BIBLIOTHECA INDICA ©. 5. fase. 14, 15, 17, 20, 23, 25 Collection of Oriental Works Published under the Patronage of the Hon. Court of Directors of the East India Company, and the Superintendence of the ASTATIC SOCIETY OF BENGAL. volume 3 The Chandogya Upanishad Reprint of the edition Calcutta 1849—1850 Biblio Verlag - Osnabrick 1980 Printed in W-Germany by Proff & Co. KG, Bad Honnef am Rhein ISBN 3 7648 1077 7 (vol. 1-123) ISBN 3 7648 1302 4 (vol. 3) BIBLIOTHECA INDICA; COLLECTION OF ORIENTAL WORKS PUBLISULD UNDER THE PATRONAGE OF INE Won. Court of Directors of the Mast ष्ठात्‌ Company, AND THE SUPLRINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL. Epirrp sy Dr. 1, Roxr. AE भेज Mage Nea फ et ee teed Nal ad ant a tat ie ied Meal al” 00901 0 te tiny Vou. IITI.—Nos. 14, 15, 17, 20, 23, 25. eet athe शम श्ण निम पमन शिनि ॥ at allies ities tiene सानन्द जिरिकृतटौी कश्चाङुःरभाष्यसम्बलित्त- बन्द्‌ाग्योपनिषत्‌ 1 TILE CILIILXNBDOGYA UPANISIIAD, WITH THE COMMENTARY OF SANKARA ACHARYA, AND TILE GLOSS OF ANANDA अप्य. Evirepo by Dr. ELE. Roéenr. CALCUTTA : PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PRESS, CIRCULAR ROAD. 1850. भा ° Site 1% ॐ पर मात्मन नमः | चऋान्दग्यापनिषद्धास्यं ॥ ॐ {मव्येत द्‌ चर मित्याद्याष्यायो चछान्द्ग्यापनिषपर्‌ | तस्मा: मद्खःपतेाऽथजिन्ञासुग्य कटजविवरणमन्पयन्थमिद्‌- मारग्यते ॥ चानन्द गिरस्दःतटींका | ॐ ॥ नमे जन्मादि सम्बन्ध बन्धविष्वंस देते | SCF पर-मानन्दवपुषे पर्मात्मने॥९॥ न मस्त्रस्यन्तसन्दादसर्सीरुद्धभानवे। गर्वे पर्पच्ताघध्वान्तध्वंसपटीयसते॥२॥ च्छन्देएगानामुपनिषद्धेदं व्याचिख्याद्भेगवान्‌ म(ष्यक।सर्च्िको. धिं तयग्यपत्स्सिमाक्तिप्रचयपष्रिपभ्थिदुसितिनिय पणि ्धर्थमा9 - रच्वारलच्तगां मङ्गलाचरणं सम्पादयन्‌ व्याख्येयसवरूपंः द्‌ ण्यति, efaaafefa ॥ व्याख्यानं सप्योजकां पतिजानीते । तस्या ¥fa ॥ नन्‌ एासोस्कवो ware प्रदेशेषु विस्तरेण व्याख्यात. त्वादमुष्य भाष्यं किमिति सम्मत्यारभ्यतेऽचाद | सङ्खःपत ञसि॥ चिस्लरसेण व्थाख्यातत्वेऽपि सङ्गता व्याख्यानमस्याः सम्भणीयते विस्तृतस्य खङ्भिप्य प्रदे wovafan ॥ किच । न चैयं यया पाठक्रम व्ाख्याता। Was q पाठक्रममनतिक्रम्य व्याख्यायते तद्युक्तजिद्‌ः vrafrare | चटजुविवर्णमिति ॥ ace पाठ. कमानुसारि विवरणमयेस्षुटीकर्णं परछतापनियदोा यस्मिम्‌ अस्ये तन्तयेति waa» wu wenamfanfy जना[गड मास्यं प्रगोतं तत्‌ किमनेनेच्याग ह्या | ष्यन्सपयम्यमिति ॥ तसा at? T° \ तच सम्बन्धः 1 ममस्तं wanfaund प्राणग्न्धादिदेव- ता्िज्ञानसदितमर्बिरादिमार्मण नद्यलाकप्रतिर्पल्तिका- रणं । कोवलं च धूमादि सागेए चन्द्रसेाकप्रतिपल्तिकारणं | खभावप्रदहृत्तानां च मागेदयपरिभ्रष्टानां कष्टाऽसेोग- तिरूक्ता ॥ | tale ianaienienadiiata को = et छ ए 7 | क क क भे" काति NS SA भो Om १ A TS । वि{शिद्धािकाय्यमावे कयमिदमारभ्यते | aare | अथि. वसुभ्य इति ॥ ये fe म॒मुच्तवाऽस्यािवत्तितिमथं जिन्लासन्ते ay भाष्यमिदं पस्तूयते | तथा च विशिद्टाधिक्रारसम्भवे data सम्मवत्ति। तस्यच प्ररतापनिषद्धपर्ज्तिानमवान्त- स्या तहास कंवल्यं परमं wafala भावः॥ नन कम्मविधिष्ेपत्वादुपनिषदस्तद्याख्य।नेनेव छतव्याख्या- नत्वात्‌ fuetafeuaga छतं तद्धाष्यणेत्याप्रङ्घु एएेष्खित्वे प्रमाणाभावान्मवमिव्याभिप्रे्य पव्वात्तस्काग्द्येनियतपनव्वापर- भावप्रय॒क्त सम्बन्धं प्रतिजानीते । तचेति॥ तस्या व्याख्येयत्वेन प्रस्तताया उपनिषदः कम्मकार्डेन सदह सम्बन्धोऽभिधोयत स्त्यः | कोाऽसावित्यपेच्तायां तदभिधित्छया कम्मेकारायंमन्‌व- दति। समस्तमिति ॥ विदितं परतिधिडच्च कम्म पूव्वस्मिन्‌ are प्रतिपन्नमित्ययंः ॥ तच fe fafed समुचितमसमच्ितख्ेति दिविधमङ्ोकू्य समचितस्य फलमन्‌वद्‌ति। प्राणागन्यादीर{त। प्राणच्छास्िश्वेव्याद्यप्धिरेवता afer तदुपासनं तेन सम्‌ चत- afadiarfe कम्म अचिराद्यपलच्तितिन देवयानेन यथया काय्य- न्रद्धयप्राप्नो कारगंन तु AMMA तस्य गन्तव्यत्वाभावात्‌ काय्य awa गन्तव्यताया बादय्थधिकर्णे र1्दान्तितत्वात्‌ | ATS समितं विदितं कम्म परमपुरूषार्यंदेतुसिव्यथेः॥ तस्यैवएसमु- चितस्य फलमाह | कवलच्वेति ॥ fafeaw गतिमुक्ता प्रतिषि दस्य गतिम | खभावेति ॥ खभावेन शएस्त्रापेच्तमन्तरेणा पछतिवशदेव vem ययेटचेषारसिकास्तेषां कम्मन्नानाभ- वाद्‌देवयाने पिद््यागे च पथ्यनघिरतानामघोागतिज्तिय्यंग- वस्था च्तजन्तेतचच्तणा पनर द्तिद्‌नभा॥ HT? ९ न चाभटखारपि मागयारन्यतरस््िन्नपि माग श्रात्य- न्तिके परुषा स॑सिद्धिरित्य तः कम्ब्ंनिरपेच्च मदे तात्मविच्नानं मंसारगतिचयदेद्पमदेन वक्तव्यमित्युपनिषदारभ्यते । न चादैतााविन्नञानादन्यचात्यन्तिकी निःखेयसप्राक्षिः | | क म REET NS TS [णी 0 2 वाव्येनान्धयतर्स्मिन्नेवाधिक्तानां पस्मपरुघा्यः सेदखयति ; स्पुज्लस्५ गत द्योतं जगतः wead मते रति War तया{नित्यफ- लत्वप्रतिपत्तेर्त चद्व | न चभयोरित्यादिना॥ नन मागदय- भ्नद्मनां परुषायाभावेऽपि दयोः पथोस्न्यतस्स्मिन्‌ वा मवि- ष्यतीति चत्‌ तच न तावद्द्‌वयानपयि fafad निस्तिश््यपर- सायंसिंद्धिः | ङम मानवमावत्तन्नावत्तते तेषासिद्ध नपनसराद्‌- fafcadafayta विगेषणात्‌ रकया aaaefatafa स्मता चनारख्त्तेरतत्करल्पाविषयत्वात्‌ कल्पान्तरऽप्यन7दत्तावपि विर्‌ गानयक्यात्‌ | नापि facaruufe facfanaquarafafs: | wana पुननिवत्तेते | स्यन्यय add पुनरिति we स्यलस्वलनावगमात्‌ | ATH कम्मवण्रादाव्यन्तिकिपरूषार्य- प्रात्िस्स्त्यियः ॥ waaaq कम्मफलं फलितं waaare | इत्यत ति ॥ Sata कम्म धतेाननिरतिश्यपुरुषायद्देतुरतः ससा- धनात्‌ ama विस्तस्य निरुतिष्ययुरखुषाधं ais CMAN ATA संसारान्तमेतपव्याक्तगसिचयद्ेतु aan तद्दतुनिराकस्यन वक्तव्यसित्यभिप्रायणेःपनिषद्‌ारुभ्यते। न fe कम्मानष्छानात्‌ परमयो निरतिष्ण्या लभ्यते| तस्य तत यचददेव्यादा च्तयिष्छफलत्वख्तेः | तथा चेशरापणवद्याऽनष्छि तश्युभकम्म वप्णदुपजातद्ुडनद्धेचिर त्तस्य ममच्तमाच्रसाधनन्ञा- न7एयाईऽयमप(नषद्‌स्म्भ इस्ति हतुदेतुमद्धावः awa rary: | नन्‌ Faraday न vada तच काम्यनिषिद्धयोनिंग्यने(मिन्िङ्ज कुर्यात प्रत्यवायजिद्धीषपयति छद्धरुत्तत्वात्‌ | काम्यनिधिद्धे aa. नयं निव्यनेमित्िके aaa वयवश्थितस्य म॒मच्तावत्तमानटेद- माते पुनदददान्तस्यद्े दत्वभावादनायासखसिडधालानादते पपि र्क्तिरसिति कथं तादथनापनिषदास्भ्यत are | a Ufa ya भा. चवा? ४८ वच्यति fe wa येऽन्यथातेा विदुरन्यराजानस्तचय्ध- लाका भवन्ति) विपर्यये च स स्वरुट्‌ भवतोति ॥ तया दैतविषयानुताभिसन्धस्य वन्धनं तस्करस्यव तक्नपरप्एगरदणे बन्धदादभावः संसारदुःखप्राभ्भिखेत्युक्कता पणि (ग्य [मौ - ~ Pt al ee ष र 7 । ॥ 2, 1 wea al 1 अ । ad fe acafad Ararat विना प्रमाणं कप्यत | न च पास- Sd वाक्छं मलप्रमाणमन्तरेण Vata) न चाच खतिसख्‌ती ya चादि वा मलमालेच्यते | सम्भवति च यथावणितरचितस्थापि काम्मप्रेपव MS दान्तरन VARA laa: WHINE: | TT CT CAAT यचरणास्ततः प्रषेणेत्धादि खति सति वि खाधात्तस्मादात्सच्छानाद व मक्तिसिति मावः | अदतात्मल्ञानदिधुरसाणा भद्स्ानभमाजा awe च्य्यफलप्एलित्वे वाक्य गेषं प्रमाणयति। वच्छति दोति | च्यदेतात्मेपदेश्णनन्तय्यम यश्रन्दाथः | ये पुनस्नुपसि- तगरवस्तदुपदेष्श्यन्धाययथा मति यथोक्ताद्‌ दताद्न्यया SANT awa विन्दन्ति ते पस्तन्ताः सन्ता रागादिना कम्मानुतिषरन्ता विनाण्िफिलशालिनः wiefa wae: | अदताव्सन्वानादाद्य- {न्तकपरुषा सपि स्दिस्स्त्यिच्रापि वाक्वष्टेवमनुवूलयति | विपय्ययं चिति ॥ चकारात्‌ ज्रियापदमनरष्यते। स fe विद्वान्विद्यया निर स्ताऽविद्यादिमनलः खपरिन्नानाव्छयमव Weal भमवति। स दप्रततिपत्तिद्धेतेारुच्छिद्रत्वादित्ययः॥ afaut परूघार्या facfara न सिति | ऋअद्त{निर न।न्त कम्यत्यजतां पमः सेव्खतीव्यच वाक्यग्रषस्थं {लि दशयति) तसे्यादिना | sana विषयस्तस्छिन्वाचारम्भणमिमि चत- रन्टतेऽभिसन्धा यस्याभिसन्धा सव्यष्वाभिमानस्तस्य बन्धन पर. मानन्द्स्याविभावद्धारित्यं। Panay दुःखस्य प्रापिख | यथय वस्ततस्तस्वारस्थय नादं तस्करोाऽस्मोति मि्येवाभिमन्वानस्य URCRINATS तप्तपर्ण्रददगे दाद्धा बन्धनं Guests पतोयते | aug देतप्िनिकेशवतेाऽपोति प्रथममुक्ता वस्तृतेाऽत- wim पररारोपिततस्कस्त्वव्य परिश्चुखया तत्तपस्युयर्दया दा दाद्भावनचदहर ताभावेापलच्िते प्रत्यगात्मलनि.परमायंसन्यऽभि- प. Yio ऽदेतात्मसत्याभिसन्धस्यातस्करस्यव तप्तपरणयद्णं बन्ध- च्छ्‌ 6 दाद्ाभावः संमारदु;ःखनिवृ्तिश्यति। अतएवन क्खासदद- Vasa ATs ॥ क्रियाकारकफलभेर्‌ापमददरन सदेकमेवादितीयमात्यै- वेदं सव्व॑मित्येवमादिवाक्यजनितस्य बाधकम्रत्ययानुप- पत्तेः | कम्दविधिमरत्यय द्रति चेत्‌ । न । कटठैभेाक्रखभाव- विश्ञानवतस्तज्जनितकम््रफले रागद्ेषादिदोषवतञख कम विधानात्‌ | श्रधिगतसकलवेद्‌ार्थस्य कम्मंविधानाद्‌दरैत- 1, ४ क 2, रि । [ हि , कि त, end आ जजन भका ते 0० तमक ५० ७ कोना मय ॥ 1 retraite मानवता दता व्याङत्त[{चत्तस्यानथष्वसे facfanaraaifa- भष्वखखेति। यथेक्तायानुरोाधेनासे ख्तिकवच्छर्तातियोजना। केवल- मात्मानं केवल्यदेतुस्तत्सिब्ययंमप्रनिषदास्म्भ xfs qa द्श्ितिः | खयण्यास्त कम्मसमधितमात्मल्लागं Araarra | तादथ्यमापनिषदारम्भ RATS: | तां प्रत्या) ष्यत wafa | यत्स- तकं तदनित्यमिति वयास्यनग्यदीततया तद्ययेदेत्यादिख्ा कम्म फलस्यानिव्यत्वावगमद्वद्यविदाभ्राति परमिव्यादिशखत्या च ्लान- फलस्य नित्यत्व{सिद्धन्नानकम्मणाविरुद्दफलत्वाध्यवसायाददेत- Wiad @ ke विमृष्टं भवति ty t वागेवकप्राणः साम 1 1 १ 1, a क त त मम a भाग्परिप्रख्े डतमच्‌ a द्यत्र ऋग्जातिवङ्लं कथं डतमच्‌ ‘To प्रत्ययः ay sat जात परिप्रस्नोा जातिपरिम्रस्र इत्ये तस्मिन्‌ fare जातावुग्व्यक्तीनां बड्धलरेपपत्तेः। न तु जातेः परिप्रस दति faraa ननु जातेः afta इत्यस्मिज्वियरद्दे कतमः FS दरत्या- दयद्‌ादरणमपपनं जातो uftwa was तुन युज्यते। तच्ापि कढादिजातावेव व्यक्तिवल्ाभिप्रायेण परिप्रख इत्यदोषः | यदि जातेः परिप्रस्नः स्यात्‌ कतमा कतमा Vad प्रचये कानुपपन्तिस्त्याश्द्याहइ। न दीति ॥ wa- ध्यापकाय्येटव्यवददारभ्रूमिरुक्ता । ऋटग्जातियदणं सामजासे- सद्रीयजातेश्वापलच्तणं | तद्रड्धत्वाभावेऽपि fru feat are कथमिति ॥ कटगादिजातयो यदि wae: wae तासां मध्ये कतमा ऋग्जातिः कतमा सामजारतिवा कतमा @areauarta- रच faafaafa wer aeons | न चास्ति aa जा{ततिबडत्वं var गाभावादतोऽनपपन्रं प्रख्रचयनमित्यथः। प्रञ्ानयपपक्तिं दुषयति। aq इति ॥ agat तत्तव्जात्यवच्छित्रानां सच्चिघाने जाता सत्यां व्यक्तिबड्त्वसम्भवात्तदन्यतम{निडधारगणाथं पटरप्रसरे faa. ल्पेन saatata खचाथङ्मोकाराटगादिजाता तद्या्तिनड- स्यात्कत मा तदद्यक्किवाच wae इत्याद faafadfa wade वसानादुपपन्नं प्रश्रचयमित्ययंः॥ यन्तु विग्डान्तरः ग्ररद्धीत्वा परश्ा- मुपपत्तिरित्धक्तं aare | न त्विति॥ qa चानृपपत्तिं यदि जातेरित्यचर व्यत्तीकरिष्यति। «zee दिख्विमदहापस्सिष्टे दत्तिकासोयमदाष्टस्णं विरुध्यते ॥ कट पब्दस्य व्यत्तिविग्रेषत्वाभावादिति wee | नन्विति ॥ serec- णपि eat mama तद्यछ्षिबाङल्यास्दन्यतमनिष्ौारमामि- व क ` त “Jo ५५०५५ गा Te ९५ ॐऊ्भित्येतद सरमुदीथः कि 1 [1 TE GET ME RE Ve 1 गित्यादोा उपसद्ानं कन्तव्यं स्यारदिष्टष्ठं मवति faa: fal भवति विमशं fe कतेमति प्रतिवचमोाकिरूपपम्ना वागेवकप्राणः सामेति | वाण्रचारेकसेऽपि नाष्टमलव्याघधातः। पुव्वेस्मादाक्यान्त- रत्वादािगणसिद्धये ओरमित्येतदच्तरमङ्गौय दति वाक्‌ प्रायेण परिप्र्रे उतमलित्यङ्गोकाराच्र परोाक्तादादस्णविसरोाधो ऽस्मिन wasettfa ufewefa | तचापोति ॥ नन द्दिध्ापि वियदापपत्ता किमिति afer वियद्धे नियम्यते तचा | यद्ोति ॥ त्वदि्विय्दपरसियदश्वेटगादिजातरेकत्वात्‌ yaa नड्डत्यायोागादा बदनाभित्यदिखचेग कतमक्तातमत्छामेत्यदादरयं न सिद्धेत। तयाच तलत्सिद्यथं एयर्‌ चविधानं vasa) न fe वदिकमदाषहर्णं परमत्तगीोतमिव द्धातुं wa amie व्यक्तिरोवा् प्रयुक्तेयथंः ॥ किमिति यथोक्तरीत्या faa | विवच्तितम्टगादिखरू्पमवादावुपन्यस्यतां लाघवादित्धाश््खयादह। विमर्शः हीति ॥ श्ष्व्यिश्चूतया war चोदिते Parmar ufewefa | amafa ॥ नन्वाद्ये प्रतिवचने वाग्टचोरेकला- वगमात्‌ ऊकारस्य रसतमवाव्योपदिरटमटःमत्वं व्यादन्येतेत्या- श्रद्द । anzuatfcta | कथयम्यनारसतमत्ववाक्यादिदः परञ्नप्रतिवचनरूपं वाक्व भिद्य तेऽयं पथिक्याभावात्‌ aare | व्याप्तीति । Wet दि वाक्वमा- yew स्सतमत्वे विदधाति cea agafana विधत्ते | त्या च तदग्गुणविध्ययत्वेनास्य वाक्यान्तर्त्वादेतदाक्यवश्राद- टतमत्वाभावेऽपि मूव्ववाक्वादोक्घास्स्यारटमत्वमविरुद्धमित्य्ैः | तथापि कचयम्टगादिजातौये we वागेवगिव्यादिप्रतिवचनम्‌- चितं | तद्यक्तिविष्ेववचनमेव पञ्रान्‌सासीव्याण्न्ह्याद। वाक्‌- प्राणाविति ॥ ana चोलिस्त्िवंत्तेकत्वात्‌ । पाणास सान्न देतुबेलेन fe गीतिरुत्पाद्यते। तथा च वागेवेत्यादिना काय्यैका- ey © १६ तद्वा छतन्मिध्ुनं यद्राक्‌ च प्राणव च सामच ५५१ मक 0 1 8 9 1 १) ee भागप्राएवक्‌सामयोानी दूति वागेवक्‌ प्राणः सामेत्युच्यते | ययाक्रमम्टक्‌्सामयेन्येवाकूप्राणयागरंदणे दि सव्वासा- wat सर्व्यैषाश्च सान्नामवरोाधः छतः स्यात्‌ | सव्वक्यो- मावरोास चकंसामसाध्यानां च सन्नकम्मणणमवरोधः रतः स्यात्‌ | तद्वरोधे च सव्वं कामा चअवरद्धाः स्यः | Sifagaqarvagia ्मयमपारत्य विव. faaaware | प्रजापतिरिति. उक्तरूपः युरुषः प्रजापति. स्त्य गमकमाद। पुरुष wafa ॥ कयं पुनयथेक्तानां Sar- quai aquad तचा | तसय दीति ॥ wean स्यामनि- fad पराग्रष्ति | anata ॥ देवानामुत्वधऽपकषसखास्राणा- मित्यस्मिचिमिन्ते कथमु द्धीयमत्तयाददस्णमिग्याश्द्खयाद | उद्री- येति ॥ लच्ितलच्त्णान्यायं सखचयति । तस्यापीति ॥ उद्रीथ- भक्तेरित्यपेरयः॥ aye ale 4 १४ रनेनेनानभिभविष्यामः इकति १११ ॥ ते ह्‌ नासिक्यं प्राणमुद्तीथमुपासाच्किरे तत्किमिथंमाजद्ुरित्यच्यते। अनेन कर््रैनानसुरान- भिभविव्ाम द्त्येवमभिप्रायाः सन्ता यदा च तद्‌- दरीयकम्माजिदीषवस्तद्‌ा ते द देवा नासिक्यं नासिकायां भव चेतनावन्तं प्राणं प्राणं SHAH AITAR ATT उद्गोय- मत्तचोपासाश्चक्रिरे waa cee: । नासिक्यप्राण- द्ष्येङ्गीयाख्यम्तरमेंकारमुपासाञ्चकरिर TAU: 1 एवं fe प्ररुताथैपरित्यागेाऽप्ररुतायापाद्‌गनन्च न रुतं स्यात्‌! खल्वेतसेवाक्तरस्येत्योंकारो दयुपास्यतया WHA: ॥ (1, प क । # 428 क) तदाहरयप्रयेजनं wana कथयत्ति । तत्किमियमित्या- दिना ॥ सम्मरत्युद्रीयाहस्गप्रकार प्रकटयति | wat चेति waaay करयस्योाद्राटत्वासम्भवाद्विशणिनष्दि) च्चंतनावन्तमिति॥ मुख्यं प्राणं व्या वन्तयति । प्राणमिति । त्वन्न safe वाजसनेय- षश्च तिमाशित्या् | उदूरोधकत्तास्मिति #॥ अयेाद्धौयभक्तिरेव wad A TRAT || Tea तदुपासननित्याशह्याह | उद्रीच- भत्तयेति ५ तयोपकलच्ितमुद्रातास्मपासत स्ति uraay कय- मपासनमित्यपेच्तायामुद्धोयेन करत्वप्रार्यनयेग्याद् । छंतवन्त शति ॥ ते इ नासिक्यमित्यच्तरोाकमथमृक्षा वाब्धायंमाद् | मासिक्येति ॥ किमि त्यच्तरमोंकारास्यमिदापास्यत्वेन व्याख्यायते are | wa होति ॥ उक्तमेव स्फटयति। खह्त्विति ॥ तस्थाव प्राणस्येदाट्द्ण्मरोपासमे पररतस्य पस्स्त्यिगे VAS प्रण्टशो- पास्यत्वाङ्नेकारे प्रतेपादार्नमिति War | पुज्नापरविराधमा- wed | नन्विति क Q aye WTo ९५८ तश हासुराः पाप्मना विविषुः ननु उङ्गीयेापलखितं कम्मदतवन्त Tea इदानी- मेव wey नासिक्यप्राणद्च्ये्कारम्‌पासाञ्चक्रिर carey | नेष दोाषः। उङ़्ीयकर््ण्येव दि aradeurwsaqate ae ज्लीयभक्ववयवस्मोंकार उपास्यत्वेन विवक्ति न wart ऽतस्तादर्य्यन कम्मादतवन्त दूति युक्तमेवोक्तं। तमेवं देवेदेतसुन्नातारं दाराः सखाभाविकास्तमञ्रात्माने ज्योतीरूपं नासिक प्राणं देवं सखात्येन पाप्मना ऽधम्मासङ्ग- eiq विविधुविंद्धवन्तः dat aaa cae: । स दि नासिक्य; प्राणः क्याणएगन्यग्रदणाभिमानासङ्गाभिभूत- विवेकविज्ञाने बभूव ॥ उद्य ापलच्ितेन द्रा चेगापनत्तितं च्यातिखामाहि कम्भा- ह तमिव्यक्त aqcrecayg तस्यापासनं afete नसिक्यप्राणद्‌- श चसापासनवचनमित्ययः॥ खेक्तमिया विरोघ परिदधरति | aq दाष ति ॥ उद्तोयापलत्तितिकम्मापलच्िते व्यतिष्धा- मादा कम्मणि सन्येव द्ाट्टप्राणदशो पास्यत्वेनाच्तरः विवत््ितं | प्याकारखेद्ययावयवे स्येयत्वनेषेा a Waal वापकः | तथा "चाच्तरोापासनात्वेन BAUM न ्येयत्येनेत्यविरोाच श्त्ययेः॥ व्यासिव्य fora कम्माददरयभिद्यक्ता तं Pattie awe | aqnafata | Siaa चास॒रेण नसिकासम्बन्धेनेति यावत्‌| ष्यधम्मादासङ्स्तनूप गेत्ये तस्यसङ्गवेधं साधयति | स दति 1 ain गन्धः सुस्भिरुक्तस्तस्य awa ममवेत्यभिमानाल्रायोऽव- मासङ्स्तनाभिभ्यतमपकासा WHIM: VHA काय्य करणसमतस्येति विवेकविज्ञानं यस्य स तयेति तियद्दः॥ ङ 9 aT T° २० तस्मावेनेभयं जिघ्रति सुरभि चदुर्गन्धिच पाप्मना देष विद्धः १२ tl "ण 7 ee eel स aa दोषेण पा्रसंसर्गी बभूव | तदिदमुक्रमस्राः पाश्मना fafauf अथ खल्वाशीःसमृदिर्पसरणानीव्युपासीत येन सामा MTL स्यातस्सामेापघावेत्‌ ५ ४५१ यस्यामृचि तामृचं यदार्षेयं तमृषिं या द्‌वताम- भिद्टायन्स्यात्नां देवतामुपधावेत्‌ ५४१ येन दन्द सा CTU a उपघावेयेन TA ATTA: स्यात्‌ तरुस्ताममुपघावेत्‌ ५१०१ 8 क । कि AN Hes Meh nt nisin भाग श्रय खल्‌ ददानोमाशीःसग्टद्धिराशिषः stare wafy- यया भवेन्तदुच्यत दति वाक्यशषः । उपमरणान्य॒पमन्त- व्यान्युपगन्तव्यानि स्येयानीत्ययः | कथमित्यपामोत एवम्‌ - पासीत तद्यथा येन way विशेखेण waa wf करि- Bq -स्याद्धवेदुद्भाता तत्सामेपघावेदुपस्मरेखिन्तयेद्‌त्प- त्यादिभिः | यस्याण्टचि तत्साम ताञ्चचे उपधावेर्‌वता- दिभिः! यद्यं साम ayia यां देवतामभिषटोगयन्‌ स्यात्तां देवतामुपधावेत्‌ । येन ङन्दसा गायच्याद्िना ar- WT AUTH उपधावेत्‌ येन स्ताव्यमाणःस्यात्‌ स्तामेन। चा प्रासङिकतवं द्यति! ङ्दानीमिति॥ कामषान्द्‌ःफसलविषयः, तच्छब्दः प्रकारश्ानपरामण्ं उच्यते विधीयते सत्यर्थः ॥ ध्यान- प्रकारः wanes विशदयति | कथम्मित्याहदिना ॥ डतिश्णन्दार्थ- मभिनयति | खवमिति॥ र्वं शब्दा्यसृद्‌ाहस्यनिखतया स्प््ट- यति । wate ॥ उत्पत्यादिमिसिव्यादिशब्देन छन्देष्देवतादि- Read देवतादिभिस्स्त्िदिपदेनार्षयारियष्टः। गायन्यादिनेत्या- दिपदमुण्णिगनुष्ुव्बद्त्यादिसंग्रद्ाथं। चिरत्पच्चदण््‌ सप्तदश्र TH- विंश् इति प्रसिडः सामयामे ara: 1 Ba ° या दिशभभिष्ट्यन्स्याता{दिशमु पघावेत्‌ ५१११ आत्मानमन्तत उपसृत्य स्तुवत कामं ध्यायन्‌- CAAA द यदस्मै स॒ कामः yea यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १२4 ३१ त॒तीयस्य तृतीयः खण्डः ५ भा० स्तामाङ्गफलस्य कटठगाभित्वादात्मनेपदं स्ताग्यमाण दति) तं स्ताममुपघावेत्‌ । यां fed स्त्यमाणः स्यात्तां दिशमपघावेद्धिष्ठाचादिभिः । श्राव्मानसमङ्गाता खं रूपं गाचनामादिभिः सामादोन्‌ करमेण खञ्चात्मानम- न्तताऽन्ते Bae स्तुवीत । कामं ध्यायन्नप्रषन्चः सखरोष्णव्यच्ञनादिभ्यः प्रमादमकंव्वंस्तताऽभ्याखः चिम्रमेव ह यद्यचास्मा एवंविदे स कामः सग्डद्योत wafe . को लाजा मि भजय ति = ज हतः ननमय व ediianaasnnmmsm ented ajo च्चात्मनेपद्प्रयागपतिपन्नमथमाद्। Grarsfa ॥ यच कट- गासि फलं तच्रात्मनेपद्‌ः प्रयुज्यते पूते च स्ताष्यमाण Taras. यद्‌ दश्यते तस्मादेतत्फस्य क्ट गामित्वं गम्यते BHI पून्वात्तर- यास्व परस्मपदप्रयोगपसङ्गादिवययः | यां दिशममात्धाभि- qa: । स्ताष्यन्देवताविग्ेषमिति ta: | यधिषरूाद् प्षब्देनन््रा- दयो गच्यन्ते।व्यादिषद तत्तर्दिगयस्थितासाधारगयम्मंसङ् wee | च्छात्मानं स्वरूपं गोाच्ादिभिर्पस्ट्व्याद्वाता adidfa सम्बन्धः| wafetufcanifena qurmmfeawd | waa xa- midary | सामादोनिति ॥ gern सामादीन्‌ qarawa भोमेया wiat तदवसाने खान्मानमपि सचिन्याणेच्तितिफलमन्‌- सन्द्धानः खरादिम्यः प्रमादमवुव्वमुद्राता स्तवोतेति याजना यच RAUUAKIAT UMA at स्ताता भवति aa त्िप्रमे- it ५० उ ॐभित्येतदक्षरमुपासीतामिति दयुद्धायति a स्योपयाख्यानं ¶ 9 0 देवावेमृव्यार्चिभ्यततस्रयीं विद्यां ofan भ्‌ ure गच्छेत्काऽचतैः यत्कामः सन्‌ watafa दिरुक्तिरा- द्राया॥२॥ ॐ भित्येतदित्यादि प्रखतस्वा्तरस्य पुनरुपादानं TRE याचराद्यपासनान्तरितलादन्यत्र WRT माभूदित्येवमथं म्रकतस्यैवाचरस्याग्टताभयगणएविणिषस्छापासनं विघात- व्यमित्यारम्भः | मित्यादि arena) fat वे war मारकादिभ्यतः किं कतवन्त saudi चयो रिदा anfafed करौ प्राविशन्‌ प्रविष्टवन्तः वंदधिकं कमां भ्रारग्वन्त TH: | तन्मृत्यास्ताणं मन्यमानाः ॥ TaN कदम MAL क कोण नि पि ते scat ht“, मिति, >" तय पि, NT ARN Slo वास्मे स सकामः समर्धि गच्छत्‌ यत्तामःसन्‌ यः AA Aaa: | . उ तिग्रब्दः प्रासङ्धिकापासनसमाप्य्थः॥२॥ . प्रासङ्धिकं fear प्रसतमनसन्धत्ते | ofaadafeaieita ॥ एनरुपादानस्य AAMAS | उदरीर्याति ॥ wifeswsaq Your क्तान्यपासनानि wad | उदद्रौयस्य avafeamignca- विच्छेदशङ्गा्यां| तताऽन्यस्मि्नय प्रसङ्गः स्यात्‌ ख माश्चुदिन्धेवमरं पनरूपादानमित्यथः। देवा वे ग्रत्धेप्स्त्यादस्तात्प्भमाद््‌ | प्ररसत- स्येति ॥ सत्तस्व्याख्यानप्राप्तावनवादभागः ware ek श्या{मत्या- दीति ॥ देवास ष्व BAMA व्याख्याता दवः मास्कादाचखरा- aga: सकाशादिति यावत्‌ ॥ वायं कम्मण प्रवेगा नाम ante | वदिर्क्सिति॥ तदिति वदिकं कम्माच्यते ते er भिस्त्यादि व्याचष्ट | feta ey ° HT? {To ५९ ध सा छन्दस्त्वं ५२ ¶ तानु तत्र Hey मस्स्यमु-8 दवे परिपश्येदेवं प््यपभ्यदचि सा अक्षरम्‌ किञ्च ते कम्मेखविनियक्तेः ₹छन्दोभिमन्तेजृप्मफषि Hee AAT HAAS ITI दादितक्न्तायदय स्मादभिमन्तैराच्छादयन्तस्वखा SETA मन्त्राणं छान्द नाच्छन्दस्लं प्रसिद्धमेव । तांस्तत्र देवान्‌ क््मपरगन्युव्यु येया लाके मत्छघातके मव्छमदके नातिगमभीरे परि- पथ्येदड्रिदकसरावेपायसाध्यं मन्यमान एवं qaquey- वान्‌ ग्टल्युः। कम्मत्तयोपायसाय्यान्‌ देवान्‌ मेनं cae | रास देवान्ददर्भव्युच्यते। चि साभि asfy | worst सामसम्बस्िकम्मणीत्यथं; ॥ न त) किन ०१५५७००१००१ lone [0 7 ee न दि सव्वं wan aaa वि नियज्यन्ते | तथा चैकस्मिन्‌ कम्म wast विनियक्तान्‌ मन्त्रान्‌ feat कम्मेन्तरेष्यवष्ि- जंपादि कुव्वन्तः खात्मानं द वाश्डादितवन्तः। THA BATALI तेषामित्ययेः | तेषां छन्दा {िभ्खाद तत्वे छन्दसा च्छन्द स्लप्रकार- मभिनयति। तस्मादिति ॥ कम्मानुतिषूतां देवानां खल्युवध्यता न व्याखत्तेव्याद्। तानिनि॥ atta वेदिककम्मधासम्भाक्तिः। उ Way | यथोक्तकम्मपरानपि arae: पय्धेपश्यदिति सम्बन्धः ॥ कम्भणां ग्यद्युपद्मोाचस्त्वं टदृद्ान्तनाद । यथेति ॥ द्ाछान्तिकभागस्य विव्तितमयं zetia | म्दयरिति।॥ दण्डा. न्तिके च्तुद्धोदकस्यानीयं fi स्यादिति wages दश्यति | क्रासाविव्यादिना | ऋगादीनां निव्यव्न च्तयाभावात्र Ware- audigy विवच्ितम्थ॑माद | ऋगिति ॥ कम्मयाख छतकत्वन फलतः खरू्पतच्य afaa धसिद्धेति Ha || न्दु: परिद्ारापयमपदिभशति॥ UR ऊ तेन वित्वेाङ्गा चः सामा यलज्ुषः स्वरमेव प्राविशन्‌ 1३१ यदा वा चमाप्रोस्येभिव्येवा- तिस्वरुव्येव सामेवं ACI उ स्वरा यदेत- द्षरमेतदमृत्तमभयं तत्प्रविश्य देवा अमृता अभया जभवन्‌ ^ ४ भा तेन्‌ देवा वैदिकेन कर्मण WHAT शुद्धात्मानः सन्ता ग्टत्याखिकीषिंतं विदितवन्तः। विदिता च. तदुद्धखा च्ावृत्ताः कर्मभ्यः चः VTA यजुषः चछग्यज्‌ःमामसम्बद्धा- SCE Waa: 1 तेन HAUT Banaras प्रति निराशास्तदपास्यामूताभयगणएमन्तरं winfed प्रावि- waa प्रविष्टवन्तः) ॐकारोापासनपराः संवृत्ताः1 एव- शव्दाऽवधारणाथः सन्‌ सम्रचयप्रतिषेधार्थः | तदुपासन- पराः संव॒न्ता TAU: | कथं पुनः खरशन्दवाच्यत्मक्तरस्ये त्युच्यते। यदा वै च्छच मा प्नात्योमित्येवातिसरत्येवं मामैवं Bo Fa Say इत्यादिना AAA: VAMITESI BCU सत्यर्थः सव्वंकम्मंसङ्दायः कम्मभ्य इति बडवचनं। ऋवेदिककम्मत्धयागस्य कम्मिय्वपि सिद्धत्वादहदिककम्मत्यागाथ विशिनिखि | ट्व सति ॥ कम्मत्यागमाचात्वतकछृत्य तश्र वारयति | तेनति ॥ किन्तदच्तर्‌ः तदाद | ऊकारति ॥ उद्‌ात्ताददिरूपत्वाभवादत्तस्स्य न सखर- nu ale ष्यत इति | असमास्लाकात्मदीयमानं Warcrermrafwerer- पजीवन्ति देवा xfs मोती प्रसि्डिरि्त्थिर्यः॥ भवतु पर्‌ लाक प्रति प्रतिखात्मस्य ले[कस्य तयापि कथमय ara: ara: प्रतिष्टेत्याश्ङ्याद ) wert होति ॥ एयिव्याः सन्याणि तानि प्रति प्रतिखातल्वे फलितमा द | ष्यत xfa y aratsfa सन्नन्त भावादित्य्यः॥ तयापि प्रतिखान्तरः त्वया वाच्यिग्याश््याह | ष्यते वय- fata 1 यस्मादेतक्ञोकप्रतिषखात्वेन dad साम. तस्मादिदं साम प्रत्येतमेव लाकं प्रतिदा जानीम डति योाजना॥ कथं प्रतिखात्वेन सामत्वाविशेषात्पृथिव्यां साम सतमित्यागङ्धयाह । xafafa ॥ श्यं वे र्थन्तरशन्दवाच्यस्य सामविरटेषस्य एत्थिवीत्वेन स्ततत्वा- दुद्धौयस्यापि सामत्वाविग्रषात्यथिव्यात्मत्वं सम्भाव्यत सत्यः | ey 0 © भा Alo NON ते विपतेदिति earenaaraart वेदानीति fasta हावाच¶४१ त्तीयस्याषटमः GIS AE अस्य नाकस्य cA गतिरित्याकाश इति हेवाच सवाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्य आकाशं प्रत्यस्तं यन्त्याकाशेा देवेभ्यो ज्यायाना- HIT: परायणं 19 NAST परा वरीयानुदीथः चान्तवद्धे किल ते शालावत्य सामेत्यादि gaa ततः शालावत्य Bye दन्तादमेतद्धगवत्ता वेदानीति बिद्धि दति दावाच ici TAA UTA ATE रस्य लोकस्य का गतिरिति ar- काश दति Brava अवाष्दणः। श्राकाश दति चपर नात्मा आकाशा वे नामेत्याकाश्रणन्दन्रुतेः ॥ तस्य fe कमां भूतात्पादकलं । afeaa fe wana: 1 तत्तेजाऽख- जत । तेजःपरस्यां देवतायामिति fe वच्यति) wanfa इ वै cara wat खावरजक्गमानि आ्ाका- इन्तादमेतदिव्यन्रानन्तं सामेतदिव्यव्यते ॥ व्याकाश््द-वाच्यस्य भ्रताकाष्विषयत्वं sae परमात्मविषयत्वं वाक्यष्ेषवणष्याद्‌ष- यति । च्चाकाश्र इति चेति ॥ किच्च पर्स्यात्सनः सव्वेभ्दूतात्पा- दकत्वं कर्ति वेदान्तमय्यादा तदिद्धाकाप्रे खतं ॥ तथा च पर्मात्मेवाकाश््ए्द इत्या द | तस्य देति ॥ कि परस्मित्रेव warai प्रलयः सख चाकाशे श्ुतस्तस्मात्परः र्वात्मा- aI इत्था | तस्ितनेकेपतति॥ सर्व्वात्पादर्कत्वं पस्स्य कार्म्मत्यच्न मानमाद | तत्तेजोऽषट्जतेति ॥ पर स्मिमेव लयो ग्दतानाभित्य- चापि मानमा | तेन डति ॥ भवतु परस्यात्मनः सव्वात्ार्‌- म, © ५८ स Shweta: Tava दास्य भवति परोा- व सीयसे ह नाकान्‌ जयति य cae” विद्वान्प- रावसयार्छसमुद्रीथमुपास्ते WR way देतमति- 1 शादेव सम॒त्पद्यन्ते | ATA लादिक्रमेण सामण्पाद्‌ाकाशं प्रत्यस्तं यन्ति प्रलयकाले तेनव विपरीतक्रमेण दि wat दाकाश वेभ्यः Bed ग्तेग्या ज्यायान्मदन्तरोऽतः मनक क | Py “~, c aagt warat परायणं प्रतिष्ठा चिखपि कालेख्ित्ययंः। यसप्मात्परम्पर वरीयः वरोयसेाऽप्येषः परख परोवरोयान्‌- ङ्यः परमात्मसम्पन्न त्ययः! अतएव स एषोऽनन्ताऽवि- द्यमानान्तस्तमेतं परोावरोयांसं परमात्मभूतमनन्तमेवं eR et TEETER 9 ति REEMA ewer —— । क, — — । 1 ee ह । 0 नि कत्वं कम्मं तचापि किमायातमाकाश्स्येति चेत्तचाद्ध | सन्वा- णेति ॥ कथमयं wat लभ्यते | च्िशरेखेण fe ततः warts शखते्धाश््खाद। साम्यादिति | सात्मन पाकाः सम्म्‌ तस्त- न्त जा{खूजतेत्धादिखतिग्लाददित्ययः॥ तथपि कथमाकाणे सव्व- भ्रतलयस्तचाष | wrara प्रतीति ॥ विपय्धयेण gaara सति न्धायेनाद्ध | विपरोतेति ॥ साकाण्स्य परमात्मत्वे देत्वन्तस- भाद | यक्मादित्ति॥ परायणत्वमधपि तचेव faxfaare | aa डति ॥ च्छाकाणस्त्लिङ्ादिति न्यायेनाकाश्स्य परमात्मत्वसकत्त- facrit तस्येद्रीये सम्पादितस्य पखावरीयस्ं गुणमु पदिष्ति | यस्मादिति | Sua Berea खेष्टोाऽवमिव्येतत्‌ ॥ साममाचस्य कथमयं गुणः afeamyre | परमात्मेति | चाकाशस्य परमात्मत्वे लिङ्कान्तरमाद् | wa cafe ॥ परमा- त्मसम्पन्नत्वादिति वावत्‌ माकाश fe wate सम्पादि- लाऽनन्तः BA! | न चानन्त्यं ब्रद्धणोऽन्यचयुक्तं। स्थं ्ानमनन्तं Walla Wa: | तस्मादाकाफा AAS | सम्मत्धाकाशएणब्दितस्य WMA सम्पादितस्य परोावरोयस्लगण{वि{शिष्टस्सेपास्ति Od Se uray शानक उदरशाण््िल्यायेाक्तौीवाच यावत्न खनं प्रजायामुीथं वेदिव्यने परोवरीयो ठैभ्य- स्तावद fara जीवनं भविष्यति ३९ तथामु- स्मिल्लाके नाकं इति स य cand विद्वानुपास्ते परोवरीय ङ्व दास्यास्मिन्लेके जीवनं भवति तथामुष्मिल्लावे नाक इति नके नाक इति ti ४ VLE १ त॒तौयस्य नवमः खण्डः ¶ णपि == ना सनक कः A ~~ are विद्धान्‌ परोावयीयांसमङ्गीयम्‌पास्ते तस्थेतत्फलमा द । परो- वरौोयः परम्यर्‌ विशिष्टतरं जवनं दास्य विदुषा wafa ed फलमदृूष्टञ्च परोवरोयस उत्तरोात्तरविशिषटतरानेव ब्रह्याकाशान्ताल्ाकाञ्जयति य waded fear granu किञ्च तमेतमङ्गौयं विद्धानतिघन्वा नामतः शनकस्यापत्य जै नक उद्‌रशाण्डिच्याय शिव्यायेतम्‌द्गीयदशंनमृह्तोवाच। यावत्‌ ते तव प्रजायां प्रजासन्ततावित्ययः । Tange लत्सन्ततिजा वेदिष्यन्ते ज्ञास्यन्ते तावन्तं कासं परोवरीयो द एभ्यः ufagar लाकिकजोवनेभ्य उत्तरोातत्तरविशि- gat जीबनतेभ्या भविव्यति i aursesfa परलाकौ sata न्परोवरीयाज्ञेकोा भविध्यतोल्युक्तवान्‌ शाण्डिल्या 1 8 वा पि षि Pret ate विदधाति | तमेतमिति ॥ परस्म्परमुपय्धुपरौीति यावत्‌ । तस्मा- देवमपासीतेति ara: ॥ विधिष्ेयमधंवाद दशयति | किष्वेति॥ xaaa विधिर्स्तीव्येतत्तेभ्यस्तत्सन्ततिजा ये aerate वेदि- तारस्तदःथंमित्ययेः | तया दृद््विष्््टितस्जीवन्‌वदिव्यथः | ड ० भा ष्पा Go मटचीहतेषु कुर्घाटिवया सह्‌ जाययेाषस्तिरट चाक्रायण इभ्ययामे प्रद्राणक उवास VIVA हेभ्यं कुल्माषान्‌ खादन्तं fata ay दावाच \ (म भक यातिधन्वा जनकः । स्वादेतत्फलं Gast मद्दाभाग्या- नां नैदंयुमीनानामित्याणडजिवृत्तयं आद । स यः कञ्चिदेतदेवं विद्यानङ्गीयमेतद्युपास्ते तस्याप्येवमेव परोव- रीय -एव werfearst जीवनं भवति aurea साक दति ॥ < ॥ उङ्गीयोपासनम्रसङ्गेन प्रस्तावप्रतिद्दारविषयमप्यपासनं कन्तेव्यभितीद मारभ्यते आ्रख्यायिकातु खखावबेघायी। मरचीदतेषु मर च्येऽशन यस्ताभिदतेषु नाश्तिषु aKa स्येच्ित्ययं;ः । तते दुभिच्चे जाते च्रारिक्या ऽनपजातयेा- धारारिस्त्यीवयन्नञनया सद जाययेाषस्तिददं नामतखक्र- स्यापत्यं चाक्रायणः | THT VE तमदंतीतोभ्यः gtr 1, । क क | |, 1, , 8 8 8 | azcesiita Se: ॥ स य ख्तमि्याद्यत्तसरवाक्यं ष्ड्गत्तस्त्वेना- व्याप्य व्याचष्टे स्यादित्घादिना॥ अखस्मिन्धयगं मवन्तो्यदयगी नास्सघामदयुगीनानां लाकः परोावरीय्नतति Wa: | पुनर क्तिरूद्रौयोपस्तिसमाष्यया॥ < ti यये दरीयात्तसापासनस्यानेकसेक्तत्वादक्तव्यानवणष्टेषात्मपाठक- परिसमत्तिरेव warns | उद्धीयेति॥ स्दमाखण्डान्तं परा- wad परस्तावाद्युपासनं विवच्तितं चेत्तदेवोच्यतां किमनया कथय- येत्या शक्या | arate fafa | aa मद्‌नद्ेतवोश्नयः WMAUsSa वा ततः श स्यनाष्दिव्येतत्सव्वेतः खेरसारेऽपि नव्यभिचास्ग्रङ्गेति दश्यितुमटिक्येति विशेषणं | प्रनाणकपदस्य धतानि भा? च्छा = नेताऽन्ये विद्यन्ते aa येम इम उपनिहिता इति २१ saat yy देदौति दावाच तानस्मै प्रददा दनानुपानभिव्युच्छ्िष्टं वं मे पीत स्यादिति दावाच 1314 स्विदेतेऽप्युच्छ्िष्टा इतिनवा जजीवियमिमानखाद निति हवाच कामा म दस्यारोादावा तस्य याम इभ्यग्रामस्तसििन्प्रद्ाणएकोऽन्ा- लाभात्‌! द्रा कुत्सायां wat कुत्सितां गतिं गतेऽन्त्यावस्थां wa दरत्यथः । उवाख उषितवान्‌ कखखचिद्धदमाित्य | साऽन्नायमरनिग्यं कल्माषान्‌ कुल्सितान्मापान्‌ खादन्तं भक्तयन्तं यद्‌ array fats याचितवान्‌। तम॒षस्तिं द उवाचेभ्यः 1 नताऽस्मान्मया भच्छमाणद्‌च्छष्टराणेः aaa अरन्ये न विद्यन्ते। यच्च ये राशो मे मम उप- निदिताः प्रचिक्षा दमे भाजने किं करोमोत्युक्रः प्रत्युवा- क्रियापदेन away: | कुत्सितिगतिप्राप्नो देतुरत्रालाभादिति | प्रद्राणकंष्न्दाथं धातूपन्धयासदासा कथययति। जा कुत्सायामिति ॥ यदच्छया सदसे्यः॥ नेत इति वाक्यापादानं तद्याकयाति | amifafa ॥ यदित्यययंबडवचनान्तं। sufafear कुल्माषा xfa ta: | तेषां खल्विमे भाजने प्र्िप्ता इति सोाजना। दन्त कुल्य (षा भच्िताश्चेदि व्ययः ॥ किं पत्यु वा चेत्याकाङ्ग पूर्वकम | किमित्यादिना ॥ अनपानाभावेऽपि तुल्यं जौोवनसराद्ि्यमित्या- द्या | काम इति | च्यन्धाच्छिकुल्माघषमच्तणम्रषेवदन्याः शुतेस्तात्पय्येमा द | अत- खेति ॥ चाक्रायणस्य व्िदुषोाऽभच्छभच्तणदश्नादिति यावत्‌| wana प्राप्तस्य जीवितसन्ददमापन्नस्येत्यथः | विद्याधम्मे- यष्ावता च्रानादिप्रयुक्तख्यातिं प्पन्रस्ये्येतत्‌ | खात्मापकारे > ° ate To =< उदपानमिति! ४1! परद्‌ खादित्वाऽतिशचेषानं जायाया अजहर साम खव सुभिक्षा बभूव waft -एतेषामेतानित्ययंः। मेमद्धं देदीति sary | तान्‌ म CATS उषस्तये प्रददौ प्रदत्तवान्‌ | श्रनुपानोयं समोपस्थमुद्‌ क च। दन्त ए्ृदाणानु पानमि्युक्तः waary | उच्छिष्टं मे ममेदमृदकं पोतं स्याद्यदि पास्यामीत्युक्तवन्तं मल्युवाचेतरः | किं न खिदेतेकुल्माषा श्रणुच्छिष्टा can श्राराषस्िनं वे ्रजीविय्थं न जीविष्यामीमान्‌ कल्माषान- खादन्नभचयन्निति Bary | काम द्च्छाता मम खद्‌क- पानं लभ्यत TAU: | श्रतखेंतामवस्यां प्राप्तस्य fara यशेावतः सात्मपरापकारममयस्यैतद्पि कर्म Haat aay दूत्यभिप्रायः। तस्यापि जीवितं म्रत्येपायान्तरे अजुगुष्ठिते सति ज॒गण्ितिमेतत्कम्भं Saray ज्ञानावलेपेन RAAT नरकपातः स्यादेवेत्यभिप्रायः ॥ प्रद्राएकशन्द्श्रवणान्ताख a खादित्वाऽतिगेषानतिभि- टान्‌ जायाये कारष्दगजद्दार | साटिक्यय एव कुल्माष जमन भज ज किकः ee eee eT वि का ` 1 vy. gaetetillinis परोपकारे च सामं नियददानुयद्शत्तिमत्वमेतत्वर्म्म जोवन- माचचकास्णं कुत्सितच्ेरितमित्धयेः ॥ उच्क्दिदकपानप्रतिषध- श्रुतेसर्भिप्रायमाद। तस्यापीति र्तत्वःम्मत्यभच्छयमन्तगाक्िः॥ ननु ज्ञानिना यथेखचेङ्ाचाम्‌ङायते। Ad) सव्वाज्नानमततिखे त्यादिन्यायविरोधादिग्याह। च्ानेति ॥ तसिन्नमिप्राये fay दश्रयति | प्रयारकेति ॥ चाक्रायरे प्र गकप्रयागात्परमापदमापन्नरः सन्कल्माघानच्किष्टान wa via = ° तान्प्रतिगृह्य facet. 4 ia ae ota: why हान उवाच यद्वताभनुस्य लभेमहि लभेम धन- माचा राजाऽसौ यक्ष्यते स मा सर्वैरार्त्विज्ये- वृणीतेति i €ई ! तं जायेावाच ea यत इम eq कुल्माषा इति तान्‌ खादित्वाऽमुं यज्ञं te ute: सुभित्ता भागनभिच्वा लभ्नान्ना इत्येतदभूव संवृत्ता | तयापि स्तौखाभाव्याद्‌नवन्नाय तान्‌ HATTA प्रतिग्ृद्य निदे निक्तित्तवती। स तस्याः कमं जानन्प्रात- रुषःकाले users: शयनं निद्रां वा परित्यजन्ुवाच। ya: ष्टण्वन््याः यद्यदि aafa खिद्यमानोाऽनस्य are wane! qaqa समया गला लमेमद्धि waarat घन- are) adtsara जीवनं भविष्यतीति ॥ घनलाभे च TTY १ त 2 1 ता 1 11 1 “al re AR: ent RANTS SA ey a RENNES aE OO then eee 1 an lll moa ee eee ne aafafa प्रतिमाति। तथा aeifaar वथेष्टाचरयो yararar- वादनेकश्रमाणविराधाच् नासावच faafaa इत्ययः स्तीखा- भाव्ये पत्यु ाज्ञाकस्णं | तस्याः कम्मं कुर्प्राघाणां परिस्च्तणं॥ यच्य- तोति कस्मान्राक्तं तचाद्ध। यजमागत्वादिति॥ राच्ञा यजमानत्वा- दागफलम्यात्मगमित्वाद्यच्छयत इडत्यात्मनेपदः प्रयक्तमित्धयः॥ ष्यन्ये- भामपगद्त्व सम्भवे Rawls राजा मानयिष्यतीव्धाग्द्याष्। स च ति ॥ दन्तेत्यन्नलेष्लाभग्धेदवं घनलसिदासा जो वददेतुरित्यय; CTH यन्ञस्तरचेत्यच्यते॥ उदरातुरुकत्वे कुता बद्धत्तिरित्याग् द्या | उदूदटपरुषानिति | स्तवन्त्यस्मिज्िति सप्तम्या सवाददशा निद्‌- way किमयमामन्नगं aere | च्यत्मिमखीोकर्यायेति ॥ विदुष समीपे देवताामविदान्पस्ताष्यसि चेन्मद्धा a विपतिष्यतीन्धद्य सम्बन्धः ॥ नन्वविद्ञभिन्दाया विवच्तितित्वाद्िदत्छघमोपवचनम- fafaenufafa Gary | तत्परो्ेऽपौति | तस्येव्यविष्दाग्ध्रस्ता- ८८ उ. विततमेयाय 1 ७ १ तत्रेद्रातनास्तावे रतेायमा- भा" QT छ णानुपापविवेश स ह प्रस्तातारमुवाच 1 ४१ प्रस्तातयोदेवता प्रस्तावमन्वायता asia विद्वा- नप्रस्ता्यसि wat a विपतिष्यतीति १४१८ख्व- मेवे द्रातारमुवाचादा्तया देवत्ाङ्ीथमन्वायता कारणएमाद। राजास नातिदूरखाने यच्छते। यजमानल्वा- नस्यात्मनेपद । स चराजा मा AT पाचमुपलग्य सर्वव रालिज्येच्छंविक्‌ कम्ममि वि कम्मम्रयाजना येत्य या वृणीते- त्येवमुक्रवन्तं जायोवाच | दन्त दाणद्दे ud Ta एवय agufafafanrea कल्माषा इति तान्‌ खादित्वासुं यज्ञं राज्ञो विततं विस्तारितं छखिग्भिरेयाय। तच च गलेाद्भाद- नद्गाटपुरुषाना गत्य आस्तुवन्त्यस्मि निति आस्तावस्तस्मिना- aaa | मगभृत्कम्मेमाचविदां कम्मण्ययिकार डति Bare | तचेति ) तेनाभो कुरुत इग्धादिग्युताविति Ta: | विदुषामपि कम्माधिकारे हेत्वन्तरमाद। दच्िगेति ॥ तदव व्यतिरेकदारा स्फारयति | अनधिकारे चेति ॥ तस्येव समचयफल्त्वादिव्ययः। नन दच्तिणमागं॑स्य बापीक्रूपतङ्ागादिस्मात्तं कम्मपयक्तत्वादेदि- maa विदानेवधिक्रियतेनेत्याद) न Bla ॥ waa दानेन लाकाञ्जयतीति वैदिककम्मनिषडानामनज्ञानामेव दच्तिणमामखव- णदिति देतुमाष | यन्नेनेति ॥ रतखाविदुघां विदत्समीप कम्माधिकारो नास्तीत्याह | तयाक्तस्येति | देवताविच्लानग्प्रून्यस्य न He विपतिष्यतीत्यनेन प्रकारेण मयेोक्तस्य wet व्पतिष्य- दिति विग्षश्चवणाद्िदव्छमीपे तदननच्ञामन्तरण कम्मं कुरव्वताऽप- राधित्वात्तस्य कम्मंरयनधिकार edu: विदत्समीप पुनर्वि- दुसोऽपि कम्मण्यधिकारोाऽस्तोत्यादइ | न सन्वंचलति | ataer ay “ se ताञ्येद वि दानुद्रास्यसि apg a विपतियत्तीति 1 १० 1 Sane प्रतिहन्रीरमुवाच प्रतिदटुर्यीा देवता प्रत्तिहारमन्वायता ताद विद्वान्प्रति- दग््यिसि sagt ते विपतिप्यतीतिते दह समा- रतास्तूष्णीमासाचुकिरे ॥ ११ 1 दशमः ससखण्डः! do प नममेति गातो मसमय तभव sehr Net नन भा °स्तावे स्तास्यमाणानुपेापविवेश wale उपविष्टस्तेषामित्ययः | च्छा उपविण्यस द प्रस्तातारमुवाच। दे प्रस्तेतरित्यामन्युभि- मखीकरणाय wetaar देवता प्रस्तावं म्रस्तावभक्नि- मन्‌गताऽन्वायत्ता ताच्चेद्‌ वतां मस्तावभक्तेरविदान्‌ सन्‌ भरस्ताय्यसि विदुषा मम समो तत्परोक्ेऽपि चेदिपतेत्तस्य Hel aaarafacrafa अनधिकार एव कर्मणि स्यात्‌ ॥ तच्चानिष्टमविदुषामपि कम्मदश्नात्‌ । दकिणमागंश्चतेख्च। अनपिकारे चाविदुषामुन्तर एवेक मागः यूयत । न च स्मरा तंक म्म॑नि मित्त एव दच्िणएः पन्धा । यज्ञेन दानेनेत्या- [1 8 ten ah wath IS [ऋ द 1 1 2 श, ee = 2 ष) , ति ष त ष त ए 7. 1 त; त 1 ए) सि 1 1 चादौ Stat कम्मणि स्मात्तषु च वापीकरूपतडागादिकम्मंखध्य- यनजपादिषु च विदत्स्॒निधिमन्तरेणापि wafea काले कम्ममाचविदा नाधिक्रादाऽस्ीच्यश्कयं वत्तमिव्यथैः ॥ तच दैतु- माद | waafe | भगवन्तं वा च्यद्धं विविदिषाणीत्या्दिना Trait खकोयकम्मनिवंत्तने पराथेनादश्रनादोत ख्वमयासमति- eu स्त्वतामिति चानृच्वापलम्भादस्येवाविदुथामपि कम्भे- धिकार स्त्य्यः॥ उतताम्थ॑मपसंद्रति | काम्ममाचेति ॥ विदत्छमीपे तदनुन्ञामलन्ध्वा नास्ति काम्मानुरूानमि्येतन्निगम- फ © भाः =e अथ देनं SANTA उवाच भगवन्ं वा ae विवि दि षाणौीव्युषस्तिरस्मि चाक्रायण इति हा- वाच१११ स stata Waa वा अहमेभिः सर्चेराल्विज्येः पर्य्येशचिषं भगवता चा अहम- [11 दि श्तेः । तयेाक्रस् मयेति च विशेषणणदिदत्समच्मेव कम्म ण्यनधिकारो न सव्व्॑ा्मिदेचस्मात्तकम्ोध्यापनादिपु च । wares दशनात्‌ कम्ममाचविद्‌ामप्यधिकारः सिद्धः कर्मणीति ॥ wer ते विपतिश्यतोत्येवमेवेद्भातारं तिदतन्तारमुवाचेत्यादि समानमन्यत्‌ | ते प्रस्तोत्ादयः कर्मभ्यः समारता उपरताः सन्ता मूद्धपातभयान्तूष्ण- मासाश्चक्रिरे अन्यच्वाकवेन्तः | अथिल्वात्‌ ॥ ८० ॥ अयानन्तर्‌ं द Vase यजमाना राजावाच | WAH वन्तं धरै पूजावन्तं रदं विविदिपाणि वेदिदुमिच्छामोल्युक् उषस्तिरस्मि चाक्रायणस्तवापि भओ्राचपथमागता यदीति मषः = भितविरभिः "ज पभो कोक -@ शमनतभ स a यितुमितिश्ब्दः ॥ मद ते विपिष्यतं)व्येतदन्त प्रस्ताटविसखय वाक्यं याख्यार्तासिव्यनवदति । मद्धति ॥ तूग्णीमित्यथस्यायमाद | च्छन्यञेति ॥ at gaara, व्ययित्वादिति॥ waeaqataaa- fanaa कम्मान्तरमवुवन्तश्वाक्रायणाभिसमुखाः Rear KAA! Wve | अथ Rafaaife aati | wife ॥ प्रस्ताटप्रम्रतीनां तुष्णोभावादिति wa: ॥ चाक्रायणस्य वचनमङ्गेकराति। aa- मिति ॥ वष्यङ्ोकास्मेव स्फारयति | cafafa ॥ ऋत्व॑व्येरि- त्यस्य व्याख्यानं ऋतिक्तम्ममिरिति | तदथंमिति यावत्‌ ॥ यदि मामावििंज्यायमनुसंदितवानमि क्िभितीमानन्यान्ु तवानित्या- =: वित्यान्यानवृषि \ २ \ भगवारस्त्वेव मे सर्वै- o भा To रार्त्विर्ज्यैरिति तथेत्यथ ada ख्व समतिसृष्टाः स्तुवतां Aaa धनं दद्यास्तावन्मम दद्या दति तथेति द यजमान उवाच i 3 i अजथ देनं प्रस्तेतापससाद प्रस्तातयी देव्ता प्रस्ताव- दावाचाक्रवान्‌। सद यजमान उवाच सत्यमेवमद्दं भगवन्तं बङगणएमभ्रेषं way waif: पर्थैभिषं पययंषणं छतवानस्ि | ्रजिग्य भगवता वा अदमवित््याऽ लाभेनान्यानिमानवषि वृतवानसि) अद्यापि भगवांस्तव मे मम सर्नराविंज्यैलिकमपी थमस्लित्युक्तस्तयेत्या दे- षस्तिः | किन्त्थेवं तच्चैत एव त्या प्व वृता मया समति- Ze. मया सम्यक्‌ प्रसन्नेनानज्नाताः सन्तः स्तुवतां । त्या त्रेतत्कायं। यावन्तु एभ्यः सव्वभ्यो घनं दद्याः प्रयच्छसि तावन्मम दद्या द्रत्युक्तस्तयेति इ यजमान उवाच) अय देन- aera वचः BAT भ्रस्तोतेपससादेपषरस्तिं विनयनेपज- TICES Se 1 aed ethene 1 rate) ष्यज्विप्येति ॥ ud गते किमधुना कत्तव्यमिव्याश्रङ्खया। च्यद्यापीति ॥ चाक्रायणानुमतिं खुला किमिदमिति व्याकुलितेषु परस्ताट प्भ्टतिषु ब्रूते । किन्त्विति | उभयानुमव्यपेच् याईऽन- AAI: | ममालाभेनामीषां रखतत्वस्य निखच्यवस्थाया- मिव्यादइ॥ तर्दौँति॥ wren सन्तः प्रस्तुतिं वुवं तामिव्याह | स्तवतामिति ॥ wed तदथं yaaa fa fadafaart- Tare | त्वया तिति ) यजमानं प्र्यषस्तिप्राक्तं वचः सुत्वा नन्तरमेवमुषलस्तिं प्रस्ताता वयक्ता aged श्िव्यत्वेनापसन्नरवा- १ © भाः ९ £ १५५ मन्वायता नाच्यद विद्वान्प्रस्ताप्यसि say ते विपतियत्तीति मा भगवानवेाचत्कतमा सा देव- तेति igi प्राण इति sara waif हवा इमानि भूतानि प्राणमेवाभिसंविशत्नि प्राणम- भयुज्जिहते मेषा देवता प्रस्तावमन्वामता ताद्‌ विवान्प्रास्ताये मूर्खा ते यपतियत्तथात्तस्य मयेति 1 ५१} अथ दैनमुन्ातापससाददातयी देव- ताद्नीथमन्वायता तच्युदविद्वानुद्रास्यसि मूरा भो” = सो, पेम = भतो, मिभ "मः = पि = भां भे भा जेन भोम्ाभकयकोनककण मि जमाने गाम । प्रस्ततया देवतेत्यादि मा मां भगवानवेाचत्‌ Wed | कतमा सा Saat या प्रस्लावभक्तिमन्वायनत्तेति we: म्राण द्रति दावाच। युक्तं प्रस्तावस्य प्राणा द्‌वतेति । कथं सव्वाणि स्थावरजङ्गमानि प्राणएमेवाभिसंविशन्चि प्रलय ata मणममिलचयिता प्राणात्मनेवाल्निदते प्णणदे- वज्ञ च्छन्तीत्ययं उत्पत्तिकाले अतः Sar देवता प्रस्ताव मन्वायत्ता ताञ्चेदविद्यान्‌ लं प्रास्ताय्यः प्रस्तवनं प्रस्तावभक्ति जयते मम नित्या । येति ॥ उपगतिप्रकार्मन्मिनयति | प्रस्तातिति ॥ प्रतिवचनमादाय प्रणशब्द्सामान्यं उररद्दीत्वा तात्प्स्थमादद | एष्ट ्ति॥ autre qari निच्छीयता्मत्धाण्द्, त ख्व प्राण डति न्यायेनाह | कथमिति॥ प्रणात्मनेव संविश्न्तोति Vat सम्बन्धः | प्राणष्न्दायस्य परमात्मत्वेन निर्गोतत्वमत श्न्दायच्छच्रब्द्ा धा GAM | मया तथाक्तस्य At a fau- तिष्यतीद्येवमुक्छस्य तव तत्काले खापराधावस्थायां Ast ae. तिष्यद्वेति योजना| प्रमादस्य मदहतम्त्या परिद्टतत्वदि- त्यतः शब्द्येः | २ seq विपतिष्यतीति मा भगवानवाचत्कतमा सा देवतेति ^ € ^ आदित्य इति Gara waite वा इमानि भूतान्यादि व्यमुचेः सनं गायि सेषा दे वतेद्रीथमन्वायत्रा asaya fas TAG RAT HST ते यपततियत्तथेक्तस्य मयेति 10 1 जथ देनं प्रतिहतीपससाद प्रतिदसयी देवता प्रतिदार- मन्वायता ता्यद विदान्‌ पत्तिहरियसि spt a विपतियतीति मा भगवानवेाचत्कतमा मसा देव- तेति it 1 उनुभिति दावाच साणिदह्‌ वा se etemnetageeebeameneamanall wrenaarata यदि agi शिरस्ते व्यपतिग्यद्धिपतितमभविष्य- UA मया तत्काले Her ते विपतिग्यतौति। अत- स्वया साधु कतं । मया निषिद्धः कमणा यदुपरममकार्षी- रित्यभिप्रायः। तयेङ्गाता प्रच्छ कतमा सेोङ्ीयभक्तिमन- गताऽन्वायन्ता देवनेतिष्ष्ट रादित्य दति Brava सर्व्वाणि ह वा दरमानि भूतानि आदित्यमुचेरूद्धं सन्तं गायन्ति श्रब्दयन्ति स्त॒वन्तोत्यभिप्रायः। उच्छब्दसामान्यान्मणन्दसा- मान्यादिव भ्राणाऽतः सेषा देवतेत्यादि पृष्वैवत्‌। एवमेवा Sa मतिदत्तापसषाद्‌ कतमा सादेवता प्रतिद्ारमन्वा- स्या यथया प्रणन्द्सामान्यान्राणः प्रस्तावदवतेत्क्तं तयादि्याद्यय.- या रुच्छन्दसामान्यादुद्रोधदेबता व्यादिव्य cary | उनच्छ्ब्देति ॥ उक्तसामान्यपरामशायाऽतःष्न्दः | AAT धसतद्टवदुद्वाद्टव- aay: | ऋरलिग्भ्यं परस्तावद्रीधदवतये{विक्लषानानन्तथ्यमय- € @ उ° इमानि भूतान्यनुमेव प्रतिहरमाणानि जीवन्ति भा aT A) © सेषा देवता प्रतिदारमन्वायता ताञ्चेदवि- दान्प्रव्यहरिथि मूधा ते यपतिप्यवथात्तस्य मयेति तथेत्तस्य मयेति 1 ४ रङकादशः सखणए्डउः १११ अथातः WT SRIF वका दाल्भ्यो गवे वा मैत्रेयः स्वाप्यायमुद्त्राज १११ तस्मे श्वा यत्ता इति प्रषटऽन्नमिति दावाच। सव्वोणिददवा द्मानि भृतान्यन्नमेवात्मानं प्रति waa: प्रतिर माणानि जीवन्ति । dat देवता म्तिशन्दसामान्यात्रतिदारमक्तिमनगता | समानमन्यत्‌। तयेोक्तसख मयेति । प्रस्तावाद्गौयप्रतिदार- भक्तौ: म्राणदित्यान्नदृच्योपासीतेति समद्‌ायायैः | प्राणा- द्यापत्तिः कम्म॑सम्टद्धिवेा फलमिति॥९९॥ ama खण्डेऽनानात्िनिमिन्ता कष्टावस्याक्राच्छिष्ट- प्यषितभक्षएलचणा सा मा भूदित्यन्नलाभायायानन्तरं कनकमय REE SINATRA र भूरयः कसक Sees ry alls 1 8 1 OE MERI य ॥ 8 8 1 00 TTY: | कथमन्नस्य प्रतिद्धासत्वं तदाद) सन्वाणोति। ताद्धेद- fata | तयेएक्तस्य मयेत्धेतदन्तमिति wu: ॥ कीटगपासनमस्मिन्‌ परकरगे faataafearn gre | rata | उप्रास्िचियस्य wa erate । पाणदीति॥१९॥ पुव्वात्तरखण्डयोः aya cwaqnrearac uatfa | तमेत इति ॥ च्छन्नलाभस्यापे च्ित्वम तःश्न्दा यः ॥ प्रकारान्तरे णद्ध चया- पास्नमन्नकामस्य प्रसव्य प्रतिपत्तिसाक्य्यायंमाख्यायिकामा- म, (०, भा ५८२ श्वेतः प्रादु बभूव तमन्ये श्वान STRATA ना भगवानागायतु अश्षनायाम वा इति २१ रावः ्भिर्द्॑ट उन्नीय vert सामातः weed! aa किल वका नामत दल्मस्यापव्यं दाल्भ्यो ग्लावा वा नामतः मित्रायाख्ापत्यं HAA । वाशन्द्खा्थं । द्यामग्यायण्े यसा । वस्तुविषये क्रियाखिव विकल्पानपपत्तेः | fara रिग इत्यादि fe whi दश्यते च उभयतः पिण्ड wal Sera बद्धवित्तव्वादद्धूषावनाद्‌रादा वाशब्दः SATAY: | खाध्यायं कन्त यामाददिरुद्धव्राजेाद्नतवान्‌ दत्ते। alfa ॥ न केवलं दल्मस्यापत्यं किन्त सिचायाखेति चाथः।नच सा carey val डति wR | तथासति मचेयपदस्य वेयथ्यात्‌। पल्यन्त सापव्यत्वव्याटरत्ययसिति चन्न | परयोाजनाभावात्‌॥ नन्वच बवाण्ट्द्ात्‌ arent faafaarfata Weare | are स्ति॥ कथं waza वकस्तदभाय्यामिचायखापव्य भवितु- म॒त्सदते तच्राद्ध | दाम॒व्यायणाद्दौति॥ चैकितायनं द्‌ाडदभ्य्‌ स्त्यचात्तमेतदिति खूचयितुं fem: | उद्तानुदितद्धाम- वत्केयाचिदण्रा वकोा$सावन्दधषां ग्लाव व्येकस्मितन्नपि तिकस्य भविष्यति नेत्याद् | वस्तविषय भति ॥ कथं पनिना मान- भेकस्यव दिनामत्वाद्यङ्नेकरियते तचाद्ध। fearfa | इव्धादि- वाक्व सततरू्पं घम्मण्ास्त्े प्रसिद्धमिव्यधेः | हिगोाचत्वमेकस्य लाकिक$पि प्रसिद्धभिग्याद। दश्यते aay यतः पता जायते येन चायं घम्मतोा waa तयोारुभये{स्त्थाद्। उभयत डति | उभयस्प्यसोा टकी पिण्डदाता च चम्मत डति स्मरन्तीच्यः। दारभ्यादन्योा मचेय रस्व्यङ्नेरयाद | sata सति| तदुपास्त तात्पय्यम्रष(वना दरे Ca: | तस्मादटपिचयम्रषिद्यं वा frafaa- CX Ss तान्होवाचेहैव मा प्रात्तरूपसमीयातेत्ति ag पौरो ot । १ are विविक्रदेशस्याद्काभ्यासं। उद्धव्राज प्रतिपालयाद्चकारेति च्छा 9 चैकवचनालिङ्गादेकोाऽसावृषिः । च्ोद्गीयकालम्रतिपा- लनाद्षेः सखाध्यायकरणमन्कामनयेति wad दत्य भिप्रायतः स्वाध्यायेन तेाषिता देवता षिवा seg alata Ba: सन्‌ तसमै WIT तदनुग्रदाथं प्रादुबेभूव प्रादुदखकार तमन्ये शक्तं शानं VAR. PRAT ATA उपसमेत्यो च॒रुक्रवन्ताऽन्नं नोऽस्मभ्यं भगवानागायवा- गानेन निष्याद्यवित्ययंः । मख्यप्राणएवागाद्यो वा प्राण मन्वन्नभुजः सखाध्यायपरिताषिताः सन्ताऽनुणग्ह्ीयुरोनं अरूपमादायेति य॒क्रमेवं मतिपन्तं । चरशनायाम वे नुभू- मि वर्धः | पत्तान्तस्दयोतनायौ aT: | मात बवाण्एन्दसतष्ि किमथमित्याश्द्ध ured तस्य wafaare | वाश्षन्द्‌ xfa 1 मेचेयान्तवाक्वं BAS खाध्यायमित्याद्दि व्याचष्टे | खाध्याय- fafa) यदुक्तम्टधिरेका वकाद्दिष्रन्दैखच्यते इलति तच लिङ्क are | उदत्राजेति | शखुनामदीयः श्ेदूोयस्तत्कालस्य परति पालनं प्रतिच्तगम्टषेटंश्यते तेषाद्ोाद्‌गानमन्नाथं acacty खाध्यायकरस्यं तद्यभित्याद् | श्धाद्‌गीयेति ॥ wares. afta सामथ्यादयमया wadtare | ष्षि- प्रायतङति॥ तस्मा सत्यादि qe | सखाध्यायेनेति 1 aaa aaanr fama इति यावत्‌| waar afacfacaat वा | way @ ATA Saal HAA AAA I सम्म्रति foatad waare |) मस्येति | aaafcta सम्बन्धः 3 तानेव fatnate |) प्राणमन्विति ॥ मख्यप्राणसप्तन्गदियद्द ५२ S° वके दाल्भ्यो ग्लवेा वा Hay: प्रतिपालया्चु- कार १३१ ते द यथेवेदं वहिष्पवमानिन स्तेष्यमाणाः ALLS: स्षन्ीत्येवमाससृपुस्ते ह समुपविश्य हिङ्घक्रुः ^ ४ ! अमदारमें [1 क णप णर पि urefaat: सा वै द्त्येवमुक्तवन्तः। स श्या aq wa- T° कान्‌ शन geatfaa देभे मा मां म्रातःकाल उपसमीयातेति । fa ated समोयातेति ware- पाठा वा | म्रातःकालकरणं तत्काल एवं कन्तव्याथं। अन्नदस्य वा सवितुरपराक्धेनाभिम्‌स्यान्तत्तचैव दइ वको दाल्ग्या ग्लावो वा aay षिः प्रतिपालयाश्चकार प्रतीच्तणं रतवानित्य्थंः ॥ ते खानस्तयैवागत्य wa: wad यथैवेह कर्मणि वदिष्यवमानेन स्तातरेण स्ताय्यमाणणा उद्राटपरुषाः संरब्धाः पिमे मा iT. TTT वेन अन ५०, वमे देतुमाद)। खाध्यायेति ॥ waa वाक्यमनिद्धारसितं स्यादिति भावः किमित्यच्चं Hag मया सम्पाद्यते।न fe भवताममोक्तणां तेन HAA त्व्निषडचेतनद्दारेणास्माकमपि भोगसिदे नै बनिव्याह | wwearatra वा इत्यादिना ॥ किमिति पातःकाल- प्रतोच्तगं छतं तचादद | प्रातस्ति |) उद्‌गानस्येति शषः ॥ प्रातः- कालप्रतीच्तयकस्गे कारगान्तरमाद। Bacufa | तस zfe- दास्द्रद्‌त्वमेद्वयं.॥ तद्देव्धयादि याचे | तत्तचति॥ क्यषेरत्न- क्तमत्वभि ताऽवगतं ॥ ते देत्यादि areca) ते शान इति। समचच्तमासखटपुरिति सम्बन्धः | उदूटयुरखुधा KAMA यजमानपय्येन्ता WaT ८६ पिवारमेां देवे वर्णः प्रजापतिः सवित्ता२<- नमिहार्दरदऽरनुपतेरऽनुभिदाहरार२ऽहरा३- मिति १५१ दादशः खण्डः ॥१२॥ ule GAA. अन्योाऽन्यमेव सपन्ति | एवं मुखेनान्यान्यस्य पुच्छं दीना आ्रासष्टपुराष्टप्तवन्तः परिभ्रमणं रुतवन्त TTA । त एवं dem समपविश्योपविष्टाः सन्ता दिद्चवुरिंद्ारं छतवन्तः। श्रा मद्‌में पिवामें। दवे दोातनात्‌। ACT ay- एज्नगतः | मजापतिः पालनात््मजानां । सविता म्रसविद- ला्सन्वैखादित्य उच्यते) एतैः पयाये; स एवम्भत आदि- त्योऽन्नमसखमभ्यमिदादरत्‌ श्रादरलिति। त wd fe war पनरणूषुः। सलं ead ie दि सन्व॑स्यानेखप्रसविट- त्वात्पतिः। न दि तत्पाकन विना म्रद्तमन्नमणमाचमपि जायते प्राणिनां । अरतेऽन्नपतिः। रेऽनपते ऽन्रमस्मभ्यमि- दादरेति | भ्यास areca: | ७मिति॥९२॥ यामनि DAPI” yal mycelial OFT Sadi PPa SRS LEP A तेनो ातममकोननाममयय्ा्ममतमानमणचयमाममनतमनचणयानन्मभन णय _— च्यन्याऽन्यसलम्ाः सन्तीति ta: fextceaary | ष्यामिन्या- feat ॥ चिवारमेोकारेा गानाथमुचारितः | waa व्यश्नं करवाम। पिवाम पानं कस्वामेत्येतत्‌। सति शब्दा दिङ्र्समा- ae | ae प्रसविटत्वमादि्स्य साधयति | नद्धीति॥ देति प्रखतदेष्टाक्तिः। ऊकारः सविद्टप्राथनामन्तसमाप्यथेः | भक्ति- वषयोपाज्तिसमा्यथमितिपदं ॥ १२॥ cy © भार T° a अयं वाव नाका दाउकारा वायुद्ादकार- न्द्रमा अथकारः १ 191 भक्तिविषयेपासनं सामावयवसम्बन्धमित्यतः सामावय- वान्तरस्ताभात्तरविषयाण्यपाखनान्तराणि संदतान्यपदि- श्यन्ते । श्रनन्तरं सामावयवसम्बद्धलाविशेषाद्‌यं वा वायमेव लाका वा ददाउकार्‌ः WIHT रथन्तरे सानि प्रसिद्धः । दयं वै रथन्तर दति । श्रस्मात्सम्बन्धसामान्याद्धाउकारस्तभा- ऽयं लाक दूव्येवम॒पासौत। वायुद्दादकारः। वामदेव्ये सामनि हाद्कारः असिद्धः! वाय्वप्य॒म्बन्धख्च वामदेव्यस्य सासा SI a RS aq भक्तिसम्बन्धानामुपासनानां ज्ञाततात्छमस्तस्येत्यादि वक्तव्ये किमनन्तरखण्डनेत्याग्द्याद् | भक्तीति ॥ इसत्यतोाऽस्ात्सङ्गा- दिति यावत्‌ ॥ ऋगच्त्साणि गीयन्ते तद्यति्सिक्ताननि ae. न्धानि गोतिसिद्धायजनि स्तेभाच्तससि पर्मिष्यन्ते तानि च कम्मेापुव्येनिदृत्तिदारेण फलवत्वादुपास्यानि तदुपाल्तिविधिप- स्म॒त्तरवाक्यमित्ययेः | वच्छमप्येपासनानां waa ara नास्तो्याद | Searitfa ॥ तेषामनन्तस्सुपदप्े WATT | सामावयदेति | न चेवंविधन्तामे नास्तीति वाच्चभित्याद्। स्य- न्तर इति ॥ तथापि कथं एथ वीटया यथोद्स्ताभस्येोपास्यत्वं ताद | रयं स्यन्तर xfa भ्य स्यन्त्र ras एयव्या स्यन्त रत्वं खतं | VHA स्ताभे रयन्तरोऽस्तीव्धक्त। तथा च यथाक्ता- त्सम्बन्धरूपात्साद्टश्यात्पिवोर्दश्छया VTS ATT उपास TAU: |) HA नवायट्च्या स्कार्स्यापास्यत्वं TATE | IaAQevafs ॥ दाञ्कारोा वामदेव्ये aia प्रसिद्दः TSA वायोार्पाच्च सम्बन्धः| येनिर्भथुनेच्छवतीनामपां वायुः wade तता वामदेव्य ck se आसेदकाराऽिसीकारः 19 1 आदित्य उकारः निहव खकारो विश्वे eat अहे- इकारः प्रजापत्तिर्हिकारः प्राणः tats या वाग्विराट्‌ १२ ! अनिस्तख्रयादशस्ताभः UAT हुंकारः 1 ३1 माग्यानिरिति। अ्रस्मात्सामान्याद्धाद्कारं ATE TIT TA QA BARC: | चन्रद्ष्याऽयकारम्‌पास्यैत । श्रने Qe fed waa WR 1 थकाराकारसामान्याष्व । प्रत्ना इदकारः | ददेति स्तभः 1 wast दयात्मा द्‌ देति व्यपदि श्वते। दृदेति च स्ताभः। तन्सामान्याद्च्रिरौ- कार दति) $्निधानानि wath सव्वाणि सामानीति, रतस्तत्सामान्यादादित्य ऊकारः | ऊचरूद्दं सन्तमादित्यं aro सामाभवदिति Ba: | तस्माद्यधोक्तादामदव्यसामसम्बन्धसामा- ALIAS WIRATCHUTST ATA: | कयमथकारस्य चन्द्रदृण्छोपासनं aare | Wa दीति ॥ तथा च यथकारसामान्धाद्ययेप्क्पस्तिसिह्िरर्तति Wa: | यकारवद्‌- कारसामान्याच चनद्रटृथ्याऽयकास्मुपासीतव्याद्। यकारेति॥ ष्पथकारे तावद्याक्ताऽकारोऽन्नात्सनि चन््रमस्यमि सोऽस्तीति तद्युक्तं ययोाक्तमुपासनभिव्यथेः | प्रथममप्रयच्तः पश्वाव््यत्तौ- wafata tte: | तत्छामान्यमिददेति व्यपदिणष्यमानत्वं ] तस्मादात्म- रष्टिस्दिति Gri कत्तयेत्धाश्च | तत्सामान्यादिति॥ aoe feext- काराख्ये स्ताभाक्तरे aaa Square | संनिधानानीति ॥ सकारा निधीयते vy सामसु तान्याग्रयानि प्रदधान | तथाच तस्वभिरौकार्श्ेव्यभयोाभावदस्मात्साषटग्यादौकार्ममिदण्छेपा- 3, ० & भा ष्प्‌ cS CTY वाग्देादं या वाचा ATATSATAATAT भवति य ङत्तामेवश साम्नामुपनिषदं वेद्‌ाप- निषदं aa इति uy vu ततीयस्य चयेदशः खण्डः ९५१३ 0 दति हान्द्‌ग्यापनिषद्वाल्मणे प्रधमः OOS Hh: समाघतः ५१ ५ 1 ष, जन -गक, [क्‌ प 0 पौ गायन्तोत्युकारञ्चायंस्ताभः। च्रादित्यदैवत्ये साचि स्ताभ TAS ऊकारः ॥ निदव इत्याद्धानमेकारः KTH: | एदोति चाङयन्तीति तत्ामान्यात्‌ | fad देवा श्रादाद- कारो वैचदेव्ये खानि साभस्य दशनात्‌) प्रजापतिर्दिङ्ारः। अनिर्त्याद्धिकारस्य चाव्यक्रतात्‌ । प्राणः खरः) सर डति स्ताभः । प्राणस्य च स्वरदेतुलसामान्यात्‌। WA AT या दरति स्तामोाऽन्नं\! अन्नेन हीदं यातोतस्तत्सासान्याद्वागिति सा GRU "जानः ण धत पगना मोन तिज क OE ENR PL ORAS 1 1 शा 1 1110 1 सीतेत्यघेः ॥ ऊकारमादित्यद्च कथमपसीतेत्याष्द्घ(दइ | उचैप्सिति ॥ ऊकारप्दिव्ययापविधान्तरेण aewmare | अदि- व्येति ॥ रखकारसामान्यान्निद्दवदृस्िरेकारे स्तामे काय्यत्याद् | निद्धव स्व्यादिना » चेद्धास्कारस्य विन्वेरेवदशोापास्तो देतु माद | वेखखदेव्य इति ॥ प्रजार्पतिद््ा दिङ्कगगेपरते Ba: च्यनिरूतया्दिति | नोलपीतादि रूपेण लिरुतत्चाव'घयत्वात्मजापते- fraud: | अव्यक्तात्वान्‌पादिरुद्ितत्वादित्यथः | प्राणस्य चेति च कारात्छस्स्य Wau: | खरद्देतुत्वं तश्निवंत्तकत्वेन तद्‌ात्मकत्वं | ara वाचषे) वा xdifa ) Gaefear इति Sra awa. wa सतुम | waafa | विरडदृद्िवा्रिति स्तामे कार्य्यत्यच तुमा | acres इति ॥ चअनिरुकः कएरणात्मा॥ तस्यानिसक्तत्व साधयति व्यक्तत्वादिति ॥ स चानेकधा काष्छरू्पेण सच्च्‌- भा Ql ८ ८ सामो विराडन्नं रेवताविरेषा वा। वैराजे सामि साभ- दर्शनात्‌ | पअरनिरक्तऽव्यक्तलादिदं weafa निवत्त न शक्यत cad. सञ्चरो विकल्यमानखरूप cay ॥ कऽ सावित्याद | BEIT | अव्यक्ता द्ययमतेाऽनिरुक्रविभेष एवापास्य दत्यभिप्रायः | सताभाक्तरोपासनाफलमाद | anise वाग्दोदमित्यादयुक्ताथं। य एतामेवं यथोक्रलचणां सानां सामावयवस्ताभाक्तरविपयामपनिपदं दशनं वेद्‌ तदेतद्ययोक्र फलमित्यथः ॥ दिरग्यासोाऽध्यायसमाध्यर्थः। सामावयवविषयेापासनाविशेषपरिसमष्यय इतिशब्दः ॥ ९२॥ दति ओमद्धाविन्दभगवत्पूज्यपाद्गिस्यपरमदहस- परित्राजकाचायं्रीमच्छङ्रभगवत्पादरता कन्दाग्यो- पजिषदिवरणे प्रथमः प्रपाठकः समाप्तः ९॥ पना ए. नन Uae OSCE ONES OSE प ES EME, — रतीति सच॒रः । syst णशखाभेदन विकल्यमान- खरू्पसत्रयादश्श्वायं वावेत्यारभ्य गण््मानस्ततख कारण्टणया डष्ार्मुपासीते्यथः॥ उक्तमवोापपादयति। wat होति 1 aa बिकल्यमानलत्वं हेतुः । नैतानि व्यस्तान्य॒पासनानि प्रत्येकं फलाश्रवणात्‌ | समस्तं पुनरेकभमिदमुपासनमेकफलत्वादित्यभि- Tare | सभाच्तरेति॥ उपनिधदः वेदोपनिषद्‌ वेटेव्याखन्ते-. स्तात्पय्यमाहइ | ferme रति | प्रथमप्रपाटकययाग्यानसमाप्रा- वितिश्णब्दः ye ॥ इति ओरमत्परम्टसपरित्राजकरश्ुद्दानन्द्‌- पूज्यपाद श््यिभवदानन्द्लानरतायां न्दग्यभाष्यटीकायां प्रयम्ाऽष्यायः समाप्तः ॥ १ ॥ ad SoU ॐ ¶ समस्तस्य खलु साम्न STAY साघु यत्त साघु तत्सामेत्याचक्षते यद साघु तदसमेति 1११तदुताप्याहुः साम्नेनमुपागादिति साघुनेन- मुपागादि त्येव तदाहुरसाम्नेनमुपागादितव्यसाघु- भा चओमित्येतदक्तरनित्यादिना सामावयवविशेषमपाष- नमनेकफलमुपर्दिष्टं | TAIT स्ताभाक्तरविषयम्‌पासन- मनं) सब्वेयापि सामेकदेशसम्बद्धमेव तदिति | अेद्‌एनां समस्ते सान्नि समस्तसामविषयाण्॒पाषनानि वच्छामीत्या- रभते अतिः । युक द्यकदेग्रापासनानन्तरमेकद्‌शिविषचमु- पासनमुच्यत दूति । समस्तस्य सव्वावयवविश्टस्य पाञ्चभ- तिकस्य साघ्चभक्तिकस्य चेत्यर्थः! खल्विति वाक्यालद्धारायंः। सान्न उपासनं ay | समस्तखान्निसाधुद्‌ष्टिविधिपरलान्न च्या० ॥ॐ॥ पृव्वात्तस्प्रपाटकयेः सङ्गतिं दश्रयति 1 चमिव्येतदि- afar सव्वेयापि सामावयवविषयत्वे स्ताभात्तसर्विषयत्वे awaq:| इतिशब्दो Gam) यस्मादेकदोशविषग्राणयु पासनानि aufa तस्मात्तानि समस्तविषयाणि वक्तावयानीत्य्थः। cae. ष्ठ पास्तिव्याख्यानन्तय्य॑मयष््दाथः,. ॥ कथरुक्तवच्छमागापासन- यारिदं पोव्वापय्यं aare | युत्त दीति | समतस्तस्योपासनं साध्विति वचनादवथवापासनं नि्दितत्वादननषेयभि्याश- wre | समस्त इति ।॥ थादस्ति निन्दति wea) नन्विति ॥ पूरव्यचापि साधलत्वस्य विद्यमानस्सेव विधेघगत्वेनानुपादानान्ना- थादपि निन्दति परिद्दरस्ति। न साध्विति | यतव्ख्त्सित्यादि- वाख्यातुं पातनिकामा्र |. साधुशब्दः डति ॥ वान्वमवता्य mae, कथमित्यादिना ॥ ९ ©© उ. नैनमुपागादितच्येव तदादुः URN अथेत्ताप्याहुः साम ना वतेति यत्साधु भवति साघु वतेव्येव तदाहुरसाम ना वतेति यद्साघु भवत्यसाधु TL ENE EI Ke En SS SS ANE “ene mitew mere re ae भ न्पय्वापासननिन्दार्थलं साघृशब्दस्य | नन्‌ सेके पुव्वचावि- gard aya खमस्ते साक्यभिधोयते।न माघ सामे्युपास्त दूत्यपसंद्दारात | BHM: गाभनवाची। कथमवगम्यत J ~ TOTS | Uae सेके साधृभेाभनमनवदं मसिद्धं तस्मा- त्छामेत्या चच्तते कुशलाः । यदसाधु विपरीतं तदसामेति त्तचैव साध्वसाघविवेिककरणे GATATS: | साम्ना एनं राजानं सामन्तच्चेपागादुपगतवान्‌। HSH । यताऽसा- घूत्वम्रष्याश्ड्धा ख द्त्यभिप्रायः 1 गामनाभिप्राेण साधूनेनमृपागदित्येव तन्तचाङ्लाकिका बन्धनाद्य- साधृकाय्यंमपण्यन्तः। यच पृनविंपग्यये बन्धनाद्यमाधुकाय्यं पश्यन्ति तच्रासखास्नैनमुपागादित्यसाधनैनमुपागादित्येव जाके कि ति १ , श ' त ` ' । श 1 ष्या fe पनरेवं विचेककस्णे acuta” | तत्तचेति।॥ विवेककरगेापायभदिकल्पायम्तेव्यभयच् पद्‌ सास्ननभित्या- feat साधनत्यादिवाक्यस्य पानरुच्चमाण्ह्य वयाख्याव्याख्ययमा- वान्मेवसि दद | trata ॥ गभनका्यदगने सतति यावत्‌॥ तचेव देत्वन्तर माद) बन्धनादोति॥सास्रेव्यादि array | aatay काय्येगम्यं साधत्वमसाचत्वश्ो क्का खानभवगम्यं तदुःपन्यस्यति। च्पयति yo aera साधत्दिविवेका{नन्तय्थमयप्रन्दायः॥ सखवसंवेद्यं साधुत्वमसाधृत्वच्वेति Fo ॥. तच साधुत्वं खानुभव- सिद्मित्धेतद्युत्मादयति | सामेति ॥ यल्स{ध्वित्यादिवा क्यस्य So वतेत्येव तदाहुः १३५ सयरख्तदेवं विद्रान्साधु सामेव्युपास्तेऽभ्याशा ह यदेनं साधवे धम्मो जा च गच्छ्युर्पचनमेयुः ४१ चतुर्थस्य प्रथमः सएउ 191 भा० ATTH! WR | ्रयोतापपाङ्ः खसंवेद्यं साम नारऽस्प्माकं वने- त्यनुकम्ययतः संदटृन्तमित्याङ्ः । एतन्तैरुक्तं भवति gary भवति साधु वतेत्येव तदाङ्ः ! विपय्येये जातेऽसाम Ara- तेति । यदसाधु भवत्यसाधु वेत्येव ACTS: | AHTATH- साधुशनब्दयारोकाथतवं सिद्धं ॥ aa: स्यः क्ित्सा्ं सामेति साधुगणवत्सामेद्युपासते समसतं सामसाधुगृणएवद्धिदांस्तस्येतत्फलममभ्यागेा इ fas यदिति क्रिवाविगरेषणार्थमेनमपासकं साधवः WATT: अतिखत्य विरुद्धा आर च गच्छयुरागच्छयुख न कंवल मा गच्छय॒रुपचनमेयुरुपनमेयु य भेग्यलेनेापतिष्टेयुरि- त्यथः ॥ ९॥ Qlo Yam पानरुत्वमाश्द्भाद | cafefa | यसामेव्यादि व्याचष्टे | विप्य्थय इति ॥ aqdarstifa सम्बन्धः 1 किन्तरुत्त भवति acre | वदस्ाध्विति ॥ साधुशब्दः शाभनवाचांद्युक्तमपस- ष्टरलि। तस्माहदितति॥ aaa aa WATE: | उपास्कमव fafafe | समस्तमिति ॥ व्पागच्छेयुरिति वत्तत्ततिप्रमेवति करियाविर्ेषणत्वं यदिव्यस्य ATS |e | षु © भाण T° क लेकेषु uyfeuy सामेापासीत पृथिवी हि- दूरः 1 योनिना णग कानि पुनस्तानि साधुदृषश्टिविश्ष्टनि समस्तानि सामान्युपास्यानीति | इमानि तान्युच्यन्ते way पञ्चवि- धमित्यादीनि | ननु लाकादिद्च्या तान्युपास्यानि साधु- gat चेति विरुद्धं 1 न । साष्वर्थस्य लाकादिका्यैपु कारणएस्यान्‌गतल्वात्‌। ग्टद्‌ादिवहरटादि विकारेषु, aTe- श्ब्द्वाच्याऽयौा WAT WA at सव्वेयापि लाकादिकार्य- स्वनुगतं | wat यथा यत्र घरादिद्ष्टिग्डैदादिदृष्न- गतव सा 1 तया साधुदुखखन्‌गतेवलेाकादिदृष्टिः। war- दिकाय्यलाज्ञाकादौीनां ॥ यद्यपि कारणएलमविशिष्टं aes: | wa एव RTE शन्द्वाच्य दरति युक्तं साधृकारौी साधुभवतोति। घर्मवि- 1 eee emnatatt ae meeinatineiaield ॥ कि 1 क 2 क ० रकस्येभयटृष्टिविषयत्वमयुक्तं॥ न्धि घटे टृष्छिग्तिचरः सन्‌ qzeeufy गोचरः स्यादिति wea) नन्विति ॥ रखकस्मिन्नपि wad टृष्टिद वमव रुदमिति eared) म साघ्वधंस्येति ॥ वया. घटादिषु ग्टदाद्यनुगतं तथा साधुशन्दाधस्य कारणस्य लाकादिपु का्धस्वनुगतत्वात्तुणटणसाधुटृरटरनुगमात्र elegans विरु dismay ॥ तदव स्फटयलि । साधुशन्देति ॥ Braue” खाकेष्वनुगतिरपिश्न्दाघंः। यचति दवदत्ताक्तिः। सा घटादि. रच्िस्तचेति we: ॥ ननु साधुशब्दा्थयोधेम्मन्रद्यगास्तद्यं कारगत्वं। तथा चाच TUM न व्यवसितः स्यादन्याच्यखानेकार्यंत्वमित्याशद्धयाच। ~ धशब्द प्र ~ ~ et 7 र ए भाग्पय साधुशब्द्‌प्ररोागात्‌। AT लाकादिकाय्यषु कारणस्या- QT © नगतलाद्‌थम्रा्येव agfeftfa साधु सामेत्युपास इति न वक्रं । न। शास्त गम्यवान्तदृष्टः। सव्व॑च दि शास्तप्रापिता एव धम्माखपास्या न विद्यमाना अ्रष्यणास्तरीयाः | लोकेषु ए्थिवयादिषु wafad पञच्चभक्तिभेदन पञ्चप्रकारं साध समस्तं सामापासीत। कथं एयिवी fesre 1 लोकेखिति या सक्रमी तां प्रयमावेन विपरिणएम्य एथिव्यादिदृष्ा fest एथिवी दद्र दत्युपासोत॥ यद्यपीति | धम्मं रबेत्यच तथापीति च वक्तव्यं | ब्रह्मणि तु पर- alae साघष्रब्दोा भक्तया गमयितव्यः। न-च ume fafa- तकारगत्वान्रं काय्यानुगतिरिति वाचयं | कम्म(पूव्वसदितदधिप- यःप्मरव्यवयवबसमदाययख waar तत्परिणमत्ाचे काय्यस्य। aa azanfafasfcta ज्यं | अखपुव्वत्वाभावेन fatuatfa- afa | नन्विति॥ कारगानगमस्यानमनिकत्वेऽपि aefeaqa- पव्वमेवेति ufcwefa | न ए्स्तरगम्यत्वादिति॥ यखाधाद्धान स चादनार्धं इति न्यायेनोाक्तंविरखणाति। सव्व॑चेति॥ लाकेच्वित्यादि- वाक्ये पञ्चविघधसमदच्ा लोकान म॒पाखत्वप्रतीतेस्चापि दिङ्कार- दथा एशिया waa प्रापे प्रत्या । लेकेष्वितीति॥ लकाः परच्चविधं सामेापसीतेति विभक्रितिपरििमेन प्रयमवाक्वा- धंपर्य्यवसानात्‌ तदनुसारेणाचापि एथिवीदथ्या fey ध्येये सति ufadt fexre स्ति एथिवोटष्टिमारेप्य द्दिक्गास्मपा- सीतेति दितीयवाक्यं qaqudiay | लेाकसम्बडधा सप्तमी दिङ्ारदिषु तत्बम्बन्धा च fediar aay नेतव्या | तथा च लाकविषया सप्तमी खतिद्धिङ्गारादिषु waar च दितौया aay व्यत्यस्य एयियादिदृष्िं Ferrey दलापरासीतेति पच्तान्तरमाद्द | ९०४ se जज्रिःप्रस्तावेाञ्नरिक्षमु तीथ जादित्यः प्रतिहारो यार्जिधनभिच्यूर्देषु 0 9 0 waaay बार्हद्र आदिच्यः omadisaftesyfransir: प्रति- थ मम RE क simpetO mse भा० व्यत्यस्य वा aaa भ्रति लाकविषयां {दिद्धारादिपु sfaatfeefe छलेापासीत i तच प्रथिवी दद्धारः। प्रायम्यषामान्यान्‌ । रिः प्रस्तावः 1 रभो दि aria nea प्रस्ताव भक्तिः! चन्तरिक्तमुज्गोयः । अन्तरिचवं fe गगनं गकारविश्टखेद्गीयः। आदित्यः म्रतिद्ारः। प्रतिप्राण्यभिम्‌खलवान्मां म्रति at अतोति । यैनिंधनं । दिवि निधीयन्ते fe इता गता way GE गतेषु QIHTAT सामापासनं॥ अयाऽऽदततेव्नवाद्यखेपु पञ्चविधमच्यते खामेापामनं। त भरण NL कशछ भोमि, ५५. are व्यत्यस्येपत ॥ ब्रद्यट्िरत्वयादिति न्यायेन waar प्रति- att व्याचष्टे तचेति | उक्तरीव्याऽन्योपासने vad सतोति यावत्‌ | Saray साटृश्यनिबन्धनत्वाद्यक्तसाटश्यामाबेऽपि यया कथद्धित्कल्यनीयं aware | पराथर्ये(त ॥ सेकु एवाः सामसु च इिड्ासर्सख भराथम्य्मस्ति तस्मात्सामान्यादिति ाचत्‌॥ भिद्या प्रस्तावोापासने प्रस्तावत्वसामःन्यमाद | WUT WIA A न्तर्च्तटश्योप्रीधापासने गकारसम्बन्धसदृश्यं 2 त 1 श; tenement । । [का 1 AO TENE CL nN ee —_— +. te iat aie ea भाग्वालानिव wan: परिदरद्धिगत्योरात्मानं परिदरा- Zo Wifs २२॥ तओद्धारन्चापासनविष्वथं AIT धम्बस्कन्धा दत्याद्या- रभ्यते। जैवे मन्तव्यं सामावयवभूतच्छवेद्गोयादिलच्णएस्यें- कारखेापामनात्फलं भाष्यत इति । किं afe यत्घर्व्यरपि सामेापासनेः Haya तत्पलमग्टतत्तं कोवलादे{- कारोापासनात्मराप्यत दति ततस्वत्यथं सामभ्रकरणे तद्‌- पन्यासः | चयस्तिंगमद्ूयाका VAR WRIT: 1 घम्प॑रकन्धा धर्मप्रविभागा SAA | के त दत्याद। यन्नाऽयिद्धाचा- fe mae सनियमस्य खगाद्‌रभ्यामः | दान वदिर्वदि- ययाश्क्तिद्रव्यसंविभागाऽभिच्माषज्यः | इत्येष म्यम मोना सयो स = मो गाग तर कोम न नोनको क । [री तया भ्स्त्यारात्मानमद्दं ufeecmifa wear सपण्णनां पसागः कत्तव्य इत्यथः ॥ २२ ॥ ष्पधिरताधिकारान्यङ्कावबद्धान्यपासनान्धक्ताणि | सम्मति खतन्नाधिकार्गाचरस्मंकारापासनं विधातुमास्मसे | चांका- रति॥ च्यङ्गावब्द्धापासनाधिकार यथोक्तसखतन्लेपासनत्िधाने काऽमिप्रायः खतेरि.व्ाग्प्दया-द | नबमिति॥ न aware तम्य पासनादिव्येवकाराथः। कयं तषि मन्तर्वयमित्यपेच्तायामा्। किन्तद्धीति ॥ सनियगयख पाःद्युख्वत्वादिनियमस{दितस्य पुरू- घस्येति यावत्‌ । Sareea विचारा su: farsa दनमारत्तिश्वेति पख[विधः॥ dat यदीयते तम्य यन्ाद्त्वात्‌- waa फलवत्वं नास्तोति मन्वाना fafrafe | वश्छिवदौ(ति॥ WEVA WHAT: | कथं ग्टदरयस्य प्राथम्यं ब्रद्यचारिण- स्तयात्वादिग्या््द्याश्। रकस्त्यय स्ति ॥ उक्तव्यास््यामे वाक्य >° प्रथमस्तपर्व दवितीय तलचाय्थाचास्यवुत्तवासी ततीयेाज्वयत्मासानमाचारस्थकुनेऽव सादन्मधं एते पुण्यनाका भवनि TARY AT HTAT ॥ २५ भा = धर्मसन्धः | गृदस्य ष मवेतला त्न्निवत्तंकेन wee निदि- श्यते म्यम -एक इत्यथ दितीयटतोचस्रवणात्‌ ॥ नाद्यथ- aq एव । दितीयस्तप दति रच्छरचान्द्रायणदि aat- स्तापसः परित्राड्वा न ब्रह्मसंस्थः! आथ्रमघष्यमा चमंस्ये agua लग्टतलश्रवणात्‌। दितीये waren | AE न्वाव्याचार्ययक्ुले ag भोलमखत्याचायद्सवासो | यल्यन्तं यावच्जीवमात्मानं faders ऽवस्ादरयन्चपय- set टतीया धर्मस्कन्धः अत्यन्तगिव्यादि विभेषणणन्निक दति wad) उपकुवाएस्य खाध्यायय्डणएायलीान्न पुष्ब्खा- कलं ब्रह्ाच्खंण। wa एते चयेऽपायभिएा यथयारत््याः पष्घलेाका भवन्ति \ पष््ाल्ाका दां त द्मे पष्घसाका ज पि क rin [ङ्ध + ~ 7 [ त ` „1, foe [. कि 1 oo = em tet ne we eS Tee - 9 क ^ ॥ cneneed {7.7 [व गि ee eee ate uw गमकत्वमाश | दितीयति॥ पाथव्यव Ween ar waurfcuramofafetatraifeare । न्यय ति ॥ @tema यपस्त्रड्गद्यते तचा । नेति ॥ कुता ब्रद्दासं्येः न nwa ware | ब्रद्यसंसयस्येति ॥ are snare परित्राजाऽपि प्रदशनाथं॥ व्रद्धचासोव्थादिव कस्य मस्िकविधयत्वं विशेयण्सामथाद्णयति। अव्यन्तमिव्यादराति॥ च्य यापकुवाणस्याच व्रद्दाच{<त्वाि प्राधा fai fae area न मव तचा | उपकुबाणसति नन seated व्रद्धाय्यण aaa न ययते aare | सव्य इति ॥ कथयमास्चभियं पुण्य से(नीत्वप्विण््षयता तदाल्मलत्वगम्यत aly | परय इति ॥ खाञ- ९५ भा ग्च्ाश्रसिणा भवन्ति) अवरिष्टस्नक्तः परिप्रर्‌ Heder Te aufu wanafaa: मेाऽतत्वं woAMafanaaunag- सरणभावमात्यन्तिकमेति नापेखिकं देवाद्यश्तत्वत॥ पण्यलेकात्पृयगस्टतत्वस्य विभागकरष्ण्णत्‌ | यदि च पुष्घलोकातिश्यमातमग्टडतल्मभविय्यतत्ततः पण्धलेाकला- दिभक्तं नावच्छत्‌ । विभक्तापद्‌ शन्वदद्‌ात्यज्तिकमग्डतत्वभिति गम्यते) अच चास्मघम्मफलेापन्यामः म्रणवसेवाम्तत्यथं न aaa | स्तुतये च प्रणवसेवाया अयमघर्मफनति- धये चेति fe fuda वाक्व । तस्मात्खतिम्रसिद्धासमफ- लानवादे प्रणएवसेवाफलमग्टतल्ं न्ुवन्प्रणवसेवां स्तैति॥ fag प्दश्यमामेषरु fa ufcare, Awa पद्ग्यते Tare | afafrokeafa ॥ कृता te पग्यलाकवेमच्त॒रघमम्रतस्येव्याण- Sia, wrahaafata | तस्यापेच्तितत्वाभप्वं देतुमादह। पण्यनेकाद्दिति॥ ्यम्टतत्वश्य TWAT HAH AAC WaT SU arate aa fats fcfa याजना | उक्तमेवाथं व्यतिरुकमग्नन साधयति | चदि चेत्या- frat) ae aurea BAU ala परब्रद्यात्मना साच्तात्कास्वता निस्द्कए्मम्तत्यमुक्षं प्रकस्णालेनच्तनया तु प्रण- त पतौकं न्रद्यापासनस्य Rama we ुद्धरनपावार्ह्यय कम्मिगामन्तवत्फनत्वािधानन तध्धिन्दया ब्रद्धासंस्धतास्तति- anaes विध्ययत्वादम्रतत्वक्षामा Hae: र्याटदिव्येकाथ- परत्वादृकमिद्‌ वाक्छमित्याद्ध। we चदिष्याद्नि ॥ स्तुतये फलसिद्धये चेदं वाक्यं किं न स्याददिव्याप्रश्चयद) स्ततये Ufa | च्पय कात्वादकवाक्यं AES तद्टुदनियमदित्ययः। fa ac ate वाक्यं ware । awmilefa yy wafafagfa wa: सम्ययान- वाद्त्वे qudarmenfafa: safafeata ated | स्ततिमेव द ण्टन्तावष्टम्भेन स्यति ॥ भा? WT ९९८. ‘ यथया wade: सेवा भक्तपरिघानमाचफला राज- वेम्मेणस्ु खेवा राज्यतुल्यफलेति तदत्‌ | भ्रणवख् तत्सत्यं परं त्र्य तत््रतीकल्ात्‌ i Ungaray परभित्याद्यासायात्‌ | काठटकेऽप्यृक्तं तत्सेवातेाऽग्टतलं | wars: कचिचत्‌- खामास्मिणामविशेषेण सकम्मानुष्टानात्पृण्यन्लाकतेदेक्ता ज्ञानवजितानां सव्वं एते पण्लाका भवन्तीति | नाच afcarsanfua: | परित्रजलक्सापि ara यमा निय- माश्च तप एवेति i तप wa दितीव दत्य तपःशब्देन परित्रार्‌तापसो awa ॥ अतस्तेषामेव चतुषीं ar नरद्यसंस्थः भणएवसेवेकः साऽम्टतत्वमेतीति । चतुखामधि- सतत्वाविगेषात्‌ | waa मतिषेधाच । खकम्भच्छद्ध वयेव्यादिना॥ इति एब्दोाऽष्या तस्त तये इत्यनेन aaa | ननु ब्रद्यतत्चसेवातेऽम्टतत्वं भवति न प्रण्वसेवातस्तविविःमिति ag स्ततिरिव्याश्द्धादं। परणवद्छेति॥ तच प्रमाणं दष्यन्‌ पलितमाद् | रखतद्धवेति ॥ खव्याख्यानं वनिंतदूषमुक्का व्रद्यसस्थाऽग्तत्वमतोत्यत्र ganda व्याख्यानमुल्यापयति | gata ॥ ये खल्वएखमिगच्छत्वारे। ज्ञान व जिंतान्तेधः सव्वघामप्य- विशेषेण खाखमविद्दितधम्मानृखखानेन gaara भवन्तीत्य- Sl | नतु पृव्यस्मिन््रम्ये परसित्राडनुक्तः aaa fairs aaa | ननु पुन्बस्ञिन्म्ये वाचकपदः परसित्रजोा नोपलभ्यते तथाचासाववश््ितस्तचाद्ध | परित्राजकस्यापीति॥ चानं यम! नियमाख्वापायभूता इति यावत्‌ ।॥ परित्राडपि पूव्वचाभिदितवच्द्रद्यसंस्यवा क्यस्य कोऽथः स्यादि- angry । चत xfs | परित्राजकमस्घानवश्ट्त्विन चतुखुमप- रिष्टत्वाविशेचाऽतःष्रब्दायः) सामान्यनिर्द्ष्े इतुमाद। चत्‌सौ- fafa ॥ चप्रतिषेधाचंति च्छदः । नन्वाश्चमान्तसाणां कम्भायंत्वा- १ ~ भान्च AWWA: VHB! न च weave 1दि- ZT Wes ae Aves: परि वाजकी eo: । ब्रह्मणि yfyf निगित्तसपाद्‌ाय प्रृत्तव्वात्‌ । न दि ufone fa तस्पादर्दते 1 यव्वपाद्च ब्रह्मणि स्थितिरूपपन्यते। यच यच नि्िन्तमस्ि नहि dfeawe तस निमित्तवता वाचकं मन्तं त्रद्मामम्थणब्द्‌ परिबाडेक- विपये सद्ाचकारणाभावा्निरट्मय्‌तह ॥ न चव OATS HaHa । चानान्यव्य- प्रसङ्गात्‌ पारिन्राज्यधस्पयक्तमैव ज्ञानमग्टतलमाघन- ग्न ee A RENCE १ 1 7 त ए षा 1 ए क । ~ ~ atonal ए on a त प चेव वयाएतत्याच् ब्रद्याखंम्यायां सामर्मस्ति पस्त्राजकसयतु व्यापारस्य व्रद्यासग्यता सुकर व्यते wre | qaailay नन पसि. व्रजत ABA WeLT Wel Wa fe ws Faq | VA | Marat Aart. न्तर मा्कन्द्लि aare | नर्चि ॥ [नि{[मिक्तमाद्‌ाय geuwasfy किमिति रूफ स्यादिष्याणल्ताष्। न Sty wag weet न [मरत्तिकऽपि परस्ित्राजकमाचमयि-हसाति। तनव {नि(मिचस्य सत्वातच्तचाद | सप्वयाञ्चति ॥ नग पट्कजादिणच्ा निमिचमस्तो- व्यतावता ASL aay far तमर्सादिमान्ं faut gala | तया sane fafauaquft ग्रद्स्यदावनव- स्थितः प्स्त्रजकमव पर गोन्यस्यदत are | यंति amen निर्डमयक्षमिति सम्बन्धः| efor दापान्तस्माद् ।नयचेति॥ धर्म्मसद्धितस्य ज्ञानस्य '्ानसद्धितस्य वा चम्मस्याम्तत्वसाघनत्वाचच च्ानानर्थक्य{मिव्या- णरद्ाद्यपच्तमन्‌वदति । पासित्रञ्य(ति ॥ प{स्त्राज्यधरम्मेवति नायं नियमे गटहस्यदिधम्भाणामप्या खमधम्मत्वेन तुस्यत्वात्तद्ि- प्ष्सिज्ञानमम्रतत्वशवु(स्व्यपि वक्तं मुकस्त्वाददित्याद्द। नयमति। दितीयं दृययति | war बति ॥ चदि पर्त्रा-जकधम्भा ara- tatuar मुक्तिदतुर्िव्युयते aeucty मफएिरेतुत्वं सव्वाखम- ९५६९ ate fafa चेन्न) खास्रमध्रपताविभ्रपात्‌) घा वा sera fa fir छाऽग्टतव्साधनमित्यतद्पि waranuatrerafafird | न च वचनमस्ति परिब्जकस्यव wena माचा नान्ये पासिति । ज्ञानान्म्रात्त दति च भव्वापमिषद्‌ःसिद्धान्तः। तरपाद्य एव aed: सखायसविद्ितकम्भवतां सेऽग्दतव- मेतीति न कम्मनिमित्तविद्याप्रत्यययाः। विर्‌ाघात्‌॥ कचादिकारकरियाफष्लय्यद्‌ मरव्ययवच्वच fe निमिन्त- सपाद्ाचेदं कुविद्‌ माकाषारिति कञ्म॑विधचःग्रवन्ताः।तच निभिन्तं न शास्तकछषतं | सव्वेप्रासिप दशनात्‌) सद्‌कमदादि- तीयमाद्रौवदं Wa त्रद्ंवेदं vafafa शस्तजन्यः waar fagreq: सखामाविकं क्िय(कारकफलभदप्रत्ययं way विधिनिमित्तमन्‌पग्दयय न जायते | भेदाभदमरत्ययया- 1 [1 शि fe MRREEIMY or oImO SHENG SRLS AI तोन (99 ना ---98 dhe ai वतनन sey nina - कन्न. धम्मल्णां wrafafecmarafafisre | तया म॒ whouwasta परित्रानकसयव ानान्मक्तिप्स्व्यिथः | इतश्च परित्राजकस्यव afauranfaeufaars | न चेवि॥ मा तिं कस्यचिदपि afavarteta ware | लानादिति ॥ ब्रद्धासंस्यवाक्य्यमप- awilfa | तस्मादिति ॥ परसित्राजकस्यवएम्यतत्व(मव्यनिवमाज्ज्ञा- नाद्व afefa लिनियमादित्ययः॥ wade: समचखयान्यौति afaarcad लिसखकस्मति | न कम्मति ॥ कर्मनि{मत्तपत्य- यस्य wana साच्तात्कार्स्ध च समिथा feta समुखय- सिि{स्लि॥ वस्त्‌सक्कद्धवाक्यं विदधयाति। कचदीति॥ कम्भविधया जि- faurafa aca | तयापि प्त्ययत्वाचिग्रषात्कारक(द्धर्‌क- विध्धिनिषधयेमं विरोघा<स्तीत्याप्रद्धया द | तच्चति॥ प्रत्ययत्वऽप्पि प्रस््ीयाष्यस्वीयत्या व्ि्याविद्याभावेन चिराघाऽस्तौतयथः ॥ ९४. मान्विंरोघात्‌ | a fe तैमिरिंकदिचद्धादिभेद्मत्ययमनृपश्टदय QT तिमिरापगमे चन्रायेकल्प्रत्यय उपजायते, faarfaar- अत्यययेार्विराधात्‌ । aaa मति यं भेद्मप्रत्ययमुपाद्‌ा कर्म्मविधयः म्रवृत्ताः स यस्येपमदितः सद्‌कसेवादिती्यं तत्सत्यं विकारभेदाऽनतमित्ये तदा क्यम्रमाणजनितेनकलमभ्र- aaa यः सव्वकर्म्मभ्येा नवन्ते निमित्तनिवृत्तः म च fag तक्म ब्रह्मसंस्य उच्यते स च परिव्राडवान्यस्यामम्भ- वात्‌ ॥ न्यो दि ्रनिवत्तभेद्‌म्रत्ययः मेऽन्यत्पग्यन्‌ पर एव- न्मन्वानेा विजान[निदं aad प्राप्नुयामिति fe मन्यते a aq waa न ब्रह्मसंस्यता वाचारखणमाचविकारान्‌- ताभिमच्धिप्रत्ययवत्वात्‌।न चामत्यमि{ति) उपमरदिते मद्‌- ne ० करज 1 1 1 । we ~ [ ति ष ष ,, ति | +~ अ मेनो न कमठ आ तति = कय === भम जिका | कि | ee re सति विरोधे fe wreatre | arartaafate yo विव्यार्स्पः प्रत्यय xfauam सम्बन्धः॥ तचेक्तमेव Wy स्मारयति | भेदति तच खाकपसिदमददसर्फमाद | नदति ॥ गदरमदप्रत्ययया- विंद्याविद्यात्मनाविरोधन समृखयासम्भवातच्द्‌नुष्टायी ब्रद्यसंस्थेा न मवति चत्वर्ता ह wader wiesry | wale yp उक्तसोत्या समच्याथागं aatfa यावत्‌ ॥ च्यन्यस्य उरद्दस्यादब्रद्यसंस्यतासम्भवमक्त साध्यति | न्धा हाति॥ वाचास्म्भसामाचं fami ged weyers ब्रा्धणाऽद- नमिव्याद्यभिसन्धानसत्पाः सिर्पमनिवप्रात्सवःा यः पत्ययस्त- दत्चदिति देत्वथैः। नन त्रद्वाविदेधि संस्ारनणादरतसत्यत्वा- (भनिविषापुव्वकं कम्मप्रर.्तिसम्भवाम प्रद्यसंस्यता सुप्रतिपाद्यव्यत are) न चेति॥ weafaclata विवेकेन सव्यत्वा({भिनि वष्र fufadtad पनः सत्यत्वामिनिवण्ेन न प्रटचिर्पपद्यते | च्या- भासम्त्पा तु wafer कम्मप्ररत्तिदतु{स्त्ययः। wean वता fafaunfaaut कम्मानिट[चस्वग्यम्भाविनोव्यक्त | विपच्ते- १५ urouga सत्यभिद्मनेन aaa मयेति म्रमाएम्रमेययुद्धिरू- स्पा o त्पद्यते ! wart tq तलमलवद्धिविवेकिन उपमदि तेऽपि स्द्भ्रत्यय wana न निवन्तत wanfaa भद्‌ म्रत्ययापमद्‌- नादे कत्वभ्रत्ययविघायक वाक्यमम्रमासोरूते स्यादमच्छम- चदि प्रतिषघवाक्यानां प्रामास्घवदयुक्रमेकववाक्यस्यापि प्रामाण्यं । सन्तापनिपद्‌ां तत्करत्वात्कम्मविधोनामप्रामाण्य- प्रसङ्ग दति चेत्‌। न। ्रनुपमरि तभद्‌ म्रत्ययवनत्पृरूपविषये प्रामाण्योपपन्तेः स्वन्नादिम्रत्यय द्व प्राक्‌ प्रचाघादिवकि- नामकरणणात्कम्मविधिश्ामाण्येा च्छद दति Way काम्यवि- me 1 ate [1 1 0 1 केम SALMAN शमम ००५. Zaary | उपमदितेऽपीति॥ स्कत्वध्रत्ययजनकं wee a waa प्रमायपव्वग्रत्तमदप््धयविराधारददिति «RaAAaTUEST! । WH- fay यथान ang vada we Wa genaagit<- भ च्तणघ्त्ययत्विरोघेऽपि gat रागदिदाषान्तस्य wearer. पमाणत्वात्तथेव खदप्रत्ययस्धा{वियारयत्वास्रामारा सम्म वातत्तत्दिरो- ेऽप्यद त प्रस्रस्य यक्तमेव srarafaaw: } क्ाय्येपस्त्वादःदते तात्पय्थामाव।(त्ततम्तच्छ्‌ास्वस्य warwfa- त्थापाद्धगाद् | सव्वापनिषद्‌सििति॥ उपक्मापसदारकरूप्यादि- घङ्धिधतात्पय्थलिङ्गदष्नाददत Wart तासरामवसोयतं aaa चयदतष्रास््रस्य ary प्रामाण्यभिव्ययः॥ मेदलम्बमकम्भविधिनि- सरोाधानादतग्यस्तं साथमानमितति word ) कम्मविधीन{मिति॥ यथा सखप्रप्रत्ययोा गन्धवंनगराद्दिपत्ययच पाक्षत्वन्ञानाद्नं परूुषमधत्धिरुव्य प्रमाणं । तया कम्मै{वघधौनामप्यविदुरधि पुरुषे प्रामाणसम्भवान्नादतप्णस््स्य तद्दिर(धाऽस्तोतति ufewcta | नानपमदितति॥ यद्यदाचरति see eae aa Hla Ga: | AMMA कम्मभ्यः सकाण्दुपस्म VAasygreyad | तया च कम्मविधिविसोचताद्‌वस्यमिति wierd | fastfaatafa ॥ wate- पर्‌ वश्त्वाल्ेकस्य नासा त्विवेको पटरकजिमनुवच्ते) प्रतिं ar 1 १६४ area । न fe स्ासाद्वाता न म्रणस्तेत्यवं विन्नानवद्धिः काम्यानि कमाण नानुौयन्त इति काम्य कर्मविधय उच््छिद्यन्तेऽन्ौयन्त एव का{सिभिरि{ति) त्या ब्रह्मसरः ब्रह्याविद्धिनानष्टीयन्ते वस्माणेति न तद्धिधय खउर््छिन्यन्तेऽब्रद्यवि्िरनषछोयन्व wafa i परि- न्राजकानां भिच्{चरष्णदिवद्‌त्पनंकलप्रत्ययानामस[पि zy स्य{दोनामधिदा चादि कनिन[्लिरति चन्न । प्रामाप्व- चिन्तायां परस्पम्रवन्तेरद्ष्ान्तसयात्‌) न द्वि नाभि चर्‌दि- ति प्तिषिद्धमप्यमिचरणं afymase ala war Zax feaafa विवकेनाभिचरणं पियत न पकम विधिप्रवत्ति भजमान ताणि किन भ PO नमि [11 PY vane notes niin | einige 01s thy aE VATU. रतानि face: Pe afoudifa wa: तते व्रद्याविद्‌ं fa. म्म्य्रपि न करम्मविधधनामप्रामाख्प्रसि{तसनचचस्मापं | न का- म्यति ॥ तदेव quaata) न द्वति ॥ लति ated efor we: | aed ved fiat तद्‌ | तद्यति॥ अनृष्ोयन्य wate | afeutmaahofufeta बाव्यप्त्थः ॥ द्धतवा(स्नोाऽवप्यम्मा- विनी कम्मनि रिष्युक्तं दस्ा-तन विथटयमाभततव | uf<- ब्राजक्षानागिति ॥ अद्चतधीखमाय।न्चनायां {निद्ाटनादि परखन्तिस्प्यघटमानद्लि मन्वानः समधते न पामि ॥ समुचयस्य walneal Weare aay पद्टन्या- भासस्य नादाद्र्गत्वं | aur ys चरप्यामासत्ये पामा- गिकसमच्चयसिन्ाम्पदानिस्प्‌ audrey: ॥ war Swag स्पख्य{ति| म vita ॥ तदद्यिव{किमां कम्मं fra- मायं cofafa तलिचक्रििस्यितय् fad) fa areateus- Ware waa luet sawrileuaddlengumfafa wa | रंत नेदसदाददरगमिव्यादट | न चति ॥ व्यद्रा चषदा्वरपि प्रवत्तकमस्ताति wea) सद्ापीति॥ ९ gy ५५ भा ° निसिन्ते मेदप्रत्यये बाधितेऽ्िद्धाचादौा प्रवर्तकं निमिन्त- ष्या मस्ति। परित्राजकस्येव भित्ताचरणएादै बुभक्तादि vasa | दृद्ाऽप्यकरणे प्रत्यवायमयंप्रवन्तंकमिति चत्‌। न।मदमत्य- यवताऽधिरुतलात्‌ । भद्‌प्रत्ययवाननुपमदितमेद्‌बद्धिवि- दययायःस कम्भण्यधिरुत दत्यवेादाम।ये दयितः कमणि तस्य तदकरणे प्रत्यवायो न निवृन्ताधिकारस्य गद्स्थस्येव ब्रह्मचारिणे विशेषधम्भोननष्ठानं। एवं तहिं सव्व: eA उत्पर्रैकमप्रत्ययः परित्राडिति चेत्‌ । न । खस्वाभितभेदब्‌- दानि वन्तेः। कश्माथलाच्ेतराय्रमार्णां i य ad a fata अतेः। तस्माच्च सखस्ामित्ामावाद्धिचरक एव परिच्रारन [क 0 1 1 8 2 ति 1 । SANE —TIPeN YE RR te ty qacund पत्यवायाख्यं मयम{विवकिगा विवेकिना af विकल्प्याद्मङ्नैकरति | न भेदति ॥ कम्मशि मेदब{द्दिमतेा<ि- छतत्वेऽपि तस्य तर्दकरये किस्यादिव्याण्द्खयु्द। या शीति ll fetid दूषयति) न निरत्तेति॥ विवेकिमै frowituarca Vaal HRT परवत्तकाभावात्वम्मभ्धे( निखन्तिरू्पं पा- सित्रान्य्चेदतिप्रसङ्गस्तरधोति wed | wa तद्दीति ॥ कम्मसा- धनं खयन्नेपवीत्दि त्यज्यते न वा । व्यज्यते चेच खाथमधम्मः। तते यद्ोपवीताद्यन्तयेण ग्स्थ्यादिभिवासम्मवात्‌ | न व्यज्यते चेन्न पास्त्राज्यधाप्षिः॥ साधनसङ्क्स्य साध्यायत्वादिति पर्द्दिस्ति | खखाभमित्वेति ॥ सतच्धाच्चमान्तसेषु न पारि- ब्राज्यसिन्धाद् | कम्मार्थत्वादिति ॥ जायापच्नवित्तसम्पत्या- aa खतावथश्ब्याधः ॥ weeatey खश्चमस्येस्वव पारि- व्राज्यस्य दुव्चत्वं atwaares | तस्मादिति ॥ विवेकवश्णव्यच्छ- पवताद wre सखरमित्वबद्धयभावादिति यावत ॥ यत्त परसित्राजकस्य निरखत्ाधिकास्स्य प्रद्यवायानभिधाप्िरिति तच्चनिखा पत्तिमएण्द्भनते। रकर्त्वति ॥ तह्िपययत्ययस्य विधे. स्त्पादकं तत््वसस्यादिवावयं। तथ्ज{नितेमैनात्वविययय warlafe १४९ yreowswrfe: । पक्लम्रव्ययविधिज{.; , . "¦ `य faut Te िन्तसेद म्रत्यसस्चापसरद्ितल्वाद्यमनियगा दरा wf: afr armaafa Maia वभक्तादिरीकत्वप्रत्ययात । प्रच्यावित्‌- स्येएपपन्तेनिदच्य यत्त । न च ufafozaarnrta: | wae Yq ATT TAT fafa SATA 1 AT fe CTT ary वष्ड्क्क वा पलिते उदितेऽपि मवितर्‌ vata तस्मिनेव । तरम्रासिद्धं [नयन्तकम्था fan एव RE ola । यत्पनरूत् मन्वा sriaafsiaral प्ण््द्याक्ति ! सव्यमंतत्‌। यच्छक्र तपः- Wed 4 परित्राडष्टुक्त aad | तद्मत्‌॥ =~ * TY mr xy HAT CATR HBA ब्रह्मसग्थता सस्भकवात्‌। ख Wa Wa- ग्रंपित दत्यवाचास। एकलविज्नानवताऽधिदा तचा {दवन्तपोा यवत्‌ । aware यथेषट्चेद्छप्रसत्विरिति धः | लिने केधं यमद नस्ति amare संस्तार-वण्ाटदिन्याप्प्यनाद्ध | anaitedta ॥ यो दि eee craw aaatenwfyaqata- समापाद््ितस्तस्य सस्वर वप्रद्यमनियमानषानमपपद्यते। तसय द्‌ा- सकछतत्वप्रच्यतिप्रङतानिय तच्छ स्त्वथेत्वना वग्यानुष्टुयत्वात्‌ | aura न यथष्टप्श्छाप्तिस्व्यियः ॥ xcau विदुषा वध प्रखच्यमावेऽपि यथेष्य्चषा नास्तोत्यद्ध । म चति yo ar दुषाऽपि न ययेष्टवंण्टमा विदुषस at qaefa cura स्फटयति। न dita wat न्रयसंस्यत्वासम्भवे पालसितमप- सरति | तस्मादिति ॥ परो्तमनव्याङ्कसर्ति | waraketa ॥ उरघमयान्तरमनवदति } wala ॥ जि ufourstaw छान ष्टीनस्याश्मममालनिष्स्य तपःप्रब्द्े गापादानमसखिञ्क्ञानवते। suits विकस्प्याद्यमद्ग1सवथ [इतीय cuufa | aeafefa च्तानवता$पि तप्खत्वास्पपःप्रान््द्‌ नापाद्ामम (पित्त ण त्वा पव्या | सखा{दिक्छदिगा ॥ तपःष््द्न नाला Ita ate च्छा नवन्त । भेदनुद्धिमत एव दि तपःक्तव्यता स्तात्‌) एतन्‌ aufeg त्रह्हामंम्यतासामय्यं। अप्रतिपेधय्य प्रत्युक्तः | तया- ज्ञानवानेव निवृत्तकम्ौ परिव्राडिति ज्ञानवेयथ्यं wei यत्यनर्क्रंयववरादादिभन्दवत्परिव्राजकं न हटा AB dane दरति तत्परिदतमेतत्‌ । तस्यैव ब्रह्मसंस्यता- समवान्नान्यस्येति | चत्पनरक्तं खूटब्द्ानिभिन्तं नोापाद्‌- दत दति i तन्तद्दम्थतद्ठपरिव्राजकादिभब्दद्‌ णंनात शरदम्वितिपारिन्नराज्यतच्तणणदिनिभिन्तापाद्‌ाना अपि खद सख्परिव्राजका कवायमविभपे विशिषटजातिमतिच sew दति परित्राजक दति च adfa “er दुग्यन्ते ween: न यच यच atta निमित्तानि तच तच asta जिद्धयभा- इति we: ॥ तस्य च ्ागवताऽप्विग््द्त्वं andrefee- faares | स wafa उत पस्मशसपसित्राजक्या न aq: (ब्देन YLTHE EVIE | रकत्यति | तद्व स्फास्यति | भेरति॥ यत्त॒ कम्मच्छिडे ग्रदस्यादर्‌स्पि ब्रद्धासंस्यतासामण्य(िति तव्य व्याद | रतेनेति ॥ व्यल्निख्चमदप्र्यस्य त्रच्मसंस्यत्पासम्भवनेति यावत्‌ ॥ सामथ्यै veatafa waar yaa त्वतुणामपि व्रद्धसंस्य- ताया wafaay xfa चाषं । व्यप्रतिपेधखलि॥ रकत्वापदेणेन भेदप्रत्ययनिरासाद्निदत्तमरदप्र्यवस्यायाद्रद्यसस्यता प्रति- सिद्धव्य्थः ॥ पादित्राज्यमाकरेणाम्टतत्वे सानययश्यमुक्तं परि- wifa) तयेति ॥ चेद्यान्तस्मन्‌ दात्त afew सास्यति। यत्पनरु्मिलति ॥ तच wuss wee yfa wd पद्भ्या सूच- यति चद्यान्तस्मनद्य guafa | werafcenfear ॥ arfe- पदेन upatfemer Weed | Su प्रपञ्चयति | wufa- difa y ewigifa waanaarorerat प्रसते परस्महस पिरि- daa wedequfee waery | मस्यति ॥ raw ° To १४ वात्‌ | adele ब्रह्मसंम्यगन्दा निवन्तमव्व॑वतदयााघधनप Rarsafard swrafate tae ara वृन्त दद भेषित्‌- मरति) सख्याश्छतल्वफलस्रचएात्‌ । अतयेदमवंकं वेदोक्तं पारिव्राज्यं) न यनज्ञापवीतचिद ण्डकमण्डल्वादिपरिगद- वान्बुण्ड़ाऽपरि ग्रदा\सङ्ग इति च| श्ुतिरत्यायमिग्यः परमं पविचमित्यदङदि च Margate i न स्तुतये नमस्कार दत्यादिरूतिभ्यश्च। तस्मात्का न कन्वंन्ति यतयः पार- afiia: | तसद्मादलिङ्ा ware: व्यक्तलिङ्ग इत्यादि रूर fray | यन्त॒ aE): कम्मत्यागोाऽभयपगम्यते । क्रियाकार्‌क- MANTA: सत्यत्वाभ्यपगमात्‌। ADIT यच्छ वी द्धै; WR ॥ 1 1 जत पारमद्दंस्यमेव अतममद्यषद्द। waufa ॥ wane ag. यति॥ न asrraidfa उतिशन्द्ः सद्यास्पकरणतया- विघययत्यभावपद् नायः | Haw परमद्दुसयिघयत्वे gaat संवादयति | सुतिरस्ति ॥ च्यव्या्मिभ्यः oer अमचयमतीत्य सव्व॑कम्मं amt fade: पर्मद्दसपरिव्रा- जकंभ्य इति यावत्‌| पस्मं पवितं facfanaufey feared परमपुखघायेसाधनं सम्म्न्नागं Traded: । afi यथाक्पास्त्राज्यं fagaifa we: wathraaarcafaa वाक्यसङ्कइाथमादिपद्‌ं | BAT बन्धद्धतुत्वं aspera: | लिङ्गस्य धम्मेकार्‌गत्वर{दिव्यं awifeat | wig धम्मध्य- faachea: | was यथघावद्धम्मानखाता | प्यधम्मेन्न «fa वा us: | घम्मविचारुनिष््ार{्ितस्तच्ासारत्वप्रत्थयवानित्यथंः | अलिङ्ग मत्यक्तेऽनाश्सित्वमाण्द्याद् । waqfe ॥ न व्यक्त दम्भेन Wid लिद्मखमित्वमस्सयास्तीतधव्यक्तललिष्ुः | चिन्त्य- दम्भेन श्ुतिस्मत्यक्तीप्रकारटेगा तदस्यास्तीत्य्थः | च्पदिपदं यज wa मधस्म्चव्यादि ued | sala पृन्यपद्ान्वयः। नमन कम्मनि खत्तिमुपदिशता war साष्यमतमेवाश्ितं। तेनापि wets ९४८ भव ° ताभ्यपगमाद्‌ कदत AMIN | तद्‌प्पयत्‌ । तद्‌भ्यपगन्त्‌ः ५५. ५. WIT 0 मच्वागभ्युपगमात्‌) यचान्नेरनलसतया Wagaya: Urs प्यसत्कार कव्‌ द्धैरनिवन्तितवलात्ममाणेन । ATS TAA प्रमाखजनितेकत्वप्रत्ययवत -एतत्कमांनिवत्ति्तच्षणं पारि- ग्राल्यं wena fas एतेन ग्रदस्यसैकत्वविज्ञाने सति पारिब्राज्यमयसिद्धं । नन्वग्दुत्सादनद्‌ाषमाक्‌ स्था- त्परिव्रजन्‌ | वोरद्धा वा एष देवानां येऽभिम्‌दासयत व्यापारोपर्मद्ारा ध्याननिखायः खीरतत्वात्चा द | ufafa y न fe तन्मते दृट स्थात्मधीयलेन नैव्कम्गधे gal | क्रियाकारकादिब्‌- दरविवेकस्य च सव्यत्वन ज्ानमाचापनादयत्वायाग्यत।न न्व सव्य व्यापारे (परस्मस्म्भवेा HATA Spal | तच्चछीलत्वात्‌। न Fe ahs नच्तखमपोत्याददि Mat | Wa: argqa ar faadqeay: | नन बौद्धे नाधि नरास्म्यमिच्छता नव्कम्म्यसिष् ware वाम्मव्यागमपद्दिणणता त्वयापि तन्मतमेवानमोदितं sare) यंति ॥ तदभ्यपगन्त्‌- स्त्यचाकद्त्वं awry: | दुःखामिव्यव यत्कम्म क्तयक्ताए्मया- wafefa स्मतः ॥ ष्यालस्यापद्धतेस््य॑रकटत्मपयते॥ मवति कम्म त्यजता तन्मतम्टतिन्याशद्भयाद्द। warsifcfa | अयकट- त्वाभ्यपगम xf च्छेदः] ते fe ASIST AAT त्यजन्ता A तत्फलं Ma | स सत्वा राजसन्त्यामं नवव्यागपःखं लभेदिति wa: | व्यं तु प्रमाणवप्णदव कम्म त्यजन्तः न व्यामेादहमछपत्तम{ि- qa | amine खतिस्मतिप्र्सद्धम प्रव्या्येय{मिलि ra: | पच्तन्तरे नस्कम्म्याक्तीस्मलत्वं fwd ufequuayvcfa! तस्मा fefa ॥ यत्त कौख्िदरकायन्यमखित agatenfa | रतेगेति।॥ सखकत्वविन््ानेन गेदप्रव्ययस्यापमदितत्वपपादमर्निति यावत्‌| र्कत्वविन््ञानं autre विवर्तितं। व्यपरोनस्य पारित्राज्यम- न्तरेणायोागात्तस्योपरतिणव्द्तिस्य णशमादिवन्घाघनत्वखतेरिति ASQ newe परस्त्रिच्यय्यर्िवसाधं wed | नन्विति | खक द्यमेव सत्यं दतमसव्धमिति faaa Ma स्धरन्धारर्वस्त- 9 U ८ ५ ५५ ॐ प्रजापत्तिनीवानम्यतपत्‌ | ears rages त्यौ विद्या मम्प्राप्तचवतामभ्यतपनचरम्रा अभित- पाया नान्यक्षराणि aorta apie: eq Fe fat 3 ut तान्यभ्यतपवेभ्याऽजितपरभ्य haar: UTo fara: \ न्‌ देवेनेवेात्छादिनवादुव्छन्न घ्व fe a UHR- लद्गनें जातं 1 आअपागादू्रर्चिलमिति Bel अता a दोपभाग्गहस्यः परित्रजल्रिति । यवासदाऽग्टतमेनि afaernryars | प्रजापतिविरार्‌ कणश्पा वा लेाकान्‌ दिभ्य तप मारजिघुलया ऽभ्यतपद्‌- भितापं छंतवान्‌ ध्यानं तपः क्तवानित्यर्थः । Aa saan: सारमूता तयी विद्या सम्प्राखवत्‌ प्रजापत्म- नसि म्रत्यभादित्ययः । तामभ्यतपत्‌ | पृव्ववन्तसखा अभितन्ाया -एतान्यस्तसराणि मम्प्रास्तवन्त wa: स्वरिति are त्वाय्यवसायात्तदभिनिवेश्रफेचिच्यान्न तत्या दोयप्रापतिितति दूषयति | weata ॥ Baa PUTA CLA AAAS | wurifefa ॥ memati प्विवेवावता वेस्गग्यददारा wei पारित्राज्य{सित्याद | व्यत xfay उ्तिष्ब्दा awe. व्याख्यानसमा प्यः | किन्तद्भ्ये्याकाङ्कायगगाह | यदवंस्य दति ॥ लाकानागभिते द्गघतयागितापप्रतिमिमं व्यवच्छिनत्ति | erafafa ॥ चवा त्मत्वाभावे कर्थं प्खवगं swat स्यादिव्याशद्खप्ड | yaa वदिति ॥ चयी fear सार्जिष्द्या$$ साल्नितवानिव्ययः| ay तस्य व्रद्यणब्द्वाच्यत्य[मव्याण्द्ूय मद्भ-तम्‌त्वादद्व्याष् | कौोटटशमित्यादिना ॥ तत्र त्रपाग्रब्दप्रखदा सेत्वन्तस दूय. ee ५० TITATATA शद्ुःना wafer GFA सन्तुपाह1 न्यवमेाद्धुरेण सकी TT सन्तृणा Say Resse’ द्‌ स मेदुर एवद्‌ सख i ना °व्याहतयः । तान्यच्तराष्धभ्यतपत्तग्याऽभितघ्रेग्यः सारभूत कारः सभ्भारतवत्तद्रद्धय । arew किंषट्पमित्याद | तद्यया | Wear qwarea wenfa queifa पयावयवजा- तानि waurts निवद्धनि व्याप्नानोत्ययः | एवमाद्भारण ब्रह्मणः परमात्मनः प्रतीकमूतेन सव्व वाक्‌ शब्दजातं सन्त्ष्ण | अकारो Aer वागित्यादि wa: | परमात्म विकारश्च नामघेवमात्रमित्यत Sart एवद्‌ सव्वंभिति दिरभ्यास अआदरायः । साकादिनिष्पाद्‌नकयनमप्य- कार्‌ स्तुत्यर्यसिति ॥ २२॥ जानक ne त [1 are यति | परमात्मन अति ॥ ऊकास्लवयवस्याकारस्यापि qaar- ग्व्यात्िरस्ति किमु वक्व्यमाद्भास्स्मति मन्वानः ख्ुखन्तरमद्‌ाद्द- रति | ware xfay च्याभितार्‌ं स्न्वमिव्यादिवाव्यमादिपदाथः। ॐकार व्याप्तत्वे$पि Maa न तस्य सव्वत्मत्वमाकाग्ादि- परमात्मविकास्स्य एयगव fagaraarfearwegnre | पर मात्मति | सकलमपिजगत्परमात्सविकार्त्वात्तद्‌ तिरेक wife | सच anareiwrrafafeud, wad सस्काम पस्श्यापरस्च्‌ ayy वदाकारः रति aa: | ARTI Aiea सन्वात्मत्वामिव्यथः। Sure aqarara व्रद्धयरूपमपासीातति fafyaarqutatfa- we fafaarree लाक्ा्दिदारा निप्पसिरुचतं ware | ला च्ादीति ॥ स्त तिश्वे(पास्य था । waqad afediaa डति fad: | त्था च सिद्धमद्कास्पासनमम्टतत्वफलमिति%एव्दः ॥ २३ ॥ ९५९ उ ब्रलवादिना sats यद्वसूनां Olay can माध्यन्दिनि सवनमादित्यानाञ् fag- way देवाना तृतीयसवनं \१ 1 कु तर्हि [तकाय A TE Er TT TT त 2 a [ति ~~ nT amma TF eee ete st ty भा सामापासनप्रसङ्गेन कम्मगणएणभतलाविवेत््याद्धार पर- मा्व्रप्रतौकलायाम्डतवदेतुलन मदीकूत्य Waals wy- स्याङ्गमूतानि सखामदाममन्तेत्थानान्मुपदिदिकन्नाद ॥ ब्रह्मवादिना वदन्ति । यतृप्रातःसवनं प्रसिद्धं aa सनां ते प्रातःसवनसम्बन्छा ऽयं लाक्य वशोरतः सव- नेशानेः | तथा र्द्रमाध्यन्दिनिणानरन्तरित्तसलोाकः | sifzay विदरैदेवैश्च दतौयसवनेग्राने स्ततीया लाके atiaa: i दलि यजमानस्य arate: परिशिष्ट न विद्यते । अतः wake यजमानस्यलाक्ोा GSW चजते। न कचिललकोऽस्तीत्यभिप्रायः स्राकाय वे यजतेयायजतदृति चछा प्रासङ्गिकं Fear प्रसतमन्‌सन्धत्ते | सास्ति ॥ पञ्चविधं anfayq warshad सास तस्ोपासनवचनाद्‌स्स्य तदूणस्य सुतरामेव कम्मगगत्वे प्राप्रे ततस्त qaraw ब्रद्धयापतीक- त्वंवस्यद्ेतुत्वेन तमेव मद्दीरुद्य प्रस्ततय्खाङ्कग्तसामदि- विन्ञानविधानायसत्तस्वाक्यमित्यथः॥ सामद्धाममन्तोरयानसामादिच्लागविधित्ाया तदपरिन्ञाने दोाषमा। ब्रह्येव्यादिना॥ तेषां परातःसवनैष्रानत्वेपि यजमानस्य का दानिरित्याग््ध(हइ | asta, यथया एयिवीनाका वखनमि- स्त्थ ति यवत्‌ | wai atta लि cada सम्बन्धः| Salat लाका द्लाकाख्यः॥ We तच्चदेवानां amaraawy कार स्तथापि यजमानस्य लोकित्वे किमायातभिव्याश द्धा | मति यजमानस्येति ॥ परिभिष्नाक्रामावाऽतःणन्दपधः | वरि २५६ ऊ यजमानस्य नाक इति स mda विद्यात्वाथं pay विद्वान्कुस्यात्‌ ५२१ पुरा प्रातरनु- वार्वस्येपाकरणाल्नघनेन गार्हपव्यस्येद दूमुख उपविष्य स aay सामाभिगायति¶१ ३ ¶ नाकद्वारमपावार्णू३देपश्येम त्वा वयश रा 3333538 ३आ २३३ जार३या३ञा १२४५ जमा भ नदत = म मना ग भाणो ना मा-क, जनाजा ७१०५.१०१-७०-१७.११.७०१ मिरी SEATS eT mA ht SS भा BH. । लाकाभावेंच WAT यजमानस्तंलाकसखीकरणापायं सामदाममन्नेत्यानलक्तषणं न विजानीयात्सोाऽन्नः कथं aa न कथञ्चन तस्य Adana cary: ॥ सामादि विन्नानस्तुतिपरलाक्राविदुपः add क््भ॑माचविदः प्रतिषिभ्यते । स्तुतये च सामादि विज्नानस्याविदत्कर्टत्व- प्रतिषेधाय चेति चेद्धिद्येत वाक्ये) आद्ये Frew काण्ड विदुप्-<ष्पि कम्मास्तोति देतुमवाचाम 1 waacward marge विदान्‌ wary ॥ किन्तदेद्यमित्याद | पुरा wed प्रातरनुवाकस्य भस्तस्थ रि date’ मी, cent [षि EE eS 2 ee ene degree * ae Feuraiegefaaaa ॥ लाकापेच्तां विनापि fafwanraae मविष्यतीव्याप्रद्खयाद्। लाकायति i waa वखाद्यधीनतया यजमानानधीनत्वे तस्य तद्धोनत्ाथं यन्नाद्यनष्टानमिव्याभ- wae | लाकाभावे चेति war ast खगादिसाधनीभ्रतं कथं कुण्धादिव्यच्तेपादविदत्कम्मानुषाननिन्दापरः arate gyre | erareifa | VAS ard way नियेधार्यं a ufaafa Feary | waa चेति ॥ xmafrened निरोदधुमश्क्व(मित्धाद | ara ८८ Se दति १ अथ जहाति नमेाऽनये पथिवीस्िते भा aT oS ° नाकसिते नाच मे यजमानाय विन्देष वै यन- मानस्य नावः STS UL जत्र यजमानः परस्तदायुषः स्वाहाऽ्पजदिं परिवभिच्युत्को- तिष्टति तस्मे वसवः प्रातःसवन समभ्प्रयच्छ्लि 1 वि Tremenaeaheren tii in-etethateememn ani eed (मि el cen nent et en oe [1 A LN re प्रारम्भाज्जघनेन गादंपत्यस्य पञ्यादुद्‌सूुखः waufay सख वासवं वसुरैव््यं सामाभिगायति॥ लोकदारमस्य एयि- NATHA प्राप्तये दारमपावए FAA तंन द्वारोण पण्ेम ला लां राच्यायंति ॥ अथानन्तरं ज॒द्ात्यनेन मन्त्रेण TITS wes वयं एथिवीकतिते एयिवीनिवा- साय लाकचिते लाकनिवासाय प्रथिवीलाकनिवासाये- व्यर्थः सलोकंमे मद्यं यजमानाय विन्द्‌ waa) एष प मम यजमानस्य लोक एता गन्तास्मि ॥ warfare SH यजमानाऽहमायषः परस्तादू द्धं aa: सनित्यर्ः | 0. कि teen nel? lithe stam ore 1 1 ie ten ee et oe eee 1 4 ज ध ee: चेति yacwwafaearat विदुषः सत्िधाने तदनन्नामन्तयेणा- विदुषः कम्म कत्तमयक्त | प्रत्यनायप्रसङ्गात्‌। aeafau a तेनापि क्रियमागं कम्मनदुष्यतोत्यपपादितसित्ययः।॥ यशब्द दहेत्वघः। सामाद्यविक्लाने यस्माद्यल्लाकरगमेव पराप्तं तसम्मादिव्धंः॥ ara सामादि प्रञ्नपुव्वेकं विद्धगेाति। किन्तदिन्यादिना॥ अष्गीत- म्रग्जातं शस्तं यत्ातःकाले शस्यते प्रातस्नु वाकस्ततस्येति यावत्‌| उपाकरणादिव्यस्यायमादं | प्रारम्भादिति॥ जघमेनेत्येतद्याचष्े। पखादिति॥ स गाद्तपत्यस्य एत sewn faut वसुद्‌कताकं सामगान कछतवानित्ययंः | स वासवमित्यच सण्ब्दा यजमान विषयः | tema त्वद्ष्नेन त्वदनुच्या एयिवीप्रयक्तमागाये- Be भा Wile १५५. ॥ € ¶ पुरा माध्यन्दिस्य पस्वनस्यापाकारणान्न- घनेनाग्नीघ्रीयस्याद दूमुख उपविश्य मस रद्र सामाभिगायति US नाकदारमपावा्णू २३३ पश्येम त्वा वयं वि रा ३३३३ द्‌जा३३ जा याजा ३३३४५ दति ५८१ जथ जुहाति नमे वायवेश्तरिप्षस्िते नाकश्िते नेकं मे यजमानाय fay वै यजमानस्य नाक ear aE a as यजमानः परस्तादायुषः स्वाह्‌ाऽपजहि परिष्य- भित्युक्तीतिष्ठति तस्मे रद्रा माध्यन्दिनि सवनु सम्प्रयच्छन्ति ¶^ १०१५ पुरा तुतीयसवनस्योापा- खाति जद्ाति । अपजद्यपनय परिधं लेाकदारागेल- मिव्येतं मन्लमुक्रोन्तिष्ठति | एवमेतेवेखभ्यः मरालः सवन- waar लोको faaita: स्यात्ततस्ते प्रातःसवनं वसवो यजमानाय सम्प्रयच्छन्ति ॥ तथाग्रीप्रीयस्य दचिणाग्मेजघननद्‌दूयख उपविग्छ स रद्ध सामाधिगायति यजमाना रुद्ररैवत्यं वैराज्याय॥ Fe म णि श नि ण किस = ननाम 1 क । ay: | एधिव्यां तयति ब्रसतौति एथिवी्िदमिस्तस्एधिवी.- faa ॥ ufaudiara मया लब्धे किं सयादिद्याष्ष्द्याद्। स्प तै मम यजमामस्येति॥ खाददाष्न्दे मन्नसमास्यया दोमद्धेोूतकः। way aad: सामदाममन्ताव्यानस्त्यिधः॥ यथा ए्यिवोलाकजधापायोा दणितस्तयान्तरिच्तलाकफञज यापायाऽपि weve vere | तथेति ॥ wafca wad (+ ॐ भा चसा? ९५६ करर णान्नश्वनेनाहवनीयस्येाद्‌ सूमुख उपविस्यस आदित्यछसवेश्वदेवश् सामाभिगायति ५१११ निकद्वारमपावार्ण २३३ पश्येम त्वा वय॒श्स्व रा ३३३३ हुं जआ२३दे जाया ३ ३४५ दति ११२१ जादित्यमथ qed लाकद्वारम- पावार्ण २३३ पश्येम AT TAY साम्रा ३३३३ हु ३ आ २३३ जये ३ जा ३१११ इति ११३१ अथय जहति नम आदित्येभ्यञ्र विश्वेभ्यश्च देवेभ्यो दि विस्िद्या नाकञ्िग्यो नाकं मे यज- मानाय विन्दत १४१ षवे यजमानस्य नाक CAAA यजमानः अन्तरिक्तचितं cafe समानं ॥ तथयाऽऽदवनीयस्छाद्‌ - Wa sofa स श्रादित्यदेवत्यं वेश्यदेवञ्चं सामाभिगा- यति क्रमेण खाराज्याय साखज्याय दि विल्तिद्धा द्रत्येवमा- दिसमानमन्यत्‌ | विन्द ताऽपददतेति बे्वचनमाचं विशेषः | याजमानन्ेतत्‌ | Caraga यजमान इत्यादि लिङ्गत्‌ एष द वे यजमान एवंवित्‌ । यया क्तस्य सामादे विंदान्यज्ञस्य पो 1 eae व्यन्तर च्तच्िदायस्त्रस्मे वायवं। यथया एत्यिवयन्तरिच्तयेःसप्यपाय- स्त थाद्यलाकास्यपायोऽप्यच्यत Lary | तथेति ॥ खारज्यमन्तश्ि्च्ति aaa खादित्यानाभिव खातन्म्यसिद्ध faafaa ॥ किमिद सामाद्याल्िज्यमाष्ा arsiaifaafafa Faaarar- ~ माह ॥ याजमानन्त्विति ॥ खादिपदन साकं मे यजमानायत्ति- १५. उ° परस्तादायुषः स्वाहाऽ्पहतपरिद्यभिलुकीति- ति 1१५१ तसा afer विभ च देवास्त्‌- तीयसवन% सम्प्रयच्छन्त्येष ह वै ya मारां वेदयए्वंवेदयष्वंवेद्‌ 1१६1२६४१ ata द्वित्तीयप्रपाटकः॥२¶॥ भाग्माचां ज्ञयाथाक्ये वेद यथोक्तं | य एवंवेद य wa वेदेति दिरुक्तिरथ्यायषमाघ्यथा ॥२४॥ इति airfare भगवत्पूज्यपाद गि खख परमरषपरित्राजकाचाखंम्रीम- क भ्‌ SETH: Bal दान्दोाग्यपिवेरणे दवितीयः प्रपा- ठकः ॥ २॥ ae fait wad) सामादिक्नानपलं nerfs) ca xfs य एवंविदिव्यल्य याख्या | warmefa y sara सामादौग्येतद्‌व- मिदयक्गप्रकारोक्तिस्तसख यद्चयाथाव्यपिदस्तदनष्टानदासा तत्फलं सम्भवतीद्यधः ॥ २४ ॥ इति ्रोमत्परमदहंसपसित्रानकाचाये- घ्री द्धानन्दपून्यपाद्र््यिभिगवदानम्दन्नानरतायां छन्दो गरेप- व्द्धिष्यटीकायां दितीयः प्रपाठकः समाप्तः | २। 3 a HT o iT ९५८ ~~ ततौोयप्रपाटकप्रारम्भः १ दरिः १ॐ 1 उमा वा आदित्ये द्‌त्रमधु पपि श । य seem orrew, ete re जजतकन न न ॥ 00 ॥ ॐ wwe at श्रादित्य दत्याद्यध्यायारम्मे सम्बन्धा $तीतानन्तराध्यायान्ते उक्तः ! यज्ञस्य माचां वदेति यन्न- विषयाणि च सामददाममन्त्रोत्थानानि विशि्टफसलम्राप्रये यश्ाङ्गभूतानि उपदिष्टानि, स्व्वयन्ञानाच्च काग्यनिवृंति- ey: सविता मदत्या भरिया दीप्यते। स एष सर्व्वप्राणि- करममफलभृतप्रत्य त्तं WARING | अता यज्ञस्य व्यपदेशा- नन्तरं तत्काय्यभूतसविटविषयमुपासनं सव्वपुरुषार्यभ्यः श्रेष्ठतमं फलं विघास्या मत्येवमारभते ज्रुतिरसेा वा ar fea देवमध्वित्यादि । देवानां माद्‌नान्मघ्विव मष्वसा- <& श्रीगयेष्य नमः | कम्माङ्ावबद्धं fear परिस- माप्य कम्मफलस्यादित्यस्य खतन््ापास्िविध्ययंमध्यायान्तस्मार- भमाणः सम्बन्धं प्रतिजानोते। असाविति ॥ पन्वात्तरयन्थये सम्नन्धं प्रतिन्तातं प्रकटयितुं wa कीत्तयति | wadiafa ॥ विश्शिर्फलं एधिव्यादिलाकचनचयं समनन्तरसन्द्‌ भस्य was aa पातनिकां acta) सच्वति॥ तस्य प्रस्ितत्वं auafa | मदत्धेति॥ कथं पनरादिव्यस्य सून्वपाणिकम्मपलभ्चतत्वमित्या- Nyy सन्यरूपजोव्यतापलम्भादित्याष | a wa स्ति ॥ पात- fant कतवत्तर्म्रस्यमव्यापयति। waxfa | ष्षादित्यस्य कम्म- फलत्वादिति यवत्‌ । तदुःपदशे देत्वन्तस्माद। सव्वैपुरुषार्थेभ्य “fa ॥ शतम फलं क्रमेण सुक्तिलच्तगणमस्यास्तीति तथोक्तं । ष्यादिव्ये कम्मेफलश्रन्दपरटत्तिनिमित्तमुत्तां sata! | वखा- दीोनाखखेति ॥ चकारा विद्त्सङ्दायः | वच्छव्याटदित्धस्येति सम्बन्धः | तस्य Heal यनच्लानां फ्णरूपत्वादिति eq: | Tar ९५९ ze तस्य ana तिर्रौनवरश्शाऽ्नरिक्षमपूपा मरि छ वास्य प्राया मधघुनाय्यः — er en re > "क-म + — SN) eee म HE प पौ geal > 9 भोभा 9० [रि स = ज (जाः =-= जा" + नम भाग्वादित्ये वसखादरीनाञ्च मादनदेतुलवं वच्यति स्व्वयन्न- फल कूपत्वादादित्यस्य | HY मयुतभित्यादइ | तस्य मधुनो ata भरमरस्येव मधुनस्तिरश्ोनखासे वंश्येति तिरश्ची नवेशः | तिग्येगगतेव दि दै लंच्यतेऽन्तरिक्त्च मध्वपृपोा द्यवे WH: खन्‌ लम्बत दूवाता मध्वपूपसामान्याद्‌ न्तरिक्ं मध्वपूप मधुनः सवितुरा्चयलात्‌ । मरीचये र्या रभ्मिस्था अपो भामाः सविचारुष्टाः | wat वा आपः स्वराजा यन्मरोचय दति fe विज्ञायन्ते । ता अन्त PAT Ta aA AT RATATAT: पचा =a alo दयश्च कम्मपलभोक्तारस्तत्पलमादित्यं TEI दप्यन्तीति युक्त- भित्ययः॥ afar मघटश्योाभासीतेत्यक्त तच प्रसिदडमघसाम्यमादित्यस्य अत्यक्तमाकाङ्खप्‌व्वकं द्यति । कयमित्यादिना॥ दिवि तिर- aaquedi निमित्तमाह | तिखग्गतेति ॥ चन्तरिच्तनिवासिमि- रूपरि विस्तास्तिनयनेरिति wa: ॥ ष्वन्तटिच्ते aayuefe कथयति | wafcafata ॥ मधुन इत्यभयच सम्बन्धः॥ मरी- चयः पुता xfa वाक्यं वयाचष्टे। मरीचय इति ॥ वयापे water रा र्म्सिस्थाः सन्तीव्यच प्रमाणमाद्द। wat xfs ॥ खरजः खता भासमानस्य सवितुरि्ति यावत्‌ | तासां wae पकट- यति। ar xfa ॥ जाके fe म्नमस्वीजन्दूताः पु aaquie- स्था टण्यन्ते णताखापेऽन्तरिच्तत्वलच्तणमधष्वपुपान्तगतरस्मिस्था ड ० ९६० व खव मधुकृतः IGT टव पुष्पं ay अमृता आपः SA उमा भभ छक जका ~ अना णण 1 1 पा नचान = ०७ urefeat लच्छन्त द्रति Gal द्व पुत्रा मध्वपृपनाद्यन्तर्गता Te दि स्रमरपुचास्तस्य सवितुमंध्वाञ्रयस्य मधून ये urq: प्राच्यां fafa wat रश्मयस्ता एवास्य प्राञ्चः प्रागच्चनान्म- धना नाद्यो मधुनाद्य दव मध्वाघारद्धिद्राणोत्यर्यः॥ तचच्ं एव ayaat लोदितरूपं स्विचाश्रयं ay कूव्वेन्तोति ayaa भ्रमरा दव यता रसानाद्‌ाय मध क्‌ व्वेन्ति त्पष्यमिव पष्यग्टग्वेद्‌ एव 1 तच ग््राह्यणएस- सुदाचस्यग्वद्‌ख्यताच्छन्दमाचाच भोाग्यरूपरसनिखरावा सम्मवात्‌ | waza खग्बेद्‌ विदितं wal | तता डि कममफलभूतमधुरसनिखावसम्भवात्‌ । मधुकरैरिव पुष्य - भवन्ति ततच्ेताखष्पु भ्मरवीजदद्टिः added: | प्राची दिगनन्तेस्वादिव्यरभ्सिघु पाचीनमधुनाडोदृल्िविंधेयेत्यादद | तस्येति, ॥ मध्वाश्नयस्य लोाडहितादिरूपं ay awa तद्‌ा- WIT: ॥ KE Awe ग्मरटृट्धिमासोपयति | asta ॥ Rad मधु सप्षम्ययः। तासां मधकद्टैत्वं साधयति। लादितेति ॥ चटग्देद्‌्विद्िते कम्मणि पुष्पदृष्धिं सम्पादयति | aaxfay च्चा मश्छत इति मन्लाणां एटथक्रातत्वादृग्वेद्‌ पष्पमिद्यग्वेदण्ब्देन ब्राद्यणसमदायस्य वक्तयत्वात्कथम्रग्केदवि- fed कम्भणि तच्छन्देन लच्िते पुव्पदृच्छाध्यासेऽपि कुतस्ते मघुनिष्पमत्तिस््िग््याद | तते दीति।॥ तदेवोपपादयति | सधुकरस्ति ॥ लके तावदपः पष्पा्ययः समद्‌ायमध- कुरुमधु निवत्यते तयेदापि मधकर्स्थानीयेच्धेद्यन्तेस्तदेदविद्ि- तात्पव्पस्थानीयात्कम्मयः सकाशाद्पोा wwe मघ निष्पाद्यते sr ee tetera पिम # ee जि ON We ee Sore: rem, “te a | ९६१ स्तावा SAT वः URW रतमृभ्वेदमभ्य- भा ° सखानीयाद्ग्वेदविदितात्कस्मणए श्राप आदाय खग्भिमेध wile निर्वत्यते । कास्ता आप दत्याद ताः कर्मणि wear: सेमाज्यपयारूपा wat प्रकिप्रास्तत्पाकाभिनिदधेताः । ्रम्टतार्थवादत्यन्तरस्वत्य = BGT भवन्ति) तद्र साना- दाय तावा एता WY GWT रसमाद्‌्द्‌ाना यद्धतदिति॥ दयस्यय गायन्याख्कत्वं पघञ्नपुन्यकं विदणाति। खुतदटित्यादिना॥ क * * ~ es, . द्ये wari ufafeaa पक्टयति। aeata y प्राणानां भ्दत गब्द््‌ वाच्यत्वे तत्सम्बन्ध सति मत सम्बन्ध!द्यन्याः weicitk- भावः सम्भरवति॥ तेषां भू तष्ब्द्वाच्यत्वेतु किंमानसिगयाप्प्द्काद। प्राणा होति ॥ अद्िसावाव्वेपि प्राणपरः मर्गं प्रतिसिध्यते तथा भतण्ब्द्स्तच प्तीतिगाचरोा मवत्येवेत्याद् | uafa ॥ स्माध्यानश्ेषत्वेन गयन्याश्वतुष्पाद्‌त्वं दष्यति। aafa | wa- यत्वा तस्याः सङ्िघत्मन्‌द्य साधयति । afgufa yy गायची दयया सस्वभतसम्बन्धसिद्यायमपट्िद्प्योव्कपाण्योागाय- चीप्रभेदत्वेन कथं वाख्यानमिन्याश्द्याद। वाक्पाणयारिति॥ ।ह “~, -~, ~, “,, 7 -~, z ¢ व धिपत्ते वाक्वष्ेघयोागात्तयोस्प्ि गायचोभेदत्वसिव्यथयः | ९८५ so भूतानि निपादस्यामृतं दिवौति ५६९ ae asa वाव तदयाभ्यं AHR पुरूषादाकाशा ara स वहिर्धा पुर्षादाकाशः aon अयं भा °पत्तैः।तदे तस्मिन एतद्रायव्याख्यं ब्रह्म गायच्यनुगतं गाय- चमुखे Tra चछचापि मन्त्ेणाग्यनुक्रं म्रकाशितं। तावानस्य गायच्याख्यस्य AAU, समस्तस्य मदमा विभूतिविस्तारः यावांखतुष्यात्‌ ufguy ब्रह्मणा विकारः पादा माय- चीति व्याख्यातः । अरतस्तस्मादिकारलचणात्‌ गायचा- स्याद्वा चारम्भणमाचात्तते ज्यायान्मरदत्तरख परमा्यस- त्यरूपाऽविकारः परूषः सव्व॑पूरणात्परौ णयना च | तस्यास पादः war warty भूतानि तेजेऽवन्नादीनि सस्थावरज- gata चिपाच्यः पादा we सोऽयं चिपात्‌।चिपादग्डतं प्रूषाख्यं खमस्तस्य गायच्यात्मना दिवि द्योतनवति खात्म- न्यवस्यि तमित्य दरति 1 यदैतन्तिपादग्डतं गाचचीमखे- नोक्तं TEAMS वाव तदिद्मेव। तद्योऽयं प्रसिद्धो afser afe: पुरुषादाकाश भातिका यावै स afegr परूषा- aie तस्मिच्रयं वाग्भूतएटयिवीष्सोरुहदयप्राण्मेदात्षङ्बिधां wast मनु चिन्त्याजहत्नच्त्णया तदवच्छिन्नत्रद्यत्वं तदनचिन्तयेदिति तच्च्छेषत्वंनेव warm स्थिते सतीययः। समस्तस्य पादविमाग- fafuvefa यावत्‌ ॥ विस्तरमेव वि्टिणाति। यावा{नति॥ वाचारम्भणं विकासे नामधेयमिति वाक्यप्ेषमाशि्य fafr- नष्टि | वाचारुम्भणमाचादिति | परमाथेसत्यत्वे देतुमाद | विकार डति ॥ तावानस्येत्यादि wala | तस्येति | स्ादिपदेन कर Se वाव स याऽ्यमनः पुरष आकारा या वै सेाऽ्नः- पर्ष आकाशः ¶^ ४ ^ जयं वाव प योाऽयमन्- द्य अआकाशस्तदेतत्पूणं अप्रवर्ति पूर्णमप्र- भाग्द्‌ाकाश उक्तः | श्रयं वाव स याऽयमन्तः पुरुषे शरीर आकाशः यो वे सोऽन्तः पुरुष आकाशः! अयंवाव स याऽयमन्तदद्ये पुण्डरीक WATT I कथमेकस्य सत श्राकाशस्य faut भेद दति । उच्यते वाद्येद्ियविषये जागरितश्याने नभसि दुःखवाडचस्यं Pwd i अतः woe स्वप्नस्थानश्ते मन्दतरं दुःखं भवति। खप्नान्यश्यता द्‌- यसे पननंभसि न कञ्चन कामयते न कच्चन wey पश्यति । am सव्वदुःखनि!टृत्तिरूपमाकाशं wore स्यानं | अता युक्तमेकस्यापि तिधा भद्‌ानुव्याख्यानं | वदिद्धा परूषादारभ्याकाशस्य दये सद्धोचकरणं चेतः- समाघानस्थानस्तुतये । यथा चयाणमपि लाकानां He Ble वायराकाश््छेत्युभयमक्तं ॥ तता ज्यायानित्याददि स्फुटयति | चिपादिति॥ समस्तस्य सव्व प्र पच्चात्मकस्येत्ध्ंः | अतावितिशन्दया मन्त समास्ययः॥ ARS AISA AAU GAR दयाकाशे तद्‌ ध्येयमिति aa करमेण ददयाकाश्मवतार्यति। यदेतदि व्याद्दिना। र्कस्याकाश्रासख wy चविध्यमक्तमिति waa । कथमिति ॥ च्ापधिकचविभ्यमविरुडसिति परि दरति । उच्यत डति ॥ ata स्ियविषयत्वं तददिषयष्ब्दाद्याख्यत्वं सखन्रस्थानभते नभसीति सम्बन्धः ॥ न कश्चनेत्धादिना निषेघदयेन पुन्व॑प्रकारमवस्थादयं निषिध्यते ॥ निषेधपलमाइ । तस्ति | सन्वन्द्ःखं we वास नामयखख तञ्नचिद्त्या निरूप्यमाणं हद्‌याकाश््मित्ययः॥ ष्यापाधि- १८७ ऊ" वर्धिनी भियं लभते य ट्वं वद्‌ nea qx 1 ता पि) ii woud विशिष्यते । श्रद्धंतस्त छरुकेचमद्धतस्ठ शयुदकमिति च्छा तद्त्‌ | तदेतद्धाद्ाकाशाख्यं ब्रह्म YE wand न wee- मा चपरि च्छिन्रमिति मन्तव्यं । यद्यपि इदयाकाओे चेतः समाघीयते wat न कुतसिप्रवत्तिंतुं शोलमस्येति चप्रवत्तिं तद्‌ नुच्छित्तिधम्मंकं | यथान्यानि भूतानि परि- च्छिनान्यच्छित्तिधम्मंकाणि न तथा दाद्‌ नभः gata प्रवत्तिनोमनुच्छेदात्मिकां भियं विभूतिं wend लभते दृष्टं । य-एवं यथोक्तं पृखंममप्रवत्तिंगृणं ह्म वेद जानातीदैव जीवंस्तद्धावं प्रतिपद्यत TAT: ॥ ९२९ ॥ कचविभ्यमपसंदरति | aa xfa ॥ तयापि किमित्धनेन क्रमेण- काशस्य सङ्गाचोाषदये यते wary 1 atwata i wrawfa- सदाद्र्णेन eqeata | यथेति॥ खच कुरच्तेचमदताऽदइस्नीयं एथद्कममि तथेति दिदलयगलभिव तदुभयं लाक यापेच्तया- faiuzacfoay: |) wean चेतः समाधीयते चेत्ततश्चाच परिच्छत्रं wa पाप्तमिद्याश्क्घयाद | तदेतदिति ॥ Tae aaa सिध्यतीत्याह | अप्रवत्तींति | प्रधघानफलत्वं व्यावत्तयति । गगफलमिति॥ cows खगापिरिति ट ख्मन्युक्त। च्ानमेव fatuate ) इदेवेति॥ वत्तमाना ee: सप्तम्यधः। यो विदानेव स aura we लभत डति सम्बन्धः yr Ss 9 भा० ९८८ तस्य दह्‌ वा तस्य Caw uy देवसुषयः स याऽस्य प्राङ्सुषिः स प्राणस्तचक्ुः स आदि- तस्य वा दृत्यादिना गयच्याख्यस्य ब्रह्मण उपास- नाङ्कलेन दारपालादिगणविधानाथंमारमभ्यते । यथया लाक दारपाला राज्ञ उपामनेन वशौकुता राजप्राष्यर्था भवन्ति तयेदापौति । तस्येति प्रुतख दद्‌ यस्येत्यर्थः! एत- VAM पञ्च पञ्चस्ह्याका देवानां Wear टेव- सुषयः खर्गलाकप्रािदार च्छिद्राणि Za: प्राणदित्यादि- भीर च्छमाणानीत्यता देवसुषयस्तस्य सगंलाकभवनस्य ददयस्यास्य यः wea: पूव्वोभिमखस्व प्रागतं afer दारं ख प्राणएस्तच्छस्तेन दारेण यः सञ्चरति वाय॒विशेषः स म्रागनितोति प्राणः । तेनैव सम्बद्धमव्यतिरिक्तं तचक्तस्तथेव स्रादित्यः। आदित्ये दवेवाद्यप्राण दति a: To ^~ ~ ताक TAMIA May परित्य प्रकरणभेदः व्यावत्तयितु- स्तर ग्न्यस्य तात्पय्यमादइ | तस्यति । दास्पालादोत्यादिपदेन ana Carel wad त्रद्धण्यपास्नेनाप्रसिडढतेा दारपाला- पास्िस्युक्तीत्याश्णद्खयाद। यति ॥ र्ति तदुपास्तिरथंवतीति We | सखगलाकणश्ब्दः परमात्मविषयः। खगलाकतित Ser fara वेति खत्यन्तरात। देवप्धित्वं साधयति | देवैरिति॥ खगप्लाकस्य परस्यात्मन भवनमायतनं तस्येति यावत्‌ । प्राक्तेनावस्थामाशद्योक्तं। पर्न्वा- भिसुखस्येति | तत्स्यस्तेनेति ॥ west दयवि षय | तन बेति प्रणविषयस्तच्छन्दः। तद्व्यतिरिक्तं खातन्ब्येण waar किखित्क- ta) न दि waa प्राणस्य aaa न fe वाद्यस्य तत्सम्बन्ध निबन्धनमस्ति aare । wafcfa ॥ प्यधिरूदटत्वेनाद्दित्य ५ ~ se त्यस्तदेततेजान्नादययभित्यु पासीत त्ेजस्व्यनुादेा भवतिय ष्वंवेद्‌ ५११ ute चचष्टपम्रतिष्ठाक्रमेणए दि fea: ia श्रादित्यः aferufafea इति चच्छषौत्यादि वाजसनेयके । प्राण वायदेवतिव Wat चन्तरादित्यख्य सद्ाथ्रयेण | वच्छति च। प्राणाय खादेति ङतं इविः सर्व्वमेतन्तर्पयतोति | तरेत- AUT खगलाकद्धारलाद्भद्धा It aia भ्रतिपित्छुस्तेजस्व्येतचच्छरादित्यख रूपेणा- न्ादलाच सबितुस्तेजाऽननाद्यमित्याभ्यां गृष्णभ्यामपासीत। ततस्तजख्यनाद्‌ ञख्मयाविलरदितेा भवति य एवं वेद तखेतह्ुणएफलं | उपासनेन वशोरुता STC: खर्गलाक- प्रािदेत्भेवतौति weary फलं ॥ Ane remy aniston ap aie gata ufafeasaaa याद्कतया «eq ufafed रूपद्‌ग्न- करगणीभवति | तथेव sie waste: « प्राणदिव्यो- स्वये watware | व्यादि दति ॥ कथं ययोाक्तस्यादित्यस्य हद यघुषिदास्ख्थानीयत्वं वासनात्मना दये प्रतिष्छितानि तदा sta क्रमेणादिग्े दये तिषटतीव्यथः॥ तच श्वन्यन्तरः प्रमा- गर्यति। स wifca xfa | रखकदेवतभिन्नत्वादपि म्राणामेदटेन चच्तरादित्ययोासाध्यानं wafaare | प्राणेति॥ armas रूपाणि द्दयच्ोूचते दद्यलयाका वा wifeawaureqa<- धिषछितस्य सन्वस्य प्राणात्मत्वे वाक्यशषमनुकूलयति | sata चेत्ति॥ afe पाणे ei waw ट धिस्षदात्मयमन्तरेणय सम्भ- वतीति भावः। aware wa era प्रतिपित्सुः पुख- षस्तेजा ऽन्न दयसिव्याभ्यां गणाम्यां विशिटम्‌पासीतेति सम्बन्धः ॥ स्मिति वयोक्ताऽधिकारी प्रखापासने नियुज्यते तचा | खर्गेति ॥ तापि कयं बचोक्तागणदयवेश्ष््छं प्राणाख्यस्य ब्रह्मणः Xe? se जथ याप्य दसिणः सुखि स्‌ TATA ERTAY चन्द्रमास्तदेतच्छौ् यशभ्रेत्युपासीत श्रौमा- न्यशस्वी भवतति ToT वेद ५२१ भा० SU Hise cfau: खुषिस्तत्‌स्थे वायविशेषः स वीर्य qa कन्वैन्विग्टद्य वा प्राणापाना नाना वाऽनितीति व्यानस्तत्सम्बद्ध मेव च तच्छराचमिद्दियं तया स WAT: | Sau ष्टा दि शश्चन्रमाखेति sar सदाञ्रयै asi वत्तदेतच्छरौख विभूतिः ख चचद्धमसानज्ञानान देतुवमत- स्ताभ्यां wa ज्ञानाननवतख यशः enfadadifa air देतु लाद्यशस् मतस्ताभ्यां गणाग्यामुपासोतेत्यादि समानं ॥ wate सिथ्यति॥ तच तेजःए्दं व्याकुव्व॑न्ना इ | तेज खोति ॥ Targa नद्ध ।खभयरूपेग तेजखी तथाच तेजोागयाविश्ष्ितया तदु-पास- नामदति | सतितुखाच्रादत्वं खष्िदारेणदित्याच्नवते छष्टिरि- त्यादो टृटमतश्वाच्चच्च तदाद्यश्चेति ग णान्तरतिस्षिित्वेनापि सवि- eer प्राणाख्यं Fa ध्यानादहमित्यथः॥ किन्तष्िं सख्यं फल- मिति तदाद । उपासनेनेति ॥ दयस्य पृव्वेदिगवस्थितच्छिवि सम्बन्धत्वेन प्राणमक्ता व्यानः Hat चन््रमाख्ेति चितयमितर- सम्बद्धमुपास्यमित्याद् | व्येति ॥ वीय्यवत्कम्मं कुर्न्वब्यान इति सम्बन्धः । प्राणापान frre विरुध्य वा च्ययमनितीति पच्ता- न्तर नानास्कन्धसन्धिमिमस विविधमनिति चेष्टत डति विक- VIAL तेन सम्बन्धः ओचस्य शत्धक्तत्वाद्यानार्था AAW: | यथया चस्य Ua सम्बन्धस्तया चन्द्रमसाऽपि तेन सम्बन्धरय खत्यक्त- Seq ध्यानयतया Arvey इत्यादद ॥ तयति॥ RATA: सम्बन्धे खुन्यन्तरमनुकूनलयति। आतेगेति। ~ ०५, ००५५ यद्रजः खाच तदात्मना दिष््खन््रमाखेत्येते eat इति अते १५९ उ अथ येऽस्य OAS: सेाऽपानः सा वाक्‌ तेाऽिस्तदेतदल्यवर्यंसमनाद्यभिव्यु पासीत बह्मव- सस्यनाद्‌ा भवति य TF aC ¶ ३१ अथ Aisa: स समानस्तन्मनः स Sy: भा० श्य याऽस्य मत्यदसुषिः पद्िमस्तत्स्योा वायपिशेषः मूउपरौषाद्यपनयन्रघोाऽनितीत्यपानः सा AUT AT वाक्‌ Nt तत्सम्बन्धात्तथाचिस्तदेतद्भ्‌ Wad 'खन्तखाध्यायनि- मिन्तं तेजे नद्यव चंसं। अथि सम्बन्धाद्‌ तखाध्यायस्य | अन्नय- ae रसित्ध्यंः। fau: सम्बन्धेऽपि कथमनयेोवयानात्मत्वं व्यामै टप्यती- व्यादि वाक्छ्रषादवधघेयमिव्ययः | तरेतद्यानाख्यं wa रोख यश- खेत्याभ्यां गणाभ्यामुपासीतेति सम्बन्धः | कथं तस्य गुण्दयवतोा ध्यानसिव्याश्द्खय AA चानदेतुत्वाचन्रम साऽ देतुत्वात्तयारा- mag तदात्मनो व्यानस्सापि तद्रूणेपपत्तिरिव्याद् | चेति ॥ व्यानाख्यन्रद्मणि ग णान्तरः साधयति | ानेति॥ उक्तस्य नद्या गुणदयसम्भवेाऽतःन्दार्थः। खौमानित्यादिवाक्यमादिश्न्द्ाधंः। समानं तजखोत्याहदिवाक्यनेति we: | हद्‌ यस्य पश्विमदिगव- स्थितस्ुिसम्बन्धत्वेनापानोा बवागमिश्धेति अितयमन्योाऽन्यसम्बन्धं wafaars | खथ यास्यति ॥ Asura डत्धस्याथमादह। तत्स्य ति ॥ साईपान डति सम्बन्धः| वच्यपानश्नन्द्‌ वायविश्ष ृत्पा- दयति | मूचेति ॥ च्छादिष्ण्देन सुक्रदि गण्यते ॥ यया waa Sawa प्राणत्वं Baas तथा वागपाना भवव्यपाने दप्यतीव्यादि खतेसित्याद॥ सा तथेति | यया चत्त॒रादिद्ारेणादित्धादौः प्राणादिरूपत्वसुक्तं तथा वाचाऽधिष्टादत्वेन सम्बन्धादसि्तदारेणपानोा भवतीत्याद | तत्सम्बन््ादिति ॥ तदेतद्पानाख्यं ब्रद्यवचंसमच्राद्यित्याभ्यां AEX =: तदेतत्वीर्सिश्र ब्युध्िव्युपासीत वौर्लिमान्ब्यु- द्टिमान्भवति य ca aT ५४१ भा०सनदेतुलादपानस्यानाद्यल्रं। समानमन्यत्‌ ॥ WAT योऽस्सो- दडःसुषिरुूदङ्गतः सुषिस्तत्स्योा वायविशेषः साऽभशित- पोते समं नयतीति समानः) तत्छम्बन्धं मनोऽन्तःकरणं स पजन्य Bata देवः पजन्यनिमित्ताञ्चपद्ति॥ मनसा wet चाप वरुणेति भ्रुतेस्तदे तत्कीत्तिखच। मनसा ज्ञानस्य Mea । आत्मपरोक्तं विश्रतलं कीत्तियंशः 1 खकरणएसंवेद्यं विश्रुतलवं ate: कान्तिद era ale गणाभ्यां विशिष्टम्‌ पासोतेति सम्बन्धः] TAIT व्या च रटे | TACT | कथमपानाख्ये ब्रद्यणि यथोक्तो गणः सिष्यतोव्याश्द्याभिदरे- are | अभिसम्बन्धादिति॥ तयापि कथमन्नाद्यत्वसिव्याणद्यापो- दारेणेत्या ह | wate ॥ ब्रद्यवचंसौत्धादिफलवाक्ये श्चीमा{नि- त्यादित्यादिना तुल्यायंलान्र व्याख्यानापेच्तमित्यादइ । समान fafa ॥ दयस्योत्तस्सुधिसम्बन्धत्वेन समाना मनः पजन्यश्वेति चितयं परस्परसम्बद्धमुपास्यमित्यादइ। wife | aaa वायुविष्ेषे युत्मादयति | अ्तिति ॥ मनसः समाने सम्बन्धः| समाने दप्यतीति sane इत्याद | तत्छम्बन्धमिति॥ मनसि द्टप्यति पजन्यस्तप्यतोति ॥ तदव वाक्यणषमाखिव्य तयोः सम्बन्ध- माद ।पजंग्यड्ूति॥ waaay तयोः सम्बन्धं वक्त पातनिका- are | पजन्येति ॥ शषः प्रसिद्धपरमणायः॥ तथापि कथं पजन्यमनसेाः सम्बन्धसिद्धिरित्याष्द्का वायोा- रपि कारगत्वेनाद्धिः सम्बन्धात्तद्‌ारा faust afafefcars | मनसेति | तदेतत्छमानाख्यं नद्ध कीत्तिख afesarsi गुखाभ्यामुपासीतेति सम्बन्धः | तस्सिन्ब्रद्धशि wired गुणं दारपान्वेदास्य कने attr जायते प्रत्तिपद्यते ९५६ जथ यास्स्ये््ुः सुषिः स उदानः स वायुः स जाकाशस्तदेतदेजश्र महभेव्युपासीत जाजस्वी महस्वान्भवति Fed day ua at ca Gy ब्रह्मपुरुषाः स्वगस्य नाकस्य FIC: स य॒ रखतानेव पञ FARM नाकस्य भामानि ाामयानााि नोभा भा०लावण्यं। aay कौत्तिसम्भवात्कोत्िंञख्ंति | समानमन्यत्‌ ॥ To अय याऽच्याद्धंः सुषिः स उदान ापादरतलादारम्येाद्ध- म॒त्कमणादुत्कषोथंञ्च कम्मं Haart: स are स्तदाधार खाकाश्स्तदेतत्‌ । वाखाकाश्यारोजेादेतुला- asl बलं HEUTE ay sha साधयति | wae डति ॥ ब्युष्टेस्यन्तस्त्वं कीत्तंदंशयति | sata ॥ ततो युष्टोसचष्े। सखकस्गेति॥ तामेवानुभवरूछ- तया कथययति। कान्तिरिति॥ ad पुनदंदइगतस्य sae कोत्तिता शक्यते ware | ततख्ेति ॥ araw were: | इ त्य- सद्धीणेगणदयविख्ष्दिमिपासनं सिदधभित्यथेः ॥ कीत्तिमानित्या- दिफलवाक्यस्य नद्यवचंसीत्यादिना तुल्याध॑त्वाद्‌व्याख्येयत्व- are | समानमिति।॥ दद यस्यद्धच््गिवेश्िख्ेनादानोा वायु- स्मकाश्खेति चितयमन्येन्यसम्बन्धमुपास्यनिग्यादइ | सय योऽ स्येति ॥ उत्कवमणादुदान रति सम्बन्धः उदाने दृप्यति बवाय- स्तप्यतौति वाक्यश षमाशित्यादइ। स वायरिति॥ वायोारका- भत्वमाघासाघ्ेयसम्बन्धादाया दप्यत्याकाशस्तप्यतीति खतेखे- are | तदाधारस्शखेति ॥ तदेतदुदानाख्यं AW Waaqersit मद्धखेत्याभ्यां विश्ष्िमुपासीतेति सम्बन्धः | उक्तगण्दयं fafe- afa | वाप्वाकाशष्यारिति॥ १९४ उन स्वम नाकं य CAMs पञ्च FATE Key नेकस्य बारपान्वेद्‌॥ €^ अथ यदतः परा भा० समानमन्यत्‌ । तेवै एते यथोक्ताः पञ्च सुषिसम्बन्धा- TY AGU दास्य परुषा WHA Ta द्वारस्थाः are हास्य लेाकस्य द्वारपालाः! एतेदिं we: ओच- वाद्मनःप्रारोवदि्मुखप्रटनत्तैनद्यणेा We writer राणि निरूद्धानि। naa द्योतदजितकरण्तया वाद्य विषयासङ्खाऽमुतमप्ररूटलवाच्च दाद्‌ नह्मणि मनस्तिष्ठति ॥ तस्मात्सत्यमुक्रमेते पञ्च ब्रह्मपरूषाः स्व गस्य लोकस्य Scar दरति । अतः स य एतानेवं यथोाक्रगणएविशिष्टान्सर्मस्य लाकस्य दारपान्वेदोापास्ते उपासनया वशौकरोति स राजपालानिवेापाघनेन वभीरूत्य तेरनिवारि तः प्रतिपद्यते wi लाकं राजानमिव wre नद्य ॥ ao) ाजखोत्यादिवाक्यस्य कीत्तिमानित्यादिना तुल्यार्थत्वमाह। समानमिति॥ तस्य द्ध वा रुतस्येत्यादिनाक्तमनवदति। ते डति ॥ कथं ब्रह्मपरूषास्तचाद् | रजपुरुषा इति ॥ व्यपददि- Way इत्धयथंः॥ तेषां दार्पालत्वं पपञ्चयति | wafefaey तच स्वानुभवं प्रमाणयति । yaad होति ॥ विवेकवेराग्याभ्यां ating: खआाचादिकरणमग्रामोापेतत्वाभावात्पसेच्तष्ब्दादितिषये ष्यासङ्रूपान्टताक्रान्तत्वादित्य्यः | waca विषयविमकेन्र॑द्य- प्रा्तिदासणि समध्यादिना विरखत्तानि इत्यभिप्रत्यापसंहरति। तस्मादिति | ब्दापरुषानक्ताननद्य सफलमपासनं दश््यति। wa स्ति ॥ नियतानां चच्तसरादौर्नां बद्धाप्राक्िप्रतिबन्धकत्वं नियतानां वतु तच्याप्िदेतुत्{मित्यतःशन्द्ाथंः। ययोक्तगगविश्रि- दत्व चच्तुखादौनामादित्धाद्यात्मकत्वं ॥ १५ ५. उ feat ज्यातिर्दप्यिते विश्वतः पृष्ठेषु सक्तः gey अनुत्तमेषूतमेषु नेवेधिदं वाव aafe- भा० किञ्चास्य विदुषः कुले att: पुत्रा जायते वीरपरूषसे- वनात्‌ | तस्य चसापाकरणेन ब्रद्धोपामनप्रवत्तिदेतुलवं । ततख स्व्गलाकप्रतिपत्तये पारम्पर्य भवतीति ख गेल्ाक- प्रतिपन्तिरेत्रैकं फलं i अथय यदस विद्ान्खगं लाका वीरपरूषसरेवना प्रतिपद्यते wera चिपाद्स्यागटतं दिवोति तदि दलिङ्गेन we: ग्रोेन्ियगेाचरमापाद्‌वितव्यं। यथा- म्ा्दिघूमादिलिङ्गेन ॥ तथा दयेवमेवेदभिति wardicy च्छा wee wana दद्पफलमद | किचेति॥ ययोक्तपु चेत्पत्तिः तिं व्तितिन्द्यप्राप्तावनपयक्तेत्या्द्यादद | तस्य चेति | पुचस्य WATAUGA ततःगशन्दायः | पारम्प्रय्थणापासनादार- शेति यावत ॥ पचस्य ध्यानदारा बद्धयधात्तिदतुत्वे फलितमाद। ति खगति॥ गावन्यप्राधिकं बद्धापास्यं तादथ्यन दास्पाला- uifera wa ततखाङ्गेधु खतानि फलानि समुच्चित्य प्रधा- नापासनादेव बद्धयप्र्िस्त्यिक्तं॥ डदानीं विद्यान्तर प्रसाति॥ चथ यदिति 1 परस्तादिवा दीप्यमानं aq काच्तयं ज्यातिषि प्रतौ केऽथ्यस्य दटृद्धत्वश्नतत्वाभ्यामपासितव्यभिति आतम्थ सिद्ध वत्वत्वाऽऽधिंकमयमादाग्र तात्पव्यमाद । acer वदानिति ॥ वीराणां वौय्यवताम(दिव्यादौनां पराणां सेवनादाध्यानाद्ेति यावत | fasa स्पशविशम्ेण saqufantda wae: |) wa gateanvactafa मदद प्रति ee खतच् adatureta- तव्यं | च्यन्यथा टखदत्वश्चताग्यां wala ध्यानासिद्धेित्धधः॥ परस्य परतिप्रत्ता faga प्रत्यायने eeraary| यथेति॥ विप्रतिपन्नं प्रति भधमादिलिङकेनाग्न्यादि प्रत्याय्यते तथा सखशादिलिङ्केन रद alfeffnzfae प्रत्येतयिद्यधेः॥ ययो क्तस्य ज्योतिषा लिद्धन १८ € So दमस्मिनुन् : पुरुषे ज्यातिर्तस्येषा रष्टिः ७ ¶ पि । 0 त जन 0 न ७ कमि जमा सम्‌ = प भाग्दृदटढा म्रतोतिः wai श्रनन्यत्रेन च fae दूति aa च्चा शरद) यदताऽमुञ्मादिवे दलाकात्परः परमिति fay व्यत्ययेन च्येतिर्दौप्यते । स्वयंप्रभं सद्‌ा प्रकाशत्वाटौष्यत द्व दीप्यत द्त्युच्यते | अन्ादिवजञ्ज्वलनलच्षणाया दीत्नेरसम्भवादिश्वतः ष्टेष्ित्येतस्य व्याख्यानं सव्व॑तः प्रष्ठ स्विति संसारादुपरोत्यथः। संसार एव fe wed: ` प्रत्यायनं किमिति क्रियते aware) तथा fe) fasercr तस्य vara सति nwadafafucage व्यतिनान्ययेत्येवं aura परस्मिन्नपस्यज्यातिति Sut भोः स्यात्‌ | तत्तदूणस्य ज्योतिषा ध्यानादित्ययेः। मा भूत्पस्सय ज्यातिषोा यथोाक्तग॒यस्या- प्घापासनमित्याण््याद | अनन्यत्वेनति | कच्तेयस्य ज्येरतिषः सच्निकषाच्नीोवाभेद्‌ः परिकल्य जठरः च्यातिन्र्ये्यनन्यत्वेन ध्याने जीवनद्यणेारेकतया निख्छयश्ाथात्सिद्दति अता यथया- क्तोापमास्तिरसयवतीत्ययः ॥ व्ययण्न्दस्य विद्यान्तरसारम्भा- येत्वमभ्युपेत्यानन्तस्य्न्धस्य WANA Sasa व ताय्यं व्याकरोति। wa अादहदेत्यादिना ॥ यदित्युपक्रम्य ज्योातिर्ित्यप- संहारात्पर इति यंल्लिङ्गपयोगमाश्क्छाद। पर्मिति॥ कादा- चित्कप्रकारशत्वाभावात्क्यं दीप्यत इति प्रयोगस्तचाद | aa पभमिति ॥ कसमादेवेति प्रयुज्यते मख्यमेव Suma किं न स्यादित्याणङ्खाह। ्पम्न्यादोति॥ देतारुभयच सम्बन्धः | सव्वण्रन्द्स्यासङडचितत्वाद्‌ात्मनोा{पि तेन सङ्दहदीतलात्कथं तस्मा- eg ॒ब्रह्येत्युपपत्रभित्याश्द्खाष्) संसारादिति॥ तस्येव सर्व्व श्न्द्वाच्यत्वमुपपाद्यतति | संसार wa दीति तस्यागेकत्वेन सव्वंग्ब्द्ादंत्वादिन्यर्थः॥ १ ¢ भा च्छा ALY यत्रेतद स्मिञ्क्रीरे सश्स्पर्शेनाष्णिमानं fa- संसारिण एकतवानिभदवाच्ानन्तमेषु तत्पुरूषस- मासागशङ्ानिवृन्तये ्रादात्तमेषु लाकष्विति सत्यललाका- दिषु दिरण्छगभोदिकाय्थेस्य परस्ये्रस्यासन्नत्वादुच्यते उन्तमेषु लाकेस्विति । इदं वावेदमेव aufecafa- amie ज्योतिः चक्धःख्रात्रयाद्येन लिङ्गनाष्णि्रा- शब्देन वावगम्यते | WAI स्पशंरूपेण द्यते ASAT । दृ ढप्रतोतिकरलाच्चचाऽविनाभ्डतलाच रूपस्पणयाः॥ waft सव्वेश्रन्दानुपपत्तिमाद | च्षसंसारिग इति ॥ सव्वं परब्द्‌स्यानेका्ं वर्चत्वादात्मनि चेकत्वात्मकारमेदस्य च नित्य- त्वमक्ते तस्मिन्नसम्मवान्न तस्य सव्वष्न्दात्रतो तिरिव्य्थः। उत्तमा न भवन्तीत्यनुत्तमास्तेभ्विति तत्युरूषाशङ्कयां afaefrercr qwiatefeay fatuafeare | तत्पुरुषेतति ॥ किमिति तेषु परब्रह्म नि दिश्यते तस्य सन्वगतत्वादित्याण््घादद। fecu- गभदीति॥ तत्काय्यात्मना सितं पर नद्मोत्तमेषुं लाकंख्िव्य- चते । तस्य सव्व सताऽपि सव्धलाकारदिषु दिरस्सगभादयत्मना sfanada निद्याभिवयक्तत्वाद्दित्ययः। afefa aaa sad AQ परगग्टश्यते | तस्येपास्यत्वायं ससारद्परिदखाद्‌वस्थान- wat Karat कौाच्तेयज्योतिधि तदारापवति | स्दमिति | काच्तेयन्यातिषि प्रतीके परमाणं enafa) wafefa ॥ waren भवतीति फलवचनानसारेण स्पणरूपमक्यमाध्यासिकमादायो- श्णिन्ना चांच्तवत्वं न्ययं | रूपस्पश्टयारक्याध्यासं स्फुटयति | यत्वचेति | यदुष तेज व्यात्मकं त्वगि्धिवगण स्प्रशरूपेग ग्र दयते तश्चच्तयेवे पण्यते तचरं wWaate | eofa | त्वचा Zura प्रतीत देतुत्वाचच्तषा तादाव्मयासेपादिव्यथः॥ यनूुपव- दवति acwuacdifa नियमाच रूपस्पग्रयास्राद्‌ाम्मयाध्यासा- we चाच्तुषत्वसि्डिसित्या दद | पविनाग्दतत्वाचेति ॥ > 2 HTe च्छा — जानाति तस्येषा भ्रुतिर्यत्रेतत्कणावपि oper नि- ay पुनस्तस्य ज्योतिषे fay त्वरदृष्टिभेचरत्वमाप- qa इत्याद aa यस्मिन्‌ काले एतदिति क्रियाविशेषणं अस्मिन्‌ शरीरे दस्तेनालम्य संस्प्रशेनाण्णिमानं रूपसद- भाविनमुश्मस्पशंभावं विजानाति स दयुष्णिमानमरूपव्याक- रणाय देदमनुप्रविष्टस्य चेतन्यात्मज्यातिषोा लिङ्गमव्यभि- चारात्‌ । न दि जीवन्तमात्मानमुष्णिमा व्यभिचरति su एव जोविव्यन्णशीता मरिख्यनिति fe विन्ञायति। मरणकालेच तेजः परस्यां द्‌वतायामिति परेण विभा- गत्वापगमादताऽसाधारण लिङ्गमाष्णयमग्रेरिव wa: ti "यौषे wear यस्य चज्यातिषा fagar तस्य त्वगिज्ियय्याद्यस्य चान्तृषत्वमुपपादयितुः एच्छति | कथमिति ॥ तस्येषा टर्टिरि- त्यादि वाक्चेनात्तरं दश्णयन्‌ येत्यादि वयाकसयाति । area दिना ॥ यथेतद्धिन्नानं स्यात्तयेति त्विक्ानक्रियायां faitaq- मेतदिति पदमित्यथः॥ संस्पर्गेनाप्णिमानं fanart Bag afe तस्य चाच्त्षत्वमित्याण््द्धयद् | saawzauifaatafa 1 भवत्यापचारिकिमोष्णस्य चाच्तवत्वं तयापि कं तस्य ल्लिङ्कत्व- मिव्याशद्खय जोवनप्रत्यायनद्दारा काच्तेयन्यातिखि तस्य लिङ्त्वं साध्यति | स wifan जीवात्मना तस्याय्मिचार सुफास्यति) न होति ॥ तव afd संवादयति उष्णर्वेति॥ यदा जीवस्य tagaren] तदा पस्स्यापि व्योतिषस्तल्िङः भवत्ति। जीवपर- यारुकत्वावगमदित्याद्दं। मरणकाले चेति॥ वागादि मन्सि मनः प्राणे प्राणस्तेजसि त दध्यच्तलचच्तगं परस्यां देवतायां परमा- त्माख्यायां सम्पद्यत इति सुत्या जीवस्य परेण तद्थोात्मना TET- भिन्रत्स्यापगमाज्जीवस्य fay तद्भवति परस्य लिङ्गमित्ययैः। aa fe जीवस्य परस्य च ययेक्तलिङ्गादवगपतिस्तदा तच Ara यज्येातिषस्तदधिकरणस्य सुतसरामवगतिस्स्तोखाद्) wa डति 4 3 © भा ष्णा. १५ ५ नदभिव नदशथुरेवाररिव ज्वलत उपण्णाति तद तद्रृष्ट्रं TASCA ATTA चक्चयःग्ताभवतिय नमामो pepe resto S/S ASSES uP? तस्तस्य परस्येषा gfe: arated दभंनं दशनापाय saa: तथा तस्य ज्यातिष एषा यतिः वणं रवशापायो ऽप्यच्यमानेः यच यद्‌ पुरूषो ज्योतिषा लिङ्ग प्टश्चुषति ग तमिच्छति तदैतत्कषावपिग्रद्यैतच्छ्दः कियावि- tad । अपिग्द्यापिघायेत्ययाऽङ्गलिभ्वां प्राण्य निनद- faa रथस्येव घोषो निनाद्‌स्तमिवे ण्टणोति acufta चषभक्रुजितभिव शब्दा यथा चाग्मेवैदिज्चंलत wane मन्तः शरीर उपप्ररणेाति तदेतज्ज्योतिदष्टञ्चतलिङ्गलाह- By अतञ्चेत्यपासौत | तयापासनाचच्तस्या दशंनीयः आता विखतख यत्स्पशंगणापारखननिमित्तं फलं तद्रपे सम्पाद- यति waa दति । रूपस्पशंयाः सदभाविलात्‌ ॥ २॥ उपास्य जाठरे ज्योतिसि प्रतीके fees सति तल्िङ्मादद | तस्येति ॥ faantce प्रतिमायां जाटस्णन्यातिषा परस्य ज्या- तिषस्तरादान्यादित्यः। प्रतोकदासा SEIT सख BMT fagrac दशयति तयेति॥ अपिग्द्य अणातीति aaa | यथा अवगमेतद्भ्‌वति तथा अणेातीति अवरखक्रियाया fawa- यामच्ब्दः इति योजना ॥ siaa पिघार्येति चावत्‌ | अय- AMM बवचया्धभावस्फटोकरणाथमनकददटान्तापादानं | काच्तेयनज्या{ततिष्यासपितिस्य ज्यातिषा ध्येयस्य प्यानापावाङ्कत्वेन गण्दयमप्दिण्ति ॥ acatfefa | cafaauad Waals | तथेति ॥ wafaauiad waaras | खत eta कयपनःस्पश- गगो(पासने स्पष्या भवतोति aaa waar भवतीत्यत त- चा । यत्स्पशति ॥ सम्पादने नि्मित्तमाद्। रूप्स्पमण्यार्ति॥ ड © भाण चार ०० र्वं doy ea वेद्‌ ५१३१ सबै खल्विदः ay भभ spare दर्भनोयतायाः। एवच्च विद्यायाः फसलमपपन्ं स्यान्न तु ग्टदुल्वादिस्पशंव्े। य एव यथोक्त war वेद्‌ ख गंसाकप्रतिपन्तिस्क्मदुष फलं दिरभ्यास आदरार्थः १द्‌ ॥ पुनस्तस्यैव चिपाद्‌म्टतस्य ब्रह्मणाऽनन्त गृणएवतेाऽन- न्तशक्तेरनेकभेदपास्यस्य विशि्टिगणएशक्तिमच्वेनापासनं विधित्सन्नाद 1 सव्वं समस्तं खल्विति वाक्यालङ्ाराथीा निपातः इटं जगन्नामरूपविकतं प्रत्यक्तादि विषयं ae इ तच्वनच्तुष्या भवतीति फलवचनमुचितमित्याद् | esata फलवत्नमपि सम्पादयति ॥ न कल्पकसिद्याद्ध रख्वच्चेति॥ यद्‌ स्पश्गणेापासननिनमित्तं फलं रूपे सम्पाद्यते तदा विद्यायः sd फलमुपपन्नमिति फलखुतिरुनकूलिता स्यात्‌ । रूपविगेष- वति चनच्तव्यश्व्द्‌प्रसिद्धत्वादित्यथः । यदि पुननग्टेदुत्वादिस्पगे- गगणस्यापासनर्निित्त फल कल्प्यते तदा wae भवतीति खतं फलं नवेपपन्नं स्यत्ततश्च wefacuatyar मवदित्याद् | न त्विति ॥ कस्येदः फलमित्यपच्तायामाद। य ख्वमिति॥ ननु परस्य ज्यातिषे जाठरे ज्यातिव्यासापितस्य ययोाक्तगुणवता ध्यानात्कवयभिदमत्यल्यं फलमननुरूपमुपदिश्यते तचा ह | सखगंला- केति ॥ फलवत्थांऽविद्यायामाद्रो विवच्तितः॥१३॥ पतीकदार नद्यापासनमक्षा प्रतोकं Fea सगणबद्योपासनमपन्यस्यति | uafcatteat ) तस्य नलिर्पाधित्वं वयावत्तयति। अनन्तेति ॥ कथमेकस्यानेकगगात्वं तचा | waanatcfa ॥ ननु पन्े- मेवास्यापासनान्यतिरत्तानि तथाच THULE नास्तोव्याणद्धयाद) ्नेकति॥ च्षनेकीघु गायन्याद्यपाधिषुपास्यस्यापि बेद्धयणा मनो- मयत्वादिविशिद्धगगत्वेन विश्िष्छरगणक्तिमत्वेन चोापासनान्तर- विघानाथयमृत्तस्वाक्च[मित्यथः | AAT परामश देतुमाद्। प्रत्धच्ताद)ति॥ HT? Te ९०९ तन्ननानिति शानत उपासीत नामा णाना ण कारणं IANA | कथं waa ब्रहमावमित्यत राद । तज्जलानिति | ATR AT जातं तेजेऽबन्नादिक्र- मेण wet | WAST । तथा तेनैव जननक्रमेण पमरतिलामतया तस्मिन्नेव न्द्मणि लीयते तदात्मतया सिव्यतं दति ag aut afaaa स्यितिका लेऽनिति प्राणिति चत दूति तदनं | दत्येवं ब्रह्मात्मतया may कारेष्ववि्शिष्टं agqfat केणायद्णणत्‌ | अतस्तरेवेदं जगत्‌ । यथया चेदं तदेषै- कमदितीयं। तया षष्टे विस्तरण वच्छामा ware सव्व fat AW अतः शान्ता रागदेषादिदोाषरद्ितः संयतः सन्‌ यन्तत्सव्वे ब्रह्य तदच्यमाणेगुणेरूपासीत ॥ बद्ध शब्दस्य निसपाधिकाथतिषयत्वंव्यावर्तयति। कार्फमिति॥ कथं तस्य aaa तदाद | रस्डतमत्वादिति॥ निरतिशयम्‌ त्वादि ग्यः | wana तस्य ब्रद्यविधाने युक्तिं wageaare | कद्यमित्यादिना | THY TAY तदन तज्जलान्‌ अवयवलाप- Hie | तच तच्नत्वं जगता व्युत्पादयति | तस्मादिति ॥ तल्लत्व- मुपपादयति। तथेति ॥ विपर्ययेण तु करमोऽत इति न्यायात्रतिला- मतया जननय्युत्वुमेण तस्मिन्नेव ब्र्मणि लीयते जगदिति रत्वा यथातस्तज्नं तयेति योजना | तच लयो नाम जगतः भ्मून्यतेति श गं व्यावत्तेयति | तद्‌ात्मतयेति ॥ तद्नत्वं प्रतिपादयति तयेति | तथा तज्जं aay तथा तदन जगदित्यथंः | इति acafafa प्रषः ॥ यक्तिसिडमथे निगमयति | ण्वभिति ॥ ब्रद्यव्यतिरेकेय fafa कालेषु जगतोऽग्रदणात्तदात्मत्वेनाविश्ििमिषट जगत्तदव स्यादिति drat) युक्तिंसिद्धमपि जगते waa धरयच्तादि- विरूद्दं aistarcayfa । न fe सदितीयमदितीयमित्या- Wey । यया चेति ॥ aaa wae फलितनाद | यस्माचेति | जनया नन ज कोण = नम भ-का deter SURES म्‌ 9 HT? aaa जथ खलु ्रतुमयः FEAT यथा व्रतु रस्मिल्लोके पुरुषा भवति तथेतः प्रेव्य भवति स व्रतु कुर्वति १११ कथमुपासोत। स क्रतुं कुर्व्वीत क्रतुनिंखयेऽध्यव- way एवमेवं नान्ययेति प्रविचलः प्रत्ययस्तं क्रतुं gat तेापासौ तेत्यनेन व्यवद्दितेन सम्बन्धः। किंपुनः क्रतुकरणेन HUY प्रयोजनं | कथंवा क्रतुः क्तव्यः | क्रतुकरणं वाभिप्रेताथंसाघनं कथं दत्यस्याथंस्य प्रतिपादनार्थमये- त्यादिग्रन्धः । श्रय खल्विति दलर्थः । यस्ममात्कतुमयः जात्पुप्रा याऽष्यवसायात्मकः पुरुषा जीवः | यथा क्तुया- दशः WATS सोऽयं यया क्रतुययाभ्यवसाया yre- WTe कियन्तं कालं प्रत्ययमावत्तयदित्याकाङ्खगपव्व्ं तज्चनिखय- पयन्तमिति दशयतु व्यवददितं वाक्यमवताय्यं ars) कथ- सित्यादिमा ॥उपासीतेत्यस्य ad कु्वींतेव्यनेन व्यवद्दितेन सम्बभ्ध र्ति योजना | WATS! फल gata ! किंपनरिति॥ तच कतकस्य च कन प्रकारणति प्रश्रान्तरः awafa) कथं वेति। दमभावसाघनत्वात्कतकरगस्य फलप्रश्रा नास्तीत्यशद्ाद् | कत- करगाश्चेति wate जीवस्य स्थितस्य age वा सद्भावः सम्म वतीति भावः | ऋतुकर्गस्यदः प्रयोजनं स च क्रतुरवं क्रियते तत्कर्ण चानया रीत्या ब्रद्यसद्धावं साघधयतीत्यस्यायजा- तस्य प्रतिपादनायमाखण्डसमापेस्ये्ादिरुत्तसरो UY FATT | इत्य स्याथयस्येति ॥ थ खस्वित्यच Yaad. खलु शब्दाय श्रव्ट्‌् त्वेयं इत्यत्र हेतुरूपमथं विदणाति। यस्मादिति | यद्दा we- त्यास्म्य पुरुष स्यन्ता सम्या Yad Taal तमवद्धेतुरूपमथं दणयति। यस्मादिति ॥ वया कतुरित्यसादधस्तात्तस्माच्छ्न्दा भा ष्सार ०३ मनामयः प्राणशसेरा ङ्नययाऽस्िक्ञावो जोवन्निद परुषो भवति | तथेतेाऽस्माद्‌- ara war भवति॥ AATEVHATA AT भवतीौत्यथंः। -एवं द्येतच्छास्तते eid यं वापि सरन्मावं त्यज्यत्यन्ते कसलेवरभित्यादि यत. एवं BAB Wager: स एवं जानन्‌ क्रतु HG q याद्दशं क्रतुं वच्छामस्ते। यत एवे शस्म्रामाप्या- दुपपद्यते करल्नुरूपं फलमतः स कन्तंव्यः क्रतु: | कर्थं मनामयेा मनः प्रायः | मनुतेऽनेनेति सनस्तत्खवतत्या विषयेषु प्रवत्तं भवति तेन मनसा aaa तया प्रवृत्त कमाने मने xeq: | सरस्मित्तोक xfa श्रुतिमादाय areas | जीवचिदेति | KW वनमाने Se sita-afafa aaa) ऋतुकस्णेन किं ada फलमिति wa awe | तयेति y कत्वनुरूपपलात्मकत्ये परुषस्य समति संवादयति | ca wifa ।॥ एणसलमेवेदद्धरति। यं afafa ॥ कंवा कतुः कत्तव्य डति ax प्रत्याद्ध| यत इति | कत्वनरूपपलात्मकः Weal भमवतोद्येवरू्पा व्यवस्यति यावत्‌ | Ue जानन्‌ क्रत्वनरूपं फलमिति शासतः पश्यभित्ययः काऽस mafcaregre | यादृशमिति ॥ स ad कुव्वींतेव्य- ary निगमयति। यत रवमिप्ति॥ क्तुकस्णप्रकारमेव WH पन्वकं प्रकटयति | क्थयित्धादिना॥ कथमिदं मनःपायमि- त्यपेच्तायां मनः शन्दाधप्रद्शनयपूव्वकं garcata | मनुत xfa | AAA तदुपाधिः परुषा विषयप्रवणा भवतीत्धथः। तत्ा- यत्वमाद | aafa ॥ परुषा fe तत्पायः सन्मनसि प्रवत्तमाने स्वयमपि तददोव प्रत्त xa Sd) awa निवत्तमान aafa fara इव चावगम्यते। वस्त॒तस्त॒ wa a vee निरन्त वा म © १०४ भारूपः ससच्यसद्ुल्प आकाशात्मा भाग्द्व तत्राय निवृत्त दव Wl अत एव प्राणशरीरः AT ग्रासे लिङ्गात्मा विज्ञानक्रियाशक्तिदयसंम्‌च्च्रितिः! at Fare: सा WAT या वा प्रज्ञा सख भ्रण इति wea: स श्ररोरः यस्यस प्राणशरीरः म्नामयः मएशरीरं नेतेति च अ्त्यन्तरात्‌। भारूपः ! भा दौोकिय्यैतन्यलच्णं रूपंयस्य स भारूपः | सत्यसङ्ल्पः | सत्या श्रवितयाः weet यम्य सोऽयं Haque: । न यथा संसारिण द्वामैकान्तिकिफलः सङ्कल्प ईश्वर स्येत्यर्थः | अनृतेन भिथ्याफलत्देतुना मरत्यूढत्वात्छङ्कल्यस्य मिथ्याफलत्ञ्च वच्यत्यनुते न fe WAST दति | श्राकाशात्मा | आकाश SaTaT wed ध्यायतीवेत्याद्िश्चतस्त्ियः ॥ अत ख्व. मनामयत्वादेवेति यावत्‌ ॥ सम्मृच्छितत्वं सम्पिरिडितत्वं । विनल्ञानष्क्तोखैकास्मिनेव fagrata सम्परिर्डितत्वे saat प्रमाणयति। यो वा sta | areaat att aire चिरेषणदये प्रमाणयति | मनोमयः प्रयेति | मनारल्तिमिप्विंमव्यमानत्वादात्मा मनोामयः प्राण र्व YAMA QA Woe तस्य चासा स्यलादेषहादेषदान्त्र प्रति नेतेत्यायवण्खतेरत्मनि तिणशषणदयसिद्िः। खत विश. षण्दय.जोवगतमपि तदभेदविवच्तया ब्रह्मणि xzalaae: | सन्यसडुन्ल्प डत्यच विष्रषगोनं ध्वनितमथे दश्रयति | न ययेति ॥ ञवण्न्द्स्तथार्थः। कथं संसारिसद्ःल्यस्यानेकान्तिकपलत्वं TAT wad ॥ सङ्ल्पस्यान्टतन संसारिण परत्यण्त्वे वाक्यशेषं प्रमा- णयति | वच्यतीति ॥ जडाजडयोाराकाष्यतरयान तुक्यतत्धा- 3 9 ९०५ Vaart Waa: सर्गन्यः सर्दरस [कि । च । ae भा न्यस्य स श्राकाण्णत्मा। सव्वंगतलवं खच्छलंष्ह्पार्दिदीनवच्च- ष्मा काशतुख्यता ईश्वरस्य | ana. सव्वं fa तनेख्रण क्रियत दति sae कम्भास्टेति wana a fe सर्व्वस्य कत्तेति Was | सव्वेकामः। सव्वैकामा दोषरददिता रस्येति स सर्व्वकामेा धर्माविरुद्धा way कामेाऽस्रोति wa: | न नु aratsetfa वचनादि बङ्वीदिनं सम्भवति | सर्व्वकाम tfai न कामस्य कन्तव्यवाच्छन्दादिवत्पारा- च्थम्रसङ्गाच्च CAG । तस्माद्ये सन्वकाम इति बङ्वीदि- स्तया कामेाऽखमीति सत्यरथा वाच्यः स्नव गन्धाः सुखकरा Were | स्व्वगतत्वमिति ॥ सरव्वकर्मेति सव्वं क्रियाखयत्वमीखर- स्यच्यते। तद्‌ युक्तं | [निष्कियत्वश्चतेरित्याश््ङ्य्‌| व्याचष्टे | सव्वं- fata 1 संसारिभ्या विशर्षासिद्यथ fatuate दोषर्सद्ता =fa 1 उद्ाद्छतस्मतिमास्ित्याक्तमाच्तिपति | नज्विति ॥ कामसाम- नाधिकरणे बाघधकेापलम्भाद्रडनीदिसेवेतति परिदरति 1 न कामस्येति ॥ तस्य काय्येत्वात्तरेव्ये ब्रद्णाऽनादित्वं बाध्येत | चतनश़्षत्वाच कामस्य | तद्‌क्ये Aw: खातन्त्य Bad) Tal FT कम्मघास्यासम्भवाद्ज्नीद्िरवेत्ययंः॥ we afte ararsaita तादाव्म्यस्मत्तिस्व्िण्द्खादद। तस्मादिति i कामश्चरयाः सामा- निकर्ण्ासम्भवात्परूतश्ता बडधत्रीश्िययेषस्तथा सतावपि ब्रद्यपारतन्त्यूमाचं कामस्य fratwa | यनु सारेग स्मतेनतवय- त्वादित्यथः। सव्वश्णन्द्ादुगन्घानामपि sata प्रप्ता विश्निष्ि। सुखकरा इति ॥ cate सब्वश्न्दसद्गाचे कारयमाद्ट। पण डति ॥ यथा सव्वगन्ध इत्यन्न सुखकस्ा गन्धा ब्रद्यणि ° विनेाप्तीयेव्युद्धैव तत Tear द्‌ भवति ५२१ जथ यानि चतुश्रत्वारिश्णदषोाणि तन्माध्यनिद्‌- न सवनं चतुत्रत्वारिष््दक्षया चिष्टुष्‌ ayy माध्यन्दिनि सवनं तदस्य रुद्रा जन्वायताः प्राणा वाव cat ea दीद way treats ३1 ञ्येदेतस्मिन्वयसि किञिदुपत्तपेत्‌ स FATA स्द्रा इदं मे माध्यन्दिनि सवनं तृत्ती- युसवनमन॒सननुतति मा se प्राणाना रद्राणां ~. भाण्त्य्यं TH We 1 दं TUT aaa Te मे प्रातःसवनं मम qaqa ada तन्माध्यन्दिनं सवनमनुखन्तनुतेति माध्य feta सवनेनायुषा सदितमेकोभूतं wad करुरुतत्यथः । aise यन्ना TAH प्राणनां वनां प्रातःखवनेशानां aa faaraa विलप्येयं विच्छियेयमित्यथः । दति- Tay मन्समाघ्यर्थः | स तेन जपेन ध्यानेन च aa- स्तस्मादु पतापादुदेत्यद्गच्छति उद्गम्य विरक्तः सन्नगदा दानपतापेा भवत्येव wa यानि चतुखखलवारिंश्दषोाणोति Fe a ee च्धा० पुरुष यज्ञि द्याङ्ग्दत माश्रीव्वादप Trt दप्रयति | wefeta ॥ च्यनसन्तनतेत्यचानुपदमेकोभापवे मन्तज पस agate विधिः aaa aaa | तस्य यानि चतु तिं प्रति वर्घणोत्याद्दिनेति शेषः ॥ nig रूगरषव्दपरदछत fafaware | रूदन्तीति ॥ यदुक्त Deaf wat इति तदुपपादयति। TAT होति ॥ Tar प्राणा वसवे रुद्राखेाक्तास्तयेति यावत्‌ ॥ तेष्वादिव्य TTT AT निमित्तमाह । ते Wifey तच्वे्यदिना पूर्वेण ग्रन्थेन तच्धेद- = semey यत्ता चिननेप्सीयेच्युद्व तत टव्यगदेद्‌ भवति ¶ ४. अथ यान्यण्टाचत्वारिधशदषाणि तनृतौयसवनमष्टाचत्वारि णद क्षरा जगती जा- गतं त्तीयसवनं तदस्यादित्या जन्वायताः प्राणा वावादित्या ca दीद स्माददते ५१ तच्ेद्‌तस्मिन्वयसि किञ्िद्पतपेत्स न्यात्‌ प्राणा आदित्या इदमे तृत्तीयसवनमायुरनुसन- नुतेति aise प्राणानामादिव्यानां मध्ये यन्ना विनेप्सीयेव्युद्धैव तत र्त्यगदे देव भवति१¶ gn cag स्मवै तदिद्ानाह महिदास Catz: सविंम रतदुपतपसि येश्हमनेन नप्रेयामौति भाग्समानं रुदन्ति रोादयन्तीति arur रुद्रा fe ATS मध्यमे वयस्यता een । तयादरित्याः प्राणाः! ते दीदं- शब्दादि जातमाद दतेऽत चादित्यास्तुतीयसवनमायः षाड- VATA समापयतानुसन्तनुत यज्ञं खमापयतेत्यथेः। समानमन्यत्‌ ॥ निशिता fe विद्या फलायेत्येतद्‌ शंयन्नदा दरत्येतय- saw va a किल तदिद्धानाद मदिदामा नामतः are तस्मिद्नित्यादिवच्छमाणयग्यस्य तुच्याथत्वान्न व्याख्यानापेचचत्याद। समानमन्यदिरत्ति। मश्दिदासोादादरगस्य तात्पग्यमाद। निखिता दीति॥ तद- तद्यन्नदशए्टनं विदानाद्‌ स्मेति सम्बन्धः| वा डति निपतयोः कि- Fre see WISN वषश्षतमजीवत्प्र «SUS वर्धशतं जीवति yea ae ? ७११६१ स यदशिशिषति यत्पिपासति यन॒ ca ar अस्य aang जथ यदश्नाति यत्पिवतति यद्र नामानन नानो madman memati ase) भाग्द्तराया अ्रपत्यमेतरेयः। fa Mara ममेतदुपतपनम्‌प- तपसि सत्वं रे रोग Ase यज्ञोाऽनेन तत्छतेनोापतापेन न म्रेव्यामि न afterall Tal तव खम इत्यर्थः दत्येव- मास स्यति पूर्वण सम्बन्धः । स एवनिखयः सन्पोाडग्रवषं- शतमजीोवत्‌। अन्योाऽप्येवंनिखयः Fist वषशतं प्रजीवति य एवं ययेक्तं awaited az जानाति स दत्य्थः॥९६॥ a यद्भिभ्िषतीत्यादियंज्ञषामान्यनिदग्रः पुम्षस्य qata waa यद शिश्िषत्यश्तिमिच्छति। तथा पिपा- सति पातुमिच्छति यन्न रमत इछाद्यप्राञ्चिनिमिन्तं यद्‌वं जातीयकं दुःखमनुभवति ता अस Tat | दुःखसामा- Qle AAT | Baw चोदाददसर्णप्रसिद्िविषयः। दइ राग कस्मान्मां तव उपतपसोति सम्बन्धः| कस्मादित्याच्तेपे देतुमाद | ये(ऽदमिति ॥ यो यन्तः सा{इमम्नेत्ि येाजना॥ इतिश्न्दस्यान्वयमाचष्े। raatafa ॥ fabaara faagrat ध्यानं प्रति फलं कथयर्यसि। स wafafa ) यदापि मददिदासस्य ययेाक्निच्छयवता यथोक्तं तयापीदानीन्तमस्य किमायातमित्याण्द्यादह | व्यन्योऽपीति॥ प्रजोवतोति जोवनस्य waar रोागाद्यपत्परादिव्यं प्रणन्द्ना- way रण्वंनिख्य डन्टक्त परुषं fancafa | य रख्वासिति॥९९॥ नन पव्वणाण़्ोव्वाद्परयाम्नाद्दडस्यनव समनन्तेस्ग्रन्यस्य सम्बन्धा नापन्तभ्यते aare| a ufefay पन्वण तस्य यानि ९९० Sena तदुपसदेरेत्ति¶२१ जथ यद्धसति यन्नश्चति saya चरति स्तुतश्खरेव तदेति ५३१ सजथ यतच्पादानमा्जवमदिश्सा सत्यवचनमिति ता अस्य दक्षिणाः ष & U तस्मादाहुः सायत्यसेष्टेति पुनस्त्पादनमेवास्य भा °न्यादिधियन्ञस्सेव i wa यदश्नाति यत्पिबति यद्रमते रतिञ्चानुभवति दृष्टादिसंयागात्तदुपसखदः खमानतामेति॥ उपसद्‌ाच्चु पयेात्रतलनिमिन्तं सुखमस्ति | अल्पभोाजनो- यानि चादान्यासन्नानीति म्रश्यासाऽताऽशनादौनामुपस- दाच्च सामान्यमय यद्धसति यज्जच्ति भच्यति यन्मेयुनं चरति स्ठतशस्तेरेव तत्सामान्यमेति । शब्द वत्सा मान्यात्‌ ॥ श्रय यत्तपो दानमाजंवमरदिंखा सत्यवचनमितिता अरस दक्तिणाः। धम्मपुष्टिकरत्वसामान्यात्‌ | यस्माच यज्ञः पुरुष- ate चतुप्विं्तिवषाणत्याददिना साटश्यनिर्दष्ेनत्य्थः। रवंजातोयक- मश्नायादिकछतमिति यावत्‌ ॥ चशिश्िवादिषु दीच्ताटष्ेा देतु- माद । दुःखेति | दौच्तावचनसाटृश्यात्यरुषस्य यन्नत्वमक्तसि- दानमपसदुपेतत्वसादटश्यादपि तस्य waa fasaufaars | ष्यति ॥ aunfey auqqecefeusry| उपसद्‌ाखेति। पयोत्रतत्वं पयोाभवच्तणयक्तत्वं | TH यान्यदहान्यमाजनीयानि प्रसिद्धानि तानि चापसत्छ (क्रियमाणान्यासन्नानीति «ara ware खास्थ्यविशषः |) ऋअष्णनादिषु च साऽक्तीति प्रसिद्ध- faau | सखनिभित्तत्वं स्रेशएनिखत्तिदेतुत्वष्व सामान्यं wa श्स्त्रव श्ष्छ्छिसाम्याद्पि पुरुषस्य वन्ञत्वमित्याद । wa ateta | warty स्तुतश्रस्त्रटष्टे दतुमादह। शब्दवत्त्वेति॥ दच्विणावत्तसाम्यादपि पुरुषस्य यन्नत्वमवयेयमित्याद | च्चये TR so तन्मरणमेवास्य तन्मरणमेवावभृथः ९५१ तदै तद्वार आाद्धिरसः कृष्णाय देवकीपुत्राय वाचाऽपिपासद्व मस वभूव सोाञ्नवेलायामेतवयं भा ° स्तस्म्मात्तं जनयिख्यति माता यदा तद्‌ाऽऽरन्ये साय्यतौति तस्य मातरं यदा च waar भवति तदाऽसेष्ट पूसिकति विधियज्ञ ee ति we डति ॥ तस्येव्यादित्यो wea ॥ अनभिव्यक्तनामरूपत्वामि- प्रायणासच्छन्दा गणा व्याख्यातस्तचोवकारावदम्भेन शङ्कते | नन्विति ॥ कथमसतः सज्जायेतेति । ष्यसत्कारगात्वस्य we निसखाकर्व्यमाणत्वात्तच सत्कार्गं भवतु प्रकते तु सावधारणा दसच्छन्दाद्सदव कारयां विवच्तित{म्धदितानदितद्ामवद्धि भा व्छा TIS GAGA उपदेगस्तस्येपव्यास्यानं क्रियते स्तुत्य- ्यमसदव्यारुतनामरूपभिदं जगदशेषमये प्रागवस्ायाम्‌- त्पत्तेरासोन्र BATA! RIAA: सज्नायेतेत्यषत्कार्यतस्य प्रतिषेधात्‌ । न विदासखद्‌वेति विघानादिकल्पः स्यात्‌, न क्रियाख्िव वस्तुनि विकल्पानुपपत्तेः कथं तर्दी- दमसदेवेति । नन्ववाचामाव्यारतनामरूपत्वादसदिवा- सदिति। नन्वेवशब्दाऽवधारणाथंः aaa a तु सत्वाभाव- मवधारयति। किं afe नामरूपव्यारतविषये सच्छब्द प्रयागा दृष्टः । तच्च नामरूपव्याकरणमादित्यायन्तं Watt जगतस्तदभावे Wat तम इदं न WHTAA | किञ्च नेत्यतस्तत्स्त॒तिपरे वाक्ये wens प्रागत्पत्तेजंगद- सदेवेत्यादित्यं साति ब्रद्यदुष्यददंलाय) श्रादित्यनिमित्ना fe लाके सदिति व्यवहारः । तथाऽसदवेद्‌ं राज्ञः कल्प cae: ॥ कियायाः कत्त तन्लत्वात्तदिच्चछया aa विकस्पा- दस्तनस्त॒ सिद्धस्य तदिच्छाननुविधायित्वान्न विकल्पः सम्भवति न ङि स्थाणुरेव कस्यिदपेच्तया पुरुषा भवतीति परिदस्ति। न क्रियाखिवेति ॥ विकल्पासम्भवे aqaw गतिवक्तव्येति -एच्छति । क्यमिति ॥ असच्च्छब्द्स्य वा गतिस्वधास्णस्य वा ए च्यते ward ware | नन्चिति ॥ दितीयं शङ्कते | नन्वे वश््द डति॥ तस्य का गतिरिति छेषः | पुव्वकालोनसक्वाभिघाय- कासीच्छन्दस्थ वाक्वष्राषे खवणाच्नोपक्रमे च सत्वाभावावघास्णं faafad किन्त्वभिव्यकत््यभावावधार्णमादिव्यस्तुत्ययनिति समा- धत्ते । aaaafafa ॥ a पुनरियमादिग्यस्त॒तिरुपयुज्यते तचाद् | ब्रद्धरषटीति ॥ जगता नामरूपवब्याकरणमादित्यायत्त- fafa तदुपपादयति | आदित्येति ॥ तथापि कथयमादित्थस्ततिरि- -% © + 4 तत्सदासीत्तत्समभवतदाख्डं निरवर्तत तस्स वत्सरस्य माच्रामश्यत तचनिरभिद्यत ते arag- ; € ~ = 2t भाग्कुलं सव्वगुणसम्पन्ने पुषवग्मि राजन्यसतोति तदत्‌ । To न च सत्वमसत्वश्चे जगतः प्रतिपिपादयिषितमादित्यो ब्रद्धीत्यादश्परत्वात्‌। उपसंदरिब्यन्ते श्रादित्त्यं ब्रह्मेत्युपास्त दति ager सोततद्‌सच्छब्दवाच्यं waged: | स्तिमितमनिस्पन्दमस- दिव सत्काय्याभिमुखं ईषदुपजातप्रटत्ति wert ऽपि लब्परिस्पन्दं तत्छमभमवत्‌। अल्पतरनामरूपव्याक- arg tata वीजं | ततोऽपि क्रमेण स्थृलोभवन्तदा अद्धोऽण्डं समवन्तंत daw आण्डमिति Sq ered | तदण्डं संवत्सरस्य कालस्य प्रसिद्धस्य arat परिमाणम- जिनसररूपमेवाशयत fad बन्धव । तत्ततः संवत्सरपरि- माणात्कालादूद्धं निरभिद्यत निरभिन्नं वयस्ाभिवाण्डं। Mts ceraa दष्रायति। तयेति॥ किञ्चोपक्रमेपसंदारैक- रूपेणादित्ये awefefafuucfae वाक्यं न aw कारणसक्व vee कल्पयितु शक्यमनन्यथासिदडकल्पकाभावादित्याद | न चेति ॥ तत्परत्वं कथमकंगतमित्याश्क्ोापसंद्ारस्योापक्रमानसारि- त्वादित्धादइ | उपसंहरिष्यति ॥ ag तस्यासच््‌न्द् वाच्यत्वं तदाद | स्तिमितसिति॥ सत्वं afe क्यमिति तदाद | काय्यति ॥ वी जस्याच्छनतावत्कास्णसय सिखटच्तावस्थां दृप्यति स्षदिति॥ लन्पपरिस्यन्दं प्राप्तप(रगामं सम्भतस्‌च्छााकारगा- भवदित्धथः॥ ष्प्म्डतेत्यत्नन्तरः स्धलभ्चतेात्यत्िमाद | तते २२१. Se कपाने रजत सुवर्णचाभवतां ५१९ तद्द्र जत सेयं पृथिवी यल्सुवणश सा areca ते पर्वता wera | मेवा नीहारो या धमन- यस्ता नया यडास्तेयमुदकधः स समुद्रः? २१ अथ यतद-नायत सेाऽ्ावादित्यस्तं जायमानं तषा उननवेऽनुद तिष्टन्त्सद्वाणि च भूतानि सर्वे भाग्तस्य निरभिन्नस्याण्डस्य कपाले द्रं रजतञ्च॒ सुवसखद्चा- भवतां dard तत्तयोः BITS ATG Ha कपाल मासीत्सेयं श्यिवी । शयिव्यपलवितमधोऽष्डकपा्भित्य्यः | यत्छु- वशं कपालं सा चद्युलाकोापलकितमूद्धै कपालमित्यथैः ॥ way wie स्युलमण्डस्य विशकलीभावकाले ae पव्वेता बभुवुः। चदुल्वं Ua गम॑परि वेष्टन AE aa: समेघो नोद्दारोाऽवश्यायोा Wray: । या wis जातस्य SE धमनयः शिरास्ता नद्यो बन्डवः। यत्तस्य वस्ते भवं वास्तेयम॒दकं WA | अरय यत्तदजायत गभैरूपं तस्मिन्नण्डे साऽसावादितव्यस्तमादित्यं जायमानं घोषाः न्दा wag wera विस्तोणंरवा उदतिष्ठन्नुयितवन्तः ॥ क, 1 ष्या ऽपीति ॥ श्तद्धष्याकास्प्राक्नेरनन्तरः पष्चोकरणप्रक्रिययाऽन्योा- न्धादवयवानधघ्वेश्रन स्थलभ्दतावस्यमासोदित्धथंः । waza ग्द तभ्याऽग्डनिरखंत्तिं प्रतिजानीते | द्धा स्ति ॥ खष्यदितभ्या WAY RATT | ष्पवण्यायणश्ब्येन दशिममच्यते | उलसलव स्व्यत्यवकलीनणश्ब्द- ९२९ उ च कामास्तस्मात्तस्यादयं प्रति प्रत्यायनं प्रति चोषा उलूनवेजनुततिषटटनि सक्षणि च भूतानि सर्वे चेव AMT: 1 3 1 eyecare विद्वानादिव्यं बल्मेच्युपास्तेऽभ्या- सा ह ASA ASAT ITI Al च गच्छेयुरुप च भा ° ईर स्थेवेद प्रथमपुचजन्मनि सव्वाणि च स्थावरजङ्गमानि waa wa च तेषां शतानां कामाः काम्यन्त दरति विषयाः स्तोवस्तान्नादया यस्माद्‌ादित्यजन्मनिमित्तोभूत- कामेोत्प्तिस्तस्माद्‌द्यत्वेऽपि तस्यादित्यस्यादयं प्रति प्रत्यायनं म्रत्यस्तगमनं च प्रत्ययवा पनःपृनःप्रत्यागमनं प्रत्यायनं तत्मति तन्निभिन्तीरुत्येव्यथंः । सव्वाणि च waft मन्वे च कामा चोषा उलूलवश्चानुतिष्ठन्ति॥ प्रसिद्धं fe एतदुदयादौ सवितुः। सख यःकञ्िदतमेवं यथयोाक्तमदिमानं विद्धान्‌ सन्नादिलत्यं नद्यत्यपास्तेस agra प्रतिपद्यत इत्यथः । किच्च दृष्टं फलमभ्यासः faa तदिदोा यदिति क्रियाविशेषणमेनमेवविदं साधवः शेाभना घाषाः। साधुत्वं घेषादीनां seq पापानुबन्धाभावः । [गरी ॥ ॥ प कान भ, न ate विशेषे प्रसिद्धाः स्त्री वस्त्रात्रादय उद्तिरूलिति पूर्न्वेणसम्बन्धः ॥ किमत्र पमाणमिन्याश्क्ाद | प्रसिद्धं wife ॥ cafefa ग्दतादुत्थानं | च्छट्र्फलमाददत्धाक्रा दर्फलमा चष्टे किच्चेति। afect दृख्फलमिति सम्बन्धः | feafatanfala wifse साधवे Bret आ्ागच्छेयरिति यत्तत्त्िप्रमप्रतिबन्धेनैवेत्यर्थः | RRR se निग्रेडेरनिम्रेडेरन्‌ ^ ४५१४१दति च्छलन्दोा- ्यापनिषदि तृतीयः प्रपाठकः ३१ 1 ॐ १ जानश्रु तिद Grego: श्रखादेये yout WT गच्छयुरागदधेयखेाप च निसेडरन्निमेडरन्न केवल- मागमनमाचं घोषाणामुपखखं येयृश्चापसखुखञ्च कुय्रि- त्यर्थः दिरग्यासाऽध्यायसमाष्यथं श्रादरार्थस्॥९८ ॥ द्रति ओीमङ्गाविन्दभवत्पूज्यपादभिव्यस्य परमदंसपरि- त्राजका चार्यस्य खोमच्छद्धरभगवतः Bat कान्दाग्येा- पनिषददिवरणे Sala: प्रपाठकः VATA: ll 3 it ॥ ॐ ॥ वाय॒प्राणयोन्रद्यणः पाद द्च्ध्यासः परस्ता efda: | VATA तसाः साच्चाद्रद्मवेनापास्यलायेोत्तर- मारभ्यते सुखावबाधाथे wrenfaar विद्यादरानग्रदण- विधिप्रदभंनायीा च। अद्धानद्‌ानानुद्धतलादौनाच्च विद्या- भ्ातिसाधनलं प्रदभ्यैते चराख्यायिकया। जानञ्रतिजेन- ad aio afa waetzercce विषयः॥१९८॥ इति मत्परम सपरित्राजकाचाय्येखीखद्धानन्दपुज्यपादभशिप्यभगवद्‌ानन्दन्नान- Haat चान्टाग्यभाष्यटीकायां Tala: प्रपाठकः समाप्तः 13 I ॥ ॐ ॥ चादि व्यस्य ख चा वच्छ दर भद त्वा्तदुपासनानन्तर खचा- पासनमपन्यस्यते। ननज्वभ्यात्ममिद्‌वतच्च वायुधाणयाः पचाम ग्रतयोारुपास्नं पुव्बाध्यायेऽपि व्याख्यात | तथा च वाच विशेषा येन तदुपासनं पनरारभ्यते यत BY! वायुप्राणवा- रिति ॥ साच्तात्पादकल्पनं विनेति यावत॥ awed बद्ध कारू रत्यर्थः | fade) wart यच नस्यातां खुघुषाबापि afear; aa चिद्या न वक्तव्या wa वौोजमिवोषर «fa ९२० Se बहुदायी बहुपाक्यजास स ह्‌ स्वत अावसथान्मा- पयाद्युकरे सर्वत टव मेऽतस्यत्तीति ११ अथ ह्‌ भा ° ्रतस्यापत्यं । द रेतिद्याथः। पु चस्य पाः पोचायणः सएव NS च्छ? Aga अद्धापरःसरमेव ब्राह्मणादिभ्यो देयमस्ेति खद्धूष्देयः । बडदायी प्रभूतं दातुं शोलमस्तेति aware | FBI बङपक्तव्यमदन्यदनि TS यस्यासा THA: | भाजनािभ्यो TIT VES पच्यत Ta) एवं गण- सम्पन्नोऽञची जानश्चतिः पाचायणेा विशि देशे काले च afefaa ate द बभूव। सद wae VATE few ग्रामेषु नगरोषु चावसथान । एत्य वसन्ति येष्वित्यावसथास्तानाप- arga कारितवानित्यथः। waa wa मे ममान्नं तेष्वा- वसथेषु वसन्ता ऽत्स्यन्ति भो च्यन्ति दृत्येवमभिप्रायः | aaa स्मतिमनसन्धाय पस्कलघनमादाय रक्तो crs विद्यां प्राद्‌ाल्ना- asfaa Wiest Bal पस्कलधनं «aq अडादिसम्पन्न- wat विद्यामाददा | auraista विद्याया दाता ग्रद्धौतावा स्यादिति तद्‌ानयदणयाविधिप्रदणनायं चाख्यास्िकेत्ययः | ननु षट्‌ शतानि गवाभिव्यादिद्शनाद्धनदानमेव feared auafay प्रतीयते न तु अडादीव्याष्दङ्काद । खदति ॥ चछादिपदेन तात्पस्येप्णिपातादये wea | च्षाख्यायिका तदु ध uncqatfe wamefa यावत्‌ ॥ जनश्चतस्य पचा यस्तस्य पाचः पाच्यणः सच्च प्रता जानख्तिर्वेत्याद् पचस्येति | WAI दयसछाल्पत्वश्द्ं वास्यति | awaraifa 4 बञपाकस्य फलत्वमादइ | भाजनेति ॥ SACS वत्तमान- त्वाभावादसत्वमाश्ङ्गोक्तमवमिति सखसमोपं wine wzar- ९२१. ° suet निश्ायामतिपेतुस्तङेव ९ evar evar- >युवाद्‌ दा दायि WATS Wala जानश्रुतेः पेाच्रा- यणस्य समं दिवा ज्योतिराततं तन्मा quis: ee rill nner सति राजनि तस्मिन्‌ utara दम्म्यतसलस्सेऽय द चसा निशायां राचावतिपेतुः | षयो देवता वाराज्ञा ऽननदानगृषेस्ताषिताः सन्ता दंषरूपा WaT राजा दर्भनगाचरेऽतिपेतुः पतितवन्तः । तत्तस्िन्काले तेषां पततां दमानामेकः Yea: पतन्नय्रतः पतन्तं तं दंस- मभ्यवादाग्य॒क्रवान्‌ ड दोयीति at मा दति ware wars ware इति श्रादरं citer यथा पण्य war qufafa agai ware दति मन्द्‌दूष्टितं खचयन्ाद। यवा सम्यग््रह्मदर्भनाभिमानवच्वात्तस्यासकूद्‌ पाल- व्यस्तेन पोद्यमानोऽमरपिंतया तत्सु चयति ware इति । AAA: पाचायण्स्य समे तुल्यं दिवा दलाकोन ज्यति; प्रभाखरमन्नरदरानादिजनितप्रभावजमाततं व्याघ्रं वि eee ae ता oe EOE त | 1 | 1 [व क 1 9 क" १ 92, यिभ्योऽसावन्नं ददएतीत्याश्द्खधयाह। सदेति i वििशन्नदानपलं aufaquicud , तेति ॥ वाक्यां दग्रयति । चटषय इति ॥ सम्बेएधन(भ्यासस्य विषयमाद । wired cuafafa ॥ तदेव Zuma स्पटयति | ययेति ॥ भल्लाच्तष्न्दाथमाद | wafa | vast भजाच्तविषयः सन्‌ चिरुद्धतच्ततया aaefea- चूचकः ॥ म ल्ञाच्तष्ब्दस्य विषयान्तरमाद | चथवेति ॥ तस्य vent. faar हंसस्य wera नातिक्रमणीये विजानतेति सम्यग्दशं- नभिमानष्ण{लत्वात्तेनायमामो sar नानश्रुतिमति विचर्रि- रे उ स्तत्वा मा प्रधाक्षीरिति २ tay TUT: aey- वाच कम्वर टनमेतत्सत्तए संद्ुगवानभिव रेकु areata ay कथ स yatta aha १३१ aregerangiigy: | feast वा समं च्योतिरित्येतन्मा nai: सञ्जनं सक्तिं तेन च्यातिषा सम्बन्धं मा कार्षौ- रित्यर्थः | तत्मसच्जनेन तज्नातिसवा लां मा प्रधाची- माद दवित्यथैः पुरुषव्यत्ययेन मा प्रधाक्षीरिति । तमेव- म॒क्तवन्तं पर दतरोऽयगामो प्रत्युवाच । अर निरुष्टोऽयं राजा AIAG H TUT सन्तं कन WITT सन्त- भिति कुत्खयत्येनमेवं सबङमानमेतदचनमात्य ॥ रकमिव सयुग्वानं सदयुग्धया गच्या वन्तत इति सयुग्वा ta: । तभिवात्येनं | च्रननुरूपमसिन्नयुक्रमोद्‌ शं वत्तु रक aie मिषुरमघितया पीयमानः सनन त्वं घम्भं जानासि च्ानाभि- aad TEMA भल्लाच्तेन्यपालम्भख Sy सचयत ae | एष्गामी wea जिन्दापव्वकमयगानिनं sa सम्नाध्य किमक्तवानित्यपे्तायामाद | जानश्रतेर्ति ॥ मा ware स्ति wis कथं मा प्रघन्तीर्स्व्यच्यते aware | धरूषव्यत्यये- नेति॥ मध्यमपुरुषं प्रथमपुरुषं छत्वा याख्यान मित्य थः ) सन्तमेनं प्राणिमाचं राजानमधिछत्य सबडम!नमेतद्चनमा्व्येति कुल्य - यतति सम्बन्धः | तच वघन्म्य स्रन्तमाद | रक्रमि्वेति ॥ यगं वदतीति युग्या वलीवद्‌ा<खा वास्यामस्तीति TTA! तया सद्ध वर्तत हति युग्वारक्रःवकासा wala: त्वं रैक्ज्ानमाददात्ययक्तम tana यथा प्रशंसावचनं तथा कम्मिंणमेवं राजानमधिरुत् ५ + >° यथाकृतायविलजितायाधरेयाः संयन्त्येवमेन श सर्वं तदभिसमेति afeng प्रजाः साघु gata यस्तद्वेद एव गीं मा न्दृवेत्यभिप्रायः। इतरश्चाद।यानु कथं त्वयाच्यते सयुग्वा QT © Ra दरत्युक्तवन्तं WATS ATE WY यथा TCH: | यया are Bava: Bat नाम ये Pawns प्रसिद्धखतरद्धः स यदा जयति ga प्रवृतानां ae विजिता तद यमित fagatat अधरेयाः॥ चेतादापरकल्िनामानः संयन्ति सदङ्गच्छन्यन्तभ- वन्ति | चतेरद्धे कता a fasiarertt विद्यमानलाद्‌न्त- Vantage ययाऽचं दृष्टान्त एवमेनं Cai रुतायस्थानोय कथयमेवमाद्येव्यर्थः॥ उक्तं aad सङ्कलयति। च्घननरूपमिति॥ च्छस्मिन्वसाके राजनि धम्ममाचनिष्टं नद्मनुरूप वचन स्च पनर्विन्ञानवत्ति यथोक्तं वचो युक्तमेवेति Kat एणष्टगामो Gar यः सयग्वा रुक्रस्वलयाच्यत स क्य नु स्यादित्यन्वयः; ॥ स रेका येन प्रकारण स्यात्त WAT प्रटरिव ति प्रतिन्ञाय प्रकार- प्रदिदरण्यिषया दन्तम्‌) यथेति | द्यूतस्य समवः सङ्त- द्‌नखानकाला येन द्यतविद्यायामेजति aati कच्िद्धा उद शन्द वाच्यस्तच चतुरद्ा भागच्छत्वार्ाथङ्ग 1खिङन्यसि- fafa wat: तस्मे सङतनामव्यवद्धतन यदा Ya प्ररत्ताना मस्व a aufu जयति तदा तसं AAAI विजितावाघस्या संयन्तौीति सम्बन्धः॥ acd व्याचष्टे | तद्चनमिति॥ waar. न्याक्साति | अधरया इति॥ तानेव fatuafe | Safa ॥ ऋतस्य यस्िन्माग VATE सचेता नामायोा भवति | Ta ATIF स द्वापरस्नामकः। वच arg: स कलिसञ्ज्ञ इति विभागः ॥ तादथनतस्ाङ्गानामन्त- भ्ावमक्तं व्यक्तौकरेति | चतुरङ्ग इति ॥ तदन्तभवन्ति ata 3 © ss + यत्स वेद्‌ स मये्तदुत इति uy tase 1 क 7 7 1 नि 1, tee कत शनिना क्‌ भाग्वेतादिख्ानीयं we तदयिसमेति अन्तमवति रके | aT किन्तद्यत्किञ्च लाके Wat: प्रजाः साधु शाभनं धर्मजातं auf aga Tae धमोऽन्तभंवति तस्य च फले सर्व्वप्राणिधर्माफलमन्तभवतीत्यथंः ॥ तथाऽन्योऽपि कथिद्यस्तदेदं वेद्‌ । किन्तद्यद्द्यंस रेका वेद्‌ \ तद्धेयमन्येोऽपि या वेद्‌ तमपि सर्व्वप्राणिधर्म्- जातं तत्फलच्च रक्रभिवाभिसमेतीत्यनुवन्तंते । स एवम्भूतो रैकोाऽपि मया वरिदानेतदुक्तः। एवमुक्ता CHa Ua रता- यस्धानीखा भवतीत्यभिप्रायः | तद्‌ दइ तरतदीदशं ददंस- वाक्यं आत्मनः कत्छारूपमन्यसख विदुषो Care: प्रभं सारूपमुपश्टुञ्चाव श्तवान्‌ म्म्येतलस्थेा राजा जान- अतिः पोचायणः | तच्च दंसवाक्यं सरस्व पानःपु- न्येन राचिशेषमतिवाद्यामास 1 aa: स वन्द्भराजा ॥ 1 न्छते तादयस्तेऽन्तभंवन्तीति यावत्‌ | मद्धासद्यायामवान्त- रसह्यान्तभावः प्रस्द्धि waa: | टखश्न्तमनद्य दएएान्तिक. are | यथेति | रक्रमभिव्याप्य सव्वं समतीव्स्याथं afy- पन्त्यन्तभं वन्तीति ॥ रक्ते सब्वस्यान्तभावं प्रञ्पून्वकं पकटयति। किन्तदिव्यादिना | तद्धम्मस्य away च धम्भजातस्याल्प- त्वात्तस्येतरस्मिन्नन्तभावः waradiaw , किच सन्वघां पाणिनां धम्मेपालमस्पी य स्वान्मद त्रे रेकस्य धम्मं प लेऽन्तभं वन्तीग्या द। तस्य चेति ॥ न के वस्तं रेकसेतन्मादान्म्यं किन्त्वन्यापि ज्ञानवत्तास्तोति जानश्ुतेरनुग्रदाथमादइ | तयेति ॥ प्रतिपन्रद्ंसवचनखेदित स्तरो राजा साचिशेषमतिवाद्य wad जदद्‌ात्मनः समीपस्थं ९२५ so नानश्रुतिः पात्रायण उपग॒श्रावस ह arses टव प्षतारमुवाचाद्ारे ह स युम्वानभिव रेकु areata at नु कथर सयुग्वा TH इति nua यथा कृताय विजितायाधरेयाः संयन्त्येवमेनरश- va तदभिसमेति aftasy प्रजाः साधु aaa भाग्स्ठतियक्तामिवाग्भिः म्रतिबोष्यमान उवाच क्षत्तारं । स्जिददान एव शयनं निद्रां वा परित्यजन्नेव दे ay व्यार द सयुग्वानमिव Taare fa ata wa gare ना दमित्यभिग्रायः । श्रयवा art रोक्तमात्थ गला मम तदिद तदैव इवशब्दऽवधारणार्थऽनयकोा वा वाच्यः। सच चत्ता प्रत्युवाच रंकानयनकामा राज्ञा ऽभिप्रायगे Gr न कथं सयुग्वा रक दति राजे agi अनेतुं तचि्धं ज्ञातुमिच्छन्‌ या नु कथं wat रक्त Tear | सच भललात्तवचनमेवावेचत्‌। ~ > तस्य acy waar नगर ग्रामं वा गलारऽन्तिय्य ta नाविदं न व्यन्नाशिषमिति प्रत्येयाय प्रत्यागतवान्‌ तं डावाच त्तन्तारमरे यच ब्राह्मणस्य ayfar एकान्तेऽरण्ये नदीपलिनादौ विविक्त रेगेऽन्वेषणानुमागेणं भवति aaa रेक्मदधं गच्छ तच मागंणं क्ुवित्ययः। इत्युक्तः ate fant च्त्तार्मङ्ारे देव्यादिवाव्यमुक्तवान्‌ ॥ तस्या{िप्राव- माद ।सरख्वेि॥ कथयमिवश्ब्द fedtar घटते ware) wefan “nw “nw of, A ह । „सा eK ऋ ष्छवघा रणस्य नपय मस्तीति Waary | नयको वे(ति॥ ९० Seo यस्तद्वेद यत्स वेद समयेतदुक्त दति ॥६पसद्‌ gaisfeag नाविदमिति प्रव्येयाय avy हावा- च यारे बाद्यणस्यान्वेषणा तदेनमच्छति ९७१ सेाऽघस्ताच्छकटस्य पामानं कषमाणमुपापविवेश त हाभ्युवाद त्वं नु भगवः सयुग्वा TH इव्य- ey aus इति ह प्रतिजज्ञे स ह क्षताऽविद- भिति प्रत्येयाय! ४१५११ तद्‌ द जानश्रुतिः पात्रायणः षट्‌ शत्तानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे AL’ दा- भा ° च्तन्ताऽज्विष्य तं विजने दगेऽघस्ताच्छकरस्य गच्याः पामानं कर्माणं कण्डुयमानं Ted नूनं सयुग्वा ta इति समोपे उपापविवेश विनयेनेापविष्टवान्‌ 1 तञ्च रां दाभ्युवादोक्तवान्‌। लमसि दे भगवा भगवन्‌ wat TH cada vatseafa fei अरा अरे दति erie एव प्रतिजच्ञेऽभ्युपगतवान्‌। स तं विन्नायाविद्‌ं बिन्ञातवान- स्मोति म्त्येयाय प्रत्यागत दृत्यर्थः॥ ९1 तत्तत्र WAY म्रत्यभिम्रायं बुद्धा घना्थिताच्च उ इ एव जानश्रुतिः पौचरायणः षर्‌ शतानि गवां निष्वं च्या aT TTS | राधेति ॥ योनु कथमित्यादि पव्वेवद्या- we ॥ तस्येति कम्मंणि wet ॥ १॥ मया fe meen चिकीष्यंते तदथंच्च धनमश्येते न चायं तादथ्यन किचिदुपकनतुभिग्याश्येनानादरः विन्नातवानस्ि ९९९ उ° भ्यवाद्‌ ५११५ tanh षट्‌ शतानि गवामयं निष्वेभ्यमश्वतरीरथा न्‌ म Cat भगवा देव- ary aif या देवतामुपास्स इति? २९तमुद्‌ परः प्रव्युवाचाद्‌ दारे त्वा TK तवेव सह्‌ THAT मनर TERRE I CL LL LT TL TC A TLL separa, भा०कण्डदारमश्चतरोरथयमश्यतरौोभ्यां यक्तं ATT घनं Wear प्रतिचक्रमे ta मरति . गतवान्‌ aq गववाऽभ्युवाद्‌ दाभ्युक्तवान्‌ । दे रक्त गवां षट्‌ शतानि varia तुभ्यं मया नीतानि । श्रयं निष्कोाऽतरीरथश्चायमेतद्धनमादत्छ । भगवेाऽनुशाधिचमेमां याच्च देवतां aware aeaar- पदन मामनृशाधोौव्यथंः। तमेवम॒क्तवन्तं राजानं Wal- ara att ta: 1 weara निपाता fafaaereaf या SHAE AAU: | एवशब्दस्य VU प्रयागात्‌ । दारता हारेण यक्ता TAT Wat सेयं हारेत्वा why: we तवेवाख्छ तवेव तिष्ठत्‌ न ममापय्स्रेन कम्मायमनेन प्रयाजनमि- afaarat देश्रएद्र दति ॥ Qe wana रेकं तस्य च गादंस्थाभिप्रायं wattage Te: | तत्तव चने wa सतीति सप्तम्यथेः। धनाथिंतां बद्धेति Yam सम्बन्धः | उ गन्द स्य पुन्ववदप्येवकारोऽथऽच्रापि fafa- मडाथत्वसम्भवे किमित्यानयक्यमि्ण्द्धय तवेवेत्येवकासादटेव विनियददस्सि्धिरिश्याद् | रखुवष्न्दस्येति ॥ गादस्ण्यायिनस्तव कम्मानुरूानायंमिदं घनं तितामिति चेत्रै्याद। a ममेति ॥ TER उन स्त्विति ace पुनरेव नानश्रुतिः Gran भा च्छा ननु राजाऽसा चत्तुम्बन्धात्य द च्षतारसुवाचेल्युक्तं । विद्याय्दणाय च ब्राह्मणएखमीपोापगमात्‌। WHR चान्‌- धिकारात्‌। कथमिदमननुरूपं रेकणाच्यते Fee fa तचाङ्राचाय्याः । दसवचनश्रवएणात्‌ प्ररगेनमाविवेश | तेनाज्ी श्रुचा wear रेकस्य fears वा द्रवतीति । षिरात्मनः परोचेञ्ञतां रशंयन्‌ sx दत्यादति। षद्‌ वद्धाघधनेनेवेनं विद्याग्रदणायेापजगामन च TATA | न तु aaa ee दति। अपरो पनराड्रल्पं धनमादत- मिति रूषेवेनमुक्तवाज्चूद्र इति। a जाणा मा आ == तता he ममम pag be LO EES Fama aaa: सम्नोधनमनचितमिति चोदयति, afafa ॥ qarmxa शेत्वन्तस्माद् 1 faagroemafa y तस्य ख॒तिद्ासा विद्याधिकसे नास्तीत्ययं ग्ूदाधिकरुशे fast fiafearndare | डस्य चेति ॥ जानश्रुतेः सति wha ञगसम्नाघधनमयोाग्यसिव्यपसंदइरति | क्यमिति ॥ न जाति- sar जानश्रत्तिः किन्त च्तचियोऽस्मिन्‌ गणः रपट इत्येकोय- मतोापन्यासेन ufewcfa | तच्ेति ॥ तेन सखुगारविद्त्वेनासो जानञश्तिः खुचा तुना रक्रमाचवतीति श्यः Wat वा wa- वाक्यं र्क्रामाडवतोति ahaa तच ूचपदसित्ययः | तथापि किमिति गशखूगपदेन ciate: सम्बाघधयतीत्ण््द्ाद। चटसि- स्ति ॥ उक्तषपकारदयसंमाप्तातितिशब्यः ॥ प्रकारान्तरेण जान- खतः wae गाणं व्युत्पादयति | श्यूजवददेति॥ न च ुञखषया तन Wy डति Te: | Hepa च्तचसम्बन्धेन व्यावन्त्यति। न fafa ॥ च्तचि ये जानश्रतो waar जिमित्तान्तरमाद। wut पुनरिति। ९९५ se पदचरं गवा निष्कमश्वतरीरथं दुहितर नदा- दाय प्रतिचक्रमे ‰ ३ NAY हाभ्युवाद Tice सहं गवामयं निष्काञ्यमश्वतरीरथ दयं जा- याऽयं यामा यस्मिनुस्सेऽन्वेव मा भगवः शाधीति ily Ut तस्याद्‌ मुखमुपोहृ्नुवाचाजदारेमा ; [3 भा० लिङ्ग ब्धादरणे उपादानं धनस्येति, तदु दषमत ज्ञात्वा पुनरेव जानुति; पाचायण्णा गवां सद्समधिकं जायाञ्चषंरभिमतां दुदितरमात्मनस्तदाद्‌ाय प्रतिचक्रमे क्रान्तवान्‌ | Cae गवां खदसखमयं निष्काऽयमश्चतरौरथ = aa राज्ञे घनं दत्तवते द faarary विद्यां स ta: ॥ २1 वायुव्वोव PANT वायवाच्यो वावेत्यवधारणाथेः। संवर्गः संवजेनात्सङ्ग दणात्सङ्गः सनाद्वा संवगः | वच्छमाणा अग्नयाद्या देवता श्र्मभावमापादयतोत्यतः संवगः | संवजनास्योा गणा ध्येया वायुवत्‌। छतायान्तभावदृान्तात्‌ कथं संवर्गत्व जानच्रुवाचेद्युक्तमन्‌वदति। र्वं जानच्रिति ॥ किम॒क्तमित्यपे- च्तायामा छ । श्छ taretcta ॥ तच वधम्म्यटृशटान्तमादद | पव्ववदिति | अल्पधनहइरगा- ननिच्चछायां कार्णापच्तायां wats सम्बाघधनवदित्ययः | THU सामादिक्ं welt विद्या जनश्नतये दत्तेत्यस्मान परति खति- चापयति | d wa डति | मदारेषेषु मद्धापुरणरेष्विति वावत्‌ ॥२॥ कथं विद्यामुक्तवारित्याश्द्खयाधिदेवतं तदुक्तिप्रकार दशयति। वायस्स्त्धादिना॥ पाण्‌ वाव संवग इति वच्छमारेनापनरसक्त- Waa BAS | qraaiey xfs) संवञजंमादित्यख व्याख्यास्क- ९४५. ॐ वायुवाव संवग यदा वा अगिरुद्वायति वायु- मेवाप्येति यदा सू्यीऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ¶ ११ यदाप उच्छुष्यनि वायुमेवापि यनि वायुर्घेवै- तान्सवीन्संवृ यक्तं इत्ययिरेवतं २९ जथाध्यात्मं प्राणा वाव संवगः स यदास्वपिति प्राणमेव जका भ शिः स = अनि == भ, भ कम [0 ज भमान्वायारित्याद) vert यस्मिन्कासे वे च्रभिरुदायत्यदासनं प्राप्नोतीत्युपशाम्यति तद्‌ासाव्निताययुमेवायेति । वायुः खाभाव्यमपि गच्छति। तथा यदा सखय्थाऽस्तमेति वाय मेवा पति । यदा waiswafafa वायुमेवाप्येति i नन्‌ कथं Gara: सखरूपावस्ितयोनायावपि गमनं । नैष देषः । अस्तमनेऽद शंन प्राप्रेवोयनिमिन्तवात्‌। वाय॒ना We नौयते BA: । चलनस्य वायुकार्यलात्‌ | अय वा प्रलये खय्याचन्रममेाः खरूपम्रमे तेजारूपयावाया- वेवापि गमनं स्यात्‌ 1 तथा यदा श्राप उच्छग्यन्तयच्छाष- are दणादिति ageaud waved) वच्यमाणा डति ॥ किमिति संवगत्वं बवायोास्पदिश्यत तच ट्षटान्तश्चतिं पमारवयति। संता स्ति ॥ सङ्कहयादेद्यत्त पच्तमाकाङ्खपूव्वेकं व्युत्पादयति | कथमित्यादिना 1 सूय्थाचन्रमसाकायाकपि गमनमात्िपति॥ नज्विति॥ च्याप्र- सयान्तयोारस्थिकारपदे स्थित्यज्गीकारात्खरूपावस्यितत्वं ययुत्माद- यति। वायुना दीति ॥ खग्धेय्यदणं चन्रमसोाऽप्युपलच्तणं गाग- afte वायावप्ययः gating पत्तन्तरमा | अथय- pe ° वागप्येति प्राणं ag: oy ATH प्राणं मनः प्राणा चेवैतान्प्षान्‌ daw इति 0 3 t atar eat St dant वायुरेवदेवेषु OMT: OTT AV yn अथ ह्‌ trang कापेयमभिप्रतारिणं च काक्ष- सेनिं परिविष्यमाणा sear fara तस्मा भाग्माप्नुवन्ति तदा वायुमेवापि यन्ति! वायुदिं यस्मादेव CATALYST AT SIR Aa ATA: सेवगेगण उपास cae: | टत्यधिद्ैवतं दैवता संवगेदशंनमक्तं। अयान्तर- मध्यात्ममात्मनि संवगेद्शनमिद्म॒च्यते। प्राण मुख्ये वाव- संवगः! स पुरूषो VAT यस्मिन्काले खपिति प्राणमेव वाग- प्येति वायुमिवाभ्भिः प्राणं WS: प्राणं ओतं प्राणं मनः, भरारा fe यक्ादेवेतान्नागादीन्सव्वन्संवङ्कः ofa i at वा एता Sr संवर संवजंनगणा वायुरेव देवेषु संवगः प्राणः wey वागादिषु मुख्यः) च्रचेतयाः स्तुत्यर्थमियमास्यायिका श्रारभ्यते | देत्ये- तिद्या्थः | शानकच्च श्टनकस्यापत्यं शानक कापेयं कपि- ae aft 1 सङ्तिसमये fe संहरतोवेत्यथः। कथं प्राणस्य संव- AAMT | स पुरुष इति ॥ तस्मात्छंवगं इव्यध्यात्म- मिति शेषः | वायुप्राणावधिदेवताध्यात्ममेदेन संवग॑ग्‌.णावुक्ता- वप्संदरति। ताविति i ay देत्याद्यनन्तरवाक्यं व्याचष्टे | च्थेतयोरिति ॥ नच्च विच्छण्डा त्रद्यविदां मध्ये wea मन्यमान इति यावत्‌ ars, न+ ern, बद्धा लिङ्गविष्रषेेति te: | लजिषासमएनाविन्युक्तमेव wats | ९४७ उदन ददतुः५५ १ म easy महालसमन- AGU देव CH: कः स जगार भुवनस्य गापा- स्तं कापेयं नाभिपसश्यति मर्त्य जभिप्रतारि-. न्वहुधा वसन्तं यस्मे वा षतदनुं तस्मा ठत- भागगाचमभिप्रतारिणं च नामतः कच्तसेनस्यापत्यं Aras | माजनायापविष्टि परिविष्यमाके खपकारेत्रद्यचारःी ब्रह्म विच्छैण्डा fafad भिचितवान्‌ । ब्रह्मचारिणा ब्रह्मवि- न्मानितां बद्धा तं विजिन्नासमानोा तस्मा उ द भिचांन ददतुनं दत्तवन्त wi किमयं वच्छतीति। ष दावाच aaa मदात्मनखतुर दति दितीया बहवचनं | देव एकेऽग्यादीन्‌ वाय॒वागादीन्‌ प्राणः । कः स भरजापतिजंगार प्मसितवान्‌ । क; स जमारति wae मन्य न्ते । भवनस्य भवन्त्यस्मिन्भृतानीति भुवनं ्डरादिः सन्या लोकस्तस्य गपा गेापायिता रचिता गेपेत्यथेः। मीर are किमयमिति ॥ चतुर इति दितीयाबड्वचनद्‌शनान्मदात्मन शति ताटग्वेद्याद। दितीयेति ॥ यदा मदात्मन इत्यस्य पञ्च- ग्याद चतुर सत्यस्य च समीचीने परयोगदशंनात्‌॥ ET तथा माश्रदिति मत्वा | awa इति ॥ अता fe जगारेति सम्बन्धः| कः we: प्रजापतिकिषयो arena) सम्मति पत्तान्त- स्माद । कः सं xfay यस्नज्नगार स कः स्यादिति प्रश्नमेकं Axe tt yee seq दतभिति१¶५ ६ ५ तदु ह शानकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां जनिता प्रजानां हिरण्यद्‌र्थष्ा बभसेाऽनसूरिर्महात- -- --- ------~-~-- ~ ----------~-----------------_--- ~~न भान्तं कंप्रजापतिं द कापेय नाभिपश्यन्ति न जानन्ति Healt acuyararsfaafaat वा । ददेऽभिप्रतारिन्वन्नधा ¦ ~ ९ try = £ ४ TA ऽध्यात्माधिदवताधिभूतप्रकारवसन्तं | यस्म वा एतद्‌ दन्य- दन्यन्नमद्‌नायाद्धियते संखिं यते तस्मे प्रजापतये एतदन्नं “~, 9 ~, न cufafaiag द ब्रह्मचारिणे वचनं शानकः कापेयः ग्रतिमन्वानेा मनसालेाचयन्‌ HVLC प्रत्येयाय आज- Via) गलाऽऽदद यं लमवेाचा न पश्यन्ति मत्या इति तं वयं पश्यामः कथमात्मा खव्वस्य स्थावरजङ्मस्य | किञ्च देवा- नामन्याद्नामात्मनि संत्य ग्रसित्वा पनजंनितेात्पाद- चिता वायुरूपेणाधिदेवतमन्यादीनां | अध्यात्मञच्च प्राण equ वागादीनां प्रजानाञ्च जनिता! oe १ वषा IML पाणमात्मानं चकत्वेन पश्यन्‌ नद्धयचासी aa rai यत्र ददतुभवन्ता तत्तस्मं दवायव न ददतुर्त्यिच्लत्वमेव तयो- दश्यत्राछ | यस्मा रति ॥ दष्नमेव प्रश्नद्वारा faucafa | कथमित्यादिना ॥ अथिदेवतमग्न्यादोनां वायुरूपेण जनितेति सम्बन्धः | तस्याः प्राथमिकं कत्वा दण्यति । व्पात्मनोति॥ Bieta प्रलयकाले देवः खात्मनि वायरूपेण ufaar wae- त्पत्यवस्यायामुत्पादयितेति योजना ॥ ea वागादीनि Sanaa Vata प्ाणस्पे wee पनः प्रगोधावस्थायां तेषासुत्ादयिता देवः प्राणरूपेरोत्याद् | अध्यात्म्ेति ॥ २४९ ° मस्य महिमानमाहुरनदयमाना यदननुमतीति वे वयं बल्मचारिनेदमुपास्महे carey भिक्चाभित्ति ॥ ७१ 2 erie भाग अथय वा श्रात्मा देवानामद्िवागादौनां। जनिता प्रजानां स्ावरजङ्गमादौनां। दिरण्यदरष्राऽम्टतदप्नऽमयदध् दति यावत्‌ | aaa भक्तएणशोलेऽनदूरिः । खरिर्भेधावी नखरिरखरस्तत्रतिषेघेऽनखरिः खरि रेवेत्यथी मदान्तम- तिप्रमाणमप्रमयमस्य प्रजापतेमडिमानं विग्रतिमाड्नब्रद्य- विद्‌: | यस्मात्छयमन्येरनदयमानोाऽभच्छमाणा यदनन- मभिवागादिदेवतारूपमत्ति भक्तयतोति । वे दरति निर- यकः । वयं दे ब्रह्मचारिन्‌ भ्रा दद्मेवं ययोाक्तलच्तणं ay वयं आ sara । वयमिति व्यवदितेन aaa: । wea न वयमिद्‌मृपासदे किन्तदिं परमेव ब्रह्मोपाखरदे दति व्यन्त ti [1 चपा द्‌वानामग्न्यादीनां प्रजानां वागदीनाच्च जनितल्युक्ती ॥ aafa याख्यान्तस्माद। waafa | व्यभम्रदद्ः सन्यस - सर्पि a काचन ग्तानलिभवतीोव्धथः॥ प्रजापतेमद्दिमेति परमाय प्रकटयति | यस्मादिति ॥ तिश्ब्दात्परस्ताद्यच्छन्द स्य सम्बन्धः| तदश्च यस्मादिव्यक्तस्तस्मात्मजापतेमद्िमानमतिपरमाणमाज- fafa wan सम्बन्धः ॥ a aataatte माग पद्‌ च्छदपुन्वक- मादाय arae | वयभित्याददिना॥ क्रियापदेन वर्यसि्यस्य सखम्बन्धमक्तमपपदयत्ति | aafadifa ॥ aqaifefa< वय- मासमन्तादुपास्मङ | नद्धेव्धक्रा प्रकारन्तस्ख पद्च्छद्पुल्वनै व्थयाख्यान्तस्माद् | waa ॥ So २५. तस्माञउ ह ददुस्ते AT CA Vay Tay दश सन्तस्तत्कृतं तस्मात्सवीसु दिष्वनुमेव copay भा० दत्तास्मै भिच्ाभित्यवेा चद्‌ watwar खद ददु- स्ते. दि भिचा । ते 9 ये ग्रस्यन्तेऽन्नयादयेा ag तेषां सिता वायः पञ्चान्ये वागादिभ्यः । तथाऽन्ये ST तेभ्यः WAT वागादयः wy ते we zy भवन्ति स्छ्या दश सन्तस्तत्छतं भवति a wate UATE | "एवं चलारसद्यङ्ाय एवं चयोाऽपरे sera: | एवं द्वावन्यावेकाद्कायः | एवमेकोाऽन्य दति । एवं दश प्नकस्याभिप्रतारिण्ख wafer
° गरनिमुपसमाघाय गा उपरुध्य समिधमाघाय Tz ava: प्राङ्ुपापविवेश्च ५२१५ तमभ्निरभ्युवाद्‌ qaqa 3 इति भगव दरतिद्‌ प्रतिग्रुञ्राव ॥२१५ ब्रह्मणः HIT ते पादः बवाणीति बरवीतु मे भग- वानिति तस्मे हावाच पृथिवी केलाञ्नरिक् कला याः कला समुद्रः HIT वे सोम्य चतुष्कनः पाद्‌ बल्मणाऽनन्तवानाम V3 एक वक गि = 1 ए ति 2 SS OT | at मनोनमः ~ भाग्न्कार आचाय्यंक्लं प्रति i ताः भनेशखरन्त्य wrara- कुलाभिमख्यः अख्िताः 1 यत्न यस्मिन्काले sist सायं निशायामनिबन्दवुरोकचाभिमुख्यः सम्भूताः । तन्ताभिमुप- समाघाय गा उपरुध्य समिधमाधाय wares: WIT उपविवेश |. खषभवचो व्यायंस्तमभ्िरभ्यवाद सत्यकामर्‌ दति ware तमसा सत्यकामा भगव इति द प्रतिप्रुञ्रावं ग्रतिवचर दद । ब्रह्मणः सोम्य ते पादं रवाणोति त्रवीत्‌ मे भगवानिति aw Stara प्रथिवी कलाऽन्तरिचं कला याः कला WAR: कलेत्यात्मगेचरमेव TIARA | एष वे साम्य चतुःकलः पादो ब्रह्मणेऽनन्तवान्नाम॥ पि ॥ 8 1 8 11777 1 । — ner oe aie eee SR व्या० त्यागे न यक्त रति मत्वाद्ं | सव्यकाम इति | सभिसायं बभूवु सायङ्ूालं प्राप्ता xfa यावत्‌ | तस्य ब्रद्दाचस्यमव्यारनत्तमिति auata | तचेति | उपोापतिवेश | aera गवा- aaa -सामीप्यनिकेणनमस्योच्यके ॥ wfet विद्या वक्तव्येति सूचयति | चषि ॥ च्ात्मगाचरमभरेश्वास्य विद्यमानभिन्य्ः। यदा ए्िव्यादिरूपेणाम्रेर वस्थानादभिविषयमिद्यः॥ ware. प्रादे गण्विशेयं fafenta | ca ar xfa | ५७ so सय wane विद्ाध्तुष्कनं पाद्‌ Fait ऽननलवानिव्युपास्तेऽनन्वानस्मिल्वावे भवस्यनन- वता द्‌ नाकाञुयति य canted विद्ाश्रतु- EH पाद्‌ बलमणेाभ्ननवानिव्युपास्ते1४१५६१ द सस्ते पाद वक्तेति स ह्‌ श्वा भूतेगाजभिप्र- स्थापयालयुकार ता यत्राभि सायं वभूवुस्तचाभ्नि- मुपसमाघाय गा उपरुध्य समिधमाधाय TAT: प्रादुपेापविवेश\११ त्थ eve उपनिपव्याभ्यु- वाद्‌ सत्यकाम ३ sfa wre इति दह्‌ प्रतिगरुश्राव 1२१ Fa: मम्यते पाद्‌ बवाणौति ब्रवीतु मे भगवानिति तस्मे दावाचाभ्निः कलना सूर्यं कलना चन्द्रः कला वि दयुत्कनेष वे सम्य चतुष्क ॥ , TH TN ए एष क 71 0 भा० सयः कञ्चिद्यथोक्तं पादमनन्तलेन See स aga ager भवत्यस्िंक्ञा केऽम्डतखथानन्तवयता द लाकान्‌ स जयति य -एतमेवमित्यादि पून्वैवत्‌ ॥ ६ ॥ Bishi रसस्ते पाद वक्रव्यक्तोपरराम दंस रादित्य 1 शेक्तयो- त्पतनसामान्याच 1 स YT भूत दरत्यादि wart चरिः ° दितीयषाष्पपासकस्य fefad फलं दश्रयति। सय डति। यथोक्तं चतुष्कलमिति यावत्‌ तयेवोाप्रास्य गगनसासेनेत्यचैः। तद्रूगणस्तन गणन गणवाननन्त्वानविच्छछिन्नसन्तान भवतीत्यय Ud ॥ च्छनन्तवता लाकानच्तयानिन्येतत्‌ ॥ अवशिदपादद्यं कथय तातसिति लजिन्ञासमानं sare) aisfafefa ॥ पत्ति- ९९६ So पादा THOT ज्यातिष्मानाम ५३॥ पय Tae विद्वाश्तुष्कलं पादं बल्मणे ज्यातिष्मानिव्यु- पास्ते ज्येतिष्मानस्मिल्लाके भवति ज्योतिष्मता द॒ नेाकाञ्जुयति य cane विद्वाश्ुरतुष्कलं पादं Sao ज्येातिष्मानिव्युपासे५४९\ ot HRY पाद वक्तेति सद्‌ श्वा भूते गा अभिप्र स्थापयाद्ुकार AT यत्राभि सायं बभूवुस्तत्ाभ्नि- मु पसमाघधाय गा SURLY सभिधमाघाय WaT: प्राङ्पापविवेश १९११तं महुरूप निपव्याभ्युवाद्‌ भाग्कला Ba: कला चन्द्र; कला विद्यत्कला एष वे सोभ्येति ज्यातिर्विंषयमेव च दशनं प्रावाचातोा दंसस्यादिव्यवं प्रती- यते विदत्फ्लं ज्यातिश्रान्दीियुक्राऽसिंल्ञोकं भवति | चन्द्रादित्यानां wifaaa एव म्ला ज्ाकाञ्ञयति WATAAAT ॥ ७ ॥ Sars महुष्टे पाद्‌ वक्तेत्युपरराम | मह्ुरुदकचरः पक्तौ स चाप्य सम्बन्धाप्राणः। षद श्वा भूत इत्यादि Ys ATT Orie wae ak, ae विश्रोषविषयत्वं दंसशब्दस्य व्यावत्तयति | afar fa y कथं तज Yang uefafiermgre | णोक्छादिति॥ यादि- त्योाऽपि खंविषयमेव enaaqmafaare | व्यभिरिति॥ टतीये wrest गणविष्रोयमुपदिश्ति | रष वा इति॥ वते देतो- व्यातिविंषयमेव दशेनस्‌क्तवानत ख्व तस्यादित्यत्वे दसस गम- कान्तरमाद। व्योतिविंषयमेवेति | ७ ॥ य cata विदा 3, © भा TaN सत्यकाम३ इति भगव इतिह प्रतिग्रुश्राव nay set: सम्य ते पादं बवाणीति बरवीतु मे भग- वानिति तस्मे होवाच प्राणः कलना aa: कना रात्रं कलना मनः HIT वे सोभ्य चतुष्कनः पाद THN जायतनवानाम! ३१ स य cave” विद्ा- cage पाद्‌ ब्रह्मण जायनमवानित्युपास्त आयतनवानस्मिंल्लाके भवत्यायत्तनवते ह्‌ नाका- यति य ठटतमेवं विद्वाएश्रतुष्कं पाद्‌ बह्मण जायतनवानिच्युपास्ते १५४१५४८१ व 1 वत्‌ । खच महुः प्राणः सखविषयमेव च दशंनमुवाच प्राणः कसेत्याद्यायतनवानित्येव नाम | श्रायतनं नाम मनःसर्व्व- करणाप्तानां भागानां तद्यस्मिन्पादे विद्यत इत्यायत- नवान्नाम पादः तं पादं तथेवापास्ते यः? आआयतनवाना- अयवानसिज्ञाके भवति ) तयायतनवत एव सावका्ा- लञोकान्मृतो जयति य एतमेवमित्यादि पव्वैवत्‌ ॥ ८ ॥ | 1 गित्धाद्युत्तरमवरण्ि्टं पादान्तरं ate कथं च्ायता{ित्याण््द्ाद। हसऽपीति ॥ मद्रशन्द्स्य वाच्यमथयमन्वाचष्े | मदर्‌ स्ति॥ तस्य कथ Vana प्रत्यपद्‌द्व्यत्वमत ष्याद्ध। सचेति ॥ तं ane पनिपत्येत्यच aqme पुव्वाक्तमेव स्मारयति । ae: प्राण इति ॥ पाणः कलेत्यादि अखायतनवानिन्धेवसिति यथीाक्तगगं समययते। च्यायतनमित्धादिना॥ तद्यस्मिन्पादे awa साऽय- मायतनवान्नामपाद इति उर्ध्व्यामति याजना | fefad विद्या- फलमभिधत्ते | तं पादमिति | तयेवायतनत्वगगाक्रान्तत्वेनेषे aa: ॥ < ॥ ९८६२ zo प्राप दाचाय्यकुलं तमाचार्यीऽभ्युवाद्‌ सत्य काम इतिभगव इति द्‌ प्रतिगृश्राव a 9 tt व्मविदिव वे सामभ्य wife sr नु त्वानुशशासे- त्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवा्शस्त्वे- वमेकामे ब्रूयात्‌ ५२१ भा. स -एवं ब्रह्मवित्सन्‌ माप द्द प्राप्तवानाचायंक्रुलं | तमा- चाखाऽग्यवाद्‌ सत्यकामर्‌ दति i भगव दृति द प्रति- प्रएश्राव | ब्रह्मविदिव & साम्य भासि | प्रसमेद्धियः अदसित- वदन निधिन्तः ware sefagafa i wa खाचार्यौ ब्रह्मविदिव भासोति। ar a दति वितकंयन्नुवाच । कसत्वामन्‌शशासेति स चाद सत्यकामाऽन्ये Bs: । देवता मामनशिष्टवत्यः । कोऽन्य भवच््छिष्यं मां मनुयः सन्ननशासितुम॒त्सदत दत्यभिप्रायः। अतोऽन्ये arena दति मरतिजन्ने मतिज्नातवान्‌ । भगवांस््ेव मे कामे ममेच्छायां ब्रूयात्‌ किमन्येरुकेन नादं तद्गणएयामीत्यभिप्रायः ॥ a> wafafea भासीोद्यक्त atten ब्रद्यविदित्यपेच्तवायामाद् | प्रसत्तेन्निय सति ॥ सत्यकामस्यापि तन्नच्तणवक्वमतःछन्दाथेः | मान्त्वदाचाय्थ॑म वन्नाय afer त्वां कोन्यो मनुष्या मच्छापा- avila: शिव्यत्वेनादायानष्यसनं छतवान_ यदनष्मसनात्‌ ते safe जातेति arty vata) कस्वामिति ॥ मनुष्येभ्यः सकाश्रादन्ये wafesaa ति सामान्धप्रतिन्ञां विभजते, टोवता इति ॥ देवतानामेवेोपदष्ुत्वं चतिरेकद्वारा विशदयति) कोऽन्य इति॥ प्रतिज्ञां निगमयति | wa xfa y मया तदद[द्नीं न किञ्चिदस्ति तव कत्तव्यभित्याशद्कं वारयति | भगवानिति॥ 3 ० भाग wale xe श्रत देव मे भगव दृगेभ्य .आचाय्येोदेव विद्या विदिता साचिष्ठं प्रापयतीति तस्मे दैतदेवोावा- चाच द्‌ न किचन वीयायेति वौयायेत्ति १३१५६४१ उपकासला ह वे कामलायनः सत्यकामे किञ्च श्तं दि यस्मान्मम विद्यत Cathay anag- गेभ्यो भगवत्समेभ्य षिभ्यः । खा चाय्याद्धेव विद्या विदिता साधिष्ठं साधुतमल्वं प्रापदिति म्राप्नोातीव्यतौा भगवानेव न्ूयादित्यक्त अचा््ीऽजवीन्तस्मे तामेव दैवतेरुक्तां वि्यां। aq दन किञ्चन षोडश कला विद्यायाः किञ्चिद्‌ कद्‌ श- माचमपि न वीयाय न विगतमित्यथेः । दिरभ्यासा विद्यापरिसम्ययंः॥ < tt uaa gaat म्रकारान्तरोण वच्छामीत्यारभते गतिच्च तदिदोऽभिविद्याञ्चाख्यायिका । पूव्वेवच््रद्भधातपखोार््रह्म- तख भगवानेव व्रवीतु मे faarfeare | Grafs ॥ तरेव कारणं द्ष्यति। शतमिति ॥ afeal व्याचाय्योदेव विद्या खतये्ये वं लच्तणे खुतमेव विशदयति । व्छाचाय्यादिति ॥ विदिता प्राप्रेति यावत्‌| व्ाचाय्याधीना Wa फलतीत्यतः- प्रब्दायेः | विद्यान्तरमाचाच्यणेक्तासमिति शएङ्ामेवकारेण वार यति । दवतेसाचाय्यगव सत्यकामायोाक्तां विद्यामस्मान्प्रति- खतन्तापयति | wafa ॥ न विगतं किन्त पणव विद्या वायष्वा- दिभिस्चय्यण चोपदिखेति wa: | तचापि पादचतुद्धयानु- च्थानसम्चितमेकमेव विन्नं anay संद्धत्यवाविन्लानफलत्वेश परिणयमककपाद्‌ापासनस्य सतायत्वादेतुत्नादिव्याचाय्थापर्‌ेण- स्येव साथंवत्वमति zea ye ॥ सप्रभन्ञु्र्यपासनमना साध्नव्रसमेप(सगदाशुखितं कर्ण. ९९५ >° नावाने बल्मचय्येमुवास त्स्य द्‌ दादशवपोण्य- म्नीन्‌ पटिचचार स दह स्मान्यानन्ेवासिनः समावक्ैयश्स्तश् द्‌ स्मेव न समावतेयति 1 7 तं जायावाच तप्रो बह्मचारी कुशननमग्नौन्परिच- चारीन्मा त्वाग्नयः परिप्रवेाचन्‌ प्रब्रू्स्मा इतति ET नजा ००५०-० न नय कि 0 भाग्विद्यास्ाघनलम्दभना्थीा | खउपकरासरला द वतै नामतः ष्पा कमलस्यापत्यं कामलायनः सत्यकामे जाबाले ब्रद्धाचर्यय- सुवास तस्य द एेतिद्याथैः | तस्या चाय्यस्य डाद्‌ वषा ्ठद्नीन्‌ परिचचाराप्रीनां परिचरणं कृतवान्‌ । ay ATTA ऽन्यान्‌ ब्रह्मचारिणः wears uefaar खमावन्तयंस्तमे- वोपक्ोसलमेकं न समावत्तंयति स्म द । तमाचाच्यजायोा- वाच ART ब्रह्मचारी Hud सम्यगद्मोन्‌ परिचचारीत्‌ परि- प्वरितवान्‌ । भगर्वाख्याभिषु भक्तं न ` सभावत्तंयति। अतेा- wg aT खमावन्तयतोति BAT aTARAT मा परिप्रवाचन्‌ aut तव agen । aa: wae विद्यामिष्टामुपक्ोसला TE Tae SN A STEROL OY ~All [90 0 [गोरो री णी नद्योापासनं वक्तं खरडान्तरमवतारयति | पनरिति॥ aA HAW न्द्ध विद्याणेषत्वादित्यथंः | पृन्ववदिति। यथा पुव्य्िन्‌ खण्डे खडधातपसानरद्यापासनाङ्त्वप्रदष्णनायाख्ययकत्यक्ततददित्यथः।॥ तप्त शति मवदपेच्तितां सखुखषां विदधान aware छशत- वानिव्य्थः। विवत््ितश्ुश्यूषाकरणमेव विश्दयति। कुएलमिति॥ किमिति भवत्या मां बदहीतीदमिदानीमच्यते। नदि मन्ताऽन्यच त्दनरागेा यक्तिमानिव्याण्द्धया भगवति aurfeaty i भमनग- वानिति ॥ wma पर्िचय्येमाणब्रद्यचाटिणिऽसमावनत्तनमतः- शन्द्ाथैः। गङापरिद्धासे दितीयेनातःणब्देन UTTR GS | ९९९ Se तस्मै दाप्रायेव VATA ५२१ स ह याधि- नाञ्नसितुं दपघ्रे तमाचा्यजायेावाच बल्मचा- रिनुश्ान faq नाश्राप्तीति स trata बहव इमेऽस्मिन्पुस्षे कामा नानात्यया यायिभिः प्रतिपूणीऽस्मि नाशियामीति १३१ अथय हाग्नयः समूदिरे AT बल्मचासो GUT नः पर्स्यचारीत्‌ # 9 1 भा० येति। तस्मा एवं जाययेोक्ताऽपि दाप्रोच्यैवानुक्लीव किंञ्ित्मवासाञ्चक्रो प्रवसितवान्‌ । स दापकासले व्याधिना मानसेन दुःखेनानशतिमनशनं कन्तुः दप्रे्टतवान्‌ मनः।तं दष्णीमन्ागारोऽवख्ितमाचायखंजायेावाच रे ब्रह्मचारिन्‌ अशान wer | किंनु कस्मान्न कारणान्नाञ्नासोति, a होवाच बवे SAH ऽस्मिन्‌ पुरुषे ऽछतायं HAA कामा द्र च्छा; aa भ्रति। नानात्ययाऽतिगमनं येषां व्याधीनां कन्तव्यचिन्तानां ते नानात्यया व्याघयः कर्तव्यतया अरमाप्षिनिभित्तानि चित्तदुःखानीत्य्थस्तेः म्रतिपृराऽसि। wat नाशिय्ामीोत्युक्ता द्वष्ोभूते ब्रह्मचारिण्य wea: ate व्पाचाय्येगुश्रुवापरं श्यं दोवतेवानुग्ह्णातीति ्प्यचितु- मारभते | तंस्माञ्ति ॥ व्याचाय्याभिप्ायमजानतः शिष्यस्य quanti दशयति | सदेति॥ व्यतिगमनं वस्तसखरूपमतीत्य विषयेषु प्रवे डति यावत्‌ । नानाद्यया द्रति कामानां विशेषणं ॥ कथं तेन व्याधय विरष्यन्ते तच्राद । कत्तव्यतयेति | कामा TA MYT LAG: | खाचाय्थेप्रवासात्तच्जनायाया नद्धा = se cme प्रबवामेत्ि तस्मै Sta: ty a प्राणा at ऋ ब्रह्म वं बलम खं बदति स दावाव विजानाम्यहं yon ब्य कचु a aS न विजानामीति TATA वजिताः कार्ण्धाविष्टा; सन्तस््रयाऽपि समूदिरे सम्बूयोक्रवन्तः । दन्तेदानीमस्मे बह्मचारिणे segura दुःखिताय तपख्िने अद्‌धानाच खव्वेऽनुणास््रोऽनुप्रत्रवाम रद्मविद्यामि््येवं सम्प्रधाय्ये aa देोचर्क्तवन्तः॥ प्राणे aga we G@wafa स दावाच ब्रह्मचारी विजा- awe यद्धवद्धिरुक्तं भ्रसिद्धपद्‌ायकल्वात्‌ प्राणे ब्रद्धोति। स यस्मिन्‌ सति जीवनं यद्पगमे च न भवतोति तस्मिन्‌ वायुबिशरेषे लाकं रूढेाऽता युक्तं WY तस्य । तेन प्रसिद्धपदार्थकल्वादिजानाम्यदं यत््राणोा ayfai कच्च म ` भा भकना SRAM ETA WALA TAT ITS AACA AGUS: | इन्तेति was ब्रद्यचार््णिमिपच्य दश्णन्तरः गत. wetfa यानत ॥ we पनस्त्याचाय्या ्रद्तिद्यामस्मं विकवच्ति- ताश्च वच्यति fe लस्येव्याणशद्धयाद्ट। दुःखितायेति ॥ ब्रद्येविद्या- साधनसम्प्रत्तिमस्य «nafs, aufaa स्लि॥ प्रणा wate मवद्धिरुक्तं तदददं विजानामौति सम्बन्धः |) तच देतुमाद्ध। प्रसिति ॥ पाणपदय प्रसिद्धाधंमेव समथयते। यसिन्निति॥ ख्वम्भतः प्राणण्रब्दट रति wa: | yaw प्रसिद्धावपि Rat aad तस्मिन्प्रसिडमित्याश्द्खयादइ | wa इति ॥ काय्य- करगसद्ुमते नष्ेऽग्रदहणदित्यतःश्न्दायः। खकायच्वानसम्‌च्च- याथखकारः । विजानाग्यद्[मिय॒क्तमपसंदर्ति | तेनेति | eT? च्धा० ee. Ne हचयद्ावकतद्‌वयखंयद्‌यखंतदव afafa मी णी amen mememtemeninaamennnemntael gag a विजानासीति। ननं कं खंशब्द्यारपि सुखा- काशरविषयत्वेन ग्रसिद्धूपद्ा्ंकलमेव कस्मात्‌ नह्मचारि- णोाऽच्तानं | ननं सुखस्य कंजब्द्वाच्यख ्खप्रध्वंसित्वात्‌ खं शब्द वा च्यस्याकाणशस्या चेतनन्य क्यं ब्रह्मलसिति मन्यते | कथयच्च भगवतां armas खादिति 1 अत्ता न विजानामीत्यादइ | तमेवमनवन्तं नह्यचारिणं ते wry ऊचः।यद्ाव यदव वयं कमवेाचाम तदेव खमाकाशं capa खेन fataard कं विषयद्दियसंयागजात्‌ खुखान्निवर्न्तितं स्याद्रौलेनेव विशेय्यमाणएमत्पल्तं रक्रादिभ्यः | यदव खमा- काशमवेाचाम तदेव च कं सुखमिति जानि । एवच्च सुखेन विशेव्यमाणं खं भातिकाद्‌चेतनाव्वालिर्वन्तिनं स्या- सखेनान्ञातं waa दशयति } wala ॥ तस्यान्नानमाच्त- पति | नन्विति ॥ samy वायुविषयत्येन पसि डार्यत्वव{दि- व्यपस्यः। ब्रद्मचा{स्णऽभिप्रायं cwqacare | ननमिति। ननु विरद्धथवाद््नोनां wad भवत्यपमाण{मिव्यःश्द्याद। auyfa | विरद्धात्वप्रतीेराप्वाक्यस्य चाप्ामाण्यायागाद्क्तः ब्र्यचास्णि ज्ञानमिति जिग्मयति। wa xfa i we विङ्गघ- we कस्य च विएष्यत्वमिव्यङ्ेदारे फलं कथयति दत्येव{भिति॥ करय विश्षयात्वं खस्य विष्रव्यत्वमिन्येवमपि विप्रवणविष्- ्यत्मवगन्तयभमिन्धाद | यदेवेति॥ adionfananfanerira MAAS | रखवद्धंति ॥ यद्वावेत्यादिवाक्वा्थमनत्तमेव प्रतिपत्ति. amar सङ्किपति | सुखमिति ॥ catacfasuufan- प्यत्वमाच्तपति | न्विति ॥ ष्यन्यतसर्देवेव्यचव यद्व wfaaa- ९९९ भा गनोक्लात्वलवदेव | Venere नेतरलसतीकिकगाकागद् ष्या gum नेतरत्‌ भैतिकमित्यथैः । नन्वाकाशद्चुत्छुखेन वि्चेषयितुसिष्टमस्वन्यतरदेव विगेषणं । यद्वाव a aza खमतिरिक्तमितरत्‌ | यदेव खं तदेव कर्मिति पृत्वैविेषणं at | ननु खुखाकाण्वोरूभयोरपि लाकिकसुखाकाणाभ्यां व्याछत्तिरिष्टेत्यवेाचाम्‌। खखेनाकाशे विशेषिते व्याृन्तिर- भयोारथप्रापैवेति चेत्‌ सत्यमेव 1 किन्त सुखेन विशेषितस्चै- वाकाशस्य wad fated न लाकाण्गणस्य विशेषणस्य सुखस्य wud विदितं सात्‌ । विग्रेषरापाद्‌ानस्य विशे- दुच्यते यद्वाव कंतदेव खमित्यच यद्राव a xdtacferan- मतिरिक्तमधिकमकिचित्कर्मिति योजना । यदि तु यदैव खं तदेव कमिति खेन करं विशेष्यते तदा यदव खमि्येतदरेव विप्टेषणमस्त ॥ यद्दाव कमिति पव्व{विशेषणम{किड्ित्वरनि- त्याह | यद्वेति ॥ arveansfatcafamacancare: | fax घययोरयवन्त्वं पव्व(क्रसिडान्ती स्मास्यति । afafa yy wat च सुखस्य लाकिकसुखाद्यादरत्ययं यदेव खमिति {ब्शषणमा- काशस्य च लं{ककाकाष्ाद्याख्यथः। यद्दाव कमिति विशे घषयमयवदिति wa: च्यन्यतसर्िविष्रूघणवण्ादपि ययोाक्तव्यार- fafastfatearc fattuucafafa wea | सखेनि ॥ यदा सुखेनाकाण्ं fated qer Vareratarearara व्यावत्तितं मवति | सखस्य afenumararnicguata लाकिकसुखाद्यव च्छिद्यते | लं।किकसुखस्याकाश्विश्रषणत्वान पपत्तेः | ष्तः सुखेना- काप्रसयाक्ाणशन सुखस्य चाविप्षितत्वसामण्यात्तव्वास्यव पुखाका- धर राकिकसुखएकाश्"भ्यां व्यारटत्तिररिव्यन्यतस्टेव विण़ेणमयंव- दित्यर्थः॥ किमन्यतस्ययेव विष्टेवणस्य व्यावत्तकत्वभित्यापाद्यते fa ar तस्येवायेवत्तमिति तचाद्यमङ्नुकरोति | सत्यमेवेति ॥ fea caafa | नरत्विव्या{दना ॥ ि्ष्िस्यिव्येग्रतवे दिश्षण- ष्ट © उ° प्राणदयु हास्मे तदाकाण्यूचुः ^ ५११० ¶ भा? च्चा [0 नजः oy ee गतो व्यनियन्ततेनैवेपच्तचात्‌ | चतः खेन सुखमपि विभेच्यते प्ेयवाय । कुतयैतन्निखी यते i कंशब्दरापि aye सम्बन्धात्‌ कं ब्रह्मेति । यदि दिखखगुणविगिष्टस्य खस्य ध्येयत्वं faafad स्यात्‌ कं खं ब्रद्धीति BATTS: प्रथमं | न चैवमृक्तवन्तः । किं ति कं ब्रह्म खं ब्रह्मेति 1 अता ब्रह्मचारिण मादापनयनाय कंखंणशब्दयेरितरविभेण- faiwafazat यक्त एव यद्वाव कमित्यादिः! तद्‌ acfafaem वाक्याथंमस्दाधाय Batre । मणएच् दादौ RUT | तस्याकाशस्तद्‌ाकाशः । WWE सम्बन्व्या्र यत्वेन दाद आकाश TAU: | सखुखगणएवत्व- चाय-पानम्‌ ण जज e (इ~ e (> १ ~~, -_, स्यापि aad feradifa dad दण्डी परषानन्वाद्देति वद्दिश्षण- स्यान्ययासिडत्वादित्याद | विशेषणति ॥ दयारपि विेषणयो- cyan निगमयति। aa xfay विधान्तरेण प्येयत्वासम्भवा- दित्यतःश्रब्दाथः | खमिव सखेनेत्यपेरथः॥ इतस सुखाकाष्- सेसितिरेतस्विष्ेघणविप्रेष्यत्वमेधितव्यनमित्याद्ध । कुतश्चेति ॥ कुतःश्ब्दोपात्तमितः शब्दार्थं स्फुटयति | कं शब्दस्येति ॥ खं ngt खंष्ब्द स्थ ब्रद्यश्न्दसम्बन्धवदित्यपेस्येः॥ गुणगुणिनेएख- aac ध्येयत्वसिद्यथमितरसे्तरचिष्ेषणयिष्ेव्यत्वं awe च प्रतयेकब्रद्यशन्द सम्बन्धादरपि सखोकन्त व्य[मित्य॒क्तं व्यतिरोकद्ारा साधयति । यदि होति ॥ उक्तरीत्या दयोर्पि च्येयत्वमतः- Wer | ब्रद्यचास्णि मोदा नामान्या<न्यविष्रघगप्विषेष्यत्वा- मदणादाकाश्रस्येव गणिनो ध्येयत्वं न तु सुखस्य waa faaa: | saga aia नामीनां न ब्रद्यचास्स्गिः। तथाच कथमु पाख्यायिकानिदं निवंदइतोत्याश्द्धयाद् | azafeta ॥ ts zo जथ दैनं गार्हपव्योऽनुशश्नास पृथियगिरनुभा- दिव्य दतिय रष जादिव्ये पुरषे दश्यते सेञ्ह्‌- मस्मिस टखवहमस्मौोति१\११ भा ० निदेशात्‌ । तद्वाकाभं खुखगुणएविणि्ं ब्रह्म तत्‌म्पञ्च प्राणं ब्रह्मसम्पकौदेव ब्रह्य दत्युभयं मण्चाकाश्ञ्च wifsa ब्रह्मणी ऊच्रद्मय दति ॥ ९० ॥ सम्भूयाद्यया नद्यचारिणे ब्रह्माक्तवन्तः। अयानन्तर प्रत्येकं wafarat विद्यां वक्तमारभिरे । तचादावनं WE चारिणं गारपत्येाऽभिरन्‌ | प्रथिव्यभ्भिरनमादित्य दति मरैताखतसखस्तनवः । तच य ्रादित्ये एष पुरूषो sma सेाऽदमसि गाद॑पत्याऽधिर्य्य गाद्॑पव्येाऽचिः स एवादमादित्ये परूषेऽसमीति | पनः परष्टत्य ष Ware मस्ममोति वचनं एथिव्यन्नयोरिव भज्यत लक्षणया: सम्बन्धा arte Barmy प्राणसम्बन्धित्वं कया विधयेव्यपेच्तायामाद | चाखव- त्वेनेति ॥ काय्यव्रद्योपासनसमुचितं कारणन्रद्येपासनमुपसंदरतु- सिति शब्दः re | परधथानविद्यासुपदिश्याङ्विद्याविधानायोपक्रमते। सम्भूयेति ॥ व्यनन्तरः प्रधान{विद्यापद्‌ णादिरिति wa: | अभिविद्यां वक्तमार- व्पानामखानां मध्यं घयममिति श्तावधणश्रब्दायः॥ एधिव्यादि चतुदटयमन्‌व्यागन्यादित्ययोारवान्तस्मेदं दष्प्यति। तत्रेति | रव- मगन्यादित्ययो स्तादाव्यमितीपत्तिशणव्व्ययः य wa चाद्ये पर्या इश्यतं साञऽचहमस्मीत्यतावतव तयास्तादाव्यसिद्धेः स warwa- मति पनर क्तिरनिकेत्याष्द्भयाद्ध | wafcta ॥ भाज्यत्वनच्त्यां QUA वयोास्तयोागाद्पव्येन यथा सम्नन्धस्तधा गादपत्यादित्य- 7 ऊ पय eae विद्वानुपास्तेऽपहते पापकृत्यां नावौ भवति सर्दमायुरेति ज्योग्जीवति नास्या- वरपुर्षाःक्षीयनल उपवयंतंगुच्ामेाऽस्मि es AAT केमुष्मिशश्र य तमेवं विद्वानु पास्ते५२११११ भान गादंपत्यादित्ययाः। शअत्तुलपक्नुलप्रकाणनधम्भा चवि- शिष्टा cara एकत्वमेवानयोारत्यन्तं। ए्रथिव्यन्नरयोास्तु भाज्य तेनाभ्यां सम्बन्धः! सयः कथिदेवं qari गार्दपत्य- मचिमन्नान्नादच्चेन चतुधा प्रविभक्तमपास्ते सेाऽपदते विनाशयति पापरत्यां पापं कषां लाक साकवांख मदीयेन लेकेना्ेयेन ar भवति यथा वयमिद च लाक सव्वं वषेशतमायरेति प्रा्नोति। ज्ये गज्ज्वलं जीवति नाप्रख्यात THA! न चास्यावराख ते परूषाथ्ासय विद्‌ पः सन्ततिजा इत्ययंः।न क्षीयन्ते सन्तव्युच्छेदो न भवतीत्यर्थः, किञ्च तं वयम॒पभञ्नामः पालयामोाऽस्खिंख्च खाक जोवन्त- मसुषिंश् सेकं ! य एतमेवं विद्धानपासे यथोक्तं ae तत्फलमित्ययंः ॥ ९९ ॥ भ I अ et न । tii mecensnes seal Sle यानं सम्बन्धः किन्त ताद्‌ात्यलच्तण ख्वेत्यच Sqare | wuafa | एथिव्यादावपि ariad fai a स्यादित्याश्द्ाद | ufsatfa 1 च्साभ्यामग्न्यादित्याभ्यामिति यावत्‌ । स रखुवाद्मसमीति wet- खनत्यापुनवचनं वयाक्ताथवि्रेषपसिद्ययंभिति भावः ॥ उक्ताया विद्याया गाद्पत्यविषयाया fefad पालं दष्रयति | स a षाख्िदिव्यादिना | कस्यंतत्फलमित्यपेच्तायासक्तमेव afta | य रखुतमेवमिति।॥९१॥ +: ॐ जथ ठैनमन्वादारय्यपचनेाञनुशश्ासापा दिभा नक्षत्राणि चन्द्रमा इतिय रष चन्द्रमसि पुरुषा दश्यते सेाऽ्टमस्मि स ठखवाहमस्मीति v9 vagy sana विद्वानुपास्तेऽपहते पापकृत्यां नकी भवति सर्वमायुरेति ज्येग्जीवति नास्यावरपु- रषाः क्षीयत उप वयंतं भुजरुमेाऽसिमि शश्च नाकः मुष्मिश््ष a cand विद्ानुपास्ते१२१५१२१ भा० श्रय देनमन्वाद्ाय्यपचनेाऽनश्शास दक्तिणणधिरापो fear नच्चाणि चन्रमा इत्येता में मम चतखस्तनव- खता आअदमन्वादायपचन war प्रविभनज्यावस्ितः। तच य एष weafa पुरूषो quad साऽदमस्मीति पूर्व वत्‌ | च्रन्नसम्बन्धाज्ज्योतिष्टसामान्याद्दान्वाद्ायधंपचनचन्द्र- मसारेकत्वच्च द्िणादिक्मम्बन्धाच । अपां नक्तचाणणद्च ¶ 1 ऋ, 1.7 ए. ए. 0 7 ति च्या गाददप्येपदेगशनन्तय्यमयश्न्दायः | बादिचतुदध्यमनृद्य दल्तिणामा चच्ेष्व fared दणशयत्ति। तचेति॥ चन्वादइाय्येप- चनचन््रम सास्तादान्म्येनापन्ने नच्तचाणाच् ताभ्यां भोज्यत्वेन सम्बन्ध इति वक्तं पुनवंचनभित्याद् | स cata) कथं पुनरन्वाद्धाय्य- पचनष्वन्द्रमसास्तादात्यं तचाद। व्यत्नसम्बन्धादिति॥ ufeag fe दशपणेमनासयोरन्वा हाय्यपचने इतिः खपषघन्ति। चन्द्रं प्राप्यान्नं भवत)त्धाद्‌ा चन्द्रमसि प्रसिदडधेाऽद्रसम्बन्धः। तस्ात्तवास्तादान्य- मित्ययः | तयोारेकत्ये देत्वन्तरमा द | ज्येतशेति ॥ Aaa दत- weare | दच्तिगति॥ अन्वाद्ाय्यंप्रचनोा fe दत्तिणसिरू- चयते | चन्द्रमा दव््सिन पथा waar दच्िणस्यां दिशि भवतीति गम्यते ॥ उत्तरदिगधिष्ातुरपि तस्य तत्सम्नन्धर्प्च्चवा- VOY So जथ टनमाहवनीयेाऽनुणशास प्राण जाक येर्विद्यदित्ति य oy विद्युति पुरुषा इश्यते सेाऽ्हमस्मि स ठ वाहमस्मीति १११ स य रत्वं विद्वानु पास्तेऽपहते पापकृत्या ara भवतति सर्वमायुरेति ज्योग्जीवति नास्यावरपुर्षाः पीयन्ते उप वयं तं भुखामेऽस्मिर्थश्च नेकेऽमु- fryer a cand विवानुपास्ते ५२१५१३१ we पूव्व॑वदनतेनेव सम्बन्धः | नत्तचाणणं चन्द्रमसा भोग्यल- प्रसिद्धेः। श्रपामन्नात्पादकलादनलं दकिणाग्रेः एथिवी- वदना दंपत्यस् | समानमन्यत्‌ ॥ ९२ ॥ अथय देनमादवनोयेऽनशग्रास प्राण आकाशे Brfa- aa दति ममाप्येताखतसखस्तनवा य एष विद्यति परुषो दश्यते साऽहमस्मोत्यादि पनव्ववत। सामान्यात। fearar- ष्मा रगात्तदयक्त तयोारक्यभिव्यघः॥ Bal नच्तचाणाञ् चन््रवद्न्वा इायस्यपचनन ताद्ाम्यमाश््याद | watats ॥ पूव्ववत्पि- व्यञ्नयोास्तयागादेपत्यादिग्याभ्यामस्चत्वेन सम्बन्पवरद्ति यावत | सम्बन्धा$न्वाद्धाय्यपचनचन्रमेभ्यामिति Wa) कथं नच्तचाण- aaa तचा | नच्तचागामिति॥ कथं पुनरुपामन्रत्वं तदाद | auifata ॥ दच्िण्रेदंच्तिणान्निं प्रतीति यावत्‌ | एटथिव्या गादपत्यामिं प्रत्यन्नत्ववदित्युदादर्णायः ॥९२॥ सय रखुतमवं विदद्यावानित्याद्यन्धयदिव्यक्तं गदपत्स्य दच्ि- गास्रखखापासनानन्तय्यमयण्न्दयः॥ तचावान्तस्भेदः द्यति | यर डति।॥ संजद्मस्मोत्ादयन्यत्समाननिप्ति सम्बन्धः | यथया qa च्यातिष्टाविरेषाद्रार्दपत्याददिन्ययारन्वाद्ायपचनचन््रम- ॐ 9 aT Wo ५. ते देचरुपकेासनेषा सेम्य तेऽस्मद्दिद्यालम- विद्या चाचार्यस्तु ते गतिं वक्तेत्याजगाम हास्या- चार्ग्यस्तमाचा्यौऽ्युवादेापकासलरेदति १११ भगव दति ह प्रतिशुश्राव ब्रह्मविद्‌ इव सभ्य ते मुखं भाति कानु त्वानुशशासेतिका नु मानुशिष्यान्ना इतीहापेव निहते इमे नूनमीद्शा शयेस्वा्रयलादि द्यदएदवनीोय यो भाग्यलेनेव सम्बन्धः | समानमन्यत्‌ ॥ ९२ ll ते पनः सम्भूय चृदउपकोासल एषा सोम्य ते तवाम दिद्याग्निविद्येव्यथंः । श्रात्मविद्या पृच्वाक्ता प्राणो aye ag खं ब्द्येति wi आ्राचाय्येस्तुते गतिं वक्ता विद्याफल- प्राप्रय दति खउक्तपरेमरग्रयः। ्राजगाम दास्याचा्खैः कालेन 1 तञ्च शिव्यमाचायाऽभ्युवादापकोासलरे दति भगव दति द तिश्चञ्चाव ब्रद्धाविद्‌ दव सभ्यते मुखं प्रसन्नं जोम मणयो निभि पनया, ara साम्यमक्तं तथा ज्येतिषटसाम्यादिदुदाद्दवनीोययोस्तादान्मय- मेखव्यमित्याद्ध | पृव्वैवदिति ॥ कथं afe ताभ्यां दिवाकाश्योः सम्बन्धस्तचाद । दि वाकाश्ये स्विति | areata wear fear त्विषयत्वं तच दामादिद्दासय निष्पन्नापून्वस्य द्युलाकफल- त्वाभ्युपगमाद्धिद्य॒तस्त्वाकाष्णख यत्वं प्रसिड्धमता विद्युदादवनी- ययोभीग्यत्वेनेव दिवाकाश्प्योः सम्बन्ध TAT: ॥ UR ॥ स य रखुतमेवमित्याद्यन्यदिद्युक्तममीनां निधा विसंवाद व्यावत्तयति | ते पुनरिति॥ तयाप्यात्मविदयं ओतयेव्याश््याद। ष्मात्मविदयेति | कयमाचय्धापरेशमन्तसरेण भगवदुपदश् व्रा- vo ट se दावाचेतदमृतमभयमेतद्रूघ्येति तद्द्यप्यस्मिन्‌ स्‌- farce वा सिच्युनि वर्त्मनी टव गच्छति१११ भाग्श्राचार्य्॑स्तुते गतिं वक्ति गतिमाच्रस्य वक्तेत्यवोचन्‌ भवि- स्यद्धिषयापरिन्नानञ्चाग्नीनां । नेष दाषः! सुखाकाश- aafate दश्यत दति द्रष्टुरनुवादात्‌ | एष आत्मा प्राणिनामिति दावाच णएवसक्तवानेतद्यद्‌वात्मतत्वमवेा- चाम | एतदणडतममरणधमगयविनाश्यत एवाभयं यस्य fe विनाशशद्धा तस्य भयापपल्तिस्तदभावाद्‌भयमत एतै age रखददनन्तभिति। किञ्चास्य Twista मादात्यै aa पुरुषस्य स्थानेऽचिणि यद्यपि च्रस्मिन्‌ afdaizad वा सिञ्चन्ति वत्म॑नी एव गच्छति पक्चावेव are fea fartuaracare | पणन्तेरिति ॥ तषां निरत्तचच्तष्ट तमाद्‌] विवेकिभिरिति॥ परुषाऽच्िणि acaa ayer रण्यकश् (तिं प्रमाणयति । wae ङति॥ चखाचाय्यणाप्‌व्वविदयोप- देशादम्मीनासम{किसि्ण seta ण्डत | न्विति ॥ अभिवचमनस्य गत्यन्तस्माह | भविष्यदिति ॥ नामीनम््तिम्यषा नापि तेषां भविस्यदिषयान्नानमिति दूषयति | नष cra इति ॥ यत्मुख- गुणकमाकाश्सुपास्यमभिसिस्पदिष्ट तस्यव कारणन्रद्यणेा AST सूपस्याच्तिणि दृश्यते इत्यनुवादो गतिव्याख्यानायाचा्यंया क्रियते तन्नास्ति दोषदयमित्यथंः ॥ च्पच्िगि दश्यत शति प्यथागाद्‌ाचा- au eta विवच्तित carrey! wa eta | KAW नाय परूषम्डायात्मेत्यनन्तरवाक्यमवताय्य व्याकरोाति। रखुतदित्यादिगा ॥ इतिशब्द यथोाक्गणगगरुपास्यः परुषो न erate भवितुमश्दतीत्यथः। ष्पसङ्त्वाच्र नायं च्टायात्मे- र< zo छत संयद्वाम इत्याचक्षत रत हि सक्षणि वामान्यभि संयन्ति सवाण्येनं वामान्यभि संयन्ति यर्वंवेद्‌ nr oq ऊर्व वामनीरेष हि waft वामानि नयति सवीणि वामानि नयति य र्वं वेद१३१ भाग्गच्छति न चच्षा सम्बध्यते पद्मपचेणेवादकं। स्थान- स्या पेतन्मादात्ये किं पनः स्थानिनाऽचिपुरुषस्य निर- ज नत्वं वक्तव्यमित्यभिप्रायः ॥ एतं यथयाक्रं ged संयद्वाम दइत्याचक्तते | कस्मात्‌ | यस्मादेवं सव्वाणि वामानि वन- Tafa. सम्मजनोयानि शाभनानि अभिसंयन्त्यभिसंग- चच्छन्तोत्यतः संयद्ामः | तथेवंविद्मेनं ware वामान्य- भिसंयन्ति य wa वेद्‌ ॥ एष उ एव वामनीयंस्मात्‌ एष fe सव्वाणि वामानि पुण्यकम्भेफलानि gered म्राणिग्या नयति प्रापयति ar ave| fegfa | माल्यं स्थानद्दारेणेच्यत इति wey: | किमे- तावता परुघस्यावातमित्धाद्ध | स्थानस्यापोति ॥ तस्येचेपा- स्यत्वाथं गणान्तरः दश्ययति) wafafa |) परुषस्य संयद्वामत्व ब्रद्धयविदुक्तया fasaft नाव्यथंमन्तरण व्यत्तोमवतोति शङ्कते | कस्मादिति ॥ चअवयवाथयापन्यासेन ufowefa | यस्मादिति ॥ गयपास्िपफलमाद | तथेति | उपस्यगणानसार्णत्ययेः॥ wq fae संयद्धामगण{विरश्ष््िपिरुषा;स्तीतति बेदितार्निव्य- तदणान्तरसमपास्यत्वाय द्यति | ca eta | तद्यत्पदयति। zg xfay wardt ध्यानेनेक्का वखत्मादयति। wa Karf<- ना ॥ च्सादिव्यादिरूपेखस्सेव दौप्यमानत्वे भ्ुत्यन््रस्मनुक्ूलयति। ह se og sea भामनीरेष fe सर्वेषु नवेषु भाति wag नकेषु fs Tee aT ५४१ अथ यदु चेवास्मिज्छयं gata यदि च ना्चिंषमेवा- ranqe haere आपूर्यमाणपक्षमा पूर्य ee are वदति चात्मघम्मलेन विदुषः फलं warfu वामानि नयति य एवं वेद्‌ ॥ ws उ wa भामनीरेष दि यस्मात्सव्वैषु लेाकष्वादित्यचनधाम्यादिरूपैभोाति दीप्यते, तस्य भासा सर्व्वमिदं भातोति खतेरतेा भामानि नयतीति भामनीः । य एवं वेद्‌ासावपि wag लाकषु भाति ॥ waaay ययेक्तब्रद्यविदो गतिरुच्यते यद्यदि उ च एवास्मान्नेवं- विदि शव्यं शवक WA qafea यदि च न कुव्वैन्ति whan, सव्वयाघेवं वित्तेन शवक्मंणा waaay मति- asi any अप्नोति न च कतेन शवकम्बणएाऽस्य कञ्च नाभ्यधिकोा लाकः न कमण aga ना कनोौोयानिति शुत्यन्तरात्‌ | शवकर्ण्यनाद्‌रं द श्यन्‌ विद्यां स्ताति न पनः wane एवंविदो न कन्तव्धमिति ॥ 1 1, 8118 | 1, सि | हि 11 are cata ॥ गुणोपात्तिफलमःद | य णवमिति॥ गतिं वत्ता पून्वात्त- ब्रद्यमविद्यायामधिकगणानेवाचायाऽन्ववादोदिदानों तामेव गति- मवतास्यति। येति ॥ तां am पातनिकां करोति। यद्य- दीति ॥ कस्याकर्गाभ्यां {विदुषा न रद्धिनापि wifafcas श्रुत्यन्तरं प्रमाणयति | न कम्मरोति | we यदु चैवेत्यादिवाक्यस्य तात्पर्ये anata | शवकम्मंणोति | तात्पथ्यैन्तरं दशयति | न wafcta 1 a उ° माणपक्ताद्यान्षदुददुःति मासापुस्तान्मातेभ्यः संवत्सर संवत्सरादादितव्यमादित्याचन्द्रमसं चन्द्रमसे विद्युतं तत्पुरुषा मानवः ¶ ५१ भमा० क्रियमाणे हि श्वकम्मणि कर्म्मणां पलारमो प्रतिबन्धः कथिदनुमीयते Wea । यते इद विद्याफला- रम्भकाले wane स्यादा न वेति विद्यावताऽग्रतिबन्धन फलारम्भे दशयति। ये खुखाकाशमचिस्छं संयदामनो- भामनीरित्येवङ्गणएमुपायते म्रणएसदितामग्निविद्यां तेषा- मन्यत्कम्मं भवतु मावा भृत्‌ स्वेयापि तेऽदिंषमेवाभि- सम्भवन्त्यिंरभिमानिनों देवतामभिसम्भवन्ति प्रतिपद्यन्त sau: i श्र्खिषाऽचिंदोवताया अदरदरभिमानिनों देवतामन्ह आपुच्यमाणएपक्तं Warde वतामापूय्यमाणप- चाद्यान्‌ षणए्मासानद्‌ डःङन्तरां दिशमेति सुविता तान्मा- सानन्तरायण्देवतां तेभ्यो मासेभ्यः संवत्सरं मंवत्छर- देवर्तां ततः संवतव्छरादादित्यमादिव्याचन्द्रमसं चन्द्रमसा aio यद्दि facut waam ane awfe तस्य विश्रेषस्तचार | च्छक्रियमाये होति ॥ अन्यत्रेति द्यावानुते | देति प्रसतुत- बराक्यस्य विद्यावता वोक्तिरिति श्वकम्मग्नादसरपृव्वकमिति ny: विद्यावतः वकम्मंभावाभावयेःर्पतिबन्धः फलं सिद्यति। ष्य विद्यावतस्त प्रवकम्म कस्य कम्माणि न फलदानीतति विद्या- स्त{ति्सिदाभि पतेति भावः॥ तेऽज्विंषमेवेव्यच तच्छब्दार्थ BATS | चे सुखाकाष्र(मति | सत्यलाकस्यमिति देष्व्यवच्छछेदन किमिति व्याख्यायते मुख्यमेव बच्छ ष्न्दालम्ननं किं aad तत्रा | ग्न्त sak Se स र्नान्‌ बह्म गमयत्येष देवपथ बल्मपथं saa प्रतिपद्यमाना इमं मानवमावर्वं नावर्खन्ते नावर्लन्ते € †१५१ -~--- जम [0 11 1 ष teenie ee 7 1 ee ee मा ° fagd तत्तचस्थांस्तान्‌ पुरूषः कद्र द्मलाकादेत्य अमा- नवे मानव्यां Wel भवे मानवा न मानवे अमानवः सपुरुष एतान्‌ Fy सत्यलाकस्यं गमयति गन्तगन्तव्य- गमयिटलव्यपदेगेभ्यः | सन्तं AYATAT तद्नपपन्तेः | aaa सन्‌ ब्रह्माऽयेतीति fe तच वक्तु न्याय्यं! सव्वैमेद्‌- निरासेन सन्माचप्रतिपत्तिं वच्यति न चाद्रे माभ गमनाये पतिष्ठते । स एनमविदिता न भनक्तीति tara रात्‌ एष देवपथो दवेरचिरादिभिगंमयिदठलेनाधिरूते- रुपलत्तितः पन्था दवपथय उच्यत। ब्रह्म गन्तव्यं तेन चोाप- afaa दूति wea: एतेन प्रतिपद्यमाना गच्छन्तो बद्धा ato गन्तव्येति॥ ag देतुभ्यः सत्यलोाकस्थं we न म ख्य{मिति सम्बन्धः॥ मख्यब्रद्यपाप्तावपि यथोाक्तवयपदेश्म भविष्यन्तीत्यशद्धयाद | सन्माचरति ॥ तदनपपत्तेन तादटग््रद्यण्ब्द्मिति Wa: सनप- ufaaa स्पोारयति। ब्रद्धयवेति॥ तचेति मख्यप्रािरुयते। कस्य- चिदपि सन्माचन्रद्यपाप्िरच नास्तोद्ाशद्भाद) सन्वभेदति।॥ वच्यति षष्टेऽध्याये खृतिरिति wa: ॥ जीवस्य सन्माचनब्रद्य पार- माधिकं रूपद्ेदुपासकस्यापि न गतिरूत्चिता तस्यापि wait. रसिक्तखरूपाभावादित्याशष्ूपुाद। न चेति ॥ रकात्वलच्तणेा मागा न टद्य्खेद्वगमनायदनापतिषते | न [द ध्याननिरूस्याद द्टमेकत्व- गमन वारयितुं पारयत्यज्नानप्रतिबन्धात्‌ | तस्य गमनम्नान्तिस- म्भवादित्यथंः | यदा ख्कत्वलच्तणा मागा नावगतान गमनाय ११ भाग cH मानवं मनखम्बन्धिनं मनो; खर्टिलचणमावन्धै नाव- ष्पा न्तं न्ते। च्रावन्तंन्तेऽस्मिन्‌ जननमरणम्रवन्धचक्रारूटा घरीय- न्तरवत्‌ पनः पनरित्यावन्तस्तं न प्रतिपद्यन्ते। arate इति दिरुक्रिःसफलाया विद्यायाः परिसमाभ्िप्रदर्भनासा।॥९१५॥ रदस्यप्रकरणे प्रसङ्गत्ाद्‌ारण्यकलसामान्या यज्ञे WA उत्पन्ने arena: प्रायखित्ताथा विधातव्याः । तद्‌ भिन्नस्य चर्विजा ब्म मैनमित्यत इदमारभ्यते | माच्तायेपस्थिता मवतीत्ययैः | तच प्रमाणमाद्। सरनमिति॥ स परमात्मा प्रत्यक्कनाच्ातः सत्रेनमधिकारिगं मुक्तिपदानेन a पालयतीव्य्थः। प्रकलतां गतिमुपसंदर्ति। wa xfay गतिफलं निगमयति + रुतेनेति॥ मसिति fatuoreaefacte- aa | कल्पान्तरे त्वारत्तिरिति wae ॥ ावत्तेप्रब्दः व्याक- राति | चऋवत्तन्त ड्ति॥ सफलाया यथात्तागतिपूव्येकेन फलेन सद्िताया xfa यावत्‌ काय्येब्रद्योपासनसमचिता कारगव्र- ्ौपासना यथोक्ता न faarafeat विद्याच faafaat तस्या त्ययः ॥ १५ | पन्बात्तस्य्स्थयेास्सङ्गतिमाण््द्या भासकं asf | रददस्यपरकस्य उति ॥ख्दस्यमपासनं तत्मरकस्ण विदुषां फलप्ाप्तय मागापद्‌णष्सङ्न gay aah गमनायानन्तस्यग्थेन माग qewefe सङ््िर्व्ियेः ॥ किच्च पुव्यात्तस्यम्ययासर्णकलत्वेनं न समानत्वादपि axfacatare | व्यार्ण्यकत्वेति ॥ किच्चाभि विषया विद्या qua wa at सिदधेऽसिसम्बन्धं यदि किमपि च्तत- मुत्पद्यते तदा mafaarar grwaat विधातव्या Kaede ग्र्य- प्ररत्तिरिति सङ्गत्यन्तरमाद। यन्न इति ॥ प्ररूतावासुपासनार्या मेनमङ्नेक्रियते बवाग्ब्यापारे विचिक्तचित्ततया ध्यानानुषटाना- fas: | ऋ त्तिन्विष्रेवस्य च प्रायख्ित्ताभिक्लस्य aaa fis तेनासि fou: agtafcare | तदभिङकस्येति ॥ so भा Wo Ree ST eT यत्ना FY पवतरख्षद्‌ यनि- द्‌ ९ सर्व पुनाति यदेष यिद wa पुनाति a EE —~ 1 षि ` tte । = एष ee एष वाययाऽयं पवतेऽयं aw = 3 efa असिद्धा्थीवयातकोा निपातौ । araufatr fe यज्ञः प्रसिद्धे afag सखाहा वातेधाः ्रयंचै यज्ञो याऽयं पवत दृत्यादिश्रतिभ्यः। वात एव fe चलनात्म- कलात्कियासमवायी | वात एव यनज्ञस्यारम्भकः। वातः प्रतिषटेति च ्रवणणात्‌। एष द यन्‌ गच्छन्‌ चलन्निद्‌ सव्व जगत्‌ पनाति पावयति शाधयति। न द्यचलतः [का 1 111 बि rian EHIME ons RSET RT SOD -SENUSSanERWPAARTOONN or aenerttehnat) TT TN tN ० ley VA द्‌ बतेादएेन व्यत्यागात्मकत्वात्क्रियायाख च्तणभद्किन्या गति मत्त्वायोगन्मागापद्‌ष्रएसम्भवात्कयमादयया सङ्तिटरित्या- wey गतिमनत्त्वं सम्पादयितुं यत्तस्य वायुरूपत्वमाद। wy ङ्त्यादिना ॥ यन्धा वाय्वा वाप्वात्मक इति ओती प्रसिि- सतामेव प्रकटयति | वायुप्रितिर इति i Batrecreefa | खादेति ॥ खादाकारमच्वा््ं वाते वायौ धीयते feud ति MAM Ga | ख्यन्तरमाद | यमिति ॥ व्यादिशब्देन वाता- aw पयुज्यतामिति युतिग्रद्यते | आदिंतश्युतीनामथें सक्ु- शाति | ata xfa y यो oe: क्रियासमवायी तत्सम॒द्ायात्मकः स वायुरेव | दयोखलनात्मकत्वाविशषात्‌ | तस्मादायुप्रतिरस्त- QUART यत्च Kay | वायुप्रतिखा यन्त डत्यच खत्यन्तरमाइ। चात tata ॥ पवनत्वश्चुत्धाऽप्ि वप्युयज्ञयोारकत्वमाद॥ण्ष ष्ठ यत्निति॥ विनाऽपि वायु ate: सिब्यतीत्याश््य(द। न wits) चलता विदितक्रियामनुतिखत डति वावत्‌ | खुल्िनाम टष- facra: | स च निषिद्धं cea यतमानस्य सिद्यति। न तु निषडक्रियद्यागेषदासीनस्य दाषनिससात्मिका खडः सम्भ व so तस्मादेष खव FRAT WAT वाक्‌ च वर्मैनी ¢ ११५ तयेारन्यतरां मनसा सरश्स्कराति बह्मा वाचा हेताश््वयुरुद्राताऽन्यतरा स यत्रपा- वृते प्रातरनुवाके पुरा परिधानीयाया बह्मा १ पयि भा. श्रहद्धिरस्ति। दषनिरसनं चलता fe cea fare यद्यस्माचच यन्‌ एष ददं सव्वं पृनाति तस्मादरेषएव यन्ना यत्पुनातोति | तस्यास्ेवं विशिष्टस्य यज्ञस्य वाक्‌ च मन्ते- च्वारणे व्यादटता। Wry यथाग्दतार्य॑न्नानें व्याद्टतं। ते एते वाद्यनमे वत्तनी माभ चाभ्यां यज्ञस्तायमानः अव- aa ते वत्तनी । प्राणपानपरिचलनवत्या fe वाच- शित्तस्य चान्तरोत्तरक्रमो यद्यज्ञ दरति दि want. श्रता वाड्नृनसाग्यां यज्ञा वत्तनोभ्यां axa दति वादने वर्तनी उच्येते यज्ञस्य | तयेावेन्तन्यारन्यतरं. वत्तनीं मनसा विवेकन्नानवता संस्करोति नद्यालिंम्बाचा वन्तंन्या। ae वति | चलनं वायुः| तस्ाद्ायुरेव VACA Ged जगत्पुना- dare | द(षेति। वायोास्स्त पावनत्वं wad !केमायातामनत्याश ङ्द | यद्य- सादिति ॥ बाप्वात्मना ufafataza यच्नस्य मागदयमप- दिष्ति। तस्येति ॥ cd विश्य ware वायुरूपस्यति यावत | यन्नसेाक्तमार्गदयवेशिख्यैे सेपस्कारमेतरेयवाक्य- मद्‌ाइर्ति | पाति ॥ प्राणापानाभ्यामच्छासनिखासभ्यां परि- चलनं विद्यते यस्यास्तस्या वाचश्ित्तस्य पूव्वापरस्भावनीमय Qa: सम्पाद्यते। मनसाद्ि ध्यायन्‌ वाचम{भिव्याद्दरन्‌ पून्वाप- सोयभावेन as सम्मादयतीव्य्थंः। aw मागदयविश््ि- + se यववदत्ि १२१ अन्यतरामेव वर्मनिशु सशु- स्करात्ति दीयतेऽ्यतरा स WARIS SA वे केन aan वर्हमानेा रि्यस्येवमस्य यन्ना रिष्यति यज्ञ रिष्यनं यजमानेऽनु रिष्यति स इष्टा पापौ- यान्‌ भवति ¶ ३१ अथ यत्रापावृते प्रा्तरनु- भा ° दाता ऽष्वय्युरुन्नातेत्येते चयोऽप्युलिजाऽन्यतरां वाग्लक्तणां वन्तंनों वाचैव संस्छव्वन्ति। aad सतिते वाद्यनसे वन्त॑नी मंस्कास्५ यज्ञे ॥ यस यत्र afar काले उपारे प्रारख्धे प्रातरन्‌- वाके शस्ते पुरा vad परिधानीयाया wat agate नन्तरं काले व्यववदति मैनं परित्यजति यदि तदान्य- तरामेव वाग्बत्तेनीं sentria) ब्रह्मणा संस्वियमाणा मनावतेनी दीयते विनश्यति छिद्धीमवत्यन्यतरा । स यन्ना वाग्बन्तेन्येवान्यतरया वत्तितुमणशक्तवद्धिग्यति | कथ- भिवेत्याद । स यथेक्रपात्परुषोा व्रजन्‌ गच्छन्नध्वानं प्न यकत aie मपसंदहरति | wa डति ॥ तयोस्न्धेन्यमपकाय्यापकारकभावं दश्यति | तयोरिति ॥ arat सम्यकप्यक्तर्येति णेषः। संसखा- तायां वाग्वत्तन्यान्तयंव aa निष्पन्ने wadiare | वाच्वेति॥ किन्ति मनावत्तन्या संस्कवियत इत्याण्द्धयाद्ं। तचेति॥ awe Brat मामास्यां नोयमानत्वे Tanda स्थिते सतीति यावत्‌ | मनावतन्याः सस्कासमभावे प्रत्यवायं «enuta | BWwar- दिना Waal वत्तनो ब्रह्मगा Anaad च ाटप्रम्टतिभिः संखा- स्यति व्वस्थान्तरभित्ययः। स ब्रद्यव्यन्वयं सचयति। ब्रद्येति। पुनरुक्तिस्तस्य frase सम्बन्धद्यातना्या | रतस्सि्नन्तरे ८७ sean tT पुरा परिधानीयाया बल्ला यववदत्युभे sq वर्मनी awa न टीयतेऽन्यतरा tet स यथाभयपादजनथा वेाभाभ्यां चक्राभ्यां वर्मेमानः प्रतितिष्त्येवमस्य यत्नः प्रतितिष्टति य॒ज्ञं Ofafaga zara प्रतितिष्ठति a set wala मवति tu uae v भाग्रिव्यति। रथया aaa चक्रेण वन्तमानेा गच्छविय्यत्येव- मस्य यजमानस्य बरह्मणा att रिय्यति विनश्यति । यज्ञं fra यजसमानाऽनुरिग्यति। यन्ञप्राणेा fe यजमानः। अता युक्ता UAT Tawa । ख तं यज्ञमिष्टा तादशं पापीयान्पापतरोा भवति uo wa पृनर्यच् नद्या विद्या aa परिग्र्य वाग्विममंमकव्वैन्वत्तते यावत्परिधानी- याया न व्यववदति । तयेव ते स्न्वलििंज उमे एव वन्तेनौी संस्कव्वेन्ति न दीयतेऽन्यतर्‌ापि ॥ किमेवेत्याद | पूव्वीक्तविपरोता दृष्टान्तो | एवमस्य यजमानस्य यज्ञः ee EA TT, aro ata प्रातर्नवाकः एस्लमारुभ्य तत्परिसमाप्तेरन्तरावस्थावामि- त्य्यः। वाचो दाचाद्{भिः संस्वाय्यैत्वमस्त। मनसख ब्रद्यसं- quad मश्चदेतावता wae faurarufaarncgie । स यन इति ॥ aa ंश्मेवाकाङ्कादासा व्युत्पादयति | कयमि- व्धाद्िना ॥ नाऽपि aera यजमानस्य किमायार्ताम्याण््याद। यज्त- प्राये दीति ॥ बाग्वत्तनी ससकासभावेऽ(पि तुल्ये SS | मानगण anata | au पनरिसि॥ waa aquaria इति यावत्‌| ५३ ~ So प्रजापत्तिनीकानभ्यत्तपतेपां तप्यमानानाप रसान्‌ प्राबृहद गिं पृथिया वायुमनरिश्चादादित्यं दिवः १११ स ठटतास्तिघा देवता अभ्यतप- चासा तप्यमानाना र रसान्प्राबृह्‌दग्नेश्रचा वा- योयज्शषि सामादित्यात्‌ U २१ स दता चर्यं ॥ [मि eee भा ° खवन्तनोभ्यां वन्तंमानः प्रतितिष्ठति स्वेना त्स नाऽविनग्यन्‌ वर्त्तत care: | ast प्रतितिष्ठन्तं यजमानो ऽनु मरतितिष्ठति एवं मैना विन्न{नवद्र छ्ोपेतं यज्ञमा श्रेयान्‌ भवति ABT भवतीत्ययंः॥ ce अच ब्रह्मणे a विदितं तद्रेषे बरह्मवकर्णि चा- यान्यस्मिंख दावादिकमांरेपे arefatra: प्राचयिन्त- मिति । तदथं व्यादतयेा विधातव्या इत्याद)! प्रजापति- ल्ाकानभ्यतपल्ञाकानदिण् तच सारजिघच्या ध्यानल- QU तपश्चचार तेषां तप्यमानानां लाकानां रसान्सार- BIA WCET FAA जग्रादत्यथः । कान्‌ । आरं रसं एयिव्याः । वायुमन्तरिक्तात्‌ । च्रादित्यं दिवः । पृनरष्येव- "~~~ ee LO ~~ LL NL NN CCC CP ACTER OEE OEE rats, ate तथासतिब्र्या चान्ये चत्विजे दे ada संक्कर्व्यन््येवेत्याद् | नेति॥वन्तनीदय्रसरकतार कि स्यादित्यपेच्तायामाद। रवमिति।॥१९॥ नित्यानुखानमक्ता नमित्तिकप्राय{खत्तविचघाना्थंमपक्रमते। च्यचति॥ GRU ABM aaa सतीति यावत | स्सान विशषता urd एच्छ्ति। कानित्ति॥ wa यथा साकामम्यतपत तयेति यावत्‌ । जम्रादेति सम्बन्धः | तदव विति < So विदामभ्यतपतस्यास्तप्यमानाया रसान्प्राबृहद्भू- रिव्युग्भ्यो भुवरिति यज्भ्यः स्वरिति सामभ्यः 1 २ ? तद्यदृक्तो IE: स्वाहेति गार्हपत्ये ज॒हु- यादचामेव तद्रसेनचची dears यत्नस्य विरि- we सन्दधाति ty १ जथ यदि यजुष्टा रिये- इवः स्वाहेति दक्षिणाग्ना जुहुयाद्यज्ञषामेव तद्रसेन यजुषां Tez यजुषां yaw विरिष्टं भा०मेवमन्ाद्याः। स एतास्तिस्ला देवता उदिश्याभ्यतपत्‌ | aT तताऽपिसारं रसं चयोविद्यां sare at पुनरभ्यतपच्यीं विद्यां । तस्यास्तप्यमानाया रसं श्डरिति व्यादतिग्ग्भ्यो जग्रा | भृवरिति व्यादतिं यजभ्यः। स्वरिति व्यादइतिं सामभ्यः। त एव लाकदेववेदरसा मदाव्यादतयः॥ अतस्तन्तच यज्ञे यदुक्तः चछक्‌सम्बन्धादृङ्गिमित्तं ears: चतं प्रान्रुयान्नुःखादेति wea जुह्यात्‌ । खा तच ्रायधितिः॥ कथम्दचामेव तदिति क्ियाबिगेषणं card वीखं- राजसा wat यज्ञस्य छक्यम्बन्धिनेा यज्ञस्य विरिष्टं भूरिति ॥ वयाष्तिनित्धादिना परथमेऽतःश्न्दा यत cafe- रथ यद्युक्तं इति चट क ्ज्द स्तस्मिनुक्तः ॥ प्राय खित्तमेवाकाङ्कगयुन्वेकं विदगेाति | कथत्मिव्यादिना॥ क्रियाविणेषगणमिति wae wa सन्द्धातीति waa? रसेन सन्दधातीत्ययंः च्पाजसा सन्द्धातौीति aay) तया च सति aa साधने सतीत्यर्घः॥ वथा wafers mated ९८० se सन्दधाति १५१५ जथ यदि सामा Frye: स्वाहेव्याहवनीये ज॒हुयात्सामामेव तद्रसेन सामु वौर्य्येण सामु यज्ञस्य विरिरिट सन्दधाति wen तद्यथा लवणेन सुवर्णं सन्द ध्यात्सुवर्णेन रज- ay रजतेन ag ago सीस सीसेन नाहं निाहेन AIR दारू SHOT १७१ इ वमेषा नाका- Ae ee reine कि 7 8 । व 1 SENN ASE. SEMIRNaNEAeS torso me, ee वि 1 नन्या ॥ # ce + पयि भा ° विच्छिन्नं चतरूपमत्यन्नं सन्दधाति म्रतिसन्धत्ते ॥ अथय यदि यजा यज॒नि्मितं fraiga: स्वदेतिदचिणाभरौ yeaa तया सामनिभिन्ते रियेत्‌ सव: सखादेत्यादवनोय WSU | तथ पूत्व॑वद्यज्ञं सन्दधाति ब्रह्मनिभित्तेतु रेषे चिस्वभिषु तिखटभिव्यी हतिभिर्जु यात्‌ ॥ य्या दि विद्यायाः सरेषः। श्रय कोन ayafaqa- aq चय्या विद्ययेति श्रते ; । न्यायान्तरं वा Ww त्रह्यमल- निभित्ते रेषे ॥ तद्यया लवणेन Gad सन्द्ध्यात्‌) चारेण रङ्कणएादिना खरषु aqauat fe तत्‌ । gata रज- सय मोक णः REE ` त जा LT माकम = कोको “wh गमे च्या" waw च्ततमिव रसेन सन्द्धाति॥ तथा दितीयदतीयप्ाय- खित्तयोस्पि यजुषां amare रसेनाध्वच्युरुद्राता च तत्च्ततं सन्धत्त इत्याद | पुव्ववदिति॥ दचाद्यपर्धाधीनयन्नष्वंसे पायख्वित्तमक्रा AWWA aaa [किं प्रायञख्ित्तसिन्या- प्र ङ्याद | त्रद्छेति ॥ पथ quashed लिङ atefs । चय्या सोति ॥ wa- णस््रयीसारत्वे प्रमाण्माद् | we केनेति ॥ साधारस्णकार््य॑स्य साघास्यसामयमीजन्यत्वनिवमादेदचयसाधाररी Awa वेदच- यसाधास्यमेव प्रायच्छित्तं वाच्यभिद्येका न्यायो द्गितः। सम्म- > ° ato चा ५ ९ नामासां देवत्तानामस्यास्रय्या विद्याया वर्येण यत्नस्य विरिष्टं सन्दधाति भेषजकृता द्‌ वा sy qa gaafagen भवति Wet Se sar ॥ तमश्रक्यसन्धानं सन्दध्यात्‌ रजतेन तया चपु चपण्ण सोसं सीसेन VTE GIST TTR दारु WANT चम्भंबन्धनेन॥ एवमेषां लाकानामासां देवतानामस्यास्तयया विद्याया Ray रखाख्येनोाजसा age विरिष्टं सन्दधाति i मेष- SHAT द वा एष यज्ञः | रोागात्तं दव पुमांखिकित्स- केन सुगशिचितेर्मैष यज्ञे भवति! काऽसो यच यस्मिन्यज्ञे एवंविद्ययेाक्रव्यादतिदाममप्रा यधिनत्तविद्ध gfe स यज्ञ॒ दत्यर्थः ॥ fase ददवा उद्‌क्प्रवण उद्ङ्धिनना त्यन्न ससव चदैकत्वप्रसिदधर््रद्यणः सर्न्ववेदाथाभिन्नस्य च्ानमाद्ा- ada दाषनिससाच्नान्यत्मायख्ित्तं विधेयमिति न्यायान्तरमाद। न्धायान्तरं वेति ॥ वस्तस्व भ ववेतिव्यादुत्पन्नस्यापि aaa कन- {चत्सन्धानं भवतोत्यच दृश्टान्तमाद् | तद्ययेत्यादिना ॥ किन्तच साधनमिति तदप्रःयति। च्तारेणेति ॥ खरे aay वञिसंयुक्ती वोग्छते च्तास्प्रच्तेपेण eyifent म्रदुकस्यं मियोाऽवयवसंये- जनं सन्धानं प्रसिदधभित्य्ैः। स्जतं घवखंन खरसतस्तावद्‌- wa सन्धानं तथापि बह्िसंयोगपृव्वेकं पुव्वेवरेव तचापि प्रसिद्धं सन्धाननित्य।दद। खवसंति 1) स्जतेनेग्यादावपि aaa seq) सन्दधाति aafa we: । भेषजेनेव छतः संस्वात इति यावत्‌ ॥ तदेव रूपुटयति । Ziad स्ति ॥ wate waa रति We | raedfaer aaa भवितव्यमित्धादद किचेति ॥ गाा- शब्दा गायन्यादिकन्देव्यतिस्क्तिन्यत्विषयः। यता यतः प्रदे- ९८१ Se उद क्‌प्रवणा यन्ना यत्रेवंविद्वला भवव्येवंविद्‌श दवाष्षा बल्माणमनुगाथा AAT यत Basa areafa wen मानवे sea श्रतविचुरून- गाऽभिरप्षव्येवंविच वे बर्मा यत्नं यजमान सवीश्र्त्विजाऽभिर क्षति तस्मादेवंविदमेव भाग्द्क्तिणिचछछायो wat भवति। उन्तरमागं मति देतुरि- ae: | wadfaser भवत्येवंविदं द वे ब्रह्याणम्टलिजं मरत्येषानुगाया ब्रह्मणः स्हतिपरा | wat यत श्रावन्तंते am प्रदेशात्‌ । विजनां यन्नः च्तीभवंस्तत्तद्यज्ञस्य BAST प्रतिसन्दघत्मायखित्तेन गच्च्छति परिपालयती- त्येतन्मानवे ब्रह्मा | मानाचरणणन्यरननादा ज्ञानव्वा- Wal ब्रह्मैवेकविदुरून FET ॥ येद्धुनारूढानश्चा वडवा यथाऽभिरकतत्येवंविदु x वे ब्रह्मा यज्ञं यजमानं सव्व खलिंजेाऽभिर चति तत्कतदा- षापनयनात्‌ | यत एवं विशिष्टा ब्रह्मा विद्धांस्तस्मादेवं- ato प्रात्कम्मं ्धावत्तेत cam facia | चरस्विजामिति ॥ यत यच प्रदे यस्य च्ततिरध्वर्स्यप्रभ्टतीनामभवत्तच तन्न यतस्य च्ततरू्प प्रायश्ित्तेन प्रतिसन्धानात्‌ san aaa परिपालयतोति सम्बन्धः | चरल्विलजि बरद्मि मानवश्ब्दप्ररत्ता निमित्तदयमा्‌। मानेति॥ च्नागातिष्यस्लच्छन्टाघः। कत॒नभिर्च्तयतोलति सम्बन्धः।॥ SHAY Seiwa प्रकटयति। योाञनित्यादिना ॥ प्रकरणा. uqrawafa | रखवभिति।॥ १७ | ata खीमत्परमद्स ९८२ उ° ब्रह्माणं कुर्वीति ननेवंविदं नानेवंविद्‌ ५१०१ १५७१ इति चान्द्‌ग्यापनिषदि चतुर्थं : प्रपा sa: HATA: ^ ६१ are विदमेव यथाक्तव्य्दत्यादिविदः werd ageafafa नानेवंविदं कदाचनेति । दिरणग्यासाऽध्यायसमाष्यर्थः ॥ god दति ओमङ्धेविन्द्भगवत्पूज्यपादभिग्यपरमरंख- परि त्राजका चार्यस्य आीमच्च्छदङ्रभगवतः छते रखन्दाग्ये पनिषद्िवरसे चतुथः मपाठटकः Gara: ॥ ४॥ ate परिनानकाचाग्ये खओोखखानन्दपूल्यपादशिव्यभगवदानन्दच्ान- कतयां कन्डाग्योपजिद्धष्यटीकायां wey: wars: समाप्त ual ५९० उ ten aT द्‌ वै SAV Fea वेद्‌ ज्येषटश्र द्‌ वे ष्टश्च भवति प्राणा वाव ज्येष्ठश्च भ्रे्ठश्च ५११ aro 1ॐ1सगृणब्रह्मविद्याया उत्तरा गतिरूक्रा, अरयेदानों पञ्चमेऽध्याये waa’ खदस्यस्य ऊद्धंरोतमाच्चखद्धा- लूना विद्यान्तर शौलिनां तामेव गतिमनृद्यान्या ° cf त्वं तत्सम्पदसीत्यथ देनं मन उवाच यद्‌- हमायतनमस्मि त्वं तदायनमसीति११४१५न वे वाचा न च्छुषटषि न प्राचाणि न Fatwa भा ° अथवा तच्च्छब्दाऽपि क्रियाविशेषण एव | तत्कतस्वदौ- याऽस वसिष्ठत्गृणाऽज्ञानान््रमेति मयाभिमत इत्येतत्‌ । तयोान्तरेषु योज्यं चक्तुःओचमनःसु wae? वचो युक्तमिदं वागादिभिरमख्यं प्राणं vafufed यस्मान्न वेलोकोवाचा न wife न graifu न मनांसीति वागादौनि कर्‌- णान्याचच्तते सैकिका आ्रागमन्ना वा किन्तदिं प्राणा द्त्येवाचच्तते कथयन्ति यसात्माणा दयेवेतानि warfw वागादीनि करणएजातानि भवत्यता मुख्यं प्राणं म्रत्यन्‌- रूपमेव वागादिभिरुक्तमिति प्रकरणाथमपसञ्जिरीषंति॥ wate Ufa ॥ वचन wana प्रकटयति | कथमित्यादिना | क्रियाविष्रेषणत्वमेव fancafa | wefasata ॥ afeoda rare गणवानस्ि यत्त्वमेवेति योजना| चनन्तेर्‌ वाक्य मादाय व्याचष्टे) afeaifem aafas डति समस्तपदिति- what व्याख्याय पनच्तान्तस्माद | wa वेति ॥ वच्छब्दवदित्यपे- cy: | ददं बसिखत्वग गे रस्मौति यत्तत्वमेव वसिष्टत्वगणेाऽसीति कथमिदानोम्‌च्यते | च्चन्यथा fe पुव्वमनिधानस्तवासीदिव्याश- द्या । ama ङति ॥ वावि दशितं न्यायं wacrerafa- {दिशति । तयेति ॥ बागादिवचनादुव्धाय प्राखाधीनतां वागाद्‌ अतिसर्व कथयन्तोव्यत्तसस्य। A A वाच इत्याद स्तात्पय्यमाद्ध्‌। पतेप्स्ति॥ ata च सापसछारं व्धाकराति | यक्तमित्यादिना | afe aera करगानि वा्तन्साि स्थस्ति वाचसित्धेव तानि sa Soraya प्राणा इत्येवाचक्षते प्राणा दवैनानिं cart भवति ११५१५११ सक पि ण" न = कज ete ज्‌ [ भिमक भा नन्‌ कथमिदं युक्तं चेतनावन्त ca पुरुषा अदं Bear विवद्‌न्ताऽन्योन्यं स्पद्धयेयुरिति । न fe चच्तरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं सम्भवति, तथयापगमो देदा- wat: प्रवेशो ब्रहागमनं पम्राणम्तुतिवापपद्यते | तचान्चादि- चेतनाव त्रताधिषितलाद्दागादीनां चेतनावच्चं तावल्छिद्ध- च्या" न्रूयुः। यदि चच्ुस्तन्लाशि स्युस्तदा सन्वाखेव wadifa वदरेयः | नचैवं वदन्ति प्राणा डति तु तानि कययन्ति aaa. प्रार्‌ तन्त्य करणानां सिद्धमसित्यथः ' वागादिभिरुचत्वं त्वदसि- छाऽसोत्यार्दि प्राणस्यव ययोत्तगुरावता was प्रकरणा्यः | साच्ताङ्पसद्ारादप्नादुपसञ्जिदीपतौन्यक्तं । व्याख्याधिकाय यया सखतमथयमाच्िपति | नन्विति ॥ यथया परुषाश्वेतना- वन्ता विवदमानाः स्पडन्तं तथा वागाद्योऽचेतनाः खकी- यश्रखत्वसिद्यध विप्रतिपन्ना लियः wecfafa नेव aaa. waaay स्पद्धाद्‌ रुद्शनदिव्यथः | किञ्च वाग्व्यतिरिक्तानाम- ara वच्चनसेवा्नुचितं वचनस्य वाग्यापार्त्वादित्याद् | न हीति ॥ किच्च वागादीनां देद्ेत्सप॑णाद्ययुक्तमचेतनत्वादिग्ाद, तयति ॥ वन्दा न ्ोव्यस्यानुकषेणायंः | व्यगन्यादयशखेतना- वन्त्य द्‌वतास्ताभिरधिशितत्वात्तादाव्म्यासिप्रायेण वागादोनां चतनावत्तसम्भवादद्‌नादिव्यवद्दारः सम्भवतोति॥ यभिवारभत्वा सुख प्राविष्दिति श्रतिमन्‌रटत्योत्तरमाद | तचेति॥ खकस्मिन्देरे पनकचतनावतां विरुद्धानेकाभिप्रायानविधायित्वेन Fy. म्यान्मयनप्रसङ्ाद्क्रियत्वप्रसङ्गादा नानेकचेतनाधिख्ितत्वमेकस्य दस्य सम्भवतीति शङ्कते | तावके ॥ किमेकशणसेरमनकः- सनकचेतनर्प्धितिं न भवति किंवा ते्जिंर्णतकलमात्तासि- teatate fare दूषयति, Fifa ata fe परमत RoR भाग्मागमतः। ताकिकसमयवपिरोाघ दति चेत्‌। दद पकसि- Te न्मन कचेतमनावत्वेनेश्र स्य जिमित्तकारणएवत्वाभ्यपगमात्‌ | ये तावदखरमभ्युपगच््छन्ति ताकिकास्ते मनश्रादि- काय्यकारणएणनामाध्याल्सिकानां argrary प्रयव्यादीनां ई्श्राधिषितानामेव नियमेन म्रटस्तिमिच्छन्ति रथादि- वत्‌ \ न चास्ममाभिरनग्याद्याख्ेतनावत्यो देवता अध्यात्म- कटंभेक्तयाग्या wae किं तदं काय्य॑करएवतीनां fe तासं प्राणेकदेवतामेदानां अथ्यात्माधिग्ताधिदैव- भेदकोारिविकल्पानां | अध्यक्ततामात्रेण नियन्ते्रोऽभ्यप- गम्यते ! स द्यकरणएः। अपाणिपादो जवनो यदीता श्सीरस्य जीवाधिश्ितसेकेश्चसाधिख्ठितत्वं तथाचंकष्रसेरमने- करचेतनविष्छितं न भवतीति नस्ति खेखर्वादिनां wees: | सङ्गदवाक्यं विदगेाति। ये तावदिति ॥ अच्तनानां चेतना- भिशितानामेव प्ररल्तिरित्य् earaare | स्यादिर्वादिति दितीयं ware । न चेति॥ काय्थकास्यानामधिषाटटदेवतानां afe तत्काय्थंकारणानां किमधिखटटदवतान्तर्मिति एच्छ्ति | faauvtfa ॥ देवताकायधकास्णानामधिष्ाटटदेवतान्तर मिष्य चेदनवस्या wifefa मन्वानं vare | काय्यकार्णवतीनामिति॥ प्रकीर्य ब्राद्धणमनखव्याद्ध | प्राणति ॥ नन Vaart दवता कथं तासां प्राखलन्तणेकदवताप्रमेदत्वमत are! ष्यध्यात्मति॥ ष्यस्यात्माधिभताधिदेवानाभेदकोटिमिविकल्पा यासामिति तिवि- ग्रः ॥ निवन्तत्वप्यक्तवयापार्वक्त्वं वारयितुं fafnafe अथ्य- च्ततामाचणेति | अथेशखर स्यापि नियन्तेलात्काय्यक्वरणवत्वं दव- तानाभिव स्यादिति च्मेव्याद्द। सदौति॥ व्यकरगत्वमकाय्य- त्वस्यापलच्तगं ॥ तच waft पमाणयति। अपाणोति। वादिव्यप- दनचन तस्य काय्थं करणद्च विद्यत xaife मन्तवा ग्टदहीतः। २०४ भा ° पश्यत्य चच: सप्ररणात्यकणं द्त्यादिमन्लवणार्‌ । द्दिरणष्ध- wa पश्यति जायमानं । दिरण्घगमं जनयामाख पूर्न्व॑मि- त्यादि च खेताशखतरीयाः wate ll मोक्ता कर्बाफसलसम्बन्धी दें तदिलच्णा जीव दति वच्छयामः । वागादीनाञ्चेद dare: कल्पिता विदुषोाऽन्वय- afataral म्राणथ्रेषठतानज्द्धारणाथं | यथया लाके रुषा चअन्येन्यमात्मनः ्रेष्ठतायै विवदमानाः कञ्चिह्ुण- विशेषाभिन्नं ष्च्छन्ति कोा नः Ber गणेरिति। तेनोक्त एकौकश्येनादः कायं साध्रयित्मद्यच्छन्त) GATT: कां साध्यते सवः AE दत्युक्तास्तया एवादयच्छ्न्त श्रात्मने ऽन्यस्य वा श्रेष्ठतां निद्धारयन्ति) तथेमं संव्यवहारं वागा- दिषु कल्पितवती अतिः । कथं नाम विद्धान्‌ वागा- दौनामेकैकस्याभावेऽपि जीवनं ce न तु प्राणस्येति प्राणएखेष्ठतां मअतिपद्यत दति i तथाच aft: कौषीत- कनां जीवति वागपेत मूकान्‌ fe warat sitafa ति ५ ay - ~ on, ख चात्मा हदिरण्यगभा ada wafer Saat तदवस्थाभे- दानां देवतानामोखयेा नियन्तेव्युक्तं तच पमाणम । fecw- ॥ ५ € mifafs | च्चादिपदटेन हदिरण्यगभः समवनत्ततेत्यादि rae | देवानामीखखसर्स्य चास्मिन्देद्े भोक्तत्वाभावे कस्य भोत्तोत्वमित्यत ware | भक्तति ॥ afeaaqar दोवतेख्छसाभ्यां aru इति यावत्‌ | वागादिश्ब्दवाचयखेतनावव्येः दवत xfa खोल त्याख्यावि कायाखायंनित्ययम॒क्तमिदानीं तस्यास्तात्पय्येमाद | बागादीनाश्ेति ॥ कल्पनाप्येजनमाद | विदुष डति ॥ wera कल्पनां टृष्टान्तेन स्पष्टयति | ययत्यादिना॥ data डत्धक्तमेव व्यनक्ति। र्वर्वाश्येनेति ॥ विदुष इत्यादिनोक्तं waste प्रकटयति। २०५. so स दैवाच किं Asa भवियतीति यत्किञ्च दिदमाग॒भ्य अआशकुनिभ्य दति देचुस्तद्वा ख्त- दनस्यान्‌मनेा हवे नाम प्रव्यक्षंनद्वाल्वं- १ यी wre चक्तरपेतेऽन्धान्‌ दि पश्चामेा जीवति Braga बधिरान्‌ fe qatar जीवति मनेाऽपेता बान्नान्‌ fe पश्यामो जीवति बाङ्च्छिने जोवत्यूरुच्छिनि इत्याद्या ॥ ९ ॥ सद्दावाच मख्य प्राणः fa मेऽन्नं भविय्यतीति | मुख्य- प्राणं म््टारभिव कल्ययिल्ला वागादीन्‌ ग्रति वक्तनिवं कल्पयन्तो अतिराद । यदिदं लाकऽनजातं प्रसिद्धमाश्चभ्य अआश्छनभिः सद्दाऽ<ऽण्क्‌निग्यः सद्द शकु fafa: सव्वेप्राणिनां यदन्नं तत्तवानरसमिति दाचन्वागाद्य दति । sTwe सव्पमन्नं भाकताऽन्ता सर्न्वस्यान्नस्येत्येवेप्रतिपत्तये af जज जान जकन या 1 tanta mainttl ee 1 1 are कथं नामेति ॥ विदान्‌ प्राण्शंशूता कय नाम परतिपद्यतेतिं सम्बन्धः | प्रतिपत्तिपकार सङ्किपति | वागादीनामिति ॥ फल- वती कल्पनेत्ति ta: | दृष्ेऽप्यय च्रुिमनुादकत्वन awata | aartafa iv I वागादीनां खामी Sates प्राणेऽस्ीति विद्यादिति प्रधा- नविद्यामपददिश्य तदष्नाङ्ग्रतान्नवासेदृष्टिविधानाय प्क्रमे quandets faud way पकुरुते। स दावाच्लि॥ मुख्यस्य प्राणस्य wee वागादीनां प्रति aaa के wfaataare | मख्य fata ॥ वदिद्ित्यक्तमेव च यत्पद वाक्या्धकस्पनाध aKa {मित्यचानद्यते। तदा ख्तदित्धादि॥ उत्तस्वाक्यस्य पुल्तवाक्या- दर्धमेदाभावमाण् द्या द्ध | प्राणस्येति yo ste विद्धायाऽनः- Wey तात्पध्यमादं | सच्च प्रकारेति ॥ aa चेयमिति धालुनस्यानण््दस्येपादानं सव्यप्रकार्चद्धवा प्रास्य प्राप्ति २०६ se विदि fag att भवत्तीति ५१५ स aaa विंमे वासा भविष्यतीत्याप aft देाचृस्तस्मादा (पो 2. 1 मा ° ताख्यायिकारूपाद्मादटत्य खेन श्चतिरूपेणएणद । as एत- द्त्कि्िल्लीके प्रणिभिरननमद्यते नस्य प्राणस्य तदन्नं waa तदद्यत इत्यर्थः 1 सर्व्वप्रकारचेष्टा- व्याभिगणम्रदशंनायेमन द्रति प्राणस्य ware नाम | माद्यपसगंपत्वंत्वे दि विशेषगतिरेव स्यात्‌\ तथाच waar नानामत्तनोामयदणए्मितीदं NY नास चन दति, सव्वान्नानामन्तुः साच्तादभिधानं । न द a एवंविदि ययाक्तप्राणविदि प्राणोाऽदमसि सर्व्व॑ग्चतस्थः सव्वान्नाना- aufa तस्सिनेवंविदि द ३ किञ्चन किञिदपि प्राणि- भिराद्यं सर्व्वैरनन्नमनद्यं न भवति सर्व्वमेवंविद्यन्नं मव- Nae । प्राणग्डतल्वाद्धिदुषः । प्राणदा एष उदेति [म 1 Se te ne, A me ` 9 १0 "भक क जक a ne a । eer es क OE त Rie सा मगाण, Blo गुणप्रदश्नाथं | तथा यः कोऽपि ददति ्टोषयति क्नञावयति वा सन्नाऽपि प्राण wafa युक्तं । प्राणस्यान इति नामेव्ययैः। saa पूव्वाक्तधातुजन्मनामेति यावत्‌ ॥ उक्तमेवार्थं समयेयते। पादीति ॥ waweafa एषः) न प्राणस्य सव्वं चेात्षिस्व्यिवकास्यः | तथाच प्राणदिणश्ब्दापा- दामे faruanfaeata स्थिते सतीत्यर्थः | aa डति प्रत्यच्तमिदं नाम | सव्वाच्रानामत्तनामय्मदणमिति सम्बन्धः ॥ तदव व्याचष्टे | सन्वान्ननामिति॥ ततश rie पाणविदः wand चेत्तददि- दुघा भच्छाभवच्यविभागसिदा तद्विषयं ue वि रुध्यते व्याश द्या- ध्यात्मिकं रूपं हित्वाऽधिदोविकेन रूपेण तस्य waraa विभा- गश्णस्त्रमाध्यात्मिकपरिच्छदविषयत्वेनाविरुड्धमित्याद्। घ्ाणभू- त्वादिति ॥ mania विद्ानित्यच्र saad संवादयति | प्राणा २०७ se ठतदशिष्यनलः पुरस्ताचापरिष्टाचाद्भिः afte + arate aD निनि (त wane धति ARTA ह्‌ वासा भवत्यनमै ह्‌ भवति!?२१ भः er ree को |, 1 मा ° प्राराऽस्तमेतोल्यु पक्रम्येवेविदे द वा उदेति wal एवं विद्य- ष्पा स्तमतीति खत्यन्तरात्‌ ॥ @ Varad पनः प्राणः पूव्नैवदेव कल्पना। किम वासा भविग्यतोत्य्य इति Beare: । waar” वास अपस्तस्मादा एतद्‌ भ्िष्यन्ता waar भक्तवन्तख् area fasta एतत्वुवन्ति । किं अद्धिवोसस्यानीयाभिः यर स्ताद्धं जना त्पूव्वेमुपरि टच भेजनादू दच्च परिदधति परिधानं gata म्‌स्यस्य प्राणस्य लस्मृकोा लम्भनभीले वास मवति | वाससा लब्धैव भवतीत्यर्थः | waa भवति। वाससे लम्भुकलेनायैसिद्धैवानद्मता CAAA इ भवतील्यु- न्तरीयवान्‌ भवतीत्येतत्‌ | भाच्छमाणस्य waaay यद्‌ा- aaa wed विज्ञातं afar प्राणस्य वास द्रति द््भनमा- चमिद विधीयते । शद्विः परिदधतोति नाचमनान्तरं। = ~ = ङ ~ c यथा लौकिकैः urfufacgqaraay म्राणएस्येति दशन- A षीम रगभणरििििििोििििि।ििि 1 1 ह । ॥ क , | देति ॥ प्राणविद्याङ्गत्वनान्रदृष्िरुपदिद्धा ॥ सम्मति तदङ्गत्वं aimee प्रस्ताति। स दावाचेति ॥ वच्पचापि प्राणस्य wa वागादौनां परति वक्तत्वच्व॒ कल््पितमेवेव्याद्धं | waafeta ॥ aut प्राणं प्रति बासारूपत्वे गमकमाह | यस्मादिति ॥ वासोा- रण्िफलमाचष्ं। लम्भक इति॥ नयमो ड मवतोग्यस्य पनरूक्तय- माग्द्धा्ंविेषमाद। वास सलि ॥ चाचमनान्तरं प्राग्विदा विधीयत रवंव्िदशिष्यन्नाचमेदिति खत{स्व्णद्धादं। मच्छ ३ oC, भाग्माच॑। तदत्किं मे वास दत्यादि प्रस्रप्रतिवचनयेस्तुच्य- च्छा त्वात्‌ | यद्याचमन मपृत तादथन क्रियेत तद्‌ सम्याद्य नमपि प्राणस्येति wages विहितं स्यात्‌ | त॒च्ययेर्विज्ञानार्थयाः प्रसप्रतिवचनयोः मअ्करणएस्य विज्ञानार्थलादद्भंनरतीयेा न्याया न wa: कन्त्यितुं | यन्त॒ प्रसिद्धमाचमनं म्रायत्याथं प्राणएस्यानद्रतार्थच्च न भवतीत्युच्यते न तथा वयमाचमनमुभयाथं नूमः । किन्ति म्रायत्यायौाचमनसाधनभूता च्रापः पराणस्य वास दरति दर्भनच्चोद्यत इति ब्रूमः । तच्राचमनस्याभ- यार्थलप्रसङ्गदषचेादनानपपन्ना । वासोाऽथ -एवाचमने तद्‌ शनं स्यादिति चेत्‌। न ! वासेान्नानार्थवाक्ये वामाऽ्या sams 0 श. , ए. 7 ति bliin rabbi see mt peters Steer ET emul rppamasin cae, ज commen अम ७ etic ewe मारस्येति ॥ आदिपदेन प्रश्नप्रतिवचने ned | aanifa- Hasse तस्यान्नमित्ति दृद्धिवद्‌ाचमनीयाखष्प aw विधीयते।॥ arenzfetcaa यतिरखेकद्एसरा विरख्णालति | यदीति | ताद्य नानम्रताश्यनेति यावत्‌| ay पुव्वंमन्नरष्िरेव विधीयते। सन्वात्नमत्तणस्य प्रमाणवि- रुद्धत्वादिद त्प्रन्यमाचमनमविरोधादिधीयतासित्याश्षद्या) तुल्ययारस्ति॥ रखकस्याचमनस्य शखुद्ययत्वमनमतायत्वच्च वक्तम- wea विराधादित्याश्््याद | यत्त्विति ॥ विदा यथा स्यात्तयेति यावत्‌| तद्धि कीदटगाचमनं विवच्तितिमिग्याद्ध। व्किन्तर्दति॥ परयतस्य भावः पायत्यं तदाधायाष्छाचमनक्रिया तत्साधनश्ता- aq वासःसङ्कल्यनं क्रियान्तरमच fatufeafaars | प्राय- ata ॥ जियाभेदे फलितमादद | तचेति ॥ अन्यायखप्यु च्वन्यार्थ- त्वचिन्तने परमागविसधारट्दिधियोगेन वासा$येमाचमनान्तसमेव विधेय । तत्र चानम्रतायत्वचिन्तनमचितमिति were: | वासो ऽयापनव्वाचमनविधाने तचानमतायत्वदटृ{खिविधाने च वाक्यभे- २०८ ॐ ARAMA जाबानेा गश्रये वेयाप्रप- Maas यद्यप्येनच्छुष्काय स्थाणवे घ्रूया- न्ञायेरनेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ५३ ? अथ यदि महल्जिगमिषेदमावास्यायां दीक्षित्वा पेर्णमास्या् रात्रा सर्वीषधस्य मन्थं भा ° पुव्वीचमनविधानें तचानग्रताथेलद्ृषिविधाने च वाक्य मेदः । आचमनस्य तद्‌ थंलमन्या्यलञ्चेति प्रमाणाभावात्‌ । तदेतत््राणदर्शनं स्यते । कथं तङधतम्माएद शंन | सत्य- कामे जाबाले WIAA नाम्ना वैयाघ्रपद्याय याच पदेाऽपत्यं वैयाघ्रपद्यस्तस्मै गेाश्त्याख्यायेात्तोवा चाऽन्य- दपि वच्छमाणं वचः । किन्तदुवाचेत्याद। यद्यपि शष्काय स्थाणवे एतद्भेनं नूयात्‌ प्राएविच्नायेरन्नुत्पद्येरने- वास्मिन्‌ स्या शाखाः प्ररोदेयुख पलाशानि च पत्राणि। fea जीवते पुरूषाय ब्रूयादिति, यथोक्प्राणदशनविद्‌ ददं मन्थाख्यं कबोारभ्यते | अथानन्तरं यदि मद्न््रदत्वं ae दप्रसदङ्वसिददाचमनसाधनणश्छताखप्यवासेद्टद्टिपस्मेव च वाच्य- सित्यत्तस्माद्र | नेत्धाहदिना | वासोाऽथत्वमन्याथत्वं द्यरत्वमिन्धक्ती Taare बा क्यस्याप्रमाणत्वप्रसङ्गादिति यावत्‌॥ asafeante mad त्विधानाथं नापि फलवचनं तयाच यथं नित्याश्ङ्खया्द। तदेतदिति ॥ स्ततिमेव प्रश्रपुव्वेकं विख्णाति। कथमिति ॥ जीवते परुषाय प्राणविद्यावत्वदश्णन न्रूयात्त- दा{स्मिन्मद्दापफलं भवतीति fea वक्तव्यमिति योजना | गतदरादनवदत्िरतधिकास्मिदं कम्म धाण्विद्‌ा staa- „9 Se दधिमघुनेरूपमथ्य ज्येष्टाय श्रेष्ठाय स्वाहेल्य- गावाज्यस्य हुत्वा मन्ध सम्पातमवनयेत्त्‌ tly १ वसिष्ठाय स्वाहेत्यगुवाज्यस्य SCT मन्ये सम्पा्तमवनये्पतिषटाये स्वादेत्यगावाञ्यस्य टुत्वा मन्थे सम्पातमवनयेत्सम्पदे स्वाहुत्यगावा- ञ्यस्य हुत्वा मन्ये सम्पा्तमवनयेदायतनाय स्वाट्त्यरावा-न्यतस्य दहत्वा मन्य Wad yaad 1१५१५ जय प्रतिस॒प्याञला मन्थमाधाय नप- wie जिगमिषेत गन्तूमिच्छन्मचत्वं प्राप्नुं यदि कामयेदि- त्ययः । तस्येदं aa विधीयते i aaa मति ओरूपन- मते । खमते यथं ways ततः कशानष्टानं aay देवयानं पिदटयानं वा पन्थानं प्रतिपत्छत इतत्येतत्मया- जनमररोरूत्य मद्त््प्रेष्सारिद्‌ कमा न विषयापमाग- कामस्य) तस्यायं कालादि विधिरुच्यते । अमावस्यायां दीचिला दौीक्िति
माजनभिव्याचामति Few सरद्यधातमभित्याचा- मति qt भगस्य घीमदीति सवं पिबति a 9 0 mene मा० खच्वेतया वच्यमाणयष्ठौा पच्छः पारश आचामति wa- यति ।' मन्तरेकौकेन पादेनेकौकयासं भक्तयति । तद्धा- जनं सवितः waa म्रसवितुः प्राणमादित्यञ्चेकीरुत्योा- चते 1 श्रादिव्यस्य णणोमददे प्राययेमदि मन्यरूपं। येनानेन साविचेण भेाजनेनापमक्र॑न वयं सविद खस्ह- पापन्ना मवेमेत्यभिप्रायः । यवा eae सवितुरिति waa सम्बन्धः | Be प्रशस्यतमं सर्व्वीान्नेभ्यः सर्व्वधातमं सर्व्वस्य जगता urcfacad अ्तिणए्येन faureaafafa ar, सर्व्वया मेजनविगेषणं तुरं at au शोघ्रमित्ये agua देवस्य सवितुः खरूपमिति शेषः 1 धघीमदि faaaafe विश्िष्टमाजनेन Wea: ण्यद्धात्मानः सन्त दुत्यभिम्राचः। अथवा भगस्य रियः कारणं मद्व प्राप्त कर्यं छतवन्ता वयं agiafe चिन्तयेमद्ि। Wary सन्य- पीर का are waadifa याजना । भोजनं मन्यरूपमिति सम्बन्धः| तत्कय सवितुः स्यात्‌ प्राणस्य दि मन्थयमत्नमिवयत्त तचा | घाण- fafa ॥ उच्यते सवितुभ(जनसिति शषः ॥ प्राणादित्ययारेकत्वं फलितं वाक्यायंमाद। खादित्यस्येति | मन्यरूप तद्धेजनमिति Yaw सम्बन्धः | प्राथनाप्विषयं मोजनमेव fafuafe । येनेति ॥ तस्यव विङ्‌षगणान्तरं सखेषटमित्यादि स्थितिकारणत्वमुक्कवा जनकत्वं पन्त न्तरमाद | afanaafa ॥ जगद्याप्ता पालद्‌ानंति जगदद्याप्ता पालद्‌ाने च ध्यातुः we किमिति भेजने कथ्यमानं WIE २९५ = निर्णिज्य avd aad वा प्रादुः संविशति चरम्भणि वा स्थरि्डित्ये वा वाचयमेा्प्रसाहः मस यदि fag पश्येत्‌ समृद्धं वर्मेति विद्यात्‌ ne a qs aT यदा कर्मसु aay लियर स्वपरेपु पश्यति समृद्धिं ततर जानीयातस्मिन्स्व पनिद ने तस्िमिन्स्वष्रनिद्शने¶ eR RT ey EEA See EERE IRIeTtiage “CU Cee AERREI et a see न septa oe क. = जया नमात कनि € [पि lieth NR IN UES भाग्लेपं पिवति fafusy ware ae कंसावतर्‌ चमसस्य मसाकारं वैदुम्बरं ws । पीला आचम्य पञाद्भनः प्राक शिराः संविशति wafw वाऽजिगे स्थण्डि केवलायां WAT वाचयमा वाग्यतः सनित्ययः। अभ्रसाद्ा न प्रसद्धयतें नाभिश्यते स्याद्यलिषखप्नदश्नेन खया तथा संयत- चित्तः सननिव्ययैः । स एवगुता चदि fad पश्येत्‌ aig तदा विद्यात्म्बद्धं ममेदं कन्ति ॥ तदे तस्िन्नयं एष शाका मन्लाऽपि मवति । यद्‌ ew SO TE AE EE TE A Ae ETT पनिना ऋ Hat ~ AAR ato तचाद | fafeefa ॥ aaa ध्यानकार्यमक्ा प्ररूतकम्म- प्रश्चितमदत्वे देतुत्वादपि wiawasafare । व्ययवेति । साविचं eran नियमेनेदुम्बरः चैकल्तपिताकारे fate: । ws प्रच्तास्य पिबतीति सम्बन्धः । ayaa uate «Wet. चमनपुन्नकमस्नेः ufaantt करष्णाजिगव्यव{ तायां सेव- जायां वा wat पाकरशिष्सि भत्वा wajdare | mee ॥ प्रयनस्य andy anata | वाच्यम डति | तस्य an वय. चखिदुत्तमस्त्रोदश्ने सखुभागमः सूच्यत सत्याद | स रखवग्मत स्ति ॥२॥ प्राणविद्या तद्ङ्गकम्भ च॑त्थभयमक्ता(मदानीमा{सतवि- द्ामाख्यातुकामस्तावद्‌ख्यायिकायारतात्पय्यमाद | warts | २९५ ze गतवेतुदीार्णेयः पद्यालानाश सभितिमेयाय ay ह्‌ प्रवाहणा जेवलिस्वाच कुमारानु त्वा- शिघत्पित्ता इत्यनु fe भगव दति ५१५ वेत्य यदि तेाऽयिप्रजाः प्रयनीति न भगव इति वेत्थ यथा पुनरावतलेना ३ इति न भगव इति वेत्य पथेर्द्‌वयानस्य पित्याणस्य च यावर्वना३ इति mag काम्येषु कासार्थैषु fad wig खप्रद्भनेषु मा° स्वप्रकालेषु वा पश्चति खण्टद्धं तत्र जानौचात्‌ 1 कर्षणं फलनिष्यत्तिभंविव्यतोति जानीयादित्ययः ॥ तकिन्‌ सद्यादि प्रशस्तखश्रद शने सति cafe: । दिरुक्तिः कम्मंसमाप्य्थः ॥ २९ ॥ Tey (दि स्तम्बप्थन्ताः संसार- गतयो वक्तव्या वैराग्यदेतामुसृ्तृणामित्यत आसख्या- चिका श्रारग्यते | स्ेतकेतुनामतेा इ इत्मैतिद्यार्थः | अररुणएस्यापत्यमारूणस्तस्यापत्यमारूणेचः पञ्चालानां जन- पदानां समितिं सभासेयाय आजनाय । तमागतवन्तं द प्रवादा नासतो जोवच्यापत्यं जेगलिरूवा चक्रवान्‌ । दे कुमारान्‌ ला त्वामर्भिषद्‌न्वश्ित्पिता। fart fut: । wea स अद्धाऽनु wefaursfa भगव इति खचयननाद । a vray यद्यजज्ष्टिऽसि जननि शभक — न५००७४०१०५१० क, कनक कक तासा वक्तव्यत्वे देतुमाद्ं ॥ वैराग्य द्वताडिति॥ राजा कुमा- र्ति सम्बाघयन्रभिमानं खेतकंतार्पमिगौषति ॥ o aT २९६ भगव इति १२१५ वेत्य यथाऽसा नेका न सम्पूर्य्य॑ता 3 इति नमगव इति वेत्य यथा पञ्यु म्यामाहुचावापः पुरूषवचमसेा Haat नेव भगव इति nan जथ नु किमनुशिष्टाऽवेाचथा या हीमानि न विद्यात्‌ कथ साञ्नुशि्टा SAT भा० वेत्य यदिताऽस्ाल्लोकाद्‌ष्यथ्युखं यत्रजाः प्रयन्ति यद्रच्छन्ति तत्किं जानीष cae: | न भगव इत्याद इतरो न जानेऽद्दं तदत्पृच्छसि) एवं ate वेत्य जानीषे यथा येन प्रकारेण पनरावन्तन्ता दरति न भगव दति WATS | AY VATA: सद म्रयाणएयाद्‌वयानस्य पिहयाणएस्य च व्यावन्तंना व्यावन्तेनं दतर तर वियोागस्छानं we गच्छतामित्यर्थः। न भगव दति वेत्ययथास लोकः पिदसम्बन्धी। यं माप्य पनरा वन्तंन्ते asf: wafscfa येन कारणेन न सम्पष्यता द्‌ दूति । न भगव इति मत्याद। परेत्य यथया येन क्रमेण पञ्चम्यां पञ्चसह्याकायां WHEAT ङतायामाङतिनिर्टत्ता आङ्तिसाघनाखापः पुरुषवचसः Penman mmm dale mtd ne ee nee I aE teatime ०१०० ete gafay ष्पस्याथमाद। यनेति॥ विडदद्विदुषोस्तस्यमागयो सतोाद्दा मागे तयोामध्ये equate याज्यसुक्त वाक्यां afgufa | इतस्तरति ॥ विदुषाञ्च कम्मिगाञ्च मागदयम- fuga ay प्रस्थितानां aa मिया वियोगा भवति afar Te we: ॥ पिटट्लाकसम्बन्धिनं लाकमेव व्याकरोति यं प्राप्येति.॥ च्याङतिनिटत्त इत्यस्य व्याख्यानं व्याहतिसाघनाच्ेति च्यपुव्वे- रूपराणामपां भुतान्तरसमुचयाधच्चकारः | चयवा warearfe- “s © भा 2” तति स दायस्तः पितुरञ्मेयाय ay हावाचा ऽननु शिष्य वाव किनि मा भगवानववौोदनु त्वाशि- पिति ty 0 पच्युमा राजन्यवन्घुः OTA aaa sag ama विवक्तुमिति स दावाच qeq त्येवं वचाऽभिधानं यासां छयमानानां करमेण प्टाङतिग्छतानां ताः परूषवचसः परूषवाच्या भवन्ति परूषाख्यां लभन्त CTE | LAAT नेव भगव TATE | ञैवादमच किञ्चन जानामोत्ययः। waaay: सन्‌ किम- नभिष्टाऽखोत्यवेोचया उक्तवानसि । at दीमानि मया प्र्टान्य्थंजातानि न विद्या विजानौोयात्कथं स विदत्ख- न॒शिष्टाऽसमीति न्रवोत | एवं ख शअेतकेद्रा ज्ञाऽऽयस्त अया सितः सन्‌ पितरद्धं स्थानमेयाय गतर्वास्तच्च पितरमुवा- चाऽननुशि व्याऽनशणासनसकलेव मा मां किल भगवान्‌ समा- वर्तनका लेऽत्रवोदुक्तवान्‌ अननु लाशिषमन्वशिषं त्वामिति॥ यतः पच्च पञ्चसद्याकान्‌ परस्मान्‌ राजन्यवन्धुरा- जन्याः बन्धवेाऽस्येति राजन्यबन्धुः खयं cea दरत्यथा ककासन कभ ०५१० नका अ ष ee "को ककर , Ee Lenihan ia eymstd साधयन्तीति wisat पनर्पव्वात्सना निष्पन्ना sau: | maufe खद्ासेमख्च्यन्ररेतसा दवनदारेगणति यावत | बषद्ाङतिभतानामन्त्ये्िविघागन wiTerstaeter amat गतानजिव्ययः ॥ त्वत्पण्ायजातातिरसिक्तविपयमन्‌- रासनं ममास्तोत्यनणिखऽस्ोव्यक्षसिव्याश्रद्भयाद। यो दीति ॥ च्यनन{डष्य त्वामन्वशिषमिति कयमक्तवानस्मीत्याश्षद्धयाद् | यत डति ॥ नेकश्चनेत्य्तमेव ase amafata सम्बन्ध ५ Se FAT AT त्वं तदेत्तानवद्‌ा यथादभेषां Aaa वेद्‌ यद्यदभिमानवदिप्यं कथं तेनावश्यभित्ति\ UU START रन्नाऽमयायतस्मे ह प्राप्रा- णि 2 00 प ति १ Rina a नमो भ पि यक ate ऽप्राचीत्पृष्टवांस्तेषां warat नैकञ्च नैकमपि नाशकं न शक्तवानद्दं विवक्तं विशेषेणा्थतेा निण्तुमिव्य्थः 1 स Stara पिता war at ut वत्स 4 लद्‌ागममाचमेव एतान्पृस्यानवद्‌ उक्तवानसि तेषां नेकच्च नाशकं विवक्त्‌ fafa, तया at जानोदि वदौोयाज्ञानेन faga मम तददिषयमन्नानं STASI: । कथं ययाऽदमेषां war नामेक नैकमपि न वेद्‌ न जाने दति । यथया aa वाङ्ग एतान्यस्ान्न जानीषे तथाऽदमप्येतान्न जान TATU: अता मय्यन्यथाभावा न क्तव्यः ॥ qa एतदेवं यते यद्यहमिमान्‌ म्रस्नानवदि्यं विदि- तवानस्मि कथं ते तुभ्य {प्रयाय पुचाय समावत्तनकाले प्रा नावच्छं नोाक्रवानस्मीति GAT ww गातम गाचतेा जान ननः | ato दप्रयितुः पनरुपात्तं | अता मां प्रति तव निण्यावाप्दिता सिद्धेति wa: | पिता खकीयमि्यावादित्वणद्कां पस्दिरति। स दावा- चेति ॥ यथा मा त्वमित्यादिवाक्यं पूरयित्वा व्याख्यायानन्तर- वाक्यमाकाद्गपूव्वेकमुव्यापयति | कथमित्यादिना ॥ तदद्याचष्े। ययेति । saratanutsaware: | व्न्ययाभा वो चातेऽपि विषये तवान्‌ fatcta यावत्‌। त्वदीयमन्तानं कुता देतामया ातव्यमिव्याशद्कामद््‌ाव्या- नन्तरवाक्येनात्तरमाद्द | कुत इत्यादिना ॥ अतस्तव पाच्तभुतस्या ऽनु पदेश्णन्मदौोयमन्ञानं चातव्यिति शेषः| weut योग्यां २९८ so यादीन्चुकार मस दं प्रातः समाग उदेयाय ay हावाच मानुषस्य भगवन्‌ गातम वित्तस्य वरं वृणीथा aft स alata तवेव राजन्‌ मानुपं वित्तं यामेव कमार स्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति १५६१ He UH HINT रानमेयाय गतवान्‌ | तसै द गोतमाय ATATSTSTARUTY RIT VATA । स च गोतमः रुता- faa उपिल्रा Ute: प्रातःकाले सभागे wat wa wife उदेयाय । भजनं भागः पूज्ञा सेवा सद भागेन वन्तं माना वा सभागः पूञ्यमानारऽन्येः खयं गोतम उदेयाय राजानमुद्गतवान्‌ । तं दवाच गोतम राजा मानषस्य भगवन्‌ गातम मनुग्यसम्बन्धिना वित्तख ग्रामादेवेरं वर- णयं कामं BHAT: प्रार्थयेयाः। स दावाच Firaawsa तिष्टत राजन्मानुषं वित्तं | यामेव कुमारस्य मम पुच- स्यान्ते समोपे वाचं पञ्चप्ररस्जलक्तणामभाषया उक्तवानसि तामेव वाच मे मद्यं afe कथयेत्युक्ता गोतमेन राजा सद Gal दुःखी बभूव ॥ Se पूनामिव्यंः | सभागयदं awed राजविषयं। waar (> ९१ ६ ५ (~प o च्छ = यं ° ग्पतमविघयमिति मेदः ॥ गतममागत यागच्तमाथिनं Tar 9 ऋ ~ ह Bi सजा प्रसन्नः सच्नु्तावानित्याद् | तं इावाचेति॥ ate छत- aay तव किमाममनमित्यएष्ड्याद | याम्‌ वेति ॥ 4° 6 भा च्या RX स द PRI वभूव ay द्‌ fat वसेत्याज्ञापया- ARC त दावाच SAT AT त्वं गातमाऽवदे यथेयन्‌ प्राच्‌ त्वत्तः पुरा विद्या जाह्मणान्‌ गच्छति तस्मादु सर्वेषु लेकेषु saws प्रशासनमभूदिति कथन्त्िदमिति । ख द रुच्छरौभूतेाऽप्रत्यास्यें ब्रा ह्यं मन्वाना द न्यायेन विद्या वक्तव्येति मला तं द गेातमं fat दीर्घकालं वसेत्येवमान्नञापयञ्चकार BOTA | YET म्रस्यातवान्‌ राजा विद्यां यच पञ्चाचिर वकषेत्याज्ञप्तवान्‌ तन्निमित्तं ब्राह्मणं warvafa देठुवचनोत्या d Brave राजा wafaqr ब्राह्मणिऽपि सन्‌ यथा येन प्रका- रेण मामां दे गातमावदस्ं तामेव विद्यालक्षणां वाचं मे ब्ररीत्यन्नानात्‌ तेन त्वं arte | तत्रास्ति वक्तव्यं यया येन म्रकारेणेयं विद्या म्राक्‌ वन्ता न ब्राह्मणणन्‌ गच्छतिन गतवती । न च ATA च्रनया विद्यया sa- शादितवन्तः। तयेतलसिद्धं लेके यता यस्रादु पुरा पू छच्भावमभिनयति ¦! कथसिति॥ Trae वचनं राक्ता दुःखीभावकार्णं af प्रत्याख्यायताभमिव्याश्च्य।द। सदेति ॥ किमिति afe fat वसेत्धक्तवानिव्याद | न्यायेनेति।॥ संवत्सरः वसेदिति यावत्‌। वक्तव्यविदयेतिष्रषः॥ कथं सच्चे! ब्राद्यणंप्रत्याच्तां qed न yaaa: wifeamagnryE | यत्पूव्य सिति ॥ प्रत्याख्ा- नादिविषयद्धेतुवचनं न केवलं विद्यावणश्णदेव sey किन्तु जातितऽपीत्यपस्थंः ॥ afe ब्रृद्ि तां वाचमित्याशद्याद | त्ति ॥ विद्याप्रब चने saat सतीति यावत्‌| वथेत्यस्या्पेच्ितं zy (1 २९५ तस्मे दावाच¶?^ ७५३१५ 1 0 श । e » ~ CR 1 2 the entree ~ ~ जन न ध on = qreuay लोकेषु waaa च्चजातिरोवानया विद्यया प्रणा- सनं प्रशास्तुत्वं शिव्याणएामभृद्धभूव। च चियपरम्पर्येवेयं विदयैतावन्तं कालमागता | तथयाप्यदहमेतां तुग्यं वच्छामि amass ब्राह्मणान्‌ गमिष्यति । wat मया यदुक्तं तत्छन्तमरैसोत्युक्ता TH Vara विद्यां राजा ॥ a ॥ पञ्चम्यामाङ्तावाप इत्ययं wa: प्रायम्येनापाक्रियते | तद्पाकरणएमन्ितरोषामपाकरणएमनक्रलं भवेदिति, afy- दाचाड्त्योाः का्यारम्भोयः स उक्ता वाजसनेयके । तं परयति | तथेत्ति ॥ प्रसिद्धमेव स्फारयति ¦ तस्मादिति॥ न्राद्यणानामनया विद्यया प्रश्ासतत्वस्य प्रागमावाहदिति यावत ॥ sfameiuraay कशथथययति चतचियेति ॥ उक्तप्रत्याख्या- नादिकारणमतःशन्दायः WR नन्‌ यथा प्रञ्नमेव प्रतिवचनमु- fad पञश्चमन्त ua प्रायम्येन प्रतिवदता mai निसखल्तस्ततव fa कास्णमत याद | पञ्चम्य(मिति॥ च्यक्रममनरद्य पाटक्रमा ऽभिधातव्य eae: | नन वाजसनेयके ऽच्रिदाच्परकरणं ऽभि- हाचाड्धत्यपुव्वेपरिणामं जगदित्यक्तं तदेवेद्ापि विबच्ितसिति Sa किमनेन पिष्टपेषणन्यायेनेत्याणग्द्ाथंभेदर्‌ं वक्तमभ्िदाच- प्रकर्गस्ितमयमनवद्ति। भिद्ाचाज्व्येरिति॥ उक्तपका- CHA VENI प्रथमः या्तवद्क्चस्यजनकं प्रति षट पञ्नानत्धाप- यत्ति | तं प्रतीति ॥ arcana: | अभिद्धाचाङ्त्य- पव्व॑परिणामे जगदिष्यते | तचसिदचे साय प्रातच्ञ्छतयारा- BACH ara sta: | उत्नन्तयाःपरस्लाक प्रति गतये।सतच् परतिष्छा | प्रतिखठितयोः खाखये सम्पाद्यमाना ट त्तिः ट{्िमापद्या- वस्थितयोः पुनरिमं लाका प्र्यारत्तिः! BIST aI पुमान्‌ भाण प्रति wat: । उत्कान्तिरादुत्योगेतिः प्रतिष्टा ofa: पुन- च्च” cafe प्रत्युत्या्यीति तेषाञ्चापाकरणमुक्तं तचैव | ते एतेः आती डते उत्करामतस्तेऽन्तरिक्तमाविशत- स्तेऽन्तरिचमेवाददवनोयं gaa वायुं समिघं ad fata शरक्तामाङ्तिं तेऽन्तरिचं तपेचतस्ते तत उत्का मत द्त्यादि 1 एवमेव पूव्ववदिवं तपंयतस्ते तत 'रावर्न्तन्ते। दमामाविग्य तप॑यिला परूषमापिशतः। ततः LARRY APRON ~ नानत 8. ` 1 1 = — जक ee tn: quad लाकं पध्रद्यव्धानप्यीला भवतीति काय्यारुम्भमधिक्लत्य पट VA YSU KAU: | THA वाजसनेयकं यान्ञवत्क्यं परति जनकस्य प्रतिवचनं द्यति । cdargfa | च्छ पुन्वरूपे खल्वाड्ती वजमानमत्कामन्तं परि षे्ोत्कामतः। ते च धूमादिना यञजजमानऽन्तस्च्तमाविशति तदाशितत्वात्न- दाविश्तः। ते प॒नरन्तरित्तस्ययजमानानुवूलतेया स्थिते खय- मन्तसिच्ताधिकस्ये तदाद्वनीयमिव gata | ष्याङ्त्यधिक- रणाद्वनीयत्वात्‌ | त वायुं afaufaa कुरुतः | वायु- ना<न्तरस्च्तिस्य समिध्यमानत्ात्‌ । sat waratstataq न सोचिरेवाघत्ते । मसेचीनामन्तरिच्ते arma, ते चान्त- रि त्तस्य तच्चि बजमानं पलोान्मुखमादयाते। ते पुनरुन्तरिच्ता- दुत्कामति यजमाने सद्ात्क्रामतः। यजमाने च द्युलोकमावि- ति awifaua: | तमाविश्य तमेवाद्वनीयं gaa च्यादिन्धं समि्यमिग्याद्यन्तसिच्ि च यर्दवोत्ती। यथावाङतो पव्वमन्तरिच तपयत इन्धुत्त तथव द्युलाक्स्ययजमानः फलदानेन सुखिनम- तन्वाते। ते WA ततोाद्यलाकाद्यजमाने एवचिवीमाविशति च्यग्नते सद्धावत्तत | wyudigiaa aaa qr छयेष- वित्वा ERA EO जात मन > छना १५.०५०" ८००१५००० ००.०७ जनि प्रति कम्मण fafecfafa पव्वण सम्बन्धः| way तन्मतस्या- गन्यचं aqafaare | यत डति ॥ € | स उर्बाख्त इत्यादिनोाक्तमन्‌वदति। वेव्येति॥ प्रद्युपस्थितः पजेत्पत्तिदशंनेन प्रसङ्गत इति यावत्‌ | तद्य सत्थं विदुसिव्येत- Brae | तच्रैत्यादिना ॥ सप्तम्यथमेव स्फुटयति | लाकमिति॥ निद्धास्णाया वषो ॥ वेदनप्रकास्मनुवद्ति | द्युलाकादीति॥ तेऽप्विंषमभिसम्भवन्तीग्युत्तरच सम्बन्धः ॥ साघास्णाक्तविशषे agrat Sa सिना न सिध्यतीति wea) कथमिति ॥ पारिप्ेष्यं agraantata ufewefa | ग्रदस्थानामिति॥ wet frac | qe कोवलकम्मिणा wea न विदुरिति aguante Te ॥ पारिब्राजका वानप्रस्थाश्च गरद्यन्तभिति PAarTs | ये चति ॥ कषां तदं प्रणमत are) पारिशेष्यादिति Wew wa) देत्वन्तसमाद | afwersfa ॥ तदाडत्यपृव्व- पररिणामात्मकं जगदच पच्चधा प्रविभव्याभित्वेन दष्नमुत्तर- ERE भा = गमनं वच्यति । पारिशेष्यात्‌ अरद्मिदाचाङ्तिसम्बन्धाच wear एव waa इत्थं विदुरिति ॥ ननु ब्रह्मचारिणाऽप्यग्डदीता यामभ्रुत्यारप्यञ्चुत्या ानुपलक्तिता थ विद्यन्ते कथं पारिगेव्यसिद्धिः। नष era: युराणस्मृतिप्रामाण्षात्‌ । ऊद्धंरोतसां नेिकब्रह्मचारिणाम्‌- नतरणारव्यम्णः पन्थाः प्रसिद्धः अतस्ेऽप्यरष्यवासिभिः सद गमिखन्ति । उपक्ुव्वाणएकास्त स्वाध्यायग्रदणाया इति न विगेषनि्दैशादाः। ननूद्धरोतस्वं चदु त्तरमागंप्रतिपन्ति- कारणं पुराणस्पतिप्रामाण्यादि व्यते इत्यं वित्तमन यकं arg hi मिपि) grt STATE EER © ET ee छ कहिन [1 1 RAE READ SPU — 9 TN SH च्घा० मागप्रा्िसाचनं Wad | वता विद्यायास्तत्छम्बन्धाद्र्‌स्याना- मपि तत्म्बन्धर प्राप्ततात्‌ तेघामेवे द यदणमृचितमिंव्यर्थः॥ पारिश्टेव्यमात्त्तिपति | नन्विति ॥ ग्रामे सपलीका बवासः। न च ब्रह्मचारिणां पलीसम्बन्धः। तच यामश्चत्या ब्रद्यचारिणेिा eta | गरुकुःलवासित्वाच नार्ण््रञखयतयोपर्लाच्तताः। ततस्तेष] - सिद्ध यदणसम्भवान् पार्रिव्यसिव्य्यः॥ fi नेष्ठिकनद्धयचारि- aise विदुरिति wae किं droga इति विकल्याद्यं टूषयति। नेषदोाषदङूति॥ weriifa सदखाणि यतीनामद्ध रतस । स्मतं स्थानंतु aay तदटेवगरूवसिनानसिव्यादिपराण wa sfaauaa प्राभाण्या{छकनद्यचारसिणिम्‌द्धरेतसामा- दित्यसम्बन्धेनात्तसयगनाप्लल््तितिादेवयानाख्या माग यावता प्रसिदडस्तसा्तेषामस्ण्यवसिभिः सदाखरिडितब्रद्यचय्ययेवा- वचिरादिग्तिलाभान्न पञ्चाभिर्त्विनि प्रयाजनमि{त पारिषटष्य- सिद्धिस्व्यिर्थः ॥ द्वितीयं sare | उपकुन्योागकास्तिति॥ ते fe खाध्याययद्णायास्तस्मिन weld खेच्छावण्दाखमान्तरं ग्रहछन्त स्तत्पालनव Wagar मवन्तोति न पररदस्थाटिभ्यो faw- च्येव्थं विदुरिति निद्‌णमदन्तीत्ययः। किं afeurat बद्धचा- स्णिसुत्तस्मागप्राक्तिसम्भवादनयकंड्व्यंविकत्वं प्राप्तमिति श्रुति विस्मधात्‌। दितीये तु पार्ण्प्यस्धतादवस्णसिति were: | भा ० aT 9° २२५ न WERT WBA | Uwe अनित्यं faz- स्तेषां सखभावता द्चिणा धूमादिः wear: प्रसिद्धुस्तेयां ये दूत्यं विदुः सगणं वाऽग्यद्रद्ध विदुः । श्रय यदु चैवास्मिन्‌ wal कुव्वैन्ति यदि च नाचिपमेवेति लिङ्गादुत्तरेण ते गच्छन्ति, ननृद्धंरोतखां ग्यदग्यानाञ्च समाने आ्रसिवे ऊद्ध॑र- तसामेवातत्तरेण पथा गमनं न ग्रदम्धानाभितिन aA | यिदाचादिवैदिककम्भवाद्धस्से च सति नेष दोषः | अपूता fe ते ॥ णचमिचसंयोगनिमित्ता fe तेषां किमिव्यवित्वं निकाम प्रत्यनर्धकमिग्यच्यते विं वा waa vata विकला द्यम छत्यं fadia दूषयति | न उररदस्था्निति। तान्‌ प्रत्यय वत््वमे वेत्य वित्वस्य विभज्य समथयते | ये WYANT र्ति ॥ खभावतस्तदनण्ितखापृत्तबलादित्यथः | तेषामेव पररदस्थानां मथ्यंय कचिदुक्तषन प्रकारणत्यं पञ्चाभस्िद्प्रन विदुर- भिभ्याऽन्यद्वा सगण ayy विदुस्ते देवयानात्तरेणपया गच्छन्ती fa सम्बन्धः| न कवलं wea पच्चासिवित्वमेव किन्त सगण- त्रद्यवित््तमपि तेषामस्तीति परमाणम | wafa | न्त्य छि. कारयाकरण्यार्विशषेण ब्रद्धयिविदामचिंरादिगतिखवगणादल्ति ग्टद्स्धानामपि ब्रद्धयवित्वमिति गय्यते | पारित्राजकादिष्वन्त्ये- श्र सम्भवेन विद्यास्त॒तेरपि दुव्वचमत्वादित्यरः॥ विदितत्वावि- प्यादाखमाणं तुद्यत्वमश्िव्यश््रते | नन्विति ॥ साम्यम neay fate दण्यति । wfatrarcifa ॥ वैदिकानि कम्भा{णि yaifa सन्ति| तेषाच्च बाल्ये सत्यविदुषामद्धरत- सामेव रटवयानेन पथागमनं न प्ण्दस्यानामिव्ययक्तं | साधन- wad पफालभ्ूयसवन्यायतिरोधादित्ययः | आञ्नमित्वावि्षे ऽपि चम्मविएषादिखुडितार्तम्यसेम्भवान्नकरूप्यमिति परि- दरति नभद्‌ाष तिकमित्यक्तं। कथं पृन्नसिडधाकाप्रतादामत्म्यापर्तिर्वरोदइतां fanaa तत्साम्यममनमेव तद्भ्‌वापत्तिस्द्यिपचय्थते। सा- भावयापत्तिरिति न्यायादित्याह | यारतेषामिति ॥ तस्य सस्थान नाठिन्धतासखा(काष्ज्दताख तत्पिवेष्छिताः कम्मणाऽध्यवरोदन्त २९० उ. यवा ओषधिवनस्पतयस्तिलमाषा इति जायन्त ऽता वे खल्‌ द्मिष्प्रपतर या या नुमच्तिया (गि 1 ज meer ज य ACY भयमा भाग संस्थार्नमिवाथिसंयेगेता विलीना अन्तरिच्स्ा श्राकाण- war e wm र + । पन्थानावपच्य सानं संसरतां i data दचिणमागंगा ्पिपुनरागच्छन्ति। अनधिरछतानां ज्ञानकस्मशिर्‌गमन- मेव दक्षिणेन पयेति । तेनास लाका न waa । पञ्च ag wa पच्चाथिविद्यायां व्याख्यातः । प्रथमा द्चिणेत- रमागाग्यासपारता दक्तिरेतरयोाः पयोाव्यावत्तंनापि म्टतानाम्चै WAT: समानः | ततो व्यावन्तेनान्यर्चिरादिना यन्तन्ये घूमादिना। पनरुत्तरदचिणायन षण्मासान्‌ भाभ्रु- वन्तः संयुज्य पुनव्धावन्तंन्ते | Ae संवत्सरमन्ये मासेभ्यः यानेनेता TAA गच्छ न्तीत्यथः॥ सदानं टतीयस्थानमुपदि- प्ति | यदा त्विति ॥ . ~ [परे अ, ~, € ~, पानःपुन्यन लागमध्यमकवचनान्तयाः सनव्वाख्यातेषु विघानात्‌ पुनः युनजोयन्ते मियन्ते चेत्बसमिन्नथे sie न्ियसेति पयोग care | तेषामिति ॥ यदा सर्न्व्रसा aweqae ep तं जायख भ्ियखेति प्रेर्यव्यर्तदिद्च्त स्ति RV ॥ तेनासा- विव्यादिवाक्वं व्याचष्टे | येनेवमिति | उक्तया सत्या निर्णीतान्‌ प्रान्‌ विविच्य प्रतिपत्तिसोकब्धधं कययति। पद्मस्लिति।॥ व्यावत्तनापि व्याख्यातद्युत्तरच सम्बन्धः | ग्टतानामविदुषाचे- त्य थेः। अन्तयेच्ये नन्तरः विदुषां कम्मिगाच्व संवत्सरुमिति ्ञानिनोा wad | wei पिटलोकमिति केवलकभ्मिय ति विभागः। २९१ So तस्मान्जञगुप्सेत.तदेष शूकः ४१ स्तेना हिरण्यस्य सरां पिवश्श्र गुरोस्तल्पमावसन्‌ बह्महा चैते gata चत्वारः पद्ुमाञ्ाचर्शस्तरिति१ ५१ न न सत भो OEE AT णमा जनि ० भित, पत भिम mer iy कभा are पिद्लेोकमिति व्याख्याता । पुनरादृत्तिरपि चीणानश- यानां चन्द्रमण्डलाद्‌ाकाशादिक्रमेणाक्रा | FAQ लाक- स्यापुरणं सण्ब्देनेवेाक्तं।तेनासालोाकोा न waza इति ॥ यस्मादेवं कष्टा संमारगतिस्तस्माञ्जुगप्ेत । यस्माच जन्मरमरणएजनितवेदनानुभवरुतच्चणणः चुद्रजन्तवेा ATA घोरो दुस्तरे प्रवेशिताः सागर Taras waa निराशा- खेतत्तरणं भ्रति तस्माचेवंविधां संसारगतिं area fuga घ॒ णणोभवेत्‌ । माग्डदेवंविधे संसारे मदादधे Are पात दति। तदेतसिनयं एष ara: पञ्चािविद्यास्टुतये॥ स्तने दिर ण्यस्य न्राद्मणएखवष्छंस्य WATS पिबन्‌ arg: सन्‌ । गरो तल्पं दारानावषन्‌ | ABET ब्राह्मणस्य दन्ता चेत्येते पतन्ति wart: । पञ्चमख पतितैः सदाचरन्निति॥ Re | [मौ - EA त वि । Te ETE Sa ॥ 8, ए 2 1) व, tik । ieee Slo च्तीगानप्रयानां Wea भोक्तव्यं wa भोगेन च्तयितवतामिति यावत्‌ | खवश्ब्दमेवान्‌वद्ति। तेनेति ॥ किमथयमघां महायास वती dar संसारगतिरुक्तेव्याण्रद्धयाद। यस्मादिति ॥ दतीवस्था- नस्य क्त्वं स्पष्टयति | यस्माचेति॥ जन्मादिना जनिता या वेदना तद्‌्नभवे छतः च्णावस्सा नान्यत येषां । तयाऽ$कङ्ञव सलि च्छदः | टतीयस्थानवदितरयेारारखत्तिमत्वत्तल्या acgaafuy- are | तस्माद्येति ॥ संसारगत्धपवसनसरां तात्पव्यमक्ा पा- सििद्यायामनषानसिद्यथ तस्य स्तावकं AAAS व्यचर | तरे तस्मिचिव्धयाद्दिना ॥ पञ्चास्िविद्यामादात्य सप्तम्ययः॥ REX उ WT eA टतानवं पच्चाग्नीन्‌ वेद्‌ a we तरथाचरन्‌ पाप्मना Tae शुद्धः परतः पुण्य- नाको Hate FCT AT यर्वंवेद्‌ ९५१०११०१ प्राचीनशाल जापमन्यवः सत्ययज्ञः पेालुषिरि- भा अयद पुनय यथोक्तान्‌ पञ्चाप्रीन्‌ वेद सतैरप्याचर- म्मदापातकिभिः सद न पाप्मना लिप्यते we wai तेन पञ्चाभ्रिदशंनेन पावितो weg: पुष्कः प्राजाप- त्यादियस्य साऽयं पण्पलेाकोा भवति य एवं वेद यथोक्त समस्तं पञ्चभिः प्रश्नः एष्टमर्थजातं वेद्‌ feats: समस्- प्र्मनिष्छयम्रदशंनाथा ॥ ९० ॥ दल्िरेन पया गच्छता- Aqua उक्तस्तर्‌वानामन्नेतं देवा भक्तयन्तीति चद्रज- TAIT च RET संसारगतिरुक्रा 1 तद्‌भयदाषपरि- fasta वेश्वानरान्तभावमरतिपत्य्मुत्तरो यन्य रार ग्यते । weet पश्यसि प्रियमित्यादिलिङ्गादास्यायिका Barada विद्यासन्यद्ानन्यायमद्‌ नाथा च ॥ प्राचीनशाल दति नामत उपमन्यारपत्यमीापमन्यवः। कन ष्पा पश्चमच्ापातकिनः Be निरद्िश्यन्ते नतु पष्वाभितिद्यास्रति- रिच भातीत्याशद्याह | wafa |. खुडते Waare | तेनेति । wae पल[मिन्धपेत्तायां पन्वाक्तविद्यावन्तमनवदति। य रव मिति॥१०॥ पृव्वौत्तरयोः सन्दभयोाः सम्बन्धं दश्रयन्नत्तरसन्दभ॑- मवतार्यति | दकत्िगणेनेग्धादिना ॥ उत्तरयरस्थस्य वैशखानरा- त्त भाव प्रतिपत्य यत्वे गमकमाद। च्पत्सोति ॥ विद्यायाः सम्प्रदानं freer न्याये विनयादिसम्प्तिसर- ९९६ $e न्दरद्युम भाल्लवेयो जनः MATTE बुडिन आग्‌ तराभिस्ते देते महाशाला महभरोतरियाः समेत्य मीमाेसाञ्युक्रुः वा न आसा विं बह्मेति nan भा सत्ययज्ञा नामतः पुलुषस्यापत्यं पोलषिः।तयेद्रदयुम्नो नामतेा भष्षमेरपत्थं भाक्बिस्तस्यापल्यं भाषबेयः । जनदति नामतः WH रा च्छस्यापत्यं शक॑राच्यः। बुडिल नामतोऽश्चतराञ- स्थापत्यमाशखतराश्िः। पञ्चापि ते रेते मदाशाला मरागट- wart विस्तोखाभिः धालाभि्यक्ता ¦ सम्पन्नाः महाभ्राचियाः श्ुताध्ययनटत्तसम्पन्ना TAU: | त एवम्भूताः सन्तः समेत्य सम्भूय क्चिनीमां सां विचारणा ञ्क्रुः छतवन्त Tae: । कर्थं। RT नाऽस्माकमात्मा fa न्रद्ोत्याव्मनब्रद्यशष्दयारित- रेतरविशेषणएविशेष्यत्वं ब्रद्योत्यध्याव्मपरिच्छिश्नमात्मानं निर्वन्तयत्यातोति च आत्मव्यतिरिक्तखादिल्यादिब्र्मण उपास्यत्वं निवन्तंयति । अरभेदेनात्मेव ब्रह्म ब्रह्य वातव्यं Baral SAAC ब्रह्मस Biaaates भवति॥ ॥ ^ ale त्मदश्र्नार्था चाख्धायिका ॥ दृश्यते चाच प्राचीनश्णलप्रभ्टतोरना तत्सम्प्रत्तिरि त्या | विदेति ॥ कथमात्मनत्रद्मशटब्दयोरितरेतर - विरेघणविष्यत्वंव्यावव्यभावादित्धाशद्धाद | ब्रद्धेति ॥ sation faa विविप्रोघणविरेष्यत्वे फलितमाह | अमेदेति । २९४ ऊ ते ह सम्पादयादुक्रुर्दयलका व भगवनेाऽय- मारूणिः सम्प्रतीममात्मानं वेख्ानरमध्येत्ति ay हनाभ्यागच्छामेति AY हाग्याजम्मुः urna द सम्पादयाद्कार प्रक्यनि मामिमे महाशाला महाप्राचियास्तेभ्यो न सवैभिव प्रत्तिपस्स्ये दनतादमन्यममभ्यनुशासानीति ५ 3 t तान्‌ देावा- चाग्पतिर्वे भगवन ऽयं केकेयः सम्प्रतीममा- भा० agi ते व्यपतिय्धदन्धाऽभविय्यदित्यादिलिङ्गात्‌ । ते ह मोमांसन्ताऽपि निखयमलभमानाः सम्पादयाञ्चकः सम्पादि तवन्त च्रात्मन उपदेष्टारं। उद्‌ालको धे प्रसिद्धा नामतः । दे भगवन्तः पूजावन्ता ऽयमारुणिः च्रूणस्या- पत्यं सम्प्रति सम्यगिममात्मानं वेच्यानरमस्मदभिप्रेतमस्येति सरति । a दन्तेद्‌ानीमभ्यागच्छामेव्येवं निधित्य a हाभ्याजग्मुस्तं गतवन्तः | च्रारुणिःस द तान्‌ gea तेषा- मागमनम्रयोजनं बुध्वा सम्पादयाच्चकार। Hey | ्रच्यन्ति मां Sarat दमे महाशाला मदामाचियास्तग्योऽद न सव्वेमिव ष्टं प्रतिपत्स्येवक्नुं Free | wat दन्तादमिद्‌ा- नोमन्यमेषामभ्यन॒श्ासानि वच्छास्युपदेष्टार मित्येव सम्पाद्य तान्‌ Va | ्रश्वपर्तिर्वं नामतो भगवन्ताऽयं कंकय- ER तान मनक कअ 9 [0 न प sie, HENNE [0 1 1 १ hres ger ae | RASS सन्ोत्मत्वं गम्वते। परिच्छित्निपासनस्य निन्दि- aes नातुवच्ज्यायस्वमिति न्यायादित्याद्ध | मूर्धेति ॥ भगः २९४५. ऊ त्मानं वेश्रानरमध्येति ay दन्ताभ्यागच्छामेति तश हाभ्याजग्मुः Lyx Ul PAT ह प्राप्रेभ्यः Tee कारयान्युकार स ह प्रातः सञ्जिहान उवाच नमे स्तेना जनपदे न HAT नमद्यपोा नानाहिताश्निनीविद्वानु स्वेरी स्वैरिणी कुतो यक्ष्यमाण वे भगवन्नाऽ्टमस्मि यावदेकेकस्मा ऋत्विजे धनं दास्यामि तावद्धगवद्येोा दास्यामि ५ — क e ॐ ~, भाग्स्यापत्ये ana. सम्यगिममात्मानं agqaraudnaife समानं । तेभ्या द राजा NTH: एयक्‌ एयगदा्य- ec पिरे ॐ £ Ww णानि परोदितग्छत्येख कारयाञ्चकार कारितवान्‌ ॥ स दान्येदयुराजा प्रातः संजिद्ान उवाच विनयेनोाप- | ~> * = गम्येतद्धनं मत्त voarewfafai तेः प्रत्याख्याता मयि दषं पश्यन्ति नृनं यता न प्रतिग्हन्ति मत्ता धनमिति मन्वान आत्मनः सदुत्ततां प्रतिपिपाद्यिय्यन्नाद। न a मम जनपदे स्तेनः uve विद्यते । न कदथीाऽद्‌ाता सति विभवे । न मद्यपो fase: सन्‌ । नानादिताभ्भिः WAM: नाविद्धानधिकारानुरूपं। न सेरौ परदारेषु गन्ता, अत एव खेरि कुतो दुष्टचारिणी न सम्भवतीत्यर्थः) तेख न वयं घनार्थिन दत्युक्र च्रादाच्ं aaa घनं न गरन्तीति | क 77 शि १ १ 7 ए त त -meamnmeecammennentioanil [1 ee mer am GERAIS cour Norm AR Ge MERNL Se renrees Soe = ee ध Qe वन्तः सन्तः सम्पादयाघ्चक्रुरिति पूर्व्वेण सम्बन्धः | ष्यखपति- र्त्यादा una इति प्राचीनशागप्रम्टतयः सम्नेध्यन्ते ॥ agate सेपसवारः व्याचष्टे । स उन्येद्युस्ित्धिदि्ना ॥ २९६ ° वसन्तु भगवतत इति ५५५ ते दाचर्यन sar थेन पुरषश्चरे व देव वदेदात्मानमेवेमं वेशान- र सम्प्रत्यध्येषि तमेव at बूदीति ५६१ तान्‌ हावाचव प्रातर्वः प्रतिवक्तास्मीति ते ह्‌ भा" award वे कतिभिरदाभिरदं रे भगवन्ताऽसि। ach ad धनं मा यावदेककसमै ययोक्तग्टविजे धनं दास्यामि ATMA भगवद्धोऽपि दास्यामि ।वसन्त्‌ भगवन्तः पश्न्त्‌ च मम यागभित्युक्तास्ते दाच्‌ः। येन हैवार्थेन प्रयोजनेन यं भ्रति VHT तं रेवां वदत्‌ ददमेव प्रयोजनमाग- मनस्येत्ययं न्यायः wat । वयञ्च वेश्वानरन्ञानार्थिंनः ॥ श्रात्मानमेवेमं वेश्ानरं सम्पत्यष्येषि सम्यग्जानासि अ्रतस्तमेव ASM न्रूदीत्युक्तस्तान्‌ दावाच। प्रातवेा GAA रतिवक्रास्मि प्रतिवाक्ये दातास्नोत्युक्रास्ते द राज्ञाऽभि- wrest: समित्पाणयः समिद्धार दस्ता ्रपरेद्यः Yate राजानं प्रतिचक्रमिरे गतवन्तः । यत एवं मदाशला मद्दाभ्राजिया ब्रह्मणाः सन्ता मदाशाललाद्यभिमानं fear समिद्धारदस्ता जातितो दीनं राजानं विद्यार्थिना विनयेनापजम्मः । लयाऽन्येविद्यापादिव्छभिभवितव्यं । ष्या" यथयोक्तां षाखप्रसिद्धमिति यावत्‌ कन्तकं भगवदागमनप्रयोा- जनं तदा| Tafa ॥ तन्ममापि नास्तीति agi निस्स्यति | ष्पात्मार्नमिति॥ शिष्य भावेनापसब्नेभ्यो विद्यादाता न यया aufef° पास्स दत्यार्दिव्यमेव भगवो राजनिति हावा- चेष वे विगररूप आत्मा Wasa त्वमातान- मुपास्से तस्मात्तव बहु fayed ge दश्यते ११ प्रवत्ाञप्तरीरथा दासौनिष्काञतस्यनुं पश्यसि पियमत्यनं पश्यतति परियं भवत्यस्य बरद्मवखसं कुले य ठ तमेवमात्मानं वेग्ानरमु पास्ते aggaaraa इति दावाचान्धाऽभवियद्यन्मां are विपरीतयादिणा व्यपतिय्यद्दिपतितमभविग्यत्‌ | यद्यरिमां al नागताऽभविग्यत्‌ साध्वकाषोंयेन्मामागतेऽसीत्यभिमाचः ॥ ९२ ॥ श्रयद्ावाच सत्ययजं Graft दे waar + त्वमात्मानमपास्स इत्यादित्यमेव भगवे राजक्निति दावाच। शक्ञनोलादिरूपत्वाद्धिग्यरूपत्वमादित्यस्य सव्वेरूपतवादा ॥ सव्वीणि रूपाणि fe लाद्राणि यतोाऽता वा विश्वरूप आदित्यस्तदुपाखनातत्तव as विंश्रूपमिदामु चाथमप- करणं दूश्यते ge किञ्च लामनुप्रडत्ताऽश्यतरीभ्यां युक्ता रयाऽखतरीरया दासीनिष्कौ दासीभियैक्ता निष्का खार द्ासोनिम्काऽत्यन्नमित्यादि समानं । चक्ुरवैानरस्य तेत्थाण््द्धयादइ wet fafa | Bacar विवच्ितायमाइह। aifeafa 1 ie y व्य पाचीनश्ले तूष्णीम्भूते जि्ासमाने सत्यनन्तरमित्यथः | ्ादिव्यस्य सुक्लत्वादिरूपत्वमर््मे स्पष्टो भविस्यति ॥ तस्य सव्वरू्पत्वेन विख्छरूपत्वसपपादयति। सव्वा- सीति ॥ अव्छन्नमित्यादि ॥ चच्तष्ेतदितव्यतः पाक्तनसिति wa: | "व च्ष्रेतदि व्यादि वावयं व्याचष्टे | चच्ुरि त्यादिना ॥ तत्रापि तात्पय्य २७. Se नागमिय इति ५२१३५ अथ दावाचन्द्रदयुमं भाल्लवेयं वैयाघ्रपद्य व त्वमात्मानमुपास्स इति वायुमेव भगवा राजनिति दावाचेष वै परथग्ब- HAT FTAA यं त्वमात्मानमुपास्से तस्मात्वां पृथग्बलय आययनि पृथयथगेणयेऽनुयन्ति¶ ११ अत्स्यनुं पश्यसि पियमल्यनुं पश्यति पियं भव- त्यस्य saad Get य र तमेवमात्मानं वेग्रानर- मुपास्ते प्राणस्त्वेष आत्मन इति दैवाच प्राणस्त ute g खविता। तस्य समस्तवृद्धोपासनादन्धोा भविखखकर्दीनि भवि यन्मां नागमिय्य दरति qaqa ९३२ ॥ अय दावाचेन््रदुच्रं भालबेयं वेयाघ्रपद्य कं त्वमात्मानमुपास cae समानं । शयग्वत्मोाऽऽत्मा नाना वत्मीनि यस्य द, ~ © वायोारावददाददादिभिभरेवन्तमानस्य साऽयं प्रयम्बत्मात्मा वायुः । तसखात्पथग्वत्मा त्मने वेश्धानरस्येापासनात्‌ TAHT नादिक्छास्लां मरति aaa वस्तान्ादिखलचणा बलय wea, यन्ति गच्छन्ति यग्रथग्ेणये र यपङ्धःयाऽपि त्वा मन्‌- यन्ति | अत्छननमित्यादि समानं | म्राणस्ेष आ्रात्मन दति ale Ta ted Heafaare | पृव्वेवदिति॥१९३ ॥ सत्थयच्तापरमान- न्तर मिव्यघश्ब्दाथः। waftaa. sraraarenea weld । एयग्धम्मति प्रतीकमादाय are | नानेति ॥ च्ाभिमस्येनाग- WAITS | BVI वदतोव्यददः॥ तस्मात्तामित्यादि arag | तस्मादिति ॥ नानादिक्तौा नानाविधास् feaaat इत्धेतत्‌। ष्मत्यन्नमिव्यादि समानमित्यन्नादिपदम्‌पास्ते सव्यन्नवाक्यसङ्ु- क se ऊदत्रमियद्यन्मा are af n 2 nay 2 अथ STATA SAY शार्कीराक्य कं त्वमालमानमु- पास्स इत्याकाशमेव भगवे राजनिति दावाचेष वे बहुन आत्मा ATAU भयं त्वमात्मानमुपास्से तस्मात्वं बहुनेाऽसि प्रजया च UAT AN t अत्स्यन॒ं पश्यसि प्रियमल्यनुं पश्यति पियं भव- त्यस्य बह्मवरचसं कुने य रतमेवमात्मानं वैशानर- मुपास्ते सन्दे हस्त्वेष आत्मन इति दावाच सन्दे- भाग्दावाच प्राएस्ते तव उद्‌क्रमिग्यद्क्रान्तेा ऽभविग्ययन्प्ां नागमियस्य दति ॥९४॥ अय दावाच जनमित्यादि wars | एष वे बहल श्रात्मा वेश्ानरः | बह्ललमाकाश्स्य सर्व्वग- तवाद्य्लगणापासनाच। तवं बह्लेाऽसि प्रजया पृची चा- दिलच्णया घनेन च दिरण्धादिना | सन्ददस्वेषः सन्दा ~ भात मध्यमशरोरः वेशानरस्य। दिदतेधातारूपचय्यायंवान्या- षरूधिराखश्यादिभिख asd शरीरं | aged तव Wot व्यशीर्यत णीषंमभमविव्यदयन्मां नागमिष्य इति॥९१५॥ Qe दायसुत्तरवाक्येऽप्यसिप्रायसाम्यं मत्वाद। प्राणस्तिति॥ ve डन्धदयस्नेपस्मानन्तय्यमयण्रान्दायः। BAA श्त्यास्मात्रा- AAA MAU SY | कथमाकाश्स्य बङ्लत्वमत Are | बङ्डलत्व- fata t wy शरीरस मध्यमे मागं संप््यवाचो सन्द दहष्न्दो qua aare | fewafata | च्माकाश्स्य सन्वंगतत्वेन THAT देदस्य च परिच्छिन्नत्वेन तदभावात्‌ | waaay Pataca Woe स्यादित्याणश्द्धाद। मांसेति॥ तच्छरीरमिति Gaara aa se sea यशीर्य्यद्यन्मा नागभिय इति?२५१५१५अघ arava बुडिलमाशूतराश्िं वे याघ्रपद्य क त्व- मात्मानम पास्स इत्यपः टव भगवे राजनिति होवाचैष वै CUA वेगरानरा ऽय त्वमात्मान- sore तस्माल्वशरयिमान्‌ पुमानि ११ उत्स्यनं पश्यसि प्रियमत्यनुं- पश्यति fog भवत्यस्य बह्मवर्चसं कुले य रतमेवमात्मानं वे श्ानरमु पास्ते बस्तिस्त्वेष आत्मन इति Stara बस्तिस्ते यभेत्स्यद्यन्मां नागमिष्य इति ^ २५१६१ भाग्य दावाच बडिलं श्राश्चतराञ्विमित्यादि समानं । एष च्रे रयिरात्मा त्रै्ानरा घनरूपः। WRIT तता घन- मिति । तस्माद्रयिमान्‌ धनवांस्ं पुष्टिमांख शरोरेए ष्टेखान्ननिमिन्तलात्‌ | बस्तिस्ेष आत्मने arate बसतिर्मू्सक्कुदस्यानं wee व्यभेव्छल्धि ना ऽभविव्ययन्मां atTafaa ofa ९६॥ च्या जनस्ोपरमानन्तसमयणब्दार्थः | कथम ATR Parra स्मि रिति धनेन निर्दिश्यते wate | ayy स्ति।॥ चायर्वेटतमि- तिवत्काग्य॑वाचकेन कारणं aaa werd: | तस्मप्ययोाक्तावेच्धान- सपासनादिन्येतडनरूपवेन्धानसोापासनाडनवानिन्धेव वक्तव्ये कय पुण्टिमानिव्यसिका वाऽऽपस्तचाद्े | ufeafa i aaa धन्‌ वक्रा afafcafadiad श्न्धाश्येनाद । बस्तिरिति ove ry © भा च्छा * जय दावाचैदालकमार्णिं जतम a त्वमा- त्मानमुपास्स इति पृथिवीमेव भगवो राजनिति देावाचेष वे प्रतिष्ात्मा वेैशानरोाभ्य त्वमात्मान- मुपास्से तस्मात्वं प्रतिषशिताऽसि प्रजया च पशु- भिश्च ५११५ Seay पश्यसि प्ियमल्यन्‌ं पश्यति प्रियं भवत्यस्य बल्लवरखैसं कुने य उखत्तमेवमात्मानं वेशानरमु पास्ते पाद्‌ त्वेतावात्मन इति हौवाच पादे ते धमुस्येत्ता यन्मां नागभिथय इति an an १७५तान्‌ देवाचते वे खलु यूयं पृथगिवेममात्मानं रय दावाचाद्‌ालकमित्यादि समानं 1 ध्रथिवोमेव भगवा राजनिति दवाच ! एषवे प्रतिष्टा पारो वेशखान- रस्य । पादा a व्यस्तास्येतां विश्लानावभविष्येतां शिथि- लभ्डता यन्मां नागभिय्य दति ॥ ९७ ॥ तान्‌ ययात्रवेश्ा- नरद्‌भ॑नवते द उवाच | Ua ययं वे खलिित्यनथेकीौ यूयं पाचीनग्रलप्रभ्टतिषधु पञ्चच मानमातिरूमानेव्वनन्तरमित्य- UME | उदालकन्तेघूपासन्नेषु सामस्त्येन वंखानसर्विदयां वक्तकामस्तेषां भि्याज्लानमन्‌वदति | तानित्यादिना॥ awa धकाविवनयका निपाता न त्वनयक्रावेव | तेषां fawrara- त्वसिदिस्मारकलाद्यूयनमित्यन्वया्ं | प्रागुक्तमपि पाठकमेण पुन- रनद्य uufaa facia द{ति सम्बन्धः। यया saat द्ि- aya faauzeat भवन्ति तथा ययं वेशखानरमात्मानमेकमपि aaa सन्तं भिन्नमिव facta: परि च्छ्नात्तुरूपणात्मान बद्धवन्तः। तथा च मि्यादशिनि ययं प्रागेव पत्यवायान्मामाग- तवन्तः साध रतवन्त KAM ॥ १७ ॥ प्रधानविद्यां वतत पातनिकां र उन्वेषानर विद्वाशसाऽनुमव्य यस्त्वेतमेवं प्रादेश- माच्रमभिविमानमात्मानं वैशानरमुपास्ते स सर्वेषु aay सर्वेषु भूतेषु सर्वेषूतस्वनुमति nq a भा० एयगिवाष्टयक्‌ सन्तभिममेकं Sarat विदासाऽन- मत्य परिच्छछिन्रात्मवद्या wages देव जात्यन्धाः ॥ यसे तमेवं ययोक्तावयवेर्चुमृद्धदिभिविंश्षटिमेक मदे मातं प्रादेगैमृद्धादिभिः एटथिवोपाद्‌ान्तैरष्यात्मं मोयते ज्ञायत दति प्रादेशमाचरं। मृखादिषु वा करणेस्वकर्ठंलेन मीयत दरति प्रादेभमाचः । द्यलाकादिष्रथिव्यन्तम्रदोशपरि- मणा वा प्रादरेशमाचः । प्रकर्षण शास्वेणादिश्यन्त दूति प्रादेणा द्यूलोकाद्य एव तावत्परिमाणः wewara: | शाखान्तरे तु मृद्धादिशिवुकम्रतिष्ठ द्रति भ्रादेशमार कल्पयन्ति । दद तुन तयाभिप्रेतः । ayy वा एतस्या- त्मन इत्याद्यपसंद्ारात्‌ ॥ प्रत्यगात्मतया ऽभिविमीोयतेऽद- wate wat तमदानीमपदिण्ति | afeqanfear | रखतमेवम्भतं aaa स सव्वस्वन्नमत्तीति सम्बन्धः ॥ र्वं weryaty | यथोक्तेति | र्वं समस्तं चलाक्वात्मकमिति यावत्‌। घारेशमाच- मित्येतदिभजते | प्राद्र ययोत्स्धिटरेविकावयवेरभ्यात्मं प्रत्यगात्मन्येवाय मीयत इति व्थत्पतत्या प्रादे्मएचस्तमिति यवत्‌॥ प्रकास्ान्तस्ण qa) मुखादिषु वेति ॥ ag fe ष्रदशेस्वयम- कट्टत्वेन साच्तितिया मीयत इति gaat तथोच्यत cay: | विधा- न्तस्य Bas | qearaitefa | ष्ययेन्तस्माद्। प्रकषंणेति॥ waata चनमस्िन्निति maa प्तान्तर्माद | were त्विति ॥ wg तद्धि जाबालु्नुसारेय मूद्धंनमारम्याधरफल- RON Soa ह A CAA वेशानरस्य wy मुतेलाश्रषर्विगररूपः प्राणः पृथग्वत्भात्मा सन्देहा बहुला बस्तिरेव रयिः पृथियेव पादा उर भा०मिति ज्ञायत इत्यभिविमानस्तमेतमात्मानं Barat वि्ानरान्नयति पुष्यपापानुरूपां गतिं | सव्वत्यैष ईश्वरो वैश्वानरो विश्या नर एव वा सव्वात्मलात्‌ | विश्चैवौ नरैः प्रत्यगात्मतया प्रविभज्य नीयत दति वैश्ानर्‌ः | तमेव- मुपास्ते यः सेोऽदनन्नादौी wag लोकेषु द्युलोकादिषु सर्व्वेषु wag चराचरेषु सव्वैव्वात्मसु शरीरद्धियमनो- बुद्धिषु तेषु दयात्मकल्यनाव्यपदेशः प्राणिनामन्नमन्ति | वश्वानर वित्सव्वीत्मा सननन्नमत्ति। न ours: पिण्डमा चा- भिमानः afar: | कस्मादेवं | यस्मात्तख दव प्ररतद्यै- वेतस्यात्मनो वेश्धानरस्य मूधव खतेजाखच्विश्रूपः भाणः DUA Peel awa बस्तिरेव रयिः एयिव्येवपारौ aio पर्यन्ते देद्ावयवे सम्पादिता वेश्ानरः प्रारेशमाच सति नेत्या द | इद त्विति ॥ सव्व॑(त्मत्वेन वेानस्स्योपसंदास्द्रनान्नाज जाबलख्{तरनसत्तव्येत्धयः ॥ विएएषसणान्तरः Bray | प्रत्यगात्म- तयेति | सव्वं खस्त्वं सन्वात्मत्व सव्व प्रत्यच्तत्वं वा TINA वन्छान- र्प्रान्दमनेकधा व्याकरोति | विश्ाजित्यादिना॥ इर वेंखानरः KAY वेखानरपदम्‌भयच सम्बध्यते स वेखानस्विदन्नमदन्‌ aagq लाकादिषु स्थित्वाऽन्नमत्तीति सम्बन्धः। कथमात्मश्ब्देन WUT उद्यन्ते तचाद। तेषु होति ॥ सन्वघु लाकेष्वित्या- दिवाक्यस्य तात्पय्यायं दष्ययति। aaracfafefa | व्छानसा- Ulan सव्वात्मा qaqadjad कस्मादधतानिख्ितनित्धाणश््ड- sta se oq वेदिनीमानि वर्हिहष्दयं mec मने ऽन्वादारययपचन आस्यमाहवनीयः at v तद्यद्वतं प्रथममागच्लद्धामीयशूस यां प्रथमा- माहुतिं ज्हुयातां Beacons स्वाहेति प्राणस्तृप्यति t ११५ प्राणे तप्यति चश्चुस्तृप्यति भाग्य वा विध्यथंमेतद्चनमेव उपास्य इति, अयेदानीं वेश्धानरविदा भजनेऽयिद्दाचं संपिपाद्‌ यिषन्नाद एतस्य STATS भैक्तुरुर एव वेदिराकारसामान्यात्‌। लोमानि वदिं वेद्याभिवारसि लोामान्यास्तोणानि gaat) इदयं weal दद याद्धि मनः प्रणोतभिवानन्तरोभवति। अता ऽन्वादाव्येपचनेऽध्चिमेनः । wT मुखमादवनीयः । आआदवनीयेा चयतेऽस्मिन॑नमिति॥ ९८) त्रैवं सति यद्धुक्त भाजनकाले श्ागच्छद्धाजना्थे तद्धामाथं तद्धामीयं व्या° मनूद्य देतुप्रदश््नपस्त्वेनोत्तरु वाक्यमुपादन्ते | कस्मादित्या- दिना ॥ वश्ानरस्य सव्वात्मत्वात्तदुपासकस्यापि तदातसतया सव्वात्मत्वादसा Tatas: सव्वच्ाव्रमत्तीति युद्नामित्यर्धः | तस्येत्यादि वाक्यस्य तात्पग्यान्तरमाद | wy वेति | प्रधान. raya तदङ्गपाणाभिद्धाचं दशयितुकामेा ufsat करोति, थति | सम्प्रादयितुमिच्छन्नादेा तदङ्ान्यखप्रतिराहेत्यर्यः | वेदिरिति ख्रण्डिलमाचं गद्यते | यचन्निदाचे ताचन्माचस्योापयत्ता- त्वादितस्स्य द्श्पृखमासाद्यं wat वेद्यामास्तोययेन्ते F दभा वदिःशन्द नोच्यन्ते | दद यस्य गाद्दंपत्यत्वं मन प्रणयनद्धेतुत्वा- त्मणीतसुत्यन्नभिवेत्यथेः। ष्यादवनीयसादृश्यं च मखस्य cats sway स्ति ॥१८॥ cet सतीदयुक्तन्यायेनाभिद्ाकरे सम्पा- 3 9 seqafe त्प्यत्यादि व्यस्तृप्यव्यादित्ये तप्यति येस्तृप्यति दिवि तृप्यत्या afta चेाश्रा- दित्यश्रायितिष्टतस्तनृप्यति तस्यानुतृपपिं तप्यति प्रजया ayaa तेजसा बह्मवर्यसेनेति १२११४१५ अथ यां feat ज्हयातां ज्हुयाद्यानाय स्वाहेति यानस्तृप्यति ९११ वने तृप्यति भ्रतरं तृप्यति भ्रात्रे तृप्यति चन्द्र मास्तृप्यति चन्द्रमसि तृप्यति दिशस्तप्यन्नि fas त॒प्यत्तीषु यत्किद्य दिशश्र चन्द्रमाग्रायि- fasta तत्प्यति तस्यानुत॒पिं तृप्यति प्रजया पशुभिरनुयेन तेजसा ब्लवर्यसेनेत्ति ९२१ Rot अथ या तीया ज्ञहुयाता ज॒हुयादपा- नाय स्वाहेत्यपानस्तुप्यति ९११५ अपाने भाग तद्धातव्यं ्रभिदाचसम्पन््मास्य विवच्ितलान्नार्चिदाचाङ्गंति कर्तव्यताप्रा्भिः । इद सघ Arar यां प्रथमामाङ्तिं जड्यान्तां कथं wearers | प्राणाय खादेत्यनन मन्तेणाह्तिशब्दादवदानभ्रमाणमन्नं मकिपेदित्यर्चः । तेन are दिते सतीत्यथेः। सम्पादितस्याचिद्ाचत्वस्य सामान्धाद्ग्न्धुदधर्णा- दोनि तदङ्गान्यच nagar तद्ूल्िमाचस्य वि वच्ितत्वान्मे- वमिव्याद । खनि देयेति ॥ इदेति बेश्वानर्विदोा मोजनसुच्यते॥ प्ररतद्ामान्तावान्तस्विभागमाद् | स माक्तेति ॥ कथमिति मन्ता वाज्व्यपरिमाणं वा फलं वा wed तच प्रधमं VAT | २५८ Se तप्यति वाक्तृप्यति वाचि तृप्यत्यामभ्निस्त॒प्य- व्यगो तृप्यति प्रथिवी तृप्यति पृथियां त॒प्यत्यां afag परथिवी चाग्निश्ाचितिष्टतस्तत्रेप्यति तस्यानुतृपिं तप्यति प्रजया ugha तेजसा बद्मवर्चसेनेति ५२१५२११५ अघ यां चतुर्थो ज॒हुयातां Seal समानाय स्वाहेति समानस्तृप्यति ¶ १ ¶ समाने तृप्यति मनस्त्‌ प्यति मनसि तृप्यति पन्यस्तृप्यति पन्ये तप्यति विद्यनृप्यति विद्युति quai यकि विद्युच पजन्यश्ाधितिष्टतस्तनृप्यत्ति तस्यानु- afg तृप्यति प्रजया पशुभिरनृायेन तेजसा बरह्मवचसेनेति १२ 1२२५ जथ यां पञ्चमीं ज्ञहु- याता STS ATS दानाय स्वादेत्युदानस्तरप्यति¶ १ उदाने तृप्यति वायुस्तृप्यति वाये तृप्यत्याकाश- शनन तन भाग द्ाञत्यादि euta मराखस्तुष्यति प्राणे प्यति चचृस्तुष्यति चच्ृरादित्या यचान्यद्धौखादित्यख खामिलेनाधितिषटत- we ठष्यति तस ahaa खयं भुञ्ञानस्तुप्यत्येवं vars | किञ्च प्रजादिभिश्य।तेजःशरौर स्था दौ्धिरुञ्चलत्वं मागलभ्य स^ प्राणायेति ॥ यदि fediaware | च्पाङ्तीति ॥ व्पवदानस्य पमाणं afta कम्मिणां परिमाणं परसिद्ध तेन परिमितमिति यावत्‌। टतीौवश्वेत्तच्रादं | तेनेति ॥ ware zh प्रत्यु aaa प्राणादस्तुत्ता wratata विभागमभिपेत्यादइ | प्रत्यन्त (मैनी se wera तप्यति यत्कि वायुश्राकाशा- वितिषतस्तत्रप्यति तस्यानुतृषिं तृप्यति प्रजया पश्भिरनाद्येन तेजसा बल्मवर्चसेनेति१२ १२३१ सय इदमविद्ानगििहेतं जुहाति यथाद्धारा- नपे भस्मनि ज्ञु यात्ादक्‌ तत्स्यात्‌ NV UAT षिणो रीरि द । ०्वा ब्रह्यवचेसं खत्तस्राध्यायनिमित्तं तेजः॥ २८. ॥ श्रय at fadrat i २०॥ अथ यां ठतोया॥२९॥ अययां चतुर्थीः॥ २२॥ अथय यां पञ्चममिति समानं॥ २३२॥ खयः कथिदिदं वेश्ानरद्‌भशंनं ययोाक्तमविदान्सन्नरथि- era प्रसिद्धं जाति यथाङ्गारानाङ्तियोाग्घान्पेद्या- asf भस्मनि ज॒ज्यात्ताद्ृक्‌ aT तस्य तद्यिदाचदवनं स्यादेश्धानरविदोाऽधिदाचमपच्छेति प्रसिद्धाभमिदेचनिन्दया वेश्चानरविदोऽ्चिदाचं स्तयते! श्रतञ्चैतदिशिष्टमभिद्ातं कथं अथ च एतद्‌वं विद्धान- are fafa ॥ पजारदिसिे भोक्ता टप्यतीति aaa pre | re ॥ ॥ २९ ॥ २२॥ RT| प्रसिडपिददाचनिन्दादारेण वेखानस्विदोा यचाक्तमभिरा- चम वश्य कत्तव्यताये wits | सयः कश्चिदित्यादिना ॥ प्रण- fara af रेत्वन्तस्मतःशन्दोपात्तं way wie- afa , wufaafaty नेयमिकाप्रिद्चनिन्दादास प्राणा- भिद्धाचस्तव्यन्तरं faurata तस्येव निर्वद्यता ata डव्यध- mere: wafefa वश्ानरदष्यनम्‌क्तं | cafafay वखखा- नरस्याक्तसन्वात्मत्वादिप्रकारेखेत्ययंः | afturrafata साम्पा- दिकममिदाचं waa) कथयमिदमुक्ताथं सन्व॑षु लेकेस्वन्नमत्तौति are Sy तदेवं विानभ्निहे्रं जुहाति तस्य सर्वेषु नकेषु सर्वेषु भूतेषु सर्वेष्रातसुं हुतं भवति nay तद्यथेषीका तूलमग्न प्रोतं प्रदूयेतेव श हास्य सर्वे पाप्मानः प्रदूयते य Cate विद्ानभ्नि- भागद्विदाचं जुद्ोति ae यथोक्तवेश्वानरविन्नानवतः सर्वषु लेकंचित्यादुक्ताथं | ऊतमन्रमन्तोत्यनयोरेकार्थलात्‌ | किञ्च तद्यथा दषोकायाखलमग्रमध्चै मोतं ufay मरदूयेत veda चिभ्रमवं wa विदुषः adtanrae सन्वान्नानामन्तः स्वै निरवशिष्टाः पाप्नाने धम्मीघश्चीस्या अने कजन्मसचिता इद च प्राक्‌ Waa yaa Sat fara wea प्रदद्येरन्‌। वत्तंमानशरीराममकपाप्रवन्यं ल च्य प्रतिमुक्तेषुवत्‌ प्रटत्तफलव्ान्तस्य न TE: | श्रथ य एतदेवं विद्दानग्निदाचं जुदाति ae । यद्यपि चण्डालायाच्छिष्टानदायाच्छिष्टं wage fay दद्यात्‌ तिषिद्धम्‌च्िष्टदानं यद्यपि कूुखौद्‌ात्मनि इवास्य चण्डा- ज Aare अ वाश्च व्याख्यातं | तस्य way जाकादिषु तं भवति cea enfad वाक्यं तचा । उतमिति॥ लश्च बेश्यानरनिद्यावतेाऽभिद्ाचं विशिष्टमिति wat For. नर्विद्यां साति। जिष्ेति॥ aa वेखानस्विद्यामादाग्ये TIA स्ति यावत्‌ xtra सुञ्चामभ्यवन्तिटरणसैतत्‌ ॥ aduet. TART TSC TUWATHEY | वत्तमानेति | वश्ानस्विद्याया agiqwa सिद्धे तदताऽनिद्ाचं fafa. भिति cay: सन्वेदोषास्यश्रिंत्वमित्या्रयेनाद। य रखतदिति। ११ sad जुदेति ३१ तस्मादु हैवंविद्यपि चरण्डालायाच्ह्िष्टं प्रयच्छेदात्मनि saz तदै गानरे gaye स्यादिति तदेष Hany i यथेह छचिता बाला मातर पय्युपासत cay warfir भूतान्यश्निहेच्रमुपासत इत्यश्निदातमुपासत दरति aun २४ १ इति ह्ान्देग्योापनिषलत्सु Gat: प्रपाटकः५ ॐ तत्सत्‌ ५ भाग लदेदय्ये वेखानरे तद्धुतं स्यान्नाधम्परनिमित्तमिति faa मेव स्ताति) तदेतस्मिन्स्तुत्ययं Brat warsay भवति | eae लाके चुधिता बुभृत्तिता बाला मातरं पय्युपासते कदा AT माताननं.प्रयच्छतीत्योवं सव्वाणि श्रूतान्यन्नादान्येव- facisfeera भोाजनमुपासते कदा त्वा भाच्छत दति जगत्सव्वं विदद्धेजनेन ed भवतीत्यर्थः । दिरूक्तिरथ्याय- परिसमाद्य्या ॥ २४॥ इति ओीमद्भाविन्द्‌भगवत्दूज्यपाद- शिष्यस्य परमद सपरि नाजका चाय्येस्य ओमच्छद्करभगवतः छता कान्दागम्यापनिषददिवरणे पञ्चमः प्रपाटकः॥५॥ शि 8 77 8 । ate विद्यामेव विद्यास्तुतिदाराऽनिदत्रभिति यावत्‌ स्तुत्यध॑ऽभि- way स्ततिरूपेा याऽयंस्तसमिनितयेतन्मन््स्य तात्पग्याथं दश- यति । जगदिति ॥ विदुचो वैख्ानरात्मनः सब्वात्मत्वादित्य चेः | ॥ २४ ॥ इति ओमत्वस्मद्धंसपरित्राजकाचाय्ये खीखुद्धानन्द- पूज्यपाद शिष्यभगवदानन्द्‌न्नानदछतायां च्छान्दोग्यमाष्यटीकायां पञ्चमः प्रपाठकः समाप्तः ॥ ५॥ ॐ तत्सत्‌ ॥ ++. ॐ दरिः ॐ ^ गरतवेतुहार्णेय आमस ay दह्‌ पितावाच Yaa वस Haas न वे सोम्या ऽस्मत्कुलीना ATA वल्मबन्धुरिव भवतीति a ग्ण पौ षो पिक क "ज नरन यनम भा० अन्येतकेठुद्धारुणेय शारखेत्याद्यष्यायसम्बन्धः । qe खल्विदं ब्रह्म तज्ज लानिद्युक्तं कथं तस्माञ्जगदि दं जायते तस्मिन्नेव च लोयतेऽनिति च तेनेषेत्येतदक्रव्यं । अनन्तर द्चै- afarua विदुषि aa aad भवतीत्युक्तं तदेकले स- दात्मनः सव्वभृतस्यस्यापपद्यते नात्मभेदे aay तदेक त्रमिति तदर्थाऽयं षष्टाऽध्याय आारभ्यते। पितापुचा- ख्यायिका विद्यायाः सारिष्टलम्रदभशेनाथे। ओेतकेतुरिति नामत द दत्यैतिह्लाथं। ्रारूणेयोाऽस्य पाच आस waza | तं पच इारूणिः पिता योग्ये विद्याभाजनं मन्वानस्तखा- पनयनकालात्ययच्च waaay दे ग्येतकेताऽनृरूपं गसं SIA AT गल्ला वस ब्रह्मचय्ये । न Gaga यद समत्कलीने Ste ॐ व्तिव्यमाणध्यायस्याऽतीतेन सन्दभण सम्बन्धं वक्तं परतीकं nei तं प्रतिजानते | श्वेतकेतुरिति ॥ तमेव परकटयन्परथमं ट तौयेनाध्यायेनास्य सम्बन्धं कययति। सव्वेमिति॥ caqaa तदघा$य षदटाऽध्याय च्पास्भ्यत इति सम्बन्धः | व्यवदश्ितंसम्बन्धम- क्ाऽव्यवदितंतमादशयति। खनन्तसर्द्वेति॥ ध्यायतात्पर्य्यमक्ा- $ऽख्यायिकातात्पयंमाद | पितेति ॥ पिता प्रतिवक्ता पचच् ve त्येवं विधयमाख्यायिका। खा च विद्यायाः सारिषूत्वयोातनार्था। पिता te Gara सार्तममवेपदिष्तीव्ययंः | कुलस्यानरूपमि- त्यादिवचनाच्न कुलाघमस्य गरूत्वमिति गम्यते नद्ध चर्खयमध्ययना- मिति we | गत्वे्यादिवच्रनान्माणवकाधोनमष्ययनमिति रेरे ॐ स द्‌ द्ादशवषं उपेत्य चतुर्विश्शतिवर्षः Waly वेदानधीत्य महामनाऽनूचानमानौी स्तब्ध रयाय av हि पितावाच येत्तकेता यनु BPA म दामनाऽअनूचानमानी MSU RTA त्तमादेणम- जन वाः याने वेन मण ५५ Wee साम्याननुच्यानघोत्य नद्माबन्धुरिव भवतीति ब्राह्म णान्‌ बन्धून्‌ व्यपदिशति न सख्यं ब्राह्मणटत्त दति ॥ तस्यात: म्रवासाऽनृमीयते पितुः | येन सयं गणवान्‌ सन्नं Atala स पिचोक्ः श्चेतकेतुदाद्‌शवषंः सन्ुपे- त्या चायस्य यावत faufaaar वभूव तावत्सव्वान्‌ वेदां खतु- रोऽप्यधीत्य तद्यच्च बुद्धा मदामना मदन्गममीरं मना यस्य स ममात्मानमन्येमन्यमानं AAT GE साऽयं मदा- मना श्रनूचानमान्यनुचात्मानं मन्यत Ta WaT a साऽ नुचानमानी स्तनधोऽप्रणएतसखभाव एयाय WY तसेवम्भूतं दात्मनोाऽनरूपं शीलं wal मानिनं ga get पितावाच सद्धमावतारविकौषया ganar यग्न्विद्‌ मद्दामना अनू Waar स्तमख्चासि कस्तेऽतिश्यः प्राप्न उपाध्यायादु- तापि तमादटेणमादिश्यत Tas: | केवलशास्ताचाथा- पद्‌श्गम्यमित्येतदयेन वा परं द्मारिश्यते ऽसावादेशस्तम- WIV: एष्टवानस्याचाय्थं तमादेशं विभरिनष्टि येनादेगेन अते- | मी * “~ = wre ufad| माग्ददुपनयनमध्ययतश्चेत्याश्द्खाइ। न चंतदयुत्तमिति ॥ किमिति पिता खयमेवोापनीय qa नाध्यापयति cary | तस्येति ॥ wae: खग्रटदविषयः | व्यनुमानं कल्पनं तच ८४ उ° प्राश्यो येनाग्रुतश युतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स अदेशा भवतीति यथा सेम्यकेन मृत्पिण्डेन सं मृण्मयं विज्ञातं भा ° नाश्रुतमघन्यच्छरुतं भवत्यमतं मतमतकितं afad भवत्यवि- ज्ञातं विज्ञातमनिितं निधितं भवतीति ॥ सर्व्वा नपि वेद्‌ा- नीत्य सव्वं चान्यद द्यमधिगम्याप्यरूतार्थं wa भवति याव- दात्मत्वं न जानाव्याख्यायिकाऽतोाऽवगम्यते। तदेतद हतं ware कथञ्चेत्तदप्रसिद्धमन्यविन्ञानेनान्यदिन्नातं मवतमेत्येवं मन्वानः च्छति कथंनु कन प्रकारेणद्देभगवः © BIST भवतीति | wate area भवति तच्छणुदेसोम्य। यथा लोके एकन म्दत्पिण्डेन सचककुम्भादिकारणभूतेन विज्ञातेन सव्वमन्यत्तदिकारजातं ग्टणमयं ग्टदिकार- जातं विन्नातं स्यात्‌ । कथं ais कारणे विन्नाते कार्य मन्यदिन्नातं Ua नेष दोाषः।कारणेनानन्यत्रात्‌ Sake ET AL TNT [पिरि पररि anise eee ileal a 9+ arene late tee क te कल्यकमाद। यनेति॥ च्नुचानोाऽनवचनसमर्थः | RAY UT का र्गयुत्पत्या चाद्श्श्न्दा व्याख्यातः॥ fafeerha स्वै वेदमधिगततद्‌यं च पचमात्मविद्यामधिकव्य पिता °एच्छति तस्य सव्ववद्‌ध्ययनादिनव करूताथत्वदित्याणश्द्याद | सव्व नपीति॥ तदतदद्भूतं खता aa विरयोाति। कथं न्विति ॥ मुण्मयमित्यस्य व्याख्या ग्टदिकारजातमिति। तद्यथा म्द त्पिर्डेन विन्ञातेन fost स्यात्तथाऽन्यदपि qa कारेन विच्लातेन तदिकास्जातं विन्नातं भवतीति योजना y पन्यविन्नानाद- न्यविच्रानमदृृत्वादक्िदमिति wed । कथमिति ॥ कार्थ. god se स्याद्वाचारम्भणं विकारा नामेयं मृत्तिकेत्येव सत्यं ए ४ ^ यथा waa नाहमणिना wa arena विज्ञात स्याद्ाचारम्भणं विकारा नामघेयं नाद्‌ मित्येव सत्यं ५१ यघा सेम्येकेन नखनिकृन्तनेन सव्वं काष्णीयसं विन्नातर wet न मोः CEE तो य७ hee a नाभ Oe भा ° यन्मन्यसेऽन्यस्िन्‌ विन्नञातेऽन्यन्नं ज्ञायत दति i सत्यमेवं स्यात्‌ यद्यन्यत्कारणात्काय्यं स्यान्न लेवरमन्यत्कारणात्कायय॥ कथं ere wih TS कारणमयमस्य विकार दरति) ष्टण वाचारम्भणं वागारम्भणं वागालम्बनभित्येत्‌ । RSet विकारो नामधेयं । नामेव नामधेयं WY ेंयय्‌प्रत्ययः। वागालम्बनमातं नामेव कोवलं विकारे नामवस्लस्ि पर- मार्थता afaaaa मित्तिकैव सत्यं वसिति ॥ यथया च Waa लेादमणिना सुवर्णपिण्डेन सर्न्वमन्यदिकारजातं करकमुकुटकयुरादिविन्नातं सखात्‌। वाचारम्भमणभित्यादि समानं । यथया सोाम्येकेन नखनिङन्तनेनेापलनितेन कष्णा- यसपिण्डनेत्यथः । सव्वं काष्णायसं छष्णायसोा विकारजातं विन्ञातं स्यात्‌। समानमन्यत्‌। अनेकद्ष्टान्तोपादरानं दाष्टा- ष्मा कारगघ्रारन्यत्वासिदधर्म्भैवमिति परिदिरति | नैष दाष सति y तदेव स्फटयति। यन्मन्यस इत्यादिना ॥ खन्यत्वाभावे लाक- ufefafarrd wea | कथं तर्हीति ॥ वाचास्म्भणसित्यच वाचेति टतोया षथ्यर्ये zeal नामयेयभिव्यस्यायं कथयति। नामेवेति ॥ विकास्स्य मिथ्यात्वे कि परमा यंतेाऽस्ती ाण्षद्धया दइ ॥ ए ° चारम्भणं विकारा नामधेयं कृष्णायसभिव्येव सत्यं ठव सेम्यस आदेशा भवतीति ud ua वे नूनं भगवन्तस्त € तद वेदि षुर्यय्येतद वेदिन्‌ [1 जातया का remem म म मान ~ म + sas ० ५. भा ° न्तिकानेकमेदानगमाथं दढप्रतीत्यथञ्चव साम्यस श्रद्‌ ये मयोक्ता भवतीत्युक्तवति पितग्यादेतरो न वै नूनं भग- वन्तः पूजावन्ता गरवे ममये ते एतद्धगवदुक्रवस्तुनाऽ- वेदिषुनं विञ्ञातवन्ता नुनं ॥ यद्यदि च्यवेदिग्यन्‌ विदित- वन्त एतद्वस्तु कथं मे Wad भक्तायानुगताय नावच्छ- न्नाचवन्तस्तेनादं मन्येन विदितवन्त इति । अवाच्यमपि गरोन्यैगभावमवादीत्पुनर्गुरुक्लं प्रति प्रेषणभयात्‌ | चता भगवांस्त्वेव मे wad तदस्तु येन woud ज्ञातेन a स्यान्तद्रवीतु कथयविल्युक्रः पितावाच तथास्तु साम्येति ॥ ९ ॥ wea. सदित्यस्वितामाचं ag aa निर्विशेषं सन्वेगतं | एकं निरञ्जनं निरवयवं विज्ञानं यदर्‌वगम्यतं ae ufaaaata | wana दृखटान्तेन faafaatifaer faa- नेक न्तेपादाननेत्याण्ङ्खयाद्क। wats 1 a at सत्यादि प्रतीकमादाय व्याचष्टे। भगवन्त डति | तेषामच्वाने Faare | यदित्यादिना ॥ ननु श्वेतकेतुगूःरूामन्नानमाचच्तषण गुख्डाद्दी प्रत्यवबायी स्ादिव्याश््धयादद। यवाच्यमपीति॥ गुरूणामन्नानमतः- प्रब्द; wou यदिन्नानन सव्वविन्ञानं लभ्यते तदिन्नानं प्रतिन्नातं प्रकटो कन्तुः way सन्माचत्वं प्रतिजानीते | सदेवेति। सच्छब्दस्य सामन्धविषयत्वं ब्युदस्यति | सदिर्तीति ॥ तस्य एयिव्यादिग्यो fad दश्ययति। aafatay व्याकाश्णदिभ्योा fattuary | निविंरेषसिति ॥ 'न्त्यवि़ेषव्यादनत्ययैः विष्ष- ३८७ sae मे नावश्यचितति भगवारस्त्वेवमेतट्रवौ- feafa तथा सेम्येति tata te ta waza सेम्येदमय आसीदेकमेवाऽडितीयं ¶ भा ° सव्वेवेदान्तेभ्यः । एवशब्दाऽवधारणार्थः 1 किन्तद्वधियत TATE | इदं जगन्नामरूपक्रियावदिकतमुपलभ्यते यत्त- त्वदेवासीदि व्यास west सम्बध्यते। कदा सदेवेद्‌ मासी- दि त्युच्यते BY जगतः प्रागुत्पत्तेः ॥ किं नेद्‌ानोभिर्‌ं स्देनायऽश्नासीदिति fatwa न कथं afe विशेषणं दद्ानोमपोद्‌ं सदेव किन्त नामरू- पविशेषणएवदि दं श्द बुद्धि विषयं चेतीदञ्च भवति । प्राग्‌- aaa कवलसच्छन्दवुद्धिमाच्गम्यमेवेति सदेवेद्‌- ale ale सवंगत{मिति॥ तस्य ताटस्थ्यं व्यावत्तयति | खुकमिति॥ प्रव्यगिचरसय तस्य संसारस्त्विं वास्यति | facsafafa निष्वियत्वेन तत्कटस्थत्वमाद। निरवयवमिति ॥ wena वस्तुनि प्रमाणम) यद्वग्म्यत इति॥ fatuaraaita श्ङ्ते। किं नेदानीमिति॥ वत्तमानदप्रण- Mae जगता नास्तोद्याद | नेति॥ सदा सत्वाविशेषे विष्टे सणंन निर्वहतीति wed | कथमिति ) Fi fatawerauife- दनीमसक्वंजगतख्छेाग्यते किंवा विशेषणस्यायवत्वं एच्खते तचाद्यं दूषयति । इदानीमपीति॥ प्रत्यतच्तविसाधान्न वत्तमानावस्थायां जगद्‌सत्वसिद्दिरि त्यथः ॥ दितीयं प्र्याद्ध | किन्त्विति ॥ ate quam जगन्नामरूपविशेषय वद्‌ लच्छते तदि द्रब्दस्य त दु डेय विघयमभाचेन स्थितं भवतोति छत्वेदमिदानौसित्यपि वव्ियते तदेव त्वे maa: सच्छब्द क्तद्रदिशेत्येतावन्माच्रगम्यमेव न ल्िङ्शब्द्‌्स्य aay विसया भवत्यग्रे सदेवेदमग्र सखासीदि- Bue ute aq wraifeaautad | ate भागुत्पन्तेनामवद्भुपव- ष्मा देदमिति रीतं शक्यं वस्त॒ खुपुप्तकाल इव। यथया खुषु- प्रादुल्यितः सत्तमाचमवगच्छति सुषुप्ते सन््राचमेव केवलं वस्ति तथा प्रागत्पन्तेरित्यिप्रायः ॥ यथेदमुच्यते लेके । yare घटादिसिष्छच्णा कुखालेन whe प्रसारितमृपलभ्य यामान्तरं गत्वा यागतेाऽपरादहे Add घरशरावाद्यनेकभेद् भिन्नं कार्य- मुपलभ्य ग्टदेवेदं घटशरावादि कवलं gare श्रासी- दिति तथेदाच्यते सदवेदमय श्चासोदिति ॥ एकमे वेति । सखकाय पतितमन्यन्ना स्तोत्येकमेवेत्युच्यते । अ्रदिती- यमिति ॥ ग्टड्मतिरेकंण wet यथाञन्यद्रराद्याकारेण aquead तस्माद्िग्रषणमि दषव्दबद्िवयारन्यपे्तं went? जगव्यविरुद्धभित्ययः॥ ष्षथावत्तमानावस्धायामपि जगतः aw? किमिति तनेद्शन्दबुद्धिनं wade खाद | a Wits | यथा BAR काले सदपि वस्त नेदशन्ट्बद्धोगचरः तया ulna सदपि जगच्रामवत्वेन रूपवत्त्वेन चेदमिति न Gaga शव्यं कर्गाप- संदार्व्योभयच्र तुल्यत्वादित्यथंः ॥ waist वस्तुना न ad मानाभावादिग्याणश्ष्याद। ययेति ॥ तच वस्छनाऽसत्वमुत्यितस्य परममश्दनुश्टतस्यानुभवितुखाभावे तदयोगात्‌ | न च तच विभक्तं वस्त॒ दश्यते खषुस्यभावप्रसङ्गादतस्च ATA वस्लिति यथावरगमस्तया प्रागुत्पत्तेरपि सन्ने सन्माचमु तासेवेव्यर्थः। उक्तमेवाथं सम्मरतिप्रन्नेनादादर्णान्तरेण समयंयते॥ ययेत्या- fea किमिद सदिव्यपेत्तायां तन्लच्तणमाद। cafafa | ष्पव- aka wauwara प्रथमं वि्ेषणयास्यंमाद। खकार्ययति । खनातीयखगतमेददीनभित्ययः॥ वि्रेषणान्तस्मादाय व्थाक- रोति | अदितोयमिति ॥ विजतीयमेदग्रन्यमित्यथेः। यदुत अषि 35° ASH आहुरसदेवेदमयञमासीदेकमेवाद्धि- तीयं तस्मादसतः सन्नायेत † ११ भा०परिणमयिटकुलालादिनिमित्तकारणं इष्टं तथा सदम fatau सतः; सहकारिकारणं दितीयं वस्वन्तरं प्राश्न म्रतिषिभ्यते । अदितीचमिति are दितीयं वस्वन्तरं विद्यत इत्यदितोयं | ननु वेगेषिकपक्तेऽपि सत्छामानाधि- करण्यं सव्वेस्यापपद्यते। द्रव्यगणादिषु सच्छन्दनुद्यन्‌टन्तेः। aga सन्‌ गणः सत्‌ कम्मत्यादिदशंनात्‌। सत्यमेवं स्यादि- दानं प्रागत्पत्तेस्तु TAS काव्यं सदेवासीदित्यभ्युपगम्यते। वेशेषिकः waa: कार््ंस्यासत्वाभ्युपगमात्‌ | न त्तेक- मेव सददितीयं भरागत्पत्तेरिच्छन्ति। तस्मादेेषिकपरि- afar सताऽन्यत्कारणमिदं खदु च्यते॥ ग्टद्‌ादि दृ ्टान्तेभ्यस्तन्तच देतस्मिन्‌ प्रागत्यत्तेवस्तनि- खूपणे एके वैनाशिका श्राङ्धवंस्तु निरूपयन्ताऽसद्‌ भावमाचं ्रागत्पत्तेरिदं जगदेकमेवायेऽदितीयमासीदिति। स्द्‌- ष्या" सत्सामानाधिकर्ण्यात्सदेव aafafe तच्ारम्भवादी werd | नन्विति | {कं कायस्य सत्सामानाधिकर्ं वत्तमानद्णशायां प्रर- पच्तऽपि सम्भवतौद्धच्यते fa वा प्रागवस्थायसपीति fart. ayiacifa | सत्यमिति ॥ दितीयं दूषयति । प्रागुत्पत्तेस्लिति | लच्तगवाक्यच् पस्पच्ते दुखाज्यमित्याद्। नचेति | वाक्यदयष- च्ालाचनया परपच्तासम्भवम्‌पसं दरति | तस्मादिति | ट टान्तदाखन्तिक यारेकरूप्याद दान्तानां काय्येकारणामेद- faa Titra fatetcare । wardifa ॥ वेशे २९८ are uraard fe प्रागत्पत्तेस्त्वं कल्पयन्ति बोद्धाः। न तु च्छा सत्मतिदन्दिवस्वन्तर सिच्छन्ति। यया सचचासदिति गद्या माणं यथया भतं तद्विपरीतं awd मवतोति Aarfaar: 1 नन्‌ सदभावमाचं waa yaad वैनाभिकीः। कथं भ्रागत्पत्तेरिदमासीदस्द्‌कमेवादधितीयञ्चेति कालसम्बन्धः स्या सम्बन्धाऽदि ती यलं चाच्यते तेः ॥ qe । न युक्तं तेषां भावाभावमाचमगेय॒पगच्छतां । असत्वमाचाभ्युपगमेऽप्ययुक्त एवार्यपगन्तुरनभ्युपगमानुप- Tt) द्दानोमग्यपगन्ताभ्युपगम्यते न भ्रागत्पन्तेरिति काया यानाः विकयपच्तसम्भवे$पि Garand भविष्यतीति wea aw afa ॥ य सच्छब्दस्य तुच्छव्यारत्तिविषयत्वं वारयति | warta- माचसिति ॥ सठा{न्यद्‌सदिति स्थितेर्सदाटिनाऽपि प्रतिसा- tad सद्‌ा स्थिर्तमिव्यणशद्खयाद। सदभावमाच्मिति ॥ तदेव व धगम्यद्द्यान्तेन स्फटयति | यथेति | सदिति यथयाभ्चतमसददिति चेत्ता विपरीतं wyatt सचासचचति दिविध तत्व भवतीति यथा नवाधिका वदन्ति दे तत्वसदसती भावामावाविति ac- भ्यूपगमान्न तथा गाद्धदिविधं तत्वमिरटः सद्‌ व्यन्ताभावोाऽसदि- त्यम्युपगमात्‌। च्षप्रतोतप्रतियोगिकाभावस्याव्यन्ताभावतया शश्- विषाणं weitere: प्रसिदधत्वादिव्यर्थः॥ तमिमं तैनाशिकपत्तं शिप्स्यमुखेन दूषयति । नन्वित्यादिना ॥ fraraagiacita | वाणसिलि॥ भावस येए्डमावस्तन्माच- मसदित्धम्युपगच्चछतां तेषां aad a युक्तं कालसम्बन्धाद्यसत इति युक्तमेव त्वयोक्ताभित्ययः। fey तन्मते यस्य कस्य facantag | wae वेति विकल्याद्यमृपे्य द्वितीयं दूषयति । असन्तवेति । किमभ्यपगन्ता यदा कदाचिद्भ्यपगन्तव्यः किंवा पागवस्थावाम- पीति त्विकल्प्याद्यमङ्गक्द्य दितीयं दूषयन्राणशङ्ते। रदानोमिति॥ स किं तदानीमसत्वाच्नाभ्युपगम्यत्ते तथा प्रागवस्थायामभ्युपगन्ता २०५१ भान्चेत न । म्रागत्पन्तेः सद्भावस्य प्रमाणाभावात्‌ t WT भ्रागत्पन्तेरसदेवेति कल्यनानुपपत्तिः | नन्‌ कथं वसाते शब्द्‌ार्यत्वे ऽखदेवमेवाद्धितो यमिति पद्‌ा्यवाक्या्यापपत्ति- स्तदनुपपत्ता चेदं वाक्यमप्रमाणं प्रसञ्येतेति चेत्‌ । नेष दाषः) सद्रदणनिदल्तिपरत्वाद्ाक्यस्व ii सदित्ययं तावच्छब्दः सदाकतिवाचकः | एकमेवाददिती- afagal च सच्छब्देन च समानाधिकरणे | तथेदमासी- दिति च। aw नञ्‌ सदाक्ये प्रयुक्तः सद्दाक्यमेवावलम्ग्य सद्वाक्याथविषयां बुद्धिं सदे कमेवाद्धितीयमिदमासीदित्येवे स्चिव्यस्याप्यग्धुपगन्तुरिदानोमभ्यपगमसम्भवान्न fe प्रागुत्पत्ते - WA मानाभावः विमतः काले न्नाटसत्तावान्‌ काललत्वात्सस्मत- afeaaaiarteare | पागत्पन्तेररिति ॥ wena टूषयित्वा area ree क eee द भा०वयवी नास्ति। तथावयवा श्रपीति। तेषामप्ृपमद्‌नुप- पत्तिः । वीजावयवानाममि खच्छ्ातयवास्तदवयवानामप्यन्ये ख च्छा स्तद वयवा इत्येवं प्रसङ्गस्याऽनिद्टत्तेः wisrqaer न॒पपत्तिः । सदृद्यनुटत्तेः सत्वानिरत्तिखेति सदादिनां सत एव सदुत्पत्तिः सेव्यति । न लसद्ादिनां serait ऽस्यसतः सदुत्पत्तेः । ग्टत्पिण्डा हयो तपन्ति श्यते सद्ा- feat तद्भावे च भावात्तदभावे वाभावात्‌ ॥ यद्यभावा-ः देव घर उत्पद्येत धटार्थना गत्पिण्डनोापादीयेत ॥ श्रभावशन्दनद्यन्‌ TTY घटादौ प्रसज्येत न त्वेतद्‌ Qe व्यसव्यवयविन्युपमदयोगवदवयवेष्वपि तदयोागस्य तुल्यत्वात्ैदं चेाद्यमिद्यत्तस्माद्ध | न तद्‌वयवेध्िति॥ तदेव स्फटयति। यथति॥ ननज्वस्मत्पच्ते पस्मावयवो नस्यवयवास्त सन्त्येवेति तचा | वीजाकयवानामपमीति॥ afe तेषामङ्ःरजन्मन्यपमदः- स्यादिति चेत्ता | तदवयवानामपौति॥ न चाड्स्जन्मन्य- वयवपस्म्प्रसविखान्तिश्रमिरुपपद्यते तस्याः wad तदुपमर्दं सत्वारणवादापातात्‌ | अम्य न्यत्वेऽपि Tea कादाचित्कद्व्यस्य सावयवत्वेनाक्तरोषतादवस्थादकाय्थत्वे भावद्छेदुपम दसि. रभा वच्वेत्तदुपरमदं सत्काखस्णवादापत्तिरेवेति भावः॥ खसदा- दस्याप्रामाणिकत्वमुक्का सद्ादस्य प्रामाणिकत्वमाह। सद्दीति॥ परस्मत ददटन्ताभावमुक्तमनूदयय खमते तत्सत्वच समचिनाति। न तिति | घटस्याप्पभावाद्‌ वोत्पत्तेटरिरत्वादद्ान्तासम्मतिपत्ति- सि व्यश्ण्ड्याद् | यदीति ॥ किञ्च werner दष्टं तच्छब्द्‌प्रत्यया तचान वत्तते यथया तथा ATARI रूपादानं तच्छन्द्धियोा तच्रानदरत्ते स्यातां | २८५. भा° स्यते नामतः सद्‌ त्पत्तिः | यद्णाज्ञष्टदुद्धिघंदनुद्धे्निंमि- Wyo तमिति ष्द्ुद्धिषरबृद्धेः कारणमुच्यते न तु परमार्थत एव weet वास्तीति तदपि म्टद्रद्धिविद्यमानाविद्यमानाया एव घयटबुद्धेः कारणमिति नासतः सदुत्पत्तिः | agtz- चर बुद्धो निमित्तनेमिन्तिकतयानन्तर्य्यमाचं न ठु कायैका- wafafa चेत्‌ । न । बुद्धीनां Aca गम्यमाने तैना- भिकानां वदिरद्टान्ताभावात्‌। अतः कुतस्त खल्‌ arias स्यादिति Stats कथं केन प्रकारेणासतः सज्नायेतेति, असतः सदुत्पत्ता न कथिदपि दृष्टान्तप्रकारोऽस्तीव्यभि- प्रायः। एवमस दादि पक्तमन्मथ्यापसंदरति aaa सोम्येदमग्र प्रसोदिति खपक्तसिद्धिः॥ ०७००५०५७ त भभ तामे i भोजिना जानान जननानि SE भाच न चानुवन्तेते तस्मादसतः सदुत्पत्तिरयुत्तत्यादइ। अभावेति । भावस्य सतो ग्टत्पिण्डसय घटादिकारणत्वमन्वयव्यतिरेोकाभ्यामुत्तं तच्रान्वयव्यतिरेकयोरन्ययासिद्िमद्धावयति | यदपीति ।तस्ि- न्नपि wat न मत्पच््च्ततिरिव्यत्तरमाद | तदपीति ॥ यदुक्तं aqua ae: anni afs परति कारणत्वमिति तद्‌सिद्धसिति wea | म्रहद्दिधटनद्धोरिति 1 सतत्वसिद्धा fe पुन्वभा[वितव कारगत्वं कायत्वच्ेत्तरभावित्वं यक्त बद्धीनाञच्चासत्वाद्‌ानन्तय्य aru wzafrad निमित्तनसित्तिकत्विव्यथः। ससतोनामपि बद्धीनामानन्तय्येण निभित्तमेभित्तिकल्मिव्येतन्न शक्यं सम्भावयितु ह न्ताभा वादि व्यत्तस्माद | न बद्धीनाभिति॥ कुतस्त खल्वि- व्यादि वाक्छं व्याख्यातमपसदरति। Wa इति | Wana: सदु- त्पत्ते दखान्ताभष्व उक्त ड्दानीमन्यदुपसंदहतमिति WHT वार- यति। ष्मसतडति॥ खयपच्तसिदधिमुपस्रतीति सम्बन्धः | भार ष्पा २८६ नन सद्वादिनेाऽपि सतः सदुत्पद्यत इति नैवद्ृष्टान्ता ऽस्ति \ घटाद्रटान्तरोत्यत्यद्‌ नात्‌ | सत्यमेवं न खतः सद्‌- न्तरम्‌त्पद्यते किं तदि सदेव संस्यानान्तरेणावतिष्टते। चया सर्पः कुण्डली भवति । यया च डच पिण्डघर कपालादि Was: । यदेवं सदेव WMATA कथं प्रागत्पन्तेरि- दमासीदिव्युच्यते | ननुनस्युतं वया सदेवेत्यवधारण- मिदंगन्दवाच्यस्य काव्यस्य आत्तं तदि प्रागत्पत्तेरसदेवा- सीननेदं णब्दवावच्युमिदानीमिदं जातमिति । न सत -एवेद- शब्द्बृद्धिविषयतयावस्थानाद्यया wea पिष्डवरादिश्र- ब्दवुद्धिविषयलेनावतिष्टते तदत्‌ ॥ fears’ दृडटन्तासिष्डिस्वल्येति wea । नन्विति ॥ यद्यपि eet घटाात्पत्तिट्रृटा aut a Vet BAC घटाडइटान्तर मत्प- द्यमानमु परजभ्यते CATA सतः Acacrafafcary: | किं az- न्तस्स्य सतः सकाश्णदुत्पत्तिस्व वाय्येते किंवा कारगत्वं aay निस्क्रियते तच्ायमङ्नेकरोाति | aafafe 1 दितोयं facta. साति। कितर्हति॥ warty ददान्ताभावमाशद्भयाद। ययेति ॥ कुण्डली भावे काय्यत्वप्रसिद्धि नस्त त्याशएद्यो दादर्णान्तर माद | यथः ata पभेदरव्द्िति इति सम्बन्धः| सत र्व सर्व्वप्रकारे. णावस्धान प्रक्तोालिककाय्यस्य सत्ववचनमयत्तातस्य BAS सन्वा- fanaiteta शङ्कते । यद्येवमिति ॥ प्रागवस्धं fe कारं ear चत्व च काय्यस्यावधाय्यते तयाच कास्गस्येव सतस्तन तेनाकार- णावष्धानमिव्यङ्गकारेऽपि are प्राक्रालिकं सत्वावधारणम- taagfaaucary | नन्विति ॥ कार्यस्य कार्णमाचत्वश्चेदव- छतं ate कास्णमेवासीन्र काय्यं तदसद्‌वेदानीं जातिन्यसत्का- स्थवादिमतमावातमिति शङ्कते | प्राप्तमिति ॥ कारण्सैव काय. रूपेणा वस्थ्रनान्नासत्का््थवादाप्तिरिति दखान्तेन पररिदरति नेद्यादिना। भा० च्छा ९२८ ~ ननु यथया म्टदस््वेवं पिण्डघराद्यपि तदत्सद॒ द्धेरन्य- बुद्धि विषयलवात्काय्थस्य सतेाऽन्यदस्वन्तरं स्यात्कार्ययजातं यथयाऽश्ाद्धान पिण्डघटरारीनामितरेतरब्यभिचारेऽपि । ग्टत्वाव्यभिचारात्‌। यद्यपि we: पिण्डं व्यभिचरति fawy घरं तथापि fawser aw न वयभिचरतस्तस्मान्मुन्प्ाचं पिष्डघटे व्यभिचरत्यश्चं Fear वागां। तस्मान्मुदादि संस्वानमाचं घराद्यः। UA सत्संसयानमाचमिदं wafafa यक्तं म्रागत्पन्तेः सदेवेति । वाचारम्नणमाचलादिकारमं- स्थानमाचस्य। नन्‌ निरवयवं सन्निष्कलं fafa शान्तं निरवद्यं निरन्नं दिव्यो मृत्तः परुषः खवाद्याभ्यन्तरो aa इत्यादि ख्रतिभ्यो निरवयवस्य wa: कथं विकारसं- स्थानम्‌पपद्यते I विमतमपादानाद्धिदययते तदिलच्तणबद्िविषयत्वाद्ययाख- नद्दिविलच्तणा विषया afeawar भिद्यते तथाच ae aa zazcuifaaaat निनाच्यावस्याङ्गकारेणासत्काय्यवादापति- समाधिरिति चदयति। न्विति ॥ तविलच्तणबद्धिविषयत्वस्य मेदमाचसाघधकत्वे सिदडसाधनं ता्विकमेदे साधकत्वे दान्ता सिड्िस््त्यििप्रेत्याद | afar किञ्च कार्यस्य व्भिचास्त्विन र्व्जुसपंदिवन्मिथ्यात्वानमानाद्निन्वौच्यसंस्थानादेव काय्येन्‌- द्यएलम्ननत्वं सताऽङ्गीकत्तं व्यमित्याद् | पिरडेति ॥ तरेव स्फट- यति | यदयपौति॥ म्रदन्तसेण पिग्डघटयोः खरूपाभावाष्दिति- awry: | च्वव्यसिचारेण मततलवमित्यादिटणन्तः ॥ अयसि Q. € c चरफलमादच | aatfefa | ceranaay दादन्ते समय- यति | wafef& 1 एयगेव प्रथमानस्य काय्यस्य ay सन्माच- षौ क De afaarmyggre; वाचार्म्भयेति ॥ काग्येमि्यालं eqetat चादयति | नन्विति 1 (> So छकमेवाद्धितीयं २१५तदेक्षत बहुं स्यां प्रजायेयेति भा० [1 aT 1, १ ष. । वि आम = आनन ae me eee, ee नैष ST रञ्चाद्यवयवेभ्यः सपदि संस्थानवदद्धि- परि कल्यितेभ्यः सदवयवेग्यो विकारषंस्थानापपन्तेः | वाचारम्भणं विकारो नामधेयं रन्ति केत्येव सत्यमेवं ata सत्यमिति ya: । एकमेवादितीयं परमार्थत दद्‌नद्धि- कालेऽपि awa रचतेच्तां दशनं BAT | Way a प्रधानं साद्परि कल्पितं जगत्कारणं | WATT A TAVITA मात्‌। Ta सच्ेतनमीक्तिटवान्तत्कथमैचतेत्याद बज wad स्यां wad प्रजायेय प्रकर खात्पद्ेय । चथा ग्टद्रा- द्ाकारणयथयावा रञ्चादिसपाद्याकारेख बुद्धिपरिकल्ि- तेन । षदेव afe wed aqua रज्जुरिव सधादयाका- नि sony oe ET REE we ier YUE wraps ot} ere ee ee ES ee नि arUES: riereE Srpee यथा खन्वन्नातेभ्योा रज्चाद्यवयवेभ्यः सपोादिसंस्थयानमनिव्याच्- fae तया शतिजनितजगत्कारयत्ववबद्यनपपच्या कल्पितभ्यः सता मायोापाधिकसावयवेभ्या चिकार्संस्यानमपपद्यते) तस्मा- द्य दतेप्प्ची ब्रद्यविवन्तः सम्भवतीति afewcfa नेष fry डति ॥ त्रद्धविवन्ता नगदित्यच खतिमनुकरूलयति | वाचार्म्भ- {सिति ॥ प्रपश्चमिथात्वे फलितमपसंद्रति | र्कमेवेति। ष्घदितीवत्वसमयथंनायमत्तरवाव्यसुव्याप्य sae, aatefa | सच्छन्द वाच्यं जगत्कारणं प्रधानमिति की{चित्तदप्यतेन निरस्त faare | यतश्च॑ति॥ इ्च्वापन्वकारित्वादिति यावत। स्ेतमत्वा- न्युपगमाच्र तस्यंच्तापन्वकं खरत्वमिति wa: | परिणाम{विवन्तं वाद्‌ावािव्योदादइस्णदयं | बड्ड स्यामिव्णदि safaaaa am निरस्तमेव चद्यमद्धावयति | सदेवेति ॥ नङ स्यां पजाययत्यनेनेच्ितुरव काय्थकारापत्तिवव्चनेन वैप़्रेषिकादिम- ३०८ Se TASS SAAT [ naietammaiaaiauad [काक णी नि प्ण णि A A TP 11 क्का कत भिमणयमनोन जम भाग्रेण। न सत एव देतमेदेनान्यया गद्यमाणएलान्नासत्यं कस्यचित्कचिदिति aH: यथा सतेाऽन्यद्स्लन्तयः परिकस्प्य पुनस्तदेव ara त्पत्तेः WATT aaa नवते ताकिंका न तयाऽसराभिः कदाचित्कविदपि सताऽन्यदभिधानमभिेयं वा वस्तु परि करप्यते सदेव तु सव्वमभिधानमभिधीयते च यदन्य- बद्धा यया रज्जुरोव सपेवुद्या सपं दत्यभिधौयते यया वा पिण्डघरादिम्डेदोाऽन्यबृद्धा पिष्डघटादिश्ब्देनाभि- धीयते साक रच्जुविवेकदशिना तु सपाभिधानवुद्धी निवन्तेते यया च ्टदिवेकद्‌ भिनां घटादिशब्दवुद्धी तद- त्छदिवेक द्‌ शिंनामन्यविकारणब्दवुद्धौ fata | eat वाचा निवन्तंन्तेऽप्राप्य मनसा मरेति अनिर्क्रेऽनिलयन दत्या- fenton | एवमौचिला तत्तेजेऽखजत तेजः wad | we adafacefafa afar euagucare | नेत्यादिना॥ तदेव प्रपञ्चयति । ययेत्यादिना॥ प्रतिन्नातमथं मतदया- नसारेण टर्न्ताभ्यां स्पद्छ्यति | यथा स्न्लरिति॥ खन्ना नान्वयव्यरिरेकाभ्यां रल्जुसपारोरन्ानमयत्वं च देताभिनिवेशस्य सन्माचाविषेके सत्येवोत्पत्तेवि चारेण aera चानत्पत्तेदतमप्य- ज्नानमयमेव तस्यतु तत्वं सन्माचमधिषानं वाद्यमनसातीतमि- त्यथः | तस्य बाद्यन साती तत्वे प्रमाणम | यत इति । waa तद्दिद्दितादित्यादिवाक्यमादिपदा्ंः। तेत्तिरीयकशतिविरेध- arg | नन्विति ॥ तथापि कथं fatradifeerwaqre | डति विरूडमिति ॥ च्यस्यां खत सतः सक्तागश्रादेव प्रायम्येन तेजः न्य 3 ० Roo ततेज Saat बहु स्या प्रजायेयेति act. ऽस्‌-नत i न त जा णामा मिक =+ नाको (त भाग्ननु ARTIST UCHIHA श्राकागः सम्भूत इति अत्य- Qo AT: । श्राकाशाद्वायुस्तत्ततीयं तेजः Bafae कथं प्राय- म्येन तस्मादेव तेजः ज्यते तत एव चाकाशमिति विर्‌ द्धं नेष दोषः । श्रकाशवायुसगानन्तरं तत्सन्तेजेाऽषटजतेति aad: | wa वाऽविवल्तित इद खष्िक्रमः सत्का- यमिदं स्व्वमतः स्देकमेवादितीयमित्येतदिवचितं | ग्टदादिदृ्टान्तात्‌ | aya चरितित्करणस्य faafaa- लात्‌ । तेजोाबन्नानामेव wfearye । तेज दति अबद्धं NE CT A SE + STE CR कि मानमुच्यते शरुत्यन्तरे तु तस्मादव सतः सकाष्दाकाशः प्रायम्येन खृटर्मिद्युपदिष्ट तथा च कथमिदं सिये विरूद्धं सिथ्यतीत्ययेः॥ तेत्तिरीयुत्यन्‌सारेण च्छान्दाग्यखतेव्यख्यानसम्भवाच्र fact diseifa ufcwefa | नेष दोष ति ॥ खटष्टिक्रमस्य विवच्ित- aagiaain तदेव नास्त्यदितीयत्वं तु सता तविवच्ितमिति पत्तान्तरुमाशित्यादद | wy वेति ॥ तच गमकं दष्रयति | ग्रदा- दीति | wafer घटादि तद्यतिरेकेण नास्ति zara तु सत्यमिति दख्न्तापादानाद्रद्यणः सतस्तेजोाबध्नादिकाय्ये तदति- खेकोय नास्ति सन्माचमेव सत्यमिति दखान्तिकेऽपि विवच्तितं पतिमातोव्यथेः ॥ तत्तजेऽषख्टजतेत्थादि खक्षेस्तात्यय्यान्तर माद | aya चिवित्करगस्येति॥ तासां पवितं चिवितमेककां वारवाणोत्यादे चिवित्कवर गस्यदटत्वात्तयाणाम्व भताना खृशिरुच्यते | न चेवं पञ्चीकस्गमविवच्तितिभिति वाच्यं भूतचय- etequ श्चु्न्तरसिद्धाकाशादिषखष्ेरखपलच्तगवत्‌ लिवित्कर- ae पच्चीकस्यापलच्त्णं तथाच श्ुन्यन्तरसिद्धयोाराकाश- ४०९ उ. तस्माद्यत्र कुच शोचति स्वेदते वा पुरुषस्तेजस र्व ACEATAT. जायन्ते ३५ताआाप Saya sq: ~~~ ~ ------~ ~ ------- ------------ tt et nares aeae ng भाग्लाके दग्धुपक्रप्रकाशकं रोादितश्चेति ared तेज taa । तेजारूपसंस्ितं स्देत्ततेत्य्यः | ws स्यां प्रजायेयेति ूर्व्ववन्तदपेगऽखटजत | आपा sat: fazer: स्यन्दिन्यः wargfa प्रसिद्धं era i यस्मा तेजसः काय्यभूता MIGHT HT TH ATS वा शाचति सन्तप्यते wea भखिद्यते ar पुरुषस्तेजस एव तदा पाऽधिजायन्ते।ता श्राप रैच्तन्तेति पूल्वैवद्‌ व वाका- र संस्थितं सदे चतेत्यथंः | Tey: प्रभूताः स्याम भवेम प्रजा- येम दयुत्पद्येमदीति। ता waren ष्थिवोलचणं। पाथिवं Wa यस्माद्पृकाय्येमन्नं । तस्माद्य क च वंति देशे तन्त चेव भूचिष्ठं ब्तर मन्नं भवति। अ्रताऽद्य एव ATA धमधिजायत इति। ता श्रन्नरमखजन्तेति यिद्युक्रा Getty er iN गणी | olllllcemmiite niabadeiiatuntenieniem anubnetenaeed (1 NY PE EN 0 8 1 Ble aaa aaa लघूपायेन स्वस्य सम्भा ay मन्तव्यभिति मन्वाना शअतिखखिवित्कर्यमेवाचचच्ताणा तद्‌ नुरोेन चयाणामेव खटटिमादेचर्यंः। ara yaaa कथयमी- farang वाक्या्ंमाङ | तेजो रूपेति । aut तेजःकाय्थत्वे लाकानुभनमनुकरूलयति। यस्मादिति । एयिव्यामन्न णन्दभ्रयागे हेतुमाह | पारयिंवंदोति॥ पां काय्थम- afaaata जाकप्रसिष्दिं दशयति । यस्ादिति ॥ ता anae- नन्तेत्यच्ाद्धाऽन्नरटृदट्िरपदिष्ा। इद्टान्तेऽपि ताभ्यततत्सुटटिर्पयि- Wa! सयाच पागरत्पनिदयाणश्द्यायविप्रोषं दष्रयति | waaay 5° भा w]e ४०९ कृच वर्षति तदेव भूयिष्टमनूं भवच्यद्य र्व तद ध्यन॒ाद्यं जायते ५४१२१ cerasayg तदद्यश्चेति विशेषणद्भधीददियवाद्या उच्यन्ते sag गरु शिरश्च धारणं छष्णञ्च रूपतः प्रसिद्धं | नन तेजःप्रतिष्योचणं न गम्यते द्दिंसादिप्रतिषेधाभावाचचा- खादिकाग्धानुलम्भाच्च तत्र कथं aria एेचतेत्यादि । Fy दोषः | ईच्िठटकारणपरिणामलान्तेजःप्रमटतीनां सत -एव- कितर्निंयतक्रमविशिषटकाय्थात्पादकलाच्च Aaya दवेचित इत्युच्यते भूतं ॥ नन सतेाऽप्यपचरि तमेवेचिट त्वं | न सदोच्वणएस्य कोवल- शब्द गम्यलान्न शक्यमुपचरितं कल्पयितुं । तेजः तीनां लनमौ यतं मुख्य Leura दति युक्तमुपचरितं कल्यितुं, नन्‌ सतोऽपि ब्डदत्कारणत्वाद्‌ चेतनलं शक्यमन॒मातुं | णय क तत्तेज Tatar यथयाश्चतम्थ wien चोदयति | नन्विति | प्राणिषु शहिसाप्रतिषेधवदगुप्दविधानाच्च तेजःप्रभ्टतिषु तद- भावात्तेव्वीच्छण्काग्टृष्टिः तदेतेषु तद्च्यभावाच नेतेस्वोच्तणं प्रामाणिक | तया च प्रतं वाक्च प्रमत्तगोतित्यथः॥ तेषां गाणमीच्िद्टत्वमुपेत्य ufcwefa | नेष cra xfer 1 सताऽपि ओणमीच्तणमुपचासप्राये पाठादिति wea | नन्विति | सत्रिधेः शब्दस्य बली यस्त्वम॒पेत्य परिष्रति। न स दोच्तणस्येति ॥ तुल्यं तेजःप्रभ्टतिष्वपि एन्द्‌ गम्यत्वमीच्त णस्येति चेतने | तेजःप्रभ्टतीनान्त्विति ॥ विमतमीच्िदट न भव. त्यचेतनत्वात्कम्भवदिव्यनमानान्तेनेमस्ये जगतीच्तयसम्भवात्तच सुतं तदेापचारिकमुचितमिन्ययेः । साष्येऽनमामाबद्टम्भेन vos मा. चरतः प्रधानस्येवाचेतनस्य «= - Wa Qaardarfaaaate- T° क्रमविगिषटकार्ययात्पादकत्वाश्चैचत दूवैचत दूति शक्यम- नमा तुमृपचरितमेवेचणं । Tey लेकोऽचेतने चेतनवद्‌- पचारः। यथा कूलं पिपतिषतीति। तदव्छताऽपि स्यात्‌।न तत्छत्यं । स श्रा त्मेति तस्मिन्नात्मा पदे ara | च्रात्मोापदेऽप्य- प्चरित इति चेत्‌। यथया ममात्मा भद्रसेन दति स्वार्थ कारिण्धनात्मन्यात्मोपचारं तदत्‌ । म सदस्मीति सत्सत्या- भिसन्धस्य तस्य तावदेव चिरमिति मेचेपदेणात्‌॥ मेगक्ताऽप्यपचार इतिचेत्‌ । म्रधानात्माभिसन्धस्य arq- सामोप्यं ana दति मेाक्तापदेगाऽष्युपचरित एव । यथया लाकं यामं गन्तुं म्रस्थितः म्राप्तवानदं ग्राममितिन्रूयाददू- रापेच्चया तदत्‌ ! नयेन विज्ञानेनाविन्ञातं fawn भव- wya | नन्विति ॥ waaay कथमोश्वयभित्याशद्खयाद | व्यत fa, wand कल्पयितुमिति यावत्‌ । कथमचेतने चेतनव- दुपचारक्त्राङ | eeafa ॥ चखत्सश्टन्दावदटम्भन परि स्ति | नेव्याहददिना ॥ च्षात्मापदर्‌शाऽपि प्रधाने गाणा भविष्यतीति ya) पात्मापरेष्या$पीति | तामेव शद्ग दषान्तदासा faz- याति | ययेति ॥ xe परटरिहरब्रस्मिन्नत्मापदेणा गाणा न मवति afew मेच्तापदेश्पदित्यत्तरमाह। नेत्यादिना। मेाचत्तापदरेग्याऽप्यपनच्चस्ति भविष्यतीति wre) सेपोति।॥ wuytaaq व्िदणेति | प्रधानात्समेति ॥ रकविन्नानेन सव्व॑वि- "तानापटेफमास्ित्य पर्हिरति। न येनेति) उक्तमेव विर- tifa, awaatafafa ॥ सताऽन्यस्य त्ातव्यस्याप्ामाणिक- त्वाच्च सते ने सर्व्वन्नानेापदेशा युक्तिमानित्याषट। न चेति। सम्मति fa पधानन्नाने तदिकारस्स्य तदभिन्नस्य wt तस्य तच पर्षा यंत्वात्तञ्छाने पखषाणामपि चानमुपचय्येते | तसमारेक- ह क. | भाः चप * ४०४ तेषां खल्वेषां भूतानां Aware वीजानि भव- न्त्याख्डजं जीव जमुद्धिन्नभिति † ११ OD EE AS ee ATE Sl Sang? PgNPTn Wnait NER तील्युपक्रमात्‌ | सत्येकस्िनिज्ञाते सन्वं विज्ञातं भवति तद्‌- नन्यत्वा च्व सनव्वैस्यादि तीयवचनाख | न चान्यदिन्ञातव्यमव- fad arfad gan ऽनुमेयं वालिङ्गतेाऽस्ति येन मोाचेपदेश उपचरितः स्यात्‌। स्वस्य च प्रपाटकस्यापचरितव्रपरि- कल्पनायां दया अमः परिकन्ययितुः खात्‌ पुरुषार्थषा- धनविन्नानस्य तकैरैवाधिगतलान्तस्य। तस्माङेदप्रामा- wre युक्तः यता्यपरित्थागः। अतस्ेतनावत्कारणं जगत इति fag uz il तेषां जीवाविष्टानां खल्वेषां पच्यादोनां warara- घामिति मत्यचनिदणनतु तेजःप्रभृतोनां तेषां fae- विक्षानेन सव्वविष्डानापदेशणान्न मा्तेपरेणम्ख्यत्वसि{्दिरि amare | स्वस्य चेति ॥ कयमपनिषदारम्भा seared | पमयसाघनन्लानायत्वादित्धाश्द्याह | परुषाथति ॥ तस्यान. मानवादिनः साह्वस्य मते मक्तिद्देताश्व(नस्य जडाजडयारेक्या- मृपप्रल्तिस्व्धादिना तकेणेव सिद्धत्वादुपनिषदास्म्मो व्ययी वे व्ययः | Waa नाधकामावात्तत्परित्धागायागदीच्छत्य - धिकस्णन्यायेन प्रधामवादासिद्धिरिति परर्मतनिरसनमपसं- रति | तस्मादिति ॥ प्रघानवादाभावे परिष्ेषापातं खमतं निगमयति | wa xfay २॥ मङग्दितानामचेतनानां बद्यकाय्यतेक्ता सम्मति sitar- विद्धानां भातिकानामपि पर्म््ररया ब्रद्यका्यतेवेति वक्ता तान्धनुवद्ति। तेषामिति ॥ पुव्वाध्याये येषां गत्धागती दर्शिते तीय wae तानि तच्छन्देन पराग्दश्यन्ते। तेवां प्रसि- | ४०५ भाग्त्करणस्य वच्छमाणलाद्‌खति eats प्रत्यक्निदे शान्‌- GT पपत्तिः | देवताश्रब्दप्रयोगाश्च तेजःप्रभुतिषु दइमास्तिखा- देवता दूति । तस्नात्तेषां खल्वेषां शतानां पग्ररुपचिस्था- वरादीनां area नातिरिक्रानि वीजानि कारणानि भवन्ति। कानि तानोल्युच्यन्ते। च्राण्डजमण्डाज्नातं रण्ड जमेवाण्डजं पच्छयादि । पचिसखपादिभ्येा fe ufsadr- दयो जायमाना दृश्यन्ते तेन TAY पिणं वीजं ad: सपाणां वीजं 1 तथयाऽन्यद प्पण्डाण्नातं तज्नातौयानां वीज- fame: ॥ मन्वण्डाज्जातमण्डजम्‌च्यते ऽताऽण्डमेव वौोजमिति यक्त कथमण्डजं बीजमुच्यते | सत्यमेवं स्याद्यदि afe raat श्रतिः स्यात्सखतन्ता श्रुतियत च्रादाण्डजाद्येव वीजं नाण्डा- saga खच्ित्यक्तं । watat चीखेव वीजानि भवन्ती- व्युत्तस्च सम्बन्धः | भ्दतशन्दस्य तेजःपम्टतिषु रूएत्वान्तेषामिच ग्रहणं किंन स्यादित्याणशद्खा | रख्षामितीति॥ शतानां wa- च्तत्वमेषासिति निर्दिश्यते | सम्भवति च पष्छयादोनां प्र्यच्ततेति | तान्येवाज watt विवच्ितानिन तु तेजःप्रभ्यतोनि | तेषां प्रत्यच्तत्वायोागाप्दित्यथंः | केजःपम्टतीनां भव्यच्तत्वायागादेषा- सिति निर्दशानपपक्तिं wadafa । तेषामिति ॥ तेषां प्रत्य- तया निर्‌शासम्भवे Faacare | देवताशब्देति ॥ देव- तानां परोत्तत्वप्रसिदधेरेतेषु च देवताप्रयोगातैतेषां wera पपत्तिरित्यथंः | तस्मान्मष्टाभ्रूतानाम् ग्तशन्देनापादाना- Safes: | asst पच्यादरेग्येतत्पत्यत्तेणापपादयति | पच्ि- सपादिभ्ये dfs 1 अन्यदपोति गोाधाद्युच्यते।॥ च्यरड़ास्नातमिति व्युत्पत्यमुसारेगाण्डमेव वीजं न त्वग्डज{मिति nya | मन्विति ॥ wea agate: अत्या बाथ्यति ufce- १ @ Bor सेयं दे वतेक्षत॒ हन्नाह्भिमास्तिस्रा sear: पि भाम कज धि म oan 0 क 1 भा ग्दीति। दृश्यते चाण्डजाद्यभावे तज्नातीयसन्तत्यभावेा नाण्डाद्यभावे। च्रताऽण्डजारीन्येव वौोजान्यण्डजादयर्नां | तया areata stat जरायुजमित्येतत्पुरुषपश्चादि | उद्भिज्जं उद्धित्स्थावरं तते जातमद्धिव्नं धाना वोद्धिन्त- ता जायत Tay SS Urata st स्थावराणां वोजमित्यर्थः। खेद जसंशाकजयेोराण्डजेद्धिज्जयेरव यया समवमन्त- भावः | एवं छवधारणं Area वोजानीत्युपपन्ने भवति i सेयं प्ररुता सदाख्या तेजा बनयेा निरे वताक्ता ईच्ते- चितवती यथा qa बहन ufafai तदेव बङ़्भवनं (यिप पि पिपरि पि पि a SSP carrey cy त (रीण । क 111 1 र्ति सत्यमित्यादिना ॥ न कवलं Bacar व्यवसा किन्तूप- पेखा | दश्यते चेति ॥ सन्धेवाग्डजाद तच्जातीयमण्डनादि ana जायते | तदभावे तद्भाव डत्यन्वयव्यतिरेकाभ्यामण्ड- Baas जादिकारणं। यद्यप्यगडद्यभावेनाण्डादि नायते aur प्यण्डाद्यभावेऽण्डजाद्यभावेऽपि तद्धवतोति नान्वयः, तस्मादण्ड- जादीनामण्डजन्येव बोजानि नण्डादोनीद्य्थः। धानशब्द वीजविषयः॥ नन ees dtiasfata बीजदयमबवशिष्यतें तत्किमिति न व्युत्पाद्यते, तचाद्ध। सखेदजेति ॥ खेदमद्धिदयय नाय- मानं दण्मश्रकादि तदुद्धिव्जे$न्तभमवति। संशाकाद्‌ष्टाल्नाय- मान युकादि तदण्डजेऽन्तभंवति। wer Gest यकाद तद्गइजं sayd संश्णकादेष्णाद्धमिमद्धिय जातं मश्कादि तस्योद्धिष्ने उन्तभावः | तथाच न तयोारस्ति एयग्द्युत्मादनापच्वेत्यथः। खखेद- जादरग्डजादावन्तभोवस्य प्रापकमाद | रख्वमिति। जीवाविद्धानां शतानां सत्काय्यत्वं प्रकरणप्ामाण््ादुक्तं । इ्दानों जवानां विशि्धरूपत्वेन बरद्धयकाग्येत्वे$पि न खरूपेण aaa ब्रद्छेवापाधिप्रविद्धं | `जोवव्यवद्ारास्यदमित्यष्ोको- Ro se अनेन जीवेनात्मनाअनुप्रविश्य नामरूपे याकर- वाणीति ५२१ भा° प्रयोजनं नाद्यापि निद्टेत्तमित्यत teat पनः कृतवती बङभवनमेव म्रयोजनमुररोरत्य। कथं दन्तेदानीमदमिमा ययाक्तास्तेजश्रा्यास्तिखा Saat waa जीवेनेति स्न्‌- fad Vaud प्राणएधारणमात्मानमेव स्मर न्यादा- नेन जोवेनात्मनेति । प्राणधारणएकचात्मनेति वचनात्‌ | क ~, ~ १ ae क, खात्मनोाऽव्यतिरिक्रन चतन्यखरूपतया अविशिष्टेनेव्ये- तद्‌ शयति। अन प्रविश्य तेजेाबन्नभ्डतमाचासंसर्भण लसविशेष fayrar सतो नाम च रूपञ्च नामसख्पे व्याकरवाणि विस्पष्ट माकरवाणि शरसा नामायभिदंरूपमिति व्याकू््यीमी- व्यथः । ननु न यक्रमिद मसंसारिष्ाः सव्वन्नाया देवताया Sle रात। तथा wawta feura जीवविश्वानं सत्ति ॥ जीवानाश्च मोागयतनानि भतिक्ालत्नि काय्थाणि। तेषां नामरूपञ्च निम्मा वक्तव्यसित्यभिपमरेत्येत्तस्यग्यमादाय व्याकराति। सेयमित्याददिना॥ यया नङ स्यामिति पुव्वमीच्ितवतो तचा किमिति qacua प्रयोजनाभावाददित्याश्द्खयाश् | तदेवेति ॥ श्दार्नीं Aenzae- खर नन्तरमिति यावत waa मायोापािकस्य कारस्यणत्वा- न्मायापतिवण्षात्पन्वखटृषटावनमभतत्वं तत्सुस्कारस्य afewa wanda न faazfafa Aza ्चात्मनेति विश्येषणस्य तात्पय्यमा | प्राणति ॥ जिव्विंकस्पचिन्माचरूपा देवता मायावश्णग्महाग्डूतानिष्टहा तेषु यदा प्रविष्टा तद्ास्म्सेषु aufacienefag समट्िव्यथ्या- ag दषु प्रविश्य तत्तदे्ाभिमानवतीदवदत्तादिनान्ना रूपय Rot are बुद्धिपृल्वैकमनेकग्रतसदस्रानथीश्रयं ददमनुम्रविण्छ दुःख- T° मन्‌भवियामीति wes | अनप्रवेख स्वा तन्त्येखति । सत्यमेवं न युक्तं स्याद्यदि स्वेनेवाविूतेन खूपेणानु प्रवि- शेयं दुः खमनुभवेयमिति च सङ्कल्पितवती aad । कर्थं तद्यनेन जीवेनात्मनानुप्रविण्येति वचनात्‌ । जीवे fe नामदेवताया आ्रभासमाचं॥ बद्यादिग्डतमाचासंसगंजनित wat दव मविष्टः पुरूष प्रतिबिम्बे जलादि ख्िव च ख्यादीनां । श्रविन्त्यान- न्त शरक्तिमत्या देवताया बद्धादिसम्बन्धः। चेतन्यावभास देवताखष्टपविवेकाय्यदणएनिमित्तः | Ca दुःखी मूढ [र [1 1 पि च श्राक्यादिना संयाज्य पिण्ड वयारकसेतीव्याद्क | च्घनप्रविश्येति | देवतावाः सव्वन्नत्वादसंसारिव्वात्छातन्त्योच संकल्पप्रवेशावयु- विति शङ्कन्ते | नन्विति॥ fa साच्तादनुपरवणादरि विर्ध्यते किंवा ज वद्वास्पोति विकष््याद्यमङ्ीकराति। स्मिति । साच्तादनुषवेष्णदि नास्ति Bute ad तदिग्धाकाङ्कापनव्वकां दितीयं quate | कथमिति ॥ देवताया जौवद्वारेणानुप्रवेश्णद्न- विरुडमिति शेषः| पविदाधमेव साधयितु sitaqeuary | जीवे Wife ॥ श्वाभिरुख्येनादमिव्याप्ररोत्तेणाभासत इत्या- भासः | खतोाऽप याच्तश्ित्रति विम्बस्तन्माचं जीवो नामेन्धर्थः | तस्य सख रूपेणा नादित्येऽपि fafreeta सादित्वं दणेयति। ब्रद्यादीति ॥ बुद्धयादिभिः ग्तमाच्रादिभिख्िदात्मनः संसग- aa जनितस्ततन्तेति यावत्‌ । wa चिदात्मा कूटस्ाऽसणा- Stead स ay नुद्यादिभिभ्रूतम्नाज्नादिभिचख संख्टज्यते तचा । चचिन्त्येति ॥ सक्वादिप्रकारेरशम्यन्िन्तनीयाऽनादि- स्निन्वाच्या HIN AAA ATI दग्डायमाना या मासाण्तिस्तस्या विप्रयत्वेनाथम्रत्वेन च परा faa ahaa.) qa खनिखमावाशक्तिवश्णदद्यादिभिसरात्मनः सम्बन्धः सिथ्य- Bok भा० दत्याद्यनेकविकल्पप्रत्ययदेतुः | द्टायामाचेण जोवरूपे- Te णानुप्रविष्टत्वात्‌ दवता न दौदिकेः खतः सुखदुःखादिभिः सम्बध्यते | यया पुरुषादित्यादय आदभरौदकादिषु कायामाचेणानुप्रविष्टा श्राद्भादकादिदषैन सम्बध्यन्ते तद्देवतापि ॥ BAI यथा सव्वेलाकस्य waa लिप्यते चाचपैवीाद्य- दोषेरोकस्तथा सन्वभ्डतान्तरात्मा न लिते लाकदुःखेन वाद्य काशवत्‌) सव्नंगतख नित्य दति हि काटके।ध्याय- तीव लेलायतीवेति च वाजमनेयके। नन वाचारम्भणमा- 'चयेज्नोवे BIT प्राप्तः तथा परलाकदलेाकादि च कथं तस्य । नेष दषः | सदात्मना सत्यलाभ्युपगमात्‌। Way aw |) बद्यादिसम्बन्धफलमाद । चंतन्येति॥ तदाभासा जीव- प्राब्दवाच्यः सिध्यतीति we: ॥ बद्धादिभिरात्मनः सम्नन्परे मायाण्क्तिरूपादानित्यक्तं waa निभित्तकास्णमादइ। दव- ata | च्यावस्यविच्तेप्क्तिसम्पन्ना fe मायाश{क्तस्तताऽविद्यव्य- दे ए्कालादययनवच्छित्ररेवताखरूपोाऽहमितिविष्रवाग्महणमावसर्यं fafad war बब्याद्यध्यासः सिथ्यतीन्ययः॥ बद्याद्यध्यासस्य काय्ठंन्तरः दप्रायति। पसलोत्ति॥ परेव afe fam darfcat स्यादिति चेत्सत्यं । च्त्नानद्वारा नद्यदिसम्बन्धमनुश्चय stra प्राप्य सेव संसरतीव्याद। waaay acer देवतायाः सखतः संसारभावं टखशटान्तेन wats; यथेत्यादिना तस्यः खतो दुःखाद्यसम्बन्धे alt प्रमाणयति । aa इति ॥ उपाधिदासा तस्याः संसास्ित्वि च आअतिरस्तोत्या्। ध्यायतीति ५ ufafaa दायाश्ब्दप्रयागान्मिथ्यात्रसिखमिति मन्वानः शङ्कते | नन्विति ॥ तन्मवात्वमिशमेवेत्याग्द्यादह | तयति ॥ जीवस्य aaa daa सति तस्येदनलेकपस्लाका तद्धेतुमाच््तद्धेतु खखेति न्यं war स्यादित्ययः॥ विशिष्टरूण्ण नमिात्वे$पि wea cy ॐ ६९० तासां त्रिवृतं त्रिवृतमेकेकां करवाणीति सेयं जभान भागनामरूपादि सदात्मनेव सत्यं विकारजातं खतस्वनृतमेव॥ ष्मा वाचारम्भणं विकारे नामधेयमिन्युक्तलात्‌ । तथा जीवा- ऽपोति । यच्लानरूपेा दि बलिरिति न्यायम्रसिद्धिः ॥ अतः शन्दात्मना सव्वव्यवद्दाराणां सव्वविकाराणाश्चु waa सतेाऽन्यते चानुतलमिति न कञिदषस्तारकिके- रिदान॒वक्नं शक्यः | ययेतरोतरविरूद्धदेतवादाः waa द्धिवि- कल्पनामाचा अतत्वनिष्ठा दरति शक्यं ami सेवं तिखेा देवता अनुप्रविश्य खात्मावस्ये वीजग्डतेऽव्यारुते नामरूपे व्याकरवाणीतोच्चिला arg तिसृणां देवतानामेकैकां चिदतं faga करवाणि wane: चिवित्करणे एकै- सत्यत्वाच्जीवस्य ब्धास्मोतिन्ञानान्मुक्तिः सम्भवतेति समाधत्ते | नेव दोष इति ॥ aa पर्नाकद्लाकादि war स्यादिति aare | waaay कथं तदि तस्य मिश्याव्ाक्तिस्त्यिशङ्ा | स्वत इति॥ यथया प्रपञ्चो ब्रद्यात्मना सव्याऽ{प खरूपय fagaa तया जीवण्ब्द् वाच्योऽपि नद्धयात्मना सत्यसखरूपग faufa qian. व्यमित्याद्क। तथेति॥ wa भेाक्तासखरूपणापि ease माग्य- nage मिथ्यात्वमिव्यतामिन्याश द्मा | यचच्तानरूपा दाति। साकिकन्यायानसारेण age भिथ्यात्व भोक्तरि विभक्त स्वरूपेण तप्मरसिडस्ताजोवश्यब्दवच्यष्य मिथ्यात्वेऽपि तक्लच्छष्य सन्माचसन्यत्वमिति qaqa: 3 यच्च ताकिकर्यते upgqa मिथ्यात्वे सागतमतानमतिः। सव्य. त्वं चाच्तव्यादृतित्स्ति तदप्यक्घन्यायेन निरस्तभित्याद्‌) aq xfay ्यदतवाद्‌ दाषाभावंवेधम्ग्यैटद्धान्तेन wate ययेति व्याकर्वाणात्यतदन्तं वाक्य व्याख्याय तदनृद्य तासाभिन्यादि व्याच | सव.मव्यादिना॥ खकर्वागत्यच्चतेति सम्बन्धः| कथं BAR ॐ* देवतेमास्तिस्रो देवता अनेनेव जीवेनात्ना- नुप्रविश्य नामरूपे याकरेत्‌ 1३१ तासां भाग्कस्याः ATU दयेदयोागुणभावेाऽन्यथा दि रज्वा द्रवे- कमेव चरिवित्करणं स्यात्‌। न ठु तिसृणां waa चिवित्क- रणमिति। wa fe तेजाबनन्ानां प्रथङ्खाममप्रत्ययसाभः aaa इदभिमा srasafacfafa wi म्रयङ्नमप्रत्य- यलाभे देवतानां सम्यग्व्यवद्दारस्य प्रसिद्धिः प्रयोजनं ara एव मीचिला सेयं देवतेमास्तिखेा देवता नेनैव ययोा- mad Mat सुर्य्यविम्बवदन्तः प्रविण्य acs पिण्डं nud देवतादोनां च पिष्डाननप्रविग्य यथा सङद्कल्यमेव नामखूपे व्याकरोादसनामायमिदरूप दति arary देवतानां गणप्रधानभागेन चिद्धतं बिदतमेकेकामक- रोत्छतवती देवता) तिष्ठतु तावदेवतादिपिण्डानां नाम- सूपाभ्यां व्याङृतानां तजावन्नमयतेन विधां यथातु aie qafce चिवित्करयत्ित्याशद्खु परयममेकेकां देवतां दिधा feat विभज्य पुनरेकेकं भागं feat feat war तदितरभागयेनिः- faw त्विवित्कस्णं विवच्ितमिवत्याद। cana इति । गृण- प्रधानभावानङ्ाकारे समानपरिमायदखचच्यनिम्मितसर्व्जवलि- खत्करणमेकमेव स्यादित्या । चन्ययेति ॥ खवकारायं दशयति। न fafa) गुणपधानभावेन लिवित्कस्णमपसंदत्तमिति wee: ॥ तख गणप्रधानमावेन चिवित्करणमेदव्यमित्याद। ca हीति॥ एयद्खनामप्रत्ययकाभेनापि fa स्यादित्याश्क्खयाङ। एटधगिति।॥ सेयमित्यादि व्याचद्े। रखवमित्यादिना॥ agua विदटत्कर यां प्रतिच्वायोादाश्चर्यतः स्फुटीकर््तुमारभमाया दहे विद्त्कस्य. ERR उ fafad तरिवितमेकेकामकरेाद्यथा नु खलु सेोम्ये- मास्ति देवताचिवृ चिवृदेकेका भवति तन्मे विजानीदहीति ^ ४१५३१ यदग्र राडिति रूपं तेजसस्तद्‌ पं यच्छतु तदपां यत्कृष्णं तद नुस्यापागादगर र्शित्वं वाचा- भाग्खल वददिरिमाः पिष्डेभ्यस्तिसि दवताच्विदटचिरेकौका भवति तन्मे मम निगद्ता विजानोडि विस्पष्टमवधार- यादादरणतः ॥ दे ॥ यत्तदेवतानां च््टत्करणएमकतं तस्यैवेदादरणम्‌च्यते | उदादरणं नामेकदेशप्रसिद्यारेष- परसिद्यथमुद्‌ाह्कियत द्रति ॥ तदेतदादच aan चिद्त्छतस्य रोददितं रूपं vfs लाकं तद्चिदत्छतसख तेजसा रूपमिति विद्धि) तथा च Tar “ata तदपामचिदटत्छतानां yeaa तस्यै वाग्रे रूपं तदन्नस्य sfuar afafamarar दरति fats | तत्रैवं सति रूपत्रयव्यलिरेकंणाध्िरिति यन्मन्यसे a तस्वाग्रेरचितल्र्मिदानीमपागाद्‌पगतं | प्रायूपचयविवेक- ate स्याये स्फुटाकत्तदयत्वादेदहाति{र्क्तेषु परथमं तदुदादर्सुमुपक्रमपे। तिषशतु तावदिति 1a कथमुदादस्यतेऽवधारस्गनित्याएद्घा- नन्तस्वाक्छमवतास्यति | यत्तद्ति | उदादस्णशन्दः व्य॒त्प(द्‌- यति। उदादस्णं.नामे(त ॥ ए € क ~ aaa चुतिमवतायव्य व्याचष्ट) acafeaifeat | खचि्- eaaai eufata fadifa सम्बन्धः । तचारा रूपचये Waa. Cent एधक्तते सतौति वावत्‌ | दानीं fataenrarfaa a BB ॐ रम्भणं विकारा नामधेयं Aft रूपाणीच्येव सत्यं ¢ १ ^ यदादित्यस्य रहित रूपं तेजस- स्तदु पं ASH ACU यत्कृष्णं तदनुस्यापागादा- दि व्यादि व्यस्यादिव्यस्वं वाचारम्भणं विकारो नामय चीणि रूपाणीव्येव सत्यं ९२१ यचन्द्रमसे भा ° विन्नानाद्याभनिबद्धिरासौत्तेजखाग्िवुद्धिरपगताश्चिगन्दखे- त्यर्थः | यथा दुग्यमानरक्रापधानसंय॒क्तः स्फटिक खद्यमाणएः पद्मरागाऽयभितिशब्दबड्ोः प्रयोजको भवति भआगृपघानस्फरि कये विवेकविज्ञानात्तद्विवेकविन्ञाने त॒ पद्मरागणशब्दनद्धौ निवत्तते तदिवेकविन्नातुस्तदत्‌। नन्‌ किमव बुद्धिशब्द्कल्पनय। क्रियते प्रागूपच्रयविवेककर- णणादध्िरेवासोत्तदयेरभ्िलं रोादितादि रूपविवेककरणा- दपागादिति युक्तं । यथा तन्वपक्षशे पराभाव; | नैवं॑बद्धिशब्दमाचमेव wfada आद वाचारम्भण- afgara विक्रार नामघयं araarafaqarsdrsfa- बुद्धिरपि aia. afe fa aa सत्यं चौणि रूपाणोत्येव च्पा* BACAR तात्पग्यमाद। प्रगिति ॥ रूपचयविवेकास्रागव- स्थायामभि्रव्द न्‌ धस्तद्दिवेकादूद्धं तन्निरत्तिस्त्यितिमयं ceria समर्थयते। agatieat wafataas सुतं डित्वाधिक्तकल्पनायां नास्ति निबन्धनमिति शङ्कते | नन्विति ॥ रुह्ितादिरूपचयं विवेके सत्यस्नेर{सत्वमपगच्छतीत्यच ceraare | ययेति ॥ शब्द्‌ बदधिप्रचोपेऽपि न्‌. खुतत्यागेऽस्तोति परिहरति | नेव- fafa ॥ तच प्रमायत्वेनानन्तस्वाक्यमाद्‌ायव्याचष्टे। यत eta t ४१४ Se रादहितर्शरूपं तेजसस्तदू पं AHR तदपां यत्कृष्णं तदनुस्यापागाचन्द्राचन्द्रत्वं वाचारम्भणं विकारा नामघेयं चीणि रूपाणीव्येव सत्यं ३१५ यङिद्य॒ते राहितर्शरूपंतेजसस्तद्‌ पं यच्छ तद पां यत्कृष्णं तदनृस्यापागादिद्युता faded वाचारम्भणं वि- कारानामघेयं चोणिरुूपाणीव्येव सत्यं † ४१ ute aay नणमाचमपि रूपचयव्यतिरेकण सत्यमस्तोत्यवधा- “T° cue: 1 तया यद्‌ादित्यस् wena afaua दत्या- दिसमानं। ननु यथानु खल साम्येमास्िखेा देवता- स्तिटचिददेकका भवति aa विजानोरील्यक्रा asa एव चतुभरप्यदादरणरन्यादिभिच्िटृत्वरणं oft नाबन्नयारुदादचरणं दभितं चिद्रत्करणे॥ नेष दोषः । श्रवन्नविषयाण्यष्यदादरणान्येवमेव च द्रष्टव्यानीति मन्यते श्रतिः | तेजख उदादरणमपलच्णाथे। SATU । गन्धरष्यारनुद्ादरणं चमोगममाचमतःद्रन्दाथः ॥ प्क्रमपयालाचनायासुदाषरणे न्यु मत्वमरस्तःति wpa | नन्विति ॥ यद्दापौक्रूपारे itd et तजसस्तन्रुपं yo तदपां asm acaw यच त्रीश्ियवादे रोडितं eq तजस्स्तदप यच्चछक्ल तदपा यत्क्ृष्णतदन्नस्येव्यदादरयणसम्भवान्नन्यनतेति परि. दरति। न्ष दाषद्ति॥ तद्दि त्जोाविषयमप्युदादस्यमुदनीयं किमिव्यदाद्टरतमिव्याश््द्याष्द। तेजस डति ॥ यदि afacta ar- दास्णमवच्यत नापलच्तणमेव सिडेद्‌तस््नयायणा रूपवत्वन यथो क्षरूपविभागस्य तेषु स्पुटत्रसम्भवात्तेजसोा द षान्तप्रदश्यनम- 8९५ भाग चयाणामसम्भवात्‌ न दि गन्धरसे तेजसि स्तः । स्पर्शन चार व्दयारनुदादरणं विभागेन दभ्यितुमशक्यलात्‌॥ यदि aq जगच्िटत्सतसित्यम्यादिवच्चीणि रूपाणी- त्येव सत्यमग्रेरथिल्वद्पागाज्नगता HA । तथयाऽन- स्यापि अप श्रुङ्गत्वाद्‌ाप Tala सत्यं वाचारम्भणमाचमन्नं। AQUA तेजःप्रएद्खत्ाद्ाचारम्भणते तेज दृत्येव सत्यं । तेजसेऽपि सच्छछङ्गत्वादाचारगणलं सदित्येव सत्यभित्छेषोा sut विवक्तितः । ननु वाय्न्तरिच्छे तचिद्धत्छते तेजः- च्नादिविघयेदादइरणापलच्तणायः तेनेएपेच्तितिमि्ययः | अब. न्रयोारुपि िरत्कर्णमपलचत्तितं चेत्तद्दिं तच canaaifae- त्करणमदादत्तव्य्मित्याषद्खाद् । गन्धर्सयारिति ॥ यथा दनन्नयमनस्वर Ufa रूपं तेजसस्तद्रपं wea तदपां uaa acaeata ward wy विवक्तं न तथा saat रसा गन्धो बा तजसाऽपामम्रच्ास्तोति sq शक्छमित्यनदाद्धर्णं तसोस््व्यिथिः नन चिदखत्कर्णयेास्िष्वपिरूपवदरन्धस्स सम्भा. ववि + तत्कथं तयास्तय(गामसम्भवोरक्तिस्तचाद। न होति, सम्भा- व्ितावपि at fay विवेक्तमश्यक्णावत्यन्‌दादस्ण]याविन्यथः। afe aay मृतेषु सम्भाकवितयोः wana किंन स्यादिव्याश््द्याद | aumeutitcfa | य्या लाह्ितादिरूपत्रयं aut fauna दशयतु na न तया एब्द्चयं स्पशचयं चच याणां विभागेन दशयतु शक्यं न खल््वेकचोप्णष्रोतानव्णाशत- चयं दश्यते नापि खरमधर्मध्यमश्ब्दचयमेकचापल्व्पामिव्य्थैः ॥ सर्व्वस्य faamaa afaaate | यदत ॥ यथाऽग्न्यादि faemd auiaaaa जगद्यदि व्िदत्वतमिव्यङ्गोक्रत तद्‌ ्न- र{सित्ववच्जगता जगक््तमपगतं चीणि रूपाणो्येव सत्यमिति सयाजना॥ तयापि कथं सन्माचप्शिषः स्यादव्याश्द्भयादइ | तयेति ॥ रूपचयव्यतिरेकेण जगतोाऽभाववत्कष्णस्यापि रूपस्य एथिवोणब्दितस्य श्पुक्तरूपमाचजलकाय्यत्वान्तदविरकणासक््व BX भा ° अस्रेतिव्वनन्तभ्दैतवादविभिष्येते 1 एवं गन्धर सशब्द स्यशा- WTe giafsat sfai कथं सतो विज्ञानेन सर्व्व॑मन्यद्‌ विज्ञातं भवेत्तदिन्नाने वा प्रकारान्तरं वाच्यं नेष दोषो ख्प- Aga aaa दशनात्‌ | कथं तेजसि तावद्रुपवति श्ब्द्सखग्यारप्युपलम्भादायव- न्तरिचयेास्तत्र स्पशंगन्दगणवतेाः सद्धावेऽनमोयते। तथा बन्नयेा रूपवता रखगन्धान्तभाव fai रूपवतां चयाणं तेजाऽबन्नानां चिदत्करणम्रद्शंनेन सव्वं तद्‌ न्तभ्दँतं afs- कारत्वान्तौष्येव रूपाणि विज्ञातं मन्यते ज्रुतिः.। नदि मन्तं रूपवत्‌ Ra म्रत्याख्याय वाय्वाकाशयेस्तहुणया- एयिवीवदपामपि खुक्लरूपमाच्राणां लाटदितरूपमान्तेजाविकरा- रत्वान्तद्‌वयतिरेकणाभावस्तस्याप्रि सत्काय्यत्वात्ततो भरनासक्तवं सन्माचमव ufcfacfaastaraicananea तिवच्तितभि- aa | चिवत्कस्णपच्ते नेकविच्लानेन सव्यवविन्ञार्ग fasta i परि श्िदधिच्वेयसद्धावादिति aga नन्विति ॥ स्तिपदं कयमि- त्यादिना सम्बध्यते | गन्घाद्यचख्छ शब्दान्ता गुणा गुणिष्बनन्तभरताः सन्तीति न सदिक्लानेन तदिच्वानापपत्तिस््त्याद्ध। गन्धति॥ afeara सददिन्ञानेन वाय्वादिविच्लार्न तच प्रकारान्तरं तत्काय्येत्वादतिरसि क्तमिति यावत्‌ ॥ अकाशाद्‌ स्तिय्वेवान्तभाव- सम्भवान्न पररिशशद्विन्ञेयमस्तीति पर््दिस्ति। नेषदोषडति। कार्यं तजाऽवन्नषु सन्स्याकाश्ाददशनमित्याद | कय{निति॥ तच शन्दस्पमश्यारकाश्वाय्वाख Yaad परव्यच्तानुमानभ्या- सपलस्पि दप्रयति। तेजसो |. तेजायदइगमनन्नयेारुपलच्तणां तचापि स्यणशद्यपनम्धेरविरेषाद्यत्त गन्धादि न्ञेयान्तरमिति तचा | तयेति ॥ wand स्पणशाद्यन्तभावर्वदिति यावत्‌ y fanaa फलितमाद्। रूपवतामिति॥ मृुतचये क्हू्पव- ब्यकाग्राद्‌स्न्तभावं व्यतिरेकदासा समययते। न दोत्रि॥ षछन्त- ४९७ ॐ waar” तडिदाश्स आहुः पूर्वे महाशाला Teta नं नाश्य STAT ZAHA विन्ञात- == न = ध जानन नाभ ७० te ताअ मा ° मन्धरसयोावा यददएणमस्ति। अयवा रूपवतामपि चिद्धत्क- रणं प्रद्शंनाथमेव मन्यते sf i यथया तु चिद्धत्छते चण्येव रूपाणीत्येव सत्यं तया पद्चीकरणेऽपि समानो न्याय saa: सर्व्वस्य सदिकारत्वाव्सता वि्ञानेन सव्वेभिदं विज्ञातं स्यात्छदेकमेवादितोयं सत्यमिति सिद्धमेव भवति ॥ तदेकस्मिन्‌ सति ज्ञाते स्वमिदं ज्ञातं भवतीति war -एतदि दंस विदि तवन्तः पृष्वऽतिक्रान्ता मदाशाला मदा- Sfaar ae wa वे faa fanaa इत्याद । न नोऽस्माकं Hasdary ययेाक्तविन्ञानवतां waa कञि- दष्यश्रुतममतमविज्ञातमुृद्‌ाहरिव्यति नोाद्‌ादरिव्यति सव्वं यकन 1 1 क Ok ऋ , क 2 1 ॥ षि, । are भावोक्िपरयासं परिदन्तं पच्तान्तस्माद। अथवेति) पदशेनायं पञ्चीकरुगसरोति Wa: | कथं पश्चीकस्यो सन्माचपरिफ्षः सिद्य- तीव्याष्ण्ड्धयाद्ं ) ययेति ॥ यदा पञ्चापि मतानि waa दधा tansy पुनरेककं भागं चतुधा सत्वा खभागातिरिक्तषु qag भागेष्वेकोकष्ये निच्िप्यन्ते तदा पञ्चीकरणं श्रुत्युपलत्तितं लभ्यतं त्रापि पञ्चानां भागानां cage पञ्चव तन्माचारयवएि्ष्यन्ते तान्यपि एयिव्यादीन्यबा ददिकाय्धत्वात्तत्कारणव्यतिरेकण न सिदड्ध- न्तीत्ति चिदत्कर गवत्पश्चो कर्णेऽपि न्यायसम्यात्छव्वंस्य सष्दिका- र त्वात्तद्याततिरकेणामावात्तेन विन्ञातेन तदपि विद्लएतमेव स्यात्सन्माचं तु yaad परिश्ष्दि भवतोत्ययेः। उक्तन्यायेनैकविन्ञानेन सव्वविच्षानश्तिर्विरदधेत्युपसंइ- रति | atafafafa | चिदत्कर्णपच्तऽप्येकतिन्नानेन सन्ववि - च्नश्ुतिर्विस्ट्ेत्युपपाद् चिदत्करणमु दा रगान्तरे दश्रयितु- ४१८ उ° मुदाह्‌रियतीति pat विद्युतः wun यदु रादितभिवाभूदिति तेजसस्तदूपभिति तद्ि- ara: यदु गुक्रुभिवाभ्ूदित्यपा् रूपमिति तद्धिदाचुक्ु्येदु कृष्णमिवाभरू दि त्यनुस्य रूपभित्ति रगीयमान भा ° विन्ातमेवास्मत्कुलीनानां स्दिज्ञानलादित्यभिम्रायः 17 यन ; कथं सव्वं विज्ञातवन्त cate wafer रादि तादिरूपेभ्यस्तिद्धत्छतेभ्योा fanaa: सव्व॑मप्यन्यच््कि ्ट- मेवमेवेति विदाञ्चक्ुवि्नातवन्तो यस्मात्तस्मात्छव्वैन्ना एव सदिन्ञानात्त ्रङरित्य्थैः। waar विद्ाञ्चक्रु- रित्यम्यादिग्येा दृष्टान्तेभ्या विन्नातेभ्यः सव्वंमन्यद्िद्‌ा- waited यदन्यद्रुपेण खन्दि दयमाने कयेातादि रूपे रोदितमेव यद्द्यमाणमन्डनत्तेषां wat ब्रह्मविदां तत्ते | 4 जसा रूपमिति विदञ्चक्तुः ॥ तया यच्छुक्ञामिवाभूङ्गद्यमाणं तदपां यत्ष्णमिव waa तद्‌ न्नस्येति विदाच्चक्रुरोवमेवात्यन्तदुलंच्ं यत्‌ उ अप्यविल्ञातमिव विभेषता णद्यमाणमभ्दन्तदष्येतासा- Blo मास्मते। wafefa | छल्व्दटित्वर्गणमिति यावत। ते wafcfa चिवुत्करणविच्चानवन्ते निर्दिश्यन्ते॥ वेदनपरकार्मेवाकाङ्गपुव्वकं भक्टयति | कथमित्यादिना ॥ न्यदग्न्यादिभ्यः सकाश्रादिति We: | यदनेकरूपत्वात्कपात{दरू्पेण सन्दिद्यमानमेतदश्यते तस्मिन्कपोतादिखरूपे afatysifeafea रूपं weyatai पव्वषामासीत्तत्तेजसो रूपमिति ते विदितवन्त डति येजना॥ चत्धन्तदुलेच्छं नामरूपाभ्यां Fara दीपान्तसादागतं पच्छादी- aa | ण्टद्यमाणसिति Sez यथानु खलु इत्यादि वाक्यं ठ्‌त्तानु- BIL उ" तदिदाबयुक्रुः un यदइविज्ञा्तमेवाभूदित्येता षामेव देवतानां समास इत्ति तदिदाद्च॒क्रुषेथा नु खलु सेम्येमास्तिघ्रा देवताः पुरुषं प्राप्य faafaacaar भवति तन्मे विनानीहीतति १७१५४ १ अनुमितं तधा विधीयते तस्य यः स्थविष्ठा धातुस्तत्पुरीषं भवतति यो मघ्यमस्तन्मारसं येाऽणिष्टस्तन्मनः १ ११ भाग्मेव faeut देवतानां समासः समुदाय दति विदा- चक्रुः wa तावदाद्यं वस्वन्यादिवरिन्नातं तयेदानीं यथानु खलु Wawa यथोाक्तास्तिख्ा देवताः पुरुषं शिरः- पापाण्ादि लक्षणं काय्यकारणसद्कगतं Wy पुरूषेणापयु- ज्यमानास्त्रिटल्िृदटोकेका भवति aa विजानीददि निग- दत Tar Bel ४ ॥ अन्नमशितं भुक्तं Fur विधीयते जाटरेणा्चिना पच्यमानं निधा विभजते। कयं तस्यान्स्य aur विधीयमानस्य यः स्थविष्ठः स्थूलतमे धातुः quad ay विभक्तस्य स्थूलाऽशस्तत्प्‌- रोषं मवति । at मध्यर्माऽगओ धाठतरन्नस्य तद्रसादिक्रमेण Ble वादपुन्वेकमवतारयति। रण्वं तावदिति ॥ यथा खल््ेकंका दवता परुषं प्राप्य fafaagafa तथेदानीं तदाध्यात्मिकं fara. गमेवेति जानीदीति सम्बन्धः| aun चिवेत्करणमिति शषः॥8॥ कयं afar विभमन्यमनत्वं कयं वा तस्य विनियोग रति प्रखपव्वंकं वविरख्णाति। aufaenfeat y रसादोत्यादिश्ब्यन ~ te, = सुत्िरादि wud | तस्य कम्मफलस्य नाडीचसा arata Twat- य © BY? जापः Gara विधीयन्ते ताता यः स्यविष्टे] धातुस्तन्मूचं भवतति या मध्यमस्तल्लाहितं या- भाग०परिणस्य मांसं भवति याऽणष्टाऽणतमे धातुः स wg च्ा० दयं प्राप्य खच्छाखु दिताख्याखु नाडोष्वनुप्रविश्य वागा- दिकरणसद्वातस्य स्ितिमत्पाद्‌ यन्मरनाभवति । wat रूपेण 'वपरिणएमन्मनस उपचयं कराति। ततथानेाप- faaaraaar भेतिकत्मेव न वैशेषिकतन्लाक्तं wad नित्यं निर वयवञ्चेति wad । यदपि मनोाऽस्छ देवञ्चन्तरिति वच्यति तदपि न नित्यलापेच्तया किं तदि waaafea- विप्रछष्टादिसव्वख्ियविषयव्धापकत्वापेचया। य खान्येन्धिय- विषयापेत्तया नित्यत्वं तदप्यापेचिकमेवेति वच्छामः। यद्‌कमेवादितौयनिति aa) तथापः पीनास्तेधा- विधोयन्ते ताणं यः स्विष्टा धातस्तन्मूचं भवति। या मध्यमस्तज्ञादितं भवति i arsfwe: स प्राणा भवति ख्या नाव्यस्ताखिति यावत्‌॥ कथमच्नापयोगात्मारेव मनसः सिद्द त्वात्तन्मनो भवतोत्यच्यते तचाद। मनोरू्पणेति | मनस न्रोपचितत्ववचनाद्ष्रधिकपटरिभाषापि दूषिता वेदितव्येत्याद्ं। aaata ॥ मनसा देवर्त्वाविषणषराजित्यर्त्वासिह्दिरिव्याण्द्खाद् `| यदपीति ॥ केनाभिप्रायेण तद्िं बिरेषण{ित्याण््द्याद्)। & तर्दति ॥ तद्धि चच्तुरादिभ्यो वेलच्तण्याद स्ति तदपेच्तया नित्य- त्वभि्याश्ङ्घाद। wate यद्वा चच्ु रादि स्वसव्छपि मनसः सतवा पलम्भान्तदपेच्तय्ा तस्य निव्यत्वमेखव्यमित्याश्द्भया दद | wate | च्पात्मवन्भनसोा किन स्यादित्याग््ड्याद्ध। सदिति ॥ भक्तस्या- aw चविध्यसक्रा पीतानमपामपि चंनिध्यमद्। तथति t ९९९ >° ऽणिष्टः स प्राणः? २१५तजेाऽचितं जधा विधीयते तस्य यः स्थविष्टा धातुस्तदस्थि भवतिय मध्यमः स मन्वा येाऽ्णिष्टः सा ans १ भा० वच्यति wraraa: प्रणा न पिबता विच्छेव्धत इति! तया तेजेाऽशितं तेलघुतादि भितं Sur विधौयते तस्य यः स्थविष्ठो uaa अस्थि भवति । या मध्यमः स AST ऽस्थ्यन्तर्मतल्ते दः । येाऽणिष्ठः सा ara तेलघुतादिभक्त- णद्धि बाग्विषद्‌ाभाषफणे समया भवतीति प्रसिद्धं लाके। यत एवमननमयं दि साम्य मन आअपेामयः प्राणस्तजामयी वाक्‌ ननु कंवलान्नभक्तिण आखुम्रष्डतयेा वाम्मिनः प्राण AMY तयाऽद्माचभच्छयाः AAT सीनमकरग्रखतयोा aafaat वाग्मिनस्लया स्तेदपानानामपि प्राणएवत्तं मन- fad चानमेयं यदि सन्ति तच कथमन्नमयं दि साम्य मन दत्यादुच्यते ॥ नैष दाषः । सव्वैस्य PATHS Teas सव्वपपन्तेः | न दयचिदत्सतमननमसख्ाति कखिद्‌ापा वा अचिद्त्कताः न AE, ज ae मोन lll TSS inion ein re il i aT भिमो ध पमि गका्9 = भमो चदि Ort कनन ष्ण्यः ae ay तेजसाऽग्न्यादेरशनमित्याश्द्या विशिनष्टि 1 तेलेति ॥ मच्ना न्दा माह | अस्थीति ॥ योऽणिषरः सा aire व्याक - साति। तैलछतादोति | Hawa पीतानामप्यपामश्ितस्य Tales Arsfwsl घातवस्ते मनोावाकप्राणा इत्येवं यतः fawa- तस्तघामन्नाद्दिमयत्वं यक्तमिग्याद। वतड्ूति॥ तेषामन्नादिम- यत्वं व्यतिरेकसिष्िमाश्िव्याच्तिपति न्विति ॥ च्पाखप्रमखानां स्पटोादपानाद्यनपलम्भेपि यत्तेषां wa तच- FIAT MAA SAAMI CATH Aa gay ala MCAT | Ss © भा० ष्षाण BRR अनमय fe सोम्यमन आपेामयः प्राणस्तेजा- मयी वाभित्ति भूय ख्व मा भगवान्‌ विज्ञा- cafeafa तथा सेम्येति हावाच A ४१५१ पौयन्ते तेजा वा ्रचिद्टत्टतमस्राति कथिदित्यन्नादरा- नामाखुप्रम्तोनां वाग्मित्वं म्राएवत्वञचेव्या द्विर्‌ द्धं इत्येवं प्रत्यायितः शेतकेतुराद Wa एव VATA मामा भग- arqaad दि साम्य मन varie विज्ञापयतु दृष्टान्ते नावगमयतु नाद्यापि ममास्मिनयं सम्यङधिखयेा जातः | यसमात्तेजाऽवन्नमयलेना विशिष्टं दद एकस्मिनु पयज्यमाना- न्यबन्नक्तेहभच्छाणि जातान्यणिष्टिघातुरूपेण मनः माणए- वाचमपचिन्वन्ति स्वजात्यनतिक्रमेणेति द्‌ विश्ञेयमित्यभि- प्रायोाऽता Wa एवेत्याद्यादइ | तमेवमुक्रवन्तं तथास्तु म्‌ पामा 0 मानिना मानि म ममक - ^ नय zu डति ॥ सन्वस्यान्नादेस्त्िटत्करणस्येाक्तत्वात्तस्य waa मच्छस्य श्तचयात्मत्व सम्भवादरेकेकं भच्तयताऽपि सव्वभच्त्कत्वा- पपत्तेमनच्ादेरन्नादिमयत्वमविरुडभिव्ययंः | उक्तमेव व्यक्ती- करोति न द्ीव्यादिना ॥ satier मनचखादेरन्रादिमयत्व- प्रत्यायनद्वारा प्रनाद्या सन्माचपरिषषे sated सति श्वेतकेत्‌- खादयतीत्याद। इत्येवमिति ॥ सर्व्वेषां स्निधानाविश्वे$न्रस्य- amin मन रदापिनाति। न पाणमिति ॥ निखयसि्डि- रित्याद्ध। नाद्यापीति ॥ पात्िवसमेवोापचिनोतीति विष्ेषमा- प्र ह्याद। यस्मादिति॥ wafeace प्रविद्छानामन्नादीनां मिखीमूतत्वान्मनसख wana? सन्वेभूतारब्य- त्वात्पा्थंवत्वासिदिनाक्ता fate: सम्भवतीत्यधेः। यस्ादेव- ~, ~ os मभिप्रायः श्ेतकेतोस्त इति योजना | मनब्ादस्न्नादिमवत्व- सुपपादयितुमचसर्ग्रन्यमवतारस्यति | तमेवमिति ॥ यत्त्वं मन- BRR Se ay! SPA मथ्यमानस्य येाऽणिमा स By: समुदीषति तत्सर्पिभेवत्ति 1११ टवमेव aa सेम्यानुस्या्यमानस्य येऽ्णिमा स उः समु- दीषति तन्मने भवति १२१ Hay सम्य पीयमानानां याऽणिमा स उः समुदीषतिस भा० साम्येति “rary पिता wu ua यच दृष्टान्तं यथेतद्‌- पपद्यते यत्पुच्छसि॥ ५॥ दभः सोम्य मण्यमानस्य योाऽणिमाणभागः स AE: समुदीषति सम्भूय द्धं नवनोतभावेन गच्छति तत्वपिंभ॑- वति। यथाऽयं दृष्टान्त एवमेव खल्‌ सोम्यान्नससाद नादे- रस्य WYATT AAT AAT वायसदितेन खजेनेव मथ्यमानस्य योऽणिमा स we: समदौषति तन्मना भवति। मनेाऽवयवैः खद सम्भूय मन उपचिनोति इत्येतत्‌ | तयापां सम्य पीयमानानां येऽणिमा स we: समदीषति स WUT भवत्येवमेव खल्‌ साम्य तेाजसेऽछमानस्य चाऽ fwar wwe: समदीषति सा वाग्भवत्यन्नमयं fe साम्य मन श्रापामयः म्राणएस्तेजेमयी वागिति युक्रमित्य- ao दरन्नादिमयत्वं कथमिति च्छसि तदिद वथेपपाद्य au a तचान्नादिमयत्वे तस्य टषटान्तमुच्यमानं षटखिविति योजना ye मिखीभावेऽपि aque एथगेव काय्थेकार णत्वे Ter माद | दभ्र इति ॥ टद्टान्तमनूद्य दाष्टन्तिकमाद । यथेति ॥ खज AA मथ्यमानस्य दघ्नो यथाणिमा तथा Bey soon भवति १५३५ तेजसः सेम्याध्यमा- नस्य योऽणिमा स उद्धः समुदीषति सा amy- वति १४१५ अनुमयशं हि सभ्य मन ATG मयः प्राणस्तेजामयी वागिति भूय ca मां भगवान्विन्तापयत्विति तथा सेम्येत्ति strata १५१५६१५ घाड्शकनः सेम्य Ys: aaa माशीः काममपः पिबापोमयः प्राणा न पिबते are भिम्रायाऽताऽपरेजसारस्ह `-एतत्सव्वमेवं । मनस्वन्नमय- मिव्यच नैकान्तेन मम नियो जाताग्यएव मा भग- वान््मनसेाऽन्मयतवं दृष्टान्तेन विन्ञापयल्िति । तया साम्येति दावाच पिता॥ ६ ॥ अन्नस्य भक्तस्य aysfasr धातुः स मनसि शक्तिम- धात्साञनेपचिता मनसः शक्तिः षाडशधा अविभज्य we- षस्य कलात्वेन निटिदौोचिता। तया मनस्नेपवचितया Gio यथोक्तस्यान्नस्य योऽणिमति योज्यं॥ कथं तन्मनो भवतीत्यच्यते प्रागपि मनसः सिद्धत्वादिव्घाप्ङ्यादइ | मनएऽवयवेदिति ॥ सनच्छादस्न्चादिमवत्वमुपसंदरति | व्यन्नमयं दीति ॥ wat भवदभिप्रायादिति यावत्‌ ॥ रतत्सव्वमिति प्राणस्याब्‌मयत्वं वाचस्तेजोामयत्वच्चोच्यते | इदयप्रदेशे प्ाणादिस्निधानाविरषे कथं मनस ख्वात्ररसेनापचय डत्येतच्नाद्यापि waifwafa- त्याद। मनस्तिति ॥ मनसा विष्टेषताऽन्नमवत्वमुपपादयितुमु- त्तयन्यम्‌, व्यापयति | तथेति ¢ ॥ च्न्वयव्यतिरेकाभ्यां मनसोऽन्ररसापचितत्वं दशयितुमन्नर - ov" ~ xo विच्छेत्स्यत इति ११८ द्‌ पद्युदशाहानि नाशाथ टेनमु पससाद्‌ fa बवौमि भो इत्य्‌ चः सोम्य Aye ना ° शक्या सोाडणशधा प्रविभक्तया सेयुक्रस्तद्ान्‌ काय्यकार- QT © शसन तल्षणा जोवतिशिष्टः teu Vad यस्यां सत्यां LEI जाता मन्ता बेाद्धा कत्ता विज्ञाता स्व्व्गि- यासमर्थः पुरूषो भवति दीयमानायां च तसां साम्य दानि; । वच्छति चान्नस्यापि द्रष्टेत्यादरि । were काय्यै कारणसङ्गातस्य सामथ्यं मनःछतमेव | मानसेन fe मसेन सम्पन्ना बलिना दृश्यन्ते लाके ध्यानादाराख Sara सव्यात्मकलात्‌ | watsaad मानसं वीय्यं । सोऽउशकसा यस्य पुरुषस्य Biss षोडशकलः पुरूष एत- चेत्मत्य चीकत्त मिच्छसि पञ्चदशसछ्याकान्यदानि माभौर- wat माकार्षोः काममिच्छाताऽपः पिब यस्मान्न पिवदाऽ- ua प्राता विच्छेदमापकव्यते तस्मादापोानयेाऽन्‌विकारः प्राण दत्यवेोचाम। नदि काय्यं खकारणापष्टश्रमन्तरणा- fanart स्थातुम॒च्छदते खड एवं रुला मनसेाऽन्नमयलं भत्यचीकर्त्तमिचन्प चद शा दानि नाशा्ननं न रतवान्‌ । सजनितां ule कलात्वेन कल्पयति | चखन्रस्ये्यादिना ॥ षोड़श- दिनावच्छेदटेन Tenn कल्पनं व्यं तथापि पुरुषस्य कर्थं पेाडग्रकलवतत्वमत wae) तयेति ॥ तामेव प्रछतामन्नरसछर्तां afm fatuafe ) यस्यामिति॥ तया सयुक्तपुखषः षाङ्मकस {ति yaw सम्बन्धः| ्यत्तसर्सजनितं मानसशक्तिप्रयुत्त सद्धमतस्य सामय(मि्यज aad प्रमाणयति । वच्छति चति ॥ ष्षापो- BRR se एषि सामानीति सदावाचन वेमा प्रतिभाति भा इति? २१ तश दावाच यथा साम्य महतेऽ्याहितस्यै- केऽद्धनरः खद्योतमावः परिशिष्टः स्यातेन तता sft a बहु दहेदेव%मेम्य ते षोञ्शणाना कना- नामेका कलनातिञिष्टा स्यात्तयेतह्ि वेदानुानु- भा०ञय षडगेऽदनि Ut पितरमुपसमारोपगतवानुपगम्य चावाचकिंनवीमिमभे दति दतर आदह च्छचःसोम्य यजूंषि सामान्यधोच्वेत्येवमुक्तः fare नवै मा माग्गादीनि प्रतिभान्ति मम मनसि न दुगश्यन्त इत्यादे मा भग- वननित्येवमुक्तवन्तं पिता ष्टण ॥ तच कारणं येन ते तान्युगादौनि न म्रतिभान्तीति तं erara यथा लोके दे साम्य मदता मदत्यरिमाणएस्याभ्यादितस्येपवितस्ये- न्धनेरयेरकोऽज्गमरः खद्योतमाचः खद्योतपरिमाणः श्रान्तस्य परिश्ि्टाऽविष्टः स्वादवेन्तेनाङ्गारेण तताऽपि तत्परिमाणादौषद्पि न बह ददेद्‌वमेव we साम्य ते तवानेपचितानां षाडशानामेका कलावयवेऽतिशिष्ाऽ- aro <{लाभोर<स्यास्तीत्यपि araed staat मवति तावदेवास्य जद्टेत्यादिव्यवद्धारः सम्भवतीव्यथंः॥ उक्तेऽर्थे लाकानुभवमन्‌- कूलयति | सव्वस्येति ॥ तदव wazafa । मानसेति ॥ किच्च कोचिन्मानसेनेव बलेन ware ew तच च्यानमन्नपर- म्मरापरिजिष्मन्नमन्नस्येव देदादिरू्पेण परिगतत्वाप्दित्धादइ | wats ॥ र्वं पातिकं सत्वा गेाड््कलण्ब्दायंमाष्ठ | ° भवस्यशान vat जथ मे विन्नास्यसीति सदा- पराथ दैनमुपससाद्‌ तशं ह यच्च॒ पप्रच्छ Tay ह्‌ प्रतिपेदे ay दवाव ४१ यथा साम्य महतेा- भ्याहितस्येकमद्धारं waa परिशिष्टं तं त॒णेर्पसमाधाय प्राज्वनयेत्‌ ! देन ततोऽपि भ० वशिष्टः स्यात्तया लं खद्योतमाचाङ्गारठल्यतयेतर्हीदानीं वेद्‌ानानभवसि न प्रतिपद्यसे wat च मं मम वाचम- aay विज्ञास्यस्यशान WH तावत्स इ AMAA मुक्तवान- थानन्तरं Bt पितरं श्रटगुषुरुपससाद्‌ तं word पुवं यत्किञ्च्मादिषु पप्रच्छ गन्धरूपमर्थजातं वा पिता स खेत- कतु; wa ईेतत्मतिपेदेः खगाद्ययंतेा quay a Bara पुनः पिता यया साम्य मदताऽभ्यादितस्येत्यादिसमानमे- कमङ्गारं णान्तस्यापनेः खयातमाचं परिशिष्टं तत्‌ टणे्चु Warqaaryra प्रज्वालयेदद्धंयेत्‌ । तेनेद्धेनाङ्गारोण ततेऽपि पव्यैपरिमाणाद्ङ ददेदेवं साम्य ते षाडशा- नामनकलानां सामर्थ्थदूपाणामेका कलातिशिष्टाऽग्- ate waxfay यतोऽच्रलतं मानमं वीयं तस्तदेव षाङ्शधा विभज्य कला यस्येति योजना। एतच्छन्दोनात्रकतं मानसं वरं yrs fase विच्छेदमापत्यते यस्मात्तसादप, पिचेति yam सम्बन्धः ॥ च्पां पानपरिद्यागे प्राणविच्छेदे arcuate | यस्मादिति ॥ प्रागस्याम्मयत्वे$पि पकिमित्यपां प्रित्या तद्योच्छेकस्तचाद | नद्धीति ॥ ऋ गाद प्रतिभानं तचे्युच्यत संघदपि न द चैत्कुतो बड़ ददेदिति यानना। areta- Bor. Se वहु दहेत्‌ NY vn टवष््सेम्यते eMart कलानामेका = HeTfarenycarssyaraaa- हिता पाज्वानीतयेतदि वेदाननुभवस्यनु- मयं हि साम्य मन आपोमयः प्राणस्तेजा- मयी वागिति तद्वास्य विजन्नाविति विजन्ना- fafa ne tot भा०्दतिर््टासीत्पञ्चदशाद्ान्यभृनरवत एकंकेनान्देका कला WAT ॥ चन्द्रमस दइवापरपच्वे चीणातिग्ष्ठाः कला तवान्नेन भुक्तेनेापखमादिता वद्धिंतोपचिता प्राज्वालीत्‌ । रध्य arecd । प्रज्वलिता बद्धिंतेत्य्थः । भाज्वलीदिति पाठान्तरं । तदा तेनोापसमादिता सुप्रज्वलितवतोत्य्थः॥ तया वरद्धितयेतर्डदानों वेदाननुभवस्य॒पलभसे । -एवं व्धाढत्यनुढत्तिभ्यामन्नमयत्नं मनसः सिद्धमित्यपसंद- रत्यन्नमयं fe साम्य मन cane | यद्धैतन्मनसेाऽन्नमयलं तव fag तथापामयः प्राणस्तजामयीो वागित्येतदपि सिद्ध मेवेत्यभि प्रायस्तद्‌ तद्धास्य `पितुरुक्तं मनञ्ादोना- मनादिमयलं विजश्नौो विज्ञातवान्‌ श्ेतकेतुः। दिर- ग्यासस्विद्धत्करणएप्रकरणपरिसमयर्थः ॥ ऽ ii व्यतिरेवोऽत्रेपयेगाभावे मनसः सामथ्याभावः। च्पनुटत्ति- स्न्वयोाऽभ्नापयेगे मनसः सामथंनिति भेदः| मनसे.च्रमय- त्वसुपपादवितुसुपक्रान्तमापोमयः पाण इत्यादि कथनिदहाच्यते तच्राद्। atatefa ॥ विद्यासमाक्भिमन्तस्य we दिन्व॑चन- मित्धाश्द्भयाद | दिसुभ्यास इति ॥ ७। Bed se SETA INTO: Farad पुचमुवाच स्वपनं पि an ककण भा० यस्िन्मनसि जोवेनात्मनान्‌प्रविष्टा परा anew ° स्यादन्यचाद्याऽदिः APY गुडेन तेना मून- मन्विच्छ तेजसा सम्य युद्धेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः Wal: प्रजाः सदायतनाः (पणी दि ह 1 भागजायते तदा प॒रूषः पिपासति नाम तद्‌तद्‌ाद। तेज- एव तत्तदा पौतमबादि शेाषयेदट्‌दगतलादितप्राएभावेन नयते परिणमयति । तद्या गानाय इत्यादि समान- मेव । Was AIMS Wie: | उदन्येति उदकं aa तोत्युदन्यं उद्न्येतीति छान्दसं । तचापि पू्वेवत्‌ wra- प्येतदेव शरोराख्यं Vy नान्यदित्येवमादि। षमानमन्यत्‌। सामय्यात्तेजसेाऽप्येतदेव शरीराख्यं Wy । श्रताऽपृश्ररङ्गेन देदनापो Ae गम्यते । WHA: Wet तेज मूलं गम्यते । ate सतीत्येतन्नाम पुरुषस्य गो णमिव्याश््धाद | वीछतेति ॥ भव- त्वपां तेजसा Viasat किंतावतेत्धाशद्धयाषह | नितसाशेति। तदा पानेच्चछावस्थायामित्धथः॥ तेजसा यदुदकनेद्टत्वमक्तं तच्च अतिमवताय्य व्याचष्टे | aeaarefa ॥ उदकमिति वक्तव्ये कथय- मदन्येतीत्यक्तं ware | च्छान्दससिति।॥ त्रापि तेजस्यपौ देतत्‌ ॥ यथयाऽष्रनायेति ered तथा तेजस्य॒दन्येतीन्यपि चन्दसमंवे- त्याह । पुव्वे वदिति ॥ च्च्नदारा सतो मूलस्याधिगमवदम्बदारापि aaifunfacetiare | ष्यपामपीति। तेजः araafy wart मलस्य प्रतिप्तिस्स्तोत्यादडइ | साम्या दिति ॥ जिढत्कस्यवश्रमदिति यावत्‌ । शरीरस्य भूतच्यकाय्यत्व- ACW | वथा पन्वमन्रश्ङ्ेन Saar मलं गम्यते रत्यादि व्याख्यातं तथा तेजेन देहेन तेजा aT गम्यत इत्यादि व्यास्येयमित्याद | पष्वेवदिसि ॥ इत्तानुवादपुव्वकं यये त्धादिबाक्यमादन्ते। wa wif y उक्तया Sat नामदयप्रसि- २ | ४४० तत्प्रतिष्ठा यथा तु खनु eA Maar देवताः पुरषं प्राप्य चिवृचिवृदोकेका भवति तदुक्तं पुर- ~ ॥ ~, g e ~ अः we RET wat गम्यते पृर्ववत्‌। एवं fe तेजेबन्नमयस् WTe दे दण्एङ्गस्य वाचारम्भणमाचस्यानादिपरम्परया परमार्थ सत्यं बन्मूलमभयमसन्लासं निरायासं सन्मूलमन्िच्छेति पतरं गमयित्वाऽशिभिषति पिपासतोति नामप्रसिद्धिदा- रेण । यदन्यदि दास्मिन्‌ प्रकरणे तेजाबन्नानां परूषेणेाप- यज्यमानानां काय्येकरणसद्ातस्य द्‌ दश्रङ्गस्य खजात्या साङ्कर्येणापचयकरत्वं वक्तव्यं wnt afeernaaga- fafa dara व्यपदिश्ति। यथया तु खलु! येन मकारेण मास्तजे बन्नाख्यास्तिखादे वताः wed sre faafage- कंका भवति am पुरस्तादेव। भवत्यन्नमशितं Far विधीयत इत्यादि । तचेवाक्तं ्रन्नादीनामगितानां से facta यथयेोाक्तदरेष्टाख्यसखुङ्स्यान्नादिकास्णपस्म्पर्या सदाख्यं मूलम॒क्तविशेषणं सन्म्‌लमन्विच्छेत्युपदेश्नन Saad wafer वच्यवख्या शसीर्मेकेकभूतास्म्मिाच्तेमे प्राप्ते यदास्मिन्ध्रकरणे तेजःप्रभ्यतोनामुपयुज्यमानानां खखभावानुसारेण सद्ातस्या- पचयकर्त्वं वक्तव्यं प्राप्तं) तदा दि सव्वंशरीरेषु सन्वभूत कायं(- पलम्भाद्यवस्ायां प्रमाणाभावादण्यमामे BETS कस्य भूतस्य कियत्वाय्यमित्धपेच्तायामन्नमशितिसित्यादावुक्तमेव 8 xeafafa पूव्वाक्तं व्यपदिशतीति arsrat y सतो मूलस्य व्यवदहारसत्धत्वं वास्यति। प्रर्मायति॥ वस्ता नाविद्यासम्नन्धस्तस्यास्तोत्याद् | ष्यभयमिति।॥ विद्याकाय्ये सम्बन्याऽपि परमायता न तस्यास्ती- are | असन्लासमिति॥ उभयसम्बन्धाभावे सम॒त्खातनिखिल- दुग्खत्वेन परस्मानन्दत्वं तस्य सिद्यतीग्याद्। निरायास्सिति। Se स्तादेव ATA सेभ्य पुरुषस्य प्रयता वाट्धनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्या a eee = ०५७६ साध a या जि, ७।४१०१५०- निन — on (मि 2, 1 A, ` १ ek भा मध्यमा धातवस्ते साप्तघातुकं शरौरमुपतिनन्तीत्युक्तं ! ST 6 मांसं भवति wifea भवति wen भवत्यस्ि भवति ये लनिष्टा धातवो मनः प्राणे वाचं देदखखान्तःकरण सद्धगतसमुपचिन्न्तोति ar तन्ना भवति स प्राणा भवति सा वाग्‌भवति | साऽयं प्राणः करणएसष्ठगता देहे fan दे'दान्तरःजोवाधिष्ठिता येन क्रमेण पुवदे दाम्रच्य॒- ता गच्छति तद्‌ दास्य दे सोम्य पुरुषस्य प्रयता चिय- माणस्य वाद्यनसि सम्पद्यते मनस्यपसंद्धियते। त्रय तद्‌ाड्- स्षोतयेा न वदतीति । मनःपूव्वेका दि वाग्व्यापारः । aq मनसा ध्यायति तद्वाचा वदतीति श्रुतेः । वाच्युप- संदतायां मनसि मननव्यापारेण केवलेन ata | मनोऽपि यदापसंद्ियते तदा मनः म्राणे सम्पन्नं मवति सुघुप्तकाल Tay तदा wage waar न विजानाती- QS: | प्राणख तदोद्खाच्छासी खात्मन्युपसंदतवाद्य- षी यं पव्वाक्तमेव वयतः कससि। तचवेति ॥ किन्तदत्रमशितभिनत्यादावक्तं aare | ष्घव्रदौनामितति॥ सप्तधातुक वगदा समेदोमव्नासि- AR: सप्तघातवस्तेषां संदतिरूपमित्ययथंः । तेजोावन्नरका- य्थभतरेदग्ुङ्दास्य सतत्वं निरूपितं ङदानीं मर्न्दास्णापि तच्चिरूपयितुम(रुभते) सेयमिति ॥ तदावत्यत्न ऋमवद्ध्मन तदित्यक्ं ॥ वाग्ब्यापास्स्य afte लये WATE | मनःपून्न- arta ॥ प्राणसम्पत्िमनसस्तदधौनत्वं मनोव्यापार्निरत्य वख्ा तटे त्युच्यते | प्राण्ख तदेत्धविच्नानावस्या कथ्यत । कथय H 3 BBR उन देवतायास य र्षाऽ्णिमा॥ eu रखतदात्म्य- भाः al मिद सर्वै तत्सत्यश स आत्मा तत्वमसि Fa- करणः संवर्गविद्यायां दभंनाद्धस्तपादादीन्‌ विकिपन्म- स्थानानि निक्न्तत aaa क्रमेणापसंदतकरण- सेजसि सम्पद्यते | तदाङ्न्ञोातया न चलतीति । गते नेति वा विचिकित्सन्ता देदमालभमाना उष्णच्चोपलभ- माना Ze उष्णे जीवतीति war तदाप्यौष्प्यलिङ्गः तेज पपसंद्धियते। तदा तत्तेजः परस्यां दवताया प्रणाम्यति। तदेवं क्रमेणापसंद्धियते | GAS wT मनसि are जीवाऽपि सुषुत्रकालवन्निमिन्तापसंदारादुपसंद्धियमाणः सन्‌ सत्याभिसन्धिपृवकं चेदुपसंद्ियते सदेव सम्पद्यते नं पनदे दान्तराय खुपुप्तादिवात्तिष्ठति ॥ यथया GH wasn वत्तमानः कथधिदेवाभयंदेशं WARE) दतरस्नात्मन्नस्तस्मादव मूलात्स॒षुत्तादिवोा- प्रणस्य खात्मन्यपसंदतवाद्यकर sere, संवगविद्याया- fafa ॥ तच fe माणः deg चागदौनोति ca aa wai तस्य खात्मन्युपसंद्त करणत्वमित्यर्थः | तेजसीति मौतिकमा- wife तेज wad । जी वतो्धाङरिति सम्बन्धः | सका- स्णसप्राण्ख्यचच भुतस्गस्य परस्यां देवतायासुक्तकसेगापसंदा- istt जीवस्य किमायातमित्याणक्धाद ; तदेवमिति ॥ तस्यां परस्स्यां देवतायामुक्तेन कमेण तेजस्युपसंदते स्तोति यावत्‌ | aad wae मूलं भूतपञ्चकं | निमित्तापसंचासादित्यच निमित्त मना faafad | सत्सम्पन्नस्य सत्याभिसन्धेनापुनरुव्थानमिव्येतद्द्टान्तेन WE- यति | यथेति ॥ mad aut प्राप्तानयपुनः सभयं देशं गन्तुमि- ४४३ se केता इति भूय ष्व माभगवान्‌ वित्ञापयत्विति तथा सेम्येति दावाच १७१६१ yom Bal पुनदेदजालमाविशति। यस्मान्मूला दुत्थाय दे द- माविशति जीवः॥ सयः wares, एष खक्ताऽणिमाऽण- भावे जगता मूलमेतद्‌ाव्यमेतत्सदात्मा we सर्व्वस्य az तदात्मा तस्य माव Watley | एतेन सद्‌ाख्येनात्मनात्मव- त्सव्वमि दं जगत्‌। ATAU AT संसारो नान्यद्तेाऽस्ति द्रष्टु नान्यद्ताऽस्ि ओर्ित्यादिश्चत्यन्तरात्‌। येन चात्म- नात्मवन्सव्वमिदं जगन्तदेव सदाख्यं कारणं सत्यं परमार्थ सत्‌ । अतः स एवात्मा जगतः म्रत्यक्‌सखरूपं सत्वं यायाव्यं। छात्मणशब्दस्य निरुपपदस्य प्रत्यगात्मनि गवादिशन्दवन्ि- SEMA) अतस्तत्सत्तत्वमसीति द ्ेतकते cad म्रत्या- यितः qa are wa एवमा भरवाच्िन्ञापयतु यद्धव- दुक्तं तत्सन्दिग्धं मम। अन्यनि wat: प्रजाः BAHT सत्स॒म्पद्यन्ते इत्येतत्‌ । खे न सत्छम्पद्य न विदुः waa ननम — wate च्छतोति we: | यस्वनटताभिसन्योा यथोक्तया रीत्या a सत्सम्प- aware | cachfa ॥ अस्येति घ्या सव्वं जगदुक्रमसंसासो वे तिच्छेदः ! मूलादेविंशेषं दशयति | परस्मा्येति ॥ कल्पितस्य जगतः खरूपं प्रत्यग्भूतम तात्तिकमिति wet वास्यति | सतत्त्व मिति ॥ तत्वेन सह्दितमपि सतत्वमित्याण द्याह | यायान्य- fata | कथमेवमयंवत्वमात्मणब्ट् स्य लभ्यते ताइ | अत्म श न्दः - स्येति ॥ सता भ वत्वात्मत्वं मम fa स्यादिव्श्क्खाद् | अत डति ॥ aewacad fafuats | अषन्य्टनोति॥ सन्देहे देतुमाह | येनेति ॥ तेन सन्द्ग्धिमेतदित्ि पूर्वण सम्बन्धः ॥ सन्देचव्यारति- -3 & © भा च्छा० / इ o/ यथा arg ay मघुकृता fasta नानाव्य- यानां TAMU रसान्‌ THAR SAI रसं गमयलि ५११ a यथात्त्रन विवेकं लभन्तेऽमु- वयमिति | अता दृष्टान्तेन मां प्रत्याययलित्ययैः। एवमु- क्र स्तयाऽस्तु सोम्येति दावाच पिता॥ < ॥ यत्पुच्छस्यदन्यहनि सत्सम्पद्य न विदुः wear: स दति तत्कसरादित्यच ष्टण दु्टान्तं। यया लाके सोम्य मघु- छते मधु कुव्वैन्तीति मधुरता मधुकरमचिका मधु निस्ति- न्ति ay निष्यादयन्ति तत्पराः सन्तः। कथं नानात्ययानां नानागतीनां नानादिक्षाख्यानां टत्ताणां रखान्‌ समेवदार समादत्यैकतामेकभावं मधत्वेन रसान्‌ गमयन्ति मधुल मापादयन्ति । ते रसा यथा मधृलेनेकतां गतास्तच मधूनि विवेकं न लभन्ते। कथममुग्यादमाप्तस्य पनसस्य वा क्तस्य रसोऽसमीति च। यथा दि लाके बद्छनां चेत- नावतां समेतानां प्राणिनां विवेकलामे भवत्यमुव्यादं पचे नन्ताखमति। ते च लबविवेकाः सन्तान aaa a ere Hee = 8. 8 8 — owt ee ee RE व we RY peas NY GUO eye - ५ चत ति ययम भय afe कथमित्यत wie | ष्यतङ्ूति॥ पचस्य प्राप्तसन्देद्दापोदा यमन्तसर् सरम्यमत्याप्रयति। रवसिति॥८॥ ययेत्यादिद्ृदन्तमवतास्यति | यत्पच्छसौति ॥ wae wy ear प्रजाः wan सत्सम्पन्नाः स्मा वयमिति यन्न विदुस्तद- ज्ञानं वास्मात्कारणादिति यन्म vata तच खषुप्तादावन्ञानं कारणभूतं खदान्तमच्यमानं aa त्वमिति योजना॥ यथा zara aa vata aurea care | ययेति ॥ पुनमघुपदं fares ४४५ Soule वृक्षस्य रसेाऽस्मौत्येवमेव खलु सोम्येमाः सवाः प्रजाः सति सम्पद्य न fac: afa सम्पद्यामह दति १५२१५ A Te BAT वा Fave at वृका वा वराहा AT कीटा AT VASA aT TWAT वा UToAACAHRARTTSITIT AAG मधुराम्लतिक्तकटुका- दीनां मधुलेनैकतां गतानां मधुरादिभावेन विवेके aaa दत्यभिप्रायः | यथाऽयं दृष्टान्ते इत्येवमेव we साम्येमाः सवाः प्रजा weaefa सति सम्पद्य सुषुप्रकाले मरणप्रलययोाख न विदुनं विजानोयुः सति सन्पद्यामद दति सम्पना दति वा । यस्माच्ैवमात्मनः सद्रपतामज्ञा- aq सत्सम्पद्यन्ते | अतस्त इद लाकं यत्क्मनिमित्ताः यां at जातिं म्रतिपन्ना आसुव्याच्रादीनां aratsé सिंदाऽद- मित्येवं । ते तत्कम्म॑न्ञानवासनाद्धिताः सन्तः सत्मविष्टा अपि तद्धावेनेव पनराभवन्ति पुनः सत चागत्य ATAT वासिंदावा BAT aT वरद्यवाकोरोा वा पतङ्गा वा Wo सम्बन्धप्रदनाथं AYRat मधुनिष्मादकत्वमकाङ्कापुव्वेकं दश- यति । mufaatfeat yo ननागतीर्नां नानाफलानामि्येतद््‌- Bat रसानां कथयमेकतेव्याणद्याद | मधुत्वेनेति॥ तरेव स्पष्- यति ॥ मधुत्वमिति ॥ ते यथेत्यादि grag । ते cart etal उक्तमथ वैधम्म्येटद्ान्तेन weafa । यथया drarfear ॥ सहेति uaseeriile: | cera दाान्तिकमाद। ययेति | स्सानामचेतनत्वेन विवेकानदत्वात्कयं चेतनावतामिव zara: स्यादित्या | यस्माचति ॥ Te यथेक्तस्सदटटा- wana यावद्वेतनानामपि*खषुभ्यादो जाव्यान्द्ितितया र्स- CoO & Se मशका वा यद्यद्ववल्ि तदाभवस्ि?३ष१्सयषषा ऽणिमेतद्‌ास्म्यमिद श सवं तत्सत्य% स आत्मा तत्वमसि गेतकेता इति भूय र्व, मा भगवान्‌ विज्ञापयचिति तथा सेम्येति होवाच १४१४१ ve UT वामके वा यदयत्पूवेमिद लौके भवन्ति सम्बभव्‌- रित्यर्थः । तदेव पुनरागत्य भवन्ति | युगसदसको खन्तरि- ताऽपि संसारिण जन्तोया परा भाविता वासनासान vata: | warms fe सम्भवा दतिश्ुत्यन्तरात्‌ | at: प्रजा यस्मिन्‌ प्रविश्य पुनराविभ॑ंवन्ति। ये faasa सत्सत्यात्माभिसन्धा Gawd सदात्मानं yf नाव- त्तन्ते। स य एषाऽणिमेत्यादि व्याख्यातं । यथा लाके wale WE सुप्त उत्याय ग्रामान्तरं गता जानाति खण्ट्दादागताऽस्मोत्येवं सत आरागताऽसमीति च ज ast करमाद्धिन्ञानं न भवतीति ्यएव ar भगवान्‌ विज्ञाप- य लिल्यक्तस्तया सेोग्येति दावाच पिता॥<॥ alo तुल्यत्वात्तेषां विवेकानद्ावस्थापत्तिमाचे प्रतमदादरणमविर्‌- atafa भावः |) सता सम्न्रानामपि AT AINATE | wartea xfa ॥ स य रखषाऽण्मि्ाद्यवतार्यति | ताः परजा Riau इतः सदिन्नानरदितेभ्यः सकाशादिति यावत्‌| यमशग॒भा- वमिति यच्छन्दाऽष्यादइत्तेव्यः । ward दान्तबलादुव्धाप- यति | wife | सतेऽचमागतोऽस्मो ्यत्ितस्य च्नानाभावं ear. न्तेनापपादयितुमुत्तरम्रन्धमुव्थापयति, cam xfay < ॥ ४४७ So दमाः साम्य AQ: YUMA: स्यन्दन्ते पशा तप्रतौीचयस्ताः समुद्रात्समुद्रमेवापि यन्नि समुद्र xq भवन्ति तायथात्त्रन विदुरियिमहमस्मी- यमदहमस्मौति ५११ Cae खलु सेम्येमाः सवः प्रजाः सत आगम्य न विदुः सत आगच्छामह afa a इद्‌ याघ्रावासिंहावावृकी वावराहा चवा कीटा वा WAST AT AUNT AT मशका वा सम्पद्य भवन्ति तदा भवल्ति१२१सय रखषोाऽणिमे- भा श्रटणु AA Tara Tar सेाग्येमा नद्यो गङ्गाद्याः पुरस्ता- wat दिशं प्रति प्राच्यः प्रागञ्चनाः सन्द न्ते wafer पश्ा- प्रतौचों दिशं प्रति सिन्ष्वाद्याः प्रतीचीमन्चन्ति गच्छ न्तीति म्रतोच्यस्ताः समुद्रादस्भोनिघेजंलधरराचिप्ताः पनदष्टिरूपेण पतिता गङ्गादि नदीरूपिण्षः पुनः समुद्र- मम्भानिधिमेवापि यन्ति ससमद्रा एव भवन्ति at ze यथा तच समुद्र समुद्रात्मनेकताङ्गता न विदुनंजानन्तीयं गङ्ग दमस्मोये यमुनादमसीतीयमदमस्मीति चैवमेव खल waar: war: wr qwarafa way न विद्‌स्तस्मात्सत sae a विदुः सत च्रागच्छछामद्े श्रागताद्तिवा।त दद ara cafe समानमन्यत्‌ | Fe aH जलें वीचौ- Me वच्यारमनावध्यपरिक्लानं VATA | WAAL BUT | Sa- fata ॥ fare रस्ति ara इक्मिति सम्बन्धः | जी वास्त पत्य सुषुष्यवस्मायां मरणप्रलययाग् कारणभावं गच्छन्ताऽपि — — Se तदात्म्यमिद % सर्व AMAL Aa तत्वमसि Hagel इति भूय खव मा भगवान्‌ विन्ञापय- त्विति तथा सेम्येति दवाच ५३१५१०१ अस्य AFT HAT THA ये मूनेऽ्याहन्या- slay स्वेद्या मव्यऽ्याह्‌न्यान्नावन्‌ घरवेद्योाभये- ऽभ्याहन्याल्बीवन्‌ AIH एष जावेनात्नानुप्र- भूतः पेपीयमाने मेद मानस्तिठत्ति ५१॥ यस्य “~~ नममक ५०११० भा० तरङ्गफेनवुदुदाद्य उत्थिताः पुनस्तद्धावङ्गता .विनष्टा ST दति | Sara तत्कारणभावं म्रत्यदं गच्छन्ताऽपि सुषु मरणएप्रलययोा ञ्च न विनश्वन्तोत्येतत्‌ । ग्य एव मा भगवान्‌ विन्नापयतु दृष्टान्तेन) तथा सोग्येतिद्धावाच far iron श्ण दृष्टान्तमस्य दसम मदताऽनेकशा खारि युक्तस्या- aaa: fad क्तं दशयनाद। यदि क्चिदस्य मृखे- ऽभ्यादन्यात्परश्वादिना सरुट्‌चातमाचेण न भ्रएव्यतीति जीवन्नेव भवति तदा तस्य रसः खवेत्‌ AIT यो मय्येऽभ्या- हन्याज्जीवं WAMU योाऽयेऽग्यादन्याज्जीवं wag wa मी) न विनश्यन्तीति यदेतत्तदिति योजना| जौवविनाशं wyat- नस्य पतिबनाधनाधसुत्तरः वाक्यमुल्यापयति। तथेपति॥२१९०॥ जीवस्य AWA वक्तमादा टखरश्न्तमाह | wieafa | नन रोगय्रस्तायां ATATA FATA वा शाखायां प्राणेपसंदारे$पि कुता जीकवापसंद्दारः सम्भवति तचाद्द। वागिति | नन wet जीवस सद्धावे तचोापसदासानुप्रसंदहारा THAT!) तच तस्य सत्त्वन्तु कुत स्मत we! नोवेन चति | रसरूपे वद्धयदिति सम्बन्धः॥ ४४९ उ यदकाश शाखा जीवा जहाव्यथ सा गुप्यति दितीया जहात्यथ सा ग्रुयति तृतीयां serge सा yufa सव जहाति aa: गुयव्येवमेव खल्‌ ary विद्धीति दावाच 020 जौोवापेतं वाव जन्भ भाण्ड TAT जीवेनात्मनानुप्रभूतोा ऽनुब्याप्तः पेपोयमाने sau पिवननुदकं भामां रसान्मूलेग्ंहन्मोदमानेए धै प्राभ्रुवंस्तिष्टति | तस्यास्य यदेकां शाखां रोागय्रस्तामादतां वा जीवा जदात्युपसंहरति शाखायां विप्रतमात्मांभं । अथसा afta arg: म्राणएकरणग्रामानप्रविष्टा दि जोव दति acudert उपसंद्धियते। जीवेन च प्राणयुक्रेनाशितं पीतञ्च रसतां गतं जीववच्छ्रयैरं sayy वद्धंयद्रसरूयेण जीवस्य सद्धावे लिङ्गं भवति ॥ शअरगितपीताभ्यां डि ze जीवस्तिष्ठति ते चाशितपीते जीवकम्भानुसारिणीति। तदैका ङज्गवेकल्यनिभित्तं कम्मं यदापस्ितं भवति तदा जोव एकां णएाखां जाति शाखाया आत्मानमुपसंदरति। श्रय तदा सा श्खा ष्ट्व्यति जीौव्स्ितिनिमित्तोरसा जोवकम्भाचिन्ना जोवापसंद्ारे न तिष्ठति । रसापगमे च भन TE So = नामके Goth are छच्तश्रोरे जीवस्य सत्वेऽपि किमित्यसौ कदाचित्तदीयामेकां प्राखां sedans | अशितिति | savers किमिति wit wuts aare | जीवख्यितीति॥ जीवस्य fatatitad तस्येति विग्रदस्त्रया प्राखायामुक्तप्रकारोरेति यावत्‌ । यन्तु वेशे सिकवैेनाश्रिकान्यां स्थावराणां निजो वत्वमचेतनत्वमुक्तं तदेत. facwfaare | दखच्तस्येति ॥ व्यादिश्न्दा खड्िमादादिसङ- 13 cy & ६५० fare भ्रियते न जीवे भ्रियत इतिमसयषरषे णको भभा, ऽणिमेतदात्म्यमिद र सबं तत्सत्य स आत्मा भाग०भ्राखागेषमुघति। तथा सवव Saha यदायं जदाति तद्‌ ष्पा सब्वाऽपि ge: शव्यति। इचस्वरसखवणएगो षणा दि लि- Fala | Seaway चेतनावन्तः wracr ° ४१५८ “ गन्धारानेवेापसम्पद्येतेवमेवेटाचार््यवान्‌ पर्षा ure कारुण्धाद्‌भितसंसारविषयदोषद्शंनभाभौ विरक्तः संसार- ष्पा विषयेभ्यः to नासि लत्वं dare पृचतादि धर्मवान्‌ किन्तददिं सद्यत्तत्चमसीत्यविद्यामेदपखाभिनदनान्माचिता गन्धारपुरूषवच स्वं सद्‌ात्मानमुपसम्यद्य सुखी नितः स्यादित्येतमेवार्थमादाचाय्येवान्‌ पुरूषो वेदेति तस्या- स्यैवमाचाय्येवतेा सूक्ताविद्याभिनदनस्य तावदेव तावा- नेव arafat क्षेपः सद्‌ात्मखरूपसम्पतत्तेरिति वाक्यशेषः, कियान्‌ कालखिर्मित्युच्यते यावन्न विमेाच्छेन विमेच्छ- ते इत्ये तत्पृरूषव्यत्ययेन | सामय्यात्‌ । येन HAUT WT- मारन्धं तस्यापमागेन ware waar यावदित्यर्थः) wa तदैव सत्सम्पत्छत दति पूर्वैवत्‌। न दि Tease सत्स- QQ नावगत्यन्तवाक्या थंधीत्तस्य प्रमाणद्ययसरम्भावनानिरस्सन- aan विचारो मेघाचिशब्देन विडितस्तस्य प्रन्नातिप्रयवति प्रयोगादिति भावः॥ पुरुषव्यत्यये देतुमाद्ं। साम्यादिति चछसनद्युपपदेऽसन्य॒त्तमपुरुषप्रयोगानुपपक्तेदेःदादिस्थित्नुपपत्तेरे- au: यावदित्यादिवाक्या्थं स्प्रयति। येनेति॥ पव्ववदिति सामयोात्परुषघव्यत्यय लच्छयति। च्य wey ayaa Far चच्तादानन्तय्यम था भविष्यतीत्यारद्खयाद। न Rift | Wa ware sfa विरहम््िमक्तषामात्तिपति । नन्विति॥ ष्रत्तफलानीति- च्छेदः | saa चेति चकारोऽप्ययंः | विमतानि कम्माणि ब्रद्यन्ना- नेन न च्तीयन्ते कम्मत्वात््ररृत्तपालकम्मवदित्ययः | च्तीयन्ते चास्य waif | Aah: सनव्वकम्माणीत्यादि खतिस्मतिविराघधात्काला- त्धयापदिषतेति wea) अथेति ॥ च्षतिपरसङ्गाच्र आतिस्मव्यायया- ्रतार्यतेति ufewefa | तदेति | ज्लानस्यानयंक्यमक्ता ६६० ° वेद्‌ तस्य तावदेव चिर यावनु विमेाश्ष्येऽथ रि NTR NRRL ए, one —— ee 1 १. 7 7 त 1 षि, मि ` भाग व्यत्ते कालभेदोऽस्ति येनायशब्द WAAAY: Urq | ननु यथया सदिज्ञानानन्तरमेव देदपातः सत्सम्यस्तिख न मवति करम्म॑रेषवशात्तयाऽप्रटत्तफललानि प्राग्न्नानोत्पत्त- जंन्मान्तरसचितान्यपि कम्मणि सन्तीति तत्फलापभा- गाथे पतितेऽस्िन्‌ WORT ATA । उत्पन्ने चल्ञाने यावच्जोवं विदितानि प्रतिषिद्धानि वा कम्माणि at @ata तत्फपलापभागाथंञ्चावश्यं भरीरान्तरमारन्धव्यं ततख कम्भणि ततः शरौोरान्तरमिति ज्ञानान्थक्यं। कममणां aaa । अप्रटत्तफसलानि कम्भाणि न ब्रह्म ज्ञानेन चीयन्ते कमोल्ात्मरढत्तफलकम्मवदित्रुक्तं तच statfa: सव्वंकम्माणोति स्पतिविरोाधः। अय ज्ञानवतः dra कम्भाणि। तदा ज्ञानप्रात्चिसमकालमेव ज्ञानस्य जा भा मभ न-पा णोमा ता ता श ine 9 ज न त क = Blo ATT) CMAs | यया DAA HUTA Sal Tar वेति ज्ञाने aaa कस्यचिदेव यामप्राज्षिभंवति न त्वन्तरायवतस्त- ज्ज्ञानेऽपि तत्ाकियया तथा सभत्पन्नच्नानस्यापि कस्यचिदेव at गेन च्तीणकम्माश्यस्य Ara नल्ानमाचादित्यनियतफलत्वि- व्य थः॥ कम्मेत्वदइ तार्प्रयोजकत्वं वद्‌न्चत्तरमाद न कम्मणािति॥ सङ्गदवाक्यमव प्रपच्चयन्नादा ayy स्फट्य{ति। यदुक्तमिति ॥ तच ेतुमाद्धं | विदुष इति ॥ प्रामाण्ाद्‌ दन्तसास्म्मे तदिरा- धप्रसङ्ादिति na: | ्ुत्यन्तरमाश्ित्य शङ्कते | नन्विति ॥ तया- चानार्म्सकम्मेव्ादिदुघोाऽपि देदान्तरमार्न्धययसिति wa: | तत््रामाणखमङ्गोकरोति | wayaatafa ॥ तिं विदुषोऽपि देदान्तस्मनार्ब्यकम्मेवष्राद्ारव्पव्यं Aare | तथापीति ॥ faw- Haag विशदयति । wafaaitear veanaa- ४६९ उ° सम्पत्स्य aft RU सय र्षाऽणिमेतदात्म्य- fray स्रं तत्सत्यं स आत्मा तत्वमसि गेत- भा ° सत्छम्प्तिदेत॒ वाग्या स्यादितिशरीरपातः स्यात्‌ । तया Blo चाचाच्धाभाव दूत्याचार्य्यवान्‌ पुरुषे वेदेति अन पपत्तिज्ञा- नान्मोच्ताभावप्रसङ्गश्च । देशान्तरप्रा्युपायज्ञानवदने- काज्तिकिफलतवं वा ज्ञानस्य | न कर्म्मण wes फल वत्वविशेषोत्पत्तेः । यदुक्तमप्रटृत्तफलानां कर्म्मणां भरुवफल वत्वा द हयविद्‌ः शरीरो पतिते शरीरान्तरमार्- व्यमम्रठत्तकम्मफलेपभे गाथेमित्येतद सत्‌ | विदुषस्तस्य तावदेव चिरमिति यतेः प्रामाण्यात्‌ । नन्‌ पुण्यो वै पुष्येन कम्मण भवतीत्यादिभ्रुतेरपि प्रामाण्यमेव सत्यमेवं तयापि प्रन्तफलानामप्रटत्तफलानाञ्च कममणां विशेषोऽस्ति कथं यानि प्रछत्तफलानि कम्भाणि। येविंदच्छरोरमारवयन्ते- षामुपमेागेनव चयः । ययारब्धवेगस्य लक्षमुक्तेव्वाद्वेग- | ` ष | 1, 1 1, RITE an SEADOO सेव स्पटयति। acta ॥ उक्तमथंटख्न्तेन Uae | यथेति॥ aye वद्या मेदनं तत्समकालमेवेष्वादरूढ्ध गतिप्रयाजन नास्तोति न ल्ित्िलच्छमद्दिश्य amy तस्यास्म्धवेगस्याप्रतिबन्धन तेन वेगेनासादितस्य aang वेगच्तवादोव स्थितिदरखशान्तवदि- द्याया os विद्यालाभानन्तरः फलं नास्तीति न कम्माणि निवत्तन्ते किन्तु भोगच्तयादेव तस्य लब्घदत्तित्वादित्ययः | प्रत्तपलेभ्याऽ- प्ररत्तपलानां कम्मणां fetaare | अन्यानि त्विति ॥ न चापड- तपा लानां कम्मण yaa ऽपरसिदस्तयाविघस्येव पापस्य प्रायचि- तेनेव प्रच्तयापयोागादित्याद्। प्राय्खित्तेनेवेति.॥ ारन्धफला- तिष्िक्तानां waa ्ानाल्निटत्तो afar दशयति । AAT ६९९ Se केता इतिभूय र्व मा भगवान्विज्ञापयत्वितति तथा सेम्येति हवाच ३११४१ "भ ee ee a a eee eet ge भभ ar O AEET जायन rata are BA AYP Rf ERE a SY OT BPE TT SPR Hy HT भा० च्याद्‌व ्ितिनं तु लच्छवेधसमकालमेव arse नास्तीति तदत्‌ । श्नन्यानि लप्ररत्तफलानीौ प्राग्न्नानोात्प- ्तेरुद्धं च रतानि वा क्रियमाणानि वाऽतीतजन्मान्तरे- रतानि वाऽप्रटत्तफलानि ज्ञानेन cea | प्रायखिन्ते- नेव। ज्ञानाः सव्वकम्भणि भस्मसात्कुरुते तयेति wag चीयन्ते चस्य कम््रणोति चायवंणे। war wefazy जीवनादि म्रयोजनाभावेऽपि प्रृत्तफलानां कम्मणामवभ्य- मेव पलेपभेगः स्यादिति मुक्रेपुवन्तस्य तावदेव चिरं दति युक्तमेव चोक्तं ययोक्रदोाषचादनानपपत्तिः । ज्ञानोा- त्पत्तेरूद्धं च ब्रह्मविदः कम्माभावमवाचाम 1 बद्धयसंद्ा- $म्दतलमेतोतव्यच तच समन्तमर्॑सि स य दत्याद्यक्ताथं। Reine का 1 १ । ee कमन ०५० ० न 2 । manta =e 1.2. oe wie भिस्त्यदिना॥ प्ररत्ताप्ररत्तफलेषु aig सिद्धे fare पफलि- तमाह | wa eta ॥ जौवनादिव्यादिण््देन पचकलचादि Bad | मक्तस्याप्रतिबन्धेष्वादयावदगच्तयं गतिश यव्यवारव- दास्न्धकम्मणांफलभोगावश्यमेव स्यादिति सम्बन्धः| gaara. कम्मणां मागादेव चच्तयस्तस्येत्यादिना यचखिय्त्वं wanda तदुक्लमेवेति war यथोक्तस्य टोषस्य सद्यः शयीरुपातादिलच्त- गस्साश्रद्मनपपत्तिरिन्युपसंदरति | सतीति ॥ ाद्यस्येतिष्णन्दस्य तस्येत्यनेन सम्बन्धः | यत्त॒त्पत्नेऽपि चाने यावज्जनोवविदितानि कसराव्येवेति ware | च्नानेत्पत्तरिति॥ चनस्य नानयेकयमति- द्यातत्वार्य्यनि वत्त॑नेन सत्सम्पत्तिदेतुत्वाच्नाप्यनेकान्तिकफलत्वमन्त- सयाभमावादिव्युक्तमिदानीम्पिंसादिमार्मघाप्या वाऽचैवाविद्या- जिरख्त्तिमाचेयवा सत्यम्मर्तिरिति सन्दिद्ानः wea) च्चाचार्य- BRR उ पुरूष सेभ्यातापतापिनं ज्ञातयः पर््यपा- सते जानासि मा जानासि माभित्ति तस्य यावनु वाद्भनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ९११} अथय यदास्य asta सम्पद्यते मनः प्राणे प्राणस्ते- are श्राचाखेवानिव। तद्वान्‌ येन क्रमेण सत्सम्यद्यते तं क्रम- दृष्टान्तेन wa एव मा मगवाविन्ञापयलिति। तया साम्येति दावाच॥ UB पुरूषं दे साम्य उपतापिनं ज्वरा द्युपतापवन्तं ज्ञातये बान्धवाः परिवायापासते मुमूषु जानासि मां तव पितरं u4 भ्रातरञ्चेति एच्छन्तस्तस्य म॒मृषायावनन वाञ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामि- त्येतदुक्रायं। संसारिण रो मरणक्रमः सएवायं विदुषो ऽपि सत्सम्प्तिक्रम इत्येतदाद परस्यां देवतायां तेजसि सम्पस्नेऽय न जानाति afaata तत उत्थाय म्रारभा- वितं व्याघ्नादिभावं दोवमनुय्धादिभावं वा विशति । facts शास्ताचायापद्‌श्जनितन्नानदीपप्रकाभितं सद्‌- are वानिति ॥ संग़यानस्य सम्बाधनायमत्तरः वाक्यमवतार्यति | तथेति ॥ २४ ॥ नन्वेष datum मस्णकमा नतु विदुषः सत्छम्पत्तिक्रमस्तयोा- विष्रषस्य वक्तव्यत्वादत ary) संसारिण डति॥ कर्येपरमे तेजः सदचरितिभूतद्ष्ोयसंद्धारे च विशेषविद्लानाभावः समान xq विददविदुषोरित्यर्थः॥ wate तयेविंश्ेषस्लरचाद्। च्वि- ४९४ ° नसि तेजः परस्यां देवतायामथ न जानाति ५२१ सय रषाऽणिमेतदात्म्यभिद्‌ ¢ सब तत्स्य स जाता तत्वमसि शेतकेता इति ale ब्रह्मात्मानं प्रविश्य नावन्तंत इत्येष सत्सम्प्तिक्रमः। अन्ये तु मूद्धन्यया नाद्योत्कम्यादित्यादि दारण सङ्ग च्छन्तीत्याङ्स्त- दसत्‌ देशकालनिमिन्तफलाभिषन्धानेन गमनदशंनात्‌। न दि सद्‌ात्मैकत्वद शंनः सत्याभिखन्धस्य देशकाल निमित्त फलाद्यनुताभिसन्िरूपपद्यते | विरोधात्‌ । अविद्याकाम- कम्मणाद्च गमननिमिनत्तानां सद्विन्नानङ्ताश्नविञ्ष्टला- द्रमनानुपपल्तिरेव | पय्याप्नरकामस्य रतात्मनस्तिदैव सर्व विलीयन्ते कामा दव्यद्यायवेणे। ACUTE BTA Bag सखयद्त्यादि ward i यदि मरिग्यता ममच्यतख तुच्छा १ क । wate दानिति | ततस्तस्मादच्लानात्सदात्मनः सकाप्दिति यावत्‌| रख्कद्‌ष्िपमितमुलव्याप्य प्रत्याचष्ट | way तिति ॥ भवतु विदुखऽपि- तदभिसन्धिपूव्व॑कं गमनमित्याश्द्याद। नष्दीति॥ ष्पादिशब्देन गत्यागतिग्र द्यते | सदिच्वानवता गमनायोगे देत्वन्तस्माद्। afauta ॥ विदुषाऽविद्याकामकम्मंणामभावे प्रामयमाद्ध | पय्थाप्तकामस्येति ॥ नन्‌ कामप्रविलय cara waa नाविद्याका- मकम्मनिम्मकस्तचाद | नदीति | यथा नद्या wegr न;मरूपं fasta wax प्रविशन्तितया विद्वात्रामरूपे fear पर पर्‌. षमुपतीति द्खन्तपव्वका यः खुतेन्नामरूपवीजावस्थाविद्याया लयो गम्यते नचाविद्याकामयोास्भावे कार्म्मपपत्तिस्तस्ान्न विदधे गतिपूलव्विका सत्सम्पत्तिरित्यथैः | विमतः सत्छम्पन्नः पुनरूरृत्तिमदेति सत्सम्यद्नत्वान्मरणक।ले सत्सम्यन्नवद्धिमतावा विश्षविच्वानाभावेना न्तिका fact विद्नानाभावत्वान्मरण- ४६९४५ उ०्भूय खव मा भगवान्‌ विज्ञापयत्विति तथा साम्येति होवाच †॥ ३१५११५१ पुरुष eral हस्तगृहीतमानयन्त्यपदहार्घौ- त्स्तयमकार्षत्परशमस्मे तपतेति स यदि तस्य कसी भवति तत र्वानृतमात्मानं कुस्ते सेाऽन्‌- ताभिसन्ाञनृतेनात्मानमनङय परशुं ag प्रति- भा ° सत्म्पत्तिस्तच विद्धान्‌ wee नावन्तते श्रावन्ततेऽविदा- faa कारणं दृष्टान्तेन भूय एव मा भगवान्‌ विन्नञा- qafafa तया सेम्येतिदावाच।॥९१५॥ yu यथया साम्य पुरुषं चेाव्यंकर्मणि सन्दिद्यमानं निदाय परोचणणाय चातापि दस्तगरदीतं बद्धदस्तमान- यन्ति राजपुरूषाः | किं छतवान यमिति ष्ष्टाञ्चाङ्रपदा- पोद्धनमस्यायं | ते ure: किमपदरणमाचेण बन्धनम- दति। waar दत्तेऽपि घने बन्धनम्रसङ्गादिद्युक्राः पुन- CTs: Banana धनमपदार्षौदिति। तेष्वेवं वदत्सु दतरोाऽपक्भृते नादं तत्कत्ता tia ते we: सन्दिद्य- मानाः स्तयमकार्षीस्वमस्य धनस्येति । तस्मिंश्चापङ्ट दति व्या० कालोनविप्रेवषविन्नानाभएववदित्यनुमानादिदद्विदुःघोासर्विश्णेषं मन्वानः wea, यदीति ॥ तचान्टताभिसन्धत्वं तादरगभिसन्धि- मनिखत्वच्वोपाधिरित्यनुमानदयं दृषयितुमृत्तस्ग्रन्यसमुव्यापयति। तयेति | पसीच्तणाय परीच्तादारेयायमिति यावत्‌ ॥ ५५ ॥ भरस्खयदणमाचरेण बन्धने प्रतिग्रद्धीवुस्पि बन्धनप्रसङ्ान्न तन्मां बन्धनकार्गमित्याद । अन्ययेति ॥ तत णवण्टताभिस- ४९६ se गरृह्लाति स दद्यतेभ्य हन्यते ५११५ जथ यदि तस्याकनी भवति तत Ca सव्यमात्मानं कुर्ते स सत्याभिसन्धः सत्येनात्ानमन्तद्धाय प रशं तपु भा. शद्धः परशमस्तनै तपतेति भेघचलात्मानमिति। सयदि तस्य सैन्यस्य कत्त भवति afeqrea स एवम्भूतस्तत एवान तमन्यया भूतं सन्तमन्यया AAT कुरुते स तया- नुताभिसन्धोाऽनुतेनात्मानमन्तद्धाय व्यवद्धितं Bat परश्‌ ad मेद्ा्मतिष्ाति ख दद्यतेऽथ wad राजपुरुषैः स्लरुतेनान्‌ताभिसन्धिदोषेण । च्य यदि तस्य Halas. कन्त भवति तत एव सत्यमात्मानं कुरुते स तया स्तैन्याक- दतयात्मानमन्तद्धाय wt at म्तिग्यह्नाति सत्या- भिसन्धः wacMd सत्यव्यवधानाद्य मुच्यते च ग्टषा- भियेकरभ्यः। तक्तपरशद्दस्ततलमंयेागस्य quasty स्तेय- कल्लंकन्लारन्‌ताभिसन्धा दद्यते नतु सत्याभिसन्धः, ख यथया सत्याभिसन्पस्तत्तपरशर्यदणकम्भणि सत्यव्यवदित- हस्ततललान्नाद्‌ाद्धतन दद्धते दरत्येतदेवं wy मत्याभि- सन्धेतरये; भरौरपातकाले च तुल्यायां waar विद्धान्‌ सत्सम्पद्य न प॒नव्धाघ्रदेवादिदेदय्द्रणायावन्तते —_—, e ~ म t~ € = ~ ० न्धल्लादवेव्धययः॥ तत Vala स्तन्यस्य कम्मयेाऽकरट॑त्वादेवेत्यर्थः॥ दृष्टान्ते विवच्ितमंश्मनुवदवि | तर्तेति॥ तदनुवाद्पुल्वेकां दाणानज्तिकमाद। म्र ययेति ॥ स य रख्षा$णिमे्यादि are | ~, ५ कही क tine. हैः ~ ~, wala y बं तदस्ति व्रमयदेशेन acdarar दिधीयते ४९७ se प्रतिगृह्णाति सन दद्यतेऽय मुच्यते १२१ स यथा तत्र॒ नादाघेतेतदात्म्यभिद्‌ श सर्ब तत्सत्यं स आत्मा तत्वमसि शरेतकेता इति तद्धास्य faa wre श्रविद्धांस्तु विकारानुताभिखन्धः पुनव्याघ्रादिभावं देवता- दिभावंवा चथा कम्मं यया जतं प्रतिपद्यते। यदात्माभि- सन्धघ्यनभिसस्धिरुते मोच्तबन्यने यच ae जगता यद्‌ा- यतना: anfasry wat: प्रजाः यदात्मकञ्च we यच्चा- यमम्टतमभयं शिवमदितोयं तत्सत्यं स चआ्ात्मा तवातस्त- त्तमसि द MARA इत्युक्रा्यमसकदाक्यं । कः TATHT MARTA । ise ेतकेतुरूद्‌ालकस्य पृ दति वेदात्मानमादेभं भ्रुवा मला विज्ञाय चाञ्रुतममत- मविज्ञातं विन्ञातुं पितरं पप्रच्छ कथं नु भगवः स श्रादेओा भवतीति । स एषोऽधिरूतः ओता मन्ता विन्ञाता तेजेबन्नमयकार्ययकरणएसद्वातं प्रविष्टापरेव देवता नामसर्ू- पव्याकरण्णयादर्ओ दव पुरुषः खय्यादिरिव जलादौ ufafaaqaqu ख आत्मानं काय्यंकारणेभ्यः प्रविभक्तं ux सव्वात्मानं प्राक faq: वणान fans) श्रयेदानों विधातुमशक्य्मिति मन्वानख्ोादयति। कः पुनरिति ॥ त्वंपदोन वाच्यस्य AAR वा AMAA MAMA | नादयेऽष्मेकारास् हितीखा शसेरदयवेशिण्योपलच्ठितस्य ओटत्वाद्यध्यासास्पद्‌स्य त्वं पद लच्छस्य ब्रद्यत्व विधाने विरोाधाईरूफुरणादिति परिदर्ति-। 0 fi | ^ नि aisvfatay fans च वेदेति पुव्वण ay सम्बन्धः। तस्य सतः ४६८ उ* ताविति विजेन्नाविति ५२११५१६६ दति द्ठन्दाग्योपनिषत्सु षष्टः प्रपाठकः 1 € १ अ अ A a a ar prelate re EP re PT dere desi evelyn cee mre rm ELEN persons anf se APS dr PPPS paves eh anaes a PB भा पिचा म्रतिबोाधितस्तच्वमसीतिदृष्टान्तेर्दवभिख तत्पितु- To रस्य द feara acareuatia fasrar विन्ञातवान। दिवेचनमध्यायपरिसमाष्यथं॥ ९६ ॥ fa पृनरच षष्टं वाक्डम्रमाणेन जनितं फलितमात्मनि कटेलभोकलयेरधिरुततवं विन्नननिदत्तिस्तस्य फलं qq म्वाचाम। लंशब्दवाच्यमथं ओतं मन्तुञ्चाधिकूतमवि- स्ञातविन्ञानफलाथं । म्राकेतस्ममादिज्ञानाद्‌दमेवं करि- ग्याम्यद्चिदाचादौनि कम्भाण्यदमचापिरुतः । | wary aaa फलमिदाम्‌च च are रुतेषु वा कर्म॑सु कत- ana: स्यामित्येवं क्टेलभोाक्रलयारधिरुतेाऽस्मीत्यात्मनि यदिज्ञानमन्डत्तस्य yaaa मूलमेकमवाददितीयं तत्वमसौोत्यनेन वाक्येन प्रतिबद्धस्य निवन्तंते। विरोधात्‌ । > = न = सकाण्यद्‌ापाधिका wer वस्ततस्वक्यमिति मत्वाद्। तेजोा{बन्नम- यमिति | त्वंपदाथ aang निद्धाय्य तद्धास्ये्यादि arag | व्पात्मानमिति॥९६॥ च्छच्ातायप्रकाणशन Bane तस्य खप्रका्रं बरद्धयणि नापप. ्तिस्ति मन्वानखोदयति | किं पुनरिति ॥ अचात्मनीति सम्बन्धः | qa खप्रकाश्ातिग्रयस्य मानफलस्यासम्मवेऽप्य- भ्यस्तव्यारन्तिस्तत्‌ पालं भविव्यतोव्यृत्तस्माद। adie अश्च तस्य waa मननायाविन्ञातस्य विच्लानफलसिद्धयें चाधिदछतं wad त्वम्पद वाच्यमवाचाम। तस्य खात्मनि त्रियाक- भल awe च यन्मिथ्यवाधिङरतत्विन्लानं afaehrara- ४९९ area दहोकस्मिनदितोय आआव्मन्ययमदमस्मीति विज्ञाते ममे- Te दमनेन कन्तव्यमिद्‌ कछल्वाऽस्य फलं Arey sfa at मेद्‌- विन्ञानम्‌पपद्यते। तस्मात्‌ सत्यादितोयात्मविन्नाने विका- रानतजीवात्मविद्यानं निवन्तत दति युक्तं ॥ नन्‌ तत्व मसोत्यच लंगन्द्वाव्येऽथं सद्ुद्धिरादिश्षते। यथा आदि- व्यमनस्रादिषु ब्रह्यादिबद्धिः। यथा च लेके प्रतिमा- दिषु विष्णवादिनबुद्धिस्तदत्‌ । ननु सदेव लमिति यदि सदेव and: स्यात्‌ क्यमात्मानं न विजानोयात्‌ येन तस्मै तत्तमसोत्युपदि श्वते । न । अदि त्या दि वाक्यवेल- ष्धात्‌। afar ब्रह्योव्यारावितिशब्दव्यवधानान्न साचा- फलमिति योजना॥ यथोक्तं मानफलमेव प्रपश्यति प्राक्‌ चेति॥ व्पह मेवाचाधिङकतर्खखे(त चकार स्य सम्बन्धस्तस्येत्य स्येत्यर्थः | विरो धमेव स्फारयति | नदीति ॥ प्रमाण्फलम॒पसरंहरुति | तस्मा- दिति॥ तत्त्वमसीति वाक्यं मुस्येकत्वपरमिति ख परच्तमुक्ता पर पच्य weal नन्विति ॥ वपाध्या{सिकमेकत्वं सामानाधिकर्णयालम्बन- fate quad eeridiat सिडान्तं caafa| नन्विति} च्छेत- केताः सन्मएचत्वे acuraadinicancueufatetcas: | किमध्यासरवाक्यसामान्धाद्‌ध्यासिकमेकत्वं सामानाधिकरुण्या- aaa किंवा aed बधकसद्धावादिति तिकस्प्वाद्यं दूष- यति | नेत्यादिना ॥ यथया ले।कोश्वुक्तिकां रजतमिति प्रत्धेतीत्या- दावितिश्न्दय्परः सामानाधिकस्ण न वस्तनि ट्ट तथा- ऽष्यासवाक्यानामप्याटित्धे waren इत्यादीनानितिएब्दपर- सामानािकर्णवश्णदवस्तुनिष्छत्वं गम्यते न तया तत्वमसि वाक्यस्यावस्तनिषत्वमिति शब्द परत्वाभावेन सामानाधिकर- र्स्य सखरूप पय्यंवबसायित्वनिखयादित्यथः। xe त्विति.षकर- शाक्तिः सद प्रवेशं दशंयित्वेत्यच्र तेजाबन्रमयं सङ्खातमिदेति- व्यपदिशति | जीववब्रद्मणाभेंदम्रादिप्माणविराघान्न मृख्य- YS भाण द्वद्मवं wad रूपादिमत्वाचचादित्यादीनामाकाश्मनसा- ष्धा afa शब्दव्यवधानादेवान्रह्मवमिद्तु सत एव Senay दशयित्वा तत्वमसौति निरद्धुशं सदात्मभावमुपदिणति। ननु पराक्रमादिगणः सिंदाऽसि त्वमितिवन्त्वमसोति स्यात्‌ न म्टदादिवत्सदकमेवादितीयं । सत्वमित्युपदे- शात्‌ । न चोपचारविज्ञानान्तस्य तावदेव चिरमिति सत्सम्पन्तिरूपदि श्यते | खटषालादुपचारविन्नानस्य । ल- fat यम द्तिवत्‌ ।नापिस्दुतिरनुपास्यत्ात्श्ेतकेतोा;। नापि सत््येतकुलापदेशेन madi नदि राजा द्‌ास- स्मिति स्ततः स्यात्‌ । नापि सतः सव्वीत्मन एकदशनि- aad किन्तु चेतन्यगु णयो गाद्तौणमिति दि तीयं wea | नन्विति | यथा म्रदादि कारणमेव घटादि काय्यै न एयगस्ि तथा सन्य. मिदमाकाण्णदिकाय्यं सन्मां तच सरव्व॑प्रकारमेदरद्दितमेक- सर्समबाधितमिन्युपरष्दश्यनान्न गोयमेकत्वमिव्यत्तरमादङ | नेत्धादिना॥ तच्छ नापचरितमेकत्वसिग्याद्ं | adhe y साप. चारिकविच्लानस्य wad दद्ान्तमाद्। त्वमिति | किञ्च गाण- त्वमेकत्व वदता wae विधिपर्त्वं वा वाक्यस्य वक्तव्यं | wzra- ऽपि शेतकेतेएः सता वा वस्नः स्तृतिरिति विकल्याद्यं दूषयति, नापीति ॥ उपासखत्ात्सतः स्ततिरिति fedtearesy cage | नापि सदिति | इत ऋतकेतुत्वोपदेद्रेन Bar a स्तति{रि ae, नापि सत इति ॥ शखेतकतारूपास्यत्वेन स्तव्य सम्भवेऽपि कंट्टत्वात्कम्मद्ध तत्‌स्तावकत्व वाक्यस्य य॒क्तमित्याग द्धा कम्मविभ्य- सन्निघानात्छदात्मत्वमाचप्तीतेख नंवभित्यद। न चेति ॥ विक- स्पान्तरमद्धावयति | ननु सदसीतीति॥ र्कविल्लानेन सर्व्व विच्वानवचनविरोाधान्न टद्िविधिपरत्वसिकत्तरमाद्ध । न. न्विति ॥ गाणपच्ते$पि तुल्यानपपत्तिरिव्यपेस््थः। रखकविन्ना- ननं सम्नविन्नानश्रुतेनं विसयोऽस्तोति पनव्वंवाद्याश्च | नेति ॥ ४७२१ are tra युक्तः | तत्वमसौति दशाधिपतिरिव य्रामाध्यच्तल- aT fafa. न चान्या गतिरिद सदात्मलेपदेणदयीन्तरभूता सम्भवति । ननु सदस्मीति बुद्धिमाचभिद कत्तेव्यतया चे द्यते नलनज्ञातं खदस्मौति ज्ञाप्यत दति चेत्‌ ॥ नन्वस्मिन्‌ पक्तेऽप्यश्रुतं खतं भवतोत्याद्यनुपपन्नं | न। सद्‌ स्मोति बुद्धि- fad: स्ठत्यथैलात्‌ | ना चाय्यैवान्‌ पुरूष वेद ! तस्य ताव- दव चिरमित्युपदेशात्‌ । यदि fe azetfa बुद्धिमाचं कन्त॑च्यतया विधौयते नतु वंशन्दवाच्यस्य सद्रःपलमेव तद्‌ नाचार्ययवान्वेदेति ज्ञानापायापदेशेा वाच्यः सखखात्‌। wafer जङयादित्येवमादिष्वथंप्राप्तमेवाचाय्यैवत्व- नेदमेकविन्लानेन सव्ववित्नानं वा काले द्वा aa मुष्टिरनुभवस्यवं वाचञ्चु नाम च मनाऽन्‌भवति स यदा मनसा मनस्यति TAT नघीौयीयत्ययाघीते कम्भाणि कुर्वयित्यथ कर्ते नि ककत 0 ay प्ण ctemne [1 Ngee LMT Rt ca भा ° दागेवैत च्छन्द खारण ve विन्नापयत्यतेा Hast वाङ्गा- सस्तस्मादाचं AMAT | समानमन्यत्‌ ॥ र मना मनस्यनविशिष्टमन्तःकरणं वाचा भूयः । तद्धि मनस्यनव्यापारवद्ाच॑ वक्तव्ये प्रेरयति। तेन वाद्मनस्य- न्तभंवति । यच यस्मिन्नन्तभैवति तत्तस्य व्यापकलान्तता भूया भवति | यथा वे ल्लोके दै वामलके फलेद्धंवा कौत 9 ~ क =~ क न ~, वद्रफलद्धा वाक्त विभौोतकफले सुष्टिरनभवति सष्टिस्ते me व्याप्नोति aur fe तेऽन्तभैवतः। wd वाचच्च नाम चामलकादिवन्मनाऽनभवति म यद्‌ा परुषा यस्मिन्‌ काले मनसान्तःकरणेन मनस्यति मनस्यनं विवक्ताबद्धिः कथं मन्ानयोयोयेाचारयेयभित्येवं विवक्तं कछलायाघीते तथा ate तस्या भूयस सिद्धे फलजितमाद। तस्मादिति॥ सयो वाच. मिव्याद्यन्यदिव्युचयते॥ २। मनः्न्द्स्य त्तिमाचविषयत्वं व्यावत्तयति | मन इति ॥ क्य तस्य वाचा भूयस तदाद | तद्धौति॥ वाचो मनस्यन्त- भावेऽपि कुता मनसस्तस्या भयसं aare | यदेति ॥ मनसो वागाद्व्यात्निं cardia waafa | adanfear ॥ दन्य = > ™ ro RE का प ६८ so पुव्रादत्र पर्‌ शृश्च्डयेत्यधेच्छत TA लाकममु- Squared मना are aT हि नेको मना fe sa मन उपापस्वेति ५११५ सतया मना HAA यावन्मनसा गतं तवास्य यथा कामचारा भवति ये मना ब्लव्युपा- म्तेऽस्ति भगवा मनसा भूय दति मनसा वाव भूयेास्स्तीतति तन्मे भगवान्‌ बवीत्विति ५२१६५३१ भागकमाणि कूर्व्वीयेति fama छलाथ qua wig पणंखयेच्छेयेति Wrst BAT तत्मष्यपायानषछाननाये- च्छते WATS प्राभ्रातोत्यथ. | तथेमच्च लाकमम्‌द्चापा- येने च्छेयमिति तत्प्राघ्युपाचानुष्टानेनायेच्छते प्राप्नोति । पत्मन: aed Vey सति मनसि नान्ययति। मनो- द्या त्मेत्युच्यते मने दि लोकः । सत्येव fe मनसि लाका भवति तत्मा्युपायानृष्टानञ्चेति। मना दि लेका यस्मात araat दि ब्रह्य! यत एवं तस्मान्मन उपाखति। सया मन दत्यादि warts ll 2 i का नने eerily भि ४५ CY सो कनन ee: = [ए 1 प sha भयस्वमिव्याद् | acta ॥ faqaistewt करातीति ma: | सच्छेयेतीच्छां nafs we: | तस्यात्मत्वमपपादयति। चात्मन सति ॥ तसय लाकत्वं साघयति। सव्येवेति ॥ २ | AT 9 YOY So सद्धूल्पा वाव मनसा भूयान्यदा व सद्धुल्पयते श्य मनस्यत्यथ वाचमीरयति तामु नाभरीर्यति नायि मना cai भवलि मनेपु कम्भाणि ॥११ तानि द qa सद्धुल्पकायनानि सदटलल्पातम- > गगा पि 11 Bernese een tae [, , , गभीर ee ०००५ ७०७ भा० सद्ःल्पा वाव मनसा भूयान्‌ सङ्ःस्पाऽपि मनस्यनव- canta: कन्तव्याकन्तेव्यविषपयविमागन समर्थनं, विभागेन fe wafad fare चिकौषावद्धिमंनस्यनानन्तर्‌ भवति। wit यद्‌ा वे सद्ःल्पयते कन्तव्यादिविषयान विभजते ददं कन्त यक्तमिति। wa मनस्यति aaa यो येत्यादि । अथानन्तरं वाचमीरयति सन्लाद्य्ारखे। arg ad wate नास्नाखारणनिमित्तं farsi छलेर- यति नामि नमसामान्ये मन्लाः णब्द्विभेपाः सन्त एकं मवन्त्यन्तभवन्तीत्यथैः। सामान्येदि विभेषाऽन्तमंवति। मन्त्रेषु aurea मवन्ति। मन्चप्रकाणितानि aante कियन्त नामन्लकमस्ति कम्मं 1 यद्धि सन्लप्रकाशनेन लन्धसन्ताकं 1 HD य षा 7 ae ee ine ~~ = Salata lll eaten ete amma wee he (पि क भनक li कक नन भतन ममम Qlo सङ्गस्पणनब्द्ायमाद। सद्धनल्पाऽपोति ॥ कासान्तःकरयटन्ति्या सङ्गस्प शव्दितेव्याण््द्भया दद | क्तव्येति ॥ ह्दिविे तिषये विभा ग्न समथितेऽपि कथं यथोक्तस्य सङ्कल्पस्य मनसा मयसत्वसि- avg | विभाग्न wife ॥ सङ्कल्पस्य कास्णत्वाग्भनसब्ध AANA भूयस्वमिव्ययंः | काय्थकारयमावं तयोासाकाङ्खा- Tan व्यप्तीकस्ति। कयमिन्याद्ना॥ मनसः सकागादाचे ऽनन्तरभावित्वे fare दशयति | ताञ्चेति ॥ नाभि मन्नाणाम- add समयंयति | सामान्ये Wifey कथं मन्तेग्वनयलम्प- भा? च्छा vey ५५५ वानि सद्धल्पे प्रतिष्ितानि समक्रुपना दयाचाप्- थिवी समकल्पता चायुश्रावाश्षव्ु समक्ल्पतामा- पश्च जब्र तषा संव्रुप्त्य वष सद्धुल्पत वषेत्य GAA यनु सङ्खल्पतभ्चुस्य HCY प्राणाः सत्व व्राद्मणेनेद्‌ं aaa फलायेति विघोचते। are त्पन्तिन्रद्धयण्पु कम्मणा दश्यते सापि wag लव्धसन्ता- कानामेव कम्मण WATT । न डि मन्लाप्रका्मितं ay किचिद्रदयए saa दश्यते चयौकिदितं कमत प्रसिद्धं लाक | तयोशब्दश्वग्येज्‌ःसामसमास्या | मन्तु कग्भाणि कवये यान्यपण्यन्निति चायव्वैणे। त्परादयुक्तं मन्तेपु Harada मवन्तोति । तानि wear एतानि मनश्ादौनि सदःन्पकायनानि we एकोाऽयनं गमनं प्रलये dut तानि सद्धः््पेकायनानि सद्धःल्पात्मकान्यत्पन्तो we sfafearfa fact खमक्तपतां aye छततत्याविव हि Ne EARNER ie MP ERNONNETE T STO Jemma tual A AEST Smee RRA mR et aga ब्रच्मणवि{हितस्यापि कम्मण दग्रना!द्‌त्याणक्खयुादह | यद्ोत्ति | arama मन्लव्या्यानरूपत्वाद्‌तिस्परमन्तान्‌पल- म्म्‌ ऽपि कल्प्यते aamataaa ॥ cava प्रपञ्चयति | यापौ- त्यादिना ॥ रखकस्यां wat war मन्लेष्वनपलब्धं asp Et न्त सयं aagaifxa मत्विष्यति cae waar | चवीति॥ तथापि कथं मन्परकाशितत्वं aare | चवौणन्द् च्छेति ॥ मन्लेपु कम्माण्यन्तभवन्तीत्यच अ्ुतेरनुमतिं कययति | मन्तेख्िति ॥ तयापि कयं सङ्कल्पस्य walang” | तानीति ॥ अखय- नपरथ्यायत्वेनाक्तगमनस्य feared व्यावत्तयति । प्रलय «fay Fe HT ष्पा ४८६ qua प्राणानां dary मनाः Tees SEAT? Herel कर्माणि सद्ख्ल्पनत कम्मण ८ Garey लावाः Wedd लाक्य स द्भप्त्य सव ५. ५५२, सःटल्पते Fee Use: सद्भत्पमुपास्वति^२१ eae त्‌ कि जनाः भोपर नो (कम = ज कन क ॥ "षयि [म व same न eel TED RI TR a Sue aw: enamel Sry vfuar a ararvfaa यावाष्टयिग्ये faye wea तया समकन्यतां वायुद्ाकाश्खय एतावपि aged ga- चत्याविव | तथा समकल्पतामापद्य any स्वेन रूपेण निश्चलामि लच्यन्ते। यतस्तपां दयावाष्रयिवादीनां wag acufafadt वपं सङ्कल्पते समर्थो भवति) तया ava wey सद्धल्पनिमित्तमन्नं मङकल्यते । Tes भवत्यन्नस्य GSH AMT: सङ्कल्पन्ते AAMT FE TTT TIT ATAT अन्नं द्मेति fe श्रुतिस्तेषां सङ्कुप्ये मन्ताः खद्धल्पन्ते ॥ areas दि मन्ानघीते नावा मन्ताणां हि सद्य anemic सद्धन्पन्तेऽनष्टोयमानानि मन्ल- न ` म ` Lag NY RI NRA NR RY न उतश्च सङ्ध्यस्याप्यस्ति मदत्वसित्याद्ध । eaawatfata | यता uravefuanfey मदत्छयि सङ्कल्पानुरखखिदश्यतेऽताऽपि तस्य Hed WUBI a कवलं कार्यत्वादवेव्यथः | ईतच तस्य auwMaqaeafaare | तेषािति॥ टर दलेकादि काय्धत्वात्त- दीयसद्कनत्पसय तनिप्मित्तव्योपचास्ल्तसख wawfafsferw | afeaqmied wadtuadiaa परसिद्ध पमागयति } र्ट {fa ward प्राणसाम्यंसि्यच @qare | व्यञ्चमया दीति waa: प्राण इ्युक्तत्वात्कयमप्नम यर््वामिवयाण्ष्छयादद । WaAT- qeaiar xfa | तच वाजसनेयक्श्यतिं प्रमाणयति। wafata YON) Soy: Mae STATIN SOL FY ana भ न्ध्चान्धवः प्रतिष्ठितान्‌ प्रतिषिताञ्यश्यसानान- व्यश्रमानाऽि{चियति चराचत्सङ्गल्पस्य गततं चास्य वामच र यति सडल्पं ब्रह्नेत्यपा्ते यथा कवामचासाभ य॒: OTT AAU भाग प्रकाितानि ममर्यामवन्ति फलाय । तता ara: ha wed । कम्मकदेसमतायितया समथ भवतीत्यर्थः| लाकस्य सङ्क्षयं मव्वे WAGE PEIN | ‘ + + ८१५ ग [+ प Wags सव्यं जगद्यत्फननावसानं aged THETA | अता विशः सएव we: | अतः सङ्कन्यमृपासत्युक्ता फल- माद तद्ुपाख्रवास्य। स यः wR wala बह्मवद्योपास्ते त्रान्‌ वेधात्ास्चेमं लोकाः फलमिति aart समयथितान्‌ सद्धल्पितान्स विद्धान्यवान्‌ नित्यान्‌ । अत्यन्वाघ्रुवापच्या yay ee साकिनोाच्यप्रुवलं ्लाकी yaa ्षिव्यथति भ्रुवः खन्‌ प्रतिषठितान्‌पकरणमम्यन्नानित्यथः 1 प्रप चादिभिः alo प्राणानां मन्त्लाध्ययमकार्ण्त्वं व्युत्पादयति | पणवानिति॥ तत मन्् प्रक्ाप्रितकम्मवप्राादिति यावत्‌ | कम्भफलवश्च्जगतः Bed स्यावकल्येऽपि कथं सङ्कस्पस्य awefaangre | रतद्धाति॥ ae फल्ितमाद्ध | च्यत ङूति॥ खत्मर्पतसिक्तएनां लोकानां क्यं सित्यत्वमत are) waaay साकानागेवंश्रुवत्वमुच्यतां कि fufa लेा{कनस्वदु चत तचाद्। लेकिन दीति | कथमपकसर्णपु ufateanear मवतीव्याश्द्धयाद। पशपुजादिभिरिि। यए्व- व्फद्कल्पस्येव्याददिय्युतेः॥ विवयसङ्गाचं दण्रयति | पत्मन डति ॥ सङ्कल्पस्य यावद्धाचर्स्तचास्य कामचारो भवतीति सम्बन्धः| facet सङ्कस्पश्न्दे का निरि व्याष््यद। उत्तरेति ॥ यदि QI ° ऽस्ति भगवः UCIT AT दति सङ्खल्पाह्ाव भूया- ऽस्तीति तन्म भगवान्‌ Taare ५३५६५ चितं वाव सङद्धल्पादरया यदा व Baya sy सङ्घल्पयतेश्य मनस्यव्यथ वाचमौरयत्ति ay aroufafavaifa दशनातव्खयं च प्रतिष्ठित अात्यौयोाप- करणसम्यन्नेोऽव्ययमानानसिचादिचासरदितानव्ययमानश्ु सवयमभिसिद्यव्यभिप्राप्रेतीत्ययः | यावनत्सद्धःल्पस्य गतं aerate: तचास्य यथया कामचारा भवति | अत्मनः Hew न तु सव्वेपां सद्धःन्पस्येति | wat फलविराघात। य: WEA ब्रह्मयुत्यपारससेति पववत ॥ ey fad वाव सङः न्पाद्भूयेऽस्ति। चित्तं wafaea प्राप्त कालानुरहपयाधवत्वं अतीतानागतविपयम्रयाजननिरू- quay तत्सद्धन्पादपि was) क्य) wera uta बस्िदमवं urufafa चतयते तदा दानाय aor दाय वाऽय wemursg मनस्यतोत्यदि पववत्‌ ॥ wee [111 नि 1 कि teed [ ee 1 + 8 1 Wle सङ्कनल्पमाचस्य चरे सङ्कससपापासकस्य कामचारो vata ति eaerum वि्िचनया स्व्वगाचस्त्वसम्भवाद्यावस्वितच्तरय गति{मिव्यादिना वच्यमाणफलं विर्द्धयेत aly सङ्खल्पामासनाद्‌ेव व्वस्िन्‌फले सिद्धे चित्ताद्युपासनंः तत्फलं वा एयफतययितुम्‌- चितं। यता यवन्सङ्कल्यस्ये्दि यतसक्तसङद्काया युक्त KAA ॥9॥ taney मनम्प्रब्देनपुग्रुक्तिं ufewefa | fad चेतयित- afufa) तस्यात्मत्वं वयावन्तयति | utafe ॥ शदः aaa पाप्त- fata प्राप्तकालवस्तमा वस्वनरा्धा चतनाख्योा ख्तिविश्षस्त दत्त्व चित्तमिव्ययः | च्यतोतं माजनदटटप्िसा्धनं दृष्टः मजनत्वात | ot Call उ° नामुीरयति नाभि मन्ता ca भवन्ति wag वम्भाणि ५११५ athe वा carter वचित्रैका- यनानि विचात्मानि faa प्रतिद्धितानि तस्मा- gary बदहुविद्‌ चिता भवति नायमस्तीव्येवन- हुयदयं वद्‌ यद्वाऽयं विद्वाचेव्यम faa: स्यादि- त्यथ यद्यल्पविचित्तवान्‌ मवति तस्मा दवेत waa चिव देवेषामेकायनं चित्तमात्मा faa प्रतिष्टा चि्तमुपास्वेति२१५स यञ्च बल्लेव्यु- भाग्तानि खद्धःल्यादौनि कम्मफलान्तानि विन्तेकायनानि चिन्नात्मानि चित्तत्पन्नानि fad अ्रतिष्ठितानि faw- स्यितान्यपि पूववत्‌ । किञ्च चित्त्य माद्ाव्यं । यस्मा {न्तं सद्धल्पादिमूलं तस्माद्यद्यपि वड्धविद्धद्धशास्ादि- परिज्ञानवान्‌ सन्नवित्ता भवति म्राघ्रादिचेतयिद्टलसाम- स्पविरदिते7 भवति तं निपृणणा लौकिका नायमस्ति विद्य- मानोाऽप्यसत्छम एवेत्यन माडः ward किचिच्छास्तादि वेद ्रुतवांस्तदप्यस्यटयेवेति कथयन्ति । कम्मात्‌ । यद्ययं विद्धान्‌ स्वादित्यमेवमविन्ता न स्यान्तस्मादस्य शृतमष्य- ष्या ष्याममिनमेाऽपि wa तदेव प्रयोजनमिति निरूपरसामण्यें त्वित्त- fafa प्रसिड{िव्याद। च्यतीतेति।॥ ययक्तस्य चित्तस्य सद्र ल्पाद्ध - aa | प्राप्तमपव्वत्वं च्यत्पाद्यि। कथमित्यादिना ॥ सङ्कस्पप्रकस्यां quanta | पुव्ववदिति ॥ यथा सद्धस्पस्य निमित्तत्वे सति स्तत्य- ंमधिकर्णत्वं यक्त। तथा त्चित्तस्य विभक्तस्य सद्ल्पादिषु निभि- waste स्तत्यथंत्वमेव तद्धिकर्गत्वमाद् | तानीति ॥ EAS ४८५ ५ Se पास्तचितान्‌ वे स नावतन्धृवान्ध्रवः प्रतिष्ितान्‌ प्रतिषितेाज्ययमानानयद्मानाऽभिसिजति या. व चिचस्य गततं aa यथा कामचारा भवति यिं वब्लेच्युपास्तेऽस्ति भगवश्ितादूय इति faaima yaredifa तन्मे भगवान्‌ बवी- त्विति १५५१ ध्यानं वाव Taarzat घ्यायतीव पृथिवी व्यायतीवानल{रिक्चं प्यायताव वचाध्यायत्तीवापा 1 क ति 1 ति AORN RNS ERASE LHRSH Hip merece, SESE. SAL! [वा क 1 त ति । aneeemetmimatnenlibiell भारश्र॒तमवेत्याङ्रित्यथः 1 अथवाऽच्यविद्पि यदि चिन्त वान्‌ भवति तस्सा एतस्मै तदुक्रार्यग्रदणायैवेातापि yu ओतुमिच्छन्ति। aware चित्तं च्यवेषां सङ्धल्या- दीनामेकायनमित्यादि wad) चिन्तानुपचिन्तान्‌ बुद्धि age: ख चित्तापासको प्रुवानित्यादिचेाक्राथः॥५ ॥ ध्यानं वाव चिन्ताद्भूयः । ध्यानं नाम शास्ताक्रदरेवता- द्यालम्बनेव्वचसेा भिनजातीयेरनन्तरितः म्रत्ययमन्तानः। aio चित्स्या{स्त afnuyfaats | faafa | यद्यपि बड्श्स््राय- प{स्च्लनवान तयापि auPaar भवतीति योजना ॥ चचित्तस्या- aang शरतवेदद्येव्यती uwearxr विख्णालि 1 करस्मादित्धा feat) ुतमपीव्य(पश्न्देन सत्वं उरद्यते॥ वित्ताभावे ्ुतार्‌र्वेय- चं क्या तदेग्रिथमदिषटमिदानीं तदेश्श्मे दत्वन्तस्मादं। ष्यय- वेत्ति ॥ चित्तवतेक्तायेयदणायं जेातुभिच्छा जाकस्य मवतीत्यच equre |! तस्मादिति ॥ ५॥ fa तद्दययानभित्यपच्तायामद्ध। we नामेति ॥ चलत्वं साधयति | भिन्ननातीयेरिति ॥ ad तस्य चिन्ताद्धुयस्वमिवा- ४८ ९ ° EAA पर्वता ध्यायन्तीव द्‌वमनुष्यास्तस्माद्य ze मनुष्याणां महतां प्रापुवन्नि ध्यानापाद्‌ार- STT द्यैव ते भवन्त्यथ ये<ल्पा । Hares यिशर ना -पवादिनस्तेऽथ ये प्रभवा व्यानापादारद्शा zaq ते भवलि ध्यानमुपास्वेति\ ११५ सया [9 mane: meat: Me [1 कि, रीण EEE ए ता Sa are एक्रायतेति GATS: 1 दश्यते च व्यानस्य माददाव्ये फलतः | कथं! यथया योगी wre zat भवति BTA- aaa | wa wade fager gwd प्रथिवी wraaaratcafaarfe समानमन्यत्‌ | cary मनु- ary दवमनुग्या मनुय्या एव वा देवमनय्याः शमादि- गणएसम्परन्ना ATT दवखरूपं न जदातीत्ययः । यस्मा- Zafafue ध्यानं तस्माद्य दद लोक मनस्धाणएामव धनैर्विद्या गेवे weal मदत म्रा्ुवन्ति धनादि- मदहतच्वरेतं लभन्त TAM | भ्यानापाद्ाणण दव WTA पाद्‌एनमापादोा वभ्यानफललाभ इत्ये तन्त स्या भेाऽवयवः [क ¡गेषं 1 [वि = enna ee mei iD ee BTo रान कापग्रतपदेपेपहतसम्यातीतार्दिफलनिरूफगेन सामश्या- द््ःनारेकाप्रतारू्पे व्यानपदायश्छेतयिटत्वात्तस्य कर गात्तता म्बयनेचेष्य्मिप्रेव्या्ं | ख्कायतेति ॥ सतश्चास्ति तस्य भ्द्‌यस्तव- faare | दश्यते चेति ॥ Weel तन्मा दाग्यं Ways ETT न्तन स्यद्धयलि। कथयलि्ादिना ॥ ग्तोस्वपररिह्ासाथं पच्तान्तर- ave | मनुष्या ख्वेति॥ मनुष्याणामेव सता कुता दे वत्वमिच्या- ree | श्प्मादौति॥ wand Tae THETA ufaat शि [, लक = नरनोनैन अ 1 ae 11, sn wo sala | ्पसतीति॥ Brame: समरणाभावे$पि सक्वमक्ग- RE मोग्यत्वाभावादानर्थष्यमक्तं सम्मत्यस्मरणो सत्वमव नास्ती- are) नापीति | समरस्य भूयस्तमनुमवानुसास्ण सावयति। zwa wifa ॥ ददिशन्दाथा यस्मादिद्युक्तः॥ Wears खव- mara वयतिरेकमक्वा तदभावे तदभावमन्वयमादइ। यदेति] तग्ास्ति स्मर गस्य भूयस्लमित्याद। तयेति | तद्ध यस्तं फलित- माह | aa सति I tt ५०४ ` Soo अश्या वाव स्मराद्भूयस्याशेदा वे स्मरो मना- नघीते कभ्भाणि कुरुत TAH पगृुशरच्छत ang नेाकममुचेच्छत आशामुपास्वेति 190 a य आशां बद्यव्युपास्ते आश्याऽस्य सर्वे कामाः समृष्यन्त्यमाया दास्याञ्चिषा भवलि यावदा- TAT गतं तत्रास्य यथा कामचारा भवतिय आशां बल्लेव्यु पास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयेम्स्तीति तन्मे भगवान्‌ बवीलत्विति ५२१६१४१ सया माम मनमि भ ज न का १००५० भन भ tee आभज भा० आश वाव wT Aaa | SUTAASTATHT शआ्राशा दष्णाकाम दति यामाङ्ः WATS: सा च स्मरात्‌ भूयसो, कथयमाश्या दयन्तःकरणस्यतया समरति स्तव्यं श्राणा- विषयं समरन खरो भवत्यत wits श्राश्याऽभि- वद्धितः WR सरनगादौन्मन्लानघोतेऽधोत्य च तदथं ब्राह्मणेभ्यो fatty sar कम्माणि करुते तत्फला- waa waty wate कम्मफलग्डतानिच्छतेऽभिवाच्कति ्राग्येव तत्साधनान्यनतिष्ठन्‌ Tay लाकमाशेद्ध एव सरन्‌ लोकसङ्ददेतुभिरिच्छनम्‌च्च SHAT, सरन्‌ तत्साघनानष्टाननेच्छते BUCA स्राकागा- दिनामप्यन्तं जगच्क्रोभूतं मतिप्राणि अत आशायाः सराद्पि भूयस्तमित्यत अ्शासुपाख ॥ यस्वाशां नद्य त्युपास्ते WT तस्य फलमाशया सदोपासोतयास्योपास- “3 ० ५०५ प्राणा AT जाशाया भूयान्यथा वा असा नाभा समर्पिता खवमस्मिन्‌ प्राणे सर्व समर्पितं भा०कस्य मन्व कामाः सनग्डद्यन्ति wats गच्छन्यमाघा ास्याशिषः आर्यनाः wat भवन्ति wana aa तद्‌ वण्चं मवतीत्ययंः । यावद्‌शायएः गतमित्यादि पृव्वेवत्‌ ॥ १४ ॥ नामेापक्रममाशान्तं कार्यकारणत्वेन निमित्तमैमि- ्तिकत्ेन चात्तरोत्तरभूयस्तयाऽवखितं रखतिनिमित्त- सद्धावमाशारशनापाओेविंपागितं सव्वं waar विसमिव्‌ तन्तुभियस्मिन्‌ ard समपितं। येन च सववता व्यापिना न्तर्वद्दिगेतेन सते मणिगणा दव खचेण afaa वि्टतच्च | सएष प्रा वै च्राशाया भूयान्‌ । कथमस्य यस्त्व मित्याद Fura समथेयंस्तदनु यस्तं यथाव लाके रय चक्रस्यारा रथयनाभौ समर्पिताः सम्पोताः सम्प वेगिता इत्येतत्‌ । एवमसिन्‌ लिङ्गसद्षातरूपे माणे अन्ना नमयति tet च्याग्रया भ्ूयस्वमाकाङ्कादासा Yareala | कथसिव्या- दिना॥९४॥ प्रायस्य सर्व्वास्पदत्वेन भयस्त्वं कथयलति। नामापक्रममिति॥ प्रछूतग्प्रतिवग्रात्तदुपक्रमे यस्य Baas तत्तथा पाठक्रममेवा- श्त्या चान्ते aah तव्जगन्तयेति feos | काय्यकास्णत्वं क्ी1{चित्कमपादानापदोयत्वं तनिसमित्तनसित्तिकत्मपि क्राचित्क मेव उन्तरोत्तरभुयस्तया YAR a HAAS CALA IA दिभूयस्त्वेनेति यावत्‌ ॥ स्मतिनिभित्तः सद्भावो यस्य तत्तथा | च्पाणख्यरष्नपाण्ः aeaat विपाश्ितमित्यच ददन्तमाद। 1 ~ ५०६ Se प्राणः प्राणन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणद पिता प्राणा माता प्राणा भराता प्राणः स्वसा प्राण ATA: प्राणा बाद्यणः११ स यदि fort at मातरं वाभ्रातरं वास्वसार्‌ "णि ज काणक 6 त्मनि cea awe यस्मिन्‌ परा देवता नामरपव्याकर्‌- एायाऽऽदणदो प्रतिविम्बवन्जीवेनात्मनानमविष्टा | ay मद्धाराजस्येव सव्वाधिकारोश्धरस्य । कस्मिन्न्दसत्कान्ते उत्रान्ता भविव्यामि कस्मिन्‌ वा ufafea ufasrer- मीति स प्राणमषजतेति ते; । यस्तु द्ायेवानगत ईश्वरं । तद्यथा रयस्यारषु नेभिरपिता नाभावरा अर्पिता -एव- Haat waarat: म्रन्नामाचासखर्पिताः म्रन्ञामाचाः भ्राणेऽपिताः | सएव प्राण एव ग्रन्नात्मेति कौषीतकोनां। अत एवमस्मिन्‌ प्राणे न्वै यथोक्ते wafdd i अतः स्य णाना तना ० भा विसमिवेति।॥ feat म्टणालविषय | ययोाक्तं जगद्यस्मिन्नर्पितं सरख्ष भूयानिति सम्बन्धः। सर्व्वस्य जगतः ॥ तस्मिन्न{पितत्वमेव टखखान्तदारा स्प्यति। येन Gay सर्व्वतो व्यापिनेव्यसेव स्पफटीकरणमन्तवंद्िगंतेनेति प्राणस्याश्(याः सकाप्राद्धयम्त्रमा- Mga समयते | कथमित्यादिना ॥ लिङ्गन वीनां सद्धातः समुदायस्य समखात्मनीति याक्त्‌ ॥ उपाधितदता- स्क्यमभिपय fatwate | प्र्नात्मनीति॥ तस्येवाप्यात्ममत्िरै व्खावस्थान खचयति। दद्किकमि{ति॥ प्ाणन्तरं वयावत्तय्ति। ae ति anata पाये सव्व समपिंतमिग्यत्तरचर सम्बन्धः। पत्तत्मनाति परमात्मापाधित्वं प्राण्स्याक्तं तदुपपादयत्ति। यस्मि tafe y तस्मिम्‌ aot समपिंतनिति प्व॑वत्सम्बन्धः किमिति # । ST ५०७ se वाचार्यं at atau वा किचिद्रशमिव प्रत्याह चित्रुाऽस्त्वित्येवे नमाहुः पितृहा वे त्वमसि मातत दावे त्वमसि भात्तदावे ante mua वे त्वम- भा ० प्राणऽपरतन्लः wits wama याति नान्यलतमम- नादिक्रियासखस्य सामथ्यमित्ययः । ve क्रियाकारक- फलभेदजातं माण wa न प्राणाद्द्दिग्दंतमस्तीति प्रक रण्यं; 1 प्राणः प्राणं दद्‌ाति। यद्‌दाति तत्खात्मश्चत- मेव । wa ददाति तदपि प्राणायैव । अतः faarar wisfa प्राण wai कथं पिचादिशब्दानां परसिद्धायाव्छभण प्राणएविषयत्भिति । उच्यते । खति प्राणे faatfene- अयेागात्तद्त्करान्तो च प्रयोगाभावात्‌ कथं तदित्याद । ख यः कथित्पिचादौनामन्यतमं यदि तं wafaa तद- we ्वच्तुरादिषु विदययमगेषु म॒ख्यस्यव प्राणस्य पर्मात्मापाधि- कत्वमपगतमित्याण् द्धा | wafay sweat प्रति सव्वा- सिकारत्वे खत्यन्तरं प्रमाणयति | कस्मिज्चिति॥ स्खखर प्रति प्रागस्यचेपधिकत्वं देत्वन्तस्माद्द। यस्ति ॥ wattle पृन्व- वद्न्ववः | प्राणभ्कछायावदीचखस्मनुगच्छतोन्यच Baat प्रमा गयति। तद्ययेति॥ waarat शब्दादयः एयिव्याद य विषया प्रच्ामाचास प्ब्दाद्दिनृद्धिषु तव्जनकेन्छिधेषु dard) भवतु तासां प्राणेऽपितत्वं तापि कथं प्राणस्य द्छायावद्।खर प्रत्यन्‌ गतिस्तच्ाद | स ण्व xfay कौषोतकौनां श्ूतिरस्ति we: | प्राणस्य ययोाक्तविर्धेषणवेश्प्यिम तःश्ब्दायः ॥ व्याख्यातं भाग मनद्यावल्िमपं व्याकरोति। रवभिति॥ प्राणः प्राणेन याती न्धस्यार्यं माद) wa इति ॥ सन्वोास्पदत्वादिति यावत्‌ ॥ पाग प्रायेन यातीत्याक्ः पणे waa aaa ग्तानीव्यन्तस्य ५०८ So स्याचार्स्यहा वे त्वमसि बाद्यणदा वे त्वमसि1२१ अथ यद्यप्येनानुच्करान्तप्राणाञ्द्ूनेन समासं यति- सन्द टनुवनं ay: पितृहासीति न मातृदासीतिन wee wowreufaa किञ्चिद्यचनं लंकारादियक्तं vary तदेनं amet ्राङ्कविंवेकिनोा fuera fauna लाभित्येवं ॥ fazer वे त्वं पितुदंन्तेव्यादि 1 अरयेनानवात्कान्तप्राण- स्यक्तदे दान्‌ अयान्यदपि wea ward समस्य व्यतिषन्द्‌- waa सन्ददेदेवमतिक्रूरमपि कम्म समासव्यत्यासा- दिप्रकारण दनलचणं तददसम्बद्धमेव qa aad ag: पिटदेत्यादि | तस्माद्‌ न्वयव्यतिरेकाभ्यामवगम्यते एतत्पिचास्येाऽपि प्राण एवेति 1 तस्मासमाणा वैतानि पिचादौजि सव्वणि भवन्ति चलानिख्िरणिच सवा नि 111 वत भान. ष्या aia usa कथयति | wafafa ॥ दातुद्यरय सम्प्रदा- नस्य च पाणाभिन्नत्वं पकटयति। प्राया इति॥ तदपौति ° स्तस्मिन्यद न्स्तदन्वेष्टयं तद्वाव विलिन्नासित- यभिति१११ त्च्चेद्ूयु्यदिदमस्मिन्‌ sagt दह्रं पुण्डराकं वेश्म दहरेऽस्मिन्‌नलराकाशः [क 3 । are गन्तगमनगन्तव्याभावादविद्यादिगेषखितिनिमित्तचये ग- aT 9 गन द्व विद्युदुद्भूत द्व वायुद्‌ग्घेन्धन cafe: खात्म- aq निदटत्तिस्तयापि गन्तुगमनादिवासितबद्धौनां दद्‌- यदेणएगणविशि्ित्रह्यो पासकानां मूद्धंन्यया नाद्या गति- वेक्तव्येत्यष्टमः प्रपारक आरभ्यते 1 दिग्देशगणएगतिफल- भेद ्न्यं दि परमायसत्‌ दयं ay मन्दवृद्धौनाम- ufea प्रतिमाति । सन्मागस्यास्तावद्धवन्त्‌ ततः शनेः परमाथेसखद्पि यादयिय्यामीति मन्यते अुतिः। ware न्तरं यदिदं वच्छमाणं द्‌दरमल्यं Geta पुण्डरोकस- gu aca वेश्म द्वारपालादिमच्वात्‌ । अस्मिन्‌ ब्रह्मपुर वित्थं विनि faut वेमख्यसम्भवात्किं विधिनेत्याशक्यादइ। gata नद्धविदामिति॥ तथा साधनवि्ेघोा वक्तव्योऽवशिषिष्यते तचोापासकानां गति वक्तयेत्यवश्िष्टमयंन्तरमाइ | तयेति ॥ रवात्वद्‌गिंनां गन्लादिसन्बेभेदप्रत्यवास्तमयादविदयादिष्टेषस्य द द स्थि{०{न (जत्तस्य at सति खात्मन्येव निरति सम्भवात्कते ग(तिर्वह्ः यत्वा । यद्यप्यात्मेकत्वविदासिति॥ अविद्यादिश्ेव- fufatifuuny amas निरस्तिरि त्तरेण सम्बन्धः | खात्म- निर्न्वाखेऽपि सतनसरू्पत्यागेन सखाभाविकखरूपावस्यानमित्यच द्ान्तमाद | गगन इवेति ॥ अनकोदाइर्णेपाद्‌एनं नृदधि- Sara | उक्तमेवाध्यायतात्पय्यं स्ङ्किप्य रण्यति दिग्द- fa ॥ feu Sta wate फलभेदेन च मन्यं तद्वच्छिन्र- fafa यावत्‌ ॥ तस्य दिगाद्यनवरच्छन्रत्वे देतुमाद | दय- Re ५३० किनलदत्र विद्यते यदन्वेष्टयं यद्वाव विलिन्नासि- A ST "पिर भाग ब्रह्मणः परस्य परं । रान्ञेऽनेकप्ररुतिमद्यया पुर ay WT दमनेकोन्द्रियमनेवृद्धिभिः स्वाम्य्थकारिभियक्रमिति ag पुरं 1 प्रच aa राज्ञा यथा तथा afar TAIT wot zat aw agu उपलब्व्यधिछानमित्यर्धः | यथा fe विष्णः ्ालग्रामः 1 श्रसिन्‌ fe खविकार- We FY नामण्पव्याकरणाय प्रविष्टं मद्स्य नद्य जोवेनात्मनेत्युक्तं । तस्मादस्मिन्‌ इद्‌ यपुण्डरौकं वेग्नि छपमंदतकररो्वाद्यविषविरकरीदिंभेषतेा न्रद्धयचय्यसत्यसा- wart यक्तेवेच्यमाणगुएवद्यायमानेन्रद्योपलभ्यत दरति प्रकरणार्थः ददरोाऽख्पतगराऽसिन्ददरे auf वेश्मना ऽल्पत्वा तद्‌ न्त वंत्तिनोऽस्यतरत्वं वेश्मनः | श्रन्तराकाश् श्रा- SITS AB । श्राकाणेा वे नामेति fe वच्यति 1 षरि Rese fafa ॥ तदि वेषां wartrerd परमार्थसददयं त्रद्दध urw- faaa शिमिव्यन्ययपदिश्यते तचा | wana सति ॥ enya agua दश्यित्वा खन्धत्तसाणि व्याक- सति । wana ॥ उत्तमबद्धोम्प्रति निच्विरेषव्रद्योपदेण- aac मन्द्‌ बद्धोन्प्रति सविष्ेषमपदिश्यते ब्रद्धयेव्ययंः | तक सावदुपास्यायतनं fafenta | यदि्दमिति॥ दयपुर्डसीकस्य Swag चतुमा | दार्पालादौीति॥ तस्यद्धवा रुतस्य wg ° HT To ५५४ अजथ यद्यज्ञ इत्याचक्षते बल्मचय्यमेव aza- चर्य्यण देव या ज्ञाता तं विन्दतेऽथ यदिष्ट- भिव्याचक्षते बल्मचय्यमेव तङ्गलचर्य्येण देवेषटा- qatar स सेतुलादिगणेस्ठतस्तत्माप्रये ज्ञानसद्- कारिसाधनान्तरं ब्रद्राचय्याख्यं विघातव्यमित्याद। यन्ना- दिभिः तत्‌ साति ada । श्रय way दत्याचचते लोके परमप्रुषाथंसाघनं कथयन्ति गि्टास्तद्रद्य चर्य मेव । यच्ञस्यापि यत्फलं तद्रा चर्यवाल्ञभतेऽतेः aarsfa तद्ध चर्यमेवेति म्रतिपत्तव्यं । कयं ब्रह्मचर्ये यन्न care, नद्य चयैव fe werd ज्ञाता स तं ब्रह्मलोकं यज्ञ- स्यापि पारम्पव्थण फलभूतं विन्दते wad तते यज्ञोऽपि नद्य चय्यमेवेति। ये ज्ञातेत्यच्तरान्‌टत्तेयज्ञे बद्यचर्ययमेव | अथ यदिटमित्याचचते नह्मच्यमेव तत्‌ । कथं ब्रह्मच “fA ~ = स्थणव साधनेन antag पूजयिता ay वैषणा- मात्मविषयां wear तमात्मानमनविन्द्ते । एषणादीष्- पथ ययोक्तपरमात्मघ्ािसाधने weet सद्टकाप्सिब्रद्धचय् प्रगेव त्त ॥ तयाच छतं ब्रद्य चय्यविषयेणोतरगरन्सोनेत्धाश ङ्का | य च्यात्मेति ॥ शमाद्यपेच्तया wacwe: | उक्तमपि aaa विधातुमनन्तस्म्रग्यप्ररलत्िरित्धथः॥ किमिति afe तस्य स्तति- fcatag तस्या विधिश्येषत्वं © ५६० भवति तमभित जासीना आहुजीनासि मां जा- नासि माभिति मस यावद्‌स्माच्छरीरादनुत्कान्ा भवति तावल्ञानाति ५४५ अजथ यतरेतदस्माच्छ्- LTT I OL LCL ELL LL णामा न्क भा ° पावस्यितलात्तद्‌ात्मनः । eefxefafuse fe सुख- च्छा. दु;ःखकाय्येप्रदानेन UTA wa | नतु सत्सम्पन्नं खर uae कथिदपि पामा स्मष्ुमुत्सदते । आविषयलात्‌ | sat gee विषयो भवति न aaa कंनचित्कुतखिदपि सत्सम्पन््रस्य | स्वरूपप्रच्यवनं लात्मना जायत्खभ्रावम्थां परति गमनं । वाद्यविषयप्रतिकाघाऽबिद्याकामकर्मवोजस्य त्र्य विद्याङ्ताणाद्‌ादनिमित्तमित्यवाचाम षष्ठ एव तदि- हापि प्रत्येतव्यं) यदेवं ge सारेण तेजसा दि नाद्यन्तर्म- तेन मन्वत: सम्पन्ना Brat भवति । wat विशेषेण च्तृरा- दिनाडोदारेवाद्यविषयमेगायाऽप्रतानि करणान्यस्य दमसम्पन्नः ननन me उपसं्तेत्ति ॥ विष्टेवणान्तस्म॒व्याप्य व्याकयाति। खत द्रत | उपसंद्तसव्वेकरणत्वादिति यावत्‌| sa विष्टेषणदयमुपजीवय anfaatt व्याचष्टे ॥ ष्यत xfa yn नाडीषु प्रविद्धा मवतीति यदुक्तं तदयुक्तं | य रुषोऽन्तद्धंदय Baer Ta अत्यङ्मकासादिव्याश््द्धयाष् | arifaf of 9 भा WTo ९९९ ज्यातिरूपसम्पद्य स्वेन रपेणाभिनिष्पद्यन्ते १२१ SAHA सम्प्रसादेाऽस्माच्छरी रात्समुत्याय परं रूपतामापन्नानि सखेन वाय्वादिरूपेणगरद्यमाषणनि ्रा- काशाख्यताङ्गतानि । यथा सम्परसादोाऽविद्यावस्थायां शरौोरात्मभावमेवापनस्तानि च तथा भृतानि WTAE लेाकसम्बस्धिन श्रकाशदणात्समत्तिषटन्ति वषेणादिप्रयोा- जनाभिनित्तये | कथं शिशिरापाये साविचं परं च्यातिः wae चेश्रकम्‌पसम्पद्य सावित्रमभितापं प्राप्येत्यर्थः | श्रदित्याभितापेन एयग्भावमापादिताः सन्तः सेनस्ेन सूपे पुरोवातादिना वायुरूपेण स्तिमितभावं fear ऽभ्वरमपि पव्वंतदस्त्यादिरूपेण। विद्युद्पि खेन च्येातिलंता- दि चपलरूपेण । स्तनयिलुरपि सवेन गजिंताशनिरूपेएत्येवं Wasa स्वेन सेन रूपेणभिनिष्यद्यन्ते । यथाऽयं चयं तुखोवचेत्येतदिषयं प्रकर्णचतुख्यं | वचोक्ताधिकारिणमेवा- त्मवेदनमित्यच्च शिष्ान्तस्माद। तयेति ॥ चशसोरमित्यादि- वाक्यव्याख्यानापस्तंहएसथमितिपदं संशरीस्त्य बन्धा सृक्ति- र्रर स्येति स्थिते किमर्थमणशरीरो वायुरित्यादिवाक्यमित्या- weqre | तचेत्यादिना ॥ कर्थं वायोस्श्सौोरत्वं . तदाह | afauatatata 1 श्वं सति वाखादीनामश्रीरत्वे रुतोति यावत्‌ | wate सव्वचेकरूपत्वादमुद्ादिति कुता व्यपदे- सिरि त्धाण्द्यादह। श्षमष्रादितीति ॥ यथेक्तान्यशसीीरायि qraratfa तेषामाकाण्त्वापत्तो दृद्ान्तमद | यथेति ॥ तया arareifa खेन रूपेणाग्टद्यमाणत्वदश्ायामाकाष्णस्यतां म तनोति सम्बन्धः | तानि a avait तथाश्चूतान्याकाश्रात्मत्वं प्राप्तानोत्येतत्‌ ॥ वषादिफलनिष्मत्यधं वाप्वादीनामाकाण्देग्ात्‌ RAR so ज्यातिरूपसम्पद्य स्वेन र्पणाभिनिष्पद्यते स उमः पूरुषः स तत्र पर्य्येति जक्षन््रीडनुममाणः भाग्द्षन्ता वाय्वादौनामाकाशादि साम्यगमनवद्‌ विद्यया संसारावस्थायां सखशरौरसाम्यमापन्नेाऽदमसमुव्य यचा जाते जसौ मरिय्य द्रत्येवम्प्रकारं । प्रजापतिनेव मघवान्‌ ययाक्रेन क्रमेण नासि लं द्‌रेद्धियादिघम्मा त्वमसीति प्रतिबोधितः सन्‌ ख एष सम्प्रसादे जीवेऽस्माच्छरोरात्‌ श्रकाशादिव वाखादयः समुत्थाय देदादिवेलचण्यमा- त्मने खूपमवगम्य देदात्मभावनां दिवेत्येतत्छखेन रूपेण सद्‌ात्मनेवाभिनिष्यद्यत दति व्याख्यातं पुरस्तात्‌ स्येन सेन रूपेण खम्परसाद्‌ऽभिनिष्पद्यते भाक्‌ म्रतिबोाधात्‌ तद्गान्तिनिमित्तात्सपे भवति यया Cat: | पखात्कतम्रका- शाद्रज्ज्चात्मना खेन रूपेणभिनिष्पद्यते। अत Way स g- Blo समाट्थानमक्तमाकाङ्कादारे स्फुटयति | कथमित्धादिना॥ खेन सखेन रूपेणाभिनिष्पमदययन्त सति सम्बन्धः | तच्च वायारम्नस्य विद्युतस्तनयिन्नोख खेन रूपणामिनिष्पत्तिप्रकारं विस्फाति | पुसोबातादौीति॥ सिमितभावं fear वायुरिति wa: ॥ द्खा- न्तमनृद्य दाद्ान्तिकमाद्ध | ययेति ॥ बवाय्वादीनसित्यस्मा- त्पर स्तात्तयेत्यध्याष्त्तेव्यं | तचादिशन्देनाभ्नविद्यत्‌स्तनयिलवे weed) प्याकाश्णदित्यादिपदमग्नादिकास्णसङ्दायं ॥ शरीर साम्यमेव fatuafe | चद्धमिति॥ प्रतिबाधने टदखन्तमाद्द। प्रजापतिनेति | यथोक्तेन क्रमेण पय्थायचतुद्योपदिषटप्रका- सेणेति यावत्‌| मघवान्प्रतिबाधित xfa सम्बन्धः | दादी faa प्रतिबेाधनप्रकारः दशयति | नास्तीति ॥ श्सयोसददिदुषः समुत्थाने ट षटान्तमादइ | च्ाकाग्मदिवेति ॥ waar विभ ६१२ =e attra यानेवो ज्ञातिभिर्वा पजन स्मर- भा० त्तमपूरूषः | उन्तमखासेा पूरुष शत्यत्तमपूरुषः ख WaT HATES: । अचिखक्नपरुषो व्यक्ताव्यक्रश्च खपुप्तः समस्तः सम्प्रसन््रेऽशरोरख सवेन सूपेणेति। "एषामेव खेन रखूपे- णावस्थितः चराचर व्यारुताऽ्यारूता वपे च्य त्त मपूरूष- छतनिवंचना wa गीताखु स quate: Ga रूपेण तच खात्मनि खस्थतया सव्वात्मभूतः qafa afafext- द्यात्मना जचद्धसन्‌ Wat वा भच्छानुचखावचानीख्धि- तान्‌ क्रचिन्मनेामातैः सद्धल्पादेव सम॒त्थितेनत्रौह्मलोाकि- कैव क्रीडन्‌ स्यादिभी रममाण मनसेव ने पजनं सरन्‌ स््ोपुंसयारन्योान्यापगमेन जायत Tay नमात्मभावेन वात्मसामीष्णेन जायत दइत्युपजन्मिद्‌ शरीरं तन्न समरन्‌ । तत्‌ख्ररणे दि दुःखमेव स्यात्‌ | दुःखा- wie जते। देहादोति॥ पनरुक्तिं परिदस्ति। इति व्याख्यातमिति ॥ उन्तस्वाकस्थं सशब्दः wus, स येनेति । स उत्तमः wag ति सम्बन्धः ॥ सम्मसादस्य खेन रूपेणाभिनिष्पत्तिं cori स्पष्टयति | पाभित्यादिना ॥ उक्तटृदटान्तानुसारणाविद्या- दशायां एस्ेसात्मत्वमापत्रो जीवो विद्यया प्रकाशितत्रद्चसतत्वः खेन -रूयेणानिनष्यन्ना भवतीति = ॥ कान्दग्णापनिषद्धायं समाप्तं ॥ ॐ तत्सत्‌ ॥ @Qlo पटीयसे॥ २॥ डति खीमत्पर्मदं सपरित्राजकाचाय्यसीमच्जा- नन्द्पुज्यपादश्िव्यख्मीभगवद्‌ानन्द्न्ञानगिरिकतावां च्छान्दोाग्यभ- व्यटीकायामरटमेऽध्यायः ps ॥ च्छान्दाग्योपनिषद्धाव्यटीका समाप्ता ॥ ॥ समाप्ता यं Uy ॥ ॥ ॐ तत्सत्‌ ॥ ान्देग्योापनिषत्‌सूची पनं ¶ WY प्रयमाईध्यायः। my Teiwale इडा पर्यन्त Saucy स्सतमत्वातिसम्रड्धिगुखानामुक्िः ९ < ae प्राणदटथ्या SPMTRITAH oe eee eee, ९ ९५ RE eifzazeyqt प्राणादिद्य्या च saz सखरोापासनं व क 1 ९ ८ € सखरद्माल्दितिमोाञ्रमसापासमं १०००.....०...* 8 we us fxarqg BSatuzeyt WwezraTa ४४ &€ ननिन्दापुलव्वकां तयोः पनभ्दरोपासमं शिलकर्‌ास्भ्यजनलिसंवादः owe | €. ७. ae चागादोम AQVIING र्ग्सोम्‌ षा ॥ ५।६्‌। 9 दुभिच्तकाखे उषस्तदेशान्तस्गममं इस्ति पालाश्छ््र्भाजनादिषस्तावषु- । Xe ८० ५ व्वकरगजद्‌मादिक्छत्विक संवाद साजोषस्तिसंवादपून्वंकमातिविन्य प्रस्तावेन \ देवताच्चानं -,..,,,.,,. “4 = कुकारेयद्रीयोपासमेापरेशः ,.*.०...,. ६२९ € és भत्यनयवोापासनं. ...०....०००.....-. ९९ <५ €. ay दितो ये<ध्यायः | साधुटण्या समस्तसामापासना ००.०.००... "१ १३ १०१ Hime fey: प्रस्तावः sare: प्रति } ९ २०२ १०५ wre निधनमिति पष्डविधसामापासना र्ड्िटिच्या पश्चविथसामापासना.००..०.-०... श Red १०१ QSL प्चविधसामेापासना ००.०००... ४ ६० १०७ we eraaty श्छाप्यैका चटतुद््या प्विधसामोपासमा........ भ Uxeeyt पश्चविधसामापासना ........ द प्राणदिदटश्या पश्चविधसामापासना...... ॐ qnezgt feyta: प्रस्तावः arfe: wera: प्रतिद्ारः उपद्रवः निधन- fafa सप्तविधघसामापासना. ` ष्पादित्यरषछा सप्ततविधसामोापासनं .,,,*,.„ < ादित्यजयेन सप्तविधसामापासनं ....., eo प्रायेषु मावचसमेापासनं ,,...-..-..... ९१ प्राणेषु स्यन्तरसामापासनं -...... .,. र मिथुने वामदव्यसामापासनं -...-*.-.-... 08 खददादिव्ये पष्वविधसामापासनं ...... १४ my य ° पजन्य PESTA .....,....... १५ way वेरजसामापासनं....... ०००००. UG एथिव्यादिदच्या सामापासनं .....,.-.,.-. १७ WISUYT सामापासर्न....-...,..,.. १८ MAE सामोापासनं १ VE देवताच्चखा सामापासनं......,..,... ९, जयीविद्यादिद्च्या सामोापासर्न ........ RR विनदिंगुणनिश्िसामापासनं ........ २२ धम्मेखन्धेन GPT ......-... रद्‌ च्धोद्र प्रसङ्गेन AAC ATH TET .... २8 ्वश्चातसामङमेन्रापासनस्य कम्मनिषेधः ey सथ SALAINATA: | wfcmter मध्वादिदटिः..--.--०..-.-. १ दच्िणदि कस्धरण्म्यादो मधमा्यादिख्ष्टि-- र पूब्बदिकस्धरग्म्यादो ayarenteefe:.... १ उत्तरदिक्स्थरष्म्यादो मधनाष्यादिटद्धि 9 Safar मधनाष्यादिटष्धिः .. ५ ६०८ Ree १९० ARR {rR Arse १२१ URR ९२४ १,२५ र्‌ श्म्रत्‌ ६२९ ARS we १२९ ४ Sa श्ट र्‌ १५९ १४७ १५८ LCR YR Aqe ti ५०८ ॥ ९११ RAR ars ४२० १९२ ARR ख) । URW र्‌ {Re ९२९७ ARs ‘VRE RR LER १२५ ६५९ ९५० १४७ १९९ XR १.६५ er २५९ खण्ड up wafy पटापर््यन्त प्रयमाम्रतं यदोादितादिरूपं वद्धप- जीवनमभूतं यस्येोपासनं || दितीवयगम्यतं CATA यत्तदुपासनं ७ लतौयाम्टतमादित्यापजीवनभ्तं यत्तदुःपासनं < चतुथोम्रतं मरूतापजोवनश्चूतं यत्तदुपास्नं € WYATT VRAIS यत्तदुपासनं १० Haas wala संतं सरन्वमित्युपासनं .. ११ WIA ब्रद्धयापासनं......, 4 LR द्ारपालादिगेयापासनं eis a स्ख) @ * 8 @ @ ॐ न्रद्यापासनं,.,.....-- on Gazyyl नद्योापास्रनं मनोमयत्वा- ह दखपेण शारिटिल्यविद्ा we... पुचदीघायुष्फला विसखाटकोाष्णपासना.... ९५ WAT दघायुषटफला च्ात्मयद्भापासमा.. २६ च्धात्मयन्ञोपासना ्ाङ्िर्सेन देव. ह क्ोपुचायोक्ता अखच्तयाददिफला ..., t ' aauifeceyr worsen त्रद्योपास्ना..-..-..-.. 1 ॥ ष्धादित्याण्डटच्या अध्यात्माधिदरेविक- } ब्रच्योपासखना.........-..-. ve श c १९ पय चतु याऽध्यायः। जानखतेदसेात्या रक्रनिकटे WMATA CAT जानखतेधनादिद्एनं .....-..*--. व्रद्धचारिगं अन्नद्‌ानरूपा सव्वापल- \ त्सिफला संवगविद्या .....,..... सत्यकामेन त्ऋद्धयाचय्यायं गतमस्य गोचार्णं नष्तीोददस्य सत्यकामाय Aaa रख्कपादाक्तिः aa सत्यकामाय waar द्ितोयपादोक्तिः Caw aang टरतोयपदोाक्तिः ^ AB Pp 6 A +< & te १६९ श to १७० ९०१ ५७६ ५८१ 8 मे ष्‌ © @ Rie २६१४ RE २१५ RLS RAR २४० २४५. BUR २५६० Ric X¢e १९८ | § Oo | इ Se ९७१ YER yee १.९८ 9 2 © 9 २०९ RVs RE RRe + „५; RRR RUe २७० RAR Rud २५८ २६५ ९६६ अण्ड एप स्यव(ध vega azn सत्यकामाय चतुथपादोाक्िः ...... < सत्यकामस्य WAFA WAWAT. > उपकेासलस्य खातमविदया ...,....... ,. he गाद्धेपव्याभिविदा oo. ee Ve च्धन्वाहय्यपचनाभिविद्या....... ,,.... १९ शाष्वनीवाभिविद्या ...-..-.-.-.--.-. ne US ्धसीनामुपकाश्नलप्रतिवचर्मं .......... २.8 ष्यचिपरुषोापासना ...-.-.---. Siew AM यद्धे GMYTSY SUTHAT. owe eee RE व्या्द्यप्रस्मा fw ee ee ee ts WY पञ्ुमाईध्यायः। व्येषटखेषगुणापासना xfyarat विवाद... १ प्राणस्यान्नवासकल्यापासनं............ R wefufaared श्रेतकेतुप्रवाश्यणसंवादः.... & साकरूप्राभिविद्या,......-..-.. व ores 9 पजन्यरू्पाभिविद्या ...,.,......-... ५ एधि वीर्पाभिविद्या. ......,,........ d auaqenqafagqr ....-.........-... © a@ifamurfaufear . 6... kee. pee Weaetawmaqc ag AMAT .......... 3 ऋ1त्मविदद्ययोप्तरमागः away दच्तियमाग स्योपमन्यवादिमिः पञ्चभिरुूदालकन afwa } केकयस्य Gare: w Brat fa waa . XR स्ापमन्यवकेकेयराजसंवाद्ः .. ....... सव्धयल्लककयराजसंवाद्;ः .......-.... VR उन््रदयप्षककयराजसंवाद्‌ः............ १४ जनककेकयसंवाद्‌ः ..... वि १५ बडिलककयसवाद्‌ः Coe eee Lg उदद्ानकककयसंत्राद्‌ः ,,,,......., ,,. US २९६ रद्र २६8 २७९ ROR २२७४ R94 २७७ ९९८ 9 Roc २९४ Ro’ २९५ RAB RRY a अ RRE २० रर्‌ २६२ २९७ र ६७० aks As ९९ २९२ ६४ R9e aw एएाअवधि yarqaimn सर्व्वैः WY मेयोयसंवादः..........--. १९८ QASIM तेभ्यः प्राणायखाशेति .... १९ arava खाति... ... ए evened .. Re ष्पपानाय खादेति ..... व aes ९१ समानाय खाष्टेति .......,....-..... RR उदानाय खाशेति ...... ee eee RR wad faersfa tram ............-.. २8 ASA | ेतकेतुसुपदिष्एत्धाख्णिः ...... नि १ प्रपश्वस्य कारणात्मना सत्वे wha. ..... R yaaa प्रपश्चरटखिक्रिमः .....-..-. १ wafasiaa सव्वेविश्लानं .......-...-.. 8 खम्राद्यशितं चेघधाभवति ......-...-... ध भच्छमाणस्याणोयभागेा मनच्यादिभेवति ,. ` ६ ष्दप्रकलपुरषोापदेश्ः oo. eee. ॐ सषुप्तिकालापदेश्रः -....---.--. +... ५२ यथायतनं पुनस्तथा सुषुप्तादुत्तिषति...-... ६ नदोदृदटान्तेनापदोशः. . ..- . ‹ pardon ee „ ९ दखच्तपलदृष्टान्तनापासमा ....,.,,.... ११ वटपफलदृद्टान्तनापासना ....-..-,..-..-. UR सवगटृदन्तेनापासना....--*-..-.... UR गन्धारदे्ादागतपुखुषदृद्टान्तेनापासना .. २४ ममुषुपुरषटशान्तेनापासमा ,.,.....-... UY. पारपस्स्युग्रहगटर्न्तेनापासमा...--..-. र सप्रमाध्यायः। नारदाय सनत्कमारोापदेष्रः .......... १ वाक्‌ नाश्नो भुवसीति ..... ८ ९ ममो वाचा भूय इति # $ # ® © @ # ॐ eof 9 $ ॐ = ROR ९७६ R59 R99 2.७८ कमः RSE AER Race 8०8 ४२२ ere BRR ६२४ ४२९ ४8४ ४४७ ४४८ ४५१ ४४३ Bud ४९५ ४९१५ YOR gco ४९८्८य््‌ ROE २७9 २9. gcc । ROL दपर + ४०२ ४९२ ४९९ BRR ४२४ BRS ४४३ ४४६ Ags ९५१ ४५३ Bud Bey ४९५ acs ATO BTR एर्द्‌ पण्ड प््ठाष्पवपि प्रष्ठापर्यभ wyatt मनसा भूयानिति. ........... 8 चिन्त सङ्कल्पाद्धय eft .............. ५ ध्यान चित्ताद्भूव डति ,............. ट्‌ foward ष्यानाद्भुय Ls re © aw विन्तानाद्धय इति .............. < अन्न बलाद्धय र्ति ............ ई € ष्छप्राऽन्रद्धय डति. ,......,.,,..,.,, Yo तजाडद्धया भूय इति ....-.-.-........ ५९ च्ाकाश्रस्तजसा भूयानिति. ......-.-.-.. VR स्मरणमाकाशाद्धय ङति.........,...-... द, व्याश्रा सखमराद्धयसीति वा eee ee १४ प्राय winrar भूयानिति ....-....-.--. १५ PARMA ,,..,...........-... १६ fame eee १७ AAMAS: ,............-..-.-. १८८ अद्धान्तानापदेशः. ,...... ..,....... re निखाक्तनोपदेशः ........ त Re रुतिन्नानापदेश्षः .......... 1 Re छखन्नानापदोणः ,.....-,,.. त ¦ । भमाच्चानापदणः...... व eee RR सखस्मिन्‌ प्रतिषितत्वापदेश्ः .......... २२४ Way स खवेद्युपदेश्रः ,.....-...... ४ ख्वंविदः फलापदेशः................ ६ चचथयाद्माध्यायः। दषहरपुगहसाक ब्रत्ापासनं .......... १ द्छस्ब्रद्यापासनर्फसते, ,.,.., १ eee eee Rg चधसत्धापिदितसन्योपासनं नामाच्तरोापा- । - 10 - क re ४५८9 धिष vee ४९द्‌ ४६8४ 8é¢ ४८५ BEE ५०१ eR ४०४ Woy ४.१० ५२९. ५९४ ५९१ ५९२४ ५२५ ५२५. ५१६ १ श BRR ४२० ५२८ ५४१ ५९२ wie ४७ 8६ ४५२ ४६9 ४६8 ४८७ ४६ < Y oa ५०२ ५०द्‌ ५०४ ५१० AUR LR ५२४ ५.१9 ५२8 ५९२१५. WU ५२६ ५२९. ४.२४ YRS ४8० ४8 ५४०६ ४५ ॥ ५ au यद्ध] ्छयसि शछापय्थम्त =~ e MATT जद्यचय्यादद्िः ,,.,......... दटयगाडीदखय्येस्त्सिपयोापासमा ...... उग्द्रविरोचनयोः पजापतिसकाशगसनं .. डखविरेचमयोार्द्‌ण्ररावे च्धात्मद्णंनं.... KRY पुनरसगमनं...... # ॐ @ @ @ @ @ @ @ # @ @ RATT खञ्नपुरषेापदेशः .,.......-... खषुप्तपुरुषेापदेशः. eee मत्यश्सेस्द्युपदेषएः oo eee WATATY TVW. ee eee MLM ATHTULIAMAS HM: ,....... परस्परगतब्रद्यापरोशः ...,....-.-..... समाप्ता दखषवी॥ १,९. wR १४ ° UY ५.४४ Uda ५.७६ wood ४८ BEV yey YES RV ध्न्यर्‌ {RV WER ySe ४. ४ रू Yeo Yes ye RV {RR CRW. ERS