` चतुवगैचिन्तामरी _ परिशेषखरडे

ATS AM: |

प्रयमोभागः |

१.१," ^~

१.1 Sie tt coe

सियारि क्‌-सासाद्टिनामकसमाजानुमत्या साहाय्येन

oe

प्रचारितः |}

श्रौ यन्ेश्वरस्मतिरनेन श्रीकामाख्यानाथतकरल्रेन परिण्णैधितः |

nk OR . SNS

कलिकाताराजधान्याम्‌।

वापटिद्मिसन्‌यन्ले मुदितः |

TA OAL ‘. wah

, ५५५४७९११

4 विक्नापनम्‌ |

, खधोसम्यन्न-खौडेमाद्विनामक-महापण्डितेन faceted चत्‌- व्वेमेचिन्तामणिनामा खतिजिवन्धः बत-दान-तौय-मोच-परिशेष- खण्डेव्विभक्तोदतञ्च | तच व्रतखण्डं दानखण्डञ्च सोसाद्रौसमाजा- यच्मद्धीदयानामनुमत्या पर्डितायणणोखर्मीय« भरतचन्द्रशिरोमणि- होद्खनां परिशणोधनप्रयन्रेन सुद्धितमग्डत्‌। तदनन्तरमुक्त- meet परसलोकावान्नौ परिगेषखण्डान्तरगेतख्राद्धखण्डमुक्त-

~उ < यानुमत्या aaa: परिशोधनप्रयन्नेन सुद्धितं | (तप ने चौणि ATTA GSAT अ।१ TTT दयं quieted वारानस्या लब्धे, एकं गचिद्छितं कलि-

™,

इछ तविद्यामन्दिर-पुस्तकालया ल= | पुना त~ >

iq

qwrt जातः तच ध्य (रिष्ट, ice यत पुसतक शो ०३ नोचितं सर्त लपारि-मन्वादिरूतिनिवन्धानां सादात ` परि

परिमषखण्डान्तगेतकालखण्डस सुद्रणं भविरवयति | खच)

ते | ay महात्मनासुपकाराय MISA

(पिच विज्ञाप्यते sare वात्छगोचौय-दाचिषण्यनराह् ` चता "`! क्ामरेवो वासुदेवो वामनद्‌ व्च त्र मेणा | a प्रपितामदश्ासौत्‌ Te देवमिरिख्ध-चा्दववग

सुकलकरष्णधिपतिपण्डित आसौत्‌ | ैपचमहधरेनदुभिते परकनुपतिेव्रे सुदता $

iy = } in + | Ly #

ओयन्नेश्चरशम्मेणः। | आ्रीकामाख्यानाथशम्मेणः |

re

-

=

inbicn——_

mie Se -छः

~ ५५

+

नमः SMUT |

चतुर्वभेचिन्तामणौ परिशेषखण्डे आडइकल्पे

प्रथमेऽध्यायः

=> ~~~

aq श्राद्ध विधिफलप्रशंसाप्रकरणएम्‌ |

सौरोादाणेवस रसङ्गदकलालोलासमालिङ्गिते - भ्राभ्यन्मन्दरकुटकोारिचरनानिग्टष्टरनाङ्गदः | उनी लन्नवनौलनौरजदलभरेणिप्रभामण्डल- स्ाघालङ्गनजा्टिकच्छविरसौ पायादपायाद्धरिः ॥९॥ गणेशं वन्देऽहं मदजलगलननिस्ररसरित्‌- परामादाखादगप्रतमनसां कोडनवताम्‌ दिरेफदन्दानां कलसरसह्कद्ूयरसुरस- quae: श्रवणपटपेयः प्रसुदितम्‌ ie

दषो शरदको मुदौमददरस्फारप्रभामण्डलो- AWA शितदुस्तरान्तरतमस्तो मेद्धवापद्धराम्‌ सौोमन्तान्तनिवेशितेएज्वलकलासव्वाङ्गनिय्येतसुघा-

धाराधोरणिपूरिताम्नरतलां वन्दामहे श्रारदाम्‌ 81) 1

aqiifanmat परि शेषखण्ड [९९

चामासाद्य पदेथतुभिंरभिते लसभादयामासते

a संव्यवहारमाड्रिद ते सन्व॑ऽप्यमो नान्यथा | था चेषोपनिषन््रयों तनुमनुप्राप्ता युदस्य भ्वमं खेरानन्दपदं परं वितनुते तां नोमि देवों गिरम्‌ ॥४॥ at वाचं waar’ परिमिता यासो चतुभिः पदैः घेरैयैतपरिपाकभेतद खिलं बरह्मा स्डमाडवधाः

यस्याः प्राय पर प्रसादमयते सव्वाऽपि सव्व॑ज्ञतां Sada तु पड्जासनशयो ब्रह्मापि जिद्यायते wan चदे कादौयस्तरवदरमाखेऽपि विधिना

बिना at केनापि कवचिदपि पिण्डे fafafed : गलत्यापालेवास्विदश्पदमायान्ति पितरा

AGH Bat मखमथगयास्थाय ea ven

प्रदत्तपिष्डान्‌ wat: सपिण्डैः प््लपापान्नरकोकसेऽपि समुद्धरन्त कछपयादिदवं `

गदाधरं नौमि गयािरस्यम्‌ ion वदन्‌ TWAT WRIA रद्रान्‌ विसुद्रान्‌ इतयोागसम्पद्‌ः | नमामि सत्कग्मेपथप्रवन्तका- नादिव्यनान्रस्तिदओेशपूजितान ॥८॥

(१) निरवदितग्‌ ख्यागराय सते इति we |

,eei] खादकल्पे अआडविधिपलपरशंसाप्रकरयैम्‌

यन्निलिंशविशोय्य॑माणए~सुभरचचत्करोरौचरते- कारस्फ़ार विरावभेरवरणक्तोणोच्तणएक्रौ डिनः नृत्यन्ति गलद्गलास्तमिलितस्वन्धाः( कबन्धा Fw: याऽ्दिक्रमनिजितेाज्जितरिपः Bharat waft: nen यस्याद्यत्करबालकालथुजगौ faratnrarsfee- प्रत्यथि्षितिपलपस्कलशःक्तोरातिदप्ता सतौ तन्द्रालुः परिदत्य घोरसमरक्रो डारसे निभरं anfa सम महहावकाश्रविलसत्कोषप्रवेश्े मतिम्‌ ॥९ *॥ एतसादभवत्‌ प्रौढ़ प्रतापानलदुजेयः तनजो विजितारातिर्जवपाल दनो रितः ॥९९॥ तस्ादपि मदादेवः पालिताशेषश्डतलः। विजिताशेषदिकचक्रो विक्रमेकरसाऽभवत्‌ ॥९२९॥ यत्‌प्रतापानलचज्चालाद्लासु परिपातुकम्‌ श्रमिचमण्डल भेजे शरलभावलिकल्यताम्‌ ॥९ Vt wana धन्‌व्विसुक्रविभिखत्रात्रणास्खस्तव- दिभ्नाडखविनिम्मिताखिलसरितपूरेषु रएवः मिश्नौग्य सकङ्धपद्धविषमां सङ्गामन्डमि ay: यस्यामेघपराक्रमस्य AAT IV: कथ WIA: ॥९४॥ : यः ओमत्करपुष्करच्युतमदादानाद्धाराभरात्‌ संसिञ्चन्‌ वरविप्रवय्यनिवहान्‌ यान्‌ WRATH

r I ॥- k fy ¢." rf १7 +

(१) मसदरूलास््रकलितस्कन्धा इति ° ¦

चतुरवर्मचिन्तामणो परि रेषखण्डे [१

चक्रं पललवितान्‌ मदो तलमिलच्छायाघने तदने लोकः शेकमसुदस्य निदतिमयीं लेभे nut सुखितिम्‌ ne wt यद्ज्ायविनिगेतायकिरणप्रागभाव्रराखयद- यत्ते ब्रैरिकुलप्रतापतपरने यः RATATAT | तस्मिन्नायतवाहिनोषु धवलप्रोत्तालवज्ञावलो- कल्लोलाक्ुलितासु वोरनिकरं St न्यमज्नचिरम्‌ ॥९ ६॥ wor तेनाथ कतेाऽधिनायः स्फारभिवा Sa मनखो | हेमादिनामास्य वण्येमानं AD समाकणंयत प्रकाशम्‌ Ne Sl खाध्यायाष्ययनग्रवोणएधरणगौव्वाणचूडामणिः वंशे वत्सुसुनेमनेदरगुणग्रामाभिरामाङतिः जज्ञे वामनसञ्ज्रकेा वलिकथागाथासमुन्मोलित- प्रत्यया प्रतिमप्रभावर्‌ चिरां यः प्राप Wall पराम्‌ esi Wed सुतं नवेाञ्वलकलासम्भारगोष्ठोसदं श्वतस्फोतगलेद्धलनवरसप्रह्वादिवेदादयम्‌ | पुण्धावत्तेनसगेखज्जनमनःसन्तेषवषोम्बृदं शश्वद दरदस्यवस्तुर सिकं ओवासुदेवाङयम्‌ ॥९९॥ श्रासोत्तस्मारभिनवसुधासादरालापलो लः शशो लाचारप्रवरधिषणतेाषिताशेषलाकः | wat वाच त्यजति परा क्वापि यः सङटेऽपि- TIM: सुरुतरसिकेा नामतः कामदेवः ॥२०॥

j Oe OR ्राद्धविधिफलप्रशंसाप्रकरणम्‌

4 येनाचाययवरायथैसङ्गतिमता frarg मौ ञ्जौत्तं

é कछला दारपरियदं विदधिरे aanrfa waria | वेद्यावेद्यमहेन्द्रजालदलनं BAT शाङ्धर

: ज्योतिः किञ्चिद्पासितुं ae वय्यस्दरोयाञ्चमम्‌ NR Lit

| तस्मादिस्मयनौ यपुश्यचरिता डेमाद्धिनामाजनि

; प्रत्यग्ाप्रतिमप्रभावविकशदिश्ेत्तरथोनिधिः

योऽसौ सव्नेकलाविशारदभिरेरन्नाङ्र। भाखर

स्व॑श्रोकरणे्धरेा नपमदा देवस्य मान्याऽभवत्‌ UR RA यस्याज्ञा खपिशालभालिवलभो सिंहासने सादर

aura, परिपाद्य निज्ितनिजव्यापच्वराः शेरते | किञ्चोक्ञासितदोप्यमानमदसेा वद्धिष्णजिष्एु्रियः

श्लाघां fea fafaa चातिमदहतोमासादयन्ति रणात्‌ 1k all यः कौल्तिप्रसरावधोरितविधुप्रत्यय्रराचश्च यः

an विक्रमचातुरोमदजुषः शचूनपास्त्चियः |

aq प्रङशिरःकिरौटघरनारिश्ठेष्टसेवावनं धन्यन्तन्यदु रपरो तिरसिकणण्टद्धिं निनायाचिरात्‌ ॥२४॥ साऽयं सेवा प्रसङ्ग विनयनयनसन्द्ण्डलाधीो शमो लि-

्र्युप्तोदौ प्रन दुमणिकरभरग्ाजमानाङ्िपद्मः।

श्रोद्ेमाद्िः कराग्रत्तरदमलजलप्रत्तविन्तप्रवाहैः

ara Fae fast निजगुणगणएनालोलमूलां चकं ॥२ ५॥ श्रासिमोरातुषाराचलगिखरभुवः कोत्तिगङ्गाग्रभङ्गयः सौरृत्यात्ठष्टनत्यप्रचयपरिचिता यस्य Be चरन्तौ -

‘yy =

| ध.

3

नत 1

चतुरं चिन्तामभो परिशेषखय्डे [र we |

WIS मानिकानामद्रूत रयश्छन्मन्दरावर्तनत्यत्‌- | तोराकूपारटद्धिं जयति मतिमानेष डेमाद्धिखरिः ue i छात नोतिरदस्यमस्य गुरुतां यश्चंदते fret

ननं साऽपि उदस्यति: कषियस्तेन संस्दते |

aia चिचचरिचमान्यमददिमा मन्त्ोद्रचूडामणिः

हेमाद्विने निनाय fama कं धौरधुय्ये नरम्‌ ie ol येनाचारविचारचारूचरितक्चाष्येन तोत्रतरत-

Aan णितनन्द्नन्दनधघनप्रेमप्रटद्धभिया ¦ दन्तेविप्रगणङ्गनानि गणनातौतैद्धमेश्च करि श्ट्छतकेषनिवेश्रभङ्गिमचमत्कारात्‌किराणि चणात्‌ | Rol चामं frerfaarat सितरूविरविरा erate चमायाः सद्यः THAR Rena दयोवधूकेशधषा ब्रह्माण्डोदष्डवेश्सो दरनिदितसुधालेपलच्मौर्यदौया को्तिषेमाद्िमन्लो जयति जगतश्च षणं सेतुः ॥२९॥ येनाभोज्यनुवासरं रससलसलेद्यादिभेदास्यदैः शरन्ेभिन्नगृणक्रियाक्रमगतखादू पदं शाचितिः |

विप्राणं खलु साङ्गवेदविदरषां तिग्मं apa दषात्कषमनायि चातिबड्भिः खर्थैषिकौरसुडः | Rel दरिदरमदाभक्रिथक्तप्र्चतविग्डतिमान्‌

उपवचितनिजप्रज्ञा यन्ञक्रियाक्रमसुन्दरः | गणमणिगरश्रणिओ्रौमतप्रकाश्रविकश्वरः

कररणएतिलकः ओओ हेमाद्रिः कथं fe ada ne ९॥

+

४११ - 1 कं k

(ऋ LJ स्तै, a i a id = + _ = | - क-म ^ ~ ^ 7 ~ +~ 4 rer, _,.

अ० |

eae आ्आद्धविधिफलप्रशंसाप्रकरणम्‌ |

प्रणोतञ्च चतुव्वेगेचिन्तामणिसभाङ्यम्‌ | Wed तेन समस्तात्तनिःगेषात्तिंनिवत्तकम्‌ २॥

यो मन्थाचलम्‌लवेगविचलदुग्धाभिमुग्धोत्कलो- faa: जगाम शक्रखदनं कञचिन्मणिय्रामणोः | इत्यालोच्य विमथ्य शब्दजलधि हेमाद्धिण निभ्ितेा दाता वग॑चतुष्टयख्छ विमलञचिन्तामणिन्‌ तनः ue gi

दृानृपुव्वंण विनिभ्भितानि

पञ्च प्रपञ्चेन खण्डकानि |

Ady दानेषु alaara

BIG शषेऽय तयार्थेजाते ॥₹४॥ ्राराघेन इव्यभुजान्त्‌ पञ्चमे

खण्डे समस्तं प्रतिपाद्य कश्यते | हेमद्धिणा सम्पति कव्यभोजिनां आरद्धस्य कल्पेन मडेाज्वलभिया wl बहनि शास्वानि faa रच्यते आदस्य कल्पोऽयमतिप्रयन्न तः | द्हेपनेयः सदसा केनवित

दोषो लघोयानपि बुद्धिशलिना ६॥

तच चाद्य प्रकरणे Saris: शभाश्यः |

फलप्रण्सासयुकतं वक्रि श्राद्धविधिं सुघौः ॥२७॥ उक्रमादौ लिङ्गप्रतिमाद्यधिष्टाने शिविविष्णगणेशादिदेवतानामारा- धनम्‌। च्रनन्तरं गवाधिष्ठाने देवतारूपाणं नन्दादिकामनूनां दरि

= चतुर्वमचिन्तामणौ परि शषखगण्डे [९ ee |

इरादोनाच्चाराधनम। अ्रथेदानोँ ब्राह्यणएादिरूपाधिष्टाने वसु-रद्रा- दित्य-पिहमत्सोमाङ्किरस-यम-कव्यवादना्चि-सामपाच्यपायिष्वात्ता- दनां werafeat पिदरूपाणं देवतानामाराधनसुच्यते आराध- ` नञ्च, मनसः WU, तख चोपायः आद्धलक्तणं कम्मं | अतस्तद्‌ च्यते | तच तावद्धिधिः खविष्येऽथं ved प्रवत्तेयन्‌ खसाध्यपुरुषप्र- दृत्यतिशयकारिणणौं विधेयप्ररोचनामपेक्तमाणणे विधेयरच्यत्पादकानि परशंसावचनान्यपेक्तते फलवचनानि च। यथेकेते पर्षा विधेये प्रव- तन्ते तथेव तददिषये qa ओतारः। अतसतेषामपि तच विधिफलप्रश- सावाक्यानि प्रवन्तकानौति आद्धविषयाणि। तान्येव प्रथममभिलि- श्यन्ते तानि परस्परान्वयारेकवाक्यतां गतानो्येकमेकेदं प्रकरणम्‌। ATE सुमन्तः | श्राद्धात्परतर नान्यद्छयस्करमु TEA | तस्मात्‌ waryaa age कुग्यादिचच्णः ब्रह्मपुराणे | तस्राच््राद्धं नरा भक्तया matty यथाविधि | कुर्व्वीत श्रद्धया तस्य कुले कथिन्र सौदति॥ विष्णुपुराणे | पिदनोतास्तथेवाच श्ञोकास्तांख wo A | शरुता तथैव भवता wal aaTeaTaaT®) श्रपि धन्यः कुले जायादस्नाक(र) मतिमान्‌ नरः

(१) पिटगीतासयेमा Braet: ष्टण पार्थिव इति ze | (९) तच vata इति we | (६) भयादस्माकमिति ग° |

. EERE Piast

a [ F i] 7

तरता 1 1 [क esi eer +e yee =

ap “1 yey.

ihe, wl 4 ^ an

& 6,

i

‘a 4

~ - yk

1 fe = रि ees

ral

= oa at whe r wd ! k t ~ L = t E tof tee * T aT oh . 1

a पे cece RAGE, Ty Pay wae, #5 * ~ --१

‘1 we wit * sou x a) io +

+= t Patt - ते ai Saw iy

9 ५.1

aye ||

+

arate श्रादविधिफलपशंसा प्रकरणम्‌ |

age वित्तथायं यः पिण्डान्‌ ने निर्वपिष्यति) रलवस्वमरहोयानसव्वेभोगादिक५र) वसु | विभवे सति विप्रभ्बो योऽस्मानुदिश् दाति wat वा यया Waal कालेऽस्मिन्‌ aise: | भोजेचिव्यति पिप्राय्यान्‌ तन्माचविभवा नरः नागर खण्ड | लेकान्तरेषु ते तेयं लभन्त नान्तमेव दन्तं वंशजरयेवां ते यथां यान्ति दारुणाम्‌ लत्िपासासमुद्रूर्तास्तसमात सन्तरपयेत्पिटन्‌ नित्यं शत्या यथा राजस्तोयेभच्येः wales: | तथाननेरैस्तरमवेद्यः एष्यगन्धानलेपनेः पिदढमेघादिभिः पण्यैः आद्धैरुचावसैरपि तपितास्ते प्रयच्छन्ति कामाजिष्टान्‌ इदि स्थितान्‌ चिवगञ्च महाराज पितरः atgafdar: HAI योऽनेन विधिना आद्धं gears शान्तमानसः | व्यपेतकल्मषो नित्यं याति नावर्तते पनः यमरतौ द्ममच विधिश्रष्ठं कामाथ कल्पितं दिजः | ये विप्रा छनवत्तेन्ते तेषां लाका: सनातनाः

(१) पिण्डान्‌ निन्वापयिष्यति इति ze |

(९) रलवस्त्रमदहायानसव्वेभोमादि कमिति we | 2 |

६० अलुर्वग॑चिन्सामणौ परि शेषख्डे [२ अ. |

श्रायुः Far थरः खगे atta पुष्टिं बलं भयम्‌ पशून्‌ सौख्यं धनं धान्यं प्राभरुयात्‌ पिदपूजनात्‌॥ HBAS | एवं सम्यग्गृदस्येन देवताः पितरस्तथा | TT इव्यकब्याभ्यामननेनातिथिवबान्धेवाः श्राचारमाचरेत्तच पिठमधाितं नरः saat घनयुचरख aga नेव awa: i SAGA \ रोगः watery विरायुः पृचपो चवान्‌ t श्र्थवान्थभोगौ agar भवेदिद षरच परां पुष्टि aay विपुलान्‌ प्रभान्‌ आराद्धकत्सछमवा्नोति यशश्यं विपुलं नरः ब्रह्मविवन्तवायपुराएयोः | देवकाय्ादपि सद्‌ा पिटकाय्ये विभिष्यते | देवताभ्यः पिदृष्णं fe पुब्वेमाप्यायनं शुभम्‌ सर्वषु देवेषु कमपु कम्माङ्ग्राद्स्य पव्वेमनृष्टानात्‌ देवेभ्य; युष्व पिद्धणामाप्यायनमिति विष्एुधम्भात्तरे वराद्वचनम्‌ wonifa लेकेषु प्रेतानदिश्च वे पिदन ये तु श्राद्धं करिष्यन्ति तेषां पष्टिभंविग्यति ओआद्धकाले तथान्नेन पिष्डनिव्वेपण तथा | faget ये करिष्यन्ति तेषां प॒ष्टिभविय्यति पिता पिदामदसैव तथेव प्रपितामहः |

Rue) Brewed आ्डधविधिफलप्रशंसाप्रकरणम्‌ | १९

तेषां चयः पूजिताश्च भविच्यन्ति aura "नयो Sarat वेदास्तथेव युगचयम्‌ | पूजिताश्च चयो देवा ब्रह्मतिष्णमहे शवराः धूजितस्तेभविव्यामि WaT तथाप्यदम्‌ यैढपेतामहः पिण्डा वसुदेवः प्रकौत्तिनः \ येतामदश्च निरि स्तथा सङ्धषणः प्रभुः पिटपिण्डस्त विज्ञेयः प्रद्युश्नश्धापराजितः | safest fase: पिण्डनिर्वपणे बुधैः एत सम्पूजितस्तेन चतुरात्मा We खितः \ भविव्यामि प्रदास्यामि तस्य ata तथेष्यितने wae: पूजिता वेदाश्चलारश्च तयाच्रमाः परुषाथा्थं चलार्चतखश्च तथा दिशः | चलारश्च तथा वणएश्त्वारेश्च AGT यगाः ti श्दपितामदस्यरयं uaaarae: प्रापितरमद इत्यथः 2 यमरूरतो ये यजन्ति faea देवान्‌ ब्राह्म्णं Sawaya \ ` सव्वभ्यतान्तरात्मपनं विष्णमेव यजन्ति ते न्रद्यपुररणे wa विधानतः श्रां कला खविभवाचितम्‌ + _ ्ाब्रह्मस्तम्भपय्यैन्तं जंगत्‌ प्रौणाति मानवः 8 विष्णुपुराणे अद्ोनद्-सद्र-नासत्य-सग्याप्नि-वसु-मारतान्‌ \

tz चतुरवर्म चिन्तामणौ ufo [१९ अर

विश्वेदेवान्‌ छषिगणान्‌(*) वर्यांसि मनजान्‌ agg सरोदधपान्‌ यिदगणान्‌ यचचान्यद्धूतसंज्ञक म्‌(र) | arg अद्धान्वितः aaa तपयत्यखिलं fe aa® 1 येन केनचित्‌ परुषेण खोयपिदपितामहाद्‌शेन arg क्रिय

भाणे ब्रह्यन्रारौनामनृदिष्टानामष्यनेकेषामेकस्िन्नव प्रयोगे यगपतप्रो- तिरन्यत्कैलेतपन्नानामपि सरौदख्पादोनाञ्च efa: सादिति aq- नाथैः श्राद्धकटकुलेतत्पन्नानान्तु नानायोनिगतानामनदिष्टाना- मध्यनेकेषामेकस्िन्नेव प्रयागे तत्तच्छाद्धक्रियापयवेस्तत्निः स्थादिति व्यक्रयुक्रम्‌ माकण्डय-स्कान्द्‌-न्दह्मपुराणेषु |

श्रन्नप्रकिरशं यन्त॒ aaa: करियते भुवि

तेन ठ्तिसुपायान्ति ये पिशाचत्वमागताः;

यत्तायं(* ्लानवस्तेभ्यो मो पतति पुचक

तेन ये तर्त प्रात्नास्तेषां efa: प्रजायते

यास्त मन्धाम्बकणिकाः पतन्ति धरणौतङे |

ताभिराप्यायनं तेषां ये तियैककुले गताः

चादन्ताः कूले बालाः कियायाग्या adenar:

विपन्नास्ते तु विकिरसन्प्राव्नेनजलाभ्रिनः

भुक्ता चाचमनं Te जलं यच्चा द्वि चजम्‌ |

(६) fazaarfata ae }

(१) aaragadfaafata we } (९) प्री श्यत्यखिलं जगदिति re | (४) यद्वाम्ब इति |e |

ie 1:30 Laie

४९ यअ ।] Mee श्राडविधिफलपशंसाप्रकरणम्‌ |

ब्राहमणानां तथैवान्ये तेन टि प्रयान्ति 2 पिशाचत्मनप्राप्ताः छभिकौरत्वसेव ये एवं या यजमानस्य ay तेषा दिजन्यनाम्‌ कखिज्जलान्नविक्तेपा दविरुष्छिष्टमेव वा तेनान्नेन कले तच तत्त योन्यन्तरं WAT: | WAIN वत्स सम्यक्‌ञ्राद्धक्रियावताम्‌ अन्यायापाज्जितरीरथयच्छ द्धं क्रियते नरैः | waft तेन चाण्डालपक्कसाद्यासु येानिषु एवमाप्यायनं aq agatafa बान्धवैः | aig gatgraremacty fe जायते नागरखण्डे श्राद्धे a कियमाणे fafSseat प्रजेत्‌ उच्छिष्टमपि राजेन तस्माच्छ्राद्धं समाचरेत्‌ 1 विप्रपादोदकं यच्च श्चमो पतति पार्थिव) तेन ये गेचजाः केचिदपृचा मरणं गताः तावत्‌ ventura पिवन्ति पितरे जलम्‌ रद्ध waar तु यत्किञ्चित्‌ पतति fact युव्यगन्धादिकं WAT तायं नरेश्वर तेन afa परा यान्ति ये afaaqurrar: | aa वापि तिर््यकलं area वा नराधिप ucfead चितौ याति पाचप्रचालनेद्धवम्‌ | तेन efa ait afar खे प्रतलसुपामताः

१६

९४ खतुरवम॑च्िन्तामणो परिष्टेषखण्डे [१ qe |

—_

ये चाप्ट्युना केचिग्त्य, प्राता: सवेश्जाः विकिरेण प्रदत्तेन ते दरिं यान्ति चाखिलाः तदेवं आओआद्धावयेः केषामपि वश्यानां दिरुक्रा ब्राद्मएभौज- नादिना sua तु मुख्यानासुदटिश्वमानानां पिटपितामहा- Slat द्तिभवतौत्युक्षम्‌ | स्कान्दे

पिद्नदिश्य यत्कव्यं ब्राह्मणेभ्यश्च chad |

सम्यक्रद्धापरेभ्॑यस्तद्धवेत्‌ SPAS महत्‌ fagut सव्वदेवेश इत्येषा वेदिकौ शतिः | पितः पितामदस्यापि तत्पितुञ्चं ततः परम्‌ समुद गेन दत्तेन area: प्रभक्रितः | सव्व॑षां श्यात्‌ परा ठर्ियाव दाग्डतसंसवम्‌

नन्‌ यण्यात्कषैवतां aaa गतानां मनु्यपिपितामदादौनां

WAAAY) सतां कथं ब्राह्यणभोजनविनषटेन मानुषेण aaa ठि: सम्भवति | पापोयर्णां वा तिव्यग्धानिगतानां eure erat सतां मरेतादिषूपतं गतानां वा रुधिराद्यादारार्णां सता- मित्युक्तं पाद्म-मादखयोः यदि मर्त्य दिंजेभकत saa यदि वानले | दभा प्ररभात्मकैः परते स्तदत्तं भुज्यते कथम्‌ WUT समाधानं तचेवेक्रम्‌ |

(९) अम्दतान्धसामिति me |

pd Pits th hated am te, # न्‌ y Se ee | = | + =

Sere dae 55 चै,

Be |] srened आडधविधिफलप्रशसापकर णम्‌ | १५.

तचा देवलः | देवे चदि पिता जातः शभकम्मानुयोगतः | तस्यानमम्डनं शवला देवलेऽप्यनगच्छति गान्धर्वं VISIT पशुत्वे कणं भवेत्‌ | श्राद्धानं वाय॒षपेण aaa sR A पान भवति aaa wea तथामिषम्‌ | दानवत्वे तथा aid daa रुधिरोादकम्‌ | मनय्यलवेऽन्नपानादि नानाभोगरसेा भवेत्‌ दति नन यथा चौरस्य दधिद्ूपेण परिणामः, ay तक्रादिर्ूपेण परत्यक्तता दृश्यते, नेवं भोज्यमानस्य हयमानस्य वा च्रष्टतादिषपेण दएादिषरूपण वा परिणामे दूश्यते परिणएतस्यापि श्ातन्व्येण करिचयाशक्तिग्रल्यस्य रेशान्तरगतप्राणिप्रा्िः सम्भवति ata नाना- कम्मैवशङ्कतानां प्रमोतप्राणिनां आआद्ध देभेपसपंणएमु पपद्यते नापि चास सुपणं-गन्धग्ध-यत्त-राचस-प्रत-पिशच-नर-किनर-परए-पक्ि- कमि-कौटादिकारिजातिसदखतिरष्कतख्डपैः आद्धकदेपुव्वजेः खयं विविच्य सम्बन्धः समभवतोत्याद्याकपाः प्राणेषु चिताः | पाद्म-माद्ययोः कथं कव्यानि दत्तानि व्यानि जनेरिंद | गच्छन्ति पिदलेाकं वा प्रापकः केाऽच गद्यते विष्णुपराणे ana जायते पुंसे सुक्तमन्येन चेत्ततः | दद्यात्‌ श्राद्धं BEATA वहेयुः प्रवासिनः

4, चतुर्वै्मचिन्तामसो परि शेषसखरे (९ Be |

स्कान्द ATA यदि अन्तरनां ATAU ततः | निन्वणसख प्रदीपस्य तैलं सम्बद्धंयेच्छि खाम्‌ [स नागरखण्डे | किमथ क्रियते आद्धममावास्यादिषु fas: | mag पुरुषा विप्र खकम्म॑जनितां गतिम्‌ गच्छन्ति ते कथ तस्य सुतस्याश्रममाभ्नुयुः परिदारा श्रपि पररारुष्वेव विता; | तच माव्छख-पाद्मयोः नामगो पिद्रणन्त प्रापकं दव्यकव्ययोः | Wes मन्लास्तदच उपलभ्यानि wha:

पिच्रादिनामादौनि उपलभ्यानि saute नन्वचेतन- ल्ान्नामादोनां कथं दव्यकव्यप्रापकलमित्याशद्धोक्रम्‌ |

श्रिष्वात्तादयस्तषामाधिपत्ये व्यवसिता दति

अ्रथिष्वात्तादयः पिदविश्षाणमाद्यधिष्टातारः प्रापका cami भवति ननु यदि नामगोचं प्रापकं afe नामगोचाज्ञाने आद्धं कियमाणएमनयेकं स्यात्‌ तथा “यदि नाम विन्द्यात्‌ खधा foes: एथिवो षड्भ्य इति प्रथमं पिण्डं दद्यात्‌” दत्यापस्तम्बद्धच- विराध इत्याशङ्य ऊदपदस्यापि प्रापकलवं fad aaa नाममन्लास्तदादेभा भवान्तरगतानपि | प्राश्न: प्रोणएयन्येते तदादारतलमागतान्‌

¢ Be |] श्राद्धकल्पे आदधविधिपलपशंसापकरणम्‌ | १७

तदादेश नामगोचमन््ादौनामारेणा ऊदादिप्रकारेण पिपरि- वन्तिताः शब्दा इत्ययः | अथान्तरञ्च | देवदत्तादिनामसु प्राल्यप्रकाशकेषु Way कथय- ~ चिदपि सम्बन्धमलभमानाना-म्थिष्वात्तादिप्रकाशकानां मन््ाणम्‌ ` प्रततूप्रकाशका नाममन्त्ाशादेशस्तत्काय्यैकारिण इत्यथैः | ब्राह्मरैरभ्यनज्ञातः खपिद्णञ्च नामश्टक्‌ | ~ £ तानेवाच्यते सम्यक्‌ विधिमन्रवदिष्कुतान्‌ ; इति वारादपुराणएस्छरणात्‌ | | भवान्तरगतानपोत्यनेकदेशकालयेोन्यवम्धान्तरगतानपोत्यथं; तरादारत्रमागतानित्यनेन प्रदत्तस्य दविषस्तत्तद्यो निसमुचितखधा- द्यादहाररूपेण परिणएामवं.\ मन्तादरेवारमोकिकस्य Sarena | | £ ¢ मन्लादिग्रदण श्राद्धोयस्य सव्वेस्यापि विधेरूपलक्षणायम्‌ | अतएव वायुपुराणे | काले न्यायागतं ura विधिना प्रतिपादितम्‌ | ° te C वति = अन्नं नयन्ति तचत जन्तयचावतिष्टत यथा गोषु प्रणषटासु वत्सो विन्दति मातरम्‌ | हि os ~ तथान्नं नयते विप्रो जन्तयत्तावतिष्ठते 4 Wanay aay दत्तमन्नं नयन्ति ते, , अपि योनिशतं प्राप्तान्‌ ट्ास्तानुपतिष्ठति तदेवं आद्धदेशं प्रत्यनागतान्‌ लेाकान्तरस्थानेव fags प्रति मन्त्ादयो दविः प्रापयन्तोल्युकरम्‌

ae Pe

P-gp go Seep ARR es

(६) vlufeeafafa we |

ie चतुर्वरगचिन्तामणो प्रि ़घखर्डे Ie Bo |

एवमेव वायपुरारे fa प्रेलस्यानस्यितां पिदनजिधा- योक्रम्‌ | तेषां लोकान्तरस्थानां विगिधेनामगोचकैः

# दुर aN => “१ भ्रम्यामस्व्ये zy दत्ताः पिण्डाः सुतस्तु a) यान्ति ताँस्तपेयन्तयेवं प्रेतस्थानस्यितान्‌ foes ti BTA यातनास्दानं wer ये wa पञ्चधा नानारूपासु जाता ति्यगयोन्यादिजातिषु Ze भवन्त्येते तासु ताखिद योनिषु तस्मिस्तस्मिंस्दादार आद्धानसुपतिष्टति tt

विष्फधकात्तरे दियान्‌ पिगणानभिधायोक्रम्‌ | ~, ONS Ud आद्भस्य भोक्ारो faaes: सदा सह |

एते श्राद्धं सदा भुक्ता fuga Ua यच कचन wat वन्तमाना हि योगतः

एते gual विनियोजयन्ति

्राद्स्य दातारमदोनसन्ताः |

द्या तेते िनियोजयन्ति

दातुः पिन सन्वगणान्‌ मदो पतेर)

OHI

वसुरद्रादितिसुताः पितरः आद्धदेवताः Hugi मनुष्याणं fra श्राद्धेन तपिताः

a र्ण

(१) चयस्त वे इति we | (₹) agad इति mo |

[+ + = b's

Be || seared आविधिफलप्रशंसापकर णम्‌ | रेह

यथा दखन्तव्व॑न्नो सुदा दोयमानं टरोददादिद्रव्यसुपमुच्नाना खयं द्यति, तेनैव दोदद द्रव्येन खक्तौयोदरवत्तिनं गभं तपेयति, दोददप्रदानेनापकारकन्ौरं प्रद्धपकारैः परिताषयति, तथाग्निष्वा- न्तादयो वसखादयञ्च देवता र्षलाद्‌ चिन्त्यमदिमःनः Bate भुक्त wi ठष्यन्ति स्वाधिष्ठितां खच मनव्यपिहस्तपयन्ति, आाद्धकन्तारञ्च श्राय॒व्यादिभिः फलेयाजयन्तौत्याश्यः अच येषां पिणं दे्रकाल- waa eager weet प्रत्यागमने शक्तिनास्ति तेषां देशन्तरस्थानामेव मन्लादिम्रापितेन इविषा दिभवतो्युकम्‌ अतो द्ियज्ञानयक्रानामागमनशक्तियक्रानां BRAT प्रत्यागतानां वायपोयेन शरौरेए ब्राद्मणशरोराविष्टानां दशिभेतो्युक्तम्‌ कृप Uw | aud पितरः श्रवा आाद्भूकालमुपस्थितम्‌ | श्रन्यान्यं मनसा ध्याला सम्पतन्ति मनेाजकवाः | तैन्राह्यरेः सदहाञ्नन्ति पितरोद्यन्तरौक्गाः | यश्चतास्तु तिष्टन्ति yar चान्ति परां गतिम्‌ मव्छपराणे | निमन्तितान्‌ fe पितर उपतिष्ठन्ति तान्‌ द्विजान्‌ वायुवदान्‌ गच्छन्ति, ` तयासोनानृपासते | ~ = तथा एकत्राह्मणएपक्त बोधायनः | wren, पितरस्तस्य amore पितामहाः प्रपितामदा द्तिणएतः प्रष्ठतः पिण्डभत्तका,

a gg gg a OEE RS ra

(९) वायुभूता गच्छन्तीति Te |

Qo

चतुर्व ifaaramt परि ष्ंषखणड [९ we |

अतएव ब्रह्मपराणणदिषु उक्तम्‌ | ्राश्चयज्चाञ्च surat चयोदश्यां Aas | प्रा्ृडन्ते यमः Vata पिद्ंश्चाय यमालयात्‌ | विखजेयति मानुष्ये BAT शुन्यं खक पुरम्‌ धान्ताः कौ यन्तञ्च THY खयं छतम्‌ | काङ्कन्तः Yau तभ्यो पायसं मधुसंयुतम्‌ तस्मात्‌ ates विधिना तपयेत्‌ पायसेन तु

यतश्वा गमनश्क्तियक्राः पितरः चाद्रे शं प्रत्या गच्छन्ति, अतएव

पष्क्रयाचायां वियोगवाष्यां रामेण arg क्रियमाणे सोता ब्राह्मण Wt दशरथादोनपश्यत्‌ |

तथाच पद्मयरारे | परिपकन्त जानक्या fag रामे निवेदितम्‌ | लावा वियोगवाप्यां सु्ञानत्रमपालय त्‌. मघासु चलिते Ga काले HATH तथा | प्रायाता षयः wa ये रामेण निमन्तिताः तानागतान्‌ HAT FST वेदं दौ जनकात्मजा | श्रपासपेत्‌ तते दूरे विप्राणं मध्यतः fear’? | गुर्मैराच्छाद्य चात्मानं निगृढा सा तदा far vy अपक्रान्तं तदा सोतां Ala राघवनन्द्नः | faz सुचिर कालमिय किमिति सत्रम्‌

्््न्््ण््न्््् ~ -- ------------ ~~~ णश णि

(*) सुख्ानमन्वपालयदिति Te | (र) विप्रमध्ये सुसंस्थिता इति we |

अ० || sane खदडविधिफलप्रशं साप्रक्षर णम्‌

अन्यच गता साध्वौ मन्ये are चपाल्िता॥ किन्तावद्भोाजये विप्रान्‌ सोतामन्वेषयामि किम्‌ | कारणं नेव जानामि श्राद्धकाले दयुपस्थिते | रामेण भोजिता विप्रा इत्युक्ता यथाविधि गतेषु दिजसूुख्येषु प्रियां रामाऽज्रवोदिदम्‌ किमथं ga नष्टासि मुनौन्‌ दृष्टा समागतान्‌

तत्सव्वं मम ade कारणं वद्‌ माचिरम्‌ एवमुक्ता तदा भता चपयाधोसुखो खिता | मुदन्तौ चासङ्गतं राघवं वाक्यमत्रवौत्‌ व्रण नाय यत्‌ एष्टमाश्च्यमिद(*) यादृशम्‌ | पिता तव मया दृष्टो ब्राहमणाङ्गषु राघव सन्वीभरणसंयक्तौ दो चान्यौ तथाविधौ | दृष्टा चपान्विता चादमपक्रान्ता तवान्तिकात्‌ वस्वलाजिनखंवोता कथं राज्ञः VAT | भवामि रिपवोरन्न सत्यमेतद्‌ दातम्‌ i स्वदृस्तेन HU राज्ञे वा नेयं भोजनं विदम्‌ | दासानामपि यत्‌ दासा नेापभमुज्नन्ति कटि चित्‌ | तादृ शन्ते कथं तस्मे चमा दातुं Aza मे

यादं राज्ञा परा दुष्टा सव्वालद्भारभ्डषिता

सा स्वेदमलदिग्धाङ्गो कथं पश्यामि शूमिपम्‌ दति

(x) यद्‌ टमाप्य्धमिदेति ° |

aqaitanmat परिशेषखण्डे [९ we |

नागरखण्डे श्राद्धूदेशं प्रति पिदणमागमनसुक्रम्‌ | प्रमावास्यादिने ATA गद्यर समाचिता: | वयन्ता प्रवाच्छन्ति श्राद्धं पिद्गणण नृणाम्‌ यावदस्तमयं भाने; त्तत्यिपासासमाकलाः | ततश्चास्तं गते भानौ निराशा दुःखसंयुताः | fang सुचिरं यान्ति गदयन्तः BATH

अनन्तं उवाच | ग्टतास्तु पुरुषा विप्र खकम्मंजनितां गतिम्‌ | गच्छन्ति ते कथं तस्य सुतस्याञ्चममाक्नयुः kt भदटेयज्ञ उवाच

सत्यमेतन्यदाभाग BRAT Bed वचः | सवकमा गतिं यान्ति wat. सव्वेच मानवाः पर यथा समायान्ति उंशजस्याश्रम(, विद तथा तेऽदं प्रवच्यामि सन्देहा यथा भवेत्‌ wat यान्ति यथा राजन ये केचिन्महामते५र)। ते जायन्ते मत्यऽच यावद्शस्य संस्थितिः परं श्भात्मकाये चते तिष्ठन्ति सुरालये | पाप्रानश्च नरा ये तेऽपि खमेनिकेतने। अरन्ये दं समाभित्य भुञ्जते BAT. फलम्‌ शभं यदं शजेः श्राद्धं खयं विददितमात्मनः |

(१) वंश़एजस्याश्रयमिति woe | (२) यच केचिन्मदहीपते इति गर |

+ ae || sane खद्धविधिफलप्रशसाप्रकर | RR

पिटल्तकस्थितानाञ्च खगस्थानामपि क्षधा ® पिपासा तथा राजन्‌ तेषां सञ्नायतेऽधिका यावन्नरनय राजन पितरा मातरस्तथा... | उद्धता ये गयाश्राद्धे ब्रह्मलेकेषु ते wat yaa च्त्यिपासा वा तेषां जायते कचित्‌ चापि पतन तस्मात्‌ स्थानात्‌ भवति भूमिप | व॑शोच्छेदात्‌ पनः सव्वं निपतन्ति asta ्रागत्यास्मात्‌ तते at निपत्य anaes | पापाः पापं समायन्ति atlases शभान्िताः तदेवमुपपनना faut argena दषिषा द्धिः; दिव्यपिदणाञ्च

' फलदाठलमिति |

तच Sfaars: इविप्त्यदश्यतवं देवताल्म्‌ , तु vasa

: WMS वा Wag. सखाहेत्यादिश्चचेतनस्यापि देवतातलदशेनात्‌ |

` इनरादोनामपि विरदादिमच्वेन देवलान्युपगमात्‌। यक्किञ्चिद्रू- पाणम्‌ पिचादोनासुदेश्यवसमवान्‌ देवतालोपपन्तेः | फलहेतुलन्त

#ि pe 1 rou + 5 भर ~ . ee: = . = EER cole Rew, ets a - Pe 7

कम्मण एव तत्‌ साधनश्ूतायां रेवतायां स्तुत्यथेमयवादरूपे वाक्ये wad) टक्तिवाक्यमपि चेननलादिगृणं गमयतप्राशस्यपर- मेवेति तन्न अ्रतिरूतोतिहारुपराणणदिषु aaa पिटदटश्षिप्राघान्ये नेव आराद्धारम्भदशनात्‌ फलदाटवस्यापि बिधिमन््रयोरादिमध्याव- सानेश्वनेकशोऽभिधानादभियुक्रतराणणं शिष्टानां तादृ गघोदावच्या-

रणो गणयो णि

(९) fem माट्तस्तथेति ° |

२४ चतुर्र्मचिन्तामणौ परिशेषखण्ड [१ te |

लञोकस्यायथावि चिकित्साप्रतोतेस्त्िफलदाटत्योरलौोकल्रकल्यनानुप- aah यथा aah रनिपुरारेषु पिटदघ्या्नेकफलप्रतिपादङ्कानि श्राद्धविषयानि वाक्यानि द्भ्तिानि, तथा तदकरणे प्रत्यवायप्रति- पादकान्यपि लिख्यन्ते | नागर खण्ड लप॑यन्ति ये पापाः खान्‌ पिन्‌ नित्यशो नुप। quae नरा ज्ञेया fever प्ठङ्वजिताः श्र्पप्रयामं महाफलं WFAA प्रत्यवायरूपमनथमङ्नेकुव्वा- एास्तमागुणातज्ञाना दितादितमप्रतिपद्यमानाः पश्रसाम्यात्‌ पशवः | तथा जलेनापि arg शाकेनापि करोति यः। श्रमायां पितरस्तस्य शापं दत्वा प्रयान्ति च॥ हारौोतशख्णलौ | तच वोरा जायन्ते नारोागा शतायुषः | श्रेयोधिगच्छन्ति यच श्राद्धं विवजितम्‌ 1 त्रपि मूलैः फलेवापि तथाद्युदकतपणेः | अविद्यमाने कुर्व्वन्ति नेव org अिवजयेत्‌ कूम्पुराणे | च्रमावास्याष्टकादिनित्यकालाननक्रम्धोक्रम्‌ तस्य पाकश्राद्धकाला नित्याः war arte | नेमित्तिकन्त्‌ कन्तवयं ग्रदए eRe बान्धवानान्त्‌ RAY नारको स्यादताऽन्यथा

(१) दिनेदिने इति me |

अख०।] आकल्पं आडविधिफलप्रशंसाप्रकर णम्‌ | २५

ब्रह्मविवत्तवायुपुराणयोः अष्टकासु arg विधायोक्तम्‌ पितरः पव्वेकालेषु(\) तिथिालेषु देवताः | सव्वं पुरूषमायान्ति निपानस्येव धेनवः मास्य ते प्रतिगच्छयुरष्टकाभिर पूजिताः माघास्तस्य भवन्त्याशाः Ws सव्वेशः | पूजकानां खदेत्कषं नास्िकानामघोगतिः द्वास्त दायिनेा यान्ति तिव्यगगच्छन्त्यदायिनः वायपुराणे पाठभेदः | मेघस्तस्य भवेल्लोके लञ्चास्य विनश्यति इति विष्णरुढतिविष्णधम्भात्तरयोः अमावास्थादिकाननक्रम्धक्तम्‌ |

vats आद्धकालान्‌ वे नित्यानाद प्रजापतिः आद्धमेतेष्वद्व्बाणा नरकं प्रतिपद्यते

ब्रह्म पराणे ने सन्ति पितरथेति कछला मनसि यो az: | BIg Had Area?) तस्य wai पिवन्ति ते॥ इत्येवं आद्धुप्रशंसादारेण आरद्धमादाव्यसुक्रम्‌ | Waza ाद्ध- देवतारूपपिदप्रशंसा दारेण(र राद्ध मदिमेच्यते बह्वेवन्तं fe योगगतिः aan a foeut परा गतिः। (१) सव्वेकालेष्विति ae

(२) तेषामिति we |. काले इति ग° |

(९) sreeam निरूपयन्‌ पिदटप्र्सा दाएरेणति we | 4

aq

चतुर्व्मचिन्तामणौ पररि एेषखग्डे

तपखापि दृ ासौ() किं पुनमीं सचनुषा चत्वारः पितरो मन्ता मृ्तिंदोनास्तयस्तया तेषां आद्धानि सत्छत्य देवाः कुव्वेन्ति aaa: YR प्राज्ञलयः सव्वं देवास्तद्रतमानसाः | faq वसवस्चैव पर्ठिनः(र) श्ङ्खिणएस्तथा | SU: शचेतास्वजाञ्चेव विधिवन्‌ aga प्रजाता वातरसना दिवारत्यास्तथेव मेघाश्च मरुतसेव ब्रह्माद्याश्च दिवोकसः प्रचिश्टम्बङ्राद्याञ्च षयः wa एव

यत्ता नागाः सुपणाश्च किन्नरा was: सद पिदस्तेऽपजयन्‌ wa नित्यमेव फलार्थिनः एवमेते महात्मानः Brg: wa पूजिताः wary कामान्‌ प्रयच्छन्ति ग्रतशोऽय सदसः | दिवा चेलेक्यषंसारं जराच्टल्युभयं तथा | ard योगमयैग्ग्यं खच्छरे दमदेदताम्‌ |

Fad वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः वरिष्ठः सव्वध्नाणणं Arad: सनातनः पिद्रणणं fe प्रसादेन प्राप्यते सुमहात्मना सुक्तामेद््येवासांसि वाजिनागायुधानि केारिशद्ैव रत्नानि प्रयच्छन्ति पितामहाः

(१) eat at इति qe | (२) एषिजाडति qe |

[९अ°

Rae |

arene खाद्धविधिफलप्र्रसापकर णम्‌ |

रंसवद्दिणयक्रानि qmaqaated किङ्किणोजालनद्धानि सदा पुष्यफलानि विमानानां सदस्राणि ज्टान्यप्छरसाङ्गणेः सव्वेकामसन्डद्धानि प्रयच्छन्ति fader:

प्रजां पष्टिं सतिं मेधां राञ्यमारोाग्यमेव ¦

प्रोता नित्यं प्रयच्छन्ति मानुषाणां पितामहाः foes प्रौणएाति यो wert पितरः प्रौणएयन्ति तम्‌

वारुपर्‌ |

Seat गणस्तु योगानां नित्यं योगवद्धनः। fadrat दवतानाञ्च ठतौयो देववेरिणणम्‌ गरेषास्तु afeut stat इति सव्वं प्रकीतिताः | देवास्त्वेतान्‌ यजन्ते वै सब्व॑व्वेतेष्ववसितान्‌ WHATS यजन्ते AAAS यथाक्रमम्‌ |

£ OW ~, वणाव यजन्ते तान्‌ चत्वारश्च यथाविधि यथा सङ्धरजाताश्च म्लेच्छाओखेव यजन्ति a |

~ |

तथा वे पितरः पज्या; खष्टारो देशकालयोः पिटभक्तया तता नित्यं योगं प्राप्रेत्यनत्तमम्‌ | योगेन मातं लभते feat कम्मं TRA यज्ञ हेतेयद्‌ दत्य मोदयिला जगन्तदा | गुहायां निहिता योगः कश्यपेन मात्मन! तञ्च योग सुमासेन पिठभक्रस्तु ae: |

२.ॐ

Lu

wqqutamaat afer [९ ae |

श्रयत्नात्‌ प्राप्रुयाञ्जन्तुः(*) सब्बेमेव संश्रयः

यानि रन्ानि मेदिन्यां वादनानि स्वियस्तथा |

faa प्राप्नाति aaa पिद भक्तिपरा az?)

राजा तु लमते राज्यमघनश्वोत्तमं घनम्‌ |

च्ोणायुलेभते चायुः sun. सदा नरः |

यान्‌ कामान्‌) मनसा asad ददुस्तान्‌ oats”) वे

माव्छपान्नारिषु | arg: प्रजां धनं विद्यां खगं ard सुखानि राज्यञ्चापि प्रयच्छन्ति प्रोताः पिदगणा नप रतिशक्तिः faa: कान्ता भोज्यं भोजनशक्रता४) | दानशक्रिः सविभवा रूपमारोग्यसम्पदः | श्राद्धपष्यमिद(९) प्राक्त फलं ब्रह्मषमागमः शरूयते दि पुरा मेक्त प्राप्ताः कौशिकखनवः | पञ्चभिजेन्मसम्बन्धेः प्राप्ताः ब्रह्मपदं WA) कौशिका नाम BATA Beas मदान्‌ षिः | नामतः BAA सुतान्‌ wa faarya |

(१९) प्राप्यते जन्त॒रिति we |

(x) श्राद्धे दाता संशय डति wo | (३) qafatefeta me |

(४) faattsa डति qe |

(४) भोजनशक्तितेति we |

(q) श्राद्ध qufacfafa ae, गम च। (®) न्द्ध We Uctafa ग° |

१अ०।] send आड्विधिफलपणशसापकरणम्‌ | २९

aga) क्रोधना fea: पिश्रएनः कविरेव | वाग्दुष्टः पिदवर्तो गगंशिष्यास्तदाभवन्‌ पितय्येपरते तेषामग्डदुभित्तमुल्वणम्‌ च्रननाटष्टिश्च मतो सव्वेलोकभयङःरो गगाद्‌शादने दोगप्रीं cana तदा fast: | हनाम: कपिलामेकां धेन चुत्पोडिता waa दति चिन्तयतां तषां लघु प्राह तदानुजः। अथावश्यमियं बध्या आद्धू रूपेण योज्यताम्‌ | श्राद्धे नियोज्यमानेयं पापात्‌ चास्यति ने yaa एवं कुव्वित्यनृन्ञातः पिष्वर्तौ तदागजैः | चक्र समाहितः श्राद्ध मालभ्य कपिलां ताम at 23 भ्रातरौ छता पिचे चींश्वापरान्‌ क्रमात | तथेकमतियिं wal ओद्धदः खयमेव तु चकार मन्त्रवच्छाद्ध समरन्‌ पिदटपरायणः | तया गवा विशङ्ास्ते गुरवे वे न्यवेदयन्‌ | arau निता प्रनवेत्साऽयं प्रतिग्द्यताम्‌ एवं सा भकर्िता oa: सत्तभिस्तस्पेधनेः व्ैदिक बलमाश्रित्य क्रूरे aif निभयेः | ततः कालापरृष्टास्ते याधा दाश्परेऽभवन्‌

TA द्‌ाश्पुर दशण्दे9े विद्यत इति ज्ञायते! जाता व्याधा दशारषु सत्त धम्मविचक्तणाः- दति दरिविशदशनात्‌ |

(९) gea इति qe |

Re

चतुर्ग चिन्तामण परि ेषख ग्ड [९ ae

suffer प्राप्नास्ते पिदभावानृभाविताः | यत्तं क्रूरकर्मा पि ्द्धरूपेण तेस्तदा

तेन ते भवने जाता व्याधानां क्ररकमएणम्‌ पिद्रण्णञ्चेव भादाव्थात्‌ जाता जातिदमराश्च ते नामधेयानि चाघ्येषामिमान्यासन्‌ Aaya | निर्वैरो निरतिः कान्ता निमन्य ¦ Btata वेधसा मादवर््ती व्याधाः परमधाभ्मिकाः ता वेराग्ययोगेन आ्रास्थायानशनं पनः जातिस्मराः सप्त BAT जाताः कालच्नरे गिरौ उन्मुखो नित्यविचस्तः स्तब्धकणा विलेचनः। पण्डिता घस्मरो नादौ नामतस्ते प्रकोल्तिंताः SE: प्राणान्‌ मरू साध्य लसादारा जितेन्द्रियाः. | तेषां मरू साधयतां पदस्थानानि तच बै तथैवाद्यापि दृश्यन्ते गिरौ arse wi मरु प्रपतनेनाथ जाता वेराग्ययोगिनः

मानसे चक्रवाकास्ते Barat: wa योगिनः | नामतः कश्मेतः स्वान्‌ उरण त्वं षिसत्तम सुमनः कुमुदः we: faxeaf सुनेचकः | खतन्त्रः शकुनदैव BAA योगपारगाः |

दृष्टा विभ्वाजनामानसुद्याने स्तौभिरन्ितम्‌ करौ न्तं विविधेभागेमंदाबलपराक्रमम्‌

(१) aufea इति |

, ai) ओआडकल्ये ्राद्धविधिफलप्रशंसापरकरगम्‌ |

योगर्टास्ततस्तषां बग वुश्चाल्यदेतसः राज्यकामोऽभवयैकस्तेषां मध्ये जलौकसाम्‌ पिदवन्तीं यो विप्रः आदधत पिदवन्सलः wat मन्तिणौ Tet प्रश्टतबलवादनौ afaa चक्रत॒खिन्तं कण्डरौकसुबालको ब्रह्मा दत्ताऽभिषिक्रस्तु काम्पिल्ये नगरोत्तमे पञ्चालराजे विख्यातः सव्वेशास्तविशारदः | योगवित्सव्वेजन्ननां रुतवेन्ताभवन्तद्‌ा

TA रान्नोऽभवत्‌ भाग्या देवलस्यात्म्रजा तदा | घन्नतिनेमविष्याता कपिला याऽभवन्पुरा पिदटकाय्येनियुकरतलादभवत्‌ ब्रह्मवादिनौ | तया चकार सदितः राज्यं राज्यनन्दनः

ये योगादविभ्चष्टाञ्चतलारस्ते मदादिजाः | तस्मिन्नेव ut जातास्ते तु चक्राङयास्तदा | द्ध दिजस्य दायादाः विप्रा जातिसमराः पुरा रूटतिमान्‌ तच्नदश विद्याचनद्र स्तपेत्सुकः | नामतः Raa सुदरिद्रस्य ते सुताः।

तपसे बुद्धि रभवन्तदा तेषां दिजन्द्रनाम्‌ | यास्यामः परमां सिद्धिमिव्यृदृस्ते दिजात्तमाः ततस्तद चनं श्रुत्वा सुदरिद्रो महातपाः | उवाच दौनया वाचा किमेतदिति पुचकाः awa एष दरति वः पिता तानभ्युवाच |

aR चतुरर्गचिन्तामखो परि शेषखग्डे [९अ०।

ae पितरसुत्सच्ध दरिद्रं वनवासिनम्‌ कान्‌ wall न॒ भवतामन्याया गतिरेव चस्ते कल्पिता त्तिस्तव तावच्छ एष्व नः ्ृन्तमेतन्धुरा राज्ञः सख ते दास्यति पुष्कलम्‌ धनं यामखदस्राणि प्रभाते पठतस्तव कुरुकेतरे तु ये विप्रा व्याधा दाश्पुरेत ये। कालञ्जरे BW ताश्चक्रवाकास्तु मानसे It दरत्य॒का पितरं जग्मुस्ते वमं तपसे पुनः दद्धोऽपि राजभवनं जगामात्मखण्डद्धूये ततः प्रभाते नगरान्‌नपः सेनासमाटेतः निर्गच्छन मन्तिसदहितः सभाया TEA | next विप्रमायान्तं तं BE A ददथ TI TE उवाच, a विप्रमुख्याः कुरुजाङ्गलेषु जातास्तया SUIT ITT कालच्रे सप्र चक्रवाकाः ये मानसे a वयमप्रसिद्धाः पराणान्तरे तु केशिकदायादानां शरद्रौपे कापि जलाशय चक्रवाकलमभिधाय पनमनसे सरसि राजदखलमुक्तम्‌ तथा नन्दिखण्डादिषु तलिङ्गशाकाः | ये ते गरुबधाच्छापाद्गोबधेनातिपौडताः | पिदभक्रा दितज्ञाना जाताः सव्वं शविादयाः tt

१०|| श्राङकल्प अद्धविधिफलप्रशंसांप्रकरशम्‌ |

सप्र याधा SIU ar, कालच्रे गिरो चक्रवाकाः सरदोपे Far: सरसि मानसे | एतदेव fafead किम्थञ्चावसोदय | सम्पधाय्ये तत्वेन राज्यं छलातिचञ्चलम्‌ | त्यक्वा मानुव्यक जन्म कुर्‌ तलं aa fe a un दति

दरिवश्ादिषु तु सत्त वाधा area tar सरसि मानस Twat तेऽपि जाताः Beas ब्राह्मणा वेदपारगाः प्रखिता Adena यूयं तेभ्योऽवसो दयति वाक्यशेष उक्रः

पाद-माद्ययोः

TITHE नपे वाक्यं पपात प्रटुचान्वितः(*) | जातिस्मरव्मगमन्तौ मन्लिवराषुभो(र)

हा वयं योगविभ््ष्टाः कामतः कम्मबन्धनात्‌ एवं विलप्य बड्धशस्तयस्ते योगपारगाः | विरताः आद्धमादाव्यमभिनन्दय पुनः पनः

तु तस्म घनं द्वा प्रश्तयामसंयुतम्‌ विश्वक्सेनाभिधानन्त राजा राज्येऽभ्यषेचयत्‌ | मानसे मिलिताः; सव्वं ततस्ते योगिनां वराः ब्रद्मदन्नादवस्तस्मिन्‌ पिदभक्रा विमत्सराः 3 ततस्ते योगमास्थाय सब्बएव वनौकसः

(१) चटपस्ताभ्यां पपाताखु ataa इति we | (९) मन्तिवरात्मजाविति we | 6

१४ चतरमचिग्तामसो परि प्रे षैखग्डे [१९ अ° |

AEA परमं पदमापस्तपोबलात्‌ | सश्नक्शितियोगन wearer चाव्ययम्‌ Ii efiaa |

एवमेतत्‌ Wish मम प्रत्यच्तमच्यतं तद्धारयसख WEA अयसा ATA ततः ये चान्ये धारयिष्यन्ति तेषां च॑ंरितसुचमम्‌ | fawning ते sa) भविष्यन्ति afefea श्रत्वा चेदसुपाख्यानं AY seat गतिम्‌ योगधश्रा हदि सदा परिवत्तत भारत ॒तेनेवान्‌बन्धेन कदाचिक्ञभते शमम्‌ तते योगगतिं याति सिद्धानामपि) ceria इति

शरस्य पराकन्पदूपाथैवादात्मकस्य सप्तयाधोपास्यानस्येद्‌ं तात्य, धद्ुरुस्वामिकाम॑ननुज्ञातामपि स्तुभुक्तनिबन्धनं भच्णोट्‌9ेनापिं ae वञ्चयिलापि गामपि दवापि सपिण्डानामपि आद्भभोजनं विधाय शद्मनापि ag छतवतामन्यस्मिन्‌ जन्मनि तिथग्जातौ नामपि यदा Gara Aare ग्विधज्ञानवेराग्पुवयक योगलाभो राज्यलाभः, सव्वंसत्वरतज्ञता मेक्तलाभ wad विधानि sera: तदा किं वक्न- च्यम्‌ न्यायार्जिंतधनसम्पा दितशालियवाज्यादिनिष्यादितैरतिश्यर- चनामयेरनन वे दबेदाथेविदः osha निमन्लणादिविधिना सम्यक्‌

[परसय 2 भम, nl

(१) जाता इति qe | (२) सिद्धानां मुवि इति qe |

t च्छ || दकल्पे आ्राडविधिफलप्रणएंसा प्रकरणम्‌ | १४

सम्पादितान्‌ दिजानुपवेश्च यथाविधि arg कतवतामायुरारोग्था- alfa निःञ्रेयसप्यन्तानि फलामि भवन्तोति Tare विष्णौ न्तरे aig मेक्तञ्च यथः सुखानि राज्यञ्च पचानय भ्रमिपाले | स्यश्च मुख्या विविधाश्च कामाः देवेग्रः ्राद्धरुते विधत्ते इति तया अन्यान्यपि शओरद्भविशेषजन्यानि फलानि भवन्ति, agar श्राभ्यदयिकेऽभ्युद्यः | कम्माङ्गे HAAG तोर्थेवाचाङ्गे याचा | स्तन्त्रेषु(*) प्रत्यवायानुत्यत्तिरूपान्दुरितक्तयश्च | गयादितौरथ॑श्राद्धेषु fugut विशिष्टलाकावाक्तिः faeefirg सर्गवैव्वपि आद्धेषु प्रयो- जनमिति। आद्धविधिपाटस्यापि फलं दहारौतेनेक्रम्‌ | दमं ्राद्धविधिं पण्यं कुग्याच्ापि पटे a: | सं सव्वेकामसंयक्रो @anayg विन्दति ृदस्पतिना तु राद्ध विधिज्ञानेपदेशानमतानामपि फलमुक्रम्‌ एवं वेत्ति मतिमान्‌ तस्य खाद कलं भवेन्‌ | उपद ्टानुमन्ता लेके तुल्यफलौ wat इति

इति ओ्रोमहाराजाधिराजश्रौमदादेवस्य सकलश्रौ करणणयिपति- पण्डितिश्रोहे मादि विरविते चतुष्वंगचिन्तामणो परिश्षखण्डे ओआद्धकनल्पे श्राद्विधिफल- प्रशंसाप्रकरणं नाम प्रथमेऽध्याय; |

(६) सात्तिकेणिति qo |

दितोयोऽध्यायः

म्प > pee पिटनिरूपसप्रकरणम्‌

करति इमाद्धिरिम fearfe- ga ्ावसि्रौमददारिकौत्तिः निरूपण aia freut धोमत्सभानन्दकरं प्रबन्धम्‌ ti उक्रमुक्रे प्रकरणे ओआद्धेराराधितानां freut meceaa श्रयेतेषासुत्पत्यादिभिनिरूपणं कन्तुः प्रकरणणन्तरमारभ्यते तज तावत प्रकरणएग्रतिपाद्योऽयेः THAT Wea | न्र्प्रवन्ते-ब्रह्माणष्डपराएयोः एति पितरा नाम वन्तन्ते क्च ते प्रभो यचाञ्च के छतास्तेषां कथञ्च पितरः war: कथं वा ते समुत्पन्नाः कस्य yar: किमात्मकाः waa पितरेएऽन्ये तु देवानामपि देवताः खगं के gana पितर नरकेतुके। किमर्थे तेन peas किं कारणं रतम्‌ के केः पितरः पूज्याः कान्‌ यजाभे वयं पुनः za दयि frat खगं यजन्तोति fe a: श्रतम्‌

Re |] आडकच्ये पिटटनिरूपणपकर खम्‌ | ३.७

एतद दितुमिष्छामो विस्तरेण azz | स्यष्टाभिधानमथेन्त्‌ तद्भवान्‌ वक्त महेति तदेतत्स््व॑सुच्यते तच तावदुत्यन्तिः। शा दविधा पुराणषु ema. कचित्‌ साचाद्रह्यण्रौराः कचद्रावधानेन ¦ तनन तावत्‌ सात्तादभिधोयते |

विष्णपुराणे सत्यमाचात्मिकासेव ततेान्यां HE तनुम्‌ | पिदवन्मन्यमानख्य पितरस्तस्य जज्ञिरे | उत्ससजं fags wet ततस्तामपि प्रभुः

वारादपुराणे ued प्रजापतित्रह्या सिद्धलुवि विधाः प्रजाः एकाग्रमानसः सन्नं स्तन्य्राचान्‌ मनसे ats छला परमकं ब्रह्म ध्यायन्‌ Sas वे तस्यात्यनि तदा योगं गतस्य परमेष्ठिनः तन्माचा निचयुदे दाद्धमव एंङतलिष; | पिवाम दति भाषन्तः खादाम दति चासङत | ae जिगभिषन्तेा वे वियत्घंस्थास्तपख्िनः तान्‌ FST सदसावाच ब्रह्मा विश्वपितामहः | भवन्तः पितरः सन्त्‌ सव्व॑षां गदमेधिनाम्‌

वायपुराणे |

BAAS यः प्रोक्तः सतु संवत्सरा मतः) जज्ञिरे चतवस्तस्माद्‌ Gare aay

ac चतुर्वर्ग चिन्तामणौ परिेषखण्दे [२ अर |

श्रात्तवाद्यनुमासास्याः पितरा यनु ख्धनवः | टतु; पितामहा मासा श्रान्तवाश्चास्य Waa: | भ्रपितामददास्त॒ वे देवाः पञ्चान्दाः ब्रह्मणः सुताः चरा दित्यपराणे अम्भांसि जज्ञिरे goa तमे गते जगत्तये बरह्मणे विश्वताः पुत्रास्ततः खायम्भुवेऽन्तरं पितव पृज्यमानास्ु जन्निरे पितरोऽस्य वे प्रजापतिः Wal यस्तु तु FITC मतः aaa: Wat द्यभ्रिरतमिन्युच्यते बुधैः तान्तु ऋतवे cat जन्िरे wary ते मासास्तचान्तवा ज्ञेया चतारेतेऽभवन्‌ सुताः | ततेाऽभव॑स्त॒ पितरा ऋतवश्च पितामहाः खमेकान्त॒ प्रयन्ति प्रजा यस्मादश्षतः। तस्मात्‌ स्मतः प्रजानां वै सखमेकः प्रपितामहः sa संवत्सरकालाभिमानिन्यो देवताः faewetraa कालमा च, फ़लद्‌ाएटलस्य चेतनधम्भेस्य तचासम्भवात्‌\ संवत्सरादिश- srg संवत्छराद्यभिमानिनोषु देवतास लाच्तणिका एतदष्यारित्य- पुराणे एवोक्तम्‌ | wat Vang नामान्येतानि स्थानिनाम्‌ | स्थाने तु स्थानिगे Sa स्थानात्मानः प्रकौत्तिताः स्ानाख्यान्त्‌ दधानास्तु॒ तदात्मानः सुराः र्ता; मन्वन्तरे fae ते स्थिताः कालाभिमानिनः |

we |] teal पिद्टनिरूपणप्रकर म्‌ | ३९

काव्कारणसुक्तास्ते रेशवग्था धिष्यसंज्थिताः | स्थानश्ब्दन चाच काल एवं | Hava कालाभिमानिन cay धायोक्रम्‌ स्थानाभिमानिने छते तिष्टन्तोद प्रसङ्तः दति saja पितरा दवाः पितरश्चान्तंवाश्च a | चतुवञ्च पिहत्वश्च॒ ्रान्तेवतञ्च करे न्तितम्‌ i तच ते पञ्च भवन्ति | ्रादित्यपराणे | waa: पितरा Hat शतात्पञ्चाभवन्‌ gat. मनव्याण्णं पद्नाञ्च पक्तिणाञ्च सरोषपाम्‌ | स्थावराणणञ्च पञ्चानां पृष्यकालत्तेवः(र) रताः दूत्यभिघानात्‌ कालिकापुराणे तु ऋतुसंज्ञाः पितरः oem: षड़मत्ना द्यः ते waa: पतय दवा दरति वैदिको तिः मधमाधवो वसन्तो प्ररचिष्टकरैा sfaut | नभानभसै arfeared: | cats WS: | WIT Barwa: | तपस्तपस्यौ Ter) ऋतवे ब्रह्मण आत्मजा तेः gel संवत्स॒रः प्रजापतिः संवत्सरेाऽगिच्छत- मुच्यते ware तवे जज्ञिरे तेभ्यः स्थान॒जङ्गमा wa: कालस्तसमात्‌ सव्वमुत्यद्यते तस्मात्‌ पितेरश्चेति इति agua areata faeu- म॒त्पत्तिर्करा | THITAGT समुत्पन्नः साऽपि सप्ता्टजन्मनोन्‌

(१) तात्‌ पञ्चात्तवस्तता इति we | विसभल (₹) trang प्ररं सन्धिरार्षः |

४० चतुव चिन्तामणो परि ए्ेषखण्डे [२ we |

मां यजष्वमनेनोक्तास्तदा ते परमेष्ठिना श्रात्मनात्मानमेवाये ते यजन्त इति अतिः तेषाञ्च यजतां ब्रह्मा मदावेकारिकात्मवान्‌ AMSA मे महानेष छतो यतः! प्रभरष्टज्ञानिनः ae भविव्यथ संशयः एवं सप्नास्ततस्तेन ब्रह्मणात्यसमुद्धवाः | स्यो वंशकरान्‌ Gaara तदिव ययुः ते वैमानिकाः सव्वं ब्रह्मणः सप्र मानसाः | तत्पिण्डदानमन्लोकनं प्रपश्चन्ता व्यवस्थिता, | ते पितरे ब्ह्मनिबेाध मम शंसतः इति श्रच दूति मरोच्यादयस्तत्पृचाश्च ति वन्तन्ते पुरा क्ये देवानां सामवद्धेनाः | ये मरोच्यादयः सप्त खगं ते पितरः सताः aa मरौच्यादिपवेषु पिदशब्दप्रटन्तौ कारणम्‌ agaanag- ण्डपुराण्योरक्तं TUTE देवान्जत Hel मां वच्यन्तोति वै प्रभुः तसुत्ज्य तदात्मानमयजन्त फलार्थिनः ते WAT AUT मूढा नष्टषंज्ञा भविव्यथय ara किञ्चिदजानन्त ततो लेोकेऽथ समुद्यतं tt ते शयः प्रणताः सव्वं प्रावेोचन्त पितामहम्‌

HTT लकानां पनस्तानन्रवौदचः प्राय्ित्तञ्च ana व्यभिचारो fea: छतः |

2 He || sexe पिद्टनिरूपणप्रकर णम्‌ |

पत्रान्‌ सखान्‌ परिष्च्छध्य तते ज्ञानमवाप्य प्रायशिन्तायिनस्ते वै yea: खकान्‌ सुतान्‌ तेभ्यस्ते नियतात्मानः gan शंसु(*)रनेकशः प्रायथित्तानि wars बाङ्मनःकम्मजानि तु | ते पुचानब्रृवन्‌ प्रौता want दिवौकसः युयं वै पितरे; स्माकं येवैयं प्रतिोधिताः धम्मे ज्ञानञ्च RAY RT वरा वः प्रदोयताम्‌॥ ` पूनस्तानत्रवोद्रह्या यूयं वे सत्यवादिनः | तस्माद्यदुक्तं युस्माभिस्तत्तथा तदन्यथा sat a: पितयऽस्माकमिति वे तनया; सर वः पितरस्ते भविष्यन्ति तेन्योऽय Bart वरः | ad शरोरकन्तारस्तेषां देवा भविव्यय | ते तु ज्ञानप्रदातारः पितरा वैन dna: तेनेव वचसा way ब्रह्मणः परमेष्टिनः yar. पिदव्वमापन्नाः पुवं पितरः पनः | sate पितरो छते देवाश्च पितरश्च वै वायुपुराणे | इत्येते पितरो हते देवाश्च पितरश 4 Saat: सखमेकात्त॒ अन्योन्यं पितरः रताः aa वारादादिपुराणेषु मरोच्यादोनां खषोनां gar: पितर दति दृश्यन्ते ब्रह्मवत्तादिषु पुनः देवानां पचा; पितर इति

(१) शंसुरिव्ययं प्रयाम आष |

४२ चतुर्ग चिन्तामणौ परि शेषखणड [२ we |

तच ब्रहुपरवन्तादिषु दिव्यन्तोति देवा इति warm देवशब्देन मरौच्यादय एवोक्ता दति भवितुमहतोतिवारादपुराणेन सद सा- दु श्थादेकतस्य प्रत्यभिज्ञानात्‌ तथा ager एव जेकरूशि- ृथ्वेकमेतेषां पिदशब्दप्रदरत्तो कारणान्तरसुक्तम्‌ |

घोरान्तरोचं saat नक्तचाणि दिशस्तया

Bal चन्द्रमसो चैव तयादहाराचमेव FI

pla तथा तच तसमेश्तमिरं जगत्‌ |

Ta दु खरं तच चचार्‌ परमं तपः

सव्वैषां तपसां Be यमाङ्थयागमसुत्तमम्‌ |

योगमच्िच्छता Wl ब्रह्मणा AVIA

लाकाः सन्तानका नाम aa तिष्टन्ति भास्कराः.

वैराजा इति विख्याता देवानां दिवि देवताः 1

तेषां सप्त समाख्याता गणस्वेलेक्यप॒जिताः

उपरिष्टात्‌ चयस्तेरषां वन्तन्ते चिमृन्तयः |

तता देवास्ततो wfatd लोाकपरमभ्परा |

वन्तन्ते ये तु लेकेऽस्िन तेभ्यः पजेन्यसम्भवाः

दृिभंवति वै दृश्या लोकानां सम्भवः सतः | ˆ `

sae वे पिद स्तस्माल्लोकानां लेाकसत्तमाः प्रय ब्रह्मश्रोरात्‌ facut यवधानेनेवेत्यन्तिः |

कालिकापुराणे | च्रयक्रजन्मरनः पचा ये मरोच्यादयः War: |

ˆ~ ~ {111 ~~~

(१) ते मुरा इति We |

२अ० || शाकल्य पिटनिरूपणप्रकरणम्‌। 8%

तेषां पिहगणणा मुख्या जातास्तेभ्यश्च देवताः देवेभ्यश्च जगत्सव्वे SAV सचराचरम्‌ | विद्धि ad परं aa कषोणणं पितरः सुताः तच या ब्रह्मश्रौरात्‌ पिद्रण्णं सात्तादत्पत्निः greg दृश्यते, सा मरोच्यारौनां faeaate, या तु बद्धुशरोराव्यवधानेन सा मरौच्यादिप॒चाणं पिदलमपेच्छेति विवेकरव्यम्‌ चरता विरोधः। एवच्च सति मरौच्यादोणणं ये पुचास्ते पितरः, मरोचयादयः पितामहाः, बरह्मा प्रपितामह दति गम्यते यथ aa प्रजापतिश्टवाच्यः संवत्सरः प्रपितामदः | मरोच्यादयश्च waa: पितामद्याः। मासाश्वान्तवाः पितर इति कित्‌ विरोधः पराणनाम्‌ | मनेर्दैरण्टगभ॑स्य ये मरौच्यादयः सताः तेषाग्टषौण्णं saat पचा; पिह गणणः ताः | दति मनुवाक्ये यन्म्रोच्यारौनामपि त्रह्मश्रोराद्यवधानेन sain तदपि amen खष्टिभेदादुपपन्नम्‌ श्रथेतषां fast नामरूपादिभेदाः तच विष्णधन्ात्तरे fazut fe गणः aa नामतस्तु fare मे। सुभाखरा afese affarateaa क्रव्थाद्‌ाओो प्ताश्च आज्यपाश्च सुकालिनः मृत्तिंदो नास्तयश्चेषां चलारश्च VHT: eure वह्िषद शअरभिष्वान्तास्तथेव | चयो मूत्तिदिदोनास्ते राजन्‌ freer: Bar

88 चतुर्व्मचिन्तामणौ परि रेघखण्डे [२ ae |

क्रव्यादाशोपहताखच आज्यपाश्च खकालिनः | मृन्तिमन्तः पिढगणाश्चलारः परिकौतिताः = | ब्रह्परैवत्तव्रह्माण्डपराणएयोः |

तेषां सप्त समाख्याता गण्णश्वेलेक्यपूजिताः अमून्तयस्तयस्तरषां TAA समन्तेयः उपरिष्टाच ये तेषां ade ते अमृत्तयः | तेषामघस्तादनन्ते चलारः TATA aqua ङन्दागानामपि पिटकन्या दछक्सान्पिद नपश्यत्‌ | तद्युक्तं ब्रह्माण्डप॒राणएादिषु | सा तेन व्यभिचारेण मनसा कामरूपिणो | पितर प्राथयिलान्यं BRAT पपात चीण्यपश्यदिमानानि पतन्तो सा दिवख्युता | चसरेणएप्रमाणानि तेष्वपश्यच तान्‌ fess सुसुच्छानपरिवयक्रानग्नोनभ्चिषिवादितान्‌ निगमे ये ₹इतास्तच संग्रामे पितरस्ते चिधाभवन aga fazasig तेषां गच्छति तद्धविः तचेति इचरसंयामे यें इता देवास्ते पितरोऽभवन्‌ ! विधेति ्ररद्धमन्तरशिथिरा दति एतएव सामवन्तो वद्दिषदोऽभिष्वात्ताञ्च | तया शतपयञ्नतिः मदादविषा वै देवा aa जघ्नुः तेनेऽएव व्यजयन्त येयमेषां विजितिस्ामय वानेवेषां तस्िन्तंगासेऽ्नस्तान्पिटयत्तेन समैरयन्त

|] आद्धकस्ये पिटटनिरूपणपघकर णम्‌ | ९१

पितरो तऽश्रासंसस्मात्यिटयज्ञो ara तद्सन्ते Tat वषाः

एते ते ये व्यजयन्त शरद्धेमन्तः शिशिरस्तऽउ ते यान्पुनः समेरयन्त

तद्ये सामेनेजाना, \ ते पितरः सामवन्तोऽय ये दत्तेन THA लाक

जयन्ति ते पितरो वर्दिषरोऽय ये ततो नान्यतेरचन यानश्निरेव

ददन्त्ख दयति ते पितरोऽग्निष्वात्ना एतञऽउ ते ये पितरः ब्रह्मपुराणे |

sent मृत्तिमन्तख पितरो दिविधा रखता; |

नान्दौमुखास्मून्तास्ठ मृलिमन्ताऽय पाव्वेणाः |

एकोदिष्टाशिनः प्रेता; पिद्धण्णं निण्यस्तिघा

areata पिटरष्टिमुकीक्रम्‌ |

तान्‌ दृष्टा प्रादइ ब्रह्मा तिव्यकसंस्यानघोसुखान्‌ |

भवन्तः पितरः सन्त सव्वेषां सदमेधिनाम्‌ |

ऊद्ध॑वक्रास्तु ये az ते नान्दौसुखसंज्ञिताः नन्दिपराणे |

fafaar. पितरो नाम पञ्च a देवयोनयः

ब्रह्मणा तपसा वत्स WAT: WHAT:

अग्निष्वात्ता वदिषदः काव्याखापि सुकालिनः |

यामाश्च योनयो देते पञ्चोक्राः पिढयाजिनाम्‌ नागरखण्डे |

अभ्निष्वात्ता वद्दिषद्‌ आज्यपा; सोमपा; स्मृताः |

रसिपा उपहताञ्च तथेवायन्तु नः परे

तथ्या खादुषदखान्ये सता नान्दोसुखा नृप

8६ चतुर्र्गचिन्तामणौ परि शेषखगड ae |

एते पिदगणाः ख्यातास्ते दवसमसुद्धवाः अदित्या वसवा रुद्रा नासत्यावश्छिनावेपि षन्तपयन्ति ते चेतान्‌ मुक्ता नान्दोमुखान्‌ fae i

STATA

सामे aan usa सेमपाः पितरस्तथा

वद्दिषदोऽग्निष्वात्ताश्च तादः षद्धिघा गणः |

चन्द्रमा Waaya ad योऽग्रिर्ददत्यपि |

सामापहताः प्राक्छोमा BAHAY aur |

WAZA नामते Quay देवपदं dan, सन्ति मनेव्य- पिद्रणमपि भेदाः, इदानोमुच्यन्ते | वायुपुराणे

अतः foes प्रवच्यामि मासश्राद्भमुजसु ये |

देवानां पितरो देवाः पितरो लोकिकास्तथा

देवाः सौम्याश्च यज्वान द्ययज्वानेा योनिजाः

देवास्ते पितर; सव्वं देवांस्तान्‌ भावयन््येत

मनब्धाः पितरश्चैव तेभ्योऽन्ये लौकिकाः सताः!

पिता पितामदसेव तयैव प्रपितामहः

यज्वानो ये तु सामेन सेामवन्तस्तु से समृताः |

ये यज्वानः Baraat ते वदिंषदः Gar:

RAAT GA ये भवन््यारेदसंसवात्‌ |

Sarat. स्म्रतास्तेषां हाभिनाऽयाज्ययाजिनः

2 अ० |] श्राद्धकल्पे पिदटनिरूपणप्रकेर णम्‌ |

तर्षा ते धस्मैसाधम्यात्‌ समता सा ata: दिजः ये चाप्याख्रमधम्भाणएः प्रस्थानेषु व्यवसिताः अन्ते नावसोदन्ति आ्रद्धयुक्तेन BATT AGIA तपसा GHA प्रजया वै शरद्धया WHAT चेव प्रदानेन WAU कम्मववेतेषु ये युक्ता भवन्तयादेदपातनात्‌ | aaa: पिढभिः सद्धं ख्य वै सोमपान्यपैः waa दिवि मोदन्ते पिन्‌ ये समुपासते प्रजावतां प्रशसेषा खता शरुद्धक्रियावताम्‌ | तेषां निव्वाणएकपदें तत्कलोनेख बान्धवैः मासराद्धभुजस्तप्निं लभन्ते सोमलो किंकाः एते मनुष्यपितरो मासश्राद्धभुजस्तु war: सत्कम्भैमिदे वपिटसाम्यं rat मनुव्यपितरः | चय द्ज्कम्म- भिरधोगतिं प्राप्ता मनव्यपितरोाऽभिधोयन्ते | तेभ्योऽपरे तु येऽप्यन्ये सङ्गौए; कम्मयोनिषु Wes: सखघाखादाविवजिताः भिन्नदेदा दुरात्मानः प्रेत्धता GAA खकमेण्टेव शोचन्ति यातनास्थानमागताः | दो घाय॒षोऽतिश्ष्काशच स्मश्रुलाश्च विवाससः | चत्पिपासापरौताख विद्रवन्ति ततस्ततः सरित्सरस्तडागानि वापीञ्चैवाभिलिष्वः परान्नानि faa काममानास्ततस्ततः |

~, Sa "* I ae नि ale ~ . | Bu {५ atte ty . oe idee ee iain SU + + +, ५1 पनः. (६ ~ ब्‌ || ) + * #1 व) eat ty I pean 444 1 q + Hi ~ f=! प्न t

७७ चतुर्वर्ग चिन्तामणौ परि शेषखण्डे [२ we |

स्थानेषु पच्यमानाश्च(\) यातनानिरयेषु वे WAM AVA कुम्भो पाकेषु तेषु च॥ करम्भवालकायाञ्च AAI शिलासम्पेषते चेव पात्यमानाः खकमभिः | तच स्थानानि तेषां a द्‌ःखितानामनेकशः उक्ता नरकस्था मन्‌य्यपितरः अरय श्डमिखाः | STM यातनास्थानं ser ये भुवि पञ्चधा | GI ये स्थावरान्ते श्रतानां केषु RAT नानारूपासु जाता ये तिग्यग्योन्यादिजातिषु | aalargramaa दिवाकोत्याञ्च ते स्मरताः | ANITA Wa: GATT शवेरो नागरखण्डेऽपि | ay a पितरा मत्या निवसन्ति चिपिष्टपे | fared प्रद्‌ श्यन्ते सुखिनाऽसुखिनः परे | येभ्यः आद्धानि यच्छन्ति मत्येलेके खवश्रजाः | ते सव्वं तच dear देववन्मुदिताः खिताः येषां प्रयच्छते नेव किञ्चित्कखित्‌ खवंश्जः | चत्पिपासाकुलास्ते दृ श्यन्ते ते दुःखिताः i aaa एते तु गणा सुख्याः पिणं परिको्तिताः। तेषामपोद विज्ञेयं पुचपौ चमनन्तकम्‌ |

(९) याचमानास्ेति ग° |

mn ५। nt Tope

2 ye |] sane पिह निरू्पणप्रकर णम्‌ | é

वारादपुराणे एष ते पटकः सगं उद्‌ गेन महासुने कथिता नान्त एवास्य वषंकेाय्या fe दश्यते

QAI |

सुरुद्रादितिसुताः पितरः argzaat दति aq se: पितर उच्यन्ते नन्दिपुराणे श्रग्रिववात्तादोन्‌ पिद- भेदानभिधाय मदेश्वरेणाकरम्‌ | अयामराश्च पितरो गृद्धाः wu नरोत्तम | विष्णः पितास्य जगते दिये यज्ञः एव बरह्मा पितामहे ज्ञेयो wey प्रपितामह इति एते नद्यविष्णमहेखरा श्रपि पितरः विश्वृष्टहेतलात्‌ ¦ पिटपितामदाद्यधिष्ठानग्दतारिखवात्ताद्यधिष्ठादलन श्राद्धे पितरो देवतारूपास्द्रुपेणानुसन्धोयमानाः आरद्भस्य कामपू्वामेदिकासुभ्रि- कफलेोत्पादिकां शक्तिं जनयन्तोति wag ्राद्भकच्पेषु what अद्धोपदेशोपनिषननिरूष्या, श्रद्चिव्वात्तादिवत्‌ पिदलेनप्रसिद्धाशेति ग्या: अपृन्भं शक्रं जनयन्तोत्येतदेव clay | उदिश्च विष्णयैरिष्टः पितरस्तस्ठ तपिताः ब्रह्मा समिष्टः परौणाति पुंसः ware पितामदान्‌ प्रपितामहानुदिश्च लि्टेाऽदं येमेदात्मभिः यान्ति नरके घोरे तेषां a प्रपितिमदाः॥

ल्ाकानि दिव्यानि मनेारमाणि 7

yo चतुर्वर्म चिन्तामणौ “परि शेषखण्डे [२ Bo |

परयान्ति सव्वं प्रसभं WT |

पिता aura पितामदश्च

तथा तेषां प्रपितामदख्

ये परष्एवन्ञानविराऽचेयन्ति

विष्णः समभ्यच्ध तु BUTS: |

भजन्ति तेषां पितरस्व॒ तुष्टिम्‌ |

निरृष्टजालोख परित्यजन्ति

वाराद्पुराणे fae प्रति वेरादवचनम्‌ | aasfarar भवतां सेम्यः खाध्यात्य ईरितः अधियन्नस्ततस्ल ग्नि भवतां कल्पना frat अशिवायुश्च aaa wey भवतामिति | ब्रह्मा fawy रुद्रश्च भवतामधिपूरुषा, | ्रादित्या वसवे रद्रा भतव्रतां Aaa: | योगिने योगदेद्ाश्च योगाघाराञ्च सुव्रताः | कामतेा विचरिव्यध्वं फलदाः सव्वजन्तुषु महाभारते वरादरूपेण frum जलनिमग्नां धरणमुद्धत्य द्र प्राविलग्नान्‌ श्टत्पिण्डान्‌ freda कल्पयिला तानन्यद॑पाक्रम्‌ |

पिता पितामदश्चेव तथेव प्रपितामदः | अदमेवाच विक्ञेयस्तिषु पिण्डेषु संस्यितः } नासि मन्ताऽधिकः कथित्का वाभ्यद्चपा मया खयम्‌ | का वा मम पिता लाके अदमेव पितामहः | faa: पितामदशैव च्रदमेवाच कारणम्‌

z= ye | sea पिटनिरूपणप्रकर म्‌ | ५९

विष्णधमत्तरे पिदपेतादः पिण्डा वासुदेवः प्रकी त्तितः। पेतामदश्च निर्दि षटस्तया सङ्कषणः yy पिद पिण्डश्च विज्ञेयः प्रदयुश्नश्चापराजितः। आत्मानिषद्ध! विन्ञेयः पिष्डनिन्वपणे ae: | Big aa कथं शक्ये विना तरष्णवतेजसा भविष्यपुराणे | अनिरद्धः खय देवः Wag पिता रतः | सङ्कषेणस्तज्जनके7 वासुदेवस्तु तत्पितः खयं आद्धकन्ता च्रनिरुद्धा देवः श्राद्धकन्तेः पिताः wae ASAT: श्राद्धकरपिदजनकः agus तत्पिता argaefues- नकपिता वासुदव: Wa इत्यथः | रतिषु पिषर्डानां वरूणादिरूपल्सुक्रम्‌ ¦ प्रथमा वरूणो देवः प्राजापत्यस्तथापरः | aatatsta: खतः पिण्ड एष पिण्डविधिः wa दति

रथासिन्‌ प्रकरणे पूव्वसुदिष्टानां सुभाखरवदिषदाभिष्वान्ता- दनां लाकजनकापासनभेद्‌ाः |

विष्एधम्भात्तरे सुभाखरा AIGA: साममाप्याययन्ति ते ¦ ब्रह्मलोकचरा राजन्नित्यं मूत्तिविवजिताः तथा afeuat राजन्‌ सूताः Gar मरोचिनः |

37200

र्‌

चतुर्वर्भचिन्तामणो परिरषखणर्ड [२ Be |

suri ते देवलके तिष्टन्ति पजिताः(' विभ्वाजलाकं तिष्टन्ति अरभनिष्वात्ता नराधिप | पलस््यस्य षेः पचा भाक्यन्ति जनानिमे ्रव्यादाखेएपहताश्च Bayt सुकालिनः कवेरङ्किरसेव READ प्रजापतेः | वशिष्टस्य तथा gar waa प्रकीत्तिताः

ज्यो तिभासाः स्मता: लोका ये लोका मरौचिनः 1 तेजखिनेा मानसाश्च करमेरेषां प्रकौत्तिताः माव्छपाद्मादिषु t

save: पिद गणा वेराजस्य प्रजापतेः

यजन्ति यान्‌ देवगणा वेराजा दरति विता; साका: सेमपथा नाम खच मारोचनन्द्नाः |

anal देवपितरो यान्‌ देवा भावयन्त्यलम्‌ ्रभ्निष्वात्ता इति स्याता यज्वाना aa संस्थिताः | यत्र वेभ्राजनामाने दिवि सन्ति सुवचेसः | लाका वददिषदो यत्र पितरः सन्ति सुत्रताः |

यच वद्िणयुक्रानि विमानानि agen:

ager वदिंषो यच तिष्टन्ति फलदायिनः | यच्ाभ्यदयश्रालासु Aiea ्राद्धदायिनः

यांश्च देवासुरगणाः.?) गन्धव्धाष्रसाङ्णएः

+नयगयष

(१) सामपदे feat इति ग°। (२) यान्‌ दानवाः सुरगणः इति we |

=a `

iy

we ||

आआद्धकस्प पिद्टनिरूपणप्रकेर गम्‌ |

यत्तरच्ागणास्चैव यजन्ति दिवि देवताः

पलस्त्यपु्राः श्तशस्तपोयोगबलान्िताः(* च्रमृत्ति मन्तः पितरा वशिष्ठस्य सुकालिनः

of

aTaT तु मानसाः सव्वं सव्वं ते.) ETE:

व्यातिभासषु लोकेषु खे वसन्ति fed परम्‌ विराजमानाः करौ इन्ति aa ते आद्भृदायिनः | सव्वेकामसण्टद्धेषु विमानेष्वपि पादपाः |

fa पनः आद्धूदा विप्रा भक्तिमन्तः क्रियाज्िताः

मरोचिगभा नान्ना तु लाका मान्तंण्ड मण्डले | पितरो यच तिष्टन्ति दविद्मन्ताऽङ्गिरसुताः | तौयश्राद्भपरदा यान्ति यच क्तचियसन्त माः

राज्ञान्त पितरस्ते खगेमेरुफलप्रदाः | San नाम पितरा यच तिष्टन्ति ते सुताः i MAT नाम ल्ाकघु कट्‌ मस्य.र) प्रजापतेः | पलद्दाङ्गजदायादा वेश्यास्तान भावयन्ति

यच ्राद्धरुतः सव्व पश्यन्ति युगपद्तान्‌ |

oT a i

पिट-माठ-सखख-भ्राठ-सखि-सम्न स्धि-बान्धवान्‌ रपि जन््रायतेद्‌नहेतुग्चतान्‌ VSAM: GAY ATA नाम ब्रह्माण्डापरिसंश्थिताः |

(१) तपायागसमन्विता इति Te | (3) सव्व a xfa गण | (र) कल्प्राषस्येति म° |

४२

४५४

तुवर्मचिन्तामणो afer [2 WoT

सोमपा नाम पितरो aa fasta शश्चताः i wafer: सव्वं पितरे age सुताः | उत्पन्नाः खया से a gaa प्रा योगिनः॥ wat watfen सव्वे मानसे सप्रति्ठिताः | ब्रह्माण्डपुराणे | लोकाः सनातना ara’? aq तिष्टन्ति area? aye: पिदगणास्ते वै पचाः प्रजापतेः | विराजस्य प्रजाः शरेष्ठा वेराजा इति विश्रुताः लोकाः समपया नाम यच पृष्व मरौचिनः , पितरस्तच वन्तन्ते देवास्तान्‌ भावयन्त दिषदस्तु विख्याताः पितरः सामपायिनः विभ्राजमाना लाकास्ते दिवि भान्ति सुद्शिताः। श्रधरिष्वात्ताः wares पितरा ये परिश्रुताः | तान्द्‌ानवगण यक्ता रत्तोगन्धव्किन्नराः ¦ नागाः WUT; सुपणाश्च भावयन्त्यमितौजसः | एते GAT: WAT ब्रह्मण THATS प्रजापतेः श्य एते गणः प्रोक्ता धश्ममूत्तिधराः सृताः SUA ये खघायान्त्‌ काव्या Wa: कवेः सुता; पितरा देवलेकेषु ज्यो तिभासेषु भास्कराः t सन्वकामसण्ड देषु दिजास्तान्‌ भाव्रयन््यत |

(2) सन्तानकामाय इति We | (२) भाखर इति we |

+ & ang aa ie eae frees 7, 41 an Hae

R ae || area पिदनिरूपणपरकरणम | ५५

मरौोचिगभास्ते लेकान्‌ समाित्य दिवि स्थिताः एते wise: पचा: areal: संवद्धिताः पुरा SURAT. WATS वे पितरे भास्करा fafa | तान्‌ कत्रियगणण eat भावयन्ति फलाथिनः श्राज्यपा नाम पितरः कट्‌मस्य प्रजापतेः | समुत्पन्नस्य पुलदादुत्पन्नाः TAG ते तेजख्िनेऽपि anv कामगेषु विदङ्गमाः |

एतान्‌ arate: ate भावयन्ति फलार्थिनः | सुकाला नाम पितरो वसिष्टस्य प्रजापतेः |

दिरण्यगभस्य सुता; श्र दर स्तान्‌ भावयन्त | मानसा नाम ते लोका ana यच a दिवि 1 मनरूतो विरार्खताः सामसद्‌; साध्यानां पितरः war Siang देवानां मरौच्या लोकविश्रुताः देत्यदानवयक्ताणां WA WATT | सुपणएकिन्नराणाञ्च wat दिषदोऽविजाः सामपा नाम विप्राणं afsaret दिजः | वश्यानामाज्यपा नाम शृद्राणन्त्‌ सुकालिनः सामपास्तु कवेः पुचा दविग्नन्तोऽङ्गिरःसुताः | पुलसत्यस्याज्यपाः पुत्रा वसिष्टस्य सुकालिनः | safer) काव्यान वद्िषदस्तथा |

"्य----------->

-- ee ee ee

(१) अभ्निदग्धानननिदग्धानिति aa: yee Brae, इय अ° |

ud चतुर्वर्ग चिन्तामणौ परि शेषखण्ड [२ अण |

अभिष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत्‌

अरस्य वाक्यस्य मन॒भावयक्छता BTA |

विरारसुताः विराजः सुताः सामसदो नाम, ते साध्यानां देवविग्रेषाणणं पितरस्तेषां vem) श्रनेनेतत्‌ खच्यते ईद्शमिदं fast waa कन्तथम्‌, यत्छतद्रत्येरपि साध्यनामरकैटमैः कियत द्ति। श्रद्भिव्वात्तास्तु देवानां sat पकं चरूपराडाशादि खदन्ते दत्यग्निष्वात्ताः, देवानामिद्धान्यादोनां पितरस्तेषां gam अने- नावश्यकन्तेव्यता सूच्यते | एवसुत्तरच्ापि वेदितव्म्‌ |

रैत्यदानवयक्ताणं afegat नाम पितरः, अरतेजाता afin | सुपणाः पक्तिणः, किन्नराः अश्वसुखाः, एतेषां तिरश्चामपि पित- रेाऽचेनौ याः, किमुत कम्भाधिकारिणणं मनृखाणभिति आद्धस्यावश्- कर्तव्यतेव waar |

सेामपा नामेत्यादि सेमं पिवन्तौति Braun, च्यातिष्टोमा- दिदेवताः इद्वाव्वाद्याः | दविभुजः प्रोडाशदिभुजो दशेपणमा- सादिदेवताः आज्छपा आचाराज्यभागादिदेवदाः। सकालिनः कालयन्ति Basi समापयन्ति Rafa सकालिनः कम्म पवर्म- हामादिदेवताः, अयाओागरेस्यनभिशस्तिपाखेत्यारि विदिताः | सोमपास्त॒ कवेरित्यादि , इरिसंज एव दविश्रन्तः | अनप्मिदग्धेत्यादि। wate: सोमः द्यभ्रिनाख पाकाऽस्ति, तेन या देवता इञ्यन्ते ता afy तत्सम्बन्येनानय्चिदग्धा इत्युच्यन्ते | एवमयिद्ग्धा wala पच्यमानपरोाडाशादिदविःमम्बस्िन्यः, वमभिसम्बन्धः क्रियते ¦ येऽथिदग्या उच्यन्ते तान्चिष्वात्तानिति

He |] stead पिटनिरूपणप्रकैरणम्‌ | ४७

विनिदिणेत। ये श्रन्चिदरग्धाः तान dara सोमपानेव विनिर्दि- शेत्‌ एवं काव्यान्‌ वदिषद्‌ दति कवेः gan काव्याः तेन सोमपास्तु कवे; पुचा capa: वददिषरोऽचिजा उक्ताः! नायमेवकारो यथादेशं द्रष्टव्यः यथादेशवे दयम; स्यात्‌ विप्राणामेतरैते पितरा ्षतरियादौनां। तच्च प्रागकरेन विरुध्यते ia चेते वणभेदेन पिदत्वेनेक्राः, येन तत आच्छिद्य ब्राह्मणएसम्बस्पितेषासुच्येत। तस्मा- दपरछख्धेवकारः सम्बन्धनौयः, अरिष्वात्तानेव सौम्यानेवेति। विप्रग्रद- एमनवाद्लात्‌ त्चियादिप्रद्ैनाथं

एवनामानञ्च पितरो वेद ye afar पितरो) ये अद्निदग्धा येऽनश्चिदग्धा sia | तान्म्न्लान्नानाप्रकारण gegen fasanfafa ज्ञेयम्‌ waar विप्राणं निदिशदिति शब्दभेद नायभेदाशङ्धप aaa, पिप्रग्रदणमपि चचियाद्यपलक्षणाथम्‌। प्रधाने अनग्निदग्धा अ्िदग्धा विषदः सोम्या पितरः सोमपािष्वात्तेभ्यः पितरोऽन्य एव ते चते अनिद्ग्धादयः भोभ्यान्ताश्तुिधाः, कविपुचाः सोमपा मरौचिपुचा श्रद्िख्वात्ता्ेति दिविधाः, एते षड्‌- विधा ofa पितरः। anal सौम्या व्िषदोऽभ्िखान्ताख साध्यादौनामपि पितर इति कछला विप्राणामेव विरुध्यत इति ¦ वणेषु मध्ये विप्राणमेवेति विवक्तितवलेनाविरोधात्‌ वणात्तमाभ्यन्‌- ज्ञातः WE: सन्वन्‌ पिन्‌ यजेदिति वाराद्पुराणणक्तन ay विरोधः | aa दि विप्राभ्यनुन्ञया शूद्रस्य aq विदिताः, तु खतः।

(x) Ts AT वा. RE. VE | चट ९,००.१५. VRe I

(२) २०. १५. १४. | येऽअभिष्वात्ता ये$अनभिष्वात्ता इति यजुव्वदे

पाठभेदः | 8

yc चतु्र्मचिन्तामणो परि शेषखण्ड [२ अ०

विप्राणणमेवेति तु स्ता विवत्तितिमित्यविरोधः। afagarat सोमपानां विप्रसम्बन्धस्य पुवमेवेोक्रलात्‌ पोनरुक्यम एतावन्तो दिजानामेवेति ससु दायसम्बन्धस्छ विवक्तितलवाददोषः वारादपुराणे ब्राह्मणान्‌ प्रतोत्थं व्वग्ावाक्यसुक्रम्‌ | ऊद्धवक्रास्त्‌ ये तज ते नान्दोमुखसंज्चिताः | afgarey सततं usar: श्रुतिविधानतः अग्निः पर्छते ae तान्‌ दिजास्लग्रिडा चिणः | नि्नेमित्तिकतः ara: ated तान्‌ श्राव्यं पिवन्ति ये चाच तानच्चन्ति विशः सदा } श्रग्निहाचिण इति। एव च्षचियवे शैरपि सम्बध्यते एवञ्च साश्चिकानां चैवणिकार्नां पिटमागमभिधायामध्चिकानामप्याद | श्रनादिताग्रयो ये ब्रद्मच्त्चविश्ो जनाः | सुकालिनस्तेऽचयन्त Safty रताः सदा | vad पूजिता य॒यमिष्टान्‌ कामान्‌ प्रयच्छथ तथा वारादपराण एव | saat fe fac वर्तन्ते दविजसत्तम(र) | ग्लाकवासिनां याज्या wastafaarfas: FATA ततस्तेषां याज्याः समनिवासिनः | AVIA HUM चाञ्या महर्गताः | कन्पवासिन दृत्युक्रासषामपि sagan: | सनकाद्यास्ततस्तेषां वेराजास्तपमि स्थिताः )

(१९) रखुतेत खकतनव इति कर | (१) दिजसत्तमा इति qe |

Fe |] sane पिटनिरूपणप्रकर सम्‌ | RE

तेषां सत्यगणा vat: waist पिटसन्ततिः सप्तधा सप्रलाकेषु आदिमन्वन्तरकिया

श्नन्येषां वसव; साध्या सहद्रादित्याश्िनावपि aaa स्ववणानां साधारण्येन afar: |

चटषयश्च तदुत्यन्ना इति सप्तविधा war: तेषां कन्या तु स्नाता सामपा पिदसन्तति; | श्रभिष्वात्तति मारोचो aust वदहिसंज्ञिता सुकाला नाम पितरो वशिष्ठस्य प्रजापतेः | तेऽपि याज्याच्िभिवैर्णेनं TAU VaR) | वणात्तमान्यनृन्ञातः(र) wz wafers यजेत्‌ | mare: | सुकालिनस्तु॒शरद्राणामित्येव विधेषु मन्वादिवचनेषु एयकुतिदशनात्‌ शूद्राणामेव सुकालिनः, सुकालिन एव TU मित्येवं विधो विशेषो ग्रदोतव्यः' किन्त ब्राह्मणदौनामपि सुका- लिनः पितरे भवन्ति! अन्येऽपि weet ब्राह्मणनन्नयेति ज्ञातव्यम्‌, तु सन्ति एयक्‌ तस्य पितरः शूद्रजातयः | मुक्ता खजनकान्‌ TIL तु दिव्येषु दृश्यते fave. Wega तु पराणानां निदशनात्‌ sare: lag दिरेषु पिदघु शद्रलादिरूपोा विशेषो टृश्यते। चरतः शास्त्रेण दृश्यमानानां दिव्यपिहर्णं विद्यते चन्‌ शरदरलादरिरूपे विशेषस्तं शास्रेण दृश्येतेऽत्यथैः। एवं Wega: शास्त्ता याज्छाः सम्भवाः |

“SE १५५.

I Tr a Wh 4 So dy

(९) saa इति we | (>) एयक्ततमिति we | (द) वणचयाग्यनुच्लात इति क° |

+ "४ 4 i = 7 i gut Fe 4 \- t =” ig at + dn fr fl r ~ ¥, a = 4 Re „^, " त“ शगु "४ a FR 4

tlt #

r a | ak.

“te ५६ ln

Pee Hager Comin nee Fs =

- ६०

चतुवर्ग चिन्तामणौ परि शेवख्डे

खयं दृष्टा Wid Bayt पुराणं ब्रह्मणा यतः | परं निव्यीणमापन्नास्तेऽपि sift एव

वखादौनां FAITE वणानां ब्राह्मणदयः(५) | श्रविशेषेण विज्ञेया गन्धव्वाद्या af श्रवम्‌

श्रग्रिवात्ता atgurt पितरः परिकोर्जिताः | राज्ञां वददिषदो नाम विशाङ्ाच्ाः vata | सुकालिनस्तु ्हृद्राणं व्यामा न्वेच्छान्तजादिषु

HIATT मादात्यं AGSIVAG ISA: |

वैराजा इति विख्याता earai दिवि देवताः | यौगेन तपसा युक्ताः पितरञ्च सदा प्रभो श्रादिदेवा इति ख्याता ASAT महौजसः | WAR: सदा युज्या देवदानवमानतैः मनेजवाः खधामत्ताः सव्वेकामपरिच्छदाः | लाभभमेादभयापेता नि्िन्ताः कामवजिंताः एते योगपरिभ्रष्टाः प्रापय लोकान्‌ सुदशेनान्‌ | दिव्या; get विपाप्रानेा महान्तस्ते भवन्त्येत तते यगसदखान्ते जायन्ते ब्रह्मवादिनः | प्रतिखभ्य पनयागं मेक्षमिच्छन्यमन्तयः व्यक्ताव्यक्तं परित्यज्य महायोगवलेन |

नश्य न्तुरुकेऽव गगने त्षणाद्विदुतमभेऽव उत्सृज्य देदजालानि महायोगवलेन |

(९) वसवादय इति We |

go |] arene पिटटनिरूपरप्रकर शम्‌ | ६१

निरास्यापाख्यतां यान्ति सरितः सागरे यथा i क्रियया गृरुपूजाभियगं gaia यत्नतः | ताभिराप्याययन्त्येते पितरो योगवद्धंनाः श्राद्धे deat पुनः सोमं पितरा योगमास्यिताः aaa सोमेन चैलोक्यं यन Pala श्राद्धैराप्यायितासचैव पितरः सोममव्ययम्‌ | आप्याययन्ति प॒श्चायैवद्धैयिष्यन्ति नित्यशः ओद्धैराप्यायितः सोमे लोकमाषाययिखति | छत्रे सपरव्व॑तवनं जङ्गमाजङ्गमैर॑तम्‌ एवमाज्ञाङतं स्वे ब्रह्मणा परमेष्ठिना ति तु ज्ञानप्रदातारः faatt ane jj foaut दि बलं योगो योगात्‌ सोमः प्रवत्त॑ते | मनुरखतो SRA: शौचपराः सततं ब्रह्मचारिणः न्यस्तशस्ता महाभागाः पितर्‌; पृवेदेवताः ay पिणं मागः वाराहपुराण |

इत्युक्ता तांस्तदा ब्रह्मा तेषां पन्थानमादि शत्‌ | दङिणायनखन्ञन्त्‌ पिद्यानं पितामहः

, इति श्रौमहहाराजाधिराजश्रौ महादेवस्य सकलश्रौ कर णएाधिपतिपण्डित-

श्रौ हेमाद्रि विरचिते चत््गचिन्तामणेा परिशेषखण्डे आद्ध कल्पे

पिदनिरूपणप्रकरणं नाम दितोयोऽध्यायः |

अथ तृतोयोऽध्यायः |

देवतानिणयप्रकरणम्‌ |

GAA गृणरलदारलतिकाः कण्टोपकण्डे परा

Tat कन्द्रूयन्ति दिव्यकवितासाम्राज्यभाजां भुवि t

सोऽयं ओकरणेश्वरा वितनुते हेमाद्धिराद्यः सतां

ale दैवतनिणयं विदलयन्नानाविघं संशयम्‌

्र्ेतेषां ale देवतावं fathead aa तावदिदं सन्दिहते

किमेतान्यग्निषवान्तादिप्रतिपादकानि वाक्यान्यथवादाः, उत विधयः | विधिलेऽपि कि wetet गोचनामनी sre कु्यादित्येवं विधिवाक्चैः सामान्यते गोचेषु विरितेव्वभ्निष्वात्तासामपादिसंज्ञक- गोचविशेषनियमविधयः। उत आद्भूदेवतारूपेषु यजमानस्य पिद- पितामदादिष्वग्रिव्वात्ता्यभेददृष्टिविधयः। उताशिष्वात्तादोनां 312 देवतालस्य विधय इति तच तावदिधिलासम्भवान्रेधातिधिरेषां वाक्यानामथवादल' मन्यते। auf तावदेते सामपादयो गोचविधयः यते नामनिदशोऽयं गोचनिदेशः सामपा नामेति श्रवणात्‌ | गोचनामतेऽपि नामश्ब्द उपपद्यत एवेति चेत्‌ एवं तरि गो चनिदेओे वैयधिकरण्यं स्यात्‌ feut समपागोचमिति, तु सामानाधिकरण्यं पितरः सेामपा इति श्रयाभेदापचारेण aay सन्तानभेदव्यपदेशो दृष्टः यथा वक्तमिन्दुरिति। श्रचोच्यते दद मिद निरूप्यं किमेतद्गोचं नामेति विद्यवि भौर्यदाग्या- दिगणएयोगादिख्याततमेन येन कुलं व्यपदिश्यते ॒कुलसंज्ञाकारौ श्रादिमः पुरूषो गोत्रमिति | एवं fe सव्वषामेव ब्राह्मणदौनाम-

mn = 4 ~ १९ ol 4 aah “5 $ भशर + (न +h + war 13 x

ae 1] आडधकल्ये देवतामिरेयप्रकर णम्‌ ९२

वान्तरगोचभेदाः सन्ति | स्मरन्ति तादृशं | तत्स॒न्तानजाः परता वयममुव्य कुले जाता इति अतस्तेनेव व्यपदेशो ami fe aaa वयमिति कञ्चित्‌ गोचत्वेन सोमपान्‌ स्मरन्ति यथा wa- गगेगालवान्‌ | ब्राह्मणानाञ्च ata गोचव्येपदेशो युक्रः। तानि fe मुख्यानि मोचाणि efeetu fe aa गोचशब्दः प्रवत्तते fe तेषां waa एतल्नक्तएम्‌। आदिमः पुरुषः संज्ञाकारो गोचभिति श्रना दिलादेव गोचार्णं ब्राह्मणजातिवत्‌। fe पराशरग्यनेरूदध पराशरव्यपदेशः। एवं fe सत्यादिमन्ना वेदस्य प्रसज्यते अता नित्यलादेतस्य गोचव्यपदेशस्य आद्धतषणदौ तदेव ats आवयि- तव्यम्‌ fe नित्ये सम्भवत्यनित्यस्योपादानं वेदिके कम्मण ana श्रता तब्राद्येयथागोतं गगगोचायासुकशम्भेण waged रला श्राद्धादि avail चतियादौनान्त नेतादृ भो गोजव्यवरदहारे विद्यते fe यथा ange गों नियतं स्मरन्ति एवं चजरियादयः | तस्मात्तेषां लौकिकमेव गोचमादिपुरुषः संज्ञाकारौ ख्याततम इति। अतस्तेन atau ते श्राद्धादो व्यपदिश्यन्ते, तु दविभुज द्त्यादिगोजैः श्रादिमन्तापि नामधेये नास्ति नन यद्येवं पुरूष- विशेषस्य गोचत्वमभ्धपगम्यते ate रवियादिषु तावदशास्तोयं गोच- वयवद्ारसुत्सृज्य शास्तसयेरेव दविभजादिभिभोचव्यकहारः प्रवत्तताम्‌ | “afer दविभुजादौनां गोचतवे प्रमाणाभावात्‌ खायग्भुवेच्लाकुन- 4 ङषनाभागभरतषंभभगोरथादिवत्ते्षां गोचलेनाप्रसिद्धः शिष्टापरि- 3 ग्रदाच तस्मान्न गोच्विधवः | नापि श्राद्भदेवतारूपषुं यजमानस्य पिहपितामदादिष्वशिष्वात्ताद्यभेदद् विधयः तदनगणानां अति-

६४ चतुरवैर्ग चिन्तामणौ ofc [२ Bet

लिङ्गवाक्यादरौनामदभंनात्‌ द्यादित्यो ब्रह्म्यपासोतेतिवत्‌ पिचादिषु सोमपादिदृष्टिः कन्तव्येति दृश्यते यदपि मनुदेव- लश्रातातपर्तिष॒ वसवः पितरो Sat रुद्राश्चैव पितामहाः | प्रपितामदास्तयादित्याः ्तिरेषा पुरातनो. यदपि मन्तो aaa वदन्ति वे पिन्‌ रट्रांशेव पितामदान्‌ | प्रपितामरदास्वादित्यान्‌ ञुतिरेषा सनातनौ यदपि नन्दिपराणादिष | विष्णः पितास्य जगते feat यज्ञेश एव ब्रह्मा पितामडा ज्ञेयो wey प्रपितामह दति यदप्यादित्यपुराणे | मासाश्च पितरे ज्ञेया तवश पितामदाः | संवत्सरः प्रजानां वे सुमेकः प्रपितामहः द्रति वखादिविष्णादिमासादौनां पिच्रादिभिः सदाभेदाभिधानं तदपि वखादि दृष्टिः कन्तव्येत्येढपरं। ्रादित्यौयप इतिवत्‌ प्रा्- स्यपरतयःप्युपपत्तेः सम्भवत्यथवादत्वे पिधिकल्यना यक्ता

तदेवं प्रमाणाभावात्‌ नभेददृषिविधयः। नाष्यत्रिव्वात्तारौनां आा- देवतालस्यापि विधयः |

यतः पुः पितरं यस्त जोवन्तमनवन्तते | संस्थितं तपेयेद्धत्तया area fafaua a1

te pee

(१) सनातनौति ae |

अर |] खराद्धकल्तपे देवतानिणयप्रकरणम्‌ | ६५

इत्यादयः Sigua श्नमनव्यदष्यथा एवेति मनुव्याणामेव देवतालमापादयन्ति, cada fe त्यज्यमानेन इविषा तपणोया भवति | away oa ठरिममथेनप्रकरणे प्रद्श्ताः alan, ये नमनष्यार्णणं श्राद्धेषु तपंणौ यलं प्रतिपादयन्ति अथैवं मन्यसे त्यज्यमानदषिः- yaaa देव नालं तपणौोयतं, तचतुश्यादिप्रमाणएकमिति तदपि तरिं मनययेषु विद्यत एव। faa, पितामहाय, माते, मातामदाय पिण्डान्निवैपे दित्या देवाक्यस्याधिकारप्रकरणे वज्शा दशनात्‌ | तथाहि ब्रह्मपुगणणदिषु कुग्यान्परातामदायैव प॒चिकातनयस्तथा | दया सुष्यायणसंज्ञास्त्‌ मातामदपितामदान्‌ पजयेयययान्यायं शराद्धे मित्तिकैरपि Ba चतुथ्यंभावेऽपि श्ठतमनुग्यार्णं श्राद्धैः usd देवतात्वं विना सम्भवतोति | दच्छन्ति पितरः पुचान्नरकापातभोरवः। पिदभ्यो जातिदोनाऽपि तस्मात्कुग्यात्‌ पिटक्रियामिति तया तस्मै तस्मै एषां Par: स्यरिति गणगारिः। प्रेतेभ्य एव निष्णोयादिति तौल्वलिरिति) श्तपथश्रुतौ चतुर्थ्थन्तपिदपिताम- दादिलिङ्कमन्लाम्नानं दृश्यते | अमावेतत्तऽ इत्येव यजमानस्य पिरे ऽसावेतत्तऽ इति पितामदायाखवेतत्तऽ इति प्रपितामदायेति.* तथा was ये च्नामचित्येवमादिषु पिण्डादौनामवनेजनाग्यच्जना- दिप्रतिपादकेषु मन्तेषु तमनृष्यप्रका शनस्य दशनात्‌ नदि प्रयोगा-

(६) एतपयत्राद्यण Ho, 8.२. UE. |

९९ चतुर्ग चिन्तामणौ परि शेषखण्डे [ई wo |

समवेतं मन्तं प्रकाश्यमिति at शतमनुव्याणं देवताल- मन्तरेण प्रयोगसमवायः सम्भवति | aay ग्टतमनय्येदशविधिः श्राद्धेषु दृश्वते। तथाच विष्णधन्मत्तरे वारादपचनम्‌ |

शरद्य प्रति लेकेष परेतान दिश्य वे पिद्धन्‌

ये तु ag करि्यन्ति तेषां पष्टिभिषिव्यति नागरखण्डे fuga प्रति ब्रह्मवचनम्‌ |

पितुः पितामदस्यैव तत्पि्श्च ततः परम्‌ |

ससुदशेन gen) ब्राह्मणेभ्यः प्रभक्तितः |

सव्वैषां स्यात्यरा ठियोावदाह्तमंञ्ञवम्‌ तथा way स्एतिपराणेषु argiaefa: fag: waza सगोचस- म्बन्धनामानि यथावत्यरिकोत्तयेदित्यादिना गोत्ादिसंको्तनविधिना Aaa देवतालावगमान्‌ | दि पितुः पिण्डदानं स्यात्िण्डे पिण्डे नामनौ इति, तथा greases ददयुदभ्यां पिण्डोदके sufafa बौधायननारदादिसूछतिष alate यदि दिपितास्वादे- कैकस्मिन्‌ पिण्ड दौ द्ादृपलक्तयेदित्यापस्तम्बद्धचे विधानाच wei दिष गोचविशरेषोपदेणात्‌ | दश्िव्यृत्यादनप्रकरणे आद्धृदशं प्रति ब्टनमनय्यागमनस्योक्तात्‌ अपि नः स्वक्रुले Wars ने दद्याच्योरभोम्‌ | पायस मधेसंयक्त वषासु मघासुच | इत्यादि नमनुब्याणणं खकुलेोत्यन्नश्राद्धकटेपुरुषप्राथनाद शनात्‌ श्राद्धदेवतारूपाणणं प्रशसाप्रकरणाक्रफलदाठतवं म्टतमनययेव्वसम्भावि-

(१) यो दत्तेति qo |

3 |] Beane देवतानिगेयपकरणम्‌। ge

तच्चेन्मन्यसे, तन्न Sar We AAWy सम्भवात्‌ | तदेवं सटतम- नय्थाणां पिचादौनां श्राद्धेषु देवनालमवगम्यमानमग्निष्वात्तादोनां द- वतालं नेष्यत इति नाग्रिष्वान्नादिप्रतिपादकानि वाक्यानि देवताश्च विधयः पिचादिभिः सदाभिष्वात्तारोनां विकल्पः सम्भवति | यतः पिदपितामदादिभ्यः sre ata, तथा faa पितामदाय frsrfaata, तया त्रत we पु्ाखिभ्यो ददयुरित्येवमादिषु sigma पुचादिभिः कन्तयमिति श्रूयते युचादि- wey सम्बस्िशन्दाः, अतः पिचारोनासुत्प्तिशिष्टलादचिष्वात्ना- दौनां तच विधानासम्भवात्‌ दयुत्पन्निश्ष्टगणावर्द्धे कणि afaag quent विधातुं शक्यम्‌ श्टद्धानवादे तदयप्रत्यभिनज्ञानात्‌ | विश्ष्टानवादे गृणान्तरानुरक्रताविरोधात्‌ देवतान्तरविश्िष्ं श्राद्धविष्यन्तरमेवेदमिति वाच्यम्‌ विदितविधानासम्भवात्‌ कमीन्त- रत्वप्रसङ्ात्‌ |

किञ्च अरग्निव्वात्तादयः पितर उपचय्या इत्येतावदेव अयते | उपचारणशब्दायञ् कञ्िदानयागादिवदिभक्ः प्रतोयते प्रायेण we करोतिवत्‌ सनिहितक्रियापरतया प्रयुज्यते | afafeay श्राद्धम्‌ श्राद्धकटेसम्प्रदानकं विदितमशक्यं पनविघातुम्‌ अविधयले सन्नि धिरस्ति अरसन्निडितस्य नेपचारनिव्वाचकः। योऽपि ap गुरूवदुपचग्यं दत्य प्रयोगेऽपि प्रएश्रूषालचणोथः पाद्धावनादिः प्रतोयते, साऽपि गृरूसम्बन्धिलेन प्रसिद्ध उपमा्थैन वतिना सन्निष्यथं एव श्रसन्नि दितस्यापि पादधावनाद्‌रुपचारस प्रतीता- वतोद्धियेषु faey तत्स॒म्पादनमश्क्यमेव। श्रता विधियोग्य-

gc चतुवेमचिन्तामणौ परिरेषखण्डे (२ अ० |

भावाथविभेषवाचकशब्दाभावात्‌ विधानानुपपत्तेः खतःसा- ष्यभावाधानन्तभूत गुणमाचविधिः सम्भवति दरति नाभि्वात्तादौनां पिचादिभिः we विकल्पेन समुदयेन वा देवतात्वम्‌ दूतश्च समु चयः fw एव दद्यादिति संख्यानियमबाधापन्तेः पिचारौ- नामभ्िष्वात्तादोनाञ्चकस्मिन्‌ प्रयोगेऽन्वयामम्भवात्‌ | चेवं वक्तव्यम्‌ विन्ञातपिचादिनामकास्तत्कढैकश्राद्धे पिचादौनां देवतां, ये चा विज्ञातनामकास्तत्कत्के सामपादौनां देवतावमिलि व्यवस्थया देवतालविधय दति यते नामान्यवि द्र खेत्‌ पितामहेऽति पिष्डा- जनिवेपेदिति am यदि नाम faana wer पिदभ्यः प्रथितौ षड्भ्य इति प्रथमं पिण्ड दद्यादिति कल्यखचषु नामाज्ञानविषये आराद्भभ्रकारस्य विदहितलात्‌ तदिर्द्धस्य कल्पस्य यवस्याविधेरसम्भवात्‌। अतएव पतितपिटपितामदादिकटकनित्यामावास्यादिशा द्भ विषयेऽपि वेखादिदेवताविधयः। इति व्यव्स्थापि सम्भवति |

यदि सामपादयो यथावचनं आआाद्भदेवतालेनाभिप्रेताः खयः ततेाऽभिजनवचनमनुपयोगि Wal एकवे तु सव्वसुपपद्यते यः कथित्थिटद्रषात्‌ पिच कम्म्छनाद्रपरः स्यात्‌ तं प्रति प्रदरत्यथमिद्‌- मुच्यते, मेवं मंस्थाः rae: पितरः श्राद्धः सन्तर्पिताः कमिव गणं करिष्यन्ति | अ्रमन्तपिता वा कं दोषमिति। यत एते ब्रह्मपचा wargame मदामदिमानेा द्टतमनृयद्पपि- चाद्यधिष्ठातारा मनुष्यनामभिः करियमारैः 13: षन्तपिंताः सन्तः सन्तपकस्यापे कितानेकफललाभल्‌पं गणं करिव्यन्ति श्सन्तरपि- ताश्चापेक्ितिदानिरूपं दोषञ्च करिखन्ति | दूति सन्ति प्रति-

Fe |] श्राद्धकल्पे देवतानिशेयप्रकर णम्‌ | ९€

पत्तारो एतादृशेग्योऽथेवादवाक्येभ्यः कम्मकन्त॑व्तां प्रतिपद्यन्ते, नान्यथा

अथ एतेऽयवादा एवेति | दतश्चाथवाद्‌ा अरश््टश््टित्वात्‌। fe सामसदः साध्यानां पितरः, अरगिश्वात्ताख देवानां, afeact दैत्यदानवयक्ताणं गन्धव्वौरगरक्सां सुपर्णकिन्नराणामित्यादिना सामसदादयः are देवतावेन fades fe साध्यानां देवानं उरगसुपणादौनां तिरश्चां वा धम्भेरूपे कम्मण्यधिकारेाऽस्ति। देवानां द्यधिकारे कटल्वापत्तो रेवतावददानिप्रसङ्गः देवतालकटेल- योभदात्‌। तिरश्चाञ्च शकिज्ञानयोरभावात्‌। Ware: साध्यानां पितर इत्यादिना वा शिटेनेकवाक्यलात्‌ “Brau नाम विप्राणं afaaray दविभूजः दत्येवमाद योऽप्यथेवादा एषेति | श्रचोच्यते | यद्यपि मन्‌वाक्येविस्पषटमभ्निष्वात्तादौनां arg देवताल्वस्य विधिनं दृश्यते तथापोतिदासपराणेषु wun: शब्दैः श्राद्धेन Feat सम्परयोगस्य दशनादवगम्यत एव देवतावम्‌ | तथाहि पाद्ममात्छ- योर्चिव्वात्तादरोनभिधायोक्रम्‌ |

तेभ्यः सव्वं तु मनवः प्रजाः सभे a निरिताः sal श्राद्धानि कुव्वेन्ति धम्मेमेवेति सब्व॑द्‌ा

देवं वक्तव्यम्‌ वत्तमानेपदेशरात्‌ मनभिरनुष्ठितस्य आ्रद्भस्यान्‌- वादोऽयं ब्राह्मणादिकटेकस्य atge विधिरिति | यतेाऽनुवाद्‌- माचमनथेकम्‌ | प्रशंसाथेमिति चेत्‌, न। प्रणंसापि fe विधेयस्यैव युज्यते | Hat ब्राह्मणादिकदेकाभिष्वात्तादिरेवताकश्राद्धविष्ययमे- वेदमिति मन्तव्यम्‌ विधिरपि साक्तात्‌ दृश्यते |

Oe : चतुर्वर्ग चिन्तामणौ परि शेध स्डे [द |

तथाच हरिवंश | तेषामथाग्युपगममनखते युगे यगे प्रव तयति श्राद्धानि नष्टे wa प्रजापतिः पिद्णामादिसगन्त सव्व॑षां दिजसत्तम | तस्मादेवं WAU आद्धं देय वदन्ति | एवमभ्रिषात्तादोनुदिश्व ब्राह्मणणदिभिरपि arg देयम्‌ | खध- acta सेन सेन wei यथा ब्राह्मणादिभिः पक्षेनान्नेन शूद्रे णामान्नेनेवमादिना प्रकारभेदेनेत्यर्थः बरह्मवेवन्ततरह्माण्डपुराणए्योरपि | एतेषामभ्युपगमान्मनुमेन्वन्तरेश्वरः मन्वन्तरादो BTS प्रावत्त॑यत Beso पिद णामानुपृव्वण waa वरवणिनाम्‌ | तस्मादिह Vea श्राद्धं देयन्त्‌ सव्वंदा अच दरिवंशादिषव्निखात्तादौनां waft आद्धसम्बन्धोऽभिपभौ- यमाने देवता्वरूपे fag एव पय्ैवस्यतोति देवतावेनाभिम- तेषु म्टतमनुखष्वपि asm: षष्टोप्रयोगदणश्नात्‌ दतोऽप्येषां आद्- aaa | यता विष्णघभ्नात्तरादिष्येतेषामेव साक्तात्‌ श्राद्ध vias, HASTY एतद्भारकं ठ्तियोगमाचमुक्रम्‌ | एते AFG भोक्तारो विश्चेदेपैः सदा सद | एते ATE सदा भुक्ता freq सन्तपयन््यत दध्या wad विनियोजयन्ति दातुः पिन्‌ सव्पैगणान्‌ wale? चेवं वाच्यम्‌ स्ठतिमाचरेवेद afer वा तु

2 अ० ।] आरदधकख्ये देवतानिणयप्रकरणम्‌ |

इवि.प्त्यदश्यत्लक्तणं देवतालमिति यतो विश्चेदेवैः सहेति इविः- रत्यु श्येविश्वेदेवैः सद समानभोक्वस्याभिधानात्‌ | तथा ब्रह्मपुराणे arena freut ्राद्धभोक्रुवसुक्रम्‌

अमत्ता मूर्तिमन्तश्च पितरा दिविधाः war: |

नान्दौमुखाः पाव्वेणाश्च एकेदटिष्टाशिनस्तथा

उदिष्ट एष मून्नानां faeut निनयच्तिधा

श्रच मत्ता अमनाः पितरेऽ्निववात्तादय एव पिदनिरूपण-

प्रकरणे दिताः च्रच नान्दोसुखा इति दद्धि्रद्धाशिनिः। पाव्वणा दूति पा्व्वणविधिनिष्याद्यश्राद्धाशिनि दति ज्ञायते। एकेदिष्टाशिनि दरव्येतत्रायपाठात्‌(\) तया ब्रह्मतैवत्तादिषु बहपरणेषु श्राद्धतप- णोयतवमेषामुक्रम्‌ |

श्राद्धेराप्यायिताश्चेते पितरः सोममव्ययम्‌ |

च्राप्याय्यमानं वरक्राभिवद्ध यिष्यन्ति faa: तथा ऊङ्वक्रास्तु ये तच ते नान्दोसुखसञ्ज्िकाः |

टद्धिशराद्धेषु सततं पूज्याः अतिविधानतः

reat पिदनिरूपणभरकरणे दशिते areata श्राद्ध विभागे -

वर्णविभागेन woaa दिययिदटणणं देवताल गम्यते gaa चाचारे द्धिआद्धे नान्दौसुखानां देवतालम्‌ चेव दृश्यमानेऽपि विधावसति बाधकेऽयवादकल्यना न्याय्या अथेवत्त fe विधावा- नथैक्यमथैवादे। यतः स्ठतश्चास्तुतञखच तावानेव Bsa: न्यूनेातिरिक दति न्यायविद्‌ मन्यन्ते |

(१) पायक्यपाठादिति |

©2 चतुर्वगेचिन्तामणो परि शेषखण्डे [३ We |

यानि प॒नोदकक्रियाप्रतिपादनपरैः फलकरणेतिकन्ते्यताभि-

धायक्तैः सदपदैः समभिव्यादतान्यतद यानि पदानि तान्यध्ययनविधि- विद्दितक्रियाथत्वानुरेेन “एषा दि बह्क्तौरा”इत्यादिवाक्येषु लेाक- युत्पत्तिमुपलभ्य स्तावकलेन यथाकथल्चिच्छास्ते कियापरतया वणि- तानि यदि नामान्यनतिप्रयोजनवन्ति प्रयोजनप्रहूल्यानि वा तथापि तच कश्चिदुपालम्भनयोग्धा ऽस्ति नित्यवाटेदस्येति अध्वयनवि- ध्यपेतितं क्रियाभिधानपरलन्त्‌ सस्तुतिकम्डतमनुख्याणं द्‌ वतात्वसुत्य - fafasata देवतान्तरविधिः सम्भवतोति। श्ररद्धोत्पत्तरपि दशनात्‌ | तथादि पाद्ममाव्यादिषु |

fraser निव्ये तपणाख्यन्त्‌ योऽग्रिमान्‌ |

पिण्डान्ादाय्यकं FAH दद्धमिन्दुक्तये खदा मन॒श्टतावपि पार्व्व॑णस्य भ्र दधैवेत्पत्तिः |

पिटयज्ञन्त॒ faa विप्रखन्रत्तयेऽग्रिमान्‌ |

छलान्वादाथ्यैकं BE कुग्यान्मासान्‌मासिकमिति

्रनेकेषु श्राद्धकच्येषु नित्यश्राद्धामावासखाञ्ाद्धारोनां पिन्यो

दयादिल्थेवंविध एवेत्यत्तिविधिदृश्वते अिखात्तादयोऽपि fuera दइत्यभ्निष्वात्तादोनामय्युत्पत्तिश्िवात्‌ देवतालेना- त्यत्तिशिष्टिगणणवरोधदोषः। यानि पृनरेकेदिष्टानि प्रेतश्राद्धानि सपिष्डोकरणएसां बत्सरिके पाव्वणविकूतिश्ते तचोत्पत्तिर्ष्टष्टन- मनुव्यदेवता विरोधान्माश् द्निष्वात्तादौनां देवतालम्‌ तस्माद त्पत्तिशष्टिदेवतानवरुद्धषु कविदमावा खापरागादिषु पण्कालादि- विदितेष॒॒नित्यनैमित्तिककाम्येषु आरद्धेषवमनिव्वात्तादोनां fafa

~ + ।, »

Be | send देवतानिणयप्रकर णम्‌ | ७३

देवतावं। Sf वसुरद्रादित्यानां sre देवतावस बिधिः | याज्ञवरक्यरतौ |

सुर्द्रादितिसुताः पितरः आद्ध रेवता इति!

पेटोनसिरित्याद एवं बिद्ान्पिद्न्यजते वसवे र्द्रा श्रादि- त्याश्चास्य प्रोता भवन्ति। एते पितरे नाम येभ्यो दत्तमिद्ाच्तयं भवति। वसवः पितरः, रद्राः पितामहाः, आदित्याः प्रपितामदा- eral दत्तमिदाक्तयं भवति | SITUA |

waa पितरः पृज्या देवतानाञ्च देवताः |

प्रचयो निग्मलाः wet दक्तिणां दिशमाभथिताः वसवः पितरा sat इत्यादि अता देवताविकस्यः। मदा- णवप्रकाशकारादयस्तु देवतव्यवस्ां मन्यन्ते तथादि fa- प्रकाराः पितरः एकं जनकादयः श्रपरे मरोच्यादिमुताः सोमपारयः श्रपरे वखादयः तच जनकादि ेव्खगिकं wre | तयाच शातपयो शरुतिः seta इत्यव यजमानस्य पिच इति। तथा मनुरूढतिः | प्रथिताः प्रेतश्त्येति तथा प्रिवमाके तु पितरि पृव्वषामेव निच्वेपेदिति नाजोवन्तमतिक्रम्य किचचिद्या- दिति श्रतेः इत्येवमादिवाक्येः श्टतपिचादयुदशेन पिहटकाव्यं विधौ- यते तस्योद शस्य कचिदपवादः waa |

ब्राह्मणदिदते ताते पतिते सङ्वजिते |

युत्कमाच Ba देयं येभ्य ya ददात्यसौ

्रात्मनस्तयागिनाद्चेव निवर्तैतादकक्रियेन्धादि | 10

8 चतुव †चिम्तामणो परि ग्रषखण्ड [२ अ° |

vay पतितपिढकः sige पितामहादिभ्यः arg करोति, पतितपिटप्ितिामदख प्रपितामहा टिग्यस्तिभ्ः | उक्तं दि प्रपितामहपर््वभ्या जोवत्यिटपितामदः | भोजयेन्‌ UST श्राद्धे प्र्यत्तौ तौ yaa aay fay दातव्यं state fae यदि मदापिदयज्ञे wal चोन परतरान्‌ fuer, षष्टं प्रथमे पिण्डे, पञ्चमं दितोये, चतुथं cata, सप्तमे जिद्त्तिः प्रतौयत इति aa पिचारोनां चिचतुराण्णं पिण्डायोग्यले सप्तमादिभ्यश् पिण्डनिषेधे पान्णश्राद्ध्‌ -पिष्डपिदठयन्ञयोशख नित्यत्वे तयोः कथम- नषा नमित्यपे्लायासुक्रं सोमपा नाम िप्राणामित्यादि वसवः वितर ज्ञेया इत्यादि तस्मान्यतितपिचादिविषये सोमपादोनां वसखादरौनाञ्चामावास्यादिश्राद्ं fread देवताम्‌ | तथयाचापस्तम्बगोभिला यदि ara विन्द्यात्छधा fawn: एयथित्रौषड्भ्य दति प्रथमं पिण्डं दद्यात्‌ खधा पिटभ्याऽन्तरौ रष इभ्य दति facta, सधा fae दिपिषड्ग्य इति ठतोयमिति। aaa खल्वेकल्वििष्टस्य कस्य चिदेवतालं बाधितम्‌ क्त्व विश्ष्टिन foes श्रास्तान्तरे सामपादयो वखादयश्च दिताः, अतस्तेषासेव एथि- वोषडादिशब्देनाभिधानमिव्येषैव wat कन्यना, लिङ्गद्‌शंनाच सेमपादोनां देवतावम्‌ | AUTH ब्रह्मपराणे | foes पितामदान्‌ यच्छेद्धोजनेन यथाक्रमम्‌ | प्रपितामदान्‌ aaty तत्यिदंश्चान्‌पृष्व्रः उशन्तस्वे ति जपन्‌ पिद नावादयेत्तनः

2 य° |] Bea देवतानिणयप्रकर णम्‌ | ७५

सेामवन्त वरदिषदश्चाय्िष्बात्ताञ्च येऽपरे | पितरः पण्छयभसः सव्वंऽप्यायन्त॒ नस्िति वेदिकश्च wat area पितरः सेम्यासाऽप्भिखात्ताः पथि- भिर्दवयानैरिति^९) aat afar: पितर एद गच्छत सदः सदः सदत सुप्रलोतय दति(र₹)। तथा वदिंषदः fart उत्यवागिमा at द्व्या waar amafafa® तथा अ्रङ्गिरसि नः पितरा नवन्वा saat waa: tare इति“ तया ये नः ua पितरः सोग्यासाऽनूदिरे सोमपोथं वशिष्ट इति) तथा उपहताः पितरः सेम्यासा afeag निधिषु frafafa® तथा अ्ग्निव्वात्तानतु- सता दवमहे artis सेमपोथं चआ्राप्रररिति) | दारोतखतौ च। faye ब्राह्मणन्‌दपात यथाथंमरैयिलेति व्यास्यातच्च जयसखामिना | यस्य वण्ख यैः पिढभिरवितेः आद्धाथस्य अद्ध प्रयोजनस्य निद्त्तिस्तान्पिट्ननतिक्रम्याचयिववेत्यय दति ते सोमपा नाम विप्राणमिति मन्वादिभिदंभ्ितः। तया दारोत एव सोमच्येष्ठान्‌ पिद्धंस्तन प्रीणाति सोमपा fader प्रोणातोति | अग्नो करणे दृश्यते। सोमाय पिदमते qu नमेाऽग्रये कव्यवा- इनाय खधा नमो यमायाङ्गिरसे पिदमते खधा नम दति) मदादविःस॑न्ञकषद्ूपालादि निर्वत्य fas दृश्यते। तथा

(१) युः मा वा० १९. ५८। (५) TH: Ale alo Ce. ad (२) यजुः Ate वा० १९.५९ (ई) यजुः Ale alo १९. ५७ (द) यजुः Ate वार २९.५५ (9) यजुः Ale alo Ce. ६९ (४) यजुः Are aT? २९.५०

चतुव चिन्तामण) परि शेषखणड [२ ae |

श्रातपये | महदादविषा वे देवा टचं जघ्नु रित्युपक्रम्य तस्मादा एष एतेन यजति(९ इत्यन्तेन साथेवादकेन वाक्येन पिठयनज्ञ विधायोक्तम्‌ | पिदभ्यः सोमवद्य; seus पराडाश्ं निवपति सोमाय वा पिढमत safe) 1 तथा ay fact वद्दिषद्भयः अन्वादायेपचने धानाः कुव्वन्तोति(९। श्रय पिटभ्याऽग्निष्वात्तेभ्यो निवान्याये दुग्धे aa द्पमथित एकश्लाकया मन्धो भवतोत्यादि.”) एतचाद्निष्वात्ता- दिपरानामर्थवादमाचरूपले कथद्चिन्नोपपद्यते | तपेफे दृ श्यते | सोम॑ पिद्रमन्तं यममङ्किरस्वन्तं afd कव्यवाहनं तपयेदित्यादि | वखादौनाञ्च देवताते लिङ्गं ब्रह्मपुराणे जोवच्छ्ा द्ध प्रकरणे

श्रावादनादिना wed विश्वान्देवान्‌ प्रपूज्य

He aqua fay रुद्रेभ्यस्ामदहं ततः |

aang विप्र भोजयामोति तान्वदेदिति

तदेवं कचिन्कषाञ्चिदि्यपिद्रणं देवतावद्‌ शनाड्वस्येति eft

हरादयो मन्यन्ते अभेद दृष्टििधयो पते श्रयन्त्‌ पत्तः सिद्धान्ततया- wT न्याय्यः त्रयमेव rat दृ श्यते | अयमेव fe सर्वषां विश्वरूपारोनां सम्मतः | aaa Waa: न्यायो fe स्तावकलाद्दि- धिपरत्वमिन्येतन्पू्मे वक्रम्‌ श्रादित्यो युप इति वेदवाक्ये att यदि नाम तथा स्यात्तदा कि नाम कम्मण दोयेत at सगृणत्ेमेव भवेत्‌ |

(१) एएतपथत्राद्यगे Bou, 8, ९। (२) एतपथ्राद्यण Bo ई, १; 8 (द) एतपथव्राद्यफ अ० ६, १, ५। (५) ्रतपथन्राद्यण We ६,१.

अ० 1] श्राद्कल्पे देवतानिणयप्रकर यम्‌ ७9

विधिपक्तान्तराणाञ्चावद्यानि await एतच दृषिविधान षट पालादि निवैत्यै पिदयज्ञादौ तच fe वद्िषदादोनामेव देवता- तस्य विधानात्‌ यच तु age कम्मण्यभयेषां तच ayant Aat Zana चिषखंख्याबाधः, पिह पितामदादिबाधो विकल्पा at स्यात्‌ विकर्पेऽपि नित्यवत्‌ आतस्य Wd बाध एव एतेऽन्ये विकल्पदोषाः स्यः आरद्धप्रकरणश्तानामपि चेत्‌ षट्ूपालादिसाध्य यन्न विनियोगस्तदा प्रकरणादत्कषं इत्येष दषः

पतितपिटकादिकन्तंकश्राद्धे देवतालविधावापस्तम्बायुक्तषए्यिवो - डादिदेवताबाधः स्यात्‌ चअर्थैवादले श्तदेवतालवबाधप्रसङ्ग इति। तदेवं ्रतदेवतालानृगृणानवचपक्तलामे मनुव्यपिटभ्यो भेदेन BAT नाममेदोपदेणा भेदः श्रत्यविरेधो देवतालवत्रिरोधो aaa श्राद्धमयोगे देवतालेन पमनण्योदेशे क्रियमाणे मनुष्येषु खोमपाद्वि- खादिविष्णवारि-प्रयुन्नादि-मासादि-वरुणाद्यभेदारापः aay इति। श्रमेदारेापदाक्छाय faa: सोमपरूपेभ्य इत्यादयः, चचियेस्तु दवि- ््रपेभ्य दति, वरस्लाज्यपरूपेभ्य दति, भूस सुकालरूपेभ्य इति get. प्रयोज्याः saat शअस्मत्पिदढट-पितामदहप्रपितामहेग्योा वसु-रद्रादित्यर्पेगभ्य इति वा, प्रयुम्न-सङ्खषण-वा सुदेवरूपेभ्य दूति वा, मासन्तु -संवत्सरर्पेभ्य इति वा, सवरव शब्दाः प्रयोज्याः | पिटदाने तु श्रस्मत्पिद-पितामह-प्रपितामहेभ्यो वरूणए-प्रजापत्य्मरूपेभ्य इत्यपि प्रयोज्यम्‌ | एतच स्वावसरे तच aa वच्यते एवं fe सत्येकस्मिनेव प्रयोगे उभयेषासुदणेन देवतां सिद्धति कस्यचिद्‌ वेधो भवति ¦ मेदामेदोपदेण्ौ aafaat भवतः, चच मुख्यतया

Oc चतुव गेचिन्तामणौ परिशषखण्डे [2 य°

BAMA सोमपादोनां वखादोनाञ्चाभेददृ शिविधयो- Saeed प्रवेशः पनविपरौतम्‌ | अतएव wea मनुव्यपिद्रणामेवेद्‌ शेन क्रियमारे arg दिव्यपिद्र णं ठनिर्भवतौन्युकम्‌। तु तेषां प्राधान्येनेदेथो द्भ्ितिः। उकं fe aa मण्य पटभेदानभिधाय | तेषां निवीपदन्तेऽमो तत्कलोनेश्च बान्धवैः मासश्राद्धभुजस्तसिं लभन्ते सोमलाकिकाः॥ नागरखण्डे दिव्यपिदरन्‌ प्रति ब्रह्मवचनम्‌ fag: पितामदस्यैव तत्पितुश्च ततः परम्‌ | समुद शेन देन ब्राह्मणेभ्यः प्रभक्तितः | सवेषां स्यात्‌ परा ठत्रियावदाचन्रतारकम्‌ | तया मातामदानाञ्च Ga ATG संशयः | fafa. सन्तपितेस्तेऽपि तपितास्ते ममाज्ञया | इति मनय्यपिटढसिममिधाय दियपिददष्य्थमुक्रम्‌ | qua टप्यय यश्च Garrat भविव्यति स॒ श्रूयतां महाभागा AAT मम सास्पतम्‌ | पि्टननेन यनेव समुटिग्य दिजेात्तमान्‌ | तपयिच्यन्ति तेनैवं पिण्डान्‌ दास्यन्ति fait | तेनेव कर्मणा ef शश्वतो at भरिव्यति वलखूतावपि ग्टतमनुब्येदटेश VAT: प्रतानुद्िश्व aaa क्रियते मानृपरिद तुष्यन्ति पितरस्तेन प्रेताः पितरः mat दनि

ae |] sya देव्रतानिणेयप्रकर णम्‌ |

gat. पिदर इति निन्दाथेवादेन प्रेतानां दविःप्रत्युद्‌ श्यत्व- equ देवतालं निषिध्यत इति मन्तम्‌ प्रतानुदिग्धेत्युपक्रमवबा- धापत्तः। किन्त नानायोानिगतानां मनुष्याणं कथं ठरिसन्ताषपुत्वे- कममान॒षशक्रं सम्पाद्य फलविशेषदाटलमित्याशङ्ां वारयितुं वखा- Ant मरताधिष्ठाटललकच्णं पिदलसु च्यत दति! श्ननेनेवाभिप्रायेण याक्ञपरस्क्येनाक्रम्‌ |

वसुरद्रादितिसुताः पितरः आआद्देवताः | रौ णयन्ति मनग्याणं पिन्‌ श्राद्धेन तपिनाः

aq म्टतमनब्योदरेन निव्त्यनेव आद्धेन वसादयः तपिताः, afygigaaa शटतमनग्यस्य ठि कुवन्तोति बेध्यव्यम्‌ एतच ठत्िसमथेनप्रकरणे विस्तरेणभिदितम्‌ |

यर्पि नन्दिपराणे दियान्‌ परिदगणानभिधायोक्म्‌ |

प्रभाद्रटभगति प्राप्ता नानायानिषु ये नराः तैस्तैस्तु परुषे रिष्टा: पितरस्तयेयन्ति तान्‌

ua: uray येषां fe खिष्टास्तु पितरः सुराः | पिदपितामददां स्तेषां तप्यन्ति सुरास्त॒ तानिति

तदपि याज्ञवस्क्यवचनेनेव व्याख्यातम्‌ | ये नन्दिपुराणे उदिश्य fawafte: पितरसतैस्त॒ तपिताः

ब्रह्मा समिष्टः प्रोणाति पसः सवान्‌ पितामहान्‌ श्राद्धकाले समुदिश्व fase येमदात्मभिः | यान्ति नरके चारे तेषां प्रपितामदा इति

तदपि विष्लादीनां प्राधान्येना प्रतिपादयति, किन्तभेद्‌-

Se चतुरवर्मचिन्तामणो ferme [३ Be |

्िप्रकारेणोद श्यस रूपान्तभावमेव एवमन्येव्वय्येवे विधेषु वचनेषु व्याख्यानं faq) तदेवं सडतमनुष्याणं आदधे देवतालं | तदभेद- दृष्टिविधया तु feafaeut देवताखरूपऽन्तभाव दति सिद्धम्‌ एवञ्च ॒लिङ्गद शनान्यष्यपपन्नानोति तदेवं ताव्रह्ञोकान्तरगता पिच्रादयः arg देवतालेनोद्‌ श्वा इति afuaa | अथय के कुच कियत्संख्या sew दत्यपक्तायासुच्यते | तच ताव- ae पात्वणे पिदढ-पितामद प्रपितामदास्रयः, मातामद-प्रमातामद- छद्धप्रमातामदा्च चय द्रति एवं षट्‌ मनुव्यन्राद्मणभोजने पिण्ड- दाने सपन्नोका उद्‌ श्याः। तथा वायुपुराणे “प्राकद्किण- भिसुखो दद्यात्‌ पिण्डान्‌ पिण्डादनन्तरं” पिण्डानिति वह्धवचनात्‌ वङ्कत्वेऽवगते प्रथमातिक्रमे कारणाभावादिति न्यायात्‌ वसन्ताय कपिच्नलानालभत इतिवत्‌ चोनेवेत्यवगम्यते। ्रतएवास्मिन्नेव पुराणेऽभिदितम्‌। मधेसपिसिखयुर्तास्तोन्‌ पिण्डान्निव्वैपेद्‌बुध इति जादतरकणाऽप्याद | छत्वावनेजनं ददयाचौन्‌ पिण्डस्छ यथाविधौति t एते चयः पिण्डाः पिज पितामदाय प्रपितामदाय इत्येवं चिभ्यो देया इति | तथा शरातपयोभ्रुतिः। असावेतत्तऽ इत्येव यजमानस्य पिचेऽसावे- ads इति पितामदायासावेतत्तऽ दति प्रपितामदायेति, मल्यपराणेऽपि पिचादौनां चयाणं पिष्डभागिलसुक्तम्‌ | लेपभागातुयाद्याः पिचाद्याः पिण्डभागिनः | पिण्डदः सप्रमस्तेषां सपिण्डा साप्रपोरुषमिति

=e

R अ० || श्राद्धकल्पे देवतानिणवप्रकर णम्‌ | ८१

wa चतुथा वद्धप्रपितामहः श्राद्यो येषां ते तदादास्तद्रण-

संविज्ञान बह्नौ दिः, तस्यातद्गुणसंविन्ञानाद्‌बलोयस्तात्‌ | तद्गुणे fe शरुतग्रदणं, श्रग्रदणमतङ्गणे | तस्माचतुथे-पञ्चम-षष्टास्य्चः परुषा लेपभागिनः। पिचाद्याः पिद्-पितामद-प्रपितामदास्यः। wa पिण्डभागिनः माकंण्डेयपराणे चेतयक्त सुक्तम्‌

पिता faaraesa तथेव प्रपितामहः |

पिष्डसम्बन्धिनो aa विज्ञेयाः परुषास्तयः॥

लेपसम्नस्िनखान्ये पितामदपितामदात्‌

RIMM यजमान सप्तम इति

तदेवं तावत्‌ पिण्डदाने पिचादयस्तय उदृश्याः त्राह्मणभेज-

नेऽप्येत WaT: | तयाच वायुपराणादिषु |

प्रेते पिद्टलमापनने सपिण्डोकरणणदनु |

श्राद्धेषु चेव aay तत्पव्वानचयेत्ि निति

THT लिङ्गदशनम्‌ |

पिद्टन पितामहान्‌ यच्छे भोजनेन यथाक्रमम्‌ |

प्रपितामर्दांश्च स्वांश्च तत्पिदरं्ानुपृवंश इति i तथा शौनकादिद्धवेषु fase) पितरिदन्तेऽध्ये पितामच्दन्ते- cS प्रपितामहेदन्तेऽष्यैमिति ब्राह्मणएदस्तव्वष्यं निनयेदिति ! यमति श्रष्येपाचस्थापने विधोयमाने तेषां पिचादिसम्बन्धाऽवगम्यते।

पेटकः प्रथमं पाच तस्मिन्‌ पेतामहं न्यसेत्‌ |

प्रापितामदं तते न्यस्य नेद्धरन्न चालयेत्‌

34 Ware माज्यत्राह्मएभाजनान्वयात्‌ भोाजनान्वये सति 11

स्र "चतुैमेचिन्तामणो oftware ae |

तचस्थदेवतासम्बन्ध उपपद्यते नान्ययेति बाद्यणभाजनेऽपि चाण देवताम्‌ | नन्वस्तु चयाणामेव देवतालम्‌ यतः कल्ल चष्वमावा- wale चयाणामेव देवतालसुक्रम्‌ | मेवम्‌ यतः मातामदाना- aad तन्तं वा वैश्वर विकमिति विष्णना aaa पिण्डदान- प्रयेागमभिधायोाक्रम्‌ | मातामदानामय्येवं दद्यादाचमनं तत zfa |

wale शद्खुख्रीधरः | स्यादेतदेवम्‌ wie याज्ञवल्कापवचनसुप- देकं स्यात्‌ यावतातिदे शक वाक्यमिति विद्यास मन्यन्ते! कथमिति चेत्‌ ? एवं कन्तयमिव्युपदेभात्‌। तदत्कन्तयमिव्येतदेवास्मादाक्यादव- गम्यते, पुनरेतत्कन्त व्यमिति | Wada वक्यं विधातुमतिदेशञ्च शक्रोति, वाक्यभेद दोषापत्तेरिति | अताऽस्य वाक्यस्यायमाऽव- गम्यते यः कञ्िदचनान्तरेण मातामदओ्राद्धस्य wa: पुचि- कापचादिः मातामदश्राद्धं कुवन्‌ पिद्श्राद्धवत्कग्थान्नान्यथेति | तदेतदयुक्रम्‌ | विश्िष्टविधो वाक्यभेदाभावात्‌ | अत्यादिमव्वं AT सम्बन्धोऽवगम्यते प्रकरणेनापि एव ननु मातामदानामप्येवमि- त्येतावदेवाच श्रूयते नतु श्राद्धं कुग्ौदित्येतदपि ware वाक्य स्यातिदे शमाचपरवे श्नाथविषयो विधिः। बिगिष्टविधिपरते शृताथविषय cia) वं श्राद्धं कुवादित्येतावतेा वाक्यावयव- स्यावश्यमनुषङ्गणए वा WIT वाच कल्यौ यत्वात्‌। fe aa न्तरेण कस्वापि विधिः सम्भवति ननु यावद्यावदिपेवान्तरमुपादौ - यते तावत्तावदिधिशक्रिस्तच तच सञ्चरति यथा रक्तः पटो भवतो- त्यत्र ae पटो भवतोत्यतमथें परित्यज्य रक्रा wad aaa wad | मेवं चऋप्राप्नाथेविषयो दि विधिभवतोति faa: खभावः

sae] areaey देवतानि शंयप्रकर णम्‌ | <3

a @ पिघेयान्तरविषय दति sar विशिष्टविधिभावेाऽपि विलोयते यस्तु विघेयान्तरविषया विधिशक्ति रित्येवविधो न्यायः सतु प्राप्रे एकस्मिन्‌ पदां दितौयविषयपदाथे एव भवति अप्राप्ते द्त्तरपदाथेविषयोऽपौति विवेचनोयः

“ननु कू्यान्मातामदश्राद्धं नियमात्यृचिकासुतः। उभयोर्थसम्बन्धः garg उभयोरपो ति" यमसंदितावचने मातामदराद्धं चिकापुच- wa नियमेन विदितम्‌ श्रते दौडिवमाचस्य aa नियमेनाधि- कारेाऽस्तोत्यवगम्यते | यतः पुच्रिकारुत दत्येतस्माच्छन्दादप॒चिका- era निदत्तिरेव गम्यते शब्दटरत्तेरन्यनिदत्तिपरलादिति तस्मादेतद्‌ चनाविरोाधाय मातामदानाम्येवमित्येदचनमतिरेशमाचपरं व्याख्येयमिति मेवं दि षिधो fe पचिकापज्रः! एके मातामरेनैक सम्बद्धः, अन्या मातामद्ेन पिचा तच यो मातामहेनैव सम्बद्धः पुचिकापुचः स॒ मातामदश्राद्भमेव fava, पिदश्राद्धन्त Surat वेति we पिश्राद्धनियमनिवारणाथें 'नियमात्पुिका- सुतः' दत्येतद चनम्‌ तु दोदहिचान्तरस्य मातामदश्रा दइ नियमनि - वारणणयमिति एतचाधिकारिग्रकरणे विस्तरेणाभिधास्यते | कका- पाथ्यायेनाण्युक्नम्‌ arg कन्तवयमिव्येवंविघे विधौ विशेषानवगमा- दुभयेषां श्राद्धं कन्तव्यमित्यवगम्यते | खच कारवचनाच्च aula पिण्डानवनेच्य दद्यादिति, वोष्छा दोयं मातामदपिष्डापेक्षया ae प्रयोग एवेापपद्यते | मन्तलिङ्ाच पिटभ्यः पितामदग्यः प्रपिताम- दभ्या मातामदन्यः प्रमातामदभ्यो इद्ध प्रमातामहेग्य इति i इतश्च GG मातामदश्राद्धमावश्यकम्‌। मातामहानामष्येवं तन्तं वा

८8 चतुर्ग चिन्तामणौ परि ेषखण्ड [३ aye |

Sabfaafafa Sagara aadtagea | यदि मातामदशरादध पिद्र्राद्धरयोगकाले प्रयुज्येत तदा faate श्वदेवतन्लता स्यात्‌ | मरो चिरप्यार |

तथा मातामदश्राद्धं वैश्वदेवसमन्वितम्‌ |

gala भक्तिसम्पन्नस्तन्त्रं वा वेशवदे विकमिति

तदेवं षड्दवत्यं मुख्यं पाव्वेणमिति सिद्धम्‌ | यच पाव्वेणेन विना

क्रियमाणमष्टकासंक्रान्ति्रदणा दिसाधारणकालविदितं नित्यनेभित्तिकं काम्यं वा श्रदन्यहनि यच्छ्राद्धं तन्नित्यमिल्येवंलक्तएकं प्रतिदिनमन्‌- होयमानञ्च नित्यं तदपि षडदैवत्यमेव पाव्वैएेतिकन्त्तातिद शात्‌ धौम्यवचनाच

पितरा यच पृज्यन्ते तत्र मातामदा aia

श्रविशेषेण ana विशेषानरक धरवमिति i

sae UTA | यच चयोदश्ोाद्टद्िश्राद्धादो वर्गद्यस्य नियमेव ate fafed तदिषयं wea इयासुष्यायण्दत्त- य॒चिकापुत्रादिविषयञ्चेति तदयुक्तम्‌ सव्वेविषयत्वे न्यायवचनाभ्यां विरोधाभावात्‌। पराभिमतचयोदश्ादि विषयले चानुवादकलापन्तेः | यतस्तयोदग्यादौ वमद्रयस्य श्राद्धं anata विरेषवचनैरेव विदितम्‌, अविश्ेषविधायकलान्नानवादकमिति चेत्‌। मेव पितरो aa पृज्यन्त इत्यादिपृष्नाथेस्यानवादत्वानि नतेः | किच्च श्रविशेषविधावष्यनु्टेया- धिक्याभावादट्यावतप्रात्तमेवेोपदिश्यत इति सव्वेस्यायनुवादकवम्‌ | satay आद्भानतिरिक्रवात्‌ अद्धान्वितः are कर्व्वँतेत्यादि- न्व प्राप्तवात्‌ | नन्वनेनेव afe waa वग॑द्यस्य श्राद्धे प्राप्रे चयो-

3 ae |] ओआद्धकल्ये देवतानिखयपकर णम्‌ | ८५

दश्वादो व्दयश्राद्धापदेशकानामनृवादकलयं स्यात्‌ स्यात्‌ | प्रमादादन्यथाकरणे तेषां प्रत्यवायातिश्यप्रतिपादनपरलात्‌ विधिलस्छ वक्तमाणत्वाचच | टदस्सतिरूतावपि | waa प्रङतादन्यात्‌ पिष्डान्मधुतिलाचितान्‌ | पिद-मातामदहादोनां दयाद्द्यविधानतः पिद-मातामदादरोनामित्यस्षायमथंः पिचारोनां चवार्णं मातामदादौनां चयाणाभित्येवममावास्याख्राद्ध पिण्डान्‌ दद्यादिति, कात्या चनेाऽप्याद | का समन्वितं मुक्ता तथाद्यं श्राद्धषोडशम्‌ | yates वा शेषेषु पिण्डाः स्युः षडिति fafaftta i कषूखमच्वितं सपिण्डोकरणम्‌ अनेना यत्‌ कषंममन्विता दिषु मातामदश्राद्धं विद्यत इति sta भवति दवलादिरूरतिषु | एकेनापि fe विप्रेण षरपिण्डं आद्भमाचरेत्‌। षड्ष्यान द्‌ापयेत्तच षड्भ्यो दद्यात्तथाशनम्‌ पिता भुङे दिजकरे मुखे ys पितामहः, प्रपितामदस्॒ तालस्य; कण्ठे मातामहः WA: | प्रमातामदस्तु ददये Tel नाभो तु संस्वितः॥ एवमप्या चरेच्छरा द्धं षडदेवल्यं महदासुने*' | विभक्तं कारयेद्यस्तु freer प्रजायते मव्य पराणे पिण्डान्वाहाय्यम्रयोगे

प्राचोनावोतिना aaa: विजानता, (९) मह्धामुट्‌ इति ख° |

चतुव गचिन्तामणौ परि रेषखण्ड [a अ०।

षड्वन्तस्माद्ध विःश्षात्‌ पिण्डान्‌ कछला तथोदकम्‌ | दद्यादुदकपाेषु सलिल सन्धपाणिना पुलस्ाऽप्याद | मातुः पितरमारभ्य चयो मातामहा; War: | aor पिढवच्छराद्धं क्यु ुदिटद्धनवः॥ पिदवदिति तरैपुरूषिकं ्रावश्यकतेन तख्यादरतया | व्याखाऽप्याद | पिन्‌ मातामहंओैव दिजः आद्धेन तर्पयेत्‌ i aay, खात्थिद णान्त ब्रह्मलेाकं गच्छति | ब्रह्मा ष्डपुराणऽपि तस्यान्त Gea stg पिदमरश्वतिषु fay कुग्यान्मातामदानाञ्च तथेतव्रानण्यकारणात्‌ आनण्यकारणदित्यभिधानात्‌ तस्याकरणे पिणं खणमनपारुत- मेव तिष्ठतौत्यवगमादावश्यकलं गम्यते। अतएव तस्याकरणे दाषौ- ऽपि ब्राह्माण्डपुराणे पाव्वेणं कुरूते यस्तु केवल पिदद्तुतः | मातामदान्न axa faeer प्रजायत zfa i नन्‌ यदि दौदिचमाचस्य मातामदश्रा द्ध मावश्यकं तरि स्कन्द- पगे धनदारिण एव रौद मातामदग्राद्धमावण्यकमिति कथ ` प्रतिपादितम्‌ तथा | श्राद्ध मातामदानान्तु अवश्यं घनदारिणा | दो दितरेणथनिष्कृत्ये कव्यं विधिवत्‌ सदेति

3 |] श्रादकल्ये देवतामिणंय प्रकरणम्‌ |

gat घनदारिणो दोदिवादन्यख मातामदशथ्राद्धमनावश्यकमिति गम्यते मैवं श्रलमेतन्मनग्याणामित्यादिवाक्यणेषपय्यालो चनया दौ दिचधनरहारिश्ब्दस्य दौदिचमाचोपलक्षणएपरलस्याधिकारिप्रकरणे वच्यमाणएत्वात्‌। fey दौदिवमाचस्यामावास्थादिकालिकमाता- मदश्राद्धाधिकारे सत्यपि घनद्ारिणे cttw मातामदश्राद्धा- दावप्यधिकारलाभार्थमेतद्वचनमिति। दौ हिचान्तराधिकारनि्टन पय्यवस्यति। यदपि मन्‌वचनम्‌ दोदिचा afew क्थमपुचस्य पितुदरेत्‌ | एव दद्याद्र पिण्डो पितरे मातामदाय चेति श्रपच्रमातामदश्राद सयैवावश्यकलं seta तदपि gan समानायंतया व्याख्येयमिति तदेवमेतस्षिद्धम्‌ श्रमवास्यादिखा- धारणकालविडहिते श्राद्धे पिचादोनां चयाणं मातामदादोनामपि चयाणामित्येव wat देवतामिति | तदेतदेषां gaa प्रत्येक - मेव, पनः समुदितानाम्‌ | तथा अतिः प्रत्येकमेगदशं दश्यति। असावेतत्त इत्येव यजमानस्य faasataan दति पितामदाया- ऽसावेतत्त इति प्रपितामदायेति | मनः | यत्किञ्चिन्मधृसंमिश्रं गोक्तौरधुतपायसम्‌ | दत्तमच्यमित्याह्कः foavea देवता इति i a4 देवता इत्यस्मिन्‌ वहवचनान्ते शब्दे दे वता देवता चेत्येव॑- विधवियदवाक्योपरेशत्‌ देवतानां बे्धलावगतेः प्रव्येकपरिसमाप्रमे देवतालमवगम्यत्‌ इति दरिदरः |

cx . चतुरवर्मचिन्तामणौ परि एेषखण्डे [a अ० |

प्रेजवापश्च उशन्तस्सेत्यनया ware पितर पितामदं प्रपितामहं नामभिरावाद्यायन्त दति जपिता पातराण्युदिश्वति | faransy पितामदहैतन्तेऽष्ये प्रपितामरेतत्तेऽध्येमित्यावादना- get प्रव्येकमेव पिच्रादोन fafenatfa प्रत्येकमेव Faq मन्यते |

अआश्रलायनश | wet पित्रे खधा पितामदाय wart प्रपिता- मदायेति प्रत्येकमेव निटि श्ति,

विष्ण | नमो विश्वेभ्यो देवेभ्य इत्यन्नमादौ aT Tay निवेद- येदित्यन्ननिवेदने पिचरादिप्रत्येकमेव चतुश्येन्तेः wefafeuta |

कात्यायनश्च | wut वाचयिष्ये इति च्छति, areata fora: पितामहेम्यः प्रपितामदग्यञ्य खधा वाच्यतामिति प्रत्येकमेव निह शं दशयति तथा च्रसाववनेनिच्चेति यजमान पिदप्रश्ती- स्तो नित्यवनेजनप्रयो गे प्रत्येकमेव निदेशं दशयति ब्रह्मपृराेऽपि

fury तथा दद्यादनमामन्णेन तु | एककस्यापि fare गटदोलाङ्ग् मादरात्‌

अभुकगो चेतन्तृभ्यमन्नं खधा नम दति श्रतरासुकगो जैतन्तभ्य- मन्नमित्ययं aa yashent दृश्यते तदेवमादिभिः खुति- रढति-पुराणवचनेः पिचादौनां प्रत्येकमेव देवतालमवगम्यते। नन्‌ श्राद्धममावाखायां पिदभ्या दद्यादिति गोतमेक्रः पिदश्योदव्यात्‌ gag: ब्राह्मणान्‌ सन्निधापयति afusray समुदितानां देवतालमव- गम्यते fe faa दत्यनेनेकशरेषेणेतरेतरयोगो ऽवगम्यते | मेवं हि चतुर्थो game ब्रूते, विन्त तया कल्यनो यं aaa

अ° | श्राद्धकल्पे देवतानिणयपकर णम्‌ | ce

कन्ययितुं wel पृन्वौपद्भितञ्रुतिरूतिविरोधात्‌। दतरेतर- योगश्चाभिधानक्रियापेक्तया लेके वेदे दृष्टः। यथया मागो भोज्यन्तां ata वसानावध्चिमादधोयातामिति | नन्‌ तदुभयविधक्चनदभेनात्‌ naa मिलितानां वा देवतालमिति किंन कल्प्यते oa कञ्चिद्‌ तुल्यबलप्रमाणएदयोपनिपाते fe विकल्पः स्यात्‌। ठेलदचासि | मन्द- वणणद्धि प्रत्येकं दोवतात्रमवगम्यते | समुदितानान्त्‌ Wat, चतुथा मन्दवणात्‌ दुबला | प्रयोगखमवायो fe awa प्रयुज्यमानावस्य- पदाथेप्रकाशकलत्वाटेवताखरूपाभिधायकञ्च दति चुरी तोऽभ्यहिंतः चतुर्थाः तु साक्तादेवताखषूपानभिधायिकेति अता प्रत्येकपन्त- ससुद्‌ायपक्तयो विकल्यः प्रमाणएवान्‌ तन्न तिहि चतुर्थो, लिङ्ग मन्तवणेः, अरतिश्च बलो यसौ नन्वेवम्‌, afe मिलितानां देवतालमाप- तितम्‌ मेवम्‌ waa न्यायेन प्रव्येकदे वतावपक्तस्य निन्वादात्‌ बङ्ुतरवचनावस्पुष्टत्वा प्रत्येकपक्तस्य away यदि समुदिता- नामपि देवतालं स्यात्तदा ब्राह्मणएबहतवेऽपि कदा चिदे कंकस्मिन्‌ ब्राह्मणे समु दितानामुदृश्यत्वं स्यात्‌, तु नियमाद्धेदेनेति। अथेकब्राह्मणएपक्त एव समुदितानां देवतालम्‌ मेवम्‌ ब्राह्यणएबद्वैकत्निमिन्तेन देवतालाख्रतणात्‌ AYTY एवायं समुदितद्‌ वताकः प्रयोगः, अन्य एव प्रत्येकदेव तकः प्रयोग TAU तदा समुदिताससुदितदेवताभेदे- ARITA AV gaat चेकस्यापि प्रटत्ततन्लतवानवगमात्मसङ्गानुपपन्ता एयगनष्ठाने wa चत्वारो ate: स्युरिति छना ‘et दैवे पिटकृत्ये चेनेककमुभयच वा भोजयेत्‌ gaze ify इत्यादिका चिग्राह्यणेक-

ब्राह्मणपत्तयोः कन्यान्‌ कल्यश्ूपलप्रतिपादिका मन्वादिरूछतिबाध्येत | 12

ge चतुवगचिन्तामणे परि रे घख ण्ड [= < |

किद्चैकब्राद्मणएपकेऽपि धरिवेषितस्यान्नस्य विभागं कन्पयिला एय- गेकैकसुदिग्य त्यागं wea ददस्यतिरेकैकस्यैव पि्रादेदंवतालं दश्यति |

यद्येक भो जय दिप्रं Gata vA तु |

aia सोकं agga तेभ्यीऽनन्ु प्रकल्पयेदिति sa केनचितप्रचेतानाना वचन कन्तिदम्‌ |

sama fas वा एकार््थकपवि्रकम्‌

पिषण्डनिव्वैपणएश्चेकमिति गालवभाषितमिति

अच वाक्ये उरेश्यानेकतवेऽपि दिजेक्ये विभागमपरिकर्पयैवं

पिण्डदानविघधानात्बमु दितानां दवतां गम्यते। aa विभागकनल्यना- वचनैः ष्रयकपिष्डद7नवचनेश्च विराधे ध्येयमेव तावदेतद चनम्‌ | एकोरिष्टविषयत्वेन वा यास्येयम्‌ उद शेकवे सति त्राह्मणएण्ड यस्व aaa वास्तु, तथाण्येकमेव श्रा द्धं कन्तव्यमित्यथः | उदश्यभेदे fe दिजैक्येऽपि पृव्वेवचनेरेव भेदेनानुष्टठानस्य सिद्धलात्‌ | एकत्राह्मण- निमन्त्रणवति प्रयोगान्तरे समुदितद्‌ वतालपक्ताश्रयणे तच “उशन्तस्वाः दत्यावाइनच्छचोऽन्वयो स्यात्‌ ननु 'उशनुशन्त अराव पिठ्न्‌' दति धडवचनान्तेन पिदटशब्देन दन्दसमानार्थकशेषवशादितरेत रदं Tat= मेव पित्रादोनां देवतालमभिधोयत दति लिङ्गात्‌ तत्रैव विनियोगे कथयमनन्वयाशङ्का करियते | उच्यते “Sw? इत्यनया यजमानस्य पितरं पितामदं प्रपितामदं नामभिरावाद्येति प्रत्येकरेवताकल्येव प्रयोगे वेजवा पवचनेविनियो गा दैनद्रौवलिङ्गानरेाधात्‌ तस्मादेक- ्राह्मएपक्ेऽपि प्रत्येकमेव पिजादौनां देवतालमिति प्रत्येकमेवे दिश

3 अर || sea देवतानिणेयप्रकरणम्‌ | €t

asain विधेयाः, तु कदाचिदितरेतरयोगामिघधायिना दन्द समासेन समुदितान दिश्येति श्थितम्‌ wad feria) किमेषां सपदौोकानां देवतालं उत केवलानाभिति तच तावत्‌ केवलाना- मिति दरिद्रे मन्यते तथा ब्रह्मपुराणे alma सपन्नोका दति. विश्ेषणप्रएून्यमेव रचितं दूश्यते | एकैकस्याथ विप्रस गदोतवाङ्गषटमादरात्‌ ्रसुकामु कगोकेतन्तुभ्यमन्नं सखधा नम इति॥

ag BARU सम्बन्धना मनौ विवक्षिते दितौये गोचं स्यष्ट- मेव तदेवं प्रयोगवाक्यं निष्यद्यते | श्रसत्यितयन्नदत्तशम्मन्‌ वासिह- गो चैतन्तुभ्यमन्नं सखधा नमे नम इति कन्पद्ुचव्वपि वाक्यरचना- वि गरेषण्रून्येव दृश्यते तद्यया साद्ायनग्रद्ये | अन्नञ्चासावेतन्त दरुदिश्य भोजयेदिति | विष्णुग्न्धेऽपि पित्रे पितामदाय नामगो- Sar गोचाभ्यासुदद्युखेव्वित्यादि |

चाच watfanawan: पिचादर्देवतावे प्रमाणएमस्ति। चेवं वाच्यम्‌| “श्रन््टकासु द्धौ प्रतिसंवत्सरं तथा | श्रच मातुः प्रथक श्राद्धमन्यच् पतिना सहेति शातातपशछतौ मातुः पत्या सद शराद्धं कन्तव्यमिति वचनात्‌ पनौषिशेषणवतः पिचादेदेवतालं कल्पनोय- मिति यतः कल्पनायां पूत्पदशितिपुराणादिखितप्रत्यक्तप्रयोगवाक्- विराधः ara किञ्च पतिना सहेति वचनात्‌ सदयुक्रेऽप्रधान इतिं शब्दानशासनाच पत्युः सदयोगनाग्रधानलात्‌ प्राधान्योपसखापकविशेव्य- aaa सभटेकाये माते दति प्रयोगवाक्यं स्यात्‌ किञ्च यथा 'पात्नौवतं ae गक्धातिः saa पन्नोवते निरपेक्षस्य देवताले fae

| चत्व मचिन्तामणौ परि शेषखण्डे [३ अ०।

सजे वेन लद्रा सामं पिव' दृति सदे श्रूतिसाम्यैन waar खदितस्य रेवताल्वमेवमिदापि ‘fad पितामहाय are gary’ इति facta श्रतेन catefene caatafafa | वाच्यम्‌ afgafatraras तथा अच तु कन्यनोयं देवतालम्‌। सदश्रतिसामश्यात्‌ सपनौक- स्व कस्प्यमिति | यतस्तचापि ग्टहातोति ग्रदणमाच एवेदश्धवश्रव - णाट्‌वतालं AMAA | यथे द्रवायवं गह्ातौत्यादिविद्रवाव्यादौनां zag पल्लो विशेषणएवतः पिचादेर्देवतालम्‌ aa: योषिद्धाः ण्थग्द द्यादवसानदिनादृ ते | सभट पिण्डमाचाभ्यस्ततिरासां यतः समता दत्यादोनि वाक्यानि योषितां विर्ेषणत्वेनाणदश्वत्वं नास्तोत्येतदेव प्रतिपादयन्ति चेतद्‌ वक्रम्‌ प्रथग्दाननिषेधादष्यम्दानमन्‌मत- मिति पतिविशेषणव्वेना्यदश्यत्रमभ्यनज्ञायत इति योषिदग्रहण- स्याविशषणत्वात्‌ यतोऽस्मिन प्ते पन्नोसाहित्यात्पुरूषाणामपि प्रथग्दानाभावात्‌ | तस्मान्न यो षिद्ध दद्यादित्येतावरेवाच विधोयते ‘ard पिण्डमाचग्यस्तत्षिरासां यतः war’ इत्ययं हेतुवन्निगदो- ऽष्यसु मेवा्ं द्योतयति अच दि भन्न पिण्ड दति पिण्डा व्यपदिश्छते पल्लो पिण्ड दृति यदि पन्या श्रपि afer पिण्डे ad वि>षणले- aed सादा द्योरेवासौ पिण्ड इति दाभ्यं व्यपदिश्येत | तस्मात्युरुषानेवेदिश्य प्रदोयमानपिण्डांङभ्या योषितामपि टठदि- भवतोति steer योषित sep भवति aa मद्छपुराणे भ्रभ्रिमत्कन्तु कामावास्द्ाश्राद्भप्रयोगे पनौनां एथकपिष्डा विदिता, | पनः पिद विशेषणएत्वनेृश्यत्वं विदितमिति तद्यथा षड्धत्तस्माद्ध विशेषात्‌ पिण्डान्‌ रला तथोदकम्‌।

अ° |] arene देवतानिगेवप्रकर णम्‌ |

दयाद्दकपास्त॒ सलिलं सव्यपाणिना | दत्यादिनेन्नेखनावनेजन-गरदणए-निनयन-प्रत्यवनेजन-नमसकार-गन्ध- पष्याद्यच्नाद्यन्तं पिच्ादिषट्‌ परूषपिष्डदानप्रयोगमभिधायोक्रम्‌

ततः BATA दद्यात्तत्यनोग्यः कुशान्‌ बधः |

तत्तत्पिण्डारिकं कुर््यादावादन विसजनम्‌ दति चतुव्विंशतिमतेऽप्यक्रम्‌

तयाहं antes atu नास्ति एयर्‌ क्रिया

केचिदिच्छन्ति नारौोणणं एयक्श्राद्धं मदषयः | दति साद्धायनग्टद्येऽपि पन्नोनां seria पिण्डदानं विदितम्‌. पनः पतिविश्षणव्वेनेति। तसमात्‌ पिचादौनां केवलानां देवनालात्‌ सपनो केति विशेषणप्रून्य एव पितरादुदेशः ame दति प्राप्तेऽभि- wad सपनो कानामेव द्‌ तालमिति ‘aa पतिना सहेति वच- नात्‌ नच सभक्तुकाये माच दति प्रयोगप्रङ्गः | प्रतौयमानस्यापि पन्या; प्राधान्य याजाविवज्तिनिलात्‌ | पतिसदहवस्य प्राधान्यस्य विवक्तिनत्वे गौरवं स्यात्‌ प्राप्ने कम्मणि गृणदयविधौ वाक्यभेदः स्यान्‌ अ्रप्राधान्यक्रारणानां ग्दयसामुपलम्भात्तेषाञ्चेककारणापेक्तया बनोयलात्‌ | विप्रतिषिद्धधश्यैसमवाये वसां स्यात सधस्मवभिति न्यायात्‌ | श्रय तानि कारणानि प्रदश्यन्ते। तच तावत्‌ “अन्वष्टकासु agt प्रति संवत्सरं तथा aa मातुः एथकराद्धंः इत्येतावता पदकदम्बकेन मादश्राद्धूस्य प्रयक्तमाचमभिधाय wea agfatat- भिधानं छतम्‌ “अन्यच पतिना सदेति तच एव्वमभिदिताप्राधान्य- व्यतिरेकात्मकस्य प्राघान्यस्याप्यभिधाने विवक्तिताभिधानमेव i faa-

és चतुवर्मचिन्तामणौ परि शेषखण [= अ०।

तिता भिदितव्यतिरेकातिरिक्रलात्‌ | स्ौधम्मषु स्वौणां पतिपार- तन्त्या दमप्राधान्य भक्तम्‌ लोकतेाऽपि तदेव गम्यते तस्मादस्तु- बलविराधात्‌ शब्दबले पनौतं प्राघान्यमविवक्तितमिति कल्प्यते | नन्‌ शब्दैकप्रमाणएके खा द्कत्तंव्यापारणूपे दे वतालेनाभिधाने प्राधान्यं शब्दबलापनोतम्‌। लेाकादिभिख पन्नीव्यापारे पतिपारतन्त्येमवग- तम्‌। तयोष्विराघोऽस्तोति कथं तद्वलात्‌ प्राधान्यघ्या- विवक्तेति ¦ उच्यते ्रथिता मत्घत्येत्यादिवचनपव्यालेचनया- भोजनद्धारेणए प्रमोतमनब्योपकारिकेयं श्राद्धक्रियेत्यव्रगमात्‌ पत्या सड पन्या श्रपि भोजने क्रियमाणे खकायं तत्परतन्तेतास्तोति | award प्राप्रे आद्भकन्नु यापारेण सद विरुद्धं लाका- द्यवगतमप्राधान्यमिति तदनरोधात्‌ प्राधान्यमविवक्तितं गम्यते | faa पितामदाय प्रपितामहाय arg कुथ्ादित्येवविधे आद्धो- त्यन्तिविधौ पिचादोनां देवतावेऽवगते पुन्वीवगतेन तेनेव प्रधान- स्यानवराघे पञ्चादागच्छतस्तत्पनोनां देवतालस्यागन्ू्नां निवेशोऽन्न दूति न्यायादप्रधानस्यानाश्रयणमेबाचितमिति नेत्पत्तिशिष्टगृणएवि- राघोऽपि। fe सुखान्तरेण निविशमानफलचमसवदत्पत्ति- fasa बाधितुं शक्यते) विशेषणत्वेन नि विशमानं सुतरां शक्यते। स्वस्यापि विगेषणं प्रति साकाङ्कलात्‌ \ श्रतएव सामान्यते fafea विशेषणेन सम्बध्यते यथा सामस्तिपव्व्वादिना विगेषरेन | चेवं सति aac विशेषणएतवमुखेन प्रसङ्गः विध्यभावात्‌ | श्रत तु पतिना सद मातुः are कन्तव्यमिति श्राद्धे देवतां विधौयत दति, वैषम्यात्‌ | zag पिचरादिश्राद्धे तत्पन्नौनां देवतालमप्र-

2 ख० || steam देवता निेयप्रकर णम्‌ | ९५

धानलञ्च i यतः शतातपेन पतिश्राद्धे पल्या अ्रण्भागिलसुक्रम्‌

एकम॒त्तिवमायाति सपिण्डोकरणे छते

gat पतिपिष्ट णन्त्‌ तस्मादंश्षु भागिनोति

श्रंशशब्दो fe मदाद्रव्यसेकरेशं वदन्‌ पिचादिभोज्यस्यांशिलष््‌-

पलं मदाद्रव्यलं गमयन्‌ तद्धेक्रृणं पिचादौनां प्रधानद्‌वतालं गमयति, waa rag प्रेतभावापगमेन पिटभावप्राघ्या as श~ सन्निकषौदिरूपमेव ्राद्धभोक्रतवयोग्यतापादकं सारूप्यम्‌। पुनसुंख्य- मैकरूप्य, तस्यासम्भवात्‌ va दि ्ेचन्ञद यस्येक्यं शरोरेक्य वा कचि- च्छास्ते दुश्धते | नापि श््टिसम्मतम्‌ चाष्यबाधितम्‌। एकस्ि- न्देहे सेचज्ञभेद्‌ात्‌ बद्धौ च्छ -प्रयन्न-ग्रटृत्तिवेमल्येत्पत्तरिह नानात्म- वादिनः | ददस्पतिखताव पि पिजादिश्राद्धे araretat सदभाक्न देवतालं दश्यते |

खेन भत्ता समं श्राद्धं माता YR खुधासमम्‌।

पितामदौ खेनेव सवेनेव प्रपितामरोति शङ्खःखतावपि |

अन्वष्टकां तया मादश्राद्ध श्चैव warefa |

valfed तथा मुक्ता WY नान्यत्‌ एथग्‌ भवेत्‌ षर चिश्न््रतेऽपि

एकलवं सा गता we: पिण्ड गोते Gaz |

ष्रथक्‌पिण्डदानन्त तस्मात्‌ vaty विद्यत दति

नन्वच यता Wal सरेकलं सा गता wat तस्मात्यल्याः एथक्‌-

पिण्डदान निषेधावगमा दनदेशलसेवावगम्यते | मेवं एथक्‌ विद्यत

ed चतुर्वगच्चिन्तामणो परेषखमग्डे [a Hol

इत्यभिधानादषएटयम्िद्यत एवेत्यनुज्ञा गम्य! तदा पत्युरपि ya ग्दानाभावात्‌ पलौग्रदणएम विवलितं स्यादिति वाच्यम्‌ यतेऽ पत्या सद पल्याः sre क्रियमाणे पतिमपेच्छ प्राधान्याप्राधान्यनियमेन प्राधान्येनेव वा तुल्यप्रधानतया वा निणा aren, किन्तु पतिषिश्रेणसेनेव, दत्येवविधा प्राधान्यविवक्ता्थलात्‌ पन्नो यदणस्य भवति तेवं विधप्रधानाप्रधानविषयो निद शः | पषंदट्‌ भोजनाथैपाकात्‌ was चेचभोजनाथैः पाक इति दयत चैनभोजना्थैः पाका नास्ति, वा चेचम्रहणएमविवक्तितं जातम्‌ , किन्वध्रथमभावेऽप्यप्रधानत्वगमकम्‌ तथाच ven ्रपोति | एवभेव Bae व्टास्येयम्‌ अनन्यया a विद्यत इल्येतावन्मा्ेऽय vag विद्यत इत्येतावदाक्यं स्यात्‌ | तथा प्रथगित्यनथेक Wadi श्रनेनेव a ‘atfag: yave- द्यादवसानदिनादृतेः इत्यचोकरो योषिद्यदणस्याविशेषतप्रसङ्ाऽपि निराक्तः aa 'खभटपिण्डमा चाभ्यस्तु्षिरासां यतः Wal eas भरटेपिण्ड इति पिण्डा व्यपदिश्यते पन्नौपिण्ड इति छवा योषितां तचादश इति तदपि वाच्यम्‌ पत्युः प्राघान्याभि- धानात्‌ | पत्युः Vey देवतालाविग्रषष्येकेन प्रधानेनेव निदेश स्योचितेलात्‌ अतः सिद्धममावास्यादिकालिकेषु पिचादिश्ाद्षु तत्पनौनामय्यप्राघान्येनेदृश्ट्नवमिति | तया चास्मत्पितच॑ज्ञदन्- wat वा सिष्ठगोच सपद्रौकैतन्तभ्मन्मित्यादिप्रकारम्रयोगवाक्य- माचारानयद्वशात्‌ प्रत्येतव्यम्‌ | येऽच मन्यन्ते स्थितच्चेत्पतिश्राद्धे पौ नामुदृग्यलं तदि सम्बन्ध-नाम-गाचाणि यथाःवर्‌ परिकौर्तयेत्‌ नाममात्रं पिट्णणन्त्‌ प्रापकं च्यकव्वयाः' इत्यादि पिधिभिद्य 4 पन्नो -

| Sen देवतानिशंयप्रकरणम्‌ | ९७

नामपि गोचनामनो कौत्तनोये दति, तेषान्त मतेन ्रस्मत्यिनयज्ञदत्त- शम्भन्वा सिष्टगोच सा वित्रौनामिकया वासिष्ठगोचया ven wate मन्नमित्यादिप्रकारकं प्रयोगवाक्यमनुसन्धेयम्‌ च्रसिस्तु we यदा asuata: पिता भवति तदा असुकामुकनामिकाभिवासिष्टगोचाभिः पलोभि; सदेतन्भ्यमन्र्मित्यादि प्रकारक प्रयोगवाक्यं प्रयोज्यम्‌ | खजनमनोव्यतिरिक्रानामपि एकलं सा गता भन्तरित्यादिवाक्यवशाद- fazau पतिश्राद्धेऽश्भागिलात्‌ “ननू सखेन भवा समं अद्ध माता ye sfa” मादटशब्देन व्यपदेशात्‌ जननौव्यतिरिक्तानां पिदप- Mata सदहेादेश दत्यवगम्यते नेतदेवम्‌ सव्वासामपि माठलतवात्‌ | कथमित्थं ““सव्वैसामेकपनौनामेका चेत्पुचिणणौ भवेत्‌ सव्वास्ता- स्तेन gaa wre पुचवतोमनुः'” इति मनुवचनःत्‌ नन्वन्यासां सादरजातपृचाभावे सपननौपुतरेण पुचचवत्वमितिवचनाथावगमान्न सप- नो पुचमाच्रविषयलवं वचनस्येति कथमविशेषेणेक्तप्रयोगवाक्यरचनेप- पद्यते, उच्यते सपनन पत्रेणापि wate भवतोव्येतावन्माचस्या् वचने विवक्षितलात्‌ “एका चेत्‌ पृचिणो नान्या एवविधार्यां faa- त्ायामेव श्ब्दाथाध्याद्यरम्रसङ्गः | नन्‌ सन्ठस्यापि शब्दस्यान्यनिटत्ति- परलान्नाष्यादारदाषः, HAA | खाथैसमपैणपरत्मेव शन्दानामौत्स- गिकं नान्यनिषत्ति परत्वम्‌ , acta fe सव्वेषां परिसंख्याय ATG: | यदि चैकाचेदित्यन्यनिटत्तिपर स्यात्तदा इयोः पुचवत्येस्तत्यचाभ्यां हती यादयाः yaaa स्युः अथैका चेदिव्येतन दितोयानिदृत्यथे किन्तु खेन yau पचिण्याः खपल्या; सपन्यन्तरपुचेण पृ्रवतोलवं

खेनैव तु तद्भवेत्‌ , Baral एव तु सपन्नो पुण पृत्रवतोत्वमिति 13

Ex चतुर्व्मत्िन्तामसो परि एेषखण्डे [2 we |

पुचवतीव्यादतत्यथैसेवकेति पदमिति मेवम्‌। एकपदस्य पुचवतोव्या- वर्तनसामथ्पाभावात्‌। खार्थविपरौतेः दथः शब्देन व्यावत्येते नान्यः | अनेक एव क्ेकशब्दाथतिपरोते तु पुचवतीत्येषः। Tawa: पुचरिणोव्यावर्तनासम्ः पुचरिणौशब्द एव तु भविष्यति ननु fA मिदम्‌, पुकिणोशब्द एव पुतरिणौवयावत्तेक इति। arate WATT Bawa पनः खाय एव fe भवति पुणे निमन्त्येत्यच्र सपचायाः वयाठत्तिः। अरय किं पृच्चिणीं निमन्लयत्य- चापि भवति व्यावन्नैकः। मैवम्‌ ह्च पुचिणो शब्दे व्यावन्तेकः, किन्तु नकारः, चासौ waa) श्रय खेन पुत्रेण पुचिण्याः पचवतोत्वाभावशङ्गाविषयलायो गात्‌ सिद्धेन = तत्पुचिणणोवेनान्याां पुचवतोलसाधनान्‌ खेन पुतेण पुचवत्याः पुचवतोत्वप्रतिपादनमना- काङ्धितमनथैकमात्याश्रयदू षितञ्चेति। fe भवत्येवंविध उपदेशः या येन पत्रेण पुणो भवति सा तेन पुरेण पुत्रवतौति। एवं fe

सत्येकरव विधेयलान्वाद्यते उपलक्तणएलेपलच्यले ज्ञातलाज्ञातते युगपदेकं प्रत्येव स्याताम्‌ | अतः पुचिणेशनब्दः समभियाइतप- दान्तरसदकतः पत्रिणी व्यावत्तयतोति कञचिद्धिराधः उच्यते या येन पतए पुचवतो सा तेन पुण पुत्रवतोल्युपदेशसम्भवेऽपि एकस्याः पुतेण सपनो GAIA वा पवतो भवतोत्यन्यस्याः पचवत्वोपदे सम्भवात्‌ समभिव्या इतपदान्तरसदृतेाऽपि पचवनो- निवत्तैने समथेः पृचि्णैशब्द दति तदेवमेकस्याः TSU पुचवतो पच- रहिता वा पचवतोव्येवम्परत्वा चनस्य सपन्नो पच्रमाचविषयं वचनमिति wat अपि पिद्रपल्यः साधारणकालिके पिदा द्धे सहभानेदटेश्याः।

ae 1] Sane देव तानिणेयपकरणम्‌। €<

नन्वेवं सति खे ys विद्यमानेऽपि सपन्नौपचेणौ द्धंदे दिकं क्त्य स्यात्‌ waar तस्याप्यधिकारात्‌ | मेवम्‌। तयेद्धदेदिकं यावताम- धिकारस्तावद्धिः प्रथक्‌ yaa करियते, किन्त astra सद्‌ केने- वेति वच्छते, अन्यथा सदरैरपि सर्वस्त्य एथगनुष्टानमापद्ेत सप- ayaa व्येष्टलेऽपि खोदरजातस्यैवान्तरङ्गत्वात्‌ मा तुर द्धंदे दिकेष्व- धिकारः नन्‌ यदि स्वेन पेण पचवत्यपि सपनौपुचेण पचवतौ स्यात्‌ तदा “श्राद्टणामेकजातानामेकश्चेत्‌ प॒चवान्‌ भवेत्‌। सव्वं ते तेन एुचेण पुचिणा मनरत्रवोत्‌॥” दति वचनादमावास्यादौ पिदश्राद्ध क्रियमाणे पचवतः पिटव्यस्यापि पिहलात्‌ दिपितुः पिण्डदानं स्यादिति तेस्तस्ाण्युदेशः प्राप्रोति, इति चेत्‌ दन्त तद्यपुचपिदव्यस्यो शः पिदश्राद्धे प्रसज्यमानः केन वार्यत | wy fies पिदवस्य atu- तवादनदेश्र इति मतम्‌ तदहि कदाचिदपि भ्राठसुतः सुतरददितस्य पिदव्यस्य आद्ध कुग्यात्‌ अय पुचकाय्येकरववनेक्त दति zar AHA, इन्तेदानौोममावास्यादिकालेऽपि पिदश्राद्धे किमिति पि््येष्टणं gard योऽपि द्यासुव्यायरेन दितौयः fared साऽपि गौण एवेति नेद्शमरईतोति | अच्यत, वयम माद- aq जननौव्यतिरिक्तानां पिदपन्नोनां सदभाञनेदेग्यतवं ब्रूमः, किन्त पिदपतीलेनेव, “सखेन भता समं श्राद्धं माता YS aurea” मित्यच माशब्द स्य पिट पन्नीमाचोपलक्तणपरलात्‌, any वचनेषु पन्नो णब्दपरस्कारेणीकश्राद्धे भोक्रलविधिदण्नात्‌। वडपतौके पितामहे सव्वासां तत्पनौनां attest कञ्ित्‌ सन्देहाऽस्ति। argu प्रपितामहेऽपि a wee दत्यविचारितसिद्धः wait

tee चतुवर्गचिन्तामणो परिेषखण्डे [३ Bel

दूति मातामदादिओद्धेषु सदभावेन तत्यन्नोनासुद्‌ माताम- डानामप्येवभित्यादिपिदश्राद्धसाम्योपदेशादवगन्तव्यः | “न atfag: च्रथग्टद्यादवसानदिना दृते खभटपिष्डमाचाभ्यस्त्तिरासां यतः War” दल्यादिभिर्वचतैश्चावगन्तयः। तदे वमेतननियटं, यत्‌ हपन्नौकपिचादि- ङेवत्यामावास्यादिसाधारणएकालिकभ्राद्धप्रयोगे Baga ATA वासिष्टगोचासुकामुकनामिकाभिवीसिष्टगोचाभिः पनोभिः सदेतत्तुभ्य- मननमित्यादिभिः स्तौपु सादे णोपलक्तितेवाक्येरनष्टानं कन्तव्यमिति aa सिद्धान्तोभिधौोयते | तच तावन्छृख्ये पाव्वेणे जननोव्यति- रिक्रानां पिद्पन्नीनां ates क्तव्यः नापि पिदजननौ- afaftarat पितामदपन्नोनाम्‌ , नापि पितामदजननौव्यतिरिक्रानां प्रपितामदपनोमाम्‌ | तासां fe खाद्रजातसुतसद्वेऽन्येादरसुतानां व्यवधानात्‌ श्राद्धेषु नियमेनाधिकारे नास्तोति वच्यते अनियमेन तु कपया खेदेन वा भवति) चासो नित्येन विधिना सम्बन्धमरति, नित्यानित्यसयोगविराघात्‌ नन्‌ तासां पिचादिपनौतलेन सदभा- ard नित्यविधिष्रष्ठभावेनागतेा नाधिकारमपक्तते, नित्यविधिप्रष्ठभा- वेनागतल्वादेव वा नित्यमधिकारान्तरमनुमाय प्रवनेते मैवम्‌ | पन्नौलेनापि सदभावाभवन्‌ खतन््रसिद्ध सेवाधिकारमपेच्य भवितु- मरति क्तप्नो fe करूपं बाधते, निश्चितञ्च ष्यनिितम्‌ , dara} अरसंवादिनम्‌ जननोभ्राद्धाधिकारो fe gat निश्चितः darat च। अन्यस्तु विपरोतः | इतश्च जनन्यादिव्यतिरिक्रानां सदभावेनेदशः नित्यानित्यमंयोगविराघान्तरात्‌ 1 fe जनन्यादिवयतिरिक्रा पिचा- दिपन्यो भवन्त्येवेति नियमेऽसि | Bis तासां पाक्तिक-सदभाता

2 अ° |] BUSA देवतानिणयप्रकर गम्‌ | ९०१

a नित्यकम्मसम्बन्धाहः | जननो तु नियमेन भवत्येवेति सदभाव- मरति श्रतएवापचराणामपि तासां नित्ये aafa सहभावः, यतः सद्भाव एव तासामनित्यो भवति योऽपि मादवादेव तासां सदभावाऽमिमतः साऽपि समोचोनः। गौणं दि तासां ated पिदव्यस्येव पिदलवम्‌ गौ एसमुख्ययो दिं qe सम्पत्यय दति न्यायात्‌! मादशब्दवता वाक्येनापदिश्यमानाऽया जनन्या wa भवतोति | चन्यथा पिदव्यस्यापि गौणपिद्टरूपलात्‌ इरासुव्यायणकत्तक दवामा- वाख्याश्राद्धे त्तेविणः समुद्‌ णः प्राप्रोति | नन्‌ यदि मुख्ये सम्पत्ययः रेजिणोऽपि afe नेदृशः प्राप्नाति मैवम्‌ “at द्रौ पिण्डा निचपेदृयुरेकेकम्मिन्‌ पिण्डे <t द्वाउनकौन्तयेयु"रित्यादिविचनवशत्‌ तद्दश्न तु पिटभ्यः पितामहेभ्यो दद्यादित्येतदशदिति। अतएव at पिण्डावित्यादिवाक्यानामथेवत्वमन्यथा पिद्टत्वेनैव नत्म्ाप्रेगानथक्यं भवेत्‌ किच्च कच्यादिपिण्डदानाथमेव रेचजादिपचोत्यत्तिविधा- नादमुसख्येऽपि सप्रत्ययो तु मादविषये। इतश्च मातुरट्‌श्यलेन जननोव्यतिरिक्रानां नेदृशः तासां मादलाभावात्‌ | “Maree पुरेण mre waaay’ fara सपन्नोपुचस्य yaaa विदितं माटठसपल्या माढलं माटकाय्यकरलं al ननु किमिदं aaa नाम उच्यते। नित्याधिकारविदितस्य ya कन्त कख माटशाद्भस् देवतालेन निष्पादनम्‌ अथ किं पुरकार्यं नाम उच्यते | लाकान्तरगताया मातुः आद्धादिना व्ष्यादिनिष्पारनम्‌। ननु Asa fate: यदेव fe पुरकार्यं arg तदेव देवतालेन माचा निष्याद्यत दत्येकमेव दयोः काव्यं सत्यमेवं किन्लेकस्टेव

YoR चतुरवर्मचिन्तामणो परिशेषखग्ड [इ ae |

श्राद्धस्य प्रयोजनमेदरूपः काव्यभेदोऽभिमतः। श्रता यच नित्यानु- छटानसिद्धि मनुसन्धाय पचः आराद्धे sada तत्र पुरः काव्यमेव करातौोति मादसपल्याः Wat सदभावेनेषदेश इति अनेनेवा- कासंक्रान््यपरागादिकालविदहितानि नैयमिकानि यानि आद्धानि व्याख्यातानि पाव्वेणएघम्भातिदेशवन्ति fe तानि भवन्ति i यानि पनः प्द्धौच्छया५ फलेच्छया वा पिष्ट तोच्छया वा करियन्ते तान्यपि पाव्वणघम्भा तिदे शव न्ति पिदा द्धान्येवं विधान्येव तद्‌ वममावास्या- दिकालिकपिटश्रादें जनन्याः सदभावेनेट्‌ शेन जननोसपन्नो नामिति सितम्‌ यच तु vagientg विपोयते इद्धिराद्भारौ तचापि मुख्ये सम्यत्यय इति न्यायाज्ननन्या एवादश्यवं नान्यासामिति | यदातु नानापिहदटिकामनया विशिष्टे मदालयादिकालबिशेष गयादितोयेविभ्षे वा श्राद्धं Hata तदा पच्वतोनामपृचाणणं वा माढसपन्नौनामपि श्राद्धं कुग्यात्‌ waaataraty तासां आद्धषु छपया खेडेन वा सपनौपुचस्यापि पाक्तिकाधिकारवच्वात्‌ एतेनेव पिदटजननोव्यतिरिक्राः पितामदपल्यः पितामदजननोयतिरिक्राः प्रपि- तामदपनल्योऽपि area: जननौ सपननौनां गौएलनिरूपसेन तच्जनकानामपि गौणमेव मातामदवमिति पाव्यणश्राद्धे तेषां देवतात्मित्यपि निरूपितं भवति यदा तु पिण्ष्टदेशकालादौ नानापिददक्षिकामनया arg कन्तमिच्छत्‌ तदा पाकिकरिणधिकारेण तेषामपि कुव्यादिति खितम्‌। तदेवं आ्राद्भकैपितामदादौनां

(१) गुद्धच्छया इति we |

Bie ` `

2 qe |] श्राद्धकल्पे दे्रतानिणेय प्रकरणम्‌ | ९०३

भातामदादरौनाञ्च सपत्नोकानां षषाममावास्यादिकालविदिते सुख्य- mae gana व्वस्यिते पाव्वणघम्भातिदे शयुक्ेषु साधारणकालिकेषु नित्यतरैमित्तिककाम्यगेाषट प्टद्धिरद्धेष्वपि तषामेव देवतात्वमिति स्थितम्‌ ara यदाधिकाैव खयं यां aaa तदा तावत्‌ खपिदनभ्य एव aig कुथेादिव्येतत्‌ सिद्धमेव यदा त॒ खयमशक्र स्तद्‌ारम्मे सामदानादिना समुत्सादय wast प्रेर- यति तदा ade: | किमयं कन्ता खेभ्यः पिटभ्यः arg इय्यान्‌ उताधिकारिपिटभ्य दति aa “यो यः कञ्ित्तोथयाचामनग- ea” त्यादिना कचैवस्यस्य श्राद्धोपदेशात्‌ आद्भृदेवताविधाय- कानां पिचादिश्ब्दानां सम्बन्ध्यपेक्तायां सन्निदितः कर्तेव सम्बन्यो भवितुमहति नन्‌ येन केनचित्‌ क्रियमाणायामपि याच्रायामधि- कारवत्करठलमप्यधिकारिण एव श्रधिकारकदेलयोः सामानाधिकर्‌- wala दि परैकषमवेतफलेत्पादके aafe कञ्चिदात्मन; aed

बद्धम देति चानं शब्दा बाधयति तस्माच्छ्दप्रमाएकेषु कस्मव्वधिकारिण एव aed wea ज्ञापितम्‌ श्रतस्तस्यैव भवति | कथमन्यथा अन्येन छतमधिकारिरव कतभिन्युच्यते सत्यमत्र | शक्तिरेव विद कल्प्यवचनेनापारिता) अतः कचन्तरेण छते कम्म्य- पिकारिणः() फलभागिलेन adaarat ate एव लोकिकं fe aed प्रत्यत्तादिप्रमेयम्‌ लेक यस्मिन्‌ प्रयतमाने यत्‌ कम निष्यद्यते तमेव तच कन्तारं व्यवदरति। अस्तु वा कच॑न्तरेण करिय-

(१) अधिकारिवग्णदिति qe |

१०४ चतुपेर्गचिन्तामणौ परि टेषखण्डे [३ aye |

माणे कम्मैखधिकारिणः प्रयोजककन्त॒ वेन कटेलवादो मुख्य एव किन्तु यदधिकारनाघसमये साक्तात्‌ कलत्वमवगतं तदेयधिकरण्ये प्राप्नमेव ¦ an. कर्तैव सलपिटग्यः aig qarfafa अचोच्यते सुख्यवदन्‌- कन्पावम्यायामपि यथावगतान्येवानष्टातव्यानि प्रकते चाधिकारिकट- सम्बन्धिपिटग्धः आराद्धमवगतम्‌ तदन्योऽपि कत्ता qe एव करोति कचवस्थायां सितमपि org याचाङ्गमेव napa श्रनन्यनिष्टभावाथवे सत्यधिकारविधिना wetaatal अता याचा- धिकारिपिदभ्यः श्राद्धमिति | care तु काम्यवदूवताः | “एकेादिष्न्त यच्छ्राद्धं तन्नैभित्तिकमुच्यते” wad लकणएलक्तिते तु नैमित्तिके पार्वेणघम्पातिरेशभावान्न gat देवतालं किन्लेकस्येव अस्मिं साधारणकालिकेऽपि सपन्नोकख देवतालमेकेटिष्टसमाख्याबाघप्रस- HL “wat पतिपिदणणन्तु तस्माद्‌ेषु भागिनौ" दत्यादििाक्यबला- ्घन्यप्रमाणएस्य वाधोऽख्िति चेत्‌ Hd समाख्यानधिष्ठिते विषये वाक्यावकाशदविरेाधात्‌ प्रमाणसमावेश्लामे बाधस्यान्याच्यत्ात्‌ | सावत्सरिकन्न केषाञ्चित्‌ पिदपितामहाद्याचारपरन्परया रूटतिविशेषा- नग्रव शा देकदेवत्यं केषाचिचिदैवत्यं। तच माचारौनां मातामदा- दोनाञ्चानद्‌ शः। तदेतत्‌ सावत्स॒रिकप्रकरणे विस्तरेण uaa i षो डश्- श्राद्धानि वेकदेवत्यानोति प्रेतश्राद्धु प्रकरणे aaa तेषां तु खाद्धा- नामाभ्युदयिक्राद्धानुष्टाने प्रसक्तं खकालात्छपिण्डो करणापकं तदन्त- PATE STA छते तान्येव पनः कुग्या दिति वचनादावन्तमानानि प्रतिमास्यानि चिद्‌वत्यानि कायाणि सखपिण्डोकरण्णत्‌ प्रेतभावा - पगमे सति तेषामनुष्टोयमानलात्‌ सपिण्डीकरणच्च पाकेैकेादिष्ट-

EEO "+ ` ` `

अ० |] Sea देवतानिणेयपक्रर णम्‌ | १०५

कमेद्यात्मकमिति wea! नारायणएबलिस्तु ब्रह्म-विष्णु-शिवाः सपरिवारा यमः प्रेतश्चेति पञ्चदेवत्यः! तथा चक्रं भविष्यन्तरादिषु |

पञ्चपिण्डान्‌ प्रदद्यादे दैवं रूपमन्‌सरन

प्रथमं विष्णवे दद्याद्‌ ब्रह्मणेऽय faara

यमाय सपरिवाराय चतुथं पिण्डसुत्‌षटजेत्‌ |

षतं सङ्ोत्य मनसा गो चपृवे ततः परम्‌ |

विष्णानाम गदोवैवं पञ्चमं yaaa fata दूति विष्णानेम ग्टहौवतवत्यनेनाभेद दृष्टिरुक्ता way सत्येवविधप्रयाग- वाक्यमनुमो यते। वासि्ठगोच श्रस्मत्ितयन्ञदत्त एतत्ते इत्यादि तदे सुख्यपावेणनित्यनेमित्तिककाम्यगोष्टो ्ुद्धियाचाप॒ष्िश्रा देषु wate sina नेमित्तिके सावत्सरिकेषु पनरावत्तमानेषु प्रतिमाखेषु सपिण्डीकरणे नारायणबले देवतानिणयः छतः श्रयेदानोमा- भ्युदयिके देवतानिणयः क्रियते, तत्र दृद्याग्युदयिके माकंण्डय- पुराणे |

पितरञ्च waar, स्याता नान्दौमुखस्तु ये | याज्ञवल्क्यरखता

एवं प्रदक्षिणं wat इद्धा नान्दौसु खान्‌ fae

यजेत दधिककंन्धमिभ्राः पिण्डा aa: क्रियाः विष्णुपुराणे

नान्दौ मुखं पिद्र गणं पूजयेत्‌ प्रयते ग्टदोति। ब्रह्मपुराणे |

जनान्यथोपनयने विवाहे Gang | 14

Lod चतुर्वर्ग चिन्तामणौ परि रेषखण्डे [इ Be |

faga नान्दौसुखान्‌ नाम तपेयेद्धिधिपुवेकम्‌ मद्छ पुराणे waa” यज्ञादादादिमङ्गले | मातरः प्रथमं पूज्याः पितरस्तदनन्तरम्‌ तता मातामहा: पज्या विश्चेदेवास्तथेव अच FAVA माठ शब्देन माह-पितामदो-प्रपितामद्यस्तिख उच्यन्ते अतएव शतातपरूतौ | तिस्तु मातरः oF पूजनोयाः प्रयत इति पिदश्ब्देन पिषठ-पितामद-प्रपितामददाः, मातामदशब्दटेन मातामद-प्रमातामद-द्धप्रमातामदाः | अतएव THE: |

मातुः पितरमारभ्य चया मातामदाः wat इति कात्यायनेऽप्याद |

AAMT way ag तच समादितः |

षड्भ्यः पिटभ्यस्तदन्‌ आद्ध दानमुपक्रमेदिति॥

षड्भ्य दति पुंवगेद्यविवक्षया aresrge “संपूज्या मातरः

पव" दृति wart विदितलात्‌ aa नान्दौसुखः पिदगणः पूर्वै शितः ““ऊङ्धवक्तास्तु ये तच ते नान्दौसुखसंज्ञिताः” इति | एते fea- पितरः माचादयश् मनुखपितरः प्राधान्येनेदृश्याः नान्दोमुखाश्च तद्‌- भेददु टिविधया उद्श्यसखरूपेऽन्तमावमौया इति पूवमेव पुवत्तरपत्ल- प्रपञ्चनेन निणणतम्‌। श्रच नान्दौमुखानां पिद्रणामिदमासन नान्दो-

(१) उत्सवानन्द्सम्भारं इति we |

3 Be |] प्राद्धकल्ये देवताजिगेय प्रकरणम | १०७

मुखान्‌ पिट नावादयिवध इत्येवमादिभिवेक्येः प्रयोगो विघेयः। एव- मेव कात्यायन यं प्रयोगवचनं “नान्दौमु खान्‌ पिष्ट नावादयिव्य दति एच्छ ति नान्दोमुखाः पितरः प्रोयन्तामित्यक्तव्यस्थाने नान्दो- मुखाः पितरः पितामहाः प्रपितामदाख'"दति। कम ङ्गग्युदयिकेष्येत एव पितरा देवताः | ““निषककाले सेमे सोमन्तन्नयने तथा | जञेयं पं सवने org aay दद्धिवत्कतम्‌'” दति वचनेन aigargs- मातिरेश्रात्‌। तदेवमच मादठ-पितामहदो-प्रपितामदोनां पिद-पिता- मद-प्र पितामहानां मातामद-प्रमातामद-टद्धप्रमातामदानाच्च Zig श्राद्ध देवतावे faa दद्ध नान्दौमुखान्‌ पिद्टन्‌ यजेत इत्यादिषु एव नान्दोमुखश्ब्याभिधेयत्ेन faafaar: | ये तु ब्रह्मपराणाभिदहिताः |

ये स्यः पितामदादूष्ये ते स्यनेन्दौमुखास्विति i

प्रसन्नमु खम्ज्ञाः स्यमङ्गलोया AAG ते

पिता पितामदसेव तथेव प्रपितामहः

चयो Wager wa पितरः संप्रकोल्तिताः |

तेभ्यः Ga Far a g ag नन्दोमुखा इति॥ ते Gree पाणमासोनिमिन्त एव श्राद्धे देवताः पचजन्मादि- कालिके नान्दौमुखान्तरे इति प्रकोणकालप्रकरणे वच्छामः | इद्‌ तावरेतावत्‌ सिद्धं यन्नामकरण-चलापनयन-विवादादिषु यः कन्त स॒ नान्दोसुखविशेषणवद्यो मनव्यपिदग्यः arg कुयादिति सन्ति प्ररतेषु कमसु कठ विकल्पाः तथादि तावननामकरणे दशम्या- सुत्थाप्येति प्रत्य wefafedt) “तदहरेव नामकरण कुलदेव-

१०८ चतुर्ग चिन्तामशौ परि रेषखण्डे [६ अर |

तानचचादिसम्बद्धं पिता gata: wait वा gaag: दति चरनेन नामकरणात्‌ प्रश्वति ये संस्कारेषु पिचभावे श्रावश्चकसस्कारापे- चितकट विधिसिद्य्थं चया प्रत्यासत्ति कुलोनानां कटेल्सुक्रं उपनयने ATS यान्ञवल्क्यः | उपनय गर; शिष्यं महाव्याइतिपूवकं | वेदमध्यापयेदेनं शो चाचारं शिक्येदिति aa गरगरदणात्‌ पितैव तावद्पनयनं कुयैदित्यपराकादयः। पितु- रभावे तस्मिन्‌ उपनयनकटेलायोग्ये वा कन्चन्तरमापस्तम्बादयो दभ्य- न्ति “तमसा वा एष तमः प्रविशति यमविद्वानुपनयेत यश्च विद्वानिति fe argu तस्मादभिजनविद्याससुपेतं समाद्दितं संस्कारमोप्त” | याज्ञवस्क्यः असं्तास्त sera भराटभिः पूवंसंज्तेरिति। वच्यमाणः खात्मानमुपनयेदिलत्यादिभिः पिदव्यतिरिक्रस्याणुपनवनकटेन्वं गम्यते | कन्याविवादे चाद कालत्यायनः। खयमेत्रीरसोन्दद्यात्‌ पिचभावे तु बान्धवाः | मातामदस्तताऽन्योा fe माता वा wast सुतामिति याज्ञवस्क्योऽपि पिता पितामदा भ्राता सङ्ल्यो जननौ तथा कन्या प्रदः TTT प्रकृतिस्थः परः परः प्रशतिस्थो नामा विुतवुद्धिः। श्रप्ररुतिख्छेन दि खातन्त्ादणापि छतं कायंमछृतमेव भवति | तदाद नारदः

a चण |] आद्धकल्ये देवतानिणेयप्रकरणम्‌ | १०६

खतन्ल्ाऽपि fe यत्काय कूयादप्ररतिङ्गतः | तदप्रसतमेव स्यादस्वतन्ललदेतुत इति i खतन्त्ोऽपौति पिदलादिना सखतन््लादिना खतन्तवाहपोत्यथेः | अप्रकृतिङ्गते वातादिना faqaaigadad कन्यादेवाग्दानाद्कतमेव वेदितव्यम्‌ तथा पिता दद्यात्‌ खयं कन्यां भ्राता चानृमतः पितुः | मातामहा मातुल wat बान्धवस्तथा

माता लभावे सवषां प्रता यदि वर्त॑ते तख्यान्लप्रकतिस्थायान्ददुः कन्यां स्वजातय दति

तरेवं कटेविकल्ये यदा foes उपनयनादिकन्तौ स्यात्तदा टद्धिआराद्धं केभ्यः fre: gaa किं खेभ्य उतापनेयादिमम्बस्धिभ्य fai ननु पितैव तावत्खेभ्यः कुगीन्नाखेभ्य इति क्रमः कस्मात्‌ उच्यते | श्राद्धदेवताविधायकानां मादढ-पि-मातामदहादि शब्दानां सम्बन्धिशब्दत्वात्‌ सम्बन्च्यपेन्तायां द्वि्राद्ध कदत्वेनेपात्त एव सम्बन्धौ गम्यत दति कुतस्तर्हि wee: यदा fe पिटव्टतिरिक्र उपनयना- धिकारितां प्राप्तस्तदा प्रधानेऽधिङत एवाङ्गेऽधिङृत दति न्यायात्‌ एव दद्धि्राद्धाधिकारिताङक्गत इति पिचाददिपदाथस्य सम्बन्धित्वेन विशेषक भवति aa: सापि खेभ्य एव दद्यादिति निश्यात्‌ ननु aa पितैव सुख्याऽधिकारौ तदसम्भवे त्न्यः, देवताविधिस्त मुख्येनैव निराकाङ्कलोकतो नासम्भवेपस्थापितमसुख्यं खोकरोति मेवं श्रधि- कारौ fe विशेषको पिता नानिषटातु पिश्राद्धे कमे वेदिकमा- चरेदित्येवमुत्यन्ने टद्धिश्राद्धमाचरेऽय देवताविधिः सम्बद्भः। दद्धि

are चतुवेचिन्तामणौ परि शेषखण्डे [3 अ०

श्राद्धमाचं पिचेकसम्बद्धं पचसंस्कारव्यतिरिकेव्वपि कमसु तद्धिधा- नात्‌। तस्माद्या यद्‌पनयनाद्‌ावधिकारं प्रतिपद्यते तदा खपिभ्यो दद्धि राद्धं कुयादिति प्रतिपद्यामहे अता यदा पिदव्यतिरिक्रः कञ्चित्‌ भ्नाचादिरुपनयनादिकं Farmer खपिटभ्य एव sare दद्यादिति | ननूपनयनादावुपनेयादिरेवाधिकारौ उपनेता तु कर्तैव वि- गादिवित्‌। नन्‌ यदि कमेफलभागेवाधिकारौ तहिं जातेष्टौ पुचरयैवा- धिकारः प्राप्र इति। पुचगतस् पूलत्वादेः faaa काम्यमानवात्‌ पितुरेवाधिकारः, vad तु पिदव्यतिरिक्रानामुपनेयादिसमवेतफल- कामनाऽयोगात्‌ | मैवं उपनयनं ना मेापनेयादन्यस्य व्यापारः तच fe कर्मकारकीग्चतस्योपनेयस्य कटैत्वानुपपन्तेः। कमकन्तुसतु विवक्षि- तमेव कटैत्वम्‌ | चाच तदिवक्ताद्यो तक किंम्य स्ति पदजातं | तमद मात्मानं पातयामोत्यादिषु पृनरस्मदात्मादिश्ब्दसमभिव्याहारात्‌ कठे- कमेणोरभेदाध्यवसानमुपपद्यते | श्रता नेापनेयादौनां खसस्काराधि- कारः। ननु नात प्रापणाथै नयतिः किन्तूपसगसन्निधानात्‌ भन्न बन्धनादि रूपक्मान्तरवचनः | मैवं उपसगंयोगे दय यमाचा्यसमोप- प्रापणाथै एव भवति प॒नरप्रसिद्धाथान्तरवाचकः | श्रस्य चां स्या- ध्ययनापेक्तितगृरुशिष्यसन्निधिविशेषापादकवेन दृ ्टायेलात्‌।

पनेयव्यतिरिक्रकटकेऽस्िन्नुपनयनरूपे व्यापारे विधिना नापनेयः प्रवन्तयितुं शक्य; | खव्यापारे fe पुरुषाः कटेन frase इति न्यायात्‌ यदि कमेफलभागित्वादुपनेयेऽधिकारौ तदा गर्भेऽपि खसंस्कारकतेन सखोपकारकपुंखवनाद्यधिकारौ aq प्रमोतसोडदर- दिकादौ श्रशकेनेवमिति wa) तुखमु पनयनेऽपि ननूषनेय श्राचा-

अ० |] arene देवतानिगेयप्रकरणम्‌ | ९९११

य्था दिग्रवन्तने शक्रः यथा पुरेादितप्रवन्ैने खलिक्‌ प्रवन्तते वा तचियवेश्यो यागे ननु विधिना खयमप्रव्तितः किमर्थमन्य प्रवन्तयेत्‌। चत्रियादयस्तु विधिना यागे प्रवन्तन्त एव पुरोहिता- दिकं याजने प्रवत्तयन्ति wert प्रवत्तिताऽध्यापने। चाचापगच्छदिल्य पगमनं विदितं येन तच विधिना safe: सन्नाचायसुपनयने प्रवत्तयेत्‌। उपनयनविधिनाथोदुपगमनं माणवकस्य विदितं परिणयनविधिना परिगमनञ्च कन्याया दति चेत्‌ मैवं, guna विघेरव्यापारात्‌। यखान्यस्याधिकार्णि विधौयमानं कमम खसिद्य्थमन्यस्याधिकारिकन्चन्तरगतं कमाक्तिपति ana | यथा यागविधिनाक्तिप्यमाणा याजकग्र्टत्तिः, यथा वा क्रयविधि- नाक्लिषयमाणो विक्रयः कस्यचित्‌ तस्याकरणे प्रत्यवायः श्रतः किंमथेमुपनयनाकिपति गमनकन्ते पनेतारं प्रवत्तयेत्‌ | किन्तरपनेतेव खपिदितक्रियासिद्यथेसुपनेयं प्रवत्तयेदिति |

उच्यते | श्रस्ि द्युपनयनाद्यभावे कर्मीश्ठितस्यापनेयादेरनथै- सम्बन्धः तत्मतिघातमपेक्तमाणएस्तद्पाये मुख्याऽधिकारौ। A पायश्चोपन यनादिरेव | यथा जले nea वा निमच्नन्‌ कञ्चित्‌ खतः खेद्धरणे शक्रिरदितेाऽपि खानथप्रतिघातमपेक्माणस्तद्पायेऽधिकारौ भवन्‌ मासुद्धरेति पुलिनवत्तिबलवन्पुरुषान्तरप्रेरणयाधिकारं fae aaa प्रतिदन्ति तथायसुपनेयादिरूपनयनादौ | यस्त॒ गभ॑; प्रमोते वा foarfa: पुंसवनादावेद्खदेदिकादै वा खानथंप्रतिघातेापाय परप्ररणयाप्यधिकारनिवत्तेनासमथेः सतु नाधिकारी किञ्च यः सखोपकारके यस्मिन्‌ कमणि waar: एव तचाधिकारौ

१९२ चतुर्वर्ग चिन्तामणौ परि शषखण्डे ae |

उक्रश्चायमष्टादिवौ ब्राह्मणादिः स्वोपनयने विशिष्टाचायप्रेरकन्वेन तथा खतिमराणंवे wre बधः गभेषमे वषँ वसन्ते ATAU आत्मानमुपनाययेत्‌ | एकाद ्वियेा भोरे stew FAT वा- खिति | |

want q उपनेयव्यतिरिक्रानामप्यधिकारिणां खयमश्रकाना- मन्यप्रवन्चैकत्रसु पलभ्यते | TATE यमः | गभाष्टमेऽब्दे ATTY पना- ययेत्‌ \ एकाद तु राजन्यानपनाययेत्‌ aig द्वादभ कष उपनाययेदिति | मनशंखव्यासाः | गभैष्टमे वे कुर्वीत ब्राह्मएस्योपनायनम्‌ | wae हे तुमणिजन्तमु पनायनणशब्दं॒व्याचक्ताणेरपराकादिभिरूपपा- दितम्‌ | तस्मादुपनयनादिषृपनेया दौनामस्यधिकार दति अतएव सत्यकामे नाम Wala मातरमामन्त्यात्मानमुपनाययितुं गौतम- माजगामेति छन्दोग्योपनिषदि भयते कन्यानाञ्चं खयमपि afa- वादकं कारयिदलञ्च दृश्यते | अ्रतस्तासामपि सखानयेप्रतिधातके खविवाहेऽस्यधिकारः। तदानोमन्येषा न्तदधिकारनिवन्तकलेनेव कट- त्कारयिदहत्वे। पिठमादश्नाचारोनान्त्वनन्यप्रेरितानां विधित एवाधि- कारनिैत्तंकयं श्रनिवत्तैकलते दोषश्रवणणत्‌ तदन्येषां विध्यभावात्‌ कन्या प्रेरणसदरुतपाणणोति(९ aa तानि वचनानि “गम्यन्त्वभावे दादर्णण कन्या qatar” इत्यादोनि यान्ञवस्क्यायुक्तानि श्रता माहमातुलाटरिभिः क्रियमाणेऽपि विवाहे कन्याया एव पिचा-

(९) कन्धा प्रेर्णसहछत छपारितीति ° |

2 || श्राङ्धकल्ये देवतानिगयप्रकर णम्‌ | ९१३

कदत्वापदेशादकरणे दाषाभिधानात्तषामप्यधिकारे तदौोयपिद- wish श्राद्धं देयमेव नैतदेवं afe प्रत्य चिकारमङ्गाटत्तिः प्रधा- नेनेक्यात्‌ wa za तच टि प्रत्येकमधिकारभेरेऽपि(* प्रधानमेकमेव समुखितानां कर्टलविपेः। चाच वैपरीत्यं विकन्यो वास्ति शङ्ः- Naa, फलभागित्वेन कन्यानामेक मुख्याधिकारिलात्‌) चेवं सति विवादास्यप्रधानेक्यात्‌ कन्याद्‌ाद-प्रतिगदोचोरषएेकमेव नान्दोसुखं श्राद्धं स्यान्न पनः एथक्‌श्राद्धदयम्‌ | दे एते प्रधाने एष प्रति- ग्रहा दानच्च कन्यापुच्रविवाहे चेति एयगिधानाच . अन्यया faare इल्येवाच्यते तस्मात्‌ कञ्चिदाचायः परपुचसुपनयन्नुपनेय- पिदभ्य एव नन्दश्राद्धं कयात्‌! माटमा तुलादिश्च कन्या विवादं gat afer एवेति अतएव संस्काय्यरौव foes: आाद्भकरणे प्राप्रे यदा पितुः संसकारकल तदा संख्तारकस्य fyew एव आद्भू- मित्या कात्यायनः सखपिटभ्यः पिता दद्यात्‌ सुतसंस्कारकमसु पिण्डानेद्वादनात्तेषां तस्याभावे तु तत्क्रमादिति

यदि पुनः सव एव at fae दद्यात्‌ तदैतन वक्तव्यं खपि- aq: पितेति नन्‌ संस्कारकमसु fae: पिण्डान्‌ दद्यादिव्येता- ama विधोयते, अन्यदनूद्यते इत्यतः पिता चेत्‌ पिदग्धः cay सन्बन्धो विधोयते मेवं गृणएविधो दि प्रधानानुवादस्तादय्याद्प- युज्यते प्रधानविधौ गुणनृवादः। गणानाञ्चानवादः प्रधानकिधिना

ननि यतना

(१) सददेवाभिकारभरेऽपीति me |

१९७ चतुवैर्गचिन्तामसो परि प्रषखण्डे [३ अण,

श्रयो दपम्थापितानां ane, चायं विध्येकवाक्य लानुपपन्तेरयक्तः | qaafed दि प्रधानविधायकव्यापारे गुणानां प्रातिः 1 तत्पयवसानञ्च खसदचग्तिपदाथानृवादपवकम्‌) श्रत: प्रधानेत्यत्िवाक्येगणानवादे परस्पराश्रय, अरनेकवाक्यतःा, विरम्य वापारः, एकस्मिनेव वाक्ये एकस्यैव विधिचानुवादत्वे चेति एते दोषाः प्रसज्येरन्‌ विध्यनवादयक्रे वाके पवमानुवादिकं पञश्चादिधिः। यतस्तत्रदिश्यविधिभवति | ननु विध्य- नृवादमन्तरेरेव तावत्पदानि खाथाभिधानेनैकाथंपराणि सन्येक- वाक्यतामनुभ्वन्ति पञ्चात्‌ प्राप्नाप्राप्नविवेकेन श्ब्दप्राप्या्प्राप्यविवे- केन वा पिध्यनृवादरूपतां मेवं विधित्वानुवादवग्रतौतिमन्तरेण

वाक्याथेस्येवानवगमात्‌ | प्राप्ता प्ाप्तविवेकादिना यत्यश्चात्‌ विधेयविबे-

चनं क्रि पते तदपि पृवप्रतोतविपरोतविष्यनवादभावनिदत्यथं सन्देद- निटत्ययं वा श्रनिवन्तमाने fe तस्मिन्नन्यादृ शं विष्यनवादभाव- wis aad प्रतिपादयन्ति Tamara fata वदन्त्येव | WII कमात्यल्तिवाक्छे श्रूयमाणा ya, सेमादिनानुवा- cise गुणविधिः श्रा उद्वादनादित्ययन्त्‌ गृणा विघौयतां उद्वा- दात्परेषु सुत्स्कारेषु पितुरधिकाराभावात्‌ तस्य तेषु दरद्िखरद्ध- प्रा्ेस्तन्नि र्यथा विधिरनथैकः प्राप्रायलाचाविधिल॑ं जद्यात्‌ अतः पिता चन्‌ खपिटभ्य एष सम्बन्धा विधोयते नान्य दूति श्रतएव तस्याभावे तु तच्रमादित्येतदुपपद्यते | पितुरभावेऽन्योपि यः कञ्चित्‌ संचारं कुयात्‌ तत्क्रमात्‌ तं पितरमारभ्य यः संस्कारस्य feaut क्रमः तेन BAT दद्यात तु खकोयेभ्यः foes दति नन्‌ नायम- wry. faq तक्रभाद्नन्तराधिकारिक्रमादिति | Hai एवं fe

ae |] दकस्य देव सानिणयप्रकरणम्‌। १६९१५

सति तश्र दापातितपूैविहिनवपरौत्यावगतिपग्या लोचनया ua पितुः ave विदितमिति मन्तम्‌ तथा चान यक्यं पिटकटेकेषु खुत- मेश्कारेषु अन्यस्य श्राद्भकटेलवाप्रप्नैः प्रधानेऽधिकतेा.ङ्गेऽधिक्रियते दति न्यायात्‌ पितुः प्राप्य, तदनन्तराधिकारिक्रमादित्य विधे चार्थं near असन्निदितपरामशः प्रसज्येत किञ्च अस्मिन्‌ पके qe नान्तरावगतः कञे(ऽनमन्धोयमानेऽनुवाद एव स्यात्‌ नन्विदं वचनं पिदव्यतिरिक मटमातुलादिभिविवादादिमंस्कारं Fatt: afuay एव श्राद्धं कन्तव्यमित्यमुमे गयं विधने कयं afore इत्यस्यान्‌- घङ्गात्‌। भवेदेवं यदि ततक्रमादित्यच nena उच्यते पिद तस््वेष इति व्याख्यातत्वात्‌ | किञ्च यदि सञऽपि कन्तागः सख पिटभ्यो cawer खपि- aw, पितेति ama स्यात्‌ | तस्मादाचायमाटमातलादयः संस्का व्ष्योपनेयाद्‌ रे पिषम्बः arg zat afte इति |

याच पारमाथिकः पगाऽभिधोयते यदा पिता प्रादे विवाद्ापनयनादि कुखात्‌ तदा रभ्य एव foewt नान्दौोश्ाद्धं कुयात्‌ स्वेभ्य एव देद्यादितिवचनात्‌। यदा चान्ये वचनलभाधिकाराः पितामदभ्वाठसकुल्यजनन्याद्‌यस्तदापि सखपिदम्यः, तस्याभावे तु त- maa सभ्य एवेत्यनुषङ्गात्‌ प्रधानेऽधिकृत एवा ङ्गेऽधिक्रियते | माटठपिह मातामदानां खरा द्धं कुया दित्येऽविधश्च विधिमाचादिशब्दानां सम्बस्िशन्दलारधिकारिणमेव सम्बन्पिनसुपादाय परयवस्यतोति i ये पुनः केचना दत्यवचनेनानुक्राधिकारास्ते तदौयेभ्यः श्राद्धं कुरयग्ति दूत्याभ्युद्‌ यिकश्राद्ध्‌ दवता: |

श्रय द्‌वानदिश्य क्रियते यत्तदविकसुच्यते इत्धेवं लच्तणलक्तिते

wa चनु चिन्तामणौ पर रषयः [३ Be |

a दैविके se प्रौणनोयतयाभिमता या काचन देवता दत्येवमुक्राः सवेष्वपि आद्भभेदेषु द्‌वताः। श्रयेदानोन्तेव्वेव आद्धेष्वधिकारिषि- रेषप्रयक्रदेवतानिष्यः तच तावद्‌ द्मासुग्यायणमधिरृत्योच्यते नारदखतो द्मासुव्यायणएका ददयुदराभ्यां पिण्डादके पथक्‌ | रिक्थादद्धातसमाददुवौ जिरूचिकयोस्तथा aa एथगित्यभिधानादे कैकसिन्‌ fae चयस्तयः पिण्डा इत्येवं वटपिण्डाः प्रदेया semi भवति 1 अतएव देवलूतौ दरासुष्यायणका ददयद्राभ्यां पिण्डोदके waar | garage षरपिण्डा एवं gaa सुद्यतोति मोघायनादरयस्तु षडटैवत्यास्तय एव पिण्डा care: | fafua: पिण्डदानं स्यात्‌ पिण्डे पिण्डे नामनौ | चयश्च पिण्डाः षष्णां स्यरेव gay मुह्यतोति श्रापस्तम्बोऽपि यदि दिपिता स्यादेकंकस्मिन्‌ पिण्डे दावपलक्तयेदिति | तदेवं षां षर्‌ पिष्डास्तयेवेति विकल्यः | यथा ग्टदमवम्था चेत्यवगन्तव्यम्‌ | aq देवलबोधायनादिरएतिषु पिण्डशब्दः श्रा द्धोपलक्तणपग; | शत एव प्रवराध्याये दं WS कूुयादेकं द्धं वा पिद दिश्वैक पिण्डे दवावनुको नयेत्‌ प्रतिग्रहो तारञ्चोत्पादयितारञ्च श्रा eater gear दिति। aa पिद्वगेद्रयम्य दं org कुयात्‌ षट्पिण्डा शच प्रदद्यात्‌ श्रथ वा वगंदयस्येकमेव wg कुयादेकैकङ्िन ब्राह्मणे द्धौ दौ पितरौ पितामदौ प्रपितामदौ सम्बन्धनामगोतरै रनुको्तयेदित्यन्‌-

श्य ,] MER देवतानिगयप्रकर शम्‌ | wre

सन्पेयम्‌ ead तेषामुत्पादयितुः प्रथमः प्रवरो भवति दौ at निवीपे दद्युरकस्मिन्नेव वा द्वावनुकोत्तेदुदितोये पुचस्ततोये पोच ofa

Hala | प्रवरस्त्वार्षेयादिः, समोजिसम्बन्धौ asta प्रथममाअ्य- wa: | ततः क्तेचसम्बन्धो निरूष्यतेऽस्मित्निति निवापः पिदटटयन्ञः | तच सेचजादयो द्यामुग्यायणण द्वौ दौ पिण्डा दद्यः | दे द्वाविति वौष्छावशादिदमवगम्यते | दयोः पिच पिष्डे। दयोः पितामदयोः Sti दयोः ufaarasatarfafa | एवं सत्यमावास्याश्राद्धे पिदवगं- दयाय दौयमानाः षट्‌ पिण्डा भवन्ति | एकस्िन्नेव वा द्वावनुकोन्तय- य॒रित्यच at द्वाविति ator वेदितिया एवञ्च वगंद्रयाय दौयमा- नास्य एव पिण्डा भन्ति ्ामुग्यायशस्य पचो feata पितामहे Sr पिण्ड दद्यादेकस्िन्‌ पिण्डे वा दौ पितामदौ सम्बन्धनामगोचौ कौ तयेत्‌ | उपलक्तणद्चेतत्‌ तदेवं ह्मासुष्यायणएणचस्य पिण्डभेदपतते श्रमावास्यायामेकः पिते द्धौ द्वावितरयोरिति पड्पिषण्डाः प्रदेया भवन्ति। sued तु चय एव इामुव्यायणस्य पौ चस्तु ठत ये प्रपितामहे एव पिण्डभेदे द्रौ पिण्डा gaz तु प्रपितामददयस्य नाम कौन्तयेदिति तस्य चत्वारः पिण्डाः प्रदेया wala चय एव वेति केन- चित्‌ पुनरेकस्मिन्नेव वा द्वावनृकोत्तयेयुरित्यख व्याख्यानान्तरं छतं | aiafa® Saat was) एकः कुण्डः अपरा गालक दूति as यः कुण्डः प्रथमे पिदसम्बन्धिन्रेव पिण्डे दो वौोजिकलेचिणौ पितरा- वनुकोत्तेयत्‌ इतरयोस्तु पिण्डयोः तेचिसम्बन्धिनमेवेकेकं ved कोन्त-

~ _ = = (१) दा चति we |

> 2 = ~ ~ ११८ चलुवेगचिन्तामण( परि घण [३ |

येदिति। गोलकस्तु प्रथमे दै पितरो कैतंयिला अन्ययोः पिण्डयो - वीजिनः पिदपितामददावेत्रेकेकशभ्ः कोत्तयेदिति) कुण्डगोलकयोसतु पचै दितौये पितामदयिण्ड एव, दै वो जिक्तेचिणोा पितामहे ala अतः प्रथमटतोययोस्तु पिण्डयोरेकंकमेव पितरं प्रपितामदञ्चेति। तच कुण्डपचः कुण्ड खयितरं रेचिवो जिनौ दइावपि खपितामदौ रेचिज- नकं खप्रपितामदञ्चेति चतुरः कोत्तयेत्‌, गोलकप्‌ चो गोलकं खपितरं वौजिरुकिरा पितामहा वोजिजनकं. खप्रपितामदञ्चेति चतुर करौ त्तयेत्‌। कुण्डगोलकयोः पौचौ ठतोय vane पिण्डे प्रपितामह कौ नयेतामिति | तदेतद्व्यास्यानं रूत्यन्तरसम्बादौव्येकस्मिन्ेव वा द्वावनुकोत्तयेयुरिति बोष्षां yaa Gara वास्या veld न्या- येति ata हारौ तवचनेनवाविष्कृतं यत्‌ षट पिण्डकिपिण्डपन्च विकल्पो वाशन्दाद्क्र ईरितः इामुष्यायणमधिकारिण प्रकृत्य षषान्देयास्तु षरपिण्डा इत्येवविधेषु मातामदपिण्डापेक्या षटसंष्टयमिति या wet सा निराकता दति इासुग्यायणसम्बस्धिश्राद्धरेवनानिणयः छतः इदानोन्त॒ अनेकट्या मुण्यायणसम्बन्धिषु(* क्रियते aq यदि द्यासुषथयणस्यान्यतरः पिता इ्यासुष्यायणा भवेत तदा पिटभ्यां पिण्ड्दय प्रदाय पितामहेभ्यः पिण्डचयं दत्वा प्रपितामहेभ्यस्वय- मित्ये पिण्डान्‌ दद्यात्‌ i यद्‌ तु तस्यान्यतरः पिता पितामदथ्ा- न्यतर्‌ एव इासुश्यायणः स्यात्‌ तदा पिहभ्यां पिण्डदयं निरूप्य पितामद्ेन्यस्वौन्‌ पिण्डान्‌ द्वा प्रपितामेग्यश्चतुरेा दद्यादित्येवं नव। यदा तु इ्यामुव्यायणस्य द्वावपि पितरो यासुखाय स्यातां तदा

—_—_——_—

(९) अनक द्यासुष्यायखसम्बन्धनेति ग° |

ae |] Seay देवरतानिगव प्रकरणम्‌ | ९९९

fos et पिण्डा दत्वा पितामदभ्यश्वतुरः प्रपिनामदेभ्याऽपि चतुरा दद्यादिव्येवं दश, यदातु इमुष्यायणस्च द्वावपि पितरो ्मासुग्यायेो पितामदस््ेक एव इइ्ामुव्यायणः तदा पिदभ्यां दौ पिण्डा प्रदाय पितामरेभ्यश्तुरोा दक्वा प्रपितामदभ्यः पञ्च दद्यात्‌ दत्येवमेकादश्र at तु इासुग्यायणस्य दावपि पितरौ यासुखाय द्वावेव पितामहा द्यासुग्यायका भवनः तदा पिदभ्यां पिण्डदय प्रदाय पितामदेग्यश्चतुरोा द्वा षट्‌ प्रपितामहेभ्यः षड्ग्यादद्यादिति द्वादश श्रदसैव यदा चयः पितामहा द्यामुग्यायण्णः स्युः तदा fae पितामदभ्यश्च एवक्रमंख्यकान्‌ दत्वा प्रपितामदभ्यः सप्त सप्तभ्यो दद्या- दित्येवं चयोदश्न। यदि wea सवं पितामद्ा द्धपामुष्यायणस्तद्‌ा पिदपिनामरेग्यः पूञवदत्वा प्रपितामडेभ्ये्टावषटग्णादद्ादित्येवं चतु- Ja) waa पिण्डे अरनेकनामकङ्गोन्तनपत्ते तु सवषां चय एव पिण्डा दति सिद्धमेव। यस्य tare द्मासुब्यायणस्य पितामद एव दपरामु-

argu: चतुरः पिण्डान दद्यात्‌ aa पितेव agi यस्य पिता दपासुष्यायलाऽन्यतरः पितामद्ख षर्‌ यस्य पिता दरासुष्यायणो द्वावपि पितामहे सपरेति। एषु पकेषु Aa Gg Brat at दितौये पच नीये पौच casa गतावपि सङ्गत्यनुरोधात्‌ पुनलि- feat aaa at दै पिण्डा निवापे दद्युः) षलान्देयाश्च षट्‌ पिण्डा दत्येवमादिभितैचनेः ea पिण्डा विदितास्तनाधिकस्ख्या- anafata गम्यते \ मेवं यदि षरमख्याविधिपराणि वचनानि कथ- मन्यसंख्यानिद् ्तिपराण्टपि भवेयुः ब्र द्या दिविधायकान्यात्‌ प्रिय- दु दिनिदत्तिपराणि यथा, तथेतान्यपि स्युरिति चेत्‌ wage

१२० चतुर्वेगचिन्तामशो परिशषखण्डे [१ शर |

प्रकारा नियमार्थेषु वाक्ये, पत्तेऽप्रप्री नियमार्थं वाक्यं यच तु aaa अप्राप्तं वि्ोयते तच प्रापकलत्वसेव नान्यनिवतेकलं wad षटसप्नादिभ्यः पिण्डदानस्याप्राप्रवान्न सप्रमादिवावत्तनपराणोति। नन्वमावास्यायां fast दद्यादिति सामान्यते fen खमिच्छया षर॒सन्नादिभ्यो दानं प्राप्रमेवेति षराभित्यादिभिवक्छैर्नियम्यते | उच्यते, पिच्यादिग्यस्तिभ्या दद्यादित्यनन्तरमेव नियमितलात्‌ पिचा- दिश््देख मुख्ये सम्प्रत्यय इतिन्यायाद्ीश्पिचादययदणणदप्राप्रमेव wat ्राद् देवतात्वं विधौयत दति नान्यनिवन्तकमिति नन्‌ arg षट्‌- संख्या विधिवाक्यानां सत्तादिमंख्यानिट्र्तिपरतवं, भवदम्थूपगतायाम्तु पितामदादिदेवतागतायास्तदृदृेन प्रदोयमानपिष्डगतायाश्च कुतः परा्चिः। षां द्‌यास्तु षर्‌ पिण्डा इत्यस््ादेव विधेः समानन्याचलात्‌ | नाच चिसंख्यानियमः, गाणपिचादौनामपि यदणादिव्येतावन्माचस्य विवक्तितता्‌ | तस्मात्‌ सुख्याथग्रदणन्यायस्य चिसंख्यानियमवाक्यस्य वापवाद्‌ं कन्तमय विधिरिति सक्तादौनामपि प्रा्चिः, गणानां पिचा- दोनामु पलक्तणाये एवायं षटसंख्या विधिरिति युक्त पश्यामः नन्‌ विधो परः were इति न्यायात्‌ कथमु पलक्षण परत्वं | इत्यं श्रस्य नियमविधिलाभावात्‌ सप्तनिवत्तकलानपपत्तौ विस॑स्यानियममाच- परव श्रवधारिते षरस्ख्यायाः Wa एव प्रात्र विष्यनृपयोगे संस्थावचन- स्योपलक्तणाथलं गम्यते | नन्वेवं सतोच्कावशाद्‌ गद्यमाणया ययाकया- चिचतुरादिसंख्यया sare. आद्भूकन्तानियमेन षडादिसंख्यामुपा- ददोत। तथा टद प्रपितामदादोनपि वा देवतालेनापाददोतेनि। As ¦ न्याया उष्टधवचनलग्या सुख्यपिचादिगतस्तिसंख्याग्रदणनियमे yz

द्‌ Be |] श्रादकल्पे देवतानिखंयपकर णम्‌ VRP

वचनेन बाध्यते | पनवचनमा लभ्यपिच दिसामान्यगतचिसंष्या- नियम दति पुवेक्रद्‌षद्वयानवकाशः। विष्यन्तरानराधाच षरपिण्डा दत्यस्योपलक्तणपरत्वमेव न्याय्यं तथा हि पारस्कररतौ

fara: परता जातास्तेषाद्चेत्‌ पचकासुतः |

स॒ चिगोचरस्तिवमस्य स्ठताद्ान्यच कारयत्‌

ये इ्ामुष्यायण्वाद्भिगोचा भउन्ति ररत्यादितः उत्पादकः

पिभिः पितामहेन सम्बद्धलादुभयसम्बन्धो चेत्‌ पुच्िकापुच- fant, = डासुण्यायणएजनकसम्बन्धिनो गोच मातामदसम्बन्पि Safaad स॒ चिवर्गसम्बन्धितया वगचयस्य स्डतादादन्यच च्रमावा- स्यादौ साधारणे HA Ars कारयेत्‌ कय्यादिति। श्रत: काष्ा- fafa: सपिण्डीकरणं विषयोशत्याद |

यावन्तः fae: स्यस्तावद्धि दंत्तकादयः(* |

प्रेतानां योजनं Ga: wate: पिभिः सद

Brat सदाय ATA VATS AA तव्यम्‌ |

aquyes कन्द सतस्मादेषा चिपौरुषो

साधारणेषु कालेषु विशेषो नास्ति वगिणाम्‌

az? तेकमुदिग्य कयं: arg वथाविधोति

gure.) दत्तकादिद्ासुग्यायणानां यावन्तः पित्रा सम्बन्धिनः

पितामद्वमाः स्युस्तत्सम्बन्धेन खं प्रति पिटव्यादिरूपतां गताः" ये मुख्यगौणपिद सम्बन्धेन भ्वाचादिदपताङ्गताः ते सन्नं दन्तका

Pann „~ (१) तावद दत्तकाद्य EIT Ge | 16

१९८२ चतुर्व्मचिन्तामणो परिर awe [३ अर,

Aat पिहवभौः। तेषु मध्ये ये प्रेताः eat तत्समानजातोयवगजेः पिभिः सद ते दत्तकादयो योजनं सपिण्डोकरणं कुः डयासु- व्यायणएपुचास्त॒ तेषु तेषु वेषु मध्ये खक्तौयेन पिचा तत्पूत्वाभ्याञ्च arat तस्य तस्य प्रेतस्य सपिण्डोकरणं qa: ह्यामुष्याचणपो चस्तु सखेन पित्रा डामसुष्यायणेन पिनामदेन तत्पिचा चकेन तत्समं तत्तदर्भात्यन्नं तेन तेन योजयेत्‌ द्या सुग्यायशप्रपौ चस्त॒ गो णएपिह- वगेमध्यसितं प्रेतं योजयेत्‌ वा वा एषा दि गौणएपिदसन्तति- स्िपौरषयेव \ यथया दत्तकादिभिः; स्वैपिलवगं सम्बन्धिनः सपिण्डो- करणं कार्ये तथेत्रामावास्याद्र साधारणे काले सर्व्ववर्मसम्बन्ेन नैयमिक arg कन्त मित्येतदक्तसुक्तं साधारणेषु कालेष विगेषो- नास्ति वगिणामिति। are वेकमुद्टिश्येति | यो यस्मिन्नदनि श्टनस्त- सिन्नदनि तु यच्छ्राद्धं तत्तस्यैव नान्य चेति | तदेवमेतत्‌ सिद्ध, यावन्तः पितामहाः प्रपितामहाः स्युस्तावतां इ्यामुव्यायणेरमावाखादिश्राद्धे- पदेशं त्वा ष्थकपिण्डाः प्रदेयाः Rafer वा पिण्डे तावतां नामानि कौत्तनोयानि।

श्रय पु्रिकापुचाधिकारिकखाद्धदेवताः तच तावत्‌ पुिका- पुचश्चतुःप्रकारो भवति एकस्तावत्‌ पुचिकेव पु्॒इृत्येवंदिधया संविदा छतः अस्यास्तु FATS: परः संति रमन्तरेलेव योगसामथ्यीत्‌ पुचिकापुचरसंज्ञां लभते एतावांस्तु विषो यदयं gaara: किन्तु पौचस्थानौयः ates एव वा अतएव शङ्कलिखितयो- वचने दौ दिचिवेनायं निरिंटः पृचिका fe युचवदिति प्राचेतस स्तस्या sre पृत्रिकासुतो मातामहपितामदानां पिण्डदः, पौचदौ-

° || श्राद्धकल्पे देवतानिणेवधकर णम्‌ | १९९

दिचयोनं विश्वोऽस्यनुग्रद इति हतोयस्ठ॒ पुचिकापुचः “यदपत्यं भवेरस्वान्तन्धम स्यात्‌ खधकर” दल्येवंविधया सविदा दत्ताया afer: | तु गोणपच्रत्ेन मातामदसम्बन्ध्येव WES “यदपत्यं भवेदस्यान्तहूयौः खात्‌ Surat” दल्येंविधया खविद्‌ा दत्तायां दुदितव्य॑त्यन्नः मातामदस्य जनयितुश्च, इत्येवसुभार्भ्या यु चत्वेनेव सम्बन्धौ भवति चिन्तितापि पिका भवतोत्यस्िन्‌ ud संविदमन्तरेणापि सखचित्तपरिकल्पनामाच णेव एवं पुजिकापृच- भेदा भवन्ति। पचभेदप्रकरणे चेते व्यक्ता भविन्त ति एवं स्थिते खटति;

मातामदयन्तु माचादिपेटकं पिद पवक म्‌ |

area: पिहतेा यस्मादधिकारोाऽस्ि waa इति चैतदचनं दौ दिचमाचरविषयमिति मन्तव्यम्‌ मनखतावेवेतद च- नाथेख पुचिकापुचसम्बन्धावगमात्‌

मातुः प्रथमतः पिण्डं निवपेत्‌ पजिकासुतः।

दितोयन्त्‌ पितुस्तस्याः ठतोयन्त्‌ पितः पितुरिति

एतच वचनद्यं सामान्यतः पुचिकापुच विषयम्‌ | fay Wasa

परिकल्यिता या पुचिका तन्पुचैकविषयम्‌। नन्‌ मिष्वपेत्पुत्रिकासुत द्रति सामान्यापन्यासात्‌ कुतः प॒चिकापुचविशेषेकविषयः उच्यते | या दि युच्रिका पुत्रेन कल्यिता तत्पुचस्ठु कल्पितः, तु गौणएसु- aay सा्तान््मातामहसम्बन्पोति SA मातामदथा दं कुकेन्मातामदा- दयेव gata gaw दि पिटश्राद्धं पिद प्रम्डत्येवाधिकारात्‌ यातु युचलेन कलिता पृचिका तस्थास्तु सुता मातामदपरचस्य सुत द्रति

९२९ चतुर््मचिन्तामणौ परिष वण्डे [2 qo

मातामदस्य पोचस्थामौोय इति पोचक्रियमाणथओाद्भतन्य खमातामद- श्राद्धं करिव्यन्‌ पिद्स्थानौयमाटप्रश्व्येव कुग्यादिति नन्‌ athe वचनस्यातिभार इति न्यायादचनात्‌ पुचिकापुचमाचक्रियमाणमाता- मदश्राद्धे माचादिवमस्तु। सैव सन्निदिताभिदितेगे चित्येन वचनस्य विशेषेऽवम्थापनात्‌ नन्‌ किमिदमो चित्यमदृष्टायषु wars “ad सपिण्डोकरणे ama आाद्ध माचरेत्‌" दूत्यादिवचनान्तरावगतकम्मसख- खूपान॒सरणमेवेत्यः दि एकवाक्योपात्तदेतुसामथ्य॑च्च | यतेाऽच माढ- gaa पिदपुतेकलञ्चोपदिश्च तत्पूतैकलसाधकस्तथाविधाधिकारस- इवो ₹ेतुरुक्रः “area: पढते यस्मादधिकारोाऽस्ति धमत दतिः" | स॒ चायं देतुदतुवादेव पूसिद्धतामपेक्षमाणएः पौचस्थानोयमेव श्राद्धाधिकारिणं विषयोकरोति | श्रनेनेवंविधस्य पृवेसिद्धलाभा- वात्‌ हेतुवन्निगद्‌ोऽस्िति wai हेतुलासम्भवे दि रेतुवन्निगदो पुनस्तस्य सम्भवे | दत गौण्पुचोभ्टतस्य पुत्रिकापुचरस्य नायं मा- दपूवैकत्वविधिः किन्त॒दौदिक्रूपदैव मातामद्यमितिनि् णत्‌ अन्यथा पैटकमितिनिरदै शोऽभविच्यत्‌ नन्‌ पौ चम्यानौयलात्पैतामद्य- मिति निदेशः प्राप्नुयात्‌ uae दि पचः पौचो भवति यमपेच्छय यः पोचस्तद पेक्षया पितामहे भवति यतः Ad पुचत्मेव fe संविदेत्यादितं पविका्यां तत्पुचस्य माताम प्रति पौ चवं कल्य- नामाचभवं लौकिकं व्रैदिकमिति नोन्तरव्यवदहारोात्यादनसमध। aaa सति चंचजादोर्नां पृते; पिटसखाद्धादौनि gare: क्त्यादयः पितामहेन OPTRA उच्यते | वरयमच गौणेन स्वरसत ले किकव्यव दार गम्बत्रेन खच्छतरं पिटपितामदहादिरूपसम्बन्धान्तरं

@ |] Semen देवतानियप्रकर णम्‌ ९२५

शस्तापदिष्टप्रकारसमुत्पादितं नात्यन्तं निवारयामः किन्त तद्धाचक- णब्द प्रयोगेण व्यवद्ार | यस्द्ादयं व्वदारः सार सिकतया सकलजन्‌- साक्ितिया समुद्ुनतरं बलवत्तरं माठटभातामददादि सम्बन्ध गोचरयता जनकसन्ततिवाचकताभ्रमपिषयतामलभमानेन Aaa flaws प्रयोगरूपेणए व्यवदारान्तरेए बाध्यते | अतेाऽयं पविकापचो माता- मदशाद्धं कुवन्माटमातामददारिश्न्दप्रयोगेण पिहठपितामदादिशन्द- प्रयोगं Wa | यथा भाट सुतः गोणपिताङ्गतस्य सुतस्य पिदहव्यस्य गौएसुतः आद्मन्यमपि वा कमपि लो किकव्यवदहारं कुत्वेन खारसि- कसवेजनसाक्तिक-पिहव्यलषशूपसम्वन्धवाचक-श्ब्द प्रयोगेण पिद्लरूपस- मबन्धेवाचक- WAAAY व्यवहारम्‌ | नन्वेवं सत्यन्येनापि पिका- पुत्रेण न्यायसाम्यात्‌ मातामदादिश्ब्दरेव आराद् प्रयोगोऽनुेयः। मैवं | तथादि सति पुतिकापापदेशाऽनयेकः स्यात्‌ अ्रावण्यकश्राद्धाधि- arta दति चेन्न। विनापि हि पृचौकरणं दोदिवस्यापुचमा- तामदखाद्धाधिकारस्यावश्यकलत्वात्‌ | चैष दायदररैव दो दिचस्येति शङ्नोयं wa निराकरिष्यमाणत्वात्‌ अतः पुचौकृतस्य पत्रिका- uae पित्रादिशब्द प्रयो गयौग्येव मातामदश्राद्धं मातामदाद्येव | प॒जौकरणएरदिनस्य तु पृचिकापृचस्य माचादि माटमातामदादिशब्द- प्रयोगयोग्येव चेति i इतञ्चेतन्म्ातामदादिणब्दप्रयोगयकरे | यते माता- we माचादि मातु; प्रथमतः पिण्डमित्यादिषु तच्छ्राद्प्रकार- विधायकवाक्येषु माट मातामदशब्दप्रयोग एव yaa’) विधिशब्दस्य

HARD न्याय्यम्‌ ननु नाच मादमातामहादिश्ब्दाः आद्ध-

(९) दृश्यते इति Ge |

AR¢ चतु्ैभचिन्तामणनै oftware [६ ae |

भ्रयोगकालेष्येत एव प्रयोज्या दत्यनेनाभिप्रायेण प्रयुक्ता; किन्तु ATAT- दिलमाचविधानाथेवाक्यावयवभावेभेति | सत्यं किन्त॒ यच विधिशब्दः प्रयोगकाले Wee Waa तेच सवत्र विधेयस्मा- रकशक्रियक्तवेनैवाकाङ्कावशादेव खो क्रियते तु तदभिप्रायप्रयु- कर तवादित्यदाषः। dames सम्बन्धान्तरमस्ति। चासि कथित्‌ पिदपितामदादिश्ब्दव्यतिरिक्रो विधिशब्दः। अतस्तेषां पिटपि- तामदादिश्ब्दव्यतिरिक्ता विधिशब्दः) अतस्तेषां पिदपितामदादिशब्दे- रेव ugha न्यायमिति यन्त॒ प॒चिकापचस्य मातामदश्राद्धं मादट- पम्वेकलवसुक्तं तस्य ठद्ध्‌बपवादमाद व्यात्रपात्‌ | कुग्यान्प्राता दश्राद्धं (*) सवेदा माटपृवेकम्‌ | विधिज्ञो विधिमास्थाय खद्धो मातामदादिति

aad शडुनोयं माटश्राद्धे मातामदखराद्धे दोदिचमाचरीक- स्मिन्‌ काले कदाचिदन्वष्टकादे तौधीदिविश्रेषवा देश्कालारीरनां साधारणत्वेन युगपत्कन्तव्ये MA तच द्योः क्रमप्रतिपादनाथे उचनं पुनः पृच्चिकापुचकटंके मातामदश्राद्धे मातुदवतावस्य विधाय- कञ्चापवादकञ्चेति। यतः पिकापुचक्रमेऽस्य वचनस्योपलम्भात्‌ ठद्धि- राद प्रकरणे वच्छमाणएस्य Als द्भ पुव्वंकलस्य बाघापत्तेश्च RATA न्याय्यः \ सन्वेसतिपुराणेषु वचनशतेन प्रत्यदं माटख्राद्ध्‌- पव्वैकलस्य विधानात्‌ इति पुचिकापचकटकश्राद्धदवताः | तदे- वमुक्तं॒द्यासुब्यायणाधिकारिकेषु नैयमिकेष॒॒ओराद्धेषु गौणस्यापि पिदढवगस्य देवतालम्‌ |

योषि णण 231 rs,

[र्यी

(१) कुन्वेन्मातामदाद्मिति |

2 we || आडकल्ये देवतानिशयप्रकरणम्‌ | १२७

aaz वनव्यं॑किमेतत्कर्टकेषयेतेषु आद्धेषु गौणएपि्वर्मीयः ada सुख्यपिटवर्गोयपनौवगैवत्‌ सखपतिसदभावेन दवतां नभते वान चेति। aa तावद्धैएपिद्वरंगंण देवताले wa सति वचनान्तरेण तस्य प्ौसदिनस्य देवतातसुक्रमिति, तद्र दितस्य Saad शाब्दम्‌ नन्वेवं afe गौणस्य पितुरविद्यमानायां vet विद्यमानायामपि वा जौवन््याममावास्यादिश्राद्धेषु तस्यानुः प्राप्नाति तथा सति “aera षरपिण्डाः"” इत्यादिका नित्यवच्छर faded श्रय fa तित्यवच्छरतिबाधभयादप्रमोतेऽपि पितरौति faaqxem: ara. यदि पनः सा पिचादिमरणपेक्ता नित्यवच्छ्रुतिस्तदिं माटमरणापत्ताघस्तु जोवत्पिदकाधिकारिक- agar वास्िति। चाच मुख्ये सम्प्रत्यय Tea न्यायः प्रवेशं लभते गौणएपिदपन्नीलं गताया मुख्याया मातुरभावात्‌ मौणपिहटनिवे शस्य न्याखत्रात्‌ waits गोएस्य पिचरादेद्‌ वताते

मोना aeut सहभावेन देवतालमस्तु Batwa यथा मुख्यपिटश्रद्धे गौणौनां सद्भावेन देवतालं तथाचापि( यासां fe सखतन्लाधिकारेण यक्रद walla तासामेतरेष सद्भावे विदितः | परयनष्राद्धविष्यपवाद रूपलादस्य सदभावविधेः | चास्ति Saas ष्यङनित्योधिकारः। माटश्राद्धविधेमुख्यमाटपरि- ग्रहेण छतार्थत्रात्‌। नन्वेवं afe गेणएपिटपनौनां श्राद्धानि कः aed Sagat gaara स॒ एवेति gal सऽपि

(१) यथा भुख्यं SATS नित्यानिव्यसंयोगं fatratfeat गारमाद्टणां aera तथा गाण-पिटटश्रादंऽपि इति Te |

rs

१९० चतुर्व्मचिन्तामणौ परिशेषखण्ड [३ ° !

लाकविराघपरिदाराय परिच्छदादरानकलङत्ालनय वा कपया सेहेन वा करोातोति aa ae नि्योऽधिकारः यस्तु स्तौ- पृसाभ्यामेव गौणल्ेण weld: पुचः यथा वभिः पुरुषः weld बहनां पुरुषाणं करेति एव स्तोपुं साग्यामपोति | च्च तु माता- महानामनेकलेऽपि मातामदश्राद्धविधेसुष्यमातामदखाद्धेनेव कताथ- लात्‌ वहनि मातामदशराद्धानि। चाणेकस्मिनेव arg सव्वषां नामानि कौ्तनोयानि, तथा विध्यभावात्‌ अय at यः पत्या सम्पादिते गौणः युचः सम्मत एव पल्या चपि पुचो भवति विवा- euna हि तस्याः पल्या घर्मकामायस्वन तिचरणो यव प्रतिज्ञानात्‌ | अतएष तदपाजितधनधम्योस्तस्याः खतः सलं उक्तं fe ददमाप- quarter: “जायापत्योनं विभागो विद्यते सदाधिकाराद्धनघमयोः") नहि प्रोपिते प्रेते वा पदी अवश्यकेषु धनसाध्येषु waaay पति- धनेन fray ver: स्तेयमु पदि शन्तौ ति श्रतेाऽस्ति गेणसुतस् गैएणमादटश्राद्धं एयगधिकार इति sat अन्यच पतिना सहत्यपवा- दोऽप्यस्तोति सिद्धं meat तस्याः सद्भावेन देवतात्वमिति वं जननो सपनोष्वपि वाच्यं तच मुष्यमादसद्धावेन छतायलादिति पर्वेसुक्तलात्‌ | एवञ्च सुति गणमातामदानामपि गेाणएपिद्वच्छराद्धं कन्तरव्यमिति एवमुक्ता इ्ासुगायणणधिकारिकेषु age दृता; श्रयेदानीं जौवत्पिटकाधिकारिकेषु Ag |

rare विष्णः

पितरि जोवति arg Bata येषां पिता क्यात्‌ तेषां कुयात्‌) पितरि पितामहे जोवति येषां फितामहः। पितरि पितामहे प्रपि-

ae 1१

ae |] Sand देवतानिणयपकरणम्‌ | १२९

तामे जोवति नेव qua यस्य पिता प्रेतः स्यात्‌ faa पिण्डं निधाय प्रपितामहदात्पर erat दद्यात्‌ | यस्य पिता पितामदश्च प्रेता स्यातां ताभ्यां पिण्डा zat पितामदपितामदाय दद्यात्‌ ae पितामदः प्रतः स्यात्‌ सख तस्मे पिण्डं निधाय प्रपितामदात्परं दाभ्यां दद्यात्‌ | ae पिता प्रपितामहश्च प्रतो स्यातां ताभ्यां पिण्ड दत्वा पितामदपितामदाय दद्यात्‌ |

मातामदानामपेवं कूग्धात्‌ श्राद्धं विचक्षणः | संस्याहेन यथान्यायं शेषाणं मन्तवभ्जितं |

sera: पितरि जौवति arg Fara येषां पिता ganar पित्यैव जोवत्यन्येव॒ प्रमोतेखिति प्रथमः पत्तः पितरि पितामहे जोवति अन्येषु प्रमोतेख्िति दितोयः। चया जोवन्तौति दतीयः। यस्य पिता प्रेतः स्यात्‌ पितामद्प्रपितामहा जौवत दति चतुथः, यस्य पिता fadtaey प्रेत स्यातां प्रपितामदश्च जो वतौ ति पञ्चमः | पितामददपितामद इद्भपरपितामदहदः यस्य पितामहः प्रतः स्यात्‌ पिता प्रपितामदश्च जौवत इति षष्ठः यस्य पिता प्रपितामहश्च रत स्यातां पितामद्श्च जवति इति qua) अरयमचाश्रयः | न्तर्दितेभ्योऽनन्तरितेभ्या वा प्रतेभ्यस्विम्धः कमेण ars कर्तव्य मिति न्यायप्राप्रे BS पनवेचनं एकप्रयोगतया तदप्राघ्याशङ्कायां गरषाणां मन््रवजितमिति पिदमातामदव्यतिरिक्रानां ऊदितमन्त- वजितं यपिद्रपदवानेव मन्तः स्यादित्यथ | श्रच संस्योदवचनं लिङ्ग, ga: पिदव्यादिख्राद् मन््निषेधः | कच्ादिति यच्छन्दा-

17

१९२० चतुवभचिन्ता मणौ परि शेषखण्डे [3 So |

योगादकरणे जोवतपिटकख प्रत्यवायः fee कुव्वाणएस्य फलवि- qt भवतोति | अथ जोवच्छरद्धदेवताः।

बह्मा, विष्णः, Tat, रुद्रः, इन्द्रः, प्ररुतिः, सद्रलः परुषः, शिव इत्यष्टौ शवः, शवेपत्नौ, भवे, भवपन्नौ, रुद्रो, सद्र पतो, उग्रः, waa, भो मे, भौमपनौ, ईशः, ई्णपलो, मदाद्‌ वे, महदारेवपनौ, “nuts, aufacal, इति षोडश प्राणापानव्यानसमानेदानाः एषामधिपतयः एषातका र्द्रा ति दश अग्रिवायखादित्या arefa- देवतास्तिखः | auatat: पिचादयो मातामदादयसेति az पाव्वणेपदिष्टाप्नौकरणपरैश्चरेविकदेवताख एताश्च विधिना मन्लवर्सै- भातिदेशेन चावेगताः। विध्यादयश्च तत्तत्प्रकरणे दशयिग्यामः दति जोवच्क्राद्धदेवताः

परथ सन्यासाङ्गश्नशओरद्धषु देवताः |

तच zag ब्रह्मविष्णमहेशखराः। खषिभ्राद्ध्‌ देवषिन्रह्मर्धि- qa, | कचिद्‌ गर्छ दवपिं्तवपिमनय्यषयः | दिव्यश्राद्धे वसुरू- द्रादित्याः | मनस्यभ्राद्धे सनकसनन्द्नसनातनाः तश्रा द्धे एरथि- व्यादौनि शतानि, चक्तरादौनि कराणि, चतुव्विधग्डतग्राम दूति fae पिदश्राद्े पिष्ट-पितामहा मातामद-प्रमातामद-टरद प्रमाता- मदाच i मादश्राद्ध मादपितामदोप्रपितामद्यः wae श्रय पिद पितामहाः | एते सर्ववे नान्दो मुखविशेषणवन्ता देवताः | यतः Aaa सच्यासवरिमी पयते |

By: सथ्यासविधि यासख्याख्यामः |

ae |] MST देवतानिणेयप्रकरणम्‌ | १३९१

पव्वदयुनान्दौ सुखभ्राद्धं Hare ऋषिदिव्यमनव्य्रतपिढमा- चत्मादोनां एयक्पिण्डदानेय मोन द्यरैरष्टौ arg कुय्धादिति एषाञ्च Wet सन्यासायत्ेन कमोाङ्गतारिष्टिश्राद्धे कतर्दत्त दति, विश्वेदेवाः सत्यवसुसंज्ञका at “सत्यो नान्दोमुखे वसुः” दति वच- नात्‌ | दति सव्यासाङ्गश्राद्धे देवताः | तरेवसुक्राः आाद्धशन्दायान्तगत-च्राद्मणएमोजन-पिष्डनिव्वपणात्म- कग्रधानकम्मद्य-सम्नन्धिन्यो देवताः | RAAT Bre TAA रणसंज्ञ क-प्रधानकमे-सम्बन्धिन्योऽभिपोयन्ते तत्तावच्छ तपथे पिण्डपिटयन्ुप्रकरणे | उद्ास्याग्री दे areal जहाति देवेभ्यः! देवान्वा एष उपावन्तेते श्रादिताग्निभेवति यो दशंपृणंमाखाभ्यां यजतेऽयेतत्‌- पिदटयज्ञेनेवाचारौत्तदु cat fad देवैः प्रखतेाऽ्ैततपिटभ्या ददाति तस्मादुदास्याग्नौ दे आतो जहति देवेभ्यः॥ वा च्रग्रये समाय जहाति) | मराभारतेऽपि पुराकस्पश्टपाथेजादसदिताऽग्नौकरणे श्रभिविधि- दश्यते | तथा तच यज्ञे प्रत्ते.) तु wa एव मदषंयः। पिद वन्नानकरुव्वेस्ते विधिदृष्टेन aaa षयो watery छत्वा निवपनान्यत |

तपणञ्चाष्यङव्वेन्‌ वे तोथामोभियतन्रताः ee (र) एतपथव्राद्यण Bo. ४.२.९१, (२) पुराकल्यप्रवत्ते इति ग० |

१२ चतुवेमचिन्तामणो परि ्रेषखग्डे (र चख |

निवापेर्दीयमानेख Wasa भारत | तपिताः पितरा देवास्तेऽन्नं जरयन्ति वै श्रजोरंनाभ्यदन्यन्त ते देवा; पिभिः सद साममेवाभ्यपद्यन्त निवापाननासिपौडिताः तेऽन्रृवन्‌ साममासाद्य पितरा जोण्पोडिताः | निवापान्नेन otet नः Bat नेाऽच विघोयताम्‌।॥ तान्‌ सामः प्रत्युवाचाथ Bageifad सुराः | सखयम्भूषदनं यात अयो विधास्यति ते सामवचनादेवाः पिदभिः सद भारत मेरुग्टङ्ग समासोनं पितामदमुपागमन्‌ दवपितर उचुः | निवापान्नेन भगवन्‌ ग्टश्रं पोद्यामहे वयम्‌ | प्रसाद HE AT देव अयो नः सविधोयताम्‌॥ दरति तेषां वचः भ्रुवा खयम्भूरिदमन्रवोत्‌ | ty मे waar afeanepat विधास्यति अद्मिरुवाच | सदितास्तच भच्यामे निवापे समुपस्थिते | जरिष्यत्यय Aswad मया साद्धं संशयः एतच्छरूला तु पितरस्ततस्ते विज्वरा वसुः एतस्मात्‌ कारणाद गः प्राक्रनं stad नप aa चेवा्मिपृष्वं वे निवापे परुषषभ। ब्रह्मराचतसास्तं वे निवापं घषयन्दयुत

3% |] श्राडकल्ये देवतानिणेयपकर | ९२३

रक्तांसि चापवर्त॑न्ते स्थिते देवे विभावसो | ब्र्मेवन्न्रह्माण्डपराणएयोः यमस्यापि देवतालमाडतिमन्त्ानना- नाद्वगम्यते | अय्य कव्धवादनाय खधा चाङ्धिरसे Fa: | सामाय fazad wat चाङ्गिरसे नमः | यमाय वैवखते wut नम इति ब्रवननिति। श्रापस्तम्बस चे यमस्य वेकल्पिकं देवतालसुक्तम्‌ | यमाय जहेतो- aa इत्यभिधानात्‌ | Vagal: आद्धे प्रधानकम्मेदेवताः | श्रथेदानों वैखदरेविकाख्याङ्गसमवायिन्योऽभिधो यन्ते | aa विश्वेषां देवाना सुत्प नतित ह्माण्डत्रह्मवेव तेयो | aaa दुहिता साक्तादिश्वा नामेति विश्रुता विधिना सा तु was दन्ता ware stad 1 तस्याः पचा महात्मान विश्वेदेवा इति अतिः विख्यातास्िषु लेकेषु सव्वलाकनमस्छताः एतेषां खरूपं गरुडपुराणे | विश्वायां दक्तकन्यायां जाता घम्मान्मदात्मनः | विश्वेदेवा दति स्याता देववयथ्या मदाबलाः WAY सदं योद एं विजेतारस्तु रक्ता | यन्नामस्मरणादेव प्रद्र वन्त्यसुराः क्षणात्‌ वाणवाणएणसनधरा feast: श्वेतवासस;। केयूरिणएः कुण्डलिनः किरौटकटकान्विताः धेे्ैान्दग्यसंयक्रा दिव्यखगन्‌लेनाः |

R38

aqaitaamat परि ग्रेषणखण्डे

THETA: सव्वं गो प्रारस्त्िदिवस्य ते

aaafeartat |

faasta विश्वेदेवास दकि वाणएपाणएयः | दिदस्ता वामभागे तु शरासनपरायणाः |

पद्मप राणे |

विश्वास्ठ देवान शरचापपाणणेन ध्यायेदिचिचाभरणान सुवेणान्‌ इति |

समानवमदात्मानखेरुरुयमदत्तपः | दिमवक्छिखिरे रम्ये देवषिगणएसेविते सन्वाष्यराभिखरिते नित्यं गन्धन्वै सेविते Wea मनसा प्रोताः पितरस्तानयात्रुवन्‌ वरं suis Mat: सक कामं करवामहे। ब्रह्मा We मदातेजास्तपसासो सुनर्पितः।॥ Matsa तपसानेन a कामं वितरामि वः | एवमुक्तास्तदा faq ब्रह्मणण विश्वक्म्णा ऊचुस्ते सहिताः सव्वं ब्रह्माणं लोकपावनं श्राद्धेऽस्माकं भवेदयं देष काङ्किति वरः WATS तते ब्रह्मा तान्‌ वे चिदशपुजितः | भविय्यत्येवमेवेति काङकित वे वरस्तु यः पिटभिश्च तयन्युक्तमेव मेतन्न संशयः | सदास्भाभिस्छ भोक्रयं यत्‌ किञ्चित्‌ प्यते विद

[इ aye |

™~ 6 = ~ £ एतेषां आद देवतावे दइ तिदासमस्व ब्रह्मा ण्डब्रह्म गवन्तयोः |

Fe || Bene देवतानिखेयप्रकर णम्‌ | १२५

अस्माक कल्पिते श्राद्धे भवन्तोऽग्यागिने! fe 8 | भविन्त मनुष्येषु सत्यमेतद्‌ दाइतम्‌ | माल्येगन्धेस्तयाननेन युं ्ेवाचेयन्त वरै | रत्ने दने तु युश्मभ्यमसमभ्यन्द्‌ास्यते ततः, तरिसजनमथास्माकं पूवव Gara देवतं Tay श्राद्धस्य अतियेस्त विधिख यः | शतानां देवतानाञ्च fasut आद्धकश्णि एवं काव्यश्च सम्यक तु सर््यमेतद्भरिष्यति | एव दला at तेषां ब्रह्मा पिदगरौः सद | WATTS: चचार यथासुखभिति तया क्तुरतिभविव्यतपुराणएयोः |

सदेवं भोजय च्छरद्धं Ay प्रवन्तैयेत्‌ |

अन्यथा हवलम्पन्तिं सदेवा सुरराक्तसाः |

त्रच विश्वान्देवानुदिश्च क्रियमाणं angry ad दैवमिन्यु-

च्यते तेन सदतं सदैव, सद्‌ वेतिनियमेन तत्‌पुन्वे Zausy प्रवन्तयेत्‌ gai यदि aq क्रियते तदा argued रक्तास्यपन्नन्ति खयं वा Mea | FA खल Sat HAUT सद वर्तते आराद्शब्दवाच्यं कर्ति समासाथावगमात्‌ श्राद्धाद्धेरेनाप्रधाननेन दैवस्य वयपदेभादङ्ल- मवगभ्यते। आद्भरत्तायेवाभिधानेनेपकारकलावगमात्‌। मनुरतावपि |

देवकाग्थाद्धिजातोनां fear विशिष्यते |

देवं fe frame पर्पैमाप्यायनं रतम्‌

rad चतुरवगं चिन्तामण परि शेषखग्डे [३ we |

तेषामारच्त्तन्त्‌ as देवं नियोजयेत्‌ | र्ता सि fe विलम्पन्ति(९) आद्धमारक्तव जितं spare: पिदकाय्ये विशिष्यते प्रधानतया Seat लभते | कथ- मित्यत श्राह दैवं हि frente ved क्रियमाणं वित्रकारकराक्तस- निवारणद्धारेणाप्यायननिवादिकं भवतोति | santa वेश्वरे ्िकम- Samat ज्ञायते, पितरादिरैवत्यमातामद्दैवत्य-प्रधानदयवत्यमावा- स्याश्राद्धप्रयोगे “तन्तं वा वैश्वदेविकम्‌” दति याज्ञवस्क्येन प्रघान- प्रटत्ताभिधाना(र) aqued प्रवत्तयेदिल्यक्तं शतवच्यमाणान्‌ पदाथान्‌ प्रत्येकं प्रैश्वदेवस्थाने कछला fuera Fara | नथा देवलः | यच तत्‌ क्रियते कम्रं पेदके ब्राह्मणान्‌ प्रति aaa तच कर्नवयं वैशवदेवत्यपुन्वकं wen पिददेवत्ये कम्मणि BIE इत्ययः | विष्णधम्भात्तरेऽपि। अरदो समर्चयेदिप्रान्‌ वैश्वदेवनिवेग्तिान्‌ | निवेशितां fara ततः पश्चात्‌ समचयेत्‌ द्ध णतातपेऽपि | उदडमु खस्तु दे वानां पिद्टर्णं दरिणामुखः प्रदद्यात्‌ पाव्वैणश्राद्धे दैवपृव्वं विधानतः पारव्वणएय्रदणा दमावास्याश्राद्ध्‌ एव andar नियम्यते

(९) caifa विप्रलम्पन्तोति Te | (२) प्रधानदयापका समिति we |

Bae |] seed देवतानिणयप्रकर णम्‌ | १६७

एकेदिष्टाभ्युदयिकनित्यश्राद्धेषु वेश्वद विकाभावेवच्छते भविव्यत्‌- पराणे

तप्यमानास्तपस्तोत्रं प्रापिता ब्रह्मशासनात्‌ |

विश्वेरेवास्त॒ रक्ताय पिदयन्ने सव्वदा |

wa. Yd प्रदातखं Aas faaaafa

Ta गन्धादोनामप्युपलक्तणायं एवं सव्व॑षां श्राद्धसम्ब- fant पदाथानां वैश्वदेवपु-चैलप्रात्री क्चिदपवादः प्रदृश्यते ब्रह्मा ण्ड्पुराणे |

पश्चादिसजेयेद वान्‌ पत्वं पेतामदान्‌ दिजान्‌ मातामदानाम्येवं सद Za: कमः Wa:

पैतामदग्रदणं चैचप्रपैतामदयोरण्यपलक्तएणथें शाता तपरूति-विष्एधभ्नात्तरयोः

विश्व देवनिविष्टानां चरमं दस्तघापनं I विसजनञ्च निदिष्टं तेषु रक्षा यत; भ्थिता | सव्वैमन्यत्‌ प्रदातव्यमादो तेषां नराधिप

"चरमं" पाश्चात्यं | ‘Squad’ भे जनान्नावलिप्रदस्तत्तालना येज- लदानम्‌ | |

तदेवमेतद्रह्यवैव त्तादक्तं विशेषं देवानां arg gaara नित्य- श्राद्धादावपेद्यते | श्राह शातातपः |

नित्यश्राद्धमर्ैवं स्यादेकेटिष्टं तथेव मादश्राद्धन्त Pa: Weed WAS: VAR | 18

१९६८ चतुवेगेचिन्तामणौ परि षण्डे [२ अर

योजय द्‌ वपृव्वोणि ओ्रादभान्यन्यानि यन्तः i माटश्राद्धूमचाभ्युद्यिकपुञ्वेवत्ति विवक्तं ब्राह्मणयग्मलम्रा- Haraway तच्च यदापि पित्रा मातामदादिश्राद्दयात्‌ ए्रयम्भिन्नकालेऽनष्ठोयते तदानो मदैव वैश्वरवरदितं BAVA यदा पनरेकस्मिन्नेव काले आद्धचयं क्रियते तदा तन्चेणादक्या वा वैशदे- विकानृष्टानमिति आद्धचय प्रकुर्ववोत “तन्तं वा वेश्वदेविकमिति” शिष्ठवचनादवगन्तययं तच भिन्नकाले श्राद्ध चयानष्टानं | पञ्वदयुमाटकं आद्धं aS पिटकं तथा t उत्तरेद्युः प्रकुर्वीत मातामदगणस्य तु द्रव्या दिभिवचनेरभ्यद यिकथरा प्रकरणे दशेयिष्यते zeal यमानमादश्राद्भ यतिरिकरान्याग्यृदयिकनिमित्तकानि श्राद्धानि विक- ल्पेन वेश्वदेवविदोनानि काय्याणि। तथाचाभ्युदयिकं प्रत्य माकं- डेयपुराणे उक्र विश्वदेवविददोनन्त केचिदिच्छन्ति मानवाः gars दिजाः काय्यास्ते पूज्याश्च प्रदकिणम्‌ केचिद हणाद विकल्पो गम्यते | शतातपभविष्यत्‌पुराणएयोः | एकेदिष्टन्त्‌ यच्छ्राद्धं तन्नैमित्तिकमुच्यते | quad कन्तेव्यमयुग्पानाश्रयेत्‌ दिजान्‌ ब्रह्मपुराणे पाव्वं णं दैवपूत्वे' स्यादेकेदिष्टं सुरैष्विना तया wares देवदोनमेका््य कपविचकमित्यादि चेकादिष्टप-

|] SSRN देवतानिगेयपघरकर णम्‌ | १३९

+)

करणे वच्यते श्रचेकेदिष्टेषु Saran कारणं नागर- wus Sfufed | SUR TFTA प्रमोतानां feataat | निवापाय गयाकूपमवाप चिद गेशखरः नगरे नगरे तत्र चतुदोर्णां महालये श्राद्धानि aga anata पिधिषद्‌ टषा श्राद्धमन्तेरयाह्ृतानंग्रिखान्तादिकान्‌ fae अन्यानपि खवमोयान्‌(* प्रेतान्‌ waeaty तान्‌ tt ब्राद्यणानां शरोरेषु विश्तः सन्ददभ सः | विश्वान्दे्वांस्त॒ नापश्यन्तरथेञ्च Bawa | प्रथ शक्रण सदसा दृष्टः YOY नारद्‌: | विश्वेषां प्राद देवानामनागमनकारणं | गयायां Hawt आद्धं ब्रह्मणः परमेष्ठिनः | विशेदेवा मया दुष्टाः तत्किमथे विलम्बसे दति नारदवाक्येन HET TEAATAM: | fagza fant राद्ध मेकेदिष्टविधानतः चक्र ग्रतक्रतुस्तेऽपि प्रेताः प्रापः परां गतिं। एवंविधञ्च समय श्रावयामास ata?) दिजान faa fe देवाः श्राद्धस्य रक्तणयं wafear. | त्रैविना आद्धसरत्ता मयेव fe विधास्यते

(९) न्यां पिष्टव गांखेति we | (२) a xfa qe |

१8०

चतुव चिन्तामण परि प्ेषखण्डे (द

sage fa आद्धमत SE प्रवत्तताम्‌ | दति तस्मिन्‌ वदत्युचैविश्वेदेवाः समाययुः GRHA पुरा हृता वयं द्‌ वेन वेधसा

लया तु चरमं ara’) विष्टश्येवं प्रसोद नः मघवन्घवन्ताऽद्य भवामः RIYA |

बदिः करेषि श्राद्धेऽद्य^) कस्मादस्मान्‌ दिवधष्यते दति वाष्याख्वकन्ञालच्तालितः क्ितिशाकतः | श्रम्ध थनाभिस्तेषां प्रससाद सोदताम्‌ ti श्रथ बाष्योश्रणस्तस्मादण्डान्यासन्ननेकश्चः | जज्ञिरे TRG AT WANT राच्तसेपमाः विशरैदेरसयादिष्टास्ते जगद्गाखलालसाः अरस्मदिरदितं खाद्धमादारा at भविश्यति जाता; क्ित्यूमरजेरण्डस्तेन क्रश्राण्डरुक्ञिताः | विदरष्वमिति प्रोच्य विश्वेद वास्तिरदधुः॥ श्रय FAIA agar faq श्राय विश्वाजिन््रञ्च saat विदधे विधिः एकेटिष्टभिधानानि सदा शआ्राद्ध्यतः पर विशदे तरैव्विना सन्त्‌ सत्यवागस्तु टचा च्वेश्द्‌ विकं श्राद्धमन्यत्‌ कुद्मा ण्डट प्रये | भविता water: Watt यच ai

(९) तातेतिख° | (2) Brera इति qe |

Ra]

ओआडकल्पे देवतानिणं यपकर्‌ म्‌

कूश्माण्ड भिरतारभिः सलिलेरभिमन्तितः | श्रप्ररितिः आद्धपाके भवद्धिभज्यतां सुखम्‌ Seat प्रोणएणच्चुक्र कश्राण्डानां पितामहः श्रद्मये वायवेऽकाय प्रददौ प्रविभज्य तान्‌ पिटटपक्ते चतुद॑श्यामेकादिष्टविधानतः |

श्राद्धं weeded काये नान्य कस्यतिन्‌ | दत्युचिवान्विरिञ्चोऽन्तदधे सत्वान्‌ विसञ्ये तान्‌ अवेश्चदे विकं श्राद्धमेकेदिष्टं ततेाऽभवत्‌

= # विशे . ~ अरय तेषां fiat नामान्यच्यन्ते aa तावन््दाभारते

विश्वे ना्िमुखादवाः संख्याताः yaaa ते

तेषां नामानि वच्यामि भागादाणां महात्मनाम्‌ सदः छतिविपाप्मा प॒ण्छछत्‌ पावनस्तथा ifs: wey दिव्यभानस्तथैव

विवखान्‌ वोय्येवान्‌ होमान्‌ कौलिमान्‌ छत एव | विष्ययः सेमपव्वेश्च खयर सेति नामतः i समाय ख्ये; साविजा दत्तात्मा पुण्डरौयकः। उष्णोलाभो नभोदश्च fraredtfata च॥ ayer: सुवेषश्च यमारिः शङ्क रोभवः

ईशः कत्ता छतिधोाता भुवने दिवयकम्मरत्‌ गणितः पञ्चवोग्यश्च प्राचोनेारञ्चितस्तया | सप्रहत्सो मवा विश्वरूत्‌ कविरेव

श्रनृगाप्ना सुगोप्ता नप्ता VAT एवे

yet

XBR चतुर्र्गचिन्तामणौ परि रेषखग्डे [३ me |

जितात्मा सुनिवोय्येख दृ प्ररामा प्रभङ्रः Sanat प्रनोतश्च प्रदाता चांग्रमांस्तया | शेलाभः परमक्राधौ धारेष्णौ शपतिस्तथा सजौवेा विकरौ चेव विश्वेदेवाः सनातनाः | कौ न्तितास्ते महाभागाः कालस्य गतिमोाचराः

एते महाभारतेक्ता सदरत्यादिनामाने विष्चेदेगाः यथोा- aunt: संबृद्यादि विभक्यन्तेः प्रतिपदाथे wie we समु- waa विनियाज्याः संत्तेपेण वा सकृत्‌ सव्वानपि बृद्धावारोप्य सद- छत्यादयो विकरौपय्येन्ता विश्वेदेवा इदं वः पाद्यमिल्यादिप्रकारः प्रयोगे विधेयः एते परस्परमेव समुच्च यन्ते तु टदस्यत्यादयक्त- परूरवश्रादर वादिभिः सहेति यतस्तेषां नामानि वच्यामि भागा- eu मदात्मनामित्यनेन भागण्व्यवाच्यदविःसंबन्धबिधायकेन शा- wu तेषामिति सव्वं नामरूपेकपदोपात्तानामेतेषामेव सदरत्या रौनां परस्परसापेच्ताणामेव प्रयोगनिवन्तेकत्वमवगम्यते नन्‌ शास्तान्तर- विदितपरूरव-आद्रवादिसापेक्ताणामिति वाच्यं इष्टिश्राद्धे क्रतुदं इत्यादिना वचनेन विशेषविदितपशूरव-श्राद्रंवादिभिरेव सव्व॑षां श्राद्धानामवरद्ध लात्सदकत्यारया Aldea लभन्त दति aqzfaa देवताच्वेन कन्ेनादा इति चआ्रानथेक्यप्रहतानां विपरौतं बलाबलमिति न्यायात्‌ सामान्यते fafeat afq विश्षतेा विदितान्‌ पुरूरवश्राद्रंवादोन्‌ बाधित्वा -देवतात्वेन निविशन्ते ते विेष- गरदणाभावात्‌ स्वस्वपि शआ्राद्धेषव्विति मन्यमानं प्रतिविशेषग्रदणमु- च्यते प्ररुता वा दिरुक्रलादिति न्यायात्‌ प्रकरणात्‌ पा्व्वण एव

° |] Tene देवतानिणेयप्रकर णम्‌ | ९.४३

निविशन्ते। पाव्वेणविकतिग्डतेषु कमो क्ादिश्राद्धेषु नन्वतिदेशा विद्यति च्रातिदेशिकैः करलादिभिनाधात्‌ | तदेवं पाव्व॑णश्राद्ध सदरत्यारौनां तश्वदेविके कर्मणि पुरूरवश्राद्र वाभ्यां सद विकल्पेन दवतालं सिद्धम्‌ श्रथेतेषां येनामभिः कम्मसमावायः प्रसिद्धस्ता- नयच्यन्ते टदस्पतिरूछतो

क्र तुदत्ता वसुः सत्यः कामः कालस्तथैव |

fig trang तथा चैव परूरवाः |

aay दशैते तु विश्वदेवाः प्रकोत्तिताः | एते एष आद्धषु विभज्य िनियोान्याः

उक्र दरदस्य तिरूढतावेव |

दष्टिओद्धे Ades: सत्यो नान्दोसुखे वसुः |

नैमित्तिके कालकामो काम्ये धुरिरेचनो |

पुरूरवा ्राद्रंवश्च पाव्वणे समु दाहताविति शद्खुःरूखतावपि

दषटिाद्धे कर्दः Wala तेश्वदे विके |

नान्दौ सुखे सत्यवदख काम्ये धुरिरोचनौ परूरवाद्रंवौ चैव पाव्वेणे समुदादतौ

afafaa कालकामाविति waa कौत्तेयत्‌ दति

दणटिखाद्धण््देनाच HATE आद्धं Waa) तथा चाघानसेाम-

यागनिषेकादिसंस्कारादिश्वतमपि ag सभ्यते | FATTY आद्ध्‌- भेद प्रकरणे वच्छते |

१४४

चतुरवेगेचिन्तामणौ परि शेषख [२ we

निषेककाले सेमे सोमन्तान्नयने तथा | पेयं पंसवने arg aay दद्धिवक्छतमिति |

श्च कम्माङ्गमिति परिभाष्यते टद्धिवदिति नान्दोमुखे टैवतक्च- सखादाशब्दप्रयागा दधिवदरादिमिश्रपिण्डव्लादयोा टद्धिाद्धधम्भा तिरिश्यन्ते विदितं इद्धि्राद् यान्नवस्क्यादिस्यतिषु एवं प्रद- fatiag दद्ध नान्दौमुखान्‌ foes यजेतेत्यादिभिवेचनैः afe- aga ब्रद्धवणिष्ठादिभिदभितं पचजन्मविवादादै दद्धिशराद्धमु- दाइतमिति श्रचाभ्युदयिकथाद्भविण्षे दद्धि श्राद्ध शब्दः परिभाव्यते। आदिशब्देन गभाधान-पुंखवन-सोमन्तान्नयन-व्य तिरिक्रानामन्नप्रा्नन- चृडाकरणादि सस्कारकम्भे्ण ged गभोाधानादिसंस्कारचयाङ्गग्त- सखान्यदयिकस्य कस्मा ्गगब्देनाभिधानात्‌। एतच टद्धिखाद्ाद्धिन्नं क- alg ठद्धिवदिति पारस्करेऽतिरेणे दशनात्‌) मेदे हयनिदेशे भवति, wighetes भेदाभिधानाच् \ काम्यपाव्ष॑णादिभेदास्तत्तप्रकरणो वच्छन्ते। नन नेमित्तिके कालकामावित्युकरं एकादिषटञ्च arg नैमि- सिकशब्देनाच्यते, witty यच्छ्राद्धं तत्रैमिन्तिकमु च्यते इत्येवं परिभाषितलात्‌ | wate देवदहोनमेकाष्यैकपविचकमित्येवस्चै- aie वेश्वदे विकनिषेधात्‌ कथं areata) निमित्ते भवं नेमित्तिकभिव्येवं awn नवान्नलाभादिनिमित्तविदितमपि जैमि- त्िकशब्देनाभिघातं शक्यं तस्य सामन्यशात्तरस्यानोयस्य योगस्य विशेषशास्रूपिण्या परिभाषया बाधस्य न्याययल्ात्‌ सत्यमेवं तथापि wad विरेधात्‌ योगमेवाभित्य नेमित्तिकणश्ब्देन नवान्नलाभादि- निमित्तविशेषे क्रियमाणं श्रादमुच्छते | दुक्रमादिव्यप्रराणे

ae |] श्रडकल्पं देवतानि गेय प्रकर णम्‌ | १४१५

विश्वेदेवे aqee: सब्षाखिषटिषु कौरितौ नित्यं नान्दोसुखश्राद्धे वसुसत्यौ Tez | नवान्नलामे दौ देती कालकामो सदैव हि। श्रपि कन्यागते य्य श्राद्धे धुरिरेचनो | परूरवाद्रंवौ चेव विश्वेदेव त॒ पाले इति सव्वाखिष्टिषु Bay कम्म ङ्गश्राद्धेषु, नवान्नलाभे नवान्नलाभनि- fav सति sata आआद्धविधिः आआद्धकालप्रकरणे बोदियव- पाकेरित्यादिना awa) सरछतिचद्धिकाकारस्त॒ नवान्नलामे सति नवानभोजनोपक्रमात्‌ we पिटभक्तया नवानेन wre क्रियमाणे ai कालकामो Suzan कर्णि देवतालेन aaa | एतच्च निमित्नाधिकारेण क्रियमाणएनां वैश्चदेषिकान्ितानासुपरा- गादिश्राद्धानासुपलक्तषणायं कन्यागते Ba दति भाद्रपदापरपक्त, एतच arrearage | तदेवं विरेधादचनाच नेमित्तिकश- eq नवान्नलाभादिनिमित्ते क्रियमाणं ओआद्धसुच्यत दति सिद्धं अथवा नेमिन्निके कालकामावित्यच नेमित्तिकशन्देनेकादिष्टाभि- धायिना एकेदिष्टयक्ं सपिण्डोकरणमुच्यते तत्‌ fe varies पाव्वेणरूपप्रधानद्यात्मक श्रते विश्वद विक तचास्तोति कालकाम- यो विधियुक्रः शरङ्खधरदरिदरो परनरेवमादतुः | केचित्‌ प्रतयन्दभे- कोादिष्टमिच्छन्ति श्रन्ये तु पाव्वैणं श्रतानैमित्तिकथ्ब्दवाच्यस्यैकेा- दिष्टस्य स्थाने क्रियमाणं च्याहिकं पाव्व॑णएमपि नैमित्तिकशब्दं लब्धमदतोति तस्मिन्‌ कालकामविधिरिति दयं ar अ्ननयो-

TUT प्रागक्ररोत्या वचनाथव्याष्थोपपनत्तेना विचाय्य ग्रहोतव्या | 19

ed चतुवे्गचिन्तामणौ परि ्रेषलण्डे (a ae

waz चिन्त्यते fa परूरवश्राद्रंवयोः पावेणप्रयोगे wqfs- तयोः प्रयोग उत बिकल्ितयो रिति | एवमिष्टिश्राद्धे करतु दक्तयोः, एवं नान्दौसुखादि विदितसत्यवस्वादिषु युग्परव्बपि बिकल्यनोयम्‌ तच तावदिकल्पितयोरिति गद्यते i arama maze इति एथगेकै- कस्य कम्मसम्बन्धावगमात्‌ | वेकैकस्य प्रथगदेवतालात्‌ दव्यदेव- तासम्बन्धभेदात RAW एव मेदः स्थात्‌ का विकल्यस्यावकाशः | एककम्मान्वयिनेद्धंकदारवे विकल्णाभिधा अस्तु नाम कमोमेदः एकप्रयोगानन्व यमाचेण विकल्याभिधा वस्तुतस्तु दे वताभेदात RAZ: श्दान्तराभ्यास-संख्या-गृण-प्रक्रिया-नामधेयानां कम्मैमे- दकल्वाभिधानात्‌। ननु देवतापि गृण इति भेदिका भवितुमरंति | मेव fe गुण saa भेदकः किन्तेकस्मिन्‌ कर्म॑ण्छलभमानोऽन्यम्‌। अन्यथा gaan देवताविकल्यः तयोः समुदयो वा क्चिन्न स्यात्‌ दश्यते चा्िहेत्ादौनां xaret विकल्पः समु यश्। सामे देव- TUBER वाच्यं यथा सप्चदशप्राजापत्यानित्यच प्रथक- त्वनिवेशिन्या संख्यया द्रव्यदेवतासम्बन्धभेद एवमचापि देवताभेदेन सम्बन्धभेदात्‌ saa दति यत एवं मन्यमानाभवानिन्ववाखाद्य- नेकद्वतान्वितं सामयागमेव स्रतु ननु खत एवं किन्त as वाय्वादौनामेकयागसम्बन्धित्वनावगतद्रव्यसम्बन्धावगमात्‌ Tae कत्वं इद तु तयेति भेदकल्सिति उत्यत्तिवाश्ये टि श्रूयमाणा FUT भेदकः ननृत्यन्ने कमणि ae विधातुं प्रत्ते वाक्ये तस्य fe कमभेदकत्वेन arfa विकल्पखमुचयौ eat | ्रतोविकल्यितयोः प्रयोग दति प्राप्ते उच्यते “awa कियते ad

ye |] आड ङल्पे देव ताजनिणयप्रक्ररणम्‌ | १९७

पेविरकैतरीद्णान्‌ प्रति aa सव्वं तच कत्तं यं वेश्च रेविकपूकम्‌'" दूत्यादिषु देवलादिवाक्येषु वेश्च देविक कन्तव्यभिन्येगंविघे उत्प्ति- विधाववगते विश्वेषां रेवानामेकपदापादानादन्यान्यसदहितानां देव- तालेऽवगते सति तेषां षमुचयोवगम्बमानेा गृणवाक्यस्येन एयक्‌- प्रयोगेण वाधितं शक्यते | नन्वेकपदोापादानेन खरसतः सम्व॑षामेव विश्वेषां सादित्यमवगतम्‌ तचेद्यवस्थावचनेन चिचतुरादिषु faa- देवेषु ud तदा भग्रमेवास्य सारित्यप्रतिपादनपरत्वमिति कथं समु चयः GHA) सामान्यताऽवगम्यमाना वचना ares वचनान्तरेण बाधितस्तदन्यस्िन्ंशे व्यवतिष्ठतौति समुचितयोदेव- तालम्‌ | श्रस्त्ेवमिदन्त॒ सन्दिह्यते | किमेकेकं खेन सेन नाना एयग्विभक्यन्तेनादि्यैकेकेा कैद विकपदारथाऽनुेयः उत at दौ इन्दसमासप्रय॒क्रेन नामदयनदिश्येति। तद थमिद्‌ं विचिन्त्यते कि सदितयोर्दवतालं उत देवतयोः सादित्यमिति। यदि देवतयोः सादन्यं तदा प्रत्येकं देवतात्वात्‌ प्रत्येकमुद्‌े AMAIA एथकएयक्‌ चतु- थ्या दि प्रयोगं wat पदा्थाऽनुषटेवः | उक्तं fei एतस्या दति aR उद शोऽचाभिघोयते इति यदा तु aferdita तदा पुरूर- वश्राद्रंवसंज्ञकयो-रथिसोमयो-रिषैकदवतालरूपाधिष्ठानश्वतलाट्रन्दस- मासेनादे भं Bal प्रयोगो विधेयः तच “sang Rass: THT रशचरेविके” इत्येव विधेन श्भा दिवचनेन दे वता विधिः, aug fangs कमित्येवविघेन देवतादिवचनेन कम्मविधिः,कमविधिवे वेश्रदेविक्थ- ब्दस्ततप्रत्य्तन्यायेन नामधेयमिति वा मन्यमानः एकैकस्य पथगम्विभ- MAA AAS MASA वाच्यं | तद्भितचतुष्णादिविधायकभव्राया-

१४८ चतुर्ग चिन्तामणो परि णेषखण्डे [eae |

नामश्रवणात्‌ कथं देवताविधिः | इत्यं वैश्वे विके इत्यनेनान्‌दिते भावाथ क्रतुदत्तादौनां विधौ तेषां द्रव्यरूपलाभावत्परिश्व्याद्‌वता- aa विनिवेश तद्धितचतश्यादोनामनुपयोगात्‌। एवम्पराप्रेऽभिधोयते | यच तद्धितभावाथैविधायकास्तच विधिरन्यच विधिरिव्येतत्‌ कस्य इदयं प्रवेशं लभेत्‌। नन्‌ aad स्वै तस्य क्र मपरत्वमवगम्यते यावतयावददिधेयान्तरसु पादो यते तावत्तावदिधिश्क्तिस्तच तच सञ्चर- तौति न्यायात्‌ सत्यमेवं कम्मेविधो तु सव्वविशेषणविशष्टं कम्म विधातुं शक्यमिति तच देवताविधौ दोषः तच चदिदिता देवताः दयोरेकपदेपादानात्‌ साित्यविग्ष्टियो-दैवतालमित्यग्मोषे- मवत्पुूर्वश्राद्रवयो-इन्दसमारेने दिश्य प्रयोगो विधेयः | नामधेय- तापि तत्प्रख्यशास््रान्तरोापपादनान्निरर्तेवेति। नन प॒रूरवन्राद्रेव- प्रविनामदन्दनिदे शो विवक्ित एव नामद्वयस्वाप्रयोज्यलात्तत्क्त- स्तदन्‌ रोाधादिकल्यसमु चयन्याससमासारनां प्रसङ्गः यदि पुनः प्रयोज्यं स्यानदा एतन्नामदयानभिन्ञस्य दवतानभिन्ञवाच्छराद्धे नाधिकार एव स्यात्‌ | दशितश्च तख्ा्यधिकारः |

उत्पत्तिनाम वे तेषां विदुर्ये दविजातयः 1

श्रयसु चारणोयस्तेः सकः अद्धासमन्वितः

श्रागच्छन्त्‌ मदाभागा विश्वेदेवा मदाबलाः |

ये aa विदिताः arg सावधाना भवन्त्‌ ते इत्यनेन श्रास्तेण यदि नामदयं प्रयोज्यं स्यात्‌ तदा faazara श्रागत इररण्ताम दमं दवमित्यादिमन्त्रेण श्रूयमाणं वहवचणं विरुध्येत | तसादिशेदवा इत्येतच्छब्दो जलिखनेवा श्रष्यादिदानं awa | नन्वनुष्टा-

_ pale 2 Ta he

4

ष्य |] आद्धकल्त्ये देव तानिगेयप्रकरणम्‌। १९९

नकाले नामदयानुश्वारणे तत्कथनस्य किं प्रयोजनमिति चेत्‌ समुद्रध्यानवदन्‌ चिन्तनमाचमिति ब्रूमः श्रचोच्यते नामद्या- प्रयोगेऽपि व्यवस्थावाक्यस्य देवतासंख्याप्रतिपादनपरत्वादस्तुटत्या दयो- रेव देवतालात्‌ मन्स्यवज्वचनविरोधस्तदवस्थ एवेति अथेतद्भूवः प्रमुखस्य गणस्य विवकितिलात्‌ पृजाथतवादा विरोधः afe नामद्यप्रयोगेऽपि तस्यैव विवक्ितलादविरोाध इति क्तुदक्तादि- नामदन्द्रानि प्रयोज्यान्येव एवञ्च सति “दष्टिश्राद्धे कतरे ्तः सङ्ोत्या वैश्वदेविके” इति सङ्कोत्तनविधिरग्युपपन्नः स्यात्‌ यन्तु दरिहरेण- विवक्तितिलाभिधानं sa तद्िलाभिप्रायेण नामाभिप्रायेण | श्रता नामदयप्रयोगेऽपि बहवचनमेव प्रयोक्रव्य दिवचनमिति तस्याभिप्रायो वेदितव्यः aca खतिचद्िकाकारेणए बहवचनप्रयोगे कारणमुक्तं ॒विश्वान्देवानावादयिव्य दति एच्छतोति रूतिपुराण्षु qEq बह्वचनान्तप्रयोगद शनादिति तदस्तु नाम। मन्त्रस्थानोयस्य प्रैषस्य एकैकप्रयोगसमवायात्‌ प्रेषवाक्याभिप्रायेणदमुक्रमित्यभिप्राया- न्तरोतपर्तासम्भवात्‌ यत्त॒ “faze ग्ट्दोला तु विश्वान्‌ देवान्‌ quigaa”’ दृत्यादिवङ्वचनप्रयोगदभनादिन्युक्ं, तत्‌ सव्वेप्रयोगसम- वायिविशवेदेवानसन्धानेनापि विधिवाक्य बह्धवचनो पपनेरसाधकमेव | दतश्चासाधकं | “नैमित्तिके कालका काम्ये धुरिरोचनौ' दूत्यादिदिवचनान्ततयापि प्रयोगदशनात | इतश्च बहवचनान्त- प्रयोगः। प्रायेण विश्वशब्दस्य बङयवाचकलात्‌ बहधवचनान्ततया प्रयोगे प्राप्रे तदिश्षण्णेग्तानां युरूरवश्राद्रवादिशन्दानां तत्छामा- नाधिकरण्ठेन प्रपज्यमानानां बहवचनान्तता उचितेति इदमुच्यते

९५० चतुर्ग चिन्तामणौ परि प्रेषणे wel

किमेककेन्राद्यणएपरभागस्थापितेकंकपाचस्थमन्नं प्यक प्रथग्विश्वान्‌ देवानदिश्च त्याज्यं उत सकृद वेदिश्चेति तच देवतेक्यात्सदत्यागो लाघवादितिन्यायात्‌ सकृदिति aural प्रथकपरिकल्यनस्य दृ ्टायलानरेपधात्‌ एथक्त्याग इति तन्न तस्व एयगभोजनाथै- + तेनापि दुष्टायलनिव्वादात्‌ | एकपाचपरिवेषितानां नानाजातौया- नामन्नानां wages निवेश्वन्नानापाचपरिवेषितानामपि निवेश- सम्भवात्‌ waders: एवञ्च परिकल्यनाङ्गानरोधेन प्रधा- नादटत्तिनं भविष्यति ud प्राप्न उच्यते | श्रापस्तम्बादिभिनब्राद्यण- नामादवनोयस्थानोयलाभिधानात्‌ ततप्रात्तिपयथन्तस्तावद्नादित्याग- वरन्नव्यागः काय्यः | ते परथङनिवेशिताः एयङ्निवेशितान्यन्नानि aaa प्रापयितुं शक्यन्ते ! प्राप्नोनां एयगिष्टलात्‌ | तस्मात्‌ प्रथक्‌ त्याज्यान्यन्नानि aan त्यागादत्तिन दोषाय इत्येकोकस्मिन- धिष्ठाने पष्रवश्राद्रेवसंज्ञकभ्यो विश्वेभ्यो देवेभ्य seas ममेत्या- feria विधेयः | अरजैतेषु विचारेष्वेवमवस्थानामुदेश इत्येता- aaa तात्प यन्युनरेवम्भूतः प्रयोगो ऽप्येवशभूत दल्युपन्यसतं तत्‌प्र- योगस्य ॒विचारप्रयोजनश्रतल्वाभिप्रायेण साक्ताद्िचाय्थेलाभिप्राये- Ufa श्रता द्‌वताखरूपविचाराय प्रृतिप्रकरणे९ सङ्गति क्चारण- fafa | दति प्रैश्वदेविकदवतानिण्यः | ay विकिरभुक्राच्छिष्टयोदंवताः | मनुविष्ण श्रसं्तप्रमो तानां त्यागिनां कुलयेषिताम्‌ उच्छिष्टं भागधेख स्याद भष विकिरश्च यः

(१) प्रवत्तितप्रकरुण इति are |

2 खर || BBR देवतानिखेयप्रकर णम्‌ | १५१

era | अ्ररूटदन्ता ये नाम wat गभार्‌ विनिःरताः | wat यं चाप्यसंस्कारासतषां wat प्रदीयते माकण्डयपुराे aay face यत्त मन्यः क्रियते भुवि तेन दश्चिसुपायान्ति." ये पिशचतमागताः ये चादन्ताः(२) कूले बालाः क्रियायोग्या wear: | विपन्नास्तेऽनविकिरसम्माजेनजलाशिनः मन्‌; उच्छषणं श्मिगतमजिद्भस्याशटस्य | दा सवमस्य तत्‌ पिच्छ भागधयं Wadd वसिष्ठः प्राकसंस्कारात्‌ प्रमोतानां 2 सप्र्ताणमिति“) श्रुतिः भागधेयं मनः wre उच्छिष्टो च्छषणे उभ उच्छेषणं श्मिगत विकिर Gaara” | श्नुप्रेतेषु विषटजेदप्रजानामनायृषाम्‌ दति विकिरभुक्राच्छिष्टयोदेवताः। दति ओमदाराजाधिराजशओ्रौमददादेवस्य सकलं्रौ करणाधिपतिपण्डित- ओहेमा द्वि विरचिते चतुव्वेगेचिन्तामणा परिशेषखण्डे आद कल्पे देवतानिणंयप्रकरणं नाम ठतो योऽध्यायः।

(१) टत्िमधास् न्तीति we |

(र) येवा erat इति Te |

(३) प्राक्‌संस्कारप्रमीतानामिति मर | (४) wawafHatta |

(५) विकिरेल्ञेपनेादकमिति wo |

अथ चतु्थाऽध्यायः |

श्राद्ध देश्कयनप्रकरणम्‌ |

यत्पुण्धाचरितप्रवादसरलसोतखिनो निभ्मित- श्रोमत्‌तो थेरसावगादविगलत्यापापतापोा जनः रोमाञ्चैरुपचोयते सक्तो हेमाद्िरुद्धारघोः कन्त आद्ध्‌ पदाथनिश्चयमया यत्नं समालम्बते | तदेवमुक्ते प्रकरणे श्रद्धया पिचादिरूपदेवतेषट्‌ेन ब्राह्मणएभेाज- नादि आद्धपदाथे इत्येतत्‌सिद्धवक्छत्येदरश्वपिचादिनिण्यः कतः | ्रयामुमेव sigue faa fad प्रकरणन्तरमारभ्यत | तच तावच्छराद्धनिवैचनेन विचाथाऽथेः waa | टदस्यतिखछतौ dad way पयामधुघुतानितम्‌ | श्रद्धया रोयते स्मात्‌ BIg तेन निगद्यते नागरखण्डे | श्राद्धे द्धा यते मलं तेन राद्ध प्रकीनितम्‌ तस्मिन्‌ प्रक्रियमाणे तु किञ्चिद्‌ व्यथेतां ada मृलमिति Seay तथाच कात्यायनङरते BAA | श्रद्धा- fan. श्राद्धं कुवौतेति विदितं 1 चर श्रद्धानिमित्तनेन aque, fara यः राद्धं कुर्वत ्रद्भयावितः सन्‌ कुर्वीतेति श्रद्धायाः आद्धाङ्गलमुच्यते। तथाच बादस्यत्य प्राराशरेण water

8 || VSR दरेए्कयनप्रकरणम्‌ | १५९

विभक्तया आद्ध विशेषणत्वेन अद्धाक्ता

2a काले पाते विधिना इर्षा यत्‌

तिलद्भेश्च weg श्राद्धं स्यात्‌ अद्धयाजितम्‌ श्रतएव मनुरतौ अद्धायोगेन त्ैशि्टमुक्रम्‌

यद्यटृदाति विधिवत सम्यक्‌ अद्धासमन्वितिः |

तत्पिदरणाञ्च भवति परचानन्तमच्तयमिति नन्दिपुराणेऽपि

श्रद्धा पवितं सव्वेषां पविचजाणं प्रकोत्तितम्‌ |

श्रद्धेव धम्मं परमं पावनद्चौव BT

श्रद्ध्‌ग्डतानि शतानि पविचाणि श्टेव तु|

श्रद्धा त्‌ माता शतानां अद्धा अ्रद्धेषु wad MATA YHA AAT वेगृष्यमुक्तम्‌

विधिदोनमम्दष्टान्नं मन्लदोनमदक्िणम्‌ | श्रद्धया Ba दन्तं तदधं रासि भुञ्जते बोधायनेऽप्पाद |

श्रद्धया बोध्यते बुद्धिः श्रद्धया शध्यते मनः |

Heal प्राप्यते ब्रह्म अद्धा पापविमेचनौ |

तस्मादश्रद्धानस्य दविनाञ्जन्ति देवता इति

नन्‌ सवैस्यापि सत्कमेणः श्रद्धाङ्ग, तत्‌ केन रिपरिषेणासैव आद्ध-

WAZ |

तथा विष्ठुघ्भात्तरे 20

ft $a

१४ & चतु वैमचिन्तामणो परिशेषखग्डे [४ qo}

रद्धाज्ितेन मनसा यद्यत्‌ किञ्चित्‌ समाचरेत्‌( `) | तत्तद डफलं तस्य जायते लाकयोदंयोः श्रद्धामयोऽयं पुरूषो या यच्छन्दः एव सः देवखद्धा नरा देवाः कथिता द्‌वभाजिनः॥ faesgry पितरे carer दितेः सुताः पापश्रद्धास्तया पापा विज्ञेया नरकङ्गमाः TABS समास्याय wa धर्मी समाचरेत्‌ पण्य AAs तस्य श्रद्धामास्थाय Aaa श्रद्धा ufaa परमं fe लेके शरदा शरोर परुषस्य चोकम्‌ | श्रद्धां समास्थाय नरास्तु Bat पुण्यानि पण्धाङ्गतिमा्रुवन्ति इदत्पाराशरे | शरद्धा पृतं प्रदातव्ये चारे दानमयावितम्‌ | याचितेऽपि fe दातव्यं पृतं Wager धनमिति तदेवं स्वस्यापि सत्कम्भणः शअ्रद्भा्पाङ्गयुक्तत्वात्‌ कथमरव श्राद्ध शब्दो नामधेयमिति उच्यते। चिविधा weary उत्ति: Sar योगेन area चेति | तच यः ससुदायशक्या aa तच प्ररूढ दव भवतोति रव्या ad | यस्व यवश््या यावद्योगं ana तु श्रवयवाथेयोगादन्तेत दति योगेन वत्तत द्त्युच्यते | यसवयवशक्तया

(१) समारभेदिति re |

8 Be |] BSA ्रा्धदेप्रकथ्नप्रकर शम्‌ | १५५

वत्तमानेऽपि नियतप्रयोगात्‌ यावत्‌ यागं वत्तते abreast वर्तत द्युच्यते तथा आद्धशब्दो योगरूच्छा वर्न॑त Tees नामधेयं | नन्‌ विप्रतिषेधान्न योगरूडिषरते। यद्यवयवश्त्तया ana afe समुदाय- श्त्येति विप्रतिषेधः सत्थं श्रवयवशतयेव वन्तेमानः प्रयोगनियमात्‌ uganda नात्यन्तयोगपरतन्तर दति रू्छेवं ana इति गौणवादादविराधः। केचित्‌ पुनरा: प्रत्य्तपरेचानिटत्तियागेजैव शब्दे रथ वत्तते | यचा विङतेरोवावयवैव्वत्तै ते | यथा निघण्टगब्दस्ततरैव सापि परोच्तया त्या awd इत्युच्यते | तचायं श्राद्धश्न्दः प्रत्य waa इत्या अद्धायोगेन कम्मैविशेषे ana! किन्त प्रयोगनियमात्‌ खङुःचितावयवशरक्रिलान्नान्यच add यथा गोशब्दो गच्छतोति गो रित्यनया wom प्रवर्तमाने योगिकाऽपि श्रश्वादिषु वैते एवं द्रव्यादावप्रसिद्धेः आ्राद्धश्ब्दः कममणो नामधेयं | ननु aay प्रसिद्धभावात्‌ विधेश्च प्रहृत्यथेलात्‌ गृणविधिले गुरणा गे पुरुष- प्र ्तिविशेषजनकलेन प्रयोजनवच्वात्‌ द्रव्याभिधानं भवेत्‌ | तदुक्तं | प्रसिद्धेबेलवन्वेन प्रयोजनवशेन |

श्रधिकलात्‌ vane sued विधौयते इति

subd तावत्कम्मणि गणविधिः समभिव्यादइतक््मविगरेषा- श्तेः करेातिवाक्ये भावनामातरे विधिः। सिद्धरूपस्य erer- grasa नापि फले गणविधिः श्राञ्रयष्ूपकम्मानन्वितस्य फलान्वयासम्भवात्‌ प्रणयनाद्या्ित एव fe गोरोदनादिः wa विधोयते तन्न नामधेयत्वेऽपि fe कसय नामधेयमिति gine गसाम्यात्‌ नामापि fe भावनामाचस्य सम्मतम्‌ स्वकम्मेनाम-

Rud चतुवैगेचिन्तामणौ ufcitews fa |

लापत्तेः श्रय “प्रमोतस्य पितुः wa: ag देय प्रयन्नतः a यजन्ति faea दवान्‌ arguigq डताश्नान्‌' इत्यादि प्रकरणा- SAMRAT कमंणानामघेयं मन्यसे तदा तदवगत एव करमणि फले वायं गृणदिधिरिति ममापि निःसरणसरणिः सुलभेव अद्धा- यागलच्तणं नाम प्रटत्तिनिमित्तञ्च त॒ल्यमेव “arama कर्त॑व्य- मिति वेदविदां fafa.” इत्यच द्रव्यसामानाधिकरण्डदर्भनाच्च गवा- दिवत्‌ arg देयमिति देयलावगमाच टि दानादिकर्मणो दयत सम्भवति लात्तणिके द्रे प्रयोग इति चेन्न ¦ लचणायां प्रमाण भावात्‌ वाक्यान्तरावगते wate गण विधौयमाने मल्- maul | qaqa fe सा वाक्यैकवाक्यते, नित्यत्नैमित्तिकका- भ्यादिव्यपरेशाऽपि चमसगोरोादनादिखिव द्रव्येऽपि fez तस्मानेतत्‌ कम्मनामघेयभिति प्राप्न उच्यते | तदर्थशास्वान्तरसद्भावा- दथ्चिडहाज्पदवन्नामता यथा fe wena प्रजापतये सायं जदहा- नोत्यादिना प्रकरणान्नातेन शस्वान्तरेण विधित्सितदेवताप्राि; एव~ aay माष-वर-तिल-गोधूम-मांसादिद्रयं fasting: अद्या देयभित्यादिना आद्धगन्दविदितद्रव्यप्रािरस््ेव प्रसिद्धाभावाच गृणविधिः प्रसिद्धेरेव हि सेमेनेत्यादिगौएविधिः यत्‌ पनः कचित्‌ राद्ध गब्दस्यामशब्दसामानाधिकरण्यं ACTIVIST | देयतलञ्च द्रव्यस्य लक्तणया द्रव्ये agus प्रयुज्योक्तं। नित्यनैमित्तिकादिव्यपदे शश्च कश्मणि wat प्रसिद्धिं गतः खरसटत्या कमेपत्तपातच्नदाति | नन Cas प्रधानकम्मेणायागादेः करणएलान्नामवे आआद्धमिति दिनोयान्तना स्यात्‌ SH हि) विधाने चानुवादे यागः करणमि्ते इति,

° || TSR खराद्धदेशकयनपकर शम्‌ | १५७

उच्यते। यथा दावादिदैघोभावफलेदेशप्रहृत्तायां परशद्यमन- निपतनाद्मिका्यां करणोग्धताऽपि परष्टस्तदारुष्वंससंयोगविभागपर- म्यरारूपक्रियाफलभागिलादनौ णितकम्मभ्चत था सखगादिफलेाट्‌ प्र- surat भावनायां करणोग्ड तेऽपि यद्‌ यन्यादयथस्तद्धावनानिकत्येलेन कर्डत्य्निहे चमित्यादिकं तदवस्थाविवक्षायां दितो यान्तते पपद्यते | भावनाखरूपनिवैत्यैसखय यागादेनिव्वनकभावनायाः खमगेएदिफलकला- वस्थायां करणत्वमित्येकं प्रति कम्मलकरणएत्वयोनं विराधः खतः FAIA साध्यैकखभावस्य WHIT HIATT करोत्यर्थैन साक्तादन्वयः। सिद्धस्य दरव्यारेभावाथद्ारेखेति यवडितलाज्नघन्य दति HAUT नामधेय श्राद्धश््दः। श्रापस्तम्बवचनाद पि करमेनामत्वमवगम्यते। श्रथेतन्मनः श्राद्धणब्दं कम्मे प्रोवाच प्रजानिःखेयसाथं aa पितरो देवता इति एवं fad विचार्यते किमिदं पिण्डदानस्य ब्राह्मण- भोजनस्य वा केवलस्य नामधेयं उत प्रताना पिण्डदाननत्राद्यणए-

भोजनाग्मौकरणरूपाणणं कर्णं समुदायस्येति | तच तावत्‌ RaTAT- ध्यायः पिण्डदानस्यैव नामयभित्याद | तथा दि प्रधानस्य हि इदं नामधेयमधिकारवाक्यगतत्वात्‌ यपिण्डदानञ्च प्रधानतया afar प्रकरणेऽवगम्यते | तथा लिङ्कदशंनं |

रपि नः कुले श्यात्‌ योना दद्यातच्योद्ों।

पायसं मधुसपिश्यां aug मधासुच sfa |

अच wa आाद्भदेवतानां fogut पिण्डविषये प्राथनातिशयद-

शनात्‌ पिण्डदानं प्रधानमवगम्यते। मददाभारते गयायां पिण्डे प्रदो- यमाने पिण्डग्रदणाय पिद्रण्णं दस्तात्थानस्याभिधानाच। तया ATE

९५ चतुवै्चिन्तामणौ परि शेषखण्डे 8 we |

कर्तव्यतायां विवक्लायां खतिषु पिण्डनिव्वेपणस्य कन्तव्यतोक्ता “we पिष्डक्रियायान्त्‌ छतायामस्य waa: | अनयैवाटेता काय पिण्डनि- qu सुतैः” दृत्यादिना वचनेन ब्राह्मणभोजनासमभवे पिण्डदानमाच- विधाना | तदेवभेत्रैलिंङ्गदभमैः पिण्डदानस्य प्राघान्यावगमादस्येव ओआद्धणब्दा नामधेयमिति नन्‌ ब्राह्मणभोजनस्यापि पिटरूपप्रधान- देवताभिसम्बन्धात्‌ प्राधान्यमसयेव | मेवं भोजनस्य “यद्येकं भोज- येच्छराद्ध” इति वचनात्‌ भोजनक्रियासामथ्याच साक्तात्‌ ब्राह्म णएसम्ब- न्धात्‌ पिचरथंवे प्रमाणाभावात्‌। नन्वेवं सति पिण्डपिद यन्ञवद्पचारः पिच्यताभिधानं स्यात्‌। आ्रद्धायैब्राह्मणयेत्वेन तदुपपत्तेः | ननु पिण्डदानमाज आद्धशब्दार्थ पिण्डा भजनेऽपि आद्धमनेन भुक्रमिति प्रयागः कथं ल्तणया श्राद्धा ङ्गग्डतश्ज्ययथ इति aa तत्‌ fag पिण्डदानस्यैव नामधेयमिति एवच्च क्रचित्‌ प्रयोगे पिण्डदानानि- व्यत्ते प्रयोगे fan समुत्पन्ने सति पिण्डदानाथं पुनन्राह्मणभोाजनाभ्या- वत्ति; प्रधानाथत्ादङ्गानां ay fe agree ब्राह्मणभोजनादि | च्रन्ये ATS: त्राह्मणमोाजनमेव प्रधानमिति तस्यैव राद शन्दानामधेय- fafa तथाचापस्तम्बद्धचे अथेतन््रनः खराद्धशब्दं कष प्रोवाच प्रजानिः- श्रेयसाथे तच पितरादेवता ब्राद्मणस्वादवनौयार्थं इति श्रादवनो- यां च्रादवनौयका्थं प्र्तिप्यमाणदवि द्धंएरणएलक्तणे anal चा- YAM THA कर्तुः शक्रवन्तौत्यथान्‌ ब्राह्मणएमाजनपय्धन्ततास्य वाक्यस्य भवति | अतएव याज्ञवसूक्यः | तते चथासुखं वाच्ये भुञ्नोरंस्तेऽपि वाग्यता इति |

तरव ब्राह्मणएभाजनात्मकंप्रयाज्यव्यापारविषयकस्य प्रयाजकव्यापारस्य

8 सर |] श्राद्धकल्पे खाडदेएकथनप्रकर णम्‌ | १५९

गओणादवनेयप्रा्िपय्यन्तलात्‌ अ्रधिगतहामाभिधानस्य ओआद्धूश्ब्दा नामधेयमिति विश्रदूप-सेधातिथि-वामदेव-प्रतोनां मतं 1 fafea- arg व्यापारविशेषः फलसम्बस्धिवेन श्राद्ध प्रकरणे वह्होष्वपि wiag |

एककमपि विद्वांसं <a पिच्य भोजयेत्‌ |

पष्कल फलमाप्नोति तस्मात्‌ न्नेन भोजयदिति नो नकग्टद्ये ऽपि |

नवावरान्‌ ओत्रियान्‌ भाजयेदयजा वेति

मनुसतायपि

at देवे fren” चौनेकंकमुभयच वा

भोजयत्‌ सुरुष्टद्धोऽपि प्रसज्येत विस्तरे इति

तदेव यजमाननिष्ठस्य ब्राह्मणभजनास्यस्य प्रयोजकव्यापार स्य

आद्धशन्देा नामधेयं यन्त दरिदरेण विश्वरूपादौनां मतसुपन्यस्तं प्रयाजकव्यापारान्‌ «fea प्रयोाज्यव्यापारस्य ब्राह्मणएकटेकं प्रयोञ्यव्यापारशूपमपि भजनं श्राद्धशब्दवाच्यं। Hava ओआद्धं YA- मनेनेति srguece भुजिसामानाधिक्रण्यं श्यते। तथा एषा- मन्यतमे यञ्च ysla आद्धमित रत्यादिनिर्दैश््च | श्रपिच। जोवत्पिटकश्राद्धं जोवद्धिः पिण्डदानाभावे नियते माजनविधानं भाजनतदनुक्रुलव्यापारयोः प्राधान्यनाधकं विप्रवद्रापि तच्छरद्ध aa पितरमाश्येदिति। पितामहा वा तच्छ्राद्धं भुञ्ौतेत्यादि | तदेतन्मतमयुक्रमिवावगम्यते | यतः प्रयेज्यव्यापारस्ाधिकारिव्यापार- लाभावान्तस्य फलासम्बन्से प्रधानलानृपपत्तो कुतः प्रधानकयामिधा-

(१) faeuna डति ze |

९६० चतुरव्मचिन्तामणो परि गरेधखरड [a wey

यकश्ाद्धशब्दाभिपेयलं | नन्वेवं afe खविग्व्यापाराणामाग्रेयादौनां प्रधानवामावे दरभपूेमासथब्दाभिेयवं स्वात्‌। मेवं | यजमानव्या- uaa बि दितश्चाग्रेयादषाक्यान्तर वि इितयजमानापादित-खलिग्‌- वयापारनिवैत्ैलेऽपि यजमानभावनादूप्ापारनिवत्यलात्‌ प्रधानक- समिधायकदशपणमासश्दाभिघेयलं विरुध्यते भाजनस्य पुनर- यजमानव्यापारनिषैत्ैस्य यजमानव्यापारतेऽभिधानात्‌ यजमाननिन्व- त्यभावनाव्यायवेऽपि आद्भशब्दामिघेयनवं ¦ यथा दानभावनाविषो प्रति्रदस्य व्याप्यलाद्भावनान्तभावेऽपि दानश्ब्दवाच्यत्वम्‌ | Warts fe सखसखतनिटत्तिपुव्वेकं परख्तोत्पादनं दानशब्दायेः परखन्वापा- दनञ्च प्रतियदमनापाद्य सिद्धति, प्रतिग्रहेण fe परखल निष्यद्यते। श्रत; प्रतिग्रदस्यापि दानभावनाव्या्यलरमस््येव। किन्त यजमानव्यापार- aa विष्यभावादप्रधानवं | प्रतिग्रहे यजमाननियोागासमभवात्‌ | खब्या- पारे हि परुषः aed नियुज्यत दति न्यायात्‌ म्रतिग्रदा यजमानवयापार्‌ इति। अरय BTU: |

तच मनुः

wie zi विकिक्रञ्च गोमयेनोपलेपयेत्‌

दकिणाप्रवणञ्चेव प्रयत्नेन पादयेत्‌

वकारेषु Way actatty चेव दि

शिकिक्रेषु तुष्यन्ति दत्तेन पितरः सदा TARAT |

afaurmau fava fafa ्ूटभसलचणम्‌

¢ ye |] MASA आडदेश्कथनपकर णम्‌ | १६६

प्रचि दशं परोच्छयाश्ट गोमयेनोपलेपयेत्‌ | ang विविक्रेषु तो्थेषु नरौषु च। तिविक्रेषु तुव्यन्ति दन्तेन पितरः सदा नदौतोरेषु तोयेषु खग्डमो प्रयत्नतः उप द्भ रनितम्बेषु तथा पव्वेतसानुषु गोमयेनेापलिप्रेषु fafaag weg उपद्धरमच पव्वेतान्तिकम्‌ | वयौ चनद्रोदये faye | efaurnad देशे तौथादौो ग्डेऽपि वा। गद खंस्कारादिषयक्े ATE कुयात्‌ प्रयत्नत इति स्कान्दे तलसोकाननच्छाया यच यच भवेद्धज तच ate प्रदातव्यं fogut efaeaa ii देवलेऽप्याद श्राद्धस्य पूजिता देशे गया गङ्गा eat | कुरुकचं प्रयागश्च नैमिषं यष्कराणि नदौतरषु तौर्थेषु Tay पुलिनेषु | fafaay तुग्यन्ति दत्तनेद्‌ पितामदाः | शद्खुःखताव पि | गङ्गायसु नयो स्तौरे पयोष्णपमरकण्टके | नममदाबाहृदातोरे शगु लिङ्गे दिमालये

गङ्गा दारे प्रयागं नेमिषे पुष्करे तथा | 21

१६२ चतुवगैचिन्तामणौ परि शेवखग्डे

सन्निहत्यां गयायाञ्च दत्तमच्वयतां ब्रजेत्‌ रपि जायेत सोऽस्माकं Sa किनरोत्तमः NAM वरे BTS at ना दद्यात्‌ समाहितः एष्या TEA: पचा यदकराऽपि गयां ASA | यजेत वाश्वमेधेन ate वा टषमु त्सृजेदिति श्रय निषिद्धरशः | पथ्यो चन्द्रोदये स्कान्दे | विशद्भोन्वजैयेद सत्वे द्वाद श्योजनम्‌ | TAU महानद्या दक्षिणेन तु कोकरात्‌ देशस्वेशरङ्कवोा नाम आद्धूकम्मैणि वज्नितः वायुपुराण | कारस्कराः कलिङ्गाश्च सिन्धोारत्तरमेव च। प्रणष्टा्जमघन्भाश देण वन्याः प्रयत्नत दति कारसकरे देशविशेषः | कौोकरोमगधः। ब्रह्मपराणे परकौयग्टहे यस्तु खान्‌ पिद स्तपयेष्नडः | aq मिखामिनस्तस्य हरन्ति पितरा षलात्‌ i यमद्रतौ एरकोयप्रदेशेषु fagut निब्वेपेन्तु यः तद्ूमिखामिपिदभिः आराद्धकगम विहन्यते ` WEY. WHAT: Tar नद्यस्तौथानि यानि सव्वाण्धखामिकान्याह्ने fe तेषु परिग्रहः

18 च्च |

8 अ० || खाद्धकल्पं आआद्देशकथनप्रकरणम्‌ | १६१

ay छमियुतं fad सङ्गोण निष्टगस्िकं ! देणन्त्वनिष्टग्ब्दञ्च वजंयेच्छराद्ध कम्मणि अरनिष्टशब्दं प्रतिकूलश्ब्द मित्ये | दति ओमदाराजाधिराजओ्रौमददादरेवस्य सकलश्रौकरणापिपतिपण्डित- श्रौ हेमाद्रि विरचिते चतुञ्वेगं चिन्तामण परिणेषखण्डे aga श्राद्धरेणकयनं नाम चतुराऽध्यायः |

धय पण्चमेऽध्यायः।

श्राद्धकालनिण्यप्रकरणएम्‌ |

aati मदिमदरणे धारिकमिति-

दरो शश्रौरम्यप्रसतिरदरोशप्रतिरृतिः

मनौषौ हेमाद्भिगणगरिमगम्भोरचरितः

करोातोद aig हितविदितकालप्रकरणएम्‌ | अयाधिकरणत्वेन इंत्छप्रयोगाङ्गवेन स्प्याट्‌ शानन्तरं श्राद्ध-

कालेाऽभिधोयते गरुडपुराणे |

fad जत्यवत्यत्ति कालात्यैव जनाद नः |

2* $ e Base कालमेवेद परमं कारणं विदुः fe कालमनाभित्य लेके वेदेऽपि कुचचित्‌। विधयः प्रतिषधाश्च सम्भवन्ति विशाम्पते काल एव ततः साध्यः साधनं प्टपापयेोः तस्मात्‌ FAT पण्येषु Beira कालेषु धाकः | नाकाले विदुषा किञ्चित्‌ कत्तेवयमिति निश्चयः

पण्येषु पुष्यसाघधनलेनान्नातेषु, कालेष कालावयवेषु | नन्वमर्तल-

नित्य विभुलं इतुभिनिरवयवत्वात्‌ कालस कथमवयवा इत्येतच्छदूा- परिहारा देवो परण

निव्यो fay: शितः काले दयवस्थास्तस्य Bas: | निमित्नादिविरेषेः लेके प॒ण्यफलप्रद दति

a ae 4] SSA आडकालनिणयप्रकरणम्‌ | ६६५

श्रस्यार्थः | सत्यमस्य सन्येवावयवा; खाभाषिकाः तेऽयं नित्यः ते चानित्यस्यैव भवन्ति यतः सावयवं नामा वयवजन्यं | जन्यश्च विनाशदन्यददिनश्यव्येव नन्ववयवखमवेतमां सावयवं तु तज्जन्यं | मैवं | सामान्यस्यापि सावयवत्वप्रसङ्गात्‌ | किञ्च कालस्यावयवास्तज्ना- तोया श्रवयविनमपेच्य वाल्यपरिमाणा वक्तव्याः | तथाचाख्य faya- कत्योरानिः। fase) श्रस्यैकतवविभुते कणादा्षपादादिम्‌- निस्ते सूटतिपराणादिप्रसिद्धे चेति। wat सन्येवास्यावयवाः खाभाविकाः | तथाप्यौपाधिकाः सम्भवन्तोत्याह अवस्थास्तस्य हेतुजा दरति वस्थाः पृत्वाह्-मध्याद्धापर ह-दिवस-च्षपा-पच्च-मा स-चछत्व- यन-संवत्य॒रा दिरूप-विभागादत्मिकाः, रेतः रविपरिस्यन्दप्रचयवि शेषर्- पोापाधिभेदः, तज्जाः तदवच्छेद निबन्धनाः | arate नित्य-नेमित्तिक- काम्यकख्मङ्गलपाधिमेदेन चिविधाः अताऽयं काले नित्यो नेमि- faa: काम्य दूति त्रिधा व्यपदिश्छते। सेयमेवं चधा विभक्रः पुण्य फलप्रद इति aa शतपयश्रुतिः। वसन्तो गोगा ast: | ते देवा तवः शरद्धेमन्तः शिरस्ते पितरो एवापूव्यतेऽद्धमासः सख दवा याऽपचोयते सख पितरेाऽदरेव देवा राचिः पितरः gate: पूव्बाह्ण . देवा श्रपराहः पितर इति) श्रवोत्तरायणएदकिणायनप्रटक्तछष्ए- पत्ताहेराचपृन्वह्ापराहविभागेन देवपिदटसम्बन्धः कालस्य च्यते

हारोताऽथाहइ | “सवत्छरः प्रजापतिस्तस्थोरगयनं रक्तोऽदः पव्वाहश्च देवानां दक्िणयनन्तामिखेा र्यपराहश्च तत्‌ पिद्र्णा

(१) त्ेखावि्रेषाचेति ° | (२) AUR. प्रपां १९ WAT’. १.९.

red चतुर्वर्ग चिन्तामणौ परि शेघखण्डे [५ we |

नान्यभावः छत्स्रभावादुभयथा इज्यन्ते व्यामिश्रलाददरदरयाप्यत्रो- areca | यस्येमे वर्त्मनो cane वदते देवा garg पितरे aaa निमेषा तवे यस्य मूलं तं यजन्तमण्टतमियादिति

sar ! योऽसा प्रजापतिनाम देवताविशेषः wad एवायं संवत्सरात्यकः कालः 1 तस्यैतस्य भागद्वयं भवति | तचोद्गयनं ASE TTS TAIT: | उदगयन छयपभुज्यमानमकरादि- राशिषटटरोपलकितः कालः, Wa Te: च्रमावाखोत्तरां प्रतिपदमारभ्य qian: कालः | श्रददिनं पृत्वाहा दिधारृतस्यनङ्धः पूर्व्वाभागः | तथा स्कन्दपुराणे |

आरवन्तेनान्तु पृत्बहो दयपराहस्ततःपरमिति

श्राद्धग्धादायां | श्राव्तनाच्छायायाः परिवत्तन aura यः कालः पूवीः | तदेतत्‌ संवत्सरागयवजातं देवानां wa देवि- कानि aaa कन्तव्यानौत्यथः | दकिणायनं afaar राचिसेति दितोयोभागः। दरिणायनं खथापमुज्यमानककटकादिराश्षट्रोप- afar, कालः ताभिखः Boge: पाणमास्त्तरं प्रतिपदमार- म्यामावास्यापय्येन्तः कालः | राचिमंरुव्यवडितद्धग्यादशनावच्छिनः कालः | तदे तत्‌ संवत्सरावयवजातं faut: wa पिच्यं कम्म कन्तैव्य- faa. | एवं cada पित्त्वेन द्रे विथ्यमेव कालस्य नान्यभावा नान्यष्हपत्वं कस्मादित्याद कत्छभावात्‌ | यस्मात्‌ मंवत्सरातिरिन- कालाभावादेतावानेव सव्व: कालः। Wat दैवपिच्यरूपयन्धाहापराह्ा- त्मककालव्यामिशखतवादेवपि्य्ूपवेन देवाश्च पितरश्चोभयथा पव्वा्ल- पराहविभागेनाइरहः प्रति दिनमिच्यन्ते त्यज्यमानस्य इत्यस्य TAIT

awe i] Mera आद्धकालनि गंयप्रकर णम्‌ | १७

genus wea!) श्रयास्यायस्छ नेद प्रथमवाक्यमिति संवादं दणेय- ति। ्रथा्यचोदादरन्तोति। ्रचास्मिन्‌ विषये waa मदषयः उदादरन्ति पटन्ति चेत्यथः | यस्येमे वत्मेनौ इव्यकय्ये वहतः | यस्य संवत्सरात्म- कस्य प्रजापतेदे वान्‌ पिद्श्च प्रति wana नयतः उन्तरायणदक्ति- णायनात्मके देवयानपिदयानात्मके वा aaa at माना यस्यां दवाश्चाद्धं ञ्च पितरः | यस्य ae निमेषाः | निमेषः काष्टाकला- दयः मूलं श्रवयवरूपवेनारम्भका इत्ययं; | तथा यस्य Waal मूलं तवः षट्‌ ते श्रतावुक्राः। मधुश्च माधवश्च वासन्तिकाटद्ु. | may Why dared नभश्च नभस्यश्च वाषिकादद्व दषश्चो- जश्च Ms | सदश्च ay इेमन्तिकावुच्र | ay तपस्यश्च शेशिराटद्र wey माधवश्च देचश्च Saray द्वौ मासौ वासन्तिक वसन्तसम्बन्धिनो, च्छल त्वयरा | AAA चेचवशाखमासदयात्मकेा वसन्तास्यद्छतुभवतो्युक्तं भवति एवसुत्तरे योग्रादयः | एते चस्य संवत्सरस्य ae तं संवत्सरं प्राप्य यथाविभागं देवां पिंश जन्तं परुषमश्छतं मेक्तादिफलाभिमुखेन दयात्‌ श्रागच्छतोत्यथैः | दति दैवपिच्यविभागेन कालनिरूपणं |

अय खराद्भूविश्षः।

तेच ATTACH: | श्रमावास्याष्टकाद्धिः AUIM AA | रव्यं ब्राह्मणसम्पन्तिविषुवत्‌ ख्ये्ंक्रमः | ANIA गजच्छाया TRU wat: |

(२) प्राप्यन्ते इति we |

चतुर्वगं चिन्तामणौ परि रेषणे |

९६८

शराद्धं प्रति रविसैव आआद्धकालाः satan | श्रमावास्यादिकालाः खखप्रकरणे एककणा वच्यन्ते! रुचिरिच्छा

सा यदा श्राद्धानुष्टानविषया भवति तदुपलकङिताऽपि कालः आाद्ाङ्गं भवति श्रस्यानिमित्तवं पव्वाक्तश्राद्धानिमित्तवनिराकरणन्यायेनेव निराकरणणेयं तचामावाखयोच्यते | श्रमावास्या छंष्णपन्तस्य पञ्चदभो तिथिः। अस्याश्च wae गोभिलेनेक्तं। यः परमे fara: षछग्याचन्द्रमसोः सा पारमासो, यः परमः सन्निकषंः सामावास्येति | तचामावाखाग्रन्दनिव्वंचनं शतपथयश्रतो ते देवा WAI वा इममन्यत्सोमाद्धिनुयाव्छोममेवास्ै सम्भरामेति तसमै सामं सम- भरन्नेष वे सामा राजा देवानामन्नं यचन्द्रमाः यैष एतां uf पुरस्तान्न Gages तदिमं लाकमागच्छति दडेवापश्चैषधौशच प्रविशति वे देवानां वखन्नं देषां तद्यदेष एतां राचिमिहामा वसति तस्मादमावास्या नामेति“ च्च प्रथमवाक्ये टचबधानन्तरं प्रो षितेन््रसमागमे TANGA वस॒नेन््रण Bat सद्‌ निवासादमा- वाख्येति | दितोयवाक्ये तु वसोः चनद्रमसेऽस्यां राचावस्िन्‌ लाके निवासादमावास्येति faut जिवचनम्‌ | पद्मपराणे |

afar दति ख्याता यज्चानेा यन्ञसम्यिताः |

SSA नाम तेषान्त्‌ मानसो कन्यका मता८र)

--- गाः ~~~ _ ..

(१) काण्ड १. पपां ५. खध्यां ¶. 8.५. (२) Beret इति ate | (३) सतोति खरा

अर |] SSR ख्राद्कालनिशंयपकर शम्‌ | ide

तमयामावसुं नाम पितरं वोच्छ साङ्गना |

aa वरार्थनो सङ्ग कुसुमाय॒धपोडनात्‌

योगाद्‌ भ्रष्टा तु तेनासौ व्यभिचारेण भामिनो

धरान्न स्पृशते ved पपाताय भुवस्तले

पिता चामावसुव्यस्मादिच्छाच्चक्र नतां प्रति)

Baw तस्य सा लाके अ्रमावास्येति विश्चता

पिदणणं वल्लभा यस्मादत्तस्याक्यकारिणो

परमसंयमिपिदगणाभिमतन्रद्यचय्या प्रच्यतिडेतश्चतामावसुधेय्य-

निर्वदणएप्रतो तमदहिमलादम वा खे्युच्यते दव्येतदितिदासतात्पय्ये स्कान्दे नागरखण्डे |

WAT नाम AM: सदसखप्रमुखखितः |

यस्याश्च तेजसा BGA: प्रोक्तस्तेले क्यरोपकः

तस्मिन्‌ विति येनेन्दुरमावासा ततः खता |

aaa waa सा पिटरृत्ये विशेषतः ब्रह्माण्डपुराणे

चमा नाम कलारम्मिः सदसप्रमु खस्थितः।

चैलाक्यदौपकः प्रोक्तशचन््रलेोके प्रतिष्ठितः

यस्मात्‌ सामा विश्त्यस्याममावास्या ततः सता मव्यवायपुराणएयोः |

aa वतां wa तु यदा चन्द्रदिवाकरो |

एषा पञ्चदभौ राचिरमावास्या ततस्तु सा॥

प्रमा सद URI: | 29

चतु व्भचिन्तामणौ परि रेषखण्डे [५ ae |

१७०

"आत्थ ताममावास्यां waa समागतो अन्योन्यं Veal Al Al तदं उच्यते साच दिविध) तथा खन्दपुराणे | राका चानमतिश्ैव पौणेमासौ feat wart भिनौवालौ कुड्ृशचैव श्रमावास्या fata तु aay लकणं Yat! या yat Tears सानुमतियीत्तरा सा राका, या warararar at सिनोवालो, योत्तरा at कुहरिति विज्ञायते श्रच चतुदंोमि्ा सिनौवालोल्युक्तं भवति अस्याञ्च चिसु छसाभिकचतुदजोमिश्रायां चन्द्रा भवतोति ज्योतिकिदचनात्‌ प्रा- faa चन्द्रोदयोपलस्ितियमित्यभिप्रत्याद व्यासः | दुष्टचन्द्रा सिनोबालो नष्टचन्द्रा कुहः Wall सिनोबालौ सदा पिच्य कुहर्देवे तु कम॑णोति अयानयो निवचनं पव्वंसन्धिं प्ररुत्य | सिनोबालोप्रमाणस्ठ चोणशेषो निशाकरः | रमावास विशत्यकंः सिनौबालो तथा खला सिनो सिता श्रवसितेति यावत्‌ seit बाला बालौ सिनी- चामा वालो सिनौनालौ तत्परिमाणः पिनोवाली प्रमाणः बाला- ग्रमाच इत्यथः क्भरिति पिकेनाक्रे यावत्कालः समाप्यते | तत्कालसम्मिता BIT श्रमावास्या कष्टः सतेति केकिलेचारितकुह्थन्दपरिमिनपव्वं सन्ध्युपलदितमहारातरं ae: नित्यश्चायं श्राद्ध कालः |

we || Sen श्रादडकादनियेयप्करणम्‌ | १७१

तया विष्एधश्नात्तरे श्राद्धकालममावास्यां नित्यं षाथिवसन्नम पौणमासौं तया aay अ्रवणैञ्च wean दा मनुरतावपि farang निव्वत्ये विप्रञ्चन्रचयेऽभ्रिमान्‌ पिण्डानादाय्येकं श्राद्धं कुश्यान्मासानमासिकं चन्द्रकयोाऽमावास्या तस्यां Ale कुव्यात्‌ तचापि सर्व्वा वेलायां किं तहि fase पिण्डपिदटयन्ञ छलेत्य्यः विप्रगरदणसुप- लक्षणं | पिष्डान्वाद्ाय्यकमिति श्राद्धस्य नामधेयं मासश्चानमासश्च तयोभेवं मासान्‌मासिकं | मासान मासण्ब्दा मासगतां वीप्सा माच मासि मासि कन्तव्यमिति aay नित्यतासिद्धिः | AACE काय्यं आद्धममातास्यां मासि मास्यड्पक्चये | तयाष्टकाखष्यवश्यमिष्टङ्धालं निबोध मे Syren: | इृष्टङ्ालं निञाध मे caer वच्यमाणस्मैच्छिकस्य कालस्य प्रतिज्ञा ब्रह्मपुराणे श्राद्धं देयसुभन्तो मासि मास्यडुपचये। पोणमासोषु श्राद्धं BH चछच्तमो चरे BING मासनच्चसंयोगे wala shear faa | विष्णपुराणेऽपि मासि arafad ga पञ्चदश्यां नरेश्वर |

LOR

चतुवर्भचिन्तामणो परि शेषखण्डे 1५ अर |

तथाष्टकासु कुर्वीत काम्यान्‌ कालान्‌ Wo दूति !

अच काम्यान्‌ कालानिति वच्छमाणएणनां काम्यवं वदन्‌ परव्वा- क्रानां नित्यलमनसन्धत्ते | नागर खण्ड |

तया |

Wie seas सदा काय्यं विपश्चिता यदि वेच्छति खगे सन्तानञ्च तया नृप श्रोतात्ता यद्वदिच्छन्ति वद्धि" प्रावरणानि च। पितरस्तद्दिच्छन्ति aaa aye

रिद्रोपदता wags वाञ्छन्ति मानवाः | पितरस्तदरिच्छन्ति sarees यथा afe प्रवाज्छन्ति कषेकाः Tereza | तयात्मटघ्तये प्रोताः प्रवाज्छन्तोन्दुमङ्कयम्‌ | ययाषश्यक्रवाकश्च वाञ्छन्ति रविद्‌ श्नम्‌ | पितरस्तदरिच्छन्ति arg दश्समुद्धवम्‌ जलेनापि यः श्राद्धं शकनापि aera a | aire पितरस्तस्य यान्ति शापप्रदायिनः

अमावस्यादिने प्राप्रे श्ददारं समास्िताः | वायश्डताः प्रवाञ्छन्ति श्राद्धं पिद्टगणा नुणएणम्‌ यावदस्तमयं भानोः च्षत्‌पिपासासमाकुलाः | ततञ्चास्त गते भाने निराशा gedaan: | fae सुषिरं यान्ति wear: खवंण्जमिति |

a ae |] MSR आडधकालनिगेयप्रकर णम्‌ | १७३

श्रस्यामावास्याओ्राद्धस्यावश्यकत्वायेमितिदासे | विष्एधन्भात्तरे सरौरा AT: Gi तदा प्राय TET: शक्रेणाभ्यचितः काले fase यथासुखम्‌ Sarg सर्वषु उव्वेश्या सदितस्तदा | न{पवारयित्‌ ९) wey: कदाचिदपि afar: श्रमावास्याममावास्यां नियतं चन्द्रभास्करो | द्रष्टं याति महोपालस्त्ेकराशिगतोा सदा सद्धेर्वश्या त॒ पोचस्य यदा वस्ति चन्द्रमाः | तदा सुधारसं देवः aera खवति मानवः साभाग्टतरसं तञ्च पिवन्ति पितरस्तदा | श्राद्धकालस्तदा प्रोक्ता AUT नुपवरोत्तम तदा ate fe यदत्तं सुधारशविमिशितम्‌ | agafa महोपाल पितरो जलसन्निभाः॥ अ्रमावास्याममावास्या तदा ATE प्रयत्नतः | कुरुष्व श्टमिपयेष्ठ सव्वेकामानवा स्यसि ये चान्येऽपि करिव्यन्ति तदा arg नराधिप | तेषामायुयशः सगे दान्ति प्रपितामहाः | राज्यकामः Gata: पुषिकामस्तयेव fier सन्तप॑येच्छरा द्धे चनदरद्ग्यसमागमे |

(१) नापचारयितुमिति we |

६8 चतु्ैम चिन्तामणौ परि षेवखख्े

we |

वसन्ति सततं राजन पितरखन्द्रमण्डले | तेषां मासमहाराचविभागं तच मे प्रण छष्णपक्ताष्टमोमध्ये तेषान्तृदयते रविः | प्रक्ता्टम्यां aware तेषां याति दिवाकरः अमावास्या सदा तेषां Maret जायते नप तसमात्‌ आद्धानि देयानि तस्मिन्‌ काले प्रयत्नतः श्रथास्यालि्ेवारविश्षए पुण्ययोगतमलमाद व्यासः अरमा 4 सोमवारेण रविवारेण सक्षमो | तुथो भौमवारेण विषुवन्सदू णं फलम्‌ Tal AAT | We TSE अमावास्या ठु सोमेन सत्तमौ ATAAT सद चतथ wage सेमपुचेण चाष्टमो | चतस स्तिथयसेस्त तुल्याः खगरेदणादिभिः | सव्वमत्यमचोक्र स्लानदानजपादिकम्‌ ग्डमिपचो मङ्गलः | शेमपुचो बधः |

अय IAAT पुण्यतमं |

ब्रह्मपुराणे |

अ्रमावास्यायां AAG CITA कैष्णद gat |

तदा fuew: श्राद्धन्त्‌ दन्तमक्त्यमुच्यत दति विष्णुपुराणे |

qo || BISA श्राद्धकालनियेयपकर शम्‌ | १७५

श्रमावास्या यदा मैचविश्ाखासातियागिनो | mg पिदढगणस्तिं तदात्नोत्यष्टवाषिकीम्‌ मैचमनराघानत्तचम्‌ | अमावास्या यदा yal TSS पुनव्वसौ zremeet तदा efa प्रयान्ति faatisfear: रो टर माद्र नक्तनम्‌ | वासवाजेकपादक्लं पिणं ठत्तिभिच्छताम्‌ | वारूणेना्यमावासखा देवानामपि Tear वासवं वसुदे वत्यं धनिष्ठानक्तवम्‌ श्रजेकपाद क्वं पुव्वभाद्रपदा- नक्तचम्‌ वारुणा शतभिषानक्तचम्‌ | माघारसिते पञ्चरभो कदाचित्‌ sufa ari यदि areas |

wav कालः परः पितणां नद्यल्पयुष्येनं लभ्यतेऽसौ काले धनिष्ठा यरि नाम तस्मिन्‌ भवेत्त पाल तदा fast: | ad जलान्नन्च ददाति afa वषोायुतं तत्कुलजेमेनुष्येः तस्मिन्‌ काले माघे मासि श्रसितपञ्चदण्यामित्यथः | aaa चेत्‌ भाद्रपदास्तु पृत्वा काले तदा यत्‌ क्रियते fae: | रद्धं परां efaqia a

१७६ चतुर्ग चिन्तामणौ परि ेषखग्डे [५ Ge

qq समयं पितरः खपन्तोति qaqa तस्यां माघपञ्चदग्यामित्ययः | अरयामावासधाद्रेधनिण्यः | तचा कात्यायनः | पिण्डान्वादाय्येकं stg dha राजनि शस्यते | वासरस्य ठतौयेऽश्र नानिसन्ध्यासमौपतः श्रच चिधाविभक्तस् वासरस्य ठतौयेऽओ | Tea कदा भव- तौत्यपेत्तायां Ware | श्र्टमेऽओे Wa, BOT भवति चन्रमा; | श्रमावास्याष्टमेऽओे त॒ पनः किंल भवेदएएः | दद खल ग्रहचारविदेा राशिचिंशा शेदाद शमिद्रादश्नमिशचद्धमसः gau afana farang वा एकंका तिथिभंवतोति वणेयन्ति aa- तर्द भो वामावास्या वा दाद शांरेभवति | तच चतुद ष्टमां शन्ते चन्द्रः कयते श्रमावाख्टमां शान्ते चाएुभूला पुनजोयते। frames चयो तिषिकः किलेतद्याख्या तमिति एतमर्थमाद शतपथभ्र तिः एष संवत्सरः प्रजापतिः षोडशकल्तस्य रात्रय एव पञ्चदश्कलाः | भरुवैवास्य षोडशो कला सा रात्रिभिरेव पथ्यते stad | सोमः च्रमा- वार्स्यां रािमेतया षोडश्या कलया सव्वेमिदं प्राणग्डदनुप्रविश् ततः प्रातजायते। तस्मादेनां राचिं प्राणतः प्राणं विच्छिन्द्यादपि रक- लासस्येतस्या एव दवताया श्रपच्चित्या दति | अवायमाशयः षोड- शकलस्यास्य चन्द्र रूपस्य प्रजापतेः शष्णपक्तप्रतिपदमारभ्य चतरश्यन्तासु तिथिषु करमादेकेककलाचतयेण चतुद शकला; BU भवन्ति | चतुर्दशे-

as

Pee ०;

1, 4 |, .

= te hop

aH || Ware SelM TMA | १.७७

दतौ्यांशे त॒ पञ्चदश्छपि कला dad 1 तताऽमावास्यार्यां प्रवया श्रविनश्वरया षोडश्कलया श्दर्खाकमागलत्य सव्वं प्राणिजातं संरिशति श्रमावास्याटतोर्या9े तु तयैव षोडश्या कलया दिवमारुह्य पनः प्राद्‌- भवतोति श्रमावास्याविेषे चन्द्र ्यस्य कालमा₹ कात्यायन एव | श्रागरदायण्यमावास्या तथा च्यैष्ठस्य या भवेत्‌ | विश्षमस्यां न्वते चनद्रचारविदपग जनाः॥ श्रचेन्दुराद्ये\) प्रदरेऽवतिष्ठते चतुथभागानकलावशिष्ठः तदन्त एव waafa aaa मेवं ज्योतिश्चक्रविदा वदन्ति WAY.) WA चन्द्रे ज्येष्ठस्यामावास्यान्ते sag श्रय हायण्यमावास्यान्ते चन्द्रस्य परमाचनोचस्थाने तदशचन्द्रस्य गति- वेलच्छात्‌ यरन्याखमावास्याखष्टमे प्रदरेऽस्य रूपं तदनयोरमाश- wat: wan एव भवतौति ये त॒ चन््राद्नन एव पिण्डपिहयन्ञा- दिकं मन्यन्ते तस्िन्नच्येऽपि ताज्निराक्तुं कदाचित्‌ दतौीयायामपि चन्द्राद्‌ शेनं श्यति | यकिनरन्दे aay यव्य- स्तस्मिन्‌ ठतोयापरतेा दु श्यते) | एवं चारं चन्द्रमसा विदिला ato तस्मिन्नपराह दद्यात्‌।

(\) अचेन्द्रादे प्रहरेऽवतिषटेदिति me | (२) zataat पररि द्यानापजायते इति re | 23

(os चतुपर्गचिन्तामगौ परिप्रा wei [५ आर,

रस्याः | Gat मासः alas द्वादशाधिके भवति तस्िननन्दे मलमासानन्तरदतौोयाया RT ठतोया्यां wat दृश्यते | Barat चनद्राद भनविदितः पिण्डपिटयन्ञस्तच क्रियते | चतन तारं विदिता तस्मिन्‌ Rash चतुद॑ोमिश्रायाममावाम्यायामपराह पिष्डपिटयन्नादि क्यीदिति श्रतश्चतुदेशखन्तेऽपि यपिण्डान्वादा- कार्या fata, कत्तव्य इति fafa: | यनेपत्तमवतारयन्ति | ञेतदस्ति चतुरदश्यन्ते निव्वाप इति पिण्डपिटयन्ञानन्तरं विहित पिष्डपिटयज्ञश्चामावास्यायामपराहे विदितः | अ्रमावास्यायामपराह पिष्डपिटयन्चेन चरन्तोति कल्यद्ध चकारवचनान्‌ यत्त मतं TIA सथ्यदिनेपलक्तणार्थाऽमवास्याशब्द दति | तन्न लक्तणार्यां प्रमाणा-

भावात्‌ विधावन्याय्यलाच्वास्याः चा तु श्रुतिः तस्मात्‌ पव्वदयुः far: क्रियत उन्तरमदरदवान्‌ यजति foew एव तद्यज्ञं निक्रौय यजमानः प्रनत दति Tay ard प्रकत्यापराह पिण्डपिट यज्ञेन चरन्तौ ति कन्पश्चकारवचनम्‌ तदेतद्यस्मिने पत्रसथ्येऽदन्यपराजञ श्रमावास्यास्ति तदिषयमिति wat पूत्वैदिनमात्रपः सन्लक्षषायां प्रमाणं भवितुमडईति न्ये तु पन्वंप्चयन्ति | चन्द्रो दयापलक्तितदिना- न्तमतायाममावास्यायामपि पिण्डानाहा्॑कं कन्तव्यं | तस्व पिष्ड- पिदयज्ञानन्तरं विदितलात्‌। पिण्डपिट यज्ञश्च चन्द्राद्‌ शंनवत्याममावा- rat विदितः | तया af यदेवेषं परस्तान्न पश्चाद्‌ a wet ददातौ ति%। खचकारवचनं यददश्द्र मसं पश्यन्ति तददः पिटयन्नं करत दति 1 नाचादभेनं चयो पल्तणएपरं | चो राजनोत्यस्यादश्नेऽ-

(९) काण्डं प्रपा Bi अध्या 8--२। 91

we |] चाकले आरा द्धकालनिशेयप्रकर णम्‌ | १७९

प्यनतिक्रमात्‌। क्रमा विवक्तितिः, प्रमाणाभावात्‌ | श्रय मतं | यदेकस्मिन्‌ दिने दयं तदायं क्रमा नान्यदेति यदा चपवसश्य एव चन्द्रादर्भनं azafaa दिने दयमन्यदा पिण्डपि्टयज्ञं यजनौयदिनं प्रकत्य कुरुत इति तन्न तदादुत्कषन्यायेनान्वादायकस्याषुल्क- षात्‌ यन्त॒ लै गाचिवचनं सिनौवालौ fast: काया सार्थिकैः पिटकम्मणि | स्तीभिः WE: कुहः काव्या तथा चानश्चिकर्दिजेरिति।॥ तत्‌ पिण्डपिदयन्ञपिण्डान्वादाय्यैकान्य पिदकाय्यविषयमस्दु | श्रते दमुच्यते | चतुदंश्यन्ते निव्वाप दति तदयुक्रं | यतग्डन्दोगप- रिशिष्टे पिण्डपिदयज्नं प्रत्या कात्यायनः | = यथोक्तं दृश्यमानेऽपि तच्चतुदग्यपे चया अमावास्यां wataa तदन्ते वापि निव्वपेदिति यच्च दु श्यमानेऽपि चन्द्रे पिण्डपिटयन्नं कुग्यादितिश्रुतावुक्रं तच्च- तर्दथो विवचया | श्रताऽमावास्यां प्रतौत्तेत waza एव एषां fra पेदिति श्रनेन चनद्रदशनदिने faces: अत्यनग्टदोत एवेति दशितम्‌। श्रदर्भनभ्रुतेः चयोपलचणत्वञ्चाद एव यदुक्तं यददसवेव wie नेति चन्रमा; | तत्‌ चयापेच्या(९) ज्ञेयं चौणे राजनि चेत्यपोति wera pated चन्द्रो दयोपलक्तितदिनान्तगंतायाममावा- ष्यायामपि पिष्डपिषयन्नपिण्डानाद्दाय्थेकं दति तदपि aa

(९) अनयापेच्वयेति we |

१८० अतुव गछिन्तामणौ परिग्ेषखग्डे [४५ च्छ

श्टमनेऽपोत्यादिना कात्यायनवचनेन निराकृतमेव दष्यमनेऽप्य- नेन गोभिलवचनेन दारौतेनापि निरारकूतम्‌ “यस्यां सन्ध्यागतः सेमे ग्टणालमिव दृश्यते sare त्षयस्तस्यां पिण्डानां करणं yafafa” fata: पिण्डपिदयन्ञं ना तिवत्तितुमोइते | पनः कात्यायनः |

यरा चतुदंगोयामन्तुरौचमनुपूरयेत्‌

अमावास्या daar तदैव श्राद्धमिग्यते दूति |

किञ्च | यजनोयदिनात्‌ yates fe पिण्डपिटयन्नख्राद्धे वि-

fet तस्मात्‌ पिदग्यः cag: क्रियत दरति यदा प्रतिपदे CATS SU AIBA BAIA तद्‌ा तददरेव याग इति त्वस्यां चनद्रोदयव्यां एवं पिण्डपिदयन्ञादि fara दिः काय्य afga: पिदकम्मणेत्यस्य पिष्डानवादाैकाय्यव्यतिरिक्र विषयत प्रमाणएभावाच्चेति तदेवममावास्याद्रैे सिनीवाल्यां आद्मिति सिद्धम्‌ श्रस्यापवादो बौ धायनेनोाक्रः

WAR परते यच WaT

सिनोवालो त्‌ a ven पिटकां तु निष्फलेति ददस्यतिरप्याद |

WATS SAAT परस्तात्यप्वन्तते

wafagt @ MI Wal at सा पञ्चदभौ waa |

ततश्च ग्तविद्धाममावास्यां मेादादज्ञानतेाऽपि at शराद्धकम्माणि ये कु्सतेषामायुः प्ररोयते |

an AE bah, a ibe =

४५ wey ST भडकालनिशयप्रकर णम्‌ | ATL

दत्येतत्‌ काष्णाजिनिवचनमपराहप्रविष्टचतदंभो विद्ध सिनौवाली- रिषयमेव area श्रननाभिप्रायेणाद दद्ध मन्‌: | यस्यामस्तं tata पितरस्तामुपासते। तिथिन्तेभ्यो यतोदन्नस् पराह: खयम्भवेति श्रनेनापराहव्यापिनौ चेत्‌ सिनौवालौ awa सा ग्रा्या श्रन्यदा gees ग्रा द्य्युकरं भवति | तदाद STA: | sare: पिदणणन्त्‌ या पराहान॒यायिनौ | सा गराद्या पिहटक्ये तु पूव्वस्तानयायिनौ एवमपराहव्यापिन्याः सिनोवाल्याः पिटकाय्यीथे ग्रहणे सिद्धे ` पव्वाहव्या पिन्याञापराहव्यापकवेऽस्घावश्यकलात्‌ सिद्धे तस्या श्रपि ग्रहणे पुण्धतमलवं प्रतिपादयितुमाद बौधायनः | घरिकेका्यमावास्या पृव्वीहव्यापिनौ यदि ग्तविद्धेव सा काय्यै पिच्य कमणि सव्वदेति अरमुमेवायं प्रकारान्तरेणाद जावालः | प्रतिपत्सप्यमावास्या gareantaat यदि | wafaga सा काव्या fos कमणि aaah | yeafet UTS एव प्रत्ता परदिने प्याह UT समाप्यते तदा सिनोवास्येव कन्नवया इत्यथैः | यत्त दारोतवचनं तलामकरमोनेषु कन्यार्यां fast तथा ग्धतविद्धाप्यमावास्या पूज्या भवति aaa इति

YR चतुरवर्मचिन्तामगौ प्ररि रेषखण्े र|

तत्‌ तब्रतापवासादिविषयमिति मन्यन्ते। श्रय ययेक्रसिनौवाले- परित्यागेन कुह्वग्रदणएपराणि दृश्यन्ते तच खिन्निबन्धकारेदारौत- aval वचनं लिखितं ¦

Uae चेदमावास्यापराहन भवेद्यदि | प्रतिपद्यपि कन्तव्ं arg श्राद्ध विद विदुरिति

sa दरिदरेणाक्तं | श्रनिज्ञातमूलमिदं वचनं परस्परव्यादत- पदेापबन्धञ्चेति autfe पृष्व चेदित्येतावत्‌ प्रतिपदिनविषयं ूव्वीहृश्च दिवसस्य ठतोयभागो वा Wats वा एवं सति सव्वेथा कस्िंश्चिदपराहे भवेदित्येतन्न यज्यते प्रतिपदिने yarearara- स्वितायाश्चतर्दभो दिनेऽपराहसम्बन्धावश्छकलात्‌ षरघरिकाधिकस्य तिथिद्ासस्याभावान्‌ श्रथ यदि प्रतिपदिनापराज्ञ va भवेदि्यु- च्यते तरिं ware चेदित्यनर्थैकं wai श्रय यदि पृत्वोहशब्दस्य सुख्याथमभ्यपेत्य कञ्चिदविरुद्धोऽयेः Head तदा सतिमददाखवे तु कल्पितः

तथादि तिथिदद्धौ प्रतिपदयुक्रायाममावास्थार्यां श्राद्ध मुक्तं | तच्च यपिदयनज्ञं॑निव्वे्तयत्यादिना पिण्डपिदयन्ञानन्तरमेव मनुना विदितं पिण्डपिटयन्ञश्ादत्य रत्यापराहे विदिते नान्यथा कते शक्यः तस्य तियेरेककाललात्तेनेव सकलापराहव्याप्तावमावास्या- श्रद्स्य का गतिरितव्यतं उक्त Gare दति AIMS Bea हत्यथंः | aa प्रतिपद्यपि पिण्डान्वादाय्कं कन्तवयमिति समतिचद्धिकाका- TTS |

यच पूर्वद्युन्द्रा दभनासम्भवेन पिण्ड पिट यज्चोत्कर्षस्तच प्रतिपदि

Ge |] श्राद्धकल्पे आआद्धकालनिण रप्रकरशणम्‌ | {cs

पिण्डपिट यज्ञविधानाथमिति | इदन्त्‌ व्याख्यानमपरिस्फराये मन्दञ्चे- goa | अयान्यान्यपि दरिद्रेण कुगरदणएपराण्टेवानिन्ञातकटलेन महाणेव लिखितेन चापालन्य कंचिदुक्रानोत्युक्तोपन्यस्तानि | श्ररुणादयवेलायाममावास्या यदा भवेत्‌ | कालः परमे ज्ञेयः पिद्रण्णं दत्तमक्तयं घरिकौका वमावास्या प्रतिपत॒सु चेत्‌ तदा wafagt तुसा काथ्या दैवे faa कस्मणि॥ सुहलन्तमप्यमावास्या प्रतिपद्यपि चेद्भवेत्‌ तदा aaa ज्ञेयं wave पव्वेवदिति श्रचारूणोदयवेलायाभित्येतत्घा मान्यप्ररृत्तं विेषोज्ञेखप्रटत्तवाधा- aad | अतः कस्मिंिच्छराद्ध विशेषे प्रवर्तेते faye कर्मणोदमस्त | एवमन्यदपि सुह त्तमप्यमावास्येत्येतत्‌ तलापरूषादिदान विषयम्‌ | श्रथवा चिसुदहन्तापि कन्तव्या ost दभा वद्कचेः कुह्दरष्वयैभिः are यथेष्टं सामगाविभिः दत्येतद् चनान्‌ सारिणणे च्वस्थास्त॒ | श्रय कुलपव्यािप्रयुक्पूत्बापरामावारू ETAT T तच Sete: | wafagtuararat प्रतिपस्मिितापि वा प्ये कमणि विदद्धियाद्या कुतपकालिक्येति | WAST | मध्यद्धवयापिनौ या तु तिथिः पूृव्वापरापि at तदहः कषम Fala Braet कारणमिति |

१८७ चतु वैं चिन्तामणौ परि गचेवणण्डे [५ wey

श्रा प्रचेताः | सिनोवालौ कुहूैव यके ्राद्धकम॑णि स्यातां ta aaa) श्राद्धादि स्यात्‌ कथं तद्‌ा तिथिकये सिनौवालौ तिथिद्रद्धो aediat | साम्येति कूहरया वेद-वेदाङ्ग-वेदिभिरिति रच ओआद्धाङ्गत्वेन कुतपेोऽपराहश्च विहितः | तच येऽपराह्माद्धि यन्ते यच पिण्डपिटयन्न पिण्डान्वादाग्यकादिकं विगेषतेऽपराहे विदितं ते तच्चापराहव्यातिं yea सिनोवाच्यां Gut वा We कूय्यः। ये तु कुतपमाद्भियन्तेऽन्िकादयः यच विश्रेषतः कुतपविदितमेकेदिष्टमामश्ाद्धादि ते तच्च कुतपव्याि are पृव्वस्यां परस्यां वा श्रमावास्यार्यां श्राद्धं ye) तदा fafe- तकालसमसु चयो लभ्यते | तथा wiar | कमणा यस्य यः कालस्तत्कालव्यापिनो तिथिः t तया कमाणि gata Wage कारणमिति 1 aa येऽन्येऽपि केचन सिनोवालो निषेधास्ते तिथिष्धद्धिविषयवे- नानग्निकविषयत्वेनापरा हव्यात्रिरादित्यविषयवेन दानादि विषयतेना- पवादलेनापसंदारलेन कल्त्यद्चविभागेन वा सति सम्भवे व्याख्येयाः | कुद्टविधयोऽप्पेवं तु सदसा विदहितप्रतिषिद्धलेन विकलर्पोऽग्य॒पेयः | afar यच स्यात्‌ AT VAT Wat रतिदे तु विषयः; कल्यनोयः थक्‌ प्रयक्‌ इत्यमावास्यानिरूपणं |

a i en eee Se

(.) स्यातां यदि मध्याङ इति Te |

ywe i] SSR आदडकालनिगणंयप्रकरणम्‌ | ६९५

IAT: अष्टकाशब्देन मार्गोषादरिमास्चतुष्टयापरपक्ताष्टम्यः | हेमन्त निभिरयोशत्णामपरपच्वाणामष्टमोखवष्टका दति शेनकसमरणात्‌ केषाञ्चिन्मते faa एवाषटकास्िखश्चान्वष्टकाः | तथा विष्णुः | श्रमवास्यासिसोऽषटकास्िखाऽन्वष्टका इति | पथाद्भवन्तोत्यन्वष्टकाः | श्रष्टकानासुपरितना नवम्यः | FATT | श्रमावास्याषटकास्तिखः पौषमासादिषु fag तिखश्चान्व्टकाः Gut माघौ पञ्चदथो तथेति विष्णध््मत्तरे | ग्रहायण्यतिक्रान्तौ छष्णास्तिखे(ऽटकास्तथेति | श्रथ YAMS AGIA भाद्रपदापरपच्छेऽष्टका तस्यास्ति सपृन्वकमुत्पत्तिः प्रशंसा चोच्यते पद्मप॒राणे | श्रथिष्वात्ता इति wera यज्वाना यन्नसुंस्यिताः | श्रच्छादा नाम तेषान्त मानसो कन्यका मता.) तमथामावसुं नाम पितर वोच्य साङ्गना aa वराथिनौ ay कुसुमाय॒धपोडनात्‌(९) योगाद्भ्रष्टा तु तेनाय व्यभिचारेण भामिनी WTA स्यते पूवं पपाताय भुवस्तले

(१) नदीति Ge | (२) कुञ्ुमायुधपो डितिति * | ९.५

ष्टकानामन्‌

१८६ अनुर्व्मचिन्तामणौ परिेषखण्डे [५ we

श्रच्छोदाधासुखौो दोना लज्निता तपसः चयात्‌ | सा पिन्‌ प्राथेयामास पनरात्मसब्डद्भये विलष्यमाना पिदढभिरिदमुक्रा तपखिनौ | ददमचमनदाभागाः प्रसादं TET गिरा श्रष्टाविे भविचो तु दापरे मव्छयोनिजा aa सत्यवते ख्याता Baa जननो Nari व्यतिक्रमात्‌ पिल््णं लं ad कुलमवाश्यसि तस्माद्रान्ञा वसेः कन्या लमवश्यं भविष्यसि i प्ोष्टपदयष्टका श्यः पिहलाके भविष्यसि | श्रायरा राग्ध्दा fara] सव्वकामफलप्रदा ्रह्मवन्तवायपुराणयोः शय कालं प्रवच्छामि ओदक पूजितम्‌ काम्यनेभित्तिकाजखश्रादकस्मैविधायिभिः gaat धर्मृलं (*, स्युरषटकास्तिख एव रृष्एएप fava’) हि gat Sal उदाइता२) प्राजापत्या दितौया स्यात्‌ ठतौोया वेश्वदै विक | श्राद्याप्पैः सदा काव्या BLATT भवेत्तदा Ws: काश्या Barat स्यादेष द्रव्यगतेा विधिः।

(९) पिन्धदानाय मले इति Te | (२) वरिष्छादति गर |

(३) विभाव्यते इति wo |

(४) वगश्यदेविकोति ae |

we |] श्राद्धकल्पे आाडकालनिययप्रकर कम्‌ | ६८७

seat faaut वै नित्यमे विधौयते

या Waa चतुथं स्यत्ताञ्च क्य शेषतः

तासु WE बधः gar weary नित्यशः `

awe wag नित्यमेव सखो भवेत्‌ |

पजकानां azine नास्िकानामधोगतिः tt

पितरः सव्वेका लेषु तिथिक्रालेषु देताः

सव्वं पुरुषमःयान्ति निपानमिव(* ora:

ae ते प्रतिगच्छयुरष्टकाभिरपूजिताः |

माघप्तस्य wigtat लयञ्चास्य विनश्यति

देवास्त दायिनेा यान्ति तिग्यगच्छन्यरायिनः

अच dal फारणुनरष्एपतताष्टमो “'डमन्तशिशिरयोखतुणाम- परपत्ताणामष्टमोव्वश्टकाष्टमो” इति शौनकस्मरणन्‌। पौषमासञष्णा- mata ॒तिखाऽ्टका इत्ये मतपरिग्रहे चतुथी भाद्र पदापरप- षाष्टमोसन्निडिता दथिता पद्मपुराणे इतिदहासानसारात्‌ ब्रह्मपुराणे चतश्व्वष्टकासु क्रमेणाधिदेवतानिकूपणे पिदठतर्पणद्र व्यनि ङ्पणे

भाद्रपदापरपक्ाष्टम्या यणात्‌ |

Caray प्रथमायाञ्च शाकः सन्तपयेत्‌ पिन्‌ |

प्राजापत्या दितौया arate: wey तयेत्‌

वेश्वरेव्यां दतोयायामपुपैश्च ययाक्रमं |

वासु म्ये way waaay सर््बदेति

~~~, + a ~

(२) निपानस्येवेति me |

qcs चतुर्वर्ग चिन्तामयौ परिग्रेषखग्य [५ खर |

अच शाकमां सापपशब्दाः श्राद्धे विदितस्य सव्वेस्यापि भोज्यस्य तत्तदद्रव्यप्रधानलप्रतिपादनपराः तु दव्यान्तरनिटृत्तिपराः। यते विघेरेकविष्यन्तराबाधेनेव तावद्गतिं न्याय्यां मन्यन्ते fag वहृत- रविष्यन्तराबासेन दृष्टाविरोधेन च) दृष्टं fe शाकप्रधानस्य भोज्यस्य wae तु केवलस्य शाकस्येति | mre चशि्ठः |

“qurprauigieare feat sare? श्रष्टकाग्वष्टका- स्वपि चावश्यकमेव ATE azre पितामहः | श्रमावास्याव्यतौपात-पौफमास्वष्टकासु विदान्‌ आद्धमकुव्वाणा नरकं प्रतिपद्यत ofa

वायुपुराणे तिग्यगगच्छन्यदायिन दत्यष्टका्राद्ध मकूव्वाणस्य ति- यग्यानिप्रा्चिष्ूपानिष्टामिधानाच विष्णना चअरमावास्यासिखाऽष्ट- कालिसाऽन्वष्टका; माधौप्रो्टपयूद्धं छष्णचयोदभौ त्रो दियवपाका- वेत्यन कम्योक्तं

एतांश्च आद्भकालान्वे नित्यानां प्रजापतिरिति | fara Tay श्रादकालममावास्या नित्यं पाथिवसत्तम पौण्मासो तथा माघो श्रवणौ नपोत्तम प्रा्ठपद्यामतोतायां तथा छष्णचयोदभौ | श्रागरहायखतिक्रान्तौ छष्णास्तिसाऽषटकास्तथा WAY प्रथमा HAT Bley तदनन्तरा |

ee |] SSG आ्राद्कालनिययप्रकर |

दतौया तथापूपनित्यमेव विजानता एतानि आ्राद्कालानि नित्यान्याइ प्रजापतिः अ्राद्धमेतेष्वङ्व्वाणे नरकं प्रतिपद्यत दति देवलः | मनुना श्राद्ध कल्पोऽयं मानवः समुदादतः वद्धपिण्डष्टका q स्यादेकपिण्डा तु नाषटकेति i wa वड्धपिण्डेकपिण्डश्धा पा्व॑फेकादिषटविधिनिषेधपरौ

बरह्मपराणे | © $ + दे = अष्टकासु KAU Bis देमन्तिकासु at शरन्वष्टकासु क्रमणे मादपन्वं तदिव्यत हति अच सतिः | श्रन््टकासु Tet प्रतिस॑वत्सरं तथा | मादश्राद्धं थक्‌ कुग्यादन्य्र पतिना सदेति शङ्खुःखतिः | अन्वष्टका तया मातः Bees wavelet एकोटिष्टं तथा मुक्ता स्तोषु नान्यत्‌ एयग्मवेदिति विष्णधर्नत्तरे wifey माढश्राद्धे कषु विधिरुकरः | aut + £ > (९) श्रन्वटकासु Wut श्राद्धं काय्यं तथव चर) | ष्टकापिधिना Bal कमेकेतासु पञ्चकं माते राजन्‌ पितामद्य arg काय्य" यथाविधि तथैव प्रपितामदयै व्ैरेवपरःसरम्‌

(९) तथाविधौति ate |

६९*

चतुर्वमचिन्तामयो परि्ेवणग्डे

पिण्डनिर्वपणं काय्यै तस्यैव पिदवन्तृप | grag तु विप्रेषु तच areal) निना मे॥ प्रादेश्रमाचा राजेन्द्र चतुरङ्लमायताः तावरेव समुत्सेधाः षड्षु लच कारयेत्‌ प्रत्येक कषुमूले तु afta Bare श्रगनोसोमयमानाञ्च यागं कवा यया परा कषचितयमूले तु पुरुषाणान्तु क्रारयेत्‌ पिटनिर्न्वपणं प्राग्बरेकंकस्मिन्‌ यथाविधि agut चितयं तच्च चोरा्राभ्यां प्रपूरयेत्‌ चरितयमूले satu निव्वपणं भवेत्‌ | = दधा मांसेन पयसा कप्रणाञ्चेव पूरणं श्रन्नोदकविमिभ्रेण कायं मनृजपु ङ्गव wader भवल्ेतदच्तय्य मिति त्यजेत्‌ दृत्यष्टका निरूपणं

अरय इद्धिश्राद्धं

afgara प्चजन्द्रादिनिमित्तोपलकितः कालः |

तया टृद्धव्िष्ठः

पचजन्प्रविवादादो टड्भिखराद्धमुदाइतमिति |

त्रालि; |

यन्नो दाद्प्रतिष्ठासु मेखलावममाचयोः |

1 ee

[५ we!

(९) कम्मंति we |

ase) श्राद्धकल्दे श्राड्कालनिर्ययप्रकर णम्‌ | VEL

warned sears waretieta विष्एपुराणे |

जातस्य जातकम्मादिक्रियाकाण्डमशेषतः |

uaa कुर्व्वीत पिता द्ध ञ्चाभ्यदयात्मकं कात्यायनः खपिटगभ्यः पिता दद्यात्‌ सुतसंस्कारकरम्भसु | पिण्डाने ददनात्तेषां तस्याभावे तु तत्कमादिति श्रच संस्काराः

गभाघान-पसवन-सोमन्तोन्नयन-जातकम्म-नामकरण-निक्रमणा-

श्नप्रा्न-चौ डापनयन-त्रतचग्याध्ययन-समाव त्न-विवाद-यज्ञदानादि तचेतेषु सुनसंस्कारेषु पिता खपिदभ्या दद्यात्‌ श्षेषु संसारेषु सखयमेवाधिकारौत्येतदिस्तरेसेाक्रमेवाधिकारनिद्धपणो | विष्णएपुराणे |

कन्या पुचविषाडेषु प्रवेशे नववेश्नः | नामकम्णि बालानां चडाकमादिके तया सोमन्तोन्नयने चेव पुचादिमुखद््ने | नान्दोमुखं पिद्गणं पूजयेत्‌ प्रयते ग्रहौ

पुचादिसुखदशेने पुचजन््नौत्यथ; |

न्रह्मपराणे कन्मष्ठथाग्युदयिके मङ्गल्ये चातिशभने जन्द्नन्यथोपनयनें विवाह wang पिढनान्दौमुखान्नाम तपयेदिषिपूजैकम्‌ |

शवतुवै्मतिन्तामणौ परि रेषखग्डे [१ wet

ER

विष्टः | प्वेदयुमाटकं आद्धं Rate Get तथा SALT: WFAA माता मदगणस्य तु इद्धशातातपः। एथग्दिनेव्वशक्र खेद कस्मिन्‌ warez श्राद्धवयं Wadia वैश्वदेवञ्च तान्तिकम्‌ एकस्मिन्नपि दिने क्रियमाणानां कालमेदेनानुष्टानं काय्य मित्यार श्रातातपः ~

Gate माठकं आद्धमपराहे येटकम्‌ | तता मातामहानाञ्च Tel BEA Was एवंविधस्यापि कालभेदस्यासम्भवे श्राह द्ध मनः | sara भिन्नकालानां नान्दोखाद्चय बधः प्रव प्रकुर्वीत WTS माद पुव्वंकम्‌ योधायनस्ुचे। वेदकम्भाणि प्रयोच्छन्‌ Gata य॒ग्मान्‌ ब्राह्मणान्‌ भोजयेदिति | मान्दौमुखा tad उक्ता wafer | Saree fost Zaq कर्वन्ति | यस्येकाद्धा faa दैवं कुवन्ति प्रजा श्रस्य प्रमायुका भवन्ति तस्मात्‌ fre: yay: करेाति faa एव casi frente यजमानः maga दूति aU GAIT सकलश्राद्कालेदेशस्थानौये यान्नवरक्यवचने टद्धि शब्दस्यारेष- रोमुखभ्रादकाले कम्माङ्ग्राद्धकाला श्रपि स्ट

Gal , ALU Ge

होताः ¦

we || Bene अआडकालनियंयघकर णम | १९३

तेना पारस्करः | निषेककाले सामे सोमन्तान्नयने तथा | ज्ञेयं पु सवने श्राद्धं wary ठद्धिवत्कतम्‌॥

निषेककालः षोाडशराचात्यकेा भाय्याया Waa) ay पुण्छनक्त्राचिते मभधानाख्यकम्माङ्गश्राद्धं कायैम्‌ समन्द ऽना चादिकम्मणासमुपलचणायथेः |

इति डद्धिश्राद्निखूपणम्‌ श्रय AUG: |

तच वाजसनेयद्युचे कात्यायनः |

श्रपरपक्ते श्राद्धं Hale वा चतुथ्या यदहः सम्पद्येतेति। श्रप- रपक्ते प्रतिपत्‌प्रश्वत्यमावास्यान्ते Bd Be वा चतुथ्यौ यस्मिन्‌ वा श्रदनि आद्ध्‌ साधनसम्पल्तिस्तसिन्नदनि ag Hata |

गो तमाऽपि |

अमावास्यायां faewt दद्यात्‌ पञ्चमो प्रश्टति वापरपत्तस्य यथा- श्रद्ध सव्वेस्मिन्‌ वा द्रव्य-देश-ब्राह्मणसम्भवे कालनियमः शक्रित इति अ्रपरपक्ते एकस्मिन्नदनि आद्ध मिन्येकः पत्तः प्रत्यदमित्यपरः। काल- नियमः Wind दति cate) Galatea कालव्यवस्येत्यथेः श्रच नित्यं श्राद्धं तथा कात्यायनः | “शाकेनापि नापरपच्तमतिक्रामेत्‌"' दति यत्त॒ माकण्डेयपुराणादिषु “प्रतिपद्धनलाभाय fata पद्ररसम्पदे” दत्यादिभिव्वचनैरपरपक्तान्तगेतासु तिथिषु प्रत्येकं फल- सम्बन्ध VA Aaa आआद्सख्य नित्यता vlad aoa

वत्नित्यल-काम्यल्रयोरूपपत्तेः | यदापि चेतदेकस्िनेवादनि faa 25

१९४ चतुर्वर्ग चिग्तामयो परि शेषख्डे fy we |

तदाप्यमावास्याश्राद्धात्‌ wana काय्यं | “च्रमावास्याष्टका fs: BUGS,” इत्यच याज्ञवस्क्येक्चने श्रमावास्यातः छष्एपत्चस्य एयगु- पन्यासात्‌ | अनेन यदच Haar, श्रमारा्यादिश्राद्धेन सदापरपा- चकं arg विकल्यत इति तदपास्तम्‌ यन्तु निगमस्मरणम्‌ , “श्रपर- "a यदहः सम्पद्यतामावास्यायां विशेषेणेति, तत्‌ एयक्ताए यक्तो- भयपक्ताविरोपौति fan प्रमाणमिति खतिचन्रिकाकारः | केचिन विकल्पमेव मन्यन्ते BS BAI: | “मासि मासि काययेमपरप्तस्यापराह्ः Suu जघ- न्यान्यदानौतिः' जघन्यानि दश्म्यादौनि नेत्‌ gaat नवम्या- दौनामश्रेयस्वाभिघाना्थं किन्त we परेषां श्ेष्ठतमच्प्रतिपाद- नायं | तदेतचतुदं शै वजयन्नाद मनः छृष्णपत्ते दशम्यादो वजेयिला चतुदशौम्‌ | श्राद्धे प्रशस्तास्तिथयो यथैता तथेतरा इति श्रच Went नात्यन्तं वजनोया किन्त शस्तादिदतव्यतिरिक्र- SAGAS VATS AAI: | प्रतिपतप्र्तिष्वेकां वजेयिला चतुदंशोम्‌ | Wau तु इता से वे तेषां तच. प्ररौयत दति शस्वग्रदणएमन्येषामपि केषािन्प्ररणकारणानामु पल्षणाथेमिति

वच्यते |

(१) तेभ्यस्तचे तति ae |

a Ge |] श्राडकल्तपे खराद्कालनिखेयप्रकर णम्‌ | १९५

अरय UII: | aq यद्य्यपरपके we gaia, शाकेनापि नापरपक्तमतिक्रा-

मेदित्यादिभिर्दादभ्ापरपक्तग्रादकः सामान्यवचनैः भाद्रपदापरपक्ता- ऽपि zeta एव तथापि तस्य पुष्यतमलप्रतिपादनायं तदतिक्रमे प्त्यवायप्रतिपादनाथच्च खतिपुराणणदिषु विश्षतस्तस्याभिधानं छतम्‌ | तदयथा विष्णधम्भात्तरे

उन्तरादयनाद्राजन्‌(* अष्टं स्याद्‌कतिणायनम्‌ |

याम्यायनाचतुम्भासं तच ga तु केशवे, |

प्रौठपद्याः परः प्तस्तचापि विशेषतः |

पञ्चम्यन्त तचापि दशस्य द्धंन्ततेष्यति

मघायक्ता तु तच्नापि शस्ता राजंस्तयोदभोति

उन्तरायणणद्‌ क्णिायनं श्राद्ध करणे श्रेष्ठम्‌ | सव्वस्माद्‌ चिणायनादपि

anaes निद्रादिनादाषाद्प्राः ware: प्रति मासचतुष्टयं Seq तस्मादपि eae weve मासस्यापरपक्तः | तचापि पञ्चम्या we रशदिवसाः, तचापि दशम्या ऊद्धं पञ्च। तचापि मघा- gat चयोदभोति AAMT

श्रश्चयककष्णपन्ते तु श्राद्धं काय्यं दिने fea®

fant पत्तं वा चिभागन्लद्धमेव वा

श्यामर्कस्तु विशेषेण प्रसिद्धस्त॒ पिद प्रियैः |

(१) are इति te | (र) चा तुम्भास्यञ्च तच्ापि wer केशवे feafafa |

(९) वु्यादिने दिने इति गर |

१९६ चतुर्वगेचिन्तामणो परिग्रेषखण्डे [५ wel

a faut | ्रा्टपदमाससम्बन्धिनि gure आाद्धमिद्यक्रम्‌ ब्रह्मपरा |

अश्व यङ्माससम्बन्धिनोति, सेयमनयो विसंवादः परिद्धियते। तयादि re खल Nearer मासनामप्रवत्तिकां पौलेमासों मध्यवयवोकत्यामावास्यान्तं axa दाक्तिणात्याः परिकल्पयन्ति | श्नौत्तरास्त॒ छृष्णपत्तप्रतिपदयुपक्रम्य नामप्रवत्तकपौणमास्यन्तम्‌ एव॑च सति दाक्तिणात्यव्यवहारेण प्रोष्टपदयक्रायां पौणमास्यां प्रष्टपदामावास्याद्यपक्तसमात्नी तदुन्तरः पत्तः प्रौष्टपद्यो भवति उन्तरब्यवदारेण तु तस्यामेव पौणमास्यां प्रौष्टपदमाससमाप्तौ तद्‌- तरः UG श्रश्चयुडमासमष्ये भवतौत्येक एव व्यवद्ारद्येन व्यपद्‌शद्यं लभते | श्रादित्यपुराणे

mace यमः प्रेतान्‌ fossa यमालयान्‌ |

विस्जेयति मानुष्ये Bat शून्यं खकं पुरम्‌

SUT, कोत्तयन्तश्च दुष्कृनन्ते खयं छतम्‌ |

काङ्घन्ति पृचपोचेम्यः पायसं मधुसंयतम्‌

तस्मात्तां सचविधिना तपयेत्पायसेन तु

मध्वाज्यतिलमिभ्रेण तथा शोतेन चाम्भसा

MAAS GVA यः प्राज्ुयान्नरः |

भिक्तामातरेण यः प्राणान्‌ सन्धारयति वा खयम्‌ |

यो वा सन्धारयेदू हं प्रत्यदं खात्ममविक्रयान्‌ |

आराद्न्तेनापि कत्तयं Ase: सुसच्चिपररिति॥

खर |) श्राद्धकल्पे खआद्वक्ालनियप्रञ्ररणम्‌ | १९.ॐ

नागर खण्ड पिदधृन्‌ प्रति ब्रह्यवचनम्‌ |

Weal पञ्चमे wa कन्यासंस्थे दिवाकरे)

योवै श्राद्धं नरः कुय्यदेकस्मिन्नपि वासरे

तस्य संवत्सरं यावत्‌ Ta: खः पितरा ध्रवम्‌ प्राखायनिरप्याद |

नभस्यस्थापरे ya तिथिषोडशकस्तु यः

कन्यागताज्ितसेत्‌ स्यात्‌ कालः श्राद्कर््मणि नद्यपराणएमाकण्डयपृराणएयोः।

दिवयभोमान्तरौक्ताणि स्थावराणि चराणि च। पिण्डमिच्छन्ति पितरः कन्याराग्रिगते रवौ

कन्यागते सवितरि यान्यदानि त॒ षोडश |

क्रतुभिस्तानि तुल्यानि देवा नारायणाऽजवोत्‌

राजखखयाश्वमेधाभ्यां CVE फलम |

च्रप्यमबश्राकम्‌लान्नैः fred कन्यागतेऽचंयेत्‌

यद्यपि कन्यागते मासमाचं भवति तयाष्यपरपत्स्येव पै्यला-

इचनान्तरसंबादाच aaa आद्धमित्यन्‌सन्ेयम्‌ | श्रादित्यपृराणे |

कन्यागते सवितरि यान्यदानि तु षोडश

क्रतुभिस्तानि तल्यानि पिणं रत्तमक्त्यमिति

a4 यद्यपि ड्घ वचनेषु Wea आद्धकालत्वमुक्र, Vay पञ्च-

दशतिग्यात्मक एव तथापि कदाचित्‌ तिथिद्रद्धौ षोडशदिनात्मकेा भवति तजेकदिनहानिग्बैग्डदित्यनेनाभिप्रायेणाच तिथिषोडग्रक

Rex चतु वग चिन्तामण ufeteaw [५ Se

द्यु श्रमावाखोनत्तरां प्रतिपदमपि वा संग्रहोतु परव्वीं att aray वा aat fe नान्दीसुखा्नां srg वच्यते अच aA यस्मिन्‌ afaifgeuefa कन्यासंक्रमे सति प्रतिपदादिषोडश्यदान्यु- पादेयानि 1 तु संक्रमणात्‌ wae इयानोन्येठं वेदितव्यम्‌ HAASE ठन्न: |

aa वा यदि arama यच कन्यां रवित्रजेन्‌

पत्तः सकलः oy: arg त्र विधोयते अच कन्यागतच्चस्याक्रिः प्रशस्ततरलप्रतिपादनाथा, कन्या- गतत्वरादित्ये तत्परित्यागाथा | तथा चादित्यपराणे | पक्तान्तरेऽपि कन्यास्थे रवौ Bre प्रशस्यते कन्यागते पञ्चमे त॒ विश्षेणखेव कारखेत्‌ श्राषाटौमवधिं सला यः स्यात्यत्तस्तु पञ्चमः | श्राद्धं तच भ्रकुवोत कन्याङ्गच्क्ति वा वेति i काष्णाजिनिः पुचानायुस्यारेग्मञ्चग्यमतुलं तथा | प्राप्नोति पञ्चमे दता श्राद्धं कामांश्च पुष्कलान्‌ एवं भाद्रपदापरपत्ते छते विश््ष्िषटप्रा्िरुक्रा afaraad त्वनिष्टप्रा्चिमाइ | काष्णाजिनिः प्रतास्तच्चुव दिंसन्ति पञ्चमं यो व्यतिक्रमेत्‌ | तस्मान्नातिक्रमेदिदान्‌ पञ्चमे चटकं विधिम्‌

खर | WAST आ्रआडकालनिणयप्रकरणम्‌ | LE

नागरखण्डे |

Wear पञ्चमे पत्ते यः wae a करिति) ग्र केनापि दरिद्राऽपि सेऽन्त्यजलमुपेव्यति Wat शयनं भोज्यं WUT भाषणं तथा i

तेन Ws कर्तव्य CA कव्यं कदाचन | ये राद्धं करिव्यन्ति ते ते पापतरा नराः | भविव्यन्ति ae. सन्तत्या विवजिताः | सुखं way तेषां भावि कद्‌ाचनेति। ब्रह्मपराणे | qa कन्यागते Fata Big यो ग्टदाश्रमो धनं पचना: कस्तस्य पिटनिःखासुपोडया i नं सन्ति faarafa कला मनसि at नरः | श्राद्धं कुरूते तच तस्य रक्तं पिवन्ति a i श्रय केनचित्प्रकारेण श्राद्ध मन्तरेरेवेक्रस्य पक्तस्थातिक्रमे afafa- Te श्राद्धस्य तद्न्नरदिनेष्ववधि विशेषावच्छिन्नेषु कन्तेव्यताच्यते वमस्तौ we Higa कन्यास्थे शाकेनापि we वसन्‌ पञ्चम्यारन्तरे दद्याद्‌भयोरपि पत्तयो दसः Wa | उभयपक्तपञ्चम्योरन्तर दति भाद्रपदर्ष्णपञ्चुम्याः परस्तादाशिनग्रक्तपञ्चम्याः पृव्वेमन्तरालकाल इत्यथः अनेनाश्चिन- प्रटक्तपञ्चमो पय्यन्तं agar भवति | ब्रह्मपराणे |

gota!

healer cme actly’ नथ ~> hin.

Boe चतु ब॑र्मचिन्तामयौ ofciaee [५ le |

यावच कन्यातलयोः कमादास्ते दिवाकर, तावच्छराद्धख् कालः स्यात्‌ शून्यं प्रतपुरं तदा तया | कन्यागते सवितरि पितरे यान्ति वै सुतान्‌ | शून्या प्रेतपुरो wat यावदुश्चिकद भेनम्‌ | तते दशिकसम्प्ात्ना निराशाः पितरा गता, | gay भवनं यान्ति WIT दत्वा BART नागरखण्डे | ददाति नरः are पिद्रणणं चन्द्रस्य | चुत्िपासापरौताशाः पितरस्तस्य दुःखिताः प्रतप्तं प्रतोचन्ते ९, गरू वाञ्काखमन्विताः | कषंका जलद (र) यद टिवानक्तमतद्दरिताः प्रेतपरतेऽप्यतिक्रान्ते याकत्कन्यागता रविः, ताषच्क्राद्धं प्रवाञ्छन्ति aaa पितरः सुतैः ततस्तुलागतेप्येके wa वाञ्छन्ति पार्थिव श्राद्धं सवरजे त्तं च्षतपिपासासमाकलाः aferata व्यतिक्रान्ते काले टञ्चिकमे रवौ निराशः पितरो रौनास्तता यान्ति निजालयम्‌ मासदयं प्रतोकन्ते(र) weart समाता: | वायश्डताः पिपासान्ता; चृतक्तामाः पितरा नणाम्‌

(१) प्ररोच्न्ते इति ate | (९) कषरुका हि जलमिति we | (१) परोच्छन्ते इति we |

ae |] BSA खाडकालनिणयप्रकर णम्‌ |

यावत्कम्यागतः खैः तुलास्यश्च AeA | THATS | कन्याराभौ महातेजा यावन्तिष्टदिभावसुः | aaa कालात्त्‌ वरै देयं ठखिकं यावदागमः | येयं दौपान्विता राजन्‌ ख्याता पञ्चदशो भुवि। aut zara चदत्त faaut मदालये प्रच मदालयो भाद्र पदापरपक्तः

यस्‌ जा्रकर््यनेक्तं श्राकाङ्कन्ति खपितरः पञ्चम caer far: | तस्मात्तत्रैव दातव्यं दत्तमन्यच निष्फलमिति तन्‌ फलातिश्यहानिपरं, wearer फलदानिप्रतिपाद्कम्‌ | श्रयाच BNNs WBA | मनरूटतौ यक्किचिन्मधुना fas प्रदद्यान्न चयोदशोम्‌ | तदष्यच्तयमेव स्थात्‌ वासु मघासु Vi

यमः | गाथा पिदढभिर्मीताः कौत्तयन्ति प॒राविदः। afq नः खकरुले श्यात्‌ याने ददात्‌ चयोदभशौम्‌ | पायं ayaa वासु मधासु च॥ aq पिदमौते गाये भवतः | विष्णुः |

रपि जयेत सोऽस्माकं कुले afgatraa: | २6

Ret

RoR चलुरव्गचिन्तामणो परिेषखण्दे खर |

mega fad od चयोदश्यां समादितः

मधृन्वटेन यः ATE पायसेन समाचरेत्‌ |

कासिकं सकलं वापि प्रच्छाये Aertel पठोनसिरष्याद t

कागेन सव्वलारेन वासु मघासु च।

पचो at यदिवापैतेयो ना दद्यात्‌ चयोदभोम्‌

जायेत feast कथिद्धामिंकेा वंशवर्धनः | महाभारते |

afq नः खकुले श्यात्‌ योने दद्यात्‌ चयोादभौम्‌।

मघासु सपिषा युक्तं पायसं दचिणासुखः शङ्खलिखितो |

पिता पितामदसैव तथेव प्रपितामहः |

जातं पृतं प्रशंसन्ति पिप्पलं शक्तुना इव

मघमांसेन GEA पयसा पायसेन वा

एष दास्यति नः AE ATS मघासु च॥ OHA: |

यो ददाति? गयास्थश्च सव्वेमानन्त्यमञ्चते

तथा वषचयोदश्यां मघासु विशेषतः(२)

प्रष्टपद्यामतोतायां मघायुक्रां sates

प्राप्य arg fe awa मधना पायसेन

(१) यद्द्‌ातीति wo | (2) संशय इति me |

Ge |) ERA आङ्कालनि्गेयप्रकरणम्‌ | RoR

प्रशस्ततरा देषा तिथिभाद्रपदापरपालिकाभ्योऽपि तिथिभ्यः

तथा ब्रह्मपुराणे |

यो वा सम्बद्धंयेद दं vee खात्मविक्रयात्‌ |

श्राद्धं तेनापि awa Adiga: vata: |

चयादश्यां waa वासु मघासु Ii

नासमात्यरतरः कालः आाद्भष्वन्येषु वन्तते |

यदच पितरो दत्तं welt Waray मार्कण्डेयपराणे

उन्तरादयनाद्राजन्‌ अष्टं स्यादूचिणायनम्‌

ता तुम्माखन्त्‌ तचापि wad केश्वेऽधिकम्‌

प्रष्ठपद्याः परः waaay fanaa: |

पञ्चपूत्वन्त तचापि quae aarafa®

मघाय॒क्रा तचरापि wer राजन््योदभोति

श्रच car पञ्चमोमारभ्य, ad दश्मोमारभ्येत्य्थः

श्रावश्कञ्चेदं खद्धमुक्तम्‌ विष्एधन्भात्तरे

श्राद्धकालममावास्या नित्यं पार्थिवसत्तम |

पैषणमासो तथा माघो श्रावणो नुपोत्तम

प्रष्टठपद्यामतोतायां तथा कृष्णा चयोदशौ

शर्टकान्वष्टका सिखस्तथेव नपात्तम

एतानि आद्धकालानि नित्यान्याइ प्रजापतिः |

(१) पशचम्ूडेन्तु तचापि दश्म्यूडेन्ततेप्यतीति are |

२०४ चतुरवर्मचिन्ताम्णौ परिगरेषखण्डे [५ ee |

श्राद्धमेतेष्वकुव्वाणो नरक प्रतिपद्यत दति विष्णरपि श्रमावास्यालिखऽषटकास्तिरेाऽन्ष्टकाः। arate we a चयोद भोत्युपन्यस्य एतानि आद्धकालानौत्यमुमेव स्ाकमसुक्रवान्‌ | sara निषधवचनानि | च्यातिरदस्पतिः | HUG चयोरण्यां यः ओ्राद्धं Had नरः | पञ्चलं तस्य जानो यात्‌ ज्यष्टप॒ चस्य निञ्ितं वर चिंशन्मते | गदो चयोदभौ्राद्धं कुय्यात्‌ पचवानपि उपवासश्च संक्रान्तो यणे चन्र खय्येयोः॥ चयोदश्यान्त्‌ वे श्राद्धं कुयात्‌ पचवान्‌ wel | नेव्यते चापवासश्च कं िदप्यनद्रये श्रापस्तम्बः चयोदश्यां बषडपुचो asfaat दश्नौयापल्यो aaa” भवन्तौति कात्यायनश्चादह | य॒वानस्तच म्रियन्त इति | Biles नागर खण्ड |

यो वाज्डति नरो afa पिदभिः सद चात्मनः |

श्रसन्तानञ्च यस्तस्य Ars प्रोक्रा चयोदशो |

सन्तानयुक्रो यः FAME वंशत्तयो भवेत्‌ श्रान्तं उवाच |

ae ||

NSU

AIS खाद्धकालनियेयप्रकरणम्‌ |

चयोदश्यां छते mg कस्मा श्तयो भवेत्‌ | Ula सतन्वंमाचच्व विस्तरेण महामुने

उवाच

असो दर न्तरे कचे aa पाथिवसन्तम सिताश्वा नाम पञ्चालदेौयः पिढभक्रिमान्‌ मधुना कालशाकेन WIAA केवलम्‌ |

दि श्राद्धं चयोदर््यां कुरुते पायसेन वा॥ कदा चिद्‌ ब्राह्मण्यः षष्टः Aransas: aay विद्यमानेषु विचिवेषु कुतो नप रसाद्‌ खड्गम सञ्च कालशाकञ्च यच्छसि | प्रत्याख्येयमत्याज्यं wre za दविर; दति तह्ुज्यतेऽस्माभिस्तदा मे कारणं वद | VASAT वचस्तेषां ब्राह्मणानां वचोऽ्रवौत्‌ अवाच्यमपि वच्यामि श्रणघ्व सुसखमादिताः | श्रदमासन्‌ पुरा feat wan: पिदठभक्रिमान्‌ way कदाचित्‌ प्राप्ताऽदं अ्रग्िवेश्माख्रमं निशि | श्प्यानुपदिश्न्‌ विप्रो दूरस्थेन मया शतः

अरिवेश्म उवाच |

a पैत्रे यदा चन्द्रो दंसदैव करे स्थितः | ्रयोदग्यन्त्‌े सा काया विज्ञेया gare आ्रा्धख्वतिप्र्सता सा पिठ्णणं ठत्िकारिष्मै | तत्रातः ब्राद्धसम्भाराः सम्भ्रियन्तामतः प्रभाः |

२०५

२०६ चदुरै्चिन्तामणौ परि शेषखगे [१ we

“Baa9q” मघा “हंसः” Ga: | “AL” दस्ते खि गाश्च उवाच! दृति तस्य मुनेवाक्यमाक््यैदमचिन्तयम्‌ | अरदच्चापि करिग्यामि प्रातः आ्राद्भकरियार्भिति॥ ततः प्रभाते आद्धौवद्रव्याथं GSA वने। खङ्गमांसं कालशाकं मधु प्राप्तवानहम्‌ यथोपपग्मैसतेद्र यस्यो दश्यां समादितः | निजान fara समु दिश्य खजातोयान्‌ लभाजयम्‌ ्रद्धन तादृशेनापि पिता दादणब्दिकिम्‌ | दत्िमापृरदञ्चापि aur जातिसमरोऽभवम्‌ श्रता मघाचयोदणश्यामेतेरेव दि साधनैः | करामि AFA श्राद्धं तत्‌प्रभावमनृस्मरन्‌ तस्य तद्वचनं श्रत्वा ते चान्ये जना भुवि। नभस्यस्य चयोदश्छां arg चक्रमु दान्विताः mag परमां सिद्धिं स्यद्धमानाः सुरोत्तमैः रैषलवस्ततस्तेषु वेसुरुद्रादयः सुराः ane चयोदश्यां श्राद्धकट्न्‌ स्षुधाच्िताः | श्रद्यप्रश्ति यः आद्धं चयोदश्यां करिष्यति कन्यासंस्थे WAV तस्य स्याद शंयः दूति शापेन देवानां निदग्घं यं महातिथिः | ततः प्रश्ठति Saat क्रियते आद्ध मुत्तमम्‌ यः प्रमादेन कुरुते तस स्यादथसंचयः |

धन i] MET खआद्धकालनिगेयप्रकर णम्‌ | oe

एतत्तयोदशो श्राद्धं वंशच्छेदस्य कारणम्‌ aa: श्राद्धं विना देयं तदिने मधेपायसम्‌ | खङ्क्मासं कालशाकं INTEGRA वाभ्रौंख्सा वच्छमाणलक्तणा SEMA: | तस्याभावे WAAAY ज्तोरोदनमनुत्मम्‌ | तस्मिन्नहनि विप्रभ्यः foeut तुष्टये नप तस्याभावेऽपि दातव्य जलं तिलपिमिथितमिति रथाच केचिदाडः | satan राद्ध निषिद्धवाक्यानामप्रामाणटमेव | यत्किच्चिन्मधुना भि्रमित्यादिमनुवचनविरेाधात्‌ मनरतिरहिं खाध्यायात्‌ प्रसिद्धलात्‌ asta: aera पचखमानलात्‌ अ्रपभरष्ट- पाटासम्भवात्‌ भूलान्तरा वेति क्द्रतरेभ्यो नाममाचेनाप्रसिद्धेभ्यः केन चिदप्यपच्यमानेभ्योऽनवख्ितपारेभ्यः सम्भा TATRA SE लेभ्यः सखविरेधप्रत्यत्तश्रुतिवद्बलोयसोति अतएव टदस्पतिः | वेदायापनिबन्धृलात्‌ प्रामाण्डन्त्‌ मने; सतम्‌ | मन्वथविपरोता तु या wfa: सा wea इति AAAS | a: कञ्चित्‌ watauga मनना परिकौर्तितः म॒ सन्वेा विदिता वेदे सव्वेन्नानमयो fe a efay उच्यते | यत्तावदुक्तं ata: अरुतितुखत्वेन विधेः wanda बलोयस्वमिति anwar इदस्यतिवचन मन्वयैविपरौोतानां बधादिशतोनामप्रामाखमाद | नन्‌ शष्ट वणिकखोडतानां का-

२०८ अलुवगेचिन्तामणौ परिेवदये [४५ |

त्यायनादितोनां बेदायप्रतिबद्भलादित्य प्रामादहेलविद्यमानलात्‌ श्रता AAMAS सर्वँ वेदाथेखन्तारः कात्यायनादयोऽभ्यपलच्यन्ते अरवा Haga इति धातुपाटात्‌ बेदाथन्ञानवान्‌ म॒निमनुरुच्यते | aa as: कस्यचिदपि श्राद्धस्य निषेधानपयपत्तेः निषेघवा- क्यानामप्रामाण्छमिति तथाहि aaa श्राद्धस्य निषेधोऽय | यत We मनः | दद्याददरदः श्राद्मन्नाद्यनादकेन वा | पयोमूलफलेव्वापि fae: परौ तिमादरन्निति दचोऽप्याद्‌ श्रल्लात्वा AISA वा श्रद्वा यः BHAA 1 देवारौनाण्टणणे wat श्रप्रजः व्रजत्यध इति wee: ध्यायं कुग्धाददपाचात्तथेनं पिटयन्नं समाभ्रोतौति | एवमे तेन्क॑चतनैनित्यस्य श्राद्धस्वादरदविधानादकरणादसेगमनामिधा- नात्‌ चयोद्यां तदनुष्टानमदहति नापि नैमित्तिकस्य निषेधः तावन्‌ शतादादिनिमिन्तकम्य | यत श्राह याज्ञवल्क्यः | स्तानि तु दातव्यं प्रतिमासन्ते वत्सरम्‌ प्रतिसंवत्सर च्ैवमाद्यमेकादशेऽदमोति कात्यायन्या | ततः WAAC संवत्सरे प्रेतायान्नं zara यसिन्नदनि प्रेत: स्यादिति सिड्न्तेनेके दिष्टं कु्यादित्य्थः एवमन्येष्वपि रुढतिपुराणेषु च! ्ठतादादि विहितस्य ग्टताहा दिष्वपेक्षितित्व त्तदनष्टानं प्रतिषेधः

Sone

° || ASH खडकालनिशयप्रकर खम्‌ | Roe

प्रतिषेद्ध मति नापि द्धा दिनिभिन्तस्य “पु जन्मनि areal sana समं नरैः cafes: पचजन््ादिकालेषु जातकन्मेव- दावश्यकत्वेन विदितलात्तदनुष्टानमपि प्रतिषेधाः प्रतिषे मदन्ति | मापि चयादभौनिमित्तकस्य पाव्वणस्येव, यतः “aa चयेएद शोध पचवत्यश्एभाय 9। एकस्यैव तत्‌ कुयात्‌ पाव्वेणन्तु खमा चरेन्‌” दति तस्याव शकलेन विधानात्‌ एकस्यैव Ta Rata पाव्वेणं समा- चरेदिति पिदवमैस्य मातामदवगेस्य tad वगदयस्य कुय्ये दित्यथेः | aaa दौयमानख sarge निषधः, तथाविधस्य तन्िभित्तकस्य श्राद्धस्य प्राप्रेरभावात्‌ | पितरे यच पृज्यन्ते तच मातामहा भ्रुवमिति धौम्यवचनेन वगेदयस्यैव श्राद्ध विधिदभनात्‌। नापि aa, तस्यापि चयोदभौ सम्बन्धेनैव विशेषविदितलात्‌ तदेवविषयासम्भवात्रतिषे- धषवाक्यानामभरामाखमिल्युच्यते | नित्यस्य नेमिन्तिकस्य वेभेषिकस्य कदाचित्‌ प्रतिषेधः यया तकार विरशेषविदितलस्यापि जये दशै निमिन्तकस्य विशेषवचनेन तन््ाचविषयकन प्रतिषेधः wal- वति यथा नातिरात षोडशिनं wera ग्दणप्रतिषेधः | चयो दभो श्राद्धस्य नित्यवद्‌ यथयाकथञ्चिदनष्टाने wa सत्यामपि सोम्यस्परौ व्यामेदादेकवगी यखाद्धख्वानुष्ठाने प्रतिषेधसम्भवात्‌ | त- समाद्विषयासमभवात्‌ प्रतिषेधवाक्यानामप्रामाण्छमिति मतं तस्माद व्यवस्था ARI | तच ASP: | मघाचयोदणोख्राद्धबिभि- वाक्यानि वगेददेशनानृष्टौयमानं agar निषधास््वेकवगा- टेेनान्‌छौयमानं म्राद्धमाख्रयन्ते | अतएव काष्णाजिनिः

राद्ध Rana चयोदश्छासुपक्रमेत्‌ | 27

चतुर्व्म चिन्तामणौ परि ग्ेवखण्डे

aro [४५ we |

न्‌ ane ये धस्य प्रजा feafa तस्य दति एकस्य वर्मस्य पिचादिमाचस्य मातामदादिमाचस्य वा नेपक्रमेत्‌

fa मातामदादिसदितस्य Garg षणां पुरुषाणां आद्धाकरणे चयोदभौ प्रतिषेधदेष इत्यथः wel तु, सन्ति प्रमोतानां पिदभाव- क्तानां वगा; पिदव्यवर्ै BSAA मातुलवग इत्येवमादयः | श्रथवा पिदपकीयाणां सपिण्डानां ait aera सपिण्डानाञ्चेव्येवं वर्मद्धयं | एषां वगाणणं मध्ये श्राद्धे लखाधिकारेण परुषेण दिनान्तरे aera श्राद्धं ad, करिष्यते वा कस्यचिदित्येवं किञ्चितकारण- मन॒सन्धाय मघाचयोदर्ां कन्तैययं | किन्त सव्वषां वगणा कन्व यता मघाचयोदभ्याः faeefaaruramt तिथोनां मध्ये श्रे्ठतमल्वात्‌ saat faeut मधमिखरपायसादिद्र येण दोयमानस्य आद्धस्वापेतितलात्‌ | येभ्य एव दोयते एव कुपिताः Birger: प्रां नाश्यन्ति | तदेवं निषेधवाक्यानामेकस्येव ane क्रियमाणं arg विषय इति श्रन्ये लाः, पृचवता ग्ट क्रियमाणं जयो- amare विषय दति | ज्योतिदधेदस्यतिः |

aug चयोदश्यां यः WE कुरूते नरः

aga तस्य sale च्येष्ठपुचस्य निशितं qefarad |

गदो चयोदभोखाद्धं क्रयात्‌ पुचवानपि |

उपवासञ्च सङ्ान्तो ग्रदणे चन्द्रखय्धैयोः छरन्ति

= =

we || MARY खाद्धदेशकधयनपरकर शम्‌ | २१९

चयोदश्यान्त वे Wg FA पृचवान्‌ wet नेव्यते चापवासश्च कंशिदप्ययनदये

श्रापस्तम्बः |

चयो दग्धां aga बहमितरादशनोयापत्यो युवमारिणस्ठ॒ भव- न्तौति। कात्यायनः ,

युवानस्तच सियन्त देति |

केचित्युनः पचमरणरूपेण दोषेण चयोदभोश्राद्‌ निटि मन्यन्ते |

ते Ws: नेयो गिकल्वादस्य फलस्य काम्यमानम्वेतद्वति नत्वेवमेव, तदुक्तं, काम्बमानं फलं std नानिच्छास्तद्धविव्यतोति तस्मात्‌ क्रियमाणेऽपि arg पृचमरणद्पं काभ्यमानं कर्मफलं भवतौति zieut पचवतापि कत्तव्य चयोदभोआराद्धमिति। तदयुक्तं aie वै Aig Hara wary ग्योत्यादिनिषेधवा- क्यापेचितानथष्टपफलविणेषप्रापणं “पञ्चलं तस्य जानोयाञ्ज्येष्टपचस्य निखिल” दत्यादिवाक्यैः क्रियते पुनः कसचित्यचमरणेच्छारभिचा- ven चयोदशोश्राद्ध' विघोयते। निषेध्यमानक्रियाफल्चानर्थष्प- ara कखिदिष्छति सदु चरितं वाक्यं कञ्चिन्पुरुषं प्रत्यथ- लेन कञ्चि प्रत्यनर्थतेन पच्रमरण बेधयितुं wii वाक्यभेदः प्रस- FT| यन्त॒ केचिदुक्तं मघाचयोदश्यां आ्रद्धाचरणस्य धम्मरूपलात्त- erate प्रमरणद्यनिष्टं भवतोति चक्रमिति तथा eat: सन्तः पितरेाऽनिष्टं फलं प्रयच्छन्तोत्यपि युक्तमिति i तन्न क्रयं यतः

चतुर्गचिन्तामखौ परिग्रेषखब्डे [५ we)

२११

श्ास्तमेधिताऽचै युक्निमाञेण निवन्तैयितुं शक्यते शास्तेकगम्य- eae युक्तयविषयतवात्‌ | यन्तृ मदाभारते ATG | “ज्ञातौनान्तु भवेच्छ्रेष्ठः कुर्व्वन्‌ arg जयोदशौं नावश्यन्तु यवानेऽस्य भ्रमोयन्ते नरा we” शति यवमरणर्ूपस्य देषस्य श्रापस्तम्बादयुक्तस्य निराकरणं छृतं तदपि नात्यन्तं ad) नावश्यमित्यमिधानेन दोषस्य पाक्तिक- लाभ्यनञ्चानात्‌ | aaa सिन्त एवेति रढतिचद्रिकाकारस्य व्याख्यानं तच्छङ्ख्धरदरिदरादौनां सम्मतमिति |

sa तु “श्रयनदितये srg विषुवद्धितये तथा 1 यगादिषु warg यपिण्डनिव्वेप्ण द्‌ ते इति पुलस्यवचनाद्धाद्र पदापरयच्त- शयोदश्याश्च यगादिलात्‌ पिण्डनिन्वेपणं विना aig कन्तव्यमिति निषधवाक्यानां पिण्डदानसद्ितं arg विषय इत्याहः केचित्त पायसादिःद्र व्यव्यतिरिकरद्रव्येण sige निषिद्धमित्येवं विधं विषय- माडः, तदयं | पा्सादिद्र वव्यतिरिक्द्र वेणा मञआराद्भूकरणे नागर- we टोषस्याक्रलात्‌ दरिदरस्लजवं कारणमुक्रवान्‌ तदयुक्तं श्रपदाथेवाक्याथापत्तेः | पुजवान्‌ wet चयोदशोश्राद्धं कुग्यादि- aa पदाथाः | पायसव्यतिग्करट्रखेण arg कर्तव्यमिति वाक्यार्थं इति, दरिदरः Gated व्यवस्थामाद | भाद्र पदापरपक्वान्तग॑त- मघाग्वितचयोदश्थां नित्यं मदाफलद्च arg तदथयमेव पिदरं पौराणिकोषु गाथासु पुचप्रायनं महता प्रबन्धेन wad श्रतस्तयो- दभो माच सम्बन्धोनि निषध्षवा्यानि सामान्यशासतरूपवाद्ाद्रपदाप- रपक्तक्योद्श vitae शेष सेकादशसु चयोदभोषु कता्थंयन्या- समानमिति एतत्तु विश्रेषतेा भाद्र पदापरपक्नयदश्यामेव arg-

a खर |] STSRY खद्ध देक यनप्रवरणम्‌ | २९३

निषेधस्य नागरखण्डेतिदहासे स्यष्टमेव दभितलात्‌ श्रनतिश्लाष्यं काम्यश्राद्ध विषयत्वेन वा प्रतिष्षेधवचनानि व्यवस्था पनोयानि यतः कामसम्नन्धं एव आदधे दाषः स्यते | तथादि। चयोदभौश्राद्धकन्तंज्ञातित्रेषठवं बड्पृ चलादिफलं सद्कत्य व्यासापस्तम्बाभ्यां य॒वमरणएलच्णो sats तचेवेदितः ada निषेधवाक्यानामेतावन्तो विषयाः, एक्वगेश्राद्धं पिण्डवच्छराद्धं I वद्ग्टदमेधिकटठकं arg काम्यश्राद्धमिति विधिवाक्यानाञ्चान्यानि श्राद्धानि विषय दति मन्यन्ते | दति मघाचयोादशोओ्राद्धनिरूपण | अ्रथापरपक् एव चतुद गोओाद्धं | तत्र याज्ञवल्क्यः | प्रतिपत्‌प्र्रतिष्वेकां वजेयिला चतुदश | शस्ते ण(\ तु इता ये तेभ्यस्तत प्रदौयते माकण्डयन्रह्मपुराण्योः

युवानः पितरा यस्य शताः शस्तेण वा इताः | तेन कायं चतुर्दश्धां तेषां ठिमभौग्ता अद्धविवत्तवायपुराणयोः | युवानस्तु WY यस्य Waa प्रदापयेत्‌ | शस्तेण वा इता ये वे तेषां दद्याचतुदगों SEAT: | adem वजयित्वा arg आद्धविशरदाः

(१) aaa इति

R08 चतुर्मगैचिन्तामयो ufc [४ we |

Daa पितरस्तस्य ये शस्त्रहता रणे काम्यप्रकमे भनुः ज्ञातिश्रैष्ठ्यं चयोदश्यां चतुदश्यान्त्‌ सुप्रजाः | प्रीयन्ते पितरस्तस्य ये शस्वदता रण दति श्रस्तयदणसुपलच्तण | बरद्मपराणे |

प्रायाऽनश्ननश्स्वाभ्रिविषोद्बन्धनिनान्तया

चतुदेश्ान्त्‌ कर्तव्यं टद्यथेमिति निश्चयः नागर खण्ड |

wary Weare: स्पादपन्डत्युरथापि वा उपसगेत्‌ श्नानाञ्च विष््डद्यमुपेयुषां वद्िना प्रदग्धानां जलग्डत्युसु पेयुषां | सपेव्याघ्रहतानाञ्च भरङकेरुट्बन्धनेरपि MWe तेषां प्रकर्तव्यं चतदेश्यां नराधिप) तेषां afaa छते दर तिस्ततस्तत्पत्तजा भवेत्‌ | श्रपश्ड्युरकारग्डल्युरपराप्रजरसा मेव श्ल्युरित्यथः | यच्तभ्डतयदा- quart ward तदुपसगोन््रणं तत्पच्चजा सव्वंसिनपरपचछ श्राद्धकरणात्‌ यावतौ दर्िस्तावतौत्ययेः | मरोचिरपि | विषशस्चश्वापदादितियंगन्राह्मणएघातिर्नां चतुद्‌श्यां करिया काय्य श्रन्येषान्त्‌ विगहिता विष्षादिभिचाते येषां ते तयोक्ता; | waa शस्तरादिहतानामेव

We |] ASH प्राद्धदेश्कथयनप्रकर खम्‌ | ९९५

चतुद शो ति कालमाचं नियम्यते तु चतदश्यासेव शस्तादिहतानां | किन्त तेषामन्यस्िन्नपि काले भवत्येव आआद्धमिति प्रेता श्रपि।

टक्तारोदणलेदाद विद्यच्वालाविषादिभिः। नखददटेविपन्नानां तेषां शस्ता चलुदंभो

श्रादिश्ब्देन गिरिश्खिरारिविषमस्यलारोादणपतनलगु डाद्यभि-

घतेट्बन्धनेपघतादयः प्रागुक्तसधश्माणे मरणेपायाः सग्टद्यन्ते धत्क्रविरद्धाथं शाकटायनवचनं “जलाभ्निभ्यां विपन्नानां सन्यासे वा गहे पथि arg gata तेषां वजेयिला चतुदेोमिति” तत्‌ प्रायञ्चित्ताद्यथविदितजलाश्चपयादिमरणयक्रप्राणिपिषयं | ये fe पापष्ठ- व्यवस्तेषामच चतुर्दश्यां WE कर्तव्यं | टच्तारोदणेत्यारो प्रचेतोवचने पापद्व्युमरायपाठात्‌ | च्रतएव प्रमोते पत्थे विहिताग्चिप्रवेशविधि- मानृमरणशतां योषितामपि चतुदभो श्राद्धं कत्तयं azaanfafe- तेज्वेलनादिभिष्ठेतानां मनन्रह्मपुराएवचनप्रामाण्डात्‌ संग्रामप्रायोप- वेशनग्डतानाञ्च छष्णचतुदभो आाद्धमिति सिद्धं श्रयेतत्छपिण्डोक- रणादू gaa दिष्टमेव AAU यदाद NTT: |

चतर्दश्वान्त यच्छ्राद्धं सपिण्डोकरणात्परं।

एकेादि विधानेन aa शस्त्रधातिन इति

भनुः एकपिण्डङतानान्तु yaa नेपपद्यते सपिण्डोकरणादूद्धं wa शष्णचतुदग्नोमिति भवि्यत्पुराणे |

ard चतुव्गिन्तामौ परि रेषखय्ड [५ °

खमल्मागतस्यापि पितुः शस्तरदतस्य तु ¦ wate aa: काय्य wast महालये

प्रेतलपरित्यागेन faed प्राप्रैः पितामहादिभिः ee सपिष्डोकर- णात्‌ प्रेतलपरित्यागेन पिदलप्रा्या सारूप्यमागतस्यापोत्ययेः wave यपितुर्मदालये चतुदंश्यामेकादिष्टश्राद्धे छतेऽपि दिनान्तरे पाणं wre ara. एकेादिष्टश्राद्धेन पितामदादिदध्यसिद्धः नन्वेवं ग्दताहेष्येकेादिष्टश्राद्ध ad पाव्वेणश्राद्धमपि पितामदारिदश्चि- सिद्धये aaa wai मेवं पितुष्डेतादे पितामहदारेस्तर्षण्णेय- लास्म्रणात्तत्तययं श्राद्धस्याननुष्टेयवात्‌(९। मदालये तु काङ्कन्ति gaara: पायसं मधुसंयुतं | तस्मात्ता स्तच विधिना quanta a) मध्वाज्यतिलमिशरेणेति पितामहादेरपि तपेणोयवसरणात्तत्तप्ये दिनान्तरे पाव्वेणश्राद्धं काग्यमिति) यस्य तु पितामहाऽपि शत्ता- दिना waa मालये पितामदश्राद्धमपि चतुदश्ला मेकेदषट्पं काये तथा BAA |

एकस्मिन्‌ दरयोर्वेकदिष्टविधिरिति एकस्मिन्‌ पितरि पितामहे वा शस्त्रादिना इते पि्ादिचयमध्ये cater शस्वादिना दतयो श्चतु- दश्वामेादिष्टविधिना प्रत्येकं ag काय्यंमित्यथः दयोरेकादटिष्ट- विधानेन प्रत्येकं sare छेतेऽपि प्रपितामदटरिसिद्यथै' दिनान्तरे पाव्वणएश्राद्धं a. पिचादिषु fafa शस्तादिदतेषु जैके1दि्ट- विधिरिति गम्यते

=" "न~~ ~~~ ~

(९) आडस्यानक्तत्वादिति we |

ह. 4

|] BSR ARMA AIT ALAA | २९७

अच कोविदाः पवगेकोदटिष्टानि काययाणौति |

अन्ये TE: | एकस्मिन्‌ दयोर्वेत्यभिधाना धिषु पिट-पितामई- sfamaey matfen vay नेकेदिषटविधिरिति तेन fay शस्ता दिनेषु चतुदश्यां पाव्वेशविधिरेव यक्रद्चेतत्‌ सपिष्डो- छनानां शरस्तादिदतानां चयाणामपि चतुदशौरखपविदितकालसम्भे UMA SAT HAART SIA निबन्धनस्यैके दिष्टविधेरनवतारात्‌ श्रनेनैवामिप्रायेणापराकँणोकरं “तच चेकस्य were एकेटिष्टवि- धानं, तु WAU awa तच तु पाब्वैणमेवःः दति चया तथाते नेकादिष्टविधानं, faq aa पाव्वेणमेवेति aware: aan | एकस्मिन्‌ <a व्क्चयेतस्योपलक्षणलात्‌ एकादिष्टविधेश्च श्रस्लादिहतलनिमिन्नलात्‌ कालासम्भवः, निबन्धनकालासम्मवस्या- yaad | wages तन्निबन्भनले कल्पनामाचमूललापत्तेः | saua देवस्वामिनाभिदितं fafa warfeedy एथगेकादिष्टवय- मेव ata, तु Tat, श्रादत्यवचनाभावादिति aq शस्ता दिदतानां चठुदग्यामेकादिष्टमिति वाक्यायावममात्‌ गतादाङ्ै पाव्वैणमेव कन्ये ये तु Vesa श्रस्तादिभिग्दतास्तेषां sare fa पाव्वैणमेको दिष्टं वेति संश्येऽभिधौयते चतुद शो निभिन्तकस्छ श्रतादमिमित्तकस्य श्रादसय कालसमवायप्रकरणे वच्यमाणएन्यायेन भेदेऽपि यगपदनेकनिमिन्नोपनिपाते एकनेव नमिन्तिकेन कुतपादि- कालावरेे दि तौयस्वानवकाओ देश-काल-कन्ते-देवतैक्ये विरेषायद््‌- णात्तन्तेण नेमित्तिकानुष्ाने सति खकुलटद्धपरम्यराम॒सारात्‌ श्टनारे-

$पि येरेकादिषटपच्षपरिग्रदः छतस्तेषां ष्टतादनिमिन्तकमपि चतुरश्ामे- 28

चनुर्वर्गचिन्तामणौ परिशेधखय्े [१ |

RS

काटिष्टमेव Sy पाव्वणपक्तपरिय्ः छतः तैरुदितानुदितहाम- वत्‌ यावन्नोवं परिग्टदोत एवेति षतुश्वामपि तरसे परित्याज्यः। धस्तु deat पा्व्वंणलनिषेधः age, चतुद भोनिमित्तकस्य, ्टतादनिमिन्तकस्यापि ननु agqeat पाव्वणमित्यच चतुदग्ो- निमिन्तकं चतदंश्यामिति विरेषणेऽध्यादहारवाक्यमेरो स्यातां मैवं yaaatfen विशरेषलाभस्यापन्यस्तदाषानास्यदलवात्‌ यच्च नागर- we चतुरदश्धां fantom पाव्वेणस् वेफल्यमक्तं तदपि चतुदंभो- निमित्तकस्यैव, ्टनादनिमिन्तकस्येति

श्रथ चतुदंभोनिमित्तमेकादिष्टं श्टताइनिमिन्तकञ्च पावव्वैणमिति ओआद्धदयं कुय्ौदेकमेव वा श्रङ्वेधम्यात्‌ ग्द्यमाणविश्षलेन तन्ता- नृष्टानासम्भवात्‌ संप्रयः ay समानेऽदनि नेकः श्राद्धदयं कुया- दित्यस्य निषेधस्य भिन्ननिमिचकश्राद्धगोचरत्वाभावात्‌ ओआराद्धदयं कुय्यीत्‌ मैवं देवतेक्यात्‌ प्रधानदयसख सदानुष्टाने श्वसां आ्राद्ध- ध्माणामनुयदाय Tae Wass नैमित्तिकस्य fagt भेदेन आद्धदयानुष्टानमिति aq काम्यमपि चतुदंशो- आद्धमस्ि कामप्रवणप्रटलितलाच नराणं कामप्रटन्तेर्त्कटलाचतु- दभो निमित्तके आद्धेऽनष्ेये सत्यको दिटघम्मा एव प्राश्रवन्ति भवेदेवं यदि श्धयसामनृयदाऽज fase नावगम्येत we वास्यान्तिथो निमित्तभेदे आद्धदयमिति, मदालयपक्ते यथाकथञ्चि्दतुद॑श्यां श्राद्धासम्भरवे anced कस्िंचिदपि दिने arial) प्रशस्ततरसुख्य- कालासम्भवेऽपि तत्पचकन्तव्यस्य आद्स्यावश्चकलात्‌ दिनान्तरे परस्तदतानामपि पाव्वेणमेव, चतुदंश्यामेवेको टिष्टविधानात्‌। चतुरदर््था

we |] FSA ्राडकालनिययप्रकरखम्‌ | २१९

शस्ता दिदतानामेकोदिष्टमेव कन्तेव्यमित्यच् कारणसुक्रं नागरखण्डे | छनन उवाच | कस्माख्छः स्तदतानाञ्चु ATA श्राद्धे Wasa | एकादिष्टं कुतः arg कारणं प्रब्रवौदहि मे I WeIY GATS | SERA प॒रा Tr) हिरण्या महासुरः वश्व बलवान्‌ WL: सव्वेदवभयङ्करः ब्रह्मा प्रतोषितस्तेन विधाय विविधन्तपः | HUI Weal नभस्ये मासि संखिते ब्रह्मोवाच | परिवष्टोऽसि ते ag प्राथयस्य यथेख्ठितं | श्रदेयमपि TENA दुलभं यत्रारे; दिरण्याच्च उवाच | ताः प्रेताः पिशाचाश्च रासा दैत्यदानवाः | शुचिता; प्रधावन्ति मां नित्यं पद्यसम्भव पिदपक्ते ad are कन्यासंस्थे दिवाकरे | एतस्िन्नहनि sree: स्याद्वषंसम्भवा तरेषामच दिवसे^९) CAMA FR प्रभा ब्रह्मोवाच |

(x) महाराज इति me | : (१) तदेषाभमेकदिवसे इति ae |

ace

अतुरव†चिन्तामन्यौ परि रैवखयये [५ wel

थः afer: श्राद्ध खपिटभ्यः प्रदास्यति | विदटपत्ते Wael नभस्ये मासि संखिते | प्रेतानां राच्घानाञ्च wart तद्भविष्यति एवमुक्ता तते ब्रह्मा AAT नुप fecuratsta dee. Alaa VE यथौ यच श्र हतानाश्च afar stad | एकोदिष्टं नरैः आद्धं तत्ते क्च्छामि कारण ये शस्वदता ये निव्विकल्येन चेतसा | SIA ते म्य जायन्ते मनुजाः पुनः पराञ्ुखा ये इन्यन्ते पलायनपरायणाः

ते भवन्ति नराः प्रता waere पितामहः waar श्रपि ये दैन्यं इन्यमाना वदन्ति च, पञ्चान्नापश्च वा कुथैः प्रदारजेजरौरताः तेऽपि ग्रता भवन्तो मनुः खायम्भुवेऽब्रवीत्‌ | कदा बिधिन्तचलबं WU संप्रजायते | तेषामपि fet तच za प्रतलश्चद्ूया $ अपन्डत्यगलागाच्च ख्वेषा मेव देदिनां

प्रतलं जायते यद्माश्छस्ान्तेषां fe तदिभ श्रद्धां पार्थिवश्रेष्ठ विशेषेण प्रकोत्तितं एकादिष्टं saa तस्मात्त दिने नरः सपिण्डोकरणादू दं तन्ते वच््ामि कारण i यदि प्रेतलमापनः कदाद्रि्तत्यिता भरेत्‌

a we |] WEEN आङधकालनि्ेयप्रकार बम्‌ |

aa त्य कर्तव्यं arg तस्य fea नृप पितामदाद्यास्तचाद्कि are नाइन्ति कुचचित्‌ अय चेद्घान्तितेा दद्यात्‌ दियते Tees तत्‌ ब्रह्मणा वचमाद्राजन्‌ श्रतपरेतेश्च दानवैः | तेनैकोदिष्टमेवाच् कर्तव्यं तु Wa पिदपक्ते चतुर्दण्यां कन्यासंस्ये दिवाकरे | एतस्मात्‌ कारणाच्छ्राद्धं Tea विधौयते तस्िन्नदनि era यथं श्राद्धं भवेद्यतः

हति चतुद भौओाद्धमिश्ूपणं |

अयेतद्भाद्रपदापरषच्शराद्धं मलमासे कन्तव्यमिल्युष्यते |

RISA |

afarara संक्रान्तिः शंकान्तिदयमेव = |

मलमासः fasat मासे fauna भवेत्‌ वास्यते warfare |

यस्मिन्‌ मासे सक्रान्तिः संक्राम्तिदयमेव च।

संसपादस्यतोमासावधिमासश निन्दितः नन्दिपराणे।

VASA यदा agua रविः

सतु ae: पविचः erate दधिका भवेत्‌॥ श्राह WY: |

एकराभिखिते BA यदा रशेदयग्भवेत्‌

RR चतुवैगंचिन्तामणयो परि ेषखण्डे [भ we |

इव्यकव्यक्रियादन्ता तदा satstwaraa इति पेटोनसिरपि | श्रोतस्मान्तक्रियाः सव्व इादशे मासि कौन्तिताः | अयद तु waren निष्फला इति संज्ञिताः | तस्मात्‌ चयोदओे मासि कुग्थात्‌ ता कथञ्चनेति i उक्र सुमन्तना | कुयीदधिके मासि कर्मी कम्मं कदाचन | मलं वरन्ति कालस मासं कालविदाऽधिकमिति ग्टद्यपरिण्ष्टिऽपि | मलिम्लचस्त॒ मासे वै मलिनः पापसम्भवः गितः पिददेवेभ्यः सव्वकम्भसु सन्त्यजेत्‌ श्रातातपः | वत्छरान्तगतः पापे यज्ञानां फलनाश्त्‌ नेरत्यथातधानादयेः समाक्रान्तो विनाशकः afar चः समाख्यातः स्यैसंक्रान्तिविजितः | afeas दति ख्याते गितः waa सत्यव्रतः | मलि् चस्त॒ यो मासः मासः पापसंज्नितः a देषां वचनानां पिटकाय्ययतिरिक्रविषयतवं मन्तयं | दवयकव्य- क्रियादन्ते ति गर्हितः पिटदेवेभ्य इति पिटकाखस्यापि निषेधा यत्त॒ ज्यातिःपराशरेणेाक्तं उपाके तयोगे प्रवासादुत्छवाष्टकाः |

£ ~ eh RT 1 Se Neat ce Large BED Bi

3 हैः - ht

ase] - sTened शराद्धकालनिगेयप्रकरणम्‌। ५६ मासदटद्धा पराः काय्य वजेयित्वा तु पेटकमिति तत्‌ प्रसवनिभिन्तकपेटकमाजविषयं | उक्र fe मव्यपुराणे | £ = A TREATS चैव मरणे पु चजन्मनि I मलमासेऽपि देयं स्याच्छराद्धमच्यकारकं tt श्रष्टकागतस् तु Gena नाच प्रतिप्रसवः। तच साक्तान्निषेधस्य

दश्यिग्यमाणत्वात्‌ नन्वावश्यकल्रा परपकचश्राद्धस्य मलमासेऽपि कन्तव्यता विरुध्यते

om fe ग्टद्यपरिश्ष्टि |

मलं वदन्ति कालस्य मासं कालविदोाऽधिक |

tears विशषेज्यामन्यज्रावश्यकादिधेरिति नेतदेवं we वचनस्यानन्यगतिकनित्य विषयत्वात्‌ | तथा चं wa: |

अरनन्यगतिकं निव्यं कुग्धान्ैमित्तिकं तथेति

यस्य॒ नित्यस्य मुख्यकालातिक्रमे जघन्यस्य कालान्तरस्यानभ्यन्‌-

न्लानादत्यन्तलापः, प्रायथित्तञ्च प्रसज्यते तत्कग्भानन्यगतिः तत्‌ मलमासेऽपि FATA | भाद्र पदापरपक्श्राद्भस्य उन्तरकालाभ्यनु- प्लादभनान्नानन्यगतिकलं | श्रता मलमासे कन्तव्यं | च्रतएवास्य मलमासे wat निषधो दृश्यते | तज ताव॑त्काटकग्टद्यपरिण्षटि |

तथा मलेऽनन्यगतिं नित्यां नेमिर्तिकीं क्रियां शमयागादिकन्माणि नित्यान्यपि मलिन्लृचे

अचनुरमचिन्तामजौ ufc

पु्टौच्याग्रयणाधानचादुकीस्यादिकान्यपि मदालयाष्टकाओ द्धपाकरकरस्गकम्पं यत्‌ | we मासविशरेषाख्याविदितं वजयेन््रले मालयो भाद्र पदापरपक्तः | श्शुरूटतावपि | ठद्धिओआद्धं तथा सेममन्ाधेयं महालयं | राजाभिषेकं काम्यश्च कु्याद्धानलद्धिते च्यातिःपितामदाऽपि | मासः कन्यागते भानावसंक्रान्तो भवेद्यदि | देवं fost तदा कषमं aera कतुरक्यमिति | रेवलः अक तु तस्य कन्यास्ये ओआद्धपच्ः प्रकीर्तितः सिनोवालोमतिक्रम्य यदा aat vata: | तदा कालस्य agareataa fuetmafa 1 तस्मान्मलमासान्तगते भाद्रपदापरपक्ते WS कर्तव्यं ae ज्योतिःसिद्धान्ते धरकन्यागते ga afea वापि धन्वनि | मकरे वाथ कम्मे वा नाधिमाशो विघोयत इति तत्‌ संवत्छरम्ये मलमासद्रये ufa वेदितच्यं | तथा ब्रह्मसिद्धान्ते। मासद येऽन्दमध्ये तु संकान्तिनं यदा भवेत्‌। WTS पृष्व; सटदधिमासस्तथोन्तरः

अर |

4 ae |] FSH आकालनिशेयप्कर णम्‌ | २२५

of सिंहसङ्यन्तिमारन्य मोनसद्कुमणावधिके काले यो मासः wey: प्रात एव, तत्‌ प्‌ नर्वतो मलमासे भवतोत्यथैः “Bat- दव्वाङ्नाधिमासः परतस्व धिके भवेत्‌” इत्यस्यापि ब्रह्मसिद्धान्तवचन- WIAA ATA: | तस्मात्‌ मलमासान्तमैते मालया परपकते ATS कन्तेव्यमिति fad नन्‌ किं तदा लप्यत एव तत्‌, कालान्तरे वा करियमाणमपुण्यकालं खात्‌ नदि यतस्तदुत्तरकाले कन्तव्यमिति अत ATE GUAT: |

रविणा लविता मासश्चन्धः ख्याता मलिम्लचः |

तच ufafed कम्भ ont मासि कारयेत्‌

तथा | | पक्तदयेऽकसद्न्तियेदा स्यात्‌ सितासिते तद्‌ा तन्मासिकं काययसरुत्तरे मासि कारयेत्‌ | एवं षष्ठिदिनामासस्तद द्धंञ्च मलिम्लचं | Gat azar’ कु्यात्‌ पिटदेवादिकःः क्रियाः प्रजापतिः उपाकम्म CUNY कव्यं पर्व्वात्यकं तथा | उत्तरे नियतं क्यात्‌ पे तन्निष्फलं भवेत्‌ ज्योतिः्रास्तेऽपि | षष्या तु दिवशेमासः कथिता वादरायकी; | एग्बेमद्धं परित्यज्य उत्तराद्धं प्रशस्यते श्रमवास्यद्रयं यच रविसङ्कान्तिवजितं

(१) तत्कालादुत्तरे इति म>। 29

चतु्ैमेचिन्तामयो ufcaaae

RUE

मलिम्लचः विज्ञेय उत्तरस्दन्तमाभिधः अरय मलमासे ओआआद्धूकसमेणं प्रतिप्रसवः |

आड यमः | गभं arg fat ae श्राद्ध करणि मासिके | सपिण्डो करणे नित्ये नाधिमासा विधौयते तौथखानं जपो दामा यवत्रोहितिलादिभिः | जातकब्मान्यक््ाणि नवश्राद्धं तथैव च॥ मघाचयोदशोश्राद्धं agra षोडश सन्दर खुय्येगरदे लानं ्राद्ध-दान-जपादिकं | काणि मलमासेऽपि नित्यं नैमित्तिक तथा नारदोयपुराणे

नित्यनेमित्तिके कुय्यात्‌ प्रयतः खन््लिम्लचे।

तोयखान WRU Tats तथैव काटकपरिशिष्टेऽपि

प्रेतसंसकारमारभ्य राद्ध पिष्डादककियाः |

सपिण्डोकरणान्ता् यथाकालमुपस्यिताः यवत्नौ दितिलैद्दमा जातकश्मादिकाः क्रिया; |

मघाच्रयोदजौश्राद्धं प्रत्युपस्ितद्धेतुकं

श्रनन्यगतिकलेन HAS स्यान्प् लिम्लचे RTT

एकादिषटन्तु यच्छ्राद्धं तन्नेमित्तिकमुच्यते |

तत्वाय मलमासेऽपि कालाधिकटेऽपि eda: |

चर)

ख|] आङ्क्ते खआाद्धकालनिशंयप्रकरणम | २२७

व्यासः। जातकम्मेणि यच्छ्राद्धं दशंश्राद्धं तथेव च। भलमासेऽपि HUY यासस्य वचनं यथा श्रानातपः | प्रतिसंवत्सरे sre नाधिमासं विवजयेत्‌ | मलमासेऽपि कन्तव्यं arg यत्‌ प्रतिवत्सरं एतदाद्यसावनत्छरिकषिषियं मलमासे सांवत्सरिक आद्ध कला तद्न्तरमासे पुनस्तदेवावन्तनौयमि्येवं विधमतानुसारि चेदं वचनम वचनानि द्द्धवरस््ठिः | च्रसङ्ःन्तेऽपि कन्तेव्यमाग्दिक प्रथमं दिजैः तथेव मासिकं arg सपिष्डोकरणन्तया पेटीनसिः | मलमासम्दतानाच्च BTS यत्‌ प्रतिकत्सरं | मलमासेऽपि कन्तव्यं नान्येवान्त कदाचन यमः श्रान्दिकं प्रथमं यव्यात्तत्करव्वोत मलिम्लचे | योदश तु सम्प्राप्ते कुर्व्वीत पनराष्दिक॥ लधदारोतः प्रत्यब्दं sien मासि काग्या पिण्डक्रिया fest: | करचिच्रयो रणेऽपि स्याराद्यं मुक्ता तु वत्छरं॥ वसिष्टः | श्रादब्दिकारनि सम्प्राप्ते श्रधिमासा भवेद्यदि |

२८ चतुरवर्मचिन्तामखौ परि शेषणब्डे [५ |

aged प्रकुर्वीत एवं aa मु द्यति तदेवं सपिष्डोकरणान्तानि प्रतश्राद्धानि पचजन््रनिमित्तकमुप- रागनिमित्तकमाद्यं सा वत्सरिकमनाद्यमपि मसलमासम्दतरसां वत्छरिक WAAC प्रत्यदमनष्टौयमानञ्च नित्यश्राद्धं वजेविलान्यच्छ्राद्धं मलमाचे नानृष्ट यमिति स्थितं | दरति मलमासनिष्ूपणपृव्वेका मलमासेऽपरपक्तादिश्राद्भाप- वादः पय्यवसितञ्चापरप्तनिरूपणं | अयायनादयः आद्धकालाः | तच यद्यपि यान्ञवल्क्यवचने द्रव्यन्राह्मणएसम्पत्तिर्भ्यां wane श्रयनविषुवत्छङ्न्तयो निरूपितास्तया्यच सङा न्तिलसाधम्म्यादव्यव- स्थानेन निद्धप्यन्ते

तच विष्एपुराणे | उपस्रवे चन्द्रमसे रवेश्च जिष्वष्टकाखप्ययनदये a) | पानोयमप्यज तिलेविभिश्रं दद्यात्‌ fae: प्रयता AAR: We छतं तेन समासदखं रदस्यमेतत्‌ पितरा वदन्ति |

39 किल॒ पानोयमपोतिवचनाद्‌वश्यकता श्राद्ध दयस्योच्यत इति मन्यन्ते

` ` गाः ~

(९) जिखिति आवैप्रयामः।

Be || श्राद्धकल्ये आडकालनिणेयप्रकरणम्‌ VRE

adi | oatfeaequani श्रयने विषुवद्यं | व्यतो पातेाऽथय Haha चन्रखय्य गरदस्तथा एतास्तु आआद्धकालान्‌ रे काम्यानाई प्रजापतिः दति विष्णवचनेन ग्रदणादेः काम्यश्राद्ध काललवसुक्तं, तन्न नित्य- ल्निराकरणत्तमं, वाक्यद्यबलेनाग्िदाचादिवन्नित्यत्काम्यलयोरवि- रोधात्‌ | आद शङ्कुः दस्तिच्छायासु यदत्तं यदत्त WEVA | विषुवत्ययने चेव सव्वैमानन्त्यमु च्छते | sass fyaqaaga दत्यस्मिन्‌ याज्ञवस्क्यवचने श्रय- नयो विषुवतोश्च सङ्कान्तिपदेनैव संगरदसिद्धावपि दयोरपि यत्‌ sae भिघानं तत्‌ सङ्कान्यन्तरेभ्यो विषुव, विषुवादयनमिति aura प्राश्स्यातिश्यप्रतिपादनाथेमिति मन्तं | तथा विष्णघब्मात्तरे। श्राद्धं सङकमण भाने: प्रशस्तं Basta | विषुवदितय तचाप्यने = विरषतः | विषुवतारयनयोश् wat | नागरखण्डे |

यदा स्यान्ेषगो भानुस्दलाञ्चाथ यदा aval | तदा स्यादिषुवाख्यस्त॒ कालश्चाच्तयकारकः मकरे ककंटे चेव यदा भानुत्रजेनरप |

(१) तुलायां वा वदा भवेदिति Te |

२३० अतुर्वगचिन्तामणौ परि शेषखर्ड (४ ख°

तरायनाभिधानश्च विषुवत्छ विशिष्यते श्रसिंञ्च काले पिण्डमिन्वैपणं विनैव arg कन्ते्ं यदाद पलस्य; | अयनद्धितये srg विषुवदितये तथा | antag सत्सु पिण्डनिव्वेपणणदृते ब्रह्मपुराणे सन्वाखपि warty पिण्डनिन्वेपणं विना आदु मुक्त अ्रयनदितये श्र द्धं बिधुवद्धितये तथा | aging सव्वासु पिण्डनिव्वेणादृत इति एतेषु कालेषु पिण्डनिव्वं पणं विना arg aaa एतत्कालनि- मित्तकष एव wie पिष्डनिव्वेपणएप्रतिषघाय, शट तादादिनिमित्तके प्रसङ्गादयनादिषु पतिते यस्मादथनददितये श्राद्मित्यनेनायनादि- मिनित्याज्ित शओआद्धमवमम्यते तन्निमित्तकमेव तिनित्यान्ितं नान्यत्‌ | निव्यानयञ्ानित्यावयादइलोयान्‌ भवति किञ्च aq fe विधोयमानसख आ्राद्भस्य पिण्डनिव्वैपणादृत दति विशेषणं प्रसङ्गान्तत्कालपतितं डतादादिश्राद्धमाश्रयितुमरंति | agafay ्आद्धमेतेषु कालेषु विधोयते तदा भावायेविधिरिव्येष गण भवति | श्रथ सङ्ान्तितङ्गेदतत्कालपरिमाणदुच्यते | नागरखण्डे | रवेः संकमणं राशे सङ्कान्तिरिति कथ्यते लान-दान-जप-श्राद्भ-देमादिषु AMAT राशे anes ज्योतिःग्स्प्रसिद्धे |

ae |] Sea खाडकालनिखयपकर णम्‌ | RRL

देवोपराणे # ¢ समायनं तु मासपक्लादादि क्रमेण तु। सखच्छ-स्यल विभागेन देवौ सव्वेगता बिमा Ge. द्वादशैव समाख्याताः समा WHAT:

सप्तधासातु बेाद्धव्या एकंका gq) यथा ww मन्दा मन्दाकिनौ ष्वाङ्खो घोरा चेव मदादरो raat भिभिता प्रोक्ता सङ्ान्तिः सप्तधा नृप मन्दा yay विज्ञेया wet मन्दाकिनो यथा | fad ध्वाङ्गो विजानौवाद्ये घोरा प्ररौर्तिता Stage? ज्ञेया दारुणरछश्च राक्षसौ मिभिता चेव निर्दिष्टा मिभितर्चस् सङमे चिचतुःपञ्चसप्राष्टनवदादश् एव च)

क्रमेण afar द्येतास्तन्दुण्यं पारमाथिकं रतोतानागता भोगो नाद्यः पञ्चदश Wak: | एष स्थलविभागस्तु सुक्रिकामस्य alfa परमथन या संख्या कथयामि नृपोत्तम

सस्ये नरे सुखासौने यावत्‌ स्यन्दति ले चनं | ag fawaa भागं तत्परं परिकौत्तित तत्पराच्छतभागस्तु चरिरित्यभिधोयते |

च्या; सदखभागा द्धं तत्कालं रिसङम इति

——s "~~ न~ "ज्या = - - --> पं

न, Te

(९) खकेकेवेति we | (२) चारे्म॑ादसीति खर |

२३२ चतुषेगं चिन्तामणौ परि शेषखण्ड [५ we |

समायनेत्यादि "दवौ" सङान्तिरूपा, खा समायनादिभिः we: दी श्चावयतरैः ‘ra? सव्वे्ापिनौ संवत्सरादयः सङःन्यवयवाः। कथमित्यादइ द्वादशैवेत्यादि द्वादभेव agian, “समा संवत्सरो भवति श्रयमाश्यः, दादश्भिः सङ्ान्तिभिरेकः संवत्सरः षद्भिः सङ्ान्तिभिरयनं | सद्कान्तिदियन wa: एकसद्ुान्यवच्छिन्नः

काला मासः, सक्रान्यद्धः Wa सङ्कन्तेस्तिं शां भाऽडारातचं आदि- `

WIA यामाद्धं-वाममुह्वत्तादयः | एवमयं सङ्न्तिरूपस्तपनपरि- wee. शरत्तयात्मिका देवौति एकंकस्वाः सङ न्त्रं वादिनक्तचसंयोगे

पु्छकालपरिमाणथं मन्दादिसंन्नामाद मन्देत्यादि शुवाणि' `

रेदिष्यत्तराचयञ्चेति चलारि। ari चिचानृराधाम्डगभिरेरेवतोति चलारि ‘farfw श्रशिनौ पथ्या दस्ताऽभिजिदिति wath | "उग्राणि gard भरण मघेति पञ्च “चराणिः अवणा धनिष्ठा शततारका FAS: खातोति पञ्च दारूणानिः मूलं ्येषठाद्र षेति चत्वारि ‘fas’ विशखा छत्तिकेति दे एकैका सप्तघेति निर्देशात्‌ भवादौोनि दिननच्चाणि विन्नायन्ते, मदानकच्तवाणि तेषु VARA, सप्तघालमुपपन्नं | पुष्यकालपरिमाणमाद |

जिचतुःपञ्चेति | मन्दायां तिखो घटिकाः guste: मन्द्‌ा- किन्यां चतख ष्वाङ्खयां पञ्च घोरायां aa मदादग्या ast | weet नव मिश्रायां दाद शेति | तच छते दानयन्नतपःमाद्भादि- RAT सद्ुःन्तिकालनिमित्तकं पुण्यं पारमाथिकमतिश्रयितमित्यथेः |

दरतः किञ्चिद नफलः eaagiiay पञ्चदश्घरिकात्मकः पष्छकाला- .

स्तोत्या च्रतोतानागत इत्यादि भोगः यार्चिः, “्रनोतेः सङ्मणात्‌

at

He | BSAA पाद्कालनिणयपकस्णम्‌ श्‌

gata "अनागते" परस्मिन्‌ काले सङ्ान्तिसमयात्‌ पृच्छतः परतश्च पञ्चदश घटिकाः पण्यकाल दत्यथंः। श्रतौतानागतकाल- aay पु्वोक्तेषु व्यादिश्वमानेष्वपि वेदितव्या अच पुण्छकालस्य Baad पञ्चाद्धागिलञ्च वच्माणएव्यतरस्थयानुसर्तव्ं। wa wei पुप्यकालसुक्वा प्रशस्ततमपालं खच्सकालमाद परमायनेत्यादि चरि षदसतमभागा Za दुलभलेऽपि तत्सन्निदितकालग्रदणार्थप्रतिपादनं ` श्राह वसिष्टः | |

द्ुःान्तिसिमयः war दूज्ञेयः पिशितेक्तफेः(*) |

तद्यागाचाष्यधश्चाद्धं चिश्न्राद्यः पविचिताः |

aa चिशत्नाद्यः पूजं पञ्चदश, पात पञ्चदशेत्ेव॑सङ्लनया

द्रष्टव्याः | एवं fe ala देवौपराणेन सद water भवति | बरह्ावन्तं |

मेषादिराशिषु रषिः क्रमाद्रच्छति eRe |

दादशेव भवन्येषां दिज नामानि मे टश

मेषादिराशिषु खय्यगत्या तद्राशिसंज्ञका एव दादश सङ्कमाः |

तेषामेव पराशस्यतारतम्यभेगपौन्वापय्यीदयुपदेशाथं विष्एपदा दिसंज्ञा- चतुषटवमाद |

एक विष्णपदं नाम षड़शोतिमुखं तथा

विषुव ठतोयञ्च waa दक्तिणोत्तरे

कुम्भालिगो दरिषु विष्णपद्‌ वदन्ति

(2) पिशिताश्नेरि ति Wo |

Ree चलुवैर्गचिश्तामगौ परि शेषखण् [५ °

स्तौ चापमौो नमि यने षडगोतिवक्तं | शर्वस्य यानमयनं शशिधान्नि याम्य सौम्यं we तु विषुवं लजतौ लिने; स्यात्‌

"कुशः" प्रसिद्धः | afar ठश्चिकः ‘aw Te “MT fee एषु राशिषु रषेरथनं सङ्कमणं (विष्णयद्‌" विष्णएपदसंज्ञं भवति | स्वी" कन्या चापं धनुः मौनमिथुनो" प्रसिद्धौ एतेषु षडणे- तिसुखं \‘ufwerter ककंटके, चाम्यायनं "भाषे मकरे सौम्यायनं, "अजः, मेषः (तौली तुलाधारः तयो विदुवसन्चं | वसिष्ठोऽपि |

saa दे विषुवे रेव wae: षड्शोतयः | तस्ता विष्टपद्य्च gre दादश WAT: भाषककटसङ्कान्तो तूदग्दक्तिणायने | विषुवती तला-मेषौ तयोमध्ये ततोऽपराः | बृष-ठिक-कुम्भषु सिदे चेव यदा रविः। एतदिष्एपदं नाम विषुवाद्धिक फलं कन्यायां मिथुने मोने errata रवेगतिः | षड्ग्ोतिमुखा wat षड््ोतिगुणा फले etait: | यस्यायने विष्एपदे तथादौ दानाद्यनन्त विषुवे तु मध्ये | वदन्यतोते षडभोतिवक्र- AVG: खल्वयने सौम्ये

य° || ASR खाद्धकालनिणेयप्रकरणम्‌ | २६५

बौधायनः | भविग्धत्ययने विष्णोगैततेमाने विषूवति षडशो तिमुखेऽतौते यतौते चोत्तरायणे STITT | षड्नो तिमुखेऽतोते wa) विषुवदये | भविष्यत्ययने पृण्छमतोते चोत्तरायणे देद्धवणिष्ठ; | श्रतो तानागते TU दं उदग्द्च्चिणायणे | दपरागे तु तत्कालं Bata चोत्तरायणे | वायपृराणे | मध्ये दानं विषुवति दक्षिणे वेषणवे पुरः | षडशोतिसुखेऽतोते Bala चोन्नरायणे रच सवेषु वचनेष्वतौते चोत्तरायणए इत्य चखकारादनागते चेति रूढतिनिवन्धकारा मन्यन्ते UR पुष्वैत्तरादिपुष्कालख्छ परिमाणमाद | बौधायनः | नाद्या विषुवति भोक्ता दश पृत्वा दश्रापराः | पुषः कालोऽकसङ्कान्तौ क्ञानदानजपादिषु वसिष्ठः faaa ककटके नादो मकरे विशतिः war | वन्तमाने तुलामेषे ASAI दश | षडशोत्यां व्यतौतायां षष्टिरक्रास्तु नाडिकाः | gure विष्एपद्याख्च प्राकपश्चादपि stem

(१) छते इति qe |

ard चतुवैगचिन्तामणौ परि गेषखण्डे [५ अर)

्रहप्रिवत्तं। विषुवत्षर्सत्तं स्यात्‌ षडगोतिसुखे चयं तथा विष्णपदे चौणि पुण्छानि कवयो faz: चिरत ककटके नाद्यो मकरे तु दशधिकाः | भविशठत्ययने पण्या श्रतोते चोत्तरायणे दस्यति, | भषिव्यत्ययने पण्णास्तिंशदेव तु दचचिणे | sata Bat नाद्य इति प्राः पुराविद इति गोतमः | BH घो डशनाद्यस्तु परतः षोडशैव तु ता एव afau पव्वम्‌ ata चोत्तरायणे arta: नाद्यः षोडगपृव्येण सङ्ःन्तेरपरेण वा | राहादशेनमाचेण प॒ण्यकालः प्रको्तितः शातातपः | संक्रान्तेः पृष्टकालस्त॒ षोडगोभयतः कला; | चन्द्रखय्यापरागे तु यावदूशनगो चराः | aa केषुचिद्रचनेषु पण्यकालपरिमाणएमयिकमु्र | केषुचिनन्यन- सुक्र। aa यनन्यृनं तत्‌ फलातिश्रयप्रतिपादनाधे gata तत पण्यकालवमाचप्रतिपादनायं। ुनर्नुनमधिकनिराकरणाथमधिकं वा न्यूननिराकरणएाथेमिति मन्तं श्रतएवाद श्रातातपः |

या याः सनिहिता नादयस्तास्ताः पुण्यतमा मता;

ae || ASR श्रद्धकालनिणयप्रकरणम्‌ | २३७

एवश्च सति सव्व॑षां पुण्छकालावधिवचनानां विराधे सति विधपरिदाराये कचनाजंवभङ्गा कत्ता भवति | sate वसिष्ठः | safe संक्रमणे पुण्यमदः क्रं प्रको लितं रात्र संक्रमणे ga fearg”) स्लानदानयोरिति श्ननेन संक्रमणएसन्निहितेऽपि user पुष्कला भवति | fan दिना ्ुूप एवे्युक्तं भवति साऽपि यः संक्रमणसन्निदितः एव यादयः | तदाद गोभिलः | Wat संक्रमणे भानेादिवा gary तक्कियां पृ्स्मिन्‌ परते वापि प्रत्यासन्तेश्च तत्‌फलमिति | प्रत्या सन्ते रित्यनेनेदमुक्तं, यदि Gara संक्रमणं भवति, तदा gaw दिनस्योत्तराद्धं पुण्यं qa तदा sare दिनस्य पवाद्धूमिति यदि ward तदा विग्षय्दणाभावात्‌ पूवस्धोत्त- राद्धं त्तरस्व पुव्वाद्धमिव्येतद्रयमपि qarefafa | तदाद वसिष्ठः | श्रद्धेराचादधस्तस्मिन्‌ मध्याङ्भस्योपरि क्रिया | FS संक्रमणे भानेरुदयात्‌ प्रहरदय I पृं चेदद्धंरातरे त॒ यदा संक्रमते रविः तदा दिनद्य पुण्यं मुक्ता मकरककंटा विति मकरककंट विषये तु यज्ञपाश्चेवचनं |

निष = बिया

` a TE ger

(९) भनेादिनाङ्धेमिति we |

RES चतुर्व्मचिन्तामणो परि शेषखण्डे (५ खर

श्रासन्नसंक्रमं ge’ दिनाद्धं लानदानयोः | राता संक्रमणे भाने विषुवत्ययने दिने gaa दिन इति | दक्तिणोत्तरायणएयोस्तु दिन एव संक्रमणे सति दिने प॒ण्यकालः तेन राज्ावयनसंक्रमे राचावेव प्रशस्ततरः पुष्टकालः | बोधायनः | Baya यदा ae we याति दिवाकरः | प्रदोषे वाद्धरात्रे वा तदा qe दिनान्तरं काञुकन्नन परित्यज्य we संक्रमते रविः | प्रदोषे वाद्भरातरे वा तदा भोगः Tooele सन्द पुराणे धनुमौनावतिक्रम्य कन्यान्च मिथुनं यद्‌ | पव्वीपर विभागेन Tat संक्रमते यदा | दिनान्ते पञ्च ATES तदा पुण्यतमाः War: उदये तथा पञ्च दैवे पिच्य कमणि श्रच पण्णतमलाभिघानादिनाद्भुपत्तेण सदाविराधः | निगमः। विष्णुपदयां धनुखी ननुयु्कन्यासु यद्‌ परतः पूव्वेता वापि Wat) संक्रमणं भवेत्‌ | पत्वा पञ्चनाद्यस्तु पुष्या Tat मनोषिभिः | wae तु Waa श्रोते GIA कर्णोति

‘aR मिथनराभिः तिथिभेरनिवन्धनमपि सक्रान्तिभोगस्यं £ aaa विभागमाद

(९) भानोरिति are |

1 8 > - =" ~ een, मद Goon MYL 4 See

|] श्राद्धकल्पे श्राडकालनिणेयप्रकरणम्‌ | २९९

्रादो पण्यं विजानौयात्‌ यद्यभिन्ना तिथिर्भवेत्‌ श्रद्ध राजे व्यतोते तु विन्ञेयमपरेऽदनि | अद्धंरा्रादनन्तरमपि यदि yatta संक्रमस्तदा पर्छमेव दिनं gel श्रपरतिधिसंक्रमे लपरभेवेति. वचनार्थः श्रय रातौ निषिद्धस्य are: सक्रान्तिविश्षप्रतिप्रसवाभिधानाथें निषेध स्तावदुच्यते | भविश्यत्युराणे | राचौ सानं कुर्वत erase विशेषतः | नेमित्तिकन्त्‌ कुवत खानं aay रातिषु विष्णुः | विवाद-त्रत-संकान्ति-प्रतिष्टा-रूतु-जन््रसु तथोापरागपातादौ TA दाने निशा द्एभा॥ ‘Sa’ गभाघानं चन््राकंदृषटटिसन्निपातसमयः पातः | गोभिलः राद थनसंकान्तिविवादात्ययदद्धिषु | लानदानादिकं gaffe काम्यत्रतेषु च्रत्ययः' TAT | Ta संक्रान्तिशब्दन मकरककंटावेव wad, राचौ संक्रमणे दिनख पण्यतां वदता वशिष्ठेन gar मकरककंटा- वित्यभिधानात्‌ | श्रता मकरककरयोरेव रात arate: प्रतिप्रसव दति गम्यते संक्रान्यन्तरेषु गोभिलादिवचनानुखारादस्ेव राजौ लानादेनिषेघ दति 9a मन्यन्ते मुक्ता मकरककटावित्येष पूव्वेदिनेभयग्रदणापवादो, तु सबधात्मना दिनापवादेन राति-

२४५ चतुर्वगंचिन्तामणो परि षण्डे [५ ख. |

ग्रदणापदे शः बो घायनादिवचनेषु राचौ मकरसंक्रमणे परदिनरैव पण्यादलाभिधानात्‌ दिना द्धंयदणएवचनानि तु केनचित्‌ प्रकारेण राचौ संक्रमणए-सन्निदित-षाडइशनाडकादिपरिभितकाले स्लानद्‌ानाद्यसम्भवे aaferafa fang ग्राद्यमित्येदपराणणेति सब्वाखपि संक्रान्तिषु wat लानदानादिप्रतिप्रसव दत्याद्धः। अन्ये तु रविसंक्रमणे दिनं पुण्य, यदान्तरसंक्रमणे तु usta Was: गरदान्तर संक्रमणए- waaay पुष्टतामाद जेभिनिः |

Ta रविसक्रमे स्य-

रवाक्परच्रापि CARAT ET:

पु्ास्तयेन्दोसख्िधरापलेयु-

गेकेव नाड मुनिभिः mater

MIVA सपलाः कुजस्य

वुघस्य faat मनवः पलानि |

सद्धा श्चतखः THI

TUAW सपलाशथचतसरः |

दिनागनाद्यः पलसप्यक्राः

शनेश्वरस्याभिदिताः TILT: |

MIRNA जपद्‌ानदामं

SSIs नरेद्रधाम |

TGA राशौ वा सुययस्य संक्रमणे सति. aad परतेाऽपि रसेन्दु-

नाद्य; षोडगरघटिकाः पुण्ठकालः इन्दोसतु त्रिधरापत्॑क्‌ चयो- दशभिः Gaal एकव घटिका | "कुजस्य" भौमख तु एकपलयकरा-

स्य |] ASA श्राडकालनिणेयप्र करणम्‌ | Rar

तस्तो घरिकाः awa चतु दंशपलयुक्रास्िखः | "गुरोः" दस्यते, सप्तचिंगत्यलयक्राश्चतखः | WHE पलाधिकाञ्चतखः | शनेश्वरस्य पलसषटयक्ताः दिनागनाद्यः नागाः" चष्ट, दिरादत्ता नागा fear | तदेतेषु राचित्यागपरिगदपकेषु क्तादक्तमे are:

दति संक्रान्तिनिरूपणएम्‌ |

परय अतोपातः तच UNAS यान्न॒वस्क्यः | शतमिन्द्‌ ये दानं. सदखन्त दिनच्तये | विषुवे श्तसादखं व्यतो पाते लनन्तकम्‌ I वारादपराणे | दं शतगुणं दानं तच्छ तप्तं दिनक्षये | ASIA संक्रान्तो wan विषुवे ततः युगादौ तच्छतगृणमयने तच्छतादतं | { wage aman विग्रहे ada | | व्यतौपाते लनन्तञ्च दानं वेदविदे faz x ‘wae? शतगणमित्ययेः। व्तोपातेऽच विष्कश्भादिषु यागेषु

शस गालवः | चनद्राकयोनयनवोक्तणएजातमूत्तिः कालानलयु तिनिभः पुरुषोऽतिरौद्रः

1 |

a PS -ीीणणगणणणणणण)षणीषणीकधेयगणयणणगयगीकवणीणीषणीिषै oe ee यी =

(९) परमिति me |

२४२ चतुवै्ग चिन्तामणौ परि रेषखण्डे [५ Se |

श्रस्तोद्यताऽनुनिपतंशच(\) निरोच्यमाणः ariaaafafa व्यतिपातयोगः se चोत्यन्ति-भ्रमण-पतनसमयेषु पतनानन्तरश्च क्रियमाण लानदानस्राद्धारिकं महाफलं भति | TATE UAC: | saa wane, arena भ्रमणनाडिकायान्त्‌ श्रवु दगणितं पतने, जपद्‌ानाद्यच्तयं पतिते उत्यत्यादिमानञ्च च्योतिःशस्ते | विशतिदिय॒तेत्यत्तो भ्रमणे चैक्िरतिः पतने शनाद्यस्तु पतिते सप्रनाडका; दद्धमनना प्रकारान्तरेण व्यतोपातो दणश्तिः। श्रवणाश्चिधनिष्ठाद्रानागदैवतमस्तके यद्यमा रविवारण wala: उच्यते नागदैवतमक्षेषा | मस्तक दति wane: प्रत्येकं सम्बध्यते ; कचिन्त मस्तकं wafae द्रति वाचकते ‘aa’ श्रमावास्या सा यद्येतेषु नच्ततेव्वादित्यवारयक्रा भवति तदा एव योगो व्यतोपातसञ्ज्ञो भवति | शास्त्रान्तरे | „~ पञ्चाननस्थौ गुरुष्ठमिपचौ f ag रविः स्याद्यदि waa |

=~ नविपतं (१) अस््नोघतेनुविपतंखेति ae |,

a we |] TSA खाद्कालनिगैयपरकर णम्‌ | Ree

पाशाभिधाना करभेण BAT तिथिव्धतोपात sate योगः sfaa fe गोग्मिदिरण्यवस्तर- दानेन wet परिहाय पापं | शरत्वमिन्र लवमनामयववं मत्याधिपल्यं लभते ATT: पञ्चाननः” सिंहः 'गृरु-श्डमिपचौ" इस्पत्यङ्गारकौ "पाशा- भिधानाः दादश | करभं" स्तनं ATE BIT: | कान्तिसाग्यसमयः सभोरितः खग्येपव्नसदूशो सुनौश्वर; | तच TABATA यागकारिगुणमाद(^^) भागवः ti MAAS | खग्याचन्रमसाः क्रान्तिसम्ये पण्छकालद्वयं भवति | Val व्यतौपाताख्यः 1 श्रपरो avers: तच कान्तिसाम्यलच्चणस्य व्यतोपातख गण्डोत्तराद्धादारभ्य कमात्‌ सार्दधषु पश्चयोगेषु सम्भ- aisha वेष्टतिसंन्नस्य त॒ श्रक्तयोगाद्‌रभ्य क्रमात्‌ Bey पञ्चयोगेषु सम्भवः। तत्पव्वेकालसंख्या दशघटिकाभ्यः समारभ्येकसप्तत्यधिक- WAG सम्भःव्ते | तथा Aare ज्यातिषे

~~~ i i

(१) लच्तकोटिगणमाहेति we |

288 चतुधैगैचिन्तामणो पररि शेषखण्डे अण |

गण्डोत्तराद्धाद्मतिपातसम्भवः प्रक्तादिते aufadaat भवेत्‌ | साद्धंष पञ्चसु परेषु Aaa सः एवं दयं तत्‌ सुङतेकसाधकें श्रा विष्णः | Svat व्यतोपाते saad भवेत्‌ | भरदाजः व्यतौोपाते ava दन्तस्यन्ता विद्यते | व्यतोपाते विशेषेण fe war प्रकोत्तितः॥ स्यलप्रकारेण wage सप्तविंशतितमे योगो ava इति, sa व्यतौपाते wae कत्तयमित्याद पितामहः | श्रमावास्याव्यतोपातपोणंमाखष्टकासु विदान्‌ आराद्धमङ्व्वाणः प्रायधिन्तौयते तु a श्रच mafaniad इति वचनं श्राद्धस्यावश्यकतां गमयति

हति वअतोपातनिदूपण

रय गजच्छाया | स्कन्दपुराण | यदेन्दुः पिददैवत्य हंससेव करे सितः NG तिथिवश्रवणो या गजच्छायति at war 1

न्दः चन्द्रमाः "पिददेवत्ये' aaa मघायां ‘day’ as) करः” इस्तः “तिथिवश्रवणणे' चयोदजौ |

ae |] आ्ाडकल्ये अ्राडकालनिखयप्रकरणम्‌ | २५५

नरसिंदपराणे | इसे vafed या तु मघायुक्रा चयोदणो | तिर्थिर्वैश्रवणौ नाम सा काया HAS तु TBAT योगो AMARC: PASAT: | भवेन्घायां संस्थे शशिन्यके करम्थित इति grat) wa दस्तस्यिते चन्राधिष्ठिताभिम॑घाभिस्वयोदश्या यागो गजच्छायसंनज्ञकः | भाद्रपदापरपन्ते सम्भवति | विभाषासेनासुराच्छायेति कायाशब्दस्य नपंसकलं | हंसे दंसस्यिते या तु श्रमावास्या करान्िता | सा जेया कुच्छरच्छाया इति बौधायनेऽन्रमौत्‌ ‘ea: Gai दंसदेवतत्वात्‌ दस्तनक्तवमपि हंसः कराज्िताः चन्रयुक्रदंसान्विता संदिकेयोा यदा ga wea पन्वैसन्धिधु | गजच्छायातु सा WAT तस्या आद्ध प्रकल्ययदिति। ^ सेदिकेयः as: ‘wef’ श्रमावस्याप्रतिपदोः सन्धिष | "गजच्छाया, प्रसंगाद्‌ शरूपापि गजच्छायोच्यते | मनः | afq नः सकले Waray At दद्यात्‌ चयादशौ) पायसं मधुसर्पिभ्यां प्राक्क्ाये क्जरस्य प्राचोच्छाया यस्मिन्‌ रे प्राक्ङाया देशः तस्मिन्‌ auc: प्रसिद्धः | महाभारतेऽपि श्रजेन सब्वैलोदेन वषासु नियतव्रतः |

२४६ चतुरममचिन्तामणौ परि रेषखण्डे [५ खर |

दस्तिच्छायासु विधिवत्‌ कणव्यजनवो जितः | arg दद्यादिति शेषः “सव्य ला हेन सादितसव्वेाङ्गेन | कणव्यजनवौ जित दत्यनेनैतद- चनं प्रत्यतच्तगजच्छएयाविधयमित्यवगम्यते | माकण्डेयपुराणे | वनस्पतिगते सेमे च्छाया तु प्राञ्धखौ भवेत्‌ गजच्छायातु खा प्रोक्ता तस्यां WIS प्रकल्पयेत्‌ ्रमावास्यापराह इत्यथः वायुपुराणे gaa भेाजयेर्‌ विप्रान्‌ घतं war समुत्जेत्‌ | कायायां इस्िनशेव दद्याच्छ्राद्धं शाचति 1 विष्णधमत्तरे fread | गयार्यां दशने राहा; Benatar यागिनं | भाजयत्‌ तु कुलेऽष्माकं कायार्यां कुञ्रसख ्राकल्यकालिको ठर्िस्तनास्माकं भविष्यति | दाता सवषु Say कामचारो भविष्यति यदेतत्पञ्चकं स्यादेकेनापि वयं तद्‌ | दसि प्राष्यामे महतो fa पनः खवेसम्यदेति Wa आ्राद्भोक्रदेषः Wat दशितः छष्णाजिनप्रतिग्रारो विक्रयौ चेव रेतसः | गजच्छाया शुक्ला श्यः परुषा भवेदिति 1 ब्रह्मपुराणेप्यकं |

qe ||] श्राद्धकल्पे आआडकालनिणयप्रकर शम्‌ | २४७

wat Waa चेव TET चन्रखय्येयोा; | SUA FATTY भुक्ता a नरकं ब्रजेदिति॥ ्रयञ्च गजच्छायायां भाजने दोषः | केनचित्‌प्रत्यच्तगजच्छायायामित्युक्रं केनचित्‌ पारिभाषिकगज- च्छायायामिति तच विसष्टो षिश्ेषदहेदुनापलग्यते | इति सावेचिक एव दाषः | |

इति गजच्छायानिरूपणः | श्रथ TRAE |

तच प्रशंसारि शतातपः | सानं रानं तपः आद्धमनन्तं THT | श्रासुरो राचिमन्यत्र तस्मात्तां परिवजयेत्‌ देवलः यया aay way खय्यस्य ग्रदणे दिवा | समस्यापि तथा wat सानं दानं विधौयते माकण्डेय पुराणे | चन्द्रे वा यदिवा Gal दृष्टे राड महाग्रह | aad कथितं पुण्यं तचाके तु विशेषतः ‘se दशेनयेोग्य इत्यथैः व्यासः

waa भूमिसमं दानं सन्तं ब्रह्मसमा fear: | स्वे गङ्गासमन्तोयं TEI दिवाकरं

२४८ चतुर्ैगचिन्तामगो परिरेषखण्डे [५ ख० |

दरन्दाखंक्तगुणं TE] रवेदं शगुणं ततः Ws तु सम्पाते इन्दा: कोरौरवेदश देवोपराणे | कार्त्तिके TEU ओष्ठं गङ्गायमुनसङ्गमे मागें त॒ ग्रहणं पण्यं देविकायां महामुने Gia त॒ नमेदा TET माधे सन्निहतौ WAT | फालाने वरणा FT VF gar सरखतौ वेभाखे Fae TET चन्द्रभागा सरिद्रा | ae तं कौशिकौ ger ्राषाढ़ तापिका नदो श्रावणे सिद्धेनामा चप्रौष्टे ओष्ठा गण्डके आश्चिने सरयूः Fer श्यः पुछा तु नमदा WaT मदापुण्ठा we रासम चिते | ga शशिना यस्ते तमेरूपे महामते न्मदातायसंसमोत्‌ HABA भवेन्नरः

सपशन्ति चावगादन्ति नराः प्ररुतिमानृषाः

समला शतक्रतुफलं SET गोदानजं फलं |

सयदा Aaa aa Tat सोत्रामणौ' लभेत्‌ |

qiat वाजिमखं पुष्यं प्रा्रुयाद विचारतः रविचनद्धापरामे चयने चोत्तरे तथा |

एवं गङ्गापि द्रष्टा तददेवौ सरसखतौ 1

Wagga सव्वाऽपि इन्दा विभाषयेकवद्भवतीत्येक- वद्भावः |

y we || आकल्प श्रादकालनिणेयप्रकर णम्‌ | २४९

aa यद्यपि पोषे त॒ नर्मदा पण्ठेत्यातिदेशप्रधानेा अपदेशे ema तथापि कार्तिके यदं शओरष्ठमित्यादयुपक्रमानुरोधात्‌ waa ग्रदणकालसयैव प्राधान्यमवगन्तवयम्‌ व्यासः सर््यवारे भवेद्धानेाः सामे समय्दस्तथा | चडामणिरिति स्यातस्तचानन्ते फलं भवेत्‌ I वारेव्वन्येषु यत्पुण्यं यणे चनरद्धव्ययेः तत्पुण्यं कारिगुणिते ara चडामणे सतम्‌ विष्णुपुराण राहा दशने दत्तं ्राद्माचन्रतारकम्‌ गुणवत्‌ सवकामोयं पिद्ध णामुपतिष्ठते SUIT: | राद्यस्ते तु प्र यं यस्तु आद्धं प्रकल्पयेत्‌ तेन चै सकला vert दत्ता विप्रस्य वे करे | दद्ध वसिष्ठः | faem: quae दष्यन्ति पितरस्तया | ATA मध्यकाले तु मुक्तिकाले राच्तसा दति गरदणएस्यादिमध्यावसानेषु छते wig क्रमात्‌ चिदशादयस्तयन्तो- त्यथः | 9 लिङ्गपराणे शातातपः

सब्धसखनापि ~ © # + ef THEA सब्ख्वनापि कन्ेव्यं Als वे WHEW | श्रकूवाणएस्त॒ तच्छ्राद्धं पङ्के afta सोदति॥ 32

२५ ° चतुर्व्मेचिन्ताममौ परि रेषखग्डे [५ we

दतिक्वनं शआराद्स्यावश्यकताङ्गमयति कूमपुराणे चास्य Be मैमित्तिकतवेनावश्वकतां प्रतिपाद्य काम्यवमपि प्रतिपादितम्‌ | श्रमावास्याष्टकास्िखः पषमासादिषु fay | तिखश्चान्वष्टकाः पण्या माघो पञ्चदशो तथा चयोादभो मघायक्रा वषासु विश्षतः | तस्य पाकथ्राद्धकाला नित्याः ater दिने दिने = e £ # ज, CA, नेमित्तिकं तु कन्तव्यं TEU Tega; |

बान्धवानाञ्च मरणे नारकी स्यादतेाऽन्यया

काम्यानि चैव श्राद्धानि शस्यन्ते ग्रदणणदिषु |

gaa विषुवे चेव यतौपाते्यनन्तकम्‌

wera दं तथा जन्प्रदिनेष्वपि | [ठ we ©» #

नच्तचेषु aay काय्यं काम्यं विशेषत दति

माकं WATT | विशिषठतराह्मणप्राप्तौ ख्ये न्दु गर्ठेऽयने विषुवे रविसंक्रान्तौ(*) व्यतोपाते पचक ओआद्धादद्रयसम्परात्री() तथा TATA | THINS आद्धं कुर्व्वीत Taha tt अच Guaeuifentay तया TRI खगृफलकामनया, Arg gorfefa दच्छयेत्यस्याथेः, पनयदोच्छति कन्तु तरिं gaia चेन्न qarfafa |

(१९) सति संकान्ता इति We | (२) आडार्थ गव्यसम्पाप्तौ इति we |

अ० || श्राद्धकल्पे आड कालनिसंय प्रकर सम्‌ | २५१

मव्यपुराणे | चनदरर्थगरहे चेव मरणे पु चजन््मनि मलमासेऽपि देय स्वाद्‌ त्तमच््यकारकम्‌ |

शातातपः Rea तोयं exqaas तया ्रामजराद्धं fae दद्यच्छद्रो दयान्सदेव तु | षरचिशन्य्रते | ख्थंग्रहा यदा राजौ दिवा Wear | तच लानं Qala Cale कचित्‌ afa ग्रदणएनिरूपण | अथ युगादयः | भवि्यपृराणे | वेशखस्य ठतोया या नवमो का्निकस्य तु gitar माघस्य नभस्ये चथादग्ो | युगादयः खता दयता दत्तस्याक्तयकारिकाः नभस्ये भाद्र पदः | श्रच चयादभोव्यतिरिक्राः war: प्रक्ताः | तया ब्रद्मपुराणे। वेशाखप्ररक्रपकते तु ठतौयायां छतं युगम्‌ कालिके WAI a चेता नवमेऽदनि | श्रय भाद्रपदे कष्णचयोादश्यान्त द्वापरम्‌ | माघे तु पाणंमास्याञ्च घोरं कलियुगं तथा यगारम्भासतु तिथयो य॒गाद्यास्तेन Saar: || ada प्रत्तमिति शेषः। त्रच केचित्‌। दे wa दे तथा a

२५२ चतुरवर्मचिन्तामणै परिररेषखग्डे [५ So |

युगादौ saat विदुः" दति नारदौयपुराणएवचनात्‌ य॒गादिदयसख छष्णपत्तखतवं मन्यमाना माघस्यामावास्यामेव युगादिमाह्ः। ` तथा नागरखण्डे, श्रधुना WU राजेन्र युगाद्याः eae: | यासां सद्धोत्तनेनापि Sad पापसञ्चयः नवमौ कात्तिक Rat ठतोया माधवे सिता अमावास्या तपसा नभस्ये चयोादगो | चेता-रकुत-कलोनान्त़ दापरस्यादयः क्रमात्‌ लाने र्‌ाने जपे Sra विण्षात्‌ पिदत्षणे | कतस्यात्तयकारिण्धः WHAT मदाफलाः ‘area aura, “सिता wan, ‘age’ माघस्य

विष्णपुराणे |

वैशाखमासस्य तु या SAAT नवम्यसो कार्तिक श्रक्तपत्ते |

नभस्यमा सस्य AUG?

चयोादशो पञ्चदशो माघे॥

पानोयमण्यच तिजनैविमिभर

दद्यात्‌ fae: प्रयते AAD: |

श्राद्ध कत तेन समासदखं

रदस्यमेतत्‌ पितरो वदन्ति

यासा दतोया यार नवमोत्यादिसम्बन्धः |

भविव्योत्तरे

a चऋ० |] MSR श्राद्धकालनिशंयपक रणम्‌ | 243

व्ैशखस्य ealat या समा छतयगेन aT नवमौ AAA या तु चेतायगसमा तु ATI TAM नभस्ये तु दापरेण समा मता | माघे पञ्चदशो राजन्‌ कलिकालसमा सता एताखतखोा राजेन्दर गानां प्रभवाः TAT: | emerge कथ्यन्ते तेनेताः पूव्व्धरिभिः खपवासस्तपादानं श्राद्धं डम जपस्तथा | यदच क्रियते किञ्चित्‌ सव्वं कारिगुण भवेत्‌ | छतयुगेन समेति। समयेऽपि saat प्रत्यदं क्रियमाणेन कम्मण यावत्‌ ye भवति तावदस्या मेव तिथावित्यथेः काटिश्दाऽच बाह्धद्यातिशयपरः | मव्यपुराणे | वैशाखस्य ठतौया चा नवमो कात्तिकस्य तु पञ्चदश्यपि माघस्य नभस्ये तु चयादशो | GMA: BAT BAT दत्तस्याच्यकारिकाः देवलः | हतौवा रोादिणौय॒क्रा वैशाखस्य तु या सिता, मघाभिः सदिता छष्णा नभस्ये तु चयोादथो | यगादयः WAT FAT दत्त स्याक्तयकारिकाः ब्रह्मपरा ange ठतीयायां नवम्यां कालिकस्य तु श्राद्धं काय्यन्त्‌ श्रज्ञार्यां संक्रान्तिषिधिना नरैः

Rye चतुर््मचिन्तामणो परि शेषखग्डे [५ ye |

चयादश्वां भाद्रपदे माघे चन्द्रक्षयेऽहनि | श्राद्धं ara पायसेन दक्तिणायमतव्रच तत्‌ पिण्डनिवैपणं विनेत्ययः | दति युगादयः | श्रय य॒गान्ताः | बरह्मएराणे | guy सिदसक्रान्त्यामन्तः कतयुगख तु | aq ठिकसंकान्त्यामन्तस्ते तायुगस्य तु BHAT SIRI AIIM WHAT | तथा कुम्भसंक्रान्त्यामन्तः कलियुगस्य तु | amiga युगान्तेषु आाद्धमक्तयसुच्यते Il दति युगान्त; | अय मन्वन्तरादयः | तच माच्छन्रह्मपराणएयाः | PIAA द्वादशो कात्तिकस्य I चेचस्य तु ठतोया या तथा भाद्रपदस्य तु RTT TATA पौषस्येकादजो तथा HAUTE छृष्णा तथाषाढस्य पूण्मि श्राषाटस्य तु दशमो माघमासस्य सप्तमो | कार्तिको फारुगनो Val SE पञ्चदशो तया मन्वन्तरा दयश्चेता दन्तस्या्तयकारिकाः

Bye || आद्कल्पे श्रादकालनिणेयप्रकरलम्‌। २५५

सानं दानं जपे Bra खाध्यायः पिदतपेणम्‌ | सव्वेमेवाक्तयं विद्यात्‌ छतं मनचन्तरादिषु अमावास्याष्टमोव्यतिरेकेण Bali WHT एव | नारदोयपुराणे | श्रावणस्यामावास्या भाद्रपदस्य कष्णाष्टमो मन्वन्तरादय इति ufzatizqa | तद्यथा ्ाञ्िने श्दुक्तनवमौो alent ahaa तथा | SUM चेचमासख तथा भाद्रपदस्य FAVA Geant तथा | श्राषाढस्यापि दश्मो माघमासस्य aval THUR SUT तथाषाडौयपूणिमा कामिक west Sat ज्ये पञ्चदशो तथा | मन्वन्तरादयो Bal दत्तस्याच्तयकारिकाः नागरखण्डे माधश्एक्तदतोयापि मन्वन्तरादिरिद्यक्रं | मन्वादिरिपि ते ay ताः waa नराधिप | पिद्णां वल्लभा नित्यं शब्वेपापच्चयावदाः यासु तेयमपि area प्रदत्तं तिलमिभितर पिदभ्याऽच्यतां याति अद्धापूतेन चेतसा श्रश्वय॒ कष्ट क्लनवमो <a कालिकस्य दतौयापि माघस्य तथा भाद्रपदस्य AAA AWAY पोषस्धैकादभो तथा

२५६ चतुर्ग चिन्तामणौ परि पषखग [५ अः

तथाषाढस्य Wal माघमासस्य सप्तमो | FAUST Ea SUT तथाषाडख्य पूणिमा तथा कात्तिकमासस्य तथा वे HMA चेचस्य ज्येष्ठमासस्य पञ्चता; परणिमा नुप | मन्वन्तरादयः प्रोक्ता रासां पृणाञ्च या तव श्रासु तेायमयपि साला तिलदभंविमिभितम्‌ | fagafea यो दद्यात्‌ गति परमां लभेत्‌ Se लाके परे चेव पिद्णाञ्च प्रसादतः किं पनब्विविधेरनरेरसेववसतैस्त॒ दक्तिरः मात्छत्राद्यपुराण्योः | यस्यां मन्वन्तरस्यादौ रथमाप दिवाकरः माघमासस्य BT सातु स्याद्यसक्तमो॥ पानोयमय्यच तिल्ैव्विमिभ्रं दद्यात्‌ frees: प्रयते मन्यः श्राद्धं छतं तेन ware दस्यमेतत पितरा वदन्ति

गा

Fo

दति मन्वन्तरादयः | अथ कल्पादयः | तच नागरखण्ड |

अरय कल्याट्यो राजन्‌ कथ्यन्ते तिथयः शरभाः | यासु ATE छते ata: पिद्रणामकरया भवेत्‌

ae ।] TER खरा दकालनिेयप्रकर शम्‌ | २५७

चेचश्क्प्रतिपदि Aa: कल्यः पुराभवत्‌ तस्य श्ुक्तजयोदश्यामु दानः समजायत | AU नारख्डहाख्यः Hurst प्रतिपद्य्चत्‌ | By छष्णचयो दश्यां गोरो कल्पाऽप्यकल्पयत्‌ वेभ्राखस्य ठतो वार्या श्टक्तायां नौ ललितः चतुदश्वान्त्‌ Waal प्रत्ता गारूडाभिधः समानस्तु दितौया्यां छष्णायासुपपद्यते मादेश्वरखतुरद्यां छष्णपक्ते समागमत्‌ | ज्यषठभ्ुक्तटतोयाएयां वामदेवस्य सम्भवः | पौणेमास्यान्त्‌ तदैव कैम: प्रवदते नृप FUG ठतोयायामाग्रेयः समगच्छत | fazad बमावास्यान्तस्येवाित्य पप्रथे 1 Wa WRIA कल्यो रश्यन्त रे .भवत्‌ | तस्यान्तस्येव AU सोमकल्यः समापतत्‌ श्रावणे wWarget रौरवः समवर्तत | तस्येव AWA मानवः समपद्यत षष्ठं प्रोष्ठपदे wat प्राय प्राणाधिपोऽभवत्‌ सितेलरायां षष्टवान्त तस्य तत्‌पुरुषाङ्यः ABA Wal ग्रक्तायामाश्चिनस्य तु। रष्णायामपि aque: प्रविवेश विशाम्पते कार्तिकस्य सिताष्टम्यां कल्यः कन्ट्‌ पसंज्ञ कः | श्रसितायां vase लव्मर कन्त्स्य कन्यना 33

२५८ चतुवेगेचिन्तामणौ परि शेषखण्डे [a Be 4

मागे ata कल्पः VETTE

श्रसितायान्त्‌ साविचोकन्यः प्रारम्भमभ्यगात्‌ पौषे दशम्यां Raat ईशानः प्राद्रास श्रसितायामघोरस्य कल्यस्यो पक्रमेाऽभवत्‌ | एकाद श्यान्तर Wart माघे व्यानः प्रजङ्किवान्‌ 3 तस्यामेव तु मिश्रायां वाराहः प्राप शपते सयरसतस्तु द्वादश्यां Naat aera | छष्णायामथ वे राजन्‌ विराजस्तु महामते दति faweat कल्पास्तिथयः परमेष्ठिनः | श्रारम्तिथयस्तेषासुक्ताः पृण्यतमा मया तासु Big कते पुण्छमाकल्ाय प्रकल्पते

मद्छपुराणे |

वैशाखस्य AA या कृष्णा या फाल्गुनस्य

पञ्चमो BATES तस्येवान्त्या तथा पर्‌ा |

Wat चयोदशो माघे कार्तिकस्य सप्तमो |

नवमो मागेशोषेस्य Ghar dats |

कनल्पानामादयो War दन्तस्य चयकारिकाः 1

“अन्त्याः WATTS | वेशखटतोया, फार्गनटठतोया, तेचपञ्चमो,

देचामावाखेति कृष्णाः माघचयोद ग्नो, कात्तिकस्तमौ, मागभोषं- नवमौ एताः WaT:

दूति कल्पादयः |

a He || MER श्राद्धकालनिणेयपकरुणम्‌ | २५१९

अथ द्रव्यत्राद्यणसम्पत्योपलल्तितः कालः तच दारोतः। तौ्द्रयेपपत्तौ तु कालमवधारय | पाच्च ब्राह्मणं प्राय सद्यः ars विघोयते i तोये" गवादि, ‘ga’ ware ama | ओचियेत्यादिविशे qufafisy ब्राह्मणं प्राप्य कालान्तरं प्रतोक्तेत, किन्तु तस्मिन्नेव काले श्राद्धं Haq wa ag दति वचनादविश्यकलं प्रतोयते | माकण्डयपुराणे | विशिष्टब्राह्मणप्रापौ ख्ंन्दुग्रदणेऽयने आद्ध दद्र सम्पत्तौ तथा BAA | जन्म्र्तग्रदपोडासु श्राद्धं Hala चच्छयेति tt अचरेच्छापदं यथा नित्यलेन विरुध्यते तथा याख्यातसेव ग्रहण - प्रकरणे जह्मपुराणे | यदा श्रोचियोऽभ्येति गेहं azfaefatea | तेनैकनापि कर्तव्यं राद्धं विषुववच्छुमम्‌ श्राद्धोयद्र यसम्पा्ियंदा स्यात्‌ साधुसङ्गमः | पा्त्व॑एेन विधानेन stg काय्यं दिजात्तमेः॥ विष्णपराणे द्र्धत्राह्मएसम्पत्यु पलक्िते काले काम्यमपि श्राद्ध मुक्त तयादि aa काम्यान्‌ कन्त्यान्‌ प्रणश्च इत्यस्यानन्तरं भवति वचन श्राद्धारमामतं xa विश््टिमयकवा हिज aig कुर्वीति विज्ञाय व्यतौपातेऽयने तथा दूति द्र व्यन्राद्यणसम्पत्यु पलक्तितकालनिष्ूपणं |

२६० चुपगेचिन्तामगो ufc (५ अर,

अथ प्रकोणकालः |

मव्यपराणे

saat प्रवच्छामि विष्णना यदुदौरितम्‌ |

राद्धं साधारण नाम भुक्तैमुक्रिफलप्रदम्‌

aaa विषुवे aa सामान्ये वाकसंक्रमे

Wasaga वा quqa विशेषतः i

श्राद्रा-मघा-रोादिणोषु दर यत्राद्यणसङ्गमं |

गजच्छायाव्यतौपाते विष्टितै्टतवासरे तया

AWAIT तु AAAS | ब्रह्मपुराणे |

श्राद्न्दयसमु न्तो मासि मास्ुड पच्चये

पाणमासेऽपि Ate Haare) 4 नित्यं श्राद्धं विधेय ञ्च मनब्ये रिह गोपते , टद्धिराद्धञ्च ada जातकन्भादिके बुधैः

कन्यागते सवितरि दिनानि zn पञ्चच

पाव्वणेनेद विधिना श्राद्धं तच विधौयते।॥ WE HAT:

WIM सुते जाते feat मधायामयनदये वा

(१) कत्तं टषगे चरे इति wo |

° |] STA आद्धका लनियेयप्रकर णम्‌ | Ret

नित्यञ्च शङ्खः तथेव पद दत्त भवेन्निष्कसदसखतु ख्यम्‌ aa यन्नित्यं दत्तमित्यच्यं मन्यमाना ग्रहापरागादिषु श्रादा- देनित्यनां aad swat “नित्यम्‌' श्रदरदव्धावन्नोवं। “पिच्च waren दूति भाद्रपदापरपक्तस्थितासु मघाखित्यथः | शङ्ख पद्मयासेक्तणमपि स॒ ware | Te प्रा्रमावास्यां सोणसामां farsa: | अष्टकासु भवेत्यद्म aged तथाच्तयमिति Te ATE | यदा fafeaatarat भानुवारस्तथैव पदमक नाम तत्‌ प्रोक्रमयनाच चतुगणएमिति | विष्णधम्मात्तरे आश्िनस्यापरे ga प्रथमे काल्तिकस्य यस्तु श्राद्धं सदा FAM साश्व मेधपफलं लभेत्‌ faxit त्यजति सव्वोत्मा तस्मिन्‌ काले जनादन: तच ्राद्धमथानन्तं नाच काय्या विचारणा

तथा | प्रत्यञ्च तथा wag विज्ञेयं राङदशने | त्रो दिपाके aA यवपाके पाथिव | al Qisat मदाराज विना ae कथञ्चन शातातपः |

TAZA AAA गद्प्रच्छादने तथा |

२६९२ चतुर्वर्मचिन्तामणो परि ेषखणर्डे अ० |

fart: Gerad वासु मघासु |

तस्माद्‌ यात्‌ सदा यक्ता विद्वत्सु ब्राह्मणेषु ate पितामहः | श्रमावास्था-वयतोपात-पौणंमास्यष्टकासु विद्धान्‌ आआद्धमकुव्वोणा नरकं प्रतिपद्यते

दूति प्रकौणेकालाः |

अथ काम्यश्राद्धकालाः। तच aaa: |

are कात्यायनः sa काम्यानि wate feaa: प्रतिरूपाः प्रतिपदि दिनौया्यां wisra par: ठतोयायां aqait az पशवः। पचा; पञ्चम्यां षष्ठयामध्वभागो | छषिः सप्तम्यां वाणिन्य- Sami | एकश्फं नवम्य! | दश्म्याङ्गवः। परिचारका एकादश्या | दादश्यां घनघान्यं कुष्ठं जातिभ्रे्व fecutfa चयोदश्टं gata: शस्वरदतस्य Went! श्रमावांस्यायां सवेमिति ATTRA: |

सव्वैश्च गपरपत्तस्यादःसु क्रियमारे fuer प्रौणाति। aay कालनियमात्‌ फलविश्रेषाः। प्रथमेऽदनि क्रियमाणे स्तो प्रायमपत्यं जायते | दितौये स्वेणं। तोये agasd) चतुय exam: पञ्चमे पुमान्‌ ARIA चानपत्यः प्रमोयते | षषटष्वशो लेाऽच्तशो लश्च सप्तमे Satie. | ऋष्टमे पुष्टिः नवमे एकखुरं दशमे यवदारसिद्धः | UAW रष्णायमन्लपुशोसं | द्वादशे aay चयोदभे वह्मिचो

y Be || अद्ध कल्पे ्रादकालनिणयप्रकरणम्‌ | रद्र

दशनोयापत्यो यवपरिमाणस्ठ॒ भवेति! चतुद श्रायशधरसिद्धिः। पञ्चदशे पष्टिः) सततं ATE कुवधनना्नातौत्यधिकारे विष्णः |

me सरूपास्तियः प्रतिपदि कन्यां वरां दितोयायां अर्वा स्ततोयायां यश्र्चतश्यां भियं पञ्चभ्यां दूतविजयं षष्ठयां छषिः सप्तम्यां | वाणिज्यमष्टम्यां ow नवम्यां वाजिने दशम्यां पुचान्‌ ब्रह्मवचस्विनस्वेकादग्यां | कनकरजते द्वादश्यां सौभाग्यं चयोदर्यां सव्वान्‌ कामान्‌ पञ्चदश्यां शस्वदतानां आद्धकम्मणि चतुदंभो ATT | aig इय्यादित्यधिकारे दारोतः |

पञ्चमीं पच्रकामः | षष्ठीं धनकामः सत्तमीं पद्ररकामः | अष्टमीं राज्यकामः नवमों जतकामः | दशमोमन्नरकाम एकारो दद्धिकामः। दादणों स्लोकामः। चयोदणों यशस्कामः | चतुदश श्तिकामः | खस्तिकामेाऽमावासयार्यां ear: | पेटोनसिः |.

पञ्चम्यां vata यजेत षष्ठयां ona: सप्तम्यां afg- कामः | अष्टम्यामननाद्यकामः | नवम्यां agasaara: | दशम्यां सव्वकामः | एकादश्यां धनकामः | दादण्बां त्तेचकामः चयोदर््यां स्तोवश्िलं | चतरदेश्यां शस्चेण तानां | सन्वेकामोाऽमावास्यायां |

मनः ~ कुत्वेन प्रतिपदि Bg सरूपान्‌ लभते Bata कन्यकरान्त्‌ दितोयायां दतोयायान््‌ बन्दिनः |

२९९ ` अतुर्वभेचिन्तामणो परि एेषखण्डे [५ ie |

aay तुद्रांशचतथ्यान्त्‌, पञ्चम्यां शोभनान्‌ सुतान्‌ | षष्टं चतं छृषिच्चापि सप्तम्यां लभते नरः अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ¦ नवम्यामेवेकखुरं दशम्यां feet तया एकादश्यां तया रौं जह्मवचेखिनः सुतान्‌ दादश्यां WAS” रजतं कूष्यमेव sfasisy sata चतुदश्यान्त सुप्रजाः प्रो यन्ते पितरश्चास्य ये शस्ता रणे पकत्यादि विनिदिष्टान्‌ विपुलान्‌ मनसः प्रियान्‌ | श्राद्धदः VATA Wal कामान्‌ समस्ते वन्दिनः" स्तावकान्‌ |

ब्रह्मपुराण-माकेण्डयप्राणयोः | कन्यागते सवितरि दिनानि दश पञ्च च। पाव्वेफेनेद्‌ विधिना arg तच विधोयते i प्रतिपद्धनलाभाय दितोया दिपदप्रदा | वराथिनो ठतोया तु चतुथी पापनाशिनि.) भिय प्राप्नाति पञ्चम्यां षष्ठयां पूज्यो भवेन्नरः | गणाधिपत्यं सप्तम्यां अष्टम्यां बद्धिमुत्तमाम्‌ i रियो नवम्यां प्राप्नाति दशम्यां पृणकामताम्‌ | वेदांस्तथाभ्रुयात्‌ सव्वानेकादश्षां क्रियापरः

(१) एचनाशिनीति * |

a8 i) . अकल्य श्रादकालनिणयपकरणम्‌ | २९५

दादश्यां जयलामश्च प्राभ्रेति पिद पूजकः प्रजां Hal wa aig wae पुष्टिसुत्तमां दोधैमा्यरथैशवगयं कुव्वैषणस्त॒ जयोदरं अवाप्नोति सन्देदः HTS अद्धापरोा Fa: | दवान पितरा यस्य wat. WAU वा दताः | तेन कां चतुद्यां तेषां ठिमभोष्ठता | श्राद्धं कव्वननमावास्यां यन्नेन परुषः whe | सन्वन्‌ कामानवाग्नोति खगे वासं समन्नुते‹ विष्णधम्भेत्तरे

faa: सुरूपाश्च we कन्याजन्य तया घनं सन्वन्‌ कामान्‌ यशश्चैव त्रियं दूतजयं रषिं वाणिच्यञ्च पशव वाजिन तथा सुतान्‌ | सुवशरोष्यसोभाग्यं प्राप्रोति sarge: vata!” प्रतिपत्प्रख तिष्वेतचावद्राजन्‌ चयोदशो | चतुरण्यान्तु कन्तव्यं ये नराः ग्रस््धातिताः

Hg सदा पञ्चदशोषु कुत्वम्‌

कामान्‌ समयान्‌ लभते ATA: |

तस्मात्‌ प्रयत्नेन नरेन्द्र काये

श्राद्धं सदा TSN AHH:

famera rae

(९) खगेश्चानन्तमश्रते इति Te (२) सदेति कर | BE:

२९६ चतुवेगेचिन्तामशौ परि ेषखण्डे [४५ we |

कन्यागते सवितरि छऊष्णपच्ठेऽटमो त॒ या | सा पापरा पण्या शित्रस्यानन्दवद्धनौ लानं दानं जपो हेमः पिददेवाभिपृजनं | aq प्रोतिकरं wifes ad तस्यां चिलोाचने विगरेषतः छतं श्राद्धं हामश्च विधिवन्ममने | तस्मा ओआद्धं प्रयत्नेन तस्यां कुग्या दिचच्णः wana पञ्चम्यां eat नक्तं विदुव्वेधाः | उपवासस्तु सप्तम्यां अष्टम्यां weal पूजयित्वा faa भत्वा पिदटश्राद्धन्त॒ कल्पयेत्‌ | aa तु विधिवच्छाद्धं yaa पिदसेवितं weal कुरूते श्रा द्धं पूजयित्वा fare | तस्य वाणि दत्ताः स्युः पितरा aw पञ्च ai इति काम्यास्िथयः |

BQ नकच्त््ाणि t

qa मनः | e fz “ft षे ते य॒ Fad ।दनकेषु Gale कामान्‌ FHA | aad पिठ नचेन्‌(* प्रजां प्राप्रोति genet aa’ समेषु | ‘wea’ विषमेषु |

यमः यक्त कुव्वन्‌ दिनक्त॑षु सव्वान्‌ कामानवाश्रयान्‌ | 939 ^ ६, ^ q ^ गजच्छाया पिहनच्चन्‌ प्रजां प्राप्नोति पष्कलां

पम 2322 eer eee = |

(१) सर्वानिति we |

Be || Bene -खाडकालनिणयप्रकर णम्‌ | Ro

यान्ञवल्क्यः। स्वगे WIsAITy wa sa बलं तथा ¦ qa श्यं ससोभाग्यं सष्द्धं सुख्यतां श्रुतम्‌ प्रन चक्र्तां चेद वाणिज्यप्रश्तौं स्तथा | अरोगित यशो वोतश्योकतां परमाङ्गति wa विद्यां भिषकसिद्धिं कुङ्गा्चा्यजादिकम्‌ ्रश्चानायश्च विधिवत्‌ यः arg संप्रयच्छति ठनिकादिभरण्यन्तं सव्वान्‌ कामानवाघ्रुयान आस्तिकः HEYA व्यपेतमदभन्सरः ‘gaan श्रप्रतिदताज्नञाश्रा स्तिल्व विष्णः | खगे arate woe treaty ब्रह्मव वैमं साम्ये रौद्राणां सिद्धिं tz सुव पुनव्वेसौ afg प्ये श्रियं साप। wary कामान्‌ Gay) सौभाग्यं भाग्ये ward arias’ Sa रूपवतः सुतां स्वाष्रे वाणिज्यसिद्धं wart कनकं विशा- खासु भिचाणि मे राच्यं शक्रं aff ati ससुद्रयान- सिद्धिमाणे। सव्वीन्‌ कामान्‌ वैश्वदेवे अष्वमभिजिति सनान्‌ कामान्‌ BAT | बलं वासवे MTG वारण कूषद्रयमाजे ग्टहमाद्न्िप्रे गाः पौष्णे | तुरङ्गमा aifaa , sitfad ara | ‘ate? गटगर्चिरः ‘Oe? wg ‘ara’ श्रन्नेषा। ‘Tay’ मघा। भागं" प्वैफास्गुन्यः | श्राय्यम्' उत्तराफार्गुन्यः। लवाष्र

feat ‘San waren “शक्र ज्येष्टा श्रायं' पृन्वषाट़ा शश्वदेवम्‌" उत्तराषाढा "वारुणः शनभिषा "वासवं" धनिष्ठा

२२६८ चतु वैगचिन्तामसो परिग्रषखण्ड {च खं० 4

आजं" पुत्वी भाद्रपदा श्राद्धः" उत्तरा भद्रपदा "पौष्णं" रेवतो 1 ‘fsa’ aoe + याम्यः भरणो विष्णधम्भात्तरे 4 खग दयपत्यानि तथा ब्हमव्च॑समेव रौद्राणां कम्मण सिद्धिं सुवं पुष्टिं तथा भियं सव्यान्‌ aay सौभाग्यं wa ज्ञातिप्रधानतां RIAA तनयान्‌ वाणिज्यं घनसम्पद्‌ कनक सुद्दो राज्यं स्फलान्च तथा als | समुद्र यानलाभञ्च wat कामास्तथेव Sey कामां स्तथा सत्वान्‌ बलमारेग्यमेव च। कुणद्रव्यं गङ्गाञ्च तुर गाश्चैव जो वितं छत्तिकादिभरण्न्ते क्र मादूडुगणे नरः | एकेकस्मिन्‌ कमात्‌ FAT आद्ध माप्रोत्यसंशयम्‌ | माकं STITT छत्तिकास पिद नच्ैन्‌८९) स्वगमाप्रोति मानव, | श्रपत्यकामे रोद्िप्णां सोम्ये तेजखितां (२) wan शोर्यमाद्रखवाप्रोति sate पुनव्वैसौ | यष्टिं Gal सदाभ्यद्य ARNG वरान्‌ सुतान्‌ मघासु सख जनश्च सौभाग्यं फर्गनोषु ग्रदानश्नोला भवति सापत्यञ्चोत्तरासु

(2) पित्‌नच्ति ख° | (2) चेजखितामिति we |

_

|] श्राद्धकल्पे आद्धकालनिखेयपरकर णम्‌ | २९९

प्रयाति Beal यस्य रस्ते श्राद्धप्रदो नरः | eae”) चिचासु तथापत्यान्यवःप्रुयात्‌ वाणिज्यलाभदा श्लाति विशाखा) पुत्रकामद्‌ा कु्वैन्तञ्चानुराधास्‌ लभन्ते चक्रवल्तितां(२ | अ्राधिपत्यश्च sey मले SIVA SH ्रषाढासु वशःप्राि सुत्तरासु विशोकता | WAG प्रभान्‌ Bara धनिष्ठासु घन मदत्‌ | वेदवि्िमिमिजिति भिषकसिद्धिं area प्रजादिक गराष्टपदे विन्देद्धाग्यां तथोत्तरे रेवतोषु तथा कुप्यमख्िनोषु तुरङ्गमान्‌ | श्राद्धं कुववेस्तयाप्रोति भरणोष्वायुरत्तमं तस्मात्‌ काम्यानि gata waaay तत्ववित्‌ | ब्रह्ुतरैवत्ते | aag यानि श्राद्धानि प्रोवाच शशिविन्दवे। तामि लवं अण काम्यानि नक्तचेषु एयक. एयक. wea तु यः आद्धं करोति सततं नरः अग्निदाता सुघोमान्‌ यो यजते गतज्वरः अपत्यकाम went सोम्ये तेजखितां लभेत्‌ | जराणां amet सिद्धिं आद्रायां आद्धमाचरन्‌

(१) करूपयक्तानीति ae (र) वाणिन्यलाभं खान्याज्त्विति कण | (२) कुर्न्तश्वानुराधाछ ददयुश्क्रपरव तनमिति °

२.७० चतुर्ग चिन्तामणो परि रेघखग्डे [४ Be |

Saya भवेत्‌ wat BE Fal TAT | पष्टिकामः पुनः val aTg Hala मानवः saarg पिदनचन्‌ वो रान्‌ पचानवाप्रुयान्‌ | शष्ठ भवति ज्ञातोनां मघासु ख्राद्धमाचरन्‌ फाल्गुनोषु fared सोभाग्यं लभते नरः | प्रधानशओोलः साऽवश्यमुत्तरास करोति यः॥

सव्वसुख्यो भवति ea यस्तपयेन्‌ पिन्‌ | चिचायाञ्चेव यः कथ्यत्‌ पशय पवतः सुतान्‌ सातोषु चव यः कुग्याद्वाणिज्याल्ञाभमाभ्रुयात्‌ पत्रायौ तु विश्राखासु आद्धमोहेत मानवः श्रनुराधासु SAW AH TATA | श्राधिपत्यं We ISTE सततन्तु यः मलेन रोाग्यमिच्छन्ति श्राषाढासु महेश्वरः उत्तरासु लाषाढासु तोणशाको zz: श्रवणे मनलेकेषु प्राप्नुयात्‌ परमाङ्गतिं | राज्यभोग धनिष्ठासु प्रा्नुयाद्िपुलं धनं शरादन्तभिजिते कुव्वन्‌ वेदान्‌ साङ्गानवाभ्रयात्‌ | waa वारुणे gat भेषञ्ये सिद्धिमाभ्रयात्‌॥ पतव प्रोष्ठपदे भक्तो विन्देताजादिकं वह उन्तराखनतिक्रम्य विन्देद्‌ गावश्च सदसशः | वह्टकुष्यक्तं zai faa Gag रेवतौ' | अश्वानाश्वयुजे YR भरण्यामायरत्तम

Be |] श्राद्धकल्पे खआद्धकालनिगेयप्रकर णम्‌ | ROL

दमं argfafe gua शरशिषिन्दुमंदोमिमाम्‌ |

Healey लेभे Braet’) wayt प्रशशास az i FITC |

Gig लभते छला कत्तिकासु दिजोात्तमः |

श्रपत्यमथ Ufsat dia तु aware

रौद्राणां कममणां सिद्धिमाद्रायां weaa |

aaa safety yal पोषमवाभ्रुयात्‌ |

सव्वान्‌ का्मास्तया सापे Tay सौभाग्यमेव

्रायेम्णे तु धनं विन्द्यात्‌ फाल्गुन्यां पापनाशनं |

ज्ञातिशरेष्ठव' तथा ea चिचायाञ्चु वहन्‌ सुतान्‌ tt

वाणिज्यसिद्धिं खातो तु विशाखासु सुवणैकं

aa वहनि भिजाणि राज्यं शाक्रं तथेव

मले रुषि लभेत्‌ यानसिद्धिमाप्ये waza: |

सव्यान्‌ कामानवशवदेवे अयन्त BIT पनः

धनिष्ठायां तथा कामान्‌ वारूणे परं बलं

HAR! कषयं स्यादादिन्रघ्नं we प्रभं

रेवत्यां बदवेा गावः अ्रश्चिन्यान्तरगां स्तया |

याम्ये तु sitfaaa स्यात्‌ यः आद्धं सम्प्रयच्छति i

ञ्रचान्यान्यपि ब्रह्मपराणादिवचनानि वेलक्तष्येऽपि मव्वया

पव्वीक्रानतिरिक्राथानोति लिख्यन्ते |

ब्रह्माण्डपुराणे |

(२) विसगलापे afer: |

२७२ चतुर्मचिन्तामणो परि एेषखग्डे [५ we Ff

मघासु HAA श्राद्धानि सन्वन्‌ कामानवाभ्रुयात्‌ | मरत्यत्तमवितास्तेन भवन्ति पितरः सदा दूति काम्यानि नच्चचाणि। अरय वाराः |

अच्च विष्णः | सततमादित्येऽद्धि arg कुव्वेनना रग्यमाप्नेति। सोभाग्णं wee समरविजय कौजे सब्यीन कामान्‌ ata विद्यामभीष्टां जैवे धरन Wk जोवितं शनैश्वरे ‘ate’ मङ्गलदिने ‘Sa’ ददस्यतिदिने + विषएघन्भात्तरे |

gq काम्यानि aia आद्धानि तव पाव 1

ama सौभाग्धं समरे विजयं तया सव्वान्‌ कामांस्तया faat घनञ्नौ वितमेव अआदित्यादिदिनेष्वेवं आद्धं HAA सदा नरः | क्रमेसैतदवाभ्रोति नाच AZT विचारणा कूर्मपुराणे |

आदित्यवारे ate we सौभाग्यमेव च।

कुजे सव्व विजयं सव्वान्‌ कामान्‌ aya तु |

विद्यामभौषटाञ्च गरौ धनं भार्गवे पुनः |

शने श्वरे लभेदायुरारोग्यञ्च सुदुलभम | भविश्यत्पुराे ब्रह्मोवाच |

ये त्वादित्यदिने ura arg कुवन्ति मानवाः |

सप्रजन्मानि ते जानाः सम्भवन्त्यविरोधिनः॥

2 ° ||] WSR ्राडकालनियप्रकर खम्‌ | २७३

Gant wags aaa गो टषध्वज |

वारे तु देषदेवसछ वारः पचद्‌ः GT उपवासा भवेत्तत्र ATs काये तथा भवेत्‌ प्रा्ननञ्चापि पिण्डस्य मध्यमस्य प्रकोत्तितं सापवासस्ह॒ ञे भक्तया yaa गापतिम्‌ धूप-मास्योपदारेस्तु fanaa faa:

ui पृञ्य विव खन्तं तस्येव grat निभि

श्रमो खपिति वै वौर जपन्‌ श्तं महामते प्रातरत्याय खानं Hal द्वाष्यमुत्तमं | रक्रचन्दनसंभिभरैः करवोरगणाधिपं

संपज्य यदभ्छतेशमासोनन्त॒ चिलाचनं

avy wifeat तु ततः श्राद्धं प्रकल्पयत्‌ qafarguaa दिखा सैश्च सुव्रत | मगसंस्ेस्तच दैवं ब्राह्मणैः परिकल्पयेत्‌ पिन्यांस्तु ब्राह्मणान भौमान्‌ प्रकस्प्यान्धकद्धदन | कुर्यादेवं ततः Ae पाव्वणं भास्करममियं श्राद्धे समाप्रे विधिना लद्यात्‌ पिण्डन्तु मध्यमं परते देवदेवस्य शिला Haq रुत्रत

एष पिण्डा Zan योऽभोष्टस्तव स्वेदा | श्रन्नामि yaad येन मे सन्ततिभवेत्‌ प्रसादात्तव देवस्य AGA मनः

दृत्यं ंपजिता यच भास्करः प्रदा भवेत्‌ 35

२.७४ चतुर्मचिन्तामणो परिररेषखण्डे ` [५ अ०।

श्रताऽयं एचदा वारे देवस्य परिकोत्तितः

एवमच सदा यस्त॒ भास्करं पूजयन्नरः |

उपवासपरः श्राद्धे पु लभते धनं

धनं धान्यं feruy ati सुखमुनत्तम |

GAA खयं MATa राजा भवेनुप

प्रभया दिजसङ्ाश्ः कान्त्या जम्बकसन्निभः |

वर्ण गोपतेस्तल्यो गाभ्भौयये कलशोड्धवः “श्रविराधिनः' WAM: | रदि्यक्षेषामघादस्तास्यानि चलारि

नस्तचाणि पञ्चताराणि ष्टो गोः गोटषः', wer यस्य

Hamas,’ ठष-व्ाघ्न-पुङ्गव- कुञ्जराणं ओष्टयवाचिना उत्तरपदे,

भरतर्षभादिषु दशनात्‌ | देवदेवः" GA | उपवासाऽच शनैश्चरदिने

आद्धमादित्यवारे एतच्च प्रातरूत्यायत्यादिना ग्रेन व्यक्नोभवि-

afi. मध्यमपिण्डप्रा्ननम्र यजमानस्यैव प्रतोयते, आद्धान्तरेषु

q vet विदितलवात्तत्‌रतमेव श्रच तु दन्पत्योः पचकामयोः

सदहाधिकारादिगेषानभिधानाच्च इयोरपि पिण्डप्राश्नमिति चक्रं

दृश्यते पु चकामकम्मोन्तरे दयोरपि शषप्राश्नं तद्यथा शतप

“Hired पाचयित्वा सप्पिश्नननमश्रौयातां इत्यादि तथाव

हामानन्तरं हलो दधत्य प्राञ्नाति प्राश्छेतरख्याः प्रयच्छतो ति "गोपतिः"

au:, सुवणादिप्रतिमाचां भविच्यत्युराणेक्रप्रकारेण व्यान्नि वा

पूजनोयः | श्वेतः" ALIAS: TSI: Baa: खगोल्काय नमः

इत्येवं प्रसिद्धः श्रष्यदानमम्बरस्थखग्याभिमुखेा ला स्थण्डिले

gard 'पूजयिला, दति. एनः पूजनेपादानात्‌ पजनान्तरावगती

a || ्राद्कल्् श्राद्धकालनिणेयप्रकरणम्‌ | २७५

ग्रदग्दतेश्रारयः पञ्चदेवता: प्रणवादिभिखतुर्थन्तेः खसनामभिः As gst. | दिया मगाः भाजकाख्या त्राह्मएविशेषतेनेत्तरापथे प्रसिद्धाः, तदन्ये भौमाः” wa वैश्वदेवोकस स्याने मगानुपवेश्य पिश्यस्थाने ब्राह्मणान्तराण्युपवेश्येत्‌ | एवमच “सदा इति विशिष्ट फललाभायैमाटृत्तिकथनं | शरभाः ater “दविजः” चन्द्रमाः | कान्तिः" तेजः “जम्बुकः वरुणः वरुणा वै जम्बृक इति। वरुणश्च दित्यविश्ेषः, वरूणा माघमासे तु तपतोति ina "गोपतिः" waters: | कलशेद्धवः' wre, गमरौरतया faafar: | पद्मपराणे |

प्रकरा ङ्गारकयक्ता या GAR जायते तदा।

अद्या yrgafeat प्रता जायते गतः सकन्द पराणे mara यदि सामः स्यात्‌ स्तर्या तै दिवाकरः। चतदभ्यां wat वा वारः स्यान्म्ङ्गलस्य चेत्‌ तदा arg ware पिष्ट णां ठिभिच्छता | घष्िवषेसदस्ताणि षषिवषंशतानि नन्दन्ति पितरः खं विमानाम्बरमास्थिताः | तावन्तमेव कालं दि श्राद्कनस्तथा ae"

दति काभ्यवाराः।

(९) फल इति |

२७६ चतुर्ग चिन्तामण परि ग्रेवखग्डे [५ we |

BY काम्याः प्रकोरकालाः तच विष्णपराणे। मासि मास्छसिते पत्ते पञ्चदश्यां मरे AMSA: प्रकुव्वौ काम्यान्‌ कालान्‌ WV से श्राद्धारेमामतं द्रवयं विशिष्टमथवा fasi | aig gala विज्ञा वयततोंपातेऽयने तथा विषुवे चापि सम्पापते गरणे शर्िखग्ययोः | BAGS WTS राशिष्वऽकेनगच्छति नन्तचग्रदपोडासु दुष्टख ्रावलोकेने | STRIATE BAA नवसस्यागमे तथा tt माकण्डेयपराणे काय्यं ्राद्ममावाखां मासि मास्युड्पक्चये तयाष्टकासख्यवश्यमिच्छाकालं(९) निवा मे # विशि््राद्यणएप्रापे खय न्दुगरदणेऽयने विषुवे रविषङान्तौ वयतोपाते पुचक आद्धादद्र्यसम्पाप्तो९) तथा VATA जन््ग्रदपोडासु Be Fla चेच्छया

> + fauenrore i uerfenfasa sa fatiemosss

५० i] MSR आराडकालनिशेयप्रकर म्‌ | २७७

ब्रह्मवेवत्त। श्रमावास्ां प्रयत्नेन arg कु्धाच्छचिः सद्‌ा सव्वान्‌ कामानवात्रति खगद्धान्ते समदते घतं दद्यादमावास्धां सामख्याघायनं महत्‌ | एवमाप्यायितः सामः चोन्‌ लेाकान्‌ धारयिव्यति सिद्धचारशगन्धरवैः waa नित्यपूजितः | सर्वः पुष्येमनेज्चेश्च सव्वेकामपरिच्छदेः नत्यवादिचगोतेः UIT: सदसः | उपक्रोडदिमानस्थः पिटभक्ता द्‌ ढव्रतः | स्तुवन्ति रेवगन्धव्वाः सिद्धस तं सदा पिदभक्तस्वमावास्छां स्वान्‌ कामानवाभ्रुवात्‌ | पिटदेवान्‌ यजन्‌ भ्या यतेाऽस्यामच्यं फलं

त्या | यट प्रजां रतिं मेधां युत्ानेशवगथैमेव कव्व शः पणेमाखान्त॒ wd TWA ब्रह्मपुराणे | नान्दौसुखानां wees कन्याराभिगते रवो चैीण्मास्यान्त्‌ Hie वरादवचनं यया भाद्रपदमासान्मर्मते aa कचन दिने कन्याराशे रविरुक्रमणे जाते तन््रासमध्यव्तिन्यां पौणमास्यां नान्दौमुखानां पिदणं arg ana) तचावश्यकं प्रत्यन्दमिति वचनात्‌ नान्दोसुखश्ब्देन चाच चयः प्रपितामदात्परे faafeat: | यस्मादस्भिन्नेव पुराणे aE वचनस्यानन्तरमेवेक्रं

२७८ चतुर्वमेचिन्तामशो परि ेषखण्डे [५ Se |

ये स्यः पितामद्ादूध्वे ते स्युनान्दौमु खास्तयः | प्रसन्नमु खसन्नास्तु मङ्गलोया यतस्तु इति॥

sq पितामदशब्देन प्रपितामहा लक्तणोयः | AIA ब्रह्मपुराणे

पिता faaraesga तथेव प्रपितामहः |

चयो ह्यश्रमुखा दयते पितरः सम्परकोत्तिताः |

तेभ्यः wa चयोयेतुतेतु नन्दौमुखाः wat दरति Ha नान्दौ मुखचनसये तत्‌पो णमासौोनिमित्तकश्राद्धविधिनैक- वाक्यतापन्नलात्‌ आद्धान्तरे नान्दोसु खशब्देन प्रपितामदात्परे चयो UTE: | ्रथेतेषां नान्दो सुखसंज्ञा किमथा i श्रय यथा वसवः पितरेज्ञेया इत्यादा वखादिशब्दो वखाद्भेददृ विधानार्थः, तथाच वारादकल्पोयपिटगणामेदप्रकरणाक्रनान्दो सुखाख्यपिदगणामेददृष्ि- विधानां उच्यते तन्न यताऽ प्रसन्नसु इत्यादिना नन्दन- मुखयोगान्नान्दोसुखणवब्दनिष्यत्तिरभिपरेेति\) दर्भितं wat नामे- ददृश्युपदेशाथः श्रथ यथा कंण्डपापोनोये मासदामेऽचिहाच- भिति परशब्दः पर प्रयज्यमानः परसारूप्यभावङ्गमयसैयमिका- परिहातधक्मातिदश्राथैः, तथाच नान्दौमुखणन्दोऽपि पुचजन््रादि- कालविदहितप्रसिदनान्दोमु खधम्मातिदे णाय इति तन्न SATA रत्वात्‌ नद्यं परशब्दः परसारूप्यविवक्तया प्रयुक्रः, किन्त नन्द्न- मुखत्योगादिति wate प्रशंसेव प्रयोजनं मन्यामहे |

a ie ie a a -

a. aad (२) नान्दीम खशब्दनघां व्यत्परत्तिरभिप्रेतेतीति we |

|] Sea खरादकालनिगयप्रकर णम्‌ | २७९

SIA: श्रष्टका माचाग्यदयास्तौ थेयाजाऽपपत्तयः। पिद्णामतिरेकेऽयं मासि कार्थं ya: खतः £ बरह्मववत्ते वायुपुराणयोः | aq कालं प्रवच्छामि sarge पूजितं | काम्यनेमित्तिकाजस श्राद्ध कम्मं विधा यिभिः Gaal धनमूल VATS एव

दूति काम्याः प्रकौौणकालाः |

अरय वेरेषिकाः BATA: |

तच याज्ञवर्क्यवचनेापवबद्धकालप्रकरममनसरद्धिरसाभिदटद्धि्राद््‌- कालाः yada निरूपिताः श्रथेदानीं सवनसरिकश्राद्धकालाः कथ्यन्ते | ततर तावत्‌ चयादनिणंयः | ASAT | प्रतिखंवत्सरं काय्यं मातापिचेग्टेतादनि पिदव्यस्याप्यप॒चस्य भ्वातुज्येष्ठस्य चेव दि मातादौनां arg काय्येमित्यनेनाथेत्‌ प्ादौनां कन्तव्यसुक्तं एतच्चाधिकारमात्रपलक्तणाथं भवातुरित्यचाप॒च्येत्यनुषच्ननोयं च्येष्ठस्येत्यनेन कनिष्ठस्य भ्चातुनावश्यकं सावत्सरिकमिति दशितं | तथा च। “a पुचस्य पिता दद्यान्नानुजसख्य तयाय्रजः” दूति नियताधिक्रारनिराकरणात्‌ defer लनियतेनाधि- कारेणापचस्य कनिष्ठस्यापि सांवत्सरिकं aaa |

AQUA |

Rve wqnifanmat परि शेषखग्ड fa अर |

afa a@ea qarea सपिण्डोकरणं विनेति एतच्च प्रागेवाधिकारप्रकरणे प्रपञ्चेनेक्तं प्रभासखण्डे | warefa पितुर्यस्त॒ कुग्यात्‌ WAST | मातैव RIS वत्सरान्ते श्टतादनि |

are ae महादेवि ost zeta ना दरिः भविव्यत्पुराणे सव्वेषामेव आआद्धानां शरेष्ठं सांवत्सरं मतं | क्रियते यत्‌ खगओरष्ठ ग्टतेऽदनि बुधे: सदा aasefa faqag a Hala आद्धमादगत्‌ | AGA खगश्रादुल वत्सरान्ते Baisefa नारं तख was wat zetia ना eft aq Al चत्रैर्ट्रो चान्ये देवतागणः | तस्माद्येन कर्तव्यं वं AG wasefa नरेण खगशादूल भोजकेन विशेषतः awa यस्तु वे श्राद्धं करोति खगाधिप, मातापिहभ्यां सततं वधं वश्च श्टतेऽदनि i

याति नरकं att तामिखं नाम नामतः |

तता भवति दुष्टात्मा नगर शूकरः खम Sa श्टतादशब्देन मरणाद्वेत्तिनो fafafaafan संवत्सरान्ते सुख्यग्टतादस्यासम्भवात्‌ | fe तान्येवादानि परिवन्नन्ते। नद्या प्रातिखिकं नामास्ति fai श्रता aa awn सांवत्सरिकं

2 Fe |] खडकल्ये श्राद्कालनिशणयप्कर णम्‌ | REY

प्राप्नुयात्‌ सवनत्छराज्तिमादग्रेदणणन्नेति चेत्‌ wareien- नथक्यापत्तेः। श्रता मरणादव्व त्तिमौ तिथि्विवक्तिता ! weed watery i तेन॒ राजम्डिनस्यापि सा तियिसेभ्यते एवं संवत्सरान्ते ग्टनादसम्बन्धिन्यां तिथ सांवत्सरिकं कर्तव्य मिति wear च।

यान्तिथिं waaay उदय याति भास्करः,

सा fafa: सकला ज्ञेया दानाध्ययनकम्मसु

यान्तिधिं समनुप्राप्य ae याति दिवाकरः,

सा fafa: सकला ज्ञेया क्ञानदानजपादिष्िति॥

देवला दिवचनानसाराद्यथा कबमकारव्वविद्यमानाया श्रपि तिथेः सम्पणत्वकल्यनया ग्रहणं, तथा श्टतादवन्तिन्या स्तिथे मेरणएसम्बयितया ग्रहण, किन्ते मरणकालिन्या एव श्रतः सां वत्सरिके शटतादणश्ब्देनाक्रा मरणकालिक्येव fafaifeaar | तदाद नारदो यपुराणे वसिष्टः

पारणे मरणे aut तिथिस्तात्कालिकौ War | पिच्येऽस्तमयवेलायां war पूणा निगद्यते

"तात्कालिको यस्मिन काले उपवासादिज्रतपारणं मरणं वा तत्कालवन्तिन्येव तयो सिथिः पुनरतत्कालवर्तिनौ प्रातरा- दिषु बिसुह्धन्तारिना पिच्य सांवत्सरिकादावस्तमयनेलायामदरन्ते स्ुष्टापि मरणएकालिकौ तिथिः सम्बूणा निगद्यते मरणकालिक्या- न्तिथे सांवत्सरिके ana प्राप्रे यदि सास्तमयवेलायामपि दिना-

36

VCR चतुर्वमैचिन्ताम णौ परि शेषखण्डे [५ ae |

Asfa तदा सा कुतपापराहयोरस्तोति मला तदुपलदिति एव दिवसे कतपादिषु राद्धं कन्तेव्यमिति gaara ग्टतादशब्देनापलच्तणचयविशिष्टमहाराचमभिगप्रेतं | तदाद व्यासः | मासपत्ततिथिसष्टे या यस्मिन्‌ सियतेऽदनि | प्राल्यन्दन्तन्तथाग्रतं याद तस्य तं विदुरिति तथा्चतमिन्युपलक्तणएचये पेतं अच मासपक्ताहाराचाणि arated ग्राह्याणि, सरसावनानि ' सन्ति तानि ब्रह्मसिद्धान्ते निरूपितानि दणद्‌श्शान्रस्तिंशदिवसस्त्‌ सावना मासः | रविसङ्ान्ति विष्टः सारा मासा निगद्यते ang: | तथा | चान्द्रः प्रक्ादिदशान्तः सावनस्विशता faa: | एकरा रविव्यावत्कालं मासः Barat दति एषु मासेषु मध्ये संवत्सरिकपदिपिहकाये aera YEUATS व्यासः | विवादा Ga: सोरा यज्ञादोा सावनः aa: aifea पिहकय्ये मासश्चान्रमसः wa इति 1 लघुदारोतः चक्रवत्यरिवन्तंत BA: कालवशाद्‌ यतः | रतः सांवत्सर श्राद्धं ana मासचिङ्कितं मासचिद्धन्त aa पषमाघाद्यमेऽ दि

खर || TSR खाद्क्रालनिशेयप्रकरणम २८३्‌

यतस्त विधानेन मासः परिकौ्तितः

पोषादिसज्ञा Wee ग्राह्या i तच यद्यपि परस्मिन्नपि दिने

कमोकालव्याश्निसम्भवः, तथापि प्रथमातिक्रमे कारणाभावात्‌ पृव्व- स्मिनेवादनि arg | ATE सुमन्तुः

दिरदव्यापिनो Gara warez तु या fafa |

पू वेस्याजिव्वेपेत्‌ पिष्डमित्याङ्किरषभाषितं द्धयान्ञवरूक्यः |

देवकार्यं fafasat यष्यामस्तमितारतिः | शिवरदस्यमेरपुराणएयोः

प्रायः प्रान्त उपोय्यः सयात्तिर्देवफलेसभिः |

मूलं हि पिद््यथं पेयं चेाक्तं मदषिभिः

मलं" आरम्भः नारदौ वपुराणे तिथिप्रान्त सुरस्य fe उपेयं कवया faz: ¦ Ga मलं तिथेः प्रोक्तं mers: कालके.षिदः निगमः पूवाहिकास्त तिथयो देवकाय फलप्रदाः ्रपराह्िकास्तथा ज्ञेया पित्रथ तु प्रभावाः अचापराहः CANA वच्यमारेष्वपराहष्वन्यतमेा वेदितव्यः | अनतः पृव्वेदिनसम्बन्धिनौ श्टतादतिथिः सां वत्छरिकेऽभ्यपेया सा

२८४ चतुर्वगेचिन्तामणौ धरि शेधखण्डे =e |

यद्यपराहे चिमुद्भन्ता भवेत्‌ तदेव याद्या तु faqETiTert | तदाद बौधायनः |

उदित दैवतं भान पिश्यञ्चास्तमिते रवो |

दिसु हन्तं fareg सा तियिदवयकव्ययारिति 1

TAA | भानावदिते सव्युत्तरकाले अन्धो gens ‘Zar

देवदेवव्यं | तस्संश्ास्तमिते aqaarattast मुहत्तचयं ‘fray पिटदेवत्यं अतस्तावक्तालब्यापिनो या fafisfa सेव क्रमात्‌ दव्यकव्ययो गर ह्येति | तदेवमस्तमयात्‌ ws fast ग्राद्येनि fea यद्धविग्यत्युराणे

तरतो पवासस्ञानादे घरिकैकापि या भवेत्‌ |

उदये सा तिथिगराद्या विपरौता a tea दति 'विपरौताः अरस्तमयसम्नन्धिनो यच्च व्यासोक्तं

अह्धोऽस्तमयवेलायां कलामाचापि या भवेत्‌ |

सेव प्रत्याष्डिके ग्राद्या इतरा पुच्दानिदेति aq वसिष्टोक्ते |

पि्येऽस्तमयवेलायां wat पृव्वा निगद्यत इति

तदेतत्‌ पव्वेदिनापराहचिमुह्लत्तेव्यापि, fa युनन्यायेन प्रशं

aa i तु घरिकादिमाचकालौनाया; परियरदाथे, तथाविधाया eared | उन्तरदिने कम्मपय्योप्नापराह व्या्िलाभाच,, प्रतएव Sia: | तथाहि |

~~ * =f + पु्यण युक्रश्न्रो यस्यां पाणमास्यां सा पैषौ सा यस्मिन्‌ मासे

Be |] MSA श्राड्कालनिणेयप्रकर | २८५

पाषमासः | एवं माघादयोऽपि तदाद पाणिनिः | wage am: कालः सास्मिन्‌ पोणमासोति संज्ञायामिति। सौर- सावनयोः एवंविधास्ति संज्ञा, एवंविध पौणमासोयोगनियमेा वा अतः सावव्छरिकादो a va मासो are: | यत्‌ पनव्वेचनं

afar गते wal विपत्तिं याति मानवः |

तद्रा शावेव कन्तेव्यं पिदकाय्थे श्टतादनि i तरेतद धिमासविषयं |

अधिमास विपत्तिखेत्‌ ait मानं समाश्रयेत्‌

स॒ एव दिवसस्तस्य org पिण्डादकादिषु व्याख्याता are: ete wa तिथयस्तु चादद्रमदोरःचं तदुक्त ब्रह्मसिद्ध्‌ान्ते

सावनं स्याददाराचमुदयाद्‌ दयो रवेः |

रवेख्तिंशत्त॒ राश्यशस्तिथिसम्भोग Baza:

BAA खय्यादयान्तरपय्थेन्तं सावनमहेारा्च। मेषादिसंज्ञ- कराशिचिंशणंशभोगा रवेः राश्यंश; सोरसंज्ञक इत्यथः तिथिसम्माग द्ति। यावता कालेन राणेदादशचिंशराणाञ्चन्रमसा भुज्यन्ते तावत्‌ कालस्तिथिसममागः, तदान्रमदाराच, तदेतत्‌ प्रतिपदादिसंज्ञाभि- व्येवद्भियते। एवं मासोपलक्ितिमासविशषणएचयोपेतं सावनमहेराचं म्दतादशनब्दनेाक्रं वेदितं |

दूति चयादनिणएयः |

२८६ चतुर्ेगचिन्तामणौ परि शेषखम्डे [५ अ० |

~प निणय अय त्तषयादद घधनिणयः |

तच क्षयादश्राद्धतियिदेधे कम्मकलव्यापिनौ ग्राह्या | यदाद व्यासः | FAT यस्य यः कालस्तन्कलव्यापिनौ तिथिः तया कम्याणि gata सद्दो कारणं यदा तु fafaara इयारपि तिश्योरपराह्सम्बन्धस्तदानों पाव्य ेतिकन्तै्यताके सावत्सरिके waa fate: | च्रपराह्े पिद णन्त या पराहानयायिनो सा ग्राह्या faa तु पुव्वाहानयायिनौ भविष्यत्युराणेऽपि | ्रतापवासनियमे घरिकेका यदा भवेत्‌ सा तिथिः सकला ज्ञेया पिच्य चापराहिकोति 1 ्रस्तादि शब्दाश्चापराहपरा एव तथा टद्धमनः। यस्यामस्तं रविय्याति पितरस्तामुपासते तिथिस्तेभ्यो यता दत्ता ware सखयम्भृवा मनुरपि यस्यामस्तं tara पितरस्तामुपासते | सा पिदग्यो यता दत्ता wae सखयम्भेवा ्रतएव MSR ब्रहमविवत्त-लैर-नारदौ यप॒राणेषु @ Tamas पितुः सांवत्सरं दिनं | पुव्वेविद्धमजुव्वीणे नरकं प्रतिपद्यते दूति |

we || Bea ख्राद्धकालनिशंयप्रकर णम्‌ | २८७

aa यम्ा्चियुगश्डतानामित्यादि निगमवाक्ये, तेटुत्रतापवा- सारि विषयं | तदाद व्यासः | दिनोयादिषु युग्मानां पूज्यता नियमादिषु एकेदिष्टदिष्द्याद दद्धिद्धासादिचादनादिति i एकेदिष्टेत्यादि पेहकश्राद्धेपलक्तकं | aca तिथिसाभ्ये ga grata fag वेषम्ये तु ate वैधायनः | सा तिथिस्तदहेाराच यस्यामभ्युदियादर्‌विः। वद्धमानस्य wae हासे त्वस्तमियाद्र विः त्तयादमेव विषयोषत्य एवाह | अपराहद्र यव्या पिन्यतोतस्य यदा fafa: तये पृत्वा तु aaa ठद्धिकाये तथोत्तरा aq व्याघ्रेण तिथिसाम्येऽपि परतियिग्रदणसुकतं eat दस्तथा feat चिविधन्तिथिलच्तणं | azar पर पृज्यौ fear स्यात्‌ पूरववैकालिकौति waa” साम्यं ‘eu afe:i ‘fear च्यः तद्‌ तत्साम्य शावतं स्या दव्य ति रिक्त तिथिविषयमास्ता | यञ्च | naa तिथियाद्या यस्यामभ्यदितेा रविः छष्णपक्ते तिथिगरा द्या यस्यामस्तमिता रपिरिति॥ माकंण्डयवचनं तन्त एक्तपत्तब्दयेदेवपि यकर््मपलक्तकलान्‌ रवपि्यकम्म॑-

Vcr चतुर्वर्गचिन्तामणौ परि रेघखग्डे [५ aye |

कालविभागमाचपरत्वेन व्यवस्थापनौयं। तदेवं पाव्व॑शेकसम्बन्धोऽप- राहस्पशपराघोननिणयः | पाव्वेणेतिकन्तेव्यताकस्य सां वत्सरिकस्या- wager: काला विवेवितः। एकेदिष्टस्य माध्याङ्किकलात्‌ wat- नरयो मध्याह्भस्य शप॒रस्कारेरीव एकेदिष्टविधिं निव्व्यं सांवत्स॒रिक- श्राद्भाङ्गकालनिणयो विधेयः | मनः gare देविक श्राद्धमपगाहे तु पार्वणं | एकेदिष्टन्त्‌ awe प्रातटद्धिनिमित्तकं हारोताऽपि Magy ware एकेदिषटन्त मध्यतः | पाव्वणञ्चापराहे तु प्रातटद्धिनिभित्तकं इद्ध गोतमः | मध्याङ्यापिनो या स्यात्‌ रैकेादिष्टे तिथिभ॑वेत्‌ श्रपराहव्यापिनो या पाव्वणे सा तिथिर्भवेत्‌ मध्य्तव्यापिनो चा तु fafa: wear परापिवा। तस्यां foewt दातव्यं दास्ट्द्धौ कारणं दति क्षयादद्धेधनिणैयः | कयाहापरिन्नाने सां वत्॒रिकश्राद्धकाला, | भवि्वत्पुराणे | FRU उवाच |

जानाति दिनं यस्तु मामं वापमराधिप | RANG महाप्राज्ञ fasta कथं नरः |

He || SST श्रा दधकालंनिणेयप्र करणम्‌ | ९८९

श्राद्धं करोतु वे ताभ्यां विधिवत्‌ वत्सरात्मकम्‌ a4 पिचोरिव्युपलक्तणम्‌ | mifzeq] उवाच | ware यो जानाति मानवा विनतात्मज | तेन काव्यममावासां arg सावद्छरं नुप यस्य प्रोषितस्याप्रोषितस्य वा तस्य तिथिनं ज्ञायते az तन्मासामावास्यायां सवल्छ॒रिकं काय्येमित्ययेः | तदाद दस्यतिः। ज्ञायते warega प्रमोते प्रोषिते सति८९) | मासखेत्‌ प्रतिविन्ञातस्तदभं स्यान्दरतादइनि प्रोषिते इत्यज्ञानकारणोपलक्षणम्‌ दओं" तन््ासामावाख्यार्या | ‘matey’ aa कन्तवयन्तदितिशेषः | sfaaa विषये एकादश्यां argare art: | श्राद्धविन्ने aqua श्रविज्ञाते warefa एकादग्यान्त्‌ कनव्यं छष्णपक्ते विभ्रेषतः aq विशेषत दति छष्णपक्तसय प्रशस्ततरला भिधानेन शक्तपत्ता- ऽ्यनन्ञायत दरति गम्यते aay प्रक्त-छष्ेकादग्मे विकल्पे प्राप्न एव व्यवस्था मासे पे विज्ञाते तिथिमाचरस्यापरिश्चाने तस्य मासस्य तत्यत्तस्थितायाभमेकाद्यां arg काये, विन्ञायमानपच्च- परित्यागे कारणाभावात्‌ पक्तस्याप्यपरिज्ञाने रष्णेकादश्वां तदलाभे वररक्तीकादश्यामपोति |

(९) प्रोषिते संस्थिते सतीति we | 37

२९० चतुर्वगचिन्तामणौ परि रेषखग्डे [a खर |

भविष्यत्पुराणे | दिनमेव विजानाति मासंनेवतु यो नरः। मामकोदऽय वा भाद्रे माघे वाथ समाचरेत्‌.) यस्य त॒ gare: परिज्ञायते मासस्तु ज्ञायते तख मागेशोष भाद्रपदे ara वा तस्मिन्नहनि श्राद्धं कार्ये | तदाद टदस्पतिः | यदा मासा विज्ञाता विज्ञानं दिनमेवत्‌। तदा मा्शिरे मासि माघे वा तदिन waa

यदा तु waaay दिनमासावभावय्यविज्ञात wat तदा तत्‌प्रस्थानकालिकयएदिनमासयेस्त्छां वत्सरिकं कायम्‌ | तदाद टदस्पतिः | दिनमासै विज्ञातो मरणस्य यदा पुनः | प्रस्यानदिनमासे तु यादयो पुवाक्तया few i दुत्यस्यायमयेः प्रस्यानतिश्न्ञाने PHAN तन्मासवर्निन्या- ममावास्या्यां सावव्रिक, प्रस्थानतिथिन्ञाने मासाज्ञाने मागें माघे वा तस्यामेव तिची कुथ्यात्‌ प्रम्धानतिधथिमासयो रुभयोरष्य- ज्ञाने तु तन््रणश्रवणकालिकयोस्िथिमासयोः कु्यात्‌ तद्‌ प्रेताः | अविज्ञातण्डते अमावास्यायां ्रवरएदिवसे वा श्रवणएदिवसे' मरणएवान्ताकणनतिथो | भविय्येत्तरेऽपि |

LE a

(१) ara वा तद्दिनं भवेदिति wo |

oad

Be || TSA आआड्धकालनिशेयप्रकंरणम्‌ | २९१

ग्टतवान्ता्चते ग्राह्यो तो पृन्यीक्तक्रमेण तु अवणएतियिस्ममरण मागशोषं माघे वा तस्वारव ति sal अवणएतिथिमास्योरूभयोरपि faart माघस्य मागजोषंस्य वा अमावास्यायां काय्यं AGH प्रभासखण्डे म्दतखाडहा जानाति ara वापि कथद्चन। तेन कायममावास्यां BTS माघेऽय मागेके ‘RAST मरण-प्रस्यान-अरवणरूपेण केन केनाण्युपलक्षणनेत्यथः | भविष्योत्तरे | प्रवासमन्तरेणापि स्यातान्तौ fawar यदा | तदानौमपि at arayt पृञ्वन््रतका दिके | यस्य त॒ प्रोषितस्य मरणवात्ता तज्नोवनवान्तापि नागता पञ्चद- शवषपव्यन्तमागमनं नासि तस्य तदृद्धं पालाशौभिः समिद्धः कुशेवा शरोर प्रतिरतिं aat यथाविधि दादसंस्कारं fase तद्‌ानौन.न- पत्तमासतिथिस्युटेऽदनि सांवतसरिकं कत्तयमित्याद saat: पितरि प्रोषिते यस्य वात्ता नेव चागति; | Big पञ्चदशदषात्‌ छता तु प्रतिरूपकम्‌ SUA संस्कारं यथेोक्रविधिना ततः तदादौन्येव सव्वाणि शेषकम्भाणि सञ्चरेत्‌ एतच प्रो षितम्दत्राद्धप्रयागप्रकरण विस्तरेण दभेयव्यते | दति त्षयाद्ापरिज्ञाने सा वत्सरिकदिनकालः दति सांवत्सरिककालनिरूपणं |

RER चलुर्वेगचिन्तामणौ परि शेषखण्डे [५ ख० |

श्रथ प्रेतश्राद्धानां कालाः तच तावन्नवसज्ञकानां Brea, तच anew क्रियमाणानां TAA Sha निवेशयन्राश्वलायनो दशादप्धेन्तं नवश्राद्‌ संज्ञ कत्वमाद। नागरखण्डे USI! | चोणि सञ्चयनस्याथं तानि तै प्रण erga a4 खाने भवेत्‌ -त्युस्तच आद्धं प्रकल्पयेत्‌ watfes तता मागे विश्रामो aa कारितः। ततः सञ्चयनस्थाने sate ओआद्धमिव्यते पञ्चमे सत्तमे तददष्ठसे नवमे तया | दशमैकादशे चेव नवश्राद्धानि तानि च। वेतरण्छामसम्पाप्तः प्रेतस्तततिमव्रुयात्‌ बर्मपुराणे ठतोयेऽदनि कन्नव्यं प्रेतदादाक््नी fear: | खतकान्ते गदश्राद्ध मेको दिष्टं प्रचकते ATS कात्यायनः | WY Wye चेव नवमैकादगे तथा यदच gud जन्तोस्तन्नवश्राद्धमुच्यते व्यासः प्रथमे aaa चेव नवभेकादभ्े तथा | aq वे aad जन्तोस्तन्नवशराद्धसु | ae WS: श्रा्य AZAR दरोऽपि कुय्ादेकादगेऽदनि |

Be |] SSRN आाडकालनिणयप्रकर शम्‌ | २९३

कन्लुस्तात्कालिको Rigg: पुनरेव सः “आद्यं नवं | पेटोनसिः | @ 9 TA! सद्यःशेचे प्रदातय प्रेतस्य कादशेऽदनि | a एव दिवसस्तस्य आराद्धशव्यासनादिषु कूश्मपराणे Gara ग्टददारि प्रथमे भोजयेद्िजान्‌ | दितोयेऽदनि कन्तव्यं खुरकम्म सवान्धवेः | नहः > 4 = ° + चतुथ बान्धवः सव्वरस्ध्यां सञ्चयनं भवेत्‌ | पत्वाचिप्रान्‌ प्रयुञ्खोत Bars BA Wars पञ्चमे नवमे चैव तथेवेकाद शेऽदनि युग्मांश्च भोजयदधिप्रान्‌ नवश्राद्धन्त्‌ तद्विदुः ब्रह्मपुराणे | चतुय ब्राह्मणानाञ्च पञ्चमेऽदनि west नवमे वैश्वजातोनां द्राणां दशमात्परे

अविः | Tata खतिकान्ते तु ब्राह्मणान्‌ भोजयेत्ततः | अच आराद्धनिमिन्तन्त एकमेका शेऽदनि , न~ एवंसत्येकादमादिकान्नव श्राद्धा दशचान्तविधो यमानं ब्राह्याणभोजनं कम्मान्तरमिति गम्यते | ठदस्पतिः | चतुर्थेऽदनि fanaa देयमन्नं fe बन्धैः |

२९४ चतुर्गचिन्ताम्णो पररि शेषखण्डे [५ ae |

गाव; सुवणं वित्तञ्च प्रेतसुटिश्य शक्रितः "चतुर्थः सञ्चयादनोत्यथः | यदिष्टद्ौोवतश्चासो तत्तद्‌ दान्तस्य GAA: | तस्य प्रेतस्य Haat यन्किञ्चिदभौष्टमारौत्तद्‌ यादित्यथः। इति नवशख्ाद्धकालाः | श्रय षोडशश्राद्धानोत्येव प्रसिद्धानां प्रतञ्राद्धानां काला; | तच ब्रह्मपुराणे | पिदणणन््यक्र देददानां श्राद्धषोडश् सव्वदा | चतय पञ्चमे चेव नवभैकादओे तथा तता दादशमिग्मासेः BIST दादशसंस्यया | aman, अतितस्तेषां तच विप्राश्च तपयेत्‌ TTR | दादश प्रतिमास्यानि श्राद्यं षाणएसाषिके तथा | सपिण्ड करणएद्चैव दत्येतच्छरद्धषोडशं घाणएमासिके दत्येतेन fafeaat: ्राद्धयो निरूपणाथमाद | एकाहेन तु षएसासा यदा aria वा fata: | न्यूनाः संवत्सरारव स्यातां षाण्मासिके तदा एकेनाद्धा fafa यदा षण्मासाः, न्यूनाः स्यः संवत्सराश्च तदा BUR काये इत्यथः | भविष्यत्पुराणे |

अम्यिसञ्चयने श्राद्धं चिपक्ते मासिकानि | पेमोनसि;ः |

y ge |] MSHA राद्धकालनिणर TALIA | २९५

घाणएसासिकाब्दिके are स्यातां प्त्चदुरेव ते मासिकानि खकोय तु दिवसे ददशेऽपि a 1 तथा | सपिण्डीकरणादनव्वोक कूय्थाच्राद्धानि षोडश, एकेाटिष्टविधानेन कूुथ्यात्सन्धाणि तानि तु ब्रह्मपरा | दाद गेऽदनि मासे विपत्ते ततः परं | मासि मासि तु ane यावदावत्सरं दधिजाः। ततः परतर काय्य सपिष्डोकरणं कमात्‌ | छते सपिण्डोकरणे चरमं प्रोच्यते पनः ततःप्रति निमुक्र; प्रेतत्वात्‌ पिदताङ्गतः TANTS: | एकाद we ware मामिच वत्सरं | प्रतिसंवत्सरं चेवमेकेदिष्टं ्रनादनि ्रग्निमतप्रेतश्राद्धे विशुषमाद कात्यायनः | श्राद्धमथिमतः कार्ये दादादेकादशेऽदनि | भरवाणि तु प्रकुर्वीत प्रमौ तानि स्वेदा चै पक्तिकादूद्धानि भरवाणि। श्रतएवाद जा्वकणः | wig चिपक्तात्‌ यच्कराद्धं ष्ट नादन्येव तद्भवेत्‌ | WI कारयद्‌ादमादहिताग्े जन्मन इति दारोतस्लसमथ विषये मासिकानां कालविकल्पानाद |

reg चतुर्वगेचिन्तामणो परि रषसखण्ड [५ श्र |

मुख्यं श्राद्धं मासि मासि श्रपव्याप्राृत प्रति | द्‌ादर्‌णररन वा कूश्यारेकाहे दादरजायवेति. i तच्रोपरितने प्रकरणे दद्धाठपस्थिता्यां सपिण्डकरणा पकषेण वच्यते तन्निबन्धनं मासिकानामपकषे अरपुनराटत्तिञच va वच्छयामः | दति षोडशश्राद्धानौत्येवंप्रसिद्धश्राद्धानां कालः | रथ सपिष्डोकरणएकालः | तच यथाकालं द्वादशसु मासिकेष्वनुषटितेषु पूणं संवत्सरे aggat- व्स्भिकेऽन्चिसपिष्डोकरणस्य कालः | तथा माकण्डयपुराणे मासिकान्तानि argreanrfated | ay संवत्स॒रे पणं यथावत्‌ क्रियते नरे; | सपिण्डोकरणं सम्यक्‌ तचापि विधिरूच्यते श्रस्य कालस्यानग्रिमत्कटेकानभ्रिमदैवत्यसपिण्डीकरणाङ्गलं नैमित्तिकञ्च कालान्तरसुक्तं भविव्यत्पुराणे सपिण्डोकरणं कुग्याद्यजमानोा @afqar | श्रनादिताग्नेः प्रेतस्य पुत्व॑द॒भरतषभ उक्तञ्च पुलस्त्येन निरभिः सपिण्डत्वं पितुम्मातुञ्च wad: | पा संवत्सरे कुययी द्धिव्वा यदि वा भवेत्‌ afgareare विवादादिरूपोऽभ्यदयः | उपलक्षणद्चेतनान्दोओराद्निमिन्तश्तस्य क्ममाचस्य एतषा-

(१) द्वादशेन वा भान्या ware दादशापि चेति awe |

Be || TSA आ्आद्धकालनिशेयप्रकरणम्‌ | २९७

= <6

धानादयुपसं्राप्ताविल्युणनेवचने “कन्तु नान्दौसुखं” इति शाच्यायनि- वचने स्फंटोभवति। रेषा यस्मिन्‌ दिने इद्धिरापद्यते ततः प्रागेवा- परव्यसपिण्डोकरणं कला तर ङ्गग्तं नन्दो मुखसंन्ञकं कुग्यादित्यथः | नेन प्रठत्ताधिकारस्यापरिसमापितप्रेतश्राद्रस्य चड-मौदखो-विवा- हाधानादौ तदङ्गश्चते नान्दौओराद्धेऽनधिकाराऽपि दर्भितः। AS MIATA: | भ्राता वा बराठपन्नो वा सपिण्डः शिष्य एव

सदपिण्डक्रियां gaa’ कुग्यादाभ्यदयं ततः नागरखण्डे |

ततः सपिण्डोकरणं वत्रादृ द्धतः स्थितम्‌

दृद्धिवा गामिनो चेत्‌ स्यात्तदवागपि कारयेत्‌ ्रघानाङ्गग्तानान्दोओद्धात्‌ प्रागपकषंमभिप्रत्याहा्रनाः

fag: सपिष्डोकरणं वाषिकं श्ठतवन्स॒रे |

श्राधानादयुपशपराप्तावेतत्‌ प्रागपि वत्सरात्‌

ma चापरुष्यमाणसपिण्डोकरणे तदन्तमपकषं स्यादिति न्यायात्‌

gafy मासिकान्यपहृव्य सपिण्डोकरणं कननव्यम्‌ | दद्धवसिष्टोऽप्याद |

श्राद्धानि षोडशादला तु कुयात्‌ सपिण्डनम्‌ |

तद्धानौ तु यतः प्रेतः fread प्रपद्यते अरपकषपत्त एवैतत्‌ | श्रनपकंषं क्रमविधानारेव तसििद्धेः | श्रतएवं शयखायनिः |

प्रेतश्राद्धानि सगणि सपिष्डोकरणं तथा

(१) कत्वा इति Ge |

5९8

RES चतुर्वगेचिन्तामखो परिगरेधखग्डे [५ अ० |

aqme nadia aa नान्दौमुखं दिजः ay लोगाक्तिविचनम्‌ | यस्य सवत्सरादवाक्‌ सपिण्डौकरणं भवेत्‌ | मासिकं चादकुम्भद्च देयं तस्यापि वत्छरमिति तत्त॒ तदन्तापकषेन्यायेन रतेष्वपि मासिकेषु “तान्येव तु पुनः gaa” दति कल्पद्धजकारवचनेक्रप॒नरनष्ठान विषयत्वेन वयास्येयम्‌ अपरयेत्यनटतत्तावाहोशनाः टृद्धिश्राद्धविहोनस्त प्रतश्राद्धानि यश्चरेत्‌ argt नरके घोरे पिढभिः सद पच्यते श्ननृपखितायां दद्धो यः प्रेत्राद्धान्यपकषँ दित्यथाट्‌ द्धिमन्त- रेणानपक्णाऽयं समथेविषयः। श्रसमथविषये तु द्धिश्रादधपरयप- era विनाष्यपर््यमाणस्य कालविकनल्पानाइ गोभिलः | “पण सेवत्रे wae चिप वा यदच्वा दद्धिरापदयेत" श्र केचित्‌ पूं संवन्छरे ucen ठद्धिरापद्येतेव्येतयोः पक्तयोरनग्निककविषयनवं | वणएमासे fad वेत्येतयोस्तु साग्निकेकविषयतलमिति saat मन्यन्ते | उद्भावयन्ति चाच पेटोनसिवचनम्‌ | िपन्तेऽप्निमतः काले ठद्धौष्टापृनकम्मैसु

कीः संवत्सरे

सपिष्डोकरण कुग्यात्‌ पृं ऽपि वेति श्रभिमल्पिष्डोकरणकालप्रकरणे वच्छमाणनि वचनान्यपन्य-

स्यन्ति waz वक्तव्यं | यद्यग्िम्वविश्ेषणवतस्तिपक्तादिपचाः सन्ति,

am तेऽस्य संवतसरानो कन्त समथेस्यापि मुख्यकल्पाः श्रनद्निक-

त्सामश्यप्रयुक्राः Wid गोभिलवचनेक्रसंवत्सरपच्चेशेकवाक्य्तां गता;

Bet] WSR आड कालनिणेयप्रकर खम्‌ | VEE

सन्तः सन्वनुकल्याः | वयाच्रस्वभ्निरदितानामपि we षोडशभिः श्राद्धः सपिश्डोकरणस्य दादा एव प्रशस्तः काल TATE | श्रानन्यात्‌ Baraat wet चेवायुषः चयात्‌ | sfaay ative gleams: प्रशस्यते दूत्यनग्रिकश्षपिण्डोकरणएकालाः श्रय साभ्निकसपिण्डोकरणकालः | TATE HIST: | aafge यदा वोर भवेत्‌ कुग्यात्तदा wel | प्रतशचेदभ्रिमान्‌ यस्तु चिपत्ते वे सपिण्डनम्‌ | 94a Bel श्राद्धकन्ता यद्यादवनोयरदितः प्रेतश्चादहवनो यवान्‌ भवेत्‌ तदा HAT तस्य म्रतस्य स्टताददिवसादारण्व पक्तये पृण सपिण्डोकरण कुव्थात्‌ | तथा | amar start राजन्‌ प्रेतञ्चान्चिमान्‌ भवेत्‌ | द्वादशारे भवेत्‌ काय्यं सपिण्डीकरणं सुतैः 34 ग्टतादादारभ्य दादश fea इति वेदितव्यम्‌ | आइ कात्यायनः | एकादशा निव्वत्ये पूणं शाद्ययाविधि प्राक्‌ कुर्व्वोताभ्निमान्‌ विप्रो मातापित्राः सपिण्डताम्‌ अस्याभिप्रायः। afgaar दमावाखायां पिष्डपिषटयज्ञः पिष्डा- ae AVIA तच्च प्रमोतमातापिटकस सपद्नौकपिचादिरैवत। चाङतसपिष्डोकरणयोस्तयो दं श्राद्धादो देवं नालमुपपश्यते | तस्य

३०० चतु्गेचिन्तामणो परि ेषखग्ड [५ wet

सपिष्डोकरणणोत्तरकालिकत्वस्ममरणात्‌ | wa: पिण्डपिटयन्नश्राद्धया- ल्पा माग्डदिति मत्वा अग्निमान्‌ विप्र एकादशादकन्ेवयं पर तकाये fase दात्‌ प्रागेव fe कस्िनदनि मातापिता: सपिण्डो- करणं कुग्यादिति विग्र्रदणमुपलक्तणम्‌। च्चियादिष्वपि न्यायस्य तुख्यत्वात्‌ |

क्तान्तरमाइ wea: | या तु पूव्वममावास्या तस्यामिति | SALAS जाबालः |

खपिण्डोकरणं कुव्यात्‌ wa दशेऽभ्रिमान्‌ सुतः परते GNA GW तु तथापरः

BARAT यद्‌शराचं तस्मात्‌ परता यः प्रथमे दशौ भवेत्‌ तस्िन्नभिमान्‌ सुतः पितरः सपिण्डीकरणं कुग्यादित्यथः दशराच- ग्रदणम शौ चका लेापलत्तणा्थम्‌ | तदेवं साभ्निकस्य चयः सपिण्ड- करणकाला उक्रा भवन्ति| “दादश, TATE परकालोनाया श्रमावास्ायाः पुतं किंमयदः, दथादात्‌ परामावास्या चेति

दति साग्रिकसपिष्डोकरणकालाः इति चेवणिकाणाम्‌

श्रय भद्रस्य सपिण्डोकरणकालाः |

तच सपिण्डोकरणं कन्तव्यमित्यनृदत्ता विष्णुः

reas दि शूद्राणां दादओेऽदनि कौलतितमिति | श्रमावास्याश्राद्धकारिशृद्र विषयमेतदिति दद्धाः वचनवलादशौच- मध्य एव आद्धकरण | दरति शूद्रस्य सपिष्डोकरणकालाः | दति सपिण्डोकरणकालाः |

He || TSR आद्धकालनिशयप्रकर णम्‌ | ३०९

तदेवमेते सपिण्डान्वादाय्येक-साधारणएसंन्नकाभयविध-पाबण- टद्धिकम्भाङ्ग-काम्य-सावत्सरिक-श्राद्धानां नवश्राद्धषोडशश्राद्धानौत्येवं प्रसिद्धानां सपिण्डोकरणस्य चास्मिन्‌ प्रकरणे कालाः प्रतिपादिताः | अथान्येषां आाद्धकालेषु वक्रयेखिदमुच्यते। तोयभ्रा्‌ - ब्दद्धिओआद्ध- रै विकथ्ाद्ध-याचाश्राद्ध-जोवच्क्राद्ध-गेोष्टौ आद्धानान्धिकारवाक्छाप- दिष्टा एवे काला दति ते विश्षाधिकारप्रकरण एव निरूपिताः | तच श्रकाले काले वा तौयप्राक्चिस्तदनन्तरमेव तोर्थश्राद्धकालः। श्रकालेऽप्यय काले वा तोय श्राद्धं यथा at: | इति मच्छपुराणस्म- रणात्‌ पापक्तयायकच्छद्धिवतसमाप गएद्धिाद्भकालः। “श्राद्धं guard तु गोददिरिण्यान्नदक्तिणाः ।” इति जावालवचनात्‌ | प्रोणनौ यतन्तटवताधिष्ठितं तिथिवारादिकं देविकश्राद्धस्य कालः तनित्यथाद्धवच्छराद्धं दशदिषु यत्नत दति भवि्यत्युराणद शनात्‌ | तौ थेयाच्ादिनात्‌ पृव्वंदिनं, समापिततोयेयाचसख खदप्रवेशानन्तर- दिनञ्च YEU कालः गच्छदट्‌शान्तरमित्यादिभविय्य त्राण यः कञ्चित्तोथयाचामित्यादिब्रह्मपुराणग्निपराणयोख खवणात्‌। अरि- छट दशेनान्‌मितमरणकालस्य सु सुकरोरुत्तरकालः जोवच्कराद्ध्‌कालः "“जोवच्क्रा द्धं wana” दत्यादिभविच्यत्युराणादिप्रतिपादनात्‌, TU चिद्रदह्यणः समागमसमूदसमय एव गोषटोग्राद्धकालः ate यत्‌ करियते श्राद्धभिव्यादिभव्ष्यत्पराणोक्तः। सब्यासाङ्गानां षोड्शश्रा- द्धानां दैवादिश्ाद्धा्टकदिनात्‌ प्राचौनदिनमेव कालः। दैवादौनान्त सन्यासादित्यारिस्मरणात |

sfa देवताप्रकरतश निष््‌्पितं |

BoR चतुर्मगचिन्तामणो परि शेषखण्डे Bet

रथात: सन्यासविधि व्याख्यास्यामः | पूर््व॑युनोन्दौ सुखं श्राद्धमित्यादिना शौनकवचनेन दुमेरणण्डतानां पातकविशेषवतां सटतादमारभ्य संवत्सरे पणं या काचिच्छुक्तेकादभो सं एवे नारायणएबलिसन्ञकस्य आ्राद्ूस्य कालः | तथाच भवि न्तरे दुष्ेव्यु्टतान्‌ पापविगरेषकारिणश्चानुक्रम्याकतं | aw संवत्स॒रे तेषामथ काय्यं carafe: | एकादश्यै समासाद्य nasa तिथिभित्यादि दति तोथश्राद्धादिकालाः | दति वेशेषिकश्राद्भकालाः |

अरय सुख्यकालातिक्रमकालाः) ते गाणा वाचनिकानुकल्यिकाद्येति द्िप्रकाराः | az तावद्धिचाग्यते। सुख्यकालासम्भवे गाणएकालग्रदणं aa वेति। नन्‌ का मुख्यः का वा are) यो विदितः मुख्यः यथा afentgtet प्रातरादिः। यश्चाविडितः तत्समोपवत्तीं तेष्वेवाङ्ग- भाव नोयमानः सङ्गवादिर्गाणः तदाद चिकाण्डमण्डनः | सखकालादत्तरो गणः कालः THU FAT: | यद॒ागामिक्रियामु ख्यकालस्याष्यन्त्‌ रालवत्‌ | गाणएकाललभिव्छन्ति केचित्‌ प्राक्रनकम्मणोति श्रायः पून्नैत्तरयोाः HUTS: सखकालसखस्नादपरितनः | उन्तरकम्मेखकालाच TRY पव्वापरयोः कन्रेणोरन्तरालकालं

हि

Be |] SCRE ICUCEE CRUCe ३०३

दति यावत्‌ पव्वैस्िन्‌ कणि गणो ज्ञेयः यदा यथेोक्ता- न्तरालवदागामिक्रियामुख्यकालस्यापि wafer arate गेाणकालतां मन्यन्त इति कथं पनरुत्तरकम्भेकालस्य पृत्वकम्मानृष्टानायदणमा- wea येन खकालात्‌ प्रच्युतं wad कम तावदिनषटप्राय उन्तरञ्च खकालाप्रच्युतलादविमषटखूपं तच ययुत्तरकममोकाले YS क्रियते तदा विनष्ट्माधाना्थमविनष्टविनाशनं प्रसज्येत तन्मृतजोवना- शया जोवनमरण्यापक्रमः उन्तरक््डकाले दइयोरवकाओ सतोद- waa पृनरसत्यपि तस्िननिति ननु मुख्यकालममो पवनः कालष्याभियाविनाश्तप्रटन्तिलभ्यताज्ञा क्तिकेव वितं सत्यमेव तथापि aa बालातपकालेापलक्षणोग्डतयातपमादंवादिगुणणोपनौतया ज्ञाकिक्या प्रातरादिश्ब्दप्रटत्या तस्य गाणएलेक्रिन विरुध्यते | ननु तस्यानुपदेशात्‌ कथं ग्राद्यतमाश्ङ्ते प्रतिनिधिन्यायेनेति नमः | नन्वेवं afe यथाकथञ्चित्‌ सादुश्यान्परध्याद्धादावपि कदाचित्‌ प्रात- रादिशब्दाः saa किमच्रा निष्टं, क्रियत एव fe कद्‌ चिदत्यन्त- सादृश्यवतः प्रदरगैणएप्रयोगसक्गिनः सङ्गवारेशलाभे। तदेवम- स्मिन्‌ संशये कचित्‌ ware दविक श्राद्धमित्यादिकालसंयु A वाक्ये कालं प्रति कर्णे गणभावेन विधानं मला प्रघानग्डेतेविदितकाला- तिक्रमे गण्डडतकब्मानुगदाय कालान्तरानुष्टानं काव्यमिति प्वप्तमभिपरत्य सिद्धा न्तितवान्‌ काले दि कम्म चोद्यते arate कालः। श्रत; कश्मणामेव प्राधान्यं कालमनृद्य कम्मेणो विधानात्‌ ततः aa प्रति ग॒ण्तविदितकालातिक्रमे प्रधानश्वतकम्मानुगदाथे जेाएकालेऽप्यनष्टानं काय्यं कालदानेः कणोऽपि त्यागस्यान्याय-

३०४ चतुवगचिन्तामणौ परि रेषखण्डे [५ aye |

लात्‌ द्येकव्यञ्जन विना भो जनसेव संत्यञ्यत दति तदयुक्र तावत्कगुलोभावेनाज TST घटते कममणः फलसम्बन्धात्‌ फलवतसन्निधावफलं तदङ्गमिति न्यायेन कालस्येवाङ्गत्वात्‌ कममणः कालाथतया पराथवात्‌ फल्रुतिरथतलान्‌वाद इति वाच्यं कालस्य फलत्कन्माथेलावगमाभावात्‌ नापि कालभावसय गणौ- भावेनेक्रः सिद्धान्तो चरते च्रसिद्धहेतुलात्‌ सापन्यासात्‌। दय कालानृवादेन कम्मे विधोचते। कालस्यान्यतः प्रा्धिविरदात्‌। नन्‌ कालस्य वाक्यान्तरेण प्राघ्यभावेऽमावास्यादिरूपेणए लोकव्यवदाराय देवन्नातस्यानुवादा भविग्यति i मेवं लकसिद्धकालखरूपानवादेन aaa तस्य खयमेव फलतया फलवत्कन्भाङ्गलाभावेन विधरा- न्थक्यप्रसङ्गः स्यात्‌ | किञ्चासिन्‌ कर्णदेश्यस्य कालस्य aa न्तरसम्बन्धो घरते। तस्येतत्कस्ानष्टानानन्तरमेव विवक्तिततवात्‌। नन्वेवं तदि यजेत Gia दत्यचापि खगेकामिनमनुद्य यागविधेरवधार- लात्कयं ॒विधेरानयक्यं vad यद्यपि खगेकामस्येदेश्तया वाक्याचयस्तथापि "भावनायाः प्रथमं भाव्यस्यापेक्तणलात्‌ परुषरटैव सिद्धरूपतया तदनदहलात्‌ खगकामवत्‌कामनाविषयग्डतः wai एव साध्यलेन wad | खगकामस्त॒ Gales एवानूदयते। यथा लेादि- ताष्णोशग्डविजं प्रचरन्तोत्यादरा विशे्याणण्डविजां yaar विण्षणमाचपरं वाक्ये, एवमिहापि | ATH Awa: |

श्रपेक्षितवादट्भाव्यस्य कामशब्दा fe तत्पराः | विशेषणप्रधानलं दण्डोत्यादिषु दशितमिति॥

tt

Be |] आद्धकलत्पे आआदकालनिशंयप्रकर सम्‌ | २०५

aa. कालानन्मारेन तच कश्मविधिरिद्धकं तदेवं यथोक्रपुव्वा- रपच्लावयुक्रैकावच afe तौ युक्रौ उच्येते तच्च तावत्‌ Waa: | नित्यनेमित्तिकेषु आवश्यकवेन way तादृ जिधखरूपनित्वादाथं ख्या शक्रयादिल्युपबन्धे विहितायां erat तत्सद्‌ भ्प्रतिनि धिगयदणं कन्व्यमिति सिते सुख्यकालासम्पन्ता गेणकालग्रदणं कार्यम्‌ तदाद चिकाण्डमण्डनः | सु ख्यकाले यदावश्यं कम्मे कन्तुः भक्ते | Muara aaa गोणणोऽप्यकेदुशो भवेदिति i ‘eq’ मुश्यकालसदूश्नः। श्रनेनास्य प्रतिनिधित्रयोग्यता efaat | खतयोऽपि गै7णएकालग्रदणं शेयन्ति | यथाकथित्कन्तव्यं नित्य कम्म विजानता | प्राप्रेऽस्य विलेपाऽस्ति Gane विशेषत दति

दिनादितानि काणि प्रमादादक्ततानि 2 | यामिन्याः प्रदरं यावत्तावत्‌ सवाणि कारयेत्‌ qaqa कर्तव्यं श्राद्धं खलु विचक्तणेः दत्यादिकः स्मात्त॑षन्ध्यादिकालविशेषनिषेधश्वा गौणएएत्वेन तत्काल- ग्रदणप्राप्नौ सत्यामेवावकल्प्यते नित्यनभिन्तिके यथा कुवी- दित्युपवन्धसामथ्यान्नित्यवदान्नातान्यप्ङ्गान्यनित्यानि भवन्ति | तदाद चैट नसिः। “प्रघानसदितान्यङ्गानि भवन्ति भवन्ति चेनि”, ननु यदि मुस्थकालातिक्रमे गाणएकालग्रहणमविरुद्धं तद

पीणमासपाव्वणश्राद्धादौनाममावास्यादि विडितकालालामे पञ्चम्या- 39

२०६ चतुर्वैगचिन्तामणौ परि ेषखग्डे [a Be |

दिकर्च॑वयलं wesaa | का नामैषा प्रसक्रिः। अभिमतमेव fe गेाणए- कालस्रौकारवादिनस्तदनृष्ठानं | एतच HWA काम्येषु | तच fe सव्वाज्ञापदारशक्रस्येवायिकारप्रतिपादनात्‌ गौ णकालग्रदणेन कथीनष्टाने कञिदि शेषस्विकाण्डमण्डनेनो क्तः | प्रस क्गादुच्यते | गेणे- ववेतेषु कालेषु कम्मे चादितमा चरेत्‌ | प्रायञित्त प्रकरणप्रोक्तां निष्क faarata | कालान्तरे चोदितं aay TS THAIAY ATY काले- ara wafgasatcat निव्कतिं प्रायथित्तमाचरेत्‌ | पक्तान्तर-

मपि Rada) “प्रायञचित्तमकङ्घला वा गाणकाले समाचरेत्‌"? अचा- ता इत्यत पुव्वैकालताग्रतो तिर विवक्तिता | तदे वं गोएकालग्रदणे प्राम विधोयते waa सप्तम्यन्तनिर्टि्टकालस्यानपादेयवेनेदे aaa वस्य निमित्तलेनाभिघधानादधिकारिविशेषणएतवे विदहितकालमन्तरेणा- धिकाराभावात्‌ कालान्तरे छतमङ्ृतमेव स्यादिति गौणएकालग्रदहणं ara. विदितकालाभावे चाधिकाराभावः सान्तपनोयाधिकरणे प्रापणावनिमिन्तस्येत्यच aa प्रतिपादितः | श्रतएव गातिः | गणितात्‌ ज्ञायते कालः काले तिष्टन्ति वताः | VARS. काले नाकाले लक्तकेरयः | यन्न चिकाण्डमण्डने | गैएकालगरदणमूक्तं तत्यव्वेपक्तन्यायभेवसिद्धान्तममिमन्य नोक्तमि- युपेकणौयं | ad यथाकथयञ्चिदित्यादि स्मरणं तच गोणएकाल- neu प्रतिपद्यते किन्खग्रदणमेव | यतस्तस्यायमयाऽवगम्यते। सवकालं प्राप्तस्य कम्मण मुख्यद्रव्याद्यम्म्पत्तिवशात्‌ लेपोऽननुष्टानं कायै |

क, fama we] SSA आआद्धकालनिणयप्रकरणम्‌। २०७

fava खकास एव यथाकयच्चिन्मस्यद्र थादिस दृ श्दरयान्तरोपादानेनं किञ्चि द्िफलमपि कन्तव्यमिति। aa दिनोदितानि कम्याणौत्यादिव- चनं, तेन anata कमसु सवैषाञ्च गोाणकालानां गोणएलप्रयक्या गरदणमच्यते | fam केषुचिदेव कममसु किञ्चिदेव कालान्तरमन्‌-

कृल्पत्वेन मस्यकालवन्रयायादप्ापमेव विधोयते | श्रुतान्येव तदचन- बलेन संवन्सरन्तं मासतिश्यादिकालपिशेषविदितानि कम्माणि तत्का- लातिक्रमे कालान्तरऽपि कत्तु यज्यन्ते। यस्त॒ सन्ध्धाराच्योः श्राद्ध- निषेधः सोऽपि रागप्रा्तस्य भक्तणादरिव न्यायाभासादिना प्राप्तख्यो- पपद्यते अथवा “sa saqwanfa: arg प्रति afay = | gata यदिवा काले तो्श्राद्धं सदा at: | प्रातरेवाद्ि कत्तव्य दत्यादिभिरपराहव्यतिरिक्रकालप्राप्तस्य श्राद्धस्य सन्ध्यादिकालेष्वयं प्रतिषेधः यत्त॒ मुख्यकालातिक्रमे नित्यनेमिन्िकानां गाएकाले- ऽनष्टानं quad तत्‌ कचित्तृ गद परिदारमनःपरितेषाद्थं, कचिचा- नुकल्यत्वेन कालान्तर विधेरित्यनवद्यम्‌ | उपदिष्ट कालातिक्रमे चाधि- काराभावादेव मख्यद्रयालभान्दुख्यकालातिक्रमेा काय्यः | एतदेव सन्देदपूल्यैकमुपन्यस्य चिकाण्डमण्डने निनं रूख्यकाले हि Haga कालातिक्रमो कार्य्यः | धनं नेव सभ्यते चत्कालद्र- व्यो; कस्य Be गाएतापि वा |

मस्यकालमुपश्चित्य ATA तद्धनं

सुस्यद्रव्यलाभेन गेाणएकालप्रतोरणं

तदेवमेतस्सिद्ध वचनमन्तरेण गणगणं काय्यं सति तु चने

गणस्य नभ््ात्परम्यापि वा क्यमिति |

२०८ चतुर्वमचिन्तामणौ परि ्ेषखण्दे Be |

AAS WWE: |

देये faaut aig तु श्रशौचं जायते यदा

grata तु व्यतिक्रान्ते तेभ्यः श्राद्धं विभोयते

मुख्यकालिकेापक्रमात्‌ प्राग्यदा श्राद्भाधिकारिणमशेच॑ं जायते,

तदा सुख्यकालप्रत्यासन्ने BAVA चादू षिते श्रशचापममानन्तरकाल एव Vas कम्य काययैमित्यथः | यत्य चिवचनं |

azega प्रदुष्येत केनचि्सृतकादिना |

खतकानन्तरं Fata यनस्तददरेव वेति

तच तिथिपक्तसवादिश्नब्दोक्र निमिन्तान्तर वि्चिते मु ख्यकएलविषये

इति पत्वेवचनाविरोधाय कल्पन यं | एतच्च पक्तान्तर्यादक्रियमाण- प्रतिमासिक-श्राद्धदिषय | तच माससगष्टकालाभावेऽपि पक्ततिथिमा- चस्पृष्टस्यापि ग्राह्यत्वात्‌ श्रत्वा cae: | पत्त दति ग्डतकसुत- काभ्यां ब्टतादापघाते तदतिक्रम्य शचनिटने arg कन्ेव्यमिन्यक्त | तत्पाकेपक्रमानि मन्त्रणादा पुव्वमेवाशेचविज्ञाने सति नेोत्तरकालं | तथा ब्रह्मपराले |

ग्टदोतमधुपकस्य यजमानस्य was: |

पञादशाहे पतिते नाशे चमिति faye: |

तद द्ुदोतदौचस्य चैविद्यस्य मदामखे |

सा नमवम्टये यावत्तावन्नस्य विद्यते

निटत्ते कच्रहमादो ब्राह्मणादिषु भाजने |

श्ोतनियमस्यापि arene कस्यवित्‌

Ge || MSH आद्धकालनिणेयप्कर णम्‌ | Rod

नैशिकस्थायवान्यस्य भित्ताथे प्रसखितस्य वानप्रस्थस्य वान्यस्य साधिकारस्य सवेदा | प्रतिग्रदाधिकाराच निदटत्तस्य विद्यते गामण्डलादो वेश्यानां रक्षाकालात्ययादपि | निमन्लितेषु विप्रेषु प्ररे आरद्धकम्मेणि निमन्त्णलाद्धि विप्रस्य खाध्यायादिरतस्य | देहे पिदषु तिष्ट नाशं विद्यते कचित्‌ रपि zrewelaty wat श्टतके तथा श्रविज्ञाते दाषः स्याच्छराद्धादिषु कदाचन विज्ञाते भोक्ररेव स्यात्‌ प्रायित्तादिकं तथा भोजनाद्धं त॒ dua वि्रिदतुविपद्यते यदा कखित्तदाच्छिष्टश्षन्यक्ता समादितः | aaa परकोयेन जलेन eager fas: विवादयन्ञयोमेध्ये छतके सति वान्तरा गेषमन्नं Ws दादन्‌ भोक्तुश्च WHA aa “निमन्तितेषु विप्रेषु mc श्राद्धकब्मणि” इति तद््‌योप- न्यासात्‌ पाकारश्भात्‌ प्राक यदा निमन््रणात्‌ AT क्मसमाप्तेरा चाभावः, यदा तु पाकात्पुववे निमन्त्रणं छलन्तदा पाकारमप्र्डत्या कम्म॑खमाप्रेरार चाभावः तदादिपाकेापक्रमस्येव प्रथमावयवदपतेन आ्रद्धारम्भाभाववं | भोजनाद्भं तु san यदि दातुः कथिदिपद्यत cana तत्कालम्तदादसपिण्डनिवन्धना शचविषयतेन श्रा द्ग्टद्ण्ब- ताओोचविषयतेन वा निमन्तितेषु विपरेवत्यादिना पतोक्ेन सद

३९० चतुरर्मचिन्तामण परि षरे ०४] |

विरोधपरिदारो विधेयः शेषमन्नं weafaaay भोक्ग्र्द- व्यतिरिक्रजन्ममरणएविषयं | ag भोक्त स्पुशेदित्यच दोष दति शेषः STS Aid: | udagrad द्रव्यं दोयमानं दुश्ति | उक्रमिदम शे चद्‌ षितेऽधिकारिणि सुख्यकालमतिक्रम्याशेचनि- an sig कनवयमिति दमे धिनश्च भाग्येया सदेवाधिक्रारात्तस्यां रजेाद शननिबन्धनाग्ररषिच्वद्‌ षितायां सुख्यकालमतिक्रम्य ब्रु चित्वनि- टत्तावेव Se RAD प्राप्ने रजखलापतिनेवेकाकिना सुख्यकाल एवामश्राद्धं कन्तवयमित्याहाश्ननाः | श्रपन्ोकः प्रवासो यस्य भाग्या रजस्वला सिद्धान्नेन कुर्वीत ara aw विघौयत दति श्रसखामद्र यश्राद्धविधेः कषिदुपसंदारपत्वकमपवादः। “ख्राद््‌- fan दिजातोनामामश्राद्ं प्रकोत्तितं श्रमावास्यादिनियतं मामं संवत्सराद्‌ ते*। मासिकसां वत्स॒रिकविषयं आ्राम्राद्भनिषधः ware प्राप्ने यस्य भाग्या रजखला भवति तस्मिन्नेव दिने sata श्राद्धं HAA नामेन कालान्तरे वा सत्यन्तरे | श्राब्दिके समनुप्राप्ते यस्य भाग्या रजखला | पञ्चमेऽहनि तच्छ्राद्धं ङुय्यात्तन्मुतेऽदनि तद्वतः प्रत्यान्दिके gaat cat स्वयमेव आद्धकर्ची यदि | “MOAT तु यदा भाव्या ATA WHITH रजखला भवेत्सा

Be |] TSA श्राद्धकालनिणेयपकरणम्‌ ३९११

fe aq Gata पञ्चमेऽहनि" दति गौतमस्मरणात्‌ यद्धाव्यारजादभ- नादिरूपे आ्राद्धवित्ने सत्यामश्राद्धं कत्तयमिति प्रकौत्तितं तदमा- वास्यादिकालिकमेव तु यनटतादकालिकं मासिकं सांवत्सरिकञ्च तदपोत्यथः | किन्त॒ तत्‌ पक्तान्नेनेव area तच्चैकभार्ेण

एकदे त॒ संप्राप्ते यदि विघ्रः प्रजायते,

अन्यस्िंस्तत्तिथे तस्मिन्‌ श्राद्धं कुग्यात्‌ प्रयन्नतः

‘safer saat मासि तत्तिथेा' ष्टततिधे ‘afar wa

aU वा wana gai ate विघ्नरवशादतिक्रान्तं कुव्यादित्यथंः। यदि fan इत्यचापि खष्य्॒ङ्गवचनापिरोधायाशेचव्य fafa मिभिने- नेति विशेषो द्रष्टव्यः अशौचनिमिन्तेन fan जाते मासिकपिषये- ऽपि खतकानन्तरमेव शओआाद्धानुष्टानं ग्यप्र क्गवचनेक्रमन्‌सन्धेयं | अतएव देवखामिनाण्यक्रं | एतत्‌ खष्यप्रङ्गवचनं खछतका पी चविषयं, निभिनत्तान्तरस्तु तददविघाते “wares त॒ dara यदि faa: प्रजा- यते" इत्यादि सत्यन्तरवचनमिति। यत्युनव्यासवचनं |

श्राद्धविन्न समुत्पन्ने अन्तराम्दतखतके।

अमावास्यां प्रकत wera मनौषिण इति॥

“च्रन्तराण्टतद्धतकेः श्राद्ध प्रयोगमष्ये पाकेपक्रमात्‌ प्राक्‌ wAR

खतके वा जाते च्रमावासखया' अमावास्यायां “gl गरद्यानन्तरं ¦ एतद विन्ञातश्छतादसा वत्सरिकश्राद्ध्‌ विषयम्‌ श्रमावास्याग्रहणं श्रौ कादश्याः छष्णैका दश्याश्चो पलक्षणम्‌ | अतएव acta: |

३९२ चतु्वमचिन्तामको परि रेषखण्डे [a |

्राद्धविक्ते समुत्पन्ने श्रविन्ञाते adsefa एकारण्यान्ते aa छष्णपन्ते विशेषतः कृष्णपक्षे या एकारो aut विशेषतः कन्तेवयमित्यन्वयः fae- कार्ष SWIG WAT छष्टैकादशोताष्यमावास्यायाः पिद कायजं दण्डापपन्यायसिद्भम्बोद्धव्यम्‌ | यन्त षट्किं््धतं | मासिकान्दे तु सम्प्राप्रे अन्तराग्तख्चतके(९) | वदन्ति weet तत्का दे वापि विचक्तणा इति तावतेक्रान्येव तु पनः कुयादिति विदितानमासिकश्राद्धपिषयं | एकेदिष्ट्पमा सिके पृव्वेमेवानृकल्यस्योक्ततवात्‌। Ba प्एद्यनन्तर- काला सुख्यकालप्रत्यासनताच्छरुष्ठः) TWAT ततो जघन्यः मुख्यकालप्रत्यासच्यभावादिति मन्तव्यं | तथा खव्यप्रटङ्ः | ष्एचोग्तेन दातव्यं या तिथिः प्रतिपद्यते | सा तिथिस्तस्य anata लन्या वै कदाचनेति ्रयमथेः। Wawa ताउद्ानव्यं। तेन सुस्यकालि प्द्धासम्भवे प्रद्यनन्तरं या तिथिः प्रतिपद्यते लभ्यते सा तिथिस्तस्य कन्तव्या कश्माङ्गतया नेया। या मुख्या तिथिरभौचदूषिता कदाचन सा नानृष्टयेति श्रशौचा दूषिता तु मुख्या तिथिः सदानषटेयेति | तिथिच्छदोा कर्तव्यो बिनाशौचं यदृच्छया | पिण्डं aIgy दातयं विच्छित्तिं नेव कारयेदिति | AERA BRI, श्राद्धं" बाद्मएतप॑ण, चश्ब्देनारोकरणएमपि

(१) मासिके चाब्द्कि af dow श्टतद्ूतके इति (we)

~ "१ ea oe a

wef] आड्धकल्ये आआद्कालनिशयपकरखम्‌ RRR

कन्तव्यमिति, समु चित्येति। आद्धशब्देनाच ब्राह्मणएत्पंणमाचमु पचारा- दुच्यते। मुख्यातया | अग्मौकरण-त्राह्मए्तपैण-पिष्डदानात्म- ककम्मेितयसमुदायस्यैव मृस्याथेलात _। fakaf नेव कारयेदित्य- सखायमथेः | AS श्राद्धभन्दाथस् कतमशक्यलेऽपि तदे शमाचं वा यथासामथ्ये Fala सवथा कम्मेविच्छिलिं नैव qarfeta | अतएव निगमः |

afeag: पिचचेनं पिण्डेरेवं ब्राह्मणानपि वा भाजयेदिति | तच यथासामथ्ये वसधा ततश्च दितोयपक्तासामथं waar प्रतोतिजायते तद्राधो मा श्दित्येतद्थमेवमन्युपगन्तव्यं ननु शेयिय्य माकेत्तिधाचतुधवादिकिभागवचनररी भिकं 1 दृष्टान्तसाङ्प्यक- ल्यनामलकञच विभागे बाध्यताम्‌ सत्यं पारिभाषिकस्य प्रत्यत्त- वचनोपदिष्टस्य वानवकाश्प्वेन प्रत्यक्ततेन यो गिकात्‌ काल्यनिकाच. बलोयस्ादेव बाघः। किन्त परिभाषया यो गिकख anita fe त्येतदथमेव योगसिद्धाप्यथेः | स्कन्द पराणे |

श्रावन्तनान्त Wael पराहस्ततः परमिति |

‘any दिनम्‌ , दति दिधाविभक्रखयाक्ही दितोयो यो भागो- sare waa मतम्‌ श्रथ त्रिधाविभक्रस्याङसतनौयोभागोऽपरा दूत्यपरं मतं उच्यते तच afl caret वै देवानां मध्यन्दिनं मनुव्याणामपरादहृ faut तस्मादपराहे ददातोति श्र पञ्च- दशसुहधन्तात्मकदिवसस्य पञ्चदशधमुद्धत्तपरिमितं पव्वेहादिनान्रस्वौन्‌

भागान्‌ परिकल्प्य क्रमादवमानुषपैटकेषु कममसु विनियुङ्ख afa- 40

२९४ चतुर्वर्मचिन्तामयौ परि पेषखण्डे [१ ae |

रितिप्रतोतिजायते | श्रचापराहकाले विदितस्य पाव्वेणश्रादूस्य वास- रटतौर्या्मानतः कर्तव्यतापरेशकालं विनियो गप्रकरणे दशयिष्ये | साऽपि विधाविभक्रस्याकृसतौयोभागोऽपराङ दत्यन्यकचप्रदश्यल्ना- wade: दति सदाधिकारिभाग्ीदूषणद्धाय्यान्तरस्य वा रजस लाभा तदिषयवचनाभावाद्रजादशनरूपविघ्नापगमकाल एव AT व्यम्‌) चोक्तः प्रभासखण्डे |

UV स्याच्चतुयऽङ्कि लाता नारौ रजखला |

डवे कमणि पिच्य पञ्चमेऽदनि श्ध्यति खत्यन्तरे |

म्ठतेऽदमि तु सम्प्राप्ते यस्य भाया रजखला |

ओ्आद्धन्तदा AA ZITA पञ्च मेऽदनि tt श्रधिकारिभाव्यान्तरयुक्रेन त्धिकारानपगमान्ुख्यकाल एव कत्तं

दति मुखयकालातिक्रमे कालाः | sar कसिंशिच्छराद्धे प्रातःकालः) कस्मिंखित्‌ gare: कसिं-

खिन्मध्याङ्कः afaifgzaret विदितः 1 सायङ्धालख॒ निषिद्धः | श्रतस्लदिवेकाथें पुव्वेएादपराद्छो विभ्रिष्यत इति aaa argh षये पृव्शह्ञादपराइस्य वेशिच्चमाचमुच्यते | पुनरः fear विभज्य पत्वेभागसखय पुव्वाहस waatafa | श्रयोच्यते fan fauna मासस्य भागौ पु्वायरौ पचौ भवतः तौ चाच दृष्टान्तौरतौ aureus दिधाविभक्रस्य पुव्वापरयेाभागयोः पृूवापराह- संञ्ञकलङ्गमयत दूति तच वेभिषठ्यमातेण सार्ूप्याटृष्टान्तलोप- aa: | Ba) तथाक्िभिागान्तरानपादानान्‌ सव्व॑सारूपानुधाच

ae |] FSR आ्आद्कालनिगयप्रकर णम्‌ | ६१५

विवक्ितिविभागप्रनौतिजायते | तद्दाघो मा श्ददिल्येतद यमेवमभ्युप- गन्तव्य | दति विधा विभक्तस्य ठतोयोाभागोऽपराह इति मतं |

श्रय विषमेभागैश्चवद्धा fume ठतौोयोभागोऽपराह इत्यपरं |

तथा गोभिलः care प्रदरं साद्धं मध्या Tet तथा ¦ ठतौयादपराह wang ततः परमिति

श्रच खग्यादयात्‌ mais साद्धपरहरपरिमितं दिनभागं पुव्याहम्‌ | age प्रहरपरिमितं mere) तदृ द्ध दतौयप्रदरसमासिपर््यन्त- मद्धंप्रदरपरिमितमपराहं | age प्रदरमाचं सायाङूमाडरित्य्थः | दति चतुद्धा विभक्तस्य ठतोयोभागोऽपराह दति मतं |

रय समविभागेः पञ्चधा विभक्तख्याङ्ृश्तरथाभागोऽपराह दत्य परमपि मतं तच ज्रतपथश्रुतिः

Maa सव waa: | यदैवादेत्यय वसन्तो यदा सङ्गवेाऽय ara यदा मध्यन्दिनेाऽथ वष यदापराहोऽय शरद्यदैवास्तमेत्यय gan? दति एवं पञ्चदशमुहन्तसमितस्य दिवसस्य पञ्चधा विभामे कियमाणे चिमृहनन्तपरिमिताः प्रातरादयः पञ्च काला भवन्ति, aq यद्यपि तस्मात्त मध्यन्दिन एवादघोतेत्यनन्तरमेवाज्रायमस्याधा- नसम्बन्धो मध्यन्दिनिविधिः | शेषण्डलया पञ्चधा विभागः श्रयते तथाहि maleated: कम्मभिराकाङ्घित-खकालपरि माणएन्नाप-

(९) प्रतपथत्राद्यये-- Awe २, अध्या० २, प्रपा, Wo cy

Re चतुवेमेचिन्तामशौ परि रेषखग्डे ।५ we

कतयोपजोव्यमानः सव्वेकामसम्बन्धितां लभते | अ्तणएवायन्तिसुद्ट- ्परिमाणएावयवः पञ्चधा fant साधारण्येनेव दृश्यते | तथा प्रभासखण्डे | gqeufaqa प्रातस्तावानेव सङ्गवः | मध्याद्धस्विमुद्धन्तः स्यादपराहोऽपि ATTA: सायाद्धस्तिमहन्ताऽथय waaay दूति अतएव तत्कालविदितकम्ममाचोपयोमितामस्य विभागस्याड पराश्नरः | लेखा प्रश्त्यथादित्यान्महन्ते स्तय एव प्रातस्तु WA: काले AVA: पञ्चमः सङ्गव स्तिमुष्टन्ताऽय मध्याद्स्तत्समस्ततः | ततस्वयो सुह्धन्ता्च लपराहो विशिव्यते पञ्चमेऽपि दिनांभियः सायाह दति सतः) यद्यदेतेषु विदितं तत्तत्‌ कुव्यादि चक्तण दति उदयमानस्य भाखन्म्ण्डलस्य रेखावत्परकाशमानः प्रथमेापलम- योग्यभागो लेखा" श्रादित्यात्‌' ्रादित्योदयात तथाच लेखा- प्रश्वत्यादित्योदयादारभ्य ये तच मुहन्तास्ते wader भवन्तो त्युं भवति | उक्तं हि स्कन्दपुराणे लेखाप्रभृत्यथादिव्ये चिमुहन्ताल्थिते तु व। प्रातस्ततः Wa: काला UMA: पञ्चम इति ।॥ यद्देतेषु प्रातरादिकालेषु ae विदितं तत्तदेतेषु यथेक्ीु चिमुदन्तपरिमितेषु कुया दित्यर्थः |

Be || TSR श्राडकालनिसेंयप्रकर णम्‌ | ३१७

अथ यथोक्रवचन प्रपञ्चमिताः पृष्वाह्ादिकालाः कल्पा एवाच्य- न्ते तच ददिघादविभागे भाखन्द्रण्डालाद्धाशनिरोच्णादारग्याष्टम- मुह्टत्त-पृव्वाद्धंसमार्भिपय्यन्तः gare: तरिधा विभागे लेखा प्रकाशात्‌ प्रभृति पञ्चसुृन्तावसानावधिः | चतुधा विभागे तत एवारग्य षष्ट- सुह्धनतं टतोयपादपूव्ाद्धसमािपव्यन्तः पञ्चधा विभागे azar दारभ्य षण्मुह्धन्तपरिभितस्य कालस्य पव्वाहलं वक्व्यं तद्‌ हि योगिकीं oft परिकस्प्य पुव्वाहण््दस्याथा वाच्यः यद्यपि दिनाद्स्य सुह्भन्तषट्धस्य प्रातःसङ्गवात्मकसंज्नादयावरोधोऽस्ि तथा- wet नियो गविराधोति पव्वीहसंज्ञानिवेशपरिपन्धितां प्रति- पद्यते

दति चतुव्विधपुष्वाहविवेकः श्रय मध्याङ्भकल्पाः | दिघाविभागे दिवसस्य मध्यमक्षणाद्‌भयतो मध्याङ्कविदितकम्म- प्रयोगपव्याप्नो Ware: | चाच विरुद्धसंज्ञान्तर निवे ओेाऽप्यभ्युपेयः | fan विभागे wegen दशममुङ्कन्तावसानावधिग्मष्य द्धः | Wag विभागे षष्ठसुहर्तदतोयपादेत्तराद्धादारण्य wage दितीयपादपववीद्धसमा्िपय्यन्तः | पञ्चधा विभागे तु वष्ठमुह्त्तादा- रभ्य दशममुहन्तसमा्षिप्यन्तः दति चतुव्विधमध्याद्भविवेकः | अयापराहकल्पाः

far विभागे श्रष्टममहवन्तात्तराद्धादारभ्य पञ्चिमसन्ध्यारम्भपय्य-

३१७ चतुर्मचिन्तामणौ परि रेषखण्छ ख० |

न्तोऽपराहः विधा विभागे लेकादश्मुहलादारभ्य पञ्चिमसन्ध्याप- न्तः | चतुधा विभागे दशममुह्छने-दितोयपादो त्तराद्भादएरण्य STH मृहनाद्यपादावसानप्येन्तः | पञ्चधा विभागे TMA नोदारभ्य

द्वादशम्‌ हन्नावसानपय्यन्तः

दूति चतविधापराह विवेकः |

अद्य AEH. |

ay wastar fan faut विभागे तत्कालविदितकम्बप्रयो ग- प्याभनाऽस्तमयात्पूव्वे कल्पनौयः | चतुद्धै तु विभागे cemypRT- दितोयपादादारभ्य खग्यास्तमयावधिः पञ्चधा विभागे चयोदश- ASU दखय्थोस्तमय WATE afa 1

एते पृव्वीहादयो वच्यमाणविनियोगानतिक्रमेण यथालाभं ग्राद्या;। प्राश्स्यतारतम्क्रमेण यो यं कालमपेच्छय Baw: तस्मात्‌ प्रशस्ततरः | महावधिवचनेन मदत; कालस्य wares प्रमिते तदे कदेशस्यापि प्रमितमेव cated यया हिमवत्‌ कुदरादारभ्य प्वसम्‌ द्रसोको जलप्रवादविशेषस्य गङ्गा प्रमिते प्रमितेव तदन्तवर्तिनः प्रवाहैकदेशस्यापि APTS कथमन्यथा गङ्गायां ara कुय्थादपराहे पिटयज्ञमा चरेदिति विदितस्य तदेकदेशेऽनुष्टाने विधेः सिद्धिद्श्यते च। कचित्समदायतदेकदेशयोः साधारणएणन्दाः |

SMARTS ;

विन्दो समृदाये तोयगश्ब्दो Gua संसगर्‌ वयर्ूपलवाल्ूकं वाक्यं पदं तथेति |

y we |] TSR आडकालनिणयप्रकर णम्‌ | ३९९

श्रताऽवान्तराउधिक्वन-प्रमितपव्वे ेकदेशान्तरनिवन्तैकतेन वा खाभिधेयस्यापि प्राश्स्यप्रतिपादनपरतवेन चाथवतवं वक्रव्यम्‌ aaa qa मदावधिवचनानथक्यबाघो wat! अतेाऽवान्तरावधिवचनं प्रश्रस्ततरत्वाथेमिति निश्ोयते |

श्रय कुतपकालाः सकन्द-वायुपुराण्योः a यच गोपतिगाभिः areca तपति aa कालः कुतपे ज्ञेयस्तच दत्त महाफलम्‌

‘ay get: at, गोपतिः" खयः, "माभिः" खकः करैः, ‘ater wai, यस्मिन्‌ ao ‘auf’ उष्णां करोति, कालः Han ज्ञेयः तदनेन कुतपशब्द निव्वचनं adi निरूपितश्च कत- पेऽयमिति | सव्वच्छायासङ्कोचाटिवसमध्य एव fe ga: aa vel तपति, श्रता दिविसमध्यः कुतप दत्येवमसे निद्धारिते भवति। महन्तं परिमितेाऽपि खल्यमनृसन्धायो पचार इत्या GUM नाकः |

उक्र fe वायुधुराण एव ]

ASU WAGE मुह्न्तान्नवमादधः। कालः gaa ज्ञेयः faeut caaaafafa प्रभासखण्डेऽपि | agian विख्याता दभ्र पञ्च सन्दा | AGA HRA यः कालः कुतपः र्तः खङ्गपाचादिकं a कूतपपदण्क्यमध्याक्ूवाच्यवस्यितवात्‌ यक्त मशक्यमिति मध्याङ्भप्रशङ्गा दिदेव लिख्यते |

१२० चतुवे्चिन्तामणौ परि शेषखण्डे [५ we ¦

कालिकापराणे | ब्राह्मणाः कम्बला गावे ख्प्याश्यतिययोऽपि तिला BUY AA: VIA BAT: WAT: प्रभासखण्डे HANS: VSIA तथा नेपालकम्बलः | eu दभास्तिला गावो दोदिचखाष्टमः खतः पाप कुल्छितमित्याहनस्तस्य खन्तापकारिणः। शरष्टावेते यतस्तस्य कुतपा दरति विश्रुताः कोापोनकिना तु तथान्यः कालकम्बल इति पठितं |

दूति कतपः।

श्रथेतेषामपराहादिकालानां पाव्वेणादिषु श्राद्धेषु विनियोगः कथ्यते | तथाद शातातपः | त्रामश्राद्धन्त्‌ wate प्रातदद्धि निमित्तकम्‌ मनुर्याद Gate HEH FANE तु पाणं | एकादिष्न्त्‌ ware प्रातदेद्धि निमित्तकमिति Be माकण्ड्यपुराणे | प्रक्तपत्तस्य wate श्राद्धं कुव्धादिचक्षणः | SUITS तु tie लङ्ग थेदिति रन्न RAT Panera कुतपयूव्वाद्ध एव पाव्व॑णएमेक्ादिष्टं वा AZAR | UTI लपराहान्तगेते कुतपोत्तराद्ं एव |

a

[५ we | TSR आद्धकालनिंयप्रकर णम्‌ | २९१

एतच वचनं THT कुतपस्य पुव्वदमेकादिष्टे पराक प्रापयितुं वेपरोत्येन दि पुव्वापराद्कयोः मध्यद्धापराहो विध्यन्तरादेव प्राप्तः श्रथवा Nara anaafed दैविकं आद सुपलच्य garet विधोयते छष्णपकेत्यनेन पैदकमुपलच्छापराह्न दति एवञ्च विध्यन्तराविरेधेनैव सत्याङ्गतौ मध्याद्धापरारे बाधितौ भविय्यतः तचापराहृस्य तावददिनियोगो विषिच्यते। WATT: |

ZIATE यत्‌ प्रोक्तं पाव्वेणं तत्‌ प्रकौत्तित

अपरा foggy तच दानं प्रशस्यत इति

यत्पिष्डपिटयज्ञानष्टानरदिताभ्निकटैकं स्तौ ्एद्रादिकटेकं वा

दभेश्राद्धं तचामावास्यायामपराहे fawfeana चरन्तोति aa खचकारोक्रापराहकालानषेधपिष्डपिटयन्नोत्तरकालनं विधेः, तदनु- aaa तिधा विभक्रख्या्भस्ततौयभागा वथालाभमासन्ध्यं ग्राद्यः। तथाचाद्‌ मनुः | पिण्डान्वारार्य्यकं are सोणे राजनि शस्यते | वासरस्य ठतोर्येऽशे नातिसन्ध्यासमोपत इति

तथा | पिदयज्ञन्त faa विप्रञ्चन्ररयेऽप्रिमान्‌ पिण्डान्वादार््यकं श्राद्धं कुग्यान्मासानमा सिकमिति नदेतदक्तवयम्‌ | ““पिटयज्ञन्त॒ fase तपणास्यन्तु योऽग्रिमान्‌ | पिष्डान्वादा्यकं कूाच्छ्राद्धमिन्दुक्तये सद” दरति मव्यपु राए- STATA TAMA AAT ATM AMAA ATTA 41

३२२ चतुर्वगेचिन्तामखौ परि शेषखग्डे [५ Be}

पिष्डपिटियज्ञानन्तय्यैमिति तदन रोधेनापराहग्रदणमिति | यत are arate: |

क्तान्तं aa fae) वेश्देवञ्च साधिकः

पिष्डयन्ञं ततः कुयात्ततोऽन्वादाय्यकं बध दूति

oa. पिण्डपिटयन्नादूद्धमनषेयस्य zeae पिद यज्ञस्य

समाध्यनुसारेण नातिसन्ध्यासामोष्यपय्यन्तो वासरस्य दतोर्यांणो ग्राद्यः | दत्यपराहकालविनियोगः।

अथ पव्वहकालविनियोगः | तच wae दैविकं श्राद्धमिति दत्रिकश्रादधाङ्गशवते wee am AAA SHA प्रयु ते तच WHA पत्वाह इत्ययं पव्वीहविधिदिंजकदेकामग्राद्धविषय एव पुनः इहद्रकटेकामज्राद्ध- विषयोऽपोति कशिन्निश्चिकाय fe मन्यते, उभयकटंकामभ्राद्- faqaa एकचापराद्स्यात्यन्तिकं बाधं छलान्य् पाक्िक निवेश्यमा- नसैकच नित्यलमन्यच पाक्िकत्वमिति amare

तथादि।

दिजामशराद्े तावदातिदेभिकस्यापराहस्यात्यन्तं AURA पूरनं निवेशयेत्‌ प्वेहपदेश्ा भवविल्युपदे शस्यादं शा दलो यस्तेन ना- तिदेशिकस्यापरा हस्य पाक्तिकं बाधद्कुलवा निवेशयेदिति अते प्रदरा ae द्वषदेभान्तरेख तुल्यबललादैपदे शिकस्यापराहस्य gris aTTEAT faanaa |

y aye i] पादकस्य आ्राडकालनिणेयपरकरम्‌ ३९१

्रतेावेषम्यं कथं पनः दिजामश्राद्धे श्रपराह श्रातिरे शिकः, इद्र मशराद्ध चापदेभिक दति उच्यते ye दि wad ana भोजनात्मकं नित्यं तद्िजरूपकटेविषयभेव शदुद्रकटैविषयं | तस्य॒ ब्राह्मणएभोजनात्मकश्राद्धनिषे घेन नित्यमेवामश्राद्ध विधानात्‌ | निषेध बाधिलापि यदि aa पक्तान्नविधिरपि निवित्‌ तदा x विषये निषधनाधसापेक्ता दि जविषये facta इति त्रैषम्यमापद्येत | aed ब्राह्मणभोजनात्मकं Bags wre esd तद्िजरूप- कटे विषयं नित्यञ्च afar दिजानां पाकासम्भवादि निमित्तवि- हितमामाद्धं | एवं सत्यपरा हप्रतयः प्ररुतावुपदिश्यमाना ध्म ब्राह्मणभोजनात्मकस्य नित्यस्येवापदेश्तो भवितुमहन्ति नान्यस्य दिजकटेकामश्राद्भश्यापि नित्यानित्यसंयोगविराधात्‌ यथोपदिश्य- माना Satine wat नित्यष्येवा गिष्टोमसंस्थस्य ज्यो तिष्टाम- स्यापदश्ता भवन्ति नानित्यस्यान्यघ्यापि यथावा क्यादरयः सोभद्र्‌ पाध्यस्य मित्यस्य ज्योतिष्टामस्य, नानित्यसख अन्यद्रव्यसाध्य- स्यापि किन्तनि्येऽतिदेशत एव भवन्ति safe दिजक्ट- का म्रा द्धेऽतिदेशत WATTS: | शद्रामश्राद्भसख तु श्रन्ैमित्तिकतेन नित्यलाद्‌पदेशत एवापराह इत्यै पदे भ्रिकः | Gates सद तच विकन्पता दिजामश्राद्ूलवातिदेशिकवेन बाधते श्रतश्वायं पृव्वाड- विधिः एकच नित्येाऽन्यच पाक्तिक इत्येत विधवेषम्याकुलोढतः सन्ने कमेव विषयमाश्रयितुमरेति | ware विकन्यदुष्ं रु दामा परिदहत्य दि जामश्राद्धमेवाश्यते एव सति “मध्याद्धात्परता यस्त॒ कुतपः सभुदाइतः | waaay तत्रेव पिदरं canada”

२२४ चतु्मंचिन्तामणो परि रेषख गे {५ we

द्रति वचनमजापराह्ानवादकं, VTA वचनेनाप्रा्यापराह- लाभात्‌ | TATRA कुतपेत्तराद्धात्‌ प्रति प्रटत्तेऽपराहे। £ दिजामश्राद्धन्त्‌ ware इति दति पृव्वाहविनियोगः |

श्रय मध्याङ्धविनियोगः |

तच चेकादिषटन्त॒ ware इत्य यद्यपि मध्याङ्लेन षष्ठोपक्रमाः पञ्च yaw एकेदिष्टकाललेनापदिष्टासयापि कुतपस्यातिप्राशस््यात्‌ प्रयनिन FAIA श्राद्धारम्भं सम्पादयेत्‌ | AGH मच्छणराणे | मध्याङे सव्वेदा यस्मान्मन्दौभवति WAT | तस्ममादनन्नफलदस्तचारम्भा विशिष्यते यथा कुतपे श्राद्धारम्भो विशिष्टस्तथा राददिणे warfare | गोतमः प्रारभ्य कुतपे आद्धं कथ्यं दारादिणादुधः। विधिज्ञो विधिमास्थाय रोदिणएन्त्‌ लद्गयेदिति | रो दिण' नवमो wet: wrafadacty रोरिणान्त- समाकनप्रशंसाथे | रोद्िणातिक्रमनिषेधा्थे तसापि मथ्यङ्धवेना- पराहलन AQHA | श्रतएव HAITI कुतपावममतिमह्क- WAZA श्राद्धा ङ्गत्सुक्र | GRIT FANGS Vas त्तचतुष्टयं | HS UT YA ह्येतत्‌ सखधाभवनमिव्यत दति |

|| श्राद्धकल्ये आद्धकालनिणेय प्रकरणम्‌ | २२५

खधाभवनमित्यस्याभिप्रायः | खधाशब्दवतः पाव्वैणस्छेके दिष्टस्य चायङ्ाला OF: खाहाशब्दवते दैविकखय नान्दोश्राद्धस् वेति ¢ £ तयोादिं परव्वाह्-प्रातःकाल्योरेव विधानात्‌

afa मध्याङ्कविनियाभः।

पथ प्रातःकालविनियागः |

aa प्रातद्टद्धिनिमिन्तकमित्ययं प्रातःकालविधिः पचजन्मनि- मिन्तकव्यतिरिक्र दद्धि राद्ध बिषयः | तस्य fe पुचजन्मरूपे निमित्त सति विधानात्‌ तदनन्तरमेवानष्टेयत्वे जन्मनश्चानियतकालवे नियतकालत्वमेवावसोयते | ननु निमन्ते विदितमपि,ख्ाद्धं वेश्वान- सोयखकालं प्रति fa नेात्छव्यते उत्कषंकारणभावादिति जानोदिः वस्त्याजो चमुत्कषंकारणं | fe ्रानरौ येष्टिरा शेचदोषनिटत्यथ- सुभि | श्रथोच्यते | दानं प्रतिग्रहा हामः खाध्यायं पिटकम्म | प्रतपिण्डक्रियावजमा शे चविनिटत्तये दव्यादि निषेधानुराधादुत्कष दति | aa पुत्र जाते श्राद्धं क्यं दितिनैमित्तिकरत्िधेविश्ेषशास््रेण निषे- धवाधकलात्‌ | af तत्काले नास्यशेचमित्येवम्यरेा वचन- प्रपञ्चः | तच तावच्छङ्खुःलिखिते | पिता पितामदश्ैव तथेव प्रपितामहः |

२२६ चतुव चिन्तामो धरि शेषसण्डे ae |

wads जायन्ते तद दव्व॑दयन्ति तस्मात्‌ दिवसः ve: पिद्धष्णं प्रो तिवद्धनः ्रादिव्यपुराणेऽपि देवाश्च पितस्खेव यत्रे जाते दिजन््मनाम्‌ श्रायान्ति तस्मात्तददः पुण्यं पज्यञ्च AT तच दद्यात्‌ सुवण्न्तृश्वमिं गां तुरगं रथ Sa FA AY श्यनञ्चासन WE SATA SATS जाते Hart पिद्रणमामेदात्पुश्यन्तददरिति | “पिद्णमामेदात्‌ः श्रतिश्यन दषं त्पत्तेः, पुं “पावनं, तदहः दानादेव। GUS काल इत्यथः | Wa पुजजन्मदि- कस्या चद्‌ पितत्वाभावात्तत्काल एव जन्मनिमिन्तं श्राद्धं Awa नाशेचेत्तरकालं TART wa यद्यपि श्खदिक्चने ace: पण्यमिति प्रतिभाति तथापि श्टश्चनाभ्य॒च्छंदात्‌ पव्वेमे वेति वेदितं | तथा हारोतः। प्राङनाभ्यच्छेदात्‌ संस्कारपण्याथान्‌ Halen, नाग्यामुच्छिननाया- माशचमिति संस्कारः जातके "पुणा यान्‌" मु इतिलतेल- मग्र ण्वस्तधान्यादि दानानिति। भमनुरप्याद 4 प्राडनाभिवद्धं नात्‌ पंसा sae मिपोयत इति ‘ag? छेदः जेमिनिरपि |

५०|| TSA श्रादकालनिशंयप्रकर णम्‌ | २७

यावत नश्यते नालं तावन्नाग्येति aaa |

fea नाले ततः पञ्चात्‌ छतकंन्त विधोयते FMT माकण्डेय ATE | afeaanat कर्तव्यं श्राद्धं वे पुचजन्ानि श्रशो चोपरमे aay वा नियतात्मभिः

पचजन््न्यानाभिकन्तनात्युष्छं तदहः | तच जातकम्भामश्राद्धं

qata, urate सदिरण्यानि वा दद्यात्‌, प्रजापतये नाभ्यां ङिन्नायामशोचं अतो नालच्छेदात्‌ waa ag एतच नेमित्तिकताद्राजावपि कर्त्तव्यं | यदाद व्यासः | wat ai ita दानञ्चेव विशेषतः | नेमित्तिकन्त॒ कुर्वीत सानं दानञ्च uray

तया |

ग्रदणो दा दसंक्रान्तियाचा्तिप्रसवेषु | दानं नेमित्तिकं va राचावपिन cafe पचजन्मनि याचायां सन्वयथान्दत्तम्तयमिति एतच तत्काले सखतकान्तरनिमित्ता्नो चसन्निपाते सत्यपि ae | तदाद प्रजापतिः खतके तु समुत्पन्ने पचजन्म यदा भवेत्‌ | कतस्तात्कालिकौ शुद्धिः watts श्टध्यति ‘ad’ जातकम्मैकतु ; | पृव्वप्रटृत्तजन्माशौ चनिटन्नै सत्यां

३२७ चतुवैगचिन्तामणौ परि रेषखण्डे Se |

कमणि seg भवतोत्य्थः। यदि पनरिदं तत्काले जातकम्भकन्तुर- saad, शावाशोचान्तरनिपातादा ad स्यात्तदा खतकानन्तरं afafafea प्रातःकाल एव काय्यं aa खकालात्‌ परिभष्टमिदं किमिति कालान्तरे aaa दयुपरागादिकम्माणि निमित्तबन्धनानि कब्ाणि वा तत्कालातिक्रमेऽपि क्रियन्ते | सत्यमेवं | इदन्त्‌ वचनात्‌ क्रियते |

तथा विष्एधम्मत्तरे |

अच्छिन्नना्यां कन्तव्यं aig’ 3 पचजन्मनिं | श्रशोचोपरमे का्॑मयवा नियतात्यभिरिति।

AAT चोपरमोऽप्यस्य कालः तु नालच्छेदपुष्वेकालासम्भ- निबन्धनः इत्येतत्‌ कुतः वेजवापायनव्चनाद्‌ ब्रूमः जन्मनोाऽनन्तरं काय्यं जातकम्मं यथाविधि |

देवादतौोतकाल्चेदतोते aan भवेदिति

दति प्रातःकालबिनियोगः aq निषिद्धकालाः।

तच व्याघ्रपाद्‌ आराद्‌ |

स्मात्तकस्मेपरित्यागो wes was |

ओ्रोतकम्मणि तत्कालं लानं wfgaargara |

रातकादन्यस्मिन्‌ खतके स्मात्ते श्राद्धादिकं कुर्वति

Bray दशेपुणंमासाग्निदाजादि श्लाला सद्य एव कुयादिल्यपराक; a हि जननाशौत्ते राज्नगरस्तचन्द्राकं सा्तात्पुन्धकाले गछते waa श्दप्रयोगोऽस्तोत्यभिप्रत्येवे याख्यातवान्‌ | ्रन्ययैवं aaa! ww

we || श्राद्धकल्पे श्राद्कालनिगेयप्रकर णम्‌ | ९२९

SHWE सर्व्वकरम॑त्यागः कन्तव्यः। “स राहेारन्यच"" राद श्ननिमित्तात्मककम्भराणि विदहायेत्यथेः | तच प्रथमव्याख्याने जन्ममरणाशो चयोर्दितोयव्याख्याने तु was are कन्तव्यमिति सिद्धं भवति कम्म॑शब्दश्च प्रेतपिण्डक्रियाव्यतिरिक्तकम्मविषयः | तथा पेटोनसिः |

दानं प्रतिग्रहा Bia: खाध्यायः farang |

प्रेतपिण्डकरियावजेमा शो चे विनिवन्तयेदिति मनुशातातपे |

राच श्राद्धं कुर्वीत Waa Afra fe art

सन्ध्ययोरुभयो योव ९) दर्यं चैवाविरोादित इति 1

रत्तांसि श्रस्याञ्चरन्ति बलवन्ति वा भवन्तोति राकमोत्युच्यते

तस्यां fe रक्तोभिः आद्धमवलप्यते पृव्वापरयोरयि सन्ध्ययोः श्राद्धं RA BRANT यान्ञवस्क्य रह्‌

उदयात्‌ प्राक्रनो सन्ध्या मुह्हन्तेदयमुच्यते |

सा मन्ध्या चिघरिका अ्रस्ताद्‌परि area इति॥

aa चेवाचिरोादित इति यदुक्तं तत्सन्ध्यासमौ पकालस्येपलक्तणं।

तेनास्तमयसन्ध्यासमो पोऽपि काला waa | तदनेन प्रातःकालबिदितं पव्वसन्धया-तत्समोपकालयोः प्रसक्तं ठद्धिभ्राद्धं निषिध्यते श्रपराह- विदितन्च पाव्वेणं पञिमसन्ध्या-तत्समो पकालयोख प्रसक्तं निषिध्यते | मध्यमसन्ध्या-तत्समो पकालयोस्तु कुतपतलान्न कविननिषधः |

[पक

(१) सन्ययारुभयेव्वापोति we | 42

३३० चतुवमेचिन्तामणौ परिशेषखग्डे [५ So |

स्वन्द पुराणे waaay कुर्वीत पिदपूजां कथञ्चन | काल श्रासुरः प्रोक्तः Bre तच विवजेयेत्‌ अनेन सन्ध्यासामोष्यनिषेधे TARTANA Ted ATF TATA रसमथे प्रति सन्ध्धासमौोपव्यतिरिक्रः सायङ्काल: सोऽनुज्ञातो भवति यन्त॒ “ase चसु स्त सब्वकमबदिष्कतः”" fa प्रभासखण्डवचने, चतुय प्रदरे प्राप्रे ATS यः कुरूते नरः | ्रासुरन्तद्धवेच्द्राद्धं दाता नरक व्रजेदिति च॥ बौोधायनवचनं दिवसस्यान्तिमे भागे area दिवाकरे | श्रासुरन्तद्ध वेच्छराद्ध' fault नपतिष्ठत इति याज्ञवस्क्यः | प्रायः प्रान्त उपायः सया्तिथिदे वफले्य faa: | ae दि पिददटघ्यथे ud चोक्तं मदपिभिः ‘ae ्रारम्मः | नारदो यपराणे तिथिप्रान्त सुराख्यं fe Sta कवयो faz: | Gay मूलं तिथेः प्राकर शस्तज्ञः कालके विदः निगमः | “पृन्वाह्िकासु चेच्छ्राद्धं दाता नरकं ब्रजेत्‌” इति दासे तवचनं तत्‌ सायङ्गालात्‌ wea श्राद्धारम्भसमास्भिसमथे प्रत्येव |

Be व्याघ्रपात्‌ |

ae |] MST ्राद्धकालनिशेयप्रकरणम्‌ RRR

विधिज्ञः अद्धयापेतः सम्पक्‌ पाते नियाजकः(९) UAT FAV, श्रेयः प्राप्रोत्यन॒त्तममिति रातिः सन्ध्या सन्ध्यातत्छमोपकालनिषेधस्यापवार माद विष्णः | सन्ध्यारा चोन कन्तव्यं श्राद्धं खल विचक्तरैः | तयोरपि कत्तव्य यदि स्याद्राङदश्नमिति राद शनं" चन्द्रापरागः |

दूति fafagaren: |

अथ प्रेतकरियासु निषिद्धकालाः

तचा गाग्येः प्रत्यत्तशवसंस्कारे दिनं नेव विशाधयेत्‌ | आशा चमध्ये क्रियते पुनः संस्कारकं Fai रधनोयं fet तच वथासम्भवमेव आशेचविनिटन्तो चेत्‌ पुनः सुष्वये aa: सशेष्यैव दिनं ग्राह्यम्‌ दं संवत्सरा द्यदि | म्रतकाय्याणि कुर्वीत Be तच्रत्तरायणं | छष्एपकतञ्च तत्रापि aan दिनक्तयम्‌ ze दि विधः परेतसंसकारः। एकः प्रत्यत्त्ररोरस्य | प्रतिङछछतेरपरः | तच प्रत्यत्तशरो रसंखारे प्रभाग्भदिनपरोच्तानवकाशः प्रतिक्ति-

el

(९) सम्यक्‌ पाञे$भियेजक इति we |

332 चतुर्वै्गचिन्तामणो धरि शेषसण्ड [५ Be |

संस्कारस्य तु चयः कालाः श्रा शाचमध्ये, संवत्सरान्तः, संवत्सरा ददि- सेति तनाशेचमध्ये प्रतिकुतिखसकारः सति सम्भवे वच्यमाणति- fanaatfzataa काले विघेयः। यदा लशचाद्धदिः संवत्सरमध्ये प्रतिरुतिखष्कारस्तदानीं वच्छमाणएप्रकारेणारम्भकालशेधनमवश्यं काय्य। संवत्सरा ददिरपि क्रियमाणे तस्मिन्‌ situate एव कालः किन्त तचेोन्तरायल-छष्णपस्ते सम्पाद्यमान गुणात्तरौ भवतः | दिनकच्य- दिनन्त॒ aaa वजनौयं मरोः |

नन्दायां भार्गवदिने चतदेण्णां चिपुष्करे

तत्र age Hala wel yaaa

प्रतिपत्‌ षष्ठयेकादभओो नन्दा (भागेवदिनं' श्रुक्रवारः। छत्ति-

का-पनव्वैखनत्तराफार्शुनो-विश्रा खोत्तराष! ढा-पूव्वेभाद्रपदाख्यानि नकत्तचाणि “चिषष्कराणि श्राद्धशब्देनाच प्रतक्रिया faafaar | नन्दा दिष्वेव मध्ये दुष्टतमान्याइ एव

एकादश्वान्त्‌ नन्दार्या सिनो वारयां शग fea |

नभस्यस्य Wet कृत्तिकासु चिपुष्करे

प्रच श्राद्धं कव्व तेत्यनषङ्गः | सिनोवास्यां गदिन दति

सम्बन्धः महाभारते |

नक्तत्रेणए Bala यस्मिन्‌ जाता भवेन्नरः |

प्रोष्ठपदयोः; काये तथाग्नेये भारत |

दारुणेषु स्वेषु प्रत्यरे fanaa

we || SSR श्रादकालनिशेयपरकरणम्‌ RRR

जन्मनच्तचमच श्राद्धकन्तः। प्रोष्ठपदयोः भाद्रपदादये श्रा- fw कत्तिका “दारुणानि श्राद्धा -केषा-ज्येष्ठा-मृलानि | जन्मनक्त- चात्यञ्चमं Wied जयो विशञ्च ‘vat | ज्यातिःपराशरः साधारणघ्रवेग्रमेचेषु शस्यते मनुव्याणां प्रतक्रिया कथञ्चित्‌ पुष्करे यमलाचिष्ठे | साधारणेः कत्तिका विश्राखे। श्रुवाणि' उत्तरारयं Tee (उग्राणि yar भरणौ मघा भमेचाणि' शटग-चिक्ानुराध- रेवत्यः | चिपव्कराण्टुक्रानि "यमलाधिष्ठं' धनिष्ठा गड ग-चिच- यो मैचषु उक्रलात्‌ | वारादपराणे | चतुथाष्टमगे WR इादशे विवजैयेत्‌ | प्रेतछ्यं यतौपाते ava afta तथा करणे विष्टिसंज्ञे शनेशरदिनेषु योदश्यां विशेषेण जन््मताराचये तथा उत्यत्तिनक्तच दशममेकानविशञ्चति जन््ताराचयं | श्रा काश्यपः | WUT aaa मूलं चिचरणानि प्रेतकव्येऽतिदुष्टानि धनिष्टाद्यच्च पञ्चक फास्युनो दितयं Ursa युनव्वेखुः a sae विश्राखा भानि दिचरणानि च। एतानि किञ्चिटष्टानि वजेयेत्छति सम्भवे

338 चतुव चिन्तामण परि शेषखण्ड [१५ ae |

तरेवमेषु प्रेतकत्यमाच्स्य प्रतिषेधे प्राप्ते कचिद्पवादमाद गभिलः नन्दायां श्रएक्रवारे चतदेग्यां farang एकादशपरश्तिषु नेका टि निषिध्यते “जिजन््रानिः HAART | वेजवापः प्रेतस्य USMY प्राप्रे वेकाद शेऽदनि नक्तचतिधिवारादि areata किञ्चन यगमन्वादिसंक्रान्तिदभ प्रेतक्रिया यदि दैवादापतिता तच नक्तचादिशेधनं दूति प्रेतक्रियासु निषिद्धकालाः | ay पिण्डदाने निषिद्धकालाः | तत्राह YR: | ्रयनदितये श्राद्धं fayafead तथा युगादिषु aera पिण्डनिच््यणणदृते दति एतेषु कालेषु श्राद्धं 'पिष्डनिव्वपणादृते' पिण्डदानं व्रिना कत्तेव्य- fafa | मल्छपराणे | वैशाखस्य ठतौयायां नवम्यां atin | श्राद्धं aa श्रक्तायां सङ्ान्तिविधिना नरैः aa सङगन्ति खित्यनेनेवायनादौनामपि लाभे पनस्तद्भिधानं तत्कालतस्य पिण्डदानस्ातिनिन्दितलदयोतनाये | सड्ान्तिविधिने-

की , te cdl

tre:

“mali mh ,7 ~ 1.3 क: Cong ' + Pe 0 tae get कः

Be || ्ादढकल्तपे ्रद्कालनिशंयपरकरणम्‌ | २२५

त्यनेन पिण्डदानरादित्यमुकरं प्रैणाखस्य तोयायामित्यादिकं स्वै - यृगाद्युपलक्तणं युगादिषु सन्वाखिति प॒लस्यवचनात्‌ | जद्धापु राणे ्रयनदितय श्राद्धं विषुवद्धितये तथा सङ्न्तिषु aa पिण्डनिव्व पणादृते वैशाख sata नवम्यां कात्तिकस्य तु श्राद्धं काय्न्त॒ Karat सङ्ान्तिविधिना az: यादश्यां भाद्रपदे माघे चन््रत्तयेऽदनि | Wie ae पायसेन दक्तिणयनवच तत्‌ यदा ओचियाऽभ्येति ae बेदविदभ्चिषवित्‌ तेनेकेन तु weal श्रा द्धं विषुव दुत्तमं ‘fagadt षिषुवच्छराद्धात्‌ उत्तमं' ओष्ठं ओति यागमननिमित्तक- मपि ate प्रायःपाठादपिण्डमेव भवितुमरंति | दत्पाराश्रः | य॒गादिषु मघायाञ्च विषुवत्ययने तथा | arty कुर्व्वीत पिण्डनिव्वेपणं fei मघाय॒क्रां भाद्रपदापरपक्तचयेदशोमधपिक्षत्य देवोपुराणे | तापि मदतो पूजा कन्तेया पिढदेवते | wa पिण्डप्रदानन्त्‌ च्येष्टपु चौ विवजयेत्‌ cafe भाद्रपदापरपक्चयादश्यामपि, "पिददेवते wa’ म- STI जाते सति, मरतो" श्राद्ध लचणा पूजा Aw तु कत्ता च्येष्ठपच्वान्‌" जोवत्प्रथमपचश्चद्धवेत्‌ तहिं तच श्राद्धं que पिण्ड-

२६ चतुवर्भचिन्तामणौ परि ेषखण्डे coe

प्रदानं aaa पिष्डरदितं श्राद्धं कुवयादित्यथैः। चयेष्टपुचौत्यनेन मघाकालिकस्य चयोादशोकालिकस्य उभयसमवायकालिकस्य च॑ पिण्डदानस्य च्येष्टपुच विनाशकललच्णा दषः चितः | तच महाभारते |

सङ्ान्तावुपवा सेन, पारणेन भारत |

मघायां पिण्डदानेन ज्येष्ठ; पचो विनश्यतोति ञ्योतिःपाराशरः | ~

विवाहे विदिते मार्सास्यजेयुदादशेव दि

सपिण्डाः पिण्डनिनव्बापं मञ्ज बन्धे wea fe | च्रस्यापवादः |

मदालय गयाश्राद्धं मातापि; त्येऽदनि |

यस्य कस्यापि aw सपिण्डोकरणे तथा |

छतादादहेाऽपि कुर्व्वीत पिण्डनिव्वपणं सदे ति(र) द्भशतातपः |

पिण्डनिव्वापरदितं यत्त श्राद्धं विधौयते

खधावाचनलेपेाऽच बिकिरंस्तु लुप्यते

श्रत्व्य-दक्षिण-खस्ति-सो मनस्य यथाखितम्‌

afa पिण्डदाने निषिद्कालाः |

श्रत्रेदं विचाय्येते। सपिण्डोकरणोन्नरकालिकानि गतादापरपक्तामा- वाखाषटका-व्तोपात-सङ्कान्युपराग-युगमनुकल्यादि-गजच्छायादि-

(९) संत्रान्तावुपरागणेति Te | (२) wa इति खर |

-५

apt ie = + 4

४५ we || SSR आद्धकालनिणयप्रकर णम्‌ | REO

युक्रानि श्राद्धानि मरतिकालं भिद्यन्ते वेति तदथमिदं विच्धेते किं कालयुक्तानि वाक्यानि कम्मौत्यत्तिविधय vara कम्मणि कालस्य विधय इति तच यद्यपि गृणविधाने भावाथं fafer: वाक्याथविधिश्चापाद्यते तथापि विशेषे बिधिशक्रिसक्रमात्‌ sree गुणविधय एवेति कमेमेदमापादयन्ति चश्रतः कर्मोक्यार्‌- गपद्भाविष्वपि वैकल्यिकेषु कचिद्‌ कम्मिन्‌ कालेऽनृष्टानं faa. कुतस्तु यगपद्धाविषु एथगनृष्टानमिति कालसमवाये ज़- देकमेव aig कन्तव्यमिति। नदि कस्यवित्कालरूपगु णानु रोधेन प्रधानाट्त्तिः स्मता या तु सायप्रातरादिकालानरेधेन हामा- aia सा तत्कालावच्छिन्नजोवनरूपनिमित्ताटृत्यति |

श्रचाच्यते। यच wget: सन्निधावस्ति तच ywaay वाक्येषु तत्प्रत्यभिज्ञानाद्भणएमाचविधिभवति श्रच तु श्रद्धात्यत्यभावाद्‌गत्या विगिष्टविधौ गौरवाद्यदोषः प्र द्धात्यत्तिकन्यनायान्त्‌ was विशिष्ट- विधिनेपेन afagurgz: स्यात्‌ wat विशिष्टविधित्वात्‌ प्रति- कालं आआद्धभेदः | निमित्तवाचोपरागादोनान्तद्धद wat मेदः | अरतस्तत्कालागमने तत्त च्छा द्ध मनृष्टयमिति सितम्‌

श्रयेदानो' कालसमवाये निमित्तसमवाये सन्दिद्यते | किं तदा तत्तत्का लिकानां तन्तज्िमित्तकानां श्राद्धानां मध्ये किञिदेकमेवा- नु्टेयसुत सवेण एथक्‌ एथक्‌ श्रय तन्त्ेणेति तकरेकदिनेऽनेक- श्राद्ध निषेधात्‌ किञचिदेकमभेवेति प्राप्न उच्यते

एककाले गतानां बहनामथवा दयोः |

तन्त्ेए श्रपणं Fal FAITHS FAR प्रथक्‌ 43

३३८ चतुर्ेगेचिन्तामणौ परि रेषखग्डे [५ Be |

wane ग्टतस्यादौ fadlee ततः पुनः ठतो यस्य ततः कुय्यात्‌ सन्निपातेष्वयं कमः

दूति सगणा समानेऽप्यदनि नानानिमित्तानामनेकेषां (९) आद्धाना- मनष्टानस्योक्रवात्‌ “‹ दादशाहः प्रशस्यते” इत्यादौ नानानिभित्तकानां प्रेतश्राद्धानामेकस्िन्नेवादनि अनुष्ठानस्य ब्युत्पादितलात्‌ “नैकः श्राद्धदयं ard समानेऽहनि कुचित” इति we निषेधस्य अ्रद्धा- जडारभ्यमाणेकनिमित्तश्राद् टद विषयले स्थिते anufy ए्थगन्‌्े- यानोति vat wad यत्त॒ देशकालकरतेक्या टि शेषय्रदणभावेना- प्रेयादियागाङ्गानां प्रयाजादौनां तन्लमनुष्टानमसुक्तं तदेक प्रयोगवि- धिग्टदो तेव्वङ्गष्वेदाचितं तु waaay प्रधानेव्वपि aq ara पवैथंमनु ्टितयोद श्पौ णमा सयो नित्या पप्रसङ्ग उक्तः साऽपि gala वक्तुसुचितः। यातेव द्याग्रेयादिसमुदायौ काम्चापृवीर्थ तावेव नित्या- Vaal उत्यत्तिवाकैक्यादवगमात्‌ यस्तु तच मेदव्यवदारः का- मरूप -निमिन्तरूपोपाधिसम्बन्धनिवन्धनप्रतो तिकालब्धवष्टामेदाश्रयौ वस्तुमेदा्रयः MANTA वास्तवाऽधिकारमेदात्‌ saa यमो पाधिकाऽपयपुव्वंभेदानुरिष्यादौति छता भेदलक्षणा विचारितः | ननु तत्तम्रहृत्यथूपेपाधिभेदोपरागप्रतोतिमेदनिवन्धने वास्त- वेाऽपि यागद्‌ानहामभावनानां भेदः प्रतिपादितः, wal) किन्त प्र त्यथापरागप्रत्यायितेा ATI बाधकरामावादा्तवेोङ्गोरतः | प्र ते्त्पत्तिशास्तेकलापादितकर्मक्यप्रतिरूपवाधकसद्भा वा दवा स्तवः ¦

Balsa कम्॑क्यात्काम्यापूवाथंमनषटिताभ्यामेव दश्पृणमासाभ्यां

(९) भिन्ननिमित्तानामनेकेषासिति ao |

He || eae श्रादकालनिगयप्रकरशम्‌ ३२९

नित्यानष्टानसिद्धौ yaa अनष्टान क्रियते भिन्ने तु कम्म्ठन्या पूवेस्यान्येनासिद्धेस्तद थेमन्यस्याणनष्टानमिति | अस्त वाच कञिद्धास्तवे ऽपि खुच्सः कमभेदः सतु भेदान्तरेभ्यो विलक्तणः। खसा- मान्याग्यगतं किमन्यचाययतुमदेतोति |

अचोच्यते। कम्म॑भेदेऽपि देशकालकनचरदयेकले सरद॒नुष्टानेन सव- कम्मे सिद्धियुंगपदेव सवापूतेनिष्यन्तिजायते wea fe तदा विशेषः, दरदं निष्यन्नं नेदमिति अभ्युपगतच्च यागभेदेऽपि देव- aM तन्त्मनुष्टानं | सान्नाय्ये खप्ननदौतरणाभिव्षणामेष्यप्रतिम- न्णेषु चेवमित्यच युगपदनेकामेष्यदशनरूपनिमित्तसमवाये प्रति- निमित्तं are मना दरिद्रं चनरित्येतन्मन््रजपरूपनैमित्तिकाटत्तौ प्राप्तायां विेषग्रदणणाभावात्‌ स्तनौ मित्तिकानुष्ानमिति sage स्थितम्‌ |

अतः ्राद्भनिमित्तसमवाये कालसमवाये दे रीक्ये yaaa देवतेक्ये विशेषग्रदणाभावात्तन्चेण सर््व॑भ्ाद्धानष्टानं कर्तयमिति एवञ्च सति सक्रान्तिनिमिनकममावास्यानिभमित्तक व्यतोपातनि- भित्तकान्येतानि तन्ेण afta इति सङ्कल्पं ATs

दति कालसमवायनिरख्यः |

दति ओ्रौमदाराजाधिराजश्रोमदादेवोयसमस्तकरणाधौश्चरसकलं विद्याविशारदसकलभ्रोकरणधिपतिपण्डितश्ो हेमाद्वि विरचिते चतुवेगे चिन्तामणे परिश्षखण्डे आद्धकल्े ्ाद्ूकाल- निरूपणं नाम पञ्चमोऽध्यायः समाप्तः 11° 1

er,

अथ षष्ठोऽध्यायः |

1 o-oo

यत्छारसखतनिङुरव्यतिकर प्रारन्धपूरे fag aaa घनमोनकच्छ पकुलस्पद्भा निबद्धादराः | श्रान्नाय-सति-नो नि-शस्तनिकराः सेाऽयं विधत्तेऽधुना श्राद्ध योग्य-तदन्यवि प्रकथनं हेमाद्रिमन्तोश्वरः श्रय ब्राह्मण निरूप्यन्ते gq दरेशकालानन्तरं आद प्रयोगे निरूपणोये दविःप्रकेपाधिक- रण्श्डताद्वनोयम्धानोयानां प्रथमसम्पाद्यवात्‌ gaia: wd निरूपणे fRad तच चतुभिरपि वकः क्रियमाएषु आद्धषु ब्राह्मणानासेगमन्लणोयतलेन fafeaata a एव नियोज्याः | तच ब्राह्याणप्रण्सा | aa तेत्तिरोयश्रतिः। यावतीयं देवतास्ताः wat वेद्‌ विदि ब्राह्मणे वसन्ति तस्माद्‌ ब्राह्मणेभ्यो बेदवि्यौ दिवे fea weal दौर्तयेत्‌ | एता एव देवता प्रोणातोति नमस्कारेाऽच पजापलक्णाथः | शतपथश्रुतिरपि | इया वै देवाः देवा Wea देवा रथ ब्राह्मणाः ब्रुव साऽनूचानास्ते मनु्द्‌वास्तेषां देधा विभक्त एव aq areaa एव देवानां दक्षिण मनुब्यदेवानां त्राह्मणार्ना परएशरवुषामन्‌चानानामाहतिभिरेव देवान्‌ प्नोति दकिणभिमनष्य-

ae |] श्राद्धकल्पे ब्राद्धं एनिरूपग प्र गर णम्‌ Zar

देवान्‌ ब्राहार्ण च्छ्‌ शरुवुघोऽनृचानां स्त एनसुभये zat. प्रोताः Barat दधतौति^ भविष्यत्‌पराणे | ब्राह्यणा Zad wat ब्राह्मणा दिवि देवतम्‌ ब्राह्मणेभ्यः परः नासि ad किञचिज्नगच्चय अदैवं दैत Ga: कु रदैवमटरैवतम्‌ | ब्राह्मणा दि wera: पृज्यन्ने सतत fear: ame ससुत्पन्ना देवाः पुत्वेमिति श्रुतिः ब्राह्मणेभ्यो जगत्सव्वे तस्मात्‌ पूज्यतमा दविजाः एषामसखम्ति(र) aga देवताः पितरस्तथा | षयश्च तथा नागा किंम्भूतमधिकं ततः यान्ञवल्कपः | AVIA खज्‌ ब्रह्मा ब्राह्मणान्‌ ATTA | aga पिददेवानां धम्मसंरच्षणाय ATT नास्ति विप्रसमे देवे नासि fanaa गरः, नास्ति पिप्रात्परः शचनास्ति विप्रात्परा fate: 1 विष्णधन्मात्तरे भगव दराक्यम्‌

>

ब्राह्मणः प॒जिते न्त्य पूजितेऽह TENE: | निभत्सितैच famed WAN

>^ a ~~~ ~ ~~ ~~~

(१) प्रतपथत्राद्यणे का० २, प्रपा० ९, खध्या० 2, |e | (२) येषाम्न्ती(ति we |

[षद

२४२ चतुर्व॑र्गचिन्तामणोौ परिणेषखण्डे ` Hel

विप्राः परागतिमंद्यं यस्तान्‌ पूजयते नुप तमदं खेन रूपेण प्रपश्यामि पिष्ठिर स्कन्दपराण देवौ प्रति ईश्वरवचनम्‌ ख्रतोनामाकरा देते रन्नानामिव सागराः। विप्रा विप्राधिपमुखि पूजनोया; yaaa: i “विप्राधिपमुखि” चन्रसुखोति दवाः सम्बोधनम्‌ | aa वेदविदो विप्रा प्राञ्मन््यत्तमं दविः। तच ea cafe दविरस्नन्ति* किचित्‌ अपि नारायणोऽनन्तो ब्रह्मा स्कन्दोऽनलः fay | aca नाभिनन्दन्ति यच faut जिताः यषां प्रसादात्‌ सुलभमायघन्मेः सुखं घनम्‌ | Han, WaT” तान्‌ faraway: | sta ब्राह्मणप्रशंसा | BQ ब्राद्भयुणलक्तरम्‌ |

च्चा दराचाग्याः।

* ब्राह्मणएत्जात्याञ्चयो ब्राह्मण इति wa यद्यपयुपदेशानपेक्ता- क्तिसन्निपातमाचानुभवनोय-क्तचियवेश्यादिव्या दत्त -ब्राह्मणएलाभिमत- ्यक्तिमाचानुदृत्त-दरधगुणकममसंस्थानादि रत-वैलक्षष्ठा भा वान नव्यला - वान्तरसामान्याभियच्नक-म्यूलतरकारणासम्भवस्तथापि विप्रहुदधमा- ता पिदसन्ततिजलोपदेशसापक्-बुद्धिविश्षसमुद्धा सित-खच्छनरसौ भो- स्याद्यात्मक-त्राद्यणलाभिवयच्नकषम्भवः परो ्तकापरोत्तकसासिका-

(९) येषागन्रन्तति we |

ae |] BST ब्राद्यणनिरूपगप्रकर णम्‌ | २९३

Sa श्भ्युपगतश्च रनादावपद्‌ श्सापेच्छोऽपि सामान्याभिव्यन्नका- वभासः सर्व्वः | नन्‌ विष्टद्धमातापिदसन्ततिजलं नाम्‌ ब्राह्मणजा- तोयमाता पिटजल्मेव तथा चापद ज्ञतिप्रतिबन्धकमन्योन्याञ्रयव- मापद्यते | उपदेणथंन्ञानाघोन ब्राह्मणएलन्ानं त्राह्मवन्नानाघोन- मुपदे श्थ्नानमिति मैव श्रयमचोपद्‌ शाथे; | ब्राह्मणलसामा- न्यवान्‌ ब्राह्मणः ब्राह्मएलव्यवस्थापकन्तन॒तज्जन्यलमिति i नन्‌ afe यच ब्राह्यटैकजन्यतं व्यवतिष्ठत इत्येवंविधे व्यवस्थापकेपदेभे VAI AA ब्राह्मणत्वस्य व्यवस्याज्ञानाभावातत्तथाश्तस्य व्यवम्थाज्ञानसाधनलासम्भवादन्योन्यात्माश्रयानवम्याद्ापातः। Ha aq नाम व्यवस्यान्नापकवेऽन्योन्याश्रयादिकं कारकहेतुले तु तस्य प्रसङ्गः सत्तामाचेए कारकात्‌ | कारकस्य चायमुपदेशः। ज्ञाप- कस्य तदेठं खवस्थाकारकेापदेशानन्तरं ब्राह्मणएलाभिव्य eA धम्मविशषावभासङतः ब्राह्मणत्व सामान्यावगसेाऽस्सेव | नन्वेवं सतो- दु ग्विधोपरेश्थवणएवतो नरस्यादृ एटवरमविन्ञातकलनामानमुपल्ति ताचारवेषविगेषं ब्राह्मणएपुरुषमुपलभ्याक्िसन्निपातमाचेणए निजिििचि- कित्वा ब्राह्मएत्व॒द्धिरत्पद्येत। तथा प्रञ्नपरौत्ते स्यातां, रय तब्राह्मणलव्यवस्थापकसय विग्रद्ध माताफ्टिसन्ततिजचलचणस्या- uly: तद्क्रिनिष्टतयानवगमानत्तद्रतसामान्यानभिव्यक्रिः, तहि व्यवस्या- पकस्यापाघेः ज्ञापकलापाते सति इतरोतराश्रयादिकमापतितसेव | मैवं उपदेश्रदशातिक्रान्तमिद्‌' लिङ्गतेन कारकस्य ज्ञापकन्वमदष्ट- सेव रथो च्यते। अननादाविद संसारे cart मकरध्यजे कुले कामिनोमूले का जातिपरिकस्पनेति तन्न fags कुलाभिमानि-

६७४ चतुर्वै्मचिन्तामणौ परि रेषखण्डे [eae |

भिः परपैतादृ विधाभिः स्तौभिश्च रच्यमाणएणनि कुलान्युपञुतान्ये- वानुवन्तमानानि दृ न्ते प्रपञ्चितश्च वम्थस्तेषु तेषु शास्तेवव्युप- रम्यते! यजन-याजनाध्ययनाध्यापन-दानप्र तियदाचारसम्यददि- सा-सत्य-जेचादिसम्पनवं ब्राद्धएलन्तए। अस्य हि याजनाध्यापनप्रति- यद्ादरौनामन्य तमवेकल्पेऽपि श्रध्ययनयजनदानादिमाचसद्वावे ब्राद्य- UA ब्राह्मएव्यवदारस्यानुपञ्चवरान समु चितस्य लक्तणएन्वं चासमुचितस्य , सचियादिषु स्वात्‌ याजनाध्यापनप्रतिग्रदससुच- यस्य बाद्युणलत्तणत्व | प्रतिग्रदवजनव्रतवनोऽप्र तिषिद्धून्रते atquad स्यात्‌ | एततचयवतः क्षचियलेनाभिमतस्य ्ाद्यएव्वं स्थात्‌ किञ्च ama ब्राह्मणः प्रतिग्टह्ोयाद्याजयेदध्यापयेदेति ब्राह्यणस्य सतः प्रतिग्रदादयो विदिताः 1 पश्वाद्धाविनेा पृत्वसिद्धव्राह्मण- संज्ञाप्रठत्तिनिमित्तं भवितुमहन्ति, पपवदिति चेन्न \ अनन्यमति- न्यायलभ्यानामथानामन्यगतिमदयेविषयवाभावात्‌ यत्त वद्धिपुराणे तान्येव ब्राह्मणएलक्षणमित्युक्तं |

जातिन कुलं राजन्‌ खाध्यायः श्रतं वा।

कारणानि दिजलस्य वन्तमेव fe कारणं |

कि कुलं व॒त्तदौनस्य करिव्यति दुरात्मनः |

छमयः fa जायन्ते कुसुमेषु सुगय्िषु

नेकमेकान्ततो UTS पावनं fe विशाम्पते |

वत्तमव्िव्यतां तात रक्तीभिः किं पद्यते

anal किंमधोतेन नरस्येव दुरात्मनः |

तेनाघोतं तं वापि चः क्रियामन्‌तिष्ठति

Be |] माद्धकल्तपे ब्राद्यणनिरूपशप्रकर सम्‌ | ६९५

कपालम्थं यथा तायञ्चन्दने यथा पयः | दृश्यं स्यात्‌ स्थानदोषेण वृत्तहौनं तथा तं चतुव्वंदाऽपि eam द्रादल्यतरः सतः तसमादिद्धि मदाराज St ब्राह्मणएलकच्तणम्‌ सत्यं दमस्तपोदानमरिंसेद्धियनिग्रदः | दृश्यन्ते यच राजेन a ATSB दति खतः थच ब्रह्माण्डपराणे उकम्‌ | जातकम्भदिभियेस्त संसारे; Sea: whe वेदाध्ययनसम्यन्नः षटषु कमखवस्यितः सत्यवाक्‌ विघसाओो तु शोलवां्च गुरुप्रियः(९) सत्यत्रतो सत्यपरः a ब्राह्मण उच्यते | ATA योनिश्चाघयेतत्‌ ब्राह्मणएकारणं सत्यं दानं तपोडाम श्रानुशस्यं GAT TUT | तपश्च दश्यते यच ब्राह्मण दति खतः "वटु कम्मखुः यजनयाजनाध्ययनाध्यापनदानप्रतिप्रहेषु ‘faqaay अवश्यभोजनोय(तिथिप्रश्टतिभुक्रावशिष्टभोजो तथा व्यासः | देषेभ्यख पिदभ्यश्च सव्येग्याऽतिथिभिः सद ¦ दत्वा शिष्टन्त॒ योगद्घं तमाडग्धिसाभिनिमिति

यच यम-ग्रातातपान्यासुक्र |

(2) प्रतौ चाचारे स्थितः सम्यक्‌ विघसाश्रौ मरुप्रिय इति ग° | 44

aed चतुर्वर्मचिन्तामणोौ परि शेषखण्डे ae |

तपो Walt दया दानं सत्य ज्ञानं BAT णा | विद्या विनयमस्तेयमेतट्‌ त्राह्यएलत्तण यच वसिष्ठेन | योगस्तपे दया दानं शत्यं शचं श्रुतं चणा | विद्या विन्ञानमास्िक्यमेतद्‌त्राह्मएलक्तण यन्न सन्ते WA AAA TSA | gad cow वेद कञ्चित्छ ब्राह्मणः यच्च यमेनेतं अदिंसानिरता नित्यं जानो जातव्रेदमं | खदारनिरतेा दाता वे ब्राह्मण उच्यते खतं प्रज्ञानुगं यस्य प्रज्ञा Sa") श्रुतानुगा श्रसम्भिनार्यमय्ादः वे ब्राह्मण उच्यते श्राशिषाथाथे() garg प्रसङ्गनस्तु करेति यः निटन्ता लाभमेहाभ्यां तं देवा ब्राह्मणं विदुः श्राग्षिः श्राननोव्वादान्‌। “were? धनलाभाय ‘gait’ सक्विर्थां, देवतापृजां वा प्रसङ्गः" तास्ताः प्रस्तावना, तेषु तेषु विषयेषु श्रासक्तोन्वा

सत्य दानं कमा भशौलमानशस्यं दया घणा | qua यच लोकेऽस्मिन्‌ तं देवा ब्राह्मणं विदुः 5 ~, . at ©+ ‘qu’ कुत्सितविषये विवादः; agama ब्राह्मएलजा-

[वा sleniin_ aml pp Ef * ड्ध 1

(2) यस्येति ख° | (२) आश्वो खेति ग° |

द्‌ we |] SR ब्राह्यणनिरूपणपकरगम्‌ | ३४७

तिनिराकरणेन शल न्तारेरेव -ब्राह्मणएशन्दप्रवत्ति निमित्ततवप्रतिपा- दनपरं, far द्यकव्यभो क्रुलादेतापादकत्राह्मणएगतप्राश्यप्रतिपाद- नपरं। MIWA गोऽश्ेभ्यः, पश्वा WAI इत्येतद्यथा गोऽश्वेभ्यः प्राश्रसत्यप्रतिपादनपर श्रतएवाद बोधायनः | विद्या ary योनिश्च एतट्‌ ब्राह्मएलक्तणं | विद्यातपेभ्यां यो होना जातिब्राह्मण एव सः दति विद्यादियुक्रवं दव्यकव्यांप्रशस्तत्राह्मणलक्ेएं विद्यादि- रदिते तु यद्‌ज्राह्मणलं तद्नराह्मणवरूपजानियोगमाचमित्यथः | "जातिब्राह्मण एवः इत्यच जात्यैव ब्राह्मण दत्यन्वयवियहे | अतएव विद्यादियोगो ब्राह्मणानां waa एउ खतिपुराणषु हेतुरुका ब्राह्मणशब्द प्रवत्ताविति | दति ब्राह्म एलत्तणं | श्रय पाचोश्धतन्राह्मणलच्च | याज्ञवस्क्यः विद्या केवलया तपसा वापि पात्रता } यच वन्भिमे चोभे तद्धि पाज catia अङ्ग-रूति-पुराण-न्याय-मोर्मांसासदिता वेदा विद्या तपालक्तणमाद देवलः | aq तपोविधि व्याख्यास्यामः तद्यथा तापवास-नियमेः शरौो- vad तप दनि त्रतादौन्यपि तेनेव दश्ितानि | aa aaa सत्यवचनं मधुमां सवजनं मोनमयाचनग्डतुकालाभिगमनमिल्येवमा-

ass चतुर्वर्भचिन्तामशौ परिशेषखग्डे [द अण

Afa व्रतानि श्रनशनसुपवासः | खाध्यायगोलत्वं, मातापिदढ-गो- MUTT, Tada, arene, ओतोष्एवघातपा- ARATATATAVALATL,, कण्टक-शकंरा-दभ-दारुफलक-वल्वज-सिक- ` ता-श्रमिश्यनं, हेमन्त-शिशिरयोराद्रंपरग्रावरणं, वषासु जलग्रग्या, मोश्रवसन्तयोः पञ्चाभ्भिमध्याधिष्टानेन दिवसावस्थानं, गड-लवण-गोरस- लेद-धान्यादोनां खादू नामनृपभोजनं, फल-मल-शराक-पुष्यकपि- ण्याकभोजनमिति नियमाः निजवषीञ्नमविदितधम्मोनष्ठानन्तपः | वद्धभातातपः | खाधायवान्‌ नियमा स्तपसखो ज्ञानविच् यः | rat दान्तः सत्यवादौ विप्रः पाचमिहेच्यते ‘arama’ वेदः, तखाध्यापनायावबोध-वाख्यानादिभियुक्तः 'खाधायवान्‌ 1 ^नियमवान्‌' यम-नियमसम्पन्नः | ते ब्रह्म चय्थै दया क्तान्तिध्यानं सत्यमकल्कता | afar Wanna दमञ्येति यमाः WAT: सान-मोनापवासेज्या-स्ाधायोपस्थनिग्रदाः | नियमा गुरुप्रुशुषा-शौ चाक्राधाप्रमादताः इति याञ्चवल्क्योक्रा विज्ञेया तच निषिद्धस्तो सङ्गवजेने ्यचय्ये"। प्राणिमाचविपत्‌प्रतोकारेच्छछा दया" इन्ददुःखसदिष्णता (चान्तः श्रभिमतदे वानचिन्तनं “ध्यानं तदिताय यथायवचनं सत्यं za रादित्य ‘sera | श्रविद्दितबधवजेने.श्रदिंसाः। च्रदाय्येपरस्ानपदारः श्रस्तेय' TON तिकरवेष-भाषणएचेष्टावन्वं "माध्य" | सवैरवत्तिनिवुन्ति- प्रयोजनकं परिमितयासभोजनादिभिष्ूपायेरिन्द्रियमद्‌पदरणं ‘aay

dae || ्राडकस्पे ब्राद्यलनिरूपशप्रकरशम्‌. ae

नित्यने मित्तिक जलनिमज्ननादिरूप सान | निषिद्धवाकः प्वृत्तिव जनं at’) नित्यनेमित्ति कमहाराचानशनं ‘sara, | saga देवता- मुदि खकोयद्रव्यत्यागः ‘sea वेदाध्ययन rare’) afafear- कारकश्रुकविभेचनव्यापारवेमुख्यं “उपस्थनिग्रदः गुरेारन कूलाचरणं ‘TRI वा्याभ्यन्त रमलापदरणं शचं" दइनन-भव्सन-शएपना- दिकुरकम्मारम्भनिदानोग्डतान्तवि कारविशेषवजेनं “ware विदिते निषिद्धाथाननष्टाने ward श्रप्रमादताः' इति ज्ञानखात्म- AMMA वेरेन लाभात्‌ ज्ञान वित्‌ | महाभारते

ayia चतुरा वेदान्‌ योऽघोते दिजघम

Galt frac: कम्मभ्यस्तं पाचग्टषयो विदुः वसिष्ठः

किञ्चिरेदमयं पाचं Wats वस्य Ate? |

शृदरद्रव्यप्रतिगरदसम्पादितमनं ‘TATA’ | साचा चदान वजने

fe का नामातिपाचता। वदस्पतिः |

ब्रह्माचारौ भवेत्पाचं as वेदस्य पारगः |

पाचाणमुत्तमं Ws Wars यस्य नाद्र

व्यासः | कििदेदमयं पां किच्चित्याचं तपोमयं | STU तु यत्पात्रं तत्पात्रं परम Beal योनिसङ्र-वृत्तिसद्कर-पतितादिसंसगेरदितं “श्रसद्कौख" WUE: |

° चतुरवमैचिन्तामणौ परि रेघखण्डे [६ Be |

किञ्चिद्धेदमयं पाचं किञचित्पातरं atrae न्रतियिपरं यत्पाचं तत्पाचं परम विदुः श्रतियथिलक्तणं वच्यते | भविष्यत्पुराणे | तान्यस्पुदा दमः सत्यं दानं भौलं तपः अते एतदष्टाङ्गमुदि्टं परमं पाचलक्तण शोललक्षणसुपरिश्ट दच्यते | देवलः fax: छश्व्तिश्च gure: सकलेद्धियः विसुक्रो योनिदोषेभ्यो ब्राह्मणः पाचमुच्यते॥ चोणि कुल-विद्या-वृत्त नि ‘nate विष्टद्धानि यस्यासा ‘fara ‘que? दयालुः “सकलेद्धियः' श्रहोनाधिकाङ्गः 'यानिदोपैतिसुक्रः" योनिसङ्करकारणानामकन्ना | वुद्धवसिष्टेऽप्याद | Taal योनिमन्तं प्रशान्तं वेतानज्ञं TANS awe | aatg oat धाभ्िकं गोशरण्यं ब्रते: क्तान्तं ब्राह्मणं पाचमा्ः 'स्तोषु तान्तः" स्तौ विषये सददिष्णरलेलृप TBA: | aT!’ गोश्रश्रषापरः। श्रतैः क्तान्तः' ब्रतानष्टानेन संशाषितशरौरेद्धियः यमेाऽप्याद | विद्यायुक्तो wate: प्रणान्तः चान्तो दान्तः सत्यवादौ Baw: | वन्तिम्लाने गोदितेा गो शरण्यो दाता यज्चा ब्राह्मणः पाचरूपः ‘arcana, ग्लिञ्कादिभिः क्षामशरोरः। "यज्वा" यागानष्टानवान्‌ | दति पानौग्रतनराद्याणलत्तणं |

Bo |] TERA ब्राद्यणनिरूपरप्रकर णम्‌ | 2५२

अय पातचरसंज्ञाभिघानप्रसङ्गदुत्तम-मध्यमाधमविभा गन्ञानाप- योगिन्यः कुल-शौल-वत्तादियोग-वियोगनिबन्धना अन्या अपि ar ह्मणानां संज्ञाः कथ्यन्ते | तचार देवलः | माचश्च atau चियद्च तपःपरः | अनूचानस्तथा भरण षिकन्ये खषिमुनिः Sansa समुदिष्टा ब्राह्मणः प्रथमं श्रुतौ तेषान्तपःपरः Bet विद्यावत्तविशेषतः विद्यावन्तातिश्रयकतादेशिच्चाद्धेतारित्यथैः | उद शक्रमेेवेतेषां लक्षणन्याद एव | ब्राह्मणानां कुले जाता जातिमाचा यदा भवेत्‌ | अनपेत: करियादोनेा माच दत्यभिघोयते॥ श्नु पेतः उपनयनरदितः एकाद गश्मतिक्रम्य वेदस्याचारवान्दिजः | ब्राह्मण दूति प्रोक्तो निवृत्तः सत्यवान्‌ घृणो एकादशातिक्रमः' वेदस्य किञचिन्यु नस्याध्ययनं "निवृत्तः" शान्तः | एकां शाखां सकलां वा षड्मिरङ्ेरधोत्य वा | षटम्मेनिरतेा विप्रः ओचियो नाम घम्मवित्‌॥ यमेऽपि ॐकारपृष्विकासिखः साविचों यञ्च विन्दति | aftangaay वे श्रोचिय उच्यते कारपून्विकाः, मदावयाइतोरिति ग्षः

RUR चतुरवर्मचिग्ामख; परि शेषख्द [द qo |

धद्धावेवर्तेऽपि जियलच्तणसुक्तं जन्मना ब्राह्मणे Ha. संस्कारे दिज उष्यते विद्यया चापि fsa जिभिः ओचिय उच्यते देवलः | वेदवेदाक्गतच्चन्ञः Weta पापवजितः | शिष्टः ओरोचियतां प्राप्तः साऽनुचान दरति Wee शरनूचानगणणो पेता ATA ्याययन्त्ितिः | भूष इत्युच्यते fae: Tears जितेन्द्रियः तेदिकं लौकिकष्येव wa ज्ञानमवाप्य यः | saan वनो नित्य्टषिकस्य इति खतः "लोकिकं" श्रथाजनादिज्ञानं ऊद्धरेतास्तपस्युयो नियता संशयं श्ापानुग्रदयोः शक्तः सत्यसन्धो भवेदृषिः सत्या सन्धा अभिषम्धिरभिप्राया ae gat "सत्यसन्धः सत्य सङ्ख्य TAT: | निवृत्तः सब्वतचचज्ञः कामक्रोधविवजितः ध्यानस्थो निःक्रियो दाता faxay wat af: ‘fran’ निषिद्ध-काम्यकष्मेभ्यः “fafa? श्रथाजनादि- करि यारदितः। एवमन्वयविद्या्धां aria समुचिताः चिग्ररक्ता नाम विग्रन्राः पृज्यन्ते खवनादिषु aay: |

¢ qe |] PSK ब्राद्यशनिरूपयप्रकरणम्‌ |

Sura प्रलयद्चेव श्तानामगतिङ्गतिम्‌

वेत्ति विद्यामविद्याञ्च भवेददपारगः महाभारते |

श्रध्यापयेत्त यः भियं कृतेपनयनं दिजः |

सरदस्यञ्च सकल वेदं भरतसत्तम |

तमाचाय्ये Berarer प्रवदन्ति मनोपषिणः are टदस्यतिः |

श्राचिनाति urate श्राचारे स्थापयत्यपि

खयमाचरते यस्तु तमाचाय्य प्रचक्तते

मनः | Ha वा बह वा यस्य रुतस्योपकरेति यः तमपोद we विद्यात्‌ भ्रुतापक्रियया तथा

a. a. e 9 सव्व वा यदि arg पादं वा यदि वात्तरं | सकाशाद्यस्य ग्टहोयान्नियतं तस्य गौरवमिति

गिवधम्मं

$ _ © A daa: Wada: यः शिमनुरूपतः | देशभाषाद्युपायैख्च बेधयेत्‌ गुरुः रतः

महाभारते | एकदेशन्त वेदस्य वेदाङ्गान्यपि गुरुः यो ऽध्यापयेत्‌ ase) उपाध्यायः उच्यते

(९) येाईध्यापयति इत्थमिति Te | 45

९५९

२५४ , चतुर्व्चिन्तामबो ufciture [६ ख०।

व्यासः | SHUTS पाकयन्ञमग्रि्टोमादिक AUT | यः करेति ठतो नूनम्टविजन्त प्रचक्षते शिवधन्भात्तरे | चराचरस्य कन्तारमनन्तविभवं fay प्रात्मानमेव यो वेत्ति way cf खतः गिवधारताः शान्ताः शिवज्ञानपरायणः। शिवध्मपरवक्रारो विप्राः स्युः शिवयोगिनः

सान्तानिक यच्छमाणएमध्वग साव्वेवेदसं |

ग्य पिद माचथे खाध्यायाश्यंपतापिनं |

नवैतान्‌ स्लातकान्‌ विद्यात्‌ ब्राह्मणान्‌ धम॑भि्तकान्‌

“सान्तानिकः" सन्तानप्रयो जनः विवाहार्थीत्यथेः। ‘egy श्च

ware प्रचलितः। खाव्वैवेदसः' सव्वैखदकविणयज्ञछत्‌। (उपतापः व्याधिपोडतः। | श्रादित्यपुराणे

SRY TAIT: शान्ताः शमदमे रताः |

निस्युदाश्च मदाराज ते विप्राः साधवः war: सोरपुराणे।

भङ्गायसुनयोग्डष्ये मध्यदेशः vali: |

तचोत्यन्ना fast ये तरे साधवस्ते uatfaan अ्रह्माण्डपराणे |

¢ Ge || SRM ब्राद्यखनिरूपणप्रकरखम्‌ १५५९

Tea तु या दन्ना भ्रुतशेलसमन्विता |

सा गरौ त्सति ae गौरः परिकौत्तितः हारोतः

काण्डमेषाङ्‌लब्धास्या पव्वाण्छाडयुमानि तु

यस्तु तन्मापयेत्‌ wa कुलोन इति अरतिः देवलः | | धम्माधम्भविभागश्नो निविष्टो acura |

करियालव्नाचमाधो मानां नलेच्छा विपय्थ॑ये यमः ¦

त्वा YET दृष्टा ART WATT यो नरः इष्यति म्लायति वा fasat जितेद्धियः॥ पाणिपादचपसखेए नेच्चपलोा दिजः वाक्चपलसैव इति शिष्टस्य wae दूति प्रश्स्तवब्राद्यणएसन्नाः | च्रयात्राद्यणाः राद शातातपः | SAIS षट्‌ प्रोक्ता षिः शातातपेऽत्रवोत्‌। श्राद्यो राजणखतसर्षां दितोयः क्यविक्रयो दतौयो TRAST: स्यात्‌ चतुथा ग्रामयाजकः(* | पञ्चमस्तु WAGs ग्रामस्य नगरस्य ञ्ननागतान्त्‌ यः wat सादित्याञ्चैव पञ्चिमां

(१) प्रामयाचक इति we |

३५९ चतुर्व्॑गचिन्तामणौ परि्ेषखब्डे ` art aravaa दिजः सन्ध्यां षष्ठोऽब्रा्मणः Va

ध्यासः | ब्रह्मगोजसमुत्पन्नो मन्लसंस्कारवजितः | जातिमाचोपजोवो भवेदन्राह्मणस्ठं सः

मनुः |

नानुगृ्ाद्यणणो भवति वणिक्‌ Gates: प्एुद्रवेषणं aa स्तना चिकित्सकः ‘aaa छग्बजितः, AIT इत्यथः (कुओोलवः' गोतनत्यडत्तिः

देवलः कूपमाचोदकय्रामे विप्रः संवत्सरं वसन्‌ | प्नोचाचारपरिभरंभाद्‌ ब्राह्मण्याद्धि प्रमुच्यते श्रय दुब्राह्यमणाः | SATS हारोतः। पतिमोनण्टगप्ता ये सपंकच्छपघातिनः | नानाजन्तबधासक्राः प्रोक्ता asta fe an तथा |

श्रय वेदश्च वेदौ चियगं ae सोदति वे sarge: प्रोक्तो ब्रह्मवादिषु गदितः i वेदः वेदाध्ययनं ‘ag? वेदसाधनका दश्पृणमासादयो यागा; | ‘faa’ ्रपितामदप्रशति पिद पय्धेन्तं मिथुनचयं यावत्‌ , "सोति श्रवसोदति उच्छिद्यत इत्यथः | |

¢ we || send ब्राह्मण निरूपणप्रकर णम्‌ | ६५७

श्राद यमः | यस्य वेदश्च वेदौ विच्छिद्यते चिपौरषम्‌ | त्रै दुजाह्यणे नाम aga षलोपतिः॥ अथय उषलोपतिप्र्टतयः | श्रच टषलो पतिश्ब्देन ्रहद्रापतिरेव यो गसामथ्याक्ञभ्यते तस्य निन्दा चयोदशविधयुचप्रकरणे विस्तरेण विवृता पारिभाषिकन्त्‌ SATA पतिमाहेाग्रनाः बन्ध्या टषलो HAT TIA BATT | रपरा Bat श्चेया कुमारो या रजखला यस्त्वे तामुद्हेत्‌ कन्यां ब्राह्मणो HATE: | sagan तं विद्यादषलोपतिं। चमत्कारखण्डे। amt fe भगवान्‌ ware यः कुरुते ललं | aaa विदुदे वाः wera fern तथेव स्तौ gael तत्पतिः इषलोपतिः। ‘we’ वारणं यः कुर्ते सः वृषलः ध्ैपघातोयः। प्रभासखण्डे उषलोव्युच्यते Wat तस्या ay पतिभवेत्‌ | लालेच्छिष्टस्य dara पतिते वषलोपतिः खलं any परित्यज्य परेण तु वृषायते वृषलो सा तु विज्ञेया श्ुद्रौ vet भवेत्‌ चाण्डालौ बन्धकी वेश्या रजस्या या कन्यका |

चतुरमेगचिन्तामखो परिग्रेषखग्डे [द खर

२५८

HST या Sitar स्यात्‌ aver संप्रकोत्तिताः faa? तु या कन्या रजः Waa” | पतन्ति पितरस्तस्याः सा कन्या वषलो भवेत्‌ यस्तु तां वरयेत्‌ कन्यां ब्राह्मणे Bsa | श्श्रद्धेयमपाङ्कःयं विद्याट्वषलोपतिं परदाराभिगो ATK पुरुषोऽन्ञान उच्यते एव पतिते ज्ञेयो यः सदा सेवते ws यमः arya: पति्यस्तु भवेदिधिषुपतिः | मनुः परपृव्वापतिं धोरा वदन्ति दिधिषुपतिं fasts दिधिषृश्ेव यस्य सेव कुटुम्बिनौ AAG | Bowe भायां सम्प्राप्तां सकामान्दिधिषूपतिः | दिजोऽये दिधिषुञ्चैव यस्य शेव कुटुम्निनो SEAT: | WGA भायार्यां योऽनुरच्येत कामतः | ware नियुक्तायां sat दिधिषुपतिः॥ देवलः | गूढलिद्धवक्रोणणौ सात्‌ यश्च भग्र्रतस्तथा

(१) रजः धाननोत्यसंस्वतेति Re |

¢q qe 1] BSR ब्राद्ध णनिरू्पखप्रकर खम्‌ | ३५९

"गृ लिङ्गो ब्रहमाचव्याद्या्रमेपदिषटदण्डादिलिङ्गरहितः। भग्र तरतः विश तब्रह्मचग्धः। यमः |

तरतो यः स्वियमभ्येति साऽवकोणौ निरुच्यते | “aay? TST श्रय TG: |

तच देवलः श्ननुपासितसन्ध्या ये नित्यमल्लानभोजना; | नष्टशौचा: पतन्त्येते WGA WHA

वसिष्ठः | Berard येषां ये केचिदनग्रयः। कल्चाओ चियं येषां स्वै ते शृुद्र धम्मिणः 'उदक्याः wae, सा येषां खानभोजनद्‌ वपुजादिकाले समोपे fasta बोधायनः, गोरच्तकान वाणिजिकांस्तथाकारूकुशोलवान्‌ | विप्रान्‌ बाद्धःषिकां सैव राजन्‌ ्एद्रवदाचरेत्‌ “कारवः, वद्धंक्यादिकम्भेकर इत््यपजो विनः | ‘ata षिका" वच्छ ATTAITT: | ae | गोर्तकान्‌ वाणिजिर्कास्तथाकारूकुशेोलवान्‌ | विप्रान्‌ Bar STU: THA) द्रवदाचरेत्‌ |

Pg ~ ~ ~~

(१) प्रेष्यान्‌ वा धिकां शेव fasifafa गर |

ade चतुवैमेचिन्तामयो ufctase [१ अ०।

Fara डोनवरणः" टु द्रादिभिः dears | ये aoa waa: परपिष्डो पजोविनः | इिजतमभिकाङ्कन्ति ताञ्च प्र द्रवदाचरेत्‌ भविव्यपरारे \ यथय वेदो जपोान विद्या विशाम्पते | प्रदर द्व मन्तव्य इत्याद भगवान्‌ मनु: वैश्वदेवेन ये होना श्रातिथ्येन बद्िष्वताः | सर्व्वं ते वषला Sat: खतवन्ताऽपि fe दिजाः प्ेश्वदेवग्रदणं पञ्चयज्ञ पलच्णाथ |

TAHITI | वघोदि भगवान्‌ VAG यः कुरूते त्वलं | वृषलन्तं विदुदंवाः सव्वध्मवदष्वुतं Ale देवलः | दितोयस्य पितु ऽन्नं yar aftwat दिजः ^` gave इति ज्ञेयः प्एद्रधम्मा जातितः "दितोयसय' प्रतिगरदोतुः। केतुवा पितुरन्नादिना a: dag: सः yates, दत्तकक्रो तकादिरित्ययेः | श्रन्यमप्यवरेट़ माइ मनुः | दवितौयेन तु यः पिचा स्वणायां प्रजायते | mate इति क्षेयः eee जातितः॥ श्रय ब्राह्मणन्नबादयः |

व्यान, |

|] BSR ब्राद्धशनिरूपणप्रकरशम्‌ |

गभाधानादिभियक्रसूतथेापनयनेन aaa’) चाधोते भवेट्‌ब्राह्मणएन्नवः॥ सम्बन्तः |

श्रवतो वैश्य राजन्यो YLT खाब्राद्यणास्तयः | वेदव्रतविहोनश्च ब्राह्मणे ब्राह्मणएत्रवः वसिष्ठः | यञ्च काष्ठमयो Val यश्च चम्भमयो wT: | यश्च विप्रोऽनघोयानस्वयतस्ते नामधारकाः I गभघानादिभियुक्षस्तयेपनयनादिमान्‌ कश्डवान्न वाघोते भवेदूत्राह्मणएन्रुवः Sta: | GERHAT aT रान्ना वृषला ग्रामयाजकः | बधबन्धापजोवो Ga ब्रह्मबान्धवः ब्रह्माण्डपुराणे | Tay यः vied देवातिथिकारण्णत्‌ | नारत्यसावपि Be चोक्ता ब्रह्मरात्तसः। हारोतः | ata विद्याकुलेयक्ता दोनटन्ता नराधमाः | Sizy निरता नित्यं यातुघानाः प्रकोत्तिताः

विष्णः

2a गोरं कुलं विद्यामनाथं यो निवेदयेत्‌

(१) कम्मछरदिति ae | 46

२९६१

ad चतुर्वैमचिन्तामलो wfiieee [९ अर)

प्रैवस्ठतेषु wag वान्ताो सः sath: it

aera वयमित्येवमभिमानरतां नराः |

वान्ताशिनः परित्याज्याः ATE दाने लग्पटाः॥

अरय कुण्डगोलकादयः |

मनृशातातपौ

परदारेषु जायेते दौ सुतौ कुण्डगोलकौ |

पत्यौ जवति HSE wa walt गोलकः

तौ a जातौ aes प्राणिनां प्रत्य चेह वे।

नियुक्तौ हव्यकव्यानि नाज्येरतां प्रदायिनां त॒दस्पतिः |

OITA ATA कुण्डगोलकौ |

प्रभ्राद्यावभाच्यान्नो SANYTAATSITAT: श्रद्‌ यमः

ज्ञोवत्पितरि योऽन्येन जातः कुण्डः उच्यते |

तस्य यो ब्राह्मणा WE Zara निगद्यते(९) पराशरः।

Haat जारजः कुण्डा Ba weft गोलकः

यस्तयोरन्नमश्राति FST कथ्यते

कुण्डगो लकावभिधायाई मनुः |

यस्तयोरन्रमश्राति ङुंष्डाश्यच्यते दिजः |

बरह्मपराए

1 1 मणिगणा

(१९) कुण्डाशी निर्यत इति we |

we |] Sa ब्रा कनिरूपखपकरलम | ६६१

चतुःषष्ठिपलेः Ws: क्‌ ण्डं प्रस्थचतुष्टयं |

wang निगिरेत्‌ Awa पतत्यधः tt

एकस्मिन्ेव भाजने यः प्रस्वचतुष्टयपरिमाणमनरं निमिरेत्‌ भक यति कुण्डा |

श्रय AST: |

तच दारौतः।

शृद्रापुचाञ्च TA a ये चवै क्रोतकाः War

सवै ते Afar प्रोक्ताः काण्ड्ष्ष्टा SHA:

सखक्लं परठतः FAT यो वे WHS ब्रजेत्‌ तेन दुश्चरितेनासौ काण्डष्ष्ठोा dae:

खकूलं RSH तत्‌ कता BAG यः |

SAAC ANT चसात्‌ ASIA: Wa: | यमेऽाद |

AIA HIBA यश्च स्वाद्‌ वेष्णवोसुतः

इत्येते मनना VIB: काण्डग्ष्टास्तयस्तथा

मासापवासादिनरतेविष्लोराराधनपरा विधवा ‘awa, त्यां

तदवस्थायां सवणदूत्यन्नः "वेष्णवोसुतः' | विस्तोणपद ब्राह्मणख चचियप्रैष्यत्तित्यागो पदे शनन्तरमाइ नारदः

तस्यामेव तु ये वृन्ते ब्राह्मणो रमते रसात्‌ |

काण्डष्टश्युते मागात्‌ ASAT: TAHA:

देवलः | व्रश्ापतिः AUS: ASIST भटो भवेत्‌ |

२९४ चतुरवगेचिन्तामणो परि रे षखग्डे [९ ° |

श्रय केडालत्रतिकादयः , |

मन्‌-विष्एु |

धर्मध्वजो सदा लब्धः कादिका लोकदम्भकः |

व्रेडालत्रतिगा Sat fee: सव्वाभिसन्धकः

यस्य yaaa नित्यं सुरध्वज इवेाच्छरितः।

प्रच्छन्नानि पापानि Fyre नाम ATA यमः

यः कारणं पर्क्य त्रतचर्थां निषेवते

पापं रतेन प्रच्छाद्य वेडालं नाम asa

श्रथेद्च विपलं za दिवा लिङ्गं fanaa |

श्रा्मान्तरितं Tad वेडालं नाम aaa

या द्यन्यायेन fread deg राजादिभिसदपदारमाशङ्मानः

ुव्वीश्रमलिङ्गानि wa श्रतिमाननोययत्याद्याञ्रमसौकारेण aga Tafa तस्य aed वेडालखज्ञं भवति |

प्रतिग्द्या्रमं यस्तु स्थित्वा तच तिष्टति

MAA तु लेपेन वेडालं नाम aaa

SAAT RATT छता चेव प्रतिं

HATA नार्थवान्‌ यख वेडालं नाम aaa I

या way योग्याय sat प्रदाय कताथेः सन्नपि तामेव

ग्ध याऽणन्यसम दातुभिच्छन्नाथवान्‌ waa दव भवति तस्य तचरितं aera ad ay fracas प्रतिग्टद्याप्यसन्ताषादरताथैमि- वात्मानं मन्यते तस्यापि तचरितं agra |

द्‌ we || डके ब्राद्यशनिरूपणप्रकर म्‌ |

SATA गला प्रत्यवास्य तु यः पनः यतिधकमविलपेन agra नाम तदूतं | अधोादृि्नेछतिकः खाथसाधनतत्यरः | wat मिथ्याविनोतश्च वकत्रतचरोा fas: FARTS बेद्ध-्रावक-निरैन्थाः पञ्चराचविदोा जनाः | कापालिकाः WRIA: पाषण्डा ये तदिधाः॥ नाश्रमो feat यः स्यादाअ्रमो वा निरथेकः | मिश्याश्रमास्त्‌ ये विप्रा विचेयाः आ्द्धदुषणे देवलः | देवा चेनपरोा विप्रो विन्ता age | असे देवलके नाम द्यकय्येवु गदितः तथा | देवतां पजोवो नान्ना देवलके भवेत्‌ | भवेत्‌ करणसं्ञ श्च सक्षु व्यवदहारवान्‌(९, BUNT HA प्रेतदग्धा Baa ्रेतद्ग्घा' प्र तदादकः | चाप्यगारदादो WAT देषादेश्मदादकः | सेच-सख्यावनोनाद्चु दग्धाराऽरण्यदादिनः मदिषोद्युच्यते भाग्या सा चेव यभिचारिणो |

(१) वकंडङत्तधरोा faa इति we | (२) कव्यव्यवद्धास्वानिति Te | (३) प्रेतदग्धाधमेन इति we |

२९४

Red

चयुर्वगचिन्तामो ofiiuee [₹ अ०।

तस्या al जायते गभः वे मार्षिकः रतः

ब्रह्मपरा |

देवलः |

विष्णः

वसिष्ठः |

गरदः |

मदिपोद्यच्यते भाय्या सा चेव व्यभिचारिणौ | तस्यां यः त्तमते दोषं वे मादिषकः खतः

गारसानाञ्च विक्रेता गाविक्रेता वे दिजः | गुङ़-लवण-तिलानां विक्रेता दुष्टविक्रयो निङृटत्कष्टम्ये Gt वणु BATE: | श्राचरल्यपराचारं वणसम्भेदकस्त्‌ सः एकाक व्यसनाक्रान्ते धन्य TTA बुधे | विप्र॑ arg fan विन्द्यान्न द्यु पजो विनं

यस्तु fact जोव प्रशंसत्यात्मने गणान्‌ | वे arefaal नाम aang गदितः ६८,

GAG धान्यमादाय ATS यः प्रयच्छति

वे वाद्ंषिका नाम ब्रह्मवादिषु गदितः॥ यः सगार्चां wares: विप्रो गचवाड़भवेत्‌ t राजप्रेषकरा नित्यं बाद्मशऽभिङतः खतः

पुचाचाय् (a विस्ञेयो गामे यो बालपाटकः,

पचादवाप्तविद्या वा Garett निगद्यते

Fe |] Sena ब्राद्यशनिरूपरपकर णम्‌ | age

यो भ्राम्यति भ्रमरवदिभवा्यें we we ्रतिलसतया विप्रो धामरो निगद्यते यस्त॒ दुषटतपञ्चग्यः मृदो नाम संज्ञया | Sinaia कात्यायनः | यः खाध्यायाग्निमालस्यादवादो तरैभिरिष्टवान्‌ निराकन्तामरादोनां विज्ञेयो मिराङतिः गोतमः

श्रधोत्य विरते वेदं भवेद्िप्रो निराङतिः | देवलः |

्रात्मानं घश्मत्यञ्च wenig Wea

लाभाद्‌ यः प्रचिनेत्यथं कद्यं दति खतः SWAT |

ty: प्रवाघषमये घण्टािच्यस्तु धाण्टिकः | द्ध गो तमः |

Malt wary चदारां श्च ayaa

मेदाद्‌ यः पितरो wary कद्यं द्रति खतः इारोतः |

ये दिवं asf: पापैः रशदयन्ति नराधमाः |

दुष्यापणान्तु देख दुरालाना हि ते खता;

‘fed areata, दादयन्तिः ferns fer ‘eee दुष्या-

पणात्‌" देन कर्म॑एटण नि्वेदणात्‌ यमः

चतुवैगेचिन्तामण परि शेषखण्े [९ अर \

२९<

परद्रव्योपदन्तीरस्तेनाः स्यनोद्यणाधमाः | quar देदस्य दुरालाना fe ते रताः | ये अपेताः wads ते नासिका प्रकौ ततिंताः कात्यायनः BEN Area लोके यच विगतं | चरनुकोदनुन्रुयाद्ाग्दुष्टं तं दिवजंयेत्‌ श्रय पतिताः | उशनाः | ्रसमान-याजकाश्च रति विक्रयिकाञ्च ये | शरन्यपृब्वोप्रजाताञ्च पतितान्‌ मनुरत्रवीत्‌ | SNE! पुनभभ्भृतयः |

यमः

शर स्याध्यापनादिप्रः पतत्यत्र संशयः देवलः |

सतकध्यापके यश्च भुतकष्यापितश्च यः

तावुभो पतितौ faut खाध्यायक्रयविक्रयात्‌ SAY WUT |

area तिष्ठति Se qeaira दारसंग्ररं |

श्रावसथ्यं तथाघानं पतितस्त तथा भवेत्‌ | वायुपराणे

MA यः Ted देवातियिकारणात्‌ | नांत्यसावपि श्राद्धं पतिता ब्रह्मरा्तसः

we i] MSTA ब्राद्य खनिरूपशप्रकर खम्‌ | २६९

श्रय षण्डाः | देवलः षण्डकेा वातजः षण्डः षण्डः HAT ATA: | RAHA a षण्डाऽय षण्डभेदा विभाषितः तेषां स्तौतुख्यवाकशिष्टः स्वोधम्मात्‌ षणडका भवेत्‌ | पमान्‌ wet स्वलिङ्गानि पञ्चाच्छिन्द्ात्तयेव स्तौ पंभावमास्ाय परुषाचारवदुणा वातजा नाम षष्डः खात्‌ TINA वापि नामतः | HAAS षण्डः स्यात्‌ AVY म्वानमेदनः कलक इति Hat यः क्तेयादात्मनः fea न्येन सड सयाज्य WTA सेवते

श्रय AT |

AATS पराशरः

AY: काषायवस्वः UA: के पौनमाचश्टक्‌ |

AY: स्यान्मलवदासा नग्रथाद्धेपरादरतः

रञ्नकट्र वयनियासः कषायस्तेन TH AA काषाय तदसाना aq

इत्युच्यते | गृ परदेणमाचाच्छादनप्याप्ता परतः wea: करिखचगय- नापायेन वसनोया वस्वचोरिका केपौनं तत्परिधानाधिकारितवेना- FAT ग्दस्थादिस्त न्मा च्टडःनश्नः | श्रधातवस्ता रजकादिधोतवस्तय॒क्र वामलवद्‌ासाः। एकद्यैवानवच्छिन्नस्य परस्याद्धं वसानेऽद्ं प्राद्ट-

एवानेऽद्धंपरात इत्युच्यते खण्डपटवसने वा | 47

gor चलुर्व्मचिम्तामणो ufciteeas [द ae}

भृगुरति-प्रभासखण्डयोः |

AD: स्यान््रलवद्धासा AY: कौपोनकेवलः |

विक्च्छाऽनत्तरो यश्च दिकर्ताऽवस्तर एव

TY. काषायवस्तः स्यान्नग्रशचाद्धपरः स्मतः

'केपौनकेवलः' कौपौनमाचष्टक्‌ | परिदितवाससा गद्यप्रदे-

आव्छादनेापयागो urease: यस्य विसुक्रस्तिकच्छ निषङ्गर- दितः “श्रनुत्तरोयः' उत्तरौ यरदितः करिबन्धनवस्तं कत्ता परिदितवस्ता परिदिततदुत्तराद्धन aerate वा तियेक्सम्मिलन- सकुदितविस्तरेण कटिबन्धनं दितोया aati तद्वान ‘fea दमाचच दितोचां कक्तामासुरोशब्देनाइ यान्नवस्ग्यः

परिधानादरिःक्ता निबद्धा दयासुरौ भवेदिति | बरह्वेवनते

सव्वं षामेव शतानां चयौ संवरण यतः |

ये वे त्यजन्ति तां मेदात्ते तु नग्नाः aA GAT

श्रय परिवित््यादयः।

We देवलः | Se चाप्यनिविषटे ज्येष्टमुत्कम्य यः पुनः विन्देत परिविन्तिश्च परिवेत्ता तावुभै !

‘cae’ भ्रातरि, शश्रनिव्ि्ट' श्रकृतविवाद्े, यदा कनोयान्‌ ‘fasza’ दारसमग्रं कुयात्‌, तदा wis: परिवित्तिः saz: परि Safa वचनां; | मनः |

द्‌ He |] आडकच्ये ब्राद्यणनिरूपशप्रकर खम्‌ | ३७१

दाराद्चिहाचसंयोमं कुरूते योऽग्रजे fea परिवेत्ता विज्ञेयः परिवित्तिस्तु पुष्वेजः॥

“स्थिते, दाराग्चिहाचसंयोगं विनेति शषः श्रग्निहाचायुत्तर- क्रियाप्रयोज्यमाधान विवचितं | क्रञ्च गाग्येण |

सादय तिष्ठति ज्येष्ठेन कुय्ादारसंगं आवसथ्यं तथाधानं पतितस्वन्यथा भवेत्‌

‘aay waaay, दायविभागकाले क्रियमाणमोपा- सनाधानमिति यादत्‌ विवादकाले क्रियमाणस्योपासनाधानखय कु््ादारमग्ररमित्यनेनेवाथान्निरस्तत्रात्‌ | श्रतएवोपाखनं समादध्या- तखछकाले परिवेदयन्निति ब्ह्मगभवचनेऽपि खकालग्रब्देन दायवि- भागकाल wate: तु विवादकालापोत्यवमम्यते | “arya” गा दपत्याद्याधानं | "पतितौ waa’ उपपातक भवेदरित्यथः | उप- पातकपरिगएनावचने परिवेन्त-परिवित्योः कोत्तनात्‌ mata: सदये तिष्टति is योऽन्याघेयं करोति fe | तयोः पव्थाडितो Se: पय्थाधाता कनिष्ठकः

सोदर््ग्रदणएादसोदयं as तिष्ठति कनिष्ठस्य दारसंग्रदादौ जातेऽपि पातित्यदाष दृत्यवगम्यते। शातातपेन लसाद्ये विषये दोषाभावः सात्तादेवोक्रः |

पिदव्यपु्रसापन्नपरनारोखुतेषु वयषठव्वपि तिष्ठतु agar कनौयसां

392 चतुर्वर्मचिन्तामशौ परिेवखण्डे [द =e |

arifaeradatat दोषः परिवेदने

“पिढव्यपुचाः" पिदसभ्नादसुताः | ‘arqat: भिन्नमाटजाः | 'परनारोखताःः रासु ग्यायणएपरिभाषया खजनकेन परक्तोत्यादिता भ्रातर; | सत्खप्येतेषु seg भ्राटषु कनिष्ठानां पुव्वेमपि दाराग्रि- संयोगं कुन्तं परिवेन्तृलसज्नका दोषो नास्तौत्यथेः परनारोसुत- ग्रहणं दन्तकादेरष्युपलक्षणाथं शरतएवाद्‌ यमः |

पिदव्यपचान्‌ सापल्नान्‌ परपु्ांस्तथेव दाराभ्िहेचधर्भषु नाधम्मेः परिषिन्दने

परपचान्‌ दानक्रयादिना खपितुः पुचलमापन्नान्‌ BTA भा- aa परिविन्दतेा नाधक्चौऽस्ि 1 सेदरेऽपि चये सति कदाचित्य- रिकिदने कनिष्ठस्य दोाषोनास्तोत्याद शातातपः |

ala देणन्तरस्ये पतिते भिदृकेऽपि वा योगशास्ताभियुक्रं दोषः परिवेदने

"मिच्चकः' प्रव्रजितः “योगशास्ताभि युक्तः" विरक्तः कात्यायनेाऽप्याद t

देभान्तरस्थज्ञीपेकरषणानसहादरान्‌ | वेश्याभिसक्रपतितें शूद्र दुल्यातिरोगिणः जड मूकान्धवधिरकुजवा मनखोडक न्‌ | श्रतिटद्ानभा्यांञ्च सषिसक्राननुपस्य धनट दि प्रसक्रांश्च कामतेाऽकारिणएस्तया | कु डका लतस्वरांञ्चापि परि विन्दन्न cata

qe |] Weary ब्राद्यणनिरू्पखप्रकरकम्‌ BOR

'एकटषणः° रागप्रद्ध षणः) ‘tm श्रविकिव्छयोामः। "सखोडकः' भग्र चरणद्यः। ‘sare? नेटिकनदह्मचारिणः। कामताऽ- कारिणः ख्वेच्छयैव नित्यं विवादमकुव्यणाः। "कुदकाः' परवञ्चनाय saga: | श्रच ये स्वात्मना विवादानधिकारिणः क्तोवादयः तेषु सत्स कालविश्षमन्तरेणापि परिवेदने दोषः। ये तु कालान्तरे सम्भावितविवादाधिकाराः दे ्ान्तरस्थ -विरक्त-वेश्वातिसक्र भद्र तच्य-र- षिसक्र-राजपरतन्ल-घनटद्धि प्रसक-कामतेऽकारि-कुदक-तस्कराः तेषु सन्स वच्छमाणएकालप्रतोत्तां sat परिवेदनं Haat दोषोऽसि

aa देशान्तरस्थे sas वशिष्ठ are |

अष्टो दश दादशवषाणि se भरातरमनिविष्टमप्रतोच्तमाणः waft भवतोति देशन्तरादागतस्य विवादादावधिकार्‌- सम्भवादित्यभिप्रायः | Wa WATT वा देशान्तरगतस्य Sera दादशवषे Walar

तथा wife: |

दादरीव तु वाणि ज्यायान्‌ घममथयोर्मतः |

न्याय्यः प्रतोकितुं भराता श्रूयमाणः पुनः पुनः धममथेयारिति विद्याया waaay | अतएव गतमेन नष्टे wala Wa दादशवषाणि ब्राह्मणस्य विद्यासम्बन्भेनेति भाय्याया भटंग्रतोत्ताकालमुक्ताभिदितं श्वातरि चेवं ज्यायसि यवौयान्‌ कन्या- म्यासेयिति ‘ad भत्तरि' कुच गत इत्यज्ञाते Halt श्रत्यन्तदूरदे- शान्तरगत दति यात्‌ "विद्यासम्बन्धेन विद्याग्रदणाथें देशान्तरगते MUL, ब्राह्मणएभाय्थेया दादश्वषाणि प्रतोच्छ ततक्रियारिकं कारये

३७8 चतुवैगचिन्तामणौ परिपरीषखग्डे fe अ०।

एवं ब्राह्मणः कनिष्ठो च्य भ्रातरि विद्याग्रदणणथं देशान्तरगते ZTE sacra nate] विवादाग्धाधाने Bara | कायीन्तरायं देशान्तर गमने तु श्रष्टौ eu वेति पक्षदयं wad विवर्त, शान्तरगतख्य खाभिमतं काय्यै fia मरत्यागमनयोग्ये कार्ययेष्यनागतस्य जोवित- सन्देहे सति विवादसम्भावनानिरक्तै तदुत्तरकालं कनिष्ठेन दाराभि- हे चसंयोगे क्रियमाणे परिवेत्तवूपे दषे भवतौति | एवमेवं विरक्र-वेश्यातिसक्रादिष्वपि कियन्तमपि कालं तथैवावख्ितेषु तत्‌- सखभावत्वावधारणेन विवाहसम्भावनानिटन्तौ तदुत्तरकालं कनिष्ठेन faarerat क्रियमाणे दोषः अनेनेवाभिप्रायेण सुमन्तुनाणयकतं व्यसनासक्रचित्तेवा नास्तिके) वाय वाग्रजः कनो यान्‌ धर्म्म॑कामस्तु श्राघधानमय कारयत्‌ श्रधानग्रदणं विवादस्याण्यपलक्षणाथं क्तोवादयस्तु॒सखभावतः asa विवादानरत्वाक्कि यन्तमपि काल प्रतौ्षणोयाः तथाच र्तिः | gan: किलिष्ौ ast पतितः ala एव वा राजयच््यामयवौ न्याय्यः स्यात्‌ vatfad खच्न-वामन-कजषु WAST WS जात्यन्ध वधिरे मके दोषः परिवेदने i एवं विघे 8 सति कनिष्ठस्य परिवेदने देषानास्तोत्य्थः एव- माधानायिकारिष्य्यकुताधाने ज्येष्ठे विद्यमाने तदनज्ञातस्य कनि- छस्य नान्याधाने परिवेत्तत्वदाषः |

~= ----------- A Pa ras recipe gen ~क a

(१) कामुक इति we |

He ||

seme ब्राद्यणनिरूपण प्रकर गम्‌ | ३७५

तथाच zgafaz: | अग्रज यदानग्निरादध्यादनुजः कथं च्रग्रजानमतः कुय्ादश्रिहेातरं यथाविधि श्राधानेऽधिकाग्धैऽप्यरजा यदाघधानबिधिमतिक्रम्यान्याघेयं ना- द्वियते तदा तदन॒मतिं दोला sas आधानं कुग्यादित्ययः SAAT, FATA: | Set भ्राता यदा तिष्टेदाधानं नेव कारयेत्‌ अनन्ञातस्त॒ FTA शङ्खस्य वचनं यथा व्ये्टभ्चाठग्रदण पितुरपि प्रदशेनाथं | तथाच एव |

पितर्यस्य तु नाधानं कथं gag कारयेत्‌ | श्रभ्िहाचाधिकाराऽस्ति शङ्खस्य वचनं यथा तया | a श्ननुन्ञातस्य पिचा तु श्राघानं खक्दा भवेत्‌ | पिचानज्ञातस्य युचस्येति शेषः पिदय्रदणं पितामहस्यापि प्रदश- नायम्‌

प्रतणएवेाग्रनाः पिता पितामहा ae wast वाप्यनभ्िमान्‌ तपेाऽग्िद्ाचमन्तेषु९) दाषः परिवेदने sata पिचराद्यनन्नाततस्येति शेषः। AAMT वेद्‌पलच्तणा यः तयाच शातातपः |

(९) यथाभमिद्ाचमन्लेखिति we |

Red चतुर्ग चिन्तामणौ परि रेषखण्डे [९ =e |

नाश्रयः परि विन्दन्ति वेदा तपांसि a ale कनिष्ठस्य या कन्या विषूपिका यथा वेदध्ययनतपःआद्धरादित्येन खितेऽपि we तानि तदनज्ञामन्तरेणापि कनिष्ठे नानुष्टितानि परिवेदनहेतवेा भवन्ति! तथा व्येष्ानृज्ञयाग्रयोऽप्याघोयमाना परिवेदनहेतवा भवन्तो- त्यथः! या कन्या विरूपिकेत्यस्यायमथेः विवादाधिकारिण्यां ज्येष्ठायां कन्यायां विङृतदूपायामनूढायां स्थितायां तदनुज्ञया विनापि कनिष्ठाया विवादकालातिक्रमभोत्या कता विवद्धा राषायेति एतं चेवंविधविषयव्यतिरिक्रविषये कन्यास्पि परिवेदने वरपरिवेदनेक्तं सब्धैमनसन्पेयं | अनुजस्य च्येष्टविवाद्दात्‌ wi विवाहे त॒ च्येष्ठानन्ञायामपि दोषा भवतोत्याद^९ दारोतः | सेादराणान्त्‌ सव्व षां परिवेत्ता कथं भवेत्‌ any परिविन्दन्ते नाग्डाचेण Awa? श्रत्नि हे चादिष्वनज्ञाता परिविन्दन्त इति fed दारैः पनरनुज्ञाता रपि परिविन्दन्त इति वचनां | दद्ध याज्ञ वल्कः | श्रावसथ्यमनादुत्य चेतायां यः yaya | सेाऽनादिताग्निभेवति परिवेत्ता तथोच्यत दति VA: | ‘saya’ araaafy, ‘ara’ “aaa, ‘“arat’

(९) व्येखानच्नयापि देषो नपेतीव्याहेति Fe (२) नाघानेन चेज्ययेति ae |

¢ ख. |] आडकस्पे ar णनिरूपशप्र कर शम्‌ | हॐ.

गादप्याद्यग्िजयाधाने, ‘a’, wana ‘Sisnfenfa’, एव भवति | तया प्रयममैपासनाग्निमनाघधाय गादेपत्याद्याधानकारणात्‌ परिवेन्तेति गोचयते। दति परिवित्यादयः | दत्यप्रशस्तव्राद्मणसन्ञाः | दूति बाद्यणसंज्ञाप्रकरणं अरय Ale प्रश्रस्ता ब्राह्यणा निद्हष्यन्ते t TA मनुभातातपो तच ये भोजनोयाः wa वज्या दिजोत्तमाः। यावन्त्येव यशान्येस्तावदच्छाभ्य रेषतः | ओओ चियायेव देयानि दव्यकव्यानि राढभिः। श्र्द॑न्तमाय विप्राय तसै दत्तं मदाफलं यः aaa weal मन्त्राह्मणात्सिकां शखामयोते सः ओचियः। श्राद्धे विश्चेदेवानुदिश् विदितानि चवींषि व्यानि", foeafem विदितानि ‘nant “श्रदेन्तमाय' कुलभोलविद्याधारायेत्यर्थः। तसेः श्राद्धादन्यदपि “दत्ते मदाफलं' भवतोति वसिष्टः | श्रोचियायेव देयानि इव्यकव्यानि नित्यशः | श्रथ्रोचियाव यदत्तं ठि नादन्ति देवताः आर्‌ मनुः | wed fe षदसाणामनुचां यच Yaa एकस्तान्‌ मन्लवित्‌ Wa: सव्वानदति wala: 48

३८ चतुरवैगधिन्तामणौ परिग्रेषखग्डे [१ अर,

‘ara? अवेदाथेविदामिति शेयं यतः atfaaraa देयानौ- युक्ेरनधोयानानां प्रा्धिरेव नास्ति मेधातिथिस्ठु अनुचा इति प्रथमाबह्धवचनान्तं पाठान्तरं दशितवान्‌ | तस्मिन्‌ wd WATT: aed यच yaa दति सम्बन्धः। “मन्त्रवित्‌ वेदाथवेत्ता श्रोतः" तर्पितो मोजित दति यावत्‌ ‘ware "तत्‌ः “sera श्रतिः स्मोकरेातोति ्रमेदमापद्यते | अभेदे यन्तेषु सदखसंस्येषु भो जितेषु फलन्तदेकस्मिन्नवाप्यत इत्ययः

siaraey देयानि कव्यानि ealfa afe दस्तावष्ग्दिग्धौा रुधिरेणेव wae

saa विद्या seer after “stare, तेभ्यः दव्यकव्यानि देयानि नेतरेभ्य इति। यथा ‘sem रुधिरेण ‘fer’ fast, ‘ear “रुधिरेण प्र्ाखमाजा fader भवतः, एवमविदद्ना ह्णभोजनेनेपक्रियमाणाः पितरा तत्फलं लभन्त दूत्यः | | ‘TUT

दान्‌ प्रतिदोढंश्च कुरुते फलभागिनः | विद्षे दक्षिण दन्ता विधिवत्‌ प्रत्य चेद च।॥

"विदुषः या ‘afew aad सा ‘ares प्रतिग्रदोटन्‌' अपि "फलभागिनः “र्‌ ते" | प्रशंसेषा ईद्‌ शमेतदिद्षे दानं यत्प्रतिग्रहो- तारम्यदृष्टफलेन योजयति किं पनदातारमिति भत्यः, qr फालं, "दद", Ah | भोजये दित्यनुटनत्तौ गौतमः |

श्रो चो यावागृपवयःग्ोलसम्यन्नयुवभ्यो दानं प्रथममेके पिदरवत्‌ | 'वाक्म्पन्नाः सख्तभाषिणः | ‘qT, मनञ्चश्रोराः | वयः

¢ Be I] sea ब्राद्यणनिरूपणशप्रकर णम्‌ | ३.७९

सम्पन्नाः परिणतवयसः; ते fe प्रायेण प्रश्ान्तविषयानुरागतया विष्डुद्मतयो भवन्ति “ओोलसम्पन्नाः' मनेवाक्घषायैः सकलप्राणिडि- AAC: | वयःसम्पन्नलस्यापवादमाद | Gap तरूणन्यः, प्रमं, दानं, प्रथमश्राद्धानि नवश्राद्धानौत्ययः | प्रथमं प्रधानं वा, यूनां सकलश्राद्धनियमषन्पादनसमथंलात्‌ “एके पिदवत्‌ः इति fae तुल्यान्‌ ब्राह्मणान्‌ भोजयेदिव्येके मन्यन्ते पितरमुदिश्य तरू, पितामदमुटिश्व afar, प्रपितामदसुटिश् स्थविरतरमिति वसिष्ठः | पिढभ्ये दद्यात्‌ wag: ब्राह्मणान्‌ afar यतोन्‌ ग्रदस्थान्‌ | साधूनपरिणतवयसेऽविकग्यस्यान्‌ श्रो चियान्‌ भिव्यानन्तेवासिनः ‘qq: आद्धदिनात्‌ पूत्वेस्मिन्नदनि, (्राह्मणन्‌','सन्निपत्य' श्रामन्द्यु, ‘aaa. प्र्रजिताः | तदसमवे “ग्टदस्थान' | साधुलच्वणसु क्रं श्रपरिएतवयसः* नातिस्थविरान्‌ ।“्रविकस्मस्थान्‌' प्रतिषिद्धवच्जैकान्‌ ये शिष्या चान्तेवासिनः सेवका इत्ययः कात्यायनः | शखातकानेे यतौन्‌ eT Bara टद्भाननवद्यान्‌ खकम्मस्थानभावेऽपि शिष्यान्‌ सदाचारान्‌ | छतसमावन्तंनेाऽङरतविवादः ‘aan’ ‘ae विद्यातपोभ्यां खेष्ठः auf area: पिदतश्चावद्यं रोषो नासि ते ‘sagem’ | qaqa खायमविदित-श्रोतस्मार्नकम्मनिरताः, उक्रलच्णएत्राह्य- खाभवे ‘aaa शिष्यान्‌" श्रपि निमन्त्रयेत्‌ श्रापस्तम्नः | Guang वयोद्धः श्रेयान्‌ द्रयरुभ्य, णम-तपः-श्रत-भोला-

gee चतुर्ैरगचिन्तामसौ परिरेषसखब्डे [९ we}

दिभिसतस्यवे वयो खद्धः Se वयसापि qua zuew alsa: ओयान्‌। यदि निजेच्छया gaat भवति पुनरयोग्यले- नालब् प्रतियदतया | पेटोनसिः 1

प्रयताय ee सव्ये देयं हदव्यं कव्यं तस्माच्छ चिरिति विज्ञायते |

श्रयतायः संयताय ‘sca’ वा द्याभ्यन्तरशौचयक्राय | ware’ जनने मरणे देवभोजनादौ wee: Wat विज्ञायते Bla प्रतोकम्बठति ` तसमाच्छुचिः' इति श्रपस्तम्बः |

प्रचो न्मन्लवतः waaay भोजयेत्‌ |

‘wera’ salad: | “सव्वछव्येषठ" विदितत्राह्मएभोजनेषु AMAT TH wa केचिद्यथा कन्या तथा दविरिति कन्या- साघम्ग्यणए दविषां खश खोवप्रतिपाद्यलं मन्यमानाः खभ्रासीयमेव अ्रोचियत्वादिगुणएविश्ष्टं श्राद्धं नियोजयन्ति तदसत्‌ wi- तिदास-पराण-्द्य -कल्पख चेषु कचिदपि थासोयनियमाश्रवणात्‌ | त्युत इत्यादिषु ` दणचिकेतस्िमधुख्िसुपणा ज्येष्ठसामगः, दत्यादि- भिनानाश्रखोयानां नानावेदाध्यायिनामेव fafuetare | Bagi शृद्रकदकशराद् विषयलमिति मन्तव्यं व्यवस्यार्यां प्रमाणाभावात्‌ | नापि कन्यासादृ श्यद्‌ शनमा तेण नियमाध्यवस्थानं यक्त सादृ खा- TAI: | किञ्च कन्यायामेव ताददेकथाखाध्यायिनियमः कुता ऽवगतः यद्बलेन ea साध्यते श्राचारादिति चेत्‌ कन्यादान-

द्‌ ae |] Bea ब्राद्धणनिरूपशप्रकर शम्‌ | Reh

्रतिग्हेष॒ खश्राखीयेरेव we व्यवदरन्तः परश्राखोयांञ्च प्रयनेन परिदरन्तः शिष्टा दृश्यन्ते | तेन ज्ञायते seers नियम दति मेवं शिष्टव्यवदहारस्य कुलादिज्ञानान्नानमृलत्वात्‌ तयोख सन्निधानव्यव- धानाधौनलात्‌ प्रायेण fe तुल्धश्ाखिनः खाध्यायाष्ययन-वेदन्रत- ग्टद्यकब्य-सन्ध्योपासनादि--क्रियाकलाप-विचारणाथमन्योन्यसङ्गमम- भिलषन्तः समानदेश्वासिनो भवन्ति सन्निधानाच विन्ञातकुलभो- लाचाराः परस्परं योनसम्बन्धविधिमादधि यन्ते श्रन्यशखोर्यास्तु देणा- न्तरनिवासादविज्ञातखष्ूपतदरैव Wee श्राय्यावत्तेधु समानदेश्वासिनां नानाशाखाध्यायिनामण्युपलभ्यन्त एव परस्परमनव- गी यमानाः wea विवादसम्बन्धाः श्रविज्ञातपरस्यराणामेक- श्राखाध्यायिनामपि नेापलभ्यन्ते। श्रतः। समानदेशवासादिसमु- त्थंकुलादिज्ञानमेव परिणयनखम्बन्धप्रवत्तकमिति | या तु केषाञ्चि- त्त्यपि सादृश्ये दृश्यते सम्बन्धप्रट्तिः तत्रेतन्निदानं येषां प्॑पुरुवैः पव्वेमतिविदूरानेकदेशवासिभिविंगतेतरेतर दे चारे, कालान्तरे कथञ्चन सद संवासमासादयद्धिरपि खसखकुलभ्रष्यदद्गरं ससुदशद्धिरन्योन्यं प्रवत्तंते समुदवादविधिसततस्तत्सन्तानेषु सेवाप्र- त्तिः कियन्तं कालमनवन्तत इति sat कन्यादाने नापि efacra खशाखो यदिजनियम इति सिद्धं एवं सति वच्छमा- णानि वचनानि समच्जसाथानि स्युः

यमः

वेद-विदयया-तरतल्लाताः ओरिया बवेदपारमाः खधर््मनिरताः लान्ता; क्रियावन्तस्तपख्िनः

३८२ चतुर्वगेचिन्तामणो परि शेषखण्डे ae |

तेभ्यो द्यश्च Ray प्रशान्तेभ्यः प्रदोयते वेदान बेदञ्चाधोत्य समाटन्ताः ‘Aegtaar:’ \ विद्यां वेदाथ-

विचारं समाप्य निरन्ताः "विद्याखातकाः' तरतं aga समाप निरन्ताः ¶्रतल्लातकाः 1 सत्यपि acne नित्य वेदाग्याखनिरत- लप्रदरभनाथें ओचियग्रदणं | दन्द दुःखसदिष्एवः त्ान्ताः* | श्रक्रोधनाः शान्ताः" मनुः |

वेद-विद्या-त्रनखातान्‌ ओराचियान्‌ ग्टदमेधिनः

पूजय द्ूव्यकव्येन विपरोतांश्च वज्जयेत्‌

"ग्ट मेधिनः seat: |

तथा | यनेन भोजयच्छरद्धे aed वेदपारगं | भाखान्तगमयाघ्वय्यु कन्दोगञ्चासमािकं एषामन्यतमे यस्य yala श्राद्धमवितः | fase टिः स्याच्छाश्वतौो साप्तपौरुषो | वेदपारगश्ाखान्तगासमात्निकशब्देरेकार्थः सकलशा खाध तार खच्यन्ते। म्बे दाध्यायो aga’ | वेदस्य पारं पय्येवसानं गच्छतोति वेद्पा- र्गः | नायग्टलिग्विशेषोऽध्वय् : किन्तु IAA दस्य यजवदस्याध्येता पुरुषः HAA! | शाखाया मन्तन्राह्मणात्मिकाया अन्तं पारं गच्छ- तोति शशाखान्तगः' कन्दोगः” सामवेदाध्यायो श्रासमाभ्भिरस्या- wifa श्राशमा्तिकः एषां चिविधानां “sera एकेाऽपि, य्य are भुच्नोत तख faut साप्रपौरूषो af खात्‌ श््र्सितः'

¢ qe |] FRA ब्राद्य निरूपणप्रकर्णम। ३८४

MATER? कालमरत्नोपलक्षण थेञ्चैतत्‌। यावत्‌ सक्नपरुषा श्रागामिनः पुत्रपौचरादयो जाताः जनिग्यन्ते तावत्कालमिति मेधातिथिः शाश्वतो" अनवच्छिदे 1 ननु वह्ूचादिशन्दरेव तत्तदे- दाध्यायिनः प्रत्येकं विरिताः। श्रत एषामन्यतम इति किमयं | afters: | श्रायव्वेणिकनिटत्यथमेतत्‌ एषां वङ्चाध्व्थंकन्दोगा- नामेवान्यतमः stg भोजनोयो तु तट्धातिरिक्रः कञ्चित्‌ चयौ वे विचा ऋचे यजूषि सामानौति शतपथेऽथनषीङ्गिरसां विद्याले- नानभिधानात्‌ | तदयुक्तं श्रायव्वेणिकं fazufe: तदतिक्रमे दोषञ्चाभिदघद्धिवंडभिग्यैमश्रातातपादिवचने; सद विरोधात्‌ | श्त- पयश्रतेश्चायमथेः | ऋण्यज्‌ःसामसंज्ञका wa विद्या वैतानिक- कमपयोगिनौ नान्येति पुनरेतदतिरिक्रा विद्येव भवतोति श्रूयते शतपथन्रह्मयन्च एव | ब्राद्मणखाष्या यसंगरच्देन पून्विकायव्वा- frat प्रशंसा एव विद्ानयव्वाङ्किरसाऽदरदः खाध्यायमघोते मेद श्राडतिभिरेव तद्‌ वां स्तपयति एनं टप्रास्तप्यन्ति योगक्तेमेण प्राणेन रेतसा स्वात्मना सव्वाभिः wari: सम्बद्धिघुं तकु्या मधुकुल्याः frat aun अ्रभिवदन्तौति शतपथ: चराश्च मेधिकका षड पारिश्चवत्राद्युसे तेषां वेदसन्नाश्ब्दतापि दश्यते | ज्रयव्वाणा वेदः साऽयमित्ययव्बाण- मेकं व्याचक्ताणद्वानद्र वेन्‌ अङ्गिरसे वेदः सायमित्यद्गिरसा- मेकं wa व्याचक्ताणएद्वानद्र वेदिति। श्ङ्गानि वेदाश्चत्वार इति रतिपुराणादिष्वपि अ्रयत्वङ्गिरसामेव चतुथवेदलेनाभिधानमभिमतं। श्रता नायतेणिकनिटत्यथमिदं fan पिक्त्ये चयस्तावन्निमन्त- Gat. | ते छन्दगञ्चेति चशब्देन वद्‌ चोऽध्वयैः aan इव्यव

९८९ चतुषगैचिन्तामखो परिग्रेषखण्ड [द Sel

ae सव्वेरा ग्टद्योरन्‌ hes नृर्‌वेद्‌ध्य यिना ऽपौति शदूनिरत्त्य यमु- क्रमेषामन्यतम इत्यादि | यमः |

व्क चो यस्तिसौपणेग्कन्दोगे ज्येष्ठसामगः |

ञ्चाभभिव्वा यज्नवैदौ aust ब्रह्मशोषकः

श्राद्ध विच्वाङ्विचेव ब्रह्मद यासुतस्तया |

एते सर्वै ययावन्‌स्यरेकदशाऽपि वा भवेत्‌

चय; परेवरासचैव श्राव्या ततेव सप्तमः |

ते सक्तपरूषाः सर्वव तदन्नमुपभुखखते

चिसुप्णः | च्ग्यज षयोः एकदं शः तदध्ययनाङ्ग त्रतञ्च तदस्य स्ति

sat ‘faded ‘ean सामविशेषः | variate यजर्वैद विद्या तद्ध्ययनाङ्ग TAY तत्सम्बन्धात्‌ पुरुषः TATA’) अथवा गाद्ेपत्या- हइवनोयदक्िणा्िसभ्यावसथ्याः अग्नयो यस्य TTT | ब्रह्मशोषे- मय्वौपनिषदेकदेशः तदन्ता श्रह्मशोषकः” -त्रात्मवित्‌' श्राव्मत्व- Sar ‘agar’ ब्राह्मविवाहाट़रा तस्ामुत्यन्नः ब्रह्मद यासुतः* | एते सव्वं AGA | ` एकदश iste इति उक्तानां सव्वेषां श्रसम्भवे धावन्त लभ्यन्ते तावन्त मराद्याः | "पर" चतुथात्‌ पुरुषात्‌ waa, sav wana ya va. पिदरपितामद्प्रपितामदाः “ara यजमानः, एते सप्त yet: विण्ष्टपाजे दन्तं अन्तं भुञ्जते ! यथा पिचादौनां wat Fart AWE पकारक भवति एवं यजमान- स्यापि परलेके विश्ष्टफलेत्पादकं भवति | श्रा ठदस्पतिः |

खर || MSRM ब्रा्यरनिरूपणप्रकर णम्‌ | ३५५

यद्येकं भोजये च््राद्धे छन्दोगं तच भो जयत्‌ | च्छदा यज्‌'षि सामानि fad तच विद्यते रेत एथिषीं स्वां सशेलवनकाननां | यदि लभ्येत पिचथं सान्नामक्तरचिन्तकः ऋचा तु eufa पिता यजषा यतामः | fag: पितामहः साना कन्दोगोऽग्यधिकस्ततः यम-शातातपो | च्छन्द गं भोजयेच्छराद्धे वेश्वदवे वचं पु्टिकम्मेणि चाध्वग्य ` शान्तिकम्मखथयत्वेण ayy कम्मे पुष्टिकमं। श्ररिष्टोपश्रमनाथे यक्कियते तच्छा - न्तिकम्बे शातातपः | भोजयेर यद्यथ्चाणं दैवे पिच्ये कमणि | श्रनन्तमक्तयञ्चेव BAMA वे अतिः | ‘Mae श्रपथ्यं वसानं | “अर्यं Wasi यस्वन्यं भोजयेच्छराद्धे विद्यमानेष्वथर्पसु | निराशास्तस्य गच्छन्ति वताः पिभिः सद्‌ तस्मात्सु्व प्रयनेन AAA त्वयव्वेणं | भो जयत दव्कव्येषु पिह ण्णञ्च aaa यान्ञवस्क्यः | wa, way वेदेषु ओत्रियो ब्रह्मविद्‌ युवा |

वेदार्थवित्‌ ज्ये्ठसामा चिमधस्तिसुपर्षिकः 49

४८८ चलुर्गचिग्तामणोे परिये षखग्डे ,९ ख.

कम्भेनिष्ठास्तपोनिष्टाः Tatfasre चारिणः | पिदमादपगखेव ब्राह्यणाः आद्धसम्पदे रथ्यः, मुख्यः pagal) ‘wy’ aga वेदषु ओवियः'

यथाविधि खशाखाध्यायौ श्रह्मवित्‌' उपनिषत्‌ पुरूषवित्‌ `युवाः मध्यमवयस्कः "वेदाथवित्‌' मन्तत्राह्मणयवेत्ता चिमध्याख्यं त्रं Ba यस्तदा स्यग्टग्बेदैकदेश्मघोते सः ‘fay’ चिसुपणेत्रतपूत्चेक तद्‌ाख्ययजुेदभागाध्येता “चिसुपणिकः' | ‘wafer fafem- नृष्ठानपरा; श्राद्ध सम्पदे" श्राद्धमण्टद्भये ब्रह्माण्डपुराणे |

ये भाग्विदः कं चिद्ये व्याकरणे रताः |

श्रभोयानाः पराण धम्म॑शास््रमथापि वा

घे पुष्टेषु aay छतस््ाताः कृतश्रमाः

मखेषु ये सर्व्वेषु भवन्यवगयसृताः

ये ष्व सत्यव्रता नित्यं खध्मनिरताश ये

श्क्राधनाः चान्तिपरास्तान ओआ्राद्धषु नियोजयेत्‌ मव्यपुराणे |

प्राय्णः(९) वेद विच ज्ञातवंश्रः कुलाज्ितः |

GUAT ब्रह्मण्य; स्वाध्यायजपतत्रः

श्विभक्तः पिदपरः ष्यभक्ताऽय awa: |

AWE योगविच्छान्ता विजितात्मा सुशोलवाम्‌ |

एनां भोजयेननित्यं देवे पिच्य कमणि

[श ति +) + +रे

(१) quay इति we |

we || TERY ब्राद्यग निरूपणप्रकर णम्‌ | Are

मण्डलत्राद्मणन्ना ये ये wa wed faz | ats Tar नरः fad सव्वेपापैः प्रमुच्यते प्रतर द्रो यजाप्येषु निरता ये दिजेत्तमाः | पिन्‌ सन्तारयन्त्येते श्राद्धं aaa भोजिताः तथा | गायचोजाप्यनिरत waaay योजयेत्‌ | पापं तिष्ठति ने तस्िन्नचििन्दरिव पुष्करे sat विन्दुः “afar. "पष्करं' पद्मपचं ˆ ब्रह्मपुराणे | षड ङ्गविद्याज्नो यागो. aqaay एव | अयाचिताभो विप्रो यः आद्धकन्यविरेव चषटादशानां विद्यानामेकस्या श्रपि पारगः | faery चिसोपणः पञ्चागिर्यैष्टसामगः॥ चत्वार वेदाश्चुलार उपवेदाः, षडङ्गानि, was, पराणानि, मो्मासा न्याय दत्यष्टादशविद्याः Sree: पराकैव्वा नियमय dem: | area मोतिशास्तं wefaary वेत्ति ay

दतिदास्पराणेञ्च यः पविचोकतः सदा saat कव्वाएः पविचशतादरः बद्धनाच fagna इतिदासपगाणवित्‌ | श्रयत्वेसिरसेाऽध्येता तावभौ पिभिः पुरा | (१) षडङ्वित्‌ च्ञानायोगीति ae |

gcc चतुर्वर्ग चिन्तामणो परि परेषखगडे [द्‌ |

तपः कत्वा नियोगार्थे प्रथिते पिदकम्मएि। महाभारते | ये प॒ष्टेषु तोयेषु अभिषेकरतश्रमाः | मखेषु ससचेषु भवन्त्यवग्यपुताः HATTA BAIT: त्तान्ता दान्ता जितेद्धियाः aaquaral ये आ्राद्धेष्वेतान्नियो जयेत्‌ RHA कम्मपराः सन्ता नित्यन्दमे रताः | तादु शाः साधवेा विप्रास्तेभ्या दन्तं मदाफलं प्रमानिनः aaae सुदृष्टा विजितेन्द्रियाः 1 सव्व॑भ्च तडिता BIA दन्नं मदाफलं aaa, Wea वेद्या Eta: सत्यवादिनः खकश्मनिरता ये तेभ्यो दन्त महाफलं ्ज्ञाश्रताभ्यां णोलेन कुलेन समुच्छ्रिताः तारयेन्तत्‌ कुलं छत्र मेकापौद fanaa: ABAIA | aaa घुणिक्तान्तं रटे त्तिमियाचकं | एकान्तशोलं EAA सद्‌ा आद्भषु भो जयेत्‌

विद्यते HAA यस्यास “HHUA? "चणा" दया सा विद्यते यस्यासौ BAY ) HAA बरतश्रान्तः, FCT चासो क्ता न्त चणिक्तान्तः'। तोथयाचाभओोलतया at चणिभिः; gaxha: ari ‘afer: sfanetiqug fennel छभ्राट्तिन्वन्तने चस्वामौ amin ary लब्यावान \ तथाविधान्‌ विप्रान्‌ wera बेदायविदा निरभिमानिनः,

शे »

¢ we || डकल ब्राद्यणनिरूपणप्रकर णम्‌ | ३८९

पत्नौ पु चसमायुक्रान्‌ आ्राद्भकम्मणि योजयेत्‌ |

देदस्याद्धं ता val समग्रो बिना तया |

वा पुचस्य लेकेाऽस्ति Bfater सनातनौ स्कान्दे प्रभासखण्डे |

अरय विप्रान्‌ प्रवच्छामः श्राद्धे वे कतनक्तमान्‌ ¦

fafas: श्रोचियो योगो वेदवित्‌ च्येष्टसामगः।

पञ्चाग्निः कम्मनिष्टश्च तपानिष्टो faire: नन्दिपराणे

यतोन्‌ वा वालखिच्यान्‌ वा भोजयच्छ्राद्धकम्भंणि |

वानप्रस्योपङव्वैण्ण पूजयेत्यरितेषयेत्‌

wee भोजयेद्‌ यस्तु विश्वेदेवास्तु पूजिताः

वानप्रस्थेन षये वालखिच्धेः पुरन्दरः

यतोनां पूजनादापि(*) सात्तादूत्रह्मा सुपूजितः

IFA. पाव्रनाः पञ्च उपघधाभिरताञ्रमाः |

चत्वार आश्रमाः Gar आदधे दैवे तथेव

तथा | श्राद्धं देयन्त॒ विप्रेषु संयतेव्वभममिहेाचिषु श्रवदातषु विदत्स्‌ प्राियषु विशेषतः मण्डलत्राह्मणन्ञश्च पुराणाथविशारदः | aah: खल्यसन्तष्टः प्रतिग्रहविवजितः

—~— a eee ~

(१) पुजया वाप्रीति Te |

Ree चतुषेगेचिग्लामणो परि शेषखग्ये wel

एते श्राद्धे नियोक्तव्या ब्राह्मणाः पङ्डिमूद्धनि नागरखण्डे |

चिणाचिकेतः सौपर्ण waza पाटकः

सद्यः प्र्तालको GA परोपकरणे रतः

्टष्ठानदो Weary सदा जपपरायणः |

एते ब्राह्मणा gar विशेषाः आ्राद्सिद्धये वारेस्पत्यसंडितायां |

शरङ्गिरानारदम्डगृटदस्यत्युदिताः war: |

पटन्ति ये श्रद्‌धानास्तेऽभियोज्याः प्रयन्नतः

वेदान्तनिष्ठाः श्राद्ध व्याख्यातार विशेषतः प्रचेताः

जिणचिकतस्तिमधुस्िसुपणएीः षडङ्गवित्‌ |

ज्ञाननिष्टस्तपानिष्टः कम्मनि स्तयापरः

दान्त माटभक्तश्च श्रद्धया देवपूजकः

शिलिञ्छनादिरततिश्च ओओआचिधस्य सुतस्तथा |

एते विप्रा महापुष्ा दव्यकव्येष चाभिताः॥ यमः

तचतिथिपण्ादान(\) मुहक्तान्द्ङ्गलानि च।

निदिशनन्ति ये विप्रारलेभुक्तं wee भवेत्‌

प्रयन्नाद्भयक्व्यानि पाचौग्डते दिजन्मनि |

Seen

(९) नच्तचतियिपुण्यादी निति we |

qa |] MENU त्राद्धणनिरूपशप्रकर म्‌ | ३९१

प्रतिष्ठाणानि facta: फलानन्तमभोष्यभिः | UTAH: | गोग तिलददिरण्छादि ora ciaaafed | नापा विदुषा किञ्चिदात्मनः खयद्च्छता RAITT | अरसमानप्रवरकोा दासगो चस्तथेव ¦ saat विचेया ब्राह्मणः argfesa गरुडपुराणे श्राद्धेषु विनियोज्यः स्यत्रदह्यणा ब्रह्म विन्तमाः | ये योनिगो चमन्त्ान्तेवासिसम्बन्धवज्िताः i 'योनिसम्नन्धाः' मातुलादयः \ "गोचसम्बन्धाः सपिष्डादथः | 'मन्तसम्बन्धाः' श्रध्यापकादयः | “श्रन्तेवासिसम्बन्धाः' शित्यशास्वापा- ध्यायाः ति प्रशस्ता ब्राह्मणाः | अथय UAT: | aa wefafaat | अरय पाद्या वेदवेदाङ्गवित्पद्धाश्निरनुचानः शद्धयोगोपनिष- र्मशास्तविच्छ्रातरियस्तिणाकिकेतस्ि मधुस्तिसुपणे च्येष्ठसामगः | ग्राह्य योगोपनिषद् श्मैणस्ाध्यायो वेदपरः सदा्िके मादपिदण्खु- घधेश्भशास्तरतिरिति | “शा दाप्तं" कापिलं, "यो गशास्त' पातञ्जलं 'उपनिषच्छास्तं” वेदान्ताः | “सदाद्निकः निल्यमग्चिहाता।

RER चलुवेगेचिन्तामणौ परि ेवखण्डे [इ अन |

पाङेयनिरूपणयं कुलश्रतभोलटन्नरूपगणानाद दारौतः | स्थितिर विच्छिन्नवेदवेदिता श्रयोनिसङ्करित्माघंयलञ्चेति कल- गणाः। बेदो वेदाङ्गानि ध्मा ऽध्यात्मं सिज्ञानं स्थितिरिति षड्डिधं शतं ब्रह्म छता देवपिदभक्तता समता सौम्बतापरोपतापिताऽनद््‌- यता ष्डदतापारु्यं Haat प्रियवादिलं कृतज्ञता शरण्छता प्रणशन्ति- खेति चयोदशविधं भौलं चमा दमेद्या दानमहिंसा गृरुपूजनं श्रो सानं AINA: खाधायः सव्यवचनं सन्ताषो Teas उपत्रतिलञ्चेति षोडशगुण टन्तं। तस्मात्क लौनाः श्रतवन्तः शौलवन्तो SMa. सत्यवादिनेऽ्ङ्गाः wa इति | च्रस्यायेः सन्ततिरूपेण चिरकालावस्थानं स्थितिरिति सतिचद्धिका- कारः | दरिदरस्वाइ | शास्वोक्रवणाश्रमारिधर्मरव्ववम्थानमापद्यपि ततोाऽप्रच्यवनं स्थितिः USTs: | श्रयाच्या प्रचलनममागे WHITE च्रापद्यपि यता aa aw: स्थितिरच्यते इति | ब्राद्ष्छादिवत्‌ पिदपितामहादिप्रबन्धेन तारणयणैयारिचरण- स्याठत्वेना विच्छिन्नस्य वेदस्य ane श्रविच्छिन्नवेद विल्वं | Tas: | जातिवदिप्रबन्धेन Gad चरणं कूले तद दनमविच्छिनवेद वित्ता प्रकोत्तिता श्रपरे तु वेदवे्ोरविच्छिन्नलेन पृव्वपुरुषेष्वपि वेदाष्यमयागान्‌

¢ we || SRA ब्रद्यणनिरूपणप्रकरणम्‌ | RES

छानयोरव्यवच्छदं Faas. विजातोयायामपत्यानुत्पादनेन दत्तक्रीतादिषपपरकलसंसग॑राद्दि्येन चासङ्लोन्नयो निवमयोनिसा- ea, सौयप्रवरगतपिंज्ञाठतलवमा्धयत्व, ““्रनुचानपुत्रचपरो यो 3 श्नातोऽनचानः wie: पेय” इति श्रतपथश्रृतिदश्नान्‌ |

एते तावत्क्लगणाः श्रद्ध हेतवः चगादिभेदेन wafer वेदः वेदाङ्गानि शि्तादोनि तदुक्तं

frat कल्पो व्याकरणं fren ज्योतिषाङ्तिः। छन्दो विचितिरित्येवं वेदाङ्गानि षड्चिरे

"घमः मन्वादिघम्येणास्तं “च्ध्यात्यः अत्मपिवेकशाभ्चं | “विज्ञानं प्रमाणप्रमेयादिपदाथविणषन्ञानह्ेतुन्यायदभनारि | fafa- हेतुवान्तादिशस्तं ‘fafa’ अरघधौताविसमरणं वा ‘fafa’. wr दिक्रमावग्थितं वा यत्रे तिदासादौ कथ्यते सा ‘fafa’. एवं वेद- ्म्टतिचलुदं एविद्यास्थानान्युक्रानि भवन्ति एतेषां षष्ठां sad श्रुतं" 1 ब्रह्मणि साधुं “agar अमायया दवपिटठकम्मौनृषटानं 'द्‌वपिहठ भक्ताः RAAT faaivaraa Way ‘Tasman’ | विगलिलरागद्ेषता “समता सम्वेजनहद्यचरिचनं “सो म्यता' | वागादिभिः परपौडारादित्यम्‌ च्रपरोपतापिताः। परदोाषाना- विष्करणं “च्नखयता अकटिनहद यवं Waza’ कलदहविरदितवं ‘sore’ | प्रसन्नमनस्कता “Aaa साधुकारिणएामनुमेदनं "प्रियवादिनः उपकारसम्प्तिपत्तिः ‘Rasa’ शरणं ग्रदरसि- रिव्यभिधानकेश्स्मरणणात्‌ शरणमाश्रयो ररित वा, शरणमेव

शरण्य; | सखार्थिंकेाऽच तद्धितः gaat शरणे aaa रचिते 50

३९४ चतुग धिन्तामयौ परि शैवल

[९ we |

वा साधुः श्रण्छः, तस्य भावः ` शरण्छताः | विदयाद्यनंत्सेकः "प्रशान्तिः" मादिषु व्याख्यातानि वयास्यायचन्ते यथाविधि खस्य सत्वनि- दत्तियुव्वेकं परस्वत्वापादनं "दानं | विशिष्टमन््ाटत्तिः “जपः | देवतेादेणेन wear: Sarit हमः" “सन्तोषः विदष्णता | खोरुतत्रतापरित्यागः “दृढततलै' | 'उपत्रतिलं दश्म्यादावेकभक्रता | परतान्युपत्रतानि चाद व्यासः

श्रहिंसा सत्यवचनं ब्रह्मचय्यमकस्कता |

श्रस्तेयमिति पञ्चते aaa व्रतानि

करो ARIAT भरौचदमादारलाघवं प्रमादश्च नियमाः पञ्चवापत्रतानि च॥ are यमः | URI ब्राह्मणान्‌ वच्छ सेन्यो दन्तमथाच्तयं धं ear सव्बेतानां मनसा निटतिभेवेत्‌ यषाञ्चेवेगपविष्टस्ठ पद्किमेकेऽपि पावयेत्‌ | प्रतं wey पश्यन्नपि समन्ततः aaa दिजातिग्यः प्रवच्याम्यदमग्रतः | aceasta मे निगदतः wei ये सोमपा विरजसा wae: णन्तवुद्धयः | ब्रतिना निचम्नख्ाखच तुकालाभिमामिनः पञ्चाग्निरप्यघोयानेा यज॒ब्वदविदेव च, बहवश्च जिसोपकच्च्रिमभुव्वाथ यो भवेत्‌

¢ zw] Bene ब्राद्यणनिरूपशपक रथम्‌ | Bey

“चिमधः' ग्वेद कदेशः ATATZ | जचिणाविकेता षिरजाः कन्दोगो ज्येष्ठसामगः | ्रथव्वशिरसोऽध्येता सव्व ते पद्धिपावनाः विरजाः नाम मन्लविशेषस्तदध्ययनात्‌ परषोाऽपि “विरजाः, | अथयव्वधिरोा नाम श्रयव्ववेदेकदेभ्रः | शिग्रररष्यथिाचो न्यायविद्‌ यः षडङ्गवित्‌ मन्तत्राह्यणविचेव यश्च WAIST: षिन्रतो walay तया दादश्वाकिंकः | बरह्मरेयासुतसचैव WAS: WaT ¢ चान््रायणव्रतचरः सत्यवादो परावत्‌ | निष्णातः सन्वेविद्यासु चान्तो विमतकलाचः tt गरुद वाथिपूजासु प्रसक्ता HAA: | fagm: खव्वेता धोरो ब्रह्मग्डतें चिजा्लमः॥ अ्ननमिचो नचामिचो मेचश्चात्मपिदेव | खातक जाप्यनिरतः खदा पृष्यव्रलिगप्रियः(\) WIT: चमौ दान्तः सत्यत्रतपरः WA:

वेदज्ञः सव्वेणस्तज्ञ उपवासपरायणः Weal ब्रद्याचारौ चतुव्व॑दविदव ~, ° ant fe एते दिजातयः ger. anger: सपरकोत्तिताः। नियतं तारयन्त्येव vane योजिताः wala’ wa: fafagay “wa: किञ्चिद्ररन्युन

(१) पष्यप्रलभ्रिय इति we |

२८९ चतुव गेचिन्तामणौ परिशेषखण्ड [९ अ०।

ऋषोक इति atin.” इति सुमन्तस्मरणात्‌ | 'डादशवापिकः' दाद- शवा धिकवेदत्रतचारौ 1 ‘aaa’ गोसदसद दति मेधातिथिः | ‘faga सत्पेतः' ta छणादिति शेषः। “अनमिचः' शचरद्ितः | afaav क्थयापि wai ‘aa’ मेचोरतः। “guy दयालः sfa पाङ्केयाः | aq पद्धिपावनाः |

BT: |

श्रपाडन्तयोपहता पङ्कः पाव्यते Sfesraa: t

तानिबेाधत कात्छेन दिजाग्यान पङ्क्पावनान्‌]

“श्रपाङ्क्यः वच्यमाणलक्त दैरपा क्ये उप्रदताः दूषिता, शङ्क"

परिषत्‌ , ‘ay ब्राह्मणैः "पायते निदाषा करियते, तान्‌ ‘araday agar ‘fatty wor) अथैवाद हपाण्येतानि पदानि | यया GRIF Wat cetseazerty दूषयति एवं पद्कि- पावनः खगृणातिशयादन्य तमपि दोषमपनुदतोत्यश्छथ; | चाने- नाप्राङ्कःयानां भोजनमनृन्ञायते किं तदि पङ्िपावनस्तावदवश्म- न्वेषिनव्यः

श्रग्याः Bag वेदेषु स्वप्र चनेषु |

श्राचियाच्यजाशैव विज्ञेया; पद्ुःपायनाः

श्रग्याः' उत्तमाः। सत्वेषु" चतुस्वपि, वेदेषु" सन्व॑संगयव्यदासेन

मम्प्रदायतः सखोकतसव्वैवेदा इत्यथः प्रोच्य वास्यायते वेदाथ यस्तानि प्रवचनान्यङ्गानि aszt वेदो यैरभ्यस्ता.भ्यस्यते वात

we i] Bea ब्राद्ध णनिरूपरप्रकर णम्‌ | <

दृत्यं. “ओचियान्यजाः' पिद-पितामदहादयो येषां ताद्शा एवेत्यथः |

ननु fazgy दानसुक्तं चेह विद्त्तापात्ता तया विना पंक्ति पावनत्वापपत्तिः | गुएविशेषापेचं हि diana गृणापचये युक्त | उच्यते |

विददभावे केवलाय ओचियाय दानाथमेतत्‌ श्रसति विदुषि fara दानं गौणमपि सुख्यमे वेत्यत भवति

चिणाचिकेतः पञ्चाश्चिज्िखुपणः षड मित्‌ | बरह्म रेयानुसन्तानेा ज्येष्ठसामग एव

दणाविकेताख्या वेदभागोऽश्वयण्णं पौतादका जग्धटण्ण इत्यादिः तद्ष्ययनसम्बन्धात्‌ प॒रुषोऽप्यच “चिणाचिकेतः”, उच्यते wi तु चिणाचिकेतमधौयानानां aad तद्येन we सः, ‘fuera श्रचापि लक्तणयेव परुष उच्यते चैवं मन्तव्यं तावन््ाचेए of पावनत्वं | fa afe, सति ओओतरियलादिगृणयोगे अ्रधिकोऽयं गणा द्रष्टव्यः, पञ्चा्िविद्या नाम च्छान्दोग्योापनिषदिति तदे दनसम्बन्धात्‌ परुषोऽपि Ugg | अन्ये तु यस्य चयः Fans: सभ्यावसथ्यावपि द्रौ पञ्चाभ्रिरित्याङ्कः। fara मन्त, तैनिरोयके asa वा ये ब्राह्मणास्िसुपणं yates पच्यते fequere aaq षडङ्गं ad वेनतो ति "षडङ्गवित्‌" नह्मदेयानसन्तानः' ब्राह्मणाय दानेन या दन्ना तसा ॒श्रनसन्तानस्तया जातः ्येष्ठसामगः' श्राज्यदोदानि अरण्यकसामानि सन्ति BWA Bagi यद्त्रताचरणेन यस्तदघोते एवमुच्यते |

३९८ चतुर्ग तिन्तामणो परिेवखण्डे [९ खर

वेदार्थवित्‌ प्रवक्ता ब्रह्माचारौो Teas: | शरतायु्चैव विज्ञेया ब्राह्मणाः पङ्िपावनाः षड क्वि्स्योाक्तलान्दङ्तैविना सखयमेवातिप्राज्ञतया यो वेदां वेत्ति साऽच ववेदायेवित्‌ः, श्रभिप्रेतः। प्रवक्ता वेदस्याध्यापकी व्याख्याता वा “ARUN ब्रह्म चथ्याश्रमवान्‌। ब्रह्मचारिग्रदण ata- मेपलचणाथमित्यन्ये | अ्रतएव what ब्रह्मविद्येति याज्ञवस्क्ये- नक्रं युवभ्यो दानं प्रथमं पिटवयस इत्येक इति गोतमो येषयुक्र पिदवयख इति पिदपितामदप्रपितामहेस्तुलख्यवयस्काम्‌ तत्तत्‌- स्थानोयान बादयणन्निमन्लयेदित्ययेः सदस शब्दस्य वद्धथेवाचि- लात्‌ 'सदखदः' aera: शतायुः" द्ध वयाः, डि परिपक्रकपोलतया पाचतामश्चुते | श्तमित्यच्र प्रसिद्धिवशादषाणि संख्येयतयावगम्यन्ते WIE यमः | aefaqraaatat ब्राह्यणाः पङ्क्पिावनाः | saqura निरता ये aw: कश्टन्तयः शर्य तक्रान्ताखवधम्चभ्यस्ते दिजाः पद्भिपावनाः | afaut नियमस्थाश्च a विप्राः अ्रतिसम्मताः॥ aa मन्त्रिण दति वा प्राठः। afea पके मन्त्रिणि गायश्ा- दिमन्तजपनिरताः | प्राणिदिंसानिटत्ता्च ते दिजाः पङ्किपावनाः | अग्मिदाचरताः शान्ताः चमावन्ताऽनद्ध यकाः | ये प्रतिग्रदनिःखेदास्ते दिजाः पद्भपावनाः सचिणा नियमस्थाश्च विप्राः श्रतिसम्मताः |

itty ५५५ ~

Samed ब्राद्यणनिरू्यशणप्रकरणम्‌ | SEE

दव्य |]

मङ्गल्याचारयुक्ताश्च ते विप्राः ofgataat:

एते तै wae देवाः gat दवेविवनिम्मिताः।

यत्‌ किञ्चित्‌ पिददेवलमेभ्यो दत्तं aca तया |

विदाः सुव्रता; शान्ता ब्राह्मणा; GIA: |

तकं रजते रेवांस्तेयुक्ं and पिन्‌ | श्रा शङ्खः षडङ्ग वित्चिसो पणा बह्कचो च्येष्ठसामगः। चिणएाचिकतः पञ्चाग्नित्रह्मणाः पङ््पावनाः बरह्मदेयानुसन्तानो ब्रह्मदेयाप्रदायकः ब्रह्मदेयापतियश् ब्राह्मणाः; पङ्किपावनाः i यजषां पारगे यश्च eral यश्चातिपारयः। अरयव्वं सिरसोऽष्येता ब्राह्मणः पङ्िपावनाः नित्यं योगपरोा विद्धान्‌ समलेष्टाश्मकाञ्चनः | ध्यानन्नोले यतिव्विदान्‌ ब्राह्मणाः पद्धिपावन्यः

यान्यां प्रवच्यामि( ब्राह्मणान्‌ पङ्किपावनान्‌ समान्‌ इ्यकवयेषु खग णेरभिपूजितान्‌ |

वे दवेदाङ्गनिष्णाता विष्रणद्धान्वययोनयः | सखकषयीदुःख्थिता विप्राः खपङ्किं प्रयन्ति हि चिणाचिकेतः प्ञ्चाग्निस्िसु पणः षडङ्गवित्‌ |

(१) अधान्धान्‌ सप्रवच्यामीति Te |

चतुवगचिन्तामणो ofc [द ae

goo

Slt: सामयाजो ब्राह्मणः पद्धिपावनाः॥ वयेष्टाखमनिविष्टश्च शतायज्येष्ठसामगः | afyfaa सामपाञ्चेते ब्राह्मणाः पङ्कपावनाः चटश्यजःसामघम्मन्नाः BARAT: ब्रह्मद यानसन्ताना विज्ञेयाः पद्वूःपावनाः SIT: | दशेभयतः ओचरियास्चिणाविकेत्मधृस्िसो पणंस्तिगोषौ व्येष्ठसामगः wna. षडङ्कविद्ुद्र्‌जाणूद्धरेता खतुकालाभिगामो त्वविचेति पद्धिपावना भवन्ति श्रयाचदादरन्ति | पचन; पाचनस्तेता यस पञ्चाग्नयो ग्रहे | साय प्रातः प्रदोपयन्ते fam. परङ्किपावनः॥ सदखसम्मित प्राः सातकं पृस्ववद्गुणेः पञ्चम्यादि गृरेय॑क्र : शतसादसख उच्यते saat यदि वा weal पङ्क योजनमायतां | पुनाति वेदविद्धिग्रा नियुक्तः पङ्िमृद्धंमि॥ दशभयतः Bsa” इत्यनेन याज्ञवस्क्या क्रा मातः पिह- तेऽपि दश्परुषश्द्धिरभिदिता रुद्र शिरे वेश्वानरभिरोऽयन्वणिर- सेति चया शौष्णामध्येता “चिग्रोषा' रूद्र जापो" नमस्ते सद्र मन्यव इत्यादि रूद्रध्यानजपपरः | ऊद्कमेव रता यस्य Beta) सच नेठिकब्रह्मचारौ | wee तु नित्यमूद्धरेतस्लस्यायुक्रलात्‌ ऋतु- काल एव गच्छतोति -खतुकालाभिगामोः i धरपन्नोषु, यः

ue ।] डकल ATE ए्निरूपशप्रकरणम्‌ | ४०

सदेति व्यासवचनात्‌ } तत्ववित्‌ श्रात्मतचचनज्ञः, विनापि चिद- ण्डग्रदणात्‌ , ग्दस्थाअ्रमादावष्यात्मन्ञानाग्धासस्याक्तलात्‌ | पञ्चयज्ञा- प्ययमन्नं wala ‘cay श्रावखश्यः पाचयतोति "पाचनः, सभ्यः। नियतयक्रप्रत्यासत्तिलक्तणधश्रयोगारौपचारिकं प्याजक गाहेपत्य Areata दचिणाग्निरित्यग्िचयं “जताः एते पञ्चाग्रया यस्य डे claw | वेदव्रतचरणपृव्वकम थंज्ञानपय्येन्ते ग्होतबेदः ‘qian, तमेतं श्रमदमादिभिगृंणेरुपेतं सदससञ्चकमभोक्तद्धिजपरिक- ल्पितपद्भिःपावनल्रात्‌ सदखसम्मितमित्याडः yueat वा एते नन्ति ये ब्राह्मणस्तिसुपणं पठन्ति आसदखात्‌ पद्किं पनन्तोति स॒ एव पञ्चाग्निलादिगुणेरूपेतः “शतसादखः', लक्तपरिमितपद्धु- पावन इत्यथः ‘Haat वेदरहितार्नां, समन्ताद्योजनपरिमितदेश्- व्यापिनीं vig बेदरदस्यविदब्रह्मवित्‌ पुनाति | श्रा गोतमः

पङ्किपावनाः षडङ्गवित्‌ च्येष्ठ सामगः जिणाचिकंतस्तिसुपणः aga: क्लातकामन््रविद्‌न्राह्मणएविद्ध संज्ञो ब्रह्मरेयानसन्तान दति, ave विष्णञ्चैवं ¦

यथा पि्येषु कम्म॑खिति पङ्किपावना ua देवेष्वपि वसिष्टः |

चिणाचिकतः पञ्चाभ्रिस्तिसुपणेश्चदठन्घो वाजसनेयो षडङ्गवित्‌ ब्रह्मदेयानसन्तानः Harn च्ये्ठस्ामगो मन्त्ब्राह्मणएविर्‌ ay ध्म aga aw quae माद पिटठंशः श्रोचियो विन्नासते विद्वांसः

q@iaataa पङ्किपावना भवन्ति 51

gor चतुरवर्गचिन्तामयो परि शैवखण्डे

lg Gey

‘aay qasireas aa fe eartr मेधा भवन्ति ञ्यातिष्टोभयाजौो वा एवंरूपा वाजसनेयोति सम्बन्धः facta दति वह्वचनं बदुव्यस्यानेकर्ूपलाथं श्रापस्तम्बः | जिभधस्तिसुपणस्िणाचिकेतः vere: छन्दागो च्येष्ठसाममो वेदाध्याय्यनुचानपुच wad श्राद्धे Ware पद्किपावना भवन्ति धोघधायनः | चिमधुस्विणाचिकेतस्िसुपणः wef, षडङ्गवित्‌चिननोष॑को व्येष्ठसामग इति पङ्किपावनाः पेटोनसिः |

अथातः पद्भिपावना भवन्ति विशाविकेतस्तिमधुल्तिसुपण्चौ्- वरतच्छन्दोगो च्ये्ठसामगो वेदाध्यानुचानपुचो ब्रह्म देयान्‌सन्तानः सदसदा रुद्राध्याय चतुव्व रषडङ्गविदयव्व॑भिराऽध्यायो पञ्चाभिव॑द- जापौ चेति पद्भिपावनाः। datas: पुनाति पद्ध नियुक्ता wets सदसेरथाङयतां सद्राध्यायोः शतसद्रौयजपशोलः | उशनाः

तच ब्राह्यणा वेदविद्याब्रतस्लातकः पञ्चपरुष पारण्पर्यविखष्ठि- ATA AQ SF AMICI: WATT RTE: मन्तप्रष्टतिजाप्यप्रवचनपाचपारगो ऋतुकालाभिगामो छन्दसा We- दश्परुषः स्तक इति पद्भिषावनाः | श्रच विष्णुः

aq WRU, चिणचिकतः पञ्चाभरिर्ज्य्ठसामगो बेदपार-

ue |] ्राङधकल्तये ब्राद्धयनिरूपणधरकरखम्‌ | 8०्द्‌

गो वेदाङ्गस्यप्येकस्य पारगः पराणेतिद्ारुवयाकरणपारगः धम्भश- स्वेकस्यापि पारगः Tea चज्ञपुतस्तपःपूतः सत्य पूते दानपृतो मन्तपतेा गाचच्ौजपनिरतो ब्रह्मदेवानुसन्तानख्विसुपण् जामाता रोदिचिश्चेति पाचं विशेषेण वयोन दति | Hea ब्राह्मविवाद्यट़ग एव सन्ताने यस्य wet श्रह्मदेवान्‌- सन्तानः, नह्मदेयानसन्ताने ब्रह्मदेयाप्रदायकः | ब्रह्मरेयापतिसचैव ब्राह्मणाः Wasa: ABSIT asyfaq ज्ञानयोगो सर्व्वतन्तसथेव areata पञ्चेते विज्ञेयाः ofa: सर्व्वैतन्तश्रालोनास्ये weeafaneg: यायावरेाऽपि ग्दस्यविशेषः | ये wa वैदिके केकि ये व्याकरणे रताः श्रसोयानाः पुराणञ्च wawrearaehy वा agent विद्यानामेकस्या श्रपि पारगः | श्राद्धकल्पं पठेद्‌ सव्ये ते पद्धिपावनाः गाग्यैः aia भोकषञ्च जानन्ति यं विप्राः शंसितव्रताः संस्कारकम् विन्ञानसम्यनाः पङ्ूपिवनःः FATT | HRITATSATAT महादेवपरायणः | awar ara at faa a विप्र; पङ्किपावनः॥

9०४ चतुवेमेशिन्तामखो परि रेषखण्डे [९ wet

श्रा वसिष्ठः | श्रयाण्यदादरन्ति | श्रय चेन्छन्तविद्यक्षः MET: पद्भिद्‌ षैः | अदू व्यन्त यमः प्राह पडिपावन एव सः मन्त विद्‌ ग्रहणं गणप्रकषापलक्तणाथे तस्िन्‌ सति शरौरगते दषेयुक्रोऽपि दूषयितव्यः। जन्मान्तरौयद्‌ःखान॒भवेन चषोौणप्राय- दषचिक्रसम्नन्पिलात्‌ | aad qa a fe क्बाविपाकाभिन्न दति पदङ्किपावन एवासौ aeqerracrfrarfeta इति पङ्किपावनाः | BQ पङ्कपावनपावनाः |

हद्धमन्‌ः

यञ्च व्याकुरुते वाथ यश्च मोर्मांसतेऽध्वरं |

यद्य Farmar पङ््पावनपावनाः +

यः; ग्दानशासनान्‌ प्रकतिप्रत्यय-

विभागेन शब्दान्‌ श्यत्यादयति, यश्च मोर्मांसाशास्तविचारपरिणतत- या wat यज्ञकम्मे मौोमां सते विविच्य प्रतिपादयति, यश sa कंवच्यं ब्रह्मादेतं वेत्ति साक्तात्क्ुरुते, एते पङ्किपावनेभ्योऽपि पावनाः, श्रनिभयेन पुण्यतमा rare) अतः सर्वभ्याऽपि पृनयप्रतिपादितेभ्यः प्रथमं प्रयन्ादेते गवेषणोया इत्यव गन्तम्‌ | AIT

यञ्च MAC वाचं ay मोर्मांसतेऽष्वरं |

सामखरविधिच्चञ्च पङ्क्िपावनपावनाः

= |

AX ६;

Ge |]

BSR ब्राद्यणनिरूप्रणप्रकरणम्‌ | ४०५

= = ब्रह्मावेवन् |

वेदवेदाङ्गविर्यञ्वा शान्ता दान्तः स्मान्ितः | वौ तस्ुदस्तपसबो पङ्िपावनपावमाः धोमानरोलुपः शान्तः eat येन केनचित्‌ | समदु ष्टिः सत्यवादौ पङ्किपावनपावनाः

समः wat faa समलोष्टा्मकाञ्चनः | wad चं इष्टि पद्भपावनपावनाः

गरूड्पुराणे

शाद्धशास्तराथनिपणः(५) योगश्ास्तरा थैतच्वित्‌ | वेदान्तनिष्टवुद्धिख पद्िपावनपावनाः परियवादौ ददविर्मानो स्यन्धतदहिते रतः t एकान्तशोले Wirt पङ्किपावनपावनाः aaa निथमेः पुतः प्रत्याहारपरायणः भरिधापरियाग्यामस्यष्टः पङ्धिपावनपावनाः प्राशयामपरो STI AA: करुण एव | श्र्याव्मन्नानपूतात्मा पडन्पावनपावनाः tt

सोरराख

यो निन्दति दष्टिन शाचति काङ्कति। श्रात्मारामः WAT: Uf RATATAT:

यस्तु सव्वाणि ग्दतानि श्रात्मन्येवानपश्छति | SAG चात्मानं पावनपावनः

(९) पशाह्यश्स्त्रे(तिनिएर इति we |

ged agate परि शेषखग्डे °

शश्रनाया पिपासाग्धां ओोतेष्णादिभिरेव | mae. शोकमेदार्भ्या पङ्किपा वनपावनाः श्रोमित्येकात्तरं aR] वयादरत्यनिशं she | श्रादौकतानधो्खौाऽसौ पङ्क्पावनपावनः यतेद्ियस्तपानिष्टो निराणोरपरिग्रदः | च्लानविश्चानवित्तात्मा पङ्क्पावनपावनाः इति पङ्क्िपावनपावनाः | अरय योगिनां श्राद्धे नियोग उच्यते | TATE हृद्धशातातपः | योगिना भोजयेन्नित्यं Sear मनोषिणः तेषान्त्‌ दत्तमक्षयं भवतौति संनयः

‘aif, श्रषटाङ्गयोगयक्रान्‌ (तानि' मददादोनि, देशका- ललकरणावस्थासन्ताखदूपण विशिष्टानि भास्वतः प्रत्य्ततखच येदुं्टानि तान्‌ Beat "तत्व श्रारोापितसंश्रयानध्यवसतोाऽस्य दृ्टात्मखभावः, वेदान्तवाक्यविचारसमुदोषेः उदकनिश्चयालाकनसमुत्पनजितान्तः- करणजन्यसाच्तात्कारगो चरौकृता यैस्तान्‌ श्रतएव मनोषिणएः देयो- पादेयविवेकपूव्वकं डेयाद्िषयपञ्चकादुपारं यात्मतत्ललाभोपायनिष- area) भोजयेदित्यविश्षतेाऽभिधानादेवपिच्यमानब्येष कममखिति लभ्यते, प्रकरणादा पिच्येखिति नित्यमिति नियमेन नाच जोवन- वतेाऽदरद्यगिलनिमिन्तं भोजनं विधोयते किन्तु निमित्तान्त- wea way दवपिन्यादिष्ठ भोजनात्मकेषु कमरद्धपस्थितेषु भोज- नोयानां योगिनां लाभे सति यागिनोाऽवश्ं भोजनोधा यथेष्टमन्ये

¢ we |] अआडकल्य त्राद्यशमिरूपयप्रकर णम्‌ | ४०७

za निव्यमित्यस्या्ेः श्रादराथा वा नित्यशब्दः फलाधि- कयायश्ादरः श्राधिक्यमाईइ dary दत्तमक्षयं भवतोति निश्चय एव dma इति | ्र्मयवर्तेऽपि योगिग्रशंसापर्व्वकं तद्धक्तस्य फलगोरवं दभित | wufe at az सवेद वेदान्‌ यजषि योवेद वेद यज्ञान्‌ सामानियोवेद वेद्‌ ब्रह्य योगान्‌ fe at az a az सव्ये

a खल वेदान्‌ वेद यो चो वेद एव ER एव घृतेन भुङ्के इति एषा safe एवसुत्तरच्ापि श्रय खग्भिः श्राद्धा- कराना यः ऋचां वेत्ता सव्व॑वेदवेत्तेव भवतोति Bia: “यजूषि सन्निपत्यापकार काराद्पकारकं न्तरवग॑सदितदशेपृणमासादियनज्ञविधा- यकवाक्यरूपाणि स्मारकाणि मन्तरूपाणि,- शयो वेद aaa वेदः 1 "सामानि च्येष्ठसामादोनि छखगाधारगो तिरूपाणि, तानि यो वेद gel परब्रहमज्ञानापायग्डतं weAg वेद विष्रडद्ध मनेाजन्यसा- स्ात्कारत्ान््ानस श्रात्मा यस्त ‘Az’, सव्वं वेद नास्य fafys- feauaafaea इत्यथः | तथा |

ay योगोश्ररेव्याप्तं sare fe निरन्तर | aaa पश्यन्ति ते as यत्कि्चिन्नगति स्थितं व्यक्राव्यक्तं atta स्वन्चापि ततः पर सच्वासच्चोभयं रुष्टं सन्ने सत्वं मदात्मना |

we |

got अचदुवेगचिन्तामयो परि गेषखब्डे

सव्वन्ञन्ञानङ्ष्टानि मेक्ादोनि महात्मनां i तस्मात्‌ तेषां सद्‌ा भकः प्राप्रे स्युन्मेषवच्छुभं याणं लकानां saree: ‘Sara’, "तत्‌ we योगोश्वरः' श्रविच्तयोगतया attra महिमानं प्राप, "निरन्तरं सव्वैकाखं' ‘ard’ खेन रूपेण सद्‌ सम्बन्धं नौतं। वाघ्यनमापकं लिङ्गमाद्‌) "यस्मात्‌ पश्चन्ति ते we’, दति “सव्वे' वे दजातं, ‘afer साचात्कुव्वन्ति तथा Wage ail “aq खय्थसंयमात्‌ इति ‘aa’ सब्वलाकम्रतो तियोग्ये स्थूलं ag, afar. sa’ wei, कारणमित्यथः wear ‘am’ गणकाय्ये fearfe:, ‘wan प्रतिः वशो त्य ot इति षः “ee? wena बृद्धिरन्तः- करणं वा तस्मात्‌ परं परमात्मानञ्च पश्यन्ति “मनसस्तु परा बुद्धिष्या ag: परतस्तु सः” इति भगवद्वचनात्‌ सत््रयोगगो चरं ‘aa’ तदिपरोतं “रसतः "उभयात्मकं सदसत्‌ | महता ्रात्मना भगवता ager: ‘way’ ईरः, तदिषयं ज्ञानं “सम्वैन्न- Bl’ | यतस्तेषां महात्मनां सव्वज्ञन्नानेन “खृष्टानि Ararat’ यत एवं ष्टास्ते अतस्तेषां भक्तः प्ट्ूषादिकत्ता, “उनोषवत्‌' उत्त- रे्तरसुपचौोयमानं, ‘wy asad फलं, ‘ara’ | तया | क्रियया गरुपूजाभिच्धागं gate योगिनः तेन चाष्याययन्ते ते पितरा योगबद्धंनात्‌ | श्राणायिता, पुनः सोमं पितरा योगण्डषिताः | ्रापाययन्ति योगेन Sar येन जवति

Boj] Bene ब्राद्यणनिरूपसप्रकर णम्‌ | Gog

पिदरं fe बलं योगो योगात्सोमः vata | तस्म च्छराद्धानि carta योगिनां यन्नतः सदा

क्रिययाः वणाञ्रमाधिक्रारत्रिहितेनाथिडहेादिकम्मणा, 'गुरुपू- जाभिः' परापरगृरूभकरिभिश्च, विशिष्टं योगिने योगमष्टाङ्ग कु न्ति | तद्योगजन्येन Wey खपिदपितामदादौ निषवात्तादोंश्च श्राषाय- यन्ते' प्रोणयन्ति। ते चा्ायिताः Ary’ चन्र श्राष्याययन्ति | यन ह्याप्यायितेन सता चन्द्रेण चलेक्यमाप्या्यमानं ‘staf’ वचिरमन्‌- वन्ते | श्रस्यामाप्यायनपरम्परायां हेतुरुक्रः faeut fe बलमि- त्यादिना श्रता योगिनां विश्वजोवनेपयोागियो गानुष्ठानवन्वेन सव्नभ्योऽपि वैशण्चादरभ्यथनारिङ्गे्मयेनातिप्रयनेनापि aaa wag तेभ्यः आआद्धानि देयानि तथा | |

च्रश्मेधसदसाच राजसखुयशतादपि | पुण्डरोकसदख्रा यो गिभुक्तं विशिष्यते श्रश्वमधादयः पण्डरोकान्ताः क्रतवः सामाष्वरः fast योगाष्वरखं War: | ma योगिनियोगस्तु नसम्मात्का्या विजानता ii तस्मात्‌ wa परिच्छिन्नं विश्वमे तदियत्तया | श्रविद्यान्तगतं योगे नचयत्ताप्रमा AAT |i तस्मादनन्तफलदं प्रदत्तं याजिनां sla: | कारणान गतं काय्येमिति त्वं मान्यथा कथाः

ज्ञानो यख्य zeta ae पिवति वा कवित्‌ 52

8२० चतुभेगेचिन्तामणौ परिरेषखख्े Hej

MARA WAST यजमानो संशयः

‘far, निमन्त्र श्रविद्यान्तमतमेतदिश्वं सव्वमेव दयत्तया "परिच्छिन्नः कलितं यामे a (द्यत्ताप्रमाः परिमाख्परिकलना, नासि) शअरताऽपरिमितयागविशिष्टेभ्यः प्रदत्तं दविः श्रनन्तफलदे अपरिमितफलदं, एव भवति अच हेतुः कारणानुगतं कायै- मिति कारणधन्मानुविघायिनो fe arena दृष्टाः अरताऽपरि- मितात्कारणादपरिमितमेव काय्य ufaqafaa इत्येतत्‌ ‘ata था रथाः मान्यथामंस्था इत्ययः

SAAT: |

मूत्त aq eft: साक्तादैत्यारिर्थागविन्मतः | gat योगविदो भोज्याः आद्धेषु faeana हृद्धशणतातपः | |

wit यस्य wesnfa उदकं वा पिबेद्यदि |

छतन्तनेद सत्छत्यं away कुलत्रयं |

ब्रह्मपुराणे | षउद्गःवित्‌ ज्ञानयोगो GMAT एव अयाचितान्नो विप्र a: argaafe भोजयेत्‌ समाधिशनब्दवाच्यश्णद्धात्मपरामशरूपयागग्धमिकानिषषणाज्ञान- यागोत्युच्यते | बरह्मवन्त | बडच्छिट्रः परा प्रोक्तः TST यज्ञा महर्षिभिः | निम्युत्यदश्च fafagt जायते योगर क्या

Be || SSN त्राद्यशनिरूपकप्रकर खम्‌ | ४९१

-निष्य्युदः" याठधानादिङृतापघातरदितः। निन्द्‌ नयना त- रिक्रितादिदोषजनितफलवैकस्यविव जितः | माकण्डेयपुराणे यागिनख तदा are भोजनोया विपिता योगाधारा fe पितरस्तस्मात्तान्‌ पूजयेत्‌ सद्‌ा तदेतदमावास्याष्टकाकरुतपापराहा दिकाले। दति way श्राद्ध- म्रयोगेषु

तथा | जाद्यमसानां was यागो लयासनो यदि यजमानच्च भोक्तुश्च नारिवाम्भसि तारयेत्‌ ज्राद्यणानां सखस्य cea ame स्ितमासनं यस्यासौ श्रय्रासनोः तारयेत संखतिमदाणेवादि तिशष | तया पिदगाथास्तथैवाच गो यन्ते ब्रह्मवादिभिः या मौलाः पिभिः प्वमैलस्यासन्मरो पतेः कदा रः सन्ततावग्यः कस्यचिद्धूविता सुतः, यागसुक्रशेवान्नात्‌ मुवि पिण्डान्‌ प्रदाखति\ शलस्य aya’ vera, पुरस्तात्‌ पिटठभिया गोताः' कौ्तिताः श्रासन्‌ गुक्रशेषादन्नात्कियदणुद्त्य न" wed, पिण्डान्‌ प्रदाखखतोति | गायान्तरमाद श्रापस्तम्बः | ata स्यान्न कुले जाता भोजयेद्‌ यस्त॒ यागं

BR चलुर्र्ग चिन्तामणौ ofits अर |

विप्रं आदधे yaaa तेन द्यामहे वयं दति atfaat sre नियागः श्रथ चोगिनां सन्नात्कृष्टतवमुच्यते

पदमप्राणे | साङ्गान यख्तुशे वेदान्‌ याऽपोते रुताथंवत्‌ | HUW HAVE: ATE प्रयते Ha: | तादृ्ादयताच्छरयानेका योगसमाञ्रयः॥ ब्रहवेवन्तं | avery विप्रान्‌ वै भोजयेद्‌ यान्‌ चथागतान | एकस्तान्‌ मन्लवित्रोतः सव्वानदति wie एतानेव WAN भोजयेद्‌ चः सदश्व शः | एकस्तान्‌ alae: प्रोतः wartefa wea: | agfuat aeau सातकानां waa यागाचायेख A_h चायत्ते मदत भयान्‌ Weal AVA वानप्रस्थश्तार्‌पि | नरह्ाचारिसदखाचख यागो aa विशिष्यते 1 नासिका वा विध्न वा सद्ूलोणस्तस्कराऽपि वां। ma aaa योागोत्याद प्रजापति; असिष्ठदेकपाद्‌ वायुभक्तः शतं समाः | ध्यानयागो परस्तस्मादिति ब्रह नुशासनं यथागतान्‌' VATA, खाध्यायाप्ययनतदथज्ञानादि शटन्या- fafagrad तानेतान्‌ aang भोजितानेक एव सखाध्यायतद्थैविद्‌-

we |) MSR ब्राद्यणनिरूप्मप्रकर णम्‌ | Te

ब्राह्मणे भोजितः सन्नदेति तावत्स कज्राह्यएभो जनेत्पाद्यं wad जनयित समयं cae. ्लातकः प्रोतः भोजनेनेति शषः “ag fara, नानात्रतानष्टानओौलाः STITT चेकेन तन्तुखखतया Hea: पापभयाद्भोजयितारं “चायते' रच्तति। कूम्भपराणे |

भोजयेदयागिनं शान्तं तच्चज्ञानरत यतिं |

श्रलामे Aer दान्तसुपङुव्बाणएकं तथा

तस्मात्‌ यत्नेन योागोद्धमोश्वरज्ञानतत्परं

भोजयेद्ध कव्येषु श्रलाभादितरान्‌ दिजान्‌ वायुपराणे।

ग्रदस्यानां सदसेण वानप्रस्थशतेन |

ब्रह्मचारिसदसेणए योगो लेका विशिष्यते

नास्तिका वा विका वा सद्नेणेस्तस्कराऽपि वा |

नान्यत्त कारण दाने योागिव्वाद प्रजापतिः

पितरस्तस्य quia सुटृष्टेनेव कषंकाः |

प॒रा वाप्यथवा पौत्रा ध्यानिनं यस्तु भोजयेत्‌ TS ITT: |

यं afgefa यो वेद योागघम्मेममाञ्चितः।

सम्य गवणा्मासतभ्स्तत्याचं परमं मत

ये घभ्यग्वणश्रमाचाराः, तिभ्यः" ‘Aa’ Taga, “परमं पाच

मतं wae.) एतद्योगिनः प्रशसा mamta दृषटतलानिति तरिश्रेमितलात्‌ |

8९ 8 चतुवै्मचिन्तामणौ परि प्रोघखर्डे we |

aqgaan येतु दन्ते स्थिता fag ज्ञानिने ध्यानिनस्तथा" दूति टत्तखथानासेतर ज्ञानिनां ध्यानिनां भोजनोयत्वाभिधानात्‌ श्रात्मादितच्चपरिखितिः ज्ञानं" मृत्तामूृनतद्यानु दन्तेन ध्यानं" महाभारते भगवद्धोतासु

तपखिग्याऽधिका खगो ज्ञानिभ्यशखाधिकेा मतः! कथिम्धश्चाधिकेा योगौ तस्मात्‌ योगो भवाजुनेति it दूति योगिनां सव्वात्छृष्टवनिरूपणं | Iq योगिनेाऽतिक्रमरषमाद | SING: | योगिनं समतिक्रम्य wey यदि पूजयत्‌ ततफलमवाप्नोति सव्व FS प्रतापयेत्‌

‘aeey श्रयागिनम्‌ | तस्य कम्मण: फलं लभते | तथा “स्वै गोत" warty खगेचोद्धवान्‌ wares, श्रतापयेत्‌' योाग्यति- क्र मजनितप्रत्यवायेन दुःखिनः कुय्यादित्यथः | तथ्या |

योगिनं समतिक्रम्य भोजयन्ति परस्यर | दाता भोक्ता नरकं गच्छतः VS Araya: | श्रच दाठटभोक्तोरूभयारपि नरकगमनं, दयेारपि याग्यतिक्रमा- fasta सतोति वेदितयं। wa are परस्परं भोजयन्तीति। श्रयमिदानीं भोजितः सन्‌ ख्टहे मां भोजयिष्यति किं यागिनेत्य- भिप्राचवान्‌ योगिनं eat भोजयति भोक्तापि तचैवानुसन्दधाने। am दति इयेरपि याग्यतिक्रमाभिप्रायः। यदा तु द्‌ातुरेवा-

¢ qo || Bsa ब्राद्यणनिरूपण प्रकर शम्‌ | ४९१५

तिक्रमेाऽभिप्रेतस्तदा भोक्रः प्रत्यवायः | च्रभिप्रायमन्तरेण प्रमाद्‌- aa व्यतिक्रमे द्भैकल्यमाअ, तद्‌ कस्यापि निरयपात दति हृद्धशतातपेाऽपि | यागिन समतिक्रम्य wee यरि भोजयत्‌ | तत्‌ फलमाप्नोति खगम्थमपि पातयत्‌ या ze एव तिष्ठति योगेऽसौ wa ‘wey | ‘aa’, खपिदवगमिति रषः ये गिनन्त॒ खयतिक्रम्य पूजयन्ति परस्पर भोक्तारस्तु सदातारोा नरके स्यः सबान्धवा इति दृति योगिनाऽतिक्रमे दोषनिरूपण | चरथ गदस्थादोनां योागिवमुच्छते | तच यागा नाम मुख्यया sat जोवपरमात्मनारेकोभाव्लच्तणः सम्बन्धः। यद्यपि नेसगिकत्वेन waa चन्ञसाधारणएस्तयाणयनाद्यविद्यार- तमेदाभासतिर्छतः सनन मंदटतिमतान्नोवानां, किन्त मुक्रानामेवास्ति। शरस्य चोपाय श्रात्मतत्वद्वानं तदुपायश्च यमादिषमाष्यन्तोऽष्टाङ्गोऽपि योगः युज्यतेऽनेन जोवः परमात्मना सदेति करणव्य॒त्पत्िमाश्चित्य मुख्यया वा इत्या चागः। तदन्तो ग्टदम्ब'दयाऽपि च्ृतिसामथ्यात्‌ aria) वचैतदक्रयं | माकोपायलात्‌ यागस्य, सुमुक्तोरेव याग- सम्बन्धो ग्टदम्यस्ये ति। मेवं यते aware raz पितपिषयरसविरन्द- मानमनसे ग्टदम्यस्यापि सव्वेपरूषाथातिश्ायिनि मक्त कामनापप- द्यते सत्याञ्च तस्यान्त दुपायानुष्ठानममर्थस्य विदुषो faerie तया य॒क्रमेव येोगानुषठानं सम्यगनुष्ठितयागस्य ara दति

9२६ चतुवै्मचिन्तामगौ परि शेषखण्डे we}

MARFA ASTANA BIS योगाभ्यासानवकाश्च इति वारु faatfta नियतक्रालकम्परानष्टानान्तरालेषु तस्याप्यवकाश- सम्भवात्‌, तुरोयाश्रमसपरोचतौनस्येव यागस्य मेक्तसाघनलात्‌ गटहम्यस्यानथेकं याशानुष्टानं यतः स्मरन्ति न्यायाजितधनस्त्चन्ञाननिष्ठोऽतिथिप्रियः आद्भरुत्छत्यवारौ गटदस्थाऽपि faqaa दति

यते ग्णहम्यानामेव जनक-जावाल-वामदेव-प्रह्ादप्र्तौनां amnaarara इति aa तच्चन्नाननिष्ठ दत्यात्यतच्वन्ञाननिष्ठ इत्यवगन्तव्यं | अनेन चाथादात्मतचज्ञानापायग्डता यमादिः समाध्य- न्तेाऽष्टाङ्ेऽपि ग्दस्यस्योक्रो भवति | तथा कुम्भेपराणे

neg नैष्ठिकाः शान्ता वनस्था यतयोऽपि वा

योगिनः पय्य॒ पासन्ते परमात्मानमात्मनोति श्रता श्टदस्थादयोऽपि योागिनः | एवं सति सराध्यायादिगए- सम्पद्‌ तुल्येषु ग्छदष्था दिष्वपि मध्ये ये योगिनस्तन्पुरःसरेभ्यः आरआाद्धानि दयानोति |

प्रय यतरत्यन्तविश्ष्टतया Beam उच्यते | तच श्राद मनुः ज्ञाननिष्ठा fast: केचित्‌ तपोानिष्ठास्तथापरे | तपःखाध्यायनिष्टाख कम्मनिष्ठास्तथैव ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यनतः | दव्यकव्यानि देयानि(९) सरव्व॑व्येव चतुस्वपि |

(१) व्यानि यथान्यायं इति qe |

{et

¢ we |] Rese ब्राद्यणनिरूपणप्रकर शम्‌ | ४९७

“ज्ञा निष्ठः परिव्राजकः तस द्यात्मतचन्नाने निष्टा प्रकषो भवति (तपोानिष्ठः वानप्रस्थः fe तापस इत्याख्यायते | मोरे पञ्चतपास्तु स्यादिति तपोाविधानात्‌ "तपःखाध्यायनिष्ठाः" ब्रह्मचारिणः | "कम्डनिष्ठाः' ween एषामपि "कव्यानि पिद्नुदिश्य लोयमानान्यन्नानि, (ज्ञान निष्ेषु प्रतिष्टाप्यानि' तेभ्यो देयानौत्यथेः | प्रयत्न वचनात्तदमावे श्न्येभ्योऽपि देयानि व्यानि चतुर्वख्वेपि प्रति- छाष्यानि "यथान्यायं शास्वाक्रन विधिना | वादेस्यत्यसंडितायां |

siafast fe यतयस्तपानिष्टा वनाख्रयाः( = |

कम्मनिष्ठा fe whew ara: खाथ्यायनिषहिताः ्रादयाः' जहमाचारिणः |

srafasy कव्यानि प्रतिपाद्यानि aaa: |

दव्यकव्यानि देयानि aaa चतुष्वेपोति यमररति-कुम्भेप॒राणए्याः |

प्रकतेगेणतत्वन्ञो यस्याश्ाति यतिदविः |

फलं वेद विदान्तस्य सदस ादरतिरिच्यते

तस्मादग्रासने भोज्यो यजता saat यतिः |

रो चियो ब्रह्मचारो वा यज्ञस्तेन Gua

यतेरनग्रभीजने दोषमाह यमः | यस्य यजमानख नाग्रे भुङ्‌ यतिस्तथा |

~-~वदनम

(९) वनाखमा इति We | 53

8९८ चतुर्वर्गत्चिन्तामयो परि ेषखग्डे [श qe |

श्रनिष्टमद्भुतं तस्य A रचतषाङ्गणः “श्रद्ध तमनिषट' पुचकलचादिनाशरर् पं, तस्य सम्बसितया रचसा- 1 TU “रतेः उपादरतोत्यथेः | बरह्मवेवन्तँ यानि आद्धानि योमौद्रा यतयो agifafear: | sagan तान्येव पिदष्णं era धरुवं पञ्चविंशतितलन्ञान्‌ TATA रतान्‌ | यतोनाडः खधा-खादायोग्यान्‌ पाचतया बधाः | रागदेषविनिसुक्रानाप्तान्‌ ये योगिना यतोन्‌ | भोजयन्ति फल ana) तत्मदायिनां न्नाननिषटेषु कव्यानि प्रतिष्ठाप्यानि aaa: | हव्यानि यथान्यायं मिथ्यादङ्कतात्मसु योगाचा्यं यतिं सम्यग्यः पूजयति भक्तितः | फल समवाप्नोति कारणानुगतं बधः मन्तं बरह्म eft: साकतारत्यारिैगवित्ततः(९) च्रं नारायण ब्रह्मा यतिदेदसमाश्रयः ध्यानेन सततं aM सव्वसङ्गविवजितं | देवे काथर fot पृजेयद्ध मरोतसं ETAT: |

a ~~~ ~~ ~ --- (१) तेघामलभ्यमिति we | (२) देन्यारियगविन्मत इति we | (३) देवकाय्यं ति We |

Ge ||

ऋण, AERA ब्राद्यणनिरूपलप्रकर यम्‌ |

गन्धमास्य फलेैव() भोजने सोरसंछतैः | प॒जयेच(९, यतिं श्राद्धे पिदण्णं ठष्टिकारक ब्रह्मचारौ यतिश्चैव gaat fe नित्यशः तत्‌छ्चतं Gad यत स्यात्‌ तस्मात्‌ षद्धागमाभ्रुवात्‌ जाप्यं यागश्च यन्न यतस्त स्परंस्तयं स्थितं | तस्य प्रणमः पृजा दत्तं भवति Fee | ग्टदस्थस्याश्रमं NST ब्रह्मचारौ यतिस्तथा खाद्यं पानं फलं पृष्यमात्मानं परिवेदयत्‌ सततं योगयुक्रानां वोतरागतपस्खिनां | सव्वारभ्भनिदन्तानां यतोनां दत्तमकच्तयं यतये वोतरागाय दत्तमन्नं सुपूजितं |

daa agar वे कल्पकेरिश्तेरपि

नौयेषु मुख्यतया सम्पादनं Hal | तथा वायुपुगके |

[

(१) गन्धमाल्योपलेपेखेति Ke | (र) यः पजयेदिति Go |

यतिस्तु सव्वंविप्रार्णां सर्षामगरभुगभवेत | इतिदासपञ्चमान्‌ वेदान्‌ चः पठेत दिजेानमः Samat यतेः साऽय नियाक्रयोा विजानता | चिवेराऽनन्तरस्तस्मात्‌ दविवेदस्तदनन्तरः एकवेदस्ततः प्रात्‌ नित्याध्यायो ततःपरं |

४२९

श्रच यतेः सव्वात्तमाश्रमाश्रयत्वेन HITMAN णत्वेन भोज-

a ि

४२० चतु्ैगेचिन्तामखो परि ग्रेषखण्डे Gel

“सब्पैविप्राणां' जद्यचा रिग्टदस्थवानप्रस्यानां, ‘ast चिमधुचि- सुपपीचिणाविकतारौनां च्रग्यः मुख्यः भोक्ता यः तस्माद्धि ‘aya’, तु पृव्वैकालभोजो | योद्धिजसनमः सेतिहा सांश्तुराषेदानधोते साऽय यतरनन्तरं पञ्चान्नियाजनौयः एवं विवेदादौनां पौनीपय्य | 'नित्याध्यायो' श्रघोयमानवेदः | नागरखण्डे | श्रामन््येट यतीन्‌ yes सखञातकान्‌ वा frase:

तदभावे weaty ब्रह्मज्ञानपरायणान्‌ दयाजनाध्यापनदानानि चौण्छेव कम्मण येषां ते ‘fafa’ | "खातक" वानप्रस्था TAU, | छद्‌ वसिष्टः

पिदग्योदद्यात्‌ पव्व दुत्रीह्यणान्‌ सन्निपात्य यतौन्‌ Beary

area परिणएतवयस इति

‘afana’ निमन्तणेन आद क्रियासम्बन्धमापाद्य | नारदरूते at त्रै यतोननादृत्य९ भो जयेदितरान्‌ दिजान्‌ विजानन वसते ग्रासे इव्यमाप्नाति wars यः स्वग्रामे वसते यतोन्‌ जानननपि ताननादृत्यान्यान्‌ ग्टदम्या- दौनेव श्राद्धे भोजयेत्‌ त॑स्य तत्सकलं आ्राद्भोजनोयमन्नं राचतसानेव तयति पिद्धनिति। aaa aaa वसते यते; te निमन्त्रण

क्क" रिषि ण्ण पषा

(९) यतीननामन्त्ेयति Te |

ae || श्राद्धकल्प ब्राद्धशनिरूपणप्रकरणम | ९९१

यत्वमुक्तं | अ्ननिमन्वितस्यापि argara भिरायेमागतस्य यतेभा- जनौ यलसुक्तं | | नद्य -माकण्डयपुराणयोः | भिक्षार्यमागतांश्चापि काले संयमिन यतोन्‌ | भोजयेत्‌ प्रणिपाताः प्रसाद्य यतमानसः sq निमन्लितस्य यतेनिमन््णादरेव द्वारदश्गतस्य चातिथिवे- aq निमन्तित-ब्राह्मण-पङ्किभो जनौयले fag तद्यामस्यस्यैव तु प्रमादादनिमन्चितस्य श्राद्ध कालेऽप्यपस्थितस्य यतेः श्राद्धं भोजनोय- त्वाथमिदं वचनं | वड्वचनन्त॒ बहनामपि urge यतिमेदसंयदाथं वा यतेरूपवेशने स्थानविश्ष उक्र: | वादस्यत्यसंदितायां | श्राद्धकाले यति प्राप्तं पिदस्याने तु भोजयेत्‌ | परिवेषयेत्‌ तत्‌प्रथमं यदि वा aaa: खित ^पिद्स्थाने भोजयेत्‌" दति slaw त्यज्यमानान्नं atid कूग्यादित्यथेः() | “परिवेशयत्‌ तत्‌ yaw दति मुख्यं पिच्छं क्यौ दित्यः | प्तान्तरमादइ ‘afe वा waa: fad’ इति निमन्तितन्राह्यणए- पङ्नावतियिवद्वा भोजयत्‌ | श्रचरेयं व्यवस्था argey पिदपितामदादिकल्पनातः Waar यतिं पिदस्याने भोजयेत्‌ पश्चादागतं तु पुव्वानुष्टितपदाथंक्रमस-

मणम ~~

(१) सम्मानेनाच भोजनं कु्यादित्ययः इति कचिडितयुस्तकपाठः। प्ररन्त्वयं समी चोनः।

S22 चतुर्वर्ग चिन्तामण घरि रेषणे Ge}

इख्पाद्यविरोधाय आद्धौयदिजसन्निधावनियिवत्‌ भोजयेदिति श्राद्धकालात्‌ wate प्रापतं सम्यकसंप्राथेनेन आद्धकालं यावद्वस्थाण भोजयेत्‌

ओआद्भकालागतस्य यतेः ब्रह्मचारिण आद्धौयवेनातिथितेन वा भोजनोयलमाईइ यमः | farsa) ब्रद्यचारो वा भोजनाथेमु पम्थितः उपविष्टेव्वन प्राप्तः कामन्तमपि भोजयेत्‌ भोजने फलविशेषं कारणद्याद कागलेयः। भोजयच्छराद्ध कालेऽपि यतिं सन्रह्मचारिणं | विप्रानृदधरते पापात्‌ पिदमाटगणानपि yaa aa aaa यतयो ब्रह्मचारिणः | wefea पितरा zat. याति परमाङ्तिं तारयन्ति दातारं पृचान्‌ दारान्‌ fader | तस्मात्चन्बप्रयन्नेन BASHA aga यतिश्चैव पक्रान्नखामिनावभौ पचमाना: पचन्तयेते नापचः पचते पुनः ब्रह्मचाय्यादिग्यो यतेविशेषमाद एव |

बरह्मचा रिसदस्वेस्ठु वानप्रस्यशतेरपि

ग्टदस्थानां asa यतिरेकेा विशिष्यते |

तदेवं सति aaa are यतया भोजनोयाः तषामलामे अद्धचाग्यादयः |

(x) farmer इति we |

द्‌ ae || श्राद्धकल्पे ब्राद्यशनिरूपशप्रकरशम्‌ | ४२२

तथा ब्रह्मववत्तं | sera यतिभिचतूणां वनस्थमपि पूजयत्‌ तदलामेष्युदासौनं नेषठिकं संयतेद्धियं ‘salty’ दातुरसम्बन्धो | Se शातातपः | यतोन्‌ भोजयेदिति तच विशेष Omi: | बरह्यवेवत्ते | मुण्डान्‌ जरिलकाषायान्‌ ओआद्ध काले farsraq शिखिभ्यो चातुरक्रभ्यस्िदण्डभ्यः प्रदापयेत्‌ ते fe व्रतस्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा! देवभक्रा महात्मानः पुनो युद शनादपि "मुण्डाः शिखया सद सुर्डितिमस्तकाः | ‘afer’ शेवपाशट- पतकालमुखादयः। "काषाया; च्राश्वत्थादिकषायरक्रवसनाः | बोधायनः | एतान्‌ आद्धकाले विशेषेण वज्जयेत्‌ ये तु श्खावन्तो गेरिक- रक्रवसनाः चिदण्डाश्च तेभ्यः mada दद्यात्‌ एतेन सब्वाण्यपि योगिवचनान्ये त्नच्तणाज्वितयतिविषयाण्येवेति विज्ञायते | नन्‌ Haw ava नित्यं Fara भवेदूत्रतो dae त्रतिना ठ्तिरुपवाससमा wafa मनुना ब्रह्मचारिण मेकप्रदत्तान्नभोजन- निषेधात्‌ wet भिताः समादाय दश द्वादश वा यतिः श्रखिलाः गरोषयेन्तास्तु तताऽस्नौयाद्धिजात्तम दति सम्बर्तेन यतेर्भिंच्ताकदम्न- कभोजनविधानान्तयोः कथं श्राद्धं भोजन

Bre चतुवगचिम्तामो परि पेषखण्डे [१ qo |}

sa aa.) भिचायेभ्रमणाश्क्रा वनेकान्नलाभाषन्भते Wey हाथे यतरेकाननभो जनाग्धनुज्ञाद भ्रेनात्‌। तदाद काष्णाजिनिः | चरशकरोऽनग्रहाथं वा यतिरेकान्नसुगभवेत्‌। -- वसिष्ठोऽपि ब्राह्यणएकले वा यन्नमत तद्धच्नो तेति ब्रद्मचारिणस्वेकानभोजनमनजन्ञे याज्ञ ्स्क्यः | ब्रह्मचर्यं स्थिते नेकमन्नमद्यादनापदि | ब्राह्मणः काममच्रोयाच्छराद्धे ब्रतमपौडयन्‌ | ब्रह्मचायनापद्ेकस्यानं नाख्यात | aga ated faa. सन्नेकान्नमनापद्यपि ares भुच्नोत तदा त्रतपोडाकर्‌ं मधमांसादिवच्नेयित स्नौयात्‌। मनुरपि वरतवदवदेवत्ये पिच्य कम्म्छथणिवत्‌ काममभ्यथितेऽस्नौयाद्त्रतन्तस्य लयते | Zaza दैविके wate, mated ब्रह्मचारौ ye wala कथं ‘aaa’ aaa, ब्रताविरेधेन ayateasifaaye ‘faa पिददेवत्येऽपि कम्मेणि, yatta षिवत्‌' ममां सवजंमित्य्ैः | ‘ara’ इच्छया एवमस्य ब्रह्मचारिव्रतं लप्यते | अन्यया लप्यत cae. श्रत: सद्धिरभ्यथ्येमानस्य तदनुग्रदमिच्छता यतः आदधे yar प्रत्यवायो भवति श्रय वेकान्नभोजनजनितं खल्य- तमं प्रत्यवाय प्रायञ्चित्तरूपण amare: प्राणावयामादिभिर्य गङ्ख

¢ we |] आडङकच्ये ब्राद्यणनिरूपरण प्रकर गाम्‌ | 8२५

नाश्यति 1 ननु तथापि arg भोज्यतेन सुष्यतया मघुमांस- विधानात्‌ कथं यतेभाजनमुपपद्य ते | उच्यते मधुमांसनियमा- भावात्‌ तन्नियमे fe तदन्तरेण सुन्यन्नादिमाचरण श्राद्धं सिध्येत्‌ | Safes चास्ति are यतिनियमः 1 तन्नियमे fe afaa- न्तरेण ओतिधैस्तिणासिकेतादिभिग्टेदस्थेः og सिद्धेत्‌। देतदपौष्टं wat मघां खवजिते श्राद्ध प्रयोगे यतेभंगजने, यतिव- जिते प्रयोगे मधमांसेापकल्पनमिति किञ्चिदनुपपन्नं amiga यतेश्च नित्यवदिधेरुभयावकाशायैमगत्या पा्तिकलमा- श्रीयते अरय कस्मान्मधुमां सवत्यपि आद्ध प्रयोगे मध्वादिवजितं यतेभाजनं नाभ्युपगम्यते निव्वैप-पाकयोः सव्वेपित्रयलाविराधा- यति aa |

श्रय कस्माच्छराद्धे यतेने मधमां सभोजनं | यतिमधुमांसमस्नौ- यादिति निषेधादिति चेत्‌ तन्न निषेधस्य पुरूषाथवात्‌ क्रवय- भोजनबासे सामथ्याभावात्‌ दिंसानिषेधस्येव यज्ञोयद्दिसाबाधे | नन्‌ परूषाथस्यापि गोदानस्य कवथचमसबाधकलं दृष्टं सत्यं यत्‌ क्रतर्थपद्‌ा्ैसाध्यकाय्यैनिष्यादकं प॒रुषाथं तच तद्व्यवतिष्ठते | चेद क्रलथैमधुमां सभोजनकाय्थं पुरूषायं भोजनं निष्यादयितु- मोषे) क्रतुना कलोयेन वा पदायन सहास्य सम्बन्धाभावात्‌ Moers तु पुरुषास्यापि क्रतौयेन प्रणयनेन सदाश्रयाश्रयि- भावल्तणस्य सम्बन्धस्य विद्यमानल्ात्‌। sa कस्मान्न वतिमधरमांस- मश्नोयादिव्येष निषेधः करतलस्य ॒शआाद्धभोजनस्येव स्यात्‌

ब्रम; शास्तप्राप्ननिषेधतवापत्तौ दष्टं विकल्यमापादरत्‌ रागप्राप्त ea 64

sug चतुर्वगचिन्तामणौ परिशेषखग्छे [१ qe |

ayateited यतेरनगलमापद्यते ! उभयनिषेधेऽस्विति चेत्‌ | एवं aa बिष्यन्तरसापेच्लोऽन्यच निरपेच् इति वैषम्येण पोडेव एक एव चायं Rae: पुरुषा्थेञ्ेति विप्रतिषिध्यते | ्रतारागप्राप्तख सधमांसभोजनस्य पुरूषाथा निषेधा विधिप्राप्तख क्रद्पकारकस्य भोजनस्य fads: \ wa ag यतेमधुमां सभोजनं दुव्यतोति श्रचोच्यते | भोजयेदिति आद्धाधिकारिकटेकं प्रयोजकव्यापारात्मकं मधुमां सभोजनं विहितं तु श्राद्धनियोच्य यतिव्यापारात्मकमपोति कथं निषेधः प्रयोजकव्यापारविधिनायाचिप्तं तदिदितमेवेति चेत्‌। afe मेषोसुभयतेसुखीं वा दद्यादिव्येतदिधाकिघ्तः प्रतियह्ाऽपि विहित एवेति qaa किञ्चेदं भोजनं यदि सव्वस्छ ओतिया- देर्विदितं तरिं केनचिदेकेना्यसुक्र आद्भूवेशुण्यमापद्येत |

श्रथ निमग्तितख्य विदितं afe किमयं मधुमां सभक्तण दूष- Si यतिं आद्भकम्णि निमन्त्रयेत्‌ खाधिकारविधिसिद्यथं प्रतिग्रदवदिति Sai यतिः afe किमथे निमन्तरणमभ्यपगच्छत निमन््यितुरनग्रहायंमिति wa दि कञ्चिदात्मानमेतावति पातकपडं निमज्जयन्तं परानुयदलेशमिच्छति, दति विदालेाच्छते wal रागत एक यतेनिमन्तरणग्रहणमवशि्यते तथा निषेधान्‌- wana sesh मधुर्मांसभोजनं श्रथानिन्दितेनामन्तिता नाप- क्र।मेदिति frau निमन्तखमङ्गोकरति, अङ्गोकुतनिमन्तणस्य भुञ्चर॑स्तेऽपि वाग्यता दति भोजनविधानात्‌ परिवेषितपरित्याग- प्रतिषेधाच्च निमन्तरणाङ्गौ करणपूत्वेक विदितमेव यतेः श्राद्धौयमघु-

(१) निमन््रयितारमनृग्रदीतुमितिचेदिति मर |

#

q ue ij MSR ब्राद्धशनिरूपशप्कर शम्‌ | 8२७

मांसभाजनमिति | श्रच ब्रूमः श्रपक्रमणे प्रत्यवायमाचं मधुमांस- HI AARC एव भवेत्‌ | ततेाऽपक्रमणस्यैव Waar 4 वापक्रमणे प्रत्यवायोऽपि यत्याश्रमधम्भविरूद्धतादनपक्रमणादि विघ्ना यतिव्यतिरिक्रविषयलात्‌ 1 तदेवमेतत्‌ सिद्धं मधुर्मांसविवज्निते ओआद्ध प्रयोगे यतेर्निंयामः, यतिनियागवज्जिते प्रयोगे मधु्मासा- पेकल्यनमिति |

दूति यतेः श्राद्ध नियोगः श्रयातियेः WEIS disse वक्तमतियिखद्धपं तावदुच्यते |

श्च माकण्डयपुराणे | ्रज्ञातक््‌लनामानं तत्कालसमुपस्यितं |

बुञुच्तमागमत आन्तं याचमानमकिञ्चमं

ब्राह्मण प्राङरतिथिं eq: अक्तितेो वुधेः॥ भविष्छत्युशाणे

अचिन््य॑माना नातो वेशदेवसु पागतः | श्रतियिं तं वरिजानोयात्‌ पनः पृत्भमागतं ¦

अचिन्तितागतो यस्मात्‌ तसमादतिथिरच्यते शातातपेऽष्यार

frat at यदिवा ear ae: पण्डित एव च।

WINE वेश्वदवान्ते सोऽतिथिः; खगेसं क्रमः मनुरपि

एकरा चन्त्‌ निवसन्नतिथित्राद्मणः wa

नित्ये fe खिता यसानस्ममादतिथिरुच्यते

exc चतुर्मैगैचिन्तामणने परि शेषखणे [९ wel

ब्राह्मणग्रदणं चचियादेव्युदासायं

ACHE HAC | a agua afafass राजन्य उच्यते | Aut खखा चेव ज्ञातयो Jara चेति

आरद्‌ यमः | तिथिप्वीत्घवाः सव्वं त्यक्ता येन मदात्मना | सोऽतिथिः सब्वश्टतानां शेषानभ्यागतान्‌ faz: रतौ यतिर््कराञं निवसनुच्यतेऽतियिः यस्माद नित्य वसति तस्मात्तमतिथि विदुः

‘fafav दौपालिका प्रतिपदादिः “पव्वाणिः च्रमावास्यादरौनि ‘qgay विव्रादारयः। एतान्यन्नविश्षप्रा्भिहेतुश्डतानि ga यति- घ्प्रवणेन सता त्यक्तानि सोऽतिथिरित्यथः | त्रत" ब्रह्मचारी, नयतिः परित्राजकः, श्रनयारव विधिधम्भैकयोरतिथिषंन्नकवं, एनग्ेदस्थवनस्थयोः | तयोरभ्यागतसंज्ञ कलस वायुपुराणे |

वालखिल्या यतिश्चैव विज्ञेयो दयतियिः सदा saa. पचान: स्यादतिथिः स्यादपाचक दति

'वालखिल्यः” ब्रह्मचारौ “पचानः' पचमानः, पक्ता गरदस्योवान- प्रस्यखत्यथेः दि विधा तिथिः मध्याद्धागतः सायमागतख |

तच मध्याद्धागतः | श्रादित्यपुराएे मध्याह्भसमये चेव वैश्वदेवे तेऽपि |

¢ He || MSR ब्राद्धयनिरूप्रणप्रकर णम्‌ | ४२९

अतिथिद्चेव सम्प्राप्तं “tate अमात्रं, तं पूजयेत यत्नेन सोऽतिथिन्राह्मणः सदा दति सायमागतस्तु खयाटश््दयवाच्यः | तमाद्‌ प्रचेताः | यः सायं वैश्वदेवान्ते सायं वा Weaver: | देववत्‌ परजनोयोऽसौ wars: साऽतियिः खतः सायन्तने वेश्वदेवः | नचैवं मन्तव्यं माथ्याङ्किकसायन्तनतैश्वदेव- काल एवागतोऽतिथिः नान्यकालागत दति | यतोमनरादः | ्रप्रणाद्याऽतियिः सायं watet ग्रहमेधिना | काले WHA वा मास्यानख्मन्‌ गे वसेदिति ATS यान्नवरूक्यः | श्रप्रणादयोऽतियथिः सायमपि वागग्दणणोदकैः सायमागतेाऽतिधिरन्नाभावे वागश्डटणदकदानतेऽपि सपूज- नोयः पुनः प्रत्याख्येयः अरविन्तितागतलादिलच्तणकस्यासय शआ्राद्धकालापस्ितस्य नामा- न्तरमप्यकतं पेटोनसिना gat आद्धवेलायां ओचियो यदि दश्यते | श्राद्धं पुनाति वे aaa कूतपस्तेन सुंज्गितः कूतिऽप्यविक्ञायमानादणादागतः पुनाति आराद्धुमित्यतिथिरेव करु तपसंज्ञयेच्यते समानयामवासिनेऽचिन्तितागतस्या्तिथिसन्ञकचं नास्तोव्यक्रं

9२० चतुर्वर्ग चिन्तामणौ परि देषखण्डे wet

विष्एधम्भात्तर | ज्ैकग्रामोणखमतििं faararargye तथा माकंण्डेयपराणे | fasafafa कुग्यान्नेकयामनिवासिनं ्रादित्यपुराणे नैकग्रामोणमतिथिं कथयन्ति मनो षिणः यत्त वायपराणे | घोरा नापि amie नाविद्या नाविशेषवित्‌। नावसन्‌ सन्दधाना सेवनपराऽतिथिरिति acfafaasea श्क्यभावे द्रष्टव्यं | यदाद शङ्खः यदि वह्नां शक्गयादेकस्मे भोलवते दद्यात्‌ प्रथममुपागतः स्याच्छ्रोचियस्तस्मा इति तदवमविज्ञातगाचनामा म्रामान्तरतो ऽकस्मादैश्वदेवादिकाले मे्यादिसम्बन्धरदितः समागता ब्राह्यणो ऽतिथिरिति लच्णएमुकं वेदितव्य

दृत्यतिथिखरूपनिरूपण |

चरथातििप्रश्सा |

शिवधम्मात्तरे श्रनुदाय लकानां श्राद्धसेप्रक्षणाय चरन्यतिथिरूपेणए देवा योगाश्च तले ‘ara’ योगिनः

ॐ.) Risa ब्राद्धयाशनिरूपकप्रकरलम्‌। had

श्रादित्यपुरणे तस्मात्‌ गहाश्रमस्थस्य नान्यदरेवनमुच्यते चछतेऽतियेर्मदाभागे सत्यमेतदिचारय विष्एपराणे | धाता प्रजापतिः शक्रा वङ्किव्वंसुगणि यमः | प्रविश्यातिथिमेते वे भुच्छतेऽन्न नरेश्वर विष्णधड्धात्तरे | देवा ब्राह्मणरूपेण चरन्ति प्रथितवोमिमां तस्मात्‌ संप्राप्तमतियिं प्रयन्नेन तु पूजयत्‌ प्रभासखण्डे | नातिथेः परमे बन्धुविद्यते ग्टहमेधिनां EAU कपया खन्तारयति यः कुलं सिद्धाश्चरन्ति एयिदीं कौतुकेन यदुच्छया | seta सततं धम्िष्ठा ग्टदमेधिनः | रतिथोनां fe रूपेण ग्टदाङ्णसुपागताः | तस्मादतिथये मान्वाः स्वेषां सव्वदा नप नारदौयपराणे पुनन्ति ग्दिष्णाङ्गहान्‌ यदोयाः पादर्पांशवः | च्तालयत्यखिलं पाप यत्पादक्लालनेदक | सत्ति; प्रणतियषां यज्ञादपि विशिष्यते येषामनादकं दत्तं तारयत्यखिल कुल श्रतिथिभ्य; qa: किमस्ति भु वनच्ये

8RR agnitada परि रे वख ये [९ me}

देवानामभिवन्याः स्यू रादतिथयः WAT:

fa पुनः कम्मनिष्टानां weet महामते काष्णाजिनिः

तिला wafer तसुरात्‌ दभा रन्ति TATA

श्रपङ्कयात्‌ ओचिये रक्तेद तिथिः सव्वेरच्तकः

दति श्रतिथिप्रशंसा | अ्रयातिथिपरोच्तानिषेधः |

तच माकंण्डेयपुराणे |

प्रच्छ ट्रोचचरणं खाध्यायञ्चापि पण्डितः |

शाभनाशाभनाकारं मन्येत प्रजापतिं tt विष्एपुराणेऽपि |

सखाध्यायमोचचरणएमष्ष्ा तथा कुलं |

दिरण्यगभेवद्या तं मन्येताभ्यागतं गरौ विष्णधन्मेत्तरे

eafad fer वा मलिनं मलिनाम्बरं |

यागो द्रश्ङ्ःया नित्यमतियिं विचारयेत्‌ वायुपुराएेऽपि

अविज्ञातं fasi arg परौक्तेत्‌ सदा बधः

सिद्धा fe faved चरन्ति एयथिवोमिमां

Sat wat देवा यागोशरास्तथा |

नानारूपाश्चरन्तयेते प्रजाघम्यए लोलया मारखिंदपुराणे |

¢ खर |} SRA ब्राद्यणनिरूपणप्रकर शम्‌ | ४३

utiaa चरितं विद्यां कुलं तथा | शोलं देशदौनतियेरागतस्य fe HOt वा सुरूपं वा कुचेलं वा सुवाससं | विद्याव्न्तमविद्यं वा and वाय निगुण मन्येत विष्णमेत्रेतं साक्तान्नारायण दरिं | अतिथिं समनुप्राप्तं विचिकित्सेन्न किंचित्‌ वायपुराणे | stata wad दृटा ee बन्धुभिवागत | याद्शन्तादूशं वापि पिदिकिन्सेन्न जातुचित्‌ i fe विद्यादयस्तस्मिन्‌ पृज्यताहेतवः सताः | कवलेनातियिषेन स॒ भवेत्‌ पङ्कपावनः श्रनग्रहायिलेाकानां महात्मान महोमिमां चरन्त्यतिथयो शला विचाय्यास्ततस्तु ते गुणागुणविचारेणए भवन्त्येतेऽवमानिताः | निर्‌ दत्याष्र ग्टददिणं ताद्‌ शष्ववमानना | रतेातियेनं BAYT कापि Wt कदाचन दत्यतिथिपरोचानिषधः | अथातिथिपूजाविधिः |

तच मनुः सम्पाप्राय त्तिथयं प्रदद्याद्‌ासनेद के, aaa यथाशक्ति सत्छत्य विधिपृन्वकं

हारोतेाऽप्याद

99

aye शवतु्ैगेचिन्तामणौ परि गेषखण्डे [९ अर |

तस्य खागतमध्ये पाद्यमाचमनोयमासनं प्रदद्यादिति | OTIS श्रतिथिं aa सम्प्राप्तं पूजयेत्‌ खागता्दिना | तथासनप्रदानेन पाद प्र्ालनेन श्रद्धया तथान्नेन प्रियप्रश्रादरेण च। गच्छतश्चानयानेन प्रोतिसुत्पादयेत्‌ wet TAWA ISAM AIMS खनतां उत्थाय चासनं दद्यात्‌ धम्मः पञ्चलक्षणः उत्थायेति ओ्रोचियातिथिविषयं। श्रतएवापस्तम्बः ब्राह्मणायानपो यानायासनमन्नसु दकमिति दयं प्रतयत्तिष्टेद- भिवादनोये चेत्तिषटेदभित्दयदिति | श्रादित्यपराणे

चच्तद दयान्दनेादद्यात्‌ वाचन्द याच खनतां | च्रन्ब्रजेदुपासोत यज्ञः पञ्चदक्षिणः पाद्यमासनमेवाथ रोपमन्नं प्रतिश्रय | Ce दद्यादतिथिपूजाथ यज्ञः पञ्चदक्तिणः येन यन तुष्येत नित्यमेव यथातियिः | श्रयात्मनः प्रदानेन तन्तन्कग्यादिचच्ठणः शिव्धम्मात्तरे |

तस्मा दतिथिमायान्मिगच्छत्‌ छतान्नलिः |

¢ He || NER Aref | 8 २४

सखागतासनपाद्याष्यस्लानान्नगरयनादिभिः # वायुपराणे | तस्मादतिथिमायान्तमिगच्छत्‌ Harte: | यजय व्यं पाद्येन पादाग्यन्ञनभोजनेः पिपासिताय areata खंस्ताताय qyfas t तस्मे WA दातव्य यज्ञस्य फलमिच्छता वक्तव्यं सदा विप्र चृधिते नास्ति किञ्चन तस्मे Ua ACGIH उच्यते | दोनेत्तमातिथिसमवाये पूजाप्रकारमाइ मनुः आखनावसथो श्व्यामन्‌त्रज्यामुपासनाम्‌ उत्तमेषूत्तमं कु्याद्धोने ete समे सममिति एकपङ्घपविष्टानामेषाम्भोजने तु aan निराकरोति eda | विद्यातपाधिकानान्च प्रथमासनमुच्यते पङ्को सदश्ितानान्त भोजनादि समं तमिति वैषम्ये देषमाद् वसिष्ठः यद्येकपङ्ा विषमन्ददाति augarar यदि वायेहेतेाः वेदेषु gai ऋषिभिश्च गोतां तां agreai मुनयोा वदन्ति ‘fue एकस्थो त्तममन्यस्य दोनमित्यथः | दत्यतिथिपूजाविधिः | श्रयातियिपूजाफले।

9६६ चतु्ैगेचिन्तामणो परिग्रेषखम्े lg ae}

तचा मनः श्रतिधिं पूजयेद्यस्तु श्रान्ते वा दुष्टमागतं | सटषं गाशतं तेन दत्तं स्यादिति मे afa: 1 विष्णुरपि | | स्वाध्यायेनाथ्िहाचेण asa तपसा तथा |

नावाप्राति wel लोकान्‌ यथा त्रतियिपूजनात श्रादिव्यप्राणे |

श्रतिथिः पूजिता यस्तु ध्यायते मनसा WH तन्तु ऋतुश्तेनापि फलमा म्नौ षिएः महाभारते | न्नं fe दलातिथये." ब्राह्मणाय यथाविधि | प्रदाता सुखमाप्नोति दे वशवापि प्रप॒ज्यते शिवरदस्ये | faa ददाति यथ्ाननमतिथिभ्यः adaa'® | याति ब्रह्मसालेक्यमेवमाइ पराशरः चर महाभारतेऽतियिधर्भ॑ए वा जयलथकायाविद्यमानान्नतया श्वश्रोरायोग्यञ्चातिथ्य चिकोषतः athane वाक्यं | वतानाष्टषोणाच्च स्वादेषु पुनः पुनः Raga मया धर्मा मदानतियिपृजने सुद रादाश्या प्राप्तः चन्तृषाञ्रमक्ितः |

(१) च्छन्न erat त्वतिथये इति | (२) अतिधिन्यश् सस्व तमिति we |

द्‌ we |] ST ब्राद्णनिरूपण प्रकरणम | ४३७

यः पृज्यतेऽतिथिः सम्यक्‌ तपः mata a 1 विष्एधन्भत्तरे | सततमिह नरेायः पूजनञ्च तिथौनां जलदणग्डद्‌ वादः सारवद्धिविदध्यात्‌ | सुरसमितिषु wat देवतानां खदा we भवति नरलाक जायमानः BE: इत्यतिथिपूजाफलं श्रयातिश्यमकुव्वतेादोषः कथ्यते 1 AA व्यासः | पथि भ्रान्तमविज्ञातमतिथिं क्षत्िपासिनं या पूजयते WMT TATHAGATA FAQ ब्रह्मदत्यातुल्यः प्रत्यवायः सत्यां शक्रावत्यन्तपाचौश्रतस्या- तिथेरतिक्रमे विज्ञेयः | तथा च्रादित्यपुराणे | पाचन्त्रतिथिमासाद्य शोलाच्छं यो पूजयत्‌ | प्रादात्ते gad तशय पातकच्चु प्रयच्छति विष्एघम्भा त्तरे वेश्वदेषे त॒ WTA केञ्चिदवमानयत्‌। रदाय सुरतं याति भग्माशस््तिथिगेतः माकंण्डयपुराणे | अतियिथ्यस्य भ्राश zea प्रतिनिवर्तते | द्वा दुरव्कृतं तख पण्यमादाय गच्छति

९९८ चतुवेगेचिन्तामणो परि रेषख्डे [< Gel

‘aw ग्टहमेधिनः, aati दुष्कृतं द्वा तदौयं yuma गच्छति देवलेाऽपि | अतिथिगर्दमभ्रेत्य यस्य प्रति निवत्ते असंस्ञतनिराशञ्च सद्या दन्ति सत्कुलं

राइ मनुः | NATTA भिर्धमूलफलेन वा नास्य कथिदसेद्रहे शक्रितानाकिताऽतियिः मन्‌ -विष्णए-श्ातातपाः येषामनस्नन्नतिथिविप्राणणं asa werd | ~ SY 9 पेदिरे ते खरत्वसुष्रत्वमश्वलं प्रति i aa wae विप्रो वसेत्कथिदभोजितः। a तस्य पितरा दवाः eal FN भुखते afafqaea वे ग्रामे भिच्तमाणः प्रयत्नतः | चेन्निरसितस्तच ब्रह्मदत्या विधौयते प्रपि शाकम्पचानस्य शिलेड्डनापि जौोवतः | क, १५, ५, स्वद्‌श परदेश वा नातिथिविमना भवेत्‌ िष्पराे। देवातिथो तु विसुखे गते यत्पातकं नप तद्वाष्टगणं Yat gars विमुखे गते | दूत्यातिश्यमकुव्वेता दाषनिरह्‌ पणं | AY भ्राद्भूकालागतस्यातियेः BAA भो जनोयतमुच्यते |

¢ we |] आकल ब्राद्यणनिरूपणप्रकर णम्‌ |

तचा मनुः

ब्राह्मणं fran वापि भोजनायेमुपभ्थितं |

बाह्मणेरण्यनुक्ञातः शक्तितः प्रतिपुजयेत्‌

तत्कालागतं fran ब्राह्मणं भोजयेत्‌ त्राह्मणानुमतेन

यमोऽपि |

भित्तुके ब्रह्मचारौ वा भोजनाथसुपख्ितः |

उपविष्टेव्वनप्राप्तः कामन्तमपि भोजयेत्‌

वारादपुराणे

काले तचातिथिं प्राप्रमन्नकामं दिजेात्तमं। ्राह्मणेरभ्यनज्ञातः कामन्तमपि भोजयेत योगिने विविधैः रूपेभेवन्तोल्युपकारिणः। भ्रमन्तः sfanaaafagmaefar: तसमादभ्यचयेत्‌ प्राप्तं आद्धकालेऽतियि TH: | श्रा्धक्रियाफल न्ति दविजेन्द्रोऽपूजितेाऽतिथिः श्रस्याभोजने STATE शातातपः | afafaze aria तच्राद्धं प्रशस्यते श्रतरनत्विहोनेश्च भुक्रमश्रो चियेश्च यत्‌॥ एवंविधन्राद्धकन्तुः प्रत्यवायो भवतौ त्युक्तं वायुपराणे यस्तु ओआद्धेऽतिथं ord देवे वा्यवमन्यते | da देवा निरस्यन्ति दतो aaa परावसुः सव्वेसेनापि तस्माद्धि पूजयेदतिथिं बुधः |

४३९

TT चतुर्वगचिन्तामणो परि रषसखग्ड [व्‌ ° |

वानप्रस्ग्रदसयो RATATAT तया कालागता यतिन्रह्यचारो वातिथिस॑ज्ञकः तमवश्यं ATE पूजयेत्‌ यतस्तस्यापूजितारं श्राद्भकन्तारं देवाः स्माल्लो कात्‌ "निरस्यन्ति" अ्रपनृदन्ति। यथा हाता डादषदन उपविश्न- fare. परावसुरितिमन्ल्ेणसुर विशेषं परावसुन्निरस्यति। अरवन्ञाता- तिथिके श्राद्धे भोक्रणामपि प्रत्यवायं कागलेय-रद्धभातात पावादतुः | श्रातिश्यरदहिते श्रा दे yaa येऽबधा दिजाः ख्या तेनान्नपाकेन काकयानि ब्रजन्ति a लाभात्‌ प्रमादाद्वा कथयञ्चिद्तिथिमवजानन्तं यजमानमतियिध- आपद्‌ शेन ततसखोकारमकारयतां जाद्यणानामयं प्रत्यवायः | एतच्ति- यिभोजनमतियिलक्षणएलक्तित आगते सति द्रष्टं, पनरतिथिवज्जिंत- श्राद्ध करणे देषश्रवणणदनुपस्थितेऽपि तस्मिन्‌ कथमष्यतियथिवेन परिक- स्याप्यन्‌ष्ट यं खय परिकल्यितभ्य तन्लत्तणएत्वेनातियिलाभावात्‌ अरतिथिचरदितानान्तु कत्रियादौनां दूरदेशतत्कालागतवादि- नातिथिसमानधक्रण ब्राह्मणभोजनानन्तरं भोजनो यतमा मन्‌: यदि afafquau afar ग्यडमात्रजेत्‌ | भुक्तवत्सु विप्रेषु कामन्तमपि भोजयेत्‌ श्रच कामशन्दग्रणात्‌ माजन तेषामनावश्कमिति गम्यते | यत्त “afafaa तु वणानां द्‌ यं waaay.” दति विष्णपुरारे afafarau सदहागतानां ब्राह्मणएत्तचियवेश्धानां ब्राद्एक्रमेरैक पड्कवेवेपवेश्ननं कारयिवा भोजनं दातव्यमिति प्रतिभाति तच्छा व्यतिरिक्रविषयमेवेति बेदितयं ऋ्ऋ्रादह्मणानां आद्धऽन्याभावात्‌ |

¢ we |] ened argufaeqarncaa | ९४१

यच्च पुराण, “wary वित्तानुसारेण भोजयेदन्यवेभानि” इति षेशा- at निम न्तितान्बजाद्यणभो जन विंधावतिथेः शआ द्भो यपङ्धूभोजनेन सदह विरुद्धमिव प्रतिभाति तदपि तदेश्मन्यवकाभलाभासम्भवविषय अ्रतिथिव्तिरिकश्राद्धोत्तरकालभोजनोवत्राह्मणविषयं वा द्रष्टयं तदाषाद्ो बः सऽं आद्धोयनाहमणाच्छिश्टान्तापकरणपन्त एव | प्तान्तरे त॒ वेश्लन्यवेति | श्रतिथिलक्तणरदितमेवालोकातिथिभाव- माविक्त्य भोजनयाचनेन प्रकारान्तरेण stg विन्नरकन्तोार प्रत्याह इारोतः aqui दुष्केतं दन्ति ब्राह्मणो वित्रकारकः अन्नस्वान्नपतेः पङ्कभंजनाकाङ्किणिं तथा `भोजनाकाङ्किणः शषान्नभोजनोयानां, श्राद्ध वा sarge कतपंणौ यानां पिद्रणणमित्यथः। दत्यति्ेः आद्धपष्का भोजनोयलनिरपणं | श्रथेवसुक्रलच्णानां ब्राह्मणानामसम्भवे न्यनशरेरपि श्राद्धं निव ेयितुमनकल्याऽभिधोयते। तच श्चानेात्छष्टादोनृत्छष्टतमान्‌ दिजना- नभिधायाद मनुः | एष वे प्रथमः कल्यः प्रदाने दव्यकव्ययो;। श्रनकल्यस्यं ज्ञेयः सदा सद्धिरनु धितः एषः" शअ्रनन्तरोक्तः, प्रथमः" मुख्यः, ‘aw’ विधिः, 'दव्यकव्ययोः प्रदाने* श्रयं तु वच्छ माणः, अनुकल्यः* श्नु पश्चा्छन्यन दत्यनकन््यः, मुख्याभावेऽनुष्टो यत THs) पूत्वैसुल्छष्टतमाय देयमिलयुकरं wage

तदभाने BRAM, तस्याभावे उक्छष्टाय, तस्याप्यभावे fafe- 56

७४य्‌ चतु वैर्मचिन्तामणौ परि गेषखण्डे we |

qeara देयमिति वच्छति तथा पूव्वेमसम्बधिने देवमिल्ुक् | तदभावे waft देयमित्यतःपरं वच्यति | चायमनुकल्पः + सद्धिरनष्टित इति प्रशसा | ब्रह्भाणडपराणे |

sara सति भिन्तृणां भोजसेद्यानिनः sare

श्सम्मेवे त॒ तेषां वै afeata ब्रह्मचारिणः |

तदभावेष्यदासोनं ग्टदग्यमपि भोजयेत्‌

मूमित्तवः' चिदण्डा BAT, Waal वानप्रस्थाः 'उदासोनः' दातुर-

सम्बन्धो भिचारिभावश्ुन्यो at) प्रयमन्तावत्‌ सब्वात्छष्टलेन भिक्त एव याद्या इति पव्वेमेव प्रतिपादितं | तदलाभे वानप्रस्थाः | तेषा- म्यसम्भवे वे दपारगा नेटिकब्रह्मचारिणः देषामप्यभावे पङ्कपाव- नत्वादि गणयक्रग्टदस्थाः | ब्रहपरैवन्त | योगिनः प्रथम पृच्छाः श्राद्धेषु प्रयतात्मभिः तदभावे वेदविदः पाटमाचास्ततःपरं |

विनियोज्या महानेष पाचसाथ्यो fafa: ग्टदस्यानामपि मध्ये ‘af’ ब्रह्मविदः, सुख्याः तदभावे रद विद Faw. | तेषामप्यभावे “TISAI वेदस्य पाठटमां ये कुव्वेन्ति। निरूककारेाऽपि वेदविद्‌ प्रणंसामाद | स्याणरयम्भारदारः किलाग्डदधोत्य वेद्‌ व्जिजाति योऽयै | याऽथेन्ञः सकलं भद्र मस्ते नाकमेति ज्ञ.नविधूतपाभ्मा

¢ Ze |] BSAA ब्र्धणनिरूपण प्रकरणम्‌ | 88२

RAITT | स्थाणभारदरेा विप्रः qaqa) वेत्ति यः t कथं पाचतामेति कथमेति केतनं | श्रता विदरत्तमायेव दव्यकव्यानि दापयेत्‌ | श्रधो तमाचवेदन्त्‌ तदभावे नियोजयेत्‌ | श्रोरियत्वं॑शओ्रोचियपुचवञ्चेति भमिलितसुभयं अच्चहेतुतय wag) इदानोमन्यतरापाये किच्या्यमितिसंश्चये Axe | saifaa: पिता यस्य ya: स्यादेदपारगः | श्रभ्राजिया वा Ga: स्यात्‌ पिता स्यादेदपारगः ज्यायांसमनये। विद्याद्‌ यस्य स्याच्छरोचियः पिता | मन्लसम्प जना यन्तु सत्कारमितरेऽदति एकस तु पिता श्रपठः, Gam साङ्गवेदाध्यायो | इतरस्य तु पिता वेदपारगः, खयन्त Bs: तयो; कः अयानिति aware सिद्धान्तमाद | श्रनयेदयेमध्ये यस्य पिता जाचियस्तं ‘arate’ श्राद्धयोग्यं, विद्यात्‌ ‘caw खयमेव यः ओओचिवः, साऽपि मन्त- संपजन्भरये' तेन ये मन्त्रा AAT: तत्सम्माननाथ, पुन्वोभावे सत्कार" श्राद्धे भोजनौयत्म्‌ Bela t यस्तु ओचरियगोचप्रष्टतेाऽपि इन्तदोना तस्य विडिताकिंयया कलमा जेण seq तदुक्रमग्निपुराणे fa कुलेन विशालेन छन्तदौ नस्य देदिनः |

sss ककष a le i ननन -प् ननमय

(९) पठनाचमिति we |

898 चतुर्व्गचिन्तामणौ ufc [९ we |

छमयः fa जायन्ते कुसुमेषु सुगन्धिषु लातूकणऽपि | afa faqgeanr टन्नदोनान्‌ दिजाधमान्‌ | Kaela इव्यकव्येषु वाद्ाचेणापि नाचयेत्‌॥ यस्य तु कुले कश्चिद्धरोयान्‌ गणा विज्ञायते afyer- asta श्रयते wag विद्यात्तसम्पन्नः सेाऽपि famine विड- तमस्याभावे ATE: | ^

श्राद मनुः | fa argwea पितरं किवा एच्छसि मातर | ञतञ्चेदसि वेद्यं वा तत्‌ मातापितरौ wat प्रस्वचनादेव सम्बन्धङलदाषापरिज्ञानमवगम्यते | ‘we? प्रास्तं, “Ay शास्तरावनेध्यं aa, वानृष्टेयतया यद्यस्ति तरिं तातेव मातापितरो किमस्य मतापिदटविक्ञानेनेति विद्याद्ृन्योटत्त ज्याय FATE मनः | गायचोसारमाचोऽपि at fay: सुयन्तितः | aafaagauel Baral सव्वविक्रयो श्रव्यतरविद्योऽपि खानृषछटाननिष्ठः 3, वज्तरविद्यो यथेष्ठचेष्टो नेति वाक्याथ मव्छपुराणे | साविचौ जपते यस्तु fant भरतषभ | भेत्तटल्तिकरियार्जंश्च राजन्‌ Rava: केतने निमन्त्रणे चमा यायः केतनक्तमः' |

¢ ue] MSTA ब्राद्यणनिरूपगप्रकर सम्‌ | ९४५

सकन्द पराणे सद्‌ाचारपरा नित्यं खन्पविद्या च्रपि fas: | पिद्णणन्तेऽपि कुव्वेन्ति सिं भुक्ताः कुलाद्वाः॥ कूला चारसमेपेतान्‌ ware नियोजयेत्‌ | ब्राह्मणान्‌ नुपशादूल मन्द विद्याधरानपि ये wae whe वगुणाः, ये निविदा श्रपि खान्‌- छानगोलाः, ये सदोषा श्रपि प्राय्चिन्तपूतात्मानस्तेषामपि सव्व गृणसम्यनपाचालाभेऽनग्रद GAT महाभारते श्राद्ध ये विनिरदिंष्टाः(\) ब्राह्यणा भरतषभ | दातुः प्रतिग्रहो तश्च श्रटणव्वानगरदात्यनः॥ Saat गणेय्युक्रा भवेयुयं कषुंकाः। साविकौज्ञाः(र) क्रियावन्तस्ते राजन्‌ Raa: चधभ्विणमप्याजे केतयेत्‌ कुलजं दिजं | नत्वेव वणिजन्तात sey परि कल्पयेत्‌ श्रगिहानो चयो विप्रो ग्रामवासो at भवेत्‌ | च्रस्तेयश्चातिभोरुख राजन्‌ केतनत्तमः | afaat जपते यञ्च दिकाल भरतषभ | गिक्ताटरत्तिः क्रियावांश्च राजन्‌ कतनक्तमः उदितास्तमिते Brat नित्यं कम्मपरायणः | अहिं खखास्यद्‌ा षश्च (र) राजन्‌ केतनक्तमः |

( (२) देवेचनिर्दिदटादतिग०। दति me | () afaarat इति ae | (3) अदिखश्चाल्पकेापखेति a> |

88d चतुेचिन्तामणौ ufcitews [< 1

ग्रस्य AAA AA भरतषभ | dafa: श्रद्ध लि ख॒ राजन्‌ केतनत्तमः॥ अव्रतो कितवः स्तेनः प्राणएविक्रय था वणिक | gata पौतवान्‌ सामं साऽपि केतनमरंति ्रजयिला धनं Ul दारुः छषिकमेभिः | पश्चान्पा निषेवेत राजन्‌ केतनत्तमः च्रजेयित्वा धनं पूर्वे दारुणे; कषिकम्भिः | भवेत्सव्वातिथिः पञ्चात्‌ राजन्‌ केतनक्तमः | असम्बन्धिनां श्राद्धे भोजनोयत्मभिघधाय गारूइपराणएे | उदासोनेव्वलेषु भोज्याः सम्बन्धिनेऽपि fe मातुलः श्यालयाज्यलिक शिव्याचाय्यादयोऽपि च॥ "मातुलः मातुभ्रता। श्यालः, पल्नौभ्चाता। "याज्यः ge fast क्रियते खलिक ` याजकः शिष्य." sparen ) ‘stata’ वेदाध्यापकः | ATARI, |

भोजयेद्‌ ब्राह्मणान्‌ ब्रह्मविद्‌योानिगो चमन्त्ान्तेवास्यसम्बन्धान्‌ परेषां ~~ wf ज, ५,

WTA तु परेषां समुदेतः सेादग्याऽपि भोजयितव्यः एतेनान्ते- वासिने व्याख्याताः। श्रद्मविदः' वेदाथज्ञान्‌ अध्यात्मन्ञाननिष्टान वा, योन्यादिसम्बन्धरदितान्‌ argu भोजयेत्‌ ‘ate? ar न्यादिसम्बन्धरदितानां, यदि छत्तविद्यादिगणएदानिः तदा समुरेतः' सकलगुणापेतः, सेदय्याऽपि भोजयितव्यः किमङ्ग ya: wafea- सम्बन्धाः श्वाल-श्वष्रुर-जामाह-मातुलाद्यः | ‘cay समुदितेन

Be |] आआद्धकल्पे ब्राद्यणनिरूपणप्रकर म्‌ | 99७

सादरे, श्रन्तेवासिन्‌ः' समो पवासिनः, वयाख्याताः तेन भोज- येदित्यन्‌रन्तौ गौतमः | शिवयाञ्के सगो चां श्च भोजयेदूष्वे चिभ्योगुणवतः |

waaay दिती यचण्ब्दात्मानार्ेयां्च ‘ag faa इति सुष्यास्तरयस्तावदसम्बन्िन एव निमन््णेयाः | श्रस- म्बन्धिभ्यस्तिभ्य as पदङ्त्पावनगुणएयक्तं॑शिव्यादिक' भोजयेदि- त्यर्थः saad area) witty मध्ये चिभ्यः पुरषेभ्य GZ शणवान्‌ visita इति | अच वसिष्टः |

श्ष्यानपि गुणवता भोजयेत्‌

‘aaa, गृणप्रकषवतः। चरपिशब्दा दन्तेवासिनेऽपि मनकू्भेप॒राणयोः |

मातामहं AGIA सरखोयं ANT TE | aifed विरपतिं वन्धुग्टविग्याज्यां भोजयेत्‌

“मातामहः मातुः पिता | खस्तौयः' भगिन्याः पचः गुरः" उपाध्यायः | विशः प्रजाया दुहितुः पतिरिति व्युत्पत्या ‘facta.’ जामाता | श्रतिथिव्वी facia: fe गटदाग्यागतः सन्‌ सव्वासां fut लोकनिष्ठ दति मेधातिथिः श्राद्धोयदधिजसन्निधावतिथिभीा- ame इत्यं यदि त॒ श्राद्धे भोक्तारः प्रकष्टाणनस्युः श्राद्ध एवासौ भाजनोय TAA

वन्धुमातुलण्यारा दिर सगे AGA गरणे कामं आद्धेऽदेयेन्परिचं नाभिरूपमपि त्वरि |

8९८ चतु्वर्मचिग्तामयो परिरेषसद्दे खर |

दिषता fe efaga भवति प्रेत्य निष्फल ‘afreuaty विद्धांसमपोत्यथेः | काममित्यभिधानादनकच्ण- ऽयमिति गम्यते | MAIS दत्यनक्माने याज्ञवरुक्यः | सवसौयद्छविक MASAI रमातुलाः | चिणाविकेतदौ दिचशिव्यसम्बन्धिवान्धवाः वायुपुराणे | मातापिदपरश्चेव खसौयः सामवेदषित्‌ | वि पुरोदिताचाव्यसुपाध्यायञ्च भोजयेत्‌ मातुलः VT: श्यालः सम्बन्धो द्रोएपाटकः। एते Ale नियोक्रवया ATER वेदपारगाः मत्छपुराणे | माजयेचापि sted यत्नतः Tt शरू | विर॒पतिमालुलवन्धुग्टलिगा चाय्येश्ालकान्‌ | गरूर श््पादिशास्तोपाध्यायः। प्रभासखण्डे | दोदिचछवि गजामादसखसखोयाः ATTA | मातापिदपरा भोज्याः शिव्यसम्बसिवामसवाः चिणएचिकेतादौनभिधायोक्र विष्णपुराणे | विक खखोयदो दिवा जामाटश्वग्रररा स्तया | मातुलाऽथ तपानिष्ठः पिठमादसखसुः पतिः 1 शिष्याः सम्बन्धिनश्चेैव मातापिदरतश्च यः

¢ we |] Srey ब्राद्यणनिरूपगपकर णम्‌ | ४४९

एतान्नियोजयच्छ्राद्े TATA प्रथमं नप

जाह्मणान्‌ पिद्तुश्चयेमनुकल्पेव्वनन्तरान पवैर्कराख्विणाचिकेतादोन्‌ प्रथमं नियोजयेत्‌ एतान्‌ Sia | गादौन्‌ तदनन्तराननकल्पेषु नियाजयेत्‌ श्च शद्यधरेणोक्रं |

कुष्टकणिलादिदषरदिताः सन्ध्येपासनमाचगण एते मातुला- दयोऽन्‌कल्यतया नियोज्याः यदि तु fasta एते भवन्ति तदा सुख्यकन्तेनेवेति | तदेतस्या: कल्पनायाः किं मूलमिति विद्मः वयन्त॒न्रूमः। उक्ृष्टगुणणोदासौनाभावे प्रतिनिधोयन्ते खल्वेते प्रतिमिधिख प्रथमन्तावत्‌ सुसद एवेति तदलाभे अ्रखदुग्र एवेति | उत्ष्टगृणोदासोनानासुक्छष्टगुणा एव Agua: सुसदृग्रा इतिं प्रयमतः ग्रतिनिधोयन्ते९) acura मध्यमगणणः। तेषामप्यभावे दोनगणा दूति एवं सति गुणएवत्तरत्वेदपारगलादौनि तदिशेषण- न्यपि समच्रसानि स्यः | ननु यद्येते प्रतिनिधयस्तदहिं सुख्याभावे सादृश्वात्‌ खयमेव प्रायन्ति इत्यनकल्यव चनानामानथक्यमेव*) स्यात्‌ पूतिकवच- नवन्निवमा्थैबोपपत्तः यथा सेामाभावे aE सुखद शेष प्रापषु वचनेन नियमः क्रियते, पूतिका एवाभिषोतया इति एवमिहापि नियमाथानि वचनानि भवि्यन्ति तदुक्तं जैमिनिना “नियमार्थः afafate:” इति नियमश्चैवं श्रच यथेवे्छष्टगृणानासुदासोना-

(९) प्रथमता विधीयन्ते इति we | £ (र) इत्यन्‌कल्यवचनमनघयमेव इति We | ay |

४४ चतुवैगे चिन्तामणौ परिगषयवग्ड [९ wet

नामभावे प्रयमं गणोत्कषसादृश्यादुल्टष्टगृणा मातुलादयः प्राप्ताः | एवमौ दासोन्यसाद्श्येन मध्यमगृणा उदासौनाः प्राप्ताः तत्र नियम्यते मातुलादय एव याद्या इति एवं afa व्च्छ॑माएनि सम्बसि- नमतिक्रम्य(रवचनान्यपि नियमाथेानि स्यः सुस्वत्राह्मणाभावे मातु- लादौनतिक्रम्यान्ये ग्र्या इति तच aan कि पनन्याये- नाथैवादच्वेन नेयं चरम्‌खानिति तु पाठे सन्वेमनकद्यभेव अरथा Ty aafae: सद भुज्यतामिति ब्राह्मणाभ्यनन्ञातश्रा द्ोप्यक्रशेषानप्रति- away यदिष्टभो जनं तदिषयाणि मूखोानतिक्रमव चनानि |

QTE गाग्येः |

aama इविद्‌ चात्समानप्रवरे तथा |

UMMAH दद्यात्‌ चथा कन्या तथा ददिः `

BAA छन्यगेाचाणामेकगो चां सतु भोजयेत्‌ |

श्रसमप्रवराभावे समानप्रवरानपि कूम्मपुराे

Ws दन्यगमोचाणां सगोचानपि भोजयेत्‌ |

अच सगोचश्ब्देन यथेकगोचाः चअरसम्बन्धिनेऽनज्ञायन्ते तथा

सपिण्डसमानेद काद्याः सम्बन्धिनेाऽप्यनज्ञायन्त दति गम्यते | aa विण्षमादहाभिः।

RSS पुरुषेभ्थाऽव्वाक्‌ आराद्धौयास्तु गेच्रिणः |

RZ परता भोज्या आदधे Baraat अपि)

-”~,

ये षड्धा: परे भवन्ति a teeta waa

(१) सम्बन्धानतिकम्येति we |

¢ |] Senay ब्रद्यणएनिरूपण प्रकरणम. ४५२

ततश्च गोच षट्पुरुषा; श्राद्धे भोजनोया इति तद्वचनाथेः गुणवतां तेषामभावे श्रुताश्ययनसम्यन्नाः सप्तमादयोऽपि भोजनौयाः | aq पद्धिःपावनानन्तर्‌ बौधायनः | तद्भावे रदस्यविदूचा यजुंषि सामानौति श्राद्धस्य महिमा तस्मादेवं विद्यं सपिण्डमप्याश्यदिति | ^रदस्यवित्‌ः वेदान्तायेवित्‌ यस्मादुग्यजुःसामानि ओराद्ख ‘afear मर्वापादकानि, तस्मात्‌ "एवंविद्य' खग्यजःसामविद्‌, सपिण्डमपि भोजयेत्‌ 1 तथायं रुपिण्डगन्दः साप्तपुरुषमाचपिषयः | fag SE सपिण्डानां भोजनोयलद्‌ नात्‌ | तदुक्तं गौतमेन visas चिभ्यागृणवन्तमिति चठुधादन्वाञ्चस्द॒ भोज- नोया एव | तदाद सुमन्तः पिता पितामदश्चैव आद्धेषु प्रपितामहः | faq: पिदव्यः खसौया भोज्याश्च सुतादयः fag: gaze इति सम्बन्धः 3a पिटपितामदानासु दिश्वमा- नाधिष्टानश्तवेन श्राद्ध भोजनं निषिध्यते पृनरन्याधिष्ठानो- भ्रूततरेनापि एयक श्राद्भएदिषु “विप्रवदापि तं aig खक पितर माश्येत्‌। पितामह्ति वा तत्‌ सा्तात्‌ wana आद्धमडित इत्या- दिभिरषां arg भोजनोयलदश्नात्‌ च्रचिस्तु पिच्रादोनां गण वत्तराणणं वैश्वदेवे नियान्यत्वमुक्तवान्‌ | पित्ता पितामहे भ्राता Tat वाथ सपिण्डकः | परस्रमदाः स्थः श्राद्धे ऋलिजस्तथा |

8४५ चतुरेगेचिन्तामसौ परिग्ेषखग्डे [६ ue,

ऋविकपच्ादयो देते सकलया ब्राह्मणाः खता; | वैश्वदेवे नियोक्तव्या यद्येते गृएवन्तराः

श्रता यदापस्तम्बेन Wea Bees भोजनोयवमुक्तं तदपि qua इति मन्तव्यं सगणानामनुकल्यानामलामे निगु णानामनुक- ल्यतया खोकारमाद वसिष्टः |

are परा wat याचते यत्‌ प्रदौयते | अयाचतः सौोदमानान्‌ सन्वापायेनिमन्लयेत्‌

save पर Saat VHA सर्‌ एानामभावेऽपि निगंणयापि याचते यत्‌ प्रदौोयते तदप्यनकन्यो भवति अयाचतः सोदमानान्‌ श्रयाचनभौलान्‌ कुत एव कारणात्‌ सोदतो निगुणानपि सगणानाम- लाभे मन्तयेत्‌ सव्वौपायैरिति यादृ शस्ते निमन्तेणमभ्यपगच्छन्ति तादृशैरूपायैरित्यादरेण निमन््णं azarae सोदतामलामे याच मानाय प्रदानमिति दश्यति। एवंविधेषु विप्रेषु सदाचारबिकल्य- दशेनेऽपि निन्दा RATS एव) | य॒गे aig ये धम्ास्तेषु wag ये दिजाः

तेषां निन्दा कन्तव्या wren fe ते दिजाः

‘qi युगे तु ये धमाः युगानृरूपरागदेषादितारतम्यनिवद्भा ये ये अ्रसत्यभाषणादयो दुःखभावाः, "तेषु wag ये fast,’ ag दुःखभावेष॒ वत्तमाना ये दिजाः, यगानरू पविप्रष्वपि यथासम्भवं अष्टा एव याह्या: | प्रथमकल्पशक्तस्य तु श्रनकल्पानुष्टातुदाषमादइ मनुः

प्रभुः WARE योऽनकन्ये तु वत्तते सम्यरायिकं तख दुम्मेतेविद्यते फलं

¢ a || seared ब्राद्यणनिरूपणप्रकरणम्‌ | 843

my? सम्पादने घमथेः। सम्परायः" उन्तरकालः | सम्यराय- शब्दस्य तद्ाचकताया श्रमररिडेनाभिदितवात्‌ एवं वायमथयः | “सम्पराये भविग्यकाले भव सखगादिकं फलं विद्यते इति द्त्यनकल्यनिरूपण | aq सन्निदितनब्राह्यमणनंतिक्रमः तच शतातप-पराग्रस्पत्याः सन्निरष्टमधोयानं जाद्यण यस्लतिक्रमेत भाजने चेव दाने ददत्यासत्तमं क्लं प्चैकग्ामनिवासिनां तल्यगुणानां दिजानां मध्ये सखेच्छया श्राद्धपय्धीपनेषु खद्यमाणेषु दवात्‌ केषाञ्चिदतिकमेभवन्नपि दाषाय भवतोति बद्धा सन्निरृष्ट ब्राह्मणं नातिक्रामेत्‌ त॑ परित्यज्यान्य नेपाददोतेत्यथेः | यखादतिक्रामन्‌ ‘say खप्रति सतप्तमपर- षपव्यन्तं wae, (ददतिः निरयाग्मिना watactia | षड्चिशन्मते | खन्निरुष्टमधोयानं ब्राह्मणं at व्यतिक्रमेत्‌ | भाजने चेव दानेषु दहेत्‌ चिपृरूषं कुलं ‘fare’ चिपुरुषपव्यन्तं श्रधो तवेदस्य सननिरृष्टस्यातिक्रमे यादोष उक्तः साऽन्यस्यात्करिमे नास्तोत्यथात्‌ सिद्धमपि wre-afas-war-

तवैरदद्रपन्यासेन SSAA | बराद्यणातिक्रमे नास्ति faa वेदविवजिते। ज्वलन्तमभिमुत्स॒ज्य fe watt इयते “वेद बिव जि बेदाध्ययनरद्दिते विप्रेऽतिक्रान्ने अनृ पाने सति तस्य

8५ ¢ चतुव॑गचिन्तामणो परि रैषखणशडे qo |

तदतिक्रमक्षतप्ररुतप्रयेजनदानिप्रत्यवायादिरूपेा कथिदोषा जा- यते यस्मान्नासे दविःप्रतिष्ठापनयेोग्यः यथा ate fea wat नि दवि; प्रकेपयोग्यं भवतोति दृष्टान्तः | भशिव्यत्युराणे | व्यतिक्रान्ते दोषोऽस्ति fagu प्रति afetea

दिविधोऽच सननिरुष्टः समोपग्टदवासौ शरोरसम्बन्धो तुला- faq aa दिविधष्यापि सन्निशृष्टस्यातिकमे निषदं शक्यते, यस्म्मादस्न्निकृष्टापेक्तयोत्तमसय प्रथमकन्यलार वानतिक्रमसिद्धः समस्य तु सन्निदितातिक्रमे कारणभावादितिन्यायादतिक्रमाप्राप्तेः। चेयं प्राञ्भिरिति aii यच लाघवेन निमम्तिततान्तस्य Saw afa- कमानिषिष्यमानः सव्वोनपि योग्यायोरखविधिनिषेधान्‌ बाधेत तस्मादतिक्रमख निषेधोऽनुपपन्न: | अस्तु afe नेद्यदादित्यवत्णं दा- साऽय अतिङक्रमादन्यत्‌ कन्तव्यभिति, किं तदन्यत्‌ निमन्त्रणं, नेतदेव, निषेधपत्तोक्तविकल्पदू षणरेव निरस्तत्वात्‌ अति पर््ुदाशाऽपि सम्बयिषु व्यतिक्रमनिषठघस्य सम्बचिनिषेधानुकल्यविधिभ्यां विराध- खापरोदाषः। अनेाऽतिक्रमनिषेधसम्बन्धिनिषेधान्‌कल्यविधोनामविर रोधेन वक्रया विषय विभागः उच्यते यदा सब्वात्तमगुण उदा- सोना wad तदान्‌कल्यव्रिधिस्तदानोौ मेव मध्यमगृणेाद्‌ासोनग्रदणे प्राप्ते उन्तमगृणा वा मध्यमगुणा वा wafer: पृष्व Rela Say त॒ उदासोनेषु मध्यमगुणा वा दौनगणा वा सम्बन्धिन एव ग्राह्याः | साऽयमतिक्रमनिषेधस्य विषयः उक्रमधोयानस्य सनि- दितस्थातिक्रमेा ana अननधोौयानस्य कत्तव्य दति |

qe |] Taney ब्राद्यणनिरूप्रणप्रकर णम्‌ | ७५५

ददानोमनधोयानस्यापि सन्निदितस्यातिक्रमे कत्तव्य इत्यच्यते | ^ भविच्यत्युराणे SRY उवाच | एवमेतज्नगननाथ देवद FATT | किन्त यन्मे aU Sq श्रुतं वाक्यं ALAA: I गदते नारदस्येद WU तवं ग्रहनायक | MAT मे सुरश्रेष्ठ way सुखावहं सन्निरृष्टं दिजं यस्तु प्गक्तजातिं fread ae वा पण्डितं वापि छत्तहौनमथापि वा नातिक्रमेन्नरोविदान्‌ दारिदयाभिदतं तथा SAT] सप्तपरान्‌ पुरुषानात्मना सद अतिक्रम्य feat घोरे नरके पातयेत्‌ खग | , तस्मानातिक्रमेत्‌ प्राज्ञो ब्राह्मणान्‌ प्रातिवेश्मकान्‌ सम्बन्धिनस्तथा सव्वेन्‌ दौ दितं विरपतिं तथा भागिनेयं विशेषेण तथा सम्बन्धिनः gal नातिक्रमेननरस्लेतान्‌ खस्ितनपि गोपते | अतिक्रम्य महारो टरं tite नरक ब्रजेत्‌ प्रभासखण्डे | सम्बन्धिनस्तथा स्वान्‌ दोदिचं fazafa तथा भागिनेयं विशेषेण तथा बन्धुगणणनपि | नातिक्रमेन्नरस्लेतान्‌ Hama वरानन इति |

(१) बन्धृन्‌ खगाधिप ग० |

९५९ चतुवेगेचिन्तामखौ परि शेषखण्डे [९ He

मदाभारते | गायचरौमाचसारोाऽपि aT: पूजितः खम ग्टदासन्नो विश्षेण भवेत्पतितः चेत्‌॥

यस्मिन्‌ sarge गायचो मामेव eagerness नाद्यण्यसारण्डतं वास्ति साऽष्यन्‌ कस्तेन श्राद्धादौ grat प्रा्नोत्येव यदि नामैवं- विधो श्वा खग्णदप्रत्यासन्नग्र्दवासौ भवेत्तदासो प्रत्यासन्नलेन विओ- षतः पृच्यतां लभते | विशेषेणेति वचनं तस्यानतिक्रम खचयति | श्रयन्तु Haque faa एसन्निदितन्राह्यणानतिकरमेा FI युक्रासन्निहितत्राह्मणालाम एव लाभे व्यतिक्रम एव

तया ASAT | यदि स्यादधिका fat दूरे ठत्तादिभियुतः। तस्मे waa दातव्यमतिक्रम्यापि सन्निधी शश्रधिकः' वेदाध्ययनरन्तादिग णसम्पदा | ्रधिकग्दणाद्यदि तु समस्तदा सनिदितातिक्रमो कन्त दूति गम्यते | निशम्धाय गृणापेतं ब्राह्मणं साधुसम्पद्‌ दूराङ्गला सत्कत्य waaay पृजयदिति सन्निहितं वेदाभ्ययनटन्तादिगृणरदितं त्राह्मएमतिक्रम्य poet दूरमपि कते आ्रद्भादिषरूपे nara भोजयेदित्यथेः बधायनेाऽप्या यस्य Saws मूख दूरे वापि TAMA बह्ृश्रुताय दातव्यं नासि we यतिक्रमः |

we || BSR त्राद्यशनिरूपणप्रकर खम्‌ | 89७

षर चिशन्यरतेऽपि 1 यस्य Aas FAI दू रतश्च गुणान्वितः | गुणान्विताय दातव्ये नास्ति मखं वयतिक्रमः

"तिक्रमे ate’ व्यतिक्रमदोाषो नास्तोत्यथेः wae’ दृत्यनेन चैतत्‌ aaa एवंवि विषये अत्यन्तसनिधिरप्यतिक्रम- प्रयोजका भवतौति | यन दूरस्थे ture सत्यपि सत्निडितस्छ निर्ग णस्यातिक्रमे कर्तव्य waa भविच्धत्‌ पुराणे

यस्वासनरमतिक्रम्य age पतितादुने |

दूरस्थं WHILST AWTS] नरकं AIA

तस्मात्‌ संपजयेदेनं गणं तस्य चिन्तयेत्‌

केवलं चिन्तयेज्नातिं(* गणान्‌ वा विततान्‌ खग |

तस्मादामन्तरयेत्‌ THATS ब्राह्मणं TT

तत्‌ पत्वाक्तबड् तरवाक्यविरोधायाननिक्रमणम्ये सन्निदितान-

Amaia, तु दूरस्यगुणाद्यलाभेऽप्यनतिक्रमा यमिति व्यास्येयं suid मुखोानतिक्रम्य ग्टद्परत्यासनन- तत्समानाधिकरणए-शरोरप्रत्या- सन्नलविगिष्ट-ब्राद्मणविषयो वणंनौयः | दैवविषयत्रेन वा वणनोयः। तच fe परौच्ानिषेधमुखेन गुणिने ग्टदस्थस्य aaa Sout वा वचनानां व्यवस्था | यः सभ्न्धनिषेधः पिच्य, यखान्‌-

aaa विधिः वैश्वदेविके |

तदादाचिः | Ee Q) aaa चिन्तयेच्नातिमिति ae

38

४५८ चतुपेगेचिन्तामखो परि रेषखग्छ [द अर

पिता पितामदाभ्राता पचो वाथ सपिष्डकः। परस्यरमदाः स्यः श्राद्धे चविजस्तया | afanqaizaisad सकुल्या ब्राह्मणा दिजाः वैश्वदेवे नियोक्रया यद्येते गृणएवन्तरा इति श्रयवा यः सम्बन्धानतिक्रमः आ्राद्धादन्यसम्मिन्‌ देवे मानुषे वा कस्मिंञ्चिदभ्यदयादिकालिके भोजने seat आाद्धप्रयोगोत्तरका- faa रेषान्नप्रतिपत्तिभोजन इति सबव्वेमनवद्यं इति सन्निदितन्राद्मणएानतिक्रमः श्रय वन्या ब्राह्मणः

बरह्मपराणे ददान सम्पवच्यामि वजनोयान्‌ दिजाधमान्‌ | महाभारते | श्रत wg विखगस्य परौ ब्राह्मणे wa | ‘fan’ विसजनं त्याग दति यावत्‌ | श्रच ग्राद्यव्राह्मणलक्णाभिधानेनेव तदन्येषामथै दग्रे सिद्धेऽपि यद्जंनाथै दोषाभिधानं तत्‌ Tarra गुणवतामलाभे कदाचिदे- तदोषरडितानां यदणएाथें दोषवतां ग्रदणे दन्दं सिद्धमपि प्ररत- कम्मविना स्यष्टमाद सत्यत्रतः | विधिदोने फलं किञ्चित्‌ दुब्राह्मणएसुते दुब्द्मणे प्रदत्तचचेन्ेद AYA तद्भवेत्‌ विधिना यथेोक्रद्रगेः पुरेण गणवन्तो बराह्मणा भोजनौयवा दत्या- aid तच विधिनं वथोक्रद्रव्यादिदौनमपचेणापि करियमाणं

¢ qe || Wer ब्राह्मणनिरूपणपकरणम्‌। ४४९

arg किञ्चित्‌ फलं ददत्येव वच्यमाणे दोषदूषिते sarge भोजिते eae arg विनश्यतोत्यथः | यमः ऊषरे तु यथेहेपतं बोजम परर विनश्यति तथा दनत्तमनरभ्यो Ba कव्यञ्च नश्यति ऊषर, च्ारण्टत्तिकेादशः | मदाभारते ¦ यथोषरे वोजसुप्तं Ua avatar प्राप्रुवादोजभागे | एवं आद्धं भुक्तमनदमाणेन चद नासु फलं ददाति व्यासशातातपौ प्रस्तरे वापितं वोजं भिन्नभाण्डे दोदनं | WHAT SA व्यं तददानमसाधषु

= ^

maed यद्‌दाति ददाति aed च्रहानदानभिज्ञानात्‌ साऽपि ware saa i दोषवर्तां गणे केवलं प्रतकम्मविनाशः किन्तु प्रत्यवायो- ऽपि भवतोत्थेतत्‌ ज्ञापनमपि दोषाभिधानसखय प्रयोजनं प्रत्यवायश्च दशिता वायुपुराणे श्राद्धे भोजनोयाः w निन्दिता ब्राह्मणधमाः | aya नश्यति ag fer दादं्च पातयत्‌ “पातयत्‌ प्रत्यवायेन संयोजयेत्‌ | ब्रह्मपराणे |

४६० चुेगेचिन्तामखौ परि शेषद्े [4 we

असताम्प्रयहा यच सताद्चेवावमाननं | दण्डो Zana सद्यः पतति दारुणः | दक्षः | विधिने तथा aa यो ददाति प्रतिर | केवलं दि तद्‌याति शेषमध्यसखय नश्चति विष्णः | यथा ्षवेनौ पलेन निमज्न्युदके नरः | दाप्रतिग्ररोतारौ तथैवान्ये निमज्जतः autre वसिष्ठः | faagianafacta येषु weg yaa ताभ्यनाटषटिग्डष्छन्ति HVAT जायते भयं I "च्छन्ति" प्राभ्रवन्ति कथञ्चिद्गणद्ोना रपि दोषवन्तः पङ्धिपावनमिञिततयोपवे- शिता नानर्थवदाः “श्रपाडम्त्योपंडता पद्ध पाव्यते यदिजान्तमेः'” दति मनुनाभिदितवात्‌ | श्रतएटव सुमन्तुना कथच्चिद्ग्णदह्यमाणानां दोषवतां पद्धिपावनमिश्रणसुकरं | कणि; HWY मण्डाश्चायकचम्माणः Raft | aa ute नियोक्तव्या मिभिता वेदपारगैः "काशाः Wate | “SS चद्कमणाक्तम चरणाः “मण्डाः, यक्रजङ्घाः श्रचश्माणः दुखम्भाणः “wafer” EU: | काश्यपेन त॒ मिश्रणे fara उकः |

सखउलतय

¢ we |] Sea ब्रद्धणनिरूपणप्करणम्‌ | Ber

काणादौन्‌ भोजयेदवे Bre दाने तु वजेयेत्‌ | श्राद्धं प्रसक्तो वैश्वदे विके भोजयेत्‌ दाने तु वजेयेत्‌ of पावनाभिभितेषु प्रमादादूोषवत्स भोजितेषु दोषतारतम्यवशादेनसि “गृरूणि wefu लघुनि लधुनोति' वचनात्‌ यथायथं प्रायश्चित्तं विधेयं एतच Fart ते काणा दत्येतन्मनुशोकाभिप्राय वण्यता मेधातिथिना समुद्धेदितं samme age भोक्ररपि प्रत्यवायमाड्ः यम-मन्‌-शातातपाः | यावता यस्ते पिण्डान्‌ दव्यकय्ेव्वमन्लषित्‌ | तावते ग्रषते प्रेत्य दो प्रान्‌ षटोनयेगृडान्‌ "पिण्डान्‌" grea -अरमन्तवित्‌' वेदरदितः “दो प्रानः अ्रद्चिष- न्तप्तान्‌ “afer श्रायुधविश्षः “श्रयोगडाः" श्रयो गोलकाः | यमः |

देवतानां faaury दव्यकव्यविनाशकः | विग्रोऽधश्मेयरेोम्‌खा लोकान्‌ प्राप्नुयात्‌ कचित्‌ तदेतत्‌ शव्वेमभिप्रेत्य याञ्चवसक्येनेक्रं | गोग्तिलदिरण्छादि पाच दातव्यम्चितं | नापाचे विदुषा किञ्चिदात्मनः ओेयद्च्छता at निरूप्यन्त दृति प्रतिज्ञातं aa मिचादयस्तावत्‌ मनः og भोजयेद्भिच धनैः aralise doe: | नारिं fad यं विद्यात्तं are atsrafesi सत्यामेव भ्रेजियतवादिपब्वेगुणसम्पदि मेश्चामिभिन्तेन प्रतिष- धोऽयं मनेोवाक्कायैरनकूखेकप्रटन्तिः ‘fers?

९९२ चतुर्ग चिन्ताम खौ परि शेषखगे [९

‘dae’ चिन्तानर्चनं ‘aft’ wa: यो रागदेषयोरदेषसत भोजयेत्‌ | यस्य मिचप्रघानानि आद्धानि दवींषि च। तस्य प्रत्य फलं नासि श्राद्धेषु दविःषु च॥ पव्ैस्य प्रतिषेधस्याथेवादाऽयं मिचश््दो भावप्रधानः मेचो- मधानानोत्यथैः। ‘ealfa व्यानि | गरत्येति पर लेकवाचकमय्यं श्रसमानकटेकल्वेन क्यप प्रत्ययानुपपत्ेः यः सङ्तानि कुरूते Beta श्राद्धानि मानवः | खमेत्‌ चवते लाकात्‌ आद्धमितरं दिजाधमः 'सङ्तानिः सस्यानि ‘Arete’ शास्तायमजानन्‌ | 'खगादयवतेः सगेण सम्बध्यत ta: 1 sate fad भिचलाभदेतुयेस्य | दिजग्रदणं प्रदशेनाये, guia मिचोग्डता ब्रह्मण ग्राह्या दूति मेधातिथिना as प्रपञ्चित | सम्भोजनो atfafeat पेश्राचो zfaur faa: | sara a at ara गौरवे चेकवेष्मनि सम्रोजमो या सरभोजनो Har fe सदभोजनौ प्रवर्तते | पिशाचानामयं wat यच्छ्राद्धं मिचसंग्रदः। सा zfam gear मिचाजनफला दि सा, मिचाजेनमाचफला भवतोत्ययेः | यद्य मिचप्रधानानि आद्धानि atta | पिद्रषु देवयश्ेष दाता खगं गच्छति ्राद्धन यः Fea सङतानि

dae |] BSR ब्राद्यणनिरूपणप्रकर णम्‌ | ४६

देवयानेन पथा याति) विनिमुक्रं fame बन्धतोा वा स्वगे ल्लोकाट्श्रग्यति आद्धमिचः देवयानशब्दः पिद याणएस्या्यपलक्णं | वाग्रब्द उपमाथः | पिप्यलंः पिप्पलफलं | eta: | Wea यः कुरूते सङ्गतानि देक्यानेन पथा याति। sate पिप्पल बन्धनाद्वा लोकात्‌ खगात्‌ अवते श्राद्धमिचः॥ यमापस्तम्बौ | सम्भोजनो नाम पिशचभिक्त मैषा faga गच्छति नेत देवान्‌ | टेव सा भ्रमति sugar Marat गोरिव नष्टवत्सा श्राद्धमयिरुत्य गौतमः | तेन मिचकम्मे Gara | वारस्पत्यसंडितायां | यस्य मिचप्रधानानि श्राद्धानि a eaifa a | तस्य प्रेत्य फलं नेव स्वादित्यन्योन्यभोजनात्‌ मदाभारते यस्य मिचप्रधानानि अद्धानि eaife |

ade चतुग चिन्तामखौ परि यष [श खर |

प्रणति पिढन्‌ देवान्‌ खगं गच्छति॥ यस्तु Alte: कुरूते सङ्गतानि देवयानेन पया aria | aa सुक्र fae बन्धनादा सखगाल्लो काच्चगवते आद्धमिचः aaa आङदकनादधि येत दद्ान्मिचेग्यः संग्रहाय घनानि | यं मन्यते नेव शच" faa तं मध्यस्थं भोजयेत्‌ आद्धकल्पे उत्कष्टगणोदासोनाभावे कदाविदुत्कष्टगणं मिं ae) शचस्व- नृकल्यतयापि ग्राह्य TANS मनु; कामं ्राद्धेऽचयेन्िजं नाभिरूपमपि वरि दिषता fe दविभुक्तं भवति प्रेत्य निष्फलं अभिरूपं" योग्यं | सम्मवल्युदासोने fad गाद्यमेवेल्यकतं बादस्यत्यसंदितायां उदासोनमतिक्रम्य यः ate मिच्माश्येत्‌ | परस्यरस्य aig तस्य नासु तत्फल वायुपुराणे |

भोजयदेकगोचान्‌ PATA |

एतेभ्यो fe दविदंन्नं aaa पितामहाः 1 RAITT |

श्राद्ध भोजयदिप्रान्‌ सगोचान्‌ ब्राह्मणान्‌ क्रचित्‌

th मृद mo + 4 z

Fe || Mea ब्राद्धणनिरूपणप्रकर म्‌ | ४६५४

amafe दविभुक्र भिदेव परिवत्तते ब्रह्माण्डपुराणे | भोज्या योनिसम्बन्धा गोचसम्बस्िनस्तथा t मन्तान्तेवासिसम्बन्धाः श्राद्धे विप्राः कद्‌ चन कई ब्रह्मवेव न्न गि्याश्च विजा याज्याः सुदः श्चवस्तया | श्रद्धेषु VG: श्याला भोज्या मातुलाद्यः

दूति मिच्रादयः |

अयानघोयानादयः | तच मन-व्यास-यमाः | ब्राह्मणे नधौ यानस्तणाग्निरिव शाम्यति तसे ea दातव्यं fe भस्मनि यते यथा स्तनादयः पद्किद्‌षकाः, एवमनधो यानस्तत्कन्पदोष इन्दे वमथं पुनवचनं यथा aufga शक्रोति चवौंषि vai कतमा £ धृ ~ €. हविषि "शाम्यति कौणशक्िभयति, एवमनघोयनेामूखः | gaa वौ जसुघ्ा वप्ता लभते फलं तथानचे दविदेयान्न दाता लभते फलं Siw ऊषरं way’ वेद्‌र दित | TATA: | arfa3@q प्रदेयन्त BB वा कव्यमेव

मद्ाभारते | 5\)

४९६ चतुवगेचिन्तामबौ परि शेषखण्डे [१ ae}

यथा प्रशान्ते Seat Seria तन्नैव देवान्न frente | तया दन्तं मत्यते गायते याञ्चानचे दक्िणामादणेड़ि उभौ feafa भुनक्ति चैषा या चानचे दक्िणा रोचते 4} अथायनोगत्तमेषा पतन्तौ तेषां प्रेतान्‌ पातयेद्‌ वयानात्‌ "उभौ" दाद-भोक्तारौ "न सुनक्ते' पालयति श्यनः पापगतिः | FATT यस्य fey वेदौ विच्छिद्यते farted | त्रै दुज्ीद्यणा are: आद्धादिषु कदाचन ary, | wagieta ane विप्रे बेदविवजिते | दोयमानं qaqa किं मया दुष्कतं छतं विष्णः | arta प्रयच्छेत विडालव्रतिकै fee | वकत्रतिने पापे नावेदविदि धर्मवित्‌ जिष्वपयेतेषु यद्‌ तं विधिनेापाजितं धनं दातुभवत्यनथाय परचादातुरेव

BASRA ब्राद्धणनिरूपणप्रकरसम्‌ 9९७

we |}

अब्रतानाममन्ताणं जातिमाचोपजो fat t नेषां ufaaer देयो शिला तारयेच्छलां तया राजघानो BAT WANT यथा कूपश्च निजंलः | यथा इतमनद्मौ तथा दन्तं दिजेऽनुचे 1 वायपुराणे प्राह वेदान वेदम्टतेा वेदादयश्चोपजोवति | उभो तौ area: आद्धं पुिकापतिरेव a वेदप्राप्रये दत्तवेतनः ‘Agua’: 'वेदोपजौवनं' धरिकाध्य- यनादिद्रव्यग्दणं | मदाभारते | अनुयोक्ता यो विप्रो योऽनुयुक्रश्च भारत | नारंतस्तावपि श्राद्धं जह्मविक्रयिणौ fe at 1 यञ्चादे शपुत्वकं fe खाध्यायमात्मनेऽनवौत्‌ वेद िक्रयिणा देते नेतान्‌ Brey भोजयेत्‌ श्रसु वगमसुमध्याचं परत्यादिष्टाः सन्तो येऽधोयते ते दन्तान्‌- योगाः | ये gata यदख्नन्ति sea ददते यत्‌, विधिवन्तेन पापेन agape पतन्ति ते पअरभोजनो यास्ते Bg चाभोज्यास्तथा War: | तेभ्यो दाता भोक्ता महादाषानवाश्रुयात्‌ स्वकमकुलप्ट दानां सत्यम्यानां महात्मनां |

ef चतुरव॑गेचिन्तामखो परि ये धसव र्डे He \

मंमत्खत्यवदाग्या स्ते९) स्वौ पृष caafazar: च्रम॑स्छनाध्याप्काश् सतकाध्यापकाओ ये | anata ते anfafa केवखतेाऽत्रवोत्‌ सोरणएराणे वेदान्‌ ये निगदन्तोह Gravatar फलायिनः ब्रह्म॒विक्रयिणस्ते आद्धकम्णि वजिताः

यमः | प्रतिथदमरंन्ति ठषलाध्यापका दिजाः | पुद्रस्याध्यापनादिप्रः पतत्यत्र संश्यः | दृत्यनघोयानादवः | qq श्ररौरदोषिणएः | तच वसिष्टः |

भोजयेद्धिने्र--रक-विक्रव-श्यावदन्त-कुनखि-वजं

‘feray दुमा खलतिरित्यपरे। ‘na aati ‘fama कष्टौ ‘salaze खभावत एव रुष्णरन्तः | ‘quay afa- तनख; | अद्ुःलिखितो |

वै cara भोजयेत्‌ | दुश्॒म्म-क्न खि-कुष्टि-शिबि-श्यावदन्ता ये चान्ये रोनातिरिक्रा क्गस्तानपि asa |

‘eqar गजचम््रोगो कुष्ठो प्रसिद्धः ) खि" शेतकुष- वान्‌ ‘eta’ परिमाणतः सद्या वा aa, “अङ्गः ्रवयवे aw

¥F

(६) सदस्यव्यवदाष्यान्ते डति गय |

¢ ae |] Sena ब्राद्यणनिरूपशप्रकरणम्‌ | age

‘Sag? एवमतिरिक्राङ्ः Stas चाङ्नां सखभावतः करा- दिना वापि भवति। तच्वोभयमपि aga श्रामन््येदित्य द- ना कात्यायनः | दविनै्-त्र क-विक्तव-श्यावदन्त-विद्ध प्रजनन-व्या धित-व ङ्‌ fafa- कू नखि-वजं | | “विद्धप्रजननः' fagira | ‘afar’ दञ्चिकिष्यरोगः, दवलेक्रपापरोागवान्वा “are? Share: बह्मपराणे भोक्त श्राद्धे चारुन्ति दै वेपदतचेतसः षण्डोमक्ख Fal खल्वारोादन्तरोगवान्‌ श्यावदन्तः पूतिनासः किनाङ्गद्चाधिकाङ्गलिः | गलरोगो गड्मान्‌ स्पुंरिताङ्गख्च सञ्चरः ख्ञल्ववरमण्डाख ये चान्ये हौनरूपिएः षण्डः" षोढा Tarawa: “मकः” वागदितः चारः" केशरदितः “पूतिनासः* पृतिवन्नासाकिरोगो 'गलरोगौः गल- गण्डादिकण्डरेगवान्‌ | ASAT कुजः ‘WR कण्टः योवने- SUAAMA: “GI | खन्द पुराणं काणाः कुण्डा मण्डाश्च खल्वाराः श्यावदन्तकः | कुनखा; कुषटिनशेव fanart विद्धमेदनाः 1 काणः FRY मण्डाञ्च मूकान्धवधिरा जडाः, श्रतिदोघा afar श्रतिम्धूला भृ कशाः

goo चतु्ैगचिन्तामओो ufciese wel

निखामानेाऽतिनज्ञामाने गौराः छष्णा sata घे। एताज्िवजेयेत्‌ प्राज्ञः आद्धेषु ओरियानपि "जडाः मकमनसः | ° a श्रालङ्धायनः “Yt * EAN = MAZRWAHA लम्बकणस्तयव दग्धकर्धशच यज्खुकं aa tatfa गच्छति लम्बकम्पेलत्तणमाद गेभिलः | श्रविद्धकणंः छष्णश्च WRIT वजेनोयाः प्रयतेन ब्राह्मणः BTR Bia: | Ar दनस्यलादधः कणा लम्बौ तु परिकीर्तितौ | TEM wR wer तेन शातातपेऽत्रवोत्‌ दति शरौरदोाषिणः | aq निन्दिताचाराः।

श्यास शातातपो ऊषरे वापितं atsi यच्च भस्मनि इयते | क्रियादहोनेषु aed तस्य नाशविधोयते “क्रियादोनाः' विद्दितानष्टानशून्याः | भविय्यत्युराणे | ATAU दातव्यं देयं ब्राहुणेऽर्रिये | ब्राह्मणब्रूवे चेव TATE धनं चरत्राह्॑णादौनां लक्षणान्यकरानि सज्ञा प्रकरणे

~

Be |} Seed ब्राद्धयणनिरूपणप्रकर शम्‌ ६७१

‘alata: |

विक्रयो शंसते पण्यं क्रयो निन्दति agers व्याव्योपाचञ्च कितवमशओ्चाद्धयं प्रजापतिः |

व्याजः" इलं, “कितवः' avi यमः

arafer fanaa zat नाञ्न्त्यनृतवादिनि। भाव्याजितस्य नाञ्जन्ति यस्य चोपपतिग्टेहे खरेरुपयातस्य रक्रान्तरवाससः | दयङ्लातोतकणस्य yada पितरा इविः

“पिगश्रदनः परदेषप्रकाशकः (भायाजितःः भाग्यापरतन्तः | उपपतिः" नित्यजारः रक्रमान्तर वासः परिधानवस्वं यस्य रक्रान्तरवासाः। वेधस्थाने तालपचादिप्रवेशेन यस्य शेपाशाकङ्गलं- इयादधिकं weet | दङ्गलातो तक सः" श्रापस्तम्बः | नोलोकषणकन्तौ तु नोलोवस््ानुधारकः | किञ्चिन्न तस्य दातव्यं चाण्डालसदृशा fe a: 1

यः aa नोलौवोजानि निवपति सख 'नोलोकषणएकन्ताः | मनः |

च्त्रतेयद्धिजैभुक्रं परिवेनच्चादिभिस्तया

श्रपाङ्यंर्यदन्येश्च तद्धे रक्षांसि भुञ्जते हारोतः |

Sas पचा बद्वद्धस्मन्येव इतं यथया |

ESR

यम

चतुग ्िन्तामयो परि रेषखण्डे

चट कश्म्णरन्तस्ये तददिततं प्रण्धति

मे दाटत्तानि नश्यन्ति कव्यानि दवोषि च। विप्रेभ्यो भसग्डतेभ्यो वोजानि तथाषरे शान्ते यथा्मौ चतमाजृहेाति तदेव देवान्नपिटनपेति | तथा दत्त Aya गायते याञ्चानचे दक्तिणां वे ददाति कामं विप्रं इत्तवन्तं नियञ्ज्या- q त्वेवमन्यभ्यस्तया प्रदेयं | करो भत्यनमनचे दोयमानं > ® तस्म दन्तं यातुधाना Etta तस्मात्‌ तुल्यविशष्टिभ्यो दानं दद्यात्‌ प्रयल्नतः | विद्यातपःसण्छद्धा fe तारयन्ति दिजातयः श्रविवादिकजातस्य दविदंद्याच at नरः तस्य पितरेदेवाः प्रतिग्रहन्ति तद्भूविः॥ ऋ" ~ A, ~ za वा यदिवा पक a4 ye तु मद्यपः) देवानाञ्च पि्णाञ्च(\) दातुस्तन्नापतिष्ठते मद्यपाय दातव्यं दवे पश्ये तथा दविः | = # =~ > तस्मे नश्ति aed चथा भस्मनि वे डत zag छिद्यते eer भोक्त जिंदा भिद्यते

hee epee or

(१) देवतानां पिदटणद्चेनि He |

[द we |

ट्‌ we || Sea ब्राद्यणनिरूपणप्रकर णम्‌ | OR

ज्वलितान्‌ गरसते ग्रासान्‌ श्राद्धन्तदनतं भवेत्‌ मद्पश्च निषादश्च aa ae दिजाधमः तच qad देवा पिवन्ति दविस्तया | दछषलोपतिभुक्रानि आद्धानि दवींषि च॥ प्रोणन्ति fags देवान्‌ दाता खगे गच्छति हारोतः | खषलोपतिभुक्रानि आद्धानि चद्वोंषि | देवानां नापतिष्टन्ति दाता खगे गच्छति यमः ये qa: waa: स्तेनास्ते परिकोत्तिताः | कव्य ददाति ae स्तस्य तत्‌ प्रेत्य नश्यति i ज्ञानपृव्वन्तु खे तेभ्यः प्रयच्छन्यन्पमेधसः | परोषं yaa सव्व शएतवषाणि सुत्रत तस्माद्धि दातुकामेन दैवं Wey wa प्रशान्तभ्यः प्रदातव्यं AMT कदाचन नष्टं देवलके दत्तमप्रतिष्ठन्तु वाद्ध षे यन्त॒ वाणिज्यके दन्तं नेद args तद्भवेत्‌ | wala Ba ea दन्तं gta दिजे। सेामविक्रयिणे विष्ठा भिषजे पूयशणित aut तु पतिते चेव छतघ्रे विषमुच्यते दतरेषु MTR, यथे दिष्टे स्वसाधुषु | भेद स्व ड्यांसमनज्नादि भवति प्रतियाचितं | 60

$58

वायुपुराणे

ट्या दारच योगच्छत्‌ याजयेच्वाटते्वरं

चतुर्वगंचिन्तामभो परिग्रेषखय्े [९ we |

areararafa srg दिजा aaa नास्तिकः श्रात्माथे यः पचेदन्नं देवातिथिकारणात्‌ | नादेत्यसावपि sre पतिते ब्रह्मराच्तसः सद्‌ा रक्ताम्बरा ये परिवादरताश्च a

भराभारते |

श्रयेकामरता ये चन तान्‌ श्राद्धेव भोजयेत

श्रधोयानः पर्डितं मन्यमानो यो विद्यया इन्ति यशः परेषां | ब्रह्मन्‌ श्राचरति ब्हादत्यां MIATA दोतरन्ता भवन्ति सर्व्व वेदाः सद षद्धिरदगः Tey पुराण कुले Hy नेतानि सब्वाणि गतिभवन्ति श्रोलब्यपेतस्य AT राजन आ्रकषेणं श््निवरंणं छृषिष्वेणिज्यं पष्रःपालनश्च | प्ररश्रषणञ्चाष्यगुरोारहेताः

ara नेतदिद्यते(\) ब्राह्मणस्य एते fas निन्दितिमाचरन्तः

(१) करियते इति we |

¢ We || श्राङकस्त्पे ब्राद्यसनिरूपशप्रकरणम्‌ |

faa देवे विवजेनोयाः | ताम निन्दितान्‌ Areas wea सहात्मना asad fags इति निन्दिताचाराः | अयाञ्रमवाद्याः | काष्णाजिनिः |

चत्वार श्राश्रमाः Gar: args TA तथेव

चतुरा्रमवाद्ये त॒ श्राद्धं नेव प्रदापयेत्‌ प्रचेताः |

sane ये aferat दिजष्ूपेण राक्षसाः |

तेभ्यो eal दातव्यं fe भस्मनि इयते देवलः

सतुराश्चमवाद्याय दन्तं भवति निस्फलं | वायुपराणे |

यस्तिष्ठर्‌ वायभच्स्त॒ चतुराश्रमवाद्यतः |

mafaaraatal उभौ तौ of erat

‘Safa. श्रसंयतद्ियः |

उग्रेण तपसा am: ओचरियोऽपि बड़द्तः | sama तपस्तेपे तं विग्रं निमन्त्रयेत्‌ पपत्तिस्तया शाक्या नास्तिको वेदनिन्दकः |

ध्यानिनं ये निन्दन्ति सव्वं ते पद्किद्‌ षकाः

8.१४.

a जक

(९) दाने इति me |

god चतुर्वर्मचिन्तामणौ ufciteae [६ Be |

Safe उपपत्तिवादो Renda: शाक्यसादचग्यात्‌ टथासुष्डाश् जटिलाः सव्वं कापेटिकास्तथा | निघणान भिन्नटन्तां श्च) सव्वेभित्ांश्च asa

सुण्डजटिलकाषायान्‌ Ale यत्नेन वज्जेयेत्‌ |

FATT बुद्धश्रावकनिगन्धाः पञ्चरा चवि रोजिनाः। का्पारिकाः(? पाग्पताः पाषण्डा afer: यस्याञ्नन्ति SNA दुरात्मानस्ठु तामसाः | तस्य Agape प्रेत्य चेद फलप्रदं saat at दिजः स्यादा्मो वा निरथकः | मिथ्याञ्रमाश्च विप्रा विन्या: पदङ्कदूषकाः आदित्यपुराणे | aaa g at विप्रो wet qe amt a यः, ठथाकम्मेपरित्यागः ate तं Tas नन्दिपराणे | _ ब्रह्मज्ञानापरश्न ये Hay मरत्‌ | सव्डकम्मसु are चाण्डाला दिजरूपिणः सन्धावस्था fam ये ते ब्रह्मविद्यापदेशतः। देानिन्वीसनोयास्ते राज्ञा वे ध्मेचारिएण(२) पद्मपुराणे |

(२) fava facatSa इति ae | (२) कापालिका इति we | (३) सद्धरकारिण इति wo |

¢ we || आआद्धकंल्पे ब्राद्यणनिरूपणप्रकर णम्‌ | 899

मिश्यासङ्कल्यिनः सव्वं दुरन्ता वा दिजातयः | famanfaat वन्या दाम्भिकाः wane ब्रह्ोपदे शं कुव्वेन्ति जनानामर्थलिष्यया | सयं मृढास मूढानां war वे विप्रलम्भकाः ब्रह्मदिक्रयिणः पापान्‌ प्रौत्यावापि पूजयेत्‌ | वणा्रमविरुद्धानां कमर्णां ये तु सेवकाः मुण्डान्‌ जरिलकाषायां स्तास्तु श्राद्धं विवजयेत्‌ | कालिकापुराणे | ्रनाश्रमो तुयो विप्रो जरो मुण्डो रथाच a: | छयाकाषायघारौ यः AE तं दूरतस्यजेत्‌ यं सन्यासापद्‌भ्न STATA जडाधमाः | परित्यजन्ति कम्माणि तेऽपि वज्याः प्रयत्नतः ्रडष्तत्वा afa a कम्ममागाददहिः fear: | पतितास्ते ese: सन्याज्याः VaR विष्णुपुराणे | पुमां जटाधरणसुण्डवतां Za मद्याश्निमखिलभोचविव जितानां | ताय प्रदानपिदपिण्ड्वदिष्कतानां सम्भाषणादपि नरोानरकं प्रयाति दुत्याश्रमवाद्याः | BY केतनानदा; | तच मदाभारते |

७७८ चलुव्ेचिन्तामणौ परि रेषखण्डे [हं wey

यावन्तः पतिता विप्रा जजोन््न्तास्तथैव | देवे वाथवा fog राजन्नान्ति केतनं पतिताः पातित्यहेतुपातकवन्तः ‘saat’ उन््रादरागिएः | fast get alas तथा प्तदतश्च यः STAT यखान्धोाराजन्नारंति केतनं i क्तोवः' नप॑सकः। पक्चाघातरागेण कम्मा्तमदेदाद्धः "पक्त- ea” | fafaagat दवलकाः zurfaayrfeu: | wafaafauaa राजन्नारन्ति केतनं “देवलका, qeia देवपुजकाः “टयानिथमधारिणः' दाभि- काः | “सामविक्रयिणः' सामलताविक्रतारः | गायका नन्तकारेव स्वका वादकास्तथा | कथका TWAS राजन्ना्दन्ति केतनं | ‘gaat’ नारिकाः। बाधकाः प्रेतालिकाः | हतार खषलानां ये ठषलाध्यापकास्तया | तथा टषलगिग्याख ae नादन्ति केतनं | शूद्रान्‌ व्याकरण्णदिश्ा्तमध्याप्यन्ति ते टृषलाध्यापकाः | एव टृषलश्िष्याः | येन कामात्‌ कतः Wes वणान्तरपरियदः ब्राह्मणः सव्वेविद्याऽपि राजन्नारंति केतनं

येन ब्राह्मणदिङमरौरपरिणौय मुख्यतया वणान्तरपरिदः छतः

by

ee

¢ ue || SSR ब्राद्धगनिरूपणप्रकर खम्‌ | 9७६

श्रनग्रय ये विप्रा तनिग्यातकाश्च ये | स्तेनाश्च पतिताश्चैव राजन्नारन्ति केतनं ‘Tara, अननारिताग्मयः | wea प्रेतनिदारका; ‘safe mat?) “Mary? चाराः श्रपरिज्ञातयपुव्वश्च TITY भारत पुचिकापुचपूव्वाश्च श्राद्धं नादन्ति केतनं ¢ “~, ™~ ¢ ¢ ox, अपरिज्ञाता wa TAH यषान्े श्रपरिज्ञातपुव्वाः" ag ua 3 $ < a? # + 9 _ arg पृत्वा मुख्याः ‘wage ‘afarqaue = afaaraa सन्तानोयाः खणकन्ता यो राजन्‌ यश्च वाद्धुषिका दिजः | प्राणिविक्रयदर्त्तिश्च राजन्रादेम्ति केतन येाऽनावश्वकव्ययाथं WG कुरुते सः wana’ "वाद्धंषिकः' धान्यरद्भिजोवो श्राणविक्रयदटरन्तिः" सेवकः | चिपूब्वै, काण्डषटष्ठश्च यवनेा भरतषभ चक्रिय = नारम्ति ~, क्रियो ब्राह्मणंवं sare नादन्ति कतनं (निपूव्वः" fasta: | काण्डएष्ठः” पुन्वीक्रलणः | यवनः" यव- गदे गात्पन्नः |

दति केतनानडाः अ्रथापाङ्गयाः | श्राहोाशनाः saree भवन्ति तथा जड-वधिरान्ध -शिवि-ङषि-कुणि- श्तावदन्त-वाद्ंषिक-देवलक-वणिकषण्डगणाग्चन्तर-चिकित्सक-पौन-

gto चतुर्व्चिन्तामणोौ परि गरेषखण्डे [द qo |

भेव-काण-शिल्यापजो वि-पतित-खम्पयोक्गकितवानृत-दाभिक-परप- रिभाविताद्याः | विधिनिषेधप्रतिपत्तिमूढः "जडः" रोज दियविकल्पः ‘afer’ |

Bra: "अन्धः" श्वे तकुष्टवान्‌ ‘Pasay’ "कुष्ठो" प्रसिद्धः | कुत्सितदस्तः “कू णिः खभावतः छष्णद शनः श्यावदन्तः” | सत्यन्यस्मिन्‌ जो तिका- पाये धान्यरद्भिजौवनः वादु षिकः” मूल्येन देवतापुजकेा देवद्र्य- भोक्ता वा ‘awa’ | क्रयविक्रयव्यवदारापजोवो "बणिक्‌" ‘que,’ षोढा संज्ञ प्रकरणे छकतलक्तणः) गणः" सद्धः, ये सदटेकया क्रियया जोवन्ति ASA गणश्ब्दवाच्याः, तदन्तगेतश्ातुव्विद्याऽपि ब्राह्मणः गणाभ्यन्तरः' | धनाय रुजां प्रतिकर्ता ¶चिकिसकः' wafers तस्व year दिति मेधातिथिः पनःपरिणौता "नभः", तस्या श्रपत्यं पौन भवः" एकेनाच्छण विकलः ‘ara,’ तिष्येकप्रे्तो वा ‘ara’ 1 ग्द्प्रा- सादादिनिम्भाणएटत्तिः शशिल्यपजोवौ' मदापातकिसंसगदू षितः "पतितः wear दयूतकारो कट्प्रयाक्ता कितवः" | अ्रसत्यवद्‌- नभोलः अन॒तः'। लेकप्रोत्यये कदमना घम्मानृष्टाता "दाम्भिकः गरुतरपातकाभियागेन परेः परिभवं प्रापितः "परपरिभावितः' | राह मनुः |

ये स्तेनाः पतिताः atal से नास्तिकटठन्तयः |

तान्‌ इव्यकव्ययो AMAT AA ATA

जरिलच्चानधौयानं दुव्वेलं faad तथा

याजयन्ति ये पूगान्‌ ate arg भोजयत्‌

चिकित्सकान्‌ वलकान्‌ मांसतिक्रयिएस्तया |

®t.

q =H || श्राद्धकल्तय ब्राद्यशनिरूपणप्रकर शम्‌ | ७८१

विपणेन staan) वज्छासते दव्यकव्ययोः VAT ग्रामस्य WHS कुनखो श्यावदन्तकः | प्रतिरोद्धा atria त्यक्ताभिवेद्धषो तथा॥ Gal पप्रडुपालश्च परिवेत्ता facet: | ब्रह्मद्विर्‌ परि वित्तिश्च गणाभ्यन्तर एव कुशोलवोऽवकोरँ टषलो पतिरेव | पोनभंवश्च काणश्च यख चोपपतिग्टेडे | ब्टतकाध्यापकेा यश्च तकाध्यापितश्च a? | qzfwa गुरुश्चैव वागदुष्टः कुण्डगोलकौ श्रकारणात्‌ परित्यक्ता माता पिचरोगुरास्तथा | ्रादयरयातरैश्च सम्बन्धे; संयोगं पतिनर्मतः AMS गरदः कुण्डाशो सामविक्रयो | समुद्रयायो aval तैलिकः कूटकारकः fast विवद्मानख कितवा मद्यपस्तथा | पापरोग्यभिशस्तश्च दाम्भिको रसदिक्रयो | धनुःशराणां wat यश्चागरेदिधिषूपतिः | मिचश्रैक्‌ दूतटक्तिश्च पुज्ाचाय्यस्तथेव wa गष्डमालो स्िच्यया पिग्रएनसूया | उन्मत्तोऽन्धश्च वन्याः स्यवेदनिन्दक एव इस्तिगोश्वोद्दमका नक्तञ्च जोवति |

(९) जीवन्तीति ae | (र) भ्टतकाध्यापितरूयेति woe | 61

gee चतुर्वमेचिन्ामखौ परि ेवखग्डे [द we |

पक्िणां dtaatay”) यद्धाचाय्येस्तथेव

Saat भेदकेयश्र तेषाञ्चावेरणे रतः |

ग्टदसंवेशकेा दूता टच्तारोापक एव

शक्रोडो श्येनजोवो कन्यादूषक एव

feat षलद तिश्च गणानाञ्चैव याजकः

श्राचारद्ोनः क्तोवश्च नित्ययाचनकस्तया |

छषिजोवो श्लोपदरौ सद्धि्निंन्दित एव i

Schaar मादिषिकः परपुव्वापतिस्तथा |

प्रतनिग्ये पकस्व.) वच्जेनोयाः प्रयतः

एतान्‌ विगहिताचारानपाङ््यान दिजाधमान्‌ |

दिजातिप्रवरे विद्धान्‌ चभयच विवज्जंयेत्‌

aay ब्राद्मणव्यतिरिकद्रव्यापदत्तारः। इतरेषान्त पतितपदेनै-

वाभिधानात्‌ "पतिताः" मदापातकिनः। “क्ोवः' नपुंसकः, “मा क्य गच्छ कौन्तेय" ofa लिङ्गदशनात्‌। “स्व्रल्यः ala” इति इरि- ह्रः नास्ति दत्तं नासि तं नासि परलोक दति ये स्ितप्रज्ञाः तेषां ‘ofa’ श्राचारोाऽखदधानता 'नास्तिकटत्तिः' सा afaaet ते 'ना- स्तिकटन्तयः। उत्तरपदलोपो समासः swat नास्तिक्यं त्तिः Slat येषान्त एवसुच्यन्ते | मन॒यदणं प्रतिषेधादराथं | जटिले ब्रहम चारोति मेधातिथिः चानघो यानेाप्रारथाध्ययनेऽच निषिध्यते |

प्रारभाष्ययनस्य तु ब्रह्मचारिणो विदडितलात्‌। सन्बयाध्य- ~ ^, ___ ~~~ {

(९) पालकेयद्चेयि we |

(२) भैदकख्ेवेति |

(३) प्रेतनिद्ारकख वेति ae |

# fa.

¢ ze |] Sen ब्राद्यणनिरूपश प्रकरणम्‌ | ४८९

यनसम्बन्धस्य प्राभिरेव नास्ति तत्कथं प्रतिषेध दति ard: तरतस्यमपि दहिमित्यादिना प्रा्िसम्भगात्‌ | “sare लादितके्ः, खलतिग्वा cae इत्यन्ये पठन्ति “saa विकेश्वजः, भोक्तु AGA वा | “पुगान्‌' सङ्गतान्‌, याजयन्ति) मांसविक्रयिणः प्रसिद्धाः | “विपणेनः लवणादिना प्रतिषिद्धन पण्येन) यामस्य राज्ञो वा ‘Gay श्राज्ञाकरः। (कुनखो' कुत्सितनखः सब्वेकाय्यैषु यो गुरोः प्रतिषेधेन प्रातिकूखये वत्ततेऽसे "गरेः प्रतिरोद्धा" ^्यक्ता्िः' चेता- वसथ्ययेरन्यतरस्यापि परित्यक्रा ‘aay राजयव्सरदीतः | ATs वनाथ यः Ut रक्तति 'पप्रएपालः' | सत्यधिकारे मदायन्नान्‌- छानरदितः “निराकृतिः, विद्छतवेदो ar) दुराकुतिरित्यन्ये | ब्राह्मणानां वेदस्य वा दष्टा श्रह्मदधिट्‌” परिवेत्तपरिवित्तौ, war लक्ता | चारणनत्तंकगायनादयः "कुशोलवाः श्वकीर्णे" faga- ages: ‘seal’ दुद्रा, तस्याः पतिः श्रदूकन्यायं वा मन्यन्ते, eae एव पतिः उपपतिः" जायाजारः चोपेच्यमा- णोयस्य ग्टह एव वसति दयता धनेनेदं करोामोति वचनव्यवस्थया वेतनयादो "गतकः" तकश्चासावध्यापक्च श्यतकाध्यापकः'। wa म्तकेनाध्यापितः डतकाध्यापितः'। व्याकरणदिकद्यासु wre शिष्यः “महद्र शिष्यः" गुरूः" शद्‌ श्येव चरापसजनोभ्चतस्यापि ष्ट्रस्य सम्बन्धः वि गरिंताचारलस्य सव्वेणेषलात्‌ ्रुद्रसदैव गृरुत्वं गरतं नान्यत्‌ | वाचा दुष्टः वागृदुष्टः" परुषानतभाषो अभिशस्ता वा। कु ण्डगोलका वक्र लक्तणो | गरूरचाचाय्यः | ula ब्रह्मदत्यादिदोष- परित्यागकारणे यो मातर पितरमाचा्ये परित्यजति परि-

sxe "चतु्मचिन्तामखौ परि ओेषखग्डे [द ae}

HAY ATTA | “ग॒रूत्यागः तस्िन्नध्यापनसमथऽध्यापयति तत््याजेनान्यचाध्ययनं | ate याजनाध्यापनादिभिः, योनेः कन्या- दानादिभिः ama, यः पतिते; संसगं गतः; sageu पतति पतितेन सदाचरन्िति। पतितपदेनैव लम्धेऽपि संसगिणि वत्सराद- व्वागपि प्रतिषधाथमिदं श्रागारदादो" ग्टदादिदादकः | afaar- छचिमविषप्रदाता ‘ate: | कुण्डगोलकयोरननमस्नाति सः कुण्डाशो | "कुण्डं" gia, तत्परिमाणन्नभोक्ता वा “Awa 1 ` सामः लता- विशेषं यागार्थमाषरधाथे वा याकिक्रीणति सः “arafamay

सामसाघनकयागपिक्रता वा ससमुद्र उदधि याति प्रवदएणदि- भिलेङ्गवति "समुद्र यायो ‘avy स्वुतिपाटकः | तिलारोनां tar Gan, साक्तिवेऽन्‌तवादौ कूटकारकः", “gee? नाणएकादौनां RT वा faat we भागादिनजिमित्तं पृवात्तरपत्तभञ्ा यो विदते विर्‌ द्धं लपते “कितवः' कलितप्र्तो अध्यद्धदुष्टिः। कातर इत्यन्ये पठन्ति, एव RHINE श्तारकः। मद्पः' सुराव्यतिरिक्रस्यारिष्टस्य। 'पापरागौः wet) अभिशस्तः पातकेापपातकयोः | 'दाभ्मिकः' लेके प्रसिद्धः seat तत्कारितानिश्चये रसविक्रयो' विषस्य faa- तेति मेधातिथिः मधृरादिरसाधिष्ठानानां गृडलवणक्तौद्रतक्रप्श्टतोनां fancfa wget.) “wav पारद इत्यपरे, श्रगरेदिधिषृपतिरित्यतचर दिधिषूश्दस्य श्रगेपदेन पतिपदेन एयक्‌सम्बन्धः। ततोऽगेदिषिषु- रेकः दिधिषृपतिरन्यः समासान्तमेतस्यायेकश्दस् द्वाभ्यां भिन्नप्र- स्थानाग्यामभिसम्बन्ः सढतिशास्तत्रादुपपद्यत इति समाहितं मेधाति- यिना तख भ्रातुभाव्यायां wae नियुक्तायामपि यऽनुरागवश्रा-

¢ we i] TSR ब्राद्धणनिरूपरप्कर सम्‌ | 8८५

दालिङ्गनचतम्बनादौनि कुग्धादसछ्छद्‌ वा प्रवनत्तते "दिधिषूपतिः" जोवतस्तावत्‌ भ्रातु भीग्यायामनुरक्तः ‘wfefya, | अथवा विवादा- हायां च्यष्टायामनृढायां या कनौयसौ परिणेयते सा "अग्रेदिधिषुः", तस्वाः पतिः श्रगरेदिधिवूपतिः) मितरान्‌ दु द्यतोति ‘frase’, मिच- का््यापधघातक Tae! दूतं टत्तिजौ विका यस्य सः BAT) यो दयुतकारान्नियोज्य Parse लभते सोऽचाभिधोयत इति खयन्देविलात्‌ कितवेन सदापौनसतये पचः शआाचाग्यः अध्यापका यस्यसः पुत्राचारयंः* मृखंस्याचाय्यंलस्य FS सम्भवात्‌ | TAT ATTA "गण्डमालो' प्रसिद्धः! परममंप्रकाशकः ‘fasta’ वातादिदोषेण पिणाचादरिग्ररौतवेन वा अननवस्ितचित्तः “उन्मत्तः, रसत्यारोनां दमनः गति शिक्तयिता शदस्तिगोश्चाद् दमनः नक्तचग्रदणं ज्योतिः- शास्सोपलक्तणायें "पक्ति" श्येनादौनां, wrezara पोषयिता | uate ‘agra: यो त्रोद्यादिसेचनाथं ओतांसि भिनत्ति अनेकधा नयति) यश्िररद्ध प्रटद्धानां ओतसाङ्गतिबन्धाथे सेत॒बन्धेनावरणं करोति | ्यदसंवेशकः' वास्तुविद्यापजोवो स्प- तिद्च्धारादिः। यः सथिविग्रदादिषु प्रेते सः ‘eq’ यो naa sary रोपयति ‘sartiqa: | श्वभिः Raa: कोडति शक्रो डोः श्येनानां क्रयेण जोति श्येनजोवोः यः सता श्रसता वा frau कन्यान्निन्दति सः कन्यादूषकः', यो मिथनसम्पयोगेण कन्यामकन्यां करोति साऽपि कन्यादूषकः। ‘fea’ खभावत एव प्राणिघातनिरतः(*) दषलेभ्यः mew सेवादिना ठत्ति-

क~~ -~----- - -~------~---- --------- ~~ rae

(९) प्राणि्रोदनिरत इति |

ace चतुवगचिन्तामणौ परि ग्रेषखण्े [१ wel

जवनं चस्याऽसो 'ठटषलटल्िः'। गणानां रेवताविर्षाणं याजकः | गणयागाः प्रसिद्धा इति मेधातिथिः श्राचारः गखदाभ्यागतार्न पुजासत्कारादिःः तेन वजितः श्राचारहौनः'। कर्तवयेषु भगरात्सादः ‘ala’ सदेव याचनया लाकानृदंजयति सः “नित्ययाचनकः। निन्दादिन्यः खाय कप्‌ (छषिजोवो' यः प्रतिभिद्धया aan जोवति, at चानापरि प्रतिषिद्धा च्रापद्यपि खयं क्रियमाण sad. काय्यमाणपि यथोक्त विधिविरदहिता प्रतिसिद्धा। afafa- fas “राज्ञो दत्वा षड्भागं दवतानाद्च विंशकं चिषडभागद्च विप्राणं कृषिं केला दोषभाक्‌” इत्यादिः रटतिकारैः प्रतिपादितः। देाषवशरात्‌ स्थलेकपादः “दौ पदौ" ) यस्य प्रत्यक्तेण दोषो aga सद्भिश्च निन्यमाने दृश्वतेऽसो “खदट्‌्भिनिन्दितिः'। उरभराः मेषाः पण्यं यस्य Sef: एवं मादिषिकः परः oat यस्याः सा ‘ara स्वैरिष्टादिः, तस्याः पतिः "परपृव्यीपतिः" यो मूल्येन प्रतान्निय्यापयति वदति ‘Safa’ ‘afar निन्दिताचाराः | “SUTRA? पङ्खयनदाः "उभयचर दैवे पिच्य HAT | श्रचाद सुमन्तः |

तस्कर कितवाजपाल-गण-गणिका-्‌द्रप््यागन्यागाभि-परिवेत्त्‌- परिवि्ति-पथ्यादित-प्याघधाढ-पनभैवान्ध--वधिर - चारण-ज्गीवाव- कौणिवाद्ुषिक-गरदायि -क्रटसाक्ति-ना सिक -दषलोपन्युपड्तादोू- alfa -सेमविक्र्यकिक्रयक्क्रिट-पैसिक-कथक - दुण्डाशि-कुण्डगो- लकयन्त्रकार-काण्डप्ष्ठ - द्‌ -चण्ड-विद्ध शिस्म-देवलक-षण्डा ङढप-

¢ He |] प्रादक्ये ब्राद्यणनिरूपणप्रकर णम्‌ | ४८७

तित-प्रायो त्ित--ङनखि-किलाभि -श्यावद न्त -वणिक्‌-शिल्पवा दि चन्‌- त्यगोततालेपजौ वि-मूल्यसां वत्सरिक-मदापथकाश्मङ्टडक-दौ नातिरि- कराङ्गा विरागवाससश्चापाङ््याः "तष्करः' VT | श्राजोवना्थमजाः पालयति “ज्रजपालः -गणः' सङ्गः (गणिकाः वेश्या प्रदरः प्रसिद्धः | एतेषां "प्रेयः प्रदर सेवकप्रतिषधान््हापदि वणान्तरसे- वकस्य देषान्तररदितस्यानन्ञावगम्यते | यदाद प्रचेताः मददापद्नता विप्रः कच सेवां समाश्रयेत्‌ | WAT HAT प्राः कण्ठगतैरपि |

ana. परस्ियोगच्छतौति ्रगम्यागामोः | ae भातर्यछ- ताम्याघाने यदि कनोयानन्यादितः खात्तदाकी पय्यधन्त्यच्यते seq पय्यादित इति। एतच प्राजिस्तरेण निर्णीतं चारणो- ऽच aq: इतस्ततः Howe नन्तकविण्ेषसख तु awe नत्यो पजो विशब्देन agama aaa erg ङ्रतोति ‘zara? | पञ्चयज्ञानविधाय यो aR सः "उपडताद्‌ः' ‘saga: परित्यक्ताः | अविक्रेयं तिलयवादि विक्रोणति “श्रविक्रेयविक्रेता' | पस्तकलेखनकम्मणएा जोवति दति ‘orf’, एस्तकविक्रता वा मूल्येन युस्तकलेखकेा वा विटजनरज्ननाय ge कथादिकथानां कथविता "कथकर" aera दुगदिषु सङ्का- माथं वा यन्तनिम्मता ‘aaa’ शस््ोपजोौो काण्डप्ष्ठः' AUS: शस जो वौ तिना मानृशासनस्मरणात्‌ wi तु काण्डस्ट दृति पठन्ति तस्य लचणसुकतं प्राक्‌ ‘eye दु्चिकि्लग्नोमो |

४८७ चतुरवेगेचिन्तामलो परिग्रेषखग्छे [६ अर |

"चण्डः छिन्नमेदनचम्भ, चण्डि वल्कापनयन दति चौोरादिकाधातुः, चण्डयतोति चच्डः विद्धशग्रोद्रविडषु प्रसिद्धः तच fe सिखदृषणाघःजिरायां fez विधाय विटाः सुवणघरिकाधरितं सुक्राफलादि विरचयन्ति | चिदण्डादित्रतमारूद्य तस्मात्‌ परि we. “श्रारूढ पतितः? सन्यासयपूव्वक्रं मरणान्तिकमनशन `प्रायः | “सन्यासवत्यनशने पमान्‌ प्रायः” दति तरिकाण्डस्मरणात्‌। प्राय परित्यज्योल्ितः। किलाः सिश्ररोगो वादिच श्रातेद्धं “ari? नन्तनं गोत गानं "तालः चञ्चत्युटादिः, एतदिद्याप्रावोश्ेन यो जोवति | धनलिष्या नक्तवाद्यादे शक; “मूल्यसां वत्सरिकः' say मनना “तिथिं परस्य ब्रूयान्नक्ठचाणि निरदित्‌” दति महदा- पथिकः" समुद्र पयचारो नित्याध्वगो ati ‘amaze’ प्रासाद्‌ा- दिनिश्राणाय पाषाणतक्तकः | 'दोनाङ्गाः खच्नादयः “त्रधिकाङ्गाः वडङ्गलिपरश्टतयः | विविधमाज्िषठादिरागयुक्रवाससः "विरागवाससः" चिदण्डग्रहणं विना लाकवञ्चनाथं गेरिकादिरक्रवाससा वा ME चमः |

aKa दिजाश्चान्ये तान्मे निगदतः प्रण

येभ्यो दत्तं देवानां पिदरणञ्च waa

काणाः कुजाञ्च षण्डाश्च ATA गुरुतल्पगाः |

AQAA सुरापाश्च स्तेना गोघ्राशिकिन्सकाः

रादकामास्तयान्मन्ताः पर्डविक्यिणश्च ये।

ग्रामकूटास्तुलाकूटाः शिल्पिनो ग्रामयाचकाः

इषलोभिः प्रपौताश्च अणोराजन्ययाजकाः

sean ब्राद्धणनिरूपरप्रकषर णम्‌

राजग्टत्यान्धवधिर म्‌कखल्वाट पङ्गवः कलेपजोविनसैव ब्रह्मविक्रखएश्च ये | दण्डष्वजाश्च ये विप्रा मामक्त्यकराख्च ये आआगारदादिनसैव गरदा वनदादकाः | कुण्डाशिनेा देवलका परदाराभिमषेकाः इ्यावदन्ताः gies शिल्पिनः कुषिनख ये | वणिजे मधुदन्तारोा इस्यश्वदमका दिजाः कन्यानां दूषकासचैव ब्राह्मणानाञ्च दूषकाः gant areata कितवाश्च कुभ्नो लवाः समयानाञ्च AAMT: प्रदाने ये वारकाः | श्राजाविका मादिषिकाः wafanfauy ये amaty ये सक्राः श्लाकादादिनिश्च ये SAM YAS शठ एव दषुकन्ता तथा वन्या यञ्ाग्रेदिधिषूपतिः पाण्डरागो गण्डमालो sat अ्रामरो तथा॥ fara: कूटसात्तो दोघरोगो टथाअ्रमो प्रतरन्योपमिटन्तश्च टथयाप्रत्रजितश्च यः

यस्त॒ प्र्रजितान्नानः प्रब्रज्छावसितञ्च यः | तावभौ ब्रह्मचण्डालावाद वैवस्वतो यमः राज्ञः BART यश्च ग्रामस्य नगरस्य च। समुद्रवायो वात्ता केशविक्रयिणएश्च ये श्रवकोणणं वरघ्न WAH: पिटदूषकः

. 62

gue,

8९६ * चतु््चिन्तामशौ परि ेषखग्डे Ge

गोधिक्रयो दुबोलः पृगानाञ्चैव याजकः

मद्यप REA ee पितवा विवादक्त्‌ ISAT बन्धुकौभन्ता त्यक्तात्मा दारदूषकः सद्भिश्च निन्दिताचारः(९ खकम्म॑परिवज्नितः | परि वित्तिः परिवेत्ता waraar निराङतिः॥ Wears: Satara: yexfwasy नास्तिकः SOS TAWA मानरृत्तेलिकस्तथा चौरा alg षिका दुष्टाः परखानाञ्च नाशकाः चतुराश्रमवाद्याश्च ये चान्ये were: | दत्येतेल वलेयुकां स्तान्‌ दिजान्‌ नियोजयेत्‌ . “गर्तत्यगः' TATA | पौरोहित्याय यज्ञा वा we वक्नोकतुं कामयते सः राद्रकाम.' ग्रामं gzafa कलयतौति 'ग्रामकूट कः" | बह्भिरलोकयवददारंयामद्रव्यं भक्तयतीत्यथः। sala तुलाब्यवदारेण वञ्चयिता "तुलाक्रटः* | ere प्रपौ ताऽसरृम्बितः AANA? | HB’ सुवणकाराद्याः प्रकृतयः, तासां याजकः 'भेणो- याजकः" | कलया सुवणटद्या जोवतौति कलेपजीषौ' चतुःषष्टि KAMA AT ब्रह्मणो वेदस्य पृचस्य वा विक्रेता ब्रहुविक्रयो ' विकाये ब्रह्मविद्योपदेष्टा वा यो मदापराधौ राज्ञा पद्‌ाद्ङ्कनेन BATS: सः 'दण्डध्वजः' उच्यते | मधुग्रणाय मधमिकेापधघातौ 'मधुदन्ता" 'खचकः' परदोषन्नानेापायगप्रयोक्रा अन्येन प्रकाशितं परदोष पुष्णाति सम्बद्ध वचनेन दृढयति राजादिकुता व्यवस्थाः (१९) निन्दितश्चोर इति wo |

¢ अर i] MSI ब्राद्यशनिरूपशप्रकर म्‌ | ४९१

‘aaa’ | अजापिकेन जौवन्तौति ज्राजाविकाः' एवं arfefear: | व्यभिचारिणणेपुत्रा वा ववेष्एवोषु" टन्रजालादिमायासु, सक्ताः निषषमतयः | शलाकाः we, ‘ete’ भ्रथिकमे, arat से मैषज्यमा- चरन्ति ते -शलाकादादिनः'। श्रपकारग्रोलः "शठः" “GRAY शगणां कन्ता। यः शास्ताविदितेय्वाञ्रमेषु and स॒ ‘sql vasa विधास्यामोति सङ्धल्पय म्र्रज्यां कुरूते “प्र्रज्योपनिरन्तः'। यस्तु वैराग्यादिकमन्तरेोव प्रत्रजति सः "टया प्रत्रजितः' | प्र्रजितेनेत्पादितः -ग्रत्रजिताज्जनातः'। विधिवत्प्रत्रज्यां खोरत्य ततः परिभ्रष्टः प्रनज्याव- सितः aria छृषिवाणिज्यादिरूपया aman यो जौवति सः वान्तान्ोः। यो वा निगूढप्रचारेण सकललेकटत्तान्तमधिगम्य राजे निवेदयति साऽपि वात्ताजौवनादात्ताशो परुष दति लेके प्रसिद्धः वान्नाशोति वा पाटः तल्लक्षणसुक्रं संज्ञाप्रकरणे , केशविक्रयो' चाभ- रादिविक्रेता ‘anny बालदन्ता अयोरामिव मामयमित्यस्याः अ्रते- रबालामिव मामयमिति नेरक्रिव्यास्यानात्‌ पूगयाजकः” ससानजा- तोयानामपि समानग्यवसायानां we wee याजयिता “पूगया- जकः कदग्येलक्तणसुतरं। अरपराधप्रयोज्यदण्डाधिक्ृतः दाण्डिकः" | ‘aah पंञ्यलोपतिः। Maa छतात्मघातेाद्यमः। मुखसु- खादना पुरूषान्तरसंयोजनेन वा कुलस्तौरणा दूषयिता "दारदू षकः | वनितान्तरानुरक्रतया ृरेदागणणं मिष्याभियोक्ता वा 'द्‌ारदूषकः' | सतकाष्यापकेा खतक्राध्यापिता वा ‘wera’ एवं शद्रा चायः | शिशनामन्तरपाठकेा “दारकाचाय्यः' | घान्यश्वम्यादिमानव्यवसायेन यो जोवति ‘ara’ एषु किञ्चिद्याख्यातं fafaqare

GER चलुर्गचिन्तामगौ परिरेषखण्डे [द |

शङ्खलिखितो |

TAR तस्करा THIS SACHS ATT Se: श्वागणिकः बरद्रोपाध्यायो at घाण्टिका देवलः पुरेोदिता नकच्चादश्ठत्ति- ्रह्परूषो मद्यपो ब्रह्मविक्रयो कितवः कूटकारका मानषपग्रुविक्र- यिणएशेत्यपाङ्कःयाः |

अरनधोतवेदः श्रनुक्‌' श्वगणेः चरतो ति श्वागणिकः यः az- धण्टिकादिनिबन्धनपुरःसरेण नृत्यगोतादिना stata शधाण्टिकः? | यो वा महतो घण्टां वाद्‌ यन्नेव fare भिक्तते साऽपि (धाण्टिकंः* | waren घण्टाल इति प्रसिद्धः यो जोवन्कुक्तवेषेण लेकं प्रता- रयन्‌ द्रव्यमजयति श्रह्मपृरषः'

पेलोनसिः |

कुनखि-किलाशि-श्यावदन्ताः पिचा विवदमानश्च यश्च स्तौजितः कष्टौ ata: कितवेदुव्वारोा दुखम्भा सुरागभ विद्धप्रजननः पतितः पिग्नः सामविक्रयौ यन्ञवेदविक्रयो वाण्जिका areas fa- afr रषल्यामभिजातः परिवित्तिः परिविन्दाने दिधिषू पतिः पुनभूपुचः गोलकङुण्डाजाविकाञ्चौरः काण्डः Vaasa WRI | श्राद्ध Vara HITT यज्ञकर्मणि

यख We प्राधान्येन a waa विधत्ते भौतः सन्‌ aia वत्तते .स्तोजितः' |

उक्तञ्च यमेन

नाञ्नन्ति पितरो देवे नाग्रन्त्यनतवादिनि भाव्याजितख arafa ae चोपपतिग्टंह दृति |

He |] BST ब्राद्यणनिरूपण प्रकरणम्‌ | ४९७

au गभेसम्भूतः “सुरागभः* हेतप्राय्ित्तेन सुरापेण जनिते वा तौययाचाद्यज्जितधमेविक्रता तौ थैरिक्रयो' शातातपः श्रभनिष्ठोमारिभियैन्नेयं यजन्यल्पद किकः | तेषामन्नं भोक्तव्यमपाङ्गयाः प्रकोलिंताः

देवलः | देवकेशोपजोवौ नान्ना देवलके भवेत्‌ | Mee. विज्ञेयः सवेकभेसु सवदा मनुः sadad दिजेभुक्रं परिवेत्तादिभिस्तया | AA £ के ~ Tita ~ WPI तद wife भुञ्जते यमः | AURA eA यावत्समनपश्यति | भ्रश्यते तत्फलं तेभ्यो दानञ्चापि विनश्यति 1 भ्रश्यते ततफलमिति काम्यस्य ae) दानञ्चापि विनश्यतौति नित्यकमेभ्वेशः |

द्त्यपाङ्कयाः | श्रथ ufos: | we: \ ब्राह्मणा ये विकमेस्था aeraafaar: war: | दोनाङ्गा दयधिकाङ्गाश्च faa: पद्भिदूषकाः | HIG श्याउदन्तञ्च TWAT ठषलौ पतिः |

8८9 चतुव्गचिन्तामखौ परि गेधखण्डे [९ we |

कष्टो राजयच्छी ब्राह्मणाः पद्भिदूषकाः

शरूण्णं प्रतिकरलाश्च वेद्‌ ग्युत्सा दिनश्च ये

गरू त्यागिनष्चेव ब्राह्मणा; पङ्िदषकाः

श्रननध्यायेव्वधोयानाः शो चाचारविवन्छिताः |

इएद्रान्नरसपुष्टाङ्गा ब्राह्मएणः usar:

श्रविहितप्रतिषिद्धकमेनृष्टातारो ‘fan’ विरतवेदा- स्यक्ताग्रयख 'वेदागन्यृत्सादिनः शुद्र दन्तस्ान्नख भोक्तारः रुद्रान्‌ रसपुष्टाङ्गाः" हारोतः चिकितसक-टषलप्रष्य-कारुक-कितव-श्क्रौडक-शकुनिजोव-नौन-

घातकावे िक--पौँश्चल-बाद्धुषिकादितु ण्डिक-प्रत्यवसित--गतकाध्या- पकाध्यापित-तेलिक-खचक-नियामक-कुभोलवारीन FR fas विवज्जयेत्‌ नास्तिक-क्ञोव-कदयीक्रो डिनेाऽनतवादिनेा जपहाम- सन्ध्याशौो चविव्जिताः सौव-यं न-सौवसङ्कर-सङ्कौ erg erage त्तिश्चवबन्धापजो व-टषलोपति -श्रद्र- ग्रमयाचक-तस्कगगारदा दि- गरद्‌-सोमविक्रयि-गायन-नन्तक-घनुःशर यो जका-अरण्डगोदौ नराशम- प्रघाण्टिक-नक्तचजो वि-मदायिगामि-दौचेगगि-मदहापयिका; पति- ताः पतितपुरादिताश्चानिवत्तेमानाः पद्भिदूषकाः कारकः, fa शकुनिभिः श्येनादिभिन्नों वतोति शकुनिजोव. मरणफलकङ्तोवा- वेष्टन श्रावेष्ट” श्रावेष्टेन पश्रुसंज्ञपनाथ यो ag परिक्रौयते प्रावेष्टिकः'। सङ्गो तपंखलोग्ररलन यो जोवति a ‘yay श्रदितुण्डन दोवयतोति श्राद्ितुण्डिकः" सप॑क्रोोत्य्थः। sma

अ° |] श्राद्धकल्पे area निरूपणप्रकराम्‌ | ४९५

त्परिच्युतः ‘seafaa: तैरविक्रयादिना जवति सः 'तेलिकः' पोतत्राहकः “नियामकः प्रपणस्य नेतेति यावत्‌ ्डगयाशओोलः राक्र ङोः खं धनं खस्यायं ‘gla’ सचासौ सद्धरश्च “सौवसद्करः' टत्तिसङ्कर दत्यथेः aie एव "नराग्ंसः" यो नरानाशंसति स्तौति चाऽपि नराशंसः (महाथिगामौः दौपान्तरगन्ता) gaya प्रस्यितः "मदापयिकः महदापयात्‌ दूरदेशन्तरादागता वा चाज्ञातकृलकोलवात्मरतिषिध्यते श्रनिवन्तमानाः' प्रायखित्तमङ- वाणाः |

विष्णरपि |

डो नाधिकाङ्गान विवल्नेयेदिकर्मम्थां केडालत्रतिकान्‌ रथा- लिङ्गिने नक्तचजोषिनेा देवलकांिकिल्छकांशानूढप चान्‌ बह्या- जिने यामयाजिनः शूट याजिने त्रात्यांसतदयाजिनः पवेकारान्‌ खच- कान्‌ स्टतकाध्यापकान्‌ उतकाध्यापितान्‌ Waraqery पतितसयु- क्राननधो यानान सन्ध्योपासनभ्वष्टान्‌ राजसेवकानृग्रान पिचा विवद्‌- मानान पिदगुभरिखाष्यायल्यागिनश्चेति अद्ध वर्जयेत्‌

न्राह्यणाय सद्‌ा दयते कथिताः पङ्कटूषकाः। एताच्िकन्नयेद्यनात्‌ श्राद्धकमंणि पण्डितः

‘svat पतितसाविचौकाः | "पव्वेकाराः' काण्डकाराः | उग्र्चण्डो- ऽतिकेापनः दति यावत्‌

ATTA: |

fast शिपिविष्टः परतल्यगाम्युपपत्रः एद्रोत्यनो atepat-

fafa |

gcd चतुर्ैगचिन्तामणो परिशेष ण्डे [९ Be |

यो विष्ररद्धजातौयायामपि argrat एदराच्छद्रसमानात्‌ ब्राह्म UAT: | TAA लचणसुक्तं संज्ञाप्रकरणे |

देवलः |

गोभरटैविश्वस्तानद्‌-प्ररजितबन्धुमिच्घातकाः माढपिटपुचदा- रा्रिदाचत्थागिना थज्ञापदन्ता टषलो पतिः सामकिक्रयो बात्यो निःकरियश्चेति पतिताः जारोापपतिः कुण्डगोलभन्ता दिधिषूपतिः | मढश्तकाध्यापकायाज्ययाजकब्रह्मधमद्‌ष्टदर वयविक्रयि-कदयेवखसममेद- TATA शौ चाधन्यदेवलकवाद् विकगो चभित्यरिवित्ति-परिवेनत- छष्प्रष्ठ-काण्डष््-निराङत्यवकौ णि-ज्देच्छावरेरकरणा गार दा दिनः षड्विधाः क्तो बात्युपपत्यनपत्यकरूटोपसाक्षि-पुष्टोपघाति-स्त्ीजित- सेतुभेरक-तालावचरण-खड्ञपजो विधमेपाठका नित्ययाचक-प्राय- सित्तटत्ति-धृत्तेसाधनिकम्डगयुकितव-नास्तिक-पिग्रन-शवरव णिम्ब- न्दि-पौनभवात्मभरि-शएस्कि-ससुद्रयायि-छत्याभिचारभोल-ते लिक- शास्तिक-त्रदयग्टतक-कन्यादूषक-भ्रृणप्र-कर-कुदक-मि चघ्रक-दन्ताप- व्ययि-षखमयभेदक-वा गदण्डपरूषा शत्तयभिल्यिक-दस्त्या रोदाञ्च बन्धका- सखेति पातनौोयकाः श्रष्टाभिः पापरोगेरभिश्चता विकलेद्धिया Satyr श्रधिकाङ्गाशेनि werent: | wareenetat राज- TH श्वासमधुमेहेभगन्दरमश्रोत्यष्टौ ALA: | जडान्ध-काण- वधिर-कुणिः दरति विकलेद्धिवः। उभयभागक्तेदा zeae: पापिष्ठ- तमाति |

एते पञ्चविधाः प्रोक्ता वज्जनौया नराधमाः सखसंज्ञालक्तणास्ते स्यविशेषश्चाच दृ श्ते

¢ |] MARY ब्राद्धणनिरूपणप्रकरणम्‌ | ४<७

तथा | एते Sat: सव्व करमशः ससुदाइताः | कभेणा योनितञ्चेव दे ददोषेञख कुत्सिताः एतेषां कमदोषेण पतिता ये नराधमाः | यान्ति ते निरयान्‌ घोरान्‌ त्यक्ताः सद्धिरिरहेव योनिदोषेण ये दष्टा ये दोषैः wes: | zeq asi तषां भवेदनपराधिनां wan. पिश्ररुनः att नास्तिकः कुदकः शटः faaza चेति सव्वषां विषषान्निरयालयाः सवं यनरभोज्याः स्युरदानादाख TAZ ब्रह्मभावान्निरस्ताञख्च पापदोषवशानगाः घातकशब्दो मवादिभिः anf: प्रत्येकं सम्बध्यते | दिभिश्च पञ्चभिख्यागिश््दः तत्र मातापितरौ बद्धौ aa: fing: दाराः साधव दृति ज्ञेयम्‌

"यन्ञापदन्ता' यज्ञविघ्रकारौ, नित्यनेमित्तिकयोरकन्ता (निक्ियः'। Ghee प्रैधवेयस्य, भत्ता" पृचलेन VAT, गोलभन्ता | मूढव्ै- qazag “श्रन्यगोचभित्‌'। छष्णष्र्टमृच्छावरेटकरणानां ल्णामि संज्ञाप्रकरणे द्रष्टव्यानि | aga धमयस्य ब्रह्मधम्भा" ब्रह्मवित्त- व्याजेन सकलधर्मत्यानोत्य्थैः ‘waa: अशिष्टः “निरतः कद- प्रयागपरः एठापचातो शष्ठघातकः', परोक्ते घातोपाचप्रयोकरत्य्थः, चमरोपच्छेत्ता वा बलोवदपुच्छोत्पाटनेन वाणिज्यादिकन्ता वा 'ताल्लावचरणः' तालवादकः, चरतेभरणाथलान्तालफलस्य तालनि-

63

भाचा-

rcs चतुर्व्गचिन्तामखौ परि रेषखग्डे [द qe 1

यासस्य wafaat वा। अ्रतिरुढत्य विहितानां चमाणएएमध्येता “धम-

पाठकः” प्रायथिनापदश्लसम प्रायथित्तप्रत्याख्रायश्चतेन वा » परप्रायित्ताचरणएलसन वा द्रव्येण ठत्तिजौंवनं यस्यासौ श्रायञि- तटत्तिः"। “धुत्त” वञ्चकः तुरगादिसाधनेश्वधितः “साधनिकः ^

‘ara, पापद्धियसनो देवपिचा दिभ्योऽप्रदाय निजोदरभरणमा- चपरायणः -रात्मन्नरिः' agen? गभघातो een’ दाभिकः 'दत्तापव्ययोः परेरंत्तस्य धनस्यासडायकन्ता

यमः

श्रपङ्किपावनः Wa यावत्समन्‌ पश्यति | भ्रश्यते तत्फल तस्माद्‌ गनात्तख TAA +

तथा | यावते ब्राह्मणान्‌ aq Nad Wass» निरथेकन्त॒ तत्सवं gett संशयः

यावतः संसयेद ङ्गैः ब्राह्मणएणन्‌ शृ द्रयाजकः | तावतां Hagia: फलं दान पौर्तिकम्‌ | रङ्गस्पशेऽचाविवकितः atea इति यमेनाभिधानात्‌। परत

भवे ‘alfa’ वद्िवदिदानोद्भवं फलं } तथा

ANS यावतः पडते युच्ानाननपश्चति

तावतां फल तेषां दाता प्राप्रोति बालिशः °व्ालिशः मखः |

¢ Ge |] MSTA ब्राद्यणनिरूपशप्रकरणम्‌ | 8९€

ala नवतेः काणः षष्टे; fast शतस्य तु पापरोगो सदस्य दातुनाश्यते फलम्‌

AA दभनाभावान्ततसन्निधानमनेन waa wal यावान्‌ देशश्चचस्मतो दृष्टिगोचरस्तावतो देशा दनाटतादन्धा नेपासनौय sae: | तच ‘arama ast यमः

षष्टं काणः शतं षण्डः शिनौ यदनेपश्यति | Way पाण्डरागो ave पतितस्तथा

दूषयतोति Wa: | Beast दोषतारतम्येन प्रायथित्तमेदा्ः।

महाभारते पद्किदू व्यास्तु खे राजन्‌ कोनत्तेयि्यामि तान्‌ श्रण कितवेभरूणएदा eat परिवेत्ता निराकतिः॥ maser are षिका गायनः सवंविक्रयो | MAN गरदः FS सोमविक्रयो i सासुद्धिका useaefaa: कूटकारकः पित्रा विवदमानखु aw चोपपतिग्टहे ्रभिश्रस्तस्तथा स्तेनः faa यञ्ोपजोवति ¦ way खचो मिचपरक्‌ पारदारिकः अत्रतानासुपाध्यायः काण्डपृष्ठस्तथैव | परिवित्तिश्च योऽपि स्यात्‌ Tea मुरुतल्यगः कूशोलवेा देवलके नक्तदै्यश्च stata एतानि विजानौयात्‌ ब्राह्मणान्‌ प्भिःट्‌ षकान्‌

४०० चतुवेगं चिन्तामडौ परि शेषलण्डे [₹ me |

नद्भपुराणे | faaya कुनखो ata: चयो fast वणिकपथः | > WlATMSY खल्वाटः काणोऽन्धा बधिराजडः मकः UR. कुणिः षण्डा दुमा ङ्ग-केकरौ Hel रक्रेरणः कुजोवामनेाविकटोऽखसः

मिचश्च दुष्कुलोनः प्रपातो निराङति; |

परिवित्तिः परिवेत्ता परिवेदनिकासुतः

रषलोपतितत्प॒चरः" श्राद्यराद्धस्य yates: |

टृषलो प॒चसंखन्ता अगुचो दिधिषृपतिः

ग्ड तकाध्यापकायश्च सतकाध्यापितशथ यः |

्रएनो सुतेभपेष्टा ग्ट गयु: सामविक्रयो

श्रभिशस्तस्तथा स्तेनः पतितेवादुषिः शरटः ¦

पिश्ररनेवेदसन्त्यागो दाराभ्भित्यागनिष्ठरः राज्ञः परोाहितोग्टत्यो fatty aad | दिधिषुः किङ्करः att मूढो देवलकस्तया नक्तचचकश्चेव पवेकारश ated: | ्रयाञ्ययाजकः TSA येऽधमाः ; ते ag निवोक्तया दुष्टं स्यात्य ्भिदू षका; |

FATT |

दुश्चमा HTS कष्टौ ft श्ावदन्तकः | मपे दषलोसक्तो भूणद्धा दिधिषूपतिः |

` "न >

ie

MSR ब्राद्धशनिरूपणप्रकर णम्‌ | ५०९

¢ we ||

MATS कुण्डाशो Brafanfaut fase: | परिवेत्ता feaga oftfafaficrata: पौनभेवः SNS तथा नक्तचसचकः। गोतवादिचग्ूकुख व्याधितः काण एव होनाङ्गशातिरिक्राङ्ञा वकीण तथेव | RAG Faraway देल: भिचधुक्‌ पिग्ररुनञ्व नित्यं भावीनुवर्सितः ! मातापिचोगृरोाख्यागौ दारल्यानौ तयैव गेाचधरक्‌ भ्ष्टशो चश्च aves AAV: RATS याचकेरङ्गजोवकः समुद्रयायौ AAS तथा समयभेदकः | वेदनिन्दारत्ैव विश्षात्प ङ्गिदषकाः सवे पनरभेव्यान्नास्तथानदाख TAZ नद्याचारामिथस्ताश्च IANA: WIAA: GTA: सन्ध्योपासनवजिंतः | महायन्ञविदोनञ्च ब्राह्मणः पद्भिदू षकाः श्रधोननाभ्नसेव(\) खानमो नविवजितः | तामरे राजसश्चैव ब्राह्मणाः पद््दूषकाः

fa पङ्क्दूषकाः

BQ प्रकोणेकाः |

aa गोतमः |

SPP cn A यमक eld 5 Rh,

(९) अधीतनाशन्धेवेति ख० |

yee aqnifenaat uftitees [व अम |

माजयेत्‌ स्तेन-ज्ञीव-पतित-तदत्ति-नासिक-वोरदागरेदिधिषू- दिधिषूपति-सतौग्रामयाजकाजपालेसृष्टाम्नि-मदयपङु चर क्रुट साचि प्रातिदहा-कानुपपति यंस (९ स-कु ण्डा शिसामविक्रय गारदादि-गरदा- वकीणि-गणप्रययागम्यागामि-दिंख-परिषित्ति-परिवेत्त्‌-पयीदित-पया- धादर-त्यक्रात्मद्‌ बेलि-कुनखि-ष्यावद न्त -पौ नभेव-कितवाजाप-राजप्र प्राति-रूपिक-प्हुद्रापति-निराङति-विलासि-क्रुसोर्‌-बणिक-शिल्य- जो वि-्याश्ोल-वादितचर तालनुत्यगोतश्नौलान्‌ faa चाकामेन विभेक्रा- ग्किष्यां सेकसगोरजां्

तेभ्यः पतितेभ्या इत्तियस्य सः ^तदुत्तिः। Acer राज- न्ता WIV ग्रामस्य याजकः “स्तौग्रामयाजकः' wae एव श्रातिदारिकः' रेद्रजालिका ari डपपतियसखः इति ae भाया नित्यं व्भिचारिणौत्यथः ‘waar’ प्राणत्यागे saves. ‘gama, गय्यादिजपरहितः 'प्रातिरूपिकः' xatet कूटप्रति- कतिकन्तौ | ‘saute च्रायधान्यासरतः। ये चानिच्छताऽपि पितु- WEIS देतवन्तः | याज्ञवल्वयः |

tr रौनातिरिक्राङ्गः काणः पौनर्भवस्तथा | ARTA: क्षीवः BTS य्यभिग्रस्तकः॥ faaya, fara: सामविक्रयो परिविन्दकः | मातापिचोः TUE FS टषलात्मजः | परपूवापतिस्तेनः कमेद्ष्टाश्च निन्दिताः

(१) समुपपतियेग्येति पाठान्तरं |

fa

we |] श्रादकल््ये ब्राद्यणनिरूपण प्रकरणम्‌ |

कश्यपः | दारविम्भूणदन्तुशच व्यङ्गानरचधचकान्‌ | वजयेद्‌ब्राह्मणनेतान्‌ सवकमेसु यज्ञतः नागरखण्डे | sae ये निरदिंष्टास्तानेतान्‌ शण वचमि ते हौोनाङ्गानधिकाङ्ंख सवभक्ताज्निराकतोन्‌ WAAL टथावेद्‌ान्‌ वेद्‌ विक्रयकारकान्‌ | वेद विश्चावकान्‌ वापि वेदशास्तविवजितान्‌ grat रोगसंयक्तान्‌ fang परदिसकान्‌ | जनापवादसंयक्रान्‌ नास्तिकानन्‌तानपि वाद्धुषिकान्‌ विकमेम्यान शोचाचारविवर्जितान्‌ अतिदौचान्‌ छशान वापि waa faa TAMA I निलामान्‌ वजजयेच््राद्े cea पिहठतपंणं | परदाररतञ्चैव तथा ठषलोपतिः शठामलिस्बुचालेभो( राजग्डच्छन्यृत्तयः | सगेाचायाञ्च सम्भूतस्तथेकम्रवरासु कनिष्ठः WHAT: छते द्रादस्ल पड्ूःयः

तथा प्राग्दोक्ितोयः कनिष्ठः सन्त्यज्याग्रजसंय॒जं | मातापिदपरित्यागो तथा गुरुतल्पगः fazrat यस्यजेत्पनं कते दाद कर्षकः |

(९) दम्भोति we |

५०४ चतुर्ै्मचिन्तामशौ परि रेषखब्डे

शिल्पजोवो प्रमारौ wena vara: | एतान्‌ विवजयच््राद्धे येषां waa कुलं TAIT वजनोर्यांम्त॒ वच्यामि azar मे निगाधत | कितवा मद्यपा wat प्रहपालो निरारतिः गरामप्रेथा वाद पिका गायना वशिजस्हया | SATE गरदः WIT सेमविक्रयो समुद्रयायो sp तैलिकः कूटकारकः fom विवदमानश्च यस्य चापपतिग्दे अभिशस्तस्तथा स्तेनः शिल्पं ययापजोवति | खचकः पापकारो यश्च॒ भिचषु zafa गणयाचनकञ्ैव नास्तिका वेदवर्जितः | SHA: पाषण्डशटे YTS FATT: भिषक्जोवो प्रेषणिकिः परस्तौ यस्तु गच्छति विक्रौणाति यो हय aati तपांसि नष्ट स्यान्नासिके दत्तं नेद नासु तद्ध वेत्‌ | faduerfta चेव कितवे वेदमिन्दके तथा बाणिजके चेव कारके धमवर्जिते | भसमनोव इतं द्रव्यं दन्तं पौन्भषे दिजे मत्यपराणे एते भोज्याः प्रयत्नेन वजनौयान्निबाध मे, पतिताभिश्रसल-क्ञोवान्ध- fax न-व्यङ्क-रागिएः 1

[६ ae}

¢ we |] श्राडकच्ये ब्राह्यणनिरूप्रशप्रकर शम्‌ | ५०५

Sd ावदन्तः श्िचि-ङुण्ड-गाल-जराधरान्‌ | परिवित्तिविमुक्रात्मा मन्तोन्मत्तवकव्रताः विडालव्रत-ट्तित्र-दभ्मि-देवलकादयः | aaa नास्तिकासतदनन्तेच्छर्‌ शनिवासिनः जिशङ्कुकरवोरान्धुवः चोनद्र विडकुङ्ूणाः 1 एतास्तु वजंयेत्‌ सवान्‌ श्राद्धकालेषु धमवित्‌ BRITT ङ्गव ङ्गकलिङ्गाश्च सोराष्ान्‌ गूजरां लथा | ani कोङ्कणंसचैव द्रा विडान्‌ दक्िणापथात | श्रावन्यान्‌ मागधां शेव ब्राह्मणस्तु विवजयेत्‌ दति प्रकौण्काः | श्रय ब्राह्मणानां दानापादानरेतुग्तदोषशणएपरिज्ानाथं परौ- सोच्यते तच महाभारते | श्राद्धेषु महाराज WIZ ब्राह्मणान्‌ बधः कुलश्रो लवयोरूपर्विद्यया विनयेन कुलादिग्रदणं आद भोजनयोग्यता मा चापलक्तणाथं | agar | तस्मात wifad देयं area दिजन्मनि कष्टः राद विधिनित्यं जायतेऽसौ बह्च्छलः adisa sight: "बहच्छलः' कंनाष्यल्यतमेनापि दोषेण पराश्चुखो भवितुमिच्छति, wa: षण्डपाषण्डवाद्ुषिकदेवलवैडाल-

बरतिकत्वा दिदेषनिराकरण-पृव्वकं वेदविद्या्रतशौलादिमच्ेन पाच- 04

४०६ चतुर्ग चिन्तामणौ परि ्रेषखण्डे [ई we |

तया uafaa fesrafa आद्धन्देय तथायं बिधिर्देशकालक्रिया- दव्यकढभोक्तगनमल्यमपि देषमवाप्य awit तथा कलगरादि- aig विघ्रकरक्तःसञ्चारदारग्डतद्‌ निवारनेकख्च्छच्छिद्रवान्‌। श्रत कष्टानष्टानः | चरतः पद्िंपावनेस्विणाचिकेतादिविशेषणयकरय गनि- छेच fatter: करियते | तदुक्त | बहच्छिद्रः पुरा णोक्तः Sr यज्ञो महषिंभिः। निष्यु्यृदश्च निभ्किदरा जायते योगिरक्तयति ग्रतः पङ्किपावनाथे ange परोकेत | श्रच परौत्तायां मनुशातातपभ्याङ्गणापदे शः क्रियते | दूरादेव परौकेत ब्राह्मण ATTA | तोथन्तद्ध यकव्यानां प्रदाने साऽतिथिः awa: i परौक्तेत दूरादिति श्राद्कालान्‌ Gs दूरतरे काले Wada, तत्काले fe परोक्ता क्रियमाण ब्राह्मणस्य खेदं जनयेत्‌। च्रयवा खयं साक्तात्यरौचां gata किन्त पुरुषान्तरेण कारयेत्‌, यथा मामयमस्म कायाय Wad इत्येवं बाह्मण नेपलक्षयेत्‌। aya gummed: faery दश्रपुरूष चिपुरुषं वा वेद पारगं परोत | श्रथ पिव Heda IM चया वा पुरुषा केदपारगवेन विख्याताः स्वयं वेदपारग इत्येवंविधा whe ॒श्राद्धेऽवश्यं ॒विधेयेत्यर्थः | तएव दशेभयतः ओता इति हारोतव्यासाभ्यासुक्तं | arate वंश्याः ओरिया Qu पूरुषाः | शक्तकायाभिमामो GAIT यः सद्‌ा

¢ ao |] ्राद्धकच््ये ब्राद्णनिरूपरशप्रकर खम्‌ | yoo

श्दुःलिखितावप्यादतुः यस्य द्‌श्पुरुषाः माटपिदवश्वाः wha ज्ञायन्ते विद्धांसः खात- कांति afguaraat भवन्तोति | दश्परुषानवगतौ पुरुषचयपरोक्तापि च्छागलेयनोक्रा सव्वेलक्षणसंयुक्ं विद्याशौल गणाच्ितं | परुषचयविस्यातं सव्वं arg प्रकल्पयेदिति वेद विदितकम्मवेदनं ‘Az’, तस्य पारः समासत गच्छति "वेदपारगः" इति मेधातिथिः अतो मन्तरसंडिताब्राह्मणएमाचा- ध्यायौ ओचियशब्दवाच्या वेदपारगः वेदपारगग्रदणं पङ््पावन- शणानामुपलक्षणणाथे | ate तद्धव्यकव्यानामिति Arey तोर्थमिव यथा तौयनावतरणमां शोदकाथिनोगच्छन्त उदकं लभन्ते, एवं तादृ जिधन्राह्मणगतानि waa freq प्राश्नवन्तौत्यथेः। प्रदाने सोऽतिथिःरति प्रसङ्ादिदमुच्यते। एवंविधोब्राद्मणेन्य- सिन्नभिप्रङुषटे गोग्धमितिलदिरण्यादिदानेऽतिथिर्भ॑वति यथातिथये सखयमुपस्थिताय निविव॑चिकिन्छतया दत्तमन्नं मदाफलमेवमोद्‌ शाय ब्राह्मणाय wana निव्विकल्ये दन्ते मदाफले भवत इत्यथः नद्या ण्डपुराणे | दूरादेव WIA ब्राह्मणान्‌ वेदपारगान्‌ दृष्टान्‌ वा यदि वानिष्टंस्तांस्तु तत्कालमानयेत्‌ | com भिचाणि, “श्रनिष्टान्‌" wel waa दूरतरकाले परीक्तितानां तेषामानयनं तत्काले कम्मेकाले THT | TARA |

५०८ चतुरवर्मश्विन्तामो परिशेषखब्दे [९ qo | दूरादेव परीकेत ब्राह्मणं ्चरितत्रतान्‌ | सखविरान तपखिनो दान्ताज्ष्टा्ा यदि वेतरान्‌ तथा)

a व्वैमेव परौक्तेत ब्राह्मणान्‌ वेदपारगान श्ररोरपरभवेद षै विषुद्धं ्चरितत्रतान ‘q: a argfeata wig श्ररोरदरेएषाः काणलक्ुणिलादयः। श्रतानि' द्यचयादोनि | ware देवलः | AI सत्यवचनं मधुमां सविवजेनम्‌ मौनमयाचनग्टठकालाभि- गमनमेवमारौनि ब्रतानौति। STE उश्रनाः। तच्रादित wa पाचपरौक्ला काया पाचरमिति शोभनस्यास्या भवति | ननु ब्राह्मणएपरोक्तानिषधपरा्छपि वचनानि दृ श्वन्ते भविश्न्पुराणे

प्रारित्य उवाच |

एवमेव सन्देहा यथया वदसि खेचर

ममयेतन्मतं वोर ब्राह्मणं परोक्तयत्‌।

सवेदेवमयं विप्रं सवलोकमयं तथा |

तस्मात्‌ संपुजयेदेव शणं तस चिन्तयत्‌॥

कंवल विन्तयेज्नातिं gua विनतात्मज | are विश्चामिचः |

qj] Sane ब्राद्यणनिरूपशप्रकरणम्‌ | ४५०९

ब्राह्मण ahaa कदाचिदपि वृद्धिमान। alas परोच्य दत्तानि नयन्ति नरकं ya परौत्तामनमन्येत यः प्रतिग्रदलिष्सया | निरये कब्येचण्डालः Taya sat दिजाधमः tt यो दाढभिः क्रेयमाणणमात्मनः परोक्ता प्रतिग्रदोतानुजानौते,

ued मां शुणएवानस्ि चेन्ततो यद्भिर्चितं तत्‌ प्रदोयतामिति | al RAIA नरके पच्यते Ys तदेवं परौ क्ताकचनमन्तो- ददप्रतिगररोचोः प्रत्यवायश्रवणं परौचापिधरविरुद्धमिति। मेष दाषः। निषेधवाक्यानां साक्तात्परौत्तणविषयत्वात्‌ | कस्मिन्‌ 2a जातेऽसि aera कुलं किमधोष्ठे fa war aeled म्रश्नप्रतिवच- नाभ्यां यत्परौक्णं तदेभिः प्रतिषिध्यते तदाद गोभिलः |

को दृ शस्लमिति ब्रूयात्‌ किं वेत्सौत्यपि योदिजः।

संवत्सरायुतं साखमन्धे तमसि मज्जति i आरद गेतमः।

दाता ठु यो दिजं एच्छदधोतञ्च श्रतं कुलं

यञ्च तस प्रतिब्रूते तावुभावपि नारक eeata: |

अरधोतेसिन्निदं दास्ये waa ay दुग्मतिः

पठेत्‌ शास्वाणि वेदवा प्रेत्य श्चाभिजायते॥ ब्रह्माण्डपुराणे

नानुयो गोऽस्ति वेदानां योनयुङ्कः सं पापरृत्‌ |

४९० चतुवर्गचिन्तामणो पररि शेषसण्डे [शं Ge}

मोक्ता वेदफलाद्धस्येदाता दानफलन्तया भकिव्धत्‌पुराणे |

श्रनयोगेन AMAT प्रतिगरं |

Sued नरकं याति ब्राह्मणस्तद नन्तरं अध्ययनादि विषयः Wa: “TATA” |

azreufe यावन्ति नियञ्यादथकारणात्‌।

aaa TERT वे वेदविक्रयमान्रुयात्‌

साक्तातपरोक्षणमन्तरेण प्रकारान्तरेण तु परोत्ता्यां कञ्चि-

हाषः। gwad दानविघानात्‌ शणवत्तायाश्च परोच्तया विना दुज्ञंयलात्‌ | यत्तु विष्णुधंमात्तरे

श्रन्नद्‌ाने कत्ते पाच्रावेक्तणएमण्पि | sa सवं दातव्यं घमेकामेन 4 दिज सदाषेऽपि तु fara सगुेऽतिगण्ावदं | तस्मात्‌ सवेप्रयनेन देयमन्नं सदैव त, faa wate a प्राज्ञः परोक्ते yaaa: vad आद्धयतिरिकरान्नदानविषयं arg परौत्ताया fafea- चात्‌ तदाद मनुः | ब्राह्मण परौरेत देवे safe धम्मैवित्‌ | foe aafu तु प्राज्ञः परोक्तेत प्रयत्नतः we:

+.

Wo | शरादकल्ये ब्राद्यशनिरूपणप्रकर णम्‌ | ५११

ब्राह्मणान्न परकेत 2a कम्मैष्यतद्धितः | पिच्य कम्मेणि संप्राप amas: WTA | अच ब्राह्मणपरोक्ठायां शङ्खकलिखितेः आदधे परोक्ता a | विष्णः देवे कम्मण ब्राह्मणं Tea यन्नात्‌ परौक्तेत पिच्य श्रच ATTA ATA गातमः हविःषु चेवं दुव्यैलादौन्‌ श्राद्ध Vas "हविःषु" दै वकंम्भेसु | बड्धवचनं ange) केवलं पिन्याङ्गश्रते बेऽन्येष्वपि देवेषु ओचिया भोजनोयाः स्तनादयो वन्याः। दुव्वी- लादारभ्य येऽनुक्रान्तास्ते तु AU वन्यः देव शव्येकषां मतं वायुप॒राण | ब्राह्मणान्‌ aaa सदा देवे तु मानवः | दैवे mute पिच्य तु श्रूयते वे परोच्तणं मदाभारते | ब्राह्मणन्न Waa afaat दानधम्भवित्‌ | दैवे wate पिश्ये त॒ wats: परौक्तणं देवताः पजयन्तो दैवेनवेह तेजसा | देवेन तेजसा सरच्छयमाणाः सन्तः पूजयिता देवताः पूजयन्ति | तत्तत्क्परत्यूदनिवारणाय पर्किपावनादौन्‌ गोघुतभिवापेचनते | श्रतादेवताग्य उपहत्य weasel Taal त्राद्भण्न्य दद्यात्‌। तचात्यन्तग णदेाषपरोचां कुर्गतेत्यथः। Asya केन पनः- प्राप्ता षतो दैवेऽन्नराने Tat निषिध्यते i गणएवद्दिधिरोषवतप्रति-

YR चतु्ैमेचिन्तामणो परिगशरेषखण्डे [१ ° |

Sunat ura सतौति ब्रूमः तथा fe तख परोच्छमाणे ब्राह्मण णवच्वेन Sea वा ज्ञायते | नचान्ञात एवेपादातु दातुं वा Taya | तथाच गणदेाषवद्िधिप्रतिषेधावताराथकोा स्याताम्‌ | रत- स्ताभ्यामेवाथात्‌ परोक्ता प्रापितेति कथं afe परौ्तानिषेधापादितं शदेषवत्‌विधिप्रतिषेधानथैक्यं परिदन्तवयं श्रय गणदेषवद्‌- न्राह्मणविधिप्रतिषधयोाः पिद कान्नदानकविषयत्वं ज्ञापयितुमयम परोकच्तया नित्यानुवादो प्रतिषेधः निषेधे वा सामान्यशास्वर्ूप- यो विधिप्रतिषेधयोः पिच्य एवान्नदाने उपसंहारायेति मतं aa विशेषत एव दैवेऽक्रदाने गणदेषवद्‌न्राद्मणविधिप्रतिष्ेधयो दं शनात्‌। तया {ei

ओ्रचियायेव देयानि कव्यानि दवींषि इति, तथा | |

स्तेनाः पतिताः atat ये नास्तिकदन्तयः

तान्‌ दव्यकव्ययो विप्राननदान््नरत्रकौत्‌

तत्र CAUSA SAYA TAQ दै वेऽ्दाने परो्ानिषेधः। 94 तावत्‌ शङ्खन्घरानुमतं समाधानं aa: | मुख्यकल्थिकान्‌-

कच्िकेषु ब्राह्मण्षु मिलितेषु ये मुख्यास्ते प्रधानश्ते fost निया- कव्याः! येऽन्ये दोषरदिता नातीव गणएवन्तरासते वेश्वदैविक दत्येवं- विधा परोक्तेति देवे कमणोत्यस्याश्य इति खामिमतं पनरिद | ओरोजरियायेवेत्यादिना योऽयं गृणवन्नियमः, ये सेनेत्यादिना यश्च दोषवत्‌प्रतिषेधस्तया राद्ध सम्ब्धिन्येव द्ये प्रकरणेन व्यवस्थापरितला- च्छाद द्ग्डतवेश्वदेविकव्यतिरिक्रानि देवतादेशत्यन्यमानरुवि पज

ईं अ०।] आङडकच्ये ब्राद्धणनिरूपशप्रकरणम्‌ | WAR

नौोयन्राह्यएकान्यन्यानि दैवानि कम्माणि दैवे कर्मणि परौचत्यख विषय दति यन्त॒ स्कन्दपुराणे | awa wie भोजनोयस्यापरौचणणोयतसुक्तं परोच्य Ag दातव्यमिव्येवं sfent =fa: 1 परौक्तणाच् TATE श्राजवङ्कणवत्तरं | Sey तु याददयाच्छराद्धमाजवमास्ितः | तस्य तुष्यन्ति पितरा देवताश्च ene इति) तदष्यनयैव व्यवस्थया समाधेयं Baal तत्तोयेश्राद्भ्‌विषय- मतिथिविषयद्च व्याख्येयम्‌ | तथा पद्मपुराणे | तोयेषु ब्राह्मणान्नेव परोक्ते कथञ्चन | अन्नाथिनमनुप्राप्तं भोजयन्सनुशसनादिति ञ्रतियिपरे्ानिषेधस्त agaat | afasid fast stgafafaa नियेजयत्‌ tt ्रतिथिवयतिरिक्रस्य ब्राह्मणस्य परोक्ताकन्तव्येति | परीलाप्रकारस्तु दद्मनुखटति-मद्छपुराणएयोाद्‌भितः | We संवसनात्‌ ज्ञेयं शोच संव्यवदारतः | प्रज्ञा संकथनात्‌ sar fafa: पातं atta विरकालमतिसन्निदितदेशे वासः “संवसनंः तच्चायनिद्ध- रणां BER शास्त चचा “सङ्गयनं'। ‘AW’ मधा प्रष्टं

ज्ञानं वा। 65

५९४ चतुर्म्ग चिन्तामणौ परि रेघखण्डे [९ ऋअ०।

परौच्छगणवचेन निद्धेरितानां ब्राह्मणानां श्राद्धं Slate HAR | तस्मात्परौच्छ asta Bie वेदाथविन्तमान्‌ | Tam auaafa प्रदत्तं सुपरोक्तिते दोषवच्वेन निद्धरितत्यागस्त ब्रह्मंवेवत्त उक्तः | यस्मिन दषाः प्रदृशयेयुः सद्भिवा वजितस्हु यः | जालोयादापि संवासादजनोयाः WIAA:

श्रा fae: | ब्राह्मणेव्वप्यपाङ्गेयान WAT काम्येषु जयेत्‌ | परौच् anu विप्रानादरेत्‌ पडङ्कूपावनान्‌ | दनि ब्राह्मणपरौच्ता |

दूति ओौमदाराजाधिराजश्रौमदारेवोयसकलभ्रो करणधिपति- पण्डितश्रोडेमादि विरचिते चतुव गेचिन्तामणे परिशेषखण्डे श्राद्धकल्पे ब्राह्मएनिद्पण नाम षषटा- ऽध्यायः समाप्तः Wel

पथय सत्तमेऽध्यायः |

अपासनीयनिरूपणपकर णम्‌

य॒ण्ानां परमाकरेण HHUA लिनोग्ठग्डता तत्वात्वविचारचारूनिधिना प्रज्ञा प्रभामाखता | नमालापसुधाणएंवेन सुधिया हेमाद्धिण वणते श्राद्भासननेमुवापनेयमधघुना दुष्युाणिजिातन्तिद अय वजंनोयन्राह्मणप्रसङ्गारन्यान्यपि आद्धादपासनोचान्येच्यन्ते तच देवलः | Share: पतितः कष्टौ ब्रणौ पक्कस-नास्तिको FAS: प्रकरः श्वाने वन्ये; AUST दूरतः TEAS नग्नं मत्त धत्ते रजसखलां नौलकाषायवसनं feanuy aaa शस्तं कालायसं सोसं मलिनाम्बरवाससं। aa पयंषितञ्चापि ओआराद्धषु परिवजयेत्‌ | "पुक्कसः ग्दच्छविशेषः | "नास्तिकः" परलेकचासप्रन्यः शूकरः विडवरादः “Shag: जु शितः “afar श्ुचिरदितः। ag संन्षाप्रकरणणोक्रलक्तणः | " दिनकणः' सन्धितकणैः इतरस्य होना ङ्गतने- वोक्रत्एत्‌ शस्तं खड्गल्तरिकादि कालायसं" लेहं “whe? नागाख्योधात्‌ः। मलिने श्रम्बरवासमो अन्तरो योत्तरोयं यस्यासौ "मलिनाम्बरवासाः | कालायस्लादिवत्‌ पयंषितमन्नमपि ्राद्भाहदेण-

afafed कायम्‌ |

utd wqaifanaant परि रेषखग्डे [७ qo |

विष्णः

दहौनाधिकाङ्गाः ate wags शूद्रा पतिता मदा रागिणः श्रापस्तम्बः |

श्वमिरपपातरेश्च sree aie परिरत्तेत | ‘sqqray च्रपश्चरष्टपाचगेः | “परिरक्तेत' निवारयेत्‌ SWAT: विद्धराद-माजार-कुक्कट-नङ्ल-शद्र-रजसखला-शद्रौभत्तारश्च दू- रमपनेतव्याः | श्राद्ध प्रदे ण्रादिति शेषः शूद्रौभत्ता" ्रविद्यमानसजातौयभाय्या ब्राह्मणादि रित्यथेः मनः |

चाण्डालश्च REY कुक्करः श्रा तथैव

रजस्वला षण्टश्च agra दिजान्‌ ईैत्तणेन सन्निधिरच लच्छते | VIA प्रदाने भोज्ये यदे भिरभिगौरितं |

दैवे efafe faa वा तद्भच्छत्यययातयं

‘Sa श्रग्निहाचादौ शन्यादिदहामे वा। भ्रदानेः गो-भ- दिर ण्यादि-विषयेऽभ्यदया्थं | “भोज्ये अदृष्टाय ब्राह्मणभोजने देवे दविषि' दणश्यृणेमासादौ ‘faa श्राद्धे 'एमिः' चाण्डालादि- भियेद्रौकितं तदयथातथं गच्छतीति, यदथ क्रियते तदिपरौोतमेव सधयतोत्यथः यद्यपि श्राद्भपरकरणं तथापि वाक्यादन्यत्ापि

© We ¦| Meta अपासनीयनिरूपणप्रकरणम्‌ | ५९७

हामादावयं प्रतिषेधः wi तु ्राद्धसम्बस्धिष्येव हामादिष्वयं प्रतिषेध Tats: ते चेवं वाचक्तते i "हेमे अभौकरण्डेामदेशे ‘cert’ पिष्डप्ररानाद्यन्नत्यागदेशे | भोज्ये" भोज्योपकल्यनदे शे a नसादौ चश्ब्दादन्यस्मिन्नपि स्थाने यदन्नादिकं चाण्डालादिभि- tuned तदयथातथं गच्छति तेन आद्धदे शादेते दूरतेपनेया दत्यभिप्रायः |

घ्राण्न THC इन्ति पक्तवातेन HAZ:

at तु दृष्टिनिपातेन स्यशेनावरवषजः॥

‘aaa’ We ae दिजातिश्राद्धे श्राद्धोपकरणस्यभ-

निषेघेऽयं arate |

Gat वा aig ar arat दातुः प्रष्याऽपि ar wad |

दोनातिरिक्रगाा वा तमप्यपनयेत्ततः

‘gay परिचारकः 1 श्रपिशब्दादन्याऽपि यदृष्छासन्निदितेा

बान्धवादिरपनेयः | यमः

कुक्कटो विङ्गरादश्चं काकश्चापि विड़ालकः

ठषलो पतिख टलः षण्टानारौ रजखला |

एतानि आद्भकाले तु परिवज्यानि नित्यशः

HRS: TATA दन्ति श्राद्रमसटेतं

घ्राणेन विद्खरादश वायस रूमेन तु

वातु दृष्टिनिपातेन माच्छारः वणेन तु |

षलोपतिश्च दानेन WMT ठषलस्तया

५९८ चतुर्वगचिन्तामखौ परि षग [७ we

कायया दन्ति मै षण्डः स्येन तु रजखला | aq. काणः कुणिः fast दातुः प्रे्यकरा भवेत्‌ ऊनाङ्गावातिरिक्राद्स्तमा प्ररु निनयेत्ततः

"विडालः माज्नारः | ‘AIS’ संज्ञाप्रकरणोक्र + शदरोवा श्रमंटतं' USAT | Maa’ शब्दश्रवणेन | ‘rae’ पाचौकतः afaarer | दारोतः

देवे वा यदिवा पश्ये सुराष्यायतनं स्पृशेत्‌ |

रजसखला पुंश्लो निवापे समुपस्थिते “निवापः पिटकम्‌ समु पस्ितश्ब्दात्‌ पाकेपक्रमात्‌ प्रतो तिविन्ञेयं। तदाद व्याघ्रपात्‌ |

मद्यपः खेरिणौ या परपूवापतिस्तथा |

नैव श्राद्धेभिवोचेरननावापात्‌ प्रष्डतिक्रमात्‌

"आवापः" पाक कतुं तण्डुलादौनां पिठरादे प्रचेपः, ततुप्रशति- भोजननिष्पत्तिपर्थ॑न्तं, कचित्‌ पाकस्थाने भोजनस्थानेऽन्यच वा fe- तान्‌ भोज्यपदाथान्‌ भुञ्नानांस् विप्राग्डादू कमणि यथा मदयपा- दयेनाभिवौकेरन तथा दूरत एवापासनोया दत्यरः | मद्यपादि- ग्रहणमप्रशस्ताना सुपलक्तणाथं श्राह गातमः

श्र-चण्डाल-पतितवे्चणे दुष्टं तस्मात्‌ परिटते दद्यात्तिलैवावकिरेत्‌ पङ्िपावना वा शमयेत्‌ |

श्रादोनामवेत्तणे ‘eg? देषवद्धवरति अतः कारणात्‌ “परिटतेः प्रच्छनेः श्राद्धं कुयात्‌। तथा ad चेत्तदिं समन्तात्‌ तिलानव-

© ge |] Msn अपासनीयननिरूपणप्रकरणम्‌ | ५९१९

किरेत्‌ पङ्भिपावनेा वा uffagia निवेभितसतं सञ्मपि दोषं शमयेत्‌ | इदस्य तिरप्याद्‌ | श्वपाकषण्टपतितश्वानप्ूकर कुक टात्‌ I ग्जसखलायाश्चण्डालात्‌ Als Bara Tad | परिभितेषु दद्यादा तिलेवा fafatarel निनयदापविष्टस्तु तं दषं पङ््पावनः

“प्रपाकः' निषाद्‌ः। "षण्डः" aden: ‘Tau कुयात्‌" इति यथा- श्पाकदृष्टयुपघाते स्यात्‌ तथा कुयेदित्यथेः। परित्रितेषु" परिट - तेषु मरीमित्युपलक्षण, यावन्तः पदाथाः श्वपाकादिभिद्टास्तावन्तः छष्णतिलैरवकौ णाः | ufsaaara दोषं निनयेत्‌ श्रपदरेत्‌ |

zeta निषिद्धदश्नान्‌ sarge यथा पश्येत्‌ तया ्राद्धदशः परिरतेाविधेय इत्याद विष्णुः

qa Tals Raa रजखलां पश्येन्न श्वानं विद्धरादं ग्रामङ्ुद्ुं प्रयनात्‌ WAT द्‌ शयेत्‌

‘Se आद्धायान्‌ पदाथान्‌ “AH SUSE | AEWA fe zegfegfaar पदाथाः पूता भवन्तीति छता तख प्रय- न्नेन दश्येत्‌ | ब्रह्मााणडपराणे |

नद्मादयोा पश्य यः श्राद्ध मेतत्‌ कदाचन गच्छन्तयेतेस्तु दृष्टानि faea पितामहान्‌ एतेदृटानि दशेषौतिशेषः नद्माःः वेदपरित्यागिनः |

५२० चतुवरमचिन्तामणौ परिशेषखण्डे [७अ०।

प्रादिशब्देन ततप्रकारा वैदिककमानष्टानत्यागिनेा गह्यन्ते तथा तचेवोक्रम्‌ |

सवेषामेव श्तानां चयौ संवरणं यतः |

ये वै व्यजन्ति at मेद्यत्‌ तेवे ag इति war:

‘aqy वेदः, “संवरणः प्रावरणं यथा प्रवरण शोतवातादिन्यः परषां स्तायते एवे चग्यपि सखधमाननुष्टापयन्तो cree: जायत दूति प्रावरणसादुश्यं

बे द्ध्‌-ावक-निन्थ-शाक्र-जो वक-कापिलान ये धम्माननृवन्तन्ते ते तै नद्मादयो जनाः

"वद्धा. सौगताः ‘arate’ Bags: ‘fase’ ज्ञेनाः शक्ताः कौलाः जौवकाः area: water इति यावत्‌ | "कपिलः" लेाकायतिकदे शेयः, तेन प्रणोताः कापिलाः" | वायपुराणे |

Saaz SATAY टयानद्मश्च यो नरः | मदापातकिनेा ये चते F ASAT नराः॥ ब्रह्मवेवन्ते | शम्भुरुवाच नग्रारोन्‌ भगवन्‌ सम्यक्‌ ममाद्य परिषटच्छतः | श्राचच्च सवथा सवान्‌ विस्तरेण यथातथं एवसुक्रा मदातेजा हृदस्यतिरूवाच तं | प॒रा देवासुरे ag निजितेष्वसुरेष्वथ पाषण्डाधिृताः सव्वं ह्येते ष्टाः खयम्भुवा

© Fe |] श्राद्धकल्पं अपासनीयनिरूपशप्रकर णम्‌ | ५२९

तपश्चरत्सु wag Wty पाथिव विष्णुः सुदु स्तरां महदामायामाखाय सुरनेादितः। मेादयामास योगात्मा तृता विघ्नाय तान्‌ faa: मूढान्‌ बुद्धरूपेण तानुवाच महामनाः शक्या जेतुं सुराः सव्वं यश्नाभिरिति aaa: i बौद्धं Wa समास्थाय शाक्यास्तेन्‌बश्ध विरे तानुवाचादेतेमन्ते यूयं शला तद्विधाः | gra सदतं wa तेनारैन्न इति war: ुद्ध-्रावक-निगन्थाः सिद्धपचास्तथैव | एते सव्व चान्तो विज्ञेया द्टचारिणः wala समुत्सज्य जोवतेत्यत्रवौत्तु यान्‌ SAR नाम ते जाताः सव्वेधग्मेबददिष्क्ताः यान्‌ wet दिव्यवद्योन्नि धम्भान वे प्रत्यपादयत्‌ कापिलासतेऽपि संप्रोक्राः कपिला fe दिवाकरः चरष्वन्तानुवाचेदं मच्छासनमतिद्युति | चरकास्तेऽपि विज्ञेया श्रधग्डचरणणाः DST: ard चिरमिति प्रोक्तं wal वा घम्मरूपकम्‌ धममञ्चरध्वमिलयक्रा यस्मात्ते दोघचचुषः | चोराणि चेव नौलानि विभ्राणाश्चौरकास्ततः एष चोत्तति संबुद्धा Ward ्रयतेतियत्‌ |

उवाच मायया विष्णस्तदि yar: प्रकोनिंताः॥ 66

चतुर्वर्ग चिन्तामखौ ufciteas [७ we}

BRR

त्वं wag भूतेषु भगवानिति चात्रवोत्‌। धालतास्तेऽपि विज्ञेया उक्रा भागवताश्च ये॥ विडभक्वाञ्चैव ये केचित्‌ कपालकृतभूषण; HA पाड्ठपताश्चान्ये पाञ्चराचास्तथापरे॥ तथान्ये दुरात्मानः सवऽप्यासुरदेवताः। wea चयोधम्भपालनाज्नगतां खताः तं षण्डयन्ति यस्मात्ते Wawra हेतुना ततस्ते AAT बद्धा इद सम्बगव्यवसििता; AGU: पनजेता भावितास्तेन TAHT निरयं प्राय ata कश्मेभिभाविताः पुनः॥ मोद्ध-खाविक-नियन्थाः शाक्या जोवकपालिकाः | चरका रका ताः सिद्धपुचाः ससालताः जैरात्यवादिनखेव sagt नास्तिवादिनः | THAT: BURY जायन्ते पुनः पनः वयाजटौ वुथासुष्डो वुथानग्राञ्च ये नराः। एतेऽन्ये चयोवाद्याः सव्व AMIS जनाः वायु पुराणे वैदिकेश्ापि ये मन्तेर्दौकिता विधिवद्भिजाः | again नित्यमास्रमास्ते संशयः | TAMA ये तु यज्ञेभ्यश्च बदिष्कृताः | पाषण्डांस्तांस्दा ब्रह्मा उवाचाधश्वरररास्तथा gaya Prana वयाघा सुषिकलङ्ना; |

ge || ्राड्धकल्पे अपासंनोयनिरूपणप्रकर णम्‌ | “RR

कुकमंसंछ्ठता ये कुपथाः परिकौत्तिताः पूजयिग्यन्ति वः eat स्वच्छा दुमतयञ्च ये एतस्मात्‌ कारणाद्‌ते निन्दा ANTE: रताः एभिः Fae दृष्ट वे ure गच्छति दानवान्‌ रद्रा sanity नासिकान्‌ गुरुतल्पगान्‌ दस्यांञ्चेव नसां श्च दशनेन विवजेयेत्‌ |

ये चान्ये woe: erate asia दवतानाशटषोणच्च पापवादरताश्च a | श्रसुरान यातुधानां दृषटमेभित्रजत्यधः अपमानपविद्धश्च कुक्कुरो MACHT |

श्वा चेव ₹भ्ति आआद्धानि दशेनारेब सर्व्वशः नष्ट लृतकिंभिदृ्ट दौ्धरोगिभिरव पतितैमेलिने शेव द्रष्टव्यं कथञ्चन नागरखण्डे |

शरटोलेखलेत्थे यच्च wee व्यवस्थितम्‌ | ye वा विग्षेण तच्छ्राद्धं व्यथां त्रजेत्‌

दति ओ्रोमहाराजाधिराज-श्रौमदारेवौय-सकलस्रौकरणाधिपति- पण्डित-श्रौ हेमाद्वि विरते चतुवेगेचिन्तामणो परिरेष- खण्डे श्राद्धकल्पे श्रपासनौोयनिर्ूपणं नाम PARISI: समापनः leit

el + "9" "आ

अथाषटमाऽध्यायः

पर्तप्यरव्यनिरूपणप्रकरसम्‌ | यन्म्तिमालेोक्य तमः प्रशस्तं जहाति लकः we waaay: | योग्यान्ययोग्यानि साऽभिधन्ते व्याणि हमाद्विरिदहाखिलानि श्रथ श्राद्धाय दविःप्रकतेपाधिकरणेषु निरूपितेषु प्ररेयजिक्ञा- wat द्रव्याणि निरूषन्ते \ तानि खभूतानि पिद्रपितामहा- qeua Gat प्रचेप्याणि i wag तेषां लाकसिद्धेरेवोपायैः ते चोपाया ध्म्यापायाजिंतस्य द्रव्यस्य विधिरुच्यते | तया श्रापस्तम्बः प्रशस्तानि द्रव्याणि श्रनुकरम्याद एतेसोत्रतरा पिदण्णं प्रोतिस्ततिद्रचौयां सञ्च कालं तथा धमानृतेन द्रव्येण तोथेप्रतिपन्नेन | Hay परिताषातिश्यः। "त्तिः" arbitrate द्रायां रोधेतरं। “धम्भानदतेन' ध््पायाजितेन | "तीर्थप्रतिपन्नेन' सत्पा- चप्रतिपादितेन | शङ्खःलिखितावपि। way वित्तमादाय पिदटग्यो दद्यात्‌ | Wa पञ्चमद्ायन्ञनुदिश्व सुमन्तः | च्रनुतिष्ठन्यायागतेन द्रवयेणत्यादइ वृधः न्यायागतेन rag कस्माणि कादिति

~, प्रच्तप्यदरव्यमिरूपणपकर <= ye || अ[डकख्ये बम्‌ | ५२५

श्रता धर्म्येरोवोपायैरजितानि धान्य-भ्ाक-फल -मृल-पयःप्रभ्ट- तौनि avg देयानि। weeny zara wag दशाः तचरा मनेः

aa विन्ताममा धम्या दाया लाभः क्रयो जयः प्रयोगः aang सत्‌प्रतियद एव Fi

“वित्तागमा उव्याजणोपायाः। “way? TEATS प्रत्यवा- यानत्पादकाः, वच्छमाणप्रकारेण क्रत्रथेले तु क्रियमाणाय धमय हिताः सादु षहेतवः तच खामिसम्बन्धेगेव निमित्तेन यदन्यदौयं द्रव्यमन्यस्य खम्भवति सः ‘es श्च खामिसम्बन्ध Walaa are: | MARAT जलद णकाष्टारेनिष्यादवाधिगमः ‘Aw’ | Fa- विनिमयः ‘wa’ शचरपराभवः जयः, qa परस द्रव्यस्षमपेणं sam? कमणा आलतिव्याध्यापन-पोरोदहित्यादिना fata WAIN वा सम्बन्धः कमयोगः” दौयमानद्र यखोकारः ‘af ग्रहः” खन्‌ साधुरनिषिद्धः प्रवियदः ‘anise, भ्रव दायादिव्बपि सत्वमनसन्धेयं | एतेषु दाय-लाभ-क्याः साधारणः जयः चत्रियसेव, दण्डाकरकरादोनासुपलक्तणं। प्रयामो तेश्यस्यैव, स॒ छषिबाणिज्यादेरूपलच्तणं श्रा लिंज्याध्यापनपौरोादित्यलक्तणः कर्मयागः प्रतिग्रद् ब्राह्मणस्येव भिन्यलक्षणः कमंयागः कारूका- णमेव Wea शद्रा देरवेति तया laa: |

art रिक्यक्रयसं विभागपरियदाधिगमेषु ब्राह्मणस्याधिकं ai शचियस्य विजितं fafa’ वेश्वष्रुद्रयारिति |

URE चतुर््मचिन्तामणो परि शेषख्डे [< °

यटग्रदण खामिजोवनेन प्रतिसम्बन्धेन क्रियते area.

"रिक्थम्‌ यथा wat पोचाणां fiewi nag धनं } खामिजौवनप्रतिबद्ध यदणकेा दायः संविभागः, यथा war Ant विभक्रभ्नाचादिद्र्वयं। श्रनन्यप्रतिग्टहोतस्य जलदणकाष्ठादेः ware ‘afte’ fare: प्रातिः “afar. एतेषु निमित्तेषु ae ‘aray भवति। “श्रधिकम्‌' श्रसाधारण “way प्रतिगरदहाध्यापनयाजनेः utd | “विजितः विजयदण्डादिलयं, चज्रिय- स्थाधिकं Paya विष्टमधिकं तच Sau छषिगोरक्तादिलं "निर्विषम्‌" श्ुद्रस्य fare सतिरूपेण wal “निविष्टम्‌ | एवमनलोमजारनां प्रतिलोमजानां लेकप्रसिद्धेषु खस देतुषु यद्य- दसाधारणसुक्तं खतानामश्वसारथ्यमित्यादि तनत्तत्सवं निर्िष्टशन्देने- च्यते, स्वस्यापि शतिषहपतात्‌ ' नि्विशो शटतिभागयोारित्यभिधान- केाशानु शासनात्‌ | अरचाजेनोयत्वेन धन VAIS नारदः |

तत्पनस्तिविधं जेयं क्तं वलमेव

aug तस्य विज्ञेया विभागः सप्तधा पनः एककस्य WATS: सप्त सप्त मेदा भवन्तोत्य्थैः।

श्तशेव्यतपःकन्यायाच्छशिव्धाऽन्वयागतं |

धनं सप्तविधं Rages तदिधः

च्रागतशब्दः श्रनादिभिः प्रत्येकं सम्बध्यते श्रुतेन विद्यया नि-

भित्तेन यः प्रतिग्रदस्तन यत्‌ yaa, tev निमित्तेन यदधिजितं म्तिूपेण वा लब्धं तपसा निमित्तेन प्रतिग्रहेण यकं श्र

sqo] seme पच्ेप्यव्यनिरूपणप्रकरणम्‌ | ५२७

भतिग्रदस्य wae दाटप्रतियाद्यग्टद्धिरपि कारणत्वेनानु सन्धेया | ‘quad कन्याप्रतियदकाले श्ष्एरारिभ्या यद्नसम्‌ ‘fren’ भिष्यादध्यापयादध्यापनेन निमित्तेन यत्‌ प्राप्तं ग॒रुदक्तिणादि “a यागतं' ered | ्रच यथाधिकारं Karey ˆउदयोऽपि तदिधः' दति तद्धनविदितकमजं फलमपि प्रएक्तं “ay दुःखासंभि- fae:

कुशोद-रुषिवाणिज्य-शि्यग्ल्कानुठत्तितः

छतेपकारादाप्तञ्च शवल Wyle

न्याच्ापचयाथं दव्यप्रयोगः “gate “रषिः लाङ्गलकम्‌

यविक्र यव्यवदहारेण wast "वाखिच्यं'। oa कुसौदादरोनि वैश्य- व्यतिरिक्रैनापदि क्रियमाणानि द्रव्यस्य शवलत्वकारणणनि | श्रनापदिं तु छृष्एत्कारणान्छेव | VU तु सदा श्एक्तान्येव | ‘fara arena तदप्यन्यदौयमन्येनानष्ि तं शवललडेतुः “WEY बणिजादेः यः करः | तच राजव्यतिरिक्रानां शबलं ‘saat’ दिजातिश्रश्रषा, तद जितं धनं प्रद्रव्यतिरिक्रस्य शबलं छृतोापकाररूपेण यद्ग्णदोतं तत्‌ सवषां maa | शवलत्वञ्च किलि तप्रत्यवायकरलवे। एतद्भनविदितस्य aan: परमपि ‘wae’ द्‌ःखानुविद्ध |

पारिकदूतचयय ्तिप्रतिषूपकसादसेः

व्याजेनापाज्छितं यत्‌ तत्‌ सवषां छष्णसुच्छते

येाऽहि राजादिपर््चं aaa: कस्यापि खतः सम्भावितमुपकारं

कथञिद्‌पलन्य तं प्रतित्रूते तवेमञ्चेद्‌ पकारं कारयामि तरा wae मम zafaad घनमजयति "पाश्चिकः। एवं विपत्‌प्रशमनप्रदश-

५२८ चतुर्व्रचिन्तामगो परिशषखण्डे [< चर

नेनापि धनाजयिता "पार्थिकः' यञचेत्तमवणादित्तमादाय प्रत्यपेणा- निच्छुसतत्‌ पुरते। नावतिष्ठते सऽपि "ाचिकः”। तेनेव यदुपाजितं धनं तत्छष्णम्‌ | ga’ भ्र्तदेवनादि तद ज्जितं धनं षचियव्य तिरिक्रानां wena ara? प्रच्छन्नापदारः afar? परपोडा "प्रतिरूपक" परवञ्चनाथे मणिसुवणादेः प्रतिङछतिकरणं “सादसंः खप्राणव्यया- स्गोकारेण waar | व्याजः waa तपःप्रटति एतेरूपाजितं धनं सवेषां ‘aw!’ दु:खप्रायफलं

तेन क्रयो विक्रयश्च दान ग्रहणमेव च।

fafaura yaaa क्रियाः सम्भोग va यथा विधेन द्रेण यत्‌किञ्चित्‌ कुरूते नरः | तथाविधमवाभ्नोति ततफलं प्रेत्य चेद

'यथयाविधेनः Rat wea awa gau, 'यत्कि्चित्‌' पारक्ञाकिक' दानादिकनेदिकञ्च शान्तिकपीष्टिकादि ‘qua’, ae फलं तथाविधं भवति Nat Ra दुःखरदितं waa शबलं मिश्रं सुखद्ःखं | छष्णेन SU बङ्दुः खहे तुखल्यसुखम्‌ पद्मपुराणे

mat वित्तेन छत oe बडफलं भवेत्‌ | शवलं मध्यमफलं BU रोनफलं धन

mA

A |

Nafana awa प्रकुय्याच्छरद्धयान्वितः। तदये पाचमासाद्य देवत्वेन ACH राजसेन भावेन वित्तेन श्रवलेन |

< qe |] Wei पत्तेष्यदव्यनिरूपणप्रकर णम्‌ | ५२९

प्रद्ाद्‌ानमयथिग्या ATI ATA T तमेटन्तस्तु यो दद्यात्‌ aw वित्तं तु मानवः | faaa तत्‌ फलं प्रत्य समखाति नराघमः नारदः तत्पृनद्वादश्विधं प्रतिप्रणश्रयात्‌ सतं तदेवं प्ररक्तादिभेदेन fafad धनं प्रत्येकवणंचतुष्टयाञ्रयणादा- श्रयभेदेन द्वादशविधं भवति | तस्यैव प्रकारान्तरेण द्वादश्भेदानाद | साधारणं स्यात्‌ चिविघम्‌। श्रसाधारणं तु fag वेषु प्रतिवरे बैविध्यान्रगविधभित्युभयं मिलिता द्वादशविधं रद्राितस्छासाघारणधनभेदस्य एयग्वच्छमा- Wala | क्रमागतं प्रो तिदायः way सद भायया | श्रविरेषेए waar वणानां विविधं धनं “प्रो तिदायः' प्रोतिदानेन waa! वरेशषिकं धनं ज्ञेयं ब्राह्मणस्य चिल त्तण प्रतिग्रहेण aaa याज्यतः गिष्यतस्तया ii चिविधं च्षचियस्यापि uteanfed धनं युद्धोपलश्च काराच दण्डाच्च व्यक्दारतः "कारात्‌" करगरदणात्‌ “VITA” न्यायन | मैशेषिकं धनं ज्ञेयं वैश्यस्यापि चिलक्तणं

> छषिगोरच्चवाणि्धेः Wee aT 67

ygo waditamamt परि शेषखण्ड [च ate}

xe ya: ‘ua? दिजातिभ्यः, ` अनुगात्‌ ्रश्रृषाजनितम- नःप्रमादात्‌, AAA तद साधारणम्‌ | सर्व्वेषामेव वणानामेवं धम्या धनागमः। विपर्ययादधम्येः स्यान्नचेदापद्धरोयसो तदेवं स्तयं सयारविशेषेण धम्य TAHA उक्ताः श्रथ स्तौना मे वेषच्यन्ते | अध्यग्यध्याकादनिकं दत्तञ्च प्रौतिकम्मणि भ्राठ-माद-पिद्प्राप्रं षड्धं स्तोधनं we ध्यन्यादिधनखरूपं तु कात्यायनेनाभिडितं | विवादकाले यत्‌ apart दोयते द्यग्रिसन्निधे | acataad सद्‌ भिः ated परिकीेत्तितं i यत्युनलेभते नारो दौयमाना पितुग्टदात्‌ ्रध्यावादनिकं नाम VHT तदुदाहतं Hen दन्तं तु यत्किञ्चित्‌ wat वा ata वा पादवन्दनिकं चेव प्रौतिदन्तं तदुच्यते wear कन्यया वापि पत्युः पिष्ग्हेऽपि वा भ्रातुः सकाशात्‌ fat wa सौदायिक wan किञ्च, बन्धदन्तं तथा श्ल्क मन्वा धेयकमेव |

9 +s कन्याया मादबन्धुभिः पिदवबन्धुभिञ्च दन्तं aug’) ager परिणोयते तच्छस्कं परिणयनादन्‌ पश्चाद्‌ यदोयते तत्‌ ‘aaa’ उक्तञ्च कात्यायनेनः--

< qe |] Sen प्रत्तेप्यद्रव्यनिरूपणपकरणम्‌ | BRR

विबादात्परतो यच्च भ्राठटक्‌लात्‌ स्विया | च्रन्वाधेयन्त्‌ नदव्यं लं भटकुलात्तथा | याज्ञवल्क्यः | पिद्-माढ-पति-भ्राट-दत्तमध्यन्ुपागतं श्राधिवेरनिकादच्च स्तौधनं परिकोत्तितं॥ पिचादिभिर्यदत्तं यच्च विवादकालेऽभ्रिसमत्तं मातुलादिभिद नं | "श्राधिवेद्‌ निकंः श्रधिवेदननिमित्तं “afufrahed दद्यादाधिविद- भिक समम्‌ इत्यादिवच्छमाणं पन्नौद्‌ दितरश्ेत्यादिना प्राप्तं भगिन्यश्च निजारंशदवांभ्न्त्‌ तुरौवकमिति। भगिनोश्ल्कं सोदयैएणा मृद्धं मातु रिति, ्रनपत्यस्य Wa माता द्यमवान्नुयादिति मातर्यपि aarat पितुमाता दरेद्धनमिति जनन्यां संस्थितायान्त्‌ समं सव सहोदराः | भजरन्यादकं रिक्थं भगिन्यश् सनाभयः | यास्तासां स्य॒ उदितरस्तासामपि यथाथेतः मातामह्या धनात्‌ किचित्‌ प्रदेयं प्रौतिपूवेकमिति Hay यौतकं sara कुमारौभाग एव इति। wit द्दिदष्णमप्रत्तानामप्रतिष्ठितानां चति wat दि arses इत्यादिभिः ard eed स्तोणणं weil तदेवं घम्य- पायार्जितसख द्रव्यस्य आआद्धादो विधिदश्तिः | दति धरम्यैपायाजिंतद्र व्यविधिः श्रयाचरम्यापायाजितसख प्रतिषेधः प्रद्‌श्यते |

¥ 32 चतुरवगैचिन्तामणो परि एेषखण्डे [< ae |

ME TEMATAT: |

द्रव्येणान्यायलस्ेन यः करेत्यूदधंदेडिकं |

तत्‌ फलमाप्नोति तखखायस्य दुरागमात्‌ "ऊद दिकं" श्राद्धादि | देवलोऽप्याद |

्नन्यायाधिगतां zat सकलां fata |

श्रद्धावजमपाचाय काञ्चिद्भुतिमाभरुयात्‌ | “अतिः फलं वह्िपुराणे न्यायोपगतं द्रवयं welat यो ह्यपण्डितः | VaR यजते MAHA धब्धवेतण्डिको यस्तु पापात्मा परुषस्तथा | ददाति दानं विप्रभ्यो लोकविश्वारुकारणं पापेन aur विप्रो wast निर शकः |

रागमेदाचितः शन्तः कलुषां यानिमाभ्रयात्‌ Us Gal धनं लाभार्‌यजते यो ददाति च। पापकमंणा तेन सिद्धति दुरागमात्‌ एतैरन्येख बडभिरन्याया पाजितेधनेः | आरभ्यन्ते क्रिया यास्तु पिशाचास्तच देवतं श्रा शातातपः |

वेद विक्रयजं नेष्टं स्तिया यच्चाजितं धनं |

देयं पिहदेवेभ्यो यच क्तोवादपाजितं।

च्य || आकल्प प्रत्तेप्यद्रयनिरूपगप्रकर णम्‌ | ५२दे

“वेद्‌ विक्रयजः वेद पिक्रयल्ं। aefanag afew, चोक्तो भवि्यत्पुराणे परस्यापनञ्च व्याख्यानं wages: प्रतिगरः याजनाध्यापने ate: षद्धिधो वेद विक्रय दति i ईदृ शोऽदं वेदबेदा ङ्गव्वधौतोति धनाथ तच तचाध्ययनप्रकाश्ननं श्रस्यापनं'। ्रथलिप्या Aaa व्याख्यानं'। स्यातिलाभपूजाय श्रो चियपराजयपग्थवसानेा वेदतदयेसम्बन्धो विवादः ववादः स्तोया- पारोपजौवनेनाजितं wats स्वौरिक्रयाजितं वा क्लीवः" षण्डः | व्यासः | वेद विक्रयजं नेष्टं स्तिया यच्चाजितं धनं | aaa पिद त्रेभ्यो यच्च क्तौवादुपाजितं स्तिया खातन्त्यण कुसोदसेवाद्युपायेयदजितं तत्यत्या नादेयं | म।कण्ड्यपुराणे | यचोत्को चादिना aa पतिताद्यदुपार्जितं। अन्यायकन्या्रएरकेत्यं द्रव्यं चाच fafa i पिचथं मे प्रयच्छखन्यक्ता यचा्युपाजितं | वजनोयं सदा सद्धिस्तत्तदे श्राद्धकमणि काय्धप्रतिञन्धनिदत्यथंमापत्‌प्रतोकाराथे वा राजाधिरतेभ्या यदौयते "उत्कोचः" तेन रूपेण यत्‌प्राप्तम्‌ गोमिथ॒नाधिक- TMA “अन्यायकन्या्ररुरकोत्यं' | तथा श्राद्क्रियाप्रयाज- नले नाभिधाय यद्‌याचितं तत्सवेप्रकार द्रवं ग्राद्रूकमंणि वजेयेदिति | रेवाखण्डे |

१३४ चतुर्ग चिन्तामण परिशेषखणड [< qo |

देवद्रव्यं URSA दव्य चण्डश्वरस्य

चिविधं पतनं Fe द्‌गनलद्गगनभक्तणत्‌ मव्यपुराणे |

Syl Marge मणिसुक्रादिकाद्चनं |

परोक्तं दरते यस्तु पथाट्‌ानं प्रयच्छति

ते गच्छन्ति त्र खगे दातारो यच भोगिनः |

श्रनेन HAUT GAT पच्यन्ते नरकेऽघमाः

SE परस्याथं दानं यस्तु प्रयच्छति |

दाता नरकं याति यस्याथेस्तस्य ततफलं तथा |

परिभुक्रमविज्ञातमपय्धा प्रमसं्छतं |

यः प्रयच्छति पिप्रभ्यस्तद्भम्मन्यवतिष्टते

परिमुक्त परिग्टहीतो पयोगं वस्वादि, अपव्यात्त' watered जरद्रवादि | दूत्यधमापाजितद्रव्यप्रतिषेघः | तदेवं धर्मरुपा्ैरजितेन आद्धादौनि कर्तव्यानि तु यत्‌-

किचचिदुपायाजितेनेति ननु लिष्छा्नेऽजननियमानां पुरुषार्थ तोक्ता way पुरुषदभ्तेर्वचनेः सा सभुद्धियते। नान्यायेनाजंन- नियमानां पृरुषाथेतोक्रा awe नियमाजितस्य धनस्य क्रतर्थतो- saa. इति धनाजनाधिकरणस्य वचनानान्च विषयमेदादिराघधा- भावे कथं उच्चनेरजननियमानां परूषाथेता समुद्धियते | नियमा- जितस्य asaya प्रतिपादयद्धिवैचनेरथान्नियमानामपि क्रलथता-

t qe |] Mera परच्तेप्यदव्यनिरूपश प्रकर णम्‌ | प२५

पादिता तथा धनाजेनाधिकरणोक्रेन न्यायेन नियमानां परूषाथेलं gaat तेरजितस्य धनस्यापि परुषाथवमापादितमिति न्यायस्य वचनानां चैकविषयतवञेवेति चेत्‌। तन्न पुरुषार्थरेव नियन्नेरभिंतस्य धनस्य क्रत्यवाविरोाघात्‌। नन्ज्येमानस्य पृरूषाथयतामनापाद्य कर्थं नियमाः पुरूषाय भवेयुः च्च व्रूमः दृष्टमपि पृरुषोपकारं निवत्तयन्तो नियमा; परुषाथा भवन्ति कथं पुनः पृरुषोपयोगिनि Wiad दृष्टे सम्भवत्य्‌ छटकल्यना | उच्यते पुरूषोपकारिणो घन- aay नियममन्तरेणोपायमाचादेव सिद्ध नियमस्यादृषएटमातेक- फलत्वात्‌ | तस्माद्‌ दृष्टदारा परुषाया भवद्भिः प्रतिग्रहादिनिय्ै- TA घनं पुरूषक्रह्नभयायतोदासौनेन रूपेण पुरुषसम्बन्धं लभते पुरुषापेक्तितलो किक्वदिकक्रियामाच्राथैतारूपेण वा तक्रदासो- नेन SAU पुरूषसम्बन्धं प्राप्रस्य क्रद्वपयोगयोग्धता वचनेनोच्यते। यदा तु क्रियामाचाथेतारूपेए तद्‌ नियमानियमप्रकारा्जितस्यापि तुपयागयोाग्यते प्रसक्ते नियमान्यप्रकाराजि तस्य कच्रपयोगयोाग्य- लाभावो वचननेच्यत इति कञ्चिदिराघः।

HG Al धनस्य परषार्थैकरूपता, तयापि पुरुषाथेस्येव सताऽचीत्‌ क्रत्रपकारकतास्तु। उपकारकले योाग्यतामाचं तु उचमैरुच्यते क्रलर्थतति fatry शअरसतप्रतिग्रदाद्यजितस्य योाग्यताभाव- स्तन्निषेधवचनेरिति श्रथवा लिष्छाखते प्रतिगरदादिनिवमवाक्ये साम- ापनोयमाना FASTA पनवचनान्तरोपकस्प्यमाना BAR थता निरारूता |

नन्वेवं सति नियमाजिंतेनेव क्रतवः कन्याः, तया विनैव

५६६ चतुवेगे चिन्तामणौ परि ेषखण्डे |< अ०।

ara: साधनोयः, ततश्चाज ननियमानां महता प्रबन्धेन पुरूषा- थेताप्रतिपादनं किमथं न्यायबयुत्यत्तिमाचायेमिति aa अथवा नियमातिक्रमे प्रायश्चिन्तप्राप्ययम्‌ swat धनान्तरालाभे निय- मातिक्रमाजितेनापि धनेन नित्यनेभित्तिकक्रतुसिद्धिः सम्भवतोति प्रतिपादनायभित्यनवद्यम्‌ |

दति धनाजनाधिकरणएविरेघपरिदारः |

अरय न्रोद्यादिद्र्योत्पत्तिः

माकण्डयपुराणे wits प॒रा कदाचिदेषधोरभ्रसतेति प्रतिपादयोक्तं | TAZ पुनस्तासु विभ्ान्तासताः पूनः प्रजाः AMIS शरणं जग्मुः BIT: परमेष्ठिनं सापि तत्ता Fat तदा ग्रस्तां वसुन्धरां | ag छता सुमेरन्तु दुद्‌ भगत्रान्‌ विभुः दुग्धेयं waar तेन सस्यानि एथिकौतले जज्ञिरे तानि बोजानिं ग्ाम्यारष्यास्तु ता; परा HIB: फलपाकान्ताः गणाः सप्तदश War: | रो दयश्च यवाश्चैव गोधूमाश्चाएवस्तिलाः पियङ्गवेषद्यदाराश्च Fear: सचोनकाः माषा Fal मद्राश्च निष्पावाः सकुलत्थकाः च्राटक्यञ्चणकाङधैव गणाः FATA WA: | TAaT WAT ग्राम्याप्तथारण्याश्च BAW 5

(९) Xalat खषधीनान्तु ग्राम्याणं जातयः पसा इति Te |

< qe || RSA प्रच्ेप्यरव्यनिरूपशपरकर म्‌ | URS

stqan यज्ञियाञ्चैव ग्राम्यारण्याश्चतुदश्

Seay यवाश्चैव मोधूमाञ्चाणएवसतिलाः

fragufent होते सप्तमास्तु कुलत्थकाः |

श्वामाकास्वय नोवारा जत्तिलाः सगवेधुकाः

कुरुविन्द मकंटकास्तया वेएयवाञ्च ये

TATE. रता होता श्रोषध्यश्च चतुद

फलपाकेन Writ नाशे यासान्ताः. फलपाकान्ताः श्रोदयः'

घटिकाः सितगौ रमा त्रीदि-रष्णत्रो दि-जल्नमुख-कुङण्डक-लाचक- परापतक-दकर-केद्‌ाल-केोजाल-चोनशार-वद्‌ र-गन्धन-कुरविन्द्‌- पारलादयः | away वरयिकाः | प्रियङ्गुः" कञ्चः, उदारचोनः। HE fare’ नो दिविण्षाः "केरदूषकः' केद्रवः। नोवाराः' ATE नोदयः “जन्तिलाः ङष्णतिलाः "गवेधुकाः' कु सुम्भवोजखद्‌ शाः | "मर्वटकः उणधान्यविशेषः। नेणयवाः' वंश्वोजानि, 'यञ्चियाः' यज्ञादाः। ब्रद्धवे वर्तं |

लदा a यजमानेन ATWATUT महात्मना |

पपौ शचोपतिः सेमं ए्रयियां विग्रुषोऽपतन्‌

श्ामाकास्तु तता जाताः पिचथमपि पूजिताः

माधमाश्च यवाश्चेव VFR रक्रशालयः

एते ar समुद्धताः पिद्णामण्टत तत

AGIA प्रयन्ता देया एते BURY IA: |

व्रायुषुरत 68

Yes

aqaitadaar परि श्षखण्डे (< अ०।

लदवा > वार््यमाणस्य श्रचोग्रस्य महात्मनः |

शक्रस्य पिवतः समः एथिव्यामपतत्पुरा ग्यामाकास्तत उत्पनाः पिचथमभिपूजिताः | विप्रषस्तस्य कतिचित्‌ एथिवयामपतन्‌ पुरा लिष्टिताः शोतला eat मधुरास्तत Ta: |

श्यामा कैरिचुभिशचेव पिद्ष्णं सावंकाभिकं कुयादायययणं यस्त॒ शौघ्रं सिद्धिमाप्नुयात्‌ - श्यामाका दस्तिनामानो विद्धि तान चनज्ञनिशितान्‌ i यस्मात्ते देवखष्टासतु तस्मात्ते यज्ञियाः सताः

मत्खपराणे |

ged पिवतो वक्रात्‌ दखग्यस्याश्तविन्दवः | निपेठयं तण्डलादिशालिमुद्धे्वः सताः शकरापरतस्तस्मा दिसारोऽग्डतात्मवान TOT रवेरतः पण्या शकरा द्य-कव्ययोः |

शालयः" रक्रशालि-मदाथालि-कलम-द्रण्क-शकुनाह-सारासुख -

SAA VY FI TAF ATA ASA: gx’ शिम्विघान्य- विगेषः। क्वः” पौ ण्ड्क-वांभरिक-कम्मार्‌-नेपालशात-शातपवेकाद्‌यः | शकरा" दृत्तविकारविगरेषः | मत्य ण्डिका-खण्डसितादये age: नागरखण्डे |

खट्ट ्रकुवैता ge पशवो लाक्कारिणा |

a, खडग-वाप्रौण-शणदू ST: Va ष्टास्ततेाऽपरे Gl यथा प्रथमं ष्टः तथा मथ्यतां गतः |

ar

© qe |] MSA प्रच्तेप्यदव्यनिरूपणप्रकरणम्‌ | ५२९

यथैते प्रथमं war: पश्वोऽच नराधिप शस्यानि जता तदत्तिलाः पूवे विनिमिताः | ततो यवा ateayq ततश्चैव प्रियङ्गवः i गोधूमाश्च ACTY माषा मुद्रास्तयाणएव, | नोवाराश्चापि श्यामाका एवं ष्टा यथाक्रम यदा पष्यलताः ष्टास्तद्‌ प्राक्‌ शतपचिका | Zar तेन चयुष्छासा श्राद्धकमंणि सवंदा शाकानि जता पूवं कालशाकः खयग्भुवा खन्यत ततः Als सार त्तयकारकः NAY जता Ya रूप्यं VT खयग्ुवा |

तेन afafed are दक्षिणाय दिजोत्तमाः॥ राजतानि पाचाणि पिदरं प्रोतये aa: Tis जता GH मधु षटं GAYA

तेन तच्छस्यते ale faeut तशिदायकम्‌ | यच्छ्राद्धं मधुना दोनं तद्रसः सकलेरपि | मिष्टातैरपि daa पिद्णन्नैव ठक्तये अरणमाचमपि stg यदि नस्याच माक्तिकि॥ नामापि Arata स्यात्‌ faeut प्रोतये ततः TRY: खजता तेन दभाः WAT. परा नेप तेन ते मेध्यतां प्राप्ता विशेषात्‌ आद्भूकमणि पात्राणि जता तेन शिधिना नपसन्तम

या गिनः waa Sal. आद्धादास्तेन ते War:

४8०

cal `

चतुर्वर्ग चिन्तामण परि्रेषख्डे [= Se |

पश्एन्‌ वै जता तेन पूवं गावो विनिमिताः तेन तासां पयः शस्तं ate सपिविंशेषतः | प्रजा तै जता तेन wa Gar दिजोत्तमाः तेन aafaa: are faeefa: प्रजायते देवांख जता तेन विश्वेदेवाः पुरा छता; | तेन ते प्रथमं पृज्याः प्रत्ते आदकमणि एतेसु ख्यतमेः wa: पुरा श्राद्धं विनिरभितं | खय पितामदेनेव ततो देवा विनिर्मिताः तेन ते पवलेकेषु गताः स्याति परां नुप एतत्‌ श्राद्धस्य wad मया ते परिकौत्तितं पिदरं परमं गद्यं दत्तस्याच्यकारकं | यञ्चैतत्कौ नयेत्‌ श्राद्धे (aad नुपेत्तम | विप्राणं भोक्रुकामानां तच्छ्राद्धं Wes भवेत्‌ HATA सम्यकञरद्धासमन्वितः विडितख wage श्राद्धस्य तद्वाश्नुयात्‌

दति ब्रोद्यादिद्रयोत्पन्तिः |

श्रथ ग्राह्याणि धान्यानि निरूप्यन्ते |

इवियचिरराजाय यचानन्याय कल्पते | पिदभ्यो विधिवदुत्त तत्‌ म्रवच्छाम्पशेषतः

चिरराज्रश्दो दो धेकालवचनः यच्ानन्याय केनविद्धविषा

स्च्०।] आड्धकल्प पर्तप्यव्यनिरूपशप्रकर णम्‌ | ५४१

दौधैकाला ठिजेयते, केनविदनन्तेव तदुभयं त्रवोमोति प्रणधा- MAYA | कल्यते WAT दत्यध्यादाग्यम्‌ | तिलेन दियतमोषैरद्धिमलफलेन | दत्तेन मासं प्रोयन्ते विधिवत्यितरो नर्ण तिलादिगयदणं नेतरघान्यपरिसद्खानाथम्‌ किन्त wart फलविशेषप्रद शनाथम्‌ कालशाकं महाशल्काः खड़लेादामिषं Ay i प्रानन्त्यायेव कल्पयन्ते सुन्यन्नानि सवशः | कालशाकं कालिकाशाकं। “मदाशल्काः WAT उच्यन्ते WaT मत्यान्‌ THATS: | "खङ्गः" गण्डकः “ATE? HUET: GAA वा | @छष्णक्छागस्तया रक्त AAW Ae’ दति स्मर- णात्‌। लोदण्ब्दो वणेलच्षएतया तद्ध युके कागे avid छष्एायसे तासे लेदश्ब्दः प्रयुज्यते" इत्यभिधानात्‌ | यद्यपि चेष वणी मेषादिष्वपि सम्भवति तथापि सखत्यन्तरप्रसिद्धः काग एव waa द्ति। Bai तु श्कुनिलादृष्ष्ठनामा दवदना दत्त दतिवद्‌च्यत care: | “मधुः athe) सुनयः" aren, तेषां श्रन्नानि' TARTS

तया |

मुन्यन्नानि पयः सामे मासं यच्चानपच्कतं श्रत्तारलवणञ्चेव wa Vaasa

‘qa’ चौरे, ware विकारा safe दध्यादया wan | afa- सद्‌ चारानुसारात्‌। सिमः' श्रोषधो विशेषः | sae asad

yee अतुर्वर्गचिन्तामणो परि शेषखण्डे [< |

च्प्रश्नस्तविकाररदितं, श्रप्रतिषिद्धञ्च “श्रक्ठारलवणं' त्तारग्टत्तिका- छतलवणादन्यल्ञवणं। aa wawafa aqua fe नञ्समासे टन्तिदयमाश्रयणौयं प्रतिपदञ्च नजृसम्बन्ध Saagite स्यात्‌ "प्रत्या दविः' इत्येत श्रनाभितविशेषासु विय्येणए ard, विषा प्रातराशं FS दत्याद्याख सामान्यचोदनासु विज्ञेयं | BS प्रचेताः |

छष्णमाषास्तिलाञ्चैव शरेष्ठाः स्य नवशालयः |

मदहायवा त्रौ दियवास्तथैव मधूलिकाः

छष्णाः HAY Wey ग्राह्याः स्यः आद्ध कम्मणि

‘gar भिरग्ुकाः, महदायवा त्रौद्यिवाश्च यवविश्षाः “ay लिका यावनालविशेषः | waa विशेषणं छष्णाः श्वेताश्च लादा- सति ‘are लदिताः wifafater वा 'मष्रूलिकाः' | facta |

श्रगोधूमञ्च यच्छ्राद्धं कतमप्यरूतं भवेत्‌ |

ASTUTE gaat दितिलैमषेगे। धु मेश्चएकंस्त या सन्तप॑येत पिद्धन्‌ BE: श्यामाकं; सषपदर्रैः | नोवारेश्च तथा माषः प्रियङ्गभिरथाचयेत्‌ ‘quay दरिमन्थकः, मदाराष्रदे रऽश्वादारलेन प्रसिद्धः | ' सषपाः' गोरसषंपाः माकंण्डेयपराणे | राजश्चामाकण्यामाकौ Asa प्रशन्तिका

s go |] Ben पत्तेष्यदव्यनिरूपणप्रकर णम्‌ | ५७३

नोवाराः पेष्कराञ्चैव षण्मासं पिटदप्तये यवमाषौ सगोधूमै तिलसुद्गाः ससषपाः। प्रियङ्गवः केाविदारा निष्यावाञ्चाच शोभनाः॥ प्रशन्तिका' waen प्रसिद्धाघान्यविशेषः "पौष्करा. पद्मवौ- जानि (निष्पावाः aan: | ब्रह्वेवन्तं | प्रशान्तिका प्रियङ्गुश्च गाद्या स्याच्छ्राद्धकमेणि। एतान्यपि समानानि श्यामाकानाङ्गणेस्तु तैः कू्परपराणे त्रो दिभिख Baa RACHA aT | aTaTagUa: wea वरश्च मियङ्गभिः गोधु मञ्च तिलेम्‌ रैम सम्पौणएयते fuss व्यासः। दवीं षि आ्रद्भकाले त॒ यानि sargfaet विदुः | तानि मे भरण काम्यानि फलच्चेषां युधिष्ठिर बद्धेमानतिल आ्राद्धमत्तयं मनुरत्रवोत्‌। aaa तु भोज्येषु तिलाः प्राधान्यतः सताः ‘agamiad fase | fMRI TTS गोधूमैरिकुभिसुगेः सतोनञ्चणएकैरपि श्राद्धेषु दत्तेः ओयन्ते मासमेकं पितामहाः i 'सतोनाः' कलायाः

५७४ चतुर्व्भचिन्तामणो परि शेषखण्ड [< aye |

कलायस्तु सतौनक इत्यभिधानात्‌ दति ग्राह्याणि धान्यानि |

aq वज्यानि धान्यानि |

तत्र वायुपुराणे श्रकताग्रयणं धान्यजात वे परिपालाः | राजमाषानणुशचैव way विवजंयेत्‌ नवान्ननिष्यत्तावाहितागनेरिष्टिवि शेषः “श्राय्यणं' | शअनादितापरस्तु नवानेन श्राग्रयणं। ATH वायुपुराणे | mara fata fagut सान्देकामिकं | कुव्याद्‌ग्रयणं यस्तु wd fafgargarefa ‘naa विदितं घान्यमाचं (परिपारलाः' mena: | जिभ्निसम्बस्ि-नोलसानद्रापरनामपेयाः ‘asta’ | ‘aqua’ व्या ख्याता; ‘aay मङ्गलयकाख्यि पिटारुतिः fafaurafaae: षटरचिशन्मते | कृष्णधान्यानि ANU वजेयच्क्राद्धक मणि | वजेयेत्िलां सैव मुद्धान्‌ मार्ष तथेव ai aa तिलमसूद्गमाषाएणमवजेनसु च्मानं तज्नातिमाचेण सम्ब- ध्यते, किन्तु छष्णवणेवतेव | प्रसक्त fe वजेने तन्निषधो वक्तव्यः | वर्जन- प्रसज्रिञ्च छष्णानासेव छष्णधान्यवजेनेन सहेकवाक्यतापन्नलवाचार्थस्य प्रतिप्रस्वस्छ ॒रृष्णेकविषयतं छृष्णेतराणान्त॒ तिलमुद्गमाषार्णां

Aig 1, ^

< qe || श्रा द्ये पर्तप्यद्रव्यनिरूपयप्रकर गरम्‌ | ५९५

विधिने fate.) यस्तु खूतिचन्धिकाकारेण भरदाजवचने सुद्गमाषयेः सामान्यतनिषेधादभशितः,“ सुद्भादरकोमाषवजे विदलानि दद्यात्‌"ईति। तु नजभाव-भ्रान्तिमृलकः | श्रन्यया सव्वरूति पराशनिषिद्धानां ुखत्यमदखरारोनां याद्यलमापद्येत | TAI मदाणेवादिष नय॒ श्व पाठः, “मु द्वाटकौो माषवजं विदलानि दद्यात्‌" इतिः

श्राटकोः ठवरोग्रब्दवाच्यः भिम्निधान्यविरेषः “मुद्रमाषषाः प्रसिद्धा श्रमत्पाषाणयन्लगभसंग्टतानि धान्यानि प्राया दिधा- भिद्यन्ते, तानि विदलानि मखरप्रश्तोनि 1 afaig याद्यवज्येधान्य- प्रकरणे खख्णकाटकौनिष्पावादौनां विधि दृश्यते छष्णेतरषिषयः | aq निषेधः छष्णविषय दूति पत्वप्रदभितहृष्णधान्यवजनवचन- वशा द्वस्यापनोयं | विडितप्रतिसिद्धन्यायादिकल्पो वा वक्तवयः | ATE सुमन्तुः “बोजपूरकमावञ्च श्राद्धे दद्यात्‌” दति 'बोजपूरकं' मातुलुङ्ग मदाणवे हारितवचनपाटः | “पालद्या-नालिका-पोतोक-भिग्‌-सुक-वान्ताक-ग् सण-माष- मदर-छतलवणनि ATE दद्यात्‌ |

MSIL पाठान्तरं “पालद्ा-पेतका-नालिका-सुक-निष्या- व-मदर-चणकारि Ate a दद्यात्‌" इति

पालद्ादरोनां याख्यान शाकप्रकरणे करिथ्यते ‘aaa azvafangl ad लवणं श्च माषाः कष्णमाषतरे राज- माषशब्दवाच्याः ते दि “वन्धा मकटकाः Ale राजमाषास्तर्यैव

` दृत्यादिवचने नषिद्धाः | 69

५४६ चतुरवगचिन्ताम शौ ufc [< अर,

नन ये राजमाषशब्दवाच्यास्ते कर्थं केवलमाषशब्देनं प्रत्येतव्याः, ` हि दिजराजश्रब्दाभिधेयं केवलेन दिजश्न्दन प्रत्याययितुं saa) विश्वेषु सामान्यस्य विद्यमानलात्‌ सामान्यशब्देन तत्‌- प्रत्यया विरुध्यते | यथा शालिश्रब्देन लादितशलि-महदाशालि- म्रत्ययः। यत्र तु तदिशेषावच्छद्यसामान्यवाचकलत्वाभावौ तंच तेन पथा प्रत्ययः) अपि वाचकश््दकटेश्ा श्रपि वाचका दृश्यन्ते | यथा मातुलृङ्गोलङ्ग इति) चतुविंश्रतिमते |

ATA राजमाषाश्च HAST वरकास्तया |

निष्यावाश्च विशेषेण पञ्चेतास्तु वि्रजेयेत्‌

यावनालानपि तथा anata विपञितः

(कुलत्थाः मुद्रवतष्धपव्यषाद्यनेकोपकारकारिलेन शिष्िधानन्य~ विश्रेषरूपाः प्रसिद्धाः) ते श्चेताः wury fafan afe as- नोयाः। कष्णसूुद्गादिवत्‌ प्रतिप्रसवाभावात्‌ "वरकाः वनसुद्धाः ‘qa, जोन्धलाः। ते मधूलिकास्यजान्यलव्यतिरिक्रा एवं वन्याः | मधूलि काग््दं शालिभेदवचनं वा वखयन्ति तन्ते सवं एव यावनाला; वजनोयाः | are निगमः |

यावनालानपि तथा वयन्ति विपञ्चितः : तेलमप्यापदि प्राज्ञाः संप्रयच्छन्ति याज्ञिकाः 1

तैलमपि विपश्चिता वजज॑यन्तोत्यत्यः | श्रापदि द्वभयेरणभ्य-

गृज्ञानायमाद। “arate प्राज्ञाः संप्रयच्छन्ति याज्ञिकाः” दति तस्मा

= अ० |] श्राद्धकल्पे प्रत्तप्यदरव्यनिरूपशप्करणम्‌ | ५8७

दन्यवसत्वभावे आभ्यामपि श्राद्धं कर््तव्यमेवेत्यच ama a awe विज्लोपोाऽस्ति Gane विशेषत इति वचनात्‌ षरजिश्न्द्रते |

वज्या मकटकाः श्राद्धे राजमाषास्त्चैव |

विप्रुषोका wera आआद्धकम्मैणि गर्हिताः

'मकंटकाः' wet: 'विप्रषौकाः' शालिमेदाः | कात्यायनः |

श्राद्धे देयाः Gage निष्पावाः सदकेद्रवाः | मख र-्तार-वात्ाक-क्लत्थ-श्ण-भिग्रवः

‘ara’ यवक्तारादिः | ‘arama’ कण्टकारिकाफलात किचचिदधि- कपरिमाणं तदाकृतिचद्रवात्ताकौसंज्ञकटदतौफलं शणः” घान्य- विशेषः। शरस्य सखयजातस्य सवेदा प्रतिषिद्धनादच प्राप्यसम्भवेऽपि रुब्यादिजातस्य अक्षिसम्भवात्‌ शियिरपि रक्रपष्यस्य सदा निषि- gana प्राद्यभावेऽपि श्वेतपृष्यस्य पचरशाकत्वेन प्रािरस्तोति प्रति- षघोाऽथवान्‌ | waar wena प्रतिषेधे कृतेऽपि श्राद्धवैग॒णष्छपरि- हाराय पुनःप्रतिषेधः। are मरोचिः।

कुलत्याश्चणकाः Bis Aa केद्रवाः। कटुकानि सवाणि विरसानि तथे

"कटुकानि" पिषप्यच्यादौनि | वजंयेदित्यनुखत्तौ विष्णसछतिः |

राजमाष-मङर्‌-पयुषितङृतलवणानि

५९८ चतुवर्मचिन्तामणो परि प्र घखश्डे [<= qo |

‘qafaan मोदकादिवन्यं | शङ्ख;

WAAAY ARITA केरदूषकान | लाडितान क्तनियासान्‌ argaafe वजंयेत्‌।

अच करद्‌ षकः" वनकेद्रवः। महाभारते |

श्रश्राद्धेवानि धान्यानि STAT, पलकास्तथा |

कद्र्वाः केरदू षकाः "पुलकाः" काद्र वाद्यपेच्चया खच्छाणि धान्यानि स्यात्‌ पुलाकः खच्छधान्य TIMI | मध्याक्षरदौ- धाभाव पुराण ETT: पद्मपराणे |

दाद्णाञ्चु vaca sire बज्यानि नित्यभ्रः | मख र-प्रणए-निष्पाव-राजमाष-ङुलत्यकाः केाद्रवोद्‌ल-वरक-कुसुम्-मघुकातसो एतानि नैव देयानि पिद्रणणं प्रियभिच्छता

"मधुकं व्येष्ठौमघु aaa शाकसंखारकद्रव्यतेन वा vasa निषिध्यते “sae? उमासंज्ञिका तैलप्ररुतिश्ताना- मतिमशणएणनां विपिराङतोनां गोजानासुत्पादिका श्रोषयिः | सा शाकलेन तैलप्रछतिलेन वा प्रसक्ता खतो निषिध्यते | मत्छपराएे | aaa daria sre वच्यानि यानि च। मखर-शए-नियग्याव-राजमाष- कुसुम्भिका:

<9 |] आडकल्ये प्रत्ेष्यदरव्निरूपशप्रकरणशम्‌ | १४९

कद्र वोद्‌ाल-वरक-कपित्थ-मधघुकालसो "कपित्थं" दधित्थं फल | विसुरण। Bg दयाः Wega निष्पाव-केद्रवाः | मस र-क्तार-वान्ाक-कुलत्थ-श्रण-शिग्रवः न्ह्माण्डपुराणे सम्वेराद्धेऽ्जनं WH कुसुम्भं राजसषपाः | तोवरौ राजमाषञ्च Area केारदूषकं | वज्यैञ्चापक्रियं सव्वं fafa यत्वाइतं जलं ‘aaa gay श्रद्लनद्रुमङ्कसुमं | तोवरो' aac “श्रपकिय' श्रपगतखेएचितक्रियं | अ्रपक्रियं चान्नं यथोचितक्रियारादिव्येन विनष्ट- प्रशस्तरसगन्धवणंभिति यावत्‌ | माकण्डेयपराणे | वच्य श्चाभिषवा नित्ये शतपृष्य' गबेधकं 'श्रभिर्ववाः' सन्धानानि | श्रतपुष्यं निभिः) ABATE | राजमाषानणंश्चेव HA केारदूषकान्‌ | fara मकंटांश्चोरान्‌ केद्भर्वांश्चापि वजयेत्‌ | चोरः" चोरकः | माकंष्डेयपुराणे | AQT मकरकाः BTS राजमाषास्तथाणवः | विप्रूषिका wary श्राद्धकम्मणि afear: i

yy © चतुव चिन्तामणौ परि पे षघखणडे 5 Go |

FAITIG | Sigal केाविदारांश्च wast मरिचं तथा | वजयेत सब्वेयनेन आ्राद्भकाले दिजात्तमः afer काञ्चनपुष्यं मरिचान्याद्राणि खतन््शाकतया प्राप्नानि प्रतिषिध्यन्ते तु शाकशंस्कारकद्र खन्वेन WATT Award | राजमाषास्तथेवान्ये वन्याः सद्धिः प्रयन्नतः। Haw. way कुसुम्भ श्रौनिकेतन वज्याश्चातियवा निन्य तथा दुरालभा यवा शश्रतियवाः' शलिभदा, “ओरौ निकेतनं रक्त विल्वं | देवलः | बौजान्युपय्जौत रोगापत्तिष्ठते बुधः फलान्येषामनन्तानि वो जानां fe विनाश्रयत्‌ Deaf’ रोगाद्यापदं विना नेपयुञ्नोतः नियुञ्छात्‌, उपयच्नानो fe तज्जन्या श्रवसो शस्यसन्डद्धं नाशयेत्‌ | दृति वन्यानि धान्यानि ¦ AQ ग्राद्यानि फलमूलानि | तच श्रा शङ्ख; ara पालेवतानिचुन्मदोका-भय-दाडिमिन्‌। विदारयां भरूण्डां श्राद्धकाले प्रदापयेत्‌ | दद्यात्‌ आरा प्रयनेन शटङ्गार-विश्-केवुकान्‌ cata, चूतफलानि "पालेवतं" जम्नो राकारं फलं काश्पौ रेषु

< [| mene प्रच्तेध्यदव्यनिरूपशप्रकरम्‌ | ५५१

प्रसिद्धं श्दौका' द्राक्षा ‘way’ कमेरङ्गं “विदायान्‌' BATT णएडोकन्दान छष्णकृश्राण्डाः फलानि at ‘ww काश्डलोरदशे प्रसिद्धाः | “्रङ्गारकं जलजं निकटं “्ररङ्गारोजलकन्दः सात्‌ चिकाणस्तिकर स्तिकः”” दूति मदन निघण्टः ‘fad’ पद्मिनोम्‌लं | "केवकं आद्रंकसद्ृशः कन्दः महाराष्रदशे प्रसिद्धः केवुकस्य विष- धसत्वारण्यककेवुकविषये वणनोयः AGATE |

आन्नमाप्रातकं विल्वं दाडिमं बोजपृरक

चोणाकं लकुचं HA भवयं श्तं TATRA

प्राचोनामलकं VE नारिकेल परूषकं |

TAY Bat द्रा नोलकपित्थकं

पटोलञ्च प्रियालञ्च ककन्धुवद्राणि च।

THA वत्सकञ्च एवारुत्वारुकानि

एतानि फलजातोनि श्राद्धे देयानि यनतः |

“च्राम्रातक' कपोतस्य फलं “विल्वं बालथ्रौो फलं | शसतोणाक

श्रतिदौघाकारमेवारूकसदृ “लकुचं लिकुचस्य फलं एलावनेषु प्रसिद्धं “जम्ब” राजजम्बरफलं wa’ बदिःकेसराटतं फलं कणा- sau प्रसिद्धं ‘ea’ शआ्रारण्यैव्वारुक ्राकोनामलकं' पानोयामलकं ‘ae’ राजादनफलं नारिकेलं" प्रसिद्धं ‘We qa’ gee प्रसिद्धं। नारङ्गादोनि प्रसिद्धानि नौोलकपित्थकं हरितवशे दधित्थस्य फलं “परोलं' खाद्परोलो फलं “प्रियालं चारटृक्स्य फलं ककंन्धुः' श्रारण्छबद्रौफालं Tag?’ खवद्रुमख

wqunfanaat ufctaew [= खर ¦

BAR

पालं ‘ama’ कुटजस्य फलं \ “एवासः wrest श्रारुकानिः वारूकौ फलानि (फलजावोनि' फललजा्तियुक्रानोत्यथः waa हति वचनमेषामन्येभ्यो पिशिष्टतां गमयन्ति after श्रतं एषामलामेऽपि भोज्पर चिव्याथमन्येषाम पि फलानां नित्यनिषेधवचनै- vfafagrat sig देयत्वमन्यनुन्ञातं भवति |

तथा

कालशाकं तन्दुंलोयं वास्तुकं मूलक तथा शाकमारण्यकञ्चेव दद्यात्‌ पुष्याण्छमूनि

लन्दुलोयः' अन्यमारिषः वास्तुकः" कण्टवास्तुकं | मूलकशब्देन दौघेमूलकं ग्राह्यं | पिण्डमृलकस निषिद्धवात्‌। श्रारण्छेकशाकानिः mega श्रमूनोति वच्छमाणाभिप्रायेए तया | दाडिमं मागो चैव नागराद्रंकतिन्तिङैः। gala जोरकञ्च कुम्नर ञ्च नियोजयत्‌(९)

"मागः पिप्पलो "नागरं" wrt श्राद्रकः वरर ङ्वेर नतिन्तिडो' चिञ्चा ‘Sita’ गौ रजौरकं “ङुम्बरं' कुस्ुम्बरं। कूमेपराणएे | विल्वामलकमदचौकम्यनघाघ्रातदाडिमं भयं पारावताकोटखरराघफलानि सेरुः Hilary तालेकन्द्‌ स्तया fad | तमालं शतकन्द च्च मध्वालः Maazel

(९) grax प्रतियेजयेदिति me |

cw |] श्राडकल्पे परत्तेप्ययव्यनिशू्पशंप्रकर णम्‌ |

कालेयं कालश्राकञ्च सुनिषसः सुवचेला |

मासं शकं at चञ्ुजच्राङ्कुरस्तथा करफलं BST ZT लकुचम्मोचभेव arid कचोर fara मधुसाङ्यं वैकङ्कतं नारिकेलं श्रटङ्गारकपर्ूषकं | पिण्पलौो मरिवश्चैव पटोलं दष्टतौोफलं सुगन्धगयि सिञ्चन्तो कलायाः सवे एव | एवमादरौनि चान्यानि खादूनि मधुराणि च, नागरञ्चाच वे देयं दौधमूलकमेव

‘rade’ घाल | पनसं, कण्टक्िफलस्य फलं | “पारावतं, पालेवतं | ‘areata’ दौपान्तरोयपोलफलं श्राखरोरद्रति प्रसिद्धं ‘aye’ पल्वलेषु रोमशः कन्दः Beaver प्रसिद्धः केविदार' काञ्चनारस्य तत्सदु शस्य वा टच्विश्षस्य कोमलावस्थं फलं पुष्यं वा | केविदारस्य निषेष्ाऽपि वच्यते, श्रतो विकल्पः ‘aver’ शरम्यन्त्निडिततालफलप्रभवमारब्वफलाकारं पाण्डादे शादो प्रसिद्धं मूलं तालमूलोकन्दो वा ` तालकन्द्‌ः' ` तमालं' तापिज्ञं ‘gaa’ शतावरी | ‘amare. दौधरामा मधुरेकरसः कन्दविशेषः areraftfa प्रषिद्धः | श्रो तकन्दलो' ओोतकन्दः, wenfata यावत्‌ | ‘are’ करालास्यं भ्राकमिति गो विन्द्राजः `सुनिषषः" qefagal जलप्रभवः शाकविशेषः | सुणसुणएति प्रसिद्धः | “सुवर्चला, श्रादित्यभक्ता ‘say yatta प्रसिद्धः करफलं' कटफ-

लाख्यस्य SIU फलं ‘ATS ZI कुङणदे शप्रभवा उपलक्षण- 70

une चतुग चिन्तामखो परि गेवखण्डे [= we |

Gaa खाद्रसाया great: at? कदलो फलं उष्रयोवं" उद्र- रगेवाङतिफलसुत्तरापये प्रसिद्धं ‘faa’ सौतिसारकस्य फलं ‘aug? ज्येष्टो मधु “setae कण्टकारिकाफल | “सुगन्ध- गन्धि" कपूंरकचोरकः पिण्डालुकषदृश्रः चौरितपणः सेघोति लारटदेओे प्रसिद्धः | कन्द विशेष इत्यपरे “सिश्चन्तो" रुदन्तो ‘aqua’ पिण्डकादन्यन्ूलकं वायपुराणे वि्वामलकण्टदौकमित्यादिकूर्मपराणएसद-शं पटिलेतावान्‌ विश- षोद्शितः। श्रगस्यस्य ग्खास्ता्ाः कषायाः सवे एव सुगस्धि मत्यं मांसच्च कलायाः स्वे एव ‘sre. मुनिद्रुमः, ve ‘fran’ किशलयानि ‘ata’ लादि- ताः कषायाः' कषायरसाः | च्रन्याः aly इदतादिट्त्ताणं श्खिः | प्रभासखण्डे |

विल्वा मलकमुदौकं द्रात्ता चाप्रातदाडिमं। भवयं पारेवतञ्चैव खणरास्रफलानि HICH ATA तालकन्दस्तया विमं | तमालं Way मध्वालः शोतकन्दलो कालेयं कालशाकञ्च मुद्रान्नञ्च Gays |

मसि शाकं दधि att चोरं वेत्राङ्कुरास्तया FLAG कतकं STAM Way Ara | प्रियालामलच््कोकाखिन्दुकं मधसाङ्य

qe || BSAA प्रत्ेप्यदव्थनिरूपशप्रकरशम्‌। ५५१

विकङ्कतं नारिकेलं ्रटङ्गाटकपश््‌ षकं पिप्पलो मरिचञ्चैव पटोलं ठदतौपफल च्रारामसख तु Daa: कलायाः स्वे एव तु ¦ एवमादोनि चान्यानि शस्तानि आद्धकमंणि ‘aan जलप्रसादनं | gala’ चाङ्गरो fag वा। श्रारामस्छः उद्यानस्य “सोमन्ताः' नवपल्लवानि इति ग्राह्याणि फलमूलादौनि | अथ वन्यानि फलमलादोनि

वायपराणे

वजनोयानि वच्छामि आदकमणि fram |

a ग्टञ्ननञ्चेव पला ण्ड पिण्डमलकं

aaa यानि चान्यानि दोनानि tana: |

श्राद्धकमेणि वज्यानि कारणञ्चाच वच्यते

प॒रा देवासुरे ag निजितसय बलेः सुरः |

ब्राह्मणेभ्यो विस्फ़र न्तः पतितास्तायविन्दवः॥

तत एतानि जातामि asia आद्धकमंणि।

पिप्पलो मरि चद्चेव पटोलं zeal फलं॥

वशं करीरं सुरसमजंकं acura |

अवेदोक्राञ्च नियासा लवण्णन्यूषराणि च॥

आद्धकमणि वज्यानि याख नाय्या रजस्वला, |

(लग्रुन-गट्जन-पलाण्डवः' पलाण्डुभेदाः | एतच मंद चयं सवंषा

मपि पलाण्डभेदानामुपलक्तणाये | ते भेदाः सुश्रुते दश्ताः ,

चतुर्व्गचिन्तामओौ ufcitraw [= se]

४५६

ana दौधैपचख्च पिच्छगन्धा मद्ाषधं करण्थश्च पलाण्डश्च लताकश्च परारिका | WIAA यवनेष्टश्च पलाण्डोदंश जातय दति,

पलाण्डश््दचैतदिशेषद शकव्यापके सामान्ये वर्तते विशेष चेकस्मिन्‌ उभयच प्रयागात्‌ तच दरिद्रक्रवणेः we?) श्ेतकन्दः 'पलाण्ड़' लप्रएनादोनां त॒ भेदका धमो वद्यकादौ zea पिण्डाङृतिमृलं “पिण्डमृलकः कलम्बा' वेणपचाकतिपचराजलजः waz, TERA तुम्बो वा। fours: श्राद्धाः खतन्ल्श्राकतया प्रतिषिध्यन्ते। श्रएष्काणं तु संसकारकतेनाभिमतलात्‌। पटोलं श्रारण्यपरोलस्य फलं लता लतायां fe परटोलसिह्धकः कट्रिति पटोलश्ब्दस्य लिङ्गानश्ासने पुंलिङ्गतया प्रयोगात्‌ 'ठदतोफलं चूद्रवा्ताकोफल | ‘ate: करौरः' वंशाङ्रः ‘ace निग ण्डोपक्चं | ‘asa’ श्वेतक्टे रकपच्ं ददः श्तौ कसंज्ञकः शाक विशेषः | amity प्रसिद्ध wat कलम्बौकेत्यपरे खतिचद्धिका- कारेण लेवसुपलकितः। wa नाले ग्रन्धिस्थाने परिमण्डला- ara भवन्ति a wee दृति शरस्य मालाटणकग्दस्तणौ इत्यभिघधानकोशे वच्यमाणासु रतिषु सुडागमसदितसयैव प्रयागो दु श्यते श्रनस्तद्र दितस्याच प्रयागः ङान्दसः |

श्रवेदाक्राख्नियाखा' दति वेदे भच्यवेनाभ्यनन्ञातेग्योन्ये ट्तनियासा लोदितवणा ब्रश्चनप्रभवाञ्च नियासा दूति यावत्‌ |

श्रयो खलु एव wifedt at at ब्रश्नानिर्दिषति aw नाश्वं काममन्यसयेति तेत्तिरोयश्रृतेः | व्रश्चनं" केदः तस्राजञोडित-

||] Berea प्र्ेप्यद्रवयनिरूपप्रकर णम्‌ | ५५७

वणादन्याऽपि इक्तादौनां रसानियाति, योवा ब्रश्चनमन्तरेण लादि- तवै नियति तस्य रसस्येकदेशोऽपि wate: | gare तु कामें यथेष्ट waa लवणानि क्तारमन्तिकाङतानि छष्णानि विरसन्नकानि प्रत्यच्ानि चाच निषिध्यन्ते। ररत्यन्तरेष्वेतेषामेव निषिद्धलात्‌। तच प्रत्यक्षाणां निषेधं विष्एराद | प्रत्यक्तं लवणं दद्यादिति छृष्एछनिमविटानां तु निषेधः पुरस्तादशयिष्यते। श्रता सामु- द्रादौनामप्रत्यच्ाणं निषेघः। ` तथाच देयमित्यन्‌रन्तौ ब्रह्मपुराणे | गव्यं पया दधि ad तेलच्च तिलसम्भवं | सेन्धवं लवणएञ्चैव तथा मानससम्भवं | पवित्रे परमे wa vere श्रपि नित्य fai ‘Gay WI | सेन्धवमानससमवयास्तु प्रत्यत्तयोारप्यनिषधः। तथा ब्रह्मपुराणे शाकसंस्कारमरिचपिप्यलो वज श्टण्टोवजंञ्च कटुरसानि Tafa लवणान्योषराणि चेत्यं पाके ऊषरम॒त्तिकया छतानि लवणा- नोति Wea»? चिराचाद्यनन्तरमप्यनिव॒त्तरजस्काः इति | are विष्णुः | दण-थियु-सर्षप-कूश्राण्डाला वु-वान्ाक-पाल्ा-तन्द्लीयक- कुसुभ-मदिपोत्तोराणि वजेयेदिति | ‘fray सोभाञ्जनकः | तस्य रक्तपुष्यस्य सवदा fafagaars परा्यभावेऽपि श्वेतपुष्यस्छ पचरश्राकवेन प्रा्िरस्तोति प्रतिषेधोर्थ॑गान्‌।

१५८ चतुर्ग चिन्तामयो परि ेवखग्डे [< Se |

सर्वपश्च usagar faafaar a तु सर्षपमाचरं, कुसुम्भं राजसषेप दरति want विशेषप्रतिषेधात्‌। तस्य गषान्यनुन्ञाथलात्‌ | श्रत सामान्यवचनं सषपविशेषे सद्धोच्यं सामान्यानि fe विशेषं प्रति साकाङ्काणि विश्ेषममुरुन्धन्ति द्पलक्तणोग्चय विशषः सामान्यान्‌सारौ भवति सामान्यापेक्तया विशेषस्य बलोयस््वात्‌ | श्न्यदचैकस्मिन्नपि वाक्ये सामान्यशब्दो विशेषमुपलन्षणणो रत्य शब्द वि- Wet हन्यात के हयोकवाक्यगतस्य वाक्यान्तरगतस्य वा विशेषशब्दस्यास्ति विशेषः। यदि तु स्याद्धिशेषः तहिं चतुद्धाकरणं ना्नेयप राडाश् उपसं द्धियेत | श्रत: स्षैपेऽचराजसर्षप एव Bay ATAU यादय Wal ‘HTS’ ककार “श्रलावु" afta | तच वतुंलमेव ay श्रलावु वतुलञ्चेति वचनान्तरे विशेषद भेनात्‌ | ‘area? क्षद्रवात्ताकौफलं UMA’ FRIST गन्धद्र्‌ यविश्षः | ‘qaqa प्रसिद्धं कुसुमस्य चाकण्टकिना नित्यनिषिद्धलात्‌ कण्ट- किनेऽपि केमलावखस शाकलसम्भवाजनिवत्यथेः प्रतिषेधः | विष्णुवचने पाठान्तरं पिप्पलो-खुक-श्रठणासुरौ-सषप-सुरस-कृद्राणडालावु-वासा क- पालद्चा-तन्दलोयक-कु सभ -पिण्डमूल-मड्िषो कीराणि वजेयेदिति "सुक खदिरणाक | श्रासुरो' राजसषपः आसुरो चासी सर्षप. खेति वा fave: | तथा गारसषंपोा वल्य; हारोतेाऽप्याद |

पाल्या नालिका-पोतोक-भिगु-टसुक-वार्तक-शवसतृण RR माष-मखर-छूतलवेणानि arg दद्यादिति)

~, र< ge |] aaa प्रच्तेप्यद्रव्यनिरूपशप्रकर खम्‌ | ५५९

नालिका नाम Zhen शिराभागावस्यितखल्यपल्ववा जलाश- aga शाकत्वेन प्रसिद्ध नालदलावल्िः। ‘data’ पतिक श्रापाद- केतिपयायाभिधेयं शाकं ane आरण्यवि शेषः anaity प्रसिद्ध दूति दारोतदखतिभाव्यकारः (छतलवणा निः केचिमलवणानि | श्रा शङ्कुः | WRU सुरसं शिग्र: weg सुक तया | कूश्माण्डालाबु-वान्ताक-का विदारांश्च वजयेत्‌ पिष्यलं मरिच्चैव तथा त्र पिण्डमूलकं | aay लवणं सवे वंशाग्रञ्च विवजयेत्‌ ‘amy वशाङ्करः, लयमाच | शाय्यायनेऽप्यादं | मारिषं नालिका चेव रक्ताया कलम्बिका | अ्रसुरान्नमिदं aa पिद्रणां नोपतिष्ठति मारिषः" जोवश्ाकसन्ञकस्तन्दुलोयकसखद्‌ शस्तद पेक्तया waar: शाक विशेषः | कलम्बिका" वेणपचाङृतिपल्ववा जलजैव, रक्र तिविभ्रे- quia श्येता प्रनिषिध्यते | माकण्डेयपुराणे | वच्याश्चाभिषवा नित्यं शतपुष्या गवेधृका | जम्बोरजं WRAY को विदारञ्च नित्यशः सषप-लवणा दियुकरेषु जल-तक्र-काञ्जिका द्रवेषु fafay चिपञ्च- सप्तादादिकालेनाच्लतारादिरसान्तरमपकं | Bat विकल्पः प्रशस्त- जम्बृफलविषयो at निषेधो acre: यस्य फलमूलाम्रादेरुपरि

ude चतुर्वगचिन्तामखो of<auew [< च्च |

केनचित्‌ चतं ad तदवच्ुतमिन्युच्यते, यस्योपरि केनचिद्रोदनं हतं तदवूदितं | उपलक्षणञ्चैतदपविषक्ेश्रादिरंसगापादकानां निष्टौवना- दिक्रियाप्रसङ्गानां | श्रना Al | नालिका -शण-कताक-कु सुम्भालावु-विडभवान्‌ कुमो-कम्ड क-वुन्ताक-को विदारांश्च वजेयेत्‌ वजेयद्ग्टञ्जनं aie काञ्जिकं पिण्डमृन्कं | arts येऽपि चान्ये वे रसमन्धोत्‌करास्तया I

‘Sala’ शतपय्या, वषाकाले WaT वृषु वा समुद्धत छचमि- त्यपरे I

‘“afasi rast वापि वाकं भक्तयन्ति ये ब्रह्मना स्तानविजा- नोयाद्‌ ब्रह्मवादिषु गदहितान्‌” इति यमसरणात्‌

“विड्‌ भवान्‌ विष्ठासंसगदू षितश्चप्रदशो द्धवान्‌ | उपलच्तणञ्चैतद- पविच्श्परदेशसम्भवानां | रगौ" खोपणौ का "कम्बुकं' वन्ताकारमला- बुफलं | श्रला वुशब्दस्त॒ पचादेः शाकलप्रतिषधा्यास्त॒ | करकमित्य- चास्वकमिति पाठान्तरं "वृन्ताकं" Sagara Wwe गाजर्‌- दति प्रसिद्धम्‌ ‘ata’ स्यातं ace, नक्तमाल फलं एवमन्येऽपि ये "रसगन्धोत्कटाः' श्रादत्योग्ररसगन्धयक्राः तेऽपि वजनोयाः | भारदाजः

नक्तादधतन्तु यत्तोयं पल्वलाम्बु तयैव Sa RUSH THA पिप्यलो तन्दुलोयकशाकञ्च मादिषञ्च पयो दधि |

खं qe || sated प्र॑च्तेप्यद्रव्यं निरूपखं प्रकर णम्‌ | ५.९९

afaatt करीराणि कोविदारं गवेधकं |

कलत्थ-रण-~जोराणि करम्भाणि तथेव

श्रलादन्यद्रक्रपय्यं शियः STITT

नौरसान्यपि सवाणि भाच्य-भोज्यानि यानि च॑।

एतानि नैव देयानि safer अद्धकमणणेति |

नकरद्धतं' राच जलाशयात्‌ उत एयक्ुते ‘aT’ रमे

वा are वा खन्यत॑रनिखावरद्रोप्ादि सम्भृतं जलं पल्वलास्ननो विशेषणं खन्यभिति एकस्या त्रपि गोस्तप्ररपयाप्तं | वज्रकन्दः' aI ware, | मादिषमिति पयाद धिविश्षणन्मादिषमाचं पयादधि वैज्यमिति गम्यते। मदर, sual, कष्णनिष्यावं, छष्णचणकं, छष्णेलरमाष-छष्णेतरसुद्भारोनि भिम्निधान्यानि ओम्विकानौल्युच्यन्ते। ety’ पच्रश्रन्योवदराङूतिफलोजाङ्गलेद्धवो वृविशषः “जोर कं" छष्णजो रक, सपत्यन्तरे विशेषितलात्‌। करश्भाणिः दधिमिश्राः ana: शरजश्ब्दोजलजातंपव्यजाति वि गेषवचनः | “चारः खजिकायवक्तारादिः। 'नोरसानि' मन्दरमानि निङृष्टरसानि वा ।*भच्ाणि दन्तेरवखणडावं Rafe, श्रवखण्डनमन्तरेणाभ्यवदहारयोग्यानि भोञ्यानिः सवेसि- fafa निल्यओराद्धादन्यच सवंस्िन्‌ प्रतिदिन fe कुश्राण्डादिद्रष्य- वजनपुवकमन्ननिष्यादनस्याभ्रक्यवात्‌ | अतएव नित्यश्राद्धं विषयौ- By रामायणाद्‌ा वच्यते |

ङदेबेदरे विल्वेरामस्तपयते fags |

यदन्नं परुषो aR तदनास्तस्य देवता दति

WIE सुमन्तः | 71

a€R चतुर्वर्गचिन्तामणो परिष्ेवखण्डे [< we

बोजपृरकमाषाणि श्राद्धे दद्यात्‌ |

ब्रह्मपुराणे | तारं करूणकाकोले TITANS | sat रक्रविल्वञ्च शालस्यापि फल त्यजेत्‌ श्रलावु fanart gurl कटपच्चिका | adm अिभ्निजातिन्च लोमशानि self चम कालिङ्गं रक्रचारञ्च चोणाकं VASA | ्राद्धकमणि asia गन्धविभेरिकं तथा कपाल काकमाचोच्ु करम्भ पिण्डमूलक |

गछन चक्रिका चक्रं गाजरं Tift तथा

जोवकं शतपुष्याञ्च नालिकां य्ाम्यशृकरं इलं नृत्यं सषपञ्च पलाण्डु WA त्यजेत्‌ arene तन्दुलोयं विषकन्दं गतास्थिगं परुषालं सपिण्डालं श्राद्धकर्मणि asia नोग्रगन्धन्च दातं कोविदारकथिगुकौ | aed पिच्छिलं खततमन्यद्च सुनिसत्तम

वे देयं गतरसं HEI यद्भवेत्‌ | दिङ्गग्रगन्धापनसं भ्व निम्बनिम्बरा जिके कुस्तु्बर कलिङ्गात्थं वजेयेदस्सवे्सं |

तथा |

कु सुम्भशाक जम्बोर शिक केाविदारकं | पिष्ाकं शिग्रषाच्चेव wat zea qd

<q] आद्धकच्पे प्रच्तेप्यदव्यनिरूपणप्रकरणम्‌ | ५९३

काद्रवं कोाकिलाक्तश्चु चक्रं कण्व पदमक |

चकेारण्येनर्मांसञ्च वतुलालावुनालिनीं i

फलं तालतषरू्‌ णाच भुक्ता नरकभ्टच्छति |

दत्वा पिदभ्यस्तेः सद्धं ब्रजेत्‌ पयव नरः

तस्मात्‌ स्वेप्रयनेन नादरेत विचक्षणः |

निषिद्धानि वराहेए खयं पिच्रथेमादरात्‌

करणं" करुणस्य फलं Te प्रसिद्धं | "काकालं' काकेालो-

फलं उत्तरापथे प्रसिद्धं | ‘ABA’ शतापरो तसा मूलं किस- wag | “श्रजैनोफल' ककुभरुताफलं “रालः सजे; 1 “face कटकरोादिणो कटुपतिका" राजिका ‘fafasnfa? कुलत्थ ममृरा- दिशिम्बिधान्यानि रामश्ानिः कपिजन्बरफलानि रक्रचार' लादितचारफलं | ‘waar’ विरमंग्टहोतचारबोजं कपालं नालिकेरं गडमधुकाञ्जिकमस्ादिद्रवद्रवयं धान्यादयुश्रणि चदसप्ता- हादिकालमवस्थाप्यातिश्टक्कतां नोत “aH इत्युच्यते गाजर "गाजर दूति लोके प्रसिद्धं ‘stan’ काकोल्यादिजोवनोयादिके पठिते जोवकसंज्ञयेवोत्तरापये प्रसिद्धः VP लाङ्गलौ | “AAP नटो ुगरगन्धाः वचा ‘afer’ किरातेतिक्र कः (पिण्याकः यन्तस- मार्टैलानां तिलानां कल्कः को किलाः" ईरः, कोलिसा दूति लोके प्रसिद्धः “पद्मकः खनाग्नेव प्रसिद्धः। “atu, पक्तिविगेषौ | माकंण्डेयपुराणे

लप्रनं wees पलाण्डुः पिण्डमृलकं

ude aqaifenmam परि रेषखग्डे [s wel

करम्भं यानि चान्यानि हौनानि रखवणए्तः॥ गन्धारिकामलावृनि लवणान्योषराणि वज॑येत्तानि a Ble यच्च वाचा शस्यते

"गन्धारिकाः गंजाधिका astern. यच्च वाचेति दाचा प्रदानकाले सत्काराथं वाचा यन्न श्यते तदपि श्राद्धसाद्ुष्छाय भवतोत्यर; | तथा |

पति wafers वात्ताकाभिषवास्तथया | वजनौयानि वै श्राद्धे तथा वसु लोहितं

“पूति दुगेन्ध, 'लोदितं' वसुकाख्यं शाकं चदा लो दितवणें वसु द्रव्यं करनौरपुष्पादि। अन्ये तु तथा amy लोदितमिति पठन्ति RAITT

पिष्पलीं रुचकद्चैव तथा चैव waza |

कर ्राण्डालवुवान्ताकग्डस्तणं सुरसं तया gan पिण्डभलच्च तन्दु लोयकमेव राजमार्षांस्तथा चौरं मारिषाख्यं विवजेखेत्‌ आरट्कीं कोविदारश्च पालद्या मरिचं तथा | वजयेत्‌ सवयनेन आद्काले दिजानमः |

"रुचक" सो चलं | पद्म-मन्छपुराणए्यो; |

प्रद्म-विल्वक-धुस्त्रपारिभद्रादरूषकाः | a देयाः पिटकायषु पयखाजाविक तथा

~ ~, = Go || Bena परच्तेप्यदव्यनिरूपणपकरणम्‌ | ` ५९५

पारिभद्रः" निम्बः “श्राटर्ूषकः सिंदास्यः | मरभारते | दिङ्द्रव्येषु शाकेषु मालानं लश्रुनं तया पलाण्डसोभाञ्जनकौ तथा गुञ्जनकादयः किष्किण्डजान्यलावूनि au लवणमेव | शाम्य वराद्मासञ्च यद्ेवाप्रोषितं भवेत्‌ surat विरञ्चैव शो तपाकगे तथेव च। श्रा द्यास्तथा वच्धा ग्टदश्टङ्गाटकानि च॥ वजयेल्लवणं सवं तथा जग्वु फलानि अवचततावरदिनं तथा ATI वजेयेत्‌ किष्किष्डजान्यलाब नोतय कुकुण्डकान्यलावृनोत्यपि पठन्ति | व्याचक्तेते करुक्ुण्डकानिः कचाकसमानप्ररुतिद्रयाणि पिण्डोप- मानि "ष्णं लवणं" सोवचेलं शाकादिसंस्कारद्रयेषु मध्ये दिग वजेनोयं यत्त॒ दिङ्गुनो merge दित्यपृराले। aya रामटञ्चेव कपुर मरिचं गड श्राद्ध कमणि शस्तानि सेन्धवं चिपुसन्तथेति तदि दितप्रतिषिद्धलादिकल्येनेति मन्तव्य अन्ये तु तच्छेतदिङ्ग- विषयं वणयन्ति लोडितान्‌ उत्तनियासान्‌ वजयेदिति सत्यन्तरे- दशनात्‌ We शाकसंखरद्रयान्तरालाभेऽनुकल्पत्वेन दिङग- पाद य्मित्याः। wat शाकरूपादि दङ्गविषुयं वदन्ति | दिद्गुलवणमरिचानाममिश्रवेन reat निषेधादिति एतत्त दिङ्गनः एथक्‌्तसखानु पयोज्यलाक्ञवणसेव प्रत्यक्षस्य निषेधादयुक्

४६९ चतुव ifaraaat परिशेषणखण्डे [र अर ¦

ब्रह्माण्डपराणे सुगन्धं पञ्चशिम्बञ्च कलायाः सव एव वां करोरं सुरसमजंकं wears भच्यतेन निषिद्धञ्च दयं आद्धकम्मेति सुगन्धः गन्धनाक्ुख्याः पचादि | निष्पाव-मदर-राजमाष-मट- कुलत्थास्यानि पञ्चशिम्निधान्यानि “पञ्चरिम्ब' यच धम्मेशास्तेषु भक्तणौोयत्वेन प्रतिषिद्धं तदपि Ze | किं पनस्तदित्यपेच्ठायां पैठोनसिरा | टन्ताक-नालिका-पोतौक-क्‌ खु्भाग्मन्तकासे(त शका भचा; इति | “SAH PATA | तथा fae: | कण्ड्र श्ेतरन्ताकं कुम्भाण्डञ्च विवजयेत्‌ कण्डुर” कण्ड्रायाः प्राषेऽष्णापरनामघेयायाः फलं। तचा- त्यन्तकण्ड्ूतिजनकबहरोमयुक्र भवति | "कुभाण्डं' कुम्भवदर्तुलमसे- घालावु सदृ शं फलं “ङु सुम्भ कण्टकरदितं रत्यन्तरे विरोषित- त्वादिति दवखामौ | Basal WIT राषमादहेाग्नाः। कुसुम्भं नालिकाशाकं zara पो तिक तया भक्तयन्‌ पतितस्तु स्यादपि वेदान्तगो fas”) भविष्यत्पुराणे |

I

(९) अपि erat तचा fea: |

< qe |] eRe प्रद्ोप्यदरवयनिरूपणपकर चम्‌ | age

at Vey wets कवकानि वात्ताकं नालिकालावु द्यवेयाज्जातिदू षितं एतन्नात्यैव दू षितं ‘wae’ जानोयात्‌ हारोतः | वट-अ््ोदुम्बर-दधित्य-नोप-मातुलिङ्गानि भक्षयत्‌ 'दधित्थं कपिव्धफलं i "नोप॑" कदम्बपचं | RTS मनुः लोदितान्‌ र्तनियासान्‌ त्रश्चनप्रभवां सथा | iy wary पौ युषं प्रयतेन विवजयेत्‌ “भेलः BUA: | WAATAT दशाहं पयः पोयूषं" दति वच्यानि फल मृलादौनि अथ ग्राह्याणि वच्यानि चोरादौनि। FATT सौरं रौरविकारश्च पायसं THT मधु | देयं ley यत्नेन सवेदा पिट प्रये पद्मपुराणे। sag सदधित्तौर गोघृतं श्कराज्ितं मांसं मरोणाति के सवान्‌ पिद नित्यन्वौदजः पितर स्लप्यन्ति इत्यनु टतौ मन्‌-देवल-कालत्यायनाः | संवःसरन्त्‌ गव्येन पयसा पायसेन ममुः श्रनिदशाया गोः तौरमोष्रमैकसपं तया |

५९८ चतुर्गचिन्तामशौ परि थेषखण्डे [< ° |

ofa सन्धिनौलोरं किवरत्घायाश्च गोः पयः

श्रारण्यानाञ्च dat wart माद्िषं विना

wiaivaa वञ्यानि wanes <a fe tt

दृद aframeg गोः लौोरमिति पाठे अनिद शदशन्दानृरत्तौ

उष्रारोनामपि दाशाडिकः प्रतिषेध श्राशद्ोत। तचात्यन्तिकतंत््रतिषे- धाथ समाचार Baia: | श्रनि्दशाया इति स्तौ लिङ्पाठे श्राश- डव नास्ि। हि तद्धितान्ैरोष्रमित्यादिभिरनिदेशया दइल्थन्वेति यस्याः yaaa दशदिनान्यनपक्रान्तानि सा गोरनिर्दशा | vem: HOA इदम्‌ Hw’ एकशफादोनाम्‌ वडवाप्रश्टतोर्नां ददं ‘Tanna’ | श्रविकानामिदम्‌'श्राविकंः | उन्तरच पनः रौरागरदणसमाचाराच श्रौदध- कश्फाविकानिदशगवादिकराणि सविकाराणि प्रतिषिध्यन्ते सन्धिन्या ्रवत्सायाख गो; Sa | BMW क्रान्ता सन्धिनो' मेधातिथि- स्वाद या उभयोः कालयोः Mahe कथञ्चिदन्यतरच दुह्यते, साय- HAG प्रातदुग्धा प्रातरदुग्धा सायं वा दुग्धा सा सस्पिनौः। अन्या त॒ खल्यदुग्धतवानित्यमेकस्मिन्नेव काले दुह्यमाना aq दोदशब्दस्य सन्धानात्‌ सन्निकषोात्‌ सस्धिनोशब्दप्ररन्तो सन्धाशब्दात्‌ सन्धिशब्ददरा नोह्यादिपाठादिनिः। कञचिदादइ या Aaa वतसान्तरसन्धानेन दुह्यते स) सन्धिनोति ससिनौशब्दस्थावस्थाविगरेषवचनवान्तदवस्थाया एव सोर aa नोत्तरकालमपि विवत्सायाः। waaay atta रदजनितशोकशान्तिपर्यन्तं पयोवच्यं या तु Nagata वत्छमन्त- रेव ॒तुष-द्क्र-पिष्डाकादिना दुद्धेत cer रपि विवत्साया; पयो वच्य | पयोयदणञ्च समासान्तगेतस्य चोरपदस्यात्तरचान्वयात्‌ | an.

= qe |] TSAR प्रच्तेप्यदव्यनिरूपणप्रकरम्‌ | ५९९

wat ग्डगाणामित्यतच् पुंलिङ्गस्य पयः प्ररुतिंभावेनानंया समभवाज्ना- तिमाचविवक्ताचां सामणश्याचमरैप्र्तौनां पयोषज्यंमिति लभ्यते ‘arfed विना, श्रारण्यमद्दिषोकोरमन्तरेण “स्तो तोर" मान्‌षोकतोरं। तदपि नित्यं acy) सवाणि searata वच्यानि |

यमः

श्रनिदेणाया गोः सौरं भ्राजं मादिषमेव च। ्राविकं सन्धिनो्तौरं Seaway यत्‌ | वर्जयेद्धोरवकसायाः पयश्चेवान्यवत्घायाः श्रारण्यानान्त सवेषां वजेयिला तु मादिषं | श्राविकारोनि वश्यानि सदा सखा यभ्मवोऽ्रवौत्‌ | याज्ञवल्क्यः |

सन्धिन्यनिदं णवत्छागोः पथः परिवजंयेत्‌ |

शो ष्रमैकशफं VU श्रारण्यकम या पिकं वशिष्ठः | च्रयामपाश्चमिपयः afta गोमदिष्यजानामनिदंशाहार्नां | गौतमः |

गोश सचोरमनिदंशयाः eat श्रजामदिय्याखं नित्यमाविकम-

पेयम दरमैकशफञ्च स्यन्दिनो-यममू-सन्धिनीनाच्च ary वन्स्पेताः | ‘aed खयमेव चोर प्रस्यन्द मानः प्रस्यन्दमानयो नव | ‘Qa’ ग्रखतयमला | बोधायनः |

अनिदे शदहासन्धिनो चो रमपेयं विवत्धायाशथचा विकनैकश्फञ्चा पेषं | 72

५.७० चतु्वगेचिन्तामणो परिएेषखण्डे [ < wot

श्रापस्तम्बः |

श्रपेयं तैकं पय BRANT ग्डगोक्तार सस्विनोकलोरं यमसक्तोर गोखानिदेशा याः | हारोतः।

स्यन्दिनो equal तस्छाः पयो पिवेत्‌ तु मद्वति | इतवत्साया; शोकाभिनश्दतलात्‌। दुग्धाया विना aaa | यया SAA श्राच्छिद्यात्मनाश्नो यादवं तत्‌। AIA: सरजस्क- त्वात्‌ सप्तराचादित्येके दणशराचादित्यपरे मासेनापि पयं भवतोति Waa: | ° एव द्याः |

at मासौ पाययेदत्सं cate दिस्तनं दहेत्‌ | चतुय चिस्तनञ्चैव यथान्याय्यं यथाबलं

asu मेथन्मिच्छतो ‘swe’ ata पयः Seqagafa’ ऋतुमत्या सम्बन्धि भवतोत्यथः | waa निरन्तसैथनेतरायाः पयो निषिद्धमिति गम्यते “दतवत्साः टतवत्सा शो काभिश्रतलादिति Sa) तेन विरूछतवत्सशोकायाः पयसि प्रतिषेधः) se हेतुव- निगदाथेवादता सतिचद्धिकारेणेव निराकृतेति तन्न प्रपञ्चते | वत्साडिनेति कलोरलोभात्‌ | जोवन्तमेव वत्सं अन्यतोनिधाय द्ग्धायाः पयो पिवेत्‌ दृष्टान्तेन निषिद्धं दरट्रयति यथाश्नतः yaaa, ‘aa 'त्रच्छिद्य' दटात्‌ zeta, श्रात्मना' खयं, wee) एवं तदिति। नवम्‌तायाः पयो पिबेदिति सम्बन्धः। रजसखलादिति Sail सप्त चा दपर पूयं भवतोन्यके दग्रा चादुपरौत्यपरे | मासादुप-

© we || श्चा दकल््ये प्रत्तेप्यदव्यनिरूप एष wma | Yor

रौति धम्मविदः मन्यन्त इति रषः एतेषु सप्तराचादिपक्तेषु यथा रजोनिटन्तिव्यवम्ण द्रष्टा धर्मविद्‌ गरदणं मासान्ते रजो ननर्त संश्योऽपि नास्तौति ज्ञाप्नाथे तेन यदा सप्रगाचादावपि रजोनि- ठत्तिनिश्चयः तदा पयःपानेऽपि wasn:

we fafa: |

मादिषं गव्यमाजच्च AE TTT निदंशं |

शङ्खः; सवासां दिस्तनोनां Sats ्रजावजमिति श्रापस्तम्बस्तु ब्राह्मणएव्यतिरि क्तेन कापिलं पयो पेयमित्याद | afsaga रन्त्यो वेश्यः द्रो ऽयवा पुनः | यः पिवेत कापिलं att -ततोऽन्योनास्यपण्कत्‌ तेन ब्राह्मणदटतिरिक्रः कपिलाया गोः att आआद्धादिक्माप- यक्रशेषमपि प्रयनेन वजेयेदित्यथः ब्राह्यणस्य डतश्षव्यतिरिक्रका- पिलक्तोरपाने दोषोभविव्यतप॒राणे दशितः | कापिलं यः पिवेत्‌ yet नरके विपच्यते। तरेष पिवेदिप्रो विप्रः स्यादन्यथा पश्टरिति॥ sane Ta विप्रस्य जन्मान्तरेऽपि पिप्रवं भवति तथा डतश्षव्यतिरिक्रकापिलक्तोरे पोते विप्रस्य जन्मान्तरे ona wera सौरवजनविधानादेव कोरविकारस्यापि कू्चिकादे- qe fag कूचिकादि विकारेऽपि क्तौररसस्य सद्धावात्‌ | अतएव Hi anfaaa तद्रसः तः Waele asd काय्यमिति मीौ्मांसायां

462 चतुपेर्मचिन्तामशौ परि णेघखग्डे च्छ०\

म्रतिपादितं श्रतएव निषिद्ध ोरविकाराणां wae निषिद्धातिक्र- मस्य Fata प्रायथिन्तमाद शङ्खः | तोराणि यान्यभच्छाणि afar? बधः | सप्रराचव्रतं कथ्यत्‌ प्रयत्नेन aarfea इति ्आद्षु मद्िषोरीरस्य निषधेऽपि वचनान्तरेण प्राशस्यप्रति- पाटमान्म्दिषोचत याह्यमेव भविव्यत्‌-पराणे | Arey महिषोकौरमजारोर श्च वजयेत्‌ गवाञ्चानिदंशादानां सन्धिनोर्नां पयस्यजेत्‌ श्रादित्यपुराण | गोव्यतिरिक्रानां पथः agg शस्यते | afaart गवामेव faeut eae पयः सुमन्तः पयोदधि घतञ्चैव गवां wey पावनं मद्धषोणं घतं प्राहः ष्टं तु पयः कचित्‌ i

दलः | शरजावि-मद्िषौणणन्त्‌ पयः श्राद्धषु वजेयत्‌ | विकारान्‌ पयसञ्चैव माद्िषं तु घत हितं माकण्डयपुराणे मागेमाविकमोष्ञ्च सवैमैकशफञ्च यत्‌ | = ~, ec. माद्िषिञ्चामरञ्चव धेन्वा गोखाप्यनिदेशं पिथ मे प्रयच्छखेत्यक्रा यच्चाण्यपादतं |

See) आडधकल्त्ये पर्ेप्यद्र्निरूपणप्रकर गम्‌ | ५७३

वजनोयं सदा सद्भिः तत्पयः आराद्धकम्मणि | ब्रह्मपुराणे |

मादिषञ्चामरं मागेमाविकैकशफो धवं |

रेणमोष्रं याचितञ्च दधिकं त्यजेत्‌ चुतं

घुनात्फन चुतान्म्डं पौयुषमथ agit: |

सग डं मरिचाक्तन्त्‌ तथा प्यं पितं दधि

ait तक्रमपेय्च नष्टाखाद ञ्च फेनवत्‌

FARA: | ' घृतात्‌ फनं' GATS Ay फेने, श्रपेयं “वुनान्पण्डं धुतादुद्धुता सन्तानिका तथा aga पौयुषं'यावत्‌ प्रखधतागौरा- दरयो निस्तावत्‌ arate तथा पयोदधिगु इमरिचमिभितं यत्‌ पर्य- षित azarae तथा aaa ‘Dw’ दवौधटन-ग्ुन्यायितापादिना खतोवा स्फुरितं | यच ‘aaa’ Na aed | यच बहदिनस्ित्या सञ्ञातफनं तदष्यपेयम्‌ |

दरति ग्राद्याणि वच्यानिचन्तौरादौनि। श्रय ग्राह्याणि मांसानि | तच तावत्‌ सामान्यतः ate मांसदानविधिः |

मुन्यन्नानि पयासोमा-मांसं aera | श्रत्तारलवणद्धैव प्रत्या दविरूच्यते

Gad व्याख्यातः स्लोकः पिद्रणएणं मासिक राड्‌ अन्त दायं विदुबधाः | तदामिषेण RAY प्रशस्तेन yaaa:

५७8 चतुर्वगेचिन्तामणौ परि रेषखण्डे [<= Bo |

तदेतत््रतिमासममावास्यायां विहितं sare तत्पिद्रणमन्वा- हार््यमिति सुनयोमन्यन्ते तदेतदामिषेण मांसेन कन्तव्यं प्रशस्तेना- प्रति षिद्धन at मासौ Fey मां सेनेत्यादिविश्षविदितेन वा way मुख्यः कल्यः तदभावे दधिघतख्धपादि विधायिष्यते arg ast ATH पुनरेतदेव केवलं भोज्ये यन वच्यति गर्णाञ्च॒खपशाकाद्यानामिति तथा यावन्तश्चैव चैश्वान्नानि इति रव्यन्तरे | विना मांसेन यत्‌ BIg Banya भवेत्‌ | ्रव्ाद्‌ाः पितरो qaucura’ पायसादयः पराण | मामं शाकं दधि oh ay चान्यत्तथेव २८९) दूति सामान्यतः राद मासदानविधिः। श्रय मांसभकत्तणे विधिरूच्यते |

यत्प्रोक्ितं Waals ब्राह्मणानाञ्च काम्यया | यथाविधि नियक्रश्च प्राणानामेव चात्यये पश्र प्रा्ततोत्यादि विदितप्रोरणादिसखारयक्ाग्नोषोमोयादि- पश्रटप्रकुतिक मामं प्रोक्तितिमि्युच्यते न्राह्मणकाम्बया' ब्राह्मणे- च्छया | काम्यशब्दः छान्द शः |

(१) यस्मादलाभे इति ae | (२) मन्यन्नमेव चेति Te |

स्ख. |] आद्धकल्पे प्रद्ेप्यदरव्यनिरूपणप्रकरम्‌ ५७१५

यद्‌ा ब्राह्मणाः प्रायन्ति act प्रोक्तणादप्रहतिकमष्यप्रो किते कृताभक्तणस ङःल्यो ऽपि waa | यथाविधि" यथाशास्तं, मधुपकयन्ञ- श्राद्धेषु “नियक्तः नियोगमङ्गौकारितः मासं भकतयत्‌ | चरतः श्राद्ध भोच्य qual Teale araratia नाति वुं यतित्रह्म- afeat तु निय॒क्राभ्यासपि ate भक्तणोयमिति प्रतिपादितं प्राक्‌ श्राणानामत्यये" श्रशनान्तराभावात्‌ भाविप्राणपगमनिश्चये देवपिटकार्थीपयुक्रशेषादन्यदपि निषिद्धमपि पौनःपुन्येनापि ब्रह्मचये- $पि मांसं भक्तयेत esa saa गोपायेदिति वचनाद्‌ात्मघात-

पातकपरिदारस्यावश्यका येतवा | यमोऽपि।

भक्तयेत्मोतितं मासं सत्‌ ब्राह्मणकाम्यया | 2a नियुक्तः arg वा नियम तु विवजंयेत्‌॥ अनियसे पुम्व॑पादचयोक्रनियमाभावे मांसं विवजेयत्‌ | यान्ञवल्पय-विश्वा मितौ प्राणात्यय तथा sare प्रोक्तितं दिजकाम्यया | देवान्‌ foes समभ्यच्य खादन्मांसं दुव्यति॥ वलः | भक्तयन्नपि मांसानि tits लिप्यते | तरोषधायमशकरी वा नियोगादयज्ञकारणात्‌

खदस्पतिः | tin नियुक्तो विधिनादितं विप्ररतस्तथा | मांसमद्याचतुर्ेषा परिषदा प्रकीत्तिता

५९६ चतुवैगेचिन्तामयौ परिशेषखण्े [= wel

Vay मांसभकलेकपरिहायैरोगवान्‌) नियक्रः आद्धादो | विधिनाडितं wane | ‘favea’ विप्राभ्यथितः | "चतुद्धा परिसछ्ा', चतुद्ध चतुःप्रकारा नियम दत्यथैः ारोतः |

saad Hay पुष्यरुच्करञ्चर दधः | RAM ब्राह्मणानान्त्‌ यथाकाम PATINA It (यथाकामं यावदिच्छं t विष्णः | ्रस्तान्‌ WA मन्तेनाद्याद्धिप्रः कथञ्चन मन्तेस्तु संछछछठतानद्यात्‌ शश्वत विधिमाखितः॥ ‘orga’ नित्यं वेदिकमित्यथेः | यजषा daa मासि भक्तयोत यथाषिधि | भक्तयेद्‌थार्मासं टथार्मांसं विवजयेत्‌ श्राद्धे मासं समश्नीयात्‌ यदातिथ्ये निवेदयेत्‌(° | इति मासभक्तणएविधि; | aq नियुक्तस्य मांसभच्चणे प्रत्यवाय उच्यते | पेटोनसिः। निमन्ितो योनाश्नाति श्राद्धे ate द्विजोत्तमः, यावन्ति पश्टुरामाणि तावन्नर कण्डच्छति | यावन्ति हतस्य पशोः रोमाणि तावत्‌ wai वाणि ara FAA: |

rr a a a a a Pe eee, eer, a i i] =e,

(2) aatawmfaafeafata we |

chr art a’ “Peis ae

See] आआडकल्यं प्ेप्यदवनिरूपशप्रकर खम्‌ ५.9७

मन्‌: नियुक्रस्तु यथान्यायं यो मासं नात्ति मानवः | प्रेत्य पत्रतां याति सम्भवानेकविशतिं सम्भवान्‌" sais | वजिष्ठः नियुक्रस्त॒ यदि श्रद्धे देवे मांसं समुत्सृजेत्‌ | यावन्ति प्टुरामाणि तावन्रकम्टच्छति tt

यमः! आमन्त्रितस्तु यः आदधे देवे मांसं समुत्सजेत्‌ यावन्ति पप्रएरोमाणि तावन्नरकस्टच्छति दृति frame मांसाभक्तणे प्रत्यवायनिरूपए | श्रथ प्रशस्तमांसप्ररतवः | परश्स्तेनामिषेए श्राद्धं कुयादिति मनुवचनं पुत्येमुक्तलात्‌ | तचा शङ्खः | तित्तिरञ्च warty waaay कपिञ्नलं | aud aang NAS यमः सदा तित्तिरः विचपत्तः ‘aa’ भ्खण्डो "लावकः" प्रसिद्धः कपिञ्जलः” शर््बभरवणेः पक्तौ "वाप्रौ एसः" awa इत्यादिना दादश्वार्षिकटप्नौ वच्छमाणएलक्षणः | ‘ada’ टनत्तारुति्िचविन्द्‌- wifsaq: तुलपच्छः पधि विशेषः

मन्‌. | WD

पाढौनरोडितात्रा्यो frat दव्यकव्ययोः | 73

५७९ ` चतुवेगेचिन्तामणौ परर शेषखग्डे [< ae |

राजवान्‌ मिंदतुण्डांख aneniza adm:

‘Tala’, बहदं द्रोमव्छः, सद्खदंद्रः पाटोन दृत्यभिघानात्‌ | ‘fea’ wala एतावुभो दव्यकव्यनियोगेन आद्धादौ भच्ोयो 1 रराजोवाः' want aati इति केचित्‌, राजोभिः रेखाभियक्ता इत्यपरे। “सिदतुण्डाः" सिंदसुखारुतिमुखाः। “सशल्काः' ष्टप्रतिितर्र्तया कारकलाः, THAT HAMS AMAT HEAT तया

श्वाविदं reat गोधां खड्गं कूम शशं स्तया WAM पञ्चनखानाडरन स्चैकलोदतः

्वाविदःः शभक्तकोव्याघ्रविशषः ! “शकः” शललो STATE: श्वापद विशेषः "गोधा" दोधारूतिविलेशयः प्राणिविशेषः! ‘egy गण्डकः "कुम्भः" कच्छपः प्रसिद्धः शशः पञ्चनखानां मघ्ये श्वावित्म- WaT भच्छयानाडः | खत्यन्तरे तु ay विकन्यः | aura वशिष्ठः |

wen तु faazea इति |

उद्रवजितानेकविभागस्धितदन्तपङ्गोन्‌ गोजाविग्टगान्‌ भच्या- नाहः | wa इत्यनृवत्तो बौधायनः | मद्या: Taal माजाविष्ठगा वुदक्िरसः तिन्तिरिरोादितिरा- जोवाः |

wea इत्यनुटत्तौ TAA:

म्या वि इताः ¦

५८ We || श्राद्धकल्पे प्त्तेप्यद्रवयनिरूपशप्रकर णम्‌ | ५.७९

afas: | श्राति AAW AR QING UAL भच्याः BAVC पशूनां TITTY देवलः | पञ्च पञ्चनखा wer waa. परिकौनिताः | Tagamet, -afaa शच्यकश्चेति ते wat: भच्या LATTA बोधायनः ufau: ति्तिरि-कपेात-कप््िल-लाव-दणमयर-वारणाचागर- णाऽवज्या; पञ्च॒ विष्किराः | ‘atta,’ प्रसिद्धः विष्किरार्णं म्ये एते पञ्च भच्याः "वार णाचारणोः कपातमेदौ शङ्खलिखितौ | मादिषञ्चाजमोरभ्वं मागे रोरवमेव wate egies यच्च वे uaa सतं | वरादाश् तथा wer मारेण्यनिवासिनः aferad ‘afer’ sere मेषस्य मांसं “जरभ्मः | area ता्रदरिणस्य ‘Aw’ |) रुरोः छष्णसारङ्स्य बह्श्रटङ्गस्य वा ane मासं Ua एरषतस्य विन्दुवते गख "पाषेतं' | 'वरादाः' DAT दारोतः | ग्राम्यार ण्छानां wreareaia यथाजमेष-दिरे्य-खइग-रुर्‌- प्षत-उष्य-वभ्य्‌ -मदारण्टवा सिन वरादास्तया शरक-शच्यक-मेधा-

५८० चतुर्वगेचिन्तामसौ परि शेषसखम्डे [s He]

site ae a eae तित्तिर-मयूर-व भ्र OS -लावक-कुरर-कपिच्चलान्‌ HUSA मव्याच्यायोपपन्नान्‌ भक्तयेत्‌ | इति प्र्स्तमांसग्रख्तयः | श्रय मांसभक्तणएप्रतिषधः | मनः aia पश्न्मन्तेनाद्यादिप्रः कदाचनः | मन्तेस्त॒ स्तानच्याद दिकंः) विधिमाखितः प्रोतणा दिसंसारमन्तरेण ये निदितास्तान्ना्ात्‌ ये तु वेदि- Faia. dara भक्तयेत्‌ | Ta SiS वजेयेदरतः ate यदप्रोक्तितमार्भिषं राज्ञानत्यादितं व्याधिनाभिदतञ्च यत्‌ amfad प्रोत्तणादिरदितं मांसं, आद्धे ब्राह्मणादिदाता as Ga) राज्ञा तु गव्येन खयं यदनुत्पादितं व्याधिनाभिदतात्‌ पणो यददो तं तत्सव asa रयम प्रो्तितप्रतिषधा aaa विषयः | श्रारण्यास्तु प्रोच्तणमन्तरेणापि प्रशस्ता एव t ब्रह्मपराञे | | RC नाञ्च स्वेषां Wat agar कतं | Hava त॒ a भच्या ब्राद्यणएच्तचियादिभिः STATS

(९) Haga इति ° | (२) श्राश् fafa Ge |

८ऋ० |] - Tea परच्तेप्यद्व्निरूपशप्कर णम्‌ | ५८२

प्रजानां दितक्रामेन aaa महात्मना | swan सवदेवत्याः मरोकिताः सवंशोग्गाः | तस्मादप्रोकिता एव प्रयाज्यास्ते सदा as: श्रारण्टानां पशूनां we ब्रह्मणा सवायैतया प्रागेव प्रोचचणस्य कतलादन्येनं कर्सव्यमित्यथंः | अत्र कश्चिदाह | ada पशन्नायादित्ययं फलविशेषका- मस्य पयु दासवचनो(९) प्रतिषेधः अतः फलाथिलाभावेऽसंछा- तमपि मासं भक्तणोयमेवेति। तन्न यतः प्रतिषेधे सम्भवति पयेद्‌ासलं फलकल्पना चेति न्याय्यं “a मांसभक्षणे दोषो मद्ये मेथ॒ने प्रत्तिरेषा Sat?) निडन्निस्तु महाफला” दत्यादिवचनोक्रन्यायादिति चेत अस्य वचनस्य मन्तरदितश्द्रा- दिषिषयनेनेवो पपत्तेः | sar विप्रोमन्त्संछ्ठतमेव मां समयान्नान्यत्‌ | येन fe मांसेन देवाश्च पितरशाच्यन्ते तन्मन्लसंछ्ठतमेव भवति | दवपिचचेनसम्बद्धल्यैव ब्राह्मणभोज्यवेन fafeqara | तदुक्रं मनुना | देवान्‌ पिन्‌ समभ्यच्ये wientd रोषभागिति | विधिपूरवैकभक्े गुणमभिधाया विधिपृत्नेकभक्णे दोषमाद एव, यस्तु waad मांसं विधि feat पिशाचवत्‌ लोकेऽमरियतां च(ति याधिभिश्चैव पद्यते

तथा

मन ne a a a Oa eer,

(९) मासवि शेव जेनव्रतेपदेशः दति qe} (र) शरूतानासिति Te |

ysR चतु्गेचिन्तामणौ परि गेषखण्डे [< qe

यज्ञाय जग्धिमेसस्येत्येष दैवोविधिः wa: | तताऽन्यथा प्राकृतस्तु राक्तसो विधिरुच्यते "जग्धिः" wag | विष्णः नाद्यादविधिना मासं विधिन्नोनापरि दिजः जग्ध्वा तु विधिना मांसं प्रेत्य ava तु सः॥ तैः पष्ठभिरच्येते | हारौ त-णतातपो | विषद्छदमदतं até व्याधिभिजग्धितञ्च यत्‌ | प्रशंसन्ति वे श्राद्धे यच मन्लविवजित

“विषेण, -कद्मना' कूुटयन्त्रादि प्रकारे ण, इतस तया व्याधिभिः सिंदव्याघव्यतिरिक्रश्वापदेख eau पशोयेन्मरांसं यच मन्तव जित तच्छ्राद्धादौ प्रशंसन्ति we मन्यन्ते आपस्तम्बः |

दिंसार्थेनासिना fad तदभोज्छं विदुवघाः। दति मांसभक्तणप्रतिषेधः | aq निषिद्धमांसप्रकतयः | तचाद AA: | क्रव्यादः श्कुनोन्‌(९) सवान्‌ तथा यामनिवासिनः अनिदि्टशेकश्फान्‌ fefzaty विवजेयेत्‌॥

(QQ) ware श्रकुनानिति we |

sq |] send प्तेप्यद्रव्यनिरूपशपरकरणम्‌.,। Ys

कलविङ्कं कषवं दंसं wae TARR सारसं Talay दत्युदं श्टकसारिके yer जालपादं कोयष्टिनिखविष्किरान निमन्नतख Aga सौनं वल्लूरमेव बकञ्चैव बलाकाञ्च काकोलं Vesa |

मव्छादान विडवरार्हां मव्छानेव सवेश: |

करव्यं मांसमद तो ति क्रव्यादः" कवलमांसभक्तकाः काकग्छप्रादयः | श्रामनिवासिनः अक्रयाटाऽपि पारवतादयः। एकशफाः अश्ाश्व- तरगर्दभादयः। “श्रनिर्दिष्टाः" श्रुतौ भच्छलेन नोक्ताः यदधक्रासते तच wea.) यथा “arg वाड़वमालमेत गोरं वा गर्भं प्रजाकामस्य मांसमञ्नोयात्‌* दति “रिटिः श्रव्युच्चतरणशब्दो पलक्तिताः | कदुतकाणनामानः पर्िविशेषाः(९ “टिद्िभाः' “कलविङ्कः grat निगमे दृष्टः। तस्य ग्रामवासिषन प्रसिद्धा सत्यामपि पुलिङ्गश्ब्देन पुनस्तत्प्रतिषधः तत्‌स्वियाश्चाभ्यनुज्ञानायम्‌ | wi तु कलविङ्शब्दस्य चरटकजातिमाच्वचनलं मन्यमानाः आआरण्यनिदत्यथें तत्प्रतिषेधं वणंयन्ति ‘sa? जलक्घुकुटः “Say? मरालः “चक्राङ्ः' चक्रवाकः | श्षवदंसचक्रवाकानां वच्धमानजालपादप्रतिषेधात्‌ सिद्धे yfaay नित्यायं वचनं। sagt विकल्पेन wad गम्यते | यामयदणा दार ण्यङ्करोभच्यः | `सारसः' पुष्कर क्यः | षच दौषे- गलजद्ननेनोला ङ्गः प्तौ | “रज्जुवालः रच्छुखदृ शदौघकशः परे

(१९) चक्रादङ्मिति ae | (२) कदुत्‌काणनासाः प्तिविरेषा इनि ग० |

८९ चतुव॑मचिन्तामओौ परि रेषखग्डे [<= qe

रजदाल इति तु पाठे ठत्तकुकःटको ज्ञेयः | द्यः" rane: | ‘cm’ कोरः! “सारिकाः "सारिका" एव नामप्रसिद्धा प्रतुद्य प्रत्य चञ्चा ये भक्तयन्तोति ‘Nae’ जोव-जोवक-शङ्गाङ- लदार-कोकिल-इहारित-कपोत-श्तपचाद्‌ यः | 'जालपादाःः जालेस- दृशपादाः। चाषादयः। "कोयष्टिः" आरण्यपक्तिविशेषः। नखेविकौय्य भकच्तयन्ति ये ते नखविष्किराः वातौकवतौरक्रवत्मककुभोपच- PII रक्‌ रराज्धक्रकचकरणानद्धं गिरिवन्तकशारपदेद्राभवाडादयः निमज्य ये aaa भक्तयन्ति जलवायसप्रश्टतयः तेऽपि वन्याः | यच मांसविक्रयाथे पशवो इन्यन्ने सा सूना श्रापणोरमांसस्येतयेके खनायां भवं ‘ate? "वक्र" dita स्थापितं कागादिरमांसं | वकः प्रसिद्धः "वलाका विकण्टका(.) | काकोलः छष्णकाकः | 'खच्रोरः' waa) या वषासु ग्िखोङ्मेनादध्यो भति बकब- लाकाकाकोलानां farsa: ae पौनरुतये ofted ये कदा- चिद्न््रञ्ज्य भक्तयन्ति ये केवलान्‌ मव्यानेवादन्ति तच मक- रादयो मद्थादशन्देन wed विद्धरादप्रतिषेधादारण्छस्याभ्यनन्ञा | प्व. चस्थितस्य यामनिवासिशब्दस्य प्रकरणा त्‌ पक्चिविशेषणएले fag विद्रादविषयालाभावादपौनरुक्यम ‘ae’ मौोनाः। ‘wom? WATT उत्सगाऽयं |

यमः | मत्छानशल्कान वे सवान्‌ वेदाध्यायी विवजंयेदिति। ‘SUT Twat शल्करदितान्‌ | वेदाध्यायौ' जैवणिकः

"=" ern

(२) Baar इति °|

= Wo |] ्रादकल्पे परच्तेप्यद्रव्यनिरू्पखप्रकर णम्‌ | ५८५

देवलः | बलाकोदंस-द्‌त्युद-म्टङ्गराड्‌वक- चिका; | उचलृक- कुरर-श्थन-ग्श्न-कुक्कुर-वायषसा. चकोरः को किलोरज्जुवालकश्चाष-मद्कौ | पारावत-कपोतौो wea: पकिणः रताः

"अङ्गराजः" तेनैव नान्ना प्रसिद्धः चिचक" मयूरः "उलूकः" कौशिकः gag "कुररः क्रोशकः चकोरः" afearett atte तचञ्चुचरणचनुः Tat | कोकिलः FRAT: | “वाघ किकोदिविः मद्रः" जलवायसः देवलः

SAT. पष्रडजातोनां गो-खरोद्रा खं FATT: | सिंद-व्याघ्रस-शरभ-सपाज गरकास्तया श्राखु-खकर-माजार-नकुल-ग्राम्यख कराः | श्व-षगाल-कपि-दो पि-गोले ज्गुलक-मकंा इति

‘aq गर्दभः। “way भल्लः “रभः अष्टचरणः सिं दशतः | ‘HTS: BAST | नकुलः" बभुः | “wate: san कपिः" sae AY मदावयाघ्रः। गोला हलः गोयुच्छसदृ WRT वान- रविगेषः। (मकरः लोदितमुखः wera | satan पञ्चनखा शवा वितप्रष्टतिपञ्चनखव्यतिरिक्त पञ्चनखोपलच्णाथाः अतएव भक्तयेदित्यनवत्तो are मनुः |

wala पञ्चनखा स्तथेति |

दूति निषिद्धर्मासप्रकतयः | (4

५८६ चतुवूर्गचिन्तामखौ परि शेषखगडे [< ae |

श्रय कालविशेषावनच्छेदेन efante द्रव्याण्यच्यन्ते |

तचा मनः |

तिदे दियवेमषैरद्िमूलफलेन वा |

दत्तेन मासं प्रोयन्त विधिञत्‌ पितरो नर्ण

at मासो मव्छमां सेन Taree दारिणेन तु

श्रारभ्रेणथ चतुरः शाकुनेन oy a ti

षएमासान्‌ कागमां सेन पाषतेनाथ स्ततु,

खष्टाप्ैखेन मांसेन रौरवेण नवैव तु

दश माखास्त॒ द्यन्ति वरादमदिषाभिषे;

mga मांसेन मासानेकादशेव तु

संवत्स॒रन्त्‌ AA पयसा पायसेन वा

वार्भरणएसस्य मांसेन दसिदादश्वाधिकौ

कालशाकं महाशल्काः खङ्गलोहामिषं ay t

श्रानन्त्यायेव र्प्यन्ते मुन्यन्नानि सवेश:

श्राद्ूविधिमाभित्य दत्ततिलादिद्रव्येणेकवारं मासमेकं पितर-

एष्यन्‌ टत्या प्रौयन्ते चच दिजातिकटकस्य que श्राद्धस्य ्ाह्मणभोजनात्मकलादन्नाकाङ्घायां तत्रौतियोग्यानां तिलत्रौद्या- Aat दिसाधनलेन विधोयमानानां दृष्टद्वारेण साघनल्ो पपन्तये खविकारश्चनान्नदारेणेव दक्तिसाघनलं तेषां तत्मथमं समुिता- नामेव भोजनस्य लोकतः समु्वितनाना विधान फ़रलम्‌लादिसाध्यवा- व्रगमात्‌ | Wala तु दरिकरत्रयोग्यान्नप्रकतिग्तखेकस्यापि श्राद्धौ- द्यभोजनघाधनलं | लोकिकोपायषाधनकं fe भोजनं समु चितालाभे

swe || आडकल्ये पर्तेप्यद्रव्यनिरूपणप्रकर गम्‌ | ५८७

एकेनापि दृश्यते, एवं चामश्राद्धेऽपि ससुचयासमुचयो वेदितव्ये, तापि तेषां भोज्यान्ररतिभावानपसन्धानेनैवोपकर्पितलात्‌ उक्र- न्यायादन्नदारणेषां साधनत्वमामश्राद्ध वचनादपेोद्यत इति नैष रोषः TALUS आआाद्साघनलमुक्तं प्रचेतसा | इरित-सु दइ-कष्णमाष-श्यामाक- प्रयङ्ग-गो धूमेत्तविकारांश्च दद्या- दिति विधोवन्ते चपूपपायषादौन्यननानि श्राद्धे तानि प्ररति- द्व्यसाकाङ्खणि। श्रतोजोद्दिपरोडासयो रिव तिलत्रोद्यादोनां अन्नानां प्रतिषिकारभावेनान्यसिद्धिः fant दोषबाडस्यात्‌ | कात्यायनवचने चानौग्रतानाभेवेतेषां भिसाधनवं स्फुटं भवि- व्यति सत्यपि समुचये अद्धिमूलफलेन वेति विकल्पवचनं ब्राह्मण- दकतनिपयोप्रान्नसाघनोग्तत्रौद्याद्यलाभेन्‌कन्यरूपपक्तान्तराभिप्रायेनति कात्यायनव्याख्याने दशयिव्यते | मासटहश्निकराणि तु मूलफलानि माकण्डेयेन प्रपञ्चितानि faziag परूषस्तु विसे; ्ारकैस्तया | RAH तथा कन्देः ककन्धुवदरेरपि पालेवतेरारूकौश्च HIS: पनसेस्तथा | काकोल्या चौरकाकोच्या तथा Festa: WH: लाजाभिञ्च खधानाभिः अपुैश्वार चिभेटेः सषेपाराजशाकाभ्या मि ङ्कदेराजजम्बृभिः परियालामलकौ सुस्थः फरण भिञ्च विलम्बकेः | वंशाङ्करैस्तालकन्देः चक्रिकातोरिकाधवेः॥

y cc चतुर्वर्ग चिन्तामण परि शेषखण्ड [< ae |

वोचेः खमोवैलंकुचेस्तथा वे बोजपरकेः | Balan: पदमफलेभच्यभोच्येस्तु सं्छतैः रागषाडवचोय्येशच चिजातकसमन्वितेः | zag मासं प्रोयन्ते श्राद्धेषु पितरो नर्णां

"कन्दः सूरणः | OWT खरणः कन्द इत्यभिधानात्‌ | ‘qzv बदरोफल 'काकोलो-कीरकाकोल्यौ गौडदेशे प्रसिद्धौ सर्धचेति स्वीलिङ्गतया निदंशः कन्दसः। ‘ama’ THATS mai ayer areas: "राजजम्बुः, जब्बुविश्षः। -सुख्थान्या- मलकानिः स्थूलामलकानि "फलगनि' चद्रामलकानि ` विलम्ब- कानि' पटोलानि। वंशाङ्करः' प्रसिद्धः | ‘atitar फलाध्यक्तं | राजादनः फलाध्यत्ते सोरिकायामित्यमरसिंहेनाभिधानात्‌ “Ate” कदलं “लकुचः लिकचः। स॒ जम्बोरफलतुल्यखवफलवान्‌ शुल्मविणेषः “बोजपरः' मातुलिङ्गः “सुच्नातं' गो देशे प्रसिद्ध फलं ‘aqme’ पद्मनोजकोश्कण्किति यावत्‌ समुद्राटक्या- लौनि मांसानि वा मृलफलादौनि निष्काय् शदोता रसाः शकरा- मध्वादिद्रवयसङ्गन मधूरोकताः “Way अन्नद्रवयसंयोगेना स्तौकतासनु "षाडवाः उच्यन्ते | चोग्याणिः वच्छमाणएलक्तणानि "चिजातकंः BISHVAT समाहारः | एतद्र येमासमेक पितरः परीयन्ते | एवमनिषिद्धन मव्छमांसेन दौ मासो 'दरिणः ताम्र्टगः तस्य aid दारिरः उरभ्ोमेषः तस्य मांसं ‘hey wat: पक्तौ चाचारष्यकुक्तुर नित्तिरादिरनिषिद्ध एव ॒विवकितः 1 तस्य ate "श्रा नः ‘ar वसतः एषतः चिचण्डगः तस्येदं ‘area’ एणः

© go |] आकल्प प्रत्तेष्यदव्यनिरूपशप्रकर णम्‌ | use

छष्णण्टगः | तस्येदमेणं एणः HWant ज्ञेय साम्नोदरिण उच्यते दत्यभिधानात्‌ | aasaugataafa पठन्ति तच इरिणोमासेनेत्य्‌- च्यते | “र रूः Www ATM: | तस्य मांसं रो रवे" वराहः" श्ररण्य- wat | य्रामखकरस्य निषिद्धलात्‌ | ‘afee” ware: | श्रामिषं' ate | अच्र मादषाणि atafa आङ्धेषु परिवजेयदिति विष्एपुराणएदशनात्‌ माददिषर्मांसस्य विडितप्रतिषिद्धलेन विकल्पो वेदितव्यः! तदामिषेण ana प्रशस्तेन प्रयत्नत इति विना मांसेन यत्‌ ATE कछतमप्यञ्चतं भवेदित्यादिवचनावगतावश्यकाङ्गभावस्य मांसान्तरस्याभावे afer ged कन्तेव्यमन्यद्‌ा नेत्येकरूप दति केचित्‌ तद्धिचारणोयं श्रप्रशस्तस्य gana स्वेथा प्रतिषेधे WAVY प्रशस्तदरिणोरभरक्छागादिमां सेभ्यो धिकं मादिय्यमुच्यमानं विरद्धं स्यात्‌ ‘way प्रसिद्धः "कूम. कच्छपः अ्तसम्बन्धबलो- यस्ान्मरादिषेण पयसेति सम्बन्धो मांसेनेति |

TUTTE |

गव्ये VATU aA |

अतएव ATs: | गवयस्य तु मांसेन afar wea तु मासनेकादणश प्रतिः पिदरं माद्िषणतु | गव्ये तु दत्ते आद्धषु संबत्सरमिहाच्यत इति 1 तन्न कलो गवालम्भस्य निषिद्धतात्‌ लोकविदिष्टवाचेति। पयसा सिद्ध मेादनं "पायसं पयाविकारेा दध्यादि वार्प्ररसः' ङागविश्षः पक्षिविश्रषो वा!

५९१ चतुर्वर्ग चिन्तामणौ afte [< wel

तया निगमविष्णधमत्तरयोः | चिःपिवन्तिद्दियन्तौएं aq रद्ध मजापतिं | ativan तं प्रायाज्ञिकाः आद्भकमेणि यस्य पिवतेाजलं कणी स्पृशतः किल कणान्यां सुखेन पिव- तोति “चिःपिवः' ‘fea’ संभोगाक्तमः 1 ्रजापतिः' अज TU: | पाठान्तरे ¦ चि.पिवज्तिन्दियक्लौणं यू थस्याग्रचरं तया रक्तं ag राजेन्द्र asi वाभ्रौंएसं विदुः तथा निगम एव | छष्णगोवोरक्रशिराः तप्तो विदङ्गमः वे ative, प्रोक्त saat नेगमो अतिः कालशणाकादौनि धान्यप्रकरणे व्याख्यातानि इद wa प्रौत्य- fanat faafaa: तु वथाञ्च॒त एव कालः। तथा सति दादश्न- वर्षपर्यन्तं पिणं ठ्रलात्‌ आद्धाकरणे प्राप्रे सति a ^प्रतिवषे यनात्‌ aa” इत्येतद्‌ चनं विरुद्यत इति दरिदराद यः | श्राह कात्यायनः | aq ठिरम्याभिरोषधौभिमासं दिरारण्याभिवा तदलाभे मूलफलैरद्धिवा सदान्ननेत्तरस्तपेयन्ति | छागो ख-मेषा आलगव्ाः शेषाणि क्रीत्वा लब्धा वा खयं Barat areal पचेन्म्रासद्रयं ara, fare दारिणष्डगमां सेन, wat शाकुनेन, पञ्च रौरवेण, षर HAA, VA HAT, Ht वाराहेण, नव मेषमांसेन, दश arfeau. एकादश पाषंतेन, Gagt गव्यन पायसेन WABI वा, वार्प्रणसस्य

सपर] sane caasafreqauncae | ४५९१

मांसेन दादश्वषाणि saa afa: | खङ्गकालशाकलेद्छागोम- हाशल्वोवषासु मघासु As दस्तिच्छायायाच्चु

“यराम्याभिः' शालियवगोघुम-सुङ्गाद्याभिः, आषधघोभिः' सरूद्‌त्ता- भिमासं दतिर्भवति शश्रारण्याभिःः अरण्योषधोभिः मासमेव efa: | यत्वारण्याना Bayne ठत्निसाधनलतमुक्र, तद्वानप्रस्थादिकदैक- श्राद्भविषयं | ‘Agata’ ग्राम्यारणानामाषधोनामलामे, मूलफलेर- द्विश्च मासमेव दिः aerial केवलानां ठ्तिसाधनन निराकत- माद सदान्ननति “उत्तराः मलफलादयः। श्रोषधोनामुपरिष्टानि- दिंष्टलादत्तराः अन्नेन सदेव दन्ताः सत्यस्तपंयन्ति केवलाः, तद्‌- न्नोपसजनौभूता एव fanaa लोके प्रसिद्धाः

नन्वोषधघोनामलामे Feat प्रदे यत्मन्रसादित्यञ्चेति fay तिषिद्धम्‌ | मेवं इद fe सम्यूणढक्निसाधनोभूतान्नसम्यादनपयीप्ताना- मेषध्ोनामलाभे खन्पान्नसदितानां मृूलादौनां दरिसाधनलमुच्यत Tatra |

aq चोत्तराः wa weraa, safe तु तस्मिन्‌ केवला दत्यनसन्धेय

श्रय चेवं यास्या गाम्योषधिसिद्धान्ालामे मूलफलेरद्धिखच- सदिताः "उत्तराः" आरण्या ओरोषध्यः, ‘Waa’ अरन्नदारा, मासं तप॑ंयन्ति | यदपि याग्योषधिसिद्धान्नसादित्यं mada HATA तथा- प्यारण्यानां मन्दरसल्ात्‌ शाकसादित्यमपे्तिततरमिति प्राधान्येन तचरेक्तमिति awa श्रन्नादिभिमीसं दतिसुक्रा माररदिमासादिदसिं प्रतिपादयिव्यस्तदुपादानविधिं तावद्‌ाद। कागारूमेषा आलसव्या

VER चतुर्वर्गचिन्ामणौ परि शरघसवण्डे [८ we |

द्त्यादि ‘Gay अरनद्धान्‌ | प्रो्तषणादिसंस्कारप्‌ वकं संज्ञपन “श्रल्लम्भःः। एतत्पश्रचयव्यतिरिक्रानां तु qual पर्तणादिसंस्कारमन्तरेणापि खयं परेण वा तानां ्यादयुपायसम्पादितं मासं ओआ्राद्धादावुप- योजनोयं | तथा चादतुः दारौोतशतातपे |

चचियैस्तु ana विधिना ससुपाजितं

श्राद्धकाले प्रशंसन्ति सिदयाच्रहतञ्च यत्‌ मनुः

RA खयं ATTY परेपडतमेव वा |

देवान पिदंश्चाचयिला खादन्मांसं cafe गोतमः

व्यालदतादृष्टदाषवाकप्रशस्तान्यग्यच्ये पय्नोतेति प्रादो शना, | aa Afeasaacfaat मासं पितरसत्ना भवन्ति, मासदयं माव्छेन मांसेन, चयं दरिणम्दग्मांसेन, चतुरोमासान quae, पञ्च शाकुनेन, षट AMA, सप्त पाषंतेन, अष्टौ वराहेण, नव TEM, मेषेण दश, एकादश FAY, पायसेन पयसा गव्येन संवत्सर, वप्ौ- wag मासेन afaatanafeat खङ्गमां सेनानन्यमपि चोदा- रन्ति | Bry कालशाकञ्च लोदकागस्तथेव |

मदाश्लवा्च मननं पिच्येनन्याय aaa

यान्ञवस्क्यः |

See i arene प्र्ेष्यद्रवनिरूपणप्रकर्खम्‌ | WER

इवियान्नेन वे मासं पायसेन तु वत्सरं | मात्य-दारिण-कोरभ्र-शक्न-काग-पा्षप्रः एेए-रोरव-वाराइ-भाञेमारययाक्रमं मासरड्यामिदष्यन्ति nice पितामडाः | खद्गामिषं महाश्नल्क मधु सुन्यन्नमेव | लेादहाभिषं कालशाकं मासं वार्ध्रीणसस्य | यद्‌दाति गयास्थश्च सवमानन््यमञ्ते

“विष्यः ₹दवियागं तिलन्रोद्यादि, तत्पररृतिकेनानेन सद्‌ तेन मासपयन्तं faeut ठत्तिभेवति तत Siz त॒ यथाक्रममेककमास- ट्या माव्छादारभ्य शाश्पयन्तेमेसेखततिभैवति। मन्या श्रनिषिद्धा रोदितादयः। "शाश" anata मुन्यन्नं नोवारादि | यमः |

अ्धिमूलफलैः शाकंः पुश दियवैस्तिलेः |

प्रोणाति मासं दन्तेन आाद्धेनेद पितामहान्‌

aaa. प्रीणति मासौ दौ Danner दारिणएन तु। शक्यकञतुरो मासान्‌ Te: प्रणति पञ्च च। शरश: प्रोणाति षएसासान कूम; म्रोणाति ay तु |. अष्टो मासान्‌ वरादस्तु सेषः प्रौ णएयते नव wifes दश्मासास्तु गावय रद्र सम्मितान्‌।

गव्य दाद शमासांस्तञ पयः पायसमेव वा

aa wag मांसे तु दसिदारश्वाषिको।

आनन्त्याय Was खडद्मां सं पिद चेय, 15

Yds चतुर्वगेचिन्तामणो परिेषख्डे [८ qe |

faraat गया Far तच दन्तं मदहाफलं ~ कालशाकंञ्चु QA लोद्दद्छा गस्तयव | मदाशा wary पिब्येऽनन्त्याय afar: यत्किञ्चिन्मधुसंयुक्र तदानन्त्याय कल्पयत्‌ | sama विधिना मन्तेणान्नं awed गयो नामारण्यो गवा सदात्यन्तसद्‌ शः WM मासं ‘aaa’ | -रुद्रसम्मितान्‌' एकादशेति यावत्‌ “पिदक्ये' पिद एणं चयो खड, $ e तों ( 99 = दिकसं ~, तच्च गयासंन्नकं ale उपाकरणं वंदिकसस्कारविरशेषः | देवलः, शर्धिमृलफलैः शाके दिमाषयवेरपि | मामं ठन्ति पितरः are fae निवेदितः

~ eof safes द्या —\ sentara अ=, 2

qe |] TERA परत्ेप्यद्रव्यनिरूपणप्रकर यम्‌ | ५९५

are विष्णः

तिलेर्बो दियव मीषैर द्धम लफलेः भावः प्रयङ्कनोवारैः az: गो- wag मासं प्रीयन्ते दौ मासौ मत्यमासिन, चीन्मासान्‌ हा रिणन त्‌, WMV, पञ्च ाकुनेन, षर्‌ कागेन, सप्त chau, अष्टौ पार्षतेन, नव गावयेन, ZW मादषिशेकादश् परेणाजेन, सम्बत्सरन्त्‌ गव्येन पयसा पायसेन तदिकारेवा। कालग्राक मद्ाशल्का वा वाभ्ौंणसर्मांसं खद्धर्मासमक्याय |

aq पिहगोता गाथा भवन्ति |

कालशाकं महाश्ल्का मांसं वाध्रोंणसस्य विषाणएवज्या ये WET Wes तान्‌ लभेमहि

"गाया; स्लोकविगेषाः ‘ara’ यावचन्दष्ग्यादिपदाथाना- समवस्थानं, तावत्कालं तान्‌ वयं लभेमरोति पितरः प्राययन्ते | विष्णधश्चग्तरे |

agi faa: परिजिता ये तेषां fe मांसेन भवत्यनन्तम्‌ | are पेटोनसिः |

घुतेन ate प्रौणणति कालशाकेन ard, यवाग्वपू परशरेए ard, ASAT मासान्‌, श्राजेण मांसेन पञ्च, पायसेन षण्मा- घान्‌, शाकुनेन सप्त मासान्‌ , Bt मासा्नैणेयेन,नव मासान्‌ VTA, दश मासान्‌ गयेन, एकादशमासान्‌ ASAT, दादशमासान्‌ छागेन, gen चयो दशमासान्‌, सवेलोदकागेनानन्यमिति ब्रह्मपरा | माषं efa: पिद्रण्णन्त्‌ दविष्यान्नेन जायते |

५९६ चतुर्वगचिन्तामसो परि ेषखण्डे [< He ¦

मासद्वयं मव्छमां सेसतत्निं यान्ति पितामहाः aaa हारिणं मांसं विज्ञेयं faeena | प्रोणाति चतुरोमासान्‌ waite: fara: पिद्न। Wet पञ्च वे मासान्‌ षण्माषान प्रएकरामिषं | कागलं सप्र प्रे मासा्रैणद्चेवाषटमासिकीं॥ करोति afd नवव eeaid dae | गवयस्य Hie afd करोति दशमास्कीं 1 तथेकादश मासांस्तु waive fueefas | संवत्सरं तथा गव्य पयः पायसमेव | वार्भोणसाभिषं लों कालशाकं तथा मधु ददिताभिषमनेञ्च दत्तान्यात्मकुलो द्वेः samt प्रयच्छन्ति efi मोरौस्‌तस्तथा पिणं नाच सन्देहो गयाश्राद्धन्च भो दिजाः॥ 'दुदिचामिषः खङ्गमांसं

कूम्मपुराणे | Nery यवेमोषेरद्भिमलफलेन वा प्यामाकौञ्चणकी; शाकः नोवारश प्रियङ्गुभिः | गोधूमे्च तिलेमुद्गेमासं प्रणयते fies | at मासो मव्यममांसेन चोन्मासान्‌ हारिणेन तु | भ्रमणाय चतुरः MAAS पञ्च तु| षएमासान्‌ श्टगमांसेन पाषतनेद सप्र तर ¦ अष्टावेणस्य मांसेन रोरवेए नवैव तु

< ऋ० |] eT प्रच्तेप्यद्रवयनिरूयगप्रकर णम्‌ | ५९७

दशमासांस्तु दष्यन्ति वरादमद्दषिमिषेः |

श्श्रकच्छपयोमासं मासानेकादरैव तु

संवत्सरन्त गव्येन पयसा पायसेन तु |

वार्घोणसशय मांसेन efaziewarfont

HAMA महाशल्काः खङ्गलोदामिषं ay

आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि स्ट | HATHA |

Ais पशाकादयैनानाभकेस्तथ्ैव |

aan सुदधिक्तौरगोघतं शकंराचितं

मामं परोणाति वै सवान्‌ पिद नित्याद्‌ ares: | at मासौ मव्छमांसेन stare दारिएन तु त्रारभ्चेणाय चतुरः शाक्नेनाय पञ्च a

सत्र लोदस्य मांसेन तथाष्टावणजन तु परषतस्य तु मांसेन easels नवेव तु

au alata cuff वरादइमददिषामिषैः॥ WAM मांसेन मासनेकादशेव gt WAG गव्येन पयसा पायसेन वा वार््रीएसस्य मांसेन टशिदैदश्वाषिकौ | कालशाकेन चानन्त्यं खद्मांसेन चव fe i यक्कि्चिन्मधसं {मरं गोक्लोगधुत पायसं | दनत्तमक्तग्यमित्याह्ः पितरः पू ्देवताः

वायुपुराण

४९८८ चतुर्ग चिन्तामणौ परि शेघखग्दे [७ °

तिले््रोदियवैमोवैरद्धिमुलफलेन वा | दन्तेन मासं प्रीयन्ते area तु पितामहाः मत्येस्तप्यन्ति दो मासौ Seared दारिएन तु WIG चतुरो मासान्‌ पञ्च प्रोणाति शकुनं RST तु षण्मासान्‌ छागलं सप्रमासिकं | अष्टमा सिकमिल्यक्तं यच्च वै aed भवेत्‌ रोरवेण तु परीयन्ते नव मासान्‌ पितामदाः गवयस्य तु मांसेन ठि; खाद्शमारसिकौौ कूर्मस्येव तु मांसेन मासानेकादशैव तु श्राद्ध मेवं विजानौोयात aay संवत्सरं भवेत्‌ तया गब्यसमायुक्तं पायसं मघुसपिषा | वार्ीणसस्य मसिन द्िदादश्वाणिंकौ श्रानन्त्याय wed खङ्गमांसं fara | गयायामक्तयं श्राद्धं जपाहामस्तयेव पिदक्तये fe सा प्रोक्रा तस्मात्तचाक्तयं तं | छष्णक्छागस्तथा Wy Ways कर्पते महाभारते | तिलेन दियवेमेषेरद्धिम्‌ लफलेन वा दत्तेन मासं प्रौयन्ते atea पितरो नप at मासौ तु waft: पिदगक्ः सद चोन्म्रा साना षिकेनाडख्चतुमासान्‌ श्येन तु | श्राजेन मासान्‌ प्रौयन्ते पञ्च वे पितरो नप

८अ* |] sen प्र्ेप्यद्रव्यनिरूपशप्रकरम्‌ | ५९९

वाराहेण तु CAAA सष्ठ वे शाकुनेन मासानष्टौ पार्षतेन रोरवेण aaa तु गवयस्य तु मांसेन ठश्िमासान्‌ दशेव तु मासनेकादश्र Wha: पिणं मादषिणएतु | गव्येन दन्ते Ale ठु संवत्छरमि हेच्यते | यथा गव्यं तथा यक्तं पायसं सपिषा सद वाप्रौणएषस्य मासेन ठसिदादश्वारषिंकौ | Rama wed खड़मांसं fase | कालशाकञ्च लोदञ्चाप्यनन्तं कागमुच्यते गाथाञ्चा्यतच्र गायन्ति frente युधिष्ठिर afq a सकले stat at at दद्यात्‌ चयोदशें ्रपामूलफलं मांसमन्नञ्चापि पिटच्तये | यत्किचिन््धुसंमिभ्रं तदानन्याय कल्प्यते , नागरखण्डे | RITA खज्जमांसर तथा वापर एसस्य मधना सद दातव्यं पायसं पिटट प्तय तेनापि वार्षिकौ efs. पिणञ्चोपजायते | ana चापि तस्यापि शिग्ररमारसमुद्धव॥ मंसन्त क्षये प्रोक्तं वत्सरं माखवजितं तदभावे ATVI दशमासप्रतशिदं च्रारण्यमादिषोत्येन afa: स्यान्नवमासिकौ | र्रोशचैवाष्टमासान्‌ वरै www सप्नमासिक |

६०० चतुवगेचिन्तामणो परिशेषखग्डे [sae |

क्ागस्य मासषरकञ्च शशकस्य पञ्च वे

चतरः waaay विष्किरिकस्य च॥

माखदयच्च मत्स्य मांसं कपिलस्य

नान्येषां योजयेरन्मासं पिटकायं कथञ्चन

एतेषामपि चाभावात्‌ wary नराधिप |

योजयेदिति शषः दूति कालपिशेषावच्छदेन afaacufa द्रवयाणि। अथान्नानि | तच धान्यफलमूलादोनां सान्तादग्यवदायभक्तभोज्यलेद्यपे यचोव्य- रूप-सखविकारप्रकतिभावेन आाद्सम्बन्धान्‌ धान्यादौनां areas लगप्रतिपादनं तदिकारग्राद्यतवच्यवपयन्तमिति ग्राद्यद्र यसाध्यस्या न्न्य nga वज्यसाध्यस्य वञ्येलमिति सिद्धमेव अतो agra काराणां सामान्यनो द्राह्यल' वचने; प्रतिपाच्यते तत्‌ Weald | यच faxaat विकारविशेषाणामपृपपायसादौोनां तदन्येभ्यो दिकारेभ्यो- ऽपि प्रणस्ततरल्प्रतिपारनायमिति विवेक्तव्य तच गाद्या च्यन्ते | आर प्रचेताः | पायष-तिलङशर-द्यसुवचला-दरित-सुद-रष्णमाष-प्यामाक-

भरियङ्ग-यव-गो धूमेकृविकाराञ्च दद्यान्‌ तिलतण्डुलसिद्धोदनः ‘aa,’ cages श्रादित्यभक्ताः | faa: प्रत्येकं प्रकृतिभिः सम्ब- ध्यते विदितद्रव्यप्रछतिकाभ्यवदायाशेषविकारोपलकणथमिति | देवलः |

= ge |] खाडकस्े प्रच्ेप्यदव्यनिरूपरश प्रकर शम्‌ ९०१.

ततोन्नं बजसंस्कारं नेकव्यश्छनभच्यवत्‌ चोव्यपेयसग्डद्भ ञ्च यथा श्क्युपकल्पयेत्‌

‘quien’ खपकारशास्वापदिटः सम्टद्धतरग्टदजनप्रतिसिददि- ्ुमरिचेलाकपुरादियुक्रिजन्येरभिज्ञरसनौ येरनिशय विशेष्यत भज्ञेक- anya’ व्यज्यतेनेनान्नस्य रस दति ‘aq खपशाकादिक न्तेरवखण्डा यद्भव्यते तद्‌ भच्यम्‌'। यस्य ्राषद भनरसनादिभि- निपीडितस्य सपफूत्कारेण मुखमारुतेन रसोनिःष्यौयते तत्‌ “ate? यथक खण्डादिकं पेयं" gaa पानकादि उपलचणं चेत- Saar: | यत्नन तिकाटिन्या दतिप्रयन्नवत्‌खण्डनानपेक्तं चव्वैयि- aq feted तत्‌ ‘Ie? यत्तु साद्धद्रवसखभावतया sre रसनाव्ापारेणाश्यते तत ‘ae 'चथाशकरिः शक्रिमनतिक्रम्य |

‘sana सम्पादयत्‌ ब्रह्मपुराणे

इ-शकर-मव्थणडो देवं फाणित-सुमुर |

गव्यं पयो दधि चतं dewey तिलसम्भवं

पाकाद्चनीगश्तो गोलाकारेणोपनिबद्धेक्तुरसः गुडः | द्र्तुरस-

पाकप्रभव एव श्रे तवणचणात्मको विकारः “शकरा | GAs शकंरा- मेदः wee | ईष कथितस्य रसस्य द्रव एव ककिर. फाणितं | गड़मरिचैलामिभ्रो गोधूमस्यूलचूणविकारः “Ey तेलमित्यादि, तिलसम्भवसेव तैलं देयं नान्यत्‌। BTA आराद्भाथप्रदोपप्रवत्तेकस्य श्रा ज्ञेया कपा काथेखभ्यङ्गादत्तनाथैस्य तलस्य नियमायेपदेगेए-

ऽनृसन्धेयः | 76

९०४ अतुवगेचिन्ताममौो धरि प्रेधखण्डे [= we |

तया पायसं शालिसुद्ाच्यं भोदकादोंख भक्तितः परिकाञ्च रसालाञ्च गोक्तीरश्च नियोजयेत्‌ यानि चाग्यवहायाणि खादुक्जिग्धानि भो दिजाः। देषदुष्णकटुन्येव देयानि आद्धकम््णि मोदकः aga: पूरिकाः ata नाच्रा प्रसिद्धः श्रपृपवि- शेषः श्रकर्‌ातल्गेलानागकेसरमधमरिचमि्रमन्‌ दूतखेदभागं वस्ते संघृष्य गालितं गोदधि रसाला" तंद्क्रमायु्ेदे | सिताचतुजातमधघूषणाच्छ दधि प्रघुष्ट सरसं रसालेति |

तया)

गटष्टल्िग्धानि यानि स्यरोषत्कद्रस्कानि wight देवभोच्यानि तानि srg नियोजयेत्‌ RAITT लाजान मधुयुतान्‌ दद्यात्‌ VL शकंरया सद दद्याच्छ्राद्धं प्रयनेन शरङ्गाटविससेवकान्‌ किञ्चिदाद्रशत्य wer area: (लाजाः | शकरायतानि शष्ट यवपिष्टानि सक्तवः" | वायुपुरा। WATT वच्छे ATTY इष्टका धतपूरकाः रुर AY सपिश्च पयः पायसमेव ,

अ० ।] आकल्प पच्तेप्यद्रव्यनिरूपशपकर णम्‌ | go

चखिग्धसुष्णञ्च यो aqefastane लभेत्‌

करम्भस्य विदितप्रतिषिद्धलादिकन््पः। इटकारतिः खण्डष्ट- कार्यो भच्यविशेषः इष्टका" घताक्रदुग्धालोडितेः शलिगोधूम- पिष्टसारे विडितापपविशेषाः(५ ‘gaan’ “सपि: aT, तच गव्य मादिषं वा ‘wa’ सोर, तख गव्यमेव ‘faa’ Gerda | ‘sw ईषदुष्णं ्रग्निष्टामः' व्यो तिष्टोमख्याद्या संस्था

उष्णं द्यादित्यस्यापवादः सौरपुराणे

विविधं पायसं द्याद्धच्याणि विविधानि च। लेह चोष्यं यथाकामसुष्णमेव फलं विना विविधान्यपि मांसानि पिदरं freq sagan फलादन्यत्‌ फलं विनेति बोद्धव्यं | पक्स कदुष्ण- रैव खादुत्वात्‌ तथाविधस्यैव दानं यक्तं उपलकणं चेतदपक्भ- at कन्दमूलादौर्ना HALA FAITE | उष्णमन्नं दिजातिभ्यो दातव्यं अय इच्छता I TA फल मूलेभ्यः पानकेभ्यस्तयेव “पानकानि गुडमरिचशकरलाकपूरादिसंष्कतापकद्रा्ाकदला- दरिफलद्रवाः | भविव्यात्तरे | उष्णमन्नन्त्‌ विप्रेभ्यः श्रद्धया विनिवेदयेत्‌ | अन्यच फलमूलेभ्यः पानप व्पादिकास्तया

(९) पुरीषिश्षा इति we |

०९ चतुरमेगे चिन्तामणौ परि ेघखण्ड [= qe |

वायुषु राणे | दसि गव्यमसंखष्ट भक्तान्नानाविधानपि दला शोचति श्राद्धे वषासु मघासु च॥

‘gigs असंप्कत मदिव्यादि क्तोरविकारः अरपविचद्रव्यान्तरेण वा भक्ववटकमण्डकमोदकादयो लोकसिद्धप्रकारका एव विश्ितर- आद्धाचरणसमुत्पादितपरिप॒श्ट-पारलोकिक-सुखोत्पादक-सुरुतराभि- त्वादकृतान्यबह्गपुण्छोऽपि खगसुखाभावनिमित्तकं शोकं करोति | तथा |

घतेन भोजये दिप्रान्‌ धृतं wat समुत्सृजेत्‌ | शकराकोरसंयक्राः एथुका नित्यमक्तयाः

स्य संवत्सरं प्रोता वकेरोभंषकंएकेः

सन्‌ लार्जास्तया पूपान्‌ कुल्माषान्‌ व्यञ्जनैः सद्‌ सपिःलिग्धानि सवाणि दभ्रा सक्त्य भोजयत्‌ | ्राद्धव्वतानि यो दद्यात्‌ पितरः प्रोणएयन्ति तं

gi टमो समुत्सृजदित्यस्य घतवाडल्ये तात्पय्ये तथा धृतं परिवेषं यथा पाचमापृय्य श्म वष्युपसपति | श्रङ्गारशष्टकणिश्गलिता धान्यकणणः “TYR | "वकरः" तर्कैः Aa? उरभरैः | पूपाः पूपलिकादिब़भेदाः | अद्खिन्नानि धान्यानि ुस्माषा." | कूममपुराणे

aq पिष्डावशिष्टान्नं विधिवद्भोजयद्िजान्‌ | मासान्यपुपान्‌ विविधान्‌ दद्यात्‌ छषरपायसं ti पूपशकफ़लानोचून्‌ पयोदधि घृतं मधु

= we || Bena प्रच्ेप्यद्रव्यनिरूपणप्रकर गम्‌ | ०४

aa चेव यथाकामं त्रिविधं भोज्यपेयकं यद्यदिष्टं दिजेन्द्राणणां तन्तत्सवं निवेदयेत्‌ | धानास्तिलांशच विविधान्‌ शकरा पिविधास्तया श्रयेत्य द्नोकरणकालोनपिण्डप्रदानानन्तर्‌ कालिकापुराणे पायसं मधृसपिभ्यां खण्डेन विमितं | श्रादौ पिष्डान wafer दिजभ्यस्तदनन्तरं दद्यादिति शषः, देवलेन a म्रदेयस्यान्नस्य तिलादिसारित्यसुक्रम्‌

श्रथ पिष्डावशिष्टान्नं भोजयेत्प्रयतादिजान्‌ | भोजनेः सतिलः खहेभच्छपूपविमिभितेः | मिचायण्णोयदच तु परिवेषणोयस्य मध्वादि साददित्यमययुक्रम्‌ | तिलवन्मधमच्ान्न सामिषञ्च दद्यादिति | प्रदेयस्यान्नस्य प्रश्चततं तु पिण्पलाददखनत्रे प्रतिपादितं |

मांसैः शकेमापेमेधुना घतेन द्रा पयसा प्रश्चतमन्नमिषटं दद्यात्‌

शङ्खलिखितो ततस्िैमोैः राकः YU: कुषरपायसापुपेलाजभच्यैः पनेर्मधुना घुतेन दभ्रा पयसा प्र्तमिष्टमन्नं दद्यात्‌ |

तत इत्य्नौकरणगषप्रतिपन्यन्तरकालं | यच्च Ham: पिचादे भच्य- भोच्यादिकं भियमासोत्‌ तव्पिदताङ्गताय तस्मे श्राद्धे देयम्‌ तदाद काष्णाजिनिः

eq aqaitenaat परि ेषलण्डे [< we}

afes जोवतश्चासोत्तदद्यात्तस्य wad: | Gem दुस्तरं मागें aararfa संशयः॥ पायसाद्यन्नवि शेषद्‌ाने फलविशषाः तच ब्रद्ाविवन्तं | सदन्नं पायसं सपिमधुमुलफलानि | auaty विविधान्‌ दक्वा ave ated i नवशस्यानि योद याच्छ्राद्ं सत्छत्य यत्नतः | सवान्‌ भोगानवापरोति पूज्यते दिवङ्गतः भच्यभोज्यानि चान्यानि प्रलेद्यान्यपराणि सवशरष्ठानि योदद्यात्‌ सवश्रष्ठोभवेन्नरः | वैश्वदेव्यञ्च way agate वरं दविः।॥ प्रभा सखण्ड | तिलानिचंस्तया भोज्यं श्राद्धं सल्कत्य दापयेत्‌ मिचाणि लभते लेके wig सोभाग्यमेव भगवतोपुराणे

सवेषामेव चान्नानां परमान्नच्च पायसं |

सवोन्नदः तु प्रोक्ता येन SAT पायसं

पायसेन fuga प्रोणन प्रोणाति सुधया नरः

कपिलापायसं गव्यं पयः सपिस्तथ मिषं

ay वत्यत्तयां efa पिदृणणं साधयन्ति fei मद्यपराणे

यत्कि्चिन्म्धुना मिश्र गो क्ौरघतपायसैः

eg i) sere प्र्तेप्यद्रवयनिरूपशप्रकरणम | १०७

दत्तमच्तथ्यमित्याइः पितर परवदेवताः॥ यत्किचिद्धच्यभोच्यं मधमिश्रितं गोक्तोरघुतपायसैः सदितमक्त्य- fara: पयसा प्राक्नयाचैव ATT गोसवे फलं सपिषा तु शरभं Wa: षोड़शादफलं लभेत्‌ | मधुना त॒ fae wey समवाञ्रुयात्‌ अन्तं नरः प्राप्नयाच्छरदधानः सर्वेः कामें जयेदस्तु विप्रान्‌ सवेाथंदः सवविप्राभिवन्द्यः फलं BR सवमेधस्य नित्यम्‌ इति याद्याखन्नानि | अरय वच्यान्यन्नानि ware शादायनिः वञ्धमन्नं faut प्रोक्रमाद्यमाश्रयगरहितं | जातितो afed यच्च यच्च भावादिदूषितं mista विजानोयादन्रमाश्रयगदिंतं | लग्एनादिकमन्नं यत्‌ ज्ञेय जातिविगदितं दष्ट भावक्रियावस्थासंसर्गस्त॒ टतौयकं | अ्रभोज्यानमिति aa परिभाषाप्रकरणे वच्यते तच कारण- गतजातिदष्टतया वज्यानि वज्येधान्याभिधानेनेवाभिदितानि भावक्रि- यासंसगेवस्यादुषटतया वन्यानि द्वच्यन्ते विश्वामिचः | जातिक्रियादुष्टमसन्संसगदुष्ट waaay भक्तयत्‌ | ary गोभिलः |

got चतुर्ग चिन्तामयो धरि रेषखण्डे : < we 1

श्रतिब्ररक्राग्रलवणं विरसं भावदू षितं राजसं तामखद्यंव इव्यकव्येषु AHA

‘afin यत॒ खयमनन्लं द्रव्यान्तरेण संषष्टं वा कालवशाद्‌ त्पन्नातिङल्सितरसं | “उग्रलवणं' लवणएाधिक्येन मुखो द्वगकरं | विरसं" खभावताऽतिमन्दरखं, कालादपगतसखाभाविकरसं at) “भावदू षितं कार्थष्छकुत्साङल्छितसारूष्यारोपादिभिरन्तःकर विकारेदू षितं रा- जसं" रजोग णस्य कायं कारणं वा एवं तामसं तचोभयमसुक्रं भगवदौ तासु |

HTT णात्युष्ण तौ चण त्तविद्‌ा दिनः BAW राजसस्येष्टा दुःखशोकामयप्रदाः यातयामङ्गतरसं पतिपयुषितञ्च यत्‌ | उव्छिष्टमपि चामेध्यं भोजनं तामसप्रिय श्रत; साल्िकमेवाननं प्रशस्तं तदपि aaa दशितं | आयुःसत्ववलारोग्यसुखप्रौतिविवद्धंनाः रसाः लिग्धाः सिरा eat ater. सालिकप्रिया दति "हव्यकयेपु" CUTAWAY कम्मसु |

्रह्माण्डपुराणे | श्रासनारूढमनाद्यं पादोपदतेमेव च। च्रमेष्यादागतैः TE प्रकतं पयुषितञ्च यत्‌ टिःखिन्नं परिदग्धच्च तथेवाग्रावलेडितं। शवराकौ रपाषाणेः केशयाप्यपद्रुतं पिण्याकं मयतच्चैव तथातिलवणञ्च यत्‌

८० |] aan प्रक्ेप्यदव्यनिरूपणश्च कर गम्‌ | gee

सिद्धाः Sag ये भच्याः८९) प्रत्यत्तलवणोकताः वाग्‌भावद्टाश्च aan’) दुषटैञ्ोपदता aft वाससा चोपधूतानि कज्यानि आद्धकम्मणि

"्रासनाष्हटढं' साक्ताद्‌ासनस्योपरि स्थापितं, श्व्यतिरिक्राधिकरण- स्थापितपाचसख्ितं ati ‘ware’ श्रदनाईंमन्नं "पादोपदतं' साक्तात्‌ भाजनद्दारा वा पाद्स्पशदूषितं | ‘ane: अरपविचस्यशदूषिते- खेतनाचेतनैः, स्पष्टम्‌ “a wage “पयुषितं' राच्च न्रितं | ‘fefed वारदयं wal यदनमवश्रयणान्तं पचिक्रिया सिद्ध सन्मरा्दवाय Tara निनौयावस्षवरणान्तमेव पच्यते तत्‌ ददिःखिन्नं | तु ufagaa प॒नरौव्एयनिवीडार्थमध्निसननिधे स्थाप्यते | “sae wad स्यात्‌ दति वचनात्‌ चरतव पुनव्विलाप्यमानमाज्यमपि a दिःखिन्नं। यस्य तु खरणरेरधिश्रयणद्दयेनेव सिद्धिः प्रसिद्धा तस्य तावदवयव एक एवासौ पाक दति तचापि दिःपक्रता “परिदग्धं द्रवांशसंशोषणणत्‌ भाण्डाभ्निना afta श्रगरावलेदितं' aa उपरिभागे माजारादिभिरवलोढं, पूवमन्येनाखादितेकरेशं वा ‘say श्ेताश्मजातिविशेषः | ater’ पिपौलिकादयः। पाषाणः wad) केशः कचः waged अन्तःप्रविश्याभच्यतां Ta | ‘afuan arated fat अ्रतिलवणम्‌' श्रतिमाचलवणयुक्तं “सिद्धाः wag ये wean’ येषु तैलपक्रगो धूमचुशमयवलतिशोषित- फल-फालि-पपेटकादिष्ूपेषु भव्येषु विरकालखितेव्वपि पयु faa-

बान" गप सिषे

(९) भक्ता इति.म° | (र) वासावदु ख्ख तथेति ग° | 77

६९० चतुरर्मचिन्तामणौ परि ेषखग्डे [<अ

mae नास्ति ते weg: सिद्धाः छता tapered श्रत्यच्लवणो- wat’ भोक्त रि waft लवरेन संयोजिता ‘ater’ निन्दा- दिरूपया वाचा दूषिताः | दुषटञयोपडताः' शअ-शूकर-काक-कुक्कुटा- दिभिर्मग्र-पतित-पाषण्डादिभिश्च दभन-स्यशनादिगो चरोकताख a भच्छा; वाससा Wayatfa’ येषामुपरि मक्तिकापगमा्यमो ष्प- निरटनत्तये वा प्रसङ्गान्तरेण वा वस्तमवधुयते तान्यन्नानिं तथोच्यते | मनुः |

केशकर वपन्नञ्च पदा स्पष्टञ्च कामतः |

भूएघ्रावेकछितश्चैव संसु ्ाण्युदक्यया

पतचिणावलोटरञ्च परएना सस्युष्टमेव

गवा चान्नसुपत्रातं चृष्टान्नञ्च विश्षतः

रकतं प्यं पितञ्चैव इषुद्रस्यो च्छिष्टमेव

दयाङशरसं यावपा यसापूपमेव |

च्ननपाकतरभांसञ्च देवान्नानि दवौषि

केशकी डैरवपन्नं sue “के शकगेरावपन्नं' केशग्रहणं नखरे

दूषिकादिमलानाञ्च WEI | कोरग्रहणं BEET छमि-पत- srt) कौरेषु मक्तिकादयो wat एव दूषयन्ति जौवन्तः, wa तु जोवन्तोऽपि। कामतः बुद्धिपूवं, कामकारेण यत्पादस्ुष्ट, wa HATES दोषः ) “YUE! ब्रह्महा, तेनावेक्लितं निपृणएमवलो- कितं प्रदभनाथं चेतदन्येषां मदापातकिनां | Wee तु प्रतिषेधः सान- विधानाद्‌व सिद्धः। "उदक्या" रजखला, FAT Weeds प्रतिषेभाना- बेदितख उदक्यास्मटस्यापि क्ञानविधानादेव रतिषेधसिद्धौ प्रतता

cai] श्रादकल्पे प्रत्तप्यगव्यनिरूपणपरकरम्‌ | ९९६.

लितमपि तदन्नं भाव्यमित्येतदयं सषटग्रदणं ‘uaa? पकौ समाचारान्‌ क्रव्यादो ग्ट्र-वायसादिः, नतु Navas: | व॒ष्टान्नं सुज्यतामच ये केचिदरथिन इति यदुटुुष्य दौयते ares प्रति- श्रत्यान्यसमै दौयते। प्रतिज्ञाने शयं धातुः पदयते ‘age’ WRI faa यदन्नं "उच्छिष्टं" सुक्रावथिष्टं। fas: सद सिद्धोदनः ‘ane’ | “संयावः तिलसपिगेडादिसदित-गोधमशकलनििता भच्छविशेषः wag प्रसिद्धः 1 पयसि सिद्धौदनः पायसः” “aga? sae क्रो गोधूमविकारः। इथाशब्दः सवे नानुषज्यते यदात्मा क्रियते देवान्‌ पिदनतिथोन्‌ वानुदिश्च ager “्रनुपाङ्तम्‌' चरपरोकतितं मांसं ‘carafe रेवखोग्डतान्यनानि डबौंषि' देवतायमुप- कल्पितानि |

याज्ञवल्लृक्यः |

अनन्तं ट्थार्मांसं केश्रकीरसमन्वितं

wa पयुषिताच्छिष्ट (९) gas’ पतितेक्तितं उदक्यास्ुषट-संचु्टपयायान्न ञ्च वजेयेत्‌ |

ita शकुनोच्छिष्टं पद्‌ Wey कामतः

तथा | दथाङृसरंयावपायसापृपश्ष्कुलोः |

"अनर्चितः चादाय यदवन्नवा stad | ‘surat’ देवाद्यच- निष्ट भवति, श्रात्मार्मेव यत्साधितं, तच्च प्राणत्ययादिवयति- रेकेण ayaa | “WEE” WaT स्पष्टं अ्रन्यसम्बन्धव्यपद भेन यदट्नै-

eee Eee

(९) uaifad frsfafa |e |

६२२

चतुर्वगेचिन्तामणौ परि ेषखण्ड [८ qe

यते तत्‌ “पयायान्नम्‌' i पयाचान्तमिति पाठे परिगतमाचान्त

गण्ड्वग्रदणं afer सुच्यमाने तत्‌ "पया चान्तं' पाश्चाचान्तमिति

पाठे एकस्यां पङ्को पाशे श्राचान्ते भोक्तव्यं, भस्मोदकादिवि- च्छदा BARA! ‘ABA कव्याद्पकौ खेहपक्रामोधूमविकारः ‘we ay

qa. |

तया |

त्या,

उदक्यया dye गवाघ्रात च्च यद्भवेत्‌ | काक-कुक्ु रसंसपष्टं Wig छमिंयुतं | च्रभोच्यश्च दिजातौनां धम्मराजवचो यया यवागूं छृशर च्चैव पायसापुपशष्कुलोः चजोषपक्रमा सञ्च मन्यानष्यनुपारतान्‌ qari देवान्नानि walfa सदेन त॒ समायुक्तं मैव सवं प्रयोजयेत्‌

श्रवधृतमवज्ञातं सरोषं विस््मयान्वित्‌। शरारपि Basa संस्कारवजितं mage यदुच्छिष्ट वागदुषटमपि यद्भवेत्‌ | च्रश्रद्धया इतं दत्तमभान्यञ्च दिजातिभिः

भिन्नभाण्डे yaa राज दधिसक्तुकान्‌ दिवा दधित्यधानाषु राजौ दभिसक्ुषु Saat तथा लच्छीनित्यमव छतालया

= || TSI प्रच्तेप्यदव्यनिरूपश प्रकरणम्‌ | 3९.

यवागूप्रश्तोन्यात्मो शेन साधितान्यभच्छाणि अनवश्राविनो- विरलद्रव श्रोदनः “यवागूः जोषं” पिष्टपचनभाण्ड safe Sa जोषं" तेन घान्यराश्यादिगताश्पकमिति सूतिचद्धिकार्यां | ‘mau’ वाससा (दधित्थ कपित्थं धानाः” खष्टयवाः देवलः) अभोज्यं WETS Wa पये षितञ्च यत्‌ | न्यच मधु-सक्भ्यां भच्येभ्यः सपिषो गुडात्‌ ATMA पयसा नक्तं भुक्तं चन्न सखपेननिशि। कषोरसुत्सुजेत्‌ प्राप्तं पवित्रं दि पयः रतम्‌ गोतमः |

उद्धृत दविलयन-पिष्ठाक-मयितप्रश्तोनि चान्नवोय्थाणि ना- ख्रोयात्‌ |

"विलयन BRAT: | श्रापस्तम्बः।

विलयनं मथितं पिष्छाकं मधुमांसं वजयेत्‌ छष्णधान्यच्च रद्रान्नं यं चान्ये नास्य सम्मताः | श्रदविश्यमनतं क्रोधं येन क्रोधः खूतिमिच्छन्‌ यशाभमेधां खगं वद्धं दाद शेतानि वजयेत्‌ तथा |

अप्रयतेपदतमनमप्रयतमभच्यै श्रप्रयतेन शरद्रणोपदतमभोज्ये। यस्िशान्ने केशः ISIS मेध्यममेध्येरवसषटं HT वाऽमेध्यः सदा waaay वा पदा Wed शिवया शएना वाष्यपच्रेए वा दृष्ट प्रचा वोपद्दतं yar श्वा शूद्रो वा उपस्पशेदनदृद्धिवा समानपद

६१.8 चतुरवर्मचिन्तामखौ परि शेषखण्डे [< qe |

सुज्ञानेषु a यचानुत्यायाच्छष्ट' प्रयच्छेदाचामेदा कुत्सयिला वा ward दद्यः गोभिरव्रातमन्धेवाऽमेष्यः तथा |

नापणोयमन्नमस्नौयात्तथा रसानां मांसं मधुलवणणानि परि- ery तैल-सर्पिंपो त्वपयोजयेत्‌। उदके बधाय sald पयुषितम्यद्यात्‌ चानां Ka चेत्यपराणि एथकतण्डुलकरभ्भव रुजसनर ्राकमस- पिष्टकीरत्ोषधिवनस्पतिमूलफलवजं प्रक्ञ्चापरियोगं शङ्खलिखितो |

तचपेयान्यभच्छाणि वजयेदमेध्यपतितचण्डालप्कषरजसखलाङ्- णपकुषठिसस्प्रठानि | तथा |

नापलोयमन्नप्नौयान्न दिःपक्तं प्रकतं पयुषितमन्य रागच्‌- क्रखाडवदधिगुडगोधूमयवपिष्टविका रेभ्य: | श्रस्मीयादित्यनटन्नोा TTA:

रजसलादत्तं A UMA क्रद्धया मलवद्ाससा नापरया दारापन्नं दिःपक्त शक्तं पयपितमन्य्र गड़पिष्टसकरलेदगो- रसतेलादिषु पक्रान्नतैलदष्यन्नपानं नावक्ततान्नं shad | गोतमः।

नि्यमभोज्ये कशकोटावपन्नं रजखलाशष्णशक्‌ निदे पहतं भ्ूण- घ्नावेक्तितं ward भावदुष्टंश्रुकतं केवलमद यि पृनःसिद्धं पयुषिता- न्यशाकभच्छलदमांसमधूनि त्रभोज्यमित्यनवन्तो वग्िष्ठः |

© qo |] Signe प्र ्प्यद्रवयनिरूपगप्रकर णम्‌ | ९१५

aq पयुवितं waz wang पनःसिद्धमामग्टजोषपक्ञ्च कामं दशा धतेन वाभिचघारितसुपमुन्नोत | तथा | उच्छिष्टमगुरोन भोज्यं समुच्छिष्टसुच्िष्टोपदतञ्च aerate कोरोपदतच्यु वदस्पतिः नाय च्छास्तनिषिद्धन्त भच्छभोज्यादिकं दिजः मांसं fanfeaga wa बङ़विधं तया अत्यस्त प्रटकरमाख्यातं निन्दितं ब्रह्मवादिभिः यमः aa वा यदि वा तैलं विप्रो नाद्यान्रखच्युतं यमस्तदग्रयचि ATE तुल्यं गोमांसभक्तरीः CASA ये Gel Beat लवणानि च| दातारं नापतिष्टन्ति भुक्ता भुञखौोत किल्विषं 1 एकन पाणिना दन्तं एद्ररन्तञ्च यद्भवेत्‌ | ga day लवणं पाणोय पायसं qa | .वज्यमितिरेषः। दव्या्नन्तद्धाय साक्ताद्स्तेनैव यदत्तं तद्धस्तदनतं | तथा wea दन्तं Wis यदपि किमानोयतां तदपि Wad wz दैः परिविष्टं भवति swat atx शूद्रोचितं आद्धायोम्बमिति यावत्‌ यदप्योद नादयन्नं किं तत्तदथेमानोयतामिति yer arid तदपि शोद्रम्‌। भविष्यत्पुराणे .

ere चतुरे चिन्तामणौ परि गरेषखग्डे [ख ae |

सुरालश्ररनसष्टं पोयुषादिसमन्वितं | संसगात्‌ saa तद्धि शद्रोच्छिष्टवदाचरेत्‌ दृति वज्यान्नानि |

अरथेतेषु वच्यते क्ेष्वनतेषु केषाञ्चित्प्रतिप्रसवः क्रियते तजा Aa: |

दधि mary Naw wag द्‌ धिसम्भव | यानि चैवाभिषयन्ते पृष्यमूलफलेः TH तथा ¦ | यत्किचित्लेद्य॒क्तं wey भोज्यमगददितं | तत्पयुषितमप्या्ं eaves सवशः चिरस्थितमपि व्ाद्यमसेदाक्तं दिजातिभिः यवगोधूमजं सवे पयसश्चैव विक्रियाः

'दधिसम्भवं' उद्रिन्म्रधुकिलाटकूचेकादि ares | यानि मधररसान्यपि कालात्ययेन TATA वात्यन्तौभावमापदयन्ते, यथाबरद्रचारौनि, यानि तु खभावतोम्ानि दाडिमामलकजम्यौरा- दौनि तानि नैव nafs यानि चाप्राप्तपाकान्याम्रादीनि) a4 ह्ययमम्बपयायः Nae 1 तेषु केवलानि कालतः शक्तानि म्तिषिष्य द्रव्यान्तरैमेलादिभिः भिभ्ितान्यनन्ञायन्ते | तथा मौत मेनेक्रम्‌ कवलमदचोति |

उदकेन संखटज्य परिवासनं -च्रभिषवः', पव्यादिभिः सद चान्य भिषूचन्ते ore धानाशव्कु्यानि। खर विशदभोच्यमोदनादि | श्रगहितमनपेतगन्धेवणरसं तचदत््नेदसंयक्तं सत्ययं षितं तदा wae |

cao |] शआादकल्पे प्रत्तेप्यनवयनिरूपणपरकरणम्‌ | gre

अभिघारणसेदसंय॒क्रस्यापि दविःशेषस् एयक्‌यदणम।दराथ ‘fa faa’ दिचिरा्यन्तरितं। "यवगोधूमजं' अपूप-सक्तादि, अलेदाक्तमपि भोज्यं पयसः, ^विक्रियाः' किक्राराः दधि-मथितादयः | यान्नवलक्यः |

अन्नं पयुषितं भोज्यं लेदाक्तं चिरसंस्थितं

wae श्रपि गोधुम-यव-गोरसविक्रियाः

छदस्पतिः दधि am प्रएक्तमपि यच्चैव दधिसमभवं | चोषपकवां we स्यात्‌ ससपिष्कमिति शरुतिः तया | यवगोधूमजं aq विकाराः wey ये, राग-खाडवचुक्राद्यं weg पयु षितं भवेत्‌ SUT करम्भाश्च धानावरटक-सक्रवः WHAT a पूयञ्च खपं ANAT यवागूं पयसश्चैव यच्चान्यत्‌ लेदसंयुतं | सवं पर्य षितं भोज्यं Ray oftasiaa | वशिष्ठः ¦ श्रपूप-धाना-करख-सतु-वरटक-तेल-पायस-शाकानि विना रक्तानि वजयेत्‌ भरन्याश्च लोरयवपिष्टविकारान्‌ | पैटोनसमिः | कामं दरा घतेनाभिघारितं पयुषिताननं सुन्ञौत ये qa WAH

पयुषितादौनां प्रतिप्रसवास्तेषां yur आद्भानविष- 78

चतुर्व्गचिन्तामो ufcteas [< अ°

are

गन्ध-वरणष्रद्धा आपो उमिगताः विष्णा यच गोभंवेत्‌ विपयेस्तं महोदकमपि ay यमः प्रपामरण्ये धरञच कूपे द्रोण्यां जलं कोश्गतास्तथापः। छतेऽपि शृद्रात्तदपेयमाड़रापदङ्तेा wfand पिवेत्तु STA:

श्ठमिष्ठाः पुणा अपोऽ्भवजमयापि ब्राह्मणं देवानां वागेषा WAT: Wale द्वा sgl वाचभेच्छंस्तानापोऽन्नवन्‌ यदस्माकं प्रजाभ्यो चदन्येग्योऽश्टुभं तत्‌ पावयध्वं तते वाच॑ दास्याम इति तथेति देवाः प्रत्याङ्नस्ता श्रमं प्राविशता अग्निपूता श्रभवेस्तस्प्ादेता यच तिष्ठन्ति तदुदन्ति ताः ara प्राविभंस्ता वायुपूता अभवंस्तसादेता यते यन्ति तते दारयन्ति ताः सेमं प्राविशंस्ताः सामपृता अभवं स्त- समादेता fara भत्यरसवत्यः कल्प्यन्ते श्रसावादित्यो ag यज्ञः सवा देवतास्ता WIE दे व-गवादि भर भ्मिभिर पाययस्तसमारेता अनि श्रद्धाः पूताः Wet AW agate स्यात्‌ तत्तदङ्धिः संसपरगच्छद्धिभेवति | राचावेताश्चापा वरणं प्राविर्तस्मरान्न रात्रो weg wea इत्य्निमुपरिशाद्भारयन्‌ रहोयात्‌ | कात्यायनः

an निशि ग्टहोयाट्‌ग्टहननपि कदाचन | वधत्या्चिसुपयासां धानो घान दतोरयन्‌

्रस्तमित ्रादित्यसुदकं zeta राचौ af war

दभ्चिसुपरि धारयन्‌ धानेधान्नोराजनिति यजजेपन्‌ BEET

= aye |] ea पर्चेप्यद्रवयनिरूपशणप्रकर णम्‌ | ६२९.

SITET: |

श्रस्तमितन्रादित्य उदकं ग्टहोयान्न ग्टहोयादिति मौ्मांसन्तेन गहणया दित्येके श्राह्नब्दह्यवादिनेा ग्हौयादित्येतदपरे यावद्‌दकं ग्टहो यात्तावत्‌ प्राणमायच्छेदश्निरं वा उदकं zetia | उशनाः

नद्यः कूप-तडागानि सर्रासि सरितस्तथा | असं टतान्यदषाणि मनः खायब्भुवोऽन्रवोत्‌ पराशरः sag Sata दोषान्‌ कूपसेतुपथेषु तेषु ag Atta सम्यक्‌ Baas प्रतिग्राह्याञ्च पेयाश्च दुष्टान्‌ मनुरत्रवौत्‌ दरति याद्या्दकानि अथ वच्याण्युदकानि ब्रह्माण्डपुराणे | दुगेन्धि फेनिलं वच्य तथा वै पल्वलोदकं लभेत्‌ यत्न abel नक्तं यच्चैव WaT यन्न सवाय dees aerate) निपानजं | aaa सलिलं तात सदैव fuente

‘aa क्रूपादिकं तत्कटेभिः सवंप्रा्युपजोवनायं “ates” परित्यक्र, तत्सलिलं -पेदक्मेएि 433 करुपसमुदधतं पश्चादिपेयोदकधार- णाया जलाश्रयः निपान ‘as’ तच सितमपि, सलिल वज्येनौयं | यो गयाज्ञवल्‌क्येः |

६२२ चतुर्व् चिन्तामभौ परि रेषखण्डे ae

TUT AAT नद्याः प्रथमवेगगाः प्रक्ोभिताञ्च केनापि याश्च तौथान्तथोद्भूताः(९) ‘afgary प्रथमवष्टिसम्भताः, ता नद्याः कलुषतरेकद्धिच्यादिदिन- स्थायिवेगगता एव ग्राह्याः निवनमाने तु प्रथमवेगे प्रसादवत्यो- are: | दितोयादिवेगे वेगानिवृत्तावपि are | नदौयतिरि- AMIGA: दशराचममग्राद्याः | तेथा वचनं अजा गावो मदिव्यश arguay प्रसूतिकाः | दशराचेण प्ष्यन्ति wale नवोदकं ay कनचित्‌ aga कलषोडताः ary तोथाज्जलावतरण- मागादुङ्कतास्ता श्रपि ग्राद्याः। व्यासः | नद्या ae परिभ्रष्ट नद्या ae विवजितं गतप्रत्यागतं यच ania परिवजयेत्‌॥ योदमाचुभ्रसंश्रव्यन्नलान्नदो प्रवाद्‌ TMT wae स्थिरौभ्धूतं नद्याः परिभष्ट' 1 यच्च खन्पनिद्य॑ररूपेण wa पन महाप्रवाहेण सद संसगे लभते तत्‌ “नद्या विवजिते' सकृदसरृद्ा खता वा का- रणन्तरेणए वा यत्मतिलामं स्यन्दते तत्‌ "गतप्रत्यागतं, तत्परिज्येत।! मरोः नभेनभस्ययोामध्ये सवा नद्यो WUT | तासु सानं कुवौतं देवर्षिंपिद्त्ष॑णं |

enn (१) due विखता इति we |

< अ° |] आडकल्ये पच्तेप्यद्रव्यनिरूपशप्रकरखम्‌ | GRR

TUE: श्राद्धादयुपलचणाथे नभाश्च नभसश्च नभोनभस्यौ श्रावणए-भाद्रपदौ तयोर्मध्ये तयोरन्तरं तावत्‌कालमिति यावत्‌ Tas गोष्ठा वुत्या पविचल विपययं वदन्‌ तन्जलख् कमाता वारयति। मार्कण्डेयः

्रादित्यद्दिता गङ्गा अ्च्जाता सरखतो | रजसा नाभिश्रयन्ते ये चान्ये नदसंज्ञकाः॥

“श्रादित्यदुदिताः यसुना गङ्गा" भागोरथो ‘gaara सरखतौ' कुरखेच feat सतो | सपत्यन्तरे |

कालिन्दी नमदा गङ्गा अत्तजाता सरखतो |

एतास्त पाः सरितः wR ATTA

वैमखखगणसंयागाद्र जो नाभिभवत्यत

गङ्गा WALA: पण्णा यसुना सरखतो |

च्रन्तमेतरजोयोगात्‌ सवाहेष्वपि चामलाः निगमः | |

ufaatat rar रथ्याजलनिवेशनं |

गङ्गायां a veufea fe घमद्रवः Ge

दूति वज्याण्ण॒द्कानि | ्रयाभ्युच्छणादरण | तज शाग्यायनिः ततः GUIS सम्यगाचम्य खयं |

१२४ चतुर चिन्तामयो परि गेवखग्डे [= we |

MAGT समादाय सञ्खितात्मा WS ब्रजेत्‌

आचम्यत्यच टिरितिश्षः |

तथा ACUTATAT: |

anfag दिराचम्यभ्युक्तणाथमयाररेत्‌ |

विनाग्युत्तणं जातु विधिज्ञः किञ्चिदाचरेत्‌ च्रादरणेतिकन्तेवयतामाईइ शयखायनिः |

सेापानत्कः सदर्भः सरणओेनत्तरौयः समादन्ती |

VaR: उपानद्युगलाखूढः | ‘asa’ रभपविचयक्रपाणिः | eee: दशायुक्तोत्तरोयवस्त्ावृतः, TATA पाचस्थमभ्यत्त- शाथे जलमादरेदित्यथः प्रदेताः | FATA अपा WY प्रचाराय गहं ब्रजेत्‌ सवने प्रोच्चणं कुयादट्ग्टदोतेन सदए whe:

‘SATAY अन्येनादृष्टाः | त्रप जलं Tey होता श्रचा- UY गटदनिवत्येकभानुष्ठानाये सवने' प्रातरादिकाले रहं गच्छेत्‌, गत्वा तेन जलेन कमाधंद्रव्यदेर्ना चिभूला Trae कुयात्‌ | उशनाः |

खवन्यादिथ्वथाचभ्य सापानत्को हयसंस्पुशन्‌ आगतः सादपाचस्तु यनेन what सः | तेनोदकेन द्रव्याणि प्रोच्छाचम्य wwe ततः कमणि gata नित्ये वे यानि कानिचित्‌ शातातपः |

||

>

Sao) sere प्रच्तेप्यदव्यनिरूपणप्रकरणम्‌। ६१२५

बहिनेद्यादिवष्वाचान्तः सेादकः कञ्चिदस्पशत्‌ | रथ्यागतेाऽपि यत्नेन whata fe मानवः गगस्तु जलादरणे नियमान्तरमाद | चिसन्ध्यं वाग्यतोवारि aware शोधयेत्‌ | weg वारा द्रव्याणि दे शच्च प्रोच्छ भोधयेदिति "वाग्यतः" मोनौ गोभिलः 3 पुरा प्रादुष्करणवेलायाः सायप्रातरनुगु प्ता Bat इरेत्‌ परिचर- रोया वा इति | म्रिविदरणं HIRT Ay FAT? कालः TAA, GW TATE अच सुख्यासुख्यानि जलादरणएपाचाणि | are योगियान्नवलक्यः | aad राजतं ara मुख्यं पां प्रकीर्तितं तर्लाभे खतं Ws wad यन्न धारित tt wearers: | श्रय fauna thy दारवं ward दृद ata पपर पण्य पाचमभ्धृत्तएणाय वै ‘qauz’ प्रशस्तपवनिभ्ितं जलादरणयोग्धं पाचमित्य्थः। एतच्च पाचान्तरालाभे वेदितव्यं | तदाद ATTA: | सवालामे त॒ पाचाणं पणपातं विधोयते।

ura तदपि विन्चेयं aad यन्न धारितं। 79

éRE चतुवेगचिन्तामणौ परि ेषखण्डे [= qo}

वच्यपाचाण्छ्याइ श्रापस्तम्बः सैवाल-वालका-दूवा-हणए-पणायसेरपि |

PITT ग्टल्योयादापस्तम्बाऽत्रवो न्मुनिः॥ पणनिषेधोऽच पाचान्तरसद्धावविषयः अनापादितपृरारङति- विषयो वानुसन्धेयः

नलिकाभिन्नपाचेण काखपाचेण चेव दि | प्राणङ्ग-फलजेनापि कुान्नाग्वक्तणं दिजः

'नलिकयाः वेण्वादिमय्या ‘fray स्फुटितेन, कास्यपाचेणः चोषपाचेण, घोषमिति raver atwara भ्राखङ्गेन' WEAR दिरूपेण | ‘Maa नालिकेर-विल्वादिमयेन | SEAT: |

चैवाल-दणए-पणादयरसंस्काराम्बभाजनेः सिकतावस्लेपेशञ्च कुय्यात्रोचणं बधः

श्रादिग्ब्देन नलिका-प्रा्यङ्गादि waa |

FAN Iain संमाजनादिंस्काररदितेः “त्रम्बभाजनैः जल- पात्रैः, सिकताभिवंस्तेण वा सग्टहोतानि सिकता-वस््लेपानिः | यमोऽपि |

पाचाद्िरहितं तेयं gai सव्यपाणिना | तेन प्रोच्तणं कुग्यादस्वनिष्पौोडनेन |

“पाचादिरदितं" शवलाद्याइतं सव्यपाणिना" वामेन पाणिना | aaa ददिशपाणिना समा हतं तोयं प्रोचणाहेमत्यश्बनुन्नातं UT faa सब्यपाणिनाष्या इतमभ्यनन्ञा i |

= we] आरा दकेख्प प्रत्तुप्यदव्यनिरूपपकंर णम्‌ | ६८७

श्रातातपः यत्याचरहितं तोयं छतं सव्येन पाणिना | तेन wage वस्तनिष्योडनेन नाधोवस्तेकदेशेन श्एद्य्थैमप WEA I. ayia तु सव्येन प्रोच्येद्किरेन तु श्राच्ायनिः | नादरेदेकजातिस्तु नाता जल्यकः | पाणिना वस्त्रेण जलमभ्युच्वणाय वे | "एकजातिः' ya “arg: त्चियोवैश्यस्तयेवणे द्विजातयः | चतुथे wastes wattage पञ्चमः दति मनुसररणात्‌ 'जल्पकः' श्रमोनो श्रभ्य्तणणादरणानन्तरर्त्थमाइ प्रचेताः सम्टद्याभ्यत्षणं पायात्सोपानत्‌केा we प्रति तदनत्को WE प्राप्य सब्वानुष्ठानमाचरेत MINA तावत्‌ स्थाप्यते कचित्‌ यावन्नाचमनं दत्तं प्रो्तिता गलन्तिका i श्रनेनादत्याभ्यच्तणं कवचिद्निधायैव केनविदृत्तेन जलान्तरेणा- चम्य migra निदध्यादिल्यक्रं भवति | शाच्यायनिरपि | श्रादाय atau पाचं निदध्याद्ग्टदं गतः | श्रङलाचमनं भूमावाचान्तः प्रयतेाभवेत्‌॥ श्राचमनमरता WII भ्मावम्धापयन्राचान्तः प्रयतोभवनोत्यर्थः।

६२८ चतुयेर्गचिन्तामणो परिगरेषखग्डे [< we

श्राचमनानन्तर VAR: | तेन दइव्याण्छरेषाणि प्रोच्याचम्य पुन गहे ततः ware gala सक्कियाश्च Asmar: ti श्रच we पुनराचम्य तेन द्रव्याणि प्रोच्छेत्यन्वयः, MAMI SAMUS गमः | चिसन्ध्यं वाग्यतेावारि गघ्तमाइत्य शोधयेत्‌ | हामोपद्दारभोगे RATATAT यमोऽपि श्र्य्तत्त प्रयतेन प्रचाराध्युषितं we मध्यात चेव सन्ध्यायां चानग्युकतिते यजेत

गगः गोचम्भमाचमन्विन्दु गां शोधयति पातितः समृढमश्ट्चोनान्त्‌ यच लेपो विद्यते | श्रपां विन्दुः -श्रव्बिन्दुः", “at भूमिं, ‘eae रतपरिसम्दनां श्रपसारितावकराभिति यावत्‌ | उक्ताभ्यत्तणएासमयं प्रत्या त्राखायनिः | नद्यादौ सम्यगाचान्तः संयतो गदमागतः | उद्धत्य मणिकात्तायं तथाग्युक्तएमाचरेत्‌ गे वा WINN Bal खणेकुोदकं | रुलाचमनमाचान्तः पनः प्रोचएमाचरेत्‌ खम्ग्दि राचम्य संयता Tale: खयं शिव्यादिभि प्रोत्तणमाद-

Mittal AAS

ie

cage i] श्राद्धकल्पे परच्तेप्यनव्यनिरूपणप्रकरणम्‌ | ६२९

रे दित्येकः पत्तः aaa समुपस्पृश्य ग्रहे स्थितात्‌ मणिकादणभ्युक्ण- तेायमादररेदित्यपरः पचः | पृववद्‌ाचमनं SAT WE एव यच्रस्कुच- चित्‌ स्यितसुदकमाद्‌ाय निचिक्तसुवणकुशं कला पनराचान्त स्तदभ्यु- quay दित्यन्यः | तथा- aaa प्रथमं प्रोक्तं किप्रदस्ताद्धितोयकं ¦ तौयमुदकस्थानाचतुथं मभणिकात्‌ खतं Ale: खयमादइत प्रथमं, अन्येन प्रएचिना ब्राह्मणेन तत एवा- नोतं दितौयं, गदस्ितादेव करूपादे जलस्थानात्‌ weld ale, मणिकाद्पान्तं चतुथं | इदन्नलसश्रयं भाण्डं मणिक; प्रचेताः | वेश्वानरेणए यत्न चित्‌ कुरुते Arad दिजः गङ्गतोयसमं wa वदन्ति ब्रह्मुत्रादिनः॥ वेश्वानरम्‌' Baa

इत्यभ्य॒च्वणादरण | दति ओमददाराजाधिराज-भ्रोमदादेवोय-सकलश्रौकरणाधिपति- पण्डित-ओ्रौहेमाद्वि विरचिते चतु वग चिन्तामणे परिशेष- खण्डे आद्धकनल््े प्रदेष्यद्रव्यनिरूपणं नाम श्र मेऽष्यावः We

(> > 0 9०9,

अथ AANA: | श्राद्धोपकर णानि | —_ » Sie —-———_

Gam aan भुवि बलिषदने शष्यन्तौ भुजङ्गा-

नाकारं भानुमन्तं गरिशिरकरतुलां प्रापयन्तो fatter |

यत्कौत्तिः कोतुकन चिभुवनमरनि waa: एषः

Max: पुरस्तादुपकरणगणं आाद्भयक्तं ब्रवोति श्रथान्यान्यपि आद्भोपगप्रकरणन्यच्यन्ते तच क्ुशास्तावत्‌ तचराण्यत्पत्तिपृव्वं यस्तेषां मदमा तच श्तपथश्तिः!

या वे दचादौमत्समाना sat धन्व saz ware दभा HIT UAW उद्‌ायंस्तस्राद्‌भास्ता देताः West मेध्या ara टचाभिप्र्तरिता wear दति) ‘sare’ लषटुपचात "वीमत्समा- नाः” विन्यत्यः, “am उदकानि, “aay मर्स्थलं, ‘sya’ संदू- भ्यमानाः, 'उदायन्‌' उदपतन्‌, ‘Wer’ निदाषाः “मेध्याः यज्लि- याः श्रटचाभिप्रत्तरिताः" sau कालृग्यमप्रापिता, | श्राद-गोभिलः

कुशमूले स्थितो ब्रह्मा कुमध्ये तु कंश्वः | gma wet विद्यात्‌ सवं देवा; समन्ततः

दभान्‌ प्रत्य WATER:

शरग्रमिवं वे देवानां मध्यमिव arena | मूलमिव पिदृणामिति। हारितोऽपि।

भमाना भन्न

(१) Ro 9, अध्या०२, पर खुर.

we |] SSAA आराडधोपकरणप्रकरणम्‌ | ९१३२

HIT यज्जप्तं दानञ्चैव कैः सद कुशदस्तस्तु यदद तस्य we बिद्यते Hur भवेत्स्नानं कुशेनोपस्युशद्धिजः | कुशेन चोद्धतं तायं सोमपानेन सम्मितं Quarta यः कण्डं समावदइति सवद्‌ा | लिप्यते पापेन पद्मपचमिवाम्भसा करे कण्ठ शिखायाञ्च कणयोरूभयोरपि पविचधारको यख पापेन लिषते॥ कौशिक; | कुशासनं सदा पृतं यतोनान्त्‌ विशेषतः कूशासनोापविष्टस्य सिध्यते योग उत्तमः यथा पष्करपलेषु sot लेपो दृश्यते। एवं पविचदस्तस्य लोपा विद्यते क्षित्‌ हारोतः,। जपदोमदरा द्यते HST व्यक्ररूपिणः | पविचरुतदस्तस्य विद्रवन्ति feat em tt गोभिलः } al यथा BSI YH दस्त SA चक्रायधं यथा विष्णोरेव विप्रकरे कुश दति aq कुश्बिधि; | are कौशिकः | Ret देशे what feat पवात्तरासुखः

९२२ चतुर्वर्ग चिन्तामणौ परि शेषखण्ड [९ We |

ॐकारणेव Hat कुशाः al दिजोन्तमैः उत्पाटनमन्लस्त त्रैव |

विरञ्चिना eaters: परमेषटोति सगेजः

नद पापानि ख्वाणि मम सखस्तिकिरो भव स्मत्यन्तरेऽपि तमेव मन्तममिघाच |

एवं मन्तरं समुचाय्ये ततः पूवात्तरामुखः |

SB फट्ारेण मन्तेण Vara समुद्धरेत्‌ काष्णाजिनिः।

yan शिथिलोकत्य खनिचरेए विचक्षणः |

श्रादद्यात्‌ पिहतौो्यन इं फर्‌ छं फर्‌ सरत्‌ सत्‌ aa कालनियममाद हारोतः |

मासे नभसखमावास्या तस्यां दभचये मतः

श्रयातयामास्ते दभा नियोक्तव्या: पुनः पनः

नाद्रान्‌ WAAR तु लनोचाद्यापि सन्ध्ययोः

नभः" ्आवणः। "यातयामं" श्रनेकच प्रयोगानहे "अयातयामा;

उपयक्ताः श्रथानेकशः करियान्तरो पयोगयोग्धा इति भावः। अतस्ते उपयुक्ताः अ्रथापवादस्यानं विदाय क्रियान्तरोऽपि पुनः पुनरुप- योज्याः। कालान्तरे WATS सटदयप्युपयक्रया तया मतया क्रिया- न्तरानदहाः | शालङ्गा यनः

नभोमासस्य दशे तु प्रवचिदंभान्‌ समादरन्‌ |

श्रयातयामासते दभा नियोज्याः स्यः पनः पुनः

qe || BTS खाद्ोपकरगप्रकर शम्‌ ६३१

यद पि साद्खवचनम्‌। दभाः छष्णाजिनं मनाः ब्राह्मणाश्च विशेषतः अयातयामान्येतानि नियेच्यानि पुनः पुनः यच्च ग्टद्यपरिश्ष्ट | दभः ₹ङष्णाजिनं मनाः atau इविर्ग्मयः। अरयातयामान्येतानि नियोच्यानि ya: पनरिति तदपि पएृव्वेवचनानुखारेण नभोऽमावास्याग्होतंदभविषयमेव मन्तव्यम्‌ माकंण्डयोऽप्यमोषां सापवादामयातयामतामाद aqfaau दस्सेन कबथाद्‌ाचमनकरियां | नोच्छिष्टं तत्‌ पविच्न्तु मुक्रो च्छिष्ठन्त॒ वच्जेयेत्‌ येन पवित्रेण सद्दाचमनं छतं तदुच्छिष्टं भवति, येन तु सद भोजनं छतं तद्‌च्छिष्टतया त्याज्यं ware ग्रन्धिरदित पविचविषयं ग्रन्थियस्य पविचस्य तेनाचमनञ्चुरेदिति दारौतस्मरणात्‌ | एतदपि बह्मगन्थिमत्पविचविषयं | ब्ह्मग्रन्धिनाचामेन्न काशदिभिः कचिदित्यादित्यस्मरणात्‌। ्‌(रोतः अ्रचामेच्मयता fray पविचण दिजोत्तमः | नोच्छिष्टञ्च भवेत्त भुक्रगेषन्त्‌ वजयत्‌ ‘gfaaw सद पविचयुक्रपाणिरित्यथः। ‘aa’ पविचं, उच्छिष्टं भवति, कम्मानहं Hama “BATE भाजनाङ्गतां Ad,

‘qa? त्यजेत्‌। एतच शएचराचामतोवेदितव्यं श्रयतः", दहि 80

१२७४ चतुवैगैचिन्तामओो परि पेषखग्ड [€

वचनात्‌ | wa तु कमाङ्गाचमनविषयमेतदित्याह्ः | तथा कात्यायन, | सपविचः सद्भी वा wars पिदकमंणि। au तु करं छला सवे चाचमनञ्चरेत्‌ नो च्छि्ा्तत्वद्भख सुकरो च्छि्न्त॒ वजयेत्‌॥ aq पविचश्ब्देन ग्रन्िमत्पविजमिल्येके | STE शातातपः) जपे हेमे तथा दाने खाध्याये पिदकमंणि। agar करं कुयात्‌ सुवणेरजतेः कुशे; i जपे हेमे तथा दाने खाध्याये पिद्रतपणे। सव्यापसव्यौ Baia खपविचरौ करौ बधः कश्यपः | खाने हेमे जपे दाने खाध्याये पिहतपंणे। सपविचौ सदर्भा वा करौ aaa नान्यथा माकंण्डयपुराणे | कुशपाणिः सदा तिषटद्राह्मणो दम्भवजितः नित्यं दन्ति पापानि aenifafaatae पराणेऽपि। को शेयं विश्यानित्यं पवितं दक्िणे करे | भुञ्ानस्त॒ विशेषेण wetara शोधनं

(१) दणराशिभिवानल इति ¦

ge || MSA श्राडधोपकर्शप्रकरकम्‌ | ९६४

‘atid पवितः कुश्रपविचं ! atari उभाभ्यामेव पाणिभ्यां वि प्रेदं भपविचके धारणोये प्रयतेन ब्रद्दायन्धिसमन्विते ब्रह्मयज्ञे जपे चेव ब्रह्य ग्रन्थिविंभौयते भाजने वतुलः प्राक्रः एवं घम Baz दिगुणोरुतानां दभेशिखानां पाशः yzfawasaed विधाय पञ्चाद्धागन यद्‌ प्रवेश्यते तदा वतुलग्रभ्थिः। यदा एव प्रादक्तिष्छेन समयवेष्टनं विधाय परोभागेन प्रवेश्यते तदा agate: | दभधारणायाङ्गुलिनियमः स्कन्दपुराणे दभः | चअनामिकाष्टतो दभ च्येष्ठानामिकयापि at उभाग्यामनाभिकाभ्यां धायं दभपविचकं Waar | ्रनाभिकाभ्यामेवेते पविते गन्धिसंयुते धारयेद्‌करिणनेव पाणिना वा कुशगरदः "अनामिका उपकनिष्ठिका | विचलक्षणमाद्‌ कात्यायनः | अननन्त्मभितं सायं कोशं द्धिदलसेव ! प्रादे्माचं विज्ञेयं पवित्रं यच कुचचित्‌ पविचकरणप्रकारमाद यो गयाज्ञवलक्येः | पविते स्थेति मन्त्रेण दे पविचे कारयेत्‌ | नान्तम कुशच्छित्ने कोरे प्रादे शसम्िते

चतुर्ग चिन्तामयो परिेषखण्डे fe ae |

६२६

“नान्तर्गभ" ग्भ शिखारद्ति ङुशच्छिे" कुशेनावेश्य fea | ‘ay कुश्रमये “पविचेस्थो awa” दति axa: | aa विशेष उक्ता देवोपुराणे | पविचरस्य दति छिन्नं मृलदेभे कुशदयं | Husa प्रादेशमात्रे ते स्तः पविचके tt प्रपस्तम्बोऽपि | समो सै zat प्रादेशमावी पवित्रे कुरूते पतिचेस्थो Fuse वा पुनमेनसा पनाविति BU काष्ठं वान्तद्ध यच्छि नत्ति नखेनेति। यन्ञपणश्छाऽपि या श्रषधोमन्तेण लाङ््टाङ्ःलिपवंणि हिन्द्ातरदेशमाचन्त॒ पवितं विष्एदेवतं नखेन काष्ठेन AVIRA BAT: | नखेन तु भवेडाभिः area सिद्धति रायसेन HATA: SHS: Heya | टन्तग्रन्थिमत्य विचलच्तणएसुक्तं गारुड्पुराणे | ag प्रदक्िणोकत्य शिखां पाशं प्रवेशयेत्‌ | वैष्णप्रेनैव मागेण saya पविचके "वेष्णवो मागः पञश्चाद्धामः | agua विचलक्तएमपि तच्चैवोकतं सन्त्यज्य वैष्णवं मागे ब्रह्ममाभविनि;खतं | vanefauiaa पविचमभिधौोयते | dggataania vad वेदवादिभिः

Get BSH ख्राद्धोपकरशप्रकरखम्‌ | ९३ॐ

पविचकतुरभिसुखः प्रदेशः ‘agar’ | पविचदभशिखासद्यापि तचेवोक्रा | सप्तभिदभपिच्ूलेः कुग्धाद्राद्यं पविचकं | पञ्चभिः चजियस्येव चतुभिस्तु तथा विश्नः | द्यां शूद्रस्य विदहितमन्तराणां तथेव माकंण्डयस्तु | चतुभिदंभपिन्नुलेगाद्धणस्य पविचक | एकं कं न्यनसुदिषटं वण वणं यथाक्रमं सवषां वा waerat पविचरं यन्थितंन वा। चिभिस्त॒ शान्तिके काय्य पौषिकि पञ्चभिस्तथा | चतुभिखाभिचाराख्यं कवन कुग्यात्यविचकं | द्भलच्षएमादइ कौ शिकः | सप्रपचाः Wat दभोास्िलच्ेचसमुद्धवाः | ते म्रभरस्ता दिजातोनां दैवे fost aafe SEA. खता दभः प्रद्धतास्तु कुशाः War समलाः FATT: ग्रोक्ताज्किनिगास्तणसंज्ञिताः ‘aga असच््ातप्रसवाः श्रपुष्यिता carey | eiviarsta | aun देवमिन्युक्तं समृलायं तु Tes | aa ae विनायेतु ते कुशः कुतपाः Wart च्रच्छित्नायरान्‌ सपचांश्च VAT कोमलान्‌ WATT पिददेवजपाथेन्च समादद्यात कुशान्‌ दिजः

९२८ चतुर्वगचिन्तामशो परि ेघखण्डे [€ wo |

vanarrizafatt विषयं | TAS ब्रह्माण्डपुराणे रिता वे स्पिच्चूलाः fara ger. समन्विताः | रननिमाचप्रमाण्न faeataa daar: दिननमुला गदोतयाः प्रस्तराथे कुशेत्तमाः | अश्निकाय्यं यागे समूलान्‌ परिवजयेत्‌ सपिच्जूलाः ष्टयककृतदलाः बद्धसुष्टिकारपरिमा रिः,

तया seat. पिहतो येग्रदणेनोत्पादितातिश्याः सुमन्तुः |

अच्किन्नायाः प्रभा दभाः fast तु दरिताः प्रभाः AGT देवकायषु प्रयोच्याश्च जपादिषु | WAIST: Hat: शस्ता दैवे प्श्ये कर्मणि॥ STE कात्यायनः चरिता यज्िया दभाः Waar पञ्चयज्ञिकाः | समलाः पिटदवत्याः कल्माषा वैश्वे विकाः | Bat प्रचरणोयाः स्यः कुशा sary बर्हिंकाः 'पञ्चयज्ञिया" पञ्च यज्ञाहाः। ्रचरणं' च्ननष्टानं, तदः “प्रचर- wary, ‘faecagn पिचयीा; | तथाच यमः ; eae भवेदभः पिदरं आराद्धकम्मेणि | विलूना: सरनरूनाः सवच पिटकर्मणि ‘afer: उपमूललुनाः

qe |] BSA श्राद्ोपकरशप्रकरणम्‌ | ६३९

एवच्च यदुक्त ब्रह्माण्डपराणे | उपमूले तथा लूनाः श्राद्धाय तु FM रताः | तथा श्छामाकनौवारो Fal समुदाहतेति i यदपि गोभिलेनेपमूललूनाः पिटकायैव्विति तदेको दिषटेतर- ओआद्धविषय्मित्यवगन्तव्यम्‌ | श्रत पराण | सपिष्डोकरणं यावदृजमिञ्च कुशे; क्रियाः | समृलेशापि कर्तव्याः सायै; श्टविसमाहितेः॥ सपिण्डोकरणाद्‌ द्धं दिणेब्विधिवदड्वेत्‌ faadargice: santero: faauy age ara देवतानां यदृच्छया | Gat मूलेन मध्येन नारं दानं प्रयत्नतः दैवं कम्मं कुशायेण कन्त भूतिमिच्छता 'यदुच्छ्या' श्रनियमेनेत्यथेः | नारदौयपुराणे | तपणणदौनि काव्यानि faeut यानि कानिचित्‌ | तानि स्यः दिगकषेदर्भैः eas aaa: SA वनज्यानाद ETNA: | चितौ दभाः पयि ait ये दभा asf | प्रस्तरासन-पिण्डेष षर्‌ कु शान्‌ परिवजयेत्‌॥

बरह्मन्न ये दभाः ये दभाः पिदतपंणे | टता मृचपुरोषाभ्यां dat त्यागो विधौयते 1

gee चतु्े्मचिन्ताममौ परि ग्ेवखय्े

gaat गभिता दभा ये दभ TEC | कयितानग्िदर्धांथ Sar यत्नेन aaa (गभिताः' गभदलयुक्ताः (कथिताः श्रिताः |

पुराणेऽपि

fare] ये कता दभा सैः छतं पिदतर्पणं |

मुचोच्छिष्ट्ता ये cat त्यागो विधौयते प्राखायनिः |

यैः aa: पिण्डनिवापः sig वा पिदतपणं |

भोजने BAe ये vara परित्यजेत्‌ कात्यायनः |

पिष्डाथं ये सूता दभास्तपणा्चै तथैव

ud: छते तु fama arrest विधौयते त्यागापवार्‌माद्‌ हारीतः |

नोवोम्ध्येतु ये दभा AGEs ये कताः |

पविर्चा स्तान्‌ विजानोयाद्यथाकायस्तर्येव ते गोतमेऽप्याद

नोवोमध्ये खिता ये ayes स्थितास्तथा |

उच्छिष्टम्‌ चादुत्सगे तेषुपदतिभेवित्‌

वामहस्ते fat ai पिवेदूकिणेन तु

वस्तादिनापग्रदणे दषः पिवेतेा भवेत्‌ VITA:

समिन्पुष्यकुशरौनि ata खयमादरेत्‌ |

[€ खर |

qe fj BER खाद्धोपकरलप्रकर खम्‌ | far

शद्रा्धतेः FAT. कं |i व्रजत्यधः कुशपव्याणि समिध aad तु fave: | निषेधेऽपि श्छलोयादमावास्छादनि दिजः guar प्रतिनिधिमादइ wey: कुश्राभावे fassis: ara: कुत यनतः | त्पणादोनि कब्माणि काश्नाः करु्रसमाः Bar: अथ श्रतपथश्रुतिः यज्ञो देवेग्योऽपचक्राम Bost शलापराडाववत्ते तख दवा अनदाय बालानभिपेदुस्तानाललुपुस्तानालष्य WER TINGE एता श्राषधयः समभवत्‌ पदश्च बाला दति | प्रभाखखण्डे ब्रह्मवे वत्तंपराखेषु | पुवं कौन्तिमतां Set बश्वूवासौ प्रजापतिः | तस्य बाला निपतिता शमौ काश्लमागताः तस्मा ऋध्याः सदा काश्राः आद्धकमणि पूजिताः पिष्ड निषेपणं तेषु anal तिभिच्छता प्रजापुियुतिप्रन्ञाकल्तिकान्तिसमन्विताः | भवन्ति रुचिरा नित्यं विषाप्रानो विवजिताः पिण्डप्रदानं arity ये कुवन्ति यथाविधि

विष्णः HMA कुशस्थाने कां दूवां वा दद्यात्‌, AHI: |

कुभाभवे तु RW: स्युः काशाः FARA. RAT | $1

६४२ चतुर्गैचिन्तामणो परि शषखण्ड [€ qe \

काशाभवे यसोतव्धा श्रन्ये दभा यथाक्रम

ay दभाः दभकार्यकराः। ते चाचरणा प्रोक्ता ZIT | कुशाः काशा AAT Fat उशोराञ्च GHC | गोधूमा ASAT AST दशदभीः सवल्वजाः

"शरः बालकः | eee’ कुन्द इति नाना प्रसिद्धः दविषः ‘away काशसदु शस्तणएवि शेषः यस्य Tay: पामरैः wz वितन्यते |

बदिः प्रत्याह यम;

FU: काशास्त्या Fat यदा ates एव

वल्वजाः प॒ण्डरौकाणि सप्तधा बद्दिरुच्यते उश्रनाः |

fausafe: कुशाः काशा Tal FRA वल्वजाः |

aan दिगो धूमयवड्न्दु बालकाः

एकादश्यां चयाद्या मघाङृत्तिकयोरपि

पिण्डदानं कत्थ दूवासु भरियमिच्छता॥

पिष्डबरदिंषि वल्वज निषेधमाह गोभिलः |

बदंरुप Fay पिदभ्वस्तेषामलामे शकट णशरवल्वजवजं सवे- दणानि | “शकट णः WHIAT | श्रचापस्तम्बडचम्‌ |

समूलं सरदाच्छिन्नं बदिरादरन्ति | सरृदाच्छिन्नानि वा eur न्युपसृलं दितानौ ति ‘sage’ मूलसमोपे, “दितानि' किन्नानि ¦

Fo |] MSA श्राद्धोपकरखुपकर खम्‌ | ९७३

निषिद्धानि दणणन्युक्रानि वायुपुराणे |

सदा श्राद्धे SUA वन्वजास्तरवस्तथा

वौरणाश्च लवाञ्चेव ast वषाशच नित्यशः

एवमादौन्ययान्धानि दणाणि परिवजेयेत्‌

दूति कुशनिरूपणम्‌। श्रय तिलाः | तच तेषामुत्यत्तिसलावन्निरूप्यते वाराहपुरएणे धरण्टवाच कथं तिलाः समुत्पन्नाः केन चौत्पारिताः प्रभो पिद्टणां aan: कस्मादिति मे वक्तमदसि HATE उवाच |

AGIs FRAT TAT ब्रह्मपरोागमाः श्रादित्या वसवः साध्याः भास्करा मरूतोधिनो विेरेवाश्च उषिता र्द्रा्द्धो टदस्यतिः | अ्रारेभिरे aes गोसवं dearer आहतास्तच बै देवाः सवो वरवणिनि। षयओं जितात्मानेए नानादेशनिवासिनः च्रध्वर्य्गाट-दोतारस्तच ब्राह्मणपङ्गवाः | खादाकार वषटटारेरष्वरं तं वितेनिरे च्राज्याह्भतिभिरग्याभिमन्त्पतामिरेव सामिेनोषमिद्धेषु दोयमानेषु) वद्किषु

(१) दीप्यमानेखिति ao |

१88

चतुर्र्गचिन्तामणौ परि एषणे

fafaarat तथान्नानां प्रदानैरनिवारितेः THAT ATA TIAA, way गो-ग्-दिरण्ठ-वाशोभिदौ यमानर्वदच्छ्या॥ श्ननात्तिग्द्‌ मिरेवेषु नोयमानेषु Beam: | दक्तिणाभिरनन्ताभिः प्रौतेव्वृलिच्त aa दि ii समागतेषु देवेषु तच सवेषु केवलं |

राज्ञा सामेन afeat श्राजम्मुः पितरस्तदा यज्ञसम्भारसम्भरान्तेनाहतास्ते परामरैः |

श्रय ते पितरः श्रवा ताय पानं) तु sited सामेन राज्ञा सद्िताः समाजग्मुस्वराज्िताः + तान्‌ दृष्टा waver विलक्ता भोतमानसाः॥ Wy: प्राज्ञलयः सवे गम्यतां गम्यतामिति ततः ससेएमाः पितरः क्रोधषरक्र लोचनाः nara पमानाङ्गाः किमसमाभिरिदहागतैः | पन्वेमस््ानवन्ञाय युश्नाभिविततः क्रतुः वाङ्मात्रेणापि वै दवाः किं सम्भाविता वयं WAS ततः सव्वान्‌ यजमानान सच्छविजः श्रय ते विबुधा भोता way: पितामहं उवाचाथ विरिञ्चोऽपि कश्यपं तेभैवं तद्‌ ससामकान्‌ पिटगणान्‌ सान्वय वं महामुने। कश्यपोऽपि महदाभागो निदे शात्यरमेष्ठिनः |

(९) नोयमानमिति ae |

1९ He}

< we |} MARA आद्धोपकर शप्रकर णम्‌ | ६९५

प्रणम्य समं राजानं भक्तया पिदढगणानपि | तुष्टाव विविधैः स्तोजै्छगयजःसामसम्भवैः aay: पितरः स्वे त॒ष्टास्तव महामुने

शापग्रदानस्य विन्नः काय्येस्तयाघुना gam दण्डमेतेषामवलेपवतां सुने | नास्माकं मनसः शन्तिरताऽस्मान्ा निवारय it श्रतरवौत्कश्यपाऽथेतान्‌ क्तमध्वं योगवित्तमाः | यज्ञभागादपि As भवद्भयो ऽत्र ददाम्यहं द्रयूचिवान्‌ मुनिः खेभ्यो गाचेभ्या्यशजत्तदा | तिलान्‌ छष्णानतिङ्चान aera i weary रामभ्यस्तिलान Bara सुनोशरः तेषामधिपति सामं राजानं समकल्पयत्‌ प्रकल्पय तिलरासोन्‌ वै पिदन्‌ प्रोवाच कश्यपः | ददमन्नं मया दन्तं पितरः प्रतिग्णद्यर्ता RH ठक्चये वाऽस्तु त्यज्यतां शपसमभरमः | gata: पितरः सवे प्रोताः सेमपुरोगमाः तिलानां ziaaa परमां ठर्चिमागताः | SY प्रसन्नमनसस्ताताः समा मुनिपङ्गव | fa काय्यै gaara तिला एव भवन्तु नः वयं ्रापान्निरन्ताः सख्तिदशाः सन्तु निभयाः | ञ्रतःपरं तिला एव देया नः श्रद्ध याचतेः नाष्टतेनापि नः ae तिलान्‌ यदि लभामहे |

९४९ चतुवेगेचिन्तामणौ परि गेषखण्डे [€ ऋ.

यस्तपणद्च श्राद्धं तिलपूतं करिश्चति भव्यां स्तिलमर्यांखापि wat नः सम्पदासख्यति | देवद्रवयाणि चान्यानि प्रदास्यन्ति तिलोदकैः तस्य प्रजां धनं खमे Mat दाखामहे वयं दरयुक्वान्तदेधृस्ते वे पितरो दिव्ययोगिनः दिरण्छगभेप्रसुखा यय॒देवा यथागतं दूत्येवं सामदवत्या गोसवे Zafafaar. | तिलाः aury Nag किमन्यच्छरातमरसि HTT | विष्णेदे दसमुद्धताः कुशाः छष्एतिलास्तथा | THU ्तणएायालमेततपाृदिवौकसः। प्रभासखण्डे |

विष्णोः खेदात्तिला जाताः कुशा रौमभ्य एव च।

श्राद्धख Taurera दति प्राहर्मद्षयः 1 बरह्मवेवत्ते |

तिला विष्णौः समुद्भृतास्ततस्ते परमं विः

तिले; ्राद्धाच are स्यात्‌ aaa farsa

aq तिलानां मदिमविधिरुच्यते | श्रादित्यपराणे | Saal उवाच | कथं तिलाः समुत्पन्नाः कथद्चेवावतारिताः एवं संश्रयं देव केत्तमदृस्यशेषतः

ख° |] MERAY श्राद्धापक्र शप्रकरयाम्‌ | ६४७

भानसूवाच ्रणव्वावदितो विप्र wa वच्याम्यशेषतः | पुग तयुगे श्श्दनाटणश्चान्तिलि षये सुतत्तामकण्डास्तषिताः पितरः aa च्रागताः | तपञेरुञ्च विपुलं तिला नाच संशयः दिव्यवषषदखन्तु निरादहारास्तपखिनः | afta: सव्यगते; सर्ववरतरेविंशेषतः गन्ध्वैशाररोर्यसेः fas: किनरपन्नमै; | प्रजापतिः पिदढपतिः साक्तादट्‌वपितामदः परितुष्टोऽकि at दद्धि बरूत adfed fe वः पितर By: | तिलान्‌ ef महाभाग afer a संश्यः। faafaat Tatar नातिलस्िष्ठते इदि AG उवाच | गच्छभ्चं a तिला दत्ताः सवेषां at दिजोत्तमाः। परितष्टाश्च पितरः तिलानादाय निययुः ततः पिद्रणामादारः सवस्तिलमयाऽभवत्‌ | तिलाग्डतेन सन्तुष्टाः पितरो निरतिं ययः तिलान्‌ यस्तु प्रयच्छेत foeut ठरिकाम्यया अरशिष्टोमसदखस्य फलं प्राप्रोति मानवः ्रेणस्यां पौणेमासाच्च तिलान्‌ age संयतान्‌ | य; प्रयच्छेट्िजाग्धेग्यः BIT: प्रमुच्यते

६४८ चतुव चिन्तामणौ परि चेवखण्डे [९ wey

afar धनवान्‌ जायते नाच संश्यः | यः Wert: BlSy ग॒डन तिलमेोारकान्‌ सितया वापि मव्छण्डया कला भक्तया प्रयच्छति तस्य gat: पिदगणः प्रयान्ति परमां गतिं। तस्यैवायः प्रयच्छन्ति खगमारोग्यमेव fais छणरान्‌ Bat दद्याच तिलश्ष्कुलोः ददाति यः faaut वे तस्य लेकाऽचयो मतः | यात्तयटनोयायां तिलपाचाणि यच्छति श्रयने चोत्तरे चेव तस्य पण्यमनन्तकं | या धममेराजाय तिलान्‌ ददाति अद्भया नरः Hea, TUT गात्रेभ्यः प्रतास्ििलाः | तता दिव्यं गता भावं प्रदानेषु तिलाः प्रमो॥ महाभारते |

तिलाच्छ्राद्धे प्रशसन्ति दानमेतदनुत्तमं

तिला नित्यं प्रदातव्या यथाशक्तया दिजषंभ | Wale सत्यत्रतः

जनत्तिलास्त॒ तिलाः प्रोक्ताः छष्एवएा वने द्वाः जत्तिलाशैव ते Sat अ्रकृष्टोत्यादिताश्च a1 आपस्तम्नाऽपि। azai ये समुत्पन्ना अ्रछृष्टफलितास्तथा | a4 arg पविचास्ु तिलास्ते तिलास्िलाः येऽटयामुत्न्ना Bera शमौ फलितासते जत्तिलासल्यासिलाः

a |] श्रादकख्पे श्नाद्धोपकेर गैप्रकर शम्‌ | ९४९

आद्धकमणि प्र्नस्ततमाः। ये तु याम्याः aves फलिताः प्रसिद्धास्ि- are तिलाः नायं तेषां विलद्ूपस्य निषेधः श्रशक्यतात्‌ नापि तिख्काय्येकारित्निषेधः लोकिकतत्काय्ैकारिलनिषेधस्य weafenfuaara नापि वैदिककाग्यैकारिलस्छ निषेधः वचन- वियधात्‌। तथा ब्रह्माण्डपराणे |

यतिख्िदण्डो करणं राजतं पाचरमेव ष्व |

atfea: कुतपः कालः कागः छष्णाजिनं तथा

गौराः छष्णास्तथारण्यास्तयेव विविधास्तिलाः |

faeut aaa खषा दशते बरह्मणा खयमिति sa चिदण्डोति यतेविश्षणं राजतभिति wae aa इतिं कालस्य गौरास्िलाः कृष्णास्तिलाः आरण्धासिला इति विगरेषण- भेदात्‌ चयः पदाथाः | एं दगसड्ा घटते | श्रसिंख वचने सप्रका- राणां तिलानां वैदिककाय्थेकारिलाभिधानान्न प्रसिद्धानां तिलानां तत्कारिलनिषेधा acai wa: “न तिलास्तिलाः'” दति “श्रपश्वो वा चन्ये aioe” दतिवदिपोयमानजर्सिलप्रशंसाय निन्दामाचमिति |

दूति तिलनिरूपणएम्‌ श्रथ यवा; |

aa तेषासुत्यत्तिः श्तपथश्चुतौ

परुषं वै CAT: IHG TATA TAINS मेधोऽपचक्राम Visi प्रविवेश तेऽश्वमालभन्त Aware मधोाऽपच्क्राम सगां

प्रविवेश ते गामालभन्त AAAS मधाऽपचक्राम साऽबिं प्रविवेज् 82

que चतुव॑रीत्विन्तामयौ ufctase (2 wel

तेऽविमालमभन्त तस्यालस्धस्य मेभाऽपचक्राम सेाऽजं प्रविवेश तेऽजमा- लभन्त AA मेओऽपचक्राम दमां एरथिवौं प्रविवेश 1 a era इवान्दोषुस्तमन्वविन्द॑स्ताविमौ ननो दि-यवौ तसरादष्येतावेतदि खनन्त द्ववन विन्दन्ति यावद्ौय्यवदध वाऽश्रसैते सव्वं पशवः श्रालभाः स्यस्तादौ यवद्धास्य दविरेव भवति एवमेतदेदति() एतान्‌ सवम्‌ TOA यजमानस्य यावत्‌ फलं AAAS भि्यवैव यजमानख फलं स्यादिति वचनाथः | वमत्कारखण्डे |

प्रजाकामः पुरा Aa तुष्टाव Wafer तते गोचभिदः wy टचं पुचमजोजनत्‌ जातमाचः लोकानां मदाकाया मंहाबलः | भूयं सञ्चनयामास्च भुवनय्रासलालसः | अघन्ताद्‌ ैतस्तियेगिषुमाच्रं fe eam: | परत्यं वद्धंते तस्य शरौरममितोजसः

fad व्यानशे वोरः खल्पकनाप्यनेहसा | जिघत्छयुगपदिश्चं fe पिचरा निवारितः पुवेक्त बुभुजे देवैदौ यमान बलिं बली मध्यन्दिने मनजैरपरादे fens: एवं सवमन्नाद्यमेकाको ग्रसते तदा एक एव पपौ साममेक एवादरद्धविः तता इदस्यतिर्देवेः Sar यज्ञसक्रिभिः |

EE eee LL Ayre ar pale vey

(१) male %, TX, Ae FZ ई, 2]

TSA ओआदडोपकरडप्रकरयम्‌ | gut

Ge |]

fadq च्ेपणायास्य उ्वलन्तमशनिं wa

दम्भोऽलिप्रहारेण दुद्धरेण धरातले |

ZA, पपात पाताखकुदराणि प्रदारयन्‌ ततः प्रस्कन्नमन्नाद्यरसं सवे वसुन्धरा | दधार जगदाधारा घाराभिरभिपातितं ay Tae जजिरे यज्ञसाधनं मिथानरषजातलाद्धोयमाना यवाख्यया तता ठजासुरबधात्‌ परितुष्टा दिवौकसः | यवानालेक्य परमं परितेषञुपाययुः we: सव्वं प्रसुदिताः सुधाहारा: परस्परं | आआरण्यानामेषधोनां याम्याणामण्ययं रसः राज्ञः सोमस्य सारेाऽयमाविभूतेा यवात्मना | डजासुरसय वर्येण परमेणोपरंडिताः

Ua पविचमस्माकमेत एव परं विः |

एते पोयूवमधुराः सवेदा Wow नः ₹विर्यभ्नाः प्रवन्तेन्ताभेतरीरग्टतभोजिनां कर्मीप्ठेते नियुज्यन्तां शान्तिके पौषटिकेऽपि यत्कि्िद्‌वद वत्य श्रद्धावद्धिः प्रदोयते तदेतन्मिभितेरेव सलिले शंप्रदोयतां श्राद्धेषु वश्वदेवानि यानि कमाणि कानिचित्‌ | एतैरेव विधोयन्तां तानि श्राजियपङ्गवैः यतैरथा यशनं Batat यवा दविः

६५२ चतुर्ैगेचिम्तामयौ परि शेषखग्े [९ अ०।

धश्वदेवे तु यच स्यान्तत्षिस्तच्रास्त॒ शाश्वतो इत्युक्ता विवुधाः War सानि धामानि भेजिरे पव्ववह्ुवनान्यासन्‌ पाकश्ासनशासने श्रय यवानां afear | तच श्तपयश्रुतिः | देवाश्च वा श्रसुराश्च उभये प्राजापत्याः पस्पुधिरे ततो देवेभ्यः सवा एवौषधय Sagar Beat नेयुः as Fat wea एतैः सवाः सपल्नानाभेषधौरयुवत यदयुवत तस्माद्वा नाम | ते VOY: | इन्त यः सवासामोषधोनां WE यवेषु दधामेति यः सवेाखामोषधोनां रख आस्तं TRUMAN श्रोषधया स्ायन्ति तदेते मोद- माना Feat एवं FT रषमदधृस्तथाऽ एवैष एतेः सवाः सपत्नाना- मोषधोयते५ इति पुरा देवासुरपिगहे प्रत्तिबलिभिरस्रेदं वेभ्यः खव एवोषध- याऽपदत्य नताः | कवलं रच्लोघ्रशक्ति वि शषवद्धो यवेभ्यो विभ्यद्धिर- सुरैस्त एव नेतुं नाशक्यन्त | ततो देवा देवानामेव afear स्वा- नप्यसुरान विद्रावय स्वौ श्रप्योषधोरात्मना दधुरतः सवतश्च वका दति वाक्याथ;

QQ AUTH | तच शतपयश्च॒तिः t

aq: यन्नस्तत्कष्एाजिनमिति तथा |

qe ee

(९) काण 8,78, Wed, Zs, |

BSR आद्धोपकरशप्रकर णम्‌ | ६१५३

qe |]

Sate वा एष उपाधिरेषहति या ag ast fe छष्णाजिनमिति। चेलोक्यात्मकत्वेनापि छष्णाजिनश्य स्तुतिस्तचोव , aq एकं भवति तदेषां लोकानां रूपं तदेनमेषु लोकव्वधिदौत्तयति

यानि yatta तानि feat ad यानि छष्णानि तान्यस्य यदिवेतरथा यान्येव छष्णानि तानि fated यानि xf तान्यस्य यान्येव वभू- नोव दरोणि तान्यन्तरिस्य रूपं तद्‌ नमेषु लोकव्वधिदौच्तयतोति | Ratner रमाणौतिगेषः। श्रये" sya "भूणिः कडारानि, “दरौणिः दरिणएवणानि नागरखण्डे |

NSIT उवाच ततः शक्तया पुरा ZU ष्टिकामेन वेधसा | श्रासोततुक्रियादक्तो zat नाम प्रजापतिः WARATUT कन्याः प्रात महातपाः ary धम्येण विधिना सुरेभ्यः प्रत्यपादयत्‌ ददौ दश धर्माय कश्वपाय चयोदश् | पोयुषभानवे चेव प्रोतात्मा सप्तविंशतिं ii HU मतिमानन्यास्ताः कन्याः स॒ दत्तवान्‌ सुता दाक्षायण नाम सवाग्योऽपि यवौयसो तेन चिभुवनेश्ाय प्रदत्ता छत्तिवाससे | कदाचित कतुं कतुमारेमे धमकमंटः॥ संभ्ताशेषसम्भारः परुतपुरोगमान्‌ सुरानाकारयामास तेन तच AVG

६५४

चत्व चिन्तामयो परि शेषखग्डे [< Se}

जामातरस्ठ wag Aaa | श्राह्ृतास्तेन waste भोगणएमणवन्दिना श्रभवन विजस्तच मरोच्याद्या महषयः |

ततः प्रवितते तस्मिन्नष्वरे बद चिणे i VST QIU, सवान्‌ गन्धवानुरगानुषोन्‌ ual दौ व्तेऽषान्‌ वसन्तो भवने पितुः दयितं खमनालेक्य परिष्लानमुखाम्बजा | दाचायणो चणात्‌ ्षोणएणै विलिखन्तो यदा तदा उपेत्य पितर areal साध्वसाकललेाचना | श्रालम्नमाना मन्दात्त मन्दाच्रमुवाच AT It तात नातः परः कञ्चिदुत्सवो भविता ततः | कस्म्मादस्माकमोश्रोऽसवेतस्मिन्नपि विशतः श्रद्यापि जगतां am मद्धन्नाह्यताभिर | तं विना यज्ञपुरुषं यज्ञोऽपि तव कोदृशः <a बालया <a: कोपविस्फुरिताधरः। उवाच वत्से बोभत्सदश्नोऽसौ fara कापालिकः कथंकारं प्रवेश्यो यज्ञग्धमिषु दृद तेन वयं पचि जामाचाऽपचपामहे पतित्रतानामेतासां पश्चन्तोनां ot: कथं | ्रसावमङ्गलाचारः समानेया दिगम्बरः इति Drew परुष sass प्रजल्पति | पिधाय करी aa सरन्ती स्रतैरिणं

-4

qe ||

BSA रादोपकरणप्रकर लम्‌ |

विस्षखजे तदा प्राणान्‌ वाच॑ शोकखंयेता(.) AAT जगत्यशेषेऽपि हाहाकारो महानश्डत्‌ | STKE तमपणाया दन्तान्तं चिपुरान्तकः Wa: संपद्य मानोऽपि swears: श्रय qua षंनद्धां Regt गणपताकिनों | OT पुरां भेत्ता naa दुःखयं जगत्‌ ततः प्रवदते ag arg विबधरसेनिकैः | दचस्य पच्पातेन प्राप्रैनारायणादिभिः श्रथ CNG, Cet समरोऽमरतव्राहिनों | ववषाधिकसम्बद्धाः शरासारै निरन्तर

घोरै; शस्तास्तसन्पातैः WET एतनादय | सस्मार asta खामनादिनिधनः fara: ततः चणात्यराभूताः प्रसुता दिकिषद्धगाः at दिशं at दिशं जग्मुराक्रान्तस्ते समन्ततः सदन्त Sat नाकिनस्ते पिनाकिनं | तेनाविन्दन्त गोविन्दप्रसुखा तु Vea tt श्रथ यज्ञपतिं चरतं ठष्णसारवपुधरं | पलायमानमद्रारोत्‌ भगवान्‌ भगनेचहा विव्याध चिपुरव्याधस्तं ute चिपवेएा विच्छद शिरे aria तदेनन््गशोषेकं अद्यापि दृश्यते लाके AAT यशो द्धवं

(२) ए्योकसङ्कलेति ae |

cud चनुवेगेचिन्तामखौ परिथेषखग्ड [€ Gey

wat मखकुरङ्गस्य कबन्धं निपपात यत्‌ तं वास्तुपरूषं प्रा ङ्वास्तुशास्तर विशारदाः | श्रङ्गाद्भङ्गाधरस्तस्य कऊत्तिमुत्छत्य AAW ससज Use: पुण्यं छष्णाजिनमनृन्तमं श्रत्रवो विरूपाच्तो दौच्ासाधनसुत्तमं इदमस्तु समस्तानां दानानामपि चाधिकं | सन्निधापयिता ay are कृष्णाजिन नरः प्रायन्ति पितरस्तस्य ठत्षिमाकल्पकालिकें | Rajat वामदेवस्तु देवदारुवनं ययो || दत्येवभिदमुत्पन्नं मेध्यं रुष्णाजिनं परा ure प्रयतेन सन्निधाप्यं मनोषिभिः एतस्य सन्निधानेन पिद णामक्तया गतिः! श्रास्तोय्ये दकिणगरोवमेतदृन्तरलेमकं | सत्वान्‌ AEA सम्भारान्‌ तस्यापरि निवेशयेत्‌ ब्रह्मबेवत्तं कृष्णाजिनस्य सान्निध्यं देनं दानमेव | Tah ब्रह्मवचेस्यं पशून्‌ पुर्वं तारयेत्‌

नागरखण्डे

संस्शनात्‌ छष्णण्टगाजिनस्य

wa पदाथाः इदचयोा भवन्ति |

तस्मात्‌ waa निवेशनं श्रादुप्रदेशेष्िदमागमन्नैः दति कृष्णजिननिरूपणए'

a |] MSHA श्राद्धोषकर प्रकर शम्‌ | ९५७

WY रजतं |

तच तावदुत्यनतिनन्दिपुराणे

श्रय zat व्रिरूपाचतः प्रत्यालोढं समाभितः |

स्यानकं भ्रमादए्य सवेदेवमयं तदा

श्राव्य मन्दरं चापं वासुकिं ज्यावनामित

fare aura निनिमेषै विले चनेः

ततेऽश्रकण एकस्मादपत स्ख लेोचनात्‌ I

तसय समभवत्सशाखं पिर पेाज्वलं

दितोयादपतन्नेचादश्रविन्दुस्तु वामकात्‌ |

तस्राद्रजतमुत्पन्नं पिटकमेसु शंसितं

aq पिटक्म खितिविशेषणारैवक्मसु wae निषेधा गम्यते |

FATA मलत्छपएराणं रजतं प्रङत्योकतं |

शिवनेचाद्धबं यस्मान स्मात्‌ तत्पिटवल्लभं |

श्रमङ्गलञ्च any cane विव जितं(९)

रजतं दक्तिणमा डः पिद कार्येषु सबदेति RAMANA |

देवासुराः संयता श्रासंस्ते Zar विजयमुपयन्तोऽद्मौ वामं वसु

da दमु ने भविग्यति यदि नोजेखन्तौति तद्निन्यकामयत तेनापाक्रामत्ते देवा बिजित्यावररत्छमाना अ्रनचाय॑स्तदख सदमादि- ga सेएऽरादीत्‌ यदरोदोन्नदुद्रस्य TAG | यद्‌श्रुभोयत्‌ asic

(१) tama वजिंतमिति we | 83

चतुर्ेगेचिन्तामओो परि ग्रधखण्डे [९ qe}

६५८

दिरण्यमभवत्‌ तस्माद्र जतं दिरण्छ मदचिष्मश्रजं या afefa ददाति परास खंवत्सराद्‌ ग्टहे रुदन्ति तस्ाद्ददिंषिं देयमिति HA: |

'देवाखास॒राश्चान्योन्याः, KIA संग्रामोद्यताः, परा PITT विजयकामाः सन्ता देवाः संग्रामग्दमि प्रतिष्ठमानाः वामं" रमणोयतमं, "वसु" धनं, खकौय, रक्षणायाग्रिदस्ते न्यदधुयदि नामासुरेजिता वयं भवेम तदेतत्‌ yaaa निवासाय भविव्यतोत्यन्‌सन्धाय, तदिदं धनमभ्रिरतिलखतया ममेवेदमस्विति frat मकामयत, तते- पायं विचाय्यं तस्रादे रात्‌ “श्रपाक्रामत्‌' अरपलायत श्रयासुरान्‌ विजित्य देवा स्तद्धनं श्रवरुरूत्छमानाः च्वरोद्मवापरुमिच्छन्तः aq Baa? च्रगच्छन्‌ "तदस्य Ah, सकाशात्‌ "सदसा" बलेन, श्रादित्सन्त' ्आदातुमैच्छन्‌, तदासावभ्रिररोारीन्ततोऽसौ रुद्रनामा- भवत्‌ | तदस्य रुदतः “UEP लाचनजलं, ्रशोय॑त' श्दमावपतत्‌, तद्रजतमभवत्‌। तस्मात्‌ ‘alee दवदेवत्ये कमरि,रजतं देयमिति

श्रय रजतमद्िमा |

नन्दिपुराणे

रजतेन समायक्रं यद्यच्छाद्धेषु किञ्चन तत्तद चयमिद्यक्तं Tee पिदढभिः खयं | रथाच रजताभावे वरं रजतस्य wat ओरद्धेषु प्रणति पिद्नन्दानि षोडश | स्कन्दपुराणे | यः प्रयच्छति विप्राय रजतं चातिनिर्मलं |

a |] ASR आडोपकंरणप्रकर णम्‌ | gue

विधरूयाश् पापानि खगेलोके मदोयते

रूपकः सुभगः Nahe लेके जायते ब्वत्त |

रजतस्य क्था वापि दभनं दानमेव च। WAMAT QU राजतं दानमेव |

पिद्धनेतेन दानेन सतृपु जाप्तारयन््येत मागरखण्डे |

edge जता पुव रौं षटं खयश्भुवा

तेन afafeat श्राद्धे दक्षिणा fase

aera सति रूप्यस्य नामानि परिकौत्तयेत्‌

त्यज्ति पितरो राजन कोन्तेनाद्रजतस्य

fe sunt किञ्चित्‌ faeut विद्यते प्रिय |

eu cea पितरो यान्ति प्रोतिमन॒न्तमां नारदौयपुराणे

द्च्छत्परमां efa पिणं चाचर्यां गति।

तेन आद्धेषु यत्नेन रूपं दयं दिजात्तम

रूप्यं दस्तन दातव्यं यत्किञ्चित्‌ पिददेवतं |

तेन स्युः पितरस्तप्ता यावद्‌ग्डतसंख्रव

wa zfaut ददाच्छराद्धकमंणि यो नरः |

पिद्धनेतेन तेन after. पिह पितामहाः

वारादपुराणे amen रजतं शत्रा पिदभ्यो यत््रदौोयते |

९६० चतु्र्गचिन्तामणो परि रेषखण्डे [€ शख.

अन्ताऽस्ति परमाणनां तस्यान्तो नेव विद्यते राजतान्यष्येपाचाणि | कारयेत पिदकमेणि तथा भोजनपात्राणि कुयद्रुष्यमयानि ठु परिवेषणएप!जारि पिण्डपाचराणि चेव टि, णेव yaaa पिदभक्तिपरा नरः॥ एवं छतं तु were यच कुच सितेन fer तद्गयाश्राद्धमेव STATA काया विचारणा ` रजतं zfaut द्वा BISA प्रयता नरः च्रात्मानच्च faesa नयति ag शातं PITTA |

ey frauafaaae तत्‌ Sat नरा वल्नभतासुपति | Vay लेके लभते तावद्‌ wa निबद्धा षयो fe यावत्‌ tt श्रुवे निबद्धा wae’ सप्रषिसंज्ञका षयः रजतदानमचर द्षिणदिरूपेण आादधुन्राह्मणेभ्यो वेदितं | रजतभाजनप्रशंसा तु भा- जन प्रकरा वच्यते |

efa रजतनिरूपण | अच feru

तेच शतपथयश्रुतिः | TAQ वा Ware रेत उदक्रामन्तत सुवण दिर्यमभवदिति। तथा |

we |] MSR आडोपकरशप्रकर णम्‌ | ९६१

श्ग्िद वा श्रापोाऽभिदध्ये भिथन्याभिः खामिति ताः dara तासु रेतः प्रासिद्युत्तद्धिरण्यमभवत्‌ तस्मारेतद िषकाश्मग्रे हिं रेत- स्तस्माद्ु दन्द न्य fe प्रासिञ्चनत्तस्मादनेन धावयति किञ्चन करोतव्यपयश देवरेतसं fe तद्यशेवेनमेतत्समद्धयति | स्कान्दे-काञनोखण्डे भगवानुवाच | मद्ेश्वरस्य Usa: Wad प्रररमुत्तम | WARS प॒रा AT दुराध्षतमात्‌ पतेः देवतानां दिताथाय तद्रो प्राक्िपत्युरा | मुखेनेवापिवद्रेतः wa चैव पिनाकिनः नतो ज्वलति a वद्धिः काष्टमध्यसखितो यथा तरोण्णेन परौतोऽसौ गङ्गायां प्रा्विपत्युनः काथिला पनगङ्गा ससमुद्रसरिद्रणण | wat निखनिता साथ पव्वतेरभ्यपातयत्‌ तप्तायःपिण्डवद्भूमिः सदो पकुलपव्वेता | ततस्तदे्वरं रेतः सखरसेन सपावकं दग्ध्वा समस्तं Yaa यातं शरवनं प्रति ततः सकन्दः समभवत्‌ सकन्द सम्पकिं यज्जलं तत्‌खच्छं खणंमभवद्िप्रषो याः समुत्थिताः | स्वेदकाश्चापतन्मेरावासौ दाद्यन्तसंय॒तः SIMA मेर; पर मकाञ्चुनं दधित्थः Trai जम्बू पककचिद्भिरेः | तस मूलेन संयुक्तो व्यवद्धत मातरः |

९६२ चतुग चिन्तामयौ परि रेषखण्े [€ Se

तस्य पव्वतमाचाणि फलानि wala: मदाखादूनि न्यपतन्‌ सवतुख्व विशेषतः | तेषां रसो घान््महतः सरिदासोत्समुद्रगा जाम्बृनदोति विख्याता पुराणे तरलाम्िका जाञ्चस्यमाना सततं वद्िञ्वालासमो ष्एतः द्रष्टं शक्यते कंशिदश्योजनमायता | तौरम्दत्तद्रसं प्राप्ता इमलमभिगच्छति तव्छसक्रकसंसक्ता तद्रसाद्ूषितापि वा, म्टन्तिका Raa लाकं वरिष्ठं खणएमिच्छति agua यदप्यन्यत काञ्चनं परिकोत्यते एतत्पविचं SANTA पुरा धम्येमनुत्तमं | ब्रह्माण्डपराणे | दिमवदुदिता पृव्वसुमानानेति विश्रुता यन्वजन््नि सा चासोद्तस्य तनया सतो दरचकोपाच तत्याज सतो चात्मकलेवरं दिमवदुदिता जश्च लेके गौरोति fast दन्ता तेनापि सा aw प्रणिपत्य पिनाकिने विवादं कारयामास विधिव टुदितस्तदा वैवादिकेन विधिना जदावाम्मिं पितामहः Slay gare विकारा मन्यथोऽभवत्‌॥ रूपं दुष्टा तदा द्व्या रेतस्कन्नं मद्दात्मनः | Wala afed वेन बहधा समपद्यत i

[| नि #* yt छै

& go ||

MSR खाड्धोपकरणप्रकर णम्‌ |

तचोत्पनामदात्ाना बालखिल्या axvifaar: |

aqt गेषमपतत्‌ तच्च श्रञ्वलन प्रमं | जाज्वसयमानदोष्या श्रभ्चिमध्यगतं तथा | श्रणंसिरे ततादेवा Fert पृं विभावसेः॥

ae; fara चेव earth सुद्‌ाचिताः |

farang देवाश्च चक्ररत्तमतेजसः श्रय fecuafear |

ay शतपथश्रुतिः | दवरूपमम्तं fecufafa | स्वान्दे-कारिखण्डे |

ईैशितुददयाज्नातं भोक्तण ty faa ait समुद्रस्य तथा मेरोजम्बृनयास्तरस्य तस्माद्‌वमनव्याणणं पवित्र प्रियमुत्तमं | यत्पविचं ofaarat तद्धिरण्यसु दात शिरसा धायते देवेरौश्वरेणापि किं परैः। धारणात्‌ स्यशनाद्‌ानाद्‌शनात्कौत्तनादपि लिङ्गाचन समं पुण्यं मयापि भियते aa: ्रणान्ाशनाद्रषादवमानादयं ततः मदत्परजायते हेम शिरो नष्टं दि पृष्कलं तस्मादेव WIS प्रथमन्त्वादिसमिकं श्रतो हेममयं कुयादङ्गलोयकसंज्ञकं | पविचं परमं ह्येतदनाम ्गलिसंज्ञकं

EER

९९ चतुरवर्गचिन्तामणो परि ेषखग्डे [€ wo ¦

शनन्यानि पवि्ाणि कुश व्वौत्मकानि वे हेमात्मकपविचस्य Aat नादन्ति वे कलां विष्छघश्नात्तरे | जाम्बृनदं तदूवानामिन्द्रगोपकषनिभं पिद्धण्णं चनद्ररश्मपामं रैत्यानां श्वलेपमं नागानां aaa खान्नारौणणं पौतसुच्यत वह्किपुराएे सुवणं प्रत्य रामा उवाच | एतत्पवित्रमतुलं सम्भूतमिद विश्रुत | WATS! परं होतद पत्यं जातवेदसः aes कात्तिकेयस्य रद्रग्एकससुद्धवं | पविचलातरैः सर््वधाव्यते सुकुरादिपषु द्ग्निसतु देवताः सुवा; Baus तद्‌ाव्यकं | तस्मात्‌ Baw ददतां War स्यः सवदेवताः दश्यूवान्‌ Wiss नरकात्तारयन्ति ते सुवणं ये प्रयच्छन्ति प्रावाचेदं गदस्यतिः 1 सवान्‌ कामान्‌ प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनं मरौषिभेगवान्‌ va पितामदसतोऽन्रवोत्‌ | यः सुवणं नरा नित्यं ब्राह्मणेभ्यः प्रयच्छति | a चिरं विरजा विद्धान्‌ देववदिवि Area सवषामेव STATA ATA फलं दारकन्तिति metal सप्रजन्मानगं फलं छलापि सुमरत्यापं जातरूप ददाति चः!

|] ASK आद्धापकरगप्रकर शम्‌ |

सद्यस्तेन पापेन मुच्यते नाच संशयः ABSIT

सुवणं परमं दानं सुवणे द्चिणा परा |

पविचार्णा faa दानानां नाच संशयः

ufaa परमं लेके सुवणन समं कचित्‌

विद्यते द्रव्यजातं दान वा गदषणं तथा॥ रस्यति;

BTA पुण्यफलं भवेन्दर्यानुसारतः।

तस्मात्‌ सवेप्रदानानां दिरण्यमधिकं सतं

तथा सन्तानिकारोनां Bal सम्पद्यते क्रिया |

तथा गटददानेन द्िरप्यभधिकं ततः i नेदव्यासः | सवान कामान प्रयच्छन्ति ये यच्छन्ति काञ्चनं | एवं fe भगवानचिः पितामरसुतेाऽनरवोत्‌ पविचमय वा oy पिद्णामच्यञ्च तत्‌ सुवणं मनजेन्दरेण मनुना सप्रकोत्तितं

सन्‌: |

श्भिदः सवमाभ्नोति दोधमायदिरण्छदः wa: |

ferwat avefg दोधमायञ् विन्दति fam: |

सुव्णदानेनाग्रिसालोक्यमाभ्राति | 8५

१९४

qed चतुवगचिन्तामणौ परि ग्रेषखव्डे

दिश्वाभिचः | gare लिखिता Fe खणेदानस्य Sales र्ोभूतपिशाचासतं wafer त्‌ पाथिव STIG | ज्ञाला मानं सुवणारेः wag प्रतिपादयेत्‌ | कामानिष्टानवाप्राति विधिश्रद्भाखमन्वितः वशिष्ठः | तस्मादच्चिमुखाः सठेदेवता इति Waa | ब्रह्मण fe अतोऽभ्मिरमररपि काञ्चन \ तस्मादेव प्रयच्छन्ति दिरण्यं सवैदवतं | तस्य वेधसा लाका गच्छतः परमाङ्गतिं | खगेलेाके राज्येन सोऽभिषिच्येत भागव सुवणेमित्यनरनत्ते कालिकापुराणे पूतमेतत्यरं पृष्ठं सुरकायषु निव्यशः धारयन्ति यत; स्वं तमलाथे मलेञ्द्ितं tt श्रतः सवाणि पापानि पाचेभ्यो विधिपुदकं दन्त पुनाति काले देशे दरसन्निधे महामारते win प्रति पिद्वाक्म्‌ | वेदोपनिषदे चेव waaay दक्षिणं | घञकरतुषु चोदि्टा भूमिगावोऽय काञ्चनं ततः श्रतिस्त॒ परमा सुवणं दरफिति तरै) तदिदं सम्यगारथं Bay भरतर्षभ tt

[€ we}

|

|] MSA ्राद्धोपकरणप्रकरणम्‌ |

fara मेगवां we सुवणं दौोयतामिति | एवं Way was da चास्मतपितामहा; | तारिता वै तरिष्यन्ति पावनं परमं fe aay दश पृवोान्‌ दशेवान्यां सथा सन्तारयन्ति ते सुवणं प्रयच्छन्ति एव ते पितरे1ऽ्रवन्‌ रामं प्रति वसिष्टठबाक्यानि) सवरन्नानि faa तेजारागरिसमन्ितं | सुवणमेभ्या fax wa परमसुन्तमं एतस्मात्‌ कारणदा गन्धवेारगरा त्सा; | मनव्याश्च faery प्रयनार्‌ धारयन्ति तम्‌ सुकरैरङ्गदयतेरलङ्गारः Tae: सुवणेर चितेरच विराजन्ते रघत्तम तस्मात्‌ सवरपवितेभ्यः पविचं परमं wa | णयथिवीं at दवद तथान्यदपि किञ्चन विशिष्यते सुरस्य दानं परमक विभो श्रत्तयं Wada रुवणमिद कथ्यते प्रयच्छ द्विजमुख्येभ्यः पावनं दोतदुत्तमं | सुवणमेव सवच दक्विणासु विधोयते | सुवणं ये प्रयच्छन्ति सवद्‌स्ते भवन्त्य॒तः नन्दिपराणे | HUM पञ्च माषस्तु माषे; षो इश्भिः खतं | सुवणमेकं WIAA खगेलोकमवाप्नुयात्‌

{¢= samitamaat afore [९ ^ |

तया सुवणे परमं दानं सुवणं दक्तिणणए परा | एतत्‌ पविचं परममेतत्‌ Sea महत्‌ tt दशपृवान्‌ परान्‌ वश्यानात्मानञ्च विश्राम्यते श्रपि पापशतं सला erat विप्रेषु तारयेत्‌ सुवणं ये प्रयच्छन्ति नराः Wea चेतसा | देवतास्ते सन्देहः समस्ता दति नः Ba afafe देवताः सकाः सुक्णंञ्च॒ Barwa: | ARIA सुकं ददता दत्ताः BAY देवताः॥ अन्यभाव कुवन्ति वद्िम्थानेषु काञ्चनं सठेवे दग्रमाणन्ञाः श्रतिज्ास्तनिदण्नात्‌ i ये तेनं च्ालयिल्ा्िमादित्योदयन प्रति दार्व व्रतु श्व सर्वकामानका यः ्रतसुदिश्व' त्रतमनुसन्धायेत्ययेः | सुकणदः खगेलाक कामानिष्टान्‌ समश्रुते | विरजेऽम्बरसंवो परियाति यतस्ततः विमानेनाकव्णेन भाखरेण विराजितः | ष्यरागणवतेखन भासवता खन तेनसा इंसवद्िणयक्रन कामगेन नरे (त्तमः | दिव्यगन्धवदः खगं परिगच्छन्नितस्ततः कस्यति; }

we |] MSNA श्राद्धोपकरणप्रकर णम्‌ | ९६९

Rie प्रथम सुवणं

भूर्वैष्णकीो खयेसुताञ्च गावः

Saag भवन्ति दन्ताः

यः काञ्चनं गाञ्च मरोञ्च दद्यात्‌॥ स्कान्दे-प्रभासखण्डे।

zai ufgat परमं सुवण

इष्यन्ति देवा यदि दौयते तत्‌ |

खर्याऽपि aa सुचिरं विमानं

ददाति alagaasa यावत्‌

दूति ददिरष्छनिरूपणं | aq पाचाणि |

तचाध्ाद्यथेपाच्राणि इारोतः | काँसछपा्-राजत-ताघपाचा्््थाद्कधारणानि खवण्युपकस्प्यानि 'खवाणिः warts | बेजवापः | खादिरौद्‌म्बराण्ठव्यपाचाणि आद्धकमणि श्रप्यश्मम्टएमयानि wis पणपटास्तथेति I "खादिरः" बारूपचतरूदारूमयं | शरो दुम्बरं' जन्तु फलटक्निमितं, erga बा "पणंणटाः यज्ञोयर्तपणेनिमिताञ्चमस कतय; पात्र- विशषाः | कात्यायनः |

१९० अतुर्वगेचिन्तामणौ परिेवखग्डे [€ ख०।

सोवणे-राजतौद्‌म्बर-खङ्ग-मणिमयानां पाचाणामन्यतमेषु AE wast यानि वा विद्यन्ते पलाशपचपटेषु वा | “ख इमयः गण्डकद्रर कृनिमितं श्रच गटए्लयवजेनं सति aaa श्रसम्भवे तु तदय्युपादेयं तेजसाश्पमयग्टएसयेवित्या खरलायनव चनात्‌ | श्रथाश्मग्टएसयानि सरिति बेजवापवचनात्‌ भ्राखाभेदेन व्यवखिते वा म्दएसमयवजनो पाद्‌ानेऽवगन्तव्धे I द्शातातपः | aft aya ललाटे यत्त दृ ष्ठते , तख WA ware दोदिचमिति Ahad म्छपुराणे पार वनस्पतिमय तथा पणमयं पनः जलजं वापि कुवौत तथा सागरसम्भवं | wat राजतं ard faewt wana gm विना ये फलन्ति ते वनस्पतयः तदारमयं "वनस्पतिमयं' | पणमयमित्यच पणान्यपि वनस्पतोनासेव। "जलजं कमलिमोपच | -सागरमयं' शङ्क -अएत्वादि | रजतस्य कथा वापि दशनं दानमेव वा | राजतेभाजने्देयमपि वा रजताचितः hy TAY अ्रद्धया दत्तमक्तग्या्ैव कस्ते | wag iwc fret रजतं aa शिवनचाद्भवं यस्मात्तस्मात्तत पिदवन्नभं | श्रमङ्गलच्च यश्चेषु दवकार्येषु वजितं |

< ख०)] Breed sretyncaanca | ६०१

एवं wate age यथालाभं विमससरः॥ बह्विव |

पाला बह्मव चस्यमश्वत्ये राज्यभागिता |

सवभ्ट ताधिपव्यञ्च aa नित्यसुदाइतं “त्तः जरो |

पष्टिः प्रजाश्च न्यग्रोधे बुद्धिः प्रज्ञा एति: रतिः | "न्यग्रोधः? वरः |

रकतोघ्रञ्च यशस्यञ्च AAT पाचसुच्यते | कारोः RIT |

सौभाग्यमुत्तमं लेकं AYR समुदा इतं “AUK? WIT |

BANAT HAT: सवान्‌ कामानवाभुयात्‌ | ‘Hag. काकोदुम्बरिका |

परां दुतिमयाके प्राकाम्यञ्च विशेषतः “रकः” रूपिका |

fast लच्छोस्तपो मेघा नित्यभायुव्यमेव

खेचाराम-तडागेषु waaay चेव दि

वषेत्यजखं तेव पञन्यो Aqsa: |

एतेषां लभते पण्यं सवणे राजते तया

पलाश-फस्ग-न्यग्रोध-्रचाश्वत्थ-विकङ्ताः |

उटम्बरस्तथा विल्वख्न्दनेा यज्ञियाश्च ये

PTAZATIRY शलेाऽय खदिरस्तथा |

१७२ चतुरवर्गचिन्तामणौ परि शेवखग्दे [€ wot

एते दध्यौ दिपाज्ाणणं योनयः स्यरश्षतः | age यज्ञानां सवषां फलमाप्नुयात्‌

“विकङ्कतः खवरच्चः, ‘are’ पोतद्रुः, शालः" सजेकः श्र्या- दौत्यादिश्ब्देनावनेजनादिपाच्राणि तिलङ्कुशादिश्राद्धोपकरणधारण- थानि पाचाणि waa | तस्िन्नेव पराणे | राजतं रजताक्रं वा पिणं पाचसुच्यते | Tay कथा वापि दशनं दानमेव

AMAA खग्यं राजतं दानमेव

पिनेतेन दानेन सतपुत्रास्तारयन्त्यत राजते fe सुधां दुग्ध्वा पाचेऽस्मिन्‌ एथिवौ परा सुधारुया्थिभिस्तात तस्मिन्‌ दन्तं ततोऽच्तयं श्रय भोजनपाच्राणि। वायपराणे | पाच a ane रद्यान्मनोज्ञं श्राद्धभोजने पाचं भवति कामानां विद्यानाञ्च waw च॥ ‘Any सुवर-रजत-कांसखय- तास्मय | राजतं काञ्चनश्चेव TUT HTSY यः पुमान्‌ दला लभते दाता प्राकाम्यं धनमेव च॥ राजतेभाजनेरेषामपि वा रजताच्ितरैः वाय्यपि श्रद्धया दत्तमक्त्थायोपकर्प्यते तच यद्यणविगरेषण राजतानि सोवणनि पाजाणि wz

we |] MARY श्राद्धापकरणप्रकरणम्‌ | ६७३

विदितानि तथापि परश्वदेविके सोवणानि fat राजतानौति ge प्रकषाथे व्वस्धामाहाचिः।

भोजने ₹ेमद्ष्याणि देवे fas यथाक्रमं | विष्णः

Asafa पा्ाणि दद्यादिरषता राजतानि | Sq SAAN STA: |

राजत-कांसखय-पाणएं-ताघपाचाणि ब्राह्मणभोजनाथानि महान्ति arate भोजनाथपकल्यितसवान्रधारणपय्याप्तं मदत्वमाचमवान्‌स- न्धेयं कांस्यपात्रं तु दिपञ्चाशत्यलपरिमितकांस्यनिमिंतमेव are तदसम्भवे यथयोपपन्न | तथाच ata: |

पञ्चाशत्पलिकं ate दधिकं भोजनाय वे ग्टदस्येस्त॒ सदा का्यमभावे डेमरूष्ययेः

'ददस्थेरिति' गदस्थाश्रमिभिरित्ययः। wad चाच भोजनपाजं पलाग्रपचमेव we) तद्मतिरिक्रस्य पचपातच्रस्याजरिए प्रतिसिद्धलात्‌। तदयया।

पालाश्यो विना स्यरन्यपत्राणि भोजने।

दति विशेषितवाद््‌ावादिषु तु प्रतिषेधः पणंपाच्रपक्तेऽपि घ॒तादिद्र्यधारणाथे, सति सम्भवे तेजसानि सम्याद्यानि घृतादिदाने तैजसानि पाच्मणौति विष्णमरणणत। तेषामलाभे पलागश्रपचनि- भिताः प्रका: घुतादिद्रव्यधारणाथं विनियोज्याः |

वारादपुराणे G5

चतुर्व्मिन्तामयो ufcitase [€

सोवणानौद्‌ arate सम्पाद्यानि प्रयन्नतः। तदभावे तु ख्प्याणि कांस्यानि aca tt पलाग्रपएंजानि स्यः श्राद्धषु दिजभोजने ्न्यान्यपि fe पाचाणि दारुजान्यपि जानना] यथोपपन्नं काब्याणि awaits तु कचित्‌ नायसान्यपि क्वौत रैत्तलानि चेव fe सौसमयानोद wea जपृजान्यपि डद्धणतातपः | धाते तु BU यस्तु are भोजयते fags | aa दाता परोधाश्च भोक्ता नरक Asa कूम्मैप॒राणे पाच तु wwe यो वे श्राद्धे भोजयते foes याति नरकं घोरं भोक्रा स्रादितः॥ इति। श्ङ्गिराः। जातौकुसुमानि दद्यान्न कदलोपचमिति aq परिवेषणएपाचाणि |

इारोतः। ATYAT तु WAG राजतौ दम्बरेण aT | दत्तमक्तयतां याति खदङ्गपारेख चेव fey) विष्णः धृतादिदाने anata पात्राणि खडूपाजाणि फरगपाजाणएि वा प्रशस्तानि

ai] ARN आ्ाद्धोपकर्णप्रकरणम्‌ | ६९

अच गाथा wala | सोवणराजाताभ्ाञ्च खड्धनौदुम्बरेणए वा दन्तमच्यतां याति फल्मुपाचेण वाप्यथ aq वि रेषमाद पैडोनसिः | 2a सोवणानि चरेष्ठानि पिच्य तु राजतानि परिवेषणपाचाणोति। मनः राजतैभाजनैरेषामपि वा THAT: | arate अद्या दत्तमच्व्यायो पकंन्यते अवश्य चेदं परिवेषणं दव्धादिना पात्रेणैव विधेयं सासाद्धस्तेन परिवेषणस्य मिषेधश्चवणत्‌ | RAITT | टदद्याद्विक्ररस्तेनं Waa लवणं तथा | चायसेन पाचेण चेवाश्रद्धभयान्ितः(९)॥ काञ्चनेन तु पात्रेण राजतौदुम्बरेण च। दन्तमच्ेयतां याति aga बिशषतः।

विष्णः।

परत्य्लवणं cele स्तेन चतव्यञ्जनादि दद्यात | पाचाद्यभावे Gua Wa वा दस्तमन्तद्धाय प्रदेयमित्याद ठंडशातातपः। SUSU ये खेदा लवणं QA दातारन्रोपतिष्ठन्ति भोक्ता yatta किच्विषं॥ तस्मादन्तरितं देयं परुणेव दणेन वा |

(१) पनरिति we |

९७६ चतुव॑गचिम्तामणौ परिेषखग्डे (€ well

प्रदद्यान्न तु BA नायसषेन BTA इृद्धशातातप- लघद्दारोत-वसिष्ठाः | श्रायसेन तु usw यदन्नं संप्रदोयते | भोक्ता विष्ठाशनं YE दाता नरके ASA It पेटौनर्षिः | सोसकायसपाचाणि रोतिश्ेषाणि पाचाणि चेत्ययल्ियानिः माकण्डयपुराणे | नापविचरेण eda aaa विना कुशं नायसे नायसेनेव श्राद्धे तु परिवेषयेत्‌ श्रपविचेण' दुलंपसंसगादिना sade श्रायसेन' श्रयोमयदव्या- दिना “श्रायसे' श्रयोमयपाचेऽपि परिवेषयेत्‌। अरय पचनभाण्डानिं।

वमच्कार खण्डे | सखणभाण्डेषु gala पिदरं पाकमुन्तमं | तेनासौ भाग्यमायुव्यं लभते चाक्षयां भियं राजतेषु तु भाण्डेषु कुवन्‌ पाकन्त्‌ Gea पिष्रणं Raat aft यावदाश्चतसंस्रव॥ पचमानस्तु भाण्डेषु भक्तया ताचमयषु तु खमुद्धूरति वे घोरात्‌ पिन्‌ द्‌ःखमदाण्वात्‌ तैजसानामभावे तु fast awa तु यः | नवे प्रचो प्रकुवौत पाकं पिवर्थमादरात तस्य gata पितरः प्रोता यच्छन्ति वाञ्डितं॥

& ge |] TSA ASGRCMIRCUA |

नागर खण्ड | waif पिदपाकाथं पिठराणि प्रकल्पयेत्‌ | सौवणान्यथ रोप्याणि ताम्रकास्योद्धवानि मात्तिकान्यपि भव्यानि नूतनानि दृढानि च। कदाचित्‌ पचेदन्नमय.ग्धालोषु Gea | aqua दशनादरदेव पितरा विद्रवन्ति दि! ्रयज्ियममङ्गल्यं लो हमाडमेनोषिणः | दैवेषु चेव पिच्येषु गर्हितं सवेकशमेसु | कालायसं विशेषेण निन्दितं facie फलानाञ्चेव शाकानां ङेदनाथानि यानि तु | मद्ानसेऽपि शस्त्राणां तेषामेव fe सन्निधिः इव्यते नेतरस्याच Waray दश्नं। sigan विदुषां fagut प्रोतिमिच्छता महानसेपयुकतार्नां श्रपि काय्यं निदनं श्रयःशरङ्मयं ais प्रदेयं नोपवेशनं

श्रादित्यपुराणे पचेदन्नानि Gara: पातेषु Ray खयं खणादिघातुजातेषु सण्सयस्वपि वा बुधः श्रच्छिद्रषु विलेपेषु तथानुपदतेषु नायसेषु भिन्नेषु दू षितेष्वपि कटिंचित्‌ पर्वं छृतेपयोगेषु म्टएसयषु तु क्चित्‌। पकान्नस्थापनायन्त श्रयन्ते दारुजान्यपि

fax चतुवगेचिन्तामणौ परि रेषखणडे [< qe}

दन्यादौन्यपि कायाणि यज्ञियेरेव दारुभिः | दति पाचनिरूपणं | श्रय गन्धाः |

गरूङ्पराणे ag गन्धान्‌ freut दद्यादामेदिता नप | गन्धवोाष्यरसां लाकान्‌ प्राष्य दिवि मादते॥ गन्धा यथोपचारेषु पिद्रणामतिवल्ञभाः | तथा विद्यते Qual देयाः प्रयन्नतः विश्वेषामपि देवानामत्यन्तं प्रोतिडहेतवः | गन्धास्तस्मात्‌ प्रयतेन गन्धेस्तानपि पूजयेत्‌ वारादपुराणे | यः आदेषु प्रदद्याद्वै गन्धान तिमनेोदरान्‌ qa वराङ्गरागास्तमालिङ्गन्ति सुराङ्गनाः योऽन लिम्पति गाचाणि sg कुन्वन्‌ दिजन्दनां देवाश्च पितरञ्चैव तस्य तुव्यन्ति सन्दा भगवतोप॒राणे यशयुन्दनेन Wea Wace सुगन्धिना | श्ननलिम्पति वे विप्रान्‌ कदाचिन्न तप्यते॥ तेनेव ग्‌ रुमिभ्रेण परं सोभ Was | श्रगु रस्तु विलेपेन(* ag भोगानमानषान्‌ यः Saws सकपृरं पिदभ्यः प्रतिपादयेत्‌ |

(१) युक्तेने ति।ग० |

& ue |] अङ्कस्य आद्धोपकरशप्रकरणम्‌ | {sé

यशः प्राप्रोति विप॒लं ufyat महामतिः यः कुङ्‌मसमेपेतं ददाति मलये द्वं | कवल AEA वापि रूपवान्‌ प्रजायते दद्यान्मलयजं fea यस्तु कस्रिकान्ितं | eat केवलां वापि प्राप्रोति मदहाभियं॥ यो यत्तकरमं दत्ते श्राद्धषु अद्धयान्वितः | गढपतिलमासाद्य महेन्द्र टव मादते

यस्तु We दददन्धान्नानाङ्सुमवासितान |

सवंकामसम्पन्नः Wa ञमानिको भवेत्‌

यच्चकर्दंमलचणं “कपु रागुरुकक्तालदपेकुङ्‌मचन्दनेः। यक्तकर्दम TAT गन्धः खगेऽपि दुलभः दति विष्णधमेत्त रोक्रमनसन्धेयं | विषु | 0 चन्दन कुड म-कपूरागुरु-पद्मकान्यनुलेपनाय

AAS: |

चन्द्नागुर्‌-कपूर कुमा नि प्रदापयेत्‌

श्रश्वमेधमवाभ्रोति पिद्रणामनृलेपनाट मरोचिः।

कपुर -कुङ्‌ मे।पेतं खुगस्पिसितचन्दनं |

टविके ay वा fast गन्धदानं प्रशस्यते बह्म पराणे |

शेतचन्दन-कपर-कुङुमानि प्रुभानि

विलेपनायं zara यच्चान्यत्‌ पिदवल्लभं

६८० चतुवगेचिन्तामगो परिग्रेषणण्डे qo; ae मासो बालकञ्च तक्तो जातिपचकं | नालिकोभोरसुस्तञ्च ग्रन्िपण्श्चु sat सुरा चेत्येवमादौनि गन्धयोग्यानि पेटके

अरय वन्या AT: | विष्णपराएे

We देया wea तथा निष्यावकोद्धवाः | पालद्भा' मुक्न्द्‌ख्य गन्धेद्र यं बालकञ्चाथ IaH! qa:

कुन्दकुन्दरू इति तिकाण्डोसरणणत्‌ | नृसिदपुराणे |

श्राद्धेषु विनियोक्रया गन्धा जौणदारूजाः

द्ररक्तोभावं समासाद्य पयुषिताः क्रचित्‌ |

विगन्धा दातव्या सुक्तशेषा विश्षतः 1 नारदोययराणे

sie विरृतगन्धञ्च गन्धं आदधे योजयत्‌ |

पिटकमेएि तजन प्रदेयं AT

ब्रह्मपुराणे | uaa ग्टगनाभिञ्च रोचनां रक्तचन्दनं कालोयक जोङ्गकञ्च तुरुष्कञ्चापि वजंयेत्‌

‘ota’ सगन्धिदणविशेषः, पूतिकं करञ्जकाष्ट वा प्रकीर्यः पति- करजः पूतिकः कलिकारक दत्यमरसिंदेनाभिधानात्‌। श्टगनाभिः' aye, तस्याश्च विह्दितप्रतिषिद्ध लादिकल्यः | रा चनाः मोराचना | "रक्तचन्दनं" प्रसिद्धं "कालो यक-जाङ्गके' गन्धद्रव्यविरेषौ | काली यकञ्च

¥)

4

ewe] आादकल्पे श्राड्धोपकरणप्रकर शम्‌ | १८१

कालानुसायञ्चाय समानार्थक, ““वंशकागु रुराजादलोदं कमिजजाङ्गक- मिति सुमन्धद्रव्यप्रकरणे श्रमरसिंहेनाभिधानात्‌। “तुरुष्कः सिकः | दति गन्धनिर्पण | aq पएष्पाणि |

बह्मा ण्डपराण पिदभ्यायः सुमनसः सुमन्धस्तत्परायणः | सद्‌ा दद्याद्‌ दिजातिभ्यः साऽपि याति दिवाकरं वायुपुराणे | पिदभ्योयम्ब॒ माल्यानि सुगन्धीनि दापयेत्‌ सदा दद्यात्‌ भरिया am: खाऽपि याति दिवाकरं भविष्यत्पुराणे ag stg दिजाग्यार्णा पुष्याणि प्रतिपादयेत्‌ | सुगन्धोनि मनेज्ञानि तस्य स्यात्पुण्यमक्तय सुगस्धिपव्यगन्धेन प्रोति यान्ति पितामहाः | प्रोयमाणाश्च यच्छन्ति दातुः कामान यथेश्ितान aa: way पत्रैश्च मच्चरौोभिरयापि वा aque. किथ्लयेयवदू ङरेरपि संपृजनोयाः पितरः ओयःकसेन सवेदा स्कन्दपुराणे | गन्धमास्यपरिया नित्यं पितरः आद्दवताः श्रतेगन्वेश्च quay पजयेत्तान्‌ सुगन्धिभिः

श्रेष्ठानि सञभोगेषु पृष्याणेह प्रत्र 86

es चतु्गेचिन्तामशौ ufc ites [€ @e |

sara प्रदेयानि fazut कुसुमानि a1 विपरौतफलं लाके यदसत्छत्य दोयते | श्रत: सत्छत्य Sosy दानमिच्छन्ति खरयः॥ प्रधने विना पूजा कता पुणटतमा भवेत्‌ | श्रत: आद्धपरोा विद्धान्‌ आद्धन प्रणयेत्‌ पिद्धन्‌ संपजयौत प्रथम पुष्यः सर्वत्तमैः सदा | श्रपय षितरूपैश्च तथानुपदतेरपि afanizrafaes Khater. प्रोकितेरपि॥ पद्मपुराणे | यव-नोवार-सुद्गाश्च WA स॒मनषस्तया | वल्लभानि प्रशस्तानि पिदरणमिदह स्वेदा नन्दि पराणे | पुष्यजातियदा ष्टा तदा प्राक्‌ शतपत्रिका ष्टा तेन A ASM सा आद्धकमश्यणि स्वेदा वाय्‌-ब्रह्माण्डपुराणयोः 1 eat: सुमनसः शष्ठास्तथा पद्मोत्पलानि | गन्धवसापपन्नानि यानि चान्यानि छत्रः aq पद्मोत्पलानि इरक्ेतरा्छपि देयानि | श्र विष्णुः |

जलजानि रक्रान्यपि दद्यात्‌ | प्रभासखण्ड-माकंण्डेयपुराणएयोः जात्यश्च सवा दातव्या मिका श्रेतयूथिका |

ae 1] SSH आद्धोपकरशप्कर शम्‌ | gee

जलेद्धवानि सवाणि कुसुमानि yaaa "जात्यः, area: | "मल्लिका" सुद्रराख्यानि पुष्पाणि “da- यूथिका" देमकसुमानि धान्यफलश्राकान्यभिधायं बरह्मपराणे | ज्कमारप्कञ्चेव ददात्‌ पुष्याण्मूनि aaa Ty मक्िका-बाण-बबेरोः चताश्राकारद्ूषञ्च gaat तिलकं तथा पारन्तों अतपचञ्च गन्धनेपाखिकामपि Sra तगरञ्चेव ग्टगमारञ्च केतकं | यथिकामतिमुक्ताच्च श्राद्धयोग्यानि भो दिजाः॥ कमलं कुमुदं TT पण्डरोकञ्च यनतः | दन्दौवरं कोकनदं कल्हारञ्च निय जयेत्‌ n "चम्पकः चाम्पेयः | Tray गालवः. | "बाणः" arate "बबरः कर्वरो “तः ae: “aire aye “zee! Frere | "तुलो सुरसा | अ्रस्याश्च As वजेनोयत्वमुक्तं स्ढत्यथेसारकारेण | तन्न बहर तौ तिदासपुराणेष्वदृ टलािमूलमिति जानौमः तिलकः चरकः "पारन्तोः गेफालिकासदृ शपष्य | शश्रतपतरं" प्रसिद्धं नेपा- लिका' नवमालिका। “gan Fant AL गन्धतगरं। 'स्टगमारं” आावणिकापृष्यं “श्रतिमुक्रकं' माधवोलता पुष्यं कम - लादयः पङ्जभेदाः प्रसिद्धाः रय वज्यानि पष्याणि |

९८४ चरुर्मचिन्ताम्ौ afer [६ ख* l

Aq वाथ्‌-ब्रह्मार्डपराण्योः | safe सुमना भण्डो पिका दरष्टकः | पष्याणि वजनोयानि आद्भकमंणि नित्यशः यानि गन्धादपेतानि उग्रगन्धानि यानि = | वजनोयानि पुष्पाणि श्राद्धकमेणि नित्यशः यानि गन्धादपेतानि उग्रगन्धानि यानि t वजनोयानि पष्याणि भमिमविच्छता सद्‌ा

‘HUY रद्र पुष्यम्‌ | श्रादिशब्द; प्रकारवचनः, तेन जपाक्सुम- धद्शानां करवोरारिङ्सुमानां वच्य “सुमनाः जातिः | समना मालतोजातिरिति स्मरणात्‌ भण्डो' afser ‘afar’ sen: "कुरण्टकः" पोतयुष्यमदा षदा | जध्तौकु सुमनिषेधोऽच नित्यः नित्य निषेधे “जात्यश्च सवा दातव्याः” दति Taree निविषयत्वमापद्यते | नागरखण्डे |

जातोपव्यसंमायुक्तं तच्छ्राद्धं वथतां ब्रजेत्‌ | Se FU: |

जातौकुसुमानि दद्यान्न कदलोपत्रमिति कद्‌ लोपचमच भोजनपाचतया प्राप्न निषिध्यते ii तुराद्‌ | श्रसुरार्ण कुले जाता जातो पृवपरिगर

तस्या दश्मनमाचेण निराशाः पितरेागताः ‘qaaftae’ पुवेजन््मनि देदपरिगरहावसरे, यद्यपि चौणि $ यज्ञे wae श्र ह्येवावयन्ति ्रतएवेाद यतोति वत्त॑मानापदश्तया्थै~

Ge |] Me श्राद्धो पकरशप्रकरणम्‌ | Ty

वादसरूपे वाक्ये श्रयवादनिवैदायथे गायच्यादिव्वावापेद्धापविधि- कल्यनवद निन्दायवादरूपे वाक्ये निषेधविधिः कल्प्यते तथापि ulfan एवायमपि प्रतिषेध इति माकंण्डेयवचनं नि विषयं किन्त्व- निषिद्ध पष्यान्तरालाभविषयं प्रतिषेधद्यं तु त्लाभविषयभिति मन्तव्यम्‌ | STS शङ्खः उग्रगन्धान्यगन्धानि दचेत्यटकतोइवानि पुष्पाणि वजंनोयानि रक्रवशानि यानि च। वनीद्धवानि देयानि रक्रान्यपि विशेषतः ‘surfs श्रदद्यगन्धानि चेत्यटचः' शमशान द्तः \ UIT श्रजादन्यद्रक्पृष्य frat तथेव a नोरषान्यपि स्वणि भक्त-भेज्यानि यानि च! एतानि नैव देयानि सर्वेसिन्‌ आ्राद्धकमंणि वजेयेदित्यनरन्तौ विष्णुः उग्रगन्धानि केण्टकिजातानि catia पृष्याणि। तथा | सितानि सुगन्धानि कण्टकिजात।नि श्रपि। पद्म-मव्छपृराणएयः। पद्म-विल्वाक-धुश्ढर-पारिभद्राररूषकाः | देयाः पिटकाषु पयश्चाजाविकं तथा ayes स्थलज प्रतिषिध्यते जलजस्य विदितलात्‌ ‘far’

gd aqaifamaat vfcitess we}

RHA: WAL? SAA: पारिभद्रः" रक्रस्तवकयुक्रा मन्दारः | “प्राटरूषः' सिंदास्यः | इति पुष्यनिरूपणं | अरय धूपाः)

वायुपुराणे

धूपं गन्धगुणोपेतं ददत्पिदपरायणः

खभते स्तोष्वपत्यानि इद waa अन्मनि॥

ग्ग्गलादे स्था धुपान्‌ पिदटग्यो यः प्रयच्छति |

संय॒ज्य मधुसपिभ्या साऽभिष्टोमफल लभेत्‌ श्रग्निपुराण

गन्धपुष्यैरलंरत्य ब्राह्मणान्‌ श्राद्कस्मणि |

नदामेदेन सन्तष्टाः पितरा wad दविः ` श्रादित्यपुराणे

धयैमेनार मै दि स्ततः सम्परौणएयेत्‌ पिट न्‌ |

परो तास्ते द्य खिलैः कामेदातारं Where

गन्धमात्रा धूपस्य मनः प्रह्धादन पर |

पिदणामक्तया प्रो तिजायते नाच संशयः

नास्ति yous किञ्चित्‌ पिणं परोतिकारकं ! श्रत: श्राद्धे प्रदात yo: पष्छमभोपसभिः कूम्मपराए |

श्रामादिना तु धूपेन ततः sucess

प्रयान्ति afaaagat तेन qa fqaTart: it

i

MSTA ओआद्धोपकरणप्रकर णम्‌ | ६८७

चन्दनागृरुणौ चोभे AAAI | धूपश्च WMHS तरुष्कं धूपमेव yagi चुतमधुसयुक्रा देयाः “मधु-चतसंयुक्रं गुग्ग॑लं दद्या- दिति विष्णस्मरणात्‌ | शद्ग SUITS |

YY ग॒ गुल दद्यात्‌ FAIA मधृत्कर

चन्दनञ्च तया दद्यात्‌ A कुङ्कमं We ब्रह्माण्डपराणे

गग्गलाद स्तथा धृपान्‌ पिदभ्यो यः प्रयच्छति

संयुक्रनदरधसपिर्यां सेाऽय्िष्टोमफलरं लभेत्‌ | बह्मपुराणे

चन्दनागरुणो चोभे THAT TIT |

GU WIGHT FATA युगपद्‌ हेत्‌ TAT |

VIS चन्दनञ्चैव MATA तथा |

धुपानि पिदयेम्धानि we Gaeta विष्णध््मात्तरे

धूपे गगुलजेादेयस्तथा चन्दनसारजः AIRY कपुरस्रुष्कश्च तथेव धूपभेदास्त॒ भविययतपराशोक्ता aren: तद्यथा |

६८८ चतुर्वेगचिन्तामणौ परि रेषखण्डे

WT चन्दन मुस्ता सिद्धक sau तथा | समभागन्त॒ कन्तये घूपेऽयमग्टताङ्यः श्रो खण्डं afuafeaaye सिकं तथा मुस्तामिन्दुञ्च wad श्कराञ्च दहेदिद | दत्टेषोऽनन्तधूपश्च AQAA | छष्णागुर्‌ सिदह्धकञ्च बालक ZIT तथा चन्दनं तगरं मुस्ता प्रनाधेः Walaa: | aut चन्दन कुषटसुशोर सिद्धकं तथा ग्रन्थिकं षणं भोम कुङ्म WHA तथा | इरौतको AMT BIT उदातः दषणं सिकं विप्र श्रो खण्डमगर्‌ तथा | कपुरञ्च तथा Yat wart say fas दत्येष विष्ोधृपः खय देवेन निरतः कपुर चन्दनं मासो तलकपत्रैला लवङ्गकं | sae सिहकं Yo प्राजापत्यं प्रचत्तते शरो खण्डन्तगर Fe कपू रं सिद्धक तथा aad शकरा aa were सिद्धकं तथा मराङ्गोोऽयं wary: प्रियोदेवस्य सवेद दबो पुराणे | बालारालसमायक्रः तथा कुन्दुरूषंयतः | ओ्रोवेष्टगु ग्गुलकूते धूपः पञ्चरसामतः FTAA

|€ we |

q |] श्राडकल्पे आदापकरशप्रकरणम्‌ | ९८९

कपु रदवेग रभो रक्तचन्दनसंयते \ धूपः VARA नाम BATT: एते चाग्टतादया धूपाः प्राणुङ्कदरवयपरिदारेण्णपकख््य॒श्राद्धे नियोज्याः “Rai ad yu ae धुते दद्यात्‌" इति

विष्णस्मरणात्‌ \

दवलेाऽप्याद ये fe प्राखङ्गजा धूपा दस्तवातादताश्च ये | ते आदधे नियोक्तव्या ये के ware: | घत केवलं दद्यात्‌ दुष्टं वा दणगृगगुखं

दृति धघपनिरूपणं BQ दोपः

वायुपुराणे दौपं fae प्रयतः सदा यस्तु प्रयच्छति, गतिमप्रतिमञ्चच स्तस्मात्‌ लभते Ws तेजसा यशसा चेव BPI बलेन च। भुवि प्रकाशा भवति wie चिविष्टपे अप्यरोभिः परिषटता विमानाये मादते

ब्रह्मपुराणे श्राद्धदोपप्रदानेन तेजसौ जायते नरः ख्पवान धनवान्‌ भोगो सुखभेश्चग्य॑म सुते AME: सदा दयो यजमानेन वे पिन्‌ | दौपरोगं ददच्छराद्धमन्धे तमसि मन्नति 87

९६० चतुरव्गचिन्तामणौ परिगेषखण्डे [€ we}

प्रतिभोक्तद्धिजं ator: खापनोयाः प्रयनतः

पिद्याणेषु मार्गेषु द्यालाकः प्रकाशते > विष्णधभत्तर ` |

श्रद्धया आदद गेषु दोपद्त्त रुत्तम | लभते नाच सन्देहः कान्तिर्मांशच प्रजायते

रोपः WHIM: परमः WATT ज्ञानमुत्तमं |

चरतः We ददटोपं ज्ञानवानभिजायते

दच्छदिमल wi तमेानिमुलनं परं ;

भक्तया पिददेवेभ्यो दोपमेव प्रयच्छतु

यः खेन तेजसा fag प्रदाता येन छत्स्शः।

वाच्छति वयायमानं वे are दौपप्रद्‌ाऽस्त॒ सः

यथा निदन्ति ध्वान्तानि दौपः प्रज्चलिताऽभितः।

तयेव सव्वपापानि are दत्तो निदन्ति सः॥ LITT

स्थायाः प्रतिदिजं Dat. शेतखचनवन्तंयः |

गव्येन माद्दिषेणापि घतेन WANA:

saa तिलतैलेन पूरिता विमलाचषिः |

पिदनदिश्य दातव्याः प्रत्येकं ते यथाविधि

तेनालाकेन पितरे Sea दिवि aaa: |

दातुरिष्टान्‌ प्रयच्छन्ति कामान्‌ कामावसायिनः॥ पद्मपुराणे |

धतप्रज्वलितं दोपं पिदन्यो यः प्रयच्छति,

Bo ||

ओआडकल्पं आड्धोपकरणप्रकरणम्‌ |

स॒ बिराजेषु लेकेषु चरन्‌ प्रतिडन्यते गवां घृतेन तचापि यो दोपयति Shuai | गवामेव लोकेषु VAT: सद Brea i धघृताभावे तु यो दपं तिलतेल प्रव्तितं | प्रयच्छति fogut सालेक्ये तख भानना aaa तिलतैलस्य सेदः प्राण्यङ्गव जितैः |

यः ate दोपदः साऽपि तमस्तरति दुस्तरं

कालिकापुराणे

शवेतवन्तिरतान्‌ दौपान्‌ गवयसपिःप्पूरितान्‌ दोपिकां धातुस्ूतां सारदारूमयोमपि wae wrt वापि मनेन्चामधिसंख्थितां यो ददाति fray तस्य TENT wo | तेजसा यशसा कान्या प्रज्ञया परया भिया | भ्राजमानः fe qa विमानवरमास्थितः रमते भुवने fea रन्नालाकसमाङ्ले spray यः पिद्रणं वे कुय्थाद्‌ाराजिकं नरः a fe नोराज्यते नाके दिष्यैरष्सरसाङ्णेः | धालादिनिभमितां रम्यां दौपिकां आद्धकम्णि fagafen यो दद्यात्‌ भवेद्धाजनं जियः | यो yee पां पाचम राचिकस्य च।

द्‌ दात्‌ पिदभ्यः प्रयतस्तस्य खगेऽत्तया मतिः

६८६

aqaifeaant uf<ivee {९ अर)

fer

रोपाथे खेद व्येधुपकल्यनौ यम्‌ |

acta: | gata तिलतैलादा नान्यद्र व्यत्त दौपकमिति

‘gag’ वसामेराद्पं विवक्तं पुनरतसोकुसुम्भादि- कोजसम्भव सद्र वयं यत are शङ्खः |

gaa दौपो रातव्यस्लथवाष्योषधोरसेः | वसामेरोद्धवं दोपं waa पिकजयेत्‌

"वसा" पाकात्ससुद्धतो मांसलः | Hey खदरयकमलाच्छादको मांसविशेषः | पाकात्ससुद्ध तस्त रौयनस्वेदो मेदश्ब्यन Waa | मद tatiana मेदिनोत्यादिषु दशनात्‌ | अथाच्छाद्न

पद्मपुराण | Hos] AHIMA ATTA ततः 1 suid सदशं नुनं निग्किद्रममलोमसं तस्याभावे तु Ta स्यात्‌ सवः रालितन्त यत्‌ प्रदेयं पिदका्य॑षु area जातुचित्‌ भगवतो पराणे | श्रधरो ये ATT ay eich HATTA वासायगं प्रदातव्यं पिदरव्ये विप्चिता निरयो वा यथाश्चक्रि aerated neta i GIT |

y”

eu |] MSTA खाङ्ध)पकरणप्रकर म्‌ | ९९

महाधनानि वासांसि fost यः प्रयच्छति धनधान्यसम्बद्धोऽसो सुवेष प्रजायते रुपवान्‌ सुभगः Bhar वनितानाञ्च ama: श्रायुरागेग्यसन्यन्नः aft विन्दति चामलां चन्दिकाजालष्रभ्राणि यः क्षोमाणि प्रयच्छति चान्धमसमासाद्य लाकं Safa देववत्‌ दक्वा चौमाणि रक्तानि ear समश्नते Ratt तानि दत्वा वे याति लोकं मधुदिषः | चिचाणि दत्वा माहेन्द्रे लेके नित्यं मरोयते पटखचमये दला वाससे पिहतत्यरः | खूपसोभाग्यसम्पन्ना राजराज भवेदिद tt को सुम्भान्यपि वार्सा सि पिदभ्यो यः प्रयच्छति | नाकपृष्ठे रमते दिव्येभागेः समागतं कापासखचजं वासः सुव्मञ्चाति शोभनं | यो ददाति fret वे सेऽनन्तं सुखमाप्नुयात्‌ afeera: श्भेरागेरज्जितं वा मनारमं | प्रदाय पिटदवेभ्यः परमाण्डद्धि च्छति विष्धमेत्तरे | बहमृल्ानि वासांसि चोमादौनि महामतिः | श्राद्धे विश्राणएयेद्‌ यस्तु तस्य विष्णः प्रसोदति यः कञ्चुकं तथोष्णोषं पिटभ्यः प्रतिपादयेत्‌ दन्दोद्धवानि दुःखानि कदाचिन्न पश्यति

१९४ चतुव चिन्तामणो परि शेषखण्डे |€ Bo}

ददाति यः प्रसन्नात्मा परान्‌ कञ्चुकबन्धनान्‌ | विमुक्तः पापबन्धेभ्यः Beat विन्दति was स्वोर्ण श्राद्धेषु सिन्दूरं ददुश्चण्डा तकानि निमन्तिताभ्यस्तौभ्यो ये ते स्यः सोभाग्यसंयताः 'चण्ड़ातकानिः स््ोपरिधानावितान्येश्ररकानि |

वस्वस्थापनभाण्डानि सवस्ताणि प्रयच्छति ¦

यः पिदभ्यः सम्पद्धिः सवाभिरभिपुथ्यते

ननो तवातसमुद्धूतां पौड़ वारयतु चमान्‌ |

यः प्रावारानतिघनान विशालान्‌ सुद्‌ ढान्नवान्‌॥

दद्यात्‌ पिदभ्यस्तस्येद्‌ इन्ददुःखं विद्यते |

ऊणायलेामरवितान्‌ सुविशालान्‌ AIA

fafaata विवि्ैरागेवातप्रावरणाचितान्‌ |

प्रयच्छति पिणं यः सदारोपग्यवान्‌ भवेत्‌ वायुपुराणे |

कौश्यं Mand दुकूलमदतं तथा

श्राद्धे श्वेतानि यो दद्यात्‌ कामानाप्नोति पुष्कलान्‌

तथा | वासा दि सवदेवत्यं सवेदेवेरभिष्टतं | < qa क्रिया स्याट्‌ यज्ञदानादिका कचित्‌ तस्मादस्ाणि देयानि आ्राद्धकाले विशेषतः | ददत्वेतान्यवाप्रोति यज्ञदानतपांसि च॥ प्रभासखण्डे |

é we || श्रादकल्तय खादधोपकर प्रक रणम्‌ | feu

श्राच्छादनच्च यो दद्यादहतं आद्ध कर्मणि आयः प्रकाम्मैशचग्ये पञ्च जभते त॒ सः अ्रदतलच्णमा प्रचेताः | Sugita नवं चेव सदशं यन्न धारितं aed तद्धिजानौोयात्‌ स्वैकमसु पावनं ‘Sagi’ च्रकारूघोतं | अतएव ZEA: | खयं waa कर्तव्या क्रिया wer विपञखिता, तु नेजकधोतेन Araya वा क्रचित्‌ नेजकः रजकः खयंग्रदणादेव नेजकनिदत्तौ पुनर्नजकप्रतिष- घेाऽन्येनापि vada धौतस्य क्रियारलनज्ञापनाथः | ्राद्धमधिरत्य ब्रह्मवेवन्तं | त्तौमको TATA प्रावरकं बलात्‌ श्रजिनं रोरवं यत्‌ स्यादौ फिंकं ग्डगलो मकं | zat दयेतानि विप्रभ्यो भोजयिला यथाविधि 1 प्राप्नोति ANA वाजपेयस्य यत्फलं बह्मोनाय्यः सुरूपाश्च पचा wary किङ्कराः | वशे तिष्ठन्ति शतानि वपविन्दत्यनामयं AAA! AWA तमः खादय यथा | भ्राजते विमानाये नच्चेखिव चन्द्रमाः नित्यश्राद्धषु यो दद्यादस्त पिदपरायणः। सवान कामानवाप्नोति राज्यं खगे तेव WII

चतुर्वगेचिन्तामखौ ufctawe [<€ ae

९९१ च्रादित्धपु TTT | कष्एवफं दातव्यं वासः कापाससम्भ वं

पिहभ्यो नापि मलिन Araya कदाचन 1 च्छिद्धितं नापदशं धोतं कारुणापि च॥

ब्रह्माण्डपुराणे | | कापासं मैव दातव्यं fae: AWA | wet वापि प्रदातव्यमन्यत्कापोससम्भवात्‌ नामापि ग्ररोतव्यं नोलोरक्रस्य वाससः दशनात्‌ कौत्तेनान्नौल्या निरशाः पितरा गताः aga ° यज्ञोपवोतं दातव्यं वस्वाभावे विजानता faut sacra फलं तेनाञ् तेऽखिलं^

शातातपः. | | युवा सुवासा दति वस्तं दद्यात्‌ श्रभावे यज्ञोपवौतमिति च्रयेद्‌ यज्ञोपवीतं शद्रए स्पिटभ्यादेय वेति विचाय्धते तच तावद्‌ वमित्युच्यते | सामान्येन श्राद्धे देयलामिधानात्‌ TRE यन्ञोपवोताभावाद शके रदानमिति वाच्य करयसन्पादितख दानसम्- वात्‌। क्रौतस्यादवनोयत्ाभावयत्‌ क्रयोत्पादितस्य agar क्रेतारं प्रति यज्ञोपवो तलाभाव इति वाच्यं ्रादघोतेति कटेगामि- करियाफलप्रतिपादकात्मनेपदसामथ्यावगताघाठपरूपैकसम्बन्धादादव-

(९) तेनाभ्नतेऽखिल्मिति we |

ae || WEA आाङोपङरणप्रकरणम्‌ | ९९

पवोतविधावात्मनेपदेमस्ति विद्यमानमयविवक्तितं भविय्यति यज्ञोपवोतदानविधिदशेनात्‌ | WATE A दातव्यं यन्नोपवोत- मित्यपवादो दृ शते ननु येन पितरः प्रौयन्ते तत्पिदभ्या देयं 1 श्ाद्धोयच्छ दानस्य पिद्प्रोत्यथेलात्‌। यज्ञोपवोतं द्र पिदन्‌ परौएयति maga दारकेयुरादिवत्‌ वजंनिकष्ठषणप्रत्यय- वेद्यत्वाभावेनाग्डषणत्वात्‌। यस्तु परिचयविशेषप्रखतवासनेा पनौतेा- sa wana: साऽपि चैवणिकान्‌ sada श्द्रपिटटप्तये प्रभवति मेवं यद्धिहितमप्रतिषिद्ध वा ag दौयमानं ब्राह्मणान्‌ प्रीणयति तदेतदधिष्ठानतयेादट्‌श्यान fier तु यन्नौवन्तं पमोण- यति तदेव पिव गतमपौति नियमेऽस्ि। केजानोौते जन्मान्तरे at योनिं गतेाऽसाविति। श्रतएव watate wharf दोयन्ते, यज्ञोपवोतानि fea परिव्राजकश्राद्धे यन्नोपवोतं दौयते, शअ्रलावुपत्रादि वा fad यतित्रह्मचारिश्राद्ध मधुर्सांसं clad, येन staat यत्पायसादिकं वजितमासत्‌ तन्तदौयश्राद्धे aad नन्वनौ चित्यादनपयोगात्तदपि देय- मेवेति चेत्‌ शिष्टाचारे तथानपखम्भात्‌ | किञ्चेदमाच्छादनस्थाने यन्नोपवोतं विधोयते ्राच्छादनेन शटुद्राणामप्युपयागेाऽस््येव श्रत्‌: WATS कामं यन्ञोपवोतं दयम्‌ आच्छादनप्रतिनिधित्- व्यतिरेकेण गन्धादिबत्‌ वच्छमाणप्रकारेण यदितं तदपि दयमेव।

श्रपवादाभावात्‌ दत्याच्छादननिरूपणएम्‌ |

प्रय यन्नापकोतं | $8

dex aqaiferaraat परिप्रषखण्डे |€ ०,

श्रादित्यपुराण faga aay वाशाभिदं दाद्‌ यज्ञापवौतकं | यज्ञापकोतदानेन विना ate निष्फलं तस्माद्‌ यज्ञापवोतसख दानमावश्यकं Wa भवियन्पुराणे | दद्याद्यज्ञोपवोतानि पिद्िण्णं मरोतये सदा | श्रद्धावान्‌ धाभ्चिकस्तेन जायते agate RAITT | यो ब्राह्मणेन fear aga fafafaa | पिदभ्यो यच्छति प्रज्ञः भवेददपारभः TAGE उपवौतं तु यो दद्यच्छराद्धकमंणि धमंवित्‌। पावनं स्व॑विप्राणणं ब्रद्यदानस्य तत्फलं चमत्कार खण्डे faraway way रचितं मन्त्पुवेकम्‌ | उपकोतं ददच्छ्राद्धं मधावानपि जायते चामोकरमयं दिव्यं पिद्धणामुपवौतकं 1 zat चामोकरमयैविंमानेर्दिवि दौव्यति राजतान्दुपवोतानि पिदरं ददतः सदा श्रायः प्रजा तेज यशश्चेवाभिवर्ते qa वस्तालाभे तत्मतिनिधिलेन यज्ञापवोतदानुक्तं श्रच तु eafy aa गन्धपुष्यादिवनयख्यतयेव यज्ञो पवोतं देयतेन fea

ye |] SRR खाद्धोपकरणप्रकर यम्‌ | €<

दूति गम्यते पदन सत्कत्य वासोभिरित्यादिषु समुचयदशेनत्‌ | तथा WAITS HATE वैजवापः।

तस्योपरि कुभ्रान्‌ eet प्रदद्यादेवपवकं

TATU WIS ata वस््रापवोतकम्‌

दरत्यतरोपवौतस् देयवेन विधानात्‌ गन्धपुष्पादिवन्मुख्य तयेव यज्ञोपकौतं देयलेन fanaa इति गम्यते | द्रति यज्ञापवो तनिरूपणम्‌ | रय दण्ड-योगपट्टौ

विष्णधमन्तरे दण्डान्‌ श्राद्धेषु यो दद्यात्‌ पिह गीत्यै मददात्मवान | कदाचित्तं बाधन्ते यापदः श्वापदर्‌द्धवाः दण्डां योगपद arfrat चः प्रयच्छति | काैस्तमभिबद्धन्ते पितरे योगवित्तमाः पालाशान्‌ वैणवान्ापि यस्तु दण्डान्‌ यथोवितं |

व्रतिभ्योऽय ग्टदस्येभ्यो यतिभ्यः पिदतुष्टये

ददाति योगपड़ंश्च पटखचादिनिमिंतान |

योागिनां कुले wear यागिराजः प्रजायते श्रादिल्यपुराण

वैणवान्‌ सुदृढान्‌ दण्डान्‌ दद्यान्‌ सन्नतपवेणः |

faanifaaa zat भयं जातु विन्दति

श्रायसेन खनित्रेण मूलदशे परिष्कृतान्‌ |

aaa यथाकाल(* खननेषु क्षमान्‌ खश

(९) यथाकाममिति we |

). ~} 8

चतुर्ग चिन्तामणौ परि प्रोष |

केवलान्वाथ दण्डान्‌ वा यः Bre प्रतिपादयेत्‌ | तस्य द्धाच्च मेधाञ्च शौचमास्तिक्यमेव | ze जन्मनि चान्यच प्रयच्छन्ति पितामदाः॥

स्कन्द पराणे |

योगपट्ान्‌ aga wart) यो वै पिदपरायणः | विश्राणयति विप्रेभ्यः योगं विन्दते घरवम्‌॥ योगिनासुपयुक्तानि वस्छन्यन्यानि यानि

तानि दक्वा पिन्‌ प्रोणन्‌ सद्यप्तरति cand पदायान्‌ यस्तु दण्डादौन्‌ येगिनासुपयोागिनः | ददाति श्रद्धया aw. Yale परच

प्रार्‌ AAT: |

aw cat दिजाग्याणणं fos कर्मणि भक्रिमान्‌। दण्डनया भवति ware संशयः

पराद्‌ ग्रालङ्ायनः।

प्रदाय वेणवो यष्टिं नूतनां eget षदं शच््ण मनुल्वणग्रन्धिं दिजाय श्राद्धभोजिने विजयो जायते faa) पश्यति पराजयं सा चेद्धवति कल्माषो सवेन्तरति कल्छषं | दति zuwerayst | qq कमण्डल्वा दिजलपाचाणि |

भविष्यन्पूराके

(१) रस्म्यानिति wo |

”~ qe ।| TSN खाद्धोपकर प्रकर णम्‌ | ७०१

श्राद्धेषु भक्िसंयुक्तो जलयपूणं FASE | दद्यादभिनव रम्य fas: पिददटक्रये पितरे द्वादशाब्दानि तेन स्यरभितपिताः। दाता quae सवेतोऽप्यभिविन्दति श्रभ्निपुराणे way पिददेवेषु प्रधानं द्वयमेव हि | अन्नञ्च सलिलञ्चेति परं cheat qq | श्रन्नादपि वरं नूनं जलमेव संशयः |

बाधते र्धा तादृक्‌ यथा पोड़यते ठषा fanaa कद्‌ चित्त प्राणिनः प्राणितुं क्षमा; | चणाद्धंमपि जोवन्ति ठषान्ना नेव ददिनः मृच्छमुपागताैव संसिक्ताः शिशिरजेलेः लभन्ते चेतनां सद्यस्तस्मात्‌ watad fe aa ्रताऽथं सलिलं Fa प्रमोतानां विश्षतः पर निर्तिमायान्ति सलिलाष्यायनेन ते परतन्ता; परे लोके प्राणिनः पौ डितास्तषा सलिलान्यभिवाच्छन्ति दौयमानानि वंशजैः च्रताऽथै तप॑णं कायं पिद्टर्णं सलिलैः a: जलपृणानि पात्राणि प्रदेयानि पवसु PA धमंघरा देवा ब्राह्मणग्योऽनवासरं | तथाक्यटतौ यायां WI कुम्भान्‌ प्रदापयेत्‌ | अश्वत्यसेचनं कायं पिदणां eras

QoR चतुर्वगेचिन्तामणौ परि शेस (3 we |

श्राद्धे कमण्डलुन्‌ दद्यात्‌ पूरितान्‌ हिमवारिणा

एवं नानाप्रकारं यः faeul यच्छते जलं

qaqa, समं ठप्रिरं सगेऽभिमोदते नागर खण्डे

कमण्डलं जलापृणे THT श्राद्धे समादितः

पृणेकाभैर शेषे साऽच्यां लभते गति प्रभासखण्डे

कमण्डलञ्च या दद्याद्‌ ब्राह्मणे वेदपारगे | मधुतौरखलवा धेनुदातारमनृगच्छति THAIS यो TBA कमण्डलु | काञ्चनेन विमानेन क्िङ्किणोजालमालिना | रमते विरराचाय सुपा मेरुमुद्धनि

वायुपराणे यः काञ्चनमयं fea प्रयच्छति कमण्डलं | wa लभते दिव्यां घरप्रटतिदेदनां नरङ्ंदपराणे | दद्यात्‌ पिद्रणामापृणं यः कमण्डलमम्भसा घतङ्ुच्यामध्यमतं मधुकुखान्‌याति तं खणादिधातुघटितं यः प्रदद्यात्‌ कमण्डलम्‌ पिदभ्यः fat भोजैमादते काञ्चनाचले॥ यो ददाति freut हि राजतं वे कमण्डलुम्‌ सम्पन्नः URE: राजा धाभिकेा भवेत्‌

He |] Rea प्राद्धोपकरगप्रकरणम्‌ |

कमण्डलु ATHY श्राद्धेषु प्रददाति यः,

मदत्याञ्चिया aa: कुले मदति जायते

काष्ठेन निमितं यस्तु नालिकेरमथापि वा

दद्यात्‌ FHSS Bie श्रोमानभिजायते

चर्मणा fafad वारिपाचं नानाविघन्त्‌ यः

प्रतिपादग्रति ate a सुखो जायते fat

यो ग्डत्तिकाविरवितान्‌ आराद्धेष करकान्नवान्‌

प्रयच्छति महामेधा: दुःखं नेव विन्दति स्कन्द पुराणे

यस्तडार्गांस्तथा वापोरपिं कूपान्‌ प्रपास्तथा |

saad पिटदघ्यथं ब्रह्मलाकं गच्छति

मणिकानम्भसा पृणणान्‌ प्रदद्याद्वा गलन्तिकां

प्ररद्यात्करकान्वापि यदि वा करपचिकाः।

श्राद्धकाले यथाशक्ति Vise विन्दते सुखं वायपुराणे |

द्वा पवित्रं योगिग्यो जन्तवारणएममसः |

arg निष्कसदस्तस्य फलं प्राप्रोति मानवः

दति कमण्डल्वादिजलपाचाणि | अथय कचम्‌ |

वायुपराए | श्रेष्ठं कचश्च या दद्यात्‌ पुष्यमालादिशोभितं | प्रासादे TART WaT गच्छन्तमनुगच्छति

७०

8० 8 चतुवगचिन्तामणो परिशेष ग्द [€ wet

दद्विष्णपराण | कचं fafes यो दद्यात्‌ पिणं जेयसान्वितिः a विन्दति a सन्देहः aad कच्चिन्न fe पद्मपुराणे या वे प्रयच्छति कचमसुकस्येदमस्तिति | तेन सन्तारितस्तापात्‌ भवेदाथगक्तयात्‌ भगवतोपुराएे | वषोातपचालचोग्यमातपत्र प्रयच्छता | समुद्धृताः स्युः पितरे दुस्तरात्‌ दुःखवारिधेः नारदौयपराणे दद्यात पिदलं चः aa छश्चातपनिवारणं ¦ मदाश्वतसमुद्धूतां नेव Tei पश्चति॥ बरह्युठवन्ते | कचं नरपतेयाग्यं नानाशभासमन्वितं | कचवादाय zig परिकस्प्य याचितं i प्रदद्यादिप्रमुख्याय पिष्ट नदिश्ब यः खकान्‌ प्रशास्ति नरः छत्रम कच्छ ABA ea wana यः सितवस््ोपशाभितं | fazut प्रयतो दद्यात्‌ साऽपि राजा भवेदिह |) मयूरपिच्छं बे्धभिनिमितं शषिराङति | ऋचं ददाति यस्तस्य विद्दारोा नन्द्ने वने यः प्रद द्याल्घुच्छचं रम्यमातपवार्‌ण |

2 अण ]] SSR आद्धोपकर प्रकर शम्‌ |

श्राद्धकाले मनुजा कचित्यरितय्ते | यो रष्टिवारणं कचं वषाकाले प्रयच्छति सखपिद्रष्णं दिताथाय दुःखेनाभिश्धयते दूति हचनिरूपणम्‌ | अथोपानत्पा दकं | वार्यपुराण | श्राद्धेषु पानौ ददाद्राद्यणे्यो विशेषतः दियं लभते चक्तवाजियक्रान्‌ रथास्तथा | ब्रह्मपराणे | | उपानद्‌ यगलं यस्त॒ ATTRA wala wane दिजाग्याय ford संप्रयच्छति i faaut तत्परे लेके faargafagd | दातापि खमगंमाप्नोति सुयुक्रवेइवारथैः देबोपराएे | उपानदो प्रयच्छन्ति ये fama: समादिनाः | Saat छतं तेस्तु नाच कार्या विचारणा॥ आदित्यपुराणे प्रतप्तनालकाः केचित्‌ केचिद ङ्गारस्ङ्लाः | लादकण्टकसङ्गोणाः केचिट्व्यालसमाकुलाः यमलाकख पन्थानः प्रमोतानां सुदस्तराः | उपानद्‌नमेदेकं तेषु तारयितं क्षमं

उपानदौो खयं दला दिजेभ्यो वे यथाविधि | $9

eg

eo चतुर्ग चिन्तामशौ परि धश्वरेड [९ wel

Baral susie पन्थानं ते तरन्ति तं

एतस्मात्‌ कारणन्नित्य args दानमुषानदां ¦ +

पराणन्नाः प्रशसन्ति AAU तत्‌ सौरपुराणे

निमाय BES दद्याददुगेन्धन WATT |

न्यूने नातिरिक्रे पादयोः सुखदे azn

उपानदौ ब्राह्मणेभ्यः पिद खां सखहेतपे |

Raa पितरस्तस्य प्रोता यच्छन्ति वाञ्छितं वीयपराणे

ऋज धणं तुयो दद्यात्‌ पादुके खद्धकमंणि |

शोभनं लभत यान पादयोः सुखमेव नन्दिपराे।

यः पादुके प्रदद्यात्तु पिदटदघ्यथेमादरात्‌

तस्य पृष्ठेषु लेकेषु भवेदप्रतिघा गतिः चमत्कार खण्डे |

धालारिनिमितं दद्यात्‌ foe: पादुकायगं

यस्तस्य देवलेकेषु गतिर्वैमानिको waa

गजदन्तछते यस्तु पादुके संप्रयच्छति |

वे दत्राणि यानानि लभते मत्य चेह चेति

यः पादुके प्रयच्छन्त सारदारुमये LA

Taw: सोऽपि Hurt सुखमत्यन्तमञ्चते

दत्युपानत्पाद्‌का निष्हपणम्‌ |

~ |] SRA खाद्धोपकर शप्रकर लम्‌ | ७०७

अयासनानि |

बरह्मपराण |

matt रम्याणि पिदभ्या यः प्रयच्छति

रास्ते सुचिरं कालं चिदरैरभिपूजितः देरौपराणे |

पोठटान्यतिमनेज्ञानि पिणं प्रदरदातियः।

तस qian नित्यं वरान्‌ यच्छति वाञ्कितान्‌॥ श्रादित्यप्राणे |

सुस्छ्णनि विशालानि प्रददात्यासनानि & |

श्राद्धषु तख भवने सदास्ते पद्मसम्भवा |! मारूइपराणे

प्रयच्छत्यासन यस्तु faa: सुमदामतिः।

wat परैरविनिमुक्रश्चिरमास्ते चिविष्टपे चमत्कारखण्ड

चामोकरमयं आद्धष्वासनं यस्तु दापयेत्‌ |

तस्यासनं ACB समोपे परमशटिनः 11

यः पिद्रणं सुघरित दयाद्राजतमासन |

स्वगं सुखमासोनः को इते कालमक्तयं

येन aaa दन्नमासन पिदकम्मणि |

वे दिव्यासनारूढो fe प्रच्यवते fat

प्रदद्याद्‌ासनं यस्तु fafaia सारदारुभिः |

तस्य नाकगतस्या चेः HAA भव्यमासनं

Qcoc aqafantaat परि प्रेषस्छण्डे [९ 4

fea AT यस्तु ugiad ae foeut प्रतिपादयत्‌ वे सिंहासनासोनश्यवते a चिरादपि amma वस्तमयं दंसपिच्छैः qed | प्रयच्छति मडोपालास्तमासो नमुपासते तले; पुणादरं वास्वमामनं या निवेदयेत्‌ पिदटण्णमादरारेनं प्रत्यासमैदन्ति सम्पदः यः usaf: श्राद्ध गदिकाश्च BAST: ¦ ददाति aw fe खगं कर्ष्यते दिवयमासनं fraafea यागिन्यो द्वा कुशमयोरेशेः | सवेसङ्गविनिमुक्रा विब्रएद्धत्या जायते चेजासनानि faarfa पिहभ्यः प्रतिपादयेल TT: सुभगः BAM पुरूषः सम्प्रजायते यस्वासनेपयोगाथं प्रदद्यात्‌ कम्बलान्‌ नवान्‌ ऋष्टाङ्गयोगससिद्िस्तस्य पं सेाऽभिजायते यस्तणेष्ेदुभिः खनं निर्माय श्रएभमासनं दयाच्कराद्रषु तस्याषड भ्विराः स्यः स्वेतः भियः दूत्यासननिरूपणम्‌ | अरय शव्यास्तरणम्रच्छारनप्टापधानानि म्ह्माण्डपुराणे

TAAL UAT ATTA उपधानेन संयुक्रां पिचरदृशेन खा ददेत्‌

we |] MSTA खआड्धोपकरणप्रकर णम्‌ | ७०&

area पितरस्तस्य सखिनः शश्वतः समाः द्‌ातापि खगेमसाद्य विमानं दिव्यमाश्डितः सेव्यते सुरनागोभिगयमानश्च किन्नरः Agia | या मञ्चकञ्च दद्याद We त्लिकयाचित | विग्टद्भाच्छादनपटं रमणे यापघानकम्‌ fae, श्रद्धया रक्तः Agate उपस्थिते स॒ चिविष्टपमासाद्य दिखभोागसमचित सृदहखेः BTV रमते परिवारितः | कालक्तवादिद्ागत्य नारोणं वज्ञभोभवेत्‌ FATT wat सतूलिकां दद्यात्‌ fazaufu यो नरः रमयन्तनुरक्रास्तं खगे सारङ्गरेचनाः विष्णःधब्मोत्तरे मञ्चक तूलिकायुक्तं निमितं दारुभिः ष्टम: want पिप्राय प्रयता रिजेभ्यः पिटकमंणि। HATA ठन्दरश्रान्तं परिचय्यते NAAR AAU BIW प्रसुन्दरं | धातुजाभिः सुरम्याभिः weafay संयत HAIMA ग्रथितं षद्भिः परेः ददाति पिकार्षु योहि ्रद्धापरायणः | WANS लाके मोयमानो निरन्तर

चतुर्वर्ग चिन्तामणौ परिशेषखग्डे [€ gel

aye विविधान्‌ भोगांस्विदशेरपि दुलंभान्‌ पटान्‌ ABARAT यश्च॒ शयनेषृपयो गिनः | द्वा खास्तरणोपेतान्‌ मत्तवारणलाञ्कितान्‌ | वषेाय॒तञ्च रमते लके वे विश्वकश्मंणः | WHATS |

दारुभिधेरितान्तरैः खणपज्ररलङकतां

wat ददाति यस्तस्य वासः शक्रद्य वेग्मनि श्रषितां पिन्तलमयैः पचच्छदयया चितां |

श्राद्धे Wal WAS यः BATA राजते गजदन्तमय दिव्यं Ag द्वा तु AWA |

गता UAT लाक श्ररदामयुतं वसेत्‌ पटसचमयेः पटगंथिताद्च ददाति यः |

wat पिदभ्योमधावो र्‌वौलाक गच्छति कापासद्चजेः पदैः Bet यः प्रयच्छति | चन्द्रस्य waa साऽपि कामान्‌ मुद्ध यथेश्ितान्‌ wat श्नमः पटः सूचेव वल्वजेरपि |

द्वा जन्मान्तरे जातः स्यो विन्दति सुन्दरौ; दंसपिच्छमयों aul पिदहम्यः प्रददाति a | गन्धाष्यरणां लेके मादतेऽसो यथासुखं | कापासनिमितां dal दचा wat सुशभनां उपधानेन संयुक्तां लन्मोवान्‌ जायते नरः

दस पिच्छमय रम्यं उपधान ददाति a |

ge |] MSA आद्धोपकर णपकर णम्‌ | OUR

कत्तिमान्‌ जायते fae सुखानामपि भाजनं ata वा पट्च वाया ददादुत्तरच्छद्‌ लावण्येन समायक्तो जायतेऽसौ जनप्रियः यः प्रयच्छे दुन्तरपरं खच्छकायासख चजं | तस्याय विपुलं लेके प्रयच्छन्ति पितामहाः ख्टद्चम्भमयीं दद्यात्‌ यो नरः पट्रगदिकां साऽपि त्रिया समायन्रो नौरगो जायते भुवि विचिञ्थममभियुनं रचितं ग्डदुभिस्तृरेः प्रदायास्तरण Aig द्‌ःखं पश्यति क्रचित्‌ दद्यादास्तरणं यस्तु निमितं खदुभिस्तरः | श्राद्धकाले तु यागिभ्यः दुःखेनाभिन्डियते इति शव्यास्तरणएप्रच्छादनपटोपधानानि RY चामरव्यजनदपणकेशप्रसाधनानि | इददिष्एपराण चामरव्यजनञ्चेव Haat यः प्रतिपादयेत्‌ सं वे दिवस्यतेजाके asa महौयते राजापकरण ह्येतत्‌ पिद्रएणमपि aq | gar विद्धान्‌ प्रयत्नेन तेभ्यो दद्यादतद्धितः प्रदाय दपेणं तेभ्यखक्षद्मानभिजायत |

केशप्रसाधनं दत्वा तथा PUTA | areal SIA लभते साऽन्यजन्मनि | सोरपुराणे |

९२.२९ चतुर्ग चिन्तामणौ परि रेषखण्ड [९ wet

चामरं तालदन्तञ्च खेतच्छचञ्च दपण |

द्वा पिह्टणामेतानि शमिपाले भवेदिह प्रभासखण्डे |

केशप्रखाधनीं रम्यां दद्यात्‌ कङ्तिकान्तु यः

sea निमलञ्चेव पुणच दसमाक्ति श्राद्धकाले प्रसन्नात्मा तस्च सखगऽक्तया गतिः गजदन्तनिर्मितं केशसंस्कारसाधनं कङ्ूतिकाः वारादपुराणे | चामरोधेन्‌ लाङ्गल शच तबारूसमुद्३ | तामोकरविविचेण तथा द्‌ ण्डेन निमितं पिटभ्यश्चामरं cal Sa wif Taq | तदेष छृष्णवणंन्त॒ दत्वा श्रमिपतिभ॑वेत्‌ मचुरपिच्छनिमाएं हेमदण्डन्तु चामरं | प्रतिपाद्य पिहभ्यस्तु राजराजाऽभिजायते बाजरी रतिग्रैतैरश्चवालधिसम्भरैः | निमितं चामरं ale द्वा माण्डलिको भवेत्‌ कष्णाश्वबालरचितं चामरं यस्तु यच्छति |

साऽपि पुष्टेन ate धनौ भवति घमभाक्‌ करूमपराणे |

दिजेभ्यश्चामरं ददात्‌ स्थापयेदामरालये | पिदनदिश्य यस्तस्य पितरः सवकामद्‌ाः वायुपुराणे |

Be || SSR द्धोपकरणधक रणम्‌ |

व्यजनं तालटन्तञ्च sat विप्राय sei | प्राप्नुयात्‌ स्पशयक्तानि gratia ग्टदूनिच॥ (ताल न्तं" वस्लव्यजन | चमत्कारखण्डे | नानाकषायधौतेन निर्मितं सटदुचमणा विचरागैरनेरकंञच खणंदण्डन शोभितम्‌ | दन्तिदन्तमयनापि दण्डन सुषिराजितं। व्यजनं ये प्रयच्छन्ति ते वे गव्वामरावतों | नासेभिरभिवोज्यन्ते नित्यं सतकङ्किः कर; मयुर पिच्छघटितं व्यजनं यः प्रयच्छति पिदभ्यः साऽपि Tera सन्दलोके ala i रचितं बालकेनाय यद्दोोरेण निमितं | . प्रदाय व्यजनं are मनस्तापं विन्दति वेचपट्धेन रवितं वस्वेरन्येरथापि at | प्रयच्छनत्तालद्न्तं यः श्रपालो संश्यः॥ तालौदलेविरचितं छतं जलचाय वा | प्रदाय यजनं Big AEWA aay विदलच्छेदेः geass गुम्कितं am पिटभ्यो व्यजनमनन्त खुखमस्नते

T fa a el “ee पि 2

गरुडपुराणे | aaa दपेणं भक्तया पिदभ्यः पिदकमणि।

भुवि प्रकाशा भवति यशोभिरभिपूजितः 90

७२.

Sts चतुर्ेगेच्िन्तामणौ परि घरे [€ Go}

भविद्यतपुराणे | दपण कलसैतेन निर्मलेन सुनिमितं प्रतिपाद्य पिदभ्यौ वे लोकं चान्द्रमसं aaah विमल्लेनापि कांस्येन पञ्चाशत्यलिकेन तु कलितं दपेणं द्वा तेजसौ जायते yar चिशत्यलेन कांस्येन छतमाद्शमण्डलं | पञ्चविं शतिजं वापि emt वे कान्तिमान्‌ भवेत्‌ थो दपेणं विरचितं कांस्यस्य दशभिः पलैः प्रतिपादयते साऽपि लभते चचेरत्तमं खकन्दपराणे | केशप्रसाधनं द्वा करिरेन्तविनिर्मिंतं | पिटकमेणि धमंत्मा सेाऽश्चिनेलाकमञ्रते तालस्य नालिकेरस्य वेणो चस्य वा पुनः शलाका भिविरचितं द्वा केशप्रसाधनं | सुभग सुकेशश्च निखितं जायते नरः दारुण निमितं द्वा केशसंस्कारसाधनं | प्राप्नोति स॒न्द्रान्‌ केशान्‌ दौधमायश्च जन्दति वरादरोमर वितां शश्रवेशद्यकारिणटी पिदभ्यः कूविकां दत्वा सुरूपः सुभगोभवेत इति चामरव्यजन-दपए-कंशरप्रसाघननिरूपणम्‌ | अयत्न मदु कल -पत्-पाचराघार-पतद्‌ यरद -ताम्बृल-तत्पाच्ाणि | श्राद्‌मधिरुत्य ब्रह्मवेवर्तं |

ewe || MSRM प्राद्धोपकरणप्रकरणम्‌ | ७१४

तरुण दित्यषङ्ाशं विमानं साव्वका सिकं | अन्नदो लभते faa. कन्याकोख्यस्तयेव अन्नदानात्यर दानं विद्यते नेद किञ्चन न्नाद्भू तानि जायन्ते जोवन्ति संशयः 1 जोवदानात्पर्‌ दानं fafafes विद्यते, Salata Saree तेन तत्परमं भवेत्‌॥ श्रन्नाज्ञोकाः प्रतिष्ठन्ते लोकदानस्य ततफलं aq प्रजापतिः arama सवमिदं ततं | तस्मादनसम दानं श्तं भवि्यति॥ माकंण्डेयपुराणे |

बह्नप्रकाराण्यन्नानि waa aziz wy फलानि चेव खाटूनि यथाकालेद्धवानि च॥ निवेदयत्िदटभ्यो यः सम्भृत्य खयमादरात्‌ | पिद्टणं प्रसादन ब्रह्मसायुज्यमश्चते

© नारदौयपुराणे ag भोज्यञ्च लेद्यश्च पेयञ्चोय्ये तथैव पञ्चुप्रकार द्यशन द्व्यगन्धरसाज्ितं॥ द्त्ताकदलनारङ्गसदकारादिकानि च), वण-गन्धे-रस-स्पशेसम्पनानि फलान्यपि | समपंयच्छ्राद्धकाले मन्लजिङेषु waa: it तेन दर्तिं परा यान्ति पितरः सपितामदाः | कामानस्मे प्रयच्छन्ति दुलभानन्यकर्मणा |

७११ चतुर्वर्मचिन्तामणौ परि पेषखणे

यस्तु भोजनपाचाणि पिन्यः प्रतिपादयेत्‌ |!

सोवणं-राजतादौनि तथा कांसखमयान्यपि |

पमान्‌ पाचतासेति सवसामपि सम्पदाम्‌

धालादिनिमिता सुक्रिपाच्ाधारास्तिपादिकाः।

उत्ज्य खपिदप्रोलये प्रापयेद्‌ ब्राह्मणालयं |

HATA INT प्रपद्यते |

पतद्ग्रहं धातुमयं छोवनाचमनादिषु |

उपयक्रं श्राद्धकाले faa: परिकल्प् तु

fase waa साप्य ियमाभ्नाति पुष्कलां बह्धिपुराणे

wa ब्रह्म समुदिष्टमखिलेः श्रतिपारगैः।

तच श्धूरिगणोपेतं देवलोकेऽपि दुलभं

तत्पिद्रणामतिग्रोत्या चः प्रयच्छति चरिः |

्रशषक्तेशनिमुक्रः याति ag शाश्चतं 1

ताम्बूलं यो ददातौ परटचिकयुरसय॒तं

Gai सोऽतिविपृलं परत्रेह विन्दति

यश्चुणपणयृगादिस्थापनाथानि HAM: |

ददयान्तामबूलपाच्ाणि gra: पृ्तिनि

तथा कपुरभाष्डञ्च कपुरोणाभिपूरितं

दिं वषेसदखं fe Ys भोगान्‌ भुवि स्यितः पद्मपुराणे |

wa दि प्राणिनां प्राणः; श्रन्नमेवाग्तं दिषि।

1९ अर |

ve

2 Be |} प्रादकल्ये आआद्धापकर प्रकरणम्‌ | १.७

FAC. प्राणदः WAT हयनरोऽश्टतदस्तथः | तस्मात्य॒चेण Haj पित्रे रिभोजनं गयन्नदाता पुरूषो मन्तयो दि मानुषः | तस्य निदेग्धपापस्य निवासो वैष्णवे at फलानि सुगन्धोनि ania मधुराणि च, ग्टदकारौनि यो ददात्‌ पिदन्वः quar: | खगे नन्दनेाद्यानफलपोयुषभाग्‌भवेत्‌ ema: कमुकेश्ैव नागवक्षीदसेरपि। कल्पितं घनसारादिसुगच्िद्रव्यस्यतं | amt पिदणभ्यस्ताग्छलमनन्तां लभते fae नान्नात्‌ परतरं किञ्चित्‌ प्राणिनां विद्यते प्रिय | ताम्बूलाच पर नासि भोगेषु प्रवरं यतः तेनैतदु भयं देय faut ठकत्तिमिच्छता | त्रारोग्यमन्नदो याति भोग ताम्बूलदो भेत्‌ प्रभास्खण्ड | जाम्बूनदमयं दिव्यं विमानं खग्यसन्निभं | दि्या्चरोभिः सद्गीणमन्नदो लभतेऽच्यं भगवतौपुराणे \\ aq fe प्राणिनां प्राणाः qufagfad वचः | तस्मादन्नप्रदो यस्तु प्राणानेव ददाति a i तसमादन प्रदातव्यं fagurafe afer | श्रारोग्यमन्नदो याति zhearay fascia |

ewer whee re Oe es, We ein nee erm ak =

Over चतुवेगेचिन्तामणो परि शेषखण्डे

सह्याद्धिखण्डे | श्रोषधोनां fe सवां परमो वे रसे मधु सवान्नानामयं सारो विश्रुतो मधुशंज्ञया देवानाञ्च fraurg तदेतद तिवज्ञभ | aa. ag ana यत्किञचिन्मधुना विना aun रदिते श्राद्धं निराशाः पितरो गताः | देवाश्च पितरश्चैव aye तपिता भुवम्‌ सुधारसेन uf यावद्‌ाश्रतख्ञ्वम्‌ | कथञ्चिद्यदि विप्रेभ्यः प्रदत्त भोजने मधु fawre नेव दातव्याः कदा चिन््मधुना विना qaa मधेरुपिभ्चौ Gent: पायसेन वे | पिण्डाः पिदभ्यस्ते Gara eatin खणाणएंवात येवा मघाच्रयोदश्यां मधुना पायसेन | विहितः पिष्डनिवापः कतङ्त्यास्तु ते नरा; अन्नादयेमधुसएकैः सततुभिवा ayaa: यैनिरप्ना at: पिण्डा wae महात्मभिः कल्यकोरिशतं साय नानाभोगसमन्िताः | ते ala: पव्वजेः ae agen निवासिनः मधु aftafa वै ong freqeitd वचः श्रावणन्द्रधुनाखस्तेः पितरः स्यः सुनपिताः 1 श्रतोऽथं मधु श्सन्ति धर्मज्ञाः श्राद्धकर्मणि सो वणे राजतं वापि कांश्येनाप्यथ निर्मितं

Geo |

Be || TSH आआ्ोपकरणप्रकरणम्‌ | ७१९

शत्या भोजनपाचन्त्‌ विश्ालञ्चातिनिम्भेलं | घतादिपाचेलंघुभियुतं स्वणादिसम्भवेः हेमादिधादुखंश्चते स्ितमाधारयन्त्ेके | पतद्ग्रदाभिघानेन Bay चान्वितम्‌ | यो ददाति दिजायेभ्यः पिद्रणामिदमस्विति | सुचिरं दिवि शिला स्राडभवति wag TAIT पाचं प्रे तेजसं दद्यान्मनेन्नं आद्धभोजिनां | पात्र भवति कामानां faaratg धनस्य च॥ राजतं काञ्चनञ्चेव दद्याच्छराद्धेषु यः पमान्‌ दत्वा लभते दानात्‌ प्राकाम्य धनमेव Ft रौप्यं रजतययक्तं वा faeut पाचसुच्यते पिद्धनेतेन दानेन सत्युचास्तारयन्त्युत लबणेन तु पृणानि srg पाचासि दापयेत्‌ रसाः समुपतिष्टन्ति vey सौभाग्यमेव fascia यो दद्यात्पाचाणणौद feat तिले तिले रिष्कशत सददाति a ena: | ब्रहुपैवन्तं | सुरभिद्रव्यतेरस्त॒ गन्धवद्धिस्तथैव | पूरयित्वा तु पात्राणि श्राद्धं सत्छत्य दापयेत. गन्धवद्ा महानद्यः सुखानि विविधानि च। द्‌ातारसमुपतिष्टन्ति aay पतित्रताः

७२ चतुर्वगचिन्तामणौ परि देवखग्डे Ge |

नरसिद्पुराणे | फलानि कदलादरौनि fogut यः प्रयच्छति पिहभक्रस्य लेाकेऽस्मिन्‌ सफले तस्य जो वितम्‌ i ब्रह्माण्डपुराणे टृक्ञेमेनोहरफलेलताभिख Tales | आरामान्‌ ये प्रयच्छन्ति fart saan ते चक्रवर्तिनो wat प्रशसन्ति वसुन्धरां ये पष्यवारिकां वापि aa: कतिपयेयुतां \ प्रयच्छन्ति पिदभ्यस्ते श्मिपाला संश्यः॥ येऽप्येकं फलित ad लतामण्डपसेव वा | प्रयच्छन्ति पिदप्रोत्ये बाह्मणानां महात्मनां ASIA TSYATS Td मदोतले | ये त॒ कौोलाथ Wayl aT फलान्यादाय भक्तितः) प्दिणं सम्प्रयच्छन्ति धनिनस्तेऽपि निधितम्‌ | स्कन्द पराणे ये तु पृगद्रुमान्‌ भवान्‌ ताम्बूलोमण्डपानपि fae ददते amauta: सह स्ितिः॥ पूण क्रमुकपालोभिः क्रमुकावापभाजनं य॒गविच्छेद निर्यन्तैयुतं ATTA: पणस्थापनपा्ञ्च पू पैः समुज्वसैः तथा कपु रपात्रं चेष्टवमादौनि क्छ: समाहत्य दिजागेभ्यः श्राद्भषु प्रतिपादयेत॥

ae |] SHY चराद्धोपकर्णप्रकरणम्‌ | ७२

ताग्बृलयदणाेञ्च द्रव्ये सेवतसरेाचिते | पृण संवत्सरे यः सव्वेमेव प्रदापयेत्‌ एव यः कुरूते aw पितरः प्रौतमानसाः श्रायः प्रजां धनं तस्म प्रयच्छन्ते सुखानि दत्यन्न-मधु-फल-पाच-पात्राधार-पतदग्द-ताम्बूल-तत्पाचनिशूपणं aq द्िरष्यालङ्ार-यानानि नन्दिपराणे | स्वेषामपि दानानां दिरमधिकं खतं प्रभञन्ति fe स्वैऽपि पद्‌ाथोस्तु दिरण्यतः sat fer दातव्यं पिद्रणान्त्‌ fave: | Ma. संपूज्य गन्धाद्येव्॑तादीरभिपूज्य हिरण्यं सम्पदातव्यमिदमस्मे खपेति fe | afamet तु रजतं fas कम्मणि शस्यते श्ल द्राः प्रदातव्या यथाशक्ति डहिरेषमयाः केयूर-दार्‌-कटकमुद्विका-कुष्डला द्यः स्तीश्राद्धेषु प्रदेयाः Bragg योषिता t मञ््ौरमे खलादामकणिकाकद्णादयः हरमाणिक्यैदूग्यसुक्तागारत्मतादिभिः रत्नै रचिताः GTA AAT: fae: सम्प्रदातव्या निजवित्तान्‌ पतः यानानि शिविका-गन्तौ-तुरङ्गादोनि यनतः |

श्राद्धे देयानि विदुषा खमामय्थानृसारतः 91

CAR चतुर्ग चिन्सामशौ परिगै घसखण्डे [e we |

अन्नानि विचिचाणि खादूनि सलिलानि |

दातव्यानि यथाकामं पिदग्मोदयता wat i

एवं चः कुरूते श्राद्धे Agar धार्थिकोत्तमः |

प्रकोणाश्ेषपापस्य तस्य संश्‌ चेतसः |

` बिच्छिनिक् शजालस्य^^ मुक्रिरेवामलं फलं

श्रारित्यपुराणे |

fund साक्ाद्‌वरूपमिति श्रतिः |

ददिरण्यदाता sare स्यात्‌ पिदरणामम्दतप्रदः

श्रता दिरण्यं दातय पिद्रणणं प्रोतये सदा

रजतं वा यथाशक्रि तेषां तद तिवल्नभ

fags संपूज्य ARTE fera प्रददाति a: |

तलादानसमं पण्यं लभते ATT संग्रयः॥

रजतस्य प्रदानेन Mean लभेत्‌ |

दक्तिणाथे प्रथम्देयं खण ख्पमयापि वा |

तेनास्य aga लच्छोरायदौ घेञ्च विन्दति वायुपुराणे

रजतस्य कथा वापि दशनं दानमेव च।

विशेषादन्तयं खगे राजतं दानसुच्यते भविच्यत्पुराणे

यो ददाति सुवणं वे रूं वा पिटपूजकः।

(१) विच्छ-क्ञेशजातस्टेति we |

ww

ue |] NSA श्राड्धोपकरणप्रकेरणम्‌ |

ae रिव्यायुतं qa निवासः काञ्चनाचले(\) ददाति रजतं कपि यः पिणं महामतिः | तस्यापि aga an: faaut fe प्रसादतः॥ श्रलङ्रांस्तयानघान्‌ पिणं भक्रियन्वकं यो ददाति महाभागः सुरस्तोर्णं सुवहटभः जाम्बूनदेन श्एद्धेन यः BAT षणानि वै प्रयच्छति fase: आद्धकाले विग्एद्धघो यशोभागो बहुधनः नरो जायते ws tl HAS BA TPS TART: | ufauet भवति सव्वेसामन्तवन्दितिः | ततः काले बहतर विष्णोः सालोक्यमाश्रुयात्‌ गारूडपराे | अ्रलङ्ारं मददामुख पिन्यो यः प्रयच्छति तस्य पृण्छवतः पठं ग्यते कन सत्तम यस्तु यानानि रम्याणि सुखड्ेत्रनि areq दद्यात्‌ पिदण्यस्तस्य स्वादिमानेश्वग्ंमहतं ATI | मद्धालङ्करणं Bar Brg बह्ृधनो चितं मू द्ाभिषिकी भवति ष्रथिव्यां नाच संशयः कण््षणदानेन निञित VEST कण्डालेङःनिदाता तु वाग्मो स्यान्मधृरसखरः tt

गगरी षष णि id ae नि 1 mmm nk te mmm a a णः कणी जज

(१) काञ्चनालय ईति We |

ORR

७8 aaa चिन्ताममो परि शेधखण्डे [€ ao \

ana जायते विद्धान्‌ दचैहद यश्षणेः | जायते amar: प्रदत्ताभिमेदाबलः | SAAR दत्वा दाता भवति fase: विश्ववन्द्ो भवति यो दद्यात्‌ पादश्डषण सखगेच्यतानामेतानि फलान्यक्तानि खरिभिः पिद षणएदानस्य स्वगा सुख्यतमं फलं रनजैण्देषणेदत्तेनं सुक्रिरपि zest | ब्रह्मपुराण | यद्यदिष्टं विशष्टिञ्च तनत्तदट्‌य पिन प्रति aad जलं वस्तं श्रषणानि fara | यानान्यपि प्रदेयानि पिणं परितुष्टे मत्यपुराणे ate वांसि देयानि शयनान्यासनानि च! दातव्यानोडइ विदुषा यानानि तु विशेषतः पद्मपरारे | सुद्गमाः प्रमोतानां पन्थानः पारलोकिकाः | यानदानादते ते वै भक्यन्ते faafra | श्रतो यानानि देयानि fae वश्जन््मभिः विष्एधम्ात्तरे शिविकां यः प्रपच्छ सवापकरणयतां दोलावादनकम्ब्भ्या af संवत्सरोचितां वषपय्थान्नमशनं Feary दविजस्य तु

ge |] MSA श्राड्ोपकर प्रकर णम्‌ |

ढतप्रदानमष्येवं areal fornia श्योऽपि स्वे दातव्यं aurea पितुष्टे | प्रतिवषं सछृदापि एवं कुरूते नरः | वैमानिकलं प्राप्तस्य तस्यात्तिनं विद्यते यस्तु चिचगतिं दद्यात्‌ तुरगं लक्तणाजितं। आ्द्धेषु तस्य Zea दग्यलोकेऽच्या स्थितिः चमत्कार खण्डे | दद्यान्मतङ्गजं यस्तु य॒वान चारूल क्षणं | रोकं लोकपालानामेकेकमयतं वसेत्‌॥ तेजसिनं चारूगति wag यस्तुर क्म दद्यात्‌ पिन्यो विजयः तस्याप्रतिहतो भुवि रथं ददाति यो रम्यं य॒ग्मेयक्त तुरङ्गमैः चभिवा मदाकायेस्तरुणेः सव्वेलच्तरीः | माददादवेषु Harte तख स्यात्पराजयः | wat वा शकटं वापि लौदचक्रा कूवरं | द्वा पिदृण्णं प्रभ्नोति watgafrady ब्रह्मवेवन्तं | श्राद्धे सम्मोदते दन्तैः खन्दनैस्तु सुखावरैः। राजभिः पुज्यते वापि धनधान्येश्च बद्धते। दति ददिरएवाल ङ्भर-याननिरूपणम्‌ | By गो-मदिषो-बलौवदं प्रादयः | ARIAT |

ord चतुर्मगेचिन्तामणो परि देवखण्डे [< qe t

श्राद्धे mat afery बलौवद्‌स्तथैव प्रदातव्या AMY यच्चान्यदस्त॒ शोभनं | पद्यमपराणे ¦ गो-मदिव्यादया देवाः पदाथः आ्रादूकम्मि Alfa, ney कन्तव्या पिणं साव्वंकामिको नानापदार्थयैः stg fade परितोषयेत्‌ | पद7थीस्तस्य asta नित्यं ग्टदमुपासः दददिष्णपुराणे | तरुण्यै सुखसन्दो द्यां ware waaay ददाति धेन विप्रेभ्यः afeqfer Gear | यस्तस्य सा दिविष्ठस्य सवेकामदुधा भवेत्‌

सुशेलां Wawadl सवत्सां बहद्‌ोदनां | zat पिदभ्यः कपिलां घण्टाचामरश्टषितां मु्धवस्काद ययेषौका एथग्प्रवति निमेला एवं सर्वपापेभ्यः परथग्भवति निम्मलः च्रय॒तानां शतं सा ब्रह्मलोके मदयते ददाति यः सुमद्दिषोमव्य ङ्ाङ्खगमकोपनां | रिकषौरां गणवती सापत्यं बङ्खपिषां dive सर्पिषो दधः परिपणा दिवि gar: + पिद्णणमुपतिष्ठन्ते यावद्‌ाग्डतमंस्षवम्‌ | दातापि खगमाप्रोति वषाणामयतानि षट्‌ ay wala बलोवदेन्‌ ष्ष्टोभारवदानपि

é qe })

>

~ MSR आद्धीपकर णपकर णम्‌ |

अविद्धनासिकान्‌ दद्यादचचदषर्ण स्तथा SUSU: खयं घमेस्तस्य सात्तातप्रसोदति | प्रसन्ने भगवत्यसिन्‌ कि किं नाम लभ्यते।॥ ्रमेलकान्‌ ACSA बडयोजनगामिनः। GAY प्रयच्छन्ति राजानस्ते संशयः = .~ ्रजाखेवावयशंव afea arcarles: | पिदभ्यः सम्पदातव्याः asquaafaar

नारदोयप्राणे |

द्वा पिहभ्यः शेतां at श्ेतदीपे aelaa | प्रदाय धेन कष्णाङ्गौ यमलोकं पश्यति पोतवणान्त्‌ गां दत्वा शोचति sare प्रदाय रोददिणौ धेन सव्वं तरति दुष्कृतं नोलां त॒ सुरभीं दत्वा awed विन्दति aaa येन केनापि धेनु वणन afaat दत्वा fawn जयति नाके सुखमनत्तमं॥ बरतगेवदान्‌ बलवतो यो ददाति धुरन्धरान्‌। समगं श्मिदानख्य फलमाप्राति मानवः | ध्र वदन्ति ये भारमुक्ताणो वदनक्तमाः |

तान्‌ प्रयच्छन्‌ पिणं तु धनाव्यो जायते wet

STITT |

afeal पष्कलक्तोरां fre: weary | यः प्रयच्छति नाकेऽख सुधाधारा प्रवन्तते |

OVS

exe चतुरव्॑मचिग्तामखो परिेषखण्डे [९ we;

afed भारवोटारं यः पिणं निवेदयेत्‌ तस्य पसा भगवतो मद्षप्नौ प्रसोदति it स्कन्दपुराणे | उद्रोवे गवदा यस्तु ददादुद्रानयापि वा | तस्य खगे प्रयातस्य गति विडन्यते पश्ननजाविकादोंख ae श्राद्धे प्रयच्छति प्रजया पश्टुभिशचेव we सुपरिपूर्यते दति गो-मर्दिषौ-वलोवदे1ष्रादिनिरूपण | BY श-गटद-पुस्तकाभयानि ब्रह्मपुराण यथाशक्त्या प्रदातव्या श्मिः are विपञ्िता। पिद्धणणं सम्पदे सा fe waar need) भूमिप्रदं दि परुषं प्राहः सव्व प्रदं जनाः wae परे लोके सब्वान्‌ कामान्‌ समते कूर्मपुराणे | भूमिप्रदानेन समं दानमन्यत्‌.) बिद्यते | aq. पिणं दातव्या भूमिभूनिमभौता भूमिदानेन पितरः weary कामानवाप वरै मोदन्ते ब्रह्मण ag यावदाभृतसंशषवं |

भगवतोपुराणे | {व ८९) facut सस्परदेयानि भूमिद्‌ानानि aaa xfh ate | (२) दानं ae विद्यत इति ग° ¦

2 qe || श्राद्धकल्पे द्धोपकर शप्क णम्‌ |

भूमेभेवन्ति धान्यानि भूमेवैस्ताणि चेव fe! भूमेगावो मदिव्यञ्च वराश्वा वरवारणाः 1 खद्यानानि रम्याणि नद्यः कूपाः सरसि च) श्रातपचाणि यानानि शयनान्यासनानि श्रत्रपानानि द्यानि गन्धमाल्यानि चेव दि रूप्यञ्च कनकञ्चैव रन्नानि विभिधानि

TIENT ANNA AIMS | प्रभवस्तस्य सव्वेस्य भूमिरेव संशयः | श्रतोऽथं पिद्भक्तेन भूमिदे या प्रयन्नतः | faauraaat efafaseat शाव्वकामिकौं भूमिप्रदस्य पितरो वैरिञ्चं लोकमाख्यिताः | वि चरन्ति विमानाश्येयथाकामप्रचारिभिः भूमेदाता पुरूषः प्रध्वस्ताशेषकस्ढषः प्रयाति ब्रह्मसालोक्यं यद्भवा निवत्तेते गारूड्पराणे दच्छद खिलेभौगेः पि॑स्तपयितं नरः श्र मिस्तेन प्रदातव्या पिदनदिश्य धोमता श्मिदानान्नरः खगे क्रोडते ग्रण्तोः समाः | कालक्तयादिदा गत्य भ्ूपतिः स्यात्‌ प्रतापवान्‌ zeta fafaaifa पिदभ्यो यः प्रयच्छति। जाम्बूनदमय दिव्यं यथाकामगमं yi

सऽसम्यत्छमो पेतं विमानं सेऽधिरदति 92

७० चतुर्वगेचिन्तामणो परिग्ेषखण्डे [€ Gel

पस्तकान्यपि यः arg fae: प्रतिपादयेत्‌ | देण लभते साऽपि सभायां परमेष्ठिनः ब्रह्माण्डपुराणे | faga भक्ता समभ्यच्यं मिं दद्यात समादितः। afaziaa den faci ते कचित्‌ | ग्रामं वा wad वापि fae: प्रददाति चः। Whe भवनं गला alates मादते श्राद्धे ददाति यः aa दशलाङ्गलख सम्मितं | पञ्चलाङ्गलिकं वापि यद्वा गोचम्माचकं gaa दिलं वापि दलमाचमथापि वा | लाङ्गलैः सबली वर्द्धं त्र-तो चादिषंयुतेः शरनेशैवोपकररैरव्ञुफालादिभियुतं वाजपेयस्य यज्ञस्य फलं प्राप्नुते aT) ara खर्मात्‌ परिभवो पतिद्धा भके भवेत्‌ जालौना मथवेचत्णां यव-गोधृमयोरपि माष-सुद्-तिलानाञ्च रेवसुत्प्तिहेत चत्‌ | fagut तन्नरोाद्वा विष्णोः सायुज्यमाभुयात्‌ पनमानच्यमायातो धनधान्यसमव्ितः | तेजसा यशसा wat विद्वान वाग्मौ जायते ze पकत्टकचितं सुधाभिधवलोरतं | मन्तवारणएशोभाद्तं गवाक्तदारभित्तिमत्‌

(९) फलं सम्प्राप्यते नर इति Ge |

pb:

अर |] BSAA खाद्धोपकर्णप्रकरणम्‌ | ORL

aaa मिसंयक्तमेकश्मिकमेव वा

प्द्िभ्यो यो ददातौदस याति ब्रह्मविष्टपं॥

प्रासादा aa atau नानामणिविभ्टेषिताः |

तत्रासौ रमते नित्यं नुत्यवादि ्रगायने;

दिव्य वषा चतश्नं तत्रैव परिवन्तेते

za ze fea णच्छनमथापि att

लभतेऽग्याणि वेश्मानि स्तोमन्ति धनवन्ति

प्रा्ाद्‌ान्‌ केशवादीनां निम्माय सुमनेादरान्‌ |

पित्रा: पितामदादि्येा यस्तु sa समपये त्‌॥

व्कुष्डादिषु लेकेषु सखकोये; पिभिः सह

मेादतेऽसो AMIN यावदिन््राश्चतुरेश

पस्तकानि सुवाच्यानि सच्छास्ताणां द्राति यः |

ATMA FI यज्वा जायतेऽसौ बहख्रतः | ब्र विवे |

श्राद्धकाले गणएवतां विप्राणं समुपस्थिते |

दद्याच्छास्वाणि धम्याणि सति मेधाञ्च विन्दति चमत्कार खण्डे

यः पुस्तकानि विप्राणं fora विनिवेदयत्‌।

विदान्‌ जायते वाग्भौ मेधावो asa

पस्तकानि fred वेदान्तानां ददाति यः।

श्रोचियान्वये(*) wat जायते वेद वित्तमः

दत्ता व्याकरण तु स्याच्छश्रत्‌ ब्रह्मविदां वरः)

(९) ओचियाणं कुले इति कुले इति क०। 00”

Bar चतुर्वै्गचिन्तामणो पररि रेषणे [€ =e !

मोमांसायाः प्रदानेन Swart waa: प्रदाय न्यायश्चास्वाणि भवेदिदत्तमः पुमान्‌ प्राणदाता भक्त स्थात्‌ पुरारपुरूषे दरो सन्वादिघश्ंशस््राणं zrargafa®) urfae \ कलाशास्तप्रदानेन कलासु कुशलो भवेत्‌ यः argfeae विद्धान्‌ प्राणिनामभयं ददेत्‌ भयं तस्य किद्चिव्छादिद लोके परच शषोरपुराणे। यद्यख भयमुत्पन्नं खतो षा परतोऽपि वा ्राद्ूकम्मेणि agra तत्तस्यापनयेत Bai: i राजतेशोरतो वापि ब्यालाच्च श्चापदादपि। agra दरेद्धौतिं पिटकब्मणि शक्नितः एकतः क्रतवः स्वव सव्वेखवरदक्तिणाः | एकतो भयभोतस्य प्राणिनः प्राणरकचखं तोऽयं Bay दद्यादभयदक्तिणां श्राद्धकाले विशेषेण fe ya परो मतः॥ यथा quaziaa तुष्यन्ति प्रयितामदाः | तया वस्त-पानान्न-रनालङ्ार काञ्चने; एतस्मादभय रेय आआद्धकाक्ते विजानता | WHA प्रदातारो भय विन्दन्ति क्रचित्‌) जन्म-ग्टत्युभयाभावादभयं AY उच्यते।

`+ ~~~ rere iets

(२) दाता भवतोति we |

ye |] श्राद्धकल्पे आद्धापकरशप्रकर गम्‌ | £38

aiaaa नरो याति प्राणिनामभयप्रदः श्राद् मधिकृत्य ब्र्मवैवत्त जो वित्य प्रदानाद्धि नान्यदानं विशिष्यति तस्मात्‌ सर्वप्रयत्नेन देयं प्राएाभिरक्षए अहिंसा सव्वदेवत्यं पविचं सन्वेपावनं | दानं fe प्राणिनामाड्दानानां परमं aut: प्रभासखण्डे | यः we gas दद्यात्‌ प्राणिनां जौवितैषिणं : च्रश्रद्‌ानसद्खेण TATA | दन्तिनाच्च सदखेणए अभयं वे विशिष्यते यानि रन्ानि मेदिन्यां वादनानि स्वियस्तथा | fai प्राप्नोति तत्‌ सव्वं श्राद्धकालेऽभयं ददत्‌॥ बन्धमोकतन्त्‌(*) यः कुग्यात्‌ श्राद्धकाले तु मानवः ¦ तस्य गदितुं शक्यं सुरतं साधुकस॑णः॥

वामनपुराणे बन्दौकृतास्तु ये केवित्‌ wa वा यदिवा परैः | येन केनाप्युपायेन यस्तान्मोच्यते नरः पितरस्तस्य गच्छन्ति शाश्वत पदमव्ययं बन्दिन मेचयेत्नस्मात्‌ पिदकय॑घु यो az: | याति विष्णसायुज्य निमुक्तः कम्मबन्धनात्‌ दरति भृमि-गण्द-पुस्तकाभेयनिरूपण |

(९) वन्दि मोत्तन्त्िति ae |

७२४ चतुवैगे चिन्तामशो परि शेघसर्डे [< we}

अरयाञ्चनाग्यञ्न-ख चाणि | ~ et ब्रह्मावेवत्तं अञ््ननाभ्यञ्नने Wa fae: प्रतिपादयेत्‌ | चञ्चाभिनव aa पिष्डानामसुपरि न्यसेत्‌ =~ 9 $ तच चककुर्‌ शस्तमञ्नन पिठकम्मणि तिलतेलेद्धवाद्ौपात्‌ ast वापि age “चिककुत' नोल पव्वेतः, तत्र भवं “aage सोतोऽञखनाख्य- नौलपव्वेतशिला चण जमित्यथेः |

तिलतेलेन दातव्ये तथ्चैवाभ्यज्लनं वैः |

ata कापासजं वापि पिदरं aafaa? i श्रसावडच्च तथाग्यङ्च्चेत्यज्ञनादौ नि दापयेत्‌ | quan इत्येवं खचञ्चापि faazaal® द्व्येवमच्ननं दत्वा VAT जायते नरः | MIAMI लभते BIA |

लभे ट्‌ स््ाण्यनन्तानि पिण्डद्धचप्ररानतः |

TAGE ~ A eos

अञ्ननाग्यञ्जने चव पिण्डनिवेप॑णे तथा चरश्वमेधफलेनेव सम्मितं मन्तपूवेकं |

क्रियाः सदा यथोद्दिष्टाः प्रयतेन समाचरेत्‌

प्रभासखेष्ड-वायुपराणएयोः | ष्टमा्ल्तिककुदम्ननं नित्यमेव

(९) नियोजयेदिति wo |

qe |] आडकल्पं ाद्धोपकरणप्रकर णम्‌ | OW.

दौपात्‌ छष्णतिलेद्भ ततेलजाद्‌ यद्च धारितं | ब्रह्माण्डपुराणे | ्रपसव्ये पिदभ्यस्तु दद्यादञ्नमुत्तमं | THAT weal Ta खचमेव पेषयिवा्नं सम्यक्‌ वेद्या उत्तरतो बधः | we तदभपिच्ुलैस्तिभिः कुग्याद्यथाविधि

तथा | एकं पविच ₹दस्ते स्यात्िदणणन्त्‌ eae | तलं पारेण दातव्यं पिण्डेभ्याऽभ्य्चनं fe तत्‌ तथा | सोमं WA नवं रद्यच्छणएकापासजं तथा | पचो पट़ख जश्च Reg विवजेयेत्‌ “पताः सैतकौशेयं | THAT दशाः प्राज्ञो यद्येता इतवस्तजाः | प्रौएन्ति adara fe दातुखाष्यफलं भठत्‌ ्ापस्तम्बखते तु वस्त दशा रपि दातव्या इत्युक्तम्‌ एतानि वः faatr aratum नान्यत्‌ पितरा मयोष्टेति वाष- want feat fazu त्यूलासुर्का वा पू वयस्यन्तरायुषि खं लोमेति 'ऊएासुकाः' मेषलोमर णाः “उत्तरे वयसिः पञ्चाश्द्‌वघभ्य SE खं लाम उरःसम्भवमिति fa.) “पञ्चाशत ऊमुरोलोम यज- ame” इति शचायनिवचनात्‌ | RIAs |

९३९ "तुवेगचिन्तामखो ofits [९ qe}

एतद्‌ इत्यपास्यति gure प्रतिपि ण्डमूणणदभ्रा वा TAAL यजमानलोमानि वेति ब्रह्मपरा | ददात्कमेण वासांसि दशा वा aaa: | ततो वयसि zg खानि लोमान्यथापि at त्तो मं wa ad दद्याच्छाणं कार्पासमेव वा, पत्ोरनोलगकाक्तकौ गेयानि विवजेयेत्‌ नागरखण्डे | चञ्च प्रतिपिष्डन्तु cary परयक्‌ यक्‌ ) अन्यत्त सवे पिण्डेषु सततं पिनियोजयेत्‌ safe यथा तन्तस्तथा तनिक्तिपेच्छनैः | विरोधमाचरेत्तषां चोटनाच परस्पर तच रकं प्रदातव्यं रागैवा कुङमेन वा रक्तछ विदोनं यत्तत्ते श्राद्धं भवेदिति aged वरो दत्तः कयभक्ताय रत्तसे | | एवं ददाति यः ad साऽक्तयां लभते fee नह्माण्डपुराणे | BPA गन्धं खजप्रणयनं तथा | Si पुनभवैः कुव्वेन्‌ TAGS लभेत्‌ | इत्यखनाभ्यस्नन-खचनिरूपणं | श्रय THUR |

प्रभासखण्डे |

< qe || TSR दोपकर परक |

लाके Berd सवेमात्यमनश्च परियं सदा | तत्तत्‌ पिणं दातव्ये तदेवा त्तयमिच्छता it वायुपुराणए-न्रह्माणडपुराण्योः गन्धेः GaGa धपैस्तयाङ्तिभिरेव | फालमूलनमस्कारः पिह प्रयतः श्रविः | gat कत्वा दिजान्‌ पश्चात्‌ तपयेदन्ेसम्पद्‌ा श्राद्भकालेषु नियतं वायश्टताः पितामद्ाः | श्रा विशन्ति दिजान्‌ श्रेष्ठान्‌ aareazaatta ते | RAITT प्रदद्याद्न्धमाखादि धुपादौनि शक्तितः तत्रैव पुराणे विश्वान्‌ देवान्‌ प्रति faeara | पुष्यगन्धैस्तथान्नेन SHAS ata a] Sa तु GUHA दास्यते पनः एवं छते ad सभ्यक्‌ सवमेव भविव्यति वायुपुराणे | वस्वेरन्नप्रदानैख भच्छ पेयेस्तयेव | गोभिर श्रैस्तया यामे: पजयेद्धिजसत्तमान्‌९) ^ भवन्ति पितरः प्रोताः पूजितेषु दिजातिषु | तस्मादनेन विधिना पूजयेत दिजान्‌ सद्‌ा वारादपुराण

~~ 7 ~~ +

(२) सम्प्रजये द्दधिजेात्तमानिति wo | 93

५. ~ ~ ~ 7 oo a =a प्‌ hal 5 Zoey > + + H r Ee काति 3 - ~. | Jt

¬ ott ह)

द्धः +?

'

4 _ “ee १५ र. 7 “भ ^+ ant

it Fel

‘S89

ogc चतुवेमेचिन्तामणो परि गेवखब्डे qo |

गन्धाः पष्याणि ताम्बृलधुयदो पाच्त्तानि

पिटरुत्ये प्रशस्तानि खाद्रन्नं सलिल fea

एतानि अद्ध यापेतः पिदभ्यो चो निवेदयेत्‌ |

एव धमोला मे प्रियकारौ वसुन्धरे तया

उपवेश्यासने We कच तच प्रकल्पयत्‌ |

श्रावरणायञ्च तत्‌ कत्तं ब्राह्मणाय प्रदापयेत्‌ |

ततो वस्ताणि रम्याणि सवाष्ाभरणानि विष्एपराणे पिटवाक्छं

रनवस्तमदहायानं सवं भोगादिकं वसु

विभवे सति विप्रभ्यो योऽस्नानृदिश्च दास्यति

भुक्ता निखिलान्‌ भोगानन्ते aa गमिव्यति नरसिंदपुराणे |

उपानच्छचवस्वाणि BAIT कमण्डलं |

ग्रयनासनयानानि दपंणव्यजनानि

aq सुसंछ्तं गन्धं ताम्बूलं दोपचामर

fret यः प्रयच्छन्त श्रदधाने विमन्छरः

शकमेदो तरति प्राय ज्ञानमनुनत्तम नन्दिपुराणे |

BANA धृपदौपवस्तमाखानुलेपनं

गोमद्िव्यञ्च करभवलोवदादिकं तथा

श्राद्श्व्यजनद्चशयनासनपाद्काः

we || SSNS SS प्रकरणप्रकर खम | ७३९

शिविका रथगन्तीका qearery Bvt: HATS: परवासाश्च सुगन्धाखखसुष्टयः | ्रङ्ारधानिकाः wa योगपट़ाख यष्टयः 1 करिद्धचाणि शक्यानि मेखलाञ्चैव कम्बलाः | यन्ञोपवोतं Geta कौपोनं इण्डिकास्तथया वस्हन्येतान्यथान्यानि freut प्रोतये बुधैः | यथोपयोगं दयानि ब्राह्मणेभ्यो यथाविधि i एवं ददाति यो भव्या यथालाभं ware | सोऽश्वमेधस्य यज्ञस्य फल प्राप्रोति मानवः HINT | saga बडविधान्‌ काञ्चनेन विनिमितान्‌ रैव्विरचितांश्चापि चामारौन्य्॑ररकान्यपि कपरागरुकस्ढरोकुकमादरौनि यान्यपि गन्धद्रव्याणि रम्याणि भ्रौ खण्डप्रकलान्यपि कपूरादेशच भाण्डानि ATTA तथा दोपपाअर धूपपात्रं तथा भोजनभाजनं भाजनाधारयन्त्राणि पतद्ग्रादस्तथेव श्रान्दोलकान्मञ्चकांख Bal दसत्रलिका | कटादास्ता्रधात्त्थास्ताम्रजाः कलशस्तथा चरका दर्विंका लोरौ भाण्डानि विविधानि = | तास्ादिधातसन्रूताः WA: करकास्तथा भद्रपोढानि पोटानि गदिकाञ्चासमानि च।

98 ° चतुर्वगेचिन्तामशौ परि शेख [€ we |

वस्त्पुखाश्च aya मनोज्ञाश्च विदङ्गिकाः मोमांसाद्‌श्च wey पस्तुकानि नवानि सोधानि कमनौयानि वापौकूपादिकं तथा ग्रामान्‌ dare केदारान्‌ उद्यानन्यथ वाटिका sat लतावितानानि पृगादिद्रुमवाटिकाः शकटान्‌ सोपकरणान्‌ लाङ्गलानि afta: VAG दात्र ग्ला मन्धानमण्डकं तयाच्ननष्लाकाश् WAAAY प्रसाधन! एतान्‌ पदाथानन्यां शच चतुरा्रमकाङ्कितान्‌ श्रात्मनञ्च प्रियान्‌ दद्यात्‌ पिद्धर्णा युक्रमानसः विभवस्ानुसारेण देशकालानरूपतः एतान्‌ SAT यः GIR पदाथान्‌ भोगसाधनान्‌ तस्य दुलभ किञचिदिद लेके परच च॥ रामायणे | खमतोते care तु रतोचो विधानतः। चक्र दादश्क Ble चयोदश्कमेव | ततसादिश्च पितरं ब्राह्मणेभ्यो ददौ घनं मदादाणि रन्ानि गाश्च वादनमेव चर भरत दति शेषः | aware | श्रतःपरं प्रवच्यामि दानानि सफलानि तारणानि fasut वे खग्याण्यात्मसुखानि

qe |] MSR आदडापकरशप्रकर शम्‌ | SBR,

लाके श्रेष्ठतमं we श्रात्मनश्ापि यतिं | aq fagut दातव्य तेषामेगाग्िषोधिना ARGS TAT महासचफलं लभेत्‌ | वनं पुष्यफलेपेतं दत्वा गोमेधमञ्चते

तया | दद्यार्‌यः शिशिरे af बहकाष्टं yaaa: | कायार्चिदौभिप्राकाश्य रूपं सौभाग्यमेति सः इन्धनानि तु यो cafes: शिशिरागमे) नित्यं जयति संग्रामे भिया युक्तश्च stad ` तया |

शरणं सवसम्यणं सशय्यासनभोजनं | श्राद्धे दत्वा यतिभ्यस्तु नाकष्र्े मरोयते i "शरणम्‌" Bara: | सुक्तावेदूव्येवासांसि रनानि विविधानि ot वादनानि दिव्यानि जायन्ते तस्य कारिः TATA गायन्ते वादयन्ति | सुमदल्वलनप्रख्य' सवेकामसमन्ित खग्येचन्दरप्रभन्दिवयं विभानं लभते;त्तयं | अर्एरोभिः परिरतं कामगन्त मनोजवं | aqua विमानाग्रे यमानः समन्ततः, दिव्यैः yet: प्रसिञ्चन्ति चृणसुष्ठिभिरोव कन्यायवत्यस्तासाञ्च VATU aT: |

S82

त्या |

चतुर्ग चिन्तामणे परि शेधणग्डे [९ we |

सुखिनस्ते विबध्यन्ति सततं fe मनेरमेः ्श्वर्‌ानसरस्लेण रयदानश्तेन | दन्तिद्‌नसदस्राच यो गिष्वावसयो वरः श्रश्वमेधसदस्ेण राजस यश्रतेन |

UST कसदखेणए यो गिष्वावसथो वरः

भोजनायासन दत्वा aia: ऊंताञ्जलिः सवेयन्ञकतना ञ्च फलं प्राप्रोत्यनत्तमं चिप्रमत्युष्णमक्जि्टं स्वादु दत्तम्बुभुकिते | aug? सदा fava सत्छत्य प्रयत्तः प्रतिश्रयं सदा दद्यादतिथिग्यः छताञ्नलिः | देवावासं प्रतिष्ठन्ति दिव्याति्यैः सदखशः सवाण्येतानि यो ददात्‌ थिव्धामेकराडभवेत्‌ | चिभिदाभ्यामथेकेन दानेन तु सुखो भवेत्‌ दानानि परमे wa: सद्धिः सत्त्य पूजितः चेलोक्यस्याधिपल्यं fe दानादेव धरुवं खितिः राज्यभ्वष्टस्त राजा स्यादधनः VIAA घनं | त्ोणायुलभते चायः पिदभक्तः सदा नरः यान्‌ कामान्मनसा चेच्छन्तांस्तस्य पितरो ददुः | यानि रन्नानि मेदिन्यां वादनानि स्तियस्तथा | िप्रमाप्रोति तत्छवं farang मानवः

मदाभारते |

& qe |]

तया |

TSR आड्धोपकर्णप्रकरणम्‌ |

अन्नपानाश्रगोवस्तदचश्थयासनानि | Waar प्रशस्तानि दानान्यष्टौ विशेषतः दासोदासानलद्कारान भोगोपकरणानि च।

amt पिन्यः प्राप्नाति araisy नेद संशयः

Tat धमराजस्तु वासुदेवस धौमतः | मातुलस्य BFE रामादौनां तथेव | श्राङ्भान्युदिश्य सवषां चकार विधिवत्तदा ददो रन्नानि वासांसि यामानश्वावरथानपि | स्तो शेव दिजमुख्येभ्यस्तया शतसदख शः |

अलङ्ारां स्याश्च गाश्च काम्या वरस्ियः |

शरादिश्यादिश्च विप्रेभ्यो ददौ नपसत्तम द्राण Way भोश्रञ्च Bacay वाद्धिकं | दुैधनञ्च राजानं पां सैव IR VAT HAAG सुहदशेव सवशः आदिश्वादिश्च विप्रभ्यो ददौ नपसन्तम | तथा सख पृत्रपौचाणं पिद्धणामात्नस्तथा | गान्धारस्य AeA: प्रददौ चौद्धंददिके

श्राद्मेवेापक्रम्य विष्णघमंत्तरे पिदगाथाः |

afy स्यात्स Rasa कञ्चित्युरुषसत्त मः

दद्यात्छष्णाजिनं यो न: aug विधानतः |

श्रपि ale कुलेऽस्ाकं कञ्चित्युरुषसन्तमः |

983

७88 चतुर्वगचिन्तामणो परि शेषखण्डे [< we |

प्रखयमानां यो Fa ददादब्राह्मणएपुङ्गवे श्रपि स्यात्छ कुलेऽस्पाकं कश्ित्युरुषसन्तमः | कूपारामतडागानां वापोनां यञ्च कारकः श्रा बौधायनः वापोकूपतडागानि टक्तानाराममेव शालो चरेचकेदाराः Bagh: पुष्यवारिकाः आद्धषु eat प्रयतः पिद्नात्मानमेव च॑ | उद्धृरत्येनशा दुःखाद्यावदाभूतसक्षक तदेवमेतेव्वभिदितेषु प्रदेयेषु यानि प्रदेयानि श्रादुप्रयागान्त- मेतार्चनाङ्गश्चतानि तानि तत्तत्पिटनामगोचषङ्लोत्तनपवेकं fae एव देयानि यानि पनरन्यानि गोग्ठदिरणरषणा जिनप्रतोनि श्राद्धकाले खपिद्रणं अेयःसिद्याथं दानखण्डेक्तप्रकारेण ब्राह्मणेभ्यः प्ररेयानि तच निमित्तान्तराणे्ला कनया श्राद्भमेवाधिरत्य तेषां विधानात्‌ तानि चैवं प्रदत्तानि पिद्णामात्मनश्च fafae- खगादि फल प्राश्यं भवन्तोति | इति प्रकौणकं | श्रय दस्तिणद्रव्याणि

ब्रह्मपुराणे | यद्यदिष्टतमं लाके यच्चास्य दयितं Vez | दरिणथेन्तु ata तख तस्याक्तयाथिना AQT | सतिलं aramay दद्याच्छक्याथ zfaut |

wei] BSR श्राद्धौपकर णपकेर शम्‌ | ७8५

गो-श्वु-दिरण्य-वार्छासि यानानि शयनानि द्याद्यदिष्टं विप्राणमात्वनः पितुरेव ari विन्तशायेन रितः fama: प्रो तिमाचरन्‌ 'नामगोतेणः सम्पदानस्यात्मनख नामगोचो चारणेन | नामगोचे समुचाय्यं सम्प्रदानस्य चात्मनः | सम्पदेयं प्रयच्छन्ति कन्यादाने तु GUA दति व्यासस्मरणत्‌ त्या" सशत्यनसारेए, ‘free: प्रौतिमाचरन्‌' Ta कमण पिद्रन्‌ प्रीणयन्‌ | राद Hazy: | सतिलं नामगो चण zqreearey faut | feru-ya-areifa धम्याणि शयनानि वद्धिपुराणे भक्याय zfaut Zar श्राद्धकम्मणि शक्रितः ग्रामान्‌ क्तेचाण्छथारामान्‌ विचिचाः पुष्यवारिकाः वद्धभौमानि रम्याणि शयनानि गदाणि सुवर-रन्न-वासांसि रजतं शषणानि च॥ aise afeay व्रिधिधान्यासनानि पादुका दासद्‌ासोश्च इच-व्यजन-चामरं | ला ङ्लान्‌ शकान्‌ गन्तौग्टदोपकरणानि च॥ येन येनो पयो गोऽस्ति विप्राणामत्मनस्तथा |

तत्तत्मरेयं श्राद्धेषु efaura दितेषिणा Gt

७8६ चतुरं चिन्तामशौ परि षले [€ खर)

यथा यथा fe quagal रि यथा यथा जायते BAIT WATT तया वायुपुराणे \ धेन Brgy यो ददात्‌ wie कुम्भोपदोदनां | गावस्तसुपतिष्टन्ति nat पष्ठिश्च जायते प्रयनासनानि तथा waat वाहनानि च। श्राद्धेष्वेतानि यो दद्यादश्वमेधफलं लभेत्‌ सपिःपृणनि पाचाणि श्राद्धे ama दापयेत्‌ कुम्भादिदोदधेनूनां qetat GMAT | यथेष्टां efaut दद्यात्‌ पण्डरौोकफलं WHA -पर्डरोकः' क्रतुविशेषः | रम्यमावसथं TA राजखयफल लभेत | कूपाराम-तडा गानि केचघोषग्टदाणि | गां zat मादते खग नित्यमाचनद्रतारक खास्तौणं शयनं दत्वा we रन्न विग्डषितं | पितरस्तस्य guia खग चानन्यमञ्रते | बह्मा ण्डपराणे | सोवणंरौप्यपाचराणि मनोज्ञानि wars च) दस्यश्व-रथ-यानानि aagifa werfa च। उपानत्पादुकाच्छचचामराण्यजिनानि यज्ञेषु दक्षिण पुष्धा चेति सचचिन्तयेत्तदा दरिद्रोऽपि यथाशक्ति दद्याद्धिप्रेषु दरणं

qe |] श्राद्धकल्पे श्राड्धोपकरणप्करणम्‌ | ess

सेवेयमिति वद्भिः कत्ययेः |

सौरपराणे | वङ्तौभिदकिणाभियः are मरौणएयति द्विजान्‌ fogut प्रसादेन याति खगमनन्तकं श्रशक्रस्तु GAMA श्राद्ध cata दक्षिणं afar FS feaa तद्धि wae: यज्ञोपबोतमथयवा द्यतिदारिद्रपोडितः | प्रद दयाद्क्षिणाथे वै तेन wa कमं सर्ग

दति द्षिणाद्रव्यनिर्ूपणएम्‌ |

इति ओ्रमहाराजाधिराज-श्रोमदादवोय-षमस्तकरणणधिपति- पण्डित-ग्रौ डेमाद्धि विरचिते चतुव॑गेचिन्तामणौ परिशेष- खण्डे BSR आद्धोपकरसं नाम गवमोऽध्यायः॥ Ut

BY द्‌शमेाऽध्यायः।

0 3. >)

गणएकगणएसदसे रप्यशक्यो यदौयः

कलयिंतुमखिलानां राशिरुचैशणानां t

छतसुक्तसम्टद्धिः सोऽय रेमाद्रिखरिः

कथयति परिभाषां अआद्कमेप्यशषाम्‌

अरय परिभाषा | तच सवेशाख्ोापसंहारः तदथेमिदं चिन्यते fafa शाखा-

ANGI Wage श्राद्ध मुक्तं तावन्म्ा्रमेव कर्तव्यम्‌ उत मन्वादिद्तिविदितसवेधमाप संदारेणेति | तच ufe तावन्याचवधमेकं क्रियते तदा WERE तावन्म्ाच्रापदणशर्थवानन्यथानथकः स्यात्‌ नन यदि रूतिविंहितधमापसंदारः क्रियते तदा रतयेऽथैवत्यः श्रन्यथानथिकाः स्युरिति समानन्यायतया स्मात्तधर्मकलापोपसंदारा- $पि निरवद्यमासोदिति। mia fanaa VTE AT LAPT पुरुषान्‌ प्रति रतयोऽथेवत्यो ufaseifa वाच्यं प्राति खिक- श्राखादि्ुन्यानां चवणिकानामभावात्‌ | Er प्रत्यथैवत्यो भविखन्तौति वाच्यं चेवणिकाधिकारिकोापनयनाध्ययनाञ्चिरोचा- दिकमपदेशप्रधानलात्‌ रतीनां ‡वर्णिंकान प्रत्यपि तासामथैव्ेन भायम्‌। मेवं कमेविशेष एद्रान्‌ प्रत्ेवाथवचं कस्याम्‌ श्रथवा

१० wo ||] Seay परिभाषाप्रकरणम्‌ | OBE

चेवणिकान्‌ प्रत्यपि बङघमकश्राद्ान्तरोापदं शनेपयागिलं acat चरतः MITA HUNG WIAA प्रयागस्तावानेव RAAT स्मात्त- पदाथप्रवेश्ना तिरेच्यः। श्रतिरच्यमाना दि प्रयागविध्यभिमतौ maa दिलान्याव्राषादयेत्‌ | aaa खशखाकलपस्चग्टद्यो- WA द्ध प्रयोगः परशाखादयक्रपदाथप्रवेशेन रंदणौयः

किञ्च aque वि शेषसम्बन्धिलनियमाल्लिङ्लि- ङ्गिनेखेकाश्रयलात्‌ कटे विशेषाश्रितेन करूपदचत्रेण लिङ्गन तदाभि लिङ्गिनो श्रतिः कर्ष्यते | च्रतः सखसखकर्पद्धचग्टद्योक्रानां. आराद्धकम णं व्यवस्थेव |

किञ्च शखान्तरण्टद्यान्तरादै विधौयमानस्य पौनरूत्यादिरो- षपरिदारस्याशक्यतलाक मान्तरत्व aaa चधमेजातस्यतिटरे शमन्त- रेण शाखान्तरोयकमंसम्बन्धानुपपन्तौ संवैपसंदारोा निष्यमाणकः | चोपपद्‌ासम्भवेन areata: | तत्तच्छा खाग्ट्यध्येटललक्त- णस्य तत्तच्छाखोयताभिमानितलरूपस्य चोपपदस्य कटेविशेषकस्य सम्भवात्‌ प्रतिविधिवाक्यसुपपदकर्पने aay कन्यनेति वाच्यं सवैनपि विधौनिदमादिना केनचित्‌ सवनान्ना पराद्टश्छ यग्पदुप- पदान्यस्य AAA |

मेवं परम्परागतखशाखापरित्यागेन शखान्तराध्ययनकन्तापि fe खक्ुलपरम्परागतशा खागद्योक्रधमोनेवान तिष्ठति दि जिवेदाध्यायो वेदान्तरान्तगतं खशखान्तरमघौयानाऽपि खण खाग््ह्याक्रानेव ध्मानाचरति | अनधौतवेदाऽपि श्राद्धादिकं कमं कुवन्‌ शाखावि- शेषग्टद्य विशेषो पदिष्टामेव सरणिमाश्रयत इति तत्तच्छाखागट द्य

Oy ¢ चतु वैगचिन्तामखो परि गेषखण्डे te Ze |

पयेदत्वलच्तणसुपपदं यावदाचारमनवत्तते तच्छाखौयत्वाभिमानाऽपि तच्छ!खाध्येटत्भ्रम एव वाच्यः | चासो खश्ाखामधौतवतेा- ऽनघौतवतेा वा सम्भवति 1 प्रथमे तच्छाखाध्येटलन्नानस्य ayaa. faa तादृशस्य ज्ञानस्येवासम्भवात्‌ श्रतस्तयाः श्ाखाग्द्या- चार विगश्रषानसरणं नेापपद्यत अन्यश्राख्येतुरपि वातादिदोष- वशपजातशाखान्तराध्येढलभ्रेमस्य तच्छाखारणद्यानृसरसं waa | दोषमन्तरेण ससुत्यन्श्रमस्याय नियम दति चेत्‌ कारण- मन्तरेण भ्रमस्यासम्भवात्‌ | श्रयादायारोापदूपथ्रमस्य दोषमन्तरे- णापि waa इत्युच्यते तदि तस्य सवेच सम्भवा दव्यवस्यैव maria गोणे श्राखान्तरौयवव्यपदशे तस्य विद्यमानलात्‌ परशखाग्द्या- कपिधिग्रदणप्रसङ्ग; अतः कठविररेषणशोभ्द तेापपदा सम्भवात्‌ सवंश- खाकन्पद्टजग्टद्यरूछत्याचारप्रा्ठानां आद्कम॑णां सवान्‌ प्रति साधा- रण्यमेव पुनव्येव्येति नेतरेवं शखाविर्षाध्येट सन्ततिजला- नपायानत्तच्छाखौयतवम स्येव | चरतः WMA AAA युक्तमेव राद्धं कन्तव्यं नाधिकस्ममान्तपदायंप्रवेशन परशाखाकरपदच- गहयक्रपदाथप्रवेशन वातिरेच्यमिति खितं |

्रचोच्यते। अनन्यथासिद्प्रत्यभिनज्ञाबलाद शेषश खाप्रत्ययमेक- मेवा्थिहचादिकमति शखान्तराधिकरणे स्थापितं “एकं वा संयो गरू पचोदनाख्या विशेषात्‌” 1 सवाखपि शखासु व्योतिष्टामा- दिकमणः संचागरूपचोदनाख्यानामविरेषात्‌ प्रत्यभिज्ञायमानस्यैकलं Mad संयोगोऽ प्राधान्यात्‌ फलसम्बन्धो faafea: | रूपञ्चा- न्तर द्ग त्कमखर्‌ पनिरूपकलाच द्रयदेवता चोदना WA

१० we || आ्राद्धकल्त्पे परिभाषाप्रकरणम्‌ | 9४९.

सहितभावनाविषयोविधिः। अश्या तु ज्योतिष्टोमादिनामधेय एतदेव BA BVM: प्राह्राचाया; “सवच प्रत्टभिज्ञानात्‌ सन्ञाखूपगणादिभिः एककमंलविज्ञान शाखाख्पगच्छति” इति | चाच किचिद्धदक कारणमस्ति, शखान्तराक्रम्य भेदप्रयोजकला- नवधारणात्‌ | प्रकरणान्तर्‌ दव परस्परासन्नियानं भेदकमिति चेत्‌, एकस्याष्येतुः शखान्तराध्ययनाभावात्‌ तव्मतिपाद्यमानन्योतिषश- मादिकमान्‌पलम्भे भेदावभासासस्मवात्‌ | RAI. पनरोकस्य श्राखान्त- राध्ययनाभावः | इत्थं यथैवाटतिग्कस्यां व्यौ समाणते तया ख।ध्यायलसेकेकस्यां शखायान्ततश्च स्वध्यायोऽध्येनव् दत्यवाघधौतेन साध्यायेन RHA भावये दिल्यक्ेः Sra कमाववोधनं प्रत्यु पारौयमानलादिवक्तितरैकसंख्यैका शखःध्येतयेति गम्यते। कुतस्तहि वेदान्तराध्ययनमपि बेदानधोत्य वेदौ नेत्यःदिवचनेग्ति नमः | किञ्च वेदान्तरे कमणः साकाङ्घत्वान्क मावबोधं प्रति वेदानां समुचये सत्येकस्य नेकवेद्‌ाध्ययनं | एकवेदान्तगेते तु शखान्तरेपि परि- पृणधममेकं शाखान्तरनिरपे्तमेव ज्योतिष्टो मादिकमावगम्यते | श्रतस्तु- खयका्य॑तवाद कवेदान्तगतेकशाखाध्ययननियमे शाखानां fare दति। तदादराचायाः। “खध्यायग्रदणे नेका णखा fe परिग्रद्यते

एकाथानां विकस्पश् aaa भविच्यतिः इति ¦ नन यद्योकस्येकवेदान्त- गैतानेकशाखाध्ययनाभावाच्छाखान्तरौोयक्माप्रतौ AGS कुतः प्रत्य- भिन्नापि भवत। अरय खयमनधोयमानेऽपि परेऽघोयमान शखा- न्तरे समाक्ष्यमाने तत्‌प्रतिपाद्यमानकमंएवगतिभेवतौति प्रत्यभिज्ञा पपद्यत इत्युच्यते तदहि तथेव भेदावगतिरपि भरिव्यति

OUR चतुवर्गचिन्तामणो परि शेषसवगञे [Re अर

उच्यते | कममेखशूपगतविगेषाभावात्‌ प्रत्यत्तमेदप्रतौत्यभावे नाम- रूपाद्य विश्षनिवन्धनापरोक्तप्रत्यभिन्ञोत्पत्ता परस्परासन्निधानप्रयक्रा- नुमानजन्यभेदप्रतो तेरुत्पत्तिप्रतिबन्धात्‌ | WY वा भेदवृद्यमावस- दकताखद्हपप्रतो तिरोवाभेदप्रमात्मकप्रत्यभिज्ञाकार्यकरलादप्रत्यभिन्चैव सतौ गोण प्रत्यभिज्ञा गुणान्तरं तडं मेदकमस्तु ade कस्मिन्नेव कमणि विकरूपनानवयोपपन्तेः | नन्‌ त्पत्तिवाक्य ष्टे गुणे खति गणान्तरानवकाशाद्वाजिन दव गणान्तरे कर्मभेद एव मेवं | इयारुन्पत्तिवाक्ये शिष्टयोस्तुल्बलले wafer कमणि पिकर्प- सम्भवात्‌ |

नन्‌ यदि सवासु शाखाखेकमेव कमं प्रतिपाद्यते तदा पनरक्त- ताप्रसङ्गः अतस्तत्परिहारायमभ्वासन्यायेन शखान्तरे कर्ममदो वाच्यः मेवं यत्र॒ तावन्प्ा्राथैतेन पनः श्रतिः प्रयोजनश्एन्या भवेत्‌ aa भेदमापादयति | शखान्तरे तु गणान्तरायेवेन WET यवेन वा प्रयोजनवतौ सती मेदं करोति। चयं पनः अरतिः | यत AH: |

एकशखानिबद्धानां ज्ञायते fe पनः अतिः कण्ठादिचरणानान्त प्रतिशखं सरक्तः

अचकशाखाष्ययननियमाेनैकशाखागतम््भिदचादि अतं नासौ शाखान्तरगते श्टणोति कदाचित्‌ परैरपोयमानं शाखान्तरगतं प्रन्नपि परप्रतिपच्ययेनेवेतदित्य्यवस्टति aq पुरुषा- न्तरप्रतिपत्ययताच्छाखान्तरस्य पुनः तिलं afa शाखानां युगपद्‌ दन्न पुनः afar तदि तैकशाखावत्रमेणाष्ययन-

९० we |] arene परिभाषाप्रकरणम्‌ | OU

स्थितिः क्रसेणाध्ययने fe काचित्युनः अतिवमापद्यमाना aH भेदं करोति चत्र तु aga: का पुनः भरुतिभवेत्‌ भ्रतो- यथैकशाखागतं कमं देशान्तरपुरूषान्तरादिषु पुनः श्रूयमाणएमपि प्रति- पाद्यमेदान्न पुनरक्मेवमेव शाखान्तरे स्विति य्ेकयैव शाखया सव्व प्रतिपद्यन्तामनथक शाखान्तरमिति तच्छखान्तराणमरुचिमवात्‌ प्रतिशाखं चाध्येदनियमस्यानादिवादनपालम्भ एवेति अरतएवै- तदपिन वाच्यं, यथा कतस्य करणसम्भवस्तया fafere पिधाना- सम्भवोऽपौत्येकस्यां शाखायां विडितस्य शखान्तरे तावददिघानास- MA शाखानां यगपदुपस्छानाचानुवादासम्भवोऽपोत्यतो भेद Tala | यतस्तत्तच्छा खाध्यायिनः प्रवत्यान्‌ प्रतिपादयांख परुषान्‌ प्रति प्रटत्ति- अदन प्रतिपत्तिभेदेन विदितस्यापि विधानं विर्ध्यते। तदेवं avaa स्थिते यच कचनेापदिषटधरमेः सम्बध्यमानमग्निहाचादिकं शाखान्तराध्येटभिरग्यनष्टौयमानं चैक प्रतिगिव्यत इति न्यायात्‌ तद्धमेयक्रमनेयमिति खवशाखोपसंदारे fed सन्वेशाखाग्टह्य- काल्प -छति-पुराणेतिदासाचारावगतधमंमाचयुक्तमेव सवैः श्राद्धं कर्तव्यमिति सितम्‌ |

श्रतएतरैकां कामपि शाखां wee कल्य त्राणि रचयन्तो- सुनयः खग्रा खोक्रधममाचो पनिबन्धनेनापरितुखन्तः श्राखान्तरौय- धर्मसंग्रदं Hat दृ श्यन्ते नन्‌ सरव्रखागद्यादिषु कर्भकलेऽपि तन्तच्छा खारयचयेदपुरुष- मेदव्यवस्थया तत्तच्छाखाविष्येक्तिकन्तव्यताभेदन्धवस्थोपपन्ेः

सवंशाखोपसंद्ारः | 2

कौ

शह चुर्वगचिन्तामौ परि ेषखर

[Ro wel

मैवं tefaurat व्यवम्धायां ्चतिलिङ्गादिरूपमानाभावात्‌ अत्यादिवत्‌ केनचिच्छाखान्तरं व्यवस्थामानत्वेनग्युपगतं |

नन्वस्ति तावतखाध्यायेष्येतव्य इति वचनादाचारपरम्परागत- धरूषविशषाणां शखावि शषध्ययनव्यवस्था | Rat व्यवख्ितप्रमाण- धन्ोयमानं प्रमेयमपि तद्यावस्थातुमदति | तथा fei यथा दृष्टे सम्भवति नादष्टकल्पना न्याय्येति खाध्यायाध्ययनविधे; कमावनेाधा- तेन दु टाथेवमिग्यते। एवमेव शाखाविशेषाध्ययनव्यवसाया ais Sora कटेविशषव्यवस्यितकमाववेाधायवमेष्टव्यम्‌

उच्यते | प्रज्ञाविशेषशालिनां सखवेदवत्‌ परवेदाध्ययनस्या्यनज्ञा- तत्वात्‌ परते दान्तगतश्राखायां व्यवस्थाभावादव्यवस्थेकशाखाष्ययनं aa तदपि कब्मावनाघधा्थं बेधोऽ्यनुष्टानाये दति शखान्तरोय- ears sal व्यवसा नद्यदृ ष्टां दितोयवेदाध्ययनम्‌ श्रध्ययनविधिवेषम्यापन्तेः | श्रनयेभ्यस्तद्धभौपरेशथमन्यश्रााध्ययनं दृष्टाथेमेवास्तु अपोतेन वेदेन कर्मावनेाधं कुग्यादिति विध्या निणणैंतः। नत aaa कारयेदिति |

यत्त॒ खभ्राखागताधिकायन्तरकन्तंव् कमेविधायकवेद परदे शाध्ययनं करियते तत्‌ कमावनाधाथं समग्रशाखाध्ययने विदिते सति नान्तरौ- यकलेनेति 21a 1

श्रथ पराध्यापनाथेमध्यायनविधिना दितीयवेदाध्ययनं प्रयोा- जितं नाष्ययनविधिनेति वैषम्यं चादृ ष्टाथलमिति चेत्‌। तन्न एकचाध्ययनविधिप्रयुक्तमध्ययनम्‌ अन्यवाध्ययनविधिप्रयक्रमिति वैय

१० qe || भआडकल्ये परिभाषाप्रकरणम्‌! out

wed! सवंच्राच्ययनविधिगप्र यक्रमध्ययनमिति वाच्यम्‌ अध्ययनविध्यानयक्यप्रसङ्गात्‌ |

किञ्च श्रध्ययनविधिप्रयक्रं परवेदाध्ययने प्रज्ञाविशेषशालिनोः चचियवेश्वये वंरान्तराध्ययनं प्राप्रोति तयोारनध्यापकत्वात्‌ | श्रता शखाग्टह्यादिव्यवस्यया कम॑ण व्यवस्था |

यन्त्रं | स्वभ्राखोपरुद्ारे ane faqs इति aq प्रयोगविधि श्रुतिद्छत्याचारादिप्रमाणप्रापित-सवपदारथप्रतोकां sea प्रयाग्रं॒विधत्ते। पुनः खसन्निधिसमानातपदाथमाचप्रा्ति- परितुष्टः सदसेवेति श्रतंएव वेदवेद्याद्यन्तरा प्रविशतः स्रान्नैस्या- चमनादिपदाथेख्यापि वा कारणाग्रहणे प्रयुक्तानि प्रतोयेरन्नित्यज प्रयोगविचिपरिग्डा वण्ितिः किञ्च पदाथानां धमः क्रमो दोनप्रमाणप्रापितमपि gery बाधितुं क्षमते |

अपि कस्याञिच्छाखार्यां सामान्यमेवोपदिष्टं विशेषः | तचानुष्टानकालेऽवग्यं खबृद्धाध्यवस्य कञ्चिदिशेषो ग्रडौतव्यः। Beau: कदाचिच्छाखान्तरोापविष्टा गह्यते i तच यदि शखान्त- रानुसारेण एव गह्यते तदा किनामाखमच्जमं कतं खात्‌। योऽपि तत्छामान्यानन्तगता भिन्नदारतया समुचयेनेकप्रयेागनिवेश लभमानः सखशाखोक्तपदाथाविरेधो अ्राखान्तरोयः पदार्थः सेष्ययपुवैसखानिञ्ज- तापायपश्मिएलादि रद्ध प्रमाणणन्तरानिवारितप्रबेश्ो waar किच्चिदट्‌दूषयत्‌ ag खगाखोक्तविरद्धः wert: सोऽपि प्रमाणस्यापच्चपातिलादेकडार कत्वे af तुखखबलला दधिकन्यन्या सन गद्यमाणो नातौवानो चित्येन नैयायिकानां waa |

wd चतुर्वगेचिन्तामणो धरि गरेषखण्डे {१० qo |

WA: सव्वेशराखाकल्यखचग्णहयसछतिपुराएतिदहासाचारावगतान्‌ पदाथानुपरुंदत्य प्रयोागोऽनृष्टय इति सिद्धम्‌ Se लिङ्गदशेनम्‌ ब्रह्मपराणे रामेण भोजिता विप्रा gana यथाविधि | वैदिकी कता खवा क्रिया या मानवो War | aren विधिश्चैव वेश्वरे विकपूवेकः

“सुन्येन' मुनिभिः प्रेरितेन वेदिक" वेदविदितपिष्डपिद- aquafan, पिण्डपिटयज्ञवदुपचारः पिच्य इत्यतिदेभ्ेन आदधे प्रापिता “मानवो” मनुप्रणोतश्ास्त विदिता, “रता, श्रन्येरपि दारौत- गोतमप्रष्टतिभिधमे्रास्तकारेवैदाथैमनुरुखत्योपदिष्टा सगेप्रतिसर्मादि पञ्चलकणएवन्ति areata पराणानि" तेषु उक्तः” प्रतिपादितः ‘fafa? श्रनष्टानप्रकारः एव सन्ब॑ास्ताण्टुपसं हत्य रामेण श्राद्धं छतमित्यथः sare काष्णाजिनिः।

्रात्मतन्लेषु VA कुचात्पारतन्तिकं | विश्षाः खल्‌ सामान्या वेदोक्ता वेदवादिभिः

‘saad शाखाग्टद्यादिरूपे सकोयं शस्ते, यदनषेयपदाथै- स्वरूपं नेक्तं तत्परको यतन्ल्ोक्रमपि Fla यतो वेदोक्राः स्वँ faint: सवषामनष्टादणणं सामान्याः साधारणा इटि वेदवादिभि- निणणौतम्‌। यत्पुनरेतदिरद्धं वेजवापायनस्य वचनम्‌ | “age वा quai चस्य कमे प्रचादितं | तस्य तावति शस्ता छते सव्यतो भवेत्‌" इति।

१० we || Senay परिभाषाप्रकरणम्‌ | ७५७

aaa केचिदेवं व्याचचते यद्रभाधानचोडगोपनयनविवादादिकं कमे ग्टद्येषु sar मन्वादिरूतियन्छेषु Wea aq Waa ATA यत्त॒ श्राद्भाष्टकादिकं रतिषु wane चासम्यगुकर तच Waa कर्तदवेति। Fa खग्ट द्योकरस्य Waa निवाते |

तु परग्टद्याद्यपेक्तापोति सवापसदारन्यायस्य वचनस्य त्तस्य विषयव्यवस्थेति | TVA नाम खल्यधमेकस्याभिधानं aud वेत्यभि- धानात्‌ Wawa area vale कुतस्तथा विधे तदपकचोक्ता नैतदेवं Rug नामा क्मखरूपनिष्यादकन सन्निपातिना Tea धमण विनाभिधानं way रूपनिष्यादकधमेमिधानेन सम्पूणतम्‌ | श्रल्पलञ्च तदभिधानसमाप्तावन्यचोक्तादृ छेकायधमानमिधानम्‌ अतो- ऽसम्यगभिधाने युक्ता खत्यपेच्तेति |

तदिदं व्ाखस्यानमयक्र were रतिमाचापेच्तानिषेधवचने श्रन्दानथक्य प्रसङ्गः |

WG AMI! ANS BRYA तच TITRA कर्तव्या यत्त सम्यगनुक्तं नच HAT BAVARIA great क्मावबमोधे विकल्पोङ्गो कुतः वदानाञ्च समुचय दति |

तदपि युक्तं शाखान्तरोक्तधमापरुडारन्या यस्यासम्यगुक्तकम- विषयले वेदान्तरवदसम्यगभिघधायक्शाखाया afa शाखान्तराधि- करणेऽन्‌ दादरणएलमेव TAHA | सेकवेदान्तगता काचिदस्ति तादृ श्रा खेत्यधिकरण्पर य्य चापद्येत | श्रत एवं Mw, खशाखाग्टह्योकरे anya कर्मणि परशाखोक्राधिकधमापसंदारं aaa तावत्‌-

७५८ चतुर्थगे चिन्तामसओ परि रेषसखय [१० wey

प्रयोगोऽन षेय; यदि कडाचिदैवान्मानुषादढा प्रतिबलात्‌ परध्राखा- ग्यदयोक्राधिककभापसंदारा शक्यते Fa तदा खश्ाखाग्टह्यमा- चेक्रख न्यधमेयक्रमपि ane तावति छते सवेशाखाग्णद्याप- संहारेण ygaumaiyey कियते तददेव तदपि समग्रशास्तार्थ- रूपमेव तेन छतं भवतौत्यनकन्ोऽयमिति |

चन्ये तु पुनः खग्टह्मोक्घमविरद्धपरग्टह्यधमान्‌ टाननिषेधपरमिदं वचनं वणयन्ति | तत्न न्युनाभिकधमेविषयलस्य वचने प्रत्येणोप- खम्भात्‌ विरद धर्माणं वैकस्पिकलत्वादेकोपादानेऽन्यदानात्‌ प्रयोग- परिमाणसाम्छे सति aa वत्यन्‌ पयोगात्‌ |

aq विदद्धशा खान्तरोयधमंपसंदारनिषेधकमिदं लोगाज्ि- वचन “ऊने वाणतिरिक वा यः खभ्राखोदितोविधिः। तेन सन्तन्‌- Tes कुव्यात्‌ पारतन्तिकमिति' तदष्यनुकर्पलेन खशाखामाचाक्र- ग्रहणे क्रियमाणे ager cried प्रा्तन्तदन्‌ वादपूवेकमनु- कल्पविधिपरमेव तु शखान्तरोयधर्भापसंदारनिषेधपरमिद्येवं DTA

यत्वपरं लोगाक्तिषाक्यं। “यः खधाखां परित्यज्य परशाखां समा- चरेत्‌ | श्रप्रमाणण्डविं sat Usa तमसि मज्जति दति। तच्छाखान्तरव्ययननिषेधकमस्तु | श्रथ प्रकर्‌णादिपव्थालोचनया यदि शखाश्ब्दस्तद्क्रकमपर- स्तदेव व्यास्येयं खश्राखोक्रपरित्यागेन ्ाखान्तरीयग्रहे दोषोऽयं पनः खशाखोक्तेन सद समुचितपरश्राखोयग्ररणे, परित्यज्येति वच नात्‌ | श्रवा परशाखोक्तस्यापि ग्रहणे क्रियमाणे तद विरद खथा-

i~

¥ |

१० we || श्राद्धकल्पे परिभाषाप्रकरणम्‌ | ७५९

सखोक्रधर्मप रित्यागस्याप्रसक्रलात्‌ खशाखो यवर परा सोयग्रहण- निषेधपरमिद वचनं fgets ws खग्द्यमलग्तवेदो गहयकारो वा व्यवस्थितश्राचारा वा दभेनाद्षिर्च्यते, तं ‘saa कलाः श्रप्रमाणलेन परिकल्प्य ‘ya तमिः कमि-कोर-पतङ्ग-पिपौलि- कास्थावरादियेनिवैरेषिके तमोगणेऽविद्यायां पाञ्मनि निरयविश्षे वा, fasta: श्रविरद्धानि ठु परशाखान्नातानि सगण़णङ्गान्य ~ पसंइत्य कमानुष्टेयम्‌ | तदुक्तं भविष्धत्पुराणे | यन्नाश्नातं खशाखायां पारक्यमविरोधि यत्‌ | विद्वद्धिस्तदन्यमञ्चिदेचादिक यर्ति॥ दूति सर्वंशास्ललोपसंदारनिणेयः |

श्रथानसमयस्य निण्यः |

चाय दिविधः। पराथान्‌समयः काण्डान्‌ समयञ्चेति | दिबिध- मपि चेतमाद्धियन्ते याज्ञिकाः कमणि तथाद्या ग्रेया्चौषोमौोययोः पुरोडाश्योः कपालेपधानाधिश्रयणोद्धासनादौनां पदाथोनामेवा- नुषमयमिच्छन्ति | ्रश्रतिग्रदेष्टावपि खन्पस यकेषु पुराडाेष्ेवमेव शतसदखादिसद्यकेषु तु तेषु काण्डान्‌समयमङ्गो कुवते तया पद्रगणे उपाकरणादौनां पश्ररधमेाणणं पदा थानुसमयमा श्रयन्ते युपगणे ABTA यूपधमणणं काण्डानुखमयं Wa: सन्देदः a waaay कं armas इति faq पदाखान्‌- समयेऽपि चिकौषिंते कियानेकः पदाथे इत्येवं पदाथपरिमाणे कचित्‌ संओेरते। खया सुष्टिकपालावदानाजनवेपनपावनेषु, यथा चावघाते

७९० चतुरवगेचिन्तामओौ परि शे षण्डे qe |

छष्णाजिनास्तरणोलखलाधिवन्तनादिषु फलोकरणान्तेषु कमसु, किञ्च कित्‌ क्रियात्मा कञ्चित्‌ पदाथावयवोगश्तेष्यन्य् पदायतामस्रवाने दृश्यते | यथा चरूपरोडाशसान्नाग्यादिषु प्रदानं तख चतुर वन्त्य qaqa चतुरवत्तमाचं सानाव्यविकतिश्वतेष्यद्रोषोमये पशौ स्वतन्तेकपदाथेतां प्राप्तम्‌ ्रग्रोषोमोयविकतिश्धते सम्परतिपन्न- देवताके पष्एगण्येवमेव विप्रतिपन्नदेवताके तु प्रदानान्तचतुरवत्त- पदाथाक्यवतामेवागतम्‌ | श्रत इइ आओआद्धेऽपि निमन्लणादिविषजं- नान्तेषु श्राद्ध भोकर दिजसम्बद्धेष्चवनेजनादिप्रतिपत्यन्तेषु पिण्डसम्ब- देष्वासनादिन्युजोकरणान्तेव्वध्येपाचसम्बद्धेषु प्रत्तालनस्थापनपरियन््र- कादिषु भोजनपाचखम्बद्धषु कुश्-यव-तिल-गन्ध-पुष्यादि प्रकेपेषु म- ण्डलसम्बद्धेषु कं पदायानुसमयः ॒काण्डानसमय दूति विचारं निणेतव्यम्‌ |

तच तावदयमुत्संगा यत्पदाथान्‌समयेनानष्टानम्‌ श्रता ज्ाह्मणादिषु प्रत्येकं सन्निपत्योपकारकं पदायमावत्ये तेनेव न्यायेना- न्यमावत्तयेत्‌ तु प्रत्येकं पदाथ॑का ष्डमिति

नन्‌ fueefaara: पुचादिकामो at ब्राह्धणान्‌ भोजयेत्‌ पिण्डान्‌ प्रदद्यादित्यव तावत्क्मविभक्रिनिर्दिंष्टा च्रपि aren: पिष्डाञ्च शचतमायुपयोगान्तररदितलाद्धोमदानाभ्वामिव सक्तगावौ भोजनेन प्रदानेन वा चिकोव्ते। sat ag द्रव्यं चिकी- aa दूति न्यायात्तयोः प्रधानकमेताफलवत्सन्निष्याश्नातफलरदित- कमभ्योऽन्यानि प्रधानकमीाण्छधिकारवाक्ये करणतेनोपादौयन्ते | भरतञ्च तब्राह्मणएभोजनेन पिण्डप्रदानेन वा पिद्रदत्नि पचपद्रुखगादि

go qe 3] शाड्वले परिभाधापकर म्‌ | ७९९

भावयेदिति वषनव्यक्रिजायते | तच किञ्चिदपोतिकर्त॑व्यता- qa करणं भवतोति छत्रा करणभिधायिना पदेन सडेत्यमितौति- कन्तेव्यताभिधायकमपि पदं HIT | श्रत: फलकरसेतिकन्तव्यता- नामेककाललव प्रयोगविधिनावगम्यते | शषब्दटन्तं तावदेवं यदत चया- wanna वस्प्येवमेव तया fei यदि तावद्भूतकालं भावं भवियत्कराले करण्तिकर्तव्यते ततः करणेतिकन्तेव्यतालमेव a स्यात्‌ fe पञ्चाद्धाविकरणमितिकन्तयतं वा भवति तया भविव्यति भावये तयोख करणेतिकन्तेव्यतयोरसावेव दोषः a fe विनष्ट करणत्व मितिकनेवयताल वा सम्भवति करणेतिकन्तव्यतयो- भियो भिनकाललेऽप्रयमेव दोषः fe विनष्टमनागतं वानुयाद- कमनग्ाद्यं वा भवितुमडति तदेवं प्रयोगविधिना प्रधानकाललम- ङ्गानां बोधित

नन्वेवमशक्याथेपदेशप्रसङ्गः TAT HAT युगपदनेकानष्टानं कन्तु" शक्ते सत्यं किन्त्व यावन्तं विप्रकर्ष॑मन्तरेणानुष्टानमशक्य- न्तावान्‌ विप्रक्षेऽभ्युपमग्पते afe प्रयोगविधिबोधितमेकका- gai मेवं यतः प्रयोगवचनं यावतः पदा्ीननुष्टापयति तावद्धि- रवजेनोयतया यावान्‌ काला व्याप्यते तावानेकः कालः तावत्येव स्वंवां सादित्यं विधोयते वेकस्िन्‌ ae श्रच्क्यार्थविधिप्रस- गात्‌ wa प्रत्यासन्तिरेषां साहित्यं सा श्रत्यथादिभिः ae यावतो प्रमिता तस्य तावतो क्रियते श्रतो नानवख्ितताखा; yal वा WIAs: तदेवं मदाप्रयोगवचनः सर्वेषां प्रधाना-

-नासङ्गसादत्यं sedate प्रधानेऽवान्तरप्र योगवचनान्‌ परि- 96

€१९ चतुग चिन्ताभओौ ofcteee [zo qe}

कल्पयन्‌ Ga वा तदवस्तामाविष्कत्यैकेकस्य प्रधानख Wanye fee ga) एवमवान्तरावान्तरप्रयोगवचनलमभ्ुपेत्याज्गानामपि' yaa खसखाक्त्वमैखादित्यं प्रतिपादयति तथा wana जादह्यणस्य' free पाचस्य वा परधमोन्‌ छटनव्यवधघधानरदितखा ङ्गवगेखदितस्या- Hela प्राप्रे काण्डानुसमय एव न्याय्यः पदाथानुसमय दूति | श्रचासिपोयते ब्राह्मणान भोजयत्‌ पिण्डान्‌ प्रदद्यात्‌ पाचाण्या- सादयेदित्यादौ उन्दसमासार्यैकगेषवभात्‌ प्राजाप्येश्वरन्तोतिवत्‌ः ब्राह्मणादोनां परस्यरसदितानामेवानुष्टान गम्यते तच्च तदङ्गण्त- दाथानुष्टानदरकमेव EIA: तच यद्येकखिन्‌ ब्राह्मणादौ समग्रमष्यङ्गकाण्डमनष्टायापरस्िन्न्यनुष्टौयेत तदेकस्यान ्टानेऽपटक्र सत्यपरस्छारभ्भात्‌ सादित्यासिद्धिः। यदि gate पदायमेकस्मिन छत्वानन्तर एव wa तमेवान्यसिन्नपि कुयात्‌ तदा ॒ब्राह्मणा- दोनामन्योन्यसादित्यमापादितं भवतिं |

भनु प्रयोगवचनानुग्रदाय परस्यरसादित्यवचनं सवाथेतया तन्ला- नष्टोयमानारादुपकारकाङ्गम चविषयमस्तु | |

aa) काल्यनिकं fe प्रयोगवचननिबन्धनं सादिल्यं, agar ्तप्रत्यक्तसादित्यवाधः सद्गोचो वापि ag न्यायः |

तस्मात्‌ पदाथानसमय एवोत गिक इति स्थितं

निमन््रणादौनां काण्डानसमये बह्बाध दत्यपरो दोषः

तथाहि पवेदयुरेकसय निमन्लेण am यदि तस्यैवान्येदयुरन्योपकस्यन- पय्यन्तं TTS Bat तं तथ्चैवावस्धाप्यान्यस्य निमन्ाणादि कतुं भ्वन्तेते तदा पूयुतरह्यणान्निमन्त्येदिति सवैनिमन्तणस्य पूर्वदिन-

१० we |] डकल परिभाषाधरकर खम्‌ | o¢e

सम्बन्धावगतिः, यावश््रयोगं प्रयोगदेओे aefefe:, wy, कतपापरा- ादिकालः, पाकेाष्णता, सरत्सवेसम्बन्धयोग्यानां प्रेषारौनां तन्त्रता, श्राटत्यादिप्रसङ्गात्‌ प्रयोगरप्रागुभावः, समाचारशेत्येतत्त्र बाध्येत t तच तावन्निमन्तणणौयसमोपे'पगमनसख निमन्तरणातिप्तस्य vena त्वविरदादनर्थकाटत्तिप्रसकेरनवम्यानानिमन्रणासिद्धनिमन्णान्तस्या- wae: | निमन्चणस्यापि नियमश्रावणन्तस्य केवलस्वानसमयं निमन्तणोयदिजानामन्योन्यं दूरोऽवस्ानाद्‌पगमनद्रच्े प्रयोगविध्य- पेस्ितप्राग्भावभङ्गप्रसङ्गः | fay - दक्िणं जानमालभ्य ले मयात्र निमन्तितः एवं fra नियमान्‌ ्रावयेत्‌ पेटकान्‌ वध

इत्यवेकवचनेपाननकैकनिमन्तणस्व HHT पुवंकालतासुक्वा नि- यमश्रावणएस्याव्यवदडितेत्तरचणएवत्तिंतोच्यते सपि बाध्येत )

चेतद्रक्रव्यम्‌ | “satya: भोचपरेः सतत ब्रह्मचारिभिः भवितव्यं भवद्धिख मया आद्धकमंणिः' इति देवलेापदिषटे निय- anwar बह्व चनात्‌ सम्मिलितानां युगपन्नियमभ्रावणन ae सम्बन्धाऽवगम्यमानः केवलस्य fare नियमश्रावणणन्तस्य वानु- समयेन युज्यत दति asa पृजाथत्ोपपन्तेः आरद्धदि- नपृव्वाह परारत्तिकक्रमानरोाधाय निमन्तणएक्रमेण विप्रेभ्यः पदाथा- नृसमयेन दन्तकाष्ठं प्रदाय तेलादन्तनपानोयादिक्लनो यद्रवयप्रदा- नानि काण्डानुसमय va समुदितान्येककस्िन्‌ ब्राह्मणे gar | तथा दि छृष्णाजिनास्तरणादिफलोकरणणन्तानि कमाण awa-

ete agiifentaat wficiues [९० wey

निष्यत्तिफलकावघातभावनातिभलेन acraaranarenyantt घन्ति aTNeet सम्तानादावेकंकस्िन्वौजे काण्डानुसमय <a शमु दितान्येव क्रियन्ते तथा तेलादिप्रदानान्यपि सखानभावना- चिक्तलेनैकपदार्थोभ्वतत्वात्‌ समुदितान्येवेकेकस्िन्‌ ब्राह्मण दति |

श्राकारेणएमपि निमन्त्रणक्रमेण पदाथानसमयेनैव STATS तन्त्रानृष्ठानभ्मं निराकतु पदाथोनुखमयमुपदि शति arated: |

“खातः ज्ञातान्‌ समाहहतान्‌ खागतेनाचयेत्‌ एथक्‌' दति

यवगन्धाद्यचनद्र ्यप्रकेपास्तेकैकस्िन्म्रण्डले लाघवात्तन्लेरेव तावत कर्तव्या; प्रथगनुष्टानपक्ते्यचेनभावनाचिक्षनेनेकपदाथाभावादेकक- जिन्मण्डले काण्डानुसमय ट्व समुदायवन्तोऽनुष्टयाः। WITTE नाचमनप्रदानासनेपवेशनानि पदाथान समयेन च्रासनच्षणावाद- नाघे-गन्ध-पष्य-धूप-दो पाच्छादनानां पदाथानां छत्लं काण्डं वैशच- देषिकेषु दिजेष्वपवच्ध -पैटकेव्वारम्भणोयं याज्ञवलक्य-मव्छपुराण- यस्तथा वचनात्‌ |

वचनात्तु परिव्याणन्तमञ्जनादौत्यत्न जमिनिनापि पृगगणे वचनात्‌ काण्डानुसमया afta: Beary वचनाद्भवितुमरंति |

तथा याज्ञवल्क्यः |

धाणिप्र्तालनं द्वा विष्टराथं कुशानपि | श्रावादयदनुन्ञाता विश्वेदेवास इत्युचा या दिव्या दति मन्तरेण इदस्तेप्य्यं fafa fate दत्वोदकं AAAS धूपदानं सदौपकं श्रपसव्य ततः कछला पिदशामप्रदचिणं |

९० ° |] भाडकल्ये परिभाषाप्रकरणम्‌ |

दिगुण्णंस्त॒ grace aurea faze

श्रावाद्य तदनृन्ञातेा जपेदायन्त्‌ नस्ततः |

यवार्थस्तु fae: काय्यै; कु्यादष्यदि waa इति ce वैश्वदेविकेषु दिजेव्वासनाद्याच्छादनान्तपदाथकाण्डस्य परि- समातिमुक्ता Way तदारम्भः प्रतिपादितः | मव्यपुराणेऽपि

विश्वान्‌ देवान्‌ aa: पुष्पैरभ्यच्यासगयुव्वकं

पुरयेत्पाचय ग्मन्त॒ स्थाप्य दभेपविचके

शन्नो दवोत्यपः कूय्याद्यवेासोति यवांस्तथा |

गन्धपव्येश्च संपव्य Saad प्रति न्यसेत्‌

विश्वेरेवास दत्याभ्यामावाद्य विकिरेद्‌ यवान्‌ |

गन्धपु्येरलङकत्य या दियेत्यष्येुत्छजेत्‌ |

may तैरनज्ञातः पिद्टकाय्ये समारमेत्‌॥ इति तदेवमासनाद्याच्छादनान्ताः पदाथा तश्वदेषिके wes वचनात्‌ काण्डानुसमयेनानुष्टोयमानाः। अथेकंकवगीन्तगतेष ब्राह्मणेषु पदाथानुसमयनेव निवेत्तैनोयाः परियन्तापकल्यनपाचावस्यापनति- लावकिर णो पस्तरएपरिवेषणानि सवव्वपि द्विजेषु पदाथानुसमयेनेव काय्धाणि परिविष्टान्नपरोचएाभिमन्लणाङ्गनिवेशनानि tata इविसयागाश्च प्रदानान्तावद्‌ानवदेकपदाथौग्डताः समुदिता एकै- कस्मिन्‌ ब्राह्मणे काण्डानुसमयवदनषटेयाः एकंकशा<न्ये प्रतिपाचं aad प्रधानाटत्तिः wea तन्ततेति ब्राह्मणेषु | श्रवनेजनारौन्येकेकश्ः | श्रञ्ननाभ्यञ्चनवार्सांसि चजिस्तिरेकंकसिन

o¢¢ शतु्र्गचिन्तामशो परियेषखण्डे [१० aye

वीपसुषिपराडाशकपालाम्रेयाद्यवदानदौकितग्यज्ञनादिवत्‌ पि- णडाच्नादौनामपि सड्याविश्षविण्ष्टिनामेव विदितल्वादिति पिण्डेषु | अथानेकाग्नौकरणानष्ठानपक्तेऽन्नाद्धरणात्‌ प्रशत्यवदानात्‌ प्राक्‌ Qe =, ~ FA ५५, ; स्वै पदाथान समयेन wa प्रदानान्तेनैव॒ चतुरवत्तेनानु समेतव्ं

ङेवतान्यवदाय तावत्येव Pad सौविष्टछतान्यवद्यनोल्य्नोषा- मोयपशावतिदेशगतं Wan प्रदानान्तत्तं यथा वचनाद पाद्यते तथाच कुतञ्िदपवादाभावादित्यग्नौ करणे ay Way ae मेकेकश दति दत्यनु समयनिएयः |

aq Hiyama: निमन््वणएप्रकरणे वच्छन्ते अ्ननिन्द्ेनाम- feat नापक्रामेदिति, तचानिन्द्ा भोज्यानाः निन्द्या च्रभोज्यानाः। श्रतस्तददिवेकः करियते | तच गौतमः | परथस्तानां खकमसु दिजातोनां ब्राह्मणे yaa t यमः

श्रो चियाणणं ख्राश्नोयादषस्तेषां विद्यते | विकल्योपदतानाञ्च armada दापयेत्‌ परच परलाकशास््ायषु ays सदसदिकल्पैनिंत्यमव्यवसित- ` चिन्त टत्तया विकलपेोापदताः | यम-दारौोत-जमदञ्चि-पेडोनसयः AQIS सद्‌ा प्नोयात्‌ away was | HAAS FQ EU कदाचन

aes

१० qe |] Sead परिभाषाप्रकरणम्‌ | द्‌.

gad ब्राह्मणस्यान्नं च्ततरियस्य पयः Wal qe लन्नमवान्नं शद्रान्नं रुधिरं We ब्राह्यणा चचियान्न' Fara शोद्र मेव तांतां योनिं ase विग्र भुक्तान्नं यस्य वै aa “सदाः कालनियममन्तरेण ‘aay प्रशस्तदिवसेष, श्रद्धया श्राद्भाद्यथै निमन्तितः चेत्रियख गडेऽस्नोयात्‌ ‘aed’ प्रकरणेषु विवादायुव्छवेष्विति यावत्‌ “अग्डतमिव्यादिः पू्वस्याथेवादः ‘at तां यानि जजदित्यनेनाजिन्ययारपि च्चिववैग्ययोरनमसलछन्‌ भोक्त व्यमिति गम्यते | पेटोनसिः | ब्राद्याणए-कचिय-विश्ं यस्यान्ने seve faad तामेव योनिं ब्रनतोति श्रापस्तम्बः |

चयाणां चचियप्रम्टतोर्नां समाटत्तेन wha प्रत्या ब्राह्यणस्य भोक्रव्यं कारणादमोच्यं यदप्रायञ्ित्तं wary प्रायञित्तवति कर्मणि चरित्निर्वेशस्य भोक्तव्यं सवेवणानां सधम वत्तमानानां aime इदद्रवजमित्येके |

cma wea. ‘aur’ निमिन्सान्‌ ्प्रायञचित्तं कर्म प्रायश्िन्नानदेमभ्यस्तं मदापातकादि श्रासचते' सम्बध्यते "प्रायञ्धिन वतिः प्रायचित्तयोगे, तु कमंणि ‘afafaane’ aa- प्रायिन्तस्य | वसिष्टः |

चतुर्ग चिन्ताममौ ofctuee [१९० ०)

ख्रदचानस्य wine चौरस्यापि विशेषतः | लेव बहयाज्यस्य यथे पनयते बदन चोरस्यापोति अ्रद्धाप्रश्साथे | तथा मनः | ओओोजियस्य कदयस्य वदान्यस्य age: मोमांसिलोभयन्देवाः सममन्नमकल्पयन्‌ तान्‌ प्रजापतिराद स्म arag विषम सम्‌ | श्रद्धापूतं वदान्यस्य इतमश्रद्‌ यतरत्‌ यो घधनवानप्यतिलोभादात्मानं waa teary पष्णाति “कदय्यैः"। ‘aera’ बहम्रदानशोलः। निषिद्धदद्धयपजोवो ‘arg- faa’ “मो मांसिला विचाय्यं एकः ओजियोऽपि सन कदर्यः तरश arg facta सन्‌ वद्‌ान्य; | RANT तुल्यलेन कल्यते देवान्निवाय्ये वदान्यस्यैव श्रद्धापूतनेन Sey प्रजापतिः समधितवा- नित्यथेः बोधायनः

ध्टचरश्रद्ध धानस्य WEI WIT: | मोमा सिलोभयन्देवाः सममन्नमकल्ययन्‌ तान्‌ प्रजापतिरित्याद arag’ विषमं समं | इतमश्रदधानखख Wega विशिव्यते

श्रवलिप्तस्य मुखस दुटन्तस्य Tad: | श्रलमश्रद्धधानख AYE ठु WUT

Re अ० |) Steam परिभाषाप्रकरणम्‌ | ९९९

aaa ayy भुङ्ख एथिपो मलं | नृणामाङ्मेलच्चाननं waa प्रतिष्ठितं दुष्कृतं fe मन्‌श्चस्य saat तिष्टति | यो यस्यान्नं समख्ाति तस्याश्नाति किल्विषं 'अवलिघः" गवितः। ae? अनधो तवेदः | See दुराचारः | (दुमतिः' कूराश्यः श्टुरान्मिति सवेदा श्श्रपरान्नभोजनस्यैष प्रतिषेधः अन्येषामपि भोज्याननानां गदे नित्यं भोक्रव्यमित्याद OTIC: | | परपाकर्चिनं स्यादनिन्द्या मन्त्रणादुते | “परपाकरू चिः" परयाकाभिलाषुकः मनरप्याद | उपासते ये Wel: परपाकमप्रणद्धयः | तेन ते प्रेत्य wnat बजन्यननाद्यदायिनां श्रचानापदोति शेषः | तदाद यमः | खपाके वन्नमाने यः परपाकं निषेवते | सेऽशतवं Bay गदभवञ्च गच्छति परपाकन पुष्टस्य दविजस्य खदमेधिनः | इष्टं दत्तं तपोऽधोतं यघान्नं aw तद्भवेत्‌ यस्यान्नेन तु भुक्रेन भाग्या समधिगच्छति

यस्यान्नं तस ते Wl अन्नाद्रेतः waa ४८

eee चतुर्व॑मैचिन्तामओौ परि शेधखग्े [९१ qe |

हारोत-जमदग्मौ | arguraa दारिद्धं afsaraa प्रव्यताम्‌ Farad तु WA शद्रा रेनेरकं जेत्‌ पैटोनसिः | wea नान्यघ्यान्नं काङकदिल्युदादरन्ति | परपाकमुपाश्नन्ति ये दिजा ग्टदमेधिनः | श्रभास-रासभानान्ते योनिं गच्छन्ति Shea: उप समोपं गला येऽखन्ति ्रनिमन्लिता एव खयं याचिलाश्न्तौत्यथः। भोज्यान्योरपि agua: कदाचिदभोज्यान्नतामाडयंम- श्रातातप-कागलेयाः | श्रभोच्ये ब्राह्मणस्यान्नं gaa निमन्तितम्‌ | तथेव gaurd ब्राह्मणेन निमन्तितम्‌ ब्राह्मणानं TSK: LATA ब्राह्मणोददत्‌ उभावेतावभोच्यान्नौ भुक्रा चान्दरायणञ्चरोत्‌ “निमन्तितं' निमन्तितभोक्रकं, yar तदन्नमिति te: | श्रन्यानप्यभोज्याननानार मन्‌; | नाश्रोचिवतते यञ्च ग्रामयाजडते तथा frat Maa डते भुञ्जत ब्राह्मणः कचित्‌ “श्रश्रोचियः' अनघोयानः, तेन ‘ad’ oa, यज्ञे, खलिगभि- वाऽओ्रोनि्येस्ततेन YBa ब्राह्मणः | “यामयाजः' awa, तेन, स्तो-क्तोवगभ्याञ्च यच इयते, यच यज्ञे भत्ता दारिद्योपदतः स्तो सौदायिकेन धनेन ज्ञातिबलेन वा दर्पिता सतो प्रधानं भवति च्िया दति मेधातिथिः |

१० Ge |] आआद्रकल्पे परिभाषाप्रकरणम्‌ | a

मत्त-क्रद्धातुराणञ्च YSla कदाचन | गणान्नं गशिकाननञ्च विदुषा जुगश्ितम्‌ यावन्मदादियोग एतेषां तावदभोज्यानाः | aa तु aE मन्यन्ते | ase यः क्तौवोभवति तदन्नं waa एं क्रो घप्रघानखभावस्य | “Maw Sata, गणः” wim, तस्यान्नं गणान्नं म्रादरणएणन्वविभक्रानां गणव्यपदेशः। “wareuafa- भक्रानामेकोधमैः Fata”? इति वचनात्‌ | एकञ्च ध्मस्तषामातिश्यादि क्रियेतेति aga वणितं "गणिका vat यद्धच्यमपि विदुषा (जगुखितं' निन्दितं स्तेन-गायनयोश्वान्न त्ोबे द्ंषिकस्य दौक्तितस्य कद॑स्य बद्धस्य निगडस्य गायना" अच गो तापजोवो अन्यस्य द्वपरान्तकादिगानं fafer- मेव ‘aa’ बद्धकिः। ‘Afaa’ दोत्तणणोयेश्चादिजनमितरोक्ाख्य- संस्कारवान्‌ दो चास्यमंस्कारवन्ताचावश्येष्टः प्रागेव, श्रवश्येध्या तत्‌स॑स्कारापगमात्‌ | एवञ्च दौच्षणोयश्चनष्टानप्रण्टत्यवन्टयश्चन्‌ छा- waa दो क्तितख्यभोच्यानतल्मनया स्पत्येक्रमिति यद्यपि प्रति- भाति तथापि संस्थितेऽग्नौषोमोये यजमानस्य ग्टहेऽशितव्यमित्यादि शत्या सत्यपि दोक्तास्यसंस्कारेऽग्रोषोमोयपत्रयागसमाप्तः प्रागेव भोज्यान्नतवावगमात्‌ तदविरोाधाय तत्पयन्तमेवाभोज्यान्नवमनया र्त्यायुक्रमिति मन्तव्यं आपस्तम्बस्तु पुव्वमघद्मोषोमौोयवपाद्ोमाद्‌ BHI द्रे एथक्कते यद्‌पश्िष्टं तदेव दो्ितख्छापि भोक्यमिन्युक्रवान्‌ दौक्ितस्य

O82 चतु चन्तामलो परि ेषखण्डे [zo we}

वसनं परिदपीोत नास्य पापं कौन्तयेत्‌ नान्नमश्नौयात्‌ यज्ञार्थे वा निरि agar dfea वाञ्नौषोमोये तार्या वा वपायामिति . श्रतपये त॒ दौक्तितस्याङ्गलोविसजनात्‌ पृव्वमभोज्यान्नलं॑तदुत्तर- काले भोज्यलं Bagh) तस्मादस्मान्नाञ्नन्ति मानुषो fe भवति तस्म्मादस्या् नाम ग्टहन्ति मानुषो fe भवत्यथ चत्युरा arata यथा दविषो इतस नाश्रौीयादेषं तत्तसादौकतितसख नास्रौ- यादथाचा ङ्गलो विजत दूति ‘fans’ निगडितः बद्धनिगडयोरि-

यान्‌ विशेषः! एको वाडमात्रेणावसद्ः च्रपरेारल्वादिना नियन्ति; | ्रभिश्स्तस्य षण्डस्य पुंञचन्या दाम्भिकस्य | चिकिल्छकस्य wait. क्रूरस्य च्छिष्टभोजिनः +

उग्रान्नं खतिकान्ञ्च पयाचान्तमनिदेशं

“्रभिग्रस्तःः पतनोयकमकारिनेनाभियुक्रः “षण्डः” नपृ सकः ‘quay व्यभिचारिणौ दाम्भिकः स्यातिलाभादिम्रयोजनाभिष- P न्धानेजैव धमेनृष्टाता | (चिकित कः वि कित्सादत्तिः, अरसम्यक्चि- कित्सक इतरेऽपि | Wray ष्टगव्याधः, आखेटकाथं मांसविक्रयाथ वा प्रायोम्टगान्‌ दन्ति करः" अनजुप्रतिदुः प्रसाद इति यावत्‌ | 'उच्छिष्टभोजोः परभुक्रो ज्छितानभोजनग्रोलः | "उग्र जातिविशेषः, पूएद्रा्चिययोरुय इत्यमरसिदेनाभिधानात्‌ परूषभाषणादिना दुःखदसन्निधिगा | सखतिकाननं' खतिकामुदिश्व यछतं तत्कुलोनैरपि तन्न भोज्यम्‌ \ ‘afew ame यावदणशौचिनामन्नं भोक्तव्यं | तेन यद्यपि aarti दशदादूष्वेमप्यभोच तथापि द्रैवादानि मे तकान्नमिति पाठान्तरे तकश्व्देन तदन्तः परुषा

९० qe || eae परिभाषाप्रकरणम्‌ | O92

उच्यन्ते, ते दशादमभोज्यान्नाः। अनिर्दशग्दणएमशः चानि- SUMMA ठन यस्य यावानग्रोचकालः स॒ तावत्कालमभोज्यान्ः, waar व्यास्यानान्तरम्‌ खतिकायाः waa गवादरन्नमद- नयं दुग्धादि अनिदशमनतिक्रान्तद्रद्ं भोज्ये ‘aft’ मध्ये, “श्राचान्ते आचमनं यस तत्यथाचान्तमाचनव्यपेतभित्यथे | अद्ध भकः केनचित्‌ कारणेन यदाचामति तदा भुक्तोच्छिषटं पुननाञ्जितव्यं

अनवत टयार्मांसमवोरायाञच योषितः |

दिषदन्नं नगयन्नं पतितान्नमवचतं

श्रचेनो येभ्यो यद वन्ञया दौयते acaufad, तु सुददादः।

(यामां सं" देवाचेनशष्टं aad भवति आत्मां यत्साधितम्‌ ¦ श्रवोरा स्तौ यस्या भत्ता नापि पुचः। द्विषन्‌" श्रुः "नगरोः राजव्यतिरिक्तो नगरस्ामो | “waa यस्योपरि aay: छतः

पिश्नानतिनोश्ान्नं क्रतुविक्रयिकस्य

शेलषतन्त्वायान्नं छतन्नस्यान्नमेव |

‘fara’ यो विश्रमं कथितं भिनत्ति परोक्तं wera

वा ‘aaay कतकेारसाच्छः | “कतु विक्रयिकः" ages: तं aa विक्रीणते mand मदोय तवाख्िति स्येन azarae यद्यपि परमाथेतः क्तेविक्रयेनासि तथापि यद्धैवविधभनान््या विप्रलम्भेन वा प्रृत्तिस्तदन्नसख प्रतिषेधः। Slew नरमा, camara’ खतो शिच्यो पजोवो | aan’ कतमुपकार विनाश्योप- HATA TU? यश्च तस्य प्रद्युपकरोति | ane निषादस्य रङ्गावतरकस्य |

चतुर्वर्गचिन्तामखो परि ग्र वखण्डे [yo qe |

सुवणेकतेवं नस्य शस्रविक्रयणस्तया

‘aay लेदकारटत्तिजोवो शूद्रायां त्राद्यणज्नातः ‘fa- वादः | शरङ्ावतरकः नटगावनकेग्योऽन्योमन्नादिः। यो वा Fa- हलेन प्रतिरङ्गमुपतिष्ठते। "वेनः वादिवजोवनः। शस्त विक्रयो कतस्य खङ्ादेररत द्य वा श्रयसोविक्रता | शरव्तां शण्डिकानाञ्च चैलनिणजकस्य रजकस्य THE य्य चोपपतिग्टहे

श्राखेटकाद्यथे ये श्रदनेाबिभ्रति ते aaa) शोण्डिकाः' मद्ययसनिनः, तत्पण्जोविनो वा चैलं वस्त निर्शौनक्तोति “चेलनि- रजकः वस्तघावक care: | रजकः" वाससां नोलादिरागकरः | "नृशंसः" नृन्‌ ager शंसति स्तौति यो लेके बन्दोति प्रसिद्ध, अथवा निदयाशयो ame: “उपपतिः जारः, यख भायाया श्ट जारापि ata |

gute ये चोपपतिं स्तौजितानाञ्च सव शः() दशदिकञ्च प्रतान्नमतुष्टिकरमेव च॥

gag भवा अविदितेभायाजारेग्टहे वसतौल्युकतम्‌ अत त॒ ग्टदादन्यत्रापि वसन्तं भायाजारं विरिलापि यः कमते, भायाया निगदं करोति, नापि जारस्य, तदन्नस्य प्रतिषेधः | श्रता सेषामवि- दिता शदान्तरवासिनख wend भोज्यान्नाः 1 स्तोजिताः' येषां wey aaa क्च eal च, खयं परिजनस्य घनस्य वा

(१) सत्तम इति we |

१० we |] Brea परि भाषाप्रकर शम्‌ | ७७५

नेशते दशादिकं प्रतिषेधति, तदेव vata, Sayfa यदन्नं छतं | यस्याभोचं नासि सुहदान्धवादेः awry कारुणखाचतुथौ श्राद्धादि- प्रदत्तस्य यदन्नं तनन मोक्तव्यं “amie नावमिकं चतुयोश्राद्ध? द्रत्यादिना रामायणे वणितिम्‌ वणितमन्येरपि खद्यकारः श्रतु- feay’ यस्मिन्‌ भच्यमाने चित्ततुष्नि भवति श्राद याज्ञवल्क्यः | अद्त्तान्य्िदौनस्य नानमद्यादनापदरि | कदयेबद्धवोराणां क्गीवरङ्गावतारिणणम्‌ tt वेणाभिशस्तवादध व्य-गणिकागणदोलिण्णं | चिकित्सकातुरक्रद्ध-पुंखलोमन्तविदिषां कररोयपतितनत्रात्य-दाभ्मिकाच्छिष्टभो जिनाम्‌ श्रवोरास्त्तौखणेकार-स्तो जितग्रामयाजिना शस्तविक्रयिकश्मार-तन्तवायशवत्तिनां न॒ WAT ATH RATA- TIA विनाम्‌ चेलधावसखराजोव-सद्ो पपतिवेश्मर्ना | fargarafaataa तथा चाक्रिकवन्दिनां | waa भोक्तव्यं सोमविक्रयिएस्तया i अदन्तानोति पुव्वैवाक्याक्यवः, ओौतस्मान्ाग्यधिकाररदितसख Te द्रस्य प्रतिलामजस्स तथा सत्यप्यधिकारेऽभिपरिग्रदमकुवाणस्योत्सु- ्टायरेशाननमनापदि wld | च्रननाथेादाःदग्निहौनसखान- मद्यादित्यक्तं भवति चौरः” ब्रह्मखव्यतिरिक्रपरद्रयापदन्ता, au’ वौणणवादनजोकौ ‘age’ निषिद्धटेद्यपजोवन, तेन तद्वान्‌

७७९ चतुवगेचिन्तामणे परि रेषखेष्डे ` [ee ०)

लच्यते | ‘ata? दोक्तितः “विदिर्‌" wa “पतितः ब्ऋह्मद- व्यादिमदापातककन्ता | ‘ara: पतितंसाविचोकः “waa yaa सेवक दूति यावत्‌ यद्धा nat टनमस्ि यस्मिनं a श्वटत्ति Rana) राजाः जनपदपरपरिपालकः यः प्राणएिवघेन जवति ‘aula? 1 चैलधावः वस्तप्र्ालकः | सुराजोगेः सुराविक्रयो “सडहापपतिवेश्वाः निजभाययाजारस- दितग्ण्दः | 'सामविक्रयोः समलताविक्रेता 1 चाक्रिकः afew: "न्दौ परस्तुतिपाटकः wat कद्यलादिदोषदुष्टानां चेबणि- काणमन्नं कदयलादिदोषद्‌ खामिसम्बन्धात्‌ परम्परया दुष्टं भोक्तव्यभित्ययः। यद्यपि दौक्तिताननखाञ्रयदोषाभावान्न रतदष्ट- ल्भावस्तथापि तख वचनवलाद षाभोज्यलम्‌ |

यमः |

नरनन्तकतक्ताणखमेकारः सुवणत |

सखायुकाः षण्डगणिका श्रभोज्यान्नाः प्रको तिताः

गान्धवेलेदकारञ्च सौ चौकस्तन्तवायकः

चक्र पजोवो रजकः कितवस्तस्क रस्तथा

घ्वजो मानोपजोवो erases aA

कुलालिवकम्मा वाद्धषौ चस्मविक्रयो नर.” खयं Fant “awa: नृत्यक्रियोपदेष्टा | स्थायुकाः' ग्रामाधिक्ताः, खायकोऽधिकृतोगराम इत्यमरसिंदेना- fram) ‘ara’ गायनः ‘ata’ खछकचतौोगिल्यापजोवी तन्तुवायः" कुविन्दः चचक्रोपजोवो' भ्राकटिकः "कितवः" दयत-

4

१० we |] sen परिभाषाप्रकरणम्‌ | S99

कारः ‘aay’ मद्यविक्रयौ (मानोपजो बोः धान्यादि मानकम्णा यो जोवति। (दारापजोवोति कवित्‌ पाठः, aa दाराजिंतेनार्थन यो जोवति तथा | सुमन्तः

च्रभिशस्त-पतित-पौनभंव-भूणड्-पु्चस्यश्चि -शस्तकार-तैलिक- चा क्रिक-प्वजि-सुवणेकार-लेखक-पण्डक-बन्धरक्णे-गणए-गणिकान्नानि चाभोज्यानि | सोकरिक-वाध-निखन्द्‌-रजक-वुरुड-चर्मकारा रभो- च्यान्ना Bataan: |

‘ama, वेता लिकः “वे तालिका बेधकराश्चाक्रिका घाण्डि- arent.” इत्यमर शिंहेनाभिधानात्‌। “लेखकः” चिच्रकरः “पण्डकः पण्डः बन्धको Taal) “सोकरिकः' यः खकरश्चरति व्याधः" TAIT | ARS: श्रट्पिरटकादिवंश्पाचकन्ता |

वसिष्टः। वि कित्सक-ग्टगयु-एञ्चलो-दाण्डिक-स्तनाभिगशस्त-शट-प- तितानामन्रमनाद्यं तया कदय-दरौक्ित-बद्धात॒र-सामविक्र यि-त्तक- रजक-शौण्डि-सौ निक-वाद्धुं षिक-चमैवकृतानां | प्रदर स्य चाखण्ड तस्य उपपते यंश्चापपति मन्यते यश्च॒ गान्‌ दहेत्‌ यश्च बधाहानुपद- न्यात्‌ के भेच्यत इति चावक्रष्टं गणान्नं गणिकान्नं चेति श्रयाण्यदादरन्ति

नाश्नन्ति श्ववता देवा avai रषलोपतेः। भाव्याजितश नाञख्जन्ति यस्य चोापपतिग्टहे दाण्डिकः" यो दण्डं गोला राजादौनामयतश्चरन्‌ मनुव्यान-

& दाण्डिक 4 + 9 # 6 * 9 ~+ ्ारयति 2) “WS? अ्रनजइङदयः | ‘awa aga 98

७८ चतु्ैगचिन्तामओौ परि षस [१० aye

"श्रखभरतम्य' यं प्रति खखामिषम्बन्धा नास्ति यः खभायाया उपपति मन्यतेः अनृमन्यते | खाने विद्यन्ते यस्यासो अवान्‌ तस्य “Waa?

गौतमः उत्सष्ठ-पुंञचच्यभिशस्तानपदेग्य-दाण्डि क-तच्क-कदय- बन्धनिक-विकित्सक-ग्टगयु-कषचायुंच्छिषटभोजि-गण-विद्धिषाणा- AMIS ATA प्रागदुबालादनं नाद्यात्‌, दरथान्नाचमनेत्यानव्यपेतानि समासमाभ्यां पिषम-समे पूजितानवितञ्च |

‘see: खजातिबदिष्कुतः se’ अविन्नातङ्लभोल- टेशदि; "बन्धनिकः' बागुरादिबन्धनेः प्राणिदन्ता 'विषचारौः योिषविद्यया जवति "विद्धिषाणः' शचः श्रपडन्तय प्रकरणे दुबौलात्‌ va यावन्तः कथिताः एतेषामन्नं नाद्यात्‌ “त्राचमन- व्यपेत अ्ननाचान्तेन दत्तं उत्थानव्यपेतं' श्रभ्य॒त्यानादि सत्कार प्रनयं तथा aaa पिषमं, विषमेण समं, पृजादेणए चान चितं afar

च्रापस्तम्बः | सङ्गानमभेोज्य परिक्रष्टञ्च सवर्षां गिन्यजोवानां ये शसेण जौवन्ति ये चान्निभिभिषग्वाधुषिकेा दौक्तितोऽकरोत- राजकेाऽगरोषोमोयसंस्थायामेव डतायां वा वपायां रौकितस्य भोक्तव्यं यज्ञार्थे वा निदिषटे भषाद्भच्लौरन्निति ब्राह्मणं ज्ञौवो राजप्रेषकरो दवियाजो चाविधिना safer यश्चाभ्मौनपास्येत्‌ यश्च सवान्‌ वजयेत्‌ सवेन्नौनो Tsar निराकतिरषलोपतिर्मत्त उन्मन्ता वद्धो बणिकाप्रलयुपविष्टो यश्च प्रदयुपविष्टयते तावन्तं कालं कं ETAT दे दिति ane iow दति ate) यः कश्चिदद्यादिति वाब्य- यणि: यदि दि रजः स्थावरं परुषेण भोक्तवयमप्यचेदन्नदानेन निदेषो भवति sgl fat भोक्रव्येकतः कुशिको कण्टङत्सौ तथा पौष्कर-

१० ae |] खद्कच्यं परिभाषाप्रकरखम्‌ | ॐॐ€

सादिः। सवेतोऽष्यन्नं वाग्धायकिः पु्य्येष्यता भोक्तव्यं पुण्यस्या- प्यनो ता भोक्तव्यं यः सवान्‌ वजयते कस्यापि we नाञ्ाति t waa सवान्रभोजो | “warns सवेन्रभोजौ wg net.” दूति sarfitafaurna | साकापस्तम्बः दावेवाञ्रमिणणे wiley wT तथा wet | सुनेरन्रमभोज्य स्यात्‌ सवेषां लिङ्गिनां तथा ‘giv वनप्रस्थो यतिच "लिङ्गिनां" अतिबाद्यलिङ्गधारिणं शद्खुःलिखितौ | भोत-रूदिताक्न्दि तावक्रष्टाव्तत-परिभु क्र -विस्ि तोन्मत्ताधूत- राजपरोहितान्नानि वजेयेत्‌ | पनः शङ्खलिखितौ | विद्धिषाणएस्य ना्मौयात्‌ ब्हमविद्यापकारिणः | श्राद्धद तगणान्नानि परिश्चतानि यानिच॥ देवलः पतितान्रमभोज्यान्रमपाङ्कयान्नमेव | ara कुखितान्नञ्चं दूरतः परिवजेयेत्‌ वशिष्ठः | अनिद शादे प्रसवे नियोगाहुक्रवान्‌ दिजः) afr at ददन्ते तां fast ससुपा्चुते

यमः | यस्तु प्राणनिमुञ्चत्त्‌ भुक्ता श्राद्धं नवं fea: |

ete uqaitanmant fies (९० Go|

ange सुघोरास तिर्यग्योनिषु पच्यते

यस्तु प्रजायते गभा भुत्वा alg नवं द्विजात्‌ |

विद्यामवाभ्रोति चौणायस्ेव जायते॥ तथा |

भुक्तं UIA चोरस्यान्नं तयेव gan was चान्नं areata पातयेत्‌ ae: पराभरौचे नरे Yat कमियानौ प्रजायते। yard faad यस्य तस्य जाती प्रजायते श्रापस्तम्बः। यस्य कुले सियते तचानिदभे ata) तथानुल्यितार्यां तिकायामन्तःश्वे | seu: | जन्द्मप्रष्डतिसंसकारे बालस्यान्नस्य भोजने श्रसपिण्डेन भोक्तव्यं श्मशानान्ते विशेषतः श्रातातपः | यस्य नाञ्जन्ति वै दवाः पितरश्च aurfafa:

aul पाकः विन्ञेया तखाद्याव्कथञ्चन ii GR: |

दिषन्‌ द्विषता वा नान्नमश्नोयादोष्ण वा मौ्मास्यमानस्य

मोममांसितसय वा तथा पामानं fe तसय भच्यतोति विज्नायते | मन-वसिष्ट

९० |] श्राद्धकल्पे परिभाषाप्रकरणम्‌ | Ort

अन्नादेभरणदा माटिं पत्यै भायोापचारिणौ गरौ fry याज्याश्च Bara किलिवषं agfafadt | MAST ATS पत्यौ भाग्यापचारिणौ गरौ शिष्य याज्यश्च स्तना राजनि किल्विषं ्ङ््िराः | WATS TOA AHA तद्ध मोहाद्वा चस्तु Qala सपूयं नरकं AA ‘acta efeeut तथा HATA: श्रप्रजायास्तु कन्याया नाश्नौयाज्जातुचिद्‌ we | Mea चेव राजन्यः HIS गमनागमं ब्रह्मदेयां वे कन्यां द्लास्नौयात्‌ कदाचन | श्रय Wald AR पयं नरकं ब्रजेत्‌ ब्राह्मा दि विवादचतुष्टयपरिण्णेता शन्रद्यदेया' यमः | BNA चतुरो वेदान्‌ साङ्गोपाङ्गान्‌ विशेषतः | नरेन्द्रस्य ze yar रुभियोनो प्रजायते 1 राजान्नं ELA तेजः WTA THATS | aaa खतिकान्नञ्च aa: परिङन्तति ष्ारोतः | राजान्नं तेज WIA Wala ब्रह्मवचैसम्‌ |

OCR चतुवेमेचिन्तामखे ofits [९० me |

गणान्न' गणिकान्नन्च लाकानपि निङछन्तति टच्छच्छद्धमात्मानं wae लोकाश्च वेदितुं | गणान्नं गण्कान्नञ्च दूरतः परिवजयेत्‌ say खधर्मव्यपेतस्य राज्ञोऽन्नभोजने प्रतिषेध इति द्रष्टव्यम्‌। 'प्रजापालनद्ौनानां राज्ञासुच्चछास्तरवत्तिनां | Fa जातु भोक्त भुच्नानो रौरवं aaa” इति दागलेयसमरणात्‌

अदद मन्‌, | राजानं AA MTA Way AMAT | आयुः सुवणकारान्न' यशञ्चमावकन्तिनः। areata प्रजां दन्ति बलं निरेजकख | गणान्नं गणिकाननञ्च ata: परिशन्तति पूयं चिकित्सकस्यान्नं पु अस्यास्वन्नमिनद्दिय विष्टा वाङ्धंषिकस्यान्' शस्विक्रयिणो मलं एभ्योऽन्ये लभोज्यानाः क्रमशः परिको्तिताः। तेषान्लगखिलामानि वदन्न मनोषिणएः पयं पयतुस्यं, चिकित्सकस्यान्नं भोजने एभ्यः प्रतिपदनि- दिष्ट्या येऽन्ये च्रभोज्यान्ना ्रस्मिन्‌ प्रकरणे परितास्तेषां यदन्नं तत्‌ anfetmae | यस्तदोयायां लति भुक्तायां दाषः एवान्नेपोति। आह Galatea: गणणन्नं गतिकाननचच दुष्कृतं, वाङ्धुषेविष्ठा सवत्सरघाष्टिकग्राम- कोटरं रिषः, wast रेतः, भिषक्शच्यङृता; पयं, परिवित्ति

९० we |] श्राद्धकल्पे परिभाषाप्रकरणम्‌ | ७८३

परिषिविदान-विद्ध- प्रजनन-उषलोपति-दिधिषुपति-श्रगे दिधिषूपति- पुनभ पुत्राण रुधिरं पतितानां दुष्कुतडेतुवादुष्कृतं “खांवत्सरः' सुहन्तापदेश्जोवो, श्रामकोटः? Waa: aa “कोटतक्लोऽनघौनकः'” दत्यमरसिडेनाभिधानात्‌। श्यामकूटः' रति तु पाठे ग्रामवासिनामनेकोपद्रवेरात्ममरिः “गामकूटः' | यमः विष्टा ag षिकस्यान्न रुधिरं ब्रह्मघातिनः पूय चिकित्सकस्यान्न' बन्धक्यासवनमिद्धियं 1 मलं दि रजकस्यान्न' चमकारस्य fated | यच्छा AMA wwe घाण्टिकस्य तयैव ai दूतरे ये लभोज्यान्ना क्तेषामन्नं विवजेयत्‌ | तेषन्त्वगग्धिरोामाणि वदन््यन्न' मनीषिणः ‘agar रागः Gite? सुराविक्रय हारोतः | विष्टा ag पिकस्य भिषजाञ्चेव शोणितं | रेतोऽन्नं बन्धकोनान्तु गणलान्नमिड दुष्कृतं दुष्कृत पतितर्ान्नं तास्करं पूयथो णतं | तिकान्नं रजः WIE: आविष्टा श्रुद्रयाजके | THY ATT | पेटौ नसिः | गदमेधोन्एदरात्रमस्नोयाद्‌समाट्‌ ब्रह्मवचसं बलं तेजः इति व्यपक्रामति | SIT:

OT 8 चतुवगेचिन्तामणो परिग्रेषखण्डे (१० ae |

बरएद्रान्नेन तु Yaa जटरस्येन या सतः |

वै age wre चोपगच्छछति वशिष्टः

ष्ट द्रान्नेनादरस्थेन यः afyfaad दिजः

भवेत्‌ खकरोग्राग्यस्तस्य वा जायते Fe ष्एद्रान्नरसपष्टाङ्गो दधघोयानोाऽपि नित्यशः जङ्कद्वापि जपन्वापि मतिमृद्धां विन्दति षद खेन भुक्तेन Hadi योऽधिगच्छति | यस्यान्नं तस्य ते पचा खादको भवेत्‌

यमः | प्रद्रान्नेनोदरस्थेन ब्राह्मणो यस्तयजेत्तनम्‌ | श्रादिताभ्िस्तथा यज्वा शरद्रगतिमाभ्रूयात्‌ यश्चादितभ्निविप्रसतु wxrara निवन्तते | पञ्च तस्य प्रणश्यन्ति ह्यात्मा बह्म चयोाऽग्रयः श्रद्धिराः |

षण्मासान्‌ यो fast YR axes विगतं) जोवन्‌ भवेच्छूद्रो a: श्वा चामिजायते I TE कदाचनेत्यादिभिः सकृदपि शद्राननस्याभोज्यले सिद्ध षए्साखवचन दोषाधिक्यप्रतिपादनाथ | वशिष्ठः श्रशौचे यस्तु शुद्र was वापि सुक्रवान्‌ गच्छन्नरक घोरं तिर्यग्योनौ जायते

१० qe |] stan परिभाषापक्षर मेम्‌ | Oey

श्राशोचादिर्वचनमपि दे षातिश्यार्थमे |

अविशेषणोक्तस्य शूदरान प्रतिषेधस्य विषयविशेषमाइ मनुः | नाद्याच्छुद्रस्य पक्वान्नं विद्वानघ्राद्धिनो faa: | ्रददोताममेवास्मादरन्त aa (aH

्श्राद्धिनः' श्राद्भ्र्देन पाकयज्ञादिक्रियां ure विदिति- vata | तेन तेदुक्रसत्कियानु्ायिनः च्छद्र दन्येष्य यत्य कमन vara श्रश्रद्भिनः' इति वा पाठः श्रश्रद्ूघानस्येत्यर्थः शत्राम' WR धान्यतण्डुलादि, तच ?टेकरािक' watered az ‘SOA’ प्रकारान्तरेण टलत्यभावे सति | raat तंच प्रतिप्रसवाथेमादतुमनु विष्णु

शरद्धिकः कुलभिचच्च गोपालो दासनापितौ | एते प्रदरेषु भोज्यान्ना यश्चात्मानं निवेदयेत्‌

‘afgay यो मिकषंणादिना सस्वाङ्भागो | कलमिचं' पिट पितामष्दादिक्रमायातं | गोपालः" गवां पालनेन यो जोवति। दासाः" गर्भ॑दासादयः | दास-गोपालो सम्बन्धिशब्दो यो यस्य दासः यश्च यस्य गाः पालयति तस्य भोज्यानः। “नापितः' चौरकमी श्रं लच्छरणः त्यि संबद्धोवच्छामौव्यिवं वाड्यनःकायकमंभिरात््मामं यो निवेदयति | श्एद्रेखिति निद्धारणे सप्मो। तेन sexta मघ्ये अद्धिकादयो भोच्यान्नाः नान्ये WRT: | श्रात्मनिवेदनमपि व्यक्तोकरोाति मनुः।

यादृशोऽस्य भवेदात्मा यादुशञ्च विकौषितं।

यथया चोपचरेदनं तथात्मानं निकेदयेत्‌ | YY

etd चतुवर्मचिन्तामणो परि शेषख श्छ [Re चर |

यन्छलोने यच्छ वेषो यच्छिन्यशच चिकौषितं i KAA कायण त्वामदमा्िते FAUT वा राजक्लरक्तादिना प्रयोजनेन यथा चोपचरे च्छल्पेनानेन af सेवे पादमदंनादिना छत्यकारित्वेन वा, एवं सवस्मिन्निवेदिते श्रात्मा निवेदितो भवति चन्ये GMA वे पच नामासौत्यपत्यवचनमत्मशब्दं मन्यमानाः यख WE कामतः yest दुदिता विवाह्यते तस्यानेन भोज्यान्नतेच्यतः TQS: तदयुक्तं तावदयमात्मणरब्दा दुदितरि Ws प्रयक्रः, पच- ब्द पसव प्रसिद्धतरः | परोात्तशब्टोपद्‌श्न किञ्चुत्रयोजन- मस्ति तथा fe सुति एतावदेव वक्तुं am दद्यादुडितरञ्च टति। aa लद्िकादिग्रणं मम्बन्धिष दरोपलणायं वखेयन्ति तेन पार- श्वस्यापि प्रदर स्य भोञ्यान्नता सिद्धा भवति! UTHASR. | शदरषु दास-गोपाल-कुलमिचाद्धमौ रिणः | भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत्‌ श्रद्धंसोरौ' स्रयसमुत्यापितया दलपयोयसोरोपलक्तिनकषि- फलभागग्रादो | यमः

कुलमिचं Wears गोपालो दास-नःपितो | एते Way भोज्यान्ना यदात्मानं नितरेदयेत्‌

~

ustafa: |

दास-नापित-गोपाल-कुलमिचराद्धंसोरिणः

एते Wy भोज्यान्ना यश्चात्मानं निषेदयेत

te ae |] श्राद्धकल्ये परिभाषाप्रकरणम्‌ + ete

रेवलः | सखदासा नापितो गोपः कुम्भकार-रपोवलो t aOR भोज्यान्नाः पञ्चैते इटुद्रयोनयः॥ SATA: | मोप-नापित-कुम्भकार-कूलमिचाद्धिक-निवेदिताव्माने मोञ्या- नाः शूद्रा घकारे गौतमः | पद्रपाल-सेचिक-कलसङ्त-कारयिढ-परिचारका भोज्यान्नाः | ‘quale गोपालः नत्तेचिक." श्रद्धसोरो i "कारयिता? ना- faa; परिचारकः" ara: सुमन्तः | ङंषि-गोपाल-केचिक-परिदार क-नापित-निवेदितात्मानख भोज्यान्नाः शाखायनिः कुलमित्रं कुलपची भक्तद्‌ः शिव्यकः सुहत्‌ | भवेद्यस्य सुखं लाभे भये चाता यो भवेत्‌) एते त॒ शद्रा भोज्यान्ना मने aa विभाव्यते॥ कुलप चः" दासः अरन्ये तु कुलकषकः तत्‌पचः कुलपुच TATE: t नविभाव्यते' प्रसोदति | दूति भोज्यान्ननिरूपण | | AAAI: AURA TAS स्यश्नायनदंतापादकेा दोषविरेषः। प्द्धिस्त संस्कारविश्षोत्पादिता afagia: भ्ष्ड्धिमत wa सकलकमपयागयोग्यत्वं

CTS

चतुग चिन्तामखौ परिप्रिषखम्ड [९० °

AGA ब्रह्माण्डपुराछे श्रौतं Bid तथा कम कन्तेयमधिकारिणा ` प्रःचिना साधनैः we: सम्यकश्चद्ध7न्वितन चेति॥

श्रता यथाशास्तं nf प्रदविभिरेव द्रव्यैः प्रचरणोयं नन्वच किं शष्वेण, लोकव्यवदारेण प्रसिद्धत्वात्‌ Weg, व्यवदरत्येव डि लेको जुगृण्ितमृचपुरौोषादिषसठं द्र यमब्रएद्धमिति प्र्ालना- द्यपनोतगन्धख्ेपञ्च RF fafa: wer, किन्त्वयं लाकव्यवदारः कचिदेव जग ितस्यशापदत एव द्रव्ये सवैच सामान्यतश्चारौ TIEN द्रव्ये श-कालावस्थादिकूतमेदश्डद्यश्ररद्धितारतम्यषिशषे- णापि। wa. सवे विश्षतख इएद्याररद्धोः शस्ार्‌व विनिश्चयः यस्तु चण्डालस्पशेदावपि विशेषतश्च waa तु शास्तमू- लिकामेव सिद्धिमाभरित्य(* यागदानद्योमादिषु अेयःसाधनत्वव्यव- eta | कथं पनः कायाथेपरेण wT Tyner सिद्धगथैस्यावगतिः भरूताथापत््येति त्रुमः तथा दि यथा qige मासाभ्यां खगेकामो यजेतेत्यत्र च्णिकानां यागानां yaar कालान्तरभाविखगसाधनलान्यथानु पपत्त्या सुरुतापुवेसिद्धिः, यथा वा रणिकष्यावगोरणस्य अतकालान्तरभाविशतयातनासाधनवान्य- amma दू रिता पृवसिद्धिः तथा मूचपुरौषादिस्यषटेन aa ena प्रक्ालन प्रो च्तणादिशंखतारवता aaa वयवदत्तव्यमिति a व्यवद्ारनिषधतदभ्यनृन्ञान्ययानपपन्या द्रव्यादिगतश्एद्यप्एद्धिरूप- सिद्धायकल्यना विर्ष्यते श्रयवा श्द्यग्सद्िखटतीनां सिद्धाथ-

(१) ए्पस्नमलप्रसिदधिमाखियेति ao |

SP ag BA

१० go || Brana परिभाषाप्रकर्कम्‌ | ete

परत्वमेवास्तु | तासाच्च तादृ शमेव वेदवाक्यं मूलं AYA HW माणायान्‌सारिण्णे fe कल्पना नास्ति नियमः कायाय नैव वेद्‌- वाक्येन भावयर्भिति |

नन्‌ सिद्धाथोनां स्टतोनां शब्दरूतिवदनिन्यप्रयमट्द वयवहा- रमुललसम्भवात्‌ किं वेदमूलल्वकल्यनया | मेवं खवदारमूलवे विध्या- ae स्यात्‌। कथ तरिं ^साधुभिभाषितवयमसाघुमिन? दृति पाणि- निरूछतेरथवत्च | कथं wafasa “ait eta’ इत्यस्य विधेः | उच्यते या तावत्छाधृभाषणएनियमरछतिः शा पाणिनिः किन्त्‌ कन्प- खचकाराणां या “ata eta” इति सतिः, तत्र विभरिरस्ति यस्यानथक्यं स्यात्‌ लिङःशतेविधिकंल्यना, प्राप्रकालादाक्पि लिडसम्भवात्‌ चाच विधघेयमस्ति, अंश्दरणस्य रागतः are: | हरेदिति विधावदरणे प्रत्यवायः wai स्ांशमेव इरेदिति नियमे ait a वा हरेदिति afegrat भ्रादभिरभ्यनज्ञातमपि विभागरूपेणाधिकमंशं zea प्रत्यवेयात्‌ यदि चेयं प्रतिषरधरूपा परिसा खात्‌ तदा प्रतिषधातिक्रमरछतं प्रत्यवायमभ्युपगम्य चः कञिदननज्ञातमपि परां zea तस स्तत्वं प्रसन्येत fe तदा परिग्रदादन्यत्छत्वकारणं किञचिव्यात्‌ तथाच चौव्यादिना- yaa धनं अतश्च wis ग्टहयोयादित्येषा सूतिः win एव सवं मान्येत्येतावन््माचप्रतिपादनपराध्यवसोयते | श्रतएव गौतमः खच्चमे- वाद “खामो रिक्यक्रयसविभागपरियदाधिगमेषुः' इत्यादि। तदे- वमनिन्दप्रथमढ व्यवदारसिद्धेऽ्य नास्ति विधिः टद तु प्रचा तेनैव यवदृत्तेयमिति नियमे विधिदृ ते श्रते बेदमललकल्यना

७६० चतु वैगेचिन्तामणो परि ेषखष्डे [१० aye |

ननु afe व्यवहारनियमेोऽस्तु वेदमूलः श्द्धिखखपं मैवं अताथापत्तिकल्पितेन वक्येन स्वरूपसिद्धि सम्भवात्‌ श्रत: श्रुद्य- el उभे श्रपि शास््ावसेये | तदक “श्रुद्यश्दड्धौ द्यदष्टलादि- ज्ञायेते aurafa” इति तदेवं वसाग्रहक्रमित्यादिभिरष्रद्धिवचनेर- षररद्धिगेम्यते 1 जलेनैव विश्णद्यतोत्यादिभिश्च श्ररद्धिरवसोयते | श्रताऽष्टकादिवदिधिमुले va Rag | एतार्वास्तु विशेषः अष्ट- कादयः प्रधानविधिमूलाः शएद्यग्द्धौ संस्कारविधिमृले दूति | द्धिवचनेशच प्द्धिरवगम्यते | wef मचराद्यपघानेनागुदधानां द्रव्याणां संस्काररूपा कन्तव्यतया विधोयते, पुनरेवमेव प्रयज्य-

मानानां दि सवणादया भावाः खभवेनाश्ररद्धाः। येन प्रयोगकाले WEA | श्रथादृष्टाथा दृष्टप्रयो गाश्रयः dar- रो विधो यते प्राञ्चुखतेव भोजने | तन्न तथा afa fe ्ए्धि- वचनं विरध्येत ये तु पाचाणणं भोजनारम्भ सम्माजंन-प्र्तालने ते समाचारतेा पनरस्वाः श्एद्भिरूतेः। aa सिद्धं Nene श्ास्तगम्यलमिति | दति Reng शस्ौयल्निरूपणं | श्रथाध्यात्मष्एद्यापायाः

तत्रोशनाः |

अत Bs शौचाध्यायं याख्यास्यामस्तच दिविधं wy वाद्यमा- way तचाभ्यन्तरभोचं नम॒ यद ददङ्कारनिन्दितेभ्यो मने निवत्तेयत्‌ | वाद्यमपि गन्यलेपस्ते दो पघातेऽद्धिर निष्ट रू पस्पगन्धनाे प्रोच्णग्य्तणानच्छ चिरित्यग्ररचिप्रतिषघः

ऋ,

4

६० we || ्रादकल्पे परिभाषाप्रकरणम्‌ | SER

यनरुशनाः तच इदयश्नौ चमनतप्रानां साधृता, कमेशौ चमगद्दितकमंता, noite श्टद्धरद्धिश्च, वाचामप्रियानुतनैूयवजनं, मनसा मिथ्या- सङ्ल्पप्रतिषेधः, FEAT | मोधायनः | अथातः गोचाधिष्ठानं | शद्धः ष्रद्यन्ति गाचाणि बद्धिज्ञानेन nal | श्रह्िसया शतात्मा मनः सत्येन Rafa मनर द्िरन्तःशोच, बदिव्यस्यास्यामः पुन्वेधायनः भूयते दि विधं wy यच्छिष्टं; पयुं पासितं | वाद्य निल यनिर्मन्धमन्तः प्रो चम दहिसनं पनबाधायनः कालो ग्रिमेनसः भरद्धिरूदकान्यनलेपनं श्रविज्ञानञ्च तानां षडविधं शौचमुच्यते | देश काल तथात्मानं इयं द्रव्यप्रयोजनं | उपयपतिमवस्ाञ्च परिज्ञाय यथाविधि WaT: कुशलो ध्म yay: शोचमाचरेत्‌ | शो चमित्यनटत्तौ दारोतः। पञ्चगिधमभ्वन्तरं मवति मानसञ्चाक्तषं घराणं वाच्यं खाद्यञ्चति | TACIT: श्रमिलानल-साम-खर्याप्रर-काच्चन-रजत-भस्म-ताव-ताग्रैः |

= all i ee Le Tl |

चतुर्ग चिन्तामणौ परि प्रेषण (१० we |

श्रजमुख-बालगो मय-रजश्राद्यैः स्मश्गुरेरिह मेध्यतां नयति SIAM MIs धनजन-वस्त-भाजनैश्च विद्धान्‌ MARTA सत्तभावपरममचलं पदमाश्नुवोतेति द्धि रित्यनरन्ते खद्क-लिखितौ | श्रात्मयाजिनां शरौरस्याद्धि्द्धिख, ज्ञानेन बद्धैः, तपसा पापानां, सन्तानजानां माद पिटकाणणं देषा्णं यम-नियम-मन्त- व्रतोपवासादिभिः | | वसिष्ठः | कालेाग्निमनसस्तुष्टिरूदकान्यवले खनं | श्रविन्चानञ्च wart षड्विधा uff मन्‌-विष्णु जञानं arse खन्मयो वा्येपाञ्चनं वायुः कमाकंकालो प्रटद्धिकटंणि Seat सवेषामेव चानामथंशच परः खतं | योऽथ श्चिदि ne खद्यारिग्तिः wf चान्या इएड्ान्ति विदासो दानेनाकार्व्यकारिणएः | प्रच्छन्नपापा जाणेन तपसा वेद्‌ विन्तमाः; गध्यं प्ररड्ति नै येनंदौकेगेन श्एड्ाति। रजसा स्त्रो Balzar सन्यासेन दिजान्तमाः | अरद्धिगाचणि प्रर द्यन्ति मनः सत्येन प्रद्धरति यान्नवलक्यः | HASH: कमं WAAR ज्ञानं तपो जलम्‌

१० Bo |] Sane परिभाषाप्रकरणम्‌ |

पश्चात्तापो निरादारः सवंऽमौ KE हेतवः श्काय्येकारिणं दानं वेगो नद्याश्च aia | श्नोध्यस्य we aay सन्यास वे दिजन्यनां तपे वेदविदां ्तान्तिविदुषां gaat जलं जपः प्रच्छन्नपापानां मनसः सत्यमुच्यते | श्तात्मनस्तपे-विदये ब॒द्धेज्ञानं विशोघन | BING TAM ais: परमा मता it

यमः सत्यं शौच तपः शौचं शोचमिदधियसंयमः | सवैश्चतदया शौचं शेचमद्खिम्त॒ पञ्चम | तथा | कालाश्निमनसा ष्द्धिरूदकेन नया wae | अविन्नानन्त्‌ wzarat shay ्रद्धिलक्तण तथा गाजचाण्यडधिविग्रध्यन्ति नदौ वेगेन प्रदध्यति | रजसा Wad नारो सन्यासेन दिजात्तमः त्या गाचाण्णडधि विग्रर्यन्ति मनः सत्येन वाक्धिया | शतात्मा तपसा बुद्धिज्चनेन चमया ay: | दस्यतिः |

गात wea शटय्येचित्तं ग्दतातिशंसनात्‌ |

विद्यया तपसा ददौ मतिज्ञानेन प्रएध्यति 100

७€ 8 चतुर्वगेचिन्तामणो परि ेवखग्डे [९० wot

साध्यायेनान्‌ तापेन VHT Aa | ध्यानेन च्ेचवासेनं द्‌ानेनेद परि्तयः

तथा परापवादा्वणं परसो णामदशेनं | एतच्च ओच-द्शाजिङ्काप्ररद्धिरपै शरनं ्रप्राणिवघमस्तेय wha पाद-दस्तयोः | THAT: परस्तीणं शरीरं शचमिय्यते तथा }

सबाद्याभ्यन्तरं शाचमेतदुक्रमशषतः | 9 CA $ सवस्वास्याधिकं प्रोक्तमयशाच SARA पेठोनसिः। उच्छिष्टो पेतेाऽभ्युकणाच्छुचिविण्छच ससयुग्योनग्टन्याचम्य प्रयते भवति f were तं प्रदेशं |

विष्णः प्राणिनामपि" सवां शद्धिरङ्खिस्ठ कारयेत्‌ च्त्यन्तोपदतानाञ्च Is नान्यदतद्धिनः मन्‌-विष्ण्‌ |

Maren रटदायादेयमथवत्‌ | दैहिकानां मलानाञ्च Key दादश्खपि | वसा श्रएक्रमखञ्व्ना म॒न्नविर्कणविरनखाः | aurgg षिका खेदो दादश्ते नृणां मलाः

(९) प्राणिनामयेति ae |

१० ।| श्राद्कल्ये परिभाषाप्रकरयम्‌ | ७९५

देवलः तथा Wit Sasa मलविष्यन्द्विखवः | शरन्नादौनां yey wienfafaiaa: पतिताश्च्यमेष्यानां स्यशेनाचाभ्रचिभवेत्‌ खम्नादस्तविपयासात्‌ sata बद्धिपरि भ्रमात्‌ उक्तावाचमनं WHAT क्ररमेव ईष्णाविद्धं wre दृष्टा वाष्यशचिभवेत्‌ | प्रलेप-जञेद-गन्धानामशचौ चापकषेण | शे चलक्तणएमित्याडग्टेदम्ो-गोामयादरिभिः लेपे सहे गन्े WS दूरतः | पश्चादाचमनच्चापि शोचाथें वच्यते विधिः हारोतः aa MOT दुष्टाभिशस्त-पतित-तियग्गन्ध-वखपदतारनां Saw: | स्मशाचास्य खेद-ताय-पूय-गाणिति-च्छदि-लाला-निष्ठौ वित-रेएक- द्‌मोच्छिष्टजलविए्स च-परोषादिभिवद्यशरोरेपघालादिभिरूपपूता- भिरद्धष्डद्धिश्च भस्म-गोमयोषधिमन्त-मङ्गलाचरविद्धैः प्रयगैवीद्य- शरौ रोापघातात्‌पूतो भवति विष्णः | नाभेरधस्तात wrsy कायिकैमेलेः सुराभिर्मदचवेःपदते सन्तो्चैस्तदङ्गं प्रताख्यातद्धितः Waa) श्न्यचोापदतौ स्टत्तोयेस्त- ZH UTA सानेन चचुःपूपदतस्ढरपोग्य Se पञ्चगव्येन शनच्छ- दपदतख

Sé¢

चतुरवगंचिन्तामणो परिरेधखण्डे १५० wo |

अङ्किराः

HE नाभेः करो मुक्ता यदङ्गसुपदन्यते | तत्र लानमधस्तान्त्‌ क्षालनेनेव शुध्यति दद्धिये a प्रविष्टं स्वादमेध्ये यदि किचित्‌ सुखेऽपि deg मलं तत्र लानं विशोधनं

रथ्याकर्दमतायेन छौवनादयेन वा तथा | नाभेषद्धे aa स्पष्टा सद्यः aa ध्यति

waza त॒ वषासु प्रविश्य ग्रामसङकरं ¦ जङ्घाभ्यां श्टत्तिकास्िखः पद्यञ्च दिगण; war

दिवाकय्तिमुदक्याञ्च खतिकां पतित तथा |

शवं ततस्यषटिनश्चेव wet सानेन wala ara प्रयते नित्य जपेदश्चिदशने | सो्यीन््रन्तान्‌ aera पावमानोख्च wha: | नारं watfe wae सात्वा विप्रो विग्ुष्यति श्राचम्येव तु fad at wer वच्य aca | वान्तो विरिक्रः खात्वा तु घुतप्राशनमाचरेत्‌ | आचामेदेव yas सानं मेथुनिनः रतं

‘faa’ चण्डालः, ततस्पषटौ" चण्डालादिस्पष्टेन यः qe: |

यूय ee मृण 9, = -- |

(१९) नर इति ख० |

९० He |] अद्धकल्ये परिभाषाप्रकरणम्‌ ७€.७ -

लानञ्चाच सचेलं | "वान्त षिरिक्रः' सच्नातवमनविरेकः | a यदि भोजना दन्यदिवसे ae खात्वा च॒तप्राशनं, भोजनदिवसे चेदाचमनमातं कुयात्‌ | Fanaa MATa खानं “खतो तु गभं शङ्धिला सानं मैथुनिनः wea 1 अनृतो तु यदा aR मूचपुरोषवत्‌ दति शातातपस््मरणणत्‌ | तथा

श्रजोसऽभ्यदिते वान्ते श्सश्रुकमेणि मेथुने

Sa BTM arr विधोयते

Wat चेव श्वपाकेन म्टतनिद्ारेकण वा

सप्ष्टमाचस्तु Haid सचेलं Way जले छृदस्पतिः |

दुःखप्रदशने रेव वान्ते वा चरकर्मणि |

मेने कटधूमे aq: ara विधोयते

उद्‌क्या-पतितान्त्यानां wa खानं विधौयते |

वान्तोविरिक्रः खात्वा त॒ घतप्राश्नमाचरेत्‌

तथा | पतितं खतिकामन्त्ये शवं स्प्ष्ा तु कामतः, साला Taal सप्ष्ा्मि ad WTR विष्ररध्यति lI शवस्प्रशन्दिवाको त्ति चितिं ad रजखलां egal प्रमादता विप्रः ata छला fata याज्ञवस्वय., |

उदक्याश् चिभिः ल्लायासससषट तेर पस्षशेत्‌

OES चतुवगं चिन्तामणौ परि शेषखण्डे [१५० qe |

श्रपलिङ्गानि जपेच्चैव wea} मनसा सरत्‌ उपस्प्रभिरच arate, उदक्यादिर्षष्टः सायात्‌ तेः" उदक्या- दिस्छष्टैः, संसपष्टोऽपि ्ञायादिति वचनाः श्रङ्किराः शवस्ए्शं तथोादक्यां afaat पतितं तथा सषा सानेन श्यन्ति waa संशयः दद्ध शातातपः | चण्डाल पतितं व्यङ्गमुन्मनत्तं श्वमन्त्यजं | खतकिं छतिकां नारो रजसा परिश्रुतां श्व-कुक्कट-वराहाख WRT GI मानवः | सचेलं सिराः कात्वा तदानोमेव श्यति देवलः | श्वपाकं पतितं व्यङ्गमुन्यन्त Wels | Wig खयमय्येतानशरद्धख यदि aww विशृष्यदयुपवासेन पुनः SHU वा पनः उपस्प्याशचिस्षृष्ट ठतोयं वापि मानवः eat पादौ तोयेन प्र्ाच्याचम्य श्यति साक्ताचण्डालादिना यः VTS: प्रथमः | चण्डालादिष्पृषटेन स्पृष्टो दितोयः तेनापि स्युष्टश्नौयः एतेषां याणं erat शद्धिः वच्छमाणगौतमवचनेखा्थसय व्यक्तमेव प्रतीयमानत्वात्‌ 1 ठतौयं चः

(१) satfufafa wo |

mo

#

१० अ० |] डकस्पे परिभाषाप्रकरणम्‌ | OLE

सष्शति तस्य पाणिपादप्रचालनपुवरकमाचमनमेव | यानि तु ठनौय- स्याचम्नविधायोनि वचनानि तान्यशक्रविषयाणौति वेदितव्यं | तथा |

मानुषास्वि वसां विष्ठामात्तव मूचरेतसौ मज्जानं शाणितञ्चापि परस्य यदि सस्प्रशेत्‌

खाला प्रष्टव्य लेपादौनाचम्य भर विभेवेत्‌ |

तान्येव खानि sega पूतः स्यात्परिमाजनात्‌ | कागलेयः |

चण्डालं पतितं wer eset जलमाविशेत्‌ |

शवं तत्‌ स््ष्टिनञ्चैव चितिं ad weet | पराशर-बौघायनोौ |

चेत्यट्तशितियेपश्चण्डालः सोमविक्रयो |

Vals ब्राह्मणः स्युटा सुचेला जलमाविशेत्‌ i

eas यदि wan वान्ते च्रकमेणि

Haat कटधूमे स्लानमित्यभिधौयते |

ख-काकेर्पलोटस्य नसैविलशि खितस्य

अ्धिः wate ोचमभनिना चो पचूलनम्‌ | दारोतः।

अपचमूषटिकप्रतदारकथवानि sy देवीराप दत्येतामिरन्त-

HS Gla: पूतेभवत्यजोणवान्त-खश्रकमायोनिपग्दिवामेथनग- मनेन J | SE MAA: |

८०० चतुवेगैचिन्तामखौ परि रेष [१० अर

पतित-चणष्डाल-षटनिकोदक्या-शवस्परष्टि-तत्‌स्पुष्छपस्पभशनं तद्ा- aa: सदाश्रपातं BAT सानेनाङृतेऽस्थिसञ्चये सचेललानेन | विष्णः

विताधूमावसेचने सर्वे वणः क्ञानमाचरेयुः। मैथुने दुःखम वमनविरेकयोश्च श्म ्रकमेणि छते श्वं Wel रजस्वलां श्वचण्डाल- युपा ञ्च aga पञ्चनखशवं तदस्य सखेदञ्च waaay स्थानेषु पृवेवस्तं नाम्रकलितं बिश्टयात्‌ |

श्रय Taian पेटोनसिः |

स्कन्दने RIA सचेलख्तानमन्‌दकघ॒तप्रा्नञ्च काककेश्रमल- UIT सपेलं स्ञानमनुदकमूच्पुरौषकरणे सचेलस्ानं मदाव्याइति- दमश्च saeafe day ्रचेलख्धान | waeafe सस्प्रश्य सचलसरानं मदाव्याइतिदोमश्च खरेोष्र-चण्डालस्पशेने सचेरखलानं कश्यपः | श्रय UUs व्याख्यास्यामः | चण्डाल-्मश्न-म्दतदार-रज- खला-तिकासंस्यशेने उदितास्तमिते न्दित्राक्िस्यन्दने करणक्रो शनं चितारेोणे यूपसस्मधने चेव प्रायित्तं ब्राह्मणेभ्यो निवेद्य सचेलं साला पुनममनेाजपात्‌ महावयादइतिभिः सप्ताज्या्तीच्जं यात्‌ ततः व्र द्धि भंउति

यवनः शवानं श्वपाक प्रतधूमं देवद्रव्योपजो विनं ग्रामयाजक यूपं चितिं वितिकाष्ठ समचभाण्ड way मानुषास्यि wage रजखलां मदापातकिनं शवं WET सचलवासा श्रमो ऽवगाद्य उत्तीगाचिमुप- Qi) Wage जपेत्‌ घृतं we पुनः साला चिगचमेन्‌ | शातातपः |

९० Ge |] send परिभाषाप्रकरणम्‌ | ८०९

अनाघ्रातावनलोद़स्य नखैविलिखितस्य वा श्रद्धिः प्रक्तालनं wantin चोपचूलकम्‌ श्रापस्तम्ब-बोधायनो शनोपदतः सचेलेाऽवगाडेत्‌। प्रच्याख तं दश्मग्निना da पुनः प्रच्याख पादौ चाचम्य प्रयतो भवति | दद्धशतातपः | wh सस्पशदयस्तु एक एव दुग्यति | तं Gyre aq waged विधिः यस्य wi armada विदितं सोऽचाग्रचिश्ब्देनाच्यत इति भाव्यकारः। weft: सर्वथा निदषलसुच्यते तथापि समाचारादाचमनं विधेयम्‌ | सम्बत्तः श-वराइ-खरानुष्टान्‌ ठक-गो मायु-वानरान्‌ काक-कुक्कट-ग्य्ञ्च Vl ATA समाचरेत्‌ व्यासः भाम-वानर-माजार-खरोष्टानां शनां तथा खकराणामेम्यं वे WEI क्ञायात्‌ सचेलकं STA: षण्डक कुक्कुरं काक श्व-प्ररगाल-शिवा-ट कान्‌ | चिति-युप-श्मश्ानानि विङ्धराद-खराश्ुचोन्‌ श्रवको णनिमन्त्ञ्च YET att विधौयते

माकंण्डयपुराणे | 101

TOR चतु्वगेचिन्तामौ ofits [१० |

च्रभोज्य-सछतिका-षल्ड-माजारारवु-श्-कुक् टान्‌ पतितापविद्ध-चाष्डाल-ग्दतद्ारां धमवित्‌ dg शुध्यते स्तानादुदक्यामन्त्य-खकरो तदच छतिकाणौचं दूषितो परुषावपि षर्‌ चिशन््रतेऽपि | बद्धान्‌ पाश्पतान्‌ जेनान लोकायतिक-कापिलान्‌ विकमस्थान्‌ दिजान्‌ yet सचेलो जलंमाविरेत्‌। कपिलां at तु सस्प््च प्राणायामेऽधिको मतः बरह्भा र्डपराणे | Ma पाश्ुपतान्‌ Yet लोकायतिक-नास्तिकान्‌ विकमस्थान्‌ दिजान्‌ दरान्‌ सवासा जलमाविश्ेत

aati: |

इएद्रोच्छिष्ट दिजः wet उच्छिष्टं इषटद्रमेव वा।

प्रर विमष्यवगा दैनं सचेलं खानमाचरेत्‌ SAAT: |

सटा देव्लकञ्चंव सवासा जलमा वित्‌ | विष्णः |

नाभेरधः कराग्रं वा WAT यदयुपदन्यते | ्रच्याख्य AZT पुनराचम्य श्यति | नाभेखद्धं शुना स्ुष्टो लिपनो Raia ar पुनः! my स्छद्धिरङ्गानि(९) सचेलं arate

(९) efgarsranfa गं,

१० Ho || अआद्धकलत्य परिभाषाप्कस्खम्‌।

Wala: | रजकथचरमकश्चेव व्याध-जालापजोविनौ , निर्णेजकः शोण्डिकश्च नटः शे लषकस्तथा सुखेभगस्तथा श्चा वनिता सव्ववणेगा | चक्रो ध्वजो वध्यवातो ग्राग्यकुक्कट-खकरौ एभियदङ्ग ws स्याच्छिरोवजे दिजातिषु | तयन Bat छता श्राचान्ताः प्रयता मताः tt HAH, | Be नामेः करो मुक्ता aes स्पृशते खगः खानं तच प्रकुर्वीत शष care ष्यति कू्मपराखे ' उच्छिष्टोऽद्धिरनाचान्तश्वाण्डालं und दिजः | YAMS HUA गायच्यष्टसदखकं चा ण्डाल-पतितादौष्ठ कामाद्‌ यः संस्पशद्भिजः | उच्छिष्टस्तच कुर्वीत प्राजापत्यं विशुद्धये

विष्णुः उच्छिष्टेन तु due लानं यन विधौयते | तेनेवोच्छि्टसंस्यष्टे प्राजापत्येन शुष्यति Sat: |

नोलो-नोलिविकारांश्च arargiafa दिजः) चण्डाल-पतितच्छायां Yet सानं समाचरेत्‌ ATT -

ces

cog चतुवै्ग चिन्तामलौ परि ओेवख्डे [१५० ae |

Wet रुद्रस्य निमाव्यं सवासा aga: Ale | प्राखायनिः। | ष्टम्याच्च चतुदश्यां दिवा पवि मेथुनं Sal सचेल Wal तु वारूणोमिश् माजयेत्‌ अङ्धिराः। ज्ञानं रजसखलायास्तु चतु यंऽदनि निदिशेत्‌ कुयाद्रजसि frat शो चान्त ततः पुनः रजस्यपरते साध्यौ ज्ञानेन रू रजसला रजो निटत्यनन्तरं पनः ज्ञानेन areal देवादिकमयोग्येव्ययः यत्पु नस्तस्यैव वचनं “gr भन्तुखतुर्थऽङ्कि खाता नारौ Trae | 2a कमणि faa पञ्चमेऽदनि swafa” तद्रजानिदटत्तिकालाप- VITA | यदाद TE: साध्वाचारा ताकच्छात्छातापि स्तौ रजखला | यावत्‌ प्रवन्तमानं fe रजा नैव निवन्तेते SATIN RAAT स्पश्योग्या तु खानादनन्तरं भवत्येव 1 तदाद कात्यायनः | रजखला चतुयऽद्छि स्लानाच्छुद्धिमवाम्रुयात्‌ | यदा तु रोगेण रजा निःसरति तदा तु तेनाग्रद्भिरिव्यष्द शरदः; | गेण यद्रजः स्तौण्णमत्यर्यन्त॒ Va WIM नेव wear येन प्रैकारिक fe तत्‌

९० ge |] sreaey परिभाषाप्रकरणम्‌ | coy

एवमकालेऽपि रजादशने द्रष्टव्यं तथा कागलेयः | श्रकाले यद्भवेन्‌ स्तौणां रक्रमाङ् मनौ षिएः | काले तु यद्रजः प्राक्तं तस्मात्तचेव सा श्रचिः॥

इत्यध्यात्मशद्यापायाः | श्रथ तेजसादिद्रव्यश ्यपायाः तच्राइ मनुः | एष शौचस्य वः प्राक्रः शारौरस्य विनिणयः | नानाविधानां zaret we: wor निणयं | AMG ATANY सवस्याश्ममयस्य | भसखमनाद्धिग्टदा चैव ufgent मनो पिभिः निलंपं काञ्चनं भाण्डमद्भिरेव विशध्यति श्रजमश्ममयद्चैव राजतं चानपस्कतं शग्रे्चापाञ्च संयो गाद्धमरूप्यञ्च सम्बभौ तस्मात्तयोः खयोन्धेव निका गृ णवन्तरः। ताम्रायःकास्यरौप्याणां चपृणः सौसकस्य We यथाहं कतव्य ्ाराम्बोदकवारिभिः दरवथाणाञ्चेव सर्वषां शुद्धिरुत्पवनं wa प्रोक्षण संहतानाञ्च दाव्वाणाद्चैव तक्तणं | माजनं यज्ञपाजाणां पाणिना यज्ञकर्मणि | चमसानां ग्रदाण्च wig: प्र्तालनेन तु चरणां खकस्ुवाष्णाञ्च शर द्िर्ष्णेन वारिणा

cog aquifamaat परि ग्ेवखग्ड [yo °

स्पव-प्पं-श्कटानां सु्रलालूरखलस्य श्रद्धिस्तु माणं whe बहनां धान्यवासर्मा प्रात्तालनेन लल्पात्रामद्िरेव विधीयते चेलवचचमेणं शर द्धिर्वदलानां तथैव शाक-मुल-फलानाञ्च धान्यवच्छद्धिरिष्यते कौ येयाविकयोरूपैः कुतपानामरिष्टके; | ओरोफलेरंशपडानां atarat गौरसघपः॥

स्तौ मवच्छञ्ख-ग्टङ्गाणं श्रस्ि-दम्तमयश्च शद्धिविंजानता(९) काया गोमूतरेणोदकन वा

Wand दणकाष्टानां पलालच्चं विध्यति AISA Aa पनःपाकन ग्डन्मयं

सुवणेस्याय रूप्यस्य यञ्चेषु चमसस्य | यतोनाञ्चैव पाचारण श्रद्धिः भौचं विधौयते

तया | रजतस्य सुवणस्य AAA ATTA | रोत्ययः-कांस्य-सोसानां भस्मना शो चसुच्यते मणि-सुक्रा-प्रवालानां शद्ुगनासुपलस्य | श्रज्ञानाद्यव सवषामद्धिः शौचं विधौयते i नदौ wafa वेगेन दारवं तत्तेन | फलमाचस्य सवस्य वालरज्वा WATT |

(१) विविजानतेति गं

९० ae |] areaed प्ररिभाषाप्रकरणम्‌ | -

MAY टणकाष्टानां awa गोमयेन ग्न्मयानाञ्च सवषां पुनदहा विशधनं द्रव्याणां संदतानाच्च xfer तथा सोमपानन्त्‌ यत्पाचमद्धिसच्छ द्धिमात्रयात्‌ धान्यार्ना प्रोक्तणवच्छद्धिरद्धिः प्रतालनेन वा ~ C6 =e e EN

चेलवच मणं श्रदद्भिगदलानां तथेव FI शाक-म्रल-फलानाञ्च पष्याणामासनस्य ऊणाकापीसिकानाञ्च शुदधिरद्धिष्टेदा सड दुकूल-प्ऱ-कोगरेयाः शद्न्य द्धिः सदैव तु

त्या |

कुतपानामरिटष्ठ ओचौफलेरंश्-पटयोः | छष्णाजिनानां fag बालानां ग्टद्धिरम्भसा गो मचेणाद्िदन्तानां चौमाणां गौरसर्षपैः | पाशकं utara ग्टत्तिकाभिश्च कादनं ठदस्यतिः | WT इहेमरूप्यायःकस्यं Tala भस्मना MGA AAA पनद्‌ाडेन Waa शाकमृलफलानान्त॒ द्धिः प्र्तालनेन तु दारूश्डभ्योस्तच्षणेन WITT SUT वस्त्वेदखचग्मीदेः शद्धिः Waa खतं अतिदृ gre तन््राचत्यागग्कछ्नान्यञ्जद्धये | rata aig: ख्यात्‌ बहनां धान्यवासषं

cot चतुर्मचिन्तामणो पररि 9ेषखग्डे [१० च्च |

प्र्तालयेद्यज्ञपा ATTAIN यनतः | ग्रस्य माजेन लेपः wy: अवे द्रवस्य J भाकमलफलानान्त शद्धिः प्रत्तालनेन तु याज्ञवल्क्यः | सोवणराजताजानाम दधंपाचगरहा्पनां शाकरब्जमुलफलवासे विदलचर्मणं पाचाणञ्चमसानाञ्च after शुद्धिरिष्यते | चरुसुक खुवसस्त्ेदपाचाण्यष्टेन वारिणा स्फशरपाजिनधान्यानां सुसलेलस्वलानसां | TI दार्ररङ्गास््रां stare: फलसम्भवां ¢ 9 (4 ¢ far माजन यन्ञेपाचाणां पाणिना यज्ञकमणि सौषेरदकगो मूतः शद्धत्याविककौ fra RST ° e afte # सश्रोफलेरशपटु ¦ कुतपं तया | cA + ° सगौ रसषपैः चौमं पनःपाकान््रोमयं

तथा | चपुसोषकताघ्ना्णां चारास्ोदक्वारिभिः wally: काखलेदानां शद्धः षवे द्रवस्य तु॥

weighs ताय सोसस्य चपणस्तथा चारेण शद्धः कांस्यस्य tee विनिदिंगेत सुक्राफलप्रवालानां wig: प्रचालनेन तु \ अज्ञानाश्चैव भाण्डानां सवेस्याश्ममयस्य च॥

dj

१० we || sen परिभाषाप्रकरणम्‌ | ८०९

श्रक-रष्लु-मूल-फल-वेदलानां नेव च॥ aise यज्ञणचाणां पाणिना यज्ञकमणि उष्म्भसा तथा शद्ध सखेहानां विनिदिशेत्‌ शयनासन -यानानां स्फव-शर्-कटकस्य शद्धिः सप्रोचणात्‌ ज्ञ या पलालेन्धनयोस्तथा सस{जच्तारतेायेन वाससां शुद्धिरिष्यते

वह्ननां प्रोचणाच्छद्धिधान्यानान्च विनिर्दिशेत्‌ afgzaret विज्ञ या नित्यमुत्पवनेन तु ग्रात्तणात्छंदतानाच्च दारवाणां तच्णत्‌॥ सिद्धथकानां कल्केन शएङ्गद न्तमयस्य |

गो वालैः फलपात्राणामस्थां खाच्छङ्गवत्तया नियैसानां verry लवणानां तथेव च।

¢

ee, EP ee ee ge ee ep eq ) + Ses. Ca a

See

तु वेगेचिन्तामगो परि ग्ेषख्डे

ऊणा-पट्टक-क्तौम-द कूलाविकचमेर्ण sera भवेच्छद्धिः wafer: शोषणादिभिः तान्येवामेष्ययक्तानि निषिच्यात्‌ aay: | धान्यारिष्टक-कल्वेश्च Wy फल-वल्कलैः द्लिकामुपधानानि पुष्यरक्राम्बराणि | शोषयिवातपे किञ्चित्‌ कररुन्माजेयेनमहः पश्चाच वारिण wey श्चौन्येवमुदादरेत्‌ | तान्यष्यनिमलिष्टानि यथावत्‌ परिशोधयेत्‌ लोद्ानां ददनच्छद्धिः भस्मना गोमयेन | ददनात्‌ शसनाद्यापि शेलानामम्भसापि वा काष्टानान्तक्षणाच्छद्धि्ठद्नोमयजलरपि WAIT पाचारण ददनाच्छद्विरिष्यते सव द्रवाणणं Wut लवणस्य गुडस्य च। maa परित्यागादश्णद्धानामिति रतिः तोयाभावे परस्परं श्मिसवेशनेऽपि कुण्डिकायाः परित्यागो ददनं वापदि wa द्व्याणमवश्ष्टानां तोया्िभ्यां विशोधनं | शोधनाय fe सव्वेषामुभयं ange: way श्वपाको यत॒स्युशटूव्यं Was द्रवमेव ar पक्त वा भोज्यकल्क वा तत्‌ सवे परिवजयेत्‌ उच्छिष्टाप्ररचिभिः स्ष्टमद्रवं शोध्यतेऽममसा | ऊनं वापि wea वा शोधयेत्‌ प्रचणदिभिः॥

[ye qe |

१० Ge I] प्राडकल्ये परिभाषा प्रकरशम्‌ ८९१

विष्णः |

सोवणे-राजतान-मणिमियानां निलंपानामद्धिः शएद्धिरश्ममया- ` नाञ्च चमसानां यरदाणाञ्च, चरुखुकस्तवाणासुष्णेनासभसा GAA यज्ञपाचार्णां पाणिखमाजनेन स्य-शूपै-शरकट-मूश्रलोलृखलानां मरो षणेन श्रयनयानासना नाञ्च बहनां धान्याजिन-रज्जु-तान्तव-3ेरल- च- कापासवाससाञ्च शाक-म्‌ल-फल-पुषव्याणञ्चु दण-काष्ट-पलानाञ्च एतेषां प्रत्ालनेनान्पानामषेः, को ओेया गिकयोररिष्टकैः, कुतपानां Hae, अर॑प्पटानाङ्गोरसषपेः, saat प्रटङ्ाखि-दन्तमयानाञ्च पद्माच्चैः, टगलोमिकानां ता्र-रौति-चप-सोसमयानां ्रच्वोदकेन, भस्मना कांखलो दयोः, AIA दारवाणां, गोवालेः फलसमभवानां+ प्रो चणेन खंदतार्नां, उत्पवनेन द्रवाणणं शडादौनामिद्चविकारारण, प्रताना wefafearat ्डदय्थे्चिदानेन, सवलवणानाञ्च पुनःपा- केन, wT द्रव्यवतकतशो चानां देवानां शयः प्रतिष्ठापनेन, असिद्ध स्थानस्य यन््राचसुपदतन्तन्माच्रं परित्यज्य शेषस्य केण्ड़न- Yaar HAA | दारोतः

श्रथार्थभोचमद्धिः काञ्चन-राजतानां तन्तद्ुण-वणं-खेद-वैव- प्यापदतानां यव-गोधूम-कलाय-मास-गोम Tea णशोधनमद्धिः प्र्ालनं स्थादम्ब-लवणणग्यान्ताच्राणं, भस्मना कांस्यानां, ऊल-तेल- gaa: काष्णायसानां, सिकतावघातन-चषंणेः Tart, शैलावघंण- माजेने मणिमयानां, निलंखनेद्‌ारुमयानां, पुनःपाकान््रार्निकानां | गोमृचर-गोमय-वि्वर्वदलाना, गोबालरज्वा सोदकया फलपाचाणं |

SUR चतुवेगचिन्तामखौ ofcitaww [१९० अ०।

माजनं कमण्डल्‌नां यतिपा्राणाच्च | क्तारोषाभ्यां काीौस-्णमयानां, यचजोवकारिषकैः सौ मदुकरूलानां, पु चजोवकोदखिद्धिः चौरार्णा, Swe: खेतसषेतैः Rwy, सुदखिदल्यौकण्डदा स्षपैरूणानां, ` खतं द-सक्र-कुल्माषो दन्तैः गर्हणा गोतमः |

द्रव्यश्ररद्भिः परिमाजन-प्रद्‌ाद-तत्तण-निरखजनानि तैजस-मासिक- दारव-तान्तवानां, तेजसवदुपल-मणि-शङ्ख ्ररक्रो ना, दारूवदस्थि- awh, WAT श्वेः, चेलवद्रन्लविदलचम्मेणां | wait वा तेजस-मानिक-द्‌ारव-तान्तवानां भस्मपरिमाजन-प्रदाद-तत्तण-धा- बनानि, तेजसवदुपल-मणौनां | मणिवच्छङ्कररक्तोनां दासूवदस्धां। रञ्लविदलचमेण्णञ्चेलवच्छोचं stare: फलमयानां गौरसर्षप- aaa चौमानां तथा श्रद्धिरेव केवलं काञ्चनं पूयते तया राजतं शद्ः-लिखितो |

अरत wg चविधिः। कारुहस्तः RR) तथा करस्यदरव्याि प्रोतितानि wet) चआ्रकरजातानान्तभ्यवदरण्णेयानां घृतेना- भिधारितानां aig: sata erat, संदनानां ग्डद्धिरह्धिः, इवाण- सुत्पवन, प्रष्काणामुद्धतदोषाणां wae) परिक्नावितानां दोषाणां AAMT: | चेलानां स्डद्गस्म-गोमूच-क्ारोदकैः | चैलवद्भन्यानां पत्त- चामर-चमे-ठण-बालबेच्च-वल्कलजानाञ्च | सुवखरजतानां खद्धिरङ्धिः, भरना तेजसानामभ्यवदरणोयानां, Wet AMA, परिलेखनं वेणवार्नां, तक्रं दारवाणं, दारूवदग्यि-दन्त-प्ररङ्गा्ण, तैजसव- दुपल-मणि-श्ङ्क-ग्टुक्रोनां |

१० |] arlene परिभाषाप्रकरणम्‌ | SAR

बोधायनः

= ~ |च ~

तैजसानां पाचाणमसछन्मद्धसूभिः परिमाजनमन्यतमन वा | ताघ-रजत-सवणानामसमैः। अरमचाणां ददनं 1 वेएवाना गोमयेन | फलमयानां गोबालरञ्चा छष्णाजिनानां विल्वतण्डलेः | कुतपाना-

= नामादिल्ये = = afte: | ऊर्णवानामादिल्येन कोमाणङ्धारसर्षपकल्कोन | म्टदा ~ e = ¢ + = ° ? चेलानां चंलत्रचमणं | तेजसवदुपल-मणोनां दारूवदर्स्था | चोमवच्छङ्क-यङ्ग-श्रक्रि-दन्तानां पयसा वा चच्ृध्रीणान्‌कूल्यादा पेटोनसिः |

चमसानाच्चोच्छिष्टगन्ध-दिरण्य-रजत-ताम्रणमलेपानामद्धिः,

सलेपानां गोमयेन भिन्नमभिन्नमिति रोषः काष्णायसानां सिकताभिः दान शन्मयानां श्रह्धिः शेलानां चपुसोसकानां गोमयतुषैः। कां भस्मना | काष्ट मयन्तत्तणेन सौरादकाभ्यां शङ्ख gual | वस्वाणां नि्णेजनेन चेलवरदपल-मणोनां छृष्णा जिनानां गौरस्पैः | गवागिवस्ताजिनानां विल्वतण्डलैः कुतपानामरिष्टेः

उशनाः |

काष्ठानां परिलें खन | फल-मृल-पष्य-ग् मि-हण-दारू-पलाल- धान्यानां अभ्यत्तणं रच्ञु-पेणव-यन्ञ-चमं-कापौमिक-त्तौम-दुकूल- तोनां ररक-पटकोश्याणकानामद्भिरे प्रक्षालनं | सुवण-रजत-तासर- लेद-ए-सोषकानामद्भिरेष भस सयक्ताभिः, मणिमियानाभद्भिरेव त्संयक्राभिःः तेजसायाश्चोच्छष्टानां भस्मना fa: प्र्तालनं फल- मयानां गोबालरज्चा वैएवानां गोमयेन कष्णाजिनानां विस्व तण्ड्लैः कुतपानामरिषटं ; कौ शेयानां गौ रसरषपकल्कोन ! aig खान्येषां वाससा |

“(8s aaaatantarat परि रेषणे [९ © |

सुमन्तः | मणि-कनक-रजत्त-शङ्कः-शत्यपल-प्रवालानां प्रमार्जनं refs: वस्त-विदल-रब्न-चमेणामद्धिः Tae | शम्यस्ि-काष्टानां vad | ग्टत्पाच-लोादानामग्मिनेन्तापन | सोस-चप-कास्य-ताप्रायसकरद्‌ाला- नासुदकभक्षभ्यां चिःप्रमाजनाच्छद्भिः | गोबालरञ्वा पुष्यफलानां HUI शकुनाच्छिष्टभ्यस्तेषामदोषः | शदष्टानाञ्च मांसादौनां सक्‌- खवाणएमन्येषाञ्च vrei उष्णेन वारिणा शौच तैजसानाञ्च -जतु-चम-चोर-वेण-फलवल्कलानामद्धिः TAIT

कश्यपः

श्रय पाचाण Walaa यास्यास्यामः | परिलेखनं दारुपाचाणणं श्रोपलानां घषेणं wart gets रोतौनां परिमार्जनं भना कास्य-तपु-सोसक-ताप्रायसानां सिकताभि्द॑न्त-श्टङ्- शङ्ख-द्क्रि-मणौनां 1 वस्त-राजत-सौवणानामद्धिः भौचं दण काष्ट-रच्ज-भ्जंशाण-च्तौ म-चौर-चर्म-वेण-वेदलपचवल्कलानाद्चेलव- च्छौ चं श्रत्यन्तोपदतानां परित्यागो विधीयते | हारोतः

पयसा दन्तानां | कौतानामवदनननिष्यवमै.ः | नोदि-यक-गोधू-

मानां घषेण-दलन-पेषएंः | गिविधान्यानां खण्डन-विग्शनप्र्तालननैः। फलोरुतानां घबण-प्रत्तालन-पयग्निकरणैः। शाक- मृल-फलानां wey- गरदण-प्र्ालनेः इचकाण्डानाञ्च | पिधिविधानात्‌ यज्ञद्रव्यदविष्धस्य | उत्पवनमेव दानां पुनःपाकः छतलवणानां पक्तसादिभिः wat स्वानां दण-काष्टानामादित्यद शनाच्छौतं |

१० we || द्धकल्पे परिभाषाप्रकरणम्‌ | ९८१५

श्रा पस्तम्बः | snd waa भोक्रयमाप्रोतद्धेदभिदगभ्धे परिष्ठष्टं लोह प्रयतं fafafad दारुमयं यथागमं यज्ञे तापनोयमस्रोयात्‌ | तया रसानाम मौसमधरैलवणानोति परिदाय तेल-सर्पिषो दरपयोजये- द्दकेऽवधाच | शातातपः | गवाच्रातेषु AVY शएुदरोच्छिषटेषु वा पनः दशमिभस्मभिः Nie: श्र-काकोपदतेषु शङ्खलिखितो | चमसानामद्धियज्ञेमेकशौचमध्यरेषु चमस्वद्यतिपा्राणां यतिसमयपाचाणणं भसमोदकेन परिषषयेत्‌ | बौधायनः वचनान्‌ UH चमसपात्राणं सोमेनेच्छिष्टा भवन्तोति श्रतिः पैटोनसिः। यतिपाचाणामद्धिः ir उशनाः यज्ञे WATT नेच्छिष्ट सोमेनोच्छिष्ट भवतोति BEA: बौधायनः | श्रासनं शयन चानं गवौ पन्थास्तणानि मारुताकेण Rafa पक्रष्टकवितानि च॥ आत्म्व्यासनं वस्तं HII RASS: |

८१६ चतुर्ग चिन्तामणे परि ेषखग्डे [१०

बर चोन्यात्मन एतानि परेषामप्ररचोनि त्‌ भरुः \ खभा्था-शिग्रए-वस्त खमुपवोतं कमण्डलुः | aaa. कथितं We Ad पण्ड परस्य तु il दृष्टाभिशस्त-पतित-तिव्यंगगन्धवणीपदता नौत्यनु त्तौ SUA: | urawaaraatia परिदायाण्येके मन्यन्ते | तच वणविगेषाच्छष्क- मलिनरुसगेद शनात्‌ पादोपसगाद्‌व्याधिसंक्रमणयो गा | तस्मात्‌ प्रथक्‌ शोचा; Sate दति खानुपपन्तो wea: खमामनन्ति, सचैलं सस्यं स्नानमेवं YTS! Bled शयनं पानमन्तद्धय समाचरेत्‌ |

बोधायनः |

श्रसंक्तानां wat न्यस्तानां णानां ware नरोत्ताइतानामभ्य au) एवं द्रसमिधां महतां काष्टानासुपघाते प्रच्याद्यावग्नोषणं, द्‌ारूमयानां पाच्राणमुच्छिष्टसमलारानामुक्नेखनं च्छिष्टलेपो- पदताना मेव Tae मूच-परोष-लोहित-रेतःप्रतिभिरुत्समेः ग्डन्म-, याना, पाचाणासुच्छिष्टसमन्वारमखाना मवज्वलन उच्छिषएटलेपोपदतानां पुनदंहनं। मूच-पुरौष-लोदित-रतःप्रष्टतिभिरुत्सगः, तदेतदन्यच् निदेशात्‌ ययैतदग्निदचरे धमाच्छिष्टे दधिध्म कुण्डपायि- नामयने चोत्सर्गिंणएामयने दाक्तायणएयज्ञे Gert wags चक्रे ब्रहमोदनेषु तेषु Say दर्भरद्भिःप्रतालनं BAG सोमभ- wafgta aires प्रलालनं मूच-परोष-लदित-रेतःगप्टतिभि- eam. तेजमानां पाच्राणमुद्िष्टोपदतानान्त fanaa: परि-

vf Ais, eT

१० qo |] arene परिभाषाप्रकरणम्‌ | ८१७

मार्जनं परिमाज॑नद्रव्णाणि गोशछनद्द्धस्मानि | मच-परोष-लाडित- रेतःपरश्वत्युपदतानां पनःकरणं गोमु वा wad परिशायन मदाना ञ्चेवमश्ममयानामलाठ-बिल्व-पैदलानां गो बालैः परिमाजेनं नलवेण-शर-ङ्श्च्यतानां गोमयेनाद्धिरिति प्रच्ाखनं | ब्र दौणएणसुप- घात प्रच्वाख्यावश्रोषणं | तष्डुलानायुत्स॒गे एव | पेटोनसिः | काष्ट ठणं चाण्डालादिस्प मादित्यदनात्यूतं भवति BUTT: | गृढः प्रस्तरे वासः स्यशन्न्यानप्रयतानप्रयता मन्येत तयोस्तण- ney निखातेषु प्राच्यं वाख उपयोजयेत्‌ बोधायनः परिदितमधिष्ढग्रतालितप्रावरणं नापल्ललितं मनव्यख्युतं दव- WI SFA: | wy सदखरो माणं ararqacaciaait: Tage शव्स्॒ष्टमाविकं नेव swale शयनासनयानानि रोमबद्धानि यानि qi वस््रा्येतानि सवखि संहतानि saad चेलानमित्यनरन्तो अङ्क-लिखितो सव॑षामापे खदरिषटकेङ्कद-निल्व-तण्डुल-सषेप-कल्क-चार-गोमूच- मोमयादरौनि शोदद्रव्याणि संहतानां प्रो्तएमित्येके

103

jr aqaitaaaat परिगेषखण्डे [९० Be |

यावन्नापैव्यमेध्याक्तो गन्धो लेपश्च तत्छतः | तावन्ददारि देयं स्यात्‌ सवासु इव्यष्द्धिषु गो तमः

लेपगन्धापकर्षणे शोचममेध्यलिप्रस्या द्विश्डेदा याज्ञवल्क्यः |

श्रमेध्याक्रस्य Bare: ब्रणद्भिमेन्धापकषंणात्‌ | वाकशस्तमम्ब निणिक्रमन्ञातञ्च सद्‌ा प्रवि; मन्‌-वसिष्ट-बोघधायनाः

चौणि देवाः पविजाणि ब्राह्मणानामकल्पयत्‌ |

प्रदृष्टमद्धिनिणिक्रं यच्च वाचा प्रशस्यते पेठोनसिः \

चिरित्यग्एचिरिति प्रतिषेध वागृदुष्टानिं वजंयेत्‌ वाकप्रश- स्तानि Hata | हारोतः।

उपघातवशं शचं प्रतिघातलच्णं गन्धलेपापकर्षणं Tee भाव- रद्भिः शोच बाह्यार्थेषु रद्ध शातातप-दारौतो |

श्रोधितानान्त॒ पाचाणणां यद्यकमश्रुविभ॑वेत्‌ | इति तनसादिद्रयश्टदुपायाः श्रथात्यन्तो ICAL AT: |

तत्र विष्णः |

१० अर |] शआराडकल्तपे परिभाषाप्रकरणम्‌ | SVE

MOCKS: सराभिमययद्‌पतन्तदत्यन्तो पतं श्रत्यन्तो पतं aq लेदभाण्डमग्नौ प्रचिप्नं waa) मणिमयमश्ममयमजच्च सप्त wa महो निखनमेनं | पृटङ्गद न्तास्िमयं सन्तत्तणन aay wa यञ्च ज्यात्‌ | च्रत्यन्तोपदतस्य प्र्षालितस्य चिर वद्य तत्‌ fara हारोतः |

च्रत्यन्तापदतानां स्वतेजसानामभ्निना शौचं ग्टनःय-चर्मण(- wT. | तन््माचच्छंदनमित्येके वाससां नववासशां धारण fe भो चमित्याचा्याः | तस्मात्सवेवाससामाञ्जवनादेव whe: शङ्खलिखितौ |

तेजखानां कुणएप-रेतेा-मू ज-पुरौषोपदतानाम वत्तनसुक्ञेखनं भ- सना fanaa: परिमाजनसुच्छेदनं तन्माचच्छेदनं at | बौधायनः |

मृच-युरोषाक्तणपस्पष्टानां पाच्राणं पृवाक्रानामन्यतसेन चिः-

HUSA: प।रमाजंनमतेजसानामेवग्ूतानासुत्सगेः यनर्वेधायनः

dtarfa वासांसि तेषामलामे कापासिकान्योरणिकानि भवन्ति मूच्-पुरोष-लेादित-रोतःप्श्यु पदतानां sheila waa, वा- सेवन्ताणे-वल्कानां वल्वलवत्‌ छष्णाजिनानां | जरञ्खु-वसिष्ट-कश्यपाः | मचैमृच-पुरौरवैश्च सेश्म-पयाश्रृगोणितैः | संस्पृष्टं नेव ea पुनःपाकेन ग्डन््मयं एतैरेव तथा Os ताम्र-सौवशं-राजतं

<ze चतुव॑म॑चिन्तामशो परि ग्ेषखण्डे

व्ररच्यत्यावर्सितं WIA BAIA

यमः | $ =

अरलाव-दारूपात्ताणां वे दलानां तथेव

चरल्यन्तोपदतानान्च परित्यागो विधौयते ` तथा

श्च मच-पुरोषाभ्यां रेतसा रुधिरेण वा

चेलं यदुपडन्येत यनः प्रतालयेन्त तत्‌

x} ~,

TIA WAY FUR Ed दु ढं

कदनं AG दाहो वा यन््राचसुपदन्यते | ग्दत्तिकाच्तारपातेन श्रष्रद्ध तत्‌ परित्यजेत्‌ aeauta: |

कु Com e =

वस्त-दल-चमादयं Whe: NAW Wa |

sfaqze तन्मा त्यजेच्छि्लात्मग्एद्ये उशनाः |

मूच-पुरोष-रतो-रक्रोपडतानामत्यन्तोत्सम. देवलः | दूषितं वजितं दृष्टं कश्षलञ्चेति लिङ्गिनां | चतु विधममेयञ्च सवं व्याख्यास्यते पुनः प्रच्यणप्रएचिखस्ृष्ठं द्रव्यं दू षितसुच्यते। श्रभच्छ-भोज्य-पेयानि वजितानि fe वच्यति “ag: पतित-चण्डारौ याग्यखकर-कुक्टौ | at नित्यं विषन्याः स्यः asa waa: समाः |

[९० we

१० we |] आकल्प परिभाषाप्रकरणम्‌

WAU: Baal खतो AANA HT | स्टतबन्धुरग्दधञ्च TRUE खकालतः खेदाश्रुविन्द्वः फणो निरस्तं नखरोम | श्राद्रचभागिव्येतत्‌ दृष्टमाड्दिजातयः मानुषाखि कफो विष्ठा रेतो मूचान्तवानि च। कुणपं प्यमित्येतत्‌ कश्मल्चत्युदा इतं दूषितप्रात्तणनापि() श्द्धिस्क्रा विधानतः | दु्टमैजेन-संस्कारेः AHS: सथा भवेत्‌ दति श्रत्न्तोपद्ते द्रव्ये WITT: श्रथ WEIN:

तजाद मनुः

यम. |

देवलः |

सम्मराजनेनाच्ननेन सेकेनेल्तेखनेन vary परिवासेन श्मिः wis wae

खननात्‌ पूरणाद्‌ दाज्ञेपनादमिघषणात्‌ गोभिराक्रमणत्‌ कालान्भूमिः Werf सप्तभिः॥

पञ्चधा वा चतुद्धा वा श्रमेध्या विष्ररध्यति। दुष्टा four fae वापि शोध्यते मलिनेकधा ददनं खननं श् मेरूपलेपन-वापने | पञन्यमार्जनञ्चति शौचं पञ्चविधं wa

TRV

(\) दू धितप्रोच्तितेनापीति wo |

८२ चतुवैमेचिन्तामखो परि रेषखण्डे [po अ०।

maa गभिण्णै यच्च यते यच मानषः चण्डालेरुषितं ay wa शवं विषु वतौ यच कुणपं यत्र दृश्यते एवं कललाषम्ड यिष्ठा श्वरमेध्येति लच्छते छमि-कौट-पतङ्गादयेदू षिता aa मेदिनी ZG: प्रक्षाच्छिणैवा वान्तेव दुष्टतां ब्रजेत्‌ नख- दन्त-तनृज-तकतुष-र्पां सु-रजो मलेः भस-पडङ्-ठणेवापि प्रछन्ना मलिना भवेत्‌ बौधायनः | घनाया श्वमेरुपघाते उपलेपनं सुषिरायाः aad, श्राच्छिन्नाया मध्यमाइत्य प्रच्छादनं, चतुभिः शोध्यते श्मिः गोभिरक्रमणात्‌ खननाद्दनादभिघषणएत्यञ्चमाचोपलेपनात्‌ षष्ठात्कालात्‌। वसिष्ठः | श्धमिम्दु संमाजंन-प्रोत्तणपलेपनेकेखनेय॑था खानं दोषविण्षात्‌ प्रयत्यसुपेति श्रयण्यंदादरन्ति। “खननादहनादषोद्गोभिराकमण- दपि चतुभिः शोध्यते श्मिः पञ्चमाद्‌पलेपननां” इति eran शङ्खलिखितौ | कषंणमुपलेपनमद्धिरणभ्यचणं कालो दादश्च मेः | हारोतः |

खननात्‌ पूरणाहादाज्ञेपनादभिघेणात्‌ | गोभिरक्रमणात्‌ कालात्‌ मिरे तेविशध्यति | याज्ञलक्यः

१० अर |] Taney परिभाघाप्रकरणम्‌ | ङ्‌

भ्ष्एद्धिमाजंनादादात्‌ कालाद्गोक्रमणन्तथा(९) | Valea खनाल्लेपात्‌ VY माजेन-लेयनात्‌ विष्णः | माजंनेापाञ्चनरवश् प्रोचणेन पुस्तकं माजनेनाच्ननेनापि सेकेनोज्ेखनेन दा्ेन भुवः शरएद्धिवासेनाष्यथवा गवां | गावः पवि aye गोषु लोकः प्रतिषितः गावो वितन्वते यज्ञ गावः सवाधद्दनाः गोमूचं गोमयं चौरं सपिदेधि रोचना षड्ङ्गमेतत्‌ परमं मङ्गल्यं सवेदा गवां | धरटङ्गो दकं ग्वा we सवाघवि निषूदनं मन्‌-बोधायनौ शवमेस्त॒॒संमाजन-प्रोच्तणापलेपनेापस्तरण्यथ स्थानं दोदविशेषात्‌ भ्रायत्यं यथाचाण्यु दादरन्ति गचमेमाचमब्विन्दुभाः शोधयति पातितः |

समढमसमढं वा यच लेपो दृश्यते

गातमः, द्‌ारूवद स्ि-श्म्योरावपमञ्च श्व मेः |

शङ्खः माजनादेश्मनां wie: चितो शोधनतच्तणं

(९) कालादराकमणादपीति se |

८२8 चतुर्वमंचिन्तामखो परि शेषखग्डे [zo अञ |

छदस्यतिः | WE माजनं लेपः whe: अवो दवस di यमः | ब्राह्मणावसथे भिदेवागारे तथेव मेध्याञ्चेव सदा मन्ये गवां गोष्ठे या भवेत्‌ पराशरः | रथ्या-कदम-तोयानि नावः पन्धास्तणानि स्पशनान्न प्रदुग्यन्ति पक्वष्टकचितानि वापो-कूप-तडागरेषु उद्यानोपवनेषु जिःस्रमाजनं seat एवं शौचं विधौयते याज्ञवख्क्ये- विष्णु | रथ्या-कदेम-तोयानि स्ुष्टान्यन्य-च-वःयतैः | मारुताकेण maf पकष्टकवितानि तथा पन्थानश्च विग्रध्यन्ति सोमया प्र-मारतः शातातपः। वस्मो कादृत्कराक्नेपाज्नलाच पथिद्टक्योः | छतो चावसिष्टाख्च याद्या; सप्तम्टत्तिकाः Wet देये संय्ाद्याः सकण्टाश्मादिव्जिताः द्रति WHIT: RY WARM: | तच शातातपः।

१९० qe || arene परिभाषाप्रकर शम्‌ | ८२५

केश्-कोरछताघ्रातं वाससापदतञ्च यत्‌ |

क्तो वाभिश्रस्त-पतितेः खतिकोदक्य-नास्तिकैः दृष्टं वा स्याद्‌ यदनन्त तस्य निष्कृतिरूच्यते। saw किंञचिदुद्धत्य तह जौ ताविशरद्कतः भरना वापि dey सस्य ेदुर्मुकन वा सुवण-रजताग्याञ्च भोज्यं प्रातमजेन वा धतं सपायसं Gt तथयेवे्तुरसो गडः

पदर भाण्डखितं तक्र तथा मध्‌ दुग्यति

केशादौनां वाखेन्ता्नां दखतिकादक्ययोख् टन्दरैकवद्भावः | "उदक्या Treen | “निष्कृतिः Rig: | यावन््रक्तिकादिसंसयष्टं तत्‌ सन्निददितेन कियतापि सदोद्धत्य वच्यमाणमन्तेः सलिलेनभ्युच्छ ततो भसमनोरसु केन वा संस्ृश्छ ततः सुबश्न रजतेन वा संस्प॒भेत्‌ , श्रजेन वा घ्रापयेत्‌ पायसः" पयाविकाराः दध्यादयः |

च्र्नाभोज्यमित्यनरन्तै वशिष्ठः

यद्र सन-के्रकोरोपदतच्च aay केश्कोरानद्धत्याद्धिः wey

भस्मनावकौष्ये वाचा प्रश्रस्तमुपभुञ्धौत, नि्दषमिरं पतमिद्‌ ददान सन्तमिति वाचा प्र्रसनोयं मोघधायनः |

त्वक्‌ केश-कोट-रोम-नखान्याखुपरोषाण दृष्टा तद्‌ शरपिण्डान्न- सुद्धत्याद्खिरभ्यच्छ भस्मनावकोय्थाभिघाय्ये पुनरपि प्रोच्छ वाचा wwe

भुवः खरित्युपष्टात्‌ wat पुनरेवसुपभुच्नौत lod

SRE

तु व॑गेचिन्तामखी परि शेष ण्डे १० च|

श्राखपरोषं' मूषकस्य wad | तद्‌ शख्थितं ग्रासमाचमन्नमुद्ध्‌- त्यावातादिभिः संस्ुय्यात्‌ पैटोनसिः। केश-कौेट-गवाघ्रातमन्नं हिरण्येन भस्मना we प्रोरितच्च | उपभुञ्गोतेतिशुषः | यमः; | nafa fe दिजाऽन्नानि asa कदाचन | प्रचालयिला fae TarTaragHt यदा भवेत्‌ मदधर-माष-सखंयक्रं तया पसषितञ्च॒ यत्‌ | तत्त प्र्तालितं छत्व yale द्यभिघातितं मषाः राजमाषाः | तथा मकतिका-केशमन्नेषु पतितं यदि दृश्यते | मृषकस्य why aed यच्ावधूनितं भूना YA वासनो यादन्युच्छ सलिलेन वा चतेनाक्रान्तम्‌ “Ata? | च्रवधूनितं' वस्वेणेति शेष; तया | maga केश्र-पतङ्ग-कौटेरुदक्यया वा पतितैश्च दृष्टं ्रलात-भसाम्ब्‌-दिरण्य-कागेः eq Sag AFUE भोज्य तथा |

वाक्यशस्तानि yarta वाग्‌दुष्टानि विवर्जयेत्‌ | Rafa ह्यन्न-पानानि वाकशस्तानि संशयः |

to we || Bene परिभाषाप्रकरणम्‌ | ८२७

तथा

मक्तिका मशका दंशा घृणः war: पिपोलिकाः t

अ्आमिषामध्यसेवो नेते alert विपत्तयः मन्‌-विष्ण | |

a,

पक्तिजग्धङ्गवा प्रातमवधूतमवक्तृते J

दू षितं केश-कोरेश्च aaate प्ररष्यति याज्ञवल्कयः

गोध्रातेऽन्ने तथा कश-मक्षिकरा-कौरदू षिते | सलिलं wa wafa yaa faxed इदस्य तिः | गोघ्रातेऽवक्तते चान्ने मक्तिका-केशदू षिते wea सलिलं तच ware विशद्धये सुमन्तः केश-कोट- चृत-जिष्टो वित-वचोऽभिदतं आअभिराघ्ातं प्रेरितं वा दधि पयुषितं पुनः fag चण्डालावेितमभोज्यमन्नमन्यच fear दकस्पष्टादिति उशना; | अरजाघ्राखनाघ्रातानां खेद-घुत-गुड़-मधघु-लवणानां पाकेन शङ्खलिखितौ ्राकरजानान्लभ्यवदरणो यानां चतेनाभिधारितानां शद्धिः पनः- पचनमेव, Gea Weal सदतानामद्धिः, दरकणामुत्पवन, शष्काणासुद्धतरोषाणं Fare. परिभ्रावितानां दोषां aaa: ) ATA: |

CRE चतुवैगेचिन्तामखौ परि रेषखब्छे [९० खर |

परोत्तमन्न ससछतमय्मावधिभित्याद्खिः प्रोक्तेत्तद न्न पपिचमित्याचक्ते। STA: |

अनिष्टगन्धोपच्राण-अ्रवण-द भने केश-कतोर-पिपौ लिकाभिरन्ना- द्योपघाते काञ्चन-रजत-वेदूय्ये-प्रवाल-गोबालाजिनदभाणाभमेकतमे- नाद्भिः agen arated पय्रिकरणमादित्यदभनात्‌ पूतं भवति | वह्नो पधाते ब्राह्मणमतात्तदन्तरपनौय ्रजमवघ्राप्य पृतं भवति | त्यागो रसमयानां |

बौधायनः | सिद्धदविषां महतां शववायसप्रत्युपडतानां aaa पिण्डमुद्धत्य पवमानः सुवजेन दत्येतेनानुवाकेनाभ्युत्त, मधूदके पयो विकारे पाचान्तरनयन whe: एवं तेल-सपिंषो उच्छिष्टसमन्वार द्दकेऽवधायोपयोजसेत्‌ महतां" waat i (तद्‌ श" उपघातदेशे पवमानः सुवर्जन दृत्या- दिजेतवेदामूजेयन्त्या पनालित्यन्तोऽनुवाकरूत्तिरौयाणां प्रसिद्धः | माध्यन्दिनादिभिस्तु “aaa मा पितरः wera इत्यादिभिः पवन- प्रकाशकंयजभिरभ्यक्तणं विधेयं “उच्छिष्टसमन्वारः उच्छिष्ट jaz, “aurea पाचान्तरे निधाय लोगाक्तिः | पयोादधिविकारादि शति पाचान्तरस्यितं | पावनोत्पवनाग्याञ्च पय्श्निप्रकरणेन ` पावनः वस्तादिगालनं ‘aaa दू्मपविेण “सवितुसला प्रसव उत्‌एनामोत्यनेन मन्ते याज्ञिकप्रसिद्धमकारेण संस्करणं |

९० Ge ||

यन.

तया |

तया)

sree परिभाषाप्रकरशम्‌ | ८२९

श्राममांसं घतं atx सतेदाखच फरसम्भवाः। नेच्छ भण्डस्विता दू व्या निच्कान्ताः wa रुताः

धुन-दधि-पयस्तक्राणमाकरभाण्डस्ितानामदोषः |

श्राधारदोषे तु नयेत्‌ पातात्‌ पाचान्तरं द्रवं | Bi तु पायरु चोर तथेवे्तरसो गडः षद भाण्डख्ितं तक्रं तथा ay दुव्यति

श्रपणं चत-तेलानां Yat गोरसस्य भाण्डानि श्ञावयेदद्धिः शाक-मृल-फलानि सिद्धमन्नं तथा सपिः divg दपि चाम्ब एतेषामवलोढानां तेजसा शद्भि रिष्यते काक-माजार-नकुल-सप-मषक-परिभिः। संतनत यदा qaaafaga केनचित्‌ सुवणेवएंतासोल्कोगा वालैः रजतेन सष्टमेकतरेणापि भोज्यं ध्रातमजेन वा

्रपणेन' पाकेन, टत-तेलयोः Vig: Tad’ भाण्डस्य afe- प्रदेशे सलिलपूरणनः गोरसानां शुद्धिः काया तेजसा शद्भि पय्थ्मिकरणं | सुवणवणतवं ताम्रस्य विशेषणं इयञ्च wie: रमि-

केशादिक

दू षकमुद्धत्य RIT

ब्रह्माण्डपुराणे

८२० चतुवगेचिन्तामणौ परि शेवखग्डे [१० wel

द्रवद्रव्याणि श्वरोि परि्राव्यानि चाम्भसा)

सस्यानि बरोयशचेव शाक-मूलफलानि

त्यक्रा त॒ दूषितं भागं भ्रव्यान्यय जलेन वा विष्णः |

द्रोणणदग्यधिक सिद्धमन्नमुपदतं दुव्यति तस्योपदतमाचमपास्य गायच्याभिमन्चितं सुवणणम्भः fata) वस्तस्य quai | षरपञ्चाशद धिक Guage द्राणः इदञ्च द्रोणाधिकपरि-

माणएकथनं काक-शुनक-विद्धगदावलेदनदिमदोपघातेष्वनसन्धेयं | के श्रकरस्न्पो पघाते तु खल्पपरिमाणस्यापि यथोक्रा wie विंघेया | पराश्ररः |

प्रतं द्रौणाधिकस्यान्नं श्व-काकेरूपघातितं |

त्याच्ये A We ब्राह्मणेभ्यो निवेदयेत्‌

HU] वन्दनन्तेषामन्नसंस्कारकमरि |

वेदवेदाङ्गविदिम्रा धमशास्बहखताः

Vea धमंशास्तन्त्‌ षेवंक्रादिनिःटतं |

सुनिवक्तच्युतान्धमान्‌ गायन्तो धमेपाठकाः

एभिय sat धमा वे सेव्यः स्यान्नेतरस्तया |

द्राणाधिकस्य Rise धमणस्तेषु प्यते

श्रकाकेरवलोट्न्तु द्रोणएणन्नं विसजेयत्‌ |

ग्रासमुद्धत्य तन्मां यच्च लालाभ्रितं भवेत्‌ i

सुवणीदकेनाभ्यच्य ज्वरुनेन तु तापयेत्‌ |

ङताग्रञ्वालया UE सुवणसरलिलेन |

१० ge |] आ्राद्धकल्प परिभाषाप्रकरणम्‌ | सदश

विप्राणणं मन्त्घोषेण पृतं भोज्यञ्चु तद्धवेत्‌ | दराणानूूग्नपरिमाएस्य AAT शुनकाद्यवलेद-मदोपधातदू षित त्याग एव wag दति ware | श-वायस-गवादस्तु जग्धमननं AT भवेत्‌ | @et वा गोरसो वापि aa whe: कथम्भवेत्‌ | aa परित्यजेन्तच सेदस्योत्यवनेन तु श्रत्थलतया शद्धिगारसस्य विधौयते देवलाऽपि | WANS श्-माजार ध्वा -कुकषुट-मूषकेः भोजने atria तदमेध्यं fe सवतः tt चण्डा लस्यु्स्य द्रोणएाधिकस्यापि त्याग एव कत्तव्य इत्या सएव | चाण्डालेन Nat वापि दृष्टमन्नमयज्ञियं | चाण्डालादिभिरुच्छिषटं Ya श्योऽपि वजयेत्‌ यमः | देवद्राण्णां विवादेषु यज्ञेषु प्रसवेषु काकैः भिश्च यत्‌ स्षटन्तदन्नं विवजयेत्‌ तन्मा चमन्नमुद्धत्य षं संखारमहति | घनानां प्रोत्तणाच्छ द्धि द्रेवाणामयि तापनात्‌ | संस्यशनाद्ववेच्छ द्धिरपामगरेयेनस्य aria सु खसंस्य2 श्र चितेन विनिदिशेत्‌ | वसिष्ठः |

SRR चतुर्मचिन्तामणौ परि गरेषखे [१० qe |

Zagat विवाहेषु यज्ञेषु vad

काकौ; श्वभि्च संस्प्टमननं तच विवजेयेत्‌

तन्माचमन्नसुद्धत्य शेषं संस्कारमदंति |

द्रवाणां ञ्ञावनेनैव Sarat प्रोक्षणेन

alia सुखसंसयषटं शुचित्वेन fe तद्भवेत्‌ दस्यति: |

AD विवाहे याचायां संग्रामे देशविश्चवे

नगरे ग्रामदाहे स्पषटासयुष्टं दुष्यति

गोकुले कन्दशाला्यां तलचक्रलयन््योः |

श्रमोमांस्यानि शोचानि स्तोभिराचरितानि श्रातातपः |

गोकुले कन्दु शालायां तलचक्रचयन्हयोः

श्रमोमांस्यानि भ्रोचानि स्तौषु बालान्तरेषु च। इारोतः |

कन्दुपकानि तेलानि पायसं दधि सक्तवः |

एतानि We भोज्यानि मनृरत्रवोत्‌

दयन्त यथोक्ता शुद्धिरननान्तरसम्पादनाशक्तिरूपायामा पदेव AAA श्रनापदि दृषटमन्नं परित्यच्यान्नान्तर मेव सम्पादनोयं यच नग्मादौनभिधायोक्तं वायुपुराणे | aq पश्चय॒रेते तु यदि वे इव्य-कव्ययोः | SHIA प्रधाना GATT सतः नग्मादिभिदृष्टमन्न' “उब्यष्टव्य' परित्याज्ये श्रधानाधेः श्रप्नौ-

१० अर || श्रादकष्पे परिभाषाप्रकरणम्‌ | ९८६६

करणन्नाद्धणभोजन-पिण्डप्रदानात्मक-प्रधानसम्यत्यथं श्रन्यदन्नं SITS | श्रापदि त॒ autfegead tees किन्तु dea पविचौकरणं कन्तव्यं | तदुक्तं ब्रह्मपुराणे

इविषां षंछ्तानान्त पुवमेवापवजेनं

aay sawn fang

सिद्धार्थकैः छष्णतिज्ञैः कायञ्चा्यवकोरणं |

दिज-सख्याभ्नि-वस्तानां दशनच प्रयतः

sary: “दविर्षा' द्कव्यानां, पाकेन संछ्ठतानां नप्मादिद भने सति ‘quasaaa परित्याग एव, कत्तव्य wae मुख्यः BT safe q दोषापममहेतुग्डतसंसकारसिद्धये प्रशस्तन्डत्तिकासंए्करा- भिरद्धिः staw fava: तथा गौरसषधैः छष्णतिलेश्ं वक रणं दष्टद्व्य-कव्ययोारुपरि प्रर्तेपणं काय्यं तथा दिज-दव्या्चि -ागानां aid काय्यं | एवं यथा दव्य-कव्धे शध्यतस्तया प्रयतितव्यमिति | aaa जमदद्चिनोक्रामन्नशद्धिं कुग्यात्‌ |

RNeasy RWIS]: पावमान्यप्तरव्छमाः | पतेन वारिण दर्भरन्नदोषानपानुदत्‌

वत्यादिमन्ताभिमन्तितमुदकं दभरुपादाय नंग्रादिवीचण- दिप्रभवदोषापनेदनाथे stat कव्थादित्यथेः। एना लिन स्तवामेत्या- दया -स्तस्त चः इए द्धवत्यः यद्वा देवहेलनमित्याद्यासिखः कूष्मा- एडो aise प्रसिद्धाः, यदन्ति यच्च दूरक इत्याद्याः पावमान्यः तरत्यमन्दोघधावनोत्याद्यास्तरत्छमाः |

दति THAIN, | 109

२८३8 चतुर्वंचिन्तामणो परि शेधखग्डे [९* अ)

श्रथोदकष्ररद्धपपायाः |

तचा टृदस्यतिः |

उच्छिष्टं मलिनं faa यच्च विष्ठानुलेपितं | श्रद्धः प्रएध्यति तत्छवमपां whe: कथं भवेत्‌ छय्यै्द्‌र श्िपातेन मारुतस्पभेनेन

गवां मृचपुरोषेण weg इति fafa:

म्टतपञ्चनखात्‌ कुपादत्यन्तोपदतान्तथा | MIG. समुद्धरत्छगः शेषं शास्तेण शोधयेत्‌ ti वद्किप्रज्वालनं Bat कूपे पक्ष्टकाविते। पञ्चगव्यं न्यसेत्पश्चान्नवतेायसमुद्धवे जलाशयेष्वयाच्ेषु स्थावरेषु मरौ तले | कूपवत्कथिता उदधि मदत्‌ दूषणं पराशरः | वापौ-कूपतडागेभ्य श्राप AEE सर्वश; | पश्चात्पश्येदमेध्यन्त्‌ पञ्चगव्येन Wala ्रस्यि-चमावसिक्रन श्र-माजरस qv: दूषितं तद्धवन्ताय तयाधस्तात्त्‌ शोधनं श्रख्ि-चमावपतितं खर-वानर-दहकरैः | उद्धरेददकं सवं शोधनं परिमाजनं वापो-कूप-तड्ागेषु दूषितेषु कथञ्चन | उद्धत्य वे gad पञ्चगव्येन waft)

१० Bo || खाडकद्प परिमाधाप्रकर णम्‌ |

खनि-कूप-तड़ागेषु सन्दिग्धेषु विशेषतः |

तायं (जला asad पञ्चगव्येन wea पादुके पानविष्मूत्रं au यदि निमन्जति षष्ठिकुम्भान्‌ wage पञ्चगव्येन Weta दूषितच्र मलैः क्लिन्नं ae विष्ठानृलेपितं | द्धिः wufa तत्सवमपां Whe: कथं भवेत्‌ गवां मृचपुरौषेण सोम-खग्याभ्निरशिभिः | AAS तु वेगेन श्रापः WigHargqa: tt

दरयुदक-ष्एद्पायाः

अथाशटद्यपवादाः

तत्र मनृ्‌-विष्शु | नित्यमास्यं Kha wit waft: फलपातने | maa Wha: श्वा wae why: विष्टा चि-्रातातप-बौधायनाः। वत्सु; प्रखवने मेध्यः wats: फलपातने | स्तियश्च रतिषुंषगं श्वा सडगय्रदणे whe:

SWAT: | ररस्ये wige wy) Wa फलपातने afew; qeaa arg: स्टगग्रदणे श्वा मेध्यतोत्यन न्तो चैटनसिः qe: प्रखवने, VI BATU, शकुन्ता: फलपातने, alga रतिशङ्मे YT Ee wo |

CRY चनुर्गचिन्तामखे परि गेषखण्डे

शङ्खः | madara वत्छानां शकुन्तानां Wait मुखं रतौ प्रखवने Za स्डगयायां तथा wie श्राकराः Waa सवे शकुनिः फलपातने | ag: प्रवणे मेध्यः श्चा BIST wz:

VITA:

वत्सः परख वणे मेध्यः शा ET प्रतिः श्राकराः प्रचयः सव्वं शकुनिः फलपातने मन्‌-विष्ण |

arene aad whe तन्भरनरन्वौत्‌ |

क्रया द्धिश्च दतस्यान्येशचण्डालायैञ्च दरूभिः Wear UTHACH:

तया मा श्-चण्डाल-क्रव्यादादिनिप्रातितं | वसिष्ठः |

हता wan धन्याः प्रातितच्न ख; फलं नालेरनुपरिक्रान्तं स्तोभिराचरितच्च यत्‌ | प्रसारितं यत्पथ्यं ये दोषाः स्तौमुखेषु | मश्कमंक्तिकाभिञ्च निललौन नोपदन्यते

. ‘fan i # » याः स्युभूमिगता दापो Te मांसं रमितं |

what Gey ये दोषा दोषा Barada तया

[Yo we |

१० we || खाद्धकरुपे परिभाषापकर खम्‌ | २८३७

बालकं य॑त्परिक्रान्त स्वौभिराचरिवश्च यत |

मश्रकौम तिका भिश्च fa Freeza |

क्तितिस्थाश्चैव या राण गवां ठ्निकराश्च याः यान्नवल्क्यः |

रश्मिरथिरजण्काया ata वसुधानिलः |

fagat मक्का, wa वत्सः प्रसवने श्रटुषिः तथा

RE: Wh: पख wy alfa” तथा |

श्रात्मश्रव्यासषव वस्तं मेध्यं वा मलदूषितें | ब्रह्मचारिगतं wey नित्यं मेध्यमिति fafa:

तथा Wa शयनं यान Ae कुतपं लर दूषयन्ति विददांसेा यज्ञेषु चमसं तथा मोरश्चो विप्रषण्काया मक्षिकाः शलभाः WaT: | रजा दृस्तो रणे शस्तं रशयखन्द्र-दध ययोः श्ठमिरग्नौरजा वायुरापो दधि घृतं पयः सवाणटतानि श्एद्धानि wi मेध्यानि नित्यशः तथा | प्रचिरभनिः श्टवचिवायः पवित्रा ये afeger | श्राप इ्एचयो fear पन्थाः सच्चरणच्छचिः | तथा

egy चतुव म॑चिन्तामओे परि रेषखण्डे [२० met

sa: wer मिगताः what यतित्रता।

्ररचिधेमंपरा राजा सन्तो ब्राह्यणएः Ws: मन-बोधायनो |

नित्य We: कारूदस्तः पण्य यच्च प्रसारितं |

ब्रह्मचारिगतं vay नित्यष्टद्भमिति fata i मन्‌-शरातातपौ

मतिका fayargian गौरश्वः Baca:

रजे श्टवाय॒रभ्रिश्च स्पशं मेध्यानि स्वेदा

विष्णः नित्यं We: कारदस्तः WE यच प्रसारितं | ब्राह्मणान्तरितं Agata: सवे एव तु मचिका विप्रष्काया गोरश्चः eae: | रजा श्वायुरभिश्च माजारश्च सदा whe: | सुमन्तः |

स्तो -वाल-मश्क-मक्तिका-काया-श्रासन-शयन-यानाग्ड्‌-विप्षो- feral मेध्याः घुत-कदलागाराणामत्याज्यानाम रोषः हारोतः।

मचिका विप्रषो नाय्य भ्रमिस्तोयं sain: | माजारश्ैव zal मारुतश्च सदा प्रचि;

we: We नदोगतन्तोयं स्वं एव aaa | We प्रसारितं पण्य श्रटुद्मश्चाजयोमुखं।

१० ae] Maat परिभावाप्रकरणम्‌ | CRE

सुखवजेच गौः Wel माजारशचङ्कमे we: | दस्परति-पराश्ररौ उष्टा सन्तता धारा बातेद्भूता्च रेणवः | स्तयो दद्धा्च बालाश्च caf कदाचन | afar fayat नारो डमिरापो sare: | माजारथैव दव्वो मारुतश्च ver wis: wg fafa बाल-स्तौपरिगतान्यगारेषु दुब्यन्ति, धूमाभिरजांसि वखौ- रितानि faye: काया afeat इति खश मेध्याः उश्ननाः कार्दस्तः श्ऱविनित्यं we यच्च प्रसारितं, प्रकरा; सामपानच् वाचा यच्च प्रशस्यते बोधायनः | अटव्याः सन्तता धारा वातोद्धूताश्च रेणवः STRUT, प्रचयः स्व वजयिला quart Galata: | श्राकराः WAT: सवे पश्यं यच्च प्रसारितं रजसा al HATS नदो वेगेन wea ii aa: पेठोनसिः। जैरजोऽश्वरजोवाय मक्का वेति स्ये मेध्यानि श्रातातपः | Dug, Waa: स्वे वायना समुदौरिताः। श्रन्यच रासभाजावि-श्च-समू इनिवाससां

ees चतुर्ग चिन्तामओओे परिैवखण्डे [pe अन

उश्रनाः | गजाश्व-रथ-नागार्ना९ प्रशस्ता रेणवः सदं Bima, Tern, श्वावि-रासभ-वास्षां

बोधायनः |

प॒रे रेणगण्ठितशरोर-खप्र तपृषने चरवदनश्च नगरे वसन्‌ सं

नियतात्मा भिद्धिमवाप्यनोति नेतदस्ि | रथाश्न-ग्ज-धान्यानां Naya रजः Wait mame समदन्याः श्चाजावि-खरवाससां

WT ATT: | aut नोच्िष्टदोषोऽस्ि मधुना सपिषः। फलानां चचां नाकराणां योषितां बालकयत्‌ परिक्रान्तं स्तो भिराचरितच्च यत्‌ | मशकीरम॑ङिकाभिश्च निलोनं नोपदन्यते

पैटोनसिः।

मध-सपिः-फल-बाल-स्तीणामनच्छिष्टं

दंवलः। प्रचिपृतं स्यंशरद्धं पविचञ्चेति केवलं मेष्यचतुविधं लेके प्रजानां मनुरन्रवोत्‌॥

तथा | नवश्चानिमलं वापि प्रचरतीति द्रव्यमुच्यते शोधितन्तु यदन्येन तत्पतमभिधौयते

(९) मवाखरथनागानामिति wo |

१० we |] आडकल्त्ये परिभावाप्रकर खम्‌ st

स्ययमेव fe wee केवलं धन्यतां गतं

स्थावरं aya वापि खयं इ्एद्धमिति wai ti WIAA यत्‌ खयमन्यानि शोधयेत्‌ | waaay युञ्य यत्तत्पविच्रमिति ररतं

श्रथ सवाणि धान्यानि द्रवयाण्याभरणानि च। अवज्येभच्छय-मोज्यानि Walaa केवलं वजिते निखिलद्रव्येऽश्ररविसन्ञा प्रवत्तते | afaate was) wat पनभेषेत्‌ तस्माच्छुद्धं तु TAG श्टचोत्याडदिजातयः(९) निमलं ded द्रव्य क्रिया पृलमुच्यते वसतिखुमसो यानं वादन साधनानि च(र) gtr नौरासनञ्चेति खयं श्दमिति रतं भिश्वश्च खयं द्धा योषित्चानुतौ तथा ब्रह्महत्या fe नारौणग्टतु कालेन days sna fe खयं wel दव्याणामिति निरंय. Alay wae: पण्यं श्णदमिति सतं azo Tame fe खयं Wey कवलं चोखेतानि fags भगवान्‌ मनरत्रवौत्‌ अजाश्वा सुखतो मेध्या गावे मेध्यास्तु yea: तरवः पष्यिता मेध्या ब्राह्मणस्यैव सवेदा

(१) aera इति we |

(2) aatfaa इति Ge |

(३) साधनाग्ब्‌ चेति Te | 106

cee

तया)

चतु्ेगेचिन्तामशौ परि ओेषख्डे

भस्म Ge सुवणंच aaa: कुतपास्ििलाः | aoa भिरौोषाकाः पद्ममामलकं मणि; माल्यानि waar gar. सदा भद्राः प्रियङ्गवः

Saal treat लाजा दरिद्राखन्दनं यवाः पलाश्-खदिराश्चत्य-तुलसो-घातको-वराः | एतान्याद्ः पविचाणि बाद्यमएण दव्य-कव्धयोः पौषटिकानि मलन्नानि शोधनानि देहिनां | तथापोऽभ्चिः न्त्र पविच्ताणि fasiea: Ba Vane Waal Wa: सदा

name. समिद्धोऽग्रिद्‌मनब्धैरद्‌ षितः | WTAAMN चानां समथेः शाधनाय सः॥ दइ्व्याषएामभनिदग्धानां मेध्यत्वसुपदिश्चते | ञ्वालाभिष्टषटपाच्राणं चितं नियतम्भवेत्‌ शरग्नेटषलमुक्रस्य TEU नास्यनापदि |

श्रपाको षले भोक्रत्राह्मणेऽभ्रिरनादितः AAAI: खतिकाग्रश्च करिचित्‌ | पतिताग्रेखिताग्रेख fasten रतं गोशरच्छं दद ्रस्था श्रानाद्यचिता शिवा 1 QUIT WRIST T Gat विणम्‌ चवजिता 1

मन्‌-विष्ण

Se नभ्यानि खानि तानि मध्यानि ase: +

|६० Get

१० we || arene पररिभाषाप्रकर गम्‌ | ८४४

यान्यधस्तान्यमेध्यानि TSA ASAT: | बौधायनः | ~, 9 & Cw, ao A "हि $ नाभेरधःसंस्यञ्न कमयुक्रो aad VE वे पुरुषस्य नाभ मध्यं श्रावाचोनममेध्यमिति श्रतिः विष्ण-याज्ञवस्क्यौ | WIT सुखतो मेध्यं गौनं नरजा मलाः |

उशनाः ऊद्धं नाभेः परुषः, wae. ष्टे, परस्तादजाः, faa सर्व-

ताहदयमासामग्ररवि | यमः

मेध्या Cra नारौ स्ौमुखेषु वारूणो

waa तु cafe वाता गन्ध-रसाः स्तियः

स्तोणां सुखरसद्मेव गन्धो निश्वास एव |

सुखतो गौरमेध्या खा गदेष्योाऽजा ger: Wa:

प्रष्टतो गोगेजः स्कन्धे सव॑तोऽश्चः fear

नृणां wage तु श्रमेध्ये मल एव

गोः पुरोषञ्च मृचच्च नित्यं मेध्यमिति fata: u, इदस्तिः।

पादौ Wat जाद्यणनामजाश्वस्य मुखं अवि

गवां vetfa मध्यानि स्वेगाचाणि योषितां

रमेद्धर wal YR Asa: Fass |

श्रनलस्तु रजा YE fers मेध्यास्तु नान्यया

SSB श्तुवमचिन्तामगो परि ्ेवखण्डे [१९० we |

बलात्कारेापभुक्रा वा चौरदस्तगतापि वा | खयं विप्रतिपन्ना वा अथवा विप्रमादिता॥ च्रत्यन्तदूषितापि स्तौ परित्यागमरंति | स्वेषां जिष्केतिः st नरौणएणन्तु विशेषतः faa: पविमतुलं नेता cater afefaa t मासि मासि रजस्तासां दुव्कतान्यपकषेति

सामः whe ददावासा^^ गन्धवोख शरभां fat | पावकः स्वभच्छयलं मेध्या पै सवेता) हतः

यमः | ब्राह्मणाः पादतो सध्या गावो Mayra yea: Ta Heal मेध्य स्तिया मेध्यास्तु सन्यतः SUE: पातकान्यासां wut स्वेविदो जनाः। VLAN भूुणदत्या खस्य गभेश्य पातनं यानि कानिषिदन्यानि कुव्वेन्ति भुपि याषितः। सवेाण्छासां खकमेणि देवद त्वराः स्तियः व्यै नायः सुरुक्ताः साम-गन्धनव्यै-वङ्धिभिः तैश्च दत्तवरा हेता नेव zat करिचित्‌॥ सोमस्तासां दरो शौचं गन्धर्वः शितां गिर | EA: सवेभच्यलं तेन निष्कसमाः ल्यः

यमात |

(१९) ददो स्त्लौणमिति म०। (२) गन्धवोाः शत्ितां गिरमिति गर | (a) येाषितः इति ae |

re we || Seay परिभाषाप्रकरणम्‌ |

नस्तौ cata जारेण ना्रिद ena नापे मूचपुरोषाभ्यां दविज वेदकमेणा गावो TAPP TET: स्तिया दुष्यन्ति परोपसुक्राः | आपो gata मोतलस्थाः विप्रा द्यन्ति प्रतिग्रहेण

वग्िष्ट-बोधायनो |

शतिः

awl दुव्यति जारेण विप्रो वेदकमंण। खयं विप्रतिपन्ना वा यदिवा विप्रमादिता॥ AMATI वा चोरदस्तगतापि वा।

त्यजेद्षितां नारौ नाखासत्यागो विधौयते पष्यकालसुपासोना waaay शुष्यति fas: पविचमतुलं नेता दुष्यन्ति कड्चित्‌। मासि मासि रजो यासां दुष्कृलान्यपकषति aq स्ियः सुरयुक्राः साम-गन्धवं-उद्धिभिः। aq दत्तवरा wat नेव cafes afefaan तासं समा ददौ शौचं गन्धः fafaat गिरं श्रभ्चिश्च vara तस्ममाज्निष्कसमाः स्तियः चौणि fera: पातकानि लेके धमविदोा faz: भर्‌ बभे YUE! खस्य TG पातनं

बला कारोापभुक्रा वा चोरदस्तगतापिवा |

८४९

चतुेगेचिन्तामणो परि गेवखण्डे [९० wel

Wed रजसा नारो नदौ वेगवतो यथा | स्वय विप्रतिपन्ना वा श्रयवा विप्रमादिता | अत्यन्तद्‌ षिता नारौ arena विधौयते faa: पविचमतुलं नैता द्श्यन्ति कडिचित्‌ मासि मासि रजो ह्यासां दुष्क्तान्यपकषेति | ua स्यः सुरभुकराः साम-गन्धरवे-वद्धिभिः | सामस्तासां ददो शोचं गन्धर्वः fafaat गिरं पावकः waded तस्मानिष्कसमाः fer:

याज्नवल्क्यः |

सामः शौचं ददो स्तीणं गन्धर्वैश्च wut गिरं पावकः सवेमेध्यत्वं मेध्या वै योषितो द्यत; व्यभिचारादृतो प्रद्धिगेभं त्यागो विभौयते भ्दे-गभबधादो तथा मदति पातके

स्यधिकारे पैटोनसिः। afew पातकानि azar ब्रह्मवधः खगर्भपातनञ्चति। wat मासि मासि meaner |

यन. |

मासि मासि रजस्तासां दुष्कृतान्यपकषंति पष्यकालमुपासिता खतुकालेन waa सेमस्तासां ददो शोच गन्धः fafsat गिरं | श्रयिञ्च wage तस्मान्निष्कसमाः स्ियः

TACHA वा चररस्तगता aT |

१० Ge || आडधकल्पे परिभाषाप्रकरणम्‌ | ८४७

नया |

वसिष्ठः |

कन्दपेमदमृहा या यदि वा मद्यमेदिता wa वि प्रतिपन्ना वा यदि वा विप्रमादिता। छतु कालेन WHA धमोापेता या भवेत्‌ ware रजसा नारौ नदौ वेगवतो यथा पण्यकालसुपासोना पुंसा सद विग्रदध्यति

faa. पविचमतुलं नेता cata कर्दिंवित्‌ मासि मासि रजः स्त्ोणणं दुष्क्तान्यपकर्ष॑ति aqaafan Kfgeraa तु तच्तणात्‌ | भस्मना चेव तु कांस्यस्य स्त्रोणान्त॒ रजसा War नाभ्भिस्ष्यति काष्ठानां नापगानां मदोदधिः नान्तकः सव्डतानां Tat वामलोचना

रजसा Wad नारौ नदौ वेगेन शध्यति | भस्मना शध्यते कास्यं पनःपाकन BANA

शङ्खलिखितो |

वे wut ad मन्क्रिया क्यमिति

प्रजापतिः

पाणिग्होताः सन्तानाथिना परैरवकौकरा catia खति- वादः ता ह्यानेवेन शृष्यन्तोति Fae: कामानुपगमप्रटत्तिर्‌- कार्यमिति |

STA:

८8८ चतुरवमेचिन्तामयौ परि ग्रेषखब्डे [Ro

तद्लत्वादात्दखम्भवाच दोष दति गोतमः |

चान्रायणमार्खां पावनमित्याचायोाः प्राजापत्यावा | हारोतः

TET मध्ये वणंशिव्यसुतगामिनौं पानव्यसनासक्तां घनधघान्यक्त- यकरौन्त॒ वजंयेत्‌ नाभिचारिण्णै रजसा शध्यतौत्येके afr भोगान्‌ wey द्‌ व्तोत्यन्ये | वसिष्ठः |

सोमो ददौ शोचमासां गन्धर्वः शक्तिताङ्किरं श्र्चिश्च wares तस्माननिष्कषमाःस्तियः इति श्रपरे

एकत्रतसकन्नभावलात्‌ परेद्धियोपदतत्वाच car करुलसंकर- कारिणो भवन्ति | यमः

खच्छन्दगा fe या नारौ तस्यास्त्यागो विधौयते | नेव स्तोवपनं कुयात्‌ चैवा ङ्गविकरतेनं | सखच्छन्दव्यभिचारिण्ा विवखास्यागमत्रवोत्‌ | चतखस्तु परित्याज्याः श्ष्यिगा gaa a a | ufamt विश्चेषेण जघन्यापगता aT | शातातपः | ग्रामे तु यत्र dae यात्रायां कलादिषु | ग्रामसदूषणे चव weet विद्यते

- 4 ating

२० qe 4] आडकस्वये परिभाषाप्रकरखम्‌ 1 “ee

“ara” राजमागादौ देवयाचा-विवाहेषु यज्ञेषु प्रतेषु ¦ उत्सवेषु aay स्युष्टासाष्टिने दुव्यति seu farts aa विवाहे यात्रायां dara रे्विश्चवे नगर-गामदाडे स्पुषटास्प्टिे aia एतच्च वाक्यचयं यच्रादमनेन we दरति ज्ञानं नास्ति तदिषयव- fafa केचित्‌ उच्छिष्टा शुचि संस्युष्टविषयमित्यन्ये SATUS | VY qlaqyd t

तच सानप्रशंषा |

are विष्णः खाताऽधिकारौ भवति 2a पिव्ये कमलि। पविचाणं तथा जप्ये दाने विधिचोदिते॥ swat: कालकर्णयँ sey दुविचिन्तितं। अपमाच्रनाभिषिक्रस्य नशन्त दति घारणा याम्यं fe यातनादुःखं fanart पश्यति नित्यस्लानेन पृयन्ते येऽपि पायक्तता नराः उषस्यषसि sear सन्ध्यायामुदिते रवो प्राजापत्येन AHS मदापातकनाभ्नं अत्यन्तमलिनः काये नवच्छद्रसमन्ितः।

waaay दिवाराचौ प्रातः्ञानं विशोधनं 107

Sy 9

चतुवगेचिन्तामखो ofits (uo we |

feafa सुषुतस्य शद्धियाणि खवन्ति | अङ्गानि समतां यान्ति उन्तमान्यघधमानि tt श्रखाला नाचरेत्‌ कमे जप-हमादि किञ्चन लाला-खेदसमाकोखः शयनाद्‌ त्ितः पुमान्‌ श्रत: सानं प्रशंसन्ति दृष्टादृष्टकरं Wai | सवेमहति Were प्रातःखायो जपादिकं

SQA. |

बलं रूपं AW धम ज्ञानमायुः सुखं तिः श्रारोग्ं पुष्टिमाग्रोति सम्यक्‌ खानेन मानवः

योागयानज्ञेवल्क्यः |

अ्रगम्यागमनात्यापात्‌ पापेभ्यश्च प्रतिगदात्‌ | रदस्याचरितात्पाया सूच्यते स्ञानमाचरन्‌ प्रकतुमसमथेखत्‌ जा ति-यजतिक्रिवाः | लान-ध्यान-जप-दानेरात्मानं शेघयेद्घः यदव aa Bxd विश द्धेनान्तरात्मना तेनेव सवेमाभ्ने। ति विधियज्ञक्रियाफलं मनःप्रसादजननं खूप-सोभाग्यवद्धनं | WATS लानं Ala ज्ञानदं तथा I लानमृलाः क्रियाः सवो: ्रुति-रु्युदिता aut ages निषेवेत चरो -पुश्चारोाग्यवद्भुनं

YU दश खानपरस्य सध्ये

aay तेजश्च बलच्च Wy

९० ae |] श्रादकल्ये परिभावाप्रकरखम्‌ स्थर

MATA IAAT SaANTy ay मेधा दति स्ानप्रशंसा। श्रथ AAW: | wale दतः नित्यं नैमित्तिकं काम्यं चिविघ स्लानमुच्यते | तेषां मध्ये तु यन्नित्यं तत्‌ पृनशिद्यते तिधा मलापकषैणं पाञ्च TAA जले सतं | सन्ष्यास्वानसुभाग्यान्तव्छानरेणः प्रकौत्तिताः श्द्धामयार्यां शरोरत्तालनं “मलापकषेणं “qm” तरे “सन्ध्याद्धा नं माजेनं | तत्‌ ‘sual’ जलस्थलार्यां, काय्यं जज खानं तु दिविध प्रोक्तं गौण-मुख्यप्रभेदतः। तयोस्तु वारूणं मुख्यं तत्‌ पुनः fee भवेत्‌ नित्यं Sfafaa काम्यं क्रियाङ्गं aaa क्रियाखरानं तथा षष्टं षोढा खानं प्रकोत्यते एतेषां क्रमेण लच्तणान्याद एव HAIG पुमान्नादा जपाग्निहवनादिषु प्रातःच्ञानं acea नित्यं सानं प्रकोत्तितं a चण्डाल-्व-एयादि YET लन रजखर्ला | खानारस्तु यद्‌ alfa aa नेमित्तिकं fe aan पष्यख्ानादिकं यन्तु Zan िधिचादितम्‌।

“UR चतुर्व्गचिन्तामजौ परि देषखग्डे [१० अन

ala समाचरेट्यत्त क्रियाङ्गं तत्‌ wal fad मलापकषंणं नाम BMAF aa मलापकषेणाथा तु प्रटत्तिस्तस्य नान्यथा सरःसु देक्खातेषु May नदौषु च। fanart समुदिष्टं सानं aa मता क्रियाः॥ खानमेव aa क्रिया? काये, ‘nar विडहितेत्यथः त्र काम्यन्तु ane यथावद्विधिचो दितं नित्यं मैमित्तिकञ्चैव fears मलकषंणं तोधाभावे तु कन्ेव्यं उष्णादक-परोादकौः | खातस्य वद्धितरेन तथेव परवारिणा शरोरणरद्धिविज्ञेया तु क्ञानफलं भवेत्‌ श्रद्धिगै चाणि water ay सञानालभेत्‌.\) फलं सरःसु देवखातेषु तोयेषु नदौषु ! armada far यस्मात्‌ Bata TEM खतं गोभिलः नित्यं सततनिवत्थें areal कामाय afea | निभित्तादथ जातन्तु art नेमित्तिकं रतं ्रनेन मध्यन्दिनखानस्यापि नित्यवसुक्रं भवति तशवाप नित्यनिर्वत्यवात्‌ | तया वेयाच्रपादः | maa भवेन्नित्यं मध्य्ायो सदा भवेत्‌ | (२) च्ानाद्भवेदिति we |

१० qe I] आ्डकसतपे परिभाधापकरम्‌ | “ys

यथोक्रलानासखमयं प्रत्यन्यान्यपि खानान्याद योग-याज्ञवरुक्यः | च्रसामथ्याच्छरोरस्य कालगक्याद्य पेच्तया | मन्तस्ञानादितः wa केचिदिच्छन्ति ata: it ate भौमं तथाग्नेयं वायव्यं दिव्यमेव वारुणं मानसच्चंव सप्त लानान्यन क्रमात्‌ एतेषां लचणमार एव। ्रपादिष्ठादिभिमन्तं wereary पाथिवं | WMI भस्मना सानं वायव्यं गोरजः Wa यत्त सातपवकण खानं तदिव्यसुच्यते | वारणं चावगादन्तं मानस विष्णुचिन्तनं शस्तं खानं wales मन्द्ञानातक्रमेण तु ¦ कालादेशादसामथ्योत्‌ सवं GARG रतं मानसं प्रवरं खानं केचिदिच्छन्ति रयः , ्रत्मतोथप्रशंसायां वयासेन परितं यतः॥

तथा | शन्न WMT द्रुपदादापेोदिष्टाघमषेणं | एतैश्तर्भिच्छकमन्छेमन्तस्लानसुदौरितं BUA समुत्पन्ने AAI कारयत्‌, पृवादिटेस्तया मन्त्रन्यया माजेनं भवेत्‌ श्रार गौतमः। दिवय-वायव्धमाग्रेयं ब्राह्यं सारखतन्तया | मानखञ्चेति विज्ञेय aterm षड्विधं

nh aoe on [11 ee, ee el ~ 1 er ele 2 OT

९८५९ चतुर्वगेचिन्तामखो परिग्रेषखण्डे [१९० Ro}

पराशरोऽपि, पच्च स्ञानानि युण्यानि यान्यभाषन्त तदिद ~ सम्यक्‌ तानि प्रवच्छामि यथावदनुपू शः Raye वारूणद्चेव wate area | चतु थेञ्चेव वायव्यं पञ्चमं दिव्यमुच्यते Mies भस्मना सानमवगाद्य तु वारूणं आपरिष्टेति me वायव्यं गोरजेाभवं काले वा यदि वाकाले aa मेघ विञजिति तस्मिन दृष्टे तु यत्छलानं तदिव्यमिति चोच्यते कागलेयः | aaa भस्मना सानमद्धिवीरुणमुच्यते | श्रापोादिष्ठेति ब्राह्यं वायवं गोरजः wel अद्धिरातपवषाभिरिगयं सानमिरो च्यते | एतेस्तु मन्वत: खाला तौथानां फलमाप्नुयात्‌ i sa विशेषः quate द्भितः। आग्रेयं भस्मना पाद्‌-मस्तकाद्‌ दधूलनं | ददस्पतिः | वायव्यं गोरजः प्राक्रमस्तङ्गच्छति गोपतौ | विड्रखतो प्राप्तं खारखतमित्यथेः तत्‌ खर्प व्यासः | सखयमेवेपसन्नाय विनयेन दिजातये। | Te: सम्पादयेत्‌ at fears सुताय

१० Be || eran परिभाषाप्रकरणम्‌ |

दाक्षायणमयेः gal: wafasmeatsra: | कतमङ्गलपण्यादेः लानमस्तु AAAs Tal जाह्वोस्थाने तौथोन्यन्यानि कौत्तयेत्‌ | स्व॑तोथाभिषेकस्ते यादित्यन्त तेवद्‌त्‌ बूत्येवं विप्रवय्याणां वचनेन महात्मनां सर्वतोयेषु Bara: Yat भवति नान्यथा "उपसन्नाय समोपे उपविष्टाय, ‘eraraw’ हिरण्यं | STATS: | afaqa भवेत्‌ सानं स्वानाशक्तौ तु कमिणा seu वाससा वापि माजेनं दिकं विदुः एतत्कापिलं ज्ञानं | तदाइ डदस्यतिः | ्राद्र॑ण कषैटेनाङ्गग्रधनं कापिल रतं | नह्याण्ड पराणे | नित्यं जमित्तिकं काम्यन्तिविधं सानसुच्यते। aqua भवेत्तस्य WFAA yatta कवि त्रैमित्तिके तभ॑णएापत्रादमादापस्तम्बः | शरसग्धस्यशने वान्ते BAMA चरे भगे सानं जैमित्तिकं ai दैव-पिच्च विवजितं aq विग्रेषमाई विष्णः | qiarel यो निभिनत्तेन कत्वा शयोाऽवगादन() |

a ees प्याय

(१) aaranteatafa Ge |

“ye चतुवेगेचिन्तामखे परि ेवख्डे [to qo}

श्राचभ्य प्रयतः पश्चात स्ञानं विधिवदाचरेत्‌ 'छलावगादनंः व्रष्णो मिति शेषः | तथा योगयाज्ञवरक्यः | द्ष्णोमेवावगादहेत यदा स्याद्ररविनेरः ara प्रयतः पञश्ातस्नानं विधिवदाचरेत्‌ agafas: | चण्डालादेस्तु GUD वारुणं सानम चरेत्‌। इतराणि तु waft यथायोगं wart ai ` इतराणि sraretfa 1 वारूणस्नेऽपि नित्यविशषमाद गाग्यैः | कु नेमित्तिकं लानं गोताद्धिः काम्यमेव नित्यं याद fea चेव यथारूवि समाचरत्‌ tt ‘aga’ मलापकर्षणाथं “मलवयपेोदनं खानं प्राङ्या- च्छक पुनः” इति तेनेवोक्रलात्‌ | MATT प्रत्या पराशरः | Mart सान उत्पन्ने दशङलो द्यनातुरः | सावा Arar wie ततः WE AAT साने afafaa ara नारौ यदि रजखला | पाचरान्तरिततायेन eta छवा FART सिक्रगा्ा भवेदद्धिः साङ्गोपाङ्ग कथञ्चन | दसखपोडनं कुखयेन्नान्यद्रासञ्च धारयेत्‌ | SWAT: |

९० अ० || श्रा दकल्पे परिभाषापक्ररणम्‌ | ८५७

STAT या नारौ रजसा परिञचुता। कथन्तस्या भवेच्छौचं Rig: स्यात्‌ केन कमेणा चतुथैऽदनि संप्राप्त स्पुणेदन्या तु तां fad | सा सवेलावगाद्यापः Bal साला पुनः TAA दश-द्वादशत्वो वा श्राचामेच पनः पुन; | अन्ते वाससां TAT: शद्धा भवेत्त सा | दद्याद्धक्तया ततो दानं wares विघ्रटुध्यति

afanl रजखलयो मरणे विशेषमाद ema खतिकायां wararg कथं कुव्वेन्ति याज्ञिकाः; | aa सलिलमादाय पञ्चगव्यं तथेव पण्यग्भिरभिमन्तयापेा वाचा Rig Mua: | तेनेव सलापयिला तु कूग्यात्छानं यथाविधि 1 पच्चभि; सरापयिला तु wai गवयैरजखलां | वस्तान्तराख्तां कला दादयेदिधिपूवकं |

दूति सहानभेदाः | श्रथ aaa: प्रतिषेधाः |

तजा यासः | राचौ सानं Gala carga विशेषतः तेमित्तिकं a aaa सानं दानच्च रचतिषु

एतन्यदानिशामिप्राय | QS मनुः |

सानमाचरेहुक्ता नातुरो Aelia 108

cyt चतु व॑मेचिन्तामशौ परि शेषखण्ड [Re We |

वासाभिः सदाजखं नाविज्ञाते जलाशये जावालिः |

पारक्ये सदा Sara Yat महानिशि |

नाद्रंमेकञ्च वसनं परिदध्यात्‌ कदाचन

अ,

मडानिशालकणमाद माकण्डयः | मद्ानिश = घरिके wat मध्यमयामयोः | ञेमिनिवं तदा Fara काम्यं तु मनागपि

काम्यमचाविदितकालविरशेषं दितौययामस्यान्त्या तोयस्य चाद्येति घटिकाद्यं | मध्यमयामद्‌यस्धैव मदानिश्ात्वमाद देवलः | मदानिशा तु विज्ञेया मध्यमं प्रदरद्य | तस्यां qa aia काम्य-ने मित्तिकादृते॥ काम्यं तत्कालविदहितं। यथयाः- प्रतियाम ततरा खायाच्छौतेघरागभिरित्यादि | पेढोनसिरपि say fe सदा तोयं राचो मध्यमयामयोः | सानं चेव ana तथेवाचमनक्रिया | रिश्वामिचः महानिशा तु विज्नेया wat HARA | तस्यां सानं ङुवौत काम्यमादमनन्तथा | षर चिशन्यतेऽपि |

sua दि सद्‌ा ताय wat मथ्यमयामयेोः।

“7 er

१० Be || arene परिभाषाप्रकरणम्‌ | cys

खान तच wala काम्यमाचमनक्रिया निभित्तविशेषे लाचमनप्रति प्रसवेाऽपि asa BAT महाराचौ Haraway यः | mafyaaa विप्रः प्राजापत्याद्धमरदति उच्चारः पुरोषोत्छगः तदेवं मदानिशायामेव क्लाननिषेधादन्यच राचावष्यविरूद्मिति मम्यते | SAV पराशरः, मदानिभा तु विज्ञेया मध्यय्यं प्रररदयं। प्रदोषे पिमे यामे fanaa समाचरत्‌। ‘Weve? पृवयामः | एतच दिने साना सम्भवे सति वेदितं | Uae एवे। | दिवाकरकरैः पृतं fearard प्रशस्यते | ane निशि qa राहेरन्यच दशनात्‌

Za: | same निशि art राहेरन्यवे दशनात्‌, uaa agar नाशिरस्कं कथद्चन

cso? aed, सकरान््यादेरपि प्रदभरना्ं |

AAT द्‌वलः | राङदशन-संक्रा fa faareraqa-zfey सान-दानादिकं कुव्यूनिंभि काग्यत्रतेषु

८९० चतुवर्मचिन्तामो ufc [१० Ge

‘maga, मरणं | “द्धिः जननं | योगयाज्ञवस्व्योऽपि | ग्रदणेोदाद-सङ्कान्ति-याचतात्ति प्रसवेषु सानं नेमित्तिकं ज्ञेयं रात्रावपि तदिष्यते ‘ate मरण | पराशराऽपि पु जन्मनि यज्ञ तथा संक्रमणे Ta: | Wey’ दशने सान wwe नान्यथा निभि ‘ay Baza यस्तु राचो नदौखानप्रतिषेध vat anda, नद्यामस्तमिते सानं वजेयेत्‌ सवेथा नरः: | agi wat नदौमन्यां प्रशंसेन्त धमेवित्‌॥ Rasa खायान्न तय जलान्तरे | मेहेत Hagel ad नदौन्तरत्‌ साऽयमस्पुसयष्ठविषयः | यदाद दद्ध शतातपः। श्रा दित्येऽस्तमभिते राचाववस्युश्च स्यशद्यदि | भगवन्‌ केन श्रद्धः स्यात्तन्मे ate सुनिश्चित परनस्तमित श्रादिल्ये dala यज्नल | तेन स्वात्मना पद्भिः wate वजयेत्‌। पराशरः |

FG गते यद्‌ चण्डालं पतितं fee |

१० we |] Taney परिभाषापधर्रर्णम्‌। dz

खतिकां amass कथं प्रद विधोयते जातवेदाः सुवणंञ्च सेममकं तच्चैव | ब्राह्मणानुमते चव साला eT प्रध्यति॥ आचान्तमनुगत्तं वा निशि eri विद्यते | सानमाचमनं प्रोक्तं दिवाइतजलेन तु

यमः | विप्रः wat निशायां त्रदक्यया वचतितेन वा ¦ दिवानीतेन तायेन सलापयदभ्निसन्निधो feared तोयमपि wat quad तु तत्‌ , राचिसखलाने तु WITH लायादनलसन्निधो | यदा तु feared तोयं संमति तदा विश्षमाद मरोचिः | दिवाइतं त॒ यत्तां गहे यदि विद्यते| waranty ततः लायान्नदौ-पृष्करिणोषु Hq विशषमाद कात्यायनः। प्रचेता ARUIY राचा जलमुद्धरेन्‌ HOF UA दत्येतन्नोरस्थः सानमाचरेत्‌॥ areata इति प्रतौकोपलक्तितिमन्रमन्तरेण राजौ जल ate दित्यथेः एवसुद्धृतेन जलेन नद्यादितौरस्यः सायात्‌ मापो मोषपोरिसोधाननाधाा राजन्नित्यादियाज्दिको मन्तः जलेद्धरते विरेषमाद पैटोनसिः।

सद्र चतुवेगेचिन्तामणो परि गेषणण्डे [१०

यदि गेहे तोयं स्यात्तावच्छद्धिः कथम्भवेत्‌ | so Tatara दति मन्त्रेण गहोयादपिसन्निघो ‘aff जलस्योपरि ज्वलन्तमभ्मिं धारयिवेत्य्थः | तथा दारोतः | धाम्ना ura इत्यग्मिमुपरिष्टाद्भारयन्‌ ग्होयात्‌ | राङ्द््नादो तु राचावपि नद्यादावे qa प्रश्सं | यदाद वयासः चन्द्र-खग्यगरहे चेव याऽवगाडेत Bia | स्तात; सवेतौयेषु किमथमरते मरौ दवोपुराणे aad महापण्णां we राङसमन्विते खय्य शशिना ग्रस्ते तमेारूपे महामते सोरपुगाणे ~~

चन्द्रगहे WU रवेः संक्रमणेषु नक्तमप्यवगादेत सलिल सरिदादिषु देवलः | यथा May दानञ्च we cew fear | समस्यापि तथा wat लान दानं विधौयते ~ यच wa wars Ga चद्‌ स्यास्तमयस्तच इर्थीदवात्‌ प्रागेव राङ्दभननिमित्तं ल्लानादि aa. नतु पञ्चादित्यर्ः, वद्धवशिष्ठः।

सवेषामेव वणानां तकं WeAAR |

९० Ge |] sen परिभाषाप्रकरणम्‌ | see

सचेलन्त्‌ WAT खतकान्नञ्च वजेयेत्‌ \ `खतकान्न' राङख तकान्न | गोतमः | RAZ AT: लायात्‌ | बौधायनः AQ BAA नक्तं Beara | STIR: | efatiamarg वजयेदस्तमिते क्लां | सभिरोामज्ननप्रतिषधः स्थावरेादकविषयः | तथा नन्दिपराणे | मग्ना नदोजले लायात्‌ प्रविश्यान्तज॑ल्ले दिजः | तङ़गादिषु तायेषु ways सलानमाचरेदिति,

मनः | न्मः स्लानमाचरेदिति। उशनाः न्मः सयात्‌ | दारोतः ¦ नग्ना जलं पेयात्‌ | शङ्ख --लखितो | BAG BAY. SATAY मेदेननादषेण Fara पादेन पाणिना वा जलमभिरन्याद्यस्मादपे वै war देवता स्तवन्तौ' zarfaara- दवसिच्यामेध्यादकं परिदरेन्नाल्पोदके erate समुद्रमवगाहेत नदोषु नदौ ब्रूयान्न पवतेषु पवेतान्‌

cde चतुवगेचिन्तामो ufiwes [१० ee

यो गयाज्ञवस्क्यः | पादेन पाणिना वापि यश्चा वस्त्रेण चोदक | इन्याननैव वादे प्रताभयेद्धुधः gare कखचित्‌ Tet कमणा मनसा गिरा श्राचरेन्नाभिषेकन्त्‌ कमाण्यन्यानि वाचरेत्‌ देवलः | aay नदौ ब्रूयात्‌ पकतेषु पठतं | नान्यत्‌ प्रशंसेन्तचस्थस्तोयस्वायतनेषु अन्यासु नदौोषु fediwat नदौ aa अन्येषु cacy feds wad ब्रूयात्‌ प्रशंसेत्‌ तथा अन्येषु तीोरथश्वन्येष्वायतनेषु gasses fedt नान्यत्तौथे 34 वा प्रश्से दित्यथः | हारोतः | | चलरोपद्ारयाः STATA | पनददारौतः सात-वणकयारयं प्रयच्छदन्यच ट्‌व-गरूज्राह्मणेभ्यः | स्तानमाचरेदित्यनरन्तौ विष्णः | नाजोणान चातुरा नभ्रो राङदर्थनवर्जैराचौ सन्ध्यायां | जावालिः ¦ fae दापयेत्छानं काम्यं नेमित्तिकञ्च यत्‌ दश्म्यादिषुं कत्तव्य याद्‌ च्छक कचित्‌ ‘agian मलापकषेणायं |

rhs

१० qe |] सङकलप परिभाषाप्रकरबम्‌ | ¢

श्रापस्तम्नोऽपि यादुच्छिकन्त्‌ aes भो मायं क्रियते दिजः

तन्निषिद्धं दशम्यादौ नित्यं नैमित्तिकं a हारोतः | quay पञ्चमश्चैव पूणमासौं चयोदशों एकादश eatery यस्तेलसुपसेवते | sare ae रद्भिः स्यादनापत्तिवलायुवां बोधायनेऽपि मन्दासु चैव रिक्रासु पुण्णासु जयासु

दादश्चाचचैव सप्तम्यां व्यतीपाते wave

रविसकमसे चेव माग्यङ्गं सानमाचरेत्‌

"नन्दा प्रतिपत्‌-षष्यैकादण्यः। fat’ चतुथी -नवमो-चतुदग्ः |

‘git? पञ्चमो-दण्मो-पचदश्यः जयाः" हतो याष्टमो-चयोदश्य. तदेवं दितीयां विदायेतरासु तिथिषु wayert काय्यमि-

त्युक्तं भवति वारनिषेधाऽपि पराशरेण दशितः | सन्तापः कान्तिरल्याय॒धन निद्धनता तथा |

Sta सर्वकामाः स्य॒रभ्यङ्गाङ्ध स्वरादिषु

रच प्रचेताः | सार्षपं mates GAS पुष्यवासित अन्यटव्ययतच्चेव दुग्यति कदाचन्‌

यमेाऽपि |

109

चतुर्गचिन्ताममौ परि शेषखस्

gag सार्षपं तेल wae पुष्यवासितं |

दोषः waaay सानाभ्यङ्गे तु नित्यश्नः ब्रह्वेवन्तंपराणे

पत्तयारूभयोराजन्‌ सप्तम्यां fafa सन्ध्ययोः |

विद्या-पच-कलचा्थो तिलैः art विवजेयेत्‌

fase सदा पण्यं कुग्यादामलकेः भियं |

सप्तमो-नवमो-दश-रविसक्रम्णादूते वायुपुराणे

नवम्यां दश-सप्त aT: संकान्ता रविवासरे |

चनद्र-सुखथापरागे स्ञानमामलकेरू्यजेत्‌ व्यासः |

दशम्याच्च ठतोयायां चयोदरश्वां तथेव

वर्शवीरुणं खानं कन्नवय चतचियादिभिः लाबाल्िरपि |

्रयोदश्थां ठतौयायां दश्म्णां a विशेषतः |

श्दर -विरच्तचजाः(९. सानं नाचरेयः कथञ्चन श्रत प्रतिप्रसवमाद गग;

पतचजन््मनि संक्रान्ता श्राद्धे जन्मदिने तथा,

नित्यस्लाने wane तिथिदोषो faa 1 गारूडपराणएऽपि 1

[Ro we |

meee

(९) श्रू विद्‌ च्चिया इति we |

१० qe || आडकल्पे परिभाषाप्रकरलम्‌ |

नित्यस्लाने arel तिथिदरोषो विद्यते भविव्यत्पुराणे स्रयादत्खवेऽतौते मङ्गल्यानि far TAA सुदन्धून दयिते षटटेवताः प्रतिप्रसवोऽपि aaa | ayafaud खानं sgt पवात्सवेषु सेदमन्तसमायुक्रं WAHT WTA: दति खानकन्तः प्रतिषेधाः | श्रय सानां ग्राह्यालि वन्यानि चोदकानि | तच मनुः | AT देवखातेषु तडागेषु सरःसु सान समाचरेन्नित्यङ्गन्तेप्रखवणषु ‘aay अरशोय्यसलिला खवन्तो यो स्रशोव्यसलिलासु खल्पसरित्स सलाननिषेधात्‌। Za: खातमिति यत्सर्यैते तत्‌ ‘Saar’ सदख-

यदस्ताधिकपरिमाणएः asain: 'तडागः' दस्तसदसाधिक- परिमाण तडागाच्च न्यनं सरः गन्तखङ्ूपं GR कात्या यनेन |

धनःसदस्ाणय्टौ गतियासां विद्यते 1

ता नदौशब्दवाच्या aware परिकोिताः

शरषटधनःखदखायामश्छप्रदे शावखखितानामपां यत्र परतो गतिः

प्रवादो नासि सख जलाशयो गन्श्ब्दवाच्यो नदौशब्दवाच्यः | श्रखवणं' निद्य॑रः, पवतादेः प्रखन्द मानस्तोकजलप्रवाद Tare |

eqc चतुवमचिन्तामौ ofcitres | [९०

ATMA: | सतायान्नदी-देवखात-ड द-प्रखवणेषु च(९) | | सिमितप्रवाद्योऽतिगम्भोरजलो नयेकदे शः “Ez दसः | खान wats अले | विष्णपुराणे | नदौ-नद-तड़ागेषु देवखात-सरेःसु नित्यक्रियां arta गन्त-पररूवेरोषु | ‘aay’ हिरण्यवाद्धप्र् तयः, ्रपासुत्तरोत्तरं Weare माकंण्डयः। मिष्ठमुद्ध तरत्यु्ठं ततः प्रखवणोदकं। ततोऽपि सारसं पुष्थं तस्मान्नादेयमुच्यते तोथतोयं तत्त: पण्यं गाङ्ग पुष्यन्त सवेत: ; ‘Ay साधुजुष्टं “agerfaaatigefs तोथे प्रयच्छते" इति स्मरणात्‌ | विष्णरपि | उद्धुतात्‌ पुण्य शर्मष्ठमुदक warns तस्मादपि साधपरि- zelda सवेत एव गाङ्गमिति | बिञखानपि |

एकतः सवतो यानि जाङ्धयेकौव चान्यतः | ब्रह्मलेकेऽपि fare पतिता या adaw a ST Stn ५९) मदी-देवखात-कृदेषु acy चेति we |

१० अ० |] arene प्ररिभाषाप्रकर णम्‌ | ८१९

मरो चिरपि | afasqga वापि शोतमुष्णमयापि वा गाङ्ग पयः VATA पापमामरणान्तिकं पद्मपराणे |

द्धं तु Wa तोयमपय् पितेव दि भागोरण्यास्तु Gare तत्यय्येषितं भवेत्‌ श्रादित्यपराणे |

fat पथ्थेषितं वापि टद्रसयृष्टमथापि वा

THA: सखानदानादौ पनात्येव खदा पयः|

श्रतएव॒गाङ्गव्यतिरिकेनो इतो दकेन इषुद्रादिसयष्टेन aaa

मित्याद योगयान्ञवलक्चिः ्रष्एचिसयभेदु्टामिरुङताभिख मानवः ` सानं समाचरेद्यस्तु wafa किचित्‌ |

तथा

चिराचरफलदा नद्यां याः काथिदससुद्रमाः।

समुद्र गास्ठे Te मासस्य सरितां पतिः

^वचिराचफलदाःः चिराचोपवाषत्रतफलप्रदा Tawi एवं qa,

भास्योरेपि। ATT STITT

fafa. सारसखत तोय पञ्चाहेन तु यासुन

सद्यः पुनाति गाङ्गेयं दशेनादेव ATA

समुद्र गानां सरितामन्याखामपि यत्पयः |

cee चतुव्गचिन्तामख परि ्ेवखन्डे [२० a}

पावनं स्लान-दानेषु प्राजापत्यसमं स्मत श्रससुद्रगताश्चापि चाः कािदिपृखोदकाः | श्रशोव्या गौश्रकालेऽपि तासु सानं समाचरेत्‌ शरव्यन्ति याः कुमरिता योरे खय्या प्रतापिताः | तासु oa ana दु षटतोयाखपि कचिन्‌॥ निगमः याः शाषमुपगच्छन्ति ate तु सरितो भुवि। तासु खानं कुवत Maw प्रशस्तानामपि नदोनां रजोदोषकालं तच खानाद्यनरवमाद, कात्यायनः | सभ्पाप्रे आणे मासि स्वा नद्यो waa: | तासु खानं gata वजेयित्ा तु aneay sau इति वषाकाल्ञोपलचणाथें | Java माकेण्डयः | दिमासं afta: सवा भवन्तोद THAT: | श्रप्रशस्तं ततः सानं asta नववारिणा॥ ककटसक्रान्तेरारभ्य मासद्धयं agate: | “वषा; कर्कर सिंहयोः? इति च्योतिःपराशर स्मरणात्‌ सखानग्रदणं TUNA प्रदर्भनाथं | यदाद कान्यायनः | नभो-नभसययोमध्ये सना नद्यो THAT. | स्तानादौनि सवाणि तासु कुर्वत मानवः ककटादि मासद्वयं यावद्रजखला द्यः

१० अ० |] आ्आडकल्पे परिभाषाप्रकरणम्‌ | Sor

चन्द्रस्ग्ग्रहे सेव संक्रान्त्यादिदिने तया | यदाद एव | प्राटद्भाले मदानद्यः सन्ति fw रजखलाः | तासु खानं aaia वजयिल्ा तु जान्ूवौं जाङ्व्यास्तु दिनचनयमेव रजादोाष इत्याह एव | yaa आवणे मासि दं गङ्ग रजेखला चतुरयऽदनि सम्पाप्रे wet भवति seat एतदपि सौरमानाभिप्रायमेव अन्यथा “aya ककटे देशो ae गङ्गा रजखला सवा रक्तया नद्यः करतोयाग्वाइन i इति योगयाज्ञवल्कयवचनविराधः wai सौरमाने संकरान्तिवशादेव अआवणादिव्यवदारदशनात्‌ | करतोया" नदौविगश्ेषः | तथा | RAT रजोदुष्टा गोमती वासरचयं चन्रभागा स्तौ faa शरयूनेम॑दा तथा उक्तवयतिरिकरानां सवासामपि नदौनां माखद्रयं रजोदोपषे प्रात विशेषमाद एव | यव्यद्रयं Braue स्वा नद्यो रजसखलाः। तासु सानं कुवौंत वजेयिला समुद्रगाः ‘qa’ मासाः, “यरोकः wage” दूति श्तपयञ्रतेः | समुद्र गामिनौनां तु ITs रजोयोग इत्यक भगवतीपराणे मासदयं ककंटादि सवानद्यो wean: | समुद्र गामिनौनान्त्‌ TUS रज दृष्यते |

८७ चतुर्वर्मचिन्तामशे frie [९० qe |

समुद्र गामिनोष्वपि कासाञ्चितसवथा रज ua ardam वामनपराणे | सरस्वतो नदो पुण्या तथा वेतरणो नदौ | Baa नमेदा चैव गडा मन्दाकिनो नरी॥ मधखवा श्श्टमतो कौशिके यमुना तथा दृषदतौ महदापणा तथा इडेरणतौ नदौ tt वषोकालवदाः सवा वजंयिला सरस्वत | एतारामुदकं TEI वषौाकाले प्रकीतितं रजखलालमेतासां विद्यते कदाचन कात्यायनोऽपि तपनस्य सुता WET अ्तजाता सरखतो | रजसा नाभिश्टयन्ते ये चान्ये नदसंज्ञकाः॥ कुर क्ते या सरसखतौ सा ‘Hamar’ एवमुक्ररजो दोषस्य कविदपवारमाद स॒ एव ! उपाकमंणि sayy waar तथैव च। चन्र -खय्ग्रहे चेव रजोदोषो विद्यते

गाग; | परत्यावत्तेऽभसि खानं वन्ये नद्यां दिजातिभिः यस्यां रजकतोथेञ्च दश्दस्तेन चोपरि प्रत्यावन्तं श्रावन्तयक्रे | . ९७ बोधायनेाऽपि | तयावन्तादके खानं ay नद्यां द्विजातिभिः |

dy

१० aye || पडकल्पे परिभाषाप्रकरणम्‌ |

तस्यां रजकतौ यन्त दशदस्तेन वर्जयेत्‌ qa tantly तु भोजनं गणिकाग्टहे | पशिमोतत्तरशायिलं waeta दरेच्छरियं॥ निरूद्धासु कुवौरन्‌ श्रशभाक्‌ Baa aa खवन्तोखित्यन्‌रन्तौ sata: | परेण faxgta खवन्तोषु कदाचन | खानं समाचरेदिप्रः Bawa: फलं यनः शङ्खः नान्णादके BAA समुद्रमवमादेत | एतच प्रश्टतादकसम्भवाभिप्रायं यदाद कागलेयः |

नद्यां सनिहितायान्त नान्यत स्ानमाचरेत्‌ | प्ररराणामपां लाभे सखल्योद्के कचित्‌ सन्णाद कलक्षणसुक्रं स्कन्दपुराणे | नाभिमाचन्त्‌ यत्तोयं तत्त खन्त्यसुद दतं तच लानं प्रकुवैत जानमाच्रे नतु कचित्‌ 2) मयाज्ञवल्‌ क्यः | wad विद्यमाने तु उदके सुमनेादरे | नान््याद्के द्विजः स्ञायान्दौं चोत्सृज्य asa नारदौयपराणे | नद्यां तु विद्यनाना्चां स्ायादन्यवारिषु |

स्रायाद्‌ल्यतोयेन विद्यमाने बइदके 110

aqaifentaar परि शेधखण्डे [१९० ae

Tog

agafaura तडागादिष्वयि qranfaare मरोषिः | safaua सरितां तडागेषु सरःसु च। बहरतोयासु वापोषु कूपेव्वपिं कदाचन विष्एपुराणे |

कूपेषत्तानतोयेषु खानं gaia वा दविजः सायो तोद्धततोयेन TAY CATT मार्कण्डेयो ,पि | पराणानां ACRE मदात्मना स्तानं कूपतडागेषु द्‌ वतानां समाचरत्‌ मददात्मनामित्यनेन पतितादुद्पानेषु स्ायादित्युक्तं भति अतएव द्डूमन्‌ः |

aa

श्नन्यायोपाजिताथेस्य पतितस्य aga: स्ञायाददपनेषु Brat छक्र समाचरदिति एवमनन्यषटष्यवि द्रष्टव्य | यदाद व्यासः | च्नतयष्टेषु स्ायन्तधैवासंछ्तेषु ‘sdqq’ अतप्रतिष्ठं ares’ ware परकोय- मिति यावत्‌ अतएव जाबालिः | पारक्ये सद्‌ा Gara | Hazy

परकोयनिपानेषु शञायान्चैव कदाचन |

te we |] ङकरपे परिभाषाप्रकरणम्‌ |

निपानकतः erat हि दुष्कतांभेन लिप्यत इति | यत्पुनव्ासेनेक्तं |

पञ्चपिष्डाननृद्धव्य पारक्ये सानमाचरेदिति | यच याज्ञवरक्येन | पञ्चपिण्डान्‌ सखु्त्य सावात्परवारिषु

aq शङ्खलिखितो नैषिकवचिते पिद्स्तपयेत्‌ वापौकूपत इागो- दपनेषु सप्त पञ्च चन्‌ वा पिष्डानुदधत्य देउपिदं लपयेदिति

यच्च पेठोनसिना |

परतान्‌ सेतुकूर्पांश्च ara 1

ama तच सेतोस्तौन्‌ पिष्डानुदधत्य eafaa सन्न- aig लाभविषयं | तथा मनः

Ward द्‌वखातानां सरसां सरितां तथा |

उद्त्य चतुर; पिण्डान्‌ पारक्ये सानमाचरेदिति बोधायनेा.पि

तस्मात्परक्तान्‌ Baa कूपांश्च परिवजयेत्‌

उद्धत्य वापि चन्‌ पिण्डान्‌ genera ना सदा

निरुद्धात्पश्च्टत्पिण्डान्‌ कूपाच चोन घटां सथा | छ्नोनकेाऽपि |

वापोकूपत डागेघु यदि सायात्‌ कदाचन |

उद्धृत्य म्टत्तिकापिण्डान्‌ दश पञ्चाथवा विपेत्‌॥ योागयाज्ञवस्वधेऽपि

seg चतुवगचिन्तामणे ufc ` [९० अ० |

परकोयनिपानेषु यदि कायात्‌ कदाचन | सप्त पिण्डा स्तद्‌ दत्य ततः खानं समाचरेत्‌ विष्एरपि | परनिपानेषु स्नायात्‌ खानमाचरेदधा पञ्चपिष्डानु दत्यापदौति wa यथासामथ्यं व्यवस्था एवच्च यचानुद्धत्य परकोये सानं aaa तदोषभाक्तमिल्यक्तं भवति | तदाद शौनकः | WTAE तु यः SANA पर कौयजलाशये रथा भवति ततस्नानं कते; पापेन लिष्यत इति sav निष्फलमित्यथेः सवैीयवेनेसष्टे तु परकोयवाभावा- दनद्धरणे दोष इति भावः | एवमुष्णोदकस्लानेऽपि नेष्फल्यमाद्‌ शङ्खः | सातस्य वद्धितप्रेन तथेव परवारिणा | Wiens तु Mans भवेत्‌ थोगयाज्ञवस्क्योऽपि दया उष्णोदकल्ानं रथा जष्यमतेदिकं | ठया amfaa दानं य्या भुक्रमसाक्तिकमिति यन्त यमनेक्तं ¦ श्राप एव सदा पतास्तासां वद्धि विशोधकः | तस्मात्‌ सवषु कालेषु SUA: पावनं Walaa ti यदपि षड्चिश्न्प्रते | श्रापः खभावतो मेध्याः किं पनव्द्धितायिताः

१० we ||] आडकख्पे परिभाषाप्रकरखम्‌ | ८७3.

तेन सन्तः प्रशंसन्ति सानमुष्णेन वारिति तदातुरसखान विषयं | तया यमः | श्रादित्यकिरणैः पतं पनः yay वद्िना श्रा्नातमातुरख्लाने प्रशस्तन्त प्ररतोदकमिति यदा तु नद्यादिकं लभ्यते तदानोमनातुर सखापयष्णोदकस्ान- मविरद्भ्‌मित्यादइ सख ua | नित्यं नेभित्तिकञ्चैव क्रियाङ्गं मलकं्षण | MIRNA त॒ कन्तव्यसुष्णोदकपरोदकैरिति I यत्त॒ रद्ध मननेक्रम्‌ | wa जन्मनि संक्रान्त्यां आदधे जन्मदिने तथा | aq चेव स्ायादुष्णवारिणा सक्रान्यां भानुवारे सप्तम्यां WHT आरेग्यपुचभितच्राथों स्ायादुष्णवारिणा पोणेमास्यां तया दशे यः क्लायादुष्णवारिणा | गोदत्याङूतं पापं प्राप्रोतौद सश्यदति॥ तिनाणुक्ेषु मरणादिप तौथाभावेऽपि नोष्णाद्‌कः arate, fare परौदकेरुधतेवतयुक्तमित्य विरो धः उष्णख्जाने तु विशषमाडइ यासः | शौताखष्छ निषिच्योष्णा मन्तसन्भारसन्भृताः | ग्टदेऽपि शस्यते SHARE स्ात्तदन्यया

“सुम्भाराःः Weezy: |

tec “aqaatantranr ofciteag

[६० we

अतएव मध्यन्दिन्लानाधिकारे विवस्वान्‌ मन्लसम्भारसंयक्सुपस्पशं नसुच्यते | सतानेऽवगादइने चेव ara विधिव्जितमिति दूति कलानाथं ग्राह्याणि वच्यानि चोदकानि | अय सलानसमभाराः | AAS TI: I चतुय तु तथा भामे ary azareta तिलपष्यकुशादोनि खानं वा छचिमे aa रष्टधा विभक्रश्चतुया भागोऽ Fa: योगयान्नवर्क्य; | afr गोमयं दभान्‌ पुष्पाणि genta | श्रादरत््ानकाले तु Ta प्रयतः whe: |

गत्वोदकान्तं विधिवत्‌ क्रमात्‌ स्थाप्यं एथक्कितौ | WA:

नदोतौरे wat It भ्रादरे नत्तिकां Far | प्रयतो म्टरमादाय दूवापामागंगोमयं एकदे $ VAR कुथ न्प्रदः सोकं ततः क्रमात्‌

जाबालिः | TAS alent प्रङ्ामदुगेन्धामनृषरां भ्टचिदेणदतिद्चच्णं AINE Area I WIA नोरुजानां तथा गवां श्रयक्गनाच्च TA WY गोमयमादरेत्‌

९० qo ।] शआडकलस् परिभाषाप्रकरणम्‌ |

श्राद्र प्रतानिभं देशात्‌ शस श्रानादि विवजितात्‌ | माजेनाे Sty TAT HUTA तथैव च॥ स्वकममापयोगाथ HUTA काश्ानथापि वा! granary तु यवानपि तिला स्तथा देवताचैनकमैाये नवाः सुमनसः Writ: magia विश्दधात्मा धंःतवासेयगं तया तयाभ्यक्तणमा दतु पाचमो दम्बर दृढ़ जपाथेमक्तमालाच्च रद्राच्तादिविभिमितां। एवं RAGAN: स्ञानकमं समारभेत्‌ अच शातातपः | FAH ATA GAAS ufazaar: | कछतशोचावण्ष्ि याद्याः सप्त ahaa: i Wat देशे तु संग्राह्या शकंराभ्सादिवजित। t रक्ता रा तथा खता ग्टत्तिका चिविधा warn we area वापि निशायां तु ata | गो मचं प्रदोषे तु गोयादुद्धिमाननरः famaal fawenat उ्टचिनित्यं तिलेदको | Brat भोक्ता wy दाता षरतिलौ नावसोदति॥ मरोचिः | ग्टदभतिलपुव्याणि दू व(पामागेगोमयं | तिलामलकवासां सि पाचमभ्यक्तणस्य च॥ एकान्तमुदक गत्वा AS WATS पाणिनि |

«8

<te चतुर्वैगेचिन्तामसौ परि ेषखण्डे [९५० wo ¦

सम्भारान्‌ स्यापयेत्तच(९) यथादेशं एथक्‌ PIT SFT: | बिना zw ger यच ait विनेदकं श्रसद्खयातञ्च aay ada निष्फलं भवेत्‌ व्यासः | | श्रादाय परया भ्या गङ़गतौरेद्धवां we संवद्धंयति wale तस धमा मदान्‌ भवेत्‌ 4 वसिष्टः प्रयतेग्डदमादाय दूवामाद्राच्च गोमयं स्थापयित्वा तथाचम्य ततः सानं समाचरेत afa सानस्माराः | अय WAT , तचार TA | दिश्षस्याद्यभागे तु wel तस्यापदिश्यते | उषःकाले तु UNA शौचं कुग्धाद्यया्थैवत्‌ ततः तानं प्रकुवौत दन्तधावनपूवकं

शौनकः प्रातराचमनं रेता श्रद्धायक्ता यथाथेवत्‌। दन्तशौचं ततः छवा AAT समाचरेत्‌

गोतमः

(९) तच्च संख्धापयेत्‌ सव्येमिति we |

१० qe || arena परिभाषाप्रकरणम्‌ |

छतशोचविधिः सम्यक्‌ Maa दन्तधावनं

विधायोषसि कुत खान fafa जाद्रक्येः |

स्वर्णः प्रकतं waa दिने दिने waa fast: G4: शद्रा मन्तविवजितं सत्यव्रतः |

चतु णामपि वणानां प्रातःक्लानं विशोधनं |

दिजातिभिः प्रकर्तव्यं मन्त्रैस्तु अ्रतिचोदितेः बौधायनः |

श्रस्भोऽवगादनं ar विदितं साव्वेवणिंकं | मन्लवत्रत्तणएञ्चापि fasta विशिष्यते महाभारते | ब्रह्म -चच-विशाञ्चव मन्तवद्छ्नानमिव्यते | तरष्णोमेव fe we wary कुरुनन्दन RATT | नित्यमन्यदयात्‌ Tai ल्लातव्य शटद्धिमिच्छता एष साधारणो Wagiqawa कौलतित; स्तोमिः way कनतव्यं Haas विगादनं गोभिलः | क्ययाद दरदः ad उषस्यन्‌दिते रवौ नित्यमप लि ज्वी चैस्तपेयेच तथा frst

विष्णः 11]

SCY

TCR अतुवेगचिन्तामयो ufcieee [९० qo }

प्रातःलाय्यरूणकरग्रस्ता प्राचोमवलेक्य स्तायात्‌

यत्त चतुन्विश्तिमते “sweaty यत्‌ लानं सन्ध्यायासुदितेऽपि a” दति तदपि पुत्वैवचनाविरद्धं ‘sie’ उदयाभिमुख दति व्या- ख्यानात्‌ | अनन्यथा “प्रातःसन्ध्यां सनच्तचाम्‌"' इत्यादि विरोधः स्यान्‌ ‘qatar भवति? इत्यादिभिः तस्येव सन्ध्याद्यधिकारात्‌। चैतदचनबलादेव सन्ध्योत्छव्यतामिति युक्तं “सन्धो सन्क्यामुपासौत नास्तगे area खे" इति योगवाज्ञवस्रपनेादिते निषधस्मरण्णत्‌। AUIS: |

उमे सन्ध्ये तु Sas ब्राह्मरैख weifsa: | fawafa सन्ध्यासु ल्लातव्न्तु तपस्विना "मे aaa’ प्रातर्मध्यान्हास्ये श्दाथितैःः wee: | ‘ave?’

यतिः विश्वामिचः |

प्रातर्मध्याद्भयाः लानं वनस्थ-ग्टदमेधिनेः t

दिने दिने यतीनां तु ज्ञानं चिषवणं wa |

asea दि तत्प्रोक्तं नियतं ब्रह्मचारिणः

दन्तः | प्रातमश्याद्धयोः खानं वाणएप्र्-ग्टदम्थयोः तेस्तिषवण WA सन्त ब्रह्मचारिणः कात्यायनः |

यथादनि तथा प्रातनित्यं स्ायादतद्धिनः | दन्तान्‌ प्राच्य नद्यादो We चैतदमन्तवत्‌

१० we || श्राद्धकल्पे परिभावाप्रकर णम्‌! र्ञ्‌

श्रमन्ततवदिति सव्वेथा मन्लनिषेधपरं भवति fam मन्त

बडत्निरुधाथं | यदाद जेभिनिः |

ग्टहेऽपि fe दिजातौनां मन्तवदस्लानभिष्यते |

विधेलपं ते ga: सामथ्ये सति कदिरिदिति॥ सव्वेथा मन्तनिषेधे दोषमाद विवस्वान |

sfafzaa यः स्मात्ते विधानं सञानमारमेत्‌ |

याति नरकं घोरमिति wae धारणा TSS | werd तु चत्छान प्राहः ara’) फलप्रदं |

gat attagqmi azafaa aaa ‘arzar’ जलजन्तनां योगयाज्ञवल्कगेऽपि !

उपस्धानादियस्तासां मन्लवन्कौ लिते विधिः,

निवेदनान्तस्तव्छा नमित्या जरदह्यवादिनः निषेकात्‌ प्रति यावत्‌ santa श्रुतिद शेनात्‌ | नामन्त्वद्धिजातौनां कम्म किचित्‌ waa विधिदृष्टन्त्‌ यत्‌ कम्मे करेात्यविधिना तु चः। फलं किचिदाग्रोति awa दि तस्य तत्‌ म्य-कच्छप-मण्डास्तोये म्रा दिवानिशं | वषन्ताञपि चते खानात्‌ फलं नादन्ति करिंचित्‌।

(a) प्रातःखानमिति We |

८८४ चतुगचिन्तामथो परि शेषखग्े [Ro qe}

शरद्धा विधिसमायक्रं aa यत्‌ क्रियते नुभिः। fates भावेन तदानन्त्याय कस्प्यते विधिरीनं भावदृष्टे छतमश्रद्भया यम्‌ | तद्भरन््यसुरास्तस्य HSU AAA: ^ बरह्म-त्तच-विशाञ्चैव मन्त्रवत स्ञानमिष्यते | ष्णोमेव fe ww सनमस्कारकं तमिति

sat हेमादिकम्मलेपसम्भवात्‌(» eI Was लमन्तरकं

. 4 BATA यदाद शाय्यायनिः। ~ कालान्पत्वाद्भि शङ़त यदि हामादिबाधघनं | \ तदा GAIA HATA aay AMAT कात्यायनेऽपि / श्रन्यत्वा द्भोमकालस्य बहताव्छानकम्मणः | ^

प्रातः awa: सानं हेामलापोा farsa इति tt देपच्रानप्रकारमाद योगयान्ञवल्कयः | योऽसो विस्तरतः परोक्तः ज्ञानस्य विधिरुत्तमः | च्रसामथ्यान्न कुखाचेत तचायं विधिरुच्यते लानमन्तजले चव माजनाचमने तथा | a जलाभिमन्तणञ्चेव aye परिकर्पनं अरधमषणद्क्रेन चिराटत्तन नित्यशः स्लानाचरणएमित्येतत्‌ समु दिष्टं मदात्मभिः |

(२) हाभादिकम्भलापशङ््येति we |

१० we || sere परिभाषाप्रकरणम्‌ ` सप्र

SAT वा AQUA कामतः संप्रयोजयेत्‌ खानं चतुव्िंशतो | लानमब्देश्च तैम॑न्तेवीरुणोश्च wey सद | gure व्याहतिभिवाथ यत्किञ्चेदग्टचापि व्रा i द्रुपदादिवेति वा ert तपयेदेवमानृषान्‌ Sq ae Gray | “तपणन्त्‌ भवेत्तस्य aged प्रको तितं” दति ब्रह्माण्ड परराणएस्मरणात्‌ | बोधायनः तपसमपामवगाहनं दवतास्तपैयि्वा पिहतपंणएमनतौयमप उच्छित्यजं वदन्तो रित्यथाणुदादरन्ति | सवन्तोष्वनिरुद्धासु चयोवणा दिजातयः | प्रातरुत्थाय कुर्वीरन्‌ दवषिपिदढतपंण aqfawar | सतानस्यानन्तरन्तावनन पयेत्‌ पिदृदेवताः | Sey तपेणं जलम्येनेव कर्तव्यं यदाह व्याघ्रः | नाभिमाच्रे जले स्थित्वा चिन्तयनद्धंमानसः | श्रागच्छन्त्‌ मे पितरा ग्टहन्व तान जलाच्नलोन्‌ पिदरणामम्बरस्था ना मम्भस्थाद्तिणाम खः | चौ स्त्ोन्‌ जलाज्नलोन्‌ दद्याद्‌ चेरुचतरान्‌ बुध इति We WAT ga पिच श्नाज्ञलिचय देयं तते दस्तमाच- मुद्धत्य पितामहादेणन, तता गोश्टङ्गमाचमुद्धत्य प्रपितामहे 9े- नेति क्रमे एोचेरुतरलं

प्ट ` चतुर॑गेचिन्तामशौ परिगेषख्े [१० me

ATH मारूडपुराणे | प्रादश्रमाचमु धत्य दस्तमाचं ततः पर aa गोश क्माचञ्च पिचादिभ्योजलं तिपेत्‌ | प्रादेथमाचमुदधत्य तपयेदेवमानुषान्‌ | ब्रह्मवेवत्तं | नाभिमाजे जले feat कुयात्‌ खानाङ्तपेणं | देवानघोन्‌ पिटगणान्‌ खपिदञ्ापि ava i SEATS: लाता RASA घनः। लानाङ्गतपेणं विद्धान्‌ कदाचिन्नैव दापयेत्‌ श्रता Weal शखञानाङ्गतपंणमम्भस्येनैव काये aris: पिद्धलाभिति श्रतेः कथं प्रातः पिहठतपेणमिति शङ्नौयं तथात्वे yaret वे देवानामिति श्र तेमध्यन्दिने स्नाने zaqud खात्‌ मोश्दिति वाच्यं “warty चव स्वेषु तपयेत्‌ पिददेवताः | काम्ये नित्ये विशेषेण तत्‌ प्रकुयेत्‌ yeaa.” इति व्यासस्मरणात्‌ | श्रत: रति दयं तपणव्यतिरिक्त विषयमित्यवगन्तव्यं किञ्च gare दोषाऽपि वसिष्टेन afaa: | नास्तिक्यभावाद्ः काला तपयति पिन्‌ पिवन्ति देदनिःखावं faatisa जलाथिन दति ८द्‌ इनिः खावः" Senet | RAT: | देवानुषोन्‌ मनर्व्याञ्च षएचिः पिद गणानपि खातः सन्तपेयेदिद्ास्तदाधारा दिते यतः

te we |] mene परिभाघाप्रकर कम्‌ | x<e

एवं Ba Haare cq:

maga योविप्रः wraveral सदा भवेत्‌ | waned पापं विभिरवषं व्यपोहति

शो नकेाऽपि प्रातरुत्थाय योाविप्रः प्रातःललायो सदा मवेत्‌ + सैपापविनिसुक्तः परं ब्रह्माधिगच्छति

दूति प्रतःखान। GY AQT |

तच यो गयान्ञ॒वस्क्यः एतच्छरला तु वचनं याज्ञवस्क्यस्य वे तरा षयः शं सितात्मानः प्रच्छन्ति स्ञाननिणयं खानमवदेतमन्तेयत्वयोक्तं पुरानघ तद्‌ाचक्त विशेषेण खानस्य तु विधि प्रभो तान्‌ प्रत्युवाच मरौतात्मा याज्ञवल्क्याऽमितद्यतिः We वच्छते ATA स्वेपापप्रणाग्रनं | Bea YATSQ] गता We Daw | कुय्याद्‌ दरदः सानं प्रानमध्याङ्धयोदिंजः

सुमन्तः | ततो मध्याङसमयें Va समाचरेत्‌ BAG चा्युपस्थानं जप-दमादिकं ततः

वसिषटद्हारोतावपि |

पविचपाणिरेकाग्ः पाश्चाननवल्लोकयन्‌ |

ccc चतु वगचिन्तामशौो परि ेषखण्ड [to we |

अररग्द्विचरेन खानं wate प्राजिर्षतः ‘gaa’ tenis | श्रतारागिणा स्लातवयमित्युक्तं भवति | उक्तञ्च व्यासेन |} सानं मध्यन्दिने gaara gales निरामयः(*) सुक्घालङ्‌तारेगो नाज्ञातम्भसि नाकुलः श्भुः | प्रातः सङ्क पतः लानं शौ चाथेन्त तदिष्यते aay विधिनिष्याद्यं arse तु सविस्तरं पारस्करः ग्टद्नोमय-कुश-तिलं सुमनस श्रादायोदकान्तङ्गत्वा wat देओ aura पाणि-पाद्‌ं यज्ञपवोतञ्च ware faeragraraa | सन्द पुराएे प्रतालयद्यनज्न्नं ्टद्धिरद्धिः शनेः शनेः |

खगः aan स्थितं कायं यक्माद्यज्नापवौतक | नेात्तारयेत्ततः प्राज्ञ BTR HPA Ways देदम्यमेव तत्ताल्यमुत्ताय्थं कदाचन | वासः | खल इगरञ्च गायों निबभीयाच्छिखां ततः | पविच्पाणिराचम्य नाभिखन्धा dea | बौधायनः |

या यो शं

(९) निसामये ` इतिम० `

१० ° || खाडकल्ये परिभाषापकरणम्‌ | See

श्रथ tat प्रच्यास्य aay ग्टत्पिण्डञ्च परिग्द्य तौथे गत्वा fa: पादौ प्रलालयेत्‌ | चिरात्मानमथ SH ब्रवते श्मशानमापो देव- ग्टदं गोष्ठं यच ब्राह्मणा Bara पादौ तन्न vavafafa | योगयान्ञवसक्यः | faut कला St तान्त गोमयञ्च ॒विच॑त्तणः | अधमो ममध्यानामङ्गानां त्षालनन्त तैः भागैः VAR प्रथक्‌ FA क्षालने Wage | afsafey चरण प्रताल्याचम्य वै sofa: i qq assur zfausaaita वामदस्तेन प्र्तालयेत्‌ | “धरम विद्‌चिणं दस्तमधः शौचेन योजयेत्‌ | तथेव वामदल्तेन ATS ओाधयेत्‌' दूति ब्टगसमरणात्‌ नन्दिपुराणे | श्रायुष्कामः fatrad wet कु्याद्धिजः पुरा श्रीकामः पादयोः wy र्टदापूवं समाचरेत्‌॥ मलभ्रोधनं प्रकुत्य व्यासाऽपि | षडभिः पादौ चत्भिज्ा नाभि-कटौ चिभिः | ग्दैकया भिर; are ततः Gara प्रमाजेनं वसिष्ठोऽपि | खटैकया शिरः ae द्वाभ्यां नाभेखयेोपरि ay तिमिः कायं पादौ षड्भिस्तयैव परताल सवेकायन्त्‌ दिराचम्य यथाविधि

पारस्करः 112

mee. चतुर्वमचिन्तामश्े परि पेषखण्डे [९० me |

एकया तु fac are दाभ्या नाभिं तथापरि | ्रद्धिखतद्भिः कायं षड्भिः पायुं तथैव करिवम्त्य रुजक्घाख पादौ तिष्भिस्ततः | तया eet परिक्ताच्य द्विराचामेत्‌ समादितः रच यथाखश्ाखं व्यवस्था |

ग्टदादिपरिमाणन्त्‌ Fae दशितं |

ग्टत्तिका समुदटिष्टा वाद्रामलकमाचिका | गोमयस्छ WAU Tay लेपयेत्ततः

एतश्च ASW तटे कार्य तथा नसिंदपुराणे | Wet Tl समभ्यच्य स्थापयेत्‌ कुश-रटलिलान्‌ | anda ws देदं बहिः संशरोधयेन्ततः यमः | मल्लानं ततः BAT WATT WAT: पू चिः प्राणायामचयं कवा ततोध्याला दिवाकरं श्राचम्य टिरिति रेषः। एतचाचमनमेकं पादञ्ञलान्तनिंधाय काय्यं यद्‌ चतुव्विशतिमते स्यले जलस्थ श्राचान्तो जलान्तस्तु स्थले एए चिः | पादौ स्ाप्योभयवैव eran: शटचितामियादिति स्नानशारौ' az शोधयिलेद माचमनं काय्य | ग्त्तोयेन Ba दे दं बदिरदरत्यै यन्नतः |

Samy date कुय्याद्‌ा चमनं बधः॥

१० aye |] श्राद्धकल्पे परिभाषाप्रकरणम्‌ | ced

ति मरोचिसमरणात्‌ | उपवेष्नाद्ययोग्ये तोरे जानुभ्याम द्धस्य तिष्टतेाऽप्याचमने दोष इत्याद ATH: | ऊद्धंजान्जले तिष्ठन्नाचान्तो प्रदुष्यतौति व्यास; | iat Wet रेभे उदकान्ते समाहितः नित्यं निरायमेन््ार्णास्ततः खानसुपक्रमेत्‌ ्दविभूला" aunfe wage. नित्ययदणानमलश्रड्भि- प्राणायामो खानादावावश्यकौ | प्राणयामखद्पमादइ सम्बन्तेः yeaa तु want aredt: सत्त नित्यशः गायकौ शिरसा arg मनसा तिः पटेद्िजः | fag ara: प्राणान्‌ प्राणायामा विधौयते रच प्रथमं नासिकायां वायीरापुरणं ततः पूरित वायो- निश्चलो करणं ततस्िमेन्लजपः ततो रेचनक्रमेण परक-कुमभ- करे चकानष्ठानं | तथाचोक्तं वसिष्टेन ।` नासिकारृष्ट उच्छरासो ध्यातः पुरक उच्यते कुम्भको निश्लश्चासा रिच्यमानस्तु रोचकः पुरादिषु स्थानविशेषे देवता विश्षध्यानमभिडितं तेनेव नोलोत्यलदलश्यामं नाभिमध्ये प्रतिदितं चतुभुजं मात्मानं पूरकेण तु चिन्तयेत्‌

TER चतु्गचिन्तामजओ परिरेषखण्डे [९० qe |

कुम्भकेन इदि स्थाने waa कमलासनं |

ब्रह्माणं रक्रगोराङ्ग waa प्रजापति॥

रेचके णश्वरन्ध्यायेल्षलारम्थं महेश्वर |

ष्द्धस्परिकसङ्धाशं fad पापनाशनमिति i RAITT

तते देशविशेषकालावयवाननुखत्योयात्तद्‌ रितक्तयाथे मध्यन्दिन

लानमद करिय्य दति aga कुयात्‌ “am उरू fe राजा at ` - शश्यकारेत्यदकप्राथनं कला “ये ते शतं वरुणेति प्रदक्तिणसुद कमावत्ये सुमिचियान इत्यञ्जलिनेादकमादाय दुरभिंचरियान इत्यनेन काम- क्रो धादोनदिश्योनरतः fata | तदाद योगो

Be होति qu तोयमुपस्थाय प्रदिशं | श्रावत्तयेत्तदुदकं ये ते शतमिति OT सुमिकियान दत्यज्नलिमुद्ध रेदवतं स्मरन्‌ ¦ दुमित्रियान दरति cai ध्यायंश्चापः प्रसेचयेत्‌ श्रच ग्डदोभागद्यं विधाय निधाकतेन प्रयमभागेन velba

waar विधायावशिष्टं भागं efaararerd ““श्रश्क्रान्त दति मन्त्ेणभिमन्लयत्‌ |

तथा BAIT | सान क्ुग्यान्मदा aterm विधानतः)

Taare रथक्रान्ते विष्णक्रान्ते वसुन्धरे दति तदनन्तरम्‌ |

१० qe |] areal परिभाषाप्रकरणम्‌ TER

उद्धतासि वराेण AWA WITHAT म्टन्तिके ब्रह्मदत्तासि काश्वपेनाभिमन्तिता tt ग्डत्तिके इन awd यन्मया दुष्कृतं छतं afaa देहि मे ufe लयि स्वं प्रतिष्ठितं त्या इतेन पापेन जौवामि शरदः शतम्‌ | इत्यनेन नरह्याण्डपराणएोक्रन मन्लेण म्टदसुद्धत्य “नमा faze वर्णस्येत्यनयचा Bay द्श्यला |

प्ारूह्य मम गमाचाणि सवं पापं waraa | म्टत्तिके ताञ्च zeifa प्रजया घनेन a दूत्यनेन कश्यपोकेन मन्ल्तेए शिरःप्रश्टतिगाचाणि विलिप्य बिराचमेत्‌। em शविपराएे Saat fa खता मन्तेणामन्त्य ष्टत्तिकां अद्ध रेदुदतासौति मन्तेण सुसमाहितः॥ नमोमिचस्सेति war zufaat भानवे ्रारद्येति गाचाणि समालभ्य इदिराचमेत्‌ are जमदभ्चिः | श्रशधक्रान्तेति वे Wet सटत्तिकामादरेच्छनैः | नमोमिचस्येत्यादित्याय दभ्येत सण्डदो करे गन्धद्धारामिति wa खान्यङ्गगनि विलेपयेत्‌ | श्रङ्लेषने मन्तरान्तरमादइ योगौ mead weyiia ददं विष्णुरिति war | तथा |

८९8 चतुवैगैचिन्तामसो परि प्रेषसव्डे [zo qe |

श्रह्धिरद्धिश्च गाचाणि क्रमश्रसवने जपेत्‌ Marg नाभिसवाणि समरन्‌ विष्छमनामयम्‌ | रि-वस्छपर्‌-जद्ध चरणो चिभिस्तिमिः॥ तथेव रस्तावाचम्य AAG जलं ततः | यत्किद्चेदमिति मन्ते नमस्येत््रयताञ्ञलिः tt mata: | farury वरूणमित्यपोऽभिप्रपद्यते सुमिच्या इत्यपः war दुमिचास्तु वदहिःचिपेत्‌ यदपां करूरभित्यपस्तिरालेद्य तु पाना बौधायनः | श्रयापोभिप्रपद्यते दिरण्यश्रटङ्ग वरुण प्रपदे aa मे देदि याचितः | यन्या सुक्रमसाधूनां पापेभ्यश्च प्रतिग्रदः | VA मनसा वाचा कमणा SERA कृतं तन्म इन्द्रोवरूणो seata: सविता पनन्त इत्यथाज्ञलिना aq उपदन्ति सुमिजियान श्राप श्राषधयः सन्विति तां दिशं निरू- ति यस्यामसख दिशि Zar भविष्यति दुमिचास्तस्मै ware: योसमां दष्ट aq वयं fan cag उपस्पुख चिःप्रदचि णएमुदक- मावत्तेयति यदपां क्रूरं यदमेध्यं यद्रान्तं तदपगच्छः तामिति मत्यपराणे | अनुद तैरुडटेव जलेः स्तानं समाचरेत्‌ | तोयं कल्यं दिदस्तञ्च wavs समन्ततः

Ge |] श्राडकस्तपे परिभाषाप्रकरबम्‌

दभेपाणिस्तु विधिना श्राचान्तः प्रयतः wef: | aye कल्पयेद्धिद्धान्‌ मूलमन्तेए मन्लवित्‌ ॐनमो नारायरयेति मृलमन्ते उदातः चतुहस्तस मायक्रं चतुरखं समन्ततः प्रक स्पावादयद््‌ ङगमेभिमन्ते विचक्षणः | विष्णोः पादग्रद्धतासि वेष्णवौ विष्णएदेवता aife सखे नसस्तस्मा दाजन्य्रमरणान्तिकात्‌ faa: केव्योद्धकेारिञ्च dart वादुरत्रवोत्‌ दिति भुव्यन्तरौक्ते तानि ते देवि uefa नन्दिनोव्येव ते नाम देवेषु नलिनौति ti zat wel विहगा विश्चकाया शिविाग्टता | विद्याधरो सुप्रसन्ना तथा लेकप्रसाधनो(\) Wat steal चैव शान्ता शान्तिप्रदायिनी एतानि Gaara) च्ञानकाले प्रकोन्तेयेत्‌ | भवेत्सन्निडिता तच गङ्ग चिपथगामिनौ तथा गङ्गावाक्यमपि | नन्दिनो नछिनौ Vat मालतो मदायणा | तिष्णपादव्येसमभ ता wat चिपथमाभिनो | WNT भोगवतो stat विदगेश्वरो दादशेलानि नामानि यच यच जलाश्य।

in

TER

(९) लेाप्रसादनीतिग°। (2) गङ्नामानीति |e |

ced चतुरवैगचिन्तामगो परि रेषखण्डे [Ro |

खानेाद्यतः aifaa तसय तच भवम्यद्

वसिष्टः | छतेवं मार्जनं मन्तेरश्वकरान्तादिभिस्ततः। षडेव Zaha पारावयस्यरादिषु | ये ते शतमिति द्वाभ्यां तौथान्यावादयद्रुधः व्यासः

quad गयां गङ्गां प्रभां पुष्कराणि च। तौथान्येतानि wate स्ञानकाले भवन्तु मे एतत्छवे छचिमेष्येव जलेषु Weel | “गङ्ग दिप॒ण्यतौयथानि कचिमादिषु ससमरेदितिः योगयाज्ञवलक्यस्म रणत्‌ | यच स्थाने तु यत्तोयं नदौ पष्छतमा या ता ध्यायन्मनसा सलायादन्यचेष्टविचिन्तनम्‌ दत्यरचिमेषु तत्तीणध्यानस्यैव गणा waa नदौषु नदौ ब्रयादिति AY तौथेन्तर्परणनिषेधाचच एवं तौ थान्यावाद्य ख- शास्ताक्रन(^) विधिना सायात्‌ |

योगयाज्ञवलक्यः | उद्‌त्तममिति विशन्तव्ललं प्राडमुखः wee: | येन देगा: पविचति कुय्यादालम्भनं चिभिः॥ मदाव्याइतिभिः पश्चादाचामेत्‌ प्रयतोऽपि a | भास्कराभिमुखो asain च्रस्मानिति war MAST: |

(१) खशएखेक्तनेति we |

१० Bo || arena परिभाषाप्रकरणम्‌ | TES

श्रादित्याभिमुखोमन्नेदापो श्रस्मान्निति त्यचा ब्रह्माण्डपुराणे रपा satiate gat भास्करा भिसुखः स्थितः ददं विष्जेपिना प्रतिखोतेा निमन्नति AIT: | शनेरपोभ्युपेयादनभिपघ्रत्नभिमुखा दित्यसुद कमुपस्प॒शेदिति ws चोदको पस्पशंनविधिः | | ्रादित्याभिसुखेतञ्च स्थाव्ररोदकविषयं | तथा नरसिदहपराणे | नद्यां सवद ्तायात्‌ प्रतिक्तोतःस्थिता दिजः) तडागादिषु Atay प्रत्यकं स्ञानमाचरेत्‌॥ वामनणएराणो | ओ्रतसाऽभिसुखा मन्नेद्यचापः प्रवदन्ति वे | स्थावरेषु तेयेषु श्रादित्याभिसुखः az i यो गयान्ञपस्क्यः ततेऽतरघुव्य गात्राणि निमज्यो ज्य वे पुनः श्राचम्य गोमयनापि मानस्ताक्या समालभेत्‌ | अचाचमनमन्लमाद जमरथिः | मध्यन्दिने श्राचामन्बन्तेणपः पनन्तिति ्रग्िश्च मे aay मातः way a दति एतच्चाचमनं तोरमागत्य कन्त ¦

तदाद बोधायनः | 113

८९८ चलुवर्मचिम्तामयौ परि शैषखण्े [१५० |

wa निमज्यो नाच्य arg खत; प्रणय विद्यते वाससः Tee नेपस्यशनं यदयुपरुद्धाः स्युः नेापतिष्ठते नमेाऽग्रयेऽ्मते नम इन्द्राय नमा वरूणाय नमो वारुण्ये ARS] TAMA पनरा- चामेत्‌ aa: पुनन्त्‌ एथिवौं थयौ पूता पुनातु मां) पुनातु ब्रह्मणस्पतिब्रहमपूता पुनातु मां वदुच्छिष्टमभोच्ये यदा salt मम सव्वं पनन्त मामापोऽखताच्च प्रतिग्रहं खाहेति। गोमयं भानवे WU मानस्ताक इत्यनेन,

अरयमयञ्चरन्तोनाभेषभोनां रसं वने |

तासां खषभपनोनां ofad कायशाघनं

त्वमेव रोगान्‌ भशोक्राश्च पापं मे इर गोमय

अनेन वा भिरःप्र्तिगाचाणि लिम्पेत्‌ | तदाद विष्णुः |

शरय्रमग्रमिति WAT मानस्तोकेन वा पुनः

गोम्यन्नेपयेत्‌ प्राज्ञः सादकंभानदरितिः | वसिष्ठः `

gag गोमयेनेव श्रग्रमग्रमिति aaa |

श्रयापामा्गे-दू वाभ्यां Arse

are विष्णः |

श्रपास्तमित्यपामामे sat काण्डादिति समरन्‌ |

दिस्विरेकंकमाद्‌ाय माजयेत्सुसमादितः | afar: |

काण्डात्‌ काण्डादिति दाभ्यामङ्गम ्गमुपस्युशत्‌ |

te qo |] arene परिभाषाप्रकरणम्‌ | sie

दुव्वयेति शेष; 1 काण्डात्काण्ड दित्यादिरोकः, पातेन प्रतना- aifa दितोयो मन्तः | बोधायनः | पवित्रे छत्वाद्धिमाजनं ऋपेदिष्टामयोयुव दति तिभिः, दिरण्य- वणाः Wwe: पावका दृति चतष्भिः | पव मानः सुवजन दत्यन्‌- वाकेनेति | वशिष्ठः तत्ता महाव्याइतिभिगायच्या वाभिमन्ल्येत्‌ | आ्रापाद्िष्टेदमापश् द्रुपदादिव इत्यपि तथा दिरण्टवणाभिः; पावभमानौभिरन्ततः | ततेऽकंमोच्छ Wart निमज्यान्तजले बुधः waz T: | सुरभिमत्यापलिङ्गाभिः प्रो्तयेत्‌ कुश्रपाणिना | दिरण्यवणयामिश्च पावमानोभिरेव NAAT: | तताऽभिगच्य aay वारूणेख यथाक्रमं | दमं मे वरुण tama वन्नः सत्वं दत्यपि माप उदुत्तममिति मुञ्चलवग्ट येति श्रभिषिच्छ तदात्मानं निमज्याचम्य चै पनः ततः सामः प्रादे्रमात्रेस्विभिरगर्भैः कुशेनामेरारभ्य ुखम्राद- चिष्येनापां मध्ये faa: प्रतिमन्त' माजनं Gara तदाइ योम |

geo चतुर्वगेचिन्तामणौ परि ेषख ण्ड | [१०

दर्भैस्तु पावयेन्मन्देरव्यङ्गेः पावनैः Wa: | च्रापोदिषेति तिखभिरिदमापदविद्मतोः zac इति दाभ्यामापेदवोरितित्युचा द्रुपदादिव दइत्युचा शन्नोदेवोरपां रसं SAA: पावमान्यः TATA नव चितपतिम॑ति शनैः पाव्यात्मानं समादितः fexwant इति पाठमान्यस्तथापराः | तरत्समाः श्ररद्धवते; पविचाण्छपि शक्तितः वार्य चच क्तं शति तः सम्प्रयोजयेत्‌ | जलमध्ये feat विप्रः एद्धभावे दरि सरेत्‌॥ Satu व्यादहतिभिगायत्या तु समादितः | giz कू्बौत Basan यथाक्रमं | पां nefeaea माजनच्च विधोयते विष्णः waa: कतमलापकषणाऽष्यु निमञ्ज्यो पस्पशापोदिष्टेति तिख- faferuaufa चतदखटभिरिद मापः प्रवदतेति तोथमभिमन्त्ेयेत्‌ | तते frag: चिरघमषेणं जपेत्‌ तद्विष्णोः परमं पदमिति वा द्रुपदां साव्चिं वा aad मन दत्यनुवाक पृरुषष्क्त वा | Getafe: | fexwatt इति waa लाता शोच कृत्वा श्रपां मध्ये Faz प्राणायामान्‌ BATA \ Hazy:

९० He || Beat परिभाषाप्रकरणम्‌ | ९०१

तश्चत्येतदपसन्त स्तिःपटेद घमर्षणं | ययाश्रमेधेवग्ड यस्तया AAG

TATA TAT वशिष्ठः प्राणवयामांख gala गायकौ वाघमर्षणं | यथोकैः च्तोभितसेस्त॒ मज्जत्‌ चिदंण्डवत्ततः

यथोक्रैवयोारादान-रोधोत्छगरूपै रित्य;

बोधायनः माजयिवान्तजलगतेऽचमषेणेन चोन प्राणायामान्‌ घार चित्वेति | यो गयान्ञवस्क्यः |

Sapa Tay Sanaa | दरुपदां वा चिरण्यसेत्‌ agtfifa वा aa va, प्रर चिषदित्युचं चरावत्य जपेदय | अन्यानि चेव क्तानि सातेदृष्टन्यनम्मरेत्‌ सव्याहृतिं सप्रणवाङ्ायचौं चिजपदय | श्रावत्तयद्धा प्रणवं स्मरेदा विष्णमव्ययं विष्णोरायतनं ह्यापः दयपां पतिर्च्यते | तस्यैव Baga दयु संस्मरेत्‌ नरादापः प्रखना a तेन नारा इति खताः। ता एवाखयायनं दहापस्तस्म्मान्नारायणः Wa: i यो दि व्रतानां वेदानां यमस्य नियमस्य | भोक्तारं यज्ञतपसां ध्यायिनां ध्यानमेव च॥ ध्यायेन्नारायणं faa array कमसु |

०8 चतुर्वम॑चिन्तामणे परिगेषखण्डे [po qo |

afas: | यानेन विधिना खाति aa तचाम्भसि fas | तोथफलमत्नोति aay fart फलं मनावाककमभिखापि यत्पापं कुरुते तु सः। नाग्रमायाति तत्सवेमामपाचमिवाम्भसा

शद्धः; gaa विधिना aia: पुष्य फल सुपा स्ते |

दति मध्याङ्कस्नान अय RATA |

तचादइ शङ्खः fava प्रञच्छामि यथयावद्धिधिपृुवेकं | afztfey ana भो चमादो यथाविधि जले निमग्रस्टन्मञ्ज्य saga यथाविधि तीर्धस्यावादनं कयात तत्‌ प्रवच्छाम्यतः परं प्रपद्ये वरुणं देवमम्भसां पतिमूजितं याचितं af मे ale सवेपापानुपत्तये तौथैमावादयिष्यामि सवाघविनिषृदनं | सात्निष्यम्िन्‌ स्वे तेये भजताम्मदन्‌ग्रदात्‌ रुद्रान्‌ प्रपद्ये वरदान्‌ सवानश्षदस्व दं | सव्वानप्ठुषदश्चैव प्रपद्ये प्रणतः स्थितः 1 देवमप्षदं वद्धिं प्रपद्येऽघनिषूदनं श्रापः पण्याः पविचाश्चु प्रपद्ये शरणं तथा

१० अर || ग्भाद्धकन््यं परिभाषाप्रकरणम्‌ | ०५

ALITY सपाश्च वरूणश्चाप एव ्रमयन्त्वाश्र से पापं पुनन्त्‌ सदा मम,

इत्येवमुक्ता Hae ततः सम्माजनं कुजैः प्रापो दिष्टेति तिभियेयावदन्‌ पुशः | दिरण्यव्ये दति कषिश्चतखमिष्तया i शरन्नोरेभेति तथा शन्न आपस्तत्र च। ददमापः WAR तथा मन्तसुरोरयेत्‌ एवं VISA छवा BS MG asad | अचमषण्क्नस्य PAA प्रयतः सद्‌ा न्द श्रानष्ठभं तस्य खषिञ्चैवाघमषेणः | देवता भावरत्तञ्च पापन्नस्य प्रकोत्तिता ततोऽम्भसि निमज्ज॑स्तु चिःपटेदघमर्षणं। यथयाश्मधः क्रत॒रार्‌ सव्वेपापप्रनादनः\) तयाघमषेणं BA सव्वेपापापनादन | प्रपद्यान्द्रदधनि तथा वाहनौ भिञलं ततः नेन विधिना स्लाला saa araarad | परिवत्तितवासाश्च तोथतोर उपस्युशेत्‌ दृति क्रियास्ञानं श्रय जला दन्ोखस् Bay | तचाद बौधायनः sme वासः पौड़यिला प्र्तालितेापवातान्यक्तिष्टानि वाससि

————_ Sr ममननभ

(१) सव्वेपापापरलेपन इति खर | 114

९० चतुद चन्तामणो परि ग्धेषखण्डे [ro we |

परिधायाप आचम्य दर्भव्वासौनेदभाग्धारयमाणः प्राङ्मुखः afaat घदसखरत्वः श्रावन्तेयेत्‌ | "प्रतालितेापवातानिः प्रक्ालनानन्तरं wearfe | रच व्यासः | पौडनात्‌ Waal aes we जलाञ्जलिर्द्‌यः | त्युक्तं पद्मपुराणे | प्राचौनावौतसंयक्तः कुशपाणिः तिलैः सद quart Ba दद्यान्नलाञ्जलि प्रच्छमाणादिशं याम्यां मन्त्रेणानेन यन्तः | अ्ठतप्रमोता ये गोचजा दुगेिङ्गताः | तेषां fe दत्तमक्त्यमिदमस्तु तिलेदकं | व्यासाःपि। च्रसंछ्तप्रमौतानामेक.मेवावरे क्िपेत्‌ t च्रनद्चिदग्धा जौवा येऽप्यदग्धाः कुले मम | श्वम दत्तेन CI SM यान्त॒ पराङ्गतिं चायच्जलाञ्जलिजंलस्ये नेव स्थले प्ररुपण यः! यतेा<न्ययाकरणे देषमाद सुमन्तः | जलाद्रवासाः Bait यः प्रद दयाज्नलाञ् लि | वस्त्र निशे तनं प्रता इपवाग्य पिवन्ति ते | “शअरपवा यः AMS FT SATU | वस्तोदकख वण्णयञ्च किञ्चित्कालं az स्थातव्यं तदाद ALATA: |

Re ee || Brewed परिभाषाप्रकरशम्‌

aKa ये Wal दासविंणः | किञ्चित्कालं स्थितस्तस्माज्जलं wet निपातयेत्‌ ततः स्तानवस्तं fata | पलस्य: | BA तपणसेवन्त्‌ TAMIA जलाश्यात्‌ | gyaaarameta az ua faq: az ua निष्यौडयेदित्यच देतुरुक्रा वाय॒पृराणे। वस्वनिष्यौडितं तोयं arg चाच्छिष्टमागिनां भागघेय शरुतिः प्राह तस्मान्निष्यो इयेत्‌ स्थले जलमध्यनिष्योडने निषेध उक्तो नारदोय्पुराणे | जलमध्ये तु यः कञ्चिद्‌ ब्राह्मणो ज्ञानदबेलः निष्पौ इयति वस्तं तत्‌ aT तस्य रथा भवेत्‌ wat तपेणमितिवचनात पव वस्त निष्यौडनं gaia | तदाद योगयाज्ञवल्क्यः यावहवानषौ यैव पिद्धंखैव तयैयेत्‌ तावन्न पौडयेदस्तं यन Bat चोदके येन aay aay पौडयेत्‌ | निष्पौड़यति यः vd खञानवस्तन्त्‌ aden i निराशाः पितरस्तस्य यान्ति देवैः सदषिभिः | पराश्ररः | निराशाः पितरे यान्ति वस्वनिष्यौडने छते तस्मान्न पौ इयेदस्तमञ्चवा पिदतपेणं

९०८ चतुर्वगचिन्तामणौ परि ेषखग्डे [pe we |

दवता; पितरशचेत्यनडृत्तेा शातातपः | निराशस्ते निवत्तन्ते वस्लनिष्पौ डने छते | तस्मान्न Weaguaaar पिहतपण शङ्खः | | उदकस्याण्दानाद्धि स्ञानशारौं पौडयेत्‌ |

Rea देवपिटढतपंणं स्लानशारौं पौडये त्‌ वस््रनिष्यो डने प्रकारमाद समन्तः | दषिणाभिमुखस्तिष्टन प्राचोनावोतवानपि वेष्टयन्नपसव्येन waa पोडयेत्‌ अच मन्तमाद काष्णाजिनिः | ये चास्माकं कुले जाता wat गोकणो wae: | ते wen मया दत्त वस्त निष्येडनेादकं वस्र निष्पौ डनानन्तरमा चमनं कन्तव्यं इत्याह एव लानवस्तं ततः ae पुनराचमनञ्चरदिति एतच्वाचमनं केरलं स्थलस्थितेन aes | यदाद BIT: | जलाद्रवासा सखलगो ्राचामेन्नराधमः। वस्तनिश्योातन तस्य पिवन्ति पितराऽष्टचि तस्मादेक जलस्यान्तः पादमेक स्थले तथा |

रलाचामन्‌ विधानज्ञ: gat भवति नान्यथा पेटोनसिरपि |

१० We || arene परिभाषाप्रकरणम्‌ | gee

BUH श्राचान्ताऽन्तः द्धाभवति बदिरूदक ararat- बहिरेव NE: स्यात्‌ तस्मादन्तरकं बदिरेकच्च Bal पादमाच- सेत्सन्ठच We भवति | मत्परा |

एवं साला ततः पश्चादाचम्य तु विधानतः | उत्थाय वाससौ We Ra तु परिधाय a i दिराचसेदिति शषः | तथा VTA | ततेवस्वद्वयं We welat दिरूपस्य॒शेत्‌ | वसिष्ठोऽपि | प्ाग्बोदम्बा wat gu उपपिश्य दिराचमेत्‌ | वस्रपरिधानाचमनयो मध्ये AEM कन्तव्यं तथा जाबालपराश्रौ | aia निवस्य वासाऽन्यन्नङ्ख Tra षटदम्भसा | aufanaa ते fe कोपोनाक्ञानवारिणण | safasiaa दति देतु विधानात्‌ sprmaevacfastaar छनोपलक्तणाथं प्रतएव योगयान्नवस्क्यः | सावं वाससो धौते श्रच्छिन्ने परिधाय च। yatete ग्डद द्विश्च स्तो प्रत्ालयेनतः खानाद्रंवासाश्च fate Fara | तया लिङ्गप॒राणे |

éte aqaafanraat परि शेषसखण्डे [१० qe |

सानं कत्वाटर वासस्ते AUT aaa यदि |

प्राणायामचरयं कवा प॒नस्लानन प्रटुष्यति माकंण्ड्यपुरारे |

पअवब्टज्यान्न सातो गाचाखभ्बरपाणिभिः |

निदधनुयात्‌ केशान्‌ वासञ्चंव निद्धंनेत रच ेतुमाद्‌ व्यासः |

faa. केाय्योङॐारिश्च यावन्तयङ्गरूदाणि वे

स्यन्ति सव्वेतोथानि तस्मान्न परिमाजयेत्‌ गोभिलाऽपि

पिवन्ति शिरसादेवाः पिवन्ति पितरो सुखात्‌ |

मध्यतः Waal अधस्तात्स॒व्वेजन्त्वः |

AMA AIA BEI पाणिना विष्णपुराणे |

साता माजयेदङगं Brawen पाणिना,

arama विशरेषग्रदणात्‌ Tarte माजनमन्‌मतमिति केचित्‌ |

मनः

शिरः्लातस्तु तैलेन wy किञ्चिदपि स्पृशेत्‌ | लघुदारोतः

ar sar तु यः कश्चित्‌ पुष्यं खहाति वै दिजः

SAAT Weis HA स्यात्‌ दावत्‌ विष्णः

लात: शिरो नवधृन्यात्‌। नाङ्गेभ्यस्तोयसुदरेन aa सपशन्ना-

१० qe |] श्रादधकच्तये परिभाषाप्रकरणम्‌ | < १९

प्रचलितं wad वासावि्टयात्‌ | श्पेच्छान्त्यजपतितेः षड ममा- षणं Hale | व्यासः चानुलिम्पदस्ताला वारागापि निधुनेत्‌ | Me एव तु वार्शसि Gar सेवेत मानवः हारोतः लाता waaay भिरा विधुनृयात्‌ वासा विधु- नुयात्‌ नेत्तरो यविपग्यासं Bare | व्यासवसिष्टौ | ` नेात्तरोयमधः कुग्यात्नौपय्येघर्टमम्बर | नान्तवासा विना जातु विषसेदटसनं वृधः | श्राचतमनानंन्तरं तोरम्टदरादितिलक fang यथाग्रकि maa दिजपं कुग्यात्‌ | तथा भविच्यत्पुराणे | घैतवस््रयगं wa परिधाय समाहितः उरू aE संशोध्य uftars तथा करौ दिराचम्य कुशसोनः साविच्रोजपमाचरेत्‌ रन्यानि पण्यरक्तानि wary नियतो जपत्‌ दूति जलेन्तौण्त्यं श्रय परिधयवस्वाणि | तचा WH: | ब्राह्यणस्य fad वस्तं नए तरेक्रमुल्वणं |

ELR चतुमेचिन्तामखौ परि ओेषधसग्डे [९५० ae |

Wd वेश्यस्य me ate मलवदिव्यते ‘gaw निविड्रक्तं, तच धातुरक्रमेव | वे रि ¢ ¢ वेषितिशिराः कष्णएकषायवासा वा दवपिहकाखणि वा कुद्या- दिल्युशनसा कषायरकरस्य निषेधस्मरणात्‌ “sea धातुरक्रञ्च तत्यवि- चमितिस्थितिः"* इति तस्यानु ग्रहस्मरणाच | श्रनेनेवाभिप्रायेण गौतमेऽपि।

रक्तमुल्वएमन्य्टतञ्च वासाविश्टयादिति। अहतलत्तणसुक्रमादशादनप्रकरणे aa विशषमाद faq: | सखयन्धेातेन कन्तेव्याः क्रिया wat विपश्चिता तु नेजकधोनेन ateda करि चित्‌ “श्रइतेन' श्रधो तेन, तचा्दतशब्द प्रयोगात्‌ ` यथोक्त सत्यपरा | aed यन््निमुक्तसुक्तं वासः waa | WMA SAMY तावत्कालं A सब्वदा | "मा ङ्लिक्य" faarerfe | माकण्डेयपुराणे अन्यदेव भवेद्वासः श्यनोये azrfa | WIM द्‌ वानामचयामन्यद्‌व दि FAG लाकयाचायामन्यदौ खररद शने वौधायनः।

उत्तरं वास. Fra पञ्चस्वेतेषु कर्मसु

+3

१० we | पा द्कल््ये परिभाषाप्रकरणम्‌ €rR

सखाध्यायोत्छगेदानेषु भुक्राचमनयोस्तथा ‘ea’ मचादेः, “YA भोजनं योगयान्ञेवल्क्यः | . ee दानं जपं रोमं खाध्यायं fazaae | मैकवस्तोदिजः कुग्धाच््राद्धभोजनसत्कियाः भविष्त्प॒राणे | दान-जप-दोमेषु द्धाध्ययनकममु | wage: vada दिजवा चनके तथा | द्विजवाचनकं' पुष्यादवाचनं | विष्णपुराणे होम-देवाचनाद्यस्तु द्विजानां वाचनं तथा नैकवस्ः vara fast नाचमने जपे गोभिलः vara yaa कुयादवताचेनं ` चाचयेट्िजान्नान्यं कुग्यादेवंविधो नरः एकवस्वस्य WIVATS एव | सादं सात्परिभरष्टकरिर्‌ श्टताम्बरः | waaay ते विद्यात्‌ दवे पिच्य asda | सव्यात्‌ स्कन्धात्‌ परिलुप्त करदेश्तं wat यस्य स॒ ata: | एव. दितौयवासेविरौनस्यापि वेदितव्यं | sid स्मात्ते तथा aa नग्मिन्तयेदपोति

विष्णपुराणे नद्मलचणमुक्ं | 119

९९8 चतुेगचिन्तामणौ परिशेषखण्डे [२० aot

STS ATH: खाध्याये a जपे चेव दान-दोमाचने तथा | बध्रोयानासुरों wat देवे पिच्य कमणि | परिधानाददिकच्ा निबद्धा grat भवेत्‌ wa वासःपरिधाने पारस्करेण मन्लोदशिितः | परिधाथे यथोधास्ये Aras जरदषटिरिसि weg जोवामि we पुरोचोरायस्पोषमभिसंव्यपिव्यत दति | तथोत्तरोयेऽपि यशसा मा gama यशसेन्दराहृदस्पती ashi मा विदद्यशो मा प्रति-पद्यतामिति एत मन्तद्रयं नववस्परिधाने पठितव्यं वासःक्चोपानदशा- carte waa इति तेनेवेक्तलात्‌ BA वज्यान्याद्‌ श्टगुः WAU वासो aA प्रशस्यते दणादोनं मलाक्तञ्च वजंयेत्‌ कुल्छितं बुधः STARE: कषाय BUG वा मलिनं केशदू षितं | दिन्ागञ्चोपवस्तच्च afed धमतो विदुः aaq मलिनवासोनिषधः सति सामरथ | यदाद गौतमः | सति विभवे जोख्मलवासाः स्यादिति ततच्रानुकेल्पमाद BTA HA:

१० we |] खडकल्पे परिभाषाप्रकरणम्‌ | eu.

श्रभावे wae wuss | कुतपं ame वा faarat aa वे भवेत्‌ ग्टह्धोयादिति शषः | कुतपः पावंतौयाजरेामनिभिंतकम्बलः | विश्वामित्रोऽपि, asad दे धार्ये ओरौते ary कमणि ठतोयसुत्तरोयञ्च वस्ताभावे तदिष्यते उचरो यलच्षएमाद HIGHT: | वस्वोत्तरोयाभावे GAPS TET BRITA वा wa- रेव ad परिमण्डलन्तदुत्तरोयं कुश्यादिति। इति परिषधेवापरिधेयवस्ताणि | अथ तपंणं | तच कालदभौ तावत्‌ BME श्रातातपः। aqua ततः कुयात्‌ प्रत्यहं स्ञातको दिजः याज्ञवल्क्योऽपि खात्वा देवान्‌ पिदंश्चैव तपयदचंयत्तथा | व्यासः | तपणं दिविध प्राह्मुनयः शसितव्रताः | एकं जले स्थितः कुग्यादपरन्त्‌ स्थले खितः श्ननयोाव्येवस्थामाद विष्णः | तातश्चाद्र॑वासा देव-पिढतपणमम्भःख एव gata परिवर्तित वाषाश्च तौर्थतोरसुत्तौय्य

९९६ चतुर्गचिन्तामणौ परिशेवखण्डे . [re wot

हारोतोऽपि MEAT जले कुर्यात्पणाचमनं जपं Wea स्थले कुयात्तपेणाचमनं जपं जले स्थिति शषः उक्रव्यवस्थातिक्रमे दोषमादइ लिखितः | शररष्योणान्तजंले चेव बदिरप्याद्र॑वाससा लान दानं जपोदोमो निष्फलं foeqde | Ql ATE] | Bava दारौोतः * ब्राह्यं सान तथा दानं टेवता-पिहतर्घणं | जलमध्ये तु FT: श्टष्कवस्तोऽतिदुख्यति HAST: | नाद्रवाखा we feat बधल्तपेणमा चरेत्‌ जानुदप्रजलस्थोवा विगलव््नानशाटकः मरोषिः। शलानाङ्गमेव Sala तपण सलिलस्थिनः। लानाङ्ादितरत कुय्यान्मध्याह Wa एव qi म्ध्याहलानानन्तरं जपविधिमभिधाय सत्यव्रतः | जघ्चानेन विधानेन देवषि-पिहतर्षणं | खशाखाविदितं yale Slay vena fe i afaststa | VRAIS जपेन््न््ान्‌ यजूषि जपिचेवं ततः कुययाद्‌वधि-पिदरत्पणं

Ro qe |] arene परिभाषाप्रकरणम्‌ | ere

यत्तु Saree जपेटेदादिमेकायस्तरे बद्धाच्ञलिः wa: | ब्रह्मयज्ञपरसिद्यथे ब्रहममिद्ामयापि वा | - Sgt वा प्रणवं त्तया ततस्तपणमाचरेदिति ब्रह्मायज्ञानन्तयसुक्तं तत्प्रातरा डतेरनन्तरं ब्रह्मयज्ञा करणविषयं तचापि तस्य विधानात्‌ | तथा swat: | सचावाकतपेणात्कायः पश्चादा HIATT EA: | qqeaaaa वा नान्यदा लनिमित्तत इति यदा तु wa यितस्पणं yaa तदा तैणोदकमुदकमध्ये निक्िप दित्या विष्णः | स्थले feat जले यस्व प्रयच्छ ददकं नरः | नेपतिष्ठति तद्रारि पिणं तननिरयेकं स्यलतप एमेव प्रकत्याइ गोभिलः + | नोदकेषु न-पाचषु कद्धो नैकपाणिना | नोपतिष्ठति तन्तायं यन्न wat प्रदीयते tt रतः Baa श्चमावेव दयमित्यभिप्रायः | श्ङ्खगोऽपि उदके नोदकं कुयात्पिदभ्यस्तु कदाचन | Sala तु Wet देशे कुयौददकतपणमिति aq विश्षमाद siti: | वसित्वा वखनं wa स्थले विप्तौ खबदहिंषि विधिन्नस्तपण Hara पाज तु कदाचन॥

९१८ चतु्मेचिन्तामखो परि रेषखण्डे [१० wo |

पाचादवा जलमादाय Wa पाचान्तरे fava | जल पुरणेऽथवा TA way किवरहिषु qua पितामहेनेक्रं | हेम-रूप्यमयं wre ताम्र-कां स्यसमुद्धवं | पिद णं तपे पाच aren परित्यजेदिति परिस्तरण विशेषो योगयान्ञवरक्येन दगितः MAG पृववन्मन्तैरास्तोव्यं कुशान्‌ WAT | प्रागयेषु सुरान्‌ सम्यग्दक्तिणायेष वे पिद्धनिति। तपेयेदिति Ba aq पुननेंटकाविते पिद्धस्तपयेदित्यादिना प्रतिषिद्धम्एुचि वा स्थलं तच जले दद्यादित्याद विष्णः | wants Gan wees देवता-पिदरन्‌ | तपेयेत्त यथाकाममसु सवं प्रतिष्टित यदा तरूदकमथ्यस्यितस्तपेणं कयात्‌ तदा तपेणोदकं स्थले fafata तदुक्तं षड्चिशन्मते |

तपैयत्पिदन्देवान्‌ जलसंस्थः wa कचित्‌ | स्थलस्थस्त॒ कचित्‌ कुयात्‌ wah चेत्‌ स्थलं श्रसंछ्तप्रमो ताञ्जलिस्त॒॒सव्दा Wa एव चेपणोय rare कष्ण जिनिः | देवतानां पिद्णाञ्च जले दद्यान्नलाञ्ञलिं | saa स्थले दद्याज्जलं पनरिति

(१) उदकादथ तान्‌ foefafa |

१० च्छ ° |] शआराद्कल्ये परिभाषाप्रकरणम्‌ | ete

दूति तपणकाल-देश निरूपणं | श्रथ तपेणसाधनानि | तचाद लोगाक्तिः | खङ्गमो करिकदस्तेन कर्तव्यं पिद तपणं | मणिकाच्चनयक्रेन 7 WEA कदाचन ‘ayy गण्डकाखि “ga केवलेन | AMAA: | अनामिका्टत Sa तजेन्यां रूप्यमेव कनिष्ठिका्टतं GE तेन पतो भवेन्नरः काल्यायनोऽपि | AU करं BAT सुवणेरजतेः कुशैः प्रयतस्तपणं कूयीन््मणिखडगतिलेरपि शङ्खनोऽपि | विना खू्य-सुवणेन विना ताम-तिरेस्तथा | विना दर्भैश्च मन्धश्च पिद्धण्णं नोपपद्यते? सौवणंराजताजञाग्यां खद नादुम्बरेण वा दत्तमच्यतां याति freuen तिलोदकं हिमेन सद यदत्तं Bite मधुनायवा | तदप्यक्तयतां याति faeurd तिलेद्कं ‘fea कपूर चन्दनं वा। भरोचिः।

(%) नोपतितीति We |

€Ro चतुंगेचिन्तामणो परि रेषखग्े

रजते मनसा यायास्सुषरण इस्तनिगेतं तिलेषु कणाद्च्छेत्‌ तायं तु दिसुद्धर्ततः Zu सप्नमुद्धनत्तन मन्तुकं ATI | यच यच fe योयस्य तस्य तचोपतिष्ठते नैतानि सुवणादिससुदयाथानि वचनानि यदास Ua | एषामन्यतमेनापि यक्रपाणिः समाचरेत्‌ द्यां वाथ चिभितरीपि सदैवो तर्पणं बुधः यान्ञवच्केगऽपि ! तिलानामष्यलाभ तु सुवणं-रजताज्ितं | तदभावे निषिशचेत्त दर्भमेन्लेण वा पनः aia मन्त्रस्यावश्यकलं भवति | saya जावालिः | सुवणं रजतं TAM यथालाभं प्रयोजयेत्‌ | मन्त्ेण विना कायं कदाचित्‌) तर्पणं वसेः ata: | वडगोषु यथा नष्टां मातरं लभते सुतः मनना यस्य ae तद्धि तस्योपतिष्ठते॥ यो गयान्ञवल्कयः।

नाम-गोच-खधाकारैस्तपेयेद नपूवशः = + + wey देयमुद्कं पिदष्णं Waves

OT en

(2) कदापीति ae |

[Re we

+

5

१५० खर |] seme परिभाषाप्रकर सम्‌ | श्र

गोतमः कु भानामय्यलाभे तु काशन्दूवमयापि ar संयोज्य तपण garg तु wea: कचित्‌ श्रच विशषमाद प्रजापतिः | तपणदरौनि कायासि faeut यानि कानिचित्‌। तानि स्िगलेदेभेः सपवि जैविंशेषतः॥ स्टगः प्रागगस्तपंयेदेवानदगयस्तु मानुषान्‌ तानेव fanaa तपयत्‌ प्रयतः fag तानेवेति देवतपंणविनियुक्तानामपि cat पिदतपणएयोग्यतेत्यक | तथा गद्यपरिण्ष्टे। दभाः छष्णाजिनं मन्त्रा ब्राह्यणा दविरग्रयः | श्रयातयामान्येतानि नियोचज्यानि पनः पुनः QT: | लघपाचं करे Bar सौवणं खद्गमेव राजतं ats उपि तेन सन्तपेयेत्‌ foes शखः alata पाचेण राजतेन श्रौ दुम्बरेण BRUIT वा शङ्ुना्युद्कं पिहतौयं स्पृशन्‌ दद्यात्‌ ite? ताघ्रमयं। “agar सुवणादिनिभ्मितया शलाकया | विष्णु; यवोदकेन faq: पिदभ्स्तु fasta, | 116

EVE चतुवेगचिन्तामणखौ परि रेषखण्डे | [Vo qe

तपणं कुग्यादिति we: | कूष्योप॒राणे | देवान्‌ ABBA शेव तपंयेदक्ततोदकेः ! पिदभक्तया तिले: at: खद्चोक्र विधानतः मत्छपराणो यतेस्तु तपेयदेवान्‌ मनुव्यान्‌ सनकादिकान्‌ तिलेविशषतः छष्णैर द्निष्वात्तादिकान्‌ faa च्रात्मनख् figs watt सुत्छम्बस्पिभिः सड SEAT. | यथा योधसदखेस्त राजा गच्छति arian: | एव तिलसमायक्रं जलं प्रेतेषु गच्छति यन्त॒ रामायणे | पादशोचमनम्धङ्ग तिलरौनञ्च तर्पणं | सवन्तत्चिजटे तुभ्यं यच्च आद्धमदक्तिणमिति त्िललाभेऽपि तदिदहोनतपणाभिप्राय, अन्यथा तिलानामण- लाभे इत्यादिवचन विराधः स्यात्‌ | गोभिलः

Rag waar मनब्यान्‌ श्वरेसिलैः

fades तपयेत्छष्णैः तर्पयन्‌ समदा दिजः तिलग्रदणे विशेषमाद ade: |

मुक्दस्तेन दातव्य मुद्रां तच दर्शयेत्‌ |

वामरस्ते तिला गद्या सुक्रदस्तस्तु दक्िणः

१० we |] seney परिभाषाप्रकरणम्‌ | १६.

‘gx? प्रदशिन्ङ्गष्टायसंयोगः | एतदन्‌ङ्कतोदकतपणाभिप्रायं यथा योगयाञ्चवरक्यः | यदयुद्धतं निषिञ्चेत्‌ तिलान्‌ सम्धिश्रयेज्जले अताऽन्यथा हु waa तिला are wae: "अतोऽन्या अन्‌द्तोदकतपणे | तच जलस्थस्य विश्षमदद Wasa: | बाड पणं fae: रला जलम्यस्तपयेत्यिन्‌ | स्थलस्थेन क्त्यं पिद्रणां ठिमिच्छता एवच्च यदुक्तं गोभिलेन रामसंग्थान्‌ तिलान्‌ शला यस्तु तपेयते fares | पितरस्तपितास्तन रुधिरेण मलेन चति तत्‌ स्यलतपेणविषयमित्यवगन्तव्यं | यदा तु सखलम्याप्यनृद्धतेन चोदकेन तपण FA तदा वाम ्तस्वालेमके ver शायां वा तिलान्निधाय age काय्यै | तदाद काष्णाजिनिः। रमसं्थान्‌ तिलान्‌ छता तपेयत्‌ पिदहदेवताः | जले स्थले तल्स्थांस्त॒ Far शद्यामथापि ari छक्र तिलतपणस्य कचिरपवादरमाद मरोचिः | सप्तम्यां रविवारे गहे wales तथा | खटत्य-पृच-कर्ा्यौ Zara तिलतपेणं | पत्तयो रुभयोराजन्‌ सप्तम्यां निशि-सन्धयोः | विद्या-पच्-कलक्राथो तिलान्‌ पचस वजयेत्‌॥

९२४ चतुरर्मचिन्तामशे fetes [१० me |

निम्बस्य aad तेलं तिरैस्तपेएमश्चनं | सक्तम्यां नेव Hala aaa भोजन कालिकापुराणे | रवि-ष्एक-चयोद्यां सप्तम्यां निशि-सन्धयोाः | तिलतपेणसंयोगात्‌ ame रुधिर रतं श्रधिकारिविशेषेण तिलतपणप्रतिषेधमाद atftea: | SUITS गयाश्राद्धं आद्धञ्चापरपक्तिकं | जोपतपिटकः Gar तिकलैस्तपणमेव दूति तपेणसाधनानि। अरयाञ्नलिषद्या |

तत्रा व्यासः | एकौकमन्नलिं दवा दो दौ तु सनकादयः | श्रन्ति पितरस्तीस्तौन्‌ स्वि यस्लेकेकमञ्जलिं BIS सत्यतपाः | देव-पिह-मनय्यादि खशाखाविधिचादितां एकेकाञ्जलिना efa प्रथमान्तेन वाचयेत्‌ | विष्णपुराणे | fara: प्रोश्नाथाय द्‌उानामपवजेयेत्‌ तयर्षोणं यथान्यायं सरुडापि प्रजापतिः | पिद्टणणं प्रौणनायाय चिरपः प्रथिवोपते “श्रपवजयेत्‌' दद्यात्‌ Ph राएे

१० we |] अद्धकल्पे परिभाषाप्रकरणम्‌ | ERY

देवतानान्त्‌ सवैसामेकंकाञ्जलिरिख्यते ऋपौणामेक एव स्यान्‌मनृव्याणं टय तया | चयस्तयः पिद्रण्णन्त्‌ स्वोणामेकंक एव दि ब्रह्याण्डपुराणे श्रञ्नलिदितयं दद्याटेवान्‌ सन्तपयन्‌ वधः | =पोणाञ्च मनव्याणां सरृदेव प्रदापयत्‌। fafa: पिदभ्योदद्यत्त्‌ स्तोणान्त सुदेव fe at et मातामहानाञ्च मातुलानां सर्ता. | गव्वाचाय्य-शद्ुराणां सु न्सम्बन्धिरनां सरत्‌

बौधायनः |

satay देयं ये चान्ये संता भवि |

्रसं्ठतप्रमोतानामेकमेवावरं faa

तच ययाखशखं aaa वेदितव्या येषां तु शाखिनामनान्नातं तेषां विकल्प दति दृत्यञ्नलिसद्या | श्रय तपणोयगणएक्रमः |

तच Himes: |

देवान्‌ Zanutya gata सुनिगणानपि

faaa पिदगणञ्चैव नित्यं सन्तपैयत्ततः श्रातातपः |

देवेभ्यश्च खषिभ्यख पिदभ्यश्च यथाक्रम | वसिष्ठोऽपि |

चलुवेमचिन्तामणे परि शरेषखग्डे [९० are |

९२६ देवानघौन्‌ मनुर््याश्च Waals चराचरं वन्‌ रद्र स्तथादित्यांस्ततः पिहगणानपि | प्रमोतानात्मनश्चापि क्रमशस्तपेयदु धः AGATE |

प्रथमन्तपंयेद्‌देवान्‌ ब्रह्मादोन्‌ सुसमादितः | ततः सन्तरप॑येद्धिद्ान्‌ मरोचिप्रमुखानषोन वख नरद्रां सथादित्यान्‌ कमशस्ततदनन्तर | यत्तान्‌ परान्‌ सुपर्णाश्च श्छ तग्रामं चतुविधं HUA MASA कालस्यावयवानपि | सनकप्रसुखां चैव मन्यां सद नन्तरं कव्यवालनलादों ततः पिटगणनपि | खपिटणभ्यस्त ताद यान्मादभ्यस्तस्य चाप्यनु | तता मातामदनाच्च पिद्व्याणं ततः पर it galas सुतानाञ्च पिद-मादसखसुस्ततः | मातुलानी sem सखसाचायलिजस्तथा faery ज्ञातयश्चेव सुदत्सम्बन्धिनस्तथा | एतेषां age कायं यथावद्‌नुपूतेः ज्ञातान्ञातान समुटिश् प्रदे यश्चाञ्लिस्ततः | प्रसंक्छतप्रमोतानां परयगदयोऽज्ञलिस्ततः दूति MAT यः कुयादद्‌वादौनान्त्‌ तर्पणं | तेन wafers तु सुधाभिनाच संनयः स्वन्दपगणे |

१० we |] श्राडक्ये परि माषाप्रकरणम्‌ |

पूव Meals aaa षद्धिनायकान्‌ | तेता ब्रह्मादयोदेवास्तपेणोया Aaa | ततश्च सनकादौनां प्रयतस्तध्चिमाचरेत्‌ श्रिष्वात्नारिकानान्त॒ पिद्रणणमप्यनक्रमात्‌ | यमाय धमराजाय कुयात्सन्तर्पणं ततः i पिदणामय ATeUi तता मातःमदस्य पलो-शग्रएर- बन्धूनां सुत-सम्बल्धिनां ततः नारदोयपराणे | afr दृवास्त्याः स्युः प्रयमं नुप ततः शतविनाद्यास्तु सुनयः शंसितत्रताः ततः काण्ड्छषोन्‌ सवीांसत्पयच््रद्यान्ितः 1 मनुर्धांखच पिदधं्चैव यथापूव प्रतपयेत्‌ सत्यव्रतः | ua स्वपितरस्तप्याः पञ्चाद्या खं तपयेत्‌ पिदण्यः प्रत्यदं दद्यात्तता मादभ्य एव च। तते मातामहदानाञ्च पिदव्यस्य सुतस्य पिचरादितपणानन्तरं याज्ञवल्कयः | सुत्सम्नन्पि-बन्धूनां ततः Fara तपेणं |

सपिण्डानाञ्च बन्धूनां छलादावुदकक्रियां सुदत्छम्नसिव गाणां ततोदद्याज्नलाञ्लि

ERS

९२८ चतुवर्मचिन्तामणोौ परि प्ेषखण्डे (१० चमर |

आदो खवंश्यानां ae कुग्यात्ततः सम्बज्धि-बान्धवानां, ततः weary नित्यक्ञायो स्यात्‌ | Te ्रास्तमान्तु पुरुषात्‌ पिदढपन्ले यावतान्त्‌ नाम जानोधात्‌ तातां पिहपक्ताणएमुदकतपेणं Fat गरूण्णं Fara! गरणा Hat माद- न्ताणां कुयात्‌ माटपक्ताणां कतवा तत्सुम्बसिि-बान्धवानां कुयात्‌ | तेषां कला सुदां कुयात्‌ दति तपंणोयगणक्रमः | रथ दस्त-तो थापवोत-जान्‌-दिङनियमाः | तत्र यमः at दसत GAA: कवा प्रयेददकाञ्लिं MFA जलमध्ये जलं fata यत्त BATA | उभाग्यामय पारशिभ्यासुदकं यः प्रयच्छति | स॒ गट नरकं याति कालद्धच्रमवाक्भिराः तच्क्राद्धादिविषयं | तथा काष्णाजिनिः | श्राद्धे अवादकाले पाणिनेकेन Faz | तपणन्तु wad विधिरेष पुरातन दति श्रतएव भविष्यत्पुराणे | उभग्यामय दस्तान्यामावव्याञ्जलिमादरात्‌ | देवानुषौन्मन्ां चच पिदचेवाभितपयेत्‌ मन्खपराणे |

१० ye |} आआडकल्पे परिभिाघापरकरणम्‌ | ERE

उभयो हस्तयोः छत्वा सलिले: पणमञ्जलिं zany पिदरणाद्चु प्रचि तपणमाचरेत्‌ aq विशषमाद योगयाज्ञवल्क्यः | उभाभ्यामथ ₹स्ताभ्यां अरपराजितदिद्युख. | संटताङ्ग्ठकाभ्यान्त्‌ सव्यो पग्रदमेव वा प्रकतिपेत्तयमिति शषः ,

वायपराखे |

उभाभ्यामथ रस्ताम्धां faea टवा तपयेत्‌ | सव्यापग्रयुक्रेन दक्षिणेनेव वा पुनः

वसिष्ठ; | एकेन वा Bea कुयाद्ेवपिटढतपणं खव्यारसनोभाभ्यां वेत | कूमेपुराणे |

च्न्वारसेन सव्येन पाणिना दक्तिखेन तु देवष सतपैयेद्धोमानुदकाञ्जकिभिः पिन्‌ garcia दक्षिणपाणिना सदाञ्जलेविंकल्पः | विषएपुराणे परर चिवस्तधरः सातो दवि पिद तपर | तेषामेव fe तोयन gata सुसमादितः Sep देवादोनां, ततश्च रेवतौोयन zat, प्रजापतितीर्यन eau, पिदतोर्यन faeui पणं कर्नव्यभित्यक्तं भवति , नरसिद्पुराणे

देवतोर्येन Qala देवानां तपरं सदा | 117

eRe चतुर्ग चिन्ताम्ओ परि रेषखब्छ [१० |

खनकादिमनब्यार्णां खपौणामपि सवं: प्राजापत्येन fray सलिल श्रद्धया श्रविः | faadiaa कर्तव्ये faeut aad वेः अनन्यथा awe Hae युज्यते AT श्रभ्निपुराणे |

देवेनैव fe awa देवानां तपणं Gait प्राजा व्येन तीर्येन तप्येत्‌ ब्रह्मणः सुतान्‌ | पिदणामपि ayaa तेषामेव fe तपणं।

विष्णः | आदावेव दिव्येन Gada देवानां तपणं कुयात्‌ fase faut तोथेलक्षणएमुक्तं यो गयाज्ञवरक्ये | पञ्च तानि विप्रस्य करं तिष्टन्ति दक्षिणे। नाह दैवं तथा feat प्राजापत्यञ्च सौमिकं अद्ुष्टमले ney देवं दाज्गलिमूद्नि प्राजापत्यन्तु मूलेषु मध्ये सोम्य प्रतिष्ठितं ages प्रदेशिन्या मध्ये पिच्य प्रकोतितं। एवं wat सुद्यन्ति सवकमसु वै दिजाः हारोतेन तु मध्ये ज्राग्रयसुक्तं श्रङगष्टसयोत्तरतो रेखा त्राह तथे, कनि्टिकायाः पञ्चात्‌ प्राजापन्यै, ्रगेऽङगलो नां देवं, शर्ट -प्रदे- भिन्यारन्तरा पिच्छं, मध्ये चाग्नेयं चत-निष्टौ विताश्त-पोत-लौ कषु मूच-पुरोषयोदेशनोत्छम स्तो -श्द्रोच्छिष्टाभिभाषणे देवतामभिगन्तुका- मोऽष्छव्यमाणो वा ब्राह्मेण तोरनाचामेत्‌। श्रावपन-डहाम-तर्पणानि

१० we |] खराडकल्ये परिभाषाप्रकर्खम्‌ | ९९

प्राजापत्येन कुथा माजेना्चन-बलिकमे-भोजनानि देवेन, पिचाथान्‌ foara, प्रतिग्रदमाग्चेयेनेति | माकण्डेयपराणे नान्दोमुखानां gala प्राज्ञः पिण्डादकक्रिरयां | प्राजापत्येन तौर्थन यच्च किञित्‌ प्रजापतेः अमदः | यज्ञोपवोतो देषेभ्यः प्रदद्यात्‌ सलिलाच्नरोन्‌ निवोतो तु मन्ब्याणां कुयात्तप॑णमाद्‌ तः | प्राचोनावोतसंयुक्तः fewer निरवपेच्जले यश्चापवोतादिलक्षणएमाद भरद्ाजः | दक्षिणं बासुद्धत्य वामसखन्धे निवेशितं | यज्ञोपवोतमित्युक्तं दैवकाेंष . wes कण्टाबलम्नित चव ब्रह्ममू जं यदा भवत्‌ तन्निवौोतमिति स्यातं शस्तं कमि मान्‌षे॥ Sftad araarel दक्तिणएस्कन्धमाभितं | प्राचौनावोतमित्यास्तत्‌ faatada wag सत्यत्रतः | छंतोपत्ोतौ देवेभ्यो निवोतो wana: | मन्या ्तपयेद्धक्तया ब्रह्मपुचानुषोस्तथा श्रपसव्यं ततः कुयात्‌ सव्यं जान्वाच्य तले | दभपाणिस्तु विधिना प्रतान्‌ सन्तपयन्ततः | पिचादौन्नामगोचेण ततोमातामद्ानपि॥ `

ERR चतुवगेचिन्तामे परि गरेवखण्डे

पलस्यः | wary atau जान्‌ परागयेस्तु बुभरदिजः देवान्‌ सन्तपेय्निव्यं श्रद्धापूतेन चेतसा अन्वाचय जान्‌" स्यन्त करश्च दिग॒रेरपि घन्त्पयेन्‌ पिन्‌ भक्तया ध्यायंस्तद्गतमानखः गोभिलः दवं सन्तपयन्‌ प्राज्ञो दक्िणं जानु तले I निदध्यादथं वामन्तु पिद्नपि विचक्षणः | मनव्यतपणं aaa किञ्चिव्नानु पातयेत्‌ |

SAT: gai ora’ निवेश्वाधो दक्तिणं तपेयेत्सरान्‌ | तथेव aa faae पिद्ृणणन्तपेणच्चरेत्‌ |

ब्ह्मवेवत्तं

ुन्वाशाभिमुखो श्वा पृवायेषु कुशेषु , श्रपेोनिषचेत्‌ प्रयतो देवानुदिश्च धमित सोम्याशाभिमुखो नित्यसुदगये वर्हि ara” eee fata sere यमाशासब्युख स्थिता दकतिणाग्रकु भेष | पिन्यः सलिलं <IMG प्रीतमानसः विश्वाभिः

उभाग्वामथ ₹स्ताभ्यामपराजितदिद्ुखः | Mag सलिलं सम्यग्टषोन्‌ देवांश्च qua त्‌ Wi

[६० He}

६* se i] sean परिभाधाप्रकरणम्‌ |

श्राप्रयोमथ वा याभ्यां प्रमाणा दिशं az: |

दद्यात्‌ frat समुदिश्च चौं स्तौोनथ जलाश्चरूगेन्‌ नन्दि पराणे

हेन्द्रो दिगाभिसुख्येन चिदशानान्त्‌ तपण |

ेभान्यामथ कोवेग्धां बरह्मप चांश्च तपयेत।

दचिणस्यान्त॒ काष्टायां विधेयं पिटतपेणं

दति दस्त-तौयापवोत-जान्‌-दिङानियमाः |

अथ प्रत्येकतपेणोयदेवादिनिरूपण |

भकिष्यत्पुराणे |

प्रथमं तपयदेवानृपकौतौ विनायकान्‌

मोदस्व प्रमोदश्च wat दुसुंखस्तथा |

अविप्रो fanaa इत्येते षद्धिनायकाः॥ योगयान्ञवस्क्यः |

ब्रह्माणं तयेत्‌ ud विष्णु" रुद्रं जापति

देवान्‌ छन्दांसि वेदां खषौ खव तपोधनान्‌

प्रचायच्चैव गन्धवानाचायानितरास्तथा |

संवत्सरं सावयवं दे वोरप्यरसस्तथा

तथा देवानगान्ञागान्‌ सागरान्‌ पवेतानपि

सरितोऽथ मनां श्च यत्तान्‌ wife चैव fen

पिशाचांश्च सुपणाश्च wary पष सथा

वनस्पतोनोषधो श्च तय्ामञ्चतुट्धिं

eRe चतुर्वगचिन्तामौ ofcitese [१० |

शोनकाऽपि |

श्रधिर्विष्णः प्रजापतिन्रह्या वेदा खषयः सव्वाणि कन्दाशस्योद्धासो वषार व्याइतयः साविचो यन्नो द्यावा एयिवो waiters राचाणि ag: सिद्धाः समुद्रा नद्यो गिरयः छेचौषधि-वनस्पति- WAATUTAT नागाः वर्यांसि गावः साध्या विप्रा यत्ता रर्तासि खता- न्येवमन्यान्ययषयः श्रतचिनेा माथध्यमा zaaet विश्चामिचो वाम- देवोऽचिर्भरदाजोवसिष्ठः प्रगाथा; पावमान्यः SEAT मदाखक्ता ofa प्राचोनावोती सुमन्त-जेमिनि -वेश्न्पायन-पैल-ख चभाव्य-भारत- महाभारत-ध्माचाव्धाः जानन्ति-बादइवि-गाग्धे-गौ तम-्ाकल्य-वा- भरय-माण्डव्य-माण्डुकेयाः गाग वाचक्रवौ वडवा प्रावोययो सुलभा Bsa कोलं कोषौतकं महदाकोषोतकं योग्यं मदायोग्ये gag साञ्ायनमेतरेयं asata बाष्कलं गाग्यं सुजातवक्रामोदवादहिं adele सौजामिं भोनकमाश्रलायन ये चान्ये aera सें दष्यन्तिति प्रतिपुरूषमिति |

पेटिनसि; | | गोतमोय भरदाजो विश्वामिचस्तथेव | जमद्रिवसिष्टञ्च कश्यपो ऽचिस्तयेव खारो चिषओोत्तमख तामसे रैवतस्तथा t चाक्तषञ्च AAMC वैवखतस्तथा

cad यन्ञोपवोतो wege: श्रन्वाचितदक्तिणजान्‌ः प्रागयेषु कुशेषु wi: कुशदेवतोर्यन एकत तिलमिग्रैयवमिभरैवा उदकैः देवा- नृषो श्च तपयित्वा निवोतौशनदिगभिसुख उदडममुखो at उदगग्रषु

१० wo |] arene परिभाषाप्रकरणम्‌ | ९३५

कुशेषु कुशमध्येन प्रजापतितो्यैम श्वलतिलभिरेयवमिभरैवा उदकैः सनकादोन्‌ मरोच्यादौंश्च तप्येत्‌ | तदाद dav: |

निवोतन्तु aa: कला aged उदङ्मुखः |

प्राजापत्येन MAA BeBe एथक्‌

एव देवान्‌ ङषींशेव तपयाय भक्तितः |

ata agaaty fata तपयेदुषोन्‌

सनकश्च सनन्दश्च एतौ यश्च सनातनः |

कपिला सुरिञचैव ate: पञ्चशिखस्तया |

एते ब्रह्मसताः सप्त Baer: परिकौत्तिताः।

मरो चिरश्यङ्गिरसौ gee: पलदः क्रतुः |

प्रचेताख वसिष्ठश्च wats एव

देव-ब्रह्मटषोने ता स्तप येद त्ततादकैः

श्रथ प्राचोनावोतौ दक्तिणासुखोऽन्वाचितसवयजानदंक्लिणायेषु ang दिगणोरूतेः कुभेः पिढतोयन कु श-तिलमिश्रैरदकंः पिद- तपेणमारभेत्‌। YTS योगयाज्ञवल्कयः |

आवाद्य पृत्ववन्म न्तेरास्तोग्यं कुशञ्छ्भान्‌ |

सव्य जान्‌ ततोऽन्वाच्य पाणिभ्यां दक्षिणामुखः

dfasmiaae: सवान पिदहगर्णास्तया |

पराचोनावोन्युदकं प्रसिशचेद्ं तिलाचितं तथा

ead चतुवेगेचिन्तामशो परि शेव [Romer

कव्यवालनलं सामं यममयंमणं तथा | श्रभ्िष्वात्तान्‌ सामपांश्च तथा बद्दिषदः for यदि स्याज्जोवपिटढकः एतान्‌ दिवान्‌ पिष्ंस्तया | येभ्यो वापि पिता दद्यात्‌ तेभ्यो वापि प्रदापयेत्‌ एतां वच्छमाणंश्च प्रमो तपिटकादिजः | | वदन्‌ «ia नमस्कारखधान्वितान्‌ एते सवद पितर्‌ एष्वायत्ताश्च मानघाः | aay fier wig पिद्प्र्डतिनामतः यदि जोवपिहटकस्तपण कुयात्‌ agi देव-षिमनव्य-तेणएान- wat कव्यवालग्रश्टतौ नष्टौ देवपिदन्‌ wary aut समापयेत्‌ | aq: पिता दद्यात्‌ तेभ्यो वापि aud कुष्यान्‌ yatafae- REAL कव्यवालग्रष्डतोन्‌ वच्छमाणन्‌ वमन्‌ रुद्रादित्यान्‌ खान्‌ पिहे पितामहाश्च तपंयेत्‌ पिदतपेणं प्रकुत्य पेढोनसिः aqagq ततः कला feat पिटदिङ्मुखः | tues fearafeats पिटतौयन तपयेदिति दिव्याः वखादयः “श्रदिव्याः' खपिच्ादयः | ते दिव्यास्तमैव द्‌भरिताः। भरवेाऽष्वरश्च समश्च अ्रपश्चेवानलो नलः ्रतयूषश्च प्रभावश्च वमवेाऽष्टो प्रकोत्तिताः श्रजेकपाददिवेघ्रौ विरूपाक्तोऽय रैवतः दर्श्य Wey Bey सुरेश्वरः

१० qe |] Rene परिभाषाप्रकरणम्‌ |

साविचश् जयन्त पिनाको चापराजितः)

एते रुद्राः समाख्याता एकादश सुरोत्तमाः॥

Sat घाता भगः पूषा मिचोऽय वरूणोऽयमा

afafavateqar सविता विष्णरेव

एते वे दादशादिल्या देवानां प्रवरा मताः |

एते दिव्याः पितरः पूज्या wa: प्रयत्नत दति जेभिनिः |

fears foe's ene खपिदनथ तपेयेत्‌। जाबालिः | खपिचादोनय ध्यायन्‌ दक्षिणाभिमुखः स्थितः | तपयेदय माचारौन्मरतामदगणं स्तथा arty fieaty बन्भृनन्यांश्च तपयेत्‌ सुहत्सम्बन्धिनश्चान्यान्‌ खाज्यशिव्यविजोऽपि

दूति प्रत्येकं तपणोयदेवतानि रूपणम्‌ श्रय तपेणतिकन्तेव्यता |

शाद योगयाज्ञवल्क्यः | qantas सव्येन पाणिना दक्िणेन तु टष्यतामिनि सेक्रव्यं Alar त॒ प्रणवारिना॥ ष्यताभित्य् तपेणोयव्यापारस्य प्रती यमानत्वात्‌ च्रभिदहिते कन्तरि yaaa gata प्रणएवादिग्रथमान्ते नाम सङ्गत्य तदन्ते दष्यतामिति वक्नव्यं दति प्रयोगं दशितवान्‌ |

aang परसपदेनापि प्रयोगं दशितवान्‌ 118

चतुमेगचिन्तामलो परि गेषखन्दे [९० ae \

दप्यविति खसु ाय्यं ठष्यतामित्ययापि वा विधिज्ञः प्रक्तिपेत्तोयं देवारौोनामश्षतः देवादौ देवषिमनुव्यपिद्धण्णं | कात्यायनस्ठु SHAT AUT प्रयो गसुक्रवान्‌ श्रयाद्धिस्तपेयेदटृवान्‌ सतिलाभिः पिद्रनपि नामान्ते तपेयामोति Bara fafa AAT | FATT | ततः सन्तपयेदवान्‌ पिद्रन षिगर्णं सथा | च्राद्‌ावोङ्गारमुचाय्यं नमेऽन्ते तपयामि चेति तप॑यामौत्यच तपणोयस्य कम्मलेनाभिसम्बन्धात्‌ प्रणवादि देवता- नाम द्वितौयान्तमुचाय्ये तपयामि नमः इत्यन्ते समुच्ारयेत्‌ ततश्च & ब्रह्मा ठष्यतां | Sag ead) ब्रह्माणं तपेयामि नम दति वा एकवचनेन वेदास्तणन्तां वेदास्तष्यन्त्‌ वेदां लपैयामि नम इति वा बह्वचनेन प्रयोगः ae ce भवति श्रच यथा- WIG UIT | श्रत, वसखादितपणे विश्ेषमाद कश्यपः | वदन्‌ रद्र लथादित्यान्‌ नमस्कारसमन्वितान्‌, ate. सन्तपेयेन्नित्यं नामभि; प्रणवादिभिः | तपेयन्‌ यमराजञ्च नमस्कारं TATA aa, रतिचद्धिकाकारादिभिः भुवाय नमः इत्येवं प्रयोगो- द्भ्तः | अन्ये तु वाक्यपरिपृत्तेये ya तपयामि नमः दति प्रयोग- AIS: अतः SINISE | यमतपेरे तु रूटतिवचनस्य wast

Re we |] Bsa परिभाषाप्रकरणम्‌ | ERE

न्तनमोन्तनामानकोत्तेनात्‌ यमाय नमः इत्यादय एव प्रयोगा विधेयाः तथा कागलेयः | यमाय घ्मराजाय इत्यनकौत्तयन्‌ | यम सन्तपेयन्नद्धिनिरयं नेव पश्यतीति | श्चापि, यमाय नमः इति यम खन्तपेयामोव्येके | wage तु पिदतपणे मध्यमपुरुषान्तस्ापि caw प्रयोगो दग्रित। पिचादिभ्योऽ्लिं दद्यात्‌ जपन्बन््ान्‌ यथाविधि | दष्यध्वभितिं fa ततो wea एव मन््ानदौरताभित्यादि वच्यमाणात्‌ चिरिति एकैकस्य पुरुषस्य War जलाञखलोन्‌ द्यादित्ययः।

तथा पेभेनसिः |

सनामगोचग्रदण परुषं पुरुष प्रति तिलादकाञ्लीस्तींस्तौन्‌ उचेरुचैविनिःकिपेत्‌॥

वैर वैरिति पितुर्नलिभ्यः पितामदा्जलयः किञ्चिद्‌ चैरुल्किक्नपा- णिना दयाः! ततोऽपि प्रपितामदाञ्जलय इति सरानप्रकरणे व्याख्यातम्‌) यो गयाज्ञवलक्यः |

दक्षिणे पिटती यन जलं सिञ्चेद्ययाविधि | afauaa zetara पिदतोयसमोपतः सवर्सभ्यो जलं देयं TAA एव गोवनामसखधाकारेस्तपयेदन्‌ परवशः नामादिग्रदण्णेऽपि विगरेषमाद बोधायनः |

ese चतुव॑गचिन्तामशो परि ्रेषखग्डे [१० qo |

WaT ABTA वमान्तं च्चियस्य तु | TAH चैव वैश्यस्य SAA AAA: चतुणामपि वणानां पिणं पिदरगोचता पिद्रगोतर क्‌मारौणामुटानां भटेगोचता नधान कौन्तंन £ ® श्च सम्बन्धानुकौत्तनमपि TAT | “गोचसम्बन्धनामानि frenafe कौोत्तये्‌” इति wracer | श्रच गरष गौरवाथेमाचारानु साराद्रह्वचनं, कनिषटेषु पल षु Vaal प्रयोक्तयं ततश्च श्रमुकसगोचान्‌ श्रस्मत्यिदन्‌ wey यामि खधा नमः दति, § अरमुकसगो चाः अरस्मत्यितरः श्रमुकशम्भाए- शग्यध्वं सखधेति वा प्रयोगः कन्तव्यः। कनिष्टेषु तु श्रमुकसगोचं Aas श्रमुकशब्भाणं तपयामि खधा नमः दति S अरमुकसमोचं सति aaa श्रमुकशम्मन्‌ ठष्यख Qufa वा प्रयोगः |

ware पेटोनसिः। पविचैरभ्यच्याचम्य वसुभ्यो ब्रह्मणे व्रश्रवणाये- aca निनयेडदोरतामिति तिभिमन्त्रस्तौनदकाञ्जली निनयेत्‌! faz वंशस्य नाम Wea श्राचाव्याय AMS मातामहाय मातुलेभ्यश्च॑ति | योगयाज्ञवल्कः | way देयमुदकं पिद्रणां प्रो तिवद्धंनैरिति | ते ward दभिताः) उदौरतामङ्किरिस अयन्तितयजमि- त्यपि faa दति ये चेह मधुवाता इति as पिन्‌ ध्यायन्‌ प्रसिञचेदे जपन्बन्तरानिमान्‌ कमात्‌ दष्यध्वमिति तु faa ततः प्राज्जलिरानतः शरस्यायः। उदोरतामिति मन्त्रान्ते श्रसुकगोचाः श्रस्मत्यितरः

मि

१० ° || खाडकल्ये परिभाषाप्रकरणम्‌ t és

श्रसुकशमप्ाणस्तप्यध्वं खधेति प्रथमं frearate दद्यात्‌! ततश्चाङ्गिरसेन दूति मन्त्रान्ते तथेव वाक्यसुशवायये feats | तत श्रायन्त दूति मन्तरेण तथैव दतौोयमित्येवं पिचेऽच्न लिचयं दद्यात्‌, तत wet वदन्तौ - रिति मन्त्रान्ते भ्रमुकसगोत्राः अस्मत्पितामदाः श्रमुक शमेाणए्तषयध्वं खधति प्रथमं fase: सखा इति तथैव दितौयं। ये Fe पितर दति तथैव दतोयमित्येवं पितामदायाञ्जलिचयं दद्यात्‌। ततो ay वाता इति मन्त्रान्ते च्रमुकगोचाः अ्रस्मत्मरपितामहाः च्रमुकश्रमाण- wad खधेति प्रथमे मधृनक्तमिति तथेवदितोयं मधुमान्न दरति तथेव दतौयमित्येवं प्रपितामदायाञ्जलिचयं दद्यात्‌ | श्रचावसर प्रथमं माजारौनां तपेणन्ततो मातामदादौनां | पव पिचरादयस्लप्यो स्ततो माचादयोऽपि ततोमातामदाश्चेव मातामद्यस्ततः परमिति व्याससमरणणत्‌ | श्रमुकसगोचाः श्रस्मन्मातरः अमुकदास्तप्यध्वं खघेति मातरे श्रमुकसगोचाः श्रस्मत्पितामद्यः wend खधेति पितामदय श्रसुकगोचा श्र्मत्प्रपितामच्यः श्रमुकदास्तप्यध्यं खधेति प्रपितामशचै saa माचादिगभ्य एकीकमेवाच्जलिं खधाकारवता नाममाचेण दद्यात्‌ तथा पि-मातामदादिमन्विधेर नन्तरमाद योगयाज्ञवलक्यः | माता मादखसखा चैव मातुलानो पिटसखसा | दुदिता खसा चेव शिव्यलिकृन्ञातिबान्धवाः। नामतस्त॒ खधाकारैस्तप्याः स्थरन्‌परवेश दति तदनन्तरं नमे इति मन्त्रान्ते अ्रमुकषगो चाः ्रस्न्मातामदा .

all

९९२ चतुर्व्मचिन्तामणो परिशेषखण्डे १० ayo}

श्रसुकश मेणसतय्ध्वं खधेति प्रथम, तथेव दितोय-दतौयाविल्येवं माता- मदाया्जलिचयं दद्यात्‌ | एवमेव प्रमातामद-ददध प्रमातामदयोस्ती- स्तीनञ्जलोन्‌ दद्यात्‌! मन्त्रस्तु नमो दृत्येक एव यनः TATA तया योगयाज्ञवलक्यः | aan a दति sat वै ततो मातामदानपि। तपयेदानश स्याथ WH परममाभितः श्रय माटवत्रयोगमुचाय्यं मातामद्यरौनामेकैका्जलिदयः। ततः aah: कला पिटव्यारौनां तपेणं कायं मातामदतपेणानन्तरं | तदक गरुडपुराणे श्रय मातामरोनाच्च खपनोनामनन्तरं | quay पिदव्याणं तत्पन्नौग्यस्ततोऽपि पिदखसुञख्च तद्धतमातुलस्यापि नित्यशः | भातुलान्यास्ततो माढसखसुस्तत्त्युरेव ATS कत्तं TUT तपण | द्मचाय्याणं ततः कय्यादाचाव्याणौम्य एव बन्धूनां भरादपलौनां पुतं चेव सुषामपि way तस्याः पतिं चेव भगिनौ तत्यतिं तथा भागिनेयश्च पौचञ्च etfs याज्यग्टविं शिष्यं मिचञ्च सन्तप्ये तत्पन्नौस्तु तरेव श्रन्येषामपि दातव्यं सेग्याऽय दातुमिच्छति | मातामद्यादिखवषामेककं सलिलाच्नलिं | दद्यान्नौ्चं विशषण घमं प्ररममाखितः॥

१० wei] mene परिभाषाप्रकरणम्‌ €४द्‌

वारादपराणे | प्रतभ्यस्तु TWAS तत्परः स्मरन्‌ | ्रत्मनोऽपि जलं दद्यादिति देपायनोऽननौत्‌ ्रचावसानाञ्जलिमाद काल्यायनः | पिवंश्वा mete ये चान्ये मत्त उदकमदन्ति तां स्पेथामीत्यन्तेन तिलाञ्जलिं दद्यात! नद्धवेवत्तऽपि | यच कचन संस्थानां चुत्तष्णोपद्तात्मनां | aut fe दत्तमक्तव्यमिदमस्तु तिलोदकं ये मे कुले खप्रपिण्डाः पचदारविवज्निताः | तेषां fe दत्तमत्तयमिदमस्तु तिलोदकं i waa wat ये पिटवंश्यास्तयेव | तेषां fe दत्तमज्षययमिदमस्तु तिलोदकं | दरत्युचाग्य ततो दद्यात्‌ सलिले सलिला्जलिमिति कामेदकास्यमन्यमप्य्ञलिं दद्यात्‌ तदुक्तं विष्णपुराण | TYG HU STA HAT AT I उपकाराय शतानां छृतदवादितपेणः देवासुरास्तथा यक्ता गन्धवारगराकखाः | पिशाचा गद्यकाः सिद्धाः कूश्माण्डास्तरवः खगा; जलेचर श्रनिलया IATA जन्तवः | fata orang मद्‌ तनाख्नाखिलां नरकेषु समर्तेषु यातनासु चये गताः। `

€.88

चतुवमेचिन्तामणो परि शेषखग्डे [Ro we |

तेषामाप्यायनायैव दरौयते सलिलं मया

येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः \

ते ठत्तिमखिलां यान्त यश्चान्तोऽभिवाज्छतोति विस्तरासमथेस्तु सद्धिं मन्छपुराणे क्प्रकारोण ATT व्यात्‌ | देवा यक्चास्लथा नागा गन्धवाष्रसोऽसुराः | सपाः AAT. सुपणाञ्च तरवो जम्भका: खगाः वाय्वाधारा जलाधारास्तधेवाकाशगाभिनः | निराधाराश्च ये Slat ये ध्मरतास्तथा छुतोपवोतौ दलेवं निवोतौ भवेत्ततः | सनकश्च सनन्द satay सनातनः कपिलख्ासुरिञ्चैव वोदुः पञ्चशिखस्तथा | सव ते ठत्निमायान्त्‌ मदत्तेनाम्बनाखिलां मरोचिमय्यङ्गरसं पलस्य पृलदं क्रतुं प्राचेतसं वसिष्ठञ्च wa नारदमेव

SAAS MATA सवान्‌ तपयाम्यकूतोद कैः अपसव्यं ततः छता सव्यं WATS] waa अग्रिव्वात्तास्तथा सौम्या हविद्मन्तसथोद्मपाः विकालिनो बद्दिषदस्तयान्ये कामचारिणः | तपयामि fret भक्या सतिलेश्चन्दनोरकैः | दभपाणिस्तु विधिना प्रेतान्‌ सन्तर्पयेत्ततः विष्णपुराणे अ्रतिसङ्गपतपेणसुक्रं | श्राब्रह्म सभपय्थन्तं जगन्तुप्यलिति Aa |

१० ae) | Breed परिभाषाप्रकरशम्‌। £84

चिपेतपये्लोन्‌ aha कुवन्‌ सङ्गपत पणं श्रचावसखरे सानवस्तनिष्योडनं Hag | तदाद वसिष्टः | alt जलाशयस्थेवं निवत््यं पिटतपंणं | निष्योडयेत्लानवस्तं दक्िणाभिमुखः स्थले

ant मध्या्धखाने जलमध्यस्ितः स्लानाङ्तपण gar afe- निगेतो aaa नि्यौद्धैवाचमनं Fa वस्तरनिष्यो नन्त स्थलतपणानन्तरं FAA तदुक्तं ब्रह्माण्डपुराणे | ततः @rat विधानेन aaa faezaar: जलाशयादिनिगेत्य दिराचामेत्‌ समादितः सलानवस्तमनिष्पौद्य स्था्यमास्थलतपणएत्‌ | स्थलेऽपि aad wart ततो वस्तं निपौडयेत्‌ तदन्‌ दिरूपस्पश्य aurea निवेदयेत्‌ ततो carey Gara एष माध्याङ्किको विधिः योगयाज्ञवलेक्यः | ga निष्योड़नं कंचित्‌ प्राग्‌देव-पिहतपेणात्‌ | स्ञानवस्तस्य नेच्छन्ति तस्माद्‌ धं निपो उयेत्‌॥ श्रन्नप्रकरवन्तस्य च्रपसव्येन पो इन |

fay लानवस्तन्त aa प्रयतः She देवानामचेनं क्यात्‌ ब्रह्मा रोनाममनसरः i aq विशेषमाद टहस्पतिः |

प्रचाल्य पादौ eat खयमेव दिराचमेदिति 119

६8६ चतुरवर्मचिन्तामशे परि गेषख [ro el

एवं कुवत; GATS WE | aia: सन्तपेएं ला पिद्रणान्तु तिलाम्भसा पिदटलोकमवाभ्रोति म्रौणति तया faa tt मनु-शातातप-योगयाज्ञवल्‌क्याः | यदेव तपेयत्यद्धिः पिद्धन्‌ erat दिजेत्तमः तेनैव सवेमाप्रोति पिदटयज्ञक्रियाफलं रच पिदगायासु चमः | afa नः age wast ने दद्यन्नलाच्लोन्‌ aay बह्तोयासु aera विश्षतः श्रच तथैव विष्णुः | SAA जन्तुः स्यात्‌ यो नो दद्याज्नलाञ्ललोन्‌ | नदोष बङ्तोयाखु शोतलासु faved: तपैणाकरणे दोष GAT जह्मवैवन्तं | देवताख् qaiga पिदधन्‌ वै यो तपयेत्‌ SAAT WAT नरकं AAA: SUT: | सखवन्तौं दथाक्रामेदेवं Ore पितामदः(९) | देवाश्च पितरश्चैव काङ्कन्ति सरितं प्रति अदत्ते तु निराशास्ते प्रतियान्ति यथागतं पराशर-शातातपो |

(९) प्रजापतिरिति we |

१० We || Benet परिभाषाप्रकरणम्‌ |

ब्रह्मण SBaararaaarapfer देवताः | पितरश्च मदाभागा वाय॒श्चता जलाथिनः aged जले wat निराशाः प्रतियान्तिते॥ कात्यायनोऽपि |

कार्यां यथेच्छं च्छरदातपात्तेः

पयः पिपासुः चधितोऽलमन्नं

बाले जनितं जननौ बाल

योषित्‌ gaia पुरुषश्च योषां तथा स्वणि श्तानि स्यावराणि चराणि च। विप्रादुदकमिच्छन्ति सवऽभ्युदयकाङ्किणः तस्मात्‌ सदेव कन्तवयमङ्ुवैन्‌ महतेनसा | युज्यते ब्राह्मणः कुवन्‌ विश्चमेतद्धिभक्तिं fe

RAITT एवं यः सवेग्तानि तपयेदन्वद दिजः गच्छत्‌ परमं स्थानं तेजोमूत्तिरनामय दति दति तपणेतिकन्तव्यता | श्रथ यम-भोश्रतपणे | तच सकन्दपराणे | छष्णपत्ते चतु दश्यामङ्गारकदिनं यदा तदा Ala Wa तोये तपेयेदययमनामभिः TAS TEA. |

at काञ्चित्‌ सरितं प्राय age चतुर्दश |

89

esc चतुरवगचिन्तामओ Use

यमुनां वा विशेषेण argqat® नियतेद्धियः

यमाव धमराजाय ग्टत्यवे चान्तकाय 1 वैवस्वताय कालाय सवेश्टतक्तयाय JF I श्रौ दुम्बराय दध्राय नौलाय Wales | sara चिचाय विचरुप्ताय वै नमः॥ इत्यतेनाममन्तैश्च प्रणवादिनमोन्तकेः | तपैयिला यमं देवं सवपापः प्रमुच्यते

aq यमाय नमः इत्येवं प्रयोगः |

aq विशषमाद tga: |

way तिलेमिश्रास्तस्तौन्‌ Fat जलाञ्लीन \

यावज्जोवङृतं पापं ततच्तणादेव नश्यति॥ पदमपराणे | पिटल्वादपसब्येन दाक्षणाभिसुखस्िसेः | देवलादवतोयन यमं सन्तपेयदुधः व्यासः | छष्णचयोदर्श्यां Wet वा यमाय घमंराजाय Waa चान्तकाय च। वैवखताय कालाय BAIA FI tad. सप्तनामभिनेमस्कारमन्तेः सप्तोद्काञ्जलन्‌ सवेपापेभ्यः प्रमुच्यत Tf यमः |

(१) नियत इति we |

[९६० अ०।

स्यात्‌

१० Go |] sea परिमाघापकर णम्‌ |

दला जलाच्नलोन सप्र BUI चतुदश | धमेराजं समु टिश्य सवपापः प्रमुच्यते 1 अनकन्युदिते काले माघरृष्णचतुदभौं सातः सन्त्ये तु यमं Baga: प्रमुच्यते यच कचन न्यां fe साला छष्एचतुदशों | सन्त्ये धर्मराजानं मुच्यते सवंकिल्विषेः Ui कुवेतः फलमाद मनुः दजन््मरतं पापमन्यजन््रखतञ्च यत्‌ | ASTRA तपेयंस्तद्पेषदति तथा arvana भोश्रतपणं सरन्ति मदाभारते। Heat माघस्य दद्याद्धौश्राय यो जलं संवत्छ॒रकतं पापं ततक्तणादेव नश्यति i चाय मन्तः | व्ैयाघ्रपद्‌ गोचाय साङ्कत्यप्रवराय गङ्गापचाय भोश्राय प्रदास्येऽदं तिलोदकं | amy ददम्येतज्जलं ayaa भमेण इति दति यम-भौश्रतपेणे | श्रथ बौोधायनेक्रं तपेणं |

९88

qa पञ्चभिन्रह्मयज्नैर्धिरेवाप्य यथोत्तरं देवतास्तपयति ञ्रभनिः प्रजापतिः सेमेरुद्रोऽदितिरैदस्यतिसपा इत्येतानि प्राग्द्राराणि डेवतानि सनच्तचाणि सगरदाणि साहेरा्ाणि समुदन्तानि तप- यामि ay तप॑यामि पितराऽचमा भगः सविता लष्टा वायुर

eye wqaifaamaat ofcitaes | [१० wer

smaata दल्िणदाराणि दैवतानि सनक्त्वाणि सग्रहाणि साहाराचाणि ससुह्ृन्नाणि तपयामि faa इन्द्रा महापितर त्रपो विश्वेदेवा ब्रह्मा विष्एरित्येतानि प्रत्यगृद्धाराणि aati सनक्तचाणि सग्रहाणि साहाराचाणि समुहन्तानि तपयामि च्ादि- aig तषयामि वष्ठन्‌ पेयामि वरणं तपेयामि प्रजापतिं तप- यामि ! परमेिनं तपयामि। way तपयामि fered तपयामि, ब्रह्मपारिषदांश्च तपयामि saftey तपयामि i Gar: ved तपयामि | ya पुरुषं तपयामि ॐखः पुरुषं तपयामि | ऊगुवः खः पुरुषं तपेयामि | ॐस्त्पयामि ॐमुवस्तपयामि | छैसखस्तपयामि | ॐमदस्तपयामि ॐजनस्तपेयामि | ॐतपस्तपै- यामि | ua तपयामि aa देवं तपयामि Sag देवं तपयामि | Siar देवं तपयामि ॐपश्पतिं देवं तपयामि | Sexe देवं तपयामि 1 Sv देवं तप्याम Sawa देवं त्ष यामि | अॐमदान्तं देवं तपयामि | ॐभवस्य देवस्य पन्नं तपयामि ॐगईशानस्य रवस्य val तपयामि ॐपष्ररपतेदेवस्य val तर्पयामि Sage देवस्य val तपयामि | Sone देवस val तपयामि | Swag देवस पन्नं तपयामि ॐमरते देवस्य cat avarfa भवस्य देवस्य सुतं तपयामि Sia देवस्य सुतं तपयामि | ऊट शानस्य रेवस्य सुतं तपयामि | ॐपग्रपतदेवस्य सुतं तपयामि | Fay देवस्य सुतं तपयामि Sway देवस्य सुतं तपैयाभि ऊभोमस देवस्य सुतं तपयामि ) Sagat देवस्य सुतं तर्पयामि ऊॐहद्रा खच तपयामि ऊन्सद्रपारिषदां तपयामि ) ॐरद्रपारि-

१० we |] ्राङ्धकलतपे परिभाषाप्रकरणम्‌ | ९५१

वरौ तषयामि | ऊविनायकं तपयामि | Sat तपयामि | Saat तर्पयामि | Sed तपयामि Sart तपयामि ॐदस्तिसुखं तपयामि ॐएकदंद्ं तपयामि) ऊन्लम्गादर auras ॐविघ्न- पारिषदां तषयामि विन्नपारिषदौश्च तपयामि ॐसनत्क्मारं तर्पयामि Ser तपयामि eax तपयामि oust तपयामि Suu तपयामि | ॐविशखं तपयामि Saag तर्पयामि | ऊमददासेनं तपयामि ॐस्कन्द पारिषदांश्च तपयामि | ऊसकन्दपारिषदोशच तपयामि ॐनारायणं तपयामि Care तक्यामि गोविन्दं तपयामि ॐविष्ण' तपयामि | ऊमधुख्धद्नं तर्पयामि ऊजिविक्रमं तर्पयामि Sarat तपयामि Saat तषयामि। Sena तपयामि Sagara तप्यामि Saat तपैयामि Sf देवीं तपयामि ॐषरखतों तपेयामि Safe तपयामि ॐगर्त्मन्त तपयामि ॐविष्ण- afte त्षयामि। अॐभविष्एपारिषदौश्च तपयामि अयमं त्यामि Sanus तपयामि ऊग्धमराजं तपयामि कालं तप्यामि Sat wef Saag तपयामि चिचगुप तपयामि | अश्रेवखतं तपयामि अश्रैवखतपारिषदांश्च तपयामि | ऊद्वेवखतपारिषदौश्च तर्पयामि ॐग्डमिदेवं तपयामि Sara त्षयामि विद्यां तपयामि ॐ्धनन्तरिं तपयामि धनचन्तरि- पारिषदांश्च त्॑यामि ॐधन्वन्तरिपारिषदौश्च तपयामि aq faatat gepauata ॐमद्षौ सपयामि ॐपरमपौ सतप॑यामि

EPR चतुेगेचिन्तामखो परि ओेधखण्डे [to अर |

gaiiarafa ॐदेवर्ष लपंयामि ॐराजषौस्तपयामि Surg स्तपेयामि ऊतपरौ स्तर्पयामि ॐसत्यघौ स्तपयामि सपर्घ सपयामि | Sareea स्तपंयामि ॐ'खषिकांसपयामि t ऊ"वषिपत्रीखपेयामि Surat काण्डं बोधायनं तर्पयामि Sard gaat तपयामि ॐसत्याषाण्ट' at यामि) ऊनदिरण्यकशरं तपयामि अश्यानं तपयामि ena तर्पयामि Sareateuarfa | Sarfaat तपयामि ॐगायचौं तर्पयामि छन्दासि तपयामि ॐगवेद्‌ तपयामि यजवदं तपयामि | सामवेदं तपयामि | ॐश्रयवेवेदं तपयामि छ"अरथवीङ्किरसं तपयामि ) ॐइतिदाखपुराणं तपयामि सव- वेदजर्नास्त्पयामि Sadat तपयामि ३२ श्रय afaua: प्राचोनावोतो

fran खधानमस्तपयाभि ! पितामहान्‌ खधानमस्तपयामि प्रपितामदान्‌ खधानमस्तपयानि मादः खधानमस्तपंयामि | पितामसेः खधानमस्तपयामि प्रपितामदौः खधानमस्तपयामि | मातामदान्‌ खधानमस्तपेयामि मातु; पितामहान्‌ सखधानम- स्तर्पयामि | मातु; प्रपितामदान्‌ खधानमस्तपयामि मातामदोः खघानमस्तपयामि | मातः पितामदोः खधानमस्तपेयामि मातुः प्रपितामहो; खघानमस्तपैयामि श्राचायान्‌ खधघानमस्तपयामि श्राचाय्॑पत्नौः खधानमस्तपंयामि | गरन्‌ खधानमरूपयामि गुरुप; खधानमस्तपयामि। wala खधानमस्त्पयामि \ सखि- पन्नो; खधानमस्तपेयामि aah: खघानमस्तपेयामि afar’:

r—

१० ayo || mea परिभाषाप्रकरणम्‌ ५३

खधानमस्तपयामि Walaa खधानमस्तपयामि | अ्रमात्यपन्नौः खधानमस्तपयामि | wart खधानमस्तपेयामि | सर्वपन्नोः खधानम- स्तपंयामि | इत्यमुं wae सिञ्चति “ऊज्जे वदन्तोरस्टतं छतभ्ययः कौलालं परितं) खधा स्य तपयत मे foes cua ष्यत इति agate Aart दैवानि कमण्यनसञ्च॒रेत्‌ पिटक माणि चेत्येकेषां दति बौधायनोक्रतपणं | अथय WEA |

खातः STINT: उदद्युखश्च दिबयेन aaa देवानुदकेन

तप्येत्‌ | श्रय तपणविधिः |

भगवन्तं गेषं तपयामि दति प्रत्येकशस्तपयामोति wel दइावाद्यने लिखिती मध्ये पनरक्रवात्तदोद्धवये इति कालाधिरुद्रं खेतवरादह- मजिनं रुक्मभौमं ऊलभोमं नोलभोमं रक्तभोमं Tala sada छष्एभो ममितिपातालसघ्रकं जन्बद्धौ पं शकद्धौपं कुशदरौपं करौ चचदोपं श्ाल्मलिदौपं गोमेदं पष्करदोप अकद्धौपमिति द्वौपसप्तकं ara लोकाख्यं wad सुघामानं शङ्खपदं केतुमन्तं दिरण्वरोामारमिति कल्यस्थायिने! लोकपालान्‌ | लवं क्तौ रेदं दध्याद्‌ चताद्‌कं सुरो- za TATAITA खादूदकमिति समुद्रसप्रक | सागरचतुव्क'। एएङ्- वन्तं a ata मेरु माख्यवन्ते गन्धमादनं निषधं हेमकूरं दिमवन्त- मिति मदहापवैतान्‌ | महेन्द्र मलयं सत्यं एक्रिमन्तं खक्तवन्तं विन्ध्य पारियाचमिति सघरकुल पवैतान्‌ कैलास-मेनाकप्रसुखान्‌ aig’

ताश्च विन्दप्रसुखानि avifa सप्तप्रवादां azt बिक्लकवाद्िनौं 120

€4 8 चतु्वरचिन्तामणो परि रेषखण्डे [zo ख०। |

gaz सक्ठसरस्वतोख यमुनां प्रथमं पुष्करं faatd पुष्करं sar oat प्रयागं afad cama सवेतोथानि स्वप्रखवण्णानि ain. aftay छदं DY श्रश्त्थप्रसुखान वनस्पतोन्‌ यवपमुखा- Sah AAAS Ta लोकपाला इन्द्रं शचीं वज्चमैरावतं मातलिं चिचमेनप्रमुखान waste ware: प्रमुद्‌) नामा्छरसः ृष्टयोनामाप्सरसः WIAA: स्तावा नामष्छरसः HATA TATU, ऊ्ानामा्छरसः WA सन्तं खाददां सन्तं aah यमं धमै प्रियं सत्यं तपः सन्तं यज्ञद षिणां दौक्तां ब्रह्मच्थं व्वसायं धर्मराजानं दण्डपिङ्गलं पाशे aed) खगं ae चिचगु्ं यम- परुषान्‌ श्वामश्वलो frend निच्छेतिं धमंप्रधानान्‌ दैत्यदान- वान्‌ विद्याघरान्‌ यत्तान्‌ रात्तसान्‌) पिशाचान्‌ रोगान्‌ ज्वर्‌ रोगाधिपमारोग्यं वरुणं गौरीं नागान्‌ वासुकिमनन्तं। सपान वनस्यतौन्‌ वाय॒न्‌ स्वान्‌ प्राएपान-समनेदान-व्यानान्‌। इृद्धियाणि दृद्धियाथान जोवं। सोमं नक्तचाणि वन्तमानं vad पिन्‌ च्रभा- स्वरान्‌ वदिषरोऽग्रि्वात्तान्‌ क्रवयादानृपह तानाज्यपान्‌ सुकालिनः मद्दादेवं पातीं सेनान्यं स्कन्दं विशाखं स्वन्दग्रहान बालान्‌ माटग्रहान्‌ स्कन्द पारिषदान्‌ स्वन्दपारिषदौः waft) भौमान्‌ सद्रोयान्तरिच्वान्‌ रुद्रान्‌ दिव्यान्‌ रुद्रान्‌ सङ्गतान्‌ रुद्रान्‌ ATE: योगोश्वरोः देवपन्नौः देवमाहः गणान. धनाधिपान विनायकं मित सम्बितं सन्त शालं AES FITS UNIS धर्ममथं कामं गति रोति निद्रां चुधमदितिं त्रायति नियतिं कौ प्रज्ञां उत्तिं मेधां sata रचि श्रद्धां वाणं सरखतीं we दाक्तषायण्णेः प्रजां

१० He || डकल पटििमाषाप्रकर क्व्‌ | ९५५

प्रजापति सनकं सनातनं सनकछमारं ad पिन्‌ agate Zana राजर्षीन्‌ खषिकान्‌ खटपिपन्नौः खटषिपचान्‌ गायत्रोमु- fuera पद्भिः जगतीं सव्वच्छन्दाखि गरुडमरुणं दव्य जातं सुरभिं दिनार्धं गासुचैःश्रवषं waft सुव॑ननागान्‌ दिडनागान्‌ BAA विश्वकम्भी वैश्रवणं zfs नल कुवेरं Vaz wet quod तत्पन्नौं agat कश्पं तत्यनों तत्प्रजा wag acral amat प्रजापतिं नत्पनीं तत्प्रजा चन्द्र तत्पन्नीं तत्मरजां श्ररिष्ट- नेभिं तत्पत्नीं तप्रजां रंशनन्तव्नायां anergy waite शास्ताणि safe | wad we सामवेदं च्रथ्वेवेदमितिददासान्‌ पुगणं yrs गन्धव्येवेदमायु्व॑द्‌ं फलवेद ज्यो तिषं frail ae व्याकरणं faqs ढन्दो विचितिं घम्मश्रास्लाणि भारतं म्‌ faw यमं अङ्गि रसं वरिष्ठं नारदं दत्त संवत्तं शातातपं पराश्ररमाश्लायनमो शनं छृष्ए देपायनं कात्यायन दस्यति गौतमं wg लिखितं दारोतमं याज्ञवल्कयमथ भगवन्तं WIAA GH नरायण नासयं वरूणायमाणौ संवत्छरं मितचमिन्राननौ मरौ कि-कश्वपौ yaar धातार मार्तण्ड रामं बास्मौ किं कल्यं ae मन्न्तरं वत्तमा- नमिन मेजखिनं खायम्भृवं खारेचिषमौ त्तमं तामसं रैवतं wag मदा तैजसं बैवस्वतमे सावणिं ब्रह्मसावणि रुद्रसाणिं दक्साव्ि qaqarate रौ चं भोग्ये यग वतमानं संवस्रं वत्तमानमयनं वनै aia वर्तमानं मासं वत्तमानपतं वत्तमानं च्रादित्यं सेमं कुजं बधं जवं WA धनेश्वरं राद्धं केतन चक्ति वत्तमान feaq afd सन्ध्ये किम्य षान्‌ wae wala दवानुचरान्‌ दैर्वांभान्‌ |

cud aqaataaraat परि शेषखण्डे [qo wo |

ऊॐएकञ्योतिष टिज्योतिषं चिज्योतिषं चतुज्यातिषं was fat चिशक्रमोदुश्मन्यादुशं शान्तं प्रोतं Wawel मित सम्मितम- सितं wafad सत्यजितं सुषेणं सेनजितमतिमितचरममिचं परुषमिच ऋतं सत्यं धत्रं विधन्तारं वरुणं तं विधारयमौ द्‌ ्षमेतादृ ्मसित fad मरोतिनं प्रौतिसदुक्तं सत्तरसमतिधत्तारसुयं धुनिं भोमम- भियक्ख्टरपादं सदं द्युतिं वसुमना वासं कामजय विजयं जयमित्येको नपञ्चाश्न््ररुतः भुवन भावनमजन्यं सुघाजनं क्रतुं वसु agit वाज aad प्रखवमाप्यायनग्टकामति TMI मनू मन्तारं प्राणमपानं चिति नयं रूप ed नर नारायणं fay प्रभुमिति दादशसाध्यान्‌ सवितारं धातारं भिचमयंमणं yeu व्वष्टार्‌ं विवस्ठन्तमभिन्द्रं विष्ण वरुणं भगमित दादशदित्यान्‌ श्रङ्गारकं aa निति सखमनेकपादमदिवुध्रं धूमकेतु ad wal कपालिनं ₹रमित्येकादशरुद्रान्‌ आत्मानं BT सम wa wa प्राणं eau afes तं सत्यमिति दादशङ्गिरसः। क्रतुं दत्तं वसु सत्यं कामं धुरि कालं रचनं पुरूरवसमद्रंवसमिति द्शविश्वान्‌। देवान्‌ धरं ध्रवं सामं AG श्रनलं अनिलं was प्रभासं Tae Aaa! नासत्यं दखमित्य- fat एतान्नवदेवगणान्‌ सानुत्तरान्‌ खयन्धवं साविवों ara देवान्‌ सतीं दवीं walled अनिरुद्ध Wad सङ्कषणं वासुदेतं शलाक सुवलाकं VA AH जनलेकं तपेलाकं सत्यलोकं ब्रह्माण्डं परथितं aa वद्धि | वायुमाकाशं मनः बुद्धिं आसनं BUA पुरुषं तययामोत अन्ते शन्दः प्रयुक्तः ay पुरुष के- नाञ्नलोन्दद्यात्‌ पुष्पाणि भक्तया श्रथ RATES दक्तिणामि

९० अर || खआड्कल्त्ये परिभावापकर गम्‌ | ९५७

मुखः sas: fata तौयेन पिद्टर्णं यथाश्रद्धं यथाप्रका्न- मुदकं दद्यात्‌ |

दूति शद्खरोक्रतपेण प्रथाचमनमुच्यते | सकलक मेणामाचमनपृवेकलात्क मणि व्ाप्रियमाणनामपि चृता- दि निमित्तेपनिपाते चाचमनस्यावश्वकाय्ंलाद्‌स्ि आराद्कटणाभाच- मनपिधिज्ञानापेरेति | तच क्मेणामाचमनपुवेकत्वमादं माकंण्डयः | सम्यगाचम्य dra क्रियाः gata वे wee रेवतानाग्डषौणणञ्च पिदणाच्चैव aaa: अछताचमनस्य क्रियाकरणे दोष उक्ता ब्रद्मपराणे | य; feat करुते माद्ादनाचम्येव नास्तिकः। भवन्ति दि sat तस्य क्रियाः सवा संशयः | तचाचमननिमित्तानि मनुः | sat मूचं पुरौषञ्च खान्याचान्त SIT वेदमध्येग्यमाणएश्चा्यन्नमस्नंश्च सवेदा | ज्रनेकार्यलात्करेातेः “ear उन्स॒ज्येति प्रतोयते | उतृज्य aa परेषञ्च gare जलयिवा यथयोक्रविधिनाचान्त खानि'इद्धियाणि, उपस्पश्नत | वेद मध्ये्यमाण इति लो किकानि क्रियान्तराणि छत्वाऽना- चान्तो वेदात्तराणि नोच्ारयत्‌ | “WAT अन्नं भोच्यमाणः | मन्वङ्किरा टदस्यतयः | aq चला भुक्ता निष्टोयोक्कानतानि

auc चतुवे्मचिन्तामशो परिशेषखण्ड [१० get

तोलापोऽष्येव्यमाणश्चाप्याचामेत्‌ प्रयताऽपि खन्‌ )

"सुधा" श्यला'"वा' ad छला, Yar भोजन छता, ‘faster सुखेन शेश्राणमुत्सन्य, “wid? श्रसत्यं, “an War जल fara, प्रयत दत्यध्येव्यमाणपदेनैव सम्बध्यते | प्रयतेा्यध्येष्यमाण ्राचम्याधोत ्ध्ययनविष्यङ्गतया आचमणं कुयादित्ययः | विष्णः |

ला सुधा भुक्ता भोजनाध्ययनेष्ुः पीला साला fasta वाद्ताविपरिधाय रथ्यामाक्रम्य STAI: प्न खार्यं TYE चामेत्‌ चाण्डाल-म्तोच्छसम्भाषणे

श्रुः:

रला मूतं पुरौषञ्च साला भोकरुमनास्तया | YR कूला तथा eat Wat चाम्भोवगाह्य | रथ्यामाक्रम्य चाचामेदासा विपरिधाय च॥ SIVA: | aa छवा पुरोषं वा मूच-पुरौषान्नणेषलेपान्‌ रेतसश्च लेषा- स्तान प्रचाख पादौ चाचम्य प्रयते भवति च्राचमनविष्यनन्तरं देवलः |

तो-मूच-ग्रशन्मेक्ते भोजनेऽध्वपरिभ्रमे |

शो चमेव विध प्रोक्रमौषचान्यच्च वर्तते विशेषण चं वच्यामि भोजन-्षरकमणोः सामान्येन fe निर्दिष्टः स्वचाचमनक्रमः॥ उच्छिष्ट मानवं Yat भोज्यन्चापि तथाविधं |

१० wo |] आद्कल्ये परिभाषाप्रकरणम्‌ | ERE

तथैव war पादो प्रच्याल्याचम्य wefa तथा यदम्भः War fafa प्राप्य विनश्यति प्रत्तास्याग्रुचिखिक्त च्च agg Wala श्राचमने AAT हारोतः | THAT BT: छतमूचपुरोषोभक्तित्वा सुषुष्एः' निद्रां करिष्यन्‌ seul: | अघावायसमुत्सगं आकन्द करोधसम्भवे माजोर-मूषकस्यभ प्रहासेऽन॒तभाषखे निमित्तेषु धभाथं कमे ङु्वन्पस्येत्‌ (उपस्य शनं" aaa कूभेपराणे

चण्डाल म्लेच्छ सम्भाष रतौ शरद क्किषटभाषणे | उच्छिष्टं परुषं स्पा भोज्यन्चापि तथाविधं | Maa लादितस्य तथैव अग्रगवामयालम्भ स्पुदाप्रयतमेव वा। स्तौणामथत्मनः WI Talat परिधाय च| नोवोश्ब्देनाचाधोवासेालच्छते सादचयात्‌ sae हि नोवौ श्रापस्तम्बेः aa watt farnfesred लादय के्ानामरमवां

ége चतुर्वेगचिन्तामणो परिगेषखण्डे [९० ae |

बराह्मणस्य fag महापथ गता मेध्य ्तापस्पश्याप्रयतञ्च मनुष्य Aare परिधाय sagas वा शरङ्दोषधोभूमिं वा

‘aauy ad 1 “सिहाणिका' नासिकामलः | “ay ने्रजलं श्राद्रेमिति शरूदादिभिः स्वैः सम्बध्यते | शत्‌, गोमयं बोधायनः

aay विसस्य परिधाया चमेत्‌ उपस्युगेदाद्रटणं ग्मि गोमयं वा संस्परशेत्‌ |

श्राद्रटणएदिस्पभनं तु कथञ्चिदष्याचमनासम्भवे वेदितव्ये श्रन्यथा विषमण्ष्ट विकन्पापन्तेः | एवं सत्याचमने सदं पिकल्यमानतया दक्तिणश्रवणस्य शनं |

Sh यमपुराणे.* | चण्डालादोन्‌ जपे हेमे दृ षटाचामेर्‌दिजोत्तमः श्वादोन्‌ Set तथेवापि कणं वा दक्षिणं wild जप-दामादिक्रियायां क्रियमाणायां चण्डालादि-श्वादिदभेने वाचमनं कुयेद रिणकणं वा स्यशेदिति | यदपि वसिष्टेन | ad निष्टोवने ga परिधनेऽश्रपातने | पञ्चस्वेतेषु वाचामेच्छराच्रं वा दचिएं स्पुश्त्‌ इति यच्च साथादं पराशरेण | चते निष्ठोपिते चव दन्तरिषटे तथानुते पतितानाञ्च ware दक्षिणं अवणं wig

(१) aga पद्मपुराणे इति wo |

१० ae |] खडकल्ये परिभाषाप्रकरणम्‌ | edt

प्रभासादौनि तोयानि गङ्गाद्याः सरितस्तथा विप्रस्य दक्षिणे कणे wana मनर7्वोत्‌ आदित्यो वरूणः सेमे वद्किवायुम्तथैव विप्रस्य दिले कणं faa तिष्ठन्ति रेवता: इति तद्टेतदाचमनासभ्भवविदिताद्रंदएणादि स्यशस्याप्यसम्भवे सति वेदितव्य | दुक्तं माकेण्डयपुराणे। चलादौ सम्यगाचामेत्‌ स्पण्दाद्रंटणादिकं। कुवौ तालम्भनं वापि दक्तिणश्रवणस्य वे यथाविभवते aaa पृञलाभे^९) ततःपरं | विद्यमाने पूवे उन्तरप्राप्रिरिष्यते इति। श्प्रायत्यकारणे aqua इटिति यथासम्भवं भरर प्रयतनोय- मित्या बोधायनः | ufafasa मुहन्तमपि नाप्रयतः स्वादिति | च्रापस्तम्नाऽपि | रिक्तपाणिः पयसे उद्यम्याप उपस्यशेच्छक्रिविषये सुहटत्तमष्य प्रयते स्यात्‌ नया aT ATE सुतः प्रयमणं विद्यत ST लाचामेत्‌।

ध्रिक्तिपा शिः जलपाच प्रुन्यदस्तः “पयसे उद्यम्य जल थमुद्यमं wat | जलस्थितस्त प्राप्ेष्याचमनकागणे जला दन्तोय्याचासेत्‌ wa डेतु माह “WY सतः" जले वत्तमानस्याचमतेएऽपि, ‘HAAG? प्रयतता वदद्भिः, विद्यतदति। जलमित्यन्‌न्तै हारोतः |

गग (९) पुव्वे भावे इति | 121

९६२ चतुवेगे चिन्तामणौ परि ेधखस्दे | [१० qe}

ATH TSAI | यमः | उन्तौय्यादकमाचम्य BIA उपस्युशेत्‌ एव सख च्छरेयसा यक्ता वरुणश्चैव पूजितः पुवेमाचम्योदकं ‘sada’ प्रविश्य, तदनन्तरं ‘ewe जला- निगत्यापि, आ्राचामेत्‌ ZG: | स्ानादनन्तरन्तावदुपस्सश्नभिय्यते | प्रजापतिः | उपक्रमे विशिष्टस्य कमणः प्रयतेऽपि सन्‌ | ्राचामेदिति शषः, माकंण्डेयपराणे। दवाचनादिकायैणि तथा गु्भिवादनं | gala सम्यगाचम्य तद्देव मुजिकिर्या कमरुडस्वधिकारे वसिष्ठः | छत्वा वावश्यकायाणि श्राचामेच्छौचविन्तमः | शश्रवश्यकायाणिः नित्यानि कमारि | SIT: | दवतामभिगन्तृकाम श्राचामेत्‌ ब्रह्माण्डपर्‌ाणे खन्दडेषु सवेषु शखामोत्ते ada | विना यज्ञो पवोतेन नित्यनेवसु पस्॒भेत्‌

१० We |] semen परिभाषाप्रकरणम्‌ | €१३

शातातपः प्राचामेचवंणे नित्यं मुक्ता ताम्बूल चवण ater विलेमकौ स्पष्टा वासाविपरिधाय श्रापस्तम्बः | ग्यावान्तपयन्तावोष्ठावृषस्पशेत्‌। श्यावान्तपयेन्ताविति दन्तमृलादारभ्य भ्खश्रसमोपवत्तिश्वाम- लेखावधि इत्यथः, माकण्डयः | उच्छिष्टेन तु duet दरवखदस्तो निधाय | श्राचम्य TRY पनरादातुमति उच्छिष्टशब्देनाचराचमनादेणाप्रायत्येन aM: पुरूष उच्यते भुक्रावश्ष्टमच वा द्रवयमाचाभ्यवदाय्ये | तथा वसिष्टः | प्रचरन्नभ्यवदायपूच्छिष्टं यदि संसत्‌ | wat निक्षिप्य तदटव्यमाचम्य प्रचरेत्युनः ‘gay परिवेषणं कुर्वन्‌ ‘peasy अ्न्नपानेषु, दस्त तेशिति शषः | छृदस्यतिरपि | | प्रचरन्नन्नपनेषु यद च्छिषटमु पस्युेत्‌ शमो निधाय तटूव्यमाचान्तः प्रचरेत्पनः FAITE | तेजसं समादाय यदयुच्छ्टो भवेद्धज: |

६8 चतुव गचिन्तामओे परि शेषखण्डे [९० met

श्रमो निरि तट्रव्यमाचान्तः प्रचरेत्‌ Gar I नोधायनः। तैजसं चेदादायोच्छ्टौ स्यात्तद्दस्याचम्यादास्यन्नद्धिः प्रोक्तेत्‌' चेत्तदन्येनोच्छिषटौ स्यात तद्दस्याचम्यादास्यन्नद्भिः Mad! चदद्धि- रुच्छिष्ठौ स्यात्तद्दस्या चाम्याद्यन्नद्धिः प्रोत्‌ | ‘seu’ निधाय, "तदन्यत्‌" तस्मात्‌ तैजसादन्यदभ्यवदाय्य, तेन Saga सतेत्यथेः | यन मनृनोकर। उच्छिष्टेन तु संसष्टो द्र यदस्तः कथञ्चन | अनिधायैव aaa: शट्वितामियादिति तच मेधातिथिनेक्रा व्यवस्था att za faded अन्य दनिधादैवाचम्यत इति श्रनभ्यवदायेस्य वस््रादेरनिधान rac निधानविधानादिति सखतिचन्दिकाकारः | यवा श्रमन््ाख्यस्य rad श्रभ्यवद्दाय-तैजसयो निधानं तद्भातिरिकरेषु वस््रारिषु विकल्पः | क्तं FATT | aaa समादाय भवेदच्छषणन्वितः | प्रनिधा्यैव aaa: प्रुचितामियात्‌ | वस्तादिषु विकल्पः स्यात्‌ तत्सा वेवमेव दि 'त.्‌ सुटो" serge, निधानमनिधानं वा का्मित्यथैः निधानं प्रहत्य बौघायनः

एतदेव विपगोतममन्ते वानस्यत्ये fae) कथं नदस्तस्ये Zz

१९० we |] Tene परिभाषाप्रकरणम्‌ t ` ९९४

श्राचमनसम्भवः उच्यते | at मणिवन्धनात्पाणो sarafa fe, तच विधिः 1 शरोरसं खगमा द्रव्यस्य विवक्सितं दस्तम्थतेव एवमन्ररद्धा- वपि सकन्धाद्यारेापितेष्वपि द्रयेषूच्िषटसयषटस्याग्ररद तैव तथैवा- चान्तस्य Weg: श्रतेदस्तात्रदशान्तरे प्रकेष्टकक्तादिके तत्‌ Tai Wea | श्रयमभिप्रायः यथेव पुरूषाशौ चसम्बन्धाद्‌ प्रच्येव ase: efafai यदा तु aga wat निधायाचमनं तदा कथं द्रव्यस्य Negi प्रयतेन Ge FUT! च्राचम्य द्रव्यमभ्य्ते- दिति खत्यन्तर विद्दितेनाग्यच्तणादिना वेति। एवं वयवस्थायाञ्च वच्यमाणेषु गौतमादिवचनेव्वनिधायेति वा निधाषेति वा यथेष्टं ez: क्रियतां | गोतमः sued उच्छिष्टो निधायाचामेत्‌। शङ्खलिखितौ | द्र वयदस्त उच्छिष्टो निधायाचम्याग्यतेटूव्यं | पक्रान्नमादायं मू करणो MAI TV | wat निक्तिय aga शौचं wat यथाविधि उत्स ङ्गापन्नपक्रान VII ततः प्रटुचिः एतदा पद्यशक्रविषयं | शररण्येऽनदके राजौ चौर-व्याघ्राकुले पयि छा मूत्रपुरोषं तु द्रव्यदस्तो Walia शो Weald प्रथमं पादौ प्रक्तालयेत्ततः | उपस्युश्य तद्‌ ज्यच weld प्रदितिमियात्‌

edd चतुवेगंचिन्तामशे परि गेषखण्छे [१० ae}

इति दस्य तिस्मरणात्‌ | माकंण्डयस्तु शोचमप्यनिधायैव का्येमित्याद | पक्रान्नेन welda मूचोचारं करोति यः श्रनिधायेव तट व्यमङ्गे छवा समा्चितं भो चं छवा यथान्यायसुपस्यश्य यथाविधि | अद्धमभ्युत्तयचेव द्धत्याकंस् THA | TATA वा तस्माच्छशं श्रुद्धिमवाभुयात्‌ दत्याचमननिमित्तानि qq दिराचमननिमित्तानि।

तच याज्ञवरक्यः | कात्वा पीला चते सुपे भुक्ता रथ्याप्रषषपणे | श्राचान्तः यनराचामेद्वासो विपरिधाय च॥ पेटोनसिः | YA चला wal वासश्च विपरिधाय कलिलकासश्वासागमे रथ्या चत्वर-शमशानाक्रान्तेस्वाचान्तः पनरा चामेत्‌ | मन्व ङ्गिरोा्टदस्पतयः | सुधा चला yal निष्टीगयेक्रानतानि च। पोवपेाश््येव्यमाणएश्च आचामेत्‌ warty सन्‌ | ्राचामेदित्यनुटन्ी गौतमः Gat भुक्ता PAT पुनः | भोाजनविधौ दारोतः।

१० a |] arene परिभाषाप्रकरलम्‌ | ९९७

NATTA पुरुषं मूचपुरोषे रथ्यामाक्रम्य श्मशानञ्चाचान्तः FA राचामेत्‌। पठोनसिः।

रथ्यामाक्रम्य BAGG: पञ्चनखाख्नेदं स्पष्ाचान्तः पुन- राचामत चण्डालस्खच्छसम्भाषणे | शङ्खः-लिखितौ |

लान-भोजनकालेष्वाचान्तः पृनराचामेत्‌।

ATTRA: | भोच्यमाखस्त॒ wear द्विराचामेत्‌ दिःपरिग्टज्यात्‌ सरदुपस्प॒ त्‌ | व्यासः |

mara पाणि-पादौ तु भु्ानो दि रुपस्यशेत्‌ | कूमेपराणे |

mara पाणि-पादौ तु भुन्ञानो दिरुपस्प॒शेत्‌ |

Wat दे9 समासोनो भुक्ता दिरुपस्पशेत्‌ वसिष्ठः |

भुक्ता BAT Bar Tal चाचान्तः पुनराचामेत्‌ वासश्च परिधाय

sitet dey विलोमको | करूमपराण |

atet fatraat wer arerfa परिधाय च।

VaTAA-TH SUTRA श्रक्रभाषणे

छोविलाध्ययनारम्भे कास-श्चासागमे तथा

चत्वरं वा श्मशानं वा समागम्य दिजेत्तमः

egs चतु्गचिन्तामणो परि शेषखग्ड [१९० अ० |

सन्ध्ययोरुभयोस्तदद्‌ा चान्ताप्याचमेत्‌ पनः शङ्खः-लिखितो | सच-पुरोष-छोवनादिषु प्रक्तवाक्याभिधानेषु waa aa | बोधायनः | भोजने wad erat उपदारप्रतिग्रहे बिभंक्तणकाले दिराचमनं wa व्यासः दाने भोजनकाले सथ्ययोरूभयोरपि | श्राचान्तः पनराचामेज्जप-दहोमाचनादिषु दति दिराचमननिमित्तानि। प्रय Agate | तच ब्रह्माण्डपुराणे श्रादमारभ्यमानस्त प्रच्याख्याङ्न्नौ करौ तथा | श्रह्धिः wafangifa दिराचामेद्रडममुखः ततस्तु मण्डले भदे दिजाः प्रत्तालिताङ्च्रयः कुय॑राचमनं fea मण्डलेोत्तरतः खिताः 1 श्राद्कन्ताथ योऽपि समाचम्य यथाविधि | दभपाणिश्च दभु ब्राह्मणानृपवेग्येत्‌ NS सत्यव्रतः | त्षालिताङच्रिषु विप्रेषु दिराचान्तेषु खयं | धोतपाद; wqata कन्ताप्याचमनन्ततः माकंण्डयपुराणे |

१० We || mere परिभाषाप्रकरणम्‌ | ege

श्राचान्तः पनराचम्य दिजपादावनेजन

विधाय पनराचामेत्पारौ ware यत्नतः HIGHS: |

RIB गन्धमाल्यादयैविश्वान्‌ दवान्‌ faeafe

aaa चाप्नोकरणं कुवत Geared: i Sivia{a: |

जलपवैन्ततो TAT गन्धादौन्यनुपू वंशः

आआचामेदाचयिला F पृणतामच्तनस विष्णुपुराण | पिन्‌ easy गन्धादयेराचम्याथ दिजाग्रतः | सौवण-राजतादरीनि भाजनानि निवेशयेत्‌ ब्रह्मपुराणे लध्येदानानन्तरमेव श्राचमनमुक्त जलं चौरं दयि चतं तिलं तण्डुल-सषेपान्‌ | कुशाग्राणि पुष्याणि दत्वा चामेर्पुनः स्यं श्रादित्यपुराणे asfazrat दति प्राज्ञो qed विकिरेत्ततः खयमाचम्य विप्राणमपोदद्यात्‌ सरुत्सरुत्‌ विष्णः | उच्छिष्टसमोपे तिलादकेनाभ्यच्छा संछकतप्रमोतानामन्नं विको- ara grea afd एच्छत्‌ | संवत्तः zfaufaga: fear विकोखेन्नं ततो भुवि। 122

E90 चतुवेगेचिन्तामणो परि ेघखण्डे [९० ae |

faferea श्राचम्य ततो मधमतौजंपेत्‌ आदित्यपुराणे 1 faxsfaaad कलवा पिद्रणामनुपूत्च्ः | तया मतामदानाञ्च कग्यादाचमनं ततः i कात्यायनः | निरूप्य प्रयतः पिण्डानाचम्योदकपरौत्य | नमस्ववीत WRT पृजयेचैकमानसः विश्वान) निधाय पिष्डाने सपृज्ये गन्ध-माच्यादिभिस्ततः | उपस्प॒शेद पस्तञ्च देशं परोद मत्सरः अभ्निपराणो गन्छ-माच्यादिभिः पिण्डानमभ्यच्याचमभ्य daa: | ¡दजदस्तेष्वपो दद्यात्‌ सपेष्याः साक्ततास्ततः \ दस्ति, | सम्य ततो विप्रान्‌ सौमान्तमनुगम्य प्रत्तालिताङच्िपाणिश्चि द्िराचमनमाचरेत्‌॥ पाराशरः | श्राद्धं समाप्य विधिवत्‌ faasy ब्राह्मणानपि | दिराचभ्य प्रकुवौत वेश्वदेवादि Sayan ^ तदेतदाचमनसपतकं समासेनाइ सङयदकारः 4“ sat विपराङा्रिभो चान्तेऽभ्यने विकिर छते पिण्डान्‌ दत्वाचयिला विसच्छ ब्राह्धर्णास्तथा

v

१० अ० || SSH यरिभाषाप्रकरणम्‌ | E92

्राचामेच्छराद्क्ता तु स्थानेऽव्वेतेषु was |

च्राद्यन्तयाद्विराचामच्छषषु तु WGA | गोभिलः

gra चावसाने दिराचमनमिष्यते।

अन्यच पिदका्यंषु सरृदाचमनं Ra रच HATA

द्धारम्भेऽवसाने पादशो चाचनान्तयोः

विकिरे पिण्डदाने दिराचमनभिव्यते। इति तथा |

श्रादावन्ते तथाचार्यां विप्रपादप्रशोधने।

विकिर पिण्डदाने षड्धिराचमनं wafafa =

aa waa पिण्डनिवेापानन्तरमुदगावन्तनात्‌ पुव श्राचमन विद्यते faq गन्धादिदानान्त सकलमपि पिण्डदानम्रयोगं समाप्या चमनं क्रियत इति, दति आआद्धाचमनानि। च्रयाचमनापवादः |

तच याज्ञवलक्यः |

मुखजा विग्रषो मेध्यास्तयाचमनविन्दवः

Wy चास्यगतं Vaan त्यक्ता ततः Wes

"मुखजा: मुखान्निःखताः, "विप्रुषः" दे्मविन्दवः, "मेध्याः"

नेच्छिष्टतामापादयन्ति निष्टो्योक्वानृतानि चति faegaaa च्राचमनविघानादनाचान्तस्ाग्रुदधता ज्ञायते विघ्रषामपि मुखान्नि-

ESR ugaitanaar परि रेषखंग्डे [९० चर

रमणं निष्टौवमसमेव श्रतोऽचापि प्राप्तस्याचमनस्यापवादाथमिद- मुच्यते तथा च्राचमतो प्तादधोऽङ्गलिविवरेः पतन्त उदबिन्दवो- ऽपि मेष्याः। श्मश्रुः Geeta, तत्‌ sera सुखान्तःप्रविष्ट श्रपि मेध्यं! दन्तसत्तमण्यन्नादिकं अ्रनाचामन्नपि wheats farsi Wi तु मलस्पश्निमित्तमाचमनं HATA |

तथयाचापस्तम्बः

यद्‌ास्यादधिन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विदितं ये wat तेष्वाचामेदित्येक इति |

"उपलभ्यन्ते" संस्पश्यन्ते

Bava गोतमः, मुख्या faye उच्छिष्टं कुवन्ति चेदङ्गे निपतन्तति। वसिष्ठोऽपि | मुख्या faye उच्छिष्टं कुवन्यनङ्गसिष्टाः | मन्रपि नाच्छिषटं कुवते मुख्या विप्रुषोऽङ्गं यान्ति चाः | श्मश्रूणि गतान्यास्यन्न दन्तान्तरधिष्ठितं ‘amar दन्तानां मध्ये fag ati “अ्रधिष्ितं" संसत | श्राचमनविन्दयो मेष्या Te तच विश्षमाद मनुः | gated बिन्दवः पादौ आचमयतः परान्‌ भौ्भिकंस्ते समा ज्ञेया तैर प्रयता भवेत्‌ | पच परानाचमयतः पादाविति सम्बन्धः | य. wa श्राचमनं ददति तस्याचमयिटदस्तपतितैरुदविन्द्‌-

९० ue || aren पररिमाघाप्रकरणम्‌ ९७३

भिर्यदि पादौ स्येते तदासौ नाश्एुचिः। यतस्ते भोभिकैः समाः यथानपदतायां भूमौ fear काञ्चिदुदकमात्ाः Wet एव- मुच्छिष्टदस्तात्यतन्ताऽपि ते शरद्धा wae! आचमयितुरेवा ्रद्यभिधानादाचमनकन्तुरन्येषां समो पञ्यानामाचमनविन्द सयं भवत्येवाप्रायत्यमिति ज्ञायते | बोधायनेपि gaia विन्दवः पादौ यस्याचामयतः परान्‌ | बैरच्छिषटभावः Urea भोभिकंः सद वसिष्ठोऽपि | परानप्याचामयतः पादौ या विप्रुषो गताः | ताभिनीच्छिष्टतां याति शम्या तास्तु समा; समृताः दति॥ Ha पा दयग्रदणएमवयञान्तरस्यापि प्रदभेनायं तथा aa: | प्रयान््याचमतो याश्च शरौरे विप्रो नृण उच्छिषटदोषो mea ufaqerg ताः war: दति एते ्ठम्यभिघातोत्यिता शुद्धाः नान्तरालस्पष्टाः यथादइ पेटोनसिः भूमिगता fara: ater: gat: fage: ष्द्धा विलेमक्ति- सनव्वाचामेदिति सुखप्रविषटैः सश्रुभिनाच्छिष्टतेति देषलेऽप्याइ | watay सुखाविष्टैराणरं नोपदिश्यते qa पिशेषमादइ STIs: |

७8 चतुवेगंचिन्तामणे परि ेषखण्डे [१० we

भ्यश्रभिरुच्छिष्टो भवत्यन्तरास्ये सद्भियावन दस्तनापस्पुशन्ति हइस्तयदणमवयवन्तरस्यायेपलचणाये श्रङ्गान्तराणामपि सुखमलस्पर्े श्राचमनविधानात्‌। यच्च॒ दन्तसक्तस्य त्यागमातचेणेव प्रागश्एचित्व- सुक्र तत्‌ स्वयं च्युतदन्तसक्रविषयःमति ज्ञेयं “खस्तेषु तेषु नाचा- amet संख्रावणच्छ विः" दति बोधायनस्मरणात्‌। शसंश्रावणं' सुखात्‌ वददिनिरसनं |

खयं प्रच्य॒तस्य निगिरणाद्‌उ शद्ध रित्याद मनः

परिच्यतेस्ववस्थानान्नि गिरन्नेव तच्चि;

‹निगिरन्‌' sar प्रबेश्यन्‌ निगिरण-त्यागयोखु विकल्पः गौतमोऽपि |

च्युतेव्वाश्राववदिद्यान्निगिरननेव तच्छ चिरिति

'आआश्रावः' quien, तत्‌ यथा च्युतमघयष्रएचि भवति तद्र दित्यथैः। निगिरननेवेत्येवकारात्‌ चवेएक्रियायां “जअ चामेचवेखे नित्यं” एवं विष्एनेक्र माचमनं कत्तंव्यमेव बलात्मचापिते तु दन्तलग्न arama “भोजने canis निदत्याचमनं चरेत्‌” दति देवल स्मरणात्‌ |

दन्त्दपरिच्य॒तन्न्ना दिकं दन्तवन्नेच्छिष्टं करोति

तदाद बोधायनः | | ्रयाणदादरन्ति दन्तवद्‌ लग्रषु यद्ष्यन्तसुखे भवेत्‌ | श्राचान्तस्यावशिष्टे स्याज्निगिरन्नेव तच्छचिः वसिष्ठः |

१० we ।| area परिभाषाप्रकरणम्‌ | EOL

WAAATAT: | दन्तवद्‌न्तलग्रे षु यचा्यन्तर्मुखे भवेत | ्राचान्तस्यावशिष्टं स्यान्निगिरन्नेव तच्छवि; डारोतः। दन्तवद्‌न्तलग्रेषु यचाप्यन्तसु खे भवेत्‌ | sae स्यान्न गिरन्नेव तच्छचिः॥ पेटोनसिः | दन्तवद्‌ न्नलग्रानां दन्तान्तरगतेषु निगिरननेवान्तमुखं WE: दन्तवदृन्त लग्रेषिति रसानृपलब्धौ स्यां वेदितययं तचाद शङ्खः | दन्तवदन्त लग्नेषु रसवजमन्यच जिङ्ाभिमथेनादिति। चन्यतेत्यादिरसानृपलन्धावपि जिह्णाभिमशने सत्यग्यचिवमित्ययः | मन, दन्तवदन्तलग्नेषु जिद्धास्पशे शरचिभवेत केचित्त जि्णामिमश्नेऽपि यावच्चपतिने भवति तावनाप्ररविरि- त्याः | तथा गौतमः | दन्तचिष्टेषु दन्तवदन्यच जिदह्ृाभिमषेनात्‌ प्राकच्यतेरित्येके | ८“दन्तवदन्तलद्नं इत्यनिदय्येलेपाभिप्रोयं | तथा Saw: | दन्त लग्रमसंदाय्ये लेपं मन्येत दन्तवत्‌ | तच बहशः कुयार्‌ यन्न मुद्धरणे पनः

चतु वगचिन्तामखो ofxetuee [१० wet

भवेद भौ चमल्यथं टणएवेधाटुव्रणे ad शातातपः aria फले HA yey GF तयेव aaa चेवृदण्डे नाच्छिष्टो भवति fest: i सहऽ छताचमनस्यापि यो ₹दस्तादिलग्रो भो जनसह: षरचिंशन््रते | ताम्बूले फले चैव yeas दन्तल्मस्य dai नेच्िटस्त्‌ भवेन्नरः त्वग्भिः पैम लपुष्येसूणकाष्ठम यस्तया | सुगन्पिभिस्तया द्रवैनाच्छिष्टस्तु भवेदट्िजः दन्तलग्रस्य san जिङ्येति a9: | परार. | ताम्बलेदुफले चेव BRAT लेपने | मधुपक सेमे नेच्छिष्टं मनुरन्रवोत्‌ श्र ङ्गिरसो ¦ मधुपक सामे YAU प्राणाडतोषु च।

नाच्छिटस्त॒ भवेद्धिप्रो यथातेञचनं तथा

sufafa प्राणाडतिसन्निधानादष्टतापिघधानमसोत्यादिनेदकपाने ana भुक्रवानपि waren प्रति नाच्छष्ट दत्यथः। वसिष्ठः |

प्राणडतोषु समे मर्धुपकं तथेव श्रास्यहामषु सवेषु नाच्छि्ठो भवति दिजः

१० ae | BSR परिभाषाप्रकरमम्‌। 9

-श्राख्यदहेमेषु" दष्टावशिष्टभच्छेषु | दत्याचमनापवादः

्रयाचमने निषधः |

तच Etta: | नायज्ञोपवोतौ सुक्रग्रिखो तिष्ठन्न eae जन्पन्न विलेकयन्नावि- लोाकिताभिरद्धिनीष्णाभिनं कलुषाभिनं फनाभिने wag दाभिराचामेत्‌। “तिष्ठन्‌ aaa: "विलोकयन्‌", fea दति शेषः तस्मिन्नेव जले निजप्रतिमिम्ब वा | श्राचामेदित्यन्‌रन्तौ ्कलिखितौ | a तिष्ठन्न प्रणतो नाङ्गलिभिनं gem कुव्क््नाधोतपादो नायनज्नापवोतौ मुक्रग्रिखिः। बोधायनः | नाङ्लोभिने सवद दाभिनं सफनाभिन क्ाराभिनष्णाभिनं कन्‌- षाभिरद्धिन waa विलोाकयन्न प्रका प्रणतो सुक्रिखो नायक्र- श्खोनाबद्धकच्छा वदिजानुर्पस्पुशेत्‌ | Qe: wears: | तथा | पादप्रचालनोच्छषेण नाचामेन यद्याचमेद्ध भो gra यिवाचामेन्‌। श्रापस्तम्बः वषधाराखाचामेत्तया प्रदगादके तप्ताभिश्चाकारणात्‌ | प्रदरः कि्िदिभिन्ननिखरौग्डतोग्डभागः। “sara रोगा-

दिकारणमन्तरेण | 123

ger aqantamaant परि ेवखन्डे [yo wey

तथा नान्योदकरशेषेण ganar कुवौ ताचामेद्रा पाणिख्ुभे- नोदकेनैकपाण्यावजिंतेन नाचामेत्‌ श्राचामेदित्यनटन्तो गौतमः Waar जलेन | वसिष्ठः ब्रजंसिष्ठन्‌ शयानः प्रणतो वा नाचामेत्‌ | श्राप्द्म्ब. | तिष्टन्ाचामेत्रही वा | Wea: |

नान्तवासा निवासा नाश्र कुवन्नासमपाद श्राचामेत्‌ गोतमः | ना्ञलिना पिवेन्न तिषठन्नानुद्धतेनोदकेनाचामेत्‌ पश्वनखेन

पिग्दिव्यथः। श्राचामेदिव्यनढन्तौ वषिष्ठ वणे-रखदुष्टाभियीश्च स्यरश्यभागमाः हारोतः |

विवण गन्धवत्तोयं फनिलश्च विवजेयेत्‌ | शङ्खः | विना यन्नोपवोतेन तथा सुक्रशिखो दिजः | शरप्र्तालितपादस्तु श्राचान्तोऽप्यश्ुविभवेत बदिजानुरूपस्ृश्य एकदस्तापि तेजेलेः | सोपानत्कस्तया तिष्ठन्नेव श्रुद्धि मवाक्रुयात्‌

१० wet] डकल परिभाषाप्रकरणम्‌ |

श्राचामेदित्यन रन्तौ देवलः | गच्छन शयान FT SAA परान्स्युशन्‌ | दसनत्नैव वा जल्पन्नात्मानञ्चापि वौच्तयन्‌ केशानौ वौमधःकायं स्यु्नन घरणोमपिं यदि wafa चेतानि wa: प्र्तालयेत्कर्‌

‘wera प्रचलन्‌ |

तथा

सोपानत्को जलस्थो वा सुक्तकेशोऽपि वा पुनः amin वापि नाचामेदस्तेणवेष्य वा fae: ध्म शदे शेऽपि वेष्टनवान्‌ “उष्णोषो। व्यासः | fac: प्रात्य कण्ठं वा सुकरकच्छ शिखोऽपि art श्रवा पादयोः भो चमाचान्तोऽप्यग्र चिभवेत्‌ श्रपः पाणिनखायेषु श्राचामेद्यस्तु ब्राह्मणः | सुरापानेन तन्तुस्यमित्येवग्डपिरब्रवोत्‌ विष्णः। गच्छन्न शयानश्च स्थितः प्र एव च। UNS दसन्‌ जन्यन्न -चाण्डालद शने faq? seria, “न स्पृशन्‌" अन्यमिति शेषः | गोभिलः | नान्तसेयैकरेशस्य कत्वा चेवोत्तरोयतां

ESE

श्राचासेदिति शषः | “WaT? च्रधोवाषः, यस्याधोवस्मैकरेश्ख

८७ चतुपर्मचिन्तामणो परि गेषखमर्डे [reo ° |

प्रथमपरिधानसषमये मन्लपुवमुत्तरौयता afar तदिषयमेतत्‌। दितोयवस्ताभावे डि परिधानवस््ोत्तराद्धस्येवाररोयतं क्रियते ‘“cagatarl भवति तदटवेान्तरवगेण प्रच्छादयति" दति समन्त्रकेा- तरौ यग्रणविधेरनन्तरं पारस्करस्मरणणत्‌ समभ्बत्ेः षए द्रा श्रव्येकषदस्तेश्च दत्ताभिमं कदाचन आ्ररूढपाद्कञ्चापि aga fanaa atta: | | बहिजानुस्वरया नासनस्थो चोयियितः। पादुकाखो नाचित्तः Nhe प्रयतमानसः भुक्तासनस्थोऽथाचामेननान्यकाले कदाचन

विना यज्ञोपतौतेन तथा धौतेन वाससा | मुक्ता frat वाचान्तस्य कृतस्येव एनः क्रिया साष्फीषो aE: प्रौढपादश्च यानगः | | दुद शे Way नाचामन्‌ श्द्धिमाभ्रुयात्‌ 'बद्धपयेद्धः' वस्चादिना वेष्टितिजघनभायः | प्रोढपादलक्षणमादइ गोभिलः रसने रूढपादो AT SAAT HFA | छतावसक्तिका By प्रौढपादः Baya i योगपट्राङतिना वस्तेणावेष्टितण््ठ-जान दयमवस्छानम्‌ “त्रवस- ` करिका ‘naz’ पादाग्रं

१० ° ।] Tene परिभाषाप्रकरणम्‌ ८१, ज्रद्धाण्डपराणे कण्टे शिरो वा प्रारत्य रश्यापणगतेाऽपि वा। SHA पादयोः शौ चमाचान्तोयप्रर चिभवेत्‌ ‘gram, क्रय-किक्रयभूः = कौभिकः। श्रपविचतकरः कञ्चित्‌ ब्राह्मणो उपस्युगेत्‌ | Baya तस्य तत्छवं भवत्याचमनं तथा विष्णः। sited जले तिष्टन्नाचान्तः प्ररचिताभियात्‌ | BIAS समाचान्तो इष्यति जान्वारधस्तादाचमननिषधान्नानुमाचेष्यविरुद्धमाचमनमिति ज्ञायते नदाद जाद्रक्यैः | जानमात्रे जले तिष्ठन्नारोनः Wee स्थले | सवतः एटचिराचान्तस्तयोस्त॒ युगपत्खितः (तयोः जल-सखलयो रित्यथः | श्रतएव Beta: | जलस्थो वा स्थलस्था वा दयोग waa: fea: जलस्था AMAA WAT: स्यलकमेसु | उभयोस्ढभयस्थस्तु anafanateaya यदि जलस्थित श्राचमति तदा जलृत्य एवाधिरृतोभवति | यदा तु BUG: तद्‌ Yaa] एव, यदि प॒नरुभयस्यः तदोभयोरपि क्रियमाणेषु कमंसखधिङूतो भवति

E<R चतुवेगचिन्तामगे ufctega [ro *।

दक्तोऽपि | लात्वाचामेटयदा विप्रः पादौ कृवा जले Ba उभयोरप्यसो WE: ततः काय्तमो भवेत्‌ यमः | श्रपः RTGS श्राचामति वे दिजः ) सुरां पिवति सुव्यक्तं यमस्य वचनं तया उद्धत्य वामहस्तेन यत्‌ पिवेत्‌ ब्राह्मणोजलं सुरापाणेन AAS मनुः खायश्भुवोऽत्रवौत्‌ aa विश्वः कूमपराणे दशितः वामरस्तनेो दत्य पिवेत्‌ वक्रेण जलं ‘amy weafa wa: | श्राख्यायनिः | श्रलावतासषपाच्र्य करकस्य च्च यत्पयः | WANA खयमाचामन्न तेनाप्रयतोभवेत दागलेयः |

करकालावु काष्ठेन तास्र-चमेपुटेन स्वदस्ताचमनं कायं सेहालार्पांश्च वर्जयेत्‌ कर्पते यत्तोयं यत्तायं तास्रभाजने। wae राजते ठेव नवाप्दयेन्त afefea

दत्याचमननिषेधः |

च्रयाचमनोदकानि

१० ae |] ख्राद्कच्वये परिभाषाप्रकरणम्‌ | ९८४

ते मनु: | AUTH ATS Ay धमतः | शोच्य : सवेदाचामेदासोनः HATS: I श्रनष्णाभिरित्यचाभ्रिसंयो गजमोष्णय प्रतिषिद्धयते | ““श्रनम्नयष्णाभिरफनिलाभिरश्एदरेककरावजिताभिरचाराभिरद्धि- राचामेत इति विष्णस्मरणान्‌ | शश्रदषटाभिः' श्रमेष्यसंसगादिदोषरडितानिः। घमुपस्येदित्यनुढत्तो याज्ञवस्क्यः | afay प्रङतिम्थाभिदौ नाभिः फेनवुदुदैः प्ररतिस्थाभिः' श्रविछतमन्ध -वण-रसाभिः शर्धः |

ata: षमुद्धताभिस्त दोनाभि HATES: वङ्िना तप्नाभिरक्ताराभिरूपस्य॒शत्‌ उद्धतग्रदणं जलाम्रयस्धानामपां सुखेन ed निराक तु| गोतमः | g gaat नाचामेत्‌ श्राचामेदित्यनुरो शङ्खः-लिखितो | उद्धतपरिपूताभिरङ्खिरवेचिताभिरकाराभिरनधिश्रिताभिरफना भिरबद्दाभिः | ^परिपतामिः' वस्तपरिख्ताभिः। “wafufsatia.’ अ्रवद्धि- तत्नाभिः। श्रापस्तम्बः |

चतुवर्मचिन्तामसौ परिथेषखण्डे [९० mel

€<

श्मिगताखपस्वाचम्य प्रयतोभवति यं वा प्रयत श्राचामयति। प्रदरेादकेन नाचामेदित्य॒क्तं तच विशेषमाद | वसिष्ठः | प्रदरादपि या गोस्तपणाः स्यः ताभिः श्राचामेदिति शेषः श्राचामेदित्यनटनत्तौ पैठोनरिः |

MIST AT फ्रनाभिरवद्‌दाभिः। ‘ayzatfay श्रपक्राभिः। एतचानातुरविषयं Sava यमः

राच्रावनीक्तितेनैव Ween मनो षिणणं | उद्केनातुराणाञ्च तथोष्णेनेष्एपायिनां (उष्एपायिर्ना", श्रा तुराणां, पनरातुरमाच्राणमित्यथः यच पनस्क्रलक्तणा श्राप लभ्यन्ते तच कथमित्यपेचिते देवलः | येषु दशेषु येदेवा येषु देशेषु ये दविजाः | येषु देशेषु यत्तायं या येव श्ठत्तिका येषु स्थानेषु यच्छी चं घमाचारख BTW: | तच तान्नावमन्येत HRT तादृशः ` Wastes यावद्यामेन wala तावन्नाचामेदित्यादइ यमः तावन्नापस्पुशदिद्दान्यावद्रामेन स्युशेत्‌ | वामे fe द्वादणादित्या वरूण जलेश्वरः दूत्याचमनोद्कानि चरयाचमनोदकपरिमाणं।

१० we |] माडकच्तये परिभाषाप्रकरणम्‌ | ee

तच्च मनः | इद्ाभिः yaa विप्रः कण्ठगाभिस्तु ofa: | वेश्यो द्धिः प्राशिताभिस्तु द्राः warfare: इदयं गच्छन्ति प्रा्ुवन्तो ति ert, ‘Gad’ पविचतां प्राप्नोति "कण्टगाभिः" कण्ठमाचस्यश्नि भिः, श्छमिपः दचियः ््राि- ताभिः" सुखान्तःप्रवेशिताभिरपि कण्डमप्रा्ताभिः, वैश्यः श्रन्तत दूति ana तसिः। समोपवचनखुान्तशब्दः | सम्बन्ध्यान्तरमपे- चते। ततश्च यच स्थाने वेश्यस्या चमनं विदितं तत्सपौ पवर्तिना स्थानेन quire: wx: पूयते वैश्छस्य सानं fast तत्घ- aaa दन्ता wal wa यद्यपि दन्तनिहितस्योदकस्य Za- तवाज्जिङास्यशाऽपरिदाय्यः। तथापि पुवपरिमाणात्‌ किञ्चिन्यूनता- न्लापनायमिरं | शङ्खलिखितौ इद यजङ्गाभिरद्भित्राद्यणः aha गण्ठगाभिः सचिवः) ताल- व्याभिर्वेश्यः। स्तौ WE: स्यशान्तिकाभिः | वसिष्ठः | ृदङ्गमाभिरवद्‌ दाभिरफनाभिन्राह्मणः | कण्ठगाभिस्तु whe: प्रदिः वेश्याऽद्धिः प्राशिताभिः स्वौ ex: ख्यष्टाभिरेव तु शङ्खः विप्रः Rafa warfa: कण्ठगाभिस्तु afar: | तालुगाभिस्तथा वेश्ः WX: स्यष्टाभिरन्ततः।

देवलः | 124

९८१ अतुव्मचिन्तामशे परि ेवखण्डे [९० we |

श्र पोतासु इदयं Was ब्राह्मणः परएचिः | राजन्यः कष्डमास्छं वै वियद स्पशनाच्छटुचिः॥ पैटोनसिः | इद यङ्गमाभिरद्धिनेाद्यणएः। राजन्यः कण्ठगाभिः। श्राखं HTAT- भ्विश्यः स्वी इद्रः सयष्टाभिः। बोधायनः। ्रयाणदादरन्ति गताभिहदयं विप्रः कणयाभिः त्तषचियः whe 1 quae: प्राशितामिः स्तौ -ष्एदरौ स्पशतेऽन्ततः यान्चवस्क्य-पिष्ण | CHAM यथासंख्यं दिजातयः | Wes: स्तो एद सरुत्‌स्यष्टाभिरन्ततः हारोतः। गताभिहदयं विप्रः कण्याभिः चचियः श्रुतिः वैण्योऽन्तःपराशिताभिः स्यात्‌ स्तो-शूदरो स्यश्नाद्पि शालङ्ायनः | WY WAY हदय ब्राह्मणः दरटद्धिमाभ्रुयात्‌। कण्डं राजा नाभो वेश्यः श्णद्र-स्तियोऽन्ततः प्द्राधिकारे गोतमः। ्राचमनाथे पाणि-पादप्र्तालनमेवेके इदयङ्गमादोनामपि परिमाणमादह्ाशनाः | माषमनज्ननमाचा इद्‌ यज्ञमा भवन्ति

९० we || eae परिभाषाप्रकरणम्‌ |

(ड >~

ACHAT कण्ड-ताल-दन्तगास्ताभिसैवर्णिकाः स्ती-

पद्‌ खाचामेरन्निति | भरदाजाऽपि ¦ माषमञ्ननमाचास्तु dq जिः पिवेदप दति इद यङ्गमानां परिमाण्ज्ञाने प्रकारान्तरमाद कण्वः | संहताङ्गलिना तेयं ख्दौला पाणिमा दिजः | सुक्ताङ्ग्ट-कनिष्ठे तु गेषणाचमनञ्चरेत्‌॥ दत्याचमणेदक्परिमाण | श्रयाचमने दिङ्नियमः। तच रद्धपराशरः। sara std ware पादौ ext wena: निबद्ध श्खिकच्छस्ठ प्रागु दङ्ुख श्राचमेत्‌

पाद्प्रचालनमाजद्गमूलात्‌, दस्तप्रच्ानमा मणिबन्धात्‌ कर्यं | “er मरिवन्धात्पाणौ ware श्राजदुनर््यां पादौ" दति दासैत- स्मरणात्‌ | ““इत्येवमद्धिरा जान ware चरणौ एथक eet चा-

मणिबन्धाभ्यां पञ्चादासोत संयतः” दति देवलस्मरणाच |

श्खिा' चूडा परिधानवस्तगद्यसं सक्रोऽञ्चलः "कच्छः" तश्च + ~ ¢ ¢ परत्येकममि निबन्धनं करिदेशं निगूहनं प्रागु दञ्जुख दति quam. - सम्बध्यते | अतः प्राङ्मुख उदद्खो वाचामेदिति | विगरद्चैवं। प्रागु- दञ्चखमस्येति चैष दन्दगभा asatfetia वाच्यं इन्दगम॑तार्या ५५ समाहारे तावत्छमासान्तेनाकारेण भवितव्य इतरेतरयोगोपि qea | fe यगपम्रागदञ्चखता सम्भवति तच कशिदाचमनभागः प्राञ्ज - WS wh

६८८ चतु्दमंचिन्तामगो परि शे षण्ड [१० wo |

खेन कर्तव्यः | afaqeqetanaia ahem श्राचमनं, दिग suze, येन परस्यरापे चे दिशो सम्बध्येयातां नापि दक्षिण WAT AMAA MESA AAT AT दिशोवाचकलत्वेन प्रसिद्धः, येन दिक्मासवङनो दपूवको बहतो दिविन्नायेत | तस्मान्नायं टन्यन्तर- गौ asaife: | श्रतोऽच प्राच्युदोच्यो विकल्पः। यथा बद्र थन्तरं साम wales केषु चिदद.सु हत्केषुषिद्रथन्तरं लेकंकस्िनेनि खमस्तोभयसामलमिति | तथाच याज्ञवस्क्यः |

gas] NA SH उपविष्ट उदद्युखः

mat argu तीर्थेन fear नित्यमुपस्युभेत्‌

“्रन्तजान्‌" जानुनेमष्ये दरो छल, श्रुतो" श्रष्ठचिद्रव्यासंसयट ‘Sy भुवि नापानच्छयनासनादौ “उपविष्टः श्रासोनः, खितः, शयानः, HEART | MTA? प्राङ्मुखः | दिजग्रणात्‌ स्तोष्एद्र यो- aa नियमा इति विज्ञायते “नित्यं सवकालं, च्राश्रमान्तरस्थोऽपि शङ्खः

asta at देओ उपविश्येन्र दि्यृखः | SEAT वा प्रयतो दिशश्चानवलेकयन्‌ गौतम-बौधायनौ WISTS SIH वा भोचमारभेत्‌ | वसिष्ठः 1) प्राम्बोदग्बासोन श्राचामेत्‌ | इारोतः

१० we |] श्राडकस्त्पे परिभाषाप्रकरणम्‌ | exe

पाणि-पादौ प्रचाल्योत्कम्य afd प्राञ्युख vaqet वोपवि- vay: पिवेत्‌ | विष्णः

eat ZH खासौनेाऽन्तजान्‌ः प्रान्न्‌ उदङ्मुखो वा तन्मनाः सुमनाखाचामेत्‌ | ्रङ्खः-लिखितो |

प्राञ्च्‌ VTS वा wat देश उपविषटाऽन्तजोनुरुपसयुशेत्‌ | शरान्यभिमुखत्वमप्याद दारोतः |

दैशान्यभिसुखो wat: win यथाविधि

aa मनव्य-देव-पिटकायु दिगव्यवस्यामाद पेठोनसिः

अथ aaa | प्राङ्मुख उदश्मुखो वोपविश्वान्तर्व स्तौ कछला WET श्रापः seq श्रामणिबिन्धनात्पाणो प्र्ताच्याभिमुख जद्मदार Ararat प्राचौनश्चेव देवानां पिणं द्चिणं खतं

“श्रमिसुखं aga’ भ्रवमण्डलास्यं | मण्डलस्यास्य THEA गिष्रपमारारृतेष्वः मध्ये नारयणश्चेति ब्मद्ारमिदन्ञगुः” इति गारडप राणोभिधानात्‌ | BATRA चोत्तरा दिक्‌ लच्छते | श्रत- श्ोदोचो-परात्तो-दक्तिणा मनश्य देव-पिद णणन्दिथः। मनच्यादिकमेसु तत्तदिगमिसुखेनाचान्तयमित्ययः | ZAGIS{ | प्रयमं प्रा खः सिवा पादौ प्र्षालयेच्छनेः उदञ्म्‌.खो वा देवल्ये Wes दिणासमुखः श्खाम्बद्धा वसित्वा निणिके वाससो al

eee चलुर्र्मचिन्तामणौ परि शैवखं्े ` [१० we;

away war च्राचामेदक्ष्यन्न विलेाकयन्निति दुत्याचमने दिङनियमः | श्रथाचमने तोयेनिवमः | तच व्यासः | बाह जान्वन्तरा Bat तौ्थेन श्टुचिराचमेत्‌ | तारणाय पापप्रमाचनाय तिष्ठतौति Temes कशित्यावनतमेा दे श्र उच्यते तरत्यनेन तोर्थमिति कचिञ्नलावतरणएमाभेः इद GAIT करतल्लैकदेरे Way तौ थंषब्द प्रयोगः श्रत: कर विगेष- तलेकदं शेनाचामेदित्यथः | पाचादिनिराकरणाथैमेतत्‌ | aa विश्ेषमार देवलः | श्रथापः प्रथमात्तोथाद्‌ रिणत्‌ fa: fade | श्र्रन्दमनवस्तावमवददिजाचवद्धद्‌ cere ब्रह्मतौथात्‌ “दचिणएत्‌' दकिणदस्तस्थितात्‌ ‘fa’ वारचयं ‘ad’ तुखकाल, अ्रव्यवधानेनेत्यथैः | ्रङ्कः-लिखितो | न्ह्मतोर्थनाचामेत्‌ विष्णः | ब्राह्मेण aaa तिःपोला दिः परिग्डज्यात्‌ | aif Way ब्रह्मा देवतास्येति fe are देवता सम्भवति | श्रदविःखक्ररूपत्वात्‌ तद्रूपतान्त्‌ केनचि द्धुैण why

डेतलादिनाध्यारोण देवता तद्धितः परिष्टज्यान्मुखमितिग्षः | बौधायनः |

९० a |] आकल्प परिभाषाप्रकरणम्‌ | ९९९६

Ra देश maar दकिणं ate जान्वन्तरा छत्रा WINS पादौ पाणौ चामणिवन्धनात्‌ arg तोर्थैनाचामेत्‌ | AIA लक्तयन्नाद | पेठोनसिः | श्रङ््टमूलस्यो रते Var arg) तोथं चिरा चामेत्‌ वसिष्ठः | rae पादौ पाणो चामणिबन्छनादङगषट मृलस्योत्तरता रेखा न्रा ala, तेन तिराचामेदशब्दवत्‌ | प्राजापत्यतोयनाप्याचमनमादइ शङ्खः प्राजापत्येन तोयन fares प्रवि; देवतोथस्याप्याचमनाङ्गतवमाइ मनः atau विप्रस्तोयैन नित्यकालमुपस्यशेत्‌ काय-चैदशकाभ्यां वा पिश्येण कदाचन विप्रग्रदणं चचियादेरण्युपलक्षणाथं “द्विजा निन्यसुपस्यभेत्‌ दति स्मरणात्‌ नित्यकालं शो चाथ कभाङ्गतेन ari कः प्रजापतिः देवता श्रस्येति ‘are’ प्रजापत्यं faem देवास्ते देवा way ‘Gay दैवं चिदशश््दादवताणि कते wide: कप्रत्ययः | कदाचनेति स्फोर-पिरकादिना ब्रह्मादितीर्थष्वयोग्यतामापननेव्वपि ‘fay faedtaa, ध्राचामेत्‌ | दत्याचमनतौयथ नियमः | श्रयाचमने AGIA |

तच विष्एपुराणे

९<२ चतुरवैगचिन्तामयो परिेधखण्डे [१० qe |

fronfearfeates पादावभ्युच्छ वे पुनः | fa: पिवेत्सलिलं तेन तथा fa: परिमाजयेत्‌

तेन सोदकेन eda दिरभ्यासेन परिण्ज्यात्‌ परिमाजेनचाच श्रोष्टसिष्टानामुदकानामपनयनं | UTICA: |

जिःप्राश्यापो दिरुन््रज्य खान्यद्भिः समसुपस्पशेत्‌ |

cata इद्धियच्छिद्रणि श्रद्धिदस्तग्ण्डोताभिः | मनः |

चिःपराश्येदपः पूवे दिरुनरव्यात्तता सुखं | खानि चेव स्पृशेदङ्खिरात्मानं शिर एव

“मुखम्‌ शओ्रोष्टद्वयं सुखशन्दस्याचेकदे शदटत्तिलात्‌। सुख्यानामेव खानामेष स्पशेविधिः सुखस्य yada | शत्रात्मानमिति इदयं नाभिं वा निदिंशति। उपनिषत्सु “seca श्रात्मानं पश्येत्‌" दूति कथ्यते! श्रता दस्यायं स्पशः रेचन्नस्यात्मना विभोरमून्तस्य स्पशासम्भवात्‌ | स्येते “नाभिमालभेतेति | व्यासः |

िःराश्येदपः od दिःप्स्टज्यात्तते सुखं पादावभ्यच्छ मूद्धानभभ्युेतदनन्तरं श्च विशेषमार za: | श्रनेनेव विधानेन श्राचान्तः प्रएुचिताभियात्‌ | प्रास्य पादौ eat चिःपिवेदम्ब्‌ Thad अनेनेवेति वच्छमाणएस्याचमनविधेः परामर्भः। उन्तरकालभेक

९० we || arama परिभाषाप्रकरणम्‌ | TS

तस्याभिधानात। Qfaafata दिवसाभिप्रायं “राच वनौङितेनेव . Rhee मनोषिण"” दति यमस्मरणत्‌ | विशेषान्तरमाद Seta: | श्रन्तरूवेाररनौकला facaitere पिवेत्‌

“अन्तः Wa, "उवाः" जानुनेः aay eet, हला चिरपः ‘ee इदयसम्बन्धि यया भवति तथा फत्कारादिश्व्दमन्तरेणे, पिवेत्‌ | श्रतएव बौधायनः

शब्दमकुवें लिरपे इदयङ्गमाः पिबेत्‌ | एतचोदकपानसुपविष्टेनेव कायम्‌ | तथाचापस्तम्बः |

श्रासौगस्तिराचामेत्‌ इदयङ्गमाभिरद्धिरिति।

faaa सद्द वैकल्पिकं |

संस्यान्तरमाद प्रचेताः

श्ननष्णाभिरफनाभिर शूद्रा हताभिरथन्दा भिस्तिश्चतुवाद्धिराचामेत्‌ गोतमोपि

प्रचो 2a श्रासिनो efad ars जान्वन्तरा छवा यन्नोपगोत्या- मणिवन्धनात्‌ पाणौ प्रास्य वाग्यतो इदयस्यु्स्विश्चतुवाप श्राचामेत्‌ पादौ ग्युच्छेत्‌

‘SCAM, ददयङ्गमाः |

एतच darea दिजाति विषयमेव स्तौ xy सरत््पष्टा- भिरिति चाञ्घवल्क्येन स्तो -ग्ुद्रयोः सछटत्वविधानात्‌ |

उपस्प्न-परिमाजंने प्रत्य बौ धायनेना्क्तम्‌ 125

९९४ चतुर्ग चिन्तपमणे परि ेषखण्डे [१० we ¦

waa xR स्तिया्चेति SHY टद्धमनना | चिराचामेदपः ua दिप्रटज्यान्ततो मुखं शारीरं भो चमन्विच्छन्‌ स्तौ-परुदरन्त्‌ सत्‌ सरत्‌ स्तौ-शरद्रमिति समादारदन्दः | श्राचमने waa सस्थानविभेष vat भविष्यत्यराे दक्तिशन्त्‌ करं BAT गोकणाृतिवत्य॒नः | विःपिेद्किणेनाम्ब fare परिमाजयेत्‌ दकिणं स्तं गोकणारूति रुला fava पिवेत्‌ द्चिणेन दृस्तेन farre परिमाजेयेदिति सम्बन्धः पनग्रदनान्‌ पवे गोकणाङुतिना दस्तेनादकं गोला ततोऽङ्ग्ट-कनिष्टे बदिःरत्य पनरपि गोकणारुति- eq कुयादिति गम्यते कथितञ्चाङ्ग्ठकनिष्टाबहिःकरणं परिमाण- प्रकरणे | स्तस्य विशेषान्तरमप्याह माक ण्डेयः | सपविचेण दृस्तेन कय दाचमनकरियां | नोच्छिष्टं तत्यविचन्त्‌ भुक्रोच्छिष्टन्त्‌ asia इस्तनेत्येकवचनमविवक्तितं ₹स्तद्येऽपि पविचधारणस्य प्रशस्त anata | तथाच गाभिलः। उभयच खतरैरदभः समाचमति यौ दविजः |

सामपानफरं तख YR यज्ञफलं लभेत्‌ यत्तं afasa |

१० we || arene परिभाषाप्रकरणम्‌ | €<#

TAI HUA Bart समाचामति यो दिजः उपसं भवत्येव रुधिरेण मलेन चेति तत्‌ केवलवामदस्तविषयं | एत्याचमने ASTER 1 रथ दादशाङ्स्पशन।

तंच सम्बन्तेः। परिष्टज्य दिरास्यन्त्‌ द्वादशाङ्गानि चालभेत्‌) सुखं नासिकादयं नेचद्रयं steed नाभिददयं मूद्ध बाड़ दयञ्चेति दादथाङ्गाणि परिमाजेनच्च चिःप्रा्नानन्तरं काय्य तथा शङ्क-लिखितो | fare दिर्मृ्य farag: श्रोत घ्राणं इदयं मृ दधान ञ्चालमेत्‌। परिमाजने सद्यान्तरमप्याद बौधायनः | चरिःपरिष्टज्यात्‌ दिरित्येके | श्रापस्तम्बोाऽपि | fatret परिग्डञ्याद्िरित्येके च्रोष्ठश्ब्देनाच agave: सलोमकः प्रद्‌ शो पिवक्ितिः | च्रयवैवेदेतिद्दास-पराणानि ध्यायन्‌ ब्राह्मेण तौयंन ओष्ठयोः सलामदेशमु न्मञ्यादिति कण्ठस्मरणात्‌। नाद्धं तो यमह मूलं देवलः |

दिस्तथाङ्ग्टमृलेन परिण्ज्यात्ततो सुखं | एतचखोष्टयोरलेामकप्रदेथे यथा eWay भति तथा विधेयं

+

eed uyaatenmar परि शेषे

[९००

श्रतएव दत्तेः | संरत्याङ्गष्ठमृलेन दिःपटज्यात्ततो सुखं नायाङ्कख्ा year परिश्ठव्यात्कदाचन(९) संम्टज्य निलामकमोष्ठदे शमिति शेषः एतच क्षालितपाणिना RAS | अतएव पेठोनसिः | अङग मलेन दिःपरिष्टज्या्निर्लपपाणिः saute: | ननिखंपपा णिः" च्षालनादपनोताचमनोदकलेपपाणिः परिमाजनानन्तरं SUIT कुयान्तदाद शङ्क; | दिःप्र्दन्या नखं पात्‌ खान्यन्ते TATA खानि सुखस्यितान्येव स्यशेदित्यार गौतमः खानि चोपस्युशेच्छषे्णानि agi दद्यात्‌ | रप इति Wa: | तानि जलेन स्पुशेदित्याद विष्णः | खान्यद्धमुदधानं wey iT | वसिष्टोऽपि। feat खान्यद्भिः संसयुेत्‌ wean निनयेत्सवये पाणौ च। mrad क्रमः। चिरपः Shear प्रल्षालितपाणिदिरेष्टौ परिष्टज्य afau- दत्तेन सव्यपाणौ जलं निषिच्य शेषेण पादो म॒द्धानञ्च प्राच्य सव्य-

पाणिखितमुदकं ग्रदोला वच्यमाणप्रकारेण सुखादोनि सस्पष्यान्ते ऽपः YHA

(१) कथघ्धनेति are |

१० ge |} Brenan afcareanencaz | eee

तदादापस्तम्ब. | zfaaa पाणिना aaj प्रोच्छ पादौ भिरञचद्धियाण्युपस्युशेचचुषो नासिका-श्रोज चेत्यथाप उपस्पशेत्‌ व्याघ्रपादपि श्रोचग्धानानि सवाणि wet चैव जलं स्य॒ त्‌ |

श्राचामन्‌ ब्राह्मणो नित्यर्मित्याद भगवान्‌ za: | व्यासः |

श्रचिएौ नासिके कणावेोष्ठौ तदनन्तरं | ततः स.शेन्नाभिदे शं पनरापश्च awa संस्पशेनान्ते पनः सव्यपाणिं प्राच्येदित्याद बौधायनः | खान्यद्धिः say पादो नाभिं शिरः सव्यं पाणिमन्ततः | प्रो्षयेदिति शेषः | तैडोनसिस्ठ पादप्रोक्णपवंकं सव्यपाणिप्रोचणमाइ | qa श्लोकः | नासिका चक्लपौ ate मुखं नाभिं ततः fac WET प्राणान्‌ यथासंख्यं पादौ प्रोच्छ ततः प्रतिः संस्प्भनञ्च सरुत्सरूदिषेयमित्याद हारोतः | दिःपरिव्योष्टो सदन ौनच्चलुः श्रो नासिकां इदयं पादो वचाभ्यच्योपस्यृश्य प्रयतो भवति नाप्रयताय wi कव्यं TATE | सख्यान्तरमयप्यादापस्तम्बः | सदु पस्पुशेत्‌ दि रित्येके |

९९८ अतुरव॑गेचिन्तामशौ परि गोषखग्डे [१० we |

कामेना विशेषेण संस्पेनात्‌ प्व कर्सव्यान्तरमाद BTA | ज्ञा तिभरैषटयकामोऽन्नाद्यकामा वा दक्तिणएचरणा ङ्गे पाणिमवस्थाप्य प्राणानालभ्य नाभिसुपस्युेत्‌। पाणिमाचमनोदकसषठकरं श्रोष्टौ ofa प्रथमं gaan कुया दित्याद भागवः ata परिष्टव्य तते सुख परिम्टशेदभभं ध्यायन्‌ श्रास्यस्पशनानन्तरमपि WATS व्याघ्रपात्‌ | are Yar कराग्रेण तोयं Gy समादितः Jaq waned विप्रः सम्यज्वि्एव्यति qq साद्ारः यन्नेशं मनसा स्मरेदिति नारायणः | aqua चाङ्गलोभिविधेयमित्याद दे वलः | ततः कुलाङ्गलिसखपभें दुकव्राण-ओरोच-नाभिषु agra चाद्धिः संप्रोच्याथ प्ररुचिभवेत्‌ स्थानविशेषणाङ्गुलोविश्षमाद Te | संदत्य तिभिः पूवं श्राख्यमेवमुपस्युभेत्‌। Bye प्रदेशिन्या घ्राणं पञ्चादनन्तरं अङ्ग्टानामिकग्यान्तु चतः पुनः पुनः नाभिं कनिष्ाङ्ेन इदयन्तु तलेन वै सशभिस्तु गिरः Waals चाग्रेण संसशेत्‌ wes पर्वमेव मद्धि ्यभ्रनमङ्गलौनां स्थानान्तरं क्रमान्तरचाद | ततोऽङ्गलिचतुष्कंण स्यु युदधानमादितः | मध्यमाङ्ग्टयोगेन स्पृशेननेचदयं एक्‌

१० we |] आआद्धकलप परिभाषाप्रकरणम्‌ | ९९

चरङ्ष्टानामिकाग्यान्त्‌ स्युशेनासापुरे कमात्‌ APSA कनो यस्या करणी संयोगतः aqua |

तजेन्यङ्योमेन नाभिं हदि तलं न्यसेत्‌ ‘ag ear, हदये न्यसेत्‌ |

पैलोनसिस्तु प्रकारान्तरेण साथवादसंस्यशेनमाद | agea प्रदेशिन्या नासिके स्युणेदङ्गुष्टानामिकाभ्याञ्च 49 कनिष्ठिकाङ्गष्टाभ्याञ्च att मध्यमिकया सुखमङ्ग्टेन नाभिं सवाभिः भिरः, प्रदेशिनी वायुरनाभिका ea: कनोनिका मघवान््ध्यमिका प्रजापतिर्निरङ्कटस्तसमान्तेनव सद स्वणि स्यानानि quia वायुः ख्यः इन्दः प्रजापतिरग्निरित्येता देवता एनं पुनौयरिति टद शङ्खस्न्यया GTA | तजन्यङ्गषटयोगेन स्प॒शेन्नासापुरदय | अङ्गष्टमध्यायोगेन quaaee aa) अङ्गछानामिकया योगेन श्रवणौ स्य॒शेत्‌। कनिष्ठाङ्गु्टयो गेन स्पृशेत्‌ BATT ततः सवासामेव योगेन नाभिञ्च दयं तथा | duns तथा शोषं श्रयमाचमने विधिः॥ ee येषां शाखिनामङ्गस्यश्नं नान्नातं तेषां विकलस्य vay येषान्त॒ तदुक्त तेषामविरेाधात्‌ वचनान्तरानुसाराच श्रङ्गान्तरोाप- स्पशनमय्यस्तोत्यवगन्तव्ये |

~~~ ~

(२) पनरसि्ति we |

६००० चतुर्ग चिग्धामलौ परि गेवखस्े [no अर |

परचाथवादमदद एव चिःप्रा्नौयाद्दन्भस्ठ' ओौताखेनास्य देवताः | बह्मा fay रुद्रश्च भवन्तोत्यन्‌ प्रशमः It गङ्ग यमुना चैव Was परिमाजनात्‌ | नासत्य-दसतौ प्रीयते YS नाखापरदये qe लेचनयग्य aa शभि-भास्करो aa तथा WS Wad चानिलानलौ सन्धयो; Waza aa सवेपवंताः। नाभिसंस्यशनान्नागाः प्रोयन्ते चास्य नित्यशः dus दये We Wad सवदेवताः मृदसंस्यशनादसख Wags पुरूषो भवेत्‌ एवमा चमनं Fat: Weare वैयाघ्रपात्‌। एवं ब्राह्मणो निव्यमुपस्यश्नमा चरेत्‌ | ब्रह्मा दिस्तमपयन्तं जगत्‌ परितपंयेत्‌

efa दादशाङ्स्यश्ेनं | दूत्याचमनप्रकरणं | श्रथ नियमाः | तच निमन्तिनिनियमस्तावत्‌। श्राद कात्यायनः

श्रनिन्दितेनामन्तितौ नापक्रामेन्‌ | -अनिन्दितेनः भोच्यान्नेन, निमन्तितो निमनग्त्यमाणः | नाप- क्रामेत्‌ निमन्त्रण नेच्छेत्‌ | किन्त तदभ्युपगच्छेदेव |

te Be I] दकल परिभाषाप्रकरवम्‌ | Yood

तथा चाङ्गिरसां दूततया समागतेनाभ्भिना तत्परिस्पद्धिनामादित्यानां वरणे @laa सति क्र दष्वङ्गिरःखग्रः प्रति वचनं शतपथे श्रूयते | सदो वा चानिन्द्या वै माटषत साऽनिन्दरेता नाशकमपक्रमोतुभिति ARTY sat नापक्रामेदिति श्रनिन्यामन््णमवश्चमभ्यगम्यभित्याद देवलः | कामं प्रतिश्रवस्तेषामनिन्द्यामन्तणे ad | श्रनिन्द्ामन्तणे aa’ तेषां निमन्तितानां काममस्ित्येद, ‘ofasa’ श्रङ्गोकार एव युक्त Teel एतच्च सामथ्यं सतोति वेदितव्य तथाच गोतमः। श्रनिन्दितेनामन्तितेन waa प्रत्याख्यानं कन्तव्यमिति | श्रनेनायानिन्दामन्तणे भोक्तमसामथ्य प्रत्याख्यानं कत्तवयमि- त्यवगम्यते श्रङ्गोरतनिमन्तणएस्याङ्गौ कारादूष्टेमपि waned सत्यतिक्रमे यक्त Tae ज्ञापयतुमाद एव विधिवत्‌ केतनं प्रतिग्द्य शक्तः सन्नापक्रामेदिति "केतनं प्रतिण््य' श्रामन््रणमङ्गेरत्येत्ययः | WATT | श्रामन्तितस्तु विधिवत्‌ ब्राह्मण इव्य-कव्ययोः; | कथयच्िदण्यतिक्रामन्‌ पापः THAT नरजेत्‌ ब्राह्मणच सुखं छला देवताः facia: सद यदन्नं समुपास्नन्ति तस्मा व्यतिक्रमेत्‌

दूति चमवदनमपि अनिन्द्या मन्तितशक्रविषयमेवेति area | 126

१००२ चतुय चिन्तामभो परि शेषखण्डे [poe |

` जायन Gearsmistas utesannufa तत्यरिकिजति a

१० mie 1] ewe परिमावाप्रकरम्‌ | १००१

निमन्लितासतु येनादौ तस्मराङ्न्ति नान्यतः तदे तत्छवमाधं विषयं ““विद्यमानघनेविद्धान भोज्यानेन निर्मान्तितः। कथञ्चिदष्यतिक्रामन्‌ पापः शरकरतां asia’ दति षटचिशन्मतेऽभिधा- नात्‌ | अ्रतोऽत्यन्तरि घनस्य बद चिणादिलाभलेभात्‌ कदाविदति- क्रमेऽपि दोषोऽस्तोति गम्यते | यस्तु ग्टहोतनिमन््णोन्यस्ममादपि प्रतिग्ह्ाति तं प्रति निषध- मार कात्यायनः। श्रामन्तितोन्यदन्नं प्रतिग्रह्येयात्‌ | ‘stated’ waa निमन्तितः, अन्यदो यादननादन्यत्‌ पथान्निम- न्लकस्यान्नं agai तर्डुलादिरूपमप्यनं प्रतिर्होयादिल्युपा- WIHT व्याख्यातवान्‌ | Wa लेवं व्याचक्तते। यच्छराद्धाथे निम- न्तितस्तदयादनादन्यदाममपि शआराद्व्यतिरेकेणापि केन चिरौ यमानं तच्छ्राद्ध)ो परल क्िताहाराचपयन्तं प्रतिश्टह्यीयादिति। यः पुनः प्रतिग््धाति तस्य दोषमाइ देवलः | aa निमन्तितोऽन्येन कुयादन्यप्रतिग्रदं | शुक्रा राऽयवा ay सुकृतं तस्य wala i 'निमन्ितः* wa मुक्ताहारः, यदि तस्मिन्नहेरात्रे gag तदा तख yaad सुकृतं नश्वति | यश्चामन्तितः रताह्ानेाष्यनागमनेन कुतपादिकालातिपन्तिं atifa we दोष त्रादित्यपराणे दशतिः | Mafaafat नैव कुयादिप्रः कदाचन | देवतानां पिदणाञ्च ciate चैव fe

१९००९ चतुवे्मचिन्तामखौ परिग्ेवखग्डे [५० अ०।

देवलः | तस्मादोषान्‌ परित्यज्य चौनेतानपरानपि | ्रद्ाचारौ sofa at श्राद्धं yaa शक्तिमान ‘er स्वौसम्भागान्यप्रतियद-पनभाजनास्यान्‌ तथा | श्राद्धे निमन्तिता विप्रो avert यदि गच्छति दातुः पाप aad यत्‌ क्या त्तत्मरतिषद्यते यसेाश्नसो | प्रामन्तितस्तु यः श्राद्धे TAU सद मोदते | भवन्ति पितरस्तस्य तं मास प्ररक्रमोाजनाः

च्रामन्तितस्तु यः WS AWA सद मोरते | दा तयहुव्कुतं किञ्चित्‌ awa प्रतिपद्यते

टृषलोशन्दः स्तोमाचोपलत्तणार्थः। सामान्येन ब्रह्मचर्यस्य विधा- नात। उषस्यन्तो दषं भत्तारं लाति Maca eff ATTA aT sea तेनायमथ; निमन्णएमङ्गोरत्य तद दयः च्या सद मोदते तस्यायं दोषः ममोरनं' edits) तन संलापालिङ्गनाद्यपि ana) दातुः आद्भकर्त, ‘ae aR पापं यत्किञ्चित्‌, ‘aaa’, तसन्‌ सक्रामति शअरभौष्टफलयेम-

मात्रमनेन निदिश्वतेऽन्यथा यच दाता पख्धत्तच कञ्चिदोषः स्यात्‌

बरह्मवेवनत-वायुपुराएयोः

६० &e || area परिभाषाप्रकरणम्‌ | १००ॐ

श्रामन्लितस्त॒ यः ate योषितं सेवते ar” |

पितरस्तस्य तं मारं तस्मिन्‌ रेतसि शेरते FATT

श्राद्धे निमन्तितो विप्रो मैथुनं योऽधिगच्छति

ब्ह्यदत्यामवाभ्रोति तिर्यग्योनौ जायते

श्रच aut खभाय्यायाग्धतुमत्यामपि रेवरादिना नियकरे-

नापि कन्तेयं तदाद SAT: |

कतुकाले नियक्तो वा नेव गच्छेत्‌ feed कचित्‌

तच गच्छन्‌ समाप्नोति ह्यनिष्टं फलमेव तु

नियुक्तं cata रागतः प्रत्यभावेऽपि दोष can भवति |

कूम्डपुराणे

मिमन्तितस्तु॒ योविप्रा ह्यध्वानं याति cafe: |

भवन्ति पितरस्तस्य भाष पांसुभोजनाः॥ यमः |

श्रामज्तितस्तु यः Be अ्रध्वानन्तरपपद्यते |

भवन्ति पितरस्तस्य तं मासं पांसुभोजनाः 1 उशनाः |

प्रामन्ितस्त॒ यः ate star वदति दिजः

भवन्ति पितरस्तस्य तं मास पांसुभोजनःः कूषमपुराएे

(१) {दज इति me |

१००८ चतु्ै्मचिन्तामलौ परि ओेषखण्ड [qo wel

श्रामन्वितस्तु यः आआद्धे gare Tee दिजः भवन्ति पितरस्तस्य तं भासं मलभोजनाः

यमः | श्रामन्तितस्तु यः श्राद्धे aad कुरूते दिजः | भवन्ति पितरस्तस्य मासं रच्छरभोजनाः SWAT: | qrafaag यः श्राद्धे nae Bad दिजः पितरस्तस्य मसं द्‌ःखम्डच्छन्ति दारुण यभेशननसो | श्रामज्तितस्त्‌ यः arg भारसुखदति दिजः | पितरस्तस्य तं मासम्भवन्ति खेदरभोाजनाः tt श्रामन्तितस्तु यः श्राद्धे feat वे कुरूते दिजः | तं मासे पितरस्तस्य भवन्ति राधराशनाः श्रामन्तितस्तु यः श्राद्धे Bard कुरुते दिजः | भवन्ति पितरस्तघ्य मासं पित्तमोजनाः

SWAT: | श्रामज्तितष्ठु यः ATE यतं संसेवते दिजः भवन्ति पितरस्तस्य तं aie मलभोजनाः तस्म न्निमन्तितः stg नियतात्मा भवेत्‌ दिजः श्रक्रोधनः भौ चपरः सत्यवादौ जितेद्धियः

यमः |

afeat सत्यमक्रोधो दूरे चागमनक्रिया |

१० अ* I] arene परिभाषाप्रकरणम्‌ | १००९

च्रभारोदहन aia: arg ऽस्योपासनाविधिः द्रे ae परस्तादगमनविधानात्‌ सोममध्ये गच्छनौ दोष ति तथा ब्रह्माण्डपराणम्‌ | सोमानमतिक्रामच्क्राद्ा्थं तै निमन्हितः। पव्यटन्‌ सोममध्ये तु कदाचिन्न प्रुग्यतोति यमः UTM TTA भाराष्ययनमैथनं सन्ध्यां प्रतिय eta अ्राद्भभुग्वजयेत्‌ सदा होमं खयं कुयात्‌ अन्येन तु कारयेत्‌ यदाद कात्यायनः | wae प्रवासे await Wes | एवमारिनिभित्तेषु दावयेदिति याजयेत्‌ हावयेदिति यद्‌गोभिलादिभिरुक्तं तदेवमादिनिमित्तवु योजये दितव्ययेः। होतुरन्यस्यालाभे भविग्यन्पराणे उक्रं quae: पिवेदापे गायत्या आआद्धसुगद्दिजः। ततः सन्ध्यासुपासोत जपेच जयादपि दूति निमन्तितिनियमाः | श्रय आद्धकत्तनियमाः |

श्रादित्यपुराण |

AEG परटविभूलाक्रो धनोऽलरितो भवेत्‌ | 127

९.७९ 9 चतुर््म्विम्ताममे परिग्यधखण्डे [Re ye 4

श्रप्रभ॑न्तः सत्यवादरौ यजमानऽय वजेयेत्‌ malt मैखमञ्चेव श्रमं खाध्यायमेव च।

"तदहः तस्मिन्‌ श्राद्धोपलरस्िते काले, निमन्टशाग्रशवि आङ्मुक्छान्नपरिणामावधिः कालेऽदःशन्दायः। “fasta: प्रायेयन्‌ भत्वा विप्रानाभन्व्य yaa) आद्धगुक्रान्पाकान्तं नियमानाचरे- न्तः ॥” इति afar |

“श्रविः, सलानादिभिः gee: | शच्रक्रोधनःः क्रोधवजितः) उपलक्तणद्ेतन्दरात्थय-दम्भादौ्नां मने रोषाणां a ्रतरितः' तका- fasta awe fe कदाचिद्‌ यथाःवत्कायानिष्यत्लिः स्यात्‌! “श्रप्रमन्तः अ्ननवधानविधरः। प्रमाएवत्यदग्यक्षियो सच्छशोपे तश्च शब्दः "सत्यः तद्र दनभौलः “सत्यवादौ' | MAM लक्षणय दू राध्वसमन- मवसोयते | मं यनं" wales ‘sa’ भागोदहनादिजनितः क्श: खाध्यायशब्देन AFA वेद स्याध्ययनमथ्याप्रनच्च faafad FAI

श्रक्रोधनाऽवराऽमत्तः सत्यवादौो समादितः।

भारमेथनमध्यानं श्राद्धकदक्जयेभ्जपं ‘at, MUG श्रप्रमत्तः' WATS AT, खाश्यायाध्ययनं | ड़ मनः | fava विषं स्तददवेलयेन्डोयनं at | WAMATY खाध्यायं क्रोधाशौचं तथानुतं ‘SU GTR | एतच नखनिरृन्तनादेरण्यपलवण्ं 1

९० |] श्रप्डकास्त्पं परिगष्षाप्रकरलम्‌ः | Fey

जावालः

AS दन्तकाष्टच GUAT HT

रत्योक्धपरान्नानि आद्धकन्ना तु वर्जयेत्‌ श्राद्ध प्रत्य दारोतः

चौोणि चाच प्रशंसन्ति भौ चमक्रो धमत्वरं ¦ देवलः |

क्रोधा fea: wer wearer: why:

समादितमनाः आद क्रियायमसछद्भवेत्‌ पेडोनसिः |

आदधे सत्यश्चाक्रोधञ भोचञ्चातवरा श्च प्रशंसन्ि।

विष्णः ard परिदरननाश्र wae त्वरां कयात्‌ उशनाः लरया क्रोधेन Bala | वराद्पुराएो दन्तकाष्ठञ्च विष्टजेद्रह्म चारो ¶एविभकेत्‌ | वायपराणे दोना नापि at mgt चैवान्यमना az: एकायमाघाय मनः ME FATS बृधः निमन्तितत्राह्मणएपरित्यागेन नाह्मणान्तरनिमन्लणप्रतिकषः; RAITT | श्रामन्तयला यो मोदादन्यञ्चामन्त्रयेद्‌ दिजः

Lore चतुर््ंचिन्तामथौ परि शेषखख्दे [no qe |

सं तसमादधिकं पापो विष्टाकोरोऽभिजायते यो ब्राह्मणो ऽन्येन निमन्तितोऽन्यस्ने ae कुरुते तस्मादाद्मणा- AMAA दुक्रल्तणणो यजमानाऽधिकं पापोत्यथः दोषान्तरमाईद नारायणः | केतनं कारयिवा तु निवारयति दुमनिः। ब्रह्मबध्यामवाप्नोति श्ुद्रयोनो जायते एतस्मिन्नेनसि प्राप्रे बराह्मणे नियतः xf यति चाद्धायणं Fal तस्मात्पापात्‌ प्रमुच्यते एनः पाप यतिचान्द्रायणं नाम चान्द्रायणएविशेषः। तरेतदङ्ञी- छतकेतनसय भोजनयोग्यस्य निराकरणे सति zea | यमः |

WHY ब्राह्मण यस्तु यथान्यायं प्रजयेत्‌। रतिरच््रासु घोरासु तियम्यानिषु जायते| हारोतः | देवे वा यदि वा feat निमन्त्य ब्राह्मणं यदि। तपयेन्न यथान्यायं तत्तस्य फलं Eta | प्रमादादिरूतं ज्ञाता प्रसादैनञ्च यत्नतः | तपयित्वा विशेषेण aq तत्फलमाभ्ुयात्‌ गौ तमस्तु श्रादकत्तेटं षलौ गमने दोषाधिक्यमाह | सद्यः श्राद्धो प्रदर तन्यगस्तत्रूषे मासं नयते fares | शराद्धं करिव्यमाणं छते वास्य विद्यत इति "चराः दाता ‘we AQUA, मासं AAA: |

१० we |] sane परिमाधाप्रकरणम्‌ | १.०१.

निमन्तणप्रति ओआद्भकमंसमािपयेन्तं ्राद्धकतुनिरादारलमा- CITT: | ate चाभोजनमासमापनादिति | निमन्णएदिने भोजननियममादइ जाद्रुकण्येः | निरामिषं सरु्ुक्ता भुक्रसवं जने we | निमन््योत पूवे दयुरुपगभ्य दिजेत्तमान्‌॥ एतेषां नियमानामवश्यकायलसुक्रमभ्नि पराणे

श्रमेयनादयः सवे नियमाः आद्धकारिणा अप्रमत्तेन HAA: Wg निरय ब्रजेत्‌॥ गृरुतरकायादुपनिपाते तु खयमपारयन्‌ यदि कदाचित्प्र-भि- व्यविगादिनान्येन श्राद्धं कारयेत्‌ तदानेन यजमानेन चेत्युभाग्यामपि नरह्मचयादिनियमा वथावदनष्टेयाः | ASH वाराद्पराए | शक्रोति खयं कतं यदा दयनवकाशतः | राद्धं भ्ष्येण पचेण तदान्येनापि कारयेत्‌ नियमानाचरेव्छोऽपि fafeaig वसुन्धरे | यजमानेपि तान्‌ सवानाचरेत्‌ सुसमादितः॥ ब्रद्मचयादि भिभरिनियमेः आद्धमक्तयं | श्रन्यथा क्रियमाणन्त माघमेव संशयः | दृति श्राद्धकन्तनिंयमाः प्रयोभयनियमा; | तच दारोतः। श्रामन्तिताः त्रामन्तयिता प्रटुचयस्तां रातिं वसेयुः

चतुवैगचिम्तामओौशपरि देव्ये [po qe}

६०६४

निमन्लणानन्तर शातातपः |

aan प्रयतो नित्यं विग्रः छतव्रतः बराद्धामाकंण्डेय -ना ATS SG

तैश्च संयमिभिभव्यं ay sag करियति। WAAAY |

faafaat fas: fost faaara भवेत्छदा |

ढन्दां खघौयौत यस्य ws y तद्भवेत्‌

faq आदधे निभन्तितो नियतात्मा भवेत्‌ संयतात्मा ब्रह्मचये

परिरक्ेत्‌। श्रन्यां यम-नियमाननतिष्ठेत्‌ ¦ श्र खातकत्रतारौनां पुरषत्रतादोनां नृत्यगोतादिप्रतिषेधानां कमेोङ्गता विधौयत इति मेधातिथिः। तथा anal argaar यथासौ ऋह्मणो निमन्लणात्‌ mifa संयतेन्दियो भवति BINT आद्धं Tada) छन्दासि वेदान्‌, BNA वाचा वेदाच्तराष्दारणमध्ययनं | जपस्त॒ मन््रोपास- नाद्‌ावप्रतिसिद्धः। यच्छ तत्कन्तव्यं BIg भवेत्‌ साऽपि नियतात्मा भवेदिति योजना चरतो wa: ang निमन्तणात्महति get नियमेऽनध्ययनच्च | कात्यायनः |

ace: प्चिरक्राधनेऽत्वरितोऽप्रमन्तः सत्यवादौ स्ादध्व-मेयन- श्रम-खाष्यार्यां वज्जंयेदावादनादि वाग्यत श्रोपस्पभेनादामन्तिताख्ेव- fafa |

‘saTeatfe’ श्रावादइनप्रष् ति, उपस्पश्नपयन्तं यजमानः “aq- ग्यतः' मोनो स्यादिति श्रामन्तिताञ्चैवभितिः श्रामन्तिता are urged wha दि-वाग्छमादिनियमवन्तो wa यः

१० च्छ || SETA परिभाषाप्रकरसाम्‌ 1 Rory

RAITT

तस्मान्निमन्तितः श्राद्धे नियतात्मा wages |

अक्रोधनः श्रो चपरः कन्त चैव जितेद्धियः श्वादित्यपुराणे

at निशां ब्रह्मचारौ सयाच््राद्धकरच्छराद्धकैः सद

say वर्नमानो तौ स्यातां निरयगामिनो पाद्म-म्छयीः 1

पनभोजनमष्वानम्भारमायास-मेथुनं

श्राद्ध छच्क्राद्धभुक चैव सवमेतद्विवजेयत्‌

Hag arena दिवाखापन्तथेव विष्णुपुराणे

ततः कराघव्यवायादि araray fas: सद

यजमाने कुवत दोषस्तत्र महानयं

श्रचादिग्रब्देन रदिसा-दुतानुतादौनि गणयन्ते | तथा श्राद्ध नियुक्ता वा भोजयित्वा नियेच्यं च। व्यवायौ रेतसा गन्तं मज्जनयत्यात्मनः fae ‘fray निमन्हितो ब्राह्मणः, श्राद्ध मोजनामराक्‌ Yat आ्ाद्ध-

भोजनेनत्तरकालं वा यदि च्यवायो' Auras, स्यान्तदासौ खपिद्धन्‌ tara मन्जयेत्‌। एवं यजमानापि ‘fray’ fread war ब्ाह्मणभोजनात्‌ पृ, तथा aitafwar त्राद्मणएभोजनानन्तरमपि भुक्रान्नपरिणामपयेन्तं यदि "व्यवायो MAT से्यक्रद)षं प्राप्नुयात्‌" तया प्रचेताः |

१०१६ चतुर चिन्तामे परि शेषखखे ree age

श्यादन्नपरिणामान्तं AVA दयोस्ततः | तत दति निमन्तेणात्‌ प्रर नोत्यथेः aaa इयोनि म- न्तित-यजमानयो विहितनियमो पलक्तणाय , 'भुक्रान्नपरिणणमान्तं नि- यमान्न विवजेयेत्‌। निषिद्धं कवतां रोषात्त दद्ैधमकवर्ताः इति छृदस्पतिम्मरण्णत्‌ | we:

निमन्तितस्तु यः श्राद्ध मेनं सेवते दिजः | श्राद्धं दत्वा भुक्ता यक्तः स्छान्मदतेनसा tt नागरखण्डे | शराद्धं दत्वा भुक्ता मेथुनं योऽनतिष्टति(*) ¦ पितरस्तस्य तं मासं तस्मिन्‌ रेतसि श्रते गला तु योषितं श्राद्धे यो भुङ्ख यश्च गच्छति रेतो मूचरृता दारास्तं मासं पितर स्तयोः॥ ्ह्मवैवत्त-वायपुराएयोः। श्राद्दाता भोक्ता Hee यदि गच्छतः पितरस्तु atta रेनोऽखअन्ति संश्यः उभयोगियमाचरणे हेतुमाद Bea: | पुवे युरामन्तिताचिप्रान्‌ पितरः संविशन्ति 2 यजमानश्च तां रातिं वसेयुनियतास्ततः i दत्यभयनियमाः | aq शआराद्भभोक्रनियमाः।

————— eee a

(१) याऽनगच्छतीति we |

१० we |] द्वकल परिभाषाप्रकरणम्‌ | Yous

तच्च प्रचेताः |

पौलापोशनमश्नोयात्‌ wa caanfed |

सब्वेद्धियाणणं que कुयात्‌ पाणि-पादयोः

दद्धियादिषु woe भोजनाथेव्यापारादग्यधिकव्यापारः |

मनः

MIU WAS स्याद्ध ्नौरश्ैव वाग्यतः |

नच दिजातयोन्रयुदोचा var इविगणान्‌॥

दैषद्ष्णम्‌ “श्रभ्युष्ण' | उष्णव्वेऽपि यथा मुखे सुखस्य भवति |

यस्योष्णस्य भोजनमुवितं तचैवेदसुष्णताविधानं तु दध्योदनारे- स्लो ष्ण व्याधिकरमपरौतिकर च। तादुशख प्रदाने Waa ब्राह्म णा निति विरुध्यते | उष्णभोजनविधानाच aang सकछृत्परिवेष्टवयं | am दि ब़भोजिनः भोतललोभवेदनं तस्मात्‌ पवेपरिविष्टे सुक्रे TAT न्यद्‌ द्यात्‌। बुन्ननेभ्य उच्छि्टलाहानमयक्रमिति वाच्यम्‌ | भोज- afafata शप एव at ठप्रेभौाजयितुव्यापारः। यच श्रादनादि- प्रतिगाद्यतया सम्बध्यते | श्रतएव तच प्रतियदमन्ते श्रोदनादिषु य॒च्यते। “cag efaag दद्यादन्नं शे रमैः” sta जावालि- स्मरणाच। ‘arma’ निय्मितवाचः व्यापारनिरोाधः “नियमनंः। वाचख॒ व्यापारः wets! तन्निरोाधविधानात्‌ व्क्राव्यक्र शब्दो चारण कन्तव्यमिन्यक्तं भवति | दा चेत्यविवङितं श्न्येनापि weaia वक्तव्याः ननु वाङनियमादेवेतख्िद्धं। सत्यं | श्रभिनयादिनापि कन्तव्यमिति प्रतिपादयितं भविति नृयूरिति कथञ्चिद्या स्थेयं |

128

Yorc चतुे्ेचिन्तामोौ ofcitues [re wel

तथाचाचिः।

BEET योत्रूयाद्स्तादापि गृणन्‌ वदेत्‌,

तलाचो दरेत्याचं qagea वा पिवेत्‌

neuer बहिःकच्ठावदिजानकरोऽथवा ayes विनाञ्नाति मुखशब्देन वा पुनः॥ पोलावशष्टतेयानि sega वा पिवेत्‌

खादिताद्धात्‌ पुनः खाटेग्मोदकानि फलानि वा

सुखेन वा धमेदन्नं निष्ट वेद्धाजनेऽपि वा ¦

STAM: WE दत्वा गच्छत्यधोगतिं

Sear,’ श्राषनारापितपादः। “श्रासनारूढपादस्त प्रोहपादः

उच्यते” दति भविष्यत्पुराणेऽभिधानात्‌ ‘afeae’ उत्तरीयवा- सनदिभूतकचद्यः | तलात्पाचोद्धरणे दोषोऽन्राद्याधारमददाभाजन- विषयः। पानाद्याधारलचपाचखय “qaega वा पिवेत्‌” द्रत्यनेनेा- SMITH AAT | यत्त द्‌वलेनेक्त

श्रन्न-पानक- शोतादं ददद्‌ भ्याद्यवलो कितः |

ana कारणे संज्ञां कुवन्‌ wala पाणिना इति |

श्रपे्तानसारणन्न-पान-शोतलवायादि दाटभिरपेषां ज्ञातुमव-

लाकितः, ज्ुत्िपाखालत्तणे agar: कारणे वक्रे पाणिना dat षङतमपेनच्ता दिख चकं कुवन्‌ भुश्चौतेति तखाथैः प्रत्येत्य aa सखादुलादिदविगुश्ूपे श्रपेचाकरणे सन्नं कुवैन्निति रवविधा्थ- परिये पृवेक्रवचनविरोधापन्ते; |

|, 1

१० Be || आद्धकल्पे परिभावाप्रकरणम्‌ | Rove

meu खवमन्नं स्वादित्या दिविधेरथवादमाई मन्‌: aed भवन्युष्णं यावदश्नन्ति वाग्यताः | तावद्‌ अन्ति पितरो यावन्नोक्ता दिग एः वायुपुराणेऽपि यावन्न Wad चान्नं यावरोष्ं मुञ्चति तावदशख्जन्ति पितरो यावदश्नन्ति वाग्यताः ti WATE | रसा यच प्रशस्यन्ते भोकरारो बन्धु गोचिणः। राजवान्तादिसंक्रन्दो रचतःश्राद्भस्य WIT इविगे एकथनप्रतिषेधस्त॒ श्राद्धसमासेः प्रागेव आआद्धसमात्री त॒ दविग एम्रशंसा कन्तयेत्याद ठद्धवसिष्ठः | श्राद्धावसाने ana facage: स्ठतिरिति। शङ्कुलिखितो | ब्राह्मणा श्रन्नगृणं दोषं नाभिवदेयः नानृतं ब्रूयरन्योन्यं प्रश- सेयरन्नपानं प्र्टतमिति Aaa दस्तसज्ञायाः | च्रभ्यधिकस्यान्खाप्रतिग्रदाथं पुवेपरिविष्टं प्रद्धतमचासि किम- aafa wafer वक्तव्यं विन्त दस्तसङ्तेन चनो यमित्यथैः | निममेाऽपि t नान्रपानादिक आद वारयं खतः चित्‌। श्रनिष्टलाद्वडलाद्वा वारण दस्तसंज्ञया एवमभोष्टयाचनमपि मुखतः कुयात्‌ मौनभङ्गप्रसङ्गात्‌ तेन तदपि ₹दस्तसंज्ञय। काय्यं

x exe aqeafaraaant परि रेषखण्डे [९० qe |

Rafa चावश्यं याचनोयमेवेत्याद्‌ उद्धशणतातपः | श्रपेत्तितं याचितव्यं आद्भाथेमुपकस्पितं याचते दिजोमूढः भवेत्पिटघातकः यत्त॒ वायुपुराणेऽभिदित | याचते यदि दातारं ब्राह्मणे ज्ञानवज्नितः | पितरस्तस्य रुष्यन्ति दातुभोक्लुन संशयः य्व यमेन | छच्छ्रद्ा शराचेण मुच्यन्ते कम्मिणएस्ततः aaifem नैव cara याचन दापयेदिति तच्छराद्धएथंमनन्‌कस्पितवस्तुविषयं सामान्येनाभिधानात्‌ | राद्भाथेमुपकस्यितमप्यन्ना दिकमत्यन्ताधिक दाता दद्यात्‌ भोक्ता प्रतिग्ट्णीयात्‌ तदादतुः शङ्ख-लिखितौ | नायासनस्थः पूवमस्नौयान्नाधिकं ददान प्रतिगह्णोचात्‌ | दद्ध शातातपः | श्रासने पादमारोप्य यद्भुद्क तु दिजान्नमः। दन्ति दैवञ्च पिच्य तदनञ्च प्रजाः WA मोधायनः। पादेन पादमाक्रम्य यो भुङ्केऽनापदि दिजः Sat भोज्यते श्राद्ध निराणः पितरो गताः तथा aut भच्नोरक्विलेकयमाना sega पाचमिति श्रविलेकयमाना इतस्तत इति शषः पातेाद्भुरणे दोषान्तरयुक्रं वारादपराणे |

१० ° || अआद्धकंल्त्ये परिभाषाप्रकरणम्‌ | ६०२९

उद्धरेदयदि पाचन्त्‌ ब्राह्मणो न्ञानवज्नितः। हरन्ति Taree भञ्चतेऽन्रञ्च सुन्दरि मन यदेटितिथिरा aR VAR दक्षिणामुखः | सोपानत्कश्च WER तदे wile भुञ्जते | वे ितमुष्णौषादिना दक्तिणाभिमुखस्य दोषवचनादनवकागे za दक्तिणेतरयत्किञ्चिदभिसुखानामपि भोजनमनमतं भवतोति

ज्ञायते अ्रन्यथोदङ्चखानां विधानात्‌ कुतो दक्तिणाभिमुखलप्रापतिः | ('उपानद्दौ" WAIST

देवलः | योऽप्रसन्नमना HR सेापानत्काऽपि वा पुनः, प्रलाप्ोलः कद्ध वास विप्रः पिददूषकः विष्णः |

SATA सापानत्का पोटोपनिदहितपादाः। ae: | waaay aisaatfacda: पितरोागताः। प्रभासखण्डे | यश्च॒ खत्कारवहुङ्क यख पाणितले fea: तदश्नन्ति पितरेयश्च वाय समुल्सृजेत्‌ “दछत्कारवतः खत्कार-पुरुत्कार्‌ दि शब्दवत्‌ | पाणितले निषेधाद ्ृल्ययेण weg यासं दौला उष्ण- सान्नस्य निवीपणाथे stars सुखमारतसु सृजेत्‌

६०२२

चतुवेगेचिन्तामभौ परि रेषे [vs ख०।

यश्च पाणितले YR यश्च वायु समुतष्टजेत्‌ | तस्य पितरोऽश्नन्ति agar प्रशंसति i श्रमे आद्ूषमापेः पूवं SIT: | ऊद्धंपाणिः प्रविदसन सक्रोधो विसमयाज्ितः | आद्धकाले तु IRR त्रौणाति वे पिद्टन्‌॥ श्रातातपः। WHS AYR बदिजानकरस्तया इसते वक्रि wore ज्ञेयः पिटघातकः

तथा

शरभ्यष्णाविरसं सवंमनिवारितमद्रतं।

श्रलेलुपे। जितक्रोधो galara मनेदितं काष्णाजिनिः। asia चापरिश्रान्तेो दम्भादङ्धारवजितः। क्रोधं लोभं तथा Are वजयच्छराद्‌कमेणि वङ्कचपरिश्षटे 1

यच्च पाणितले दत्तं यद्ान्नमुपकस्ितं

एकोभावेन भोक्तव्यं एयगभावो विद्यते

पाणितले erature) “उपकल्ितं' दिजभाजनेषु पिच

दे भनेत्ृष्टं | एतद्रयमपि मिश्रयिला भेक्रयं Waar: |

१० we |] MSG परिमाधाप्रकर गम्‌ | LoRR

स्पृश दामदस्तेन YAMS कदाचन | पादौ fant afe पदा भाजनं wad

सम. |

यत्त भुक्ता Rig यच तैलाभिघारितं | रजस्वलाभि्दष्न्तदे रतां सि गच्छति रजसखलादिभिरिति व्याख्येयं aaa | वायुपुराण | श्राद्धे fram a विप्रा दशं क्रोधञ्च चापलं। चरन्योन्यस्यथनं कामात्‌ वजयेयुमेदन्तया | कामग्रदणादुद्धिपु वमन्योन्यस् परिहारं कुः | प्रमादादितरेतरस्परं तु यत्‌ HHS तदाइ शङ्ख AIR YS नाद्मणो ब्राह्मणं waz |

तदन्रमत्यजन्‌ YR Wayeud अपेत्‌ वसिष्ठः |

fran यदा श्राद्धं <4 वा मांसमुतलेत्‌ | यावन्ति aca तावनननरकम्टच्छति मांसग्रदणसुपलकणाथं यतोऽन्यदपि ang परिविष्टमन्नमपरि त्याञ्यमेव | तदाद यमः | नियक्रश्ेव यः arg यत्‌ किंचित्‌ परिवजयेत्‌ | पितरस्तस्य मासं नैराश्यं प्रतिपेदिरे zeufa: |

१०२७ चतुवेर्गचिन्तामसौ परि गेषखण्डे | १० Ge!

देवे fram: श्राद्धे वा नियमं विसजयेत्‌ निषिद्धं कुवेतां टोषस्तदै देधमकुवतां

ATA: |

भाजनं परिविष्टान्नं दस्तेन बाह्मणः Wwe |

रच्ोभ्यस्तायते यस्माद्धारण्णेयं प्रयत्नतः आद्धान्नमपचन्तु कामेभ्यो TAT दसन पातं स्पणन्‌ त्राह्मण- स्लायते “anguife रचसामपदन्ता” इति wares: श्रत: परिवेषणातप्र्टति दस्तेन पाचन्धारण्णेयं वसिष्ठः |

उभयोहस्तयोमुक्तं पिटभ्योऽन्नं निवेदितं

तदन्तरं म्रतौचन्ते ह्यसुरा दुष्टचेतसः

AMAA VR कुयादन्नसुपागतं।

भाजनं वा समालभ्य तिष्ट रोच्छषणाद्िजः \ उभयोत्राह्मणदस्तयारन्यतमेनापि यदा तदन्नमनधिषितं भवति तदन्तरालमसुराः VAT UAT लब्धान्तराश्च तदन्नमपदरन्तौ- त्यथः | तस्माद्‌ यदेवान्नसुपागतं भवति ततः ware सुक शिष्टान्नस्य भाजनाददिःकरणपयन्तं aaa भाजनं वित्य fata कण्डथनाद्यथे वामदस्तवयापारसमये त॒ दद्िण्दसेन भाजनं समालभ्य वर्तेतेति तात्पयायेः

देवतेदे्ेन त्यागात्‌ wa परिविष्टमन्नं wa स्पृषटयमित्या- ets

श्रसङ्ल्ितमन्नाद्यं पाणिभ्यां उपस्युशंत्‌

१० we |] डकल परिभाषाप्रकरणम। १०२५

Mise तद्धबेदन्नं पिद नेएपतिष्ठते

निगमः | मांखाप्‌ पफलेच्चा दि दन्तच्छदं तयेत्‌, सशेषं पाेऽस्येत्पोतशेषन्ते ना पिवेत्‌ दन्तच्छदं भक्येत्‌” दस्तेन मांसादि yar ae aa दन्ते fara भक्तयेत्‌ श्यासशेषं" सुखापितयासशेषं, yaa ना- waa निचिपेन प्रचेताः | दन्तच्छेद रस्तपानं वजेयेच्ा तिभोजनं | “दस्तपानं' स्तेन पाणोयादिपान, वजयेत्‌। af त॒ लघपा- चेनेव कुयात्‌ श्रतिभोजनं' eat सत्यामपि माजन शातातपः i द्धं Ys 6 यो विप्रस्तसिन्‌ पा जरं पिवेत्‌ | यङ्क तत्पिदरण्णन्त शेषं विन्द्यादथासुरं i जमदयिः | fagaaranqaa: | नावगेषयेय॒रिति निषेधो ere क्रीधमदादिवशात्‌ Geer यदवश्षण तदिषयः | धतः ATE सुमन्तुः | श्रा Salad तेषां कामतेा नावशेषण | ant जातायां uaa विदय यत्किश्चदवभेष्णेयं |

तंदादो शना; | 129

Loud चतुबेगंचिन्तामओे परि रेषखग्हे [१० we |

Mara निःओेषं कुयात्‌ प्राज्ञः ATT अन्यच द्रः GET चौ द्रात्सक्त्य एव च। "द्रः मधु जमदग्मिरपि। Ba GARRY तस्यासंत्छतप्रमोतानां भागकेयतात्‌ "अन्यत्‌" उध्यादिन्यः दति श्राद्धभोक्रनियमाः। श्रय भोजयिट नियमाः |

Tae मनः |

इषयदत्राह्मरणास्तष्टो भोजयेचखाशनं शनेः

Waa Ay परिचोदयेत्‌

तष्ट इति सत्यपि निमित्ते ead दोधश्वासाच्छासादिना

केनचित्‌ प्रकारेण प्रकटयेत्‌। च्रपि तु इष्टवत्छात्‌। ATU इषयेत्‌। Aafen परप्रयुक्तेन च्रविर्‌द्धेन खयं प्रयुक्तेन वा mazda परिद्ासेन ari तेन विरकालं खाध्वाये पय्यमाने यदि कञ्चिदुदिजेत्‌ तते वोरस्याख्यार्मैः गौतादिभिन्क रज्जयेत्‌ “शनभ जयेत्‌ कतिचिदग्राघान्‌ ग्टदौला तत्‌ eager भित्येवमादिभिः प्रियवचनेरसंरम्भेन वदन्‌ भोजयेत्‌ ‘sara’ पायसादिना, गुणे" यच्ञनैः। “aaa पृनः पनः, “परिचदयेत्‌ साध्या दमाः Wee: सरसेयं Bhatia पाचस्थमेवमादि स्तेन ava wat पुरः खितः पुनः पुनत्रुयादित्येषा परिचोदना तथा |

९० we || ene परिभाषाप्रकरणम्‌ १०२७

यद्यद्रोचेत विप्र भ्यस्तत्तदद्ादमत्स॒रः | ब्रह्माद्या कथाः कयात्‌ पिदरणामेतरौख्ठितं घ्राह्मरेरूदयन्ते कथ्यन्ते यास्ताः ब्रह्मोद्याः | देवा सुरय द्ध, ठचवधः, सरमादूतमिव्याद्याः | श्रवा कञ्चिदे काकौ चरतोत्याद्याः। ब्रह्माद्या ति वा पाठः, ब्र्युप्रधाना वा मन्ताथवादनिरूपणाद्याः, (कथाः, संलापान्‌ लौकिकैः we: कुयात्‌ पिदणामेतदो खितमित्ययवादः | याज्ञवल्क्यः

श्रन्नभिष्टं विव्यञ्यु दद्यादक्राधनोऽत्वरः | ष्टे" ब्राह्मणानां पियं वाचं यमलादकथययत्छपि ब्राह्मणेषु तेषामादरातिश्यादा तत्‌ क्तदस्तषड्ध तेन वानुमाय धद्यदभौषटं जानोयान्तत्तत््रयन्नेन दद्यादित्यथः सुमन्त्रपि अक्राधनो रसान सम्यग्दद्याद्यद्यस्य रा चते | श्रपेचिताप्रदाने दोषमाद रद्धशतातपः | श्रपेचितं यो दद्याच्छराद्धाथमुपकल्पितं | रपकलामन्दबद्धिश्च AEH Wea | केवलं आद्धफलालाभः श्रपि कष्टतरजन्मप्राप्षिरपि तयाव fara: | श्रपेकिनं यो careprereyan tea | Sage any तियेग्योनिषु जायते धम-श्रातातपौ यावद्ध बिव्यम्भवति यावत्‌ fad प्रदोयते

qeRs चतुनगचिन्तामणो पररि श्रै षस ण्े [१० we |

तावदस्रन्ति पितरो यावन्नाद carers Il नाहत्यादि' Barty ब्राह्मणेषु पनरन्नदानसमये नाभ्यधिकं भविय्यतोति ज्ञापनाथमौषददामोति दाच gaat वक्रयं किन्तु aout किञ्चित्‌प्रद शेन ग्यनुज्ञाध चकदस्तसङते सत्यन्नाद्यग णाननकौत्त्य दातव | यत ate wean: | भच्य-भोज्यगणनक्ता भोजयेत्‌ ब्राह्मणान्‌ शनैः ) aes: सेतिहासैश्च पृवडन्तैश्च दषंयेत्‌ aig दविशुणए-देशो एच्छेदित्याइ aE: | aig निय॒क्रान्‌ भुच्रानान्‌ एच्छललवणएारिषु उच्छिष्टा; पितरो यान्ति एच्छतो नाच संश्रयः | दातुः पतति area जिह्ा wing भिद्यते खवणएणदिषु न्युनाधिक्याभावेन दविषः arg पुनरपि प्रदानार्थे TUE चष्रषटा सम्यक्रेन ज्ञातं दद्यात। दातुः पतति are रिति दोषरमरणात्‌। fag ving भिद्यत इति निन्दावलाद्धविषः सान्न ण्ठं सङेतेनापि भोक्ता खचयेदिति निषेधविधिर्भम्यते |

ब्रह्मप॒राणे | एकायः पय्युपामौत प्रयतः प्राज्ञलिः खितः | तत्परः श्रद्‌ धानश्च कामानाप्नोति मानवः॥ यमः निरोडारेण age परिविष्टं समन्यना | दुरात्मना GAH तदे र्तासि गच्छति

१० सर | श्राद्धकल्पे परिभाषाप्रकरणम्‌ | १०९९

Ae. श्रवेदव्रतचारिजास्विभिषरणदिंजातयः | मन्तवत्‌ परिविष्यन्ते ae रन्तांसि गच्छति | विधिरीनमग्ष्टान्नं मन्दो नमद्सिएं |

+ * ~> > श्रद्धया तं जप्तं az र्तासि गच्छति

नाखमापादयेज्नातु कुष्येन्नानतं वदेत्‌ पादेन स्पृशेदन्नं वे तद्‌वधूनयत्‌।

‘ge died कुयात्‌ प्रायेण प्रेतश्राद्धाराविष्टवियोग- जनितः दुखानुस््रणाद रुपात जायते तस्य निषेधः नानन्दाश्रणः। श्रनृतवदनख पुरुषायतया निषिद्धस्य कमाथायं निषेधः। उच्छिष्ट- ware वा शरक पादन स्परत्‌ वस्त्रेण चान्न नावधूनयेत्‌ ATLAS: |

श्रखङ्गमयति प्रेतं केपाऽरौननुतं wer

पादस्पशम्त॒ wife दुष्क्तौनवधूननं ब्रह्माण्डपुराणे |

नचान पातयेन्नातु प्एक्ाङ्गिरमौरयेत्‌ |

चोदरौक्तेत WAIT gata मत्सरं

‘tat शोकवतो परूषाञ्च | देवलः)

ATH वा OAS HTS TRAY EBay: | a fata संतर दधन्नादिजेचाच afefaan प्राप्रे fe कारणे श्राद्धं नैव we समुचरेत्‌।

१०३० चतुर्वेगचिन्तामणो परि ओेवखण्डे [१० अ> |

श्राथितः खिन्नगाचो वा तिरटेत्पिदसन्निधौ चाच सेन-काकादौन्‌ पक्विणः प्रतिषेधयेत्‌ t agar: पितरस्ते fe समायान्तोति वे दिक॥ "कौ wad नेत्यादयेत्‌ | षद सुदा वत्तत दति Bae | श्रभ्ुपातादिकारणे सत्यपि IG एव स्यादित्यथ श्राञ्जितः' मित्ति-स्तम्भादो निदितश्रोरभागः। ग्येन-काकादिनिवारणप्रतिषे- धसौथेश्राद्‌ विषयः wearer “क्रयादाः पणः श्राद्धं TTT” दत्यादिवचनविरेाधः खात्‌ MA काकादिनिवारणं aT fafa arene वच्यते | विष्णः नान्नमासनमारेापयेन्न पदा स्युशेन्नावन्ततं कुयात्‌ श्रासनयदणमाधारोपलच्णाथे ततखान्नपाचमाधारोपरि स्थापयेदित्यथेः यमः

दृष्ट निवेदितं दन्तं भुक्तं जप्तं तपः Bat यातुधानाः प्रलम्बन्ति शौचं we दिजन्मनः तथा क्रोधेन यदत्तं मुक्तं यत्वेरया प॒नः।

उभयं तदिलम्पन्ति यातुधानाः सरात्तसाः॥ पिद्नावादयिला तु नायक्रप्रभवो भवेत्‌ | तस्माज्नियम्य AVY केधञ्च saTgarata 1 क्रोधं कस्यचित्क्‌ग्थात्‌ कङ्िंिदपि कारणे |

(१) क्राधं श्राद्धं समाचरेदिति we |

९० अ० |] mane परिभावाप्रकर गम्‌ | १९०द१

श्रक्रद्धपरिविष्ट fe श्राद्धे प्रोणएयते पिन्‌

बोधायनः BAST परमः GAT पाप्मा द्यज्ञानमुच्यते | AMAT GAYA: VATA: Wa agar shad) बद्धः ager शोध्यते मतिः श्रद्धया प्राप्यते ब्रह्म AST पापप्रमे चनो | तस्मादञअ्रदघानस्य दविनास्नन्ति देवताः

कात्यायनः

श्रद्धान्वितः श्राद्धं Bata शाकेनापि aa: |

यद्यद्‌ दाति विधिवन्सम्यक्‌ श्रद्धासमन्वितः | तत्तत्‌ पिद्रणणं भवति पर चानन्तमक्तय STITT: प्रयतः प्रसन्नमना: Get भोजयेद्‌ ब्राह्मणणन्‌ | दति भोजयिटनियमाः; | श्रय गन्धादिदानसम्प्रदाननिणेयः |

तचायं संशयः! किं गन्ध-पुव्य-धूप-दो पाच्छादनानि arg Gea zara पिदभ्य दति तच तावदचनाथेद शनन्यायो पलसखेनेद्धणेभ्यो देयानौति मदाणवप्रकाश्कारो मन्यते | वचनन्तावद्‌ादइ मरो चिः। गन्धान्‌ त्राह्मणसात्कत्वेति ! श्रच सातिप्रत्यथश्रवणाडन्धादोनां

(९) ` (र) साध्यतेदतिख। titi—‘i—sS

२०३२ चतुयेगं चिन्तामणौ परि शेषख्डे [१९० |

ब्राह्मणएखामिकलं कन्तव्यभित्येतसयाथेसय विघानसुपलच्छते। तदघोन- वचने दृत्येत स्मिन्‌ fe aa सातिप्रत्ययस्य तत्खामिकद्रवयवचनलेना- नश्रासनात्‌। ब्राह्मणएखामिकलवच्च तेभ्य एव दौयमानेषू पपद्यते नान्यया | बरह्ठाप॒राएवचनं श्रयं वो धूप Teal तदग्रे TEMA इति रच तच्छब्दस्य WIAA प्ररुतवचनल्वादयं TATA ये वःशब्द- AAI एव तदग इत्यत तच्छब्दनेच्यन्ते! ते पितरो यदि faafa- तास्ति तेषाममृन्तेलादयपद्‌7थविगेषणएत् नेापपद्यते | अतस्तच्छब्दस्य मूल्तिमद्राह्मएवचनले तत्यरामभेनौयस्व वःशब्दाये्यब्राद्मणद्ट पले aT sear धूपदानं fafa | उपल चणद्चैतत्‌ गन्धादौनामचनद्रव्याणं AMAIA तु पुराणेषु | तच ASAT | Cal घ्मराजस्ठु वासुदेवखख घौमतः मातुलस्य दठद्धस्य रामादौनां तथैव च। श्राद्धान्यदिश्य सवषाचकार विधिवत्तदा | ददौ vatfa वासांसि यामानश्वान्‌ रथानपि aaa दिजमुख्येभ्यस्तथा शतसदस्श्ः | श्रलदूनरास्तयाश्वा श्च गाश्च काम्या areas: श्रादिश्यादिश्च विप्रभ्यो ददौ नृपसत्तमः द्रोण wag Wag सामदत्तञ्च वाह्धिकं दुयाधनञ्च राजानं पांडव प्रथक्‌ एयक्‌ | जयद्र यपुरो गां सुदधददधेव सर्वेशः

१० र|) श्राडकच्तपे परिभाषाप्रकरशम्‌ |

श्रादिश्यादिश्य विप्रभ्यो ददो नपसनमः तथा सपच्रपौचाणणां पिद णामात्मन स्तया | गान्धारस्य महातेजाः प्रदरो चेाद्धरेदिकं॥ दभ्रथस्य लोाकान्तरगमनानन्तर रामायणे | sada cure तु कतश्ौचा विधानतः | चक्रे Zena श्रादन्लयोदशकमेव ष्व

ततश्चोदिश्व पितरं ब्राह्मणेभ्यो ददौ घनं।

Hererfa रतानि गोऽश्ववादनमेव भरन दति शषः,

विष्णपराणफ पिटठवाक्यं |

रन्नवस्वमहायानं सवभोगादिक वसु |

विभवे सतिं पिप्रभ्यो योऽसरानुदिश्य दास्यति वारादपुराणे | उपविश्यासने प्एभ्रञ्चछचं तच प्रकल्पयेत्‌ श्रावरणाथेनच्च तद्‌ वस्तं ब्राह्मणाय प्रदापयेत्‌ | ततो वस््ाणि विप्राय स्वाष्याभरणानि चेत्यादि

९०२

a4 सर्वच ब्राह्मणेभ्य इति आअवणान्तभ्य एव देयानोति गम्यते कात्यायना श्वलायनपरेक्तं चाष्यपाचन्य॒जोकरणेाक्तयनन्तरं भवति वचनं एतस्मिन्‌ काले गन्धपुष्यधेपदौ पाच्छादनानां प्रदानमिति। wa पाटक्रमादेव विवक्तितक्रमालाभेपि यदिद मेकस्मिन्‌ काले इति अत्या क्रमविधानं तेनैतद्गम्यते। दि fe एताग्या्टषिभ्यामेवमाशद्धितं यथा faaut भ्रेयःसिद्याये करियमाणं कचोपानत्कमण्डल्वादिदानं

130

९०२७ चतुवगचिन्तामशे परि ग्रेषख्डे [Ro we |

ददाति चादनाचोदितत्वन नाद्भणसम्परदानकवेन सामान्येन दक्तिणा- दानकाले Baa wa गन्धादिदानमपि ददाति चादनाचादितं जाद्यणसम्प्रदानकञ्चेति साम्यात्‌ पाटक्रममतिक्रम्यापि दक्विणादानं काले करिव्यतोति ae मा भूदित्येनदथं शब्देन क्रम उक्रः। Na स्तयोगन्धादिदानं ब्राह्मणएसम्पदानकमेउति श्रभिप्रायोा गम्यते न्यथा एतत्काल दत्यनथकं स्यादिति। अपिच न्यायोप्यच भवति। यदि fe पिद्रनुदिश्च गन्धादिदानं खात्‌ तदि तेषां बिग्रदाद्यभावेन प्रतिग्रहो दत्वामम्भवे सम्पदानल्वाभावात्‌ गन्धादौन्‌ ददानीत्यचर सत्या- मपि गतौ ददातिशन्दे खार्थकदे शरल्षणाप्रसङ्ग दति। यदि गन्धा- दौनि पिदभ्यो fara दिजभ्यस्तद्‌ा गन्धादोनां देवद्र्यत्वाप्तिः। चतुश्यन्तेन fe ara किंञ्चिदुदिश्य ममेदमिति aq द्रयन्त्यज्यते तदेव द्व्यसुच्यते। पुनयत्मतिमाचुदे 9ेनेव त्यज्यते aa वा विष्एवा- दिदेवश्य खत्ववु स्तदेव देवद्रव्यं श्रमृत्तेदवतोद्‌ शेन त्यक्तस्यादेव- व्यत्वप्रसङ्गात्‌। यद्यपि खोट श्त्यक्रद्रवयविषयवनोध्वतो देवता तथाप्ययेवादावगतचेतनत्वान रोधेन दरि-दर-दिर्छगभोदिव्देवपिद्ध- णामपि खलबोधोपपन्तेः | VRQs |

पिदणामपि दवतालं। तत्र पितरो देवता नाह्मणास््ादवनो- याथेमिति |

aq: पिदश्यस््यक्तं गन्धादिकं देव्द्र्यमेव भवति, fade Cae स्पष्टमेव देवद्रव्यं तथा wa Waals बद्धा तट्व्य- मुपयच्ञानेा दिजः स्वेत्तमदेवद्र यचौ्यीन्मदापतको महहासादसेाकरेन दण्डेन WQVGA | तत्र देवखच्योत्तमद्र्यलम्‌ |

१० सर ||] रादकल्तयं परिभाषाप्रकरलम्‌ १०३५

APA Bat चाड नारदः | दिरष्य-रन-को शेय-स्तौ-यग्य-गज-वाजिनः देव-त्राह्मणए-राज्ञां HIT TAA खपायेकिविधेरेर्षां ्ालयिल्रा पकषेण | सुप्रमन्न-प्रमत्तेग्वस्तयमाहमंनोषिण दूति | WANT मनु-यमावादतुः | देवखं arava वा araaferfea यः पापात्मा परे लोके ग्खोच्छिषेन जोवति॥ दवद्रव्यापदत्तारं ब्रह्मखदरणं तया | परुषं पापकमानं नरकः प्रतिपद्यते SWATH चोक्तं | areas यः stafers दण्डा मनोषिभिः | स॒ एव दण्डः स्तेयेपि द्रव्येषु चिस्वनक्रमात्‌,^ परुषाणां बधश्चा् परात्निवासनं तया ACFRI THAT TS GARI are seula: | स्तो-य॒ग्य-हेम-रत्ानि देउ-विप्रधनं तथा कोशेयञ्चोत्तमं दव्यन्तेषां मृनल्यसमो दम; | दिगण वा कल्यनौयः पुरूषापेक्तया न॒पैरिति aq, पिदग्यस्यकर गेन्धा दिभियंजमानेन ब्राह्मणाभ्यर्चनं कार्यमि- त्येतावति विदिते सति यजमानेन यागतेऽभ्युपग तचरेर्च्यमान- ^ EEE

(२९) Wa तु पिद्टषेव्वनक्रमादिति |

Lord चतु वगचिन्तामखां परि ग्ेषखख्छः [१० we |

श्राङ्धौयद्र वयप्ररेपणाधिकरणग्च तैद वयैरभ्थपगस्य कियत्पा पं यावत्रयो- Teas गन्ध-पुष्य-वारसास्यपादाय प्रयो गखमाप यजमानवेश्न्येव सन्त्यज्य गन्तव्यं WA नचेतच्छिष्टसम्मतं, तस्ाद्राह्यणेभ्य एव गन्धा- दौनि प्रदेयानोति श्रचोच्यते।

पिटटस्ति-प्रोनिकरं कमे आद्धसुच्यते | दोयमानेन चान्नालङ्ार- णएादिना दस्ि-प्रोतौ सम्पाद्यमाने इष्टे श्रता ware दे यवेनेच्यते तावत््रायेण पिदभ्या देयमित्यवगम्यते भवति चेवं गन्धादि अरत- स्तत्पिढनदिश्व देयं au कमेण पिदण्णं eft मन्त- लिङ्गादवगम्येते |

gaa पितराऽमोमदन्त पितरोाऽतौदषन्त पितरः पितरः बररन्धेप्तमिति |

aa व्याख्यानं ward! श्प ate निनयति ‘ner पितरः इति भ्रन्नाद्यमेवेषु दधाति श्रमौमदन्त पितर इति मदयत्येवेतान्‌ श्तौ द्यन्त पितर द्ति। तपैयच्यत्रतान्‌ “पितरः एन्धध्वमित्यनुपूवेमेवेतान्‌ सवान्‌ पावयतोति wala | तथा |

अच पितरा area ययाभागमाटरषा adi श्रमोमदन्त पितरा यथाभागमारषा यिषतेति।

श्रनयाव्याख्यानं WATS |

तच जपति “oa पितरो मादयध्वं ययाभागमारषा यष्वमिति। यथाभागमन्नो ते्येवेतदादइ तथा श्रयापायम्य जपति श्रमौमदन्त

१० we |] आ्रडकल्पे परिभाषाप्रकरणम्‌ | ९० ३.७

पितरा यथाभागमाटषा यिषतेति यथाभागमािषुरिव्येवेतद्‌ाडेति सातिप्रत्ययस्वनिषिद्धोपभग्यलललणखत्फलसद्धावाभि प्रायण fae wera weet दिजानां खाम्बविधानायेवेन चास्मिन्नपि पक्त व्याख्याते चषभ्यति | चशब्द निदे शस्तदग्रवचनञ्चाधिष्टानग्डतेषु Are ay पिचाद्यावेश्रादभेदबद्धिमा्चित्य पिदसन्निधिमाश्चित्य वा पितरे- aay पितरयन्ते पिण्ड दतिवत्प्रवत्तते पिष्डापचारेषु Yaz: पितरा ara इत्यस्मिन्‌ यजुषि ama सात्तात्‌ पिट्नेवेदिश्च वस्वदानं दृश्यते श्रूयते पुराणादिषु साक्छात्‌ पिहभ्य एव गन्धादिदानं | तथाच वारादपराणे।

गन्धाः; पुष्याणि वस्वाणि धपदो पाच्चतानि च,

fazaa प्रशस्तानि खादन्न सलिलं fea |

एतानि अद्ध योापेतः पिदग्यायो निवेदयत्‌।

एव wnat मे प्रियकारौ वसुन्धरे इति

यानिपूः 9 गन्धादिदानश्च त्राह्मणएसप्रदानकतालिङ्गत्ेन दश्तानि

मदाभारतादिवचनानि तानि तानि गन्धादिश्रतिप्रुन्यलात्तदिषयाण्येव भवन्तोत्यन्या थेदशेनभ्वमेरेवापन्यस्तानि। तत्मतिपाद्यानान्त रन- ग्रामादिदानानां AWAIT नकल प्रत्याचच्दं | कात्यायनाश्रला- यनयेसेतस्मिन्‌ काल दतिवचनमनियतकालप्रदेयगवादिसाम्यनि- aa कालनियमाथं एतत्क्रमपटि तान्यपि fe गवादरौनि माजना- ar तदत्तरकाले वेयनियमेन दौयमानानि दृ न्ते। ददाति- शब्दाप्यन्नादाक््रिकरेग्रलच्णयापि सन्न रिर्ध्यते। तथाचायमेक-

१०३८ चतुव॑मंचिन्तामणे परिरेषखण्डे [१० Be |

रेशलचणाथै एवास्मिन्‌ प्रकरणे बहश PIA! तथाच ware

तदा एतस्िन््रासि area पिद्रभ्यो ददते यदेव पुरसान्न पश्चादद्ेन्येभ्या ददात्येष वै सोमे राजा देवानामन्नं यचन्रमाः एवं रातिं aaa तस्मिन्‌ Ste ददाति तथैवेभ्यो समदं करोत्यथ यदसौ दथात्छमदः कुग्धादेवेभ्वश्च पिटग्यश्च तस्माद्यदेवेष प॒र- स्तात पश्चाटदृगेयैवेभ्यो ददाति वा श्रपराहे ददाति पुवाह् वे देवानां मध्यन्दिने मनब्याणामपरा हः पिद्णणन्तस्माद पराह ददातोति। पिष्डनिवापेपि aga रदात्यसवेतन्त इत्येव यजमानस्य पिते ये लामचिेक WETS तथा ब्रूयात्‌ सयं वे तेषा! सड योषा we तस्मादु ब्रूयादसावेतत्त इत्येव यजमानस्य पित्र श्रसावेतत्त दति पितामहाय श्रसवेतत्त इति प्रपितामदायति |

यदि पिचराद्येशे wag गन्धपुष्यादिषु सौक्रियमाफषु दिजानां देवखापदारदाषः स्यात्‌) तदि वेश्वदेविकदविजानां care एव स्यात्‌। तच fe ब्रद्मप्राणेक्त गन्धादि दानवाक्ये विश्रेषां देवानां UTS दद शद शनात्‌ |

ददं वः पाद्यमध्यन्च पुष्य -धूप- विलयनं | aq दोपप्रकाशश्च विश्वेदेवान्‌ समष्येत दति

अथेवसुच्येत | विश्वान्‌ देवानदिश्य गन्धादिदानं बोधयतानेन वाक्येन वाक्यान्तरोवव्राह्मणसम्प्रदानगन्धादिदानप्रतिपन्तेवेधयितम- श्क्यलारन्यद्‌वेदं विश्चेभ्या देवेभ्यो गन्धादिदानं area श्रते प्रश्वदे- faa गन्धपुष्यादिकं feat देवेभ्य दक्वा vans देयं |

वन्ति = ~. = कुन्त तस्व श्ष्टाः। अरतएवास्िन्‌ ब्रह्मपराएवाक्छे ब्राह्मणै-

१० qe |] आङकल्पे परिमाधाप्रकर मम्‌ | १०३

कभेग्यत्वेन निचितं वस्रं नापां | कथं पनविशेषविषयेए विशिष्टार्थेन नह्मपराणवाक्येन सामान्यविषया स्यष्टाथवाक्यान्तरौया प्रतिपत्तिन- बाध्यते | श्रथैवसुच्येत | श्रापाततः सन्दिग्धाथैस्य सामान्यशासतस्य वाक्यगतपौन्वाप्यालोचनन्यायोन्नौता्थेविशेषस्य नियतेकाथविषये - णापि विश्षशास्त्ेण बाधनं। विशषशास्तस्य विशेषमाचपरतवं S81 यथा प्रजापतिषेरुणायाश्वमनयत खां देवतामाच्छत्स प्य दौयत। एतं वारूणद्चतुःकपालमपणश्यत्तन्निरवपत्ततोा तरै वरूण- पाश्ादमुच्यत वरुणा वा एतं खहाति asad प्रतिग्टहाति यावना- sat प्रतिग्टहौ यान्तावतः च॑तुःकपालान्ारुणान्निवेपेदित्यच पौव्वी- प्यापय्यालोचनप्रख्ताया दाद कढेकेष्टिप्रतोतेः प्रतियदोटकटके ि- विधायकेन एषोऽश्वः प्रतिग्रद्यत इति मच्ायणोयवाक्येन बाघोा छतः किन्त प्रतिगरो तुरपौषशिविदिता। तद्क्रं॒वात्तिकङूता प्रतियदोतरि we यदि वाक्यान्तरं ततः भवेत्तस्यापि तेनेषटिदातुसतु निवायत दृति। yaa ay fava: | Ug द्मणसःय्रदानकदान- प्रतिपादकानि asia स्यष्टतराणि वाक्यान्यपलभ्यन्त दति तच way प्रतिग्रदेष्टौ fe परस्यरपरिदारावखितदाद-प्रतिग्ररोटरूपविश्ेषदय- विषयताच्छास्रदयस्य बाध्य-बाघकभावानास्ि। प्रकते रेवपिन्योा- भयविशषव्यापकमेकं वाक्यं wT बेश्वदेविकरूप विशेषविषयं ्रतेाविगेषविषयेणान्यवादेपपत्तौ वै्देविके एरथग्गन्ादिदानं | किञ्च। यद्धिश्चेभ्या गन्धादि saa, fe तेन ब्राद्यणाचनमङला अन्यच ततत्यञ्यते श्रतस्तदपि ब्राह्मरैः स्वो क्रियमाणं कथं देवखापदा- Tag नापादयेत्‌। acu शिष्टास्तथेव कुवन्तोति तदपि उपेक्ला-

१०९० चतुर्वर्ग चिन्तामयो परि प्येषसव बड [zo qe |

ard कुचाप्यदशनात्‌। sa: पिदनेवेदिश्च गन्धादोन्‌ साक्ताद्वाद्म- णेष्वपयदित्युपपन्ने किच यथा frrrgeta aaa भुज्यमानेऽपि न्ाद्मणानां देवखापद्दारदेषः तथा गन्धायुपयागेपि area saaqaa | अ्रनिन्द्यनामन्तितो नापक्रामेदिति कात्यायनवचनेना- नपक्रमणस्य विधानात्तस्य भोजनप्रयोजनकतेन तत्यव्यन्तलाद- चनेन भाजने विदिते तत्करणे पापं नेात्यद्यते। यथा “au are फलं पुष्यं प्रकाशं वै रन्‌ दिजः गो-ज्ाद्भुणाथे wed पापेन लिप्यते इति यमेन विशेषविदिते sta aa निन्द्श्राद्भभोजने तरिं Zaqrvercete: प्रसज्येत sata चेत्‌ a निन्द्यभ- जननिबन्धनाऽखै देवसखापदहारनिबन्धनः तस्य आद्धभोाजनाद- न्यस्मिन देवखभच्तषणरदितेपि freind सद्भावात्‌ देषान्तरस्य निन्दश्राद्धभे जनेष्यस्मरणात्‌। श्रय यच देवस्वो यलब द्धं acta यागः क्रियते तचापदारनिमिन्तका दोषः यतर तु आओआद्धसाघ- नमनं खौयवुद्धिमकृलेवोपयच्यते तचासौ जायते चायं नियमे यदुपयुज्यते तच खबद्यवोपयच्यत दइति। fe गङ्गायां qa कुवे चस्तामात्मोयामवगच्छतो ति | उच्यते। एवं तदि प्रथि- मपि देवस्वं खनबुद्धिमरला देवखवद्वोपयञ्नानः पापौ स्यात्‌ श्रपि अन्नवद्‌व गन्धाद्‌ावपि खत्वबोघधमन्तरेणेवेापयोगसम्वान्न पापसम्बन्धः |

नन्वस्तु गन्धारावेवं, Bae त॒ सिरकालेपमोग्े कथं स्ोयत्ववुद्धिमन्तरे पयोगसछ सम्भवः मेवं विरकालेापमेग्येऽपि गङ्गा प्रवादादौ यत्ववद्यदथनात्‌ |

i + 81५1 दु कि ~ |

१० ge || ्राद्धकल्त्य परिभाषाप्रकरकम्‌ | १०8

नगु स्लवद्धिमन्तरेणवाच्छादनसोपभोगेऽभिमतेऽन्येन तदय हारे क्रियमाणे मदौयभिदं वासा लदोयमिति नाभिदपौत |

मैवं राजाश्वपालकस्याशेषु कारावरदखख तत्कोणदेश सखौयतावयपदेश्वन्तद्गापरेणपपन्नेः |

नन्‌ तद्यश्वादिवदेवाच्छादनस्य यथयेष्टेविनियोगेा खात्‌,

मेवं agus खच्छन्यायप्रमेयलेनानुपलचितवाद्‌ इष्ट- दोषस्याभावाद्‌ानखष्हपेण समपेणात्‌ सखेन कर्मणा सम्बध्यमानलवेनान्‌- पलभ्यमानखाम्यन्तरलेन सत्व भ्वमात्तदुपपन्तेः श्रथा स्येव श्राद्धोयानमेजनेपि देवखभक्तएनिमिन्तका दोषः अतएव शिष्टाः आराद्धभोजने wet कुवन्ति! चेतावता भोक्ररयव- हाय्यत्व-दण्डात-महाप्रायिन्तानां प्रसक्तिः | श्रनपक्रमणवाक्छेन भोजनविधः पापलाघवात्‌। श्रस्यवशिष्टेपि निषेधे निषिद्ध क्रियेक्येपि केनचिदिशेषेण पापगौरवव्यवस्था यथा प्रकाशक्तते ब्रह्मवे दवादशवार्षिकत्रतविनाश्चवोपदे्ात्पापगौरवं तस्मिन्नेव रद्दःछते- ऽघमषणा दि छक्रजपमाचापनेद्यलप्रतिपादनात्पापलाघवं श्रस्तिच्‌ प्रकतेऽपि म्राय्िन्तापरेशलघु्च यदाद शातातपः |

दण्छत्वः पिवेदापोगायच्या मादमुगदिजः। ततः सन्धयामुपासोत जपे ज॒डयात्तयेति एवं afe गन्धाद्युपयेगेष्यक्रदो षानवकाथ्र एव दूति गन्धादिदान-सम्प्रदान-निणयः | श्रय द्कत्तिणा।

131

११४२ चतुर्वमेचिन्तामयो परि ग्रेषखण्डे [yo we |

तच तावदक्िणा अब्द निर्वचनं शतपथश्रतौ | एष यन्नो हतो दददचिष्णं तं देवा दचिणाभिरदन्तयंस्त- ged. दचिणाभिरदत्तयस्तस्मराद्‌क्षिण नाम ayaa यज्ञस्य इतस्य व्ययते तदेवास्येतद्‌ क्तिणाभिद्तयत्यथ सम्डद्ध एव यज्ञो भवति। तस्मादसतिर्णा ददाति | हननं यन्नस्योल्‌खल-सुसल-द्‌ षदु पलादि क्रियमाखावदनन- पेषणादिरूपं श्तपथ एव मिरन्तरपुवेवाक्ये प्रतिपादितं देवतोदे भेन दव्यत्यागो UT एतल्लस्षणयो गाच्छराद्धस्थापि aa) Bat यज्ञस- ग्टद्धिकरणताच्छराद्ध पि ्तिणादानमावश्वकमेव | सिणावण्यकत्वेऽपि प्रतपथ एव अ्रत्यन्तरं “arafau दविः स्यात्‌” sia श्तु विश्चतिमते तु आ्राद्ध मेवाञित्य दक्तिणाद्‌ानस्यावण्यकत्वमुक्तं | दभदोना छया सन्ध्या टया दानं विनेाद्‌क। ठया जपत्रमसंख्यातं टया ओआद्भ मद चिणं सतिरदाशरलायनोऽप्याद | रतमश्रोचियं wre दतो aaa: | तस्मात्पणं काकणं वा फलं युष्यमथापि वा प्रदद्याद्‌ चिणं यज्ञे तया सफलो भवेत्‌ पणं काकिणों वेत्यनकल्पः। सुख्यकल्यस्तु “गो-श् -दिरण्य-वार्सा सि नव्यानि शयनानौत्यादिभिः रूतिपुराण द्र यप्रकरणे द्रव्य; | देवव्यवस्था तु नागर खण्डे | feral देवतानान्त्‌ पिणं रजतं तथा ष्टमनुः।

gh zeae - स, |,

an Fe og

९० आर || अद्धकल्ये परिभाषाप्रकरणम्‌ | १०४९

दिरण्यं वेश्वदेवे त॒ eee efaut qu: faat तु रजतं रेवं sam श्भि-गवादिकं॥ SITE पारस्करः face] विश्वेभ्य देवेभ्यो रजतं पिण्याऽन्यच गो -छृष्णाजिनादिकं यावच्छक्तयादिति। aa faa tha टरोयमानाद्रजतान्तेभ्यो saan fea quamfada aq: | पुनर्विशचेभ्यो रेवेभ्यो रजतं देचं foray fered देयमिति मो-भू-दिरण्य-वार्ासौत्यादिषु पिदभ्याऽपि दिरण्यदानविधानात्‌ | RATA ब्रह्माण्डपराणे पिटसम्बन्िनो रजतदानस्छ एवत्तरत्वमेवो च्यते अनन्तमक्तयं BU राजतं दानसुच्यते | पिदनेतेन दानेन सत्युचास्तारयन्त्येतेति it aaa यावच्छकुयादिति तदनेकजातौयगो-भू-दिरण्ादिरेय- द्रव्यस्य एपरिमाणकल्यनस्य अकरिमात्तपरिच्छद्यतां avi सम्भागिति- मविग्यट्रवयालाभात्‌ पृषेकालीनानामावश्यकानां लौ किक-ैदिकानां विकौषिंतकाम्बानाञ्च यावता Graf: स्यात्‌ agfaiace- wera: शक्रिः", श्रभक्तेस्लेव विधद्र याभावः | दक्िणादाने वेषम्यमष्यनजानोते पारस्करः | एक पङ्क रपविषटार्ना विप्राणं आद्भभोजने | ag भोज्यं समन्देयं दक्षिणा लनसारतः पाचगुणतारतम्यानुखारेष, सम्बन्ध-सम्बन्धितारतम्यकव्ितपिद्व- गौरवजमितदिव्छानखारेण वेत्यथ

१९०88 चतुवगेचिन्तामशौ ofc [yo wet

दस्यतिरपि | दशान्त दचचिणान्ते्षां सुवेषामनु षटपतः | गो-भू-दिरण्-वारसांसि त॒टिसुक्तवतां यथा | भवेत्तव awe समयेन विशेषतः खवेमेतन्त्‌ यो दद्यात्‌ दिजपाचरानुसारतः saat दक्षिणादानं श्रक्रितः आद्धखम्पदे दकिणादानस्य कालमाद शातातपः | ब्राह्मणान्‌ भोजयिता तु दद्यच्छत्या दस्ति | अभिप्रताथेषिद्यथमिष्टान्‌ कामांश्च वाचयेत्‌ aa wife देयमिति दानसामान्यविधेः प्रङ्तल-योग्यताभ्यां वाचान्तेभ्यः STA एव दद्यादिति गम्यते Ae देवलः | amen दिजेभ्यस्तु प्रयच्छदथ दकिणामिति। श्रनेनाचमनेत्तरकाललमाचमुक्तं पुनराचमनाव्यवदहितोत्तर- कालत्वं | श्राचमनो त्त रकालन्त॒ खस्तिवाचनादोन्‌ कियतः पदाथान- भिधाय रूतिपुराणदिषु दक्षिणादानविधेद्‌ शनात्‌ | arte शौरपरारे। दस्तप्र्ालनं BAT Fale खस्तिवाचनं zara दक्िणां श्क्षा खधाकारमुदोरयेदिति i मत्यपराणणेऽपि | खधानिनयन कुयादक्तय्योदकमेव सतिलं नामगोत्रेण दद्याच्छक्या दचिणामिति

te अर || ष्ाडकल्त्यं परिभाषाप्रकरखम्‌। १०४५

नागरखण्डेऽपि पिण्डदानादिखधावाचनान्तान पदायानभिधायं दकिणादर्‌ानसुक्तं उन्तनमष्येपाचन्त्‌ कत्वा दद्याच्च दक्तिणामिति | सा चेय afew प्रथमं वेश्वदे विकदिजेभ्यस्तद नन्तरं पिद दिजेभ्यः प्रदेयेति तावत्‌ प्रतोयते, आद्धकमणि विस्जनवजिंतानां सर्वषां पदाथानां देवपूवैकलविधानात्‌ तथाच मन्‌; देवाद्यन्तं समोहेत पिाद्यन्तं तद्धवेत्‌ | विसजनात्‌ प्राचोनाः पदाथ देवादयो ञेश्वदे विकपरविंका afei- सतदेवादि | तथा दैवः पदा्थैऽन्ते afeimearad | सवान्‌ पदान्‌ वे शदेविकादोन्‌ wet रिसजेनन्त॒॒बैशवदेविकमन्ते कन्तव्यमित्यथेः | माकण्डयोऽपि Wg प्रयत्नतः सवं दैवपूवं समाचरेदिति तदेवं सामान्यवचनेदकचिणायां प्रतोयमानस्य देवपुवेकलस्यापवा- दमा ठद्धमनः | दक्षिणां पिदवि्रभ्या दद्यात्‌ oa ततो दयोरिति पव faefamar दत्वा तदनन्तरं इयोवशवदे विकविप्रयोद्ात्‌ any सम्य्रदानलाचतुश्येर्थं षष्टो Bea | afamrata प्रकारमाद qHefa: सकरम पसव्येन दचिणादानवजिंतमिति नेन दचिणायां सव्यमुक्रं अपसव्यपच्तोऽपि तेनेवोक्रः

१०४६ चतुवर्गचिन्तामओो ufcitear [ १० ख०।

्रपसव्यन्त्‌ ATE AAS भगवान्न; |

सव्यं प्रद्चिणं यज्ञोपवोतञ्च श्रपसव्यम प्रदक्विणं प्राचोनावौतञ्च | रतः सव्यापसव्ययोकिकल्यः। थवा दक्षिणादाने धदा ब्राह्मणानां सम्परदानलवं इति पच्चस्तदा सव्यं यदा पिदनृदिश्य दानमित्येष पचस्तद्‌ापसव्यमिति व्यवस्था awa पद यमिरं | राद जमदभचिः।

सतिलं नामगोत्रेण carer दक्तिणामिति।

a4 पिट नदिश्य दरिणादानभित्येतस्मिन्‌ पत्तेऽपर्व्यं ला कुश- तिल-जलसदितं रजतादिद्रव्यं करे ग्णदोला देयद्रव्यमन्दं दव्िणा- मन्तं were पिदणां नामगोचसम्बन्धांखतुन्तेः पदैः सङ्लोर््य- दमसुकद्रव्यं द्रिणाच्यषूपेण aur सम्पद्यतां नम दति तत्तत्पिच- धिष्ठानभूतविप्रदस्ते पिहतीर्यनापंयेत्‌। ततः सवयं कछला यव-कुश- कुसुम-सलिरलसहित दिरण्णादिद्रव्यं करे ग्टरौला मन्तदयम॒चार्यं wun Sadana wlecaga दक्तिणाक्तयद्पेण खादहा सम्यद्यतां नम इति तद्धिष्टानविग्रदस्ते देवतोर्थनापेयेत्‌। ब्राह्मणेभ्यो दच्िणादानमिव्येतस्िंस्ठ॒पक्तेपसव्य छवा तिल-कुश-कुसुमाचत- सलिलसदितं रजतादि द्रव्यं करे welet देयद्रयमन्तं दक्तिणामन्त- Sere faut नामगोचसम्बरन्धांशचतुख्यन्तेः पदैः सद्लोर्त्येदम- सुक्द्रव्य दच्चिणाक्तयरूपेण wy सम्पद्यतां नम इति तन्तत्पि- चधिष्ठानभूतविप्रदस्ते पिट तीर्यनाप॑येत्‌ ततः सव्यं छता यव्‌- ङब्र-कुसुम-सलिलसडितदिरण्ादिद्रव्यं दच्चिणाक्तयरूपेण खारा सन्वद्यतां नम इति तदधिष्टानविग्रस्ते देवतोयनापेयेत्‌। ब्रह्मणेभ्या

१* Fe || Sea परिभाधाप्रकरणम्‌ | १०४७

दक्तिणादानभित्येतसिस्ठ पतते tanger तिल-कुसमाचत-कु श-सलिल- सरितं wafer करे रीवा देयद्रव्यमन्त्र दक्तिणामन्त्रं Grea ब्राह्मणस्य चतुयन्ताभ्यामात्मनस्तु प्रथमान्ताभ्यां पद्‌भ्यां नाम-गोत सङ्ोत्यास्वामुकशमणः प्रतिष्ठायै तुभ्यमसुकं faut aye मम दति पिच्यविप्रदस्ते देवतौोथेनापंयित्रा वेश्वरे विकदिजेभ्योष्येव- मेव दिरण्यादि दद्यात्‌ दरति दक्तिणानिक्चनावश्छलसुख्यकल्पानुकल्यव्यवग्या- परिमाणवैषम्य कालक्रम निरू पणं | ay दकिणासम्पुदाननिएेयः |

aa तावदेके पिदभ्या efam दयति मन्यन्ते। ते aE दचिणादाने जमदग्निना तिलापसव्यसम्बन्धस्य पिदनाममोचभिधा- नस्य विधानात्‌ agrestis द्तिणाद्रव्यान्यनृकोत्य सवे पिद्रणां दातव्यमिति पिदसम्बन्धाभिधानाच्च पिदढ़नदिश्य दक्तिणा टद सेत्यवगम्यत इति |

a3 सतिचद्धिकाकारेणात्तपस्तत्माधानं चोक्तं तच ताव- atau: | यदि पिच्य शेन द्रव्यत्यागः पन द्विजोदूभेन कथं afe ब्राह्मणनां eau are) समाधानन्त्‌। यथा arate मासिके दक्विणादाने ब्राह्मणाश्रयस्च wet दल्युक्ता यजमानेनोदने समपिते सति ब्राह्मणे शेनोदनत्यागाभावेऽप्युविजां कम॑करलेनैवे- दमे खाम्यसुत्पद्यते तथेदापि दिरण्य-रजतादिसमपणे कमंकरलेमेव तच ब्राह्मणानां स्वाम्यमिति यथा वा प्रतिष्टादो प्रतिष्ठायां देवता- मुदिश्च wa वस्त्ाभरणादो प्रतिष्ठान्ते सवेमुपकरणमाचार् wer-

१०५८ चतुर्गचिन्तामणौ परिेषखण्डे [२० see

तौल्येतद चनानुग्टदहौतकमेकरलेनाचायस्य wwe भवति तयेदापि “ब्राह्मणान्‌ भोजयिता तु दद्याच्छक्या दक्षिणां” इत्येतद्‌ चना- नग्टरोतकमेकरलेनैवान्योदे9ेन त्यक्तायामपि दकाया ब्राह्मणानां ari सम्पद्यत दति तदेतन्छतमयुक्रमिवाभाति तथा दि दिजा- नामपि सम्प्रदानले दिणादानखय पिच्यकमाङ्गवन पि्यलात्ति- लापसव्यसम्बन्भा घटत wal सतिलं नामगो चेणत्येतसिन्‌ वचने ATS] Wa garra-w qatrarants सम्भाव्यते | qa दानविधो MAMA समुचाय्ये सम्पदानस्य चात्मनः! सम्प्रदयं प्रयच्छन्ति कन्यादाने पंस्तयमिति

पिद्टणणं दातव्यमित्यचापि लक्षणया पितुविप्रभ्यो दातव्यमिति कल्पयितुं शक्यते | aa: पुवकरदतुभिरेकान्ततः पिद्रणामुदे waa गन्त पाय्येते | यच्चोक्तं | आदत्त एव दार्पोवमासिके seat कर्मकरलेनैवविर्जां खाम्यमिति तन्न दत्त एव द्यसावीदरनः श्रतएवादापस्तम्बः तेभ्योन्वा दायं ददाति ब्राह्मणा were श्रोदन इति!

अतएव प्रतिग्टरोत दति ब्राह्मणनामुत्तरं देवते शेन त्यक्रे तु दये प्रतिष्टाचायायादत्तेऽप्याचाय zat तस खाम्यवचनाद- विरुद्धं खाभ्य wad g तादृशं वचनमस्ति खिनञ्चैतत्‌ यज्ञकमकारिणामनतिकरौ शतिदकिफेति श्रता दचिणाश्न्दसा- ayer लोकप्रसिद्ध खलनिगदाथच ब्राह्मणेभ्य एव दकिणा देये- त्येतन्याय्यमिति प्रतोयते

^

{ow |] sea परिभाषाप्रकरणम्‌ | १६०३९.

वचनानि चात्र भवन्ति | ्राचान्तेभ्यो दिजेभ्यस्तु yay दकिणामिति। त्या | afaut पिदकिप्भ्यो दद्यात्पवं ततो दयोरिति | दकिणादानस्य ब्ाद्मण-सम्पदानकत्वेपि पिच्यकमाङ्गलनिटत्य- भावाद्पसव्य एव प्राप्ते वचन | wa कमापसव्येन दरिणादानवजिंतमिति | श्रपसव्यापवादेन स्यस्येकान्तिकनवं माभूदिति पुनस्तचैवापसव्य- विधिः! श्रता विदितप्रतिषिद्धलादिकनल्यः ) अरपसव्यविधेशार्थव्नमिति। श्ाचान्तेभ्यो दिजेभ्य इत्यादिना आ्आद्धभोजिभ्यो दक्तिणा दयेत्क्ं। दस्परतिस्न्येभ्योऽपि आद्धाथपाकशेषभोजिभ्यस्तदन्येभ्याऽपि तत्काज्लापखितेभ्यो दक्षिणा दयत्याद | ज्ञातया बान्धवा fasta चातिययोऽपरे प्रद याद षिणणन्तेषां सवेषामनरूपतः “न्लातयः' पिद सम्बद्धाः | "बन्धवाः मादसम्बद्धाः | दति दल्चिणासम्प्रदाननिणयः | दति दक्तिणानिरूपणं प्रय वेशदेवनिणंथः | तच पाककालौ सांग्यिकावथी तत्र ata dae: किं देवाद्यैः श्राद्धाथैखैक एव पाकः उत भिन्न इति aa नावत्पन्च सद्रायज्ञान्तगतसखय नित्यश्राद्भ्‌सख वेश्वदेवादश्चैक एव पाकः, च्रान्त-

feaw fe पाकष्टाचदमनृष्ोयमानान्न निष्यादसवेकमाथेलात्‌ | 132

१०५० चतुवगं चिन्तामणौ परि षण्डे [९० wis

्राञ्नोचविशेपे वेकादशादात्यूवं वेश्वदेवादयेव नास्तोति तदानोन्तन- नव्राद्धेषु WaT नास्ति एकादशादिके तु wig वे्रदेवस्य पाकान्तरेणेवानष्टानं “एके दिषटेषु Ter ब्राह्मणेभ्यः समुत्सजेत्‌" इति देवलेन नवश्रा्संज्ञकेष्वकेटिष्टेषु सवस्याप्यन्नशेषस्य ब्राह्मणेभ्य दयत विधानात्‌ प्रतश्राद्धेषु चेतदच्छते श्रमावास्याश्राद्धविरुति- way सांवत्सरिकादिषु त॒ प्रकतिनिणटयेनेव निण्य इत्यमावाखया- आद्धाथं पाके संशयः कुतः विप्रतिपत्तेः |

नन विप्रतिपत्तेः किं मूलं डहेतु-तदाभासत्थापितौ भिन्प्रति- पत्तसमा श्रयो यथाथायथाथैाध्यवसायो क्रियते fe प्रतिवास- रिकं श्राद्धं वेश्वदेवायन पाकनातोऽन्यदपि कन्तयमिति हेत्वाभास- जनितोऽयथासाऽध्यवसायः कारणएविर्ेषं विनान्यायेसखान्यच fafa योगो नास्यतो वेश्वदेवार्थन पाकेन cuss मिति यथार्थाऽष्यवसायः संश्रये मलं | weal विशंषमपश्यतो यसुभयथा दशनात्‌ संशयः | दृश्यते दयनेकेषामपि कमेणामेकानेकपाकसाध्यवनियमः |

तत्र तावत्ककापाध्यायो वैश्वदेग्ैनेवान्नेन are कत्तव्यमिति खसिद्धान्तं प्रतिज्ञाय पाकान्तरण कन्तव्यमिल्येवं रपं परसिद्ान्तं पृवंपच्ततयो पन्यस्तवान्‌ | तथा fei fe वचनमन्तरेणान्यचोपय॒क्र- मन्नं कममान्तरापयोगमदति ज्ञायते चेदं गेषमन्नमनज्ञाप्योच्छिषट- समोपे पिष्डान्‌ दद्यादिति पिण्डद्‌ानेऽनुज्ञावचनात्‌। किञ्च यदि न्यचोपयतरं कमान्तरोपयोगयोग्यं was तरिं ब्राह्यणभोजनोप- योजितमन्नं खत एव पिण्डदानक्रिया दमित्यनज्ञापनमनथेकं स्यात्‌

किञ्च यदि वैश्वदेवायादन्नात्‌ आद्भमपि era afe ततो ae

Ye अर | श्राद्धकल्पे परिभाषाप्रकरणम्‌ | १०५९१

बलिं कुयादित्येतदचनं विरुध्यते श्रच fe आाद्धोत्तरकालं ग्दवलि- विदितः lay वै ्देवाख्यकरमकदेशः ऋता वश्धदेव एवाय Wet त्तरकालसुक्तो भवति श्रा चचैतसमात्पूवं, Gaged, खप्रयक्तपा- कसाष्येन वैदे वेन fe og भवितयं परप्रयक्रो पजोवकेन आाद्धेन पञ्चात्‌ श्राद्धाथमेव पक्ता आद्धमनष्टाय aia पाकेन वेश्वदेवानष्ठानं करिष्यत दत्येकपाकलसुभयोारिति वाच्यं एकपाकलतव द्यन्नसाध्यसवेक्रिया-सम्पादन-समथ-वश्देवाथापकल्यमानान्नोपजोवकर- ल्ेना्यन्यस्य सिद्धेन रम्भान्तर प्रयोजकतेति वश्वदेवाथादह्िन्न एव श्राद्धाय; पाक इति एवं पूपत्ततयो पन्यस्य खसिद्धान्तसुक्तवान्‌ | सवेकमेरस्य वैश्वदेवाथस्य पाकख विद्यमानलात्‌ प्रथकपाकस्य वा वचनाद वद्‌ वार्यैनेव श्राद्धमपि कन्तव्यमिति | ्रतएव पिदयन्ञन्त faa- waft वचनेन fosastoufad पि्योादकतपंण-वेखदेवदामा- दिपञ्चमदायन्ञ-निवपनं आ्राद्धात्‌ पव॑सेवेापदिषट | ततः 3g! सायं क्रमः आदस्य मश्दवायान्नापजोवकत्वे घटते, vary) खतन्ल- पाकसाध्यवात्‌ श्राद्धस्य saad पृवमप्यनष्टानं Wel वाच्यं पिष्डपिट यज्ञेन ae श्राद्धस्यायं क्रमा तु पिहतपेणदिभिः पञ्चम- eran. सडेति पिष्डपिद यज्ञस्य केवलेन पिद यन्ञश्ब्टेनानभि- धानात्‌ |

यत्त॒ तते गडवलि कुयादिति आ्राद्धोत्तरकालं weqafaura तत्पाञ्चयन्नो यस्य वेश्वदेवात्मकस्य वलेः किन्तन्यस्मैव वास्तुदेवता- यूजात्मकस्य |

(९) waa ae |

२०५२ चतु्ैगेचिन्तामणो परि शेषखण्े [ro wee |

aa पिण्डदानेनन्ञावचनं तत्तु पप्रञ्रवददृष्टरू पालसं स्काराथं TAMA कमान्तरेपयोज्यतलरूपदोषपरिहाराथमिति |

स॒ एष ककरापाध्यायसद्धान्तः सद पुवेपकुडेतुभिस्तदुषणेश्चापि साद्धंमयुक्तः। fe पिष्डदानाथं तदनुज्ञापनं किन्त यथेष्टविनि- योगाय श्रतएवेटैः सद भुज्यतामिव्येवानन्नादानं तु पिष्डाथे- सुपयज्यतामिति किञ्चैवं सति यदा ब्राह्मणभोजनान्‌ पूव -कंदाचित पिण्डदानं क्रियेत तदा ब्राह्मणएभोजनारम्भे शेषमन्नं इति भरशरेनानज्ञापनं ब्राह्मणभोजने उपयुज्यतामित्यनुज्ञा प्रसज्येत

यथोक्तं खप्रयक्तपाकसध्यते vw wefan भवितव्यमिति

तदपि नैयायिकस्य क्रमस्य वचनमदिन्नान्यथाभावसम्भवाद्‌ य॒क्रमिति -पूवेपक्ञाऽनृपपनः योक्त ware विद्यमानलादिति तदपि | श्राचदहिकस्य दि पाकस्यान्यदमनष्टोयमानकममाचायतावधारणा- ज्नामावाख्यादिआद्भाथेता asta पिट यज्ञन्तं निवच्यत्यादिना पिन्योदकतपेणणदिपच्चमहायन्ञानां खाद्धात्‌ पूवेमनष्टेयतवमुक्तमिति aq पिदयन्ञशब्देनाच पिण्डपिदटयन्ञाजिधानात्‌ केवलस्यापि पिदयज्ञशब्दस्यायेतत्पिटयन्ञेनेवाचारौ दित्या दिशत पथवाक्थेषु पिण्ड -पिदयन्ञाभिधायकलेन दशनात्‌ यत्त वचनं पिट यज्ञन्तु नित्य त्पणास्यमिति तदपि पिण्डपिदयन्नमेव तिसाघनलात्तपंणास्यम- नवद तोत्य विरद्धं

श्रते वैश्वदेवार्येनैव पाकेनामावास्यादिश्राद्धं कर्तयमित्ययं सिद्धान्तोऽन पपन्नः तत इदमुच्यते | वेश्वरेवाथात्‌ Vy wraarenfzagr: पाक इति। यतः निरूप्य efre

=,

९० we |] srry परिभाषाप्रकरणम्‌ | ६०५४

aaa fe इयते यन्तु ककेापाष्यायेनेक्तं प्रथक्‌ पाकस्य चावचनादिति तन्न | यत are लौगा्तिः | पिचथे निर्वपेत्याकं वेश्वदेदायंमेव | वैशदेवं पिचथं दाशे तैशदेषिकं

aa यद्यपि varg एकमेव पाकमुभयाथं निवपेदित्यपि प्रति- भाति | तथाण्त्तराद्धंन waz: स्फरीक्रियते वैश्वदेवं पिचथमिति। उश्देवाथं नित्यहेामाथं पकमन्नं प्रश्वदवं तन्न fase, दश्श्राद्धाथमपि भवात अन्वहमनष्टौयमानानां देव-पिद-ग्रत- मनुव्यो पपदानां यज्ञानामेकपाकसाध्यलनिषश्यात्‌ cag wafa | दश्शराद्धायं waa दाशं तदं देवाय भवति दश्र- शब्देन चाच दशेश्राद्धेतिकन्तेयतावलान्नित्यनेमित्तिककाम्यान्येकादि- छटान्तानि sigifa लच्छन्ते | वेशदेवशब्देन भूतयज्ञ-पिटयन्ञ- मनव्ययन्ञा HIGGS कथं पुनरन्याथस्य सतेा<न्याथेताशङ् t श्वधिष्टानलचचएया पि विना कारणं विनियुक्त विनियोगानभ्यपगमात्‌ Wal नचाचान्यायस्य सताऽन्यायचमाशङ्धितं निषिद्धं वा, किन्त निवापपाकयोस्तन्छताश्ङ्ा निराकूता saree सतेष्यन्यच watz ताचेति तच प्रसङ्गः WET प्रत्यासन्नकालानां कमणां एकपाक- साध्यवापपसौ साघनेपादानलाघवादिति। wa a दाशे aye faa मिति य्ञोगाकिवचनेकदेशनेक्तं तदेश्वदेवस्य श्रा द्धात्‌ पूवं मध्ये वा- नृष्ठाने क्रियमाणे सत्येव वेदितयं तदुत्तरकालमिति | यत are पटोनसिः।

अतुवभचिन्तामगो परि शेषखश्े [१० qe |

१०५७४

पिदपाकात्‌ समुदधत्य aed करेति यः | ्रासुरन्तद्भवेच्छराद्धं faut नेपतिष्ठते इति,

TAZA, नद्यनवदाय शक्यो हमः कन्तुम्‌। Warr" समुदायादकरे शस्ये [द्रण मेव मेवं | Wa डि पिदपाकशब्टेन संकल्पितपिददेषत्यलावस्थः पाकाभिधोयते | तदवस्थाचोद्धरणमे- केशस्य Aaya प्रच्यावनमेव विभागमाजं aca | प्रच्यावनञ्च पृवदेवतासम्बन्धापनयने सत्येवापपद्यते श्रत: fae रूपदवताभ्याऽपनयणएवायमुद्धरति नाप्रतिपाद्यते। चायं निवाप कालोनं पिदटदैवत्यममुं पाकं करिव्यामौत्येवविघानसन्धानरूपं संकल्यविणेषं बाधिला श्राद्धात्‌ पूवं तन्मध्ये वा शक्यः, AAT कालं। दि पिद््नुदिश्य त्यक्तस्य तन area: शक्यः तरहवत्य- लस्य ॒निष्यन्नलात्‌। हि निष्यन्नमनिष्यन्नं शक्यं कन्तु ननु aa निव्यन्नमनिव्यन्नं क्रियतदति fiefs तन्नाश्ठत इत्युच्यते मेवं | नाशका सम्भवात्‌ | अन्यदेवतेेने द्ध रणं नाश्कमिति चेत्‌ न। तस्योत्तरदे वतासम्बन्धमा परत्नेन WIAA प्रमाणा- भावात्‌ ननु पूवेसम्बन्यनाश्रमन्तरेणोत्तरसम्बन्धासिद्धेः पवैनाश- कल्मन्‌ मोयते, न॒ सम्बन्धदयस्यैकचराविरेाधात्‌ वचनोपदिष् च्छदा नाशक दति चेत्‌) Ha तदद्‌ शेन त्यज्यमानलमेव हि तदपत्यलं तच्च त्यागनिव्यत्न्तरकालमेव war विनष्ट श्रत: किमाच्छदेन विनाश्य किचचोद्ध त्यवादस्याभिधेयं नन्वेवं प्रतिभा- द्यधिष्ठाटदेष नोद्‌ शेन त्यक्तस्यापि द्रव्यस्य त्यागोत्तरकालमेव दवता- सम्बन्धो war विनष्टः ततश्च zee wawa ALIBI देव-

१० Ge || श्राद्धकल्पे परिभाषाप्रकरणम्‌ | tong

स्यापदारदोषो स्यात्‌। मेवं यत्तावननित्यं प्रतिमायुपभोग्यताय LUT तच तदवत्यलस्योपभोगफलकलाद्यावदुपभो गमविनाशत्‌ | विनाशे fe निमित्तनिरन्ते नैमित्तिकान्‌रत्तिदेघरा स्यात

यन्त॒ परिखमाप्तोपभोगं zai तत्र देवसखतामुपलक्षणौरत्य निमास्यवद्‌यदणनिषेधोऽस्तु, अतः ्राद्भोत्तरकालं पाकस्य पिटसम्बन्धो श्ला विनष्टः इति किमाच्छदोा विनाशयेत्‌ | वस्तुतस्तु आद्धशेषे area पिदढसम्बन्धेः का विनाश्छः। उपभक्रशेषे ह्यपलक्तणभूत एवासौ) चायं तदवसयो निवत्तनमदति श्रय कस्मात्पिटपाक्शेषादु दत्य विभज्येति व्याख्यायते तन्तूद्धरणानयेक्यादि्ुक्प्रायमेव चरता- चानारय एव ॒पिच्ये प्रारबापरिषमाप्ते वा यः पित्रथात्‌ पाकान्‌ wage वेश्वदेवं करोति तस्य तच्छाद्धमासुरं भवेदिति वचनाः | यक्रदचैतत्‌। यदथ यदुपक स्पते तददचैव aa wa दोयमानच यत्किञ्चित्‌ लोकिकमप्युपडतं मन्यमानाः yea श्रपि तस कमण यक्रतां मन्यन्ते किमुत यत्‌ पिच देवताथं वेापकर्प्यते तस्मिन प्रागेव परसै रौयमाने | यदा तु ade za Aas तदा कञ्चिदुपदतत्मयक्तरतां वा मन्यते। उक्रश्च श्राद्धोत्तरकाले श्रद्भाथेस्यापि वैश्वदेवे विनियोगः | तथा पैटोनसिः।

श्राद्धं faa fafeagudarfaai ततः qaifgat तते दद्याद्न्तकारारिकं तयेति

sada तत इति शब्देन पव्वस्लोकाथेा डेतुलेनाच्यते। दितौ-

येन श्राद्धावश्िष्टादन्नादित्युच्यते, तेनायमथ, यतः agra

१०५९. चतुवमजिन्तामखे Wenge [९० अण

प्ये पिढपाकात्‌ ससु द्धतेनातेन वैश्वदेवे क्रियमाणे तच्छराद्धमा-

सुरं स्यात्‌ aa: कारणात्‌ श्राद्धं निवेन्यं ततस्तच्छराद्धाव्िष्टादनात्‌

fafacizra वैश्वदेवादिकं ुग्यादित्ययंः। चाचान्नखयाप्ररतलेन quanta वाच्यं यपिदपाकात्‌ समुद्धत्येत्य सिन्‌ पव्व- शोके ऽ्नप्रक्रमात्‌ | सनिदितं सव्वनान्रा पराग्श्यते चापन्यासे- नैव सन्निधिरिति नियमः बुद्धिसन्निधिस्ठ सन्निधिरित्यग्युप- गमात्‌ |

श्चा दिशब्देन सव्वेमन्नसाध्यं नैत्यकं कमे गद्यते तेन नित्य- श्राद्धमपि दशेश्राद्धोपयुक्रपाकण्षात्‌ कन्तव्यं तदेवं यदि ब्राह्मण

विषजनान्ते Gaza Hed तदा Aletta पकरनातं) यदातु

वच्यमाणएप्रकारेण त्राह्मणविसजेनात्‌ प्राचोनकालनयान्यतमकाल्ञ वैश्वदेवं Hula तदा एक्‌ पाकेनेति ¦ aq रतिचद्िकाकारः।

faay निवपेत्‌ पाकमित्यादि दाश तरश्वदेविकमिव्यन्तं लौगा- faaya पटित्वा दण्श्राद्धायं निरुप्तमन्नं छतेपि srg तैरेवायं भवतोति व्यास्यायतद्त्िमद्‌श्शराद्धविषयमिति चाभिधायात न्यायसुक्तवान्‌ | साग्निकस्य fe aye प्रागेव वैश्वदेवविधानेन श्राद्धान्ते आद्भूश्ष्टेन वेश्वद्‌वायोगादिलि। एष न्यायस्तदिव- कितायविपरोतमेवाथं साधयति उत्तरकालं Patan आाद्- शेषसाध्यलप्ररक्रिविरहान्निषेधा नपपत्तेः Gaara एवायं निषेध इति साश्चिकानयिक्रविषय एव स्यादिति श्रथ प्रमक्वाभावानतिरधवि- धभिलान्‌पपक्चाठपि यदि नित्यानुवादः सख'दित्युच्यते तदा ताव-

१० Bo |] semen परिभाषाप्रकरणम्‌ | ous

दनवादलमान्थक्यञ्चेति दोषद्यं wea वषभ्यञ्च wa fe साग्निककविषये भवन्‌ पुवैकालौनसुन्तरकालोनच्च वेश्वदेवमाश्रयते तच पवेकालोने निषेधविधिर्त्तरकालोने निषधानृवाद इति रता ्ाद्यएविसजेनात्‌ प्राचौनेषु कालेषु विद्दितस्य ठेश्वदेवस्य श्राद्धेन सड पाकैक्यनिषेधाज्ञो माक्तिवचनं सा्थिकानभ्िकविषयसेवास्तु। यस्तु मन्यत “org निवत्यं विधिवद श्वरेवादिक an” इत्यादिना श्राद्ध शेषेण वैश्वदेवा दिकर्तव्यताविधायकानाच्च वचनानां दशेश्राद- विङृतिश्वतेषु प्रतिरसांवत्छरिकादिषु आद्धेषु निवेशः, “a दाशवैश्वदे- faz” इत्यादेस्तु दशेश्राद्ध एव निवेश दति, एवं प्रतिनेध्यः। सवे Ula सामान्यविधयो दशेशराद्ध मेवारभ्यान्नायन्ते कञ्चिद- पचानारणभ्यवादोऽस्ति HB वा साऽपि तथापि प्रतौ वा दिरुक्रला- दिति न्यायेन यस्य cia जद्छमेवतो तिवन्तस्य प्रहृतिगामिवनिय- मादशेखाद्ध एव निवेशः अथोच्येत अआरभ्याधौतविर्‌ द्भधमावरःद्भायां परकुतावनारण्यवादस्य विहतो विनिवेश दति तन्न warner विषय- व्यवस्थया श्रारभ्याधोतवि राघस्य परिइतलात्‌। च्रतोऽचायं दशेश्राद्ध विषयो विधिरयं नेति ana |

पिण्डदानात्‌ प्राक्‌ WHAT WYANT |

च्रात्रेभ्यः प्रोरभ्यो बालेभ्यो यच्च पच्यते

्रैशवदेवं तत्कयच्छ्राद्भाथं यच पच्यते तथा |

ज्चाधि-शिग्प-देतेभ्या यये ब्रह्मचारिणे

sigan) दात यो यावत्‌ पिण्डान्न निवेपेत्‌॥

(x) facta इति ae |

133

Yous चतुवेर्मचिन्तामणौ ufcitagas [१९० ae |

प्रचेतसाप्यक्र | द्यपाकाद् लि छत्वा faa पिह यज्ञियं ततो fsa यत्तेभ्याऽगरे तन्निवेदयेत्‌ nana: ‘ne’, बलिरच वेश्वदोवः, "पिट्यज्ञिं arg पिण्डपिदयन्नं, ‘fram’ समाप्य, ‘aa’ तदनन्तरं, शआ्राद्धायनिरुपर यदन्नं तत्‌ तेभ्यः argigaen, “अगः पुव, (निवेदयेत्‌ दद्यात्‌ | ्रथादु ्रकालमन्येभ्याऽपि दद्यात्‌ | दति वेश्वद्‌वकपाकनिणेयः | प्रथ वेश्वदेवककालनिणेयः | तच तावदन्िकन आराद्धात्‌ पूत वेश्वदवः कथया नवेति संशये qaqa: | वैशवदे वहम कुव्यादिति वैश्वदेवविधिनेवानभ्रिककरैकस् वैश्वदेवस्य करिंञित्‌ काले कत्ते ्यतायां arg पत्रैकालेऽपि पाक्तिकौ कन्तव्यता AAA यस्तु षडिंशन््रते पृवेकालतायाः प्रतिषेधः | प्रतिवासरिको हमः द्धारो करियते यदि | देवा दव्यं nef aay पितरस्तयति ay गोतमकतः प्रतिषेधः | fazaiganal तु वेश्रेवं करोति यः। gaara श्राद्ध पिणं नापतिष्ठत इति 1 तु gaia वैश्वदेवस्य पूवेकालमन्‌ष्टाने वेदितव्यः तु पाकान्तरेणाप्यन्‌ष्ठाने | HAVA वैश्वदेवे छते श्रन्नगेषरैव आद्धान- इतामाइ वशिष्ठः

ेशवदेवमरलेव Ae कूयेाद्नग्रिकः

१० wo ।] ्राडकल्पे परिभाषाप्रकरणम्‌ | १०५९

लो किकेग्र डते शेषः पिनां नापतिष्टत इति

दशितक्चास्मिन्ेव्ाये श्राद्धपाकात्‌ समु द्धत्येत्यादिपैढठौनसिवचनं

द्येतच्छराद्धोत्तरकाले श्राद्रपाकात्‌ समुद्धृत्य वेश्वदेवानष्टानस्य निषेधकं श्राद्धपाकात्‌ समुद्ध्येत्यचोद्धरतकिभागमाचाभिधाय- कलं मन्यमानस्यापि मते ate fase विधिवदित्यादिवचनप्रति- पारितश्राद्ध शेषकन्तव्यता विरोाघापत्तेः चअतोऽन्िकस्य पाकान्त- रेण श्रद्धात्‌ पृवं वेशचदेवहेम् कनचित्‌ प्रतिषिद्धोऽलस्तेनापि AUT | उच्यते तथा आद्भोत्तरेकाले श्राद्ध शेषेणान्नेन वरश्वद्‌वश्य विदहितलाच्छ्राद्धपाकात्‌ ससुद्धतेनेकदशेन कन्त व्यताया निषधा- तदन्यकालविषया व्याख्यायन्ते! तथा Wig Wale वैश्वदेवस्य सवथा निषिद्ध लान्नदन्यकालविषया श्रपि ते arian) तथाचा- नग्रिकन aerated श्राद्धपाकेनापि वेश्वदेवः कर्तयः। आद्ध- मध्येतु कदाचिच्छराद्धपाकेन किन्त पाकान्तरेणेव। श्राद्धात्‌ पवन्त॒ सर्वया ॒कन्तव्य एवेति | ननु स्वंषामेकपाककन्तयता- निषधानां आद्धमध्यकालिक्तरैः्दवेकविषयतेनानशिकैकपिषयते सद्धा चचयमापद्यते। तथा fe क्रियामामान्याकिप्रमाख्याताभिधेयं asifad चाख्याताभिदितं वा साश्मिकान्चिकविषयद्‌यव्यापकं कठंसामान्यमन्मिककर्टरूप waters व्यवस्थाप्यते साग्नि HoH वैश्वदेस्य पूवकालत्व नियमेन मध्यकालल्ाभावादिति कतः agra: केवलं वैश्वदेवशन्दावगतस्य पवमध्यमकासतीना- नेकवेश्वदे वक्रियाव्यक्रियापकस्य वेश्वदेवरूपक्रियासामान्यसमकासौन- . वैश्वदे वयक्तेक विषयत्वे क्रियासद्धोचः। WAV कारूसदूरोच दूति

६०९० ` चतुवेगचिन्तामशौ परि शेवखस्डे

[९०

` सङो चचयमापद्यते किञ्च एवं सति साञ्चिककईकस्य Baeza आद्धपाकसाष्यता fara पुवेकालतानिषेधवाक्यस्य चानग्िकौ- कविषयले कटेसङ्गोचः स्यादिति। श्रचाभिधोयते। तचेदन्तावदि- चाय्ये fa आदधात्‌ पू Sagat कर्तव्य cae निषेधः क्रियाखामान्यावगतकदसामान्यान्यनिवीदाथें श्राद्धपाकादुद्धत्य कन्त्यमिति वाक्वान्तरेण सरंकवाक्यतया आद पाकेन कर्व दत्थेव सा्िकानग्भिकपिषयतमेन व्याख्येयः | उत यथा अतलान गरदाय ॐअद्‌ वस्य खरूपमाचनिषधतयानश्निक विषयनेनेति तच

नर परच्छाच्छ्रतत्यागाददिघेयान्तरसंकमात्‌ Ct

्रानथक्यप्रसङ्गाच नान्येनास्येकवाक्यता II

वास्याः पवसेवास्य साञ्चिकेन सदानचयः।

पुवेकालापद गेन बाधितलात्‌ प्रतौयते |

TAMAS प्रसञ्येतान्वये Me: |

श्रन्वया gaara तच्चापि प्रमितेऽन्ये

भव्येकवाक्यलप्रतिसन्धानतोऽन्वय; |

योग्यः कतु सुपन्यस्तदोषजातं विजानता

प्रत्यक्तवाधेन कन्यस्यानग्रहामतः

कल्यं fe कटसामान्यं निषेधं बाधते श्तं

वेश्वदवसरूपनिषे धनाण्य॒पपद्यमानं वाक्यं वाक्यान्तरेण wea

वव्यतामपेचते वाक्यान्तरमपि तथा एकवाक्चते श्रत- TARTRATE आद्ध पाकसाध्यतानिकेधपरलं निदेध- विधेः aa एवच्च सत्यान्थक्यमपि एकपाककन्तव्यतःनिष्ध-

१६० wel) sramed परिभाषाप्रकरणम्‌ | ६०६६

कैरेव छतायलादित्याद्यश्चाकार्थः दितोयादरयस्त॒ व्यक्राया एव साका: | Wa: आ्रद्धत्‌ पत वेश्वरेवो कत्तव्य इत्येष निषेध- स्तावदनग्मिकमेवा्रयते ओआराद्धपाककन्तव्यलतानिषधास्त॒ सवे सा- भ्रिकमनभ्निकञ्चाश्रयन्ते तचानभिकं प्रति आद्धपृवेकाले सवया वेश्वदवस्य निषिद्धलादनभिकं मध्यकाले वैश्वदवकर्ढभ्रतमा्रयन्ते सा्रिकन्त॒ पृवैकाले Fed wat WaT: सद्धोचदोषाः। श्रनभ्रिकपुवकालान्त्‌ तेषां wget वचनादुक्त एव च्रतोऽनभ्निकेन सवेया ATE FIRS वैश्वदेवे aria: | मध्यमेत्तरकालतानियम- विधिरष्यनभ्निकंकविषयेस्तस्य पु वकाले वैश्वदेवो निवत्तितः। चेवं मतिषेघस्छानयक्य वाच्यं खतियन्धान्तखतादिति, तदेवं यच acer मान्यान्यवादितापि वाक्यान्तरोकवाक्यता लभा gaara ख्पैकविररेषान्वयवादितामवाश्यति | श्राद्धमध्ये वैश्वदेवकन्तव्यता तु ब्रह्माण्डपृराणे | बेश्वदेवाड्तौरप्रावर्वा क्‌ ब्राह्मणएभोजनात्‌। जदयाद्भूतयन्ञादि ag छवा g तत्खतम्‌ इति “च्रवीकून्राह्मणभोजनात्‌' दत्यनेनाग्मोकरणानन्तर वैशवदेवाडती- जँयादित्युक्रं | “राद्धं Bal श्रतयज्ञादि स्मृतं" इत्यनेन भूत यज्ञस्यैव आद्धान्ते कर्तव्यतेतिरताथादेश्वद वा़त्यनन्तरमेव वलिदरणं काय- मिति दशितभिति खृतिचद्धिकाकारः श्रयेको ऽन्िकवेदेवस्य कालः, दितोयऽपि भवि्न्पुराणे faga wae विधिञदलिं दद्यादविधानतः वैश्वदेवं ततः कुयात्‌ पश्चादूत्राद्मणएवा चनम्‌

१०६२ चतु वेगचिन्तामणो परिेषखण्डे [१५० eye |

बलिशब्टोपि तवेव व्याख्यातः | ये अग्निदग्धा wan भूमो यन्निक्तिपेदधः | जानोदि तं बलिं वौर श्राद्धकमणि सवेदति॥ aaa विकिरसंज्ञकबलिप्रदानानन्तरं स्वस्तिवाचनात्‌ प्रवं वैश्वदेवं कुयादिल्यक्तं भवति अयं दियौोयकालः। ठतौयोपि स्पृतिपुराण- दावुक्तः | ASE मनः उच्छषणन्त तत्तिष्टद्यावदिप्रा विसन्निताः। ततो ग्टदबलि कुयादिति wat वयवस्थितः ae सेधातिथिङृता वास्योच्यते yay fang यद्ुज्यधि- करणपाचलग्रं Yat पतितमन्न तस्पादेशात्तावन्न Heal यावत्‌ ब्राह्मण निष्कन्ताः। तते निष्यन्ने ्राद्धकमेणि अनन्तर वैश्वदेव होमावद्दिकातिश्यादिभोजनञ्च ana बलिशब्दस्य प्रदर्शनाथतात्‌। अन्ये AS: भूतयज्ञ एव बलिशब्देन प्रसिद्धतरः agra Sra: आदधात्‌ प्राक्‌ विरूद्यत दति। चैतद्वाच्यं, पिच्य कमणि may कथं तन्मध्ये कमान्तरस्य करणं। यतो यथया पूवंदुनिमन्तितेषु नराद्मणेषु आआद्मत्ैव सायं प्रातरामकरणं विरूद्यते एवमोप- सदिकस्थय वेश्वदेवहेमस्ायन्तराकरणं विरुट्यत एव श्रतोभूत- UH समुतरष्यमाणे तद्‌ायत्कषन्यायाद्भुतयन्नात्परा एव पदाथा seer नावाञ्चापि वेश्वदेवादय इति। अचोाच्यते। यदि आद्भात्‌ प्राक्‌ वेश्वदेवहामः क्रियते ततः श्राद्धं ततो वलिदरणं तद्‌ देजयज्ञ- भूतयज्ञो व्यवधोयेयातां तथा रेखेव veita faa afe- मे चेत्यादिवचनप्रतिपाद्यमानस्तयेारव्यवद्ितपौ ्वैपग्यात्मकः हश

१० we |] आडकस्पे परिभाषाप्रकरणम्‌ | Log

क्रमो बाध्येत तदन्तोत्कषनयोपि fe क्रपतक्रमावाधायैवाश्रौयते। ्रतस्तद बाधयेव तदन्तोत्कषोपि क्चिदाश्रयनीयः। 34 सति तदादुत्कषनियम विराधः। यच fe Wana तदौोययोः करम-काल- aa: तत्रासौ निवतः। कृतेऽपि श्राद्धेऽनुष्टोयमाने Gaza ARAM: करम-कालयो बाधः | तस्मात्‌ सवेमदायज्ञानष्टानं आद्धा- दोत्तरकालिकमिति i समाप्ता मेधा तिथिक्ृता व्याख्या | BURA म्यपराणे।

उच्छषणन्त तत्तिषटेद्यावदधिप्रा faafsar: |

वैश्वदेवं ततः कुयान्निरन्ते पिको ति भविव्यत्युराणे।

BAT ATE ABI arquig सन्ये च।

वेश्दे वादिक aa ततः कुयानराधिप सत्यन्तरे |

यदा aig पिदभ्यस्तु दातुभिच्छति ara |

aed तदा कुयान्निटरत्न आद्धकमंणि are पेटौनसिः |

aig faa विधिवदश्वदेवादिकं ततः |

qufgat ततो दद्याद्न्तकारादिकं तथा दति श्राद्धसमाप्रो HATS: |

ततो नित्यक्रेवां gerginas तथातिधोन्‌।

aaa Yala सद ग्त्यादिभिरनरः॥

नित्यक्रियां वेशवदेवह्ेम-वलिदरण-नित्यश्र द्धादिष्टपां | aza-

Logs aqaafarataant परि शैषखण्डे 1११ we |

Ha TASHA व्ैश्वदेवारेस्तयः कालाः एकाऽयोकरणानन्तर | अन्यो विकिरादुपरि तौयो ब्राह्मणएविसजनात्पश्चादिति दूत्यनभ्रिक-कटेक-वैश्वदेवकाल-निणंयः aq साग्रिककरठेक-वैश्देव-निणंयः | श्रस्य श्राद्धमध्ये श्राद्धान्ते ase fad एव श्राद्धे यतः श्राद्धात्‌ पव पिण्डपिटयन्ञो विदितः तस्मादपि पूवं वैश्वदेवः तथा देवलः | श्रते SUA त॒ स्थालोपाकाः प्रको सिताः | न्यच पिण्डयन्ञात्त सेाऽपराहे विधोयते aa स्थालोपाकसाध्यानि sania स्थालोपाकशब्देनोच्यन्ते। तानि पिष्डपिदयन्ञादन्यानि saa एव वैश्वदेवे क्रियन्ते पिण्ड- पिटयन्नस्त कते वैश्वदेवे पञ्चादपराहे क्रियते पिदयज्ञय श्राद्धात्‌ पृवमुक्तो मनना पिदयज्ञन्त॒ faa विप्रश्॒न्द्र्येऽग्रिमान्‌ पिष्डान्वादायकं श्राद्धं कुयेोन्द्रासानुमासिकमिति श्रमुमेवा ये waaare लौगाक्षिः | पकान्तं am faa axed साग्निकः t fawas ततः कुग्यात्तताऽन्वादाय्येकं बुध दृति Cala क्म" अन्यन्ाधानं SPATE!” दशग्राद्म्‌ नन्‌ पक्तान्त-पिण्डपि्टयज्ञयोमध्ये विधानादेव वैश्वदेवस्य साञ्चि- ककटेकलावगमान्‌ किमयं साभ्िकग्रदणं, पत्तादिम्थालौपाकपिण्ड- पिदयज्ञकतनिरग्मकसछ त्रेपासना म्नि त्यये शअरतस्तेनाखनग्नि-

१० |] आआदकल््ये परिभाषाप्रकर शम्‌ | १.०९५

कान्तरवत्प॒वेप्रकरणेक्रेषु कालेषु वैश्वदेवः amet गोभिलेनापि figs वा खस्ययनवाक्याथस्य वेत्यत सुते सवेप्रकारस्यापि श्राद्भख्यादावेव वैश्वदेव इत्युक्तं Barata सा्चिकस्याद्‌ावेव वरश्वदेवः श्रूयते | नाडतस्यास्नोयनाडतं दद्युरिति | साभरिकस्यापि arg विशेषे पश्चादेव वेश्देवः | तथा परिशिष्टे | सम्पन्ने पावणशओराद्ध एके द्विषे तथेव अग्रता बैश्रदेवः स्यात्यश्चारेकाद शेऽदनि श्रच पार्वणग्रदणमनेकदेवत्योपलक्षणाथं ततञ्चैकादशादिकय- तिरिकरेषु आद्धेषु afane पुवेमेव वैश्वदेवः एकाद्शादिक एव तु पश्चादिति निण्यः | तदाद शालङ्ायनः राद्धात्रागेव कुर्वीत वेश्वदेवन्त्‌ साभ्चिकः | एकादशाददिकं gar तच दन्ते faded दति sfa सा्भ्भिककटेकवेश्वदेवकालनिणंयः | aq ग्दतयज्ञादिकालनिणयः | AF ककेपाध्यायो Aaa | Gea वेश्वदेवस्तदैव तदनन्तरं awza- यन्नसंज्ञकेावलिः यस्तु तते zeae कुब्धादिति मनना agra बलिरुक्रः तु वास्तुदेवतग्यः ग्दतयन्नाष्यः। Bawa ब्राह्मण- दिष्जनमभिधायाद पारस्करः विष्टज्य बलिदानेन पूजयेद्ग्ट ददेवता दति शङ्न्धरोाऽपि |

134

१०६६ चतुवेगचिन्तामणौ परि रेषखण्े [१० qe}

यदेव वैश्वदे वस्तदैव तदनन्तरं श्रतयनज्ञोाऽपि। कदाचिदपि

खदेव-रतयज्ञयोगध्ये कमेनष्ठानेन व्यवधानं कन्त श्र्वधान- वचनात्‌ तथा टि)

देवयज्ञः खतः 94 श्टतयन्नसलथापर दति तथा |

देवेभ्यस्तु इतादन्नाच्छषाद्धतबलिं दरेदिति 1

यत्‌ पनः पुव छते वैश्वदेवे भाद श्वतयज्ञस् वचनं तदधःखदेवान-

न्तरमेव waa छतेपि श्राद्भाङ्गतया तावन््ाचख पुनरनष्ठानं कन्ेयभित्येवं परं यदपि ya छते वेश्वदेवे आराद्धान्ते गटदबलेवेचनं तदपि वैश्वदेवकाल va कतस्यापि गदवलेः ओद्धाङ्गतयेव ताव- mre पुनः करणायमिति तदेतदनुपपन्नं तयन्ञादेः TE घार्थश्राद्धाङ्गविराधात्‌। श्रथ संयागघ्रयक्रविधिवदेकस्योभयाथता विरूद्यत इति मन्यसे तन्न Bare: आ्राद्भाङ्गतापादकस्या- दशना्छंयो गप्र यक्कस्याखिद्धेः श्रथ कमोन्तरमेवेदं प्रकरणापारित- शराद्ाङ्गभावं विधोयत इत्युच्यते तदपि परषाथस्यैव तयज्ञस्य वैश्वदेववत्प्त्यभिज्ञानात्‌ | श्रन्यथा aad ततः कु्ादित्य्रापि aggre वेश्वदेवान्तरविधिप्रसङ्गः देतदुज्यते, गौरवात्‌ करममाचविधौ fe aed प्रत्यभिनज्नानुयदशचेति गणः, रता वचनाद्च- वधानमपि कदाचिदभ्य॒पेयं | वचनञ्च खतिचद्धिकाकारेण दर्भितं |

वेश्वदेवाडतौरग्रावञाक्‌ ब्राद्यणभोजनात्‌ |

श्यात्‌ श्तयन्नादि आराद्भङ्कवा तु तत्‌ wafafa i

te qe || STSR परिभाषाप्रकरणम्‌ १०६७

चाचाडतिमाचश्रवणादैश्वदेवाङ्गं बलिदरणं पश्चान्न कन्तयमिति मन्तव्यं | SAUTE भूतयन्नादेरेव श्राद्धानन्तरकाले विधानात्‌ श्रतएव वैश्वदेवं प्रङर्वीत नेत्यकं वलिमेव चेति श्राद्धमकरण एव मद्येनानयेोर्नैरन्तर्यसुकरं

द्रति श्तयनज्ञादिकालनिणंयः aq नित्यश्राद््‌कालनिणयः | श्तयन्नादिप्रकरणएनिणौ तमपि नित्यश्राद्धं किञ्चिदिरेषाभिधा- नाय पुनः WAIT | तच माकण्डयः | तते नित्यक्रियां ङग्ाद्धोजयेच्च तथातिथौन्‌ ततस्तदन्श्ुजौोत VE शत्यादिभिनेरः

‘aay तेन agian, ननित्यरिर्याः अन्नसारध्या, श्रतानित्य- sigafa तेनेव कर्तव्यं श्रय वा नित्यश्राद्धं एयक्पाकेन कार्य" TU आद्भात्मकलेन आद्धकमग्डतस पाकस्य एधक्‌प्रयक्रिसम्भवात्‌ |

श्रत एव नित्यश्राद्धमधिरुत्य माक ्डेयपराणोऽभिदहितं ए्थक्पाकेन नेत्यमिति |

Hare: | दशादिश्राद्धपाकात्‌ षरयकपाकेन नित्यश्राद्धं कर्तव्यं |

अन्ये त्वेतननत्याह्ः। दशादिश्राद्धपाकशेषेण नित्यश्राद्मपि कनत्तव्यमिति मन्यन्त इत्यथैः |

एतच्च श्राद्भान्तरे छृते सत्यनियतं यदुक्तं तचैव |

नित्यक्रियां पिद णाच केचिदिच्छन्ति मानवाः | पिद्ध्णं तथैवान्ये ओेषं यृतैवदा चरेत्‌

१०६९ चतुवंगचिन्तामशौ परि ग्रेषखण्डे [१० He |

frat नित्यक्रियां" नित्यश्राद्धं, ्रस्य नित्यश्ना दध विकच्पस्येवं अवस्थां | अमावास्यादिसाधारणकालिकेषु आद्धेषु तया नान्दौमुख- तोयश्राद्धेषु नित्यश्राद्धदेवतानामिष्टलात्‌ प्रसङ्गसिद्धतया नित्य- श्राद्धं a wn सांव्त्सरिकैकोदिष्टादिषु सवासां नित्यञ्राद्ध- देवतानां इ्यानियमाभावाननित्यश्राद्धमकवं ae | "शेषं" वेश्वदेवा- दिकं, “पृववद्‌ा चरेत्‌" नियमेनेव कुय्ादित्यथैः | AGH चमत्कारखण्डे नित्यश्राद्धं कुवौत प्रसङ्मद्च सिध्यति श्राद्धान्तरे कतेऽन्य्र नित्यलात्तत्न दा पयेत्‌ दति मित्यश्राद्भकालनिणेयः | श्रथ जप्यानि | तच तावच्छाद्धभोकरत्रादह्यणार्नां जयानि are, शगु; श्रामन्तिता जपेदोग््रौमासोनस्तु निषङ्गिणः | भुक्ता तु वामदेवय श्राद्धे भोक्ता ca “श्रामन्तितः' निमन्तणभ्यपगमानन्तरं, शदोग्रौमिति' दोग्धौ धेनरित्यादिपदोपलखितानि saga ब्रह्मणो ब्रह्मक्चेसो जायता- भित्यादोनि adh नः कल्पतामोत्यन्ता नित्यं यजुषि जपेत्‌ च्ासोनः' श्राद्धुदेशापकल्पितसदभासनेपविष्टः। निषङ्गिण इति नमः रतलायताया धावते सलानां पतय Calas यजः, नमे वच्चते परिवच्चते argat पतय इत्यादि दितोयं, नमे ष्टवे प्रष्टभाय चेत्यादि adld, ये तौोथानि प्रचरन्तोत्यादि चतुथं, eye: निप्गिभिरित्यादि पञ्चमं, एवमेतान्निषङ्गिपदयक्रान्‌ पञ्च मन्त्रान्‌

१० wo |] Senay परिमाघाप्रकरणम्‌ | १०६९

जपेत्‌। aaa कयानश्चित्र sya इत्यादि ey ‘aa कत- श्राद्धा न्नभोजनः, विसजनानन्तर जपेत्‌ सामविशेषो वामदेव्यं कयानश्च sya इत्यादि ey | गोभिलः

श्रामन्तिता जपेदोदान्नियक्तस्तषभान जपेत्‌ |

afaytg aaa जघाश्नौयात्‌ दिजेत्तमः

YAR पदस्तोभान्‌ जपेत्त् समादिः |

गो खक्रञ्चाश्वदधकञ्च मध्ये तस्य atari

गत्वासोनः Wat देशे वामदेव्यं तते जपेत्‌।

एवं सामभिराच्छनो wary दिजोत्तमः॥

श्राद्धभोजनदोकषस्त॒ मदद्धिनापलिष्यते |

श्नन्ययेव fe yar दय-कय्ेष्वमन्तवित्‌ |

श्रात्मानमन्नदातारङ्गमयत्यासुरों स्यितिम्‌॥

दति आद्धभेकरत्राह्मणजष्यानि अरय यजमानजप्यानि |

तचरा मनः |

खाध्यायं Baas धम॑शस्ताणि चेव fe

areata पराणानि खिलानि

'खाध्यायः वेदः शधमशास््राणिः मन्वादिग्रणोता aa

‘srry सौ पण-मेचावरूर-पारि्रवारोनि, TEA पन्ते च्न्यान्यपि पिटसम्बन्धोनि पोराणानि सप्त्याधाख्यानप्रतोनि | 'इतिदासाः' महाभारतादयः। पुराणानि" सगादिपञ्चलचणलक्ितानि Weary तद्यया

१९०७० चतुवगे चिन्तामणौ परि शेधखण्डे [१० wey

aay प्रतिसर्गश्च वंगा मन्वन्तराणि वंशान॒चरितञ्चेति we पञ्चलक्तणमिति | ‘feu स्तोष्टक्तमदानान्निकादरोनि एतानि yaar ब्राह्मणान अवयेत्‌ पाद्म-माव्छ-प्रभास्खण्डषु | aera aaa Gat पृराणानि खिलानि च। ब्रह्म - किष्णक-रुद्राणणं स्तोजाणि विषिधानि श्रच विरषमादतः शङ्खक-लिखितौ | पविचपाणिदिभव्वासोने avatar इति जपेत्‌ पविचपाणिः' que. | "दभेग्वासोनः' दभीपरचुपविष्टः। मध- वाता तायत दति fae: खचाजपत्‌ एतच्च विदितसमस्तजपापलच्- णाथेम्‌। कुशपाणिः कुश्सोन Baal जपेत्ततः वेदोक्तानि पवि- चाणि पुराणानि खिलानि चेति बरह्माण्डपुराणेऽभिघानात्‌ | aa मधुवाता इत्यादिजपः प्राचौनवोतिनैव ari यस्तु भुञ्ञानानां तब्राह्मणनामये यजमानेन क्रियते a यज्नोपवोतिननैव- कायं इत्युपरिषटादच्छते | शरगरे कन्तव्यलच्च जपस्य TARA | सख ध्यायं आवयेत्सम्यक्‌ धमशास्ताणि चासङत | दतिहासांश्च विविधान कौत्तयेत्तेषु चाग्रतः | दषयेद्‌ ब्राह्मणान्‌ ष्टाभोजयेद्‌ शनं wa: | ^तेव्वयरतःः तेषां परतः परतः थि तेना्भिमुखेनेव कन्तयमित्याद, प्रचेताः |

१० qe | | Saran परिभाषाप्रकरणम्‌ | १०७१

भुच्नानेषु ठत विप्रेषु ग्यजःसामलक्तणं | जपेदभिसुखो wet fara विशेषतः

(छग्यजःसामल्षण' जप्यमितिशेषः | तेषा्टग्यचायवगेन पाद- व्यवसा 1 गोतिषु सामाख्या शेषे यज्‌;शन्दः। ‘faa’ पिददेवत्यं | निगमः सु्ञत्म॒ जपेत्पविचमन्तान्‌ खग्यजःसामेतिहा सपुराणानि रक्ता- ्रोपावमानौरूदीरतामवरमष्वनवतौख AAT दादशष्टात्तर- MIA |

gary कणव्वपाजः प्रसितिं एषवोमित्याद्याः पञ्चदशचः। Tater वाजिनमाजिषटमोति पच्चविंश्तिः। इन्द्रासामातपतें रक्त छञ्जनल मिति पञ्चविंशतिः aa इंसिन्यचरिणमिति नव पावमान्यः | पनन्त मा पितर इत्याद्याः षोडषचैः तरद्मन्दौति वगेः पवस विश्वचर्षण इति वचिंशदृचः। वं सामाशोतिदाचिंश्तिव्येताः। उदौरतामवर इत्याद्ाश्चतदश। मधुमत्यः मधुवाता तायत SAG तदा नरासनयदमित्येवं प्रकारश्च च्रनवत्यः पिनुं नस्तो षमित्यायाः एकादश्चेः | बोधायनः | मध्वुचोऽय पविचाणि आवयेद्‌ाश्यच्छनेः |

‘aga मधुमत्य ऋचः" पविचाणि' पुरुषष्धक्रादौनि खक्रानि हारोतः |

यद्यत्‌ पृतं मन्येत yA मा पितर इति षोड़गश्पावमानौजपेदा- दितस्तौन्‌। Ya पावनलिङ्गकं यच्चन्मन्येत तज्जपेत्‌ 1 पुनन्त॒ मा

९०७ चतुवै्मचिन्तामशौ परि गरेधखग्े [१० Gey

पितर इत्येता षोडश्र पावमानोख। ताखध्यादितस्त्न्‌ मन्तान्‌ विशषण जपेत्‌ | प्रचेताः यजषि चैव <zig रत्तोप्नौः चच एव पावमानीः पुराणञ्च घश्मंशसाणि चेव fe “रुद्रा शतरूद्धियप्रश्तौन्‌ रुद्रमकाश्कान्‌ मन्लान्‌ जपेरिति- शषः जपेदित्यन ढसौ शद्ख-लिखितौ | gfad धममेशास्तमप्रतिरथं मध्ये गायचोमनुश्राय "प्रतिरथः सामेति भायकारः | atx: ग्रान दल्यादिदाद- श्रचेमित्यन्ये | विष्णुः | ततस्दत्स ब्राह्मणेषु ये मे प्रकामा श्रहाराजैयंदः क्रथादिति जपेदितिदासपराणं धमश्रास्लाणि श्रखायवाद आदित्यपराणेऽभिदितः.) Tews पिटलेाके Aga: | दतिदासपरारिस्त॒ ofa: पिटकम्मणौति विष्णुधमोत्तरे यने प्रकामादोरात्रेयदः क्रयात्तयैव च। द्तिदासपुराणानि घमशास्तराणि चाप्यथ | ante: परमं मन्ते ्रावयेद प्रते द्विजान्‌

a a मभ कण -

(१) दशित इति me |

to अण || अङ्कस्य परिभाषाप्रकरणम्‌ | १०७३

सौरपुराणे |

धमभास्तं पराणानि तथाथवं शिरस्तथा |

tay पौरुषं ga ्रावयेद्‌ब्राद्यर्णं स्ततः पाद्म-माव्छ-प्रभासखण्डषु |

इन्द्रे णसोमदधक्रानि पावमानौख श्रक्रितः |

Bera सुतय दत्यादि खक्रचयं प्रत्येकं दशै, इन्द्र भिद्गायिन

द्व्या दिद्धक्रचयच्च | एतान्येद्धाणि Oar रुद्राय तवसे कपर्दिने Tan) THAT प्रचेतस इति Aad wa पित्म॑सर्तां qua- fafa पञ्चदशचं दमा रुद्राय ferceraa गिर दति चतुखंचं। एवमारोन्येश्ानानि दछक्रानि खादिष्टयेत्यादोनि varie सक्रामि सोग्यानि। भविव्यात्तर-भविय्यन्पुराणएयाः |

IVY RWW पावमान्यस्तरन्छमाः |

रक्षोघ्नानि खक्रानि पिदख्धक्रान्यथापि gq |

भुञ्जानेषु दिजेव्वन्यानपि मन्लाञ्क्‌ भांस्था याश्चवस्क्येः |

sang पविज्राणि sat yaad तथा

पवजपं सयाद तिकाङ्गायचोमित्यादि पवोक्रं तद यथा ax

चामभ्रिमोल इति aad GA वायवाया fe दश्तेति afer aaa इति gig) गयन्ति ला गायत्रिण इति दृं विश्वा श्रवौटधननित्यष्टो wa) we वामस्य पलितस्य हेतुरिति enn ~

(९) वाजसनेयसं दिता १९. ४८, 135

१०७8 MST परिभाषापकरणम्‌। [१० ° |

दिपञ्चाश्दृच्चं amt! श्रारण्यक विदा मघवन्‌ विदा गातुमिति खण्डं agra नवा देवाःचुधमिदघन्ददुरिति नवचं। श्रग्निमोले परेाडितमित्यादोन्यकादश छक्रानि |

श्रय यजवेदिनां जप्यानि |

तच हारोतः |

sa पितर इति यजुः। नमावः पितर्‌ इति यजः ara (मघ वाता ऋतायत दति तिखः। ^", पनन्त मा पितर दत्यनवाकः लं साम प्रचिकित दति चेषा पिव्या संहिता, एताञ्ञपन्‌ पिदरन्‌ ग्नीणाति पिदरणणं चास्याक्तयं भवति |

‘aia? वयन्तेषां वसिष्ठा श्रयास्मेत्येतदन्तं। IT ARTS AAT aaa जपतः foemifa:) sera पिदटरणामत्तयं भवति बोधायनः |

रत्ताप्नानि सामानि खधावन्ति यजुषि च।

"रचोघ्रानि" र्तोडनन लिङ्गानि canada, स्तोभिक)नि सामानि। saat at उत्‌विश्यति शिता दति प्रस्तावं ऊहा वादा sot दति fauna साम Tale | सनादद्म दति आहावेादहदा- सनादप्मा दृद Buia यातुधानानिति प्रस्तावं, विश्पाया दति निधनकञ्च 'खधावन्ति' खधाशनब्दयुक्रानि, स्वधाविभ्यः खधानम दतिप्रकाराणि यजेषि। मान-पाद्प्रभास-खण्डषु

(९) वाजसनेयसंदिता १३. ९७. (२) वाजसनयस feat LR. BS.

१० we || area परिभाषाप्रकरगम्‌ | १०९५

तयेव भ्ान्तिकाध्यायं मधुन्राद्मणमेव

मण्डलत्राह्मणं तदत्‌ प्रोतिकारि यत्‌ पनः

विग्राणामात्मनश्चा पि तत्सवं समुदौरयेन्‌ |

भारताध्ययनं ara fagut परमं प्रियं

छ्ननोवातः पवतामित्यादिः शान्तिकाध्यायः। इयं एरथिवौत्यादि

मधुत्राह्मणं | यदतन्मण्डलं तपतोत्यादि मण्डलत्रा ह्मणं | तथा मुञ्ञा- नानां विप्राणा श्रात्मनञ्चापि यत्र तिकरमितिदासास्यानादि वोण- वेणष्वन्यादिक, ‘aaa’ वेदजपवत्‌, श्रद्धापूतेन मनसा तदपि कारयेत्‌ तथा ब्रह्मपुराणे |

वोणण-वंश््यनिं वाथ विप्रेभ्यः सन्निवेदयेत्‌ |

श्नन्यान्यपि समाचारात्‌ पविचाणि जघ्ानि तद्यथा ते्तिरौ-

arut | दिवा वा विष्णव उत वा एरथिव्या इत्यादि 6िष्णवेत्यन्तानि यजंषि aq उदधियात दषुयुवानाभेत्यादि वन्यपश्चम इत्यन्तानि CHEN वेए बलगदनो वेष्णवान्‌ खनामोत्थमुवाकः भामाय पिदटमते परेाडाशं egos निवपेदित्यनुवाकः। उशन्तस्त्वा वामर उशन्तः समिधोमदोत्यनुवाकः रसो वा श्रादिव्योऽसिन्‌ लेके आसौ दित्यनुवाकः। (` ्रुवासि धरूणास्ततेत्यनवाकः। texte इवेत्यनवाकः। वैश्वदेवेन वा प्रजापतिः, प्रजा He तावरूणप्रघाने- वरुणपाश्ादसुश्ेतेत्यन्‌वाकदयं | श्रय वा वयः पवत द्त्यनवाक- adi wat प्राचौ महतो दिगच्यत tear: श्र्टतेपस्तरण- मसौत्यादयः पञ्चानुवाकाः ब्रह्ममेरूमामितिचिखुपणाद्यनवाकच्रयं |

(१) वाजसनेयसदिता १२. ve.

Toor चतुवर्मचिन्तामओौ ufcitees [१९० we |

अरणोरण्णीयाकदतामरौयानित्यन्‌वाकः। मेधाम इन्द्रो ददातु मधा देवी शरखतोत्यादयश्चतलाराऽन्‌वाकाः | कञ्चन वसतौ were च्छोतेत्यादि 1 एवं वेद्‌ इव्युपनिषदित्यन्तं खण्डं

काजसनेविनान्त सप्रणवां सव्याङतिकाङ्ायचोन्तिः सका afar, Tata: aoa पाजः इतिं Gad: | WT कव्यवाहनाय खादेत्याद्ाः षरकण्डिकाः। सुरवन्तमित्याद्याः waza) (“ste fara पि्यमन्त्ान्‌ ) TER”) owas ति षो इश | Ora: fama इत्यादि सक्चदशचें | श्रप्रतिरथं यज्जायत इत्यादि षर ऋच शिवभद्न्यं॒॑प्रजार्पति 3 भूतानोत्यादि पिष्डपिटयज्नत्रा- हणं मदादविषेति पिटयज्ञत्राह्यण | पञ्चेव मदायन्ञा दत्यादि ब्रह्मोयन्ञब्राद्यण | TA वे यत्रेत्यादि सुरादि सुराहेमन्राह्मणएमिति मैचायणोयानान्त्‌ | इषेला सुभूताय वायवः स्य Sara: सवितेत्यादयः पञ्चानवाकाः | कठानान्त्‌ सोमाय पिहमव्वाच्यं पिटभ्यो afeagy दृत्यन्‌वाकः | GAA WT दवाम दत्यनुवाकाः प्रात्‌कित्पात्‌ पिद यन्न इत्यादनवाकः |

अथ ङन्दोगानां जप्यानि |

तेज गोभिसः |

wag जपेद्चाहतिपू्वां विच तस्या चेव mad frag ufeat माधन्दषश्च Welt aad इद ्चास्याक्तयं भवति |

(२) वाजसनेयसं दिता १२२९-०. (2) वाजसनेयस दिता ३९. ९. (३) बाजसनेयसं दिता १२७. ३३.

१० wei] seme परिभाषाप्रकरमम्‌। १०७७

‘omy yaray ‘arfaay सव्रिठदेवत्या सा च॑ गायच्येव | areqay ae. जन दति saga दतरा, पञ्च जयाः | ताश्च प्राणायामपृविंकाः प्राणायामपृन्वकं पञ्च सत्यान्तं कत्वा गायं सप्रणवां सव्याहतिं पठेदिति वरतन्त॒समरणात्‌। Sa ॐभुवः ॐखः eau. ॐसत्यमिति पञ्च सत्यान्तं छवा yaa: सखः इति प्रणव- arefraat गायतं जपेदित्यथः तस्याञ्च गायत्यां गायत्रं साम गायेत्‌ तत्सवितुवेरेषछमिनि प्रस्तावः, at दृति निधनं यद्वा उवि- श्यति; सनादग्ने way wae च्रभिकी ष्टः अरकं समुद्रः कनि- क्रन्तोति एषा पिच्य संहिता | माधुच्छन्दसन्त्वामिदाद्यो नर दूति साम aw प्रस्तावः लाभिदाहा ददोयनराए | निधनं रसा माः UT दन्‌ दृड़ा ददं Waseda प्रथमोत्तमे दरं प्रथमस्य प्रस्तावः इद्‌- afeara श्रोजा war, निघनं वासा | दितोयस्य प्रस्तावः ्रोजसा | निधनं घुतश्युताः, सुरूपरुनुमिति प्रस्तावः सुरूपरलु मृतय सुद्व्वामा | निधनं, arth: पवस्व सोममधुमश्नतावेति प्रस्तावः al रेडदहाद इईहापवसख साममधृमार्तावा निधनं द्ायानाः माव्छ-पाद्म-प्रभास-खण्डषु |

SELIM तदञ्ज्येष्ठसाम सगौरवं |

जपेदिति शेषः ¦ ‘ger’ sedan साम प्रस्तावः लामिद्धि इवामदहाए | निधनं दस्परथन्तरं | प्रस्तावः श्रभिला शृरहुरनानुमोवो | निधनं aq च्येष्टसामानि मूद्धानन्दिव इत्यस्याम्टपि गोयमानानि fa: ay प्रथमस्य प्रस्तावः श्राज्यदोादं Agra निधनं ्राच्यरोदं। fadiae प्रस्तावः विदेहं age निधनं ate

"नानमनन -

१०७८ चतुवेगेचिन्तामणे परिप षखग्डे [१० wey

मृद्धाद | ठतौयस्य प्रस्तावः ate agree) गन्धिनं खलं Careers: प्रस्तावः पनानः सोमाधाराया निधनं या HVT aT | प्रचेता; |

परषतव्रतानि च्खेष्ठसामानि विविधानि

‘vermis परूषक गौयमानानि पञ्चसामानि | नच प्रथ- मस्य प्रस्तावः | सदसशोषा पुरुषः निधन दर्‌ इडा fadtea प्रस्तावः चिपादू द्धं दे त॒पुरुषः। निधनं | तौयस्य प्रस्तावः पुरुष एवेदं wa निधनं द्‌ wate प्रस्तावः एतावानस्य मद्दिमा | निधनं cater पञ्चमस्य प्रस्तावः तते विराडज यत निधनं ईर्‌) नह्माण्डपरणे

श्रादित्य-ब्रह्मणाशचेव विष्णोरद्रस्य ठेव fe | सामानि आवयेच्छराद्धे तथान्यान्यपि रिश; “श्रादित्यसामानिः ऋदित्यत्रताख्यान्येक विरतिः सामानि। Oag Sart प्रथम्‌ पुरस्तादिति प्रस्तावः, इडा दूति निधनकं विष्णु- रुद्रयोः सामानि कन्दागानामेव quay दश्ितानि। xz विष्णः प्रस्य टृष्णः प्रकायमुशले न्ुवाण दति वारादमन्त्यै प॒रुषत्रते चेषा वैष्णवो नाम संददितैतां प्रय्लन्‌ विष्ण प्रोणाति श्रावेराजा aaa, अच्यद्‌दानि देवत्रतानि चेषा रौद्रौ नाम सद्ितैतां प्रयुञ्जन्‌ रुद्र प्रोणाति। अन्यान्यपि सामाचारात्छामानि गेयानि | तचा भु लाना | पूामहानानिति मुच जिषनं | verre

(९) वाजसनयसंडिता az. ३.

¥

१० ae |] ened परिभाषाप्रकरणम्‌ |

ove

suarfaernfata निधनं agar) पुराम्मिन्दुयुवाकविरिति मारतं प्रस्तावः पुरां भिन्द्युवाकविः निधनं Gagan: | हा इडा sing मधुमत faa इति वाचः सामां प्रस्तावः वा sand मधमतौ faa: वा निधनं ऊपा ताद्‌ हा वाच्त्यादि- सत्तखण्डानि कौ थुमश्ाखिनां यद्वा उविश्वतिरित्यादोनि veer सामानि wat वा श्रादिल्छादेवे मध्वेव्यध्यायः | राणायनोौयशाखिनां। महानाम्नौखाम प्रस्तावः विदामघवन विदा निधनं एवा हि दवाः, अरयायववेदिनां जप्यानि |

exe वाद्‌ दृत्यप्रतिरथं aA | प्राणाय नम इत्यादौनि चौणि प्राण- खक्रानि। सदस्तवाडः परुष इति परूषक कालोऽश्वो वदतु सप्तरशसि- रिति कालखक्तं उपनिषदमध्यात्मं प्राणा्चिडाच्रमदहपनिषद्‌ |

उक्रसवं परकारजपासम्भवे प्रकारान्तरसुक्तं मस्यपुराणे |

guia सवेविद्यानां गायचौजपमारभेत्‌ | ay पराणक्तान्यन्यापि जय्यानि |

तच सप्ताविमन्तः विष्एधभैत्तर-भविव्यत्युराणए-त्रहमवेवते ब्रह्म

पराणए-वायपृराण-प्रभासखण्ड-भविय्योत्तरेषु |

पाप्रापदं पावनोयमश्रमेधसम तया |

मन्तं agra तस्मादम्डतं aafafad

देवताभ्यः fuaay मदायो गिभ्य एव |

नमः खधायै खादायैः; नित्यमेव AAT नमः

श्राद्यावसाने sage चिरावत्तं जपेत्सदा |

श्रश्वमेधफलं aes: wR पजितं

चतु वगेचिन्तामओे परि्रेवखण्डे [९० we}

१०५०

पितरस्सुत्षिमायान्ति treat: प्रद्रवन्ति च)

foay विषु लेकेषु मन्लोऽयं तारयत्युत

पदययमानः षदा are नियतैन्रह्यवादिभिः |

TITRA जपदेतं सद्‌ा मन्तमतद्धितः tt

वोययैसवैथशौ यो दि ओरौ रायव्यविवद्धंनं(४)

Tad पितरोाऽनेन जप्येन नियमेन sfa सप्नातिमन्त्ः |

श्रय विष्णददयमन्तः | गार्ूडपुगणे 1 यो विष्हदय मन्तरं ्रादधेषु नियतः पटेत्‌ | पितरस्तपितास्तेन पयसा घृतेन waa चतुभिश्च द्वाभ्यां पञ्चभिरेव ह्यते पुनदाभ्यां मे विष्णः प्रसोदतु। यस्य रत्या नामोक्त्या तपोयज्ञ क्रियादिषु नधनं सम्पणतां याति सद्यो वन्दे तमच्युतं श्रादिमध्यावसानेषु आदस्य नियतः श्रविः ! जपन्‌ faye मन्ते विष्णुलेकं समते न्यनश्चैवातिरिक्रञ्च यत्‌ किचित्‌ कमेणाभवेत्‌ | aa यथावदेव स्यात्‌ पिट शैव समुद्धरत्‌ | & श्रावयेति चत्वारि safe, aq श्रौषडिति चलारि,

a a pe

१० || ्राडकच्तये परिभाषाप्रकरखम | १०८

यजेति ¦ ये यजामहे इति पञ्च वौषडिति 2 1 एतेया इयते यज्ञपरुषो विष्णमेम प्रसोद वित्यथः ¦ तथा चैतद थानसारि शतपथेऽपि वाक्यं दृश्यते

तदे तश्यन्नस्यायातयामेा श्रावयास्तु रौषट्‌ यजये यजामहे वौ षडि- ति! एतासां व्यादइतौनां सप्तदशच्तराणि ॐअ्रावयेति चतुरच्रमस्तु श्रौषडिति चतुरकरं यजेति इतरं ये यजाम दति carat इरा वषटकारः एष सप्तदशः प्रजापतिः अ्रधिदेवतनञ्चाध्यात्मञ्च प्रतिष्ठितं az प्रतितिष्ठति प्रजया ofa: श्रसिंच्ोकेऽम्दतव्ेनासुभरित्निति।

दति विष्णहदयमन्तः | ay सप्ताचिस्तोचं

प्रभारुखण्ड-त्रह्माण्डपुराण-विष्एधम्भात्तरेषु | aurfad प्रवच्यामि स्वेकामप्रदं व्रभं sadist समूरत्तौनां foul दो प्ततेजखां नमस्यामि सदा तेषां ध्यायिनां योगचन्लषां इन्द्रादीनां saa) द्त-मारोचयो स्तया ! सप्र्षौणां पिदढणाञ्च तान्‌ नमस्यामि कामदान्‌ मन्वादौनां जनेतारः सया चन्रमसास्तथा | तान्नमस्यामि स्वान्‌ a पिद्टन खणेवेषु tt नक्तचाणणं ग्रदाणाञच्च वाय्वद्मि-पितरस्तथा | द्यावाप्रयव्योख सदा नमस्यामि कताञ्जलिः रे वर्षणं जने तारः सवेलाकनमकताः |

nnn (९) जनेतारः इत्ययं प्राठः aes जनयितारः इत्येव सभाचीनः ara: | 136

र,०८्‌ चतुवगचिन्तामणौ परि item (९० ue}

WAT ये तानां नमस्ये तान्‌ पितामदान्‌ प्रजापतेगंवां वद्धः Vara यमाय च, योगेश्वरेभ्यश्च सदा नमस्ये तान्‌ ऊताक्नलिः पिद्रमणेभ्यः सप्तभ्या नमो लेकेषु Vag | BUNT AHA] ब्रह्मण लेकचचुष एतत्तदुक्तं सप्ताकचित्रह्धषिगणपू जितं चविचं परमं gaa ओरोमद्र लोविनाश्ननं 1 एतेन विधिना युक्स्त्ौन्‌ वरान्‌ लभते नरः अन्नमायः सुतां सेव ददते पितरे भुवि॥ wR परमया aM. अद्‌ धाने जितेद्धियः | सप्ताच्िषञ्नपेद्यस्तु नित्यमेव समाहितः | सपद्रोपसमुद्रायां एथिव्यामेकरार्‌ भवेत्‌

दति amfaata |

aq पिटस्तवः |

माकण्डयपुराण 1

ब्रह्मा चाद रुचिं विप्रं रला तस्याभिवाञ्छितं। प्रजापतिखवं भविता Seen भवता प्रजाः खटा प्रजास्तु at विप्रः समुत्पाद्य क्रियास्तथा t छताङताधिकारसवं ततः सिद मवाष्यसि

त्वे यथोक्तं पिटभिः कुर्‌ दार परिदं(९) कामञ्चेममनुध्याय कुर्‌ तत्यिट जनं

(२) कुर दारोपसग्रहमिति °।

१० wel] Semen परिभावाप्रकरणम्‌ | १०८

एवे तुष्टाः पितरः प्रदास्यन्ति तवेख्ठितं i

पनोः सुतांश्च सन्तष्टाः किन ददुः पितामहाः माकंण्डेय उवाच |

दत्युषेवचनं त्वा ब्रह्मणेऽ्यक्तजन्मनः

नद्या fafan पलिने चकार पिदटतपेणं

aula पिद्न्‌ विप्रस्तवैरे भिरयादूतः |

एकाग्रः प्रयते war fara”)

रुविरूवाच |

नमस्येऽदं पिद्टन्‌ भव्या.) ये सन्यधिदेवताः |

देवेरपि fe त्यन्त ये आद्धष्‌2 eure:

नमस्येऽहं fiat खगे ये aura aefata: |

रा द्धमनेमयेभेया सुक्रिसुक्रिमभिष्भिः

गमस्येऽदं पिद्न्‌ eure सिद्धाः सन्तपयन्ति यान्‌ |

श्राद्धेषु दिव्यैः सङ्क ल्यैरुपद्ारोः(*) wana:

नमस्येऽहं पिद न्‌ भक्तया येऽच्ेन्ते गद्यं दिवि

तन्प्रयत्वेन वाञ्छद्धिरद्धिमात्यन्तिकीं Wut

नमसेऽदं fuga मर्चरज्यन्ते भुवि ये सदा,

आद्धेषु श्रद्धयाभोष्टलाकप्रा्तिप्रदायिनः५)

नमस्येऽहं पिदन्‌ faved भुवि ये eat

(९) भक्तिनमात्सके रुचिरिति ae |

(२) श्राद्धं इति we |

(3) ये arg डति गर |

(४) सकलेरपद्वारेरिति we |

(५) अद्वयाभालेकपद्ि प्रदायिनः इति Wo |

१०८४ चतुवेगेचिन्तामशो ufc [yo अर)

वाज्कितामौष्टलाभाय प्राजापत्यप्रदायिनः नमस्येऽदं पिदन्‌ भक्याभ्यच्यन्ते भुवि A var Wa, ASAT ee निदध तकिल्विषेः नमस्येऽदं पिन्‌ किपरर्नेिकन्रतचारिभिः | ये संयताव्मभिनित्यं सन्तथ्यन्ते समाधिभिः i नमस्येऽदं fier राजन्यास्तप्येयन्ति यान्‌ } HAUG विधिवत्‌ लाकदयफलप्रदान्‌ नमस्येऽहं पिष्टन्‌ saved भुवि ये सदा) खकमनिरते A?) पष्प-धणन्न-वारिभिः नमस SE पिद्रन्‌ श्रा यं प्रद्ररपि भरितः सन्तप्यन्ते जगत्य नान्ना ख्याता; सुकालिनः नमस्येऽदं पिन्‌ BIZ पातालं ये महासरः |

सन्तप्यन्ते GET) त्यक्तदम्ममरेः षदा

नमसयेऽह पिदन्‌ Bieta ये रसातले |

मओैरशेषेविं faa) RATATAT TT:

नमखेऽदं पिन्‌ आदधे 84; सन्तर्पितान्‌ सदए

qaa विविपेमन्त्ेभागसम्पत्छमन्तिः

पिट्न्नमस्ये निवसन्ति साक्तात्‌ ये देवलोकेषु मदहोतक्ते वा | QQ) नमस्येऽहं पिन्‌ ये वें तप्यन्तेऽरणयवासिभिरिनि ae | (२) खकम्भाभिरतेरनित्यमिति we |

(३) quTera इति we | (9) विधिवच्नागेश्िति me |

९० °]

आङ्क्ते परिभाषाप्रकरणम्‌ |

तथान्तरोच्छे सुरादिपन्या-

स्ते सम्प्रतो चन्त मयापनोतं पि्नमस्ये परमाणन्च ताः ९;

वे विमानेषु वसन्तयमृन्ताः यजन्ति यानस्तमलेमनाभि- सामोशराः क्तश्विसुकरिदहेतेाः॥ पिद्न्नमस्ये दिवि ये मत्ताः सखधामुजः काम्यफलाभिसन्धौ प्रदानश्कराः Waafqarat fagfaer ये<नभिसेडितेषु aun asta पितरः समस्ताः इच्छावतां ये प्रदिशन्ति कामान्‌ | सुरत्-भिन्रल-मताधिकलं वस्वात्य्मजान्‌ च्यामवबलां werfa ख्यस्य ये tig चन्दर विम्ब 3a मिमाने सदा वषन्ति। aur तेऽस्मिन्‌ पितरोऽन्नताये- गन्धादिना तुष्टिमतो ब्रजन्त्‌ खषां तेऽग्न दविषा afa- यं भुञ्जते विप्रशरोरसम्याः |

ये पिण्डदानन मुदं प्रयान्ति

धिर

(१) परमात्मत इति we |

q ocy

०८६

अतु््मवचिन्तामयो परि थेकवच्डे

aur तेऽस्मिन्‌ पितराऽन्नतोयेः ये खद्धिमसिन gran:

aU स्तिलेदिंव्यमनेदरेख(*) | कारेन waa मरर्षिवर्थः

सम्प्र णितास्तं सुदमचर यान्तु कव्यान्यशेषाणि यान्यभोष्ट- न्यतीव तेषाममरार्चितानां | तषान्त॒ सन्निध्यमिदाष्ठ्‌ पुष्य गन्धाम्नभोच्येषु मयाइतेषु

दिने दिने a प्रतिग्छहतेऽ्चां मासान्तपुज्या भुवि येका ये वत्सरान्तेऽग्यदयषु पुच्याः प्रयान्त ते मे ग्तिरोऽ् ठति पच्या दिजानां कुमुदंन्द्भासे- ये सषच्याणान्च नवार्कवणाः | तया विशं से कनकावभाखाः नलो निभाः Were ये तेऽस्मिन्‌ समस्ता मम पष्य-गन्ध- धूपान्न-तोयादिनिवेदनेन तथाग्मिहेमेन यान्त afi

सद्‌ा पिदभ्यः प्रणताऽसि तेभ्यः

[Re

(९) देत्य-मद्ार्गखेति Te |

१० Ge |] श्राद्क्र्पे परिभावाप्रकारखम्‌ |

यं देववाणष्छपि दसिडेना-

cata कव्यानि create |

Saree ये feast भवन्ति

दण्यन्तु asta प्रणतोऽस्मि तेभ्यः

Tae भतान्यसुरांसलथाग्रान्‌

निःसारयन्तस्वशिवं प्रजानां |

Wan सुराणाममरेशच wa

Sra तेऽच प्रखतोऽम्मि तेभ्यः श्रभिव्वात्ता वदिषद आज्यपाः समपास्तया | जजन्तु afi आद्धेऽस्मिन्‌ पितरस्तपिता मया strana: पिढगणाः प्रातो रचन्त मे fas, तथा बदहिषदः पान्त याभ्यां ये पितरस्तथा प्रतो चो माञ्यपास्तदद्‌दौचौमपि सामपाः | र्ोभृतपिश्राचन्यस्त रवासुरदेाषतः सवतञ्चाधिपस्तेरषां यमो Tat करातु मे ¦ विश्वो विश्वभुगाराध्या धन्यो घर्म; सनातनः भूतिदो भूतिदा भृतपिदणां खे गणा नवे WAV, कल्यपः HAT HI Haar | कन्यताडइेतुरनघः षडित्येते गणाः सताः वरो atet वरदस्तष्टिदः पुष्टिदस्तथा विश्वघाता तथा दाता सप्त चैते तथा गणा; मरन्‌ मात्मा Heat मतिमांश्च महाबल; |

९०८७

@ ददः

चतु गीचिन्तामणो परि प्रेषणे [yo qe |

गणा; पच्च quad fa@ut पापनाश्ननाः॥ सुखदो धनदश्चान्यो धम्दोन्यश्च भूतिदः | पिणं कथ्यते चैतत्‌ तथा गणचतुष्टय

एक्चिंशतपिहगणाः येव्याप्रमखिलं जगत्‌ |

ते AS दत्ताः पव्यन्त यच्छन्त सद्‌ा हितं माकंण्डेय उवाच |

एवन्त्‌ स्तुवतस्तस्य तेजसां रागिरच्छछिखः. )

प्राद्बभूव स्सा गगनव्यार्भिकारकः

ACT सुमहत्तेजः समाच्छाद्य स्थित जगन्‌

जानभ्यामवनीं गत्वा दधिसचमिदं जगौ रूचिरूवाचं |

मूनिंतानाममूत्तानां पिद्एममितौजसां

नमस्यामि खदा तेषां ध्यायिनां दिखचकतुर्षां(९)

इन्द्रारोनां Haart दक्त-मारोचयोस्तथा |

सप्नरषौणं तथान्येषां तान्नमस्यामि कामदान

मन्वादरौोनाच्ननेटंख(२ खयाचनद्दमसेस्तया |

तान्नमस्याम्यदं सवान पितरश्वाणवेषु

नृच्चाणां ग्रदाणाञ्चु वाखग्नि-नभसां तया |

दावा-पथियोश्च तया नमस्यामि छताच्ञलिः

(१) राशिरूल्ित इति क, राशिरुकहिति इति we | (२) ध्यानिनां यागचच्तधाभिति ae | (a) मन्वादीनां मुनीन्द्राखाभिति we |

१० qo |] meme परिभाचाप्रकर खम्‌ |

zaqiul waaay सवदेवनमक्छरतान्‌ | अभयस्य सदा zraa नमस्येऽहं रता लिः प्रजापते कश्चपाय शमाय वरूणाय | योगेश्वरेभ्यश्च तथा नमस्यामि कुताञ्जलिः नमा गणेभ्यः सप्तभ्यस्तथा लोकेष TAT | waa नमस्यामि aga area यदाधाराः पिदगणा योगसृत्तिधरा fe ते। नमस्यामि ततः साम पितरं जगताम

श्रनि रपां स्तथेवान्यान्नमस्यामि पिद्धनदं | श्र्नौोषोममयं विश्वं यत एतद शेषतः ये त॒ तेजामयाञ्चैते सम-खग्याभिमू नयः लगतसष्टपिणसखेव तथा ब्रह्माखरूपिणः तेग्याऽखिलेभ्वे योागिग्विः पिटभ्सो यतमानसः | नमो नमो नमस्ते मे प्रसोदन्त्‌ खधाभुजः॥ माकेण्डेय उवाच | एव स्तुतास्ततस्तेन तेजसे मुनिषनम | निश्चक्रमुस्ते पितये भासयन्तो fest cH It निवेदितञ्च यत्तेन गन्धमाच्यानुखेपनं तद्भूषितानथ तान्‌ aqu पुरतः स्थितान्‌ प्रणिपत्य पनभंक्ा पुनरेव कृताञ्जलिः नमस्तुभ्यं नमस्तुभ्यमित्याद एयमादुतः॥

ततः प्रसन्नाः पितरस्तम्‌ चुसुं निखत्तमं | 137

६०८९

१०९०

चतु्वैगेचिन्तामणौ परिद्धेषसखर्ड

वर ठणोष्वेति तानुवाचानतकन्धरः स्चिरूवाच | साम्प्रतं सगेकन्ते मादिं ब्रह्मण मम सऽं पद्मभोप्सामि धन्यां दिव्यां प्रजावते पितर ऊचुः saa aq: ual ते भविष्यति मनेारमा | तखाञ्च पचो भविता रुचिरो मुनिसत्तमः मन्वन्तराधिपे घोमांस्वन्नान्नेवोपलकितः। रुचे रौच्य इति ख्यातिं प्रयास्यति जगचये तस्यापि बहवः Ya भविष्यन्ति महात्मनः | महाबला aaa: एथिवोपरिपालकाः लञ्च प्रजापतिभृवा प्रजाः wet चतुर्विधाः | सोणाधिकासे was: ततः सिद्धिमवाप्यसि। स्तातचेनानेन fe रुचे योऽखांस्तोय्यति भक्रितः | तस्य तुष्टा वयं भोगान्‌ दास्यामो ज्ञानमुत्तमं शरोरारोग्यमेशच्ैपन्च-पौ नादिकं तथा | assaf सततं स्तव्याः स्तो एनेन waa y श्राद्धे दमं भक्तया अरद्मतप्रौतिकरं ws | पटिस्छति दिजायाणणा भृन्ञतां पुरतः fea: स्तो श्रवणसम्प्रौत्या सन्िघने परे छते | अस्ाकमच्चेये श्राद्ध तद्ध विच्यत्यसं श्रयं | स्दयप्यश्रोज्ियं खद . यद्यष्यपदतं भवेत्‌

Ine me |

१० we || sane परिभाषाप्रकरखम्‌ | १०९१

अन्यायापात्तविन्तेन यदि वा छरतमन्यया चरभराद्धादरुपतरुपददारेस्तथा कतं | अकालेऽप्यथवाऽद शं विधिदोनमथापि वा i VACUA: परुषेदेभमाभित्य वा कलम्‌ च्रस्माकं SAA रद्धं तथाष्ठेतद्दौरणात्‌ यत्रेतत्‌ पयते आदधे स्तो चमस्मत्सृखावदहं रस्माकं जायते sada उादशवाषिको हेमन्ते दादशान्दानि efadaa प्रयच्छति | शिथिरे दिगृणब्दानि दैः स्तोचमिदं श्रतं 1 वसन्ते NIAAA ्राद्धकमेणि | ara षोडशेवेतत्‌ पठितं दभिकारकं विकलेऽपि ad आदं स्तो चेणानेन शोधिते | qua त्िरस्म्ाकमच्तया जायते Ta | ्ररत्कालेऽपि परितं आद्धकाले प्रयच्छति 3 अ्सप्माकमेतत्‌ Wee पञ्चद ब्दिकः यस्मिन ग्द्धेऽपि लिखित मेतत्तिष्ठति नित्यदा सन्निधानं कते Hs तचास्माकं भविष्यति तस्मादेत्चया aig विप्राणं ysai परः | श्राव्यं मदाभाग sara प्रोतिहेतुक(९) ्रयान्यान्यपि जप्यानि | भरिग्यात्तर-वाराई-पिष्णुपर्‌!णषु

(९) पुरिहितुकमिति we |

_ __ ___-_--__ ~~~ ~~ ~ 7 --~~ --

[पितोप परिणत

१०९ चतुैर्मचिन्तामशो परि शेषखण्डे [९० we}

स्लोकानिमां श्च पौराणं श्रावयेद्राह्मणान्‌ बधः 1 पिता faarassa तयैव प्रपितामदः | मम एति प्रयान्वद्य विप्रदद्ेषु संस्थिताः | पिता पितामदश्चैव aaa प्रपितामदः | मम efi प्रयान्वग्महामाप्यायितमून्तेयः पिता पितामदशैव तयेव प्रपितामहः | ढरिमायान्त्‌ पिण्डेन मया दन्तेन तले पिता पितामदशेव ada प्रपितामहः ठत्तिमायान्त्‌ मे भक्तया यच्मयेतद्‌दाइतं मातामदस्तत्पिता पिता तस्यापि द्यतु | दिजानां तपणाद्धोमात्‌ पिण्डदानाच्च मे सद्‌ा # मातामदस््षिमुपैतु तस्य aut पिता ae पिता तु योऽन्यः ¦ विश्वे दवाः परमां प्रयान्ते afa प्रण्यन्त्‌ यातुधानाः | यज्ञेश्वरा दव्यसमस्तकव्य- भोक्ताव्ययात्मा इरिरोखरोाऽच तत्सनिधानाद्पयान्त्‌ सद्यो र्ता स्यश्रषा सुराश्च सर्व्वे Wa ब्रद्ुविवन्त-वारादपुराणोक्तानि गयाप्रश्सावचनान्यपि शषाः परन्ति। गयायां धमष्ष्ठे सरसि ब्रह्मणस्तथा | गयाज्नोषं वे qa पिदणां SUA |

१० ae || दकस्य परिभाषाप्रकरणम्‌ | १०९३

गयायां पिटरूपेण खयमेव जनादेनः | तं Ter पण्डरौ काकलं मुच्यते खछणत्यात्‌॥ शरमोपच् प्रमाणेन पिण्डं दद्याद्याशिरे | उद्धरेत सप्तगो चाणि कुलमकेात्तरं शतं श्च मिष्ठास्तु दिवं यान्ति खगस्था मोत्तगामिनः। खभे-पाताल-मर्चयषु नास्ति नौं गयासमं |

पितरो यान्ति देवनं दन्ते पिण्डे गयाशिर दति कालिकापराणे

खाध्यायमोरेत WTA

quam पिदटठसम्मतञ्च | कथां विरिञ्च्यादिचरिचविप्र त्यै तेषामितिडासमेव। RAITT खाध्यायं श्रावयेदेषां wawreatfu चेव fet द्तिद्ासपराणनि श्राद्धकल्पास्तु शोभनान्‌ नारदोयपुराणे | ्राख्यानानि faguryg आद्धव्वत्तयट प्रये | गाया पिदभिगोता भुञ्जानान्‌ आवय्िजान्‌ पिदण्णमाख्यानानि आआवयेदित्युक्तं तच्च सप्नव्याधाख्यानं आराद्भ- प्रशसाप्रकरणे द्रष्टव्ये) पो्रवसमास्यानममावास्ा प्रकरण विलोक- नोयं। श्रच्छोदास्यानमष्टकाप्रकरणे प्रतिपादितं विज्ञेयं , अन्यान्यपि TS राणेक्रस्यानमाकण्डयपुर णोक्रमरोच्ाख्यानप्रश्तोन्यतिप्रस ङ्-

१०८४ wefan ufttee [२०

भय दिदालिखिनानि पि्याख्यानानि तत्ततृपराणष्‌ fara अा- वणोवानि | समग्रसप्तव्याधाख्यानपठनासमथस्तु तच्छक्गदरूपं ATA पद्मपराणोक्तमिरं MAT पठेत्‌, AAMT दशरण्ये खगाः BTA गिरो चक्रवाकाः सरोादोपे var: सरसि मानसे॥ तेऽपि जाताः HIF ब्राह्मणा वेदपारमाः। प्रस्थिता दौघंमध्वानं यूयन्तेभ्याऽवसोदतेति प्दिगाथास्तु नानार्तिपुराणेभ्यः समाइत्य प्रदश्यन्ते तच यमसतौ | गाथाश्च पिढभिर्मौताः areata पराविदः। अपि नः कुले ware at at दद्यात्तयोदशो पायसं मधुसंयक्तं WARSI कुञ्जरस्य रजेन Walesa वषा मघासुच॥ are विष्णः श्रथ पिटगौते गाये भवतः | afa जायेत से.स्राकं कुले कञ्चित्‌ नपोत्तम प्रार्टकालेऽशिते पक्त =योदश्यां wafer: मधृतकरेन यः AUF पायसेन समाचरेत | कात्तिक सकलं वापि प्राक्च्छाये कुञ्नरस्य वा पेटोनसिः | कागेन Wasa WIE मघासु च।

al at यदिवापोन्नायो ने दद्यात्‌ चयेदओोम्‌ इति

हृदस्य (त; |

१९० we || श्राद्धकल्पे परिभाषाप्रकरमम। १०९५

काङ्कन्ति पितरः care नरकापातभौरवः | गयां याद्यति कित्‌ सोऽस्मान्‌ सन्तारयिव्यति करिष्यति ठषोत्सगेमिष्टापृन्तं तथैव पातयिच्यति meg श्राद्धं दास्यति aay USAC: | कुलेऽस्माकं जन्तः सात्‌ यो नो ददयान्नलाञ्जलिं नदौषु बहतायासु शोतलासु विश्षतः afq जायेत सोऽस्माकं कूले कञथिनरो त्तमः | गयाशोषेवरे श्राद्धं यो Hata समादितः यम-याज्ञवल्क्य-विष्णधभ त्तर-्रहमवैवत्ते-भविष्येत्तर-क्रमपराणेषु | एष्टव्या बद्व: VA यद्यप्येको गयां जेत्‌ | यजेत वाश्वमेघेन ale वा टषमुतटजेत्‌ मव्छपृराण-विष्एधन्मत्तरयोः | aq: at प्रवच््यामि पिढभियाः प्रकोर््िताः। गाथाः पार्थिवश्ादूलकामयद्खिः खके परे श्रपि स्यात्‌ खकलेऽस्माकं यः ag नित्यमाचरेत्‌ | पयोमूल-फलेः पुष्येसिलतेयेन वा पुनः अपि स्वान्‌ खकुलःऽस्माकं यो नो carafe | नदोषु बहतायासु भोतलासु विश्षतः अपि स्यात्‌ खकुलेऽस्माकं Baad जलाञ्ञलिम्‌ | तिल-माक्तिकषंयुक्र यो नो दद्यात्‌ समादितः - श्रपि सात्‌ खकुलऽस्माक यो नो दद्याच्योदभों |

१०९६

चतुवेगचिन्तामखो परि ग्ेषखण्डे (१० wel

पायसं मघसपिभ्यां वषासु मघासु |

अपि श्यात्‌ BASHA खड्गमांसेन यः सरत्‌ श्राद्धं कुयात्‌ प्रयनेन कालशाकेन वा पुनः॥ कालशाकं ALMA मधु सुन्यन्नमेव च। विषाणवच्या ये खङ्गा श्रा्धादाशयामहे गयायां दशने राहा: खङ्गमांसेन योगिनम्‌ winds तेऽस्माकं काया्यां कुञ्जरस्य a) श्राकलर्पकालिको हरसिस्तनास्माकं भविश्यति दाता सवषु लोकेषु कामचारौ भविव्यति भ्राभतसंश्षवं कालं नार काव्या विचारणा | यदेतत्‌ पञ्चक तस्मादेकेनापि वयं सद्‌ा ¦

afi यास्यामडेऽनन्तां कि पनः ayer श्रपि स्यात्‌ खङुलेऽस्ाकं ae यः समुत्सृजन्‌ प्रदयमानां वे धेनं दाद्‌ ब्राह्मएपुङ्गवे

श्रपि स्यात्‌ खकुलेऽस्माकं कथित्‌ परषसनत्तमः | स्वापकर रेय्तं Ze यः सम्प्रदास्यति

अपि स्यात्‌ खडुलेऽस्माक दद्यात्‌ छष्एा जिनञ्च यत्‌ | satay सखरं विधिना नरोानम

afq स्यात्‌ खज्रुलेऽस्माकं कञ्चित्‌ परूषसत्तमः | सवेवणं दयं दद्याच्छक्तनौलं विशेषतः

्रपि खात्‌ Wasa यः कुय्याच्छर यान्तः | Ba गोदानं पथिवौदानमेव |

a}

१. खर || अङ्कते परिभाषाप्रकरणम्‌ |

afa स्यात्‌ रु कुलेऽस्माक कञ्चित्‌ परुषसत्तमः। कूपारामतडागा्नां वापोनां यश्च कारकः अपि स्यात्‌ Gaara सर्वभावेन यो इरि प्रयाया च्छरणं विष्णं देवेशं मधुखदनं it वाचपुराणए-ब्रह्माण्डपुराणयोः | aa गाथाः पिदगौताः कौत्तयन्ति पराविदः। तास्व सम्पवच्यामि यथावच निबाधत अपि नः कुले जायात्‌ योनो दद्यात्‌ चयोदशौं। पायसं मधसपिभ्यां कायायां FATS रजन सनव्वंलादन ANY मयासु एष्टा बहवः पचा यद्येकोऽपि ग्यां ब्रजेत्‌ गोरं वाणदहेद्धाग्यां नौलं वा टषमुत्॒जेत्‌ WAI | gaat पितरस्तेतां गार्थां पौराणिकीं भिय गयां गन्त शक्रोति यदि पचः कथञ्चन तदा यत्नेन गन्तव्यं गोष्पद तौोथमुत्तमं | कन्दे मू लेः फलवापि पिण्धाकेङ्गदकेन वा रपि नः कुले श्याद्याऽच श्राद्धं प्रदास्यति माकंण्डेयपराणएे | पिदगायाः सदेवा गौयन्ते ब्रह्मवादिभिः ` या गोता; पिभिः पुः भवं रदस्यासन्द्रोपते

कदा नः सन्ततावश्यः कस्यवचिद्विता सुतः | 138

१०९८७

१०९७ श्राद्धकल्पे परिभाषाप्रकरणम्‌ | [२० ° \

यो यो गिभुक्रशेषान्वैभु वि पिण्ड प्रदास्यति गयायामथवा पिण्ड खद्धमांस माद विः | कालशाकं तिलाद्यं वा Hat VASAT वैश्वदेव्यञ्च सोम्यञ्च खड़मांसं परं दविः | विषाणएवजे ये खङ्गा आआाद्ग्यादाश्यामद तथा वधाचयोदण्यां मघासु यथाविधि | मधुसपिःसमाय्तं पायसं दक्षिणायने मदाकालखण्ड-वरादपुराणएयोः | पिदगौतास्तथेवाच arate sou सन्तम | FAT तथेव भवता भाव्यञ्चेव तात्मना | प्रपि घन्यः कुले जायादस्माक भक्तिमान्नरः | श्रकुव्वेन्‌ frame यः पिण्डान्नो नि््पैपिष्यति रन्न-वस्व-मदायान-सव्दभोगादिकं वसु | विभवे खति विप्रभ्यस्वस्मानदिश्च दास्यति श्रन्नेन वा यथाश्त्या कालेऽस्िन्‌ भक्तिनमौः | भोजयिग्यति विप्राग्धान्‌ तन््राचविभवो az: HARA SATAY घान्यशाकं खशक्रितः(९) | प्रदास्यति दिजाश्यग्यः खल्याल्यां वापि efaui तचाणसामथ्येय॒तः कराग्राग्रस्थितां स्तिलान्‌ | प्रणम्य दिजमुख्याय कस्मैवचिद्धिज दास्यति | fae: खत्ताष्टभिवापि समवेतं जलाञ्जलिं | (१) खभक्तित इति qe |

१० अण |] श्राद्धकल्पे परिभाषाप्रकरणम्‌ | १०९९६

भक्तिनखः समुटिश्य यद्यस्माक प्रदास्यति it यतः कुतखित्‌ सप्रा्य गोभ्यो वापि गवादिकं | अभावे प्रोणयन्नस्मान्‌ भक्तियुक्तः प्रदास्यति 1 स्वाभावे वनं गत्वा कन्दम॒लप्रदशेकः | खग्यादि लेकपालानामिदसुदैः पठिष्यति सेऽस्ि वित्तं धनं वान्यत्‌ ्राद्धोपयोग्यं खपिदन्नतेाऽसि। aaa भक्तया पितरा मया नतौ Hat भुजो वत्म॑नि मारुतस्य सयवं पायस वापि श्यामाकं सन्निवारकं | सक्तन्‌ त्तो द्रतिलयेक्तान्‌ कत्वा पिण्डान्‌ प्रदास्यति तेन पिण्डप्रदानेन वासेऽस्म्माकं चिपिष्टपे | तपणद्चेव योऽस्माकमिह Kara warts: | faa: सप्राष्टभिवापि चाऽपि efs परां नयेत्‌ FART | गायन्ति पितरोागाथास्तप्यन्ति मनोषिणः | एष्टव्या Fea पचाः शौलवन्तो गणान्विताः॥ तेषान्त्‌ समवेतानां यद्येकाऽपि गयां जेत्‌ | गयां प्राप्यानषङ्गण यदि ATF समाचरेत्‌ सन्तारिता वयन्तेन याति परमाङ्गति |

£ = A ma वरादपव्वते चव गयायां वे fawga: बागणएस्यां विशेषेण qa देवः सयं दरः |

१९०० चतु वैर्मिन्तामण परि ग्रेषखण्डे [vo we |

नन्दिपराणे | श्रपि तेषां we भतं freut निशितं तदा Tee तैरिदं stm सुनोनां भावितात्मनां tt शाकानि मूलानि फलानि वापि ये आआद्धसुदिश्छ तु निवपन्ति t सिक्रानि तायेन सुतीथजेन तें पिणं पत्तफलं सुपण्छं यन्ञयाजौ स्वेवेदौ ` प्रियः पिद्धृणं गयां प्रयातः प्रियः पृच्चोऽभिमतः पिदणां यः खादरेऽभः सदव दद्यात्‌ aa दि दानध्यय्ेस्तपाभि- WNIT: संयमयश्वलेख सुतो थमेकं परमं पविचं पापापद्ं प्राय निरस्तदोषं पानोयमप्यच तिलेविमिभ्रं दद्यात्‌ frase: प्रयता मनष्यः | श्राद्धं छतं येन समाश्दख रदस्यमेतत्‌ पितरा वदन्ति ईति ज्यानि श्रथ विभक्तयः | गोत-खम्बन्ध-नामानि यथावत््रतिपादयेत्‌।

१० Be |] आआखंकस्ये परिभाषाप्रकरणम्‌ | ११०१

tf वचनात्‌ गोचप्रतिपत्तिदेतेाः शब्दस्योचारणं कन्तव्यं, तचा- विभक्रि कतुमशक्यमिति विकल्पमानासु aut विभक्तौ प्राप्तायां शास्त्रेण नियमः करियते aa विभक्तिविगरेषैरेव श्राद्धं देयमित्याह नारायणः | विभक्रिभिस्तु संयुक्तं दौयते पिददेवत | दत्तमचतव्यतां याति विपरोतमनथेकं i "पिढदैवतं fara देवतार्थं द्रवयं विभक्तिभिः vari हति 1 वि- भक्रिभियोखादिधमेशास्तप्रणेटनियमिताभिश्वत्यादिभिः सम्बद्धम्‌ | तचोटिश्यमानदेवताभिधायिपदस्य विभक्रिसम्बन्धेन परम्परया त्यव्य- मानस्य FAQ सम्बन्धाभिप्रायेण तु साक्ताटूव्यवाचकस्य पदस्य विभक्रिसम्बन्धो विधेयद भेयिव्यमारोवेचनेरटि श्यमानाभिधायिपदस्य चतुण्यादिविभक्रिनियमविधानावगमात्‌) क्रियाविशेषणपच्ते g किञिदनपपन्नं ततञ्चतु्थदिविभक्यन्तेः vega पिद्धनुदिश्य गन्धादिद्रव्यं देवमित्यथः। “विपरौतं यथाविदितविभक्रिरदितं ‘yay निष्फलं | नागरखण्डेऽपि विभक्रिरदितं श्राद्धं क्रियते यदिपव्ययात्‌ | aed तद्विजानोयात्‌ पिदष्णां नापतिष्ठते तस्मात्‌ सव्वेप्रयन्नेन aaa विजानता विभक्रिभियेयोक्ताभिः are कव्या चिभिः सदा °विपरव्यैयात्‌' wrens) ययोक्राभिः' ययाशास्व विदिताभिः | “विभि- रिति acd विभक्रीनां विशेषणम्‌ अतसिशटभिविभकतिभिः सम्पदा

१९० चतु वगेचिन्तामशे परि गे षर गडे [Qe aye |

aig कन्तेव्यं एतच faeut विभक्तीनां सव्वेदा श्राद्धमाचसम्बन्धा- भिप्रायेण तु तिषधणएामेव शओआ्राद्धमाचसम्बन्ध इति मन्तव्य विभक्ति चतुष्टयस्य वच््यमाएत्वात्‌। कथं तदि weet आआद्धमाच- सम्बन्धः Wares श्रावाहनाभावेन दितौोयाया मन्तभावात्‌। का पनस्ता विभक्रयः इत्यपेक्लायामुक्तं तत्रैव प्रथमा Waal षष्टो स्याच्छराद्ध सिद्ध ये। प्रथमा चेति चशब्देन तदि ग्रषः सम्बद्ध रुपादोौ यते। उत्तरेण चकारेण दितौया, तेन प्रथमा-सम्बुद्धि-दितो या-चत्यो- वष्टोनां यथौचित्यं प्रयोगेण श्राद्धं साधयेत्‌ | उक्रविभक्तोनां विनियोगमाइ व्यासः |

चतुर्थो चासने faa assay विकी यते |

प्रथमा तपण प्रोक्ता सम्बद्धिमपरे जगः

‘aga चासने नित्यं ` दति श्योदशनाभि प्रायेण त॒ तनिल्या्थं तस्यापाक्तिकस्य णशेयिव्यमाणत्वात्‌ श्रथवा नित्यभित्युपरितनेन सम्बध्यते WES तस्यानियतवात्‌ | ‘aww’ पिचादयुं गेन जल- दान तचासुकगोचाः श्रस्मत्यितरः ष्यन्ति प्रथमया श्रमुकगोचा waft, ठषयध्वमिति waar वा प्रयोगः कर्तव्यः | सम्बद्धिमि- त्यादेवाक्यान्तरल्म्‌ | “च्रपरे' श्रपरस्िन्‌ श्र्यदानादौ. कर्तव्यं स- म्बदध प्रयोज्यं शस्तविंदः प्राः

ATS धमः | एच्छाच्तय्यासने wel चतुर्थो चासने मता श्रयावनेजनं पिण्डं तथा प्रत्यवनेजनं | सम्बद्योतानि कुर्व्वीत सवशास्वविशरदः

१० अर ।. खआदकच््ये परिभाषाप्रकरणम्‌ | Log

FSI BAN ब्राह्मणाय आ्राद्धारममे प्रश्नवाक्ये, “waa? Beal दकदानं शगः | एरच्छासने तु वे षष्ठो तयेवात्त्यद्‌ानके | अआवादने दितोया स्यादेष शस्व विनिश्चयः i ध्यावनेजने पिण्डे तथा प्रत्यवनेजने | सम्बद्धितां प्रयु्रौत Te षष्ठो विधौयते गन्धं माञ्च way दौपमन्नं सदक्षिणं | avg दातव्यं wae विधिभिच्छता ‘qua श्रविगेषेणए श्रवेषम्येखेति यावत | प्रचेताः | शरप्रदक्तिणभमेतेषाभेकेकन्त पिटक्रमात्‌ | सम्बोध्य गोचनामभ्यामेष TS इतीरयेत्‌ एतेषां पिह-पितामद-प्रपितामदानां मध्ये पिढक्र मादरेकेकं गोच- नामभ्यां सम्बन्धेप्रतिपादकेन पिच्यादिश्ब्यन सम्बोधयेष Asay दति केत्तेयेत्‌। ब्रह्मप्राणे | इद्‌ वः पाद्यमव्यंञ्च Wer निवेदयेत्‌ aaa नाम-गोच-पितरादिशन्दान्‌ सम्बद्यन्तानेव agi इति quia wader विधेया इत्यथैः नागरखण्ड | aaa खतिलं देवं षष्ठया चैव ततः परं

१९०९ चतुव॑भचिन्तामओे aici [ye me |

afaarfe समादाय खधेति WRT \ संग्रहकाराप्यक्तव्यदाने षष्ठो माद | aque: षष्ठो दितो यावादने समृता | VACA चतुथं स्याच्छषाः सम्बद्धयः सताः भविवयेत्तरेऽपि | चतुर्थी सवेकाय्यषु प्रथमा ATT खता

ast विभक्तिरचय्ये fazer यथाविधि 374 विकल्पे यथाखशाखं व्यवस्था | श्रावादने तु दितीयानियमे विभक्तयन्तरनिषेधस्ोक्रा नागर खण्ड | ्रावादनन्त कन्तव्यं विभक्तयाय दितौ यया \ ये नागच्छन्ति ते सवं समादृताः पथक्‌ TUR अन्यया तु विभक्तया पिदनावादयेत्‌ कचित्‌ | नागच्छन्ति महाभागा यद्यपि खवुभुकिताः

श्रयेत्यासनदानानन्तरं पिदणामावादनं ata भ्रागच्छन्त्‌ पितरः पितर श्रागच्छति विभक्तयन्तरस भवादन्यनिषेधोऽयमुच्यते wag संविभक्रिकपद प्रयो गद शेनेनेव विभक्तीनां विनियोग om: |

aa तावद्धोचसषबन्धनामानि यथावत्‌ प्रतिपादये दित्युक्तक्रमेण्णव प्रयोग उक्तो वङ्कचपरिश्िषट

गोते खरान्ते सवेच गोचस्याक्त्यकर्मणि गोचस्य ATG कुय्यादेवं दाता सुद्यति गोच गोशब्दः, खरान्तं' अजन्त aa खापवादव्यतिरेकेए,

९० well Bremen परि भाषाप्रकर णम्‌ ११०४

QAM गोशब्दस्य | सप्नम्यथासम्भवात प्रयोगायोग्थतयेव सप्त- मोव्युदासेभविव्ति श्रयवा सखरान्तमिति यत्कि्चित सखरान्तता- प्रात्र प्रथमं वा नियम्येतेति न्यायाद्श्समान्नाये प्रयमनिरिष्टस्या- कारस्येवान्त्यावयवता तथा चाकारान्तः गोचशब्द उच्ारणोय इति गम्यते | अया खरान्त मिद्य ATAU वणेधमरूपेषु सखरेषु waa weed निविरेषणेनापि खरशब्दन निर्दिश्यते, तस्यैव विज्ञातुं श्क्यलात्‌ ततश्चोदात्तताविशिष्ट एव aut wert न॒ वणान्तरं तदच खरान्तता गोचशब्दस्य सम्बुदधावेव घटत दूति अत्रैकवचनं लिङ्गपिचादिण््दाः प्रद शनाथाः बहुवचन स्तौ लिङ्गमाटमातामदादिश्ब्दानामिति तच प्रयोजकलात्‌। एवच्चाच प्रयोगो भवति श्रमुकगोच पितरमुकशमन्नेतत्तेऽष्येभिति एवं पिता- मदहादिष्वपि | aaa वमुकगोचस्य पितुरसुकशमणोऽन्तग्यमस्िति प्रयोगः। एवं पितामदादिष्वपि तपणे तु श्रमुकगोचः पिता aqaval दष्यलिति प्रयोगः एवं पितामहादिष्वपि | एवमासन- दानादावपि wana | विस्तरेण तु प्रतिषिभक्तिप्रतिपदायत्प्रयोग- वाक्यान्यपराहलछत्यप्रतिपादने दशयिव्यन्ते | द्दत््रचेतापि |

गोच खरान्त सवेच गो चस्याक्तव्यक मणि |

गोचस्तु ATT प्रक्र; Us कन्ता मुह्यति

ayaa पितः परोक्तः पिता तपंणकमंणि |

पितुरचग्यकाले त॒ fagut दत्तमच्तयं।

नागरखण्डे तु भरिभतयन्तपिचादिपदपुवेकप्रयोगपषकं तद्धिनियोग उक्तः 139

९२.०६ चतुवैगेचिन्ताम णो परिपेषखग्डे [vo qo}

aaaa पितः प्रोक्तः पिता तपेणवं मणि पिच्य सङ्कल्यकाले तु पितुरत्तव्यदापने॥ गोचं स्वरान्तं सदेच गोचस्तपणकमलि। श्रमणे सस्यदाने तु शमेणोऽचूखके विधो “संकल्प काले" अन्नत्यागकाले | ‘awe अन्नदाने स्तोलिङ्ऽपि विभक्तयन्तपदप्रयो गद्‌ शनेन तददिनियोगस्तरैव | मातुमाजे तथा मातः श्रासने HUAI | गोते wary गोचायाः प्रयमाद्या विभक्तयः देवि देवे तथा देव्या एवं मातुश्च कौतेयेत्‌ | गोभिलेाऽपि | WATT Raq गोच चेव्ये-पिण्डयोः | गोचायाश्चाक्तव्यकाले WAY त्याग एव | गोचामावादने कूग्यात्‌ ifs तु संश्यः। gata ant विश्वेभ्यो देवेभ्य इत्यन्नमादौ प्राञ्च वेभ्योऽपि निवेदये- दिल्येवम्पायाणि विभक्तयादिक्चनानि प्रयोगसमवायात्तचेव द्‌ शयिष्यन्ते इति विभक्रयः॥ श्रय प्राचौनाकौोत-वन्ञोपकोतभिणेयः तच तत्सामान्येन इद खल चतुविधं कमे भवति किञ्चित्‌ पिचेक- सम्बन्धित्वात्‌ पिच्यं खधानिनयनादि | किञ्चिदैवैकसम्बन्धिलादैवं यथा विश्वेदेवा, प्रोयन्तामिति वाचनं किंञचिदुभयसम्बन्धिलाद्‌ भयात्मकं यथा पाकपरेचणदिस्तन्मा्राद्यनवादेन शमौमयादिचोदितम्‌। ज्ञायते लिङ्गप्रधाना्थं पूवं शिद्धन्तपच्योरित्यादौ ema चाङ्गग्रधानयोः

१० ye ।| ्राडकरतपं परिभाषाप्रकरणम्‌ | १९०७

साघधारणधमेत्व | किचि देव-पिटसम्नन्धरदितलाक्लोकिकमेव | यथा सखागतप्रश्नादि तच यत्पिश्यं यच्चाभयात्मकं तत्माचौनावौोतिना काय्येमित्याह AA:

प्राचोनावौोतिना सम्यगपसव्यमतन्द्रिएण |

पिश्यमानिधनात्काय्यं विधिवदर्भपाणिना

“प्राचोनाकोतिनाः द्विणस्कन्धापरि वामकन्ताया aera विन्यस्त-

ब्रह्मद तेण ‘aif? श्राखमा परः दभपाणिनेति nines पिश्ये च्रयोगव्ाटृत्यथ तु दैवमानपेभ्यो निटत्यथे wget प्रोच्य द्भ पाणिः सवे कग्योदिति विष्णना तस्य सवायतवेनापदे शात्‌ wa पिच्च- ग्रदणात पिदसम्बस्ि यावत्‌ किञ्चत्कमे aaa प्राचौनाकोतिलं विक्षी- यते श्रता afaqaaneag यच्च देवपिदसाधारणं तत्माचौनातौ- तिना काय्यै साघधारणेपि दि पिच्य एव धमा न्याय्यो तु कदावि- देवधमे; विप्रतिषिद्धप्रधानाप्रधानधमेसमवाये प्रधानधमंस्य बलौोय- wll वाग्नौकरणस्य दैपिच्येभयात्मकत्वपक्ते यज्ञोपवोत-प्राचौ- नातौतयोविकल्याभिधानं तत्कस्यचिदव मत दति विर्द्भम्‌ | श्रतः साधारखेऽपि प्राचोनाकौोतमेव काय्यं देवेषु तु यज्ञोपकौतमेव कायै अतणएवाग्खायन,।

सव्येनेव देवानां कन्तव्यं आद मुत्तमं |

श्रपसव्यं पिद्रणाञ्च az च््रतिनिदशनात्‌ I

देषानां wre पिचाङ्गग्दतं वैश्वदेविक श्रन्यच्च श्राद्धमेदप्रकरण-

प्रद गितमभोषटरेवदेवत्यं तत्वयेन प्रादक्तिष्येन यज्ञोपवोतिना ara श्राद्ध गब्दश्चाच होमादिदेवदेवत्यकममातचोपलकरणायः पिदरणाञ्च

९९.०८ चतुवेगेचिन्तामशौ परि शेषे [९०

आद्धमपसव्यमप्रदक्िण प्राचोनावोतिना कतव्य आदशब्दखाचं

पि्यकमेमाचोपलक्णाथः | ्ुतिनिदभेनादिति प्राचोनवोतं fre

णामु पवोतं देवानाभित्युपवोतविधिवाक्यशेषे दशनादित्यथः | प्रभासखण्डेऽपि | यन्ञोपवोतिना काय्यं दैवं कमे विजानता | प्राचोनातोतिना चैव पिद्रणामप्यशेवतः | नागरखण्ड तु प्राचोनाकोतेस्य कचिद्‌ पवादोदशितः | एवं सवाः क्रियाः काय्य दैविक्यः सव्यपूविकाः | पेटक्यश्ापसव्धेन सुद्वीकं खस्तिवाचनमिति

'खस्तिवाचनं' पिद्धन्राह्मणान्‌ प्रति यः खस्तिवाचनःरैषः, यानि तु बराह्मणेकसम्बद्ध नि प्रत्यत्थानसागतप्रन्नादौनि faf श्टपरूषसत्कारतया आद्धानङ्गत्वाज्ञोकिकानि तेषु नित्योदकी नित्ययज्ञोपवोतीत्यादिभि- रुत्सगेतः प्रापतं यज्ञोपवौतमेवानसन्धेयम्‌ |

ति सामान्येन प्राचौनवोतिनिणंयः | श्रथ विशेषतः प्राचौनाकोतादि निणयः।

aa यद्यपि पिचपाकादिषाघधनोग्तन्नोद्यादिद्धव्यसम्बस्धिनां क्रया- दोनां कथञ्चित्‌ पिटसंबसेन मनुवाक्यगतपि ्पद्वाच्यत्वं वक्त शक्ये तथात्र विहितमेव तद्धितश्रत्यादि पिटखम्बन्धित्वेन faafed पिह- wafer दति प्रसङ्गनिटत्यथमवच्छेदाकाङ्खार्यां शब्दसन्निधापि- तान्तरङ्गपदाथग्रदणस्य न्याय्यत्वात्‌ क्रयादयोविहिताः. तेषाम- नुष्टान तु विहितन्रोद्यादिसिद्धिकरलेनाथादेव प्राप्तं क्रियते श्रतस्तषां प्राचोन(बोतघमेकलवे अय प्राचोनावोतिना कार्यमित्येतसिन्‌

a Het, 4

१० wo |] arene परिभाषाप्रकरणम्‌ | ११०९

मनुवचने विधिवच्छब्दस्थ पिच्यमित्यनेन we सम्बन्धः क्रियते, wag विधिवदिधियक्तं॒ विहितं यत्पि्यं तत््राचौनावौतिना कार््यमित्येवं अिधानेथनिष्यत्तावविदितेषु क्रयादिषु srttadtantr t afafeaarea प्रयोगान्तःपातिनां क्रवङृषिप्रतियदारौनां यदा कद्‌ाचिदनुष्टानं प्रधानप्रत्यासत्तिनियमः श्रवघात-निष्यवनफसौ- करण- पेषण-स यमनादौनामप्यविधानाद्‌व प्राचौनाकोतयोगः | ननु पच्तादिखालोपाके दव आआद्धषवघातादरौनामतिदेश्तः प्राप्रे कथं विधानम्‌ उच्यते ure fe निर्प्तस्यावघाते विदितः चाच धान्यावसख निवापेाऽस्ि | सेष्यतिदे तेऽस्ति चेत “रग्नि मान्निवपेत्‌ पेचपाकं वा सक्तसु्टिभिः। fret निर्वपामौति सर्व- दक्षिणते। न्यसेत्‌” दति पद्मपराणवचने पाकग्रदण्णत्‌ पाकसाघनप्रत्या- खन पण्ड्‌ वस्ध्येव zeae निवेपावगमनात्‌। अतेऽतिरेशागते धान्यावस्छस्य निवापेए बाध्यते, अ्रतेाऽवचातादिषु प्राचोनं “af मानिति ग्रहणादतिरशन शामान्येन प्रापितेाऽपि निवापः साथिक एव नियम्यते श्रस्तु afe वस्त शौचादिकन्तव्यसिति विहिते दैव- पिश्यक्षाघारणे वस्त शौचरूपेऽङ्ग प्राचौनावोतं | मैवं प्र द्रव्यविध- TTA वस्र भौचभावनायाः कालमाचं विधोयते भावनाखर्ूपं ताऽ प्रचोनावोतप्रसङ्गः। उपदतभाण्डादिपदा्थंशौचेऽपि प्रा्तोनावोतं। fe द्रवेषु शौचभावनाविधिरस्ति) तथा सुल- एविद्रवयान्तरस्याश्पचो उदये त्यागेच्छया whew: प्रत्यवायः स्यात्‌ aan श्टद्धरप्राकरणिकलाच प्राचौनाकौतं पानभाज- नभाण्ड गचं BAMA संमामेद्रव्यसंस्काराथेप्रकरणे भाण्ड्ष्टद्धिरा-

१९१० चतुर्वगेचिन्तामणखौ परि शेषखब्डे [१९० wet

ara तस्या श्रपि नियतयजमानकटे कल्वानवगमान्न नित्यवन्तच प्राचौनावौोतानयः। आद्भश्एलेपनभावनापि श्एचितविरश्ष्टिश्राद्ध- देशविधेरेवाथेात्‌ wae एव विधौयते | ्रतएव येन केनापि समौोकरणोपलेपनादिभः संछतेषु wey सुत-शिव्य-पन्नौप्रमुखेन केनचित्सम्माजितेषु why प्रदेशेषु कुवेत्येवानियमेन fas: श्राद्धानि ag afe निरामिषं ange तिवचनेन विदिते पर्वदिने निमन्त- णाङ्गग्दते भोजने प्राचोनाकौतं adi qa भोजन विधिरस्ति fart रागतः uta एव भोजने निरामिषलादिनियमो विधोयते | नन्‌ afe नियमस्य पिच्याङ्गलेन विदितत्वात्‌ तदिशिष्टभोजनानुष्टाने प्राचौनावोते कन्तव्यमेव तन्न वऋवयक्रियागणदोनां प्राप्तां ण- Tie छतरलप्रयोगव्याघ्यपरपय्यायानि यमः चासावेकस्िन्‌ प्रयोगे श्रनवस्या शक्येति, नैककम्रयोगषाङण्धाद नवया स्वात्‌ | WaT नियमस्य विधावपि नियमखरूपाधिकस्यानष्टेयस्य विर्दान्र त्युक्ता प्राचौ- नावीतप्राप्निः। नन्वेवं afe एकस्य कतुरनेकस्य वासः सवेप्रकर- एस भवादनृषेयाथवभेव विधेः प्रसज्येत नियमविधितः प्रागेव प्राप्ननियमखषटपानिरिक्नानषटेयविरदे चानथेकमेवापद्येत | श्रत: प्रतिप्र- योगं पक्तौश्ठतद्रव्याद्यपादानपक्ते यः प्रा्धिविरदस्तदु पमद्‌ नेन तवापि या ute नियमः a नियम्यधमंस्तदतिरिक्रः प्रतिप्रयोगमन्‌ष्टेय एवेत्यभ्युपगन्तये ततञ्च॒तत्मयक्या प्राचोनावौतप्रात्तिः | श्राह नियम्यरूपव्यतिरिक्ानृष्टेयविरदेपि पाक्िकलत्ापादकट् व्यनिटत्यथल विधेः। निदत्त किञ्चिदनष्टेयमस्ति। प्रत्यात्मकलादनृष्टा- नस्य \ Wat तप्रयक्या प्राचोनावोतकरणं | मेवं afa निद

१० wo] श्राडकल्त्े परिभाषाप्रकरणम्‌ | VLA

तावपि faarrarearatrerarea | तचापि विधिनैव प्रटन्त- त्वात्‌ निषेधस्यापि विधिमन्तरेणानिष्यतन्तः श्रय केषुचित्प्रयोगेष्व- प्रात्धिव्यात्या तत्छरूपमाचानुष्टापकलनेव विधेरथवक्वमिति मन्यसे तदि तन्‌खरूपानृष्टानस्य विहितत्गत्‌ सुतरां तच प्राचोनवौतप्रा्िः | श्रयोच्यते केषु प्रयो गेष्वप्रा्िं व्युदस्य विधिना प्रा्षिः क्रियते केषु पनः प्राप्तिरिति विवेकाभावान्न विभागेन प्राचोनावौतानुष्टानपरिनि- vad ह्यंशङ्कितवेगण्परिदाराथे सवच प्राचोनावोतमेव ana न! चाशद्धिताविदितपदाथेकरणभयाद्रैवरौत्यमेव fa सादिति वाच्यं यते विडहितत्यागाद्रमविददितेापादानम्‌ श्रधिकं नेव ca तोत्यादेरेवंविधविषयसावकाशलात्‌ | तस्मात्‌ भोजनाथितत्वेन विदि- तस्य॒ निरामिषत्वादिनियमस्वानष्टाने प्राचोनावोतं क्तेवयमिति श्रचोच्यते | भोजनखरूपस्य रागतः प्राप्तवात्पृरुषाथे तद्‌ाभिते निरामिषलादिनियमः श्राद्धौयनिमन्रणायतात्‌ कम्माथः कशमाथाच परूषाथं aaa श्रतः कम्माथनियमविधिप्रय्तप्रचौनवौः ara परुषाथखरूपभोजनप्रयुक्तं यज्ञोपवौतमेव काय्यं किञ्च धिरूपं fe भोजनं तदाभिता नियमस्तु waren: धर्म-धर्िणोधर्मी बलोयान्‌ Bat भोजनप्रयक्रमच यन्नोपवोतमेवाश्रयणौोयं | fag ““सेान्तरच्छादनखेव watt मुञ्ीतेत्यापस्तम्बवचनात्‌ भोजना- fare यज्ञोपवौतस् परूषा्लेन प्रधानलं निरामिषत्नियमा- faa maa निमन्त्रणाङ्धलेनाग्रधानलं प्रधानाप्रघानयो- विराधे प्रधानस्य बलोयस्ेनाप्रधानवाधो zw) gat निरामिषत्वादिनियमप्रयुक्रख प्राचोनावोतस्ानष्टानं किञ्च foxy

१११२ चतुवेभेचिन्तामखो परि ेवखर्डे [yo °|

लेन प्रास्य प्राचोनावोतस्य तच्रापसव्यपुवेकं freq निमन््येदि- त्यादिना agama frat पुनविंधिना aa yaad निरा- मिषभोजनादौ प्रचोनावौतं परिसद्यायते aa निमन्तणाय aa- शिव्यादिप्रेषणमादराथं निमन््ेणोयस्थानेपस्पणच्च लाकतः प्राप्त प्रमादाथेमनृद्यत इत्यतेपि प्राचौनावीतदेतुतामवगादते श्रता वाक्रायप्ररद्यथं परञ्चरणरूपेण सद्धिराचग्येमाणानां विशिषटे्टदेवता- संसरण-कीत्तन-प्ाणयामानां आद्धङ्गलान्न प्राचोनावौतप्रयोजकलं दकाल सं को त्न पु कं श्राद्ध asa परिस्याङ्गत्वविरदात्‌ प्राचोनवोतिने प्रयोज्यं वैश्वे विकं दिजनिमन्तणच्च यज्ञोपवीतिना काये | तदाद एव सव्येन Facer प्रणिपत्य निमन्तयेदिति | ‘war यज्ञोपवोतेन विशिष्टः, विस्तरा निमन्तणप्रकर रे जान्वाल- स्मादिनियमश्रावणन्तयोदेवपिच्यनिमन्त्रफेतिकन्तयतयोरपि यथाखं सव्यापसव्यसम्बन्योऽन्‌सन्धयः ब्रह्मचयोादिनियमपालनञ्च आद्धार्थसेन विदितलात्‌ पिच्यमपि यज्ञोपवोतधस्मकदेवमानृषानेककार्यसङ्गौ णात्‌ गयां खात्‌ खधम्मलमिति न्यायन यन्नोपक्ोतवव कार्य ब्राह्धण- कटकेषु ॒स्तुतिरचन-मन््जप-दन्तधावन-नख--फः शरकन्तनेद्वन्तनाभ्य- जनप्रतिपाद्यमनस्रोकर णाभ्यवदरणएवमनादिषु पद्ा्यषु freA प्राचोनावो तिरस्विति चेत्‌ उक्रीत्यैव प्रायो निरस्हलात्‌। सर्वेषां प्रचोनावोतिना सम्यगित्यादौनां प्राचतौनवोतिविधिवाक्यानां =- HURT का वा ब्राह्मणेषु प्रसङ्गः! पाकश्म्यापल्तेपनमरोल्षणो- ल्कापनयन-तिलसषेपा विकिर ण-वस्तवन्धनापासनगेयनिर सन भाग्डा- दिमेलन-ालन-तण्डुलाद्यधिश्रायर-्रयणावख्रायएाद्‌ासनारीनि त॒

१० Be |] श्राद्धकल्पे परिभाषाप्रकरणम्‌ | ११.१३

दिखपिउस।धारणत्वेन fafeaara पिच्यलेऽपि पत्यादिकटेकाण्यपि भवन्तौ ति प्राचौनावौतघमनियतलेन शक्यानि वक्तु श्रते यजमने- नापि ज्रियमाणायैत्सर्मिकयज्ञोपवौोतधर्मकाण्येव कन्तव्यानि | वच्य- माणतन्द्लादिनिवेपस्तु पिदभ्यो वोजुष्टं निवेपामि पितामहेभ्यो वोजष्टं निवपामौत्येवमादिमन्लकर एके यजमानकटेक एवेति Wel नावोतयक्र एव om. ्रच पिचथा वेश्वदेविकाथेद्यैक एव पाक द्रति वे ्रदेवाथः | एयक्‌निवे।पेऽपि तत्प्रयक्तमपि यज्ञोपवीतं वाच्यं नन afe कथं पिच निवेपेत्याकं वैश्वदेवाथेमेव चेति प्रथक्‌ Fa डेवनिवोापवचनं | मैवं वैेशदेव शब्दम चपञ्चमहायन्ञान्तमेत र्‌ वयच्त्व प्रसिद्धवैश्वदेवाभिधानात्‌ कथमिति चेत्‌ दाशवेश्वदै विकमित्यनेन सद्देकवाक्यत्वात्‌ | aa fe दाशस्य वैश्वद विकलं निषिध्यते, तदाशे- श्राद्ध ववद विके घटते तस्यापि दाश्श्दाथान्तगेतत्वात | दाश स्येव दाशेनिषेधः सम्भवतीति ब्राह्मएनखरामकन्तनदन्तधावनि- लामलकादिखलानाथद्रवयप्रापणानि तु दैवपिच्यधमेविभागद्रल्यवारौ- afimamuataaaa arate उक्रधमविश्ेषे fang विह पातरौ दुम्बरैदं याद श्रदेवत्यपवेकमिव्यत्तर पदाथ तदिभागविधेरव- गम्यते दाने वैश्वरैवत्यपवेकभिति दैवपिवधमविश्षोपदेशलि- ङद्यज्ञापवोतप्राचौनाकीतादिधमविभागोऽपि गम्यते नित्यकमाङ्ग- लानयोस्न्तेणानष्टाने क्रियमाणे तद्धमयोयज्ञोपवोतप्राचौनावौत- योर्विहद्धवादवश्यमन्यतरस्िन्‌ दातव्ये सत्यागन्तकप्राचोनवोतं feat- afia saan | नन्‌ कमाङ्गखरानस्य तावन्नित्य-

स्नानविददितेतिकन्तेव्यतायादकतया तद्धिकृतिलम्‌, श्रस्ति यज्ञो 140

१,९९.४ चतुवर्ेचिन्तामओे परि शेषखण्डे [९० ae!

पवौ तिना ana दक्िणान्तरेणए कन्तेव्यमित्येव मादिव कवेर नारभ्य विदितं प्रकूतलाल्नित्यखाने यन्ञापवोतं, श्रतेाऽतिदेशतः arse यज्ञो- पकोतस्यौपदेभिकं प्राचौनावौतं बाधकं भविव्यात। क्रिया- eer परिदत्यान्यसिन्पाचरे प्र चोनावोतविधानसम्भवात तस्यो- पदेश एव नास्तौति वाच्यम्‌! श्रतिदेशन्रोधेनोपदेशसङ्गोचस्या- न्याग्यलात्‌। नित्यल्लान-कमाङ्गलानयोस्तन्लानष्ठाननियमेप्यस्त, धमेमेात्‌। अनः इषगनुहोयमाने कमाने तरां दोना वोतं प्रसज्यमानं केन Te उच्यते पि्यमानिधनादित्यन- वाक्येन तावत्‌ पिच्चमाचरे प्राचोनावोतं विधौयते सम्भवति प्रतक्रियायामपि पिटमेधशब्द्प्रयोगात्‌ पिच्यपदव्यपदेश्यत्वं एका- चलि प्रेताय दद्रु खधेति वैजवापगणएविदितखधा शब्द लिङ्गाच | श्रतस्तदङ्गश्रते खाने पिश्यलात्‌ सामान्याकारेण प्राचौोनाकोतेः प्रा्भि- रस्ति, श्यन्ते षनविविशेषतोऽपि तच प्राचौनावौतविधयः |

तथा शद्खु-लिखितौ प्रेतस्य बान्धवा यथापदद्धमुदकमवतीय्य नेदषयेरन्नपः प्रसिञ्चेरन्‌ शअकृत्प्रादक्तिणाभिमुखा राजन्ध्व्रेश्यावप्येव- मेवापसव्यं वासोयज्ञोपवोते sala

‘Waa प्रमोतस्य, "वान्धवाः" सपिण्डखमानेद कादयः, ‘quae’ ठद्ध क्रममनतिक्रम्य उदकमवतोय्य' जलाश्यस्यमुदकमवगाद्य, श्रङ्ानि करेण वा वाससा वान्येन वा केनचिन्नो हषयेरन्‌ , पनसो रमागत्य तचा- afr ‘aad एकवारं, प्रादक्तिणाभिमुखाः, सछदित्यादिविशेषणए- सुद्कावतरेणापि सम्बध्यते, राजन्यवैश्यावप्येवं ब्राद्यणएवद्‌ वेद कमव- aa wa: wear, “्रपसव्यं' वासोयन्ञोपवोते छवा ‘ara’ उन्त

१० We || sreney ofcararmacaa | ११९४

Tra, "यज्ञोपवोतं' ब्रह्मच, ते उभे श्रपसव्यं यथा स्यातां तथा wal तथा yaad विधाय प्राचौनावोतरूपेणावस्धाप्येत्यथेः | राजन्य- वेश्ययोस्त॒॒ष्रथगभिघानात्‌ दिमन्तराभिसुख्यमपि गम्यते श्रतएव प्रचेताः |

प्रेतस्य बान्धवा यथादद्धसुदकमवतौय्य नेद्षयेयरुदकन्े प्रसिञ्ेयु- Tea. यज्ञोपवौोतवाससौ दक्तिणाभिसमुखा ब्राह्मणस्योदद्नृखाः Wea

UIST: |

तचरापसब्थस्य प्रसेकेनेव सम्बन्ध इति वाच्यं यतः स्पष्टमेव खाने- नाप्यस्य सम्बन्धः

बोधायनेनेच्यते | मरणे तु VME, परत्य यन्नोपवौतान्यपे- शलानि aal Muara सकच्चोन्निमञ्ज्योन्मञ्ज्य तत्प्रत्ययमुदकं निषिच्य ततेवतोग्याचामन्ति

“रपे शलानि' अमङ्लानि प्राचौनानौत्ययेः

बान्धकमरणं WAT पारस्करोष्याद |

एकवस्त्राः प्राचौनाोतिनः सव्यसामा-नामिकयापनोाद्यापा नः शो वूएचदघमिति दच्विणामुखा निमज्जन्ति |

‘THR उत्त रोय पन्या, एतच्वापसव्यं वा यज्ञोपवोते aay नेनेत्तरी यद शेनेन सद विकन्पते शखावि शेषे व्यवतिष्ठते वा, सव्यपाणे- रनाभिकयोपकनिष्ठिकयाङ्गल्या जलावयवांस्तचत्यञ्चामलदणादि श्रप नाद्यः अपसव्य, च्रापेनः शेग्रुचदघभित्यनेन we दक्षिणाभिमुखा ज्ञातयः सानं Fa | तदं परतसलञाने पनः प्राचौनावोतविघेः पाव्वेण- श्राद्धादिषूपकामाथेखाने प्राचोनावोतपरिस्ह्याध्यवसोयते नन्‌

१९.९६ चतुवगेचिन्तामशो परि गेषखस्छ [po we |

प्राचौनावौतिनेत्यादिमन्‌वचनं दभेशराद्ध प्रकरणे THAT तत्‌ प्ररता- दन्य स्यादेवेति म्रेतखाने प्राचतौनावोतप्राक्चिविरदात्‌ कथ परि- घद्ला नचास्यानारग्यवादस्वितल्ेन साधारणप्रा्भिरिति वाच्य श्रनारभ्यवादानां प्रतिगामिलनियमात्‌। उच्यते TATE ब्धूतस्छापि प्राचोनावौतस्यातिदेशेन प्रेतक्रियायां wat acy खाने प्रकतवत्‌ प्रा्भिरख्येव श्रतेाऽतिदेशतः प्राचोनावौोतप्राप्तौ खान- विशेषे पनविंधानात्‌ भवत्येव oftegn saat प्राचौनावोतिपिदरण- मिति व्रदिकलिङ्गद नात्‌ शामान्याकारेण पिच्च माते प्राचोनावौत- प्रा्िः। तस्मात्‌ प्रेतक्रियाङ्गखानादन्यस्मिन्‌ दशादिआाद्भाङ्गभ्वते faaste खाने प्राचोनावोतं किञ्चौत्सभिकं यज्ञोपवौतमेव काय्येमिति सिद्ध पि्यकमेाङ्गलानाथेमाचमनं यज्ञोपवोतिमैव कायं यज्ञोपवोती सा- यादित्यच् सेतिकन्तयताके ea यज्ञोपवोतविधानात्‌। यानि ्ाद्धारभात्राद्मणएपादभौ चाचेन विकिरपिण्डदानश्राद्ान्तेषु HAG Ta चमनानि तान्यपि यज्ञोपवोतविधानात्‌ यन्नोपवोतयक्रानि का्ाणि।

्रतएवाद यज्ञोपवोतकरणे गोतमः |

यज्ञोपवोत्यामणिबन्धनात्‌ पाणौ ware ॒वाग्यतेाददयं स्य॒शंस्ति चतुवाप च्राचामेदिति

भ्रच शष्टाचरेदाच्योयज्ञो पवोतशब्देन पुवेव्यास्यातसंस्थान वि शेषयुक्तं बरह्मच faafed ब्रह्मखचमाचम्‌ |

श्राचमनं प्रत्य तत्र यन्ञोपवोतिलनिषेधभञ्जा यज्ञोपवौतविभि- माद ETT

नाचज्नोपवोतो सुक्रभरिख इत्यादि

१० ge |] श्राद्धकल्पे परिभाषाप्रकरणम्‌ | LO

शङ्कनेष्यार नाधातपादो नायज्ञोपवोतौ इति |

नन्‌ सामान्यवचनान्येतानि पियं कम प्राचौनावोतिना कायेमित्य- नेन विशेषवचनेन खविषये वध्यन्ते! मेवं ! पि्यमिति तद्धितश्रति- स्तावत्‌ पिदटसम्बनितया विदितं कमामिधन्ते तच किञ्चित्ा्तात्‌ पिदहसम्नन्धितया विदितं पिच्यम्भवति यथा पिहब्राह्मणगन्धादिद्‌ानादि किच्चिबपिदटकमाङ्त्वात्‌ faa यथा पाकप्रोत्तणादि तच्राचमने साक्तात्‌ पिदखवन्धात्‌ प्रकरणणख्यप्रकरण्णरभ्यप्रमाणावगतान्त्यालान्‌खन्धानेन पितं भवतोति तदधिषये प्राचौोनावोतशास्तं विलम्बेन yaad | यज्ञोपवौतशास्त्राणि SAT प्रमाणन्तरव्यापारान्‌सन्धौनमन्तरे णेव करिति सर्वस्मिन्नाचमने yaad | अतः क्रियाङ्गेप्याचमने प्रथम प्रापतं

यज्ञोपवोतं पञ्चात्‌ प्राष्यमानेन प्राचोनावोतेनाचमनव्यतिरिक्तविषये सावकागेन बाध्यते। तस्मात्‌ asta यज्ञोपवौतमेव काय्यं दक्षि णामु खत्वं तु वचनात्‌ कतेव्यं | तथा चाचमनाधिकारे देवलः | प्रथमं nse feat पादौ प्र्लालयेच्छनेः उदङ्मुखोवा Zag ven दक्तिणासुख इति tt | यानि तु प्रयोगमध्ये चतादिनिमित्तकान्याचमनानि तेषां कमा- ~, ~ = ~ ङंलाभावादेव तच प्राचौनावोतविरदः। नन्‌ तेषामपि वेगण्येतुग्ता- ्रचित्निद्धत्या षाङ्ण्धापादकश्रचित्जननद्धारेण HHA एतदेवानसन्धाय स्मातेश्रुद्ययाचमनप्रवेभ श्रश्रोतकम्‌ कालादिविरोधं NG परिदरद्िराचायरूक्रम्‌ | वेदं eat यद्‌ वेदिमछृताचामति चते वेदिमेव करेतौति वक्त शकते तदेति।॥

९९९८ डकल परिभाषाप्रकरणम्‌ | [१९० wo}

उच्यते | Khan कमे कतेव्यमित्यनेन वाक्येन We: कमेोङ्ल- मवगमितं सा परुषाथेतया विदितेनाचमनेन क्रतुप्रयोगमध्ये निष्या- दयमाना aan क्रतुनापि सम्बध्यते परुषाथेस्याध्याचमनस्य खादिरत्वादिवते क्रत्वथत्मस्िति वाच्यं संयोगष्टयक्ताभावात्‌ | श्राचायाक्तिराचमनजनितायाः श्रद्धे रव्यवधायकलमित्येवंपरा, यतः प्रद्भिमाचस्योव्यवधायकलत्वमित्येवं परा, aa: प्रद्धिमाचरस्याव्यवधा- यकलसुक्तं तेरेव | बेदिमेव gare कुर्वीत विगणोभवेत्‌ तासेव सगणोकतु' at व्यवघास्यत दूति प्द्ययाचमने यज्ञोपवोतविर दोषमाद शङ्कुः विना यज्ञोपवीतेन तथा सुक्रश्िखो दिजः, ्रप्रत्तालितपादस्तु Arar saya eta | यानि wiftenthaaeigt fafa: प्रयक्तान्याच- मनानि तेषु प्राचोनावोतशङ्गैव नास्तोति सवेमनवद्यं दभच्छेदना-

हर णयो दभेविधिनैवाथपरा प्रयोरनवादात्‌ प्रयो गवद्भावाच्च कपिक्रि- यादिवदोत्गिकयज्ञोपवौतधमकलवं | किच्च ग्दाह्तस्य आद au प्रत्यादरणे प्राचौनाकोतेपद्‌णद्छत प्रत्यादरणे तन्निदन्तिरव- सोयते | वरुणएखत्यादोतिकलेव्यतासदहितस्याभ्यक्तणादरणस्य पञ्च मदायज्ञादिसवेकामाथिवाद्ूयषां स्यात्‌ सधमेलमित्यनेन न्यायेन यज्ञोपवोतकतब्यतव ्राद्भचेद्रव्यार्णं, ्राद्धप्ररशं प्रत्यादरणं प्राचौना- बोतेन काय्यम्‌ ¦ श्रादरेदपसथेन सवे दक्षिणतः waftfa मव्य- पंगएवचनात्‌ | द्रव्यप्रोत्तणस्य देवपिद्रसाधारणतेन पित्यलादित्यप-

१० we || Senay परिभाषाप्रकरणम्‌ | १९९९

Ua ABT | AIT SITY चाथप्राप्तस्यान॒वादात्‌ परवेवदयन्नोपवो- तिकतेव्यलं प्र्यत्थानखागतप्रश्नाशनेपवेशरथ्यारजेपनयनाथपाद- yaa गन्धमाल्याद्यलङ्करणं चेति लौकिकत्वात्‌ waa arate पुननिमन््रणदधयं पुवेनिमन्त एवर्दवपिच्स्थाने सव्यापस- व्यविभागेनेवान्‌सन्धेयं | यथाप्रयमभेकं ede ati चेत्यापस्तम्ब- वचनात्‌ मण्डलकरण नद चेननब्राद्मएचरणत्तालनतदभ्यचेनष्येदानादौनि देवानि पिच्याणि पुवप्रकरणस्थं मवाश्चलायनप्रोक्रसामान्यवचन- प्रतिपादितेनोपवौतधमेविभागेन काय्याणि इह केषुचित्यदायषु क्िभिगेन सव्यापसव्यधमेप्रतिपादका नागरखण्डोक्ताः Blan प्रयो-

गप्रतिपादने प्रदशेयिव्यन्ते। देवपिच्यपादग्र्तलनाचनाद्युपयक्तद्रव्य- शेषप्रतिपत्ति: \ सव्य पसव्यविभागेनेव आराद्धश्रम्यागमनमप्यथयप्राप्ं यज्ञो- पवोतयुक्रस्यैव श्राद्ध सिद्धिवाचनं चोभयात्मकलादिदितलाच प्राचौ- ना वौतिना काये ननु जपाज्ञौःखल्तिवाचनमित्यनेनाशिषि यन्नोप- कौतिविधानादस्य चाषरूपलात कथं प्राचोनावोतमिति। aa च्रभ्यर्थनात्मकलनास्य BYNES कर्मखरूपसम्पत्यथलेन कर्मेक- vagal तत्प्य॒क्तं प्राचौनावौोतमिति | एतेनेव पेटकाभ्यचेनपिण्ड- दानञ्राद्धानि Gena सङ्कल्यसि द्धिवाचन मच्छद्रवाचनं चेत्येतेषु प्राचौनावौतमनुसन्धेयं | गोमयगोमृचोपलेषनौल्दकपरिभ्रमणकुशति- लविकिरणवस्रवन्धनादयः Bude. प्राचोनातौोतवन्त wat श्राखनापकल्यन तेषु दिजपादयोरधस्ताच कूशनधानं इजापवेश- wager इति तिलविकिरणं भाजनदौपिकादि्थापनं पङ्कुमिदाथं भस्मादिमयादाकरणं भाजनत्तालनं कर शो चदानं तयोरूद कस्य प्रति-

१९२० चतुवेगचिन्तामशे परि रेषख्डे [po we |

भाजनेव्वाज्योपस्तरणं चेत्येतानि दैवपिच्छस्थाने यथायथ यज्ञोपवोत- प्राचतोनाकोतवता arti श्रति श्यपवेश्ननघ्रथिव्यादिस्ुतिदेवता- सतुतिप्राणायामाः waa देशकालसङ्ोर्तनादि य॒श्रदनज्ञया करिष्य Said WHAT प्राचतोनावोतो समुचारयत्‌ |

एतद्‌ चारणप॒वभाविनेा मन्तविशेषजपय्यापि प्रा्ोनावौतधमैकलत्व- माद प्रचेताः |

TOS ततः BAT HAT मन्तन्त्‌ वेषएवं गायं प्रणवञ्चापि ततः आद्धमपक्रमेदिति aa’ दति ब्राह्भणणोपनेशनानन्तरकालोनप्राणायामेत्तरकाल- fae) शआराद्धोपक्रमख आद्धुखङ्कल्यकरणं ब्राद्मणएभोजनकाला- दन्यच सप्रा्िरादिजपस्तु प्राचोनावीौतेनैव मुक्ता wernt जप दूत्यनेन भोजनकालौन एव जपे प्राचोनावोतापवादवचनानासुप- संहारात्‌ | नोवौबन्धश्चापसव्येनैव aaa: पिदटदेवत्या वे नो विरिति पि- SHAG | दभसनद्‌ानाद्याच्छादनान्तं वैद विक यज्ञोपवोतिनां कल्यं | पिच्यञ्च तदादितदन्तं प्राचोनावोतिनेत्याद दस्ति; जन्‌ सव्येन वे दत्वा दवे दभान्‌ प्रदक्तिणं | दिगणानपरुव्येन दद्यात्‌पिेपसब्यवट्‌ qa सव्यापसव्याभ्यां यज्ञोपवोतप्राचौनावौतयोग्रंदणं तु प्रद- चरिणत्वाप्रदक्षिएत्वयोः | प्रदक्तिणापसब्यवच्छब्दाभ्या तयोः yer दानात्‌ | दभेनिति दभोसनं एतच सव्यमाच्छादनद्‌नान्तषु वेश्वदे वि- कपदाथकाण्डसमाधप्यनन्तरं |

१० ae || आाडकच्ये परिभाषाप्रकरणम्‌ VERE

प्राचौनावौतमुपदिशेस्तावत्कालं यज्ञोपवोतानुदत्तिं aaa a HIS. श्रपसव्यं ततः ae faguravefay | दिगण स्तु कुशान्‌ eat द्यशन्तस्लेत्युचा freA श्रावादयेदित्यत्तरेणए सम्बन्धः। एतच्च प्राचोनावौतमध्यसंखवविनियोगं विहायाच्छादनान्तमनवत्तते | श्रतएव दभासनाद्या च्छछदनान्तक्रिया- aaa fay केषुचित्यदाथघु कण्टक्यै प्राचोनावोतवचनं दू श्वते ।. तथा ब्रह्माण्डपराणे | श्रपसव्यं ततः Gat विलानादाय. संयतः | पिद्धणणवादयामोति एच्छदिप्रानुदश्नुखान्‌ a HHUA SAY Asay प्राचोनावोतपाचराश्छपणानि खदभाणि seni पञ्ादग्रेदेभषु faarafa | ‘a, श्रन्वादाय्यपचनादेः, अते दभसनदानाद्याच्छादनान्तं पिच्छं कमेकाण्डमपसव्येन कन्तव्यं | गन्ध-पुष्य-धूप-दौपाच्छादनं बाह्म रेभ्य एव करियते, foe इति तस्य लोकिकलताद्यज्ञोपवोतध्मैकतल्मिति वाच्यम्‌ ब्राह्मणएणधिष्टानकं fra एव तद्‌ानमित्य॒क्ततवात्‌ श्रग्रौ- RU कात्यायनमतानुखारिभिरनज्ञाभ्यथनाम््मशत्येव भ्राचोना- वोतिभिः काव्य आश्चलायनमतन्‌सारिभिश्चानन्नाभ्यथेनात्‌प्रखति ` तद्न्तरकालभाविपदाए्थाकष्छति वा प्राचौनावोतिभिरेव कायै sual सर्वेरेवादितः प्रमति प्राचौनावोतेन यन्नोपवोतेन वा art

मिति | एतत्‌ स्वेमगीकरणएप्रयोगान्तवेत्तिप्राचोनोतादिनिषणय- 141

१९२२ चतुवग नि न्तामखो परि णेषरवश्डे [१ © Bo }

~ श्यनेापपादरि an, ररषप्रति चौना प्रकरणे प्रप qad | इत पत्तिस्तु सव; प्राचोना- वोतेनेव काव्या यतेऽ साधारण्येनापसव्यमाद शौनकः | Saat ofits पिपातेव्वनन्तरम्‌ |

निवेदेवापसव्येन परिवेषशमाचरेत्‌ दरत्येवंविधोऽन्वयः प्रतिपन्तव्यः। यत are काष्णाजिनिः

age कन्तव्यं पिच्य छत्यमगेषतः

श्रन्गदानादूते सव्वमेवं मातामदेष्वपि

श्रत्रदानमच परिवेषण faafadi तु पित्याद्युद्‌ शेनान्नत्यागः तस्य aad पिटसम्बद्धूलेन मुख्यतया पिच्य श्ज्दव।चलात्‌ प्राधान्येन भ्राचोनावोतविधिविषयतरात्‌ |

च्रपसव्येनान्नपरि वेषणे दोषमादइ एव |

श्रपसव्ेन यस्न्नं AWM, प्रयच्छति | विष्टामञ्नन्ति पितरः ते सवं दिजोन्तमाः

Wala भनाङ्ग्टनिवे शनान्नत्याग-भोजन-परैषा वशवदेविके सव्येन पिच्छ श्रपसव्येन काय्याः। अतिथे, सरव यज्ञोपवौतयक्रमेव पिता पिता- मदशत्यादिः MARAT भोजनात्‌ ATT रकालो ना गायचोमधु- वातेत्यादिजपञ्चापसव्येन यद्यपि चाच प्रदक्षिणं श्वा grat जपा- शोरित्यादिजमद्रिवचनसामान्येन जपमाते Bata aA, तथापि खत्यन्तरे खक्तस्तेचजप Gala, मुक्ता चस्वश्रतां जप दूति च, जप- विश्ष एव प्राचोनावीतिलापवाददभनात्‌ अपाशानन्त्‌ नित्यभोजन- विदितमेवानष्टौयते इत्यस्य पितुः सम्बन्धविर दाद्यजमानकठंकमपि

तस दानं पिचचमेवेति यज्ञोपवोतिनैव काग भञ्जानेषु बराह्रुषु पिञ्यदधक्रस्तोचमन्तगाथास्यानादिजपो यज्ञोपक्ोनिना काः |

१० we ।] area परिभाषाघरकरलम्‌ | १९१२२

तथा मरोषिः। vafau शिवा श्रापोजपाशोः-खस्तिवाचनं | विप्रेषु दकिणादानं षर्‌ सव्यानि waaay 11 ‘yefaw’ विसजेनानन्तरं वदिनिगेत्य मण्डलेापयवख्ितानां ब्राह्मणानां प्रदक्तिणणोकरणं | “शिवा ara’ सचित्यादिभिर्मन्तेः किय- माणं जलकुसुमाचतर्वेमात्मकं कमे AUS | अदृ टाथ मन्तरा्यचारणं "जपः “श्राशोख यजमानगतफल प्राथनात्मिका दातारेनेाऽभिवङ्धन्तां दत्यादिकाभिप्रेता, पुनः कमेखद्ूपमाचसम्बन्धिधमसम्पत्तिप्रायेना- रूपा खस्तिवाचन' खस्ति भयन्ते ब्रवन्तिति वाचनं विप्रेषु दकिण- दान" यत्पिचादयुदशमन्त्रेण विप्रेभ्य एव दक्षिणादानं क्रियते तदचा- भिमतं। तु त्पिच्रादयुदशेन विप्ररूपाधिष्ठाने करियते तदपि, far wea विशेषितलात्‌ एतानि षटकमाणि “सव्यानि सव्यघर्मेकानि AMINA HATTA: | जमद्भरिरपि 1 श्रपसव्येन कन्तव्यं स्वे are यथाविधि खक्रस्तो चजप gar विप्राणाञ्च विसजेनम्‌ 1 खक्रस्तो्राणि व्याख्यातानि | वाजे वाज इत्यनया कुशगेण यत्‌ क्रियते aad ‘faasta’, तत्पिटसम्बन्ध्यपि सवेनेव कार्यये खक्रस्तोचग्रहणं WAM ब्राह्मणेषु यदयन्जप्यं तस्य सव्यो पलक्षणार्थ | तथा दद्ध शातातपः | छतापसव्यः Bald मुक्ता यस्वप्मताच्लपः | WAM ATA ब्राह्मणेषु यजमोनेन क्रियमाणो जप care: | अरश्नतामितिय्रदणाद्‌ ब्राह्मणभोजनकालादन्यच योजपस्तच प्राचोना-

९९२४ सु वेगं चिन्ताम्ौ utes [१० wet

कैतमेब ara. प्राच्योदौच्याशेषखको याङ्गसदितं विकिरदानमप- aa भाजनविमेचनप्यं Tad गण्ड्षदानमापेाशानदानखमान- न्यायलाद्यज्ञापवोतिना कायं Saw स्येति प्रस्नः, शेप्रान्नदिनियोग- wag डेवपिच्यसाघारण्येनेष्टलादपसव्येन ae) श्राचान्तेषु द्विजेषु सुप्रोकितमस्िति श्राद्धदवप्रोकरणएमागिषा सद समानरूपणाग्च- येनेनानविद्धमपि कर्मेकसम्बन्धाच्छराद्धविधिस्यूणैताग्यथेनवत्‌ weal नावोतिनानृष्टेयं | न्राह्मणएपाणिषृदकंपष्याद्तदानानि तु रूत्याचा- रप्रमाणएकश्वाश्रापःसन्तित्यादियजमानसम्बन्धयोग्याजौःप्रतिपादकम- न्लानविद्धलात्‌ सवमङ्गसखयकमसम््रन्भात्पिवादयुद mame fray ae यन्नोप्रवोतिना arate

qa शङ्खधरेण च्छागलेयसतिः दभिता 4

दरत्‌ पष्राशि सव्येन Breath एथक्‌ Ta! दभपाशिः reared बाड्यनःकायक्चयत दूति

श्रतोऽध्यापकककं ATS +

शरष्वान्तषुदपुष्या्तदानान्तञ्च Saud ततोऽपशब्यं fos केचित्त सव्येनेच्छन्ति। तन्न दानसंयागात्‌ | पिण्डपिटयज्ञवदुपचारः पिदवेो- यद्‌ शादिति 4

तच्निरन्तरं प्रदभ्ितन्यायवचनाग्बां दूषितमित्यनादेयमिवोपल- च्छते श्र्तवयोदकञ्च देवोद्‌ शेन fascia विदितमिति ईषु यन्नोपवोतेनापिच्येषु प्रा्तोनावोतिना काथं चोराः पितरः गो नेवद्धूतां दातारेोने ऽभिषद्धन्तां इत्येवमारिकानामाशिषां जपाभोः सस्तिवाचनमित्यादिपुवेपरदभितजमदभ्निवचनाद्न्नोपवोतिक-

१० qe |i] श्राद्धकल्त्ये परिभाषाप्रकरणम्‌ | VAY

ai quraraay arg पिच्चलात्‌ प्राक्ोनवौतधमक पाचस्था्ये- संखवमोचनं न्युजपाचोत्तानोकरणच्च प्राचोनावोतिना कायं | श्रतएवाशोःप्रतियदानन्तरमादाचिः श्रपसव्यं ततः कता पिष्डपाश्चं समादितः | faq दभपरिचाणि मे चयेत संखर्वास्ततः

दूति दकिणादानन्त्‌ aaa ब्राह्मणेभ्य एवानत्य्थ क्रियते, कैशिद बराह्यणरूपाधिष्ठाने पिदभ्य एव तत्मतौत्यतिश्यकामेः क्रियते, तच येयन्ञोपवोतेन काय्य, SATS प्राचौनावोतेन | अतएव जमद्भिना पद्यं दशितम्‌ |

सवं कमेपसब्येन दक्षिणादानवजितम्‌ तथा स्वं aaa यत्किञ्चिदि atid | विदाय दकिणामेकां तथा विप्रविसर्जनं दति

विश्वदेवभोतिवाचने यन्नोपवोतं पृवमेवोक्तं। भोजनपाचक्ता- are दैवपिच्यस्छानकस्य सव्यापसव्यविभागेनान्‌ ानं | खखिवाचनं केचित्‌ पिदटसम्ब ल्ितया af, केचित्त यजमानखम्बनितया, ag- भयमपि जपाशोःखस्तिवाचनमितिक्चनाद्यन्ञापवोतिनेव कायं a fal विसजेनं यज्ञोपवोतिना कायमित्यपि प्रागेव दश्तिम्‌। ओआनकाऽप्याद |

उपचतोय खधेति विष्टजेदस्तु खधेति चेति श्रनुत्रजनन्त्‌ प्राचोनावी तिनैव कार्ये

ब्राह्मणप्रदक्िणकरणे यज्ञोपवौतिकाग्यवं ब्राह्मणएदन्तपुष्याक्ततगद- फादद्य मे सफलं जन्मेत्यदिप्रियभाषणए-मन्‌चारणए-संवादन-खखानग-

१९२६ आद्धकसपे परिभाषाप्रकरलम्‌ | [९६० We |

मनाथोनन्नापन-सोमन्तानुगमनानि तु प्रखप्यमानविशिष्टपरूषसुरु- तिरूपत्न लोकिकलवादयन्ञोपवोतिना निष्याद्यानि उच्छिष्टाच्छादनयखं नित्यभोजन इव कायंप्रयुक्यैवामष्टोयमानस्व wife यज्ञो- पवोतनिवैत्यैवं dearer तन्निटेदित्यादिभिविदितः काल- नियमो दृश्यते सास्य लोकिकलेपि विरुध्यते पत्नौ कटेकखय मध्यमपिण्डभक्तणस्य पुजकामसम्बन्धेन विधानात्‌ काम्येकखरूपले यजमानकटकपनोषम्परदानकपिण्डदानस्य यपिदसम्बन्धरादहित्यात्‌ | यज्ञोपवौोतघमेकलं | या पिण्डासहु गोऽजविप्रेभ्य इत्यादिका नित्य- श्रता पिण्डनिवापाङ्गश्चला प्रतिषत्तिस्तस्याः पिथक मेसम्बन्धेनं पिच्य- लात्‌ प्राचौनावोतिधमेवच्वं | wary प्रतिपत्तेः कामसम्ब्धा्नेपि नित्य-काम्याभयरूपत्वात्‌ पिच्यत्वसद्धावेन प्राचोनावौ तिकन्तव्यत्मेवा- ध्यवसातुं युक्तं, तु कामग्यप्रयत्तयानष्टौयमाने प्राचोनावौतं निवन्तेत | खजनकटकस्य यजमानकटेकस्य आद्ध गेषभोजनसख श्रगेषाभथितलेन श्राद्धोपकारकत्वेपि प्रयोगसामायुत्तरकालविहितपञच्चमदहायन्ञानष्टा- नानन्तरकालौनलतेन प्रयोगवदिभावं मन्यमानाः सवंऽपि fret यज्नोप- बोतधमेकलमाचरन्तो दु शन्त दति तस्य तद्ध मेकलमाश्रयणो यम्‌ | fa विशेषतो भिणयः | इति प्राचौनावोतिनिण्यः | दति ओ्रोमदाराजाधिराज-घ्रोमहादेवोय-षकलकरणाधिपदटि- पण्डित-श्रोदेमाद्धिविर चिते चतुकगचिन्तामणौ परिथेष- खण्डे Aga परिभाषाप्रकरणट नाम दशमोऽध्यायः the tt

पथ रकादशेाऽध्यायः।

ननन

_

दाने दानवपङ्गवं वलिमथ देपायनं वाद्यं खवोनष्यजयन्मनीस्तपसि यः प्रजञाप्रकच गुरूं सोऽयं प्रारभते पयोधितनयाप्राण्शवरं खसरन्‌ डमाद्वि विदितं प्रयोगमधना श्राद्धस्य TH घोः श्रादौ aa निमन्लणप्रकरणं wef विस्फारित- ज्ञालेकसमुद्धतकर तुलसत्सच्छाथेखाथा विधिः | यसिन्निमेलितप्रयोगविततिश्चालाचिता सज्नने- रानन्दाग्डतमे दुरौभवदभिप्रायास्यदैः खास्यति श्रय निमन्त्रण |

दद किल आद्धमयोमे प्रारिशितेऽथान्निमन््रणमन्तरेणापि तदुप- योगिब्राह्मणोपादाने प्रसज्यमाने निमन्तणप्रकारेणेव ब्राद्ष्णोपादानं कर्तव्यं दत्येवंविधनियमाया निमन््णोयविशिष्टो निमन्त्यएविधिः प्रतिपाद्यते

तच वाययपृराणे |

सवेवेदनत्रतलाताः Fetal पावना fest:

ये भाव्यविदो सुख्याये व्याकरणे रताः श्रपोयानाः पुराणञ्च aM तथेव दरष्एचिक्गेतः पञ्चाग्रिस्िसुपणेः षडङ्गवित्‌

९९.९८ चतुवर्भचिन्तामशे परसिशिषणखण्डे [१९१ अर

ब्रा द्यदयसुतसैव उन्दोगो च्येष्टखामगः।

पण्येषु देवतौोयषु श्रभिषेकङव्रताः

सुख्येव ये सत्रेषु भवन्तयवग्टधभ ताः |

ये सद्ोत्रता नित्यं खकमनिरताश्च ये

श्क्रोघनाः शान्तिपरास्तान्‌ वे श्राद्धं निमन्लयेत्‌

ये चापि नित्यन्द शख खुरुतेषु व्यवखिताः

सखकमनिरता नित्य तान्‌ ओआद्धेषु निमन्लयेदिति

“सवं वेदः मन्तत्राद्मणात्मिका एका समया शाखा, ततेखम्बन्धानि

सव्यणि त्रतानि अन्यान्यपि छच्छरदिरूपाणि, श्रथवा सव्वेवेदाः खग्य- जःसामसंन्ञकानां वेदानां शाखाचयं AH aif शस्ताणि बतानि तच ‘aay’ पारङ्गताः, तेषु निष्णाताः freer दति वा ! पडङ्रोनांः भोजनायापविष्ठब्राह्यणएपरम्पराणणं, मध्ये समुपविष्टा पावनाः पविच- तापादका भवन्ति) दिजश्ब्देन विप्रा विवक्षिताः 1 श्ये भाव्यविदः वेद-तदथंविषयाणं भाष्यनामधेयानां गन्धानामथसय सम्यम्बेन्तारः। "ये व्याकरणे tate ्रधोयानाः पुराणं ब्राह्मादिपुराणएमध्य किबिदेकमघोतमघोयते वा एतेपि पद्धस्पावनाः “धमेशास्तं मन- याज्ञवैर्कयादिप्रणोतं रतिशास्त'। ढणाचिकेतादिशब्दानामथैः पर्सेवं व्याख्यातः | “qe पावनेषु, विश्वेश्वरे एदिदेवविशेषोपलकितेषु वाराणए- स्यादितोयघु, अभिषेकैरङ्गग्धतैः क्तानि निष्यादितान्यज्ानि व्रतानि येसो थसताने कतनियमा वा ते तथा.अमिषेककतश्रमा दूति वा ore शसचाणि' अ्रहगणनिष्याद्याः वडयजमानकाः श्रासनेपायिचोदनाचोदि- ताः दाद शादगवामयनङ्ुण्ड़पायिनामयनादिसंज्ञकाः सोमविकारण्डताः

१९ ae i] श्राडकल्ये निमन्तगप्रकर णम्‌ | १९२९

या गविग्ेषास्तेषु योऽवभ्डयः जलाश्यसखमोपे क्रियमाणः समा्यङ्गात्मकः कमेविशेषस्तच ये ताः" छतजलाञ्जवनाः, ये 'सदोत्रता” सद्यस्तदानौ- सेव समापितवरतपविकौकताः. अ्रथवाज्ञान-प्रमादादिभिः WATT aqua सदयस्तदानौमेव तत्र्ालनाय कच्छरादित्रताचरणएभशोलाः, waaay खाधिकारविहितनित्य-नेमित्तिककमानष्टाननिष्टाः, ये दभ्सु सुरतेषु व्यवखिताः"द्रलक्तणे धम विशेषेण सिताः श्रादर- विशेषेण नित्यं तदनष्टानप्रडत्ताः | दशलक्षणश्च धमा मननेक्रः। तिः मा दमेाऽस्तेयं शोचमिद्धियनिग्रदः घोविद्या सत्यमक्रोधो दशकं धर्म नलच्णं “छतिनाम unified arian यदीदं at ततः fa सात्‌ शक्यं fe मयान्यदप्यजयितुमिति एवभिष्टवियो- गादौ संखारगतिरियमो शोति चित्तस्य यथापुवेमवस्थापनञ्च | “चमा saat, asians प्रत्यदेजनानारम्भः | “दमः अ्रनौ द्ध्य विद्यामदादित्यामः। ‘wer sfegi ‘at? श्रादारादिग्ररद्धिः। "दन्दियसंयमःः च्रग्रतिषिद्धेष्वपि विषयेव्वप्रसङ्गः “धो” sear, प्रतिपततौग्चतसं ययादिनिराकरणएसमथेा बुद्धिः “विद्याः श्रात्मज्ञानं | कस्‌।ध्याल्य ज्ञानभेदेन धौ विद योभदः। wer यथाथेवचनं शच्रकोधः रोषाभावः | '“खकमेरताः' परकमप्रजनपरववादस्यापोनस्तयं एवंबि- HAIN AGUA MEY निमन्तयत्‌ |

मदाभारते | ~ ~ ara भिक ये ag aay श्रमिषकङ्तञ्माः | शरक्रोधना SIGS. न्ता दान्ता जितद्धियाः।

सर्वभ्रतदहिता ये श्राद्धेष्वेतान्निमन््येत्‌ 142

LLRs तु वेगेज्विन्तामसओे। परि Tee [२९ ae 4

ब्रह्माण्डपराणे ये वेदभा्यवेत्तारे ये वे व्याकरणे श्रुताः धमशरास्त-पराणणानि ममाशां येऽप्यघोयते शण्वतोयाभ्ुता ये तपसा सौ एकिख्िषाः | श्र च्रोतसामाः सत्याः त्रतेपत्रतखवुताः 1 रदिता; क्रोध-लेाभाग्ान्तांस्तु srg निमन्तयेत्‌ ‘Hawa दत्यच सामपानकटेत्ेन सेोमयागकटेलवं लच्ते रतानि wan, ‘sana निच्माः, ते wet दशिता; नागरखण्डे तु निमन््णविधो निमन्त्रणोयानामाअ्मक्रमेण कल्या- नकल्पविभागोऽपि दितः | निमन्लयेद्‌ यतौन्‌ पते वनस्थान्‌ वणिनस्तथा | तदभावे WEY ब्द्मज्ञानपरायणान्‌ श्र्रिदेयुतान्‌ वापि वेदविद्याविचच्तणणान्‌ | -ञओोत्रियांथ तथा wg खधमनिरतान्‌ सदा it वद श्त्यङ्गटुम्बाशच दरिद्रान्‌ कुलसंयतान्‌ | शरव्यङ्गानतिरिक्रयङ्गन्‌ यथाथा स्तथा WTA “वणिनिः" नैशिकब्रह्मचारिणएः , दति frerawiafafuer निमन्वणएविधिः | श्रय विदितेऽपि निमन््णे तत्कालबिशेषे चाविदिते यस्मिन्‌ कसिं faq काले चाङ्ग-प्र्ानप्रत्यासतत्यति शयानयद्यय प्रयोगकाल एव वा निमन्ते waa कालविग्रेषः प्रतिपाद्यते। सच स्ल-छच्मविभागेन दिधा तत्र तावत्‌ खलः प्रतिपाद्यते

१९ we | Bene निमन्लशप्रकर णम्‌ | १२

ave षिष्एः। श्रय श्राद्धः wag, ब्राह्मणानुपनिमन्त्रयेत्‌ 1 MEU खोग्धते ME AUS आद्धकन्ता ATA वा सवण,

~~ ¥

‘aaa wafer दिवे, आ्राद्धभोजनष्दान्‌ ऋह्मणणन्‌ 'उपनिमन््येत्‌" निमन्त्णेन संयोजयेत्‌ fret नाम देवपिटकः्येथाऽप्रत्यास्येयो नियोग इति समतिचद्धिकाकारः। श्रष्येवणपवक मभ्युपगमसम्पादन- मिति मेधातियि-मरहाणवप्रकाशकारो | एते निमन्तिताः. serra मापद्यन्ते तया वसिष्टः ¢ पिदभ्यो दद्यात्‌ वदु areas सनिात्येति श्राद्धदिनात्‌ wag args “सन्निपत्य निम॑न्त्रणेनेकक्रियाङ्गभा- वतां नोला(९), सननिपातनमेकक्रियाङ्भावनानयनमिति मेघातियि- eftetrat व्याख्यपतलात्‌। अतो faa प्रति तेषां शेचादि- ALATA FTAA SITY ज्ञेयं | ATS देवलः | a कन्तासमीति लक्षणात्‌ दाता षिप्रान्निमन्लयेत्‌ 1 निराभिषं सुकरा सन्वेभृक्तजने WE | शरसे Tat ब्रह्मणणंस्तान्‌ निमन्त्रयेत्‌ अज्नातोनखमानाषानय॒ग्म्ानात्म शक्तितः ‘Seay यजमानभिन्नगोचान्‌ | ‘aaa भिन्नप्रवरान्‌

(९) निमन्ललणात्मकक्रियाङ्भावतां नीत्वेति ae |

१९२ चतुवगेचिन्तामओो परि शेवखकेह [१९ we

‘seat विषमसंस्यान्‌ याज्ञवस्क्येन विशेष उक्तः fT शोचादिमता भाव्यं | HAVA राद्ध स्त॒त्यन्तर माद ETT: |

यनेनैवं विद्धान्‌ आद्धमाचरिग्यन्‌ पुवदयनाद्यणान्निमन्त्येदिति “एवं विदान्‌ ge मदाफलतां जानन्‌ "यत्नेन" शोचादिगणलेाप- प्रमादवजेनार्थेन प्रयत्नेन, संयक्तः एते तु निमन््रणकन्तूनिमन्तणोय- दिजानाञ्च शोचादिगणा याज्ञवस्क्येन व्यक्रमेवेाक्ताः | निमन््रयोत पूत्यत्राद्यणानात्मवाञ्छ्चिः |

तेश्चापि संयतिभेःवयं मनेवाक्तायकमभिः श्रात्मवान्‌' संयतेद्धियः क्रोध-मद्‌-मात्सयादिवजित इत्यर्थः शुचिः" छतयथोक्तवाद्यशोचः सानेदकापस्यथेनादिभिख् swear, ‘a? निमन््णोयैत्राद्यशैः, aaa fr ‘sae’ संयमकारि- भिः, भवितव्यं eae नाम्‌ विडितक्रिवानृष्टानपुकनिविद्धकरियावजनं | विष्णधश्चात्तरोऽपि | वच्छमाणएगणान्‌ विप्रान्‌ FAIA AT कन्ता Wana संयतेश्च fafa: पुवयुतराद्मणएनिमन्लरणं area fae शराद्भ दिनेऽपि कदाचित्‌ निमन््णं काग्येमित्याइतुः mpfafaa जन्-शरोरलच्णगृणापेतान्‌ ब्राह्मणानपनिमन्त्रयेत्‌ श्चोऽद्य वः आ्रद्धूमाचरिष्य दति 1 a वा agate इत्येगमाकलय्य तराह्मणानपनिमन्तयेत्‌ | परलचे श्रोचियप॒चल-गौ रौ सुतल-धर्मपनौजल-ग्ाधा न-पैसव-

१९ Se 4] श्ाड्धकल्त्ये निमन्लखप्रकर खम्‌ |. UIs

नादिभिः, उपेतान्‌ ब्राह्मणान्‌ उपनिमन्तयेत्‌ | “श्ररोरलक्तणेः' काण- कज-कनखिकष्ठि-धिवि-श्धावदन्तत-दौनातिरिक्राङ्गत।दिदोषविपरौतेः शरोर धर्मः, उपेतान्‌ , "गरः ओचियत्व-सदाचारत्व-वेदतदङ्गाथवेदिलव- चिमध-चिसुपणे-चिणाचिकेत-ज्येष्ठसामगलादिभिश्च, उपेतान्‌, आऽ वा gare दति ब्राह्मणनपमन्त्रखेदित्येतस्ाद्वाक्यच्छ्राद्धदिनात्‌ wag: ager वा निमन्त्रणं काव्यमिति गम्यते |

ALAS MALS कात्यायनः |

तद दज्राद्मणनामन्योत पवदयुकेति

मनरप्याद | FAUT आद्धकमष्छपख्खिते | निमन्लयोत अवरान्‌ waa यथोदितान्‌

“वद्य यददः NE कन्तव्यममावास्यायां वा sata वा ततः पवस्मिनदनि चतुद ग्धा दादा वा, ्रपरेद्यरिति श्राद्ध दिने एव | विक- Qa WAU: | यो निमन्त्णप्रयुक्रान्नियमान्‌ पएवेदिनादारण्य शक्रोति पालयितुं Gaftaad gard, अशक्तस्त॒ तददरेवेति ्रभिकनियमानृपालनाच फलातिशय दति तस्याथेवन्ता wa तु yaaa wad आद्धदिने पुवेदयुनिमन्त एमसंखमते त॒ तदडरिति विकल्पं य।चक्तते अन्ये तु ्रसभवे परेद्यवा ब्राह्म्णं स्ताननिमन्त- यदिति देलवचनात्‌ येन केनचित्‌ कारणेन पवदयुर सम्भवे तदद- निंसन्लणमिति व्याचचछते | अन्ये wet Walaa यति- बरह्मचारिणेस्तु॒ तदहि तिव्यतस्थां वण यन्ति एतत्त यक्तं अन्ये परेयुरिति क्चनविरेघात्‌ यतः परेदयुरेव निमन्तेणं पृत्यरिन्येवं-

१९.३४ चतु वेग॑चिन्तामयों परि रघखण्डे (१९ set

विधयोर्नियम-निषेधयोरभावाच | यच््ेतद्यवस्था प्रमाएलनेएदट्‌ भावितं मधशमैणा | अप्राप्तौ तद्दिने वापि fear योपित्‌प्रसङ्गिनं | भिन्ताथेमा- गतान्‌ वापि ara dafaar यतौनिति \ तत्‌ यत्यादे परोद्युरोवं निमन्त्रणं avai प्वद्रित्येवं परं, wee प्दयरेव निमन्तयेन्न परेदयरेवंपरं वा, चिन्त्‌ पवा Tat छतमैथनविप्रवजेनमाचपरमिति। “च्य परान्‌" संख्यया BAT चयः अवरे STAT येषान्ते वरा दति ART सम्विज्ञानेा वद्धव्रोदिः। तेन चन्‌ at पञ्च at aa वेत्यादि वेदितव्यं, एतच्च निमन्तणणोयन्राद्यएसंख्याप्रकरणे विवरिष्यते | पद्मपुराणेऽपि |

विप्रान्‌ ua परे वाद्कि विनोतात्ममा निमन्ल्येत्‌ |

भौ ल-टत्त-गणापेतान्‌ वयोरूपसमन्क्तान्‌ भविव्योन्तरोऽपि |

पदयुस्तदिने वा स्वात्‌ ब्राह्मणानां निमन्त्रणं |

वा्नुवन्ति पितरः श्राद्ध हौोननिमन्तनं tt

Ba ब्राह्म-माकण्डयपुराएयोः पूवेदिननिमन्त्रणे कारणसुक्वा पुवं

दिनातिकरमे areas निमन्त्तणकत्तं व्यतामभिधाय तच are विश्ेषवजनमनिमन्तितानामपि आद्धकालागतानां यतौनां श्राद्ध भोजिलसुक्तं |

निमन्लयौत gaz. vara दिजसत्तमान्‌ |

aa नियोगे faa तांस्तैवेापकल्पयेत्‌

गता तु योषित arg यो aR यश्च॒ भोजयेत्‌

रे तेासूचछृनादारास्त मासं पितरस्तयोः | |

१९ Be |} areney निमन्श परकर गम्‌ | १९२५

तस्मात्त प्रथम कारं प्राञ्नेनोपनिमन््रणं

च्रप्रापनतौ तददिने वापि fear योपित्रसङ्गिनं

भिक्ताथमागतान्‌ वापि काले संयमिनेा यतीन्‌

भोजयेत्‌ प्रणिपातादयैः प्रसाद्य यतमानसः |

"देवे नियोगे वैखदविककमाथनियोगे, ‘fos पिद्-पितामदादि-

Zana नियोगे, विभागेन तान्‌ ब्राह्मणान्‌पकल्पयेत्‌ लवं दैवे निमन्तितोऽसि वं fos निमन्तितोऽखि लं पितामदायं लं प्रपिताम- हाथ दत्यादि कययेदिव्यथेः | गला तु योषितभित्यादिनां रतमेथनसख श्राद्धभोजननिषेधात्‌ wet राचौ कतमैथनेन निमन्णएनिषेधः कन्त इति गम्यते वेष्णएव-वारादपर योरपि |

प्रथमेऽद्कि वचः शस्तान्‌ ओर चियादोन्निमन्तयेत्‌ |

कथये तप्रैतरेषां नियोगान्‌ पिददैविकान्‌ tt

श्राद्धं नियुक्तो यो भुक्ता भोजयिला नियुज्य च।

व्यवायोरेतसेा गन्त मज्नयत्यात्मनः पिद्रन्‌

तस्मात्‌ प्रथममचोक्तं दिजाय्याणणं faa |

afar दिजान्‌ गेदमागतान्‌ भोजयेद्यतोन्‌

~ चूमं पुराणे श्लोभविव्यति मे श्राद्धं waar fares ५९ ay +e ९_ शरस भवे aaa यथोक्तलणंयतान्‌ तस्य ते पितरः Heal आ्राद्कालसुपख्खित(९) |

(१) आड्धक्रालसुधागतमिति we!

ET uqaifantaa ufcteaw [९९ we |

अन्योन्यं मनसा ध्यात्वा सन्तपन्ति मनोजवाः तनादयः सदाश्नन्ति पितरेादयन्तरोक्तगाः | वाय्टतास्ठु तिष्ठन्ति सुक्ता यान्ति परां गति॥ श्रापस्तम्बसत्वेकौकस्य agua निमन्त्एचयमुक्रवान्‌ | waded Wate ठतोयमामन्त्णं चिप्रायमेके आद्धमु- पदिशन्ति यथा प्रथममेवं दितो यं ठतोयञ्च सर्व्वेषु say FUG Gg: रात्रौ ब्राह्मभ्यो भोजननिवेदनं ane | पुना-

UE. खागतप्रश्नानन्तरं Sata चासनदानानन्तरमिति | TATA | यतः até ‘fare? चिसंख्यापदाथेबडखं, तच fe तिखो दवता, चौणि पविचाणि, चोणएि rari, चिः साविचोजपः, चयः पिण्डाः, चिराच्जना- भ्यच्ननादौनौति। तेषु पदाथषु यथा प्रथमस्तथेव दितीय-दतोयाविति। दूति निमन््णस्थूलकालाः | श्रय निमन्त्रण कालाः | तच नागरखण्डे ¦ वेद्यः सायमासाद्य श्राद्धादाणां दिजन््नां ze गत्वा What संयतस्तान्निमन्तयेत्‌ ब्राह्मनाणणं गटदङ्तेत्यनेन aE प्रति समाह्तान्‌ प्रसङ्गान्तरे- एागतान्न च्यामिलितान्‌ नान्यवेश्मगतानिति गम्यते श्रनेनेव खग्ट- दरदितयोरपि यति-ब्रहयचारि णोः ग्रामान्तरगतस्य ग्टदस्थस्य निवास- स्थानं गत्वेति च्यते यदि पृनगामान्तराद्य जमानमग्ट दं प्रत्येवागतः श्राददा भवेत्तदा wee एव निमन्तणोयः निमन्लरणोयग्टहगम- न्यावन्ञानिदत्तिद्रारेणोपयो गिलात्‌ खग्दाभावेऽवक्ञाप्रसङ्विरदा-

|| sea निमन्लसपकरणम्‌ | ११९३७

यतोन्‌ ग्टदस्थान्‌ साधू Afar ब्रह्मचारिणः it ‘at राचिनिति तस्यां राचावित्यः aaa’ निमन्त्रयेत्‌ राचा- कपि प्रदोषात्परते निमन्त्रणं कन्तव्यं यतः WATS जाति-क्रियावबोधादगु शेथुक्तानलाखंपान्‌ प्राथयोत प्रदोषान्ते भक्रानशयितान्‌ दिजान्‌

"जातिः argued क्रिया" खाचारः। श्रवबोधः' वेद-तद्गमदयथन्ञानं, श्रादि शब्दन शारोरकनखिलादिरदोषरारित्यसंग्रदः क्रियते | ‘TATA पान्‌' अ्रतिदरष्णाङुलितदयभ्योऽन्यान्‌ | उपलक्तणं चैतत्‌ कोधादिमा- नखावद्यवजितानां, “Maal भोक्तलेन देव-पिदकाय्येसम्पादनसादा- ग्यायाग्वथयोत | भ्रदोषान्तेः रजनोमुखं प्रदोषः ‘yar छत- भोजनान्‌ ये feart भोजिनस्तान्‌ दिवा cat भुक्रान्‌ ये a- कवारभोजिनस्तान्‌ दिवा wat वा भुक्रान्‌ | उपवासिनस्लकतभोज- नानेव यतना भोजनं faved किन्त क्षधितानां निमन्तणो- पथ्ये पञुज्ञानानां शरोरपौडनाद्भक्रा श्राद्धं भुञ्खौतेति निमन्तणा- दूष्ये श्राद्धानव्यतिरिक्रभोजनप्रतिषेधाच्च रागतः प्राप्तस्यैव भोजन- स्थाय क्रमाविधोौयते शयितानां यवदारमजानतां निमन्लणप्रस- क्यभावात्यय्यं दासानधेक्या शयितानित्यनेन श्यितान्‌ प्रबोध्य निमन्तयेदित्यक्तं भवति प्रदोषान्तेऽपि सवे सन्‌ खग्टदजने भुक्रवत्येव निमन्त्रण काय्य सवेशुक्रजने we दति वचनस्य दशंयिग्यमाणल्ात्‌ | यदा तु एवदिने निमन्त्रणं छृतं तदानौमभ्वीवासुक्ते ग्टरजने अरतभोजनानेव ब्राह्मणान्‌ ager एव रत्या चारसौकाश्यन्‌ सा-

रात्छति सम्भवे प्रातरेव निमन्त्रयेत्‌ | 143

११.२८ चतुवैगचिन्तामसोौ परिशेघखण्ड ९९ We \

दूति निमन््रणएख च्छकालः | श्रय निमन्लणकन्तारः

तच तावत्छयमेव निमन्त्रणं कुयात्‌) दाता पिप्राज्निमन्तयेदिति दवलवचनात्‌ | श्रसम्भवे aay निमन्त्रण कारयितव्य, तच साधुना पर्षेण तथा FATT | गोमयेनादकैश्चमिं शोधयता प्रयन्नतः* | समामन्त्यं दिजान्‌ सवान्‌ साधुभिः सन्निमन्तयेत्‌

quay निमन््णाय प्रेषणोयान्‌ साधून्‌ सम्बोध्य मदोयश्रा- Satins: सवान्‌ ब्राह्मणान्निमन््ये ति प्रेषं दला, निमन्त्रण सम्पा- दयेत्‌। sua wary निमचणणोयानेव सविनयमभ्यथनेनाभिसु- Hades साधुभिरिति वड्वचनमपिवचितं। खवणे प्रषयेदात्त- भिव्येकलस्यापि दश्नात्‌ यमोऽप्याद | साधृभिः सन्निमन्तयेत्‌ | साधमभिरपि सवर्णेरेव निमन्त्रणं कारयितव्य! श्रतएव प्रचेताः सढति-प्रभासखण्डयोः |

सव णं wader दिजानासुपमन्त्णे | सवणेश्ब्दाऽच सजातौयोपलक्णाथः ्रसवणप्रेषण टदोषमाद नारायणः | Susy ब्राह्मणस्यान्नं चल्तियादैनिंमन्तितं

(९) समादधत इति Te |

१९ Bo |] आआडकरूपे निमन्लणप्रकर णम्‌ | Re

तयेव ufaatat ayaa निमन्तितं afandif चलिय-वैश्य सद्ूरजाति-श्प्रैः, ‹“निमग्चितं परभ्यरया निमन्लेणन यो जितं, ‘fated’ उपकल्पितं, दति are- लाचायं दति दरिदरः। एतस्िनेपि व्याख्याने निमन्तितग्ब्दस्यासा- awe तदवस्थमेवेति ar विभेषाग्रदः। “च्तियारौनामिति whaa- वेश्य सङ्रजातोनां, ‘Gay शूद्रेण | सविं प्रेषयेदि्येतनियमसा- HWA टषलशब्दस्याच भिननजाव्युपलक्तणपरत्वं मन्तवयं द्राद्न्न- भोजनाथ ब्राह्मणेन तु निमन्त्रणे ियमाणे दाषोऽयं शतातपरूति- प्रभासखण्डषुक्रः | Ris ब्राह्मणस्यान्नं zqaa निमन्तितं | तथेव टषलस्यानं ब्राद्मखेन निमन्तितं | अच Gana हेतेत्राद्मणएशब्दस्य भिनेत्तमजात्युपलक्वणन्व वेदितव्ये यत्त॒ रतिचद्धिकाकारेणोक्रं सवणाभावे तल्सवर्णमपि द्र व्यतिरिक्त निमन्लणाय प्रेषयेदिति तन्नारावणप्रोक्रवचनविरोधा- दुपेचणोयं निमन्लणय dawlay साधुषु सवेषु सुतभिव्याद्‌- योन्तरङ्गाः खयं fatwa सुत दति ददस्प तिवचने विशेषत स्तदु पदेशात्‌ श्व्याद्पि सुतेऽन्तरङ्गः, यथैवात्मा तथा पुत्त दत्यादिदशेनात्‌ |

दति निमन्णएकन्तारः | अथ निमन््रणोयत्राद्यणसस्या | तच तावन्निमन््योत बराह्मणा नित्यनइत्तावाइ देवलः | saat विषमसंख्यकान्‌

१९९० चतुवेगचिन्तामथो परि गेषखष्दे [९९ qe}

दयं चाग्य॒दयिकञ्चाद्व्यतिरिकेषु श्राद्धेषु पिच्यत्राद्मणसंस्था | श्राभ्युदयिके वरश्वदे विके तदिकतिग्ध तेऽन्यस्मिम्‌ वेश्वदेवव्ये ander एव angen निमन्णोयाः। तचाभ्युदयिके वचनानि दण्यिव्यन्ते वैश्च- दविकविषये युग्मन्राह्मएविधि पिच्यविषये युग्मनिषेधमादाङ्गिराः | अयजे भोजयेच्छराद्धे समा Slaw समाः 1 ‘a समाः समसख्यकाः पिच्य ग्राह्या Taye: | याच्चवरूक्य, देवे waa यथाशक्ति पिच्योऽयुग्मां स्तथैव रेति 'युग्मानः समसंस्यकान्‌ | माकोण्डेयपराण ब्रह्मपराणे पिद्रणामयुजः कामं aa दैवे दिजेात्तमान्‌ | waa वा पिद्रणाञ्च दवानान्च quad: विष्णुपुराणे पिद्णामयुजोयुम्मान्‌ देवानामिच्छया दिजान। देवानामेकमेकं वा foray नियोजयेत्‌ Wa यथाश्त्ययुगमान्‌ पिच्च दत्यक्रष्येकंकस्य पिषादेः wf मतापि नवभ्योऽधिका निमन्त्रणोया care गौतमः नवावरान्‌ भोजयेदयुजोवा यथोत्सा दमूष्यैन्तिभ्यो मणवन्तमिति

नवभ्यः रुख्याधिक्येन वरा, वरिष्ठा दथादिसस्यकाः तद्रातिरिक्रा Ral: TAM

ननतदनु पपन्नं प्रतिषेधपते तावन्नजः क्रियान्नविलादरणब्देना- सनम्नन्धादमासानुपपन्तिः पयुदासाश्रयणेऽपि नवग्व्दोचावधिवचनः,

१९ we |) sere निमन्ल पकर सम्‌ ११४९

aad ्वधिमदचनेनेवान्वेतुं wey: चावरश्रब्योऽवधिम- इचनः चरथ नज समासान्तगतस् वरशब्दस्यावधिमइचनलं | तन्न तथा सति सापेक्तलाद्रशब्दो नजा TAWA नवभ्योन्युनसं- स्थाभिधाने विवचितेष्येकेविधसमासानुपपत्ताववर शब्दप्रयोग एव स्यादिति वाच्यं | मिर्वयवस्यैवावरशब्दस्य तचाभिमततात्‌ | उच्यते | श्रद्धयंग्यश्वादिवत्प्रतिषेधकस्यापि नजः समासेोदृ श्यते पयुदासपन्छेऽपि नित्यसापक्तलान्नवाधिकादिशब्दवद्‌पपद्यत एव समासः | तानेतान- वावरानेकेकस्य fare: स्थाने भोजयेत्‌ म्त्येकमेव देवतानान्त्यनज्य- मानदविरधिष्ठानापेक्िलात्‌ |

नवावरेष्वपि संख्याविभ्रेषाथमाद अयज दति ‘was: विषम- सख्यान्‌ | AHHH स्थाने नव सप्त वा पञ्च वा जन्‌ aan वा निम- aad | ततसचैकंकस्मिन्‌ पिच्य प्रयोगे उन्तमपत्ते सप्तविंशतिः सप्रविं- श्रतिः सम्पद्यते, मध्यमपच्े एकविंश्रतिरेकविं शतिः, किचिद्धोनपक्ते पच्चरश पञ्चदश, रोनपक्ते aq नव, दोनतरपन्े चयस्तयः, दोनतम- cai एकक इति |

afawag परत्यधिकान्यनुन्नानाथमाद. वा यथोत्सादमृष्येमिति ! उत्सादः शक्तिः, सा चेत्‌ तदि Ser पृव्वैक्रसं्याया उपरिष्टान्‌ ततश्च यथाश्तयधिकानपि भोजयदिल्यक्त भवति यत्र पित्रादिच- धस्थाने एकस्यैव निमन्त्रणं तत्र गणविधाना थैमाद, “जिभ्योगृणवन्त- भिति पिचादिचयस्यार्थं Quaa? श्र्यात्म विद्या दिसवात्कष्टगणरक्र, भोजयेत्‌ | अच त्राह्मणवा इल्येऽपि सक्कियादेश-काल-शाचगुणवई्‌- नाह्मणसम्पादनसमयन सग्डद्धतमेन यजमानेन पिचादिवम सप्र

चतुवेगेचिन्तामशो परि रेषखद्दे [१९ qe}

१९8२

विशतिः मातामदहादिवगे स्तवि शतरित्यमावास्यादौ चतुःपञ्चाशट्‌- ब्राह्मणाः सम्पादनोयाः। Bagatu तु पिचादिवमं एकविंशतिः मातामदादिवंग चेकविंशति रिव्येवन्दिचल्वारिशत्सम्पादनोयाः | सुस- wea तु पिचादिवमे een मातामहादिके पञ्चदश्त्येवं चिंश- व्छभ्पादनोयाः! स्ण्टद्धन पिच्यद्रयष्टारश | मध्यमसम्द्धिना तु षट ¦ दरिद्रेण ati दरिद्रतमेन वेक इत्येवं सम्पादनोयाः श्रवा- न्तमादिपक्तेषु ययो चि्छं क्रमेण दशाष्ट-षर चतुद कसख्या श्देविक- ब्राह्मणा निमन््रणोयाः तच वेश्देविकैकनत्रादह्यणपन्तः, पिग्येक- ATW: | दयं वैशद्‌ विकत्राद्यणएसंस्यामावास्यादिशाद्धेषु वैश्वदे- विकतन्त्ानष्टानपचे वेदिता ए्थग्वेश्वदेविकानष्टानपक्ते तु दैगु्ये- नेति। यदातु दरिद्रतमेन यजमानन ब्राह्मणानलभमानेन वा पिच्य दयेऽप्येक एव ब्राह्मणानिमन्त्येते तदा वैश्वदेविकासने देव- ताचान्दभेबटुः वा निवेश्य तत्पुरस्तात्याजे द्ध तमन्नं वैश्वदेवेन aaa प्रा खेद्रद्धचारिणे वा निवेदयेत्‌ |

aq पिजादेरेकेकस्य स्थाने सप्त सपत्र पञ्च पञ्च वा निमन्त- णया दत्येतो पत्तावाद चैटोनसिः 1

a. ag करिष्यामोति सङ्ख्य argu सप्र पञ्च वा ara निमन्त्रयेदिति |

wa तु गोतमवचनमेवं व्याचक्तते। नव Baw: संख्यया छता न्यूनाः येषु ते aaa, तद्गुणंविन्ञानेा वह्क्नोददिः तेन नवप्रशत्ययुजा भोजयेदिल्युक्रं भवति इयं पिचरादिचयस्ाने भोजनौयानां ब्राह्मणानां मिलितानां संख्या तत्चैककस्य fre:

१९ We] arene franca | १९४३

स्थाने fay विषु frafady weeny नव ब्राह्मणाः aa- द्यन्ते चायमवरः पत्तः wey wy तिमन्तितेषु सङ्ध- लनया पञ्चदश सम्पद्यन्ते एव पुवक्रपक्तापेच्या मध्यमः तथा aq सप्रसु निमन्तितेषु सङ्लनया एकविंशतिः सम्पद्यते ¦ BIT प्राचोनपक्तदयोतत्तमः ब्राह्म णनवकपन्तमवरतेनाभिदधानख् तदुत्तरं मध्यमेन्तमाख्य पत्तदयमेवाभिमतमिति गम्यते ततश्च सम्टद्धतमेनाप्येकर्विंशतेः परते निमन्तणोया दति सिध्यति श्रव- रपक्तानष्ठानेऽप्यसमथं Tele, “Has यथोत्सादमिति a UY यथाव्याख्यातः। Wit Gan स्थाने एकक इत्येवं चयः सर्वेषादचेक wat भवति यदि पुनः श्राद्काले गणवान्‌ कञ्चि- zamena तं चतुथमगप्यतिथिषूपेण आआद्भौचश्पेण वा भोजये- दित्या, ‘ard चिभ्योगुणवन्तमिति

aa खतिचद्िकाकारमतेन पेठोनसिवचनसैवं व्याख्या agar सप्र पञ्च वेति पेटक-वैश्वदे विकन्राद्यणानां मिलितानां संख्या saa THUMM प्राङ्मुखान्‌ ञश्वदेवानुपगयेत्पिढन्‌ दकिणपूर्वत्य- भिधानात्‌! aa पच्चसंख्यापचे दो देवे चयः पिच्य दति विभागो द्रष्टव्यः दौ देवे पिदशृत्ये चौनित्यादिवचनदेनात्‌ प्तमंख्यापतते तु चलारो दवे चयः पिच्य इति विभाग He 1 नन्‌ दौ 23 पच्च पिदश्त्य दति विभागोदः कस्मान्न भवति श्रनपपन्नलान्न भवति तथा fe 23 युग्पानयुग्मान्‌ यथाशक्ति पिञ्च एकैकस्येति कात्यायनेन frat एककस्य यथाकति श्रयुग्मानिति वदता पिद्ट-पितामह-प्रपिता- मदानां प्रत्येकमयुग्म ाह्मणएकल्यनं पुनः समुदायस्येति दित |

१९४8 चलुवेगेचिन्तामखो ofits [१९ wo}

ततश्च पञ्चानां शम॑ं॑स्याद्‌ श्रतिल्वादिति न्यायेन प्रत्येकमयग्ममख्याया; aat विभाग ऊदनोयः पिचादिषु चिषु पञ्चानां समतया विभागः सम्भवति, सन्मवति तु चयाणं i तस्माचलारो देवै चयः पिच्य इति विभागः काये इति

पिच्यादेरेकेकस्य स्थाने चयस्य निमन्तणीया इत्येतं पच- भादाश्चलायनः

aura: पावणे श्राद्धे काम्य ्राभ्युदयिक wares वा बाह्म णान्‌ श्रत-गोल-टन्तसम्पन्नानेकेन वा काले ज्ञापितान्‌ सखातान्‌ छतवच्छौ चानाचान्तानुदद्चखान्‌ पुवं विश्वेभ्यो देवेभ्यः पिव इपवेभ्यै- कैकस्य दौ दौ dats वा sgl were aaa सर्वषां पिण्डेवयाख्यातं काममनाद्य |

श्रथश्दः श्रानन्तयायः | श्रतःशब्दो Faw, यस्नादुकतं श्राद्ध मस्मे ददुरिति aa: पिष्डपिदटयज्ञानन्तरं पार्वणादिश्राद् चतष्टय- fafa वच्यामोति शेषः, पवेशब्देनामावासखोच्यते aa भवं "पार्वणं, | कमश्ब्देन काम्य मानं पुत्रादिरूपफलं तन्नाभोपायग्डतं "काम्यं च्रभ्यु- दयः पुरुषाथश्रौत-सरात्तेकमारम्भः गभाधानादयः संस्काराश्च तेषाम- Hea 'श्भ्युदयिकं' एक Uae a यस्िंस्त्‌ "एका टिष्टः ‘are: समु चये श्रत्नोलरन्तानि प्रागेव वाख्यातानि | श्रतादि चयसमुदा- यनेापेतान्‌ ब्राह्मर्णसदलाभे BAA श्रुताद्नि गृणनेापेतान्‌ | काले पुवेद्यस्तदद्, ज्ञापितान्‌' निमन्तितान्‌, ‘arate’ समाटन्ानाञ्जतान्‌ वा। दरदः BAT दितिसामान्य ae aaa प्राप्टलान्द्‌ यदकं तैला- ग्यङ्गादियुक्रस्य त्च प्रायं ।" BAT QUIT’ प्रयागकाले आद्धकन्ना

Ct Ge ्राडकक्यं निमन्लसप्रकर गम्‌ | १९९५

छतपादप्रचालनान्‌। “श्राचान्तान्‌' कता चमनान्‌। सामान्यद्ल्यैव भोजने प्राप्तस्याचमनस्य श्राद्ाङ्गलायं TAG तेन प्रमाद्‌ात्तदकरणे प्राय- fart कैवं ‘aa विश्ेभ्ये देवेभ्य दूति वंश्वदेव्रिकान्‌ पृवसुपवेग्छ तदनन्तर, STHAA उन्तराभिमुखेपवेगनोयान्‌ पि्यत्राह्मणानुप- वेश्च “पिदवत्‌' पिद्रतुच्यव्यस्कान्‌ गद्भ-ठद्ध तर-ठद्धतमानित्ययेःःश्रयवा ‘faead’ पिचादिक्रमेण | एकैकस्य fasts. स्थाने दौः ब्रा, एतचमभ्यद्यिकभ्राद्ध विषयं उपक्रमे snag यकस्याप्यपक्तपात्‌ श्रमावास्यादिश्राद्धे पिचादरेकैकस्य स्थाने waa चोन चोन्‌ वेापवेश- येत्‌ फलग्ड यसवकामस््धिकानपौत्यार, “रद्ध फलश्यसतवमिति, ‘eg रद्धयणसंस्याधिक्ये, "न लवैकं सर्वेषां पिण्डैनये ख्यातं" यथा सर्वषां पिद्रणमकः पिण्डा cad fan प्रतिपरूषभमेकंकादौयते तथा ब्राह्मणोऽपि प्रतिपुरुषं निमन्तरणौयः सवाथेमेकमिति, एनमपि ad सपिण्डोकरणव्यतिरिकरे आद्धेऽग्यनृजानाति काममनाद्य दति श्राद्यादन्य सिन्‌ आद्ध सवषां स्थाने काममिच्छया एकमपि ब्राहमण- सुपवेश्रयेत्‌ पावेएधमिकाणं आ्राद्भानां श्रां सयिष्डोकरणं aa दन्यत्‌ “RAT श्रयवा श्रनमाद्यन्तदभावेऽनाद्य तस्मिन सति यद्रा Ware साकाददनौयद्रव्यवजितं waaay Breads:

एककस्य fazarea ara एकैकः एकौकस्मिंख दैविके एकैक इति fuaqnay वेश्वरे विकदयवत्यमात्रास्यादिओराद्धे चारे ब्राह्मणा fa- मन्त्णोयाः इत्यव पक्तमाहाश्ननाः |

ब्राह्म णान्निमन्तरये चतुरवरा निति |

वेश्वदै विकतन््रतामाञित्य श्राद्ध दये चयो निमन्तणतीया द्याह 1५4

१९७१ चतुवेगेचिन्तामयो परि ्चेवख्ड [१९ wel

ममः wage श्राद्धकमण्यपस्थिते | निमन्लयोत वरान्‌ सम्यक्‌ विप्रान्‌ यथोदितान्‌ सम्यक्‌ निमन्लयो तेत्यन्वयः | नन्‌ रवे युग्मान्‌ दैविके समा दत्यादिवचनविराधात्‌ कथं वैश्वदेविकदयायमेके age दति युज्यते मैवं एकैकमुभयच वेत्यनेन WEE संख्यासु वेश्वदविके एकत्वस्याप्पनृन्ञाततात्‌ | VAT देवे यग्मानोत्यादरौनि वचनानि एकंकमुभयच Fag पत्तं परिग्यद्य व्यवतिष्ठन्ते श्रच केचित्‌ अवरानित्येकंकस्य स्थाने एकक wad पिचादिक्यस्य ब्राह्मणएच्रयविधानमेतदित्याः तदयक्त दौ देवे frenal चौनिति GH पौनरकयप्रसङ्गात्‌ एतटषपरिदारार्थमे- anu पिचादेस्तौन्‌ स्तौनिति रटतिचद्धिकाकारा व्याख्यातवान्‌ तदध्यादारदयमलो मसलादरसमच्षं |

पिचादोनां षरखामपि era एक एव ब्राह्मण इत्येवं wars देवलः |

एकेनापि fe विप्रेण षरापिण्डं श्राद्ध माचरेत्‌ षड्व्यान्दापयेत्तसती षडभ्योदद्यात्तथासनं वसिष्टरति-- कूमपराणयोः श्रपि वा भोजयेदेकं ब्राह्मणं वेदपारग | शुत-शोल-टन्तसम्यन्नं सवालक्तएवजिंतमिति भ्रूत-जोल-टन्तानि पूवमेव aren “च्रलचणानि' कुम- खिश्िचारोनि, तैवेजितं |

१९ Ge 1! arene निमन्लगप्रकरखम्‌ | १९१४-७

afaiy पत्ते वे शदे विकनिण्यमादइ एव | यदेकं भोजयेत्‌ ATE देवं तच कथं भवेत्‌ अन्नं पाच समुद्धत्य सवस्य प्रतस्य तु देवतायतने Bel ततः Bis प्रवन्तयेत्‌ | maga तदग्नो तु द्याद्या ब्रह्मचारिणे ब्रह्माण्डपुराणे | एक एव यदा विप्रो डितौयो arava | पिदर ब्राह्मणे योज्यो देवे तभ) नियोजयेत्‌ Wy SATE | भोजयेरयवाण्येकं ब्राह्मणं पङ्किपावनं देवे wet तु मेवेदं पश्चात्तस्य तु निवपेत्‌ 2a वेश्वदेविकस्थाने Fay पा समुद्धतस्वान्नस्य तदुद्‌ शेन त्यागं कछला पश्चात्तस्य ब्राह्मणस्य परिवेशचितमन्नं पिच शेन त्यजेत्‌ aa चतुरवरान यवर नित्थादिवचनाच निणेयसमयवचनमा द्द वसिष्टः | ्राद्धदयं AIG TA वा चतुरोाऽयवा चन्‌ वा निमन्तयेदिप्रानकं वा ब्रह्मवादिनं grantees दशादीनां खमाविभागः कन्तेव्यः | तमेवाइ धमः | पञ्चभिः पञ्चभिर्विपैः erat दाण्णमथापि वा। श्राद्धं देय चिभिव स्यादेकेनेवाथ वा पुनरिति

(९) दैवेष्वपीति we t

१९.४९ wanton परि गेषखण्े [१९ wel

पञ्चानामप्यवान्तरा विभागः चयः fag दैवे दये शकः पिच्य war देव इति वेदितव्यं ¦ ATA RVG | al 2a wrgqzer पिच्ये चथश्योदङ्ाखास्तथा | एकंकं तउ देवन्त्‌ पिद्र-मातामदेष्वपि दस्यतिरपि 1 ~ ~ ~, भोजयेत एकेकमय वादो ata दैवे पिं a सत्कियाकालपाचादि सम्पद्येत विस्तरात्‌ 9, ~ ¢ = <q प्य कमणि एककं वा भोजयत्‌ | एकं दैवे एकं पिव्य इत्यथः ‘st चन्‌ ar दौ दैवे चौन पिच ¢ fk | # 2 ¢. TYE | सवषा ब्राहयाणसंख्या विकल्पानां मध्ये एतावेव कल्या सकि याद्विघातकलात्‌ प्रशस्ताविति विस्तरनिन्दाभिप्रायः | ~ ¢ अयमेवाथा व्यक्र Bat वसिष्टेन | at 2a faenal चौनेकैकमुभयच वा भो जयेक्ुसच्छद्धेाऽपि विरूरन्त्‌ विवजयेत्‌ मन-प्रातातप-बोधायन-रूति-पदयमपुराणेष्वप्यक्रः at रेषे पिदङृत्ये चौनेकेकमुभयन् वा | भोजयेत्सुसभ्डद्धाऽपि प्रसन्येत विस्तरे चोमिति प्रत्येकं चींस्लोनिति एकैकमिति एकष्य पिचरादेरेकी- कमिति यनमरेधातिथिना व्याख्यातं तदध्याहारदोषोद्धावनेन प्रागेव निरस्ते यदयप्येकंकमुभयत्र aa विधिरेव भवतौति AFA तन्त रभ प्रग्टतिमिन्निबन्ध कारैः परारृतभित्यस्माभिनोद्वियते 1 "सुस

११ ° ]] ाडकष्त्पे निमन्त्रशप्रकर | ११४९

agifa श्रत्ययमाक्छपि, प्रसज्येत प्रवर्तत, विस्तरे चाय- मदृष्टाया विस्तरप्रतिषेधः, किन्त सत्कियादिसम्यत्यविधातायैः sua सत्कियादिविघातकलेन विम्तरनिन्दा तेषु कू्मपुराशेक्ता | घक्नियां देशकालो शोच anges | पञ्चेतान्‌ faatrefa तस्माननेदेत विस्तरं

‘afar अन्नसस्कारविशषः, ब्राह्मणानां मनेावाकायकमभिः परि- ताषातिश्यजननं वा) ‘eu’ दकिणाप्रवणादिः, SARA वा उष्णत्वा दिगणयोगो 'कालः' कुतपापराहादिः। “My यजमानत्रा- ह]एप्रव्यगतमुक्रलक्तणं प्रएचिवं | (त्राह्मणसम्पत्‌" ACITATS TAT: | एतान्‌ पञ्च पद्‌ाथान्‌ ‘far ब्राह्म णबाडस्यं, ‘efea नाश्यति। तस्मात्त नेहेत कुय्यात्‌ | यस्तु ब्राह्मणएबा डच्येऽपि सत्‌क्रियादिसम्पादनसम्थः गोतमादिवचनेक्त प्रथमकन्िकं विस्तार पक्तमेवाभित्य श्राद्धं Bara BA ब्रह्मपुराणे देशकाला दिसम्पादनासमथ प्रत्येव संरेपप- साभिहितः। मोननाशादिरोषशङ्कया विस्तरनिन्दा छता | तथाहि

देश-काल-धनालाभादेकंकमुभयतच्र वा

शषान्‌ चिन्तानसारेण भोजयेदन्यवेश्यनि |

यस्मार्‌त्राह्मणबा Saat TAT भवेत्‌ |

श्राद्धनाश्े Aaa sigaae विशतिः

उच्छिष्टोच्छिष्टमसपथा निन्दा दातुने भोक्गषु |

वितण्डया परोवर जन्यासैव vate: त्राह्मणएबाडस्य GHA दोषा; सम्भवन्ति तस्मादेतदोषपरिहारा-

२९५ ° चतुर्वगेचिन्तामणौ परि शेषखणश्डे [१९ wet

समर्यैनोभयतरैकैक एव भोजनौय Tay. | शेषानभ्यागत-प्रतिवेश्यादौ- नवश्यभोजनो यान्‌ आद्धानन्तरं भोजयत्‌ | Age शादासायमुच्छि- छानि नापसारणौयानोति aa, ततश्च आद्रे शस्यो च्छिष्टावरूद- त्वादन्यवेश्मनो न्यक्तं दति निमन्त्रनो यत्राह्मणसंख्या aaa निरूपितेषु कालादिषु निमन््णे निरूपणोये प्रथमानष्ट- यलान्तन्पुवंकालृत्यं प्रतिपाद्यते | तच वाराइपराणे | वस्वशोचादिकन्तव्यं अ; MATA जानता | स्थानेपलेपनं wf छवा विप्राननिमन्लयेत्‌ पिचादित्तयादमंस्मरणएयनेन तिथिद्घे श्राद्धादरतियमं शोधनेन वः" परेद्युः, श्राद्ध स्याद कना भविव्यामोति नि्चिव्य आद्धकन्ता वस्त- शो चादिकं कन्तव्यं i wa ware: सदा भवेदिति वचनान्तदिनाप- यो गिवस्तक्तालनस्पाथपरा पतला दचनानयेक्यं | उत्तरदिनापयोगिनाम- पि aaret stuffer युज्यते | काषायं मलिनं वस्तं कौ पौीनञ्च परित्यजेत्‌ | auld कारुधौतन्च पूर्वुर्धातमेव चेति भविव्यत्पुगाणे sigan: पृवेधोतवसतपरिधाननिषेधात्‌ श्रतो वस््शो चादौत्यतद्भुएसं विज्ञाने asatfe: श्रादिशब्दच प्रकार- वचनः तेन आआद्धोपयोगिसम्भारसम्पादनभाण्डमेलनभओाधनादि ग्ट ह्यते आद्श्डमिं परिग्टद्य wag tages: तामुपलिष्य समो- कत्य argrer विप्राज्निमन््रचेत्‌ |

mane निमन्लसप्रकरशम्‌। १९५९

१९ ° |]

एतच्च BATT GLAST: तच गोमयोदकैश्रमिभाजनभाण्ड्नोच Hat श्वः aaa aT एन्निमन््रये SATA | ्रनपद्तानां श्ट ङि मभाजनारो्नं गोम- योदकैः कमाथं संस्कारं FATA | उपदतानान्त्‌ तैस्तेद्रव्यश्रद्धप्रकर- णोकरैलौकतेाऽवगतसामर्थेख za: Wie विधाय संस्कारं कुयात्‌ "भाजनानि भोजनसाघनान्ययादिसाधनानि भाण्डानि" पाकाथानि पिठराणि एतचान्यच वच्यमाणं सवं Be ब्राह्मणननि- मन्त्रयेत्‌ | “AAU चत्वारः श्रवरा येषान्ते चतुरवराः एतच निमन्तणोयरुष्याप्र्ररणे विद्ते | ATS देवलः | श्वः कत्तास्मोति fafye दाता विप्रान्निमन्तेयेत्‌ निरामिषं षलद्धुक्ता सवेमुक्रजने we mana परेदयवा ब्राह्मणं स्तान्निमन्तरयेत्‌ |

AAT ASAT नयग््रानात्मशक्नितः

यदि पूवद्युनिमन््रणं कुयात्तदा्मिषेण मा सेन रदित “सरत्‌” एक- वारं, शुक्रा Faq | एतचानृपवासदिनविषयं | उपवासदिने लभुक्कापि quid निमन्तणात्‌ पूवे भोजने सछृत्वविधानात्‌ ava भोजन- मासमापनादिव्यापस्तम्बेन निमन््णादूष्वं भोजननिषेधाचच्च तदिने दितौयभोजनं anafafa faa. पूजदयुनिमन्चणएस्य तदिन सरुन्निरामिषभोजनमङ्मिति महाणेवप्रकाशकारः | तन्मते त॒ भोजनस्यावश्यकला द्पवा सदिनेऽवघ्राणं विधेयं शिव्याद्‌ावपि निम- न्तयितरि यजमानरैव तन्नियमानुष्टान तल्छम्बन्ि तथैव श्रयमाणलवात्‌

१९४९ चतुवगखिन्तामणौ परि रेषवन्दे Ive

‘asyasa we सवं भोज्या ग्टदजना Yat: Sateen यसिन्‌ We तत्तथा | गदशब्दस्य सम्बन्धिश्नब्दलानिमन्तर दिने que एव waefafa गम्यते। wa श्राद्धदिने विदितं निमन्त्रणं तदसुक्तेवा- भुक्रजने «ze विध्यन्तरानुसारादिधेयं शश्रन्नातोन्‌' भिन्नगोचान्‌। “असमानर्घोन्‌' भिन्नप्रवरान्‌ | “श्रय गमान्‌" विषमसंख्यकान्‌ निमन्त- णात्‌पूवेक्तणरुत्यमारः “शः कन्तास्मोति निश्चित्येति शोग्ते आद्ध- aegita दति “नित्यः दृ ढमध्यवस्य सङ्कल्पं छेतेत्यथः | सव्यक ततपूलिखिते पैठ नस्विचने तद्यथा शः ag करिष्यामोति सङ्ख्य ब्राह्मणान्‌ सप्त पच वा ओ्राचियान्निमन््रयदिति | अचाचारानुसारादयज्नोपवोतो विष्एस्मरणपूवकं प्राणायामत्रयं वि-

धाय प्राचोनवोतौ देश्कालातुकर MATT AT ्गन्यवाक्यमु चारयेत्‌। तद्यथा | दृ एथिव्यां जम्बृदोपे भारतवषं कुमारिका खण्डे प्रजापति दण्डकारण्ये श्रमुकसिन्‌ yaw इत्यादिरं पमनुकी त्ये wey ब्रह्मणा दितोयपराङं ओश्वेतवा गदकल्पे वेवश्तमन्वन्तरे ष्टा विंश्रतितमस्य कलियगस्य प्रथमचरणे दत्यमिधाय प्रभवादिरुवत्सरपड कात्मकम- बान्तरयुगमनुकोत्तयेत्‌ तानि य॒गानि इादजञेवमाडः |

वैष्णवे प्रथमं तच aswel ततः परं |

एन्रमाभ्ेयमेतस्माद्‌ इिवैप्र॒च पटक

वेश्वदेवच्च सम्यञ्च प्राजापत्यञ्च मारुतं |

आश्विनं भाग्यमित्येठं यगानि crits Afa

+

het

१९ ayo |] Saran निमन्लशंप्रशरयम्‌ | १६५४२

ततः वः शवत्छर-परिवत्रेदावत्धरानुवतसरेदावन्सरेषु व॑त्तमानं SAR वन्तेमानसंवत्सरायनतु-मास-पच-तिथि-वार-नच्चयो- ग-करण-कुतपादिकाल-नामानि सप्तम्यन्तानि datel wa पाव- शश्रादनामघेयकभमणि असुकगोचा श्रत्‌ पिट-पितामद-प्रपितामद्ा असुकामुकश्चमाणः VIA वसु-रद्रा दित्यद्पा BYR Hat न्मातामद-प्रमातामद-टद्धप्रमातामडाः श्रसन्मातामदमातुः पिता- मदमातुः प्रपितामहा इति वा श्रसुकामुकश्रमाणः सपत्नीका वसुरद्रादित्यरूपा श्रभ्निञ्च सोमश्चेत्येताः प्रधानदवताः पृषरवो- माद्र वःसं्ञका विश्वेदेवाः श्रङ्गदेवता यथोक्तलक्षणं aa ₹विन्रीद्यण- आदवनोयाथं श्रसुकगोच्ाणएम्मत्‌ पिद णामसुकथमरणं सपन्नौकानां वसुदपाणाममुकसगो्ाणणमस्मत्‌पितामददानामसुकशमेणां सपननीका- नां रुद्र रूपाणाममुकसगोचाणामस्मत्‌प्रपितामदानामसुकश्मणां सप- नौकानामादित्यरूपाएणं तथा श्रञुकगोज्ाणमसमन्मातामहदानाममु- कशमेणां waar वसुरूपाणाममुकसगोचाणमस्मत्‌ प्रमाताम- दानामसुकश्नमणं सपन्नौकानां रुद्ररूपाणामसुकगोचाणामसर्‌टद्ध- प्रमातामदानाममुकशमर्णां सपन्नौकानामादित्यरूपाणां एयगतरैशररे- विकसदितं सपिषण्डनिवापं पावेणश्ाद्भ इयं पिटदक्षिकामेऽदं करिष्य दति सङ्लोत्तयेत्‌ श्रन्यकटके तु श्राद्धेऽसमच्छन्दस्थाने यजमानशब्दः प्रयोक्तव्यः | श्रग्रो करणदेवताधिक्ये तु यावदवतं देवतानकत्तनं वेश्व- देविकतन्ततपच्ठे तु वश्वदेविकसदितमित्यनुकौ त्तनोयं श्रपिण्डक तु पिण्डनिवैपरदहितमिति are एवं aged विधाय निमन्तणएमारमेत।

दूति निमन्णपूवेकालरत्य | 145

+ + te 4, ie

१९५७४ चतुवेगंचिन्तामणौ परि शेषखण्डे [१५९ aot

ay निमन्तरणेतिक्त्त्ता | तच चमत्कार खण्डे | तथेवामन्लयेदि ग्रस्तान्‌ विद्वान्नेपसन्तम | श्राद्धा अद्धया युक्तः प्रसादः क्रियतामिति प्रचेतः ति-प्रभासखण्ड-भ विवयोत्तरेषु छतापसब्यः पूर्व्द्युः foes ya निमन्त्रयेत्‌ | wafe: पिटकां खः सम्पाद्यं नः प्रसोदत |

सव्येन वेश्वदेवायान्‌ प्रणिपत्य निमन्त्रयेत्‌

“कृतापसब्यःः छतप्राचोना पोतः, ‘qa’ श्रा द् दिनात्‌ safer, ‘fray frau ब्राह्मणान्‌ ‘ga’ वेशवदेविकत्राह्मणेभ्वः परस्तात्‌ | gq पिच्यन्राह्मणान्‌ प्रतिनिमन्तयितुरण्यथनवाक्यं “भवद्भिः पिट काय्य शः सम्पाद्यं नः प्रसोदतेति। श्र यजमानश्चेत्‌ खयं निमन्त्रण- कन्त ded प्रयोगः श्वः करिव्यमाणे se भवद्धिस्यन्यमान- हविराधारवेनादवनोयस्थाने श्ठलास्नाकं पिदकाय्यं सम्पादनोचं दत्येतसिन्नथं प्रसादङ्रुतेति यजमानप्रेषितशचेन्निमन्तरणएकना तदास्माकभित्यस्य स्थानेऽमुकस यजमानस्येतिषदं प्रच्य गेषं तथेव ated Weald | एवमभ्ययेनेन ब्राह्मणान्‌ सम्परसादनपूवकमु वोः ae निमन्चणवाक्यं प्रयाक्रव्यं तद्यथा aise वा करिव्यमाणे श्रसुकगोचस्यासुकशमणोऽस्मत्यितु्यजमानयपितुवौ स्पनोकखय वसुरू- पस्य श्राद्धं au. क्रियतामिति Gah निमन्त्र, च्रसुकगोस्या- सुकश्रमणोऽस्मत्पितामदस्य यजमानपितामदस्य वा erates सद्र ष्टपस्येति पेतामह्े, श्रसुकगो च्यासुकशरमणाऽखत्‌प्रपिताम-

१९ ख|] आदधकल्तपे निमन्तखप्रकर खम्‌ | Ey

यजमानप्रपितामदस्य वा सपत्नौोकस्यादित्यरूपस्येति प्रपितामह, एवमेव गोचाद्यच्चारणं छवा Aaa निमन्त्रणं रला एव पिचथान्निमन्व्यानन्तरं सव्येन सव्यस्कन्धस्थितवन्ञापवोतेन विशिष्टः सन्निमन््रणकन्ता Tear ब्राहाणान्निमन््रयेत्‌ | तन्न fae- area वैश्वदेविकाथग्दं निधाय पूववत्‌ प्रसादनवाक्य- qu दैवे wu: क्रियतामिति निमन्लणएवाक्यं प्रयोक्रव्यं। ततः पिच्ेरेश्वरेविकेश्च age: & तथेति निमन्त्रणाभ्युपगमवाक्यमुच्दार- wri श्रथ watsfa प्राप्नोतु भतव्राजिति निमन्तयिच्ौके प्राप्रवानोति निमन्नणोयेन प्रयाच्यं। एतचोभयेषां fad नमस्कारपुवेक कत्तं तरेतससवसुक्तं नागरखण्डे ब्राह्मणर्नां weyet तान ura विनयान्वितः, श्रमुकस्य लया sare चणा वे क्रियतामिति वदे दभ्युपगच्छेयु fared तयेति श्रयऽपि वयादरेत्‌ Ae wala भवानिति | दिजस्तु प्राक्नवानोति विधिरेष निमन्लणे aa पिचथोानां ब्राह्मणानां va वैशदेविकानां पञान्निमन्तणमि- gana: प्रतिपादितः खचानुपपन्न दव लच्छते। यतानिमन्लयेदिल्य- TSH क्रमान्तरसुक्ं वादेस्पत्यछति-भविष्यो्तरयोः उपवौोतौ ततो खला देवताथें द्विजोत्तमान्‌ | श्रपसय्येन पिग्ये$य खयं faetsaar सुत दति ‘aula!’ सयस्कन्धस्थितन्र्यखजः, शला, ‘faire

avd चतुवभेचिन्तामनौ ofcqaes [९९

दिजेष्चनृचानलादिभिशु रै ; प्रशस्ततरान्‌ ` देवतार्थे" परशवदे विककम्भाथं ust निमन्त्रयेत्‌ श्रथ" अनन्तरं श्रपसव्येन' दचिणएस्कन्धिम्यितेन ब्रह्मखचेए, तथा aa, wat “खयं शरादपि कायव, ततूप्रेषि- तस्तदोयः सुतः far वा ब्राह्मरात्तमान्‌ ‘fay’ पिदट-पिताम- इादिदेवत्ये कर्म, निमन्त्रयेत्‌ ata व्ैश्वदेविकानां पुवं पिच्याणान्त्‌ पश्चान्निमन्तणमुकर, कथं पाटक्रमादिति चेत्‌ तन भरचेतोवाक्यगतेन श्रौतेन तद्ाधात्‌ ! श्रयाथशब्दावगतानन्तयात्कम

दति चेत्‌ तदपि al श्रय शब्दस्यानेकायेला दथान्तरत्वेनाष्युपपत्तेः श्रथापेकितविध्यनग्रदानन्तव्यारयलं मन्यसे न्न प्रचेतोवाक्यगतन्रा- तकरमविसचपरिदाराथमथश्ब्देऽथान्तर परलवस्येवापेकितलात्‌ ¦ | पिच्याणं | निमन्लणं न, = 0 देवि नन्‌ तथापि कथं पिश्याणण पूवं निमन््ण यते मनुवश्वदे विक- पवे निमन्तरणमाद दैवाचन्तं तदौदहेत fare तद्भवेत्‌ | पि्याद्यन्तन्त्ौदमानः चिप्रनश्यति सान्वय इति टवा त्ेश्वदेविकः पदाथ श्रादिरादिमः Za एव चान्ताऽन्तिमः कटै क, 1 “~, we निमन्लणमे पदाया यच Ble Acasa Brg चादिमः पदाथा श्रतो 24 निमन््रणमादो कन्तव्यमिति वचनाद्भम्यते मैवं विप्र पादक्तलनमादिमः पदाथा निमन्त्रण, निमन््रणसय प्रयोगवदिभा- वात्‌ नन्‌ निमन््एस्यापि पादच्वालनादिवच्छराद्धाङ्गत्वात्‌ कथं प्रयो- गवदहिभावः उच्यते ata प्रयोगवदिभावः किन्त निमन्णात्‌ पूवं मदासङ्कल्यस्तावदि हिताऽस्ति श्रतस्लस्येवादिमलात्तदिषयं AAT प्रचतावचनेापदिष्टनिमन्त्रष्करमविरेाधोति एव निमन्तेण क्रमा

Re we |} arene निमन्लगप्रकरखम्‌ ११५७

TH एवं स्खितेष्येतयोमन-रदस्यति गक्ययानिमन्त्तण क्रमपरलव मन्यमानाः Ua निब काराः क्रमविकसल्यमवण्यन्‌ | तथा विप्रान्निमन्त्येदित्यनटन्तो नागरखण्डे कुलाचारसमोपे तान्‌ ग्टरोला चरणा ततः | प्रसादयेच्च सव्येन विग्वेदेवाचने पुरा युम्मानेव यथाशकत्या AMAA श्रागच्छन्त महाभागा विशचेदेवास्तना तव भक्याहता मया चेव वं चापि ब्रतभागभव। एवं य॒ग्मान्‌ समामन्त्य वे खदेदश्टते दिजान्‌ marae ford चापि wea नाह्मणञ्च यथाशक्तया एककस्य VIR एथक्‌ एकेकञ्च चयार्णां वाप्येकमेव fanaa i दिजं मातामदानामणेष एव विधिः खतः | ततः पादौ often दिजस्येदमुदौरयेत्‌ अद्धापूतेन मनसा पिद्टभक्रिपरायणः | पिता मे तव कार्यं ऽसिंस्तयेउ पितामहः | स्वपिचा सदिताऽभ्येतु ay व्रतपराभव एव पिद्धन्‌ समाद्य तथा माताम नय ay इत्वा नमञ्छत्य तान्‌ विप्रान्‌ GE ब्रजेत्‌ श्रच प्रचेतेवाक्ये प्रणिपत्य निमन्त्रय दिद्युक्त, तत्त॒ रूटतिषद्धिका- कारः श्‌ द्र कं विषयमित्यभिधाय ब्रह्माण्डपुराणएवाक्यं परमाणवे दर्शितिवान्‌ |

tye चतुवर्गचिन्तामखौ afcituad {९११ ०१

afau चरण विप्रः aay वै चेकियस्तया | पादावादाय वेश्यो दौ शूद्रः प्रणतिपुवेकं निमन्त्योत vig: आआद्धकन्ता दिजोत्तमानिःते दक्तिणचरणापाद्‌ाने प्रदेशविशषो निमन्त्रणो यं प्रति निमन्तपि- प्रयोज्यं वाक्यं नियमश्रावणं पाद्म-माव्छयोः प्राणयोदं शितं | पुवदुरपरेययु at विनोतात्मा निमन्त्रयेत्‌ | afau जानमालभ्य लं मयाच निमन्तितः॥ एवं निमन्त्य नियमान्‌ आवयत्‌ पिदबान्धिवः | श्रक्रोधतरैः शौ चपर; सततं ब्रह्मचारिभिः | भवितव्य भवद्भिश्च मया आद्धकारिणा

“पिद बान्धवः' प्रत्रा द्ध सम्बन्धिपिदसपिष्ड-समानेद कादि स्तत्‌- प्रेषितो वा निमन्लणएकनना श्रच कचिद्‌ क्िणएजान्वालम्भनं वैश्चदेि- कद्विजनिमन््रणए षयमा डः agen तत्‌ पराणएस्थितनिमन्त्रणएविषय- निखिल-वचनपोवपयय-पय्यालाचनार्यां साधारणरटीव प्रतोयमानलात्‌। श्रचिरपि नियमश्चावणमाइ |

प्रथमेद्धि निवासस्थान ओचियादोज्निमन्लयत्‌ | कथयेच तदेवैषां जियो गान्‌ पिटदे विकान सठायासविनिसुकरैः कामक्राधविवष्लितैः | भवितव्यं wafga Stra आद्धकर्मणतोति

neste’ Wafers एवं निमन्त्रणकन्ना वाक्येऽभिदिते निमन््रणोयन्राद्यणाभिधेयमाइ एव

ततस्तथेत्यविष्रेन गतेयं रजनो यदि

१९१ Be || area निमन्तशप्रकरणम्‌ | १९५९

यथाश्चतं salary श्राद्धकालमतद्धिताः तेन faafeaat विप्रास्तं निमन्लणकन्ारं तथास्तु यद्य विद्रे नेयं रजनौगतेत्युक्रा धमेगश्ास्वादौ यथानियमजातं yd तथेव तन्नियम- जातं “प्रतो चरन्‌" परिपालयेयः। "श्राद्धकाले" खादितान्नपर्णिम- qin faye: | यमेनापि निमन्तलोयाभिधयमुक्रम्‌ | तेना तयेत्यविन्नेन गतेयं रजनो यदोति | ‘aa निमन््रण्णेयेन, तथयेत्यादयभिघेयमित्ययंः | देवलः काम प्रतिखयवस्तेषामनिन्द्यामन््े छते | तेषां? ब्राह्मणानां अनिन्येनामन्त क्रियमाणे कामं निकामं ae, भ्रतिश्रवः maT, कत्ते्यो भवति अभ्युपगतनिम- aug श्रान्रद्म रा ब्रह्मक्चसो जयतामित्यादौनि योगत्तेमा नः कल्यतामित्यन्तानि यजुषि जपेत्‌ | श्रामन्तिता जपेहोग्नोमिति रगस्मरण्णत्‌ |

दूति निमग्तणेतिकन्तव्यता

दति ओ्रोमहदाराजाधिराज-ओौमदादवोय-समस्तकरणभिपति- पण्डित-ओ हेमा दधि विरचिते चतुवगचिन्तामणेा परिरेष- खण्डे श्राद्धकल्पे निमन्ल्रणप्रकरणं नाम एकादशोऽध्यायः ०॥

अथ दादगेाऽध्यायः।

गोष्टौशलाकलानां कुलग्णदमलघुः शाव्यप॒ण्योदयानां विद्यानां पषदाद्यो मधुमधरवचः सम्पदां यश्च कोषः | साऽय हेमाद्रिः कुश-मुकुलग्वातोक्एवद्धिः प्रसिद्धः श्राद्धे पव्वो हत्य निगदति दलयन्‌ शंशय तत्पराणाम्‌ श्रय श्राद्दिनपूवे [ea] | तच्र पाकादिङ्लत्यं श्रय आद्धकन्ता ब्राह्मे Yew उत्थाय यथोपदेशं शौचविधिं विधायाचामेत्‌ दन्तधावनन्त BATT तथाच श्रतिः faracen: foes यजेतेति | ‘faacay श्ननपनोतमललेपदन्तः | श्रातातपाऽपि argfea रन्तधावननिषेघमाइ | WE प्रातरुत्थाय भक्येद्‌न्तधावनं श्राद्धे यन्नेऽथ नियमे पत्या प्रोषितेन त्‌ श्राद्धादौ निष्याद्यतेन aga सति दन्तधावनं gees gare: | प्रभासखण्डे | उपवासे तया Wig खादेदन्तधावनं दन्तानां काष्टसंयागो दन्ति wagers बै

बि

Rue) | ene श्रादधेदिनयुव्नादङछछग्यप्रकर खम्‌ | ११९९

aay निषेधः agente पुनः आ्राद्धभोक्रुरपि | श्रत एव प्रचेतःखति-भविग्योत्तरयोः | आद्धभुक प्रातरुत्थाय WHAT न्तधावनं |

MSHA कुर्वीति दन्तानां धावनं बधः

रतः आद्धकन्ता न्तधावनमरृलैव शोचा चमन विधिं निष्पादयेत्‌ |

ततो नद्यादौ यथालाभं yeaa वा जलाशये seater क्यात्‌, च्ञातोऽधिकारौ भवतौत्यादिविष्णवचनात्‌ ततः gala विधिना aq विधाय जलादवतोयं खयं वा सुतभिव्यादिना ula sea सिते वाससौ परिधानादरिःकचाबन्धमकुरवेन्‌ परिद- ial अनन्तर aggre प्रोक्षणमादाय We गला नैत्यिकं प्रात- डामं Sat पाक्ण्मिमुपलेपनादिभिः सख्यात्‌ तथा ब्रह्माण्डपुराणे | श्मिः श्राद्धे पञ्चगव्धेः लिप्ता शोध्या तथोरमुकेः | गो रणग्डनिकया च्छन्ना प्रको णंतिलसषेपा देवलसति-कूमेपुराणएयोः |

तिलानवकिरेन्तच सठता बन्धयेदजान्‌

श्रा सुरोपदतं सवं तिलैः aaa चेति

saat पाकारम्भं fates Gara: सकाशादपासनोयप्रकर-

णोक्तान्‌ वोभत्स-मत्सरि-म त-धुने-शृद्र-शएद्रौ- पतित-पाषण्ड-षण्ड- काण- कुणि-भ्रूणदन्त्‌- शितरि-कु्टि -रजखला-सखैरिण्णै-सद्गौण्योनि- कुज - वामन - हि न्नदो नातिरिकाङ्ग - पङ्क -विडवराद-खर-करभ-करट-

कुक्कर-्नक-नङ्‌ल-विडाल-चण्डाल-नौलौकषायवाससा दूरतरमु- 146 |

AER चतुवेगेचिन्तामणो vfs (९२ qe

छायं भोजनभाण्डादौनि यथा चालयेत्‌ wea सस्कुतायां भुवि ओधितेषु नवेषु भाण्डषु पाकं कतुमुपक्रमेत्‌ तथा देवलः | ana यन्तितो दाता प्रातः STAT सद्धाम्बरः। श्रारमेत नवैः पाचैरन्नारम्च बान्धवः gay, | खातः aaa परिहिताधावकधौ श्वेतवाससा पल्या स्ट शत्रिय॒क्रः स्वयमेव समस्तपाकारमभ-समा तो कुयात्‌ | WAH BAIT AAS FAT ्रन्वारम्भ' बान्धवैः खजनेः कारयेत्‌ | अच पाठान्तर ्न्वारभ्भञ्च वान्धत्रैरिति | पाठान्तरं अन्नारम्भवतां विधिरिति | ल्या खदस्तेन पाकः कर्तव्य CaaS लिङ्गद शनं चमत्कारखण्डे ततश्च अपयामास तदथं जनके द्धवा | रामादेशात्छयं साध्यौ विनयन समन्विता प्रभासखण्डेऽपि | saat पपाचाग्रर सोता जनकनन्दिनो | nag पाकारसोऽभ्िमता मन्ट्वनिवापपूवंकः AUT | तथा पादय-मद्छपुराणएयोः | श्रद्मिमाननिवपेत्पेजे चर्षखासममुष्टिभिः। पिदभ्यो निवपामोति सवे efewar न्यमत्‌ वरूग्रहणादरोदन एव faa विज्ञायते छप-गाकादिषु | “अरसममुष्टिभिः' विषमसंल्यकेमुष्टिभिः |

= =~ ¢ रच नवे: waite सउत्छरिक एवावश्यकल' नान्यचेतिवद न्तः केचिद्‌ चनं दभयन्ति |

RR ।] ated ्ाददिनयव्वदट् प्रकरणम्‌ | ११९द्‌

न॒तनामन्लकरण ब्राह्मणाग्यञ्ननं तथा | श्राद्धात्‌ पूवेमदानश्च were चितयभ्भवेदिति तदयक्त प्रत्पन्दयणस्यादरातिश्यायवेनाभ्युपपत्तेः दशेश्राद्- प्रकरणान्नातानां नृतनभाष्डारौनां GRIT ग्भाण्डसंसकारानन्तर सुक्र देवलसछति-कूष्मेप्राणयोः ततोऽन्नं TRA नेकव्यच् मभच्छवत | चोग्य-पयसण्टद्धच यथाशक्ति प्रक्पयेत्‌ sara. विचिच्संस्कारमतिचमत्कारिबह प्रकारवेसवरसारं Ae यव. गोधमविकारप्रायमभिप्रायानकरूल-मूल -सुकुलफल-कुसुम-कन्द्‌- कन्दल श्रकलकग्पिताल्यव्च्नमतिरुच्यकू चिकापानकपायस-रसाला- wat शअरसित-तिल-मुद्‌-खड़- च्छाम-मषामिष-माषविरचितर्‌ चिर- पाकविशेषं उपचितमरौ च-गु डखण्ड-माव्यण्डिका-दिङ्ग-ठेन्धव-कर्पर- कुङ्कमेला-धूपादिषाधितं भच्य-भोज्य-ले द्य-चोग्य-पेयादिभेदभिन्न गन्धवणरससम्यन्नमन्नं निष्यादयेत्‌। एतच aan सम्पादनोयं | HATS गौतमः t शक्रितः प्रकषयेद्णमंस्कार विधो नन्नस्येति t Barat समोचोन-जाति-ूप-रस-गन्ध-स्पशेवत्वं “गणाः? द्रव्य-क्रियादिभिरतिश्रयाधान (सस्कारः', एतयोः “aay प्रकारान्‌, यथाशक्ति 'प्रकषंयेत्‌' शयेन सारेण WATT समन्पादयेदित्यथेः आद पराशरः | द्टापूत्त-टताहेषु(?) पवे-ख्डाष्टकावु (९) रदधगू्नढतोयेन्विति ae |

चतु वमचिन्धामशे परि रेषण्डे [९२ qe |

१.९.६४

पाचेभ्यस्तु यथाशक्ति खादन्न प्रतिपादयेत्‌ aa सादिन वैश्वदेवा परयकपाकः aaa इति वश्वदेवादि-

प्रकरणोऽभिदित | समासे पाके आ्राद्श्वमिखंसकारः कन्तेव्यः। तत्र ATA श्वमिर्विष्एधभन्तरे |

गोमयेनेपलिपेषु श्राद्ध काय्यग्रहेषु aarsy विचिचेषु रुचिरेषृत्तमेषु | उद्यानेषु विचित्रेषु सेकतेषु समेषु tt पद्मपुराणे | तौोयायतन-गोष्टेषु दोपोद्यान-ग्टहेषु | विविक्रेषपलिपेषु sig देयं विजानता यमः दक्षिणाप्रवण fer विविक्रं ¶ूटभलत्तणं | Wud परौच्ा द्र गोमयेनेापलेपयत्‌ मव्य-पाद्मपुराणयोः। गोमयेनापलिप्रे त॒ दक्षिणाप्रवणे स्यले श्राद्ध wage ate वा जलसन्निधौो aa प्रयन्नेनापि दक्िणाप्रवशत्वं सम्पादय दित्या मन्‌; | Qiu fafang गोमयेनेापलेपयेत्‌ | दक्षिणा प्रबणश्चेव प्रयन्ननोपपादयेत्‌॥ ‘Rhy भसरास्िकपालिकाद्यनयदतः शविविक्र विस्तौणेः

+

बङमिञनेरनाकोणश्च, (दचिणाप्रवणः' दक्षिणस्यां दिश्यवनतः, तादृश दशं प्रयनेन सम्पादयेत्‌, तच गो्रकृतेपलापयेत्‌ |

५४

Rae] ENS श्राङदिनयुव्व RNA | १९६५

FATT | दक्िणाप्रवणं स्लिग्धं fafa aT Wf देशं वि विक्र गोमयेनेपलेपयेत्‌ पेटोनसिः | Wal देशे गवां गोष्ठेऽन्यागारे वा गोमयेनापलिष्य पुष्योपदारं कला | पुष्पार्णं -उपड्ारः' उपदरण विकिरेणएमिति चावत्‌, दिजानुप- वेश्ये दित्युत्तरेण सम्बन्धः | आराद्‌ विष्णः | dad श्राद्धं BNA weet पश्येन्न खानं faguy ग्राम्यकुक्तुरं प्रयन्ाच्कराद्धमनस्य wea | रेजस्वलादिगरदणमपासनोयप्रकरणोक्रानां स्वेषां नग्रादौनां उप- MIT “aH कागः। यथा सन्निधौ frag: क्रियमानं राद्ध WANA vada कर्तव्यं | विष्एधमीन्तरे |

रजसखला WIA श्वानः शुकर-कुकराः |

यथा arg wat तथा काथं विजानता

TAGS वे तेषां ग्॒िः Hear नरेशर्‌ तथा |

वस्तसंद ग्नं शसं श्राद्धे नित्यमरिन्दम |

कुतपस्य सान्निध्यं तथा कृष्णाजिनस्य qi ब्रह्माण्डपुराणे |

तस्मात्‌ Uftad दद्यातिलेश्चान्ववकौरयेत्‌ |

९१६६ चतुरैर्गचिन्भामशो परि धैषखण्छे [९२ we}

राच्तसानां तिलर्ता श्एनां वै aaa च। महाभारते |

श्वानश्च पङ्किदूषाश्च WAIT कथचन |

तस्मात्‌ परित दद्या्तिलाश्चा्वकोरयेत्‌॥ बरह्यापुराणे |

जघान दानवौ विष्णुः पूषैन्तु मधषु-केटभो

aa HVE ततः Beal तन्मेदसाटता

ततोऽथ मेदिनोसातु लेके वे ज्ञायते जनेः |

तस्राच्राद्ध पञ्चुगेलप्या शोध्या तथोरसुकैः

मोरणश्त्तिकयाच्छन्ना vatot तिलसषपैः

‘aaa समन्तादुष्मुकनिधानेन, तत्र “ये सूपाणोति पिष्डपि-

छयन्ञापदिष्टो मन्त्रश्च WAST: | कलायां वरादशृतं श्राद्धमधिकृत्य ब्रह्मपुराणे |

rales aviary सलिलेन

ध्ाद्धवे नोपलिष्य कुशरुलिख्यतां पुनः | परिणौयोरमुकेनेनामभ्यच्छ पुमः पुनः

श्रच आद्धं कुवैता वरादहेणेवं विधो -ढसंस्कारः aa caret लिङ्ग-

द्थनादन्येनाप्येवमेव FMI दत्यवगम्यते। आदु प्रृतिश्डतेऽपि पिढ- aq वच्चस्येल्ेखनसाधनवेन विधानाद्‌ हायरदणएमविवक्ितं) शधम्मा- इवः madi ‘afta’ समन्ता प्रद्‌ किणएपरिभमितेनेाहसु केन परिगतां Baw: | Ud समात्रे दकम गरदजनङत्यमाद दारौतः |

१२ ¦] | Tene श्राडदिनपुध्वादछ्छल परकरखम्‌। ९९.६७

BARRY: सस्तो-वाल-रद्भाः सुरभि्लाता; प्रचयः ब्रडविवाससः स्यः। ‘atten सुगसितेलादिद्रयखाताः। एतच प्रायेणग्वु- दयिकविषयं भवितुमदति ¦ भविग्यत्पुराणे | स््ो-वाल-टद्धैः खातव्यं तदिने शाद्धकारिभिः नियतेशचेव भाव्यं यावच्छराद्धं waraa Ys: Agree तोते निमन्तितानां ब्राह्मणानां नख-राम- RU कारयेत्‌ | वारादपुराणे 1 प्रभातायां तु शवय्थ उदिते दिवाकरे | दिवाकन्ति षमानोय विप्राय fafagaw: WIA THUY TASTE quanagy दद्यात्पिटभकरस्त॒ सुन्दरि tt ‘Maratha’ नापितः, भविष्यपुराणे | तेलसुद्धनतनं सानं दद्यात्‌ We एव तु ! gua WwW पि कारयेत्‌ तेलेइन्तनादिदाने पाच्रविशेषो देवलससति-कूमप्राणयो शितः | तते fash were लप्तराम-नखान्‌ दिजान्‌ | श्रभिगम्य यथामामें प्रयच्छेट्‌न्तधावनं तेलसुदन्तनं सानं सानोयञ्च एथजिधं पातर दुम्बरे दं ्ादैशवदेविकपुवकं

चतुवमचिन्तामखा परिरेषखण्डे [१२ qe |

ates

*

"लप्ररोमनखान्‌' छत्तरोमनखान्‌। "वयामाग' यथाविधि लान खानां उष्णोदकं, eta स्ञानापकरण्न्डतं सुरभिद्रव्यादि | “श्रौ दुम्बरैः" ताब्रमयैः। दुम्ब रादियज्ञियदटच्जेवा | तेलदानन्वनि- पिद्तेलासु तिथिषु वेदितं “ततोऽनि दत्ते मध्या इत्यच ्रनिदन्त मध्याह्न दत्यकारप्रसचषो द्र टयः! अन्यथा प्रधानकमकालातिपातः स्यात्‌ पूवीक्रपूवा हकालविराधश्च

AAV AAW: |

अङ्धः षटसु सुहत्तेषु गतेषु ay तान्‌ दिजान्‌

VAR प्रषयेत्‌ प्रेष्यान्‌ स्ञानायामलकेादकान्‌

दादश्धरिकाभ्य ऊध्वं निमग्तितत्राह्मणानां era परि-

चारकाणां Sa श्रामलककल्कं प्रदाय निमन्त्ितव्राह्मणिभ्यः प्रत्येकं दौयतामिति तान्‌ प्रति परिचारकान्‌ प्रषयेदित्ययः। एतदामलक- कल्कदानं प्रतिषिद्धतैलासु तिथिषु zea) ताखष्यमावाखारिव्य- तिरिक्रास देयमिति खतिचन्दरिकाकारः। धाचौ फलेरमवास्यायां खायादित्यामलकेदकसरानस्यामावास्यायां निषेधात्‌) श्रनिषिद्ध- तलायान्त्‌ तिथौ ara तैलादि देयमिति देवलवचने दभितमेव कात्यायनस्मृति-प्रभासखण्डयारपि |

तेलमु दत्तेन सानं दन्तधावनमेव |

छत्तरोम- Tey दद्यान्तभ्योऽपरोऽदनि छत्तरोमनखे्यो निमन्तितेभ्य स्तेला दिकं Gia दन्तधावन- साधनञ्च काष्टादिकं ददयादित्ययंः।

यत्त प्रचेतसेक्रं |

१९ अ० |] श्राडकल्पे आददिनपुव्वादरवयप्रकरणम्‌ | १९६९

त्ैलमु दन्तनं सानं दद्यात्‌ परवाह एव तु | ्राद्धभग््यो नख-श्रुच्छेदनं तु कारयेदिति aa आद्धभृजां नखादिच्छेदननिषधो निषिद्धक्तरकमतिथि- विषयः श्रथवा Algal आद्धभुग्भ्धः तेलादिकं दद्यात्‌। Way नखादिच्छेदनं कारयेदिति are) ब्राह्मणानां vad प्रति तेले- दत्तेनादि प्रषणोयमिल्युक्त। यषान्तु यामान्तरादागतानां ze नासि तेषां यजमानेन खग्टदमागतानां श्रकमाग्यन्ननादि कारयितव्य मित्याद यमः | श्राद्धकाले समाहृतानलङ्घवौं तान्‌ द्विजान्‌ पञ्चकम -भिरःस्तान-धूपनान्यन्ञना्ञने ¦ gaat कुतपं दद्यादितरदा पवित्रकं आद्धाथानाञ्च भाजनासन-गन्ध-पूष्य-धुपारोनां द्रव्याणणं wars एव सम्भरणं कर्तव्यं श्रय यजमानो यथालाभं aly माध्याह्किकं HATA सानं waa निवेत्तयेत्‌ उक्तं fe कम्मारस सानं AYU | fae uanfeg विना खानं विद्यते | तस्मान्मे विष्टद्यथं aaa विधोयते नागरखण्डेऽपि | पिद नुदिण्व यददरव्यं ब्राह्मणेभ्यः प्रदोयते | खा तधा ताम्बर स्द्धवेन्तिद मदत्‌। पिद्रणणं सवैदेवे् इत्येषा वेदिको श्रतिः aq ्राद्धमधिरत्य विशेषो भविच्यत्पुराणे | 147

११७० चतुवैगीचिन्तामशो परिगेधखण्डे [र्र्‌ अर |

कन्तैः स्तानं भवेत्तौयं WANT एव तु | उष्णोदकेन arn. Bala सरूदेव तत्‌ | ततौ देवर्षि-पिदतर्षणं इला जलखादवतीय्यीदते धौते शेते वाससो पूववत्‌ परिदधोत | तथा वसिष्टः लप-डामेापवासेषु धौ तवस्तः खदा भवेत्‌ | AGA: faut श्राद्धादौ विजितेद्धियः आह प्रता; | खाद्‌ छुच्छक्तवासाः स्यादिति। यन्न वन्तप्रकरणोक्तव्यासवचने धातुरक्रस्यापि waa Wad तत्‌ आदव्यतिरिकरविषयं त्षचियादि विषय वा काषायरक्रस्य निन्दामाद बोधायनः | काषायवासाः BRA जप-डाम-प्रतियदान | तदटवगमं भवति इव्यकष्येष्वथा इविरिति 'इव्य-कव्येध्विति तल्छाष्येषु कमेखित्यथेः | विशेषान्तरं भविष्यत्पुराणे | शरवाग्यतो धौतपादः पाटिताम्बररंयतः तस्माद दिवेद्ध कच्लो वददिजानुकरस्तथा एवं वाससो परिधाय दिराचम्य माध्यादङ्धिकं सन्ध्याविधिं विधाय कमाये तोखादकान्यादरेत्‌ | बरह्माण्डपुराणो

उदकानयनं Bat पञ्चादिर्प्राश्च भोजयेत्‌ |

१२ अ= i] आाडकल्ये आ्राड्धदिनपुव्वा दश्छलयप्रकर बम्‌ | ९९७६

श्च विरेषसहितं जलादरणं कुश्रादरणञ्च RATT | shad zfaut गत्वा दिशं care समारितः | समूला नादरेद रि दक्िणागरन्त fare ofan «fama जलाशयं दक्तिणएभागस्ितं att पूर्वद्यनिमन्तरणं विधायाई इदारोतः aq haa afaut दिशं गला दक्धिणा प्रणतान्‌ समूलान्‌ दभ नादरेत्‌ | श्रपरिग्टदोताञ्चाप दति | "त्रपरिग्टरोताः' पूकेमन्येनाखोङताः Se यमः | समूलस्तु भवेदभः पिद्रणां श्राद्धकमेि मूलेन लेाकान्‌ जयति शक्रस्य तु मदात्मनः॥ ga विस्तरेण दभलक्षणं saad तद्भयादरणे विधिश्च Ta: | आ्राद्धाथादकादरण विश्षेा महाभारते | उदकानयने चेव स्तोतव्यो वरूण: प्रभुः ga स्तुतिखरूपविशेषानभिधानादिमं मे वरूण इत्यादिना येन केनचिद्धरुणदैवत्येन मन्त स्तोतव्य इति गम्यते | तोयादभ्यच्ण- जला इरण्णसम्भवे मणिकादपि तदाददरफं पूवमेव प्रतिपादितं) तो धा्रणिकादेवीा समाइतस्थोदकस्य काय्य॑मार योगयाज्ञवर्यः amar द्रव्याणि प्रोच्छाचम्य wy तत; काणि gala विडितानि कानिचित्‌॥ प्रोचे ति रत्तव्यता त॒ एयिवोश्त्या दि छत्यप्रकरणे वच्यते तते नृवरा {पूजां ङब्यारि युक विष्णुधशम,त्त

१९७२ चतुवे्ेचिन्तामओो परि रेषखग्डे [१२ च्छ

श्राद्धादि प्रयतः सातः खाचान्तः सुखमादितः

WHAT: समभ्यच्ये FATS जनादन Wigan Wa: | शिवपराण

पूजयिला शिवं भक्तया पिद श्राद्धं प्रकल्पयेत्‌

aa तु विधिवच्छराद़ ata पिटसेकित

aq साग्रिकाऽमावास्याश्राद्धं करिव्यन्‌ ye aged पिण्डपिठ-

यन्ञच करमेण कुग्यात्‌ | आद्धान्तरं करिथयस्तु पूवं वेश्वदे वब लिदरणादि कुर्यादिति ga प्रपञ्चितं

sfa पाकादिक्त्य | आ्राद्भसम्पदः |

aa सम्पादनोयोद शः | - मनु-वभिष्ट-यम-दारौत-शतातपाः

अरपराहस्तिला रभा वास्तुसम्पादनं तथा,

खुष्िण्ठंषटिटिजाशाग्याः aga सम्पद्‌:

श्रचापराहतिल-दभोाः पूवेमेव खप्रकरणे व्याख्याताः ‘ara’

श्राद्धाय aw, aw सम्पादन श्रदिद्यमानस्योत्पादनं विद्यमानस्य परकोयस्य waa alata र्चिणाप्रवणएल्-समोकरणोपलेप- संमाजनादौनां संस्वरणएश्च | ष्टिः उत्‌ षटिरूत्‌सगसत्याग इत्यनथा- न्तरं श्रकापण्नाच व्ञ्ञनादिदानमिति यावत्‌ ‘afe’ माजेन सखरादुता वा। aay’ ओओजियलादिविशेषशालिनः। एतानि vats

१२ अ०|] श्रादकल्ये आाड्धदिनपन्भोदकछल्यपकरलम्‌ | ९९७द

“आ्आद्धसम्पदः' शआराद्धाथं Zea | सम्यच्छन्दाच आ्आद्धार्थिना सवाण्येतानि सम्पादनोयानोति afaa एवं पिच्यकख्मेसन्पदोऽभिधाय दै विककम्ममम्पदोऽपि एबाडः | दभाः पवितं पूवाद efaarfa सवशः | पविचं यच्च पूवाक्तं विज्ञेया इव्यसम्पदः अचाद्यपविचशब्देन मन्ता जलादिगालनाथे वस्तं वा कुश्पवि- चाणि वा ‘gare’ पूठेमेव arena: “पवि पावनं इएच्याचार- तादि। यच्च qari वास्तुसम्पादनादि दव्यशब्देन दैविकं कमे तत्‌ सम्बस्धित्राद्यणएभोजनादि चो पलच्यते | मदाभारते। श्राद्धस्य ब्राह्मणः कालः पात्रं दधि चुतं qa: | सामच्चयश्च मासश्च तदारण्यं युधिष्ठिर आआद्धस्येत्यचेताः सभ्यद इति पुरणौयं | ATE GTAL, | कालः पाचं तथा देशो gai art पितामहः | निष्यत्तिकारणन्याडः कम्मणाऽस्य विपञ्चितः सत्यव्रतः | पिदपरोतिनिभिन्तानि zai art सुतो विधिः, प्रधावपाचमेतेषां पाचसिद्धौ यतेदतः ABITG | उपमुलं HART कुर स्तचोपकन्ययेत्‌ | यवांस्तिलान्‌ sah: कास्यं IG: Ue: समादताः।

११७४ चतुव चिन्तामणौ परि ेषखण्डे [१२ wel

पाणे-राजत-ताञ्नाणि पाचाणि a: समिन्धु | पुष्य-धूप-सुगन्धादि dary मेक्षणं

"तचः आद्देभ इत्यथैः | ‘aay त्रतियोग्यानि कुशादिनिभि- तान्यासनानि। ‘ate? कंस्यमयं श्रग्नौकरणाद्ययै भाजनं इद्धः श्रारटैमिः, "समाहताः इत्यपां विशेषण waa निषिद्धानामपासु- पकच्यननिषधः Waa | 'पारं-राजत- atari’ पणे-रजत-तासनिमि- तानि।वयासामथदचेतान्यपकल्यनौयानि। aay sae, AIS’ यज्ञियदारूमयो दर्वी, रशोणं भोजनभाजनानाञ्चोपकल्यनं प्रतित्रा- हणं Hal सुगन्धारौत्यचादियदणादच्त-रौ पाच्छादनादिकं गद्यते ब्रह्मा ण्डप राण |

यतिस्तिदण्डो करूणा राजतं पाचमेव | दो दित; कुतपः कालग्कागः छष्णाजिनं तथा गोरा; छष्णास्तथारणप्छास्तथेव जचििधास्तिलाः | पिद्रणं Gua Sel देते ब्रह्मण खय

aa facwfa यतेविशगेषणं राजतमिति पारस्य, कुतप दूति कालस्य, गौरास्तिलाः कष्णास्िलाः श्रारण्यास्तिला दति TWAS चयः पदाथाः, एवञ्च दशसंख्या Bea |

Ale द्‌ वलः। प्रधानञ्च पविचश्च॒ भ्रौचमेवाष्टकाविधौ पितरः शोचकामा दि निःस्ुदया घोतकलाषाः दभार्तलिा गजच्छाया दोदितरा मधसर्पिषो। कतपोनोलषाण्डश्च पविचाण्याद पेटके tt

६/

Rae] | wend धाङधदिनयपुव्वाहक्षतय प्रकरणम्‌ | १९७१

“श्रष्टकाविधोौ ' stgfaut अष्टका विधिशब्दः पिश्यकरम्भीपलच्त णां fafa दरिद्रः नोलषाण्ड.' नोलदषः। पेटोनसिः। तिला दौदिचकुतपा इति पविक्ाणि sme सत्यञ्चाकोधश्च We चाचारञ्च प्रशसन्तीति | विष्णः | कुतप-छष्णाजिन-तिल-सिद्धाथाचतानि पाचाणि रक्तोघ्रानि वा दद्यात्‌ ATE मनुः | चणि श्राद्धे पविचाणि atfes: कुतपस्तिलाः afew चाच प्रशंषन्ति ग्ौचमक्रोधमलरां TU | पिद णामम्बरस्थानां दकिणा दिक्‌ area प्राचोनावोतमुदकं तिलाः सव्याङ्मेव Fi दन्तं खधां पुरोधाय faga storia सव्वेदा यव-नोवार-मुद्गु-गएक्तपुष्य-घतानि बल्लभानि प्रशस्तानि पिद्णामिद सव्वंदा tt ARTI प्राचोनावौोतमुदकं तिलाः सव्याङ्गमेव च। यवनोवारमुद्भाश शएक्तपुष्यधेतानि ब्लभानि uma पिदणामिद seat RATT |

९९६ चतुवेश चिन्तामणौ परि शेषे |९२ we

स्थलेादुम्बर-वस्लाणि रजतं खद्गमेव श्राद्धे महदापविच्राणि फलानि समिधस्तथा

स्थले दुम्बरः' स्थले दुम्बरमयानि पाचाणि

श्रच श्राद्धं पिच्रतया पिटवल्नभतया चोक्तानि aaa ओआद्धात्‌ qa wget सम्पादनोयानि aa चेषां समाररणविधिः माव्य-पाद्मयोः |

उदपाचच्च कां स्यश्च Hay समित्कुशं | तिलाः पाचाणि सद्वासेगन्ध-धृप-विलेपनं | श्रादरेदपसव्येन सव्वे दक्तिएतः श्रै;

“श्रपसव्येन' प्राचौनावोतेन चअप्रादक्तिखेन वा श्रचोादपाचादि- ग्रदणएमन्येषामपि पुष्यादोनां आद्धपयो गिनामुपलक्षशाथै। शराद्धसम्भारान्‌ प्रत्य ब्रह्माण्ड-भविष्यप॒गणयाः |

उन्तरणाषरेदद्या दक्िणेन विसर्जयेत्‌ | वेदिः" श्रादन्डमिः। श्राद्देणात्‌ देशान्तरं प्रति नयनं विषजेन" | दति आद्धमम्पादनोयोद्‌ णाः |

श्रय तेषां आआद्धसन्पादनोयेषु केषाञ्चित्‌ ख्ूपसन्पादनोयेषु केषाञ्चित्‌ खरूपप्रश्साविनियोगाः कथ्यन्ते तच प्रभासखण्डे |

ASU: कम्बला गावे रूष्याग्रातिथयस्तथा

तिला दभाञ्च काल aaa कुतपाः सता; पठोनसिना तु कम्बले विशेषः कुतपग्ब्द निर्वचनं dH |

BUS. खद्गपाच््च तथा नेपालकम्बलः |

१९अ०।] Tee ्राददिनपुच्वाहृ्पकर णम्‌ | १९७७

Soy दरभास्तिला गावो दोदिचञुाष्टमः सतः पापं कुख्सितमित्याद्स्तस्य सन्तापकारिणः | शर्टावेते यतस्तस्मात्‌ Baa इति विश्रताः॥ नेपालदशप्रभवकम्बलंः नेपालकम्बलः' | दरिदरेण तु पावतोयाज-

लामसवैनिभितः कम्बलाकारः पट उदोच्येषु प्रसिद्ध दत्येवं व्याख्यातः शातातपः | दिवसस्याष्टमे भागे मन्दोभवति भास्करः | कालः करूतपो नाम faeul दत्तमकच्तयं Galata: | | |

कुतोऽपि आद वेलायां ्रोचिया यदि दृश्यते

आद्ध uta वे STAT कुतपस्तेन संज्ञितः SHEUTATAT: |

efed खङ्गगटङ्गन्त ललाटे यन्त॒ दृश्यते

तस्य wre यत्‌ पाच दौहिवमिति wed

wees fede या गौस्तत्तोराद्‌ यन्‌ धृतं भवेत्‌।

तदो दिचमिति sta दैवे fast पूजितं

त्ोणेन्दावमावाखायां या गोचा श्रपः पिवेत्‌ तस्या गोस्तत्थरि-

णएामजन्यात्‌ PRU यद्‌ नं जायते तटोदिवशब्देनाच्यत दत्यर्थः | Say इत्यौषपोनाममुपलचणये, श्रमातास्यायां दयोषधोव्वस्‌ सामः प्रविशति ) “a ददहापश्चोषधोश् प्र्रिश्तोतिश्रतेः अमा वास्ाव्यतिरेकेणापि गो विशेषप्रभवस्य gre दौदिचतवसुक्त

षरचिशरन््ते | 148

१९.७० अतुवेगेचिन्तामशौ परिगेवखण्डे [१२ ae

श्रपत्यं द्रितुखेव खाङ्गं पां तथेव wag कपिलाया गोददिवमिति atta उशनाः | HUT दभाः समाख्याताः FATT. TIAA ! afequa ये get दौ दिवास्ते प्रकौत्तिताः AMA दभाः, कुतपश्ब्दवाच्याश्च पदाथाः, zaan, दुहितुः qurea दौदिाः श्राद यमः waa भोजयेच्छराद्धे दोदिचं त्रतिन शिष्टं दत्वासनन्तु कुतपं तिलेरन्ववकोय्ये faxed विद्या ्तिश्यानाधारश्चतमपि जतस्थमुपनोतं दुदितुः aa ‘waa’ श्रादरविेषेश, भोजयेत्‌ कुतपं” प्रागुक्तं कम्बल विशेषं तस्यासनन्द | चास्याषनस्य तिलानां वा atfeata सम्बन्ध दूति मन्तव्यं यतोऽमुमेव चोकं पटित्वा एतामेव uxt निवत्तयित “Ha ag पवित्राणि etfed कुतपस्तिलाः” इत्या ्न्यतर सोके सामान्येनैव FANS: WFAA मनुनेक्रः | विष्णः | तिरश्च सरष॑पैवापि यातुधानान्‌ विखजेयेत्‌ | परितो विकौर्पैरिति शेषः

यम. |

Tafa दभा श्रसुरास्तिला रत्तन्ति creat | वेद विद्र चति ae यतयेदत्मच्यम्‌

हारोतः |

तिल्ञा रक्षन्ति दैतेयान्‌ दभ रन्ति राचमान्‌

९२ अ°।] आाङकल्ये srefeatereqergncay | १९०

रचन्ति ओत्रियाः पङ्कं सव्वं cafe चातिथिः प्रभासखण्ड |

विष्णादंदखसुद्भुताः gat. छष्छतिलास्तया |

श्राद्धस्य रक्तणाथाय एतत्‌ प्रादिंवौ कसः हारोतः

दर्भरद्खिचिलदनतं द्ष्णोमप्याभरुते दिवं विधिना चानुपूवंण wae परिक्यते काचचनादिषु दभाद्येमेन्तरवत्रतिपादिताः पिहणमक्तया area शला महामिभिः ब्रह्मपुराणे | दभर्मन्तेस्लिसैरदना रजतेन विना जलं दत्त रन्ति taife qaanzara केवल दभादिभि जलेन विना दत्तं तद्रकांखि दरन्तौत्यये; | वायुपुराणे | छष्णा जिनस्य सान्निध्यं दशनं दानमेव | (HH AAI पशन Tay दापयेत्‌ WUT स्वरूप-प्रशंसा-विनियोगास्तन्तद्मकरण एव द्रष्टव्याः दति आदसम्पादनोयानां खदूप-प्रशंषा-विनियोमाः | इति ओ्राद्धसम्पदः। इति ओोमद्दाराजाधिराज-गश्रोमददादे गोय-सकलकरणाधिपति-पण्डित- श्रोहेमा द्वि विरचिते चतुवंगेचिन्तामण्णै परिश्ेषखण्डे sarge पूत्राहृत्यं नाम इादग्रोऽध्यायः °

अथ FATSRINATA? | RAI

निःशेषसामन्तकिरौरक्रूट- रनाङ्करापासितपादपोटः हेमादधिखरिः सगुण तनति खाद्धऽपराहाभितक्छत्यजात

यापराहकत्य | तच ब्राह्मणद्धानादिश्राद्धसिद्धिवाचनान्त Te ब्राह्मणेभ्यः सानेा- पकरणप्रेषणं तस्य षच दृष्टायलेनाथात्‌ saad चाभिधायोक्ते | प्रभासखण्डे | ततोऽपराहसमये आराद्धकन्ना समाडितः | खयं समाङ्कयेदिप्रान्‌ Bawa समाप्ुतान fi समाश्रतान्‌' STATA वारादइ-विष्णपुराणयोः | पादभौचादिना गेहमागतान्च॑येद्धिजान्‌ श्रयेत्‌ arena) श्रादिश्व्दादाचमनोयद्‌ानेनापि | तया द्वलसूति-कूमंपुराणएयोः | ततः स्लानान्निरृततभ्यः प्रत्युत्थाय छताञ्जलिः। पाचचमाचमनोयन्च सम्प्रयच्छ Ua

&

१३ qe |] आद्धकल्ये आडदिनापराहृटत्धप्रकरणम्‌ | १९१९१

'सानान्निदत्तेभ्य इति स्ानैसमाघ्युत्तरकारमा नेन यजमान- zeae, Taare श्रज्ञलिमाबध्य खागतं भवतामिति प्ररं छता रथ्या प्रसप्पंणनिबन्धनाऽप्रायत्यनिरन्तये पादप्र्तालनायमाचम- नाथे चोदकं प्रयच्छेत्‌ पादग्र्तालनं छलाचमनं दद्यादित्ययः |

SABIAN ग्यदमागतेभ्यः FUR WR खागतप्रश्नकरणमाद HAST:

सातः Glatt खमाहतान्‌ सखागतेनाचयेत्‌ एथगिति |

'सखागतिनः' भवतां खागतमिति प्रस्नवाक्येन, “AV सम्पानयेत्‌ ‘gua’ एककं ब्राह्मणं, प्रस्य चोत्तरापेक्ति्ा देवं विधे विषयं प्रति- वचनस्य साधुकन्तव्यवस्मरण्णत्‌ सुखागतमस्ाकमिति प्रतिवचन मरत्येक ते Fa:

सखागतप्रञ्श्चायं प्रयतल्ादिविण्षणएवता ana इत्यादतुः शङ्ख लिखितो |

प्रयतोऽपराड Rha: श्रएक्तवासाः zag तिष्ठन्‌ खागतमिति ब्रूयादिति,

प्रयतः श्टविरिति पददयं वाह्यग्यन्तररूपदि विधष्रद्धियक्रो यथास्यादित्येवमथं | |

aa actaemateart सखागतप्रञ्नः काय्यैस्तथाविधदश- सुपदिशन्‌ खागतादेरपरा रुत्यलं स्फुटोकरेति धमः |

स्थितान्‌ 2a विकिक्रे ठु प्रकोणेतिलवदिषि अपराहे VAIS खागतेनागतां स्त तान्‌

"तान्‌" स्ञातानागतान्‌ विप्रान्‌ यजमानगदमागतान्‌ WITTE

चतुवगचिन्तामशौ परिशेषखग्डे [Re अ०।

ASX

fanffuaur दितौये भागे चिधाविभक्तस्य वा ठतौोय भागे पञ्चधा विभक्तस्य वा चतुय साद्धयामदयादुपरितने यामाद्धं वा खाग- तेन यथोक्तेन समभ्यच्ये श्रासनेपूपवेश्येदिति वच्छमाएेन सम्बन्धः माकण्डयपुराणे ब्रह्माण्डपुराणे | सम्पज्य स्वागतेनेतानभ्यपेतान्‌ We दिजान्‌ | पवित्रपाणिराचान्तानासनेघुपवेश्येत्‌ श्रसिन्नपसरे पूवद्यनिवेदनमित्याद्यापस्तम्ब्रचनं प्रमाणएयता पूवै- दिननिमन्तितानामपि squat gaafedtd faaauare- wii ““सुखोपविष्टांश्च ब्राह्मणान्‌ आद्धकाले समाहतानलङक- ष्व तेति यमवचनाद्न्धम स्याच्चन-धूपनेरलङकष्यात्‌ | उक्तञ्च देवलस्एति-कूमपुराणएयोः | यथोपविष्टान्‌ सवांस्तानलङ्ग्यादिग्डषणेः | खग्दामभिः भिरेव प-दौपानुलेपनैः निगमः शव; खनापिताभ्यङ्गोदरत्तन-सान-दन्तधावनादिभिरण्यच्यं STATA पाद्याचमनोय-सदभोसनानुलेपन-धूप-सुमनेभिरभ्चव्यै पिद्नावाहा- faa दति एच्छतौति शः" निमन्तेणादुत्तरदिने। श्रश्यङ्गग्रदणं नखाटिकल्यनेयलक्त- We! ae “खनापितेनः ware प्रदाय यजमानेएपकल्वितेन नापितेन एतच्च प्रतयत्थानात्‌प्र्टति निमन्लणं वजंमलङ्करण्णन्तं मनुव्यसत्कारादिरूपवान््रानुषञेव faa रता यथालाकं यज्नो- पवोतादिधमेवतेव काय्यै पि्यधर्मवता |

१९ अ०।] Maa श्राडदिनापराहृरयप्रकर णम्‌ | ९१य््‌

यत्त वच्यमाणमण्डल-तदचन-पादगप्रतालनादितत्परिभिाषाप्रकर- uta वैश्वदेविकेन पेटकेण वा धमण aA कन्तेव्यं, तच तावत्‌ मण्डलकरणं BE बोधायनः | उपलिक्ने समे स्थाने wet एएक्तसमन्विते | चतुरखन्तिकाणन्त वत्तुलञ्च SIR | कन्तव्यमानुप्े ब्राह्मणादिषु मण्डलं | श्राह्मणादिषु' यजमानेषु श्रानुपूरेणत्यस्थायमर्थः ब्राद्यणे यजमाने चतुरखं, कत्रिये चिकाणं, 38 ade, शूदर ऽद्चन््राकार- मिति) श्रच uz प्रते विशेष उक्रः सोरपुराणे चतुरखं त्राह्मणएस्य क्तषचियस्य चिकाएक | वन्तलञ्चेव वेश्यस्य शद स्य ग्युच्चणं Wei श्रच विशेषमाद wal: | सम्माजितापलिप्ने तु इारि कुर्वति मण्डले | उदक मवसुदोच्य wefan स्यादूक्तिणास्रवं दारोति ग्यददाराभिमुखस्िते AFUIeT | मण्डले इति टिव- चनात्‌ दे, तजकमुत्तरतः, AW द्किणताऽपरं | तच यदुत्तरतस्तद्‌- दकञ्चवं | उदोचोप्ररणं उदोच्याभिसुख्येन क्रमनिग्रमित्यथैः। एव- मितरटक्तिणासवं तचादावुत्तरं वेश्वद्‌ विकमण्डलं ate वेदे विकधममेण Gara तदनन्तरं दिर पित्यमण्डलं ate मोति पिच्यधमण qa | एते गोमूच-गोमयाग्वां कन्ये, ATA APTS: पुराण्यो; |

चतुवेगेचिन्तामगो परि शेषखण्डे [९३ अर |

९९८४

एवमासाद्य तत्सवेमवनस्याग्रतो भुवि | गोमयेनानुलिप्रायां गोमूचेए तु मण्डले

"एवं “श्राद्ारदपसव्येन wa दक्िणएतः” दति पूवोकेन प्रका- रेण, ‘gaa’ श्राद्धोपकरणं, ‘Stare’ आद प्रदे शे स्थापयिला, “श्रनु- लिभ्तायामग्तेभुवि' गोमयो पलेपनादिसंछ्ते ग्टदद्ारसश्ुखावस्यिते- ऽङ्गणएप्रदेणे, गोमयेन गोमूत्रेण मण्डले FAT |

रच गोमये fatqare जाबालिः |

श्रमेध्याश्नशून्यानां नौरूजानां तथा गवां

अव्यङ्गानाच्च aya इचि गोमयमादरेत्‌ | गोमय विशेषं निष्ठधमाद गः |

श्रत्यन्तजौणएदेदाया बन्ध्यायाश्च विगेषतः |

श्रात्ताया नवद्धताया गोर्गामयमादरेत्‌ मण्डलपरिमाणमाद लोगाचिः |

दस्तदयमितं काय्यं aera |

तदक्तिणे aged पिद्ध्णम द्धिशोधने |

एतयोमष्डलयोः क्रमेणाचतङुशादिभिरचनमाह व्याघ्रपात्‌

afauyat ara मण्डलद्रयमेव | उन्तरोऽक्नसंयकतान्‌ प्रूवायान्‌ विन्यसेत्‌ कुशान्‌ | दक्िणे दक्रिणायां श्च सतिलान्‌ विन्यसेट्िजः |

श्ततादिगरदणं गन्धपुष्पोपलक्तणाथं वच्यमाणमव्छपराण- Tw! श्रचोदौचौभ्यितिलादिना व्ैश्वदेविकधर्मेण उत्तरस्य मण्डलस्य वेशवदेविकलं ज्ञायते दक्तिणास्यितलादिना Feaude

“a 4

१२ qo || Men खाडदिनापराहसत्प्रकर शम्‌ | Wy

दक्षिणस्य fora) say गन्ध -पुष्य-यराजवविशषरैः प्रागयेः ary Mya उदद्युखो वा यन्ञापवौतौो दक्तिणं जान्वाच्य ॐवेश्वदेविक- मण्डलमचयामि caw: fad मण्डलमच्येत्‌ एवं गन्ध-पुष्यति- लेदिगणभ्नेदं च्णा्ः gig efaurge: प्राचोनावोतो सव्यं जान्वाच्य ॐपिच्यमण्डलमचयामोति दज्तिणएतः fed म॑ण्डलमचेयेत्‌ नाद्य Wem मण्डलाचेनान्तं किञ्चिदधिजरेषषरितसुक्तं नागरखण्डे प्रणम्यामन्तिता ये AS जाद्यणेन्तमाः | श्रानोय कुतपे काले तान सवान्‌ प्राथयेत्ततः श्रागच्छन्त्‌ मदाभागा seat ALAA: ये यत्र विदिताः आदधे सावधाना भवन्त्‌ ते ayaa ततः कला faders प्राथयेत्ततः। ये मया मन्तिताः ya पितरो माद पच्तजाः रित्य पिदकायषु सावधाना भवन्त ते एवमभ्यच्ये तान्‌ सवेस्ततः Fat प्रदक्षिणं | जानुनौ तले न्यस्य ततश्चाष्ये प्रदापयेत्‌ | मन्त्रेणानेन राजेनद्र सपुष्याक्ततचन्द्नेः | ayaa med मया दत्तं द्विजोत्तमाः पादप्रचालनाथाय waar मम मियं एवमुक्ता ales safes ततःपरम्‌ | agar प्रिपेदभान्‌ विश्वेद बान प्रकौन्तयेत्‌ श्रपसव्यं ततः wal दभसिलसमन्ितान्‌ |

दिगणान्‌ प्रतिपेत्तत्र पिद्टनु दिश्य चात्मनः 149

LSE चतुवेमेचिन्तामखो परि्ेष खग [९६ wet

एवमभ्यसितयो SATIS HHUA सौर- घुराणे |

Talqana: पादावचिते मण्डले Wa! मब्छ-पद्मपुराणएयोरपि |

श्रखताभिः सपुष्याभिस्तदग्यच्यापसव्यवत्‌ |

विप्राणं लालयेत्पादानभिवन्द्य पुनः पुनः

शरदताभिः सपुष्याभिरिति देवमण्डलाचेनं देवधमेयक्लात्‌ |

एतच faa, श्ुष्यरित्थादिकस्य पिच्यमण्डलाचनस्येषलुच्षणणाथे = + अरपसव्यवदिप्रालां क्षालयेत्यादाविति पिच्यघमेकलात्‌ पिच्यविप्रपाद- weed ar | तच्च पुष्वेभाविनो वैश्वदेविकपादप्रचालनस्योपल- GU तत श्रादावत्तरताऽवखिते मण्डले Fue विकविप्रपादप्रचालनं कन्त तथा ब्रह्मनि |

पादयञ्चेव तथाष्येञ्च देव Neat प्रदापयेदिति। वाराद्पुराणेऽपि।

खा गतं हाध्यं -पाद्यञ्च दद्यादभासनं दिजः |

वेश्वदेक्छते पूवे तर्पयिला Barat ब्रह्माण्डपुराणे

ददं वः पाद्यमध्यंच चतु्यन्तं निवेदयेत्‌ | पादप्रचालनमन्तो ayia |

श्नोदेवोतिमन्हेख Wasa प्रदापयेदिति | vfaararrasty |

RB we |] Bene खाङूदिनापराहृदछख प्रकरणम्‌ | Cleo

प्र्षालयेदिप्रयादान्‌ शर्नेदेवोरिति तवचा

पादप्रच्ालनं Faq खयमेव विनौतवत्‌ i स्थां wat खयमेव wear कचेन्तरलापोति aq पादप्रल्तालनप्रयोगः। यज्ञोपवोति efaat जानाच्योद्‌- We. अन्नोदेवोरभिष्टये श्रापोभवन्तु पौतये शयोरभिखवन्त्‌ इति मन्तसुचाग्यं yeu श्रा व-संन्चका fader इदं वः पाद्यं rer नमः इति प्रयज्येकोकस्यैव ब्राह्मणएस्योत्तरमष्डलावखापितासनाप- faze मण्डलमाक्रम्य तिष्ठता वा खाचारानुसारेण गन्ध-पुष्याच्तत- कुभ्रजलेप्ये मञ्जलि देवतीर्थेन पादयो निनोयान्येन जलेन पादौ प्रचा- SAA अज चकारेण पादप्रचालनानन्तरं श्रचनं श्रष्येदानं खबच्यते 1 श्रत: प्रत्येकं मन्ध -पुष्याच्तेवच्छमाणप्रकारो्ट पादादि Agri सदख- शोत्यभ्यच्य गन्ध- पुष्याच्त-करुश्रादिप्रश्स्तद्र यभिख्रजलपूरंन यथालाभं सुवणादिपाजेण पाद्यवस्रयागवाक्य सुच्ाया्ं द्वा “मष्डलादन्तरे ओेदे दद्यादाचमनोयकमिति लौगातिस्मरणान््ण्ड लादुत्तरत उप- विष्टानामाचमनोय दद्यात्‌ | ब्राह्मणेश्च तथा चान्त्यं यथा तदाचम- aia पादप्र्तालनेादकेन संबध्यते तत्सङ्गमे नारदौखपुराखे दोषाभिधानात्‌

यच्राचमनवारौोणि पादप्र्तालनेदकैः | सङ्गच्छन्ते बधाः AAT तत्‌ eae इति

अचादतुः we-fafeat |

पाद्या्याचमनोयोदकानि द्वा ब्राह्मणान॒पसंगटञ्चापवेभ्येदासन- मन्वालभ्येति |

१९८८ चतुवगंचिन्तामशे परि ेषखण्डे [९३ Soy

(श्ाचमनोयोदकंः श्राचमनाथेसुदकं | ‘sua’ दक्तिणकरेण होला, “way वामदस्तेन श्राद्ध देभरावस्थापितमासनसुपस्पश्छ, तचोपवेशयेत्‌ श्रथ वैश्वदेवोकन्ाद्मणानामा चमनोयद्‌ानानन्तरं दकचिणएमण्डलावस्थापितासनेषु पञ्िमादिप्रागपवग पिच्यादिक्रमेणो- दद्छखोपविष्टानां दकिणासुखः प्राचौनावोत्यवाचितसव्यजानुः पिच्यन्राद्यणानां पाद्यादिदानमारभेत। रेवताप्रकरणोक्रदिव्य- भानुष-पिचभेददृ ष्टिन्यायात दिजः सामपास्यपिटरूपेण, क्तनियो हविश्रदास्ययिटशूपेण, वेश्यस्वाज्यपास्यपिटरूपण, uzq स॒काल्या- ख्यपिदर्ूपेण सवान्‌ fogs ध्यायन्‌ कोत्तंयंश् ब्राह्मणादिः काऽपि वा आद्भूकन्ना पिद-पितामदद-प्रपितामहान्‌ क्रमा दसु-द्र दित्यदूपेण नद्य -विष्ण-महेश्वररूपण वा प्रयु्र-सङ्कषण-बासुदेवरूपेण वा मास- ठंवत्रशूपेण वा ध्यायन्‌ कत्तयंख पाद्या्चैनाष्ये-सङ्ल्य-दभा- सनदानादरौन्‌ सत्वान्‌ Geary पदाथान्‌ कुय्यात्‌। aq “नाम- गोच frau प्रापक दव्यकव्ययोःः इतिवचनात्‌ “सम्बन्ध- नाम-गोचाणि पिद्धृणां प्रतिपादयेत्‌” तिवचनाच प्रत्येकं पिचादौन्‌ गोच-सन्बन्ध-नामभिः सनुष्य तैः सङ्गत्य यथोक्तविभागेन संबद्यन्नैरेक श्राज्यपादिनामभिः ahead गन्ध-पुष्प-तिल-कुश-जलपूणेम्जलिं पि्यस्येकंकस्य ब्राह्मणस्य पादयो निनौयाभिवन्द्यान्येन जलेन पादौ प्रचालयेत्‌ तत्र प्रयोगवाक्यं | अन्रोदवोरित्याद्यचाय्यं Saga गोरा श्रस्मत्पितरोऽसुकशमाणः सपतौोका वसुरूपा दृद वः पाद्यं खधा नम्‌ दति fae स्थाने, waited रिव्यु Ta oP HYRMAT BAd- पितामदा चअसुकश्दाणः Bulan Rear gz वः पाद्यं खधा

१९ ge] | eRe ्राददिनापराहल्द्यप्करणम्‌ | UTE

va इति पितामदस्थाने, शन्नो देवोरित्यादयुचाय्ये ॐश्रमुकगोचा श्रसत््रपितामष्दाः अमुकशमाणः wala. आ्रादित्यरूपाः इदं वः पाद्यं खधा नम इति प्रपितामदस्याने ससुखारयेत्‌ |

ay यथोक्रप्रकारेण शन्नोदवो रिति मन्त्रान्ते ॐअसुकगोचा अ्रस्मनमातामदाः श्रमुकशमाणः सपनोका वसुरूपा; इदं वः पां खधा नम इति मातामदस्थाने, शनोदेवोरित्यादिमन्त्सुच्चाय्ये ऊॐश्सुकगो चा wana: मातुः पितामहाः दति area श्रमुकशमाणः सपनोकाः रुद्ररूपा: ददं वः पाद्यं We नम शइ्ति प्रमातामदस्थाने, श्रय तथैव शन्नारेवो रित्यादिमन्तं परिवा ॐमु- कगोचा श्रस्मद्‌ रद्ध प्रमातामदाः मातुः प्रपितामहाः इति वाभिघा- यामुकशमाणः avatar च्रादित्यस्ह्पा इदं वः पाद्यं Gur नम दति ढद्ुप्रमातामदस्थाने समु चारयत्‌ |

पादप्र्ालनानन्तरं गन्ध-पुष्य-तिजेवच्यमाणप्रकारेण मूद्धा- दिपादान्तं पिढभ्यः eet foe इत्यादिना मन्त्ेण प्रत्येकं क्रमात्‌ पिद्वगौयत्राद्मणानचेयेत्‌। एवमेव नमे वः पितर इत्यादिना मन्ते मातामद्वर्मोयान्‌ तदनन्तर गन्ध-पुष्य-तिल-कुशादिप्रशस्तद्रव्यमि- IAs यथालाभं राजतादिपात्रेए पाद्यवत्‌ प्रयो गवाक्यमुचाय्यं पाद्यक्रमेरेवाध्ये दत्वा वेश्वदेषिकमण्डला इन्तरत उपविष्टानां दिजा- नामाचमनोचं दद्यात | तेऽप्याचमनोद्कपारप्रचालनेदकान्यसकङ्ग- मयन्त च्राचमेयुः |

श्रथ मण्डलाचन-पादप्र्षालनाद्याचमनान्तपदा्थापयक्रदर aT नतिनिपुणशिष्टसम्परदायान्‌सारात्‌ तत्तन््रण्डलेपरि नि्चिपेत्‌ ततो

१९९० चतुवेमेचिन्तामशो परि शेषणखम्डे [२६ we}

दभपाणिर्दिराचम्येत्यादिवच्छमाणक्रतुवचनाद्यजमानेा ब्राह्मणचरण- च्तालनेदकषंसगेमकुवेन्‌ खपाद प्रल्षालनपूवेकं दि राचम्य age: सर आद्ग्डभिमामत्य आखद्धसिद्धिरस्िति भवन्तोन्रुवन्तिति ब्राह्मणान्‌ त्युक्ता Aare आद्धसिद्िरिव्युक्तं तदुपवेशनाथेमासनान्युपकल्पयेत्‌ | तथा थमः

ततः सिद्धमिति प्रोच्य कल्पितेष्वासनेषु च!

श्राष्वमित्यादिनेात्तरेण सम्बन्धः | दति ब्राह्मणडह्धानादिशाद्धसिद्धिवाचनान्त | श्रय ब्राह्यमणोपवेशनायथंमासनेपकल्पनं |

Seta: |

तच्रासनानि देयानि faataa ai: सद

प्रथवं, waaay तिलतेलेन दौपिकाः

तच wget श्रासनानि देयानि an: सदितास्तिलाख देयाः

miguel प्रतेपणोया इत्यथैः पथक्‌ परयगेकेकस्यासनस्य समोपे एकंका दौ पिकेव्येवन्ताः देयाः, way Zale विपरिणएतस्यानु-. ay: अथवा तेव्वासनेषु saa प्रथक्‌ ga: सद तिला देया इति संवन्धः | तिलतेलग्रदणं घना दि प्रशस्ता पल्णां वसादय प्रथस्त- खेदनिटतत्यथं श्रासनानि प्रशसततरलात्‌ सति सम्भवि कुनपा- ख्यकम्बलमयानि दषोष्पाणि वा देयानि yaad तेषां ATRIA Safed, तदलाभे प्रशस्तचेतकम्बल- श्रो ादिदा₹्‌- wate तदलाभेयनिषिद्धरारुमघाणि | श्रासन विशेषे fadware aw: |

twa] aise खाददिनापरहछय पकर शम्‌ | १९९६६

aaa भिन्नमाक्तं पालाशमेव च, लेावद्धं earn वजयेरासनं बधः tren ग्डन्यश्च, ‘fre’ स्फरितं , यत्किचचित्‌प्ररुतिकस्यायं निषेधः \ ‘are विभौोतकमय॑ पालाशं ' faces "लेादबद्धः कालायसपटिकाकोलकादियक्ं | श्रनेन सवायसस्य सुतरां निषेधः खचितः। डेदथन्दश्चाप्रथस्तसोसकादिघादपलच्णायेः ‘aa’ ूपिकामयं 1 शदेववजये दित्यन्वयः | कालिकापुराणे sufea fasta खाने पिच्य इएद्धियोजिते gaat faery श्रभिन्ने लेाडवजिते दाता खासने पृते विप्रानवेशयेन्धधोः | aaa खमाचान्तान्‌ प्रविष्ट पवमव तु टैविकपैदकासनस्ापने प्रकारभेदो देवलसति-करूमेप्रराणएयोः | ये चाच fadgarat fam: पूवं निमन्छिताः प्रा्युखान्यासनाग्येषां fi ददभपरितानि दक्िणामुखयुक्रानि पिद्धणामासनानि दक्विणभरैकदभाणि प्रोक्षितानि तिलोदकं; meas दकिणासुखयुक्तानोत्यत् Faw दषो-पोटादिषु सुखखानोयकल्यितावयवाभिप्रायेण, कम्बलादिषु दश्रादिरूपायाभि- प्रायेण प्रयुक्त इति वेदितव्यं, दिदभपडितानि' मरत्येकमुपरिख्खा- पितपूवीगरदभशिखायगलानि, दकिणायैकदभाणि' उपरिखापित- दिणयैरकेकदभेश्खिनि |

१९.९६ चतुवंगेचिन्तामशो परिःग्ेषखग्डे [९९ wel

मराभारतेऽपि say प्रत्य आआद्धकन्तारं निमिं प्रत्या कुरु चैनां पवभोषा भव VATA | त्वं रवे दति शषः!

तथा दानध्मषु BAA | saat महाप्राज्ञ विप्रानानाग्यप्रूजितान्‌ | दलिणाट्तिकाः सवा gal: खयमथाकरोत्‌ दक्षिणाग्रास्ततोदभा विष्टरेषु निवेशिताः areata विप्राणां ये तन्नमुपसुज्ञते | ‘Tra’ श्राङ्धानन wee प्रवेश्य “पूजितान्‌ पूजादान्‌; श्रद्ननाभ्यञ्चनादिभिरलद्भुतन्वा दकिणटन्नोनि शिरांसि चासान्ता दत्तिणादृत्तिकाः द्तिणस्यान्दिशि कतोषा दत्य्थः, दक्तिणएबाड- भागे wane: इति केचित्‌ विष्टरेषु टग्याद्यासनापरि दिजपा- zy waar दक्षिणाया दभा निवेशिताः श्रतोलिङ्कदर्भना- दन्येनाप्येवं कन्तव्यमिति गम्यते तानि चासनानि तथा विविक्रामि स्थापनोवानि यथा तचोपविष्टानां ब्राद्यणानां परस्परस्य स्यात्‌ | ततवा कतुः | दभपाणि्दिराचम्य लघवासा जितेद्धियः | परििते ut देशे गोमयेनोपलेपिते दकतिएा प्रवण सम्यगाचान्तान्‌ प्रयताञ्छचोन्‌ ्रासनेषु सदर्भषु विकिकरषुपवेशयेत्‌ लघुवासा" म्र्ालनेन मलादितगौरवरदितव स्तः

१५२ अ०।] आडधकल्पे चाददिनापराकृञ्चलय पकर शम्‌ | १९९७

ati “परिचिते, परितः पटादिन्गऽवरणद्रव्येणादते ‘fafa’ उपविष्टानामन्योन्यस्पश्परिहार्षमान्तरालवतसु se’ गताथं रच हेतुमाड गाग्धैः | सभे स्पे भवेत्पापमेकपङ्किनियागतः होनडन्तादिपङ्कौ तु ga तस्मात्‌ विवेचनं यावत्‌रृतवोद्यत्तमरन्तानां एकपडङमत्ापविष्टद्ोनटन्तस्यशे भवेत्‌ तावन्कलस्तेषामप्रायत्यं श्रप्रयतानान्च AAG व्यवदरतां तेरा प्रत्यवायः | Waa कमणा FQ च्त्युभय विधपापं स्यात्‌, चरतः कारणा दिवेचनं awa. ag दोनटेतला निद्धारणे सत्यासनानां तननिद्धारणे तु we taf पङ्कभेद साघनान्याद्‌ दस्यति; | एकपडक्तेपविष्टा ये स्पृशन्ति परस्परं भस्मना BANGS तेषां सद्र भवेत्‌ परस्यरास्पशनमन्तराले भसमलेखाकरणकत्भयमिद पङ्किमिद- साघनवेनापटिष्रं वादस्पत्यरूति-प्रभाष्खण्डयोः | श्रप्निना भस्मना वापि स्तम्बेनाणदकेन वा ¦ दारमंक्रमणेनाप पद्किमेदः प्रकोत्तितः स्तम्बं" गरम, स्तम्भेने ति क्वित्पाठः, दारसंक्रमणञ्चेति साधनदयं | RAW मागः | इति ब्राह्यणो पतेशनायथमासनापकल्पनं ¦ अथ AUG |

AEs चतुग चिन्तामणे परि रेघखण्डे [५२ we |

` तचारतमनु-ट दस्यते | श्रासनेषु तु mag वदितृ एयक्‌ प्रथक्‌ | उपस्यष्टोदकान्‌ सम्यग्‌ विग्रास्तानुपवेभेयेत्‌ aay स्थापितेषु ‘afer’ दभंत्तरेषु एयक यगिति प्रतित्राह्यएं विविक्रतया ) (उपस्यष्टोर्‌कान्‌' छताचमनान्‌ | वाराद-विष्एयुराण्योः | पवित्रपाणिराचान्तानासनेषुपवेशयेत्‌

aq fanqate srarafa: | पाणिपाद सुखाद्रश्च खाचान्ताः सुसमादिताः तेव्वासनेष संस्थाप्या विप्रास्तेन क्रमेण तु 'पाणिपादसमुखेष्वाद्राः अ्र्रष्कप्र्तालनाचमनसंलग्रजलाः' यावन ख-पाणि-पादमाद्रंतां जद्दाति तावद विलम्बितसुपवे शनोया इत्ययः) तथा विष्णः aque विप्रान्‌ gala खाचान्तान्‌ यथ्छयो विद्यं करमेण कुशोत्तरेष्वासनेषृपवेशयेत्‌ 'यथाग्रयोविद्यं' विद्याबाह्ल्यानसारेण एतच तपेषवाड्- द्यादौनासुपलच्षणथें | यत श्रा सुमन्तः | विद्या-तपाधिकानां वे प्रथमासनसुच्यते | एकपडमक्टेपविष्टानां समं गन्धादिभो जनं प्रथमः प्रथमस्थाने स्थापितं गणेश्च He | ्न्यदन्येषाङ्गन्ध-पव्या- दिक mie चान्नं सवषां ‘aw aed, नोत्छष्टापशष्टरिभागेन विषमं देयं

१२ i] sea अःददिनापराहृ्.ग्यप्रकर णम्‌ |

आश्रमविश्षेणापग्यासनादानाद्‌ यमः | यस्य वे यजमानस्य नागे ys यतिस्तथा | अनिष्टमद्ुतं तस्य रते THAT गणः तस्मादय्ासने भोज्यो यजनां संयतायतिः | श्रोचियो ब्रह्मचारो वा यज्ञस्तेन लुप्यते उकतकमातिक्रमे रोषमाद सुमन्तः | sey विद्यमानेषु aera भवेद्वर | दुष्कुतं Wa Wea श्राटुषा वियुज्यते

१९८५

‘Sey Stay, MALTS’ अयोग्याय, "वर्‌" वरिष्टमासनं भवेत्‌। श्रयोग्यो वरिष्ठमासनं नाध्यासोतेत्ययः यदि पुनरध्यासौत ate पड्तयाः दुष्कृतं हरते प्राप्नोति “श्रायुषा च' जो वितेन, परित्यज्यते

हारौोतोऽपि। सन्तिष्टमानेष्वदहत्स॒ योऽनद्ायासनं श्रयेत्‌ | ग्टह्ाति मलं पङ्कुरायुषा वियुज्यते “सन्तिष्ठमानेषुः विद्यमानेषु \ मलः दुष्कृत यमः | प्रायेण we: खति-मन्तदोनो योऽग्रासन गच्छति सु ख्यभावात्‌ | नान्यद्भयं पश्यति Azer: दे दप्रनाशे नरकं सुघोर यो aa faata agate WUAARyt AAW: |

९,९०.६ चतु्ैगेचिन्तामशौ परिग्ेवखण्डे (ra |

eafe चाद्राति aft स्थितस्तु साऽआति qeqat मलकिच्िषाणि॥

श्ुरिस्यितः' श्रग्रासने खितः |

अंणापोदास्यतामित्येव यजमानाभ्यनुन्नातेनेवायासने Gaal नाननुज्ञातेन |

तया पङ्कपावनानन्तरं पेठोनसिः |

तेषामेकेकः पुनाति पद्धिनियुक्रो yeh सदसैरण्यपदतां तस्मा- शनानियुक्रोऽग्ासणं गच्छेत्‌ यदि गच्छेत्‌ Gea दरति cep |

awacty पङ्किदू षकेः उपदतां NE तेषां Garrat पङ्किपाव- नानां म्ये एकंकापि यजमाननियुक्तः खन्‌ मृ न्ययिमासने ससुप- fas: पुनाति पावयतौति,। we-fafaat | नानियक्रोऽग्रासनं गच्छत्‌ |

aq वेश्वदेविकानामादावुपवेशनं काय्य frre पञ्चात्‌ उच्छिष्टावलि प्रदस्तत्तालनं विसजन ञ्च वजयित्वा सर्वषां श्रःद्धौयपदा- यानां वेश्वदे विकप्रवकलात्‌ | TAS कात्यायनः |

देवपूर्वं राद्धं पिण्डपिटयज्ञव पचारः fos इति

कत्तव्य दति शेष; देवपूवैकलकारणमादतुः शङ्खलिखितौ |

देवादिभराद्भमात्मानं रन्ति पिद्रृणणामये नियक्राः पूवमुप- वेशिताः।

१३ we |] BSA अाद्धदि नापराहक पकस्णम्‌ | WES

हारोतेाऽपि। Sad देवमित्या तं fos विधोयते | तस्माटेवाते प्रवर्तन्ते तिष्ठन्ति द्यमरेषु

‘saa? wat Zan, तत्छम्बम्धिलात्‌ ara | wat हि पितरः, awgafearq कमपि wad श्रतः कारणाद fantasia श्राद्धक्रियाः ‘watt प्रारम्भणणोयाः तथा श्रमरेषु वेशवदविक एवं कमणि “तिष्ठन्ति संखखापनौोया cae: एवं कृते सति श्टनाख्य- ममङ्गलं कम मङ्गलरूपेणाम्दतेन कर्मणोभयतः परिवेष्टित मङ्गलमेष भवतोति भावः। उकरदैव-पिच्यपौषापय्येविपयेयदोषः “gare तदोहेतेत्यादि मनुवाक्छे दभ्ितः |

यमेाऽप्याद |

प्रासुरन्तद्ुवेच्छराड रें देवविवजितं तस्माच्छ्राद्धेषु wag fest पूर्वै विवजयेत्‌ देवं ud fragia पञ्चात्‌ fos यथाविधि qa frat निय्नानः चिप्र पश्यति सान्वयः

‘mat असुरोपभोग्यं चअरसुरनिवारकाणणं वेश्देवानां पूवे afaafaaata | श्रते वैश्देविकानां पूवेसुपवेश्नं पश्चात्‌ पिच्याणं तच यथाक्रमं पृवाभिसुखानासुत्तराभिखुखानां aaa तथा ब्रह्माण्डपुराणे 1

विप्रौ तु प्राङ्मुखौ दैवो दै त॒ wa निवेशयेत्‌ उन्तराभिसुखान्‌ विप्रास्लोन्‌ fray सवदा

विति वैश्वदेविकाथनिमन्तितत्राह्यणसंख्यायाः उपकदणाथे |

११९८ चतुवेगेचिन्तामणौ परि शेषखग्डे (RR we,

चौनिति पिव्याथनिमन्तितत्राद्यणएख्स्यायाः श्रतएव वाराद-विष्एपुराणएयोः agar भोजयेदिप्रान्‌ देवाना सुभयात्मकान्‌ पिद-पेतामदानाच्च HHA STITH ATA ‘suaraaty’ पिचादि-मातामदादिशाद्धदया्यं वैश्वदेविक दथसम्ब fea: | एथक्रयोः Afers: श्राद्धस्य करण नप एककेन पाकेन away AeA: "तयोः पिल-मातामदवगेयो; | माकण्डयपुराण HAUG | प्राङ्मुखो gage freq कुग्यादुदङमुखः | याज्ञवरक्यः पविच्रपाणिराचान्ताना सनष पवेशयेत्‌ दरौ दवे wise: fast उदगेकैकमेव वा विष्ण्रपि | टौ दैवे प्राञ्चखा चोन्‌ पिच्य Sewer एकेकसुभयच वा Wests at zi प्राक्रयः प्य बाह्यस्तु उदञ्युखान्‌ | भोजयेदिधिवदविद्वानेकैकमुभयच वा it रिष्एधमात्तरे | दौ दवे aaa: पिच्य एकंकमुभयच वा | उदु खांञ्च fesse ear विद्यागुएक्रमात्‌ |

१३ ° |] send आ्रद्दिनापराहृलछ्लल्प्रकर यम्‌ | १९८६ <

1तलदभवकोणेषु भ्रासनेषूपवेशयेत्‌ | कात्यायनोऽपि |

SAT एएचौनाचान्तान्‌ प्राञ्यखातुपवेश्ठ देवे युगमानयुग्मान्‌ यथाशक्ति पिच्य एकंकस्थोदञ्मुखान्‌ | उशना; |

कखा्रू-नख-रामाणः Tat देशे मराद्युखावरैचदेविका उदञ्खाः शषा दभासनेषु पवश्व दति | वेद विशेषे णोपवेशन वि शेषः शातातपदछति-प्रभासखण्डयोः |

दौ देवेऽयके विप्रो प्रा्ुखादुपवेशयेत्‌ | पिच्य ठरञ्चखास्तंश बद्ध्वय सामगान्‌ ware Ustafa: |

mya विश्वेद्‌ वानुपवेशयत्‌ वददिश्रत्छासनेषु foea cfau- qatar

"विश्वेदवानः वैश्वद विकान ब्राह्मणान्‌ म्राद्चखानुपवेशयेत्‌, ‘fogs’ पिच्थान्‌ ब्राह्मणन्‌, ‘efaugaw दक्िणएपूवाभिसुखान्‌। श्रयो पविष्टान्‌ कश्देविकानपेच्छ दल्तिणापूवस्यामा ग्नेय! न्द शि निवे- शितपद्घनेनुत्तराभिसुखान्‌ दू त्येतत्सुव ‘ga’, way इति शषः |

दारोतस्दत्तराभिसु खानां पिच्यत्राह्मणानासु पवेशनमित्यस्य we निन्दां छत्वा तेषां पूामिसमुखतया वेश्द्‌ विकानाञ्चोत्तराभिमुख्येनो- पवे शनसुक्तवान्‌ | एएभादुपस्यष्टाचमनौयान्‌ Let दक्तिणायेषु दर्भेषु प्राङ्मुखान्‌ ब्राह्मणान्‌ भोजयेत्‌ उदञ्नु खानिल्येकेन वा wesw

१२०० चतुरवग चिन्तामणो परि शेषखण्डे [१३ We |

atl दोतेभिसुखा fant भवन्तोति मचायणिः | तसात्‌ प्राङ्मुखान्‌ ब्राह्मणान भोजयेत्‌ श्र प्राधान्यादक्तिणाग्रदभलिङ्गाच पिच्यथा एव ब्राह्यणा विवक्षिताः | एकं तु मन्यन्ते तानुदङमुखान्‌ भोजय- दिति श्रथ्रतत्‌ पिव्याणामुदङममुखलं ana अच हेतुः प्राङ्क दशादित्यादिः। यत एते ब्राह्मणाः परंनिमन्त्णेन पिचादिश्थाने भक्तेन निर्दिष्टाः परिकव्यिताः ततश्च “निमन्तितान्‌ हि पितर्‌ उपतिष्ठन्ति तान्‌ fama” इतिवचनात्‌ ते क्रुगात्मकप्चिधिष्ठिताः सन्त उन्तराभिसुखाः fost कमे gait दक्तिणाभिमुखस्य यजमान- स्याभिसुखाः सन्तो feat भवन्तोति मैचायणिर। चाय्धामन्यते तसात्‌ पूामिमुखानेव भोजयेत्‌ वेश्वदे विका स्तु उदङसुखान्‌ यतस्ते द्क्िएादिगभिसुखस्य यजमानस्य कमं Had: आ्रादूरक्तकचिदेवाधि- छितत्वादभिमुखाः सन्तो TInt Hafan | बोधायनोऽपि

सदरीपक्रष्वासनेषु दौ दैवे चन्‌ पिच्य एकेकमुयत्र वा प्राडमुखा- नुपवे शयेत्‌ उद ङसुखान्‌ वा |

azaaa दिम्विरेषामिसुख्ये पच पत्ता भवन्ति! तच वैशदेविकाः

प्राडमुखाः frat उदडसुखा इत्येकः, वेश्वदेविका seen: faq: प्राडमुखा दति दितौयः, उभये उदडममुखा इति दतोयः, उभये प्राङ्मुखाः इति चतुथः, दैविकाः प्राङ्मुखाः पिच्याश्चाप्रयाभिमुखा दति पञ्चमः, एतेषु वैश्वदे विकार्ना प्राङमुखल्र पिच्याणाञ्चोदडः- मुखत्वभित्ययमेव पत्तोबङभिराश्ितः। “पद्‌ चिणन्त देवानां पिद्णमप्रदक्तिण” इति बोधायनबचनाद्यद्वद्‌ वानां क्ये तत्तव

egae i) wma धाड्धदिनापराशकसयप्रकरणम्‌, १२०६.

दक्तिणप्रचारेण कत्तव्य aay दचिणादिग॒पक्रमसुदगपवन वश्व- टेविकानां उपवेशनं काय्यं पञ्चिमेपक्रमं सवेदिगपवमंञ्च पैदकार्णा यत्त॒ waa, “दक्छिणाशखा ्रसोरन्न Uwe: way” ईति तच दचिणएबाड्कभागे den येषान्ते दचिएण्स्था दति विग्रद्ः। एतच्च पङ्कः पशिमेपकमप्रागपवमगन्वे घटते | श्तएव AAG: |

प्रतोच्यां ससुयक्रम्ब प्रायां निष्टा यदा भवेत्‌ $

दचिश्ासंस्यता gar पिद्र्ण्णं आद्धकमेणि mia पि्याणां प्राडम्मुखोपवेश्रनमाभित्येदं दचिणाखुखित- qr fares उपवे भ्रनप्रकपरस्त॒ अद्ु-लिखिताग्यासुक्तः |

नाद्यणानुपसग्द्योपवेश्येदासनमन्वालभ्येति,। श्रच ब्राह्मणोपसंहे saa चाकाङ्कितं विश्रषसुपवेग्रन- वाक्याद्‌ यमः।

शरासनं dow सव्येन पाणिना दक्तिणन ayuda” समाध्वभिति चोकरोापवेश्येत्‌।

श्लो केनेपके्ननवाक्यान्तरमपि Tare | श्रासध्वमिति तान्‌ ब्रूयात्‌ रासनं सस्पुशन्ेपि कृष्मपुराणेऽपि

तेषुपवे शयेदेतानासनं सस्पृशन्नपि आसप्वमिति aye श्रासोरंस्ते यक्‌ पथक्‌

AIA वाक्यान्तरमाद 151

ARoR चतुवेगेषिन्तामणो परि शेषखण्डे ` (१९ ° |

्रासछतामिति तान्‌ त्रूयादासन सस्युशन्नपि | उपस्तोणेषु GRA YRS परस्परं ‹उपस्तोरणषु" उपरि समोपे वा श्रास्तोणेदभंषु | खप्वेश्रने AAAS Va: Brey ततोदेवानुपवेश्य ततः faa समस्ताभिव्धाहतिभिरासनेषपवेशयेत्‌ sa पैटकाणमेवेापवेशन वयाइतय दत्यपराकं-सखूतिचद्दिका- काराभ्यां व्याख्यात तच विर्षाग्रदण। दुभयेषामप्युपवेशने BE तिप्रयोग इति खचितं | अन्वारभ्येत्यच जान्वारभ्येति परिता are णस्य जानुपस्पशनपूवेकमु पवे्ननं खतिचद्धिकाकारेणोकतं तन्न बह्धव्वेपि मूलसति पुस्तकष्वनु पलभ्यमानं कुतस्तेन समानोतोऽयं पाठ दूति विद्यः | श्रविमवादेन ब्राह्मणस्य किण पाणिं उपसंग्ट- हानाः शिष्टश्च कथंन दृष्टा इति, विययन्पुराफपि | Says खरित्यक्रा तान्‌ सम्यगुपवेशयेदिति | अच समन्तकमुपवेशनप्रयोगवाक्यं | Saya: खः समाध्वमिति वा श्रच्ास्यतामिति वा यजमानेनोचारण्णैयं। तदनन्तरं feacat रखमासखद दरति प्रतिवदद्धिरुपवेष्ट्यं एवं पिच्यादिश्राद्धाथान्‌ ATTA HATH EA Saya aT | तथा पिच्यादिश्राद्धाथंत्राह्यणोपवेशनं प्रतिपाद्या, AHI: मातामहानामय्येवं तन्तं वा Pasha | ‘a’ पिदश्राद्भायेदेवपिचयवत्‌, मातामदश्राद्धा्थानपि प्यम्डैव-

शय आर 1 STS ्राददिनापरडदछन्यप्रकर | Vacs

पिच्यान्‌ बाह्मणानुपवेशयेत्‌। श्रथवा पिच्यानेव एथगपवेशयेत्‌ देवां स्दभयच तानेव कल्पयेत्‌ | तदे तदाद, तन्त्रं वेति | वेश्वदेविकः विश्वदेवदैवत्यं कमे सदनाय भआ्राद्धदयाङ्गतां नवमिति माकंण्डेयपुराणे ब्रह्मपराएठे | तथा मातामदानाश्च तन्तं वा वैशदषिकं | एथक्रयोस्तथा चान्ये कचिदिच्छन्ति मानवाः श्रासनासोनानां कन्तव्यमाद BAA: | पविचपाणएयः स्व ते मोनब्रतान्विताः | उच्छिष्टो च्छिष्टसंस्पशे वजेयन्तः परस्परं ते विप्राः सवं zara: पिचरथाख पविचपाणएयो मोनत्रतान्िताः प्रमादसम्भवमुच्छि्टोच्छिष्टसस्यशं वन्नं यन्तः श्रा भोजनसमाेवैत्तैर- fae: चशब्दात्‌ आआद्भकन्तापि मो नब्रताचिते वन्त॑तेति गम्यते | प्रमादान्‌ मौनलेापे ठु प्रायधित्तमुक्तं नियमप्रकरणे। एतच पु्वक्तानां नियमानासु पल्णाथं। मोनत्रतान्वयस्य कचिदपवादमा यमः | ब्रह्मो याश्च कथाः ga: पिद्णामेतरौख्ितं ! एवसुपवेशितष्वपि ब्राह्मणस्वागतमतियिमपि ओआराद् पड वुपवेश- येदिति प्रागेवोक्तं |

दृति ब्राह्मणपवेश्नं | श्रथ एथिवोस्दुत्यारिशत्यं | तत्र॒ तावदासनेापविष्टानां ब्राह्मणानां परतः कुशोपछ्ता्यां शुवि यश्चापवितो mae sofa भ्रमादरुता विज्ञा ताएएचितलनिर्त्य्ं

६२०8 चतु्वभचिन्तामसौ घरि ेघसवण्डे [६२ zie}

चिलातिश्रयाथै वा प्रथमतः wetaread giz | यतः पण्डरोका स्मरणस्य प्रद चित्वापाकलमाद क्रतुः |

्रपविचः पविचोवा सवावस्छां गतोपि ar |

यः सरेत्युष्डरोकाकुं वाद्याभ्यन्तरः Wes: |

अनन्तरं एथिवोस्तुतिः Haat तथा मदाभारतोयश्राद्ध- कल्पे निमन्त्रित vafaare

स्तोतव्या चेद प्रथिवो निवापाश्यातधारिणो | वेष्एवो काश्यपो चेति तथैवेद चयेति

‘faara? पिदद वत्धत्यागे, यः शश्राख्योतः' प्रसतिप्तवयं द्र्य, तस्या- ures यस्मात्तस्मात्‌ पूवे एथिवोस्तोतया ‘fa’ करणे, वैष्ण- anfgaral Wat करणव्वप्रदशेनार्थं | ara स्तुत्यभिव्यक्यथे वरेष्ण- aaa aaa नामान्यद्धारणोयानि, श्राराधनवचनो वा स्तौतिः। तस्मिन्‌ ud प्रणवादोनि नमोऽन्तचतु्यैन्तामि वेष्णव्यादिनामानि प्रयोज्यानि | Samal नमः। Sanaa नमः, चयाथ नम इति तयेति कौनिवास-गत्या रित्यस्य writes | वारादपुराणे |

प्रणम्य शिरसा शमि निवापस्य धारिणीं | वेष्एवो काश्यपो चेति ्रचयेति नामत; एथितों प्रति वरादवाक्यमपि तचेव | प्रणम्य भ्िरसा देवि निवापस्थानमागतः। स्ववौतानेन Hau ary wer व्यवस्थितः |

os

# 1

१९० ।} wea श्राढदिमापराहलपर्करःमम्‌ ११९०५

afer लाकमाता कितिर्व्गी धरा मरौ श्मिः Jafar वं सिरा तुभ्यं नमो नमः धरणौ काश्यपो wey रसा ar चश्छः जगत््रतिष्टा(९) वसुधा त्वं fe भातनेमोऽस्त॒ ते। awa waza एथिवो नमोऽस्तु ते॥

ततः आद्धपरदें गयात्मकलं तदकदरेशखितं गदाघरञ्च ध्याला तयोश्च नमस्कारं sate कमं प्रवन्तयेत्‌

ASA ब्रह्माण्डपुराणे आद्धश्डमिं ग्यां याला ध्याला 24 गद्‌घरं | ताभ्बाञ्चेव AMG ततः WTS प्रवत्तेयेत्‌

(ताभ्यामिति saat दितोयायं "नमस्कारश्च मनोवाक्तायैवि- de.) तच वाचिकस्तन्नामभ्यां एवं कन्तः ॐभगवत्ये गयायै नमः। ऊभगवते गदाधराय नेम इति | श्राद्धारम्भात्पुवं जग्यमाइ प्रचेताः | श्रपसव्यं ततः Bal HAT मन्तं तु वेष्णवं | मोधचौ' प्रणवं वापि ततः आङ मुपक्रमेत्‌

तरष्णवमन्त्राः तदिष्णोः परमं पदभित्यादयः | बरह्मपराणे

उपवेश्य जपेद्धौमान Was तदनन्ञया | श्रय स्थल-खच्छविभागावस्यितयो; aay योदंशकालयोः

(९) जनात्ख्धतेति we |

१२०६ चतु वर्मचिन्तामशे परि शेषखश्डे ९२ qe }

गिष्टाचारप्रामाणेन GH कला ब्राह्मणाभ्यनुन्ञायदणाथे वच्यमा- णेतिकन्तव्यतायां wat कुर्यात्‌ |

aa attend श्राद्धं प्रख्य लिङ्गदशनं ब्रह्मपरा

कुशानादाय प्रागग्रान्‌ रोमकूपान्तरस्थितान्‌ |

wae इदि पप्रच्छ afta पिहतपंणं

श्रागयान्‌' पुरतोऽग्रान्‌ खाभिमुखोग्टतदिकसस्मखायानित्ययः | न्ामकूपान्तरखितान्‌” यज्ञवरादस्य बदिंमयरोमलादिदमुच्यते | मनसा ध्यातान्‌ खषोन्‌ “efe’ मनस्येव, पप्रच्छ great दोषः कालिकाखण्डे |

चष्रच्छन्‌ प्रचर यस्तु नरा विप्रश्च पाव्वेति |

aa प्रियं मत्ममुखा नाचरन्ति दिवाकसः दतिकन्तव्यता ब्रह्माण्डपुराणे

उभौ रसतो समो BAT जानभ्यामन्तरे सितो |

सप्रभयश्चोपविष्टान्‌ सवान्‌ vara दिजोन्तमान्‌

‘ana: विनयान्वितः, एच्छत्‌ | विनयाभिवयक्तये wider are | 'उभाविक्छारि ।' जानुभ्यां जाननेरन्तरं दावपि पाणो “eal समदेशो समसंस्यानो स्यितावाभिसुख्येनावखितो बद्धाञ्जलिं छवे- त्यथ श्रथवा "जानुग्यां समो" Tada Gade, जान्‌- नोरेवान्तरे wal एच्छत्‌ एतच संस्थानसुपविष्टसयैव सम्भवति | सप्रश्रयो ब्राह्मणान्‌ प्रच्छेदित्यनेन ब्राह्मणाभिसुखोभावापि ana

दति गम्यते ततश्च ब्राह्मणाभिसुख्येनेवमु पविष्टस्तान्‌ सवीन्‌ प्रछत सवप्रश्नपत्तश्च वेकल्पिकः |

१९ अ० i] श्राडकच्पे श्राडदिनापराहृलधकेरणम्‌ ९२०७

अरत एव कात्यायनः | wag पक्भिम्‌द्धन्ये एच्छति सवान्वेति

‘wafafa वडवचननिद्‌शात्‌ सवैप्रश्च विषयत्रमस्य विज्ञायते पङ्गिमुद्धेनि' पङ्कगदो, उपविष्टः पङ्कम्‌ दन्यः waa प्रति wa a एव प्रतिन्रूयात, सवान्‌ प्रति प्रश्ने सवं प्रतिन्नयुः | च्रसाघारण्येन तत्तत्पङ्किकन्तेव्ये कमणि योयस्यां पङ्क मूदधन्यः एव Wee तत्ततपङ्किस्धा एव वा स्वं प्रष्ट्याः।

WA श्राद्धकन्तुः WHAT ब्रह्मपुराणे | पिष्टन्‌ पितामदान्‌ यच्छे भोजनेन यथाक्रमं प्रपितामहान्‌ सर्वाश्च तत्पिट्श्चानुपुवे्ः | (पिद नित्यादिबहवचनं पुजा एवमन्यत्रापि समाचारानुसा- रात्‌ कंचित्‌ बहवचनं प्रयाच्यै। दिजेानत्तरवाक्यसदितं प्रश्नवाक्यं ब्रह्माण्डपुराणे | og afta vad एच्छ दिप्रान्‌ समाददितः | कुरुष्वेति तेरूका दद्याटभासनन्ततः अतर यज्ञपुरुषपरनब्रह्मरूपभरो विष्एस्मरणपृवकप्राणयामकितयातु- छानानन्तरं प्राचौन वोतो दकििणगरेषु दभषु पृवोक्तसंस्थानेन पिच्य- दिजाभिमुखमुपविष्टः शिष्टाचार प्राप्तेन वाक्येन परच्छरेत्‌ इद सर्वच परञ्नोत्नरेषु प्रणवपुवेकाः प्रयोगा विधेयाः तथा मदाभारते ओभमगवद्गोतासु | तसाद मि्युद्‌ात्य यज्ञ-दान-तपःकरियाः | प्रवन्ेन्ते विधानेक्ताः aad बह्मवादिनां

१२०८ चतुव चिन्तामखो परिग्रिषघष्ठश्ड {९१९ =

Tae तु ॐदद एथिव्यामित्यादि facefaaratss- मित्यन्तं निमन्लणप्रकरणे प्रदतं सङ्ल्यवाक्यमु चाग्यं युग्मदनृन्ञया करि दत्यन्तेऽनकोन्तयेदिति, श्रयमेव ra: रतिचद्िकाकारे- णावान्तरसङ्न्पशब्देनोक्तः प्रश्नानन्तरं Fala त्राह्मणेरभ्यनन्ञा ्श्वदेविकपुवेकं दभाखनानि दद्यात्‌ दभासनदानात्‌ पवं चिवारं ष्यः सप्रादिमन्त om: fara ag aah तरह्मपुराणए-वायुप्‌- राण -प्रभासखण्ड-भ विष्योत्तरेषु 3 पाप्मापड यावतोयमश्वमेधसमन्तथा | मन्त्र वच्छाम्यदं तस्मादम्तं ब्रह्मनिभिंतं i देवताभ्यः faery aerating va नमः खधायै खादाये नित्यमेव नमो नम इति श्राद्यावसाने sige fata जपेत्सदा | पिष्डनिवपणे वापि जपेदेनं समादित दति

श्न्यमपि प्रभासखण्ड-त्रह्मपराण-विष्णपराणोक्तस्य सप्ता चिःस्तोचस्य प्रयमस्लोकं ्राद्धस्यादि-मध्यावसानेषु ्रोचिवास्िरावन्यन्ति |

च्रमर्नोनां समन्तोनां पिद्रणणन्दो प्ततेजशां 1

नमस्यामि सदा तेषां ध्यायिनां योगचकच्तषामिति अन्ये तु व्यासक्तं मन्त्ान्तरमय्यनु कौत्तयन्ति |

चतुभिख चतुभिंख erat पञ्चभिरेव

ह्यते पुनदार््यां मे विष्णः प्रसोदलिति

अरचावसरे नोवोबन्धो विधेयः, “faeeqan वै नोविरितिशत- पयोयलिङ्गदश्नेन पिढ दैवत्यं ag नोविमता कर्तयमित्यवगमात्‌ |

= "क

oe

११ धा] शआ्राडकल्यं अाडदिनापराहसर्यप्रकरणम्‌ ! tok

भव्रियत्पुराणे

aatarg तथा alata daa दजन

स्यात्कन्ता नियतस्वेवं यावच्कराद्ध समाप्यते

तथा आद्धप्रक्ञतिश्डतपिण्डपिषयन्न प्रकरणणन्तवत्तिं “नो विं fda

नमा terafe करोति" दति काल्य।यनखचं व्याचच्तणेनापाध्या- यककंशेवमभिदितं | श्रच नोवोविखंसनविधानात्कमारश्मे नीवोबन्धः कन्ेव्य इत्यथाद्गम्यत दति इद निवद्धा चेयं वचनाददेविककमा- वसरेष्वनृन्मोच्यमाना पिष्डनमस्कारपय्यन्तमनवत्तते, नौोविनामाच तिल-ङश्राच्ितानां परिदितक्स्वत्तराञ्चलद शानां वामकरिसंलग्रवस्व- बहिभागेन सम्बेश्य गोपनं Sata श्रद्धालवः आरा इरत; "“निदन्धि सवे यदमेध्यवत्‌?” इत्या दिक तिलविकिरणे दभेयिव्यमाणं मन्तं पठन्ति, तदनन्तरं राथ प्रथमं वैशवदे विकप्रदेे sara विकिरेत्‌ | उक्त हि ब्रह्मपुराणे वरादरतं श्राद्धं yee यनां दैवर- चायं |

श्रत्ततेदवतारक्तां चक्र चक्रगदाधरः |

अ्ततास्तु GTA: सवदेवास्तसम्भवाः

रचन्ति सवां feacuta cara निर्भिंता fea |

देव-दानव-दत्येषु यक्त-रक्तःस्‌ चेव fei

दि कञ्चित्‌ तेषां कन्तु शक्रश्चराचरे

देवानान्ते हि cara नियुक्रा विष्एना परा

एवं सति श्देविकस्थानेऽपि तिलानामेव विकिरणं कन्त

त॒ यवानां तेषामनुपद शात्‌ तिकः क्रियमाणएमरैवं भवतोति 19:

१२९० चतु्व॑गचिन्तामओौ परिग्रेषख्दे [xa aie!

यदुपाष्यायककणोक्क॒तत्‌ पुराणापय्याले चनमूलमिति wa एवं वप्रे यवान्‌ fants Seanta परितस्िलान्‌ गौरसर्षपां ञ्च विकिरेत्‌ तथा माकंण्डेयपराणे | रतो त्रस्त पठेन्मन््ां सिल विकिरेन्महो | सिद्धाथकैश्च ware aig fe wat कलं ‘ae या तुधानादिक्ते fan: SIT | उपवेश्य ततो विप्रान द्वा चेव auras | पथात्‌ sige wae fate विकिरेत्ततः कुग्रासनं दल्वोपवेश्येति सम्बन्धेः। faa छष्णा ग्राह्याः | तथा भविश्यतपुराणे | सिद्धाथकैः छष्णतिलेः कायथैञ्चाणवक्तौरण | Se खया -वस्तानां दश्नञ्चापि यनतः विष्एधमनत्तरे | तिलावकिरण काथं यातुधानविनाग्ननं तथा | BIA Pal यातुधानविवजनं | तिज्ञैः Baa waa अथवा गोरसष॑पेः “sqaagu: fazer ये दूपाणि प्रतिमुश्याचरन्ति पराप्‌- रेनिपुरोये भयन्त्यग्निष्ठान्‌ लोकान्‌ प्रणदालस्मात्‌" | ““श्रपयन्त्वसुरा ये पिदरषदः उदोरतामवर vate उन््रध्यमाः पितर

+ +

१२ ee |] | _ ewe ्राददिनापराषटहन्यप्रकरलम्‌ | १८९९

सोम्यास श्रसु देयुरटका ऋतज्ञास्ते नोऽवन्त॒॒ पितरे वेषु 39 ईति } तथा |

frefa श्वे aztaaga- SAVY सवेऽसुर-दानवा मया ये राक्षसा ये पिशाच-गद्यकाः इता मया यातुधानाश्च स्वे tt एतेन wau सुसं यतात्मा तिलान्‌ किपे दिच्छय सषपांश afm पते दष मन्त्रस्तं वे दे भं रासा वजेयन्ति जरद्धाण्डपराएे तच सिद्धाथकान्‌ शमौ चिपेद्रच्ताऽपनन्तये | fea सवासु तिलान्‌ मन्तेणानेन निखिपेत्‌ tt frefat aa यदमेध्यवद्धवे- इताख सवेऽसुर-दानवा मया र्वा सि aan. सपिश्राचग्यका इता मया यातुधानाश्च सव्व दति द्वारदेशे तिल-कुशप्रलेपे मन्तः सकन्द प्राणाक्तः श्ष्टाचारे

Cue | तिला रचन्वसुरान्‌ दभा THAT राच्सान्‌ पङ्कः a श्रोचियो रकेदतिथिः सवर क्षकं इति आ्ाद्प्रदेशस्य परितः प्राच्यादिदिच मध्ये तिलावकिरणे

मन्त्रा; भविष्यत्पुराणे

९२१२ चतुवेगेचिन्तामणो परि गेषखग्ड [xg wet

श्रभ्निष्वान्ता; पिदगणणः प्राचो cay मे दिशं, तथा बद्दिषदः पान्त याम्यां ये पितरः खिताः प्रतौ चोमाज्यपास्तदरदुदोचोमपि सोमपाः | श्रधोध्यैमपि केणेषु विकारेषु सवे्रः रत्ताश्त-पिशाचश्यस्तथेवासुरदोषतः | सवतश्च धिपस्तेषां यमेार्तं करतु मे वायभ्यतपिदण्णञ्च दप्षिभ॑वतु weal द्येतान्मन्तरान्‌ यथालिङ्गं विभज्य प्राच्यादिदिक्त अध WE कोणेषु सवेतश्च तिलाज्विकिरेत्‌। तद्यया | afar: पिदगणाः प्राचो van मे दिशमिति wat तथा afeqa: पान्त याम्यां ये पितरः fear इति दक्षिणस्यां | प्तोचोमाज्यपास्तददिति प्रतोच्यां। उदौचौमपि Bram: इत्यु Za | autaafy tty विक्राणोषु waa: | रच्ोग्त-पिशाचभ्यस्तथेवासुरदोषतः सवेतश्चाधिपस्तेषां यमेारस्ताङूरोतु मे ¦ वश्यग्चतपिद्णाच ठश्निभवतु शाखतो दत्यघस्तादूष्यं कोणेषु way तिलान्विकिरेत्‌ | द्भाण्डपुराणे | | vate पिटसचस्य faa: सर्वतोदिशं | faaie प्र्तिपेन्मन्तसुचाय्धापदता इति

१३ अ०।] Aare ्राद्दिनापराछङंयप्रकरणम्‌ | १९१

्रस्याथैव देाऽपि तचेवोक्तः | दृदं आ्राद्धकाले तु Fas पिट्पूजनं aaa तत्‌ vaste पिभिः परिरक्तितमिति निगमे तु तिलादिविकिरणे मन्ान्तरमुक्रं श्रपदतासुरर्ां सि वेदिषद इति तिलान्‌ गौरसषंपांश आद्धभ्मो धनं पिकिरेदिति ‘ga’ निविड | रतिचन्दिकाकारादयस्त॒ fananargadfad परटितवन्तः | श्रद्ध तिलान्विकिरेदिति। aa प्रतौकेन weld मन्त्रं प्रदभित- वन्तः श्रपदता श्रसुरा रच्तांसि पिभाचायेच्वयन्ति प्रथिवौ मन्‌ | अचेता गच्छन्त येषां गतं मन इति | मन्लान्तरमपि ब्रह्माण्डपराणे। परितः पिद्टविप्राणमपेता यन्त्ितरयन | रसु इदेयरिति चापसव्यं विकिरेत्तिलान्‌ waa यन्तु पणयोऽसुनादेवपोचवः दयुभिरङाभिरदंभिचयैकर यमेददालवसानमसे दत्येकामन्तः | ad ईयुरित्येतः पदैरुप- ललित उदोरतामवर दत्यादिरपरः | तद्यथा | उदोरतामवेर उत्परास उन्दरध्यमाः पितरः सौम्यासः ad Sarat तन्नास्तनाऽवन्तु पितरे दवेखिति तिलादि विकिरणएान- न्तरं प्रमादोपजातस्य प्रमितस्य शङ्कितस्य वा माजोारादिदुष्टिदरोषख्य निरत्तये कस्िं्चित्याचे निधाय कुश्एदवत्यादिमिश्च मन्तितेन

६२९8 waa fanart af<auae [re qe}

अगुक्रनग्धृच्चणजलेन दुष्टदुष्टिनिपातादिदूषितः पाकः पूतो भवतोति सङ्धोच्यागेषपाकप्रोत्तणं wat ओआआद्धदेशासादितानन्या- नणुपयो गिनः कुश-कुसुमादौन Wart पदाथान्‌ Waa | तथा वशिष्ठः | इद्धवतोभिः gure: पावमानोभिश्च पाकादि प्रोत्‌

शद वत्यादयो Bern: | कन्दोगो यजमानः शद्धवतौभिः | यज्‌ व॑राध्यायौ garth: | वङ्चः पावमानौभिरिति wraaug- तत्पाक्ग्द्विप्रकरणेक्रानान्तरसमन्दोनां श्रादिश्न्दनान्येषामपि श्राद्धोपयोगिनां पृष्यारौनां ग्रहणं | श्रत एव ब्रह्माण्ड-भविव्यत्युराणयो; |

पष्यादोनां दणानाञ्च uted द्विषां तथा t

पराइतानां gare”) निधायाग्युच्तणं पुनः

ना प्रोचितं स्गशेत्किशचिद वे पिश्येऽथवा पनः

उच्चावचाः Ava, साधारण्यात्‌ प्रकीर्तिताः

-उदावचाः› श्रनेकेप्रकाराः | उक्तनिषधातिक्रमे रोषं प्रदभेयन्‌ प्रोचचणविधिमाइ याज्ञवरक्यः | wea जाति ददाति Wed भागघेयं स्यात्तस्मा प्रोक्तणमाचरेत्‌॥ दति एथिवोस्त्यादि कृत्यं | हेमाद्विणा गणश्रेणिशोभमानजरियाधुना वेश्वदेवाचैनसयेदं काण्डमेवं वितन्यते

(९) पष्पानामिति we |

१३ ।] आङधकस्पे खाडदिनापराषरय पकर A | १२९१५

श्रथ दभासनादयः पदाथाः |

ते ase देवपुवेकलात्‌ wd देवद्धिजेश्वनृष्टेयाः ततः पेश्थदिजेषु तच यद्यपि प्रयोगविध्यनमतप्रधानप्रत्यासत्यनुयदश्ड- पन्यायपय्ालोचनया दैवपिच्यक्रियासमवायिनः सवे ऽपि पदाथाः पदा- यानसमयेनानषटेया इत्यवगम्यते तथापि याज्ञवरक्याद्विचनप्रामा- प्ताट्भासनदानाद्याच्छादनान्ता दैवेषु पिश्येषु काण्डानुसमयेनानु- gen इति पुवैमेवोक्तं तत्र तावदहभासनदानं तचिकौषन्‌ जानुपातनं Hue | तथा Way:

दक्विणं पातयेन्जान देवान्‌ परि चरन्‌ सदा पातयेदितरज्नान्‌ freq परिचर्य लानृपातनानन्तरमासनदनाच पुवं दिजदस्ते जलं प्रकिपेत्‌ तया जान्ञवस्क्यः | पाणिप्रचालनन्दच्वा विष्टराथान्‌ कुशानपि यद्यपि चार पाणिप्रचालना्थमुदकं ब्राह्मणएदस्ते द्वा विष्टराथीः कुशा fe aaa देया इत्यापाततेऽपिच््दात्‌ प्रतिभाति, तथापि विष्टराथेान्‌ कुशानासने दल्लेति विष्टरायेधन्दप्रयोगात्‌ प्रत्येतव्य fafa समतिचद्दिकाकारः |

प्रतपएवाक्तं ASH | कदाचनेति प्रदद्यादासने दभान्र तु पारा कदाचनेति | प्रचेतसाणकरे |

द्भांखेवासने दद्यान्न तु पाणो कदाचन |

Ard चतुर्वमं चिन्तामणो परिशेषखण्डे [१३ ao |

पिढ-देव-मनब्याणां स्यात्‌ xfs: शस्तो तथेति

“रुषि” कलर: बरा्मणएदस्ते देव-पिढ-मन्‌व्य-प्रजापत्यभ्निनौयानां शद्धावाद्स्त विन्यस्तेषु aay ममेदं ममेदमिति देवादौनां wav: स्यात्‌

HAVA नागरखण्डे BA दभासनदानस्य वैफल्यसुकर |

EW तायं परित्तेष्यं नादभास्त॒ कथञ्चन |

योदस्ते चासनं दद्यात्तं दभ afgafsia: |

पितरे नासने aa प्रकुवेन्ति निवेशनं

यत्त प्रचेतसेक्तं ग्टहोयस्ते तु तान्‌ कुश्निति, तदपि मनसा

सौकुथेरिति व्याख्येयं तु ve ग्ह्ौयुरिति, wat विरोधः, देवखामो त॒ मन्यते! यः पाणौ दभंदानप्रतिषेधः श्रासनास्त- रणायदभविषयः यस्त॒ य्रदणएविधिः ane पय्यालोचनया पाणावेव विष्टराय कुशविषय षति तदयक्र श्रासनस्तरणाथानां दभाणणं विप्रदस्ते प्रदानाप्रसक्रः प्रतिषेधानव- काशात्‌ |

wl कुतुपाद्यासनापरि प्रदेयस्य शासनस्य प्रदेशविरशेषो ब्रह्माण्डपराणएे दितः |

शरासने चासनं दद्याद्ामे वा दर्िणेऽपि वेति।

वामेति ब्राह्मणस्य च्रासनावस्ितसख वामभागावस्िते श्रासन- प्रदे, एवं दक्विणे wa दक्षिण इति वैसखदेविकविषयं वाम दति पेटकविषयं तथा तचेवानन्तरमुक्तं |

Brea अडदिनापराहल प्रकरणम | WAS

१२ He |]

पिदकमंणि ara 2 23 कर्मणि zfau इति एतदासनं देवानां यद्यवसदिरदरभर्देयं faeut तु fraafel: s श्रत एव प्रदद्ादासने दभानित्यभिधायोक्रं काठके | द्वानां सयग दभाः fazuryg fae: सदेति बौधायनेन तु fata | प्रदक्तिणन्त्‌ देवानां िदणामप्रदक्षिणं | देवार्नां सयवा दभाः प्ण दिगण सले: # ufeat एति शषः | भवि्यत्पराफ | प्रदद्यादासने दभन्‌ पिद्रणां दगुण सिलेः “दिगृणान्‌, मध्यभङ्गन दि गणो छतान्‌ | अतएव शौनकः | अपः प्रदाय दभन्‌ दिगृणभग्रानासने प्रदायेति | श्रनेन मङ्गपयन्तं दिग णो कर्मुकं | रपः इस्तखालना था; ब्रह्मपुराणे वरादकतश्राद्ध प्रयोग खिष्टमलाग्रदर्भास्ठ सतिलान्‌ वेद्वादवित्‌ तानारोष्यासने तच ददो सव्येन वसनं | दिगुण्णौकरणन शिष्टानि परस्परं dant मूलान्याणि येषान्ते ‘fasta सव्येन उपविष्टत्राह्मणएवामभागे पिदरं fagut दति वदता बोधायनेनाथात्‌ देवानाग्टजव दृत्यभिदितं भवति

श्रत vase zeaia: | 153

१२१७८ चतुवेगेचिन्तामशौ परि शेवखण्डे [१३ ae

wT सव्येन वै छत्वा देवे दभाः प्रदतं द्विगु णानपसव्येन दद्यात्पिग्येऽपसव्यवत्‌ tt "जवः" देगण्यरद्िताः | "सव्येन सव्यस्कन्धस्थितयन्ञापवो तेन, “श्रपसब्येन' तदि परोतेन, “श्रपसव्यवत्‌' श्रप्रद्‌ चिणं नागर खण्डे चटजभिः सात्ततेदर्भः सोदकेदेक्चिणादिि। देवानामासन दद्यात्‌ पिदरणन्त्वन gam: | विषजनैरिंगकेदं भः सतिलेषामपाश्गेः | 'दल्तिणादिशि' ब्राह्मणस्य दत्तिणभागे “विषमैः” उ्षिमसस्यैः | तेन देवानां सममंस्येदर्भरासनं देयं प्रचेतास्तु वेश्वदविकासनदभाणां दानं प्रति ब्राह्मणसुपदिशन्‌ प्रतिग्रहमन्त्रमाद्‌। रेवे तु UMA: प्रदातव्याः VEER प्रथक्‌ | घमाऽस्नोत्यय मन्त्रेण ग्द्धोयस्ते तु तान्‌ कुशान्‌ धासि विशि राजा प्रतिष्ठितः ईत्यनेन मन्त्ेए यजषा Fy द्‌विकबाद्मणाः कुथान्‌ ग्यह्णोयुः भ्र ग्टहोयुरित्यश्छाथेः पूवमेव area) केचित्त धमासोतिपाटान्तरमाहः। तस्मिन्‌ पके अय मन्तः wate सुधमा aera ब्रह्मासि धारय चचाणि धारय विशन्धारय तेन लाचान्तः सकन्दयात्‌ इति श्रासनादिदाने दिङनियममाद क्रतुः | उद खस्तु देवानां faeui दचिणासुखः |

१९ च्य |] आाद्दकष्यं अडधदिनापराहृटत्यपरकरणम्‌ | १२९९

श्रासनाष्यादिकं दद्यात्‌ waa यथाविधि aaa विभक्तिविशेषस्तु श्रक्त्यासनयोः षष्ठोत्यादिना squat araa नित्यभित्यादिना Safar: पूवेमेव दर्भितः | वष्टो प्रत्य ना गरखण्डऽप्ुक्तं विभक्तया yaat तेषां ्रासनच्यु प्रदापयेदिति 1 दष्टिश्रादधे कतु दै ईत्यादिवचनावगते; आाद्ध विभागेन ष्यवस्यितै- विश्चेषां रेवानां नामभिरासनद्‌ानादिकं प्रदयं। तद्वमेतावद्चन- सन्दभसभ्यन्नो वैश्वे विकासनद्‌ानप्रयोग उच्यते veqar दक्िणं जान्याच्य यज्ञोपवोत्यन्तजेनुकरेा दिजदक्षिणएददस्तमुत्तानं निज- वामदस्तेन var जल-यवसमन्वितं दभेश्खिादयं खञ्वेवादाच पुरूरव -श्राद्र वसंज्ञकानां feet देवानां इदमासनं परूरव- श्राद्रवःसन्ञकभ्यो विश्वेभ्यो देवेभ्य इदमासनमिति ater द्विज- ee तद्‌्दकमासिच्य कम्बलाद्यासनदक्तिणभागस्योपरि देवतातौयेन तदभग्िवाद्यं प्रक्षिपेत्‌ विप्रोऽपि धम्मऽस्मिविभि राजा प्रतिष्टित दति यजरचाय्य सखासनमस्िति ब्रवात्‌ तथा नागरखण्डे | गन्ध-माखासनारोनां प्रदानेषु fear: सुगन्धोऽस्त॒ Beta चेत्यादि समुदादरेत्‌ श्रचासनदानानन्तरं दिजकरे जलमासिद्धेत। तथा चाश्वलायन-

WAGs | श्रपः प्रदाय दभेन्द्रिगुणसुग्रानासनं प्रदाय wa: प्रदायेति। दति दभासनद्‌ान।

RRO चतुसंगचिन्त मशो परि शेषखण्डे [१९४ He |

श्रय ठतोयनिमन्लण तया पाड-माव्छयारकर | श्रासनेधृपकतषु दभवनत्सु विधानतः | उपस्पुषटोदकान्‌ विप्रारुपवेश्व निमन्लयेत्‌ |

नन्वासनेषपवेश्छत्यनेन कम्बलादिमयासनापवेशनस्य निमन्त- षात्‌ पूवेकारतोच्यते ण्नदंभसनद्‌ानस्छेति aaa) war यदि कम्बला यासनापवेशनानन्तरमन्तरा दभासनदानं Hal निमन्त्रणं क्रियेत तदोपवेश्य त्येषा पूवकालताभ्ु तिबेष्येत मैवं भुक्ता गच्छदित्यादौ- भोजन-गमनयोः पदाथान्तरव्यवघानेपि प्रूवैकालताञ्रत विराधा- दशनात्‌) क्काप्रत्ययालुशासनमपि पुञकालतामाचे पुनर्वदित- पूव्रकालतार्या wear तस्यामपि तत्‌ तथाप्यचान्तरापदायोन्तर- विधायकवाक्यानुयद्दाथे व्यवद्दितायासेव पूवेकालतायान्तात्पय्यै परिकल्यनोयं शक्यते चासनश्रुतिसाधारण्ादनेन वचनेन दभासनो- पवेशनानन्तय्येम्यभिधातु | BAVA दभासनदानानन्तरमाद गद्य सङ्कदकारः। ततः wae aaa au: क्रियताभिति, aa तयति faarqare, matg भवानिति ee Qader, wreartate fan. gaan इति बोधायनस्तु fret देवेभ्यः ae: Ae दूति निमन्लणवाक्यं दभितवान्‌ ay faze zeta त॒ विश्वान्‌ देवान्‌ समाङ्येदितयस्य ब्रह्मपुराणवरचनस्य fags विप्रकरं ग्टहौला निमन्लणे छते सत्यनन्तरं विश्वेदेवाह्कानं कर्चव्यमिति arent ला निमन्त्रणे निरकगु्टदिजदस्तगरदणं कन्तेव्यमिति खतिचद्धिका- कारो भिदितवान्‌ तदयुक्तं अच निमन्तणद्पपदायाध्यादारे प्रमाण-

१३ अर!) | Ea श्राङ्दिनापराहछङ्घत्य प्रकरणम्‌| ARV

भावात्‌ ब्रह्मपरा दवानवरादयिष्य दत्यावादनं प्रकुत्य निरङ्ग्- ग्रदण्योक्रवान्‌ पदाथान्तरो पन्यासशुल्ये निरङ्ग्टवाक्ये श्रन्यसम्नन्धि- लेनानवभासा दावादननैवास्य सम्बन्धोऽवगम्यते | WAT. पूववत्‌ ब्राह्मण- जानुविन्यस्तदस्तनेवेदमपि निमन्त्रणं विधेयमिति दूति दतोयनिमन्लणं | HATS | तच्रावादनगतिधिप्रञ्रानुन्ञाः कालिकापराणे। रतच्तणाय तते देवान्‌ विश्वार्ष्यांस्तच योजयत्‌ |

रक्षणाय Bigeafa शषः। (तत्न योजयेत्‌" तेषु ब्राह्मणेषु श्रावा- इनेन सन्निधापयेत्‌। ‘aay तोयनिमन्तणानन्तरं केचित्त ब्राह्म- णानां पुरतोऽष्येपाचस्यापनानन्तरमावादनं कुवैते

तथा माकंण्डेयपुराण-विष्एपुराणणाः विष्टराथे कुशान्‌ दत्वा amity, विधानतः कुग्यादावाहनमिति |

नागर खण्डेऽपि | Tay सम्पत्याद्यभिधायावादनमुक्त | निमन्त्णानन्तव्न्त बद्धशास्तसम्मतमित्यारि aa | आरद छागलेयः |

विष्टरायष्टजेन्दभोन्‌ प्रदायापस्तथैव श्रावाहयेदनुनज्ञातेा विश्चेदेवाननुस्मरन्‌ श्रच दभान्‌ प्रदायेत्यनेन दभसनदानस्यावादनात्‌ पू्वकालता- यामभिधोयमानायामपि weir निमन््णानुष्टानेऽपि पूवेकालताश्चतिविरोधाभावः azarae: श्रनुखमरननिति विश्वषां दवानामुत्पत्ति-मदिम-खरूपाणि पूर्वीक्तानि अनुचिन्तयन्‌

* = Pe वतनन हि

PRR चतुवेगचिन्तामशो परि शेष खम्छे [१३ ऋर।

“शअरनुज्ञात <a सन्निघधानादावाद्याधिष्टानभावादरो fare तै खरे- विकेदिंजेरिति विशेषोऽवगम्यते say विष्एपुराणे HUA प्राज्ञा देवानान्तदनुज्ञया | तदनुज्ञयत्यावादनोयरेवाधिष्ठानग्डतदिजानुज्ञया | तथा यजमानकन्ते कः WAST Ga प्रश्नाभावेनुज्ञाप्रसङ्गाविरदात्‌ | WMATA: BRIA ब्रह्मपुराणे दितं देवानावादयिषे तं प्राह्करावादयेति निरङ्गष्ठ velar तु विश्वान्‌ देवान्‌ समाङ्कयेत्‌ | “निरङ्ग्ठमित्य्न दिजदस्तमितिशेषः। अन्ये तु विप्राङ्ग्टमिति पाटान्तरमाद्ः। दचिणाचारेण anafafa वचनाच दक्िणङ््ट- मिति ज्ञेयं ‘adiav निजदक्तिएकरेण vat) ्देवानावादयिषय sfa यजमानेन वेश्वदेषिकदिजान्‌ प्रति sa छते तं यजमानं प्रत्यावाद्येति ते विप्रा त्रेय॒रित्यथः। aa: waar देवानित्ये- तस्मात्‌ ua विश्वानिति पदं प्रयोज्यं यत AUS कात्यायनः | श्रासनेषु दभानास्तोय्य विश्वान्‌ रेवानावादविव्य दति च्छत्या- वादयेत्यनुज्ञात दति। vefa यजमानः, अनुन्नातोदटिज्ैः। aq चषटिश्राद्धे व्रतुर्‌्तः सङ्धोत्या वैश्वदेविक इत्येवमादिवचना- wary fra देवानिव्येतस्मात्‌ we करतुदक्तादिके 2 दे विशषां देवानां बिगशेषनामनौ तन्तच्छराद्कच्ी प्रसज्ये, ते इन्दसमासेनेति

१३ He || Bren खाद्धदिनापराह छत्यप्रकरणम्‌ | १२यद्‌

देवताप्रकररे वर्णितं fare विभक्येति विभक्तिप्रकरणे स्थितं | बह्धवचनान्ते चति देवताप्रकरण एवोक्तं इदापि विश्वान्‌ देवानिति बह्वचनान्तपदसामानाधिकरण्याथं तदन्ते एवेति गम्यते | तथा पारव॑एणदिषु पुरूरव श्राद्रवःसंज्ञकान्‌ विश्वान्‌ देवानावादयिष्ये दत्यःदि- प्रकारक प्रश्नवाक्यं निष्यद्यते i येषान्त॒ विशेषनामज्ञानं नास्ति aq faa देवानावादयिच्य इत्येतावन्म्ाचं प्रयाज्यं

सहितानां za-faeut आवादनप्र नोत्तरे प्राथनाविशेषञ्चादं पैटोन सिः |

zaiq पिदश्चावादयिष्य दत्यरुन्ञाष्य सोम्याः सन्तत्या agi करिष्यामोति अरनुज्ञाप्येति

सौम्याः सन्तति प्रार्थनानुख्पं सौम्याः सन्तिद्टेव दिजानां प्रतिवचनमनुमोयते | तया wana |

ततेऽनुज्ञापयेदेवांञ्च पिद्रश्चावइयिव्यामोत्यावादयेत्‌ | TAU सम्तित्यनुज्नातः va देवानावदयेत्‌ |

अनुज्ञाते दिजेरिति शेषः पिष्यलादखच्पि |

देवाश्च पिदंश्चावादयिख दत्यनुज्ञा्यावादयेन्‌ सौम्याः afa- यकत ya दे वानावादयेत्‌ |

ATE प्रश्नो यवदस्तेन यजमानेन काय्य इत्याद यमः |

यवदस्तस्ततो देवान्‌ विन्ञायावादन प्रति च्रावादयेदनुज्ञातेा विश्वेदेवा दत्युचा

मम ET नर्‌ ननन +, =

१२२४ चतुर्वमेचिन्तामशे परि रेषखण्डे ` १९९ wef

देवान्‌ विन्ना्येति वैश्वदेविकदिजान्‌ भविनयं यथोक्रप्रकारेन ृच्छेदित्य्थः | रच देवानां सयवा दभा दति परिभाषया सदभयव - area इति Ha तद्‌ युक्तता eae तेषामावादने सघनन कर्त" श्रावादनच्च प्रादचिष्येन काय्य श्रतएवेक्रं भविच्यन्यराणे | श्रावादयेदयरैरंवान पसव्यं तिलैः foes यैरिति दतीयया यवानामावाहने साधनत्वसुक्तं। तत्र वच्यमाणावादनाङ्ग्तविकिरणद्धारा श्रपसव्यभित्यनेन पिदव्यप्राद्‌- लिश्छविधानात्‌ प्रादक्तिष्धेन देवानिति चितं श्च विनाश प्रतिबन्धा्ं श््टाचारपरिपालनाय श्राजवेन WHA Ae TATA froma प्राञ्मुखापविष्टवैशवदे विकदिजसम्पखतया raat am यद्यपि प्रतिभाति तथाणदञ्चखलविधिबलेन सा त्याज्या wa fe कूमपराणे | ततस्वावादयेहृवान्‌ ब्राह्मणानामनज्ञया | उदञ्युखो यथान्यायं विश्वेदेवास इत्यु चा श्रच ह्युदद्यखतवस्यावादनभावनया साङ्गया सद सखन्धाऽवगम्यते शरत TAUB कायैः चायं वश्वदेविकपद्गिमूधैन्यमेकं तत्यङ्किभाजः wary वा प्रति काय्य | दत्यावादन विधि-प्रश्चानुज्ञाः | श्रय Aa: पदाथाः | तच माकण्डयप्राणे | पविचरकाणि दना तेभ्याऽनुज्ञामवाप्य च।

4

१९ wel] - Brewed खद्धदिनापराहलत्यप्रकर णम्‌ | १२०५

कुय्थादा वाहनं प्राज्ञो देवानां मन्ततो दिजः पविचकाणि' अष्य॑पाचखितानि, दत्वा दिजपाणाविति शषः | एतच येषां दिजाग्रतोऽध्येपाचस्यापनानन्तरमावादनं तन्मतेनेति वेदितव्यं (मन्दत दति मन्लेण | केन मन्तेरोत्यपे्तायामाइ याज्ञ॒द्वधः | श्रावादयदनुज्ञाते विश्ेदेवास इत्यृचा | ‘aaa श्रावाद्नं नाम देवतायाः खस्थानात्‌ Tae प्रति प्रेषणानयनं, तस्य प्रकाशिकेयम्टक्‌ '्यवरनउकोग्यति ब्राह्मण- दस्तमङ्गषट चच्य सखकरण्टितं कुश-यवं दिजानां पुरतोभुवि प्रदचिण विकौर्थत्यथैः | केविच्वावादनमन्त्े पठन्तो stayed warea- प्रकारेण यवविकिरणं कुवन्ति | तथा भदेयन्नः | विश्वेदेवास श्रागतमन्तेणनेन afar तेषामा गा दनं away श्िराऽन्तत दति दकिणएपदात्‌ प्रथ्टति भिरःपर््यन्तमित्ययः, amare aga | श्राद कात्यायनः | विश्वेदेवास आगतेत्यनयावा द्यावकोय्यं वि्वेदेवाः ्रटणतेमभिति sfqafa t ` विश्वेदेवास श्रागत प्ररणताम द्रमं दवं Safe zAer- याचा, श्रावाद्यः श्रावादनं Bat, तदनन्तरं विश्वेदेवाः प्ररणतेमं इर मे ये च्रन्तरिक्ते ये उपद्यविष्ट ये श्रग्रिजिङ्ा उतवा यजत्रा श्राषद्या-

स्मिन्‌ afefa मादयध्ये इत्येतामचं छताञ्जलिजपेत्‌ | 154

१२६ | "चतुव गै चन्तामसौ परि देष ण्डे leg qo 1

पाद्ममाव्ययोसत॒ पुराण्यारेतन्बन्तजपानन्तरं wan यव- विकिरणसमुऋ विश्वेरेदासं इत्याभ्वामावा्य पिकिरेदयवान्‌ | यवोासि धान्यराजख्वं वारुणो मघुमिधितः | fauna: सवेपापानां पविचग्टषिसंस्तुतं श्रचान्यामिति दिवचनात्‌ छग्द्रयमावादनसाधनलनेक्र्मिति गम्यते तदनन्तरं यवविकिरण यवप्रकाशनदारकश्च तदिकिरण यवेसोत्यादि Beaten: | यमेन तु विकिरणे प्रादचि्छं मन्तान्तरञ्चोकतं | विश्वेदेवाः प्ररणतेति ज्वादाय ततोऽक्ततान्‌ | श्रोषधय दति aay विकिरेत्त्‌ प्रदक्षिणं श्रच प्रतोकेन HAYA: समवदन्त सोमेन सद राज्ञा यस्म छृणोति ब्राह्मएस्तं राजन्‌ पारयामसोल्येव मन्तो दर्तः | न्मपुराणे चावादने मोनं Aaa: | ततो wa जपेन्मौनौ विश्वेदेवास रागत दितोयच्च जपेन्मन्त्रं विश्वेदेवाः उ्टणतेति जपेत्ततोयं मन्तन्त पौराणं Guage श्रागच्छन्तु मदाभागा विश्वेदेवा मदावसाः | ये aa विदिताः arg सावधाना भवन्त्‌ ते wa यस्ततोया मन्व उकः वेश्वद्‌विकोत्प ्तिविशेषनामान- भिन्नं प्रति वेदितव्यः, तथा विखेषां देवानां उत्पत्तिध्यानं नामानुकौत्तनं वाभिधायोक्तं भविव्यत्प॒राणे |

१६ qe |] श्राडकल्पे आददिनापराहद्त्यप्रक र्णम्‌ | १९२०

अजानन्‌ सलोकमेकन्त पठेदिप्रसमोपतः | सदेपेषु तु Way श्रादधेष्वादौ way: IST महाभागा इत्यादि wat “च्रजानन्निति वरशवदे-

fatgafd विशेषनामानि वा अजाननिति वासयेयं तथा शङ्खः ¦

नामञ्चैव तथोत्त्तिं fazal दविजातयः

wand Were ब्राह्मणानां खुमोपगाः(*) |

श्रागच्छन्त महाभागा इत्यादि अनेन चेतदिज्ञायते, यैरेषा-

मुत्पत्तिविरेषनामानि ज्ञायन्ते तैरुत्पत्तिमनुसमरद्धिविगरेषनामा नि प्रयुञ्जानैरावादनं का्यमिति। safrget “दच्तकन्यायां विश्वायां warenafa देवताप्रकरणे दशिता) नामप्रयोगञ्चैवं | परुरव-्ादरंवःसंज्ञका इत्यु चाय्यं विश्वेदेवा श्रागतेत्यादिमन्त्नो चारणं कन्तेव्यमिति मानवे श्राद्धकल्पे “विश्वान्‌ देवानावाहयि्ये wea नराद्यतेरभ्यनुन्ञातः “विश्वेदेवा warau-faazarar afeay दति यवान्‌ प्रकिरेत्‌ एतन्मन्लदयं लिख्यते विश्वेदेवा खताढध- तुभिदेवनश्रतः जुषन्तायु च्यम्ययः, विश्वेदेवास श्रस्विध एहि aaa श्रद्रुदः मेधं जषन्त aga इति aa वैश्द विकत्राह्मणा- नेकलेऽपि प्रतित्राह्मणएमावादनाठत्तिः सज्ञदावाडहनेनैवानेकत्राह्य- णाधिष्टाने देवतासन्निधानसम्भवात्‌ च्रावादनादूष्वन्त्‌ प्रतित्राह्मणं देवतासन्निघानात्‌ ब्राह्मणमेदेन देवताया अथेोपाधिकेामेदो भवति, तेनत्रादनात्तरकाले देवताराधनाथ यचद्यवारोपणएादिसन्िपत्योपकारकं

(९) समोपत aft we |

GAAS चतुवर्मचिन्तामणो परि ग्रेषखं ण्डे ९३ अ०।

क्रियते awa युरोडाशप्रथनादिवत्‌ प्रतिब्राह्मएमावर्तनौयं | सन्निप- व्योपकारके ्राठत्तिं विना ब्राह्मणान्तरे कायासिद्धेः। “विशेदेवाः UAT AAAI वादना AAS क्रियमाणा यारदुपकार कलेन सक्तत्क्रियमाण एव सर्वापकारजननसमरय भवतोति ata दति, इति मन्त्रादयः पदाथाः | इल्यावादनं अथोपञ्शन-संवेशन-पाद्यार्ध्वाचमनोयानि देवानां | महाभारते |

विश्वान्‌ देवान्‌ समाहतान्‌ We कुश्रासनं | मनसा निदिशन्‌ विदान्‌ प्रणिपत्यापवंशयेत्‌ इहासने मादाभागाः समाष्वमिति AAI | संवेश्रयम्ततस्तान्‌ वे सुखं dfanafa संवेशन मिद yaaa अन्तख विश्रानये quar नि- निमेषं शयनं | mad प्रयोगः | यन्चोपवोतो प्राद्युखो zfad जान्वाच्य श्रावादनविित- सन्निधानात्‌ दविभूजान्‌ शरशरासनसंना थपाणएोन्‌ मनेादरदार-केयुर- किरोट-करक-कुष्डलादिमण्डितावयवान्‌ परिदितमदादपरिधानान सरभिन्तानप्र्धनपरिक्रतान्‌ विविधमन्धानुलेपननेपथ्यान्‌ विजि- तजतर्ूपसम्य दुपदसितकंन्द्पदपान्‌ परतः पश्वनिव पूौपकच्यितं दभाषनं बुद्धा aging caret महाभागाः परूरव-त्राद्रवः- wnat विशरेदवाः समाध्वमित्यनेन मन्ल्ेणोपवेशयेत्‌ aa: ॐपर्टरव-श्राद्र वःसन्नका विश्ेदेवा दृद सुखं sfanafa संवेशयेत्‌ |

+ ~प

Wao] खाडकच्य खाङधदिनापराहृद्चत्यप्रकरणम्‌ | १२९९

केचित्त “दरदं बद्दि्निंषोदत माद्यध्वमिति लिङ्गादेतयारेव मन्यो विनियोगं मन्यन्ते | पाद्यादरौनि शोनकाथवणस्पोकते कौशिक प्रणिते श्राद्ूकल्ये ्वादनानन्तर मुक्तानि | श्रय यज्ञापवो तौ सा विच्योदपाचर- मभिमन्त्य विश्वेभ्यो देवेभ्यः पाद्यमध्यैमाचमनोयमिति ब्राह्मणदस्तषु निनयेत्‌। उदकपूणंपां “उदपा? उद्कपूरणञ्च “शन्नो दे बोरित्या- दिना मन्त्ेए कर्तं ) तथा पिप्पला दाथवणद्ध शनोदेवोरितिपूणे साविग्योादपाचमभिमन्त्य fort देवेभ्यः पाद्यमष्यंमाचमनोयमिति दिजकरे निनयेदिति 'साविचौः तत्स वितुवेरेष्धमित्यादिका afae- टेवत्या wa श्न्नादेवोरितिप्रतौकग्रदोतोमन्तः सं लिख्यते | शन्ने- देवोरभिष्टय भ्रापो भवन्त्‌ Tad शयोरभिखवन्त्‌ दति अथय विस्तरेणाष्येनिरूपणं | च्यानामार्दणोयानां पुरतः स्माननाथेः प्रशस्त खप्रह्ेपः। तज

्रव्यविशेषविशष्टो वैश्वदेवाष्य विधिवारादपराणे |

विष्टराथं कुशान्‌ दला सभ्यथ्याष्ये विधानतः |

यवाम्बना तं देवानां दद्यादष्यविधानित्‌

easy अर्याथे द्रव्यं पावे Sa wa यान्नवल्क्यादिभि-

रावादनोत्तरकालमव्येपाचसम्परणसुक्तं वैजवापादिभिस्वावादनात पूवकालं विष्एपराएऽपि पूवसुक्तं |

facta Hwa द्वा सम्पयथा य्य विधानतः |

कूर्ची दावादनं प्राज्ञो देवानां तदनुज्ञया

यवाम्बना देवानां दद्यादष्यं विधानवित्‌

१२९२० चतुर्गचिन्तामणो परि शेषसखणडे [ze qo |

मकण्डयपुराणेऽपि विष्टरार्थे कुशान्‌ दत्वा सम्पथ्थीर्धयान्‌ विधानतः पविचपाणिः eat तेभ्योऽनुज्ञामवाप्य कुय्याद्‌ावादनं प्राज्ञा देवानां मन्ता दिजः यवाम्भोभिस्ततश्चाष्यंः दद्याद वैश्वदेविके श्रचाध्यपाचोपरि पविचाणि स्थापनोयानोति वन्यते तानि पतिच,णि ब्राह्यणद्दस्तेषु द्वा ब्राद्यणभ्यश्चावादनानुज्ञां लचन्छा श्रावा- दनं कुव्यादित्यथेः इति xaufafastsarerafafer: BY Yass: | TA तावत्पाचख्खकाग्थता उक्ता ब्रह्माण्डपुराणे सौवणेराजताग्भाजमरिपाचाख्यापि वा | चर्यां संस्करोत्येव शएभम्पतच्पुटादि वा ‘atau? gau fafa, राजतः रजतसश्भुव | aq पिच्य एव कर्मणि प्रयोज्यं दवे तन्निषेधदर्भनात्‌ | तथा राजतमधिृत्य मत्छपराणे | शिविनेचोद्धवं यस्ममारतस्तत्पिटवल्लभं | WAFS तद्यन्नेन देवकाययषु वजितं 'श्विनेचोद्धवं" area | “aay aaa as दिरष्य- मभवदिति तेत्तिरौयश्तेः श्रश्रप्रभवलादेवामङ्गलं | श्रतएव पिञ्च एव कमणि राजतख aware व्रेजवापः | (९) पविचकाणीति wo |

१३ ] आद्धकस्पे चाडदिनापसाहृष्टव्य प्रज्ञरणम्‌ | १२३९

राजतानि प्रशस्तानि पिच्य देमानि दैविके | श्रपिवा ताघपाचाणि दैवे पिच्येऽ्यैकमेणि श्रचोन्तरा द्धंऽपि प्रशस्तानो त्यनुषज्यते | "आभो ताम्रमयं रसशास्ते कमलनार्जां ताप्रवाचिवप्रसिडधः। (मणिपाचाणि' माणिक्य-मरकत-स्फरिकादिरनरनिमितानि पाचाणि ‘gaya’ पलाश्पचकतानि पाचाणि। यज्ञियं" यज्ञियक्तमयं | पलाशाशचत्थो दम्बर -विकङ्कत-काभ्बग्य-विख्व-खदिर-शमौप्रस्टतयो य- fasa | शआरिशब्दादन्यान्यपि पाचप्रकरणाक्राणि पाचाणि संग ह्यन्ते | Seti’ Haar वत्तमानापद्‌शस्याप्यप्रापेऽय चरिते जडेतौत्यादिवद्धिधायकवाभ्यृपगमात्‌ चर््याथमित्यष्यं निष्यादयितुं 1 aa यद्य्यसंछ्छतैरपि पाचेरष्येखरूपं निष्यद्यते, तथापि तदि शिष्ट कन्तमसंछछतेने wea दूति तदथं संस्कारः क्तव्यः. सम्भाजेनासादन-प्रात्तण-पविचोपधानखशूपः। आसादिते चं पाते जलादिभिः सम्पृरणोयं | तर्‌ाद प्रजापतिः | Hat राजतं wig तासं मणिमयं तथा | afad चमसं वापि चर्याय grace: सौवणमित्याद्येकवचनमविवक्तितं | पाचानेकलस्य प्रतिपाच्च पूरण विधेवच्छमारेषु स्स्त्यन्तरवचनेषु शनात्‌ पाचानेकवेष्येकैकस्य प्रथक्‌ एक्‌ पूरणकन्तव्यतापर चैकवचनं | एतच पाचपरणं पाचयोा- दं भ-पविन्े निधाय anafafa पाचद्धिलसद्दितपूरणेति कन्तेव्यतावि- पिपूवकमाद याज्ञवल्क्यः |

ARRR चतुर्वगं चिन्तामणो परिशेवखण्डे [५३ set

यरैरन्ववकीयग्याय भाजने सपविचके | शन्नोदेव्या पयः fear यवोसौति यतां सूथा tt यपरैरन्वकोर्यत्यावादनेतिकन्तव्यताप्रतिपादकवेन पूवमेव व्या स्यातं श्रवा भाजने सपविचक इत्येतच्छन्भना व्याख्यातं | सपविचे भाजने कन्तवये व्रेश्वदेविकार्व्याथं aa शनेारेवोरभिष्टय दूत्यनयासा उदकं fafay वेसो तिमन्तेण aafafata t aa केचिदाद्धः। शरणो यदेवतिक्यादर््यवये AU पाच्यैकत्वसेव न्यायं तथा भाजने दति सप्नम्येकवचनमेवेाचितं विभत्वन्तरद्धिवचनमिति तदयुक्तं देवतिक्येपि तद धिष्ठानश्डतन्ना द्मणानेकल्वे प्रत्यधिष्टानं द्‌वताध्या- सादोपाधिज्ञे age पाचरभेद एव न्याय्यः नन्वेवं afe दित्राह्मण- aq एवाष्यैपाचदिवं ब्राह्मणापिक्चवे तु तदाधिक्यमपि प्राभ्रुयात्‌ भवेदेवं यद्यधिष्टानापाधिकदेवताभेदस्य सखतन्तस्येव पा्रभेद हेतु- लुच्यते! तु तदिदोच्यते किन्तु पा्ैकलापादकटैवतेक्यरूप- न्यायनिराकरणद्धारा संख्याविशेष विश्ष्टिपाचभेदप्रतिपादकप्रमाणन्‌- यादकतेन परतन्लस्यैव सतः तच्ानृराह्या विरे धेन व्यउतिष्ठते | छ्रतादिन्राह्यणपत्ते तद धिकदटिजपक्तेऽपि वा “भाजने सपविच्रक दति दिवचनात्‌ पाचदटिलमेव स्पष्टं पाचदटिव पादय-मात्ययोरुक्र विश्चेदेवान्‌ यवैः पुम्पैरभ्यच्येखनपुवकं पूरयेत्‌ WAIN स्थाष्यदभ-पवि चके | भन्नादेवोत्यपोदद्यादासौ तियवानपि

१३ ae श्राडकल्पे आआददिनापराषहलयप्रकारशम्‌ | TARA

एव ञ्च सव्येकघ्राह्मणपक्तेऽप्यष्येपाचदधिलमेव चानुयारकन्या- विरदात्तन्नेति वाच्यं वचनस्थानुगादकापेक्षाविरदात्‌ | नापि चाचा- रात्तच Wad, आचारात्‌ सतेबलोयस्वात्‌ a ae तु विप्रस्य sera वपिनिक्तिपेदिति प्रचेताक्चनेनापि ब्राह्मणसंख्यया पाचसंख्योपाद्‌ानमवगम्यते, Be प्रतित्राह्मणएमथादकप्रक्तेपमाचविधिना छताथलात्‌। wey पाच fafafaaeafarg पाठ 23 दिन्राह्मण- विषयलेन fos जित्राद्यलशविषयतेन चरिताथेलात्‌ मानवमेचनायणोयास्छेकमपि पाचमामनन्ति | चोणि पाचाण्युपकल्पयेत्‌ दं वैश्वदेविके एकंकमुभयचर वेति sag पाचेकत्वविधिरेकन्रादह्यएपत्ते श्रनकेनाह्यशपन्तेऽप्यनेक- धाचालाभविष्यतलेन व्याख्येयः श्रच पविचकरणे मन्रमध्येपाचो- परि पविजनिधानञ्चाद पारस्करः पिच स्थ दति पवि छवा aa निधाय च। शन्न दत्यपानिनयेत्‌ यकान्‌ fos तिलांस्ततः तत एव वैश्वे विकानन्तरं करिष्यमाण पेत कमणौत्य्थैः >

प्रचेता अपि) ufaa स्थ दूति मन्त्ेण पवित्रे कारयेद्‌बधः | ते निधायाष्यपातेषुं शन्नोदेकौत्यपः क्ििपेत्‌ ufaa दति प्रतोकेापटिष्टं manda व्यवस्थितं मन्कदयं ead arate दभितं। wa पिचप्रानिपदिकं विधिविशेषच्छिन्ना्यां दभश्खायां ad, aay तदुपरि प्रयज्यमानं दिवचनन्तद्गतं दिल-

मेवाभिधत्ते, aa: पवित्रे स्थ इति दिवचनयक्रा मन्तोयद्यपि दिव- 155

१२६8 चतुवमेचिन्तामयोौ परि शेघखण्डे [९३ Hey

ema वेश्वदेविक एव पवित्रे सुख्यरतत्याच्ितः चिलयक्रं fay, तथापि तत्करणेऽप्यसौ प्रयोज्य एव, तच्रापि काल्यायनेनेतदिनियो गस प्रति- परादितलात्‌ “gut समावप्रकोएावयानन्तमभी giants पवि ख्य इति चोन्‌ वेति वाजसने यित्राह्मणेऽपि तच विनियोगो दृश्यते 1 तच “ay ufaa करेति पवि स्थो वेष्णयावित्युक्ता ्रथापि चौ सथरित्ुकतं पविचचये प्रयन्यमानञ्चायं बज्वचनेदमन्तरेणेव प्रयोच्यः प्रहृतावपुव॑लादिति कात्यायनेन प्रतौ प्रयुज्यमानेषु wage" निषिद्धलात्‌ एकोदिष्टे Safes पविकेऽतिदे गप्रा ्तलादूदितैक- वचनयुक्र एवायं मन्तः प्रयोज्यः अचर पातेति बहवचनं विकस््यमानसोवशदिनानाजातीयपाचबहडलापेचयां एतच पवि- asa प्रतिपाचमन्यदन्यन्निघेयं तथा चतु विंश्रतिमते |

SS लाके दवानां पाते छवा लप च्िपेत्‌ कूमेपुराणे

दधे पविके गदोलाखख भाजने त्षालिते पुनः

शन्नो रवोजल चिघ्चा यवेसोति यर्वास्तथा

भाजने श्रस्य fag afd सम्माव्याद्धिः vafaa, शम्नैदरेवो रित्ययं जल प्रक्तेपमन्तः ga zfs: | मानव-मेचायणोयद्धे HAA) “खम न्यायन्तौत्यप श्रासिच्येति | समन्यायन्युपयन््यन्याः waa नद्यः get) तम- बूचिद्पच्या दोदिवंसमपान्पातं परितस्शुरापः। यवेसोत्ययन्त्वेकेन कारेणा वा EAA Ga यवविकरण Vara: | तसेव पाटान्तरेणःद गोभिलः |

१३ qe i} आदकस्ये अदद्वेदिनापराहकत्धपक र्णम्‌ | १२२५

यन्नोयद्चमरेषु पविचान्तददितेग्वेकैकमिः नरप आसिञ्चति wal- रवो रित्येकेकस्सिन्नेव यवानावपति यवेासि सेमदेवत्यो मोखवे देव- निर्जितः प्रत्ममद्धिः पृक्तः खाया विश्वान्‌ देवान्‌ प्रोणादि नः खादेति, श्च पाचभेदादेककस्मिनेव जलादिप्ररेपं fas प्रतिपाचं मन्ता- टत्यथाऽयं विधिरिति गम्यते | नागरखण्डे तु चवासोत्यादिरन्य एव मन्त्रादशितः | शन्नादवोतिमन्लेण ष्ये पात विनिकिपेत्‌ यवेाऽसि यवयासेति श्रता स्तत्र निवपेत्‌ “RAIA BATA | ‘aafa fafearairenara i aatsfa यव- ara देषा थवयारातिरित्यनेन मन्त्ेण नि्चिपेत्‌। BISA गन्ध-पुष्यप्ररेपः सोरपुराणेऽभिदितः शन्नोदेव्या जलं faqt सपवित्रे तु भाजने | यवान्‌ यवेाऽसौति तया गन्स-पुष्यञ्च नित्तिपेत्‌ गन्ध-पुष्यप्रक्तेये गन्धद्वारां Ne दत्यनयेोमन्तयाविनियेग- खत विशतिमते दर्शितः = पविचे देवानां Wa छता पयः fart ्रन्नोदेदोति a तेवं यवोऽसोति वे यवान्‌ My तेति वै पुष्यं गन्धद्वारेति चन्दनं | युष्य-धूपादिभिः पृज्यदेवपा्राणि मानवः च्रचा दिण्ब्देन Sasa संग्द्यते | मन्धादुपचा रानन्तरमुत्पवन- qa मानव-मैचायणोयद्ठ garage यवान्‌ प्रकचप्येति

चतुर्वचिन्ताममो परि ग्रेवखण्डे रद wet

RRR

खदकप्ररेपानन्तरं यगासौत्यादिना wae तच यवान्‌ प्ररिप्य ओओ इत्यनेन सुमनसः पुष्पाणि निधाय प्रोचणोवद्‌त्यदनं Beat वच्छमानप्रकारेणाष्यैदानं gain | अनन्तरद्धेतान्यघेरपाच्राणि साविन्याभिमन्त्रप्णेयानि, “साविग्योदपाचमभिमन्त्यं तिवचनान्‌ | अदम-मात्छयोः श्रन्नोदवौत्यपो दद्यात्‌ यवोऽसौति यवानपि

गन्ध-पुष्पेस्तु way वेश्वदेवं प्रति न्यसेत्‌

Quad प्रति! वदेविकन्राह्मणानां प्रतः, न्यसेत्‌? seq wane स्थापनमष्येपाचसम्पत्तिरस्िति wages खादाध्या इत्यनेन वाक्येनेत्यादइ SHU |

ततोष्यैपाचसम्पत्तिं वाचयिता दिजेन्तमान्‌ | तदये चाष्येपाचन्त्‌ AST इति विन्यसेत्‌ Ware: 1

दैवाष्यपाचसम्प्तिरस्िति छताञ्जलिद वन्राह्मणान yer Sag डेवाष्यपाचसम्पत्तिरिंत बाहाः प्रतिवचने aa सत्यास्तीण- द्भसदितमेकैकं पाचमुद्धत्य Sere इत्यनेन वाक्छेन वैश्वदेविक- ब्राह्मणानां पुरतः स्थापयेत्‌ | श्रनन्तर वैश्वद्‌ विकदविजदस्त तत्या्त- ख्ितेदकनिकतेपः कन्तः | Wy समन््कमार प्रचेताः |

यवोसोति यवान्‌ कय गन्धपुष्पैः सुपजितं | या दिव्या इईतिमन््ेण wey विनिक्षिपेत्‌ ‘Re ARIS प्रचिष्य, गन्धपुष्पादिभिः सुपूजितं तत्प विच-

men खाडंदिनापसषृलं प्रकरणम्‌ | १२३७

१२ we |]

सितमच्मचाथेसुदकं “या fear ara: पयसा सम्बश्चव्या अन्त fiear उत पाथिवौया दिरण्यवणा यन्नोयास्ता श्रापः dara: Qual भवन्तित्यनेन aay sigan दिजदस्ते प्रक्षिपेत्‌ अच यदि agzfaa दौ विप्रौ दे चाथ्यंपातरे तदा समं स्यादिति न्यायात्‌ प्रथम- विप्रकरे प्रथमपाचेणाष्येः दितौयकरे दितोयेना्ये देवः) चदि तु चतुःखुख्यका विप्रास्तदा प्रथमाष्यस्थितं पविचं प्रयमदिजकर cat तचत्यमर््थादक स्तोकं AAT fafay तत्यव्चिमाराय दितोयविप्रदस्ते zal तत्याचस्यितं शषमुदक तच नि्चिपेत्‌। एवं दितीयाष्यपाचस्यितं पविचं ठतौयविप्रकरे द्वा तेन पाञ्रेण चतुय yaad Fad एव मष्टसंख्यकेषु वैदे विकेषु समं विभज्य पाचद्रयस्थितमध्यादकं gaa यद्‌ा चेकमेवाष्ये पाच waa विप्रास्तदा तत्पाचस्ित- मध्यादकं सवंषामपि रस्ते VaR एथक्‌ स्तोकं स्तोकं WI तच प्रतिप्र्तेपं मन्त्राटत्तिः। प्रच केचिद्‌; |

दुष्वारणेनेवा्यं पाच्यद्रवयप्रकाशनसख BAT पुनः TATA प्रयोजनाभावेन सकृदेव मन्तप्रयोग इति | तन्न

एकया मन्तोचारणकरिययैकत्राह्मणए्दस्तप्रदेधद्रवेकदेशस्य da तलादे कदेशान्तरसंस्काराथं Wagram | प्रतिद्रयन्चास्यः- fa प्रचेपकरणमन्तले | अन॒मन्लणएमन्त्रते तु सर्देव प्रयोग इत्येतत्‌ पिग्याष्यै प्रकरणे वच्यमाणन्यायवशात्‌ प्रत्येतव्यं sag

(९) इयद्चु स्य,रत्तिरिति Ge |

शद चतुवेगेविन्तामखो परि शेष्ठष्डे [९९ wet

मन्त्रो याज्ञवस्वयरति-सौर-क्मेपरारेव्व्यस्मिन्नेवाथै विनियुक्तः भानवनैचायणौयद्ञ व्ध्येपाचखितयोः पविचयोरष्य निनयनात्‌ wa विप्रपाणावपेणमध्येदाने मन्त्रान्तरं सम्बद्धियुक्तं वाक्यञ्च पविच्पातो प्रदाय दिरण्यवणाः इएचय waar विश्वेदेवा एष ar acy इति दिरण्छवणणाः प्रचयः पावकाः यत्‌ सुजातः कण्यपो- afex: | ofa गभे दधिरे विरूपास्ता ar: data: सुद्वा भवन्त्‌ दिजदस्ते चाध्यपर्तपो fare पूजां wat कन्तंव्यः | aqua मन्ध-पुष्येश्च संपूज्येत्यष्येपाचपूजनमभिधायोक्तं पाद्म मव्सखयोः | गन्ध-पुष्येरलङ्कु्य या दिषेत्यष्यसुसृजेदिति | शरस्य पूजनस्याध्ये पाजस्िनपविचद्‌ानानन्तययं प्रकार विशेषञ्चाद

मागणैः | द्वा दृस्ते पविचञ्च Bal प्रजाच्च पादतः | या दिव्या इति मन्त्रेण eee fafafata se “द्वा ee पपिचन्त्‌ wey विनिक्षिपेत्‌” इत्यचोपक्र- मोपसंहारगतैकवचन-बह्व चनयो वि राधेऽनुपजातविरोाधिला द्पक्रम- स्य तदनसारेलेवोपसंदारवणने न्याय्ये बहवचनम विवरितं पादतः" पादप्र्िमूान्ते। त्था प्रचेताः पाद्‌प्र्डतिम्‌द्धान्ते देवानां पुष्यपूजनं प्रजासम्प्रदायस्तु प्रथमं दक्तिणपादे ततः सव्यपादे दकिणे जान्‌- नि सव्यजानुनि दचिणे करे सव्यकरे दिणांओे eat faded

CBee |] खाडकल्ये आ्आाडदिगापराहृछ्पकर णम्‌ | १२६९

करमेण पुष्यनिरेपः क्रियत इति अ्येनिक्ेपश्च मन्त्ान्तेऽष्येवाक्य- सुखाय्यं क्तव्यः | तच Veet षे ager वरैश्वदेविक दत्या- दिवचनात्‌ tea श्रादिनामयुक्तं विभक्तिप्रकरणेक्रवेक त्पिकसबुद्ि- चतुर्थोयक्तं प्रयोज्यं चतुर्थोप्रयोगे q लिङ्गद णनं ब्रह्मपुराणे 1 कुश-गन्ध-यवैः TUTE] दत्वा खकरः | fern देवेभ्य दृति ततस्तान्‌ wiser पिदनावादइयिय्यामोति, ददं वः पाद्यमध्येञ्चेति वचनादिरं a इत्यपि प्रयेाज्ये 1 ANAS प्रयोक्तव्य IA ATG | qufa wa award faget वचनं यथा खाति चेव देवानां दोमकमंप्यदादरेत्‌ ‘rata’ इति ward प्रपज्यमानवाक्यावयवलेनेत्यथेः | हेम- UWA त्यागप्र्तेपर्हपत्वादय्यंऽपि वत्ते नागरखण्डे | चन्दनं गन्धपुष्पाणि धूपं TAT यथाक्रमं सपविचेषु दस्तेषु दद्यादध्यं समाहितः या रिव्या इति मन्त्रेण खादाकारसमन्वितं खादन्ते नमःशन्दाऽपि प्रयोज्यः “नमो दवानामिति श्तेः ! wag a4 कदे विकमुदद्मुखेन काये | तया भविययात्तरे | उदङ्मुखेस्तु दत्रानां fagut द्किणासुखः |

oe oe ee ee ee =i

१२४० चतुवेगचिन्तामशे परि शेषखण्डे [१ अण

च्रासनाष्यादिकं दद्यात्‌ wana यथाविधि # दति विस्तरेणाध्यनिष्ूपणं | दरद शिष्टाचारानग्होतेतदचनसन्दभरिष्यन्ः पाचादिप्रयोगेाऽभि-

wad | यथालाभं सुवणायन्यतमजातोयद्रव्यनिगश्वितानि पाचाणि त्ारम्टदादिभिः aaa’) गृणएवतोभिरदोषाभिरद्धिः sare वैशदे- बिकदिजसमोपे प्रोक्तितायां भुवि यन्नोपवोतो निपातितदक्तिणए- जानुः HHT प्रागग्रं प्रागपवगेमुदगपवगे वा दभप्रकरणोक्रलच्तणान्‌ दभानास्तोग्ये ततर न्युजे पाते समासाख प्रोच्योत्ताने Gene उत्ताने एव वासाद येत्‌, Banana पाते प्रागग्रसुदगयरं वा पविचश्न्दवाच्यग्ञ्वेव कुश्दयं निधाय शन्नोरेवौरिति देवतोयन of सखिलं निषिच्य Gia यवोऽसौ तिमन्लेण aatfafa |

गन्धदारां दूराधां नित्यपष्टां करोषिणौं

रीं सर्वश्रतानां तामिरापहये वमिति

गन्धं निधाय Ne ते wally पल्यावदोराचे पाश्वं नक्तचाणि

रूपमथ्िनो व्यानं दृष्टं निषाणसुन्मदषाण सवैलाकं भमदषाणेति पुष्याणि निधाय तत्या धृप-दौपाभ्यां daa साविच्या- भिमग्त्य ब्राह्मणभिमुखः कुताञ्जलिः पाचसम्य त्िरस्िति वदत्‌ | विप्रे्चास्तु पाचसन्यनि रित्यके सत्या्तोणएदभसदितं सपपिचसेकेकं पात्रं उद्धत्य खादाष्या इत्यनेन्यैनिवेदनवाक्येन वैश्वे विकदिजपुरः- प्रदेश स्यापयिला पाचखितं पविचदयं प्रागयतयोदगग्रतया वा fe जकर निवेग्योकरप्रकारेणए दिजमभ्यच्ये कराभ्या दक्षिणेनैव करेण पाच-

(१) सम्पूज्येति ° |

१३ अ०|] Brea शखददिनापरगढल्ल्य पकर णम्‌ | १९९९

wee waafaua देवाननुश्यायन्‌ या दिव्या इत्यादिकं wager

पुख्टरव-श्रादरं वःसज्ञका विश्वेदेवाः इदञ्च वः पाद्यं खादा नम इतये

तद्वाक्यं प्रयज्य . देवनोयमन्ववनामितेन natane द्विजस्य करे

तत्पाचस्थसुदक निनयदिति। एवमेवेदं वोऽष्यमेष वोऽयं दति ar

मयुच्याध्यं FATT | एवमेवेदं वः ्राचमनौयमित्या चमनोयं दद्यात्‌ द्रयु पवेशन-सवेशन-पादया्याचमनोयानि |

अरय गन्धादिदानम्‌ | तच तावदिषिः | कृपरा | मरदद्यात्‌ गन्ध-माच्यानि wore शक्तितः ्रादिशब्देन दो पोऽपि गह्यते | तया विष्एपुराणे | सगन्ध-ध्प-दोरपांख दत्वा तेभ्यो यथाविधि पिदणामपसव्येन(९) सवेमवोपकल्पयेत्‌ | तेभ्य द्रति विश्रभ्य देवेभ्वः एतच्च गन्धादिदानमष्यंदानान्तर- काल RAY | तथा वारादपुराणे यवाम्बुना तु देवानां द्चा are विधानित्‌ | खगन्ध-धूप-दौपांश दत्वा तेभ्यो ययारिधि माकण्डयपराणेऽपि |

(९) पिद्टुणामपसयच्चति we | 156

१२४२ चतुर्ग चिन्तामणौ परिेषखर्डे [re ae

यवाम्भोऽभिस्ततश्चाष्यं दत्वा वै वेश्वरे विके | गन्ध-माच्यञ्च WIA TAT सम्यक्‌ षदोपक यान्ञवख्क्यन गन्धादिदानस्योदकपवकलमुकत | दत्वोदकं गन्ध-माच्यं धृपदानं सदो पकं wa “faa ददातिषु चेवं धम्यखिति गोतमेन विध्यपदि- टानां सर्वद्‌ामानामुदकपूवंकल्वसुकर | wa: करिव्यमाणगन्धादिदान- स्यादकपृवेकतासिद्यय पदेशे ददातिः प्ररेपमाचा याऽवगन्तव्यः | VAT दानवाक्यमन्तरेणेव दि जदस्ते जलं प्रज्तिानन्तरं गन्धं माद्यञ्च द्वा WIAA WAIST दच्वेतिशब्दोऽनुषज्यमानः Bete विप- रिणएतेाऽपि परिणएताया ग्राद्यः। दल्ेत्यख प्रये गान्तरञ्चानसन्धेयं अतो तिश्वान्‌ देवानुदिश्छ दभेयिव्यभाणेन वाक्येनानलेपनायें जाह्मएकरे चन्दन-कुङ्कुमादिविदितसुरभिद्रयकल्कः प्रदयः। गन्धादिदानञ्च देव- तोदभनेव तदधिष्ठानश्वतदिजकरे aaa. तु दिजसम्प्रदानक- fafa पूर्वमेव विस्तरेणाभिददितं गन्धानन्तरमुदकं दत्वा मल्लिका- दिविदितमन्चे प्रदेयं उपलक्तणएद्चेतत्‌ पुष्यवद् पयोच्यानां विदित- पाचार्णां wat चोदकं दला तथेव गग्गुलप्रष्तिविहितद्रव्य- Ta YOU दानं कन्तव्ये “सदौपकः दौपदानसरितं एतदणु- द्कपुव कं कन्त | श्रस्यानन्तरमाच्छार्‌नद्‌ानं कर्तव्यं Ba ware शनो नकः एतसिन्‌ काले मन्ध-माल्य-घूप-दौपाच्छादनानां सम्प्रदानं एतसिन्‌ काल दत्यष्येदानानन्तरक्रमेण गन्धारी्नां श्राच्छाद नान्तानां दान TR शश्राच्छादनं' वस्तं |

१३ Fe] आकल्प खाद्धदिमापराहृदछत्यपकर लम्‌ | १२४३

सोर पुराणेऽणय्तं | प्रदद्या्गन्ध-माल्यानि धूप-वार्षासि शक्तितः विष्एधमभात्तरे लाच्छादनदाभानन्तरं शषशानामपि शानसुक्तं निवेद्य विप्रेषु ततः पादा प्रयत; कमात्‌ | Ta: VOY yoy Tay wae: WHAT ब्राह्मणान्‌ WAN अद्धानः समादडितः mat समच्यद्धिप्रान्‌ Faed निवेरितान्‌ | निवेशितां पिश्यथं ततः पश्चात्‌ रमयेत्‌ विदित-निषिद्धगन्ध-पुष्णादिविवेकस्तु परिभाषायामेव छतः इति गन्धादिदानविधिः | प्रथ गन्धादिदानेतिकन्तव्यता | तच तावत्‌ प्रदत्तस्य गन्ध ब्राह्मणो पलेपनो पयोच्यतमुकं द्यपराणे शेतचन्दन-कपूर-कुङमानि शएभानि त॒ | विलेपनार्थं zara यच्चान्यत्‌ पिटवल्ञभ विलेपनञ्च fant agar ger एव वा ga: अच मन्तपिधिविशेषञ्चाद व्यासः। परिपविचकरोा गन्पैगेन्धद्यारेति पूजयेत्‌ | गन्धद्ारेतिमन्लेण ATTA गन्धान्‌ प्रदाय तैगन्धेविंगतपरि- चकरः sigan विप्रान्‌ पूजयेत्‌ भाल-गल-वलः-कुक्ति-क्ता- aga विलिन्पदित्यथेः। यपविचद्यन्यताविधिश्रायं विलेपनं कुतः श्राद्कर्तुरेव पुनः HIRATA: खाङ्गविज्ञेपनं gaat दिजाना-

{२४४ चतुर्वगेचिन्तामणे परि शेषखण्डं [९३ ape |

मपि। अतएव ट्‌ शा तातपेन srganaa विलेपन कारिणि सपविच॑- करे दाषाऽभिडितः। पविचन्त्‌ करे Bat यः समालभते festa राच्सानां भवेत्‌ आद्ध निराशाः पितरा गता इति 'समालम्भन' गन्म विलेपनं | श्रच ayers | पविचन्तं करे छवत्यच सग्रन्यिकप्रगिचधारणएस्य foe तु ग्रन्धिरदितस्यापि यते पिपविचरकररिति व्याखवचनेन विविधपवि- चता विधोयते तु विगतपत्रिचतेति तदेतदयुक्रं कल्पनामातच- प्रखतत्वात्‌ यदपि aaa angen अपि खाङ्गविल्तेपनं gare: सग्रन्धिक पवित्रमपञ्कययु रिति तदप्यमूललादुपेच्तणौयं | शरा द्कन्तेगन्पे agup aa gaat निवमान्तरमुक्तं दवल- खति-भ विष्यत्युरा णयो; | यञ्ञापवोतं विप्राणं स्कन्धाननैवावतारयेत्‌ | गन्धादिप्रूजासिद्यथं देवे fra कमणि विप्राणं चन्ञे(पवोतं गन्धाद्यन लेपनसिद्यथेमनलुलेपकेा नावतार- ये दित्यथः। श्रतातपाऽपि कच्या न्लिपुष्करं रला wae प्रिलिम्पति | पिटयज्ञे wafeez निराशैः पिदठभिर्भतेः ‘fax’ आद विष्वंसिराकसादिप्रवेशद्ारं, "चिपुष्कर” sual | BATAAN Waa यन्ञोपवौोतं करिप्रदेे

१२ खअ०।]| श्राद्धकल्ये खआाद्धदिनापराहृद्छत्य प्रकरणम्‌ | १२४१्‌

MAING | उपलक्तणञ्चेतत्तदु त्तरौयावतारणस्य। तदवतारणे देक- वेस्तता स्यात्‌ सा निषिद्धा,

सव्याद्‌सात्परिश्वष्टमम्बरं यस्त॒ धारयेत्‌ |

एकवस्तन्त तं fared पिश्ये वजयेत्‌

तथा | नेकवासा दीपे नान्तराले कदाचन | शरुति-सत्युदितं कमं कुग्यान्नायशएविः कचिदिति gant ब्राह्मणे वा विलेपनकारिणि येन केनचिदपि नाह्मणएयन्ने पवो तावतारणे छते दोषः शङ्खनेक्रः | उपवोतं करौ(९ ge कुग्या्भा चानुलेपनं एकवासा योाऽस्नो याननिराशाः पितरोगता दति च्च वत्तलमड चन्द्राकारं वा तिलक काय्यं | तया क्रतुः | ललाटे PSH दृष्टा स्कन्धे मालान्तथेव निराशाः पितरा यान्ति get टषलोपतिं | द्द दाषशरुतिवलेन age निषेधस्य क्तुपेद्॑पुण्ड्विध्यबाेन सप्तादन्तु लादि पुष्टुविषयलमेव न्याय्यं | खन्धे Ara दोष सरणात्‌ शिरसि धारणानग्तुज्ञा wad भिरस्यपि धायथैमानाया माद्यमालायाः प्रदे श्विशरषमाइ ठद्‌ मनुः ¦ उपवोतित्वसुत्सृज्य कारय न्नानुलेपनं

fram: श्खावजं are farfa धारयेदिति SE

(१) करे इति To |

१२९४ब्‌ चतुर्वर्मचिन्तामशो परिगेषखण्डे [१२ Se |

“नियुक्रः' श्राद्ध मिमज्तितेविप्रः | विष्णुस्तु पष्यदानमन्त्तमाद, पुष्यवतोरिति पुष्यमिति दद्यादिति परव्वाक्यश्रुतमिदहानुषज्यते | पुष्यवतौरितिमध्यप्रतोकेन मन्तो विनि- am: श्रोषधयः प्रतिमोदष्वमेनं पुष्यवतौः सुपिप्पलाः) श्रयं aa लियः va सधस्थमासदन्निति | धपदाने मन्तमाइ व्यासः | gra धूरसोतयक्वोति धूरसि wa धूवैतं ward योऽस्मान्‌ wafa तं ध्वं षषम त्येतद्‌ यजुर्वा धूपं ददयादित्ययः। यद्यपीदं anf भिधाने सामथ्यादूभेपो णेमासिकश्चकटधूरभिमभेने विनियुक्तं तथापि धूपदानेऽपि वचनविनियुक्रचात्‌ गादपत्यसुपतिष्ठत इतिवत्‌ कयात्‌ SA प्ररताथप्रकाशनं काय्यै | नद्माण्डपुराणे मन्तान्तरमुक्तं। वनस्यतिरसा fear गन्धाद्यः waaret:® | aaa’) सबव्वदेवानां धपेाऽयं प्रतिशह्यतामिति धूपश्च व्यजनादिवातेन दया इस्तवातेन | अतएव शातातपः दस्तवातादतं wo a पिवन्ति दिजान्नमाः | डया भवति तच्छ्राद्धं तस्मात्तं परिवजेयेत

eee

(९) गन्धाच्छो मधरपिय इति we | (२) Bree इति |

VR we || WSR आआडदिनापराहलव्यपरकर णम्‌ | १२8४9

एवं Ia छवा यथेोक्रतेलवत्या दि प्रवत्तितः प्रदौपेदातव्यः। TATE व्यासः। ददः ज्योतिरिति प्रोच्य alo दद्यात्‌ समादडितः। श्रस्यानन्तरमाच्छादन TAT यज्ञो पवोतच्च यथया शत्यलङ्रणएदच- कमण्डल्वादौ नि देयानि) उपानद्‌ाने त॒ संकल्पमां AST, सम्पादनन्त्‌ ब्रादह्यमणप्रस्ापनकाले एव कन्तव्यं तचाच्छादनदाने मन्तमाच्छाद्‌- नाभावे प्रतिनि्धिच्चादइ शातातपः | युवा सुवासा दति वस्तं दद्यात्तदभावे ओपवोतकमिति | यवा सुवासाः परिवोत श्रागात्छ अयान भवति जायमानः तं धोरासः कवय उन्न दन्ति साध्याऽमनसा देवयन्त इत्यनेन मन्त्रेण वस्तं दथादिव्यथेः। afaq मन्त्रान्तरमादं यवं वसराणि aay दद्यादस्ताणि भक्तितः | मन्तस्तु ।--य॒वं वस्त्राणि पौवसा वसा येयुवेरच्छिद्रामन्तवेा सगा: | श्रवातिरतमनतानि विश्च waa भिचावरुणा सचेथे दति एतेषां गन्धा दिमन्त्राणं दैवे fast साधारण्यसुक्त भवि- व्यन्तरे | गन्धद्ारामित्यनेन गन्धं दद्यात्‌ प्रयत्नतः | qaqa युष्याणि धूरशोति धूपकं aid चेदं ज्योतिरिति देवे faa कर्मणि। युवं वस्त्रानीत्यनेन दद्यादासांसि शक्रित इति aq मन्तोचारणानन्तर गन्धादिदानवाक्यान्य॒च्वारणोयानि |

१२४७ चतुर्ग चिन्तामणौ परिशेषलण्डे [Ra |

तानि ब्रह्मपुराणे दशितानि। ददं वः पाद्यमध्य्च पुष्य-धुप विलेपनं रयं दौपप्रकाश्श्च विश्वरेवाः समप्यते तया | श्रयं वो गन्धे इत्यक्रा गन्धं दद्यात्‌ सुशोभनं | इद्‌ व. पुष्यमित्य॒करा पुष्याि निवेदयेत्‌ श्रयं वो धूप wal तदग्रे तु दहेत्ततः 1 श्रयं वो दौप waa ate we निवेदयेत्‌ RAPHY Wad भवेत्‌ यत्तद्‌ यग Wa | ददं वो aafamat चितयं वा निवेदयत्‌ az वा मास्यमिद्टक्ता amare सुशोभनमिति | ‘are’ ग्रन्ितपुष्पारि | श्रच दौयमानगन्धादिखौकारकाले ब्राह्मणभिषेयं देवलेनेक्र | ददं च्योतिरिति ज्योतिः सुञ्योतिरिति तेऽपि च। ct ज्योतिरिति ज्योतिः sagan निवेदयेत ase विप्राः, सुच्योतिरिति ब्र युरित्यथः स्वोकारकाले खासन, सुगन्धः, सुपुष्याणि, सुधूपः, सरोपः, खाच्छादनमिति च्रृयुरिति शब्दात्‌ खचितं | aq fe गन्धादिदानप्रयोगः। यथयेोक्रोपवोतिलादि रैवधम्मयक्रः ant प्रथमेापविष्ट-वेश्वदेविक- AQUA. aay जलमासिच्य qatu सुगन्धचन्दनादिकल्क- मादाय गन्धद्ारामित्यादिकं मन्तमुचाय्यं पुरूरव-अआराद्रवःसन्नका

१६३ व°) आ्राङकस््ये याद्धदिनापराहृलप्रकरखम्‌ | १२९९

विश्वेदेवा श्रयं वो गन्धे दत्यभिधाय सिकरादके ब्राद्मणदरतेऽपयेत्‌ एवमेव द्वितोयारिदिजकरेषु क्रमेणापेयिला पुनः प्रथमदिजकरे श्रपे द्वा प्रशस्तं कुसुमाश्पादाय पूवाक्तां युष्यवतोग्टचमुचाय्य पुरू- रव श्राद्र॑वःखुन्नका विश्वेदेवा ददं वः पुष्यञ्चत्यभिधाय तत्‌करे द्वेव- मेव mau हि तौयकरे दद्यात्‌ एवमेव पुनरपो द्वा Garam ति- द्रव्यदाग्रद्धतं ys धूरसोत्यसुं मन्तसु चाय्ये पुरूरव-श्राद्रवःसंन्नका विशेदेवा श्रयं at धूप इत्यभिधाय क्रमाद्मजनादिवातेन argue प्रापयेत एवमेव रस्ते जल प्रदाय इदं वो ज्योतिरिति wa वो दौप- प्रकाश दूति वाभिधाय सदालाकमण्डलेन रौपमपंयेत्‌ | एवभेवोदकं दत्वा युवा सुवासा इत्यादिकं मन्तसुचाय्यं पुरूरव-च्राद्र वःसज्ञका faaza इदं श्राच्छादनमित्यभिधाय प्रत्येकमाच्छादनं दद्यात्‌ | अनन्तरं यन्नोपवौतं द्वा यथाश्क्याङ्गलोयकादोनि ग्डषणानि कचादोनि चाप॑यदिति। तदनन्तरं छताच्चलिः कत्ता विश्वेषां देवानां श्रचेनं सम्यूणमस्िति वैश्वदे विकदधिजान्‌ प्रति वरेत्‌ Agreed सम्यणंभिति प्रतिवचने छते खद्धल्पसिद्धिरस्विति भवन्तो नरवन्तिति कर्ता ब्रूयात्‌ भ्रस्त॒सङ्कन्यसिद्धिरिति विप्रा ye vay रएतिचन्दिकाकारेण शंग्रदकारोक्रवेन प्रमाणोकलतं। श्रनन्तर्‌ भविच्यत्पराेक्तं प्राथनाश्नोकमत्यन्त विनोतः सन्‌ पठेत्‌ saad faarett सम्पद्धोनं fasta: |

Hig agua यातु प्रखादाद्धवतां मम

सम्परणतां यातुः विधिवदस्ित्यथेंः यस्य सखत्येत्यादिकं नाकं sar)

(र) atacdfa ae | 157

चतुवगचिन्तामशौ परि ओेषखग्डे [Vs we |

१२५०

देवताभ्यः पिदशभ्शेत्यादिकन्तिजपेत्‌। wat आद्धाङ्ाचमनप्रक- रणोक्रमाचमनं HAN | दूति गन्धादिदानेतिकण्तेवयता दृति गन्धाददानं समाप्तं वे श्वदेवाचनकाण्डम्‌ , ेमाद्रिणा अयायेन विनयेन विश्डेषिताः | पिद्टविप्रारेनस्धैवं काण्डं तेन निगद्यते ay पिच्यदभासनदानादि |

AT यान्ञवसयादिवचनानुसाराट्‌भासनदानाच्छादनान्तवैशरदे- विकपदाथंकाण्डसमा्ट॒त्तरकालमारम्भणोयमिति waar) श्रव वेशे विकदिजानुज्ञायरणएपूवकल्वसुक्रं पाद्म-मच्छ पुराणयाः |

mae aaa: पिद यज्ञ समारभेदिति

‘prey गन्ध-पुष्य-धूप-दोपाच्छादनेः वैश्वदे विकददिजौ WIS anat ‘eqe: अनुज्ञातः सन्‌ कन्ता ‘foeasy दभासनदानाद्या- त्मिका पिदपूजां, श्रवानुन्ञावचनात्‌ asta गम्यते। श्रतश्च aq दनुन्ञया पिदणामचेनं करिष्य दति am बैश्वदेविकदिजो प्रति प्रश्रे छते कुरुष्वेति ताभ्यां सेऽभ्यनुज्ञातः पि्यविप्रेषु पिद-पिता- मद्दादौनामचनभारभेत

तच पिचादि विप्रान्‌ प्रति card प्रञ्नविश्षो ब्रह्मपुराणे |

श्रावादनादितः va विश्वेदेवान्‌ प्रपू्य वसुभ्यस्वामद विप्र सद्रभ्यस्रामहं ततः | waves विप्र भाजयामोति तान्‌ वदेत्‌ ‘qa? प्रथमं “श्रावाइनादितः' श्रावाइनात्‌ प्रटत्याच्छादना-

१९ अ०।] | Ra Wafers | १२४३

न्तेन क्रियाकलापेन, विश्वान्‌ देवान सम्यूज्य पिचादिन्राह्यणाम्‌ waqi तच पिव्राद्यणं प्रति वसुभ्यस्लामदं विप्र भोजयारमि, पितामदन्राह्यणं प्रति शद्रभ्यसलामद भाजयामि प्रपितामद्त्राह्मणे भति ॐश्रादित्येभ्धस््ामदं विप्र भाजयामोति vet कमेण तथैव मातामदादिविप्रान्‌ yee सवच प्रभ्नानु््पं ऊॐभोजयेति प्रतिवचनमनुसन्धेयं wa भोजयामोत्यनेन साङ्भोजनविषय- THREAT पूवंकालत स्य यक्रैव |

तच दभसनदानं |

दृद ख्टति-पुराणएविकल्यद्नेक्रानि पिच्यासनदानविषयाणि वच- नानि ईविकासनदानवचनैविंभ गानरईलान्नदासनप्रतिपग्दनावसर एव दभथितानि।

गोच-सम्बन्ध-नामाचुकौत्तेनकन्व्यतामाइ दस्यति: | शरासने चाष्यदाने पिण्डदानेऽवनेजनं |

सम्बन्ध-नाम-गोचाणि यथाडमनुकेत्तयत्‌

अआसनादिग्रदणमावादना दिपिच्यकमणामुपसच्तणायं | सम्बग्धाव- बोधकः fae-araifewe: गों काश्वप-कौष्डन्यादि प्रसिद्धं | ‘na साद्धेतिकद्चैच-मेचादि ! ‘ware’ यथायोग्यं पिजादिषु TET TEI चनेनेति बषष्टो-चतुयो वे कल्िकप्रयागस्तु विभकरिप्रकरणे खितः पिचादरौनां वखादिरूपतया ध्यानमनुकीन्तनञ्च देवता प्रकरषो च॑ साधितं “पातयेदितरत्‌ जानु पिद्नित्यादिना सव्यजान्वाच्य श्वच नमुक्त |

CUR चतुर्ैमचिन्तामौ परि शेषखष्ड ie a

प्राचोनावौतन्त्‌ माकण्डयपुराणे श्रपसव्यं पिद्णाच्च सवैमेवो पकल्पयत्‌ | वाराद-विष्णपुराणएयेोरपि पिद्धणामपसव्येन सुषमेवेापकल्पयेत्‌ | उदङ्मु खस्तु देवानामित्या- दिना दल्तिणामुखलत्वसुक्त दवलेाऽप्याद | दविजातयेा यथादिष्टा नियता, स्युरुदञ्ुखाः | पूजयद्यजमानस्त॒ विधिवद्‌ चिणामुख दति प्रयोगपद् तिस भिपौयते | दक्िणासुखः प्राचोनावोत्याचितसव्य- जानुः fared वामहस्तेन val जल-'तलसमन्वितान्‌ मध्यभ ङ्गन दिगणोरर्तास्तीन्‌ कुभानादाय अॐश्रसुकगोचाणणाममुकशमेणाम- खतपिदणां सपलौकानां वसुरूपाणामिदरमासनमित्युचाग्य पिद- स्थानोपवेशितार्नां ब्राह्मणानां प्रयेकं रस्ते जलमासिच्य कम्बला- द्यासनवामभागस्योपरि पिदतीर्येन तान्‌ कुशान्‌ प्रि युनदिजद- asa: प्रदद्यात्‌ wa पिद णामित्यखय wa पितामददानामिति, वसुरूपाणाभित्यस्य साने रुद्र ङूपाणएमिति प्रयज्योक्रनैव वाक्येन पितामहेष्वाखनं दद्यात णवं पिदनामखाने षष्ठौ बहवचनान्तमे- कैकस्य मातामदादनैम CYB खस्थाने Yaa करमेण वखा- दिनाम प्रयज्य निष्पादिते aaa क्रमेौवैकंकस्य मातामदाद्‌ स्थाने निवेशितेषु ब्राह्मणष्वेकंकेन वाक्येनासनं दद्यात्‌ wa कुभ- प्रत्तेपानन्तरं सखासनमस्िति ब्राह्मणेन प्रतिवचनं कर्तव्यं दृद खपन्नोकानाभिति तु प्रमोतायामेव पिजादिपल्यां प्रयोज्ये नान्यथा

१३ |] mane आआदधदिनापरयाहृलयध्रकर खम्‌ | TVs

व्ठोवह्वचनस्थाने तु केचित्तदेकवचनं प्रयु्ते तत्पुनयथाचारं व्यव- wat वेदितन्यमित्युक्त दति पिच्यासनदानं। श्रथ ठतोयनिमन्तण | तदपि 2a निमन्त्रणप्रकरणेक्रीरेव aaa: frase विहितं तच प्रयमनिमन्तणएवदे वेत्यपि “यया प्रयममेवं दितौयं दतोयस्चे- त्यापस्तम्बवचनात्‌ सिद्धं! दक्षिणं जानुमालग्य लम faa- faa दूति मव्छपुराणएवचनान्नान्वालम्भपूवंकमित्यवगतं | अतः पिच्य विप्रदचिणएजानुसुपस्पशन्‌ अ्रमुकगो चस्य श्रसुकश्रमेणाऽस्मत्‌पितुः सप- Maa aera श्राद्धे wu: क्रियतामित्यादिना पर्वप्रदशितेन वाक्येन पिचादिखानेपवेभरितान्‌ ब्राह्मणान्‌ करमेण प्रत्येकं निमन्त्रयेत्‌ दति aata faa | श्रथावाइन | तचावादइन विधिप्रश्नाचुज्ञा माकण्डेयपुराणे दर्भाष्ठ दिगणान्‌ TAT तेग्याऽतुज्ञामवाष्य मन्तपूवै पिदणाञ्च कुग्यादा वादनं बुधः दभान्‌ दिगणान्‌ यथोक्तप्रकारेण विष्टराय दत्वा दिजकरे sag प्रदाय सत्यन्तरविदितं दतोयनिमन्त्रणच्च॒ टला विप्रतां द्भयग्यमाणखरूपावादनानुन्ञाञ्च Bayt वच्यमाणएमन्तपूवेक पिद णा ल्लाकान्तरगतानां पिद्ट-पितामदादोनामावादनं Hat |

(९) त्वं मया निमन्तित इति Fe!

चतुरव॑मंचिन्तामखो ofcitraa [१२ wey

६९४8

वाराद-विष्णपुराणयोः श्रनुन्ञाञ्च ततः प्राप्य sar zara दिघधाक्तान्‌। मन्त्पूवे पिदणान्त्‌ कुग्यादावादनं बुघः श्रत दभान्‌ द्वा तदनन्तरमन नां प्रा्यावादनं कुच्धा दित्यन्वयः दृह पदाथानसमयं प्रछ्छत्य वैश विकावादनानन्तरं पिच्यमावादनं परतिषादयन्तौ प्रशनानन्ञयो; खद्छपमादतुः गोभिल-कात्ययनो aq पिद्रनावादयियख इति एच्छत्यावादयत्यनुनज्ञात इति | एच्छति यजमानः श्रनुज्ञाता दिजः | एतदेव प्रभनान्तरयेररोषद्धिकारप्रदभेनपूवकं विष्एधमीत्तरे qz- मभिहितं | पिद्टनावादयामोति खयमुक्ता समादितः। श्रावादयसेति ततो दिजेरुक्रोऽय तन्मनाः aq विव्यत्कालोनस्याप्यावादनस्य वत्तमानसामोषये वत्तमान- वदेतिविदितप्रत्ययान्तेन शब्देन व्यपे ्रः। 'खयमिति कत्ता, तन्मनाः" करिग्यमाणकर्मेकाग्रमनाः, WU चावादयेदित्यनेन वच्यमाणेन सद सम्बन्धः प्रत्येतव्यः | ब्रह्मपुराणे तु वेश्वदेविकाग्यच्चनखमाध्॒त्तरकालं परत्यावादनप्रश्र कियता विशेषान्तरेण प्रयकरोदयितः | कुश-गन्ध -यवेः WUT] दत्वा तु करः विश्वेभ्यो caw दरति ततस्तान्‌ Gage पिद्नावादयिष्णमि यं दिव्या ये Arran: | श्रावादयस्वेति परेरुक्स्ावादयच्छविः

१३ qe |] ाड्धकल्पे आडदिनापराहछत्यप्रकर लम्‌ | १२११

Asa’ इत्येतदन्तं वाक्यं वैशदेविकाचनसम्बद्ध, ततस्तानित्यादिपि्यावादनप्रस्नोत्तरसम्बद्धं, (तानः प्च्धिविप्रानि- त्यर्थः 'दुकरः' यन्ञवरादः

पुरा काकामुखे wre कुवन्‌ “परैः आद्धभोक्तमि्दिजः, “द्रावादयसवत्येवमनुज्ञातः पिद नावादयन्‌ पिदणामावादनं gaa श्ननेन लिङ्गद शंनेनैतद्गम्यते, यदन्धेनापि आद्धं कुवैन्‌ “पिदर नावा- इयिव्यामि ये दिया चं मानषा इत्यनेन वाक्येन पिच्यविप्रान्‌ प्रति wa छवा यथोक्तेन Wate aca: सन्‌ पिद्रणामावादनं कुथ्यादिति ये दिव्या इत्यादि, वसु-रद्रादित्यशूपेण ये fear, यजमानजनकलवादिद्छपेण ये मानुषाः तान्‌ पिद नावादयिव्य दति सम्बन्धः। एतत्पुराणमते दभाखनदानात्‌ पूवेमावादनमित्यवगन्तययं तच दि “च्रावादयच्छबिरित्यावादनमभिधाय तदनन्तरं “ददौ सव्येन चासनमित्यासनदानाभिधानात्‌ | निगमेऽपि “fagaarefear इत्या- gat दभान्‌ दिगुणानाखनषु प्रदाय पादेभ्यान्यां त्युक्तं कटद्चेऽपि हविरदानुपतेश्य पिद नावाहयिशामौव्युक्तोेति दिजेापवेश्नानन्तर दभासनदानात्‌ पूवेमावाहनमुक्रं यपिदढनावादयामोत्यादयक्ता विश्वेभ्यो देवेभ्यः au: क्रियताभित्यादिवदता बौधायनेन चणदा- नात्‌ पूवैकाललमावादनस्सोक्रं यमेन CATT करणानन्तरमावादन- सुक्र तच्वाडिताभ्िखाद्धे दण्यग्यते disarm तु पूरिता- व्येपाचनिधानानन्तरमुपदिष्टं तद चनन्त्विदेव प्रकरणे दशंयव्यते। पाद्ममाव्छपुराण्योस्तु दिजकरेष्येपाचरखितपविच्निधानानन्तर्‌- मुक्तं ““पिद्रनावादयिव्यामि adeprg तेः पुनः” श्रचावादये-

१२५६ अचतुवगचिन्तामशे परि गेषखख्छे [१९

दिद्यन्नरेण सम्बन्धः) एषाञ्च gaat यथास्वभ्राख व्यवस्था |

श्रच प्रदश्ितेषु “foamanfaa इत्येवमादिषु प्रश्नवाक्येषु पिदर शब्दस्तत्तच्करा दोटश्यम्टतमनुख्यसम्बन्धाभिधायकपिच्रादिशब्दप- SITE | ACM मानवे आद्धकल्पे। fees पितामद्दानावादयिष्या- मोति sar argecagra दृति श्रचत्यः पिचादिद प्रयोगोऽपि देवदत्तादि विशषनामप्रयोगोपलक्तणाथेः) मन्ता दि प्रकरणे नामभिरा- वाद्येति वैजवापग्टद्यव चनस्य शयि्यमाणत्वात्‌ देवसम्नन्ध-नन्नोः प्रयोगे fag गोच-सम्बन्ध-नामानोति ताभ्यां सादचय्यदश्रनात्‌ काश्पादिगो चरसङ्कोत्तनमपि कन्तव्यमित्यनुमोयते | तथा waaay: |

श्रावा हनेऽमुकगोचानस्मत्पिटन्‌ पितामदान्‌ | प्रपितामहान्‌ fate शमणोऽय भवेत्तदा

पिचावाहनरूपे पदाथैऽनष्टायमाने तद ङ्गग्देतप्रस्नवाक्यप्रयोग- करणे ऽमुकगो AAMAS नसुकशमेण इत्येतत्पदजा तं ‘wad’ तद्भावं mya उन्वारणोयमित्ययेः एतानि दश्िप्रकाराणि श्वाण्छपि प्रञ्नवाक्रचानि प्रणवपूवकाण्यचारणोयानि |

तया मेचाणोयद्धतरे |

wage पिद्टनावादयिग्यामोति ब्राह्मणानामन्त्यावादयेत्‌ यथा पिण्डं पिटयज्ञ दति | दविणामुखत्वादिधमंप्रा्ययानिदं शः |

बह्मपराणे चख प्रश्नोन्तरयोः खरूपं प्रतिपाद्य त्रैषान्तरो पदेभ्रं gam वाक्येन पिद विप्रान प्रति प्रप्रकन्तव्यतेाक्रा।

१३ ष्यः] Bread ओडदिनापराशछत्यपकरणम्‌। १२५

पिद्धनावादयिग्येऽडं शषान्‌ विप्रान्‌ वदेत्ततः श्रावादयखेल्यक्रस्तेः सावधाना भवन्तिति येष वैशखदेविकषु विग्रेव्वावादनं छतं तदितरे “शेषाः” पिद्यवि- प्रा इत्यथः | इददावादनप्रञ्नोत्तरानन्तरं तान्‌ विप्रान्‌ भवन्तः साव- धाना भवन्त्विति यजमाने FAT | WTA भवामः सावधाना इति दिजानां प्रत्युत्तरं गम्यते बरह्माण्डपराणे तु प्राचौनवोतिना तिलदस्तेन यजमानेन पिद- विप्रान्‌ प्रति प्रश्रः कन्तवय Ta I ्रपसव्यं ततः Bal तिल्ानादाय संयतः | पिद्नावाइयामोति एच्छदिप्रालदद्चखान्‌ उदञ्मुखान्‌ पि्यानित्यथः aq पिद्टणणं दिगणेसिलेरिति परिभाषया दिगणणीकतदर्भसदि- ताँस्तिलानादायेति गम्यते श्रावाहनाङ्गे तिल विकरणे ब्रह्मपुराणोक्तस्य ““उ स्तिलवरिषोति वचनस्य द्‌भ्यिच्यमाणलात्‌ तिलदस्तता चा चावादने तिलान साधनोकन्तं' तथा MATS | उशन्तस्तेति faa: पिद नावादयेत्ततः | विकतैरिति दतोयान्तेन पदेन तिलानामावादने साधनता प्रति- पादिता। साधनता यवउदिकिरणद्ारेव | प्रचेतसापि तिलानां खाघ्नलमप्रादच्ष्छं चोक्नं | तिकैरावादनं क्ग्यादनुज्ञातोऽप्रदक्षिणं |

प्रदक्षिणादन्यत्‌ श्रप्रद्ङिण प्रदक्िण नामाभिसुखपुरुषवामाक्ञो- 158

१२१५८ चतुव चिन्तामदो परि शेषखण्ड [ee ae |

पलचितं प्रदेशं प्रति कर्मणोनिर्वहणं, यथा पूवाभिसुखोपविष्टदं विकप- द्विमृडधन्यदिजादारणभ्य तत्‌पङ्किचरमद्धिजापवगेता, उक्रविपरोतलक्त- रालदितमप्रद किणं | यथो दङ्मखोपवषटपि्यविप्रपङ्किसुख्यदजा दारभ्य तत्यद्किनिविष्टा न्तिमदविजपर्यवसायितेति तिष्ठता चायं wa: कन्तयः | तथा चाध्यदरव्यप्रितपाचनिधानानन्तरसुक्तं वेजवापर्दय | तिष्ठन्‌ पिदनावादयिव्यामौत्यामन्त्येति | ‘fae? BI) श्रनेनानज्ञायणमपि fasaa का््य॑मिति मन्तयं aq. तिष्टन्नामन्त्येत्यनेन श्रनुज्ञाग्रदणएष्हपखप्रये जनभिरस्क- स्यामन््रणएस्य सम्बन्धावगमात्‌ | च्रावादनप्र्आारिकञ्च दक्तिणमुखेन काय्यं | तथा कूमपराणे | ayaa ततः छता fogui efaurge: | श्रावादनं तदा कुग्यादिति श्रासौन Gea. wet वा नियमे aq Few: | तदासनेन BAW uSU तिष्ठता दति भव्रत्पुराणएवचनात्‌ प्रञ्नोत्तरषमष्युत्तरकालसुपविश्यावा- नादि FA | श्रयत द्वनखन्दर्भषम्पन्न प्रखोन्रप्रयोगोऽभिधौयते। प्राचोनावोनो दिगुणएममग्रकुश्रसभ्मिरतां स्तिलान्द्‌ विणदस्ते समादाय दचिणामुख was: छताञ्जलिश्वूला “पिदनावादयिव्यामि ये दिव्या ये मानुषाः" wa ॐअमुकगोचानस्मत्‌पिदनसुक- THU. सपनौकान्‌ age, श्रसुकगोजानस्मत्‌पितामदान्‌ श्रसुकश्मणः GAT EET, श्रमुकगोचानस्मत्मपितामदा-

१२ He] | - awed आाडदिनापराहछत्यप्रकर लम्‌ | १२१९

नमु कथ्रमेणः सपत्नो कानादित्यरूपानावांदयिय्ये च्चादयामि श्रावा- विष्यामि इति वा पिद्यादिद्धिजान्‌ प्रति प्रञ्नवाक्यसुच्ारयेत्‌ तेरपि Samara ॐआआवादयखेति वा प्रतिवचनमुचारणोय i अथ तथेव मातामददिजाभिसुखो wear “पिदठनादयिष्यामि ये दिव्या ये arg” taal ॐश्रसुकगोचानसान्‌ मातामद्दानमुकश्मणः Hala वसुरूपान्‌, ॐश्रमुकगोचानस्मत्‌प्रमातामदान्‌ मातुः पितामदानिति वा अ्रमुकश्रमणः quan रद्र रूपान, ॐश्रमुकगो- चानस्मर्‌ द्ध प्रमातामदान्‌ मातुः प्रपितामदानिति वा ARTA: सपनोकानादिल्यद्हपानावादयिय्ये श्रावादयामि श्रावादयिष्णामिं दूति वा प्रञ्नवाक्यसुच्वारयेत्‌ | दिजवाक्छं तु Ga तदनन्तरञ्च ॐभवन्तः सावधाना भवन्तिति पुनयजमानेन nq: are, favy ऊभवामः सावधाना इति प्रतिवचनं कन्तव्यं दत्यावादनप्रञ्नानन्नाः | HY ACIS: पदाथाः |

aa शङ्खलिखितौ |

जाद्मणाननुज्ञा पिद नावादयिय्यामौत्युशन्तस्तेति श्रावाद्येति पिद्धनावादयिध्यामो ति प्रतिवचनेनावादयेति ब्राह्मणरनन्ञां कारयि- त्वा उशन्तस्वा निधभौमरीत्यनयचोवादयेत्‌ | पाद्म-माव्छयोः पुराणएयोः |

उशन्तस्ायन्त्‌ च्छगभ्यामावादयत्‌ faa "पिद्नः पिचादोन्‌ मातामदादींञ्च | एनच शछग्दयं गोभिलवचन- fad दशेयव्यते च्च यद्यपि दइयोरपि खचोस्ततोयाच्रुत्यावाइने

९२९० चनुर्वगेचिन्तामणौ परिशेषखब्डे [११ च्छ.

करणे waa प्रतोयते agar एव awe दितौ चस्यास- मुमन्त्णमन्तत्वमेव fase | SHY कूमंपुराणे |

श्रावादनं ततः कुयादुशन्तस्तेत्यचा बधः

Mate तदनज्ञातो जपेद्‌ायन्त नस्ततः

‘aay वेश्वदे विकाचेनानन्तरं | "तदनुज्ञातः" पिश्यविप्रानज्ञातः, Malet कुयात्‌ च्रावाद्य weed इति जपे दित्यवयः | ae पिद-पितामद-प्रपितामदानावाद्यायन्त्‌ इति मन्तं wad | एवं मातामद्ाद्यावादनानन्तरमपि |

श्रावादनच्चापसव्येन कत्तव्यमित्युक्तं सौरपुराणे |

्रपसव्यं ततः wat पिद नावादयेटिजः | उशन्तस्तेति चा MANE] ATTA | जपेदायन्त्‌ छचमिति | शरतराधिष्ठाननिदंशथं दिजजाननि दस्तनिवेशनं पिचादौनां ध्यानच्च दशितं ब्रह्मपुराणे तथेव जानुसंम्येन REAR तान्‌ पिन | ्रवादयदरादस्तु तदनुध्यानपृवंकं

जानुसं टेन करेणेत्यच एकैकस्य ATTY जानुप्न्तानतया स्यापितेनेति fate: समाचाराद वगन्तयः एकेन लिणेनैव पिठ - णामप्रद्रिणेनेव पिदनामप्रदक्तिणोपचार लाद्धिजजाननेवामतलम- नसन्धेयं | नन्वेवं afe यजमानदस्तस्यापि वामैव पिटकर्मसाधनलं प्रसज्येत सत्यं मामेव WET निर कन्त मपसव्येन इस्तेन निवेपदुद्‌कं

wwe] आडकल्पे खाद्दिनापराषृदल प्रकरणम्‌ | १२६१

Wega मनुवाक्ये सामानाधिकरण्येन यास्यां gaat सेधातिधिना अरपपसव्येन दक्िणेन उदकं निवेपेदिति afad | उदकनिवीापग्रद- ण्यं पिच्यकर्ममाचोपलच्तणाथें। सव्योपग्दोतेन दचिणेनेति वद द्धिः(*) प्नोनकाशलायनादिभिः दकिश्दस्तच्येव तच तच faeries भ्रदभितल्ात्‌ यचोपदिश्यते कमं कन्तुरङ्ग च्यते | दकिणास्तच विज्ञेयः aa पारगः करः

दति भविच्यत्पुराएवचनेन क्तिणकर स्यैव सकलकमेषाघनलमप्रतिपा नाच

aa faq जानुग्रदणद्‌ नादं वेऽपि केचित्तट््दणं मन्यन्ते तदयुक्तं, पिच्यसबनन्धेनपदिष्टस्य देवसम्बन्धे प्रमाणाभावात्‌ | न्यथा पिच्यसम्नन्धेन विदितख प्राचोनावोतादेरपि टरेवसम्बन्धेप्रसङ्कः स्थान्‌। श्रतोनिरङ्ष्ठदिजकरग्रदणेनैव दैविकमावादनं जानेन तु चैदकमावादनं काय्यमिति व्यवस्थैव युक्ता (तदनुध्यानपूवकमिति तेषां पिच्रादोनां तत्तस्मातिखिकमानुषरूपेण वसादिष्हपेण यद्‌- नुध्यानं तत्‌ पृठकमित्यथै;

केवलमनुध्यानपूवकमेवावादनं faq पिचादिसण्न्धनामो- च्ारणएपुवंकमपि काग्यमि्युक्तं वेजवापग्दये

उशन्तस्वेत्यनया यजमानस्य पितरं पितामहं प्रपितामदं नाम- भिरावाद्यायन्त इति जपिला पाचाण्ठनुदिश्ति |

aa पितरं पितामदमित्यादिषटयडानिदे शात्‌ प्रत्यधिष्ठानघ्रथगा- वादने कर्तव्ये AAS: करणमन्लोप्यावत्तयितव्यः।

(९) विद्वद्भिरिति me |

ARR चतुर्ग चिन्तामलो परिशेषखण्डे [९६ we}

Raed प्रत्य मोचानुकौन्ननमपाद यमः | कौत्तयत्‌ पितरन्लादो तथेव पितामहं | पितः पितामदद्चैव नाम-गो चैरतद्धितः श्रचो शन्तस्वेतिमन्लान्ते ॐश्रमुकगोचा; च्रस्मतपितरोऽमुकशमणः सपलौका वसुरूपा ददागच्छतेत्यादिभिः पिच्रादोन््रातामदा दींश्वावा- इयत्‌ तन्तदावादनानन्तरं .तन्तदधिष्टानश्तदि जस्य पुरस्तादप्रादचि- wa तिल-कुशान विकिरेत्‌ | दकं ब्रह्माण्डपुराणे | श्रावादयेदनुज्ञात उशन्तस्तवत्यु चा पिन्‌ | रि्चापसव्यञ्च तिलान्‌ पिष्न्‌ ध्यायन्‌ समाहितः | जपेदायन्त दति मन्तं सम्यगशेषतः | ‘soya श्रप्रादचिण्येन, तिलान्‌ fara पव्वडोतां सिल- कुशानिति वेदितव्यं | तथा मन्तसदितसेतदुकर ब्रह्मपुराणे | श्रपयन्न्तरे वा उच्चर स्तिलव िषः | वराः पिदटविप्राणमपेतयन्तितौरयन्‌ ae Tawa चेव रचणञ्चापसव्यतः Sal चावादनञ्चक्रं पिद्णां नाम-गोचतः | एततपितरामनेाजवे श्रागच्छत TATA "विषः" कुशाः श्रपयन्न्तरे ये वेति मन्तदयं कप्च्िल- कटश्राखा्यां प्रसिद्कं wade ag ईय रितिमन्लदयं ud दशितं एतत्पितर दत्याद्यावादने करणएमन्दयं वच्छमाणमप्रचेतावच-

१३ आअ० |] श्राद्कल्वे ख्चाद्दिनापराूछर्यपकरणम्‌ | १२९३

MASA मन्त्ान्तरसमु चयपरलाद्‌ शन्तस्त्ेत्यनेन WI | aga) एतत्पितरोा मनेाजवा आगच्छत पितरेाजवैः ये निखाता a परोघ्ना गभा ये पेदिरे इत्येकः आरागच्छत पितर दव्येतत्पददयोप- लचिताऽपरः चैवं सवां स्तानग्र ्रावादयत्‌ पिद्ध न्‌ विषे ्रन्तवे। श्रागच्छत पितरो मनेाजवसः पितरः एूएधष्वमिति बोधायनस्वा- वादने मन्त्रान्तरं zfsaara पिदनावादयत्यायातं पितरः सौम्या we पथिभिः पूर्य; प्रजामसम्यन्ददतारयिच्च दोघायटञ् WIAA | आश्वलायन दिग्ह्याद्यलुसारिणएस्तु ““क्तिश्चापसव्यञ्च तिला नित्येतदम्राद तिन दिजाङ्गेषु तिलान fagfa वाचक्तते। ते उशन्तस्ं aay दिजाङ्गेषु तिलानावपन्तः पिट नावादयन्ति | तथा नागरखण्डे | उश्न्तस््ेति faa: पिद नावादयेन्ततः | श्रायन्त इतिजपेन्ततः पायिवसत्तमाः

gata करणेन ठतो यया यच मन््त-तिलयोः करणं तच्च चका- रात्समुद्धितयोरिति। arate? त॒ मन्तान्तरमप्य्तं BUMS हवामहे परेत नः पितरः शोम्यास इति तिलान्‌ विकिरेत्‌ | परेत नः पितरः सोम्यासोगम्मोरेभिः पथिभिः पूविणिभिः द्वाखभ्य- न्रविणेद uz रविच्च नः सवेवोरं नियच्छतेति खतिचद्िकाकारस्तु युष्यपूजने वि इतं नमेव दति मन्लमच दशितवान्‌ तन्निभूलला- दुपेचणौयं तिलग्र्ेपण च्रवययक्रमस्तु wee शिरसि ततः स्ये ai’, zfauta, सव्यदस्ते, क्तिणदस्ते, सव्यजानुनि दक्िएजानुनि, zfs UGS चत्याचारादनुसन्धेयः |

१२६8 चतुर्ग चिन्तामणे पररिशेषखण्डे [१३ अ° |

HUTA: | उशन्तस््ेत्यनयावाद्यावकी् war दति जपिल्ेति sania तिलानिति शेषः याज्ञवल्क्यः | faguig कुशान्‌ car द्युशन्तस्तव्युचा free श्रावाह्य तदनुज्ञातो जपेदायन्त्‌ नस्ततः | यवाथेसतु fad: कार्यं इति | दिगर्णस्त॒ कुशानासनाय प्रदाय निलावकिरणं | रार प्रचेताः | उशन्तायन्त्‌ नोमन्तरान्‌ Te दक्तिणासुखः | aq मन्तानिति बह्धवचनेन कल्यस् च-षति-पुराणेतिदासेपदि- ष्टा श्रन्येपि AAS श्रनुमन्तणमन्लाशाभ्यनुज्ञायन्ते | Aas पिद्टनावादयिव्यामत्यक्ता श्रपयन्सुरा इति द्वाभ्यां तिलैः aaa कर्य एत पितर्‌ श्रागच्छत पितर्‌ श्रामेयं तन्तरधे पवतेरिति ज- faarareafafa श्रपयन्त्वसुगा इति मन्लदयं एत पित्र दत्या- दिमन्तदयञ्चं प्राकप्ररशितं | safes मन्तदयं लिख्यते ्रामेयन्त पितरेाभागधेयं बिराजाहृताः सलिलात्‌ समुद्रात्‌ | afar यन्न सवकामाल्लभन्तामपोयमाणणनुपजोवत्ेतानिति | awe पवेतैरत मद्या एथिव्या दिविा्िरनन्ताभिरनन्तरान्यान्‌ foes श्रन्तदधे चछतुभिरदारा चैः ससन्ध्यकैर मासैरिति | आरद विष्णुः | तते ब्राह्मणानुज्ञातः पिदनावादयेदपयन्तसुरा इति दाभ्या

९९९४

१२ अ. |] Weta यआद्धदिनापराहरख पकर शम्‌ |

fae: चातुधानविसजनङ्कला एत पितरः सवास्तानग्म श्रामेयन्व- Ie इत्यावाद्नङ्कन्ेति विष्एधमत्तरे | एतत्यितर Tad सर्वास्तानग्र श्राव | श्रामेयन्त तयोदौय्ये एतद्ध: पितरस्तथा waz: पितरोभागसेयं पातेषु cad खधावत्‌ wate भाणसुपजोवतेनं मया दन्तं खधया मदष्वमिति | गोभिलः उशन्तस्वा निधोमद्यशन्तः समिधोमदि, उशन्त wae पिदुन्‌ हविषे श्रन्तवे, एत पितरः trae Sararaa: पितरः सेम्यासौ- ऽभ्रिव्वात्ताः पथिभिर्देवयानेः असन्‌ यज्ञे खधया मदन्ताऽधिन्नवन्त्‌ तेऽवन्तसमान्‌ श्रपहता इति तिलान्‌ fanlaifa एत पितर इत्येष मन्ला लिख्यते एत पितरः सौम्यासोगम्मोरेभिः पथिभिः पिदयानेः arated दधत प्रनाञ्च रयिच्च पेषेरमि नः wad | TIA दरति मन्तः Wa प्रदर्जितः। एतच्च तिलविकिरणमावादनान्ते कन्यय तथा ब्रह्मपुराणे जप्यमन्त्ान्तरषदितमावादनमुक्ता तदनन्तर nena समन्लकं तिलविकिरणमुक्रं | उश्न्तस्तवे ति जपन्‌ पिदटनावादखेत्ततः ¦ सो मवन्तोवदिषदशाच्रिष्वात्ताश्च ये परे | पितरः पुण्यशश्नः खऽप्यायन्त्‌ नस्िति ततस्तिलान्‌ ze afaa विकिरेचाप्रदचिं |

अद्धया परया यक्रोजपन्नपदता इति 159

१२९९ चतुवमचिन्तामकौ परिपरोषसखग्डे [१ ae,

तस्तिन्‌ ze यच श्राद्धं क्रियते ze दति आद्ध रेणोपलक्तण

sued इति aa: पूवं दशितः, अरय प्रयोगपद्धु तिरुच्यते |

्रावादनप्रभ्नोत्तरपय्यवकषानान्तरं दक्तिणासुखाऽन्वा चितसव्यजानु समुपविश्य प्राचोनावोतौो प्रयमपेटकदिजवामजानुनि पूवैगरीत- तिल-कुशणान्वितं खकौयमनुत्तानं दक्षिएकरं विन्यस्य मानुषेण रूपेण सखपितरन्ध्यायन Breage तदन्त ॐश्रमुकगोचां MAMA: श्रमुकशमाणः सपन्नौका वसुरूपा ददागच्छतेति जानु- ग्रदणनिरि श्वमाने खकोयाधिष्टानश्वते प्रथमदिजे पितरमाबाद्य तस्य पुरतः कतिपयां स्तिल-क्शानप्रदकिणं wat fete aaa नदपिष्ठनश्छेते दितोयद्‌ावावरादयेत्‌। ततः प्रथमपितामदत्राद्यणए- वामजानुनि पूववत्करं निधायोशन्तस्तेत्यभिधाय agate अरसखत्‌पितामद्ाः असुकश्रमाणः सपनौका रुद्ररूपा दृदागच्छतेति जानुग्रणनि दिश्वमाने खको याधिष्टानश्चते प्रथमद्धिजे पितामदमा- वाद्य तस्य पुरतसतथेव तिल-कुशान्‌ fase तथेव तदयधिष्ठानश्धत- दितौयादावावादइन-विकिरणे कुयात्‌ श्रय प्रथमप्रपितामदत्राद्यण- जानुनि पूववत्‌ at निधायोशन्तस्तेत्यभिधाय agate: श्रस्मत्‌प्रपितामदा ्रसुकश्रमाणएः सपत्नीका ग्रादित्यद्पा टृदागच्कतेति जानुयदणनिदिश्यमाने खकोयाधिष्ठानश्वते प्रथमदिने प्रपिताम- इमावाह्य तस पुरतस्तथेव तिख-कुश्ान्‌ faa तयैव तदधिष्टानश्ड ते दितौचादौ श्रावाइन-विकिरणे कुव्यात्‌। दत्येवं पिचारोनावाद्च रुताञ्चलिरायन्त्‌ दति मने cased तदनन्तरमेवेशन्तस्ेति

६३ अ० ।] श्राडकल्पे खाडदिनापराहल्पकर शम्‌ | wes

मन्तान्ते श्रसुकगोचा BAAS BANAT: woarlar वायद्हपा दृदागच्छतेति fasfysrnra waafaa दिजे arar महावादनं तिल विकिरणञ्च wat पूवाक्रमन्लान्त एव ऊॐअमुकगेाचा असमत्‌प्रमातामदा श्रसमन्मातुः पितामदा इति वाचाये श्रसुक- माणः सपनोका रुद्ररूपा ददागच्छतेति निजाधिष्ठानेषु ada ग्रमातामदमावाद्य विकोय्ये प्राचोनमन्लोचारणानन्तरमेव ॐश्चमु- STAT श्रस्मदधद्धप्रमातामदा मातुः प्रपितामहा दति area असुकश्मारः सपतोकाः श्रादित्यषपा द्रदागच्छतेति निजाधि- छटानेषु तथेव प्रत्येक दद्धपमातामदमावाद्य प्रत्येकमेव तिल-कुग्रान्‌ विकीयोच्जलिमाबध्यायान्त्‌ दत्धादि सरृव्नपेन्‌। कन्पद्धचर्ति- प्रराणेतिदासपदिष्टमन्ान्तरोपसंदारथक्रस्तु सामवन्ता afeqe एतं पितरः सोम्यासः watered, ्रामेयन्त्‌, BAY, आयात पितरः ्रगच्छत पितरः.एतदः पितरः दत्याद्याकारणमन्तानरुमन्तणए मन्ता aerate प्रयत शओोनकाश्चलायन-ग्टद्याद्नुखारिणस्वावादन- प्रश्रोत्तरानन्तरं AEWA उपविश्य प्राचोनवौतं wal उशन्त स्खेत्यनयचा शिरःप्रश्टतिपाद्‌ान्तं श्रप्रदक्तिणं दिजाङ्गेषु तिखलानारेष्य waa fesse यथोक्रेरेव वाक्यैस्तन्तदधिष्टानेव्वावादनं HAT ब्राह्मणानां पुरताऽच्नलिमाबध्यायान्त्‌ दृत्यादिकाननुमन््ण- मन्त्रान्‌ Baza यथाश्रक्ति जपेयुः | कट-विष्ण्वाद्यनुसारिणस्तु प्रोन्त- रानन्तरमपयन्तसुरा दरति erat श्राद्ध दशे तिलविकिरणं garg- fare एतत्‌ पितर्‌ दति जपिता garata वाक्लीरावाइन- Sara जपेयुः सर्वैरपि आराद्भक्टभिरलुमन्तण-

१२९९ शचतुवेमचिन्तामदे परिरेवखग्डे (५९ aie |

मन्तजपानन्तरमपदता श्रसुरा रचा सौत्यादिना मन्त्रेण wera तिख- विकिरणं are | इति मन्लादयः पदाथाः | SATS ्रथापवेशन-संवेशन-पाद्याध्याचमनौोयानि |

तचावादयेदित्यनुटनत्तादुक्रं पिप्यलाथवेणखचे |

श्रायात पितर इति पिद्रनासौनास इत्युपवेश्यत्‌ |

श्रायात पितर इत्यनेन पिदठनावादयेत्‌ ्रासोनास दत्यादिना- पवेशभ्रयटित्यन्वयः। श्रायात पितरः सेाम्यासागम्भोरेभिः पथिभिः पिदयामैः अ्रघामासः पुनरायात ने गह वरन्तः सुप्रजसः सुवोराः, Saar श्ररुणौनासुपस्ये रयो धत्त awe मल्यायापुचन्यः पितरस्तश्य वसु प्रयच्छत TSI दधात

waa तु मन्लान्तरसदितमुपवेभनं waa सवेशनद्चाक्रं

श्रायातेति पिद्नावाइयेत्‌, श्राच्याजाच्विद्युपवेशयेत्‌, संविश्र- fafa Wane |

श्रव च्याजाच्िति संविश्नन्तिति प्रतौकदयेन विनियक्त मन्तर- दयं श्रायवणएप्रसिद्धं लिख्यते श्राच्याजानु zfawar निषेदैतने विरभिग्टणन्त विश्वं मा fefast: पितरः केन चिन्नो यद्‌ BTN: पुरूषदाकरामः | सविश्रन्तिर पितरः खानः स्यानं sean: प्रति- रन्त श्रायुः तेभ्यः शद्धः विषानक्माणच्याजोवन्तः शरदः पुरूचो- रिति)

पाद्यमा विष्णः |

१२ अ०।] आडकल्ये शओआद्धदिनापराहलख पकर खम्‌ १२६९

eu-faafafasu गन्धोदकेन यास्िष्टन््म्टतावागिति ar मातेति पाद्यं निवेदयैवमेवाध्यं दद्यात्‌ t

श्रस्याथेः | यावद्‌वतसुपकस्पितेषु खङ्गादिषु wag दिगृणे- छतानि चौोणि Afe कुशपविचाणि निधाय शन्नोदेवोरित्यनयचा पिदतोर्यन प्रत्येकं जलमाधिच्य तिलाऽसि सामदेवव्यो गोख्वोदेव- निभ्भरितः। प्रनमद्धिः ve खधया पिदन्‌ लाकान्‌ dite नः au नम इत्येकंकस्मिस्तिलान्निकिष्य गन्धदारामिति गन्धं निकष्य सपुष्यमपसव्यत दति दशेचिष्चमाणएब्रहमपुराणएवचनेऽभिदितलात्‌ शश्च ते लच्छोखेति पण्याणि निकष्य यार्िन्तौत्यादिभिमेन्तरे कंक पिचारेस्तत्तदधिष्टानभ्रतरिजदस्ते पादं निषद्य waar दद्यादिति चच यास्तिष्टन्ति saat वागिति प्रतौकदयेन पिजारेरेकंकसय पादे ससुचितौ दै मन्त्रौ विनियक्रौ aa मातेति चाद्यमन्तप्रतौकेन चितेषु क्रमपठितेषु fay aaa: पूवाक्ताभ्यां समुचत्य पिचादिपाद्ये विभज्य विनियुञ्यते) ते चेवं याल्िष्टन्ति या घवन््य- arm: परि संस्दुषोः। श्रद्धिविश्वस्य धातरौभिरन्तरन्यान्‌ frase aaa वागम्दता श्रापोऽद्चिवाचोऽन्‌तं तत्‌ बिदरदेकधाम ताभि- म॑त्मत्तोभिः खधया मदष्वमिदासमभ्यं वसोयोस्तु देवाः यन्मे माता प्रललुभे यद्वचारानुव्रतं aa रेतः पिता टडःनामाभिरन्योऽव- पद्यतां | यन्मे पितामहो प्रलल्‌भे यच्चचारानुव्रतं aa रेतः पितामहा ठडनामाभिरन्याऽवपदयतां यन्मे प्रपतामो प्रलल्‌म यचचारानुत्रतं | aa रेतः प्रपितामहा रठङ्नामाभिरन्योऽव- पद्यां

१२७० चतुवैमेचिन्तामशौ परि ओेषखब्डे IRR Get

बद्यपुराणेऽपि | यासिषटन्तौत्यादिमन््रदयसुक्वा यन्म मातेत्यादेः मन्तद यस्य पिचादिचयाष्येदाने विभज्य विनियोगो द्‌्भितः | यां स्ति्ठन्त्यम्दतावाक यन्ते मातेति वै faa: aa पितामरोत्येवं ददावध्ये पितामहे it aa प्रपितामहौति ददो प्रपितामहे कश्र-गन्ध-तिले ममिश सपष्यमपसब्यतः | तदन्मातामदेभ्यश्च विधिं चक्रे जनादन:

"तद्वदिति यथया पिद-पितामद-प्रपितामदानां पाद्यादिकं दन्तं तया मातामदादोनामपि पाद्यादिदानमित्यथेः अनेनातिरे शेन मातामदादिपाद्यादावप्येतव्वेव way प्रापितेषु ay मातेत्यादिमन्त- चये समवेतायैलाथं माचादिपदस्थाने मातामद्यादिपदोदः कायैः | तयथा, यन्मे मातामो प्रलेलुभे यच चारानुत्रतं | तन्मे रेतो मा- तामदो टडनामाभिरन्योऽवपद्यतां यबे प्रमातामहो प्रललभे यत्त- चाराननुत्रतं | तन्मे रेतो प्रमातामदो टङनामाभिरन्योऽवपद्यतां Va ठु प्रमातामदो WASH यद्वचारानतुव्रतं | aay रेतोरद्धप्रमा- तामदो टडनामाभिरन्योऽवपद्यतामिति विष्एवाक्ये चेवमेवाध्य दद्यादित्यनेन पाद्येतिकन्तयताष्यदानेऽतिदिश्वते |

श्रतएव विष्एघमात्तरे मन्त्ादिरितिकत्तयतः were: सा- धारण्टनेवेक्ता

Sifady fain वारा गन्धयुतेन यास्ति्टन्ति या धावन्त्यम्टतावागिति दर्यं | यन्मे मातेति तथा wang कारयेदिति

शशै ष्य ।] शाडकस्ये आडदिनापराहृलल्प्करशम्‌ १२.९१

वारा? वारिणा |

कटद्धचे तु Baraat यासिषठन्यण्टता वाक्‌ यन्द मातत fafa: पाद्याष्याचमनेदकानि चानयेदिति |

्रानयेत्‌ दिजदस्तं प्रापयत्‌ |

शोनकायवेणस्ो कते Wee पाद्यारिषु मन्त्ान्तराण्छण्करानि |

चौष्टदपाचाणि कल्पयेत्‌ गन्ध-माच्य-तिलैमिश्राणि wate तामिति तिषटमिरन्यच सपवित्रेषु तब्राह्मणएदस्तेषु निनयेत्‌ प्रपिता- ave, foams: पिदगभ्यख्ेदरं पाद्यमव्यमचमनोयमिति |

‘Stuifa पिचाद्येकवगेपेक्तया srrefafa प्रपितामदादिक्र- HEAR ब्राह्मणस्व करे क्रमेशेव, “उदौरतामिति एकैकयच तान्य्‌- दपाचख्ितानि जलानि प्रिपेत्‌, “खपविचेथिति पाद्यादिपाचय्यित- दक्विणायपविचयक्रषु | एतासु we “उदौरतामितौयं yaaa दिता ! faata-eala g प्रदश्छते। ae foes सुविदञ् अवित्छिन पातश्च विक्रमणच विष्णाः। वददिषदाये खधघासुतस्य भजन्तयिलस्त ददा गाभिष्टाः॥ ददं पिटभ्योनमः wey ये प्रवासे उपरास ईैयः। ये पाथिवे रजस्या निषत्ता ये वा नूनं सुजिना सुवित्त प्रपितामदात्‌ पर्ति यपिदपय्धेन्तरेवताद्‌ शस्त तच्छाखोयानासेव ते fe स्वमपि mg तथेव कुवते wore पिचादिक्रमेरेव तथा fio लादाथवेणश्राद्धकल्पे ताभिरेव र्मिः पिचादिक्रमेण पाद्यादि- दानसुक्रा अच्याजान्ित्यादिनेापस्थानमुक्रं |

चोष्ण॒दपाचाश्युपकस्य गन्ध-माल्य-तिलमिश्राणि उदौरतामिति विद्भिः sare wofasy बाद्मणदस्तेषु निनयेत्‌ पितुः forse

URSR चतुर्वमचिन्तामयौ परि शेषखश्डे [१९

प्रपितामदस्य नाम रन्नाच्याजालु यद्धारुद्रमिल्युपख्धायेति | श्राच्याजान्विति मन्ता efea इतरस्तु लिख्यते। यदास पितरः Gay Fa सचध्वं खयशसेाद्धि डतः तेवाणः कवयः wit सुविदचाविदये इयमानाः श्र्ेतद्चनप्रबन्धबोधितः शिष्टाचारखंवारौो प्रयोगोऽभिधोयते | दचिणामुखः प्राचौनावोतो सव्य्ान्वाच्य प्रातिखिकेन मानुषेण वसुसङ्ककदेवतार्ूपेण चावादनसन्निधापितं खपितरं पुरतेाऽवस्थित मेव चिन्तयन्‌ प्राच्जलिः प्रणएवपूवकमासोनास दत्याच्याजान्वित्येतयाविंक- aaa we दावपि वा समुच्चयेनाचाय्ये पूर्वापकच्यितं दभासनं ag wafer श्रमुकगोचा च्रस्मत्‌पितरेऽमुकश्माणः सपनोकाः वसु- aq: इदोपविश्तेति प्रत्यधिष्ठानं पितरमुपवेशयेत्‌। एवमेव gar- HAAG रद्रसंज्ञकदेवतारूपण पितामदन्ध्यायन्‌ पूवेवद्‌- पतेश्नमन्लान्ते पूतापकल्पितमासन चो दिश्य ॐच्रमुकगोचा श्रस्मत्‌- पितामदा श्रसुकश्माणएः asalat रुद्ररूपा इडापविशतेति प्रत्य- fasts पितिामदमुपवेशयेत्‌ | एवमेवानुश्ुतमानुषाकारेणादित्यसंन्ञ- कदेवतारूपेण प्रपितामदन्ध्यायन्‌ पूवेउद्क्रमन््ताचारणं छला च्रास- नमुदिश्य Sagat: श्रसमत्‌प्रपितामददा श्रमुकशमाणः sata श्रादित्यरूपा इहेपविश्रतेति प्रत्यधिष्टानं पितामहमुपवेशयेत्‌ | शय यथक्तविश्षणएवि्ष्टः at मानुषस्वाकारेण वखवाकारेण मातामरमतुष्यायन्‌ पूववत्‌ मन्लोचारणानन्तरमासनमुटिश्छ असु कगो ताः श्रस्मनमातामदाः श्रमुकशमाणः सपनौकाः AGS: दृदोपविक्षत.त प्रत्यधिष्ठानं मातामदसुपवेश्रयत्‌ | तथैव Gea

१९ श्च° |] | Bene आआाडदिनापराछटचप्रकर णम्‌ | १७

QTSIG प्रमातामहमनुध्यायन्‌ मन्त्ावसाने ॐशच्रमुकगोचाः असमतप्रमातामदा मातुः पितामदा इति are असुकश्माणः सपन्नोका CSA ददापविश्तेति प्रत्यधिष्टानं प्रमातामदसमुपवेश्येत्‌। ud मानुषस्याछत्यादिव्यश्ूपेण दद्ध प्रमातामदमनु चिन्तयन्‌ Byatt: श्रसमद्‌ददध प्रमातामदहा Beata: प्रपितामदा इतिं वाभिधाय श्रसुकशमाणः खपनोकाः wtfgeeat दृदापविश्तेतिं प्रत्यधिष्ठानं खद्धप्रमातामदसुपवेश्येत्‌ | अथ यथोक्रधम्मकः कन्ता qaimeqgaa स्वपितरं पुरःखितमिवाुचिन्तयन्‌ संविशन्ति पितरः way मन््रसुचाय्यं श्रसुकगोचाः श्रस्मतपितरेऽसुकश्रमाणः सप- at वसुरूपा दृद सुखं संविशतति प्रत्यधिष्ठानं पितरं संवेशयेत्‌ एवमेवापवेशनेाक्रसखसम्बस्धिषूपद येन पितामदमनुध्यायन संविशन्ति ेत्येनमेव wage & असुकगो चा अस्मत्पिता मदा BART: सपदौका “zea दृद सुखं सविशतति प्रत्यधिष्ठानं पितामहं संवेशयेत्‌ | एवमेव Ga queda प्रपितामदमनुध्यायन सविथ्- faa अॐश्रमुकनोचाः श्रसमत्मपितामदा श्रसुकशमाणः सपन्नीका शआ्रादित्यसूपा ईद उखं सं विशतेति प्रयधिष्ठानं प्रपितामदं संवेशयेत्‌ | एवमेव खेन EGU वखुरूपेण खमातामहमनुध्यायन्‌ संविशन्त्विद पितर wag मन्तरसुच्वाय्य ॐअमुकगोचाः अस्मन््माता- मादा अ्रमुकशभाणः सपन्नोका वसुरूपा Te सुखं सं विशतेति प्रत्य विष्ठानं मातामदं संवेशयेत्‌ एवमेव स्वसम्बन्धिषपद्धयेन प्रमा- तामरमन्‌ चिन्तयन्न रविशन्तिद्त्ये तमेव Haye Seagate

च्रखुक्ममातामदा शअरखन्‌मा तु; पितामहा इति वो चाय्ये sya: 169

१२७४ चतुपेमेचिन्तामशो परिप्रेषखण्डे [९३

सपल्लौका «zea दद सुखं संविश्तेति प्रत्यधिष्टानं माताम संवेशयेत्‌ | एवमेव Ga पद्येन टद प्रमातामहमनृध्यायन्‌ सवि- शन्लित्याद्यनकौत्ये ॐशअ्मुकगोचा श्रस्मद्‌ ठद्प्रमातामदा मातुः प्रपितामहा दति वा as श्रसुकशमाणः सपनोका wearer: xe सुखं संविशतेति प्रत्यधिष्टानं डद्प्रमातामरं संवेशयेत्‌ श्रथ पवीक्रधमेविशिष्टि एव wat सुप्रोक्ितायां भुवि पिदढसुख्ययोप- कल्पितेषु प्रदक्षिणापवगेपद्किरूपतया स्थापितेषु यथालञखङ्ग-रज- तादिद्रव्यनि्भितेषु पविचतरेषु पाजेव्येकेकस्मिन्‌ दिगणमभग्र कुशचयं afaurgaat निधाय शन्नोदेवोरिति पिढतोथन श्चि जलं निषिच्य तिलाऽसोति wae तिलान्निक्तिष्यं गन्धदारामिति गन्धं निधाय ओञ्च दृति षुष्याणि निचि ततो धुपदौपाभ्वां तानि orate daa साविच्याभिमन्त्य satan पाचमुदधत्य पिचाद्यधिष्टानश्त- faa स्थापयिला पिद पाच्रखितान्‌ कुशान्‌ प्रथमयपिटद्विजर्चिएकरे दचिणग्रतया निवेश्य ura: fed तत्पाचं रस्ते zeta यास्िष्ट- न्तोति, mam वागिति, न्मे मातेति मन्तचयसुचाग्य ॐश्रसुकगोचा असत्‌ पितरेाऽसु कशमाणः सपनोका वसुरूपा इदं वः पाद्यं Gur नम इति पाचस्धितमुदकं aw दिजस्य सपविचे दकिएकरे पिद- ua कतिपयं निधाय तत्करख्यितान्‌ कुश्रानादाय क्रमेण पविचा- धिष्ठानश्तानां दिनौोयादिदिजानां दकिणकरे निधायोदकप्ररेपान्तं wae तब्राद्यकेकले तु wafed ख्वेमपि जलेमेकस्मैव करे निनयेत्‌, तदनन्तरं पैतामद्पाचस्यितं कु श्चयं पितामदहाधिष्टान- wateseiquat दकिणाग्रतयावस्था्य यालिष्ठन्तोति, BAT वा-

१३ ° 1] | Bane आद्धदिनापसाशछ्प्रकरखम्‌ |

(Se,

fafa, aa foaraetfa मन्तचयोचारणान्तं छत्वा श्रसुकमोखाः अ्रस्मत्पितामद्ा ्मुकश्रमाणः सपत्नीका {TSA दद वः पाद्यं at नमः इति पेतामददिजकरेषु पुवेवन्तत्याचखिितसुदकं निनयेत्‌! अन- न्तरं तयैव यास्तिष्ठन्तोति, want वागिति, aa प्रपितामरोति मन्तचयोचारणान्त ऊॐच्रसुकगोचा श्रस्रत्रपितामद्ा श्रसुकश्माणः auatal आदित्यरूपा इदं वः पाद्यं au नम दति प्रपेतामददिज- efawaty पुव्वदुदकं प्रिपेत्‌ | we यथोक्तप्रकारेण यालिष्ठ- न्तोति, श्रब्टता वागिति, यन्मे मातामरोत्येतन्मन्तचयसुचाय्ये अमुकगोचाः श्रखन््रातामदा श्रसुकश्चमाणः Bastar wea इदं वः पाद्यं wut नम इति सपविचषु मातामदा धिष्ठानश्चतदिजद्‌क्तिणए- करेषु तत्पाचख्ितमुदकं पुवेवन्निषिश्चेत्‌ \ तते यास्तष्न्तौति, saat वागिति, यच्छे प्रमातामदोत्यादिमन्तचरयान्ते अ्रसुकगोजा श्रस्मत्‌ भ्रमातामदाः waa: पितामहा इति ater samara: सपलोका HSIN: षद वः पाद्य खधा नम इति सुपविचषु प्रमा- तामद्ाधिष्टानश्डतदिजकरेषु तत्पाचख्ितमुदकं निदध्यात्‌ तदन- sit यास्तिष्ठन्तोति, Baa वागिति, यन्मे र्डुप्रमातामदोत्यादिकं

मन्यं ufsal असुकगोचा असमद्‌ ढद्ध्‌प्रमातामदहा Wergra:

प्रपितामहा इति वोचाय्ये श्रसुकशमाणः सपतोका श्रादिव्यद्पा ददं वः पाद्यं wat नम एति सुपविचेषु प्रमातामदहाधिष्टानण्डतदि- जदच्चिशकरेषु तत्पाचस्यितसुदकमपेयेत्‌ | तदेवं पिचादोनां माता- weary weer fare वच्छमाणेतिकन्तयताकलाप्क- aaemata तेषां निष्यादयेत्‌, WIA ATT | दरिष्-

१४.७६ चतुर्वगचिन्तामणो परि श्ेवखग्छे [९९ ae

सुखत्वा दि विशेषणएविशिष्टः सन्‌ मिप्रोच्तणादि यास्िष्टन्तोति, श्रम्टता वागिति, aa मातेति मन्चयोचारणन्तं पाद्यदानवन्निष्याद्य Sagara अस्प्रत्ितरोाऽसुकशमाणः सपनलोका eal षदं वः arated aa नम इति पाचस्थितसमु दकं सपविचरषु दिजदकतिण- करेषु पववन्निचिपेत्‌ | ततेयास्तिष्टम्तोति, sega वामिति, aa पितामदोति मन्तचयोाच्चारणान्ते ॐश्रसुकगो चा श्रस्मत्‌ पितामदा असुकश्माणः GAA CLA CS वः श्राचमनोयं Gal aq ela पितामहाधिष्टानश्चतदिजकरेषु anmiarecqza vaafafaa तदनन्तर यास्तिष्ठन्तति, saat वागिति, aa प्रपितामदोत्यादि- मम्तचयसु चायं Sagas भरस्मप्रपितामद्दा wary: सप- ल्लोका श्रादिव्यषूपा इदं वः श्राचमनोयं eur नम दति प्रपिता- मददिजकरेषु तत्पाच्खसुदकमासिचत्‌ श्रय यथोक्प्रकारेण या- सिष्ठन्तोति, saat वागिति, aa मातामरीत्यादिमन्तचथमुश्वाय्य अरसुकगोचा VATA अमुकश्रमाणः सपन्नोका awe षदं वः श्राचमनोयं खधा नम दति मातामदददिजकरेषु yaaa निषिच्‌ तते चासिष्ठन्तोति, चअग्डतावागिति aa प्रमातामदहोति- मन्तचयं पठिता ॐअसुकगोचा sama श्रसन््रातः पिता- मरा दति वोचाय्य WAM: सपन्नोका सद्रूपा ददं वः श्रावम- नोय aul नम tia प्रमातामहस्थानश्ितदिजकरे तत्पाचस्यित- मुदकं दद्यात्‌। श्रय यास्ति्ठन्तोति, waa वागिति, चन्ये टृद्धपरमा- तामरोत्य दिषदितपूवाक्रमन्लद यो चार णानन्तरं ऊ"अमुकगोजा असमद्‌ ृद्धममातामदा Baa: wuamer दति षाभिघाय श्रसुक-

१९ अर] ादकाल्तये अाडदिनापराहृटछग्यप्रकर णम्‌ Lace

mae. सपन्नोका श्रादित्यष्टपा इदं वः आचमनोयं war aa cf दृद्धप्रमातामहाधिष्टानश्त-दिजद किएकरेषु तत्पाचख्ितसुदकं पृवं- वत्प्रिपेत्‌ | यान्येतानि बहववनप्रयोगपक्तमाभिल्य वाक्यानि द्ि- तानि तान्येकवचनप्रयोगयक्रान्यप्याचारानुसारात्‌ प्रयोज्यानि | यानि पाद्याचमनोयदान विषये प्रदशितानि वाक्यानि तानि पूव्वापन्यस्त- कल्पद्धवानुखाराचतुश्यन्तगोचादिपदयक्रानि विकल्पेन प्रयोच्यानि | पिप्यलादायवणासत उदौरतामिति ad पिढ-मातामदयोः, आं fuefafa पितामदह-प्रमातामद्योः, इदं पिटभ्च दति प्रपितामद- agua: पाद्याचमनोयेषु॒प्रयुच्धते wearer उदौरतामिति मन्त्रेण प्रथमं प्रपितामदस्य, तदनन्तरमादटं fug- निति पितामदस्य aagd पिटभ्य एति faa: पाद्याच्याचमनोय- दानं छवा उदोरताभिति प्रथमं टद प्रमातामदस्य, तदनन्तरम पिद्निति प्रमातामद्दस्य, ततद्‌ fae षति मातामदख पाद्य च्यावमनोयानि प्रयच्छन्ति येत्‌ विष्णूदितानां चाक्तिठन्तोत्यारौनां याणां मन््ाणामाथवेणख् क्रस्यादोरतामित्याद रेकेकस्य मन्त्रस्य पिचाद्यैकैकदेवतायाः पाद्याष्याचमनोयदानेषु wea मन्यन्ते, या- सि्न्तोत्यादिमन्लचयात्‌ पूवं पञ्चाद्या उदोरतामित्यादिषु way एदैकस्तच तच VAST: | xara प्न-स वेश्न-पाद्याष्याचमनोयानि | श्रयाष्यनिष््पणं | तबावाहनमुक्ता श्रष्येदान विधिमाई यान्नवल्व्यः | aang तिले; कान्य, कुय्यादष्यीदि yaaa |

१२.७८ चतुग चिन्तामणौ परिथेवखग्ये [११ wel

‘qaqa वैश्वदे विकाष्यादिवत्‌। शश्रादिशब्देन गन्धपुष्यादिदानं गद्यते श्रसिंश्चातिदेभे यज्ञो पवोतस्छ प्राचो नावौतेन, प्राङ्मु खल्वस्य दचिणामु खल्वेन, प्रादचिष्ठस्य श्रप्रादचि्छेन, दरिणिजानुपातनस्य सव्यजान्वाचनेन, पविच्रिखाददिलस्य चित्वेन, चवप्रकेपस्य तिलनिवप- सेन, zanue पिदतोर्थन, Greece स्तधाकारण yea arias दत्यादिनाश्नः पिचादिनान्ना, बलबदुपदेशप्रापितेन बाधोऽन्‌- gag, तजैतेषु केषाञ्चिद्‌ पदेशः yaaa दभ्ितः, केषाञ्चिदेव प्राचो- मावोतेापदेशषरितस्तिलेपदे भे

देशा वेजवापग्रद्य प्रारीनावोतो पााण्छप्यपृणानि सदभाणि सखतिलानि cared दभषु निधापयेत्‌ कान्दोग्यपरिशिष्टे कात्यायनेऽपि | श्रपसव्यं तदा fede पिदपाचेषु पूववत्‌ ततस्तिलां सिलोसौति गन्धपुष्पाणि चेवं fe 1 “युववत्‌ शस्नोदेवो रित्यनेनेत्ययेः | श्ख-लिखितसतावपि | पसव्यं वासायन्नोपवौते कला तिन्तेरवकौये सवेसुरभि faarfa- श्रपाचेषुदकं कला शन्नोदेवोरिति वाराह-विष्णपुराणएयोः तिलाखना चापसव्यं दद्यादष्यादिकं दिजः चेवं ama aa: षड समुष्येनापि तिल्ानामुपरेश घटत दति, यतेाऽयं यवकायं तेषामुपदेशः, Garg fae: काय्यं इत्यु TATA

१९ we |] MBA आडदिमापराङल्यप्रकषर णम्‌ १२०९

भाकंण्डयपुराणेऽपयक्ं agua] तथा aie garg तथा fae: | निष्यादयेन््दाभाग पिदरं प्रोणने रतः चतुविशतिमते त॒ fom चिश्खिलस्यो पदेशः छतः | facura विशेषोऽयं तिलेसौति तिलान्‌ fata | तिखस्विखः शलाकास्तु पिट पात्रेषु पाव्वणे varies शलाकैक निधायो दकमादरदिति दकिणमुखतवोपदेशस्त॒ सङ्गत्यन्तरेण दशयिव्यमाणे दच्चवचने, श्रप्रादचिष्यापदेणाऽपि दद्धवसिष्ठस्य प्रचेतस वचने, पिदतोथापदेशे agua, पिजादिनामोपदेश्स्त॒ बह्व्वेव वाक्येषु द्रष्टव्यः! अतखायं यान्नवखकीयः पृववदित्यतिदेशः पाचपविच, श्रनोदेवोः पयःप्रकपे, ‘ar दिव्याः दिजकराधारलष्वेव व्यवतिष्ठते | दृत्यध्यदानविधिः | याष्यंपाचसंसकारः | तच ब्ह्माण्डपुराणोक्रा संस्कारकन्तयता वैश्द्‌ विकाष्येप्रकरणे afiat संस्कारखदूपं तद्पयोगञ्च त्ैवोक्तः पाचाि तु परि भाषार्यां पाचप्रकरणोऽभिदितानि तेष Wee कजातोयद्रव्य- fafaatfa भिन्रजातोयद्रवयनिस्मितानि वा धथापपन्नानि arent | aa श्रौनकाश्चलायनावादतुः |

तेजसाश्ममय-ग्डन्द्येषु fay पाचष्वेकद्रव्येषु चेति ‘Faq? सुवण-रजत-तावा दिर्कास्यमयं श्रश्ममयं' माणिक्य- मरकत-स्फरिकादिमयं | wae’ ग्टत्तिकाप्रखतिकं प्रसिद्धमेव पिबा-

१२८० चतु वै चिन्तामो परिनेषलमण्डे [ve we,

दीनां चयाणां warmanaae तैजसादिजातोयमेकं कपाजभिव्येदं सिश्जातोयद्रव्यनिभ्धितेषु पातेषु चयाणामपि वा faeut तेजसा- दिजातौयद्रव्यनिम्मितेषु(*) वा fay गोभिलाऽप्याद |

सो वर्णराजते टम्बरख ङ्ग मणिमयानामन्यतमेषु पचपुटेषु वा यानि वा विद्यन्त इति |

तानि चैतान्यष्येपाजाणि gad चौन्येव aelaanta तथाच मानवमेचायणो यस्ते |

१९३ अर] आ्रदकख्ये खाडदिनापसहल्लयपकरयम्‌ | UREA

प्रचेतसाणकरं

चण्येवोदपाचाणि ग्डन्प्रयो द्म्बराश्त्थोयान्यद्रव्यमयानि वा सति- लानि सपविच्राणि गन्ध-माद्यावितानि wate | शद्खुगोऽप्याद |

seq पाच्ाि सतिलकुशगन्धादरकानि दति 1

तानि पाचाणि पिदभ्योमातामरेभ्यश्च चौोणि aie क्रियन्ते तथाडि एकेकद्येकेकेन ददाति एकैकस्य पिचादेयैत्सम्बन्धिं कमे तद- कैकेन पाचेण निवन्यितयं दति कात्यायनवचनव्याख्यायां उपाण्याय- करकोणोक्त, तदन्ममातामदेविित्यतिदेशादपि मातामदवगे TYR पात्तचयं कर्तव्यं lug निगमवचने मातामद्ादिवमायेमेकमेव पां दशेयिग्यते, तेषां इद्‌ परम्परया क्रियते तेषामेव नान्येषां | यते मातामद्वगेऽपि जिष्टपरण्यरया पाच्रचयापादानं geal तानि चोणि पचाणि दक्षिणाभिमुखः प्राचोन वतौ सव्यं sare प्रोकितायाम्मुवि पिचा- दिक्रमेणायेषु दर्भैषु दचिणापवगोन्यत्तानान्या सायेकंकचि aa aati afaurnfu पवित्राणि frenaraifafeda | तदाद विष्णः |

द्धिणायदर्भषु दिणापवगंचमसेषु पविचान्तहितेव्वेप wifes श्रल्ोदेवोरिति |

दक्षिणाग्रदभपरि दक्तिणापव्गतयासादितेषु चमसेषु साच्येपात्रेषु उपरिनिडितपविचेषु शनो दवौरिति मन्त्रेण प्रतिपाचमपोनिनयेदि- त्यथः wa केचित्‌ न्यजान्यासाद्य प्रोच्योत्तानानि छवा तेषु पविचा-

न्तदितेषु जलं निषिच्चति, तत्त्‌ यथाचारं कैञ्चिदेव कन्तव्यं wa पवि- 161

ARR uqaafenaal परि रेवखण्डे [र wey

चाणि विशिखानि कर्तव्यानोति प्रागेव चलुविंश्रतिमतेपन्यासे दशितं! wa प्रतिपाचमन्वासेचनं काग्थेमित्याद प्रचेताः यज्ञियद्च्चमरेषु पविचान्तहितेव्वं कौकस्िनप श्रासिश्चेदिति | शच पाचभेदादेकैकस्मिनेव जनलप्ररेपे सिद्धे प्रतिपाचं aaa विधिरिति गम्यते अन्वासेचनानन्तरं तिलप्रकेप उक्तः कूमपराणे श्रन्नोदव्योदक wa तिलेाऽसोति तिलांस्तथा | feat SIS] यथापूव Tat दस्तेषु वा पुनः ay प्रतिपाच समन्त्रकं तिल्लावापमाद कात्याथनः। धज्ञियटृ्तचमसेष॒ पविचान्तददतेव्वेककस्िन्नप श्रासिच्चति wat- देवी faaataaa तिलानाउपति, तिलाऽसि सेामदेवत्योगोसवोदेव- fafaa: प्रवद्धिः we: खधया fossa लोकान्‌ wuts नः खधा नम tia | श्रच faediza fama: सामदेवत्य दत्येतस्य स्थाने faeea eafa पठिता मन्ते नागरखण्डे दशतिः | पिद्धणामष्येपाञेषु तयेव जलं fade तिलोऽसि foezaan गोसवेादेवमिष्धितः प्रत्रवद्धिः we, quar fae- निमाल्लोकान्‌ प्रौणादोति | एथक्‌ तिलांश्च तत्रैव facataa waa: ‘ada चति शन्नादेवो रित्यनेन मन्त्रण तिलेसोल्यादिनानमन्लेण waa प्रयगेकंकस्िन्‌ पाते तिलान्‌ fata) wa प्रो णारीत्यस्छानन्तर नः Gar नम इति मन्त्रस्य शेषो Hay: | Laas: एक इति पाठान्तरं दशयन्नाइ गोभिलः

शह |] Bene अद्धदिनापसाङ्रन्धपकरशम्‌ | ९९८

यज्ञियद चमसेषु पविचान्तहितेव्व कंकस्मिन्नप श्रासिद्धति शनेा- रवोग्त्यिय तिलानावपति तिल्लाऽसि पिदटेवत्येोगोसवेा दवनिग्भितः प्रनव द्धः um: खधया पिद निमान्‌ लाकान्‌ प्रोणाहि नः quia

च्रा्चलायनम्टद्ये fas पाच्वेकद्रवयेषु वा दभान्तहितेम्वपः प्रदाय ्रन्नोदेवोरभिशटय दत्यनमन्तितासु तिलानावपति, तिलेाऽसि सोमद्व- त्यो गो शवो देवनिभितः प्रनवद्धिः एकतः खधया पिद्निमानलाकान्‌ प्रोणादि नः खधेति प्रषवयेनेतरपाखङ्गष्टान्तरणोपवोौ तलद्दुचिणेन वा सव्योपग्टहो तेनेति |

aa fay पाञव्वेकद्रवयेषु वेत्येतावत्पुवमेव व्याख्यातं श्राधा- राकाङ्गापरिपरणार्थन्त्‌ पुनलिखितं दभान्तहिंतेव्िति, दिगणोरुत- चिश्खिद्भपविचयक्रषु way away: प्रदाय तसाच शन्नो- दवोरभिष्टय दत्यादिनानुमन्तणं ana. तच पाचच्रयनिवेशि- तानामपां wae तन्लन्यायेन यगपत्छवातुमन्त्णएसम वात्तासु चेव- मनुमन्तिताखप तिले शोत्यादिना प्रतिपा तिलावापः कन्तव्यः। श्र प्रत्यावापं aaah, क्रियमाणावस्थस्य fe कममणः करणमन्ला- sei नच sare तिलावापानासेकस्मिन काले क्रियमाएतेप- पद्यते | श्रत: कालभेदात्‌ तन्तासम्भवे मन्त्राटत्तिरावश्यको श्रनुम- awa निधष्यादितेषु कममसु क्रियमाएम विशेषात्‌ सवापकारकम्भवि- व्यतौति नात्ति लभत दति दरिदराभिप्रायः। अ्रपतिलादिप्रकेपाणणं प्रकारमाह (प्रसव्धेनेत्यादिना | “प्रसव्येनः वामेन Sea, “इतरस्य दक्षिणपाणेः, प्रदेभिन्यङ्ग्टयोरन्तरागतेन एतदुक्तं भवति वामस्य कनिष्ठिका मृलप्रद रे दक्तिणदम्तपिटतोथसयोगः awe दूति aa

९२८४ चतुवंग? चन्तामयो परिगरेष [९३ wet

हेत्‌: 'उपकीतलादिति। चथा दक्षिणेन कमं कुवते वामस्कन्धस्िते- यज्ञोपवीतेन उपवौतिता भवति | तथा त्रासेन कमे कूवतादक्षि- णस्कन्धस्ितेनेपवोतितेत्यधेः | दक्षिणेन वा दस्तेन, “सव्योपग्यदोतेन' वामदस्ताग्रसप्टेन, तिलावापनादि सवं कायये

्रनुपून्वमानुपूर्यैण कुयात्‌, तिलावापानन्तरं गन्ध-पुष्यप्रक्पः काय्ये TEA पादम-मात्छयोः ,

~

रभासनानि carat चोणि पात्राणि पूरयेत्‌ सपपिचाणि aaret शन्नोदेवौत्यपः fate | तिलाऽसौति तिलान्‌ Far गन्ध-पुष्यादिक पुनः एतच्च गन्ध-पुष्यनिधानं पाचनिदितानामपान्पजनायमिन्युनं ब्रह्मएुराणे तता यज्नियदरक्तोत्यपाचेषु सकुश्ष गसरोलापः पविचाणि शन्नोदेवौजपन्‌ fat विकिरेत्तेषु तिलान्‌ तिलेाऽखोति जपन्‌ क्रमात्‌ | चरष्याः way गन्धञ्च ताः प्रपृज्याश्च शास्तवत्‌ ‘aq? दृत्यावाहनेत्तरकालो नतिलविकिरणानन्तरं | "ताः" पाचनि- दिताः, HAT? BT, Wy गन्धे प्रपूज्या “META” यथास्वं चरथकमेव Wa, पाचस्यापने मन्तं, जल-तिरप्ररेपयोव्यत्कम, खधा-जिषेचने wa, समन्तरकगन्ध-पष्याक्ततप्ररेपसुपरि दर्भः ्रच्छादनचाद बौधायनः, द्तिणन श्रग्मि खधापाचं स्थापयेत्‌ श्रामागन्त्‌ पितरोादे वयानात्‌ | तिलोऽसि सोमदेवत्या wea देवनिग्मितः waafg: प्रकरः खधया पिदनिमान्‌ लोकाद्‌ Ture नः खधा नम इति faerie, ay

mene खाद्धदिगापराशल प्रकर षम्‌ | शध

CR Ge |

वाता तायते ay चरन्ति सिन्धवः angie सन्वोषधोः ay नक्तसुताषसो मधुमत्पाथिवं रजः। मधु द्यौरस्तु नः पिता मधमान्नो वनस्पतिमेधुमानस्तु ख्यः माष्ठोगावोभवन्त नः सोमस्य लिषिरसि। शन्तादेवोरभिष्टय आपोभवन्त्‌ पौतये शंयेरभिखवन्त॒ नः Tia: खधा मिशथ्रोरूत्य निरस्तनमुचः शिर इति किञचिन्निरस्य गन्ध-पुष्पा- स्तैः fuer नमः पितामहेभ्यो नमः प्रपितामहेभ्यो नम दत्यच्च- fat दर्भः प्रच्छादयेत्‌

श्रस्याथेः श्रग्निद चिएन च्रन्वादाय्यं पचनस्यावसथ्यस्य वानरं तितः सखधापातरे श्रष्येादकधारणायं पात्रं सख्ापयन्नामागन्त पितरा देव- यानादित्यादिकं मन्लसुचारयत्‌ | तदनन्तरं तिलोऽसौत्यादिना aay तिलान्‌ प्रतिय मधवातेत्या दिभिमन्तेमधु-घतादक्टपां खधां fa- श्रोकुगात्‌ तत्र मधुप्रकाशकत्वान्दरधुवाता इति saa Aya: विषिस्तेजः तेजा वे घुतमितिघेतप्रकाश्रकलात्‌ सोमस्य विषिरसो- त्यनेन FAST | उदकप्रकाभ्रकलाच्छन्नो देवौरित्यनेनोदकम्र्ेपः | तते निरस्तं aga. शिर इत्यनेनावकरनिरसनं gata) fazer नम दत्यादिमन्ततचयेण प्रत्येकं गन्ध-पुष्याच्ततं नि्ियोपरि कुश्रचयं

निद्ध्यात्‌ |

ते मन्त्राः श्रामागन्त पितरादेवयानात्‌ पयःसमुद्रात्सरितात्‌ aad अस्मिन्‌ यज्ञे सवकामान्‌ लभन्तामकोयमाणमुद्यतामिमां पिहभ्योवो गहामोति। मधु वाता तायते मधु चरन्ति सिन्धवः माध्वोनेः सन्वोषधोः मधु नक्तमुतषसा मधुमत्पाथिवं रजः मधे avg नः पिता मधमान्नोवनस्पतिमधुमानस्त्‌ खयः aati

Crus चतुवेमंचिन्तामशौ परि शेषखण्डे [LR wet

वोभवन्त नः। खमस्य विधिरसि तवेव मे लिष्ग्डेयादिति यजुः | निरस्तं नसुचेः भिर दत्येतदेतावदेव यजुः |

हारोतेन लपां निषिद्चने मन्त्ान्तरसुत्यवनच्चोक्रं |

श्रासाद्योदपातरेषु खमन्यायन्तौत्यप Wes सुमनस्चोन्पुेति |

श्रयमथयेः | समन्यायन्तोति प्रथमप्रतौकवता मन्त्रेणाष्येपाचे जल निषिच्य सुमनसः पुष्याणि तच निधाय दस्तदयाङ्गष्टोपकनिष्टार्भ्यां quad zeta प्रोक्षणोवद्त्यवनं Fara

aa प्रतोकण्टहोतो मन्तो वैश्वदेवाष्यप्रकरणे दभितिः। उत्पवनन्त्‌ द्ष्णौ मेव ane केचित्त zara: सवितेत्युनात्वच्छिद्रेण पवित्रेण वसाः ख्यस्य रश्मिभिरित्येतेन यजषोत्पवनं gad निगमे तु घाग्रिककर्ठके षडदैवत्ये आदधे चत्ाथयष्येपाच्राणि तेषां दि णाभिमुखोल्षिखितलेखायां gut खगादिषडद्रव्योपतानां श्रद्धः प्रपूरणं तच मन्लान्तराण्युक्रानि sae दक्षिणालखायां छला लो दां्मसां तुरः सकतिल-पयोद्धि-मधु-घुतमिश्रा ्मदाव्याइत्या- afeala शन्नोदं वौरिप्यद्धिः प्रपूखति

qa? पुष्यमाला | ‘ate’ चपु-सोस-छष्णायसव्यतिरिकरैरेज- सधातुभि विरचितान्‌ तांखतुःसंख्यकान्‌ यथोक्तायां लेखायां सम साद्य, श्रच चतुथस मातामदाद्यष्याथेता वच्छते। तांश्च खगादिषडद्र- वयोपेतान छता मदायादइत्या दिभिमन्त्रर द्धः प्रपूरयेत्‌ भ्व भुवःखरि- तिमदायाहतयः | च्रापो दिष्टो श्रापोदिष्टा मया भुव इत्या दिनवच- gal भ्रन्ये तु जल -तिल-कश-क्‌ सुम-यव-गन्धाख्यानि षडब्येद्रव्या- QE: तयाचष्यन्द दयादित्यनुखन्ता कालिकापृगाणे |

|

१९०] आडकष्ये अड्धदिनापराशछत्यप्रकरणम्‌ | YTS

तिल-गन्ध-यैः पव्यैजेलेदं भश मन्तितेः | 'मन्तितेरिति तिल-जलयोरचैव मन्तावक्तो यवानान्तु यवेा- सोति प्रागुक्तः गन्धपुष्ययोस्तु मन्धद्याराभिति, te ते wats मन्तदयं पाद्यादिप्रकरण दश्तिं। यच्च पाद्यादिप्रकरणे पाचपूरणानन्तरं गायन्यानुमन्त्रणमुक्े तेन कशानां वच्छमसाणानां भानुक्रमन्तरकाणणं मन्लवन्तानुमन्धया | ब्रह्मपुराण लष्टावध्यद्रव्यण्यक्रानि | एष ay इति प्रोच्य तेभ्यो दद्यादयष्टधा | जलं क्तोर दधि ad तिल-त ष्डल-सषपान्‌ | कुशाग्राणि पुष्याणि द्लाचामेतन्ततेः खयं शरष्ेति sugared we एष तेऽष्यं दति वा- aaa पिचादिभ्यो दचाचामेदित्यथैः | दति पाचादिषंसकारः। DAYS | तच पाते रव्यनिधानानन्तरं & arsararut सम्पत्तिरस्वि- ति कताच्जलिः पिरब्राह्मणान्‌ veal Sag यपिचध्येपाचाणां सम्पत्तिरिति a: प्रयुक्ते तेष्वष्येपातेव्वधोनिदितिदभेः सड पाणिग्यामे- केकमुद्धत्य ॐखधाष्या दति मन्त्रेण पिचादिद्राह्मणानां पुरता यथाक्रम दचिणाय्रतया स्थापयेत्‌ तदाद SHAR: | TATA ayer ara | तदये चाष्यपाचाणि quien इति विन्यसेत्‌

qace चतुवेगचिन्लामणौ परि ेषखण्डे [१३ we}

तदनन्तरं “Caza va इत्या दिदभेयि्यमाणब्रह्मपुराण्व- तनात्‌ ayguen प्रथममपो निनोयाव्यपाचखित कुशपवित्रच ददिणाय निधाय ब्राह्मणमभ्यच्यःष्ये दद्यात्‌ | तथा दच्त-गाग्धागादतुः | eq प्रादेश्रमाचन्त॒ faecer पविचकं mye yadisy वे zara पिटदिडममुखः शित्‌, चिशलाकं 'पू्वेतः आदौ च्रच यत्प्वम्येपाचस्था- पितं पविचमासौत्‌ तदेव त्राह्मणदस्ते देयं नान्यदिति गत्यन्तरेण दर्थयव्यमाणे मानव-मैचायणोयखने zee) प्रकृतत्वेनापि तस्यैव afgwam केचित्त तस्य प्रयोजनलादन्यदुपाददते | तदयु अन्यचोपयक्रानामपि irae विनियोगद्गनादिल्युपाध्यायकके- णाप्येवमेवाचि्य सिद्धान्तितं | श्रचनश्च गन्धे-पुष्यैः aaa वाराहपुराणे गन्ध-पुष्पारेनं Ba cage fares | असनप्रकारस्दक्रः कालिकापुगणे। mea वि धिवद्धत्तया षटिन्यायेन aaa | शष्यन्द ात्ततः पाञनेद्धाटरच्दले द्धः शिरस्तोऽधोऽधःकरणं न्यायेन करणं, नोषतोवाये जायमाने आयत इति तपे Wea: षटिश्रुतेः वरैकल्यिकञ्चत्‌ | अतएव गाग्येन्नाक-गोतमावादतुः | fave: पादतेावापि सम्यगभ्र्ुयेत्ततः | पवत्‌ एथगेकेकभेकेकेनाचेयेत्‌ क्रमात्‌

१९ ०] | - TSHR आ्राड्दिगापरक्यप्रकर्णम्‌। १२९८९

mn A.

चच faga पादतः शिरस्तो वा पूजयेदेवास्त॒ पादत एवेतिशङ्धर वथाख्यातवान्‌ पृवैवदिति या दिव्या इत्यनेन मन्तरेण एककं पिचा- दिमेकेकेनार्यंण पूजयेत्‌ रूतिचद्धिकाकारस्तु एकैकं ब्राह्मणएमेकं- Saray पृजयदिति मन्यमानः पिदपक्ते चौनित्यतत्यत्तविषयताम- स्योक्रवान्‌ पादतायदभ्यचेनं तत्‌ agi यच भिरस्तः तत्पादान्तं मन्तरविशेषेण कन्तव्यमित्याद प्रचेताः |

पादप्रश्ति ag Ted देवानां प॒व्यपुजनं

भिरपर्ति पादान्तं नभा इति पेटके शरन नमा ईति मन््तोवाजघनेयश्ा खोयस्तावलिख्यते नमो व; पितरेारसाय नमे वः पितरः शाषाय नमा वः पितरेजौवाय नमो वः पितरः aura नमे वः पितरोाघोराय नमे वः पितर- मन्यवे नमो वः पितरः पितरा नमो वो wera: पितरोादत्त सती a. fantizafa शाखान्तरौयास्त॒ पिणष्डपरदाने cafe पजायामयमेव क्रम उकः स्कन्द पुराणे | ्नोषाणएमादितः स्कन्ध -पाणि-जानु-पद दय tt सतिसैर्गन्ध-कुसुैर चेयोत पिद्रद्धिजान्‌

gery प्रथमं शिरसि, ततः vate, दचिर्णासे, सव्यकरे, दचिणकरे, सव्यजानुनि, दक्षिणएजातुनि, aug, दक्विणपाद्‌ ईति aay तिल-गन्ध-कुसुैः पिद्रविप्राचनं कुणीात्‌ प्राचोनवौ- व्यादितसब्यजालुदं चिणासुखः fier ध्यायन्‌ श्र्यपचस्यितसुदकं

था दिव्या दति मन्त्ेण पिचादिनाम-गो जो चारणपूवेक मेव एष तेऽ 162

uqaaferntaat ufciteres [९३ =e |

९९९०

दति सपवित्रेषु न्नाद्धणएदस्तेषु पिठ तौयन प्ररेपणलोयमिति क्रिया- क्रम: एतेन प्राचौनावौतादयः पदाथाः सामान्यवचनप्रापित अपि चावहृष्टवचनसंगा दिभिरस्माभिविशेषतोऽपि सछति-पुराणएवचना- ger yea तच flew wala चोक्तं प्रचेतसा | पिष्टन्‌ ध्यायन्‌ ब्राह्मणिस्वपसव्यं निनयेदिति ब्राह्मएभ्ररोरेषु fear ध्यायन्‌ प्रकिपेदित्य्थः दक्सिणाभिमुखत्व, या fear दति मन्तः, प्रत्तपणोयं, yu पिकरणं चोक्तं नागरखण्डे | ven याम्यवक्रेण पिद्धर्णां परितुष्टे | या दिया इति au wee प्रदापयेदिति | 'याम्यवक्रेणः दक्तिणादिकप्रचकेण सुखेन विशिष्टः क्ता, “र्षयः अ्यायेसुदक, प्रदापयेत्‌" प्रदद्यात्‌ चा दिया दति मन्तखद्पं कात्या यनादिवचनेषु स्फटौभविष्यति | दस्तानां त्राह्युणषम्बन्धं तेषु पविषान्तदिनेष्वर्यादकनिषेचन- माहतुः we fafeat पचिचान्तददितेषु ब्राद्मलदर्ेषुदकं निनयेदिति , पविच्ान्तद्धानञ्च केचित्‌ ब्राह्मणदस्ते पविचं निधाय कुवते, श्रपरे लष्येपाचस्यागरे fant पविचं विधारयन्तस्तत्सम्पादयन्ति 1 पिदहतौ- थेविधिस्तु पिह तोन ततेाऽयमित्यादौ ब्रह्मपुराणवचने cited पिजादिनामेच्ारणएपूवकलमुतं साद्य यनग्य्य | उद्पाचाणि तिेरवकोग्यासावेतन्त इत्यन्‌ दिश्ठ ब्राह्मणानां पाणिषु निनयेदिति \ असाविति पिचादिपावकख्य fatqara: परामर्भ; क्रियः

१३ |] | - saat चराददिनाथराङ्ृट प्रकर णम्‌ | २९१९

श्रतएव नाममोचोचारणपूवकत्वसुक्रं पाद-मव्छ पुरा EET: एवं पाचाणि शङःख्पय यथालाभं विमव्सरः | या feafa पिदनाम-मोचैदेभकरे न्यसेत्‌ 1

पिचादोनां नाम मोचद्योचाय्यं दभयते ब्राह्मणएकरेऽष्ये न्यसेदि- त्यथ; करे इत्येकक्चवनादेकस्मिन्‌ caw va दिजकरेऽष्यदानं कन्तव्यभित्यभिमत |

वैजवापेन ल्जलाष्येद्‌ानसुक्तं |

पाचाश्छनदिश्रति पितरेतत्तेऽध्य, पितामहेतत्तेऽष्यै, प्रपितामरेतत्ते ऽ्येमिति त्राह्मणाञ्जलिघु पाचाणि निनयेदिति

पाचाणोति पाचस्थानि जलादौन्यष्येवस्छ नि, श्रच पिचादिशब्दान्‌ सम्बुदधोकवचनान्तान्‌ प्रयुच्लानेन नाम-गोचयोरयि तदन्तयोरेव प्रयोगः खितः |

तथा प्रचेतोटद्धवसिष्ठौ |

श्रप्रदक्िएमेतेषां una पिटकमात्‌ | सम्बोध्य नामगोचाभ्यामेष तेऽष्य इतोरयन्‌

‘ud पिदढट-पिता मह-प्रपितामदानां, "पिटक्रमात्‌' पिचादि- क्रमात्‌ "एकक", (नाम-गोचा्भ्यां ware’ नाम-गोचाचारएेन wag, अनेनाथात्सम्बोधनविभक्तिप्रयोगो गम्यते एष तेऽध्य squat पिचाद्यधिष्ठानश्टतत्राह्मणदस्तेऽ्ये दद्यादिति-रेषः ते Tata सदान्वयोपपत्यथं नाम-गोचयोरेकवचनान्तयोः प्रयोगोऽनु- सन्धेयः शच नाम-मोचग्रदणं सम्बन्धाभिधानस्यापलकच्णप्े ति aga |

तथा QT |

१२९२ चलुवै्म चिन्तामखो परिशेषखष्डे [९३ we

मोच-सम्बन्ध-नामानि पिदणमनुकौन्तेयन्‌ | wane तु विप्रस्य seo विनिक्षिपेत्‌ u

‘yaaa तु विप्रसयेत्येतत्‌ केचिदेवं व्याचच्वते, यदयप्येकेकस्य पिचादेः स्थाने ववो argu निमन्तितास्तया्येकद्‌वताधिष्टान- wag ब्राह्यणेष्येकमेव ब्राह्मणं तद्दे शपरिकल्पितेनाध्थेण पूजयेत्‌, त॒ तदधिष्ठानश्डतदितौयादिकमपौति | Qe ATE: |

एकदेवतासम्बन्धेन यावन्तो argu: waufeatenaat wey तत्पाचम्यमव्यादकं प्रदेयं एकौकस्येति प्रतित्राह्मणं प्रयकप्रयककरिया- TAY | रसि Ga BRE प्रदापयेदिल्येकस्यार्थादकस्यानेकदस्त- सम्बन्धाभिधानमसमच्नसं स्यात्‌ प्रत्यधिष्टानं प्रतिपाद्यमानगनम्ध- पुष्पा दिसारूप्यमष्येदानस्य छतं स्यात्‌ |

A द्न्तानां सम्बन्धाभिध नानाम्‌ प्रयागस्तु मानव-मैचायणौोय- aa sfafea:

पवितं विप्रपाखे प्रदाय नाम-गोते समुच्याय्यं मम पितरेतन्तेऽध्य मम पितामह प्रपितामहेति |

aa केविदू्तिणपाणेरेव सकलकमेसाधनत्ं मन्यमानाः पाचो- द्कमष्येदाननिनयनञ्च॒तेनेवाचरन्ति श्रन्ये तु पाणिभ्यां पाच- FEU ताभ्चामेव warez निनयन्ति तया घमः |

या दिव्या राप द्रति पां पाणिण्वामुदधत्य नाम गोचश्च दौला सपवित्रे दस्तेऽध्यं दद्यादिति,

+

age) आङडकल्ये खाङ्धदिनापराद्यत्धप्रकर्यम्‌ | VRER

ब्रह्मपुराणे लन्य एव प्रकारेऽष्येनिनयने दशितः ततो वामेन स्तेन Welal चमसान्‌ कमात्‌ | पिदतोर्थन तत्तोयं दकिणेन पाणिना दत्तदभादके Te विप्राणाञ्च प्रथक्‌ VIR | ददान्मन्तं जपंखाय चा दिव्या श्राप इत्यपि) रमु कामुकगोचरेतन्तभ्यमस्तु तिलोदक वामदस्तग्टरौतेन पाजेण चिणदस्ते जल सखावयन्‌ दच्चिणएदस्त- पिदतर्थेम विप्रदस्ते तन्निनयेदिति वचनाथंः। wa एष ase दूत्येतस्य स्थाने waaay तिलेादकमित्युचारणोयं way मन्तः प्रायेणाभ्चिमत्कटेकश्राद् विषय दति गम्यते, साभ्भिकश्रादध ह्यशन्दमन्तरेरवोदकनिषे चनविधेरूपालम्भात्‌ ` श्रतएव बोघायनः |

च्रथेतास्तिलिमिश्रा च्रपः प्रतियादयिय्यन्रसुभ्रै खधा नमेाऽसुभर aur नम इति बिस्िलारकमेकं समामनन्ति, gia दिखिलेादकं दद्यात्‌ भुक्रवत्स॒ तोयमिति

‘qu: प्रतिययादयिष्यन्‌ ब्राद्यणानपः खोकारयिव्यन्‌, पि्ादि- नामानन्तरं खधा नम इत्यचारयेत्‌ “चिरित्यादि, "एके" खच- काराः, आआद्धप्रयागे चिवारं तिल्लारकमामनन्ति तच कालानादः

“पुराऽन्नं far श्रननत्यागात्‌पु दिवारं तच्च गोमयमण्डले चरणच्लाल- नानन्तरमेकं, अग्मौकरणात va दितोयं ‘yaaa दतोयमिति शुक्वाषवान्तेषु दिजेष्वक्तष्यादकास्यं ठतौोयमित्यथेः | ATA प्रदेशान्तरे uae, fae: at नमः पितामदभ्यः खधा नमः प्रपिताम-

१२८० चतुर्मचिम्भामवो परि श्रेदखण्डे [१२९३ qo |

Sa: खधा नम इति खधादल्तेति खधा पूवमेव व्याख्याता, ताः नाद्यणदस्ते TAM क्या दिव्युन्न रेण सम्बन्धे: |

निगमोाऽपि

तेभ्योखतिषङ्गमवदानवद्धला दस्तेव्वपानिषिच्चत्यसुगयेति नाम- ग्राहं चतुयन मातामदादौनामवनेज्येति

"तेभ्यः" चमरेभ्यः, चतुयन मातामदादोना्ित्युक्रत्वात्‌ः | चिभ्य- खमसेभ्यः श्रपोदत्वा दस्तने दधत्य अमु्येति षषयन्तमेकेकस्य पिचादे- नाम welal तत्तदुब्राह्मणदस्तेषु निषिश्चेत्‌। उद्धरणप्रकारमाद “व्यतिष ङ्गमवदानवदिति | यथा चातुमाखेषु पेचे महादविषि यति- षङ्मवदानानि waa एवमचापोति तद्यथा पेते पितामद- प्रपितामदचमसिभ्या weal प्रथमं पिठन्राह्मणद्दस्ते fafaga ततः पतामद-प्रेतामद-पैचचमसेभ्ये weal पितामदद्धिनकरे निषिञ्चेत। aay प्रपैतामद-पैच-पैतामद-चमसभ्ये wetar प्रपितामदद्धिजकरे निषिश्चेदिति श्राश्रलायनो यास्तु areas वामहस्तं दविणएदस्ता- करष्ठतजन्यन्तराले निवेश्छ पात्रान्तरपरिखतेनादकेनाष्यं कुवन्ति, सथयो- पडषटदकििणएकरग्यदो तेन WAN वा तच्च प्रसययेनेतरपाण्यङ््टा- न्तरेर्त्याद्‌ावाशलायनवचने प्रागेव द्‌ शितं पाचानुमन्तणमन्ाद- qed मन्त्ान्तर, या दिव्या इत्यस्य त्राह्मणदस्तगलितादकानु- मन्तण विनियोग चादाश्वलायनः |

पितरिद्‌ं Asay पिनामडदं तेऽष्यमित्यतुपवेन्ताः प्रतिगरादविग्धन्‌ः wae दति प्रटषटाखनुमन्तितासु यादिव्ा am प्रथिवा ini भ्रन्तरिक्ठा उत पार्थिवो; दिरण्यवणा यज्ञियास्ता AG: सुसान; सुद्धा भवन्तिति |

१९ qe] 9 remand ्ाद्धदिनापराहर्प्रकरशम्‌ | १२९४

aq तिलावापानन्तरं faafte asay पितामदेद्‌ं ase प्रपितामदेदं तेऽष्येमित्यानुपर्थ॑ण पिचादिक्रमेण एकेकस्छिन्‌ पात waaay प्रयोजयेत्‌ न॒ लेतान्यष्यद्‌ानवाक्यानौति भाव- काराः

न्ताः" पाचम्था अपः, ब्राह्मणान्‌ प्रतिग्रादर्यिष्यन्‌ सरत्सर्त्खछ- wien दति मन्तं जपेत्‌ अनेन प्रतियादयेदित्ययः। सरुत्सरुदच- नादस्य Mend कर्तव्यं, ब्राद्मणभेदान्‌रोधेनादन्तिः | तासु प्रष्टा नाद्याणदस्तेभ्यो शमिगतासु alien इत्यनयचोनुमन्तयेत्‌, अनमन्तणञ्च सुदेव स्वषामिति miata | कात्यायनस्तु एथिया- मित्येतस्य स्थाने पयदेति पठितवान्‌ , एकैकस्येकेकेन ददाति रुप- विचेषु weg या दिव्या आपः पयसा sage श्रन्तरिक्ठा उत afar दिर्यवणा यज्ञियास्ता श्रापः संस्योनाः सुद्वा भवन्त्विति gaa asa इति गोभिलस्त॒ facia पदाधिकममुमेव मन्तं पठितवान, एकं कस्यैकौकेन ददाति सपविचेषु दस्षु या दिव्या ATT: पयसा daze अन्तरिक्षा उत पार्थिवा दिरयवणाः यज्ि- यास्ता aa: flan खस्योनाः सुद भवन्त्वसावेतत्तेऽष्येमिति a विष्णस्ति- विष्एधमोत्र-न्रद्यपुराणषु यास्तिष्ठन्तोत्यादयोऽष्यमन्त्ाः उक्ताः ते पाद्यादिप्रतिषादन एव दशतिः |

Hates एककं पिते पितामदाय प्रपितामदाय चानु- faq argue पाणौ निनयेत्‌ fad पितामदायेत्यादिचतुच्यन्त- निर्देशात्‌ श्रसुकगोचाय श्रसुकश्रमणे श्रखत्‌पिचेऽयमध्य दत्यादौ- न्यष्येदानवाक्यानि प्रयोच्यानि दति गम्यते |

१२९९ चतुरपम॑चिनम्तामणौ परि शेषखग्डे [९९ wel

श्रा Seta: |

areas समित्छेतोध्यमावाद्याग्रिष्वात्तादौन्‌ बाद्यण- स्यानुदपात्रेयथाथमचैयिलेति |

aa समित्छेति ब्राद्मणकटकानज्ञा्रवणाद्चिखमिन्धनं कर-

वाणोत्यादिप्रायनावाक्छं Feel एवमनुन्ञाप्य ‘ea’ श्रे समिनम- नाथे are fagr, पव॑प्रदश्तिरेत पितर इत्यादिभिमन्तः पि ना- वाद्य ततः पृवैकल्यितेरुदपावरेरुपविष्टान्‌ ब्राह्मणएस्ाभिष्वान्नादोना- दिग्रदणाद्ध विसुकप्र्तोन्‌ यथापुवे यस्य॒ ame यैरचतेरथः श्राद्धं सिध्यति तान्नचेयेत्‌। ते तु “सेमपा नाम विप्राणाभित्यारिना मचु- वचनेन पुवेप्रदभ्ताः |

यदा श्रावादन एव ग्टतपिचाद्यधिष्टाठभावेनाभ्रिषवात्तादिस- carey पिच्रादिचयस्येव नामभियथाथमिति वचनात्‌ श्रनेनैव प्व लोवत्पिटकादेदयाचनमिति ज्ञायते | यमः

ततः सलिलभानोय gat दद्यात्पविचवत्‌ 1

त॒ष्णोमित्यनेन मन्त्रा दित्यं तेन या दिव्या इत्यादयोनुमन््तण- wal विकल्पन arama बेत्यनसन्धेयं। ay वैतदय्येदानेमन््ररा- fea यषां द्ध परम्परया waa तेषामेव सर्वैषामिति व्यवस्थया aga “पविचवतः पविचादिषकलाष्यद्रव्यसदितं safe मते बराह्मणदस्तेऽन्ये एव कुशा निघेयाः एवमेव मातामदारौनामपि शरष्यपाचसंस्कारादि ABTA तन्तन्नाम-गोच-सम्बन्धाभि- wiaafed पदायान्‌समयेन Fara) मातामद्दानामयप्येवमिति च्रति-

९द wel] BSR आद्धदिनापसहृरछप्रकर णम्‌ | URES

quad शअष्येदानानन्तरमाचमनं कन्तव्यमिति पवेप्रदभ्ितात्‌ ब्रह्मपुराणवचनादवगन्तव्यं | SCR] दानं ay संखवविनियोगादि |

तचाश्वलायनग्टद्ये | रंखवान्‌ समवनौय ताभिरद्धिः पुच्कामेमुखमनक्रोति |

Saal अर्य पाचस्थिता sana: श्रच लिङ्गदणेनं शतपथ, dad हयव खल परिशषट भवतोति केचित्तु ब्राह्मणकराङ्गलि- विवरविनमिःखतमधथादरकं संखवशन्दे नोच्यत इति व्याचक्तते तन्ते तु श्रष्यद्‌ानसभये एव संखवद्‌दकं प्रथमपावे संखियते 'खमवनोयः एकच BUG तथाच कात्यायनः एकस्मिन्‌ संखवान्‌ समवनोय पुचकामेसुखमनक्तोति | मुखस्य सम्बन्ध्यपच्चार्यां सन्निघानादधि- कारिण एव सम्बन्धित्वेनावगमात्‌ gaat यजमानम: खमुखमन्या- दित्यवगम्यते | “एकस्मिन प्रथम पिह पाज तथा दद्भूशणातातपः |

प्रथमे faears तु सदान्‌ सम्भव्य संखवान | gafa वदनं पश्चात्‌ पुन्तकामो भवेद्यदि पिचाष्यैपातेषु यत्रथमं पात्रं तच सवान्‌ संखवान्‌ सम्भृत्य, अरज पिद्रपाचसन्निधानात्‌ eases पिदपाज्रगता Gaal RA, = OU! वैश्चदेवपाचस्था अपोति | सघ्लोककात्यायनस्त॒ रुखवामिमन््णे quays मन्तरमुक्रवान्‌ |

चर्ये खधाया Taal संखवानभिमन्लयत्‌ | 163

REE wqaafantaat परि रेवखब्डे [९१ we |

येदेवा cit way gang” स्पु्त्‌ | 34 प्रतोकग्रहोता मन्लोलिख्यते | a देवाः पितरो ये भानषा ये sy BEA ये परास्ता उद्धता उत ये निखातास्ते सस्य ve मादयन्तां | ब्रह्मपुराणे तु तत्पाचतस्थितेष्येव संखवजलेषु qunraw यज- मानस स्सुखप्रतिविम्बावलेकनसुकर | तेषु संखवपाचेषु Hay तच सः पुच्कामेामुखं wages पूवस खोजपेत्‌ | Wart लाका: पिदखदनाः पिदसखदनमसीति | नागरखण्डे लायष्कामस्य HAAG लाचनःवखेचनसुक्त | faeara समाधाय अष्यपाजाणि apm: | श्रायुष्कामस्तु ante लोचनाभ्यां oftfata “पिदरपाञः पितुरष्येपाच। अध्यैपाचाणरीतिलक्तणया पाचस्थिता sane: ‘sau’ निचिष्य, arearat परिकिपित्‌ अन्येतु पितुरष्येपाच शेषाण्यष्येपा चाण्छेव निधाय तेभ्यस्तद वस्येभ्यो दस्त जलं स्तव्य तेन Arya कायमित्याह्नः | प्रथमपाचसम्भृतं संखवोदक ea zelat श्रापः श्वाः faaaan शान्ताः शन्ततमास्तास्ते र~ न्त भेषजमिति प्राश्युखोपविष्टस्य यजमानखान्येनाभिषेकः क्रियत ofa वाजसन यिनामाचारः | एतानि सुखा्जनादोनि काम्यानि कमाणि यन्नोपवोतिना यजमानेन कायाणि पूवेसुखललिङ्गनापेटककमकला-

(९) ‘aaa? इयं वाद्‌ श॒ कमाठः, परन्त्‌ समी चनः |

१५९ अन |] खाडकल्तये ्राडदिनापसाहृक्लव्यप्रकरयम्‌ १२९९

वगतेः फलसाधनत्वेन गोदोदनवन्‌ प्रकतक्रियाङ्गभावाभावाच एव मिद मुखमाजनादिषु काम्यक्रियाविशेषेषु विनियोग उक्तः| तच यदि तेषुपयुज्यमानानान्तेषां कियानशोवश्व्यते तदा वा काम- fave वा प्रतिपत्तिविशेषः कायः साऽपि तदेव वा खधघावाचनप- यन्तं we वा तच प्रथमपिद पाचन्युजोकरणएपन्ते तदैव उत्तान- धारणपत्ते त॒ खधावाचनाव्वदितपूत्वका ले | यैस्तु कराङ्गलिगतान्य- aaa संसवश्ब्ेनेाच्यते इति पच्ठा्रयणं क्रियते तेः प्रागक्र- सु खाञ्जनादिकार्येषु तान्येवोपयोच्यामि वच्यमाणप्रतिपत्तिस्तु पाच- स्थानामष्येशेषाणानेउ FAA, ये तु संखवसदितं wa न्यज्ञो कुवैन्ति avd दिविधानामपि सखवार शोष्वनिष्टेति |

तचाष्यदानानन्तरमेव प्रतिपर्तर्दिजवापगट्च

पिटभ्योऽच्यय्मस्िति शष ॒दर्भव्ववने जपतौति |

ध्यं दन्त यत्पाते अवशिष्टज्लं तद्भमावास्तोफषु दभवु निषि- Siam तदनन्तरं तत्या्रभनपदते कचित्‌ प्रद्‌ स्थापयेत्‌ तथा मेचायणोयद्धचं “fad afefa निनयेदन्डच्छ प्रत्यासादयेत दरति च्र्यच्यपाचः प्रत्यासादनस्यानं वा ््रत्यासादन" नाम पुवै- मासाद्य ग्टदोतखच कृतकार्यस्य यूनः करिग्मरेशे स्वापनं dearuy सुग्रहं छवा खधावाचनात्‌ पूवेकालन्तषां प्रतिपत्तिषूचिणोक्रा |

श्रपसव्यं ततः wat पिण्डपात समाद्ितः | fast दभपविचाणि मेाचयेत्‌ संखर्वांस्ततः |

एतच रखुखवघारण पाचस्योत्तानतया स्थापने aa नान्यथा,

श्तेऽनेनाथ दुत्तानतयेव पाच स्थापनमुक्तं वेदितं श्रि

{Ree aqaifenraant परि शरेषखग्ड [१९ we

पे बंखवाधारौकतस्य पिदपाचस्य पितामदपाचण न्युजनेात्तानेन वा पिधानं ana | तथा यम-कात्यायनौ | Uae waa पात्रं तस्मिन्‌ पैतामद्ं न्यसेत्‌ प्रपितामरन्तते न्यस्य नेद्धरेत्‌ चालयेत्‌ | sfazfa | तोयेनापिधापयेत्‌ दतौयाभावे चन्येनेति fueqra’ पितामदपाचेण पिधाय प्रपित्तामदपाचरणपिद्ध्यात्‌ , प्रपितामदपा चाभाव अन्येन यन केनचित्‌ पाण खड्‌ प्रपितामदपात्रेए वापिदधोत। प्रपेतामदपात्राभावम्तु जोवत्मपितामदके आद्धेऽनस- न्धेयः एतच पाचनिधानं विश्रषाग्रदणादुत्तानम्ापन-न्युनोकरणोभ- ATAU | तच संसखवसदितन्यजेकरणएमन्तश्ोक्तः कूमे पुराण | संखवांश्च ततः सवान्‌ पाते कुग्यात्मादितः foaw: स्यानमसोति wat पाच निधापयेत्‌ पाच दृति पित्रध्येपात्रः fies स्थानमसोत्यनेन मन्लेण ‘aq’ श्रधोमुखं, “निधापयेदिति निदधौतेत्यथेः | पितुरष्य पा संखवनिधानमुक्रं कल्यायनद्धतचे प्रथमे पाज dear समवनोय पिदटग्यः सवनमसौोति न्य पाच करोातोति | पिचाच्यपातेषु पितुरष्येपाचमेव प्रथममिति व्यक्रमेवा वगम्यते गोभिलस्तु न्यजोकरणानन्तरमेतन््न््जपमार | प्रथमे पाच संखवान्‌ समवनोय पात्र नयज्ञं कृत्वा पिदटभ्यः स्थानमसोति।

१३ we i] शआाडकलपे खद्धदिनापराहृद्ववयप्रकरकम्‌ | १३०१

जपेदिति शेषः | संखवपाचन्यजौ करणाय प्रदे शविशेषस्तु नागर खण्डं | श्रधोमुखञ्च aur विजने स्थापयेत्ततः | "तदिति यस्मिन पिद पाच deat: deta "विजने" खराद्धोय- द्व्यानयनापनयन-परिवेषएणदि कटजनषञ्चरणएदोषर दिते प्रदेशे | एवंविधेऽपि यकन afeifya किन्त वैदे विकद्विजपद्ग - रुत्तरत एवेत्याइ प्रचेताः | पिदपाते निधायाथ न्यजसुत्तरतेएन्यसेत्‌ | पिदभ्यः स्थानमसोति निधायाथाचयद्धिजान्‌ पिदपाचे रुखवान्निधाय तत्पाचं ब्राह्मणानां पुरत; fae: स्थानमसोति श्रनेन मन्तरेण न्यजमधोमुखं स्थापयेत्‌ तदनन्तर गन्धपुष्यादिभिः आद्धभो क्रनचयेत्‌ | पाद्म-माद्छपुराणएयोरप्यक्रं या दिथेत्यष्यमुत्सुज्य दद्याद्गन्धारिकं ततः | वस्तोत्तरश्चानुपवं TAT संखवमादितः

पिद्रपाचे निधायाथ न्यजञसुत्तरते न्यसेत्‌

पिढग्ः स्थानमसोति निधाय परिवेषयेत्‌॥ श्रस्याथेः या दिव्येत्यनेन मन्तेणा्यं उत्सृज्य" दत्वा, तदनन्तरं ‘fa’ प्रथमं, पिपा संखवान्‌ पित माध्य पाचम्यितान्‌ जल- रेवान निधाय तत्पात्रं fre स्थानमसोत्यनेन aau भोक्तदि- जपङ्करुत्रतेन्येज "न्यसेत्‌ निदघोत, निघाय "गन्धादिकः गन्ध-पुष्य-श्रप-दौपं, वल्लो त्तरं" वस्तरुत्तरं॒यस्य यस haa

LRoR चतुवर्गचिन्तामओे परिगेषखण्डे [pe अन

तदनुपूवेक्रमेण wate” wat परिवेषधेदिति | संखवपाचस् waraa न्युजोकरणं ठु पोट-टणो-कठपाच्‌ QUIS यान्ञवसख्क्यः | zag सखर्वासतेषां oa छता विधानतः | पिदभ्यः खखानमसोति way पाचं करोत्यधः | श्रध द्रति श्मावेव | Bava प्रचेताः | प्रथमे पिदपाचे तु सवान्‌ way संखवान्‌। fara: स्थानमित्यक्ता कुयाडमावधोमुखं एतच ङुश्रान्तरितायामेव श्रमावधोमुखं कन्तव्यं | तथाचा् भाडला चार्येण सतिद्‌थिता i कुयाहभव्वधोसु खमिति | श्रस्माभिरप्यच कात्यायनवचनं दश्ंचिव्यते | पाचस्थापनश्रमेः समन्त्रकं प्रोच्चणमार Taz: इएन्धन्तां लाकाद्तितु faagfe fata aura पिटभ्यखखा- aaaifa | | ant लकाः पिदषदमा द्व्येतावत्यरिमार यजः | भर्खन्धरापराकाभ्यां sefia तु काल्यायनवचने नयलौ करणे मन्तान्तरमुक्रं | एएन्धन्तां लाका. पिटषदना इत्यनेन मन्तेण faar- द्केनावसिच्य तच्च पिदषदनमसोति श्रनेन मन्त तत्पाचमधोसुखं खापयेत्‌ अच द्वारकार्यक्यात्‌ पिदभ्ः स्यानमसोति अनेन खास fans दति शङ्खुःधरः |

१३० ।] ae ख।दडदिनापसाहृछत्यप्रकर कम्‌ | १३०३

प्रचेतसा aq प्रश्यन्तामित्यस्य स्थापयिव्यमाणएपाच्रस्यशने विनि- योगः सपरिचरस्छ ose न्यज्ञौकरणन्तद्परि कुशनिधानोक्र अर्यं संखवपाचन्त्‌ एएन्धन्तामिति सुस्युशेत्‌

fama: खानमसोति wa कुयात्य विचवित्‌

तस्यापरि कुशान्‌ दत्वेति |

maa, समुद्धृत्य ब्राह्मणदस्तषु दन्तानि पविचाणखासन्‌ तान्यादाय A: सड न्य HA, सदभावञ्चैवं श्रव Aaa पविच षु a: खधानिनयनं क्रियते ते न्यजोकृतपाचपा्च दक्षिणाद्याि तानि स्थापयन्ति ये तु agate zg खधानिनयनं gad तेषामेव पवित्राणमुपरि पाच न्यनौकुवन्ति |

वैजवापेऽपि |

तस्योपरि कुशान्‌ दत्वा प्रदद्यादैेवपूवकं | प्रदद्यादित्यादिर्त्तरवाक्यस्यावयवः | कात्यायन BTS aq गन्धपुष्पधुपदो पानां प्रदानर्मिति | श्रचति छते न्येजोकृते wa केचित्त श्रचव्येतस्िननवसरे ब्राह्मणेभ्य गन्धादोनां प्ररानमिति araad | तदष्यविरद्धं वचना- न्तरसंवाद दशंनात्‌। श्रचिस्ठु गन्ध- पुष्यादिभिरभ्यविंत एव देशे पातस्य न्यो करण न्यजोतस्यारचनमन्त्ेणवापिधान पिधायकपाचस्याप्यचनमाद | गन्धादिभिस्तदभ्यच्यं ठतौयेनापि धापयेत्‌ | पिदभ्यम्थानमसौति wat दे ेऽचितेचयेत्‌ |

१२०९ चतुवमचिन्तामणौ परि शेषखण्डे [१२ wor.

aa दितीयेनापिधाययेदित्यवगन्तव्यं | रह्म पुराणे त॒ न्यजोशतेष पात्रेषु पिदरणां पाद्या रिभिरचनसुक्र। ततन्तेख्यंपाचेषु सापिधानेषु वे पिट | पूजयेत्‌ पिदपूवेन्त्‌ पाद्या्यकुसुमादिभिः यद्यपि सापिधानेषु प्रूजयेदिद्यक्रं तथाप्यपिधानरदिते सवीत्तरे पाच पूजनं Ha! सापिधानशब्दस्यानपिधानेपि श्ना प्रटत्तवात्‌ श्रतेाचष्येपाचेषु सापिधानेखितिवचनाजवाय नापरमनव्यपाचमध- पाचपिधायक कल्यनोयं एतच न्युजौरत्या्चिंतं पातं त्राह्मणविसजेनादिकालात्‌ पूरव नेद्रण्णेयमित्यापस्तम्ब-यमावादइतुः | नेद्धरेत्‌ प्रथमं पाचं पिदणमष्यैपातित | ्राटतास्तच तिष्ठन्ति यावद प्रविसषजनं प्रथमं विप्रविषजेनात्‌ पूवं विप्रविसजेनपूैकालात्‌ पूर्वै वा परो ति प्रश्रपूवंकालात्‌ पूवे वा "पिदर णमर्व्यपातितः पिद्णामश्वैक्षाणि yaaa, Agta | यतस्तेन alse श्राताः सन्तः पित- was तिष्टन्ति ते तस्याद्धरणे सति प्रष्वस्तग्टदा wzeafua दवार्ता: सन्तोऽपसरन्तोत्ययवादः | अनतः पूक्तकाल्रयात्‌ Ga नोद्धरेत्‌ , विग्रविसजनयरदणस्य काल्रयोपलक्षणाथेलात्‌ | Bra aE ऽपि। aigta प्रथमं ure पिदर णमष्येपातितं | agate तिष्ठन्ति पितरः शोनकाऽत्रवौत्‌ उद्धरणे दोषोऽपि तच्रैवोक्तः |

“2 + ~~ | ™, - | भब १३ ०] शखाडकष्ये चाडदिगापराहृटान्यप्रकर खम्‌ | १९०४ -- a ~

उद्धरेद यदि Gard ब्राह्मणेज्ञानदु बलः | oS site तद्धवेच्छराद्धं Be fara गते आपस्तम्ब-यमाभ्धामपि दोषोऽभिदितः उद्धरेत यदा Ws विदतन्तु यदा भवेत्‌ | श्रभोच्यं Aza wis देवे: fan: खड श्रना द्रद्‌घाटनेऽपि दोषोऽभिदहितः | en विद्तश्चापि पिपा यदा भवेत्‌ |

श्रभोज्यं agacd Sg: रिद गरेगेतेः

विदतमिव्य॒ह्वारितं

यम- कात्यायनाभ्यान्त्‌ तस्य स्य देषोऽभिदितः |

यष्टु दधतमन्य् नोतसुद्ारितं तया |

पाच दृषा त्रजन्त्या्रएु पितरः प्रश्रय न्तिच॥

awd दस्तादिना संयोजितं, “उद्तम्‌' उत्‌ चि" “ars ata’ खानान्तरं प्रापितं, “उद्वारितम्‌? श्रपनोतपिधान, ‘ar’ अष्यपाचं, get पितरः ‘asfer आराद्धद्न्यजन्ति, “पन्ति यजमानं प्रति त्वमसुतेाऽनायरधने भव दृत्यादिप्रकारामनिष्टफलां वाच सुव्जन्ति अच स्पशरनमन्तरेणोद्धरणादिक्रियाकरणसामश्यविरदात्‌ सर्मा दोषाभिधनेनेद्धरण्णदावपि सिध्यत्येव रोषः, तयापि दोषातिश्याथन्तेषां एथगुपन्यासः weal स्यभ्मन्तरेण यच्चा- दिनाभ्ुड्रणे दोषप्राघ्ययन्तेषां एरथगमिधानमिति | दति संख्लवविनियोगादि |

164

aqaaternaat ufcitwss [XQ wel

१२०६

श्रथ प्रयोगपद्धतिः |

धथोक्रपिच्यधगीयक्तः कन्तो प्राचितार्थां मुवि दकणापवग्तया- ity fay दभव्वेकैकभित्येवं facet बौणि तेजसाश्ममय-ण्स- यानोल्येवं भिन्नजातौयानि पाचप्रकरणोक्ततेजसाद्यन्यतमैकजातोयानि वा पाचाणि ““च्रामागन्त्वत्यादिना मन्देण aay वा सा््मिकाऽगिष- मोपे ्रनद्मिके ब्राह्मणएसमोपे causa दक्विणायतया न्यजान्या- साद्य तेषां पञ्िमतस्तथेव मातामदवगे Deg वासाद्यासादनक्रमेण प्राच्छयोत्तानानि FV उन्तानान्येव वासादयेत्‌) तेषु प्रत्येकां चिश्खानि दिगणोरतानि दचिणाग्राणि पविचाणि निधाय “शन्नो देशोरित्यनेन मन्त्ेए “समन्यायन्तो-मदाव्ाइत्यापो दिषठर्चवैकेक- स्मिन्‌ पा दकिणएपाणिप्रदेथिन्यङ्गष्टान्तरालसंयक्तस्य वामस्य वामेप- wee दक्षिणस्य वा करस्य पिद्तोथैन जलं निषिच्चेत्‌ तदनन्तर- मव “तिलेरोत्यादिना aa तिलान्‌ प्रतिय “गन्धद्रारामित्यादिना aay aut वा गन्धं निधाय “Hy इत्यादिना at वा पुष्पाणि प्रचिपेत्‌ बौधायनानुखारौ तु ant “मध वतित्यादिभि- मन्सेमेधु-चुतप्ररेपमपि कुय्यात्‌ | गन्ध-पुष्याचतप्र्तेपन्तु “पिदन्योनम द्त्यादिना मन््रच्रयेण निवेत्तयेत निगमानुखारौो तु पूवोाक्तानि द्रव्याणि सकोर-दघोनि निदघोत। कालिकापुराणं ब्रह्मपुराणएञ्चा- द्वियमाणस्तु यव-सषप-तिल-तष्डल-कुशायाण्धपि प्रक्षिपेत्‌) तदनन्तरं सवाऽपि कन्ता “निरस्तं मुसुचरित्यनेनावकरन्निर सय “Zar: सविता दत्यादिना AAU तूष्णं वा दस्तदयाङ्ग हो पकनिष्िकार्भ्यां wae कुशपवित्रं ग्ण्दोलयोत्‌पूय तदुपरि quad निधाय साविद्यालुमन््य

१९ पर] | Bea शआडदिगापराहलवपकर खम्‌ ९६०७

छताच्चलिः पिच्यध्यैपा्राणं सम्पत्तिरस्िति पिदत्राह्मणान get. aq श्स्तुपिचष्येपाचाणां सम्पत्तिरिति प्रतिवचने aa सत्या- स्तोरदभसदितानि दक्तिणायाण्छष्यैपाचाकि खधाष्या इति दिजानां पुरतः स्थापयेत्‌ | ततः पिश्य प्रथम दिजदस्तेऽपोदत्वादिमाष्यपाचस्ं कुश्रपविचञ्च cfand तन्करे निधाय सखेन रूपेण पितरमनुष्यायन्‌ तिल-गन्ध-कुसुमैः शिरस्तः पादान्तं पादता वा fated नमेव इतिं TEU ब्राद्यणमभ्यच्यं॑पाशणिद्येनष्येपात्मुद्धत्य या दि्येव्यादिक मन्तसुचाव्य॑ श्सुकगोचासुकशमेननस्मत्यितः wala वसुदूप- दन्तेऽ्य खधा नम एष Ase खधा नम इति वा प्रयज्य Wasa पविचरसद्िति ea तत्याचस्थितमर्यौदकं दक्िणदस्तपिदतोयमन्वव- नतेन wee किञ्चित्‌ निनयेत्‌ आश्चखायन-शोनकमतानुसारो क्ता सव्यकरेणाष्यैपाचमुदत्य दकिणकरपिदढतौथमन्ववनामितेन पा- AG | वच्यमाणन्रद्यपुराणमा द्वियमाणएस्तु सम्बद्यन्तगो चाद्यचारणानन्तर्‌ wang तिलेदकमिन्युचारयन्‌ वामकरेणोद्धूतेन पाच दचिणदस्तन जलं saa दक्तिणएदस्तपिठतौर्थनाष्ये दद्यात्‌। तदनन्तरं तस्मात्पविच्रमादाय पिचधिष्ठानश्तदितौयारिदिजकरे प्रदाय aa तत्पाचस्यितं fafaa किंञ्चिद्यादकं पव्ववन्निषिच्य कियत्रखवशन्दवाच्यमवररेषयत्‌ त्राह्युणकरगलितस्य संखवश्नन्दवा- ea aang wate किन्तु तन्करगलितं easy कद्छिंशित्पा धारयेत्‌। ततः; पेतामद्प्रथमदिजदस्ते श्रपोद्ला ` पितामदपाचस्थितं कुश्रपविचन्च efaurd तत्करे निधायसखनश्पेण पितामदमदुष्यायन्‌ ब्राह्मणएमभ्यच्य पचमुदधत्य “या दिव्येत्या चार्य

= „= र. ee

+ = Y i

न्नै . 4 a eee लः नि - | ar ae =

a3

hoe 3

का ey ता eae Se धः

५५८५ nd . Sage Gee

Kiger: _L कद

ha # + 1 ५. (ग W ~ 1 1 नं . = 4 4 44 +, > का = a #8 "11५. oo ~ > ज~ 21 + ¬ >

चलुमचिन्तामबौ afcitues

aio

श्रसुकगो जामुकशरमन्रखत्थितामह wale रुद्ररूपत्पभिधाय पितामदाष्येपाजेण पितामहदाधिष्ठानन्डितदिजदस्तेषु 84 पृव्ववत्‌ ज~ ara एवं प्रपितामददिजदस्तेऽपोदत्वा प्रपि तामदपाचस्थित पवि तन्करे दकिणागं निधाय Ga शूपेणादिग्यरूपेण प्रपितामदमनु- श्चायन्‌ “या दियेत्यन्तं छवामुक्मन्नखत्‌ प्रपिता सपत्नौकादि- ल्य्पेत्यभिधाय प्रपितामहाध्यंपाचरेण प्रपितामदाधिष्टानश् तदिज- करेषु सपे Yad FAA! एत दनन्तरञ्च पिदवमवन््ातामदवम॑ऽपि तन्द्रो जाद्यचारणपूकमष्यं दद्यात्‌ | वर्मदयेपि गोचाध्यञ्चारण सम्बद्धा सद विकल्पमानायाश्तुश्या श्रपि प्रयोगो ऽनुसन्धेय निगम- मतमनुसरं्दु पैच-पेतामद-प्रपितामदचमसेभ्योऽध्यादकं गटदोला यथो- कर्वे तिकर्त्यतया प्रथमं पिदन्राहयाणदस्ते षश्चन्तगो चाद्युचारणपरूवकं तज्िषिच्य चैतामद-प्रचैतामर-पैचचमसेभ्या गदोत्वा पितामददिज- करेऽवसिच्य प्रमैतामद-चैच-रेतामहचमसेभ्यो गहौतवा प्रपेतामदडि- gar fafaa शेषं पूववत्‌ qa) ततः स्वापि यन्नोपवोतौ mae: पिजरष्येपाचर्वितान्‌ जलशेषान्‌ पिद्यत्राह्मण कराङ्कलिमलि- तान्यैःदकानि वा feared way we सधा या इत्यनेन मन्तेणाभिमन्त् aug रुंखवोदकं दकिणकरे दोला ये रेवा दति Hae पुचरकामा यजमानः खमुखमंज्यात्‌ | ब्रह्मपुराणमाद्ियमाणएस्तु wy यज्ञोपवोतो पुचक्राम एव पिजादितत्प चावम्विते Ay दकशषेषु Tal लाका द्त्यादिना मन्ते सखमुखप्रति विम्बावलेकनं Far श्राय॒ष्कामस्ह यन्नोपवो- तादिधमयक्ः खन्‌ पिच्य dara पिद्वरष्येपाचे fafaa fazed

yeaet.

ˆ

१९ we i] Bea खाडदिमापराकलन्प्रकर णम्‌ | ९०९

वा पितामदपाच॑॑ तस्मिंश्च प्रपितामदपातचं निधाय तदवस्थेभ्व एवं तेभ्यः खदक्षिणएदस्ते जलं संखाव्य प्लोमेव खलोचनाच्नं Faire | वाजसनेयिनामाचारमन्‌सर स्त MSU TS यज्ञोपवोतिने यज- मानस्य प्रथमपिदपाचसम्भतैः dea: “ana: शिवा; भिवतमा इत्यनेन मन्तेण पि्ब्राह्मणपङ्कावपविष्टः कञश्चिदभिषेकं ger ततः प्रा- चगेनावोतौ दकतिणामुखो सुखाञ्जनादिक्रियोपयुक्रसख्वश्ेवानकामस्त anata संखवान्‌ पाचाधोभागनिडितदरभषु पिटग्योऽचच्यमस्तित्यनेन aau दक्तिणकरपिदतौथस्ितेन पाच निनौयानिनौयेव at वे श्वदेविक दिजपङ्न्दत्तरतः erat लेका दत्यनन जलसचरण- दूषितं प्रदेशं प्रोच्छ aa दक्विणाग्रान कुशानास्तौयय fre: खान- मसोति पिटषदनमसौति वा सपवित्रं पिटपाचं wer कुयात्‌ aq यपितामदपाचण तदपि प्रपितामदपाच्ण पिधाय तदुरि कुश्नान्निदपौीत | श्रवा Karat लेका इत्यनेन पाचस्यभरं छता न्यनौकरण्णदिकु्रनिधानान्तं कुग्यात्‌ | खधावाचनपव्यन्तं संखवधार- एकारो तचोात्तानमेव पाच खापचिला पृवयत्पिधानारि कुयात्‌ | श्रनन्तरञ्च तच श्राद्धदेवतश्छतान्‌ पिचादौन्‌ गन्ध-पुष्य-धूप-दरौपर- Saat एवं मातामदादिओराद्धेऽपि Fara | दत्यध्यनिश्ूयणं शय गन्धादिदान | तच तावदिधिमादतुमन्‌- दस्पतो | उपवेश् तु am विप्रानाखनेषु जग श्छितान्‌। गन्थ-माच्येः सुरभिभिरचयेदे वपूेकं

१६९० चतुव॑मचिन्तामओो परिपेषखदष्डे . [RR UO

BU उपवेशनानन्तरन्तानुपविष्टान्‌ विप्रान्‌ मन्ध AAT TAA ‘Tat? कुङ्कम-कपूरादोन्‌ दद्यात्‌ ‘Arai’ कुखुमखजः t सुरभिगरदणं arafaiad श्रते निमन्धानि पुष्याणि दद्यात्‌ THAN विशेषणं अरसुरभिगन्धनिट्त्यथ यक्ते seat afr इं खतन्तमेव wrayer व्याख्येयं भूवेकमिति दैवेभ्यो arg- णेभ्यः पूवे दत्वा ततः पिदभ्योदातव्ये। tz देवप वेक पनग्ेदणं WIM a तु पान-व्यञ्चनादिदाने नियम इव्येवमथेमाह्ः। श्रन्यथा tse, पुनरभिधाने भवेत्‌ श्रजुग्‌ शितान्‌" area fama) अनुवादायं argurarda रिधानात्‌ | sear सत्यपि तप्रत्ययनिरदे प्रशत्यथकन्तव्यतानिषेष एवायं उपविष्टान्न saga निन्देदिल्यक्तं भवति, प्रत्ययायेत्‌ त्यागो at सवपद्‌ायेत्याग इति मन्यते भ्रनवादे fe aaa पदमनथकं स्थादिति बोधायनस्तु गन्धादिदानस्याष्यानन्तग्येमाइ

अरथेतां स्तिलमिश्रा श्रपः प्रतिग्राह्य गन्धमाच्छेन चालङ्कुवेति |

“अरथः उपवेश्ननानन्तरं, ware? पिच्यत्राद्मणान्‌, “ag? ayer: |

धृपस्यापि दानमादतुः शङ्खलिखितौ

गन्ध-माख्य-धुपे रलङ््येति | नागरखण्डे

ततस्तु चन्दनादौनि दौपनानि खमाददेत्‌ |

‘Aq? श्रष्येदानानन्तर

कौशिकपे वञ्चन दर्थयोरपि प्रदानमुक्ं गन्ध-म सख-धूपान्न- नादभ-प्रदोपस्यादरणं |

१९३ च्य |] आडकस्पे आङदिनापराहकछल्प्रकर शम्‌ | १३६६.

ACTS दृ ्टाथेत्वाट्‌ ब्राह्मणेषु त्सम्पादनकन्तव्यतावगन्तव्या च्ाश्चलायनग्टहयो लाच्चछादनदानमष्॒क्र |

एतस्मिन्‌ काले गन्ध-माद्य-धूप-दोपाच्छादनानां प्रदान , 'एतस्िनः श्रष्येदानानन्तर्‌ |

बोधायनद्धचेऽपि | श्रथेतान्‌ वस्त-गन्ध-चृप-दौप-माल्येययेापपादं सन्यज्य पृच्छ afgantata

यथोपपादंः यथोपपत्तिगणएजातिप्रकषम्‌ , “एच्छति' उपविष्टान्‌ ब्राद्वाणानग्नौ करणाय सर्व॑प्रकारमन्नसुभियतामिति प्रञ्न कुग्यात्‌। तया “qui दत्वा वत्-भोजन-गन्ध-पव्य-धूपादिभिरचेयिला पिदननु- ज्ञाप्य दति ‘aur weed! wa यद्यपि गन्धादिदानात्‌ 94 वस्तप्रदानभाच्रातं तथापि पाठक्रमं बाधिला धूपदौपदानानन्तरमेव तत्काय्थं |

तथाचोक्तं कालिकापुराणे | ततिेाऽभ्यच्ये सुरान्‌ पूवं सान्निध्यं wey वे पिन्‌ | गन्धाद्येगन्ध-माच्यैश्च विधिवद्‌ यत्नतेाऽचेयेत्‌ धृप-दो पावखाने तु श्राच्छादनं नियोजयेत्‌ faa कल्पः saria faget सन्निधानं परिकरय, श्चथवा faszarenaat यपिदब्राह्मणानां सन्निधानं परिकल्पय sat av पिदनचयेत्‌। "गन्धाद्यैः aterm: "गन्म चन्दना- दिभिः माच्येश्चाचयेत्‌ “त्राच्छादनं नियाजयेत्‌' पुचादिभिः शंयोजयेत्‌ तदुदेभेन दद्यादिव्यथः |

चतु्मंचिन्तामडो परिथेवस्े [Re we

RRR

पाद्म-माव्ययोरपि | या दिव्येत्यष्यसु्॒न्य दद्याङ्न्धादिकं तत वस्नोत्तरश्चानपवे दत्वा संखवमादितः

“या दिव्या इत्यनेन HAUTE दत्वा, गन्धादिक' गन्धे-पूष्य- yea, 'वस्तोत्तरं" वस्तसुत्तरं, we gaa तत्पिदरभ्यो दत्वा are wes fread निधाय तत्याचसुत्तरप्रदे्े न्यं ङग्णा- दिव्यनेन waar) ‘saga’ aay, प्रथमं aaj दत्वा ततः पुष्याणि तते धृप-दौपमाचछादनं दद्यादिति परेजवापेन तु श्राष्छादनदानान्तरं यन्नोपवोतद्‌ानसुक्रं |

तस्योपरि कुभ्नान्‌ द्वा प्रदद्याद वपुष्वेकं

गन्धपुष्पाणि wry दोषं Wawasan

‘aw न्यनोकृतपिदपाचस्य, उपरि कुश-गन्ध-पुष्याणि दला वेश्वदेविकब्राह्मणएपूर्कं प्रिचादिब्राद्यणएकरेषु गन्धादि दद्यात्‌ aaa पिश्यगन्धादिदानखय दैवगन्धादिदानेन सद क्रमेपदेश्न रवे faa शानं पदाथा नसमयेन कार्यमिति ज्ञायते तेन याज्ञवस्कयोक्गेन काण्डानुसमयेन WE पदाथानसमयस्य fant वेदितव्यः चायं गन्धादिदानात्‌ प्रत्येव Aa कास्डानुखमय एवेति वाच्यं प्रयोगञेप्यापत्तेः। Zata पिदंखावादयिष्य दत्यन्ञाप्पेत्यादिना भन्धादिदानात्‌ प्रागवानष्टानस्य चेठोनसिना सखतलाच ae मन्धादिदानस् न्य॒नोरकृतपाचोपरि कु्निधानानन्तर््यमपि वैक faa वेदितव्ये \ निरन्तरदगितमव्छपराशवच्वने तत्पर्वमेवावश्य- कन्तव्यताया Harada "वस्व-यश्नोपवोतकेः एति ae यज्लो-

१९३ ¦] - ened खाडदिनापराहृल्यधकरणम्‌ | १३४

ad दद्यात्‌ चैतत्‌ “वस्ताभावे यज्ञोपवोतक” इति छृद्शातातपविददितं वस्त्र प्रतिनिधिरूपं यनज्ञोपवो तिति मन्तव्ये, समुचयाभिधायकसमासविरेाधात्‌ यन्नोपवोतप्रकरणप्रदशितसखत- न््रयज्ञोपवौोतदानोापदेश्रवाधापन्तेश्च | fawn त्वलङारदानमप्यक्त |

निवेद्य चानलेपन -वस्व-पष्यालङ्ार-धपैः शत्या विप्रान्‌ सम्यच्य निवेद्ेत्यनलेपनादोनि पिचादयदेशन ब्राह्मणषु सम्पाद्य तेस्तानभ्वच्या- BAA aaa qaurfeaey. |

इति गन्धादिदानविधिः ! अथ warez fanaa

aa तावद्धिश्वेदेवगन्धादिदाने प्रदश्ति मन्ताः पिच्यगन्धादि- दानेऽपि वेदितव्याः। “Sage ज्योतिर्देवे पिच्य कर्मणि” cane अविव्योत्तरक्वनस्य तत्छाधारण्प्रतिपादकस्य विश्ेदेवगन्धादिदान- प्रकरे प्रदर्ितत्वात्‌। एवमेव श्राद्धकन्चै गन्पेगाचालुलेपने क्रियमाणे $पि पविचकरत्वमङ्गं gafes: क्रियमाण इति ततप्रकरणप्रदभितवच- नवश्रादिदापवगन्तव्यं एवमेव गन्धादिपूजासिद्यथे शआरादकच्छ ब्राह्मणेन चोत्तरोयोपपोतयोः त्राह्मलष्कन्धाददुन्नारणं वतुलयपुण्डा- करणं ब्राह्मणेन गश्खायामेव माद्यधारणं गन्धादिदानस्योदक- पूत्चैकलत्वमिव्येवमादयो नियमा; समाना वेदिता: | विशेषश्ढ च्यते 1 गन्धदानादौ गन्यद्यारामित्यादिमन््ताचारणणन्ते पिद-पितामद- प्रपितामहानां नाम-गोचोचारणं कन्तयं |

तथाचोक्तं आ्रदित्यपुराणे। 165

oR, ee हि

~ Se + Yow yg ~ he. 7 + wa

r - ~ pone Tel ~

१९९४ | चतु्मचिन्तामखौ परि ेषखब्डे (Ve wet

अतोऽयं Wee’ पं पिदनुदिश्व waifaq | wee नाम-गोचादि प्रत्येकश्च प्रकल्पयेत्‌ यस्माङ्कपदानेन पिद्रणामच्तया प्रौतिजायते wa एतदथ नाम- गोचायुचारणपूल्वेकं पि्नुदिश्य ब्राद्मणनां पुरतो घुत-मधुयन शम्गुल्वादिकं धूपप्रकरणोकतं धूपं प्रदेत्‌ तञ्च fof कस्यये- Wee दद्यादिव्य्ः। wa यद्यपि घरूपदान एव नाम-गो चाद्य ्ारण प्रतोयते तथापि गन्धारिरानादावष्यनुसम्धयं | श्रत are पेठीनसिः। नाम-गोते VERA दद्याच्छरद्धासमन्वितः | पिद्रलुदिश्च विप्रभ्यो गन्धादौन्‌ Zags श्रादिशन्देन पुव्य-घपाच्छादनानि GEA च्रतएवाड ETAT, “गन्धान्‌ पिदधगोक-नाम atta उपस शवमेवेतरयोधृप-दौप- averages” इति fray ब्राह्मणदस्तेऽपोानिनोय गन्धान्‌ चन्द नङुङ्कमकपूरादोनादाय वच्माणप्रकारेण पितुनौम-गो wera बाह्मणदस्त एव गन्धं FATT waa पुष्य-धूप-दोपाच्छादानं द्यात्‌। तरयोः" पितामडइ-प्रपितामदयोः, “एवमेव faafia, गन्धा च्छादनान्त तन्नद्राह्मणदस्ते दत्वोदकं संसपञेदित्यथैः तदेवं गन्धादिदानं Bal छनाञ्चलिः wAgaw wafer रद्रा वस्व इत्येताग्डचं जपेत्‌ तथा faxes ब्रह्मपुराणे | तानच्यं ्योगन्धाद ud दत्वा afi: | Wika x1 aaa दत्य चम जपत्‌ प्रभुः

९३ ।] WEwal चाडदिनापराङृक्षयप्करयम्‌ १९९४५ `

‘ary’ पिचादौन्‌, गन्ध-पुष्यैरभ्यच्यच्छादनान्ते कला “ater रद्रावसवः सुनिष्याद्य वा चामा प्रथिवौमन्तरिकं। खजाषसायश्च सुखन्त देवा ष्ये HATE केतुः” salad वरादइः पठित- वान्‌ | अनोऽन्येनापि arg कुवता गन्धादिदानान्ते क्‌ पटितच्ेति

वि्‌ ~~ ~ ~, वि $ ~ गम्यते विष्णएधश्मानरे तु दिजानवलाकयन्‌ श्रसुमव मन्तं जप-

fear | सम्यूज्य गन्ध-पुष्यायेन्ाह्यणान्‌ प्रयतः सदा आदित्या रुद्रा वसवो द्विजान्‌ वोचंस्ततोजपेत्‌ aq यद्यपि वोचन्‌ जपेदिति जयपावेच्चणयास्ठुस्यकालता प्रतोयते तथापि मन््ोचारणान्त एव दधिजावेचणं avai तच तस्य करणएमन्लल्वात्‌ | तथा विष्णः | विप्रान समभ्यच्वयादित्या रुद्रा वसव इति ate

ञअरचेतिकरण्षादिमामग्टभणात्‌ रना्डतस्येतिवत्करणमन्लव . `

प्रतोयते

कटद्धतरे तु मन्तान्तरमुक्तं |

यासिष्न््यग्रता area मातेति fair. पाद्याष्याचमनोया- दकानि चानयेदेताभिरेवादित्या रुद्रा वसव इत्येतान्‌ ` खमो- च्छाद्मौ करवाणोति च्छति |

aq एताभिरिति ware मन््ोपादानस्य छतलादादिल्या रद्रा वसव इतौ तिकरणखष्पमाचाथेपरोव्याख्येयः | aaq गन्धादिदानादौ प्रयोगः ययोक्रम्राचौनावोतिलादि-

Lat चतुवमचिन्तामओेः परि रेषणे [१४ भः

पिद्यधमं क्रः कन्ता प्रथमोपविष्ठपैचत्राह्यणकरेण सुगस्धिचन्दना- दिकल्कमादाय मन्दार मित्यादिकं मन्तसुचाय्यं Sagas „® श्रस्मत्‌ पितरः श्रसुकशश्माणः सपत्नीकाः सुरूपाः WA वागन्धः UT नमोनम दृत्यभिधाय सिक्रोदके ब्राह्मणददस्तेऽपेयत्‌। त्राह्यणन सुगन्ध wea जलमुपस्युष्यैवमेव पिटस्थानेपविष्टदि रोयादिद्धिजषु गन्धदानं प्रव्येत्‌। ततः पिदपदस्थाने पितामदपदं वसुष- zeit रद्रपदं way पैतामददिजेषु तयोरेव स्थानयोः क्रमेण परपितामद्पदं श्रादित्यपदं प्रयुज्य प्रपैतामद्धेषु द्विजेषु प्ू्णेऽं वाक्ये Wa FAA | तदनन्तरं Balsa Bear च्रसुकगोचाः HWA: WRRWETU: सपन्ौका वसुरूपा दत्यचाग्यायं वो गन्ध दृत्यादिना वक्येन मातामहेषु faery गन्धं zal मातामददपदस्थाने प्रमातामदपदरं मतुः पितामहा fa वा प्रयच्य वसुपदस्थाने WIT" प्रयज्य प्रमातामद्‌- दिजेषु मातामदपदम्याने रद्ध प्रमातामदपदरं arg: प्रपितामहा इति वा प्रयञ्य सद्रपदस्याने चादित्यपदं प्रयुज्य प्रपेतामहेषु fay मातामदवाक्येनेव गन्धं ददात्‌ ततस्ततकरख्ितमन्यैः श्राद्भ- कन्त क्रमेण तान्‌ ब्राह्मणान्‌ भालाययङ्गेषु विलिन्पेत्‌। एव वा खयं fata: | अनन्‌ गन्धवत्प्रभस्तानि युष्याणि पचाणि चादाय ^ पुष्यवतोग्टचमुचःप्ै मन्धपदस्याने Gu प्रयुज्य yaa yada वाक्येन ब्राद्मणकरेषु पुष्यं IY दद्यात्‌। एवमेव क्ूरसोल्यु चाय्य गन्धपदस्थाने YI प्रयुज्य पूर्वत्‌ gaw वाक्येन धूपं दद्यात्‌ एवमेव धूपपदस्वने श्रयं दोप we at च्यातिः श्रयं दोपप्रका1

९३०] आादकच्ये ख'ददिनापराषृटत्यपकरणम्‌ १९२९७

TAG Az मप्रयोमेन(९) दोपं दद्यात्‌ | एवमेव Awe यद्रय- | वाच कपद्‌ानि al वस्तालङ्गारादिक दद्यात्‌ AA t कता-

च्लिः ant पिद णामचेनं सम्य मस्ति पिच्यदिजान्‌ प्रति-

a ar; ¬ tie, os 4

Tt ~ | + (न ५) ॥. |) * i 0 तं |

वदेत agreed सम्यणमिति प्रतिवचने aa सङल्पसिद्धिर- |

स्विव्या दिकं श्राचमनान्तं व्ैश्वदेविकवत्‌ कुग्यात्‌ तदनन्तरमादिल्या

सट्रा वसवदत्यादिकं मन्त्मु्ाच्यं ब्राद्माणावेक्तणं Faq) तदेवं

गस्धादिदानं faa श्राद्श्मिश्रोधनादिकं Gar) तथा च॑ कालिकापुराणे |

faara ब्राह्मणादेशात्‌ क्रियामेव यथाविधि |

gras संशोध्य पद्कुरन्तरमा चरेत्‌ |

भाजनानि ततोददाद स्तो चं पुनः क्रमात्‌

‘ga BAA प्रकारेण, (ब्राह्मणा देशात्‌ ब्राह्मणानुज्ञया, गन्धा- दिदानान्तां क्रियां निष्पाद्याचनप्रसङ्गपतितक्ुशक्ञसुमादिद्र ययुक्रा- म्ेकपदपातेपदतां ग्डमिं पतित ङूशाद्यपनयनेन करपरिमाजनेन नसं्ोध्यः प्रएचौशत्य, ‘aE भोजनपाचस्था पनपय्योप्प्रदे श, परितोभस्मादिरेखादिरचितमण्डलेरन्योन्यव्यवधानं Fata 1 (भाज- नानिः भोजनपा चाणि, दद्यात्‌ यथेोक्रमण्डलमध्ये स्थापयेत्‌! तते HUNT जलं दत्वा पाचक्तालनं HATA | मखादाकरण-दस्तप्रवालनयाः पौवापय्यं विपच्धये दीषो मत्छ- पुराणेऽभिदितः।

(९) धपरपदस्धाने दीपपदप्रयागेन इति we |

#

१२९१८ चतुवैगेचिन्तामगौैपरि रेषणे [१९

श्रता ARABS यः कुष्धात्पाणिशोधनं | श्रासुरन्तद्धवेच्छराद्धं पिद्टणणन्नोपतिष्ठते मयादाशब्देनाच यथाव्याख्यातं पङ्रन्तरमेवो च्यते | HATES नौवारचृणायुपलचच णाय |

श्रतएव ब्रह्मपुराणे | मण्डलानि कान्धणि नैवारैशुणकैः दूएमैः | गौरष्टत्तिकया वापि प्रणौतेनाय भस्मना पाषाणचगेसङ्ो णमा हतत तिवजयेत्‌ गुणा तु ब्राह्मणादिविणविभागे मण्डलानां संस्थापनविश्ष- स्तत्साधनञ्चोक | भस्मना वारिणा वापि कारयेन्द्मण्डल ततः चतष्काणं दिजाग्धस्य चिकोण च्षचियस्य तु। मण्डलाङृति वेश्यस्य UU WA 'मण्डलाङति' वतेलाकारं बरह्माण्डपराणे त॒ ₹दस्तपाचक्लालनोदकख प्रतिपत्तिरुक्रा vara दस्तपाचादि पश्चादद्भिविधानवित्‌। VATA aa faa fas faa wat एतच पाद्‌ प्रतालनमण्डले ufsaa दति श्टिचारः। इति गन्धादिदानेतिकन्तयता aang पिञ्चनकाण्डं | मदादेवमरो पालमान्याहेमाद्धिरादरात्‌ करेति निपुणं generated

+ | नि ५५ 3 eg ~. ५५.

१३०] | - arene खआडदिनापराहृल्त् प्रकर कम्‌ |

श्रथाग्नौकरणनिणयः |

तचाद्नौकरण्डामः fa प्राचोनावोतिना कार्या यन्ञोपवोतिना .

वेति eae चिन्त्यते तत्र तावत्पिद्पदवतायोगमन्लगतखधाश-

ब्द प्रथोगाग्यां arataatfaat कायं दति मन्यन्ते, तथादि श्रग्रये `

कव्यवाहनाय खादा Brava पिढमते खादेति we fafeatfer- दर्ितिमन््रवणंप्रकाश्यस्य कव्यवादनलविशिष्टस्याग्नेः पिट मल्वविश्ष्टिख समस्य देवतालमव गम्यते तच कव्यं नाम यत्यिटन्योदोयतेऽन्नादि तदुच्यते तस द्‌वेरसम्बन्धादभ्निना fae एव तदेदं पिशये्टौ शरूयते “alg कव्यवाइनं यजति एव पिद णामभ्रिल- मेव तद्यजति इति। शतपयश्चुतिश्चाद “दव्य गादनेाके देवानां कव्यवादनः fagut तस्मादादाग्रय कव्यवाहनायानुनरूदि” इति अरतोऽच पिदररूपोाभ्भिदवता। ननु येन शब्देन विधौयते रेवता तेनैव सा निरूप्या नान्येन, अन्येन निरूप्यमाणान्येव भवेत्‌ ! अरतणएवनद्र-मेन्द्रयाः कमेसमवायिदेवताखशूपं भिनमेवेति समथ यन्ते! wa: कव्यवादनशब्देन विहिता दवता कथं पि रूपेत्यच्यते

a. पिद-पितामदादिशब्दे विदितानां चथा frames निषूपण- `

अविरद्धन्तथा तचापि भविष्यति तचापि विरुद्धमिति चत्‌ तन्न एवं fe सति पितामहादिरेवत्ये कमणि पिच्कमेविहितघमान्वया a सिषध्येत्‌। श्रय वाक्यान्तरेण agi पिदव्वाभिधानात्‌ fama

दद्यादिति देवतालावगमाच्च faewes निरूपणं विरुद्यत `

इत्यच्यते तडि कव्यवाइनखाग्रेरपि प्रमाणएन्तरेरेव पिदरूप- amt पिदरश्ब्देन निरूपणं मन्दौमवति पिदमत्तं नाम

_ = ~ + [॥ la i re, 4 ष्ण oo 7 3 €. Lt Te te 1 ~ —_ £ - ~ ष्ण

~ rary a

CE dy, ^ Ee

१३२० चतुवेमंचिन्तामयो परि शेघखवण्डे [rz wo |

wae सेमादिपिदगणाघारलं तद्पयेज्यवं ati तदेतद्‌- aafay पिहषन्निधनं fagrdiag पिह रूपव कमयत तथा श्रुतिः “पिहेदेवव्योवे सामः दति पिदटमत्वञ्च सोमस्यापलक्णे किन्तु विणेषणं। तच्च दृष्टायैलमालेच्य विशेषणोग्ठतानां पिदिणां सहभावेन देवता स्त्वमिति adi यत्त॒ “लटा सोमं faa” इत्यत्र लषटुदवताच्चं निराहृतं तदु वताविधिषाक्ये कवलपाचौवत्‌ शरुतेरित्य- दोषः हारोतसएतिञ्चानयाः faeeud गमयति) “मच्णपाणि- रतुज्ञातायत्‌ सोमाय fad जुदोति सोमच्येष्ठास्तेन सोमपाश्च frat Wwf! यद्यमायाङ्किरस्वते यमञ्येष्ठान्‌ वद्दिषदस्तनाभनि- व्येष्टान यिष्वार्तांश्च ach कव्यवाद्नं खिष्टकतं तेन यन्य तणमादधा- त्यात्मानं तेन प्रणति" इति किच्च कव्यवाद्नाग्मिऽपिटमन्छो- मयाञ्चातुमास्वान्तगेता्यां पिच्येष्टौ देवतालदभेनात्‌ पिण्टपत्व- मवसोयते। दृष्टो चानयोः प्राचोनाकीतवतोच्या दृष्टा, अतः पिण्डपिद्यज्ञडामेऽग्नोकरणे तद्देव भवितुमरति | तदेवमस्य कर्मणः पिदढदैवतत्वे fea “प्रारोनावीोतं पठण” दति we: प्राचोनावोतिना eta: काय्यः। डोममन्ते खधाश्न््‌प्रयोयख gaa “सामाय पिदमते खधा नमोऽग्रये कव्यवादनाय खधा नमः इति खधाकारश्चासाधारश्येन पिदद चिरत: | तथा शतप- थश्चतिः “वाच धेतुसुपासौत तस्याश्त्वारस्तनाः खादहाकारोां वष्र दन्तकारः सधाकारस्तसयै दरौ wat देवा उपजोवन्ति

स्त" हाकारच्च॒वषदड्ारञ्च दन्तकारञ्च॒ Ata सखधाकारं पितर” दति अतो प्राचोनावोतिना ara:

we

१२ || TH | ्राडदिनापराछलछलत्वध्रकर म्‌ | १.२१. a

मनुरतिखं ara प्राचोनावोत विदधाति ¦ च्रपसव्यमग्नौकला स्वमारत्परिक्रमं। अपसव्येन eat निवंपेद्दकं इएचि इति कन्दोगपरिशिष्टे कात्यायनेऽपि “agt area जोति देवेभ्यः दति पिष्डपिदयज्ञप्रकरणान्नातदेवश्रतिसामथीत्‌ faa यज्ञात्मकस्य dae दै विकलमभिपरेत्य तदिकतिश्वतखाभ्मौ करणदोम- स्यापि देविकलं मन्यमानः “्रग्मौकरणदोममस्तु कर्तव्य उपवोतिना | पराङमुखेनेव दवेभ्या जोति” इति श्रतेः यज्ञोपवोतिना करन्तव्यवं पूवंमभिधाय न्यायान्तरेण सिद्धान्ततया प्राचोनाोतिकर्॑व्यल मुक्र- वान्‌ “श्रपसव्येन वा काया efaurfagea च। निरुप्य दविर- wat wera नहि saa” इति i ware: पिण्डपिद्टयन्ने feed वो sd निवेपामोनि we सदेव दोमदेवताथै पिण्डदेवतार्थ॑ञ्च निवापः क्रियते ततश्च॒निवापमन्त्रसामथ्यात्‌ पिदद्पयारेव शो- मान्धीदवतात्वमिति गम्यते | देवदूपयेदवतालाभ्युपगमे sad fread छयत दत्ययुक्रमापदयेत | अरत पिढयज्ञहेामः पिच्चत्वात्‌ म्राचोनपोतादिपिच्यघमयकरेन क्रियत इति तदिरुतिश्वतः wit करणद्दो मोऽपि तद्ध मैयक्तेनेव काय्यं दति श्रयमेव पकः ओयानितिम- न्यमान श्राश्वलायनः पिण्डपिटठयन्नखचे मतवेन पिण्डपिदयज्ञदोमं पे टकधमयुक्रमुक्ता परमतेन देविकधमेयक्तसुक्तवान प्राचौनाबोतोल- सुपाधाय मेत्तणनादायावद्‌।नसम्यद्‌ा जयात्‌ सोमाय faeaa स्वधानमोऽञ्रये कव्यवादनाय सखधानम दरति खादाकारेणाद्भिं पू

यज्ञापवोतौीति | अरतोऽयमग्रोकरणद्ोमः प्राचोनावोतय॒क्रेन काः 4 166 |

“Se fed a Ree nee ae ea Ne ee ;

ee Sipe te कणन को ॥ि Img +.

aut, | “ey ee

J -™ + ९. _ "ऋं क, 1, श्न _*

+ r + . ar f ¥ Ent

YBRR aqairanmat परि गेघखग्डे १२ Be ¦

श्रचच्यते | कव्यवादनलादिलिङ्ानुमौयमानपिदत्यक्रदेवतातुरोधेन fae पिवलमापाद्य प्राचोनावौतमुच्यमानं परव्यत्तथुतिनिदिष्टदवल- यक्तदेवतान्वय निष्यादितदेवकमेलोपनोत-यज्ञापवोतप्रतौत्या बाध्यते | तथा श्रुतिः जद्रास्याग्नौ दे श्राङतौ जहाति देवेभ्यो देवान्‌ वा एष उपावन्तेते ्रादिताश्चिभ॑वति योदभंपूणमासाभ्यां यजते ्रथेतत्‌ पिह चन्ञेनैवा- चारोत्तद्‌ देवेभ्या निह्भुते दवेः प्रतेाऽषेतत्पिहभ्या ददातोति | देवच कम यज्ञोपवोतिना कायं तथा पिण्डपिद यज्ञे श्रयते तता देवा यज्ञापवोतिनेा war दक्तिण जवाच्यपासेदन्तोति। ““श्रन्यथानुपपत्तया दि water, सदैव तु कन्त दैविके सव्यमान्थै- ARAM” | ्रतोऽख दमस्य रे विकलादयं चज्ञोपवोतिना reas | नन्वस्य दैविकले पिदभ्योजष्ठं निवपामोति निवापमन्तविराघः | मेव यथा दश-पणमासयागेऽनेकदेवतासम्बन्धिसेन निरपेषु ौद्िषु ` प्रोततितय्ेषु wana वोजष्टं प्रोक्तामोत्यच वः इत्येष शब्दः केषुचिदेव aifey पथ्यवस्यति way तथा पिदभ्योबेजष्टं निवेपामोत्यय- मपि केषुचित्‌पिण्डाय्वेव qwaefa तन्मिश्रानपि dare व्याप्नोति : द्वष्णो मेव सवनिवाप इत्येतस्सिस्तु wa मन्तविरेधशद्कैव नासि afe चायमपि प्तः तथा चापस्तम्बः eae निवपति पिदभ्योवेाजष्टं निवपामोति al वेति awl पयङनिवीप scale पत्ते सुतरां fatraner safe, चायं पत्तः, तथा चरकाष्वयुचरद्त्‌ सः, पविचान्तडिते we चिनिवैपति यन्ञोपवोतौ cfata eae

१२ ख०।| Hamed खाद्दिनापराहृछ्यप्रकंर णम्‌। १दय्‌द्‌/

fa प्राचौनावोनो aaa wea यज्नोपवोतोमेक्षणेन ज॒ङयात्‌ सा- माय faend खधा यमायाङ्गिरखते पिमे aut नमोऽग्नये कव्यवाहनाय खधा नम इति)

तसरान्न निवापमन््रविराधः अ्मौकरणम्ररुतिश्ते पिण्डपिद- यज्ञहेएमे चोपवो तापदशे दश्यते | तच तावद्धंजवापः

अआज्यमासिच्योदास्य यज्ञो पवौत्यन्वा हार्य पचने सेत्तणन = आडतो जद्ोत्यग्नये इति yat सोमायेत्युत्तरामिति | "चअन्वाहायंपचनः दक्तिणाभिः | MAAN SATS |

अध्व यरुपवोतो दक्षिणं जान्वाच्य मेच्वण उपस्तोग्य aaraai- याभिघाय्य सोमाय पिटमते खधा नम इति दक्तिणग्मौ जहति यमायाङ्गिरखते पिदमते खघा नम इति दितौवामग्मये कव्यवाद- नाय eat नम दति दतोयां मक्तणेन awa डला aut मेक्णमादधाति aaa eran इति AE सास्यायनः |

दक्षिणं जान्वाच्य यन्नोपवोतो प्रागासौने मेक्तणन area कव्यवाहनाय Ver सभाय पिहमते खादति |

नन्‌ चकार; पिण्डपिदयज्ञमधिश्तयैवोपवोतं होमे विदितं ae प्रकछतदमग्रदोतलाच्छरौतलाच नाप्रतस्मान्ताग्नोकरणडामे तद्वि- तमति | किन्त तिविहितं प्रचौनावौतसेव तत्रान्यं लभते मैवं यथा stars पिष्डपिदवन्नोवचनात्‌ wit कियते, यथा चं

९३२९ ` चतुर्ग चिन्तामणौ परिैषखण्डे Ing

्रनाचेयादिगरीताप्रयाजादयोऽप्रतसौयोदियागान्वयं लभन्ते तथा ओनप्र्टतपिष्डपिदयन्नसम्बन्ध्युपवोतमप्यतिदेभात्‌ Waa ताच्चकरणद्ेामान्वयं लष्यति | वाचनिकश्चातिर्‌शः | AQT TATA AT

aga धृताक्तमन्नमनुन्ञापयति sat afte ara करवाणोति वा प्रत्म्यनन्ञाक्रिथतां agua कुविति wet जडति यथोक् परस्तादिति |

“पुरस्तात्‌” a4 पिण्डपिटयज्ञप्रकरण इत्ययः | RATA

उद्धत्य चुताक्तमन्नं च्छति sata दति कुरुष्वे्यनु- ज्ञातः पिष्डपिटयज्ञवदधलवेति

श्रच यद्यपि पिण्डसाध्यः पिटठयन्ञदति मुख्यया ger पिण्डदा- qeae नाम्यं तथापि दण्डिवक्त्तणया दामस्यापि कल्पना TaN, Vasa प्रये valu वेश्वदेवनामवत्‌ | तदेवं पिण्ड- पिदटयज्ञवदित्यनेन हामतिकन्तवयतातिदरेश सिद्धं यज्ञापवोतधमेक- ताग्मौकरणएस्योपपन्ना | याज्ञवल्क्योऽप्यार |

करुव्वेयभ्यनज्ञातेा samt पिटयन्ञवदिति | प्रचेता श्रपि t

कुरुषवत्यभ्यनन्ञातेा wat पिदयज्ञवदिति | पारस्कर!ऽप्या

पेढकरण्यनन्नातेा जाति पिद्रयज्चवत्‌ |

=

ra

¥y aL #

= +

रद्‌ छर 1] BR शआडदिनापरहलव्वप्रकर णम्‌ | ररर

श्रतानिदेशदुपवोतिना्ोकरणदामः कायः | उपदेशश्च भवति

तथा Fie] AMAT: | यज्ञोपवोत्यश्नो करवाणणैत्यामन्ाद्नौ करणं कुयादिति | sre गोशिष्डः -।

मे्णेनापघातं जडयात्खाहा sara पिहमत दति at खादा-

na कव्यवादनायेति famat श्रत ora प्राचोनवोतौति ` कन्दो गग्यहो |

णरकरिव्यामोत्यामन्त्रणं traa gfe कांस्यमये चरेः समवदाय HAAG जयात्‌ खादा Ware facaa दति gat खादा्रये कव्यवाइनायेत्यत्तरामत ऊध्वं wala वौतोति

aq डेमात्तरकाले प्राचोनावोतिवचनाद्धोमकाले यज्ञोध-

वौव्येतदुक्रं भवति नन्वेवं तद्यपसब्यमग्नोकला सवेमाटत्परिक्रम- मित्यादिकाया मनुमते: का गतिः। उच्यते यदि तवत्रा- चोनावोतप्रतिषादनपरेयं सतिः तदा विरोधे वनपेच्छ स्छादितिन्या- NATIT श्त्या बाघ एव वस्ठतस्तु प्राचोनावोतप्रातिषादक- तमस्याः सतेनाख्येव | तथा मेधातिथिनास्य सलोकस्य waa परमतेन चान्ययेव व्याख्यानं si अग्नये कव्यवादनाय खधा नम दूत्या तिप्र्तेपलक्षणं ame तदपसव्यं efata हस्तेन कत्तं न॒ पुनरुभयोदंस्तयोसुंक्तमित्यादिनिषधभयादुभाग्यां wilt afata वा सव्येन केवलेनेति परमतेन वयाख्याय खमतेन Brena

छतं या श्रग्रावाडतयोा ह्यन्ते तासां यः आदत्परिकमः wae | मानानां यः क्रमः तं खवेमपसव्यं Qua zfaader weal: ©

“a

९२२६ चतुर्वम॑त्विन्तामणो परि ग्ेषखग्डे [१३ Bel

कु यैन्नोदकसंस्था इत्यथैः अपसव्येन दस्तेन निवे दुदकं weil च्रवनेजनास्योयमुदकनिवापः। तच चायोदपाचमादायावने जप- तौति वाजसनेवश्ाखायां पिण्डपिटयन्नाच्नातस्योदपाचस्यातिदे शकं प्राति faanfaqfad दक्चिणदस्तविधान, अता प्राचोनावोत- विधायिकेयं स्मतिः। श्रयवास्त॒ शद्युधर सृतिचद्धिकाकारानुसारादि- धायिकापि तयापि कात्यायनाश्वलायनादि चानसारि-कतिपयक- Sfaafaca भविव्यति कात्यायनेन डि श्राद्कस्पेऽग्मोकरणदामे पिण्डपिटयज्ञवत्‌ saa) पिण्डपिदटयन्ञदामे मेक्षणेन ज॒हा- maa इति सेमायेति तेनेवोक्ं एतत्सूचव्याख्यानावसरे चोपा- aati हामश्च॒यज्ञोपवोतिना प्राङ्मुखेन कत्तव्य: देव- तात्‌ Bata इं श्राह्तौ जुदेति देव्य दति श्रतेः वा यज्ञोपवौतिना कत्तव्य faa प्राचोनवोनिनेव पि्यकमेङ्गलात्‌ प्रधानन्यायोपचाराचाङ्गानां Agfa रैवाज्यग्रदणे यज्ञोप- वोतिविधानात्‌ यन्नोपवोलो श्ठलाच्यानि गह्यातोति way पिश्यकमाङ्गवेन प्रसज्यमान प्राचोनावोनं निवत्तयितुं विधिभवन्ना- ज्ययदण्णदन्यच प्राचोनावोतमभ्यनुजानातोति गम्यते दैवतेन प्राप्त स्यास्य प्राचोनावो तस्यानुवादेाऽस्िति चेत्‌ च्रनृवादप्रयाजनास- म्भवाद् क्यस्य प्राचोनादोतापवादपरलात) wa यद्यपि पचद्यं दु श्छते तथापि प्राचोनावोतपक्चस्छ पञ्चादुपमासाचात्कात्यायनान्‌चाविभिश्चा- नुष्टोयमानलास्षिद्धान्नता AWA तैश्चाग्नौ करणान्‌ज्ञाभ्य्थनाद्‌रभ्य प्राचौनावोतमद्वियमाणं दृ ते | श्रता यत्‌ नागरखण्ड़ WATE प्राचोनावोतसुक्त, तत्कात्यावनमतानुसारिभिरेवाश्रयणोयं

पृ

- १९०1] श्रादधकल्ये श्राददिनापराषृ्लयप करणम्‌ | १३२७

ततः पाकं समादाय एच्छदिप्रा्नपोन्तम | ग्रदमग्रौकरिव्यामि eta पिदसमुद्धवं sa saat मंद्यमपर्याधितच्य भोः |

ततः पि्यत्राद्मणचनानन्तरं श्रपसव्या्चितश्यानन्ञा दौयता-

fafa वचनादशभ्यर्थनादारभ्य प्राचोनावौतं गम्यते अआश्वलायन- खचन्तु पूवमेव दशितं तत्र यद्यपि प्राचौनावौतं wage पश्चाच यन्नोपवोतं तथापि तच्छाखोयेरादतत्वात्‌ प्राचौनावोतदयैव सिद्धा- न्तता व्यवसौयते कञ्चित्युनरनन्नाभ्यथनं यज्ञोपवो तिभिरेवान्‌-

छाय तदुन्तरभाविनि क्रियाकलापे प्राचौनावोतं क्रियमाणं gad 1

AQUA लनुज्ञभ्यथेनेत्तरकालीनेष्वपि पयचणपर्यन्तेषु पदार्थेषु यन्नोपत्रोतसुक्ता परतः प्राचौनावोतसुक्तं i “यन्ञोपवोतो faa ततः पयचणादिकं | प्राचोनवौतिना saa: सवे विजानता?॥ एतदपि यच्छाखाग्द्यादो विदितं सवया वा येषां यज्ञोपकीतं प्रारीनापीोतं वा नान्नातन्तेरेव Tela यन्त कञथवादइनत्वा दिलिङ्गनाम्ादेः पिट रूपत्वसुक्तं तन्न fe कव्यवादनेन faeaar वा पिटश्पेण भाच्छमित्यच कि्चित्रमाणएमस्ति, wat तद्योगात्‌ fazed sare | श्रय यद्यग्नौ sda देवस्थाः पिदग्ास्तपितैदिजः। श्वमौ देन तियकम्या सष्यन् पितरः सदेति शातातपादिवचरनैदमस्य faze मुच्यते | तन्न Be वाक्यस्यायेवादष्हपत्वेन विधिशक्वभावान्नाच होमादेः fora विधोयते किन्त प्रमाणान्तरावगतं ented

श्राद्धं Bad, सखधाश््दप्रयोगो पि्यवे fag, वचनादैवेऽपि

सखधाशब्दः रन्द्ागादपत्यो पस्थानवत्‌ fafa नान्दौमुखदैव-

चतुव चिन्तामणौ परिेषखण्टे [१३ ae |

९२२८

्ये्द्गौ करणडामे खघाश्रब्दप्रयोगो पपत्तेः, विकन्पो वा प्राचौनावो- तापकोतयोः दैव-पिच्ोभयङ्ूपवान्ि्रष्पं Biz कम तच्च दैवेन पिश्येण वा waa युक्र काय्य कथं पुनर्भिश्रं खधा नम दति मन्ते उभयदर्भनात्‌। aut fe fos fag नमो देवस्य तथा श्रतिः |

सखधाकारः पिणं नमस्कारे देवानामुभये दोज्यन्त दति

was: उपवौतत्रिधिवचनानां श्रयस््ात्‌ waal स्यासधम- त्वमिति न्यायनापवोतिनेव कार्यौ tia दति चन्ये तु यथाश्राखं व्यवस्थामेव प्रा चोनावोतेापवोतयामन्यन्ते |

AU काल्यायनः |

खादा GUT नमः: मव्यमपमन्यं तथैव श्राहतोनां चया set a at wat Basa: | दति।॥ दूति प्राखोनावौतादिनिणयः : श्रथाम्मोकरणडामाधिकरणनिरंयः श्रग्निरूपं wafaeaufa दिपिधमधिकरणः | तच तावद्नि- रूपस्य निण केचिदा इः, पिण्डपि्यनज्ञ प्रकरण “efamat जुहा- fa” दृति वचनाद्रो करण “ज्‌ हयात्िट यज्ञवत्‌"दति समर णदति- amma दक्तिणाग्मौ दाम इति wa वाहः, आ्राद्स्व zeae दन्तश्चतस्या ग्रो करणदामस्य गद्यते WA ग्यन्वयावगमादौपास- नेग्माविति। किञ्च न्तं Besa श्रताग्द्याञ्मावेव कन्त | यत WE याज्ञवल्क्यः | कम Ga विवादाग्नौ कुर्वोत प्रत्यहं we दायकालाहइते वापि श्रौतं वैतानिकाञ्चिखिति।

१६९ i) | Teme अद्धदिनापरहछखपकरणम्‌ | १९२९

स्मात्ते कमेः वेश्रदेवोपाखनाभ्नकरणादिर्ूपं, ‘are? faare- समयसमुत्पादिते | 'दायकालादते रिक्थविभागकाल, वेष्यक्‌लादा- इत्य tae चो पासनेऽग्नो gia श्रौतं कमाभिहाजादिरूपं पैता- निकार््रिव्वादवनौयद किणान्यादिषु कुर्वी तेत्यनषञ्यते | HATE | च्रोपासनाग्चै कुर्वत wey कम यथाविधि पञ्चयज्चान्नपक्रिञ्च यचान्यर्‌ग्टह्यशत्यकमिति श्रचोपदेश्रादतिरेश्वाधोन्यायय इत्योपासनान्यधिकरणत्ववादिना- मन्यन्ते दक्विणान्नयधिकरणलवादिनस्तु बाधलाघवन्यायम्विरा ति- देथिकस्यानुगरहाभिमतौ प्राप्तवाधस्य चात्यन्तद्‌ष्तवावगतावुपदेशा- तिदश्या; परस्यराबाधेनेव सन्निवेशापपन्तावनन्यगति न्यायाभ्यपगम- स्यातिदेभिकपद्‌ायवाधस्यान्यायलमनमन्दघानाः कम स्मान्तमित्या- दिसामान्यवचनस्यापामनादिकमेसु सावकाशत्वादगनैकरणव्यतिरिक्रवि- वयलं मन्यन्ते ननूपदेशादतिदेशोदुबलः किमतः हि दुर्बलः ` त्येव ary. fan श्रतुल्यविषयो दु बलः | किंञ्च वाचनिकेायमतिदेशः उपदशान्न भिद्यते, Ga: सवाधानेापामनान्यभावेऽ्यद्धाधानेन तत्‌ म- द्धावेऽपि वादिताभ्भिनामावास्याश्राद्धे zfaut श्रग्नीकरणलामः are: तिश्यन्तरओाद्धे तु विदरणाभावेन दत्तिणाग्रेरसम्भवे स्वाधा- निना दिजपाणावद्धौधानिना afearfgar चोपासनेद्मावद्नोकगण- होमः काय्य: | ननु वाचनिकातिदेशोपनोतेन दकिणाभ्चिना सामान्य वचनप्राप्यमाणोगटद्याभ्निरग्नोकरणदो मान्निवत्तितः कृतः प्रत्यारत्या

तदधिकरणतां लभेत मेव विद्यमाने f दच्चिणाग्मिस्तन्निवन्तद 167

९३२० ° चत्‌वेगचिन्तामशो परि शेषस्व यहे [xs ayo |

पुनबन्ध्यासुतेपमेाऽपि श्रतः सामान्यवचनं दकतिणाभिमत्कन्तकाग्नौ- करणोमप्रयो गान्निवन्सते नानभिककटकात्तत्मयोगात्‌ | Wat दकि- UMA स॒ उपासनाद्मौकन्तेयः , तदेतद विष्णधमंन्तरे माकंण्डयः satis जृहयादक्धिणाग्नौ समाहितः श्ननादिताग्निस्बोपसदेऽम्यभावे feaoq वा “त्रो पदः" waft: चअरचापु वेत्यस्य परस्य विषयविशेष: कात्यायनेन दितिः | | ^ agian कुग्धादश्छिति यन्मतं | यदापां समोपे ware ज्ञेयोविधिसतदा इति aq “श्रापासनेनानसिद्धिर्मौकरण्मेव च” इति प्रजापतिवचनं तत्केवलौपासनाग्मिमदिषयं | तदेवं aefaurgt दोमस्तद सम्भवे दपासनाप्नाविति गम््ु-शङ्खुःधरप्रटतयः। अन्ये उपासनागनिसद्धावे + तत्रैव दोमस्तदभावे दक्तिणाभ्रावित्याङ्कः ते fe “जुडटयात्पिटयन्न- aq” इत्यस्छातिदशवचनस्छायि सामान्यक्चवनलादुपदेश्रसामान्यवचना- नुरोधेन दक्िणाचचिव्यतिरिकरप्राङतपदाथातिरेश्विषयतां मन्यन्ते | तथा वायुपुराणे इत्य द्निणणभ्भिन्त्‌ dared वै प्रयत्नतः wae लौकिकं वापि जयात्‌ क्मसिद्धये॥ इति अस्यापराकेणायाव्याख्यातः। अच वाक्येऽभ्निशब्दः waa at वर्तते, श्रा प्रयागविधौ wala: aaa: WS प्रयोगस्य ग्ट दय शास्तवि- yaaa) गद्याम्यधिकारेण स्टद्यशास्ताणां प्रडज्नि;रति तदभव

९३ अर ।] श्राङकल्यं खाददिनापराहृल्लयपकरगाम्‌ | १२९१

एव aa दचिणाग्रि-लौ किंकाम्ा विधिरुच्यते, तत्सद्भावे तु amare काययैसिद्धौ किमन्या्चिविधानेन योऽपि wimg आद्ध- प्रयोगविधिः गटद्योक्रादभिन्नः प्रत्यभिज्ञानात्‌ तेन धर्मशास्ते- ष्वपि ze एवाः wad.) अतोग्यथमित्यजाग्निश्न्टो ग्टद्यपर एव प्रतलादिति चक्रमिति एवमस्य वाक्यस्याथं व्याख्याय “arfe- ताग्मिखु ज॒यादक्तिणाग्नो” दत्यादोभाकंण्डयकाक्यसछाप्यथेः खमता- नुसार्येव वर्णितः तथाहि यदैतदाहिताग्नेदंलतिण्नौ दोमविधानं तद्छवाधानेनोपासनानग्यभावे Burs तु सत्योपासनाग्नौ तत्रैव eat दक्िणाम्नाविति। यत्पुनरनादितािश्चौ पसद्‌ इति वचनं तद्‌ किणाग्नोकरणविधानाद नादिताप्रेद्‌ ्विएानम्यभावेन दोमनिष्याद- नशक्रिविरदेऽनधिकार्‌ एव पावेणश्राद्धं भवेदित्याशङ्काधिकारप्रति- पाद्नायें ततश्चानादरिताज्रिश्चोपसदरे कण्यान्न तनादिताद्मिरेवौप- सद इति तस्याथ इति ) इदन्त्वयुक्तं gifenfag जयादि- णाग्रावित्यस्मिन्‌ वचने स्वाघान्योपासनाश्निरद्ितोवेत्याडिताग्न विंश षणं श्रूयते नापि कल्ययितु शक्छं, कर्पकानुपलम्भात्‌ “कमं arm विवादाम्रावित्य्य विधेबाधोमाग्दुदिव्येवंविधानुयायिकौ मतिः कल्िकेति चेत्‌। fe विशेषविधिविषयेऽपवादशास्विषसे वा उन्सगेणास्ताखन्‌वत्तनने, तथाभ्युपगमे fe ब्राह्मणेभ्यो दधि दोयतां तक्रं कोण्डिन्यायत्यचापि विशेषविष्यपवादयेोदेष्यभाव विषयत प्रसङ्गः | sara र्िणाञ्िमित्ये तस्मिन्‌ वचने अन्नयथंमित्यभिधानात्‌ nena दक्तिणागिविष्यवगतो रद्या्र्मुस्यवे दकिणाग्निविधे- स्तदभावविषयतेत्यभिमतं | तन्न विकृतौ तावत्कार्येऽपि विधो

Rar चतुरवर्मचिन्तामलो परि प्रोषरवरडे ga ° |

Sana प्राकृतस्य वाधो दृष्टः प्रङञतावपि फलचमसेन समस्य अतः कार्येऽपि विधो दङ्िणाद्िना ग्ण्हयाग्नेबाध एव न्यायः वस्तुतस्तु चन्य्मित्यचादधिणब्देमैकवाक्योपान्तो दक्षिणाभ्निरेवाभिधातुं न्या warfa:, बलवान्‌ fe प्रकरणसन्निधवाक्यसन्निधिः। wat दकि- णा्निकार्थ लौ किकोऽचर fated इति युक्त लौ किकश्चाच सत्ता watfgea faafeat पुनरसंछ्तोऽन्यः | तस्य fe Gena fgatetat लौकिकाग्नौ विधोयत इति निष्षधात्‌। aa “gears त्‌ पेद न्नं लो किके वापि नित्यशः। यस्मिन्व Waza तस्मिन्‌ Sat fanaa” इत्यङ्रिवचने शलाग्निशब्देन गद्यमश्िमभि- धाय तदन्यमसछ्तं लोकिकश्ब्देनोक्ता तत्र दोमविधानमुक्तं तदश देवविषियं | ALTE: | ण्लाग्माविति यचतद्धाक्यमङ्गिररेदित | वश्वदेवव्रिधानं तन्नास्य eae यज्यते इति

श्रतोलो किकश्ब्देन गद्याश्निरेवाच्यते तस्य तदुपलदित- कार्टून fae: प्रयोजनाभावः | दछयलुपलचिते विधोयमानः पदायाऽन्यच भवति तद्‌ पलिते दिधिः सम्भवति, प्रकतौ काय्यं naga: पदाथविधुत्तरकालभाविवत्‌ | sate farang aa दक्तिणाभ्निरेवाभिधातुं wre या चाचादिताभ्ि्रौपसद- दूत्यस्यानधिकारशङ्ानिटृत्यथेतोक्रा साप्यौपासनाभवे दच्िणाग्नि विधो शरदा सत्पन्तेन चरते अतश्चादिता्रिशेद किणाग्मावनादिताभिश्व- दौपाखने तद्भयाम्दसनरघाने BIT तदभावे पा्ादवग्नोकरण-

१३०] Ewen ाद्धदिनापराहव्यपकरणम्‌ RARE

होमः काय्यं दूति fed) श्रचापराकमतसेवानुखत्य wfaaf- काकारेणोक्त श्रनादिताग्रेसौपासनवत श्राहिताग्नरष्यद्धधाननौ- पासनवतः ओओपासन एवाग्नोकरणद्दोमः, प्रवासादिना तदसन्निधानं त॒ दिजपाणतौ जलादौ वा सवाघानेनोपासनाधानेनौपसना्िरदि- तवादाहिताग्ने दंक्िणापग्रौ | तदसन्निघाने wtfaargt oreret वा खः खौकतापासनतया समुच्छनिद्रितया भाय्याविधुरतया afafea. तस्य दिजपाणौ जलादौ वा, जातु लौकि RAT तथा wea: | aiaaaiag दविजपाणौ ayrg वा quem क्रियां नित्यं लो किकेनेति fafa इति।

रच लो किकनिषेधोऽनग्रिकसा्चिकं चाद्धधानिनमेवाश्रयते, सवाधानिनं। तं प्रति “तरम्यथे लौकिके वापि TSI कमसिद्धय zea लौ किकाग्निविघेदंशिंततवात्‌ ““दस्तेऽगरीकरणं Faeyr वा afy- को दिजः” इति पराशरस्मरणाच | श्रवा्िश्ब्देन ग्टद्याभ्रिरूच्यते, तस्मिन विद्यमाने दस्तपक्तानवकाशात्‌ | तेनाचाग्िश्ब्देन efaurty: रौ किक वाभिघोयते। सािकशब्देन सवाघान्येवेच्यते दूति। तच तावदेपासनाभाव feu eta इत्येतावत्‌पुच्वमेव निरा- कटं, सव्वाधानिनश्च लो किकानै दोम द्त्येतदप्यन्यथं लौकिकं वेत्यत्र aaa लो किकशब्दस्य स्रात्ता प्रिव चकलोत्या सवाधानश्नन्दश्रवणाभा- वो त्था निरस्तमेव TEs सत्यो पासने दस्तप्ानवकाश्चात्‌ परा्र- वचमऽयिण्ब्दन दचिणाग्निलाकिकओोच्यते यपुनसेपाषनोपोति,

६२२४ चतुवेगचिन्ताममे परि रेषणे [९१ qe |

aefaunfgegrasta wart श्रय efaurfgefaet पाणिपच्ताव- काशः ages wfaata | अन्यदपि खतिचद्धिका- कारेणाभ्यधायि | सवाधान्नोपासनासम्भवे लापस्तम्नोक्ताग्नोकरणडा- मस्य लोप एव तच हि समार्तलाच्छरोतं वैतानिकाभ्रिषिव्युपद्‌ भतो afanfanfaa fad पिण्डपिटयज्ञधमकलत्वाभावात्‌ ˆज्‌ङ्यात्‌ पिदयन्ञवत्‌” इत्यतिदेश्तोऽपि नासि) अग्रं्ाप्रतिजिधेयलात्‌प्रति- निधिन्यायेन fanaa साकिकसय am: mf सम्भवति, च्रतो- ऽधिकरणाभावान्ञोप एव रोमस्य | Hava सवाधानेनोपासनस्या- भवे धृत्तंखामिनोक्तं BIgHS दोमात्‌ HHA ब्राह्यणा श्राहनोयाथ दति तस्यापि प्रधानलादिति | सवाधानिना दामादुपरितनं ब्राह्मण भोजन-पिष्डदानात्मकं Bays तदेवानुष्टें “argu श्राखनो- यायः इत्यादिवचनपग्यालाचनया नाद्भयणभोजनस्यापि प्रधानलाव- गमादिति तदेतत्‌ यपिदयज्ञधमकल्वाभावेऽपि वचनातिदेशेन दकिणाभनिप्रासिसम्प्रवादभ्निरूपाधिकरणासम्भवेऽपि सवेषाधारणस्मति- पुराणएविदहितपाणर्ूपाधिकरणएसम्भावादिचारणोयमेवेति | श्रच ग्ह्यपरिशष्टं।

अन्वष्टक्यञ्च पूवद्यमासि मास्य पावें |

काम्यमभ्यदय<ष्टम्यामेकादिषटमयाष्टम

WANA साग्मौनां बद्धौ दामे विधौयते t पिच्यन्राह्मणएदस्ते खाद्‌त्तरेषु wats इति

oa किलाष्टौ आद्धानि भवन्ति अष्टकानां द्यपरितना नव-

wise, तन्निमित्तं श्राद्धमनष्टकछ, शअ्टकापूठदिनश्पासु सत्त

१३ धर] swan श्राडदिनापसाह्् प्रकरणम्‌ | Lay

मोषु क्रियमाणं arg gaa: मासि मामीति यस्यां कस्या- चित्तिथो प्रतिरृष्णपक्तं करियमाणं श्राद्धं अमावास्यानिभित्तकं श्रा पावें पुचादिकामनया क्रियमाणं काम्यं श्रभ्युदये पुचजन्य- विवाहादौ, क्रियमाणं च्रष्टकासंन्नकायामष्ट्यां क्रियमाणं सुख्येका- fed ऽ्ौकरणाभावादेकेादिष्ट-पावणोभयात्मकलात्‌ सपिण्डो करणस्ये- के दिष्टशब्देन wana सुपिण्डोकरणमुक्त। aay WY Beg सामेरग्मावेव हेमः। aa यदापि कस्यचिदादिताप्रष्टकादिषु ओतकमायथ विडितदक्तिणाभ्निसन्निधिने विद्यते सवधानेनोपासना- faafafeyg नासि agra दोमविधानात्तदथयेसेअ विदरणं कला

होमः कायः येषामिदं परिणष्टं तेषामेवायं विधिठेदितव्यो सवषां |

दत्यिरूपद्ामाधिकरणएनिणंयः |

श्रय हामाधिकरण्डताश्चिल्वणं | AGATA -बद्माण्डपुयाणएयाः | aE वद्धो सुसमिद्धे विशेषतः विधूमे शएद्धवणं saa कमसिद्धय | afar पिण्डितः wa: सपिंः-काञ्चनसन्निभः | fara: sefauga वद्धिः स्यात्‌ को्तिदृद्धये एवं लक्षणएक्रे होमं यस्तु वन्हौ समाचरेत्‌ | नरनारोगणभ्यः परजां प्राप्रोति शाशरतौं aaa पूजितास्तेन भवन्ति पितरस्तथा श्रथाबुद्धः सधमे ज्यायो डताश्ने

ररर

चतु्मचिन्तामओो धरि रेषे १३ we

यजमानो भवेदन्धः सपुच दति श्रतिः श्रल्यन्धनोऽय eat वा विस्फुलिङ्गाटतोऽथ वा | श्रप्रदक्चिणमारन्तः वद्धिरसिद्धये

-~ = विशेषत द्मन्धञ्चंव नलश्च Uys ; afag गदते यथ ag कुय्यात्‌ पराभव

ब्रह्मपुराणे |

चु ्तरक्रो घ-तल्रायक्तो दोनमन्तं जोति यः ~ > WEE WAG साञन्धः स्यादन्यजन्सनि ~ सस्फ लिङ = aa ed Talay वामावत्त भयानके | £ साद्रकाष्टञ्च सम्प पफत्कारवति पावके छष्णारिपि azar तथा लिदति मेदिनो | श्राति जुयादयस्तु तस्य नाशो भवेद्‌प्रवं

देवो पुराण

त्तदारकवणेभः खय्ये-सिन्दू रकान्तिश्ठत्‌ |

शङ्ख -ङुन्दन्दसङ्ाणो चुत-रोरनिभः प्रभः जपाभोऽणेकपुष्याभोलाच्तादरदशन्निभः | Was: सवकाय्याणां विपरोतेाऽद्यशिद्धिदः मेघ-दुन्दुभि-शङ्खोघ-वेण-वौणाखनः Wa: टृषभ-श्खि-काकानां पूजितः कोकिलख नः कुङ्कमागुरु-कपू र-सितगस्धिस्तु परजितः | दंसच्छतेभगो कुम्भपद्माङतिघरः Wa: शिद-वद्दिए-गेखानां चामरारतििग्य द: |

--८

१२ अ० |] _- ewe आराददिनापराहृछयप्रकरणम्‌ | १२३७

सध्रमेम्टतगसिञ्च शकषटरचरणापमः | ङिननज्वालाऽयवा रदौ नेष्टः FAQ पावकः समुन्नतशिखः शस्त Ses वातेऽपि याति यः लेलिदानः Wa: GS दोप्चिमान्‌ वरदोऽनलः वह्कृचपरिणि्टे। योऽनर्चिषिं staat व्यङ्गारिणि मानवः | मन्दाभनिरामयावो eftzada जायते तस्मात्‌ समिद्धे Bay नासमिद्धं कदाचन | श्रारोग्यमिच्छतायश्च भियमात्यन्तिकोन्तया सुखमिद्धं दोतव्यमित्यक्तं ततः समिम्नप्रकारमाद | जह्ृषंश्च ते चेव पाणि खपं-खवादिभिः | कुग्धादग्निधमनं Fara व्यजनादिना मुखेनेव धमेद धिं समुखाद्योषोऽभ्यजायत | afi सुखेनेति तु यज्ञोकिके योजयन्ति तत्‌ इति दूत्य्चिलक्तणं | श्रथानरिरूप-दोमाधिकरण-निण्यः | तच तावत्‌ साभ्निकस्यापि प्रवासादिना कदाचिद्मि सन्निधानाभावे- ऽनग्रिूपेऽपि दिजपाण्यै Sta इति प्रागेवेक्त“₹स्तेऽग्रोकरणं ganz वा साद्चिके दिजः” इत्यनेन | अधनानभ्रिकसय पाण्ादौ रोम उच्यते श्रच मनु-शतातपो |

अन्यभावे तु विप्रस्य पाणावेवो पपाद्‌येत्‌ | 168

i |

axe चुम चिन्तामणौ ofcives १९ Wey

aa. fxs विप्रेमन्लदरशिभिरुच्यते॥

i i

/

योद्यप्नि रित्यादिना डेतुवज्निगदेन होमाधिकरणग्डताधिकायसाम- +

ध्या विष्कारेण प्रस्यते। 'मन््द्भिभिः' वेद विद्धिरिव्यथः तैत्तिरोयश्च- तावपि दृश्यते स्तुतिः। “< एष एव fast नरो यद्राद्मणोऽग्मावेतेनं a- TAC जोति" दति। श्रम्धभेदवचनस्य सादृ खपरलादलो fannie पल्वामिधानस्याप्यारोपैकनिबन्धनलवाद्‌ ब्राह्मणस्वालुकल्यतवं विरूध्यते। श्रतएव यभवचनेऽग्मिसादृ नेव स्तुतिः करियते |

यथयान्न्ययस्तया विप्रा यथा विप्रास्तथाग्रयः

श्रन्यभावे तु fare पाणो दोमो विधौयते इति |

अन्यभावेाऽच भायापरिग्रदाभावरूत-तत्परिग्रदोत्तरकालिका- म्रिखोकाराभावकतः खोरतससुच्छदछतः सन्निधानाभावकूतश्चेति केचिदाद्धः |

एके त॒ समुच्छिनाग्नः पाव्वणएश्राद्धानधिकारेऽग्नौकरणाभावानन समुच्छदनिबन्धनेऽम्यभावे ufufafafare: | अन्ये तु। श्रन्यभावे तु विप्रस्य पाणौ दद्यात्तु दके,

अमन्यभावः समतस्तावद्‌ वावद्भायां विन्दति

इति गाग्ये-जात्वकणेयोवेचने उपसंदारद भेनाद्खाग्थापरिग्रदो त्र- कालिकाखोकारछृतेऽप्यम्यभावे पाणिविधिरिति मन्यन्ते

अन्ये तु भाय्ापरिगरहात्‌ पूवं नियतोऽन्यभावः अतः स्फुटग्रतौ- तिना तेन भाव्यापरियरदोत्तरकालोनेाऽयन्यभावोवचनेन waa, पुनरभावश्र तिरुपसद्धियत इति

रपरे तु wena तु विप्र पाणवरेवोपपादयेदित्यञव-

é १३९ अ०।]| arene ्राददिनापराहृकृत्यपकर णम्‌ | ९६२९

शब्देन यल्लौ किकान्यभावाद्यधिकरणणान्तरनिराकरणं क्रियते तद्धाया- परिग्रदाभावकृतेऽगन्यभावं नान्यस्मिजिति गाग्येवचने प्रतिपाद्यते, न॒ पुनर्विंवादोन्तरकालोनेव्वगन्यभावेषु पाणेरपि दोमाधिकरणएलं निवर्तत ofa) अचाचार्थकिचाय्यं न्याय्पक्चपरिग्रहः कियतां 1 ze जयन्तसखासिमतं दरिदरेणोपन्यस्तं | अग्न्यभावे तु विप्रस्येति- wae कदाचित्कचिदसन्निदिताभ्निः साग्निरेव विषयः। aq हि ` यत्स॒म्बन्धाऽस्ति तख कदाचित्‌ क्विदसन्निधावेवंविधाः प्रयोगाः भवन्ति | सम्मवल्येवाश्चसम्बन्धे ययाश्वाभ वेऽश्वतरमारुद्य लया गन्तव्य भिति प्रयज्जते, युनरत्यन्ता सम्भवत्यश्चसम्बन्ध इति तदे तज्जयन्त- सखाभिसश्यतं चवणिकमाचविषयवमस्य तेनेव दूषितं | AQUI Haass कण्टरवणएाग्नौ करणसुक्त

waste यद्‌ कुग्यादिधिज्ञः आद्धदस्तदा

तेनाभ्नौकरणं कुग्यात्‌ पिण्डा स्तेनैव निवेपेदिति।॥ तेनेवेत्यामद्रग्येख |

MAA ZITAT शूद्रस्य Was, wey तु पकान्नाभावेऽनित्यलेन aad, “wa शद्धऽपि सामान्य दद्धि श्राद्धं तथेव च। नमस्कारेण मन्ते कुादामान्नवद्घः Ww”? इति FAA: शूट्रस्यामान्नशराद्धे श्रग्रोकरणानुवादेनामद्रयकलास्यविदचे- घापिधानादनम्रेवीचनिकमभ्मोकरणं तदाचिप्तञ्चानिषपं पाण्यधिक- रणमिति aa यद्यपि पिप्रस्येति सामन्येनाक् तथापि प्ररुत- त्वात्‌ सन्निदितपरित्यागे कारणाभावा शराद्धभोक्ररेव विप्रति गम्यते प्रधानस्य प्रत्यङ्गमावत्तनिषेधात्‌ fara faafea

१२१४२ चतुवगंचिन्तामशो परि गेषखण्ड [१३ qt

स्यात्‌ faferetayg समयेऽपि sar: स्यात्‌ ow विहितङृतवं विधिक्ृतत्ं विधिक्तता्थैलं प्रतिहेतुचेने पन्यस्तमितिन्यायानथक्यं AMiznaq करे होमः पूवाक्रन्यायाचच प्रथमो पव्िष्टस्येव दकिण- एव करे दमः तदेवं पूवाक्रया कन्त व्यवस्थया स्वैवो समविकल्येन देवविप्रकरे पि्यविप्रकरे वा होमः are) यस्तु “श्रद्मोकरणवत कयोर्‌ दिजातौ वैश्वदेविके! पाणाव्व तु aca ag faa

कदाचन” दूति पिच्यपाणिनिषेध इव प्रतोयते दवपाणिस्तुत्य्थौन

पि्यपा णिनिवत्ययः। aaa द्‌विकपङ्भिमृद्धन्यकरे छता पुनः पिञ्च-

पङ्किमदध न्यकरेऽपि दोमो कन्तव्य दत्येवमथेः। अच पिचादिदेवत्ये

पितामहादिरेवत्ये वामावास्या्राद्धे यदाग्नो दोमः क्रियते यदा वा वेश्वदेतिकतन््रानुष्टानवति प्रयोगे वेशवदेविकदिजपाणौ तदा देश- काल-क्लेधिकरणादिकारकेक्यादैशदे ववद ग्नौ करणस्यापि तन्तेशोवासु- टानं श्रतस्तदि धशवदे विकपाणौ eta दै विकपङ्किम्‌ ँन्यपविष्ट- सेकस्यैव पाणे SEY! यदा तु भेदेन वैश्वदे विकानुषानं तदा वेश्वदेविकदिजपाणावपि दमं करि्यन्नधिकरणमेदाद भेदेनैव होमं कुयात्‌ तथा वेश्वदे विकपङ्कुदयो पविष्टमुस्यद्विजदयपाण्योः Vass Hay | ननु तथापि तत्मयोगसनिदितदेश-कालेऽग्नो तन्त- वेशवदेविकाथदिजपाणौ वा क्रियमाणो होमः आद्भदयोपकारको भवति तथा वेश्देविकभेदोष्यसत॒ अ्न्यथाधिकरणास्यगुलानुरोधेन प्रधानावन्तिः छता खात्‌। मेवं द्यधिकरणान्तरं छतायंमस्लितयेव- aa दहोमोऽभ्यस्यते, किन्तु मातामदश्राद्भाख्यं प्रधानान्तरं कथं नु नाम सगुरु स्यादिव्येवं पाणिदोमख चानन्यश्राद्ायेत्राह्मएपाणावन्‌-

रद ०] शआराडकल्ये ख्राद्धदिनापराषहृछव्यप्रकरणम्‌ | १३४२

हित्यैवोपकारकलं निश्चितं wa: एयगनष्टोयमानवेश्वदे विकदिज- पाणौ de» दितोयवेश्वदेविकदिजपाणावद्नौकरणमावन्तंयेदेव | aaaa पिच्यविप्रपाणवपि दोमोव्यास्यात दति श्रपराक-रूति- चद्िकाकार-मधमिश्रादयः aa लेष विशेषः) यदापि वैश्वदेविकं तन्त्रं तदा्यधिकरणभेदारत्तिरेव etre |

तदाद कात्यायनः |

मातामदस्य भेदेऽपि garaa साभ्चिक दति | FUG यदा सुख्यपावेणादौ पि्यविप्रकरे ₹ोमधिकौषेत्‌ तदा पिट-पितामदादिपडच्छुपविष्टसुख्यदिजकरे त्वा माताम सम्बन्पौ यो ब्राह्मणस्तस्यापि करे एयक्‌ होमं FAL | एतच एय- डूयातामदसम्बन्धि-दविजकरे रोमानुष्ठानं मेदेन वेश्वरे विकानुष्टाने तन्लेण चानुष्ठाने ज्ञेयं, safe कदाचित्छाग्निकस्यापि दिजपाणौ दोमः। साप्निक इत्येतदुपलच्षणं एवंविधाधिकरणएकेऽनभ्िककन्तु के- ऽपि पाण्डिमेऽस्याटत्तिन्यायस्य खमलात्‌। पय्यवसितः पाणिरूप- डोमाधिकरणएनिणंयः। शअरथान्यान्यप्यनद्मिरूपाणि दोमाधिकरणानि | ARTI | श्रग्न्यभावे तु विप्रस्य पाणौ वाथ जलेऽपि वा। अजकरणेऽश्वकणे वा गोष्ठे वाय शिवान्तिके श्रजकरणेऽश्चकणे cae लिङा विवचादेलभावादिवक्तितमेव cei aa यद्यपि त्राह्मएपारसुस्यकल्पलेऽग्नौकरणवति आदं तखा- वश्यसम्भवेऽजकणादौोनामनवकाश एव | तथापि “एष वा श्रद्चिवैश्वानसो

J IL १४७ ins EE ~~ "s ~

१२९४ चतुवेगं चिन्तामणौ परि शेषखण् [VQ qo |

यद्राद्यणः” tfa प्रत्यकश्रत्या ब्राह्मणएस्याश्चिलाभिधानात्‌ परोकश्ुतिः मृलकरूतिमचदृ छटानामजकषादौ नां जघन्यवेनात्यन्तवाधाय सम- +. विकल्प एवाग्युपेयः ब्राद्मणख्छाने दभेवटुनिवेभे वाजा दौनामव- काशः काय्येः। आड TE: | अजस्य दक्षिणे कणे पाणौ विप्रस्य दिते | WE चेव कुशस्तम्बे ग्निं कात्यायनोऽत्रषौत्‌ रजते सुवण नित्ये वसति पावकः दति अघा्िसद्धावेप्रतिपादनेनाग्रिकायं विनियोगो दभिंतः। श्र्थवाद- माचवेस्यानथंक्यापन्तेः। सौर पुराणे | | श्रन्यभावे तु fara पाणाञवोपपादयेत्‌ | मडादेवान्तिके वाथ ate वा quarter i is FATT I शरग्ररभावादधिप्रस्य पाणो sat fadaa भदादेवस्य पुरतोगोष्टे वा अ्रद्धयानितः॥ इति, दूत्यनथिरूपदोमाधिकरणएनिणएयः | श्रयाग्मौ करणदोमाङ्ग्दतानि प्रश्नोत्तरद्रवाणि तचा याज्ञेव्क्य; | च्रग्मो करिग्यन्नादाय wap धृतञजतं Gaara samt पिदयज्ञवत्‌ agama wai कत्तं मिव्छन्‌ बहतराव्यरंमिश्रमनं प्रसते

१३ अ०।] आद्धकल्ये श्राददिनापराषर प्रकरणम्‌ | १२९५

दब्यारिशूपे पाते समादायाग्नौ afte इति आद्धभोक्रन्‌ ब्राह्मणान- लुज्ञापनरूपेण vai तेश्च जा हेः कुरुष्येव्येवविधेन वाक्येनाभ्य- नुज्ञातः सन्‌ खकल्यसख चोक्रपिण्डपिटयन्नदी मवन्जयात्‌ आच वचने श्रग्नौ करिष्य श्रादायेत्यपि पठन्ति तच घुतश्रुतमन्नमादा- याग्नौ करिथ्य इति परच्छदित्यचयः | काद्यायनोऽप्याद उद्धत्य घृताक्तमन्नं ॑एच्छत्य्नौ afta दति कुरुष्वे्यन ज्ञातः पिण्डपिदयन्नवद्धला तश षं दत्वा पाचमालभ्य जपतौति। waa ata इति एच्छतोत्युक्ते श्रदृष्टायलमालेा- MAU दोमद्रव्यख्धावगतौ तात्‌प्यीत्तसैवान्नख ग्रदणेऽवश्ते प्ररृत- पाकात्‌ एथग्भावभावनात्मकसयोद्धरणस्याथसिद्धला दुद्धव्येतिवचनसुत्‌- च्वेपणाथेमितिगम्यते | श्राद Weal: | sat करिव्यन्नादाय weed घ॒तश्चतं | कुरष्त्यनुज्ञातेा जयात्‌ पिट यज्ञवत्‌ दति सोरपुराणे श्रमो करिष्य CAA कुरुष्वत्यभ्यनुज्ञया अन्नं घ॒तञ्ुतं vet जुह्यात्पिटयन्ञवत्‌ FAG छता समादितं fan मन्त्येदे करोमि च्रतुज्ञातः Beata तथेति दिजसन्तमैः

पन्नोमादाय Guy जडयाद्धव्यवा इने 169

१३४९६ चतुवगेचिन्ताभगो परि ेषखठ्डे [१३ qe |

निगमः अन्मुद्धत्याभिघाय्ीग्नौ ae इति एच्छतोति विष्णपुगणे \9 = aqtafa veal dem: क्रियतामिति! aha "५ ग्टद्योक्रेनव विधिना Bat पाचेधु दापयेत्‌ 1 eat wane पिच्यविप्रपाचषु प्रतिपे दित्यथंः। गद्योक्र- नेवेत्येवकारेा रति-पुराणेक्तविधिनिटत्यथैः प्रत्यभिज्ञानात्‌ सवेचेककम्ये सवशास्ताणां परस्परसापेत्तत्वे fea स्वघम्भीप- ° ~ ANN ~ संदहारस्य न्यायतात्‌ Wat विधिनवेत्येवमयमेवकारा याच्यः) BE TTA | चेता सिलमिश्रापः प्रतियाद्च गन्धेन माल्येन चालङु्या्नौ करिव्यामोत्यनुज्ञाते श्रभनिसुपस्माधाय aaa तिख राज्यातो जद्धोति | समाय fuend खधा नमः ater! यमायाङ्गिरखते पिटमते aur नमः खादा। श्रग्रये कव्यवादनाय fefsad खधा नमः खाति तच्छषेणान्नमभिधा्यास्येता एव तिसा जयात्‌ | “श्ये ति ब्राह्मलोपकेशनादनन्तरं | “एतानिति ब्राह्मणन्‌। ्रभि- मुपसमाधायः चन्यायतने अगिं प्रतिष्ठितं प्रज्वाद्य, शसम्परिस्ोय्यः au; समन्तात्‌ परिसोय्ये इतिशब्द श्राज्यदोमसमाप्तौ तच्छ a. ¢ ५9 षेण आज्याह्तिरेषेण | ‘wa’ होमायसुद्धतमेादने, "तदभिधाय तस्योपरि डतरेषमाच्यं चार यिवेत्यथः | अन्नस्यावदाय “एता एे- तयेतेरेव मन्तेसिस्त WENT |

५५

१३ अ०।] ana अद्धदिनापराहृ पकर णमः | १२९७

मव्छ पुराणे।

अग्नौ कुादनुदज्ञातेा विप्रो विप्रेयथाविधि |

खग्रद्योक्रेन विधिना कांस्ये कला चरुन्ततः Il

श्रग्ो-षोम-यमानान्त कछलाप्यायनमादितः |

दकिणाग्नै aaa वा एकाम्नदिजेत्तमः हारोतः |

च्रासाद्योदपावेषु समन्यायन्तोत्यप श्रासिच्य सुमनसखोन्पूय ब्ाह्मलेरनज्ञातः साभिधेन्येप्रमाधायावाद्याभ्निव्वात्तादौन्‌ ब्राह्मण स्यानदपत्रैयेयाथेमर्चयवा मेकणपाणिरनुज्ञाते यत्सोमाय frend जोति सोमज्यष्ठांसेन सोमपाश्च पिद्धन्‌ प्रोणाति यमायाङ्गिरस्वते quae वर्हिषदस्तेनाभनिच्यष्ठानभिष्वात्तांश्च यदग्निं कव्यवादन` खिषटङतं यन्मे्तणमादध्यादात्मानन्तेन प्रणति Bates नाद्य णेभ्यः प्रदाय पिण्डभ्योऽवशेषयेदिति | 'साभिघेन्येत्यच दरिदरेण समोतखेतीति पटोदशितः

वचनच्च व्याख्यातं। तद्यथा | “समन्यायन्दयुपयन्त्यन्या Tada मन्ते णाध्येपाचेषु जलं प्रतिय तदुपरि सुमनसः पुष्पाणि fear परोच्णोवन््मन््रदितमेवोत्यवनं Bat बराह्मणे; समोत्खेत्येवसुनज्ञातः सन्‌ द्रमम्निखमिन्धा थैकाष्ठमग्र fata श्रनुज्ञावचनदभेनादथात्‌ पूवकालेःग्निसमिन्धनं करवारोत्यादिप्राथनावाक्यं MHRA प्रयो- ज्यमिव्यनमो यते एवमिश्माधायावादन मन्तः पिद्नावाद्यानन्तरं ू्वीपकच्ितररुदपावैतरद्यणर्टपायिष्ठानख्िितान्चिववात्तादौन्‌ aie यदणादुविुकप्रभतोन्‌ wai चय ate चैरवचितरथः आद्ध-

१९४०८ चतु्॑र्गचिन्तामसो परि शेषखग्डे [१३ we |

प्रयोजनसम्पत्तिस्तानचेयेत्‌) ते “aes नाम षिप्राणामित्यादिना मन्वादिमिनििंष्टाः | यद्दाकाइन एव षतपिचाद्यधिष्टाहमवेनाग्नि- ववात्तादिसङ्कल्यः wey पितरादिवयस्यैव नामभिययाथमिति वचनात्‌ vaq जोवत्पिटकारेद याचनमिति सिद्यति। we मेकणपाणिरद्मौकरिव्यामोत्यारि ver इुरुषेत्यनुज्ञातः सोमादिभ्च श्रातिचयं Sat मेचणमन्तेऽप्रावादध्यात्‌ | ङतावशेष पिच्यकिपि- ary कियनिकियान्यत्‌ पिण्डा यमवरषयेदिति | उद्धत्यानमिल्युक्त, तचान्ने विशेषो ब्रह्मपुराणे दशितः | ततो चृताक्रमनन्त्‌ शोष्एमादाय साधितं avant करिख्य दरति प्रयतः प्राथयेत्‌ दिजान्‌ महाभारतेऽपि ASN व्यञ्नन-त्तारवजेमन्नं ततो नरः wash दिजेस्तेस्तु रवा भरतषभेति "्यञ्ञनशब्देनाच दधि-पयस्तक्र-गड-मरोचादरौनि | लवणरस- SAA शक-खपादौनान्तु लवणर सवजनेनैव प्रतिषेधः सिद्धः | ‘aie लवणरसवन्ति द्रवाणि | यत्त ब्रह्माण्डपुराण एष्पाणखाच्च फलानाञ्च भच््ाणाच्च waa: | YS Vai जडयाज्जातवेद्सि दति पिचथेपाकसिद्धलवणादिसंखृष्टणकादिदोमस्ररणं, तदेषां गद््ोकरणडोमानन्तर तदङ्गतया दविव्यवयतिरिकेनान्यषंेन चा- FUN भखन्यमन्तकादोम उक्स्तद्विषयमित्यविरे।धः |

१३ He ||] ae आद्धदिनापराहृकलप्रकरणम्‌ | १२७९

ea ्रापस्तम्बद्धचे दशितः,

त्षारलवणदामो विद्यते तथा परान्नङष्टस्यादविध्यस्य eta उदो च्तौनसुष्णं ABM jaar जुह्धयान्तडूतम़तच्चाघनो भवतोति t श्रयवा अन्नाभावे यदा कन्द-मूल-फलादिभिरेव ag तद्विषयमिदं ब्रह्म ण्ड़पुराणश्चनं | श्रच पक्वान्नेन यदा आद्धन्तदैव दोम-पिण्डक्रिये प्रवर्तते। तयोः पकानद्रव्यकलनियमादित्येतज्नयन्तसखामिमतं दरि- दरेणोपन्यस्वामश्राद्ं यदा कुग्यादित्यादिपुवपरद्ितमत्छपुराणवि- tag दूषितं | |

arate venga तच सव्वान्‌ वैकं वेत्यपेचायामाद मनुः | तेषाञ्रुदकमानोय सपविचां स्तिलानपि | श्ग्नौक्गये दनुज्ञाता ब्राह्मणो Tse: सद गन्धमाल्यादि भि, ब्राह्मणानचेयिला ‘ag? argurat, va जल प्रक्षिप्य पविच्रसदितांस्िलांश्च दत्वा ‘ae’ aa युगपत्रह्यरे रत्तु ज्ञातः सन्‌ कन्त दोमं RANT | अरनज्ञावचनात्‌ प्रश्रे ्यनुमोयते सद्ेतिवचनात्‌ wart प्रति oa: ana इति गम्यते एकं प्रति A छते CNT क्रियमाणे THUG प्रसज्येत WAR सवैपरपनपक्ता sateen: श्रथोद्ध त्याभ्नं पद्किमृदं न्यं सवान्‌ एच्छ- aa afte इति हारौतवचनात्‌ श्रदैकाभिसुख्ेनेकं प्रति स्वै- भिमुख्येन सवान्‌ प्रति प्र्नोऽयमिति सुन्नेयवान्नाभ्यनज्ञावचने दि- जानामनध्यवसायः प्रञ्नाभिप्रायः प्रश्मप्रसङ्खो वा वाच्यः | MITA AT ज्धयादिल्युक्रं केरभ्यनृन्ञात दरत्यपेचायामाद पारखरः। am गन्धादि -धे्पांञ्च सपिग्रद्धविरुदध रेत्‌ |

९२५० चतुवगेचिन्तामे पररि गेषखणडे १३ qe |

पेटकंरभ्यनज्ञातेा जहाति fazanafafa

चैटकैरित्यच ब्राह्या रैरिति रषः अनेन matsfa Beata प्रत्ये वेति गम्यते च्रचगरी करिष्ये कुर्श्चति प्रश्नोत्तरयोः प्रकारोाऽवगत एव | प्रकारान्तरमप्याश्वलायनग्स्ह्ये दशितं |

उद्धत्य घुताक्तमननमनुज्ञापयत्यग्नीकरिथये ara कर्वाणोति वा yam करियतां qua कुवित्ययाग्नौ जुहाति यथोक्तं पुरस्तादिति

NIG प्रश्नोत्तर प्रकागमाद

उदोच्यटन्निस्तासन गतानां दस्तेषूदकपात्रानयनसुद्धियतां WaT क्रियताभित्यामन्तयते कामसुद्धियतां काममय क्रियतामि- त्यतिष्टष्ट उद्ध रे च्या चेति

“प्रागदच्ची विभजते हंसः स्तोरोादके यथा विदुषां शब्दसिद्या्थे सा नः पातु सरतो” इति पगातनानां वाक्चात्सर- खत्यन्तरदेशसम्बन्धिना ये ते उदोच्याः तेषां ठत्तिराचारः कथ्यत दति शेषः “उद्कपाचरानयनः seer) ‘argo’ श्रनुञ्ञाभ्यथनवाक्छेनाभिमुखान्‌ कुरुते | 'अतिष्ष्टः ्राह्मरेरनन्ञातः।

a4 पिदयनज्ञदित्यनेन श्रग्रोकरणडामे पिटयज्ञेतिकन्व्यताति- देशः छतः, सा Vanna श्रापस्तम्बादिभिः पिण्डपिद यज्ञप्रकरणे दशिता तचापस्तम्बः |

समूलं vegies वद्िरादरति सरूदाच्छिन्ानि वा ठणान्यप- मृलन्दिनानोति दक्तिणाप्रागचर्द्भः zfawafs uf afaw जान्वाच्य मेक्षणे Bele तेनावदायाभिघाय्ये सोमाय faeaa ay नम दति दकिणिभ्रो जदोति यमायाङ्गिरखते पिदमते खधा नम

१३ we |] 8 «- Wea MeleaceqawAcM | १२५१

दति दितोयां aaa कव्यवादनाय खधा नम इति तोयां यं मेचणे aera इला द्वष्णो मेच्तणएमादधाति carte | आश्वलायनेाऽपि | प्राचौनावौतौ दषासुप्रसमाधाय मे्तणेनावदाय अवद्‌ानसम्पदा जयात्‌ समाय पिदढमते खधा नमोऽद्मये कव्यवाइनाय GAT नम दूति खादाकारेण वा afi ga यज्ञोपवोतोति। एवमन्यान्यपि पिण्डपिद यज्ञष्चाणि प्राचतोनावोतयन्नोपवोतनिणये zea अयञ्च पिण्ड पिटयज्ञधमातिदेशाडारो तवचने विस्तरेण विद्तः। “रुरुष्ेत्यम्यनृन्ञातः पुवीदधतेऽग्नो सश्दाच्छितरैरुपमूललुनैः परिस्तोणं समिन्तन्चेण my खोमेकणनाड्तिदयं Sar मेक्तणमस्मावेव qu” दूति wearer रखतिचद्धिकाकारेण arena: | “Yarga- sar परिस्तरणकालातपूवमेवोदट्‌ बाधितेऽप्ना, मूलषमो पदे सरदेक- यतेन Rede: RAG समित्तन्तेणाडतिद यायैमेकामेव समिध- मादाय मेक्षणेन यन्नो यकाष्टरूतेनाडतिद्वयं डला द्यावेव मच्तणं प्रिपेत्‌। समिन्तन्तेणेत्यनेन पिटयज्ञधमे va: पिटयनज्ने समिदाधानखयाभावात्‌ fafae धमोन्तरसुपदिष्टमिति | ब्रह्मा ण्डपुराणेऽप्यच समिदाधानसुक्रं च्रन्तनिधाय समिधं जङ्यात्‌ कव्यवाहनभिति। ब्रह्मपुराणे तु घताक्तप्रादे शमाचखमिच्याधानमुक्र। ऊकुर्ष्येति तैरुक्तो दकतिणा्िं wargaa | दक्षिणायां खतरटि् दभानास्तौयय वागतः दद्यान्न समिधरिखस्तसमिन्‌ प्रादशमातिकाः

१२५२ चतुरं चिन्तामकौ परि रेवखण्डे [१३ ° |

घताक्ताः समिधो Sat दक्चिणाग्राः समन्तकाः मेच्तण चताक्रन जया चाड तिचय समिदराञ्च दु मास्तचवोक्राः पलाश-फलखा-न्ययो ध- सचता ्चत्य-विकङ्ताः Seam faye यज्ञियाञ्च ये सरलो देवदारूश्च सालश्च खदिरस्तथा | afaga प्रशस्ताः स्यरेते sar विशेषतः ग्राह्याः कण्टकिनयओैव यज्ञिया ये केचन | पूजिताः समिदथन foeut वचनं यथा समिद्धिस्ाज्यलिप्राभिजं यार्‌ यो para | फलं यत्कमेणस्तस्य तन्मे निगदतः श्ण | waa सवेकामोयं श्रश्वमेधफलं fe तत समिदनदास्तु। ?

खेश्रातको नक्तमालः कपित्थः wefan | नोपोविभोतकसैव आद्धकमणि afar: | चिर विल्वस्तथा रङ्ःसिन्दकाम्रातकौ तथा तिल्वकः को पिदारख एते sare विगर्हिताः निवासञ्चैव कोटानां गदिताः स्रयज्ञियाः | ^ aay वेष्टिता वज्ञोभिश्च समन्ततः शकुनोनां निवासाञ्च वजयेत्तान्‌ दिजोत्तमः | चन्या चेवं विधान सवान्‌ aes ्रयज्ियान्‌

"पलाश faa. फल्गुः" काकोदुम्बरिका | ate.’ वरः “ga,

१३ qe i] waned आआडदिनापराहृछयप्रकर बम्‌ | १२५३

जरी ‘wae पिप्यलः। ‘ange’ age “उदुम्बरः” जन्तफलः | “विल्वः” ओफलः चन्दन" मलयजं ! ‘afar’ काश्च वधैश्मो प्रश्तयः। “रलः पौतद्रमः। “खालः areas: खदिरः areas: “कण्टकिनः इङ्गृदौप्रण्ठतयः “शद्मातकः सेलुः ‘amare: ave: "कपित्थः" दधित्थः ‘areata’ ख्थिरायुः ‘Sty कदम्बः “चिर विल्वः glance: ‘ag: श्रदिमारकः ‘fara’ apa: | शश्राव्रातकः" कपोतनः तिल्वकः" रपरः ‘far arate 1 श्रयज्ञियाःः पिचमद-पारिभद्रादयः | SNS सुयज्ञः | परिषमुद्य wig परि्ोय्य दक्षिणं जान्वाच्य यज्ञपवोतौ प्रागासौनेमेचणन जदेतोति शङ्खलिखितो |

धूप-गन्ध-मास्येरलङ्कत्य ब्राह्मणान्‌ सधृतमन्नमनुञ्ञापय दरभद- किणायैरभ्रिं परिस्तोश्ये जयादिति दत्यस्मौकरणाङ्ग्चतानि प्रशरोत्तरद्व्याणि अथाद्नोकरणदेवताडतिषंस्या-मन्तविकल्याः मनु-टदस्यतो |

ग्मः सोम-यमाग्यादचच छवाप्यायनमादितः | efazraa विधिवत्‌ पश्चात्यन्तपयेत्‌ पिन

चप्नि-साम-यमास्यानां टरेवतानां प्रथमेन दो मेनाप्यापनङ्ूत्व

इविदनिन यथोक्तान्नप्रदानेन त्राह्मणाधिष्टानान्‌ पिन्‌ पञ्चात्तप॑येत्‌ |

aq मेधातिथि-दरिदराभिमता याख्या श्रप्नेरिति aqua 170

> i aa

१३५४ चतु वम चिन्तामण परि शेघखब् |९३ we |

षष्ठो श्रभ्निरेका देवता, शाम-यमर्ूपाधिष्टानदयनिषटेकदेवताल- amt दितोया ाम-यमाभ्यामिति इन्द्रादद्मोषोमवदेकलावगतेः एतच येषां za $कृम्विधं देवतालसुक्तं तेषामेव वेदितव्यमिति | शर ga: यद्य्यच सोम-यमयोः देवतालाचतु ्न्तता चिता, तथापि पोषणपय्थायेणाप्यायनश्ब्देनान्वये क्रियमाणे षष्ठयन्ततयेव भावं श्रथ देवतालान्ना् षष्टोत्यच्येत, तदयप्ररितौयममि ख्यात्‌ | Tay व्याख्याता सेति चेत \ आ्राप्यायनपदनान्वयान्‌ | wary सम्बन्धसामान्यवाचिन्या विश षपव्यवसायिवमभ्यपगतमेवेति देवता- रूपविरोाधितल्ं | खतन्योः सोम-यमयोद वतालप्रतिपाद्‌कानां वचनानामाडतिमन््राणञ्च दशनान्नान्योन्यसदितयेदेवतालं | afaezg तदवश्छयोदें वतालसुपलभन्ते ण्ठाः gaa चोपनिब- `

न्धनान्तरेषु पाटठान्तरमस्य aww) “श्रभ्रि-सोम-यमानाच् छवाषयायनमादितःः इति | यमः

aga चव सोमाय यमाय जह्यात्ततः |

aya कव्यवाहनाय खाहेति जुडयाद्धविः

aaa frend यमायङ्किरसे तथा

सोमस्याप्यायनङ्कला व्वैवखतस्य

Sa agt ततः सम्यक्‌ विधिनानेन मन्तेवित्‌

सखधत्येव हविःशेषं sada समोच्य शङ्खलिखितो |

TSU AWTS खाहा सोमाय पिदमते खाहेति

28 अ०।] | Wane आडदिनापराङछग्परकरलम्‌। १३५५

माकण्डेयपुराणे | aya कव्यवाहनाय खाडहेति प्रथमाडतिः | सोमाय पिढमते खाहेव्यन्या तथा भवेत्‌ व्ेशन्दः पादपूरणाथत्ान्न प्रयोगकाले wate: गोभिलेन लेतावेव मन्त्रौ पुरस्तात्‌ खादाकारौ विपरौतेन क्रमेणोक्तौ मेक्षणेनोपघातं जयात्‌ are सोमाय faeaa इति पूर्वा, खादाग्रये कव्यवादनायेति दितौयामत org प्राचोनाकौतौति। ब्रह्माण्ड पुराणे लाडतिचयं सखघा-नमोऽन्तास्रयो मन्तास्तया प्रत्याहव्यधिकरणश्दतायिप्ररेानां विभज्य विनियोगखोक्रः | area दच्चिणाभचिन्त dard तै प्रयत्नतः | aT कव्यवादइनाय aut नम दति त्रवन्‌ सोमाय पिटमते खधा नम इति ब्रुवन्‌ | यमायाङ्गिरणाम्पत्ये Bat नम इति त्र वन्‌ | इत्येते डोममन्त्ास्त॒ चयाणामनुपूवेशः दत्तिणतोऽग्रये नित्यं सोमायोत्तरतस्तथा | एतयोरन्तरे नित्यं ज्यां विवखते इति “्ङ्खिरसाभ्पत्य दति यमविशषणं | ब्रह्मवेवन्त तु वैवसखतायेति saw, afew इत्यप्रः सोमस्य विशेष॑एं दर्भितं aya कव्यवादनाय खधा चाङ्गिरसे नमः ` सोमाय fread खधा चाङ्गिरसे नमः यमाय वरैवखताय सधा नम दूति त्रन्‌

१३५६ चतुर्ग चिन्तामशो परि शेवल्डे [९२ ae ¦

इत्येते a दोममन्लास्तयाणामनुपूव्नः दचिखनाग्मये नित्य सोमायोत्तरतस्तथा | एतयोरन्तरे नित्यं seats विवदते इति | पिण्डपिट यन्ञमधिकत्यादाश्वलायनः | मेचणेनादायावदानसम्बदा जड्या्छोमाय पिदढमते खधा नमः aya कव्यवादनाय सधा नम दति खाडाकारेण afi पुवेमिति। पिण्डपिदटयश्चप्रकरण एवादापस्तम्बः | सोमाय faa aut नम इति fang जोति यमायाङ्किगखते पिदमते खधा नम इति दितोयामग्रये कव्यका- इनाय खधा नम इति टतोर्यां, यमाय जुहतोत्येक इति पिदयज्ञमेवाधिकृत्य शां स्यायनः | aqua दोत्यग्रये कव्यवादइनाय खादा सोमाय पिटमते खाद यमायाङ्गिरखते पिटमते खादेति | पिदयन्ञमेवाधिकृत्य बैजवापः | श्रचादायेपचने Hawa दे श्रातो जुदोत्यग्रय इति पूवां सोमायेत्यन्तरामिति श्च निविशेषणएयोरेवाग्मोषोमयोदेवतावं। श्रन्वादार्यपचने- efaufy. पिण्डपिदयज्ञोक्रा waa देवताडतिमन्लविकल्पाः श्रतिदे शतोऽग्नौकरण भवन््येवेति एते देवतादि विघधयोयदौयेषु FUME Ala एवेति वयवस्थया agar wy यदापन्तम्बेन UNE चयोदश्राङ्तिकमभ्मो करणमुक्रं तदेषां तदू तेषामेवेति रूतिचन्दिकाकारः द्येवमाइ उदधि यतामद्गौ

१२ we || MSA आद्धदिनापराहूछत्यपकर णम्‌ | १९२५७

क्रियतामिव्यामन्त्रयते कामसुद्धियतां का aagt कियतामित्यति- we उद्धरेव्लुयाचेत्येव मभरास्धवोक्तप्रद्म-प्रतिवचनानन्तरमन्नसु- guy पसमाचानाद्याच्यभागान्तं कयात्‌ अस्याम्ट्पसमाधाना- द्याज्यभागान्तस्य कममणः स्वप्रधानहामप्राच्याङ्कलापवेनापरस्तम्बो- यग्रद्योपक्रमेऽभिधानात्‌ शआराञ्यभागानन्तरमन्नेनाज्येन TAT “oa मातेत्यादिभिर्मन्तैर्मौ करणसुज्ञकं प्रधानदामं Bart | तथा चापस्तम्बोयग्यद्यद्च श्रन्नस्योत्तराभिज दोत्याज्याङतोरुत्तरा इति

उद्ध तस्यानरखख किञच्चित्किचिदवदानधरमेणावदायावदाय पिचा- दिचयस्य षणमातामदादि्याय षडाड़तौरन्तराभिष्छेग्मिज यात्‌ | मन्तग्रपाठकपटितानां मध्ये याः पूवसुक्रविनियोगास्तासा मध्वे पच्च माना SI उत्तराः अन्नाङतोनामुत्तराः wearer wreaty जङ्यादित्ययः अच यद्यपि षलासुन्तराणाग्टचां खख्देवतालिङ्गेन पारटकरमेण पिचादिदवत्याङतिविभागेन विनियो गोऽवगभ्यत एव, तथापि खष्टलाथेमाडतिसल्याज्ञानायं प्रयोगप्रदर्भनार्थञ्च दयो्दयो विनियोगमादः यन्मे माता प्रललाभ चरति यारिष्ठन्ति दाभ्या- ` ग्टगर्भ्या BH स्वारत्यन्ताग्यामिति | We जडोतोत्यतुषज्यते शसु श्ना दत्य Ww पितुनाम होला areal जयात्‌ | एवं aa पितामहो wea चरति saad पवतेरिति दाभ्या- ग्ठगभ्यामसुश्रे खादत्यन्ताभ्यामिति sam दत्यच चतुर्थ्यन्तं पितामदस्य नाम ग्टदोवा श्रातो ज्यात्‌ | way प्रपिता- मो प्रललेभ चरति अन्तदघे Bd भिरिति ana RMA aD

१६३५८ चतुर्वगे चिन्तामखौ परि गेषखग्डे [९३ met

साेत्यन्ताभ्यामिति saat दत्य प्रपितामदस्य नाम ग्वा दं श्राङ्तो जह्यादिति। एवं feasfafafraanaramat मातामरायाडतिदय, पितामदाडतिविनियक्राभ्यां मातुः पिता- मदायाडतिद्ययं, प्रपितामद्दाडतिविनियुक्रार्भ्थां मातः प्रपिताम- दायाङतिदयं ज्यात्‌ | BATT काय्य तच प्रथममन्ते यन्तर मातामदौ प्रललेाभ aay रेतेमातामदो agifage: दितोये मन्ते श्रन्तरन्ये मातामहाद्‌टध WIE मन्त्रदयेष्यसुश्रा इत्यत चतुरन्तस्य मातामदना्नो TW anal ठतोये wa wa मातुः पतामो प्रललेभ aa रता मातुः पितामहो agifa- ei Wa aa gam मातुः पितामहाद्‌ रघ TEE: WACIUGM THA चतुश्यन्तस्य माद पितामदनास्नो Gea कन्तेययं पञ्चमे मन्ते wa मातुः प्रपितामहो प्रललेभ aatat मातुः प्रपितामदो टृद्धामिन्यदः षष्ठ मन्ते श्रन्तरन्य॑ मातुः प्रपिताम- Slay इत्यहः | मन्तदयेष्युश्रा इत्यत्र Wawa मादप्रपिताम- नाना ग्रदणं कन्तव्यं | तरेतदाद WATAGTSRIT: |

योज्यः पिचादिशब्दानां खाने मातामदादिकः | ST तथा स्पशं जलपिष्डादिदानके | न्परेमातामदौत्यादि TASTY भवेत्‌ इत्यादि +

‘ay एष ते aaa मां ऊमिः सरस्वानित्यादिमन्त्रचयेण बराह्मणएभोजनाथस्यान्नस्य WW, ततः पत्वदवदाय ये चेद्‌ पितर saat एकामाङति जहदोति एवमननाडतोडवा षडाज्याहतौजंदो |

cage i] | - Sa आ्राद्धदिनापराहछत्यप्रकरशम्‌ | १३५९

तच ater faa इति पुरस्तात्छादाकारेण awe प्रथमदितोय), एताभ्यामेव मन्त्राभ्यां gateway च्राज्याडतो डवा eat खादति मन्तरेण पञ्चमं जद्दोति श्रग्रये कथवादनाय खाति मन्तरेण षष्ठं ततः खिशिकदाडतिं डला भच्य-भोज्या दिखवविधदविव्या- न्नात्किच्चिदादायोदोचोनयुष्णं भस्मापौड्य तसिननुष्णे भस्मनि gut जोति ततो लेपयोः प्रखवार्भ्यां gut afecgrat भ्रदरतोत्या- दिकं परिषेचनान्तमाड यस्थालो पाकोक्तं॑चर्‌ दोमेव्वतिदेभप्राप्तमु- रोच्याङ्कलापं कत्वा BAIT ब्राह्मणएपाचेषु निदध्यात्‌ t तदेतत्सवेमप्याड ग्रह्यमाय् संयदकारः |

anaes कतवाज्यभागान्तमयावदाय यन््ेति-

मन्ते: प्रतिमन्त्रमग्मोकायोस्लथा सप्तमिरन्नदोमाः खादादिमन्ेरपि सपिषा खयदामास्ततः farsa डला भसाप्यपोद्यादविगननदोमेए- लेषन्तु दाश्च समश्जना दिभेषञ्च रत्वा परिषेचनान्तं पातेषु Zag तर्षमन्नमिति |

सप्तभिरन्नदोमा ईत्यनहितमन्ताभिप्रायेणोक्त afer afea fe चयोदशसंख्यापत्तेः। सप्तमिरित्ययुक्ं स्यात्‌ च्रयञ्चा- नौ करणदोमः प्रा्ोनावोतिना are: Geaar | तथाचापस्लम्ब खग्टह्ययन्थादावित्यकं | “sured पिव्याणि प्राचोनावौतिना पसबय दक्तिणताऽपवमेः दति श्चापि यद्‌ पैटकमाघारसमिन्धनादिक तद्यन्ञापवौ तिना काय्यं ¦ तदाद भाग्णयसंग्रदकारः |

१२९६० चतुवेगं चिन्तामणौ परि ेषखण्टे [१३ aol |

HATTA AY खाज्यभाग- nafqurgqaaty तावत्‌ | श्राचारयोः fasafa प्रदिष्टं यज्ञापवोतं fe कपदिनः स्यात्‌ | दूत्यभ्नौ करणदेवताडतिसंख्यामन्तविकल्पाः | ay पा्यधिकरणख eae प्रश्रादोनि | शोनकगटदये अरनभ्निशेदाच्यं दोला भवल्खेवा्नौकरणमिति पृवेव्सथास्िति | FETS: च्राज्यमाज्ययक्रमन्नन्तदष्यादिपाचे खापयिला षाचञ्चो- भव्य करे धारयिला भवत्‌ ख्वेवाग्रोकरणमित्यधिकरणकमेकारकयोमि- दशं छा शेषं पूववत्‌ | अन्यधिकरणकदो मवत्करिषे awa करवाणोति वा श्रास्यातपदं wade) तथास्ति ब्राह्मणा अनुज्ञान्ददय- रिति यावत्‌ श्रचापि काकाकिगोलकवत्‌ पूववदितिसम्बन्धनौयं। तथा करियतां कुरुष्व कुवित्यभ्यतुज्ञावचनं लभ्यते तचाप्रौोकर- णएधमान्तरातिदेशोऽपि पाणिदोमे Aaa: | तथा ₹होमायऽन् पूवीद्धापराङ्ंकल्पना | श्रभिघारणप्रत्यभिघारणे दिरवदानं मे्णे- नावदाय होम टति। श्र खत्ययंसारङता मेचणेष्य-विप्रानुज्ञाः सन्ति परिखमूदन-पयुचणे waa) Tar तचा खतिचद्दिकाकारः | याच स्रत्यथेसारकन्त विप्रानुज्ञाभावेक्तिः सानद्ि्चेदित्यादिनि- रन्तरोक्रथोनकवचना दशेननिवन्धनत्यु पेक्षणोया मेक्तणाभावेक्तिरपि

(९) परिसम्‌इन-पर्च्तयो सत इति we |

१३ अ० ।] Based Wefeanreaaoncea | १३९१

aqua अन्यस्य विध्यद्‌ शनाचिन्तया, पथ्यं चण-परिसम्‌दनसद्धावे- fag पां सुनिरसनलच्णएस्य gear लेपान्निवमाद्‌ एटमाचस्य चा- प्रयोजकलाद यक्ता | FU तवदृृष्ट्ूप एव संस्कारः काय्यं परिस्तरणस्य तदस्त्येव तया यमः | श्प्नौ करणएवत्तच दोमो दैवकरे भवेत्‌ | Umea यतेाद्यग्निसमोहि सः दति

श्ैवकरः' वशवदेविकब्राह्मणपाणिः ced पि्यस्याण्युपलच- णाथ ‘Gagan’ परितः सवेतेन्यसनोयाः दभाः परिस्तरणदभाः द्रति यावत्‌ wai तु निबन्धकाराः “पयेच्छ द्‌भानास्तौयेति पठन्ति | द्रस्य fara समिद्धवेदिति श्रभनिसमभिन्सनाथंवस्मरणात्तद भावे BURA एव लोपः परिसमृदन-पयुच्तणयोस्त धमेमातत्वादलोप एव उपाध्यायककस्तु HAAN: पिण्डपिटयज्ञघड वेत्यच कात्या- यनद ञे पिण्डपिटयज्ञवदित्यस्य पिश्डपिट यज्नवदुपचार्‌ इत्यनेन पौन- TATE यथासम्भवं परिस्तरण-परिसमृदनादोतिकन्तव्यतापरि- सद्चायंतामेव समथितवान्‌ ततश्च परिखमूहन-पयु चण-मेचणादौ- तिकन्तव्यताश्ज्यदोममाचाचारस्तु तन्म्रतानुसारिभिरेव प्रवर्तित इति जानोमः। यदव यक्त तद्ग्राह्यं |

दूति पाण्यधिकरणस्य रोमस्य प्रञ्नारोनि |

पाखधिकरणकद्ोमधर्मक एवाजाकणाद्यधिकरणकेाऽपयग्मौकरण- eta; श्रग्नोकरणं afta इत्येतावानेव प्रश्रोऽचति विशेषः |

दूत्यजकणाद्यधिकरणएकस्य wag waif | 171

१९६२ चतुव गेचिन्तामो परिरेषखस् [९२ et

श्रथ ङतावश्िष्टप्रतिपत्तिः | तच्राग्नौ दोमसुक्वाद AHA: | त्ष vegra भाजनेषु समाहितः | यथालाभोपपन्नेषु cag विशेषतः aa पिदप्ियरौष्यवचनात्‌ वैदकयविप्रभाजनेष्िति मम्बते तथा यमः | श्रभ्नौकरणषन्त पिच्येषु प्रतिपादयेत्‌ प्रतिपाद्य पिदशान्त॒ दग्ादेश्वदेविक इति श्रचानौकरणशब्दा दचनस्याग्निडोमविषयलं श्रन्यनग्निरूपोभय- विधाधिकरणदोम विषयलं arg श्रग्नौकरणशब्दस नामधेयत्वात्‌ | तथा पङ्क दधंन्यपिश्चपाण्णे Taye कात्यायनः; sat मन्तवदन्येषां awl पातेषु नििपेत्‌ इति qa प्रकुतखजातौयवचनलात्‌ पिच्यपद्कुपपविष्टविप्रपाज- fafa लभ्यते | Jaq पवाद यमः | पिच्यपाणिडतच्छेष पिदढपाचषु निकिपेत्‌ | च्द्नोकरणभेषन्त दद्यादैश्वदेविके aq पि्यपाणियदणएमुपलच्चणं श्रता त्ेश्वरेविकद्िजपाणौ होमेऽपि ओषस्य fracas wadte दैवपाचेषु। श्रत एव सर्वसा- धारण्छेनैव ङतरषस्छ वेश्वरे विकपाचयप्ररेपः प्रतिषिद्ध ब्रद्माण्ड- पुराणे

SOP दाद शदे विके

९३० )) wena खाददिनापसाहृलखप्रकर यम्‌ | १२९

fe war ओषभाजो विश्वेदेवाः पुशणभेरिति यमेनापि प्रतिषिद्धः अग्नौकरणदेषन्त्‌ पिद्येषु प्रतिपादयत्‌ | Saud कटाचिन्त दद्याद देविके 1 कद्ािदित्यखाचमथेः यदा वैशवदे विकपङ्कसुस्यविप्रपाणौ होमः तदा aaa वा वैश्वदेविकदिजान्तरस्य पाते Eaters ada | यदा वा पिच्यपातौ बह्यादावधिकरशन्तरे वा eta: तदानोमपि वेश्वरेविकदिजपाचे डतशेषप्रदेपो कत्तव्य इति विषे- aay वैश्वे विकपाचेषु इतशेषप्रकतेपस्तेनेव faferg:

देवविप्रकरेऽनश्चिः छलाग्मो करणं दिजः

शेषयेत्‌ पिदरविपेभ्वः पिष्डाथं शेषयत्तथेति वायुपुराणे

sar रैवकरेऽनभ्निः ae पिश्ये निवेदयेत्‌ |

fe wat: ऊषभाजो विश्वेदेवाः पुराणगेरिति

fat पाच इति शेषः “पराणः TEE: | उपलत्तणद्चैत- ति-रतोतिदास-कनल्यद्नाद्यमिन्नानं

वाजसनेयपरिशिष्टनिगमे तु अषप्रतिपत्तिन्नाद्यणदस्तेधक्रा | शरषमन्नं wea vey पिष्डवत्रदायति | मृपिषण्डवदित्यनेन खधाकारोाचारणमाचमतिदिश्वते | पनरवने- जन-प्रत्यवनेजनेःल्मकाटौनि quaa दविःषमाददोतेति यमवचने धमान्तरपरिस्द्धानात्‌ श्रथवेवमस्याथः | पिण्डवत्‌” यथा पिण्डेषु; एतदुक्तं भवति चथा पिण्डाये पिष्डपात्ऽ्नौकरणशेषः परिणते तथा

१२६8 चतुवगेचिन्तामलो परि्ेषखग्छे [९९ qe |

ब्राहयणदस्तव्वपोति | अथवा fawafefa मतुवन्तं शषमन्न कियतांभेन पिण्डवत्‌ पिष्डसम्बस्धि यथा भवति तथा ब्राह्मणएदस्तेषु yaaa छक्छमित्यथेः | पिण्डार्थ" ेषयेदित्येतच यदा्नौ पि्य- विप्रकरादो वा दहोमस्तदापि वेदितव्यं। श्रवशेषणस्य पिण्डायवा- वगमात्‌ ननु दैवपाणिडतावश्षणएस्टैव पिण्डाथेलोपदश्रात्‌ पिच्य- पाणिदतावगरेषणस्य qa wad | मेवं | दैवकरे इवयमान- स्यान्नस्यैकदेशं पिण्डायथमवशषये दित्यच दैवकरादि विशेषण विवन्तार्या विग्शोदट्‌ शप्रसङ्ः श्रतेाऽगरिपाण्याद्यधिकरणड्तेकदरेनापि सद शंषयेदिव्येतत्‌ सम्बध्यते | श्रत एवा रद्ध वसिष्ठः |

प्रि्यविप्रकरे इत्वा शेषं पाचेषु निक्िपित्‌ |

पिण्डभ्यः शेषयेत्‌ fafea ददयादेश्वदेविके

aa यद्यपि पिण्डपय्याप्रणषसम्पादनं कन्त शक्यं तथापि पिण्डाय ्रकतसवरूपान्नोद्धरणस्य वच्यमाणएलादुद्धतान्नमिञ्नौभावमाचेणग्मो- करणगरषस्य पि ण्डापकारकलमवगम्यते। एवं यपिण्डपाचप्रक्तेपो ऽस्याथेादेव fag: यद्यपि चाच शषयदिति विधिश्रवणात्‌ पिण्डा- येभित्यथैकमलावगमाच्च TWEE प्रतोयते तथाण्युप- यतद्र ्यसंस्कारकलेन प्रतिपत्तिलावगमादनावश्चकनं गेषं प्रत्यप्रयोज- कल्वञ्चावसोयते | गेषकमणमप्रयोजकलात्‌ | च्रथैकमरूपाणामण्या- श्रयिकमणं प्रस्तरयागादोनां प्रतिपत्तिद्हपसम्मोदेन द्रं प्रत्यप्रयोज- RAAT AAA | श्राद यम; |

१६३० ।] Seared ्राडदिनापराहृलछयपकर गम्‌ | १९९१५

Sa ait ततः सम्यगविधिनानेन मन्तवित्‌ | quaaq दविःओेषमाददरोत समोच्छ होमावगिषटमनमवलोक्य 'खधेत्येवमादरोतः पिच्यविप्रपाचेषु faanfau शेषं पिष्डाथंमादरेदित्यथेः | saat पाचेषु fafa- दित्यनेनास्य विकल्पः | यथाग्द्य' व्यवस्या वेति wa यद्यप्याडतेर- तरिपरात्निमाचेरैव पाणितलप्रासिमाचेण डखोमषमाश्चिजातेव शेष- प्रतिपत्तिखमात्तिश्च पाजप्रा्िमाचेण जाता तथापि इत-रेषयो- वचनाद त्राह्मरेभाजनं काय्यं तदाद ATA: | यदन्नं दौयते पाणे wa वापि निधौयते | yale, ब्राह्मणास्त्त पिटपङ्ख निवेशिताः तच्च प्रक्तेपकाल एव भोक्त नापि भोजनाथमुपकस्प्य- मानादन्नान्तरात्‌ TARA तथा बद्धचपरिष्िष्ट | aa पाणितले दन्तं पूवमन्नन्यवबद्ध यः पितरस्तेन टष्यन्ति Tord लभन्ति ते यच पाणितले दन्तं यच्चान्यदुपकल्ितं | एकभावेन waa एथगभावो विद्यते

ATMA यदि पाणिव्वाचान्तेष्वन्यदन्रमनदिश्त्यथाग्नो डतशेषमन्नं इष्टं दत्तमङ्ककमिति

दोमानन्तरपरिवेषणाच पूवं विधोयमानमाचमनं afafa-

wed चतुवेगचिन्तामे! परि शेषखण्डे [९९ we]

नलमाक्तिपन्तत्काल एव इतभकच्तशमापादथतोति भरमेमग्डदिति मन्यमानेन efteturara व्याख्यातः यदा दविजपार्णु जुङ्- aaa होमाधिकरणोरतपाणिषु दिजेव्वाचान्तेषु रतेषु कताचभनेषु सत्छन्यदन्नं श्रनदिशात' ददाति ्राचमनञ्चाचाग्छवहारसंयो गात्‌ | अभ्यवददारखाच “arerar हि दिजः wa इति वचनार्‌भ्यवदाय्यस्य पाणितलेन सद संयोगमाचं मुख्यं wan! qe fe भक्षणे “aq पाणितले रत्तमित्यादिवचनविरोधः सात्‌ “श्रयः श्रनन्तर्‌, ग्नो इतादनाच्छष्डतमनं ब्राह्मणभ्योदद्यात्‌ पिश्त्राद्यणपाचेषु निकिपे- fare. | यतस्तेन dee समिश्रं दोयमानं ques aga "दि छृद्धवति विशेषेण fasurquart भवतोत्ययः। अरचाभ्मावित्युपल- BUTS | वचनान्तरालुरोधात्‌! पाण्यादावित्यपि Fa |

बौधायनेन तु सोमाय faeat खधा नम दत्यादिमन्दचयेणा- व्यातिचयं विधायाज्यशेषेण श्रननाभिधारणमभिघाय तेनान्नेनाडति- नयसुक्तान्नरेषभक्णे कालप्रकारौ दश्तौ | श्र्नोकरणएणषण यदन्रमभिघारयत्‌ तस्मिंस्तु wind दद्याद्यदन्नं प्ररुतम्भवेत्‌ caq शेषप्रतिपत्तिदाधायनोक्ता्मौकरणविषयेवेति

हति इतावश्ष्ट प्रतिपत्तिः | दत्यग्मौ करणनिणेयः | दति ्रोमदाराजाधिराज-ओोमदादेवो य-सकलकरणाधिपति-पल्डित- श्रोडेमा द्वि विरचिते चतुवगचिन्तामणौ परिरेषखण्डे आद कल्प शाद दिनापरहक्त्ये श्रग्नौकरणं नाम चयोदशोऽध्यायः॥

णि

चतुद ओाऽध्यायः

भेण िषयाायाणच्य,

श्रथ परिवेषणं |

शरस्य VACUA ATS कतेव्यतामाईइ प्रचेताः | Saag पिटभ्यस्त॒ cara परिवेषयत्‌ दविव्यं मधुमांसानि पायसापूपमेव Gstafaeare नाद्मणनलद्कुत्य मांसापूय-रपि-मधु-घुत-पायस-छख्र-फल- विकारानिति मन्छांशोपसादयेत्‌ | नाह्मणान्‌ मन्धपुष्पादिभिरलद्त्य भांणापूपादिकं उपसादयेत्‌? परिवेषयेत | ्रणङुत्येत्यनेनालङ्करश्य aqua wares, a त्वव्यवडितपूवेकालतवे, अतो ऽलङ्करणानन्तरभञ्नोकरणं कलापि कियमाणे परिवेषल्ते वचनथापपत्तेः पेश सद्ाविरोधनैतद्ास्येयं | दति्रब्दः प्रकारवचनोभच्छ-भोज्यप्रकाराणं खप-्राकादौनां ag- दाथः) मत्यगरदणञ्च मां रेष मच्छर्मां खाति्रयितपिटटिकरवद्यो- तनाथं। परिवेषशात्‌, परवंञ्च यन्नोपवोत्येव पाचेणच्यमादाय द्वष्लो- सेव Sagas भोजनपाचेषपस्तरणं Hara तेषां Sadie भेन त्यच्छ- माणदविराधारतया खगादितुल्लात्‌ शिष्टाचारा + केचिन्त॒पस्तर्‌- णोऽमुं मन्त WA | ्रामासुपक्वमेरय Was रोदयोदिवि। wal सामन्तपनता सुटक्रिभिन्जंङ्गिव॑णसे ठददिति। ततः परिविषणसौक- यां राद्ध देश प्रति पाकसग्डतभाण्डादरणं कन्तव्यं

१२३६८ चतुवगेचिन्तामशौ परि शेषखण्डे (१४ | `

तच प्रकारमाद मतुः | पाणिभ्यामुपरंग्टद्च खयमन्नस्य वद्धितं | विप्रान्तिके पिन ध्यायन्‌ शनकंरूपनिङिपेत्‌।

‘gaa afed श्रन्नपूणभाजनं, रसवत्यगारात्‌ दाग्याङ्राभ्यां Relat समानोय WHA geal: fags उच्छष्टस्पशम्रसङ्गरदिते भोजनोयविप्रसमोपदे ओे खापयेत्‌। “शनकैः” यया भाण्डभेदः #ब्दोवा नोत्पद्यते | 'खयभिति मुख्यपत्तवेनोक्तं खपत्यन्तरोक्रस्य पल्यादेः परि- AUST तदुपकारके भाजना नयने सुतरां सम्भवात्‌

सतिचद्धिकाकारस्तु “rau afga’ श्रन्नपूणंपरिवेषणपाच, पाणिन्याभुपसंग्टद्य तचत्यमन्नं भोजनपाचेषु निक्तिपेदिति याख्यात- वान्‌, मेधातिथिस्तु सद gan व्यास्ययेतदपि व्याख्यानमन्वमन्वत | एकेन तु पाणिना समुद्धत्यानयने परिवेष टदोषमाद एव |

उभयो देस्तयोमुक्तं यद न्रसुपनौयते | तदिम्र लुम्पन्यसुराः सदसा दुष्टचेतसः

उभाभ्यां स्ताभ्यां “सुक्रः श्रपरिग्दोतं यदन्न, परिवेषणाथसुप- नोयते तत्‌ “सदसा' “बलेन दृषटवेतसः पापात्मानः, “श्रसुराः दे वदिषः, लुम्पन्ति" लुठन्ति उभयोरित्यधिकरणएस्तमो, मुक्तमित्यनाञ्चितम- feafafa यावत्‌। एवं समानोतमन्नं परिवेषणौयमित्याइ एव

rea भोज्यञ्च विधिवत्‌ मलानि फलानि इदानि चेव मांसानि पानानि सुरभोणि च॥ उपनोय सवमेतच्छनकैः सुखमादडित; | परिपेषयत्‌ प्रयतोगणणान्‌ सवान्‌ प्रचोद्‌ यन्‌ #

: I 1 et x I ~ _ 3. _ | 1 = i न, ¢ A न्ना ^ 1 + | r k + 4 | mr _ ~ 4 न्न नदर | . ~ " | | i (| 7 ५१ [॥ | |

gg wed] stun विकिरादिविधिषकर मम्‌ | ९२६.

1 fpr ane. 4 tae

Tors न,

ray शर्कुलौ-मोदकादि भोज्य" grag) श्रचान्यन्यपि `

त्र ma

परितिषणोयान्यत्नानि याद्यान्नप्रकरणे द्रष्टव्यानि ‘sorte’ विप्रा- oy | परिव पे - न्तिकमानोय, "परिवेषयेत weary प्रचिपेत्‌। माधुष्णदोन्‌ '.“

gaara श्रचोदथन्‌ इदं मधुरमिदमग्वमिदं कषायभिति वचने- नावेदयमानः। aq पिच्यमपि परिवेषणं यन्नापवौत्येव कुग्यादिति यज्ञोपवौतप्रकरणे प्रतिपादितं | कालिकापुराणे | नियता वाग्यतः साऽय कराभ्यां चेव भाजनं | विप्राये ततो नौला भक्तांश परिवेषयत्‌ Be यमः | ततो विशदमानौय भोजयत्‌ प्रथते दिजान्‌ | अन्नं ad घतं शाकं मासं दधि पयो मधु | सवेभेतत्समानौय प्रौणयेन्न यथासुखं सवमेतत्समानय परिवेषणपूवेक fiedieu त्यक्ता यथासुखं + ब्राह्मणान waite तपेयेदित्ययेः एतच्च परिञेषणं रेवपूव्वकं कर्तवयमित्याद शनक | पाकं सव्बेमुपानोय say एयक Far | विधिना दैवपूवन्त॒ परिविषणमारमेत्‌ wey दरदं मधृरमित्यादि प्रकारकेण वाक्येन ब्राह्मणान्‌ प्रतिं

इंविदितं Bat एतच्च cage भोजनारम्भात्‌ प्राचोनपरिवेषण- ` : `:

परिव 9 faqz ct ~/ «© yu } विषय age यथेष्टं येन केनचित्‌ क्रमण परिगेषण क्य

"यद्यद्रोचेत विगरभ्यस्त्तदद्यादमत्छरो” दति परिवषणे ब्राह्मणच्छानु- 112

कष it kt 5 - 4 Foy ie "Ha

4

“` 211 ¶"८ -- ~+ ky _* rn By ony

५५ [be ie

mst iy By,

aXe न्न

rt at a 5 SRG tok ig {- aay

“us th ~, “| L Ai? Be naa >

~ . 7 1 rd = mi os AY age joe tore ce gee "4, ¥ 2, Lay. n 9 किः . “ee = % # णां = "+ 4 + ५; - ‘att i a + 4 ros ॐ: fl + w ld ty Tat 1१ = {ना +, - ve 4 " “ह ® gr tay es 1. EE 2 + -: any a han i 3 gs us (| iL Ho af as = [५ Ez oe ait + 3 1 4 ma =, a = és i? sr eer? ) 2 "न ase th nag wae aE Ay Ao ae ee Ot + * es . 7 4

L | tater Voy नि 1 # | =" ih

4

t ४० I od % { += eet Lee

a + ग.

+

a te 1'

दर % d द.

१२७० aqanfantaat परि गेवखग्डे [ve qe |

सारस्य यभेनोक्तलात्‌ | एतच यजमानेन भाय्येया wheat परिचार- केण वा anal तच यजमानेन क्रियमाणे परिवेष फलानन्त- तामाद Wai: |

फलस्यानन्तता Tint खयञ्च परिवेषण

'खयमिति यजमानेन | 3a प्रशस्ततरवप्रतिपादनपरेण फलान- नधवचनेन भाग्यादिना क्रियमाण प्रश्स्तस्यानुन्ञा गम्यते | तथा भविषात्तरे | WAY Agata तु प्रथस्त परिवेषणं | वायपुराणेऽपि। परिषेषणं प्रशस्तं स्यात्‌ पिटकर्मणि azar | पिदढ-देव-मनुथाणणं स्वौ सदायायतः War दति रेतुवन्निगदान्मस्यतया यजमानकटेक एव परिवेषणे warn: सदकारिमाचलं तु qaafafa गम्यते प्रशस्तउच- शनाद्न्यस्यापि परिचारकस्य परिषणेऽनुज्ञा क्रियते भार्यापि सवणएयेव RAY नान्यवणया |

तथा नारायणः | wee यत्पविच्रञच यत्पिश्य यत्सुखावद | दिजातिभ्वः सवणायानाय्थादस्तन रौवयते aa गणातिश्रयाये तिलसदित-दभयक्रपाणिना परिवेषणं काय्यै- मिति पाद्म-मादख्धयोरक | उभाग्यामथ LAA’ श्राव्य परिवेषयेत्‌ | प्रशान्तचित्तः सतिल-दभपाणितिरेषतः

९४ well] आद्वकल्ये विकिरादिविधिप्रकर्लम्‌ | १९३७६

Uda परिवेषणं पिच्य सव्योपद्ष्टेन द्चिणेन कन्तव्यं | च्राश्चला-

यनादिभिरेवंविधस्य दक्तिणस्य पिश्यद्रखप्रकतेपे साधनलेन विधाना- द्‌ाचाराच्च |

एवविधेनापि दस्सेन केवलेन काये किन्वयोमय च्नद्रव्यादिपरि- वेषणपाचान्तरितेन तदभावे पणण्न्तहितेनापौ युक्तं AIST

नापविचेण मकेन दृस्तेन विनः कुशं नायसेनायसेजैव श्राद्धे तु(\) परिवषयेत्‌

"आयसेन कृष्णायसमयेन, आयसेन वा नेव परिवेषयेत | aa परिवेषते पाचान्तदिंतदस्तविधायकानि केवलदस्तनिषेधकानि सौव्ण-रजतादिपाचविधायकान्यायसनिषेधकानि वहतराणि वाक्यानि परिवेषणएपाचप्रकरणे द्रष्टव्यानि |

अच Zar: कश्टचिदेवणनस्य परितेषणे विधिं कस्यचित्तु निषे- धमाद काष्णाजिनिः

zal za Waray समस्तं व्य्छनानि | Bea यच पक्तान्नं योदव्या दातुमिच्छति | q atc पापिष्ठो aay तं विनिर्दिशेत्‌

‘gaara पायसौदनादि "पक्वान्नं मोदकादि उदकादिदाने दवौ निषेधात्‌ पाचान्तरेण दानं क्त्यं, केवलदस्तनिषेधस्यापि दभि तलात्‌ |

ब्रह्माण्डपुराणेऽपि |

eeu योदव्या व्या देयन्त॒ दस्ततः |

रिग _ 1

(९) arateata ग° |

=" भर 4

* नि nats नि =" ~` ~

4 = wate F Wain

hb

५१ a” + * is wr न्क + + पः oe Hert ere

Ty hall “a ¥ ~ _ „+. कः

fy =A wk mu

LOR aqnifanaa परि ेषखण्डे [१९ qe |

विपरोतानि योऽन्नोयात्‌ खोऽओ्रोयात्‌ पूय-शोणितं

काष्पायसदवौ AGA भविच्योन्रे दर्भितः। + ara fe यदत्तं card आराद्कर्मणि | स्तेनापि fe aga तद्ररोभिः प्रयच्यते

परिवेषणं श्डमावेव शितेषु पाचेषु कत्ते, तु दारू-ग्िला- दिपाचान्तराद्युपरिग्धितेषु तदाद मनु; |

गुणांश्च छप-श काद्यान्‌ पयो दधि qa मधु विन्यसेत्‌ प्रयतः सम्यक्‌ waa समादितः

“भ मावेकेति waraa fafedy भाजनेखित्यथेः गणान्‌ गण्‌- श्ब्दवाच्यान्‌ | कांस्तानित्यपेत्तायां 'खप-्ाकादोनित्यक्ं |e? सुद्रा- दिसाधितं वरान्नशब्दाभिधेयमोदनादिना सद मिओोङत्य भोज्यमन्नं! ‘gah’ पक्त कन्द-मूल-फल-पचा दि चशब्दात्‌ “च्य भोज्येञ्च fafa- चमित्यादिना पूवप्रदश्तिमन्नं समु चोयते, एवञ्च सति यानि पायसौ- दनापूपाद्याघारश्तानि महापात्राणि यानि मदाभाजनोपरि- ` निवेग्धलेन प्रसिद्धानि खलु जलकाम्बलिकघतपयःपानकाद्याधार- तानि लघुपाचाणि तेषूभयघु मातेव शितेषु परिवेषणं कायै पुनराधारान्तरख्ितेव्वि्युक्तं भवति प्रतएव दारोतः।

श्धमावेव निदध्यान्नोप्यं परिपाचाणति

'उपरिपाच्राणएि' पाचान्तरोपरिनिधेयतेन प्रसिद्धानि प्राणि

तान्यपि ATS श्यापयन्न पाचान्तरस्य चाधारान्तरस्योपरोत्यैः

१५

९४ ye |] sane विकिरादिविधिप्रकरणम्‌ | RRO 7

मानव-मेचायणोयष्टतरे तु पायसादिपरिवेषणे मन्ता विनियक्ताः। पयः ``

एयियामिति पायसं दद्यात्‌ | मधवाता तायते इति मधु | अरायदंति धतं दद्यात्‌ WS मधुवातेत्ययं मन्त्रः पूं eta: | अवशिष्टन्तु मन्तदय- मेवं पयः प्रथयां पय श्रोषधोषु पयोदिव्यन्तरिे पयोधाः पयखतोः प्रदिशः सन्त ag Wat अग्ने इविषा जषाणो घतग्रतोके घ॒तयोनि- रेधि घतं पला मधु चार्‌ गयं पितेव पु्मभिरक्ततादिमान्‌ कटस् ते तु पायसौदनाद्न्नसखाभिमश्चनं घत -पयःपरतेपे AAA न्तरमुक्तं कल्पितान्नमभि्टश्चेषावोम्बामासु पक्तमिति धृतं सरं चासिच्येति | खान्दे प्रभासखण्डे तु मन्ान्तराणटक्रानि पायसं saa दविग्य गुडपूरित नमोवः पितरोारखाः परि विषनभिमन््येत्‌ तेजोऽसि इएकमित्याञ्यं दधिक्राज्नेति वे दधि। चछोरमाप्यायमन्तेण agaist यानि तु भच्य-भोज्यानि सब्वाणि aes दापयेत्‌ सवत्सरेाऽसि wan sgt तेनोदकं दिजः दापयेदिति aaa सम्बध्यते aa यानि यावन्ति यावद्‌ गुणो त्‌कषभोलान्यन्नान्येकस्य पातै परिविष्टानि तानि aia तावद्भुणोत्कषोलान्येवान्यस्यापि पाज परिवेषय, त॒ वैपरेव्येनेत्याद दारोतः | agi चेवोपविष्टेभ्यः समं गन्धादिभोजनं | ugat विषमं zara arya दापयेत्‌

a

<

4 a ve Cope et Set OS ote mabe | TS Se पभ

(क = mt 7 eat |

a न्द + x ५। ahh al ~ | es + a का eae a

a ] vee 1. पू. , 3 "क॑ hh - k wi Bet a

re Se Be IZ, uy fap hey PA 3

2

4 = धः 3 Sy

१३७९ चतुरवग चिन्तामणौ परि शेषखण्डे [ye wor

वेषम्येण तु दाने Steals यमः | एकपङ्गुपरपविष्टा्नां विषमं यः प्रयच्छति SHA Va Weal दाता wea यश्च aq कुनदौ सेतुकारस्य कन्याविघ्नरकरस्य पङ्कगं विषमदातुश्च निष्कृतिनापपद्यते यम-व्यासावष्यादतुः | यस््ेकपद्भूपां विषमं ददाति लेदाद्धयाद्ा यदिवाथंहेतोः | पूवेप्रणोतां ख्रतिभिश्च गोतां तां ब्दह्मदत्याम्दषयोवदन्ति श्र यद्यदन्नं ब्राह्मणएपाचे परिवेव्यते तत्तत्काल faw- waif परिवेषणोयमित्यच्र लिङ्गदणेनं ब्रह्मपुराले | ततोऽन्नं सुरसं खाद्‌ ददौ पायसपूर्वकं ्र्यग्रमेकदा खिन्नमपयं षित सुत्तमं श्न्यशाक AHS WHAT TGS | ्रह्मणानाच्च प्रददौ पिण्डपात तथेव द्रति परिवेषणं | श्रय पात्रालम्भ-जपाङ्ग्निवेशनानि तचरा कात्यायनः | SALT दला पाचमालभ्य जपति vf a पात्रं चोरपिधानं ब्राद्मणएख सुखेग्टतं जदोमि asta वष्णव्यऽची

यजुषा वाङ्गृ्टमनेवमाद्यापदता इति तिलान्‌ sare खिन्नमन्नं दद्यादिति)

+.

रूपश्रोता यजुषि a मदमा caamaea प्रथितो ते wa

yee] | eae विकिरादिविधिप्रकरणम्‌ | १३७५. . . a

एथिवौ ते पाचमित्यादिखादान्तसुचायानन्तरमिदं विष्णवि- ` a चक्रमे चधा निदधे ad सनटमस् पांसुरे इत्येतां वष्णवोग्डचे 4 जध्ानन्तरं faut दव्य रक्तखेति angie पिच्यपाचनिदिते- मौ करणभेषेऽनेऽङक्टमवगा निवेश्यापदता इत्यादि sara za- त्परिेषयेदित्यथेः | ot

faa वंङगृ्टावगादनानन्तरं परिवेषणमुक्रा पाचालभ्भ-जपौ पाटान्तरञ्च मन्त्रे दश्तिं।

शेषमन्नं दस्तेन Vay पिण्डवत्‌ प्रदायाङ्ग्मन्नेऽवगाद्च MUA दद्यादभिमुय्य पातं जपति एथिवो ते ora द्यौरपिधानं ~ ब्राह्मणानां ला प्राणापानयोमध्येऽग्ठतेऽष्छतं wef खादेति a

मे चायणोयद्धञ aH करणगरेषएवाङ्गष्टावगादनमुक्ता पाचालम ~ मन्तान्तरसुक्तं | शचवशिष्टेऽन्े ब्राह्मणाङ्गषटमुषयम्य चोः wi खधा- ‘A पिधानं argue पिढसुखेऽग्टतं जदोमि खघेति वशिष्टः 2 चर्मोकरणो मावश्िषटे, पिटपाचय्रद ततऽनने <:

बोधायनद्छत्रे तु निवेशनोयस्या ्ग्टस्य Tea विशेषः a पिचादिसयानविभागेन मन्तान्तराति चोक्तानि,

अथेतरट्ब्राह्यणेभ्यो भिवेद्य ब्राह्मणस्य अ्गष्टेनानखेनानुदिशति 7 ष्रथिरौषमन्तस्य तेऽग्िरूपद च॑र मदमा दत्तस्याप्रमादाय viet 8 ते पाच द्यौरपिधानं ब्राह्मणस्य मुखेऽग्तं जहामि ब्राह्मणानां ला विद्यावतां प्राणपानयोजदोमि अ्ततमसि मा पिणं Set च्रसुचा- < setae दति दितोयमनुदिशति अन्तरिचसमन्तसख ते are

१,३.०६ चतुर्वर्ग चिन्तामगौ पररि शेधखण्ड | [१8 ae F

द्यौरपिधानं ब्राह्मणस्य qasa जुद्ोमि ब्ाद्यणानान्वा विद्यावतां प्राणापानयेजुदोम्यत्ततमसि मा पितामहानां ser च्रसु्रामसुस्िन्‌ लेके | दरतोयमनुदिश्रति चुसमन्तस्य ते श्रादिव्योलुख्याता सामानि ते मददिमा दत्तया प्रमादाय प्रथिवौ ते पातं द्यौरपिधानं ब्राह्मणएखय सुखेऽग्टतं जदोमि argue विद्यावतां प्राणा पानयोजुदोम्य- तमसि प्रपितामददानां set श्रसमुच्रासुस्िन्‌ लाक इति |

इतरत्‌" श्रग्मौ करणावणिष्टमन्न, ‘argh fae’ पिच्यविपर- पातेषु प्रिष्य तदेवमेतेन वचनसन्दभंण परिवेषणात्‌ yaaa पाचालम्भन-जपौ श्रप्नौकरणणेषे चाङग्टावगा दनमुक्त

प्रचेतसा तु पात्रालम्भ-जपाङगषटावगादनानि परिवेषणात्पखारे- ata tt

सवेञ्च प्रकतं दला पाचमालभ्य सञ्चपेत्‌।

“प्रतः प्रस्तुतश्राद्धायेतया सम्पादितं भच्यभोज्यारिकं स्वे, ‘ear परिवेव्य, जपेत्‌) एथिवो ते पाच्रमित्यादोति शषः | नागरखण्डेऽपि |

AA AAT TAT पाचमालभ्ध संजपेत्‌ ¦

"ततः इत्यग्नोकरणगेषप्रतिपत्यन्तरकालं | ष्ट पिदणं दिजा-

नाञ्च Bafa WI जयं प्रतोकेनाद याज्ञवल्क्यः | aura प्रथिवोपाचमिति पाचाभिमन्त्रणं | wag विष्एरित्यन्न दिजाङ्गष्टं निवेशयेत्‌ पठोनसिस्ु समगर ARATE |

#3 u * ae तः "व म) = ee ee "1 सन (त) +. ! (षयः na. = oH = = % a i # ५। ह्र £ + ^ we शर + बन १० ७४ a 12, “a ae F ce + tia हः cain 4 4 i me! Pas, OF af sein eM SF aabark bad | ] af | . | : क) नम ny वु Ps, बाह = | : | I

te qo |] srzae fatacfefataracea |

पथिकी ते पाचं द्यौरपिधानं ब्राह्मणस्य सुखेऽग्टत जहामि खधा, so, इदं विष्णविचक्रम इत्यनेनाङ्ग्मने चोदके चावधाय \ ae aa केचिदन्ने निवेथितस्वाङ्ग्टस्य प्रचालनाथं उदे अवधान | | मिति व्ाचचते। अन्ये तु भोजनाथ पूवमेव परिविषटेऽनन इव -.८.. पाना पूरवसेवोपनोतं उदकेऽवधानमित्या्गः तदेतकतदयमपि - दृश्यते मानवभैचायणोयद्ध चे विदं विष्णएरित्यनयचाङ्गष्स्य Feu, विष्एर्विचक्रम दूति ब्राह्मणानामङ्ष्टमादाय विष्णो. wai रच्खेति Saas, विष्णो कव्यं Wala पिच्य निवेश्योदकं पाणो प्रदायेति। oF TASTE : विष्णो इव्यञ्च कवयश्च त्रयात्‌ Tafa RATA! Ys वारिष्वगरप्रदत्तेषु ange निवेशयेत्‌ विष्णो चव्यं रचस्वेति दैवे ब्रूयात्‌, विष्णो कव्यं wat fry ` ^: A कुयादित्यथेः | “तमिति पूवेमनने निवेभितं | श्रगरप्रदत्तेषु" ATU ~< स्थापितेषु waaa पूवमेव परिविष्टेषु वा ; अतएव ABTS |

- श्रथ TAT TAT जलान्तं भोजनं RATA विशरेभ्यस्वय देवेभ्यः Fura प्रतिपादनं faye Real त॒ परेन्बन्ञ्चं वाग्यतः ufant ते पाचमित्यन्नमग्टतं चिन्तयेत्‌ पठन्‌ विष्णो दव्यमिदं रच मदोयमिति कोत्तयेत्‌ | पनस्तमैव मन्त्रेण पिदभ्यश्च निवेदयेत्‌ | एककस्य विप्रस्य गदोलाङ्ग्टमादरादिति 178

i sc calieddateliad elena ein a a 4 i a ~ L Wad y te 7 ; 2 ae . | x Lal wom = " ^ ` . 1 . wv १, ma! =

रस चतुव गेष्विन्तामणौ परि शेध ग्डे Fe gwet -' ^

"भोजनमिति wish भक्त भोज्य-लेद्य-चोव्य-पेयादिक, “द्वाः afta, प्रतिपादनं" व्याग: दिजाङ्कष्ं खहोवेत्यादिना त्यागपूव- मनुष्या तरितिकन्तवयतोक्रा |

शङ्क-लिखिताग्यान्त्वङ्ग्ठनिवेशने जारुपातनं पिटध्यानञ्चोक्तं अङ्गृष्सुपयम्येदं विष्एरिति जानु निषद्य wal पिदन्‌ ध्यायन््मनसेति |

एतच्च fea रवे विश्वान देवान्ध्यायन्निति वेदितव्यं जानुनस्तु निषदनं ca दक्तिणस्य, faq वामस्येति विभागेन प्रत्येतव्यं एतच सवषां दैव-पिच्य धमाणसुपलक्णाथे |

कालिका पुराणेऽननमध्येङृषटसय WACHA

लाङ्गष्ट दिजानान्तु ्राकत्याज्यमधुभुते ufaat टतिमन्लेण दव्य-कव्ये रचयेत्‌

“छथिवौ इत्यनेन एथिवौ ते पाचमित्यादि इदं विष्णरित्यादि विष्णो दव्यमित्यादचन्तसुपलक्तितं एतच्च सवं जता दिजानामङ््टं परिविष्टे घत-मधुभुतेऽने “Maw परिभाम्य' तदन्नन्तनाङ्ग्ेन राचसा- feat रच्तखेत्‌ |

विष्एाङ्षटरूपेण तस्स wae teat तदाद यमः |

शरङृष्टमाच्रो भगवान्‌ विष्णः पथ्यटते मों

रात्तसानां वधाथाय कोमेऽद्य प्रररिष्यति

तस्मात्‌ श्राद्धेषु सवेषु श््गष्टयचणं Wi

निरङुटनतु यत्‌ श्राद्धं बहिजोनु तु यद्ध |

तत्छवेमसुर भुक्तं सवेभेवा सुरं भवेत्‌

wee = तमु ०८२९" 4 vy ~ ~ er | a ike roy ^ ws | a? ५“ 1; ५५९. ^ hE ay he! >. ~ ,.¶ २, ¦ : ` ४.“ * 3 "^ ^, ^ #ै ५१, = el ~ ie , >=, . १९ ae |] area पिकिरादिविधिपरकरखम्‌ | 7 Ge rs tp 2.

दारोतोऽपि निरङ्ृ्नु यत्‌ श्राद्धं ततूप्रौणाति वे पिन्‌ | . 3 तस््मादङ्गष्ठमाक्रम्य जपेन्मन्लं समातिः ददं विष्ण विचक्रम दति ‰ः यथान्नं निदितं ara fafea तदर्षोयसा + 4 aad खथानमायाति AT Hes 4, अरङ्टग्रदणे मन्तान्तर्‌ agra विश्षशचोकतः पिप्पलादखतर | A अङृ्ठसुपयमन्‌ oa प्रदं दैवेऽपसव्यं fra श्रतोदवा श्रवन्तु . ` : | नोयतो विष्णरिति starsat विभच्य श्माविति | le "अपसव्यं" च्रप्रदतिएं अता देवा अवन्त ने यतेाविष्णुकिचक्रभे ~ध ofan, सप्रधामभिरित्ययं मन्तः श्रच प्रतोकेनेपदिष्टोयाद्चः . ˆ ८. अयमपि पू त्तरेष्णवयजः शिरस्क एव प्रयोज्यः ‘oral wat _. - विभच्येल्यच द्चिणं जानु देवे, wag पिच्य इति विभागोऽतु- ~ खन्धेयः, तु जाुदयमष्येकेकचेति | | ee anifarengs ay agequaa wefad दैवे svaa पिदभ्य ददं विष्णुरिति ` ~; " जपेञ्जातु निषद्य श्माविति | अणे विशेषान्तरं wheats परिटत्य दिजाङ्ग्टं दिजस्छानने निवेशयेत्‌ | wae agaza fost नोपतिष्ठते ; खभावस्यितेरन्ययाकरणे "परिवत्तनं' 1 अरतोदिजदस्तं ‘afte’ उत्तानोत्य, अङ्ृषठं निवेशयेत्‌ waa भवति यजमानेनापि

a 4

a A

चि I wait A mo = ^ २1 _\, fs bab at at 1* WS i a a

£

ae a 14५

Py ऋक 4d #> ५. a

th +: नीक)

षा Sots, + 2 + 4 arcs “Fe #1 ~ t ie,

‘é + z i

kan ee "ल. ६.

te ¢

+ + ue + न्ध , ~= ५.

{

E

i ५७५० rT

tie # | at tip ~ mt # 4 ५५ - फ़ कषति दु = , . re षै rE + . tk * ¬ + a + +

१३९ चतुवेगेचिन्तामशओ परि शेवखण्डे [pe ger

नमे fama देवेभ्य caramel प्राङमुखयेजिवेदयेत्‌ faa पितामहाय प्रपितामहाय नामगोचाग्यासुदङ्मुखेषु | नमे fama देवेभ्य इत्यनेन शब्देन निवेद नवाक्येकद एवायं निवेदनौयमिदे शरदितलात्‌ | प्राङमुखयोरिति aac विकदिजयोः | अननयोखापसव्येनाद्वनो यस्थानौयतयोपदेशात्‌ | त्यज्यमानदविरधि- करणणभ्दतवेन सप्तम्याः प्रयोगः “श्रद्‌ विति पिच्यविगप्रापक्तया, अनेन पिविप्रेषु पश्चादिति लभ्यते तत्रापि fos पितामदायेत्यादिना- थात्‌ प्रयोगवाक्छैकदेशेदश्तिः | एतचान्ननिकेदनं करग्यरौततिलस- दितेदकप्रक्ेपेण ar. तथा पिदविप्रषु खधाश्ब्दान्तेन वाक्येन | तया विष्एधभात्तरे | नमा fama इति सतिरूनादकेन च)

प्राडसुखेषु यदत्तं तदनसुपमन्ेयेत्‌ उदडसु खेषु YEU नाम-गो चप्रकौत्तनेः | मन्तयेत्‌ प्रयतः प्राज्ञः खधान्तेः सुममादितः यदन्नं यत्परिविष्टं तन्नमा विश्वेभ्य इत्यादिना त्यागवाक्यात्मकेन ‘aaa’ प्रकाशयेत्‌ | पिच्येषु त॒ यत्परिविष्टं तत्‌त्यागवाक्यावयवश्डतेः za रै tea £ ™~ खधाश्ब्दान्तेनामगोचप्रकोननंमन्तयेत्‌ के ददि ~ + faa > ae वेश्वद्‌विकेऽन्ननिवेदनवाक्यस्य खादान्तर्तां, fost खधान्तर्ता, निवेदनोयनिदे शकं शब्दश्च, निवेदनकास्ते पाचालम्भनञ्चादाचिः दस्तेनासुक्रमन्नाखमिदमन्नसुदौर यत्‌ | खादेति ततः कुयातस्वसन्ताविनिवत्तेनं

तया |

१४ ae i] आद्धकल्पे विकिरादिविधिप्रकरणम्‌। ९६८१

गोच-सम्बन्ध-नामानि TAA ततः GAT | पिदक्रमाद्‌ दौग्यति went विनिकनैयेत्‌ ant aaa सद्‌ भावं, (विनिवत्तयेत्‌' मनःकरणकसत्वत्या- गवाचकं नमेति प्रयुच्ौ तेत्यथः। “असुक्रमिति waar’, दस्तेनेत्यच सव्येनेति वेदितव्यं 'दकतिणएस्य त्यागाथादकधारणे यागप्रियमाणलात्‌। 'अन्नाद्यमित्यन्नाद्यधारणाथं पाच तु Weed!) wa एव चतुवि- शतिमते “area दिजः कुयादिरं वोऽनमितोरयननिति श्रच दवे पाचाल्मे BAIA देवनतो थंसम्बन्धस्यागवाक्ये ॐकारयोगः खधाण्ब्दान्ते नमःशब्दोष्यक्ता ब्रह्मपुराणे ततेामधु-घुताक्रन्ते सेाष्णमन्नं तिलाचितं | गोला देवतोयेन प्रणवेनेव तत्पुनः एतद्योऽन्नमिति ean विश्वान्‌ देवांश्च संजपेत्‌(* परिविष्टमन्न मध-घृत- तिलाजितं sar पाच्रालम्भदारेण सव्यक- रस्य देवतो्थैन होला प्रणवपवेक विश्वान्‌ देवानन्‌कीत््य॑ एतदो- नमित्यन्ननिदे शङकत्वा विश्वान्‌ देवान्‌ संजपेत्‌ | एतद्दोऽन्नभित्येतदि- दमन्नमित्यनेन we qeraafaneqa | एतद इति निरदेणदाम- न्लण विभक्तया दवतानिद शोऽच faafaa:

श्रतेएवास्िननेव पुराणे पि्यान्नत्यागवाक्छे स्यष्टमेवेतदिभक्नि- `

प्रयोगः प्रतिपादितः पिहभ्यश ततेादद्यारन्नमामन्तनेन तु | ्रमुकासुक गोचेतन्भ्यमन्नं खधा नम इति (२) wasifefa we |

afin = इः

I

ca tp a ४४ ~ a

I

¥ ^ क, 74 ¬ ग, ot mE OP {4 aE तिसन +. Ta

I ig Tt as + de ws E 2 ak +

नद्या

ee!

rT

: | का = Xn 1

3 | units i * a! ~ रः पन "णं ^ की

T gt i = * + ~ + ~ apo sn ` = „~^ ot oe 4 ^ i = = न~ + फ, न्न _ ee. 1 8 ~ 4 , Fy- 7 Va } ~ ^ - - * & ou + =) = ee :* 7 कूर 1 ~

१८४ ` चतुवेमंचिन्तामलो परिशेषखष्डे [२४ अन} Fe

नचान्नदाने चतुथ स्यादित्यनेन विरधोऽखख शङ्धनोयः, ्रामन्त्य तुग्यमित्यभिधानात्‌ अमुकामुकगोेत्यस्यापि पिच पितामदाये- त्यादिना सड तुख्यायेतादिकंर्प एव | साद्यायनग्पद्ये |

aq चासावेतत्त इत्यन्‌दिश्य भोजयत्‌ |

RTA t

ufaat ते पात्रमिति सङ्कल्पं Baya खधा नमेऽसुशरे खधा नम ईति यथालिङ्गमनुमन्त्य भोजयेत्‌

ब्व्यन्नसङ्कस्प, | श्रय पाचालम्भादि प्रयोगः |

तच दैवधमयक्रः कन्ता पूर्वे प्रथमोपवेश्ति-वैश्वदेविक-दिजपाच- स्थितमन्नं सप्रणएवव्याहइतिपूविकया साविन्या प्रोच्छोत्तानाभ्यां कराभ्या पाचमालभमानः प्रथिवौ ते पाचमित्यादिकं खादान्तं agar श्रते देवा wary इृत्येतामिदं विष्णविचक्रम इत्येतां वा चसु ा- ्यानुत्तानेन दक्षिएकरेणानन्तानमेव िजाङ्ग् zeta विष्णोष्््ं wea sada यज्ञघान्ने निवेशयेत्‌ | ततो यव-कुशान्वितमुदकं गोता वामेन करेण पाचं UW पुरूरव-आाद्रवःसंज्ञका विश्चेद- वा देवता CAAA वयं ब्राह्मणस्वादवनो यायै गयेयभ्भूः शङ्ख-चकर- गदाधरो भोक्ता सौवणंपाचमित्यभिधाय पुरुरय-श्राद्रवःसंज्ञकेभ्या विश्वेभ्य देवेभ्यः सोपस्करं परिविष्टं परिषेच्यमाणं ब्राह्यमणदस्निपया- मिदमन्नं खादा नमो नम ॐतत्सदिति तद्‌दकं देवनोर्यन शमौ नििपेत्‌ श्रनन्तरं क्रमेण ददितोयादिषु वैश्वरेविकदिजेषु एव-

क्ष

lO Rp wel). Bene विकिरादिविधिप्रकरकम्‌ ९२५

मेव पाजालम्भादिकमन्नत्यागान्तं कुयात्‌ | तदनन्तरं पिदधमेयक्रः HA स्वादाश्ब्द स्थाने खधाशन्दं इव्यगन्दस्थाने कव्यशब्दं प्रजज्य manifesta पूवेषदङ्टनिवे नान्तं छता दिगण भद्मक्‌ ्रचयसदटिते सतिलं जलं दरसिंणकरे ग्होतला सव्यक्तरेण पाच- मालभमानः अमुकगो चास्मत्‌पितरोऽसुकश्रमाणः qatar वमसुरू- पा देवता दृत्यभिघधाय गदाधरोभोक्ता इत्यन्तं पतैवद लुकौत्त्यं राजतं पाचमिति चोक्ता गोचेभ्योऽसुकश्रमेभ्यः सपन्नोकभ्या वसुरूपेभ्य इत्य- भिधाय सोपस्करं परिखिष्टं परिवच्यमाएं बाद्यमणदश्रिपयात्र- मिदमन्नं wut नमो नम ऊतत्छदिव्युचाग्ये तदुदकं पिदतौर्थेन wat निर्िपेत्‌। एवं क्रमेण पैदकदविजेषु ari छता पितामद- ara रुद्ररूपानकोत्तनेन पेतामददिजेषु प्रपितामदनाश्ना श्रादित्यूपानुकोत्तनेन प्रपितामरेषु दिष्वपि छवा खोय- सखोयनाखा वखादिशूपानुक्येत्तनेन मातामदददिजेषु कुयादिति द्ति पचालम्भादिप्रयोगः | aq सादि्रोजपादि |

Aa WT: सङ्ल्य fazzar: घावित्रो-मधमन्नपः '

arg निवेद्यापोभ्रानं जषप्रेषाऽथ भोजनं

देवेभ्यः पिदभ्यशान्नं ‘agen’ यथोक्तविधिना त्यक्ता, सावि सिदद वत्यां गाय, मघुमतोच्च जधा आद्धं fray aifaq- माणेन प्रकारेण ओ्राद्धस्थाच्छिद्रवाचनं कलापोभ्रानजलछं fanart

दा जषष्वमिति प्रेषण भोजयत्‌

7 a aa -

_ अर्ण Tas . ५१ . _ i aon! ¥ r ^ we ।॥ ie

a F a | 4 श्च | की ॥४ . hy #॥ Fu च। नकु ना (नमै [ I 1 F | |

. A ४. _ F "॥ ' ' oF =“ . a ^ १५ + * 1. . 7 «Ate ie

rate we

OT 1 oan - -- 2 परि श्ैवखब्दे , १, द्द्‌ चतुदैमचिन्तामी ee, [२७ अ०। `.

1 a - ~

STG मधुसम्प {करण मधमतोभिरलुमन्त्रणे लिङ्गदशनं ब्रह्म- पराण तिलपूतं पिदटश्वन्नमाच्यपूतं aufad | मन्तितं एयिवोत्येवं मधवातेतयुचं जगो जगो वराः एतत्‌ मधुरेचनादिकमच्छिद्रवाचनप्रकारञ्चाद यमः | wa मधमयं छा मधुवातेति मन्दत | श्रश्नरोनं fare Haag यद्भवेत्‌ | सवेमच्छिद्रमिव्यक्वा तते यत्नेन भोजयेत्‌ श्रच्छिद्र मित्यस्यानन्तरं जायतामिति प्रयोक्तव्यं बौधायनेना- faz जायतामिति प्रयोगस्य दभितलात्‌ wa जायतां स्वेमच्छि- द्रमिति विप्रैवक्रथं श्रग्यथनस्येतद्ाक्यप्ररत्ययेलात्‌ | एतच्वापोशान- दानात्‌ Wawa ara | पश्चात्‌ करणे हि प्रचेतसा दोषस्योक्रलात्‌ | ्रापोश्ानकरायाणमच््ट्रिष्य तु भाषणात्‌ | निराशाः पितरायान्ति देते; we संशयः aa याज्ञवस्क्यः साविच्रौजपस्य व्याइतिपुवकलमाद | सव्याइतिकां गायतो मधुवाता इति ae SA यथासुखं वाच्यं ARITA वाग्यताः यथासुखच्ुषध्यमिति वाच्यमित्यथः | मानव-मेचायणोयद्धबे तु प्रणवपूवेकलं व्याहतिखद्पं गायच्या- fava द्यादयोविश्रषाः प्रदश्ताः। सुवः ख्तत्‌ सवितुरिति जिरुका मधुवाता ऋतायत इति ae मध्विति बिश्क्ता मवन्तं

, ee, Dy on - ५, \ we vy ०. ge + ` + | | tay | - “९ गि "` 1 ¢ ५... १४ पचर] - sraned विकिसदिविधिप्रकस्यम्‌। ९३८७

पितरः पितामहाः प्रपितामहा वाग्यतः सन्निष्टतमान्यन्नानि दयात्‌ ` ^~

प्रचेतास्लपोशानदानानन्तरं साविचौोजपमाईद | श्रपोशानं प्रदायाथ साविधीं चिजपेदय, मधृवाता इति ay मध्वित्येतत्तिकं तथा

कत्यायनाऽप्यपोशानर्‌ानानन्तरमेव भिः HA मायचौजपमाद | ie ¢

श्रपो्ानं प्रदायाथ जपेद्व्याइतिपू विंकां। oe. गायनौ चिः anata ee

aay गायत्रीजपादिकं खग्द्यखवाचनुसारेणापोज्नानदानात्‌पूवे ` “५

पश्चाद्वा कन्तव्यं | age बह्मपुराणे sitar तिलादिविकिरणएमण्यकर | तिलयक्रञ्च पानौयं सङुशन्तेषु चाग्रतः ee विकिरेत्‌ पिटणभ्यस्तेभ्यो जपन्नपदता ईति तेभ्योदद्यादपोशन भवन्तः प्राश्यन्त्विति

श्रपोश्राने क्रियमाणे भुवि बलिप्रक्पो ara: | .

तथा भरदाजः। पिदरणामन्नमादायं बलि यस्तु प्रयच्छति a

स्तेयेन ब्राह्मणस्तन सवस्तयङट्‌भवेत्‌ ५६ ‘qeuad देव-पिचथमुपकल्यितमन्ने amen पूमपि

विचरगक्नादिभ्यो बलिने दयः।

श्रत एवाः | दन्ते वाप्यथवादन्ते मो योंनिक्तिपेदसिं। भोजनात्‌ किचचिदन्नाग्रं घमराजाय वै वलिं

he

+ wy le ~ ˆ ,* ~

i} | ~ .

ह] [=

ग्ध 8 | नप 1 =!

४११. ` + 1

Whee Fae ol F 1 नी a" 1 | i # | | ¥ +,

{IEC चतुर्मेचिन्तामलो ufciees ye weit. ^ दत्वाथ faagara विप्र्चौयमवाभ्नुयात्‌ श्रच भोजनग्ैषे विशेषो वारादइ-तिष्णपुराणयाः ति atria ग्टष्टमत्यथमभोष्टमतिसखंछ्ठत | . zat जषध्नेभिच्छातेा वाच्यमेतदनिषटुरं . माकंण्डेयपुरार तु भाजनालम्भनं छता दत्वा चान्नं यथाविधि यथासुखं sue भो रिति वाच्यमनिष्टुरम्‌ रच “"यन्ञश्वरेदव्यसमस्तकवय-भोक्राव्यात्मादरिरोश्वरोऽच @ तत्सन्निधानादपयान्त्‌ सद्योरक्ा खण्षा्यसुराञ्च सव" इत्युचवायये “fae- weg भगवान्‌ यज्ञपुरुषः wedi” इति चाभिधाय कुश-तिलयक्त जलं दकिणकरेण ages मावासिच्य दिजान्नमःकुयादि- तिर्सिष्टाचारादवगन्तव्य BIE व्यासः जषष्वमिति ते चोक्ताः सम्यग्वि्टतभाजनाः | SARA: समभ्नौयरपो श्ानादनन्तरं श्रचानिषिद नित्यभोजनविधिप्राप्तं प्राणडतियदणएमपि कते मेव श्रय यजमानः “पिता-पितामदश्चत्यारोनां जपप्रकरणे प्रद- शितानां aarat जपं कुग्यात्‌

श्राद कात्यायनः |

चर्तु जपेत्व्याइतिपूवा गायं सप्रणवां सत्‌ चवा रक्ोघ्रान्‌ पिदढमन्तान्‌ पुरुषकमप्रतिर मन्यानि पविच्राणौति | एतच्च जपप्रकरण एव व्याख्यातप्रायं

१५ on . Ayia + ५,

| पै 1.0 "mie ४। -" ^. ° 7. A + ' ^“ ` | ' ` a | ५. " 9 | ; ^ 1 , ११ mS . मू १६ $ , , F = a क) 1 | | | | धि " 1 = . ^ we , ' , (श न्न

+ os "५ "+ : + ^

way १० + #

re | ' = ne | * की ॥# BP धे विकिरादिषिधिप्रकरणम्‌ १३०९ ". . “` १४ अर || aga विकिरादिविधिप्रकर्मम्‌ | ;

वाराद-विष्णुपुरा णयोः | | रचोघ्रमन्त्ं्च जपेत्‌(९ मेरास्तरणं तिलैः | wat ध्येयाः खपितरस्तएव दिजसत्तमाः माकंण्डेयपुराण | | SHEA ALIS] संस्तवेन प्रलोभयन्‌ | winig जपेन्लान्‌ तिले विकिरेन्महो श्रथ यजमाने ब्राह्मणान्‌ भोजयेत्‌ भक्तभोज्यादौ नि नाप्रयच्छन्‌ Waa) सुमु हः प्रयच्छन्‌ ated प्रयच्छनना प्रयच्छन्‌ विविधान्- गणकी र्तनेन भ्ररोचयन्‌ ददामोत्यवदत्‌ शतैरुदोग्ये किचित्‌ किञचिद- शेयन्‌ eager च्छन्‌ अन्तरान्तराखाद्‌ भिभिरखच्छं पयः पाय- यन्‌ भुख्जानानवलोकयन्‌ seu: पिन्‌ ध्यायन्‌ काम-क्रोध- ^ लोभ-सेाद-दश्मादङ्गार-मत्सर-परुषभाषण-देन्याश्रपातादौन्‌ श्रवन्‌» | A ^ श्रनन्यमनाः शनैः शनैः भोजयेदिव्येवमादयो भोजयिढनियमास्तत्प्रक- ` -

न) ca

# 1 1 - 7 = an # Fa a 1 r q +, धि = ¬ ~ ~ | = +e 4 T Pug \ + _ ; 1 I i: em 5 ‘i dt a 9 1 r 1 1 न्क + F # i. "र ~ 4. -> wal, 7 a + . + ~ = = ` $ + ~ n * “4 + , “= TL ६५ + > कनं oy & "Seg , = to = = ~> - ` ° 1 नै | dt dee re “sy ५, ~ * a ro = = a 7 nth % cs > 4h" on ‘a 8a” Ve + oF Jp & + ¢ सन FL नन, ४८-- [१ | £ _ 4 45 qa # i ick + ` ~ tha Monge pe B wien 8 Fes Mots TH RE oP ata (> be >, *६ "ह - 2 Sk Te ९1 पकक" WE ay 9 ~t ef eta 43" 1, ha ~+ tt + ~ F Lh निप, bh 7 3 va ry ~) 1 + im 2 ^ a “£1 ar < नै are | dee! + ~+ Pat - ~ "म 5 Tat aT ६4 tet 1 4 a नि APA h An a gh EE de Bie le oe) ~ 5 ८४ oe १. ae ae +™ ag! “a a ahr [म a = + ~ ra 5 a I ~ ai et fois रै (क्र 4 THe ष्ण 7 * | eft 2 +. > A ~ + Mag TO ae द, as at ¢ # ६५६ + #8 ie Be 4, a 4 क्न ~ (= नः ‘ass ad, wus ^ z at 1 gee i z ^ 2 qn a गि | 1 va Oe r

>a £ E ig रणोक्ता FAI: | Yay ब्राह्मणेमानिभिरितस्ततेाऽनवलाक्व- :

7 othe ~ ५1“ गत a ~ +> we!

तै > नत Fr P 3 “ee wal

द्िभीजनव्यापारव्यतिरिक्रमिनद्दियचापस्वमक्वद्धिः करोध-दास-चास- famafayt: पादेन पादपादुकासनाद्यनाक्रमद्धिः अछत जानु निपातनैः fet परस्परमस्पशद्धिः प्रमादात्‌ स्प भोजनमत्यजद्धिदसतसङ्कतेनापि दवि- ` ˆ: गणानकथयद्धिः पानोयपाचादिवतिरेकेण wary पाचमनुद्धर- द्विरविसुक्तमाजत्रः श्रवद्दिःककेरवदिजानु-करोरवदिष्कुताङ्गतजनौ- याखग्राहिभिररूतपफूततादिशब्दैरपोतावभिष्टपायिभिरखादितादधग्षट-

खादिभिम॑ खादि गलितदननच्छिनावश्षच्च पाजेऽन्नमस्थापयद्धिमुख-

nm “~ + ~ -

(१९) पठेदिति we |

A wor oa ` = (१ : Ba * ie See ST ae aati Tr 5} ~ = ' rau * 7* - zl hie, oe i * #

¬ 1 +# - wees + ~ जने „= - f नूः 4 r + = = rT 0 १, १५ ५६- ~ ५३ + Sry + 4 ~ 24 Ba 4 ~ oe Le 4 I, 1 Pe ins Soe 3 4 es ner 2 a ^ 2

att *

~ > a*y

, (५ oS ~}

I ry रः 4

[1 > = 2

: 5

z

ath, git तै nde ce tok Ne

0 PaO gaa Iv: i

1 "~ 7 r aT | a ica “ar त] # | fey wy + ऋस t + + - Aaa ye र, "भ (ग - . 34 a = ~ + + Mg tad L = नै

पः me ५५

z

rh

ee YS, otis:

L Lae rd, = ~ 3 < EP

a

al we oe > १५ + > पि

-, ¥ + [६ u न्‌ ro eh

११९५ चतुव चिन्तामणे परि रेधखण्ड [१8 अग

मारतेनेष्एमङुवद्धिरनिषठौवद्धिवामदसेनान्न-गिर ्रण-वस्तोन्‌ पादेन ` भोजनभाजनचवस्ृष्द्धि रनतिमाचभो जिभिदेधि-मधु-दुग्ध-सक्त-सर्पि- ` ` वजमसवाभरिभिभें क्रखमित्येवमादयोभोक्नुनियमास्तत्मकरणोक्ता वेदि- तव्याः दति सापिचोजपारि | अय विकिरादि |

aa तावत्रम-विधो | STE घमः |

केषाञ्चिद्धिकिरः va दिपरशमस्तथापरः

maa विकिरस्तदनन्तर

चरता पिधानात्प्रवञ्च केषाञ्चिदिकिरा मतः |

अन्यषान्तु ततः पञ्चादिदुषाभिति सम्मतं |

गायश्यादिजपान्युवे केषाञ्चित्तदनन्तरं

TAMIA era Teena विकिर cod पच्चमाञ्चित्याद कात्यायनः | ent Wels vals wgacdicar पूवं west sar

मधुमतोमेधुमभ्विति eat Sfa एच्छति ear सोत्यनुज्ञातः गेष- मन्मनृन्ञापयति ST बराह्मणाननुमानेन विज्ञाय प्रतसतजातोयम- न्मेकसिन्‌ पात खोला वच्यमाणएसंस्कारयुकरायां सु वि प्रकीव्यं विरलं प्रकियि पाच्रमौनेभयविजे चनाधं अन्टतापिघानमसोत्येतन्ते a प्राच सरत्सरदपः प्रदाय चिः waar गायकं मधवातेत्यारि्छक्चयञ्च जवा APES RAT aa. स्येतिविप्रान्‌ यजमानः ष्च्छेत्‌

a

९8 Ge || arena विकिरादिपिधिप्रकरणम्‌ | ११९१९

wa efter दृ टप्रयोजनानु पलम्भात्‌ सवच way IK YEN एव प्रष्टव्यः पुनः सवै एव ग्र्या इत्येवंषिधिनियमः। aera विज्ञातेभ्यः पुनरन्नन्दोयत इति efasaene प्रयोजनं वाच्यं Gal ज्ञालैव पाचविमेचनाथङ्गण्ड्षस्य दत्तलात्‌ विकस्य

चेकस्िन्नपि बडवचनं पूजां | श्रचोच्यते

WAITS बङ्वचनेापदेशात्छव ya: we विकल्पः साऽन्यविषयोऽस्तु तेश्च Zar a cea Teas किं क्रियतां इति शन्नशेषविनियोगान्‌ज्ञाग्यथने कते वित्र ओष्ठः सह भुल्यतां ्रस्भ्य- न्दोयतामिति चोक्ते सति पिण्डान्‌ दद्यादिल्यत्तरेण सम्बन्धः श्रव ब्राह्मण यदिधिविनियोगमन्यतुजानोयुस्तदिषं कुयात्‌ | तथा aa: |

ततेुक्तवतां तेषां अन्नशेषं निवेदयेत्‌ | यथा त्रूयुलथा कुयादनुन्ञातस्तु afer षट दस्पतिरपि | ष्च्छदिग्रांलतसते तु यत्‌ त्रयुस्तत्समा चरेदिति | नागर खण्डे टक्तान्‌ ज्ञाता ततोविप्रानये अन्नं परिक्धिपेत्‌। ट्ग्धाख दृत्यारि | षट त्सरृदपोदत्वा गायचोकितयं जपेत्‌ | मधुवातेति wale ततः एच्छत्‌ दविजोत्तमान्‌ am दति राजेन saat प्राथयेत्ततः

न,

५१ ^ ge te” t ve 4

1॥ A I 4d wae ie: nay,

~ = | र.

4 me ^ ane + ५, a 3 7 रनः

ene el we a

tg ५०५४ “hay So _ a Sa = a

wT & aan ia!

yy (द,

| a ri, ena मे I ॥) ग, ~ @ “7. 1 4 २१ + t wees + © See का I OE Bele BE

[व ~ a wo” wu + = > +> १. # [न

i wg ae ng |

ty ~ + [2.0 "~

“io tr

one “=

~~ = क, hos

at

RRER चतुर्ग चिन्तामशो परिग्ेषखण्टे [१४ qo

बन्धूनां भोजनाथाय ओषस्याननस्छ भक्तिमान्‌ | गोभिलेाऽणाद | awa ज्ञात्वा se yale अभ्रिदग्धा इत्यादि सर्सरुदपो amt पुनरपि मधवातेति जपेत्‌ मधुवातेन्येतत्कात्यायना करस्य गाय्यादिजपस्यापल कतकं | को fanaa sta | घान्‌ ज्ञालान्न प्रकोय्य द्वा चापः wawateata वारादपुरणि | aay तेषु विप्रेषु fated मदोतले | दद्याद्‌ाचमनायाय तेभ्यावारि सकछछत्छरत्‌ कूमेपुराणेऽपि ततेान्नसु तजेदुकरेष्वय्रतो विकिरेन्‌ भुवि | विकिरन्नित्यनेन fowlsaw निक्तेपोनिवत्येते | शच गायश्यादिजपस्ततस्तिप्र्मलदनन्तरङ्गण्डुवदान Aas का- व्यायनादयक्रक्रमविपरोतं कममा्ित्यादइ याज्ञवरक्यः | meng पवित्राणि जघ्चा पूर्वजपं तथा TARA ZU: रेषद्चैवानुमन्य | तदन्नं fafatgat carer: aaa | “ूवजपः waredat गायत्रौमित्यादिना प्रतिपादितं श्रव मायचौ-मधुमत्यादेरुब्ारणं यथा ब्राह्मणः श्रन्ति तथा काथ्ये तया श्रङ्कुः-लखिखिते

गायत्रोमन्श्राय SUA AA TAA ATH प्रता fafar

, ~ | | <न 2 ~ < + one म्‌ एततः towed ~ Ts ea | . . | | ^ 9 + i "4d we ॥, k "i a * a i 4 = 7 ' " | 1 a "i | : A 1” ब॒ i (]

१७ ।] खाडकस्त्ये विकिरादिविधिप्रकरबम्‌। ६९९९ =

कुयात्‌ | CATT ज्ञाला गायचोमनुज्रायेत्यन्वयः। श्रस्यानन्तरं मधु- मतोश्रावणं कन्तव्यं ! तथा भ्ौनकः SAA TAT मधुमतोः श्रावयेत्‌

भाकण्डेयपुराणे |

weig ar am टति वादिभिः

श्रनुज्ञाता ave विकिरेहुवि waa: |

तदचलाचमनाथाय SITATs सत्‌ BAA व्यासः |

दत्ताः इति vere qaqa: दत्यय ब्रह्मपुराणे |

Aouad >“ SF ss sae

+ ~ ~ + [॥ 4 hk ? a 1 = ; = r 4 7 ५", a ५५ ^ ~ ~ 1 wi ३, =F _ ha is “+ 7 * 7 ^ 1५ * wei ,# “^ ¢ ^ 5 1 ^ eG wr > ta oF > * Be ५“ 1. [1 —_ ¬ + { + + * - a ha = er 4 ‡* * 4 चष nls Fe 9 पि = तज = ~ न्न c _ ras षि [ 7 ~+ ~ 7 _ =. ^ Fe कम यु ~ = ~ हव (११ य, > 81 ^ = ~ "~ _ = a Z . = , le ~ कः Poy a at, F (चि + F वृ ति t of + EO ait वहु. - . ¢ 1 L = am F i [ध ad of a 7 नि नः (~ T+ 4 ज" नै १३ af H ata ह्न - १, tic ri a ae ae ; es ५१ 4, ha म्‌ + ५५ ne rit My a + तक - (11 ^‡ Ue ` = == te uf ॥* भभा aie 4" १.८4, = rh ¢ oy, ous ba = rou ५१ 4 4 नि +, pe ape . रीं a a 4 £ ow ६५. r el ah t oa" 7 ४। # J [1५ ais 1 a १६. itis 7 1! + a = = = = i! नन्‌ ५१६ yank (न 0, > 4 4 न्‌ > = 61 ~ a F Fy त्र un [न [4 =

qnaag विप्रेषु ष्ट्रा रताः दव्यषः।

* 7 i. re + ~ hh ag ape ५५ i.

CE

zat स्मेति wacat ददो मौनबिमोचनं = oe

मोनविमो चनाथेय गण्डुषायमपोददो, SATE इत्यः wh 4

taga * aire ef मानवमेजायणोयदतरे | i

ie i

age +

ah at न्न नष 2 eg td

1 ary -1 १४, a = aay et te lat pay ot “| > मत Live

त्ताः स्य इति एच्छति Zar इत्युकः बशदाचान्तेषु at विकिरं निनयेत्‌ | , ` ~ SITE |

=“ 9] =5 A 2 kL ~ एमी ot १-, म. Pinky 1 fy |

^ +| a -[*7 +# oe Shas tie BS 45 (पः हः + ~क. ~ J th. Ae a ial: Geek, wk (न 0

विकिरं प्रचिपेत्पश्चात्‌ शवमन्नमथोवदेत्‌ |

ब्रह्मपुराणे g Ga गण्टूषोदकद्‌।नं ततः प्रश्नोत्तराणि ततो विकिरं इत्थेतत्करममािद्योक्ग।

दचलाग्टतापिधानञ्च विप्रभ्यश्च षत्‌ eat 175

१२९४ अतुवगेचिन्तामलौ ofctese {१७ अ०६

किच्चित्सम्पन्नमेतन््र भो विप्रा इति तान्‌ वदेत्‌ ते प्राहः सुषम्पन्नंस तान्‌ पुनरा श्ननेभवन्तसतकाः स्य॒ SA: समेति वदन्तिते \ षष ताना पुनः wy a देयञ्चान्नमित्यपि | श्ष्टिग्योदोयताञ्चेव तदिदं प्रवदन्ति ते॥ श्रथ Sag तान्‌ Aral गेडमावेवान्नभुव्युजेत्‌ SIC LC EM दप्तानप श्राचमय्यारुन्ना्यालशेषं सं प्रकिरन्ति ये wfgerar cfa इति mafate: | श्रय प्रश्नोत्तरप्रपञ्चः |

तजा प्रचेताः दत्ताः Za सः प्रतं प्रद्धतमिन्युक्रवन्त टि wan. ग्र्दतथब्दः प्रश्रः, दितौयस्रत्तरं | विष्एवाश्चलायनो प्रश्नान्तरमादतुः | arg vera विकैति। श्रच चार्थादुत्तरमप्येवं विधङ्गम्यते रिष्णुधशम त्तरे वेतयोः प्रश्नोत्तरयोः wtarat प्रश्नोत्तरार्भ्यां ae समुचितयोः प्रयोगो square afi | प्रष्टव्या ब्राह्मणा भक्तया भ्निविष्टेन जानुना Sa भवन्तः सम्पन्नं भवतां कचिदेव तु aa: स्मेति dea सन्पन्नमिति चाप्य | SAAT HAM Beara: समादितः

भकिन्यत्य॒राणे।

[1 a. ; a 1 a न्नी we ' fe vc ^ ^ # "a r ५“ on a 1 + i (क) ants a ae ^ | eo ve ६५ ¥ ro: gar ~ + + > ॥५, = a, =+ न, as MW i= 7 " La || ५, = गिं ry Ma F a ^ | "al

टा तदन्नमस्येवं ठक्तानाचामयेन्ततः |

्रचान्तानलुजानोयादभितोरभ्यतामिति, श्रचाथादभिरताः इत्युत्तरं मम्यते ze दविशेषे प्रश्नो ्तरविभेष उच्यते } | तच भेचायणोयदचे | Ee विकिरं प्रदाय ear खदितमिति एच्छत्‌ सम्बन्नमित्याग्युदचिक इति। .. ~: हारोतः

aa खदितमिति vend खदितमिति प्रत्याडः। wafafa

देषेव्वायुव्यमिति aftgraray wat विकिरं निनयेत्‌ + are विष्णुः

पिच्य खदितमिव्येव वाच्यं गोष्ेषु सश्रतः।

सम्पन्नमित्यभ्युदये देवे रोचत cafe i

दति प्रश्रोत्तरेप्रपञ्चः। श्रथाचमनद्‌ानयदणप्रकारः।

ware विष्णः, उदद्युखेष्वाचमनमादौ दद्यात्‌ ततः माञ्मुखेषिति शरन्नलिप्ं CCHIT गण्डुषय्रदणं HU. भर्यान्ययाकरणे a दोषमाह मरोः | हस्तं प्रास्य WSs यः पिवेद विचक्षणः | श्रा सुरन्तद्धवेच्छराद्ध VEU नापतिष्टते ॥.

१२९६ चतुग चिन्तामयो परि धेषखष्डे [१९ wet

wet प्रास्य गण्डुषं य. पिवेदविचचणः | तु रवश्च पिच्यच्च श्रात्मानञ्चोपधातयत्‌ वरादपुराणे | इस्तं nara यः पञ्चाद्‌ fedgar दिजः षदा 1 तदन्रमसरेसुक्तं भिराशाः पितरोगताः॥ दत्याचमनद्‌ानग्रदणप्रकारः | aq विकिरेतिकन्तयता | तच ब्रह्माण्डपुराणे | ततोषिकिरणं कुग्धादिधिदृष्टेन कमेणा “विधो शास्ते, “दृ टेन" उपलेन, "कर्मणाः ईतिकन्तव्यताष्हपेण | तच विकिरप्ररेश-ततसंखार्‌-विकरणोयान्नखरूपशस्काराः | तच पाद्म-माव्छयोः; | दभ्रान्‌ Bear ततः कुय्यादिकिरं साठेवणिकं सादकं Wagge सतिलं प्ररिपेत्‌ सुवि देबलः।

ततः सवा्ननं पात्रे गोला विविधं बधः तेषासुच्छषणस्थाने तेन way निक्तिपेत्‌ ‘Aa? बाह्मणानां, “उच्छषणस्धाने' भोजनभाजनसमौपे | तथा मनुरखति-मा्कण्डेयपुराण्योः | yaa ततस्तेषु भाजनेपान्तिके नप सावेवणिकमन्नाद्यं सन्नोयाञ्राय वारिण | समुत्स॒जद्ध क्रवतामग्रतेविकिरन्‌ भुवि

es on! | an 1 oe

+ ath ~ + ee Pe sala १। [| # | wl . iw * ^ af | 1 . hy the a pa र्न Meg. + ˆ. rd - + ' त्र ^, aoe + a iw’ Ls ve ५" ~ . 8 ५" ^ ५४ [ ५। Pi : i # (1 ; * oO ह) ^ ^ a 7 "™ ¢ १७ नि चण 4 bah i i | 7 ५०५५, 1 . [सि 7 - 5 7 ^, ata भे . F ^ 1 ~ ; | , * Th 4 1 | ~ goad 1 " mk

a

१७०] आकषे विकिरादिविधिप्रकरणम्‌ | Ages

im +

SA ञ्‌ # ay ; अः

‘ardafia’ प्रकतन्राद्धाथैषम्यादितपायसादनापूप-खप-भाका- . {^ दिनानाजातोयं। aaa विकरणलोयान्नखष्ूपमुक्र | सन्नीय पाक- ` भाजनेभ्यः स्तोकं स्तोकं समुद्धत्येकस्िन्‌ दब्धादिषूपे पाच स्य, “यद्यन्निवेदिनं किचित्‌ freq तच तस्मात्‌ aus भागन्त्‌ ग्टहोला चमसे श्रुभे इति ब्रह्मपुराणाभिधानात्‌ ! "चमस इति प्रशरस्तपाचोपलत्तणं तिल-दभेयुक्रेन वारिण “arate” प्रच्छ अनेन विकरणौ यान्नसंस्कारोदशितः। “भाजनेपान्तिकद- व्यच पिव्यविप्रभाजनेापान्तिक इति ज्ञेयं |

श्रत एव विष्णधमेत्तरे भुक्तवत्खय विप्रेषु विधिं मे गदतः saw उदडमुखानां विप्राणं पुरतः खादकन्ततः sau विकिरेद्धक्ा पिदटभागस्वु खतः |

उदङ्ममुखानां विप्राणं पुरतः सादकं ततः उदङ्मुखानां विप्रानां ea पूवमाख्यातेनार्यन प्रक्तपाधिकर- ण्धतश्डमौ भरोचणार्थेन जलेन सहितं एतदुक्तं भवति “तिल-दभ- सदितेनोदकेन गमिं deg तथाविध्ेनेव तेनान्नं परिक्षा तसां wat तदन्नं विकिरेत्‌” इति | पिदर प्रमोतानां सपिष्डादोनां भागः द्रि्ेतः | येषां येषामयं werd तु देवताप्रकरणे द्गिताः। दण्- यि्माणएमन्तलिङ्गेच प्रत्येतव्याः 1 श्भिप्रोचणञ्च स्यषटमेवेोक्रं ara पराण-ब्रह्माण्डपुराणयोः “प्रच्छ ग्डमिमयोद्धत्य पूवे पिदपरायणः?। तखाञ्च मुवि तिल-सदितदभास्तरणमुक्त ब्रह्मपुराणे

उदि सतिलान्दभान्‌ दक्तिणाग्रान्निधापयेत्‌ |

4

भ" = ~ भर जतो ( पथ

+ 03 प्र tli ty ^

a + 1 tT. * r we Ht Pt a # wl 4181 te

4 ars 3

4a ze iF न]

gt aos, rat

id att

+ £ + नी oo

Fy 4 t f ace at Se" a

+ - 7 ot [१ ह] न्य , 7+ 1 4 4 : प्क d „~ भन i

A

a y अः eal वः 2 4: 4 4 tery at atts

Al „४ "द गाद , ae home OR at १०

+ rc नै, di 112.

= + t a

a # + 1 t ~ >" a kh L ^ £ 7 १५६ कः + 5 ‘Te 4 = माष r Fe bk, +

at Pa I a 1 t - > > 1 गि * “ha ~ I vy च) 4 $b cap ee. | 4 we Ee ¢ ५। Fs, meee 1] "सि धः कै 4 ra] £ 1

ध्न L = त्य i= ro

“ee aaa = > ^ ser - = - OW we or + 9 | “1 a gt | - 1 F

१९० अतुवे्चिन्तामदे परियेषखग्े "उच्छिष्ट ईय च्छिष्टसन्निन्धौ विष्णधभोत्तरे वन्नसंस्कारवि शष उक्तः |

aa Geum मामेचष्यति मन्तः | 'खटणम्‌' उपरिनिदितदभं, aq मामेचष्वेति मन्तेणाग्यच्छ t मन्लस्तु | मामेततेव्व बह मे HAS ब्राह्मणो मे sears सदसघारम- waza मे पुरतस्त्ेतत्परम व्योमन्निति | SAA ST |

Hadas सदणमन्नमभ्ुच्छेति | विष्णः | शुक्रवत्‌ ब्राह्मणेषु ठतिमागतेषु aad त्यन्नं सदणमभ्यच्याह नरविकिरणमुच्छिष्टायतः Bara

fa विकिरप्रदश्-ततरषकार-विकरणोयान्नखरूपषंखागाः

अय विकिरमन्लाः | तजादौ श्वदेविकस्य विकिरस्य ATS गोभिलः | ्रसामपाश्च ये Zar यज्ञभागविवज्निताः। तेषामन्न प्रदास्यामि विकिरं वैश्वरविके॥

एतन्बन्तप्रदेयस्तु॒विकिरः लिङ्गदः्वदविकसम्बन्धौति गम्यते | श्रतञ्चायं तत्यवेश षिकधमयक्स्तद थदिजाच्छष्टभाजनसमौपे चं meet देवलात्पिच्यविकिरात्‌ पूवमनुेयः | wag afar fab- नानुष्टोयतदति किदेव खाचारानुसारात्कार्थैः |

i

हि Fr ~ ५4 4 [व

te

ie *

* चै *

“a TT a धः कह po a a bas | 11 = ae id 9 1 ote Af “te ~ Oia नकम wear

५५

gt ay “8 धै (+,

+ = « - भं ४) 1 ना

॥।

4 oi i + re (2 ~ हि

= | ¢ T = 4 ~ fhe sg * ५१

F oe 4 nat er YS Fea नट L yy Tas fe Bee,

t * I ~ ae pe

ee a +, | ‘at = Mae pik aS

1 et * | ५. = 7 z 1 नर | : ae १६. + * aut + ++ ( gait a 4 + ee ge

1 I ed , , १4९. ` `न I शं 1 4 i * > ~ 1 1 + [1 fi ^. + a 4

+ af = ~ _ a Bee ५१५५ gt” ch sos et,

' a vw, “gl

[ऋ . 1 के # ह्न 1} 1.1 | a | i ia * ~ at

- 4 a १५ नय ow I aja a nn!

# = A wit mF an we ५०४ नं ^ + + > = 7 a ५५१५ €,

a ne ni ~ ero " * ton 7 " i F ¦> pa °

| न, ay” 7 ae ७७४ + : ५, * ५4 = =, . wt i ५" ; he! = iy ur, ~ oe ° +9 | | | * ˆ " if 1

he -

1" a,

ar. gg अर arene विकिरर्पददिधिषकरणम्‌ |

ee

ˆ 3

4

¢

13

श्रय faze विकिरमन्लाः | कट शरप्निदग्धाशखच ये stat इत्यन्न विकिरेत्‌ भुवि) | ATE प्रचेताः | - : eft बद्धानमादाय सतिलं पूवैवन्नपेत्‌ ` afi एच्छेदनुन्ञातोये sala भुवि fat : ; & पिप्पलाद ` PR दत्तान्‌ ज्ञाला ये अरभ्निदग्धा इति विकिरं Fara दस्यति: | उपस्यष्टोदकानाञ्च बाह्मणानां तथाग्रतः | wen विकिरेदनं मन्तञ्चेममुदादरेत्‌ gafgera ये stat येऽग्रिदग्धाः Be मम शमौ दन्तेन SUA SAT यान्त॒ पराङ्गतिं कात्यायनः | asfyarn येऽनभ्रिदग्धा जोवा जाताः इले मम | wat दत्तेन द्यन्त sat ara परां गति - गोभिलः | afqara Wat येऽणनश्चिदग्धाः Fa मम | | we शमौ दत्तेन SUT SAT यान्तु TTP! . पाड्न्माव्छयोः | ae समुत्ुजेद्धुक्रवतामग्रतोविकिरन्‌ भुवि _ श्ननप्रिदग्धास्तु ये जोवा येऽप्यदभ्धाः कुले मम | =

I i i

a द. 1 “oF

ait $ omy Shah = “८ ay

१४०० चतुवचिन्तामसो परिगेषखण्दे [१४ चख० | .

मौ दन्तेन दन्त SAT यान्तु पराङ्गतिं | ; येषां माता पिता नबन्धु- +

ने चान्रसिद्धिनं तथान्नमस्ति | तन्तक्चयेऽन्नं भुवि दत्तमेतत्‌

Wala लोकाय सुखायते तु ,

ब्रह्मपुराणे | येऽसमत्कले तु पितरोलक्षपिष्डोदकक्रियाः | |

ये चाण्यङ्तचडास्तु ये गभादिनिःताः i 4

यषां दाहोन क्रियते श्र्निदग्धाश्च येऽपरे 1 श्रमो दन्तेन दयन्त तेपि यान्त पराङ्गति

दति पिच्यविकिरणमन््ाः। = fafacndoraat करणोयसुक्त ब्रह्म पुराणे 1 ततः प्रा eet चिराचम्य दरि ata #

प्रतभाग विषज्याय प्रायखित्तापशन्तये घव्याइतिं सप्रणवां गायनोञ्ध पटत्तथा(९ | पटन्मधुमतोः पएश्यास्तथा मधमध्विति

श्रच्र॒वच्यमाणएनेकपद्‌ायव्यवदितप्रयोगापि वबिकिरप्रतिपत्ति- विकिरसम्बम्धाद रैव प्रतिपाद्यते |

तच तावत्‌ प्रतिपत्तिकालमाडइ गोतमः |

विकिरमुच्िष्टः प्रतिपादयेत्‌ a (QQ) जपेत्तयेति खं।

ie

a i ; A नि " ,

१४ - ˆ आदकव्ये विकिरादिविधिप्रकरशम्‌।

Fist ee yet rf asap Fist 8; we r fe i; a i gist || | : i ~ | ` § . मे i ta "र २५.००६ mo „` कन, १" + १७ = नं 1 | | ,* wl = | 1 I “y , भै ^ १, " :

1 . ion

'उच्छटैरिति wera दतोवा तेनायमथ. सम्क्यते। यरो- `. च्छष्टानि Uae aT समल्यच कस्िंशित्‌ yeu नितिष्यन्ते तदा oe

विकिरखापि यथोपदेशं प्रतिपत्ति ara | अन्यथा तु ततकरणे square व्यासः उच्छष्टरेव विकिरं ada प्रतिपादयेत्‌ अन्यया Ha यस्तु निराशास्तख saat: प्रतिपत्तिविशेषन्लाड भागवः। पिष्डवत्‌ प्रतिपत्तिः स्वादिकिरखयेति तौल्वलिरिति। पिष्डवदिति 1 यादृशो पिण्डानां प्रतिपत्तिः करियते तादृभौ विकिरखापि कन्तवयेति तोल्वलिनेाम सुनिरुकवान्‌ अतश्च faust गोऽज-विमेभ्य दद्यादग्नौ जलेऽपि a” erent पिण्डप्रतिपत्ति- विकिरस्यापि कत्ता धरकिशन्मते | यदुक्तं पिण्डदानस्य acne विकरिखच। चिपेत्‌ पिण्डान्‌ जलेऽग्नो तु विकिरं तच निच्िपेत्‌ aa केचिन्मन्यन्ते वैकल्यिक विकिरप्रकेपाय खानदयं तचरैक- सुच्छष्टसन्निधौ errant पिण्डसन्निधो तत्र यदोच्छिष्टसन्निधौ

Gian aaa waa कालिकापुराणोक्रं वचनं दशंयन्ति |

वेवट्‌ापयं ©, पूः पूज्य पिष्डानध्यं WIR एथक्‌ 116

विकिरो Dat तदोच्छिषटप्रतिपत्िकाल wa तत्मतिपत्तिशदृजो ` | विकिरस्यापि प्रतिपत्तिः कन्त्या यदा तु पिण्डसन्निधौ विकिरः . . क्रियते तदा तत््रतिपत्तिकाले तदरत्कन्तयेति a पिण्डसन्निधानेऽपि -:

ती

> 9, १4 17 -9 ^" AS a's न, agit tt 4. or Seis <

हि का न. [| ~ a + ~+ ¬ 4 au ar rarer a : +) . 4 > + 1 = ia Pay te += + ar _ + f i? ५२ el te whl ~+ क;

iF | ] ‘it नके भौ! र, 1 ~ eel Hgts ¢ ie

| we ^, aft श्नु,

th - . * + <~ pe

¥

: dh re

५.३ Nee

ied ceo. Pay

1 he se + ae ory १)

1 "भ ५. wn t 1 | 4 7 <= +t 14 * at getty ay Fat 11+! * ५५ 7 r _ ! agit i? का पौ 1 4 1 fF a + 1 t dL th I + ~ 17 + ~ n "7 i _* 7 ४. + eu

sae = ir cms

ahs

१५ ohh kt (५8

+

a

ay

z wy ~+

ह~ "च $ ++ #l

t

hh

43 i

i

४५ १, शर +4 ak fia at

| ia cr +> ¥ 1 a u t Ba, rm 4

Fila v ४" ' " .

१००्द्‌/ चतुवगं चिन्तामओौ परिशेवखष्दे [te .

श्रभिदग्धानभ्निदग्धान पश्चादन्नं विकौरयेत्‌ :

a पिष्डपूजानन्तरं विकिरविधानादृशविशेषानुपादानाच देशा- ph

agra fasafsatiafa गम्यते |

Ue ,

कपित्थस्य प्रमाणेन पिण्डान्‌ दद्यात्‌ समादितः | ,

तत्समं विकिरन्दद्यात्‌ पिष्डान्तेषु were

दति विकिरेप्रतिपत्तिः |

: et

दति strercnfes-altereala-aawanrarfaqfaafees-

तश्नोडेमाद्विविरचिते चतुवेगेचिन्तामणौ परिशेषखण्डे श्राद्धकल्प . विकिरादिविधिनेम चतुदंशोऽध्यायः समाप्तः °

‰¶ ..

ae Tt

[क | अथ पञ्चदशभाऽध्यायः | सोरेादन्वदडललदरोटन्दषन्देख्मिः खख कस्दौकुचपरिखरासुक्रसुक्राकयस्या | aa प्रोचरदिंदरति सदा कोत्तिवन्ञो एषः eas. कथयति पुरः पिष्डदानप्रकार [र अथ पिण्डदानं | तन्न कालाः | alae at वमेव wfaaqu # न्ति दृ ्‌ ब्राह्मलभोजनात्‌ पूवमेव पि कु केकिदुपरिष्टात्‌ | x तदाद मनुः t e ~, ¢ पिष्डनिर्वपणं केचित्‌ पुरस्तादेव कुवेत इति t Os + FE केदिट्गदणात्‌ के चित्युरस्तात्‌ केचिदुपरि्ा्दिति इध मन्यते। `; ` तथा खद्यायनग्हयं Es aaag freer दद्यात्‌ पुरस्तादेक दृतिं} = ` ` ,. wy tls 8 ९, पिण्डनिर्वपणं $ सैः : ८. ` उच्छिष्टसन्िधौ कायं पिण्डनिवेपणं बुधैः ae ९9 ^ 4 आदौ वापि ततः कब्धादग्निकाव्ये यथाविधोति॥ ` | केविन्त ब्राह्मणभोजने वन्तमान एव कुवन्ति. ` - £ तयाचादत्स बाद्यरेखित्यनुरन्तौ विष्णः = ae A i | | | 3 ~ tm

^ t ८५ a = 7 = «|

| ae + २५५ ^> heey * |

१४०8 चतुदैगेचिन्तामबो ufciuse ९५ ` efavefat <faerig एयिवोदविरचितित्येकं पिण्डं पिज तच ये पृक gia तेऽपि केचित्‌ ब्राह्मणाचेनानन्तरमद्नौकर- `~

णात्‌ पूरव कुवन्ति केचिचग्नोकरणानन्तरं तजाचनानन्तरमाद देवलः | 3 अरय aye कल UH पूणमम्भसा ; पुरस्तादुपविष्ठैषां पिष्डावापं निवेदयेत्‌ cents योक्रे अङ्खगवचने देष एव पिण्डदानकाले दृ श्छते | : HAG भोजनात्‌ पूवंकालोनसख् पिष्डदानस्वाप्नोकरणानन्तरं कन्तव्यतामार₹ | श्रपसव्यमद्मौ कत्वा सवमाटत्परिभ्रतं(\) | श्रपसव्येन eas निवेपेदुदकं इचि

aq तस्माद्भविःओेषात्‌ पिण्डान्‌ कछला समादित दति ware विःेषारित्यग्नौ करणदविःरेषात्‌ शषं पूवमेव व्याख्यातं ` खे दपरिष्टात्कुवेन्ति तेऽपि केचित्‌ त्राद्मणेष्वनाचान्तेषु कुवन्ति, केविदाचान्तेषु sata AAA TAG | | सुक्रवत्छनाचान्तेषु पिण्डाजनिदध्यादादान्तेखेक इति} . `: कात्यायनोऽपि SATE सम्यगनाचन्तेषु ATTY पिष्डदा- | agare | श्राचान्तेव्वेक इति श्राचान्तव्वपि gare केविदि- किरं प्रचि ब्राद्यणेन्यो गण्डषाय सरृन्सरुदपोद्ला गायच्यादि- (afar StS”

AG

eel] TSHR पिर्डदानप्रकर लम्‌। १९०१

जपं Bal Tass रेवानानुज्ञां कारयितवानन्तरं कुवन्ति aa एव कात्यायनेन रेषमन्नभित्यारभ्यानुज्ाणेत्यन्तं यथोक्षकरमेण प्रतिपाद्यक्र | | सवैमन्नमेकत उदभत्योच्छिष्टसमोपे zug Salt पिण्डानवनेच्य दद्यादाचान्तेखित्येके | स्ैमन्नमेकस्िन्‌ पात्रे SARA | सवैशब्दः प्ररुताक्नजातिसव्वेलाय अरतामांस-पायसोदनापूप-खपादिजातौयेभ्यः अ्रकतश्राद्धपयोगाथे साधितेभ्यः Sats: किचित्कि्िदादाय पिष्डपयाप्तपरिमाण- मन्नससुदायमेकसिन्‌ wa सभ्भव्येतयेतदुक्तं भवति | 'उच्छिष्टसमोप दत्टच्छि्टपदेात्‌ व्याम्यरन्निवाङ्ृादिवयवदिते देशे wa पिष्ड- पिटयन्नवदपचारः। fas दति चितलाद्भंगदणमुपमूलषरूदा च्छ

न्नोपलचणाथं | परिरुख्याना्थमिति केचित्‌ “्रवनेच्य' प्रदास्यमान-

Shiau पिण्डस्य स्थाने उदेश्वस्य पिचादरेकोकस्य गोचसम्बन्धनामानिं सम्बुध्य तानि समुचार््यायनेनिच्चेति पाच सतिलं जलं निनी येत्ययेः Heafafaara मातामददादिपिण्डवयमपेच्छ, “पिण्डान्‌ दद्यात्‌ > परस्परसंशषेषा दिभागं परित्यज्य सद्गाततां प्राप्तमन्नं पिण्डः एवं संपूए- मनाचान्तेषु पाचविमोचनाथे सहत्ग्टहोतगण्डुषेषु ब्राह्मणेषु गायनो- जपादि छत्रा पिण्डान्‌ दद्यादिव्येकेषां मतमभिधायान्यषां मतम

श्राचान्तेस्वेक दति) “एकं दति एकवचनाद्‌ WIA परमतवमितिन मन्तव्यं उभयशास्वतलाददिकल्य इति Hata: अस्तु चक इति वचनात्‌

gaa परलरात्परेषामेत्रैष 9a दति | केरित्वनाचान्ते्वेव विकिरायम- न्रमादाय दरतिप्रननोत्तरपूष्वैकं शेषा्नानुज्ञावचनं कारयिला विकिरं

a yd ~ # श, Be | ~ BY ~ a ey ae

Mint

* +~ , +

+ ~+ 1 = नः if * k Poy 4

re ~~ a uk

Bete न, o oh ४. *3 > नौ ed मः + *, t

षः

a

=i! oe & ee

8 13: on ey

“iy ~ = 1१ + ५५ भ" ४" T नभर Pies 4 wy 1 ea ar 1) aa ` ५,

न्म्‌

5 ^, + न~ ।¶ tins ~ Pat rie pts

rh य. 1 Ft ९“

~ r | „„ + nga दन + 9. * 1 at a

a io 1 "> + -_ 4

,™ x

4 4 ae i “ft ange ५4. ए. =

a fy 4 षन ime na Pe 61, att ae £ if

Ba te

Ho

6.

नै ae

k 4 al o pe ५५4 a 1 u 1 4 + E >, ^ भ्‌, = | - aes £ a r Fy, ~ we Kp fin -* ht a [1 ‘pe it al a rm

8९०६

प्रसिष्य ara सरत्सरृदपोदच्वानन्तरं पिष्डदानं gait

qd याज्ञवस्कयेनान्नमादायेत्यारग्यासुनैव RAY सरत्यरुदि- व्यन्तमभिधायोक्र |

सव्वैमन्नसुपादाय सतिलं दकिणामुखः | उच्छिष्टसन्निधौ पिष्डान प्रदद्यात्‌ पिद यज्ञवदिति

केचित्त भुक्रवत्‌ खनाचान्तेष्येव विकिरं दत्वा aut वाचयिलाः पिण्डदानं afin | तथा शङ्क-खिखितो

गायचोमलुञ्राय saat ज्ञाला खदितमिति vet शेषमन्नमनु- gra प्रहतादनादिकिरं ङर््यात्‌ aut वाचयिला किषटरांस्तोन्निद- यात्‌ चौण्येवादपाचाणि सतिलानि सपवित्राणि ग्छन्मयाश्षमयोदुम्ब- राति वा धूप-गन्ध-माद्यादे-प्रदोपाञ्नादोनि चोपदरेत्छवानप्र- कारमादाय पिष्डान्निदधष्यात्‌ |

AY: गायकं “श्रनुश्राय' यथा ते ब्राह्मणाः weld agree, ‘ana सुडितान्‌, stat खदितमिति vet शोभनमदितं “सदितंः अथै1तखदितमिति sat Wad | शेषमन्नं किं क्रियतामिषटैः सुज्यतामिति प्रपनोत्तराभ्या ्रनुज्ञाणान्‌ज्ञातादन्नात्कियदन्नुद्धत्य तख wat विकिरणं कुग्यात्‌। खधां वाचयिग्य इत्यादिना wate aut वाचयिला निधास्यमानय्येकेकखख पिण्डस्याघारण्त एकेकोवि- टर दति पिष्डचयाथे ओविष्टरान्‌ wat निदध्यात्‌ पूष्वे.ग्रन्थितपञ्च- विश्रतिदभपिच्चूलात्मका विष्टरः एकंकस्िन्‌ पिण्डे एकंकेन पाचे- णावनेजनं an Wea सुच्छिला-ताघाणामन्यतमेन निमितानि

तुनेगचिन्तामलौ परि शेषखब्डे [११ खग ..

4 . \ ee [न a = ~ दू ~ | ft ~ = “^ Hy + LF r om oe + ~~

११. |] area पिण्डरानेप्कर णम्‌ | पविचरसदितान्यदपात्राणि शूष? गुग्गुलुनिग्यां सादिः "मन्वा az विदितानि सुरमोष्लुलेपनानि “माखयानि' आद्धाषितानि ग्रयितपुष्याणि ‘area: दपणः, चादृ छते स्मिन्‌ ख्पमित्यादशः | च्ादिणब्दात्‌ प्रसाधनद्रवयं सिन्दुरादौति दरिद्रः | ‘gaia. ufag: | 'ञच्ननं' RATS च्रादिश्ब्दोऽभ्यच्चन-वासःप्र्टत्युपयो मिद्रव्यान्तर- agers: | एतानि (उपदरेत्‌ः विष्डदेश्रषमोपे निदध्यात्‌ सब्बे मन्नपरकारमादाय aaa तन््मयान्‌ पिष्डाज्निदध्यादिति | Swansea पिण्डदानं कुर्व्वन्ति श्राचान्तेषु विकिर श्रतएव seufan “agate प्रकुर्यां पिष्डनिवेपशं तत इत्या- दिना पिष्डदानमुक्ना “उपद्ष्टो दका नाज्तित्यादिना विकिरदानसुकत श्राचान्तेव्वपि sire: केचिदभिरमणालुज्ञाकचनादिपदाथेम aed पिण्डदानं कुन्ति केदित्तदुत्तरकालं, केचित्‌ ब्राह्मणविसजेनानन्तर। तचाचान्तेव्ितिवचनादाएचमनाव्यव-दितोनरकालता गम्यते श्ुज्ञावचनायुत्तराकालतान्त्ाद यमः | श्राचानन्तांशानुजानोयाद भिवाद्य रंताच्नलिः भवन्तोरमतामच न्नालानुज्ञातसक्तणं स्वेति चेति anal प्रौयन्तां पितर्‌ सथा अरच्व्यमन्नदानन्त्‌ वाच्यं परोतेदिजातिभिः |

ततो निवैपणं कुर्यात्‌ पिष्डानान्तदनन्तरम्‌ इति भवन्तोरमताभित्यादिक्चाकाङमनुज्ञावचनं | श्रनुज्ञातस्य wae यथासुखं व्नमित्ये वंविधं खरूपं ज्ञाला भवन्तः Taal’ यथासुखं बन्तैतां केचित्त ब्राह्मणविखजेनानन्तरं पिण्डदानं कूव्वन्ति |

१९०७

| +=

| श्म न्न्‌ + t =

iT, चि ag ' = aa a qt a 7 9 |, कृषः, ध्न ag ie : a 4 F, Py fe

te Se

a Fa 4 7 a

5 5, - 4 Z th 475 2. भ्‌. धस" ~ ha 01 "क Tr a

~ ~ i 7 ~ " , ८५, [॥ | wee? 4१ 2 ४२५ 13 44 et et te कि + * nates Be Fo (न

Ee (9 alae Aah a ere ee, 4 al = Sg eo Bor 3s य+ = zt. at ee Tees he

is 3 १.४ neh

sie ॥॥

+~ Pa; fy + ae at L ५१. Far ~+ br I

male 4 wy >, + ^ ६. = ~ r ve

ar Ce pee 4 coe 14 ह“ < fer it L

na Lr fal Fr, + - निः भ॒ ¢ ae ` |

rr cine,

१००९ चतुषैगधिन्तामौ ufities = [९५७० तया ET: | ana सखदितमिति श्रच्छेदित्याटि ae वाज इत्यनुत्रजेत्यन्त भोजनेत्तरतन्लसुक्ता Be शेषस्य पिण्डान्‌ पियन्त वन्निदध्यादिति एते पिण्डदानकालाः शखाभेदेन वयवस्िता वेदितव्याः तथा रतिः | सुनिभिभिन्नकालेष पिण्डदानं तु यत्‌ रतं | तत्‌ खश्ाखामतं यच तच Faraway: ‘ay afaa काले, क्रियमाणं खभशाखयातुमतं भवति afar RS PH उपलक्तणएञचेतत्‌ खग्रद्याद्युमतेः | भोजनात्‌ पून्व॑कालोत्तरकालयोव्यवस्थान्तरमाइ MATES. amas यागेषु yea पिण्डावनेजनं | भोजनस्य wre पञ्चादे वेपकल्पयेदिति

शरपरग्रतेषु यागेषु" सं पिण्डोकरणात्‌ पूर्वेषु Tag | अवनेजनं' मवाचोनपाणिना निवपण, इति समतिचद्धिकाकारः। पिण्डनिवेपणा- रम्मपदा्य॑नावनेजनास्येन पिण्डदानं लच्छत इत्यपि शक्यं व्याख्यात "भोजनस्य ya’ भोजनात्‌ परवेमित्यथः | श्रशस्तं' सपिण्डोकरणदि- श्राद्धेष क्रियमाणं भोजनात्‌ पञ्चादेव यथाकालं इयच्च व्यवस्था केषाचिदेव शाखिनां यतामनचादिसमति-मल्छादिपुराणष॒च qemu पिण्डानादाग्यैकसर वाधिह्छत्य पिण्डदानस्य भोजनात्‌ yeaa कालचोदना श्रतण पावणएश्राद्ध भोजनात्पश्चादेडेति सतिचद्धिकाकारेक्गिरथ्येवमेव व्याख्येया dara zeret पिण्ड- दाख कालविशेषा Are ard सौकर््यादाचान्तेवये द्रत्ययमेव

ग] ~ चल

ty we |] semen पिणडदानप्रकरवम्‌ | १७ ०९

पचो wad न्यायः अच प्रसङ्गादिकिरदानकालविकल्पा श्रपि व्याख्याताः इति पिण्डदानकालाः ay पिण्डदानप्रद्‌ शाः | तच तावत्‌ पिण्डपिदयज्ञेऽश्निषमोपे पिष्डनिवापं विधाय पिण्ड- पिद यन्नवद्पचारः | पिच्च इत्यादिषु पिष्डपिटयन्नविष्यन्ताति- भादगिसद्धावे aga एव पिण्डान्‌ दद्यात्‌ तथा ब्राह्मण- भोजनात्‌ ard पिष्डनिवीपं वणेयता देवलेन भुवि पिष्डानां सननिवे श्रनमच्जनादिभिस्तदलङ्रणञ्चाक्ता श्रनन्तरम्नो करणदोममभि- धाय तख रोमस्य पूवेनिवेशरितपिष्डसन्निधानसुक्रं | इलवैवमगिं पिण्डानां सन्निधौ तदनन्तर पक्ता न्नेन बलिं तेभ्यः पिण्डेभ्यो दापयेत्‌ दिजः it efa पिण्डानां सन्निघावेवसुक्रन प्रकारेणाभभिं इलानन्तरमेभ्यः faa, waa बलिं नवेद्यरूपं दद्यात्‌ श्रतराद्मौ दोमस्य पिष्ड- सन्निधानं वद्ता्थात्‌ पिष्डानामप्य्चिखन्निधानसुक्रं wena तु ूर्वीपन्यस्तेषु ङ्ख-कात्यायन-याज्ञवस्क्य -वचनेषुच्छषटसन्निधावित्युप- देणादच्छिष्टसमोपे दद्यादिति मधुशमंप्र्टतयः t तव नैरन्त्य॑णोच्छिष्टसननिरुषटस्य देशस्याप्ररितेन पिण्डदानान-

तेऽपि वचनादरतवं परिकस्प्य तच पिण्डदानं कन्त॒मध्यवस्यतोदाद्‌न्‌

वारयितुं उच्छिष्टप्रदेणात्‌ शियड़रावधानमादइ व्यासः | श्ररन्निमाचमुत्सज्य पिण्डा प्रदापयेत्‌

यच्ोपस्पशतां वापि wyatt विन्द्वः॥ दूति। 117

१४९० चतुवेगेचिन्तामयौ परि शेषखग्े [९५ अन ५.

‘aa तिन आद प्रयोगे, उच्छिष्टे भ्रादरति परिमितं प्रदेश परिल्यज्य योदेशोऽवतिष्ठति aa पिण्डान्‌ प्रदद्यात्‌ सकनिष्ठिकः करः ्रन्निः | एतच व्यवधानमतिङ्शलेषु सुशोलेषु चाचमनोरक- विन्दुभिः पिण्डदानप्रे ्रमरुपन्नत्‌ सु argey विज्ञेयं च्राचमना- दविन्दूपधाते तु ततोऽधिकमपि प्रदशमसुन्सुजत्‌ तद्द |

यचोपसश्रतामित्यादिना उपस्परशतामाचामतां विप्राणाुदक- बिन्दवो a देशं प्राश्ुवन्ति aa देशे वा पिण्डदानं

वया चारनिमाादपिकपरित्यागमाइ पारस्करः

-विप्राणं बाडमाचए पिण्डदानं विधौयते |

आदभोक्न्‌ विप्रानवधोरत्य TEAM प्रदे शत्यरत इत्यथः विप्राणामित्यच्र प्राचराणामिति पाठान्तरं |

तचा्यद्विनदुप्रा्िङ्ायासुच्छिषटसन्निधिवाक्याथ विष्वन्‌ दिड- नियमघोपदि श्न बाडमाचादष्यधिकप्रदशपरित्यागमादािः |

पिद्णामासनस्थानादग्रतस्तिष्वरनिषु |

उच्छिषटसन्निधानन्तचोच्छि ्टासनसननिधो ‘faeul fears णानां | उपलच्तणद्चैतद्‌ वत्राह्यणानां | asaya fanaa तुख्यन्यायलात्‌ शग्रासनस्थानात्‌' श्रवधियोग्याद्‌सन्नप्रर शात्‌ | तदे शस्छावाकभाम एव नियतव्यवधानलाभात्‌ श्रन्यया सङ्टासङ्टवि- भागेनानियतवधानं प्रसज्येत | तथा कदा चिदु huge एउ दे पिष्डद्‌ानमापद्येत नियतलाभे नियतकल्यनानुपपन्तेश्च॒ श्रयवा qarn पितरा यावता प्रदेशेन daa तवत्पिट्णामाखनखानं |

११५ अर |] arene पिण्डदान प्रकर शम्‌ | TAY

wa: पाचाश्यवभितेन लभ्यन्ते तावता fe vasa पितरः संयज्यन्ते t श्रयतः' पुरस्तात्‌ ! तु पश्चात्याश्वयोवति दिडनियमः 1 श्रचा्दवि्दुप्रा्षिशङ्कायामधिकपरित्यागमाद जादकष्े | व्याममाजं समुत्सृज्य fastest प्रदापयेत्‌ यचापस्पशतां वापि प्राश्रुवन्ति विन्द्वः it ति्यकप्रसारितयोुजयोः सहरसा यन्मानं षः व्यामः यदा

a ब्राह्मणसौओोलयादिनाचमनेादविन्दूनां श्ररल्यादिपरिमितदेग्प्रात्ति- .

Tiga तदोच्छष्टसन्निधेवंचनविदितव्न मुस्यस्योच्छिष्टसन्निधि- तारतम्यखानुग्रदाय श्ररनिवाह्वादिपरिमित एव रेभे पिण्डदानं काये- मित्यभिपरलयोक्तं यत्रोयस्पुतां वापौत्यादि श्रतोरल्न्यादिमिानववच- नानामाचमनोदबिन्द्‌ प्राप्िवजितो छिष्टसमोपदेभोषलच्तणल्मेव तु नियमा्थलं। सङ्करे त॒ आआद्धपरदेणे प्रयत्न विशेषेणाचमनोदविन्दुस- सुच्छलनं सद्धाच्यारल्यादिव्यवदित प्रदभानुपघरतमापाद्च a पिण्ड- दानं कुग्यादिति व्यवस्था | ज्राह्मणभो जनात्‌ पूैकालप्रदेयान पिण्डान्‌ wa देशविशेषादि- माष देवलः may मधसर्पिभ्यां नान्वपेत्‌ कुण्सच्चये | saat eferaa वस्तदौदिचसन्निधो. i हस्तिच्छाया रान्ञस्तदनुग्ट्दोतस्य वा पिण्डदाने) तदन्यस्य तत्‌सम्पादनशक्तिविरदात्‌) यर पिण्डदानं axel तचत ₹दस्तच्छाया- सम्पादनेन deus faeqarara | एतच षाडगण्थातिश्याय(९) यतोऽख

(९) सादुगुण्णातिश्याथमिति we |

| ica “he कानत 45 run = = F

L [ ‘i. any ra, a + + रै ra] qd a)"

ad it

1 t | 7 = त्र [व To 7 t = v4 क] 33

q +. ae ¢ * _ 1. oy = ^ ` Peg ohhh

t

+ 4 + + rege i.

4 an i wih + ~ ty १९ od = £ १५५. * date 1, _

Lore चतुव॑मचिन्तामजो परि रेषखष्डे [१५ अ»

इस्िष्छायादेवचनान्तरतः श्राद्धे प्र्स्ततरलमवगम्यते | at विनापि हस्तिच्छाया रिकं भवत्येव पिण्डदानं एवं॒ख्िते दिजभोजनोत्तर- कालोनमपि पिण्डद्‌ानमस्धिन्‌ देशे षाड्गण्यसम्पत्तये., विधेयमिति गम्यते! Bea आदमध्यवत्तिना ate खतन्तेण पिण्डदानेन संयोज्यमानोऽयं देशविशेषः षाड्गण्यमापादयिव्यतोति कि प्रकरणाय्हेए एतच गजच्छायाप्रकरणे व्यक्तमस्ति,

दूति पिण्डदानदेशः।

श्रय पिर्डदामप्रयोगः

तजालुश्नाग्रदण | ae पिण्डदानं िकोषतेाऽमोग्टतकुम्भोपादानपूवकमाद देवलः | श्रय संगद्य कलशं सदम पूणमम्सा | पुरस्ताद पविश्षां पिण्डावापं निवेदयेत्‌ | ततकेरभ्यनुज्ञातो efsut दिशमेत्य we पिष्डनिवापाथं arate सपविषञ्च ‘aaa जलेन, परिपू कलश ‘Sg सम्यक्‌ कराभ्यां गदौला, ब्राह्मणानां पुरस्तादुपविश्छ foward afte इत्यनुज्ञाभ्यथैनाभिप्रायवता waa करियमाणं पिण्डावापमेषां निवेदयेत्‌ ततन्ेत्राद्यणैः aqacamar cfaut दिश्मागच्छत्‌ यद्यपि तब्राह्मणाभिमुख्येन प्रश्नकरणात्‌ खत एव यजमनस्य दक्चिणाभिसुख्ये fag: दिजानामये पिण्डदानं AMY म्‌ पृष्ठत द्‌ यचिणाभिदितलादन्तराभिमुखावखितन्राह्मणए- पद्भःरपेश्या दसिशादिमामनं aaa | तयापि afaufiqaaa ` (९ साद्गुखसम्य्तय ee; SSS

ay

4.4 1} eran पिगडदानप्रकर खम्‌ + १8१

feaw afaut दिशमेन्टेति विधेर येवत्वाय wera fearie

पदान्बामत्येति गम्यते waa युरस्तादुपविष्छेति प्राद्युख उपविष्ठ

प्ररं gata ततो efaut दिशमेत्येति दक्षिणाभिमुखोग्लाः पिण्डदानं कथ्यारिति कलशसंग्रदस्तच सवषामेव तख पिण्डा- वापापयो गिमाजनावनेजनादिसाधनजलापादाना्थैलात्‌ श्रवा

+ # £ ~ © ~, to, कलश्रसंगदस्य कलशकाय्यायलादेषां तत॑ः पानोयङ्म्भेन aged

“प्रयतः पिद नित्यादिना wanna किञ्चित्कमं विदितं तेषामेव ततुसंग्रदः। अवनेजनादिकन्त्‌ सव्व॑श्रद्धसा धारणएपाचस्थेन जलेन |

केषाञ्चिदेवायं कलथ्सं्ह दत्येतमथे ततस यदमन्तरेण्वानुज्ञा- TVG वदन्‌ व्यक्रोकरोाति शलद्भायनः | पिण्डावापमनुन्ञाप्य यतवाक्राय-मानसः | सतिलेन ततेऽन्नेन पिण्डान्‌ सव्व॑ण निन्वेपत्‌

TUATHA | श्रय पिण्डदानस्थानकल्यना

श्राह Saw | उपलिपरे mat 2a wre gata सैकतं ASIAITS वा दचिणावनत मदत्‌ "उपलि" गोमय-गोमूचाभ्यामुपलिप्रे महो ष्ट, “गोण्छन्यृष- वारिशेति मद्वचनात्‌ | उपलेपे कृते सद्युपलेपान्पूवखिताग्रचिल- निद्या सिद्धेपि शचि तदुत्तरकालिकोपघातजन्याशूएविल निर्यं

इएचावित्य$ं उपलि च्रतएव श्चाविति वा ‘ead’ सिकतामयं

खानं, ‘gale’ पिण्डाधारग्छतं खलं रचयेत्‌ तखाकारमाई, ‘ASE

1 In 1 ५1 I * ~ + 4 r - i ~ +" , - ar L 2 + हन ~ 4 iF ङग . FE = 1 ~ it apy le ota ५, " 3 = wah +" Fae mn F चीन धर भुः प्र # ~) ~ + 1. _ 4 ^ a re F al नि + a 4, + नह k ~ a r 4, क~ * - ` | 18

+

^ , > a 4 |, 1 “al 9 कः 4 coe (हि

१; and ^ eee tt 1 ४: 4

ou, 2 T 1 } ^ 7 aa ty ~

4 नाः

a] ~

Bei Nee J = pa 1 7

u

(८ ee

_ te ११५१९ i ete

ne |

५५, ae

aoe

[ ey

[11 I Thy ? ॥। og ~ we oe aie [| = irs"

a ae

yt

al a Wd ao = + 4 # 1 गष ray

a T ne 7 5 -y 1 4

ae “tia ws + 5 aah [ as a tL Sa ee

ne? ed wi + TE

am a % (--+^ kh ae rer | NEF EY

cl tee हि | ~ 1 गृ . hak ra ae -

५। ~ -

uv भै न्ट | | z t Tat oa = + 4 1 7 _ i . 7 4 4 Fr = Of log COT TO Bee 54 RAYE

= ae +f a ope हत ity rast Fw a HL Sete गै q

wae oS oe . +4! "४

सै +

qe

L 1 Tt at ff

+ १११

a oH,

Pa ay hie whe

a ; iad

CEO

| why Tn yas 1

१४१९ चतुव गचिन्तामणे परि शेषखण्डे [९५ we}

चतुरखं वेति! मण्डलं ana, “चतुरखः चतुष्कोण वा | दक्िणा- aaa’ दक्तिणाप्रवण “मदत्‌ प्रदे शादव्यक्तावभासं पिष्डावस्थापन- प्प पुस्ययुक्रञ्च तावता Away सिद्धतेपि स्यष्टवायाऽलुवादः saat पिण्डदानावस्यापनपर्य्याप्ततेपुल्यात्‌ किंञ्चिदभ्यधिकवेपुन्या- याविधिः) wae रेकतस्थानकरणं केषाञ्चिदेव अतएव उपलिप्न- मदोषष्ट दति मव्छपुराणे मौ पष्ठस्यैव aaa पिष्डाधारलं विदितं i दृति पिण्डदानसखानकन्पना | श्रय पिष्डदान-स्थान-संस्कारः। तच तावदुपलेपनसुक्तसेव उल्लेखनादि च्यते |

तचरा देवलः |

एकदभेण तन््ध्यमुक्निखे्तिख तं त्यजेत्‌ | ‘caer पिष्डस्थानमध्ये | उक्लिखेत्‌' Caras Gata | fay विवार

ननु पिश्यथमुक्ञेखनं waza कर्तव्यं तथा शतपथे “पिण्ड-

पिटयज्नत्रा ह्मण ay द्षिणेनानचादहायपचनं सृदुक्तिखति तडेदि- भाजन" दति 'वेदिभाजनंः वेदिख्ानोयं | ब्रह्माण्डपुराणेऽपि |

खण्डनं पेषणद्धैव तथे वोक्तेडनक्रिया |

aaca frau खाद्‌ वानान्त्‌ जिरूच्यते इति

खण्डनं" afoul. कदनं, ‘qu’ मूमिघषेणादिकं "उक्ञेखन-

क्रिया" लेखाकरणं ‘fagal पिटकां, “सदेव स्यात्‌?! श्रत कथम चिरुकेखनं उच्यते विकल्पात्‌ विरेषशरास्तरादा भविच्यतोति। श्रथ वेकेकपिष्डाथमेकैकमुक्लेखन मित्येवं सदपि क्रियमाणं fa,

१५ Be || area पिण्डदान प्रकरणम्‌ | १०१५

सम्पद्यते Fy वैकौकपिदवगाथमेकैकमुक्ञेखनमित्येवं चिः क्रियते डदि = कदाचित यपिट-मादट-मातामदादिविगाणणं पिण्डदानं अनेन यदा वर्गद्धयस्य पिण्डदानं तदा दिरुल्ञेखनं, यदा ल्वेकवगेख तद्‌ सछदेवेत्यपि भितं भवति "एकदरभणत्येकया दभेश्िखिया एतच स्प्यालामे | ‘fawfiers सत्‌ स्फ्यनेच्िस्येत्यापस्तम्बादिवचनात्‌ | पिण्डान्‌ दद्याद्वै fueanafefa याज्ञवख्कयादिवचनाचरातिदेशतः -.: स्पयप्रात्नः। दभापदशनास्य बाधः | 2 यते वाधण्ङायामेवोक्तं ब्रह्माण्डपुराणे वञ्ेण वा कुरेवापि उकल्लिखेत्तनमरहीं दिज इति | vs ‘ag: स्यः “agt वै eq दति श्रते; स्प्येनाहिखेदित्यक्ने “S श्रथात्‌ करग्टरोतेनेति सिद्धेऽपि किंमेककरग्टहोतेन उत करदयग्टहो- `, ~ तेनेत्येवमाद्याकाड्खनिटत्यथमाइ पारस्करः ls कराभ्यासुलिखेत्‌ स्प्येन कुशेवापि al दिज दति | कराग्यामित्युक्रं fa सन्निवेशविशिष्टाग्यामित्याकाङ्खावामुकर ब्रह्माण्डपुराणे | ~ सव्योत्तराभ्यां पाणिभ्यां ङयादुल्ेखनं दिजः इति | "सव्यः वामः, ययोः पाष्योमध्ये "उत्तरः उपरिष्टादवस्ितः, तौ "सथात्तरौः | एतदुक्तं भवति | “उन्ञेखनाय पाणिभ्यां निपौद्धमाने

mI = 1 a 1 L J * ' 4! ‘2 ८९ ^ 1 a oe * ~ r > | १, + - [| ww ^+ Ve ~+ वि 4 - Fed 1५६ “an Ly ; . _ _ me + he „२, + + Fe शः a ४५४ क्षमी A - af i 7 J fos a af 7 | . r =e L ote 1 ; 4 + hott. Buy al 5 - = = क्रू t a = १. हि - fs 4 i = 2 F प्व L a] kL +a + [ऋ L T zt श्र) 4 > १1

2, =

4

ry

# te

4 a4, af ie 1

JE

धु

# , ¶ण~ +र क, यो we} { ^ {= 1 >

1 1s ~ ~ = oy ey 1 शः

2)

we ४, ६५ ¬ ok qa oe ¬ नै + 4 z co Soph ee Re 3 > ^

wa दकिणुष्टेरुपरिषटादाममुष्टिः खापनोय इति स्फस्थानपाता- = ~~

guw तेनाधुक्ञेखने सव्योनरावेव करो कन्दे उलेखनञ्चाभिभु- `: £

खममिगच्छता स्येन gw वा काय्य किन्त agen `... \S on

गच्छतेव तचायेऽप्याभिसुख्येनेवं कायें “दकिणाप्राचो पराच “~.

VBE चतुरं चिन्तामशौ परि ग्रेषणखण्डे (१४ qo |

वेदिसुदधुत्येत्यापस्हम्बेन पिष्डपिटयनज्ञेऽभिधानात्‌ दकिएप्राच्योरन्त- wera या काणाद्धिकत्रैयोति प्रसिद्धा दिम्वन्तते तदवच्छिन्ना afaumay, "पराचः पराङ्मुखीं | यजमानापेक्तया परा्मुखं गच्छता स्फोनेशिख्येत्यथेः। श्राश्वलायनेनापि दक्तिणाप्राचोमेव प्रस्तुत्य प्ररिभाषायासुक्तं “सवंकमाणि तान्दिशिमिति तान्दिभ- माश्रित्य स्वापि पिच्याणि काणि कागाएौत्यथंः way कर्तुराग्रेयाभिमुख्यं सिद्धति नह्मन्याभिमु खोऽ्सा तदभिसुखानि शक्रेति कमाणि कन्त अरतखाग्रेयाभिसुखः सन्‌ कननाम्ेग्याभिसुखो रेखां Far | श्रयं वच्यमाणस्य दभास्तरणष्यावनेजन-पिष्डमिवा- पादे खा ग्रयाभिसुख्यभेव | saat दि शंस्कारलात्‌ पिष्डाधारवे- नापयोच्यमाणया भुवः क्रियते। श्रतः पिण्डाधारश्वतानां दमाणामपि तदाभिमुख्ेनास्तरएं दकषिणाभिसुखास्तरणे लना- धारग्तश्वन्यास्ततानां दभाणएामनाधारतेवेपपद्यते यथाधार् पिद णामुपवेशनं यथोपवेशनमवनेजनादोति सवमाप्रेयभिसुखं | एतच ञकस्यिकं ““दक्तिणा दिक्‌ पिद्णमिति अ्तेदंचिणाभिसुख- लाद रण्यवगमात्‌ दचिणाभिमुखल्-द चिणापवगत्वादेरपि भनात्‌ | लेखाकरणे Wat ब्रह्मप॒राणे

fayfa सत्वे यदमेध्यवद्धवेत्‌

SAY स्वे सुर-दानवा मया

Tata यत्ताः सपिणचसहग

दता मया यातुधानाखु सव्व |

WE aaa साथवाद कोविनियोगस्ततरैव |

' ४.

oo glee x * 4 | ey वदः , ६, , ee: es : .. ^ „न ~" ~ ‰“ . न. | , + षं ^ : ~ , ८, ey ° |) Sawa पिर्दानप्रकरखम्‌ | ११९७ we ` ` a ५. + ~ ~ $ oa? एतन ASW सुरुयताच्या कनै वेदिं waafwati es quay वेदिं wacfaee a ema शिवां ufz 4 UP et शिवां fe श्द्धिं धवभिच्छमानः oe «$ as, faa द्विजा तिरि शसुत्तराङ्गतः . ~. ; ae ah यस्मिन ~~ ~ , "4. (zu प्यते Gara “3s 9 ~ ~ eo वजयन्ति स्तव qa रचा वेजयन्ति ~ खनदमि +, रिभ" चे प्यदभायेच्तया Ps ‘fata’ उलेखनदभमिति we: “उत्तरां fen’ %,

aaa चात्मापेचया cfawerfefa किपेदिति wad) अपता दूत्या रिमन्लान्तरञ्च लेखाकरणे दुश्यते | तथा पिण्डपिदयद्द्धचे कात्यायनः | दक्विणेनालिखत्यपडता इत्यपरेण ars |

"द चिणेनापरेख वेति anefeen: पञ्िमतेा वा अपदता असुरा wife वेदिषद इत्यनेन मन््ेफालिखेदित्यथः | श्रापस्तम्बस्त॒ कििदधिकावववमेतमेव Aare | अ्रपदता श्रसुरा taifa पिशाचा वेदिषद cant गादपत्यावा- इा॑पचनो efeudae वान्वादाय्येपचनमिति | वेदिसुङ्धवये्ु्तरेण सम्बन्धः vie wage कत्तं सफेन लेखासुल्िखेदपदता श्रसुरा wolfe वेदिषद इति ताम- भयुच्येत्याश्चलायनेन पिष्डपिदयन्नेभिधानात्‌ |

चर्यत्षणानन्तर मापस्तम्बेन पिष्डपिढयन्ने श्रावादनप्रकाश्रकेन मन्तेणाभिमन्लणसुक्त |

श्रवेच्यावन्त पितरो मनोजवस tuft,

178

ea A rx

१९१७८ aqaa चिन्तामणौ परिरेषखण्डे [१५ अ० ]

उक्लेखनानन्तर्‌ GASH कनिधानमाड कात्यायनः | उल्मुकं परस्तात्करेति ये खूपाणोति |

श्रतपयेऽपयक्नेखनानन्तरमुलसुकनि घानसुक्तं

श्रथ qaqa निदधाति यदनिधायोलमुकमथेतत्‌ पिदभ्योदद्याद सर-रष्षसानिदेषामेतदिमथोरंस्तथोरहेतत्‌ पिदणामसु- ररक्षसानि fant तस्मात्यरस्तादुलसुकं निदधाति यं शूपाणि प्रतिमुञ्चमाना wet: सन्तः खधया चरन्ति परापुरानिपुरायं भरन्यग्निष्ठान्‌ लोकान्‌ प्रणदत्यस्मादिल्यभ्चिदि warded AAT देष निदधातौति |

श्रय तकैकमूललादिविशरेषेण विशिष्टानां दभाणामास्तर्‌णं कन्तयं | तथा देवलः t

तिन्‌ स्थाने तता दभानेकरूलान्‌ भ्वान्‌ बहन्‌ | दिणागरानुदकपादान्‌ सर्वास्ता लणयात्छमं 1

तस्मिन्निति यत्र पिण्डाः प्रदातया;। (तत द््युललेखनाद्य- नन्तरं “दभान्‌' कुशान्‌ तदभावे पवेप्रदभथितान्‌ काशदोन्‌ | एकमूलसलग्रबेह्धश्खान्‌ | शिवानिति साग्रानस्फरिताय्रलादिविश- घणविशिष्टान्‌ | asayafaa एव समाधिं प्राष्यतोत्याशद्धये "बह - निन्युक्ं। बह्लञ्च॒विशेषानभिधानादेकैकस्मिन्‌ पिण्डे चिलात्‌ प्रश्टति यथेच्छं यथासमभवञ्च, ग्दम्याच्छादनपयीात्रसंख्यानियमस्तु नास्ति 1 WWE दृष्टायवात्‌ श्व्यवघधायकाधारान्तरलाव- गमान्नियम दृति wai न) पिण्डाधारण्डतसवेग्रव्यवघानामवेष्या- धारग्दत्चुव्यवधानस् कतिपयैरेव दर्भः सि Salad | स्वेव्यवघाना-

a 1 I

wo eof

wb 5 4 ae I शे ¢ ~ + कि + ,

१५ ° |] arene पिष्डदानप्करसम्‌ |

वगतिस्तु area चिएतेऽय येषान्ते ‘efqara’ उदक्पादाः' उदङ्मलाः | “Goad विस्तारयेत्‌ ‘aa’ समस्छलतया खमान्त- रतया समाग्रतया समूलतया वेति एकमूलत्वविधानादेव aut समूलत्वमपि गम्यते तदाद HIGHS: | eae समास्तोये दभानुच्छिषटसन्निधौ

‘eae मूलषमोपे मूल न्यभिरच्छ, wa लृनानिति शेषः | तथा समूलवे तैत्तिरोयत्राह्यणं

यत्परुषि दितं तदवानां न्तरा तनमनुब्ाणां चत्समृलं तत्‌ पिद्धण्णा wad बहिभवति व्यादत्ये उपमूले लूनानां सलछदाच्छिनलसुक्तं शतपथं अथ सरूदाच्छिनान्युपमृलन्दितानि भवन्त्यगरभिव वैं देवानां मध्यमिव मनुव्याणं मलमिव पिणं तसरादुषमृलन्दितानि भवन्ति सङ्दाच्छ- न्नानि भवन्ति षश्ठद्‌ दयेव पराञ्चः पितरस्तस्मात्सरुदाच्छिन्नानि भवन्ति |

शितानि" खण्डितानि | दोऽवखण्डन care निष्ठान्तं दपं | तेत्तिरौयश्चतावपि | |

सरूदाच्छन्नं बह्िंभवति सदिव fe पितरः श्रापस्तम्बः |

समूल सषरृदाच्छिन्नं afececfa सलराच्छिन्नानि वा टणा- प्य पमूलन्दितानि |

‘afe’ कुशाः शदणानि' arate | प्राश्चलायनः

भै धि = 4 be uw + * 2 Ty t a = 7

k 1 + i wk A 1 I apr ill = aha an rae ¢, (द्‌ +n r are H

क, Lt ie 1 a 3 = ‘ae Ee ir i ॥.> 1

re * Sg

= om L

- + ~

+ “4 al i Ik + +^ + ae 1 _ 1 ‡- ted +" = aL न्यौ ^ +

tin 1.

yt ue

ins a Fa atepe + +

1 r - ge ¢ ॐ." 1

I 7 = भै > 17s we „~ = क्रू रचन पु ~ 1 { ¬ न, ~ t oe

ee

ha

4 14 > a ++ ye pe 4 are = $ = eat he!

iy + णै oe ~ +s no ब. e sda Palen 35 ‡> al = रभ

यौः ay + ¢ I 4 ~ pat o6[€d . ee: [ष | 3 4 wal, +; + ai = 1 0 1 z ih ° मिः = "+ ~ ana “BRGY

J = _, T ¥ 5 wee (द + Ac Lee ae ant! ad

ay

¢ 3. +^ +र

|" - # 2.1 धत ~य shee meh Meise

£ Be

wae चक

# yt , " oe ^ पय ~ a, 1 x, & नक Fey ead ee

| iP =. # , ~ न्न at ‘7 + षै प्र समा k ba + | 1 17 न~ प्ट = i ४५ I r eal, +" 1 4 न्न L + 4 नः भव rd 1 d > क्ण th a + 2h r L! F Po a +~ al iF ~ ai, 4 (शः ॥॥ [1 भन at ae = 4 दः 7 ie. x

१४२० चतुवैमैचिन्तामौ परि पेषस्डे [९५ अर 1

घरदाच्छितैरवसतोख | लेखाभिति शेषः | ~ तथा कात्यायनः | saad सरुदाच्िन्नानि लेखायां कलेति | साच्च जेखा यद्‌ दरिणाया तदा दभानपि दक्षिणायानास्तणएयात्‌ | तदुक्तं देवलेन | दकिणाग्रानुदकपादानिति, तेत्तिरौयत्राह्मणेऽपि | | दिणारूणानि efawrafg पिद्धणामिति। ‘efaurad’ दक्तिणणप्रकारक | सदाच्छिन्नानि प्रत्य ्तप्यऽपि तानि दचिशठोपखणटनोति | मखपुराणेऽपि | A मिधाय रभान्‌ fafeagfaurara aarfer: | Tala, पिष्डानयोाद्यात्‌ सवानेव तिलेर्च॑तान्‌

यदा लाग्रयोन्दिशमाित्य लेखा क्रियते तदा दभाणमपि दक्तिणाग्राणामेवास्तरण |

एतच्च विभषान्तरसदहितम्‌क्रं वायपुराण | खङदेवास्तरेदभाव्‌ पिष्डाथ रक्धिणासुखः | प्राग्दिणाग्राज्नियता दद्यात्‌ पिष्डाननन्तरमिति

ORY एकवारं बद्ूनामणास्तरणं शक्यत एव GET श्राम्दचिणाः saat दिक्‌ t

१४ Gel} STE freee TARTU | ९.४

Le see,

~, है mr + FE ve _. अचजापस्तम्बेन पिण्डपिदटयन्ञं दभास्तरणं मन््लोद्भितः प, . +~ > ude

षरदाच्छिन्रं व्दिरूणा we स्यानं frown भराम्यहं श्रन्‌ सदन्तु मे पितरः star. पितामहाः प्रपि तामदाश्चानुगैः शेति, सरूदाच्छिन्ञेन afeat वेदिं स्तणातोति | am शरङ्खः-किखिताभ्यां पिष्डग्ड मौ विष्टरचयनिधान सुकरं | विष्टरगखोन्िदश्यादिति | च्च स्यासाम्यादेकेकपिण्डाधारतलेनेकेको विष्टरोनिधेय इति मम्यते aawa fataare | विष्टरास्तीन्‌ वपेत्तच नाम-गोचख्रमन्वितान्‌ | अद्धिरण्यच्छ विधिवत्‌ तिनलैरभ्यवकोय्ये चेति

विष्टर इत्यादि वाक्णाचारशयुव्वैकमित्यथः |

रभस्तरणानन्तरमावादनपृवकं पिद स्ानकल्यनामाद TAT

श्रय साञ्चलिरुत्थाय fear चावादयेत्‌ fies | पितरे मे प्रसोदन्त्‌ प्रयान्तु पितामहाः tt दति सद्धोन्तेयस्छ ष्णो सिष्ठत्‌ चणमनु च्छसन्‌ | qrarefaar दभायैस्तषां सथानानि कल्पयेदिति

करे दभन sere faa दद्‌ स्थानं, पितामददायदं खानं प्रपितामदायेदं स्ानमित्येव करमेण दभायैनिरिंशेत्‌। 85 वक्रं स्थानकल्यनानन्तरं तज भाजनं तिल्वि किरणश्चादइ ua | तेष्वासोनेषु WAT TISAI | प्रचाद्य fafataa नानावण्णा स्तिज्ञानपि

'नाम-गोचसमन्वितान्‌' श्रमुकगोचस्ाखत्पितुदेवदत्तश्मणोऽयं . `^.

"

^ + +~ gt ^= ~ jdt

im eR RE ae cad =)! 4

ts Ye + al ree <6 Ben ist Se

r $ n t 4 4 ^ . - 1 * 4 F + 4 yoo - r™ Tt >~ rk

i are et, Sass

ee “ae Eee = =:

a bs, + ९1. कि

१8४२२ चतुर्वमं चिन्तामगो परिेषखण्ड [ey अर

श्रनेन माजेने पाजमुक्रं |

श्रापस्तम्बेन वञ्जलिमन््ेयोक्रः |

माजेयन्तां मम पितरो माजयन्तां मम पितामरा माजेयन्तां मम प्रपितामदा इत्येकरेखायान्त्रोनुदकाञ्नलो न्निनयति

प्रसव्यं चाचतः परिषिञ्चति चौनुदपाचान्‌ वाजसनेयिनः समा- मनन्ति |

श्रना श्चलायनेनं AAA |

प्राचोनावोतौ लेखान्तिरुदकनोपनयेच्छन्धन्तां पितरः Cai पितामहा प्रपितामहा इति |

"लेखां" षरुदाष्छिन्नोपसतोर्णी, ‘sett उदकेन संया- जयत्‌

सुमन्तना तु VAT दभास्तरणानन्तरं माजेनस्थाने विभेषा- न्तरसदितमवनेजनसुक्रं श्रसाववनेनिच्छेति परुषं परुषं प्रति चिस्विरेकेन waa विदघौतावनेजनं श्रसावित्यच गोच-सम्बन्ध-नामानि सम्बृद्न्ताजिं क्रमेणोचायाव- नेनिच्छ त्यभिधायावनेजनाय faeut करशोधनायोदकं दद्यात्‌ तच्च aaa ged प्रति चिः तथा पितरसुदिश्य विवारमित्या- qd ननु aaa मन्तेव्वसावित्यस्य स्थाने नाममाच- प्रयोगं मन्यमाना Sead असाविति नाम ररहातौति | शतपथ पयेवमेव श्रयते तत्‌ कथमत गोत्-सम्बन्ध-नान्नां चयाणामपि गणं व्याख्यायते | मेवं शरसा रित्यनेन वयावर्तकश्ब्योपस्थापनं कियते |

La .

24 Be || arene पिख्डदरानपकरणम्‌ | १९२द

ना गध

(| L u a7 जै ae ie + at 8 = "~ = * * ५५.४५ . =" गि \1 1”

¢ me सि £ का aye 1 of *

EH हि ९४ hits

ed i pees

गोचादौन्यपि व्यावत्तेकान्धेव -न नाद्व arafafegarare- DEG वाच्यं नाम.गोचं सम्बधः प्रापक इव्य-कव्ययोरित्यादिना तद्‌ गणस्य विदितत्वात्‌। “श्रध्येदानेऽथ wea पिण्डदाने तथा चये गो च-सम्बन्ध-नामानि यथावत्रतिपादयेत्‌” इति पारस्छरवचनाच | नचाच पिण्डद्‌ानशब्देन प्रधानमाचाभिधानादवनेजनाग्रहः, साङ्ग ऽपि प्रयोगद भेनात्‌ ““पिण्डोदकप्रदानन्त नित्यनेमिलिकेव्वपि | Tay नाम-गोजेण ana सवेदेव fe’ इति वयासेनावनेजनेऽपि गोचग्ररणस्याभिधानाच | नामगोचेण ‘gray’ सम्बोध्य, “नित्य- नेमिन्तिकेवष्वपिः पिण्डदानेषु, “पिष्डोदक प्रदानं श्रवनेजनेदरकदान, कर्तव्यं नाम-गोचणेत्यच नामगोचयोः पोवोपव्यैमविवच्तितं सम्बन्ध- नाम-गोचशब्दानां Wey नानाक्रमदशंनारच्छिकिन क्रमेण प्रयोगः कन्तव्धः | शाखाभेदेन वा HAR व्यवस्था | एतच्चावनेजनमेकमैव हस्तेन ane नाञ्जखिना ara | सवेण्छपि आद्धोयानि सेचनान्येकसेन adele तकरैवोक्तं ! * श्राद्धसेचनकाले तु दद्यादकेन पाणिना | a

५" rial? Feige 4 a eS

Me + 3 I ~ | Bre ~ 1 न,

(~ ake c te

+ मत्‌ > 1 ५, ^ षृ ग~ 7 1 . ~ 0 = a4 sty “ry mae ¥ 41 न्क्ष, ~~ Hs ge t an, “ah ‘et

r + ~ _ . = 4! 1 [ ¡ . va . ऋ. as cL + ta i "ae, ५११ oF 1 ^. ty sine ग] + ~" jai” षि + re 3 i, re, नत" 0 ^ oh a कि 43; 4 + oy 6 "प 4". oe Te Peat) gp a Pe Se pte ee gee hy

4 t it ~, ae wt fo I a 2 Lay a

तपंणे awd कुग्यादेष एव विधिः wa: तपेणे तु उभयं पाणिद्धयं award Fara एकेनापि डि

स्तेन क्रियमाएमवनेजनं दक्षिणेनैव हस्तेन amet तदाद AT: | ~ - श्रपसव्येन een निवपेद्‌ दकं इएचोति | ‘ayaa’ सव्येतरेण स्तेन, ‘Ufa ्रतुपदतं, उदकं पिण्डाथै- मासीणेदभंपरि “निवपेत्‌” निनयेत्‌। तचोदकं तजन्यङ्ग्मध्यमानेण

4 + ^ - २,

भर £ ५१ Sou नज ~ fj’. ऊद 4- ` = + i ~ 1. teh? ^ aL . ,

| ५,

a |

ee

नै | + kit c a* ~ roody = 2 `. Fe, = * Be. 2 [ना = ras

^" मत an aw okt

ae of Wee

भे feel

d

५५...

भः दः

भैः ॐ" मै + Be -, a be }. "I चि 1२ Ae कक)

I ~ 4 ~ १५, + i ' | ee a ee

1

ad 5५9 = णं La oe [न

१९२8 चतुरवगेचिन्तामबो परिरेषणष्डे [१५ we |

निनयेत्‌ तस्व पिदतोयतवात्‌ | तथा माकेष्डयपराणे | पिदतोयन atay दद्यात्तेभ्यः समारत दति |

"तेभ्यः" faa: | काल्धायनस्तु पाचरेणावनेजनमाड |

उदपाज्रेएावनेजयत्यपसव्यं सव्येन बोद्ध रणसामथ्यादसाववने निच्ेति यजमानस्य पिदप्रभतिचोनिति |

उदकानितं पाचमुदपाचरं “waaay पिहतौयथन “सव्येन मनुग्थतोथेन "उद्धूरणएसामथ्या उद्भरन्ति aces दूति शतपथ- श्रतिसामर्थ्यादित्यथः श्रसाववनेनिच्छेति मन्तः यजमानग्रदणं पिण्डपिदरयन्ञस्याध्वयकठेकलात्‌ | श्रप्ादि शर्दानां पिदतोथाच- यलमुपाध्यायककेण व्यत्पादितं |

लेखाकरणारमुकनिधानानन्तरं शतपथेऽपि |

अ्रयोद पाचमादाथावनेजयत्यसाववनेनिच्छेति | यजमानस्य पित- रमसाववनेनिच्छेति यपितामदमसाववनेनिच्चेति प्रपितामहन्तद्यथा गिव्यतेऽभिषिञ्ेदवं तत तद्यथा fred इति

थथा wwe पुरुषस्य रस्तादौ जलनिषेचनमेवमिदं पिट णामवनेजनमित्यथेः | राणयनोयष्धेऽपि पात्रेशेवावनेजनमार गोभिलः wana पाणिनेदपा३ गदौत्वावखलविः geet दर्भेषु निनयेत्पितु नाम रखरोलासाववनेनिच्चे ये चाच लामनयां श्रयमनु- तसम ते खधेत्यप उपस्यश्धैवमेवे तरयोारिति |

१५ we |] श्रादकल्ये पिण्डदानकर गम्‌ | ९४२

सव्येन faa शदोनेत्यादिवामदस्तग्टहोतेनेदपाचण zfause निषिच्यमानच्जलं पिट तो येन निनय दिव्यथः | अवसल- विशब्दस्यापसव्यपयोयलात्‌ पिढतौथेवा चित्वं कषु चयच्चाच वेदिख्था- नयलेखास्थाने | शश्रपासुपस्यशन दस्तेन सखलिलस्यश्नमाचमित्या- चारिदः | (दतरयोः' णेषयोः war एतच्च जलस्पशेनं पिण्डदानं ्रत्यवनेजन-गन्धे-पुष्य-धूप-दोप-खचदानेषु प्रत्येकमेव कन्तव्यं गो- भिलाचा्यंण तच तत्र तथेव वच्यमाणएल्ात्‌ एन चावनेजनोदकं सतिलं प्रत्येतव्य | तथाचोश्ननाः |

तिलाग्मिभितेनेदकेनासिच्य दभास्तोणायां wat पिण्डं faa- दयेदिति |

अरचाञ्चस्येकदस्तोदपाचाणं far शाखाभदेन व्यवस्था वेति वेदितं तु रल्षिणदस्तः पाचधारणेनावने जनस्योपकरोति पाच- HHI इारकाय्येभेदात्छमुच योऽस्तु edafa पाच- निरपेच्ञस्य रदस्तस्यावनेजनसाधनलावगमात्‌ शक्रोति away पाच साच्ताद्दकाधारलेनेव दस्तेऽवनेजनं साधयितुं wa कात्या- यनादिमतेनावनेजनप्रयो गवाक्यं | “श्रमुकगोच्ासरत्पितदंवदत्तमेन्न- वनेनिच्च” इत्यादि श्राश्वलायनादिभिस्त “न्धतां पितरः इत्या- दकं श्रापस्तम्बादिभिस्तु ““माजयन्तां मम पितर?” इत्यादि श्रचापि पववदिकल्प-व्धवस्य तया सुमन्तुप्रश् तिभिस्तः “श्रून्धतां पितर्‌” द्याच्ं। कात्यायनेन तु ततः प्रागेवोक्तं च्रतेऽउनेजन-बरदिस्तरणएयोः

aaa विकल्पः, यथाश्राखं व्यवस्था वेति wa यद्य्यउनेज- 119

J + न्न ru eg eT + = $ i . ae + ae fry tet वु 1 ay Mi aa 7 =F ` = ~ - * k am, ~ _ ~ „~ oT F a] ru i . | . दी ot im ~ 7 * 1५१. "5 - > = ~> - A a = चु Fn fy _ ar [8 ~ ५०५ ma प्क, x oe "म a हट

ie nd ots Bi ४4 ~

भि

7 “ty = + + (मि < ator ~ of mie * धः ee

T s -e,g ^“ भते ~

0.

१४२९ चलुवमेचिन्ताममौ परि रेषखग्डे [९६ ae |

नस्य पिण्डम्थानसंस्कारता विद्यते तथाप्यदकनिनयनात्मकवेन तत्‌ संस्कारखद्छपलात्‌ लेखावरिस्तरणसन्दं ्पतितत्ाच aw संकारे व्वभिधानं श्रावादइनसयापि खन्द श्पातादेवाभिघानं |

दति फिण्डदानसस्ारः |

अरय fawar | ABE HAART | छत्ावनेजनं कयात्‌ चोन्‌ पिण्डा यथाविघौति | aa fafa पि्राद्यकवगापेक्तया। काल्यायनादिवचनेषु चो स्तौनितिवोष्ादशनादमावासखाश्राद्धे मातामदहादिवमेखापि पि- एड़निवापावगमात्‌ | तथाच वारादपुराणे वरादकतश्राद्धमधिशत्योक्रे पिण्डाथानविभाग- प्रतिपादके ara fay दूश्यते | पिण्डपात समादाय sara प्रररौ ततः सा तदन्नं दिधा छता रिधेकंकमथाकरोदिति यथ।विधिः विध्यनतिक्रमेण i विधि पिण्डाथान्नविषयः पिण्ड- परिमाणएविषयः पिण्डक्रियत्यम्भावविषयश्च दभयिखते तवेत्यम्ा- वविषयेण विधिना खदान्नविधिस्तावदुच्यते दइ ब्राह्मणभोजनात्‌ पूवेकालौने श्रद्रै कर णात्पूवे क्रियमाणे पिष्डदानेऽग्नौकरणादर्थेन चरुणा पिण्डाः HAA | तद्‌तत्सेतिकन्तव्यताकमाह देवलः | ततखरसुपादाय शुपविच्रेण पाणिना |

१५ ।] arene पिर्डदान प्रकर खम्‌ |

Wet विभजेत्‌ पिण्डान्‌ चताक्तान्‌ भाजनेन वे SID मध-सरपिभ्या तान्‌ वपेत्‌ कुशसञ्चये

'चरुमुपादाय' भाजने ग्दोला तं पविच्रषददितेन पाणिना चतुद्धा विभजेत्‌ ¦ तदनन्तरमेकं केन Waa एकैकं पिष्डमित्येव चतुरः पिण्डान्‌ कुयात्‌ तांश ॒घताक्तान्‌ घुतमघ्यक्रान्‌ वा “भाजनेन' पाते waa, "वपेत्‌" निदध्यात्‌ wa चतुद्धंति विकौषितिपिष्डसंख्याक- विभागोपलच्णाथे श्रग्रौकरणोत्तरकालन्त्‌ क्रियमाणे पिण्डदान श्रो करणगेषेण पिण्डाः HAA: |

तथाचापसव्यमद्धश्चलेत्यारभ्याड AT: |

चो स्तु तस्माद्ध विःशषात्‌ पिण्डान्‌ कछला समाहितः | श्रो दञेनेव व्रिधिना fadefauge:

"तस्माद्ध विः9षा दिव्यग्मोकरण्दविःरेषात्‌ ‘wea स्तेन निवेपेद्दकभित्ययमोदको विधिः भोजनेोत्तरकालोने त॒ पिष्ड- दानेऽन्नमाद कात्यायनः |

सवेमल्मेकत उद्धत्योच्छिष्टममोपे दभषु stale पिष्डानवने- निच्य दद्यादिति)

सर्वं शब्दः प्रछत न्रंसवेजातिसवलाथेः परिमाणसवंलार्थः | श्रत: प्रकतश्राद्धाथेसाधितत्राह्मणमुक्रावभिषटौदन-पायमापप-छपादि सवै- sarge: किञ्चित्‌ किञिदादायेकस्िन्‌ पात्रे सम्भृत्य तरन्नमयान पिण्डान्‌ छलोच्छिष्टप्रदेशाद्‌रल्यादियवदिते दश स्थयादिभिः छतलेखे पुवैप्रदितप्रकारमवनेजनं कतास्तोणैवु सरुदा-

च्छिन्नेषु trata पिण्डान्‌ दद्यात्‌ चौँस्वोनितिवोष्ाकरणमनेक-

९४२७

a ‘Bhey oe tat

te Whe Fe (त

__ 12 « कृ i [त 4 a ivr a a # + 1 - aie T ke Mra ene द. the Laat he = 4 | A ao te * al

1 L 1 4 2 + t, 4 ,> ca | वी + ce ate r 7 र. " = शृ =) ei ar

ty.) „~ we ts wt uk A, ४१ > at " pte ihe slp 4 otis =

4 + 3 Ba

गक

९५६ 7” 12 at win . f ४६ ie Pais १, ~

; he eee

a ++ He. “Bn

2.

SRP es rat Phy rt 4

= _ ea Te oh sed

LT नध = 171 at eee 4 5: 9.11

a bn he, “Eo oo te ia ५) Ye | 1.

~ haat a

it wr >. गै Mee

q

44 i (प 4 ४५. t cee th: r 1 he

| > 1

i tr LT ho: Jee “+ ge ~ ४५ नू ०११६ ope oy ¦ 1 a4 2 Lane af at ee cn

f “+> # चर +n TR, ite

3 ५.१७

ty | ale {1 ब्‌ ~ METS

पु +

= ar al

= ght je be as *” = We + " †~ ज्र ~ ah r a (1

=,

१९२८ चतुर्वंचिन्तामशो परि शेषखग्डे [१५ se |

वभ॑पिष्डाभिप्रायेण | एतच सवप्रकारमन्नम्नौ करणावश्ष्टेन चरुणा fasta | नथाचाश्चलायनः यद्यदन्नसुपभुक्त ततस्ततः स्थालोपाकेन we पिण्डाथमुद्धत्य पिष्डान्निदध्यादिति | यदनमुपभुक्रं श्राद्धो यन्राद्यणैरितिशषः। ततस्ततः किञ्चित्‌ किञ्चिद्‌ त्यागो करणग्षटेन स्यालोपाकेन we dary पिष्डा- ननिदध्यात्‌। सथालोपाकमिश्रणञ्चायचौकरणश षप्रतिपन्िप्रकरणे विस्तरे- wit | Urals मध्वाज्य-तिलयुक्रं कत्तं तथाच वायुपुराणे | मधु-सपिसिल-युतास्तौन्‌ पिण्डानि्ैपेद्‌ वधः | चेतन्पध्वादित्रययुक्रतानियमाथकं किन्तु वैशिष्चातिशयारथं'। श्रत एव मधृ-तिलदयमायुक्रता माद टर दस्यतिः | सवम्‌ प्ररतादननात्‌ पिण्डान्‌ मधतिलाच्ितान्‌ | पिद-मातामहादोनां दद्याद्गद्यविधानतः नापि मधु-तिलदययक्रतानियमः | श्रत एव तिलमाचयक्रतामाद₹ याज्ञवस्व्यः खवमन्नमुपादाय सतिलं दबिणामुखः | उच्छिष्टमन्निधौ पिण्डान्‌ प्रदद्यात्यिटयज्ञवत्‌ माकष्डेयपराणेऽपि तिलमाचयक्ततोक्ता | सिलेन ततेाऽन्नेन पिण्डास्तेनेव पुचक | पिद्रनुदिश्छ दभषु दद्या द्‌च्डिष्टसन्निधो दति पिष्डायान्नविषयोविधिः

a ~~~ r

tu we |

श्राद्धकल्पे पिण्डदानपकरणम्‌ १४२९६.

श्रथ पिष्डपरिमाणएविषयोविधिः |

तचाद व्यासः |

दिदहायनसखय वत्सस्य fanaa यथासुखं | तथा कुयात्‌ Tata पिण्डानां व्ासभाषितं | ‘feerasy दिवषवयस्कः | परिमाणान्तर विधिब्रह्माण्डपुराणे चोन्‌ पिष्डानातुपूर्यैण साङ्गष्ठमुषिवद्धनान्‌ | श्रानुपुव्येण" वच्यमाणेन पिद्-मातामहादिक्रमेण | साङ्गषटासु- टियीवान्‌ तावदद्धेनं पष्टियंषान्ते ‘aigegfeagay सङ्गषटसुटि- प्रमाणा दति यावत्‌। wa वा साङ्गं सुषटिबद्धयन्तोति साङ्गषटमु- छिबद्धेनाः | ag खाङ्गष्टसुष्टिनिवेभितेषु किञ्चिदभ्यधिकपरिमा- एतया अन्या ङ््टससुच्छासात्‌ सुद्धे | परिमाणणन्तराश्छप्यादाङ्गिराः | कपित्थ -विल्व-माचान्‌ वा 1पण्डान दद्यात्‌ विधानतः | कुककटाण्डप्रमाणान्‌ वा यदिवामलकेः AA | वद्रेण समान्‌ वापि दद्याच्छरद्धासमन्वित दृति पिण्डदानेनापि faeut दक्भि-प्रौति-सद्रतयो भवन्तौत्येवंविभे विधौ श्रद्धां बद्धा वदरमाच्रप्रमाणानपि पिण्डान्‌ दद्यात्‌ पनः किं वद्रमातरैः fraut भविष्यति इत्येवमश्रद्धामाविष्कृत्य दद्यादिति, एषाञ्च परिमाणानां शकरिभेदेन व्यवस्था वेदिता | श्रच व्यवस्थान्तरयक्रानि कानिचित्परिमाणान्याद atta: श्राद्रामलकमाच्रस्त॒ पिण्डान्‌ gata wae |

न्ट

r ty

i 4 TT -+ -7t re ‘te "^ = नि f ¥

है Lf hk tL A roe

nil

+ I "7 ^ ~ ~ . + = ~ 1 + गक नथ * - (६ tf = Fo | = i. oe

ov हि q er = ee

| | ए, 1 कमे ^ <7 1 ~ ¢ ऋआ ~ ' # ५। धवन FEN क" =

A is

We 2,

ee

¥ भम

१४३० चतुवंगचिन्तामशे परि ेषखब्छे [१५ asl

एको दिष्टे विल्वमाचं पिष्डमेकन्त निवपेत्‌ नवश्राद्धे Waat तस्मात्‌ पिण्डन्तु निवपेत्‌ तस्मादपि स्ेलतगमाओचे प्रतिवासरं

"पार्वणे एकेदटेतरश्राद्धे | पावेणय्रदणं व्यवस्थां प्रकरणात्‌ पार्बणान्वये wa पावणगय्रदणमनुवादर इति त॒ खतिचद्धिकाकारः) स॒ a wart पयालाचितवानिति भमन्यामहे। sara कमाचानेव पावे कुर्वीतेति ae, किन्वामलकमाचान्‌ पावै एवेति Way पावणेऽप्यामलकाधिकपरिमाणएपिण्डनिवापा- wai विरुध्यते विच्यमाचरमित्यनेन fare नमामलका- दिषरिमाणएमेव निवत्यते त्व{धकमपि तथा श्ष्टाचारोनु- welar भवति | नवश्राद्भः श्राशोचमध्ये प्रथमटतोयादिदिनेषे- काद्र दिने विदितं arg तशकेदिष्टलेपि विल्वमाचं किन्तु तस्मादपि Beat निवपेत्‌ श्राद्धमन्तरेरैवाभौ च- मध्ये श्रतिवासरं" प्रतिदिवसं नवश्रादपिष्डादपि स्थूलतरं fag निवेषेत |

पिचाद्येकेकवगंसम्नन्धिनः fawage यथोत्तरं परिभाणायिक्य- मुक्तं Haraway |

दव्याङ््ोद्धतेषु पिण्डान्निदधाति पितुनान्नासावेतत्न ये चाच ला नु तस्तौ तेभ्यश्च सखधेति प्रथमं पितामदखय ara स्थवो्यांसं मध्यमं, प्रपितामदनाच्ना खविष्टं efaw, दयोः परयोनामनो wea Aaa लेपं fase

दति पिण्डपरिमारविषयोाविधिः |

L a ; 2 1 duc 1 +

,

शाक ned

ate supe Peas 2५4" nt aie ete watt rh ie a . # " j + # ' 5" i” ११ = oe धि ^ ' १५ 4 ry ^ ००४१ 1१; ° ^~

१५ Fe |] arene पिश्डदानघकरणम्‌ |

अथय पिष्डनिवापाज्गग्तं कटंसंखानं | तच प्राचोनावोत-सव्यजानुनिपातन-दक्तिणासुखत्व-पराचोनपा-

दतत्मतिपादकनानावचनसञ्िघच्तयाच fraud तच तावस्ाचो- aad ana “दकिशतः प्राचोनावोतोः इति तैत्तिरौयज्चुतेः श्राचोनावौतो लेखां चिरूदकेनापनयत्‌”” दृत्यवनेजनात्‌प्रष्टति प्राचो- मावो तविधायकादाश्चलायनद्धचात्‌ श्रत Se “शप्राचोनावौतौ कमाणि करोति इति माजनास्मश्टति प्राचौनावोतिविधायकादा- पस्तम्बख चात्‌ “्राचोनावोतिना वाग्धतेन ae” इति लेखाकरणारम्भ Murra “wa प्राचोनावोतो भुवसुपलिष्योलिख्य” इति कट- खजाचेति तदेतत्‌ प्राचौनावोतसुपलेपनादारभ्च पिण्डप्रतिपत्तिपयन्त वच्यमाणापवादस्थानानि रदाय wana सम्पाद्यं प्राचोनावौतव- द्‌ पलेपनात्‌प्रष्टति शमौ वामजानुनिपातनमपि कन्तवयं तथा जरह्माण्डपुराण-वायपुराण्योः |

मध-सपिंस्तलयतांस्रोन्‌ पिण्डान्निवपेद्‌ बुधः |

जातु छता तथा सव्यं wat पिद परायणः

जानु छलेत्यनया पृवेकालतामिधायिन्याक्ता sat पाटक्रमबाधे-

जानुपातनस्य पिष्डनिवीपात्‌ पुवकालमनुषेयता प्रतिपाद्यते सव्यमिति वचनाद्‌ यादुक्तिणस्य जानुनो श्माउपातन गम्यते श्रतश्च आद्धकन्तात्‌ करकम्बलावखितः स्यं जानु wat निवेश दचिण्चा- निवेश्छापविशेदिल्यु्तं भवति |

श्रथ पूवोक्तपरिमाणान्यतमपरिमाणएकं पिण्डं छवा द्विएपा- `

खिला दिष्हपं, weg सकलपिच्यकमेसाधारणमपि पिष्डनिवोचैकसम्ब- |

. f + ^ ~ + ^+" , = + ogni TYR i | 44 a = नकन Fae fel 4 a BA a 4 ४,

+ / ri > + | ah + - =

क्तिः 1 ˆ _

w “3 Ay Diya the

7 at Ee १,२९. . a a ९३६६६ चि

ir ~+ = of ar ०८५, + Poesy

roe ae

(ता) ata fae ‘eo Bie hay i

4 कि [9 हक Fa 4 4 af aa se oF a

rly,” + ९: race t a a

a [न |

ee

# 2...

a i wt + 7 न्क ate % aoe

“1 af = + a Fu a 1 te ६7 E कनी +e (द haa

त्री +) 1 > ~ =f al ang BE ae rm 4 1 Eh क: ree Ra i; £ yt ee = ¢

on mH 1

t

१४९२ चतुवगचिन्तामखो परि रेषणे [१५ aye |

णिनापाद रत i “atzaaa विधिना निवपेदकिणासुखः दति qa भ्रदश्तिन््मनव्चनात्‌ दकिणपाणिण्टदोते खडगादिपात्रे वा पिण्ड- =~ सुपाददौत “पाचाणणं खड्गपातरेण पिण्डदानं विपोयते। राजतौ- दुम्बराभ्यां वा ₹सरतनेवाथ वा पनः इति मरौविवचनात्‌ ,

` खङ्ग" खङ्गाख्येश्वापद्‌ विशषः, तक्ललारास्िसम्भवं पां 'खडग- पाच" "राजतं रजतमयं | “चरौ दम्बर" तावम |) खडगादेः प्रश- WARY प्रयथमकन्पतवेनापादानात्तद भवे येन केनचित्याचप्रकरणोक्रेन पात्रेण पिण्डदानं anal) श्रनन्तरं संयोजितसव्यदस्ताङ्ग ae चिण- इस्तस्यो त्ानस्य पिण्डसरितस्य gaa ayea पिण्डमस्पशतः पिदतोथेमवनतं aera तावन्सव्यपाणिसंयाजन शरङ्ख-लिखिताभ्यासुक्रं |

पिण्डं गिदध्यात्सवयेन पाणिना दक्िणपाणिपरःसरेणेति शव्यं afaua संयोज्य उन्तानदसता a ब्रह्माण्डपराणेऽभिदिता 4 7

उत्तानेन तु wea faatzfauae इति |

शअर्गष्ठस्यश्चनन्त देवलेनाक्तं , अपसव्यमपाङ्ग्टमिति दशेयिय्यते चेतदुत्तरस्िन्‌ प्रकरणे वचनं। पिटतोथावनमनञ्चा- | पस्तम्बेन पिण्डपिलयज्ञेऽभिदितं | 4

सव्यच्न न्वाच्यावाचोनपाणिरिति।

उत्तानएवाघरोरतपिढतोथैपाणिरवाचोनः यस्य कतु. तथा | श्रावाचोनमेव पराचौनणब्देनादाश्वलायनः | TAT पिष्डान्निरच्योयात्पराचौनपाणिरिति

Ne

4 १५). | ae . ` Hohe om, ~ 7 ye ge fe wi +

, नि , 7 f शे Poa =" BO $ “pa eer : . ~.“ ' he ~ १५०]. आडकल््ये पिण्डदानप्रकरणम्‌ | NPRR _

नतस्याभिति दभस्तोणायां छंतोदकनिनयनायाञ्च लेखायां | पिद तोथावनमनच्च तेन aaa पिण्डनिवापायं aa एव श्तपथश्रुतिः पिदतौर्थन पिण्डदानमाद | a वादति ददातौति तरे देवेभ्यो जङन्य॒द्रन्ति मनुष्येभ्योऽयेवं पिद्धणणं तस््रादिति ददातौति | ee ददातोति पिदतो्यैन ददतोदसतस्यालुकुतिः प्रदश्येते ‘ef Ue तै देवेभ्य दत्यादावथैवारेऽनुकरणभ द्यैव देव-मनुव्य-पिढतोथानां - ` देवादिप्रतिनियतदामेद्धरणएद्‌ानसम्बन्धप्रतिपादनात्‌ | वड्तरिंशन््तेऽप्युक्र | सवयं ata निपात्यैव wat पिण्डान्‌ प्रयत्नतः | निर्वपेत्‌ पिदतोयन खधाकारमुदादरक्निति दूति कटसंस्थानं | अय देवता-मन्करम-खंष्या विकल्पसदितं पिण्डदानाख्यं प्रधान-

ok {+ +

+ र्भ A

“a tS atk * # aa, i a Ten a oF "च (7 * fe,

4 = भूष it

A ate 5 At be

7 In 1 x it + र्न = न, " ५९, Tee

efit

< a

#

च> , ye ine, ve

i x \ + I = £ = yet et a :

~ 1 धि le <3

a + ae ligt Fagie, + ~ ert ~ r pt (५ कैः gt ` पन

I orl १, } = १1३१५ r + ler 1 LS = # re aa

T a Bee tt ^ ५“ af = +| va शदः =

Set be Aa fhe stat

ot sf 3

५१ + fo नै 1 a Bern in ait , , “4 ~ # + . a ५६ + ~ wu * + ;

+ i ~ नू + [1 1 *¥. ~ hk 5 per 1 = च, T

wm,

* ob, . ay, १.

rie 7 न, My

मुच्यते | | तचा कात्यायनः =

quafaa पिण्डान्‌ ददात्यषवेतत्त दति ये लामवितिकचेक दति |

‘quam यच यच येन क्रमेण यस्य यस्यावनेजनं छत, qq aq तेनैव क्रमेण तस्य तस्य पिण्डं cam श्रवनेजने चं पिद्प्रश्टतिचो नितिवचनाद्यथावनिक्रमित्यनेने गोदे श्यपिचादिरूपदेवता- सद्धिता पिण्डसंख्यापि wan पिष्डपिटयन्ञप्रकरणस्थशचेत द्र चनं aa पिच्ादिचयवगस्यैप कस्येादेश्वलात्‌ पिण्डानां चिलरंस्यानियमः।!

180

+

ig aya F op > 4 eg Bare ey Be Me [ध +~

=

_ = xd

ta

of te me We.

~ + rat gt Fe of i ` at ¥ 1

५५ ty +, ६. 4 7 oe i Paks a fe nck eo ४.

4.4 +, = I ¢

| |

१०२७ चतु्मचिन्तामयौ परिगरेवखष्टे ` श्रमावाखादिश्राद्धे तु वमोन्तरस्याणटेश्यलात्‌ विलनियमोनास्ति | श्रत VATS वाजसनेयश्राद कल्प कात्यायनः | Pana पिष्डानवनेज्य दद्या।दति अथाविल्यस्य स्थाने गोच-सम्बन्ध-नानक्नाममिधानं कन्तव्यलेन विवक्षितं अत एवाद पारस्करः, ayaa aged पिण्डदाने तथा चये | गोच-सम्बन्ध-नाभानि यथावत्‌ प्रतिपादयेत्‌ इति

सद्ुल्यश्ब्देनाच fants” त्थागोऽभिधोयते अररेतानि -यथावत््रतिषादयेदितिकथनेनन्यत्ैतेव्वेकतमवेकल्येऽपि agafata गम्यते wa गोच-सम्बन्ध-नान्नां किंविभक्तयन्तानामभिधानं कन्तयमि- त्यपे्ायां कञचित्तावदेवं मन्यते एतत्ते दत्येतन्म्न्स्थं ते इतिपदं तावत्‌ प्रथमावहवचनान्तस्य प्रथमाददिवचनान्तस्य वा acted | तख प्रकटतानुपयोगात्‌ | श्रत एव चतुथ्यंकवचनान्तसख षषठयेकवच- नान्तसख वा QUASI वाच्यं AT देवतायाः SHAAN Aa far: शब्दस्य चतुश्यन्ततेव यक्ता अतञ्चानेन सद्ान्वयाकाङ्किणा गोच-सम्बन्ध-नानां चतुथकवचनान्तानामेवाभिधानं Aaa | पिच्रा- Aat देवतालदचैवंविघ एवाभिधाने कते प्रकाश्यते नान्यथा चरता यथोक्तमभिधानं कल्व्यमिति श्रपरस्वाद्‌ | TAT: परोक्षवयाटत्त- वयक्रििष्ला इड समत्तख्यितेव्वेकस्याभिमुखोकरणाथलेन सश्बद्धेरे- वोपयुक्रतमलात्तदन्तानामेव गोच-सम्बन्ध-नान्नामभिधानं यक्तं! TAT

(१) दिजमभोज्यस्याग्नखेति we |

` {१५ अ०1 -

0 nee: “OR we pe ! ~ पी भी , ०" हि, + ' ८० | ` “a ०.५४ क, , ८4 क, 4 ^~ °“ # भन a . . : fa ~, १५ qed] शओ्आडकल्पे पिण्डदान प्रकर खम्‌ |

“Se |

ne rt

| a “4, ` = > [श . a | my fart ++ ना भा bt = % onl 2a a zt asad E tig _ t - =. ~ (ह . 1 ॥,

विति प्रथमानिदश्रस्याविवक्वायां प्रमाणाभावाच्च | यस्तु लेके प्रयोगः < “स कथं वौरायते zufa grees Fafa” इति त॒ तदव- सखस्य कारकताभिधायकलेन वा प्रकारान्तराभिमुखोरुतयुद्मदथाधि- छानविषयतेन वा Sau वा प्रशंखाथेवेन वोपयच्यते } प्रते प॒नरेतेषां मध्ये जैकश्यापि aaa: प्रमोतस्य fe पूवजन्मप्रत्तगोच- सम्बन्ध-नाक्रामिदानौमवन्तैमानलेन चखेचन्ञविशेषोपलक्तकवात्कारका- ` दिरूपखाथैषमपकत्वायोगात्‌ श्रत; सखुष्यन्तानामेव गोचादोनाम- निधानं US | चान्तरे दैवमेवाभिधानं दृ श्वते एतत्ते पितरेतत्त पितामदेतन्ते प्रपितामहेत्यादि | एतदित्ययं निवष्छमानस्य पिष्ड- wa fide) नलु कथं पुलिङ्ग नपुंसकलिङ्गेन शब्देन निदे अः | उच्यते | "रविश्च पिण्डोक्द्यख्छ पिण्डं पतति” इति महाभाय्धदे faw- अब्दस्य स्तौ-नपुंसकयोरपि प्रयोगदथेनात्‌ नपुंसकेन निदेशो विरभ्यते उपाध्यायककंस्वन्नमित्यध्याद्ारः काये दत्यक्रवान्‌ तत्तु स्यतिचद्धिकाकारो मन्यते, द्या | च्ननन्यगतिलेऽध्याहारः क्रियेत। चाचानन्बगतित, पिण्डशब्दस्य नपु सकलिङ्गखख दश्तिलादिति शरचेदमुच्यते नायं नपैसकप्रयोगोपपादनायमध्याहारः | किन्त मन्त- वाक्वपरिपूरणाथेः। weary “द लेतयादोच्छि्मोत्यादेवाक्यपरि- पुरणा्ाऽ्यादारः। TRA चेदं Salas रटदमिदं धनन्तुभ्य दौयत दति लेके प्रयोगः | उपलच्षणठायेश्च ककंभाष्येऽन्नणन्दः | अतस्ेतत्त टव्यस्यानन्तरं श्रन्नमिति पिण्डमिति वाध्यादारः. काय्य; | श्ननयोख व्यवस्दरामाद लो गासि: |

I + Fs i el kas

al BH 1]

Lite (> “१.४६

| 7 J) a

° * 7 १५ r पि ~ # [थ ~ *, Me ye "~ + "४ + ine २1 नु कप 7 ९१ र. ^ कर F 7 न, जा

I २.1 ^

++ ai + T ve | + | My £. “ie

Es

al i ना 7 + ५. I. =. = +` = ¢ तिं ~ ta" ^ au \ 2 "द = 1 नैन - - £ र॑ 3, + L {६ *,, oe 2 1 ~ ie "तुः, -= ET ५6 0 io et aa = 1 +: ae a a br

= 3 षि ; 4" 2 ! [ये eo > ~ +

९०२६ चतु रैम चिन्तामणौ परि शेषखण् |९१५ ०} `:

मद्दालये गयायाञ्च प्रतश्राद्धे दशादिक पिण्डश््दप्रयोगः स्थादनमन्यच कोत्तयेत्‌

wea atifata | Same’ इति सपिण्डोकरणान्तेषु श्राद्धेषु ‘anifes’ आद्धष्यतिरेकेणापि दशा्टनिप्त्ये पिण्डदाने | श्रन्नशब्दस्य चानन्तरं खधाशन्दः प्रयोज्यः | Araya खधति देवल- व्वनात्‌ | सखधाशन्दानन्तरं नमःश्दाऽपि प्रयोज्य इत्याद शाय्यायनिः श्रषावेतत्त Cal तदन्ते QUT नमः |

श्रच चाभियक्ताः खधा-नमःशन्दान्तं मन्तमुचाग्य॑पुनश्चद- weary fafem तैरेव गोचादिभिश्तुथ्यन्तैः पिचादौलुदिश्च नम cera | ननु मन्तरगतेनेव ते इति चतुश्यन्तेन पिच्रादौनां देवतालस्य प्रकाथितलात्‌ fear garrett चतश्यन्तानां प्रयोगः | श्रय गोचादिभिरपि देवताप्रकाशकेभावयमिति पुनः प्रयोग दांत मतं तन्न। देवदचतैतत्ते वासे दौयत दृत्यच्रापि पुनश्चतुश्न्तप्रयोगप्रसङ्गात्‌। श्रच RA मन्तवाक्येन प्रकाशितेाऽपि त्यागः पनस्तरामाचारारुसारात्‌ लौकिकनापि वाक्छेनाभिव्यक्तो- क्रियते तरदं प्रयोगवाक्छं चअमुकगोचासरत्यितरसुकशमनेतत्तेऽननं खधानम इदममुकगोचायास्मत्यिके अरसुकशमेण ममेति अन्येषां तु प्रयोगवाक्ानि नच तत्र afer wean Baa श्रसावेतत्त इत्यस्यानन्तरं ये त्वामन्िितिमन्त्रगेषमामनन्ति तु मन्तश्षो वाजसनेयिभिने प्रयोज्यः |

श्रत एव शतपथे श्रय निन्दाथवादपवकः प्रयोगोनिषिश्यते

bby ht

ty weil arene पिण्डदानप्रकर णम्‌ |

™. faa = स॒ ददात्यसावेतन्त इत्येव यजमानस्य fad ये चं ara fare क~

MS: तदु तथानुत्रयात्‌ खयं वेतेषां we यषां सद तसमादत्रयात्‌

श्रसावेतन्त इति यजमानस्य fas अ्रसावेतत्त इति पितामद्ायासावे- तत्त दति प्रपितामददायेति | ये व्वाभित्यसख पारमाथिकस्तावदयमथेः ‘aad ये वदनु- +चरोश्चय लया सड ये qual, तेभ्यओओष पिण्ड दति निन्दा वेवं, लाँ प्रमोतमनु पश्चाद्भावेन खड ये भवन्ति arise पिण्डाऽखिति।तद्‌- तदमङ्गल्यमभिधाने भवति यतेऽयं पिण्डदानं gare: पुचादिभि- यं तामनिति aan येषां प्रमौोतानां सत्याद तेषां पञ्चाद्ूतः खयमेव सद भवति sagt wat एव पिण्डदानं करा- तोति प्रतिभाति तथाचैतदमङ्गल्यं ्रतस्तथा त्रंयादिल्यस्याः शरतेरथः देवलस्वेतमेव मन्त्गेषं विदधानस्तिवाधिकपिण्ड- SSTATE | faegd नामानि चयाणं कौत्तयेच्छनेः श्रपसव्यमपाङ्गः ष्टं HAIG खधेति एतन्ते तत ये वामल्ित्यावापयेत्पित्‌ः | तथा पितामदस्यापि तत्पिद॒श्च तथा वपेत्‌ सामान्यमिति शेषाणाञ्चुतुथं पिष्डमावपेत we! पिचरादौनां चयाणां नामानि पिदपृवं पिचादि-

दिना मन्त्रोदश्ितिः | श्रचाण्ेतत्त दत्यस्यानन्तरमन्नमिति पिष्डमि-

#

१४दॐ , ¢

क्रमेण Aad! समद्यन्तान्यभिदधौत नामानीति गोचादौना- ` मुपलक्षणं | अनन्तरं Haga aula ्रयात्‌। एतन्ते तत cere

~ ~ + - भै | 117 ५४ 4 - ms न्क 4 | r + k k 1 (८ a hd +h aoe 4 y गमप ra L * ~ =" a ee +, ae at +h * | ~ t 14 + 5 a भल £ + ft - 83 = नो थि

4 . k gage ` uf

BB ह्‌ Maye “et, ५००६ 2 [~ | (भक

5४ ~ अद

+ me et wes 7 ose ee , 7 शाः कि, me. ~ ri = + + कि +

7 ye Th i are ^ >, ius ae

= + १५ ६४५ ८५

(1 !

न= ~> | a

Crys ~+ ry इः

कना #~~ pee op es ‘hath FoR? Pe

et हि 4 - ge a -+ ES y

ra कभ हि t =

ae a gee egies ag | 2

| | te ~ # ^ f t 7 A ~ [य क~ ui * | Bt 3

| | 3 ५५" oF , >+ #‰ ` ~ = * ¢ mah | | 1

सुवं चिन्तामशे परि ेषखग् [१४५ we

ति वा प्रयोज्य एवं समन््केण खधान्तेन वाक्येनालन्यक्ता पृवव- तु ्थन्तगोचादिशब्दात्मकं faa ममेति लोकिकमपि वाक्यमतु- ara प्रयमं पिण्डं निवपेत्‌ पिटशब्दस्थाने पितामद्शब्दं प्रयच्यं पिदनामस्छाने पितामदनाम प्रयुज्य पितामहाय दितोयं वपेत्‌ | एवमेव सम्बन्ध-नाश्नोर्द हत्वा प्रपितामहाय तोय वपेत्‌ शेषा- णां प्रपितामहात्परेषां चयाणं सामान्यमेतदन्नं खधा ममेति चतुथं वपेत्‌ अरपसव्यमपाङ्गष् श्रपगतसव्यदस्तमङ्गटवजितं यथा भवति तथा वपेत्‌ श्रसाघनोश्डताङ्ग्टेन दिणदस्तेन वपे दित्यथेः | aq सव्यदृस्तस्य पिष्डस्यशानिषिध्यते तु दकिणदस्तान्वारम्भोऽपि | श्रथवापसव्यमिति पिदतौ्थेन | अ्रपसव्यशब्दस्य पिटतो याभिधायकल- मपि ककादिसब्मतत्वेन Rad Wa प्रयोगवाक्यं श्रमुकगोचास्मत्त- तामुकश्मेननतन्तेऽन्नं ये तामनु खधा दद श्रसुकगोचायास्मत्तताया- सुकशर्मणे ममेति एते पिण्डा दच्िणापवगा देयाः चतुथं वैकल्पिकः प्रपितामहात्परेषां नाम-गोचादियदण विमेव दयः। ALAA दण्यन्नादापस्तम्बः |

wearfea afefa दक्तिणापवभान्‌ पिष्डान ददात्येतत्ते ततासौ ये तामन्वित्येतैः प्रतिमन्ं Gul चतुथं aaaraa: प्रपितामद- WaT नानाम weld गच्छति |

दक्षिणतोऽपवगः खमासिर्येषान्ते दचिणापवमोः। waza भवति | afefa प्रथमं पिण्डं निधाय तस्माद्षिणेन दितीयं aerate दकिन दरतोयं तस्मादपि चतुथभित्येव दद्यादिति, प्रतिमन्त्रं" एकैकेन मन्ते कक पिण्डं दद्यादित्यथेः warm श्यति “एतत्त इत्यादिना

= ष्व | = 7 ~= 1 +t 1 4% ¥ = 4 | ^~ त्र १० + Le - = * ष्‌ = aw -

¥ ie a 4 हः he: os Sgt श" 8 «ire ५६ by : 8 qyge |] आड्कल्पे पिण्डद नप्रकरमम्‌ | ae ामाचित्यन्मैः ay एतत्ते ततासौ ये लमनु एतत्ते प्रपितामह ये क,

x 1 ‘ou he ६४ aw at

APACS करमेणाच्ाता TAT: चकारेण TATA ST TTT 4 दर्भिंताः। “श्रसाविति यास्याताऽथं aqua पिण्डं ठरष्लोममन्तकमेवं “^ ^ निर्व॑पेत्‌ ‘aera: Safer: | श्रपितामद्प्रशतोनित्यतद्गणसंवि- + ` श्षानोवछनोदहिः। प्रपितामहात्परान्‌ चोनुदिश्छ चायं दातव्य इत्यथैः ~> अच हेतुमाइ ‘areata गच्छतौोति नामग्रदणमन्तरेण त्यक्तं दविदेवतां प्राप्नोतोति। गोच-सम्बन्ध-नामानुकौनितपिदव्यतिरि- | क्रानां प्रमौोतखवेषम्बन्धानामुदेगेनायं we पिष्डोदौयत दति- मन्लान्तरलिद्खमदवगम्यते | efiagrat मन्तो लोगाकिणा | पिदधे wat ये मादव तयैव च। शरू-श्वग्ररर-बन्धनां ये चान्ये बान्धवा war tt यं मे कुले ल्तपिष्डाः पुच-दारविवजिताः | रियालेापगता ये जात्यन्धाः पङ्वस्तया विष्ूपा श्रामगभाश्च ज्ञाताज्ञाताः Fa aa तेभ्यः पिण्डं मया ्मक्तव्यसुपतिष्टतां श्राश्चलायनस्तु पिचादिपिष्डदाने मन््रान्तरमाद | Re एतत्ते ततासौ ये लामन्व्यािति गोभिलस्त॒ मन््ान्तरमाद |

श्रसावेष ते fast ये चार लानु यांश्च लमनु aa ते qt) ~: भेचपिण्डपिद यज्ञे “28 -~, ec * ; ~ एतत्ते भम पितरखाविति पिठुनाम welaaa मम पितामरा- E he

=f 4 +~ १,

९९७० चतुव चिन्तामशो परि शेषखण्डे [१५ mop eu.

साविति पितामदस्येतन्ते मम प्रपितामद्दासाविति प्रपितामदख्य ये चाच लानु तेभ्यश्च खधत्यनुषजेद तत्तेऽसुश्य पितरेतत्तेसुव्य-पितामद- तत्तेऽमुव्य प्रपितामडेति प्रवसति यजमानेऽष्वयेः | wg-fafaat |

सवान्नप्रकारमादाय पिण्डान्निरध्यादेककन्तिरमिमन्तयासामेतत्त द्रति zag

saaa पिण्डं प्रथितौ रक्षितेत्यादिजैकैकेन aaa विरभिम- न्तेगासावेतन्त इति निदध्यादिति मदाणवप्रकाश्काराः |

एककमेकेकसिन्‌ पिण्डे पिनिय॒ञ्जानस्तान्धन्ल्ान्‌ प्रतौकग्रदणेन दश्यति यमः, पूवं पिण्डं nasty पियन्त एथिवोति 4 पितामदाय त्वपरमन्तरिरेति दापयेत्‌

प्रपितामदाय ततस्ततोयन्त्‌ निवेदयेत्‌ | दयौदेविरिति मन्लेण श्रतिरेषा पुरातनो

विष्एरप्याइ (

उच्छिष्टसन्निधौ दक्तिणायेषु ig एथिवीदविंरचितेत्येकं face ' पिच निदश्यात्‌। अन्तरिक्ं दविररितेति दितौ पितामददाय, qté- विरक्ितेति cata प्रपितामदायेति | |

aera eitetr याख्यातवान्‌। wfatefactan eft खघा- नुपखलातां एथिवोदविमक्ितां ठति खधामनुपस्तामभ्निरिव प्यि- वौमुपजोवासो येचा वान्वेषान्ते खधा cada wads पिण्ड faa quar अन्तरि <farfaat ef खधानुपदल्लान्तदन्तरिचं

af

aft i!

1 Le | + . . ~“ १५४ We | 7

: %

H Pe <

he Meret, 4 ~

Bea + 3 osay „~ = चस, वुः | "= «.- "=, 1 |] „१ =* = a | + धि

आडकल्ये पिङ्डदान प्रकरणम्‌ | | Fee afafeat efi खधामनुषदस्तां वायुरिवान्तरिच्तसुपजनोवासौ ` ny ये चाच लामन्वेषा ते aufa दितोय पिण्ड पितामदार्युनिदध्य mio aefatfaat aft खधालुपदस्ता तान्दिवं efaafaat ata ४: सखधामनुपदस्तां ws xa दिवसुपजोवासो ये चाच at वेषां ते खधेति aay तोयं पिण्डं प्रपितामहाय निदध्यात्‌ | मन्त्ायौऽपि तेनेव arena: येयं प्रसिद्धा एथिवो ada प्रथमपिष्डरूपेणावख्िता अनेन प्रथमपिष्डे एथिवीबुद्धिः - कन्तेवयेति Tai द्यञ्चान्नमाघनलाश्रयलाभ्यां दविशाद्प्याद््व | | a a सत्कमंसाधनोभावद्यारेण दूरितदारणादा दर्विः “अक्षिता afar AS श्रविनाजिनौो afar चराचरश्वूतेररदस्तिसाधनलेनेपजोवयमा- नापि daa tae) ‘aur श्रल्ोकिकपिटप्रौतिडहेतुलात्‌ ‘qe दसुरूपच्चये अनपचौणपचयरहितेत्यथेः तां एथिवीं दविमक्धितां afi खधामनपदर्ता प्रयमपिष्ड्हपां ‘easly’ yes “श्रसावित्यच प्रथमपिण्डोदश्यस्य पिचादेः wage नाम प्रयोज्यं, हे पितः हे मातामहेत्यादि ‘afafa aaa: एरयिव्यधिपति- ae प्रसिद्धां एथिवोसुपजोवति तथा श्रनेन प्रथमपिष्डो- दे ठेऽभ्रितल्यताबुद्धिः कन्येति गम्यते “ये ara येचाच पर- लेके त्वामनुखिताः तवानुचरश्वतासतेप्यपजोवन्तु "एषा ते खधाः aca एषा खधा, भवतोति शेषः अनन्तरोक्तं attend साधनत्वाहविः। श्रक्नमसाधनं लवं ठष्टिडेतुलात्‌। watts ्टिजायते। 'वायरिवः यथा वायुरधिपतिश्वान्तरिचेसुपजौवति 7

तथा लमेतमेवरूपं पिण्डं aia fedtafagie पितामदादौ 3 151

ait 4

१४४२ चतुद (चन्तामखौ परि ्रषस्व [९५ ate |

वाय॒तुस्धतावृद्धिः anata गम्यते qty दुःखदारणाद्‌ विः | aa निरतिभ्रयसुखात्मकलात्‌ द्‌:खदारकलं ee sa’ यथा खथीाऽधि- पतिर्भुला दिवसुपजोवति | अनेन दर तौयपिण्डोद्‌ शे प्रपितामहारौ खय्यैतुल्यत्वब द्धिः कन्तेव्येति गम्यते “श्रसावित्यच हतोयपिण्डोदेश्वस्य प्रपितामद्दादेः सम्बध्यन्तं नाम प्रयोज्यं शेषं गताय श्रोनकाय्वण- श्राद्धकरखे Adta मन्तः पिण्डार्थ न्नद्धरणसुक्वा एतत्ते प्रपितामदे- aa पितामहेतत्ते पितरिति ava: प्रपितामदादारभ् पिप्यतं faa क्रमेण पिण्डदानमुकरं ““दौद विरकितेति तिभिः सव्वान- रकारसुदधत्याज्येन सन्नोय चोन्‌ पिण्डानसंदताननिदधाल्येतन्त प्रपिता-

चप्रकारानुद्धत्याज्येन सन्नीय afer इति दभान्‌ afaurara परि- सतोय एतत्ते तत इति Da पिण्डानकंदतान्‌ दद्यात्‌" इति | तदेवसेषु way पिचादौनाम्ि-वाय- खब्यापमलाभिधानादथोत्तेषामम्यादि- साद्प्येणानुसन्धानं काथेमिति गम्यते | areata तु वरूणादिषूपलेनातुसन्धानं कन्तवयमिति warez प्रयमोवरूणोदवः प्रजापतिरथापरःः | दतोयोऽग्निः wa: पिण्ड एष पिण्डविधिः खतः दति aa पिण्डदेवताश्ूपाः पिचादयोवरूणा दि पेण ध्येया इत्येव- परमिदं वाक्यमिति सतिचद्दिकाकारेणोक्तं “च्रनिरद्धः स्वयं देव cane भविशन्पुराणोक्रपरकारेण वा fay देवताभिध्यानं कर्तव्यं तच fe sigan खखरूपमनिरद्धदपेण ध्येयं प्रथमोटेश्वसत प्रयुषवरूपण, दितोयस्तु संकषणद््पेण, एतोयस्तु वासुरेवख्पेण aq

ee one

ay” दति। fareneeduarzaasta: ““एथिवोदविरिति सन्धा- ..

५,

¥ 1: ४५५ कु "~ , oh Is re cr ta ee ; 4 . " = = al Baa! . , ^. | . . \ ^ | , Pas ०१ | णं 4 os : १४ we |] area पिष्डदानप्रकर खम्‌ १88३. ; a

वरुणादिरूपेण पिचादरौननुखन्दधानस्तालुदिश्च पिण्डान्‌ दद्यादिति | पिष्डदाने मन्त्ान्तरमाद यासः। नरयाच्कराद्धेषु साविचीं पिण्डे पिण्डे समादितः | सोमायेति ara तथा पिदढमतेऽपि

au दिपिदकं ant प्रति पिष्डपिटयन्नद्चचे विशेषसुपदिश्- व्यापस्तम्बः

यदि fafa खादेकंकम्सिन्‌ पिण्डे . दौ दावुपलचयेदिति यो fe रेचजादिदिंपिटकः wag पिण्डान्निवंपन्नेककस्मिन्‌ पिण्डे at द्वावपलचयेदुद्िथेत्‌ प्रथमे पिण्डे दौ पितरौ, दितौये दौ faaraet, aata दौ ufaaraerfafa |

एतदपि yaaa विस्तरेणोक्तं पिचादौनामन्नाने तु पिण्डदाने मन्ान्तराणि दशयति एव |

यदि बन्धुं विन्य्ात्‌ खधा fre: एथिवोौषद्ध दति प्रथमं पिष्डन्ददात्‌ खधा पिदभ्योन्तरोकसद्य दति दितोयं खधा fama fefasg इति दतोयभिति |

बन्ध्नब्देन नामाभिधोयते

तथा गोभिलः; |

यदि नामानि विन्द्यात्‌ खधा पिटभ्यः एयिवोषह्यु दति प्रथमं fae निदध्यात्‌ | खधा पिदभ्योन्तरोक्बद्य इति दितोयं। खधा fawn दिविषद्ध इति दतोचं निधाय जपत्यच faatarza- स्वमिति |

TOR एतच्च स्मै पूर्वमेव fete प्रतिपादितं waa.

are Rd 4 Pa - a

1.1

| ५५ + ¬ “~ a _ “~ As + + tage @ os oat +~ A 4 ४; = भत्रे ihe! ee ie Pai ‘or a az 1 an ri eR पा =F ey 1.1 ` ~ द] भच any rye शन tae + #

ce = + | epee hte [ब्‌ hay E ~=

4 ~.

वधु ttl Ba - 7. te "

L ~ 7 az bok = . an iceorr ८४५ \ 7 . छा का की EOE pee ele - ~ कू ^ पु # 11५.

* Mi १. ‘s + अः

- a oF न्‌ ~> i nat १४ ५५५ 1 . PeUS ur ee 4

ae "et WS

a

# ~ ~ पै क्र = Eh oa bal]

~ Wa 4 a > a = (= कै ग]

me babe tS Sa

भभ. [+ ow ul # # |

श्च

हमक oR. ~+ + val wt as al

चतु्ेगेचिन्तामभौ परि ्ेषसष्डे [१५ we

१९४४

Uta वाद STAIN | गोचनाशओे तु काश्यप दति, | गोचान्नाने TAWA ate, काश्चपगो चस्य सवंसाघा- रणवात्‌ | तथा अतपथश्रतिः | तस्मादा्टः सवाः प्रजाः काश्चष्य इति यदेतत्पिवादौनां गोच-नाखोरन्ञानेऽभिदितं तन्मातामदारौ- नामपि वेदितव्यम्‌ | जोवत्पिटटकं कन्तारन्त प्रतिपिण्डदाने निषेधमाा पस्तम्बः | यदि जोवत्पिता दद्याद्धोमान सेला विरमेदिति | एतच पिण्डपिटयन्नमधिहृत्याणक्र तुच्यन्यायलादन्यदपि पिण्डदानं निषद्` प्भवत्येव वेकच्िकश्चायं निषेधः एतच yaaa प्रपञ्च नोपपादितम्‌ श्रव षड्देवत्यादौ श्राद्धे पिण्डदाने waa at मातामदादिदेवत्ये पिचादिगोच-सम्बन्ध-ना्नां खाने मातामदादि- गो त-सम्बन्ध-नामानि प्रयुज्य प्रयोगोऽनृष्टेयः | तदादापस्तम्बग्रद्यभाययाथेसंग्रदकारः | योञ्यः पिजादिशन्दानां खाने मातामरादिकः | BANS AUT स्प जलपिण्डादिदानके | aa मातामहोत्यादि ` तचोदादरणं भवेत्‌ दूति ‘SAY यन्ते माता प्रललोभे चरत्यनब्रजेत्या दिभिर्मन्तेरग्नो- करणणननदोमे | स्प एष ते तत मधुमानूभिः सरखानित्यादि- भिमन्तजाद्मणभोजनाथन्नसप्चै | "जलपिष्डादिदानकेः माजयन्ता

i = wf # ~~ + | = n > भा 5 a a att 4 ~ I _

“ly (Fr 4

५, a =i ae a, < TO 4 hl “tf 2 * पि ' fo षि pious Ser pseu ff Kr * = ॥। ,॥ = nin a 1 =~ rue The = as ~ ~ = + कौ a ¢ \ [न ०४ = , षृ ^ *

चर, | ° | i a

quae |] श्ाद्धकख्ये पिण्डदानप्रकरणम्‌ |

मम fant इत्यादिजलदानमन्ते एतत्तेऽसो ये लामन्वित्यादि- पिण्डदानमन्ते च॒ यपिचादिश्ब्दानां स्थाने मातामद्ादिकः शब्दा योञ्यः | ‘aa मातामरौत्यारि ameter भवेदित्यख्छायमथः। aura पिचादिखने मातामहादिशनब्दप्रयोगे aa माता प्रललोभं maaan तन्मे रेतः पिता वडनामिति aa मातामददानां होमे ST मन्तगतमादपरस्थाने मातामरोपदप्रतेपेण BR मातामदो प्रललोमत्यवं सम्पन्न BETA मातामदो वृड्नामित्येवमादोर्ना चिकोषितानामृदानासुद्‌ादरणं aa चापस्तम्बग्टद्यानसारिभिरूदो Dela: | अन्येसखेतद्‌दारणोकुत्य खखम्टद्याभिमनमन्लगतानि पिचादिपदान्यूहितव्धानि तच ॒षडदैवत्ये पिढवगाय पिण्डार्थ aera मातामदवगाय पिण्डार्थं asia waa fara

x

ar Be 2h 3

ae ' + vate Fe

L 7 aF al = 1 ft =+ + [] ५. rape + ~ r ?

सनः

L

1

aaa

ed ¢

#

२५४ "`

१७४६ चतुवगंचिन्तामओ प्ररिग्रेधखण्डे [९५ qe |

रेदेक्तिणापवगन्‌ दत्वेति दिधाग्धतं यथा भवति तथा दक्तिणायान्‌ दभानक्षिखितदेभे deta तच्च gaara पिच्रादिवगाथं daca पश्चाद्भागे माजादिवगाथें eheg पिण्डा इड पञ्चिमा स्युरिति गद्यभाष्याथक्षग्रदकारवाक्यात्‌ तयाधिकं विशेषसुपदिश्तः aa यनग्छद्मकारवचनात्‌ | भुक्रवत्छ पिण्डान्‌ द्ात्पुरस्तादके पिण्डान्‌ पञ्चि मेन तत्पनौनां किञ्चिदन्तद्धायति पिदवगेपिष्डभ्यः पिमेन aui- दिकं fafgzagia पिद-पितामद्-प्रपितामदपन्नौभ्यः पिष्डान्‌ दद्यादिति मव्छपुराणे | ततः BATT रद्चात्तत्पनोभ्यः Furst बधः | तद त्पिष्डादिकं ङुच्यादावादन-विसजनमिति “उत्तरः माजयन्तामित्यादि भिर्मन्तेः, पनः "उत्तरः" एतत्ते तता- सावित्यारिभिः। ्ोनकाथर्वणश्राद्करूपे तु पिदवमदक्षिणतो aaa पिष्ड- दानमुक। afawa: पन्नोग्यः ददं वः पल्या दति, देवलेन Fo alan ware: पिण्डा उक्ताः | हविःशेषं ततो सुष्टिमादाचेकेकमादितः | aan’) पिटपननौर्ना पिण्डनिर्व॑पणं चरेत्‌ ततः पिष्डसुपादाय इविषः dad मदत्‌ जञातियगेख्य ere सामान्यमिति निवपेत्‌ |

(१) क्रमेणेति We |

११५ Ge |] arene पिष्डदानप्रकरणम्‌ | १९४ॐ

तदेवमेतस्सिद्धं saa पिदवगाय पिण्डदानं, ततो मादवगाय, ततो मातामद्वगायोत | तदाद सत्यत्रतः | पिद्णणं प्रथमं दान माद्र तदनन्तरं | ततौ मातामदानाच WAST प्रकौत्यते श्रयं क्रमः सर्वकालिके waza राद्ध वष्टकाकालनिवेत्ये एवेकस्िन्‌ | यन्त॒ ब्रह्माण्डपुराणएवचनं fama: प्रयमन्दद्यान्माटभ्यस्तद नन्तरं | ततो मातामद्ेग्यखेत्यन्वष्टक्यः क्रमः सूतः दति तन्नृपलक्छणाथ | तदेवं नव देवत्य मादटवगेखख sua: कालतश्च अध्ये fran om: | तस्यान्यथाकरण SGATSTWAT: | श्रन्तमातामहान्‌ BA माणां यः प्रयच्छति | श्राद्ध वा पिण्डदान वा पदां नोपतिष्ठते WE सत्यत्रत. | श्नन्तमातामहान छला AST यः प्रयच्छति are at पिण्डदान वा नरक तु गच्छति

=

TASES अन्ते निवेश्येद्यसत मादः आदेषु मानवः | मटोनरक यातं कालद्धत्रमवाकगिराः यत्तकराथं विरुद्ध वचनं

Eb H . ret F [ भी + = + J ee a a ee Fae Re ot Fa te 1 Uh aq -> ‘4 =+ i

तर ~ | | र, |

, + + var i

है , " + as te |

` ' = afte Pes er ¦

१४४८ चतुवमेचिन्तामखौ परि ेषखण्डे [१५-अन) is

पिटमातामदावादो मातरस्तदनन्तर ( 7 ~ £ तप॑शेऽन्वष्टकाओ्राद्धे ala चायं क्रमः खतः इति ~ फी ¢ 6४ = ऽस्त art तत्‌ येषां पूवेपुरूषपरभ्यपरयानुिताथं तेषामेव AIAG

यश्चायं माढवमेस्य मध्ये निवेशनोऽभिदितः नान्दौसुखव्तिरिक्र- ~

नवदेवल्ये नान्दौसुखे लादावेव निवेशः |

अतएव षटचिण्न््ते |

GUS केवलाः काया रद्भूावादो प्रकौत्तिताः | ~

सन्यतरैव fe weet नान्त्या: TNE मातरः } ‘quata मदालयान्वष्टका-गयादि श्रा पिण्डदानादौ ५१ अचर येषां गणहमकरारैरमावाखादौ माटश्रद्धं एथकविदतन्तै-. _ _

दादश्दरैवत्यं आङ are, पितरो aa पूज्यन्ते तच मातामदा | भ्रवमितिवचनात्‌ मातामदभराद्धेऽपि कन्त प्राप्न प्रतिवद्‌ विरूति- 4 रितिन्यायात्‌ एयङमातामहोवगस्यापि ag कत्तव्य wary शिष्टानां ` + पिहश्राद्भविकतिलं मातामदश्राद्स्य | अतएव मातामदश्राद्के पिदश्राद्धधमातिरेश शच्रापस्तम्बग्टद्य- भाव्यायसंग्रदकारेण दर्शितः, मातामहानामप्येवं BE Fara प्रयत्नत इति।

Bq मातामदोवमेसय alas: पञ्चिमतः सब्वान्ते निवेशः 1 a

"

उक्मरायश्चाच पद्‌ायानु्टानक्र्मः . यषान ग्द्यकारैरमावाखायां ` :: , नोक्त ~. oS MENG एथक्‌ रमावाखादौ पिचरादयुदेशे क्रियमाणे सप- . + ` तोकाभिधानं कन्त | दति दवता-मन्त-क्रम-सद्चा-विकल्यसदित पिण्डदानाख्यं प्रधानं

i नि

4 "वी = \ a al! ५॥ = .

Se = 8

a 1

al |

१५ ख० || दके पिणडदागप्रकर शम्‌ |

रय ₹स्तोन्प्राजनं

तच्च ॒पिष्डंनिवपानन्तरं मेजायणोयपिण्डपिटयन्नद्धचे दर्भवु ~

पिण्डं समन्लक सुक्र | afefa लेपं निमाटं ara पितरः खधा तया यूचं यथामागं

मादयष्वमित्यज्न पितरीमादयष्वभिति |

दिश्मन्वोच्चमाणोजपतोति दकिणाभिसुख्येन soars विनियोगोद्‌- faa: 1 वर्षति <q

श्रच दभाणां मृलमध्यायेषु मध्यैक्िन्नवलेपमाजेनं काग्येमि- -त्यपेच्चायां मन्त्रान्तरभुपदिशन्नाड विष्णुः

श्रच पितरोमादवध्वमिति crag करावघषेणमिति | खय ade पिण्डाभिसुख्येन पमा विनियोमो वृद्ध-

सम्मतः! तु पुरस्ताहभयिव्यते

व्याघ्रोऽप्यार्‌ | दभेमलेषु निन्छजेद्धस्तलेपं समाहित इति | दृद कस्य पदाथख्यानन्तरं केषा दभाणं qe काञ्च पिदरनु्‌-

fea लेपमाजनमित्यपेच्ायामाद मनुः | पुष्यपिष्डान्‌ पितभ्यश्च प्रयतो विधिषूवकं | तेषु zag तं इस्तं निम्डज्याल्लेपभागिनां

पुष्यदभेषु निधाय श्रयत: प्रयन्नविशेषवान्‌ अ्र्रेकाग्रला- दिरूपोमनोधमेः पदाथेविरूछतिष्रपप्रमादपरिदारोपयोगो प्रयत्ना Tre) श्रनुवादओायं सवरैप्रयोगाथेलेनास्य प्राप्नलात्‌ "विधिपूवक-

182

मानवमेनायणोयपिण्डपिदढयन्नखञे तु प्रथममन्वद्य दच्चिणां ` ~

2 ake mae ee

PP | RA ;

ot,

1 4 7 - 7५. a = ~ ॥५ oH, fw, ~ †4‡ # + ^ + = * | Pa = ५४ + 1 ow + Pe x a + + ao "५ . ++ अमी Sowers 4 wt ~ = EA मं * or 4 ' th i> ~ + ~ +, ` + +“ [ | + HG 4 cm oy” + 7, + row + dl = if ~ 2 १. +i 2) नन a ct as 49 ay 7 i A Pr. ar ik = 4 . 1५ = 1 ar i! Lu at I Lz * fl a = Ain न) L oR 4 "न = गा ak

~ uy Ay.

५६ ae E F | am

a

1

re . a ५२.५१ ५. 5%

# ta

1 ae or a ग्ण ae 148 > भुः 1 [कि F = _ ~ mE k ae d 5 ar 43

nae oe

nt ^ ey

Ss

ie a,

i he

(स -. a, फलः th = oo eee ६५८ ९" * ` ˆ

+

Adee

+3 t + uh 4

~ qt ~ ¢* ~ he et 2

an" rege ON

js gies 4 ay

oe wae नी

९७५ | चतुव्ग चिन्तामशौ परिशेषखण्डे ` [१५ अ० |

मिति शाल््रान्तरदु एविध्यपसंयदाथं मतुशास्तोक्तविधिपूवेकतवा भिधाने aerated खात्‌ Aq दभंख्विति येषु पिष्डनिवापः छतः "तमिति येन पिण्डदानं छतं ‹लेपमागिनामिति लेपभागिनः पिदनुदिश्य | ते मव्छपुराणे दशिता; | लेपभाजश्चतुयोाद्याः पिचाद्याः पिण्डभागिनः | पिण्डदः सप्रमस्तषां सपिण्डा साप्तपोरुषम्‌ ईति 'दहयाद्याः ठद्प्पितामद्प्रशटतयः। तदेवमयं saga

ठृद्ध प्रपितामदादौस्तोनुदिश्व तेषामयं भागोऽस्वित्यभिदघ्ानः प्रथम- पिष्डाधारण्डतदभेमलेषु ea निग्टञ्यात्‌ निमाजनञ्च॒ दस्तलग्र- स्यान्नस्योद कस्य वापरे चनाय say संननेषणं wary यदि wa लेपोऽसि तरिं तश्च ॒रेचनास्यप्रतिपत््यथे माजेनं कन्तव्यं नान्ययेत्येकं मते। श्रपरमपि मतं सेधातिचि-दरिदराभ्यां दितं तद्यथा |

यदि किचिदपि ea संिथयेत्तयापि रस्तं निश्ठज्यादेव। नं हयेतत्मतिपन्िकर्भव येनासति रे चनप्रयोजने क्रियेत न्यच श्रयते दस्तलग्रं निष्टञ्यादिति | किं afe दस्तभेवेति।

ननु लेपभागिनामिति भूयते, तच्राखति लेपे प्राप्नोति | उच्यते | साचादरुपमत्त कद्‌ चिन्न fanfa: पिण्डेषु तु वत्तमानेव्व- TARTU संक्रमत्थेव स्ते, एव चान्नलेप इत्युच्यते | षष्टो चाच निमाजनस्य लेपभागिसम्बन्धितामाद्‌ लेपभागिनः परत्यक्चदू श्वाः सन्ति येषां खखाम्यादिसम्बन्धा ave क्ियते। a- स्मादविश्चमानेऽपि साक्तादन्नलेपेऽन्नरसं aed वा लेपसंन्नकं इत्ते सक्रान्तं ेपभाभिनामयं भागोस्ति AIT दभमूलेषु निष्टज्यादेव |

~ 1 ~ प्‌ ¬ re a 4 ~ =+ ng ~ 78 t t "~+ , 4८ 4 oe Tat

; og ; he 3 Sock a

, १५ ना = +^ ™“ c a fe * , ? a roy 2 <4 .

[| षा - | "a a a |

१५ ०1] ओडकक्ये पिद्डरानप्रकरयम्‌ | १,४१९.१.

= `:

aa

अतएव विष्णना करमाचघषणसुकर | दभमलेषु करावघषेणमिति | दस्तलेपमाजेनानल्नरमुदङ्ग्मेन तपणमादड यमः | ततोदर्भषु तं इस्तं faa लेपभागिनां ` ततः पानौयक्ुम्मेन तपेत्‌ प्रयतः fre एतच que दक्तिणादानानन्तरं वदता देवलेन तख प्रकारोऽपि दर्तः, =. ततो gfequiera दविषोऽन्तस्ततः खयं | कलशा जलसम्यृ ग्य्ोत्वोभयमेव i fraut ब्राह्मणानाञ्च दस्ताग्रात्‌ प्रभृति चरन्‌ | a qqqa क्रमत्‌ सर्वास्तास्तु पिण्डान्‌ afeqe: “fn चिरेवं पाचगं तोयं परोत्य aaa i परिक्रम्य तत्पाचं तचैवाप्यवकुब्यत्‌ [ इति Setar | " अ्रथाचमनादयः पिण्डदानोदौच्याङ्गश्ताः; पदाथाः AMS मनुः ्राचम्योदकपर) त्य विरायम्य भ्नैरखन्‌ | वड्णद्धन्नमस्कग्यात्‌ feta मन्त्रवत्‌ ve इस्तमाजेनानन्तरमाचमनं कुयात्‌ एतचवाचमनं दस्तप्रचालन- EFS

॥। r a "ho aii “5 aa [न & 1 i, Mp spiel 1 4 ast I

कन ad i i a 4 eo

[9 =z +

= | ‘eu. ई) | yeu, 1 ot eh, . 44 > - ११४ ~

wi fae th - eae tt + I

4 * 1 > L a. ig af नै ak

,२ & ^ ae #

न= _ _ by - with ab ~ = # ame ara, Mh ee

A +

:

1

+ He + we. = +

oy,

he w wig

¢ * | | " | ve iy Gah faq awa} a,

तथा ब्रह्मपुराणे | हि ततोदभषु विधिवत्‌ संमाच्ये करो ad: " 5 wae जलेनाथ चिराचम्य दरि सरत्‌

20 wae न्मी कलुषा + =

we ~ pad Ap dye ME Fa | Tate HH “t

विरिति faa पिदकमाणि सछृदएचमनश्चरेदित्यस्याप-

वादा | तद्ध यज्ञोपवौ तिना कर्तव्यं ! आराचमनानन्तरं पूव्टतान्‌ दमान्‌ परित्यव्य दभीन्तराणि धारयेत्‌) एतच्वाचमनं पिदन्धाग- न्धादिदानानन्तरं केचिदा चरन्ति | श्रपरे तु तच चाच चेद्युभयमप्या- चरन्ति! श्राचमनानन्तरं "उद कपरारत्य' उदौचौ दिश प्रति परिटत्य परिवर्तनेनोत्तराभिमुखो श्लेत्यथः ‘fay चिवारं, “area” निरुध्य मेः, यथा नातिपौडा भवति श्रन्‌ प्राणान्‌\ ““प्रणवसंयुकरां(१' गायं शिरसा सहेत्यादि विदितान्‌ चौन्‌ प्राणायामान्‌ छतवेति मेधातिथिः विक्ञेव मन्तं प्राणानायम्येति तु ककादिबह्धसम्पत | ते कात्याथनादिवचनेषु प्राणनिरोधमाचश्रवणत्तावन््राचस्य विव- चितत्वं मन्यन्ते ‘war वसन्तादौन, नमख्कथात्‌ | पिन्‌ नम- सव्यात्‌ एतच नमस्कारदयं “HAT मन्तखंयुक्ं Ta

तच तु नमस्कारे मन्लो ब्रह्मपुराण वसन्ताय नमस्तुभ्यं गोश्राय नमोनमः | वषाग्यख॒ शरत्सज्ञ तवे नमः सदा हेमन्ताय नमस्तुभ्यं नमस्ते श्शिराय च।

मास-संवनसरेभ्यश्च दिवसेभ्यो नमोनमः इति पिदटनमस्कारे तु मन्तः |

नमो वः पितरः इषेत्यादि दशयिब्यते ia पिण्डानुमन्त्रणपू्वक-

मुदकपरावन्तन तच्च सव्यमङ्ग पुरख्छत्यापसव्यं ar) प्राणायामखोन्त- राभिमुखस्येवावस्थितस्य | arate पिष्डाभिमुखावर्तेनादिनोव- _ +~ _ bead ~

(९) सव्याहृतिं सप्णवामिति ae |

wa + hs ay 7, | ~क 7 =, # 4 if a4, iat ial रबी 7 | ra 5 wn va ॥० ११ ~ ^ 2 ~ (नि 11) | 7 a ^ ^ ne || [ + , q ५५, ~ rh a = ee | 4 i eo ge त. - = +45 a a चिन्तामणये ~ . Mor” = # & प्ररि णेधयग्डे भनक ~ " t 7 १४५२ aaa प्ररि णधमर ty ^)

, 9 tee 0 route ~ ग््राडकाष्ये चिद्दानप्कर कम्‌ |

s

मोचान्तकर्मानन्तरं fae waa विशेषाः शास्तान्तरात्‌ यदोतव्याः

तच तावत्कात्यायनश्ुचं | |

aa पितर इत्यक्रोदङ्ास्त श्रातमनादाडत्यामोमदन्तेति जपति ˆ` aq पितर इति प्रतोकयदणेन eat दभितः। विनि-- योगः areata: अतपथे aa जपत्यच्र पितरोमादयध्व ~ यथाभागमाढषायव्वमिति यथाभागम न्नौतेत्येतदाहेति। तकति ¢ ` पिण्डेषु निदितेषु। fawane: fears पितर रत्यादिकमा-- 2 ढषायष्वमित्यन्तं मन्तच्छपेत्‌। ययाभागमित्यादि ares, यथाभागम- - ` श्नोतेत्यादिना 'उदङ्गास्तेः SSH त्वा “श्रास्ते' Wala | उदद्घु - ot खोभावचाप्रदिणावत्तनेनेत्युणाध्यायककः | a GA Ways | | `

निवताननुमन्तेयेताचर पितरोमादयध्वं चथाभागभाटवायधष्वमिति a सव्याखदुरङ्गाट aia | ^.

निवतानः' fafagan दभंषु निद्ितान्‌। “स्यादत सव्यप्रकारक `: सव्यमङ्खं waa पञ्चात्‌ gaa परिक्ततत॒श्रपदक्िए परि-. 4 aU: | उद ङ्गेव्यनेनोदगन्तमेवावत्तनं anata Wat ~~ विष्णनाय्यक्रं |

Th `

I th +. + ५: ee a

wae गमाटषायष्वभिति ततः साह दङ्बुखः Wiseifa | Be

at ६५, 4 ~

एतच्च सव्याटदावन्तनं केषाञ्चिदेव कदरेणां सवषां | श्रच षडबिश्रन््ते |

वामेनकत्तनं के चिदुदगन्तं प्रचच्तते

# ५, ," +

1 ¢ y-

I

श्त ae aay t a प्न “Thay ce

sing £

Ste

t x ।, ne

+1 . a ee „* * ag "^ git he, ४“ Weg | | r | ५1४ 7 oF ~ १२ | ae 1 Maan tage Se ae a 3% bse aq

#

ध्य as i

¥

११५९ चतु्॑गचिन्तामओो परिगरेषखब्डे

: | 8 + a १= #,॥ t us ¥ hr = 2 1 a" . १५ . 8 . * if \ नण * 1 vi + 4 7 + 2! ' + er ५, = t => ॥* " ^ 4

aq गोतम-आाण्डिल्यो शाष्डिष्धायन एव चेति | "वामेन" वाममङ्गं THES: | "उद गन्तं यावद्‌दडममुखो भवति तावदेव नाधिकं। “केचिदिति गोतम-शाण्डिस्य-शण्डिल्यायनास्य- मुनिव्यतिरिक्का सुनथः। गोतमाद यस्तु ‘aa’ सर्वप्रकारं सव्येनाप-

स्येन परावन्तनं read) “उदङ्गास्त' इत्यस्य कालावधिमादः

“श्रातमनात्‌' ‘aay म्लानिः, तदवधि च्रचोदश्मुखावस्थानमाचे तमनासम्भवाच्छासनिरोधनात्मकं शास्वान्तरोपदिष्टं तमनकारणमनु- छेयतया चितं | तदादाश्वलायनः | * यथाश्रतयप्राणएन्नासित्वेति | यथाश्नक्रिः शक्रिमनतिक्रम्य | ‘aoe प्राखानिरोधनं HATA तदाइ विष्णः | auf प्राणानिरोधनं छत्वेति | तदनन्तरं “श्राटत्यः श्रावन्तनाख्यक्रियया पिष्डाभिसुखमेत्य | श्रावत्तनञ्च तेनेव मार्गेणेति ककः Rava Ray श्रारल्य प्राणमायम्य foes ध्यायन्‌ यथाहंतः(९) | जपंसतेनेव चावृत्य ततः प्राणान्‌ प्रमोचयेदिति ‘ar, ्रमोमदन्तेतिमन्तमितिगरेषः ‘Aaa’ वाममेव मार्गण ee (२) यथाथैत इति we |

| tL = a 4 bin rm we | 71, दष "4 ५" £ कि “os 4 «+ ¬+ # *

|

|

५८ . =, |

+ fe evr? ey , Rog 9 = दद, FO i , = ¢ | = ` . ~ |

f

१५ He |] Same पिष्डदानप्रकरबम्‌ ६8 a

ae, tit

` प्राणान्‌ श्रमोचयेत्‌" उच्छसेदित्यथः। wa जपतेाऽभ्याढत्तिः प्रतिपा~ - दिता काल्थायनादौ त्वभ्वाट्टन्तरकालञ्प इत्येतावान्‌ विशषः + ्रटलत्यामोमदन्तेति जपति wa salads समगोमन््ो- 4

a

तशेतत्छमै साथेवादके WATS andaaaefed शतपथे अयते | < de.

अथ पराः परावत्तते तिर दव वे पितरो महसेभ्वसतर्‌ Tt,

वै तद्भवति वै श्रातमितोरासौतेत्या्रेतावानेव सुरिति सदन्तेमेवासिलाथो पल्य जपत्यमोमदन्तपितरोयथामागमाढ्षाच)- ¦ £ | षतेति ययाभागमाशिषुरित्येवैतराहेति 1 3 श्रयेत्यच पितर दत्यादिमन्तजपानम्तरं | “ae पिष्डापेच्तया ˆ. पराचोनो यथा भवति, उदश्युख इत्यथः “परावन्तेते" उपविष्ट (५ एवाप्रदचिणं श्वमन्निव गच्छति पराडः पयैव्तते हेतुवन्निगद- < तस्यो ऽथेवादः ‘fat इव वे पितरामनुग्येभ्यः, ‘far’ fatifear: | : a came: किलां fe were वा, Gat: किल weet पितरा oy

= तथा afadaarge पराङावन्तैते star fe पितर cf: Bay Paw इत्यथः पराङपयावन्तनञ्च “तिर्‌ foun: OK पिण्डरूपमन्नं yarn fra लुद्मुखख safes RUT Ha तदेतदजुरूपमपेक्तित ञ्च war पिणं aa wre | शश्रातमितोः च्रातमनात। श्वासनिरोधजपोड़ावधि 1 "एतावानेव qq’ | wala

दव जोवितं वावत्तमनमिति - अविवछितोऽथमबधि रित्याइ | ‘s

ee

Bo

Fe

= - 4 ve

+ r ae 1 ~ + भू $ . ny | 1 + + >+ + , ~~ _ + +, 1 ~ ;

| १९१५९ | चतुवेमचिन्ताम यो परि गेषखग्डे fumed - 4

aqenaata genes शासनिरोधजनितग्लानेः प्राचोनः : ¦ कियानपि कालालच्छते। “उपपल्लयथः पुनः पिष्डाभिमुखमावुत्य | 3 ‘efagtifa yma दृत्ययेः | "४

श्राश्लायनेाऽप्याद्‌ | श्रभिपग्याड्त्यामोमदन्त पितरोचथाभागमावृषायोषतेति aaa मन्ते पिण्डाननुमन्त्रयतेत्यर्थः |

तदार विष्णः )

पयावत्यामोमदन्तेत्यामन्हेपति।

शणायणोयद्ध चरता गोभिलेन वमोमदन्तव्यस्य मन्त्रस्य जपः पयोवत्तमानेन कन्त TIA

पिष्डान्निधाय soa पितरा मादयध्वं यथाभागमारषाष्व-

मित्यपय्थावृत्य पुरेच्छासादभिपयावत्तमानेजपेदमौमदन्त पितरा- यथाभागमारषायोषतेति |

aa पिष्डनिधानानन्तरमापस्तम्बेन मन्लान्तरप्रदशेनपूष्वकं का- त्यायनादय॒क्योमन्तयाः पाठान्तरेण सद्‌ विनियोगेादर्ितः |

यग माता WARIS यच्चचाराननुव्रतं तन्ये रेतः पिताटृङ्नामाय- ` रन्योपपद्यता frew: खधायिभ्यः खधा नमः, पितामहेभ्यः खधा- faa: खधा नमः, प्रयितामहेग्यः खधायिग्यः खधा नमः दत्यु- Taras पितरोयथाभाग मादष्वमित्यक्तापराङावन्तते ओ्रोश्रणो-

व्यारन्तेः उपास्तेऽमोमरन्तःपितरः Aer: दति याक्त्तडश्रामिप्ा- वन्तेऽवादटन्तो afa |

5 . पिष्डोश्रापगमं मया दौत्य ` ~ श्राउग्मणोव्यवुक्तेः पिष्डोश्रापगमं धेत्यथेः तदनन्तर्‌- ~ कीः ` ~ ४१

aw go

2 ५.८ et ow पद hee Bote * . , ` ~ : "दः १५ अर |] आदधकव्ये पि्डद्ागप्रवरयम्‌ {` 5 ममौमदन्तेत्यनेन मन्ते पिष्डाभिमुखमावत्तेत श्रवामौमदन्तेत्य- ` द्यानन्तर कथित्पिष्डावग्िष्टान्नावच्राणमुक्ा प्रत्यवनेजनसुक्रं i 2 तथाचाश्चलायनद्धचे चरोः प्राणभच्छं भक्षयेन्नित्यं निनयनमिति | नासिकया वदता प्राणन भच्णमवघ्राखन्तद्यया निष्यद्यते तथा चरोः पिण्डावशिष्टस्य ayia पिषण्डावशिष्टमन्नमवजित्रेदित्यथः >

1 1 ष्‌ + , 3 "or “Ai + शि, षरा

अनन्तरं fer नियमेन, fre’ उदकनिनयने प्रत्यवनेजनमित्यथैः। ` विष्यनाणक |

अ्रमोमदन्तेत्यलुमन्व्ये अषावघ्राणं Bat werat पितर दति यूव्वेवद्दकनिनयनमिति |

श्रापस्तम्बख्ध तु पिण्डावशचेषस्यावच्नाणसुक्रा तस्य wang wad चक्रा प्रत्यबनेजनस्ुकत |

थः खाख्यां शेषस्तमवजिघ्रति से warn: समनसः faatr- यमराज्ये तेषां खोकः खधा नमे यश्चो देवेषु कस्तां, AT मे दत्त॒“ पितर द्त्यामयाविना प्राश्यानाद्यकामेन प्राश्चोयालमन्ाद्याच तेन वा प्राश्य: पूव्ववदेकस्फायां चोनुदकाच्ञलोन उपनिनौयेति | aS

“श्रामचावो' रोगो शअस्याचित्याद्रोगनिवत्तिकामता अ्रविकित््य- रागाभितक्तस्छ विशिष्टलोककामिता वेति aaa श्रलाद्यमन्नन्त- ` त्कामोऽपि wea) योवान्नाद्याय we समथेः सन्‌ नाद्यात्‌ , अल्लसम्यन्नो शिलापि तौत्तएतरजढरवैशवानरविरदेण efenre - ६: , wala Ye ata रुचिकाम्बया प्राञ्रोयादिव्यथंः। एतच इयं oS =

मचायलो यपरिशि्टे नमस्कारानन्तरसुक्तं aigaafaa जिन्रेदाम- ` 183

oe

Ls

५.५ _-® | नि

९९१५८ चतुव चिन्तामयो wets [१५ aye `

चावयश्नाद्कामोवा प्राश्नोयादिति |

gq रेषावघ्राणस्या्थंवादलवसुकं तेत्तिरीयत्राह्णे |

ब्रह्मवादिनो वदन्ति प्राश्यं प्राश्यामितियत्‌ प्राश्नोयाष्न- घन्यमन्नमद्यात्रमायुकः VP wR श्रविः श्यात्‌ पिदश्य शरावुश्येत॒श्रवघ्रेयमेव तन्नेव प्राशरितमप्राशितिमिति।

ब्रह्म वादिनः वेदवादिनः। "वदन्तिः awa निणंयन्ति \ “जघन्य wage | भ्रमायुकः" श्रपश्टत्युमान्‌ | शेषभक्तण्टपप्रतिपत्यभावा- दादविष्ं 1 अरतएव तदं fama: श“श्रादश्येतः उच्छिदेतत्थथैः | छक्र गेषावश्राणं पिण्डावघ्राणन्तु पुरस्ताद भयिव्यते |

श्रवामोमदन्तेति मन्तजपानन्तरम्यत्यवनेजनाग्मद्ब्युल्सकनिधा- नान्तानि पिश्डरानान्याद कात्यायनः |

श्रमोमदन्तेतिजपत्यवनेज्य yaa नोव fade नमोव इत्य- लिङरोत्येतद्र इत्यपाख्ति दछचाणि प्रतिपिष्डमृणा za वा वय- सयन्तरे यजमानलोमानि वोजमित्यपोनिषिश्चत्यघायावजिचति यज- मान उर्मुकसरराच्छिन्ेन्यद्याविति,

श्रच पूव्वेवदवनेच्येति सम्बन्धः | पूव्वेवदित्यनेन पूशवनेजनेति- कन्तथतातिदिष्छते। सा चोदपाचादिरपा दर्भितव पू |

TINY प्रत्यवनेजनेऽपि तामुपदेशेनैव दर्भयन सायवाद्कं प्रत्यवनेजनमाद |

श्रयो द्पाचमादायावनेनिच्ेत्येव यजमानस्य पितरमसाववने- fei पितामहमखावने निष्वेति प्रपितामदं तद्यथा जकूषऽभि- fagea तदिति,

*

‘aga भुक्रवते, ‘af fadafa वामकक्ायामन्तरोयवस्व ~ `. शसंगोपनं “नोविः" at, ‘fade’ उन्ममच्य। विखंसनविघानादितः -@

aa: साधारणं कन्तव्यभिति मम्यते ‘asta इत्यञ्चलिं करोतिः नमोवः पितरारसायेत्यादिमिमेन्तैः प्रतिनमस्कारमच्नलि करोति ‘Safa’ करस्पुरः, अश्चलिमाबध्व पिष्डामिसुखः पिटभ्यो नभ- स्कारान्‌ कुखादित्यथेः। ते wer: वाजसनेयिभिरेवं पन्ते |

नमोवः पितरोरखाय नमोवः पितरः शोषाय नमोवः पितसे Stara vara: पितरः खधाये नमोवः पितियि चोराय नमोवः पितरेोमन्यवे नमोवः पितरो नमोवे इति |

आश्चलायनद्चे |

अरथेतानुपतिष्टेत नमोवः पितर इषे नमोवः पितर ऊजं नमोवः पितरः ura नमोवः पितरोघोराय नमोवः पितराओवग्य नमेव; पितरोरसाय wet वः पितरोनमोवः पितरोनमः एता ama पितर इमास्म्राकं वोजोवन्त Te घन्तः स्याम मनोन्वाडवामदे afa चतद्धभिः। मनोन्वाड्वामडे नाराशखेन सोमेन faeurg म- afr | श्रात एतु मनः पुनः क्रत्वे za जोवसे ete gd qu gan: पितरेामनोददातु देयोजनः। जौवं त्रातं सवेमरोति |

सकारान्‌ जपति | तेत्तिरौयत्राद्यणे |

i fe"

| ra oer wh ¬ ~न मस्र a + "५१५... कै. L

=

ty we |] आङकख्ये पिकश्डदाभप्रकरखम्‌ | १२४१६

श्रापस्तम्बख् वोतोग्नसु पिण्डेषु नमोवः पितरोरखायेति qa

नमस्करोति नमस्कारे हि पिद्रष्णं नमोवः पितरारसाय 7 vata: पितरः spura नमोवः पितरोजौोवाय नमोवः पितरः

a bos

2 Ta चै fe धषु “> 4 te ae

+ A > uF art “ha oak ae Fk wl 3 cat * 46 >+

uf

EM

4

OS

# k if 11

+ करः १. tT a ty [भय hr an | . “ee T

“hu wig it

\.

a ao * + ae a 5

ce +r

नः

L

gg 17 if

ति

rade aqiifentaat afciteew geet . :

auig नमोवः पितरोामन्ये नमेव पितरोाधोराय पितय- mara wafer लोके युमारेऽतु येऽखिन्‌ लेकेमान्तेऽलु एतसिन्‌ लोके युयन्तेषां वसिष्ठा was येऽसिललोकेऽइन्ते वसिष्टोश्धयासं मनेन्वाडवामहे नाराशंसेन सोमेन पिदर anf) Wa एतु मनः पुनः छलं दत्ताय Hadi ak ख्यं Sai) ua: पितरोमनोददात्‌ देोजनः | जोवं त्रात सवेमंहोति | मैचायणणो यच |

निह्भतेऽश्चलिं war ame पितरोमन्यवे नमावः पितरो eq ama: पितर ऊजं नमेव; पितर्‌; Gara नमेव: पितरा- रसाय नमेव; पितरोबलाय नमोवः पितसयज्नोवं तच्छे नमावः पितरोघोरन्तसे खधावः पितरानभेनभावः पितरः + ass पितरः प्रता यर्शरास्तेऽलु इद पितराजोवा श्रसासतेऽलु येऽच पितरः Sar ययन्तेषां वग्ष्ट श्या खख दृह पितराजोवाः श्रर॒तेषा वसिष्ठा शयासमिति |

निद्धवनं चोपरि पाण्योः करणं श्रयं ते wat निद्धवता इत्यादिषु तथा प्रसिद्धः राणायणेयद्चछेद्धो भिलः।

qu निङ्वते पूर्वस्यां कशां दकिशोत्तानौ पाणौ शला नमोवः पितराजोवाय नमेवः पितरः शेषायति मध्यमायां सव्योत्तानौ ata, पितरायाराय नमावः पितरारसायेति उन्तमायां दज णात्तानोनमेवः पितरः खधा्चै नमोवः पितरोमन्यव दति श्रथा- ofa इला जपति नमेव: पितरः पितरानमेए्व ईति

ca all - va. % नः =

दचिणिन्तानाविति efwonfeyar छला तदुत्तरपाश्चं wa -

सव्यं पारि श्रधोसुखं छवेत्यथः | तदैपरोत्येन सब्योत्तानत्वमंनुसन्धेयं

श्रापसम्बेन तु Bue पुदेवत्य-स्तौरेवत्यपिष्डदानविभागनेाप-

स्ानमन्ता दर्ता: |

waa SAA दयतेत्येतैरमन्लेः faenara पिष्डोपस्यानं ary ats

ana पिष्डापसाने कायेमिति मन्तलिङ्गादवगन्तव्यं `

भ्राखान्तरे युनरमो HAT | द्यन्त भवन्तः पितरोये भवन्तोऽलु ये Waa aH चास्राखाश्रसन्ते say पितामहा ये ` भवन्ताऽलु ये भवन्तः प्रपितामहा ये भवन्तोऽनु ये Ware ` arm Za भवन्त्योमातरायाश्च भवतोरलु चाञ्चासमाखाभ्रन्ते . दष्यत aud wary: पितामद्मोयाखच भवतोरलु याघास्मालाश्बन्ते ष्यत au wag: प्रपितामद्मोयाश्च भवतोरनु चा्चास्ाख्ञान्-

शन्ते aua दष्यन्तिति Sense दरिदरेण पितरः waaay ये भवतेऽलु'

asta THT तेऽपि aur | qyaqa पिदवयाद्यपेच्यं | लाद oO फामेकजातानामित्यादिवचनात्‌। एवं पितामहा दिष्वपि यथायथं यो- > जनोये। ये waranied दविरा षां gaia श्रदग्धादयस्तेऽपि x

दरष्यन्त्वेतेन कमणा Ha ठत्िपदाभ्वासेाऽतिश्रचयायः। खष्टाथमन्यत्‌। aca |

अचर fra नमोवः पितरोजोवन्तो ware

तच्च चे वेाऽच ये cratered वदन्तां say भवन्त--

याश्ाख्माखाशभन्ते ताश्च वडन्तां eaq qaqa दष्यतेव्येतेमन्तैः `

4

नं |, = = + + ब्र Te |+ + + चर

T €, ^

- ot फ" + ve

ae, Be

१०५१. rufa tn (ध १७ a aif 1 “yo Sr 4 # a” SP ‘bene, at a2 tet, 4 ~ _ Pa 4, Cth Be (द >; Mia +| jal = 0 ice! 4

if i a 9 qq

I fis Bs Frage EPR EY * ५५ 3 # 11 +h zt $

bos. ew +)

९;

ray

ri aL

+ +त

cai an +

¢ 4

ty aT

t न्न कः 4 a नमी - + १५ ~ ek

03

4 ¥

4

ब्रह्माण्डपुराणे | waramat रस्ताभ्यां वदेन्मन््मिमं सदा। नमावः पितर ca ईति सम्यमतद्धितः | सव्योत्तराभ्यां दकिएपाणिमुत्तानं कत्रा तदुपरि सव्यपाणिना अधासुखेनाश्नलिं बद्धत्यथेः। नमखारसस्यामादइ ‘sae इति | WAS साथेवादकं शतपथे श्रूयते | श्रथ नो विसुद्धत्य नमस्करोति | पिददेवत्या वै नोविसतस्मा- Ragga anata यन्नो वे नमा यक्जियानेवैतानेतत्क- रोति षट्टत्लो नमस्करेाति षड्वा ऋतवः waa: पितरस्तस्मात्‌ षर्व नमस्करेतोति | HA शतपथं प्रत्यनेजननो विमोच्तानन्तर नमस्कार उक्तः | HHA तु नमस्कारानन्तरं प्रत्यवनेजनमुक्रं | तस UTA fame: प्ूतावनेजनाद्कदेशसाध्यता चोक्रा | षरपिदश्च नमसखुयात्‌ frets मन्तवित्‌ ` उदकं निनयच्छषं शने; पिण्डान्तिके पुनरिति यस्यादक्येकदेभः wauwena निनोतः तसछैवादकस्य शेष- मेकदेशान्तरं पिण्डान्तिके पुनः foward निनयेत्‌ श्रवनेजनस््‌- पण aad | प्रतिप्तिश्चेयन्तस्यो दकस्य | तया गेषशब्दडपपन्ा भवति श्रत: कथञ्चित्‌ तस्याभावे नास्ति निनयनभित्यक्राद मेधा- तिथिः “aa तु नित्ये निनयनमिन्युकतं” इति य॒क्रदचैतत्‌ अ्रत- एवाश्वलयनपिण्डपिट्रयन्ञेऽप्यक्त “fey निनयनं” दति च्रचाव- नेजननमस्कारोक्तः क्रमः साचात्कात्यायन-अतपथाभ्वां विरद ला-

+

ie At 1, नेः f 1 ~ - ०। ae

१९४६२ चतुरैम॑चिन्ताम ओौ परि येषखग्डे [१५ खर 1

_ # mI me Op EB ee ER, Ram 8 ^ ^. 1 =+ ` ,. ! 9

१४ we || arene धिर्डदानघकरणम्‌ | ११९३; 4 भलदनुसखारिभिन्ने ग्ररोतव्यः | मटस्म्यत्खु wage: क्रमः ,

' ue वि 2 a ‘SY

rh, +

यस्तत्रावनेजनस्य स्थानविषोजलविर्षश्ेक्तः तु प्रत्य्तशास्तवि- . `

राधादशनात्‌ यरोतव्यः

खत्यन्तरे तु पिष्डपाच-क्षालन-जलेन प्रत्यवनेजनमुक् तत्पाचक्तालनेनाथ पुनरध्यवमेजयेदिति |

व्यात्रोऽपाइ |

I श्र | षर * at = a7] yp न्च, 2 [+ (१ [चक] if

i + ^ ~ J u wi 4 f

ad

4 ~ + 4 4 [ 1 ना fee > , 04 yeh a oat may ~ २9. '

im & + eo

4.1) i i

= “£ “he 2 F ee

ri

ts,

ati

५५

Hy ye

4 rot श्र ~ L +, ~ 1 ^ 2 „८ 2 ५८ 5, + avis 4 _ la nit rf + 5 ¢ ^ त, ¬ ^ कन १. कै a 1 रि “4 नि a

ना नाशन

|

afg: were तत्पाचं प्रतिपिष्डन्त्‌ पूव्ववत्‌ छलावनेजनं कुर्यात्‌ पिण्डपाचमधेमुखं a3 पिण्डपाचस्यापि श्रधामुखकरणं श्तपयानुखारिभिरपि गद्यतां। पाचन्तालनजलन्त॒ प्रत्यवनेजनाय तेनं देयमेव यतः “तद्‌ तथा क््याद्यथा यस्मा श्रशन मादरेत्तत्पाचनिेजनं पाय ` add AAAS परास्येदेवेतान्‌"” इति सखक्यग्धाजेना नामद्मो प्रहरणं निन्दता wards भोाजवितुमभोष्टाव भोच्यमानाय भोाजिताय © 2:

G

~^ 1२ hk. ` mig

=+ ~ tl ¥ ^, aa! Go १५ | he be (त 4 oe ग. यः get wa hw iat E

१2)

ah ry +, #5

E

{ Wake

tt tea HA $ 1* ES Cog

“ad

4 aig

a

दे 4

= r

“> > चि F + कन च+ ५० - [1 ‘th प्र meee | Se fe!

i

1.

i

a लो किक पाचनिफोजनदानख निन्दितवेन प्रसिद्धश्च इष्टान्त- . ~ + लेनो पादानं छतन्ते मै तेनान्यारथद्रभनेनान्यचापि पाचनिर्यजनखादेय- `> त्वमवगम्यते “एतदः पितरेवासः इत्यनेन यजषा प्रतिपिण्डं खचाणि निदध्यात्‌ asa चिणि विणोति गम्यते "ऊणा वाः oe Sur’ मेषरामाणि | (दशा वाः दशाः" aargqeaarfa तेषामपि

च-अन्दनेव संग्रहसम्भवेऽपि छचान्तराद्‌ णनां Haq ख्यापयित' 2” saya: | अतएव दानां कचितन्निषेध एव सयथेते “awit किक- ~.

जयेत्‌ WHT यद्यप्याइतवस्वजां sia ‘arent यजमानलामानि ~

a, WAVY. खम भागदय wa दइ वयसो age

uf) I ety 55 i ष्क i Bs a: ats tT i „1 ar ‘dis his it बिः % = ‘geile:

Le ^ « ¥ नि c ote fas i 4 भा = 4 i L - i ~ +

` १९६७ चतु्मिम्तामयौ परि रेषखण्डे [१५ अर }

खन्तरे उपरितने वयसि वत्तमानस्य यजमानस्य लेमानि, तानि प्रशस्ताज्गलाद्परख्ितान्येव ग्राह्याणि, “उत्तरे वचस्युरोलोभानि"” द्रति खचान्तरद्ननात | वाणनब्दादसिन्नपि वयसि qaratat विकल्पेना- वकाश ofa एतच खजच्रादि वस्ताभावे seer दातव्यं सति त॒ वस्ते वस्तमेव शतएवाश्चलायनेन वासा दद्यादि्युक्रोक्र

दशामूणोस्तकां वा पञ्चाद्षैताया Gel खलोमेतदः पितरा वासेामानेऽताऽन्यत्‌ पितरा यड्ध्वमिति |

‘UIQ उषा खण्डं |

वायुपुराणे GTM | Tara ayaa वेति। सेवं मन्तव्यं aay छचमेव देयं कदाचिदपि वस्भिति | यत श्राह विष्णुः | श्रय वस्तमभावे दब्रामणाया एतदः पितरावासामानेऽताऽन्यत्‌ पितरा युङ्घ्वमिति। बरह्मुपएराणऽपि | दद्यात्‌ क्रमेण वासांसि zat at शेतवस्वजाभिति | दपि व्यात्रेएोक्रं एतद्वः पितरोवाश दशां zara van प्रयगिति | तदपि वस्त्राभाव दति यास्येयं wa कात्यायनाभिमता- ¢ rat विष्णाश्वलायनाभ्यामुक्रवाक्ये zfs | | ्रापस्तम्बेनापि मन्त्रान्तरं दभरित | एतानि वः पितरा वासांस्छतानान्यत्पितरा maf वाख्सा

+

ss oe नणि al a pe

. ११ Gye 1] RL पिष्छदानप्रकस्नैम्‌ | 7 4 1,

mm} rt Bet

ae x

4"

AQIMATT |

सव्येनेव पाणिना gaa खदोलापसखविः पूर्व्यां क्वा ` faw निदध्यात्‌ पिठुनाम ग्टहोलासावेतन्ते वासाये चाष ara

aie त्वमनु तच्छे ते Ga उपस्यश्वैव मेवेतरयेरिति, WA नामग्रदणसुपल चण गोचादि यदणस्य |

श्रत एव ब्रह्मपुराणे एतदः पितरोवाखस्िति जल्पन्‌ एयक ges श्रमुकाञुकगोचेतनतभ्यं वासः पटेन्ततः मेचायणोयपिण्डपिदटयन्ञे तु कञिदिशेषो दशितः।

* Be 7

war युश्राक पितर्‌ इत्यृणां दशां anvefa मा श्रस्माकभित्य- |” वशिष्टावेचते लेमोत्तरवयसि न्यसेदतेाऽन्यः पितरोऽन्या मायेष्टेति। - मानवमेजायणो यपिष्डपिदयच्चद्छ पिण्डेषु दास्यमानखय

SMS. पूवे प्रो्तणसुक्रं |

वासः उणा eat anny पिष्डदेभे निदधाति रोमेन्तरक्यसि feat वासादशां वातेऽन्यत्ितरोन्या मायोष्टेति भिदष्यादिति मन्तान्तरमाद विष्णः

asa पितरः प्रेता इति वासोदेयमिति | कठानां आद्धकल्येऽपि

येऽचपितरः प्रता इति वार्सांसि निदध्यादिति)

aa प्रतोकयदटणन विनियक्रो मन्तः aa new’ | 184

|,

राणायणोयसुचरृद्रोभिलस्लप्र चिएलादि तिकन्तव्यता विशेषेण `“

"६ तक ` a age b नी

ant किला निदध्यादूाग्दकां वा पूजं वयखत्तर ्रायुषि स॑ Safar. “^:

ret, Tut 6,

५५ + “#

24

ett Pees a प्ट 1, ae + चै a. wile x ए. हः जत ad Bef {

# 1 a ai ne a

' Py ah 4 it + oe wed ५५

. | १३६५ चतुवमचिन्तामबौ परि ite (६५ ०}

ass पितरः प्रता ययु्ास्तेऽनु a इह पितरोजोवा satay asa पितरः मेता यृयन्तर्षां वसिष्ठा वास्त इह पितरोजौवा वय- wat वसिष्ठा ware एतानि वः पितरो वासां स्यतेानेाऽन्यत्पितरो- मायषन्‌ aera: पितेरोघन्तेति |

चच कालत्यावनद्धच्रव्यतिरिकरेषु बडतरश्राखा-कल्पद्छच-रटति- पुराणादिषु खचदानात्‌ पूवं गडादौक्षण-पिण्डावेच्तणाच्नाभ्यश्चन-

दानान्यक्रानि |

तच तावाद गोभिलः | ग्ट्ागवेचते wera: पितरादत्तेति, यपिण्डानवे्ते सदोवः पितरोरेभ्रति | wera: पितरोदन्तेव्यनेन मन्तेण श्टदानवेच्तते पनी वा, wer प्नोति तेनेवोक्तत्वात्‌ ‘azta दृत्यादिना पिण्डानवेच्चतः | वाजसनेयिनस्तु सटरोव इत्यस्य स्थाने सुताव इति पठन्ति | तपय लाणोरूपाथाभिधानादसख मन्त्रस्छोपम्धाने साघनवतं गभ्यते। गहान्नः पितरोादत्तति werut fe पितर षत एषो wae whanau दरति हानवे्तमाणेनाष्युपस्थानं कतौ शक्यत एवेत्यविरोधात्‌ श्रतपथानुखारिभिरपि ग्यदानवेत्तमाेरेव पिण्डापस्थानं विधेयम्‌ | श्रस्य मन्तद्रयस्योपस्थाने विनियागमादापसतम्बः। mera: पितरोदन्त acta: पितरोदेश्रति पिदनुपतिष्टत इति श्रजायविराधाङ्ह-पिण्ड वेणानां उपस्यनस्य समुखये!ऽलुखम्भेयः। श्रञ्जनाभ्यच्ने तु वायुपुराणे | अन्चनाश्वच्नन दद्यात्‌ छचप्रण्यनं तथा |

7 i - कि ५, | = की नक 1 . eh a

tele „४,

१४ अर || arene पिष्टदानपकरशम्‌ | ₹४५

काशैः Grae: कायेमश्मेधफलं लभेदिति

काशचैरिव्युपलचणं कु्ादौनां wat विदितानां दभा पविच्र- -“‡

Surat वा मध्ये aA यथालाभं वा केनचिदेकेनाच्लना-

भ्यच्छने aia | Wrest: प्रसाधनाय qi किमि छष्णवणे द्यं लोकप्रसिद्धमेव श्रभ्यञ्जनञ्च Gage तदुभय- `

दव्यसाध्ये किये चच्ननाग्वच्ननश्नन्दाम्यासुच्येते | श्रनापेत्तिताः केचन विशेषा agaaa रिताः | ग्टहोतेदभपिच्लेस्तिभिश्धंव यथाविधि अपसव्यं faery दद्यादञ्जनसुन्मम्‌ नामान्युच्वाय पूर्वेषां वस्ताये BIA च। एक पवि स्ते पिदण ञ्च sat aa ae aay दातव्यं पिण्डन्ाग्यद्छनं दितं श्रवेकंकस्िन्‌ पिण्डे चिभिद्‌भयपिच्चुलेरञछचन मित्येको पिश्षः श्रप- सव्य्मित्यपरः ‘sav श्रेष्ठ, चक कदन्ददातोत्यथः "नामान्यथ

aa गोच-सम्बन्ध-नाखनामुच्ारणं faafad | “fay vafad ~. यवित, तत्करे zeta पिणं पिण्डेभ्यस्तेन पविचेण मैलरूपमग्व- - च्जनमेकेकस्िन्‌ पिण्ड कल्यद्धवादि प्रसिद्धेन मन्त्ेण सरृत्‌प्ररोयमानं | fer saat सम्पद्यते श्रञ्चनमपि मन्तेरेव काय्यं “बत्‌ 2 सकृदिति दशेयिष्यमाणन चिख्िरित्यनेन we विकस्यते | श्रवतिष्ठते `>

+ Ma कृल्‌ |~ 1 re १) 1 | Pee ^ + ५८ ^ Fr {४८६ it > ri 4

ये > nee

bs

é

car aes

=. १/5 + ia » = Shy ys c

के का अयाष्यष्ध 3 =. 2

श्रचाञ्ने Ata चेककुदलरूपेविशचेषोऽभ्यच्ने तेललावा-

न्तरोऽपि विषो ब्रह्मपुराणे afaa: |

\ ^ +

k ¬ t bat ue षि ¥

yt ^ ^ 5 a ` णं

1 ~ ^ धश 4

a ~ ge . a tS Hie? ^ ye पन

4 arr

Rr FJ + i sd

ea gs a ty £

' =, + कै va t i - . ¢` + . " ^ . *w ^ ' न] |, ५“ .

षि चै = [ ¥ a 8, ~

[ ˆ - चतुर्वमंचिन्तामखौ ufc auras (Wee be

ओरष्ठमा डस्िककूदमञ्जनं नित्यमेव pat तैलं छष्णति खेभ्यस्तु यनात्‌ सुपरिरक्ितिमिति ‘faage fanguadtsd नोलाञ्ननश्ब्टेन लाके ufega- रम्‌ तत्पिष्डोपचारे ssasqa) अष माडरिद्यभिधाना- तदभावे कञ्जलग्िनज्ञा गम्यते |

श्रजा्ननाभ्यञ्जनयोः क्रमविशष मन्तेश्चादाश्चलायनः | रषावभ्धंच्वासावंच्छेति पिण्डव्वभ्यञ्जनाञ्ने वासा दद्यादिति | विष्णरप्याद्‌ | ae ततोऽसावस्च्छेत्यभ्यच्ननं Sylzedaaaqafata |

‘aa दत्यवनेजनानन्तरम्‌ च्रसावभ्यच्छत्यभ्य्लनं पिण्डोपरि प्रतिपिण्डं दद्यात्‌ श्रषापित्यनेन सम्बोधनर्पेण पिचादिगोच- सम्बन्ध-नान्नां cen विवेखितम्‌ “असा्वंच्छेति aan पिण्डोपरि प्रतिपिष्डमच्नं दद्यादिति |

राणएयनोयद्ठचरुद्धोभिलस्तु वायपुराणोक्तमेव क्रममनुसरदान््ा- WATS |

सव्येनेव पाणिना दभपिच्यृलीं गटदौलापसलविः wet wet fers निदध्यात्‌ पितुनामं गभ्ररौलासावेतन्त aya येचा त्वानु यांश्च ANY TH GUAT उपस्यश्येवभेवेतरयोस्तथा तैलं तथा सुरभोति। 'दभपिच्लो " श्र्जनाभ्यक्तां “सुरभि'गन्ध-मास्यादिकं | मेचायणो यपिण्डपित््यज्ञेऽप्येतत्कमसदितं मन्त्रान्तरं zfs

Sea शलाकाः प्रतिपिण्डं निदधा्येच्छासावित्यञ्नेनाग्च्छा- सावित्यभ्यञ्जनेनेति |

ere.

` १५ )]

8 ; A | गं a श्र ¢ चस? Log ४५ हन me, ek +~ rh a RA नन * 7 . " | . - „भ 7 = | " 7 oa + . नि "sF

| TERY धि ग्डटानपकरलम्‌ |

‘neat’ दभञिखाः | HTATH ATA Aas Sia

च्रच्चासा वित्यच्चनस्य प्रतिपिण्डं लेपं नि्ाष्ये्वच्चासा वित्य्ननस्येति।! ``

्राहापस्तम्बः sginage amy चिरनुपिष्ड cere ततोऽसार्वांच्

सन्नमति, यदि नामानि विन्द्याराच्नतां aa पितर श्राञ्जतां मम पितामदा श्राञ्चतां मम प्रपितामदा इत्यञ्चनमेवमन्यञ्चनमग्यद्छता- fafa मन्तं सनमतोति \ facafaw दद्यादिति।

“श्लुपिण्डं एक कस्मिन्‌ पिण्डे, “त्रिरिति चिवारं 1 श्रञ्ननादौनि

ददात्‌ “असाविति agents पिचादिनामान्युबाययं चदि `

आराद्धकन्ता पिचादिनामानि जानोयात्‌ तदा श्राञ्खतां मम पितर्‌

इत्यादिप्रयोगः Mat दद्यात्‌ एवमेवाग्व्जनं, एवमिद्यृह्यमानपद-

नाञ्नमन्तेलेवोदमाद “त्रभ्यञ्ननमिति, Aa सन्नमतोति “सन्नमनं विपरिणमः | ऊज्नमित्यपानिषिञ्चतोति | ऊज्नमिति प्रतो कय्रदखन मन्त्रो विनियुक्तः “ae वदन्तोरण्डतं चुतं पयः कौलालं

परिखतं खधा तपयत मे पिन्‌” इति अनेन मन्ल्ेन पिष्ड- | मलेषु तिलोदकनिषेचनं काये शरस्य are इरिहरेण छतं श्रच सामश्यादापद्त्यध्यादहारः, हे श्राप! ‘aut faeut इवि- ~<: भवथ ततञ्च मम foes तपैयत किं gare: Genie वदत्यः .: ‘oe बलं प्राणान्‌ शक्ति वा “sad अ्टतलकारणं Brae `

वोयुषं वा ‘ae? asd पयः Blt, कोलालः अन्नरसं परिदुतं

पितामदासार्वांच्छ प्रपितामदासावित्याञ्लनमेवमभ्वद्छनमग्यंच्छेति मन्तं

५.

१४७०

सुरां | एवमनेकविधस्यु हइणौयतमरसं वदन्त्येश्ला पिदेशणं wai दिं BRAT: |

कटार्नां आद्धकन्येलेतत्‌मन्त्रष ध्यस्योद निष चनस्य परिषेचन- ख्पतेाक्रा) wer वन्तौरित्यपः परिषिच्येति। परिषमन्तात्‌ त्यक्ता “परिषिच्य, परिषेचनञ्चाप्रदविणं कत्तव्य पि्यवात्‌ | saa a fa: पिण्डपरिषेचनं तच मन्त्ान्तरसुक्र | छत्तरयोादपाकेण जिः प्रसव्यं परिषिच्छेति |

श्ररार्थः। Gat पौच्नानभितपेयन्तोरपोमधुमतोरिमाः। खधा पद्भ्यः wad ser श्रापेदेवोरभवांस्तपयन्तित्येतया शचा उदकपूणंपातरेण सवान्‌ पिण्डान्‌ प्रसव्यं चिः परिषिष्धेदिति

विष्णना दन्नंमित्यनेन मन्त्रेण सोदक्वान्नस पिण्डानां समन्ता- दप्रदचिण विकिरणभुक्रम्‌ |

wey वदन्तो रित्यनेन सोदकेनाप्रदल्षिरं पिण्डानां पिकिरणं छत्वेति |

घ्नो नाकाथवैणएद्ध> a मन्तान्तरषदितमन्नेन परिविकिरणमुक्रं 1 '

चतु्र्मचिन्तामद्धे परि गेषखण्डे Rewer ^

= ~ A

द्द्‌ माश्खनामिदमाश्समानानामित्यन्नेन we परिविकिरणमिति | |

पिप्पलादश्राद्धकल्य तु पिष्डश्षान्नमिश्रतण्डलप्रविकिरणमुक्रम्‌ `

ददमाणद्धनामिति wae तिः प्रसव्यं तण्डुलान्‌ प्रकिरेदिति | श्रन्नविकिंरणानन्तरमारं विष्णः | शरष्य-पुष्य-धूपानुलेपनान्नाद्यभच्छ-भोच्यानि निवेदखेदुदपाचै aufaarat स्युतञ्चेति

Vy Be |] area पिख्डदागपकरकम्‌ |

wegias: पिण्डानां विकिरणं छलाष्ये-पुष्य-धूपानुलेपनान्ना- ~ `

भच्छ-भो्यं मिवेदयेदुदपाचं मधे-घत-तिललैः dane - mre पटोनसिः।

धूप-गन्ध-माल्ादश-अरौपाञ्ननारौनि चोयदरेत्‌

पिष्डभ्य . ~ + ee "उपदरेत्‌" उपदहारोङ्ग्यात्‌ | शअचाश्ननादीनां : अदानं ~ व्यास्यातं &

इतरेषां गन्धादिक्रमेख वस्तदानात्‌ ws पिण्डेन्धादानमाद ares) ` गन्धे-पुष्याणि wry रोप विनिवेदयेत्‌ 1 एतद्वः पितरेवासो दशां दद्यात्‌ एथक्‌ एयगिति॥ ^

श्रयं fe शिषटयमाचारानुखदोतः पाठक्रमः करोत्येव दयिष्च- “| माणानि पाटक्रमान्तराण्ठविवक्ितानि कठ

छदस्यतिस्त प्रत्यवनेजनात्‌ पूवं गन्धादिदानमाइ | (५ दौ प-धूषैमाच्य-गन्धेस्तथा वस्ताञ्चनादिना erates तु तेषामुपरि निक्िपेदिति

(उदपाचमित्यदपाचस्थमुदकं श्रादिगन्देन भच्छ-भोज्य-फल- ताम्बलादि द्यते |

अतएव देवलः

¥ “at ug Pee iv

a rt,

rT

F

| ~ 1 4 a "Ee eer =e

L

gn

he i$ et te

a ap aT ~ =

= 1.2. |

= = वाक ++ १५४ rs . es Wl -_ 4 ar ॥१ a नोन ~

4 hy ६4

+ hay

९. aay "wang

ATES ; ' है + 1. एक्क १7 4 a a

एवं निवेश्च fawtomegare पूववत्‌ |

पकान्नेन बलिं तेभ्यः पिष्डभ्याद्‌ापयेद्‌ ay: ततेादनबलिग्यश्च पिण्डेग्या Aaa | पिष्डपाचेण तेनेव दचादएचमनोदकं ^

+; wT 3 re ~+ + + + च)

fy (= +. -

~ = "क

+ cca

.

i t ५५८ = ie Pu Fat पन = ood

गन 2 wrt gt he pat . aint a 4 >: ˆ -

I 1 _ ~ प्र * . > - 7 48 [१ > ^ 2 1 it ¥ + 4 2 1 > ta 4 4 _ 4 1. | opp, “=

1 ates > are ee + 4 ‘sy 4. gE

Fa

a eal Wo ~ ~ = ~ - dang ATF

hoe

um + [9 + -न् ey * 1” | 1 - we = 7 १५७. x ` i |] 4 wi 4 v . .

१७७२ चतुव चिन्तामखौ परिेषखण्डे

=" =, गणि + = „क, 9

ग्द [९५ अ०॥ `

‘qa’ पूवाक्रनापसव्यादिविधिना "बलि" SKIRT: -श्रा- चमानोद कः प्रत्यवनेजनं तया |

afaut anita प्रतिपिण्डं प्रद्‌ापयत्‌।

मच्यानपूपानिक्‌ व्यञ्जन नन्यश्नानि 'दविणाशब्देनाच रजत-दिरण्यादि aa पिण्डप्रदानदिने सिद्धानां मोच्य °भोज्यादोनां मध्ये कख- चिदेकस्यापि पिण्ड्या निवेदनमन्तरेण भक्तणे यजमानख दोषः ्र्खनसति-ब्रह्मा ण्डपुराणयो सक्र | यत्किञ्चित्पच्यते गेहे ay’ भोञ्य fanfea | श्रनिवेद्य भोक्तव्यं पिष्डमूले कथचन

गन्धादिदाने सव्यजानुनिपातनादिशूपः कपोतिकन्तव्यताविशेषो मच्छपराणे दभितः

गन्ध-धूपादिकं दध्यात्‌ FATA प्रत्यवनेजनं |

जाज्चाच्य सव्यं सवेन पाणिना लप्रद चिणं

पिश्यमानिधनात्‌ काय्यं विधिवदू्भपाणिना |

दीपं प्ज्वालनं तदत्‌ GATS बुधः “श्रानिधनात्‌' श्रा ज्राद्धसमातरेरपवादवजे | agaa त॒ गन्धादिदाने मन्लोदितः |

पिण्डान्‌ परिक्तिपेत्‌ सम्यगपसव्यमतेदितः |

एतदः पितरे रेवा gary पितरः पनः पुष्य-गन्धादि-धृपानामेष मन्त उदाइत ofa

% + ++ "“

ay +

= + ere

gael] श्आादकल्पे पिण्डदानप्रकरयम्‌ १४०द्‌ oe

पिण्डेन्यो गन्ध-युषव्यादि aa ब्राह्मणएव्वाचान्तेषु यजमानेनाघाच-

मनं कायं तथा मव्छपुराणे | गन्छ-धृपादिकं दद्यात्‌ BAT प्रत्यवनेजनं दोपप्रज्वालन तदत्‌ कुयात्‌ पुष्याचनं बधः d ्रयाचान्तेष वाचम्य वारि दद्यात्‌ way wa वारिदानञ्च ब्राह्मणदस्तेष “शिवा श्रापः सन्तित्यादिभिर्मन्तैः (1 aaa) ““च्रवधायावजिघ्रति यजमान दति “श्रवधायेति प्रत्यवधाय | मौ निदितालु्धव्य erat fre | “रवजिघरति' पिण्डानां =“: गन्धमुपलभेत | चायं यजमानरसंसखकारः | “श्यावजिघति प्रत्यवधाय 4 पिष्डान्‌ यजमानभाग दूति शतपथवचनात्‌ ततश्च नाध्वर्द॑रव- # जिघ्रति “श्रयावजिघ्रति प्रत्यवधाय पिष्डानिति प्रयोगषाम्थाद- a ; घ्वयरेव प्रत्थवधत्ते | का प्रयोगाक्नेति चत्‌, स्यात्‌ कालायथेलात्‌। यथा i निखप्याञ्यं maereatafa | 4 मलुना तु प्रत्यवनेजनानन्तरं श्वमिष्टानामेव पिण्डानां कमेणा- ee TATUGA | Sag

wea निनयेच्छषं शनैः पिण्डादिके पनः safaia तान्‌ पिण्डान्‌ यया wary समाहितः यथा न्यप्तानित्यनेन निवापक्रमेए पिण्डानामवच्राणं दभितं t ““उदमुकसलछदाच्छिनान्यद्नाविति wa श्रादघातोति वाक्येष; | तच पवे सछद्‌ाच्छिन्नानि तत sega) “खर्दाच्छिनान्यप्नावभ्या-

दधाति पनरुलसुकमपि खजतोति श्तपथश्रतेः खक वजादि- 185

+

| 2298 चतुव चिन्तामगो परि शेवसखण्डे [१५ Be }

लादल्पाक्तरला चोलमुकस्य पवनिपातः “aia खजतोति यस्मा- दग्ेरलमुकमाइतं तेन पनः संयोजयतोत्यथः

श्रापस्तम्बेन द्वलमुकापिसजने मन््ोदश्तिः |

““श्रश्न्नो ता दविषो जातवेदा श्रावाञ्छयातिसुरभोणि छला प्रादात्‌ foe: खधया ते श्रस्थनप्रजाननेग्नेः पनरष्येतु देवानिन्ये- कालमुकं प्रत्यपिदधव्येति | गोभिलेन त्वेतेनेव मन्तरेणोलसुकाभ्यक्तणमुक्तं |

ष्ठन इतो हविषो जातवेदा दत्युलमुकम द्धिरभ्यच्य दन्द ` पात्राणि प्रास्य प्रत्यभिदहारयेदिति | ्राश्रलायन-पिण्डपिट यज्ञद्धे तु मनखतोजपानन्तरं पिण्ड्प्रवादश- मुकर |

sua प्रवादयेत्‌ “परेतन: पितरः सोग्यासोगश्मीरेभिः पथिभिः yfaufy: cara xfate भद्रं cfag नः edt / नियष्छतेति।

‘saree’ हस्तेन etary प्रवादयेत्‌

श्रापस्तम्बेन तु प्रवादणात्‌ पूवमु पस्यानसुकर |

“उत्तिष्ठत पितरः प्रत्रा यमस्य पन्धामनुवेता परणन्धन्ताद- सासु द्रविणं यच्च भद्र प्राणो्रृताद्भागघौ देवतास्िति पिदनु- व्यापयति “परेतपितरः सोम्या इति प्रवादार्छा पिद्धन प्रवादयतौ ति

उत्थापयति' दस्तेन युगपत्‌ सवान्‌ पिण्डान्‌ wa: fafezafe पेदित्ययेः |

मेरयपोयष्धतरेऽपि |

as

१४५ Ge || आदधकच्छये पिण्डदानप्रकरशम्‌ | १९४७१

प्रजापते त्वदिव्यज्तिष्ठत परेत पितर इति यजमानः प्रवारणं जपति sat मनखखतोमनोऽन्वादवामद दति तिखः वयं सोमत्रते तव waaay विभ्रतः प्रजावन्तः सचेमदोति चाचन्नमोमदन्तेति चेति दत्याचमनादयः पदाथाः | श्रथान्वादायकाख्यश्राद्धाङ्गश्च त(९) दिजभोजनात्‌ पूर्वकालोनम- भ्रिमत्कटेकं पिण्डप्रदानं | ~ तजोपकरणसम्भरणं माव्य-पाद्मयारूक | पिण्डश्छमो प्रयत्नेन तिखः कषश्च कारयेत्‌ ता वितश््यायतोः कायाः चतुरङ्गलविस्तताः दवीं चयन्त्‌ Bata खादिरं रजताच्ितं ्ररनिमाच afta दस्ताकारायसुत्तमं कषः" waz खाच कंचित्‌ सलिलेन पूरयते, कैश्चित्‌ तच पिण्डनिवापः feat चिलाभिधानं पिचादिवगपिण्डापेक्तया | ‘aq खजिण्षाः arg दविर्‌द्धरण-पिण्डप्ररपणाथाः क्रियन्ते | WMA AAT Asay | प्राचोनावौतिना काय्यमतः ea विजानता az तस्र विःशषात्‌ पिण्डान्‌ कत्वा तथोदकं दद्यादुदकपाचस्छ॒ सलिलं सव्यपाणिना | ललं चिः सव्यं यत्नेन दभयुक्तो विमत्सरः | उदकपाचेणोदकदानं काय्यं अप्राद चिष्येन चिजलदानं परि-

~ e VATS} |

I A LT

(१) sleradafafa we |

god “qa चिन्तामण ofciteew lry ae |

विधाय लेखां यनेन निवापायावनेजनं दक्तिणाभिमुखः garaaiedt निधाय वे विधाय पिण्डमेकेक दव्धामाधाय क्रमात्‌ | निनयेदथ wag नाम-गोचान कीत्तनेः तेषु दभषु तं दसं निमञ्ज्याल्ञेपभागिनां | तच्चैव बधः कुयात्‌ पनः प्रत्यवनेजनं षडपयदरन्नमछ्त्य गन्ध-धूपापणादिभिः wane aga वेदमन्त्ेयथो दितेः ततः छलान्तरे दात्तत्पनोौग्यः कुशान्‌ बधः | तदत्‌ पिण्डादिकं कुयादावादन-विसन्जने ततो गहोला पिण्डेभ्यो माचा: स्वाः करमेण तु तानेव विप्रान्‌ म्रथममाश्येत्‌ यल्नता नरः ‘ara’ Ow: | qaeat इता माचा भक्तयन्ति दिजातयः; च्न्वादाय्यैकमित्यक्त तम्मात्त चन्र सङ्घ्यं ug दवा त॒ तद्धस्ते सपवित्रं तिलेादकं | afar प्रयच्छन्त खधेषामस्िति 347 रार्‌ मनुः | पिण्डभ्यस्वल्पिकां मातां समादायादुपु वशः ता एव विप्रानासोनान्‌ विधिवत्‌ पवमाश्येत्‌ तेषान्द्ना तु स्तेषु ayaa तिलादकं | तत्पिण्डायं प्रयच्छन्तु खधंषामस्िति ब्रवन्‌

९१५ Bol] arene पिरडदानप्रकर गम्‌। १४७७

शेषा लितिकन्तव्यता पुवाक्रपिण्डदानेन समाना वेदितव्या श्राश्चलयन-पिष्डपिटयज्ञखचं पिण्ड प्रवादणसुक्रं |

afi प्रत्येयादम्रे aagqr स्तामैरिति गाहपत्यं यदन्तरिक प्रथिवोमुत gi यम्प्रातरं पितर वाजिहिसिमद्िमा तस्मादेनसो गादपत्यः WAG करोतु मामनेनसमिति। प्रवादणानन्तर मेवा BTA: |

प्रजापते acafafa यन्ञोपवौतिगादपत्यदेशं गच्छति यद्‌- न्तरिक्तमिति aga गादपत्यसुपतिष्ठत दति |

मैचायणोयद्धतरे

परेत पितर दति यजमानः vated} जपति) उभौ मन- खतौमेनेाऽन्वादवामद इति fast वयं alana तव मनस्तनुषु विभ्रतः प्रजावन्तः सत्तेमद्ोति चाक्तन्नममदन्तति प्राप्यतद्म- इधोमहोति गादपत्यसुपतिष्ठत दति | मानवमैचायनो यच

परेत न: पितरः सोम्यास दति प्रवादय इति प्रजापते afe- त्येतयोपतिष्टत्यच्तेन्नमौोमदन्तेति पुनरिति मनम्बतोजपन्नग्र तमदयत्ये- तया गादेपत्यमरुपतिष्ठत दति

कठानां aa |

ara aq इति efaurfager तस्मिन समिध श्राधायारलत्य जपति मनेऽन्वाड्वामद दति तिखोयद्‌न्तरित्तमिति गादपत्यमिति |

शेनकायवंएपिण्डपिटयज्ञख्ठतरे |

पिण्डनिवांपानन्तरं श्रापोऽग्निगित्यद्धिरम्िमवरस्च्यि पच पौच-

४, oy ~ ~ ia A + gt at Jj ~ Ts # 1 ` (१५.१४ ४. ul 4 ^~ + a | ~ ~ sma tp i i ta ec "गणगणं

{gor चतुग चिन्तामशौ परि शे षखग्डे [२५ ° |

मभितपंचन्तोरित्याचामत मम प्रततामास्ततामहास्तताः सपनो- कासष्यन्वाचमन्त ! प्रसन्यं परिषिच्य sera प्रतामदादत्त वोरा ततामददादत्त seta पितरा दन्त fags वोरान्‌ याचते नमेवः पितर <aufaed श्रच्षनित्यु्तरख्वमवधूय परापातेति परापायं यथात: पिश्योपवोति-यज्ञपवोतौ यच इदं facw: सह मनेख- रिति मन उपाङ्यामि मन उपाह्ुयन्ति मनेाऽन्वाडवामहे नारा- शंखन स्तोमेन fagut मन्मभिः श्रात एत्‌ मनः पुनः क्रत्व दक्षाय Saat कच खयं दृशे aaa: पितरो मना ददातु Salsa: जोवं ब्रातं सचेमहि वयं सोमव्रते तव wade विभ्रतः प्रजावन्तः सचेमहि ये मानाः सुमनसो जोवाजोवेषु मामकाः | तेषां ओमंयि कस्प्तामस्मिन्‌ गोष्टे शतं समा इति यच्चरू- स्थाद्यामोवावशिष्टं भवति auta uy भच्ययित्वा ब्राह्मणाय दद्यात यदि ब्राह्मणो waa सवयमभ्यवदरेत्‌ निजाय दा-

सायेत्येके पर्युचणिं षमिधश्चादाय मा प्रगामेत्यावन्येजं निन्वदिति बटदानुपतिष्ठते | रमध्वमाविभौतं नास्मिन्‌ गोष्टे करिषिणः ऊज दुदानाः एएचयः Whaat: गदाजौवन्त उपवः सदेम: ऊजं मे देवा श्रददुः ऊजे ACE ऊजे faa मादाषम्‌जखन्तो wer

मम पयो देवा wae: पयो wae उत पयः पिदभ्यः Arey पयस्वन्तो खडा मम वौ मे देवा azz: RG agar उत वयं पिदभ्यः माषं पयखन्तो wer ममेत्यन्तष्ूपातोत्यतोाऽन्तो AT च्योयन्ने वसुविन्तमः | श्रस्योपसवयं मारिषामा tad नः प्रजां | श्रस्मिन aed पुष्या समेधमानः खे Be) दमे समन्दिषोमद्या-

१५ सर |] अदकल्पे पिण्डदान करणम्‌ | १९९७९

waa: सुमेधसः त्वमग्रे ईडितः wary waters इत्यभि परिणयति यदि सवै; प्रणोतः स्यादसिणाग्नौ तदादहि- तागनेगेद्येऽप्यनाडितादताग्रेः zt fea कतमस्तोदं वित्तयाभि- पोतरिन्वावेदन्निति ate यजते तं देवा विदुः, यो ददाति तं मनुव्याः, यः argiia Heat तं पितरस्तं पितरः, दत्यचादायान्त- भ्रु तपिण्डदानं

|,

दति ओमदाराजाधिराज-ओ्रोमरादेवोय-सकलकरणाधिपति- पण्डित-श्रौदे मादि विरविते चतु्व॑मंचिन्तामणौ परिश्ष- खण्डे श्राद्धकल्ये पिण्डदानप्रकरणं नाम पञ्च- दशोऽध्यायः BATA ett

[ १५४८० |

अथ पोड्शशेऽध्यायः |

>

श्रय सुप्रेततितादयः पदाथाः | wary विष्णः | ततः aitfaafafa आद्धदेभं प्रोच्य दभेपाणि सवे कुग्यात्‌ न्तत दूति चैदकद्िजपुरःसरं दस्तप्रचालनपूवंकमचमनोदकं THT नवमिति वच्छमाणएमन्दवाचनादि ब्राह्मणवि सजनान्तं | मानव-मेचायण्णोयद्धच | सुप्रोकितमस्वक्त्यमस् स्ताः afta | एतच्च यज्ञो पवोतिना कन्तेव्यमिटयक्रं नागरखण्डे | waa fuga पञ्चात्‌ सुप्रोकितमतःपर | छृला सव्येन राजेनद्र याचयिला वरार्शिषः॥ ‘aifaq: वच्यमाणखषूपाः | oq पूर्ै्टतपविचाणासुच्छिष्टोदतलेन दिजेः परित्यकरत्वात्‌ सप- विन्नकरलाथं सुप्रोचितानन्तरं दिजपाशिषु दभाः प्रदेयाः श्रा कात्यायनः | | श्राचान्तेषु उदक-पुष्याच्ततानच्थादकच दद्यादिति t पाद्म-नाव्ययोरपि | तथाचान्तेषु चाचम्य वारि दद्यात्‌ सकृत्‌ सत्‌ तया पुष्पाचेतान पश्चाद चय्योदकमेव श्रचवतश्रब्देन यवा उच्यन्ते

१९ we |] आाडकल्त्ये पिरडदानप्रकरखम्‌ | १४९८१

ब्रह्मपुराणे | आचान्तेषदकं दद्यात्‌ पुष्पाणि सयवानि | : यवोऽसोति waa ्रद्धा-भक्रिसमन्वितः यवदाग च्च व्रेश्वरे विकदिजदलेष्वेव, पिव्यदसेषु॑ह तिल- दानमेव काय्यं | तथाच ब्रह्मपुराणे aay तां मिं eats: सुमनेऽचतेः | सतिलाम्ब्‌ पिटष्वारो car दैवेषु साचतं i "तत दत्याचमनदानानन्तर्‌ | श्रचोदकारिदानं मन््ानाद Waray: | श्रपां मध्ये सिता देवाः सवमु प्रतिष्ठितं | ब्राह्मणस्य करे न्यस्ताः शिवा wat भवन्त नः लद्छोवंसति gay लच्छमौवखति पुष्करे | लच्छमोवंसेत्‌ सदा सेमे सौमनस्यं सद्‌स्त॒ मे| अर्तं ae मे पुष्यं श्रन्ति: पषटि्टतिश्च मे यद्यत्‌ BAT VIA TASTY सदा मम -श्रचोरकदानादो यथालिङ्गं aay विभज्य बिनियोगोऽनुषन्भयः श्रचोपाष्यायककं BTS | ददमम्ब पुष्याचतदानं देवेषु तु सव्येन पिये लपब्येन काथय केचित्‌ पनः faa सथेनेच्छन्ति aa पिण्डपिदयन्नददुपचारः | प्च इत्यतिदेशात्‌ | (९) पण्ानोति we |

a a a i on cg ee

186

अतुव्मचिन्तामडौ afcittrera [ee we |

१४९

अर्खगधरस्तार च्यताम्बुप्रभुतौनां पितरा थेन दानं क्रियते fay इते प्रते- पमा च्रतोऽस्य पिचथल्राभावात्‌ सब्धेनेव कननेव्यतोचितेति तथा SEMATAT: | ततः पुष्पाणि सव्येन सादकानि प्रथक्‌ प्रथक्‌ दभपाणिः sear यतवाक्ाय-मानस दूति wae चाग्व-पुष्याच्ततानां चिरधारणप्रयोजकभाविकाणा- भावान्न देवरूतकाग्याणां कञ्िंिच्छचौ 2a विप्राः wad qa: ततः पुनरपि तेषां दानं कन्तव्यं तथा मव्छपराणे श्राचान्तेषु VALE जल-पव्या्ततोदकम्‌ | दलाभोः प्रतिग्टह्णोयाद्धिजेग्यः प्राङ्सुखोबृधः युनः्रब्देन पूवमणस्य दानं वितं श्रा रित्याभिषः | मद्पपुराणवचने पाठान्तरम्‌ | ततः खधावाचनिकं विश्वदेवेषु चोदकं | दलाशौः परतिग्टहोयाट्टिजिभ्यः प्राडबुखो बधः श्रारिषां याचने तत्मदाने वाक्यं तचैव दर्भिंतम्‌ wet: पितरः सन्त्‌ सन्तिलयकरे पनः | गोचं तथा agat wea: तैः पनः दातारोनोऽभिवद्धन्तामन्नं चेवेत्युदीरयेत्‌ | एताः सत्याशिषः सन्तु सच्तित्यक्रखच तैः पनः | खस्तिवाचनिकं कुण्णत्‌ पिष्डानुद्धत्य भक्तितः

१६ Ge |) arene पिण्डदानप्रकर कम्‌ | १४२

मतु-विष्छु

विन्य बाह्मण स्तास्त॒ नियते वाग्यतः चिः |

दक्धिणान्दिशमाकाङ्कचन याचेतेमान्‌ वरान्‌ पिदन्‌॥

दातारो नेाऽभिवद्न्तां वेदाः सन्ततिरेव |

अद्धा ना मायगमदडदेयञ्च नोऽस्विति ‘fea’ यथासुखं विदाराय Tew: समुत्यायालु्रजंखरणचा- लनमण्डलसमोपमानोय, दकिणान्दिश्रमव लेोकयन्‌ दातारो नोऽभि- वद्धन्तामित्यादिकान्‌ वरानभिलधितानि faa: “याचेत? प्राथयेत दातार tanfe बड़ देयश्च नोऽस्लित्यन्तसुक्राड बोधायनः

Rag नो बड भवेदतिथोश लभेमटि | याचितार नः सन्तमा याचिश्न कञ्चन |

वरयां चने क्रियमाणे ange: प्रतिवचनं वरप्रदानवाक्यमुष्ार- Pet agar aaa पितरः agat वो ats) श्रभिवद्धन्तां वो दातारः wfaagent वे वेदा; | श्रमिवद्धतां a: बन्ततिः। at विगमदः BET WH बो aS देयं | भवतु at asa! लभध्वे- मतिथोन्‌ am वो याचितारः मा याचध्वं कञ्चन VASAT: सत्या श्राशिष दति wa पूवग्रदशितेमव्छ पुराणे विखजेनात्‌ प्रागेव MEGA ब्राह्मणेभ्यो वरयाचन कन्तव्यमित्युक्रम्‌ \

मनु-विष्णभ्यान्त विषजंनानन्तरं दक्तिणामुखेन पिदभ्यश्च arai- fama तदेवं विरोधे विकल्पः शाखाभदेन Bae वा वेदिता | feart वरयाचन कन्तव्यम्‌ | WIE SIERT |

: | चतुर्वमचिन्तामयो प्ररिरेषखयः - १४८८७ परि शैषखदे [१९९१ re

दातार ईति याचोक्रा वराथं प्रार्थना ङतो | तां सुरपमरोतिसम्प्रश्नात्‌ प्राकप्रचेतास्त॒ मन्यते tt याञ्ञवुकयस्तथा वक्ति प्रश्रे निवेत्तिते सति पारस्करः Sle वाच्यं कताव चम(९) जगो विसजितेषु विप्रेषु वग्िषटेषु मनुजगो ¦ eras कालभेदेन कमाण सुनयोजगुः खब्टद्योक्तानुसारेणं विकल्यस्तेषु युज्यते सटद्यादिशतियषां आद्धादादुपलभ्यते |

avanti ते छत्रं यस्य कस सुनेमतं

श्र यदिसजेनान्युवे वरयाचनं तन्मत्यपुराणेक्तप्रकारकं यत्‌

पुनस्तदनन्तर तन्म्तु-विष्एकरप्रकारं काय्धमिति विवेकः श्रथवेतयोः प्रकारयोः साग्निकानभ्रिककन्तकश्राद् भेदेन BTA | wa एव साग्नि KAZAMA मव्छपुराणे Tarr |

विसनज्य ब्राह्मण स्तास्तु तेषां Hat yefau

दचिणणं दिभ्रमाकाङ्खन्‌ fags area ating:

श्रच यदा प्राङ्मुखोवरयाचनग्रदएं कुय्ात्तदायश्चोपवोत्येव, यदा

a दक्विणमुखस्तदा प्राचोनवोतोति विवेच्ं। यदा तु foes प्राथयते तदा पिद्णं ससुखवेऽपि परोक्तवन्निदेणप्रसङ्गादघोरलसद्भावद्र- भिप्रायानौचित्यापाताच्राघोराः पितरः सन्िल्येतावतो लाप ईति कथित्‌ |

शद्‌ Waray: |

(९) इल्वाशौग्मंहयणमिति jae |

>

९९१ i] साडकख्पे पिडदानप्रकर अम्‌ १३९१

अभिप्रेताथसिद्यामिष्टान्‌ कार्मास्तु वाचयत्‌

Aa: दरदा नद्यो futeifw पदानि च!

एवमेषां प्रमाणेन दौ्धमायरवाम्रुयां |

दक्तिलायाञ्च सुवे बहदयं तथास्तु नः

एवमस्ति तैवाच्य agi ग्ाद्यञ्च तेन तत्‌

शरान्न; प्रतियरदानन्तरं यजमान-तत्युचर-पौ ्रादयः पिष्डदेवता-

TAATT aa cia कञ्चित्‌ इद राह्मण विसजंनात्प॒वकालमन्ववा- यस्यानो; प्रतियदस्यानन्तर यपिष्डोद्धरणं रला खस्तिवाचनं कायै मिति यद्यपि पूवीक्तमत्छपुराणवाक्ये efi तथापि खङ्िवाचनात्‌ ga पाचचालनं कन्तव्यं

श्रत एव प्रचेताः |

ततस्तु स्थापयेत्‌ पिण्डान्‌ विप्रपा्राणि sa fei इति श्रत्वा पाचचालन-खस्तिवाचने SATS नारायणः |

श्रचालयिला au खस्ति कुवन्ति ये दिजाः | निराशः faaveat शा यान्ति यथागति

टृस्पतिरपि |

भाजनेषु तिष्ठन खस्ि कुउन्ति ये दविजाः |

तदन्रमसुरेभक्तं face: fafa: 1

भविष्यान्तरेऽपि | |

भाजनेव fase खस्ति कुवन्ति ये fear: |

तेषां निराशाः पितरो भवेयुराचतसादिताः

पाच्रचालने कांशित्‌ कटवेनोपदिश्च कां यिन्निषेधति भद्वकथः

tog =, # 1 ~ 7 d 7

#

t seg चतुवभचिन्तामशे परि्ेषख्दे [१९१ qe |

wafe qeawre wa faatsyat सुतः | wlfra बालेन नाषजात्या BUA | नागरश्वण्डेऽपि |

स्मोभिनं बालेन मान्येनेव केनचित्‌

wie पिण्ड पाचश्च खयमेव प्रचालयेत्‌

पाच्राश्त्थापयदित्यन्‌ टन्तावाद प्रचेताः

खयं पुजोऽथवा Ay वाज दग्यदयन्परं

स्त्रियो बालश्च नान्यजातिने aaa: | शराद्धं मोजनपाजाणि खयमेव म्रचालयेत्‌

'खयमिति पनवेचनमादराथं “्रन्यजातिः' यजमानजा तिमपेच्छ होनजातिमान्‌। ‘saa’ श्रुपनोतः, अ्रनुपनोतयदणेनैव बालस्यापि fart सिद्धायां बालग्रदणमुपनो ता र्‌रष्यन्ञस्य fram wz $पि बालशब्दप्रयोगद्‌ नात्‌ | भवियोत्तरे

चाल्येद्धिप्रपाचाणि खय भिघ्योऽथवा सुतः | स्तौ प्रचालयेन्तामि दोनजातिनेचाग्रजः

‘gua? व्येष्ठथाता, यजमानमपच्छयाधिकवयस्को वा, बाह्मणो वा, खापेचया Sanaa चचियादिना wae क्रिययाणे पाचाणि चालयेत्‌ | एतच प्रायेणोन्तमजातोयोपलच्छ्क भवितु- अरति wa खस्तिवाचनादिविषजनान्तेषु wig नानाकरमस- ग्रहाथेमविच्छिन्नान्येव वचनानि लिख्यन्ते पाचचाखनानन्तरमाइ याञ्जवस्क्यः |

fF ame

९९ ख° || आकल्प पिद्डदानप्रकरणम्‌ | १४८७

खस्िवाच्य ततः कयादचचष्थादकमेव

दत्वा तु efaut शत्या खधाकारमुदादरेत्‌

वाच्यतामित्यनुन्नातः प्ररूतेभ्यः खधोच्यतां \

FITS quan शमो सिच्ेत्तताजलं |

विश्वेदेवाः Raat विप्र्ोक्त इदं जपेत्‌ दातारो नेाऽभिवद्धन्तामित्यादि | दत्यकतोक्ता प्रिया वाचः प्रणिपत्य विजयेत्‌ |

वाजे वाज दति ata: पिदपुवं विजन

afeia saat: पूवमष्यपाचरे निवेशिताः |

पिपा तदुत्तानं छत्रा विप्रान्‌ विषर्जयेत्‌

'सलस्तिवाच्यं' स्तिवाचनं ae Safe भवन्ते ब्र वन्तिल्येवं-

विधत्रेषस्ूपभेके मन्यन्ते | खस्तोति चरते ववंरूपमपरे | पारस्करेण खस्ति भवान्‌ ब्रुरोव्यक्त aging खस्तोति ana) ततः Te- रवोमा्रंवःसंज्ञकानां विश्वेषां देवानां दत्तं अाद्धमचय्मस्लित्यभि- धाय वेशवदेविकसैकेकस fare ee gu यवसदहितं जलं Weta) विगरश्चास्लचव्यमिति ana | ततः षश्यन्तपिचादिगोच-सम्बन्ध-नामा- भिधानपूरवकं दन्नं श्रा मक्व्यमस्लिव्युदाय्य करमेण एक्‌ पिच्य विप्र- करेषु जलं निषिश्चेत्‌ विप्रास चव्यमिति वक्यं gale SEATATAT: |

पिदा नाम-गोचेण करे दयन्तिलोदक |

प्रत्येकं पिदतोर्थेन sau facafefa

ततो रजतवन्ने PUTAS साम्यगएतारतम्ये पुरख्कत्थ

९३६९ ` अतुवगेचिन्तामम पदि शेषखय्डे

१९ Ge

वेषभ्येण वा ययाथक्नि धैशवदेविकदिरजम्यो दक्तिणाप्रकरणोक्रप्रकारेण afeut दत्वा पिश्येभ्यो रजनमयों सुवणादिद्रव्यमयौं वा यथा- fara तां दद्यात्‌ ततः खां वाचयिव्य इति विप्रान्‌ ्रतु- शाप्य तेश्च वाच्यतामित्यतुज्ञाताऽसु कगोचेभ्योऽसुकपिटभ्योऽसु कथ- मभ्यः सपक्नौकेभ्यो वसृदपेभ्यः खधोच्यतामित्यमिदधोत | श्रयद्च खचावा चनप्रश्नोत्तरप्रकाराऽचिणा द्चिंतः। WIG ut प्रश्नमत्यङ्कयाद्विजातिषु वाच्यताभित्यनुक्ञान्त्‌ प्रोता दद्युः समाडिताः v वदेच्च तांस्ततेपि रान्‌ पिचादिन्यः खधोच्यतां | aq खघेति तेः प्रोक्तं निषिच्योदोथ्यं नित्यशः देशयिव्यते चायं प्रकारः कात्यायन-गोभिलवचनार्भ्यां | विरे wey खधेतयुक्रे सत्यूजं वन्तो रण्टतं घतं पयः कौलालं परिखतं QU Bara मे पिन्‌ इत्येतं मन्त Sea wat जलधारां पातयेत, एतश्च सविश्रषमुक्रं कालकि पुराणे | wat किरेच्छनेवत्छ धाराद्व तिलेदक्यें एचिश्वूला ततेायाचेत faa दिजानिरं श्रज केषाञ्चित्‌ MET चे at we ला सम्यक्‌ खवन्ति सरितान धेना श्रन्तददा मनसा पूयमानाः घतस्य धारा श्रभिवा- कशोमि ददिरण्योबेतसोमध्ये आखा तिन्‌ सुपर्णौ मघमत्कुलापौ भजन्नास्ते AYIA: | तस्य ते VTS सप्ततीरस्रधान्दुदानां ्रमा- ACG धाराभित्यनेन मन्त्रेण खधाधाराप्रपातनमुक्तं | HR धारानि- aera Ga सन्पद्यतामिति भवन्तो त्र वन्तिति यजमानेनो-

९९ He ।। aaa पिर्छदानप्रकर णम्‌ | १४८८

कर सम्पद्यतां खधति s@anafans: कंविचार््यपाचस्थित- पविचसदहितान्‌ wat दभानास्तौयं तच खधोदकनिषेचनं कुन्ति कात्यायनवचने चेतद्‌ शयिव्यते केचित्त पिष्डानामुपरि खधोद्कं निषिश्वन्ति ¦ SH मत्यपुराणे | खधावाचनिकं aa पिण्डापरि समाचरेदिति | चिचाष्यशं खवजलेन खधावाचनमाचरन्ति | उक्त ब्रह्माण्डपुराणे | ततः संखवपाचभ्यो जलमादाय चासितं | ऊज वदन्तोश्च जपन्‌ पिण्डंयाप्यवसिन्चति श्रचाचि-विष्ण-मनुभिः सखधावाचनग्रशंसा दश्ता। सखधास्िति तं ब्रूयुः ब्राह्मणस्तदनन्तरं खधाकारः पराद्याशोः wag पिदकमेसु विश्वेदेवाः प्रौयन्तामिति यजमानेन वैचखदेविकान्‌ fora प्तय विप्रश्च प्रोयन्तां विश्चेदवा इति वक्रं ¦ प्रोतिवाचने प्रकारपिश्षो ब्रद्ीवर्ते दर्गितः | सव्यवदवतोयन यवोदकमथो ददेत्‌ | fadcary यन्नेस्मिन्‌ प्रोयन्तामित्यदादरेत्‌ | ददेत वैशवदविकदिजदस्ते श्राद्धकन्ना तदनन्तरं प्रीयन्तामिति प्यविप्रान्‌ प्रति यजमानेनोक्ते सुति वि्रिश्च परौयन्तां पितर दति वक्तव्यं | तदनन्तरं “दातार दत्यादिकमाज्ोः खोक पठेत्‌ ९) | दल्यक्रां

~~~ ~ ~~~ ~, 0 ऋषि 1 दा i

e ~ 2

१४९० चतु वंम॑वचिन्तामणौ ofe twa [२९ we

दातार दत्यादिकं सलोकसुक्ता धन्योऽदमनुखरौतोऽदं भवद्भिमदनु-

ग्रहाथमेतावतं क्ते्रमङ्गोकतवन्तो भवन्तः यथाकयचित्‌ सम्पादिते- ˆ `

नाशनेन यूयभेवंविधाः अमं प्रापिता; तदस्माकं सवं भवद्भिः चन्तव्यं। भवत्रसादादद्य मे पितरः wade प्राप्ता दत्यादिरूपा fasna प्रति प्रिया वाचश्च वदेत्‌ हदस्पतिप्रोक्तः भ्रियवागरृपोमन्लश्च जप्तव्यः | खच) रद्य मे सफल जन्म भवत्यादाभिवन्दनात्‌ | By मे वंश्जाः सवं यातवोऽनुयदहादिवं पच-शाकादिदानन कणिता य॒यमोदु शः | तत्‌ कञेशजातं चित्तन्त्‌ विस्मत्य चन्तमरदयेति तदनन्तरं aa सन्यूणमस्िति विग्राः प्राथयितवयाः | तया विष्णः | मन्लरौनं क्रियादोनं सम्पद्धौनं दिजेत्तमाः | शराद्धं सम्यूणतां यातु प्रसादाद्भवतां मेति faitg सवे शम्यणमिल्युक्ता अ्न्नगणप्रशंसा aan | पया वसिष्टः | खाद्धावसाने awe दिजेरन्रगणस्तुतिरिति | wy गणस्ततिः मधुरादिगुष्णानां पथक्‌ एयक्‌ awa किन्ते श्नोभनं दविरित्येवमेव | तया wa: 3 दिगण ana ane शोभनं हविरिति

१६ Be |] श्राद्धकल्पे पिण्डदान प्रकरशम्‌ | १४९१

तदनन्नरं चमो areal निधाय तान्‌ विप्रान्‌ प्रणम्य विसजयेत्‌ तया विष्णघमत्तरे | जानुग्यामवनिङ्गता प्रणिपत्य विसजेयेदिति | विसजनं नाम ब्रादह्मणानामासनेभ्य उत्थापनं | श्रत एव AAS: | वाजे वाजेति रत्या Bar चैषां प्रदलिणं | एतच न्युजोरतपिदपाचोत्तानं छवा aaa | तच “ath ary वत वाजिना at ag विप्रा saat तज्ञाः | स्य मघ्वः पिवत मादयध्वं wat याते पथिभिर्देवयानैः” | इत्येतं मन्वसुचारयता BH | भ्नोनकेन तु sila aul विजेदस्तु सखघेति Faq मेचायणोयखतचे तु प्रणवसुक्रा सखधास्िति विषजयेदिति | दभग्रेण विसजंनं aaa | तथा मद्यपुराणे | वाजे बाज ईति जपन्‌ कुशाग्रेण त्रिसजयेत्‌ | AWA Hi wa Bre यथाविधि | छक्र-स्तोरजपं Hat विप्राणा fags कु शागरेेकंकं ange दकिणकरेण स्पशनरत्थापयेदित्यथैः। श्रतै- RAAT ब्राह्मणे मन्ते परिसमाप्येकंकख ब्राह्मरस्योत्थापने frees वनां य॒गपदरेकपरषाचयनेवे WEA यातेतिमन््रगतं बहवचनम

१8४९२ चतुवंम चिन्तामणे परिरेषखण्डे [Ve Bo |

विवक्तं eral श्रतः क्रमेण सवान्‌ दभायेण Wa सङन्मन्तमुद्दारयन्‌ युगपत्यि्रान्‌ परेसुत्थाप्यानन्तरं वैश्वदेविकागत्यापयत्‌ | तदनन्तर- मेवं मातामहेऽुत्यापयेत्‌ श्रत एव विष्एधमंन्तरे पञ्चादिखजयेदेवान्‌ पृवै पैतामहान्‌ दिजान्‌ | मातामददानामणयेवं सद दे: कमः Ga: प्रचेता श्रपि सस्तिवाच्यं ततः wer पिप विजनं श्रच॒विप्राणामुत्यापनेनेव तचावादितदेव-पिदणामणुद्धासनं सिद्धमिति यद्यपि तत्‌ स्मृतिषु sag नेक्र तयापि तदन्‌सन्धाना्थे- afasa faatiza: सहेति वक्रं च्रत्तव्थादकसुक्ताद कात्यायनः | aac: पितरः सन्तु aaa, गोचं agat वद्धेताभित्युक्रे दातारेानेऽभिवद्भन्तां वेदाः सन्ततिरेव श्रद्धा चने मा यगम- दडदयञ्च नाऽस्विति च्राशिषः प्रतिग्द्य खधावाचनौयान्‌ सपवि- चान्‌ कुशानास्तोय्य सधां वाचयिग्य इति च्छति वाच्यतामित्यन्‌- ज्ञातः पिदभ्यः पितामदग्यः प्रपितामह्भ्या मातामदेभ्यः प्रमाता- महभ्यः ठद्धप्रमातामङेभ्यश्च खधोच्यतामित्यस्तु खघेत्युच्यमाने खधा- वाचनोयव्वपो निषिश्वतयत्तानं wa छत्रा यथाशक्ति दच्णिन्दया- दिश्वदेवाः प्रो चन्ताभिति देवे जपिला वाजे वाज दति विदन्यामा- वाजसत्यन्‌ रज्य प्रदक्धिणोकत्योपविभेत्‌ | श्र साम्प्रदायिका Baad | खधघावाचनाथैसुपकल्पिताः कुशाः

td Be || आादकल्ये पिण्डदानप्रकरणम्‌ | १९९

स्वधावाचनोयाः पविचा्ष्येपाचस्थितानि arta पिष्डानासुत्तरता दक्षिणाग्रान्‌ तेषु पिण्डावनेजनपाचस्यितमुदकं दकिणकरे wear ऊजं वदन्तौ रित्यादिकं मन्तरमु चा्यं॒टष्यतेति विरक्ता पिदतीर्यन निषेचनोयं। विसजने ad ग्टदान्निर्गच्छतो ब्राह्यणानामावाजसयेत्ये- तत्‌प्रतोकवता मन्त्ेणानुत्रज्य डारमागतान्‌ पादःप्र्तालनमण्डलप्रद्‌ चोर्वी ग्ताननेनेव wean प्रद चिणोरः्य “श्रायः प्रजां धनं विद्यां खगे मों सुखानि प्रयच्छन्तु तथा राज्यं प्रोता aut पितामहाः” दत्यादिका ब्रह्मपुराणणोक्रा आशिषः प्रतिग्ण्य तानुपवेग्योपविरेत्‌ ब्रह्यवेवन्त |

दद्यादथाच्यजलं तिलाज्य-मघुसंयतं

दरिद्रोऽपि यथाशक्तया zene विप्रेषु दषणं

aay विप्रान्‌ sain प्राञ्जलिः शाश्वतान्‌

अघोराः पितरः सन्त मां प्रतोतिषमादितः

ते चतं प्रणते AAT सनातनाः |

पिदभिस्तषटेस्तपरेश्च मामकं quarter: |

गोच vagal प॒ जननारोग्य-पष्टिरैः

ततस्ते ऊचः संवेऽपि वद्धतामिति सादरं |

प्राञ्जलिख ततः प्राह तत्सत्यवादिनः॥

दातारोनोऽभिव्रद्धन्तामनञ्च इतौव fe |

एवमस्ति ते a3 कथयन्ति समादिताः

द्य चवते विप्र Fare aaa

विश्वेदेवाश्च प्रोयन्तामिति मन्तं aarfea: |

११९४ चतुवर्गचिन्तामशो परि रेषखण्डे [te ayo |

एवमस्िति ते तञ्च कथयन्ति प्रहृष्टवत्‌

विसजयच पितरो वाजे वाज दति समरन्‌

श्रतुबजेत्पिढन्‌ शवीन्‌ सुप्य विभुखे स्थितान्‌

maria wad पटिला प्रदचचिणं |

दारोपान्ते ततः रला संयतः प्रविशद् हे श्रामावाजय्येत्यादिकन्त समग्रं Aare गोभिलः | seat: पितरः सन्तु aaa, मोचं नो वद्ध॑तां वद्धं तामिदयकर स्वधानिनयनोयान सपवित्नान gure aut वाचयिथ्य इति प्रच्छति वाच्यतामित्यनज्ञातः foes: पितामहेभ्यः प्रपितामदग्यो- मातामहेभ्यः प्रमातामदेभ्यो ठद्ध प्रमातामदेभ्यश्च खधोच्यतामित्यस्तु स्कधेव्युच्यमाने खधानिनयनोयेषु घारन्दधादूजं वहन्तो रिति, विशे देवाः प्रोयन्ताभिति दैवे वाचयिला पिण्डपा चाणि चालयिला यथा- श्रक्रि efaut दद्यात्‌ दातारो इत्याद्या आर्षः प्रतिश्टद्य वाजञे वाज दति विशज्य “श्रामावाजश्य प्रसवोजगम्या द्यावा ufaat विश्च रूपे श्रामागन्तां पितरा मातरा चामासोमोऽम्तवेन गम्यात्‌?” दृत्येतयानुत्रज्याभिवाद्य प्रदचिणोङत्य वामदे्यङ्गोल्ोपविशति | वामदेव्यं नाम साम तद्ौला। छन्दो गविषयमेतत्‌ | ब्राह्मणनुपवेश्यो- पविश्यजमानः ततस्तांस्ताम्दलदानादिना परिताषयेत्‌। तदनन्तर तेषां खस्थानगमना्थं पनविंषजेनं काये

तथा शातातपः | agua भोजयिला तु शक्तया दद्याच्च staat | प्रतिग्टह्या ग्िषन्तेषां छता विप्रान्‌ प्रदचिएं

१६ || ्रादकल्पे पिण्डदानपरकरणम्‌ | १९९१५

ततः प्रदक्षिणोरत्य पनसेरषां छताञ्चलिः उक्ता देव प्रियां वाचं प्रणिपत्य विषजयेत्‌ श्रस्य विसजनस्य दिजकच्रेणावमं दनु aaa कियदध्वानुव्रजन- गै शिष्ञ्चोक्तं नागरखण्डे पादावमदेनं Bal श्रासोमान्तमनुव्रजेत्‌ “श्रासोमान्तंः खग्टदसोमापय्यन्तं | मव्छपराणे लन्‌त्रजने मयादान्तरं विशेषान्तरसदितसुक्रं | वहिः प्रदक्षिणं कुयात्‌ पदान्यष्टावसुत्रजेत्‌ | बन्धुवगेण सहितः पुचभायासमन्ितः असुत्रज्य निवत्तत | प्रच विसजने क्रमविशेषो निवत्तने ब्राह्मणानुज्ञाग्ररणञ्चो करं वाराद-विष्णपुराणएयोः | विसजनच्च प्रथम पच्य मातामदेषु | विसजयेत्‌ प्रीतिमना; सषान्याम्बच्ये atea: | निवत्तताभ्यनुज्ञात अराधारात्ताननु्रजेत्‌

माकण्डेयपरारएऽपि विसजेयेत्‌ froma प्रणिपत्य भक्रितः | आधारमनुगच्छन्त्‌ च्रागच्छेचानुमोदितः॥ “श्रतुगच्छेत्‌" ब्राद्यणाननुत्रजेत्‌ | were निवेशन दारपय्यन्तं श्रनुजादितः' ATCA: | BI नागरखण्डे | श्रचथ्यादयः पदाथाः खधावाचनप्रकारान्तरसषदिता दिताः

१४९६ चतुर्ग चिन्तामणौ परिेषखण्डे [xd °

अत्यं सलिलं देयं षष्ठया चेव ततः परं afaatfu समादाय खधेति कन्तयेत्‌ aa खघेति तैरुक्तं पिण्डोपरि विनिकिपेत्‌ तते ay समादाय पायसञ्च तिलोदकं ऊजं afa मन्तेण पिद्णामुपरि क्षिपेत्‌ | उत्तानमथ Wa कला दद्याच दकं fara canary पिणं रजतं तथा | ततः een दद्यात्‌ पिद पूवञ्च सव्यतः | | ततः छवाच्नलिर्भेला प्रार्थयत्‌ पायिवोनत्तम दातारेनेाऽभिवद्धन्तामित्यारि | वाजेवाजे वतेत्येवे विशटजेत्तान दिजेतत्तमान्‌ श्रामावाजस्येत्येतेन प्रदक्िएणमय wa | विसर्जनच् कुर्वीत विनयन समन्वितः तत दृति ब्राह्मणएकरेषु पुष्ाकतं दच्ष्येपाचखितानि पविचा- aaa पिष्डानासुपरि स्थापयिला मध-पायस-तिलमिश्रमुदकं पाते waa ऊज बेतिमन्तरसुच्वाय्ये faeut पिण्डानासुपरि पितेषु ufaay धारया तदुदकं निनयेत्‌ ततेाऽष्येपाचोत्तानतादि कुया दित्यथः। पिण्डपूजानन्तरं वाराद-विष्पुराणएयो रक्तं | पूजयित्वा दिजाग्याणा दद्यादाचमनं बधः | Gaz: प्रथमं भक्तया तन्मनस्को दिजेश्वरः | सुस्धेत्या शिषा wat दद्याच्छक्ग afaat

१९ च्य |] Stead पिर्डदानप्रक रणम्‌ | १७९

द्वा दक्षिणान्तेभ्यो वाचयेदश्ररेविकान्‌ | प्रोयन्तामिति ये विश्रवास्ते दतोरयेत्‌ तयेति चोक्त तेकिपरैः प्राथनोयास्तथाशिषः विसजनन्त्‌ कुवत ततोभक्रिसमन्ितः मानवमेचा यणोयष्चे | उच्छिषटेभ्यः उत्याय वाजे वाज दृत्यभिव्रज्य श्रामावाजस्येति प्रदक्षिण रला रजतं दद्यात्‌ | सौग्पुगणे | दस्तप्र्ालनं दत्वा Has स्वम्तित्राचनं | दद्याद दक्लिणां शक्या स्वधाकागसुदौग्येत्‌ दातारेनोऽभिवद्धन्तां वाजेवाजेति वे चं aa तु ब्राद्मणणंम्तुत्रा नमस्कृत्य विमजयेत्‌ वायुपराणए-त्रह्मपुराणयोः | खधां वाच्य ततेाविप्रान्‌ विधिवन्‌ ग्दि्तिणान्‌ | अन्नश्षमनुज्ञाप् wag दिजसत्तमान्‌ | प्राञ्जलिः प्रयतश्च अनुगम्य व्रिमजयेत्‌ | दस्यति; | वाजेवाज इति प्राच्य त्राह्मणणंम्तान्‌ विमजयेत्‌ | विप्रान्‌ प्रदक्तिणोकत्य पिदभ्यः प्राययेद्धरान शद; भोजयित्वा दिजान्‌ भक्तया खधान्तान्‌ द्नदक्िणान | 188

९९९७ चतुवगं चिन्तामलौ परिग्ेवखग्डे [१९ we | खस्तिवाच्य दिजान्‌ भक्या(९) शअ्रनुत्रच्य विजयेत्‌ हारोतः

परत्याचान्तेषु समलदभतिल ब्राह्यणा णिषु निनयेत्‌ खधेत्या- रस्तु सखेति vars: ततेाऽनुन्ञावचनमभिरम्यतामित्येकेऽभिरताः afa masa वाज इत्यभिन्रज्य पिण्डान्‌ पिद्यज्ञवज्निदध्यात्‌ | उशनाः | aut वाचयत्‌ पिण्डानवधाय aaa प्रतिषिच्योदकभाज- नान्यत्सृजेत्‌। खधावाचनानन्तरमादातिः श्रायः-पुच-घनारौग्य-्ान्त्यथञ्चैव वा चयेत्‌ fasnfafa शषः; | AAR FUE AA aqaagqeag”) वाच्यं प्रोतेदिजातिभिः | अमि sefad sat atawies विषजयेत्‌ निगमः | स्तिवाच्य ॐखधोच्यतामित्युक्ताभिरम्यतां यथासुखमिति सम्पच्यानुब्रजेत्‌ | देवलः |

श्रयवा वैश्वदेवत्यान्‌ ABUT स्तस्तिवा चयेत्‌

अन्त्यं वाचयेत्यि्यांश्चरमं afadiza

श्रथ विप्रान्‌ ग्दोताथान्‌ संह प्तानभिवादयेत्‌ A

यथावर द्‌ ३त्यान्‌ पिटपन्व पुनः पिद्धन्‌

पूवसुत्यापयेत्‌ foam ष्यतामिति व्रन्‌ |

(१) प्रसन्रात्मेति we | (2) अत्तय्थासनदानष्धेति we |

१९ we |] arene पिग्डदानप्रकरयाम्‌ | १४९९

उत्थिताननुगच्छच तेभ्यः शषच् seta | ब्रह्मपुराणे | अरक्तव्यमस्िति पिन प्रोयन्तामिति दवता: | प्रणयिता परारत्य चिजेपदधमषंणं | तते वित्य जप्ञ्जन््रनाम इति ae | ara: पितरोादत्त वौरांश् प्रददौ ततः श्र्यपाचन्त्‌ पिण्डानां श्रन्तरे सपविचरकं निक्तिष्योज्जं वदन्तौ ति कोकातायमयोजयत्‌\\) fed att ay तिलान्‌ पिद्रणं age ददौ, सस्तोत्युक पेट कस्तु fra sar छतपेयत्‌ रजतं afaut दत्वा पिच्यान्दवो गदाधरः | संविभागं मनुरेभ्या ददौ सदिति ब्रुवन्‌ | कचित्सम्पन्नमिव्यक्वा प्रतयुकस्तेदिजोत्तमैः | श्रभिरम्यलासुवाच प्रोचस्तेऽभिरताः वे ग््टमन्नच्च पप्रच्छ af: सद चोदितः पाणावादाय तान्‌ विप्रान्‌ कुवेश्चालुगति तथा वाजेवाज इति पठन वद्िविद्या विनिगेनः केरितौथजलेनासावपसच्ं समुत्‌ fara खलग्रान विपुलान्‌ बालान्‌ प्राथयामास चाभिष। द्‌ातारेानेऽभिवद्धन्तां तेस्तथेति समोरितः प्रद किणमुपाटत्य रला पादाभिन्द्न

ggg sg यणो पप पपषष षाणणणगगिर

(९) "काका" ती यजन्तं |

१५०० चतु वेगेचिन्तामणो परि गेषखग्डे led qe {

सनानि ददो Sat आव्यामाम खकरः |

विश्राम्यतां म्रविश्वाय पिण्डं जग्राह मध्यमं॥ माकण्डयपुराणे |

गन्ध-माच्यादि संयक्तान्‌ दद्यादाचमनन्ततः |

दत्वा afaut way स्वधा स्तिति तान्‌ वद्‌त्‌॥

तैश्च तुषटेस्तये्युक्रे asaya विकान्‌ |

परो यन्तामितिभद्र at विश्वेदेवा इतौरयन्‌

बोधायनखच | यथोपपाद्‌ं सम्पज्यात्तय वचयलोपसंग्टद्य wai वाचयिवलो-

पस्थाप्य प्रमाद wefan षमनज्ञाप्य यथा ब्रूयुस्तथा कुयात्‌ ञ्नज्ञातोदक्णाप्रि दभान्‌ dete पिण्डान्‌ दद्यात्‌ | विष्एः |

ततः प्राञ्मुखेषू Aaa wa राम इति प्रदक्षिणं sar प्रत्येत्य यथाशक्ति दक्तिणां दत्वाभिरमन्त भवन्त इत्युक्ता तेरुक- ऽभिरताः समेति दाश्च पितरशचेत्यभिजपेत्‌ अक्लग्योदकञ्च नाम- गोचाग्ां जधा विश्वेदेवाः प्रौयन्तामिति प्राङ्‌ खेभ्यः ततः प्राज्ञ लि रिदन्तन्प्रना, सुमना याचेत द्‌ातारेनेाभिवद्धन्ताभित्यादि वाजे वराज दति तते ब्राह्मणं स्तान विसजयेत, “qafgat यथान्या- यमनब्रज्याभिवाद्य च” |

aaa इति प्रतौकविनियुकरोऽयं मन्तः यन्त्रे रामः शकुनिः Bey यन्मे शएचिमन्तरकतश्च प्रात वैश्वानरः सविता तत्पुनातु तस्िन्‌ पूते देवतामादयन्तां तेन gaa पितरोमदन्तां वाश्च पितरथेत्य-

१६ we || श्रा दकल्पे पिणडदानप्रकर णम्‌ | १५०१

यमपि मन्तरेलिख्यते। देवाश्च पितरसेत्यैतन्यृत्तमन्रोपजोवतामसिन्‌ लाके ATA जोवेम शरदः शतं पश्येम श्रद्‌: Waa धत्त च्योति- इन्ताजरन्न श्रायः | यदन्तरिकं एथिवोमुत चां यन्मातरं पितरं वाजि- दिसिम | अ्रभ्निनस्तस्मादनसेा गादपत्यः प्रमुञ्चतु चरुमयानि दुरिता, विष्एघमान्तरे

दद्यादाचमनं भक्या Beers: समादितः | aq रामः श्कुनिरिति कलवा चेव प्रदक्िणं yaa तपयद्धिदान्‌ efautfa: सखशक्तितः | भवन्तोऽभिरमन्तिति बच्या विप्रासठनन्तेर तेरुकेऽभिरताः स्मेति दिजार्नां पुरतः स्थितः | देवाश्च पितरखेति जपेन्मन्तमतद्धितः faaut नाम-गोचण जलं दयमनन्तरं atgurat दिजैवाच्यमक्तथ्यं मनुजेश्वर ततस्तु प्रार्थना BIT मन्लेणानेन मिप

दातारेन इत्यादि | वाजे वाज इति प्रोक्रा छवा चैतान्‌ प्रदक्षिणं प्रणम्य ततस्तांस्तु भक्तया विप्रान्‌ विसजयेत्‌ कटद्चच | टक्नानाचामयिता aa राम दति प्रदक्षिणं कछला प्रत्येत्याभि- रमन्त भवन्त इत्युक्ता दे वाञ्च पितर त्यन्‌ वाकशषेणो पतिष्टत | पिप्पलादष्टचं | grata द्वा दचिणं दद्यात्‌ gar पोचानित्येकमुदपा-

१५०२ चतुवैम॑चिन्तामशो धरि रेषखक्छे [र्‌ qe |

aaritsfafafa fetta zpat दतोयमुदपाचभेषं ब्राह्मणदस्तेषु निनयेत्‌ पिदभ्यः पितामरेभ्यः प्रपितामहेभ्यः खधावद स्व्त्थम- स्विति ब्राह्मणवचनं दालारा इत्यादिवरान्‌ याचिला नमा वः पितर दति नमस्करोति परायत इति द्वाभ्यां पराणोय वाजे वाज दति जपेत्‌ | दखय्यस्थाटरत्तमिति प्रदक्तिणमाटत्य मनेाऽन्वाह्वामर can पिण्डपिएठयज्ञेनेापवो ति विशेषस्य | aaa

श्राचमनोयं दत्वा पुण्याहं वाचयेदक्तिणाच् sat यथाशक्युदपाच- iq सपवित्रेषु argqueay निनयेन्पुतं पौ चभिव्येकमापोऽग्निमिति दितीयं य॒क्राभ्यां ठतोयं पुं पौचमित्येकयैवोदपा्रमिति कौथिकः | प्रपितामद्भ्यः पितामहेभ्यः पिटभ्यो मातुलमातामदेभ्यो fafes- न्तेभ्यः सवभ्यः Bala: खधावदक्त्यमस्त॒ श्र्तयमस्ि तित्राह्मणए- वचनाद्‌ तारेानेाऽभिबद्धन्तामित्यादि वरान्‌ याचिता नमो व: पितर्‌ दूत्येवमादि मनाऽन्वाह्वामह इत्येवमन्तं ये समानाः सपिण्डाः faeas भध्यमपिण्डप्रदाने चति वाजे arm वत वाजिन इत्यादिना ब्राह्म णान Veg गरदो लोत्थाष्य प्रद चिणं Hara एष आ्रद्भविधिः

aq ॒पाचोत्तानताकरण नानामुनिप्रोक्रान्‌ क्रमानुपसषग्टद्य संग्रहकारः कितवान्‌ |

याज्ञवल्क्यो faa प्राकपाचमुत्तानमिच्छति | यमो विसजनं छवा गद्यरुचापि waa: | क, q. प्रोतिप्रञ्न् देवानां ya काव्यायनादयः £ एषाञ्च पकलाणामाभो ग्रदणपक्तवद्यवम्था ana |

we |] sean पिण्डदानप्रकरणम्‌ | १५०३

रच खधावचनानन्तरं पविचविमोचनसमुक्ता पाञात्तानतामादं TNT ay: मातामददानामेवं तततादभ-पविचकषे | पिण्डाश्च ae gat न्य पात्रं विवन्ेयेत्‌

मो तिवचनात्पृवं पुण्वादवाचनास्यं पदाथे स्स्तिवाचनानन्तरं पाचोत्तानताञ्चाद प्रचेताः | eyure विश्वेदेवाः प्रोयन्तामिति वाचयेत्‌ | वादभिव्येवमुक्तासो zfaut आ्रावयेन्नतः खस्तिवाच्यं ततः कवा way Ws विवन्तयेत्‌ | विसजेय्ततस्तास्तु वदिश्येव प्रदच्विणं छता विश्राम्य aaa सन्मान्य पुनस्तया | विष्जेद्धक्रिखंयक्तः सो मान्तच्चा्यनुत्रजेत्‌ | निवर्तेताभ्यनुज्ञातस्त विप्रः खग्टदं प्रति RTE दवलः | निवत्यं पिदमेधन्त्‌ दौपं प्रच्छाद्य पाणिना आचम्य पाणो प्रचाल्य Arata WIT भोजयत्‌ प्रच्छादयति fray दति सुप्रोचितादयः पदाथाः | अय पिण्डप्रतिपत्तयः | ताश्च पिण्डप्राशनवज पल्यसन्निधानादिनिभित्तविरितप्रतिपन्ति- asi दशेयिग्यमाणात्‌ सुयोगष्रयक्ान्नित्य-काम्यष्पवेन इ्यात्मिकाः

कर a a [किं भा a गणि मि षि

(१) fax इति ae |

१५०९ चतुर्वगेचिन्तामणौ परि शेषखगडे 1१६ Be |

तच कालविशेष विशिष्ठ प्रतिपत्तिदयमादतः शङ्खलिखितो एवं वरान्‌ याचिता नमछ्छत्य fasta arg वा चिपेदिति sae ATAU ae कर्मसमाष्यात्मकः चमापनरूपो नमस्कारेज्ञेयः | विष्णधर्मत्तरे त॒ प्रतिपत्तिचतुष्टयसुकतं

पिण्डाख गोऽज-विपरेभ्यो दद्यादद्मावय चिपेदिति | zag प्रतिपत्तिपञ्चकमाद |

ततः कमणि fraa तान fawtacaat | ब्रह्मणोऽभ्िरजो गौवै aware at क्तिपेत्‌ याज्ञवल्क्योऽप्याद |

पिण्डस्त्‌ गोऽजविप्रभ्योा दद्यादग्नौ जलेऽपि वा)

प्रकिपेद्‌ क्िणामि््छन्‌ दिशं पिदपरायणः॥

मनुस्तेतामेव पञ्च विधां प्रतिपत्तिमभिधाय षष्टोमप्येकोयमतेन

दशितवान्‌ |

एवं निवेपणं कत्वा पिण्डं स्तां स्तदनन्तरं |

गां विप्रमजमभ्चिं at amaze वा faa |

वयोभिः खादयन्त्यन्ये प्रज्तिपन्त्यनलेषु वा “श्रनलेषु वेतिपृवंक्स्यैवानुवाद्‌ दूति मेधातिथिः | पाड्-माक्ययोस्त॒ सप्रविधा प्रतिपत्तिरूक्रा |

पिण्डस्तं गोऽज-विप्रभ्यो दद्यादग्नौ जलेऽपि वा |

विप्रान्ते ata विकिरेदयोभिरथवाश्येत्‌

sq पिण्डान्वादायेकश्राद्ध सम्बभ्धिनः पिण्डान्‌ प्रकुत्य कालि-

कापुराणे

१९९ ae |] आडकच्पे पिष्डदानप्रकर म्‌ | १५०५

श्रवजिघ्रत्ततो गत्वा पिण्डांसतांञ्च समादितः तेभ्योश्च योऽल्िकां माचामादाय प्राशयेदिमान्‌ पितावतिष्ठते ag तद्चेवाप्येवमाश्येत्‌ | तच्छषमद्मौ विप्रे वा HQ गोजामुखे वेत्‌ पिष्डानेव ततो यन्नात्‌ fies ध्यायन्‌ विचक्तणः | USAy तता Hal नैवेत्तेदव्यं चाननं यदि जोवत्पिटकः argent तदि पिष्डमाचान्तं पितरमाशयेत्‌ | च्रन्धादौ तेषु पिण्डषु ततस्तान्‌ yea: कला मुखं पराटरत्य नावे- चेत पिण्डमाचाश्ननविधिस्तु पिण्डप्रदानप्रकरण एव दर्भिः | यमेन तवेककस्य पिण्डस्य एयक एयक प्रतिपत्तिरुक्रा | श्रपस्वेकं yaad पिण्डमेकं पत्यं निवेदयेत्‌ | एकञ्च जडयादग्नौ चयः पिण्डाः प्रकोर्तिताः वारादपुराणेऽपि | wea प्रयमन्तग्रौ पत्यै देयन्त॒ म्यम दतोयमुदके दद्याच्छषं वा लेदयेत्छयं | चामयच qa भ्रमिन्देतौ तदन्तरे | श्राभिख प्रतिपत्तिभि; प्रोणनोयानाह यमः | यत्पिण्ड ्ञवयत्यप्यु चन्रम्प्रोणाति तेन सः श्रो प्रोणयते देवान्‌ 1 पठ येव Beran: यत्तथा मध्यम पिण्डं पन्नो प्राश्नाति वाग्यता | पुच्चकामां सपुच्तान्तां कुवन्ति प्रपितामहाः

यदेव प्रथमं पिण्डं जडोत्यग्मौ दिजेात्तमः | 189

११०६ ` चतुवैचिन्तामन्बौ afer [९६ ae |

शाश्चतान्‌ प्राणते लोकास्तषटेः प्रपितामहः 'हारौतस्वाद यदग्मावष्य॒ विप्रे वा पिण्डानादधते पुनः AAU छता Tata यथाकामं विश्नन्ति fe शरन्ाद्याञ्रयलादन्यादिगणा ये तादादिसंज्ञकाः पितरा सते- ऽन्धादौ प्रतिपादिताः fawr ‘amar च्रयन्नेनैव "विशन्ति" प्रविश्नन्ति तपंयन्तोत्यथेः aa मध्यमपिण्डभक्तणस्य कामसम्बन्धा विष्णधमेनत्तरे प्रतिपादितः | मध्यमं पुचकामा वा wat fad fe भक्षयेत्‌ | श्राद देवलः | तेषां वा मध्यम पिण्डं qaarat डदि भक्षयेत्‌ पिदरप्रसादात्‌ ya at लभते दि Aer तदेवं या सर्वथा UA लभते या वा गण्वन्तं लभते खा तथाविधपुत्नलाभाय मध्यमं पिण्डमस्नौयात्‌) श्रावश्यकखायं कामः | “एष वा saute: galfa श्रुतेः “agrad सुतं ga” इत्युक्तं तच पुत्तगुणान्‌ प्रतिपद्पाठेन भक्षएयोग्यतापादकान्‌ पन्नीगणं - खादतमनु-रदस्यतो पतित्रता धमपननौ पिद्पूजनतत्यरा | Baan ततः पिण्डमद्यात्पनौ सुतार्थिनौ TIAN उत छते यशोमेधाखमन्वितं | धनवन्तं प्रजावन्ते घधामिकं साविकं तथा भवणयोग्यतापादक पनोखम्बन्धिविशेषान्तरमादतुः ङ्क-लिखितौ |

१६ Wet] arene पिर्डदानपकर गम्‌ | १५०७

vat वा मध्यमं पिष्डमश्रौयादा्तवाज्िता | ‘ara रजः, तन्निमित्तं चतुर्थऽदनि खानं छतवती श्र्सिंञ्च पिष्डभत्तणे विशेषमाह हारोतः | या wal पुत्तकामा are पिणष्डमन्नयात्‌ | प्राजापत्येन पिधिना तस्याः wae: सतः प्रजापतिदृष्टोविधिः श्राजापत्यःः। मन्लरविशेषेण agu- fader: | मन्तख पाद्ममाल्छयोः प्रतोकेन विनियक्रः पन्नो तु मध्यमं पिण्डमाश्यदिनयान्वितां | saa पितरागभं मन्त्रः सन्तानवद्धनः ब्रह्यपुराणेऽपि विश्राम्य तान्‌ प्रविश्चाथ पिण्डञ्गाद मध्यमं कायामयो मदापन्न ad पिण्डमदात्प्रसुः आधत्त पितरो गभमिन्युक्ता सा सुरूपिणो पिण्डं ग्रद्योला विप्राणं चक्र पादाभिवन्द्नं | AQT मन्तं सम्पृणेमादाश्चला यनः | पिण्डानां मध्यमं पन्नं प्रा्रयेत्‌ आधत्त पितरेागभे कमार पुष्कर- खजं | यथायमरया असदिति छन्दोगानां तस्मिन मन्त्रे पाठान्तरं | Caran fatima कमार पुष्करखजं ade पुरुषः स्यादिति uae भक्षणाय पन्नौकरे पिण्डापंके मन्त प्राशनमन्ते पाटठान्तरमाद। श्रपास्ाषधोनां रसम्प्राश्यामि तरतं my दधत्छेति मध्यमं पिण्डं पल्य प्रयच्छत्याधत्त पितरा aa

६५०८ चतुरवमचिन्तामओौ परि शैचलग्दे [vd अर

~ ` कुमारं पुष्करखजं - यथे पुरूषोऽसदिति तं .-पन्नौ प्राञ्नातोति र. रृदस्यतिस्त॒॒पिष्डभक्तणायोग्यायां wit मध्यमपिष्डख प्रति- | ५.. ` पत्यन्तरमाद। ~ maga पन्नो गभिंणो रोगिणो तथा तदा तं Heya वा भोक्तमरति वायपुराणे | श्नन्यदे्रगता Wal नष्टा at यदि at wat तच मध्यमपिण्डख at गतिः; किं प्रयाजनं वत्सो वा यदिवानङ्खान्‌ भक्तयत्तच मध्यमं | तस्िन्नेवाथवा a fafadey वा ततः॥ बरह्माण्डपुराणेऽपि vat ae विदेशस्था snag aqui ` खआद्भकाले समुत्पन्ने तस्य पिण्डस्य का गतिः WANA यो द्यश्ोऽनङांस्चैव तथाविधः तयोः पिण्डः yeaa ययोवौजं रोदति ATT: | यदि vat विदेशस्था wager यदि वा टता दुरात्माननुक्रूला वा तस्य पिण्डश्य का गतिः॥ श्राकाशं गमयत्िण्डं जलभ्यो दक्षिणामुखः | पिणं स्थानमाकाशं दक्तिणा चेव दिगभवेत्‌ श्रयान्या ale कामसन्बन्धयक्ताः प्रतिपत्तयः तत्र मध्यमं पिण्डं पन्नं प्राशयेदित्यक्रादाश्वलायनः

५६ ae |} seed पिग्डदानप्रकरःगम्‌ ११०८

श्रप्खितरावति प्रणोते वा यख वा गन्त्रनुकाम्याभावः wad महारोगेण वाभितप्तः प्राश्नौयादन्यतरां गतिं गच्छति रोगविमुक्रे विगिष्टलेकप्रा्िरूपयो गव्यो मध्येऽन्यतरां प्राप्नोति ¦ arden तु यजमानकठेके पिण्डभक्तण मन्तोऽभिदितः |

ये समानाः समनसा Tat जोवेषु मामकाः) तेषां was कल्यतामस्मिन्‌ लाके शतं समा दृत्यवग्ष्टानामेकं यजमानः WAH तौति। wa रोगामितक्तेन प्रथमोऽन्नाद्यकामेन तु चरमः पिण्डो- waa दति विवेकः तया दारौतवचनेऽन्या येद शनं

श्रायद्‌; प्रथमः पिष्डो दितौयः Gaz: खतः \ ऋद्भिदस्तु तोयो वै तस्मा ध्यममाश्येत पुच्चकामा यजमानपनोति शेषः

वायपुराण-बरह्माण्डपुराणएयोः faugagt सदा zargtaray सततं नरः | पल्य प्रजायौ दद्याद मध्यमं मन्त्पूवैकं 1 उत्तमा ङ्गतिमचिच्छन्‌ गोभ्योनित्य प्रयच्छति | stat प्रजां am कौत्तिमष्पु पिण्ड निधापयेत्‌ grea दौघमायश्च वायसेभ्यः प्रयच्छति सौ कमाग्यमयाचिच्छन्‌ age: प्रयच्छति qari गमयदष्सु खिता वा दक्चिणामुखः। पिदटण WAAR दचिणादिक्‌ तथेव चेति |

दूति पिष्डप्रतिपत्तयः |

` १५९. चतुर्॑गेचिन्तामो परि शेवण्े [१९ अर |

SNPs Sas qa भोजनदेशषंशोधनायं तद्‌ दासनं ग्टदजन-बाल-बान्धवादि- भोजनायेसुच्छिष्टस्थलादिप्रचालनच्चाथप्राप्र शास्ते प्रतिपाद्यते। तत्सम्बन्धो त॒ कालविशेष उच्यते | खयास्तमयात्परतेासुस्यः पूवेतस्त॒ जघन्यः तच जघन्यनिषधभद्या मुख्य उक्तः | कूमपुराणे | नेाद्रासयत्तद्‌ च्छिष्ट यावन्नास्तभिते रतिः | एतावत्कालपयन्तं Waza प्रयोजनसदहितमाद वशिष्टः; | श्राद्ध नेादाषनोयानि उच्छिष्टान्यादिनचवात्‌ | Stam वे सुधाधारास्ताः पिवन्तयटतोदकाः यावद्च्छिष्टानि नेाद्राखन्ते तावन्ेभ्यः ‘quran ware धाराः, ‘gaa’ निःसरन्ति ताः येषां प्रमोतानां उदकदानं निषिद्धमनिषिद्धमपि वा येषां केखिन्न छतन्ते म्रतादियोने वर्त मानाः सन्तः पिवन्ति | कालिकापराणे | उच्छष्टमाजनं यावन्न aa टदिजसत्तम | तावदश्नन्ति पितरः सुधारसविमिचितं वारादपराणे विप्रो च्छिष्टानि यावन्ति यावलिष्टन्ति wae श्रा्ायमानाः पितरस्तावत्तिष्ठन्ति ते ग्रहे पितर्‌ दत्यजोद्छिष्टभागिन दूति शषः ते gata श्रदता- दकाः

१९ Fe |] श्राद्धकल्ये यिण्डदान्रकरणम्‌ १५६१

ये ब्रह्माण्डपुराणे दर्भिताः उच्छिष्टं naa यावन्नास्तमिते रविः | च्तोरधारास्ततेयान्यचय्याः सद्चरभागिनः

‘ga मामः एतवाग्ररचिप्रद शपलच्णं | ततशथाग्टचिप्रद शं ये भजन्ते त-प्रेत-पिशाचादियोनिगताः आद्कढसपिण्ड-समानेा- दकादय TATA: | मनुरपि श्राद्धोच्छिष्टभागिनः प्रतिपादयति

उच्छषण श्मिगतमनजिद्यस्याश्ठस्य | द्‌ासवगस्य तत्‌ fost भागधेयं saad दासवगेऽच सुख्यपिदसम्बन्यौ sata वेदितयः WE वशिष्ठः | प्राकखस्कारात्‌ प्रमोतानां सम्कयाणामिति fafa: भाग्यं मनुः We उक्किष्टोच्छेषणे उभे भागधेयं" भजनीर्या ऽशः | उच्छिष्ट नाम भुच्नानेषु यत्पाचकर-

सुखेषु सं्चिष्छते wat पपात्‌, तत्त सुदप्तलेन कारणान्तरेण

वा सुद्यमानादन्नराेवुद्धिपूकमवभिग्यते तदुच्छषण, तदेतद्‌भयं 'सम्प्रेयाणां' दासानां, भागधेयमिति अतिरिन्येतन्मनुः प्राद | उच्छेषणएमपि पात्रस्थितं तेषां भागधेयं किन्त oat निहितं श्रतस्तट्‌ ब्राह्मको द्धिपवकं wat निधेयमिति गम्यते तच्च प्रतादि- योनिगतं दासादिवगेमुदिश्य यजमानन याच्च तदेतदाइ वशिष्ठः | उच्छषणं afaad विकिर लेपमेद्कं

शवतुवर्भ चिन्तामौ परि रेषखण्डे [९९ Go |

१४२२

श्रतुप्रतेषु वि्टजेदप्रजानामनायषां श्रलुमुख्यपिच्यनुगमनवद्या प्रमोतेभ्येदासवगेभ्यः प्रजारदितेभ्योा

ara एव ग्टतेभ्यश्च विखत्‌ wane अ्रमुकसरे प्रतायेदसुच्छिष्ट- मुच्छेषणं वोपतिष्ठतामित्यभिधाय पिटतौ यावपादितेन सतिलेन जलेन त्यजेत्‌ मनु-विष्णु

aaa त्यागिनां इलयोषितां |

उच्छिष्टे भागधेयं स्यात cag विकिरश्च यः॥

‘Sagat’ श्रक्तोपनयनाः, saafaarery feast स्याशिने नाम जलानल-विष-शस्ता दन्धन-ग्डगुपातादिभिरात्म्मचातिनः | कल- योषितामरृतोद्कानामेवं | saat कारणमन्तरेण कलयोप्नितां ये त्यागं छतवन्तः तेषामिति व्याख्येयं अरस्तङ्तेरवावु च्छिष्ट दासनं उक्त तश्च स्थल प्र्चालनस्याप्युपल्तण | यच |

Saga ततः ae विप्रपाचाणि चास्मसि।

निक्षिपेत्‌ प्रयतो war स्वाप्यधोमुखान्यपि | दितोयेऽदनि सवषां भाण्डानां चालनं तया अनन्ता जायते afa: पिदरणामपि सवदति

जह्य पुराणे यदेस्तमयानन्तरं जलमष्येऽन्युजञभो जन पाच्रस्थापनसुक्ता दितोयदिने प्र्तालनसुक्तं तत्याचान्तरमद्धावे सति बेदितख्छं यच्च सायङ्कालपयन्तं उच्छिष्ठस्थापनसुक्रं तदपि पुच्-भिचादिभोजनाथे श्दान्तरसद्धावे सति afeaal |

१९ We || aan पिण्डदानप्रकर्णम्‌ | २५९९

रत॒ एवाह प्रचेताः श्त्यवगट तायु ङ्क FITS सगोचकैः | त्रा सायं srgurerat दिजाच्छिषटं माजयेत्‌ aq ्रादणलायासुच्छिष्टमिति विशेषण, तदेतस्या भोजनशा- erat ym इति गम्यते | IAC MAMTA तु जघन्यं कालान्तरं मनु- मल्यपराणयोद भित उच्छषणन्त्‌ तत्तिष्ठेद्यावद्धिप्रा विजिताः तता ग्टदवलिं ग्या दिति धमाव्यवस्थितः | श्रसुमेव कालं AAAs याज्नवस्क्यः | ` सत्सु विप्रेषु दिजे च्छिष्ट माजयेदिति we खस्थानगमनाथेमविसजितेषु aq यदि आद्धभोक्ता alata भोजनयोग्यं कियदन्नमुच्छ- वितमसि afe तत्तदौयाय ग्ग्याय मुतायोच्छिष्टभोजनयोग्याय aaa दु्ति श्ुद्रादिभ्यस्ठु दोयमानन्द्‌ त्येव श्रतं एव शातातपेनोकर | श्राद्ध Gat उच्छिष्ट ठेषलाय प्रयच्छति | मढो नरकं याति कालद्धचमवाकिराः श्रनेन टषलनिषेधेन भोक्रदिजाच्छिष्टभोजनयोग्धाय सुत-गरि्य- भायारेस्वै वणिकाय तद्‌ च्छिष्टदापनमनुमत भवति | त्रेवण्काया्यनुपनोताय दातय |

तथा ब्रह्माण्डप्राणे 190

११९४ चतुव ग॑चिन्तामणौ परि गेषखण्डे [१९ Ge |

uate चानुपेताय आ्राद्धोच्छिष्टं दापयेत्‌ |

योददाद्रागतोमोरान्न तद्च्छति वे fees

तस्मान्न देयसुक्छिष्टमन्नाद्ये आद्धकमेणि

aaa दधि-सपिभ्धं श्ुद्रादिग्यः कदाचन(\) |

कामं दद्याच सवन्तु शिब्धाय सुताय च॥

gan दधि-सर्पिभ्थां इत्यनेनोच्छिष्टयोदे धि-खपिषोरनुपनौताय

Wea दानमनुमतं | ATS AGH: |

दिजसुक्रावशिष्टन्त्‌ सवेमेकज संहरेत्‌

एचिश्मौ प्रयतेन निखत्याच्छादयेद्‌ वधेः

aq तावक्सृत-भिष्यादिदनत्तावेश्ष्टं निखनेत्‌ यदि तु तद्‌- ग्रहोतारः सुतादयो सन्ति तदा सवमेव निखनेत्‌ wa यदि दिजविसजंनानन्तरमेवोच्छष्टो दासन क्रियते तदा तदनन्तरं अद- Tau पञ्चमहायन्ननिवैपण काचं यदि लस्तमयपयन्तं of esis सान्ते तदा विषजनानन्तरमेव | तच पूवैमेवोक्तं | दव्यच्छष्टो दाखनं रय शेषभोजनं

तच ब्रह्मपुराणे |

एवं सम्यकं WER देवता; पितरस्तथा |

aS दव्य-कव्धार्यां अनेनातिथि-बान्धवाः

मतानि श्त्या विकलाः परए-परि-पिपोलिकाः |

I ~

(१) कथद्ध नेति we |

१६ Be || श्रादकस्पे पिर्डदान प्रकर णम्‌ | ९५९१५

भिक्ूत्वो याचमाना ये चान्ये याचका we 'विकलाः' अरन्ध-बधिर-मूकादयः | ag. |

Wa ₹दस्तावाचम्य ज्ञातिप्रायं प्रकच्ययत्‌ |

ज्ञातिभ्यः सत्छत दत्वा बान्धवानपि पूजयेत्‌ |

“ज्ञातयः पिदपक्लोयाः पिण्डाः, आद्ध्‌ावण््टिमिन्नं वथा तान्‌

प्राप्नाति तथा कुयात्‌ तेनान्नेन तान भोजयेदित्यथः। तेभ्यः सत्कारपूवेक तदन्नं दत्वा बान्धवान्‌" माद-्रश्टरपक्तोयान्‌, पूजयेदि- व्यथः aa यरि शषमनं कि क्रियतामिति वेदितमननं त्राह्यकैर- सभ्यन्दोयताभिव्छेवसुक्रा खय Wiad तदा पाकान्तरेण ज्ञाति- बान्धवादयो water: | यदि fas: सद भुज्यत मित्येवमनुज्ञातं तदा AST) श्रय वा शेषमन्नमित्य॒क्ते इृष्टेभ्योदौयताभिति ते रयरिति नित्यवदान्नानात्न selva एव ॒दिजेरन्नशेष दति तेनैव ज्ञात्यादयो भोजनोयाः | देवलसमति-कूमपुराणयोः

AGS ₹स्तावाचम्य Walt DHT भोजयत्‌ |

aifaafa ety खान्‌ wars भोजयेत्ततः | sifZaquU-AG] पराश्योः |

भगिन्यो बान्धवाः Gat: श्राद्धेषु aaa दि !

द्‌ारिद्रोपदता दोनम्किनि गश्च धिका ङ्गलिः

द्रथाजाता विरक्राश्च वयाधिना प्रपोडता;।

एते भोजन मरन्ति भोक्त: सवच सवेदा |

१५६१ चतुवेगं चिन्तामगो परि्ेषखर्ड [१६ we |

वन्दि-मागध-खतञ्च तोयचिकविदस्थथा | Vaya: ओआद्धषु नाशयग्ति Aw: | तस्मात्तेऽपि fauman सकलं संविभव्य

‘SUTATAT षण्डान्ध-पडग्बादयः | FATA: GANT व्याख्याताः 1 Arifay’ नत्य-नोत-वाद्यानि “Tea? अप्राप्तान्नाः, "विभक्रव्याः' wa भागिनः aren इति एं mart? भोज- faat खयमपि भुञ्धोत | त्या निगमः) अनुज्ञातो Wea बाल-टद्धां परितो yaaa |

‘wim’ te: ay भुच्यतामिच्छेवं आद्धभोक्रभिरनुज्ञातः | अनेन आद रेषमन्नं yata नान्यदित्यपि खचितं | च्तएवाह शातातपः | भषमन्नरमनुञ्चात Bald तदनन्तर | दैः साद्धन्त विधिवद्बद्धिमान्‌ सुसमाहितः <8: ages खपद्धिभोजिभिः सदेकपङ्काविल्यच्ये | °विधिवदित्यननापोश्रानारो तिकन्तव्यताविशिष्टता पाचधारणल-मोना- दिनित्यभोजनघमयुक्तता प्रतिपादिता "बद्धिमान्‌' भोजनवि- चिज्ञः। "समारत: पाण्यादिचापलरदितः | va मौनयुक्रता भविष्योत्तरे दश्तिा | मिच-वन्धेजनेः साद्ध शेषम्म्नौत वाग्यतः | ‘aig मित्यनेनेकपङ्का वित्यपि लभ्यते एवमुत्तरत्रापि व्याख्येयं भरन ज्नाति-ग्दत्यभोजनानन्तर मुक्त |

९६ we 1] खाडकल्पे franca | १५९७

FAAS | पञात्‌ Vag पललोभिः शेषमन्नं समाचरेत्‌ | श्र पक्तान्तरमपि कात्यायनेन दशित | पूवोवा गटहपतिरिति अतोग्दपतिं भोजयिता पल्योयुन्ञोरन्‌ amet वा RE vac: | एवं देवान्‌ fagya acfaar दिजोत्तमः पु्र-मित्रादिषदहितो गम्यो भोक्र महति | ब्रह्म पुरा ए-माकण्डेयपुराणयोः | ततस्तदननं भुञ्जोत शर ग्टत्यादिभिनेरः वारादपुराणे | years समं पन्य गद्य बन्धेभिरात्मनः | तयान्यान प्रयतः awa सखि-सम्बस्ि-बान्धवान्‌ उशनाः | तेरनुज्ञातारेषमिषटेभ्योद यात्‌ wag yaa | THAT: yefquadasy yaa पिद्रसेवित | पद्युपुराण | दृष्टैः सह ततः wat भुश्जोत पिदटसेवितं | “पिद सेवितः पिच्यन्राद्धरुयद्यदन्नं ya तस्य तसय गेषं ya श्रत GRAZ च्रद्धभोक्रभ्यो दन्तं तन्न भोक्तच्यमेवेति मम्यते पिदिनिषेवितञ्च स्वमपि स्ताकं स्तोक atta |

१११८ चतुर्व्॑भचिन्तामयौ परिशेषखण्ड [Re अ० |

तथा मद्यपुराण | ततस्तु वैश्वदेवान्ते सश्वत्य-सुत-बान्धवः | भुञ्ज तातिथिसंयक्रः सवे पिदटनिषेवितं |

शच भमाष-मांसादिकं पिहनिषषवितम्यन्वाधानक्ता ate भक्तयितययं “त्रमाषममांसं ad व्रतयेत्‌” दति श्त्या प्रतिषेधात्‌ | श्रतान्वाघानेनानभ्चिना पञ्चुदश्यामपि पिदनिषेवितं मांशंदिक भक्तयितच्यं “faefaafad सवं भुद्धोतः? इतिवचनात्‌ | यस्तु ““न्यादा- ana कूलं मांसाशने पञ्चदशो इति निषेधः रागप्राप्रभच्णविष- यवान्न ad wad नाधित मते, यनाप्यमुककालपयन्त सवेदा वा मध-मांसादिकं मया भेच्छमिति नियमेऽग्युपगतः तेनापि तच्छराद्धादो wauta | तथा दस्यति:

क्रतो Wis तदङ्गल्ादिप्राज्ञाभङ्ताटतः | भच्यलादन॒योगेऽपि खादन्म्ांसन्यपि ब्रतौ

(क्रतोः Was, श्राद्ध भवतास्िन्‌ भोजने मां समचणोयमि- त्येवविधाया विप्राज्ञायाः श्रभङ्तः' श्रभङ्द्ेतोः, यजमानः तेन यः टतः" खविक्‌ , सः ˆ अन्‌ योगेपिः श्रभक्तणएव्रतेपि, मां सान्यपि खादन्‌ yaa भवति तु भग्नव्रतः मांसान्यपोत्यनेन किञुतान्यत्‌ खादन्निति खचित | लया |

शोगेण युका विधिवद्धतं विप्रटृतस्तया | मां समद्याचतु्खेषा परिसंख्या प्रकौत्तिता

१९ Bo |] अद्धकल्पं Maser ALA १११९

‘Tie मांसभक्चणोकचिकित्येन "विधिवत्‌" मधपकभ्राङ्ादि- विधिनिवेदितं। ‘sa’ प्रबन्धे यजमानः, तेन विप्रेण ga: विक त्रतवानपि मांशमद्यात्‌ | एषा Vag चतुषु स्थानेषु "परिमंस्या' मांस- yaaa ssa अरन्ये लभक्तणएत्रते Als तदवघ्राणमाडः | तथा HTH: |

मध-मांसनिदट॒न्तस्तु श्राद्धे कमाणि चाचरेत्‌ | gag गन्यमाघ्राय पिद्रणामनणो भवेदिति

‘qe? भोजनपाचखितमांसाद्याञ्चितं, "पिह णामनण' इत्यनेन पिद निषेविताननभोजनादवप्राणाच पिणं दक्षिभेवतोति खचितं | तथा ब्रह्भवेवन्तं |

पिद दिजेभ्यः सवग्योयद्यरच निवेदित | श्रञ्मनेव fe aed faga मौणाति मानवः

एतच्च भोजनं सति सामथे ठश्निपर्यन्ते कन्तव्यं तदभावे तु पिद्निषेवितेन्येऽनेभ्यः किञ्चित्‌ कि्िदादायैकग्रासपरिमाणमपि समुदायं सम्पाद्य भोजनं कन्त तदादापस्तम्नः

सवतः समवदायोन्तरेण यजषागेषम्य grag प्राञ्नोयादिति | प्राणे fafasisad जहामि safe a श्रात्माण्तेलायेति उन्तरं यजः चरनेन भोजनस्यावश्यकलमुक |

श्रत एव श्राद्धदिने उपवासनिषघमाद व्यासः | श्रादित्ये$दनि षङ्ान्ताव्ितेकादणोगरह | वयतो पाते इते श्राद्धे पुत्रौ नेापवसेद्ो

११४० अतुर्वगेचिन्तामसौ भरिश्धेवशण्डे (१९ Ge |

देव्लसछथवासे रदोषमध्याद्‌ | श्राद्ध दत्वा तु योविप्रो भुङ्ेऽथ कदाचन | दवा दविनं wefan कव्यानि पितरस्तथा उपवासदिने आदङ्कन्ल पिद्टनिषवितं सवेभवच्रातव्यमेवेत्ययमपि पक्ता Ayaan विचारपूवकं प्रतिपादितः | उपवासदिन प्राय यटा भवति नारद | पिदश्राद्धं तयान्यच तदा कायन्च तच्छण व्रतभङ्गो महत्यां सुक्तश्षस्य सक्या | तच वे यतपरकन्तव्यं तच्छएष्व मयेरितं | षवेमन्नं समुद्धत्य दक्षिणेन करेण तु HAA, कुयात्‌ ब्रतभङ्गो ऽन्यथा भवेत्‌ aad तु मुनिशरष्ठ ह्यवघ्राणे नारद | BZA: Aaa Bee पिटददा भवेत्‌ एवं sat तु विदद्धिरूपायश्धिन्तिता Ra व्यासोऽपार्‌ उपवासा यदा नित्यः श्राद्धं नेमिनतिकं भवेत्‌ | उपवाखन्तदा कुच्याद्‌ाघ्रा् पिदसेवितं 1 "नेमिन्तिकमित्यनेन नित्यश्राद्ध उपवासदिनेऽवच्राणएं काये मिति खचित | गिवराचित्रतापवासं await प्रभासखण्डे | परोडाथोऽपि Zafe सम्प्राप्त faaaTar श्रभच्येण समः प्रोक्तः किं पनखान्यसत्किया

१६ we |] strane पिण्डदानधरकरबम्‌ | ६५२१

Wet यदा चेव आद्ध नैमित्तिकं तथा उपवासन्तदा कयाद्‌ाच्राय पिद सेवितं एवं यस्मिन्‌ शिवराग्येकादश्वाञुपवासे क्रिय माणे महत्प्यन्व- ज्यमाने वा बड़ पापन्तस्मिन्नवघ्राणमेव aaa afaik दयमेतदस् तसिन्नवघ्राणएमया चितमेकभक्र वा कन्न श्रत एवोपवासायावितेकभक्तानां प्रत्येकं फल विशेषः प्रभासखण्डे एवोकरः। उपवासदिन aig कथञ्चिद्यदि जायते उपवासेऽशमधासख्य राजद यमय चिते | वाजपेयं लभेदट्भोक्रा एकभक्रेऽग्नि हेमजं श्रभिामजे' पण्ठमितिशेषः श्रतश्चोपवासदिने श्रद्धे कते TTAB भोजनं वा कत्तयमिति fea: TA भोजनकालमाद AAR: | अदन्यव तु मोक्रयं ad ate fastarfa: | श्न्यथा QI ATS परपाके सेविते

नागरखण्डे | afag निक्तिपेत्तस्माद्धजनश्च समाचरेत्‌ | मौनेन दृश्यते खया यावत्तावन्नराधिप धञचैवास्तमिते खय ye ATA | sent याति तच्छ्राद्धं तस्माद्राचौ भोजयेत्‌ | दति शधभोजनं | दूति मुख्यकल्पिकः पावेणश्राद प्रयोगः |

श्रयानकल्यिका; पावणश्रा प्रयोगाः | 191

ae ` eae i Se प्क - ¢

चतुर्वभंचिन्ताममो परि गोधस्वण्टे [९६ qe |

१४२

तच मुख्थकच्या शरकरस्यान्‌कल्पेनानेष्टानमाईइ काल्यायनः | चरिताथा श्रुतिः काणा यस्ममाद्प्यसुकल्पतः | Hazy यथाशक्रि आद्धकाले समागते मुख्या शक्रे चानुकल्यानुष्टाने सुख्यफलावाश्िमाई शातातपः ` ययाकथद्चिन्ित्यानि कुयादिन्दलयादिषु पाच-द्रव्याद्यम्यन्ना सोऽपि सुख्यफलं लभेत्‌ | यथाकथञ्चित्‌ कियद ङ्गदान्या, “नित्यानि यावन्नोवमनुषेयतया विहितानि दशे-पृणमासपिण्डपिदवन्नश्राद्धादोनि न्दु यादिष" ्रमावास्यादिकाखेषु | 'पाचाणिः पूदाक्रलकच्णा ब्राह्मणाः ‘zai’ मधमांस-पायसादन-प-श्राकादि भविष्योत्तरे | आ्राद्धानुकल्पं यः कूयोाज्जात्यवस्थाद्पेचय! | Asa शोऽप्वाभ्नाति मुख्यश्राद्धफलं नरः 'जात्यपेचयए यथा UX: Baal शुद्रतामपेच्य मन्तद्टपाङ्- दोनं पकाङ्गहोनच्चानकल्यरूयं ag करेति, यथा वा स्वौ मन्त- दोनं। यद्यपि स्वौ-शद्रयो स्तया विधमव ae मुख्यं तथापि दिज- KCK मुख्यं श्राद्ध मपेच्यान्पाक्गलादद्विजैरनु्ोयमानमिवाजानुकन्य- waa व्यवहियते) “अवस्यापेत्तया यथानुपनोते मन्तररोनमपत्लोकः प्रवासो चामरेमश्रद्धयोरन्यतरत्‌ | आदिशब्देन पाच-द्रयाद्यसम्प- त्य पच्चापि aed | सुख्यानुष्टानश्क्तिमास्त्वनु कल्पमनुतिष्ठन्‌ कमफल प्राप्नोतोत्यार यासः, भक्त; प्रथमकल्पस्य Asawa aa

१९ Ge |] arene पिण्डदानप्रकरशम्‌ | १५२

नाभ्रोति फलं तस्य परत्रेति सुनिशितं i अचानेकत्राद्यणसम्यत्यभावे श्रनेकत्राह्मणभोजनपयाप्रान्नासम्भवे ` सेकेनेव ब्राह्मणेन षड दैवत्यं षर्‌ पिष्डश्राद्धं FATA तथा प्रभाषखण्ड | द्रव्याभावे दिजालाभे विधिं वच्छामि त्वतः | एकेनापि fe विप्रेण qefqes श्राद्धमाचरेत्‌ षडदभोान दापयन्तस्म षड्भ्योदद्यान्तथासनं | षडणावादयन्तच षडभ्योदद्यात्तथा दविः | दिजालाभ दत्यनेकद्विजालाभे | यदा षडदेवत्यमेकेनेव विप्रेण कुयात्तदा स्वेगणसम्यन्नं fay निमन्त्रयेत्‌ gm fe कुमेपुराणे रपि वा भोजयेदेकं ब्राहमणं वेदपारग | श्रत-ज्ोलादिसम्पन्नमल चणविव जितं | एकेनापि fe विप्रेण षड दैवत्यं श्राद्धं क्रियमाण वैश्वे विकयुक्तमेव कर्तव्य तच दिजाभावेऽपि aad विकानुष्टानप्रकारमाद वसिष्ठः यद्येकं भोजयेच््राद्धे दैवं तच कथं भवेत्‌ | wa पात्रे समुद्धृत्य सवख way देवतायतने छवा ततः AS प्रवन्तयेत्‌ प्रतश्राद्धायं सम्पादितसख तत्तज्नातौयस्यान्नख प्रत्येकमेकरेशर समुद्धृत्य देवतायतने वश्देविकदिजापवेशनाविने et पात्रमा- साद्य तच afta ase विश्वान्‌ देवानावाद्य तान पुरा- afaa द्रवानुश्याय परथिवो ते पा्रमित्यादिकं जपिवा पुदहरवाद्रवः-

९.४२8 चतुवंगचिन्तामगो परि येषखण्डे | led qe \

सं्केभ्येा fra देवेभ्य इदमन्नं ME & तत्‌ सदित्य॒क्रा “राद्धः पिच्य कम प्रवन्तयेदित्यथेः | कूमपुरारे |

उद्धत्य UNA चान्नं aay प्रताइतात्‌ |

दे वतायतने वेभ्यो निवेद्यान्यत्‌ प्रवत्तेयेत्‌ WHFTSATS | wisnizuaqraa ब्राह्मणं ofearasi

देवै छवा तु नैवेद्यं पञ्यात्तस्य तु fasta तस्यः पिच्चस्य दिजसय स्थाने | आह शातातपः |

देवेभ्यश्च TART पूव भागं प्रदापयेत्‌ ‘qafafa faa: ya (भागमिति anzaaa ब्रह्माण्डपुराणे तु वैश्वदविकस्थानेऽग्रिस्थापनसुक्तं

एक एव यदा विप्रो दितोयोनोपपद्यते |

पिह ब्राह्मणे योच्यो देवे लग्नं नियोजयेत्‌ aa पिव्येऽजसद्धःल्यप्रकार माद छदस्पतिः |

VIA भोजयेच्छराद् QUAM प्रकतस्य तु

स्तोकं स्तोकं समुद्धत्य dates विनिवेदयेत्‌

एकत्राह्मणकश्चिसमयनानाजातोयान्रसमुदायान्तत्नातोयान्नेकदे-

शसुडधत्योद्ुत्य॒षरससुदायान्‌ सम्पाद्यकस्मिन्नन्ने एकस्मिन वा पाच परिवेग्येककं समुदायं पिचादिक्रमेरेकेकस्मे आराद्धदवतारूपाय निते- दयेत्‌ एकसरादेव वान्नसमुदायात्‌ स्तोक स्तोक समुद्धत्य sya

=

१९ we || arene पिर्डदानपकर जम्‌ | १४५२५

पथक्‌ परिकस्पय निवेदयत्‌ देवे पिच्य क्रमादन्नं सङ्ख्य गायच्ौ- ` जपादिकं कछला पिच्य विप्रभोजनकाले वेश्वद विकस्यान्नस्य प्रतिपत्ति- विषः कायः | तमार वसिष्टः | oma तदन्नन्त दद्यादा ब्रह्मचारिणे | FATT ` | प्रा्येदन्नं ततोऽग्नौ दद्यादा ब्रह्मचारिणे | ‘aa इति भोजनानुज्ञापयंन्तं faz wat च्रचेकस्मिन्‌ ब्राह्मणे ्ननेकेषां पिणं दसिप्रकारमाईइ शातातपः एकस्त ब्राह्मणः We खन्पञ्च प्रतं भवेत | चय पितरः प्रोक्राः कथ ea ते चयः | उरस्यश्रन्ति पितरो वामपाश्चे पितामदाः | प्रपितामदा दक्षिणतः ysawmaaifaa: | “श्लु यायनः" पिदपननोप्रम्डतयः i “अ्रनुयायिन cara “पिण्ड- तकंका दृति पाठान्तरं, पिण्डलेपभागिनो छद प्रपितामदादय sfa व्याख्येयं ¦ प्रभासखण्ड-दवलस्मत्योस्तु | पिता ys दिजकरे सुखे YE faatas: | प्रपितामदस्त्‌ तालुम्धः AS AAAS: स्मृतः प्रमातामदृस्त॒ ETA दद्धो नाभो तु संस्थित दति 'ङद्धूः' दद्ुप्रमातामहः | श्रचै कस्यापि ब्राद्यणस्यालामऽनुकल्यान्तरमुक प्रभासखण्डे |

१४२६ चतुर्ग चिन्ताममौ परि ेषख गे [xd we |

अलाभे ब्राह्मणस्यैव कौशः कार्येवटुः प्रिये एवमण्या चरेच्छ्राद्धं षडदैवत्यं समाद्ितः | विभक्ति aides foes प्रजायते "कोशः कुशमयः, ‘ag’ लघमनु्यप्रतिक्तिः, तं बटु ब्राह्मण- aa परिकस्य्थ सवं श्राद्धमाचरेत्‌ विभक्तिः" कमेणः केदो लेप दूति यावत तं कुयात्‌ | FY आद्धप्रकारमादइ देवलः निधाय वा दभेवटनासनेषु समाडितः |

परेषानुप्रषसं युक्तं विधानं प्रतिपादयेत्‌

'श्रासनषु" ब्राह्मणोपवेश्रनावितेषु खागतं भवता, श्राद्ध afr, ate au: क्रियतां, दवान्‌ fagaaefaa, श्रगरैकरणं करिष्य दूत्यादयः WAT: प्रैषाः" एषामुत्तराणि “भअरनुप्रेषाः, AMAIA “विधानं आद्धतिकन्तयता काण्ड, खयमेव Hala | तन्न सडूल्यित- स्यान्न BRAG तदपि vars पातराभावे wget पिदयज्विधिं नरः |

निदिश्वायन्नसुद्धत्य aa पात्रं ततोगतिः

पाचाभावे चपिदद्नौ गवे दद्यात्तथाष्य॒ वा |

तु प्राप्तस्य लेपोऽस्ति Gene विशेषत दति सुख्यदर व्या सम्भवे चान्येऽप्यन्‌कल्याः |

तत्रामश्राद्धाख्याः | दृह पराश्रसति-विष्णुपुराए-वारादपुरा पक्त ™< * WAAASAIAY YTUAW Qala: |

शद we || mean पिर्डदानप्रकर णम्‌ | १५२७

प्रदद्यान्न दिजातिभ्यः खन्पामपि दकरण

RUE: पक्तान्नाभवे आआद्धयोग्धान्नप्रतोश्तं यव-गोधुम- तण्डलादिधान्यमेव विश्वान्‌ देवान्‌ पिटश्वोटिश्य arama निम- न्तितदिजेभ्यः समपयेत्‌ तच धान्यस्य साचाद्‌ नद्नोयलाद्धोजना- भावे तत्‌सम्बन्धिना धमजातस्य लोपः, श्रयत दत्याशः ध्यान्यवि- . ग्रेषणेन चाश्ब्देनेतत्‌ च्यते GABA गत्वा तेनराद्मणैस्तद्ान्यम- Tawa ला भोक्रयं तु कायान्तरे विनियोक्रवयमिति अन्यया - शमित्यनथ' स्यात्‌। शरस्य कट विश्ेषवादमाद यासः |

दिरण्यमाचरं श्राद्धौयं aaj यत्‌ क्षचरियादितः |

wis विनियोच्यं स्याद ज्ञौचाद्‌ब्राह्मणएः खयं

"तचियादितः' सतरिय-वेश्य-मृद्धौवमिक्रादिग्यः 1 aa यद्यपि

‘gs विनियोच्यमिति सामान्यनाक्रं तयापि श्राद्धादौ विनियोज्चं देवत शेन त्यक्तस्य पुनद वतान्तरोदं शन त्यागस्यायुक्रलात्‌ | श्रतो लौकिके भोजने क्रियादो चालो किकेऽपि श्रति-ख्मतिविहिते दक्षि- णादौ नित्य-नेमित्िके विनियोञ्यभित्यवगन्तव्यं ब्रादह्यणात्त लं स्वयमेवेति नियम्यते aa aanfazeld तावतसखचमव भोज्य- मिति नियमोन मन्तः किन्त ठर्तिपयन्तं खयन्ुक्वान्यस्य अद्ध वोचिता प्रतिपत्तिः anafa निश्चेतव्यं शूद्रात्त afield afafyefa faaafafaa विनियोज्य fara खकोयं परकोये वा भोजन एवोपयोच्यमित्युकरं षडत्रिशन्यते | आमं axe यत्‌ fafeupiiga प्रतिग्द्यते।

९५२८ चतुरवगेचिन्तामलो धरि ग्रेषखण्डे [१६ अ० |

aaa भोजनायालं नित्य-नेरित्तिके च॥ श्रतं प्रदेयधान्यपरिमाणएमितिकन्तयताञ्चाद व्यासः |

श्रामन्ददयात्त कौन्तेय दद्यादन्नं चतुगुणं

fasta a विधिचः स्यादामश्राद्धेऽयसो विधिः

श्रावारनादि aq स्यात्थिण्डदानञच्च भारत |

दद्याद्यच दिजातिभ्यः श्तं वाश्रटतमेव वा)

तेनाभ्नौकरण कुयात्‌ पिण्डस्तेनेव निवपेत्‌ षडचिशन््ते पिण्डदाने पत्तान्तरमण्युकरं |

्रामश्राद्धं तदा कुयादिधिन्नः ्राद्धरुत्तदा |

दस्तेग्नौकरणं कुयार्‌नाद्मणएस्य विधानतः |

चतुग णमित्येकेकत्राह्मणएद्त्तिपयप्रान्नसिद्धिषम यो दन्यातुर्गणं

ताक्त्ेकेकसौ ब्राह्मणाय दद्यादित्यथः ! चतुग णद 7नाशक्तो पत्तान्तर- मपि तेनेवोक्रं |

श्रामन्ददद्धि कौन्तेय तानं दविगुणं भवेत्‌

चिगुणं चठुगेणं वापि नवेकगणमपेयेत्‌ इति ्रावाहनादोत्यादिशब्दन अध्यारिक गह्यते | तथा भविव्यत्पुराणे |

वाहनं भवेत्कायमष्ये दानं तथैव |

एष एव fafyea aa श्राद्धं प्रवन्तते कूमपुराण-यमपुराणएयोः |

आमेन वत्तयेन्नित्यं ब्राह्मणो Death:

तेनाग्नौकरणं gata पिण्ड स्तेनैव निवपेत्‌

` १९६ Ge i] arene पिर्डदानप्रकरणम्‌ | १५२९

षडजिंशन्द्मते पिण्डदाने पान्तरमय्यक्त Saag यदा qua पिण्डदानं कथं भवेत्‌ गपा कात्‌ खमुद्धत्य wala: पायसेन वा पिष्डान दद्यात यथालाभं faa: सद्‌ विमत्सरः विकिरादिकमय्यामद्रयेकेव कन्त तथा प्रचेताः | आमश्राद्धप्रदः पिण्डांसथाग्मौकरणञ्च यत | aegraa तेनेव यत्किञ्चिच्छरद्धिके भवेत्‌ यत्किञ्चित्‌" यदन्यदपि विकिरादि तदपि, तेनेव" श्रामेनेव, RAAT: | श्रावादने खधाकारे Arar जप्या विसजने | चन्यकमश्छनृच्याः waste विधिः सतः श्रावादनमन्त्े अत्त दत्य सखौकते दृत्यदः) खधाकारे नमो वः पितर दत्यादिमन्ले इष दतिपदस्थाने त्रामद्रवयखतयः | विजने वाजे वाज इति मन्ते eal इत्यस्य स्थाने तपेखेत्युदः काय्य Tae: | WRU तु पकान्नसम्भवेऽपि श्रामश्राद्धं anata पूर्वम- al तदनुष्टानप्रकारस्त॒ भविष्योत्तरे दशतिः, ध्मप्यवश्च धमन्ञा यदि द्राः प्रकुवेते | श्रगनौकरणमन्तश्च नमस्कारो विधौयते च्रावादनादिं Bra यथा URW तच्छण | देवानां देवतानान्त्‌ faut नाम-गोचतः |

पिण्डादौल्ििवेपेद्‌ att नामतोगोचतस्तया 192

९.५० चतुवेगेचिन्तामबौ परि श्वसः {xq अरा

"नमस्कारः नम इतिशब्दः saa कव्यवादनाय नमः | Stare विदमते नमः अग्नोकरण दत्यपरचणं, अन्यजाष्ययमेवास्य मन्तः |

तथा शूद्र प्रकृत्य मत्छपुराणादिषक्र |

नमस्कारेण मन्त्रण पञ्चयज्ञान्न हापयेत्‌ | इति |

श्रयञ्च॒ मन्तः शुद्रस्यान्यमन्तनिरत्या विधौयते wi तस्य मन्लान्तरनिरटेत्तिमव्छपराणेऽभिदिता

सवे WEA कन्तव्यं WET तु मन्लवजं fe शद्रस् सवमेव विधौयते

‘yaaa’ पावणश्राद्ध विधिनैव श्रच शूद्राणणं गोचस्याविद्य- मानत्वादिजेात्यन्नश द्र विषयं गोच इत्येतद्धवितुमरति श्रथ वा “तस्मादाह; सवाः प्रजाः काश्चप्यः दति Wa: सर्वषामेव शदरार्णा काश्यं गों भवितुमरति श्रत एव व्ाघ्रपाद्‌ा प्रतिपादितं ““गोच- नाशे तु ava.” fa | श्रामान्नस्या्यसम्भवे VARS कन्यय तथा मरोविः |

श्रामान्नसखाणभावे तु श्राद्धं Bila बद्धिमान्‌ | धान्याचतुगणेनेव दिरश्येन सुरोादिषा

MARE BWIA ब्राह्मणाय घान्ये Her तावतश्चतुगेणं यावता fee सभ्यते तावदेकेकस ब्राह्मणाय Rae दरणं देयमित्यथेः इद ये शक्तितारतम्यालोचनया srs धान्यद- गण्छादिपच्ा प्रतिपादिताः तदनुसखारेलेव इेश्नोऽपि प्रमाशभदोऽनुक्र एवाय दम्यते |

१९ Ge |] mreneg पिण्डदान परकर णम्‌ | १५२९

धमस्ाइ | aang डिगणं प्रोक्तं हेम तदचतुगृणं sara दिजातोनां ब्राह्मणस्य विशेषतः tt एकौक-नाहय ण-ट सिप प्रान्रसमथें धान्यं यावता लभ्यते ताव- तश्चतुगणं हेम एकेकस ब्राह्मणाय wae waa दिगृणधान्या- द्िगणं हेम प्रदथमित्यक्तं भवति | भविष्योत्तरे श्रन्नाभावे दिजाभावे प्रवासे पुत्तजन्मरनि | Saale dae तथा स्तो-श्द्रयोरपि

व्यास; | द्रव्याभावे दिजाभाने प्रवासे प॒त्तजन्ममनि | Vag प्रकुवौत यस्य भाग्या रजखला | eases कविदपवादः षर चिंशन्मते | sara दिजाभावे प्रवासे yaaa | Sang म्रकुवौ वजेयिला aasefs टद सत्यन्तर-पुराणान्तरेषु यप aang विदितं aa sang विधौयमानमामद्रयासम्भव एवेति यस्येयं एवं द्यामद्रय- देश्नोरष्टदोषोविकल्पो भविव्यति wavafarada आडु विध्य- aise धान्यस्य सति सम्भवे वद्िरङ्गाड़नः पूवंसुपादानच्चानुगदौतं भवति पुच्जन््मनिमित्ते पक्रामयोरन्नयोः सद्भावेऽपि इदमश्राद्धमेव |

Sa एव सम्ब | a ARK quiafa aria श्राद्धं waa बुद्धिमान्‌

१५३२ चतुवभेचिन्तामौ परि गेषखण्डे [१६ Go |

पक्तन चामेन कलयाणान्यभिकामयन्‌ | पिष्डदानप्रकारोाऽप्च भविव्योत्तर एव दशितिः | गट्दपाकात्‌ समुद्ध्य सक्तिः पायसन वा पिण्डगप्रदानं कुतौत Saas Ad शुदा Way गटदपाकन तत्पिण्डान्निवपेत्तया | सक्त मूलं फलं तस्य पायसं वा भवेत्‌ स्मृतं पिषर्डनिवेपणायमिति we: ¦ षरतिश्न्मते | नामन््रणाग्मौकरणं विकरे नेव दौयते | दढ प्प्रश्नोऽपि sara कन्तः केनविद्धवेत्‌ द्रराद्धे प्रतिगदोतं धान्यं नित्य-नेमित्तिके विनियोज्यभि- त्यभिधायोक्र षरचिंशन््मते | fewy ama: श्राद्धे weld नेव दुब्यति तेन नित्यक्रियाः काया द्िर्यं नान्नसुच्यत इति यस्तु पिष्ड्प्रदानादिवडविधानयक्तमावाइनादि विततानेकाङ्ग- TAY श्राद्धमनुष्टातमशक्रः AFG WE FINA | तथा सम्बन्तः |

समग्रं यस्तु शक्ताति कन्त नवेद पावणं | श्रपि सद्भल्पविधिना काले aw विधोयते i पाचभोच्यस्य WAG त्यागः सङल्प उच्यते | agent विधियस्त॒ तेन अपदिश्डते तावन्माचण सम्बद्धं WIS साङल्यमुच्यते |

द्‌ we || श्राडकल्ये पिण्डदानपध्रकर णम्‌ | १५३द्‌

रच यद्यतप्रधानमङ्ग वा कर्तव्यं तदाद व्यासः | ATRIA यदा कुयान्न कु्ीात्याचपूरणं | नावाइनं नाभ्मौकरणं पिण्डांञ्चैव दापयेत्‌ I पा चस्याष्येस्छ जलादिना afta कन्तयं श्री दातव्य Tae: | भ्रावादनञ्च समन्तक निषिद्धाते लावादनमाच, तेन विना देवतासन्निधानाभावाच्रा निष्यत्यसम्भवात्‌ | केचित्त श्राद्धे विकि- रदानमपि कन्तेवयमित्यका संवादाय कस्यचिद् चनं पठन्ति | WISI यदा WE कुग्यात्पाचपूरणं | विकिरन्ते दातव्यं पिण्डान्नेव विनिकपिदिति | श्रावाहनाम्मौकरणादिसन्पादनसमर्येनापि कदाचित्‌ सङ्कल्पवि- धिनेव arg कन्त्यभिति sma: | पिण्डं ay faatia मघादिषु कदाचन सङ्ःल्यन्त्‌ तदा काव्यं नियमाच्छरद्धया दिजः कट विशेषं प्रति नियमन सद्धन्यश्राद्माडइ वयासः | QA: पार्वणं नेव नैकोटिष्टं सपिण्डनं | saa पिण्डाकरिस्तस्मात्‌ सङ र्य भोजयेत्‌ | स्मादत्यक्रा्ररेव सपिण्डख्राद्ध करिस्तस्मात्‌त्यक्राग्निना सङ्न्पश्रा- gaa काव्यमित्यथेः | षट॒चिशन्म्रते | safqart यदा fay उन्सन्ना्िस्तयेव च। तदा afgy स्वास्‌ सङ्कर्प् श्राद्धमाचरेत्‌ aifgag सङ्ल्यविधिना वद्रादिमिश्रपिष्डप्रदानयकं वा

(~+

~ er नत A ag ae CO "ल, = (स

२५२४ चतुव॑गचिन्तामशो परि प्रेवखसडे [र९्‌ we

afgnte कादित्यथादिद गम्यते | यदा तु सवी ङ्गोपसंहारा श्या श्राद्धं HUA ब्राह्मणात्‌ प्राथना विशेषमादइ व्यासः | agifa पिदयज्ञस्य यदा कन्तः श्रक्तयान्‌ | तदा वाचयेदिप्रान्‌ सकला सिद्धिरस्ति | वाचनप्रकारस्त॒ we sige सकला fafecfefa भवतो न्नवन्तिति यजमानेनोक्त सकला सिद्धिरस्िति anger ब्ूयुरिति | ब्राह्याणभोजनपयाप्ताक्रपरिमाणपक्रामरूपाभय विधानासम्भवे सव- श्राद्योग्यदिजालाभे चानकल्पमाइ देवलः | fawara प्रदातव्यमलाभे द्वय-विप्रयोः | argsefa तु सम्पाते भवेतन्निरश्नोऽपि वा विथोत्तरे त्रदककुम्ादिदानमप्यक्र | किञ्चिद यादश्क्रखेददङुम्भादिक faa 1 विवासमेन at दद्यात पिण्डं वाधाभिनिवपेत्‌ तिलेादकेस्तपेयदा पिन काला समाहितः | श्रञ्चिना वा दहेत्कक्तं श्राद्धकाले समागते | तस्मिन वौ पवसेदङ्ि TVET श्राद्भरंडितां | GUAR तु दातव्यं आ्राद्धकालसमागमे ‘ad पव्व॑तद्रौ, “अद्ध संदिताः सन्वमन्तसदितं sarge | Zgatas: कि्चिदयादक्रस्त॒ उदकुभादिक दिजे | aurfa वरा गवे दद्यात्‌ पिण्डान्‌ वाप्यथ न्विपेन्‌ | तिलदर्भः पिन्‌ वापि तपयेत्‌ खानपुवकं

we |] श्रा द्कल्त्पे पिग्डदानप्रकर शम्‌ |

कूमपुराणे | श्रपि ae: quart प्रक्य्ान्निधनेा दिजः तिल्लदकेस्तपेयदा पिद्टन्‌ साला समादितः॥ हारोतः। श्रपि मूलैः फलेवापि तथाप्यदकतपणेः श्रविद्यमाने gata तु प्राप्रं विलङ्येत्‌ देवलः | यदेव तपेयत्यद्भधिरादिताग्िदिने दिने | पिद्यन्तेनेव प्राप्रोति वाषिकादिक्रियाफलं खल्यत्रतः | शाक-मूल-फलान्नेस्ठ॒ वासागो-मि-काञ्चनैः | afga fandarerq पिदरं प्रोतिमावदेत्‌^\ शविप्रस्वादात्‌” यस्य कस्वचिद््राह्मणस्यानज्ञया | कालिकापुराणे waar फलेवापि यदश्नाति नरः खयं तेन श्राद्धं प्रकुवौःत पिद्रणणं टस्तिकामतः वाराहपुराणे |

तच्राप्यसामथ्येयतः कराग्रावस्यितां स्तिलान्‌ | प्रणम्य दिजसुख्येभ्यो दद्यादुदिश्च वै पिदन्‌ fad. सत्राष्टमिवेपि समवेतं जलाञ्जलिं | ufara: age foes द्यात्समाद्ितः

(१) दृकप्षिभावहेदिति ae |

१४२५

i, | 1 Fre r |

९५२९ चतुवेगेचिन्तामओ परि शेवखण्े [१६ we}

यतः कतश्चिन्सप्राप्य गोग्योवापि गवाङ्किके पिदनुदिश्च fama ददाच्छरद्धासमन्वितः | खवाभावे वनङ्गत्ा सन्द-मलप्रदशकः HAAS प्रदशक ईति पाठान्तरं | पवादिलाकपालानामिदसुच्ेः WLIW: asfa fad धनं चान्यत्‌ आद्धोपयीग्पं खपिदननतेाऽस्ि | दयन्न भक्तया पितरोामथेतो करती भुजौ aaa मारुतस्य इत्येतत्‌ कथितं सवे पिटभक्रिपरायणः | „“ यः करति कतन्तेन श्राद्धं भवति वे faa i ˆ पुराणात्‌ पराधोनः प्रवासो निधना वापि ara: | मनसा भावयक्रन श्राद्धं कुथात्तिलादकं तथा HAA दृ ष्टान्तद्वा रेणोकरं यद्वाचा कमणा AA कथञ्चित्त॒ शक्रयात्‌ | aaa साधयेदधिदरान्मनसा पिटयनज्ञवत्‌ ^ दत्यनुकल्िकाः पावणश्राद् प्रयोगा; | द्रति भ्रौोमदाराजाधिराज-ओ्ोमदादवोय-सकलकरणाधिपति- पण्डित-श्नौदेमाद्वि विरचिते चठुवगचिन्तामणो परिशेषण्डे श्राद्ध कच्छे मुख्यकल्पानुकल्िकपावणप्रयोगो नाम षोड्णोऽध्यायः °

| ११५९७ |

अथ सप्तदशोऽध्यायः |

cee WE 2 BU Meese

विद्यादिदद्धाजिविधोपचाग- रानन्दयन्‌ योमरुदमाददाति | हेमाद्रिः करणेश्ररोऽसो दद्धोरितश्राद्धविभि तौति अयं seater: | qa तावदेतच्छ्राद्ध मण्डपदेवता-कुल देवताख्ापनपूरव॑कं मा- हकापरूजां विधाय वसाधीराश्च छला काव्यं तया चतुविशतिमते | ्रग्यदयिके सम्प्राप्ते देवतास्थापनं स्मतं जाति-घमङ्लान्नातं लोकानां टद्धिकारकं | श्राभ्येदयिकश्राद्धे कन्ेवच्यतया wea सति ब्राह्मण-कचविया- दिजातिविभागेन श्रत्यादिषु समान्नातं ङुलदद्धश्वोपदिश्यमानं देव- तानां प्रतिष्ठापनं कन्यतया wal तद्धि लोकानां टद्धेमंक्रलपरन्प- रायाः कारणं | श्रस्यानन्तरं माद्रपूजनं क्तं तथा कूमपुराणए | परवन्त मातरः पूज्या भक्तया वे सगण्श्चराः | एतच्च माणं पूजनं. नामानि चोक्रानि चतुर्विश्तिमते faa: पूज्याः पितुः पत्ते fae: पूज्यास्तु माके |

saat मातरः wat: पिर -मादखसाष्टमौ 193

१५२८ चतुर्वगं चिन्तामणो परि गशेषखण्टे ९७ qe |

AGUA: Bat: BA दुगा-रेच-गणाधिपाः

sat agt सदा प्च्याः पथान्नान्दौमुखान्‌ fren

गोरो पद्या सततौ दत्ता सावित्रौ विजया जया

दवरेना खधा खादा मातरो लाकमातरः |

एतास्लभ्यदये पूज्या ्रात्मदेवतया सह |

"पितुः ua’ faean, ‘faa’ माद-पितामरो-प्रपितामद्यः

पूल्याः | तथा ‘aaa मातामदवगे, ‘faa’ मातामदौ-मातुः- पितामदो-मातु.प्रपितामद्यः पूज्या; | ‘fae-areqatsay पिद- व्वसा सत्तमो माटष्वसाष्टमो पूज्या | दत्यष्टौ मनुय मातरः war UNY WAG: प्रत्यक्षमेव कुङम-कुसुम-वस्ताभरण-भोजनैः TI नोयाः परेत्तास्तु वच्यमाणदेव माटवदक्ततादि पुच्छेष्वावाद्च पूज- Tar | श्रद्याण्याद्याः सताः aw aren aus area TA} ANTS कौमारौ चामुण्डेत्येताः सप्तदेवमाटः, तथा 'द्मा-केच-गण- धिषा ant चेचाधिपं गणपिपञ्च खद्यादौ दद्धि्राद्धात्‌ प्राक्‌ःवोडश्न- भिरूपचारैः पूजयिला पश्चान्नान्दौसुखान्‌ fea श्राद्धेन पूजयेदिति श्रात्मदेवताः खकौयङुलदेवता, तया सदेताः पृञ्याः। शास्तान्तरे नद्माणाद्यासष्टौ दशिता; ब्रह्माणो मादभो कौमारो वैष्णवो ATS TRIG चामुण्डा AGAMA मातरः प्रोक्ताः श्राद शातातपः |

गोरो पदमा शचौ मेधा arfast विजया जया

देवसेना GUT खादा मातरो लाकमातरः

तिः पुष्टिस्तथा ठष्टिरव्मदरेवतया सद |

१०० |] शआराडकल्पे डदिश्राडप्रयोगप्रकरणम्‌ | १५९

्भ्योऽष्य-गन्ध-पुष्यञ्च world निवेदयत्‌ uae माढपूजनं कमोङ्गशराद्धेऽपि काव्यमिति षटुिंभन्मत Vath | कमादिषु सवेषु मातरः सगणाधिपाः | पूजनोयाः प्रयनेन पूजिताः पूजयन्ति ता; श्रासाञ्च पुजाधिष्ठानं वसोधारानिमाणादि तचैवोक्रं प्रतिमासु द्रभ्रासु लिखिता वा पादिषु | afq वाच्तपुद्धेषु नैवेदैश्च प्रथम्विधेः SQA वसोधाराः पञ्च wads तु | कारयेत्सप्तधारा वा नातिनोचा नचोच्छ्रिताः | areata शान्यथं जधा तच समाहितः श्रायव्याणिः “च्रानोभद्रोयादिल्याशोःप्रधानानि छक्रानि तया तथाविधमन्त्राधाराणि सामानि (तचेति यत्र Alege वशो- धारा कता | एतदाह पूजनस्याकरणे भविग्यन्युराण दोषो afaa: | चरला मादजज्गं तु a: श्राद्धं परिवेषयत्‌ तास्तस्य क्रोचसम्पन्ना feat कुवन्ति दारुण I Maui प्रतिमाखद्पं मा्कण्डयपुराणे | दंसयक्रविमानस्था साक कमण्डलुः | श्रायाता wee: शतिरह्याणो साभिघोयते माश्रौ gareer चिशूलवरधारिणो | महा दिविलया प्राप्ना चन्द्ररेखाविश्ूषणा

१५७० चतुवेगचिन्तामशो ofetqes | २७.च्ध०.।

कौमारो शक्रिदस्ता मयुरवरवादना | योद्धमन्धाययौ दैत्यानम्बिका गृदरूपिणो तथैव वैष्णवो शक्रिगेरुडोपरि सखिता | ्र्खः-चक्र-गदा-शाङ्ग-खद्ग दस्ताभ्यपाययौ यज्चेवारादमतुल रूपं या विभर॑तो et: | afm: साप्याययौ तच वारां विभती तनं वञदस्ता ABA गजराजोपरि खिता | प्राप्ना सदखनयना यथा शक्रस्तथैव सा Ble] ABUT | RAH कन्तेव्या नत्यमाना Harfaat कान्तिको त॒ङ्गखटङ्गचिमालाम्बृजधारिणो | कूष्माण्डया तु प्रत्या न्तरा ast FAT: सिद्धाय्रच्छायां | GRIT WET विद्योतन्ते करा यस्याः पदमा ar प्रको्तिता॥ कोरकव्य जिन चेव व्यजनं समिधन्तया i या भिभत्ति ard: et wa} नाश्ना प्रकौत्तिता धने या समिधं we: रजनो-कोरकावपि | क्रमतस्तालद्न्तञ्च सा मेधाभिपोयते श्रद्ध waza शक्रिकाञ्च कमण्डलम्‌ कलयन्ति करा यस्याः साकिची खा sale tt कामु कष्ठाष्यपाचश्च योगमुद्रा छपाणिकां |

१७ He] आकल्प ठदिश्राद्पयोगप्रकर णम्‌ Lust

पाणिभिया क्रमाद्धत्ते सा दुगा परिगौयते | योगसुद्राञ्च चापञ्च कमेणोवाद्धभाजनं | छपा Sa या धत्ते सा चामुण्डा प्रकौन्तिता या कपालञ्च कोशश्च Glee पाशमेव | या faafa कराम्भोजैविजया सा प्रकोत्तिता क्रमात्को श्र-कपाले TITY Ts श्रित्य यत्कराग्राणि विजयन्ते जया चसा॥ यख सागरसंदितायां | दपणं पङ्कजं पद्मं पुष्टिकां दधतौ सरत्‌ | पुष्टिं wait सितां सौम्यां पद्धजासनसंख्ितां 1 ag पद्म तथादभ dee दधतो स्मरेत्‌ सा पे तष्टिगदालच्छोः fear वोरासनापरि 1 agua विनायकप्रतिमाखरूपं | wey दचिणएकरे उत्पलद्च तथापरे | BPH WSs वामतः TAMA संय॒क्रम्बद्धि-द्धिग्यां अधस्तान्भूषिकाचित तदेवं विशेषतः arnfaareut aed दशितं सामान्याका- रेण तु saat मदापश्चराचे उक्तं पूज्याशिकेऽयवात्तायां वरदा- भयपाणय; | तदेवमिदन्देवताप्रतिष्टापनात्रश्टति वसेाधारापय्थन्तं BAT नान्दौश्राद्मारभेत तथाच चतुविंग्रतिमते | षडभ्यः foamed श्राद्धदानमुपक्रमत्‌ |

१५४२ चतुवेगचिन्तामगौ परि गरेवखण्े [९७ |

वसिष्ठोक्रो विधिः कत््नोद्र टव्योऽच निरामिषः

'तदनुः मादपूजाद्य॒त्तरकालं यिदव येभ्यत्तिभ्यः माता- मद्वर्गो येभ्य॒दत्येवं षड्भ्यः! "वभिष्ठाक्ता विधिः वश्ि्ठादिसुनि- म्रोकाविधिः श्रामिषं मासं तदजितः एतच श्राद्धद्यं माद- श्राद्ध पूवकं कन्तयं

तथाच क्रमेण आद्भचयमाद Waray: | | माटश्राद्भन्त पूवे स्यात्िदणां तदनन्तरं ततेामातामहानाञ्च बद्धौ BEIT Wa मद्यपुराणऽपि मातरः प्रथम पूज्याः पितरस्तदनन्तरं | ततेामात्तामदाः पूज्याः विश्वेदेवास्तथैव श्राइ वसिष्टः | माटभ्यः aay पिटभ्यस्तदनन्तरं ततेामातामद्दानाञ्च कुयाच््राद्धं कमेण वे wa केचिन्भातामदादिविदेवत्यं चतुथेमपि आद्धमाचच्छते | तथाच चतुविंश्रतिमते माटपूजां प्रतिपाद्योक्तं पूजयेच ततः wr नान्दोसुखान्‌ पिद्धन्‌ माटपूवान्‌ पिद्धन्‌ पूज्य ततोमातामदहानपि मातामडोस्ततः केविदग्मा भोज्या दिजातयः भविव्यत्पुराणे | सव्येन पाणिना वोर विधिवत्‌ खगसत्तम | मा प्रमाञ aaa fata पूवेतोमुखं

६.

१७ ° |] sane डदिश्रादप्रयोगपकरणम्‌ | १५४द्‌

fawara तु तन्मा निवैपेदिधिवत्‌ खग | zgia प्रपितामद्ये तथान्ते निवपेत्‌ खग wagfem वे माद्रः आद्ध पिण्डांश्च निवेपेत्‌ ब्रह्मपुराणे | प्रपितामहो पयन्ता नान्दोमुख्यश्च मातरः | मातामद्यः पितामद्यः प्रमातामद्य एव डि qq मातामद्यादिश्राद्धविधेरथवारो व्यापरेण दशितः | यथा मनुखखास्तुव्यन्ति दृष्टा पन्नो; सुपूजिताः | पूजिताखिद पनोषु cata पितरस्तथा मादओ्राद्धे जाद्यणसख्यामाद शातातपः | पिचादिचयपन्नौनां भोज्या ara: प्रति दिजाः। uaa तु तद्यस्मान्म्ाठटश्राद्मिहेाच्यते | माद; प्रतौत्येकम्मिस्वो वं चतुरादियग्ममद्खका ब्राह्मणा भोज-

Par) तथाच मादव चारः मातामदोवगे ईत्येवमष्टो सम्पद्यन्ते |

चत्वार

रत एवोक्तं भविष्यत्पुराणे | भोजयेच दिजानष्टो माटश्राद्धे खगेश्र | नवमं सवेदेवत्यं भोजयेट्िजमा गतं afa सम्भवे चेतडेदितव्यं श्रसम्भवे aaafaa an दौ दइतवपि भोजनोयो ब्राह्मणालाभे तु दद्धवसिष्ठनेक्तं |

waste विप्राणमलाभे पूजयेदपि |

१४७४४ enfant परिगरेषखष्डे [१७

afa-qarfaat भया atfaatset मुदान्विताः पिचादिवर्भऽपि चतरादिसञ्खका एव ब्राह्मणा भोजनोयाः | तथाच पद्मपुराणे | ava दिजातयः पूज्या उस्त-कात्तखरादिभिः | ‘RITE सुवणं माकण्डयपुराणे | युग्माश्चाच दिजाः कायास्ते yey प्रदकण | विष्णपुराण यमस्तु प्राङ्मुखान्‌ विप्रान्‌ भोजयेन्मनुजेश्वर | ब्रह्मपुराणे | aig भोजयेदृद्धौ ब्राह्मणान्नियतः इतिः | माट-पिदठ-मातामर-खाद्ध युग्मान्‌ ब्राह्मणाना TEWATAY: चिष्वप्यतेषु यग्मास्त॒ ब्राह्मणणन्नियतः wee: | 1 PRIN तद्ंस्याविेषादराथमाइ STAT: | एकैकस्य तु ave at दौ विप्रौ समचेत्‌। वैश्वदेवे तथा दौ प्रसज्येत विस्तरे WARM नाद्याः सम्पद्यन्ते | भविच्यत्यराएे तु नवमेऽ्ुक्रः | gare भोजयेदिप्रानष्टौ श्वं प्रदक्षिणं तथा नवम विप्रं wave खगोत्तम चतुरस्रे मण्डले चरणएक्तालने क्रियमाण यः कखिदतिथि- रागच्छेत्‌ नवमोऽपि तत्र भोजनोय दत्यथः पचचान्तरमण्यक

~_~ aaa }

१७ |] आआदडकच्ये टदिश्चादडपयोगप्रकरणम्‌ | १५७५

नान्दोमुखान्‌ समुदटिश्य fuer पञ्च दिजेन्तमान्‌ | भोजयेदिधिवत्माज्ञो agers vefad श्रस्य नान्दौश्राद्ध त्रयस्य वेश्वदे विकप्ूवकत्वमाद रद्धशातातपः प्रद्विणन्त्‌ स्येन भोजयेदेव एवेकम्‌ | विश्वान्‌ देवानुदिश्च क्रियमाणं श्राद्धं वेश्वदेविकं दद्धिश्राद्धे सत्य-वसुसंज्ञकाः BAF क्रतु-दत्तसंज्ञका विश्वेदेवा इति wea देवताप्रकरणे प्रतिपादितं | पितरस्वच नान्दो सुखसंज्काः पज्या दूति तत्रैव दर्शितं इ्ापि as दशयिग्यते। श्रथासिन्‌ इद्धिश्राद्धेऽन्येऽपि धमेविशेषाः प्रतिपाद्यन्ते | तचा शातातपः | are चाभ्युदयिकं आद्भमभ्येदयायिना | सव्येन चोपवोतेन, खजदभश्च धोमता | fraut रूपमास्थाय देवा wa aaa") तस्मात्‌ aaa दातव्यं दद्धिशराद्ध नित्यशः | यथेवो पचरेदेवां स्तया ast पिद्नपि i श्लोककाल्यायनोऽपि | सदा परिचरेद्धक्या पिष्टनप्यच देववत्‌ | श्रनेन वैश्वदे विके ये ware sacs कन्त्या पिच्यश्राद्घमा

sain भवति |

“i

श्रतएव fawn यवप्रयोग उक्तः पद्मपुराणे तिलाथस्त॒ यवै; are: सथेनेवानुपुतेशः

1 मि

(९) Baad इवेकवचनान्तप्रयोग खाषः | 194

4 mites sor erence i 1 1 ee 1 RH ACP a पन

~ 8 - Mig a =

mt = नः aoe + ibe eed कका त्‌ 4

१५४९ चतुवगंचिन्तामखो परि रेवखण्डे [१९७ |e

ayenfa सवाणि वाचयेट्िजपुङ्गवान्‌ विष्णधन्मात्तरेऽपि टद्धिआराद्धेषु कन्तव्यास्िलस्याने यवास्तथा। पिच्यधमन्तरस्थाने धमान्तरप्रयो गस्छक्तो बह्माण्डपुराणे | सखाहाशब्दं Tala खधास्ाने बद्धिमान्‌ afgurg सद्‌ा सव्यं यन्न चञ्च कारयेत्‌ HMI दू वाः खमङ्गलस्याभिदरद्धये मार्कण्डेयपुराणे | उदडसु खः प्राङ्मुखो वा यजमानः समाहितः | दद्धिश्राद्धं प्रङ्र्वीत नान्यवक्तः कदाचन 1 श्रचोदडमसुखल-प्राडःमुखयोव्यवस्थोक्रो शलायनग्ण्ह्यपरिगिष्टे श्रा्युदयिके युग्मा ब्राह्मण WAS दभाः प्राड्मुखेभ्य उदड- मुखो दादुदङममुखेभ्यो वा प्राङ्मुखो दौ दभा पवि इति श्राह प्रचेताः | प्राङ्मुखो दवतोर्थन eset परि चरत्पिदधन्‌ सव्येनेवोपवोतेन fax दे शविमाजेन उच्छिष्टस्य an चिप्रमेव काय्यं तु पाक्णवत्‌ कदाविदा- ara प्रतोखेदित्यथः | भविष्यत्य॒राणे | | मवै प्रदकचिण ata sare उपवोतिना। ae पुष्टिरथेश्वयेमायः सन्ततिरेव यदि विभ्राजते want atay लभते क्रमात्‌ |

1 +. °, vou

१७ अ०।) आकल्प रदिादप्रयागपरकरयम्‌ | १४७

waa: कुतपा रेया usa विधिवत्‌ खम sary सिलाथन्त cereal तयेव गन्ध-धृपादिके स्वं Garay प्रदचििणं पवार्यास् कुान्‌ दात्‌ खथनेव दि बुद्धिमान्‌ ‘aaa दभाः। “सथ, सव्यसकन्धस्यितं यज्ञोपवीतं | भविग्योत्तरे टद्धिआराद्धं thang काय्यं यज्ञोपवौतिना परदिणं प्राडमुखेषु aay यस्तया कूष्मपुराणे | दैववत्‌ ada खान्न त्र काश्या; faa: क्रियाः | दभाश्च BA HAM GAA वै भोजयेद्धिजान्‌ | देवपुवे प्रदद्याद्वै क्याद्‌ प्रदङिण | पिच्यघम्मनिषेधाश्चाच भवन्ति | तच स्चाककात्यायनः ` निपातो डि aaa जानुनो विद्यते कवित्‌ | नाचापसव्यकरणं foxy तोथेमिग्यते मध्रमध्विति यस्त विजपः अय इच्छता | गायच्चनन्तरः सोऽच मधमन्लविसजितः॥ यस्तस्य विकिरोऽन्नस्य तिलवान्‌ यव्वांस्तथा | उच्छिष्टसन्निधौ सोऽच wag विपरोतकः | aye fan: "यववान', पिच्य: "तिलवान्‌' "विपरौतकः सवैऽपि aaa नित्यथेः।

y r भः gat 7 Bye” षि L 4, न्न > = a al Th ४। ¥ [| q r wk 1 u* 4 4 |+ +~ I | I ¥

१५४८ चतुवैगेचिन्तामशो ufcitues [१७ We |

श्राद प्रचेताः |

जपेत्येटकं sy मांसं तच दापयेत्‌ | रच ‘sum यो nary दिजेषु पिदलिङ्गकानां मन्त्राणां जपः a एव निषिध्यते, तु पदाथानुष्टानकरणौशतानामपि श्रतणएव HRS: | पिदलिङ्गेन wau यत्कस्य मुनिभिः खत तेनेव तद्धिघातव्यममन्त्मकृतं यतः भविग्यत्पराणे रक्रपुष्य' तिला सखैव श्रपसवयञ्च asa | जलो द्धवमण्यच THA दातव्यम्‌ | दल्येतदथीाऽयं निषेधः | ae शातातपः | ्रपसवयं Hala कुयादःप्रदक्िएं | श्रपसव्येन यो ददाद्‌द्धौ किंञ्चिदतिक्रमात्‌ | त्य देवास्लप्यन्ति पितरञ्च यथाविधि एतच पिव्यधमेविवजितं दैवधभेयक्रञ्च नन्दो सु खदेवत्यभराद्भ- मेवं कन्यम्‌ | HATS STAHL | पव्युसतदिने वाय देवपृवं निमन्त्रणे | रत्वा विप्रान्‌ समाय gare नियतः एएचिः Sal मण्डलक तेषां चालयेचरणां सतः | ्राचान्तान्‌ छतसत्कारानासनेपूपवेशयेत्‌ भविव्यत्‌ पुराणे।

९७ श्च ° | माडकल्त्ये ठद्धिश्रा दप्रयागपकर णम्‌ | १५६४६

Fal मण्डलक वोर dave yefan | पवार्यास्तु FMA Bat पुष्पाणां प्रकरं तथा भोजयेद्‌ भो fear बौर गन्ध~पुष्यविश्वषितान्‌ ma श्लोककात्यायनः। ma: परं प्रवच्छामि विशेष टद यो भवेत्‌ | प्रातरामन्तितान्‌ विप्रान यग्मानुभयतस्तया उपवेश्य कुशान्‌ दद्याद्‌ जुनेव fe पातितान्‌॥ श्रायः | पूत दुस्तद हवा मिमन्तितान्‌ विप्रान्‌ श्रातरेव पुवाह- एव, AKA चन्दनात्तत-कुखुमाचिते चतु खमण्डले सत्य-वसुसंज्ञकान्‌ विश्वेरेवान्नान्दोसुखसंज्ञकांख पिच्ादोननुकोच्यं तचरणएत्तालन war MIATA छजग्दतेरेव दभरासनं दद्यात्‌ | उभयत दूति चतुरः पृवमुखानेकत उपवेश्यान्यतश्चतुर उदडममुखानुपवेशयत्‌ | तथा भविष्यत्‌ पुराणे | प्राडामुखांखतुरशेव चतुरश्च उदङसुखान | निवेश्य खज भिदेभर्दयादासनमादरात्‌ श्रथवा सवंऽपि weet उपवेश्याः। तथा SAAT: | स्वानेव तु तान्‌ विप्रान्‌ प्राडसुखानपवेशयेत्‌ | AY ब्रह्मपुराणे | विप्रान्‌ sefamrat प्राङमुखानुपवेशयेत्‌ | शक्रा अि-यम-भान्व.म्भोऽनिल-चन््र- शिवां कान्‌ समान्‌ प्रशस्तान्‌ खभगान्‌ पुष्यमाद्यविश्षितान्‌)

a)

१५५४० चतुवगेचिन्तामखो परि प्रेषखम्डे [१७ qo | |

दद्यादभाखनं देवान्‌ पिद्रनृदिष्छ तेषु MARAT: | पिदरभ्य ईति दत्तेषु उपवेश्य कुशेषु तान्‌ गोचनामभिरामन्र पिह नष्ये प्रापयत्‌ | कान्दोग्ययन्येऽष्यपाचसंस्योक्रा चलाय्ेवाध्येपाजाण्याभ्यदयिक दति) एतानि माचादिओाद्धबय जोरि, वेश्वरेविके चेक्मित्येवं विभ- जनोयानि। पाचपुरणादिविधिश्च कालत्यायनेनोकतः | पाचाणं परणादोनि देवेनैव fe कारयेत्‌ SSAA SAT करायराग्रपविच्रकान्‌ | HAY Waa Anny yetaa दैवेन दभैजव एव सब्यदेवतोयादिना वेश्वद्‌ विकघमंण weq wage fare करोयग्मदितोयविप्रकरस्योत्तरो येषु ते तथा कराग्रं पवित्राणां येषु a कराग्राग्रपविचरकाः”। एवंविधान्‌ Fat श्रये प्रदद्यात्‌ aaa संस्थानेन इयोदेयोदस्तौ मेलयित्वा तच तच, yar दौ कुशौ स्थापयिवक्ेकसिन्‌ माट-पि्रादिव्भ वैश्वदेविके सशृदेवाष्येः प्रययो नेकंकस्य विप्रस्य कर इत्यर्थः पशुपुराणे | सन्पन्नभित्यभ्युदये दयादष्यं दयोदयोः दशिप्रश्रस्ाने सम्पन्नमिति एच्छत्‌ 1 aa दयोदंयो विप्रयो- eet मेलयिला दद्यादित्यथेः। wrest तिलखाने aay

ष्ट `न + ~प 1 ५. base

#

१७ च्ध०।] = - TE ठदिश्राद्धप्योगप्रकरणम्‌ | १५५२ ..

परचेपणोयेषु तिलाऽसौत्ययं मन्तो यवेऽसोत्याचदवान्‌ प्रयोज्यः अरत एवाश्वलायनग्टह्यपरिशिष्टे ऊहितस्यैव मन्लस्य प्रयोगोदश्तिः | सापयामानि पविच्राणि चलारि शन्नो देवोरित्यनुमन्तितास्‌ य- वानादपति यवोऽसि सेामदेवत्यो गोसवोदेवनिमितः। प्रनवद्धिः we, पश्या नान्दोसुखान्‌ लोकान्‌ meats नः खादेति तथा विश्वेदेवा ददं वोऽष्ये नान्दोसुखाः पितर इति यथालिङ्गमष्यदानं पितरः पोयन्ता मित्यर्पां प्रतिग्रहणं बिसजनं चेवसुत्तरयोरपि पिता- मदह-प्रपितामदयोः श्रष्येदन्चावादनपूवंकं RAIA तथाच चतुविश्तिमते |

नान्दोमुखान foes पूज्य पिदकाय्यं विधानवत्‌

` श्रासनञ्च ततादद्यात्‌ कूयीद्‌ावादनादिकम्‌ श्रावाहनाध्यो दिकं Wart GUA तदुक्रनेव क्रमेण कुषा-

fearer | च्रावाइनप्रकारश्चादये ब्रह्मपुराणे दशितः |

नान्दौमुखान पिठ्न wa साञ्जलिश्च eager |

पठेत्यविच्रं मन्तन्त्‌ विश्वेदेवास च्रागत च््यदानानन्तरं गन्ध-पुष्यादिकं देयम्‌ | तथाच भविच्यत्पुरएएे |

eat यवैसिलाथन्त sarees विधानतः |

nea-yorfen) aa Garett प्रदक्तिणम्‌

A I A ~~~ ~ ~~

वि वि 1 = gS a नि -_

(९) गन्ध-एष्यादिकमिति ग° |

१५५२ अलुवमेचिन्तामशे परि शेषखण्डे [१९७ wey

एतच गन्धादिकमेकंकस्य wa fee: प्रदेयम्‌ तथाचाश्लायनग्टद्यपरिश्िष्े

“प्रदक्षिणमुपचारा येस्तिलाथः सवै fate: इति गन्धादि- दानानन्तरं चाग्मौकरणं कनैवयं। एतदपि asain “जित्य्चाश्नौ करणं ; खादाकारेण Srayq”’ इति श्रच पाठान्तरं “पाणौ हेमाऽग्रये ve कव्यवाहनाय खादा समाय पिद मते खादाः' इति तथा “gazt- च्यिश्र श्रोदनेदविः सवच तस्याद्धंन दे श्रातो THT’ sha

सवचेत्य्नो करण-दिजभोजन-विकिरणए-पिण्डदानेषु, दधिमिश्रमाज ‘sais’, तस्भिश्रस्य श्रादनसख्य पूवापरद्धं विभागं कल्पयिता दिरवदाय हेमः काय्यं इत्यथः श्रा ब्रह्मपुराणे |

Tawar सभिदयं मददोषधीः | ‘wath? पला शशिनौ विष्णक्रान्ताद्याः | डते aglaw दिजपाचेषु परिवेषणं कर्यं aa परिवे- वणणोयमन्नमुक्रम्‌ भवियत्यु राणे एषदाज्येन dan दद्यादोदनमादितः | पायसञ्च तथा भव्यं मादकादिरसेन्तरं | मधुर भाजनन्दद्यान्न arg परिवेषयेत्‌ ब्रह्माण्डपुराणे | | मङ्गल्य भच्य-भोज्यादि दद्यादन्नं एथनमिधम्‌ गडमिञं खगश्रेष्ठ साच्यञ्चैवोदनं परम्‌ | रमालान््ोदकांञचेव नचाभ्छ-कटकादिकम्‌

१७ qo |] -_ TaN ठडिश्राद्धप्रयोागप्रकरयम्‌ | १५५३

श्रादिशब्देनात्ोदेजकेतिक्रादिरसषङ्खन्दः क्रियते )

श्राद्धे ब्रह्मएराणे | Wal दद्याच देवेन तोयेन जपन्‌ खधाम्‌ |

परिवेग्य चान्नं पाचाभिमन््णादि कन्तयम्‌ |

तच्ताश्वलायनग्टह्यपरिश्ष्टे |

श्रतो देवा श्रवन्त इृ्यङगष्ठयदहणं ददं विष्णवि चक्रम इत्यन्यव चरतो देवा अ्रवन्त्‌ दन्येतथचा नन्दो ्रद्धेऽङ्ग्टयदणम्‌ |

‘way Werte: | श्र्तन्नमोमदन्तेति षे ति- पाटान्तर भुञ्जानेषु जपोऽपि तचरैवोकरः

पावमानौः शम्बतोरोट्रञचाप्रतिरथयन्च श्रावयोत | श्रादये ब्रह्मपराणे |

पठन्तु शक्करन्त्‌ afar प्रभं तथा युक्रामश्चमुखानां तु पठेत्‌ faced feat

‘may’ si: fru इत्यादिकं क्तं | ` खसियक्रं' खस्ति- शब्दटयक्रं यक्किञ्चित्‌ ama) wa चअरन्यदपि पठेत्‌ एएएमतराभोः- प्रधानं किञ्चिदृग्यजुःप्रम्टतिकं तदपि पटेत्‌ | मधमतौजपनिषेधं शला कात्यायनः |

waa जपः काय्य: सामसामादिकः प्रभः | चतु विश्तिभते विकिर तथा fasta दद्याच्च नियमं faar | न्रयात्तपतेषु सम्पन्नं sfyatg समादित श्राह कात्यायनः 3}

3 =

९५५९ agai चिन्तामणौ परिेषखब्डे [९७ we |

सम्पन्नमिति प्ताः स्थ प्रञ्नखखाने विधौयते |

सुसन्पन्नभिति uta शषमन्नं निवेदयेत्‌ ब्रह्मपुराणे |

कचित्‌ erat तान्‌ yee प्रदषितान्‌

Bway ते Fz: aa fag ततः चिपेत्‌॥

वैजातौयसिद्धमन्नमेकपाञ समुद्धत्य विकिरं कुादिल्यथैः |

छद्वशिष्ठः | |

Sua त॒ सम्पन्नं दैवे रोचत इत्यपि | aay पिच्य, देवे तु रोचत ईइति। भवि्यत्पुराणे |

एवं भुक्तेषु विप्रेषु दद्यात्पिष्डान्‌ समादितः |

दध्यकततरोविमिरस्तु weg खगाधिप | विष्णुघश्नौत्तरे |

ककन्धृ-दपिषसंमिभ्रान तथा पिण्डश्च निवपेत्‌ | ABATE |

med दधि-मध्वक्रं वदराति य्वांँस्तया |

भिश्रौरव्य तु चलारि पिण्डान्‌ श्रो फलसन्निभान |

द्ानान्दौमुखेग्वश्च fuer पिधिपुकेकम्‌ | माकंण्डेयपुराणे |

पिण्डाश्च दधिखमिश्रान्‌ दद्याद्यवसुमिभ्रितान्‌ | द्धवरसिष्ठः |

दधि-ककन्धसंमिन्राः पिण्डाः ait यथाक्रमं

१७ अ०।] wea डदिश्रादप्रयेगपकरणम्‌ | १५५५

‘HHA? वदरोफलम्‌ | चतु विविशतिमते | घंभोज्येव द्विजान्‌ धौरस्ततः पिण्डास्त॒ निवपेत्‌ | पद्मपराणे | प्रदषिणोपचारेण दध्यक्तत-फलोदकेः | ्ञ्चुखोदद्यखोवापि प्रदद्याददरयुतान्‌ भविव्यत्पुराणे | दधि-वदराच्ताद्यांश्च पिण्डान्‌ सव्येन भारत | नि्ैपेन्मष्डले Tt vate पिचत्तणः पविचपाणिराचान्त उपविष्टः waited: | प्रदद्यात्‌ wee: पिण्डान्‌ sgt सव्येन वाग्यतः पिण्डप्रदानञ्चाच वैकल्पिकम्‌ | तथा विष्णपराणे zug: खवदरेः प्राङ्मुखोदङमसुखोऽपि वा | देवतौर्येन वे पिण्डान्‌ ्ात्कामेन वे नप "कामेन इव्छया ¦ TATA तु दद्यात्‌ पिण्डदानकरणाकरणयोवयवस्थोक्रा विख्पुराण | पिण्डनिर्वपणं कथ्यास्नैव कुखान्नराधिप | उद्धिशाद्धे मदावादो कुलधमंमवेच्छ वे gaa येषां कुले agra द्भिआाद्धे पिण्डदानमनुष्टौयते तः adel) येषां तु कुले नानुष्टौयते aa कन्तव्यमिति aaa दर्भिता sae wae निरप्निकानामेव arfyag सवदा

¢

कन्तव्यमेवे्युक्तमाये ब्रह्मपुराण

tu ud चतुवगेचिन्तामणो परिरेषखण्डे ` [१७ अ०।

योऽप्भौ तु विद्यमानेपि रद्धौ पिष्डान्न निवपेत्‌ पतन्ति पितरस्तस्य नरके तु पच्यते श्र पिण्डदानाय प्रदेश्विशेषमाद रद्धशतातपः। प्रदध्ाप्राङममुखः पिण्डान्‌ agt aval वाह्यतः। "सः" Riga, ‘aga’ भोजनश्रालाया वहिः, afess- समोप इत्यथः | WE प्रचेताः | NEGA देवतो्ेन MARTY कुशेषु | fuefawte कुर्वत पिण्डपाच्मधोमुखम्‌ प्राककूलाः प्रागग्राः | आश्चलायनग्टह्यपरिशिष्टे पिण्डश्डमेगामयेनो पलेपनसुकरं श्राश्येषु पिण्डदानं गोमयोपलिपेषु प्रागग्रान्‌ कुशानास्तोर्ति घतुर्विंशतिमते | at at चाभ्यदये पिण्डाषेकैकखो विनििपेत्‌। एकं AMAT Ul दद्यात्‌ पिण्डान एथक्‌ va | श्राद्धं ब्रह्मपुराणे | पराडमुखां सलेय cig दद्यान्ोरावनेजनं | नान्दो सुखानां gala प्राज्ञः पिण्डोदकक्रिया | प्राजापत्येन तोयेन यच किचित्रजायत i STG BTA: | प्रागग्रेषु TY ्राद्यमामन्त्म प्रूववत्‌। au: तिपेन्छरल दे शेऽवननिच्खेति fife: |

१७ Be |] शआ्राडकल्पे ठदिश्ा्प्रयागपकरणम्‌ | ६५५७

दितोयञ्च ठतोयञ्च मध्यदेशाग्रदेश्योः | ‘sara’ गोच-सम्बन्ध-नाममिः सम्बोश्ट, तया ‘fare’ पितामदञ्च, ‘eae’ प्रपितामहं | मातामदप्रभ्तस्तु एतेषामेव वाग्यतः | सवेस्माद न्मु त्य व्यजन रुपसिच्य | संयोज्य यव-ककन्ध-दधिभिः प्राङसुखस्ततः श्रवनेजनवत्पिण्डान्‌ दद्यादधिल्वप्रमाएकान्‌ | तत्पाचत्तालनेनाय पुनरप्यवने जपेत्‌ | उन्तरोत्तरदानेन पिष्डानासुन्तरोन्रः भवेदधश्च करणादधरः WFAA | तसाच्छ्राद्धेष सवष टद्धिमल्छितरेष मृल-मध्यायदगरेषु ईषत्सकरां ्च निवपेत्‌ गन्धादोन्निक्तिपन्तष्णों ततञ्चाचामयेद्धिजान्‌ श्रन्यचाप्येष एव स्याद्यवादिरदितोविधि; | ay पिण्डदानं चाधिरत्योक्रमाये ब्रह्मपुराणे | Ry पुष्यञ्च YY प्रशस्तमनु लेपनम्‌ | वासः साष्वदहत Ne देयं सदृशं aay द्र्तामलकम्‌लानि aaa निवेदयेत्‌ | तान्येव दक्िणाथं तु ददयादिग्रेष स्वेदा श्रयाचय्यदकस्थाने SAT तोर-यवादिकम्‌। नान्दोमु खेग्यश्चाक्त्यमिदमस्लिति संजपेत्‌ कात्यायनस्वाद |

१५५८ qaqa चिन्तामणौ परिशेषखष्डे [९७ |

श्रत्तय्योदकदानश्च श्रष्येदानवदिग्यत | षेव नित्यं acing ager कदाचन | प्रपितामदसंज्ञाख नान्दो मुख्यश्च मातरः | मातामद्यः foray: प्रपितामद्य ua fe मातामहेभ्यश्च तथा नान्दोवक्रेभ्च एव च, प्रमातामदसंज्ञेभ्यो way खधोच्यतां aq खधेति ते तश्च जल्पन्ति प्रदखन्ति aurea | तेषु yaaa खधायै स्थान मध्‌-मनियये मधु जनिय्य इत्ये तद्यज॒जेपिला नान्दोमुखाः पितरः प्रौ यन्तामित्यपोनिनयति खधेवे- घो क्रिभेवति | श्रा शातातपः | नान्दोसुखास्तु पितरस्तप्यन्तामिति वाचयेत्‌ श्राय ब्रह्मपुराणे | विश्वेदेवाश्च मोयन्ताभिति दातान्रवोदिमान्‌। मरौता भवन्त्‌ ते ay वदन्ति मधुराचतर्‌

्रह्मप्राणे नान्दोमुखास्ठु पितरः प्रो यन्तामिति वाचयेत्‌ चतु बवंश्तिमते | प्रोयन्तामिति ब्रूयात्‌ पिण्डान्‌ खाति fafaaa ्राश्चलायनग्द्यपरिगिष्टे | | नान्दीमुखाः पितरः प्रौयन्तामिति विद्जेदिति |

१७ अ०|] आाद्धकल्पे ठदिश्राडधपयाग प्रकरणम्‌ | १५५९

श्रा ABATE | चमषु वाजिनमिति पटस्ताश्च विसजयेत्‌ | रथ नान्दोमुखोभ्यश्च wesw: श्राद्धमुत्तमम्‌ | aaa विधिना कायं सौमन्तोन्नयनादिषु श्राह कात्यायनः | | suimifaataga सुसुप्रो्तितमस्िति | शिवा श्रापः afafa यम्मान्‌ यवोदकेन सोमनस्यमस्विति पष्यदानमतःपरम्‌(*) ्रत्ततश्चारिष्श्चास्वित्यच्ततान्‌ प्रतिपादयेते | च्र्य्यञ्च ततः कुथेदैवपव्वं विधानतः | अच दातार दूत्यादिप्राथेनाश्नोकान्‌ पजं प्रयोज्य श्लोकान्तरमुक् भवित्पुराणे माता पितामहो चेव तथेव प्रपितामद्े | एता भवन्त्‌ मे प्रोताः प्रयच्छन्त मङ्गलम्‌

AMAT कन्तव्यमाद कात्यायनः प्रार्थनासु प्रतिप्रोक्त aatea दिजोत्त्मै; | पविचान्तदितान्‌ पिण्डान्‌ सिश्चेदुत्तानपाचरछत्‌ यग्मानेव सखंसिवाच्यमङ्गृ्टगरदेण षदा | war wae विप्रस्य प्रणम्यानुव्रजेत्ततः शुष्य! पद्धिःम॒धेन्यः चतुव्विशरतिमते |

a a ~~~ ~~~ ---- ~ -------~---~-~~-~ क" "नम = 9 ऋ" -णीषकिषााष g a

(१) पुष्मदानमनन्तेरमिति | ग° |

१५६० चतुवेगंचिन्तामणौ परि tages [१७ qe |

जेषमन्नमनुज्ञाण वेश्वदेवक्रियां ततः | argife आराद्धशेषेण वैश्वदेवं समाचरत्‌ ्रशवदेवयदणमन्नसाध्यानां देव-पिच्च-मानुष-भोतिककमणामु- लक्षणां , श्रच प्रागुक्तविणषातिरिकं धमजातं पावेणएवत्‌ कत्तेयम्‌ तथाच विष्णघमंत्तरे। | agr समचेयदिदान्‌ नित्यं नान्दोसुखान्‌ foes | सम्पादितो विशेषस्तु गेषं पाव एवद्धवेत्‌ ! faq पिद्धर्णां नान्दौमुखसंज्ञकलमिन्येषः | उपलकणं चेतत्‌ पराक्रानं व्रेशेषिकाणणं सैषां धमाणां पद्मपराणे एवं शद्राऽपि सामान्यं टद्विश्राद्धन्त्‌ सवेदा | नमस्कारेण HAY FATS वै वधः ga काल्यायनोक्ता प्रयोगपद्धूतिः। आ्राभ्ुदयिके प्रदकिणएमुपचाःर, पिश्यमन्लवजें जपः, खजवोदभोः यतरैसिलाथाः, सम्यन्नमिति ठस्षिप्रश्नः, सुसन्पन्नमितोतरे त्युः, दधि- बदराच्ततमिश्राः पिण्डाः, नन्दौमुखान्‌ पिन्‌ वाचयिच्य दति एच्छ- ति, नान्दोसुखाः पितरः पितामहाः प्रपितामडा मातामहश्च प्रोय- न्तामिति खधां प्रयो, युग्मानाश्येदिति ware: | च्राभ्यद्‌यिके' प॒च्चजन्म-विवाहा दि रूपाग्यदयनि मित्तके श्राद्धे प्रदक्षिणग्रदणेन यज्ञोपवो तिल-प्रागुदङमु खत्व-प्रागद संस्यतव चोपलख्ितं “उपचार श्रनुष्टानं | ‘faa जपः' चायमश्नलय पिच्मन्त्रजपः प्रतिषिष्यते, “area इत्यादि पिटशन्दवन््रन्तवजं |

१७ qe || श्रा दकस्य टद्धिख।प्रयोागप्रकषर | Cade

"ऋजवो za तु fanwayar: ‘fara’ faeratal यैरेव कन्तव्यम्‌ श्र तिलोसोत्यादिमन्ल्लोयगोसौत्येवं प्रयोज्य इति कर्कः

प्राः स्येत्यस्य स्थाने सम्पन्नमिति प्रश्नः काये; ब्राह्मणेख सुस- ्यन्नमिल्यत्तरं wed पिद्रनावादयिष्य इत्यस्य म्थाने नान्दौ- मुखान पिदनावादयिव्य दति प्रयोगः एवं aa aa पिटठपद्‌- प्रयोगः तत्र तच नान्दौमुखपदं पूवम्प्रयोञ्यमिति शेयं खधा- वाचनस्थाने नान्दोसुखान्‌ पिन खाहां वाचयिव्य इति एच्छति | वाच्यतामिति ब्राह्मणेरनज्ञाता नान्दौमुखेभ्यः खाहेच्यतामिति Tafa wy खाहेति ब्राह्मणेरनज्ञातः “ऊजभित्यादि aa खादा aqe विधाय ग्दमावास्तृता सु दूवासु जलं निषिञ्चेत्‌ श्र amr ब्राह्मणान्‌ भोजयेदिति |

गोभिलेाक्रा प्रयोगपद्धतिः |

श्रा्यदयिके श्रद्धे wat ब्राह्मणाः प्रदक्तिणसुपचारः खछजवादभा gafeatat दधि-वदराक्ततमिश्राः पिण्डा नान्दसमुखाः प्रोयन्ता- fafa दैवे वाचयिता नान्दोमुखभ्यः पिटभ्यः पितामहेभ्यः प्रपि- AVM मातामहेभ्यः VATA AM इट्‌ प्रमातामहेभ्यः खाहेच्- तामिति खधावाचनस्थानेन aret wala

दोधायनेक्रा प्रयोगपद्धूतिः

श्रथाता नान्दीमुखमादित एव दौ विप्रौ निमन््पापरांश्च faa- Gay शश्रक मेभ्यच्ननस्ञानेययोपपादं सम्यज्याभनिमुपसमाधाय सम्य- रिस्तोग्याच्यं विलाप्योत्पूय दधा saya खवं ख्य दैवे दौ विप्रा- वुपवेश्याल इत्यानुदिश्व feafaaaa यवेादकं निधाय पुष्यफलाच्च-

196

धरर . चतुवंगचिन्तामओो परि रेष श्ट | [xe we |

तभिश्रं भोजनस्य नेष्वासनेषु यवान्‌ सिकताः agate पिचरथान्‌- पवेश्य तेष aufasg नान्दोसुखाः पितरः प्रोयन्तामित्यनेन मन्तरेण पाचरान्तरेणोपयुञ्य ater दिरथाशङ्त्येवसेव दत्वाग्मोकरण- HAMAS एषदाच्यान्‌ सखबेणोपदत्य नान्दौुखेभ्यः faz: aaa कछलान्नसुपस्तोणोभिघारितम्पाचेषुद्धल्य षदाज्येन संख्य दचिणेनाभिं aie सादयिला दर्भः प्रच्छाद्य नान्दौमुखानां दति मन्तमृहयिला विप्रभ्यो दिरूपस्तोयाभौष्टस्यान्नस्य दिदिरवदाय दिद्िरभिधाग्यं यथावङ्भोजयेत्‌ पिदसामान्यवाचौनि खधायुक्रानि नाद्मणान्यमिश्राय भुक्रवतखाचान्तेष दध्योदनं ayaa सं्तालनेन fafa: परिषिच्य प्ूववद्यवोदकं दत्वा दक्षिणः प्रदाय नान्दौमुखाः पितरः परोयन्तामिति वाचयित्वाभिवाद्य खधास्थाने दकिएं जान्‌ निधाय aagga दूधादव श्रिति जपिलान्तेऽनुवाक्स्य नान्दौ- मुखाः पितरः प्रोयन्तामिव्यपोनिनोय समुत्थाय प्रसाद्य प्रदचिणी- रत्य शषमनज्ञाप्य रैवतञ्च विष्धज्य प्रद्‌ चिना Wades दर्भेषु नान्दोमुखेभ्यः पिदभ्योदद्यान्नान्दोमु खेभ्यः ati संक्तालनेन प्रद- fad परिषिच्चत्यूज' वदन्तोरिति cerfa जायाद्य्॑न कालदहोमान्‌ एषदाज्येन पूववद्धोमं सछृदित्थं त्यक्रमे तत्‌ |

दति शओ्रोमदाराजाधिराज-ओरोमदादेकोय-सकलकरणाधिपति- पण्डिति-श्रौहेमाद्वि विरचिते चतुवगविन्तामणौ परिरेषखण्डे आद्धकच्े रेद्धिश्राद्ध प्रयोगः नाम सप्रदरशेऽध्यायः।

[ quce |

अथ अष्टादशाऽध्यायः |

रय नित्यञ्रा द्ध प्रयोगः | तच याज्चवद्क्यः | कुर्याद दरदः काेमन्नाद्येनोदकेन वा | agun वे faut आत्मनः 3a इच्छता | एतश्च पञ्चयज्ञान्तगत-पिदर यन्नात्मकं WE श्रतएव पञ्चयज्ञान्‌ Yah नारायणेन |

| पिदभ्योऽनन्तरं दानं सत्याचेषु विशेषतः |

छुतापसव्यं atta ध्यायन्‌ पिदपितामदान्‌ “तन्वौत' कुव्बौतेत्यथेः | कात्यायनः |

एकमप्याश्येदिप्रं पिटयन्ञायसिदय | विष्एपुराणे

faze चापरं विप्रमेकमप्याश्येनप

तद्‌ शं विदिताचारसंश्चतं पाञ्चयज्ञिके

एक्मित्यनेन सति सम्भवे विषमसंस्यकाननेकान भोजयेदिति

दचित |

कृष्मपुराणे |

एकन्तं भोजयेद्धिप्रं पिद्टलुदिश्य सत्तम | नित्यश्राद्धं तदुदिश्व पिदरयज्ञोगतिप्रदः

१५९8 चतुवगचिन्तामम) पररि श्चषख [१८ ee |

ATE मनु. | दद्याददरदः आद्धमन्नादयेनोदकेन वा पयो मृलफलेवा पि पिटग्यस्तसिमादरन्‌ कुच्याद्‌ दरदः आआद्धमन्नादनेादकेन ar fagafera विप्रास्तु भोजयदिप्रमेव वा एकस्यापि विप्रस्य सन्निदितस्यालामे भोजनपयाप्रान्नासखव विषये कात्यायनेनाक्रम्‌ | श्रदेवे नास्ति चेदन्यो भोक्ता भोच्यमयापिवा saga यथाश्क्या किञ्चिदनं यथाविधि | fae ददमिद्युक्रा सखधाकारमुदादरेत्‌ | VASA ब्राह्मणएस्थान गला तसे दद्यात्‌ यच पां ततेगति- रिति वचनात्‌ | कूमपुराणेऽपि उद्धत्य वा यथाशक्ति किञ्चिदनं समाहितः | वेदतक्नाथविदषे दिजायैवोपपादयेत्‌ | सवथा दिजालाभे तु तस्यान्नस्य पावंणानुकल्प-प्रकरण-प्रतिपा- दिताः प्रतिपत्तिविश्षाः aan: | एतच षडदैवत्यं श्राद्ङ् तवय तथाच भविष्योत्तरे नित्यश्राद्धेऽष्य-गन्धादर्दिंजानभ्यच्य शक्रितः। सवान्‌ पिटगणान्‌ सम्यक्‌ सदेवो दश्च भोजयेत्‌ wa यावन्तः Wan पितरः समुदिश्यन्ते तावतां wares ग्रह- णात्‌ स्पन्नोका पित्रादयो मातामदादययत्येते षडिति लभ्यन्ते |

१८ Bo |] arene नित्यश्च दप्रयामप्रकर गम्‌ | ९५६१५

a4 यदेषां श्रष्येदानमुक्तं तद्वाद्यणएसत्काररूपमेव तु ज्राद्दव- तोपचारषपमिति दभेयिव्यमाणए-निषेध-बचनानरोधादवगन्तव्यं नित्यश्राद्धं प्रकृत्याद व्यासः | एकमप्याश्येदि प्रं षशामष्यन्वहं गदो t धर्षा पिचादोनां खाने यत्त “एकमप्याशयेद्धिप्रं चोनुदिश्व पिदधस्तयाः इति मच्छपुरा- णवचनं तचापि fade षणामु पलक्षणाथं ““पितरोयच gay” safe धौम्यवचनात्‌। एतच पावैएवदेव HUA) श्रतं एव पावेणएमभिधायाद | देवलः | aaa विधिना arg gata Saat aaa’) | fagaat auratg मासे मासे दिने दिने॥ gaa पावंणएविधिनः दिने दिने तावत्‌ खाद्ङ्नत्तयं प्रतिदिन- मनृष्टानाशक्तौ तु मासे मासे, तत्ताणक्रो das मासत्रये मासषरज्ञे वा संवत्स॒रे वा॒कन्तेव्यमित्यथः | sa वेषाच्धित्‌ पावेणधमा णामपवाद उच्यते | ANE AA: एकमप्याश्येदिप्रं fare पाड्यज्ञिके नचेवाचाश्येत्कच्चिदै दवं प्रतिदिजम्‌ जरह्माण्डपुराणे | नित्यश्राद्धं तु यन्नाम देवहोनं तदुच्यते,

—_— ur ~ +न+ 99 - णी ae

—_—_—— ~ a, _ ~

(१) एथगिति |

१५९६९ चतुव चिन्तामशौ ofits

तत्त॒ षाड्वषिक ज्ञेयं दक्िणापिण्डवजितम्‌ मव्छपुराणे | नित्यन्तावत्‌ प्रवच्छयामि श्रष्यावाडनवजितम्‌ | श्रदेवं तदिजानोयात्‌ पावणं पवेसु सुतम्‌ SITS ETT: |

| faapngadd स्यादध्येपिष्डादिव्जितम्‌

प्रचेताः t

नामन्तणं Bway ares a विसजेनं |

a पिण्डदानं सुराच्ित्ये garfearaa: | भविष्धोन्तरे श्रावादन-खधाकार-पिष्डाग्रनोकरणादिकम्‌ | ब्रह्यचयादिनियमो faazareda | नित्यश्राद्धे त्यजेदेतान भोव्यमन्नं प्रकल्पयेत्‌ भोज्यमन्नं नाम यत्‌ खयं यजमाने YE रत एव ब्रह्माणडपुराण |

यदन्नः पुरुषस्तु स्ात्तदनास्तस्य देवताः |

नित्यश्राद्धे ततोदद्यात्‌ भुङ्क यत खयमेव टि

[१८ wot

gat तेलादेरष्यनज्ञा रेता, भवति उन्तमान्नसद्धावे तु

दनं दद्यात्‌ |

तदाद देवलः | aed भोजयन्‌ विप्रं खे ve सुति सपिंषि awa निरयं घौर दस्य; प्रतिपद्यते

१८० || खादक नित्यञ्चादश्योगपक्ररमम्‌ | १५६७

easy खय YSA पश्चात्कद शनं लघ | ब्राह्मणं भोजयन्‌ विप्रो निरये विरमावसेत्‌ i प्रचेताः नावादनाग्मोकरणं पिण्डा विसजेनम्‌ | aang दक्विणञ्च चिभ्यञ्चातिथिकल्पनम्‌ ` “a विषजेन मित्यच “वाजे वाज इत्यादि विशिष्टस्य विसजेनस्य निषेधः क्रियते तु विषजनमाचस्य दश्यि्यमाणएवचनानुराघात्‌ | ‘gang, प्रतित्राद्यएं, efaury दद्यादि तिशेषः। fea: आद्धोयेभ्यो- दिजेग्योधिकख तत्कालषमागतष्य दिजस्यातिथित्वं कल्पन यमि- त्यथः एतच निषिद्धेतराणं पावंणधमाणामनुष्टेयतस चनाथं विज्ञेयं | श्रत धश्मान्तराणि स॒ एवा | उपवेश्यासनं दत्वा aay कुसुमादिभिः | निदिंश्य भोजयिला तु किञचिद्त्वा विसजयेत्‌ भविष्योत्तरे विसजने विगरेषो afar: | प्रदद्यादक्िणं शक्रया नमस्कारै विसजयेत्‌ | aa पूर्प्रदभित-दकिणा-दाननिषेधक-त्रह्मा ण्डपुराणएवचनसाम- ध्याटू्तिणा छताङृतेति गम्यते

sfa श्रोमददाराजाधिराज-श्रोमदादवोय-षकलकरणाधिपति- पर्डि-श्रोडेम)।द्विविर[चते चत॒वगेचिन्तामणो परिशेष- खण्डे आद्धकल्ये मुख्यकन्यानुकन्िकनित्यश्राद्ध- प्रयोगो नाम Sule Sa: ॥०॥

[ २१५६८ |

पथ ऊनविंशाऽध्यायः |

चरथ तोयेश्राद प्रयोगः |

WI तावद्नब्राह्नणानन्ञानसुक्रं प्रभासखण्डे ara विप्रवचोगराद्यं सान-्राद्धाचनादिषु | ARGU | ; साता ate सवासु fret देवांश्च तपत्‌ | तच तत्न यथावित्तं कुग्धाच्छ्राद्धादिकं तथा ्रकालेययवा काले तौथैश्राद्धं तथा ATs | marta सदा काय्यं कर्तव्यं पिदतर्पणम्‌ नदो खिति तौोयमाचोपलचणं | श्राद्धादिकं" श्राद्ध-दान-लपा- दिकं विशिष्टं कमं यथावित्तमित्यनेन सत्यां शक्तौ विशिष्टयान्नादि- सम्पदा तदभावे यथासम्पन्नयेति प्रतिपाद्यते ‘ara’ श्रमावा- स्याष्टकासद्धान्यादिरूपविश्ष्टं काले। ‘sare’ श्रविश्ष्टे निषिद्धे- तरस्मिन्‌ शएक्तप्रतिपदादिरूपे वा, पुननिंषिद्धऽपि राच्यादौ | प्रभारुखण्डे | श्राद्धं पिण्डक Fad खतन्ल्ोक्रविधानतः | श्रामन्त्य ब्राह्मणं स्त शास्तज्ञान्‌ दोषवजितान ‘sa सपिण्डकर्मित्यनेन कालनिषेधनिमित्तविश्ेषनिबन्धनपि- ण्डविशषनादरणोयतमुक्रं | सखतन््ाणि' खकौयानि शद्यारौनि |

- “ert Sep कन्न दृ १. ~>

Te Et

१९ ।] ओआडकल्ये तीर्थखाडपयागप्रकरशम्‌ Luge

“श्रामन्त्यः सत्यवकाओे पूवेदयुनिमन्त्य, wafa तु तसन्‌ तदानौ- मेबाहृयेति वेदितव्यं “शास्तरज्ञानित्येतद्यथोक्रसवगुणोपल णं | दोषाश्च कुनखि-कुष्टिवादयः पूवमेव प्रपिता: | प्रभासखण्डे | श्रामन्त्य पूवेदिवसे fader श्रपि fest: च्रलालुपा afer नतु ये ग्रामयाजिनः। एवम्बिधानां ब्राह्मणानां तन्नौथनिवासिनामेव लाभे सतौ वेदितव्ये, अलाभे aa एवम्िधा श्रयि प्रथमं तत्तौयनिवासिम एव ग्ाद्यास्ततोऽन्ये | तथाच प्रभासखण्डे | याचागतेनेरेदेवि aa सेचनिवासिनः | ब्राह्मणाः प्रथमं पूज्याः दैवे faa कमणि येषु तोयेषु ये विप्रा ये देवा ary माटकाः। तेषु तानावमन्येत यदोच्छन्नोवितचिरम्‌ पद्मपुराण | तीर्यषु ब्राह्मणं नेव aida कथञ्चन | च्रन्नायिनमनुप्राप्रं भोजयेनमनु शासनात्‌ प्रभाखखण्ड | वानप्रस्थो TEI पथिकस्तो थंसेवकः श्रतिधिर्वश्वदेवान्ते सम्पज्याः श्राद्धकमणि तौथमधिटत्य पद्मपुराणे Wie तच तु कन्तैव्यमध्यावादनवजिंतम्‌ | 19

१५७० चतुवेगंचिन्तामजे परि शेषखग्डे (re we |

अ-ष्वाङ्क-ग्टप्र-काकाद्या Bla दृषा afar \ क्रियाः" आ्आदपिण्डदानादिरूपाः, “खादयः सर्वेपयप्र्रस्ताः, “न nia’ दूषयन्ति | अ्येमावाइनं चेव दिजाङ्गष्टमिवेशनम्‌ | विकिरं ठशिप्रश्रञचे तोथश्राद्धऽपि वजेयेत्‌ रच arg क्रियमाणे ब्राह्मणानां पुरतः पिष्डद्‌ानकन्तव्य- तोक्ता प्रभासखण्ड | तेषाँ पुरः wane पिण्डदानं विधानतः | तथा ब्रुवन्तं | साला ate महात्मानः faeut पिण्डपातनम्‌ | कुवन्ति fret सवान्‌ निरयाद्‌दभूरन्ति ते चमत्कारखण्ड | पिण्डदानं तया ग्रस्तं पिदणाञ्चातिव्न्नभम्‌ | पितरोदि father atest खमुपागतम्‌ MAM परया यक्रास्तामाग्रां तेषु पूरयेत्‌ | | विलम्बोनेव कन्तेव्यो नैव fay समाचरेत्‌ i पद्यपुराणे | | पिष्डप्रष्टतिद्रवयः्यक्रानि | सक़्भिः पिण्डदानं स्थात्‌ सयवेः पायसेन वा कन्तयष्टषिभिदिष्टं पिष्याकेनैङगदेन वा fara तिलानां वा भक्रिमद्धिनेरेः सदा शङ्गदेन' रङ्गदोफलनिष्यन्नेन पिष्याकेन |

१९ |] ओआडकल्ये तौयेश्रादप्यागप्रकरणम्‌ | १५७१

गो प्रचारास्यं तोथेविशेषं TA] प्रभासखण्डे पिण्डं दद्यातखपिन्ारेरात्मनाऽपि खय नरः | पिष्याकेनेज्गदनापि तेनाशोच्या वरानने एवं Bal ततस्तच इमं मन्त्रमुरौरयत्‌ | कव्यवाडनलः सामे यमञश्चेवाग्येमा तया i afrarat वदिषदः सामपाः पिददेवताः | च्रागच्छन्त॒ महाभागा GAA स्विद्‌ aaa: पितरोये कुले जाता; सनाभयः | तेषां पिण्डप्रदातादमागतोऽस्ि पितामहाः एवमुक्ता महादेवि BA मन्त्रमुदोरयेत्‌ | पिता faataesa तथेव प्रपितामहः माता Alaa चैव तयेव प्रपितामदो मातामहः प्रमाता तया खड्ुप्रमाटकः॥ तेषां पिण्डामया रन्ता द्यत्तथयमुपतिष्ठतां | ऊनमोभानवे भक्तं साम-भोमखरूपिखे नो व-भागव-सोम्धार-राङ्-केत खरूपिणे | एवं नलाचैयिलवा तु द्मां स्ुतिमयो जपेत्‌ तच गोष्यदसामोण्यं चरुणा रएञ्रतेन | पिद्धनावाद्य aay मन्दैः पिण्डांश्च निवपेत्‌

कि श्रत्‌ क्ले wate गतियषां विद्यते | श्रावादयि्ये तान्‌ सवान्‌ दभेष्ष्े तिलोदकैः पिदवं` gat ये मादवंभे तथेव

PUR

चतुवेगेचिन्तामयो परि थेषणम्े

तेषामुद्धरणाथाय दमं पिण्डं ददम्यदम्‌ मातामडक्ुले ये गतियषां विद्यते | तेषासुद्धरणाथाय टमं पिण्डं ददाम्यदम्‌ बन्धवगाखच ये केचिन्नाम-गोचविवजिताः | सवगो परगोचे वा तेषां पिण्डः प्रकख्यितः उदन्धनग्टता ये विष-शस्दताश्चु | तेषासुद्धरणएाथाय इमं पिण्डं दाम्यदम्‌ श्रग्मिदग्धाञ ये केचिन्नािदग्धास्तथापरे | faqattent ये तस्य पिण्डं ददम्यदम्‌ रोरवे चान्धतामिओ्रे कालेच ये गताः | तेषामुद्धरणाय ca पिण्डं दद्‌ाभ्यद्दम्‌ afausat घोरे कुमभोपके ये गता | तेषासुद्धरणायाय इमं पिण्डं द्‌ाम्यदम्‌ पूए्योनिगता ये पर्ि-कोर-सरोष्पाः | परयता टत्तयोनिस्थास्सेभ्यः पिण्डं ददाम्यद्दम्‌ असद्जयातनासंस्था ये नोता यमशासकैः | तेषामुद्धरण याय इम पिण्डं ददाम्यहम्‌ जात्यन्तरषदख!णि Baa खेन कर्मणा | मानुष्यं THA यषां तेषां पिण्डं ददाम्बदम्‌ ये बान्धवाबान्धवा वा येऽन्यजन्मनि बान्धवाः wa ठत्तिमायान्त्‌ पिण्डनानेन सवदा

तं यं केचित्‌ प्रतखूयेण ana पितरो aa |

[१९ qe |

१९ अ०।] area तीथंश्रादप्रयागपकरखम्‌ | ९५७४

ते सरवे ठत्निम यान्त पिण्डेनानेन सवदा दिव्यान्तरित्त-श्मिष्टाः पितरो बान्धवादयः | ग्टता श्रषक्ता ये तेषां पिण्डस्तु ama | पिरवे war ये मादव aaa च। गुरु सुर-बन्धनां चान्ये बान्धवा डताः ये मे कुले ल्तपिष्डाः युत्त-दारविवेजिताः | क्रियालोपगता ये जात्यन्ा पङ्वस्तया विदा श्रामगभाञ्च ज्ञाताज्ञाता कुले मम तेषां पिष्डोमया दन्ता qaaqufasat | aed पितरो सुक्ता भवन्त मम शाश्वतं यत्किञिन्मधुसमिश्रं गोच्ोर-घत-पायसं दन्तमचयभित्याडस्तस्मिन्‌ तोयं तु गोष्यदे | एवं न्यक्रुमतोमध्ये गोष्पदे aly saa दत्वा पिण्डांश्च विधिवत्य॒नमन्तमिमं पठेत्‌ सातिणः सन्त्‌ मे दवा ब्रह्माद्या खषिपुङ्गवाः॥ मयेदं तौयमासाद्य aut निष्कतिः छता Qraatsfa ददं तो पिटकां सुरोत्तमाः भवन्तः साक्तिणः स्वे सुक्रश्ादं खणचयात्‌ | एवं yefau au गोष्यदः तोथैसुत्तमम्‌ | विप्रभ्यो दक्िणां दत्वा नद्यां पिण्डान्‌ विसजेयेत्‌ | गोदानं तच दयन्त तदत्छष्णाजिनं प्रियम्‌ आद्धभोक्भ्य दति शेषः

१५७४ चतुवगेचिन्ताममौ परि ्रेषखन्डे [re qo |

TTI पष्करतोयं Waa Ag | भुक्रवत्छ॒ fang द्वा पिष्डान्‌ यथाक्रमं | प्रेषिताश्च यथाशक्या दत्ता तेषु afaui स्वैतौ यसाधारण्ेनोक्तं विष्णधर्मन्तरे तौथंभ्राद्ध सदा पिण्डान्‌ faama fava: | दक्णिभिभुखोग्ठला fast दिक या प्रकोत्तिता॥ ब्ह्माण्डपराणे उदकपूवं वलिं कुच्थादुदकान्तेऽय वा पनः बलिं सुविदितं कुब्याद्चाद्‌ चतरं चिपेत्‌। परं ्टङ्गाद्रवामृद्धं बलि" पूवं समुत्‌ किपेत्‌ TUAW प्रभासखण्डे | श्राद्ध पिष्डप्रदो लोके विष्णं नेव्यति पिट्न एक यो भोजयेत्तत्र ब्राह्मणं शंसितव्रतम्‌ गोप्रचारे महातोयं कारिभवति भोजिता | दति aaa: wits आद्धविधिस्तव खद्धाङ्प्रशंसापि aaa } गन्धदानेन गन्धाच्छः सौभाग्ये पव्यदानतः। धृपदानेन राच्यार्निः दोणते दोपदानतः॥ ध्यजद्‌ानात्पापदानियाच्रारुत्‌ ABA ATH | ` दभाल्तिला दविश्यान्नं प्रयोगे अद्धया छतं WTS ग्ठङ्गराजश्च GY अतदलं TW | TIE-MNIS कुङम॒तुलसौ दलम्‌

१९ ०] आअाडकस्तये तीथेखाद्प्रयागप्रकरखम्‌ | १५७

विल्व प्रमाणएपिण्डषु दोपद्यो तितश्डमिषु | ताम्बृल-फल-नेवेदयेः निख-रभादकेन | तथं weird श्व त्ये तदानन्बाय जायते अय गयाओ्रद्धप्रयोगः। aa महाभारते के श-उसश्र-नखादोनां AY शस्यते | sata areal वपनं गयाओरद्धाथिना षदा ये भारतेसिन्‌ पिदकमतत्पराः सन्धाय केशानतिभक्रिभाविताः णच्तयाथ पिद तौ यमागता- स्तेषाम्टृणं सं्तयमेव्यति ध्रवम्‌ वित्तशादं gala गयां प्राप्यसदा नरः fanaa fe कुवाणो तोथेफलभाग्भवेत्‌ श्रथ गयाश्राद्धोयनाह्मणाः | वाराद्पुराणे | यदि पचोगयां गच्छेत्‌ कदाचित्कालपयेधात्‌ | तानेव भोजयेद्िप्रान्‌ ब्रह्मण से प्रकल्पिताः येषां AGA खान सामपानं तथेव ¦ AQ कागतसंखाना विप्रा बह्मसमाः Wal: |i श्रमानषा गयाविप्रा ब्रह्मणा ये wafer: ay तष्टेषु amar: frei: ae देवताः farqura गया विप्रान्‌ पजयिला समाहितः |

१५९९ अतु वेगंचिन्तामजो परि रेषखये [ve Ge |

सर्वपाप विग्रद्धाव्मा खगलेके मरोयते तेषाश्च Sa दत्त a गयायां favaa: | azqa wane fagui नाच संश्रयः a fauna au We’ विद्याश्च तप एव पूजितैस्तेस्ठ सन्तष्टा देवा; सपिदगृद्यकाः agaan | Tae वसेन्नित्यं लानं wat समाचरेत्‌ | TAM सदा पिण्डभेतत्‌ खगपि cea HMA नरः TAT देवं दृष्टा गदाधरं Tatar: परिक्रम्य सुच्यते ब्रह्महत्यया महाभारते ततोनिवन्तयेच्छ्राद्ध agra यथाबलम्‌ | कामान्‌ लमते दिव्यान्‌ GAA ततस्तम्‌ व्रणा ज्ञातयो भिचा बान्धवाः सुददश्च ये | तभ्यो श्प गयाश्डमो पिण्डा देया विधानतः gat दौदिवेभ्योऽपि कनिषटेभ्योऽपि सवशः | ये मृताञ्चान्यजन्ानः पिण्डान्‌ तेभ्योऽपि निर्वपेत्‌ तेऽपि यान्ति दिव श्वं पिण्ड दने इति शतिः श्रज्ञा तनाम गोचाणां aa एष प्रकौत्तितः पिटव॑श्रसमुत्पन्ना मालवे तरेव TEMA AA ये चान्ये बान्धवा दिजाः ये मे कुले ल्तपिषण्डाः पुतच्र-दारविवजिताः

१€ Go] Ewe तौ थ॑श्राङप्योगपकरणम्‌ | ९५७०

विपा आआभगभाश्च ज्ञाताज्ञाताः कुले मम क्रियालोपगता ये ये चान्ये गभेसंस्थिताः | तेभ्योदत्तो मया पिण्डो द्यच्यसुपतिष्ठताम्‌ दति पिण्डद्‌ानमन्तः | श्रपि तच क्िपेत्पिण्डं निधानोग्ठतमात्मनः | शरात्मनस्त॒ Heres गयां यान्त तिक्तैविना पिष्डनिवेपणं काये arate तिज्ञैः | पिण्डनिवपणं कुात्‌ तथा चान्येपि गोजाः सवणा ज्ञातयोमिचा बान्धवाः BETA | तेपि aa गयारूपे पिण्ड दद्युविधानतः Gant दुदिदभ्योऽपि कनिषटभ्योऽपि सर्वशः | दद्यात्‌ पिण्ड vada बुद्धिमान quarter: i ते दिवं यान्ति सवंऽपि पिण्डे दत्त इति शतिः श्रतस्तभ्योपि नियतः पिण्डं दद्यात्‌ समारितः AGE ऊतन्नश्च गोघातो पञ्चपातक | खव ते निष्कृतिं यान्ति गयायां पिष्डपातनात्‌ ब्रह्मत्रश्च सुरापश्च बाल-षद्भ-गरूद्रदो | नाशमायाति वै पापं गयायामनुयाति a: Rast वायवान्योऽपि गयाकृपे यद्‌ा तदा | यन्नाश्ना पातयेत्‌ पिण्डं तं नयेत्‌ ब्रह्मशाश्रतम्‌ | मकरे BAA तु TET चन््र-खय्ययोः | gay faq लेकेषु गयायां पिष्डपातनम्‌ 198

१४७८ चतुर्व्म चिन्तामणौ परि ेषसखणटे [१९ Bo |

aa पिष्डपातनश्राद्धादिषु यानि प्रशस्तानि स्थानानि उक्रानि

तेषु गथाभिरस्थ विष्णपादपूवकेषु पिण्डदानादिक Raa |

भविथत्पुराणे श्रनेनैव विधानेन गला चोत्तरमानसम्‌ | श्राचन्य कुशस्तस्तु शिरः सिक्ता वारिण श्रधुवस्ानम्ध्ये त॒ गच्छत्क नकसंन्नितम्‌ | तचाचम्य शिरः feat ब्रयादादित्यमोच्य त॒ | गयायां चिरसेानला(र) साला पेतामदं पदम्‌ | दृषा सानं प्रविश्याथ Ag कग्याद्यथाविधि गथाभिरसयेतत्कगयाच्छ्राद्ध-पिष्ड चतुथके t पञ्चमे दिवसे गच्कदटमच्तयसं्ञकम्‌ गयावरपि कायात्‌ BAT तपंणमेव वरटरचतले BIg ततः कुयोाददिधानतः | तचाक्षयवरोनाम fag लेकेषु विश्रुतः | fagui aa aad तद्भेद AA वटमलं समाश्रित्य श्राकेनापदकेन वा | एकस्िन्‌ भोजिते विप्र काटिभेवति भोजिता देदव्यागो निवाशश्च गयायान्तु विधौयते arg पिण्डोदके चेव ga पूते प्रशस्यते gaat मुण्डपृष्ठस्य नदौ कनकसंज्ञिता |

(९) acaadfaatata Ge | (2) मध्ये इति Te |

१९ °|] आआडकल्पे तीथं खडप्योगप्रकरशम्‌ | १५७९

तत्र gat प्रकुवोत श्राद्धं पिष्डषमन्वितम्‌ तावष्ठ BAe: स्यान्दरच्यते णेस्िभिः। ayaa पुष्करिण्यां श्राद्धमक्तथसुच्यते

मानसे सरसि खराला श्राद्ध Hal ततेात्रजेत्‌ | तोरे देवग्टदन्तच पिदठमाचादिकं जपेत्‌

उन्तरे मानसे श्राद्ध ततः कुयाद्ययाविधि | कामान्‌ लभते दिव्यान माक्ठोपायञ्च विन्दति यत्‌ फलं सन्नि हत्यायां रागस्ते दिवाकरे |

फलं तदखिलं प्रोकं गयायान्त दिने दिने अरबन्धुभ्योऽय INA, कन्या-बालेभ्य एव यन्नान्ना पातयेत्‌ पिण्ड गयायां ब्रह्म तन्नयेत्‌ गयाश्राद्धं BATA पूणं ase प्रशस्यते 1 जोवतामपि a दद्यात्‌ पिण्डानात्मन va 1 नाम-गोचेषु तान्‌ पिण्डान्‌ दद्याच्छ्राद्धं तिलैर्विना | Maat शतकानां वा तिलाः श्राद्धे गरिता; यसुदिश्य गयायाच्च ae ate SE Gal

माचम्मते प्रोत saetfa तथेव Vihear AG वणेन मुखे पुच्छ ITT शवेतः ख॒र-विषाणाभ्यां नोला ठष उच्यते | बलिष्ठं खूपसम्यन्नं TS सवाङ्गखन्दरम्‌ |

zane ठषं सम्यक ale वाथ समुतषटजेत्‌ | यादृशं तादशं वापि गयायां टषसुत्जेत्‌ |

१४९८० चतुवगंचिन्तामणौ परिशेषखम्डे [Re Ge |

RBG लभते लाकं सुख्चाभ्रात्यनुत्तमम्‌ waa fazer वामे wea निदंहेत्‌ | श्रद्धितं स्ापयत्पश्चात्‌ स्नातं विधिवद्‌ त्‌ष्टजेत्‌ TYR यो गयाश्राद्धं कुय्ाच्छक्यतुसार तः | श्रतिक्रम्य दुगाणि परं ब्रह्माधिगच्छति इारवतोमधिरत्य स्छन्दपराणे

खानं Hal adizaia fuga षन्तपयेन्नर |

शराद्धं Bary विधानेन agar परया युतः

पञ्चरन्नं adie सप्तधान्यं दिजातयं

तथा तप्येत्‌ faezatqg मनुरव्यांश्च यथाक्रमं | ततः राद्धं प्र्वौत पिणं sgarfaa: 1 दद्याच afauraa विन्तशा्' विवजयेत्‌ | विग्ेषतः प्रदयानि फलानि रसवन्ति च॥ देयो श्वामाक नोवारौ विद्रुमं ्रजिनानि च। सप्तधान्यं श्रालयञ्च GAY गुड़ेय॑ताः गन्ध-माल्यानि ange वस्ताणि तथा पयः | सफल जन्भ मस्य Thay सुजोवितम्‌

विरजमधिकृत्य वाराडपुराणे |

तच Bay cay स्वे कारिगुणं भवेत्‌

श्रमासे श्रदिने aa पिणं पिष्डपातनात्‌ |

निरयादुद्रन्येव कुलकरं संशयः

१९ |] - Saeed तौधश्राद्धप्रयोगप्रकरयम्‌ १५९८१

च्राटित्यपुराणे | परत्यागतश्चाथ We पुनस्त देवान्‌ पिन्‌ ब्राह्मणान्‌ पूजयेच | एं कवेस्तस्य तो याद्यदुनं फलन्तत्‌ Bar सन्देदके1ऽस्ति दूति तौेश्राद्ध प्रयोगः | qa grat ARRAS] -गो एदे विकयावार्य-पोष्ठिककाम्य- आद्धानां प्रयोगः तच भविष्योत्तरे दृष्टापूत्तादिके stg रद्ध खराद्धवदाचरेत्‌ | पारस्करः | निषेककाले सोमे सोमन्तोन्यने तथा | सेयं पुंसवने श्राद्धं कमोङ्ग of gaa | BNE प्रचेताः | क्रियते एद्धये तन्त ब्राह्मणानान्त्‌ भोजनं ugafafa तत्‌ प्रोक्त BIE पावेणवत्तम्‌ वि्त्पुराणे गोष्ठयां यत्‌ क्रियते BIg तत्‌ गोयं आ्आद्धमुच्यते | पावेणन विधानेन aqua खगाधिप भविय्योत्तरे उत्पातादिनिभिन्तषु नित्यश्राद्धं सदेव तु देवांस्तरदिश्च विश्वादोन्‌ प्रदद्याद्िजभोजने . -

OP mines eee EP aA Py +

४८२ aqaa चिन्तामणौ परिेषखण्ड [१९ wo |

तजिव्यश्राद्धवत्काय्ये arg तदुच्यते 1 कूमे पुराणे | कथयिव्यामि ते ag तोथयाचाविधिक्रमं | श्राषेण तु विधानेन यथादृष्टं aera | पूवेद्यः कतसङ्ल्पः पूजयिला fret सुरान्‌ गेषभुगवयग्मो ब्रह्मचारो शग्यः॥ श्रपरेद्युः शविः खातः कृताश; कृतमङ्गलः | अभिवन्द्य गन्‌ TET ग्रामं क्त्वा प्रदक्षिणम्‌ | प्रतिष्ठेत सुमना WaT इष्टान्‌ देवाननुस्मरन्‌ स्कान्दे प्रभासखण्डे

स्थानं प्रदक्िणेरत्य वाग्यतः सुसमाहितः |

नियते नियताहारो गच्छचेव ततः पथि | महाभारते गहे श्राद्धं ATTA सम्यक्‌ VEN बद्धिमान्‌ | पिदतोयं समुद्दिश्य सङ्कल्य पिदसन्निधौ प्रतिगरं Wag afesa दिजान्म | वजंयेत्‌ कु स्सितानन्यानसाधूनपि सत्तम श्रद्‌ घमः |

याचाश्राद्ध नरः कुवन्‌ विधिना पावणेन तु |

श्रसाष्वनियम मुक्ता कुर्याव waited: गयामधिकृत्य ब्रह्मवैवन्तं

उद्यतस्तु गयां गन्त BE इला बिधानतः |

१९ Go) Tea तौथश्रादपयेगपकर म्‌ | Th

विधाय कपटोवेषं ग्रामस्यापि प्रदक्षिणम्‌ तता यामान्तरङ्गला आरद्ध शेषस्य भोजनम्‌ | रला प्रतिदिनङ्च्छत्‌ प्रतिग्रदविवजिंतः

Ra आद्भदिन एव यामान्तरङ्गला आद्ध शेषस्य भोजनमिन्ये- तस्याथेस्य गयाधिकारेणाभिदितस्य पूवप्रद शितकूमेयराणएवचनप्रति- पादितस्य भराद्ोत्तरदिनप्रस्थानस्य गयायाजायतिरिकरविषयलमवसेय, श्रषाध्चनियमं सुक्तत्येतत्‌ धमेवचन सामान्याभिधायिवचनलत्वात्‌ मयातोयविषय एवेपसंद्धियत इति विवेकः |

पारस्करः |

शरोरापचये आ्राद्धमथापचय एव aqufafa तत्‌ प्रोक्तं श्राद्धं पावेणवत्‌ कतम्‌

शरो रोपचये' शरोरोपचयायं भेषजप्रयो गात्‌ पूर्वे, शश्रथापचय श्र्थीपचयोपायन्तरत्याचारम्भात्पुे

टद्शातातपः |

कामाद मिदितङ्ाम्यमभिप्रतायेसिद्धये | पावणन विधानेन तदणयुक्रं यथाक्रम

श्रच विश्वेदेवास्यो विशेषो देवताप्रकरणे दशति वेदितव्यः | दतोष्टापौर्तिककर्म ज्प्रद्यथेगो एदे विकयाचाथेपोषटिकश्राद्धमयोगः।

दौनदैन्योघदलनं यन Para रतम्‌ | प्ेतद ्िकरङ्कम सवन्तेना्नाच्यते | ay प्रेतदर्भिकराणं तिलादकपिण्डश्राद्धारोनां प्रयोगः | aa तावन्निलादकस्य, ATS याञ्ञवखक्यः |

१५८४ चतुवगचिन्तामणौ परिगेषखण्डे [Re Be |

सप्तमाद्‌ शमाद्वापि ज्ञातयोऽग्युपयन्तयपः | श्रपनः श्रोश्टच॑दघमनेन पिद दि ङमुखाः | “ज्ञातयः afqesr समानादकाख, सप्त वा zu वा दिनानि यावत्‌ “पिटदिङ्मुखाः दक्तिणाभिमुखाः, लातु्लद्च प्रेताय दातु- मपोऽभ्युपेयुः गत्वा aaa: शोद्एचदघमिति कुत्छद्‌ टयाभ्रिदेवत्यया MAY क्ञालोदक TE | ABN तिषवतिदेशमाद याज्ञवल्क्यः | एवं मातामदाचाय-प्रेतानां चोदकक्रिया कामादक सखि-प्र्ा-खस्तोय-शसुरविजाम्‌ मातामहादौनां प्रेतानां दौहिजादिभिः Gara प्रकारणो- दकक्रिया काणा, सखिप्रभूतौनां कामोदकं कषात्‌, यद्यदकं दातु कामयते तदा दचादित्यथः। र्ता श्रत विवादद्‌दिवादिः | पारस्करः | कामोदकम्डविकश्चश्यर-सखि-मातुल-भागिनेयानां उदकदान- धमविधिमाद याज्ञव; सकछत्रसि्चत्यदक नाम-गोचेण वाग्यतः उक्रमख्यकेष दिनेषु wae सरृदकवारं ज्ञात्यादय उदकं नाम- Marat वाचंयमाः प्रसिच्चेयः कात्यायनः श्रयानापक्तमेत्यापः(९) सव एव शरवस्युः

[र , 1

(९) "अखथानापच्तमे्यापः' इत्यं पाठः Way सादश एुरतङ्केष wey रव Aad, परन्वयं समीचीनः |

त्रा

१९ ख*।] शाडकच्ये तौथेश्राद्प्रयोगपरकरम्‌ | th |

खात्वा सचेलमाचम्य दद्यरस्योदक स्थले गोच-नामपदान्ते तपंयामोत्यदं वदेत्‌ | दकिाग्रान्‌ क्ंश्राने कत्वा सतिलं तु एयक. एयक. विष्णुपुराणे | सपिण्डोकरण WALA: पिद्रक्रिया | सपिण्डोकरणादृद्धं चिगणेविधिवर्‌ भवेत्‌ free बन्धवाः परेतं संछछत्याप्रदचिणेन वितामभिगम्याष वाससे frag: प्रेतस्यो दकस्य निवपणं aang पिण्ड गेषु दद्यः, वसिष्ठः | सव्योत्तराभ्यां पाणिभ्यां उदकक्रियां कुर्वीरन्‌ श्रयुग्मान्‌ दक्िणा- मुखा; | | वेजवापायनः उदकान्तङ्गला सदु न्डज्याप् aq: कनिष्टिकया विलि- खन्ति कनिष्टयापमिति तसिं्ेकमुदकाञ्नलिं प्रेताय ददयुरसुभरे खधति ) VTA: | निच्रम्य deat swage zunfaazngfe निनयन्ति Galatry: | मनसा ध्यायन्‌ «ocfeurfaqeelacaraetia निनयत्‌ |

श्रा वप्रग्टत्येकादभ्नाद्े विरमेत | 199

Luce अतु मचिन्तामङा ufctage (xe qe |

प्रचेताः

दिने दिनेऽचलौन पणान्‌ प्रदथात्‌ प्रेतकारणात्‌ | तावदुद्धर wean यावत्पिष्डः समाप्यते

गौतमः |

प्रथम-दतोय-पञ्चम-सप्रम-नवमेषदकक्रियाः

प्रचेताः |

रतस्य बान्धवा यथाटद्ध मुदकमवतौयं नेद्धषेयेयरुदकान्ते प्रसि- ञेधरपसव्य यञ्नोपवो तवाससे7 दकिणाभिमुखा ब्राह्मणस्यो दुखा; प्राद्युखा राजन्य-वेश्ययोः |

विष्णः

यावदाशौ च॑ तावत्‌ प्रतस्योदकं पिष्डञ्च ददुः |

शङ्खः |

प्रेतस्य बान्धवा यथयादद्धमुदकमवतोथं नोद्धषयेरसते प्रसिचचे- रम्‌ wad प्राग्दक्िणाभिसुखा राजन्य-वेश्यावप्येवमेवापषवयं वासा- यज्ञोपतोते छलान्नलिना aad aq उदकमिल्यक्ता तस्ादुन्तौय मरतसंङष्टानि वार्षासि परित्यज्य परिदध्यरन्यानि, अन्ञलोनां ear विधानाधिकसड्ाविधानं प्रतापकारातिश्या्यंमिति मन्तं रामायणे जलदानवाक्यं राभ ATE |

पुरुषशाद्ृल विमलं दियमच्यम्‌ |

पिटलेकेषु पानौयं मदन्तसुपतिष्ठतां ब्रह्मपुराणे |

aval तु सचेलन्त॒ लानं सवमलापम्‌

te Be |] BBR तौयश्राद्धपयेागप्रकरणम्‌ | १५५७७

ततः Wars a aize तिलादकम्‌

प्रेतस्य सपिण्डे दं्तिणासुखेजेलाशये aaa: सरदेव स्लाला पाषाणएस्योपरि प्रतर येनाञ्जलिना पिदतोर्येन तिलादक दयं

एककेन a care विप्रायाञ्नलयोदश | दादश afaa देया वश्याय दश्पच्च | fan wate देवास्तु प्रत्छमिं गताय श्रपसव्यं afaq जला वस्व-यज्ञो पवो तकः | दविणाभिसुखैविपरेदेयन्तस्याञ्जलिचयम्‌ वामाङ्गष्टप्रवाहेण मावेवाथवा क्रचित्‌ | श्रसावसुकगोचस्तु प्रेतस्तप्यलिदं पठन्‌

TAA महापातकररित।य तिलोदकदानप्रकारः। पतिताय लन्य-

एवोच्यते |

पतितस्य तु aCe तुमिच्छति |

षतु aay समाद्य सवां दत्तवेतनां

अणएद्धघरदस्तान्त यथादन्तं त्रवोत्यपि |

हे दासि गच्छ मूल्येन तिलानानय Fat

तोचपूणं area खतिलं दचविणामुखो |

उपविष्टा तु वामेन चरणन ततः सिप

कौत्तयेश्धेतखंज्ञानं पिवेति वदेमुद्ः

निशम्य तस्य वाक्छं सा लब्धमूद्या करोाति तत्‌ |

एवं कते भवेत्‌ द्धिः पतितानां नचान्यथा हति पतिताय तिलादकविधिः |

1१९६. Ge

१४८८ चतुकैगचिन्तामनौ परि ेषसख्वण्डे

तिलोदकप्रशंखा चदादित्यपुराणे | यथा योधसदखेण टठतोराजारु गच्छति | तदत्तिलसमायुक् जलं प्रतेषु गच्छति अथ प्रतपिष्डप्रयोगः तच दत्ततिलोदकेषु गटडमामतेषु wife शरः gat प्रवालमभ्रिं erga ददार प्रेताय पिण्डं दत्वा पश्चात्‌ प्रविभेयः | म्रेतपिण्ड प्रत्या, शनः भफः। दाररेे प्रदातव्यो देवतायतनेषु वा)

ङ्‌ प्रचेतास््वाद | “Vee प्रदाता देवायतने कचित्‌ | श्रादित्यपराणे चोक्तं | Seay दातव्यो न्‌ देवायतने कचित्‌ | एवश्च देवतायतनस्य विदितप्रतिषिद्धलादिकल्पः पिण्डादातव्य इत्नु त्तावसिन्ेव पराणे | प्ररो तु ga नद्यां वा जोणतोये प्रवायेत्‌ | पद्मप॒राणे | Vata पिण्ड दानन्त्‌ इादब्ाहं समाचरेत | पायेयन्तस्य amen यतः प्रोतिकर मत्‌ वारादपराण स्थष्डिलप्रेतभागन्त्‌ दद्यात्‌ पवाद एव तु wea तु पिष्डसद्धच्यं नाम-गोचेण सुन्दरि

१९ |} आडकस्ये तीयंश्राडपयेग प्रकरणम्‌ | १५८९ -

पथादश्रन्ति गोचाणि खकुल्यास्वेकभोजनाः | दद्यादन्यमोचाय YB यत एकतः चतुणामपि वणानां प्रेतकार्येषु माधवि

` एव दत्तेन प्रोन्ते प्रेतलोकगता नराः

कूमेपराणे | SME बान्धवाः Bat स्वं चेव सुसंयताः | faws प्रतिदिनन्दद्यः सायं प्रातयथाविधि

ब्रह्माण्डपुराणे | प्रेतगतस्य सतत भुवि पिष्डजलं तथा | सतिलं agu दद्या ददिजलसमो पतः | ब्रह्मपुराणे |

ग्रामाददडिश्च कन्तयं जलागश्यसमोपतः | पिण्डदानं दशाहानि प्रेतायारण्यमाभरितेः शरण्ये पिष्डदानन्त मोहान्न क्रियते यदि तदा रोरवमायाति wala: प्रयमेऽदनि पुन्नामसज्ञं तपरे aera टतोयके | तामिखाख्यं चतुय प्रयात्यपि सुदारूणं पञ्चमे चान्धेतामिस् षष्ट घोरच्च सुप्रभं | way सप्तमेऽदनि पातकं | अरसिपचवनं घोरमष्टमेऽदनि waar |

महहारोरवसंज्ञन् नवमे याति मानवः

रपौ विरिति विख्यातं दश्रमेऽहनि aad |

९५९० चनुवेगचिन्तामबौ परि शेषे [१९९ Go|

तण्डकः सक्तुभिः शाकैः Wea श्रद्धया ततः दे9-कालालुसारेण Bara ATG तेण | ate विष्णः यावदाशोचं प्रतस्योदक पिण्डमकञ्च दद्युः ब्रह्मपुराणे | प्रेताय दिवसे पिण्डा देय एकक्रमेण हि | SIE शातातपः | व्यदा भ्रौ चस्य छासेऽपि पिण्डान्‌ दद्याइशेव तु पिण्डमेकमथय ale खम्पदद्याद्ययाविधि॥ तच SAAT दशपिण्डद्‌ानप्रकारमाद पारस्करः प्रथमे दिवसे देथास्तयः पिण्डाः aarfea: | दितोये चठरोदद्यादस्थिसञ्चयनं तथा | जस्तु दद्यात्‌ ठतोयेऽदङ्कि वस्रादिक्तालनं तथा ब्रह्मपराणे तु स्यःशोचविषये युगपदशपिष्डदानं Aetna प्रदातव्यः प्रयमे aa एव fei दितौ येऽदनि चत्वाररूतौये पञ्च चेव दि जाल्युक्ताजो चतुयांस्त॒ वणानां कचिदेव दि देशधमेन्‌ परत्य प्रेतपिण्डान्‌ वपन््यपि देयस्तु दशमः पिण्डा राज्ञां वे दादेऽदनि | ्ण्यानां WITHA देयस्त॒ दशमस्तथा | शद्रस्य द्रमः पिण्डा मासि qusfe staat पारस्कर, |

१९ Ge |] आडकल्ये तीरथ श्राद्धप्रयागप्रकरलम्‌ १५९१

ब्राह्मणे दशपिण्डास्ठ afaa दादश सताः | श्ये पञ्चदश गोक्राः we िंशत्प्रकोत्तिताः उक्रसद्ायामसथान्‌ प्रति सद्ान्तरमाद, एव | तेभ्यः सववर्णश्यः पिण्डान्‌ दद्यादशेव त॒ आ्आद्ूकमणि सम्प्राप्ते पिण्ड एको विधोयते STS प्रचेताः | niqarat zat पिण्डं दद्यात्‌ संछ्छतानां कुशेषु ATR: फल-मलेश्च पयसा WAT गडेन च। faafay ay दभषु पिण्डन्दकिणते! eta ष्णो ' प्रसेक oe yd दोपं तथेव च। शालिना सक्तभिवापि शाकेवाप्यय निवपेत्‌ | प्रथमेऽदनि aga तदेव स्याद्‌ भादिक भविष्योत्तरे | श्रोदनामिष-सनरनां शाक-मृल~फलादिषु प्रयमेऽदनि यददयात्तद यादुत्तरेऽदनि ग्टहयपरिशिष्टे | श्रसगोचः सगोत्रो वा यदि eat यदिवा पुमान्‌ | प्रथमेऽदनि NNT दशां समापयेत्‌ ब्रह्मपुराणे | प्रयमेऽदनि योदद्यात्‌ प्रेतायान्नं समाहितः |

११९२ चतुवमशिन्तामओो परि रेषसखय्छ [१९ qe |

न्ने नवसु Wey सं एव प्रदरल्यपि भविष्योत्तरे | ग्टददार शाने MA देवग्हे तथा | यचाद्यादीयते awe सवं समापयेत्‌ TE प्रचेताः |

नवान्यादाय भाण्डानि WITH चरुकं AUT | Maw ततो गच्छद्‌ WHAT YRS पुरः | WHAIHS मागात्‌ सवदुष्टनि वारणम्‌

ततोग्टहं खम्परविशेत्‌ प्रतस्याइत्य ASAT |

तेषां प्रतिमादाय ane पिण्डकम्‌ a

fa: Fate तु तान्‌ सम्यक चङ्‌ सम्पाद येत्ततः |

तं सम्पाद्य समादाय ze विनिवेशयेत्‌ |

afauatg द्मोश्च षच > दक्षिणामुखः |

पिण्डङ्कला agge ara wae चापेयेत्‌ श्रादिव्यपुराणे |

तिलमिभरेषु दर्भेषु कन्तो वे दच्तिामुखः |

नाम-गोचप्रमाणेन दद्यात्िण्ड त्मन्त्रकम्‌ राइ मरोचिः।

प्रेतपिण्डं वरिर्दधाट्‌भमन्लविवजितम्‌

MAA चरु FAT ATA: प्रयतमानसः; श्रादित्यपुराणे

पिद ्रब्दं खधाश्चेव vasa afefea

teqe i] आडकप तीधखादप्रथोगप्रकरणम्‌ | १५९३

mame तथाचेह प्रयन्नेन विवजये्‌(*) | उपतिष्टतामयं पिष्डः प्रतायेति समुचरेत्‌ ait धूपं प्रसेकश्च दपं पुष्यं तथेव श्श्ुद्ख्िषु वरेषु ददन्दद्यान्न Swe: | ग्रातातपः 1 वाग्यतः प्रयतञ्चैव तिष्ठेत्‌ पिण्डस्य सन्निधो | तते area farsa vara प्रचतिपेत्ततः ब्रह्म पुराणे | WEG भाण्डमादाय नवं Gla: सुम यतः | age सवैदु्टपनं ग्टहोला तेयमानयेत्‌ | ततश्चोन्तरपूवस्यामग्निं प्रज्वालयेदिशि | तण्डुलं प्रति aa चिः प्रकाल्य पचेन खयम्‌ | aufaafaetas छमि-केशविवजितम्‌ | दारोपान्ते ततः तिधा angt गोरम्दत्तिकाम्‌ AUS प्रस्तरेदभान्‌ याम्याग्रान्‌ TATA | ततोऽवनेजनं दधात्‌ संस्मरन्‌ गोज्र-नामनो तिल-षपिमध-चोरैः afan तप्तमेव दि दद्यात्‌ प्रेताय पिण्डन्तु दचिणाभिमुखस्ितः फल-मृल-ग्‌ इ-्ोर-तिक्ेमिभन्त gated | अर्थ. पुष्येस्तया धपर्दपिस्तोयेख्च where: 1 ऊातन्त्मयैः शदधैवासोभिः पिष्डमचयेत्‌ |

(९) विसजयेदिति me |

200

१५९9 चतुर्वगं चिन्तामणे wfc [१९ -अ° |

प्रयाति चावदाकाश्चं पिष्डाट्‌ arene चा 3 तावन्तत॒सश्बुखं तिष्ठेत्‌ पिण्डं ate fete: एकेस्तोयाश्नलिश्चैव waaay दौयते | डितोये दो aaa चोन चतुयं Tater पञ्चमे पञ्च षष्ठे सप्रमे aa Ua च) ष्टमेऽष्टौ नवमे नवेव दशमे दज येन स्यः पञ्चपञ्चाशत्तोयस्यान्नखयः; क्रमात्‌ | तोयपाचराणि तावन्ति संयक्रानि तिलादिभिः एकादगेन्दियबधा; सन्ति बुद्धिवधेः सह | qaqiaa तानां परलोकषमक्रमे प्रेतभागवतानान्त्‌ रौरवादिषु वन्तेताम्‌ पञ्चभिः पञ्चभिस्वेभिः पाचैर्नलिभिस्त्या | एकादरैबेद्ियाणि पूयन्ते शस्तदश्नात्‌ इद्ध शा तातपोऽपि। | दिने दिनेऽखसोन gana प्रिपेत्‌ प्रेतकाश्फात्‌ | तावदद्धिश्च aver यावत्‌ पिष्डः समाणते पिण्डस्योदकदानस्य फलमुक्रमादिल्यपुराणे | amar arantar वा सिच पुष्कास्तया | प्रेतास्तु पिष्डसम्बन्धा qua तेन कमश | वायुश्वतास्ह्‌ तिष्ठन्ते कालचतेपेण ब्रवेदा(\) # ब्रह्मपुराण (१) faarefa we |

* ६९ Ge ।] Tama तोयश्राद्प्रयागप्रकरणम्‌ | १५९५

प्रताय पिष्डदानन्त्‌ कतुङ्गच्छन्ति ये नराः fama wer त॒ AEA पुरःसरम्‌ खान्‌ guar sat प्रविशन्ति wea ते Seg] भ्रस्त- पाषाणौ प्रविशन्ति we कमात्‌ एकार Aten तु जलपाचं निधाय च। चोरं wag कार्ष्छात्‌ प्रेतायेति विनिखयः wafer Was तेये सादि दुग्ध ततः पिव दति जर्पस्तिराचन्त भक्रसुष्ट दिपेत्तया अड शातातपः | जलमेकारभाकाे स्थाणङ्खगेर Ware | ‘stata’ wares भ्िष्यादो, प्रेतसुदिश्य जलङ्खोरञ्च पथक्‌ प्रथक BA TS प्रथममहारातच्ं खापयेदित्ययेः | sa दिनसद्धाधिक्धुक्र पदमपुराणे | यस्मात्‌ dau प्रेता दादशाहेन नोयते | ग्टद-पुच्त-कलचश्च arene प्रपश्यति i तस्माज्नियतमाकाशे SUITS पयस्तथा सवतापापशान्यथेमघ्वथरमविनाश्ननम्‌ स्थापयेदिति शषः | दति ओमदहाराजाधिराज-श्रोमहादेवो य-सकलकरणाधिपति- पण्डित-श्रौषेमाद्भि विरचिते चतुवंभचिन्तामणौ परिश्ष- खण्डे श्राद्ध क्पे तो श्राद्धा दिप्रयोगप्रकरणम्‌ _ नाभ ऊंनविशोऽध्यायः °॥

aro विश्ोऽध्धायः।

eo, Sw eee ay त्रेतदक्चिकरश्राद्धारौनां प्रयोगप्रकरणम्‌ |

तच दशपिण्डनिष्याद्याव्धवा ब्रह्मपुराणे |

face पिण्डेन प्रेतस्य क्रियते सदा दितौये तत्तुकणाचिनासिकाञ्च समासतः गलास्य-भुज-वक्तांसि दतोयेन यथाक्रमम्‌ | चतुर्थेन तु पिण्डेन नाभि-लिङ्ग-गुदानि se ag तथा पादौ waa सवदा | qaqa षष्ठेन सप्रमेन नाड्यः दन्त-लामान्यष्टमेन yur लुदिपययः जायते नवभमेनाथ दशमेन तथा क्रमात्‌

आदिल्यपुराण |

प्रथमेऽहनि यः पिण्डस्तेन मृद्धा प्रजायते | चचपौ शरोच-नामञ्च दितोयेऽइनि जायते भुजेवक्स्तथा गोवा हतोयेऽदनि जायते | इदयं Hart प्राणस्थानञ्चुगुणम्‌ कृरिख्यानं शरदं fam’ पञ्चमेऽदनि जायते | ऊरू षष्ठे तु विज्ञेयो सप्तमेऽङ्गलयस्तथा पादौ तु नवे Gat दशमे वोव्य-चचुषो

—, +

ji

२० we ।] Ime तट पिकरश्राडादौनां प्रयागधकरणम्‌ १५९७

श्रादौ वियदमुत्यन्नं तथा चेव Wawa ame? प्रेतपिण्डेन ज्ञानं प्र॑तेषु जायते | zuret क्रियते यस्मात्‌ नामादिग्रदणएक्रिया सम्भवं नाममाचण नामत जौवसंज्ञकम्‌ | नाममाचप्रतिष्टा तु अ्रविनष्टे विदुबधाः।॥ अरय प्रेतओ्राद्भानां प्रयोगः | तच तावन्नवसंज्ञकानां wat स्खधाधिकारकाला; पूवमेव प्रतिपादिताः | प्रयोजनन्त्वाद व्याघ्रपात्‌ देयानि वेश्सब्रद्यथं नवश्राद्धानि Baa: | ततः RAN warefa तु व्रम्‌ | ‘aq दूति नवश्राद्धेन्तरकालं) मासि मासि ताहे यावत्‌ वत्सरं प्रेतल विमु्यथे आद्धानि Tartare: agafaseais | श्रलब्धा तु नवश्राद्धं प्रेतलात्त सुच्यने अवक्त AMES Gayl तरति FHA श्रनेन नवश्राद्धानामपि प्तत्वविसुक्िः प्रयो जनमित्यक्रं भवति। ‘gage’ प्ेतलहेतुग्त, दादशादस्यावाक गतादमारभ्येकादशादान्तं श्राद्धानि wat तरति श्रनेन द्वादश्ादात्पव क्रियमाणानां श्राद्धानां नवश्राद्‌ सज्ञकल्मपि गम्यते | तश्रा ष्वद चेष प्रेतत्वसुक्निनं भवतीत्याद यमः | यदेतानि दन्तानि एकोटिष्टानि षोडश | पिशाचत्वं fat तख दत्तेः आ्ाद्ध्तेरपि

1, नः =" rs, fete SF

48 * ain marten "hatte

१४९ < चतुवगे चिन्तामणौ परि चेषखश्छ ° Qo f

"पिशाचत्व" प्रेत श्ब्दवाच्यपराणिष्ूपत्व | भविष्यत्पुराणे त्वधो गतिनिटन्तिप्रयोजनसुक्तम्‌ | नवश्राद्धं चिपकतं quate माखिकानि च, करोति सुतो यस्तु तस्याधः पितरौ गताः तथोन्तरआाद्धाधिकारोऽणेषां प्रयोजनमित्यपि तजेवोकर | नवश्राद्धादिश्राद्धानि कतानि तु यच्छ वे नाधिकारी भवेन्न मास-षाणमाशिकान्दिकि ब्रह्माण्डपुराणे | नवश्राद्धानि कुर्व्वीत प्रेतोदभेन यन्तः | एको दिष्टबिधानेन नान्यथा तु कदाचन WIE कागलेयः | शावे तु तकं चेत्स्यान्निशाश्नौचे तथेव नवश्राद्धानि देयानि यथाकालं यथाक्रम शरच्त क्रम-कालौ पूवमेव कालप्रकरणे afaat | नवश्राद्धेषु केषा- चित्पदाथानामननुष्टानसुक्रं सण्द्यपरिशिष्टे ्रनुद्‌कमधपञ्च गन्धम स्यविवजितम्‌ | नवश्राद्‌ ममन्तञ्च पिष्डोदकविव जितम्‌ “नुद्‌ कः अनष्ये-पिण्डोद कमवनेजन्‌-परिषेचनरूपं | तथा | एकोटिष्टेषु सवेष खधा नाभिरम्यताम्‌ नाग्मौकरणएमन्तश्च एकञ्चाथ तिलोदकम्‌ | शरन्‌ दिश्य त॒ प्रेताय waa प्रदयते

Re wei] श्रादकल्पे प्रेतटतिकरश््दादीनां प्रयोगप्रकरणम्‌ १५९९

श्रन पत्येष सवषु खधा नाभिरम्यताम्‌ wae विषजेरेवं सशटतप्मरशवतजितम्‌ vatfeew पिण्डे तु श्रनुशब्दो विद्यते | पिटश्ब्दं कुर्व्वीत fazer चोपजायते सपिण्डोकरणात्‌ प्रा्रनेको टिष्टविषयमेतदिति बडभि्यास्यातम्‌। प्रेतायेत्यनेन प्रेतश्रब्दोऽच प्रयोक्रब्यो तु पिटशब्द zum भवति | ्रादापस्तम्बः नेमित्तिकं श्राद्धं बदिग्रामात्‌ wae: wet देशे संखकवन्ति | ततर नवानि द्रव्याणि ara संख्कियते येषु मुज्यते तानि सुक्रवश्मो ददात्‌ समुदितांश्च॒ भोजयेन्न तावद्भुणयोच्छि्टं प्रयच्छटेवं वत्सरं Fat उन्तमलोडेनाजेन काय्यं मानञ्च कारयेत्‌ प्रतिच्छन्ने तस्योत्तरा ब्राह्मणान्‌ भोजयद्‌भयान प्ति ब्राह्मणाश्च सुच्नानानात्मनेव fae- नित्युपदिग्रन्ति | कताकृतामत Sed tea fs दि वेदयन्ति पितरः नेमित्तिकशब्देन प्रेतश्राद्भान्यच्यन्ते RAVAS गालवः | दाहादारभ्य दातव्यं श्राद्धं नेमित्तिकं Tw: नियमादत्छर यावदिति गालवभाषितम्‌ | नवरा शषमन्नं यजमानेनान्येन वा भोक्रव्यमिति | ATS FIT: नवश्राद्ेषु यच्छिष्टं ग्टहे पय्येषिनश्च यत्‌ Massy तन्न yaa कडिचित्‌ का तहिं नवश्राद्ध wee प्रतिपत्तिः कनेवया दत्यपेचायामाइ देवलः |

९६०० चतुवेग त्वन्तामणौ परि गेषखण्डे [२० अर |

एको दिष्टे शन्त ब्राह्मणेभ्यः agreed”) | ततः कामन्त BSA खय मङ्गलभोजने नवश्राद्धसंज्ञकेव्वेको Vy शेष श्राद्धभोकभ्यो ब्राह्मणेभ्यः समपंयत्‌ | तदनुज्ञया जलादौ वा ufatq तु खयं Fala नचान्यं कमपि भोजयेत्‌ ‘aa’ तदनन्तरं क्रियमाणे, "मङ्गलभोजने' शां वत्छरिकादौ, Rigg wary भोजयेत्‌, aay यजमानो शुज्ञौत। आाद्ध- श्षादन्येनान्रेन q ज्ञाति-दोननाथादयो भोजनोयाः। तथा नवश्रादान्यभिघायोक्तम्‌ | ब्रह्मपरा | HAGA नरैः श्राद्धं दश-कालानुरोधतः सपिण्डास्तु सजातोयासतयान्येऽपि qyfaar: | दोनानाथाश्च रपणस्तथान्नमुपभुज्ञते शरज्ञातिना तु मुकरेऽसिन्नन्ने प्राय्ित्तमघतरैवोक्ं दाग्यान्त्‌ तत्तछच्छराभ्यां द्धिः स्यात्त विवेकिनाम्‌ Ala पञ्चमे सानं AA नवमे तया | ईति नवसंज्ञकानां आ्द्धानां प्रयोगः शरथेकादश्रादिकानां आ्राद्धानां प्रयोगः कुखधपुराणे | एकाद शेऽद्ि कुर्वीति प्रेतमुदटिश्छ भावतः | दाशे वाहि anal अनिन्देष्यय arefa | एकं पविचरमेकोऽष्येः पिण्डपाचन्तधैव |

a मम ` " "क

(९) समपरयेदिति are |

२० We |] WBA प्रेतटभिकरु श्!द्धादौनां पयेगंपकरगम्‌। sk

ua aafe कन्तयं प्रतिमासन्त वत्सरम्‌ पद्मपुराणे ततस््वेकादशाडे a दिजानेकादीव तु गोचादिख्तकान्ते भोजयेदयुजो दिजान्‌ fantasti पनस्तददेको दिष्टं समाचरेत्‌ | श्रावादनाग्मोकरण-देवदौनं विधानतः ua पविचमेकोऽष्यः एकः पिण्डो विधोयते उपतिष्ठन्तां इति za पञ्ात्तिलोद कं स्लदितं दिकरे त्रूयादिसगे चाभिरम्यताम्‌ | शेषं पूववदचापि कार्थं वेदविदो विदुः अनेन विधिना सवमनुमासं समाचरेत्‌ ब्रह्मपराणे तौ येऽदनि कर्तव्यं प्रेतद्‌ादावंनौ दिजः | खतकान्ते we आद्धमेकोदिष्टं प्रचक्तते दादशेऽदनि मासे चं चिपक्ते ततः परम्‌ मासि मासि तु ane यावदावत्सरं fas माकंण्डेयपुराणे | ग्टताइनि तु कन्तव्यमेको दिष्टं प्ररणष्व तत्‌ t देवरोनन्तये काध्ये तथेवेकपविचकम्‌ श्रावादनं कन्तव्यमस्मौ करणएव जितम्‌ | jae पिण्डमेकञ्च दद्यादुच्छिषटसन्निधो

तिलोदकश्चापसव्य तन्नामसमरणा जितम्‌ | 201

९९६०२ चतुवग चिन्तामणौ af Raw [Re

aquagaeafa स्थाने चेवापतिष्ठताम्‌

दति ब्रुयात्‌ प्रयन्रेन aren विभ्रविसजनि |

श्रभिरम्यतामिति त्रयात्‌ ब्रूयस्तेऽभिरताः सम

प्रतिमाषं भवेदेतत्काग्यमावत्छरान्नरेः

बोधायन | अरथेकोदिषटेष mata नातिञ्रयणं पुव दैवं धूपं

ae खधा-नमस्कारौ ararad wa fag समानोयायग्भान्‌ ब्राह्मणान्‌ सुप्रचालितपार्िपादानप श्राचमय्य दभपक्ततेव्वासनेष Bua Va सत्‌ सरत्‌ समवदायाभिधाय्ये cfaudt wafa- आनङ्गाराननिरूद्य तेव asa प्रतायासुने यमाय खादेति तङ्कतमञ्त्च wage द्िरस्वित्यपां प्रतिग्रदणं विसजेन्चामुश्मा- उपतिष्ठत्यनुदिश्य येष्धेव पिण्डदानं द्यखेति dared afaz- fefa विष्जेत्‌ नमोऽस्त दिरितौतरेषां प्रतिवचनं गतस्य दितोयाप्र्डतित्राह्मणेरकेत्तरदड्धिरादभ्ादादच नवं विच््छदयतिका- zat aig दतौये पत्ते दितोयं शन्ततमेकेकेनेकादग्रमासान्नयन्ति तद्रादशमासमभ्यारेादति बोधायनः | एकेदिष्ट अच एव स्याद्रादणेऽदनि वा पुनः | श्रयवेाद्धमयम्मे तु कुव ता Sutin: WEATASY मासे वा Wat संबल्सुरेऽपिवा निमन्तरणन्त्‌ पूुर्देवम्मौरतिस्तथा सधाभ्रावणापूप-धूप-दौपौ नमष्कतिः |

२० च्य |] श्राद्धकल्पे परेतटप्िकरखाज्खादीनां प्रयोगप्रकरवम्‌ | der

afi सण्डष्य wey परिस्तौय्यं सादयेत्‌ द्वौ मौ दुम्बरोमाच्यस्यालोञ्च खुवमेव aay मोखणोञ्चेव तिलाद्कवरन्तथा प्रोच्यैतत्‌ सदिश्ेषान्नमानोयाज्यं निर्ह श्रधिभित्य पभ्निं शला तदुभयं ततः खवन्दवौं day लन्नमुद्रास्य चर रितम्‌ wat तिलेदकं dat स्त्ौणाच्ोदितमन्तवत्‌ पिदशब्दे चिपेत््ेतं खधावजन्त॒ सवतः | प्रेतमावाद्य विप्रांशाण्पवेश्च निमग्त्य असुर ठिरस्तेवं तिदधारकमिदापयत्‌ afafafa चान्योऽपि त्रुयादृत्वाप्यलङ्कुते करिष्यामोत्यनुज्ञाय कुरुष्व ति चोदितः। ergy zara सवीन्तभ्यः Tad सरत्‌ श्रभिघायाय जुडयादङ्गारान्‌ भसममिञ्चितान्‌ | प्रथग्दकिणशतः छला प्रेतायेत्यादिना ततः श्रपि खश्वान्नमूडिला निविादुदिभेत्ततः | अमुश्ना उपतिषटन्लित्यथ aa: समोच्छ तान्‌ सुक्ताचान्तेषु Bat स्लदितश्च तिखादकम्‌ विको्यौतसिच्य दत्वा दकिणाभुदिते क्षय श्रभिवाद्य तु तान्‌ ब्रूयात्‌ दक्तिरस्तिति तेऽपि च। ag afafeia ब्रूयुरनुन्नानान्तमा चरेत्‌ अनुन्नातेा<न्नरेषेण पिण्डं दत्वा प्रसिच्य च।

९६०४ चतुवगचिन्तामणौ परि ेषख्ड [Re we |

aqeqaata पिण्डसुच्छिष्टमेव HUA AGS BTA गच्छेद्ग्टदान्‌ प्रति पुष्यादसुक्ररोपञ्च प्रणकुम्भादिमङ्गलम्‌ ग्टदारे HTS WT भुश्जोत कामतः। चवियक्लातमाचस्तु स्पशदादनमादितम्‌ वेश्यः प्रताद-रस्िं वा यष्टिं we: छतकरिंयः | Vara एवायं det मुच्यते वधात्‌ tt aaa पच्च श्रायाते कूष्यारेव दितोयकम्‌ | मासि मासि कामन्त्‌ नष्ट पूणं कथञ्चन वत्सरे वत्सरे केचित्‌ कुव्वेतेऽस्य aatefa टद्‌ प्रचेताः | पेठटकेाजपः कायः सखदितञ्च नेाद्‌ादरेत्‌ | वङ्कचग्टद्यपरिभिष् एके दिष्टपिण्डे श्रनुशब्दो विद्यते foamed कुर्वोतेति aq: uatfes कुशाः समुला इति श्रुदाच्छिन्ननिषेधः श्रवनेजनं ्रत्यवनेजनं FAT ) चृप-चन्दन-साल्यादि gard ““अन्द्क- away गन्धमाद्यविवजितम्‌ नवभ्रादममन्तच्च पिण्डोदकविवजिं- तम्‌" टति वचनात्‌ शेषमन्नमिति वचनात्‌ शषम्नन्नमिति वक्रम्‌ | Henle तस्मे TTY वा प्रास्येत्‌ नान्येन भोक्तव्यम्‌ एकादशाहे afaanfa Fada: पश्चुत्कत्तयः। तथाच परिशिष्टम्‌ |

२० eo |] Arena पतद्रत्निकरखाद्वादीनां प्रयागपकरणम्‌ | १९६०५

ayia पावेणश्राद्ध warfes तथैव | BIA’ वैश्वदेवः स्थात्पश्चादकादशेऽदनि तथाच watfeera fae: | ANE सत्यव्रतः | सद्यःभ्रौचेऽपि दातय्यं प्ेतेद्धेकादशेऽदनि | एव दिविषस्तस्य ओआद्भशव्याखनादिषु तच्छ्राद्धं केवलं ब्राह्मणस्यैकारशेऽद्ि sia तु चचरियादश्ष्य- स्या दयश्राद्धस्यायमेव कालः | तथाच पैटोनसिः 1 एकाद शेऽद्हि यकच्क्राद्ध तत्छामान्यमुद्‌ा तम्‌ | चठुणामपि वणानां gay एक्‌ एथगिति सचियादेरप्रएचित्येन ततर श्राद्धानधिकार caret, श्रषूएड्‌ स्धाप्ययं वाचनिकेाऽधिकार्‌ दरति। तथाच शङ्खः Mg आ्ाद्धमग्रद्धोपि कुव्यादेकाद9ऽदनि कन्तस्तात्‌ कालिको WEE: पुनरेव सः इति न्राद्यमिति सरवैकादिषटप्ररतिग्ध तमेकाद्श्ादास्य मित्यर्थः | एतच्छ्रा द्ानन्तर ear yatdfa तथान्ये विशेषाः | श्राभिषो दविरण दभा sam: खस्तिवाचनम्‌ पिदशब्दश्च सम्बन्धः मेश्ब्दस्तथेव | श्रावादः WAY उल्त्मकालेखनादिकम्‌ |

XE od चतुवंगेचिन्तामणौ परिशेषखसर्डे [र ° we |

aang विकरः शेषप्रश्रस्तथेव म्रदक्तिणविसगख॒ सोमान्तं गमनन्तया अष्टादथपदा्थास्त॒ प्रतश्रादधे विवजेबेत्‌ i मनुः ्रसपिष्ड़क्रियाकम दिजातेः संस्थितस्य तु sed भोजयच्छ्रद्धं पिष्डमेकन्त॒ कारयेत्‌ याज्ञवस्ब्यः | wales देवरोनमेकार्थैकपविचकम्‌ | श्रावादनायोकरणएवजितं हपसव्यवत्‌ उपतिष्ठतामक्तय्यस्थाने विप्रविखजने | श्रभिरम्यतामिति वदटन्रयस्तेऽभिरताः कात्यायनः शरथेका टिष्टमेकेाऽध्य एकं पविषमेकः पिण्डोनावादनं नाग्नौकरणं नाच विश्वेदेवाः खदितमिति warn: उपतिष्टतामित्यच्त्यसाने- ऽभिरम्यतामिति विसगाभिरताः सख दनोतरे | साद्ायनः | sala एकाद्िष्टमेकपविचभेकाष्यमेकं पिण्डं नावाश्नं atat- कर्णं नाच विश्वेदेवा खदितभिति तिप्रश्रः उपतिष्टतामच्य्यखाने अभिरम्यतामिति विसगः सम्बत्यरमेवं परते एक पविः एकश्िख पिच | नागरखण्डे तु दविशिखमण्यक्रम्‌ एकादि टं रैवरोनमेकाग्यै कपविचकम्‌ |

२० |] mana प्रेतटटजिकर श्राद्धादीनां प्रयोगप्रकरबम्‌ १६०७

श्रावादनं परित्यक्रं ara पायिवसन्तम tt दस्निप्रश्रस्तथा ara: खदितेति wana: | sfarafa aau sigue विषजेनम्‌ श्रच्छिन्नाय्मभिन्नायं कुयादर्भदणदयम्‌ | पविजं तददिजानोयारे कादिष्टे विक्षौवते भविष्योत्तरे एकादशाहे यच्छ्राद्धं तव्ामन्यमुदाइतम्‌ | एकादभेभ्यो विप्रभ्यो दद्यादेष्छादशेऽदनि भोजनं तच Waa ब्राह्मणाय मदात्मने। वस्वालङार -भरग्याख्छ पितुयद्ादनादिकम्‌ | गो-ग्टहासन-दासोस्ह दद्यात्‌ BAY भक्तितः वारादपुराणे | एकाद शाडे कन्तव्यं BTS प्रेताय यन्तः श्वः afta इति mat ब्राह्मणामन्लणएक्रिया i लाला चेव इएविभ्यला प्रेतं विप्रेषु योजयेत्‌ t गतोऽसि दिवयलाकन्त्व' छता न्तविदितात्ययः मनसा areca विप्र are नियोजये पूजयिधामि भोगेन एव विप्र निमन्त्रयेत्‌ श्रस्तक्कते तथादित्ये गल्ला विप्रनिनेश्नम्‌ | दत्वा तु पाद्यं विधिवत्‌ नमस्कत् दिजात्तमान्‌ पादो day तैलेन प्रेतस्य दितकाम्यया प्रभातायान्त अवय्थोञुदिते दिवाकरे

१६०९८

चतुवगं चिन्तामशो परिगशेषखण्टे [२० wet

waa तु ae) नवकेदस्तयैव

पनागभ्यच्ननन्दद्यादि प्राय बिधिपूवंकम्‌ meat श्मिभागच्च स्थण्डिलं तदनन्तरम्‌ | निपानदेशं apg are स्थण्डिलं मदत्‌ नदोकुले निवासे वा प्रेतश्वमिं विनिदिभत्‌॥ waar एधिवोभागं निवापं ये तु aad | तद धोनं ange azgfad कतम्भवेत्‌

दवाः पितरस्तस्य ग्ण्डन्तोद कदाचन | पतन्ति निरये att तेनोच्छिष्टेन सुन्दरि सचेलं Wut AAT गला चेव Hersey | तोथानि मनसषा ध्याला तेः खमभ्युचयेदु धः एवं शद्ध ततः कला ब्राह्मणं शोघ्रमानयेत | snag दिजं दृष्टा कन्तेव्या खागतक्रिया श्रये पाद्यं ततः Bal Weaea माघवि | रसनं चोपकल्पेत मन्त्रेण विधिपूर्वकम्‌

तथा |

उपवेश्याषने We कचन्तच प्रकल्पयेत्‌ | आवरणा ASA ब्राह्मणाय yaaa पञ्चा दुपानदौ दयात्पादस्यशेकरे Wa | सन्तप्रवालुकां श्मिमरि-कण्टकितान्तया ft सन्तारयति दुगाणि प्रतन्द्‌ददुपानदे तिलोपचार wat तु विप्राय नियतात्मवान्‌

२० Ge |) sane पतटप्िकरश्चाद्धादीनां प्रयागप्रकरणम्‌ १९०९

नाभ-गोचसुदाइत्य प्रेताय तदनन्तरम्‌ | MAASAI दभंदस्तोऽय wag मन्तः | टलाक परित्यज्य गतोऽसि परमाङ्गतिं | एवमाह्ानिते गन्ध-पुष्य-धूपैः समचयेत्‌ तते वस्त्राणि विप्राय सवाष्यामरणानि च। ततः पक्रान्नकञ्चैव कल्पयेदेव सुन्दरि ii एवमादोनि द्रव्याणि प्रेतभागानि सवशः | पादशोचादितः छवा चातु्वणंसय माघवि रदस्पतिः | एकेदिष्टविधानेन यदेकस्य प्ररौयते श्रावादनाग्नौ करणएवजितं डैववजितम्‌ tt बस्तरालङ्कार WANS पितुयदादनायधम्‌ | गन्ध-मान्यैः समभ्यच्यं Beata तदपयेन्‌ भोजनञ्चानेकविध कारयेत्‌ aah | यथयाग्क्रि प्रदद्याच गो-श्रु-हेमादिक तया श्रोचिया भोजनोयास्तु नव सप्त योदश | ज्ञातयो बान्धवा वापि तथा वातिथयोऽपरे tt प्रदद्याद्‌ किणं तेषां सवेषामनुरूपतः | saan arg इतायन्ञस्वरस्तिणः ti तस्मात्यणं काकणं वा फलं पुष्यमथापिवा }

्दद्यादक्तिणां यज्ञे तया शतगणो भवेत्‌ 202

९६१० चतुवंगेचिन्तामशे परि ग्रेषखंण्े [२० qe |}

AAA: |

प्रातरत्थाय मरेतनाद्यमणनेकाद शमन्व्य We नानाभक्तान्न- रसविन्यासेः एकेकमुदिश्य विधिवत्पिण्डदानं वासो दिर ण-दास्येपा- TSANG गणवति पात्रे शयथाप्रदानं ततः खस्ययनादि- धमाः प्रवत्तेन्ते | दश्म्यामतोतायामेकेकमुदिश्य भोजयेत्तेषामेवे- कसमै गणवते शव्या देया

विष्णः

अयाशोचव्यपगमेषु Sa: सुप्रचालितपाणि-पादः arate विधानेव ब्राह्मणान्‌ यथाग्रतयुदडःसुखान्‌ गन्ध-मास्य-वस््रालङ्ारा- दिभिः पूजितान्‌ भोजयेदेकवन््न्लानदेतेको दिष्ट उच्छिष्टसन्निधावे- कमेव तन्नाम-गो चाभ्यां पिण्डं निवपेत्‌ yaa ब्राह्मणेषु दक्तिण- याभिपूजितेषु प्रेतनाम-गोचर्भ्णां दत्ताक्त्योदकेषु चतुरङ्गलष्व्यो- स्तावदन्तरासलावदधःखाता वितस्यायतालिखः se: क्यात्‌ | कषणा aaa चा्िचयमुपसमाधाय परिस्तोग्यं तवेकस्िन्नाडति- चयं sea | सोमाय पिदरमते quer नमः aaa कव्यवादनाय खधा नमः यमायाङ्गिरखते खधा नमः Baas प्राम्बत्पिण्ड- निवैपणं garg तते दधि-मधु-घुत-मांसेः कषयं पूरयिलेतत्त दति जपेत्‌ 1 एवं mare प्रतिमासं कुयात्‌ |

लघद्दारोतः

varfes प्रङर्वीत पाकेनेव सदा खयं Kyla पाकमाचाणं तददः समुपोषणं |

दत्येकादशदिकारौनां आद्भानां प्रयोगः

२० ge |] mene पेतटप्निकर दादीनां प्रयागपकर्णम्‌ १६११

अथय सटतश्रच्यादानविधिः।

जोवच्छग्यादानेतिकन्तव्यतातिदेश्परिपूरणोय इति aq पूवकोऽभिधोयते |

तच भविष्योत्तरे | श्रव्या दानं प्रवच्छामि तुभ्यं यद्कुले दद्‌) यां द्वा ग्विभागोौ स्यादिह लाकं परच शय्यादानं प्रशंखन्ति सवं दोव-दिजोत्तमाः | afaq जोषितं यस्मात्‌ पश्चात्काऽन्यः प्रदाश्यति vara: सपिता यावजञ्जोकति भारत | म्टतोश्धत इति sat wuradet निवत्ते ADAG प्रदातययं शय्या-भोज्य-जला दिकं | aaa दात्मनो बन्धेरिति सञ्चिन्य चेतसि श्राव यदि चात्मानं दानैभगैनं पूजयेत्‌ कोऽन्योदि दतरस्तस्माद्यः पञ्चात्‌ पूजयिष्यति AMIN’ समासाद्य सारदारुमयो Tet दन्तपनच्मन्वितां wat हेमपद्ररलद्भुतां हसत्रलो प्रतिच्छन्नां ग्रमभगण्डोपधानकां | प्रच्छादनपरो यक्तं गन्धधुपाधिवासितां तस्यां संस्थापयेद्धंमं दरि wart समन्वितं | wasn wad कलशं परिकल्पयेत्‌ विज्ञेयः पाण्डवश्रेष्ठ सनिद्राकलभो a; |

(२) पाणडुकुलोदद इति |

६९१२ चतुैगेचिन्तामबो परि गेघखण्डे [Ro qo}

ताग्बूल-कुद्कुमचोद-कपुरागरुचन्दनं दोपिकोपानदच्छच चामरासन-भाजनं पाश्चषु स्थापयेद्धक्या सप्रधान्यानि चेव fe श्यनस्थस्य भवति यदन्यदुपकारक | ्टङ्गारकरका द्यन्त पञ्चवणे विनायकं श्यामेव विधां wat ब्राह्मणाय प्रदापयत्‌(*) सपनोकाय संपूज्य पण्छेऽद्धि विधिपूतेकम्‌ यथा छष्एश्यनं UY सागरजातया | शरव्या HMMs तथा sal जन्मनि } यस्माद शन्यं श्रयनं केशवस्य शिवस्य | शय्या AAU तथा जन्मनि जन्मनि | दैवं तस्य सकलं प्रणिपत्य विजयेत्‌ |

एवं शय्याप्रदाने तु विधिरेष प्रकोनितः एकादश्ाहेऽपि तथा विधिरेषः प्रको त्तितः | ददाति यदि घमां बान्धेवाबान्धवे ते विशषद्चाच राजेन्द्र॒ कथ्यमानं निश्रामय |. तेनो पशुक्तं यत्किंचित्‌ किञ्चित्पवं गहे श्थितम्‌ तद्गाचलग्रञ्च तथा वस्ल-वादन-भाजनम्‌ यद्यदिष्टञ्च तस्य स्यात्तत्छवं परिकन्पयेत्‌ तमेव पुरुषं हेमं तस्यां संस्थापयेन्तदा पूजयला प्रदातया श्टतश्च्या ययोदिता

at A en

(२) ब्राद्धणयापपादयेदिति ख° |

२० we |] wrens प्रेतट्निकरश्राद्धारौनगां परयागप्रकरणम्‌ | १९९३

पद्मपुराणे ग्टतकान्ते दितोयेऽङ्धि शय्य दद्ादटिलकर्ण | काश्चनं पुरुषं तदत्फल-वस्समन्ितम्‌ संपूज्य दिजदम्पत्यं नानाभरणश्चषितम्‌ | उपवेश्च तु शय्यायां awa ततो वदेत्‌ रजतस्य तु पात्रेण दधि-दुग्धसमन्ितम्‌ | अखि लालारं Wy GA Bal सवज्जकम्‌ | पायसेदटिजदम्पत्य नानाभरणभ्षितम्‌ भोजयेत््रयतः मान्नो विधिरेषः षनातनः | एष एव विधिदृष्टः पार्वतीयै टिजोत्तमैः श््यायां ब्राद्मणोपवेशनवि धित्राद्मणकन्तव्य्च वारादपुरारे | संग्टद्य पाणिना पाणौ मन्ल्ेणोत्यापयेद्िज | दद्याच्छव्यासनं चव तयैवाञ्ञनकङ्ःतो चअञ्नक ङ्त wa शय्यामाक्रम्य दिजः | qed तच विश्रम्य निवापग्यानमागतं | गवां ayaa aa Ag] दस्त Valezq | श््याद्‌ानफलं तु भवियोत्तरे खग पुरन्दरग्टडे खव्य पुच्चालये तथा | सुखं वसत्यसौ जन्त्‌ः शव्यादानप्रभावतः Bayar चेव तथा वैवखते पुरे पौडयन्ति तं याम्याः पुर्षा भौषणननाः चर्मेण waa बाध्यते नरः चित्‌ !

६,६६.8 ` चतुबमेचिन्तामबौ परिथेषख्डे [Re aye |

श्रपि पापसमायुक्तः खगलोकं गच्छति विमानवरमारूढः सेव्यमानोऽष्छरो गणे; ana यावत्‌ तिष्टत्यातङव जितः शय्या प्रदानममल्ल तव पाण्डुपुच् संकत्तितं सकलसौस्यनिधानश्युतं | यो वे ददाति विधिना दि विष्णलोके क्यं विकल्परहितः विभाति aw: Bq प्रसङ्गा ्तश्य्याप्रतियरहनिषेधो ऽभिघौयते | GIT | afazer dawat oar दिजसन्तमेः गहोतायान्तु तस्यां तु पनः Gaaela वेदे चेव पुराणे शय्या asa गदिता ग्ररोतारस्छ जायन्ते va निरयगामिनः दति शय्यादानतिधिः। एकाद शाहादारम्य संवत्छरपव्यन्तं प्रतिदिनं प्रेतायोदकुम्मे- दातव्यः | तथा पद्मपुराणे उद कुम्भख दातव्यो भच्छय-भोज्यसमन्वितः | यावदषं नरश्रेष्ठ सतिलेदकपूवंकम्‌ | AVS BTA: aa पितरि वे qa: पिण्डं मेध्यं समावपेत्‌ अनकुम्भञ्ध विप्राय प्रेतनिरंशधभतः

२० ee ।] Brana प्रेतटतिकर खाद्धादोनां प्रयो गप्करणम्‌ १९९५.

सखतिसमुचये | एकादशादात्‌ प्रम्डतिघरस्तो यान्नसंयतः | दिने दिने प्रदातव्यो यावत्छाद्त्सरः सुतैः पारस्करः | श्रदरदरन्रमस्े ब्राह्मणायोद कुम्भञ्च दद्यात्‌ पिष्डमप्येके निग्टखन्ति। WHAT: aaa सपिण्डो करणं यस्य संवत्सरात्छतं | तस्याप्यन्नं सोदकुम्भं eee few श्राद्ापस्तम्बः यस्य संवत्सरादवाक्‌ सपिण्डोकरणं छतं च्रब्दमम्बुघटं दद्यात्‌ परत्यं BAVA रौगात्तिः यस्य संवत्सरादव्वे'क पिण्डोकरणं भवेत्‌ सिकञ्चोद कुम्भञ्च fa तस्यापि वत्र i TASHA: | BY Saya: aa तावदस्य विधि-काल-देशाः इद चेकाद ओेऽदनि प्रमोतमनतु- व्यो शेन SG काश्यं TAA षंडकिशन्द्ते | एकार शादे प्रेतस्य यद्य नात्छज्यते षः fasted स्थिर we दत्तेः आ्राद्धश्तैरपि भविधोत्तरे तु दारशेऽदनि षोव्सगाऽभिदितः |

Rete चतु वैमे चिन्तामशौ परिश्रेषखग्दे | २० qe}

कात्तिक्यामथवामावास्यामयने वा युधिष्ठिर Jat वापि वतीयायां amet areas वा विष्णधरमौत्तरे त॒ यस्िन्‌ कस्िंशचि तादेऽपि दषोत्छगाऽनिदितः | च्रश्वयक्‌ Late पञ्चदश्यां नराधिप | काललिकेऽप्यथवा मासि टषोत्सगेन्त कारयेत्‌ TEU मदासुख्ये तथा चेवायनद्धये | विषुवद्धितये चेव Wate वान्धवस्य | उल्छटजेन्मौ लकण्ठे F को सुदाः समुपागमे ‘Hague’ Racy: | "कोसुदी' श्राशिनकार््तिकयोः पौणंमासौ पिचादयुद भेन ठषोसगेमकुव्वाणष्य निन्दा मच्छपुराणे | करोति gia gale वा जला्जलिं | ददाति सुतो यस्तु पितुरूार एव सः ‘say’ परोषोत्सगः | wa नोलसंज्ञकः सतात्तमेा उषः टृषोत्छगप्रदेण रे वोपुराणे | त्वरण्ये waniy उत्सगा गोक्लेऽपिवा ब्रह्म पुराणे | प्रारुदकप्रवणे 2a wars निजने वने। टषोत्छगेः कायं इति शषः | कालिकापुराणे | ata wat वापि गोष्ठे वा माचयेदषम्‌ | गह daar कामयन्‌ पुष्कलं फलम्‌ दति टषोत्छगविधि-काल-देश्ाः

२० we !] Bene पेतटट्िकरश्राडादीनां परयागप्रकरणम्‌ ९९१७

श्रथोत्सजनो यरषल चणम्‌ | AQT मनुरुवाच | wat श्रो तु मिच्छामि टषभस्य तु WIV टषोत्सगविधिद्धेव तथां पुण्यफलं मदत्‌ ARQ उवाच | धेतुमादौ परौचेत सुजलां लक्तणाज्िताम्‌ | अयङ्खममपरिक्तिष्टां जोववत्छामरागिणिम्‌ खिग्धवणणां क्िग्धखरां लिग्धश्टङ्गां तथैव मनेरदरातिसौम्याच्च सुप्रमाणमनुद्धताम्‌ श्रावर्तेदंकिणावर्तर्यक्ता दकिएतश या वामावर्तवीमतख विस्तोणेजघन-स्तना स्टदुसं दततावबोष्टो wafer सुपूजिता श्रश्ावदो घास्फुरितरक्रजिड्धा तया या लाघानाविलनेचा शफर विरसेदृ5ः | वदुग्यैमधुव्णेख जलबेद्दसन्निभेः रक्रस्तिग्धे् नयनेस्तथा रक्रकनोलकैः aa चतुदेशदन्ता भवेदश्ावतालका षड्न्रता सुपाञ्चारः ए्युपच्चसमायता | श्र्टायता गिरायोवायता या एभलक्षणा षड़न्नता भवेत्कषु केषु पञसु चायता | Way AAS GATE THAT:

AQ उवाच्‌ 203

६६१९

चतुवेम चिन्तामयो परि गचेषखद्े [२० Ge |

उरः us fat: gal ओणौ वसुधाधिप धडुनतानि धेनूनां पूजयन्ति विचक्षणाः कणी AA ललाट श्च पद्व रतिनन्दन | समायतानि ward पुच्छं साखा धक्थिनौ॥ GAY स्तना राजन्नेवमष्टौ मनोषिभिः भरिरोयोवाय॒ता चेव श्रमिपालायता थं तस्याः सुत परोत Tad लखणाग्वित | उननतसकवन्धकक् दष जलाङ्लकम्बलं i भद्दाकरितरसन्धं वेदूग्य॑मणिलो चनं प्रवालवणष्टङ्गाय सुरोध्टदुबालधि गवाष्टदण्सञ्चैवा AMIN: LA: भिका मोको ग्रहेऽपि धन-धान्यदः॥ वर तस्ता्चकपिले ब्राह्मणस्य प्रशस्यते | शेतेारक््च शष्छश्च गौरः पाटल एव इन्द्र नोलाभष््टश्चु शवलः पड कालकः | VERT महास्कन्धः WALA यो भवेत्‌ Vara: पिलयश्च रक्रष्टङ्गय यो भवेत | श्येतादरः छष्णप्र्ठो AWTS wad } fart रक्रन वणन afaae प्रशस्यते | काञ्चनामेन VII छष्टोना्यन्यजन्यरनः

घस प्रागायते WE खमुखामिमुखे सदा सर्वषामेव वणानां asaya: #

२० अ० i] भाडक्े पेतद्रप्निकरआआाडादीनां प्रयागप्रकरवम्‌ १९१९९

माजारपादः कपिला घन्यः कपिलपिङ्गलः | Mat ANTS धन्यो मणिनिभेषणः करटः fagesa Sauer | खच्छप्ादजिराखेव दिपादः खेत एव च॥

पिद्छलनिभोधन्यस्तथा ति्तिरसन्निभः | आक्रणमृलाच्छेतन्त सुखं यस्य WH मन्द्रौमुशवः सख विश्चेयो रक्रवणा विशेषतः | way जठरं चस भवेत्‌ wey गोपते टषभः ससुद्रास्यः सततं कुलवद्धनः | मल्लिकापुष्यचिकरश्च धन्यो भवति aya: aaa पि Feat भवति गोपते

श्रतसो पुष्यवणंख्च तथा धन्यतरः खतः |

एते धन्यास्तथाऽधन्यान्‌ कौत्तविष्ामि ते नुप छष्णतास्वोष्ठदअना रूच्रङ्ग-्फाश ये SUA दखाख्च व्याचभस्मनिभाश्च ये tt ध्वाङ्ग-ग्भषवणोञ्च तथा मृषकसन्निभाः HW: काणास्तथा BA ककराचास्तथैव विषमश्ेतपादाश्च उद्भान्तनयनास्तथा |

ते रषाः प्रमोाक्यान ते ITAA गहे! मोक्तव्यानाञ्च धाव्याणशां यो aia wea खस्तिकाकारण्टङ्गाश्च मेधोघसदूभ्रसख्नाः महप्राणास्ेव तथा मन्तमातङ्गगाभिनः

१६२० चुनम चिन्ताममौ परि ेषखण्डे [Re Ge |

AQT मरोच्छासा महाबलपराक्रमाः | शिरः कणी खलारच बालधिश्चरणास्तथा 44 पाश्च च॑ छष्णानि शस्यन्ते चन्द्रसलिषः श्वेतान्येतानि wea sue तु विशेषतः मौ कषति लाङ्गलं gaat चेव बालधिः | पुरस्ताद्‌ द्यतानोले way प्रशस्यते शक्ति-ष्वज-पताकाभा यषां राजो विराजते शनद्धादस्तु ते धन्या वित्तसिद्धिजयावदाः प्रदक्षिणानि ana खयं ये विनिवत्तिताः समुज्ञतभिरे गोवा धन्यास्ते यूयवद्धनाः रक्ष काग्नयनः शओेतवलभवेद्यदि | WH: प्रवालसद्‌ नास्ति घन्यतरस्ततः एते धाया; प्रयत्नेन Awa यदि वा gar धारिताश्च तथा सुकरा धन-धान्यविवद्धिताः ब्रह्मपुराणे | Jaa: BMA aya Feta: | मनेज्नोद्नोयञ्च सवेलक्तणसंयतः are विष्णुः | तचाव spi wida जोववत्सायाः qu सवलक्तणोपेतं नोलं लोहितं वा पुच्छ-पादेषु सवश्क्तं ययस्याङादकं श्रय सवेत्तमस्य नौलसंज्ञकस्य ZW wa | रेवाखण्डे

२० Bol] BASRA प्रेतदर्िकर्श्राद्धादीनां प्रयोगप्रकर्णम्‌ | २९२९

यस्त॒ वै पाण्डुरे वक्ते ललाटे चरणे तथा लाङ्गले यस्तु वे इभः वै नाकस्य दशनः कालिकापुराणे | नोलेत्पलदलप्रस्यः श्चताङचधि चन्द्र मस्तकः Taya ले दिताक्ो anita उच्यते ब्रह्माण्डपुराणं | लोहिते यस्त॒ वणन मुखे TS पाण्डुरः | श्वेतः खुरविषाणाभ्यां नो लेाट्ष उच्यते मव्यपुराणए | चरणाश्च मुखं पुच्छं यस्य श्वेतानि गोपते | aang तन्नोलभिति fafa ट्ष एव Amt MAT WS भवेत्‌ | तदयमेषा चरति लोके गाथा पुरातनो षष्ट्या वद्वः Wu यद्यकोऽपि गयां ANT गोरं वा्यददद्वाग्या Ate वा टषसुत्सुजेत्‌ श्रयोत्सगविधिः भविष्योत्तरे छष्णवाक्यं | are नलं शङ्खपादं सपौण्डुं शेत पुच्छकं maga: सदितमुत्सुजेत्तं विधि श्ण HRA पुरा गगा गोकुलेऽनघ पाण्डव | तं ते सम्पादयिष्यामि विधिं ग्टद्यप्रचोदितं मातरः स्थापयिता पूजयेत्कुसुमाचतेः |

१६२२ चतुवंगचिन्तामओो ofits [२० we}

मादराद्ध ततः कुयात्‌ सदाग्यदयकारकं VTS तु कलग्रमश्वत्थदलशोभितं तच रुद्रान्‌ sftat तु स्थापयेदधद्ररोबत | सुसमिद्धं ततः Haas मन््पुरःसरं | आज्येन yeaa षडभिः एथगाङतिसंछतेः पौष्णम न्स्तनः target afe यथाविधि | एकवणे faaw वा रोहितं श्वेतमेव वा जौ ववक्छपयखिन्याः Ga सवीाङ्गखन्दरं | चतखो वत्सतय्यश्च ताभि; साद्धंमलङ्कतं तासाङ्कणं अपेदिप्रः पति बो बलिन शरभं ददामि तेन सद्िताः Asta इष्टमानषाः ततो वामे Farag दिख चकरमालिखेत्‌ | अद्धितं शल-चक्राभ्यां चचितं कुसुमादिना युष्यमालार्तमोवं सितवस्वेश्च छादितं | बिमुश्चेदत्छकाभिश्च तिदधभिबलिनं aa देवालये गोकुले वा नदोनां सङ्गमं तया cam गगेमुनिना विधानं षमोचणे

श्रव मादपूजापूैकं श्रभ्यदखकारकं श्राद्धं FATA. रत्यक्त तेन चाभ्यदयिकं आदं कन्त्यमवेति गम्यते | तच श्राद्धं शला श्राद्ध- भोक्वयतिरिक्रानामपि दिजानां भोजनादिना प्रौणनं wat तिलो- दकदानपूवेकं पिण्डदानं कन्तव्यमित्युक्तं वाराष्पुरारे

श्राद्धं wat तु सु्राणि तपटोया दिजातचः |

२० ge |] Bene पेतटभिकसरश्राद्वादीनां प्रयागघ्रकरणम्‌ | (RR

दत्वा तिलोदकं पिण्ड पिद्र-पैतामद्ेषु कले सद्रजपानन्तरं युरूषदधक्रादिजपो युक्तो विष्एधमान्तरे तच सद्र जपिला तु स्थापयद्रुःद्रदेवतां | ala पौरुषं am कू्माण्डानि तथेव ‘eg? “aaa eae दत्यादिरध्यायो यजवदे प्रसिद्धः \ gens “खदखभोषे aifeatsra: “यदेवा रेवद्ेडनमित्याद्या SI FARSI: | अच afafana: सोरपुराणे TATE] कले गन्ध-माद्याचतादिभिः | quay UYU कुम रुद्राध्यायं जपेत्ततः | qua पौरुषं BM गाये द्रौ संहितां ““श्रावोराजेत्येकं, “as दति चारि, “श्राञ्यदोहानि चौशि, zanarfa चो खोल्येकादश्सामानि weafeat | agi srafaur- नास्ये arae, “marie तद्धोवमं आच्यदोदानि देवत्रतानि चेषा ext नाम संहितैतां प्रय॒च्रन्‌ द्रं Turia” इति जपानन्तरं दमः

कायः विष्एधम न्तरे सुससिद्धं गवां मध्ये Gaeta Bara | quar श्रपयेदिद्वान चर पौष्णं समादितः श्रचायं maw होमोऽभिपोयते | गां मध्ये सद्रकलश्खय पश्चा- द्मे परिसमूदनादिपचच्डसस्कारान्‌ विधायाग्रिमुपसमाधाय दचिण- तो agregadas उन्तरकभापयुक्रं खव॑मासाद्य भ्राज्यमधिभ्रित्य

१९२० चतुर्वगंचिन्तामणो परि्ेषखण्डे [Re qe |

पयसा सद ASIA प्रचिप्य पायसं अपयिवा सोदकन्तण्डलं स्थाल्यां प्रतिय पौष्णचरं अपयिला श्राञ्यादोन्यद्रासखय श्राय jaa समिन्प्रचेपानन्तरं प्रदक्िणमभ्रिं परयच्छ दचिणं जान्वाच्य प्रथममन्वारसे इद रतिरिति षडाज्यातयो दोतव्याः | तद्यथा इद रतिः खादहा। TAM दद Ts खादा Way टद धति; खादा इदमग्नये | इद Guia Brews wz मग्रये उपमोषमस्मासरोधरत्‌ Atel | TATA तते ब्रह्म- Waa प्रजापतये खवाहेति मनसा व्याला अग्मावृत्तरतो Bar टदे प्रजापतये इति त्यागः | एष पव श्राघारः तत इनद्धाय खाड- aint द्वणतो wat ददमिन्द्रायेति त्यागः एष उत्तर श्राघारः। MTG खाडत्यत्तरपूवाद्धं ला ददमभ्मय इति त्यागः | एष श्राग्रेय श्राज्यभागः | सोभाय खाहेति efaugarg war इदं सोमायेति त्यागः | एष सौम्य RIS) तदनन्तरमन्वारसे पायसेन गोय- ज्ञाक्रदेवताभ्यो <a: तद्या श्रग्नये खदा Waa | SEA खदा ददं रुद्राय सवाय खदा इद्‌ VATE | पप्ररपतये खादा | इदं पश्टपतये | उग्राय खादा | इदमु- राय Square खादा | awa | भवाय खादा इदं भवाय मदादेवाय खादा इदं मदादेवाय | ईग्रानाय are) ददं Sura श्रय पौष्णचरोरेकाङ्तिः। पूषा मा yaa नः पूषा Tada: पूषा वाजान्‌ सनोतु नः इदं “पूष्णे ¦ श्रय AUT खिष्टछन्मदाव्याइतयः सवप्रायश्चिन्तं प्राजापत्यञ्चरू ज्यात्‌ aa aya खष्ट्छते खादा ware खिष्टकृते |

२० qe |] arene प्रेतटटप्निकर श्राद्धादोनां प्रयोगप्रकरणम्‌ २६२५

efa पौष्णपायसाभ्यां fasagta: | मदाव्याइत्यादि दोमस्लाञ्येन | भरः TRI इदमग्रये भुवः खाहा ददं वायवे खः ret) ददं .खग्याय | दति तिखो महाव्याइतयः श्रय वने aq इत्यादिभिः खादान्तैः पञ्चभिर्मन्तेः सवप्रायित्तं 1 सलन्नो गर प्रसुमुग्ध्याखमत्‌ wre wanna Fat ww सुवो एधि खारा दमप्नौवरुणाभ्यां ॐश्रयाश्चाग्न स्यनभि भेषजं खदा | इदमग्नये 1 ये ते शतं Sa: खादा | ददं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवभ्योमरुद्यः खकभ्यः उदुत्तमं lena स्वाम AT! इद वरुणाय | श्रय प्राजापत्यं

प्रजापतये Gel) इदं प्रजापतये ततः संश्रवप्राशनं, माजन, पविचप्रतिपन्तिः, द्तिणादानमिति | एवं होमं परिसमाप्य ठषस्ा - इनादिक gare

तज्राद विष्णः

गवां मध्ये सुसमिद्धमभ्मिं परिसलोग्ये पौष्णं चरू श्रपयित्वा परूषा- भिगन्धे नम ce रतिरिति डला रषभमानोयायस्करमा पादयेत्‌

‘SG लेदकारः | RTT

ततो दषभमानोय श्रग्ररत्तरतः fea |

सव्यस्फिचि लिखेचक्रं we वाहौ तु दक्तिणे ^वव्यस्फिचि' वामकरिभागे |

कुडूःमेनाङयलादौ ब्राह्मणः सुखमादितः |

तप्तेन धातुना पश्चादयस्कारोऽङयेद्‌ षं 204

rR अतुवैमेिन्तामओो ofttass [zo ue |

देदो पुराणे | तपनेन वामतञ्चक्र पाशं शूलं समालिखेत्‌ | धातुना हेम- तारेण श्रायसेनाथ वाङ्गयेत्‌ . ‘Say सवणे ‘a’ रूप्यं, "त्रायस" ate | विष्णः | एकस्मिन पाश्च चक्रणापरसिन्‌ श्लेनाद्धितञ्च “दिरण्यवरेति चत्भिः ““भ्न्नोदेवोरिति ard विष्णधमंत्तरे श्रद्धितं quay Gla तस्य तथा पठेत्‌ | feqaufa चचशथ्तस्तो मनुजेश्वर | च्रापोदिष्टेति fawa शन्नोदवोति चाप्यथ i “द्दर्यवसाः ay: पावका दत्याद्याख्चतखोभिषे चनोया सोऽथव्वेदे प्रसिद्धाः | पारस्करः | श्रकालमूलान्‌ Sa खण्दामन्ध षितान्‌ | सवस्तां Vag चतपल्वशो भितान्‌ स्थापयित्वा चतुभिस्तु संललाप्यो टषभः पुरः | चतुभिवेत्छिकाः स्ञाप्यास्ततः सवेन विग्धषयेत्‌ | ऋचः समुद्र ज्येष्ठाश्च को त्तयेदभिषेचने | "“समुद्रव्ये्ाः सलिलस्य मध्यादित्याचा चटचोवड्चानां प्रसि | एतच्च षस्य वल्छिकानाञ्च कछापनादिकन्तस्य ताभिः सद विवादं कत | एतच वत्छिकाश्ट्यारि विधिप्रवकम्‌ द्रौ पुराणे wena |

२० He |] MaMa प्रेतटढरपभ्निकरश्राद्धादीनां प्रयोगप्रकरणम्‌ ९९९७

चतो afgat भद्रा चासमभवतेाऽपिवा | वत्सः सवेङ्गसम्यणः कन्यका वश्चक्रा भतेत्‌ | श्रलङ्त्य यथाथोभसुत्सगे aaa विवादस््ेकवत्सव्या नो लेन भवते सदा "कन्यका" अनुश्चतमेथना | “WRAY एकवषवयस्का | तथा |

अष्टा भिधेनुभियुक्रश्चतभिरयवा क्रमात |

जिदायनोभिधेन्याभिः सुरूपाभिश्च शोभितः _ “तिदायन्यः चिवषवयस्काः |

सर्वापकारेणणोपेतः BQ FATA |

squat विधानेन aia सधतिनिदभेनात्‌ श्रादित्यपुराणे

विसज्यस्याथ गविष्ठो Zar गावा saw

अष्टो वाय चतस्रो वा यथालाभमथापिवा विष्णधमात्तरे 1 वत्स॒तयंयतखश्च way नराधिप | RaQ: पञ्चाद्न्ध-माच्येश्च शक्रितः ' किङ्किणणोभिश्च रम्याभिस्तथा striae: wa: ‘fafey qatar: | श्रादित्यपुराणे |

घण्टां लेदछनां दद्यात्‌ प्रएङ्ग ws a "परलं' सुवणादिनिमितः केशर; |

१९६२८ चतुवेगेचिन्तामोौ परिग्ेषखण्डे [२० qe |

देवोपुराणे |

शरदधिःलोत्‌ च्यते पूवं गावेाऽलङ्त्य सवैतः | शिवधमन्तरे | रक्रपौतेश्च कुसुमैः HRA वणकः | यथाश्रोभं समालभ्य विभवः पूजयेद्‌ षान्‌ किद्िणोरवकेापेतां घरिकाच्युरकाज्ितां स्वस्तिक रद्धं चन्द्रश्च नानारन्नोपग्रोभितां सखस्तिकः' विच्छन्द्‌प्रभेदः | श्रष्टाङ्गलप्रविस्तोख ¡ हेमपद्मविनिभितां | राजतौ चमणोवापि मालासुरसि विन्यसेत्‌ 4 तद्िधां प्रष्ठमालाद्च प्यान्तकक्‌दधर्ता | नानाभरणसंयक्रां sergeanty डेम-राजत-कोषौ वा नानारनोपभ्ोभिताम्‌ ‘Mey aaa |

पड्वस्तैविविकैश्च यथा्ोभमलङ्कतां

FIA WRIA सद्रस्तचामरान्वितम्‌ |

ay शिरषि सौवणे ae चन्द्रकश्डषितम्‌ | “चन्द्रकः मयूर पिच्छं रमराश्त्थपचेञ्च बध्रोयाद्रनसंय॒तम्‌ |

मैवेयकेन दिव्येन नानावस््रोपशोभिना ‘Haag’ कण्टश्रषा |

घण्टाङ्ग सखमयो Wet गले awa gaat |

२० qe |] Bima प्रेतटद्ठिकर आअाडादौनां warrawcaq «tee

खरः सोवणे tag केयुराङ्गदश्डषितां पटवस्वै विचित्रैश्च यथाशोभमलङ्ताम्‌ पारस्करः TMAH तान्‌ सव्वान्‌ ETT खमाडितः | श्रावयेत्यौरूषं दकं तया प्रतिरथानि “arg: शिशानो emit भोम इत्याद्या teres: प्रति- रथषन्नाः | विष्णः लातालङ्ुतं aay: चतद्भिवत्छतरौभि; साद्धमानोय रुद्रान्‌ URNS HASTY जपेत्‌ | पिता वत्सेति मन्तं टषभख afau कणं जपेत्‌ | विष्णधमात्तरे | मन्तं पितावत्सेति प्रतौतं जपेदपसये टषभस्य क्ण | ‘gqaay’ fad पितावत्सेति मन्त्ोऽथववेद प्रसिद्धः। “पिता वत्सानां प्रतिरश्यानां श्रयो पिता महतां गगणं कत्छोजरायः प्रति- धक्पौयूष Waal घतं age रेतः” दति ्रदित्यपुराणे | साविकौच जपेन्तच तथाचेवाघमर्षशं | KUTT ददानत ठषभस्छ सं्रयः “श्रघमषणं' “wag सत्यच्चाभोद्धात्तपस दत्यादिप्रषिद्धं विष्णधभात्तरे | ततोऽदिते जपेन्मन्तमिमं प्रयतमानसः |

१.६३० चतुवेगेचिन्तामणौ परि शेषखठण्डे [Re ayo |

ठषोऽसि भगवान्‌ घमेखतुष्यादः प्रकौत्तितः | auifa तमं भक्या मां Ta सवतः | पारस्करस्तवतमेव मन्तमभिधाय | दति urea sax ग्रदोतद्सुमा्लिः चिः yafauarag नमखकगथाद्ययाविधि | मरत्यडम्सुखानान्त॒ गवामेतावान्‌ विधिरिष्यते | अयेशान्याभिसुखतः कुग्याद्गावो TAIT गावोदषस्योभयतो टेषमध्ये निवेश्य सर्वेषं कण्ट .स्ताणि AIA परस्परं श्रयं fe वो मया दत्तः सवासाम्पतिर्त्तमः | AMAA मया दत्ता; पल्य सवा मनोरमाः संयोज्येत av ताभिः पिदभ्वस्तं निवेदयन्‌ | सेन पाणिना पुच्छ समालम्ब्य टषम्य तु afaaary areata सतिलाः सक्श्ास्ततः | ततो गों समुचाय्ये श्रसुकस्मा इति च्रुवन्‌ ay एव मया दत्तः तन्तारयतु सवंद्‌ा t सदेम सतिं डमा वित्युचाय्य विनिदधिपेत्‌ samy पारस्करेणेकप्रमोतेदर येन दषो त्छगेवाक्यमुक्त अनेक - matted त॒ Tela मन्त उक्तः वाराद्पराणे नरा ये चाच तिष्ठन्ति पतिताः पिहवबान्धवाः। तेषाम्भवल्यं चाता नोलोमुक्रो यथाविधि

1 ra - षष दि ऋआ 7 es |

२० Ge ।] wae पेतट्रतषिकरखाद्धादीनां प्रयागधरकरशम्‌ ) २१९१३१९

RNA पातं रला कष्तिलोदकं |

करेण पुच्छमादाय पिदणामुसजेत्‌ zs | उदुम्बरः ATA ब्रह्मपुराण |

सधा faa माद्या बन्धभ्यञ्चापि aya |

माद पक्ताश्च ये चिद्ये चान्ये पिटपक्तजाः |

गरू-खशएर-बन्धूनां ये कुलेषु समुद्धवाः | ये प्रेतभावमापन्ना यें चान्ये श्राद्धवजिताः 1 डषोन्गण ते सवं लभन्तां efagrai | दद्यादनेन मन्त्रेण तिलाच्ततय॒तञ्जलं |

पिदभ्यश्च समासेन ब्राह्मणेभ्यश्च zfaui

श्रनेन Hau बड़ पिशयुद गेन टषमुत्सृजेत्‌ |

विष्णुः |

एतं wart पतिं बोददामि तेन करोडन्तौखरय प्रियेण माहासदि प्रजसां मातन्‌भिमारं धाम द्विषते सोमराजन्‌(\)

as वत्छतरो यक्रमैशान्यां कालयेदिथि | -कालयेत्‌' प्रणोदयत्‌ श्रनेन मन्त्रेणेति शेषः | विष्णधमत्तरे एतं Bala षभ ददामि गवां पति यूथपति दपं" |

~ Oe ee

a

(९) रतं wart पति वे ददामि तन करीडन्तीखरथ माक्महि प्रजा- मातनूभिमारिषाम feat सोमराजनं इति |

ग्ण

१९३२ aqaifemaal परि शेषखदे [Re wo}

श्रनेन साद्धं चरत प्रकामं कामं तथा प्राक्रनवत्सतय्ये; | प्रकालयन्तं ZI ATG gai दिशं वत्छतरोख सवाः कात्धायनः | जोववत्छायाः cater: ga aaa’ रूपखित्तमः स्ात्त- मलदधत्य यूथे सुख्याञ्चतखोवततयेस्ताञ्चालङुत्येतं युवानं पतिं वोद्‌- दामि तेन क्रौडन्तोखरथ प्रियेण मानः साप्तजनुषा संविदाना रायस्पोषेण समिषा मदमेत्येतयेवोजेरन्नभ्यस्यमभिमन्त्रयते मयो- रित्यलुवाकशेषण | ब्रह्मपरा | श्रथ ae Satay दाता वक्रोक्रिभिः पदेः | ्राह्मणानाहयत्‌ किञ्चिन ष्टन्त निजने तत्कशिदन्योन नयेदिभाच्य यथाक्रमं aa निजने येन केनापि यत्किञ्चिद्‌ त्ृष्टन्तदन्येन केनचिन्न नेयं सं faurafafa ब्राह्मुणणन्‌ प्रति द्‌ातुरक्तिः। श्रथ मोक्रव्यस्यानमाद्‌ पारस्करः | वह्ृतोयदणऽरण्छे Agata: गोपतिः | TGA ताः सव स्तेनेव सह कालयेत्‌। श्रथवा गोकुले चेष्या वह्गोघनसङकले

[किये ee ee नय 2 _ --- ---

(२) युधे रूप्ये चेति ae |

२० We |] दकल प्र॑तटटतिकरश्राद्धादरोगां प्रयेगषकरणम्‌। १९३९

श्विधम त्तरे | एवंविधञ्च aaa गोपतिं गोधनक्तम | वत्विकाजननप्रायं बह्टक्तौरावदङ्गवां नानाभरणएसंयक्त पूवशोभाखमन्वितं गोमा तरश्च संपूज्य वि्जेच्छिवगो कुले एवं विज्य खस्तिवा चनादिकं कग्यात्‌ पारस्करः | निष्कान्ते गोपतौ aa ब्राह्मणान्‌ खस्ति वाचयेत्‌ दद्याच दकिणान्तेषां ब्राह्मणान्‌ भोजयेत्ततः Bere रुद्र तथा सलानघटानपि | हाच प्रदद्यान्तत्‌ स्वे धेनु चेव पयखिनौं वारादपुराणे विप्राणं वचनं Hat यथया श्त्या दखिण न्विप्रार्णां aaa’ fay: खस्तिवाचनं | विष्एधमान्तरे वासोय॒गं Barty प्रदेयं सुवणयक्तं wad कास्यं fafa तथेव ai देयं aut afeaafa राजन्‌ विप्रास्तथान्नं दधि-सपिषा युतं सम्भोजनयाः पयसा fas

AY ब्राह्मणभोजनं रद्रस्यागे BHA तथाचोक्तं ` 205

चतुवंगंचिन्तामणो परि येषखग्डे [Re qe |

१९३४

RUN भोजयेच्च ब्राह्मणान यथाविधि, एव विधिना सुक्रस्य sane धारणादि निषेधभाद पारस्करः | विधारयेन्न तं किन्न किन्न वादयेत्‌ a दोदयेच at td कन बन्धयेत्‌ ब्रह्मपुराणे | नासौ वाद्यो aM पातव्यं केनचित्‌ कचित्‌ | शिवधमात्तरे | | a ठषाः aufagan fageren: frafie: | तान्‌ वादयन्ति यं मढाः पापाचारा नराधमाः ते महाप्रलयं यावदशषनरकादिषु | पच्यन्ते विविधे्ारः पन्नो -पुचादिसंयताः राज्ञश्च विषये qe जना यच नराघमाः | वादयन्ति ae पापाः पापन्तस्यापि तत्समं | तस्मान्निवारयेद्राजा बाद्यमानांश्च तेषान्‌ दवोपुराख। एव हला ह्यवाभ्रोति फलं वाजिमसखोदितं | यसु दिश्धोत्षजेदत्छं लभताविचारणात्‌ एव टषोक्छगविधिं नरोयः करोति भक्तया निजपूवजानां | उद्धत्य तान्‌ दुगतिपद्कमग्मान्‌ खयं ama समुपैति wah भविष्योत्तरे |

२० Bo |] arena प्रेतटट प्निकर श्राद्धादीनां प्रयोगप्रकरणम्‌ १९६३५

खेच्छः1 विद्दारिणं दृ प्रं गजन्त सुखदं गवां ककु दिनं य॒यपतिं धन्या सुञ्चन्ति गोष | घोषः पुनात्येव दशतोतान्‌ दशापरान्‌ यत्किञ्चित्‌ स्यते तायं grill जलन्दरहो वुषोत्सृष्टं पिएण न्तदक्त्यं समुद्‌ाइतं | ay ay स्पुभेत्तोयं लाङ्गुलादिभिरन्ततः WATT wagqara VTA: Te: Wea यद्भूमिसुिखल्यनिशं षः auger पितुस्तस्य saarer भवन्ति वे सदस्वनल्वमाच्रेण तड़ागेन पथा अतिः प्दिणं या aad efaat ठषस्वितिरिच्यते योददादि faafanifeate वा श्राद्धकमंणि मधु वा नोलखण्डं वा श्रव्यं सवमेव तत्‌ 'मोलखष्डःः नोल रषः | यद्धूभिमालिखति श्टङ्-खरेः दृष्ो- agai करोति प्रतिमक्ञवेषान्निरौच्छ कालं समस्तमपि तत्सविवादकतुः सन्तोषमावेदति शक्रसभागतश्चु <fa 4 घोत्सगेः इति ओमदाराजाधिराज-ओरोमदादेवो य-सकलकरणायिपति- पर्डित-ओरोडेमाद्धि विरचिते चतुवेगेचिन्तामण्णौ परिशेष- खण्डे sigan प्रतट्तिकराणं तिलोदकश्ाद््‌ा- दौनां प्रयोगोनाम विशोऽध्यायः॥ °

रयेकविंशेाऽध्यायः |

येनादाववनौ वनोयकयाष्न्यावदानादिमत्‌- श्रोमदकिणपारिपल्वग्डता saat सम्पदा हामस्तोमपरम्यराभिरनु सा award sar aia वक्रि सपिष्डनाविधिमयोहेमाद्धिष्ठरिः कतो श्रय सपिण्डोकरणप्रयोगः | तच संवत्सरपर्यन्तं var कमण्यभिधायोक्त मार्कण्डेय पुराणे अय संवत्सरे पूणं यथावत्कियते नरैः | सपिण्डकरणं श्राद्ध तचापि विभिद्यते अच “संवत्सरे पूणे" इत्ययमौतसगिकः कालः, कारणन्तरप्रयक्रा- स्लसम्पंऽपि संवत्सरे यस्यापवादिकाः कालस्ते wasfa पूेमेव कालप्रकरणे प्रतिपादिताः सपिष्डोकरणलचणन्तु श्रा मेद प्रकरणे प्रतिपादितम्‌ | तस्य चेतावत्‌ daudred | श्रविरप्रमोतपरेतोभरत- मनुः्योद भेनेको दिष्टविधिना पिदलप्रा प्ततन्पूवैमनुष्योदे रेन पावैणवि- धिना युगपदेकप्रयोगात्मकलेन ब्राह्मणएभो जनेऽनुष्टोयमाने Fate दकं पिचध्येपाचेषु प्रतपिण्डश्च पिदटपिण्डेषु विभच्य प्रङिप्यत दति सपिष्डोकरणस्य विधिरच्यत इति प्रतिज्ञायासिन्रेव पराणेऽभि- दितम्‌

२९ Ge |) अडकच्पे सपिण्डीकरगणप्यागप्करणम्‌ | ९६९९७

प्रतोद शेन Aa राद्धं तच स्मारिते तचापि दैवरदितमेकार्थ्ये कपविचकम्‌ नेवाश्र करणं तच तचावादनवजितम्‌ | wag तत्रापि भोजयेद युजोद्धिजान्‌ पिदचयाथमपि भोजयेच तथापरान्‌ | विशषस्तच चान्याऽस्ति प्रतिमासक्रियाधिकः॥ तं कथ्यमानमैकाग्याद् दतोमे निग्रामय | तिल-गन्धोदकेयुक्रं तच पाचचतुष्टयम्‌ कुयात्‌ पिद्र्णां चितयसेकं प्रेतस्य पुत्रक पाचचये प्रेतपाचभया्यच्च प्रसेचयेत्‌ घे समाना इति जपन्‌ पूववच्छेषमाचरेत्‌ | स्तौ णामप्येवमेवेतदेको दिष्टमुदाइतम्‌ सपिण्डोकरणं तासां पुचाभावे विद्यते एकोदिषटं वै ताखां कन्तयं बन्धभिः खदा भविष्यत्पुराणे | पाचाणि कला चलारि afar तिलाम्बभिः | चिष्वेकं faaarsg प्रसिद्चन्नाम-गोचतः THAIS]. गन्धोद क~तिलेर्यक्तं कुब्यात्पाचचतुष्टयम्‌ | sara पिद पाचेषु dag प्रसेचयत्‌ ये समाना इति spat शेषं पूवेवदाचरेत्‌ एतत्‌ सपिष्डोकरणभेकोटिष्टं स्तिया श्रपि

६९२९८ चतुवेगचिन्तामणौ परि रेषखण्डे [२९ we |

गन्धेन्दनादिभिरूदकेन तिले यक्तं पाचचतुष्टय॑, प्रेतादिभ्यो- इष्येपाजं कुयात्‌ तच प्रेतायाध्ये दत्वा शेषं तत्याचस्थं जलं पिता- महादिषाचेषु ये समानाद्रति दयभ्यां मन्त्राभ्यां यथाक्रमं faeza- त्या्यां प्रसिञ्चेत्‌ ward कम ब्राद्यणनिमन्त्रणादिपावणवदा चरेत्‌ t एतदक्तप्रकारं पितामदरैवल्यं पावैं प्रैतदैवत्यं देको दिष्टशराद्धं सपि टो करणसंज्ञक वेदितव्यं स्तिया श्रपि Samra’ पुनः ae Taq | चतुविश्तिमते

सपिण्डोकरणञ्चान्दे सम्पूणऽन्धेदयेऽपि वा

द्वादशद्धे तु केषाञ्चिन्मते वेकादगे तथा ti

पूवे Bal नवं ग्रेतसुत्तरान्‌ प्रपितामहान्‌ |

चतुभिः पिदभियक्र पावेणन्त विधोयते

चतवारि चष्येपाचाणि श्रचयेत्पुवेवच्छचिः |

fan fagury aay निनयेद्बंघः

मधुवाताच्युच जघ्चा सगच्छष्वमिति As

ये समाना इति carat केचिदिच्छन्ति gra: |

एवं पिण्डेषु कन्तवयं परमन्त विषजेयेत्‌ श्राश्वला यनग्टद्यपरिशषटे aq सपिष्डोकरणं चलाय्य दपाचराश्येकं प्रेतस्य चौलोतरेषां प्रथमं पात्रं fay way नियोजयेत्‌ समानौव श्राकूतानौव्येवं प्रथमं पिण्डेषु नियोजयेत्‌ मघमतोभिः सङ्गच्छष्वमिति दाभ्यामेवं चतु्थी- ऽनुज्ञापितो भवतोति | नचा दैवं भोजयेत्‌, प्रागे ३वेऽष्यमन्नाद्श्च

२९ Ge |] आआडकल्पे स{पिणीकरकप्रयागप्रकरयम्‌ | १६३९

Za गन्ध-माद्यैः पाचमचयिला Band पिटभ्यः पाणिषु ददात्‌ कात्यायनः | ततः संवत्छरे पूर्णं चतवारि पाच्राणि सतिलगन्धोदकानि पूरथिला afa faawaa cae ma पिदिपाचेष्वासिञ्चति ये समाना इति दाभ्यामेतेन पिष्डोवयाख्यातः कूमंयुराशे | सपिष्डोकरणं aia पूते संवत्सरे पुनः कु चत्वारि पाचाणि प्रेतारोनां दिजोत्तमाः Fay पिदपाचरषु पाचमाशेचयेत्ततः | ये समाना दति srt पिण्डानय्येवमेवं fe सपिण्डोकरणएश्ाद्धं रे वप्रूवे विधौयते पिदनावादयन्तच पुनः tag नि्िंभेत्‌ वेजवापः | aq सपिष्डोकरणं संवतसरमेकं पिण्डमनुदटिश्य समाप्ते संवत्सरे लार दात्राणि प्रयनक्रि aaa प्रेताय चोणि पिटभ्यस्तत्‌ प्रेतपात्रं पिदपाचेष्वासिञ्चति ये समाना इति दाभ्यामेवं पिष्डोयाभिगम्श्येष asa, प्रेतः पितरक्त दधामि वः श्विमस्िति शेषाणां जायतां विरजो विता समानोव श्राकूतानि समानाइदयानि वः षमान- ag वोभनो यथा वः सुखदास्ति | सङ्गच्छध्यं संवदध्वं संवोमनांसि जानतो देवा भागं यथा ga egal उपासते द्त्यभिशस्त-पतित-भूणदननेस््ौ वातिचारिणो नातिरिशत्‌ |

१९६8० चतुर्ग चिन्तामसौ परिगेषलण्डे [२९ Bey

‘afaan’ पद्भिः we संसजेनम्‌ | SIE इारोतः |

warasse पश्ररश्राद्ध विधिवत्मरतिपादयत्‌ |

चतुरो निवपेत्‌ पिण्डान्‌ प्रथमं तेषु सन्धयेत्‌

वपां पद्रवपाञ्चैव दयवदानानि यानि a i

त्वा तानि विधानेन शेषं पिण्डात्‌ समावपेत्‌

ततः mafa वे प्रेतः पिदसामान्यमाश्रुयात्‌ |

विदते पिदलोकच्च नतः ag प्रवन्तते

विधिना frame यावल्लोमानि वे पथाः

तावदरषषदखाणि खगलोके Aad | श्राइ विष्णः | संवत्छरान्ते प्रेताय तत्पित्रे तत्पितामदाय तत्मरपितामाय ब्राह्मणान्‌ देवपूवीन्‌ भोजयेद चा्मौकरणएमावादनं पाद्यं Raa | शंजन्त त्वा vfaat समानोव दति waar पा्चये योजयेत्‌, उच्छिषटसलिधौ पिण्डचतुष्टयं कुय्यात्‌, प्रेतपिण्डं पाच-पाद्योदकवत्‌ पिष्डचये निदध्यात्‌ कषचयसन्निकष.ष्येवं | काटकमग्टद्ये चतुथं पिण्ड- gas suger पिण्डषु निदध्यात्संटजन्त ला एथिवो वायर्चिः प्रजापतिः संखटजष्वै gata: faefa: we समानाः संवा मर्नासोत्ये वसुदकमिति |

ब्रह्म पुराणे |

aes एक वामेन पाणिना | zea दविएनेव पाणिना तिलोदकं

२६ We |] Beane afrataceragacag | १९६४१

खङजतु at प्रथितो ये समाना इति स्मरन | म्रेतविप्रस्य ea तु चतुभागं जलं चिपेत्‌ ततः पितामहदादिभ्यस्तन््न््ेच एयक पथक्‌ | ये समाना इति shat तन्नलन्त समपयेत्‌ श्र्यान्तेनेव विधिना प्रेतपाचाच्च पूर्ववत्‌ | agra निवेद्ैव पश्चाच खयमाचमेत्‌ श्रय तेनैव विधिना दभेम्‌लेऽवनेजनं पितुदत्वा त॒ पिण्डन्त दद्याद्भक्त्या तु पूववत्‌ द्वा पिष्डमथाष्टाङ्गं wal तन्त्रम्धमोश्वर(९) | qateuzag तिन्‌ पिण्डं ततस्तिधा शला पितामदादिग्यः fae: प्रेतमपयेत्‌ | aaa लानुष्टथिवो ` areca: प्रजापतिः Uda HUA शमानोवन्त मेव च(९, | ये समाना दति द्वाभ्यां fae: प्रेतमपयेत्‌ सुवन्तंलास्ततस्तांस्लोन पिष्डान्‌ छता प्रपूजयेत्‌ | चर्ये -पुष्यस्तथा धपेदौप-माल्यानुलेपनेः qa पितरद्कतवा gray यथाक्रमं ` श्रत कञिन्मनभव्यकार श्राह यद्यपि प्रेताय ब्राह्मणान्‌ भोजयन्तत्पिज्ं afqaraer

(९) तच्च guractata ख° | (२) पाठोऽय मादश्रेएकानलारेण म॒न्रितः, प्ररन्बयं समीचीगो

विभाति 206

१९६९२ चतुर्वर्गन्विन्तामडौ परि शेषशब्दे [२९ अर |

तत्मपितामदहाय चेति स्येते, तथापि TARMAC TANTS प्रेतोऽपि faaraerqaad fay ब्राह्मणेषु मिवेश्यते यथामावाख्ा- दिश्राद्धेषु कदाविरेकस्मिन्‌ arge पिचादयत््रयोऽपि भोच्न्ते एव aaifa पितामदाद्यर्थेषु जिव्वपि ब्राह्मणेषु प्रेताऽपि निवेश्त इति। अस्ति रतो पुनःअन्दः | सपिण्डो करणं srg zaya निवेदयेत्‌ | पिद्नावादयेन्ततर पुनः प्रेतं विनिदिंभेत्‌

एव पुनः्रब्दस्तदो पपद्यते यदा daa fay ब्राह्मणेषु प्रेतोऽपि निवेश्वते नापि यगिति एवं सति सवेतस्तस्य dat: रता भवति संसजनाथे Pe कमे क्रियते प्रेतस्यापि तेष्वेवाइत- लात्‌ प्रेताथमपि तद्भोजनं भवति, faa wera भोजयेदिति ad Hae त॑दप्येवमनुग्टहो तं भवति प्रेताय एयकूत्राह्मणकच्यनायां चतुरादिस्यकेषु ब्राह्मणेषु तदिरध्येत |

किञ्च

प्रेतपाचं पिदपाजेष्वासिद्चत्यष्याथेमित्यपि सक्रच्छत तथा fe यदि Tagen पूवमेवासेचनं क्रियते तदा तत्पाचख रिक्नोभा- वात्‌ कुतः पाचात्‌ प्रतस्याष्यैदानं भवेत। चासेदितात्‌ पिदपा- चादिति वाच्यं हन्यायमुपकल्छि तेनान्य्याध्येदानं यज्यते | पितामहा्थे हि aenfeod पितुः

श्रथ परेताश्यदानानन्तरमासेचनं क्रियते तदा ₹तेऽष्यंदाने तदष्येदानाथादा सेचनं स्यात्‌, VAT तु प्रकारेण afafetre: | तदेतदयुक्रं यतः प्रेताय ब्राह्मणान्‌ भोजयेदित्यादिना wares

Re Ge || आङ्क्ते सपिद्छोकरशप्रयोागप्रकरकम्‌ | १९४३

पितरसुदिश्येकेक बराह्मण भोजये दिल्युक्र | तच प्रतिपुरूषनिर्दे्ात्‌ TYR कन्त ` युज्यते | . safe एयक्न्देन भवतामतोव प्रयोजनन्तडि wen खति- पुराण्या वचनं तचजादतु रुशनः-सुमन्त्‌ | पिण्डौकरणे विप्रान्‌ भोजयेत्पावे यथा ष्थकप्रकस्स्यं प्रेताथमेकोटिष्टं विधानतः सपिण्डौकरणे वोर कुयच्छराद्ध दयं नप wales पावेणञ्च दत्याइ भगवान्‌ शिवः ननु नैवं सति game उपपन्नो भवति मैवं | पुनःशब्दादयम- ऽवगम्यते पिद्रणामावाडनङ्ला पश्चात्‌ प्रेतस्य कुय्यादिति चेवंविधं क्चिदपि वाक्यमस्ति तेष्वेव ब्राह्मणेषु प्रेतश्चावाइयितव्य हूति नन्वेवं सति सहतानुग्रहोनं स्थात्‌ ₹न्त afe सहतवमनुग्टहतां eat एव सवायेमपि भोजयितव्यो भवेत्‌ चेतदु पपद्यते, नले- Sai स्वेषां पिष्डेव्याख्यातमिति शौनकवचनात्‌) यदय्येकंकमपि faat- qa fra भोजयेदिति मनुवचनन्तस्यापि सपिण्डोकरणएविषयतव वक्र मध्रक्यं यते यक्रैकस्ना एव दोयते तदेको दिष्टमभिधोयते, fray aa faa तश्च पावैणमिति यदा तु यगपदकस्मिन्नेव काले qatatfes warmer सपिण्डमेकरणमिति तदतदकत्राह्यमणपक्ते- ae विनशेत्‌ एथगेकेदटिष्टाभावात्‌ wal यथा ब्राह्मणभेरे पावे शसादित्यमेवमचापि वाच्यं यथोक्तं पितामदादिविरष्वेव प्रेतेऽणाह्यमाने पिच्य ्रयगमा- नित्यस्यानु यदहः स्यादिति तत्रैतयोः पावणेकोदिष्टयोव्विभिन्नतलात्‌

१६४४ तुत चिन्तामडौ घरि दचेषखण्डे [२९ sie |

भिखितयोस्तयोशतु्भिरपि fi. watasfeaamarn- wa पक्लान्तरोऽप्यनग्र्ोऽस्यास्छेव चदपि यदि प्रेता्येदानात्पृवेमा- जेचममित्यादिना fanaa तदपि किञ्चित्‌ श्रष्यदानायैव fe a fated प्रसिच्यते | ततञ्चाच्यदानमासेचनं चेत्यभथमयपि स्यादेव छत्सेनाथेदकेन सेचनं कन्तेमित्येवंविध समरशमस्ति wa: पि्चे- aa fang Saeed कन्लव्यमित्यनपपन्नं श्रपरिष्टदोतख्ायं ae: भिषटैः। wa: प्रेताय एयक पितामदाद्यथं एथक्‌ ब्राह्मणान्‌ परिकल्य सपिण्डोकरणं काव्यमिति Fad) इद केचिद्यान्ञवर्क्य- व्याख्यातारः पिदरपाजेषु saa प्रसिश्चये दित्यच प्रेतशब्दमेठ व्याच- चते, wauw दतोगतः पिण्डदामादेः सकाश्रात्‌ wea दति विरप्रमोतो ठद्धप्रपितामद्दः प्रतश्ब्दनोच्यत दति श्रतस्तदोय- aga पिचध्यपाचषु प्रसेचनोयं actey fae: पिण्डेषु desta दति। यदि त्वचिरण्टतः प्रेतशन्देनामिधोयते तदा तदव्येपाजोदके पिदपाचेषु प्रसिक्रे सति तत्पाचरिक्ोभावात्‌ wae नं खात्‌ | यदि तु चिरग्टतः प्रतश्ब्देनाभिधोयते तदा afacte, तख नो रस्याध्येदानाभावात्‌ | प्रयक्तञ्च प्रतेभ्यो ददातोत्यादिषु प्रमोतमाचे awe: श्रतोग्धतमाचवा चिनि Fame यचरायसुपपन्नो भवति एवा ग्रहोतुं यज्यते |

काठकग्डह्मछता स्फटोत्येव प्रपितामरपिष्डान्तरेषु ससज सुक |

तद्यथा | चतुय पिष्डमुलृञ्छ Fy छला पिण्डेषु निदथादिति

२९ Go |] area सपिष्डौकर वपयेगप्रकरणम्‌ | १६४१४

रत एव SEMATAT: | निरूप्य चतुरः पिण्डान्‌ पिष्डदः प्रतिनामतः | ये समाना इति दाम्धामाद्यन््‌ विभजेत्‌ चिधा

च्राद्चण्न्दखाजापि पुरूषपिण्डाभिप्रायश | कथमिति षेत्‌, काठटकद्यवाक्यानखारात्‌ प्रमोतपिष्डसाचान्तिमिलात्तदभि- प्रायेण लाद्यश्दामुपपत्तिरेव | यदि वा चिरग्टतः प्रतशब्दनोच्येत तदा “य: afawlad प्रतं vuafaw नियोजयेत्‌ तु पाप sarafa fazer चापजायते' दत्येतन्नेपपद्येत, सपिष्डोकरणा- नन्तरं तस्थ प्रत्यन्दमेको दिष्टस्य विदितलात्‌, fata रङ्प्रपि- ताम मेतश्न्दाभिेये सपिष्डोकरणानन्तरं तस्य एयकप्रदानभा- aay निषेधो ऽवकल््यते। तस्माद्‌ द्ध प्रपिताम्येस्याध्यषु पिण्डस्य पिण्डेषु खं सजेनं काय्येमिति तदेतदयुक्र एवं fe शति ददधप्रपिता- मराश्यपिष्डयोरन्येवहभिरष्य-पिण्डैः सड सम्पकस्यापाद्यमानलवात्तस्येव खपिष्डोकरणं स्यात्‌ लविरापरतस्य प्रेतस्य श्रतेनृतनप्रमो- त्ेवाष्ये-पिण्डयोरन्येषु संसजेनं काय्यमित्येव gal BAA एवं क्रियमाणे नृतनप्रमोत्याष्येदानं स्यादिति तन्न faeare- = प्रसिक्रावग्िनदकेन तदष्येदानसिद्धेः। fe fared प्रसेचनो- यमिति किञ्चिदचनमस्ति, यदपि प्रकषंणेतः परत इत्यनया UGA दद्धमपितामहः प्रेतश््देनोच्यत इत्युक्तं तद्यनालेोच्येव, यतो armas ““पिष्डयज्ञाटठत। देयं प्रेतायान्नं दिनचयभित्याश्रोचप्रक- रसे प्रतिपाद्य सम्प्रति पुनरभिदितः" sans प्रसेचयेदिति। श्तोनृतनप्रमोत एव म्र्तलात बुद्धौ विपरिवनमानः प्रेतगरन्देना-

१६७९ ` eqaafenraat ofctteee [२९ ae)

भिघातुं aera नाप्रकतलात्‌ स्छविरतरः। यदि चाच ठद्धप्रपितामदः प्रेतश्रन्देनाभिधौयते तदा “प्रेतत्वात्‌ प्रतिमुच्येत सपिष्डोकरणे छते | पित्व लभते मत्याः ufadagt ततः ware ae कन्यय श्राद्धं सम्यक्समा दितः इत्यादिना प्रेततविसुक्रिङ्च्यमाना तावन्न uganda fe तदा ठद्धप्रपितामदस्य प्रेतलमपैति, प्रकषण वा nated निवन्तते, नापि प्रेतश्ब्दवाश्यावस्थाविशेषनिर्त्या fae- am स्यादवस्थाविश्षस्तस्य तदोत्यद्यते, yaaa ae पिट लसन्पन्तेः | प्रतिसंवत्सरं विधौयमानं श्राद्धमपि तस्य seq a चतुर्थे पिष्डागच्छति “चयाणासुदकं are faa पिष्डः प्रवत्तते। चतुथः भम्पदातेषां पञ्चमोनेापपदेत” शग्धादिभिस्तन्निषेधात्‌ भार्येण वयक्रतरमेवाभिनवप्रमोतः प्रेतश्रन्देणाभिदितः "समान्ते पिभिः प्रेत योजयेत्‌ पितरं सुतः तदादि पावेणं srg तान्यपि नान्यथा?” यदा तु “तदादि पाव ओआद्धमित्यननोक्तं तदाभिनकवप्रमौोत vara ्रत्न्देनावगन्त योग्यो उ्द्धप्रपितामद्धः ) नहि तदादि पावणं श्राद्धं कतै युज्यते, “a परेग्या नाधिकारादिति निषेधात्‌ आचा- रविराधाच | fag रद्धप्रपितामदवचने म्रतश्नब्दस्य प्रेताय ब्राह्म णान्‌ भोजयेत्तत्यि तत्पितामदहाय त्प्रपितामहाय चेति fae - वचनात्‌ खडुप्रपितामहपिच्रादयुदेशेन ब्राह्मणभोजनं खात्‌ तद्पपन्नमिल्युक्तं | sam प्रतेभ्योददातोति प्रमौतमाचे प्रेतश्नन्दा- qua इति रद्धप्रपितामदाऽपि प्रतश्न्देनाभिधातुं शक्यत इति तदपि तवापि प्रदानयोग्यस्येव तेन शब्देनाभिघानं \ तदथोग्यस्य ठद्धमपितामदख्यापि। यन्तु wqufteqapy Sy war पिण्डेषु

Rae) आडकच्ये सपिष्डीकरणप्रयागप्रकरणम्‌ | १६४७

निदध्या दित्य तदप्यस्मत्पक्च एव घटते, यश्रत्यक्ते। चतुःषड्चापूरका fe चतुथे इत्यच्यते तथाविधश्च aides पिष्डो भवति यतः “श्राद्दयमुपक्रम्य gaia सद्पिण्डतां तयोस्तिपुरुषं पू मेको दिष्टं ततःपरमिति पुराणे नवप्रमोतार्थस्यैकोदिषटख्य पार्वणो - तरकालमनुष्टाने विहिते तत्पिष्डस्य fafeqaa चतुःस पूरकलात्‌ | कटपरिशिष्टे चोकं दत्वा पिण्डान्‌ पिदन्याऽथ varatara waa: तन्त पिण्डं चिधा ला sagan तु सन्ततः | निदध्यात्‌ fag पिण्डेषु एष dasa विधिरिति यदि “श्रायन्त विभजेत्‌ चिधेत्यवादिपुरुषाभिप्रयेणा्श्रनद दव्यमिधोयते aay “sq: पिता तत्यिता यलस्यापि य: पिते- त्येवमादावाद्यशब्दस्य प्रथमाभिधानादव्यवस्धादोषोभवेत | किञ्च। चतुथं पिण्डमुछुज्य Se छता पिण्डेषु निदध्यादिति एतस्माद चनाचतुयंस्योत्घजेनादनन्तरमेव विभजनं पिण्डेषु शंसनं प्रतोयते तच्च द्धप्रपितामरपिष्डविषयते धटते। तथाहि qaa- नुष्टौ वमानपितामहादिदेवल्यपावेणपदाथौ इत-ट्द्धप्रपितामदपिष्ड- दानस्य तदनन्तरमनुष्टोयमाननवप्रमो तार्येकोदिष्टपदार्थोश्वितपिष्ड- प्रदानेन व्यवधाने विभाग-संसगयोरपि व्यवधानात्‌ ¦ नवप्रमोत्‌- पिष्डविषयवे तु पिष्डान्तरप्रदानव्यवधानाभावात्‌ समनन्तरमेव प्रतिपाद्यमाना विभाग-संसर्गेा उपपन्नतरौ भवतः| नचाद्न्त विभजेत्‌ चिधेत्यस्य नवप्रमोतविषयलवातुपपत्तिः, श्राद्यशब्देन मुष्यतलामिधा- नात्‌ Gers नवप्रमौतखय पिण्डः षपिण्डीकरणस्य नवप्रमोत्‌-

gsc चअतु्वमंचिन्तामगमौ परि ग्येवसब्े | [२२ we

संस्कारायतात्‌ | श्रखि “gere पितरं रुलेत्यादिकः पुराशोकः, “aqua प्रेताय तत्पिश्च तत्पितामदहाये त्यादिकः सत्यको भवप्र- मोतपिण्डस्य पितामदादि पिष्डोयः पूर्वकाल ताविधिरपि तदभिप्राचेष् WEL प्रयुक्रलादुक्रदोषानवकाश्रात्‌ Tete ॒सपिष्डोकर- णानन्तरं नवप्रमो तेद शेन प्रतिसर मेकोदिष्टस्य विडितत्वार्‌ “यः afqustad प्रेतमित्यादिकेा जिषेधस्तच नेापपद्यत दति तदपि न, तचापि व्रैकल्पिकपावेशविध्य्थलेन ओर णादिपु्रकटेकशं वत्छरि- कविषये व्यवख्ितलेन वा चतुदभोवयतिरिक्रकालिकाञ्रस्तदतश्राद्- विषयलेन वा तस्यो पपन्ते, at टद्‌ प्रपिनामदपिषयत्व एवाय निषेधः नेापपद्यते | ““याणासुदकद्भाय्येमित्यादिना शवात्मनेव aw रता- eat पिष्डनिषेधादण्यकपिण्डदानस्य प्रसल्वभावात्‌ एयक्पिष्ड- दाननिषेधस्तच किमर्था भवेत्‌) श्रस्ति कञ्चिरग््धतपिश्राचा- दिक््रेताष्यः प्राणियोनिविशेषः safe रति-पुराषप्रमाणक सपिष्डोकरणान्तौ दे िक क्रिया निवन्तनोयं नवप्रमोतस्छ तदु पलं |

तथा बरद्भापुराणे | खपिष्डोकरणात पूवं प्रेतेभवति वै गतः | aa सपिण्डकरणे faes प्रतिपद्यत इति

श्रता नवप्रमोतस्यावस्था विशेषे द्व्या प्रेतशन्दोवन्तते बद्ध प्रपितामहे a योगेण, योगाच रुडिवेलोयसो किञ्च यद्येव षोडश ख्राद्धानि aaa सपिण्डोकरशम्‌ | श्रत एव शातातपः |

sagt तु विश्रेयं षपिष्डोकरशन्तिद |

२९ ge i] | Brena सपिण्डोकरणप्रयोगप्रकरणम्‌ | १९१४९

सपिष्डोकरणान्ता परे Hal मरेतक्रिया बधेरिति i

चरनेन यो मापिकादौ प्रतशन्याभिधयः एव सपिष्डोक- रणेऽपौोति गम्यते, BAT Aaa पित्ता देरध्येपा्रं पितामदादयष्ये- पातेषु, पिण्डेषु पिण्डः संयोजनोय इति स्थितम्‌ पितामड़े भियमाणे चदि पिता प्रमौतः स्यात्‌ पितामदं परित्यज्य प्रपितामदात्‌ sete पुरुषचयेण सद्‌ सपिण्डोकरणं काव्यम्‌ |

तथाच ब्रह्मपुराणे | aa पितरि aura विद्यते त॒ पितामहः | तेन रेचास्नयः पिण्डाः प्रपितामदपूवेकाः तेभ्यश्च Gan: पिण्डो नियो क्रबयस्त॒ पूववत्‌ देयो जोवते पिण्डः यस्मान्म॒तो भवेत्‌ ` पिष्डस्त॒ Haat ea भिरण्डेद समा भवेत्‌ sag जोवत्‌ पितामदकस्य पिदसपिण्डोकरणप्रकारा जोवत्िट- काच्चयिकारिक पिण्डं पियज्ञप्रकाराणासुपलक्तणाथं दत्युसन्धेयम्‌ | aa पितामहदादिभिः ae षपिण्डोकरणे कतेऽपि पितामहा- परमे सति तदो रेके सपिण्डोकरणान्ते पुनः पितामद्ेनापि पितिः शपिण्डोकरणं कन्तवयं श्रन्ययामावास्यादि-कालानुष्ठेयं श्राद्धं निष्यदेतेति केचित्‌! भनियमाणायां पितामद्यां मातुः सपिष्डोकरणे यथोक्तः पिदटसपिण्डोकरणन्याय एवादुसन्धेयः | तथा चास्मिन्नेव पराणेऽगिदितम्‌ | मातेर््यथ ष्टतायान्त्‌ विद्यते पितामडो |

प्रपितामदोतः सवैः काय्य स्तचाष्ययं विधिरिति 207

११४० चतुग चिन्तामणे परिगेधखण्डे [२९ चअ `

श्रथ स्तोसपिष्डोकरणेऽन्योपि विष उच्यते | तच तावद्धविष्यत्पराणे अतानौकः प्रश्नभङ्गया सन्देदसुपन्यश्यति | मातुः सपिष्डोकरणं कथं काययेम्भवेत्‌ सुतैः मातामहेन संयोज्या fa वा पतिङ्ुलन्नयेत्‌ कि मातामदहादिभिः संयोज्या सपिष्डनोया किम्बा पतिद्लेन सद्ेव्यस्यायेः | श्रच frog वणयिव्यन्नाद सुमन्तुः | श्रदोवत wend दुविन्नयं त्वयेरितम्‌ | दिभावेद्यत् लोकानां तथापि शरूयतां नुप vat द्यौधरवा एथिवो धुवं विश्वमिदं जगत्‌ | vase नगाः सवं vat: पिङ्गले fers: श्रनेन मातामदहादिभिः सद सपिण्डनो यत्यसुं पूवपत्तं विधाय धतिङ्लेन we संयोजनोयेति सिद्धएन्तमित्यवगम्यते | fag i aaa श्रपि ata) पिष्डोदकादिषु भदेगोच्रयोगो gaa तद्धियोमः | तथाच Seta: | सखगोजार्‌ aad नारो faarerq सत्तमे पटे सखामिगोचेण कन्तव्यास्तस्याः पिण्डोदकक्रिवाः उशना आरा एकन सा गता He: पिण्डे गोते खतके

` (२) मायाया इति qe |

२९ We |] Sea सपिशर्टोकरशप्रयामप्रकरबम्‌ | १९१५१

तस्मादुदक-पिष्डो त॒ भन्तं गोजेश निवपेत्‌ ङदस्यतिः | चतुर्थो Vara मांस-मज्नाखिभिः Ve एकलमा गता भक्तेस्तसमान्तद्रो भागिनो पाणियदणिका मन्लाः पिदगोचापदारकाः | भ्तेगचेण ANA देयग्पिष्डोदकन्ततः तथा भदगोजेण नागरा मातुः कुव्यात्‌ सपिष्डनम्‌ awry दभ्पतिपिण्डाभ्यां कशेरन्तरयन foes इति 1 “शअन्तरयनः तिरादघानः | AE वयासः | | aura यस्मात्‌ जिरःप्रच्छादनक्रिया यच्चैरदरभण सा काया मातुरभ्युदयाथिभिः तदेवं पिदङ्गलेन खड भाव्धायाः सपिण्डनं कन्तेवयभिति खितम्‌ तचापि केन सदेति खंग्रयपूवकल्रमाड शातातपः | मातः सपिष्डोकरणं Regard Ga: | पितामद्याः wearer: सपिष्डोकरणक्रिया पितामद्यो-प्रपितामरो-खद्धप्रपितामदोभिः सहेत्यथेः | श्रच पचान्तरमादइ गाग्येः पल्यैवेकेन ana सपिष्डोकरणं fea: | at तापि fe तेनैक्यं गता मन्ताडतित्रतैः ‘qual.’ यदेतद्कदयं तव ATG इदयं ममेत्यादयः, “MBA?

१९६५२ चतुव गेचिन्तामखौ परिेषखण्डे [२९ ae

विवादहामा्न्तमेताः, रतानि ब्रह्मचण्णाच्ारलवणादरौनि, Aare | WTA ST ara: सपिण्डीकरणं पत्था are विधौयते | यस्मात्यतिन्रतानां aa एव गतिरिग्यते। उक्रश्च भविय्यत्पुराणे | पुरुषस्याद्धदेदन्त AA वेदेषु गोयते waite वात्मनो ae यन्लायेति पै नप तस्मात्‌ पत्या wearer: सपिष्डोकरणं wa | विवाहे Sa fret चतुथऽदनि राविषु | सज्धिता सा यतोमन्लेरयि-मांस-लगादिभिः मन्त्ास्त॒ “me प्राणान्‌ सन्दधाम्यखिभिरस्थोनि मातेमा- सानि aa लचमिति। तदेवं केषुचिदचनषु मातुः पितामद्यादिभिः सह सपिण्डोकरणं कन्तव्यमित्युक्तं कंषुचिच् पत्था सेति aaa विषयच्यवस्था भविथ्यत्पुराणे जोवत्यिता पितामद्या मातुः कुथ्याल्छपिष्डनं | प्रमोतपिदकः पिचा तत्पिचा ufaataa: i ‘afeqar मातुः पिचेत्यथः | ब्रह्माण्डपुराणे मातुः सपिण्डीकरणं काये सवत्छरे सुतैः पितामद्या wearer: पतियदि तु जवति श्राह Genta: पितामद्यादिभिः स्तोभिमातरन्त्‌ सपिण्डयेत्‌ |

Re Be |] ATER सपिण्डोकरशप्योागप्रकरलम्‌ | १९५३

पितरि भियमाणे त॒ तेजैवोपरते स्ति श्राह शातातपः | wa यानुनता ary सा तेन सरपिण्डतां | aefa खम॑वासञ्च यावद्‌ाश्डतसं्षवम्‌ दति | एवञ्च सति पितरि जोवति पितामद्यादिभिरेव सर सपिष्डो- करणं ar) प्रमोते तु पितर्य॑न्वारूढायां मातरि पित्रेव ay सपिष्डयैकरणं श्रनन्वाङूढायामपि पितामद्यादिभिग सहेति व्यवस्था प्रतिपादिता भवति। यदि लनन्वारूढायामपि मातरि पितेव ae सपिण्डनं स्यात्‌ तदान्वारूढाविषयं वचनमनथक भवेत्‌ | तस्थान्वारूढा Waa we सपिण्डनेयेति नियामकलेन aia “प्रमोतपिदटकः पिचेतिवचनं नियमपरं शक्यं वक्रमित्यनियम- सिद्धिः | यत्यनरपराके जोवन्तयां पितामद्यां पितरेव we मातुः सपिष्डो- करण मित्यत तन्न एवंविधे विषये प्रपितामद्यादिभिः ae सपि- .. wag AUN afta | श्रयवास्तु पिट -पितामद्योरूभयोर्जवने agatrata प्रपिता मद्यादिभिः ae सपिण्डीकरण, जोवन््यां पितामद्यां ्टते पितरि पिचेव षड सपिण्डनमिति are | यत्वा शातातपः | wa पितरि मातुस्त॒ काणा सपिण्डता | पितुरेव सपिण्डत्वे तस्या श्रपि छतं भवेत्‌॥ इति तदत्यन्ता्रक्रपुन्न विषय | कषाञचिर्‌ वा मतमित्यनुखन्धेयं |

१९१५७ अतुव गंचिन्भामसो परि थेवखण्े [२९ we |

यदा तु पतिः ver: afalare कुर्यात्‌, तदा खकोय- भाचादिभिरेव etary पैटोनसिः | अरपुक्लाथां ग्टतायां तु पतिः कग्यात्छपिष्डनं अश्चवादिभिः aearer: सपिष्डोकरणं भवेत्‌ way सुति पल्युरपि स्तोखुपिष्डोकर्शाधिकारे प्रतिपादिते सति खपिष्डोकरणं स्तां पुरुषाभवे विद्यत दति श्रयं निषधः पत्याभावसदहिते Tarra वेदितव्यः | व्यासः | श्रपुन्ना्ां षटतायां तु पतिः कूयात्छपिष्डनं | श््रभिखिभिः arg एवं wie युच्यते तदेवमेतावता प्रपञ्चेन पितामद्यादिभिः पिजा वा सड भटङ्गल एव मातु; सपिष्डोकरण काय भिल्यक्तम्‌ afe मातामडकले- ऽपि पिष्डोकरण काय्येभित्ययमपि पकः आहापस्तम्बः कोकिलस्य यथा gar श्रन्यसम्बन्धजोविनः | Gale age यान्ति एवं नारौ wat सतो भविष्यत्युराणे | ्राकाश्रस्थं यथा तोयं पतितं धरण्छोतले | योनिं खकोयां गच्छन्त तथा नारो wat सतौ faatira way qurgedtaa: | जन्धन्छेव faut नारौ पैटक FS nat शतखदखेषु वत्छो विन्दति मातर्‌ |

Ry Ge |] awed सपिर्डोकरशप्यामप्रकरणम्‌ ६९१५१

एवं wat Gea याति त्यक्ता पतिकुलं नुप त्यक्ता we यया दापो fared यान्ति नराधिप | तथा पतिङ्लं डला wat नारौ Ga ब्रजेत्‌ \ पिता पितामरा योन्यः पूं dat सतः | माता मातामहे तदरित्यार भगवान्‌ शिवः "योज्यः सपिष्डनोयः | तथा AIT | पितु; पितामहे यद्धत्‌ qu खंवत्छरे सुतः माठमातामहे तद्दुशनोक्रा सपिष्डता तदेवं faeqeaa ae सपिष्डनोयेति कं्चिक्मतिपादितं | माता- aegaa वेत्यपरेरिति रोधे विषयव्यवखो च्यते ब्राह्म-दैवाषट- प्राजापत्याशयानां विवादानामन्यतमेन परिणौतायाः पतिकुलेन we संयोजनं तद्ोतेण पिष्डादिदानश्च कन्तेवयं at इनोपाधि- केन दानेन पिचा परिशेटस्ाभिका तेति aaa तत्क्ल-गोजे परित्याजयितं योग्या मान्धवेसुर-राचस-पेशाचानामन्यतमेन परिणोताया मातामदकुलेन षड संयोजनं agra पिण्डा दिदानच avai टि a aean fan निष्यृतिद्धन्द वराय दत्तेति मातामदङ्कुलात्‌ agrare प्रच्यावयितु योग्या अत श्रार्‌ इच्छातातपः। बराद्यादिषु विवादेषु या ढा कन्यका भवेत्‌ | भरट॑गोचेण कर्तव्या; तस्याः पिष्डारकक्रियाः | आसुरादिषु चान्येषु पिदरगोचेण धमवित्‌

१९५६ चतुवमंचिन्तामयौ परि्धेषखब्डे [२९ अ०

श्च प्रकारान्तरेण व्धवस्था | Save व्यासः | मातामदख्य mae ara: पिष्डादकक्रियां | प्रङ्ग्यान्पुचिकापु्न एष धमः TATA: पत्या सदहेकता तावत्‌ यावत्यो जायते | पत्रिकायाः सुतोत्यन्तौ पत्मैकलं fran यचान्यद्चनं ^तत्पिवात्‌ पुक्तिकासुतः' इति तत्युक्मेव दशितं | श्रचापि व्यवस्थोच्यते | | येनास्य पितरो याता येन यता पितामहाः तेन याताः सतां मागाः तेन गच्छन्न Zale दति वचनात यस्तु gear faegaa ae सपिण्डनं करियते तैस्तथा काययैमन्ेसवऽन्ययेति ) श्रस्िन्नेव विषये परस्यर- विरद्धानि वचनानि उपन्यस्य भविष्यत्पुराणे खुमन्तृनाभिदितं | एवं शास्तगतिभिन्ना सवक मसु भारत | उदितेऽनुदिते चैव दोमभेदे यथा भवेत्‌ | तस्मात्‌ कुलक्रमायातमाचारचच Wey इति दति watafaesa विशषः | दति ओरोमदाराजाधिराज-श्रोमरारेवोय-सखकलकरणाधिपति- पण्डित-ओद्े माद्भि विरचिते चत॒वगंचिन्तामणो परिशेष- खण्डे ्आद्कन्ये सपिण्डोकरणप्रयोगो- नाम एकविंशोऽध्यायः °

१९६४७

अथ राविशेाऽध्यायः। ay सांवत्छरिकश्रादप्रयोगः।

ee § aS

saat: सपिष्डोकरणान्ताः मरेतक्रियाः केषाञ्चित्‌ ees प्राक नारायणवलिं अ्रछवा TAIT: तच्राह गोतमः पापक्मेणो संखजेरन स्तियश्चाभिकचारिणोः | SEU: | aufameararg श्टङ्धि-ददि-परोख्पेः श्राद्धमेषां RA ब्रह्मदण्डदताश्च ये Gaz: | महापातकिनां चेव तथा चेवाद्मघातिनां उदक पिण्डदानश्च श्राद्धं चेव तु यत्तं नोपतिष्ठति age राचतसे विप्रलुष्यते AA | विदयद्धो-नुप-विप्राखु-ग्रङ्गि-दद्यभ्िवातिताः टथोत्पन्न-माक्रोव-त्रतिनो नोदभाजनाः; "-उदभाजनाः” अर्यादकसंसगभाजना TAT

तथा ब्राह्मणादिदते तान्ते पतिते घङ्गदेज्निते 208

१६४८

अतु वगचिन्तामो परिगेषसख्डे

aaa ते देयं येभ्य एव ददात्यसो |

'सङ्गवजितःः faa: | भविय्यात्तरात्‌ |

खच्छया मरणं विप्रात्‌ प्रङ्गि-दद्ि-सरोषटपेः ¦ च्रन्त्यान्यज-विषोदन्धेरात्मना चेव ताडनैः सम्यणसर्वगाचाणां विषादाकषतोऽथवा | जलाभ्नि-गभेपातेश्च निरादारादिभिस्तया येषामेवं भवेत्ते वे कथिता; पापकर्मिणः | पाषश्डमाचिताश्चेव मदापातकिनस्तया स्तय व्यभिचारि श्रारूट पतिनास्तया |

तेषां स्ान-संस्कारो arg सपिण्डनं ओआद्धानि षोडशोक्रानि नान्यान्यपि भवन्ति fe 11 वैतानं प्र्िपेत्तोये zerfaa wwe | पाचाणि निर्देदभ्नौ साभिके पापकर्मणि

बडचिशन््ते |

व्यापादयेद्‌ Ma सयमग्न्यदकादिभिः विदितं तस्य arate नापि कार्यौदकक्रिया सप-विप्रहतानाच्च ङ्गि-ददि-सरोखपेः | श्रात्मनस्तागिनाञ्चैव आराद् मेषां कारयेत्‌ चण्डालादुदकात्सपाद्‌ बाह्मण दै ्यतस्तथा ददिभ्श aay मरणं पापकभिरणं उदक पिण्डदानञ्च राद्ध aa तु ada |

[२२ |

२२ }] mane सांवत्सरिकश्चाडपयेगप्रकरसम्‌ | १९१५९

नोपतिष्ठति सत्सवमन्तरित्ते तिष्ठति नारायणबलिः कायौ लोकगददाभयान्नरैः | तसमान्तेभ्योऽपि दातव्यमन्नमेवं vefau नारायणबलिस्तु पुरस्ताद च्यते। तस्मात्‌” नारायणएबलेरनन्तर | तया | छला चाद्रायणं ya क्रियाः काया यथाविधि | नारायणबलिः कार्या लोकगरराभयान्नरेः श्रन्नमिष्टं frasa विप्रे दद्यात्‌ wefan t पिष्डोदकक्रियाः पश्चाद्टषोत्छगादिकञ्च यत्‌ | एकोदिष्टानि gala सपिष्डोकरणं तथा i याऽयमन्ट दकादिष्टतानां नारायणवलिरुक्रः त॒ क्रोधमदशो- कादियाभेन यैरात्मघातिनस्तेषामेव तु प्रमादता विदितावा। तथा भविष्येत्तिरे | श्रथ कथितप्रमादेन सियतेऽग्न्यदकादिभिः। संसारम्रसुखं तस्य सवे कुय्याद्यथाविधि चिदेतस्यापवाद माइ | प्रमादादिच्छया वापि गच्छत्सपैतोम्दतः | “न गच्छेत्‌ ' संस्कारादिकम्‌ प्रति गच्छत्‌ वच्यमाणप्रकारनाग- पूजां विना तन्नातौत्यथेः |

षड्‌ चिश्न््मते | श्रय कथितप्रमादेन चियतेऽग्न्यद्कादिभिः ¦ तसाच विधातये कन्तव्या चोदकक्रिया

अतुवेभेचिन्तामयो afcnewe [२९ qe!

१६.६६०

बोधायनः द्धिपूष्वाङ्गदन्तणां क्रियालोपो विधोयते | तेषामेव शस्कतेराषश्चतिरराइता दारयित्वा wi तेषां asta विधमेकं अन्येषां पापमरणं प्राप्तानां पापकमरणा पूववत्‌ रेषदाहोऽथय WTA WHT arama: संखकय्यात्पिटमेधविधानतः श्राहिताप्नौनां पापमतानां प्रतिकृतिवजनं सुख्यमेव शरोर afenfrafatreeia यश्चपात्रश्चत्येते संस्कञम्ति श्राह AAT: 1 योऽनष्टातुं शक्रोति महाव्याश्यपपो डितः | खोऽग्न्यदकभदाया जाः FAI Tafa विव्दान्‌ | | सर्व द्ियविरक्षख ZEU BATA: | व्याधितख manly मरणं तपोऽधिकम्‌ तथा गाग्छाऽपि गदस्थमेवाधिङ्त्याइ | AUT ASAT AANA wy चेव डया नेच्छन्त्‌ जोवितम्‌ ` शगः" पवेतकरकः। “र्या धमानुष्ठानशन्य मनुवानप्रखमपिशत्याइ | अपराजितां wera ब्रजेदिश्रमजिन्नगः | आतिपाताष्डरोरस्य ब्रह्मलोके मरौयते

२२ |] आदडकष्ये सां वत्रिकश्ाडप्रयागप्रकर लम्‌ | १६६२

“श्रपराजिताः पव्वात्तरा, तामा शरोरपातादङ्रिं जलमनिलं वा भक्तयन समाहितो ब्रजेत्‌ | खित्वा aefaqerat त्यक्ता पापमयों तनु | वोतश्ोकमयोविप्रो AAPA Ryd गो-त्राह्मणदतानान्त्‌ विशेष; डतिंजन्मते गो-ाद्णद्तानाश्च पतितानां तदेव | Ve संवत्सरात्‌ कुयात्‌ सवेमेवौद्धंदे दिकम्‌ श्रय नारायणबलखिप्रयोगः | aa तावत्‌ संस्कारादि विधेः बोधायनष्छते | Kyat नारायणबलिं व्याख्यास्यामोऽभिग्रस्त-पतित-सुरापात्म- त्यामिननां ्राह्मणदतानाञ्च दादभ्रवषाणि stfu aaa यत्र मरणं जातं यद्य स्यात्त तच Hala | सदितानां पालान्रानां ग्रामे वाह्य पषद्पारणां छष्णाजिने पुरुषारूतिं करोति, डोटकल्पनेन वा faaafuaa वा संस्कार Aza | श्ङ्गप्रयोगमन्त्ानुद्ध्य युरूष- खक्ख na मन्त्ार्णा ara षयकप्रयोगो भवति इत्यपि वा gut ai कियेत याग्यद्धक्रा पेषणं पोर षेणोपस्थानं समानमन्यन्तों qiat मेतायोदकक्रियां कत्वा नाम मोतं मनसा ध्याला नारायणायै तन्ते उदकभिति चाभिबयादरेदेवमेव सायं प्रातदशराज करोति facrau वा पिण्डप्रदानेऽशावेतत्त पिण्ड इति fade) एका - दश्यामेकोदिष्टं कुवन्ति | संस्कारविधिं wath aaa | सषण्तानां नमोऽस्त Saafaa श्राडतोडला उदके aati

[२२ we |

१९९२ चतुवगेचिन्तामवो परिेधखणे

समुद्राय वाय॒नापेत्याह्तौज्वा aw ae सत्ये विद्मः TE संस्कारपक्तो ज्ञानष्टतदेहिनाभित्याहः, स्वंषामिति चापरे नारायणवलिप्रयोगस्त॒ षडिशन््रते दशितः | तेषं garg पोन्ना वा दायादाः समभिञ्चताः | यथा arg प्रतन्वन्ति विष्णुनामप्रतिश्चतम्‌ तया वः Gata TAB सखयम्भूवे एकादशं समासाद्य Ragas वे तिथिं नारायणबलिः ara दूति शेषः। श्रच विरेषो भवि्योत्तरे दशितः | gu संवत्सरे तेषामय काय्यं दयालुभिः एकादशं समासाद्य wage वे तिथि i विष्ण यमञ्च संपूज्य गन्धपुष्यादिभिसथा दशरपिण्डान्‌ चताभ्यक्रान्‌ TAY मधुसंयतान्‌ यन्ञोपवोतो सतिलान्‌ ध्यायन्‌ विष्ण यमन्तया दक्षिणाभिसुखस्ष्णोमेकंकं fata तान्‌ seq नियतान्‌ पिण्डांस्तौथाद्य्भरसि निक्षिपेत्‌ एतच विष्णध्यानपूव्वकं कर्तथमिल्युक्रम्‌ षड्िंश्न्मते | विष्णुं वद्धो समासाद्य नदयम्भसि ततः चिपेत्‌ भविथ्योत्तरे faders कोन्तयेन्नाम fama vane a

(९) tray wanw fafa qe |

eae) | eae सावत्सरिकश्रादप्रयागप्रकरलम्‌ | ९६६३

पुनरभ्यचयेदिष्णुः यमं कुस॒म-चन्दनेः धृप-दौपेः सनवेद्ैः भच्य-भोज्यसमन्वितेः | तस्मिंश्च पवसेदङ्कि fantga निमन्तयेत्‌ डल -विद्या-तपोय॒क्रान्‌ रूप-ओोलखुमन्वितान्‌ | नव सन्ताय वा पञ्च खसामथ्यानुसारतः॥ बो धायनदते | Hqral नारायणबलिं व्याख्यास्यामः, र्तिणायने वोत्त- Tae वा श्रपरपकस्य zea क्रियेत way: षट्‌ stew वा ब्राह्मणान्निमन््येत योनि-गोच-श्रत-टत्तसम्यन्नान्‌ | भविग्धोत्तरे | ञ्परेऽदनि सम्पाते मध्ये सुसमादितः | विष्ण यमञ्च संपूज्य विास्तानुपाश्चते उदडःसुखान यथाज्चेष्ठ पिदद्पमनुसूमरन्‌ | श्रावादनाध्येदानादोन्‌ विष्ण-सोरिषमन्नितान्‌॥ प्ेतम्धाने स्मरन प्रेतं fet नाम asad | यज्ञोपवौतौ कुवत प्रेतनाम प्रको तयेत्‌ | प्रेतं aad विष्णञ्च समरन्‌ श्राद्ध समापयेत्‌॥ atures | तयापरेदयुदवग्हे waMe अ्रभ्निसुपसमाधाय संपरिसतोर्य yar ऊत्रोत्यायायेणाभ्निदेवतामावा दयति प्रुषसक्रन दे wat जपिता व्याइतिभिदेवतामावादयति wee स्तापयति पुरूष- | केनाथेनं गन्ध-पुष्य-धृप-दोपेरष्टाचरेणाचयिला द्विस्तपयति ang

१.६९६४ चतुर्मेचिन्तामबेः परि शेषखण्हे [२२ qe |

त्षेयामोति दादश्नामधेयैः wiermyefagem रुला ` पक्ाननाव्लुहोति विष्शोरनुक्रमिति पुरोलुवाक्यामनूच्य परोमाजयेति याच्यया जोति च्रावाद्याङतोरूपज्दोति केशवाय खाहेत्यतैरेव नामधेयैगं ङ-पायस-्तमिश्रमन्नं निवेदयति देवस्य त्वा सवितुः प्ररवेखिनोर्बाह्नग्धां पुष्णोरसाभ्वां विष्णवे निवेदयामोति सप्त व्याइतिभिः खाहाकारेण जपति व्यादइतिभिराचमनोयमय ABTA शदभपरृतस्ानेषुपवेश्वायेतान्‌ वस्तर-गन्धे -पुष्य- धूप-दोप-माल्ेर्यच्यानुज्ञाप्य घृतमिश्रं दविः समिधाय॒च्य स्तेन जृदोति पिदभ्यः खधा नमो नारायणाय खाति पितामहेभ्यः खधा नमो नारायणाय Bre, aya कव्यवादनाय खिष्टछने खधा नमो नारायणाय खाहेति ब्राह्मणानन्नेन परितोषयिलेति | amar कूण्यादिति शेषः | भविय्योत्तरे |

aula start ततोविप्रान्‌ afa war यथाविधि |

श्रन्नेभ्यसत् स्वेभ्यः पिष्डदानायसुद्धरेत्‌

प्रयकदभषु fawig पञ्च दद्यात्रमेण तु |

प्रथमं विष्णवे दद्यात्‌ ब्रह्मणे शिवाय च॥

awa यमायाथ प्रेतायापि ces |

नाम-गोचं खरेत्तख्छ विष्णबनन्दञच कौनयेत्‌ नमस्कार भिरस्कन्त्‌ पञ्चमं पिण्डमुद्धरेत्‌ दचादाचमनं पञ्चात्ताम्बृल दचिणान्तया एकं विप्र शरेष्टतमं इिरण्छेन प्रपजयत्‌ |

२२ अ० ।] BEA सां वत्सरिकश्चःडप्रयागपरक्चरणम्‌। २९६५

गो-श्रमि-वस्-पानाद्यैः शक्या प्रेतं स्मरंश्च at ततस्तिर्लास्तु विप्राणां cians पाणिष | नाम गोज समरन्‌ ददयाद्िष्णः प्रौतोऽस्विति ब्रुवन्‌ च्रनुत्रज्य दिजान्‌ पश्चात्तिलाभो दकिणामुखः | कोत्तयेननाम-गोचे तु भवि प्रोतोऽस्विति fata भितच्र-बन्धुजनैः ag शेषं ysla वाग्यतः बोधायणद्ते आचमय्य तेषां यथाशक्रि दक्तिणां ददाति) प्रदक्तिणोकत्य शष- मनुज्ञाप्य eau प्रागयान्‌ दभन्‌ date तेषु बलिं ददाति विश्वेभ्यो देवेभ्यो नमः साध्येभ्यो देवेभ्यो नमः स्वेभ्यो देवेभ्यो नमः सव्वाभ्या देवताभ्यो नमः विष्णवे नारायणाय नमः यज्ञात्मने नमो यज्ञपुरुषाय नमः स्वश्वराय नमः दति खिष्टकतप्रभृतिसिद्धमा घेन्‌- वरप्रदानात्‌ सवान्‌ पिन्‌ समधिगच्छति ब्रह्मलोके Har ag लोके Aad इत्याह भगवान बोधायनः | नारायणएवणिं प्रत्य भविष्योत्तरे | एवं aa गभिव्यन्ति खलाकं पापकमिंणः | सपिण्ड़ोकरणादेा तु छते नेवाश्नुवन्ति ते। तथा | एवं विष्णमते सिला यो दद्यादात्मघातिने समुद्धरति a fad नाच काया विचारणा इति नारायणएबलिप्रयोगः | ay नागपूजाबिधिः |

209

१६९६९

चतुवेगं चिन्तामो ufcieee

waaay |

प्रमादादिष्छया वापि मामादा सपतेग्टतः | पडयोर्भयोनामान्‌ TYRE प्रपूजयेत्‌ gar fread! लेखां नामप्रतिदधतिं भुवि श्रचेयन्नां सिनः पुष्यः समन्पेशचन्दनेन त॒ Magers तण्डुलाश्च सितान्‌ fea | श्रामपिष्टं waar dive विभिवेदयत्‌ उपस्याय वदेदेवं सुश्च जुञ्चामुकन्तिति | मधुरन्तहिने दद्यादेवमन्दं समाचरेत्‌

atau शक्रितेनामं ततेादयाद्विजेनत्तमः |

गां खवक्छान्ततेादद्यात्‌ saat नागराडिति यथा विभागङ्कवींत ante प्ाक्तनान्यपि | नागादिमेचणायन्त प्रोक्तमप्यधिङन्तिदम्‌

[२२ \

द्विजान्‌ विमोचयित्वा तु सम्परौताः सन्त्‌ पन्नगाः

दति नागपूजाबिधिः | श्रय प्रोषितम्टतदादादिप्रयोगः।

तन्न षर्चिश्न्मते |

देशान्तरगता: केचिददृष्टा ये सताः Bar: |

कथन्तरां क्रिया; काया ददनाद्याः affect:

श्रच कालविशेषमाइ eas: |

प्रोषितस्य यदा काले गतश्चेदादशाब्दिकः | Wa चयोदशे वषे प्रेतकमाणि कारयेत्‌

२२ qeo|] खादकस्य सवत्छरिकश्ाडप्यागभ्रकरथम्‌ | १६६९७

भविष्योत्तरे ` - पितरि मोषिते तस्य वात्ता नैव area: | Sig पच्चदशादषात्‌ Bat तद्मतिरूपकम्‌ | कू यान्त्य तु संस्कारं संस्कारविधिना ततः t तदादौन्येव स्वणि शेषकमाणि कारयेत्‌ aa प्रतिरूपकरणमस्ध्ामलाभ एव॒ वेदितव्यम्‌ aagra त॒ श्ास््ान्तरोक्रो विशेषः | तद्यथा | | aa प्रोषितम्डतस्य विशेषः कथ्यते प्राग्दादादग्रिदाच हातयं प्राचौनावोतिना संपरिस्तरणं तस्यैवा प्रदक्षिण प्यं कुवाद्‌- fava उष्णभसमनिर्हदणं तचाधिश्रयण नावद्योतनासेकः efqua उद्धासनं सषटनिधानं tafe सकृदुन्रयनं ay: समिद्धारणं सव्यजानुनिपातनं समिदाधानं सकृत्‌ सवप्रत्तेपः ततः कछष्लाजिने- sat पुरुषाछृतिकरुणं carer ऊणामिः प्रच्छादनं पूवेवत्‌ पाचयोजनं सन्तापजाग्मिभिरःदः | waste सश्चयनादि प्रवं वदिति | षडजिश्न्ते | दादस्तस्यास्थिनाशे त॒ ब्रह्मद्भैः Fae तु उक्र कात्यायनेनेदं प्रेताभावे मनौषिणा कुयादभमयम्परेतं ज्ुशेस्तिशरतषष्टिभिः | पलार समिद्धिष्ठ सद्या चेवं प्रकोलिता प्रेताकारन्ततः कुया द्भ स्तपा दादि विङ्कितम्‌ |

चतुव्चिन्तामणो परिशेषखण्डे [२२ ae |

१९६८

saa इतिजश्चा a दहेत विधिपूवंकम्‌ sq ग्रिरासोवादिप्रेतशरोरावयवमेदेन कुशादेः सद्खाविभाग- ATE य॒न्नपाश्वः। चत्वा रि शच््छिरःसाने गोवायां दशेव तु, उरःस्थाने wae sey जटरोादरे ` वाङ्कोः स्थाने शतन्द यादि श्तिजानु-जद्घयोः | दद्याचलारि शिश्रे त॒ षडदद्ादुषणद्रयोः | पादाङ्गलोषु दश कल्ययेद स्िसङ्खहं उणाभिः TTY घुतेनाभ्यव्य पूववत्थाचयोजनं कला सन्ताप- जाग्रिभिरेव दशेदिति। भविग्योन्नरे | भिरस्यशोत्यङ्धन्ददयाद्‌ Raat त॒ दशैव gt aigiaa शतन्दद्यादिंश्तिच्च तथोरसि उदरे विशन्तिन्दद्यात्‌ fawe करिरेश्योः | ऊरी ञ्चैव waa fine जान्‌-जङ्गयोः | पादाङ्खलोषु दश एषा प्रेतकल्पना aq छष्णाजिने कुशैः पुरुषाकृति कला पलाश्ररन्तनिधानं aaa agar इति मधुश्रममिश्राः | भविष्योत्तरे गटदस्ये प्रोपिते यस्तु क्विचत्‌ धियते ze अश चेऽपगते तच wes आद्धकशमणि FMA जानाति Jas WS तदा

२२च्य०।] «= ane खावत्सरिकश्नादधगप्रयोागप्रकरगम्‌। १२६९९

श्रशोचं afewes तटवयादेखलदा भवेत्‌ अ्रपुवादिना aaa आद्धन्तत्तेन चाखिलम्‌ | खमापनोयन्तवापि wel fis सुदूरतः WAM AHI ATS टद्धमनः Tid BANA छतं यस्यैद्धंदेदिकम्‌ | प्रायखिन्तमसो wr samara चेति प्रायित्तमच जातकमादि विवादान्तं पुनःसंस्करणं वेदितयम्‌ श्रत एवेक्तन्तेनेव | जोवन्‌ यदि श्रागच्छद्‌ GAR निमज्य तम्‌ | उद्धत्य स्ञापयिवास्य जातकमादि कारयेत्‌ तथा | दादशाडं व्रतचया विराचमथवाख्य तु) BMV ततेभायोामन्यां वा तदभावतः श्र्मोनाधाय विधिवदूब्रात्यस्तोमेन वा यजेत्‌ | तयेन््राम्ेन ana faftear तु तच an दष्टिमायुश्रतोड्यादोख्ितांञ्च wae: | “श्रायुभ्रतौमिष्टि' श्रायःकामेष्टिमित्थ्येः दति प्रोषितग्डतदादादिकर्मप्रयोगः | श्रय सवत्सर श्राद्ध तरेते इेमाद्धिपण्डितः | खण्डितार्षदोषोभिनिमेलो छतमानसः श्रय सवनत्धरिकश्राद्धप्रयोगः | aa कालाधिकारिरेवताः पूवमेव प्रतिपादिताः

१९०. अतुवग चिन्ताभणो परिेघशष्डे [२२ अ० | ,.

are arate: | | - | शराद्धङ्यादवश्वन्त्‌ प्रमो तपकः खयं saad मासि मासि agt प्रत्यन्दमेव खयज्खणमादराथे पुनः पुच-शिव्वगीदिनिद्त्यथं | श्रसा- aaa इति मन्त्रे यजमानस्य faa खछलिगादिः पिण्डान्‌ दद्यादिति खन्यन्तरेऽभिधानात्‌ एतच यजमानस्यासामथ्यं गुरू- तरकायान्तरव्यग्रतेन काला तिपत्तिविषये वा दइष्टयम्‌ | जावालिः | उपरागसदस्ताणि श्रमावास्यायतानि WII भवेच्छ्राद्धं यस्त॒ दद्यानम्डतेऽदनि tt BATT दोषमाह काष्णाजिनिः। ऊषरे तु यथया faa ate प्रतिरोहति | तथा तद्भवेन्तेषां यन्न दत्तं warefa तेन तारे sae दात्यमिल्यभिप्रायः | ब्रह्माण्डपुराणे | संवत्सरे Afetan दानन्तिभ्यः परे जगः श्रत: खल्यविरोधेन fds ओतुमदेथ ` ‘una दानमित्यनेनं एको टिष्टवत्‌ शां वत्रिकशाद्धप्रयोग उक्त; | ‘faa cana पावणबदिति एकोदिष्टविधायकामि तावद्ाक्यानि लिख्यन्ते तच्राड यमः | सपिष्डोकरणादूष्यं प्रतिशंवत्छरं सुतः | एकोटि 2 शरहूर्गोत पिचारन्यच षावेणं

ig lta PL Peli —=_, oH

यि 9 *

RR Bo |]

=

BSH सांवत्सरि कश्राडप्यागप्करणम्‌ |

व्यासः खपिण्डोकरणादूद्धं यच यज tad | तज aa चयं काय्यं asfaar warefa ufadaat यच म्‌हतापिचोः प्ररोयते | श्रदेवं भोजयच्छराद्धं fawiag निवपेत्‌ 1 गारे; Hasta aefawa गणएषामान्यताङ्ते | प्रतिषवन्छरं श्राद्धमेवास्सेव विधौयते 1 लोगा्षिरष्याद | सपिष्डोकरणत्‌ पूवमेकोटिष्टं सुतः faa: | BSY पावर Fata प्रत्यब्दमितरेण gi ‘gata दिष्टविधानेनेत्ययः | श्रातातप BIE सक्रान्त्यावपरागे पवात्सव-मडहालये | fasaaia सुनः पिण्डानेकमेव चयेऽहनि श्रापस्तम्बः एकस्य प्रथमं Bre च्रवागन्दाच मासिकं | परतिसंवन्छरद्चैव शेषन्तिपुरुषं विदुः

६९७६

यमेन वेको दिष्टं सांवत्छरिकं विधाय तस्याकरण दोष oa:

vatfed परित्यज्य पाणं कुरूते यदि |

gad तद्धिजानौोयात्‌ सष माद~पिदचातकः

श्ना पावशविधायकानि वचनानि लिख्यन्ते

चतुर्ग चिन्तामणौ परिथेषखण्द [RR Wot

१९७२्‌

aa शातातपः प्रदानं यत्र यत्रैषां सपिष्डोकरणात्पर | तच पार्वणवच््रा धं ज्ेयमभ्यदयार्थिना | ये सपिष्डोषताः प्रेता तेषान्त्‌, एथक्किया एयक पिण्डदानं तु तस्मादष्वं विधौयते | प्रतलाचेद निस्तौणाः प्राप्ताः faenwig ते यतसैवमत एव WATE | यः afawiad प्रेतं प्रथक्‌ पिण्डे नियोजयेत्‌ | विधिघ्नस्तेने भवति faeet चोपजायते Uae: | | एकोदष्टन्त, कन्त यावत्थिचोः सपिण्डनं ततः सपिण्डनादूष्वमेको दिष्टं fara प्रजापतिरष्याह | श्रसपिष्डोकतान्‌ प्रेतानेकोदिष्टेन वन्तेयेत्‌ | सपिण्डोकरणादूष्ये चिभिः सामान्यमुच्यते यतश्चेवमत धमः |

पावणं पर्वकाले तु तथा BATT | agi दृद्धिषिधानेन एकस्य ay योजनात्‌ इति प्रतिपाद्योद्धंश्च सपिण्डो करणारेकोटिष्टं सम्भ्रवतोत्याद एव | सन्नोतानां wag ada कथञ्चन | सह सस्कारदेतुलात्‌ Baa नोपपद्यते एवं शपिष्डौरुतखेकोदिषटं निरारत्य मासिकादयेकोदिष्टान्‌-

२२ Ge ।] aaa सां वत्सरिकखाडप्रयामप्रकरयम्‌ | १९१७१

छानानुवादेन प्रत्यब्दं BATE पवेणमाइ एव एकस्य प्रथमं राद मवागन्दाच माषिकम्‌ | पर संनयनात्पिवो श्टेतादन्यपि पाकं तथा सनो तौ पितरौ येन qaw विधिसम्पद | द्धावभ्यदितन्तख्य पावणं तदतेाऽन्यथा रता दद्धिश्रादमुतखन्यान्यच्र सवदा waa श्ताहारिषु एत- सपिण्डोकरणएस्य पितुः पावैणमेव कन्तव्यमिति | तथा दवत्वपदवीं ata: पिता वै avant | प्रतलं पुनयाति नौयमानेाऽपि ae: खतन्ला देवताः सवाः खतना सपिण्डता | ग्यः एयक्‌तत्‌करणशान्यं प्रतनिवेश्नम्‌ उत्तमां गतिमास्थाय पिद-देवषयो यथा ¦ नेच्छन्ति कुगतिं यद्वन्‌ प्रेता श्रेकश्रः इताः पारस्करः | प्रेतम्पिहषु संनोय पिष्डटानाष्ये दानयोः | उद्धत्य AAA यस्तत्र पातयेत्‌

ATS Way. ) सष्टपिष्डक्रियायान्त्‌ विधिना सवंकालिकम्‌ | तत्सदतबलोयस्वात्‌ vasa चिपौरुषम्‌

शरत Ua WAHT: | 210

१६७8

चतुव चिन्तामणौ परिरेषखण्डे

श्रत Ba कन्तव्यमेके दिष्टं कदाचन | सपिण्डकरणान्तञ्च aniafafa aga:

तया |

ततः संवत्सरे gu सपिण्डीकरणे ad निराशः पितरा यान्ति एकस्यावादने कते

प्रावाडनन्चाचामन्कं faafaaa | भविष्यत्पुराणे I

राजन संवत्स॒रे ga सपिण्डीकरणे छते | facta. पितरायान्ति एकस्यावादने कते vate कन्तव्यं यावत्यिचोः सपिण्डनम्‌ राजन्‌ सपिण्डनादू द्मेको दिष्टं निवन्तते

waa पिण्डदानन्त्‌ तस्मादूष्वं विधौयते | प्रेतानाभिद स्वेषां या away नियोजितः 1 Gad चैव निस्तोणः प्राप्तः पिटगणन्त सः | च्यवते पिढलोकान्त्‌ एरयक्‌ पिण्डनियोजनात्‌ परिणीता यथा Req गच्छत्पेटकङ्लम्‌ | ्रतोऽप्येवे मदाराज संयुक्रः पिभिः gat) 1 वत्सरं भवेद्यावदेकेाटिषटञ्च तद्धवेत्‌ |

संवत्स॒रे aaa fafa: सामान्यमुच्यते छता चास्विद Sant: सपिण्डोकरणे aa |

ते गणा पिह लेाकन्त॒ यथा भगवान्‌ शिवः

(९) Beta Te |

[22 He

RR eel] Stead सावत्सरिकश्राद्धपयेागप्रकरणम्‌। १६५५.

सपिण्डोकरण रुला कुयात्पावणवत्स॒दरा | प्रतिस वत्सरे विद्धानित्येवं fasta शरतिरपि। देवा वा ward दला foes समविन्दत सवानव- san सेवेति aaa ये नः समानास्ते वः परस्यानुखम्भागे प्रति- ग्टहन्त्येवमेवग्डदिति | न्ये नः समाना इति a पितरेोनेास्माक समानाः सदुश्ास्तस्याः सपिण्डोकताः इत्यथः ते देवास्ते पितरः Fra पञ्चात्‌ wa प्रतिग्हन्तौत्येवमेव्डदिति। तेन सपिष्डोकरणादू द्धं यदा पिदग्यो दातव्यं तदा ya दवेभ्योद्वा पश्चात्पिटभ्य इत्यव गमात्‌ vase warefa au श्राद्धं कन्तव्यभित्यध्यवसोयते, विशेषतोऽपि तच पावेणएविधिदृश्ते | श्राह AGH: | fag: पिदगणस्थस्य कुग्यात्यावेणवत्सुतः | प्रत्यब्दं प्रतिमांषञ्च fafusa: सनातनः 1 "पिह गणस्थः* छतस्षपिण्डो करणः सनातनः BTA: शातातपः | सपिण्डोकर णङ्कता कुय्थात्यावणवत्सदा | प्रतिसंवत्सरं विदान्‌ कागलेयोदितो विधिः जमद्िः। देवतारडित ब्राद्धमुदि्टमफलं यतः | प्रतः आ्रद्भेषु सवच शटतादन्यपि पावंणएम्‌ भविश््युराणे |

यहम कृ-क अणा

ee

een का --- a भग्न त-य ee

(२) सन्तोऽवद्टन्धा दति we |

९९७६ चतुर्ग चिन्तामणौ परि शेषखण्ड [२२ aye |

vatfes प्रशंसन्ति केचिद्राजन्‌ aarefa | केचिन्न पावेणं राजन्‌ प्रशंसन्ति warefa त्वा तु पावणं आद्धमेकेा दिष्टं कारयेत्‌ | कूवननेरकमायाति विशेषाच aarefa भरतः प्रयोजितो वोर्‌ नियुक्तः पिभिः wen वन्ते चणमपि यथा माचा विना aa: ti ` बालवत्स यथा माचा वियोज्य नरकं व्रजेत्‌ \ तथा प्रेतं नियोज्याडू एकेरिष्टेन मानवः ्रब्दमेकं yaaa एकेाटिषटं warefa | ततः परन्त data पावणं स्यान्मतादनि RA Be कुबौत vated कदाचन सपिण्डोकरणादूष्यं वषं वं ष्टतादनि | कर्तव्यं पाव॑णं राजन THs कदाचन | उदकुम्भ दातव्यो warefa षदा तथा i NIT श्रा | समान्ते पिभिः fa योजयेत्‌ पितरं सुतः। तदादि पवेण श्राद्धं सटतादन्यपि नान्यया श्रुतिरपि | मासि मास्येतारतौ प्रतिडेमन्त-गरोद्न-वषासु प्रतिसवस्सरे देवाश्च पितरश्च सदास्तामिति। विश्वेदेवाः पिहपितामरहादयश्च श्राङ्म्भोकत सर तिषठन्तोत्ययः | समन्तः |

२२च्य०|| श्राद्धकरूप सांवत्सरिकश्ाद्धप्रयागप्रकर्णम्‌। २६७७

RUA पार्वणं राजन्‌ नैके दिष्टं कदाचन | asfa aa वाक्यानि सुनिगोतानि वच्यते ! Haare राजेन्द्र Vales प्रचच्छते | तस्मादचनसामश्यात्‌ पावेणं सखयान्द्रतादनोति 'वचनसाम्थात्‌ः बहृतराणणं वचनानां सामण्यादित्यथः | श्रयमे वाथाजेभिनिनाण्यकतः विप्रतिषिद्धधर्मसमवाये यसां स्यात्‌ ayaa तदेवं वचनदेधे सति विषयव्यवस्था RAAT | BE जाबालः | श्रतिदेधन्त्‌ खात्तच धमोवुभो wat | wfaaa तु विषयः कल्पनोयः प्रथक्‌ प्रयक्‌ तच तावत्यावण विधायकानि वाक्यान्योरसप॒न्तविषयाणि वेदि- arta | Raq एव HAT: | ्रापाद्य सदसपिण्डव मौरसेा विधिवत्सृतः gpa दशंवच्छराद्धं मातापिचोः चयेऽदनि पुन्चाणामौरसः पुचः युत्तमातास्तथापरे | पितः पिद गणस्यस्य नित्यङ्यात्‌ पावणम्‌ अ[रसंग्रदण स्ेचजस्याप्यपलच्चणम्‌ श्रत एव जाबालिः | च्रौरस-ञ्जौ gat विधिना पार्वणेन a | प्रयब्दमितरे Fu: wales सुता दश 1

१६८० चतुवंगंचिन्तामणौ परिरेषखण्ड [२२ qo |

यत्त॒ गाग्येवचनम्‌ | प्रमोतपिदटकः श्राद्धं पवकाल्ते यथाविधि, ग्टनादनि यथारूच्या छद्धावभ्यदिता क्रिया QUE पावके दिषटयोमेष्ये विकच्यनेकस्यानुष्टानमिति, त~ निरभ्रिकौरस-कतचज-पुलिकापुन्नविषयम्‌ | यत BTS धमः | विधितितयमान्नातं शाग्मेनाख्यञ्चिवजिते | एकेदष्टविघानेन क्रिया तस्योच्यते च] श्रसावेतन्त इति यजमानस्य पिते, श्रसावेतत्त इति पितामदाय, च्रसावेतत्त इति प्रपितामदायत्येतदिधिितयं एतच arta, fadia warfes पावेएं वेति विकल्पः तथापि यषां परभ्यरया पावेणम्‌व क्रियते तैस्तदव कन्तव्यं येषामेको दिष्टमेव कियते तेरेका- दिष्टमेवेति | येनास्य पितरा याता येन याताः पितामहाः | तेन यायाल्घरतां मागेन्तं गच्छन्न दुग्यति दति मनुवचनात्‌ | तेन॒ निरभिकोरस-तेचज-पुचिका पुचैग्टेनादनि पाव॑णं विक- ल्येन कर्तव्यम्‌ साध्निकेस्तु पावैएमेव aig दन्तकादिभिरेशभिः पुत्तेरेकेदिष्टमेवेति खितं | उक्ञ्च भविष्यत्पुराणे | निरप्रेरोरसस्योक्रमेके दिष्टं ग्टतादनि WS WIG स्न रन्येषान्ते पावेणम्‌

|| [न ae ae HL ae

२२ ee i] श्राद्धकल्पे सांवत्सरिकश्चद्धप्रयेोगप्रकरणम्‌। ९९९८६

अन्येषां दत्तकारोनां दशविधानां | पुलस्त्यः | ्रव्यब्दमे तदेकस कुथैः राद्धं सुता THI श्रनग्निमानौरसश्च HV सास्तु पार्वणम्‌ नतु पवेकाले WAY VARA दयम्भवेत्‌ | gat तच Ru ARES कद्‌एचन श्रमायां वाक्तयो aa प्रेतपच्तेऽथवा भवेत्‌ पार्वणं तच कर्तव्यं नैके दिष्टं कदाचन दति वचनात्‌ | Tava प्रमौतस्य पितुः Fata पार्वणम्‌ | पिदव्यभ्नाटमाननणामेकेदिषटं पावेणएम्‌ दरति वचनाच प्रेतपक्तामावास्याच्तयाहइ एव सा्नौोनामोरसपुल्नार्णा पातरणविधिरस्तु सवै्ेति उच्यते निरभ्रिकानामौरषादौनां चयार्णा प्रेतपक्तामावा सखाच्याहे पावंणभमेभिवक्येनियम्यते | तया ^नैकेदिष्टं कदाचनेत्यादिवाक्यगेषेकेटिष्टं निषिष्य पार्वण नियम एभिवाक्वैः क्रियते waranty निरभनिकानामेव साञ्चिकानाम्‌ “a aia विना श्राद्धमादिताग्रदिजन्मन दति वक्येन तेषां पावेणएस्य नियतत्वात्‌ sat निरभ्निकानां पत्त प्राप्न पावेणं प्रेतपक्तामावाख्याचयादहे नियम्यते श्रवेदमेव ana नके दिष्टमिति

211

१६९८२ चतुवगचिन्तामक परस्रेषखग्डे [२२ Ge |

किञ्च)

साग्नोनामोरसादौनां चयाणणाममावाम्दाप्रेतपत्तक्षयाद एव पावण नान्यवति नियम्यमाने तेषां प्रेतपक्ामावास्यात्तयाद।!दन्यच Ae Bigs: | aa पावणनियमादन्यतरैकेटिष्टपरात्रि- fifa wai न) “uated सुता enfa aaa दत्तकादौनां दश्बिधानामेव तस्य नियमितवादिति। एतच मांवत्रिकश्राद्धं पावरेतिकन्तव्यताकम{पि पिटच्यादे पिद-पितामर-प्रपितामदानां याणामेव Ba मातामदहदानामपि | WY सङ्ुःदकारः |

याज्ञवल्क्येन Fray श्रम्राम्यादिनेादितः। श्रविशषेण पिचस्य तया मातामरस्य च। यग्पञ्च विज्ञेयो वचनाद्च्यमाणकात्‌ | कालामदेन तन्ते स्यादृग्रामदन चेव fe i तस्मात्तन्त्रविधानान्त्‌ यौगपद्यं प्रतौयते | श्रमावास्यादिकालेषु मातामदसदक्रिया'२)। maria तु agar wea प्रयक्‌क्रिया,९) श्रस्यायः। “sauna eae याज्ञवन्क्यवचनन foes मातामदश्रादस्य सामान्येनामवास्यादिकल उक्रः। सच

(x) कालेकत्वात्स॒दक्रियेति ग° | (२) सहक्रियेति go |

र२ आण) Sree सवत्सरिकश्रादप्रयेोगप्रकरणम्‌, १६८

यगपदनुष्टो यमानयोः विदश्राद्ध-मातामदश्रादधयोरङ्गतलनावगन्तयः। “मातामदानामण्येतं aa वा वैश्रदविकमिति तभ्पिनेव प्रकरणे वेश्द विकतन्नलाभिधानम्य युगपदनुष्टो यमान एतरपपदमानचान्‌ | रत एककान्न एवानुष्ठोयमानलनाव्रगतयोः पेरक-मातामरश्राद्योः समानतन््ता यन्यते। Bare तु प्रतिपुरुषमाय;प्रमाणभेदात्‌ पिदट-मातामदत्तयादभेदन मातामदश्राद्धम्यापि fazaarsr काल टृतरन्निबन्धना wala यज्यते \ नन्वननेव न्यायन पिठ-पिनामरत्तयारभदान्‌ पिटच्तेयादह पितामरादोनां श्राद्धं ara स्यात्‌ मेवं, “sata द्ण्वच्क्राद्धमित्यतिदभ्रउचनान्‌ पितामद-प्रपितामदयोग्पि पिदटच्याद्े दब्रताच। नच वाच्यं "'दश- वदिग्यतिद्रवचनारेउ “पितरा यत्र पृज्यन्त तत्र मातामहा घ्रव- fafa वचनाच मातामदाद्‌)नामपि zaarafafa | श्राह व्यासः | दण्रवम्याच्योदटुत्रः मपक्ड]करण कते) पाग्स्करः | पितुमनम्य देवत्वं त्रारमम्य fagtena | मउतानेकरगोजाणामेकम्देव Bara | 'दवत्वं nam’ afqustayma fyza प्राप्रम्य, ‘faq’ gayr- इनि 'श्रौरमम्य' quay, “त्रिपास्षं' Gray, ag कन्यम्‌ | "श्रने- कगोवाणां' भिन्नगोचाणां दः द्दि्ादानां.अनपन्यमानामदाश्यादू- मेकेदिष्टमेत्रत्ययः। तेन znazaaznia पट्दवन्य तिपौ- र्षःमनति पनग्भधानान्‌ प्ट्कियारे मानामदाद्‌ंनां परमदा

१६८४ wefan परि ग्रेषख्डे [२२ wel

भवति। नलु यत्‌ जिपुरुषं तदौरसस्येति चिपौ रुषोदेेनोरसस्य नियन्त्रित चोट श्यविशेषणत्वेना विवक्ितवान््रातामददादिपरिषछ्या | मैवं खयादनि चिदैवत्यश्राद्ध प्राछ्यभावात्‌ \ “ataearaates दति वचनात्‌ सपिण्डोकरणोत्तरकालं ब्ठताद्ेऽपि सामान्येन चिदेव त्यप्रात्भिरिति Yai एवं तदनेनैव मातामहादीनां परिमद्धा भविष्यति faq “shee चिपौरुषमित्यच चिग्रदणस्याविवदिते ल्वाक्यमेवानथैकं स्यात्‌, fe wars पौरूषमपोरूषञ्च आाद्ध- मस्ति येन॒ पोरुषमौरखस्य श्रपोरूषमन्येषामित्येवं waar वाक्ये भवेत्‌ Wasa न्यायेन सपनो कानासुदटशः कायः “aa भचा समं aig माता URE इत्यादिवचनात्‌ पावैणएवत्‌ सपन्नोकानासुद्रश इति वाच्यं |

यत ATE व्यासः।

शरन्वष्टकाषु set प्रतिषंवत्स॒रे तथा , 34 मातुः एयक्श्राद्धमन्यच्न पतिना सड

यदापि पिदषांवससरिकश्राद्भकाला माटसांवत्ुरिकश्राद्कालशच देवादेक MITA पिदषांवतरिकश्राद्धे पिचरादरौनां सपतौकानां उदेशो कन्तवयः, इदन्ते मरणएपौवापयीनुसारेण तयोः सा वत्छरिक- श्राद्ध इयं aaa श्रपण छता निमन्त्रणादि दज विषजंनान्तं vata aa | यदा तु मरण्पौवोपर्यमज्ञातं तदा पूर्व पितुः शावत्सरिकं पञ्चान्मा तुरिव्येवं ्राद्धदयं काय्यं पितुसुंख्यलात एवमेव ararfz- खवत्सरिकम्राद्धदिनेक्छेऽपि च्येष्ठादिक्रमेणानेकभ्राद्धं ae) एतच षवेदधालखन्निपातमरकरणे विस्तरेण प्रतिपादितं |

°|] wae सांवत्य॒रिकश्राद्धपयेग प्रकरणम्‌ | १६८५

श्रन्वारोा दणविषये तु दम्बतोओआद्धप्रकारमाद लोगाक्तिः। aarefa समासन पिण्डनिवेपणं एथ AAAS AY दम्पत्योरन्वारोदण एव त॒ "खमासेनः सङ्कःपेण, पिष्डनिवेपणम्‌ | यथा दिपिदकओाद्धे दयोः पिचोरमुकनान्ने श्रमुकनाख्न चतय fea एक एव पिण्डो clad तथयददायेकस्मिन्‌ पिण्डे इयो मीता- पिचोरमुकायामुकाये चेत्यदेशं wat एक एव fawt zai एतच्च WFAA श्यशलिल्वरूपाक्लिङ्गात्‌ पवेएधमेकं तेना ayaa तन्त्रेण area | “प्यक नवश्राद्धञ्च दम्पत्योः इति, नवश्राद्धं Wawa नवश्राद्भूदिनेषु त्रिवमाणं आद्धं ए्रयक्‌ पितु- मातु: कायम्‌ | यत्त॒ WTA एकरित्थां समारढौ दन्तो निधनङ्गतौ | प्रथक्‌ श्राद्धं तयोः कुयारोदनच्च wR wa ‘sled श्रोदनपिष्डः | तत्त नवश्राद्भूनिषय तु सांवत्छरिक- विषयमपौति पूवेवचनविरोधः | यत्त MYA | या समारेादणं कुखाट्‌भन्तु्ित्यां पतित्रता | तां ग्टलाइनि संप्राप्ते एररकपिष्डं नियो जयेत्‌ | WEY नवश्राद्धं GIA समापयेत्‌ तदेषां दन्तकादोनमेकेादिष्टविधानेन मातापिचोः सावल्- रिकश्राद्ध fafed तदिषयं नवश्राद्धं युगपत्त समपररि्टस्या-

---

201 niall - वात ` -अ वि) [कान ey यरि) कशी पज कन नाका

१६८ चतुग श्वन्तामणो परि रेषखग्डे [२२ qe |

यमर्थः मातापिचोष्टंनादेक्ये माचा चेकचित्यामन्वारोदणे कते पितनवखाद्धं मातुनेवश्राद्धं चैककालसेकपाकेन प्राधान्यात्‌ पूरा FRAT रला aya पिते पञ्न्माच Ale कला पाश्चल्धाङ्ग- aug aau यादिति अनेकमाहटभिरेकदित्यामन्वारेादणे छेते पितुरनन्तरं सात्तान्मातुस्तदनन्तरमुपमातुरित्येवं serfs क्रमेण नवश्राद्धं यादिति मातः सांवसरिकश्राद्धमिति। सांवत्सरिकशरा प्रकारो विष्णएधमोन्नरे | प्रतिसंवनसरं काय्येमेकेदिष्टं at: fers: | म्टतादनि यथान्याय न्णां यद दिहादितम्‌ यदत्पुरुषाणणं waa श्राद्धं तदद्‌ दिजातिस्तौणणं aafaar- erat समन्तकमेव आद मिति | प्राह arifa: | स्तौएममन्तकं ATE तथा शद्रासु तस्य च। प्रागद्धिजातेत्रं तादेशात्ते Flas तत्‌ प्रमन्त्रकमिति वैदिकमन््ोचारणरद्ितं। अमन्लकभित्यनेन नाम-गोचोचारणमेत कन्त मित्यथेः तचापि "खगो जाद्‌ aaa नारौत्यादिना भदेगो चण दातव्यमिति प्रतोयते “पिदगोचं समु- Gy qugentaa इत्यादिना पिदगोचेवेति तदेवं विप्रति- पत्तावासुरादि विवादपरिणणैतायाः पुलिकाकरणन प्रत्तायाश्च पिद- गो चरोव, ब्राह्मादिविवादपरिणणीतायास्तु wena व्यवसा 1 aa छतविवादस्तौख्राद्ध विषयं श्रपरिणणेतानां संस्कारदोनतया वैदिकमन्ानुद्ठारएएयोग्यलात्‌ “a

ते guwea तदिति ते

२२श्ध्‌० |] arena सावत्यरिकश्चाद्धप्रयेोगध्रकस्यम्‌ | १९१८७

पारश्वकर शादयः! प्रागत्रता दिजातयः अरसस्कतलात्‌ Taha नामपि पिद-पिहव्यारौनाममन्लकं श्राद्धमदन्तोति चत्रैके दिष्ट-पावणव्यवस्थामाद कात्यायनः nase यो यथा कुयात्‌ ue: पितरे सदा दिजः awa मातुः कन्तंशं Wad वान्यदेव वा न्यत्‌” एका दिष्टं यत्त॒ तेनेवेक्रं “पिटव्यभ्रादमादणमेको रिष aza विति, तत्पिदव्यादिषमभिव्यादारा ऋ!ढसपनोपरं बेदितय्यं श्रपुच्चाणां सावत्सरिकश्राद्धमादापस्तम्बः | saat ये wat केचित्‌ स्तियोवा पुरुषाश्च ये | तेषामपि देयं wizatfed पावणम्‌ I भिचन-बन्धु-सपिण्डग्यः स्तो-कुमारोभ्य एव age मासिकं आद्धं सांवत्सरमतोऽन्यथा प्रचेताः | सपिष्डौकरणादृदधं एके दिष्टं विधौयते agar सवेंषामपन्नीनां तथेव ‘qaqa च्रकतविवादानां | श्रचिः ara afta gaa खामिने मातलाय च, पिदव्यगरवे sigaatfes पावणम्‌ | MARU: पिह्यभ्ादमादणमपुच्लाणं तथेव मातामरस्यापुच्रसख श्राद्धादि पिहवद्भवेदिति i

१९८८ चतुव गचिन्तामयेा ufctuee [२२ qo |

श्रवर्यकन्तव्यतावद्योतनाथं eyfaat wae waa सुतैः qavaa atafagiy प्रचेताः | एकेदिष्टं यतेनास्ि चिद ण्डिग्रदणादिद | घपिष्डोकरणाभावात्‌ पार्वणं तस्य सवदा शातातपः | एकेटिष्टं जलं पिण्डमाशेच प्रेतसत्कियां कुयात्‌ पाव॑णादन्यदृद्यौग्डेताय Fray प्रतः सवेदा यतेः BUS gaye. पावंणमेव कन्तव्यम्‌ नेकेदिष्टमिति

दति ओमदाराजाधिरज-ओ्रोमदादवोय-सकलकरणाधिपति- पण्डित-ग्रो डे माद्धिविरचिते चठ वर्भचिन्तामण्णै परिशेष- खण्डे शआ्राद्धकल्ये सवव्छरिकश्राद्धप्रयोगो

नाम द्वाविंशोऽध्यायः °॥

^ नौ हि

[ ९९८९ |

पथ चयाविशाऽध्यायः।

eS

श्राद्ध लापरपक्तिके बिधिमसु विश्वोपकारव्रतो WMATA: सुरुतिनामयेषरोा भाषते | Safz: परिपाकनिर्मलरसप्रस्यन्दिवाम्बेभवः कणाग्यणंसुरखसारघरसासारेगिराङ्गन्फनैः + अरय भाद्रपदापरपच्तश्राद्धप्रयोगः | aa यदि तावत्पाकवब्राह्मणशरौरसामथीदिसखंजापपत्तिभवति तदा सान्नग्नि-विधवा-त्रह्मचासिप्रश्तयः aa प्रतिपत्प्र्टति प्रति- दिनं चतुदभोवजेममावास्यापयन्तं सवषां gai waar शरस्तदतस्यैव | यदा पुनः पाकाद्यतुपपत्तिस्तदा एकस्मिन्नपि दिने सवेषामवग्टं Fa: “maa नातिक्रामेदितिवचनात्‌। भाद्र- पदापरपक्ताख्यमुख्यकालासस्वे दोपेत्‌ सवपञ्चदश्यां कन्तेव्यमित्येत- द्वा द्रपदापरपक्तकालप्रकरण प्रतिपादितं एतच्च श्राद्धं नक्दैवत्यं AMT | RTS Ue: | Aga WaMS Tet चान्वष्टकासु च। नवदेवत्यमत्र BSI षाटपोरुषं विदुः "जेषं" षोडशश्राद्ादिवतिरिक्र arg |

BS कल्यायनः। 212

६६९० चतुैगंव्वन्तामखौ परि ेषसवण्डे [ae Ge |

कर्समन्वितं Yat तथां आड्धषोडश्‌ प्रत्यान्दिकिञ्च wag पिण्डाः स्यः षडिति fafa: क्शब्देन सपिण्डोकरणमुच्यते | नवदेवत्यता Wad एकः पिदवमेः featat area 1 दतोयोमातामदवगः इति माता- Heal स्तोशां सदेवेषदेण प्रथक्‌ | तयाच कमप्ररोपः | योषिद्भ्यः एयग्टद्यादवस नडिनादूते। . खभ्पिण्डमाचेग्यसत्िस्तासां प्रको तिता | कागलेयः | चयाडे केवलाः काचा रद्धावादौ प्रकीर्तिताः | सर्वत्रैव fe मध्यस्था नान्त्या, BATS मातरः सर्वच मदालयेऽन्व्टका-गयाश्राद्धे मध्य एव निवेशः | सत्यत्रतः | पिद्र्णां waa दानं माद्रणणं तदनन्तरं तते मातामदानाच्च पिदव्यखास्ठु तख च॥ SAAT: | श्रन्तमातामदान छवा माटर्णां यः प्रयच्छति 1 aig at पिण्डदानं वा नरकं सतु गच्छति॥ लाबालः | शन्ते निवेशयेद्यस्त॒ मदः WEY मानवः | मढो नरकं याति कालखूचमवाकशिराः ब्रह्माण्डपुराणे |

ररे) ST SMG अपरपच्तश्नाडप्रयोमप्रकरणम्‌। १९९९

पिटभ्यः प्रथमं दद्यान्माटम्यस्तदनन्तर ततामातामहेभ्यश्चत्यन्वष्टक्ये क्रमः खतः चतुविश्तिमते | ane वजयिल्वा तु स्तौणणं नालि प्रथभ्विधिः केचिरिच्छन्ति नारीण vase दिजात्तमाः चाचाय्ये-गरू-शिष्येभ्यः सखि-न्नातिभ्य | सर्वेभ्यश्च पिदभ्यश्च तत्पत्नौग्यस्तथेव | पिष्डानेभ्यः सदा दद्यात्‌ परथमभाद्रपदे दिजः॥ अच पा्रोकारिष्टव्यवम्थामाद जाद्धकण्येः | सपिण्डोकरणादृद्धं पिचोरेव fe पावेएम्‌ पिदव्य-भआराद-मादृणासेकादिष्टं सदेव fen wa पार्वरेकादिष्टयोः; पौर्वापव्धनियममाई मरोचिः यदे कच भवेयातामेकेादिष्टञ्च पावेणम्‌ | पावेणथ्चाभिनिवेत्यं एकेाटिष्टं समापयेत्‌ श्र तन्लेएव पाकः RAM |

तथाचाचिः

वह्कना वायवा दार्भ्यां Ws चेत्‌ स्याक्छमेऽदनि

TAU अपणङूला एथककश्राद्धानि कारयेत्‌

Tae |

मालये गयाश्राद्धे aataat चयेऽदनि

तन्त्रेण श्रपणङकता श्राद्धङ्गात्‌ FIR Tes |

एतच भाद्रपदरुच्णपकप्रतिपतप््तिषु चतुदग्रोवजम मावास्या-

१६९२ चतुवमे चिन्तामणौ परि ेषखणटे [२३ He |

परवन्तासु तिथिषु aaeanat तन्दरध्य एव यथासम्भवं नवदेवत्यं पावणविधानेन पिहव्यादौनामपुच्लाणामन्येषां चैकेादटिष्टविघ्नानेन Aa URSA एयक ्रयगपरपचतश्राद्धं कन्तव्थभिति स्थितं |

ददानो कृष्णपच्च एव कासुचित्तिथिषु आड्‌ प्रयोगविशेष उच्यते | तेच तावत्यञ्चमौश्राद्धं ata |

aura पञ्चमोश्राद्धं afta तदथं पुण्यां वाचयिष्ये दति सङःल््य gure वाचयिवा पुण्छाददेवनाभ्निः प्रोयतामित्युक्रा gare वाच- येत्‌ | एतच मागनौषमासमारभ्य gar 1 विच्छिन्ना ्रिसन्धानं छत्वा श्रग्निसुखमारण्य प्रणो तान्त wart दकिणएनाभ्रिं खधापाचं स्थापयेत्‌ | sia पितरा देवयानात्‌ तिलोऽसि सामद्‌वत्यो गोसवो देवनिभ्भितः प्रनेवद्धिः प्रत्तः खध एदि पिद निमाज्ञोकान्‌ प्रोण- याहि नः खधा नमः मधुवाता तायते दति तिषटभिः समस्य लिषिरसि निरस्तं qa. शिरः) शन्नोदेरोगभिष्टय cad: खधां fanaa मन्ध-पुष्पाच्तेः पिद्भ्यो aa. पितामहेभ्यो aa: प्रपितामहेभ्यो नम दृत्यसयिला दर्भः प्रच्छादयेत्‌। भो जनस्थाने श्रप- इता श्रसुरा wifes fame पिदषदः ये यन्ति प्रयिवौमनु रन्यत्रता गच्छन्त Gat गलं मन इत्यद्भिरेवेा चति उदीरतामवर उत्परास उन्मध्यमाः पितर; सेभ्यासः असु ईयुरटका wasn स्तेना;वतु faatreay पितठृनावादयति श्रायात पितरः सेभ्यः male. पथिभिः wa: प्रजामस्मभ्यं ददते रयिश्च Zaza श्रतं शरारदयेति दौ देवौ रला अश्वेभ्यो देवेभ्यः wu: ate दूति रुला वस्तालङार-भोजनन्दला गन्ध पुष्य-धूप-दोपांञ्च पित्र्ये याणां

22 Gol] श्राद्धकल्पे चपरपच्तश्राद्धप्रयेागप्रकर्णम्‌ | VEER

ब्राह्मलानां पदप्र्ालन aa faa aur नमः foarte: aut नमः प्रपितामदेभ्यः खधा नमः इति खधान्दच्वा वस्त-भोज- न-गन्ध-युष्य-धूयादिभिः staat पिद्रननुज्ञाप्या्नौ करिग्यामौति Ue Wt कला खकसंमाजनं विधाय oferta स्थाप- यिला zanna निधाय परिषेचने छत्वाघारावाघारयति, यक्रोऽवदवतस्त श्राशाः शअ्रानेभेद्राः विरूपा्तमाविरूपात्तमदं या fan ates प्रसाधन्ये wreaasfa wart प्राचोनावोनोयाः प्रादोरन्तर्दसे छत्‌भियन्मे माता यदः क्रव्यादिति पञ्च टचाडतोडवा चरुन्तिधा कला समाय faeas शग्रिणे जद्मेदविवाजिनोद- que न: स्वाद्ा दवय देवेभ्यः पिदभ्यः सखधा नमः खादेति एकेन भागेन जहाति, fama भागऽवदाय अङ्गिरस्वन्तमतय ga पिह- amas: वैवस्वतेदमदिनः सादा SU दवेग्यः खधा नमः: खाहेति aaa भागेऽवदाय aga कव्यवाहनपिठन्यचि खताटठधः प्रद्‌- वेभ्यो वद व्यं पिदटभ्यश्च सादा द्यं sae: foe: खधा नमः खादेति चयं Bal एतीरेव मन्त्ेस्िभिरपूणाडतित्रयं Faq | पिदभोजना् vaca तिलान मिश्रयिवा तपणमन्त्ेविश्रत्या तीः sal श्रद्मये कव्यवाहनाय favad स्वधा नमः witagt दकतिणपूभागे Baal Teagan” (sea क्रप्ान्‌ ब्राह्म णान्‌ भोजयेत्‌ भोजनागम Wa स्पष्टा जपेन्‌ प्रथिवोसमन्तस्य a freqasl ऋचस्ते afeat Wawa पथिवौ ते पाच पितामदानामन्तरिक्तं समन्तम्य ते पुरुष श्रोता यजषि मदमा दत्तस्याप्रमादाय van ते wa पितामदपाचं wat द्यौः सम-

" (न) “ign at ने Fy कः iv ~ ५१

चतुवेगचिन्तामशो परि रेवखेश्डे [23 ayo }

+) ah®

१६९९

नतस्य ते भ्रादित्योऽनुख्याता सामानि ते महिमा दत्तस्याप्रमादाय एथिवौ ते पाच dane: इति श्रन्नमङ्कषटेन स्यशयिवा पिदभ्यः खधा नमः पितामहेभ्यः ay नमः प्रपितामदेभ्यः खधा नम इति दद्यादश्डतेपस्तरणमसि प्राणाय SIA Qe यानाय खा- दानाय ater समानाय खादेति पञ्चाडतौ्यजमानेा जपति बह्मणि चात्माग्धतचाय सर्वैः का्ैस्तपंयतेत्यक्ता श्रग्टतापिधानमसि भोजनान्ते उदकमन्नञ्च ग्यहोला wat विकिरेत्‌ ये अथिदश्धा ये जोवा ये लदग्धाः कुले मम | wat दत्तेन saat Sat यान्तु पराङ्गतिं इति fatrea ग्ररोला दष्वमिति ema: aut दत्वा भुक्रिदक्तिणमपि बाह्मणान्‌ प्रद क्तिणोकृत्य विसजयेत्‌। दक्तिण- aft चठुविंतिपिण्डान पद्भ्यः खघा नम इत्यारभ्य सर्वाभ्यः aur नम दति ददात्‌ चरूगेषेण faa seat worn मता यने पितामहो wa प्रपितामरोतिजपादरि प्रतिपद्यते, परिषेचनान्तं कत्वा संवत्स॒रादवाक्‌ Ga लभते सत्यमित्यार्‌ भगवान बौधायनः | AYRE: | aya |

श्रथाष्टकारोमसतषे मास्यपरकस्याषटम्यां क्रियेत एवं माघ-फालगने यदि वा विता यदि वा समसत उपरिष्टान्मासे पौणंमास्यामपर- पचस प्तम्यामष्टम्यां नवम्यां दति क्रियते यदि वाष्टम्पामेव श्वः करिष्या- मोति ब्राद्यणान्निमन्वयेत्‌ योनि-गोच-श्रत-रन्तसग्यन्नानशम्बद्धानि- येके कामं सब्द्धानपि श्रत-टत्तमम्यन्नान्‌ शतटृत्तयानिभिः खधा

RBqe i] = ASR चपरपच्तश्राद्धप्रयागप्रकरणम्‌ | १६६४

निधौयत इत्युपदिशन्ति तान्‌ ्श्रकमेग्वञ्नन-ल्लाना दिभियेथोपपादं सम्पूज्य सखयमाञत्य Aw समे देशे देवयजनेक्ेखनप्रशत्याप्रणो ताग्वः wat वदिरादाय मासुपाकरोाति fares: wret पितामद्धभ्य खा्ा प्रपितामहेभ्यो जष्टामुषाकरोमोति द्ष्लोभिन्येकेऽयेनामद्खिः stata fra: arer पितामहेभ्यः प्रपितामहेभ्यः जटा प्रोचामौति दष्णो मिल्येके मामचरैव प्रतौचौन्नशिरेसं रक्षिणपदः संज्ञपयन्ति तस्यैव संश्प्ाद्धिरभिषेक प्राणानाणाययति gut वपासुत्‌ खिद ददयसुद- डति प्रज्ञानानि चावदानानि तान्येतेब्वेव शले पृपन्निरिणैतस्मिनेवाग्मौ अपयति प्रथमं मासे चोदनञ्चाप्रूपान श्रपयति अन्यांश्च विशेषान्‌ सवे fag समानोय ear ब्राह्मणान्‌ सुप्रक्तालितपादान्‌ श्रप श्राच- मय्य सदभापक्लुमेयवासनेषु प्राडसु खानुपवेशयन्ल्ुदङ्सुखान वा यदि पराङ्मुखान्‌ दक्तिणापवगान्‌ चद्यदङ्सुखाः प्रागपवगोः प्राप्नोतु भवा- निति म्राश्रवानिति cat प्रत्याडः च्रथेतान्यवमिश्चा श्रापः प्रति- ग्रादयत्यसुष्रै खधा नमोऽमुशरै au नम इति निभिस्तिलोदकभेके समामनन्ति पुरोऽन्नं दिस्तिलेादक दद्यात्‌ yar ठतो यमथेतान्ख- भन्धे-धुप-दोप- मालर्यथोपपादं easy एच्छ्युभियतामग्मौ क्रिय- तामिति कामसुभियतां काममग्नो क्िवतामितोतरे vars: | श्रपिचाग्मनो करिष्यामोति कुरुष्व ति vere: | अयाभ्यनुञ्चातः परि- धानप्र्टत्यभ्निमुखान्‌ रला रतायां वपायां पञ्च खवाडतोजंदोतौति वा॒प्रस्ताद्मास्यातं dur वपां विच्छिद्य दुम्बग्या car जदोतोति तत्पु रस्ताद्मास्यातमयाष्टकादोमान जुरेतोयमेव घा या प्रयमा विधौच्छदित्यष्टौ पश्चदशोरे पुष्टये पूवतरामपश्यननित्ये रां dagre

la all

९९१९९ चतुवेगेचिन्तामखो परि रेषखण्ड [२३ we

प्रतिमाभिवयेकान्ताः सप्रदशप्रपमष्टधा विच्छिद्य चोष्यवदानानि वपायाः कल्पेन इलत्वायेतराणि ब्राह्मणेभ्याऽच तान्यवदानानोडा सु प्रच्छ छदनं मांसे पूपमित्याज्येन समदायुत्योदुम्ब्या दव्यापिधानं जुहाति faze. खधा नमः ater पितामहेभ्यः Gut नमः खादा प्रपिता मद्भ्यः GU नमः Ge माभ्यः खधा नम area पिता- मोदभ्यः खधा नमः lel प्रपितामरोभ्यः खधा नमः खादा माता- महेभ्यः खघा नम; खादा मातु; पितामहेभ्यः खधा नमः Aree मातुः प्रपितामहेभ्यः खघा नमः सखादा मातामदोभ्यः खघा नमः खादा मात्‌; पितामरौभ्यः yt नमः le मातुः प्रपितामदोग्यः खधा नमः; AT आचार्येभ्यः खधा नमः खादा आचायपन्नोग्वः GUT नमः खदा गरुभ्यः GA नमः खाहा गरूपनीग्यः खधा नमः Aer सखिभ्यः खधघा नमः खाहा सखिपन्नोभ्यः खधा नमः खाद्ा ज्ञातिभ्यः खधा नमः खादा न्ञातिपनौभ्यः Gu नमः खाहेति Waray: aur नमः STS श्रमात्यपत्नौभ्यः खधा नमः GIS सवभ्यः GUT नमः खादा सवाभ्यः खधा नमः खादा श्रग्मये कव्यवादनाय खिष्टरृते war नमः खाहेति cfamg Wg मांसोदनं पाचेषु उद्धत्य विशेषानुपक्ति्याड- तर्षेण Wasy Zug सादयिला दर्भः प्रच्छाद्याभिग्टश्ति vfaay ते पाचं द्यौरपिधानं ब्राह्मणस्य मुखे जदोमि ब्राह्मणानाच्चाभिधावतां प्राणापानयोजदोम्यकितिममि पिदर्णं पितामदानां प्रपितामहानां जटा ्रसुच्ासुश्रिन्‌ लोकं seam ब्राह्मणेभ्यः उपनिकिष्य ब्राह्म wagers squaga खधा नमोऽसुक्रे सधा नम दति भुष्ञानान्‌ समोच्छते प्रारे निविष्टोऽण्टतं aera ति Tear acts fae

+

२३ Bo |] BASHAM अपरपच्तश्च(दप्रयेगप्रकरणम्‌ | १९९७

श्राद्मयाण्टतलायेत्यात्मनन्न वात ae fathead हौका fe पितर्‌ दति विज्ञायते सर्वैः कामैस्तपेयन्‌ खधायक्रानि ब्राह्मणानि श्रावयेत्‌ रचोघ्रानि जैच्छैतानि दप्तानप अआचम्याश्रयेव्वन्नञेषान्‌ सम्परकि- रति, येऽ्िदग्धा जाता Hat ये दग्धाः कुले मम भूमौ दत्तेन ण्यन्त @at ary पराङ्गतिमिति सङ्खालनान्यपकौग्ये दक्तिणा- भिधास्यति सुवणे-हिरण्-मणि-वस्त-लोद भूमि-भाष्डेगवाञ्चाजावि- हस्तिभिश्च यथोपपादमच्यं वाचयिता उपषङ्गद्य UT वाचयिला- च्छाद्य प्रसाद्य प्रदक्विणोरुत्य शेषमनुज्ञाप्य तेनेव पथेन walang निवेदयेत्‌ यथा ब्रूयुस्तथा कुयैन्तैसलभ्यतुज्ञातो दचिणेनामि zfe- णायान्‌ दमान्‌ ena तेष्वन्नशेषैः पिण्डान्‌ ददाति fae: खधा an, पितामरम्थः GUT नमः सवभ्यः खधा नम दत्यथेतान्‌ सङ्खाल- नेन fa: परिषिञ्चति, उजं वदन्नोरम्त घतं पयः कलाल परिखतं खधासय तर्पयत मे पिद्धन्‌ cua ष्यत दष्यतेतिजयपप्रडतिसिद्ध मा- सन॒वरप्रदानादाचमनेऽग्निसुखे चाभिश्रावणे चोपसङ्कदणे पञ्चाद्धोमे यज्ञो पवोतमेव खोभूते मांसशरेष रोवसेव यदि दमय afe ata लभते मेषमजं वा लभते WTA मांसेन ययोपपन्नखद्गस्टग- मदिष-वराद-रष-्रश-रादित-शाङ्ग-तित्तिरि-कपो नकपिञ्चल- वारौ - णसादिना तिल-मधेसष्ष्ट मव्यन्रातपललेः चो रोादनेन वा इपो- दनेन वा यद्‌ भवव्यामैमूल- qe: प्रदानमाचं दिरण्येन वा दानमपि गोयासमादरेदपि वान्‌ चानेभ्य उदकुशभानादरोदपि वा श्राद्धमन्लानघ- सौतापि वारण्टेिना कक्चमुपोषेदेषाष्टकेति ल्ेवान्टकः स्यात्‌ |

एवमेव मासि मासि आराद्धमपरपकश्राद्धस्यान्यतमेऽदनि क्रियते | 213

Tr चतुग चिन्तःमयौ परिग्रेचख्वण्डे द्‌ aie |

श्रथान्वटकायाद्धं विष्णधमं न्तरे | श्रन्ष्टकासु स्सौणां राद्ध aa तथेव अटकाविधिना हवा कऋमेणेतासु पञ्चक माज राजन्‌ पितामद्ध विश्वेदवपुरःसरं | पिष्डनिवैयणं areal तस्यान्त पिदवन्नुप | सुक्रवदप विप्रेषु कम निबोध भे प्रारेश्रमाचा राजेन्द्र चतुरङ्गलमायता | तावदेव समुत्सेधा Fea स्तच कारयेत्‌ Ut इन्दोगानां कष चयं Ae mre मोभिलः | fae, REMI प्रादेशरमाचाश्चतरहुलखाता इति Way यथाखग्टद्य BTA" | बिष्एधमात्तरे प्रत्येक कषुमूलेषु परिस्सोग्य Barwa श्रग्नोषोभ--यमानाच्च यागं कला यथा पुरा कथ जयस्य HA त॒ Gea करयेत्‌ | पिण्डनिवेपण प्रागवदेकैकस्िन्‌ यथाविधि tt कषूमिच्तितयन्तच चोरान्ताभ्यः प्रपूरयेत्‌ कर्ष चरितयमूखे स्तरा निवपणं भवेत्‌ | # C Ss ° दभा मांखेन पयसा eyes पूरणं श्रन्नोदकविमिश्रेख काय्य मनुजपुङ्गव | भवतीभ्यो amazes परिक लितं

दअ] ae खपर्पच्तश्चादप्रयोमप्रकरमम्‌ | १९१९€

विष्णः | अष्टकासु Zags आआाक-मांसापूषैः Hig छलान्श्टाकासु Tet Sat देवपूवेमेवापि मातरे पितामद्ये पूवेवदूत्राह्मणान्‌ भोज- चिला दतिणाभिश्चग्यिच्यानुत्रज्य fae ततः wae. कुयात्‌ | ate प्रागम्नयपबन्धानं छवा डला पिण्डत्रयनिवंषणं प्रशत्ये- afar क्ुमृनते कुयात्‌ कषु येषु adel मूल्ये tet yx षकषु चयं सात्ेनोदके नापररयेत्‌ | eal ay चयं सान्नेन aur zur मासेन पयसा प्रत्येक कषु चयं ॒पूरयिवा जपेदेतङ्धवतौभ्योऽस्त ATI | विष्णधमात्तरे | श्राम्राद्भ्षु RAY डला प्रघमपञ्चकं | HAY पञ्चके त्वा ्रकश्राद्धषु स्यतः ्रमावासखासु सवासु डता चोत्तमपञ्चुकं | इत्वा पञ्चकान्येतान्यष्टकातितयं क्रमात्‌ | च्रन्वष्टकासु तथा भोजयेत्‌ प्रयतो दिजान्‌ चयोदगओोश्रद्ध त॒ पिच्ादिच्रयस्य मातामदादि चयस्य चेत्येवं घां पार्वणविधानेन कत्तवयमिति तत्सव्वम परय दश्राद्धकालप्रकरण- प्रतिपादित |

HY चतदगोखादप्रयोगः | प्रचेताः | समलमागतस्यापि पितुः शस्तदतस्य वे wales Ga: काये चतुदंग्छां महालय दति

a Ee el

१७०० चतुवगं चिन्तामण परिग्रेषखग्डे [RQ qe |

श्रयमभिसन्धिः, ‘aaa’ afawtade, “मदालयेः भाद्रपदापरयक्षचतु दश्यां, शस्त तस्येव नान्यस्येति नियम्यते पुनः रस्वदहतस्य चतुदश्यामेवेति Bay चयादादौ शस्त्रहतस्यापि यथा- ्राप्रमेव BIE कन्तव्यं यदा चतुदेश्वां weea: पिता जननो वा तदा warefafasi wad विनिवत्यापरपक्तनिमिन्तं शस्वदतस्येको- दिषटमपि कन्तंव्यमेवेति |

अरचापरपक्त्राद्धानुकल्य उक्रो ब्रह्मपरा |

पयोमल-फलेः शाके: BUTS सवेदा | सवाधोनः प्रवासौ वा fagat वापि मानवः | मनसा भावग्रणद्धन WME दद्यात्तिलोदकं

दूति भाद्रपद्‌ापरपत्त्राद् प्रयोगः | ay दोदिवप्रतिपक्छराद्प्रयोगः |

तच्चापरयच्चामावास्यो त्तरप्रतिपयेव areal ननु “ease WB? MPAs | जौोवपिदकः कुव्धालिक्ञेस्त्पणमेव a” दति जोवत्‌ पिटकस्यापरपक्तखराद्धनिषधात्‌ कथमिति चेत्‌, श्ष्टिसमाचारादिति चेत्‌ दरति त्रूमः, यद्यपरपक्तनिमित्तं दौदिचस्य श्राद्धं निषिद्ध तदि प्रतिपद्यपि क्रियमाणं तन्निषिद्धमिति। उच्यते | कन्यागते सखवितरि पितरोयान्ति सुतान्‌ WN प्रेतपुरौो सवा याप्रद्‌खञ्चिकद नमिति aa कन्यागतस्वापि आद्भनिमित्तलात्‌ दौददितेस्तन्निमिनसमव

२३ yeol] आडकल्पे सावत्छरिकश्वाडप्यागप्रकरणम्‌। १७०१९

mg ara नापरपच्चनिमित्तमिति। एतच ण्टाचारानुखारात्‌ पावेशविधानेन कत्तवयमिति awa: दति दौदिचप्रतिपच्छराद्ध प्रयोगः |

दूति ओमराराजाधिराज-भोमदारेगीय-सकलकरणाधिपति- पण्डित-ओडेमाद्भि विरचिते चतुवगेचिन्तामणौ परिर्ष- खण्डे आद कल्पे श्रपरपच्तश्राद् प्रयोगः

| १७०९ |

अथ चतुविशोऽध्यायः। SS AY AAPA FAsSvary: |

तच saraafaag बौधायनद्धचे

च्रादावभ्निमान्‌ पावैणएविधिनष्टौ आआद्धानि कुयात्‌ wafg- मानेकोदिष्टविधिना दैवमाचषेक-दिव्यपिच्च-मादक-मातुषभोति- कान्यष्टौ आद्धान्यात्मनश्चान्ते HATA |

तथा |

रथ सन्यासविधिं व्याख्यास्यामः तच सन्यासषङ्कलपपू चमष्टम्या आरण्य आआद्धादिकं Fata पौणमास्याममावाख्यार्यां वा zane efangieang wee गतश्राद्ध पिदश्राद्ध मादओ्राद्धं श्रात्मनः आद्धश्चेति। देवश्राद्धे देवतात्वं नह्म-विष्ण-मदे्वराः | चछवषि- Sie देवताचय देव्षिं-बद्मषि-चचषेयः feasts देवताचयं वसु-रटद्रारित्याः | AAS देवताचयं सनक-सनन्दन-सनातनाः | wratg देवताचयं एथियादौनि गतानि चक्षरादौनि करणानि चतुर्विधो wana: | पिदश्राद्ध देवताकच्यं पिद-पितामद -प्रपिता- मा; मातामद-मातुः पितामद-मातुः प्रपितामदाश्च areas देवताचयं माद-पितामदौ -प्रपितामद्यः। श्रात्मनः Te देव ताचयं श्रात्म-पिहठ-पितामरः |

aaa: शोनकप्रोक्तं सन्यास वाख्यास्यामः। पूवेदयुनान्दौसुख Me Hwa देवणि-दिवख-मनुखख-ग्त-पिदठ-माचात्मनश्च एरथक- पिषण्डदानेय म्भत्राद्यणेः पिण्डाद्कं gaa. देवश्राद्धे देवतात्रयं

२४ Go |] ASR सच्ासाङ्गखाद्प्रयागप्रकरणम्‌ | १७०३

शद्ध विष्मादेशानाः पिष्डचयं दद्यात्‌ wang देवताच्यं देवषि- चवर्सि-मनुग्य्षयः पिण्ड चयं दद्यात्‌ | दिव्यश्राद्धे देवताचयं वसु-रुद्रा- दिव्याः पिष्डचयं दद्यात्‌। मनुव्यओआद्धं दवताचयं सनक-सनन्दन- सनातनाः पिण्डच्रयं दद्यात्‌ wang एथिवादोनि शतानि पिण्डचयन्दद्यात | Heats देवताचयं माह-पितामो-प्रपितामद्यः पिण्डचयं दद्यात्‌ marie देवतां ्रात्म-पिट-पितामदाः पिष्डचयं दद्यात्‌ नाम-गो चसम्बन्भात्‌ पिण्डादकं दद्यात्‌। च्रनन्तर Gere वाचयेत्‌ |

षति ओमहाराजाधिराज-श्रोमदादेवोय-सकलकरणाधिपति- पण्डित -ओरौदेमा द्वि विरचिते चतवं चिन्तामणौ परिशेष- खण्डे श्राद्धकस्ये सन्यासाङ्गश्राद्धपमयोगमकरणम्‌ समाप्तम्‌

( ९७०४ |

पथ्द वि एशोऽध्यायः।

—— ~--~

अरय जो वच्छ्राद्प्रयोगः। श्रादित्यपुराणे देण्-कल-धन-श्रादाव्यत्रमायषमुच्छरये Stat ary stata दद्याच्छ्राद्धं खयं नरः वाचब्दाच्क्राड्‌कन्लन्तराभावे खयमेव खस्य ware कर्तव्यमिति। तया | waaay: सुख्रातस््योदणश्यां safe: | HAAG भोक्रारं विष्ण सवेश्वरं यजेत्‌ लले स्थलेऽम्बरे मत्ता कलशे पुस्करे रवौ | चन्दराक-बुरू-गो-विप्र-माता-पिदरषु wang सदकच्िणास्तु षतिलास्िखस्तु जलधे नव; | निवेदयेत्‌ foray तदग्ेषु समाहितः एव aay पितुरट्न तिखोजलधनुद यात्‌ | AG सन्ताना समाय at पिदमते खधानम इति समरन्‌, Wa कव्यवादनाय Qu नम tia सरन्‌ ji zfau तु निदध्याश् attat दक्तिणामुखां यमायाङ्गिरसे चथ सधा नम इति स्मरन्‌ aaa तु निरिप्य विप्रान्‌ पञ्चोपवेश्रयेत्‌

ष्‌ he a ५५९१

i ae 2

ग्न aS

LET 1

4,

Pa of

ak

A ar a ~ - 7, a ~ +

2 ~ iy a rs al =a - „+ ¬ * | in # ~ ५१. "ऋ al वा यं x 4 eT, Tin OF ri

२५ qe) शद्धकल्ये जोवच्छाद्धप्रयामप्रकरणम्‌। १६७०४

maga: दित्यां दतिणनः edyat aw fafat- दित्यथः | श्रावादनादिना ga fama देवान्‌ प्रपूज्य च) NE वसुभ्यस्त्वा fay सद्रभ्यस्वामष्टन्ततः | यभ्यस्वामदं विप्र भोजयामोति तान्‌ वदन्‌ श्रावादनादिकं aa gure पिटकमवेत्‌ | सोम्यधनुम्ततोदेया वामवाय fara a i

nina चाथ गोद्राय याम्या खयदिजायतु। विग्ेभ्यश्चाय देबेभ्यस्तेलपा निवेदयत्‌ ‘amare’ age aaraafaaie | एवमुत्रचापि। स्स्त्यदकमत्त्यं Rega तान्‌ दिजान्‌। विसजयेत्‌ स्मरन्‌ विष्णं दवमष्टात्तरं विभुम्‌ , ततः कामकुले्ानं fafa नरायण स्मरेत्‌ एवं छष्णचयोदभ्सामेतत्सवं पिधाय दितोयेऽदनि यत्कर्तव्यं Azie | चतुदग्प्ं तते गच्छद्ययाप्राप्रां मरिदगाम्‌ | पूर्वेण विप्रः ala गाजा वश््ोऽपरेण च। afaua तथा प्रदरो मागण विकिग्म्‌ यवान्‌ ‘quay’ wate, यवान विकिरन्‌" प्रकिपन्‌, मच्छंदिव्यथः वस्त्राणि लेादखण्डंख जोषन्त इति wate

तच गला यनकन्तव्यं तदादर ) २] 1

१७० ` अतुवेगचिन्तामयो ofctuse [२१ ख०।

efaufaget afe ज्वालयेन्तच सख्यम्‌ पञ्चाग्नता aaa छला प्रतिरृतिन्द हेत्‌ सखयमित्यन्यनिश्त्यथं प्रतिकृतिः दस्त-पादाद्यवयवा श्राङतिः | कला श्मशानिकं etd पुणाडत्या तमेव fe WAAL: | उन्सन्नाप्निश्चेत णष्टोदिवोतिपक्तेणाश्चिमाधाय खग्य द्योक्रविधिना guiefd विधायाभ्निप्रदानमन्त्ेणाञ्यं sar प्रतिरृतिन्द्‌ हेत्‌ श्रृताभ्रिपरियदशेदेतत्कया दित्या | निरभिरथवा मिं यमं रुद्रञ्च संस्मरन्‌ वा प्राधानिके स्थाने पश्चाट्‌ादापयच्च ताम्‌ votfafaqqare कात्यायनः | safaftiaaae यामाभिन्तु समाइरेत ) प्ष्टोदिवौति चादथ्यात्‌ साविच्या ज्वालयेदथ तत्धविदवेरेश्यन्‌ विश्वनोति रूतेऽपरः | ‘ornfa: लोकिका्िः। ओ्रओोचियागरादानेयः। श्राद्‌- ध्यात्‌" प्रणयेत्‌ अपयेचापरे amt az मिश्रञ्चरन्ततः तिल-तण्डलमिश्रन्त॒ दितोयं सपविज्रकम्‌ same प्रतिरुतिदाष्ः कतस्ततेऽन्यसिन्नित्यथेः तस्मा चरुश्रपणाथें पूर्वण प्रकारेणाग्निसुत्पादयेत्‌ “सपविचकमिति सपविचरकरस्तण्डलावपनं WATTS | श्रपणानन्तरं कन्तव्यमाद्

२४ ।] ewe जोवच्छराश्चाद्धप्रयागपकरणम्‌ | १७०७

मधु-सोर-घृताश्ोभिः पूरयेत्‌ कषु काच्यम्‌ तदुपान्ते तु स-मुद्भपाचाणि चोणि पूरयेत्‌ & ofa नमस्तुभ्यमिति va निवेदयेत्‌ | यमाय नमश्चेति feat तदनन्तर & नमश्चाथ TZ WUT तथा t ततो ati समिद्धा wat प्ररुतिदाद्कं क्रवयादम््चिं aad wa नम दति समरन्‌ ¦ ahi sagan विकिर त्तत्श्वान्तये नएभिमा ततस्तोयं परविश्च यमदिङ्ज॒खः सप्तभ्यो Bare दद्यात्सप्त TATA यमाय ध्मराजाय WA चान्तकाय वेवसताय कालाय सवप्राणदराय Fh सखधाकार-नमस्कार-प्रणवेः WHAT | ॐनमश्चाय Cat अशानपतये समरन्‌ लाजेदकाभ्यां ia कुञ्च fafatgia याम्यो खेषु BAY प्रदद्या चावनेजनम्‌ qua खघ द्ूपिरुद्रोनम इति सरम्‌ | श्रमु काञुकगो चेतनग्यमस्त॒ तिखादकम्‌ ti gazes ते पिण्डस्वष्ये-पुष्य-सुमन्धिमान धयोदोपो बलि्वीथ Gal तुम्यमचया द्श्पिण्डाश्ठतेादत्वा विष्णोः gaye सरेत्‌ निरुद्रणस्तु तत्तोयं नाभिमाचं प्रविश्य च॥

१७०८ चतुवेगेचिन्तामशो परि गरेवखण्डे [२५ ae

प्रक्षिपेत्‌ यूणकुम्भन्त्‌ जलमध्ये way waa | प्रदद्यात्पञ्चपञ्चाभ्रत्‌ कूम्भांश्चाय जलाच्चलोन्‌ इारेपान्ते गहे वाय स्तोरन्तोयच्च भिक्िपत्‌ जोवाच aie दुग्धञ्च पिषेदञ्चायनुस्म्मरन्‌ UM RSY Ty खपेत्यखादुद दख: \ श्रमावास्यायां Fare जौवच्छ्राद्मतःपरम्‌ घतान्न-मांस-दधिभिः९) पूरयेत्‌ कषुंकाचयम्‌ | क्या मासिकं मासि सपिष्डौकरणं ततः aula ततः सवेमात्मना वा परस्य वा, कयादस्थिरतां svat भक्यारेग्यधनायुषाम्‌ अय बोधा यनेक्रजोवच्छ्राद्ध प्रयो गः | जोवच्छराद्धविधिं व्यास्याखामेवस्वात्मनः ओेयः समिच्छति ` saa जयोदशोसुपेत्य तसिनदनि समभारानुपकल्पयेत्‌ | ओ्ओोडधंरेदिके wart वस्तषटकं सोवणे्ध चितं अङ्कुशं नवपालाग्र wu qn छष्णाजिनमाो दुम्बरो मिश्रासन्दौडन्लश्रादीत्यपि तस्िन्नेवादनि Shad साला wars जले fear उपर्य॑बात्थाय guy स्वस्ययनमिति वाचयिता वस्ताङ्गलोयक-द चिणं ददयात्तेरेक पायसं दक्तिणामुखोऽख्रौयादय खग्टद्योक्रदिधिना्चिसुपसमाधाय परिम्तोयाघारावाच्यभागाशिद्ा aa fre श्राज्याडतौरभ्रिमुखान्‌ Sar पक्वान्नेन जुहाति, चलारि wef, पुरेऽलुवाक्यामन्य तत्सवितुवेरेष्छमिति याज्यया जदातिये पुरेाऽसुवाक्यामनुच्

(२) ्टताब्र-मांस-द्धिभिरिति |

भ्र He || श्राद्धकल्पे जीवच्छराद्धपयागप्रकरणम्‌ | ९७०९

वनोति पुरोऽलुवाक्यामनृच्य या तिरश्चां निपद्यतेयमिति याज्यया जुदोति | श्रयाज्याह्तौरुपजदोति पौरुषेण etary धृतं Bal गायच्याष्टसदखमष्टा विंशति वा asad fasanafafeg- माघेलुवरप्रदानाद्य्थे एकशिरषमास्ते चतुष्ययं द्वा दविसङ्लां aot रन्लमिति awa: x: खाहेति zat waa यमकिङ्क- रादय दति वाचयित्वा नरोद्िषु कलभं सादयत्तन्तना परिवश्च जलपूणां यपुरुषाकति sat Afe We मुखे चोणि गोवाया- जलेकविंशतिः शरीरे चतष्टयं बाङ्के = लिङ्गस्येक पादयोः पञ्च पञ्चेति Wass भगवान्‌ यमकिङकर इति ्रासन्दो Bea पञ्चगव्येन प्रास्य पलाशदन्तेः रष्णाजिने पुरुषाकतिं कला कलश्पुरुषे प्राणा- नभिनिवेश्य उन्तशरोरे देदमभिनिवेश्छ मध्ये खपेत्‌ उदिते aa कलजददं wa सेचयेत्‌ पोरूषेण waa पञ्चगव्येन शएद्धोदकेन waz सतिलमन्नं सर्पिषाश्रौयात्‌। ब्राह्मणानपि यमकिङ्करद्ये भोजयेत्‌ चतुथा चन्त्ेदाइ उदक-पिण्डं त्वासुकगो चाय मरुता- मत्‌ सपिष्डममुश्चिन्‌ खधेति नमस्कारान्तं BAT समापयेत्‌ | नचाशौचं दशां स्यात्छस्य मन्त्रातेन विद्यते एकादश्यामेकाटिष्टमिति प्रतिपद्यतामथ्यदादरन्यापत्तौ स्तौ शुद्रश्च यन्तेदग्धां खकां ad zeae we feat क्रियाः सवाः कुादिव्येवदि afar | alata} समन्त्रकं वा मासि मास्येवं संवत्छराद्‌ दं प्रतिषंवसरमा- दादशाब्दात्ततेा निरन्तिः, यदा खयं शक्रुयात्तदा एन्तादयः Ha: श्रसुकगोत्ायासुश्रा इति शेषं समापयेत्‌ |

्रथाणद्‌ादरन्ति

१७१० चतुवैमिन्तामओौ परि ग्रेवखग्दे [२१ we

जोवन्ञेवात्मनः We Farag seals यथाबिधि vera सपिष्डोकरणादते

ईति तस्योक्तकारणेन विलम्बयेत्‌ aaa जोवितमिति

शेषं समापयेदित्याद भगवान्‌ बोधायनः

लिङ्गपुराणे Hegre विधिं aay खमासाच्करतिसन्मतम्‌ t मुनय देवदेवेन कथिते ब्रह्मणा पुरा विशिष्टाय वश्िष्टाय भागवाय साम्प्रतम्‌ | qa सवेभावेन सवेसिद्धिकरम्परम्‌ आद्मागक्रमं साक्तात्‌ श्राद्भादाणामपि क्रमम्‌ विशेषमपि वच्छामि जोवच्छराद्धेषु यः सूतः qaa वा नदौतौरे वने देवालयऽपिवा | Hage Ae एटत्यकाले प्रयत्नतः ऊगेवच्छराद्ध रते जोव Nasa विसुच्यते क्म HIAHIT AT BANAT ज्ञानवानपि श्रोचियोऽश्रोजियोवापि ब्राह्मणः चचियोऽपिवा | Atal नाच सन्देहा योगमागेरतायथा - ~~ परोच्य मिं विधिना गन्ध-व्णे-रसादिभिः | सन्पसुद्धत्य यन्नेन स्थण्डिलं dad भुवि मथ्यते दस्तमातरेए FSAI Waa | wafee वा प्रकन्तव्य TYATS पुनः पुनः उपलिप्य विधानेन चोद्धिख्याथि निधाय a |

२१५ च्य i] | Brena जीदच्छा्राद्धप्रयेोगप्रकरयम्‌ | १७११९

wast यथाश्नाखं परिसमूह्य सवेतः

afta Quran पारम्पय्यक्रमागतम्‌ |

समाप्याग्निमुखं सवं मन्तेरेतेययाक्रमम्‌

wy स्थण्डिले afe हेमयेखमिदादिभिः |

आदो कला समिद्धोमं चरुणा एथक्‌ प्रथक्‌

घतेन yeaa भोमि तेन एय्‌ was

जड्याद्‌त्मनि द्त्य aa श्रुतानि aaa: Sw. aga नमः Ss. ae aren Syq: विष्णवे नमः Saya: विष्णवे खादा Sa रद्राय नमः) SS Ta खादा Sas: Sara नमः Cae Sava खादा ॐजनः प्ररतये नमः ॐजनः WA Qi ॐतपः era नमः | Sat: पुडलाय खादा ॐत पुरूषाय नमः! Swa पुरूषाय खादडा Sag faa नमः Sag शिवाय खादा ॐसवं- धरां मे गोपाय प्राणे गन्धं ख्वाय देवाय waa) ॐसर्वंधरां मे गोपाय घ्राणे गन्धं सवाय दवाय च्चः खाहा। ॐखवधरां मे गोपाय घ्राणे गन्धं सवेख देवस्य पल्य ग्नम: Sway? मे गोपाय We गन्धं सवख देवस्य पत्यं टः rer) ॐभवजलं मे गोपाय fasrat waa देवाय भुवा नमः। ॐभवजलं मे गोपाय जिह्वायां रसम्भवाय Zama भुवः STE भवजलं मे गोपाय जिह्धायां wate देवस्य Ge भुवे नमः। भवजलं मे गोपाय faerat रसम्भवस्य wa भुवः Grell! wari मे गोपाय नेचष्टपं सद्राय देवाय AA: | Uz मे गोपय नेचर्प्-

१२२ तुवगलिन्तामै) ufiiaae [eg we |

ule देवाय खः Ber) <zifi मे गोपाय नेचद्धपं we देवस्य Teal Wea | <a मे गोपाय Aved «za देवस पत्न्ये खः खादा Saas A गोपाय afe we उथाय देवाय महेानमः | उग्रवायु मे गोपाय तति स्पशे उग्राय देवाय मदः स्वादा उग्रवायु मे गोपाय लि wi उग्रस्य देवस्य we महा नमः) ware भे गोपाय लवि wi उयस्य देवस्य पल्नये महः सादा | wiagfat मे गोपाय ओते शब्दभोमाय Zara Wat नमः भोमसुषिर मे गोपाय ओजे शब्दभौमायं देवाय जनः स्वाहा ! भौमसुषिरं मे गोपाय श्रोते शब्दं भौमस्य देवस्य ye तपो नमः। भोमसषिरं मे गोपाय ओते we भौमस्य देवस्य पत्ये तपः खाहा ईशरजामे गोपाय द्रष्ये aul Sura देवाय तपे नमः) SAA गोपाय द्रष्ये ठष्णां ईशाय दवाय तपः खादा | ईशरजामे गोपाय द्ये eat शशस्य देवस्य पल्न्ये तपो नमः। दैशरजेामे गोपाय za cut ईशस्य देवस्य ys तपः Mert महादेवं सत्यं मे गोपाय अद्भान्धमं मदादेवाय छतं नमः महादेव सत्यं मे गोपाय श्रद्ान्धमं मदादवाय खतं |rer | मादव स्यं मे गोपाय Wess महादेवस्य yea तं नमः | महादेव सत्यं से गोपाच अद्धान्धम aereas ya wa खादा Sania पाञ्च मे गोपाय alae भोग्ये wad देवाय सत्यं नमः | Squad पाश मे गोपाय ws भोगे aaa देवाय सत्यं सादा Sad पाशं से गोपाय wits भो गे पद्रहपतेदेवस्य पल्य सत्यं नमः ऊपद्ररयते पाशं मे गोपाय भोक्रलं भोगे प्रपते दवय

Ry |] BMTSHM NIRESVATINCAA | SR

Vel सत्यं wren) & शिवाय सत्यं नमः। शिवाय सत्यं खाद एवं शिवादि Grae विरिञ्चान्तञ्च पूववत्‌ | विरिच्चान्तं पुरा sta छषटिमा्गेण सुव्रताः पुनः Wad: vat तथा afd क्रमात्‌ | संपूज्य पूववन्य्न्लेद्ातव्यं वै क्रमेण च, सवान्तम ज्यं yay समिदन्तं समाहितः

सवं धरां मे fats maine fates मेऽचं जदि श्व; खादहा।

Ya: खांडा | एवं एथक्‌ प्रथक्‌ त्वा केवलेन way wed वा तदद्धं वा शतमष्टोत्तरन्त्‌ वा विधायैवं धृतेनैव शतमष्टोत्तरं yaa प्राणादिभ्यश्च HEAT घतेनेव तु केवलम्‌

प्राणे निविष्टोऽग्छतं जद्ामि शिवे माविश्प्रदादाय प्राणाय are! प्राणाधिपतये रूद्राय प्रषातकाय Get) ग्धः खाद) मुवः VET | खः SET | श्वभुवः खः Ger

एव क्रमेण HHA यथोक्रच्च यथाक्रमम्‌ | waasefa वि्रद्रान्‌ श्राद्धादान्‌ विप्र भोजयेत्‌ स्व॑षाश्चैव विप्राणां दस्ताभरणसंयुतम्‌ |

वादनं भ्रयनद्धः स्यमासनादि भाजनम्‌

हेमं वा राजतं wa-fawdsy वै wer | दारौ-दासखगणश्चेव दातव्यो दक्षिणा श्रपि॥

पिण्डश्च Yee एथगुक्तप्रकारतः 215

७६9

चतुवेम॑चिन्तामणो ofc [२५ Gel

ब्राह्मणानां weay भोजयेच सद रिष्छम्‌ एकं वा योगनिरतं ब्रह्मनिष्ठं जितेद्ियम्‌ | aena त॒ tee महाचर्‌निवेरनम्‌ विशेषमेतत्कथितमरेष श्राद्धचोदितम्‌ |

ष्ठते कुयीन्ने कुखादा Hayat यतः खयम्‌ | नित्य-नेमिन्तिकारोनि Sarat सन्यजेत वा बान्धवेऽपि wa aw नैवाशेोचं विद्यते \ gaqag सन्देहः सञानमाचण प्रदध्यति पश्चाज्जाते कुमारे Gas वात्मनायदि | तस्य aa प्रकन्तव्यं पुच्चोऽपि ब्रह्म विद्धबेत्‌ कन्यका यदि WHAT VITA मात्मनः | एकवणाय AAT सवणा साच सुव्रता भवत्येव सन्ददः तस्य खान्वयजा अपि) मुच्यन्ते नाच eee: पितरे नरकादपि \ मुच्यन्ते anata aren: पितरस्तया कालङ्गते faa wat खनेद्धापि ददेत कवा, पुचकृत्यमश्ेषं वा कला दोषो विद्यते कर्मणा चोत्तरेरीव मतिरस्य Ae: | ब्रह्मणा कथितं wa मुनोनां भावितात्मनाम्‌ पुरा सनत्कुमारागाच्छरतच्चैव नियोगतः |

(2) कम्मणा तेनेति we |

We |] ASHRAM NIA इप्यागप्रकरणम्‌ | १९७१४.

शतदः कथितं सवं धृणया तेन धमता छष्शदपायनायैव कथितं ब्रह्मख्नुना | प्रचादात्तसय देवस्य बेदव्यासष्य Paar ज्ञातं मया aaa नियोगादेव ae तु। एतदः कथित सवे रस्यं सवसिद्धिदम्‌ | नैव दुष्टाय दातव्यं चाभक्ताय सुव्रत |

sq लिङ्गपराणस्य व्याख्या वच्छत दति घतः ates प्रत्याह, 'आद्धमागे" जोवच्छरा दाद्यधि कारे, कमः प्रकारं विशेषदेशकालादि- प, “ब्टलाकाले' मरणकाले BATES, जो वन्नेवेति' सत्वर्एद्धि दारेण तत्वन्नानलाभान्दच्यत एवेत्ययः, wa इति मध्ये स्थण्डिलारिभ्यो- ऽचार्चनाात्‌ wmfefa®), कुण्डं स्थण्डिलान्तरं वा डहामाथं कायै, "एतैवंच्यमाणैर ह्यादिमन्तेः खण्डिले agra संपूज्य तैरेवाग्मौ समिदादौन्‌ asa, 'शआात्मनेद्ुत्येति श्रात्मस्थानि तत्वानि warts च॒ तत्तन्न्त्रप्रकाशितान्येकभः सभुद्धव्य॒एयक्कुतानौोव भावयिता ततेदेवतामुदिण्य जह्यात्‌, ततस्तत्त्वं Ke भावयेत्‌ aa नमेऽन्तः पूजायां खादान्तो हमे मन्तः) तच ब्रह्मा दिनिप्रथमा- टके तत्तदेवानां प्रूजा-डामो तथा स्वीदिपश्पपत्यन्तानां aal- कानां धरादितत्वयक्रानाश्च पूजा-हामोौ। एवं ष्टिक्रमेण दि-चत- वि्रतिमन्लातक्का संहारे तदपरोत्यप्रदगेनाथे प्रथमाष्टकप्रान्त भन्तमाद्यवेनेदादरति, ॐग्वाय सत्यमित्यादि "एवमिति wfe-

[0

a

(१) मध्यस््र्डिलाद्‌ वाचंनात्‌ प्राग दिशौति we |

BM a heres 1 oe

१७१९ चतुर्वगेचिन्तामश) परि गेषखण्डे [२५ |e |

क्रमेण प्रागुक्रवि रिश्यादि-गरिवान्तदे वताष्टकमन्तेषु पुनः संदारक्रमे- afi शिवाय सत्यं area ब्रह्मण asa, तथा पद्ूपति- पल्यादिसवान्तं wana संपूज्य घत-चरू-समित्‌ क्रमात्‌ प्रत्येक Sai aan केवलाच्यदहेममन्ल्रस्तच सव धरामिति वाक्य- यान्ते भुवः खाहेति aaa, wy खः खादेति चतुथामन्चः | ‘yd परयक प्रथगिति, तथा शिवस्य पननौत्येते चल्ारोमन््ा ऊद्याः | एवं भव जलं मे ईिस्ि fagrai रसं भव Asa जहि war- त्यादिभिरूरितिखतरभिमन्तेदामः, तथा विरजमन्चेश्च तथा प्राणे निविष्ट.) दत्यादिषण्मन्तैश्च sigtt: खग्णद्योकः fae-faatay- प्रपितामदादयदेण दमश्च एवं सप्ता HAY डला ana दिने भुवा- दितत्तदेवतेदे शात्‌ fama स्वेदिभ्योऽषटौ पिण्डा Zar Ha जोवच्क्राद्धे खबान्धवे ad नाशौचं तकं एवं तस्मादत्यन्नः gaisfa पिचादिजातकमादिना dere ज्ञानो भवत्‌, एवं afeat तथा चेतत्छन्ततो योगिने जायन्ते दति |

इति ओरमदाराजाधिगज-ओ्रोमदहादेवोय-सकलकरणाधिपति- पण्डित-श्ररेमाद्विषिरचिते चतुवेगचिन्तामणौ परिर्ेष- खण्ड श्राद्धकन्पे जोवच्छ्राद् प्रयोगप्रकरणम्‌ समाप्तम्‌

were

a -कक ---- „9 भ-का, we ms ------- ee = कन्न et ee पं —_ नि a

ee 121 -बनान्ग्येनन्य न्क

(९) उभयत्रैव ‘ora निविष्ट cas श्राणेनिविष्ट इति we Rae पाठः।

[ १७९१.७ +

ओाद्कल्यप्रश्सा | HAGUE |

एतावदुक्रं तव सुमिपाल

श्राद्धस्य aw सुनिषम्पदिष्टं

पापापद पुण्यविवद्धनच

लोके तु सुख्यलकरन्तयेव | सत्प्याङ्रितेषु यस्य गदनारश्भोऽङत्निपेषु afe- न्नालोत्कोऽप्यककेशिता स्पृशति यं लेशेन Faria a तेन ओरौकरणेश्ररेण रचिते हेमाटिणाय मदा- oy, श्राद्ध निबन्धेशब्द विषयो मुष्णातु मोहं सतां

दूति श्राद्धकन्पः BATT: |

ai

परथमे Gur आद्विधिफलप्रशंसाप्रकरणम्‌ द्वितीये पिदनिरूपखप्रक रणम्‌ aaa देवतानियप्रकरखम्‌ चतुथं MSH GTA पश्चमे ्राडकालनिगयप्रकरयम्‌

ae ब्राद्यणनिरूपणम्‌ ~. ,.. wee ane ्वपासनोयनिरूपयषकरणम्‌ So पर्तप्यनरव्यनिरूपयप्रकस्णम्‌ नवमे आआङ्धोपकरणानि Sue परिभाषाप्करयम्‌ रकाद निमन्लश्पकर्णम्‌

Sea आडदिनपुव्वाहृछछयं

Snel ्राद्धदिनापराहृल्त्यं

चतुरश्रे पररिवेषणादिप्रकरणम्‌

पञ्चदशो पिष्डरानपकस्णम्‌ Le षोडशे छषोच्तितादिपदाथनिरू्पणम्‌ aca ठदिश्चाद्धप्रयोगप्रकस्णम्‌ waren नित्यश्च द्धप्योागप्रकस्णम्‌ ऊनविं्े तीधश्रादपयोगप्रकरणम्‌

विंशे प्रेवृपषिकरश्राडादोनां षयेगप्रकरण wafan सपिण्डोकरणप्करणम्‌

दाविथे साम्बत्सरिकश्राद्धषयेगः चयेविंे पर पच्ख्ाद्धपयागप्रकरणम्‌

aaa सन्न्यासाङ्गखराडप्येगप्करणम्‌ ...

पञ्चविधे जोवच्छाद्धप्रयागप्रकस्णम्‌ ... ..*

चतुवेगेचिन्तामख्युपकमणिका |

पि | ~ ~ ए, ae 1 1 नन ~ ~न ब्र

चौपचम्‌।

——0- 04 ०० ----

x अद्मोकरणनिसंयः अमोकरयदोमाशिकरणनिगयः मौ करणो माङ्गभूतपर्नोत्तरदव्याणि BAIA TST we Crag , . , . , , , अतियिपरीच्तानिषेधः , अतिथिषजाविधिः .. अतिथिपूजाफलम्‌ . , तिधिप्ण्सा .. , . . .. पतिधिखरूपनिरूप्रण , . , . अतिथेः खराद्धपङ्को भोजनीयत्वनिरूपणां . धत्यन्तोपद्दतद्रव्यस्ुद्धापायाः =. , . चऋथयव्ववेदिनां जप्यानि . धम््पापायाजितस्य प्रतिषेधः प्सध्यात्मगुद्यपायाः . - . .

waifaqatal सपिग्डोकरयकालाः अननिकचेवणिकपिदटटमागाि धानं

अनुकल्यनिरू्पशं . . , . अनु समयस्य fara: .. ee + + च्ध्रसंकल्पः .. .. , , , ष्युन्नानि .. ०५ ` ,. + =

एरार्था |

२२९८ १२२८ ९२९६४ 93 8 ERs BRR 838 ४धर ४३ ° 8२७ 8३७८ 2 १०७६ ४२२. Red y= 88९ रद्‌० @ @

Ly rr. . = fe ~~ श्न FORE ~ BUR. S onan,

ware |

अनराहार्छकास्सखाडा्गमूतं दिजमोजगात्‌ पू्न॑कालीनमभिमत्‌- कटटकपिण्डपरदानें + , , , , , १४७१५ अपरपच्त चतुद ग्रोखद्धनिरूपदं = .. .. .. २९३ अपराहकल्त्याः .. = + = * = * ०, ˆ ३९७ अपराह्ृादिकालविनियोगः .. , . ,. ,. Bre अपराहृद्च . - - .„ ^. ०, ११८० अपाङ्कयाः ब्राह्यणाः. . ve 7 = * ° * ४७€< अपास्नोयनिरूपद्य, . , ° . ५९५ वन्रद्दाखः .. ,, = + = + + Buy वअभ्यच्त्खादरयम्‌ .. = * = * = * ee {RB अमावास्यार्चये arefaty: . - , * ०, १७९

अमावास्यातिथेवारविद्धेषेय एुखयेगतमत्वं .. .. १७४ मावास्यातिथेनंत्तजयेागेन THATS „~ १७४ IEICE ICL CE , + = oe oe vod अमावस्यनिरूपण . . os ws + ०, १९९६ अमावास्याया जिल्यतासिदधिः . . . ws १७० श्वमावास्यादटकादिश्ाडकालस्य निचखत्वाभिधानं .. + २8 QIN: ASAT: ws = » + - २२८ व्ष्यदानविधिः + ०. = + = = * CROs SPST A AT: > * oe » + ०० १२७९

श्यष्यदानपयोगपडतिः ro ~ ~ ,. १३० WTS: ee - * ५, *, ८३२५ weng अड्विधिः + = ® » * = २५ च्यरकानिरूपयं .. ०० ~ ०, a ve १य्१ SAV “os * oe * = + ११९४

ष्धाच्मनद्‌ानग्रदणपकारः .. + . धाचमननिरूपण .. „+ , araqaa निषेधः .. -

वाचम नादयः पिण्डदानेादौच्याङ्गभूताः पदाथाः ..

खाचमनापवादः .. , , + + Wat गर्टषसस्या + . खा चमने तोयेनियमः , . ,, च्छाचमने दि खनियमः , a

धाचमनेदकानि .. ** we धा चमनेदकपरिमाण , ,

च्छादननिरूपस , च्यातिश्यमकुत्वेतादोाषः .. च्धावाद्ने .. „, , + +

चपासननिकू्पण ee 9 e+

es . दरटापौत्तिककम्मेसुद्य्थ-गो्यदेविकयानाय-पौद्टिककाम्यश्राधानां प्रयोगः , . -

उच्छिद्ोदासनं .. , , , , उतर षस्य मेक्तव्यस्थानं . SHAQ. , , , उपवे शन-संवे न-पा दयाच्याचमनीयानि उपानत्‌ पादुकानिरूपय

'लंघाचाणि

for काम्यख्ाद्कालाः काम्यखादतिधययः ,. + + काम्यश्ाद्धनच्त्चाणि , , ०, काम्यश्राद्धवाराः .. + . काम्याः प्रकीणेकालाः कालसमवायनिशखय + ,

कालविश्रेषावच्छेदेन दपिकराणि व्याणि

कियाखानं +, , कुतप्रकालविनियेगः , , , | कुतपकालाः

कुशविधिः

AMI , . ,. छष्णाजिननिरूपण ..

केतनानद्धाः , . च्याददेधनियंयः . .

्तयादनिणयः „,

च्याद्ापरि ज्ञाने सावत्सरिकश्रादकाला

च्तीरादीनि ग्राह्याणि asta गजच्छायानिरूपय .. गन्धनिरूपण

गन्धादिदानं

Vara |

Ss

PRE ARGV

wenfeerramartfaag: .. - गन्धादिदानेतिकत्तव्यता , , , ,

गवाञ्चादधपयौीगः 9 es se ® es ह्‌ -ॐ. शुद्धाः पितरः ° ~ . . + Be ग््दस्थादौनां योगित्वं - - , . .. ४१५

मोमहदिषौवलीवद्‌ष्टादिनिरूपणं wk .. .. ७२५ साद्यायि धन्यानि .. + + + , ५७०

्राद्याणन्नानि . - , , . . gee साद्याणयदकानि ° ` * + » , . ६९८ चतुद MASI INT: + |, =. CYT चतुव्विधपूर्व्वाहृविवेकः “= + .. ars चन्द्र-सूख्योर्य॑दइणां , + . a . २७७ चामरव्यजन-दपश-के्प्रसाधन-निरूपणं ., ७९१ g warreya es oe ws es Seg चन्दो गानां जप्यानि .. , + + .-. १०७६ जप्यानि धथव्येवेदिनां ५५ ^ =. | .-. १०७९६ लप्यानि छन्दोगानां .. == == + =. RO जप्यानि यजमानस्य , . = ee OT 03 जप्यानि यजुब्येदिनां , , , . . १०७४

जप्यानि श्वाडमोक्ुब्राह्यशानां ०१ ०. .. १०६८

न्यपि .. + , कि os यस्य wal , . , + , { (दप्थोगः .. \ + , कि

a तपरं aera a % @ @ 6 e कै तप्रणकाल-देश्निरू्पणं .. , | ^ तपयसाघनानि .. . ee तपं णैवगयकमः .. „, तपयतिकत्तं i LN व्यता .. + ee

faafaeqa , „, + तिलदकपिण्डश्चाडादोनां प्रयोगः ,

तीथंख्ाद्धप्रयोगः .. , , , , „,

AAAI: .. - , , , , द्‌

दच्िणा .. - °“ , ^

दच्तिशागव्यनिरूपरण .

दच्तिणासम्मदाननिणयः .. ,.

दग्डयोगयद्ौ , , . ,.

द्मौसनद्‌ानं we

दीपनिरूपया

देवतामन्कमसख्याविकल्यसह्ितिं यिर्डदानाख्यं परधानं दौद्िचप्रतिपतृश्राद्प्रयेोगः .. .- अव्यत्राद्यखसम्पत्योपलच्ितः कालः

बव्यश्रुद्युपायाः

छायां |

Roky

ae ९०४ we ९७०४ ~ <५३ a |

= * Ee we é2y ₹७

GBR

, dod ve १५६८ . ८०१ oe १०४१ 89 १०४७

= . dee ९२५२९

qe

९४२२

१७०७

Rye

. QE

दादशाङ्स्परशनं . . . हिराचमननिधित्ानि

चनाजनाधिकरणविरोघपर्द्ारः .. चम््ापायालितद्रव्यविधिः .. घुभनिरूपयं . , ,

नारायणव faye:

आअडकालनिणयः . - , , , . नित्धश्माद्धप्रयोगः

निमन््गस्थलक्ालाः . -

fanmade: . . , , , निमन्लगोयन्राद्यणस्ह्या -. , . निमन्लयेतिकत्तेव्यता . निमन्लितनियमाः .. . ,. ` निषिड्धमां सप्रह्तयः ,

पक्ात्रगद्यापायाः . . . , . wads .. , . + परि वित्यादयः - , . , , पस्विषणं .. .. „. , . परिवेषणपाचाणि .. . धाचाणि .-* .- ०.

‘gir

प्रेतपिश्डप्रयोगः

म्रतदट्टप्िकर पाधादीनां प्रयोगः

बौ धायनौक्तत पणं ब्राद्यणमपष्रसा न्राद्यरनिरूपणपकरण . ATMA A ब्राद्यगन्रवादयः

ब्राद्यणोपवेशनाथंमासनेापकल्त्पनं

` निद्चणोपवेश्रनं . .

cen linia a,

a

Fi a

, ब्राद्यणाः WTR. ब्राद्यणाः पतिताः. . SUV: कदा .. lt ब्राह्मणाः AAT ब्राद्यणाः पाङ्कयाः. . ब्राद्यशाः द्भिपावनाः

ब्राह्यणाः प्रष्भिपावनपावनाः

ब्राह्यणाः अनघोयानादयः ब्राह्यणाः एरीरदोषिणः meat नगिन्द्तिचारसाः AUST: TATA ABA चधपाङ्घयाः . . नाद्यणाः UTTAR . ASAT TTT

*

किः

एष्या | १९४८्द aed

प्रेतपिण्डप्रयोगः परेतटर्भिकर्राडधादौनां प्रयोगः बोधायनोक्ततपंगं .. .. ब्रद्धययपणणसा .. .. .. . ब्राद्यणनिरूपयपकर्य.. .. , . ब्राद्यखलच्तख ,, ..- .. + + ब्राद्यरन्रवादयः - .-. ae ब्राद्यणोपवेशनायमासनेापकल्त्पनं . , `ब्रद्यणोपवेशनं .. .. .. HSM: Way: .. .. , . ब्राद्यणाः पतिताः. . .. ., . ब्राह्यणाः षण्डाः .. we . MBI AAT ब्राद्यणाः UTA. ,. .. ब्राह्यणाः पष्िपावनाः .. ब्राद्यणाः पक्किपावनपावनाः .. ब्रद्यणाः ऋखनधौयानादवः .. ब्राह्यणाः प्ररौरदोषिणः .. . ब्राह्यणा जिन्दिति चाराः +~

नाद्याः SAAT =. - ब्रा दशा BATRA: .. ` =. = = ब्राह्यणाः पष्धदूषकाः .. . . . ब्राद्यबपरोत्ता

VBI | ८-८

९५४८६

माग्रपदापरपच्तश्राद्धप्रयोगः ... sae मागपदापरपच्ः ^ ०५, ह-एलकाभविरूगय vee भूतयन्नादिकालनिखययः... oe

गशएद्युपायाः wee ae मोननपाच्राणि ,,, .. " भोजयिदटनियमाः... ,,, ,.,

भमोज्या्ननिरूपं,., ,.. + ,,,

मघाचयोदशौखाडनिरूपणं ... मध्याहकल्याः ०, ,. मध्याङकालविधनियोगः ,,, ... मध्याहश्ान मन्वन्तरादयः

मन्लादयः पदार्थः मलमासनिरूपयग | मलमासेऽपरपच्तादिखाद्धापवादः मासभच्तये विभिः

मांसदानविधिः ee मांसमच्तये नियुक्तस्य Taare: मांसामच्तये प्रतिषेधः ,, |

मुखयकालातिकमकालाः ००.

एषटायां | ९९८६ १९५ १०६५ ९२९

४४

१,२२४१९ २५८

+$ ९१ # ५९ ¦ कै + ५७द ५७६ क) ३०२्‌

यश्सल्न जप्यानि,

युष्कुक्रदिनां जप्यानि ... कवेः. आदे नियोगः ... यश्चोपवीतनिरूपरया ... aa Tara pat महिमा Bares

oo | ... ~. योर्जिनां अदे नियम

योगिनां सव्वातरदटत्व योगिणोऽतिकमदो निरूपणं ,,,

शर्जतनिरूपण ५१५ eve caaatear ५१, aoe

वश्य ब्राह्यणाः ,,.

वन्यानि फलमूलादीनि वज्यान्यन्नानि

वव्योन्यदकानि =. ००, वन्यानि watts किकिरादिकमविधिः... fefeafaacdaa ...

~

छष्ाया | ९०६९ ०.08

४९.९६ gee ९8४७ ९४९ २४६ २५७ god BWR ४९४

६५७ ६४८

विक्िरमन्छाः ee विच्छुदयमन्लः .. विस्तरेशाध्यनिरूपशं, ,. कैडालत्रतिकादयः

वै रेभिकाः श्राडकालाः वैश्यदेवकालनिणंयः .., वेग्यदेवपाकनि्ंयः ... AMSAT ARE ,,, बद्िश्वाङ ढद्धि्रादपयौगः

टेषलोपतिप्रभ्टतयः ,,, Ca | ... ,,,

eee

श्च

श्रण्यास्तर गप्रच्छादनपटरोपाधानानि

शूरस्य सपिण्डीकरयकालाः

पेषमोजन इकम्भपरिमाषा अडकम्मपरिमाषा,,, भ्राद्धकन्तेनियमाः आद्धाकरणे प्रत्यवायः ~~ Mae वग्रेमिकाः

wigen प्रति पितृणां अगमन

अःडदेवतानिगयः ... अज्रे षाः -डदिनपर्न्वाशटदन्थं

एष्या |

Lee 4 ^> = RARE २९४ VE 4 ey १०४८ Axes ९९० ६४२७ २५७ ४९

आङ्धविधिषलप्रशसा . आद्धविश्रेषः ०, ५, ऋअडमदहदिमा ०. ०, श्राद्धे प्रशस्ता AA .

अडोप्कर्णानि

BIS ग्टतमनुष्योदेशविधिः खआद्धपदाथविन्चारः , . आाद्धाचमनानि र. „, BSAA. - - BRATS: , , , . सपिण्छीकस्णप्रयेगः

सपिष्टोकरयकालः . . सप्ताजचिस््रोचं ५, सत्रिहितब्राद्धयणानतिकमः

साभिक कन्तक-वेश्यदेवकालनि यायः

साभिक्षानां सपिष्डोकरणकालः साविनौजप्रादि ara fea खादडकालनिरूपणं साम्बत्सरिकश्राद्धप्रयागः .. SAUER = *

शपेच्चितादयः पदाथाः , , खामप्रशसा , , , , खानमेदाः . . + , + ,

net चिः

ब.

a

|

mat

A a 1

wr

at +

खानकन्तः प्रतिषेधः

“~. षोमाभिकरणण्रूताभिलच्तय

सन सम्भाराः = 9 . संखवविनियोगादि .. साराः , , "स क्रान्तिनिरूपय .. ,

स्ततौोथापवौतजान्‌दिखनिवमाः हिरण्यालङ्कारयाननिरूपगं .. “. इतावण्िद्प्रतिपत्ति

खानां ग्राद्यानि बज्यानि उदकानि

CSI | < * , ८९७ # = ~} = = ° ९२९ os ९९२ = = ९० ° ERT १४४९ , ९९० ° ° ६९२ + . ORY, SVT * ° ९२९२ * " १२२५

=,

r

he

"ददन"

aoe

- v4 4 t | ति ', | SOT ~" +, ५१५ ar 1 i a rs ‘| || पि 7” FI mm A \ a | | कीः 4 yh baal ei ^+ 5 ae a १। + ie + a | || * alt wit ® + 4 a ; 1 ‘et. at cL ru ~~ i . a ~ |

=

pe

oer

th

my

wt

al

~ ५६१८५

~ ^ 4“ बन [ = + , _ _ @ _ = -_ _ __ __ __ _ ~ ` _

री 4 कृषक

गा | Raa sea ARARAY = oe 72. ` + a iy

A, eh? RL Le + , Ay a

* भै => ¶:

+ = ane + ` 4 \

Central Archaeological Library, 5544 NEW DELHI . _ -ष्ऋ 275८ `

Call No. ५८ $

Author—

me 3 {1 = ~ - Title— Ch ^.1 (८५.८५ (^, |\1८॥ ~ £ ` en ON ५4. 4 ¦ कि

र, | Borrower No. | Date of Issue | Date of Return क~ ee

¢ al * "Si “4 660 that 1s shut is but a bloc: `

"sagt AEOLOG,,,

BY

ee ए, ४. >

>!

»

} GOVT. OF INDIA fy Department of Archaeology “fp

>

1 = 7 A, —_ NEW DELHI. (८

. Please help us to keep the book

: . clean and moving. Kix

७.8. 148. Ne DELNI-