BIBLIOTHECA INDICA ` A —QOLLECTION OF ORIENTAL WORKS PUBLISHFD BY THE ASIATIC SOCIETY OF BENGAL. ERIES No, 1085, 1993, 1102. 110५. 1135 I[142. 1146, 1208, 124५. 12 ATURVARGACINTAMAND ~ - ° C; U 1 i 64 ॥ { dA १ e eee CS = & PRAY ASCITTAKHANDAM. । ॥ 4)? 9.4.9४ ae ~ = HE MADRI. EDITED BY .NDIT PRAMATHA NATHA TARKABHUSANA kd e | ८१/13)" of Sanskrit Collee, Caleutta, VOLUME IV. FASCICULUS.-X. ५ 1) BY UPENDRA NATHA CHAKRAVARTI, AT YHE SANSKRIT PRESS, No. 5. Nandakumar Chaudhury’s 2nd Lane, aNd हि oe i rUnuianrp py tHe 5 6 ASTATIC SOUEETY, 1, PARK STREET (1.८ 7, y¥ 7 --‡ \ न ५ ` > 1911. ( Wii ॐ) G 3 £ nest A 1 a o afd = ई ra 0 ~न sae = eee स जन ध er Le See” Le COR ee ae चतुव्वगं चिन्तामणिः | ` ~ प्रायश्चित्तग्वरडात्मकः | ८ ८ ह माद्रिबिग्चतः | श्नौल-मी- वङ्देशौयासियाटिकसो साइट त्याख्यसमाजानामनुमत्या व्ययेन च कलिकातास्थ-राजकौय-संस्त-विद्यालय-धर्चमोमांसा- शास्ताध्यापक- श्ौप्रमथनायतकभूषरेन 1. संशोधितः) कलिकाताराजधघान्याम्‌ amar ग्रोउपेन्द्रनायचक्रवत्तिना afea: | -- + eS a सौाब्दः Teli |} सुखवन्धः | "<-> समृतिनिवन्धकारेषु किल हेमाद्रिः प्रायेण सर्वोपरि asia स खलु चे्रपालदटेवतनयस्य देवगिरिप्रदेशाधिपतः महाराज चक्रवत्तिनो महादेवस्य प्रधानामात्यपदमनलच्चकार, भयञ्च महा- द्व; इयभोत्यधिकेकादशशततमे ware देवगिरिराजसिंहासन- मविरुरोड इति प्रत्ननत्वविदां व्याहारः | तेन खलु हेमाद्िणण विरचितस्य सुढदहतघ्तुत्धगचिन्ताम णि- ara: स्मृतिनिबन्धस्य ware सर्जरेवाऽ्वीग्‌भवे रघुनन्दनभदरा- चाय्यप्र्तिभिः स्मृतिनिवन्धकारेरविसंवादमङ्गौक्लतम्‌ | ग्न्य गोरवेण व्यवस्थापनौयावश्यकविषयातिवबाहल्येन असन्दिग्धप्रामा- wat शुतिस्प्तिपुरारेतिहासादिभ्यः समुबुतानां वचनानां प्राचुध्यंण च श्रयं चतुव्यगचिन्तामणिः सञ्यधैवाऽन्वर्थनामा इति. स्वेषां स्मतिनिबन्धरस्कानां quad नि्वचनम्‌ | विविधप्रा्-प्रतोचयावभ्यकविदयाससमुदयप्रचारोत्रतिसम्पादन- समुदितदिद्चण्डलोमरूडनायमानयश्ोजालस्य परमसश््मानभाजः सुप्रतिषठितसय "आसियाटिक्‌ सोसादटौः दति विश्ठविश्रुतनास्ना प्रसिदस्य विदत्समाजस्य wen समधिगम्य तस्यैव चतुव्वग- चिन्तामशः प्रःयञ्ित्तखण्डाख्यं भागभमेकमिमं ग्रन्यं सुद्रवितुमङ्गो- { 145 ! Hal मया महताऽऽदरेण महान्‌ खनु gata: | दश वकि यावत्‌ सम्पादयतेऽस्य ग्रन्यस्य मया सुद्रण्व्यापारः। स चाऽयं aaa ममासिसुपगतः। gq, अस्य wa सुद्रणसम्प्रादनाय aifa तावत्‌ हस्तलिखि- तानि पुस्तकानि मया अधिगतानि यथामति पव्यीनलोचि- तानि च। aaa अ्रसियाटिक्‌्मासाद्टौकर्त॑पक्तैः arate: ald, दितौयं काशत एव वाच्मुकुन्दमालविमदोदयस्य करुणया fi ७ > गय i ~ © मया अधिगतं, ठतौयं वाराणमौतएव नलञ्धमेकमादशपुस्तक- नो fi _ = 3} €< = es ध मृपजोव्य अआसियाटिक्मोमादटोकन्तुपत्तः लखितम्‌ । तषु way fay पुस्तकेषु मानलनविमदोदट्यक्तपया समधिगतं पुस्तकं विहाय पुम्तकदयम्‌ अशुद्भिवहनम्‌ अन्तराऽन्तरा च नितराम- मंलग्नपाटञ्च । aifaafendtarsciarar प्रमिदविदत्समाज्प्रकाशितभ्यः a Nn c bat ट ~ चतुत्यगचिन्तामगेभीगान्तरग्रन्येभ्यः मन्या विलक्षणत्वेन नावत्‌ प्रतिभाति अयं प्रायित्तखर्डात्मकराग्रन्यभागः। तदेतदनन्नखमोटक्‌ सुस्पष्टम्‌ यदटेनत्य््यपनो चनेन चतुव्वग- चिन्तामणिकतुलया सुप्रसिदस्य निखिलधन््मण्णम्बाच्रपारावार- amine ओौमनो sare: afatana प्राथश्चित्तखर्डात्मको arn a afa महान्‌ खलु संग्याम मनसि उत्तरात्तरमुपचय- मभ्युपरगच्छत्रव वरोवत्तते। तथाहि aaaa प्रामाणिकम्म्तिनिञ्न्धषु रेषु पापविशषेषु 4 9 =f = € [4 ~ . यानि प्राय त्तानि वंवचनव्यवस्यापिनानि ara ममुप- व रकन ( 12 ) लभ्यन्ते, sfaq खलु प्रायथित्तखण्ड तेष्वेव पापैषु प्रायेण तदिरुडानि प्रायञ्चित्तानि तदिलक्षरेरेव वचनेव्यवस्थापितानि दृश्यन्त | अन्यच्च ब्रह्महत्यासुरापानगु्धद्धनागमनतत्सर्गाख्येषु महा- पालकेषु प्रायधित्तप्रतिपादकत्वन यानि संहितापुराणवचनानि wata इतरनिबन्धकारंरेकमत्येन उदुतानि, प्रायेण तानि सर्व्वाख्येव वचनानि अस्मिन्‌ ग्रन्थे नितरासुपे क्तानि षति च महद्वेलल्ण्यम्‌ | चतुव्वगे चिन्तामरेः एतदगरन्यव्यतिरिक्ताचारसस्कारदानादि- प्रतिपादटकग्रन्यभागीषु तु amen तत्तदथप्रतिपादक्षेतर- समृनिनिवन्धेभ्यो वैलक्षण्यं प्रायेण ema; तथाहि qaqa चिन्तामणेराचारादिप्रतिपादकतत्तत्‌खण्डामकभागविेषु यैचनै- ये लावदाचारादयः aa च प्रतिपादिता, इलरनिवन्धेषु अपि सत्यपि कचित्‌ कचिटीषदैलच्तणये प्रायेण aaa एवाऽऽचारादयः तयैव च प्रतिपादिता इति निपुणतरमुप- afaaa | अपरञ्च एतस्मिन्‌ प्रायञ्चित्तखण्ड मन्वादिमहषिप्रणोतासु wadfeats खितानि इति क्त्वा यानि वचनानि समुडतानि, मदटाशवमेतद्‌ यत्‌-साम्प्रतं afeay दस्तरिखितेषु वा मन्वादि- महपिप्रणो लमंहिनाग्रन्येषु तानि वचनानि प्रायेण नोपलभ्यन्ते, सहृदयानां प्रत्ययोत्पादनाय कानिचित्‌ तथारिधानि वचनानि उदटाङ्धियन्त zat — (we) श्रस्य TAD १३ WB ब्रह्महत्याप्रकरणे-- ^दिगतेनापगुदेयात्‌ सदसरेण हतदिजः | दिशतेन तदा दण्ड्या छदा व्रजं कपः” ॥ इति नितरामखष्टा्थैकं वचनमिदं मानवोयमिति क्त्वा aay, arma सुद्वितेषु दस्तलिखितेषु वा मनुसंहितापुस्तकेषु यथाविधि अ्रनुसन्दधता मया नाऽयं श्लोकः समुपलब्ध दति ageaca VAT प्रामाणयसंशयकार णम्‌ | तथा अस्य TA ५८६ VE— ` णु धश्चज वच्यामि खणकामदुघां सकत्‌। aifes: ufawearfa स सद्यः पतितोभवेत्‌ ॥ awa निष्कुतिभूप पुनत्ेह्यो पदेशतः | अष्लकत्तजपाद्राजन्‌ व्ययं वाऽषटममागतः॥ अभिपकेग वा गम्भोयन्नेर्वा सव्वटक्तिसः | ua: शदिमवाप्रोति उभयोर्लोकयोहिं तम्‌ ॥ इति एते तयः AAT AaB एवं जातौयका मदाभारतोया इति क्त्वा Wa समुहुताः-- समुपलभ्यन्ते, परन्तु साग्प्रतिकेषु मुद्वितमहाभारतपुस्तकेषु महता प्रयासेन ब्रनुसन्द्धता मया नैषाभमेकोऽपि श्लोकः समुपलब्ध; एवमेव कूश्मपुराणमव्छपुरागलिङ्गपुरापद्यपुराणादिनाम्रा यानि वचनानि ग्रन्थेऽस्मिन्‌ ममुडतानि, तानि च प्रायेण तषु पुराणपुम्तकषु सुद्ितेषु हम्तनिखितषु वा नोपलभ्यन्त | एवमादरौनि अरस्य ग्रन्यस्य अप्रामाण्यसन्देहप्रयोजकानि रूपाणि ae ( Wwe) इतगम्प्रतिनिवन्धेभ्यः चतुव्येगचिन्तामणेर्भागान्तरेभ्यश्च महान्ति वेलच्तणयानि च aga: समधिगम्य श्रयं ग्रन्थः चतुव्वगे- चिन्तामणिकारेण प्रथितयशसा हेमाद्िणा रचित wa at नवा इति महान्‌ खलु मे मनसि संश्रयः, स waa समौचीनो वा नवा इति तौच्छधियः प्रमाण्पारावारपारोणाः सदया; fret पव विचारयन्तु इति सविनयं सबडमानञ्च तषु विनिवेदयति | तकंभूषणोपाधिक- गर प्रमथनायशर्म्मा कलिकाताराजकौोयसस्छतवियालयधम्मौमांसाशासताध्याप्कः) हेमाद्रिः | प्राय्ित्ताध्यायः | कमलःटयितं कणं कमलासनवन्दितम्‌ | कमलाक्तमदं वन्दे कमलाकरणायिनम्‌ ॥ अथेदानीं हेमाद्विकारेण लोकोपकाराथं सव्वेपुराणस्मृतिसंहिता- वेदज्योतिषवेयागमसौतस्मा्त सूतेषु WAT Wa, व्रह्मकतरिय- fant शूद्रादीनां saeercifa तद्छमानिः पापानि, यानि चान्यानि वाञ्मनःकार्खम्भवावि feof सम्भवन्ति, तेषां पापानामपनोदनः प्रयञचित्तषष्यायो लिख्यते । "“वागोशादयाः BRAT: सव्वार्थानाशपक्रमे। यं नत्वा कतव्य Ye नलामि गजाननम्‌ ॥ वन्देऽहं वन्द्नीयानां वन्द्यां TATA AA | कामिताशेषकल्छयाकरलनाकल्पवल्लिकाम्‌ ॥ aera ina लिष्वपि geaay “कमलादयित सिन्यारिक्लोकात्‌ प्राकपरिदट- fad ज्ञोकहयं “वेल ' ee डाःराजेन्द्रलालदटे च पुस्तके नोपलब्धम्‌ | (१) Tepes cas क्रोतजेखि त पुस्तकयोः पाठः | (२) यानि चान्यानोत्ययसंशः क्रो तलेखितपुस्तकयोर्नोपलभ्यते | ३) ऋअपनोट्‌प्रायश्चित्तमिति करोतपुसतके। डेमाद्धिः। Ab तत्रापि विप्रादौनां चतुणां पापभौरूणां प्रतिग्रहदोपररिंसादि- निमित्तैः करयविक्रयादिभित्रद्यणश्शरुषाऽकरणणदिभिरनेकदोषाः सन्तिः तन्निरासाय प्रायचित्तपराञ्चुखानां दोषवाइल्यात्‌ तत्तदौषापनोदनं प्रायधित्तंः सुनिभिरदृष्टम्‌ । तदेव प्रायित्तं मया निरूप्यते | वणणखमभेदेन' तदकरणे पापगूहने दौषान्‌ विकलः ata fad प्रदशितम्‌ i acare— ब्रह्महा च्यरोगो स्यात्‌ सुरापो श्यावदन्तकः | सुवणेचोरः FAA TTT गुरुतल्पगः ॥ दत्यादिनिमित्तस्तत्तदोषोपशान्त्यथंः कुचचित्रराणां प्रायित्तम्‌, कु त्रचित्पुनःसंस्काररूपं, कुचचिन्महानदोख्रानरुूपं कुतरचिच्जपरूपं, कुचचित्‌ स्वप्रतिग्रहद्रव्यचतुधांशव्ययरूपं, कुत्रचित्‌ होमरूपं, कुचचिचान्द्रायण्णदिक्लच्छाचरणरूपम्‌ | कानिचिन्महापातकजन्यानि कानिषिदुपपातकजन्यानि (१) चतुवरणपीनासमिति ऋ तपुस्तके | (२) रुभ्भरवन्ति दूति mages | (३ प्रोक्तेषु ay cafes काशी पुस्तके | (६। बग्पीद्विक्रमभदरेन देति लेखितकाश्रोपुस्तकयोः पाठः| yi टोघ्ाधिकतया प्रायञित्तं दरति कागोपुस्तकरैऽधिकः पाटः । (६; तदोषशथान्यथे'द्रति क्रो तपुम्तक | सामान्य-प्रकरणम्‌ । A कानिचित्तुलाप्रतिग्रहजन्यानि पापानि, cet प्राय्चित्ताकरणे वणचतुषटयस्य नरकप्रासिः । तस्मादेतम्रायञ्चित्तम्‌ | यदुयत्पापस्य यदुयद्रायचित्तंः प्रतिपदोक्तं तदेव कर्त्तव्यं नतु स्लानादि। यस्य यत्नामधेयं पित्रादिभिः ad तेनाहतिरेव प्रायश्चित्तं प्रकटयति | एतस्मिन्‌ प्रायथित्ते सुव्णधान्यलच्छादिकं स्वैः तत्तद्मकरणि द्रष्टव्यम्‌ aaa निरूपितम्‌ | ब्रह्महत्यासुरापानसुबरुशस्तेयगुरुतल्पगम ना नि, aaa fa पञ्च महापातकानि | सङ्लोकरणएमलिनो aca sara aT fae शकराणि, उपपातकप्रकौसखेकानि दुरत्रभोजनदुःसङ्गदुरालापस्नानभोजना- दोनि एतानि नवविधानि प्रायधित्तवन्तिः तुलापुरुषमदादान- प्रतिग्रहेषु इतरदटानप्रतिग्रहेषु च पापानि asta सन्ति, तेषां बरह्महत्यादिपापानां इतरेषां च, सब्वेयुराणस्मु तिभ्यः ज्योतिष- (१) प्रतिरहटोषोक्तं दति क्रोतपुस्तके । (२) wafafa करौ त पुस्तके नास्ति (२) तत्मकरणे दति करोतपुस्तके। (४) सं fa क्रो तपुस्तके | (५) गमनादि दूति क्रौतपुस्तके काशोषुस्तके च | (&। mafgarfa भवन्ति दूति क्रीतकाशोपुस्तकयोः | = । 8 zatfe: | वैद्यग्रन्यागमेभ्यः शुतिभ्यः woe तत्तप्राप्यचित्तं qaq wet AMET TATE । लिङ्कपुराणे-- ^प्राय्चित्तविधिं वच्य set सुसमाहिताः | wafers सव्मैकरफलं लभेत्‌ ॥ प्राय्चित्तविद्ोनस्तु यक्किद्ित्‌ कुरुतं नरः | awe शिष्फलं याति न सभेत क्रियाफलम्‌ ॥ कारक्र धविसनैश्च धञ्चणास्वविशारदैः। fara धः Wee खकन्मफललिष्पुभिः ॥ प्रायचचितानि दौरि STOTT: | न निष्युनन्छि fare: सुशभार्डमिवापगाः ॥ AME द सर्पौ ख स्तेयो च गुरुतल्पगः | मरहापातफिनस्त्वते AAT च पञ्चमः ॥ ay संदव्छरन्दतैः एयनामनभोजनेः | वसेच ufed विद्यात्‌ पतितः सत्पक्सु ॥ TAATETHS Tat चौरवासा जट भवेत्‌ | स्वेनेव इतदिप्रस्य कपालमपिशधारयेत्‌ ॥ (१) खुतिभ्य इरति क्रौतकाशौपुस्तकयोः न TTA (२) तत्र प्रायसवित्तमिति aye ३) न लमेत्‌ तत्‌क्रियाफजं दति लेखितपुस्तके | (४) चभिधावयेत्‌ दति काथोपएुसके | ब्रह्मदत्याप्रकरणम्‌ | तदभावे सुनिखष्टा; कपालं चान्यमेव वा । तद्रव्यं ध्वजदण्डे तु छत्रा वनचरो भवेत्‌ ॥ बन्यादहारो wafaatarenm fara: | सम्यक्‌ सन्यासुपासोत विकालं स्नानमाचरेत्‌ ॥ श्रष्यापनाध्ययनादौन्‌ Tay संस्मरन्‌ हरिम्‌ | awa भकेतरिव्यं गन्धमाल्यादि वच्जयेत्‌ ॥ तीर्थौन्युपदसेचैव पुख्यकन्ैताखरमाणि च । यदि aaa aaa ग्रामे भिक्तां समाचरेत्‌ ॥ शरावपात्धारौः स्यात्‌ हारिख्ो विष्णुतत्परः | वदे ब्रद्महास्मीति सर्व्वागाराणि पय्यटेत्‌ ॥ चातुव्यरंषु वा मच्छ विवरेष्बथवा भवत्‌ | खष्टाखष्टाऽविषैकेन एककालन्तु भोजयेत्‌ ॥ दाद शाब्दं ad कुर्यादेवं हरिपरायणः | ब्रह्महा शदधिमःप्रोति wares स जायते ॥ व्रतमष्ये खगीर्बापि रोगेर्वापि निषुदितः। गोनिमित्तं दिजाधं वा प्राणांश्चापिः परित्यजत्‌ ॥ ततः शदिमवाप्रोति ब्रह्मद्दा रघुनन्दन ॥“ a) वज्जयन्‌ दति सेखितपुस्तके | २, शरीरमात्रधारी स्थादिति mages | (२) प्रायञ्चापि इति कारो षुस्तकै | é zatfe: | स्कन्द्पुराण-- “महायुड wera महादेवालयादिषु | ग्रामदाड चौरसङ्ग पाषाणलगुडादिभिः॥ अज्ञात्वा ब्राह्मणं हत्वा जटाचीरधरो भवेत्‌" | (aaa हतविप्रस्य कपालं धारयेत्‌ सदा ॥ तदभावे APIS: कपालच्ान्यमादरान्‌ | तद्रव्यं ध्वजटण्ड तु त्वा वनचरो. भवेत्‌ । वन्याहारो भवेत्रिव्यं एकाद्ारो fara: | सन््यादिनिव्यक्माणि तिकालं स्नानमाचरेत्‌ ॥ अध्यापनच्चाध्ययनं वज्ज॑यन्‌ संस्मरेदरिम्‌ । ब्रह्मचब्धं aa frat ateanfeafera: ॥ तौरघन्युपवसेत्निव्यं पुष्यत्ततायमाणि च । यदि aara जोवेत ग्रामे feared चरेत्‌ ॥ लोहितन WIA द्यखण्डन गृहाङ्गे | वदे ब्रद्महास्मौति सन्मगाराणि पटेत्‌ ॥ चातुव्यर्णेपु वा we चिवरेष्वधवा चरेत्‌ । ृषटटाखष्टटाऽविवेकेन aed AT च कुत्सयन्‌ ॥ (१) ware दति AMG | (>) अन्नान्‌ स्लोकात्यर पूर्वोक्ताः सोकाः ्कान्देऽपि उक्ताः इति wats fea: काशोपुस्तके दश्यते | 3, --) अनयो रेखयोरन्तगताः war: काशीपुम्तके नोपलभ्यन्ते ¦ व्रह्महत्याप्रकरणम्‌ । © BENS व्रतं कुर्य्यात्‌ एवं हरिपरायणः | व्रतमध्ये खरर्वापि Carafe हतो यदि ॥ गोनिमित्तं दिजाधं वा are यदि वा fata | ब्रह्महा शदिमाप्रीति इादणाब्दव्रतेन वै ॥ ) व्रह्मा ण्डपुराणि-- पाषाणेलेगु डेरस्तैःविपैर्वाहन्ति TIAA | अज्नानाजज्ञानतो वापि परप्रेषण्या वरप ॥ खयं समीप ्रातिष्ठेद्‌ हन्याद्ये; शस्वपाणिभिः । तस्यैव हतविप्रस्य वस्तं CWT उदन्‌ ॥ पानाथे तक्तपालञ्च तदभावैऽन्यभेव वा । Val वस्वं तया शाणं लञ्नासंरक्षणाय वे ॥ जान्वोरूडंमघोनाभेरबहन्नित्यमतन्द्रितः | ्रजिमागं कुटीं त्वा गाखापि परिरक्येत्‌ ॥ ‘arama दिव्यीरं वाससां रक्षणाय वे । ततः कुतपकालेषु भिक्ाधें ग्राममखयेत्‌ ॥ अरखर्डेन शरावेण रक्तवरोन TAA! | सम्यक्‌ सन्ध्यासुपासौत त्िकालं स्ानमाचरेत्‌ ॥ भिक्ताधं च fang ग्रामं अपेऽऽत्रमकुत्सयन्‌ | अन्यं द्रा तदा गच्छद्‌ व्रती दोषमुदौरयन्‌ ॥ (१) पायाणनगुडास्तेर्वा दति क्रौतलेखतपुस्तकयो' पाठः| (2) रक्तवस्त्रेण स्यतः दति काशौक्रोतपुम्तकयोः | (३) अप्रथान्नमकृतसयन्‌ इरति क्रोतकाशौपुस्तकयःः। = varfe: | aay वा मच्छ विवशंष्दधवा चरेत्‌ । खटाऽरुाऽविवेकेन एककालं तु भोजयेत्‌ ॥ भोजयित्वा कुटौरे तु ORT संस्मरन्‌ । नारायणं महापापहारिणं लोकधारिणम्‌ ॥ वनमध्यः मगर्वापि दोगैकपि निपातितः | गोनिमित्तं दिजाद्यं वा area यदि वा भ्चिधेत्‌, ॥ ब्रह्महा शुदिमाप्रोति दादश्णब्दन्रतेन वैः ॥ अपिच | मदहायुद्धसुपगम्य विष्ज्य च शिरोरुहान्‌ । उभयो व्यहयो WA हुवन्‌ HH स्कं सुदा ॥ प्रविरेचत्तदाः wats दानुपःकज | हतः ufsaaratia ब्रह्मः पपभोस्तदा ॥ अपि सखेन इतं fod समालोक्य निथित्तजेः। अत्यादिशिः स पात एश्चात्तापपरःयणः ॥ महतौमरवी गसः खलः तच जटौजकते । गोगक्लच्छष्कमागःय Uf कुर्यात्त दुत्तसम्‌ ॥ afs प्रज्वाल्य सदसा wares संपिगेत्‌ ॥ (१) व्रतमध्ये दरति लेंखितपुक्तके पाठः| (२) प्राणान्‌ वापि पररित्यजेत्‌ दूति कागीपुस्तके ars: | (३) genre व्रतं Fares sierra: | aay शुद्धिमाप्नोति कम्पौषञचोपजायते॥ vata काश्ीपुस्तके | (४' उभयोः स्प्ूरयोरि ति लेखितपुस्तकरे | (५) प्रविेच् तटा इति ठेखितपुस्लके | त्रह्महत्याप्रकरणणम्‌ | (8 करोषमध्ये उपविशेत्‌' इत्यथः-- न चैवं खतिमापव्रः किचित्‌ किञ्चित्तदाग्निना | ब्रह्महा शिम प्रोति दादशाब्दादितो a7 ॥ अपिच । AB TAIRA गहनं जनवच्जितम्‌ | त्चैव पूर्व्ववत्‌ स्रात्वा हक्तमूलमुपा विशन्‌ ॥ नापितस्य at ता ससुज््वाल्य इताशनम्‌ | wot Hunger तस्मिन्‌ asl समपेयेत्‌ ॥ यदाख्तिमवाप्रोति ततः प्रूलीऽतिविप्रहा । ्रपिच-- महाक्रतु सुपागम्य याजकेभ्योऽ्ञलिंः वहन्‌ । ब्रह्महा frags: सन्‌ एदिमाप्रोति तत्‌क्षणात्‌ ॥ यदा दद्याद्िजन्द्राणं गवामयुतसुत्तमम्‌ | एतव्वन्यतमं कत्वा ब्रह्महा शदिमाप्रुयात्‌ ॥ एतदज्ञान विषयम्‌ | “sa q ब्राह्मणो न हन्तव्य इति ज्ञात्वा aa warfefuar वैरनिसित्ततया ब्राह्मणं न्यात्‌ तत्रिरासाथं चतुञ्िंशतिवर्षाीणि मूव्यैवदु ad wer शद्धिमाप्रोति । (१) उपवेगयेदिति क्रौतकाश)पुस्तकयोः पाठः) is) जनं aeq दरति लेखितपुस्तके पाटः | 2 १० zara: ¦ तदाह गौतमः — यो विप्रो ब्राह्यं war ज्ञात्वा त्यादिभियद्‌ा 1 चतुच्विंगतिवर्षारि त्रतकच्छुदिमाप्रुयात्‌ ॥* अन्यानि yatatfa कत्वा आचरणोयानि। गवां erga Tw श्दिमाप्रोति इत्यथः । तदाद्ापस्तम्बः-- “तस्य fata: । अरण्ये कुटि कत्वा वाग्यतः शवशिरध्वजोऽ- धगाणौपन्मधोनाभ्युपरि जान्वाच्छाय। तस्य पन्या अन्तरा- वकनो। दृष्टा चान्यसुत्करामेत्‌। खण्डन लोहितकेन शरावेण ग्रामे प्रतितिष्ठ । कोऽभिशस्ताय frat इति सप्तागाराणि चरेत्‌ । alate: । अ्रलब्धो"पवासः । गाञ्च रेत्‌ । तासां निष्कुमणप्रवेशने दितीयो ग्राभेऽथेःः । दाद्वरषीणि चरित्वा सिः, सद्धिः सम्प्र योगः आजिपये वा कुटि क्त्वा ब्राद्मणगव्योपजिगोषमाणो वसेत्‌ fa: प्रतिराद्चोपजित्य वा सुक्तः। आश्वमेधिकं वावग्छयम- वेत्य qua fai (3 ae Ty सर्‌ १०- २२) माकग्डयः-- अज्नानाद्राद्यणं हत्वा पशचाद्िज इति स्मरन्‌ | पञ्चात्तापममायुक्तो राजानमनुमंविभ्त्‌ ॥ {१} उपवासी दति लेखितयपुम्तकं पाटः | २) By gen दूरत क्रीतपुम्नके पाट | ब्रह्मदव्याप्रकरण्णम्‌ | १९ पापं तस्मे निषेद्याऽय quit तिष्ठत्तदग्रतः 3 राजाऽपि नयमापत्रः प्राड्विवाकमत स्थितः + अयोरूपं नरं Hart तापयित्वा् वङ्किना | UA: प्रज्वाल्य तलेन तमाहय तद बवौत्‌ ॥ स्थितषु सन्धवर्णेषु पश्यत्खपि नरेश्वरः | + '्डपगृदयेत्तं विप्रं ज्वलन्तं तेलवद्धिभिः 1 मरिष्यसि यथानेन ततः शुडिमवाष्छपसि । दति राक्नो वचः खुत्वा ala तमुपगूदयेत्‌ ४ खतः शुदिमवाप्रोति नान्यथा शडिरिष्यते । राजक्त्यमाह लिङ्गपुराणे-- पत्तने वाखराष्रेवायो विप्रौ ब्रह्महा भञत्‌ | निमित्तेरथवा खन ग्रौवोत्तषेणवन्धतः ॥ area तं fest गत्वा gar श्विप्रेऽशभां गिरम्‌ | ब्रह्महत्यां विनिञित्य वापपिखाः शिरोरुहान्‌ a aaa चिधा च्छला पिशितिशनवादनम्‌ । आवाहयित्वा aaa शूलं तप्तमयं लिखेत्‌ ॥ (१) नरेश्वरः इति काशोपुस्तके पाटः (२) उप्रगृहेत दति क्रोतपुस्तके पाठः | (डे) wad दूति ्रोतलेखितपुस्तकयोः पाठः| ४) विप्रोऽशुभां रमिति काशे पुस्तकपाटः | (५) afar तच्छिरोरुह्ान्‌ दति Bia सेखितपुस्तकयोः पठः । ,६) शुनं तप्रमयं इति क्रीतलेखितपुस्तकयोः पाठः | १२ arf: | TATA भगः कायः सुरापान BAT: | म्तये तु ्वपदं काय्यं were 'शिरःपुमान्‌ ॥ एवं wat तु शास्ते ण निव्वास्यो विषयादद्धिः | अन्यया दोषमाप्राति राजा यदि.निराक्रतः॥ तत्पुत्रास्तस्य हनने सहायास्त यथाऽभवन्‌ | तानप्यतत्‌ पुनः कत्वा `वामयेदिषयाददहिः ॥ aqaa वहनं धान्यं चारामादिकञ्च यत्‌ | awa टेवताप्रौव्ये राजा कुर्य्याद्‌ यथाहतः ॥ विचाय वद्धा राजा पल्लौपुच्रादिकान्‌ वदु । aaa तऽपि कन्त॑व्या राजवल्लमैः ॥ नोदेट्‌ द्रव्यञ्च धान्यञ्च राजा नो वधमाचरेत्‌ | ad ग्रामः परित्याज्चस्ततायां कुलमेव च ॥ हापरे age मव्वं कलौ कत्त तु लिप्यते ॥” कन्तो Senta sary केषुचित्‌ प्रायधित्ताकरणि राजद सभां wafer तेगनुज्ञातो घन्णास्तोक्तविधिना दययुतमह्यया गाः विप्रेभ्यो zara ततः शएडिमवाप्रोति | एतदज्ञानविषयं ज्ञानविषयं* तेगुख्म्‌ । कचिदेवं मास्त्विति वदन्ति मरण्ान्तमेव प्रायसित्तं नतरत्‌ ) (2) AWE: पुमान्‌ इति लेखितपुस्तकेपाठः। (३) fasatar विप्रयादडिरिति क्रौतलेखितपुम्तकयो- पाठः| lg न्ञानविष्रय नुत्रेगुगर्यामिति लेखितयु्यके पाठः| ब्रह्महत्याप्रकरगम्‌ । १२ तदाद गीतमः-- ^ज्ञानान्ञानादिजो ag aufed fe दैवतः। awa मरणान्तं हि प्रायचचित्तं नचान्यथा ॥* इति । तदभावे दादशाब्दत्रतं कत्वा शडिमप्रोतोति | “ST ब्राह्मणाय अरपगुरेत्‌ तं शतेन यातयात्‌ at निहनेत्‌ तं सहस्रेण यातयाद्‌ यो लोहितं कारयेद्‌ यावतः प्रस्कन्य पांशून्‌ संग्णह्ञात्‌ तावतः संवत्सरान्‌ पिटलोकं न प्रजानोयात्‌ | तस्मात्‌ ब्राह्मणाय नापगुरेत्‌ न न्यात्‌ न लोहितं FTA एतावता इनः सम्भवति इति राजा दण्डयेत्‌” । अतएव “ATE न हन्तव्यः” । दति । तदाद AT: ^ब्राद्मणद्नने उपायतः सम्यग्विचाय राजा दण्डयेत्‌ | दिशतेनापगूदंवात्‌ aan हतदिजः | दिशतन तदा दण्ड्या दृष्टात्रजं वरप इति ( चतव्रह्महन्तारं प्रति निष्कप्रमाणं स्तेयप्रकरगेऽभिरहितम्‌ | ? ८--) नयो रेखयेरन्त्मतः प्राठः काशीपुस्तके नोपलमभ्यते। अथ ब्रह्महन्तारं प्रति विप्रकल्यमाद | ब्रह्माण्ड -- निचिल्य ब्रह्महन्तारं भाषासन्दर्भनादिभिः। मेलयित्वा दिजान्‌ wal राजा यद्यक्रतं पुरा ॥ तत्वं सहसा कुर्निव्वौस्यो विषयाददिः | तत्यल्ली तनयांञचैव न दोष इति वर्तयेत्‌" ॥ तेषामपोद THT स्यात्‌ तेन माकं तदा वदन्‌ | नो चेत्‌ तहुत्तिधान्यार्थं तभ्यो दत्वाय श्यत्‌ ॥ gaia तेः सदह न गन्तव्याः न सम्भाष्याः न स्मरणौयाः इति fatto: | teat we संशोध्यम्‌ त्रान्यथा विप्रा रपि ५ राजदर्डन eet: | फनण्डग्रकारमाद कूम - अयोरूपरं fest कत्वा ase प्रतापयेत्‌ | सन्तपरं पुरुषं दृष्टा cafes प्रजज्वलुः ॥ तेन ब्राह्मणमद्य उपगृह्य माचिरम्‌ | स्त्वा दाषविसुक्तोऽमि नान्यया व्रतमाचरेत्‌ ॥ {२ Tawa दरति काशो ऋीनपुम्तकयोः पाठः, (2, ययं दति क्रातलखितपुस्तकयोः पाटः | 2; नेन ae दति करोतरलेखतपुस्तकयोः Wis: | गुरुदहत्याप्रकरणम्‌ 1 २५ दादश्ाब्दविधानेन शदो भवितुमहमि | अशक्तो ब्रतमाचत्तुं एवं कुर्या विश्एष्यमि ॥ इति Taras तदनुमत्या ars: प्रकाश्यमिति। इति ब्रह्महत्याप्रायशचिन्तम्‌ | अध गुरुहव्या प्रायश्चित्तम्‌ | are लिङ्गपुराणम्‌-- जनिताचोपनेता च ag विदां प्रयच्छति | ्वशरथाग्रजो श्वाता THA गुरवः" स्मृताः ॥ गुरुनीम जनकः, शेषाः पूज्याः मनसापि न हन्तव्याः । FATA तदनने विशेषमाद-- स्कन्द्‌ पुराणे- अन्नानाज्जनकं दन्यादविशिष्टेबंहभिर्िजः | नस्योक्तं मरणान्तं हि प्रायित्तं मनोषिभिः ॥ चतुविश्षतिवर्षाणि ad कत्वा विशुध्यति | दयुतं वा गवां दानं सत्वा शएदिमवाप्रुयात्‌ ॥ TAA पू्येवत्कुलवा गुरा श्द्धिमाप्रुयात्‌ | {१ पितरः इति काशोषुस्तके पाटः। १ warts: | Ale (4 ज्यष्टश्रा ादिदनने एवं वेदितव्यम्‌ । गशाम्बोपटेशक्तत्‌ :, गुरवः वहवः | नार्दौपरे - waren बेदानां तया घम््मविवोधकः। मन््रारदायौ वुद्ौनां आचार्य्यो व्रनवन्धन। पुरा णमंहितावक्ता नित्यं गास्ौ पटेगक्रत्‌ | निषैकादिश्मगानान्तं कत्वा चाय्यं नियोजितः | वेदान्तोपनिषदाक्यःस्योपदेष्टा सुमहा ॥ त एत गुरवः Watery Sle न काग्येत्‌ | तेषामन्यतमं इत्वा चरेद्रह्मद्रणो व्रतम्‌ ॥ दौकतितं afad इत्वा चरेद्रह्महणो व्रतम्‌ | अग्निप्रञेग्नञ्चापि ्टगुप्रपतनं तथा ॥ दोितं ब्राह्मणं wat दविगुणं व्रतमाचरत्‌ । स्नातकं wfas इत्वा मानामहमव्रा*पिवा ॥ † मातुं भावुकं यानं जामातरमथापि वा ) ्राचाय्यीदिवभधर चव ब्रतसुकतं चतुर्गुणम्‌ ॥ (—) अयं पाटः काशोलैखितपुम्तकयोन दृष्टः | (१, वाक्यसुपदेद्टा दरति क्रोनलेखितपुस्तकयोः पाटः, ०) मर्त्रपतनं दूति लेखिनपुस्तक पाटः | gt मातामहं तथापि at द्रत क्रोतपस्तके WIZ: | 1-) अयं पाठः क्रोतपुस्तर्के नोपनम्यत। अश्र Aquat waaay aay aaa, अग्निहो, दशपूणमामी, waar, fee पशन्धः सौतरामणिः | इति सप्त इवियेन्नाः । अष्टकापाव्वैणग्राइयावणाग्रायणयः इति AA पाकयन्नञाः। अग्निष्टोमो, ऽव्य ग्निष्टोम, sae, trem. वाजपेयः, अतिगः आ्प्तोयीमः। दति wa सोमसंस्थाः । मप्षवियज्ञाः, सप्तपाकयनज्ञाः, सप्तसोमसस्थाख, fatarfe षोडगश्कनश्मारि, पञ्चमहायन्ना, प्राणग्निहोचम्‌, यावण्ोम येति चतुवत्वाररिंग्संस्काराः। तेः ga: aaa: ऋत्विक्‌ i सोऽध्वरे दौक्तागुरुः मएव कत्व क्‌ | ज्ञात्वातु विप्रमात्रं चरेत्‌ संवत्सरत्रतम्‌ \ अधवा गोमदखं वा कत्वा शदिमवाप्रुयात्‌ | श्रस्योपनयनं BA, पुनः संम्कारमादरात्‌ ॥ एष विप्रस्य कथितः प्रायित्तविधिर्दिजैः। दिगुणं ्चियस्याक्तं तरिगुणं तददिगः aaa ॥ ब्राह्मणां न्ति यः शद्रः तं ame विदुवुधाः | राज्ञेव fart कत्तव्या इति way निचयः ॥ व्राह्मणौनां वघ त्वद पाटःस्यात्कन्यकावधे | हन्तात्वनुपनोनानां तथा पादं व्रतं चरत्‌ ॥ प्राययित्तविधानच्च सन्त्र सुनिमत्तमाः। छदातुरम्ावान्नानामद्रमुक्तं मनोपिभिः॥ (य afaatat विप्रहनन प्रायश्चित्तमाद | geeuTTA— अन्नानाद्ाहुजो विप्रं निमित्तः gaara: | प्रयात्तापसमायुक्ता fay व्रतमाचग्त्‌ ॥ दोतितं ब्राह्मणं हत्वा ख्रातकं ऋत्विजं तथा । ग्राचार्यीदिवध चेव चातुर्मुखं ad चरेत्‌ ॥ दन्ता तु विप्रमाचं चत्‌ चरेत्‌ मंवत्सरहयम्‌ । ब्राह्मणानां सुनारोणां' दादश्ण्द ad ATA’ ॥ दन्ता त्वनुपनोनानां Aes व्रत माचरेत्‌ | Zifaae fad हत्वा ब्राह्मणीं चाष्टवव्छराम्‌ ॥ ब्रह्महत्याव्रतं छत्वा शदविमाप्रोति निचितम्‌ | अराचयीं च faa वापि wa इत्वा विषाग्निभिः ॥ अआत्तुल्यसुवण वा दत्त्वा शडिमवप्रुयात्‌ ॥ अआत्रेयोनलक्तणम्‌-- विवाहादि feareg या नारी गतपुष्यिणौ | ्रा्रयो सेव विख्याता महापापप्रणाशिनौ ॥ उत निलया बुद्धया या नारौ पतिमवना। RAT मनसा वाचा तामातरेयीं विदुर्बुधाः ॥ i) ठु नारीणां इति लेखितपुस्तके पाठः । ` (२: faa कन्यकां हत्वा TSS व्रतमाचरेत्‌ द्व्यधिकं पाटः mages | वश्यस्य विप्रदत्याप्रायचित्तम्‌ | अथवा इगवुते दवार्‌ द्रव्यं ‘var विमुक्तये । मूगेगभेवधे गाज दाद्‌ दानं गवां शतम्‌ ॥ विप्रस्यति शेषः । परमाम THATS वा तद दान माचरेत्‌ | वे प्रयस्य विप्रहल्या प्राय्चित्तमाद | ब्रह्मार्डपुराण-- अन्नानादूरुजो हतवा ब्राह्मणं दौकितञ्च वा ! गुरुमाचारकग्स्थं Aisa aft तथा ॥ च्राचार्य्यादिवध चैव च्त्रवद्‌ व्रत माचरेत्‌ । इन्त तु विप्रमाचं चेखरेत्सवत्सरदयम्‌ | व्रा ्मणानान्तु ATT दादश्गव्दव्रतञ्चरेत्‌ ॥ न्ता त्वनुपनौतानां Aes व्रतमाचरेत्‌ | वण्व्-कन्यकाद्न्ता षडब्दं त्रियत्रतम्‌ ५ ` का तदह्धिखुक्तव दरति क्रोतदुस्तके पाठः {> वण्येत्‌ ) यद्रा प्रहारेण दूरतिक्रोतर्लेखतपुस्तक्योः पाठः| ३) तैन हन्यादिति करोतलखितदुस्तकयःोः प्राठः] (gi जनस्यले दूति क्रोतपएृम्तके YTS: | 4, agua दति लेख्ितपुस्तके wiz | £ wargfa काशपुस्तफे पादः | ` व्यनयेःगेखयोरन्तगनत पाट eae saa | faa} ्षविवदत्याप्रायश्चित्तम्‌ । be age मूतेण भिरसि ara वापयिलला fattest ॥ कणी नामां `तथा च्छित्वा निञ्ास्यो विषयादुवदह्धिः ॥ कन्यावालवध्र गभपातने विप्रयोषिलाम्‌ | GAIA AMAT नरकं व्रजेत्‌ | इति हमादिविरचिते ware प्रायशिन्ताध्याये शूद्राणां विप्रहत्यादिप्रायच्चिन्तम्‌ ॥ अथ विप्राणां क्षचियदत्या प्रायश्चित्तम्‌ | व्रह्मार्डपुराणे-- ara: afad हत्वा यु वान्यत्र भूतले i aa निमित्तवंहभिः चतरहन्ता भवेत्तथा ॥ वौरदत्यापनुत्यथं घनुदानसदखकम्‌ | डिमवाप्रोति > 0 ~ 2. zat oF न दानजपद्ामजंः ॥ 1९, तदाच्छिता दरति क्रोतलेखितपरस्तकयोः पाटः | ,>) नान्यया दति क्रोतलेखितपुस्तसयोः पाठः) 28 Zatz: | लिङ्गपुराखण-- qaat args दँवाददिषवद्युादिपातनः। हत्वा ज्ञानात्तदा ज्ञाललाचगदधेनुमदरस््रकम्‌ ॥ गारुडपुराण-- संग्रामे ग्रामदाडहे वा UTA WHEAT | Tens च राजानमितरं शब्द्‌ माचजम्‌ ॥ प्यात्तापसमायुक्तो दिमहस््रं गवां चरेत्‌ । राजमात्रं We स्यात्‌ योऽसौ नारायणः स्वयम्‌ ॥ “नरागाञ्चनराधिपः इति मौनाम्मरणात्‌ नारायर्णशतया तलथाहनने टाषवाद्न्वादिगुणसमुक्तम्‌ | न्लतियमात्र तु मदस््- धनुदानम्‌ | स्कन्दपुराणे - qeng festive राजमाच्रमकामतः | ततो राजा इति ज्ञात्वा पञात्तापपरायणः | दिमदसरं गवां दयात्‌ विप्रभ्यो दच्तिष्णदिभिः ॥ इतरे तु ave स्यादित्या भगवान्‌ यमः | पञ्चपुराणे उत्तरग्वरड -- ASAE WATT WATS HATA । > दण्डपापागरज्ज्वादय निमित्तैः afad हनत्‌ । पट्भद्ं प्रमादटादहा दिमदम्बं प्रदाप्रयत्‌ ॥ विप्रां aaa aa Ty avafaat टयात्तम्मादोषात्‌ प्रमुच्यत तत्पलीं aed gat हत्वा ज्नानात्रिमित्तजः । ATE तस्य दारेषु तत्पादसुभयोः क्रमात्‌ | mars fat तस्य caren गवां दिजः + पुनः संस्कारमातरेण शषौ भवति Tare: | विप्रस्य areata गहत्‌ प्रायञ्चित्तवाइल्यं पुनःमंस्कारख | इति Sarfefacfaa घञ्यशरास्त विप्राणां चच्ियडत्याप्रायधित्तम्‌ | aq विप्राणां बग्वहल्याप्रायश्ित्तमाह। न्नङ्गपुराण--- व्राद्यणः सांपराये वा ग्रामदार AAT | नद्युत्तगगकाल तु अरज्नानादूरजंः FAT ॥ दण्डपाग्रविचरन्ये निमित्तेवहभि नृप । पय्चात्तापममायुक्ता AAAT शतमादरात्‌ ॥ ,. नात्वा नसित्तजं{रिति ATR पाठ ¦ २ अन्नानादनुजं इति HAAR ष्टः । 8 २६ wart: 3 बरह्मारड-- जनोत्तार' Hatta संग्रामे टेगविश्वे 1 ग्रामदारहे च सुखजो निमित्तैः garawa: ॥ अज्ञानादइन्ति तस्येव प्रायश्चित्तं मनोषिभिः। कथितं दोषशान्त्यधं घनुदानसदस्र कम्‌ ॥ तस्योपनयनं भूयः पञ्चगव्यं fasta: ॥ इति ५ RATT मुखजोऽन्ञानतो देवात्रिमित्तवंडभिः TTA । वेश्यं हन्ति तदा लोके यथा नुतं देप ॥ SM पञ्चात्‌ पुनः कश्च पच्चगव्यमनन्तरम्‌ | एतदज्ञानकिषयम्‌ । ज्ञात्वा दिगुणम्‌ । ब्रह्मवैवत्तं - वैण्यं समधेमितरं तत्पन्नीं वा सुतं सुताम्‌ । निमित्तेहननोपावे््रीह्मण्णे यदि दन्ति वाः । नद्यापतन्ति पुख्छानि काम्यानि च नरेश्वर । तदोषपरिद्ाराधं शतघनुं समाचरेत्‌ ॥ लस्योपनयनं भूय; पञ्चमव्यमतः परम्‌ । तत्पन्नोहनने त्व तद्चमुभयोः धक्‌ ॥ fat तद्गभपतने cates सुनोष्ठर । इति । दति हेमाद्रौ विप्रस्य वैश्यद्त्या प्रायश्चित्तम्‌ | (१) जनोत्तरे इति क्रोतपुस्तके ars: | (२) न्यते दरति क्रोतलेखितपुस्तकपाटः | aq गृद्रवघप्रायित्तमाह) पञ्चपुराणे-- ATAU ज़्ननो राजन्‌ विषरन्लभिरादरात्‌ 1 पादजं हन्ति लोभनः संपराये जनक्तये ॥ ततत्मापपरिहाराथ॑सुभयोर्लौकयोः एथक्‌ ॥ दश विप्राय धेनुनां दद्यात्पापविश्डये । तस्योपनयनं भुयः पञ्चगव्यमनन्तरम्‌ ॥ राजविजये-- सुखजो ज्ञानतो भूयो विषपाषाणशरज्नुभिः | पादजं हन्ति पापात्मा जनमङ््‌ नदौतट ॥ मदय: चरन्ति पुण्यानि पुणखनाशटघोगतिः | तदोषपरिहिाराधं दश टदयादुगवां सुदा ॥ सताञ्च साधृठत्तानां विष्णुध्यानपरायणः | SMS प्रमुच्येत YA समाचरेत्‌ ॥ ब्र ह्मङूच विधानेन पञ्चगव्यं frau: । इति {१) SVs दूति क्रोतपुस्तके पाठः) (२) भवत्सां मायुठत्ताञ्च दूति डेखितयपुम्तकेप्रटः, 3) प्पितेद्त्रतो इति mays पाठः, 2c varfe: । व्रह्माण्डपुराण-- ' ज्ञानलाज्ञाननो गजन्‌ विषरज्जुभिः asset ; नन्यथा ज्ञानतो राजन्‌ जनमङ्क प्रजात्तये ॥ परप्ररणया वान्येनिमिर्तरन्ति पादजम्‌ | aa. पतति पापन यमनो मद्त्तरे ॥ zaren गवां fan: पुनःमंस्कारमदहति ; ब्रह्मयामले -- qe हन्ति fester निमित्तः परभाषया : जनोत्तरे TAA संग्रामे WTA ॥ YQ मद्य; त्रत्याशु यमलोकोऽसुखप्रदः | AMAA दग टयादुगर्वांमुदा ॥ उपनयनं पुनः काव्यः गावत्रीटानमेव च। पञ्चगव्यं पिवत्पञ्चात्‌ शुद्धा भवति निचितः + तद्रारहननऽपिच। गिरो गभेपतन तदड-चयथाक्रमम्‌। प्रायचित्तसिदं ब्रह्मन्‌ कथितं मुनिमत्तमः ॥ प्रायथित्तविक्ौनो यो areata aan , तस्येव नित्यकम््माणि न maf a aT: ॥ ~) अनयो रेगवबयोगन्तमतः पाटोल{खितपुम्तकी नाम्नि । (7) जानतः ofa नखनपुस्तक प्रादुः, ¢ ^ न = 3} तत्तटद्ध दति नश्वितेपुस्तक्र प्राट्‌" । तियस्य वेश्यवधप्रायिम्‌ । 11 wv प्रायचित्तन पूतात्मा लोकयोरुभयोः सुखौ । अन्यधा दुःखमप्रोति पापौ स्याज्न्मजम्मनि ॥ दति हेमाद्रौ विप्रस्य शृद्रवधप्राययित्तम्‌ | अघ क्षवियस्य? वेग्तवधप्रायञित्तमाह | लिङ्गपुराण-- वादुजस्तुरुजं हत्वा अ्रन्नानाज्‌ ज्ञानतोऽपिवा । रोषाहा मत्सरादापि यहा पिश्नवा्तया ॥ Waa खयमेवास्त स्तस्य दापो महान्‌ भेत्‌ | नरकस्तस्य म त्याज्या भवेजजन्मनि जननिः ॥ तदोषपरिदहाराघं carsafe जातये | ततः शड्मवाप्रोति महत्या हत्यया AT ॥ कूर्मपुराणि-- राजाय मटलामन यदापिशनवात्तया। सरम्तरभृतयैरुपावैर्व राजनं ? सहकामतः ॥ o> afayefa ऋौतलेखितपुस्तकयोनास्ति, > " नरकम्तब्यघ्ोगःस्यादस्तरोजन््रजन्मनि | fa IARI GARAY प्राक्‌; | 34 gatfe: i नरके नियनं वासस्तस्य HEAT! | तत्पापोपश्मायालं गवां दश ममाचरत्‌ ॥ Wet भवति पापात्मा उभयोर्लो कयोदितम्‌ | मद्छखपुराणे- बाहजो वणिजं हत्वा धनार्थी लोकवात्तया | शस जालकपादादिबन्धनादिभिरादरात्‌ ॥ यमलोकसुपागम्य कालसूत्रमवाप्यत | तलो देहविशदधयधं दश्धनुः समाचरेत्‌ ॥ राजा राजमटेनाश कुरुते पापमादरात्‌ | पापान्ररक'माप्रोति नरकात्रनिद्र्तिता ॥ राज्ञां वनि पापानि सम्भवन्ति fea fea | WAT राजा न GATS: कराद्त्या्ततः सदा | तस्मादनन्ति राजानो धनाधं कामकारतः | राजा स्धन््निरतो देवव्राह्मणपूजकः ॥ मदा विदज्जनारेवी अरिषड़वगजित्‌मदा | सव्मेधस्मरतोराज्ा इतरे शब्दपूरणे ॥ इति हेमाद्रौ चवियस्य वेश्यवधप्रायित्तम्‌ । (q) स प्रापाच्नरकं याति दरति क्रोतपुस्तके पाठः| अथ ave ्वियवधप्रायित्तमाद | RAITT west विषदानाैरुपायं भूपतिं Faq । अरज्नानादुत वग ज्ञानात्‌ परवाक्यानुसारतः ॥ देगक्तोभे THA Caraway wha | महादोषमवाप्नोति बोरहत्या दुरत्यया ॥ तल्ला नरकमप्रोति राजा तं दण्डयेत्तदा । वर्णधिकतया राजन्‌ धेनुदानं शलं विदु; ॥ स्कन्दपुराणे- ऊर्जो aes हन्या cut यत्र टोऽपिवा । परिधानं रुपायैर्वा waal खयमेव वा ॥ विचाय्ये राजा agar दण्डयेन्तं वणिक्पतिम्‌ | त्रह्ममूतें afzara वापयित्वा शखिामपि ॥ मव्रमथेसुपाद्त्य frarent विषयाददहिः | सोऽपि भूमिं परित्यज्य पश्चात्तापविश्डिमान्‌ । भतं गवां दिज दद्यात्‌ शुडिमाप्रोति निश्चयः ॥ शिवपुराण-- वंश्योक्नानाद्राजसुतं पटभद्रमधापिवा | हत्वा पापमवाप्रानि नरकं वापिगच्छनि॥ (tl खअधनाङनटोऽिता दरति क्रोतपुस्तके पाठः ag Al zarifa: | तनो देहविश्द्यघं भूपरिक्रमगं चरत्‌ । aa: Hea मनमा वापयित्वा शिरोरद्धान्‌ ॥ ब्राह्मणिभ्यस्ततोदवयाद्‌ गोशतं दोषमुक्तये | पद्मपुराण — पट्टभद्रञ्च राजानं तत्पन्नीं तत्सुतच्च वा । वानं तद्रभमाचं वा हतवा वेश्यः wae ॥ पञ्चाद्राजा इति ज्ञात्वा भूपरिक्रमणं चर्त्‌ | पञ्चाृहविशदयघं विप्रभ्यो गोशतं चरेन्‌ ॥ दिगुणं पटभदर च तद्ारेषु नदङतः | प्रायश्चित्तसिदं प्रोक्तं वैश्यः ्षत्रियदत्यया ॥ एवं शड्िमवाप्रोति वोरदत्याविमुक्रये इति इमाद्विविरचित want वेश्यस्य क्षतियद्ननप्रायिन्तम्‌ । 2, भेत्‌ दूति क्रोतन्देख्वितपुम्तक्योः पटः, (2) वश्यः चन्नियचत्यवा दरति क्रौतल्तस्वितपुस्तक्रयोः पाट" 1 (3: रेभ्यस्येनि wages नोपनभ्टते | अथ Sa वेष्यहत्याप्रायश्चित्तमाद | Raq — वणिजं पाटजोादन्यात्‌ अक्नानाज्‌ ज्ञाननोऽपिवा। धनाथेमुनरोपाघं परेप्रषणया कृप ॥ चरेः सह मिन्तित्वा वा उत मागनिरोधतः | राजा तं दण्डयेत्‌ पात्‌ कौशल्येन यथात: ॥ 'स्वव्गाधिकवगीत्वान््ौमनं दण्डमेव वा | लिङ्गपुगण--- शूद्रो waren बगिजं wears: ॥ राजा मम्यग्विचाय्याय तं मामन्येन शिक्तयेत्‌ । उत त्वा तु aad निवीस्यो विषयादहिः ॥ एतन शडिमाप्रोति म राजापि न दोषभाक्‌ | मौसनलदर्डाभावे मव्वस्बं हृत्वा टेशात्रिर्वास्यः।, एतेन शदाभवति । मदहानाग्दौये-- शुद्र न्यायपरौलात्ा विषमोऽपि aerate | ग्राम वा पटने वापि यदि दन्याइणिक्‌पलिम्‌ ॥ राजा warfare नं मोमन्यन दण्डयेत्‌ । म्बवर्णाधिकवणत्वा न्ौीमल्यमिति नियिनम्‌ ॥ .१ मवगाधिक दन्न नलरखितपुस्तकपाटः); 2) ear gla नैशस्वनपुम्तकएःटु ¦ ३४ earfe : अरध्वाऽऽद्त्य wae faareat tea: क्षणात्‌ : पञ्चात्ापविशडयथं शद्रौदद्याद्‌ गवां दभ्र ॥ एतेनः शदिमप्रोति शद्रोसुक्तोऽय हत्यया } तत्पल्ां तस्मुते ममे पदमहं तदतः # प्रायञ्चित्तमिदं प्रोक्त खषिभि ब्रह्मवादिभिः | amar पञ्च॒ यावोदेयाः। तत्सुते तदश्चम्‌। तद्गभपातनें पादप्रायश्ित्तमिति waa योजनोयम्‌ । यत्र मावोऽनिर्दि्टा स्तत्र तेन! षमा देयाः } इति ara शृद्रस्य वैश्यहत्याप्राय्चित्तम्‌ : अथ वैश्यस्य शद्रषत्याप्रायशित्तमाह। FIT वश्यः शूद्रं यदा इत्वा तत्प्लीं पुतरभेववा t अज्ञानाद्‌ यदिवा ज्ञानात्‌ सङ्करं वा नराधिप ॥ राजा तं शतनिष्केण दर्डयेद विचारतः । वेश्यो देहविशडयधं दण धेनु: समाचरेत्‌ ॥ मत्छपराणे-- मत्सराद्‌द्रव्यलोभादा ऊरुजः पादजं HAT | राजा तं दर्डयेद्ोमान्‌ शतनिष्कमशद्धितः ॥ -------------------.- ८१; तत्र र्ति लेखितपुस्तके पट" \ व्यस्य शूद्रहत्याप्राययित्तम्‌ | ३, पञ्चाडहनुशते ददात्‌ परनलौ कदिटटक्तया' | एतन शदिमाप्रोति नौचवर्णविहिमनात्‌ | अज्ञानाज्‌ ज्ञानतम्तात परप्रेरणहिंसया | fafaaat wa वापि वेश्यः ae waz यदि # राजा तं सम्यगालोच नि्चित्य बद्धा तथा) तस्यैव धनसम्पतत्तं विचाय्यै पुरवासिनः ॥ अस्ति चेद्यदि aaa शतनिष्कण टण्डयेत्‌ | दरिद्र त्तदा राजन्‌ निव्वस्यो विषयादहिः ॥ पुनः Bee NRT घनुदनशतं विदुः । aa हनने GF तत्य॒त्र पाठमाचरेत्‌ ॥ Het तस्य तत्पुवान्‌ Bast निनद यदि 1 दग गाव स्तददच्च तत्पादच्च यथाक्रमम्‌ ॥ गभंमातर तु गामेकां Hat एदिमवाप्रयात्‌ t एतदज्ञानविषयम्‌ ज्ञात्वा प्राय्ित्तं दिगुणम्‌ । गाजदश्डस यमोक्तःः 1 इति ईमाद्विविर चिते ware प्रायित्ताध्यायें व्यस्य शद्रदत्याप्रायित्तम्‌ | on fefeaar इतिरलेखितपुस्तके az: | io) qay देश्य fafa क्रोतपुस्त्के पाठ) 8 aaa: दलि क्रौतपुस्तक पाठ.) अघ चागड़ालादिवधप्रायर्खित्तमाद। gas यदि चाण्डालं नीथे जनममराकुले । रन्नुपाघाणलगुडेः कोपेन महता तः | निहनेत्‌ OCTET वा परां वा जनश्वर ॥ नित्यकर्माणि सत्वाणि लस्य विप्रस्य पापिनः। नण्यन्ति' पिल कार्य्याणि उपकारो यथा खले | प्राडविवाकमते feat राजाः तं प्रसमोच्य च । दण्डय च्छतरुप्येण वाग्भिः पशा दण्डयेत्‌ । विप्रो tefansra षडब्दं व्रतमा चर्त्‌ | नस्योपनयनं ya: माविचौदानमेवच | ब्रह्मो पदेश. कर्तव्यः पञ्चगव्यस्य भक्षणम्‌ । एवं शएडधिमवाप्रोति चाण्डानदननाष्ट्‌ दिजः ॥ इति । स्कन्दपुरणे-- Matt warty अनाहृटिभयादिषु | अज्ञानाद्‌ यदिवा ज्ञानात्‌ चाण्डानतं यदि afer a ॥ गज्नुपाषाणदग्डेव OTA स्तथा । लस्य पुण्यानि नश्यन्ति पिदटकाय्थाणि यानि च | (१) न गार्न्तिपिका्यो णि दूति लेखतपुस्तक पट, {३1 राजानं दूरतिरलेखतपृस्तकपाटुः | ia, नने fea: दरति mages पाठ. ¦ ४ sagen भयादि डति क्रनपुस्तकर पाटः) alt «9 ब्रह्मचाण्डालादिवधप्राययित्तम्‌ | गाजा मम्यग्‌ विचाय्याय प्राडविवाक wa fea: | दण्डयेत्‌ प्रतर्प्य ण तस्य सम्भाषणं त्यजन्‌ ॥ तनो विप्रः uaa’ west BEATA | तस्योपनयनं भयः मावित्रोदान Faq | एवं शड़मवाप्रोति चाण्डालदनना दिद | sya - चाण्डालं न्तियो विप्रो रञ्जुपाषाणसुष्टिभिः। अज्ञान-हननादातु राषादा कामकारतः ॥ परिषदटाज्ञामवाप्याश WSS छच्छमाचरेत्‌ | तत्पल्लोदननेत्वद् जरुजस्य AHA: | पादजस्य तटा शदि्यंदा राजा प्रथिक्येत्‌ ॥ ब्रह्मचाग्डालग्रामचागडालतुसस्कवध प्रायञ्चित्तमाद। कञ््पुराण--- परागं काशिकायानाःऽत्रताग्निः कौकमागतः। तरते त्र्मचाग्डाना वाङमात्रणापि नालपत्‌ ॥ yn प्रशमना. दूति ऋ}तलेखितपुम्तकं पाठः | ,ञ> Haasan दरति नेखितपुस्तके पष्ठः; a ऋाश्ाकायं यो दत्तानि इरत लेखितपुस्तके पाट । zara: | ay % एतेषां हनने तप्रायञ्चित्ताकरणे चार्डालदननप्राय्चित्तवत्‌ सन कुर्यत्‌ | अलं मौ मासया । तुरुष्कस्य हनने तत्पत्नीनां एुचाणां a गर्भमोचने चः चाण्डालदननप्रायित्तवत्‌ सव्व FTA । माकंण्डयः-- पिक्रौरब्दं परित्यागो साक्ताच्चाण्डा लजन्मवान्‌ | निष्युव्रस्य पिव्यस्य अ्रविभक्तस्य यो दिजः ॥ स तुरुष्को भवेदधमौ दोनसन्त्यागवानिद | निष्यु्स्या विभक्तस्य भ्वातुःखाङ्गं परित्यजत्‌ ॥ स भूमौ रजको भूयात्‌ सन्पैवणवदिष्कुलः ॥ एत ग्रामचाण्डालाः पोडशविधाः तानेतानाड | गरु डपुराण-- रजकञ्चमाकारश्र नटो वुरुड एव च। वीवत्तमेदभिल्ना quae सौविकः॥ कारुको लोदकारथ्च शिलाभदौ तु नापितः) तक्षक स्तिलयन्तौ च सूनश्क्रौ तथा ध्वजौ ॥ एत षोडशधा प्रोक्ताद्चाण्डाना ग्रामवासिनः | एतषां दशनं QM: सम्भाषण्मतः; पयम्‌ ॥ स्रानभो जन नायां जपदहोमार्चने तथा । एतेषां cit भाषां खोतुं नेच्छन्ति सूरयः | {१} क्रोतलेखितपुस्तकयोनां म्नि | > ' क्रो तलेस्वितप्स्तयोन{स्ति | त्रह्मचाण्डानग्रामचग्डानतुरुस्कवध्र प्रायश्चित्तम्‌ | दभन सूग्य्रानोक्यो भोजने भोजनं त्यजत्‌ । array च पाणिभ्यां खरोच सम्यगुपस्प््रत्‌ ॥ उत ब्राह्मणसम्भाषां कत्वा दोषाव्रमुच्यते। एतषां हनने विप्रादौनां एक्‌ एथक्‌ प्रायथित्तमाद । ्रक्नानाद्राह्मणोदहत्वा रजकं लगुडाटिभिः॥ रूपकाणि शतं दद्याद्‌ राजा तं पापकारिणम्‌ ¦ पञचादेहविशदधाधै' पराकं छच्छमाचरेत्‌ ॥ HATE नटे चैव राजा दर्डन दण्डयेत्‌ | ततो देहवि शुद्ाथ' तप्तकच्छदयं चरत्‌ | राज्नाऽसौ SATU नटणएवं THT: ॥ aga देदशबगथे तप्तकरच्छहयं चरेत्‌ | que मुखजोद्न्यात्‌ प्रमादादहंवचोदितः। राजा तं पून्यवदण्डयात्‌ ततो देविश्डये | Farag सदसा नान्यया शुदिरौरिता । केवत्तंहनने राजा पूर्व्ववद्‌ ण्डये हिजम्‌ ॥ पराकं Gara कुर्यादातनः दिह तवे | मेदं इत्वा दिजः कुर्य्यात्‌ शडधं चान्द्रभक्तणम्‌ ॥ ` qaaz दण्डयेद्राजा विप्र॑तं न "विचारयेत्‌ | fest युडऽन्यमंस्कारे भिन्नमन्नानतो हनत्‌ ॥ (a) विप्रं anfaarrara इति काश्पैपुम्तके as: | (> x o zarfz: | तत्रैव yaar गजा दस्डयेइन्छविश्नवम्‌ | तनः पापविशदयधं दिजः कुवधात्यराककम्‌ ॥ हत्वा दिजः स्वगकारं प्रमादादुनवा न्तात्‌ | तत्रापि yaad दर्ड्याद्राजा निश्नलमानमः॥ feat Qefangrad महासान्तपनं चरेत्‌ | aifaa वब्राह्मणोदत्रा वलादज्ञानतोऽपि ar | कुर्याद ह विडपधं यतिचान्द्रायणं aay ॥ अत्रापि Gaaz दर्डयेद्‌ राजा । aan तिलन्तारं दिजोहत्वा प्रमादतः | शिश्चान्द्रायणं कुर्य्याद्‌ राजदर्डपुरःसगम्‌ ॥ सूनं वा चक्रिणं वापि विप्रोयदि निपानयेत्‌'। दण्डयेत्‌ FAIS राजा प्राजापत्वहयं चरेत्‌ ॥ तत्पादं HIT कुर्य्यात्‌ तत्पु तस्य aI छप | तद तच्छ प्रोक्तं ace गभपातने ॥ UATE इयोः प्रोक्तं एतेषां हनन कृप । प्रायश्चित्तं तथा विप्र मुनिभिः क्षतवरैश्ययोः ॥ तत्पलौनां aes स्यात्तदद्च' शिशगभयोः | शद्रौडन्यादिमान्‌ यवर गजा धर्मण टग्डयेत्‌ ॥ igi चरेत्‌ इति क्रौतलेखितपुस्नकपाट- | it fauna इनि क्रौतलेप्खतपुस्तकप्राढः। त्रह्मचाण्डालग्रामचाण्डानलतुरुस्क वघ प्रायित्तम्‌ 82 हनने हननं कुर्यात्‌ Wa स्वणाग धिकेषु च । सुषित्वा हस्तयो भूषां हस्तं दिन्दयात्‌ प्रयत्नतः ५ नामिकाभरण नासां कर्णौ करविभरूषर-- । ^~ ~ (७ 3 ~ कुय्यादुकविधानन मव्वपापापशान्तये ४ उक्तं AHH | ard feat a gala Hear मनमा गिरा; वत्तयेदु afe Hera मद्ान्तं ATH AT | प्राचखित्तविश्डात्मा पापमुक्ताभरत्सदा: qv विगृद् मनसा पुणखमानन्यमिच्छति 1 तत्पु यात्र विरुष्येत मनमुषटियवा जलैः | ततो feat न कुर्व्वीत कणा मनसा गिरा ॥ यदि feast at यः पुमान्‌ मामंतु पापभाक्‌ › । ofa रहमाद्रौ चाग्डानसमवध प्रायथिन्तम्‌ , अघ निित्तव्रद्मयवधप्रायश्चित्तमादह) स्कन्द पुराय-- नारौ वा पुरुषो बापि विधवा वा तपखिनौ , धना्धमथ ‘ore oar त्चमेव वा | aa वापि निंमित्तन यन केनापि Saat: यसुदिभ्य त्यजेत्‌ प्राणान्‌ तमा व्रद्मघातकम्‌ ॥ निन्दया किघवा साष्वौ aca चेत्‌ त्यजटस्‌न्‌ । बन्धूनां पुरतः पापौ तमाह ब्र द्मघातकम्‌ 1 अयं मुषित्वा fe धनं सर्व्वेषां हि सखडिमान्‌ | इति यो वदते पापं ota: पापवान्‌ पुमान्‌ ॥ मत्यं तदध मिष्या वा तदधं यस्त्यजेदसून्‌ । नमुदिश्य वधे विप्रे स्त दण्ड्या राजवल्लमेः ॥ इत्य वमादिभिदोषैतर ह्यहत्या निमित्तजः | यदि यो हन्यते विप्रः प्रायचित्तो स ger: ॥ राजानं दण्डयेत्पञ्चात्मापिनं पापिनां वगम्‌ । तत्सामय्यं WI AE शतमेव वा ॥ एतत्पाप्रविशुडधयधं षडब्दं छच्छमाचरत्‌ | ट ल Co धनाथेममरा्थवा gfe क्रीनपुम्नकपट ; मुगापानप्रायथित्तम्‌ | 33 ग्रिवपुराण--- धनाय WAZA पश्वथ' वा जनशखर ॥ यसुदिण्य HITT] तमाद्त्रद्यघातकम्‌ | तदोष परिद्धारायं षडब्दं छच्छमाचरेत्‌ ॥ त्राह्मणम्तु परित्याज्यः प्रायित्तपराद्नुखः | राजापि लं तश्रा कुथ्थात्‌ अन्रपानादिभाषणेः ४ gfa Sarg निमित्तव्रह्मषटत्याप्राययित्तम्‌ t अध सुगापानप्रायश्चित्तमाड। महानारदोये-- माड Get च माधवौ च विन्नया त्रिविधा सुरा) anata स्यात्‌ तथा स्तोभिश्च पण्डिता' ॥ (१) चानुद्धरींगपेया स्यात Mice: arg पिवेद्यदि} agemad सम्यक त{द््वप{रवच्जितम्‌ | Uae न्नात्वा सुरापोति पञ्चात्तापममरन्वितः। राज्द्वारमुएागम्य रान्नमस्यडः निवेदयेत्‌ | मभाममीप्र राजानं जनमङ्खममाकृनम्‌ | satan, पाटः क्रनपुस्तकं अत प्ररसुपन्तभ्यन, oe zante: | ait wd वा trad एतव्व'न्यतमं fear ¡ पक्काग्निसत्निभां क्त्वा खयमेव नचापरेः | 'खालाद्रवासा नियतो नारायणमनुस्मरन्‌ | पक्ताग्निसत्निभां कत्वा पितेच Fst तधा तन्तुः लोहेन पारेण आयसेनापिवा पिदेत्‌ । ATA वाय Ura तत्पौत्वा मरणं व्रजेत्‌ ५ सुरापो शदिमाप्रोति नान्यथा" शुदिरिष्यते | {अन्नानाञ्जल३इयातु सुरापानं दिजथरेत्‌ ॥ ब्रद्महत्यात्रतं सम्यक्‌ तचिह्णपरिवच्नितम्‌ | सुरा इादशाविघास्ताएवादह। तालं हिन्तालजं चैव द्रा खनु रसम्भञम्‌ ॥ मधुरं रलमारिष्टं मैरेयं नारिकेलजम्‌ | fret माध्वीच wets मयं दादशधा स्मृतम्‌ ॥ एतेष्वन्यतमं वापि न पिच्च कटाचन। एतश्वन्यतमं यस्तु पिकरेदज्नानतो दिजः ॥ 3. सुरां वा राजसन्निधौ दति क्रीतपुस्तक पाठः| ¦ ¦ अनयोरेखयोरन्तगतः पाठः लेखितपुम्तक्रं नोपनभ्यते | ।२ अस्मातप्रव्वः स्वश्टह्यग्नोपचेत्‌ wea स॒मिदाधान gan मित्य्म{धिक BVRAA MATAR | > एतां नोन xia MAGA HTT: | ig wardaaziuufefa कीतपुम्तकपाठः। शि नयो रेखयोरन्तगान पाट. MART RAAT ga सुरापानप्रायञित्तम्‌। तस्योपनयनं भूयस्तत FLAT चरेत्‌ 1 यदि रोगनिङच्य मपेयाथै' सुरां पिषेत्‌ ॥ तस्योपनयनं भूयस्तघ्वाचान्द्र EA चरेत्‌ | सुरापस्पुषटमव्रच्च सुराभाण्डोदकं तथा | सुरापानममं प्राहुस्तया चान्द्रस्य WATT ॥ निङ्क्पुराग-- गौड़ माभ्वौच cere विज्नयात्रिविधासुरा। चतुव्वर्गंरपेयास्यात्‌ wife: सादे पिषेद्यदि ॥ त्रद्महत्यात्रतं मम्यक्‌ तच्चिद्कप रि वज्जि तम्‌ | पश्चाज्‌ ज्ञात्वा सुरापोति पश्चात्तापसमन्वितः ॥ राजदारमुपागम्य TH सम्यङ्‌ निवेदयेत्‌ । सभासमौपे राजानं जनसङ्कसमाङुले ॥ ait छतं वा गोमू सुरां वा राजसत्रिधौ । पकाग्निसंनिभां कत्वा खयमेव न चापरे; ॥ सखात्वाद्रवामा नियतो नारायणमनुस्मरन्‌ । तान्तु न्ोडेन पारण च्रायसेनापि वा पिवेत्‌ ॥ तासे वाघ पारण तत्‌पौला मरणं व्रजेत्‌ | सुरापो शदिमाप्रोति नान्यथा शदिरिष्यते ॥ |] एलामां तिसृ णामेव प्रान मरणान्तप्राय्ित्तमेव, नान्यत्‌ | तघ्राचब्रह्मारड-- गाडो माध्वं।च usta विज्ञया तरिविधा सुगा । णनां वर्म चत्वारो न पि्रयुः कदाचन ॥ sé दमा. | एकांवायो दिजः पौल्ला अज्ञानाद्‌ 'गतिमाप्रयात्‌ | प्रञचात्सुरेति “qgt चैत्‌ प्रायञ्चित्तं समाचरेत्‌ ॥ राज्हारसुपागम्य रान्न मन्यै निवेदयेत्‌ | राजापि सम्यगानलोचय मेलयिला सभां ततः ॥ सभापि ध्मण्णस्तेषु ent निष्कृति "माचरेत | ait रतं वा गोमूचंसुरांवा राज afar ॥ BCAA पवेत्‌ सम्यक्‌ समिदाघानपूव्यैकम्‌ | स्रात्वादरैवासा नियनो नारायणमनुस्मरन्‌ ॥ णतां Asa पात्रेण ्रायसेनापि वा पित्‌ | ATT वाघ पात्रण तत्‌ पौल्वा मरणं ब्रजेत्‌ ॥ सुरापो शदिमाप्रोति cara द।पयत्‌ | परलोकक्रियां सम्यग्‌ धश्चणास्तेण मागतः ॥ तव्ो"वक्ता न कत्तव्या पतिलोऽयं न संशयः । यथा Vat ati Wat SAT शद्टोन मणयः ॥ सभा वा भरप्रतिर्वीपि aa पापन दोषभाक्‌ | सुरापं दण्डवद्राजा मरणं यदि नेच्छति ॥ a) ज्ञानादूगतिमवात्नयात्‌ इति क्रोदपुस्तके पाटः, (2) व्या चेन्‌ दरति लेख्डितपुम्तके giz: | द) आदटराद्रिति क्रोतटेखितपुस्तकयोः giz: ४) तत्नापेच्ता दति क्रीतपुम्तके पाठः| + य्वा पन्वा स्रा व्यक्तमिति लेविनपुस्तकपादरः | मुराप्रानप्रायथित्नम्‌ | ४9 amaa frat मम्यक्‌ चुटित्वा व्रपयच्छिरः | Arrays ननाट तु स्ापयित्वा नयत्‌ सुघोौः॥ रनाय BAG भाण्डं सुरापूरिनमादगत्‌ । Ag कर्ठ खरं यानमाराप्य नगरात्ततः॥ ‘frat ष्वनयन्‌ wer रटित्वा नगराहदिः, WITT महसा राजा न ्दृष्टस्तन ATT ॥ पापो वा द्ादणाव्दंतु कपालध्वजवज्जितम्‌ | ब्रह्महत्या ad कत्वा शुद्विमाप्रोति नान्यथा ॥ एतत्‌ प्रायशित्तं तिविधसुरापानविषयम्‌। अन्यस्रापान प्रायधित्तमाद | त्रह्यार्डपुराणे -- माधुरं ओैलमारिद्टिमेरेयं नारिकेलजम्‌ | तालं हिन्तालजं चैव द्राक्ताखन्लूरमन्भवम्‌ | वन्तोद्भवमिदं मद्यं नवधा परिकौर्तितम्‌ | एतष्वन्यतमं बापि fase न कदाचन ॥ एतष्वन्यतमं ay पि३ेदज्ञानता दिजः, i) facet दरति लेखितपुस्तकं पाद i tar afar दरति क्रौतपुस्तके ors: | ig) a ety waa Ra दशत ऋीतनेखनपुम्तकणःट. + 8) aut arenas इनि ahaa oz: gc satfe: 1 तस्योपनयनं भूय स्तप्जच्छरत्यं' चरेत्‌ | सुरापस्यटमत्रं च सुराभाण्डोटकं तया ॥ सुरापानसमं प्राह स्वतः चान्द्रस्य भक्तणम्‌ | तस्योपनयनं भूयः पञ्चगव्यस्य सेवनम्‌ ॥ यदिरोगनिहच्यय मौषधाथ' सुरां पित्‌ । तस्योपनयनं भूय स्तथा aad विदुः ॥ उपो रजनोमेकां पञ्चगव्येन शुष्यति | तदाद अ्रापस्तम्बः-- “सुरापोऽभनिस्प्ीं सुरां fea सृतः शदो भवनि" तथाच खुतिः-- “न सुरां पिवेत्‌ । न कलञ्जं भक्तयेत्‌ | न स्येव प्राय धत्तम्‌ । मरणन्तमेवेति? | यदि दिजोरहसि सुरां पोता पलौपुत्रादिषु मञ्चरन्‌ वर्तयेत्‌ वमनादिना च पथात्‌, प्रकटितः। तदा तत्यल्लौपुचादौनां दिनादिश्पक्तमाससमसंख्यया waa प्राययित्तमाह-- ऋ्कन्दपुराण-- fast यदि सुगं पत्वा रहः पुरादिषु स्थितः | पश्रादेवात्‌ सुरापोनि च्नात्वा पुत्रादयः कथम्‌ ॥ (२) Awa समाचरत्‌ दूति क्रीतपुस्तक पाटः; 1२; तथाद्रनिक्रोतलेखितपुस्तकयोः पाट , २, उमनाल्पापवि्यानः पञ्चातत्मकटीज्ञत, द्रति Mages प,> , a दिनादटोन्धंगः क्रौतपुस्तक्े नोपनभ्यते | सुरापानप्रायधित्तम्‌ , +. bh दिनत्रये यदा apeciita दिनं सुधाः, पञ्चगव्यं पिवत्प्ात्‌ शद्धाभवति मङ्गतः ॥ दशरात्रं भवेत्सङ्गः पापिनाऽनन सङ्गल्त्‌ | WAT पश्चात्तदा स्नात्वा AAA जपमाचगर्त्‌ + उपोष्य रजनमेकां पञ्चगव्येन शुष्यति । पक्षमात्र भङत्सङ्गः पापिनाऽनन यस्य डि ॥ प्राजापत्यं तनः कत्वा पञ्चगव्यं पिञत्ततः। माममात्रं भवैत्सङ्गा Zareafe विगर्हितः : तदा चान्द्रायणं कुर्यात्‌ पञ्चगव्यं ततः परम ! कऋतुमात्रं भवेद्यस्य मङ्गस्तनेव पापिना | पूववेवद्पनं wat स्राला 'शचिरलङतः | गोमस्रं दिजानां` च दत्वा शुद्धिमवाप्रुयात्‌ ' पञ्चगव्यं पित्‌ पञ्चात्‌ शडोभूयात्‌ लतः परम्‌, संवत्सरं waa: caiyay arfaa:’ तत्पतीसुतजाः WA तत्समाः स्युन संग्यः | परित्याज्याः सदा वि्रैवंदधगपरायगेः ॥ aot पल्ली पुचराटौनां माक्ताल्ृरापानप्राय्ित्तवन्मरणान्तं ATT, किन्तु मंवत्सरादूद' रयं goofs ज्ञात देहछदिं कामयमानाः i) शुडिरनङत दूत क्रौतप्म्तके पाटः, >; हिज्ञःटीनःभिति ले खतपुस्तके mz: | 3) aaa दरति RAR पड: 98, we सुराद्रानात ara दूति नेव उपुम्तके पाठः; cs ~ ५० इमाद्रिः । परिषदं मेलयित्वा तदलुज्ञया परिषदुपस्थानपूव्यकं गोगतं विप्रभ्यो gar पञ्चगव्यम्राणनं gays: शस््रविधिना ब्रह्मोपदेओे गप्यत्री- प्रदानम्‌ । सखोवियादभ्यसेयुः) नदादह कालायन: } तत्यल्लौ तनयोवापि ज्नानौचेद्‌वत्सरा^त्परम्‌ | सुरापोति सभां तत्र भेलयित्वा प्रशस्य च ॥ गोशतं विप्रमुख्येभ्यो car शडिमवाप्रयात्‌ । पुन; कओ ततः पश्चाद्‌ गायत्रोदानमेव च ॥ पञ्चगव्यं पिकेत्‌ पञ्चात्‌ श्द्धोभवति सङ्क्तत्‌ | एतन शदधिमाप्रोति acral पुत्रएव च ॥ अनादरेण शाव्येन आ्आलस्याद्ा दिजोयदि + यावत्कालं पुनः क्म न कुरवपदात्शुष्ये | वागादिकं वा दानं वा जपोवा पेढकादि कम्‌ । aaa निष्फलं भूयात्‌ पुष्यं बस्यतरोरिव ॥ FAST चेत्‌ पुनः aed AA कुयात्‌" सुतादिषु। खतोनरकमाप्रोति न संस्कायस्तदा* fea: ॥ १) क्रीतलेखितपुस्तकयोः कव्यरित्यंभो नोपलभ्यते| (२! वत्धरदहयसिति कऋरोतपुस्तके पाठः| (२ amt ग्टह्यातुनादिषु ति लेखितपुस्तके पाटः | (४. aaa रिति क्रोतपुस्तकेपाठः | ्तयप्रायधित्तम्‌ | ५१ अतः Wie प्रकुर्व्बोति यदा दाषसमुट्‌भवः | zm iJ तदव परिहत्तव्यदत्याङ भगवान्‌ यमः ५ इति ईहमाद्विविरचिर waa प्रायशित्ताध्याये सुरापाति- पत्नौपुत्रादौनां संसगेप्राय्ित्तम्‌ ` 9 ‡ वम ae eae IT म्नयप्रार्याश्ित्तमाद। न्तिङ्गपुरान्‌-- aaa aT परोक्तं वा FATS वा पुनः| aaa हरते वित्तं तमाहम्तयिनं वुधा; + पारक्यं यत्वं तन्महापापसमुद्धवम्‌ | Aa ब्राह्मणस्तु महापातकिनां at: i सुवणं रजतं area पारक्यं योदरदुदिजः | स याति नरकं घोरं युनराद्वत्तिवज्नितम्‌ ! भुवरौप्रमागमाद्‌ रजनतास््रकांस्यवस्तराटोनाञ्च) म्कन्ट पुग्‌ स॒वणंस्य प्रमाणञ्च ware: परिकल्यितम्‌ » वच्य ama विप्रन््राः प्रायित्तेख साधनम्‌ : गवाक्षगतमात्तंण्डरश्मिमध्य EA ॥ ्रमरगप्रमाणन्तु TATA द्धः । ते मरेरव॒द्ट कं नित्त तचयं राजमपपम्‌ ॥ मपपाणामष्टकञ्च तच्तयं १ यवमुच्यत | यव्यं HUT स्यान्‌ माषः स्यात्‌ तस्य Tata 4 ` नैखितपुस्तकेतु यनः पर - नद्यं रूषक प्रोक्तं ATH RAT AA | eae 357 Lae Rfafaawmafeter ' as ्तवप्राययित्तम्‌ | ५ ata रूपकं प्राक्तं मुनिभित्रेद्मवादिभिः । माषो इशमानन्तु सुवकमिति कथ्यते ॥ पलं सुवणा श्चत्वारस्तचत्वारि धरुवाभयेत्‌ | चत्वारिंशद्‌ धरुवार्णन्तु भारद्व्युच्यते द्रः ॥ सुवर्णन यथाक्रौलं रजतं धञ्ममागतः | यावान्‌ THAT तद्राजतमुदाहतम्‌ ॥ त्वा ब्रह्मस्मन्नात्वा दादश्ाब्दन्तु पन्भवत्‌ | कपानष्वजद्टोनन्तु ब्रह्महत्यात्रतञ्चरेत्‌ ॥ गुरूणां चैव कत्त णां धम्धिषटानां तथैवच | खात्रियाणणं दिजानान्तु हृत्वा इम कथं भवेत्‌ ॥ दग्धामदेहा SE च मम्पृरं तपवेदुष्टतम्‌ | कारोषाच्छादितो दग्धःस्तयदोषात्‌ WHEAT ॥ ब्रह्माण्डपुराणे , अन्नानाद्राद्मणं हत्वा ब्रह्मस्छप्रणयादिद्ध | कपान्तध्व AAT ब्रद्मादत्यात्रतं चरेत्‌ ॥ दग्धाःसदेहं टेरे च संपूण लेपयेद्‌ छतम्‌ | कागौषभारतोादग्धः स्तयपापात्‌ प्रमुच्यत ॥ {-) अनयोरेखयोरन्त्गतः पाठः लेख तयुस्तके नोपलभ्यते | (; कारीषभारतो दग्ध द्रति क्रोतपुस्तके ITT: | --. अयं पाट. क्रोतपुस्तके नोपनभ्यते॥ > गत्वातमदरेद्रति लख तदुस्तकपःटः ) ५8 माद्रः । यद्वासि qua vat विकोयाव्मशिरोरुहान्‌ | गत्वा राजानमा चन्नत्‌ ते इन्यान्म स्तक WAT ॥ wa: एदिमवाप्रोति नान्यथा शदडिरिष्यत | तदाह आपस्तम्बः “स्तेनः प्रकी णकेश्टः असे मुसलमाधाय राजानं गत्वा WAT wala | तेन एनं हन्यात्‌ वध ATA 1” त्रास १-८-२५-४) शअल्पसुवरणपहारप्रायचित्तमाह-- गुरूणां ora णां धर्चिष्ठानां ware | खोचरियाणां दिजानान्तु हृत्वा a कं भवेत्‌ ॥ ब्रह्मस्वं यस्तु हत्वा च पञ्चात्तापमवाप्य च । प॒नधुतवा' तु विप्रेभ्यः प्रायच्चित्तविधिः कथम्‌ तत्र सान्तपनं HAT दाद शाहोपवासतः। = शदिमाप्नोति विप्रन्द्राञ्नन्यधा पतितोभवेत्‌ ॥ तसरेणुसमं Fa हत्वा कुात्‌ समाहितम्‌ | प्राणायामदयं सम्यक्‌ तन शुष्यति वत्‌मरात्‌ प्राणयामहयं क्त्वा हृत्वा सपप्मा तकम्‌ | प्राणायामा चत्वारो राजसषंपमानतः ॥ मौरसषप*मानन्तु दत्वा AG विचक्षरोः | स्नात्वा च विधिवत्‌ काव्ं गायतप्टसदस्नकम्‌ ॥ (१) पुन्हा त॒ विप्रभ्यद्रति क्रीतपुस्तकपाटः ॥ fs) सप्पमानकमिति लेख तपुस्तक पाटः | 2) गौरसपप्रमाणन्तु दरति लेखितपुस्तकपाट; ॥ mana aA । ५५ यवमाचसुवणस्य WAVES जपदटिजः | आसायं प्रातरारभ्य गायत्रीं वेदमातरम्‌ ॥ Fa छष्णलमात्रस्य त्वा सान्तपनं चरेत्‌ | माषचयेण Fay प्राय्चित्तन्तु कथ्यते ॥ गोमूतरपक्षयवभुग्‌ देवाचे नपरायणः | मासचरयेण शः स्यान्रारायणपरायणः ॥ माषमाचरसुवणस्य स्तयं RAT प्रमादतः | जपेदे लच्गायत्तौ मन्यथा STATA ॥ निष्कमातसुव स्य हरणे विप्रसत्तम; | ब्रह्महत्याव्रतं छ'त्वा षडब्दं शुदिमाप्रुयात्‌ ॥ किञिनरुपनं स॒वणेस्य स्तेयं सुनिवरोत्तमाः॥ गोम्ूतरपक्रयवभृग्‌ wee Ha शुडयति । AAU सुवणेस्य स्तयं छत्वा FAT: ॥ वरद्मदत्यात्रतं कुर्या हादश्णब्दं समाहितः । रत्नासनमनुष्यस्तोभू मिधेन्वादि केषु च ॥ सुव्शसटटरेष्वेषु प्रायचित्ता*8 मुच्यते | माकंण्डय पुराण-- विप्रखद्रणे चषियादौनां प्राय्चित्तं विशिनष्टि ॥ (१ gatfefa क्रोतपुस्तके पाठ. | ~ ~ fi ^~, ~. ~~~ २ रि (७) शब्धेकेनेव शुध्यति दति लेखितपुस्तके. भशरोकेनं् शुध्यति दूति करोत पुस्तके पाटः FHT | ig) प्राय चित्ताधसुच्यते दति क्रौतलेखितपुस्तकयोः पाटः, 42 zarfe: } ˆ स्तयंकछत्वा Bi TAT राजा AAI: ` विप्रखदरशे राजा खणेमाचमयाधिकम्‌ | wal नरकमाप्रोति awefa seq दिजाः ॥ पश्चात्तापसमायुक्तो ब्रह्महत्याव्रतं चरेत्‌ | RAAT ATA पञ्चाचान्द्रायणदयम्‌ ॥ कत्वा ofsaargifa नान्यया जनवन्नभ । कूम्यपुराणि-- म्रज्नानाइाहजो इत्वा विप्राणां खर्णसुत्तमम्‌ ॥ गुरूणां यज्नकत्तृणां afar तथैवच। खोत्रियाणां दिजानान्तु विधवानां fanaa: | aaa "छतनिष्ताङ्गः FAA सूर्य वलो कनम्‌ | कारौषाच्छादिलो दग्धः स्तयपापाव्प्रमुच्यते ॥ न्िङ्गपुराण-- awa नत्ियोद्त्वा ब्रष्वभेषन शुष्यति i अआममतुल्यं IG a दद्यादा गाममं तथाः ॥ awe क्षचियो हत्वा पञ्चात्तापमवाप्यच | पुनर्वा तु विप्रेभ्यः प्राय्िन्तविधिः कथम्‌ ॥ 1 -) अयं पाठः क्रौतपुस्तक ATTA: | 2) वैष्णवानां विशेषतः दूति क्रौतपुस्तके पाटः | (3) पृ्ाह्लवसत्यागं दरति क्रीतपुम्तके पाट; | 2 चभेत्‌ दरति नेखिनपुम्तके पाट्‌ | म्नयप्रायथित्तम्‌ । ५६ {. AA मान्तपनं क्त्वा दादशाहोपवासतः ) शदिमाप्राति विप्रन्द्राञ्जन्यथा पतिताभवेत्‌ । पुनरपि राज्ञां म्तयप्रकारमाह-- शिवग्डस्य-- अन्यायाद्िप्र्ामेषु अनाघभ्योधनं च यत्‌ | अरटग्ड़यभ्योयथा वित्तं तत्‌ स्तयं भूभुजामिद ॥ तदपि स्तयमिव्युक्तं years feargara | सुरामपि नथा राजा पौत्वा ज्ञानात्‌ कचिद्‌दिजाः » अ्रम्निटिग्धां सुरांपौत्वा राजा सृत्वा ततः शचिः। तयापि विप्रमुख्यानां इयुतं घनुमाचरेत्‌ ॥ म्तयं Hal सुरांपोल्ला खला राजा विशुध्यति । दिजभ्योदययुतं घेनुमिनि यत्तदसाम्प्रतम्‌ ॥ वणचतुष्टयानां AUT मदयपानमम्भवे, न मरणान्तम्‌ | ANAT परम्‌ । न ate og: क्षचियच्शूद्रसौणां केचिदधमिच्छन्ति। सुवणम्तयेऽपि एवमेव वेदितव्यम्‌ | Age काल्यायनः-- विप्रादीनां तु नारौग्णं स्तयं वा पापमेव वा) amaz यदि देन नच्छन्ति मरणं वुधा; ॥ >; नपोपण्येऽपाय दृति क्रोतपुम्तके पाठः) नतरत्रियय्य्‌ दा गणएमिति MATAR पाट ४ । ट भरट माद्रि. । न त्वाज्याम्तु fea: काचित्रीपोष्या वेमि: किन; कतिवादेवधः प्रोक्तो विप्राणं गर्हितं स्मृतम्‌ ॥ लिङ्गपुराणे-- सुरापानं वणिक्‌ aT सुवणं वा हिजन्मनाम्‌ | नतवच्छटुद्िमाप्रोलि शूद्रो मौसल्यमरति ॥ स्कन्टपरराण-- सुगं Mart सुक्णं वा हत्वा यदि वलिकपति. | राजवच्छदिमाप्रोति दग्रुतं वा मवां चरेत्‌ ॥ नृष्गरखण्ड-- सरुजम्तु सुरां पला हत्वा at दिजन्मनाम्‌ | क्षत्र वदेह शदिः स्याद्‌ अन्यया द््रयुलं गवाम्‌ ॥ नच्छदरमतु सुरां पौत्रा हत्वा हेम दिजन्मनाम्‌ । राजदग्डः qua मुमलेन Fa: शुचिः ॥ म्कन्दपुराण-- पादजम्तु यदा हत्वा सुवं पून्मेजन्मनाम्‌ । मुरां पौत्रा मक्जज्ञात्वा “Area वधमहति ॥ uo न्ततियवच्छङ़मिानोति द्रति क्रोतलेशखितपुस्तकयोः पाटः, {> मौमल्द्त्रप gaa दरति क्रौतनेखिनपृम्तकयोः पाट. , म्नयप्रायचित्तम्‌ | be fag.watar— afgat sae =: quart दिजन्मनाम्‌ , तत्‌स्वौगणां areas स्यात्‌ सोऽपि मौसल्य मरति # राजविजये-- पादजो यदि मोहादा सुरां पौला इिजन्मनाम्‌ । हृत्वा हम कथं तस्य राज्ञाः मौमल्यमिष्यते ॥ तत्स्त्ौणणं त्यागएव स्यात्‌ ध्वजा वा सुनिचोदितः » इति हमाद्रौ afaaretat विप्रखखहरप प्रायच्चित्तम्‌ । * विष्णपुराणे दूति क्रोतपुस्तके We: | (१) हेमहृत्वा य दूति क्रोतलेखितपुस्तकपाटः | fo) BIT पीत्वा दति Mages पाठः| ig) राजा मौसल्यमिष्यते इति क्रोतपुस्तकपाठः ; अथ रजतादिस्तयप्राय्चित्तमाह | PUTA सुवर्णन प्रमाणेन ज्ञात्वा यद्राजनं भवेत्‌ | नावबुत्वा fest यस्तु wat इत्युच्यते बुधः ॥ म्कन्द्‌पुरागश-- राजतं येन त'दित्तं पृव्वैमानन waa: | तहत्वा HST: सम्यग्‌ श्रन्नानाद्रा'जनन्दन ॥ स्तयो द्रत्यु चते स्विः प्रायधित्तौ भवेद्‌ दिजः | चतुच्छि्रतिमते दरेद्रजतमज्ञानात्‌' पूञ्जो यदि saat | स war पूव्यैवद्राजन्‌ एदिमाप्नोति निचितम्‌ : मदानारदीये सुवणमानानन्यस्मिन्‌ रजतस्तयकख्ि्‌। कुत्‌ मान्तपनं सम्यम्‌ अन्यथा पतितो भवेत्‌ ५ टरनिष्कान्तपयन्तम्‌ इं निष्कचतुष्टयात्‌ | हरचद्रजतं* विदान्‌ ऊुव्याचाद्ायण' fear: ॥ ट गादिशए्तनिष्कान्तरजतस्तयकगि) चान्दरष्यणदयं प्रोक्तं तत्पापपग्ण्िधकम्‌ ॥ (7) यन यत्‌ क्रीतमिति लेखितयुस्तकं पाटः; is) राजतं चरेदिति क्रौतपुस्तक्रे पाटः + in) अन्नानाद्राजतं हत्वा द्रति क्रोतन्खिनपुस्तकयौ, पार. , ५ न्वा चद्रजतं इरति क्रोौनलखितपुस्न्योः पट्‌ । जतादिम्तयप्रायित्तम्‌ । ५६ HAZE AAT प्रोत्तं चान्द्रायणतेयम्‌ । मदस्राद धिके स्तये ब्रह्महत्याव्रतं चरेत्‌ ॥ सकन्द्पुरागे-- सुवणीटधिकस्तये ग्जतस्य विशांपते | कुर्यत्‌ मान्तपनं सम्यक्‌ अन्यथा दोषभाग्‌ भवेत्‌ ॥ द गनिष्कान्तपव्धन्तम्‌ $ निष्कचदुष्टयात्‌ | स्कन्दपुराण-- सुवरणदधिकस्तयें रजतस्य विश्पते | Fall सान्तपनं सम्यक्‌ ्रन्यथा दोषभाग्‌ भवेत्‌ ¢ द शनिष्कान्तपय्धन्तम््‌ बं निव्कचतुषटयात्‌ | त्वा चद्रजतं विदान्‌ क्य चान्द्रायणं दिजः: ॥ TUE सदस्रान्तं प्रोक्तं चान्द्रायणचयम्‌ | मदसखादधिकस्तये ब्रह्महत्याव्रतं चरेत्‌ ॥ afaafant रजतस्तये विप्रप्रायञ्ित्तादिगुणं वदितव्यम्‌, WFQ HAA! नत्ततस््ौणणं रजतादिस्तयसन्भवे “ara: qaaaa मरणादि | दति हेमाद्रौ रजतस्तयप्रायित्तम्‌ | io Mufafa लेखितपुस्तक्रे पाठः। २, Ansa ofa ala लेलितपुस्तक्यो,. प्राठः ¦ अध तास्तयप्रायश्चित्तमाह | ' स्कन्द पुराण-- { हत्वा विप्रः "पलशतं ate पारक्वमादरात्‌ | स्तयो इत्युच्यत alga सम्भाष्यः कदाचन ॥ पलप्रमाणं Gaya | सुखजो लोभत Wie पारक्यं वै णतं पलम्‌ । wa महद्गिगेदिनस्तस्य नास्तोह निष्कृतिः ॥ गरु SGT अनाधानाच्च नारौरं विधवानां दिजन्मनाम्‌ | गुरूणां wafer साधुनां ता्रमादरात्‌ स्तेयेन वा बलात्कारात्‌ विप्रोहल्वा शतं पनम्‌ । न तस्य निक तिनस्तिमेर णान्तवधादिद ॥ पनदये पञ्चगव्यं पीला छदिमवाप्रयात्‌ | प्राजापव्वं पञ्चपले तप्तं दणपन्े म्मुतम्‌` ॥ ्रिंगत्मलेतु चान्द्रं स्यात्‌ पच्चाग्रत्ततयं स्मृतम्‌ । ara ufeua प्रोक्तं मामं कल्वाघमर्पगम्‌ ॥ कगटदघ्रजले स्थित्वा एडिमाप्राति पृव्ैजः। ताम्र TAT गाजन्‌ स्तयं BAT तु YAR: ॥ 12. लिङ्भपुराष्डे दति लेखितपुस्तके प्राट: ¦ आयं पट. करोतपुस्तक्रो नोपलभ्यत | २) Uguafala करखितपुम्तके rz: | 3 WPA पञ्चगव्य तद्र दरगुपन May, दलि TARR पष्ट) रजलादिम्लयप्रायसित्तम्‌ : wv ay चिः परिक्रमणं gate “yaar तनः UTA हत्वा शतपलं aa स्वैस्तेयममं fag: ॥ शतपलतास्बस्तयात्‌ दिजः सुवणस्तेयवत्‌ प्रायित्तं कुर्यात्‌ । नात्र मरणान्तं प्रायच्चित्तम्‌। सुवणेस्तयसममित्युक्तम्‌ अतो न मरणान्तप्रायित्तम्‌ । अयुतघनुदानादिकमैव -त्रिवादिम्तय प्रायश्चित्तम्‌ । एवं न सुवसस्तयादिवत्‌ | इति Zarfefacfaa warmer प्रायथित्ताध्याये तास्रस्तयप्रायचित्तम्‌ | {१ सत्वा द्रति क्रतपुस्तके पाठ. | (२) wat दूति क्रौतपुस्तके urs: | २) त्तत्रियादेस्तेयप्रायञ्चित्तमिति क्रोतपुम्तके पाठः| अघ कांस्यस्तयप्रायित्तमाह | ¦ कूर्पुराण-- "कास्यं यतूपापसम्भृतं पारक्यं यदि लोभतः । स्तयं wet दिजोयम्त्‌ स पापफलमयते ॥ लिङ्पुराणे-- कांस्यम्तयौ महापापो रौरवं नरकं व्रजेत्‌ । पश्चाद्भवति पापात्मा कारको जायते भुवि ॥ महाभारत-- कांस्यं हृत्वादिजो लोभात्‌ aval दिजहतुकम्‌ । महान्तं नरकं गत्वा हौनवण : प्रजायते ॥ चतुचििंगरतिमते-- कास्य पित्तलमुख्यपु ग्रायमान्तषु पञ्चसु । महस्रनिष्कमाने तु पारक्यं परिकौत्तितम्‌ ॥ प्रायित्तन्तु लोहानां स्तये र्जतवत्‌म्मुनम्‌ ॥ कांस्यपित्तनम्तये वण्रयस्य रजनम्नयवत्‌ प्रायचित्तम्‌ पनमंख्यया 1- -, अयं पाठ, कलकागीपुम्तकयो न दृश्यते ¦ >} RIT ऋ!तपुस्तकयोः ` ATTA | मुखजो नतभसन्तप्रः पारकं व्रं पनं ततः : स्तय छन्वा हिजाोयम्तु मपापफ़नमव्रत्‌ द्न्छपिरपाट, ममुपनमभ्यत,. Me कांस्यस्तेयप्रायधित्तम्‌ । avr > वेदितव्यम्‌ । न निष्कादिप्रमाणम्‌ । शूद्रस्य 'राजतव्लघुगुरुक्रमेण agfamefen कारयितव्य न मौसल्यम्‌ । द्रव्यस्याल्पत्वात्‌ | ततुस्त्नोणामेवमेव सम्भवे प्रायचित्त करणोयम्‌ | इति हेमाद्रौ प्रायश्चित्ताध्याये कांस्यस्तयादि- प्राय्ित्तम्‌ | (२) aeefa क्रौतलेखठतपुस्तकयोरनँपलभ्यते ; {२) लघुक्रमेण दूति क्रोतलेखितपुस्तकयाटः) अथ धान्यम्तयप्रायश्चित्तमाह । मगोचि;-- ATS द्रव्यलोभन पारक्यं घान्यमादरेत्‌ ॥ द्रोणं वा प्रख्यातं वा त्वा ATH ॥ नङ्परुराग-- मुषित्वा योदिजो मोहाद्‌घान्यं द्रौणप्रमागकम्‌ | पारक्यं धन्यमतुलं सृत्वा तु नरकं AAT A तदन्त भुवमासाद्य सदने मूषको भवेत्‌ + धान्यप्रमाण्माडइ-- कृरपुगाण-- पराण षष्टिभिर्वींङेस्तटयं कोश्डच्यत ? काश्दयन्तु fay स्यान्‌ वसत्तहयमुच्यते । श्रच्जनिम्तद्दवं राजन्‌ deed Hed स्मृतम्‌ ॥ “Hered तु प्रसवं स्यात्‌ द्रौ णस्तषां चतुष्टयम्‌ । दरौणानां fanfa: खारौ धान्यमानमितौरिनम्‌ ध Zea तु भारःस्यात्‌ ज्ञयस्तत्यलसहयरया | को शस्तयेः दग्र प्रोक्तं साविच्ोपटनं ger ॥ 1) तद्दयं TRY खतम दरति MATAR पाठः) >) मान्यं तु aM deans qa faafuangfaa ga ata लखितपुस्तकयोः सम्ुपनञ्म्‌ | 3) खपसनायट्त्र प्रोक्रमिति नरखितपुम्तकपाटः । घान्यस्तयप्रायश्चित्तम्‌ । sD ८7 Veal ्रतगायघ्तौजपः पापप्रणाशनः) APE पुरुष प्रोक्तं मान द्ययुतसमुखयत ॥ aad q FST प्रोक्तं प्रस्य लक्षयं चरत्‌ | द्रोणि तु दशन्तं स्यात्‌ खारोधान्ये यथा णु : सुवणस्नेविनः पापे प्रायचित्तं fester’ y लत्तदाचरणोयं स्याद्‌ अन्यधा पठितो wad , गोधुमतिन्तमाषाणां स्तयेनः दगुण स्मृतम्‌ ४ श्यामा कमुद्गव्रोदहोणं प्रमाणानां was a "पा्तालङुलिलखानां wage समारेचत्‌ | ब्राह्मणणोयदि लोभन शोषयेत्‌ खारिकादयम्‌ \ शछताक्रटेहः सहसा कारो षेण सहाग्निना । दग्धः शुदिमवाप्रोति नान्यथा गतिरिष्यते ॥ राजवतैश्ययोरवं प्रायश्ित्तं अ्रन्यस्तये विवेचनौोयम्‌ \ gern सामन्तप्रायथित्तम्‌ । राज्वैश्ययोविवाद्यटिषु संस्कारवन्तवत्तया विप्र प्रायशचित्तवदुक्तम्‌ । इति हेमाद्रौ ware घान्यस्तयप्रायधित्तम्‌ 1१) fewer द्रति क्रौीतपुस्तके we: | >) स्तेयिनोहिगुखं wafafa क्रोतपुस्तकपाठटः। fq) याषनालकुलितव्यानारमिति लेखितपुस्तकपाठः } lg) यात्रपृच्जमगयाचरेत्‌ दरति लेखितपुस्तकपाठः; अध वस्वस्तयप्रायश्चित्तमाद | स्कन्दपुराण-- वस्तं मुष्णाति यो विप्र; पारक्यं शास्गदिं तम्‌ । अज्ञानाजक्ञानतौ वापि तस्य दोषो महान्‌ 'भवेत्‌ ॥ कूपुराणि-- विप्रो यदि इ पारक्यं वस्वमज्नञानतः खलः । तदा दोषमवाप्रोतिः तं त्यजदन्त्यजं यथा # शिवपुराणे-- यो विप्रो दुजनासक्तो wad सुषैव्यदि । तस्यैवं yeaa, स्याद्‌ इति शास्वेषु निधितम्‌ # तदन्त नरकं याति जायते वबद्ोनकान्‌ | कूर्मपुराणि-- विप्रो quifa यदस्तं पारक्यं ध्मगहितम्‌ i यमन्तोकमुपागम्य aa सखि ताऽन्यजन्मनि |i पुनर्भुवसुपागम्य Tegal किवस्तवान्‌ | प्रायचित्तमाह देवस्वामो-- स्यूनतन्तुक्तं a4 सूच्मतन्तुविनिग्धितम्‌ ॥ चित्रवर्खं तथा नोनं रक्तं कौसुम्भःरज्जितम्‌ ) Wedd तु कौशेयं ऊग्णमयमतः परम्‌ ॥ 12; मद्ानमरत्‌ इति क्रोतले{खनपुम्तकपादठः } ‘a, THAfafa काखतपुम्तकौ पष्ठः; वस्व म्तयप्राय्ित्तम्‌ | AV (acd प्वेतवस्रमिति प्रोक्तं तत्तदस्तानु मारिणि, BATA वस्त स्तेयं कत्वा तु WTA ॥ पश्चात्तापसमायुकरः प्राजापत्यं समाचरेत्‌" । (waa वस्त तु मुषित्वा तपलच्छ्रदयं चरेत्‌ || नोलोमये Qa चरेचान्द्रायणएत्रयम्‌ | APTS रक्तवम्ते कौ गेये च सुनोष्वराः ॥ सदः पतति पापात्मा ताक्तोऽभ्निं fanaa: | gated यिनं प्राः तं मौसल्यं विदुर्बुधाः ॥ नान्यथा गतिरस्तोह तस्य भूयिष्ठपापिनः | पनर्दच्वा तु तदस्त्रं पश्चात्तापसमन्वितः ॥ प्राजापत्यत्रयं कत्वा एदिमाप्रोति Gas: | उक्तं यथा त्तियाणणं तथा स्प समाचरेत्‌ ॥ तथा विप्रादिदाराणां वस्तोये यथाक्रमम्‌ | विप्राण्णं यत्‌ प्रायश्चित्तं उक्तं तदङ्क तदारक्ततियादौनाम्‌ | तद्ारारणभेवं प्राय्चित्तादक्रभेण योजनोयम्‌ । इति हेमाद्रौ ware प्रायित्ताध्यायर वखस्तयप्राय खित्तम्‌ | + अतःपरम्‌ MRA मनसा राजन्‌ तप्रजच्छरहयं चरेत्‌ satan: we: HAAR ससुपनमभ्यते। Ly) पश्चाताप इत्याद्य MAGA नोपलभ्यते, --) अयं पाडः ARATE RATA TAA अघ गुरुतल्यगमनप्रायश्चित्तमाह | स्कन्दपुराणे-- गुरुतल्पगतानां तु प्रायञ्चित्तमिद्ोचयत | जननो च सपल्लौ च रान्नः' cal गुरोस्तथा ॥ मातुलानौ स्वभगिनो खसा saree नायिका | a4: कनिष्ठमा्या च आ्रयो च पतिव्रता ॥ एकादश समासत्वताः SAAT राजवहभा। पूज्याश्च वन्दनौयाग्र पोष्या वखादिभरूषरः॥ दिजोऽपि न द्रीहक्त्‌ स्यात्कश्चणा मनसा गिरा | जननौ RATATAT पूज्या AMI तास्तथा ॥ श्रन्नानान्मातरं गत्वा तत्सपलौ मथापि वा। सखयमेव स्वमुष्कं तु च््छन्यात्‌ पापमुटौरयन्‌? ॥ इस्तं wea तनमुष्कं निर्गच्छ व्रिकतिं दिशम्‌! गच्छन्नवाग्रतः we कदाचिन्न विचारयेत्‌ ॥ श्रपश्यन्‌ एषतो गच्छत्‌ प्राणान्तं प्राप्यः शएध्वति । मेरुप्रपतनं' तापि Fara पापसुदौरयन्‌ | १ राजपला दरति क्रोतर्लखतपुस्तकयोः पाठ. | (२) पापसुद्र)रयत्‌ ईति क्रोत्लनखितपुस्तकयोः प्रा, | > विचारयन्‌ इतिक्रोतलेखितपुस्तक्रपाटः, 8 यस्य शुष्यति द्रति ल्खतपुस्तके wiz: | ३ मकनप्रपतन दलि नेखिनपुस्तपराठ ; गुरुलन्पगमनप्राय्रित्तम्‌ | भविष्योत्तर-- राज्यः ae महातोयं संग्रामे देशविश्चपे ॥ पौ षन्धासु arity fare मोहन्पौडितः। मातरं वा सपलीं वा सख दारभ्वान्तिमा विशन्‌ ॥ पश्चाजन्नात्वा तु मातति पश्चात्तापसुपाविशन्‌ | स्वयमेवासिना मुष्कं feat पापसुदादरन्‌ ॥ ्रपश्यन्‌ Veal गच्छेत्‌ प्राणान्तं प्राप्य ध्यति | रेतःसेकात्‌ waka नित्त यदि मातरिः ॥ ब्रह्महत्यात्रतं Fare रतःसेक्राऽग्निदाहनम्‌ | ज्वलितां सूश्मिमालिङ्य खतः एडिमवा्यात्‌ ॥ व्रह्माण्डपुराणे-- महातोर्येषु संग्रामे TAMA महाभये | { तव राजन्‌ सनोसङ्क aerate समुद्धते ॥ | कामातुरः स्रपत्रौति मातरं वापि casa | गत्वा सकत्‌स्वदारेषु पुच्यैचिद्कविवचञ्जिताम्‌ ॥ मातरं महसा बुद्धा पञ्चात्तापपरायशः | असिना तीच्छधारेण fas म षणं waa ॥ 1२) पुरक्तोभ दरति क्रोतपुस्तकपाटः, {२} स्थिरप्रोड़त दति लेखितपुस्तकपाठः। (२) भातरः दति क्रीतलेखितपुस्तकपाठः) ४, रेत'सिक्तोऽग्निटाहनम्‌ दति क्रीतलेखिनपुम्तकथादट { ¦ अयं पाट. ऋोतपुम्तकं Moa | oR समादिः) fara समाधाय न पञ्चादवलोकयन्‌ | स्मरन्‌ नारायणं सम्यक्‌ पुरःस्थमविचारयन्‌ | निति दिशमागच्छेत्‌ war शदिमवाप्रुयान्‌ ॥ १त.रेकात्‌ yaaa सखमातेति प्रबोधयत्‌ । ब्रह्महत्याव्रतं कुर्यत्‌ कपालध्वजवच्जितम्‌ ॥ कारोषवद्धिना दग्धः शडिमाप्रोति aren: | मरणाटित्यथैः। AA रजद्‌ग्डमाह | लिङ्गपुराण-- विचा माटगं विप्रं खयमेव न चारतः) न चारभ्य इत्यर्थः । भगाकारमयः Har तापयित्वा इहताश्न | लेखयेदल'वदत्येललाटे माढठगामिनः ॥ अआरोहेद्रासभं यानं fared ध्वनयन्‌ जनैः । ard पूव्ववदत्वा धरमत्रतमिदहाचरेत्‌ ॥ { तत्न ष्थवा दद्यात्‌ तासु दोषो न संसत्‌ | | अटित्वा नगरीं asi जनोऽयं गुरुतल्पगः ॥ इल्युदधभाषयन्‌ Wel: पुरदारसुपागमन्‌ | aaa नापितेनाश असिना तोच्एधारया ॥ कद fara तन्ष्कं निधायाथ तदच्ञलौ । Ha a पापो मुष्कं तत्‌ ग्होत्वा निक्छतिं दिशम्‌ ॥ गच्छन्‌ प्राणान्‌ "परित्यज्य ततः शदिमवाग्रुयात्‌ | र्वा सूरश्िमातप्य ast राजा प्रयलतः। ama सूभ्िमातप्य भत्येरानिङ्कयेन्मुटा ॥ मत्वा शद्िमवाप्राति म राजा टदाषवात्रदडि। मरुप्रपतनं वापि नान्यथा शुड़रिष्यत ॥ {¦ wag भ्यव्यवनयन्‌ द्रति क्रौतलेखित पुस्त कपठ. | ¦ - | अयं पाठः कागशोपुस्तके नोपलभ्यते | (>) परित्यक्ता दूति क्रोतलेखितपुस्तकयोः पाठः । 2° Sy faite. i रतः Baraat मातति stat ब्रह्महत्याव्रतं कपालध्वजवच्जितं wat शडिमवाप्रोति) नान्यैः सेतुद्थनादिभिः। afaar- दौनां माटगमनेऽप्ये वमेव प्रायञ्चित्तं योजनोयम्‌ । शूद्रस्य मौसन्य- मव wafad पापनागकं स्यात्‌ । तस्याः स्वियास्तददि। मारमाद्व्यान्यङुटौरं कत्वा मातरमवस्धाप्य मयुरार्डप्रमागे; कवनैः wad पोषयेत्‌ । न मादश्वान्तिः। खता चत्‌ पतित प्रायचित्ताइन worse कत्वा पर्लोकक्रियां Far | नटादापस्तम्बः — गरो रप्यवन्ति्स्य कार्यी काय्यं मजानतः | उत्यथप्रतिपन्रस्य परित्यागो विधौयते ॥ इतिवत्‌ माद्त्वागो न विगद्ितः | तस्याः शरयुषा तु नित्या पति- ताया ्रपि ¦ सपलोप्र्तिस््ोगमनेष्ववं प्रायधित्तं ३दितव्यम्‌ | कृश््पुराण-- मवर्णेत्तमव ेस्तोगमनेन विचारतः | त्रह्महत्यात्रनं कुरव्यात्‌ दाद शब्दं समाडितः | अ्रमल्याभामतो एच्छत्‌ सखवगगैद्धोत्तमाच्च वा । attigafget दग्धः डं याति दिजोत्तमः ॥ रलःमेकात्‌ पूत्चनेव fara यदि मालरि। अद्रन्यात्रनं gard पचट्‌काग्निदाहकम्‌ ॥ santana @ fara बौयथसेचनात्‌ | वरद्यद्त्यात्रतं qa ves fafugeaaa ॥ राजदण्डम्‌ । ४ क्षत्रियां पिढभायान्तु war विप्रः सक्षन्मुने ! ब्रह्महत्याव्रतं कुर्यत्‌ नवाद्दं विष्णुनत्परः ॥ वैश्यायां पिभाय्ययां षडब्दं व्रनमाचरेत्‌ ¦ माटष्वमारञ्च पिदष्वसारम्‌ ATAU AT श्वशुरस्य Waly : अचायपुतौमथ मातुलानोम्‌ qal स गच्छदयदि कामतोयः ४ दिनदइये ब्रह्महत्याव्रतं कु्व्ययघाविधि ! ख्कस्मित्रेव दिवसे वद्ुवारे चिवापिकम्‌। एकवारं छते त्वष्दं ad कत्वा विध्यति ॥ दिनत्रये गच्छति चेत्‌ ast शुष्यति नान्यया , चाण्डालीं gaat चेव qui च भगिनीं तया भितरप्रियां शष्यपन्लीं यस्तु वे कामतो व्रजत्‌ ब्रह्महत्याव्रतं कुर्य्यात्‌ षडब्दं ध्वजवज्जितम्‌ ॥ खनामां माठब्यतिरिक्तानां पापश्ड्ावनौनां ama परम्‌; WaT dart दोषगुण्ण भवन्तौति | तदाह कात्यायनः. पतितां पुत्रगमनां मातरं पोषयेस्‌ सुनः; कुटौ रं वलयाकारं Wal Fala प्रयत्नतः & aa तां मच्रिरग्याय safe: aaa : ८९; feaan मछ वद्धो era शुष्यति नान्यथा, ) पराकान्‌ दूति क्रोतलेखितपुस्तक्योः पाट | 2) वरमेद्धेत्‌ दरति लेख तपुस्तके पाट | 2: सन्तोरगति afa कालपुस्तकं पाटः; Me \ ~~ नत्षयोगिप्रायथित्तम्‌ | पुण्यमेव ‘wat पश्यत्‌ तस्मात्‌ पुख्ाधिकं न च । अतोमहद्धिः संसर्गः कत्तव्यो ध््मःवित्सुधौः | gay वज्जयेतरित्यं सुराभाण्डादिकं यथा ॥ इति इमाद्िविरचित ware प्राययित्ताध्वये महापातकिमंसगंप्रायञ्चित्तम्‌ | 9८. १ पुख्यमेवच सुंपर्येद्ति क्रौतपुस्तके पाठः| २ warfaafa: दरति क्रीतपुस्तकप।ठः। [aaa उपपातकप्रायश्चित्तं ब्रुवन्‌ Tray प्रायश्चित्तमाह ।| माकंर्डय पुराश-- सव्वंघाभेव वर्णानां ब्राह्मणः परमोगुरुः | तथा च पश्जन्तूनां गौमातेति प्रगौयते ॥ विप्रहत्या च Wea समभेतद्यं णाम्‌ | प॒रा चतु्मुखोक्रद्मा Cet खष्टवां्च माः ॥ यन्नान्‌ वेदांश्च विप्रां ्ररणि' खुक्स्तरवादिकान्‌ | खृष्टवान्‌ ANCA महौपालानतःपरम्‌ ॥ गावो विप्रा यज्ञाञ्च पुनन्तौह' महोमिमाम्‌। गोहिंमां यो नरः कुर्य्या नरिष्कारणतया fas | न तस्य निष्कुतिःखास्ति प्राययित्तश्तेरपि ॥ गोमवएव कारण हनने भ्मधुपकेथ । तयोरभावाद्‌ गो- दमनं गदिनभमेव कलियुगे । ARNG TAA AAT पलपटसम्‌ | देवरेण सुतोत्पत्तिं कन्तौ पञ्च विवज्जयेत्‌ ॥ यज्ञा्यमेव गोदिमनं नान्यदा" | | अयं पाटः करौनकागापुम्तकयोनःपनभ्यतें) i: Gata fe द्रति क्रःतलेखितपुस्तकपाद | (२) चयः via क्रतपुस्तके यमः इति नेखतपुम्तके पाट. | (३) निष्क तिनास्ति दरति लखितपुस्तके पाटः (४) मधुपक च दूतिक्रीतलेखितपुम्तकपाटः। ५) ara ofa क्रतपुस्तकपाटः। गावधप्रायश्चित्तम्‌ | wat मुखजः कत्वा महापापम वाप्नुयात्‌ | लेव विप्रहिमाञ्च महलां गदितं दयम्‌ | fear दशविधा | तदा मौतनमः-- MILI कण्टञन्धा दारुवन्धस्तथा गले | निराधारे wa बन्ध स्तथा ग्रासःनिपोडनम्‌ | ताडनं रज्नुदर्डाद्येस्तया सञ्चाररोधनम्‌ | गङ्ग च्छद स्तथा बाहोदिवारं दोहनं तथा ॥ वत्से aq च न्नोराणामादानं THAT: | sate दग्धा fear गवां प्रोक्ता मनोषिभिः॥ एताभि गा यदा हिंस्यात्तदा गोध इष्यते | गोमूत्रं गोमयं at टधि सपिरितौरितम्‌॥ महापातकिनां चव तथैव च्तद्रपापिनाम्‌। पापं चतुिधं प्रोक्तं wat चादर मदत्तरम्‌ ॥ उपपातकमिव्येतत्‌ चतुद्वा परिकौ्तितम्‌ । उक्तस्यलस्य पापस्य पञ्चगव्यं विशाधनम्‌ ॥ irae च we नास्ति Hard पापनाशिनौ । age सद्रभ्रूमिः स्याट्ग्यहस्थः म च aA ॥ afta मत्यमस्तयं भौचमिन्द्रियनिग्रहः। मव्वभूनदयानुतवं षड्‌ विधं ग्टहमेधिनाम्‌ ॥ {१, तथा यामनिपौडने इति क्रोरपुस्तकपाटः: १५ eR gare: 1 waza सदा तिष्ठत्‌ तत्‌ ae काशिकाममम्‌ , न सन्ति तच पापानि तथा वानग्रदाग्रहाः॥ नमस्कारः रेवितव्या सत्यापि मनमापि मः | तथा सम्पाद्य बहुभिर्धनेका पापसुक्तये ॥ एतां धनुं यदा विप्रो हिंस्याचन्नगुडादिभिः। मरहापापमवाप्रोति योवा कोवा भुवस्तले ॥ तदन्ते मुक्मासादय चाखडालत्वमवाप्रयात्‌ ५ चर्डिकाखण्ड-- गोदन्ता यस्तु वे लोके रञ्नुपाषाण्वेष्टनः | WT al we वापि रोषाहा कामकारतः यमालयमुपागम्य नर कञ्चानुभ्रूय च । तदन्ते भुवमासादय जायते AUT AIA 2 निङ्कपुराणं — यो दिजोमदनोभेन मत्सराटोष्यया 7 | गां हत्वा यस्य कस्यापि विपिने व जन्ताशये ॥ रञ्जुकण्ठाश्मभिर्घोरेः करमटनपौडया | भवेत्तस्य मह्धान्‌ दोषः प्रायचित्तौभयेदुभ्रुवम्‌ ॥ हत्वा तु मुखजो ज्ञानान्मटेन महता ठतः | नरकान्न निवत्तत प्रायथित्तं विनाप्रभो ॥ पश्वात्तापममायुक्तः पराकं छच्छरमाचग्त्‌ | श्रज्नानतः OTH: स्यात्‌ ज्ञाता चन्द्रायण AAT | कामतो गाव aa शद aatfafa: | गोवधप्रायञचित्तम्‌ : नागरखण्ड -- अकामतः कामतो वा faut हन्याच्च गां शभाम्‌ तस्येव शदधिरुदिता पराकशान्द्रभक्णम्‌ ॥ उपोष्य रजनोभमेकां पञ्चगव्येन दिमान्‌ | अन्यथा दोषमप्रोति अर्णोरोगो भवैहूुवि ४ विष्णुषर्म्ोत्तरे-- सापराकं१च धनुं यो मुखजो मत्सरोदतः। हन्ति दर्डादिभिः पापौ तस्य देहविश्ुदये ॥ अज्ञानात्त्‌ पराकः स्यात्‌ ज्ञानाचान्दरस्य भक्षणम्‌ | wal तु रोगिणं डा पराकं कच्छ माचरेत्‌ ॥ युवतीं गां fast var कुय्यौचान्द्राय ण wad | उपो रजनोमेकां पञ्चगव्यं पिवेत्ततः ॥ इति हेमाद्वि विरचित wane प्रायित्ताध्याये गोवधप्रायित्तम्‌ | रयोदत्वाद््‌ति क्रोतलेखितपुस्तकपाटः। > न्याद्तिक्रोतलेखितपुस्तकपाठः। AM अथ निमित्तगोवधप्रायश्चित्तमाद। म्यपुराणम्‌- अनाधार wat बन्धो निराहारो गवामिद) एभिनिमित्तरन्यैश्च पतनाद्भित्तिहक्षयाः ॥ यदा ज्वियेत वा धनुर्ईत्या तत्‌स्वामिनो भवेन्‌ ` अतः सामे) पराखष्य Haas सदाः ॥ तत्पोषणे महत्पुष्छमनन्तं परिकौत्तितम्‌ | तदुपच् महत्पापं पतनं जन््रजन्मसु ॥ अग्निहोतस्यया aq ay धनुः wanes | अभिघकाथमित्वथः | या धेनुर्गुत्िणौ राजन्‌ या aq: कपिनात्मिक) | एत"्निमित्तेः मा Sasar यदियमान्नया ॥ तत्स्वामौ सुनिभिः प्रोक्ता गोहन्तति न av, | अग्निहोचादिधन्‌नाभमेकां वापि निभित्तज; ॥ इन्ता ATOMS पको मुनिचादिनः | दइतरामां गवां राजन्‌ निमित्तरभिरग्रत; | हननं प्राप्यते दंवात्‌ स्वामिना चान्द्रमन्तणम्‌ । अशक्तो रोगढदाभ्यां दन्ति; waren: ॥ + यथा दूरत ठखितपुस्तके पाटः, >) wer दूति लेंखखितपुखके wiz: | ३: तया श्रम्भ्‌ प्रपृजयत्‌ दृति क्रीनपुम्तकथर. i At, = = ५ निमित्त arfe wa दरति gtaqeaurz. ।, निमित्तमावधप्रायित्तम्‌ । तत्स्वामिने ana सुनिभिःपरिकौत्तिं तम्‌ | अग्निदाड प्रधानस्यच्छट रोगनिठत्तये |i यदि carafe: प्रास्त प्राजापत्य विष्टडिदम्‌ i दारुणा गुरणा कण्ठे लम्ने पततिः याच मौ; ॥ ताः तहोषशान्त्यघं पराकः कच्छमो रितम्‌ । तत्‌सुतामध्यदेशे तु बन्धने ताडनेऽपि वा a faareh बनेकान्तेखताया धैनुरग्रतः। प्राजापत्यदयं प्रो क्तं सुनिभिस्तत्वदभिभिः ॥ sod रोगमोक्ताय कर्ता कुर्य्या हवामिद | तनौषघन या घेनुमुतिमाप सुदुस्तराम्‌ | तत्र चान्द्रप्यणं प्रोक्तं प्रायञित्तं विश्इये : aq aia घनुरत्तणाय गवामिह ॥ कुयात्‌ तददिपरौतं Saat चेडनुरयतः । त्वव हत्या मदहतो तप्रक्च्छदयं चरेत्‌ ॥ पतने भित्ति्क्ताणणं शङ्धितानां sora । aa वद्वा च या घनुमुता तत्यतने तथा ॥ नटा ATEN प्रोक्तं चान्द्रायणं fea: । काटिन्यरज्जुजन्धेन यदा मौनिधनं गता ॥ पराकः waged वद्िदाडेऽप्यमोचन | पराकस्तत्र योक्तव्यो निख्नोत्रतभुवःस्ले ॥ २ नर्यतियाचगौः दरति लेखितपुम्तकपाट': > टतः दरति लखितपुम्तकषाडठ. ; ष é Barta: | तत्रापि पराकडइत्यथः | एतासां गवामेतेनिं मित्त : हननप्राप्तौ तदोषापशान्त्यघं तत्त- व्रतिपदोक्तं प्रायश्चित्तम्‌ । लोकमाश्यात्‌ तत्ततकन्म्ानुरोधन नच्छन्ति चत्‌ तदा दाषमाह-- Waa Ta — ufufafad: qanaet यत्रैव घनवः। पञ्चत्वं यदि गच्छन्ति स्वामिनः पश्यतः सतः ॥ त्या प्राप्ताः सुमहतो लोकद्वयविगदहिता | यस्यः दोषस्य Tita तत्तत्कुय्या दिश्दये ॥ WIA लोकमादृश्यात्‌ प्राय्ित्तपराञ्जुखः | यदि चवत्तत लोकेऽ पुचदारप्रजाक्यः ॥ अन्ते AHA मातङ्गल्मवाप्यते। तदन्ते भुवमासाद्य fast भवति गदितः ॥ तम्म्ादेह विद्धं कुर्य्यान्निष्कंतिसुत्तमाम्‌ | विप्रहत्या च महतौ तथा धनुविदिंसनम्‌ ॥ उभयोयदि हत्वा तु करतुर्न विहिता गलिः | श प्रमत्ततया राजन्‌ धेनवो *माटवत्सदा ॥ पोषग्णैयाः पालनौया वरस्विभिरिदादगत्‌ | fy) इत्या चप्राप्रा महतौ षति क्रोतपुभ्नकपाटः। (3) यदा time fa नेग्वितपुम्तकपाट , 2 awagate नकते दति क्रौनपस्तकपाड ; a aaa aT दनि क्रोनकाशापूुम्नकयरे प्य , निमित्तगावधप्रायथित्तम्‌ । us चतिधत्रेश्ययोरप्येवं mafad निमित्तगोहनन उदितव्यम्‌ । शूद्राणाभमेतन्‌साक्ताइनने एतरूपकेण दण्डः । विग्रस्वौणामेतामां हनने fang प्रायश्चित्तम्‌ । कत्रियवेश्यस्दो णामपि स्वजाति पुरुषाणं प्रायञ्चित्ताहं कल्यनोयम्‌ । eA गुद्रवदाज्ना राज्ञा कर्तव्या न स्तौ तिविचारणोयम्‌ | तदाह लिङ्गपुराशे-- वाहजोरुजपादाजजातानां इनन गवाम्‌ | निमित्ताय साक्तादा प्रोक्ता विप्रस्य निष्कतिः ॥ निमित्तदहनने वाघ विप्राणां यदुदौरितम्‌ । तत्कत्तव्यं करपैवश्येस्तत्स्तोणामिदमौरितम्‌ ॥ विप्रस्तलोणां cata शूद्राणां प्राणएपौड़नम्‌ | ततस्बोणाच्च तथा काय्यं निभित्तेन शतं विदुः ॥ दति हमाद्विविरचित wana प्रायथित्ताध्याये निसित्तगोवधप्रायश्चित्तम्‌ | a) प्राणिपोडनं इति लेखितपुस्तकपाठः | अध मोवत्यदननप्रायशचित्तमाह | माकंण्डेयपुराणम्‌-- वत्सश्च तरिविधः प्रोक्तौ ata: पौगण्डको Far | एतषां हनने विप्रो निमित्तं रुन वा स्वयम्‌ ॥ चाग्डालत्वमवाप्राति fag जन्मसु पञ्चसु | gat वत्सलाः पोपितव्या वि्रलौकष्तुभिः wer ॥ यावत्‌ ठणभक्तगेन स्वोदरपूरणं न जानातिम वानलः। मातरं aH च्छया watfa म पौागण्डकोवत्सः। मभेधारणसुरवं ज्ञात्वा अनडुद्भिः मह सञ्चरति म युवा । वत्मजननातन्तरं गौः | एतषां नने पथक्‌ प्रथक्‌ दोषं प्रायधित्त्चाद | कौम - म वान्तोदग्पूच्यं घं यावत्कालं STE: । ऊधम्यां मातरं व्यक्ता AAT स्वच्छया BT ॥ पौगण्डकः म विज्ञय: सञ्चरन्‌ मत्तमत्तवत्‌। गोत्रपैः सह यः क्रोडन्‌ म युवा चिविधःम्मृनः॥ = ह [न € AT WT al AMAT मदापातकनाशिनो। एतषां fafaarars मध्येको यो निद्धन्यन ॥ येन इन्यत saa. । कन्टावत्‌ पुराणानौनि क्रत्वा wa area a विचारणयम्‌ | Q दखवक्रसभक्तगं दति क्रातपुम्तक्र षादः | २ दप्रायञ्खित्तमाङ दति क्रातपुम्नकं पट, | (३, अथमषवाद्विवारम्पायमिति क्रौतपुम्नरक पाट, | गोावत्सदननप्रायञचित्तम्‌ । तदाद नाग्दोये-- “राजा योहन्यत तमाहगालमयुपो यन्नोऽनन्तटल्तिए” इलि लिङ्कपुराणे-- वत्सानां तिविधानाञ्च एकं हन्यादिजो यदि) तत्तत्पापफलं भुक्ता चाण्डालत्वमवाप्यत ॥ बालं हन्याद्‌ दिजोयम्तु क्ौराटानान्निमित्तज्ञः' | प्राजापत्यदयं साक्तात्‌ निमित्तरेकमुच्यते ॥ कत्वा शडिमवाप्रोति अन्यथा पशुघातकः | स्कन्दपुगाण-- यो बालवत्सं कामेन निमित्तर्वा aa इनेत्‌ | नत्र देहवि श्य यं प्राजापत्यदयं चरेत्‌ ॥ निमित्तवी यदा हन्यात्‌ त्तौराटानादिभिः क्रमात्‌ | निमित्तपापमिल्युक्तं प्राजापत्यं समाचरेत्‌ ॥ विप्रम्बोणां aes स्यात्‌ उालवत्सविहिंसने | ्षतिवाणणं दिगुणितं वश्यानां चिगुणं भवेत्‌ ॥ AMAT ASS स्यात्‌ पादजं टण्डयेच्छलम्‌ । पौगण्डकं तु aaa निमित्तव खयं हनत्‌ | ततैवेटं विशयं तप्रकच्छं चरत्‌ पुरा), \ चऋौरदराननिसित्तजंः दनि क्रोतपुस्तके पाठः} oe ce <. दमाट्धिः ५ , विषगुधरममौ त्तर येन fare पौगण्डोवत्सोयदि निहन्यत ) तस्य देह विदय तपकच्छ त्रयं चम्त्‌ + ¦ श्रिवधर्मोत्तरे- प्रौगण्डकं सदोन्मत्ता गोकुले BEAT | निमित्तैः yeast विप्रो ₹इन्यादेवं' प्रचोदितम्‌ ॥ तदोषपरिद्ारायं चरेत्तप्ं यथाविधि | पञ्चगव्यं ततः पञ्चात्‌ पिवेदज्ञाननाशनम्‌ ॥ चतियाण्णं दिगुणितं वेश्यानां तिगुखं aaa । विप्राङ्गनानां क्षत्रियादिस्वोगां तत्तत्रायचित्ताङं कन्पनोयम्‌ । पाटजं परतन दण्डयेत्‌ | गारुड्पुराग-- युवानं Wray हन्यात्‌ YAR: सखयमादरात्‌ | निमित्त ~ “~ निमित्ते ara राजन्द्र परप्ररणयाः तया ॥ महान्तं नरकं गत्वा जायत हषसूनवान्‌ | हषस्य ङ्दयसूचकौ तदत्‌ सूनावस्य वतस्य हन्तुः, तत्‌स्थान ग्रङ्रदयवान्‌ भवेदित्यथैः। (—) खयं पाठः क्रौतकाशोपुन्तङ्योम दश्यते | (१) न्याहवप्रचोद्रितः tia Magee ws ¦ (२) प्रेर्पया;नया दूति नेख्िनपुम्तकप्राट 3 गावत्सहननप्रायञचित्तम्‌ a? ufaarat — युवानं aad हत्वा पूव्मैजो arestt बणिक्‌ 4 महान्तं नरकं Yar जायते शोकवान्‌ भुवि ॥ स्कन्ट्पुराणे-- अरण्ये जलमध्ये वा awe वा दिजात्तमः। युवानं गों हन्यात्रिभित्तं नदर्ति क्रोनपुस्तके नोप्रनभ्यने! रै a et garfe: । तदाह देवौपुराणे - सांपराये गजं हन्याद्‌ यदि खहनने स चेत्‌ तदा तस्य न दोषः स्यादिल्याह भगवान्‌ यमः a गजयुद्ध गजं हन्यादन्यथा दोषभाग्‌भवेत्‌ | wal: Maa तस्यास्य! परत्र नरकं व्रजेत्‌ ॥ कन्द पुराणे-- संपत्कामो युडकालादन्यच करिहिंसनम्‌ | न gate यदि cera तस्य सम्पदिनश्यति ॥ खला नर्कमप्रोति सांपराये न दोषभाक्‌ | ्रमाभिसुखमायान्तं हन्तुं स यदि गच्छति ॥ तदादहन्ाद्रजं राजा न दौष्रस्तत्र तस्यः हि | राजा Tages तप्तकच्छरदयं सुदा ॥ ददं युडाटन्यत गजहनने वेदितव्यम्‌ | युद्धे war तातकालिक- गोदानात्‌ we: | मा कंर्डेयपुराणे- युडादन्यत्र योराजा प्रमादादस्सिनं हनत्‌ | तत्पापशोधनं तच प्राजापत्यतयं चरेत्‌ ॥ qe गोदानमाब्रेण शुद्धो भवति निश्चयः | ace करिपोते स्यात्‌ तददं गर्भमोचने ॥ (१) were इति क्रोतपुस्तकपाटः | (2) तत्र तन्न fe दूति क्रतपस्तकपाठः। गजवधप्रायथित्तम्‌ । ee वेष्यानान्तु ASE स्यात्‌ तत्ततस्तौणं तदईकम्‌ | शूद्रां वे दश्डयेद्राजा शतनिष्कं waaay | ` पोते स्यादङ्गलिच्छेदो गजे स्याइस्तमारणम्‌ ` ! इति हेमाद्रौ गजबधप्राय्ित्तम्‌ । 1१) रन्त वा दति क्रौतपुस्तकपाटः | _—| इदमङ् करोतकाशोपुस्तक्योनं ewer | अथ अभ्रववधप्रायश्चित्तमाह। स्कन्द्पुगाग-- ae भवेदिप्रा लोके वदटवदिष्क,तः | gajtaat निमित्तं at सहायेन वा ne) म विप्रोनरकं याति कालसूत्रं मुटारूणम्‌ । माकण्डयपुराण-- माग्यिल्वा हयं विप्रानिमित्तं बहभिर्यदा ॥ हन्यात्‌ स्वयं वा राजन्द्र Ve वा कानन जने, मपञ्चात्ररकं याति यावदाभ्वूतसं श्रवम्‌ ॥ लस्येव निष्कुतिगियं व्यासेन परिभाषिता | स्वयः ear षडब्दं स्यान्‌ निमित्तं 'दईमोरितिम्‌ ॥ weererfefa: पापौ wat तदिगुणं ata: ATE वडवायाच्च acs मर्भमोचन ॥ गरिम Gash चैव Fears ममाचरेत्‌ , प्रहानारदटोय Way महारण was afe पञ्ज: ॥ दिवाजननभोत्यातु दयं इन्यात्रिमित्तजः ‹ aad नरकं TET वमपागलिवन्धनम्‌ ॥ पुनर्भुवसुपागम्य जायत afaara मदा) चालं ome वापि गुवानं यदि कामतः ॥ i वरघम्रितम दलि कातपुम्नकपःट्‌ , > wan दरति aay ROE , च्रश्ववधप्रायित्तम्‌ ¦ ८५९ अभ्वं हन्याद्‌ fesiag प्रायित्त।भवत्तदा : कुर्व्यात्तत्‌कम्भश्डगधं TSS RASTA ॥ ASA saa ASS वान्लमारे। ग्रे दाहा दिभिशाई ace गभेमोचने ॥ गाजा योयदिमं हन्याद्‌ गुदाटन्यत्र वाजिनम्‌ : मराजा नरकं गत्वा व्याधियुक्ता भवेद्भूषि॥ तस्यैव निच्कुनिदृ्टा विप्रस्याई मनौषिभिः। fan राजवप्रोक्तंशृद्रादर्डयोयथाविधि ॥ AMAR तत्तद क्रमेण योजनौयम्‌ | शूद्रान्‌ पृव्यवद्‌ TWA गतरूप्यकं वा हस्तच्छ्दो वा इति सव्वैच्राध्याहारः! राज्ञा स्लापरिपातन वधः कन्तेव्योनान्यथ्ा | माकशर्डयपुराग-- sae तुः संप्राप्त स्वयमारुद वाजिनम्‌ | यदा हन्य दयं नत्र नान्ययादाषसम्भवः ॥ प्रायदित्तमिदं कत्वा शएदिमाप्रोव्यनुत्तमाम्‌ | दति saret अरष्बवधप्रायथिन्तम्‌ : (i WT यद्टाप्राप्रे दूति क्रतपुम्तकपाट । अथ उषटवधप्रायञ्चित्तमाह | स्कन्दपुराण पटने च वने राजन्‌ प्रमादादा क्रमेलकम्‌ | उपायैर ननैर्योग्बेमेलयित्वा महाकभिः ॥ हत्वा पश्चात्तदा ज्ञानाद्रौरवं नरकं व्रजेत्‌ | तदन्ते भुवमासाद वक्राङ्गो जायतऽधुना ॥ तदोषपरिहाराधं प्राजापत्यत्रतं चरेत्‌ | एतसहायमाचरेऽप्युक्रम्‌ | स्वयं हनन विशे षमा ॥ व्रह्माण्डपुराणे-- ‘ दिज्यदन्यादु ae उष्टंज्ञात्वा र्‌ दण्डाय गेलपोडया | यमलोकसुपागम्य WAT TAA यातनाः ॥ ततोऽपि भुवमासाद्य जायते पक्तघातवान्‌ | तदोषपरिद्दाराधमब्दं कुयात्‌ WIAA: ॥ awe afeemag ach गभमोचन | त्षतियोयदिमं Fang क्रमेनकमधरखतः ॥ अधर्म्मोनाम तद्राज्ञां युडाटन्यत्र उच्यत | नाग्दोय-- ~ ॐ £ त युदादन्यत्र योराज्ा दर्डाद्यवदहुभियटा। मेनकं ~ as: fasta क्रमेनकं इनद्यत्र अरण्य निज्जन तथा ॥ ग्रामे वा कारणं त्यक्ता गम्बादरभृत्यचोदितेः। म गत्वा नरकं पापो anwar was ॥ उद्रवधप्राय्ित्तम्‌ | “ ” Alb कारणं युडमेव पूर्वोक्तम्‌ | तदोषपरिद्ाराधं aaa विशोधनम्‌ । विशस्तु तत्तथा प्रोक्तं पृत्यैम तविचक्तनः ॥ SATS राजा दण्डयेत्‌ तं न मारयेत्‌ | TATA तदडं स्यात्‌ तावदहं प्रचोदितम्‌ ॥ भभौ पौगण्डे यूनि ace गभं विञ्चवे | दति Sarat प्रायित्तखण्डः उष्रवधप्रायञित्तम्‌ । ()) न्द्रो हन्याद तं राजा दख्ड्येन्नतु मारयेत्‌ इति क्रोतलेखि तपुस्तकपाठः | [—] अयमधिकः पाठः काशोपुस्तके दश्यते | (२) प्रायञ्खित्तखण्डे इति क्री तलेखितपुसत कयो न पलभ्यते | aq ग्वरहननप्रायश्चित्तम्‌ | माकण्डयपुगाणि-- agen खरं हत्वा विप्रानिभि महाप | पथाजज्ञात्वा arate निमित्तवी दुगाकभिः । म एव नर्कस्यायौ यावदाभरतसंप्रवम्‌ | qargafa चाण्डानोभुवमामाद्य भूमिप ॥ गजविजये-- अन्नात्वा पापदुदया याविप्रादन्यात्‌ खरं सुदा) निमित्तः सङ्गदोषादा मद्ायैजनचो'दितेः॥ WIA महाघोरे TATARTAT मदान्‌ खरः | इति मत्वा स पापोयान्‌ लब्धा दापं महत्तरम्‌ ॥ चार्डालत्वमवाप्रोति fag जन्मसु भूमिप | न हिंस्यान्मुगचाण्डानं aaa मनमा गिगा॥ कूम्मपुराण-- विप्रस्तु खगचाण्डान्नं न हिंस्यात्‌ कामकारतः । निमित्तरववा चान्यैः मह्वा्वदननोव्यनः | माऽनुभूय महत्पापं मातङ्गत्वमवाप्रुयात्‌* | awa निष्कृतिर्दृष्टा सुनिभित्रह्मवादिभिः॥ aa Fal FATS स्यात्‌ पराकः मदमङ्गतः: ~ ह „+ न~ ~ + ^ निमिन्तयावकं प्राक्रमङ्गकार IBAA ॥ जननतोरगचत दरति क्रःतपुस्तकप्राडः ; वप्त दति नसिनपुम्तक्रप्ट | स्वरहननप्रायञित्तम्‌ | १०४५ “sage” पञ्चगव्यम्‌" । राजा हन्यात्‌ खरं मोदात्‌ गव्ये वस्तैः प्रमादतः" | तस्य टेहविश्दयथं पराकः परि कौत्तितः ॥ विशस्तटेव योक्तव्यं प्रयलेन वृपौत्तम। गिरौ dress चैव crass परिकल्ययेत्‌ ॥ राजा ada Hala राजवत्सवणिक्पतिः। तत्‌स्रौणान्तु acre योजनोयं विचच्णैः | Wizard रूप्यं न वधो मुनिभिः स्मृतः गासभभेटेन प्रायञित्तमेवं योजनोयम्‌ । तस्य पौगण्डकौमारा- दपि qaqay तत्तत्तारतम्यहननप्रायञ्चिन्तं यथायथं योज नोयम्‌ । रासभमेटा awa: सन्ति तेषां मध्य वहसच्चारतवा प्रवत्ते- मानएव ग्राह्यः) इति हेमाद्रौ खरहननप्रायशित्तम्‌ | 7) अर्य पाठः afgaqea नास्ति) >) प्रमादजञेःरनि करौतनेखतपुस्तकपाडः | 3 R27 KFA MIATA: | अथेदानीं महिषौष्हननप्रायित्तमाह | लिङ्गपुराणे-- महिषौ यो दिजोराजा वणिग्वा शृद्रएव वा | हन्यादृर्डाद्िभिः क्रुरेनिमित्तिरुत वा स्वयम्‌ १ स महानरक यति कलसं सुदारुणम्‌ | ATA मुवमामाय लालालपनवान्‌ भवेत्‌ ॥ ्मद्धिषौमास्यजो यस्तु बाइजोरुजपादजाः 1 wezietfefuater निमित्ते्यहभियदा ॥ afa wa. खयं wan ततैव निरयं गताः । महान्तं नरकं गत्वा ते लालावदनाऽभवन्‌ ॥ शिवधर्म त्तर-- राजपुचावणिग्वापि Fer: uaa: | वनमध्य जनल गदे महिषीं afe aa zu विहिंसन्ति तदा क्रुराः प्रविशन्ति च *काननम्‌ । पुनर्भुवमुपागम्य were: सम्भवन्ति ते ॥ तद्द षशमनायानं महासान्तपनं fag: | घञ्चगव्यविघ्ानेन पञ्चगव्यं पिवेत्ततः। 1; सछिपदननडरति रेखितपुम्तकपाठः | २ afed दति खखितपुस्तकपाटः। + करम््पुराणे- दन्यधिकः पाटः लेखितपुम्तके टण्ये | (3) राजा दति क्रौ्वेखिहपुस्तकपाटः | {४ च area दति लेखितपुस्तकपाट, | महिषोदहननप्रायञ्चित्तम्‌ । १०७ शुद्िमन्तस्तथाभूवन्‌ नान्यथा शएदवेतमः ॥ aragae’ बालवत्सा तदिंसायां नराधिप विप्रः Fata तदा ज्ञात्वा ABTA TATA ॥ राजा सान्तपनं ु््यादूरुजः चत्रियादईतः । पाटजः पादमात्रच्च प्रायचित्तं ययाक्रमम्‌ i तत्ततस्वौणां raed प्रायशित्तसुदौ रितम्‌ ॥ बानलपौगण्डकौमाराटोनि Goss विचारणौयानि! खयं हनन qu प्रायचित्तम्‌ । पिचादौनां? ग्टहदादहादिभिमुता वदि तदा ag प्रायचित्तम्‌। अस्मरदहिषोव्युपेत्तया प्रायित्तमङुव्वणः qaqa नरकं Yat नोचतमोभवति दोषवाइल्यात्‌ maha मपि aaqla: | वरेथे पञ्चगव्यमपि। इति हेमाद्रौ महिषोवधप्रा्यसित्तम्‌ । i) साचेत्‌ तन्ती द्रति क्रीतलेख्ितपुरकपाठः। >) प्रायञित्तमाचरणीयम्‌ इति क्रोतपुस्तकपाद ¦ अथ महिषवधप्रायखित्तमाह | माकंर्डयपुराणि-- मदिषं कामकारेण रज्लुदर्डाश्मपातनेः | योविप्रोवनमध्ये वा wWeels AAAs ४ निदन्यादुष्टसङ्गाद्ाऽप्यन्धकार निरन्तरे । म विप्रोनिधनं गत्वा महत्पापमवाप्रयात्‌ ५ भुवं पुनरुपागम्य जायत भिन्नजन्मवान्‌ | कूग्पुराणए-- महिषं पूव्यजोयेन दोषेण महताइतः ॥ val निमित्तेवं इभिभृत्यवगरथापि वा । ररर Wears वा कछषिकाल TATE ॥ महान्तं नरकं गल्ला WaT” त्रैव यालनाः। 9 नीं न~ qanat स जगतीं भिन्नजन्म waza ॥ निङ्गपुराके-- afed कछधिकाले तु नाडनरश्मपानर्नेः। ष्टे वा षटहदाद्े वा योदन्यात्‌ पूव्वजो षा । २) अवाप्यच दति ठेखिनपुस्तकपाटः | 3 Waal via नौश्विलपुम्तकपाट, ¦ मह्िषवधप्राय्ित्तम्‌ । १०९. सत्वाऽनुभूय नरकं wae aa भूतले | awa निष्कुतिरियं wer सुनिपरायशैः ॥ अरज्नानात्तप्तकच्छं स्यात्‌ प्राजापत्यं निमित्ततः । परप्रेरणया atfa stat वा दिगुणं चरेत्‌ ॥ वाले पादश पौगण्डे अं युनि agar । राजा वणिक्‌ पादजी वा कारणव निपातनैः ॥ भारदादः्निमित्तादा निम्नोन्रतमहापयेः | मदिषं दण्डपातवा इन्यादि पातकौ ॥ नरकं चानुभूयाथ म्तेच्छजातिरभूत्तदा | अ्रकामतसम्तसछच्छरं प्राजापत्यं निमित्ततः |: ज्ञात्वा तद्गुणं प्रोक्तं वाने पादं विशोधनम्‌ ¦ पौगण्ड ऽ तदाज्ञयं युनि पूणंमतःपरम्‌ ॥ वादुजोरुजयोरें प्रायञिन्तं विशोधनम्‌ | पादज पादक्लच्छरं स्यात्‌ ATA तथा प्रथक्‌ ॥ "त्ह्ठाईघनमानन योजनोयं यथाक्रमम्‌ । विप्रम्त afea इत्वा भिज्ञोवा जायत तथा | राजा च पौक्रमो भूयात्‌ वणिगुवैणएवजातिमान्‌ | शद्रः सङ्रनामेति महिषोजायत वन ॥ iy कापि uraafcfa काक्मीलेखितपुस्तयो पाड | (>, भारवाडङनिमित्ताहा दरति क्रौनपम्तकपाठ. । 3) तदा अच्छ दति लखिनतपुस्तकपाद. | .५। अङ्ाद्धन च मननेन दत क्रीतपुम्तकं urs | ११० इमाद्रिः। तत्तत्रारो तथा भवात्‌ तद्ौषात्तत्यरिग्रदः॥ sara हिंस्यान््महिषरं विप्रोवा राजवल्लभः | इति हेमाद्रौ प्राय्चित्तखण्ड मद्दिषवधप्राय्ित्तम्‌ | 'अजवधप्राय्चित्तमाह । महाराजविजये-- ast वस्तं दिजो हन्यात्‌ कारणेन faat au) नरकं चानुभूयाशु ततः नोः भवेत्‌ कलौ ॥ लिङ्पुराणे-- ब्राह्मणो निनिनमित्तेन वस्ताजीौ निहनत्तथा । नरकं कालचक्रन्तु PTT महत्तरम्‌ | पुनःच्छासुपगस्याश् सूनुभेवति were: । यज्ञां *हन्ति यो विप्रो arta फलम भुत ॥ गौरोकार्ड-- यज्ञां दन्ति योविप्रो अजं मेषं सुपुखधोः । स याति ब्रह्मणः स्यानं पुनराठत्तिदुलंभम्‌ ॥ कारणेन विना राजन्‌ at वस्तं न हिंसयेत्‌ | यो विप्रो घम्भमुल्लद्य पापमेतत्‌ समाचरेत्‌ ॥ a याति नरकं घोरं शुन"जन्माभवेदिदह ॥ कूग्पुराणे-- anna हन्ति योविप्रः अजं लोकपरायणः | सयाति ब्रह्मसदनं ब्रह्मणा मदसमुच्यत ॥ is बस्तव्रघधप्रायञ्धित्तमिति लेखिनपुसतकं पाट ; > नुभवति MIATA urs | {३) afe ay fan: दति लेखितपुस्तक्रं are} ४ अनन्तफ़नमद्रनिद्त HATH UTS: | a) शुनोजन््रभवरदिद् दरति क्रीतपुस्तकपाठ | ४१२ warfe: : वस्तं वापि इनेदूयम्तु स यातोन्द्रपदं Waa । ama हिंसनं प्रोक्तं इयोत्रद्यविखषटयोः | निष्कारणन तं हन्यात्‌ यमनोकं सुदारुणम्‌ | गत्वा भुवमुपागम्य सूनुभवलिचाक्षयः | तद्टोपपरिद्ाराघं प्राजापत्यदयं चरत्‌ । `सङ्गादा यदिगत्वा तु निमित्तैयंदि हिंमयेत्‌ ॥ प्राजापत्यं तथाररव्यात्‌ तवेवाज्वधे रप । प्राजापत्यं भुवोभर्तावणिक्‌कुरव्या तयैव च ॥ Ve frames TATA ASH | बालपौगण्डयुनां यथाक्रमेण प्रयाजनौयम्‌ ॥ दति हेमाद्रौ प्रायशित्तखण्ड अजवधप्राययित्तम्‌ । (a समयाति परमं पटंदूतिक्रोतकाशीपुस्तकप्राटः। {> wean ule दति कालकाशोपुस्तकपाठः। (3) स्ूदरेभिना प्रकत्तव्या दूति क्रौतपुम्तकपादः। ४, यथाक्रमं द्रति क्रोतपुम्तकपाटः। अथ द्रुमच्छदप्रायश्चित्तमाह। गौरी काण्डे — इन्धनाथं TAPS ग्रामे वाऽरण्यमध्यतः | aaa वा awe a याति नरकं धुवम्‌ ॥ एतत्‌साधारणव्रत्तविषयम्‌ । यज्नियघ्ठत्तच्छ्टने विग्रषमाड कू्मपुराण-- qagaa खदिरः किंशुकस्तम्ब^एव च| उदुस्बरख्च न्यग्रोधः शमो विल्वस्तधेव च ॥ "AMARA सरलएतं श्यज्नोयदच्तकाः | waa तिंिणौन्तः कपिल्यामलकौ तथा ॥ को विदार^तरुधंव निम्बढन्नोमधुद्रुमः। जम्बृतसनेदौ हत्त श्रशोकलसुरेव च ॥ एतः वन्याः | चम्पक; WATTS (मातुलङ्गो ऽर्ज्लनस्तया । जम्बै)रेरण्ड ठच्तश्च नारि कैल Ga ॥ 1) mara च इति केखितपुस्तकप्टः। >) सेष्रानकख इति लेखितपुस्तकपःट | ३) यन्नियदरनकादृरति क्रोतपुस्तकपाद्ः | ig) कोविद्रारचरुयंब दरति लेखतपुस्तकपाटः। Gi ति वन्या दूति लेखितपुस्तकपाटः Maas तु WAAAY IA , &› wafage दति ऋरोतपुस्तकपाटः। (9; नारोकैन दूति क्रोतपुस्तकपाट। yy ४१४ zatrfe, ¦ दाड्मोव्रदरौहत्तः कुरग्टकचिरगटक | qa वकुलो Asa च ॥ एत द्यारमजाः-- भल्लातक SHAT यें दत्ता ABTAAT: | तयेव नौ चक्ृक्ताये फलवन्तश्च पुष्पिताः ॥ बन्यठत्ता wat राजन्‌ way यदि दसनम्‌ तस्यैव तारतम्येन प्रायचित्तमिदहोच्ते ॥ aaa यज्नपात्ाधं यच्छिन्यात्कृलजं सक्लत्‌ । wea निष्कतिरियं कथिला मुनिसत्तमैः ॥ इन्धनाधं GASES) तस्य दोषोपशन्तये | प्राजापव्यं AAT HAT शदिमाप्रोत्युत्तमाम्‌ ॥ HIG FAS पापी प्राजापत्यदयं चरेत्‌ । autora वा यज्नघ्ठत्तविमरटन ॥ पाकं तत्र Hala शद्धोभवति seer । वेकङ्कतस्यः विच्छद प्राजापत्यं समाचरेत्‌ ॥ खदिरे fans चव पराकः शुङिररितः, | उदुम्बरे च न्यग्रोध पराकात्‌ Tasha ॥ it) HSH Sat Hse दूति क्रोतपुम्तकप।ट- | >) वन्या इति क्रोतपुम्तधाटः। ig Tage च विच्छेटी दति करोतयुस्तकपाटः ४ श्ुह्रोगिना द्रति क्रीतपुस्तकपाद. } a oafstcta लेखितपुस्तकपाटः | दुमच्छ्टप्रायञित्तम्‌ 5 विल्वाश्ल्यौ यदा भिन्यात्‌ तदा चान्द्रायणं चरत्‌ | श्रमान्तक' Walaa टेवटारौ ah तथा |, Haas च hea तप्तमुच्यते | भल्लालके ददत्यणें ध्ये ये च wagferan: ॥ aaa नौ चकला ये तेषां भङ्ग वनेऽपि. च प्राजापत्यं वनच्छ्टौ नोरद््त्समानुत॥ | भल्लातक SHUN TTR समाचरेत्‌ : | fafantaasa च बहजन्तुपकारिखि ॥ क पिल्ामलकच्छटे* सम्यक्‌ चान्द्रायणं चरत्‌ | कौविदारतरौ निम्बे प्राजापल्यं विशोधनम्‌ ॥ Wage जम्बु तकः प्राजापत्यच्च FATT | नदौदन्न ama च पृव्ैवत्‌ शधिरौरिता \ खच्जरे नारिकेले च तालहिन्तालयोस्तथा | नप्कच्छं चरेदिदान्‌ केददोषोपशान्तये ४ (र) ष्रान्तकोौ wes दूरत लेखतपुस्तकपाडः, >) द्वेवदारुवकास्तथ्ा दरति लेखितपुस्तकपाटः। {३ Algae समाचरेत इरति क्रोतपुस्तकपाटः' ty नोचदच्तसमानतेद्रति क्रौतपुस्तकपाटठः। अयं पाठ. क्रोतकाभीपुस्तकयोर्नोपलन्ः। a करप्त्छामनक्च्छदरा दति क्रीतपुस्तकपाठः। : आयं पाठः करोतकाशोपुस्तकयोर्नोपनञः)} am | Bade ofa क्रोतपुस्तकधात्र । ५५९६ हमाद्भिः। वनच्छेटो AST कुर्य्याचान्द्रस्य भक्षणम्‌ | जम्बौरमातुलङ्गान्‌ वा च्छित्वा पापविश्इये ॥ मम्यक्‌ साल्वा Bra Maver पठत्‌ क्रमात्‌ | पुष्यारामस्य विच्छद देवद्रोहोति गद्यते ॥ तदौषपरिहाराधं गायतौलच्तमाचरत्‌ | तटाककूपकासारच््ेदने विप्रसत्तम ॥ पूञ्चवत्तृटृं कत्वा AAW समाचरेत्‌ | एतटन्यतटाकच्छदषिषयम्‌ । महातटाकच्छदने fain are टेवनः-- बहृदस्यीद्धवेः राजन्‌ तटाकस्य विभेदन । त्रह्महत्याव्रतं कत्वा कपालघ्वजवज्जितम्‌ ॥ पुनः deter श्डिमाप्रोति नैशिकम्‌ ; अन्यथा पतितं विद्यात्‌ नालपत्तं कदाचन ॥ अन्यान्यनराकच्छदटन । 3 “दिजः पापो पुनर्वा चरेखान्द्रायणं wa ॥ चान्द्रायणं पराकच्च तयं पुगशून्ययोः । देव; धिषितालयच्छदने "चान्द्रायणं शून्यालयच्छटने पराकमव्यर्धः एवं रेणुकालयादिषु वेदितव्यम्‌, काणोचापाग्रादिषु aay (qi निषेधमाह दूति क्रीतलेखितपुसतकपाठः | (२) व्दास्थोभवद्राजन्‌ इति क्रौतपुस्तकपाट , २ विन्द्यात्‌ xfa पाठः क्रीतलेखितपुस्तकयो , “ Weare दूति क्रोतपुस्तकपाटु" । ५ Raf feaara way इति करातपम्तकरषान ; दुमच्छदप्राययित्तम्‌ | 79 टेवाधिष्ठितेषु wary वा seq हहत्तटाकच्छदप्रायित्तवत्मन्वं कुयात्‌ | राजा afwar एतेषां पूर्व्वीक्तानां विभेदने तम्राय्ित्त- दिशुणं चरेत्‌ । पादजस्य तत्तहुरुलाघवतया we शतं दश वा क्रमेण दण्डयेत्‌ राजा सम्यग्विचाय्य | तत्तत्‌ स्वरौ रणं तत्तद्‌ विभेदने तत्तदद्चप्रायञ्चित्तं कल्यनोयम्‌ | इति हेमाद्विविरचिते प्रायित्ताध्याये टु मच्छदप्रायखित्तम्‌ | अधाऽनाश्रमिणः प्रायशित्तमाद | ङ्ग मारविजये- ब्रह्म चारो wesw वानप्रस्थोऽथ भिक्तुकः | चत्वारञ्राखमास्त्वत पञ्चमा! नोपपद्यत ॥ वानप्रस्ाखमस्तषां HAT ATG दुस्तरः । आस्रमास्विविधा राजन्‌ परलोकप्रदायिनः॥ AMA ब्रह्मचय्यं कत्वा भायां ममुदडेन्‌ | कु्व्यषदययागादिकान्‌ धर्मन्‌ यत्रायं पापशङ्गया ॥ ‘a त्यजेदिह कञ्माणि त्यक्ता पापं ममश्रुत | सानं सन्ध्यां जपं होमं AMA aT ॥ ‘sured Sagat aed तथातिधिम्‌ | सायंसन््यां तथा होमं wanrafaareay ॥ ud wel यदा कुर्य्यात्‌ सर्व्वान्‌ कामानवा gare | शिवलोकमवाप्नोति पुनराहत्तिदुनंभम्‌ ॥ त्रतःपरन्तु संन्यासः का््योविद्द्धिगादरात्‌ | न काञ्चनं प्रह्लोयात्‌ नकभिच्छं समाचरेत्‌ ॥ पञ्चमं नोपपद्यत इरति लेखतपुस्तकपाटः। २ दुस्तरार्ट्िति क्रौतलखितपुस्तकपःटः। २) समुदरत्‌ द्रति Mage. | ४ यनां पापश्डधया द्रति क्रौतपुस्तकपाट, ; ५ न जनेरट्ड़द्रतिर्ठखिनपुम्तकपाट- | $ उटरामनसिति क्रालपुस्तकपाटः, > Aiwa दनि नरस्िनपुस्लङपार . सअनाखमिगःप्रायशित्तम्‌ । “२९ न यज्ञो कवात्तां वा प्रणवं नित्यमाचरेत्‌ | एवं यः कुरूते नित्य परं निर्व्वाणमश्रते ॥ WHOA यदा राजन्‌ पत्‌}नाशोभ्वेदिङ | तदा vad विप्रो 'द्यनाखरमदतौरितः ॥ दानतव्रतषु ey नित्यकम्धसु केषु च ¦ नाधिकारो भवेत्तस्य "तस्मादुदादहयेत्‌ पुनः ॥ ‘camgates विवाहो न समौचोनोमहादोषसम्भवात्‌ | तदाह गोतमः-- पञ्चाश्दत्लरादू न ग्राह्यं पाणिपौडनम्‌ | "कलेर्युगस्य दुष्टत्वात्‌ त्याज्यमाहमन षिः ॥ गुवानं प्रोणयेत्नारो खयं जोर्णीऽपि aaa | व्यभिचारात्‌ कुलं नश्येत्‌ कुलनाशात्‌ “कुलाङ्गनाः ॥ “भ्रश्यन्ति *सङ्करस्तन सङ्करो नरकाय वे । नर कानत्रानुवत्तन्ते तस्माददेन्ति पण्डिताः ॥ aud यस्य यतेव fara तत्यरित्यजेत्‌ | तदा प्रथत्यसौ विप्रः अनाम इतोरितः॥ 13) wanatg निन्दति डति ऋरीतपुस्तकपाठः | (०, तस्या उद्वायेत्‌ इति लेखितपुस्तकप्राटः। > प्रञ्चागद्‌वत्सराददमिति ऋ्रोतलेखितपुस्तकपाठः ) 12, wat ane द्रति लेखितपुस्तकपाटः। ५, PAPA द्येकवचनान्तमव HAT GIT RATE waa , & भ्व्य दूर्तिक्रीतरले्खितपुस्तकपाटः) 19 egrmagq इरति ऋ तलेखितपुम्त्पाटः | ०२ - warts: । अभ्निपूर््वौ' wee: स्यात्‌ सोमयाजो fanaa: | तयोयंदि wat भावया तज्जन्म विफलं भवेत्‌ ॥ तस्मादनायमे वासोन स्थातव्योदिजन्ममभिः। अ्रग्निहोनोयदटा विप्रः पतिहोना यदाङ्गना ॥ न तयोर्भाषणं कुर्य्यात्‌ न पण्येत्‌ THU | अ्रनाखमौ fest fast यावन्नौवति aaa i मासि मासि acre प्राजापत्यं विश्दये | अन्यया दोषमाप्रोति 'सृतोनरकमस्रुत ॥ ययग्क्तस्तया AY FAT खत्यनन्तरम्‌ | ततः शदिमवाप्रोति acatraia विन्दति ॥ लिङ्पुराण-- अनायमस्य यावन्ति दिनानि मुनिसत्तम | मासि “arta ह तावन्ति गणयित्वा तदात्मजः | तावत्‌ छच्छाणि कुर्व्वीत श्वियमाणे द्यनाखमे ¦ | इत्यना्मिणः प्रायथित्तम्‌ ॥ | 6८ f- ig i Bays दूति क्रौतपुस्तकपाट. | >) यमस्तु दूति काशौपुस्तकपराटः। ३ wear दूति कागोपुम्तकपाट- | (a) मासो दरति क्रौीतपुम्तकप)टः | | ¦ अयं प्राठः नेखितपुस्तके Toms, qq खतकाऽध्यापनप्रायशचित्तम्‌ | कत्वा तद्वरं कश्च परलोकविगदहितम्‌ | खं agian दिजोयम्तु जोवयन्‌ पठते खुतिम्‌ ¦ स विप्रो शेतकाध्यापौ तन्मुखं नावलोकयेत्‌" । कूम्प्पुरा ण -- यो विप्रा waa’ त्वा मामि मासि प्रचोदितम्‌, शिष्यानध्यापयेदेटं साक्तात्रारायणातसकम्‌ ॥ मवै नारायणद्राहो स चवे सूतकौ भवेत्‌ | न योग्धोहव्य कव्येषु न दानेषु सुनोशखराः ॥ वदाक्तराणि यावन्ति पठितानि दिजानिभिः। तावन्ति हरिनामानि कौत्तितानि न संशयः ॥ मासं WHIT शतकं यः पटेइ द*मादरात्‌। मवे नारायणद्रोदो wearer तं परित्यज्‌ ॥ विष्णुधर्मोत्तरे -- येभ्यो werent तकं शिष्येभ्योऽयं mata | fea दिने व्रह्महल्यापापञ्च aware | 1१ aewe दति काभीक्रोतपुस्तकपाटः) ia) नावनैकन दूति क्रौतपुस्तकपाटः) (३२, यो wat wan विप्रः दूति क्रोतपुस्तकपाटः। ४; प्ठेद्धेदमातर इति क्रौोतपुस्तकपःाटठ- | z athe ५२२ हमाद्रिः। मरोचिः-- दिजमभ्या वाऽन्यजातिभ्योयोग्त्वा' नकं पठत्‌ | म एव नरकस्यायौ यावदाभ्रूतमंम्रवम्‌ ॥ mar ya वदेव्यम्तु तकं पापरूपिणम्‌ | wa मंवत्सरं वापि ्रारण्यकमयापिवा ्रद्महत्यामवाप्नोति निष्कुतिने हि विद्यत = त्रद्मजन्तममः सोऽपि waa यस्तु संवदेत्‌ ॥ Atala — ae at waa var वेदपाठ fesitate | -तस्य चान्द्रवयं प्रोक्तं शतकं योवदेहिजः ॥ अरब्टहयं वदेद्‌ ay तस्य पापस्य शोधनम्‌ | पश्चात्तापरसमायुक्तः कु्यीं चान्द्रचतुषटयम्‌ | Head तु शदः स्यात्‌ षड्भिखान्दरेययाक्रमम्‌ | तनजं ब्रह्मदन्ता watz दिजवज्नितः ॥ नारटोवे-- पंक्तिभटौ एव क्पाकौ ब्राद्मणणनाञ्च निन्दकः | sem वटविक्रता प्त ब्रह्मघातकाः ॥ १, त्वा इति क्रौतकाकपुस्तकपाटः | te) Wat TUT दूति करतपुर्तकपाटः | ° देग्यते इति कोतपुस्लकपाटः। fa) इक्या दति लेखितपुस्तकपाटः | 2) तत्र चन्द्रायण प्रोक्तं हति क्रोतपुस्तकप्रट | रतकारऽध्यापनप्रायश्चित्तम्‌ | ०२ याला wan विप्रोवत्सरथमादरात्‌ | acute’ दिजातिभ्यो वदेदषंसमन्वितः ; ब्रह्महत्याव्रतं पाप मनवाप्य “quo: | अतःपरं ब्रह्महन्ता ललाटे fasafera: | ब्रह्महत्याव्रतं gard कपालध्वजवच्जितम्‌ ' aa: शुहिमवाप्रोति कपालध्वजवज्जितम्‌; | जह्माण्डपुराणे awe वेदविक्रेता अ्शक्तोत्रतचारणे | ततोदेहविश्दयथं ARH समाचरेत्‌ ॥ पश्चायोः एक्‌ क कत्तव्यं विधिचोदनात्‌ + सरोचिसंहितायां-- अ्राचायक्तिजो Te तुलायां गोषु ATA I तथेव तकाध्यापौ कल्यपाद पसं ग्रहे fecwiqea च ईमह स्तिरयग्रहे | धरां WEA कल लतां जघन्यो विप्रसत्तम | उक्तष्वन्यषु टानेषु आचार्ययीयदि वा भवेत्‌ + सुलादिससटानेषु आचार्यो प्रह्मकत्विजः « पः वद्पाटः दूति क्रोतपुस्तकपठः | {२ बरुषोत्तमः दरति क्रतपुस्तकै पाठः| | | अयं eta: क्रौतकाशीपुस्तकयोने टग्यते ; ` न न्य दरति क्रोनलेखतपुस्तकपराटः। 228 Zarfe: | प्रायञ्चित्ताधिकं क्त्वा पुन: कम्य ममाचरत्‌ | यावन्‌ कुथः पुनः क्म ्राचाय्येकल्विजोयदि ॥ नष्टद्रव्या न सम्भाष्याः शुभकग्विवल्निताः। पुनः क्धविद्धौनायः कुर्यात्‌ यागादिकं सक्तत्‌ ॥ न नस्य फलमाप्नोति कत्वा दान गयतरपि | aad पुनः क्म ऽम्तियते यदि देवतः ॥ नत्ापि कञ्च कत्तव्यं नान्यथा लोकमाभ्रुयात्‌ । एतषां wham “fare आचाय्याणां विशये ॥ नच कश्च प्रवक्तव्यं कत्तव्य भभलिष्षभिः ) दति इमाद्विविरचित wane प्रायखिन्ताध्याय तकाध्यापनप्रायञ्चित्तम्‌ | 2, प्रायञ्चित्ताट्किं दूरतिक्रोतकागीपुम्तकायोः प्राठः. >) विद्धोनोयः दति क्रोतपुस्तकपाठः; "> स्व्ियन्ते sfa afaa पुस्तकपाठः, ४. त्द््ात्‌ दरति क्रोनपुस्तकरपाठः; ५, प्रजन्नतव्यं दूति क्रौतयुस्तघाटः अथ श्रतकाध्ययनप्रायञ्चित्तमाह। त्रह्मवेवत्तं-- शिष्या यस्तु धनं त्वा waa पूत्ववदहेत्‌* | शाखासमापिपयन्तं स चाण्डालसमोभवेत्‌ ॥ लिङ्गपुराणि-- गटेतकाध्यापिनो «aera शिष्यो ष्ट्वा धनं वहु । पतितः स पुमान्‌ सव्यः पातकौ स्यात्रसंश्ययः ॥ ततः एदिमवाप्रोति शतकाध्यायोः वै दिजः । इति @arfefacfaa wana प्राय्ित्ताध्याये तकाध्ययनप्रायित्तम्‌ | (१) पृच्छद्‌ वदन्‌ दरति क्रोतकाशापुस्तकप्राटः। * az इति काशोपुस्तकपाटः। > त्वा दरति खेखतपुस्तकपाठटः। igi ष्टतकाष्यापकोहज दूति क्रोतलखतपुस्तकपाट. ` अरथाऽधौ तविस्पतिप्रायश्चित्तमाद । देवलधम्म'-- वेदान्तं मन्वशास््रंवा वेदं at त्वमेव वा । ब्रह्मवन्धुश्चयो विप्रो विस्मृत्य यदि वर्तते ॥ मर्ण चाभिमानेन रेष्वयमदवत्तया | aaa नरकखायौ पतितः मव्वक्रसु ॥ पद्मपुगण-- वेदं वा तस्य aw वा तथा [ वेदाङ्ग मेववा । गुरोरधौत्य wat विम्बुत्य मदवत्तया ॥ [महाभारत-- खतकाध्ययनं कुञ्यन्‌ fest ag धनेष्ठया । शाखामात्रं तदडं वा स चाण्डालत्वमाप्रुयात्‌ ॥ प्रद्यपुराण-- श्रन्तवामौ धनं "त्वा धतकाध्ययनं WTA | म विप्रो नरकान्‌ याति ब्रन्तवामौ महान्‌ “asa ; देवनः दरति क्रातकाशपुम्तकपाटः) यं पाठः क्रीतलखितपुस्तकयोर्नोपनन्च | अनयोरेखयोरन्नगतः WIS: ग्ट्तकाध्यपनप्रायरशित्प्रकरण्ठोख, fafuar ममाद्रादेव Ba आयात दति सम्भाव्यत । = दन्त्या इत ऋीनपुस्लकपाठ, | > AP TKR दरति क्रोतपम्नकप्राद्रुः ग्रधौतविम्बलिप्रायथित्तम्‌ | नरकान्‌भोकरान्‌ भुक्ता तदन्ते frstfag । मामं पटित्वा तकं प्राजापत्यं समाचरेत्‌ ॥ मामदये पराकः स्यात्‌ चान्द्रं मासत्रयेः Bay । षर्मासे तु षडब्दं स्यात्‌ वत्सरे तत्‌त्रयं चरेत्‌ ॥ अब्ट्चये तु प्रशं स्यात्‌ ततः पापोति विप्रहा । ब्रह्महत्याव्रतं Fara द्वादशाब्दं समाहितः ॥ saat fa: परिक्रम्य पञ्चाशत्को टिविस्तरम्‌ः | स सव्यैशास्तदन्ता स्यात्‌ सञ्धकन्धसु afer: | पतितस्येवः यत्पापं तत्पापफलमश्ते ॥ गारुड्पुराण-- पादं वापि तदन्तं वा त्वं मन्वमयापिवा। विस्मत्य योदिजो गन्धात्‌ वत्तेते यदानिंशम्‌ ॥ gad गोवधे पापंस प्राप्रोति न संश्यः। AAAS पराकः स्यात्‌ तपं मासत्रये स्मृतम्‌ ॥ ऋतुचयेऽपि चान्द्रं स्यात्‌ अद्द्‌ लौदालकं चरेत्‌ । वषये महापापी पतितस्तत्परं fae: ॥ {; मामद्य दूत करोतपुस्तकपाडः | >) विस्तृतम्‌ दूति क्रोतकाशपुस्तकपाटः। 1३) पतितम्येव तत्पापमिति क्रौतपस्तक्रपाट-, * Hy पाठः काशो पुस्तकनोपनलच्छः : ४ मासमात्रं दरति रतलखखितपुस्तकपाट | 4? gatfe: | प्राययित्तविश्ुडात्मा efaut गुरव cea | मथ्यं पादं Taal अभ्यसेत्‌ TAA क्रमात्‌ ॥ अनन्यथा दोषमाप्रोति नरकञ्चाधिगच्छति ॥ दृति दमाद्धिविरचिते wana प्राययित्ताध्याये श्रघोतिविस्मृतिप्रायथित्तम्‌ | BA गुरूधिक्कारप्रायश्चित्तमार | पद्मपुराण-- जनिता भ्वापनता च ay विद्यां प्रयच्छति | श्वशरञ्चाग्रजो ATA पचेते गुरवः स्मृताः ॥ अत्रदाता भयचाता क्रताशवाधानदायकः। मातुल पिष्टव्यश्च घञ््मस्वो पटे णक्तत्‌ ॥ [पुराणसं हिता वक्ता गौताशास्तोपटेशङ्लत्‌ । वुदिप्रदः कुवुदौनामाचाय्यैः THT ॥ एते वे PLATA A पूज्या वन्द्याश्च साटरम्‌ | एभ्यो" नापकुर्व्वीत एतदाक्यं न लङ्येत्‌ ॥ 'क्कन्दपुराण-- जनिता चोपनता च aq विदां प्रयच्छति | त्रयस्त गुरवः प्रोक्ताः उपाध्यायास्तथापरे ॥ fay द्रोहं न Hata कम्मण मनसा गिरा) पितुरभावे ज्येष्ठभ्राता पिढव्यादिभिरुपनोतो गायती प्रदान- cy: पाद दूति क्रोतपुस्तकपाटः। (>, चौपनोताच दूति क्र)तलेखितपुस्तकपाठः | ig) क्रेता वा घनदायकः द्रति ऋरौतपुस्तकपाठः) | | ट arg stages नोपल्म्‌ | g ण्तेभ्यो afe कारः दूति क्रोतपुस्तकपाट', ५ स्कान्दे द्रत कोतपुस्तकप्राठः। aS १२८ zarte: i कद्रुः । waua fuera we: | तषां featoenad परमगुरः) चयागुर्वः. cat qe | Wawa चयाणां मध्व UH al AIA न दुद्याञ्त्रोदामौन्यं वा कुब्धात्‌ । aaa नारटः-- TAHT SHA योवदेमन्दधौर्नरः | मोऽरख्य ऽनिज्जनें Sx भवति awerea: ॥ SATIN मौरौकार्ड-- faat at गुरं वापि ज्यष्ठंश्चातरमेव at | SE वाथ SHI AAT Ya: स पापभाक्‌ ॥ तदन्त नरकं भुक्ता UAT प्रपद्यते | पापाद्‌ योनिषु cay तयैव च कुयोनिषु*॥ ~ तदन्ते सुवमासाद्य रात्नमतरं wafes । | नदोपपरिहाराघं नाचिकेतं व्रतं चरत्‌ ॥ a) पिताभ्चातावा गुर्‌ः दूरत सेखितपुस्तकप्राटः | [{-] अयं पाठः aaa ator: | > Haya द्ति्लेखतपुस्तकघाटः। (> Hees वा Lear पाटः क्रौतनेखितपस्तकयो | a निच्जले दूति करतपुस्तकपःट. | ioe पायखुक दनि लेखितपुस्तसपःठः; ६) दृटरमङक ठेखितपुस्तक्े arte | (9) न्ग्कं चेष्टं दूति सेखतपुस्तकय)ठ. . | अयं णटः Rages arf | qefuarnoafaaa । pee व्रह्मारडपुराण -- यः ya: पितरं ज्येष्ठं गुरं वापि निपोडयेत्‌ | URIS ATA ART CHAZ AT tt q¢afes पापात्मा नरकं याति दार्ग्म्‌ । प॒नर्भुवसुपागम्य राक्षमोभवति दुमे । azote नाचिकेतत्रतं चरेत्‌ | देवोपुगाणे-- नचिकेताः पुरा राजन्‌ गुरं चोदालकं प्रति | प्रतिभाष्य तदा गत्वा दृष्ट्रा यमपुरं महत्‌ ॥ पुनगर्त्वा भुवः ve पितरं प्रणिपत्य च। तदाक्येन ततः पश्चात्‌ टेदश्एइयथमादरात्‌ ॥ चकार मण्डनं तत्र गवां Mt दिने दिने। पौत्वा शदिमवा'पाघ चाण्डाल्यादिप्रसत्तसः ॥ ततः ut fagarat पितरं प्रतिपादयेत्‌ | अथवा टेह्टडयरथं षडब्दं छच्छमा चरेत्‌ } कनी गुरी नाचिकेतत्रतस्य दुष्करत्वात्‌ षडब्दं प्राजापत्यं Raa इनि) दलि zarfefacfaa wane प्रायञ्चित्ताष्याय गुसधिकारप्रावित्तम्‌ | manta ofa नस्विनिप्स्लकपाठः | १अघाज्ञानप्रायधित्तमाह | area पुराण-- famg सत्कुले भूत्वा वेदशाबाधिकाग्वान्‌ | श्रयं गुस्रियं माता ज्येष्टोऽयं मातुलोऽपि वा) aa विद्वानिदं शस्वमाचारोमुनिचादिनः। वेदाऽयं दैवतं दं इदं Arafat नदौ ॥ दृति सवप म महमा ats विस्मृतवान्‌ यदि" उन््त्तदइव ada a चान्न; प्ररिकौर्तितः ॥ लिङ्गपुराण-- मातरं पितरं श्वश्रु गुरुं देवं तयाऽननम्‌ | विप्रं गां व्रतिनं नारीं -समुपैच्य मदा नरः ॥ at ada मदातातस विप्रोन्नदूलौरितः। स्यः वे निष्कुतिदं्टा सुनिभिषंखवित्तमेः ५ Was SUNT महापातकनाशनम्‌ | नण्डुन प्रस्थ मातिर पाचयित्वा चमं सुदा ॥ २. आ द्यो न ट्टः RAT | > विखृतवानथ द्रति क्रौतपुस्तकपाठः; 3 सव्वक्मो न मदा नरः ofa क्रौतलखितपुस्तकद्ःटु , x eo [3 a श्यत दूति Mia ITT RUIZ: | 41 अरन्नानप्राय्ित्तम्‌ । २३ भत्तयेदधेवतोदेशे मण्डेन विशुध्यति | अन्यथा दोषमाप्नोति वथा शूद्रस्तथेव सः ॥ इति हेमाद्विविरचिते प्राय्िन्ताध्याये अन्नत्प्रायञ्िन्तम्‌ | ATT SUT HANA AAATS । शिवपुरापि-- नर्डनाञ तिलामाषाः फलं पुष्यं तथा गुडम्‌ | नागवज्ञोदलं पूगं चुं Ua च ॥ कस्तुरौ कुद्मं ast दुग्धं दधि ea तथा । कष्णाजिनच् tered aa कमण्डलुः ॥ तासं कास्यं तघ्रा वम्वं कम्बलं राचनं नथा । लवं fafa ara uaa मुने ऽवराः ॥ इमान्यपर्छानि विप्राणां ¦ एके कविक्रये ब्रद्मदाऽमौ भवति) कापामताम्रकांस्यतरपुसो सायः पिर्डविक्रये पञ्चालजातिमान्‌ Waa महानारदौये-- कार्प्रामतास््रकास्यचपुसो सायःपिर्डविक्रये | परञ्चालजानिमान्‌ विप्रो नरकं प्रतिपद्यते ॥ तग्डन्तांख तिन्तान्‌ माषान्‌ फनपुष्मगुडान्यपि। नागवल्लौटलं wat चगो कपुरमेव च ॥ कम्तुरोकुङ्कमं मूलं दुग्धं cfs तं तथा । कष्णाजिनच्च west AMAA कमर्डनुम्‌ ॥ Ale कांस्यं नघा वस्तं कम्बनं राचनं तश्रा fafaut नवगं सूनं गाकमन्रं दिजायदि ॥ | अयं पाट RIARIMGHHRA AUT : ्रापख्यविक्रवप्रायशित्तम्‌ । ^ aut ५ -विक्रवित्वा aa जौवेत्‌ सतु शूद्रो न मंश्यः। एतानि विक्रयित्रा तु हव्यकव्यानि चादरात्‌ ॥ पितरोनोपतिष्टन्ति area महानपि | स्वारामसम्भवान्‌ Har उचितव्ययमाचर्त्‌ ॥ अन्यया दोषमप्राति प्राजापत्यं समाचरेत्‌ | धनस्य संग्रहाथेन्तु दिगुणं छच्छ्माचरत्‌ ॥ उचितव्ययसिद्धधं गव्ये विप्रन विक्रयेत्‌ | TTA लाभतः इत्वा शूद्रा भवति निचयः | aa क्रौला इिजग्यदे पेढटकादौनिः सच्चर्त्‌। भोक्तारो टोषवन्तस्त क्ती स्यात पातको मुवि ॥ विप्रस्तु uaaray गोरसं विक्रयेयदि। तस्य टेहविशुद्रयधं तप्तज्च्छरमुटैः रितम्‌ ॥ ad at विक्रविल्ा तु चाद्द्रायग्डसुदाद्नतम्‌ | ऋतुदयं fantaal awe यावकं चरेत ॥ ऋतुत्रव *q विक्रौयब्रह्मीक्तं तस्य वे श्वं । afasi मोरसं tat पोत्वा एद्िमवाप्रुयात्‌ ॥ सनः ga तर्डनाटोनि पूर्वोक्तानि अन्नान्तषनि safes पाठ क्ल काशौपुस्तक्योः ससुपलच्च | > पे्टकाणोच TAA Tha क्रीतपुस्तकयपादः; २ ufe mar sfa क्रःठनेखितपुस्तकपाटः। ४ अव्यत Tha SARA RUIT | ~ au ath afte: | मासमात्रं पवः पक्का पौत्वा शुडिमवाप्रुयाद्‌ | age यो दिजः क्रत्वा पूत्चवन्माससं ख्या | कुवाददविशद्धं प्रायचिन्तं यथाक्रमम्‌ ॥ षरमासं aa यः क्रोत्वाः तावुभौ समपापिनौः | तयोरुक्तं विधानेन प्रायञित्तं विशाधनम्‌ | ऊग्णाजिनच्च tart व्रह्म सूतं कमण्डलुम्‌ | तासं कांस्यं तथा वस्वं कम्बलं रोचनं तथा | विक्रविल्ला fest ag मासं मासदयञ्च वा ॥ मारे पृं पराकः स्यात्‌ fede चान्द्रभक्तणम्‌ ॥ मासत्रय च पतु मण्डनं यावकं चरत्‌ । gaara विक्रवित्ला तु पतितः ura संशयः ॥ केशानां वपने कत्वा पुनम्नौ जौ विधानतः | ज्ञत्वा षरमासपव्यन्तं अप्रमुष्टिषगवाक्किकम्‌ ॥ पथात्‌ शडिमवाप्रोति नान्यया तस्य निव्कुतिः | लवणं पक्रमत्रञ्च feat मामन्तु विक्रयत्‌ ॥ स शृद्रयोनिमामाद्य शूद्रवत्‌ aka तथा | aaa निष्कुतिरियं वत्सरं यावकं चरत्‌ | १. Wat दति ऋ्रौतपुस्तकपाठः। २, ममपावनौ दूति पाठान्तरम्‌; 3 प्रमुखं गतपमिकं दति लेखितपुम्तकपःटः अप्रमु्टिगवरध्यिकं cfa ऋत पुस्तकप्रयट.। अ्रपयविक्रयप्रायञित्तम्‌ | ६ Alt 9 तस्योपनयनं भूयः करत्वा शुद्दिमवाप्रुयात्‌' | रौरवं नरकं याति विप्रोयद्यन्रविक्रयो ॥ इति sarfefacfad wanre प्रायखिन्ताध्याय अरपण्यविक्रयप्राय्ित्तम्‌ । ?` अवापयते दूति फ्रोतल्लेख्ित पुस्तकपाठः | ~ Pn aq निन्टितार्थोपजोवनप्रायश्चित्तमाह | कूच्यपुरासे च्रखोधनुमनुष्यश्च रासभः FATA | कन्या नारौ तजा-भमेषौ पुचकं ब्रह्मम्नूतरकम्‌ ॥ aad नमनं Tay ANA Waa तथा । इट -पप्यनल-मारोच-लवङ्कला दरिद्र काः | SOMME वावन्ति मव्छङुक्रटसूकरा; | दिद्कजोरकवस्तनि ara कास्यादिकं तथा ॥ एनाल्यद्ि ज क्रौत्वा TAA । तभ्य हिगुरमूयरल्पसूलयेरघापि वा ॥ विक्रविलवाऽऽत्मभरणं कुश्याद्यदिदह पापभाक्‌ | wal नरकमासाद्य छमिकूप पतत्यधः ॥ amreazfanera प्रायचित्तमिहोच्यते । wees feart वा वद्ुवारमनेकणः ॥ तपरं पराकं ATER यावकं वपमाचग्त्‌ | ASAI भूयः पञ्चगव्यन शष्वलि ॥ दति उमाद्रििगि उर प्रावर्यित्ताध्याव निन्दितार्याप- जेवनप्राययित्तम्‌ । , |: ; एष यन्या: aA Ra ATO MAT अथ कछषोवलप्रायञ्चित्तमार ¦ लिद्गपुराणे-- वरं तस्याऽगिोत्ाघं कुटुम्बभरणं तवा | यावता घान्यज्ञातेन तावना कंपिमाचर्त्‌ | धान्ये wena पञ्चाद्‌ भङ्विशतिमव्ययम्‌ © . ज्त्वाऽतियिभ्यः सत्कारौ वेषखटेदपरायः ४ दख पूगैमामच अगिधोतं दिन दिन aged कत्वा शदिमा्राति GAS. ५ कषिदोपैण weal कदाचिन्न विलिप्यत | SAA दोषमाह AHA FTA aa कपिं दिजः कत्वा wai विक्रीय at नघा; भोगां सच्चयाघं वा महापापं समचरत ॥ वव्छरं घान्यविक्रोता कषिं कुर्याद्‌ टदा {इडः , तस्य ठेह विशुदधयधं वत्सर* चान्द्र < रतम्‌ ॥ feata दिगुणं प्राक्त ema पनिताभ३त्‌ | व्सरत्रयं aasd धान्यं दिजोधनाघरं विक्रय पतितप्राय- fad wear एदि aerate । द्रति Sarfefarfaa aaa प्रायाउत्ताष्याय चथाङपौवनप्राययित्तस्‌ ५ ग्टह्य TIA क्रानपुस्तङण्ाट , war दूरगत MIA eae , ३ AAT दून IATA शः + iB = = ५ पनत सन्दर जस्तपुस्तक ` 'ई अथ निन्दितघनाऽऽदानप्रायित्तमाद | कृर्पुराणे-- AMSA सुरापो च Wat Fara: | महापातकिन्ैते तत्संयोगो च पञ्चमः ॥ कुण्डश्च गोलकैव तथा सोमलताक्रयौ | परिवित्ति; परिवेत्ता परिविच्रश्च पे तथा ॥ तथा परिविधा"दानः arin: कोकसानुगः। स्मृतिविक्रयिकञचैव पराधं काशिकागमः॥ धर्ममविक्रयक्तचैव तथा शूद्रापति्िजः | नामविक्रयकश्चैव काभिनोहषलोपतिः ॥ aaa भेतकाध्यायौ तुलासु छतवुदिमान्‌ | तुनास्विति बडवचनं षोड़णमहादानोपलक्षणम्‌ ॥ दुग्धा Bat च कुनखौ श्यावदन्तकः | TMU HAA गायकोनर्तकस्तथा ॥ परदाराभिगामौ च भिषग्दं वलकस्तथा | एते वे निन्दिता राजन्‌ हव्यकव्येषु सब्टंटा ॥ न सम्भाष्याः सटा विप्रैः परनलाकपरायनोः। एतमभ्यायाचनाद्राजन्‌ `उत पुखपरिग्रद्धात्‌ ॥ ; परिविधानानः दूति लैखतपुस्तकपाटः। २, नथा श्बूद्रोयतिददिजः दूति क्रातपुस्तपाट्‌ , a Wee दलि क्रोनलेखितपुस्तकधाग | ५ मक्रप्रगय ufvawia ददि qrauyareurz , निन्दिनिघनाऽऽटानप्रायथित्तम्‌ | ४४८ यागाधं निलयलोपाथं न प्रतिग्रहणं चरेत्‌ । दष्टा मात्तेण्डत्रालोक्यः सम्भाष्य दिजभाषणम्‌ | दृष्टा सचेलं स्नायीत चान्द्रं घान्यपरिग्रडे । सदेव भोजनं कत्वा चान्द्रहयसुटौरितम्‌ ॥ स्व णंमातरं दिजोयसत प्रतिख्द्याश aire | योजयेयदि Feral षडब्दं कच्छ माचरेत्‌ ॥ इति डेमाद्विविरचिते waa प्रायित्ताध्याये निन्दितेभ्योधनाऽऽदानप्राय्चित्तम्‌ | [ अथ वाष्यजौवकस्य प्राय्ित्तम्‌ | नरसिंहपुरापि-- savfa 4 यरा afeamafsactemt | मासिमासिचया ats: मा गिखाव्रदिर्च्यते + ताभ्यां जोवेद्यदा विप्रोनिप्फनं याति मव्वदा । धम्मश्ाचविरोधन wacafer एव्वजः ॥ ay AHS VATA तु] धर्म्मो विप्रस्य wag ख्गारोदस्कन्यणि ॥ लस्मादिदं परित्याज्यं वार्यं विप्रमत्तमेः | तस्यैव निष्कृतिर्दृष्टा पाराशच्येण चच्छएा ॥ मामं जावेट्यदा FHM तदा यावक्रमुच्यत | मामद्य तु तपं स्यात्‌ चान्द्रं मामत्रयम्मृलम्‌ । amie तु मद्ाचान्द्रं वत्सर fay चरत्‌ | प्रतिनः स्यात्परं विप्रः मव्वकस्मवहिष्कतः ॥ aaugg areaataa पतिनप्रायचित्तं कत्वा शदिमाप्रोति sfa उमाद्िविरचित santa प्रायथिन्ताध्याय व्राईष्यजौवनप्राययिन्तम्‌ | -~ शद मनम नव्दतयुम्नक नीप्रनभ्यत | aq हिमसायन्तविधानप्रायश्चित्तमाह मारोकार्ड-- मनुष्यपशपच्या टि हिंमम' यन्ववत्तनम्‌` | ate aa वापि ass चत्यवृत्तर ॥ देवालये मभायाच्च fears ‘aaa | यन्स्वरूपमाह- - गजवन्यने भुवःखननं, ्खपष्ुमनुष्यञन्धन any “wes निशाण, अरण्य पशुपक्तिहिमाघं जालवागुरास्तरणं, पव्वतषु व्याघ्र भक्लुकवरादहादिहिंसनाथं दाहः, जले पश्मनुष्यमारणाघं श्कादिस्ापनं, wey ` मूपिकडननाधं फलकादिभियवेन्विधान, aay शकमारिकाचटकादिहननाघ्ं ग्रौवारञ््वादिकरणम्‌ | एतानि यन्विधानानि प्ास्वगदितानि। एनानि द्विजः मङ्ग. टापात्‌ खयं वा कत्वा नग्कमाप्राति : Aes गौातमः-- प्रत्त वा जने वापि we वाऽरखटेगतः | दिजः ara मङ्गदटापात्‌ हिंसायन्तविधारणम्‌ ॥ मवे नरक्मामादा मगयुजायत भुवि, लस्य दापविश्द्धयधं प्रगकहयमोरितिम्‌ | ` च्छिसिनं दरति क्रानपुस्तकय्रषट. | २ amafaay दूति Raa faa FHT i a mpafaagra दृति ऋरःतपुस्तकपाट्‌ , ९१. भल्लक इति ऋरोतपुस्तकपाट ; a मक दनि क्रोनतपुम्तकपारः ०४४ vate: i मवत्सरात्‌ परं राजन्‌ चान्द्रदयसुदाहतम्‌ | अतःपरं न शडोऽभूत्‌ यथा ATTA सः ॥ संवत्सरात्परं fang aafaara पतितप्रायञ्चित्तं war शद्धि- माप्राति। दति garfefacfaat धन्यणख प्रायथित्ताध्याये हिंसायन्वविधानप्राय्चित्तम्‌ | इत्युपपातकप्राय्ित्त प्रकरणम्‌ | अथ मङ्लौकरगप्रायश्चित्तमादह) त्रद्याण्डपुराग-- ay मनुष्यविक्रये-- ्रन्नातकुलनामानमन्यदेशदुपागतम्‌ | ब्राह्मणं afag वाऽपि वश्यं arena वा ॥ भ्रामयित्वा ot! विप्रसत्वोषधादिभिराटरात्‌ | विक्रयित्वा नरं पापौ जौवयेद्यदि “area: ॥ aerate: स्यान्‌ख्त्वा नरकम्रते | लिङ्गपुराणि-- मोखवित्वौषषेमंन्चैरन्यदेशादुपागतम्‌ | अज्ञातकुननामानं विक्रयेयदि gaa: ॥ न तस्य faafae टाः ब्रद्महत्याच्च fata नरमिंहपुराणे -- पृञजः YAH पापौ वाहजोरुजपाटजान्‌ । वभीक्त्यौपध्रमन्तेविक्रयेद्यदि पापधोः a ६ न तस्य पुनगाचत्तियमनोकात्‌ कटाचन॥ ८; नर द्रति कग्वितपुस्तकपःड ; ft) मोदधयन ofa करोनपुस्तकपाट्‌ ; ig: नाम्न ofa लरख्खितपुम्तकपःटः; १४६ zarfe: | ष्ट स्कन्दपुराणे - मुखजः पापधोमंर्यीराजानं वा वगिक्पतिम्‌ | qe वा ख्रामयित्वातु ब्रोषधादीर्विंगदितेः ॥ विक्रयित्वा परस्तं यमलोकं स गच्छति | पुनर्भुवसुपागम्य सूनुरेव भवेत्‌पुनः ॥ विप्रोविप्रञ्च विक्रौय' कुयधादात्मविपोषणम्‌ | तस्यैवं निष्कृतिर्दृष्टा मनु-नारद-गालवेः ॥ afaa तु षडब्दं स्याद्‌ वैश्यः"पादौनमाचरेत्‌ | श द्र्त्वड सङ्करे तु पादं सत्वा विशुध्यति ॥ विशं a: afaatgart fafa यदाऽऽध्धिमान्‌ | ब्रह्महत्याव्रतं wat शुद्धिमप्रोति पातकी ॥ aaa गोसदखन्तु कत्वा शदिमवाघ्रु^यात्‌ ¦ तदरडनैव “शदःस्यात्‌ ऊरुजोविप्रविक्रयो | शृद्रोविक्रौयविप्रंतुस मौमल्यच्च नान्यथा ॥ ¢ [> x = fan सद्ररजातिर्विप्रविक्रये शूद्रोवा मौसल्यमर्ति। Gate गारुडपुराण-- {१ famter «fa क्रोतलेखितपुस्तकयो प्राठः । (२ वैश्ये; पादोनं दति क्रौतपृस्तकपाटः, Ce 2) aE ag Tha क्रो तपुस्तकपाटः। (४) यदा धिया दूति क्रीतपुस्तकपाठः। a अ्रुद्खिमवाष्यते दूति क्रोतलेखितपुस्तकप्रादः | & gfgera इति क्रोनरलेखिनपुस्तकपाटः। मनुष्य विक्रयप्राय्ित्तम्‌ | ष्वासेचान्द्रं हिज प्रोक्तं पौगण्ड तदयं चरेत्‌ । तक्र तु महाचान्दरं युनि प्रोक्तन्तु तचयम्‌ ॥ जोर तु विक्रयं wal ave छच्छमाचरेत्‌ | विप्रजाव्यादिस्वौग्णं मनुष्यविक्रथे तत्त्रायधित्तां वेदितव्यम्‌ । दति हमाद्विविरचिते wamea प्रायथित्ताध्याये मनुष्यविक्रयप्रायचित्तम्‌ | 2) बालचन्द्र दति डेखितयपुस्तकपाठः। fo 4? अधाऽऽत्मविक्रयप्राय्चित्तमाह। Sere पातालखण्ड-- पानम च्षःस्वियश्चव गया चाग्रटग्डनम्‌ ; अ्रतावपरुषं वाक्यं Wea दानमेव च ॥ एलानि सप्तव्यमनानि। अनृतं गन्यपुष्माणं सेवनं दाषचारणम्‌ | सटा ताम्बुलवस्त्ाणां भोगोऽयं दाप्रमाधनम्‌ ॥ we क्त्वा छतं Tal was भोजनस्छा ॥ स्वकं किञ्चन न ज्ञात्वा ऋणं AS व्ययं चरत्‌ ॥ ‘Wares: स्वमात्ानं विक्रयित्राऽथ वत्तयेत्‌ | वपं वषपदेमङ$ वा भवदाघौन्यमाचगम्‌ ॥ इति स्वमविदं कला saga यदि पाधौ, निच्यकग््राणि काम्यानि दष्टापृत्तादिकानि च ॥ as awa भवति यहे निप्फललेा भेत्‌ | म्ना दग्ध जन्त मग्नं wat निपिनद्धयत्‌ ॥ Ama प्ररनाकाय द्युति नष्टं विनप्चति । प्रतिलाभवलि aot ज्व॑गादीनिव्यकस्मगाम्‌ ॥ () सव्य WAT रुान्वाच दरति क्रालकाञोपुन्नक्धाद्‌ | {~ wWeadtatea iad frafgear qaanea;, xta 113. भ्रात्मविक्रयप्राद्रित्तम्‌ । ९ नगक नियतं वासः पापकारौ भवेत्ततः ¦ aad निष्कुति दुष्टा सुनिभिधेग्धको विदेः | 'एवं-- हिर गभप्रतिग्रहप्रायधित्तवत्सव्वं कुयात्‌ : इति शेषः । इति ईमाद्विविरचित wana प्राय्ित्ताध्याये च्रात्मविक्रयिणः प्रायञित्तम्‌ | १ wa fasn: क्रौतलखितपुस्तकयोनपलन्धः | aq सुतविक्रयप्रायधित्तमाह। Rage — यो विप्रोधनलोभन wed विक्रयेव्यदि। मवे fanraat याति यावदाभरूतसंप्रवम्‌ ॥ निङ्गपुराणे-- ग्टहदादोदारनाशये देहे पौड़ सुतामनोः । राजा हरति wea पश्वश्चार'नारिताः ॥ वान्धैख परित्यागग्रात्मवस््रविद्धौनता | अष्टौ RETA राजन्‌ सम्भषेष्वषु मानवः ॥ सुतं न विक्रयेत्‌ पापौ मवे च्पैप्राचजन्मवान्‌ | रहो कष्टमहो कष्टमहो कष्टं दरिद्रता | तत्रापि पच्चदाराणां बाहुन्यमतिकष्टता | are वाऽन्यपन्नौज न ददिजोविक्रयं चरत्‌ + म एव नग्कं भुक्ता पिशाचत्वमवाघ्रुयात्‌ | गारुडपुबाणि--- MIG धनन्ताभादा मङक्तामषु भूमिप । ओआरमं वाउन्यजं वापि fastafes विक्रयत्‌ | मणएव नरकान्‌ भुक्ता पिगाचत्वमवाघ्रु्ात्‌ः। तद्ाषपररिद्ागाघं मद्धामान्तपनं चरत्‌ । ; चरापिनशिता दरति क्रोतपुस्तक्रपाटः | fomanmag इति afqage ans. 2 HANNA fa Ahagayagyz, मुतविक्रयप्रायश्चिवत्तम्‌ 1 वाने सान्तपनं प्रोक्तं पौगर्ड TEA स्मृतम्‌ । कौमारे प्रौट्काले तु महासान्तपनतरयम्‌ ॥ aturay विक्रयित्वा वित्रे कवियःश्ययोः । तत्‌म्बोणाञ्च तदं स्यात्‌ Ye नइनमाहरेत्‌ | इति हेमाद्विविरचिते warara प्रायञित्ताध्याये सुलविक्रयप्रायञित्तम्‌ | १५८ aq पतौविक्रयप्रायशित्तमाद | zaatat— galatad azy महदापत्सु भूमिप | न पलीं विक्रवेदिप्रो दुष्टामपि सतौमपि i nv व्यामो fadiaa इति सन्वानुषङ्गः:ः wag व्यभिचार स्वटृष्टे गभेधारगमेव दुष्टत्वम्‌ । व्यभिचारमात्र पौष मेवन त्यागः | -स्कन्द्पुराग-- अआपत्‌न्ब्रपि fe wey महात्नामे जनक्षये, squat aval वा संदृष्टा दुष्टचारिणम्‌ | "क्रमाद्िजो विक्रयोन परदे मत्रातुरः॥ afe विक्रौय aaa were नरकं व्रजत्‌ । इति भविष्यात्तर-- aat ख्पलौमापत्‌सु भक्ता विप्रोन विक्रयेत्‌ | धर्मां यदि परित्यज्य वत्तयेटिद wafer | यमन्ोकमुपागम्य "रौरवे ATH वसेत्‌ ॥ "पुन भुवमुपागस्य टारदोनोाभवेटूभुवि i oo afaaica ce दति कऋरतकागापुस्तकपादट | 4s wire ofa क्रानपुम्तकणाटरः, tg) wqzer eta लखितपुस्तकपःट | a famUg Es RAR दन्त द्धन नपुस्तकपःद १. Tied avs व्रमेल दरति क्रतयुम्तकप्रषट्‌ , ६ qawatas siyaqe az | पल्ल विक्रयप्रायधित्तम्‌ , ०५३ एतद पविश्द्धाघं wafad समाचरेत्‌ | मताविक्रयके चान्द्रं पराकं दुष्टचारिणम्‌ ॥ afaatat षडब्दं स्यात्‌ प्रौट्र्या नास्ति निष्कृति" रिति॥ एतदन्नानविपयम्‌ । ज्ञाता चद्दिगुणं चरेत्‌ । क्षत्ियवण्वयो- fayaq प्राय्ित्तं ! शूद्र तदनं राजा सव्वं ह्लौयात्‌ | इति ईमाद्रौ पल्ोविक्रयप्रायचित्तम्‌ । £: wat च विक्रयेच्वान्ट दति क्रोतपुसक्प्ाटः। 2) aval च fgqa इति कौतपुस्तकपादः। | ' अयमम" Raga नोपन्न | अथ माटविक्रयप्रायथित्तमाह. | शिवपुराक--- मातरं तत्सपलो बा भगिनौ भ्राठवान्ववोम्‌ | पिढव्यपल्लीं विधवां सुपां कामातुराग्रणौम्‌ | ब्राह्मणोमत्सरासकोव्यभिचारादिशङ्गया | न विक्रयेत्‌ सुता्राला यदि "कुव्यात्‌ म टापभाक्‌ ॥ मातरं भगिनं श्रादवान्यवां स्वसृपामपि | auat विधवां war: cat ` मातुलायनोम्‌ ॥ पिलब्यपल्लीं ज्राटजायं गुरुपलोमयापि वा | "व्यभिचारादिवात्ताभिमत्सरादहा नराधिप ॥ एतासु विप्रोन saa मति दोप महत्यपि । न विक्रयदिजोनोभान्‌ख्त्वानरकमय्त ॥ ` माकर्डवपुराक- - ay राजन्‌ प्रव्रच्यामि टापदेडिमिमामिड। ~ २ २ Sy = Taney मातर्‌ पातां तत्सपल्ला ARTS il 1; अद gfe क्रातपुम्तकं afer) 2, वर माठुरस्रणाम दनि Sweet e ROT. | ai तिपः gia का ननतितमुस्लकयाष्र | 4 स्थिर Terai दृत RTE | (8 माकगड्यं दरति क्रौरपुस्तनण्ट | a, (रा ee 9) aiat ofa RAAT AGe FT मावादिविक्रयप्रायधित्तम्‌ | ० स्वमागं विधवां माध्वों teat स्वसरृषामपि | मादुनानीं qa व्यभिचारं महत्यपि | जनवादाद्रद्रवद्धया न SEES कदाचन | arat तव्सपल्लीः वा विक्रौयः पतितोभवेत्‌ ॥ -भागिनयीं स्मारं तु विक्रयेययदि पापधीः | निष्कारणतया राजन्‌ कारौपवघमहति ॥ विधवां arqarat वा aut पिढटव्यरूम्भवाम्‌ । विक्रयित्वा हिजोमोदाटन्यदेशमतायदि ५ महासान्तपनं चान्द्रं GES तु परिक्रमः: यथाक्रमं योजनोयं गमं न्यागोविघोयत ॥ मातरं न त्यजदिद्ान्‌ Gara द्मा चरत्‌ ॥ गुरुदारविक्रवे कारोषवध्रएव | ATMA पूवद वदितव्यम्‌ | aq विक्रये anorafad योजनीयम्‌) क्षतियतभ्ववातिप्रप्रर वित्तम्‌! शूद्र लइनख्कारः मन्वत गभे स्वटेणादन्धरेशे न्यागएव | मात्रोः case वेदिनव्यम्‌ इति surgi मातादिविक्रवप्रायञिन्तम्‌ i si ~ [त ष्टव्या दूति ऋःदकभ1पुस्तकप्ाट. | १ a > fama दति क्रतलःखतपुम्दकपादढ । >` भर्यगनं उ दति क्रातनरगितपुस्तकपःर + OTe RAR दर RWiAgw RUT | अय qatfamanafaaars | स्कन्दपुराण - faarstg विवाहात्‌प्राक्‌ कन्यां गौगौमयाऽपिवा। रोदधिणीं पुष्पिणी वाऽपि acd कन्यकाधनम्‌ ॥ विवाद्धा्भितिव्याजं कल्ला स्वौ करणं चरत्‌ | पितरोनरकं यान्ति खयं पनौसमन्वितः ॥ रौर ATH दारे बमल्याचन्द्रतारकम्‌ | जामातृरतिमात्रं स्यात्‌ सा तै किङ्रिणोभ३त्‌ ॥ गानमधर्-- अरष्टवर्षा भवेत्‌कन्या नववषा तु रोहिण | दशवष HART ATHY रजस्वला ॥ HAIR aT Goat ait मान पल्ञाभिघोौयत | न योग्या इव्यकव्यषु zat नां qaaifae: | कन्यादाने विग्रषमादड - माकग्डयपुराग-- मञ्वन्धिनं मागवक यात्रिय व्याधिर्वाज्िनम्‌ | "कन्यां दद्याच्च A AT त्रतस्तातकशुडय \ मानः पिलयव an HA a an च, faqaata gal पथाद्भद्यणि नायते ॥ 1८1 मा सप्ल्ुमिपाखन ofa नरवितपुम्तकपा ^. , RT दान लय ता ददन faded aye पृचचाविक्नथप्रायसिक्म्‌ , ८९. अन्प्रपुराण- 'वम्बादिना भां गाजन्‌ ग्रक्तयाऽनङ्कत्य स्वां सुताम्‌ । कुलजाय सुभोलाय स्रालकव्रतचारिण ॥ रोगाय BAIS यौ दद्यात्तं WA मे। पितरोमुक्तिमायान्ति Bae ब्रह्मणःपदम्‌ ॥ "एतस्य aatte तु पितरोनिरवं मताः | Haina खयं याति कन्याविक्रयणे फलम्‌ ॥ fared a ae वरा व्याजमायित्य घनस्ौकारणएव Are, कन्वा- शल्कं तदेवाह । द्वलघन्-- विवाद्धायं घनं Wea यं कंवा व्याजमायितः। तदेव विक्रये" माल्य विग्रस्तम्मात्त aaa ॥ न लस्य निष्कनि'वस्ति विभिवान्द्रायनेष्यिना, रोदधिगाविक्रये गाजन्‌ मद्ाचान्द्रायगं स्मृतम्‌ ५ मौरौविक्रयगे तात मह्यसान्तपनच्रयम्‌ विक्र करोपरध्रण्व ग्जस्वलाावक्रत्रय HITMAN TS \ » जद्धयाटदि weg दूरत उस्वितपुस्तकयःटः ; >; woe पररिन्यज्य दूति करनपुस्तकपाटठः, | famaletes दरति कऋरतपुस्तक्दाटरः ay 3; तस्प्ःन सुमन्यजेत्‌ इति लेखितपुस्लकयपार , io स्विदिति नखिनपुस्तकरपाटर. | ए + क > Preto ~ १ 1 शय १ च ite कन Gee ६ एतासां च चलरूणां qa vat विवाहयेत्‌ , न तत्र fami तत्ततूपापाईमापरुयुः" ॥ तदाङाऽपस्तम्बः-- “Sau वा मौोमांममानस्य मोमांमितस्य वा arate हिमिनस्य wagatfa fanaa? | Aa ऊन्याशुल्कम्ब)कारएव STH | HATA कन्यामून्यम्बं)कोार- एव विक्रय; नान्यत्‌ । fas दनि gare: कन्याविक्रयप्रावचिन्तम्‌ ; ^. fama afa क्रतयुस्तकपः ५4 {२ आानर.यादित कौतपुम्तरपाठः 2: अन्दर Ta APRA अध गजविक्रयप्रायशित्तमाह। कूर्पुराणे — गजं क्रौत्वा तु vat वा व्यवह्ारतया दिजः ; विक्रयेद्वदि qerat घननलोभष्ठतादरः | न तस्य पुनराद्रत्तियेमलाकात्‌ कदाचन ॥ न्िङ्कपुराण-- सम्पादय ara gat वा विप्रालोभपरायणः 1 विक्रयेद्यदि carat न तस्य पुनर्नवः \ स्कन्द्‌'पुराण-- दम्तिनं ufazarsy क्रोला द्रव्याल्यमानमः। विक्रयित्वा पुनर्लोभाद्‌ aaa Ha aaa ॥ arafamam चान्द्र draws इवं स्मुतम्‌ । युवानं विक्रवित्रा तु टगत्र समाचरेत्‌) स्वोणामई' सुनियष्ठाः प्रावित्तं मनोपिभिः॥ प्रनु-गजविक्रये स्वोणामद्ं प्राययित्तमुक्तम्‌। ्चिववेष्ययार्वं प्रावधित्तम्‌ ¦ शद्रे तु waa इति ऊचित्‌ ¦ अङं शूदरवैभ्वयौ वरहितव्यम्‌ j sta माद्र गजविक्रयप्रायचिन्तम्‌ | ~ इटं न्लोकाङ्गकरोतलखितपुस्तजयेःनापनन््म्‌ , (9) स्कान्दे पुराणे दूति MIATA: | {9} BRIA इति कोतलेस्वितपुस्तकष्ट ; चथ घनुविक्रयप्रार्याश्चत्तमाद | गिवपुगाग-- - सम्पाद्य उद्धा वर्लघंन्‌ विप्रः प्रतिग्रहात्‌ विक्रयेद्यदि मृटाव्ा रौरवं नरकं AHA ॥ लिङ्गपुराण--: ‘aa सम्पादय विप्राय अग्निहात्राघमाटगात्‌ | दुग्धाभाे रुपा युक्तौ विक्रयेददि orga: ॥ मव नरकमामाद्य चाण्डालत्वमवाप्ुयात्‌ ¦ वालपौगण्डक्त वापि भनु वा द्रव्यलोभवान्‌ ॥ विक्रयेयदि मूटाव्ा ठदत्याम घमं कनम्‌ | वाने चान्दरन्तु पौगण्ड महाचान्द्रमुद रितम्‌ ॥ धुवी विक्रयवित्वा तु तघकलच्छतयं विदुः | aa दिजोविक्रवित्वा गोमुत्र मण्डनं जपेत्‌ ॥ TAT प्रातरारभ्य ATT ST फन्नं मृदा : समग्डलन fantsora cers ततः परम्‌ | भरूमूक्तमिन्यघः इति sara यनुिक्रयप्रायथिन्तम,, BEAN RAG नापिन्नश् । 1 पेनुमिल्येग क्रातप््तक्रनाम्नि २ क्नत्वःभूजिफन दति करःतपुम्तकपा 3 fara व्यान इनि क्तपरम्तक्यार aq वलौवदहंविक्रथप्रायश्चित्तम्‌ । माकण्डयपुरागे-- अनङ्ादं यदा विप्रोविक्रययदि मोहतः | मपापौ नरकं याति असिपतं सुटास्‌णम्‌ । लि ङ्गपुराणे-- WAST पूव्वेजेनाऽय द्रव्यलोभपरेण वा | विक्रोयतं महानघोरो नरकः AMAT ॥ ; Pay अनद्ुाहं fesitgat zeiat वा नरोत्तमात्‌। द्रव्यलोभेन महता विक्रयेदयदि कामतः ॥ महान्तं नरकं गत्वा भुवि भूयात्‌ a हिंसकः । तस्य ‘claw शान्त्यधं AHS समाचरेत्‌ ॥ ` पोषयित्वा we वत्सं स्वधनुदरसम्भवम्‌ । तं विक्रयित्वा मोहेन कुया्ान्द्रायरं बुधः ^ जाले पौगर्डके चैव प्राजापत्यं विशोधनम्‌ । विप्रम्लोणाभेवमेव, प्रायखित्ताईमाचरत्‌ ॥ Qi अधानडाद्ध दूति क्रोतलेखितपुस्तकपाटः | { । अयं पाठः क्रौतकागीपुस्तकयोनोपनन्च' | २, नरोत्तमान्‌ दति लेखितदुस्तक्रपाटः . "रे; नस मृयात्‌म द्धिमन्न दरति क्रातपुस्तक्रपाढ | ४ शोषोप्ान्त्यधे दूति नेःखतपुस्तकपाठः) ai लोपयित्वा इति ऋानलेखतपुस्तकपाड. | = ~ ty €) adaware as azy दशत क्रोतपुस्तकषाटः | > ८६६ surfs: 1 ्तियवेश्ययोरेवं वेदितव्यम्‌ । तत्ततस्तौणामेतदर्धम्‌ । पादज धनसखौ कारः । इति ईमाद्रौ `वनौठद विक्रयप्राय्ित्तम्‌ | 9 नडा इति क्रःततेखितपुस्ठतकपाठः) aq महिषीवित्रयप्रायशित्तमाह। चच्यार्डपुराण — afedt पोषयित्वा तु wee युच्चवत्तथा । तां पश्चादिक्रयिता तु विक्तयः पापधौनरः ¦ नरगब्टोजातिमाचरसाघधारणः। a afta नरकं घोरं आकरो ATA नामत. | लिङ्गपुराणे-- महिषौ aie तात पोषयित्वा खयं दिजः, '्पुचवत्पानलयिला तु विक्रये दन्यचोदितः i स एव नरकाय तद्व GAARA । मदिषं qs जातं HET TT राजनन्दन ॥ प्रनिखद्य feat aq विक्रयदनन्भतः। यमलीकसनुप्राप्य नरक ATES eres ॥ weat विक्रयेद्राजन्‌ दव्य चान्द्रययं सतम्‌) उशिक्‌ प्राप्न संक्रोत्वा `रिक्रयेद्‌ ard चरेत्‌ | fag दिजस्त्वेनां Test क्ये AA ' ५} काले नाम्‌ नामत. इति WIRTZ: | ३) मद्िषंदूति लेखितपुस्तकपाट.। 1३) पुत्रवतृपालितायेन दूति कौतपुस्तकपाड । ४) famata दति काशोपुस्तकपाट ` 2६४ हमाद्रिः i तत्‌खां णान्तु aed स्यात्‌ क्षिया "दिजक्तवत्‌ ॥ वेश्यानान्त्‌ ्षत्रियश्वत्‌ [शृद्राणाम्‌। तइनं हरेत्‌ | इति gare मदििषौविक्रयप्रायश्चित्तम्‌ | 3 fama इति करोतपुस्तकप्राठः। > नोल्नियत्वात्‌ दति लेखितपुस्तकप्राटः) ऋग प्रर, क्रातनिश्डनपृम्तक्रथो नस्ति. अधाऽज-उस्तःविक्रयप्रायशित्तमाह | नागरखण्डे — "aa वस्तं हिजोयसतु सम्माय sea: | cary विक्रयेत्‌ पापौ नरकं ्याति दारुणम्‌ ॥ स्कन्दपुराण-- विप्रः प्रयतृतो राजन्‌ सम्पाद्येमौ WT AT | पश्चात्तौ भ्विक्रयेतपापौ नरकं याति गौरवात्‌ ॥ i लिङ्कपुगाणे-- अजं वस्तं दिजौयम्तु सम्पाद्य वदहुयतुतः | carat विक्रवित्वा चेत्‌ नरकं धाति दारुणम्‌ \ | तत्पापपरिशदधं प्राजापत्यं समाचरेत्‌ । नारौ "वा विक्रयेदयम्त्‌ aes (तस्य कौ्तितम्‌ ॥ ति माद्र अ्रज-वम्तविक्रयप्रायश्चित्तम्‌ | i fama प्रायञ्चित्तमिति लेखितपुस्तक्रपाटः। २ अजयस्तं दति लेखितपुस्तकप्रादःः 2 चानुग्रयते दूतिलेखितपुस्तकपाट,; 8 विक्रयित्वाचत्‌ नरकंयाति दारणम्‌ दूति MAGARIN: | | अयं पाटः करौतपुस्तके ayaa: | "५ नायो विक्रयेहस्तु । दरति क्रौतलेखितपुस्तकप)2 ¦ ६ afewifad दरति त्रौतनेखितपुस्तकपराट, | अथ ग्वरविक्रयप्रायश्चित्तमाह'। `स्कन्ट्पुराण-- रासभं विक्रयेदिप्रः पश्चाण्डालमादगत्‌ | सवे चार्डालतां याति नरकं चानुभूय च ॥ म्कन्दपुरागे-- रासभं GAA लोभात्‌ क्रौतवाऽत्यद्रव्ययोगतः | प्रघादद्धनाकाङ्गी विक्रयेव्यदि देवतः ॥ म चाण्डालत्वमासाद्य WAAR लयं गतः | तावत्कालं नघा नौत्वा भवेत्कर्डतिमान्‌ भुवि ॥ लिङ्गपुराणे-- रासभं विक्रयेन््ोात्‌ क्रौत्वा वा धननलोभवान्‌ | स चाण्डालत्मासादयय पञश्चात्कर्ड्ुतिमान्‌ भेत्‌ | ॥ प्राजापत्यं भषेत्‌ वाले कौमार तक्षमाचर्त्‌ | युनि ater षडब्दं स्यान्‌ ततः शुडिमवाप्रयात्‌ ॥ स्तौ णामेतद इं 1 चत्ियवेश्ययोवि प्रवत्‌ | wes सव्धस्दरणम्‌ । इति दमाद्र रासभविकुयप्राययित्तम्‌ | 1) are tia mages नाम्ति। > Ba Us: क्रनदटेखितपुस्तकयोर्नाम्ति | : | अयं पाटः करीतपुम्तकेनास्ति, 3) अयं पाटः काम) पुस्तक्रनोपनश्चः | a ऊत दूति क्रातलखितपुम्तक्पाटः; अधो ष्रविक्रयप्रायशित्तमाहः । लिङ्पुगाणे-- s¢ दिजोऽय कौत्वा वा सम्पादय लघुमूल्यतः । विक येत्तं धनाधिक्चात्‌ कालसूत्र प्रपव्यते ॥ स्कन्दपुराणश-- स्तयं छत्वाऽथवा कत्वा दिजः gata कुमेलकम्‌ | विकुयेद्‌* यदि पापात्मा नरकं याति दारुणम्‌ ॥ भवियोत्तरे-- “कुमेलकं दि जोयम्तु सम्पादय वहुयतुतः | न तस्य निष्कुति नास्ति कानसूतराट्‌भयङ्गरात्‌ ॥ वाले पराकं सम्मोक्गं पौगण्ड तप्तमोरितम्‌ । युनि चान्द्रः षडब्दं वा Heat शदिमवाघ्रुयात्‌ i विग्रस्तलोणां age स्यात्‌ ot च्चविशामिह । पादज तु घनाऽऽदानभेवमेव प्रचोदित" मिति इति हेमाद्रौ इषटटविकुयप्रायचित्तम्‌ । {६} Bre tei: क्रोतपुस्तकेनास्ति | {२) कालसूत्रं दति क्रोतपुस्तकपाठः | 3) fama दूति लेखितपुस्तकघाठः) {४} नास्ति दरति लखितपुस्तकपाटः, Qi Barat cam लेखितपुस्तके नोपरनञ्ः | अध हरिशौविक्रयप्रायश्चित्तमाह'। लिङ्गपुराण-- अरण्यजां वा west विप्रायदिद् विक्रयेत्‌ | एणं तद्रव्यलोभेन म याति “ame ॥ मद्छपुराणे-- देवालयः ग्छहेवाऽपि पोषयित्वा सगाङ्गनाम्‌ । fer fantasy म महापातक भवेत्‌ ॥ विक्रवेयदि हिंमाधं म चाण्डालत्वमाप्रयात्‌ | चतुच्िग्रतिमत- aca वा west विप्रोहिंसाचमाट रात्‌ | विक्रयेद्यदिपापात्मा भुवि चार्डालजन्वान्‌ ॥ न तस्य निष्कुतिर्ीस्तिः यमनोकात्‌कदाचन। गाजविजये-- ब्राह्मणः ममुपादाय हरिणीं "वनमम्भवाम्‌ । क्रौल्ला वा राजराजन्द्र हिंमाघं विक्रयेद्यदि ॥ मवे ATMA तत मुक्ता महद्भयम्‌ | मुवि गत्वा च पापौयान्‌ चार्डानत्व मवाप्रुयात्‌ ॥ {१ Bream: क्रोतपुस्तकैनास्ि। 2 व्रह्हत्यतामिति क्रोतर्लेखतपुस्तकपराटः) रे) देवानयच्टह दरति पाटः MAGMA टष्टः। a) हिनस्तु दूति ऋ्तपुस्तकप्राठः। {५ नान्तिद्रति लश्खितपुस्तकधपार । ६, नवमम्ब्नवां ofa क्रतपुम्तकपाटः, 19) वाष्यत she सनिनपुम्तकपाट । afrrtfamaata aaa , १०< नत्ापरगोधनार्थाय निष्कुतिं प्राह पद्मभूः | प्रातःसख्ाल्ाः यथाऽऽचारं नित्यकन्य समाप्य च 4 Tart उपविश्य aera विधानतः | अग्नोन्धनादिः पाचान्त पिष्टाज्यमदितैम्तिले; ; विरजाद्ोमविधिना क्षत्रा होममहस्तकम्‌ | जयादौ ततोदत्वा FIAT समापयेत्‌ ॥ FAST: THUMM SAHARA | मायं मब्ध्यासुपास्थायः नतीपासनमाचरेत्‌ ॥ रग्निच्च रक्तयेद्ोमान्‌ BEAT समाप्यत । एवं पञ्चदिनं कत्वा तस्मात्‌ पापात्‌ प्रमुच्यत ॥ महखमित्यत तिनान्‌ जुहोमौति चतु्िंशत्तिभिवाकयेः प्रथक्‌ day aaa; एनेर्वाक्येस्तिलः सद संख्या भवति ? ! एनया संख्यया cys प्रचमदस्रं जुहुयादिति वेदितव्यम्‌ | दृति ईमाद्भिविरचित ware प्राययथित्ताध्याय रिणो विक्रयप्रायश्चित्तम्‌ | 2 स्त्रात्वाऽवाचारः दरति ऋरनतपुस्तकपादटुः | is TR WABI दूति Mia RIT ३ BM agarzt दति MIATA HTT ज उपासित्वा दरति नरश्वितपुस्तक्रपःद i अन्दयरस्ति erage: aq रसुविक्रयप्राय्चित्तमाहः। ब्रह्मारडपुराण-- aaa कल्पितं ya aa पद्मयोनिना । यस्मिन्देशे खगः छष्णः म देशः पुणखवानिह ॥ ते Atel वा WHAT वा पृव्वजोद्रव्यदेष्णया । विक्रयित्वा ware: स वे चाण्डान्वानिव ॥ तस्मात्रविक्रयेबोमान्‌ we खप्रऽपिनारद्‌ । विक्रयेदयदि qerar प्रायशचित्तोभकेत्तदा ॥ ayy ब्रह्मणा कलितं TE सम्पाद्य वदयब्नतः | gas: सङ्गदोषेण विक्रयेदयदि पापभाक्‌ ५ महान्तं नरकं गत्वा चाण्डालत्वं भजेदिदहः 1 न तस्य निष्कुतिवांस्ति fag जन्मसु भूमिज ॥ award विधानेन टश्राचरमतन्दरितः, कुप्माण्डगणद्ोम्च महस्रं BEATA क्रमान्‌ ॥ ua: शुदिमवाप्राति नान्यघा तम्य प्रापिनः ' 7) आद दूति क्रोतपुस्तकेनास्ति। , es, na २1 यरि ga mae ayengs a) wife दसि thaage RUIZ | शरविक्रायप्रायधित्तम्‌ | २७६ ave कुमाग्डदोमः ¦ तदघं asta: | तमग्निं दशरात्र awe कत्वा wana फलाङारःस्थख्डिलि शयनं क्त्वा शध्यति | द्गति इमाद्धिविरवितत धम्मे wafer रुरुषिक्रयप्रायश्चित्तम्‌ | | अयं पटः Hawes Haris | i ऋन्तप्र इनि क्रौतपुस्तकूष्ाठः ; भ aq ayafamanafanans | awmaan — Sane Ue जालं क्रौत्वा ATTA: | पोषयित्वा fat ara विप्रस्तं famazafe ॥ कालकूटसुपागम्य यमलोक भयडन्र | पुन'भेवमुपागम्य व्याधोभवति कानने ॥ पद्मपुरार-- मेरुमन्दरतुल्यानि पापानि विविधानि च। सद्रजापौ इरेत्‌सव्छ* न कन्यादय विकुयो ॥ इयविकृयिणः पापं यत्र गत्वा न हौयत | नस्माटेतत्‌ परित्याजय gears: पापभौरुभिः । शिवपृराग- कन्यां emt चयं विप्रः पापयिल्ला aaa: | नानेनान्‌ विकयन्‌ पापौ व्याधोौभवति क्रानन ॥ faa aaTat—- कन्धां वच्च STAY स्वग्टन मन्धवान्‌ शुभान्‌ । पापवित्वा दिज्ञानोभात्‌ पश्चाटेनां्च विकुयेत्‌ ॥ म WaT यातनाः मत्वा: प्रयाद्धयाधाभवदिद | नस्य ददव्यं wafanfag शभम्‌ i i enna ea RAR RTS OW क्रौतनस्विनयपुम्तकध२ अश्व विक्रयप्रायथित्तम्‌ | १७ उत्तमाभ्वं दिजः कस्म कौत्वा टद्याद्‌दिजन्मने | माधारणदहये राजन्‌ aaa विशोधनम्‌ ॥ वड्वाविकुये तात प्राजापत्यं समाचरेत्‌ | वायं पराकं पौगण्डे तसं युनोद यावकम्‌ ॥ तदड विप्रनारौणणं विप्रोक्तं राजवैश्ययोः। ATAU तदङ्क खात्‌ पादज मूल्यमाहरेत्‌ ॥ एवं विप्रोभवेत्पूतः पापादस्माद्विशाम्पते | दति हेमाद्विविर चिते ware प्रायधित्ताध्याय अण्वविकुयप्राय्चित्तम्‌ । +. विक्रया चरेहिध दति लेखितयुस्तकपादः। aq दुष्टखगविक्रयप्रायश्ित्तमाद | DATS — सिंहोव्याघ्रश्च ‘wan: किटिः शललएवच । शरभाः Uist Ta a खमादुष्टसंज्निताः॥ एतान्‌ WHAT SSTHT जालैः VT ETH: । च्याधसंसगितामेत्य विप्रोलो कविगर्हितः ॥ तानादाय यदाराजन्‌ विकुयेद्‌ यदि लोलया | तस्य tefagera पराकं सुनिचोदितम्‌ i तन शुडिमवाप्रोति नान्यया शडिरिष्यते | इति ग्रोहमाद्रौ प्राय्चित्ताभ्याये qa विकुयप्रायञ्चिक्नम्‌ | (wa इति लंखितपुरूकपाठः। >) व्याघधमंसगतामन्य दति नेख्ितपुम्तकपाटः | ig: माभादटाय दरति लशखितपुम्तकपादर । अधाऽऽरण्यकमशगपत्तिविक्रयप्रायशित्तमाह | ठेवौपुराणे-- 'खद्कटिद्िभिचक्‌ वा "हंसकारण्डवं तथा । मयुरं aaa `मरोचखगमेव च । ‘aay खगनाभिच् कपोतं जालपाद कम्‌: ॥ शवां चाषं वलाकाञ्च शिशमारं च “away | शारिकोाञ्च भरदाजं ये चान्ये पकठिणएस्तथा ॥ एतान्‌योद्रञ्यलोमेन दिजोय दिह विकुयेत्‌ | wee शुद्धिरुदिता दादशहमभोजनम्‌ ॥ मकरं Aye काकं" कुकटं मूषिकं तथा । माज्जारं नकुलं सपं भारदाजं कपिं तथा ॥ करिकं चटकं श्वानं विकुयेद्‌ यदि qos: ¦ it) ay fafgti ax ar दरति क्रौतपुस्तकषाटः। ‘> Be कारराडवं तथा इरति काशोपुस्तकपाटः; i मररोचिं स्टगमेवच दूति क्रौतपुम्तकपाटः, {४ aug > १७ हेमाद्रिः, एतत्‌प्रायञ्चित्तं खारौप्रमारे योजनोयम्‌ । अ्रल्यविक्रय तटम्‌ तत्पल्लोनां तदद्ेम्‌ | राज्ञां विप्रवप्राय्चित्तम्‌ | वैश्यस्य सहजमेव | शूद्रादोनां न दोषः। दति हेमाद्रौ गोघुम-तिल-माषविकंयप्रायञित्तम्‌ | अध मुद्-तग्डुलविक्र यप्रायस्ित्तमाहः | माकंग्डयपुराणि-- ARS तण्डुना राजन्‌ सब्वजन्तुपकारकाः | ब्रह्मा लोकस्य Tara Tenet रुष्टवानिमान्‌ ४ हव्यकव्येषु शस्ताःस्युवि प्राणाच्च विरेषतः । द्रव्यस्य AAI वा उत लोभपरायणः ५ नरकं प्रतिपयाश कष्टतोजातिहा भवेत्‌ | | विकुयद्‌ यदि erat नरकं saree ॥ मरोचिः-- are तण्डुला राजन्‌ ब्रह्मणा निशिताः पुरा; तान्‌ विकुयिल्वा योविप्रोद्रव्यलोभपरायणः ॥ नरकं प्रतिपदयाश कष्टजोजातिद्धा भवेत्‌ ॥ | ग तमधन्म-- तर्डुलां यैव मुदां विप्रो्ोभपरायणः , ~ fanagafe dierent प्रायञित्तौभवेदिड । (१` ओति क्रो तपुस्तके नास्ति a) ब्रह्मणा दूति लेखितपुस्तकपाटः । 3) ददं Pars लेखितपुस्तके नास्ति: ` त्ययं arg: क्रोतक्राशोपुसक्योने प्त : १८० zante: । प्राजापल्यं तण्डुलेषु तप्तं Ae पु शस्यत „~ ~ ९ SES खारिकायामेवमेव तदडच्च ATSH ॥ ~ = ~ = शं ~ 0 एकवारविकुये प्रायचित्तमिटं, feat दिगुणं, अभ्याम्‌ चतुगुणम्‌ | gant fen शटरतुल्यदत्यथैः | aqeiut तटङ्म्‌ । चत्ियाणां विप्रवद्मायथित्तम्‌ | इति हेमाद्रौ सुन्न-तर्डुलविकुयप्राययित्तम्‌ | 1१ तदक दूति नेखितपुम्तकप्राठ. | aq व्रौद्यादिघान्यविक्रयप्रायथित्तमाडः, निङ्नपुगाण-- व्रोडयथगका राजन्‌ TAHT: कौदवाम्तघा। प्रियङ्गवः कुन्ियाश्ः वावनाना मद्धोत्रताः ॥ एतानि क्पिजानानि स्वाहवानि दरप्रोत्तम। एतषां विकुयं ज्ञत्वा नित्यनोपौ ममाचरेत्‌ ॥ नित्यनोपडति दगपूणेमासाऽऽग्रयणपशपितराच्ड्ठिकलोपः “aed विुयन दोपः! द्रव्यमद्याधं विक्रये तु दोषमाह-- RAITT — faafaar दिजोधान्यं नित्वलोपौ न दाषभाक्‌ | अआआलनथ्ापभोगाघं महान्तं ATH TAT ॥ वगाहपुराती — fone fanaa धान्य लापश्चत्निव्यक्मणाम्‌ | महान्तं दाषमासाद्य खुत्वा नरकमस्रत ॥ ‘aaa घान्यजातौनां sar विकौय योदिजः: आआत्मपुत्रसखदारागां भोगाय पापमाचन्त्‌ १' आदधति क्रातपुस्तके नास्ति) २ pf]: दूति क्रौतपम्तकपाट । {3 िनौरार्ड्िक दरति MAT GAT HITT \a) तद्वरमिति क्रातलखितपस्तकयो नस्त । +) स rage diag दरति नखितपम्नकपःट , २८२ हमाद्धिः | प्रायशित्तमिदं कत्वा शदिमप्रोति gers । "रहं पराकोविप्राणामनर्हं चान्द्रःमौरितम्‌ | एकस्मिन्‌ वत्सरे तात प्रायशित्तमितीरितम्‌ । feta दिगुणं प्राक्त ana शूद्रएव मः ॥ तत्पल्लौनां तथा प्रोक्तं चत्रियोःविप्रवच्चरेत्‌ | नन्यथा दोषमाप्रोति यथा शूद्रम्तयेव a: इति ॥ इति Sater (नानाधान्यविक्रयप्राययित्तम्‌ | (९: अङ्क पराक दूति क्रीतपुस्तकपाटः, २ अद चान्दरमितोरितं दूति क्रीतषुस्तकपाठः, ९, च्चल्िये विप्रवदूषटेत्‌ दूति करतकाशौपुस्तकपाठः-। ४ नाना दूति क्रौतपुसतकं arte | स nO ne een aa गुड़विक्रयप्रायश्चित्तमाह | 'टेवोपुराणे-- गुड़ं aaa यतु न देवकार्येषु शुचिदम्‌ । पलमाचं famewr टेवलोकमुपाविरेत्‌ ॥ लिङ्गपुराण-- + न भियं a “~ Be पव्वजोवडभियतु ; कदारारामसम्भवेः. । गुडं सम्पाद्य वधा न कुग्यात्तस्य विक्रयम्‌ i महान्तः नरकं भुक्तवा यमलोक सुदारुण | पुन Wagar खरजोजायते भ्रुवम्‌ \ प्द्मपुराणे-- म्वाराममम्भवं विप्रागुडं सम्पादय afin: पञ्चान्नोभपरोतात्मा विक्रयित्वा यमं व्रजत्‌ । +भरूलाकमुपमंगम्य जायत मधुमक्तिका | लस्य निष्कुतिरुत्पत्रा पलानां शतविक्रये ॥ प्राजापत्यं TATES AHS चान्द्रमुच्यत | लनोऽधिकं विक्रयित्वा मदापापमवाभ्यत ॥ टेवोपुराखेषतिप्ाठद Mages arfea | २ AIA द्तक्रोतपुस्तकपण्टः। 2 HIME दत लेखितपुम्तकपाटः। (g) सखरद्धादृरति क्रोलपुम्नकपाठ) 1 wate दति कऋरौतपुम्तकप्रादः, ५८४ Barts. 3 चान्द्रायगदहयं क्त्वा सदहस्राद धिकः fea: | ufsargifa tras नान्यया गतिरस्ति दहि बिप्राङ्गनानां विप्रस्या््रम्‌। त्षच्ियाणां विप्रवत्‌प्रायित्तम्‌ | वश्यानां खजातिविहितमेव | द्रति Sarat गुडविक्रवप्राय्ित्तम्‌ ॥ अरशधिकोहिजः इति क्रौतलख्ितपुरतकपराट । { अथ लवगविक्रयप्रायशित्तमाह) वराद्पुराण--- aed कन्य'माचरंवा प्रस्य वाऽथ तताऽधिकम्‌ । दिजः क्रत्वा *विकुयेत्तद्‌ यदि पर विवरद्ये ॥ सएव नामधारः स्यात्‌ चाण्डालोविप्र*उच्यत । यमनोकमुपागम्ब Beinn भवेद्भुवि म्कन्द्पुराग-- नवर बहधा AAT पूरव्पज्ोद्ययन्तोभनः | पात्तदिकुयं क्रत्वा महान्तं नरकं व्रजत्‌ ॥ पुनर्मवसुपागम्य खदरोगो मान्‌" भवेत्‌ | असम्भा्योद्मपाङक्तयोतेड़ानोविप्र उच्यते ॥ द्रविधत्राद्मणाः-- वरैडालस्तन्तुवायश्च कारुकोमदकत्तथा : । ATH, स्रणकोपञ्च कार्पासः स्वेच्छया बणिक्‌ ॥ शुद्रापतिः क्हौनोदशधा विप्रसंज्गिताः। ननुमात्रपरासत्वत न -मंभाष्याः कथञ्चन ॥ 1; बग्नमाल्ं aT ofa क्रीतपुस्तकणाठ, | =, वपि दत क्रातपुस्तकपःटः | ३२ famua दलि क्रतपुम्तकपाटः, (gs fanaa दति क्रतपुस्लक्रपट | 1 मद्रान्‌ अभरन्‌ tfa oheageea ऋय पा, क्रतले{खतपुर्तकयोर्नोपन्नञ्" | amy नन्तुमःत्रयरा cia Shae TART | 9 Hara, ta BATA HTT | zy २८६ दमाद्भिः। चतुच्धिश्रतिमते-- सुखजोलवणं क्रीत्वा वणिग्भिः ae लाभतः; पञ्चात्तदिक्रयिला^तुस याति यममन्दिरम्‌ ॥ स्थित्वा aefea तत्र खदाङ्गोजायत भुवि। मतु वैडान्विप्रः स्थाद्‌ अमम्भाष्यः कदाचन ॥ तस्य देहविश्ङ्धयधं प्राजापत्यं मनुदितम्‌ | लवणं famaqad तप्तक्लच्छदयं स्मृतम्‌ | मासं नदिक्रयं Hal तपक्च्छचतुष्टयम्‌ ॥ "ऋतु मातन्तुयस्तात तस्य चान्द्रसुटाहतम्‌ ! RATA इयं प्रोक्तं वत्सरे पतितोभवेत्‌ ॥ पश्चात्तापसमायुक्तः पतितस्तु यदस्ति fe | तस्योपनयनं भूयोनान्यथा शुदिरोरिता ॥ aquaiat ace स्यात्‌ चतियाणां “हिजोक्तवत्‌ | विट्‌शुद्रयोः खभावः reat लवणविक्रयः ॥ इति Zara लवणविक्रयप्रायित्तम्‌ | ५) famfaartse दरति क्रोतपुस्तकपाटः) 2) कऋतुमासत्रय तात दति लेख्ितपुस्तकपाटः) ia) पतितस्य इति लेखितपुस्तकपाठटः। {४) fas भवेत्‌ इति क्रौतकाशोपुस्तकप्राठः। अध कार्पासविक्रयप्रायश्चित्तमादह। टेवौपुराण-- aa: ora क्रीत्वा वा 'वणिक्‌तुल्यतया हिज. तदिक्रयित्वा cera नरकं प्रतिपद्यते ॥ नलोभुवमुपागम्य हस्तयोः Mea भवेत्‌ ` मार्कर्डययुरार-- arate छषिसम्भृतं कौत्वा वाणिज्यतोदिजः । विकुयित्वा ततः पञचान्‌नरकं प्रतिपद्यते ॥ | तल्राऽनुभ्रूय सुचिरं भुवं गत्वा स पापवान्‌ | जायते FAC स्यान्‌ नसम्भा्यः कदाचन ॥ लिङ्गपुराण-- ; "यः कौत्वा वरहकार्पासं यहा स्वक्तपिसम्भवम्‌ | feat ‘aera पञ्चात्‌ विकुयेदयदि पापधौः + iq) प्रणि स्वत्परतया इति क्रोतपुस्तकपाठः | | अय पाठः क्रौतपुश्तके नोपलस्ः। > क्रयित्वा ब्ध arte दूति पुस्तकपादः। ३ न्नोभनया arerafa atargem eas . १९८ हमाद्रिः | तप्रचान्द्रायणं HAT पुनः संस्कारपृव्वकम्‌ । शदिमाप्रोति महतीं नाऽन्यथा शिखिवाहन ॥ विप्रस्तां नौोलौविक्रये तदश्ेम्‌। क्षतियवैश्ययोविप्रवद्पे्य- स्यापि गर्हिंततवात्‌ | sfa हेमाद्रौ नौलोविकुयप्राय्चित्तम्‌ | अध पलाग्डु-लशुन-विक्रयप्रायित्तमाद । भविष्योत्तर-- पलाण्डुं लशनं "ग्ट ज्ञं कलं TTA: । क्रोत्वा arrest वापि श्विक्रयेद्यदि मोहतः | धननलाभोवह भवेदिति “ate: अन्नानमिति यावत्‌ । तदेवाह गौतमः-- "कलच wast विप्रः पलाण्डं लशुनं तथा | सम्भाव्य बद्धा मुल्यैर्वणिग्भावसुपायितः। विक्रयेयदि तानो अविचाय महद्धयम्‌ । कतान्तवशगौभ्रूत्वा चिर कान्तं स पापधौः । भवेत्‌ कोापसको विप्रो ‘ena च पञ्च च। *माकोण्डयः-- विप्रः ATS AYA पलाण्डु Was तथा | सम्पदयमानो बहधा विक्रयेत्तानि सब्वैद! ॥ ava याति दुष्टासा -कापासाख्योभवेद्ुवि | न तस्य fasta नास्ति चान्द्रायण्चतुषटयात्‌ ॥ १) विकयत्यंशः क्रोतकागोपुस्तके नस्ति २) waa कलिङ्धः दूति क्रौतपुस्तकपाटः। @) gadrana दूति लेखि तपुस्तकपा ठ, ¦ ig) area: दूति लेखितपुस्तक्पाठः। ia) कालिङ्ध दरति क्रीतपुस्तकपराठः, {६ टशजन्द्ुप्ञ्चच दूति क्रातलैखितपुस्तकपाठटः। (७) मार्डेय प्राणे इलति RATE RATS: | (q HUTS दरति देखितपुस्तकपाद | 162 garfe. । म्बौपधाय्रं' पिवेत्‌ पञ्चगव्यं चकोपवासतः ॥ एनम्म्रात्‌ श्ुदिमाप्राति नान्यथा गतिरस्तिदि। waa वथजनकं oat fara: ॥ (gad विक्रयेन्नोभात्‌ म पापं रौरवं aaa ¦. “sag” सुरालपनं कत्वा उन्मादजनकावटविश्रेषःः 1 नतद्विक्रय विप्रघान्द्रायणचतुष्टयं कत्वा शुष्यति । ओपधायेमम्भवे एकाद मुपा पञ्चगव्यं पात्रा शडिमाप्रातिः इति इमाद्रा पन्ताण्ड ANA aT fama प्रायचिन्नम्‌ | {` च्ौषपरःख्यं दूतिलेखत क्रनपुस्तकपड | ऋय पठः ata aries | द ap uefa ऋतपम्तकद्रह्ट } > af ad mzaae aghena दूरत ऋनपुस्तकएाट | aq हिङ्गादिविक्रयप्रायश्चित्तमादह | RATT रामटं स्वणवन्धञ्च wat’ वा जौरकदयम्‌ | अ्रजामोदंः पिप्यजोञ्च जायिपतरं* तदुद्रवम्‌ | अन्यानि सूच्छद्रव्याणि सपंपादौनि यानि च। दिजः क्रोत्वाऽथ सम्पादय विक्रयेयदि लोभतः ॥ यदि ज्ञानमुपागम्य मासे तप्तं समाचरेत्‌ | हिमाम तु पराकं स्यात्‌ काय्यं पञाद्‌कऋतुत्रयेः | STE THT प्रोकंमभ्यामे तदयं चरेत्‌ ॥ एलदङ्कम्बणेवन्धव्यलिगिक्तविषयम्‌ | लयोदहयोदिरेषमाह | मव्छपुराण-- tat स्वणेवन्धञ्च साश्वागोच् दिजोत्तमः। aia सननोदिग्भयोविक्रयेयदि aaa: | प्रनद्ये पराकं MMA चतुष्टये ॥ दशमे THAR स्यात्‌ तनद्ान्द्रायणं HAA । .१ नां जम्बोरक्हयं दूत क्रीतपूस्तकपाठट-। >) अजमोदं दूति MAMAN | ig) Haut ageuat दूति क्रौतकं) पुस्तकपाठः ४ Baad दति क्रःतपुम्तकपादुः | न्ध १९८४ zarfe: | मासमंख्या TAIT | वत्सरादूममभ्यासे चान्द्रायणचतुषटयम्‌ ¦ पुनः ति ¢ रि ox ८ ८ न, dara | स्वणजन्धनं नाम ware पाके यत्‌स्प्रश्नमात्रण्‌ Vay जनप्रायं भवति तत्‌ स्वगवन्धनम्‌ ॥ इति हमाद्रौ हिङ्कादिविक्रयप्रायञ्चित्तम्‌ | (7) @ute पावक्स्यर्थनमात्रेण दूति त्री तलेखितपुस्तकपाठः) aq गरमविक्रयप्रायशित्तमार | म्कन्दपुराणे-- ta ater दिजोलोभाद्‌ देशन्तरसुपागतः, पुनस्तं विकुयेज्ञोभात्स पापो रौरवं व्रजत्‌ ॥ लिङ्ग पुराणि-- शम्बोरवीययं यदा विप्रः कौत्वा लोभसुपाथितः। तं पश्चादिकुयित्वातुसवे पातकिनां वरः। तं कटा नान्पेदिद्ान्‌ यदि निमौनुषो' महो ॥ न॒ रमोद्धवेषु “aay क्रीत्वा famta वा तत्प्राप्रमवा- प्रयादिति। पराशरसंहिता्यां-- पूणं चन्द्रो यञ्चैव वसन्तङ्गसुमाकरः | आनन्दभेरवद्धेव' गाङ्गं राजपुव्यैकम्‌ ॥ भ्रूपतिञ्चाग्निपुतच्तञ्च स णभस्म aaa | ज्वराङ्कशं विदा war ग्रहणौ कवाट कम्‌ ॥ अन्यान्यौषधजानलानि शम्भुवौजोद्धवानि वै; गन्धकं पाव्वनोवौजं सिन्दूरं हरितालकम्‌ ॥ ‘, fantay दूति क्रोतलेखतपुस्तक्यो पाद ¦ ८ आअोषरघोषर दति क्रोतलेखितपस्तकपाटः 2, वसन्तकुसुमाकर दूति क्रोतपुस्तकपाटः, 8 arfa दरति क्रौनपुस्तकपषठः। ब तयः खसोकवाइक xfa क्रोतपुस्तकपादः) Farfe: । MIR AAHAI कुसुमं वाऽत्ममम्भवम्‌ | लाक्तातेनतं मस्तिगन्धं FARTS Ts AIT ॥ विप्रसत्तानि aatfe ater तानि a विकुयेत्‌ | यदि कौत्वा fender स सदयः पतितोभ३ेत्‌ ॥ श्रस्भाव्योद्यपांक्तयः waa AT: | पश्चात्तापसमायुक्तोविप्रोयदि Hares: ॥ awa नियमं कत्वा प्रातः erat aarfaty | सूर्व्वोदयादस्तमयादुपविश्य सुखासने | न्यामं ध्यानं पुरःक्त्वा जपन्मन्वं तियस्वकम्‌ । मध्या AAA नात्वा माध्याङ्किकमथाऽऽचर्त्‌ ॥ पुनरागत्य Aas जपकग् ममा चरेत्‌ | सायंक्राने फलाहारः स्वप्मा निरिन्द्रियः ॥ ततः प्रातः मसुत्याय पञ्छवन्नपमाचरन्‌ | नन्नत्रयं यथा YAMA a राजवन्नम ॥ an: शुद्िमवाप्रालि रमविक्‌यजादिह। c ^ > ठ = नान्यया श्ुडरुदिना gaaraefana: | इति हमादद्िविरचित wanted प्रायित्ताध्याय गमविक्रयप्राययित्तम्‌ | १ सिजन्नर इनि क्रौलप्म्तकयपाद aq हरिद्रादिमृलविक्रयप्रायशचित्तमाह। लिङ्गपुराणे — दरिद्रां ‘afeatg art मूलकं तथा । सुस्तादौनि दिजोहतवा क्रौल्ला वा मूल्यतः सख्यम्‌ ॥ विक्रयेयदि dara स शूद्रसमतां व्रजेत्‌ । स्कन्दपुराए-- aaa सूरण gfe हरिद्राटोनि यानि at -वाणिज्यभावमासिव्य विक्रयेव्यदि yrs: ॥ कऋतुचये पराकं स्याद्‌वषं चान्द्रसुदौरितम्‌ ॥ इति हेमाद्रौ 'प्राववित्ताध्याये हरिद्राविक्रयप्राय्ित्तम्‌ | HST दूति क्रोतपुस्तकप्ाठः। > अशकस्वभावं दूत काश)पुस्तकपराटः। २ प्रयञ्खित्ताष्याय Tea क्रौतपुरतकषाठः | aq क्रमुकादिफलविक्रयप्रायञश्चित्तमाह | माकण्डयपुरारे-- क्रमुकं कटन्ो मातुनङ्ग' दाड्मिमेव च। नागिकनतञ्च wat कपिव्यं fafa ॥ जम्बनि चुतं went तालं हिन्तान्तजं नघा । aad वद्रौ-श्नच्त फन्तमुञ्ारुकं तथा ॥ एतान्चन्यानि वः" क्रौत्वा विक्रयेन्मुखजोयदि | नस्य देदविण्डयघं पराकं छच्छमं।रिनम्‌ ॥ गणवित्वा फलान पूर्व्ीक्तानि नराधिप) mags महस््ान्तं विक्रयित्वेट माचभ्त्‌ ॥ ततम्बौणान्तु तदं स्याद एवं aaa farang | इति gare क्रमुकादिफनविक्रयप्रावचित्तम्‌ | ', मारतुनङ्ग इति mae RUT: 1२) निचुनं xia क्रातपुम्तकपाटः i 9) Sa दरति HINTHIATRATIZ | ४) एतानि तनि ofa ऋौनपुस्तकणाढ , अथ चम्मविक्रयप्रायधित्तमाह। देवौ पुराग--- व्याप्रचग् स्रो ata वल्कलाटिकम्‌ | दिजः क्रोला खयं पञ्चाद्‌विक्रयेदनन्तोभतः | म चाण्डालममोन्नयोखत्वा यमपुरं व्रजेत्‌ | ततर भुक्ता महादुःखं चन्कारोभवेद्ुवि ॥ मदहाराजविजये-- अजिनं रौरवं ara वल्कलः विक्रये । दिजोयमपुरं गल्ला स भूमौ WRATH: | तस्येव निष्कृतिरियं प्राजाप्ये विशोधनम्‌ | एकवारे पञ्चगव्यं feart यावकं भवेत्‌ ॥ चिवारे बहुवारे वा प्राजापव्यं समाचरेत्‌ | स्रभ्यासे faye प्रोक्तं sates पतत्यमौ ॥ इति, इति Fare चर्मविक्रयप्रायश्चिन्तम्‌ | , पणेयं afa लेखखितपुस्तकपाटः. पणं वटं कल्प्रलाद्रिकं दत क्रीत पुस्तक्रपाट'। ` म्दरदुःखं दूति क्रौतपुग्तके पाटः, चम्दौतत्‌फनर्वक्रये इति क्रौतपुस्तकण्ट. | भवेत्‌ दूति ्रोतपृस्तकपादठ, | aq दामोविक्रयप्रायश्चिमाह। टेवलधम्मं — aTal mrat festa महान्नामादि' aad | पुनस्तां famaarere’ रौरवं नरकं व्रजत्‌ | सम्पाद्य erat विप्रोऽयं रूपलावखयविशभ्मां | युव्रलीं विक्रयेचयम्तु स च्चण्डालसमभयेत्‌ ॥ fea: सम्पाद्य योदासौं ख्हघग्चसुखाप्तये | पशचात्तां विक्रयेद्यन्नात्‌ म चण्डानोःभवेद्धवि॥ तस्य निष्कतिरुत्प्रन्रा स्कान्द एम्पुखन्तापित | वबालिकाविक्रये चान्द्रं पौमण्ड aga चरेत्‌ ॥ '्युवलौ विक्रये नात ose छच्छमा चरत्‌ | पञ्चगव्यं पिवेत्‌ पश्चात्‌ द्विमाप्रोति gears: ॥ aq alti तदं ्तत्ियेश्ययो वि प्रवत्‌ प्रायथित्तम्‌ | द्रति fare दामौ विक्रय प्राययित्तम्‌ । ower arfeaays दरति लेस्वितपुम्तकर ws. | > famre यस्तु tla shane Ror | ३) चाराडःन दति करोतपुस्तकपःदर | :9 चार्डानसम दूरत MART | ५ gaat विक्रयत्‌ ara afa क्रौतेपुम्तकष्यट । ६' पिद्यस्तु दति क्रातपुस्तकणःटुः । अध दन्त-नख-विक्रयप्रायश्चित्तमाह'। माकंण्डव्पुराण-- दन्तं चक रिमसुद्ुनमश्बजं कौटजं तया । नखं व्याप्रममुद्भुतं मन्पराद्य दिजनावयकः ॥ TATA विक्रयेन्धोदादुव्यवद्धारतया TT | यमनलोकमुपागम्य सृताः aa fat वसेत्‌ ॥ WAAAY स पापौयान्‌ दन्तक्रारलनुर्महान्‌ | ल्िङ्कपुराषे - दन्तमण्वससुदतं करिदन्तञ्च “aa नखं व्याघ्रममृह्धतं AAT पदात्‌ स्यं पुनः ॥ fata fedtay दन्तकारोभेत्‌पुनः: प्रयचित्तमिदं तस्य माघकं मुनिचोदितम्‌ 4 हस्तिदन्त च तप्तं स्यादष्वदन्ते तु यावकम्‌ | प्राजापत्यं atezer विगात्रं नखबिक्रये ॥ AAAI AST सानं । दति Zara 'टन्तनशखविक्रयप्राययित्तम्‌ | seta क्रौलसः य पुम्तकयोना स्तिः २) ऋिसमुटूग्तं दलि क्रौतपुस्तज्पाट'; 3. स्थित्वा दूति वेखतपुस्तकपरादः। 3 alae cia HART HITS । 3 DAA दनि कोतनिस्दितपुस्तकपाटठ । Al hs अघो पकेशविक्रयप्राय्ित्तमार' । गार्‌डपुराण-- उपकेणान्‌ asa atat विप्रोाणिज्यकम्पणि । पनम्तान्‌ विक्रयेन्नाभाद्भल्लुकोजायत मुवि ॥ सिङ्ग पुराणे-- वणिम्भावमुपाखित्य पुव्ैजोधननोभवान्‌ | क्रौत्वापकग्णन्‌ सुगुणान्‌ पश्चात्तान्‌ विक्रयेद्यदि i म पाप्रसनुभूयाऽऽशरु Waals जायते | लस्य दाषविनागाव मासे त्तमुदारिनम्‌ i मासद्रयेऽपि चान्द्रं स्यान्‌महहाचान्द्रन्तु वत्सरे | aries पुनः छत्वा शृद्रतुल्यो भवे दिद ॥ -तत्ततृम्हौ TAA | इति Fare उपक्गविक्रयप्रायित्तम्‌ | १. खादेति ऋरौतपुस्तके arf | >. अयं पाटः क्रीतञागीपुस्तकयभरनाग्ति । अथान्नविक्रयप्रायश्चित्तमाह । विष्णुधर्मोत्तरे देवान्तये महार aes राजवे्मनि | अत्रं पक्ता दिजोयस्तु विक्रयेद्यदि मूदृधौः। गशाक-कोाशादिकांयैव उपटंगमधापिवा॥ भच्यात्रानाविधान्‌ राजन्‌ द्रव्यलाभपरायणः | महान्तं ATH गत्वा तन ह नोभवेद्ुवि ॥ लिङ्गपुराणे - wary नानाविधान्‌ काम्यान्‌ णाककोशादिकांस्तया। Buds नयःप्यत्रं Ta मागं शिवालये ॥ Tat: Bas खभ्योविक्रयेद्‌ द्रव्यलोभलः | यमनलोकमुपागम्य पुनभूयाद्रिद्रवान्‌ ॥ उपरदगे तथा प्रोक्तं मासि मासि इयच्च at: HILLY पञ्चरात्रं स्यात्‌ MH यावकमुच्यते॥ अत्र मामदयं राजन्‌ षडब्दं छच्छमाचरेत्‌ । पग्मासे तदयं प्रोक्तं वर्षान्ते परतितोभवेत्‌ ॥ वपन्त पतिनप्रायशित्तं क्रत्वा शुदिमाप्नोति तत्‌स्तोगां galas वेदितव्यम्‌ | इलि garfafatiaa wana प्रायधित्ताव्यायें ्रत्रविक्रयप्रायरित्तम्‌ | 9) शाक्लेशा{टिकांशेव दूत क्रौतपुस्तकपाटः। अय गोरमविक्रयप्रायश्चित्तमाह। 'सूनप्रोक्त-- पयोदधि तं ania गोमयं AIT । विक्रयेत्‌ पृन्वेजोयम्तु नागो वा विप्रनन्दिनि ॥ wa: पनति विप्रोऽसौ गृद्रनुल्योभकेदिद। महानारटाये- कौलालं गोमयं राजन्‌ पयादधि तच्च यत्‌ । नवनानं तया ay तनं करत्वा नथा मधरु A famtaafe मोदादा पृव्वंजाधनमंग्रहरा । एरर्डनन्तमथवा मद्य पतलिपातकौ ॥ स्कन्दपुराण मधु eM Ba ay कौन्ानं गामय fy | तलमरण्डक्यव HAT ध्वा खद्मम्धवम्‌ ॥ fama मामं aera: दिमामं वा नथीदरः। मामत्रये सूचकः स्यात्‌ परमामे शृद्रतःं व्रजत्‌ ॥ मामे ad nay दिनौये चन्द्रमुत ¦ ठलाय AM राजेनद्र पगमामे तु षट्व्टकम \ १ Many द्रत क्रनपुस्तकपरट | > यस्नुदतिलेखनयन्तकपः्टरः | 2 यथाद्र्नि दलि व्रनपस्तकयःट. , a) स्वग्टमम्धवं दरति नेतनपुम्नक्पाद म्बब्ट्ज्सन्प्रदः दृत क्रनपुम्तक- Ws oO sc गारसविक्रयप्राययित्तम्‌ । २ ततः परं पतव्यत्र दिजोयो गव्यविक्रं।' | eames गव्यतेन-सधुविक्रये पतितप्रायञ्चित्तवत्‌ क्त्वा शुदो- भवतानति ! ततुम््रौणामद्धम्‌ | इति इमाद्रौ गोरसविक्रयप्रायञ्चित्तम्‌ | a गव्यबिक्रये दति लेखितपुस्तकपाठः) अथय मधुमसविक्रयप्रायशित्तमाहः। arog — मध मांसं विदङ्गानां मदाद्रव्यममागमे। क्रोत्वा खयं दिजोमोद्रात्यथात्तदुविक्रयेयदि | Tat दण्ड्यः म पापौयान्‌ मतु मम्यग्विचारयेत्‌। मृत्वा नरकमामाद्य भुवि शचाण्डालतां त्रजत्‌ | लिङ्गपुराणे- मामं मधर विहङ्गानां ददिंमावत्तिमुपायितः। मदाद्रव्यं vaca विक्रये भाग्यवानदम्‌ | दति मत्वा हिजोयम्तु क्रत्वा afemaq पुनः। महापापमवाप्रोति राजा तं दर्डयच्छनम्‌ ॥ care विक्रवेद्यम्तुं मधुमांमदयं मुदा । AAA चरेत्तत्र पञ्चगव्यमतः WTA ॥ पच्चरा वं दिजायम्नु विक्रयेत्तदृइयं aaa | चान्द्रं नस्य fauna पञ्चगव्यच्च पृठ्छवत्‌ ॥ माममेकं दिजोयम्तृ विक्रयत्‌* पिगिनं मुदा। Wal AWE दण्डयः स्यात्‌ SS क्रच्छरमाचर्त्‌ | ; meta राजदेग्डयः दन RATA RTT: | 13) शनं tha लैशखनपुस्नक्पाटः | igs चगडानता gfa ahqaqeanure | 14 famua na wer gia क्रनपुम्नकपःदट | ६ राजा दरति कर.नपुम्नङ्पष्ट | मधुमांमविक्रयप्रायित्तम्‌ | तस्यो पनयनं भूयः साविते)दानमेषच | दिजस्यजदिदं ann stared `विगहितम्‌ |, तत्‌म्बौणामेवमुक्तम्‌ । चतियवेश्ययोरे वमेव | ति हेमाद्रौ मधुमां सविक्रयप्राय्ित्तम्‌ | ३ fanfea: दति क्रौतपुस्तकपाटः। 3 एतं इन्येव दूरत क्रतपुस्तक्रप)ठः। a oO अय मालग्राम-शिवलिङ्ग-प्रतिमादिविक्रय प्रायशित्तमाहः। शिवपुराण-- प्रतिमां लक्षणौपेतां सालग्रामं शिवं तघा । चक्रपाणिच्च राजन्द्र दिजः ware aaa: ॥ तदचनं पराक्षत्य सुक्तिमुक्ति-फनतप्रदम्‌ | विक्रयेदात्मभोगाधं तस्य पापफन्ं छण ॥ श्रादादशाब्दपव्यन्तं यमलोकः TSTHT | ATH SAAT frafaya प्रतिमां चक्रपाणिं festa: ara sefurarHal तत्र चानम्‌ ॥ विक्रयद्यदि orate रौरवं नरकं AHA | ्रहाटशाड्दपश्न्तं fagaa न an Zam: -- मान्तग्रामं शिवलिङ्गं प्रतिमां चक्रपाणिनम्‌ | दिजः सम्याद्य महमा तत्ततपरजापरायणः ॥ पथात्रास्तिक्यभाषेन लोकमाृष्यगौरवान्‌ | famaafe Ararat म पापौ नरकं व्रजत्‌ पञ्चाइ्वति लोकञज्छिन्‌ नास्तिकाभवति ध्रुवम्‌ ॥ yf अति क्रौतपुस्तके arf; > मौल्द्यन दरति क्ररेतपुम्दकप्रःट । मानग्राम प्रतिमाद्िविक्रवप्रायथित्तम्‌ ध माकण्डयः-- लच्छठसिंहं रमद्ध गापानं Biwi तथा ¦ लच््ौनाराय्णद्धैव टदधिवामनमेव च ॥ हिरण्यगममव्छादिम्‌ teat: पापदारिणः। सानग्रामशिनारुपास्तत्तचक्राङ्किता feat: ॥ शिवलिङ्गं चक्रपाणिं प्रतिमां यदि षिक्रवत्‌ | रामाऽऽदिविक्रये राजन्‌ चगेचान्द्रायणं व्रतम्‌ ॥ नलत्मोनारायणञ्चेव दधिवामनमेव च| HBS aH लच््मौःनुसिंहविक्रये ॥ पराकं टेदशडाथं चरेदिप्रोविचारयन्‌ | शिषे च स्थापिते चव नरकं विक्रये हिज ॥ मामं दोक्तासुपाक्रम्य प्रातः erat यथाविधि | सूर्योदये समारभ्य यावदस्तं गतोरविः ॥ लावज्जपं ala संख्या यावत्समाप्यते | प्रत्यहं ease Te मन्तं षडक्षरम्‌ ॥ WATE प्रकुव्वीँत यदा मन्दायते रविः । सन्ध्यादिकं ममाप्यैव' स्थण्डिले कवले स्वपत्‌ ॥ ,) मानया्मजिना श्य तत्र चक्राड़तं ‘gar दरति eae >) नरसिद्ध{विक्रमे दूत लैखितपुस्तकपरटु , ig: मरके Tia Shea | ig) ओवमन्त्ं ofa क्रोतपुस्तकपःठः, ५ ममाष्टेठं दूति क्रोतपुस्वङूप्रार ,. = wy १० चमाद्रिः, 1 arg: Wawa यथापूव्वं समाचरेत्‌ । मासान्ते 'शदिमाप्रोति श्विद्रोदो न चान्यथा ॥ प्रतिमां चक्रपारिञ्च विक्रयित्वा चरेदिधुम्‌ | स्तखाभेवमङं। चत्रिय-विर्‌-पादजानां महापापप्रासिमेवति | दरति हेमाद्रौ सालग्रामाऽऽदिविक्रयप्राय्ित्तम्‌ | (१) शिवमात्रोति दति क्रोतपुस्तकपाठः | > TIAA क्रोतपुस्तकपाठः, wy पुष्यविक्रयप्रायश्ित्तमाहः | ara — सुगन्धौनि सुपुष्याणि जातौ-कुन्दसुखान्यपि । चम्पकाऽशोक-पुन्रागा वकुलं HAA तथा ॥ स्वारामसम्मवानोद क्रौत्वा वा लाभव्लोभितः। विक्रयेव्यदि पापात्मा कालस्‌तमवाप्रयात्‌ ॥ एकवार ग्पराकःस्याद््भ्यासे चान्द्रमुच्यत । स्वारामसश्भवपुष्यं विक्रौय एवं प्रायश्चित्तं ‘gate | ‘mia तद्‌ विक्रये दिगुणम्‌ । तुन्तसोमतुवकविल्वपच्रादि- विक्रये werd पराकः। damage पतितएव | दति इमाद्रौ पुष्यविक्रयप्रायशित्तम्‌ । i आद्ेति क्रोतपुस्तके नास्ति | २) लाभलोभतः दरति MAGARIN: | .दे' पराकं खादिति क्रतपुस्तकपाठः। {४} कत्वा इति लेखितपुस्तकपाटः | ५, ऋत्वा afena: करौ तले खतपुस्तकयोनरस्ति , €) नु wage दरति लखितप्ुस्लकपःकुः i अथ रत्नविक्रयप्रायश्ित्तमाद | गौतमः-- aifaa पुष्परागञ्च पद्मरागं प्रवालजम्‌ । गामेदिकं महारलं Ta गारुत्मतं तथा ॥ इन्द्रनौलच्च वञ्च नवधा रल्नमोरितम्‌। _ दिजः सम्पाद्य वस्भिर्मुषित्वा वा नराधिप ॥ । एतानि वद्धा मूल्ये; सम्पराद्याऽऽस्यममुद्धवः' | विक्रयेदालोमेन tagiet निगद्यते | पग्र — मौक्तिकं पद्यरागच्च पुष्परागं प्रवालकम्‌ | गोमेदकं AINE IH गारुत्मनं AAT ॥ इन्द्रनोलमिति प्राक्त नवधा रल्नमौरिनम्‌। faa: सम्पाद्य वसुभिमुपित्वा वा नराधिप । एतानि वद्धा BA: AAMAS WAAR: | विक्रयेखदि पापात्मा म गच्छट्यमयातनाः॥ म्तयं wart दिजोयम्तु विक्रयेदटेकवारतः। तस्य टे विश्ुद्धयथं षडब्दं लच्छमे)रितम्‌ ॥ तस्यापनयनं WAI UTA । ` गोलस इति पार तऋ्ावदुन्तकं afer , यपर नव्विनवृस्यक्र नान्न, = ददत दत नग्दन मर. - ग्तलावक्रयप्राय्ित्तम्‌ ; २१३ -श्रमून्यरत्रविक्रये एतदिगुणम्‌ ¦ साधारणरलानि क्रीत्वा विक्रये प्रायित्तमाड-- गीतमः-- अमूल्यरल्नजातौनां षडब्दं विक्रये स्मृतम्‌ । रलरमाधारण राजन्‌ AHS सम। चरेत्‌ ॥ स्तयप्रायित्तमुक्तरोत्या कत्वा पुनरुपनयनाऽनन्तरं षडब्दं A कत्वा शदिमाप्रोति । रलसाधारणे ad wart शदिमाप्रोति | दति हेमाद्रौ रल्नविक्रय प्रायश्चित्तम्‌ | \ ?) अमृल्यविरलेत्ये दति क्रौतपुस्तकपाटः। अथ सद्रा्तविक्रयप्रायश्चित्तमाइ | गौतमः-- [ अमूल्यरत्रजा तीनां षडब्दं विक्रये स्मृतम्‌ | TATA TT राजन्‌ शतरद्रात्तमेव वा ॥ | दश वा पूव्यैजोराजन्‌ शतं रुद्रा्तमेव वा । ava दशमाहसरं सम्पाद्य वयन्त; ॥ ततोलोभातुरः पश्चात्‌ विक्रयेद्यदि धमतः । न तस्य निष्कृतिनौस्ति चिः परिक्रमणाह्भुवः ॥ FAT ATTA तु प्रत्यहं BAAS | मासेनैव fants: स्याद्‌ अन्यया fata ॥ एतलदखरद्रा विषयम्‌ । अतज "ऋतुमात्रण श्ष्वतीत्यघेः । एवं पद्माक्तविक्रयप्रायचित्तं विवे चनौयम्‌ । पुत्जौवविक्रये प्राजा पत्यम्‌ | इति हमाद्रौ रद्रात्तविक्रवप्रार्यायिन्तम्‌ | ` , अयं स्लोकः लखितपुस्तकं नास्ति, 2. दगवन्यादि द्लीकाङक AAT aT | >! लिः पटरिक्रमाद्युतः दति MATAR. | २) कासुकाग्तु दति RAGA AI: | ig) We स्ञानमाचरेत्‌ दरति क्रातपुस्तकप्रार्‌ । a प्राजापरन्यमासि दरति न्कोतपुस्तक्रग्रानः | अथ सुवगंविक्रयप्रायश्चित्तमादः | विष्णुधर््ोत्तरः-- अष्टापद सुवणेञ्च उत साधारणच्च वा | afuand दिजोष्टत्वा विक्रयेत्‌ प्रत्यहं सुदा ॥ न तस्य निष्कृतिर्नास्ति स्तविनः पापसङ्टात्‌ । अष्टसु लोदषु शोधितं यत्‌ सुवणं तदष्टापदम्‌ । खदिराङ्गारवति यदष्टापदसुवणं तन्मध्यमम्‌ । साधारणं रुपकादिकम्‌ | एतेषां विक्रये fanart भवति । सुवणणदिप्रमागं सुवणस्तयप्रकरणे- ऽभिहितम्‌ ¦ -काल्यायनः-- दिजोमासं सुवणन वत्तयेत्‌ क्रयविक्रये; | सुवणंघातौ fara: मञ्धधग्भेवहिष्कुलः ॥ Rama "प्रवर्तत अईकालद्रनोरितः। मंवत्सरं यथा वत्तत्‌ Aq 'सुरापयउच्यते ॥ जावानिः-- - "दिजस्याशष्टापदटे शुदिमसं चान्द्रायणव्रतात्‌ माधारणसुवग तु प्राजापत्यं समाचरत्‌ | १ arefa mages नास्ति, ८२, विष्णुपुराणे दूति क्रोतकाशोपुस्तकपाटः। 2) एतेषां विक्रये Wa दरति करीतपुस्तकपःट'; 3) खयं पाडः लेखितपुस्तके नास्ति) प्रकृव्चत इति क्रोतपुस्तकपएट | + + तनष्ुवणट य उच्यते दूति क्री तपुस्तक्णाठ, , , हदिजस्व्ापरे इत्ति न{खिनपुस्तकपरषटः , we? २१६ माद्भिः । रुपकव्यवहारे तु तसक्लच्छमुटोरितम्‌ | एतन्मामे दिजातौनां प्राय्ित्तं निरूपितम्‌ ॥ संव सरं wag सुव्णस्तयिनः समः | संवसरादू इं स्तयप्रायित्तं war दिमाप्रोति न areas । इति हेमाद्रौ सुवणविक्रयप्रायञ्चित्तम्‌ | अय रजतविक्रयप्रायशचित्तमाहः'। जावानिः-- दशनिष्क' समारभ्य शतनिष्कान्तमादरात्‌ | चणिग्भावमुपागम्य विक्रयेयदि gers: | स्वगे स्तयिममं पापमवाप्रोति नराधिपः ॥ गालवः — दशनिष्क ave वा दिजः क्रीता प्रवत्तयेत्‌ | तस्येव निकतिर्नास्ति खणेस्तयसमोहि a: | मासं वा WARTS वा AMAT | प्राजापत्यञ्च AVY चान्द्रायणमनुक्रमात्‌ il मासं °र्जतव्यवदारे प्राजापत्यं प्राय्ित्तम्‌। मासदये तप्तम्‌ । संवरादधयान््रं संवत्सरादूहं सुवणंस्तयप्रायथित्तवत्‌ FAT | इति हेमाद्रौ रजतविक्रयप्रायञ्ित्तम्‌ । (Brea कौनपुस्तकेनास्ति, 12 नराधिपः द्रत क्रौनपुस्तकपाठः। ३, THAR इरति लेखितपुस्तकपाठ ¦ ar N अध ताम-क्रस्यविक्रयप्रायश्चित्तमाहः। परागरः-- ate कांस्यं दिजः क्रत्वा तपु पित्तलिकाम्तथा। तानि पश्ादिक्रयित्वा मामं वा ऋतुमेव वा ॥ न तस्य पुनराव्रत्तियिमलोकात्कदाचन । "देवस्वामो-- ate कांस्यं पित्तलकं चुं क्रत्वा ‘festa: | पन्तादिशतपव्यन्तं क्रीत्वा विक्रौय पापाः ॥ न तस्य पुनरात्रत्िस्तास्बघालो भवेद्भुवि | प्राजापव्यं शनपन चान्द्रं चव दतः परम्‌ ॥ कांस्ये तयेव विज्ञेयं भप्रायचित्तं विशारदैः | चपु-पित्तलयो व प्राजापत्यन्तु वत्सरे ॥ ददं संवत्सरात्‌ प्राग्‌३टिनव्यम्‌ । wane रजतम्तयप्रायधित्तं 'त्रपु-पित्तनविक्रये प्रार्थयन्त पञ्चवत्‌ | इति sarst नास्रकास्यादिविक्रयप्राययिन्तम्‌ | :, आाङति क्रःनपम्तके नास्त | ०, द्रः we RTH नास्ति; ३२ TERT aH दनि क्रातपुम्तकवाटः| g प्रनयस्य ge लेध्ववतकागोपुम्तकयः GIT । OS waz विक्रय प्रायश्चितं इन्येव लेखितपुम्तकरपाट | अथ शस्वाऽऽदि विक्रयप्रायञश्चित्तमाह' | Zam: — ay कुन्तं धनुवाणं खेटं क्रत्वा हिजश्चरेत्‌ । विक्रयेव्यदि तान्‌ पश्चात्‌ रौरवं नरका व्रजत्‌ ॥ न तस्य निष्कृतिनास्ति जन्मनः कारणं भवेत्‌ | पश्चात्तापमवाप्याऽव weed शुदिमात्मनः ॥ प्राजापत्यहयद्चव षण्मासे वत्सर AT | ततः मंवत्सरादूब कारकस्य समाभतत्‌ ५ मरोविः-- धनु; Hae खङ्गच्च we वापि दिजाधमः: aia विक्रौय वत्तन यमलोकान्र हायते ॥ "यटा च्छच च्छटुडिरुदिता मनुना घन्मरामिना | प्राजापत्यन्तु घर्मास तदयं वत्सर स्मुनम्‌ ततःपरं कारकः स्यात्‌ wafaw निरयेकम्‌ : दति यौहमाद्रौ खआ्स्तरविक्रयप्रायञ्चित्तम्‌ , i) आङि mages aries: 1.) यदिच्छति क्र नपुस्तकपाठ. , >' शस्ता्टविक्रय दरति क्रोतपस्तकप्रषटठ अथय गषोपकररविक्रयप्रायधित्तमादहः। {व्यासः-- उलुखलन्तु सुखलं दृषदं चोपलं तथा | पौर कुण्ड लिनौञव तथा सम््ाज्छनौमपि ii तुषं काष्टं च कारौषं गोमयं शूपैमेववा । विक्रयित्ला दिजोमोद्ात्‌ यमनलोकवाप्रयात्‌ ॥ मौतमः-- तुषं काष्टच्च कारौषं qo गोमयभेववा | सन्माज्जैनीं तथा पौटं वेणुपातं दिनम्‌ । ` "उलृखलन्तु मुसलं CTSA तथा ॥ qa st विक्रयेद्राजन्‌ प्राजापत्यं समाचरेत्‌ \ ae चान्द्रं तथा शडि्नीन्यया शुदिरौरिता | दति हेमाद्रौ गदोपकरणविक्रयप्राययित्तम्‌ । {१) atefa क्रौतपुस्तकेनास्ति) ¦ | अयं पाठः क्रोतकःशोपुस्तकयोःनपनञ्च, ; €, 5 2: RA Ge ary fa PARTY A RIT श्रय कस्तृथ्याऽऽदिविक्रयप्रायश्चित्त माह | माकण्डयः-- कस्तरीं कुङ्कमं गन्धं कपूर नागकेसरम्‌ | गोरोचनं Taree ‘Hat मुस्तकं तथा ॥ सम्पाद्य पूव्यैजोयम्तु विक्रयित्वा स पापभाक्‌। महान्तं नरकं गत्वा जायते गन्धमूषकंः ॥ जातूकण्यः-- गोरोचनं गन्धदारुमुशौरं Fea तथा | weet TRA गन्धं कपूर नागकेसरम्‌ | विक्रयेत्‌ aaa: पापौ खघन्ममनुवत्तयन्‌ ॥ अनुभ्रूय ANTS जायते मन्धसूषकः | तस्य देहविशद्ाधं पराकं वत्सरे स्मृतम्‌ | ad ततःपरं ज्ञयभेतत्‌कछल्ना विश्ष्यति | इति हेमाद्रौ कस्तुवयाऽऽदिविक्रयप्रायश्चित्तम्‌ | i wear इति afeagesars: , >) anut दूति लेखतपस्तकपाटः;, aq वस्वविक्रयप्रायित्तमाहः | aq: — कम्बलं पटवस्वञ्च alta चित्र वस्वकम्‌ । amaaqad वासः प्विक्रयेन्‌नैव gers: ॥ हारोतः-- कम्बलं Usa ye म्‌च्तन्तुक्रतं तधा । चित्रवम्बन्तु कौषेयं विक्रयेयदि लोभतः | द्रव्याधिक्येतु चान्द्रं स्वात्‌ वत्सरे ल्यं भेत्‌ ॥ द्रव्यदान पराकं स्यात्‌ GAA तु वावकम्‌ | aaa मंवत्सरात्‌ wma तत्‌प्रायथित्तं वेद्धितव्यम्‌ । wane *fecrata: | इति waret वस्विक्रयप्राययित्तम्‌ | 3) arsfa क्रो पुस्तकेनास्ति। २, विक्रयेत्‌ पृञ्जजः क्रमात्‌ इति क्रौतलेखितपुम्तकपाटः, ३ द्विध त्तिः इति चखितपुस्तकपाटः) यथ धर्म्मविक्रयप्रायश्चित्तमाह। यमः-- स्रानादिनित्यकश्चाणि इष्टापूत्तीऽऽदिकानि च | तटाकाऽऽराम-कासारनिग्माणादौनि यान्यपि ॥ काशोक्ततदिकानोह तेषां नो विक्रयं चरेत्‌ | गालवः-- -काशौक्तेतर-तटाकाऽऽदि-वननिराणएमेव च | स्रानादिनित्यकन््रारि sergaifearta च। उपोषणव्रतादोनि यौनस्मात्तादिसानि च ॥ एतेषां विक्रयं कत्वा माघस्रानपुरःसरम्‌ | मविप्रोनरकं याति पुनराहत्तिदुलभम्‌ ॥ 'यरौच्छंदातमनः wife पश्चात्तापसमन्वितः | चान्द्रायणचथं HAT पुनः संम्कारज्लत्तदा ॥ पञ्चगव्यं तनः कत्वा शुद्धिमाप्नोति नैषठिकोम्‌ | fa हेमाद्रौ धम्प्रविक्रयप्रायथिनत्तम्‌ | aifame इति लेखितपुस्तकप्राटः। ie) HIM दूति लेखितपुस्तकपाड | 3) व्रद्च्छत्‌ इति क्रोतपुस्तकपाटः।, अघ श्रुति-्ुतिविक्रयप्रायचित्तमाह | afas: — afataat wana पुराणं ज्योतिषं तथा | aq काव्यं नाटकच्च प्रवन्धं waa दिजः ॥ विक्रयेद्दि पापात्मा पुम्तकं फलकञ्च aT | महान्तं नरकं भुक्ता जायते स निरच्तरः ॥ गौतमः-- वैद्यं काव्यं नाटकच्च प्रवन्धं aad दिजः । (सति-स्मुतौ waned पुराणं ज्योतिषं तया ॥ पुस्तकं फलकं वपि तत्वाघनमथापि वा i विक्रयेयदि लाभार्तौम दान्तं नरका व्रजत्‌ ॥ पुनभुवसुपागम्ब ३ द शस्त विद्धौ नवान्‌ । ष्यदच्छ्टाकनः डि पदात्तापपरमयणः॥ चान्द्रायणं way Hal शएदिमवाप्रयात्‌ | एतत्‌ मल्द्ाचरण्विपयवम्‌ । अभ्यासे दिगुरणम्‌ ॥ इति garg चुनि-स्मतिविक्रयप्राययित्तम्‌ | १ सुन्त-सरति-षम्ब्रयास्तदरति ऋनपुस्तकषयाट' | ` ; आयं पाद ऋरातपुम्तकं ` महान्त ATH AHA द्यत प्रर दश्यते; afer इति wtagwacis: . oa ~ ~ tae mS vr WAT पि दागाग्यं oe eres oer a ib ae एक श > G 1 cr hs 4 ~4 = न~ ~ 4 ° शिः 1: i ध i # ie. |- ` be Ly iw he iy bf iv : by २.२ ११ ‘ fn 4 de iw aj ~न # Wi -—-— a i PUTT TTS ॥ ~ sean ८ ६ ण्‌ [न {भि ye a नानावस्तुविक्रय प्रायश्चित्तमाह' । देवलः-- "कटकं भूषणं ASIA SITY वैणवम्‌ । -र्डानि कटकादानि fast कञ्जनं तथा ॥ ASR गन्धपत्राणि सुधा भरतिच्च चन्दनम्‌ । एवमादौनि द्रव्याणि stat वा खक्लतानि वे॥ विक्रयेदयदि लोभन म विप्रोनरकः व्रजत्‌ । गान्तव.-- yaw कटक' काचं सिन्दुरं कन्नलं तथा । कन्दुकं गन्धपत्राणि ‘qui भ्रूतिञ्च चन्दनम्‌ | भाण्डानि ग्नुदारूणि खग्धहो'लयानि वे दिजः ॥ विक्रयित्वा ततोदोषमवाप्य च पुनर्भुवम्‌ | पराकं यावकं कच्छं HAT शदिमाप्रयात्‌ ॥ म॑वत्सरादू बं दिगुणसुक्तं स्वोणां तटम्‌ | दति Sarat नानावम्तुविक्रयप्राय्ित्तम्‌ । ति मङ्नोकरणगप्रायचित्तम्‌ | qi आदति mages नास्ति, {>) कण्टकं दूरतिक्रोतपुस्तकपाटः। (9) तुलास्यानं दूति ्रोतपुम्तकपाठः। (3) कटुकं दति क्रोतपुस्तकपादः। ५ सुधघायरतिच्ख द्रति क्रोतपुस्तकपाटः। £, म्बगृद्यानि oxen: दति क्रौनपम्तककपःन ,, अध 'मलौकरगप्रायश्चित्तमाद। © ~~ ४ ४ = न सुवणस्तय-रजत-तास्र-कांस्य-त पु-पित्तलदहरण्प्राय्ित्तं खणस्तय- प्रकरणेऽभिदहिनं तत्तनमानच्च | अथ निन्ेपहर गप्राय्ित्तमाह | ar: — fad खण्डे fad cata वनान्तरे 1 टेवालये afeen स्थापितं यच कुत्र वा । ब्राह्मणो द्रव्यलोभन ब्दभनादिभिरौषैः ॥ हत्वा नरकमाप्रोति पापिनां पापकश्मवान्‌ । aa विप्रोयदा wae देवपिपिटकायक्लत्‌ | ‘qa निन्नेपदातु्च भवत्येव न संय; ॥ जित्तपप्रमाणमाद-- ३ मरलिनीकरणे arated द्रति क्रीतपुस्तकपाडः, i agarfefatcfa क्रोतपुस्तकपाठटः, 15} qaqa Auziay दृति ways: ठ त्प T TT kota Ta Cc “ERGs ८८ ^~ " = 2 सिप + a mM ATT ॐ a or aT १ >~ ~र ene is 4 wat wore Ee Pe) नित्तपदरणप्राय्ित्तम्‌ ¦ चरपु-पिन्नलयोः पादं चरेत्‌ लच्छ यथाक्रमम्‌ । राजा नित्तेपद्ारो स्याद्‌ त्राह्मणादिगुणं चरेत्‌ ॥ TAY राजवत्कुथात्‌ शूद्रो मौसल्यमरहति ॥ म्ताणं तदध्प्रमाणन प्राय्ित्तं ३दितव्यं | रजत-ताम्न-कास्य हरण निचेपदरणप्रायचित्तादैम्‌ ॥ दति ware निच्तपदरणप्रायधित्तम्‌ । अघ घनुहरणप्रायश्ित्तमाह'। मौीतमः- aa दिजोवा राजा at परकोयां यदा हरेत्‌ । Meat स तु विन्नेयोराजा गासवमाचरेत्‌ | aaa: — मुखजोवबाडहजो वाऽपि ऊरुजः पण्टजस्तधा | नारो वा यदि मोहात्‌ पारकं घेनुमाहरेत्‌ ॥ गारुड्पुराणे-- पारक ब्राह्मणो धनं हरद्वाइजएव वा | गन्ता स हि विज्नयः सव्वकम्मवदहिष्कतः ॥ नारदौये- कपिलां सूयमामां गां होमघेनुमघाऽपि वा | विप्रोवा राजतनयौ बणिष्वा पादभूयदा ॥ हत्वा नरकमप्नोति रोगौ स्यात्‌ TIT AT | चान्द्रायरहयं wa कपिनाडूरणे fea: ॥ AVE WIAA FAA षड्ब्टकम्‌ ॥ "१ आदधति क्रोनपुस्तके नास्ति घनुद्रगप्रायञ्चित्तम्‌ । २ Ate क प्राजापलयं wee षड्ब्दमित्ययेः। wag द्विगुणं प्रोक्तमूरुज तचयं स्मृतम्‌ | पादज दस्तविच्छेटो नारो णामईसुच्यते ॥ विप्राङ्गनाया विप्रस्य प्रावित्तम्‌ । दतरेषामङ्गनानां ace प्राय्ित्तम्‌ | दरति हेमाद्रौ घेनुहरणप्रायचित्तम्‌ | अथ वत्सहरगाप्राय्चित्तमाहः। देवलः-- पुत्जोहरते वत्सं पारक्यं गोननृडवम्‌ । AT नरकमामाद्य STS TAA ATLA | atta: — arta wast रिप्रः drrwsaaarsfa at महान्तं नरकं TST जत्यते स जनङ्गमः ॥ तदोपपरिद्धाराधं भरजाप्यं विज्ोघनम्‌ । पौगण्ड afar कर्ययात्तचगन्द्रभक्तगम्‌ ॥ कत्वा शडिमवाप्रोति नान्यथा वव्सहारिखि। वद्सदरणे पृञ्येवदु राज वैश्य स्वौ -गृद्राणां प्रायित्तम्‌ । इति इमाद्रौ वत्सहरणप्राययित्तम्‌ | 1} arefa afa क्रीतपुस्तके नास्ति| > Barer दृति ्रतचेखितपुस्तफपादठ', FAAS STM TALIA Ae aye दारोतः-- Sata पारकं विप्रोवन्तौवः छषोौ वलम्‌ | म गत्वा नरकं घोरं जायते पूत्पवत्तथा ॥ areta पारकं farses घौ वलम्‌ | वुबानं वान्कं वापि खला नरकमश्रुतं ॥ fat तत्र च संविश्य *दिवाल्लत्याभकेदुवि। ran CR न नस्य निव्कुनिनस्ति तपल्च्छत्रयादितनः ४ मरौ चिः-- विप्रोयः पारकं गाजन्‌ वनवद ठषातुरः। युवानं वनमध्व Tera wee ॥ त्वा च नरक भुक्ता भुवि भूवाज्जननङ्कमः; नस्य mutans नमकृच्छदयं म्मुतम्‌ ॥ ate wapard स्वात्‌ वारोऽ मुनिभिः ayaa | aarint age म्यात्‌ वादजोःमौ दिजातिवत्‌ | Bene लत्रियवत्‌ मच्छत्र' पाटजम्य ्रनडद्ररण रान्ना fret कारयितव्या । रज्ञा लदविचाय्य PASTA, करक्रदः क्तव्यः | ~ नन दति MIAH TARA प्रष्ठ ॥ tggrgr wig दरति कऋतपुस्तकप्ाग * ¥ 6a TORT. TR FONT BUTT समादिः; ar ts x परौगण्ड wefaaa वालवव्ङरण अङ्गनिमातरं च्छदम्‌ ¦ ARH टापविता दशरुपकण ew.) तदाद मनुः-- वलोवदे करच्छरटं thats चाङ्कलिदयम्‌ । asta वानच्गण दापयित्वा yaa लम्‌ ॥ टशरुपकटग्डन fatiemgra aa a गाजानम्‌ूम्‌जं वाऽपि तदद्खन विचारयन्‌ ॥ इति ॥ इति garg अनडुइरगप्रायधित्तम्‌ | अय महिषौहरगाप्रायश्चित्तमाह | aa — afemarast ‘wat पातकौौ पापवत्सलः | स गत्वा नरकं dit पुनश्चार्डालवानिह ॥ saat -- योविप्रोमहिषीं gat परकीयां धनातुरः ¦ स गत्वा नरकं घरं भुवि चार्डालवान्‌भवेत्‌ |, नलस्य निष्कतिनास्ति गुरुचान्द्रायणादिह | चतुव्विंश्तिमते-- afaiafedt हला सवत्सां क्षोरवबिनोम्‌ । अरण्ये वा we वापि नरकं याति दारुणम्‌ | चाण्डालजन्म संप्राप्य तिष्टव्ाचन्द्रतारकम्‌ । तस्यैव निष्कुतिनास्ति geared स्मुतम्‌ ॥ ganar स परापोयान्‌ वयनं चान््रभक्तणम्‌ | राजसम्बन्धिनौं gar बणिक्पादजयारपि ॥ qagat पिवेचान्द्रमन्यया तप्तमाचरेत्‌ | RAAT पराकःस्यात्‌ पाठजायावकं चरत्‌ + waa पुनर्द्चा एकादमुपोष पञ्चपव्यं dan vfsaraita : लन्तत्‌स्वौ णाम ई योजनोयम्‌ , इति Sarat मद्धिषोडरणव्रायवित्तम्‌, (५ नमान्‌ चत aagerRay | aq महिषहरगप्रायश्चित्तमाड' | swage — afed योद्र्ननोभात्‌ पारक्यं afoaaary ¦ म गत्वा नरकं Ft पृव्ववन्नायत भुवि ॥ नागरगवग्ड-- पारकं afed दता विप्रः कषयवमादरात्‌ | तस्यैव ATH AAA चाण्डानजन््वान्‌ ॥ काण्चपः-- aud भारवादाधं योविप्रो ated चरत्‌ । यमनोकमुपागम्य पञ्चाच्चाण्डानजन्मवान्‌ | । वत्स-पौागग्ड-तसगमद्िपद्धगरग्‌ उननौवहद्रगप्राययित्तवत्‌ aa Fula | WHA मव्रवणाऽविञकन TANT: | दति sara मरिषद्रर प्रायश्चित्तम्‌ । .; मद्िपोवन्यद्धरणगप्रायद्िसमाददनि क तपु्तकषाद | २) पारक्यं यत्‌ उथिमवान्‌ दति क्रतपुस्तकपाटः। अय याट. क्रीनक्रागापुम्तकयोनाम्ति) wee ee अघ गजर गप्रायथित्तमाडइ | गोातमः-- विप्रोगजं हरेत्‌ मङ्गदाषात्‌ पारक्यमादरात्‌. नववघं wage: पिशाचोनिज्जने बने ॥ aims स्यात्‌ परवोधान्लिम्तुचैः । नववपं महार पिगाचौभवति भ्रुवम्‌ ॥ राज्ञावनिकपतवाऽपि सद्टोषान्मनिस्तचाम्‌ । famafe गजं हत्ती म पिगाचत्वमाप्न यात्‌> । ala चन्द्रं महाचान्द्रं OWS Tens | चान्द्रायणत्रयं कुव्वन्ौ खौ वन्यविधानतः | qa: संस्कारमित्यथः | तं गजं सखामिन द्वा नतथ॒ान्द्रायणच्चर्त्‌ | रान्ना frat प्रकर्तव्या चौरेभ्यः पापभौसणा । चान्यं पौगण्डके चैव यवनिष्कण दर र्डयेत्‌ | qua रुप्रक्रनम्‌ सहस्रं मटनस्तिनि। Wat तम्य गल्नायादल्यप्रकाद्िजावदि , aya इन कःतनरस्वितपृम्त्क्एः A an nq Farts. ; विप्रप्रायञ्चित्तवत्‌ राज्नामूरुजानां दिगुणं दण्डच्च ‘HerTA | शृद्रस्य हस्त विच्छ्दः पृत्मैवत्‌ कर्तव्यः | गजहरणं wine fata ततः प्रायित्तमपि नोक्तम्‌ । इति हेमाद्रौ गजस्तयप्रायित्तम्‌ । (१) कुयात्‌ दति ्रीतलेखितपुस्तक्रयोर्ना स्ति | २) असम्भवात्‌ दूति क्रातपुसतकपाठः) a) तत्रेति काशोपुस्तकणब दश्यत) अ्रथाऽबस्तेयप्रायित्तमाइ | ‘eaqq;— उत्तमा्वं हिजोदला पारक्यं तरुणं सुदा । यमलोक मुपागम्ब प्भूयाद्‌ भुवस्तले ॥ हारोतः- उत्तमां जातिमात्रं वडवां बालिकामपि । विप्रौ वै सङ्कदोपेण हत्वा नरकमभ्रुते ॥ प॒नभूया्हापापौ OE: सर्वाङ्गसच्धिषु । न तस्य निष्कृतिर्नास्ति दिवारं चानद्रमक्त्म्‌ | मार्कण्डयः-- बडवां जातिमातरं वा राजः योग्यं हयं दिजः | are wana degen जनेः सह । हत्वा नरकमासाद्य भवे त्पङ्कःभुवःस्थले ॥ नस्य टे विश्वद्धयघं द्विवारं चान्द्रभत्तणम्‌ | इनि हमाद्विविरचित wane प्राय्धित्ताध्याये ग्र्वम्तय प्रायिन्तम्‌ | i, देवन xfa क्रौतपुस्तके नास्ति| > गोत्रः agate दति करोतलेखितपुम्तकपराटः, .3 राज्ञा area इति क्रौनपुस्तकपाठः | अथ उदम्तयप्रायित्तमाडहः | वामनः -- क्रमेलक हरेट्यम्नु विप्रागज्ञां धनातुरः | मतु नारकमागम्य जायत वक्रजानुकः ॥ जावालिः- राज्ञां utara? वा festa धनातुरः सएव नरकं गत्वा वक्रजङ्ोः भवेद्भुवि | अरण्य गाजमसदने विप्रोद्ता क्रमेनकम्‌ | न नस्य पुनराद्वत्तिनरकाद्‌ दोप्रजङ्वान्‌ ४ प्रायचित्तसिदं प्राक्तं महापानकनाग्रनम्‌ | वाल्य UNTER तसं कौमार ATES ॥ राज्ञा गन्ना प्रकर्तव्या पृव्वेवदृवममटलः। प्रायश्चित्तमपि पृञ्चेवद्वेदितव्यम्‌ | इति sare उष्रकरमप्राव्ित्तम । Cp आदति laa Gea aT ie >) By wha Se waGHaye: | रे) यः: Sta नस्वतपुस्तकप्ाठः 3} 8 वक्रल्ानु्ररनि काञापुम्नकप्रादटर- | अध खरस्तयप्रायथित्तमाहः | ठेवनः-- योविप्रस्तु खरं हृत्वा पारक्यं घनकाम्यया । सङ्गदोषादयं पापो खगचाण्डालमाम्रुयात्‌ ॥ यमलोकमुपागम्य दोनजातिभवषेद्‌मुवि | माकण्डयः-- खरं इत्वा हिजीमोद्ात्‌ पारक्यं Wea: | वने वा सङ्गदोषेण नरकं याति दारुणम्‌ | होनजातिर्भवेत्‌ पश्चात्रिष्कुनिः कथितोत्तमैः | वाल्ये पौगर्डके राजन्‌ AIRE समाचरेत्‌ ॥ तरुणे तक्षक्लच्छ' स्यात्‌ तस्य पापविश्इये । राज्ञा दण्डयः स पाप्रौयान्‌ दापवित्वा पुनः खरम्‌ ॥ विप्रतु 'दशर्ूप्वं स्यात्‌ राज्निः feufata वा । अरजे च तथा Wa पादज ₹स्तच्छदनम ॥ ततृस्वोणामेवमशक्रभेण योजनोयम्‌ | इति surat खरहरणप्रायित्तम्‌ | i आङेति ऋीतपुम्तके नास्ति) 1>) guest स्यात्‌ दूति क्रो तलेखितपस्तकपाठः। ३ गन्ना इति क्रोतपुस्तकपाटः) अथाऽज-बस्तदर गाप्रायश्ित्तमादः । ATH: अजं वस्तं दिजोहत्वा पारक्यं मदगव्वितः | महती यातनां गत्वा भवेत्‌ सूनुर्भवस्तले ॥ "-जातृकण्यः ब्राह्मणोमदगव्वंण पारक्यमजवस्तकम्‌ | तौव्राच्च यातनां want डिंमकोजायते मुवि ॥ जावालिः-- अजं वस्तं WHT पारक्यं गव्वितोदिजः। मुषित्वा नरकं गत्वा हिंसकोजायत भुवि ॥ लस्य निष्कृतिरुत्पव्रा प्राजापत्यं समाचरेत्‌ | स्ताणामङं ततोराज्नां विग्रवत्सव्वेमोरितम्‌ | इति Sarat ्रज-वस्तदरणप्रायशित्तम्‌ | (१! आाद्धेति क्रौतपुस्लके नास्ति। २) जाद्कशिरिति लेखितपुस्त्पाठटः। TAS TATSITSTUNAAAATe’ | देवनलः-- व्याघ्रं वराहं VERA HWE तथा | राज्ञाः क्रोडा्॑मानोतं हत्वा few: कथं wag ॥ प्राजापत्यं दुष्ट खग हरिरां तप्तसुच्यते । चान्द्रं wan प्रोक्तं प्रायञित्तं विशोधनम्‌ ॥ बौ धघायनः-- राज्ञाः क्रौड़ाथेमानौतान्‌ आरण्यान्‌ दुष्टचारिणः | व्याघ्रं वराहं ERAT HW तथा ॥ त्वा नरकमाप्रोति "प्रायविद्न शुध्यति | व्याघ्र वराद HER प्राजापव्यं विशोधनम्‌ ॥ हरिणा ane स्याडन्द्रं छष्णरग दिजः | aat श्िमवाप्राति नान्यथा शदहिरोरिता | गवये शरभे चव प्राजापत्यं हि पूत्पैवत्‌ ! [क गाज्ञां aa प्रकर्तव्यमेवमेव विश्दये ॥ इति छमाद्रो आर ख गहण प्रायित्तम्‌ । (१, अहेति क्रोतपुस्तके नास्ति। (२, रामाक्रौडाधेमिति क्रीतपुस्तकपाठटः, ३; रान्नद्रति लैखितपुस्तकपराठः। (g) प्राज्ञापनल्येन दूत क्रोतपुसतकपाठः | अध गराम्यसगपच्यादिहरगप्रायश्चित्तमाहः | नार्टौोये- मयूरं सारमं चव कपोतं जानपाद कम्‌ । एकं चाषं aay शिश्मारञ्च `कच्छपम्‌ ॥ एतेष्वन्यतमं हत्वा दादशाहमभोजनम्‌ | पराशरः-- fefed चक्रवाकश्च शिश्ुमारञ्च कच्छपम्‌ | मयुर मारमञ्चव कपोतं जालपाटकम्‌ ॥ एतेष्वन्यतमं हत्वा दादशदमभोाजनम्‌ | * मार्करडयः-- "मकरं AGA काकं ATS मूषकं TAT | माज्जीरं age AG भारदाजं कपिं Aa | सारिकां Hut BAT EAT वा FEZ तथा । arom wuts feat ae खगानकम्‌ ॥ छच्छाङमाचरदिदान्‌ ज्ञात्वा तद्िगुणं चरत्‌ । ant च avid रक्तपुच्छकं वहपाटकम्‌ ॥ 7) आदति maqam नाम्ति। 1२ HM इति क्रातपुस्तकपाटः। ` क्रातपुस्तकै artes | 2) मयुर दति क्रालपुम्तकषपाट्‌'! ४ ग्ट्रमनाय दि करौनयम्तङ्पण्ड ; ग्राम्य गपच्यादिद्रगप्राय्ित्तम्‌ । . २४५ gat इत्वा" दिजः gare इादशदभ्मभोजनम्‌ । अन्नानादिंसयन्‌ त्वा षड़ातरं स्यादभोजनम्‌ ॥ दति fare ग्राम्यखगः पच्यादिहरणप्रायञ्चिन्तम्‌ | (१) त्वा इति क्रीतकाशोपुस्तकपाठः | >| जिशोधनं दूति क्रौतलेखितपुस्तकपाठः। ३) य्राम्यद्धगदरणप्रायश्चित्तसिति क्रोतलेखितपुस्तकषाठटः! अथ भूमिहरगप्रायश्चित्तमाह' | टेवलः-- स्वदत्तां परदत्ताञ्च यदहरेव वसुन्धराम्‌ | षष्टिवषमदखाणि विष्ठायां जायते छमिः ॥ एकेकभागिनो लोके सर्वेषामेव भूभुजाम्‌ | न भोज्य "न करग्राह्मा विप्रदत्ता वसुन्धरा ॥ ‘are fa तस्यां भूम्यामुत्यत्रधनग्रहणम्‌ | देवस्यामो-- ग्रामं वा चेमां वा केदारं भूमिभेव ati विप्राधौनं eta? राजा यमनलोकमवाभ्रुयात्‌ ॥ पश्ाद्भुवसुपागम्य कछमिराशिभमेन्मने | नारदौये-- wa ग्रामं तटाकं वा धनं कंदारमेव aT | भूमिंवा विप्रदत्तांराजावा प्रभुरेव at | त्वा नर्कमाप्रोति कोटोऽभूकनलमध्यतः। तस्यैव निष्कूलिदृष्टः महःपातकभोधनौ ॥ aa इत्वा OSS Vita चान्द्रायणं स्मृतम्‌ । तटाके तदृदयं प्राक्त वने चव तटाचर्त्‌ ॥ १, arefa क्रोतपुम्तकं नास्ति) ८२) नच वे ग्राह्या दति ्रीतपस्तकपाटः। >) छरद्राजा tfa कौनलेखितपुस्तकपाढः) ४ प्रभूमात्रवान्‌ इनि क्रोतयुतकपाटः; भूमिदहरणप्रायञित्तम्‌ | २४७ कटारे AHH Wise चान्द्रचयं स्मृतम्‌ | तटेतदटेकवारदरणविषयम्‌ । बहवारे तद्विगुणम्‌ । प्रत्यब्दं फल- aint च बरह्महत्या प्रायञित्तमदति | दति gaat भ्ूमिहरणप्रायञिन्तम्‌ | अथ षटृत्ताऽपहरगाप्रायश्चित्तमाहः। टेवलः- भूमिं ae धनं धान्यं ad *कन्यां विभूषणम्‌ | सालग्रामञ्च fry we शय्यां मह1 रतिम्‌ | qa con दिजेभ्यश्च पञचान्नोभपरायणः | स्वयं हृत्वा महाघोरं रौरवं नरकं THT ॥ माकंर्डयः-- मालग्रामच्च fare धनुं वत्सं विभूषणम्‌ | afa aa धन॑ धान्यं वसरं कन्याविभ्रूषणम्‌ | महिषीं वा we शव्यामनद्ादं दिजातये | yaar खयं sa पश्चाद्यदि समाहरेत्‌ |i रौरवं नरकं घोरं प्रयाति स महाभयम्‌ | तस्य निष्कतिरुत्यत्रा महापातकनाशिनौ ॥ Gacy तदम्तु पञ्चात्तापपरायणः | प्राजापत्यदयं त्वा एहिमाप्रोति मानवः ॥ ager तानि वस्तनि yea यदि म पापधौः। aerated प्रोक्तमयवा भूपरिक्रमः॥ भूपतिर्विप्रवत्कुय्याहिगुणं शदिरलवि ¦ इति इमाद्रौ "दत्ताऽपदरण प्राययित्तम्‌ ॥ (3) weufa लेखितपुस्तकपाटरः | 12) Brefa क्रौतपुस्तकं नाम्ति। (3) कन्यां विग्रं दूरत ऋतपुस्तकपाट ; a) @ewfa क्रौनने{खतवुस्तकपाटः) अघ रलहरगप्रायश्चित्तमाहः। टेवलः-- Gat: प्रवालं वैदूर्यं ae नौलं त्वेव च । पद्मरागं मरतकं पुष्परागमतः परम्‌ ॥ एतानि रल्नजातानि farrecfa भूविलात्‌ । # a 25 © a द = प्रत्यत्तं वाऽय GTS मस पापौ नरकं त्रजत्‌ ॥ पञ्चाह्ममिं समागम्य Heat’ जायतं भुवि | माकण्डयः मौक्तिकं guns ast बेटूयमेव वा । प्रवालं UNITY गारुत्तमतः परम्‌ || इन्द्रनोनं महावजं दिजोयः पापमोहितः। पारक्यं यटि draw मुणातिः नरका व्रजेत्‌ ॥ पञ्चाद्‌ भूमि समागम्य कुरूपोजायते भुवि | co OS ¡ भवेत्‌ कुत्‌सितजन्मवान्‌ इत्ययः | a: जाद्ेव्त क्रोतपुस्तकं नास्ति) > afe fe दूति क्रौतपुस्तकयाठटः afes दरति लेखितपुस्तकपाठः। (a) gem) इति ऋरौतपुस्तकपाटः। ig) afar sfa क्रोतर्लेखितपुस्तकपाठः | ` अयं पाठः ATH Vaya | 3° at aft Farts: | कऋलतुहये पराकं स्यात्‌ षरमासे चान्द्रमुचत | प्रत्यक्हरणे विप्रसत्वव्द' पातित्यमहति ॥ संवत्सरं vad रन्नस्तये, पतिनप्रावयित्तं संवत्मरान्त वदितव्यम्‌ | दति हेमाद्रौ रन्नस्तयप्राय्ित्तम्‌ | 4! are इति क्रौतलेखितपुस्तकपःठः | अ्रथ वालहरगप्रायश्चित्तमादः | नारद. -- वानं ‘etq द्िजोदेवात्‌ पारकं दरव्यलोभवान्‌ , स चार्डालममोन्नयः सव्यैकन्धसु गर्हितः ॥ गीतमः-- ब्राह्मणं च्षतियं वालं वैश्यं शूद्रमयाऽपि वा, श्रलङ्कारयुतं विप्रस्तं हृत्वा विक्रयेत्ततः ॥ म चाण्डानत्वमामाद्य मञ्पवगवद्धिष्कुल, : न तस्य faafacer मुनिभिः सत्यवादिभिः : कथ्रचचित्रिष्कृतिदृष्टा सुनिभिर्वाल "माषः; गान्तवः-- gaa: क्चियं वानं वैश्यं शूद्रमथाऽपि चा: अन्तङ्गारयुनं विप्रः aa पाटजमेव वा| मत्वानलङ्रमंयुक्तं हृत्वा तत्र कथं भषेत्‌ | म विप्राभ्चणद्धन्ता स्यान्‌ मतश्वाणडालजन्मवान्‌ । aaa निष्कलिरिवं मव्वपरघनिङन्तनो ¦ चानकं म्बामिन दत्वा पञ्चात्तापममन्वितः ॥ ब्राह्मन तप््च्छर स्यात्‌ पराकं Thay WAR avg तु यावकं प्राक्त पादज यनं AAR ॥ ?, grata क्रातपुस्तकै नास्ति! २1 त्वा दरति व्लाननेशखिनपुस्तकप्राडः। ३, बाननमुष्णत ¦ भिच्योनौ दूति क्रतपुस्तकपाठः। 2) ब्राह्छज।जातं इति क्रीतपुस्तकपाटः। fg: परः वाक्यानुमारतः इलि क्रोतकाशौपुस्तकपाटः। १) पुनरादस्तिवच्छितः दति क्रोतपुस्तकपाटः yatiafasfaa दनि aie पस्त्प्राद | 248 zarfz. | चाण्डानजन्र संप्राप्य AMET “AAT | ‘Sal तां खासिने cara शङि्वान्द्रायणब्रनात्‌ + अदत्वा पुनरप्येनां न पञात्तापवान्‌ fest ASM HAT प्रदधगव्यमनन्तरम्‌ ॥ तलः शुिमवाप्राति नान्यथा गतिरस्तिडि। राजकन्यां इत्‌ -कायं ad विरशृद्रकन्ययोः ॥ 'राज्ञाविप्रसुलाऽऽदान दिगुरं विप्रचोदितात्‌। उष्याविप्रमुनां इत्वा रावन्मृनिचटित्म्‌ ॥ WE aT विग्रकन्यां कारापवधमदहति | नन्तत्‌ स्वाणामडमङं प्रायधित्तम्‌ ॥ इति हमद कन्याद्रगप्राययित्तम्‌ । रध नारौहरगाप्रायश्चित्तमाहः। टवन्त;-- fay: सतीं खकुलजां विप्रपल्ीं ete यदि | "तोषयित्वा सुवात्ताभिरुत वाऽपधिया खलः; ॥ naa निष्कृतिनास्ि कारौ पददहनाटहतेः | भाकर्डय;-- अनङ्गोकरणे anal विप्रपलीं दिजः; खलः | बोधयित्वा सुवार्तामि 'शौरवुद्या इर्दयदि, राजा नं दण्डयेत्‌ पश्चात्‌ कारोषदद्नादितः , गानलवः-- अनङ्गौकारिणौ facet साध्वीं fesireta + dan Haware: BUTT लस्य वाऽपंे | कश" मंवपनं क्त्वा नप्तज्लच्छवयं चरेत्‌ | THAME चान्द्रायनमधाऽऽचग्त्‌ | ए्नत्क्तदिपयं, अभ्यासे feqe अत्यन्ताभ्यामे कारषवध- परतर ¦ नान्यत्‌ } , आदधति क्रातपुस्तकं प्राट्‌ | ५ ` ओधयित्वासुवात्ताभिश्वार वदा ete यद्वि इलि maa पुस्तकपा । 9 geaife atta क्रनर्लखितपुस्तकपःर्ः। ze Waa. दृगन RAG RS | smurifga aa sf mieqangi । soy ee erage xfs RATE REIT २५६ zartz: । aq — afamtia ‘arft वा बनताद्राह्मणसुन्दरोम्‌ | मुषित्वा रौरवं याति बधः कारौोषवबङ्किना ॥ एवं शुदिमवाप्रोति मौल्यं पाज स्मृतम्‌ | -विप्रस्य चतिय-वैष्यकन्याद्रणे weed चान्द्रं च । शूद्राङ्गना- हरणे प्राजापत्यं विशोधनम्‌ | द्रति इमाद्रौ नारौहरणप्रायचित्तम्‌ | 1?) वेश्यजातीं इति क्रीतपुस्तकपाठटः) (> विप्र्चल्लिये्यादि करोतलेखितपुम्तकरपाठः। अथ पुरुषदहर गप्रायश्चित्तमाहः | पराकः — विप्रादरेत्‌ प्रियं मत्य॑मन्मत्तं मन्वमेषञजः। देणार्‌ देशान्तरं गत्वा म विप्रोनरकां ana: जावालिः-- विप्रः परं at gat भ्रामयित्वौपघादिभिः। देशादहणगनः पश्यद्‌ दक्वा तं पुनरादरात्‌ ॥ कुर्व्यीदृेहविश्दवय्रधं anaes मनृदितम्‌ | श्रनपयित्वातं मृट्खान्द्रायणमथाऽऽ चरेत्‌ ॥ विप्रस्य afaa वेश्यं त्वा मन्तविधानतः | प॒नर्द॑चखा पराकं स्याद्‌ अन्यथा चान्द्रमौरितम्‌ ॥ त्त्रियवेष्ययो व्राह्मणं इत्वा विप्राहिगुणं व्रतम्‌ । WE मौमन्धम्‌ । "तत्तत्‌स्तौ गाम इं वदितव्यम्‌ | दनि दमाद्री पृमषडरगप्रायखिन्तम्‌ : १) meta mites नास्ति) > AREAS क्रसपस्तकप्ाठ | aq वेष्रवाहर णप्रायश्चित्तमाहः | gaa — भोगासकम्तु योग्याः विप्रः wows । Tae यदि दुष्टामा महान्तं नरकं व्रजत्‌ ॥ गालवः-- वैश्यां विप्रः सतीं त्यक्ता स्वभावा मनमरथातुरः। ग्रोषधे्हभिमौल्य वञ्चयित्वा Fate ॥ स महापापमासादयय TERIA: सले । तस्यैव निष्कुतिनस्ति ज्ञात्वा यदि हरेदिमां ॥ जावालिः- वेश्यां staat विप्रोवञ्चयिलौषधैर्बलात्‌ | WH SWI: भतं रूप्यं ATS वा नराधमः ॥ तस्य देहविशद्यथं महासान्तपनं स्मुतम्‌ | एनत्‌ प्रायश्चित्तं दरणएमातरे वे चनौयम्‌ । तत्र तस्यां रतिर्य॑दि तटा तस्य विग्रेषमाद | श्रङ्धिराः-- वेश्याया हरण राजन्‌ महासान्तपनं* fag: | ततेव रममाणस्य चान्द्रं शुदिप्रदं खटा | (३) आद्ेति कौतपस्तके नस्ति x + = ०) वश्यां इति लेखितपुस्तकपाटः) 3) तदेति ऋरौतलेखितपुस्तकयोर्नास्ति ¦ ४) मड्ासान्तपने दति क्रौतपुस्तकपाठः | वेश्याद्रणप्रायसित्तम्‌ | २५९ *्षतिये दिगुणं प्रोक्तं बणिक्‌ च्तियवच्रेत्‌ | TE ew: तं रूप्यं [विप्रोऽभ्यारे पतिष्यति] ॥ विपरोषैश्यां gar तत्र aletanaq संवत्सरा पलितोभवति | इति हेमाद्रौ वेश्याहरणप्राय्चित्तम्‌ । (१) afaare «fa लेखितपस्तकपाठः ' ¦ | अयं पाटः खेखितपुस्तके न इश्यते | ॥ १ अथ दामौहरगाप्रायश्चित्तमाह । माकंर्डयः-- दामों कामातुरोगच्छत्‌ TAA घश्चमुसुजन्‌ | मएव ATHENA यावदाभ्रूतमंप्रवम्‌ ॥ जात्‌कर्यः-- पून्वैजायदि यो' दासीं quai परित्यजन्‌ | वच्चयित्वौषैर्वेश्यां दर्त्‌ 'स खलु पापधीः ॥ wal नरकमासाद्य भुवि भूयात्रिरिद्द्रियः। aqfanfaaa’ यदि fauretentt वच्चयित्वौषधवलात्‌ | म "गच्छेन्नरकं घोरं ATA AERA ॥ दामादन्त वेष्याचर्तुविप्रस्य यत्‌ प्रायधित्तसुदौ रितं तत्पं aera भागं विचा कुच्यात्‌। राजवेश्ययोः पू्रवदुक्तम्‌ । शूद्रस्य तदेव। तत्तत्‌स्तरौ गां दासो हरण तत्तटद्वी मानेन वदितव्यम्‌ | दति हेमाद्रौ दामेडरणप्राय्ित्तम्‌ | :' यस्तु दरति क्रो ततेःखतपुम्तकपाठः , > मंपरिव्यजेन इरतलेखतपुम्तकयःट, | ३ यिस aug दरति क्रातनेखितपुस्तकषाट ; yo aafsafanas'a दन्त त्तपुस्तकयःट, , 4} गन्द इत नःलितनपुम्तकपाद अथ शय्याहरणप्रायश्चित्तमाह' | गौतमः-- fang चरतियौवेशखः पारक्यं तल्पमादरेत्‌ | सोपस्करं महामूल्यं wee भोगलोलुपः ॥ यमलोकसुपागम्य अङ्ारशयनं ANT | ततोभुवसुपागम्य ए्ष्ठदेशे व्रणोभवेत्‌ |i टेवलः-- व्राह्मणः च्चियोवेश्यस्तल्यं सोपस्करं हरेत्‌ | महाधनं wary weer बलादि | सोऽन्ते छतान्तशररे ब्रजेदङ्गरतल्यताम्‌ ॥ न तस्य qacata: पष्ठ भ््रणभयादिभिः। माकर्डयः-- aula: await व्यक्ता तल्यं महाधनम्‌ | सोपस्करं हरेयुस्ते यमलोकं सुदारुणम्‌ ॥ श्रङ्ारश्यनं "यान्ति पञ्चात्‌ षठ त्रेणोभवेत्‌ | तेषा टदीषविनाशाय mafad प्रजापतिः ॥ {१ arefa क्रौतपुस्तके नास्ति) २) म खड दरति लेखितष्ुस्तकपाटः; ig: नणामयारट्िभिः दूति क्रौतगुस्तकपःटः. ig) Barat इत सैखितपुस्तकप्राठः। ५) गत्वा दति करःतलेखितपुस्तकपाटः, ६ usa इम कोतमन्वनयुम्तकपाद्‌ ; २६२ हेमाद्धिः। प्राह चान्द्रं पराकञ्च तप्तचचेव यथाक्रमम्‌ । AMAT तद डं स्यात्‌ WF TWIT TAT ॥ इति हेमाद्रौ शव्याहरणप्रायधित्तम्‌ | [ TT यानहरगाप्रायश्चित्तमाह | गौतमः-- ्रान्दोलिकां यदाविप्रशतुरन्तां विशेषतः | . ’ cs {कें मनुष्यबाद्यं यानं स्याद्‌ दारुचितरेविभ्रूषितम्‌ | wart पापधिया पापौ नरकं याति दारुणम्‌ | स वे भुवसुपागम्य व्रणवान्‌ पठेत; ॥ पराशरः-- यानमान्दोलिकादौन्‌यः पारक्यं भोगढष्णया । विप्रोहरेन्मद्ादुःखमनुभ्रूय भुवः स्थले ॥ पृष्ठदेशे यदा ant जायते वणंगदिंतः | तस्य दोषविनाशाय प्राजापत्यं समाचरेत्‌ ॥ एतत्‌ पुनर्दानविषयम्‌ । अदत्वा प्राजापत्यदयं वेदितव्यम्‌ । त्तिय्रेष्ययोरेवं वेदितव्यम्‌ । शूद्रे तद्द्रव्यं खामिने gaia. यित्वा शतरूप्येण दण्डः ¦ तत्तत्‌स््रौ des यथाक्रमं वेदितव्यम्‌ । दूति हेमाद्रौ यानहरणप्रायञ्चित्तम्‌ | | [ } अथ यानहरणप्रायचित्तमाद्ेनयादिः दति देमाद्रौ यानरणप्रायङत्त मित्यन्तोयन्यः क्रो तकाशी पुस्त कयो नेरेपलभ्यते | | अथ उपानदर गप्रायश्चित्तमाह | देवनः -- उपानत्पादुक्रे गाजन्‌ पारक्यं यादिजोडरेत्‌ । म चाण्डानलममोभ्रूयात्‌ कण्टकाम्तरगं AAT ॥ यमः-- उपानत्यादुके ag पारक्य वे दिजोदरेत्‌ । कग्टकाम्तरणं गत्वा Urea ae fa ॥ मगोचिः- योविप्रः पापमन्नात्वा उपानत्पादुक हरत्‌ । यमनलोकमुपागम्य शयनं कण्टकोपरि ॥ तस्य टेहविशडयधं प्राजापन्यं ममा चरेत्‌ | एतत्‌ पुनरदानविषयम्‌ ¦! दत्वा पञ्चगव्यभक्तणम्‌ । त्त्िया- दोनामेवम्‌ | तत्तत्‌ म्बौ णां पृव्यवत्‌ aes यथाक्रमं षैदिनव्यम्‌ | इति sagt उपानदइरणप्राययिन्तम्‌ । | र < (क a ल अत यन्या क्रतव TRA Ze | अथ च्छवहरगाप्रायसित्तमाहः | saat aa हरत्‌ दिजोनेव- महानपनिवारणम्‌ | यमप्रोतिकरं पुरं मत्धमौख्यप्रदायकम्‌ ॥ €^ ~ माकंण्डयः-- ama पुणदं मव्वरमाख्यदायि महाधनम्‌ | afemt वदि सुष्णाति अनाधारोभवेडुवि ॥ frat महामल्यं महासौख्यप्रदं नृणां fesirera | कलमुष्णरं पुरं नरकं याति दारुणम्‌ ॥ अनाधारो wage assert’ भुवि महितः । लस्य निष्कुलिरुत्यव्रा भारत लोकपावन ॥ aaa पराकं म्यात्‌ कैतकौःपगो संहते । यावकं तानपतव्रेय ‘fafaa गाजवन्नभ ॥ .-, आदति क्रानपुस्तके नास्ति । > यस्तु via ल-खतपुस्त्ष- 7s | 3) wae दत क्रोलपुस्तक्रपाद. | 8 Maxey § € zarfe: । पञ्चगव्यं पिवत्यघात्‌ पुनटचछा तु ASA | अभ्यासे" दिगण ata लषदियाण्गमिदं व्रतम्‌ ॥ लत्तन्‌म्बोणामिदं va प्रायरित्तं विगोधनम्‌ ¦ दति रमाद्रौच्छत्रदहरणप्रायथित्तम्‌ | „) अभ्र दूति लेखितपम्तकप्ाटः। अध चामग्हरगाप्रायश्चित्तसाहः। गौतमः-- चामरं मव्वसूलानां देवानामपि प्र॑ः{निदम्‌ , राजयोग्य' -हर्न्‌विप्रः सद्योगच्छदयमालयम्‌ ॥ Saat: — चामरं सव्वैटेवानां भूतानां भूपतरपि । राजचिङ्कं stag मद्योभवति पातको ॥ माकंर्डयः- भूपरतौनाञ्च देवानां sat तापाऽपह्ारियत्‌ | चामरं हरत विप्रः सदीवमपुरं व्रजत्‌ ॥ Sarat हरये चान्द्र प्राजापत्यञ्च भप; ' भूतानां इरण वान्तव्यजनः यावकं चरेत्‌ ॥ एतत्य॒नरपेगविषपम्‌ । अन्यथा दिगुणम्‌ ¦ मव्वंषां zwar anata चिवसगतव्यजनदरणेःऽपि प्राययित्तमैवं करणोयम्‌ । gfa Sarat चामरदहरणप्रायखित्तम्‌ ; (,, rete ऋौतपुम्तके नास्ति) > रेद्धिप्र xfa लैखतपुस्तकपाट'। ` जालव्यजन दूत क्रोतपुस्तकपाट । अथ पुष्पहरगाप्रायित्त माहः | वमिष्ठः-- आरामे पुष्यृत्ता योटेवपूजाय कल्िते | "यावत्‌ aaa पुष्पाणि सुगन्धीनि महान्त्यपि ॥ लावद्‌ वपेमदखरामि यमन्तोकं ममत | पुनभमिगनः पापौ जायते वक्रनामिकः | ` इारोतः-- परक्याणि gaat a इडरद्विप्रवत्रभः। महान्तं नरकं गत्वा जायत रन्धरनामिकः ॥| मद्ाराजविजव-- yas fe पारक्यं टेवपूजाय्माटरात्‌ | सुगन्धिकगवोरदि gat विप्रः म पापभाक्‌ ॥ प्रायथित्तसिदं प्राक्त ‘afaara मनोपिभि;, टवद्रव्यापद्धगण चान्द्रं वत्मरस्षवनात्‌ ॥ ( आदतिद्ति क्रानपस्तक्रं नम्ति। > yaar दृति कातपुस्तकपाटुः | | अयं पाटः MARTH FTA gaa, | २ पुष्पजान gia wate ROT, = afadin दनि कालपृम्नस्पान पुष्यद्ररगप्रायित्तम्‌ ; > ६ < पराकं ब्रह्मनिश्चाण कायः त्तियवरश्यवोाः | , चियवेश्यनिख्धाण आरामे इति याजनौयम्‌ . ॥ स्वोणएा मपि पृञ्मवद्‌ योजनौयम्‌ 1 इति इमादो पुष्पहरणप्रायित्तम्‌ | , अयं पाटोर्तेखटठपुसतके नासि) AT WAST AUNT TAA । टेवन्ः-- weal मातुलिङ्गञ्च नारिकेनञ्च' पानमम्‌ | द्राच्ता-कपूर-जम्बोरचल-जम्वृफलानि च ॥ त्वा विप्रस्तु पारक्यं भुक्ता नरकमस्रत | पुनरभुवसुपागम्य फनद्धानोाऽपि जायते ॥ जावाल्िः-- फलान विविधानोद देवप्रलिकगणि तरे । मुपित्वा & िजोनोभान्‌ ave वामयति | सुवः खलमुपागस्य फलद नोद्य भवत्‌ | महाराजविजये-- नानाविधं फलं विप्रः परकायं मनोदरम्‌ । "हता नामान्‌ मह्वापापौ ATS वासमन्ुनि ॥ फनदानभवन्नाक तस्मात्‌ स्तयं न कारयत्‌, BAT पराकः स्यद्‌ aT चान्दरमुच्यत ॥ पञ्चगव्यं पुनदखा नान्यथा ऋपिचादितम्‌ | नतियवभ्ययारतद्विगुणम्‌। तत्तत्‌ म्वाग्यं एरव्येवदूविक्तयम्‌। इति wars फलनद्धगगप्राययित्तम्‌ । > arfraryg ofa mage RTT 3) य. इति क्रौतनैशखिनपुस्तकपः्ट ¦ = पनद्व दरति paar ares, HA कन्दाऽऽदिहरगप्रायित्तमाहः। aa; — सूरणं afearg हग्िद्रामूनलकं तथा। रन्धयानि मूलवस्तनि टठेवयोग्थानि यानि a i बिप्रामुषित्वा aia तन यद्यत्‌ममाचरेत्‌ | awa स्वाभभिनः प्रोक्तं द्रौपवानिह जायते ॥ हारोलः-- सरणं afeaty हरिद्रा मून्तकं तथा | अन्यानि मूलवस्तूनि पारक्याणि दिजोयदि i इरेन्‌नरकमाप्नाति पापयोनिषु जायतं | म्राकंण्डयः-- सरणं ‘afeicg हरिद्रा मूलकं तथा) वस्त॒न्यन्यानि मूलानि विप्रासुष्णाति कामतः ॥ gauge feat दोपवाहुल्यमाष्रयात्‌ | uaed यदि Bra पारक्यं मूलवम््‌ यत्‌ ॥ तत्यनः स्वामिने दत्वा जपटष्टोत्तरं एतम्‌ | "दग्रादविगतपव्यन्तं मून्द्व्याऽपदारवान्‌ ॥ BISA MIATA H नामि दापवान्‌ दन्त MATAR TZ: | 2) द्वा दति क्रोतनेव्वतपुस्तसयोः VIZ | ३ बरद दरति Flag: igi ट्रद्दरनदण्यन्त दरति क्रोतपम्तकधान्‌ - warts: | as ae अदत्वा स्वामिन wat अयुतं जपमाचरत्‌ | ततः Defeats अन्यया दाषभाग्भवत्‌ ॥ तदादहाऽऽपम्तम्बः- “Caza सूने पुष्पफले गन्धग्रामे शाक इति वचनमेकवार- मल्यस्तयविघयं तनाऽधिके उक्रप्रायधित्तमेव i” त त्ियवष्ययोः yaaa वेदितव्यम्‌ । anadinrasts न्यायेन योज्ञनेवम्‌ । ufa Zara मून्तहरणप्रायचित्तम्‌ | अथ कोषहरगाप्रायशित्तमाद'। टेवलः-- अलाबु एतकोषच्च इन्ताकं शिग्रजं तथा | तयैव fatten कपिलं कदलीं तवा ५ एवमादोनि कोषाणि इत्वा पापमवाग्रुवात्‌ | उपोष्य रजनोाभेकां खण्णद्योक्तविधानतः॥ महाव्याद्रतिभिर्होमः पञ्चगव्यं पिवेत्ततः | "एतन शदिमाप्रोति अभ्यासे दिगुणं चरेत्‌ | एतदल्य कोषद्रणएविषपयम्‌ i वदहकयोषदरणे दगु त्तम्‌ | AUT । द्रति हेमाद्रौ कोष प्रायधित्तम्‌ । Wy Marea प्रायसित्तमिेव क्रौत्‌पुस्तकपाठ | २) अयाम्बष्टतकोशच्चश्ति क्रौतपुस्तकपाटः, 3) कोशं दूति क्री तपुस्तकपाठः। ४, कोशानि दूति क्रोतयुस्तकपाद'। ५ एकन दूति क्रोत-लेखितपुस्तकपाटः) ६ जण दति क्रीतपुम्तश्प्राद; | tu w अघ णाकहरणप्रायश्चित्तमाह) देवनः-- शाकान्यरण्यजानानि तैव ग्रामजान्यपि । नानानामानि शाकानि नानावर्णनि gars: ॥ अप्त्य यदा न्तोभान्‌महागोकमवाप्रुयान्‌ | भारमात्रे महापापं "इतरेष्वन्यपापभाक्‌ ॥ मौतमः-- शाकानि बद्ुरुपाणि नानानामानि aera: । नानाविधानि यो हत्वा -महाशोकमवाप्रयात्‌ ॥ WATS महापापमिलरे शोकभाग्‌भवेत्‌ | प्राजापन्यं भारमाते पञ्चगव्यमथाऽल्यके ॥ वद्वारेतु.चान्द्रं स्याद्‌ वत्सरेण °विदहग्भवेत्‌ | warty Tass was पूर्वोक्तं वेदितव्यम्‌ | इति हेमाद्रौ शाकडरणप्राययित्तम्‌ । १ न्नोकात्‌ दरवत क्रोतपुसतके पाटः, >? इतरं स्वल्प्रपायभाक्‌ इति क्रोतपुस्तकपःटरः] ३. मद्च्छैकमवाप्यते दूति क्रौन-सखितपुस्तकपाटठः ¦ i, पिद्धोभत्त्‌ दूति क्रोतपुस्तकपराटः, अथ पगहर गग्रायश्चित्तमाहः । माकरडयः-- कटलौमधुव्णणनि ताम्बुलोनामयापिवाः : परकोयाणि पर्णनि पालाशानि fai aa: ^ ग्राम्या खरणजानोह विप्रहता" स पातक : महाराजविजये- परकौयाणि पण्णेनि ग्राम्याखर णजान्यपि : कदलोमधुपणणैनि ताम्बृलोनां विरेषनः ॥ अन्यानि पणेजातानि विप्रोहला महावन्तः : भारमातरे पराकं स्याट्‌ वत्सरं Wawra | इतरे पञ्चगव्यं स्यात्‌ प्राजापत्यं तु वत्र : *स्तरादौनां Gerad प्रायचित्तम्‌ | = = € इति satel Testun tana (7 rela mages नास्ति! > Rarfaar दरति कौतपुस्तकपाठः। "3 पारक्य दूरत वखतपुस्तकपाटः; (g दत्व दूति क्रौतपुस्तकपाटः| अघसखनहर गप्रायित्तमाद' | द्वन. --- saya दारुकाष्ठं वा ममिधादभमञ्यान्‌ः । सरुकम्बुवादौनि पात्राणि awarsazaa ॥ अरणीं युपस्तग्भं वा परकोयं दिजोदर्त्‌ | स गत्वा नरकं घोरं क्रमिः ममिघपूरितः ॥ जावालिः — सुक्‌सुवादौनि पात्राणि ममिधोटभेमञ्धयान्‌ | , च्नरण्णैं युपस्तम्धं वा परकायं दिजोदरत्‌ ॥ स गत्वा नरकं att afa: ममिधपूरितः। | स्य निष्कुतिरुत्यत्रा मद्धापापप्रणाणिनें \ इव्यसंग्रहण राजन्‌ गतमष्टात्तरं जपत्‌ । qaqatey प्रराक *मरण्यां तप्तम) रिनम्‌ । TIA च चान्द्रं स्यान्‌ इन्यन गव्यभन्नणम्‌ , दमषु भाग्मावषु प्राजापत्यं विधीयत ॥ दति Baral इन्यनाऽऽदिद्धरणप्राचयिन्तम्‌ । if) arefa कोतपुम्तकौ aria | 2) tuN ye tia BiaaqenT | वयं साक. क्रान-का्जापुस्तकथोनरपन्नच्च | ३ रगा ala के सतपुम्नक्रपाटु | अय जलहर गप्राय्थित्तमाहः'। भनु; - -परकौयं जनं हत्वा Reread हिजोवदि। ATMA ATA अथवा WTHAES | मणएव नरकं गत्वा मण्डुकाजायते भुवि। गालतः-- प्रारामपोपणायं वा Hea जन्तं हरत्‌ । व्परकोवं दिजायम्तु तस्येव ach fafa: ॥ तदन्त YAR मण्डको जायते महान्‌? । तस्य earned प्राययित्तसुद}रितम्‌ ॥ एकेऽङ्ि एतगायतौ मासे तदगधा स्मृतम्‌ । वत्सरे aya प्रोक्तमतऊं न निष्कृतिः ॥ ठषार््तोवदि योविप्रस्तावन्ाचं erate | drat पञ्चादिचायाऽथ शतं नामच्रयं जपत्‌ ॥ स्वरादौ नां पृञ्पवत्‌ | इति माद्र जनलद्रगप्रावथित्त्‌ | 1, ऋति करतपुस्तक नास्त । 2) पारकोय्ं दनि लखतपुम्ठकपाटः। > पागकःय एत नशखितपुस्तकषपाठटः, ५4 भि gfe IANA GIT . BT भच्य-भोन्यदहर गा प्रायश्चित्तमादः । Zam — ay माषसम्भृतं तथा सुह्रसमुद्गवम्‌ । गोधुमानां विकाराणि भच्छाणि विविधानि बः ॥ संयावं परमात्र च चित्रात्रानि रुचोनिच। चोष्यं aay way *faanantfa यानिच। "परकोयं दिजोमोहाज्‌जिद्धाचापल्यनोहरेत्‌ ॥ तस्येव faut पतति यमनोके सुदारुण | स पश्ाद्ुवमासादयय ATARI SATA संगयः ॥ जावालिः-- गोधुममम्भवं चेव तथा Asa रुचि | सुद्स्भवमन्यच्च तथा नौर ममुद्धवम्‌ ॥ संयावं परमात्रद्ध चिच्रान्रानि `रुचोनिच। fazeurfu यावन्ति तधधाफमलम मुद्धवम्‌ ॥ नैलपकं alta ‘yea तयेवच | चोप्यं aaa cay faanrarfa atria a १) Brefa mage Rafe | ip. विविधानिच ofa क्रतपृस्तकपादटः | 9) faarnpatfa ofa करौ तपुस्तकघाि, | (a) परकोग्रां ofa लेखितपुस्तकपाटः, (4. aatfas ofa लेखितपुस्तमपाटः। ह) go ofa mae ¦ (9 fearriatta ofa दनपुस्तकपण्ट भच्य भोज्यदरगप्रायधित्तम्‌ . 'परकोयाणि योविप्रोजिन्नाचापल्यवान्‌ हरत्‌ तस्यैव जिद्वाःच्छिदेयत वमदूतर्भयङ्करेः | तदन्ते भृवमासाद्य aqua हि चिन्दतिः। "तस्यैवं निष्कुतिः"स्तये कचिता स॒निपुङ्गव; ॥ VASAT पश्चात्‌ सम्पू वेदमातरम्‌ | अल्पे शतं सहखञ्च (जपेन्‌ नियमपूव्यैकम्‌ ॥ अन्नस्तेयो च चितात्रे wat तप्षमा चरेत्‌ । एतेः शुदिमवाप्रोति पुनद चवा खलतिं हरेत्‌ ॥ स्तयादौनां Yaar | दति fara भच्य-भोज्यहरणप्रायचित्तम्‌ । ap G ‘tad (y) पारकीयाशणि दरति क्रौतपुस्तकपाटः। (२) fafaar द्रति क्रोतपुस्तकपाटः। (३) जायते दति क्रीत-लेखितपुस्तकपाठः} ig wea दति लेखितपुस्तकपाटः। yi निष्कुतिरियं दूति क्र तपुस्तकपाठः। (ao इति रेखितपुस्तकपाठः। am Sl क्रमुक-रट्रा्नहरगप्रायथित्तमाद। देवलः - aga MARA पूगान्‌ परकोौयान्‌ दिजोदर्त्‌ | ayaa दिजन्ाऽमौी गिवद्रादो प्रजायते ॥ महान्तं नरकं गत्वा जायत भुवि कटकः | माकर्डयः-- AGA यम्तु Azra परकोौयान्‌ दिजाऽधमः। क्रयविक्रयलोभेन Sate WTA ॥ TALI महापापौ यमनोकं AAT | afa पञ्चात्‌ म पापोयान्‌ जायत पिटकाक्तिः ॥ प्रायचित्तमिदं ब्रह्मन्‌ पाराश्व्यंण भाषितम्‌ । शतारं तु Wart इत्वा चान्द्रदयं AAT ॥ प्रते पराकमन्यतु गावत्ौजपमाचरत्‌ । WES मदखंतु क्रमुकं "वा aries: ॥ 1. अश ऋसुरुडधरणप्रायदखिनन्मति क्रोतपुस्तक्पट | >) UTR aa इलि क्रःतपुम्तकप-टः, 2 कटकादि Rae NATIT । 4 चान्द्रायमपे स्मृतं gfe RARE ४ य इति afagaga age. क्रमुक-रुद्रा्रग्णप्राययित्तम्‌ । २८१ प्राजापत्यञ्च चान्द्रच्च योजयित्वा यथाक्रमम्‌ | gang महापापौ निष्कुतिनव विद्यते ॥ स्तयादौनां पुव्ववत्‌ | दति Surg! क्रसुक-रुद्राक्तहरणप्राय्ित्तम्‌ ; Ay aby अधर गुड्हरगप्रायञ्चित्तमाहः। माकण्डयः-- गुडमल्पञ्चः ait at पारक्यं योददिजोहरेत्‌ । न तस्य पुनरात्रत्ति्यमनोकात्‌ कटाचन ॥ तदन्तं YAR जायते मघुहत्चकः | पराशररः-- योविप्रोन्तोभमोहन परकौयं गुडं दर्त्‌ ॥ ae वा aad ata fest’ नरकं व्रजत्‌ | भुवि खयावरतामेल्य तिष्ठत्या चन्द्रतारकम्‌ ॥ भारप्रमाणं पुरव्वोक्रम्‌ | ्रल्यगुड WHATS भारे चान्द्रसुटाहतम्‌ ¦ "एवं मंवत्सरादू हं पतितोऽभूव्र संशयः ॥ स्वादनं पुत्ैवत्‌ | दति sare गुडदरमप्रायधित्तम्‌ । अदन Wines नस्ति | Rare दनि ऋतपुम्तक्प्राटः) विप्र. दून क्रनपुम्तकपाटः: सय Somer दूतिक्रोतकाभोपुम्तकपाठ. | aq ्षोरहरगाप्रायश्चित्तमाह' देवलः-- पारक्यमग्निहोवायेमानौलं AAA | दिजोगोद्रव्यलोभेन मुषित्वा पापमश्रवात्‌ \ गौतमः- अजं+ङ्रत्‌ | ~ ङ A पारक्यमग्निहोवाधमानोतं यं सुषित्वा पापवाहुल्यमनुभरूय सवः wa | पशो नोभवेत्‌ पापौ कतं क्छ स्मरन्‌ विभो, प्राय्चित्तमिदं कत्वा दाः भवति farsa: ॥ उपोष्य रजनौमेकां परदर्गोजनं पिञत्‌ | एतदेकदैव हरणे प्रायचित्तम्‌ । अभ्यासे दिगुणम्‌ । qanad चान्द्रायणम्‌ । स्वादौनामेवम्‌ । इति हेमाद्रौ क्षोरहरगप्रायञ्धित्तम्‌ i) आहेति क्रोतपुस्तके नास्त (2) आनमुस्मरन्‌ दरति खेखिनपुस्तकपराट २ शुभोभर्वरनि दति कोतपुस्तकप्राठ ; अघ carssfeetanrafaaanre’ | TAT: — fy तक्रं wy gai ue waka च) नवनोनं दिजोहत्वा ava थाति टारुणम्‌ ॥ प॒नर्भुवसुपागम्य पाषाणत्वमवाश्रुयात्‌ | जावालिः-- पारक्यं दधि da at नवनोतं नं ay | देवला दिजांवा विप्राधं वा ग्टहखितम्‌ ॥ हिजानलोभातुरोयम्तु हरेत्‌ तद्वारमानत; ! महान्तं नरकं गत्वा भुवि पाषाणतां व्रजेद्‌" # एकवारे दग जपत्‌ तक्रे टचि festa: | नवनोत Wags द्यष्टोत्तरभनं जपत्‌ ॥ feart q सङ्खं स्यान्‌ बहुवागेऽयुतं AA! *नवने।तमधुनो दिगुणम्‌ | बद्वारं म॑वत्‌मरे चान्द्रायणम्‌ । "नवनन मधुनि च महाचान्द्रायणम्‌ ¦ एनदर्षादृङम्‌। छते विगषमाक-- : आदधति क्रातपुम्तकं arte > Re दरति क्रःतपुम्तकपाट | 13) आवाप्यत दूति क्रात-लःम्वतपुम्तकपःट, | ४ पाप्रस्प॒वद्धत ofa क्रदपुभ्तक पाट ; नवनाने सदुनाद्विदन्यं दूति ललवनपुम्नक्यट्‌ . ow AAV ARTA दनि कोनपननक्पःन्‌ , टध्याऽऽदिद्धरगप्रायित्तम्‌ । पलदये सहं स्याद्‌ अयुतं दशसंख्या | एतादू डं महादेव्याः "लके गन्त विशुध्यति ॥ संवत्‌ मरादूडं पतितप्रायञित्तम्‌ । इति हमाद्रौ दध्याऽऽदिहरण्प्रायित्तम्‌ | २, pare दतिक्रोतमाशोपुर्तकपाठः| aq विकटुकहरगप्रायशित्तमाद'। दवलः-- aay पिप्पलीं of सन्वैरोगदरं वरम्‌ । सव्वपापहरं दिव्यं पारक्यं यो इरेदिजः ॥ 6 न तस्य पुनरात्र्तियमलोकात्‌ कदाचन | जावालिः-- मरौ चीं पिप्यतं whe मव्वेपापहरं महत्‌ । मव्वरोगहरं पुणखमपवगफनप्रदम्‌ ॥ च्लोभन वोदरेत्‌ पापौ महान्तं नरकं व्रजत्‌ | पन्दये पराकः स्यात्‌ प्राजापत्यं द गात्मके | श्रते पलेषु चान्द्रं स्यात्‌ सस्र स्तवभागभवेत्‌ | चरिकटुकस्य पलसदहसखस्तये “स्तयप्रायचित्तं छत्वा शुदिम प्राति । स्यादौ नां पृव्वेवत्‌ | दति माद्री चिकटुकद्रगप्राययिन्तम्‌ | (;) आदति क्रोतपुम्त्कं नास्ति | > सुत्या } वसन्तं ऊसुमाकर दति ऋौोतपुस्तक्रपारःः {र) व्रजेत्‌ दूत क्रौोतपुस्तकषाटः | ` प्रायश्ित्तमटौोरिनं दलन ऋौन-नस्वितपुस्तकृप्ाट ger arte: : भुवः क्रान्तिं भूप्रटक्तिगम्‌ ! "एवमादिषु स्त्राटोनाभेवे वेदित्यम्‌ | दति हेमाद्रौ रमौषघिदहरणप्राय्चित्तम्‌ | २" एवं स्तारद्षु afe लंख्वितपुस्तकषाटः | अथ णहोपकरणाऽऽदिहरगप्रायित्तमाडः | गौतमः- -मुसलं दृषदञ्चैव उलुखलमनन्तरम्‌ | वरटं वेणपात्ञ्च qe टाम तथैवच ॥ "वहदिलच्च निखेणँ ‘wad भार्डमेवच | दारुपात्रं कुण्डलिनो यदरेहिज नायकः | न तस्य निष्कुतिनैस्ति पुनः संस्कारमहेति | पुनः म॑स्कारदति पटगभंसंस्कारः\ ॥ यन्नोपवोतदितयं गायतौदानमेव च ¦ त्रद्मोपदेश्णो विहितः पञ्चगव्यमनन्तेरम्‌ ॥ उपासनं Wawel पुनः कञ्यमनिष्ठत्तये | qa यत्र पुनः HUI: तदाह-- टेवलः-- ग्रत यत्र पुनः aa मुनिभिः परिकोत्तितम्‌ ¦ aaa पटगर्भेण विरजाद्धौमणएव च ॥ ्रद्मोपदेशो गायत्रो पञ्चगव्यमतः परम्‌ । पादित्रयोदश्रञ्चैव पुनः संस्कारउच्यते ॥ ave 12) अद्धेति क्रौतपुदतके नास्ति, ia) र्टुषलंः शति लेखितपुस्तकपाठः; 2) eeigaryg fa क्रातपुस्तकपाठः | ig) ware द्गति क्रौतपुस्तकथधाडः। 4) egnusere gfa afaaqeraws ¦ 39 २६८ Farte: 3 सुनिभिर्यव्र ‘drat स्यात्‌ पुनः संस्कारमादरात्‌ | परटगरमविधानेन तत्र त्रैव कारयेत्‌ | षोडशमहादानेषु तत्तदयान्प्रतिग्रहे पटगभविधानन कुर्य्यात्‌ i इति हेमाद्रौ खहोपकरणाऽऽदिहर णप्रायचित्तम्‌ | (2) यत्र चोक्गं दूति क्रोतपु्लकपाटः। (२) वत्तक्नाना प्रतिषे दति क्रोतपुस्तकपाठटः। aq श्रस्वाऽऽदिहरगप्रायशित्तमाहः | टेवलः-- कुन्तं खङ्च्च परण भिन्द्पालंः धनुस्तधा | wa खनित सुसलं चक्र खेटकसंक्ितम्‌ ॥ quit भिन्दिपालच्च *गदादर्डं aay | एतानि शस्वजालानि हरेद्‌ विप्रः aaa प महापातकमासाद्य नरके FTHAAE | "भारदाजः-- Te खनिं सुसलं Seg लाङ्गलं तथा । (at भिन्दिपालच्च were तथेवच ॥ | कुन्तं GAY परशं TE शल्यं धनुस्तया । एतानि शस्जालानि हिंसाहेतूनि योदिजः ॥ शेन्‌नरकमाप्रोति कारुकोभुविजायते | एतहोपोपशन्त्यधं प्रायित्तं समाचरेत्‌ ॥ प्राजापत्यं विदित्वा तु अज्ञानात्‌ यावकं चरेत्‌ | पश्चाद्धि पञ्चगव्यस्य प्राणनं विधिपुल्पकम्‌ ॥ ।१) wrefa क्रोतपुस्तके नास्ति, i) भिख्ड़पालं दति क्रोतपुसतकपाठः। {¦ गदां दूति क्रोतपुस्तकपाटः | ४) भरदाज दति क्रोत-काशोपुस्तकपाटः। [ ] xe ary क्रौत-काशोपुस्तक्षयोर्नोपलभ्यते । २८२ zarfe: ! तत्तत्‌ wat दिजः शडःच्चियोऽपि यदा Fa | t ~ A © n विप्रा feqe कुय्यात्‌ सव्यतः पापशान्तये ॥ स्तो गामदधं वैदितव्यम्‌-- दति हेमाद्रौ शस्ताऽऽदिहरणप्रायित्तम्‌ | 15} विप्रश्चेत्‌ दूति क्रोतपुस्तक्रपाठः। अथ मार्गनिरोधप्रायश्चित्तमादः । दवलः-- यो विप्रः पतितैः सामरण्ये, मागमध्यतः। वस्तं धान्यं धनं are पाचाऽऽदिकमुपाहरेत्‌ ॥ स विप्रोनरकं गत्वा कालसूत्रमवा “yard | तदन्ते सुबमासाद्य *भिन्नजातित्रमाम््‌ यात्‌ ॥ माकण्डयः-- विप्रोमलिम्बुचैः सादेमरण्ये मागेरोधछत्‌ | वस्तं धान्धं घनं ताम्रं पातराऽऽदिकमुपादरेत्‌ ५ स विप्रोयमलोकेऽथ महद्वयमवाप्य च | भुवमासाद्य पापात्मा भिज्नवान्‌ जायते भुवि ॥ नस्य दोषोपश्ल्त्यथं प्राय्ित्तमिदं स्मृतम्‌ । | एकत्र दिवसे राजन्‌ प्राजापल्यसुपाखितम्‌ ॥ ¦ मासे चान्द्रटतौ प्रोक्तं महाचान्द्रसुटौरितम्‌ | उत्सरान्ते मुनि्ष्ठ सुवगंस्तयमाप्र यात्‌ ॥ >` आहेति ऋरतपुष्नक arfe ` ५; श्रररये दूति लैखितयपुसूकपाट. ` ३, waar इति क्रौतलेखितपुस्तकपाठः । 4. जायति भरि रोगवान्‌ दरति क्रोतपुस्तक्रपट. az Stary नखितपस्तकं नन्ति, २८४ #atfe. । वत्सरान्ते सुवणं स्तयप्राय्ित्तं aa शुडिमाप्रोति । afaareiat पूव्यैवत्‌ | इति हेमाद्रौ मागनिरोधप्रायधित्तम्‌ | अध तटाकाऽऽदिदरगप्रायश्चित्तमाहः। देवलः — तटाकं कूपकासारौ वनं चेवं दिजो्रेत्‌ । वलाद्वा चौय्यैरूपेण Sas वा न्प ॥ तस्य वे निष्कृति नास्ति यमलोकात्कदाचन | तदन्त सुवमासादय जायते कुकिरोगवान्‌ ॥ माव्य — वनं तटाकं कूपं वा कासारं Waa वा) पारक्वं यो दिजोमोहात्‌ सुष्णाति द्रव्यलोभतः॥ हौनमूल्येन चौर्येण बलादा भ्य्रामणौयतः। न तस्य पुनरा्त्तियमलोकाद्‌ भयङ्करात्‌ ॥ लतोभुवसुपागम्य कुकिरोगोह जायते । तस्येव निष्कुतिरियं सुनिभिः परिकोत्तिता ॥ ad aad दिजोहत्वा पराकं वत्मरे स्मृतम्‌ । अतज sys सखणंस्तेयोति कथ्यते ॥ (१। तड़ागाऽऽदिहर प्रायश्चित्तमिति क्रोतपुस्तकपाटः। २) तडागं दरति क्रो तपुस्तकपाटः। (2) भुवि रोगवान्‌ इति क्रात-लैखितपुम्तकपाट ; (ge areal ga दूति क्रौतपुम्तक्रपाटः | २८६ warfe. । संवत्सरादूडं “स्वस्तेयप्रायचित्तं कत्वा शष्यतोति तात्‌पय्धम्‌। afamretai yaad | दरति हैमाद्रौष्तटाकादिहरणप्राय्चित्तम्‌ | 1) सतेयप्रायश्ित्त मित्येव लेखि तपुस्तकपाठटः. a) तडागादटौति क्रौतपुस्तकपाटः | aq प्ररिघानप्रतिग्रप्रायश्चित्तमाहः। ea: — ग्रामणोः प्राड्वाकञ्च राजदारे पुरोहिलः। मन्तौ WATS राजन्‌ मवा यजनमागेतः" # प्रजाभ्यः काय्यमिद्धं qe भागादेतः क्रमात्‌ । यौहरेत्‌ सततं पापौ म वै नरकमग्मते ॥ माकंर्डयः-- मन्तो WHIT तात राजदारे पुरोहितः, matt, प्राड्वाकञच र्टच्तत्रादिषु क्रमात्‌ ॥ प्रजाभ्यामूनदारौः यस्तामां काथ्याऽभिहत्तये | सएव नरकस्ायो यावदाभरतसंञ्चवम्‌ | तदन्त भूवमामाद्य माज्नारत्वमवाप्रयात्‌ । गोतमः-- "राजा भारमनुदाह ? प्राड्विकः पुराहितः। ग्रामणोग्रममध्ये यः चत्वारः पापभागिनः। प्रजाभ्योधनमाटाय care दानादिकं दिजः | नग्कस्यानमामाय माज्ञारोजायत भुवि ॥ asta क)तपुस्तकं नास्ति| >) मव्वाजननमागेतः दति लेखितपुस्तकपाटः | > मन्तिराजग्टद् दति लेखितपुम्दकपाटः। oh मल्यद्धार्यि दरति लेखितपुस्तकपयदः | बर्न tfa छोतनशखनप्म्कपरटर । क ^ Barta: | यपं प्रतिग्रहोढभ्यस्तदङइं तत्पुरोहितः। ग्रमः; मकं पापं मन्तो कायाऽनुमाधनं | aad मकल प्राप्य anes निमज्जति) दयेतरटिषु खित्वा दशेनायं घने र्त्‌ ॥ ayy दनुः स्ञ्छाणि पापानि ततृक्नणादाब्र यास एकवाग्तु चान्द्रं स्यात्‌ राजद्वारे पुरोहित ॥ reread हिवारे तु चिवारे aust | एराड्वाकस्य कविता निष्कृतिः 'पापारिणौ रूपक पञ्चगव्यं स्यात्‌ प्राजापत्यं तु fans | खरममाते तु दारं स्यात्‌ नतौ नास्तोति निकृतिः ॥ परव्वोक्ताथ्रतवारः | त्रेलप्रायचचित्तं परिगोध्य | तत्तग्राययित्तं क्त्वा शडिरप्रयुः। anges पतिदाएव, प्रायथित्तं कत्वा शि माप्नयुः। ATTA द्वाः! धान्यवम्त्ादिदररऽप्यवमेव अरदपाद- क्रमेण योजनेयम्‌ । क्षत्रियादौनां एृव्वयत्‌ | sta हमार प्ररिध्रानप्रतिग्रदप्रायचिन्तम्‌ | we दति RAG RTS , पद्वारिखि ofa क्रातपुम्टकपाटः, "; तरतो नाम्तिद्ध निष्कृतिः दूति mage | श्रयं पाटः क्रोतकागापुम्तकयर्नोपनञ्धः ay कूटसात्िप्राय्ित्तमादहः | देवलः-- व्यवहारे च कलह प्रायचित्तादिकम्छंयु; ङूटसाच्छंद्रव्यलोभाद्‌ यो विप्रोवदततऽदरेतम्‌ : तस्य Yas Urata तदा AZAR: | यमलोकसुपागम्ब अनुभूय ASAAA | पुन्भुवमुप्रागम्य पुचहौनोडि जायते ! आकीण्डयः-- व्यवद्धारेषु कलह प्रायित्तादिकम्धेस | a मनलाकादुपागम्य लिष्पुचल्मवाप्रय BS ध ae नस्य TST STS GSMS A SITAR WAIN aas IF THESIS BETA FITIL RS, चृष्् व्रासखय्वनत WAIT } SAYA TORE. तदन्न अन्‌-- दिन्नवबारे मदाचान्दर Warts चनद > खख grave atta , ; gz arts दूरत ल सतपुस्तेकधरत' > Fat पात्र द्त कोतपुम्तरगा?, ; मे) fae ददति करातपुस्तकपादठः 1 sarfe: | aad amas स्यात्‌ Ala var दिजाघम' aaa रूपका शलं गजा तं दरडयेत्‌ AAT! ॥ दरति हेमाद्रौ कूटमात्तिवकरः प्रायचित्तम्‌ | ४) हिजातय इति क्रोतपुस्लकप्ट्‌ ¦ अघ पुस्तकाऽऽदिदहरणप्रायथित्तमाह' | देवनः पुस्तकं फनकं सूत्रं लख्य उन्यनमेवच aaa दिजोयम्तु म महापाप्रमाप्रयात्‌ ॥ भून्ताकं समुपागम्य 'महामूकौभवेदिदह)। मद्धानागद्रौये-- लेख्यं सूत्रं says al पुस्तकं फलकं नघा ; त्वाव ब्राह्यणो न्नोभान्‌ नरकं यानि दारुणम्‌ ॥ Has ममुपागम्य मडहमूकाभवेटिह | awe द्रव्यं पुनदच्वा पथात्तापसमन्वितः ४ प्रजापन्चं चरत्‌ कच्छं नदा Safa” | waa शुद्धिमाप्राति नान्धा शुड़रिष्यत ५ sta Sarat पुस्तकाऽरदिदहरगप्राययित्तम्‌ , ara ोखतपुभ्सका. रन तनन STA सितपुस्नक्ः. | च oaeq Te Riwtaa afa ahuawmledeiay . aa smagarssfescanrafaaare । टेवलः-- रप्रालग्रामं शिवलिङ्गं प्रतिमां चक्रपाणिनः । argued विप्रोया हरेत्‌ पातकोत्तमः | ०१ ~ > ~ iv cal gagier स विज्ञवः सव्वधग्मवदहिष्कृतः। मत्वा areata जायत भुवि Strata’ it माकंर्डयः-- ‘naa “frafay प्रतिमां चक्रपाणिनः ; चर्टामुपसरं विप्रोयादरेन्‌ पापदुदिसान्‌ ॥ नरकं दारुणं गत्वा जायत भुवि जाग्वान्‌ | तस्यैव निष्कुतिरिवं कथिता मुनिपुङ्गवः ॥ -णानग्रामे तु are स्यात्‌ ग्रिजनिङ्गे तथैवच | [ रतरलिङ्ग महाचानं प्रतिमायां sare ॥ ; {4) सानसखरामरतिवैःखनपुम्तकपादः) {२ सान्न ofa लशखितपुम्तक्रपःठः। ig आलयखामशिना दति क्रौतपुसम्तकपःटः। 8, amore ofa लेश्वतयुम्तकषष्टः | ५} Viera fa TATE HITS | Bi मान दति ATAGATAUTE: | ४, arrarafaat fae ofa कनपुम्तकचाटः। vo) च्क्रपाण्पिनं दलि लखितपुस्तकपाटः | ८) माल दति नस्वतपुस्तकषाट | aa पाटः क्रात-कागोपुम्तक्रयोनाम्ति गानग्रासराऽऽदिद्धगगप्रायशिन्म्‌ ` प्राजापत्यं चक्रपाणौ इतरेषु तेवच । एतन एडिमाप्राति नान्यया गतिरस्ति ॥ स्वा गाम afaaretai asad | इति हेमाद्रौ शलग्रामाऽऽदिदरणप्रायञिन्तम्‌ । इति मलिनो कर गप्रायश्चित्तम्‌ | aly aw अधाऽणतीकरगप्ायश्चित्तय्‌ | mann Grrr अथ वाण्डालागमनप्रायधित्तमाहः। टवनः-- चाग्डान्तीं AMMA पञ्चवाणातुरः मत्‌ awa निष्कनिनान्ति कारःपाभ्निविधादनः ॥ एनज्‌ज्नानात्‌ मकछलहयनविपयम्‌ | ATHIMAG चाण्डानौ AN ATS रन्तुमुन्बनः; । गत्वा तत्र महत्‌ पापं ज्ञत्वा aa उधोऽग्नितः ॥ ofmaasfa कारचवधः ¦ चाण्डानोगमन दतुमाह काम तुराणाम्‌ । कुच सुखविलामय इष cara: fdtwan | एतान्‌ विनामान्‌ चान्डान्या दृष्टा तत्र प्रवत्तते ॥ aaa. fran कुनमेकोत्तरं गतम्‌ । नरकं निवमव्यय याव्रदान्नुलमं श्रवम्‌ ॥ a ATARI A ATH | a \{) ८२) क्रारयान्मवरधारद्रिति तयितपुम्तकयाटः | 3) दति TS BARAT: | Ce) RB cn? ofa aia R र म~ --: ---\ 3 40 WITT ~~ तः; HELLIS चाण्डालोगमनप्रायित्तम्‌ अतस्तदशनं भाषां asa ATTA: | qaqa — दिजोयः werd पापौ चाण्डालीं मनसा स्मरन्‌ । रभिष्यामोति ‘Wea स्मृत्वा Ya तदुद्धवान्‌ ॥ विन्तामानित्ययः | सत्‌ स्मरणमावेण महान्तं नरकं AGT | गमने विषेषमाह | भारदाजः-- चाण्डाल्याः गमनं Fal गमिष्यामि तदानयम्‌ | इति यामनसि साप्य गमनायः STRAT | पटे पदे व्रह्महव्यापापमेव समश्रुते । यमलोके महतष्टं प्राप्नाति ATTA ॥ यमदण्डप्रकारमाह। महाराजविजये-- feafa पाठौ गमने जिह्वाच्छटं वचस्यपि। atfara हटि =e: कुचयोः पौडने करौ ॥ चुम्बन 'टन्तघातः स्यात्‌ aay शिश्ममोक्लणम्‌ । एवं परान्न कुरुते वमोनास्यत्र संशय" ॥ 3) यो चद्व दूति क्रोतपस्तकपाठः | a चाण्डानोगमनं दरति क्रोतपुस्तकपाटठः। gi गमनायोपचक्रम दूरत लंखितपुस्तकपाड । ४) अवाप्य द्लिक्रोननलैखितपुस्तक्रपाठः) १५ टख्डघातः दूति करतपुम्तक्याठः; = zoe zarfe: | mA — दिनमेकन्तु चार्डानौं गत्वा विप्रः स्रमान्यम्‌ | सर्वेषां qi छत्वा पापं मनमि ‘qQeaq | ते सव्वं समनां यान्ति दिनमेकमिटं तत; | तेनैव ममंसगेमवाम्य खहवामिनः | क्त्वा ्तत्साम्यमापुस्त विचार्व्व प्रवर्तयेत्‌ | मासमेकं AT WE मङ्रक्तत्‌ मदा ॥ *एतेजनपदहिष्कार्व्योयधा ज्ञानोमद्धाजनेः। AREA वदा ग्रामे ज्ञात्वा HAVA TN THT जनाः सव्वं वथा ज्ञाता जनस्तथा । ग्रामं दग्धा तु निःशपं कला प्रायापव ग्नम्‌ ॥ गति्व्भमरणं तषां ऽतद्गस्येविना मदा | देवो एुराणे-- ala -मद्दाजनासङ्ग ह्यग्निदारई महाभये | दिजोज्नाला तु चाण्डालीं ware तु णङ्किनम्‌ ॥ चाण्डालीं तु -पुनमलत्वा tents यट च्छति | (१, गृहवान्‌ इति लेखिनपम्तकणाटः i >) Wa: ofa लंखितपुस्तकपाठ | 3 तसम्यगापुस्तेदूति क्रौतपुम्नकपाटः। ४, णते दरति लखखितपुस्तकपाठः। १५) यथा याताजर्नेरिलि लेखितपुम्तकपाठ | १६) ages विनासुना दूति लेखितपुस्तकपाटः। (9! मद्ाजनासङ्घोष्वग्निदराद fa लखखितपुग्तकपाटः। च" पुनमेत्वा द्रति क्रौतपुम्तकपाटः। चार्डालोगमनप्राययित्तम्‌ | लदा मनः समाधाय चापागर प्रत्यहं सुदा । स्रानन वासमातरेण शद्धिमाप्रोति gears: ॥ नारदः-- 'चाण्डालोति दिजः पूत्चमन्नाला कामपौडितः। पश्चाज्‌ ज्ञात्रा तु चाण्डालीं शडिमिच्छन्‌ मनस्यतः रामरेतुसुपागम्य चापा Was चिः । प्रातः स्नात्वा मासमात्रं Gast: शदिमाभ्ुयात्‌ ॥ Wad: — दिजः कामातुरोगच्छंद विचा जनङ्गमाम्‌ | card '्चार्डालजायेति ज्ञात्वा एदिपरायणः ॥ रामेश्वर-धनुव्कोदां प्रातः स्रानाडिशष्यति। माममात्रण wae नान्यया शदडिरिष्यतं ॥ जावालिः - वचाण्डानीं रूपमम्पत्रां Eel विप्रः सक्लदुजन्‌ | म भचाण्डानममान्नयः कारौषवधमरंति ॥ uated दिवसे राजन्‌ feat रमते fest | १` चर्डान्ताति SHEATH मपाठः | (>, चर्डानजाया इति लेखितपुस्तकपाठः | ३ चर्डःन्नों इति लेखितपुस्तकपाटः। (a) चर्डालसमः दति लेखितपुस्तकपाठः , sarte: ' araarat स विज्ञेयः राजा तं दर्डयेन्‌मुदा । faa मदषग्णं च्छित्वा *निर्वाम्योविषयाददहिः ॥ जातूकणः-- "१ दे दिजशाण्डानलमंमगं ज्ञात्वा कत्वा विचारयन्‌ । मासं वा agara वा पन्नं वापि दिनत्रयम्‌ ५ प्रत्यहं *स्वाऽऽस्थित ग्रामे गह वा मेनन चरेत्‌ | ज्ञात्वा तथेव Weare wa गहवासिनः॥ a ग्रामं we तदा दग्धा ब्रपवेयुनृप्राय तम्‌" । राजा सम्यस्विचाय्धाऽऽघ दण्डयेत्‌ पृव्मैवत्‌ क्रमात्‌ ॥ निव्वास्याविषयाद्राज्ञा यावत्‌ प्राणावधारणम्‌* | तन शुडधिमवाप्राति नान्यश्रा गतिरस्ति हि॥ दिनव्येतु Aad ग्रामे वा खन्टहऽपि वा) च्नानवित्वा (ननोञ्नाभिमृकयानि परित्यजेत्‌ ॥ We मचनं स्नाता तु चक्रधातार^मुत्तमम्‌ ?। mat मंमग शाधवित्ना ग्ादििकान्‌ ॥ fasta: दरति लेखितपुम्तकपाठः। wear द्रत क्रीत-लेशखितपुस्तकपराठः। ।३' ्वस्यितं दरति लखितपुस्तक्रपाटठः। {५ tra a fafaseaq द्रति कातपुम्तकपाटः विनिवदयद्ित्यत्र प्र्यत्रदयत्‌ fa चखितपुस्तकयादः | yo प्रायावघ्ारणग्णः ofa लेशखितपुम्तपाठः] 5 aatfanata afaaqgeanure: | 6 AHWIT AHA दृति क्रातपुस्तक्रपाठः। चार्डानौगमनप्रायदित्तम्‌ । ३०८ ते सव्वं yaad Gilat षडब्दं छच्छमाचरेत्‌ | मासमा तेण संसग निवासान्‌ भोधयेत्तदा ॥ स्नात्वा तु विधिवद्या तप्त 'लच्छरगतं चरेत्‌ । वषमातेण dan सहशव्याऽऽसनादिभिः॥ दग्धा weta निःशेषान्‌ ते व्व पतितास्तदा | यदा शुदिमभौप्सन्तस्तदा ते विप्रपुङ्गव: ॥ पतितस्य यथाप्रोक्तं मुनिभिः सत्यवादिभिः "तहे FATT सव्वं नान्यथा श्द्विमामरुयुः ॥ नागरखण्डे -- यदा वदा हिजोराजन्‌ पञ्चवाग्ातुरः सदाः । चाण्डानतीं यदि पापात्मा रन्तुकामोग्यदं व्रजत्‌ ॥ तवा सह वदा कुर्यत्‌ संसग श्लौ कगदहितम्‌ | दिनतवे स पापवान्‌ कारोपवधमदति ॥ दशरात्रं रन्तुकामः चाण्डालीं पापरूपिगणोम्‌ | ‘aaa सहमाच्छित्वा efant दिगमन्वियात्‌ ॥ aa शडिमवाप्रोति नाऽन्यथा कुरुनन्दन । तङ्गभेधारणि विप्रौ वषाद स पापभाक्‌ ॥ चार्डान्नमटट गः arated पिभिः सह मज्जति | 1१) तरतं इनि कनपुस्तकपाठः। =) तत्कत्तव्य' दरति क्रीत लेसितपुस्तकपाटः। 3 तटा दति लश्ितपुम्तकप्राटः) मः ततद दि ऋनलस्वितपुस्तणाट | ५ aan gfe नरखितवुस्तक्प्राट्‌ | garfe: | at: — ज्ञानान्‌ सुखजः yor चाण्डालोति न मंस्मरन्‌ | रमयामास BATH: TATA ज्ञाते तु त्थम्‌ ॥ रतःसेकात्‌ दिजः पञ्च ज्ञात्वा चार्डालचष्टया | सचनलं स्रानमासाद्य विप्रभ्यो "ज्नापयेन्मुदा ॥ तदनुज्ञामवाप्याऽथ चापाग्रं वैगतोत्रजत्‌ | प्रातः; स्रातल्ला मासमातं छदिमाप्रोति yeas! 1 तस्योपनयनं प्रोक्तं पटगभंविघानतः। ज्ञात्वा दिनम्तु चाण्डालीं मल्द्रच्छटिनं मुटा॥ "छते नाऽऽलिष्ठदेहः सन्‌ कारोषवधमाचरेत्‌ । दिनवरयं यदा गच्छत्‌ ब्रौदोौरणं रज्नुभिस्तया | wale azfaar च राजा तं दाडयेत्तदा। माममाचं दिजोागच्छद्‌ ग्रामे मंखुष्टिमाचरन्‌ ॥ राजा तन्‌मुष्कमाच्छ्द्य निधायाऽय ASAT -प्रपयेदृल्िगामागां "तदा शद्विमवाप्रयात्‌ ॥ ग्रामस्था: पृव्वद्‌ गद्धान्‌ दग्धु मवं डि पुञ्पवत्‌ | नद्भधारस्पद्विप्रा गन्तुकामोजनङ्गमाम्‌ ॥ १ चार्ड़ानचष्टटया gia लखखितपुस्तकप्राडः, .२ न्ञायते eer दरति लखितपुस्तकपाटः। 3, waa निप्र. दति करोतपुस्तकपाटः) ८, प्रक्तयन्‌ दति लखितपुस्तकपाठः | ९ श्त गुद्धमवाप्यान्‌ दरति क्रोतपुस्तक्पाद्रः | RLF ~ an as Tanna aaa । राजा wa समानौय fasta agarwat | waz तं समारोप्य ष्चाण्डानेरमिपाणिभिः॥ "तन्मांसं तच्णगल्ङिच्वा सुदा तं भक्तयेत्‌पुर | afzar घोषयन्‌ बादयं पुरद्वारं विमन्येत्‌ ॥ मत्वा शडिमवाप्रोति न टादहोनोदकक्रिया। गानमः-- विप्राङ्गना यदा SATS रन्तुकामा जनङ्गमम्‌ | तस्या afa प्रकत्तव्यं प्रयथित्तमिदं fas: | ्चिययाम्‌जागच्छत्‌ विप्रस्याडं प्रकल्ययेत्‌ । दिजाङ्नाया; श्ड्मयां तदा समस्तं गभघारणाऽऽदिकतं fears राजा करीनासिक च्छ्टयित्वा प्रवासयेत्‌ । तस्या न वधः स्वोत्वात्‌। तदेवाह । जावालिः ~ "विप्रा गला यदा राजन्‌ "चाण्डालं जनशङ्किता | तदा विचाययाऽऽ TAI राजा तां दर्ड्येन्मुदा ॥ १ चर्डानेगिरितिलेखितपुस्तकपाटठः) > mar: aaa: स्थित्वा द्रति करोतपुब्तकपःढ | २; मम्बन्च CfA Hid Aaa ¦ a) faa: दूति min AGATE RUIZ: ` 1, wagusranfgat vfaahaageaaz । ३१२ समादिः । नासाक््णै वापयित्वा निव्मास्या "्पटनाददिः। MATA वरोराज्ना न वधः VY WAT: | चियवेष्याङ्गनानां चण्डालसंमगेशेत्‌ तदा सम्यक्‌ विचाय्यै (दण्डः क्तव्यः) famaty न कारौषवधणएव | मनुः-- दयोर्नमरौ यदा wa धार्डालेयेदि ate । तदा सम्यज्विचाय्याऽय कारोषवधमाचरेत्‌ ॥ गभं गभं तदाच्छिचिा faa तं सुवि निक्तिपत्‌ | qaqa "पापां न त्याज्या जनवलमैः ॥ इति तस्मिन्‌ ae राञाञ्भावे तं पापिष्ठं निगनेवद्वा राजान्तिकं प्रेषयेयुः | faafaurat wast) न दिंसादिः। amagtat- fea afeat वहिष्कावयः। दति Sarg चाण्डानौगमनप्राययित्तम्‌ | 2 पत्तनात्‌ Tha करौतपुम्तकपाटः | [ ) mla-aigage a नास्ति, > चरण्डानेःरति ल(्ितपुस्तकपाटः; ip) पापा दति लें खतपुर्तकरपाटः। १ श्रय तुरुष्कौगमनप्रायधित्तमाह' | oy} ry) a "चाण्डाल तुरुष्कश्च हावेतौ तुल्यपापिनौ । तदङ्गना तथा ज्ञेया fat: पापभवातुरेः ॥ ATS AT राजन्‌ मवस्व सानमाचरेत्‌ | मम्भाषगे र्दिजभ्¶षा दशने भानुद्भनम्‌ ॥ तच्छायास्भनेनैव Ysa सखरानमाचरेत्‌। तद्च्छ्डिन संस्पृष्टः प्राय्ित्तमिदं चरेत्‌ | श्खिाखिकायां लालायां aweg विशेषतः ॥ खद्धिः “प्रक्षलयेद्यल्लात्‌ तं देशं हिचिसंख्यया | गिखाणिकास्यमेने खदा एकवारं त्ालयेत्‌ | लालास्यगं दिवारम्‌ ¦ awed त्रिवारम्‌ | वदनस्यशेने मटैकविंशत्या चालयित्वा दादश weg: gaat afed समुपोष्य परेदुयः पञ्चगव्यं पोल शदिमाप्रोति। अतो दूरतएव त्याज्यः ¦ तटेवाऽऽदह । मनुः- युगं युगदयञ्चैव तियुगञ्च चतुर्युगम्‌ । चाण्डालपतितोदक्वास्‌तिकानामधघः.क्रमात्‌ ॥ इति तदटेवाद — 13; ऋति क्रोतपुम्तकं arte | (३) चर्ड़ालख दरति लेखितपुस्तकप्राट, ig) fast भाषा इति क्रोतपुस्तकषाटः| ५ प्रन्नानयित्वातु दूति ्रात-लेखितपुम्तकप्एट | "५, न्यागदूरति क्रातपुस्तकपाठः | `, अथर क्रमान्‌ इति क्रोतपुम्तक्रपाट्‌"! भु + 328 arte: । sag: — शिखाणिकायामेकाखल्ञानायां तु हयं स्मृतम्‌ | AMRF तयः प्रोकास्तदेष क्षःननाक्रमः" ॥ ऋस्यम्यं aad *खन्मदर कविंगतिम्‌ | ara क्षालयित्वा तु *गर्डषान्‌ इादशाऽऽचर्त्‌ ॥ उपाष्य ग्जनोमेकां wana श्ध्यति। माकग्डगर,-- नुरुष्कंयो दि जो गच्छेत्‌ TPA AAT | श्रक्ञानाज्‌ ज्ञानतोवापि पूञ्चैवत्‌ शुचिरौरिता ॥ मनुरपि-- ज्नात्वाऽन्नात्वा Geant योदिजः कामातुरः TAA | गच्छत्‌ म शुडिमाप्रोति प्वार्डास्यागमने यया ॥ इति विप्रस्य तुसष्कौगमने प्रासे wh श्वब्टह्रादिमंमेलने सक्लदिन- ¶्पक्त-माम-संव मरगलादन्‌ विचाथ ्चार्डानगमनोकघप्रायधित्तं कत्वा शडिप्राप्राति नान्यथा। i) frariwar wear स्यात्‌ दूति क्रोतपुस्तकपाटः। > च्ताननेन्तमः दृति क्रौतपुम्तकपाटः। ३. wae finfa: ofa क्रत लेखखितपुस्तकपाठः। 8 गश्डषानु ह्ादशधाऽऽचरेत्‌ दूति लेखित-र्कतपस्तक्रपाटः; ५ चार्डगन्त्याः इति wheaqesy giz: | &) wa इनि लखितपुम्तकपटुः। ‘or चरण्डान। दूति द{खतपुस्तञपग्टः । “A तुरुष्कोगमनप्रायञ्चित्तम्‌ । ३१५ जार्ट्‌ः--- पापं प्रकाणयद्वामःन्‌ पुण्यं सम्यग्विगृदयेत्‌ । पापं वातौह नष्टं तस्मात्‌ पापं न गापयेत्‌ ॥ चाण्डालतुरुष्कयोरौषद्‌भ दोनास्ति । तस्मान्‌ Gata प्रायश्चित्तं क्त्वा शएदोभवति | इति हेमाद्रौ तुरुष्कोगमनप्रायथिन्नम्‌ , aq 'षोड़गशविधचाश्डालस्वौगमनप्रायश्चित्तमाह । पराशरः रजकशग््रकार्च नटोष्ुरुडएवच | कौवत्तमेद भिन्ना स्वर्णकारम््‌ सौचिकः ॥ तक्तकस्तेलयन्तो च BATH तथा ध्वजी । नापितः arena Usha जनङ्गमः ॥ -ग्रामचाण्डानला इत्ययः | ATATA तदव ताज्याः | विप्रः drea- विधानां प्रललोगमने पथक्‌ waa प्राययित्तमाड | टेवनः-- रजकी युवतीं ग्राम^चार्डालौं योदिजोरमेत्‌ । सछलटकज्नानतो राजन्‌ ज्ञात्वा शुद्िमश्राऽचग्त्‌ ॥ जाकलिः-- Taal ग्रामचाण्डानलीं ्रज्ञानाद्ाद्यणारमत्‌ । पञ्चवाणातुगः पश्चान्‌ प्राययिन्ना wastes लिङ्गपुराणे — दिजः कामातुगग्राम'्चाग्डाना रचना. द्योम्‌ | अङ्नानाद्रमवित्वाऽपि wats नमान्‌ ra 1) GTSUTIVaISa Tas Wal AA ऋः Fe ay 2 9Uy xfa क्रातपूस्तकपाट.। 31) aifan दलि चखितपुम्तक्पा्ः : ८ ग्राम was दूति कख्वितष्म्नकष्याट i 4terat दति लल्ितप्रस्तकपाट्‌ , {६ चरुडान्नो इरति नखितपम्नक्र' 12 रजको।गमनप्राययित्तम्‌ | ६१७ उभयोरेकमत्या चेत्‌ तत्र चान्द्रं विदुवुधाः । वननात्वारेण SE सक्लदाचरण स्मृतम्‌ ॥ ta: सेकात्‌ Walaa प्राजापत्यं विशोधनम्‌ | महाराजविजये-- एकस्मिन्‌ दिवसे विप्रः सल्लद्‌जकनायकीं । "चेटीं सेवेत यदि वा ace मुनिभिः स्मृतम्‌ ॥ पतिव्रता यदा सातु AHH ENA Way । नारदः-- चेटौ चद्रजको भूप पच्चाशत्तप्षमौरितम्‌ | पतित्रता यदि भवेत्‌ तप्ङञच्छशएतं विदुः 1 fafed मासमाचञ्च दिजोगत्वा पतिव्रताम्‌ | चान्द्रायणत्रयं प्रोक्तं दिनचरयगमे fear ॥ `षरमासे WITH स्याद्‌ वपदूदं पतत्यसौ | वर्पाटू$ Ufaamafad रजकौगमन वेदितव्यम्‌ ॥ नाऽन्यथा -शुद्रोभवति । Ud ae पोडणचार्डालस्तोगमनेषु ध्याजनोय- सुक्तमनुक्तं TW Waa गभधारणे कारःषजघएव | विप्राङ्गनानां बजकादिपोडग्चाण्डन्तममगं प्रायिन्तं गभे amar दति {१ सेवेद्धेटीं यद्िनिचत्‌ इति करोतपुस्तकपाटः। (२, मान्ते षटकं तु avernfafa लेखितपुरतकपाटः) मासषट्केतु चान्द्राणासिति क्रोतपुस्तकपमाठः। (gh gua दूरतिरलखितपुस्तकपाटः ५" सोौजनोयानि दति ata स्ेसितपस्तकधाद्‌ , ३१८ Barts: 1 waa मम्बन्धः। एवं क्तत्रियत्रे्योदिनादिक्रमेण प्रायथित्तं वेदितव्यम्‌ | तब्राह्मणावषेमातं areart वा रजकी गत्वा यदि टह मेनन कुर्यत्‌ तदा तत्र we'eretfes कत्वा कुड्यस्य aad खन्मयानां त्यागएव । छनीपदेणाटीनां “wart: आचा- राध्याये द्रव्यशुदधिप्रकरणऽभिदितःः। नदाद-- मनुः-- ब्राह्यणो माममातरं वा वपषमात्रमथ्ापिवा। कामादुरदमि गत्वा तां FATS रहमननम्‌ ॥ gay चालनं छत्वा सन्मयानि farsa | aqaigs तु तं aaranel वयद रिनम्‌ ॥ ‘wean तदाद्यं प्राजापत्य विगानम्‌ | वर्षादूडं ततोज्नाला यक्चान्द्रायणं HAT ॥ पञ्चगव्यन दाः | aie यदि सङ्गनाः। we यानाह द्रव्याणि ब्रल्यानाड विमञ्नयेत्‌ ॥ ग्रधिकथु तदाणदिविनिमग्यः स्नान्तरम । (i ग्टछादिकं दूति magmas: | (> WHIT gia aca afeaageraratier | ३ ufafva द्रति क्रात-नग्वतपु्तकपाद्रः | 8) दिजः इति क्रात-लेखितपुस्तकपाटः। (a) प्व द्रति कीौतप्ुस्तकपरषटः | & ग्टद्धस्या teqare cia लखितपुम्तकपाटः। ग्टद्स््टषगुड्यय दति क्रोतपुम्तकपादः | , दिनस्य ofa wave । रजकोंगमनप्रायञित्तम्‌ : २१९ स्थनान्तरमिति पात्रान्तरमिव्यधेः । aera पोड़षविधचाण्डाल- म्वागमन रदः प्रायचित्तमेव wearer "त्याग । तत्तत्‌ म्तोगमन प्राययित्तं gam प्रवक्‌ विशिनष्टि; इति Zara रजकोगमनप्रायसित्तम्‌ | 2) त्ःगदेति कोत-कश्ोपुसतकयोन orl अथ चम्धकारस्वौगमनप्रायश्चित्तमाहः। देवलः-- पूवण वयसा राजन्‌ विद्याधनविवच्िंतः। दिजोयश्चश्कारस्य val यदि “wafer ॥ म च्चा्डालममोज्ञयानालपेत्तं कटाचन । मदज्ञानतोगला त्वा ATHAA ॥ WITETH च्कारमतीं tat विद्याघनमटानज्ितः। ब्राह्मणञ्च यदा गच्छत्‌ म "वाण्डालोभवेदिद्ध ॥ स्त्वा नरकमाप्नोति कालूलं महाभयम्‌ । विप्रः we न मन्तिठेत्‌ मञ्जनवानरेश्वर ॥ awe ग्राममध्येवा विप्रः सदन म॑वदेत्‌ः | दवखामौ-- VTA गत्वा SATA मसुत्रजन्‌ | विप्रः पापरनोभूला नरकानकविंगतिम्‌ ॥ गल्ला मुवसुपागम्य चग्कारोाभवेत्‌ पुनः । awd निष्कृतिरियं कथिना जनवत्रभ | 1:) अदत क्रौतपुस्तकं नास्ति) > noize tia नरस्वितपुस्तकपाटः। ॐ) चगडान्‌ दति लस्ठिनपुस्तक्रपाषदटः | ८. चर्डान tla न'खतपुस्टकपाट्‌ | ५, Hawa दरितिरनखितपुस्तकपाद्र , , च्‌ ee aa Tea Taga aA एकम्मिन्‌ दिवस्‌ tre Hart रमेनयः। नप्क्च्छं fanart पराकं दिनमावतः ॥ feaay q ate wa षर्मामे च्रिंग्दाचरत्‌ ¦ वत्मर पतितं विद्यात्‌ para पलितवत्तदा # गभं बा निष्कुनिनाीस्ति कारोषमरग्हते | म्बाणां "वाहजादटोानां च पूव्वेवद्‌ योजनौयम्‌ | इनि Barer च्मकारस्ागमनप्रायञित्तम्‌ | i) द्वेकवार दत्त कः तपुस्तक्रप्ाठः , VBA दति क्र तेपुस्तवकष्गडः. 3e अध नटिनौगमनप्रायश्चित्तमाह' | देवलः -- afzal are गच्छत्‌ प्ञ्चवाणातुरः Faq | नस्यैव forte रतःकुर्डं मददयम्‌ ! गारुडपुरा-- दवान्तये राजग Veal खेतिमाटगरात्‌ | मामि मासि च वपं वा जोवबरुत्यति wat ॥ सोऽयं नटड़ति ख्यातः सव्वेधग्धवद्िष्कुनः। तस्य सम्बन्धिनो नारौ नटिनौति wat जनः | देवनः. -- anne दिनमःात्ं ane गत्वा दिनत्रयम्‌ | अष्टौ वा aad कला aval wat दिनत्रयम्‌ | afaatera विप्रोऽसौ wer: पालित्यमङनि।॥ amie ufa afer दिजोवत्तयनऽन्ट नः, चान्द्रायणदयः PATA पुनः मंम्कारपृव्वेकम्‌ ॥ विप्रोगल्वा प्रमादाद्वा ज्ञात्वा वा ववायिकम्‌ माककर्डयः नटिनों at दिजोगच्छत्‌ मक्द्वा वदवाग्नः | कमं वपनं क्रत्वा कुर्व्याचान्द्रायणदयम्‌ | ८; अति कतपुम्तक are | २ nea इनि न्हःतर-चःखतपृस्तसप्राढः , नटिनोगमनप्रायित्तम्‌ २ As uw तस्योपनयनं भूयः पटगभ विधाननः । TAS तथा राजन्‌ पतितोऽभूज्‌ जनेश्वर ५ पतितप्राय चित्तं कत्वा शुडिमापुाति गभं त्याज्य! एव ¦ विप्राङ्- नानां नटम॑ंसर्गीदिमग्भवे एवमेव वाजनौयम्‌ ¦ राजादनः पूज्यवत्‌ | इति Sad नटिनौगमनप्रायचित्तम्‌ | १. व्याग एव ड्ूति MATER TTS: | अथ वुरुड गमनप्रायशित्तमाह' टेन --- quel यो feat 'गच्छत्सक्लत्कवामातुरः सितौ i मए नरकं गला हौनजातिमवाप्रुयात्‌ ॥ arama — ये "वे कटकुटोरस्या भाषावर्णणऽऽदिमेदतः | gy मांमच्च सेवन्त वुरडाम्त ममोरिनाः, नवं Feel सन्धपापालया मदा | { गल्या विप्रव्व्याऽमौा नरकं याति दारुणम्‌ |; एकवारं feat वा दिनच्रयमघापि at सामं ऋतुत्रयं बापि वतसरञ्च fanua: ॥ ATH लप्तक्च्छरच्च प्राजापत्यं नयेन्दवम्‌ । वक्त पलिता भयात्‌ गभं AEA Aaa । jane पृत्ववत्‌ | wate क्त्वा पुनरुपनय त्र । यदुक्त HEH TAT पाडगचाण्डानम्तागमन वदु तदद्‌ उदिनव्यम्‌); न माद्री TSAI त्तम्‌ । ज क es त x "4 Her dlsTa TST Ye erraz: PERT - = Fs TSViaT Re TR Wage we न नं प्रर. करान न्नेःग्वनपम्नक्न ara . अघ कोवत्तंगमनप्राय्ित्तमाह' | Zama. — कवत्तस्य मतं विप्रः waar विचारयन्‌ ¦ - महान्तं नरकं गत्वा तज्जातिपु भवेति! माकण्डयः- Hatin लाकऽभ्मिन्‌ हौनजातिससमुद्धवः लद ङ्नां दिजोगच्छस्त्पद्धवाणातुरः wad | लस्यापनयनं भूवः पटगभविधाननः। प्रायचिन्तं तदाप्ुक्तं वुरडागमनादितम्‌ ॥ एकवारं at हिनत्रयादिकं `वा विचाय्ये प्रलिपदोक्तं प्रायशित्त mal ufsargifa: विप्रस्वाणां तव्मङ्मादा पृञ्वत्‌ "एवं ~ afaateiarat इनि me कंवत्तम्बागमनप्राययित्तम्‌ : „) aefa age ATR | > Repeal दरति PRAGA: } > गत्वा इन्त ऋःन-लखन्पुस्तकपाटः: Se Ra Pa RAAT at दध्वं कऋःद-तःस्बतदुस्तय नास्ति ३ नरगदनरम्धिनमति लःखनपुस्त । अथ मेदस्तोगमनप्रायश्चित्तमाह'। गातमः-- । - मेदवियं हिजोयम्तु serene wae यदि। ^कालकरटविषं नाम नरकं याति दारणम्‌ ॥ टेवलः-- वेणकारमतीं गला दिजः कामातुरः सक्लत्‌ | नरकं कालकूटाख्यं याति पापौ सद्‌ा श्वसन्‌ ॥ { महाभारत-- auat ब्राद्मणोृष्टा मनस्तत्र निण्य च। रन्तुकामोयदि भवेत्‌ तस्यैव नरके सिति; ॥ तद्दषपरिदारा्ं पूव्ववस्मुनिचोदितम्‌ | एकवारहइिवाराऽऽदिकं ्च्रापि विचा पुच्छवत्‌ पुनः संस्कारादिकं (नि fal प्रस्व é ¢ wed Fara ¦ विप्रस्तयादौनां पुन्ववत्‌ । इति इमाद्रौ मेदस्तोगमनप्राय्ित्तम्‌ | क 1१) asia क्रीतपृस्तक arte | २ ननान्काराद्रिभदू यदि दूतिक्रतपुस्तकपाटः, ३) क्रालकूट इति छेखितपुस्तकपाटः, अथ सौचिकस्तीगमनप्रायशचित्तमाहः | देवनः — "मोचिकौवम्बसन्धाने जनेभ्योभ्तिमुदडन्‌ | Sag “AAT वस्बहारौ मौचिकोऽयसुदौरितः ॥ ASH Beara fet नाकनाशिनौ | at रमेदट्‌ TAIT यम्तु पञ्चवाणातुरः मक्त ¦ _ नस्य वे निर्व्लुतिनास्ति मृचिकारस्य जन्मनः | नारदः-- सूचिकारस्य यः wat दिजः कामातुरः waa ¦ ` महान्तं नरकं गत्वा TIAMAT जायते ॥ दिनं feaad सासं वषं वा गभधारणात्‌ | यावकञ्च WHT तप्तमैन्द्वमेव च! यथाक्रमं प्रङुर्व्वीद एतिलोमभधारणे । पतितप्राय्ित्तं उपनयनादिकं पुञ्छवन्‌। बिप्रस्तोणां afaar दनां च पुर्ववत्‌ । दति मादर wate प्राययिन्ताध्याये सचिकस्त्रोगमनप्रायचिन्तम्‌ ¦ १) अर्हति milage नारि , >) समौन्चकै ofa करोतपुम्तकपाडः | २ नश्चा दून ऋोल्युस्तकप्ःट ; ` अयं पा कतकायःपुम्तयोनपःम्ति) aq तन्नक-तिनयन्विम्बोगमनप्रायथित्तमाह"। TTT; -- 3 तन्कद्ारुकत्ता च तिन्यन्वौ महान्‌ खल; । निनपानक इत्यं; | तिनयन्ता TAMSTST दारुकादटारुघातकः। न कस्माद भवनां नौ न AAT कटान ॥ IAT ग्रासचाण्डानौ दूरौ तु प्रित्यजत्‌ | eattaaferat पापा तां रमेन्बुखजः eT ॥ सहापापसवाप्याशु मुवि stag जायते) नवारष्यङ्गनागामः कारौपवधमहति ॥ जावालिः — Ader रमेन्रारीं are aTanifen: य्रन्नानाचाएकोाच्यान्तु AAT “Wa satan ware मट्‌ द्जागन्ता कारोपगण त्वम टत्‌ | य्वा SERIA वयुनं जपमाचरत्‌ ॥ श्टडिमाप्रोति trae a शुडिर्मनिभिः पुरा: „+ asta क्रातपुस्तकं नान्न) > BRIGHT दरि क्रःतपुम्तक्पाट , ३ मामन प्रध्यि coe नरखिनपम्नकप्यदुः + Bet क, तच्वकतिलघातकम्रोगमनप्रायित्तम्‌ । २२९ अन्यथाष्ददित्यथेः। विप्राङ्गनानां प्रमादाद्‌ नमने गभेश्रागतः arm एव । afaafani तत्‌त्रोगमने पूठ्वत्‌ ३ेदितव्यम्‌ । इति हेमाद्रौ तक्तक-तिलघातकखो गमनप्रायित्तम्‌ | (१) wtfefa लेखितपुस्तकषाठः) (2) प्रमादादगमने दूति देखितपुसतकपाट ; ons aq 'मांसविक्रयिकम्बोगमनप्रायश्चित्तमाह। सूनोः परिग्रहं गत्वा विप्रः प्राद्रपगयणः । HATH महाघोर वमत्याचन्दरनारकम्‌ । ममविक्रधिणः cat gat वा भगिनोामपि । स्नुषां वा मुख; पाप; उञेत्तामातुरः मत्‌ ॥ न तस्व पुनराहत्तिः कु्धापाकद्‌ भयङ्गत्‌ । सुवसुयागस्य जायते डजजातिमान्‌ | र = मकर्डयः-~ aaa fetes एयोयःन्‌ पायरूपिणोाम्‌ ` Hasse जायते भुवि हौनवान्‌ | प्रजापत्यं WANA चान्द्र WAT | अलः पतित्जन्नयः aaa aA: ॥ अभ्यामे उाद्येत्‌ त्रस्यन्‌ HITT पुनः पुनः| aaa निष्कलि स्ति वद्‌ मनविधारणम्‌ ॥ fanaiat पञ्चवत्‌ कलियादटानामपि | gfa Suret wiafaatanwminaagiafand | 7 wafsmaeinanarayafaes BIARRITZ | 2, क्रात-ते{खितपुन्तकय)ोर्नन्ति | 3 भर्वति vive tia कनपुस्तक्पाटः। ४५ माभि कश्मस्ागसन दू (नि HIATT रघ कुलालस्वौ गमनप्रायञ्ित्तमाह' । eam — Harney योनारौ विप्रः कासातुरः AA | ARTAITT वा राजन्‌ SAAT वः पुनः । रमेद्दिनं तददंवा मामं छतुमथाऽधयि वा | awa नि्कु तिनीम्ति पुनः मंस्कारकद्णः। सगाचिः-- sz aig विभार्डानि war यःदःेन्मुदा | म चाण्डात्ममाङ्ृयः सव्व रेवदहिष्कनः ॥ नदङ्गना AMAIA दनात्‌ पाएकारिणो। एनां दिजोरहा गच्छत्‌ स SECTS स्मृतः ॥ awa निष्क लिटा पूच्छवन्मुनिभिः wag | मास-परमास-वत्सरनारतम्यन प्रयच्ित्तं योजनीयम्‌ । गभं वः eg 2 ~ € ~ ल भ cae वत्सरान्त वाः पतितप्रायित्तमहति ! विप्रस्तोणं quad: afaatetatafa | दनि sarfefatiaa wares प्रायखित्ताध्याये कुननान्नस्वेगमनप्राय्रिन्तम्‌ | asta करतपस्तकं नास्ति; > इष्टका gq xia लःसखतपुस्तकपाडः। 2 ee woe a1 0a waa aa HaTatisd | oe aa मदयविक्रयिणः ahrranrafanare’ । टेवापुराणे-- मद्यविक्रयिणणोगत्वा ant ग्रामे वनान्तरे | fea: पापमवाप्नोति गह्लौयात्‌ काममोहितः ॥ न लस्य पुनराहत्तियमलोकात्‌ कटाचन | नारदः — vad मद्यविक्रता मांसस्यापि महामुने | उभयो निष्कुतिर्नगस्ति मुवि चाण्डालजन्मनः ॥ तस्योपनयनं We: प्रापतये दिनइये | मासि चान्द्रख्तौ तदद्‌ दिगुणं व्रतसुच्यते ॥ ततःपरं न शदिःस्वात्‌ कारौषदहनाहते । अशक्तः MAPA TATA ATTY: ॥ विप्रम्बोग्णं पुष्वैवत्‌ चकियादौनामपि | इति हद्धाद्रौ"मद्यविक्रयिणः स्तौगमनप्रायिन्तम्‌ | G) srefa क्रोतपुरतक नास्ति) ‘s gu gf लखतपुस्तकपाटः 5 अशक्तौ + WEE दन OF A ATHRTZ ' द gags दरति न.स्वनपुस्तकपाट्‌ ! चगडान्न्‌ §fa ननवनपुस्तक्द्रष्ट्‌, . 4 eit त्रद्धचाग्डानम्बःगमनप्रायसिन्नम्‌, ata मान्यमाद्राय काज वाम्यास्यदं वन efa dl मनमि व्याप्य a चाग्डान्लत्छति + एनप्रामेकनः पल्लो feat वः wae Tae | Tea Talla वा Ala al eet A उ ५ Al Wala FAA MIvIasaaSsar | पुनः मंम्कारविध्ानं wee दिधचादनात्‌ \ विप्रम्ौणां ब्रह्मचाण्डानमंमगेप्राप्तः उ स्या;ङम्‌ | AW त्यागः च्ष्रियादरःनां पृत्वेवत्‌ ङि माद्र त्रह्मचार्ानम्तागमनप्रायित्तम्‌ 1 ot चर्डानत्वर्मिति लेखितपुस्तकपएाढठः; 2 TRUS द्ृतिलेख्ित्पुस्तकपाट' | 3 DRA Tia Bf eqagea RUZ: दभन Toa HIAGR ATS |, ig afsaaefa लःव्दतेपुम्तेक्प्ग्दः | अघ्र ग्जस्वलागमनप्रायश्चित्तमाहः। टेवत्तः-- जन्‌ पृष्यवतौं भायां few: कामातुरो त्रजत्‌ | महान्तं नरकं गत्वा रदाखाविगुदोभवेत्‌ ॥ माकर्डयः-- विप्रारजखनलां cat गच्छत्‌ कामातुरः सक्तत्‌ | भेदवान्‌ भविता राजन्‌ tararat भवेद्भुवि ॥ गालवः — यो विप्रः पच्चवाणार्ताौ aarg’ vat रजस्वलाम्‌ | न तस्य पुनराद्रत्तियमलोकाद्‌ भयङ्करात्‌ | प्रथमेऽहनि सो गच्छत्‌ भ्वाण्डालेौगमने च यत्‌ ॥ तत्‌ wal $डिमस्नोति अन्यया टोषभाग्भवत्‌ | दितौयेऽद्नि ब्रद्मघ्नौगमने "यदुदाहृतम्‌ 1 { तदत्राऽपिप्रयोक्तव्यं नाञन्ययाशुदिमप्रयात्‌ | । ठतोये स्जकीमङ्ग प्राययित्तं aca fe क्त्वा शडिम्वाप्रोति इदलोके प्रच च ॥ 11, avala नपुसकं नायः {>¦ भवत्‌ दूरत कोतसचैखतपुाक्प्ःट. | (a) Wea दरति क्रोतपुस्तकपःट. ; 8) चश्ड़ालगमने दूति ठेख्ितपस्तकपाएः। {२} ममन agergay दति लेखितपुस्तकपाटः : ` न्त्रं परः क्रःतसागोप्रस्तकरोनेरयनच्छः, रजस्वलागमनप्रायित्तम्‌ । २२७ भविष्योत्तरे प्रथमेऽहनि चाण्डालौ दिनाये श्रद्यदनिनैः | तोये रजको प्रोक्ता चतुधेंऽहनि ष्यति # दिनत्रयेषु गमने यद्यत्‌ प्रापमुदारितं तत्तत्‌ afd कत्वा विध्यति पुनः संस्कारश्च । विप्रस्वोरां रजस्वलानां परपुरुपमंमर्भे विप्रस्याऽडं प्रायश्चित्तम्‌ । कचियादौनां gaan दति इमाद्रौ रजसलागमनप्राययित्तम्‌ | } ब्रह्मघातक दूति magenta: | ४२ अध विधवागमनप्रायशित्तमाहः। देवनः-- तराह्मरफयमटनलाभन विधवां बिप्रनन्दिनिम्‌ | गच्छत्‌ कामातुरः cara पतिवल्लिताम्‌ | इति Wal AAS मन्धमादटनं पव्वलोत्तमम्‌ ॥ aa चःपाग्रमामःद्य प्रातः alate fea fea | म्रामनात्तण शदिः स्याद्‌ च्रश्दोऽभूत्तटन्यथाः ॥ मःकंण्डवः-- पूव्वेजाविधवां विग्रनन्दिनं विषदातुरः। AMAT ARITA एश्चात्तापपरायणः॥ "यदौ च्छटालनः Offs rare’ स्रानमाचरत्‌ | मासमात्रण शदिः स्यात्‌ पुनः मंस्कारमागतः ॥ एतदज्ञानविषयम्‌ | प्रराभारः--- क्नात्वा fan: रल्दुगच्छट्‌ विधवां कामपाड्तिः। तस्यव निष्कुतिनाम्ति ऋते कागेपवङ्किना | १ आदति mage नास्ति >) नचान्यय्रा दति कत-नेखितपुम्तकप्रट- २, यदरिच्छन्‌ दति क्रोतपस्तकपरादटः | 2 चाप्यक्नानं इनि न-्वतपुस्सकपःद्‌ | विधवागमनप्रायञचित्तम्‌ | जावालिः-- उभवोयेदि aaa दिन" पपमनुस्मरन्‌ | गच्छत्‌ पञ्चात्‌ श्डकामः we: काराषवङ्किना ८ शडिमाप्रोति ase अथवा परिक्रमः विवार mat परिक्रम्य एनः मंसकःरपृन्वकम्‌ ॥ पञचचगव्यं पित्म्चःत्‌ शडिसाद्रोति पैञ्िकौम्‌ ) एतद्‌ गमधारणविपयम्‌ । श्रिवगहस्य-- योविप्रोदिधदां माष्वौमागच्छद्‌ गभेधारणपत्‌ | स श्दाण्डालममोन्नयस्तस्यःस्त्यागोविधोयत ॥ mont विप्रः ofaamafad कता शुदिमाप्राति। mare *पुनविग्रषमा | नागर ग्ड-- वणतयाद्‌ वा दिघवा watt यदि गभिणं । विप्रस्तस्य; परित्यागः का्व्योधन्मपरायरंः ॥ तदन मद्धापापमवाप्रोनि हि geass: | faa वरात्‌ सवर्दा विधवा afaatt afe | तस्या SHARIA ब्रह्महव्यामवाप्रयात्‌ | ३४८० Zatfe: | अ्रतस्त्यागोसुनिखष्ठा waar fa प्रयाजनम्‌ । ‘qu न्यागोविध्रौयनः इति मनुवचनं मव्धत्राऽनुमन्ययम्‌ i विधवावा faves प्रायधित्तम्‌ । चविय-पष्यपुरुषगमनं द्विगुणं प्रावचित्तम्‌) afaaretat प्राय्ित्तं दिगुणम्‌ | दूति fare विधवागमनप्राय्चित्रम्‌ | fqq:— “aq क्चागमनप्रायित्तमाहः। दिजः कामातुरोवेभ्यां ध्यमेटेकदिनं सुदा | न तस्य सन्ति पुखानि तिष्ठन्त न संशयः ॥ दिजः कामातुरोन्त्यिं dat यदि च्यभेद्ुवि | तस्य नित्यविधिने्टः सदययएव न संशयः ॥ नित्यकम्मपरित्यागात्‌ पतितः स्याग्रसंश्यः । यदौच्छत्‌ शद्धिमतुलां षडब्दं कछच्छमा चरेत्‌ ॥ पुनस्तत्रव संस्कारं कत्वा शुडिमवाप्रुयात्‌ | afaaretaraaq | द्वि इमाद्रौ वेश्यागमन प्राय्चिन्तम्‌ । a) आदति कऋरौतपुस्तकै नास्ति। {२ जभेटिति कौतलेखि तपुस्तकपाटः। ३) जभेट्टिति क्रौतलेखितपुस्तकपादः | अथ टामौगमनप्रायशित्तमाहः। Ay) 2 al | erat दिजोवदा गन्ता aaa नाऽवन्तीकयन्‌ | महापापमवाप्रनाति मानहानि जायत | साकण्डयः दामा मानधनं चन्ति केश्या afer तपोय | विधवाऽऽयुः faa हन्ति wat हन्ति पराङ्गना ॥ तनोदटामो न गन्तव्या AT मनमा fart uafaafs at दासीं ‘aaa कामातुरः मक्रन्‌ ॥ यावकं तत्र RUS पराकं तु दिनत्रवे। प्राजापत्यं तथा मासे वषं चान्द्रं VIR प्रक्‌ ॥ (aaa अरतःपरमवाप्राति धचार्डानत्वं विगहितः। शूद्रान्नं Leas मासमेकं निरन्तरम्‌ | दष जन्मनि gee "चाण्डा; कोाटिजन्मसु ॥ auiat पतिनप्रावधिन्तं कत्वा दामोगमनात्‌ पूलोभवति पुनः WATT | इलि Sarg दामागमनप्राययित्तम्‌ । खदति MAH Aes | > गत्वा दति क्रातल्खितपुस्तकपाट. | 3) auq दृति क्रातलेखितपुस्लकयपाटः | ४ चरडःनत्वमिति लखिदपुस्तकपाट- | व्यं पाट्‌ क्रत कागापुम्तकयोनास्नि) (4: asim दरति नश्विनपुम्तङ्कपाटर. ; [अघ परतित-पाषग्ड-वी्ञ-गदरम्बौगमनप्रायश्चित्तमाह |] डवनलः-- वौ दइ-पापण्ड-पनित-शृदस्व य मट्‌ दिन्नः, रलिं सत्वा SANIT चान्द्रायगमयाऽऽचर्त्‌ । दिनत्रये यावकन्तु ad me प्रकल्िनम्‌ | अनऊङं न dara: पतिनः THAT ॥ माकग्डयः-- पाषण्ड-वीद्व-पतिन-शृद्रस्त जभते fea: ` दिनत्रये यावकं स्वात्‌ ad मासे प्रकाल्ितम्‌ ॥ प्ररमा चान्द्रमिल्यतदूवघं पतति स fea: | पतितप्रायित्तं वषाद कत्वा शुध्वति । गभं न प्रायचित्तम्‌ । खतंतु न संस्कारः। पुच्रजनन तस्य arava | तदटेवाऽञ्द मनुः-- एतषां स्वोषु योविप्रोरमत प्रत्यदं Ga: । गभ वा पुत्रजनने वह्हिष्कारो विधौयते | wis ae “पुत्रवान्‌ म स्यात्‌ पिता नरकमश्मत | संमर्गात्‌ लस्य राजन्दर पानिव्यं भवति भ्रुवम्‌ i { अयमपि पाठ. RAs a ze: | > mua gfe लंखतपुम्नकपःठः रमत fa करौतपस्तकपःदरः | 3 पुन्रवान्सल्यान्‌ दरति क्रत-रलेखितपुम्तङपःरः | (a fe naegs डति क्रातपुस्तकपाटः २४४ Farts: i पाकारौ भवेत्‌ Ga: सदा तं नदि ATA । तस्मान्‌ पुत्रः परित्याज्यः frat सुखपरेण = ॥ तथाच ata: — “म शृद्रयोनिमंछ्िवोरतमा सिञ्चतः पितुन्‌ foagreifa” | शगूद्रादिस्तोषु पुत्रमुत्ादयन्‌ पुनस्त्याज्यएव “aH दाष कारिणं त्यजन्‌" इति वचनात्‌ | इति हेमाद्रौ पतित-पापण्ड.वोड-शृद्रम्वागमनप्रायलित्तम्‌ । iy: सिद्चयत्‌ दरति क्रोतपुस्तकपाटः, २) wife इति पाठः करौत-लेखितपुस्तकयोनाङिति | अथ मदापस्वौगमनप्रायश्चित्तमाह' । देवलः -- मदयपानरतां ant दिजः कामातुरःसक्लत्‌ | गच्छद्यटिह पापात्मा चाण्डालत्वमवाप्रयान्‌ ॥ गोतमः-- दिजः कामातुरोगच्छत्‌ fad मद्यपरायणाम्‌ | महान्तं नरकं गत्वा चार्डालल्वं भजेदिह | माकंण्डयः--- मद्यपानरतां नारीं दिजः कामातुरोःत्रजत्‌ । नरकं चानुभूयाऽथ चाण्डालत्वमवाप्रूयात्‌ ॥ ्यावकं मासमात्रे तु षरमासे चान्द्रभक्तणम्‌ | वत्सरे पतितोभ्रूयाजज्ञाते निष्कुतिमाचरेत्‌ ॥ पतितनिष्कृतिमाचरेद्‌ इत्य्थः- - तस्यापनयनं भूयः पञ्चगव्यमतःपरम्‌ | विप्रस्तलोणां मयपपुरुषमंसग विप्रप्रायधिन्ताऽङ् क्क्तियादौनां qaqa | इति हेमाद्रौ मदययपस््ोगमन प्रायश्चित्तम्‌ | {२} आहति कोतपुस्तकं नास्ति) >) awa दतिलेखितपुस्तकपाटः। ३) यमेत इति लेखितपुम्तकपाठः ; (a) west दति क्रोन-जल्ञेखितपुस्तक्पाट | ४४ अश्र छतुकालपरिव्यागप्रायश्चित्तमाहः | टेउनः-- AEA तु याभायां खसः सत्रोपगच्छति। भ्वृणदत्यामवाप्राति नरक*ञ्चाधिगच्छति ॥ ऋतुकानाऽतिक्रमे FAAS त्रतादियाइकालेषु पञ्चपव्वसु योदिजः। भायधाग्रतुमनीं सानां यो "गच्छत्‌ सतु पापभाक्‌ ॥ मरोविः-- BART समायाते Areata *उपस्थितः : (व्रतकानलम्तथा राजन्‌ उभयं तु परित्यजत्‌ ॥ a ate ts तयाइयोवलो ATA खाडइकालोमद त्तरः | ऋनोर्टिनानि सन्त्येव खाडादिषु न सन्ति fe अतः याद्वादिकालख् न त्याज्योविप्रपुङ्गवैः | खाइ-व्रतपरिन्यागश «SAAT SATA कानस्याऽमम्भवाच खादादि- कालो वन्तवान्‌ ¦! ऋ्तुकानलम्तु ° षोडशदिनानि सन्ति। i, खादति करौतपुम्तके नास्ति) >) Waray इरतिनलेखितपुम्तकपाठः। ३ नगक वा इति लेखतपुस्तकपादः | ४ Weal सन्तज्य ' यदिति क्रीतपुस्तकपाठः | ३) वस्ते वस्ते ames cfa क्र}त-लेखितपुकपःठः। 4 aq करदो -शुक्रोत्यगधरायशित्तमाह | माकण्डयः-- योनो च वियानौ च पश्योनोच भारत, ममुत्खुजन्ते ये शक्र ते व निरयमारभिनः॥ अयोनिङम्ताटिः परयोनिर्मोौवत्सादिः। नारदः-- कटे वा पश्पच्यादौ जले वा वङ्किमध्यतः। विग्रः कामातुरः पापौ *शक्तोत्समं यदाऽऽचरेत्‌ ॥ तदा यमपुरं गल्ला तिष्टत्याचन्द्रनारकम्‌ | मनुः-- पश्पक्तिजले मार्गे कटायां बौजमुत्‌ सृजन्‌ । म गच्छेत्ररकं घोरं पुनराठचिदुलभम्‌ ॥ qterat तदानीं वा सचेलं स्रानमाचर्त | जपेत्‌ are गायत्रीं ततः शुदिरवाप्यनं ॥ नान्यथा शदिरेतस्य ‘Sat पापापनुत्तये fi = = ~ ~ ्तिववश्यवोविप्रप्राययित्ताद्‌ दिगुणम्‌ | इति Sarg करटौ शएक्रोसगेव्राययित्तम्‌ , , कटौ दूति ia ATS. | > Taran via नेःखतयुम्लकपाठ , २ Heraifara क्रातपुस्तय्ःद्‌ | gi Tig ota ऋत Waa RSs . ब War दृत नरष्वमयृम्नकयरट्‌ अधाऽवकौगिप्रायित्तमाहः ; देवलः -- आश्रमाणां पुरोवरत्तो agate दवतः। Tata यदा कुशात्‌ खप्र वा मुष्टिमयुने ॥ श्रवकोर्णो स विज्ञेयः मव्वधर््मवदह्धिष्कतः। मद्रापाप्रमवाप्रोति जपः क्षरति तत्‌क्तणात्‌ ॥ मराकण्डवः-- 'डप्रनायदिनाद्‌ वर्णी ब्रह्मचयपरावणः | ~~ प्रमादादिह AMS यभन्रारामकल्द्मपः ॥ aaa म्‌ विज्ञय: मन्वधरमवदह्िष्कुतः। गालवः-- मौ खत्रतदिनाद्‌ राजन्‌ ब्रह्मचव्येमकल्प्पम्‌ | चरन्‌ AMS दुःसङ्गात्‌ योनौ रतः ममुतृरूजन्‌ अ्रवकोर्णों सविन्नयः मव्बदा तं परित्यजत्‌ | तस्य देह विशुद्धं पराकं कच्छरमोरितम्‌ ॥ तथा गेम ‘arena शदिमाप्राति पौच्विकम्‌ | पुनः संस्कारप्रतात्मा पञ्चगव्यं frac: | एतन शुडिमप्रोति ब्रह्मचार) नचान्यथा । दूति Sarat अवकोरिप्राययित्तम्‌ । १ Bara प्रायखित्त्सिति क्रौतपुस्तकपाटः। =` तलपः इरति क्रौलपुस्तकपाटः। 3 उपनयन्िनान दन्न क्रीननेश्वितपुम्तकपाटः | (g) वमद wera दरति क्रत-कामपुम्तकपाट | 11 आानम्ब्रय TTA IAG HUTS: | aq मिध्यावादिप्राय्चित्तमाह। टेवलः-- योविप्रः साधटत्तषु yaaa दिजेषु च । "मिययारोपौ महादोषःच्रस्तिः ्विप्रवटन्‌र्षा # महाभारत- साधुहत्तषु विप्रषु योविप्रनु खषा वदन्‌ । स्तेयं वा व्यभिचारो वा इत्या वाऽप्यस्ति सन्दा i afa at वदत साधु स मिष्यावादवान्‌ fear: | टेवका्यंषु fuay "अनस्तु खषा वदन्‌ | माकंर्डयः-- प्राप्िनां पापरगणनांः न वदेद्‌ बै कदाचन) अस्ति aq तुल्यपापौ स्यान्‌ मिष्या चद्दिगुणं भवेत्‌ ॥ मरोचिः- मिष्या यः माध्॒त्तपु दौषारोपो गुरेष्वपि । विप्रेषु कन्तुपं वाचा वदन्‌ स्रामे सभास्ले 4 1; सिथ्यावःदप्रायःच॒तत्तसित्यव AAR RUIZ: | 4 igi fauifawaraza «fa लखितपुस्तक्रपाटः, 3 अनद्छौमिखछयावटन्‌ sia खखितपुस्तकपाटः। 4 ग्ना लण्डितपुस्तकपादटः | (६) मिव्यायां दरति न'्तप्स्तकपटः) 3 रादारोणे दति नख्ितपुखाकपार)') {२, मिव्यादेःपो सारः अस्ति विप्रोत्रदेन्यपा दूरत magna: 5 garfg. : aqua नरकं गत्वा "शनोयोनिषु जायत । तस्य पापविनाशाय प्राय्ित्तं महत्तरम्‌ ॥ विप्रेषु तप्तक््छं स्याद्‌ श्रद्गनाम्बिह यावकम्‌: } उानत्रडातुरेष्वषु वदन्‌ पराकः माचरेत्‌ ॥ ataafey aay प्राजापत्वमुदारितम्‌। न मिष्याभाषणं कु्यद्‌ टोषारोपं परित्यजत्‌ ॥ द्रति saver `मिथ्वावादिप्राय्चित्तम्‌ | '; खानयोनिषु दूति लेखितपुम्तकपाटः। > wet द्रति Hae RITZ: | 2 कारकं द्रति त-लखतपुर्तकपाटः | ‘s) प्रःयकमाचग्त्‌ इति क्रोतपुस्तकपाटः। a: TRearsrzarafaatata क्रातपुम्तकपाद्टः : टेवलः--- Wad — अघाऽभिगस्तप्रायथित्तमाडह | qaafaearss an अभिशस्तः सडच्यते । श्रयो ग्योदव्य कव्येषु fafa: wer जने; ॥ नासत्वकं्तिममो सल्युरिह लोक्रे परत्र च । afee at नास्ति वा दोषः sam; परिवत्तते । तस्मादेतद्‌ विशयं -प्राजापत्यहयं चरेत्‌ | श्रमिशस्तोमहादीषान्‌सुचत नाऽत्र संशयः | -भमिष्यावादिकया ag: अभिश्स्तदतारितः। पापमस्ति सदालाके वात्ता सव्ये गण्यत ॥ तद्टोषपरिदा राधं प्राजापत्यद्व्यं चरत्‌ । नलः शद्ाभवत्येव मिष्यात्वे विप्रपुङ्गव: ॥ मटोषोाविद्यत यत्ते नत्र णान्तिं ममाचरेत्‌ | AYA SATA TT SA TATA ॥ +5) an दूति क्रातप्म्तकफ़प्राटः) i प्राजापत्य समाचरन्‌ ofa करातपुस्तकपाटः। 3) मिय्यया near इति लैख्ितपुस्तकपारः। ` पापास्त तम्य गद्धनान दति IAT ROIS ; Satta: j AMS pe Eh मिष्याल प्राजापत्यदयं विशोधनम्‌ | 9 afwa प्रतिपदोक्तं ara- fad लत्वा शदठिमाप्रोतोव्यथेः विग्रस्तौणां प्राययित्ताऽचं afaat- दनां पूत्वैवत्‌ | इति हेमाद्रौ त्रभिशस्त प्रायचित्तम्‌ | अथ कुग्रामवासिनां प्रायशचित्तमाह : aa कुग्रामवामिनां cat दावनथौं प्रकोत्तितौ । श्रपूव्वेस्याऽऽगमोनास्ति पृव्वविया विनश्यति ॥ 'कुग्रामलन्षणमाह-- मरोचिः-- भ्यो तटाकादिस्तृण्पणं तधेन्धनम्‌ । वान्यवाञ्च कुलौनाख विदान्‌ वद्यामहाधनो ॥ न मन्ति यत्र ग्रामे चस कुग्रामद्तोरितः। श्रपिच-- यत्र विद्यागमोनास्ति न aa feat वसेत्‌ | तत्र ग्रामे दिजोयस्तु दव्यकव्यपराञ्चखः ॥ ‘ua वै दिवमं तिष्ठन्‌ महापापमवाप्रुयात्‌ | awa निष्कुतिदुं्टा वधं श्चान्द्रायरत्रतात्‌ ॥ मामि पराकं षण्मासे प्राजापत्यं समाचरेत्‌ | तस्मादमुं परित्यज्य FTA TART ॥ दूति fare कुग्रामवामिनः प्रायखित्तम्‌। iq) Fara वासिनां लच्तणमाह् Tia HAGMAN: | 2) atfaara तडागादि टखपस्े द्रति ऋरतपुस्तकपाठः। ai naa दूति ठखितपुम्तकपराठः! यस्तत्र sia लःखतपुस्तकणाटः। g चान्द्रयम्गाद्त्रतात्‌ इति BARING ATT! | ५ AMIE Bla MAAR US: अथ कुत्‌मितसेवाप्रायश्चित्तमाह। देवनः — asa पिशन्ैव मदययपोदुज्नम्तथा | wat च farsa तएते carat: स्मृताः ॥ एतषां यादिजः सेवां wad ममुपाचर्त्‌ | तस्यैव निष्कुलिनाम्ति तसक्लच्छत्रयादिना' ॥ मेवाप्रकारमाह-- aaa: — Maa खृत्तिकां तोयं werd पचनक्रियाम्‌ | तदाक्यमनुष्धत्यैव रस्तपादटविमर्दनम्‌ ॥ उच्छिष्टमाज्जनं तेपां पाचरचनलादिधारणम्‌ | एवं दविजः प्रतिदिनं सेवां Fara प्रवत्तते ॥ मएव नरकस्थायो AAMAS | तद्रोपपरिद्ाराघं पत्त-माम-दिनक्रमात्‌ ॥ टिनकम्मिन्‌ पराकः स्यात्‌ पतने तपतमुदं रितम्‌ | प्राजाप्र्यं नघा माम्‌ वपं चान्द्रस्य भक्तणम्‌ ॥ कत्वा शुदिमवाप्रानि sates पनल्वधः । वपटृद्ं पतिनप्राययित्तं war शदधिमाप्राति नान्यथा | दरति sara कत्‌मिनमेवःप्रायचित्तम्‌ | mateat दृति क्रातनस्वितपम्तकपाट. | ‘qq खरोषटवलोवह महिषवस्ताजारोड गप्रायित्तमाड | aa: -- खरमुष्रचच सदिषं FASTA नथा | AMAT मुखजः क्रोगम चं प्रवत्तयेत्‌ ॥ महान्तं टोषमामादय भुवि भूयात्‌ म वानरः | खरमुष्रमनङ़ाहं वस्तं मदिषमेवच | अजमारुह्य महमा विप्रः क्रणं गतोयदि | महान्तं ATH गत्वा वानराभुवि जादते ॥ क्रोप्रप्रमागमाङू-- नागान्निः-- निव्ग्याटराष्टौ HE वा त्रोदयखये | प्रमागमङ्गनलस्याततं वितस्तिहाटशाद्नला ॥ faafafaquistfa +स्त ह किष्कुम्तताधनुः | -घनुःमदस्ं ary VHT याजनम्‌ ॥ माञक्नोगप्रटेगञ्च योजनं परिचच्त । -विप्रन्यनपामारदत प्रक्‌ पथक्‌ प्रायखित्तमाद माकंण्डयः-- ग्वरस्रारुद्य fantiat याजनं यदि गच्छति | लसङ्च्छतयं प्रकरं सङिमप्राति उ दिजः ॥ gqoezargiesaiz min aera az | > dee ofa aya ase सधनु wee दृत aay 1 = wun 2 'RRRRUTAY ABARAT Farts: | ats a उद्चच महिषडधेव aaerd दिजः Ha | Wee पूतव्वैव र्‌ गच्छत्‌ प्राजापव्यमुदौरिनम्‌ ॥ अजं वम्तं तथाऽस्य पृत्छवद्‌ यद्धि गच्छति aa मान्तपनं प्रोक्तं गरोरम्य विगोधनम्‌ ॥ पुनः कर प्रकुर्व्वीन पटगभविधानतः | एतन शडिमाप्रोति हिजानान्यत्र शुष्यति ॥ एकम्मिन्‌ feat एकयाजन उक्तप्राययिन्तं, हिनाये aaa वा, ञ्रभ्यामादु feat fart चतुगणं बा 3 दितव्यम्‌ ¦ waa पुनरुपनयनम्‌ । दति हेमाद्रौ खरोष्टवनतौवडंम दिषवस्ता जारोहगप्राय चित्तम्‌ | अधाहाहितायाः पुनस्दाहप्रायशित्तमाह । देवलः-- AAA aaa: कमण्डलुविधारणम्‌ | टत्ताऽज्तनायाः कन्याया; पुनद्¶नं वरस्य च ॥ टोघकानं BRAS TAT कनौयुरी | एतान्‌ धन्यान्‌ परित्यज्य याविप्रोदाषभाग्‌भवेत्‌"॥ तस्यव निष्कलिनाम्ति तप्तजच्छ्यलादिह)। मानमः-- पूञ्छमुद्रादितः wae घनकाङ्गया। मसराद्वापि cae दयाद्‌विप्राघनातुरः 1 WTA पापमवप्नोनौड तक्षणात्‌ | दातुः शदिः करोघाग्नः परिणितुस्तयेन्दपेः ॥ मा कन्या हरिण Stat नत्‌पुचाः बुण्डमं जिताः} श्रनकटदापवादृल्यात्‌ तम्य मागं परित्यजत्‌ ॥ जावान्तिः `. पृव्वेमुदादहितां कन्यां पिता erat धनेच्छया । "तथा afew पाडा अन्याधोनां करोति चेत्‌} "मदादापमदाप्राति पितरायान्त्यधागतिम्‌ | दानुः दिः करौपाग्नर्वाद्शवान्द्रायगतरयैः ॥ .; उज्जव्यत्वा दरति क्रात-र्नेखितपुस्तकपाठः) > af द्रति RIA ATTA: | नायर FAVE RUIZ | 2 aeevate mia ahaa RT ; ३६४ zatfe: ; AIHA पांसुना HAT नन्पुच्चतः HUSA Wa: | uaetafanara प्रायखित्तं समाचरत्‌ ॥ कन्यादाता तु चापाग्र Was स्नानमाचरत्‌। 'उत्रमाल्नण मंश्दानान्यया शुडिरिष्यत ॥ aga तां परित्यज्य कुर्य्या चान्द्रायगत्रयम्‌ | तस्याप्रनयनं भूयः शुदधिमाप्राव्यनुत्तमाम्‌ । मा कन्या पुच्छं चान्यं त्यक्ता चान्द्रायगं चरेत्‌ | शिषचान्द्रायणमित्वयंः | अ्रन्यया नरकं aafefa उभयौक््यागी gawd कन्यकायाखान्द्रायणात्‌ wie gaat q तस्या स्तत्‌पुच्चाणणं च गतिनास्ति। TART TTT बग; | इति Barer उद्ाडितःयाः कन्यादाः पुनरुदादप्रायित्तम्‌: अथ माटठसम्बन्धःएरिगयनप्रायञ्ित्तमाह | टवलः-- मातुः म्वस्ट्कुले कन्या एरिणौय स्ववन्धुतः। पथाजन्नाता TITAS AT माता तु घन्तः ॥ गोातमः--सम्बन्तं गाधयित्वा तु मातः पिटतम्तया | सगोत्रप्रबरां कन्यां “aga भगिनं त्यजत्‌ ॥ यदि कासादृविवाद्न महाडापमवाष्यात्‌ | नय; संमगलाखिप्रमादगमामोाति गच्यत ॥ aia al प्रवर्जां त्यक्ता सुखमवाप्यत. माकर्डयः-- समातप्रवगाभेनां मातु भगिनं तधा | अन्नात्वा पृ्वमुदाद्यः ज्ञात्वा sara पररिन्यजत्‌ ॥ यदि quaat गच्छत्‌ नोभात्‌ कामातुरः ART | साटगामनि fara: मन्वकम्प° उद्िष्कलः ॥ युच्चान्पन्ता AAT, GAT -अरन््जत्वमवाप्रुयुः | नद्टाप्रपर्द्रागायं Zenfs ममाचरेत्‌ ॥ „ wera Ts न i ` म्बमारः wee यस्त्‌ अविचाय्य स्ववन्धेतः | इति क्रोत-लःगबतपुस्तक्रपाठ" | 3 RAT दृत कट-नखतदुम्तक्याठः | y ara द्‌ a wa had PUTT | १ मालर दरति RIA A GATORS: } पव्वमदरदटुय tia नरस्विनपुम्तकषादट | , भ-त्पम्द्य दृ क.ल्यस्नकपएष्ट | र म-न्जन्य fale HTT ET Au iy ah arts: - श्रगल्या यतर चोद्ाहस्तत्रचान्द्रमुटारितम्‌ | "यदा पुष्पवलौं गच्छत्‌ 'नदा द्ाषमवाप्रुयात्‌* । गुरुतल्पममं प्रोक्तं मुष्कच्छदविवच्ितम्‌ | Garay Hiatt दादएव विधौयते ॥ मगोात्रजाया; प्रबरजायाः परिणवादौ प्रायचित्तं पुनः मंस्बार- एव । कन्यकायाः Yours wafad लतरियवेश्वयो रेल हिगुणम्‌ | दति are माष्वरूमम्बन्धपरिणयनप्रायथित्तम्‌ । १ तथा दति क्रोत-लखितपुम्तकप्राटः | 2} तथा दरति क्रौत-लेःखतपुम्तकपाटः| (३ waa दरति क्रोत-लेखितपुस्तकपाठः! अथ स्वदारपरितल्यागप्रायश्चित्तमाह। निष्कारगनया vat TAA पृ्वजारुषा | 'ननय्यद़् परत्रापि, निन्दितिसत्यज्यत जने; , गौनमः-- WIHT TNH ag स्वप्रजां we नया) खनप्रजां wyen मद्यस्त्वप्रियवादिनीम्‌ ॥ श्रप्रियवादानाम wag माक्तादुव्यभिचारः | यद्यपि अ्रप्ियार्णि नन्तृविषये कना qa asta मन्ति, तथापि माक्ताद्‌ व्यभिचार एवाप्रिववादः तदा नवाज्या। अन्यथा दाषमाह-- गौतमः-- व्यभिचारे val योविप्रः मंपरि्जत्‌ | भ््रगद्त्यामवप्रोति ऋतु कानलव्यतिक्रमात्‌ ॥ ग्वराजिनं वहिर्लोम परिधाय ‘a aaa: | णरावपात्रमाढदाय भक्तां ग्राममावि्रत्‌ ii 'व्वटारव्यतिक्रमिणे भिन्नां टेहौति वाचयेत्‌ | मप्तागागण्यटित्वाघ् भाजयेत्‌ मायमादरात्‌ ॥ घगमाममेवं Ral A शदधिमाप्राति पौच्विकौम्‌ : सतस्यन नश्वितपुम्नकपाद | gaara इति लेखितपम्तक्रपाद | ३ बहनि tea प्रात्तापिताणि दृति क्रोतपुस्तकषाठ. | {५ क्रत पुस्तकं aries | ११ समन्तत दत्त क्रात-सस्वितपुस्त्कपःदट्‌ | ६ टरःर व्यतिक्रभग्यन दृति ब{खतेपुसमकप्राद | 33 safe. , तदाह आपम्तस्ब;-- “दारव्यतिक्रमा खराजिनं afeata परिधाय टारव्यतिक्रमिण भित्नां देद्धाति मप्ागारारणि चरश्त्‌। मा aha) पर्मामात्‌ i” स्त्रां aaah निष्कारणतयाप्यवंमङ्व wafea 'महापातकि- agit चन्‌ स्त्यागएव विदितः कारणं म ण्व। नाचत्‌ म्बभत्तप्रायित्तवत्‌ wa Haid खर चग विना fad पटन्‌ `ूव्ववटाषर्मामान्‌ | दति Baral सखद्ारपरित्यागव्रायथिन्तम्‌ | १, मद्धापतक TST दूरत क्रतपुम्तक्रपःट २ Gag सदा पन््ासात्‌ ofa क्रातपरुम्तकपादठः); 2 प्रह्नःल्याग दूर्तिक्रःत-लेखितपुस्तकण्ठः; अव fqane ्रसंस्लतकन्यारजोा' दशनप्राय्िहमाह। टेवनलः-- foe? 4 at कन्धा रजः पश्यत्यसंस्छतः । सा कन्या हषनलो ज्या तद्वत्ता saat पतिः ॥ aot, शुद्र; । मारकण्डयः-- "कन्यका पिवेश्मस्था यदि yaaa भवेत्‌ | श्रमंस्छता परित्याज्या न पश्येत्तं कदाचन ॥ faar? नच योग्या सा लोकदयविग्िता । एतां परियन्‌ विप्रन योग्योहव्य-कव्ययोः ॥ न तस्यां जनयेत्‌ ge कानोनदूति कथ्यते । माता पिता च Gwe यस्त TAT: स्मृताः ॥ यथा पुष्यवतौ कन्या तथेव त्यक्तुमहति | न तत्र दोषस्तस्याऽस्ति ze fear स दोषभाक्‌ ॥ `यदिच्छदामनः शुचिं तदा चान्द्रायणं चरत्‌ _। गौतमः-- यदा" कन्या पुष्पवतौ दि जम्तामुदरत्‌ यदि। कालान्तरे यदा खल्लातदातां परिवज्जीयेत्‌ ॥ 1१; गजस्वना प्रायञित्तर्जित क्रत shane | > यः कन्धा fa क्रोत-खैख्लनपुख्लक्पाटः, 3: अयं पाठः afaagaa नास्ति! ४ यदरारजः garat षति mia लेखितपुख्ङणठ | ¥S ७५ माद्रः । यदिच्छेद्‌ area: शिं तदा चान्द्रायणं चरेत्‌ | कामातुरस्तदा गच्छत्‌ स चार्डालसमोभवत्‌ ॥ पत्त त्‌पत्ति्यदा भूयात्‌ तदा परतितएव a: | दरति हेमाद्रौ पिढग्दस्थिनकन्याष्रजोदरमेनप्राय्ित्तम्‌ | १ रजस्वनाप्रायसित्त fafa क्रोत-ल{तपुस्तकपटः) Wa कारारुहवासप्रायश्चित्तमाषह । cama — काराग्रह बनात्‌कारात्‌ खित्वा मासमतन्द्रितः! न aay न सन्यादि न देवपिटतपणम्‌ | न सखवाध्यायोनवा होमः शूद्रएव न awa: : atta: : मासं arene वाऽपि नौभिर्यातोदिनत्रयम्‌ | ` स्त च्छावामस्तथापत्तं यो वर्तत्‌ स तु wat wi! "गौतमः । वनादामोक्षता ये तु खच्छचार्डालदस्युभिः। अशुभं कारिताः aa गवादिप्राणिरिंसनम्‌। उच्छिष्टमाञ्जेनं तषां तथा तस्यैव भक्षणम्‌ ॥ तत्‌खौ णाञ्च तथा 'सङ्कस्ताभिञ्च सह भोजनम्‌ । मासेऽपि तदिजातो तु प्राजापत्यं विशोधनम्‌ ॥ प्राजापत्यञ्च Wey चरेत्‌ संवत्सरोषितः। अहिनाग्निम्बयं कुयात्‌ यदि काराग्छहे वसेत्‌" ॥ स्रौणामेतस्मिन्‌ सम्भवे विप्रस्य प्रायधित्तादं मनृदितम्‌ | * Lay | >१ e ` ; ऋअयं पाठ. HA-RMIGHRAY A TE: | १) acifafcfa क्रीतप्रस्तक्षपाठः। >, तथानम्ब दूति क्रातपुख्लक्पाठः। qaqa cfa aia नेखितप्राकपाट 5 ३७२ दमाद्रिः। यमः-- काराग्हादु विनिर्गत्य प्राय्िन्तं यथोदितम्‌*। 2 € wer विप्रः ga: कम्र garg शुदिमवा्रयात्‌ ॥ नाऽन्यथा शुहिमाप्रोति यथा भुवि शसुराघटः | षति हमाद्रौ काराग्टहनिवासप्रायङित्तम्‌ | ig यथोबितं दरति क्रोतपुखछकणाठः, (3 शिषद्युराषटा इति क्रोतपुसतकपाठः। अथ walneal नारौणां प्रायथ्ित्तमाह | माकंण्डयः-- वन्दोक्षता यदानार्य्यो निवेयुस्तदालये' | ad मासं ऋतुं वापि मंवत्सरमधाऽपि at | "एतासां निष्कुतिनास्ति व्यभिचारोयदा भवेत्‌ | तत्रापि गभेसम्पत्तौ परित्यागो विधौयते ॥ "गमे ann विधोयत" इति मनुस्मरणाच । तदाद-- गौतमः-बनलात्‌ बन्दौकतानारौ asa निवसेद्‌ यदि | पक्तं मामं ऋतं चाब्दं न तस्या निष्कुतिभेवेत्‌ ॥ तथैव व्यभिचारः स्याद्‌ यदि गभमधात्‌ तदा, देवात्‌ तैः पुनरुत्षष्टा aa शडिः कथञ्चन ॥ at पतिः पुनरादातुं विभ्येद्‌" वे जारवात्तया । द्च्छन्‌ सभासुपानोय वदेत्‌ पापं हृदि स्थितम्‌ ॥ दति भर््तरतुन्नाता सा वदेत्तसमादरात्‌ | उक्त मत्ये तया ‘a तु सभा सम्यग्विचाय्यं च ॥ पष्टिभिर्मृत्तिकाभिख 'एतशौचमनन्तरम्‌ । कारयित्वा विधानन खापयित्वा नदौजलैः ॥ 4g) marae दूति MATAR: | >) a arat रति लेखितपुश्मकपाठ. | ३) भवत्‌ इति MAGARIN: | ४ मानु दृत क्रोत-लेखितपुखक्पाटःः । parley शरत ऋातपमाक्पाग दमाद्िः. कारयेत्‌ gaaz fam. प्रायधित्तमनुक्रमात्‌ | श्रईसुक्तं aaatut प्राय्चित्तं विशोधनम्‌ ! लत्वा शुदिमवप्रोति mera कमणा | तस्या दोषनिद्वत्तिः स्याज्‌जनवादाच् होयते ॥ ततस्तु ted तस्याः संसर्गादि न काग्येत्‌ | इति इमाद्रौ वन्दोक्ततस््नप्रायदित्तम्‌ । ¢ अर रोगनिढच्यवं मद पान-सन्य परानप्रायशित्तमाह | टेवलः-- यदि रोगनित्रच्यधं दिजोवाऽपि तदङ्गना | सन्निपाते महाघोरे तवरिष्ठच्यर्थमच्जसः ॥ श्रौषधाथं पिषेत्‌स्तन्यंः मद्यं वा कैयचोदितम्‌ | तदारोग `नि त्त्त्‌ मरणं वा भवेदुत ॥ तस्य देहविशदयथं anaes समाचरेत्‌ | "गवाभावे पुनः कर कर्तव्यं Fea | ana दिजेःकाय्यं दत्वा वा वहदचिराम्‌। एतेन शदिमप्रोति खतोजोवन्रुभौ तथा ॥ ‘Tea सन्निपात स्तन्यं वा Wawa वा; aie चरेत्‌ तप्तकच्छं [ पुनः संस्कारमादरात्‌ | ॥ प्रायधित्तं त्वा पुनः संस्कारं क्त्वा शुध्यति) waa ana प्रतयान्नायं ब्राह्मणैः कारयित्वा तत्पृचचादिः परलोकसाधनाथं भरवमनारभ्य > पटगभं विधिना विधाय मत्वा-मन्ताहत्तिं कुर्यत्‌ (, ऋअथयदूति क्रौतपुखतकपाटः 3: स्यमि क्रौतपुस्तकपाटः ¦ 13) निठन्नद्ति लेखितपुम्तकपाठः ; . ४, श्रवरभाञ इति टलेखितपुस्तकपाठः; रयं प्राट्‌ क्रौत-लेशख्ितयम्तक्योनस्ति; 2 9& safe 1 एवभेतस्मिन्‌ aa सति मदययपानस्तन्यपानदाषान्मुकः स परलोक सुखमवाप्नोति | नान्यया awa | इति हेमाद्रौ tafared मद्यपानस्तन्यपानप्रायञचित्तम्‌ | \ ag जातिभंकर प्रायश्चित्तम्‌ | देवनः-- व्यतलोपाते च याने च महापुरुषभोजने। भून-प्रत-विर्णचानां aed बलिक ल्पितम्‌ ॥ Fad जनं Ts AACA TAH | एनानि दुरत्रानि। एतेष्वन्नेषु योविप्रोघननोभपरायणः | yea लस्य गतिरस्ति तस्माटेतत्यरिन्यजत्‌ ॥ साकीण्डयः-- Sta मुखजो मुक्ता वस्द्रव्यपरायणः | तदानीं ख्व्युमाप्रोति Maat पापकाथमौ ॥ न तस्य पुनराहत्तियंमलोकात्‌ कदाचन | गौनमः-- gerd योदिजोभुङःक्तः gata पापरूपि यत्‌! मद एव परं खल्युमुपविश्य ज्वराटिभिः। सत्वा नरकमासाद् कालेयः म भवेत्तदा ॥ तस्य दोयोपशन््थं प्रायचित्तमिदं स्मृतम्‌ | प्राजापव्यदयं HAT पुनः संस्कारपूव्येकम्‌ ॥ पञ्चगव्यं पिवत्पञ्चात्‌ शुद्धोभवति भूतले । दूति ईमाद्रौ दुरन्रभाजनप्रायच्चिन्तम्‌ | १) भोजनं दति क्रोत-लेस्तितपुम्तकप्राठ. | >: जग्ध! xfa करतनेःखतपुस्तक्रपाटढः | ym ्रधायुतमदहसखव्राद्यगभोजनप्रायश्चित्तमाह । Zam: — युते वा AVE वा नानावणंसमागमे | प्रनिन-क्तोव-तव्रडान-त्रात्य-नस्करपूरित ॥ कुग्ड-गोनक-सम्पानः नट-नत्तेकमङ्धने | प्रापग्डजनमंसगं सत्रपानकमङ्ने ॥ भाग्डो च्छिष्टम्बयंप्राकं म्ताजनेरुप्नोभित । योविप्रोलोकमन्विच्छन्‌ नः ayia कदाचन ॥ यमोजिह्ां दह्त्याणु मन्देभृशदा सगे | तदन्त भुवमामाद्य विड्वरादत्वमाप्रयात्‌ ॥ as माकर्डयः-- अयुत वा महसे वा हिजोब्राह्मणभोजन। जिद्धाचापल्यतः fad भुङ्क्त यदि कथञ्चन ॥ तस्य frat aaa नरकं स्थापयत्यधः। ततेव नग्कं मुक्ता सूकरत्वमवाप्यत॥ एकम्मिन्‌ दिवम भुक्ता पञ्चगव्यं पिवेत्ततः) ga वा मासमात्रं वा भुक्ता विप्रानिगन्तरम्‌ ॥ ? Rang दूति रौन RTT RUIZ । >; गायकमंकृले दनि क्रोतपुस्तक्रपःट .. 3, भुङ्ोयान्न कटाचन ofa क्रोनपुस्तकषाट ¦ ४) हिजापभम दरति कन र्नेखितपुस्तकयाद > © श्रयुतमदस्व्राह्मणएभाजनप्रायश्चित्तम्‌ ` ॐ ७९. तपं पकं चान्द्रच्च क्त्वा शड़मिवाप्रयात्‌ | वर्पोपरोह yee "प्राप्रोति बहवत्सरान्‌ # इति हेमाद्रौ WAREMAN Yaa CL 1) wane fa Shag aus अध दौघधमवभोजनप्रायश्ित्तमाह | टेवलः-- वधेयं av ag वा agg वा जनाधिप । संकल्पय भोजयेद्‌ विप्रान्‌ तदघं मत्रसुच्यत ॥ विप्रस्तच न सुञ्ञौयात्‌ yaad दुष्टसङ्गमात्‌ | महाटौोषमवाप्रोति नरकं चाधिगच्छति ॥ गानवः-- gana तु भु्ञौयगद्‌ एकस्मिन्‌ fers वरप: WETS THAR A तत्र नानाजनागमे ॥ ait aad पुं मंवत्सरसुपाज्जितम्‌ | सदा "गच्छति awe अन्नमाचपरिग्रहात्‌ ॥ प्रायधिन्तौ भवद्‌ स्मात्‌ अन्यथा STUART | समस्वत्मगाटिकमान्ताच पृत्वैप्रायित्तवत्व्वं Fara शुडोभवति | ATA | दति इमाद्रौ दाघमत्भोजनप्रायधिन्तम्‌ | (८, योवा जोत aa eta न्वत gee , प्रवण्य दुरति wt RTT अध शद्रसचभोजनप्रायश्चित्तमाह। देवलः -- शूद्रमचे न wala ara: करण्टगतेरपि | sa विप्रामहालोके दुःसङ्गाद्‌ वा ASTANA | महान्तं नरकं गत्वा भुवि भूयात्स वायसः ॥ चाण्डालो वा। माकर्डयः-- शूद्रान्नं Wena मासमेकं निरन्तरम्‌ । कत्वा WEAN दा्डालः को टिजन््रसु ॥ aq — aed aye Wem तनुक्नानिरोक्तणम्‌ । तदनुन्नएसवाप्याथ खयं उपि निरौकच्तसम्‌ ॥ war fare पापौयान्‌ पधं RATA : एतामेवं गा fanaa तु चापलात्‌ ॥ AVIA नरकः WAT बायसत्वमवाप्रथात्‌ | Ua मारे Bal IS Wa तु यथाक्रमम्‌ ॥ यावकं तदक जापत्यमधेन्दवम्‌ । maT, Oasis कसः पापान्य नुक्रमात्‌ ॥ fanetint भोजन प्राप्रे त-मास-त्रमे तग्रतिपदोक्तं faves 3 दि तव्यम्‌ | इति हेमाद्रौ शृद्रात्रभाजनप्रायश्ित्तम्‌ | ), ufstcfa सेखितपुस्तकपाठटः। 2 कत्वा पापान्यश्रातुमान्‌ इति क्रतपुस्तकपाद ,, अथ शरद्रवश्वर्ह खयं पाकादि क्त्वा भाजन- प्रायचित्तमाह | जातूकणयेः — yeas विप्रस्तदामान्नं पचन्‌ सुदा । ततेव भोजनं क्त्वा सद्यश्चाण्डाननां AH | श्‌ द्रव्या ऽऽलये राजन्‌ ATER पाचयेदिजः | aad भोजनं BAT तदनुज्ञापुरःसरः ॥ न तस्य निष्कृतिर्वास्ति ्प्राय्ित्तायुतेरपि । जावालिः- वश्यः yews राजन्‌ दोलराऽऽमं क्षद्‌ दिजः; aaa भुक्ता तदूव्यं भोजयेदविचारयन्‌ | स महान्तं गिरिं गत्वा ततेव पतनं चरेत्‌ ॥ तन शदिमवाप्राति नान्यथा गतिरस्ति दि, परागरः-- वेश्यालये वा शूद्रस्य आमं war तदपितम्‌ | मुक्ता विप्रः स पापौयान्‌ महान्तं नरकं THA ॥ पुनभूनलमागम्ब चा र्ड़ानत्वम वा्रवात्‌ | नद्दाषपरिदाराघं प्रायथित्तमिदं स्मतम्‌ ॥ :., प्रायचित्तशतरपि दूति कामीपस्तकपाटः, aware ofa नश्ितपुस्तकप्राटः, शदरतेश्यग्े स्वयं पाकादि wat भाजन प्रा्यित्तम्‌ sts परेद्यु तदानीं वा वापयित्वा शिरोरुहान्‌ | सानं HAT ततः पश्चात्‌ शद्वोभवति निञखितम्‌ ॥ दति Sarel शृद्रवेष्यग्यहभोजनप्रायचित्तम्‌ | "अय प्रेते कोदिष्टमोजनप्रायशचित्तमाइ | टेवलः-- ताहेकादगे विप्रोभुक्ता कवनसंख्यया । तावद्युगमदस््राणि रौरवं नरकं व्रजत्‌ ॥ तदन्ते मुवमामाद्य रक्तपःम्तुभञेञ्जले | यावन्त्यन्नपुलाकानि कवने कवने BT ॥ तावन्तः BAT: सव्वं गलिलास्तेन aia ; मद्धानारटोधे-- एकाडहदिवसे राजन्‌ दए चिंगत्कबलमंख्यया । weal मून्यमश्नलि तावन्तः मिराश्यः ॥ भक्नित्वाम्तेन राजेन्द्र ' ततस्तव तत्य रित्यजञत्‌ | कवने कोवलं चन्द्रं कत्वा शुद्धिमवापुयात्‌ ॥ पुनः कश्यविघानेन पटग्थंण शुष्वति । Taal टोषमाप्रोति प्रतभ्रूतघ्चरन्‌ ya i महापातकयुक्तो वा युक्तोवा मव्धपातकंः ; पटगभविधामेन पुनः संस्कारक्षन्ररः ॥ ष्र{हिमाप्रालि राजेन्द्र पटगर्भा महत्तरः | दति हेमाद्रौ एकाटशदहयाइभाजनप्राययित्तम्‌ | “ अग्ना cnifee दरति क्रातनेखितपुम्तकप्राट्‌ \ ay ‘amare प्रतिग्रहप्रायशित्तमाद ) aaa. — WaT नवशराड wWelarssa दिजोत्तमः न तस्य पुनरात्रत्तियं मलो कात्‌ कटाचन 5 जायते भुवि eta स्याबरत्मवा्रुयात्‌ | मरोचिः- AMAT नवख्ाद् दशाहाभ्यन्तरं इयम्‌ . | प्रतिग्रहवतां नृणां महतां गह्हितं दयम्‌ : aged प्रतिष्छद्माऽऽशु महारौरवमन्ुत ¦ ‘GUT —AAaATS च AMY FAH wat इयम्‌ | लइयं प्रतिग्टद्याऽऽश् महारोरवमश्रुत ॥ मरोचिः--नग्नखाड़तु चान्द्रं स्यात्‌ प्राजापत्यं नवार्के | WIAA ASS म्यात्‌ तद्द स्यात्‌ सपिण्डने i § प्रखथिक्तमिटं wer श्षोभठनि asta: विप्रप्रतिग्रर वथा्राम्तम्‌ ¦ afanasaufan® नु दिगुणम्‌ , ofa डमाद्रौ नगनग्रादइप्रलिग्रहप्रायथिनम्‌ ८) नग्न प्राच्छाट्न दति पुनरधिकः पाठ, कौत-लेखितपम्तञ्सोर नि प्रदाप्राक्‌ 2) तथा g(a ahaa Hats: | | दूदमङ ऋत-क{शोपुस्तकयोनटष्टम | २ atifafeia क्रोतपुम्तकपारः, ye अथ म्‌ूतकदयभाजनप्राय्ित्तमार । देवनः -- aaatera राजन्‌ जाते तस्य दिजोयदि | amare भोजनं क्यात्‌ मदः संस्कारमहति |, Hat तटन्र ‘Sawer पञ्चगव्यं पिवैत्ततः। BUTT तदा BIA पुनः कश्माऽपरेऽहनि ॥ उपोष्य ग्जनोभेकां पञ्चगव्येन शुध्यति । अन्यथा ATH घोरं यात्यवचैव न awa: ॥ aaatera ज्ञानात्‌ विप्रोभोजनमादगात्‌ | कत्वा सद्यः पतल्यव पुनः संस्कारमाचरेत्‌ ॥ ऊटयित्वा aed वा पञ्चगव्येन शुध्यति | SINS तदा स्नाता पुनः कम्म विधानतः a कत्वा शुद्िमवाप्रोति नान्यया शुद्धिरोरिता। इलि surgi सूतकदितयभो जनप्रायधिन्तम्‌ | >) मेत्यज्य दूति क्रोतपुस्तकपाटः) > परनि ofa क्रौतपुस्तकपाटः, Semi eS OR अथ ग्रादान्नशिष्टभोजनप्रायञ्थिनतमार्‌ | टेवलः-- अमायां Gah Be सञ्ैश्रादे महालये; खाद वे षरवल्याख्ये सपिण्डोकरणे तया ॥ मासिकेषु तथा विप्रो न garg शेषभोजनम्‌ , महाभारत-- यदइकश्यणि भोक्तारो भोक्तारो arate : याइशिष्टान्नभोक्तारस्त वै निरयगामिनः ॥ सगौताणां Haat ज्ञातोनाञ्च न दोषभाक्‌ ! पुत्चतौणामन्यगो ताण विधवानां न ear ॥ यतोनां कश्मनिष्ठानां महतां ब्रह्मचारिणम्‌ : न भोक्तव्यं पदेकादौ पिढश्रषं मदानाम्‌ + जावालिः-- श्व शरस्य गुरोर्वापि मातुलस्य महान | ज्यष्टभ्वातु yaa ब्रह्मनिष्ठस्य ज्ञानिनः | एतषां खादगिषटान्र भुक्ता दोषो न विदाम ॥ afa कचित्‌ प्रपंमन्ति इह यन्नदमाम्प्रतम्‌ ¦ fag yaa — मातुलस्य गुरो्वापि age महात्मन, ; पित्रो ब्रह्मनिष्ठस्य ज्चष्टभ्रातुख `ज्ञांननः + २. ज्नातिन. दूविलखितपुसाक्पः . >) प्ताानन, दूति नरखिनपूस्तक्षप्रार yt १५ #arfe: , a पटकषु न भोक्तव्य विभ्रवानां महासुन।, विधरवानामन्यमोत्लामां श्रादधष्वतषु न भोक्तव्यं arsfnera अरन्य गालिमां बरद्मचारिणामपि) माकण्डग्रः -पित्रादौनामधघाऽन्येषां शादविष्टात्रभाजनम्‌ । व्रतिनां विधवानाञ्च यतोनाञ्च fanfeaa » विधवानामन्यगात्राणणामित्ययेः जावालिः -- विप्रत्वन्यग्छद्ध राड `ग्िष्टान्नभाजनं चरेत्‌; प्राजापत्यं विकि: स्यात्‌ ‘arfadrat a gana » अन्यगोत्ौ ग्राडशिष्ात्रमृग्यदि-- केशानां वपनं ASI कृच्छं समा चरेत्‌ | उपविश्य सुखौ भूत्वा प्रणवं लक्तमा चपेत्‌ ५ waa प्रञ्चगव्यप्राशनं मन्रामिभििना ब्रह्मचारिणां afuar टेरन्रग््टभप्जन न टापः त्रतिनामपि ¦ विधवानां अन्यगाचराक्णं aaifa न भोक्तव्य मत्रामिभिने कुत्रापि sfa sure ्रादाव्रणिष्टभोजनप्राय्िन्तम्‌ | 1 fara fa afwage watz: | >) ज्ञातो मोः दति wa afaayer quiz ' अथ त्रीतान्नभोाजनप्रायश्चित्तमाद। waa — देवालयेषु मारगेषु ग्रामेषु नगरेषु a) विप्रः alata चत्‌ नदा नरकमाध्रयात्‌ 4 महाभारत-- altar देवतागारे ग्रामे वा पत्तने ofa | यौ भुङक्ते Gaal ज्नानात्‌ नरकं म समाप्रयात्‌ ॥ दवोपुराण-- विप्रः कश्टागतव्राणः क्रौतान्नं यदि चागति । ग्रामे वा नगरे ate महाटैवालयेऽपि ars स गत्वा नरकं घोरं नानायोनिषु जायते) तस्मात्तस्य fanaa प्रायचित्तमुदौ रितम्‌ ॥ चिरात भोजने काय्यं पक्त तप्त निरन्तरम्‌ । महान्प्नंतु मासे च वत्सरे चन्द्रमुत ॥ अतः परं शूद्रतुल्या विदानपि च दाषभाक्‌ , विप्रस्तोग्पामेतददं यति-व्रह्मचारि-विघवानां तददिगुणम्‌ ; मा नैवमिति जनमादृश्यात्‌ ater भाजने विग्रेषमाड lg) ave wayaa दनि हान नेखितपम्नक्कान , २८८ माद्भिः - जावालिः विप्रस्ेतन्महाकेचं महातोधं जनादतम्‌ | masa जनसादृश्यात्‌ इति ‘am wae यदि ५ ANT वपनं प्रोक्तं AHH समाचरेत्‌ | दूति Fara क्रौतात्रभोजनप्राय्ित्तम्‌ | (१; जग्धो दूतिक्रोत लेखितपुस्तकप्ाटः ; अथ संघातान्नभोजनप्रायश्चित्तमाह। रेवलः-- संघोभूता यदा विप्राः स्वियोवा राजवल्लभ | सेः ख््द्रव्यैरेकभार्ड पाचयेयुः WIR एयक ॥ पृथक एूथ्गिति भित्रपाचे वा, मुक्ता दोषमाप्रुवन्ति शूद्रतुल्या भवन्तः : जावालिः-- विप्राश्चदेकग्रामस्थास्तौ्यात्रादिकख्मस | संघोभूय wage: पाचयित्वाऽपि yaa ॥ TATA भवन्त्यते नरकं यान्तितं जनाः' ¦ “ganar इति पटं यत्र aa aanfad aa नत्र योज नोयम्‌ i गौतमः-- सद्धोभूय feat मवं मागं तौ्थेगमेऽपि ar | खद्रव्यः मेलनं कत्वा पक्ता भुक्तकदेगतः ॥ ते aad नरकं वान्ति qeqe न संशयः, तषामिदं मुनिप्रोकतं प्रायथिन्तं tagfseq ॥ 4२) दिजा इति करैतपुस्तकयाठः; {>¦ हौं गवे दूति करीतेपुस्तकपाठ., 3) wage दति नखितपुस्तकपार्‌; | at zaife : vata पञ्चगव्यं feta घावकं ata | प्राजापत्यं विरा च पतने चान्द्रायणं स्मृतम्‌ । मासे तु शृद्रतुल्याः स्युः स्तौणामड़ं प्मुनोरितम्‌ | दति ₹हमादौ संघातान्रभोजनप्रायथित्तम्‌ | 4) मनाधिभिः दति लखिदपुस्तकयाट्‌ः। (२ संनाच्नदति क्रोतपुसतक्रपाटः! Ay यागान्नभोजनप्राय्चित्तमाद | टेवन्तः-- FAY पश्वन्ध वा anny पचनं' यदि । तदा विप्रेनभोक्तव्यं लोकष्भिर कल्मषे ॥ "पचनं यदि इति" यन्ञणालायां टोत्ितग्डड वा सम्पादिन- मत्रमिव्यथेः | महाभारत-- पश्वन्धषु ang santa ae दिजः: सवरि नरकमाप्राति स विलङ्गममो > दिजः ॥ कण्वः-- योविप्रोयागश्णलासु वपायागादधघोावदि | Yas तत्र संघातः महापातकमभरुत ॥ पुनस्तस्योपनयनं प्राजापल्यन ष्यति | एतग्रायश्चित्तं वपाया गात्‌ gar भोजन वेदितव्यम्‌ | ततः at भोजन विशेषमाह-- मौतमः-- -वपायामात्परं विप्राभोजन दौल्तितालये । प्राजापत्यं "चरच्छुदधय सुनिभिः परिकौ्तितम्‌ ५ रत्विजं विप्रस्चाणाञ्चवं वेदितव्यम्‌ ¦ १ विः द्रति ae ae i 2, व।पति क्रात-लखितपुस्तकपाटः | ३; मातं दूति क्रात-लाखतपुम्तकपाठट. | 2 amqrefa क्रोत-लखितपुम्तक्रप्राट. ¦ a faygrafafa क्रोत-लेखितपुस्तकधाट.। भर ~ २८४ gare: : तदेवाह कात्यायनः-- ऋत्विजाञ्च षवरस््ोणां भोक्तुणां यागसद्मनि । उपोष्य रजनौमेकां पञ्चगव्येन शो घनम्‌ । मिनो . 0 ~ eon . © सुवामिनोनां vad: पादोदकम्‌ | विधवानां ana ब्रद्मकूच- विधानञ्च | यति-ब्रह्मचारिणां वपायागात्पूववं ्रन्रभक्षणि चान्द्रम्‌ । तनः पब प्राजापत्यम्‌ । इति Sst यागात्रभोजनप्रायचित्तम्‌ | op weepuifafa जेखितपुस्तकपाठटः + २ शुध्यति इति क्रोत-नेखितपुस्तकपा्टः; अध चौलसीमन्तात्रभोजनप्रायश्चित्तमाह । टेवन्तः-- ष्चौलक््णि सौोमन्ते genic भोजनः परम्‌ | सुरापानसमं प्रोक्तं wal नेच्छन्ति सूरयः aaa पुंसे चैव चौलकमणि योदिजः। Tt [ब्‌ A असगोचस्तदनत्रादः सुरापौल्युच्ते ge: ॥ माकर्डयः--- areata सोमन्ते परसवे योऽन्यगोत्जः | सुहत्तादूदैमुक्‌ पापो सुरापानमवाभ्रयात्‌ ॥ प्राय्ित्तं fer: प्रोक्तं दुष्टात्रादिविभोजने सुमुहत्तीत्‌ परं तपं तत्‌पूव्वं वेदमातरम्‌ ॥ wat शिमवप्रोति ave विधिपूव्वैकम्‌ । UAE यतोना च afaat चाद्सुच्यते ॥ पून्वेत्र परतर च समम्‌ | दति हेमाद्रौ चौलमौमन्तात्रभोक्तुणां' प्रायधित्तम्‌ | ,?। चोल fa कोतपुस्तकपटः | > भोजनं दूति क्रोत-काशौपुस्तकपाटः। 1; सौमन्तभोतत wifafa क्रीत-लेखितपुस्तकण्यठ. : अश्र UMATACIAR Aa AT AAMAS दरवनः-- टेवनात्रन्तु ग्राभुङ्के गणकात्रं तथा fea: ‘waar तौ बिजानौयात्‌ मन्वकन्मेवदिष्कलौ ॥ विष्वुरच्म्य-- देवलकात्रंयो भुङ्के नथा ऽन्नं गणकस्य च - ATAU TIGHT न मम्भाष्वी कदाचल ॥ “leggy 1ण-- देवाचैकस्य यो भुक्ते तथा गणकमैश्रमनि | उभौ तौ पापिनौ प्रोक्तौ प्राययित्तसयाऽतः ५ एकरात्र पञ्चगव्यं fas यावकं स्मृतम्‌ । मासमाते पराकः स्याद्‌ We चान्द्रमुदारिलम्‌ ॥ नतः परं त्म स्यात्‌ स्वाणामरईमुदट)रिनम्‌ | व्रति-व्रद्यचारि विधवानां एनदइगुखम्‌ | इति Sarg गणकटेवनकावब्रभाजनप्रायञ्िन्तम्‌ | |) देवनकाच्न शक्राय नथयागणकान्नभोजनं दूति क्रोत-लेस्वितयुस्तकपाट. | ~ मन्यमपोतौ दति क्रौत-नेखितप्स्तकपाठः। 3 न्रा मणक भोजनम्‌ | दति क्रोनलेखितपुम्तकप्रा. | अधास्नानभोजनप्रायश्चित्तमाह | ठेवनः--- अस्नालाशो मलं भुक्ते ्रजपौ पूयश्रोरिनम्‌ । agara afd भुक्ते 'व्रदाला विषमघ्रुत ॥ मह्ाभारत- च्ररोगौ AAA -ङुय्याद्ञोजनमाटरात्‌ | यावन्त्यन्नपुलाकानि तावन्मलमुटोरितम्‌ ॥ गनमः-- warat भोजनं विप्रो निरोगौ कुरुत यदि । म मला मदा ज्यः सञ्पकश्यसु alsa: i विष्णुधर्मोत्तरे - eat विप्रो यदारऽ्नात्वा डके भोगपरायणः | विष्ठां तदत्र मिच्छन्ति मुनयस्तत्वदिनः॥ "खाद्कालेषु चान्द्रं स्याद्‌ ग्रहणं तद्दयं स्मृतम्‌ | प्रञ्चपव्वैसु as स्यात्‌ इतरत्र तु यावकम्‌ ॥ विधवानां ब्रह्मचारिणां वतौनां च प्रावधित्त' दगुखयम्‌ | दति इमाद्रो अरस्लानभोजनप्राययित्तम्‌ । १, अद्रानोविषमद्यते डति करोतपुस्तकपाटः। >) क्त्वा भोजनमिति क्रोत-लखितपुस्तकपःट' । 2 भुक्ाद्ति क्रत-लखितपुस्तकपाठ- | a श्ादकालेनु इति क्रोतपुस्तकपाठः। ns a - ५ wgfaare equatafe afqageanis , अथ पय्युषितानच्नभाजनप्रायशित्तमाह | टेवलः-- जले निधाय पूर््वदुब्धदव्रं जलसेचनम्‌ | ag’ पर्वयुषिनं wat महत्‌ पापमवाप्रुयात्‌ ॥ गौातमः-- दुगेज्धि जलसिक्तञ्च waste यदस्ति हि । पर््यषितं तु तत्‌ल्याज्यं भुक्ता चान्द्रायणं चरेत्‌ i गानलवः-- दिग्धं gia तलेन aed संस्कृतं च यत्‌ | "दुगन्धरदहितं भोज्यमन्यथा चान्द्रसुच्यते ॥ गातमः-- हिङ्ग-जौरकममिरं तिन्चिणौरसवेष्टितम्‌ | दुगन्धरद्िलं ate भोक्तव्यं दिजपुद्पेः wager परिष्कुत्य दुगन्धरह्िनं यदि ॥ कत्वा तत्‌ gatas daa स्याद्‌ दिजन्मभिः | द्गेन्धिजलमंमिगरं पूर््वयुरूदके तम्‌ ॥ aaa feeds स्यात्‌ मुक्ता चान्द्रायणं चरेत्‌ । fara पञ्चरात्रं चद्‌" भुङक्त पर्यषितं दिजः ॥ १) तत्न इति क्रीत-लेखितपुस्तकपाटः। io) दुगन्धरह्हितसिति क्रौतपुस्त कपाटः | a) Wa fa ्रत-लेखितपुम्तक्रप्रादः, ‘a भुक्ता दनि क्रोन-नेख्िनपुस्वकपादः | पव्यषितान्नभोजनप्रायश्रित्तम्‌ । bk तस्योपनयनं भरयशचान्द्रायण्मथाचरेत्‌ | ब्रह्मचारि-विधवा-यतोनां दिगुणं प्रायशित्तम्‌। ब्रह्मचारिणां संवत्सरभोजने पुनरुपनयनं चान्द्रायणडयच्च | इति Sarg पर्ययषितात्रभोजनप्रायश्चित्तम्‌ | अथ दुभच्यभक्चगप्रायश्चित्तमाह | टेवलः-- दुगेन्यमदहितं' wai तथा पर्युपितच्च यत्‌ | -शष्कलो माषनिमाणं विपणिख्धच्च यद्भवेत्‌ ॥ नेनपक्रविहोनच्च न भोज्यं स्याद्‌ दिजातिभिः । पराग्ररः-- wet व माषमम्भृलं "विपणिसमतेलजम्‌ | दुगेन्धं पूतिगन्यच्च पिद वविवर््ितम्‌ | ( शष्कुलोफाणिकाराजन्‌ वटका मापमम्भवाः : निष्कारणलया विप्रो न भुज्ञौयात्कटाचन ॥ गानवः - अरन्रनिन्धितवम्तुनि शव्कोभूतानि TET: ¦ मापका arena ह्ङ्गजौग्परिष्कुताः ॥ anfagianenta विपणिस्यानि arfa a; अनपिनानि देवानां एमपलटकवज्िलम्‌ \ 1. दुगेन्वरद्धिते दृति नेखिनपुस्तकपाट | 2) ग्रुस्कनीं दूति क्रीत-लंखितपुम्तकरपाटः। 9 ig विघाणम्थंच दरति क्रातर्लखितपुस्तकणाटः; 8; व्रिप्रणस्यरभि{त क्रोतपुस्लकणाटः; “ [अस्मात्‌ चिद्धाटारभ्य zara vefadaquenfasuaa afeaurs - wlagaR a दष्टः | दूभित्तमत्तरप्रायचित्तम्‌ | ५: न भुद्धोयःदिमानोह विप्रोदुष्टात्रसुक्‌ तदा, नस्ये निष्कति्नोक्ञाव्विप्रधखे परायणैः । पियं देवकाव्याघं पक्ता WaT a दोषभाक्‌ । जिद्वाचापल्यमागम्य भक्तयेद्यदि gers: ॥ zat तानि 'भक्तयित्वा, यावकं कच्छमाचरेत्‌ | शोभते पिटकार्येषु टेवका्यषु येषु च ॥ अदान्तेषु यदा विप्रस्तदा दोषेन लिप्यते | म्तौगामतदद्म्‌ | विधवा-ब्रद्मचारियतौनां "विप्राद्‌ दिगुणम्‌ इति Sardi दुभिक्भक्तणप्रायचित्तम्‌ | ` तद्ये दूति लेखितपुस्तकपाट | > feafaatfa दति लेखितपुस्तकपाढ | > क भ्तित्वा दरति लेखिठपुस्तकपःठः)। « fan ofa लेखितयुस्तकयपाटठः) अघ दुषटणाकभल्तगप्रायंश्त्तसाडह | टेवनः-- कारिकारस्य TRIS यच्छाकं TST HAA -वष्योपवग्र णाकच्च पकं Aas aa । -गुगरो-चञ्चरःशाकं उकं assay यत्‌ ` FUGA दुभच्यंटवलता-पिटवच्जिलम्‌ \ अत्वस््रयुकतं दुगन्िं नच्छाकं परिवज्जरयेत्‌ | +उन्नङ्तिच्च यच्छाकं यच्छाकं पादनाडिलम्‌ ^ CATS AMAA HAST परित्यजत | एलानि विप्रौ amar aaatfa न Haag " ज्ञात्वा भन्नेत्‌ तदा प्राप sus रजनेःमिमाम्‌ पशदयुभक्तयेत्‌ प्रच-गव्यं इःमपुरःसरम्‌ । एतन शदिमाप्नाति दृट्राक्रान्भण्हिनः mari विश्वान ब्रह्मचारि यनन? च Gea | agia#a दरति नूर पिलपुम्नज्पःद ,2 Bm ete af FU |, ५, गगर ofa कामापुम्तक्रप्रट्‌ ' 1 Ro 3 2F We ETT ay कारगं विनः प्रगमान्र-कछसगाद्राजन प्रायश्चित्तमाह। टरवलः-- प्रगमान्रच्च Hat arr पक्ता इिजात्तमः' भच््रोयात्‌ केवन्तं तनः ATH वासमद्रुते ॥ भ्राकण्डयः-- 2) ५ aH ५ ^ ah a 4 3! 4 रवौ घनुःसमःया 1 x म्‌ at x F 2 faad टेवकाव्यौयं धनुस तु wat ane’ वदि दुरित स्वता सुषा aT IATA: स्वना स्यात्तत्र क्रमरात्रभाजमे, तौध्यातानु च, नदोषः, तदाद । गौनमः- ~ aquia गड कन्दः यदि म्यात्‌ प्रथमाक्तवा, टेवयाच्रासु HAI HANTS A ZIT \ तरहकाद्धिवु FATA ANAS च प्ररमान्रभक न दापमभाक > MIQaAygels न ga TWH द्रति नस्वितप्स्नक्ष्ःद ग इन नत्वयनपसतङपा. + NET HR stad क त व्ल +त तचत नै \ ~< समादिः | fast विना निमित्तस्तद्‌ wait पाण ममद्रुत, कृहटयित्वा नटन्नच्च उपोष्य रजनौमिमाम्‌ ॥ पञ्चगव्यं पिबेत्‌ पश्चात्‌ शुडोभवति नान्यथा ¦ म्न्याटौ नां पृच्छवत्‌ | दति Sars व्रा परमात्र-क्तममात्रभाजनप्रायसित्तम ; ed AA एकादश्रचामन्नभोजनप्रायशित्तमाह | टेवनलः--एकादण्यां न tara पक्योरुभयोरपि | यदि भुक्तम पापां स्याद्रौरचं याति टारुणम्‌॥ माकण्डयः-- डरिवासरभृग्बापि यजव्यत्रविमदहेन, | शक्त AW नघा Waa मद्रान्तं नरका व्रजत्‌ ॥ nia —— यानि कानिच प्रापानिब्रह्यनत्यायुलानि च' aqguifaa तिष्ठन्ति नस्मादन्ने परित्यजत्‌ ॥ Sea मदाटद्धौ"लिवचनं पा्िकं कम्यविषयम्‌ ¦ “agar न निवत्यत्लन भोक्तव्यम्‌ , करचिटतर भन्ने नटममोचौनम्‌ | माकंर्डयः-- ‘aefasaaifan, मत्वदरव्यममम्तुं यः| कष्णपनऽन्रभुक्‌ "चत्‌ म्यात्‌ न पाप्रफनभाक्‌ तदा ॥ Waa: — quia afifea fest amatrgm , भुक्ता मव्वमम- मापि उपवामफन्नं लभेत्‌ ॥ अन्यथा far areas भुक्ता चान्द्रायणं BTA | 4) Taq ननिभागर लग्ितपृम्तके atte >) aalfaye विप्रभ्य सव्ददव्यसमम्य त्त, दुरशन afanqmeans ; ३ तिङ दूनि नश्छित्तपुस्तकृष? ia प्नप्रमःतम दम aay RTT? x § 4n गः + पि «y गानलव.--- एकादश्यत्रभुक्‌ पापौ एइं चान्द्रमाचरत्‌ | विप्रः सत्धसमस्तत्र भुक्ता दोषेन लिप्यत ॥ विधवानां व्रतिनां मन्यामिनां च दिगुषं प्राययित्तम्‌ i दति इमाद्रा एकादश्चामन्रभोक्तणं प्रायरित्तम्‌ | अथ त्राल्याच्न-कृष्ठात्रभाजनप्रयश्चित्तमाह 2a — avara यदि yard भुक्त विप्रः क्ञुधातुरः; कवने कवने चान्द्रं Hal शुहिमवाप्रयात्‌ ॥ मगोचिः-- नग्नोक्ेद्परिल्यामौ aia गायजिनाशकः | कुष्ठा Aa च विन्ञया दुखन्प्ष माटघ्रातकः ॥ adie” दिजाभुक्ता He चान्द्रायणञ्चरत्‌ । प्रराजरः--. दुश्स्रणश् व्रात्यस्य अन्नं asa दिजः waa | तस्य देर विश्द्ययं चान्द्रमुक्तं सुनश्वरः ॥ विध्रवा-ब्रह्मचारि-यत)नां पञ्चवत्‌ 1 दति Sug! area कुत्रभाजनप्रायथित्तम्‌ | Wiga न्द्रायमा (दक्‌ ote wager ge Rus अघ कुग्डगालकयोः परिवित्तिपगिषिचीश्चान्न- भोजनप्रायशित्तमाद | टेवनः-- परिवित्तिः परिवेत्ता कुण्डश्च गालकम्तथाः , तेषामत्र न भोक्तव्यं विप्रैः पापपराञ्ुखः | ङर्ड-गोलक-परिवित्ति-परिवेत्तणां AAAs | मरोचिः-- we भत्तरि या नारो जारासक्ता भवेद्‌ यटा: AQUA कुण्डः स्यात्‌ मत्यकम्प्वद्धिष्कुतः | सूत wate at नारौ जागरात्‌ सुतमुपानयेत्‌ , "तत्बुतोगालसंज्नःस्यात्‌ मव्वकमवदहिष्कुतः ॥ स्वस्य ज्येष्ठ नमुज्ञद्खय कनोायानुद्ररहत्‌ स्वियम्‌ | म say: परिवित्तिः स्यात्‌ परिवेत्तामद्ानुजः॥ aaa: परिविन्रः स्यात्‌ प्रिविन्दोदितायज्ञः। यमनयोः Banda राज्यपालने आन्दालिकागोदण च वटिनच्यम्‌ | गान्तवः — कुग्डगान्नकयोाययान्र परिवित्तम्तदरव च परिवन्तयटेत्रञ्च नन्पृच्चागा ग्रद्धवन्‌ ty कृगडलुः HaHa परियिरन् पररत्रन्त Tat धृट नरवनपुस्तक्रे ee सव Wee Toa निर्वतयुस्तकप। २ | कुग्डगालकादयत्रभाक्तणां प्रा्रधित्तम्‌ ¦ ४०९. तयो्व्बुल्क्रम संस्कारे यदन्नं खष्टसंक्ितम्‌ | aca संपरित्याज्यं Gana: ॥ परशरः-- परिवित्तिः परिवेत्ता च तथातौ कुण्डगोलकौ | तषां gary पौचचाञ्च यमजौ व्यृत्‌क्रमौ यदि॥ aaa न भोक्व्यं मुखजधेगम लिुभिः | aa wat दिजोऽज्ञानात्‌ ‘enatt विधुं चरत्‌ ॥ चान्द्रायगमिन्ययेः | मामि चान्द्रं पराक चरेत्‌ संवत्सरे णु: >: चान्द्रायणं पराकच्च प्राजापत्यं ममाचरेत्‌ ४ अतःपरं तत्समःस्यात्‌ Bata: सदाऽशुचिः ¦ यनि विघवादौनां पूत्वैवत्‌ | इति रमाद्रौ कुण्डगोलकादान्रभोक्तणां प्रायशित्तम्‌ । ` चान्द्रं engaa ata दति ागोपूस्तक्रपाठ, | अथ यल्यन्न-दश्दतिभुक्तण्िष्टान्नमाजनप्राय्ित्तमाद । टेवन्तः-- gaa वतिपात्रख्ं यतिना afta तया । टम्यत्योभुक्तगपं यत्‌ ALA चान्द्रमाचरत्‌ ॥ 'यतिद्रव्याखच्जयित्वा यत्वमाराधनादिकं करोति तद्यत्यत्रम्‌ : धतिर्भित्तामटित्वा खभाजनापरि य्छ्टिं व्यजति तद्यनि- पात्स्यम्‌ । म्तायुरुषयोभुक्वनन्तरं aed परिषरधितं तत्‌ दम्रति- शिष्टम्‌ । तदाह "व्रडमनुः-- TAA A संत्यज्य प्रथमं ममतां त्यजत्‌) दमं धम्मं परित्यज्य यतिः पापकरोभवेत्‌ ॥ वालाख कुनठडाश्च गभिातुर-कन्यकोाः संभाज्याऽतिधि-त्यांच दम्पत्यो; गपभाजनम्‌ i दमं धमं पररिल्यज्य विपरानं तवीवदि | तत्र भाक्ता feat ay म WET चान्द्रमाचरत्‌ | > यद्र इति करातपुस्तकपःदट | (> यत्‌ fa uz क्रान-लग्विनपृस्तकयुःन्ाःम्त >. व्यजतानिप्रद नःखतपम्न्के नन्त; ४ पृरूप्रभक्यनन्नग दरति कऋत्पुम्तकप्णट्‌ | ५ मनुरिन्यवे षाट्‌, Rae करय ३ दूरत परम्प gia क्रान-नविन्ूस्तङ ग , > WR इन क्रःल-नरशस्वितपम्त्मष्रःग्‌ gaa cufafazradaanafana | मातम: यततराराधने भुक्ता "वत्वत्रं भोजनोपरि। टम्पल्योमुक्तगषं यद्‌ भुक्ता चान्द्रायणं चरेत्‌ ॥ विधवादौनां yaad परिकल्यनोवम्‌ | इति इमाद्रौ घ्रत्यन्न-टम्प्रतिखि्टान्रभोजनप्रायञ्ित्तम्‌ ¦ Bee > यद्धनं दूति नेशखितपुस्तसधाठः : अथ उच्छिष्टान्नभाजनप्रायश्चित्तमाद। Zam: उल्लङ्कितं' पाटघातं विडालाखुविमदहितम्‌ | ूर्व्वोक्तप्णकमंयुक्तं घनलाण्डु-लश्नाहतम्‌ ॥ टेवपूजाविदहोनं यद्‌ वैश्वदेवविवल्लितम्‌ | , एकपंक्तयुपविष्टन ब्राह्मन विघातितम्‌ ॥ qa; ्नालनभार्डषु तथा मौनविवच्ितलम्‌ | qu: पोत्तरनुजैवप पुत्तौपुच्तेरथापि वा ॥ भाय्यीविनोकने चैव यद्‌यदन्रमसाल्तिकम्‌ | देवालये च यद्‌ मुक्तं ved मूल्यसम्भवम्‌ ॥ 'हिम्बातेंलेन शूपंण वदनेनानिन्न च | शान्तं fowtad चान्नं यदन्नं जौवतर्ड्नम्‌ ॥ तुष-पाषाणमंयुक्तं खनलोकरणमियितम्‌ | gage विज्ञानौयात्‌ पूर्वोक्तं गानलवादिभिः" Cage दिजः मद्यामहापापं AAA | भाकतरागसमनात्‌ Jer यद्‌ भाजनपात्रपरिवपिनं नदमाक्तिकम्‌ । TG Wea ¦ 1? sagay दरति लखितपुस्तकपाट'। oy ar alas नास्ति, > fanpaaafa क्रीतपुस्तकपाट्‌' | ३ द्विजो यम्त्‌ दनि mla afaaqed कषान , ५ २्ष्टात्रभाजनप्राय्रचित्तम्‌ | ६१ गातमः. -- दुष्टात्रं यो fasta yaaa मनोषिभिः: "Tala देदशदयघं पराकं कछ्च्छमाचरेत्‌ ॥ एतत्सगा वालभो जनविषयमपि, भगिनौ पुतच्तादिसहभोाजने पुच्तौ- पुतच्चादिसहःभोजनाद्‌ दिगुख, विघवा-व्रह्मचारि.यलो नां पृत्चवत्‌ | इति aig) उच्छ्ष्टात्रभाजन प्रायित्तम्‌ | a शक्रा दूति क्रौत-लेखितपुस्तकपाटः २) apeefaqare द्रति क्रौत-लखितपुस्तप्राठः, i) सहेतिर्लेखितपुस्तके नास्ति) aq पल्लीमहभोजनप्रायञ्चिन्माह। zag fea: कामातुगायम्त्‌ Vea मदयदात्रभुक्‌ | म विधाय तदा चान्द्रं ofsaietfa पौन्विकोम्‌॥ पत्न्या ae भोजनरकानमाद-- उडमनुः-- महारण च यात्रायां पथि चौराक्रुले मति। masta भवेदिप्रम्तदटा काय्यं feat: i एकत्र AMANTSA एकपात्रतु भाजनम्‌ ¦ "पल्ञामद मदा भुक्ता fara न दोषभाक्‌ | अन्यत्र भोजन स्थान ABI ATH THA | लद्ोषपरिद्ागयं पथाचान्द्रायगं aq ॥ पगाग्रारः--- एकत्र ग्रान MIAH न्‌ भोजनम्‌, विवाद पथि वचायां कृत्वा विप्रा न Ziaur ५ VPA TIAA पञाचान्द्राययगं चरत्‌ | अभ्बामे द्विगुणञ्च कत्वा एडिमवाप्रयात्‌ ॥ इति चमादर प्रलौमनभाजनप्राव्ित्तम्‌ पश्चात agian छल दरि क्रीत नेस्वितपुम्तकएर ,, २ प्रात्रमागोद्धरद्िनि HARRI. | > भाच्छगसद्ध ofa gia a QAO? , woadwere fata वरत नं लविनयुम्तक्रप्रर्‌ अथ Weare भोजनप्राथशिन्नमाड | दवन: — aaa ठपिनाविप्रौ न शूद्रस्योदकं पिवेत्‌; तद्ाण्डभोाजनं' चव अज्ञानाद्यदि मागेनः » तस्यापनयनं भूयस्तप्तकच्छण शुष्यति; पराशरः - शृद्रभाण्डादकं पौल प्रपायासुटकंः ATT | शृद्रभार्डस्यमन्रच्च भक्ताऽ्टडः सदा दिजः ॥ तस्योपनयनं भूयस्तप्तकच्छं समाचरत्‌ | tz प्रपायां शृद्रभार्डेवा खिनं तावं दिजः; HAT \ Wa a MAA भुक्ता पुनः सं्कारमाचरेत्‌ ॥ विधव व्रह्मचारि-यतंनां yaad | afa Sarg! शूद्रभार्ड भाजनप्राववित्तम्‌ , भोजन द्रति कात नर््वतपुस्तक्णाट्‌ ¦ :> उट्क्मैवनात्‌ इति क्रोन-लश्वितपुम्तकप्राट्‌ | fast afe दरति ्रान-नःखतपुस्तकपण्ट , रे aq पलित-दुर्मागदुशक्रान्तपङ्क्त भोजनप्रायश्चित्तमार । टेवलः-- पतिनश्च aaaa gaa: पिश्नस्तया । जारश्च गायकञ्चव नित्ययाच्चा' परस्ता ॥ भिषक्‌ चारस्तथा म्प्र आननाया भयप्रद; | एत द दुज्ञनाः प्राक्ता ब्रपांक्तयाः मदव fe | HSA MARAT अ्रयाज्यानाञ्च याजकः । चक्राङ्कितननूराजन्‌ तथा fagiigatsfo at» चाव्वाको दूष-कश्चव उन्मत्तः कितचस्तथा | एनरावेष्टिता पंक्तिः पापदा सवधदा ama ॥ एतस्यामव्रभुग्‌ विप्रः पापमेव समाखयेत्‌ | एकत्र भाजन राजन्‌ चान्द्रायणमयाचर्त्‌ ॥ मामभोजौ महापापी चान्द्रं पाराकमाचरेत्‌ | वपमोजा महाचान्द्रं कत्वा ्टुडिमवाप्रुयात्‌ ॥ विधवा-त्रह्मचारि-मन्यासिनां पून्यवद्िगुणम्‌ , इति surgi पतितादि दुष्टाक्रान्तपङ्क्ती भोजनप्रायधित्तम्‌ | यात्रापर दरति क्रःत-पुम्तकधाट , > कंद्राचन दरति क्रःत-लरच्वितपस्तकषाद्‌ 2 gy दरति Rage RUZ ददम AA HH RT ey 1 अधर करमधथितलक्रपान-पलाग्डु-लश्ुन-खञ्चनादि- सक्तगप्रायश्चित्तमाह । aga waa नक्र Ure विनयनं तया | aa ATT ATTA AAT पापं BARE ॥ wat Hass awa करमयिनं नक्रम्‌ । विनयनं eA मलम्‌ । पाकं कारोषोपरिजानं कवचम्‌ । एनानि क्परिनभोक्त व्यानि | azars माकीण्डयः — छत्राकं विड्वराहं TAIT ग्रामकुक्ुयम्‌ नलश्नं WTA Wea जग्ध्वा पनेहिजः ४ ज्ञात्वा भक्तातु चान्द्रंस्याद्‌ अ्न्नानात्तप्तमौरितम्‌ | anes fest `उदयाचचेद्‌ ववर दिरानम्‌ ; अब्दादृहं महापापौ पतितः स्याद्रसंग्यः | विध्वा -त्रह्मचारिगणां परन्यवत्‌ | दरति Bare) करमधिनलक्रपानादिभक्तणप्रायचित्तम्‌ | २) प्रनेविण्ड sta qe arte : >; प्रनाशड रत HIRT a@ageraTT: , 3: Claas via नेरस्िनपुम्नकप्रादटः . ५ Har ote Re ARATE RUS Fe aR eat पठ, WY प्वेतटन्ताक-रकगिग टन्तालालावु-कतक-कालिङ् विन्दीदुम्बगदिभन्नगप्रायथित्तमाद । देवलः-- ararg कतक-कालिङ्गविल्वौदुम्बरभिःमटाः ? यस्य PAT प्रवन्तेन्ते तस्य दूरतरो डरिः ॥ ARTA NGAI ATH AT च । भक्षयेद्‌ ब्राह्मणो यम्तुमतु चान्द्रायणं ata ॥ यति-ब्रह्मचाव्धाटौनां yaraq | दृति हेमाद्रौ WMaeara-Talaqeararag Hawa fay- विल्बोदुम्बरादिभक्तणप्रायचित्तम्‌ | 1) wafer दहिजोयम्त्‌ कनि लेखितपुस्तकपाटः | ॥ अभीम अथ ताप्रपावस्यितगव्यभक्षग प्रायश्चित्तमाह | टेगलः-- तास्रपात्रस्यितं दुग्ध wat तक्रमेव वा, efy ar तास्रपातस्धं ना।रकेलोदकं तथा ॥ दिजः पोत्वा सुरापानं कतवान्नात्र संण्यः | WATS ज्ञानतो वापि सुरापानसमं fag: \ माकण्डयः-- गव्यं सूच तथा तक्रं नारिकेलोदकं तथा: तासरपात्रस्यितं पोत्रा पथोलवणसंगुतम्‌ ॥ दिजः कामात्‌ सुरापो स्याद्‌ अक्ञानाच्‌ चान्द्रभक्तएम्‌ । लत्वा शुदिमवाप्रोति मदाऽऽग्रणे तथैन्दवम्‌ ४ पराशरः-- नालिकेरोदकं ATI गव्यमेव च | aaa casa "पौलाऽरघ्राय मुरां नघा + दिन्नो ward “stare पोत्वाऽज्ञानाव्मजापतिमं) gaat दाषसप्राति नरकद्चाधिगनच्छति Qo Baa SAAT त कोतपुस्तेकवादः। > ल्वा दति र{खितपुस्तकथयटः। ` arias दति क्रोत-नरखितपुस्तरप्रादः, 8 मनापा तथच cfa ea aaa Rae , प नन्व soe Tara qeckare 4 ४६) fuga ora RIAQw ANTT: ४२. Barta: | ae: — araniafad गव्यं नान्िकरोटकं नघा, नलवगाकतः WIAA मदागन्धं ATTA ॥ पात्वा हिजयरेचान्दर प्राजापत्यमकामतः, aa घ्राणे विेपमाह-- टेवनलः-- दिन्ताल-तालख्वन्चुर-नागिकन्वने चरन्‌ | दैवाद्‌ वायुवशात्‌ we घ्रात्वा विप्रस्य दच्तिगम्‌ १ emai asa शडिमाप्रोति तत्‌न्नणात्‌ | अभावे भास्करं पश्यत्‌ We at जपडरिम्‌ ॥ टैवात्‌ ‘aad वायुवशात्‌ प्रासं घ्रात्वा पथात्‌ विप्रस्य ef. samara ष्यति । अभावे arate पश्यन्‌ स्म्य zfangqan we eft मनमि स्मरन्‌ शुष्यति) नतः परं नामिका पिधाय गच्छेत्‌ । विप्रसत्या- ठौनामेवम्‌ । इति हेमाद्रौ नास्रपालस्धगव्यादिमेत्तमप्राय्रथिन्तम्‌ ' G) मद्यगन्धेगाकपरष्कतगन्छ इति afaeqsaqens? wena are ofr saaryanin इति क्रातपुम्तकार. | अथ पौलोद्‌कशषपानप्रायञ्चित्तमादह । टेवन्तः-- विप्रस्य पौतशषं वत्‌ तोयमन्यः fare afe | मदयपानसमं प्रादुस्तत्तोयं "मुनिपुङ्गवाः ॥ व्यासः-- wand fea: Ghat सुरापानसमं जलम्‌ | ‘aa ज्ञानाहिजः Fara प्राजापत्यं fanes ॥ गातमः-- एकपंक्तयुपविष्टानां विप्राणां पाच्रसंस्ितम्‌ । पौतशेषजलं पौला विप्रः कुत्‌ प्रजापतिम्‌ ॥ एतन शदिमाप्रोति न शष्यत्यन्यथा fea: ।* पौतशेषमपि तोयं fafaxat निक्तिप्य पाने न दोषः तदाद-- माकंर्डयः- पात्राभावे जलाभावे पोतगरेषं दिजः पिबेत्‌ । भूमौ किञ्चितरिश्पाल्यादौ पौल्वाविप्रौन दाषभाक्‌ ॥ गोतमः-- Hane विषं विप्रः पातुमिच्छम्तुषातुरः। भुवि किञचिज्जनं चिष्ठा पौला aa विशष्यति ॥ {5} सनिपुद्भपरिति लेखितपुस्तपाठः ¦ > पीत्वा दूति करात-कसैखितपुम्तकपाटः, २. पाल्या दूति Plage RUIZ: | as famatiet ata त्न नव्विनपुन्ति BUT? SRR arte: | एतत्‌ एथकपाताभावविषयम्‌ । ura विद्यमाने मति स्वपाच- स्थोद कमेव पिवेत्‌ नान्यत्‌ यमः-- आसनं शयनं वस्वं ATAU कमण्डलुः | n n Le grad: शुचिरेतानि परेपामशचिभवेत्‌ ॥ श्रत: खपात्रस्यादकमेव ममोचौनम्‌ | was Gata कत्वा WATT: | इति ईमाद्रो पोतण््टिदकपानप्राय्ित्तम्‌ | a) शुद्धिरिति क्रोतपुस्तकथाठः | अधर रवरोष्टहरि गीखतवत्सगवौन्नौरपानादि प्राय्चित्तमाह | sEMt saat afar यामलं तथा । सुखेनोद कपानच् खतवत्‌सापयस्तथा ॥ ‘fade fea: सकछलन्मोहाद्‌ व्यदि वा मदिषोपयः; तस्योपनयनं भूयस्तपक्लच्छं विशोधनम्‌ ॥ खतवत्‌सापयः (मृतवत्लायागोः पयः) समुखेनोदकपानं waa fara: | ATA; — खृतवत्सापयः Tal सुखे char जलं दिजः : उपोष्य रजनोभेकां पञ्चगव्येन Tafa ॥ गौतमः - waaay: what मुखे पौत्रा जलं दिजः | उपोष्य गजनोभमेकां पञ्चगव्येन शुध्यति ॥ गीतमः-- माच्विन्यं यामनं SATAY मागजम्‌ | खरोष्योः पयः पीत्वा पुनः मंस्कारमरहति ४ पया विपथं तघ्कलच्छ ममाचरत्‌ | पतन शदिमाप्रानि नान्यया शदिरि्ष्यते ॥ 1, aie efa क्रौत-लखितयपुम्तकपाटः, १२, कवन दूति नेखितपुस्सकरपाटः: 3 दन्तेन दति कानत व्नुम्त्म नारस्य ५२५ safe | प्रजाप्रतिः - waigara मान्धिन्यं यामनं मागजं तश्रा । "कैवलं महिषौदुग्ध' दिजः पौत्रा aera: ॥ तस्योपनयनं amare शुष्यति । विधवानां ऋरह्मचारिणां म्यामिनाञ्च gaafeqd प्रायञचित्तं वेदितव्यम्‌ | awa खगोष्रयौः aaa तसक्लच्छरमातं न पुनः संस्कारः | तदाद गोतमः-- रीषधाधं दिजः Wear दगध खग-क्रमेलयोः । ARH चरेत्‌ पञ्चात्‌ YA HT A गौरवात्‌ \ दति Sara उषटलोराटिपानप्रायञ्चित्तम्‌ | ip Raat दति लैखितपुस्तकपाठः | « AUT wails sia ghaayeRure । रध मनुष्य-खग-पच्यादिमल-मूवभक्तगप्रायश्चित्तमाह । ट्‌वलः-- मनुष्यस्य खरस्याऽपि सूकरस्य दिजन्मनः। मनलम्ूचं faagag रेतोवा रोगपौडितः ॥ सतु पश्चात्‌ yaaa “ae कच्छे शुष्यति | अन्नानात्‌ शुडिमाप्रोति ज्ञात्वा चान्द्रायणं चरेत्‌ ॥ एतटनातुरविषयम्‌ । ्रातुर विषये विशेषमाह । गौतमः-- ्रतुरोरोगमुक्यधं खरमानुषस्कराः | एतेषां मलमूतच्च पत्वा दौषमवाप्यः च ॥ Dard देह शद्धपथं ana चरेत्‌ सुखो | अनातुरः RA क्त्वा शुदिमवाप्रुयात्‌ ॥ जावालिः-- दिजः पौत्वा मलं मूतं खरमानुषयोः किटः" i *प्रगदोटेदशदययथें पुनःकर्मपुरःसरम्‌ ॥ तप्ङ्लच्छरं चरेत्‌ सम्यक्‌ रोगो तपतं समाचरेत्‌ । एतन शुडिमाप्रोनि न चान्यैः aafafed: « (y) हिज दूति क्रोत-लेखितपुस्तकपादः; {२) तप्रशच्छोख इति लेखितपुस्तकपाठः | 3) अवाप्यते दूति क्रोत-लेखितपुस्तकप्राठः | (४) किन इति काशे-पुम्तकपाठः। (५) ane इति वेखितपुस्तकप्राटः। ५४ ४२६ हमद. : दिजोज्नानान्‌मनं aa खरमानुषयोः faz: | AAEM BATA तु पातको ॥ पनः कश्च प्रकुर्वीत craw विप्ोधनम्‌ । रोगिणोन gaara कच्छमात्सुटो रितम्‌ i सुखो war faders नारोगामड मौ रितम्‌ | यतोनां ब्रह्मचारिणां विधवानां दिरात्तम्‌' » दति हेमाद्रौ मातुषखखरस्करादिमनम्रूचभच्णप्रायश्चित्तम्‌ | 1१) fated दति क्रोतयुस्लकपाटः। | aa अग्थिचग्धप्िलोमकेशमलो प्रहतशाकान्न- भोजनप्रायञ्चित्तमाह । | टेवलः-- शाकमध्येऽन्रमध्ये वा दन्तकेश्नखा मलम्‌ । afawa दिजस्याङ्रोमकोटनखायदटा ॥ aed न परित्याज्यं खपाचस्यं परित्यजेत्‌ ! अत्रप्रमाणमाचाराध्याये द्रव्यशडिप्रकरणेऽभिहितम्‌ | [“्रतोऽल्पे विरेषमाइ, गौनमः-- waa शकमध्ये वा दधिक्लोरादिषु दिजः, दन्तकेश्नखाविष्टा मलोलोमाखि चख च ॥ कौटा ङ्िकललमयस्त त्र पचनं संपरित्यजेत्‌ | खपातेस्थं ग्हेचाल्यसुभयं संप रित्यजेत्‌ । सुक्तयनन्तरं णाकोटकपा्रयोविं यसाने aed छदैयिला उपोष्य wafa, कटीभावे घटिकासप्रप्रमाणटौ रातरिभोजनःदिरम्यः सायत्राष्टशतं TAT पञ्चगव्यं पोल्ला शुध्यति । तदेवाह मनुः-- ज्ञात्वा Az faa भले भुक्ता fan: प्रसङ्गतः। दिमुहधत्तं qed गा aed जोरतासगात्‌ | सदन्त वमनं कत्वा डोभ वितुमडति | नचेत्‌ परद्युरुषरि erat जया विधानतः ५ ' } यं पाटः Haq RATT ‘ol अयमपि पाठः कोत-जाशीपुस्तकयोनापलन्च. | {=` Tawa परिरम्य दूति करीत-नेस्तितपुस्तकाटः। ४२८ sarfe: | ्रष्टीत्तरश्षतं पश्चात्‌ पञ्चगव्यं पिवेत्ततः। श्द्विमाप्राति 'तत्पापान्‌ न शुधस्वन्यथा दिजः ॥ जावालिः -पक्रषमल्पं त्यज च्छाकं TAA त्यजेत्तथा | एतैरुपहतं wat तदानीं कदि माचरेत्‌ | जोर परेदु रषसि खात्वा देवीं जपेच्छलतम्‌ | बरह्म कूर्च विधानेन पञ्चगव्यं पिवेत्ततः ॥ एतेन शुद्धिमाप्नोति saa तत्‌ परित्यजेत्‌ | agany शकात्रयो रष्येस्यक्तषु gaara प्रायसित्तम्‌ | एकस्मिन्‌ स्थिते विशेषमाह गौतमः - a4 वा भ्पक्तशाके वा Suara व्यवख्िते। कवले वापि use कवलं तत्परित्यजेत्‌ ॥ गण्ड षमेवां RAT तु Taras प्रोक्तये्जलेः । -खदट्भस्म वा च्िपेत्‌ तत्र पश्चाद्‌ भुक्ता न दोषभाक्‌ ॥ मृदं वा भसन वा इत्यर्घः। त्रन्यर्वा नारौभिवी खपात्रखमनर प्रोक्तणादिभिः ‘ge कारयित्वा स॒ गण्डुषभेकं कत्वा भुक्ता न दोषभाक्‌ इत्यर्थः | इति Saver च्माटि-नख-मनादिदरषिताव्रमोजनप्रायञ्चित्तम्‌ » $ राजेन्दर दूति खखितयुस्तक्रपः्टः; >) पक्क चाल्य दूति ्रोतपुसखतकप्राठटः। द) azaa ofa mila लशखितपुस्तकथ)ट.। : ad © = ig शुदि ata नस्ितवृम्तक्षादर' 4 are ~~ अथ भोजनकाले दौ पनिर्व्वाणप्रायश्चित्तमाईह | टेवनलः- "वात्यया दौपनिन्वाणि भोजने नाशम प्रुयात्‌ | त्वा पात्रं तदा दोभ्यां संस्मरन्‌ भानुमव्ययम्‌ ॥ पुनर्दीँपागमे तात waar जलैः Fane | तदन्रमल्यजन्‌ Wal शुदिमाप्रोति दौपतः॥ अ्न्यदनत्रं yada पञ्चगव्यं पिवैत्तदा | qa परिष्क्तमव्रभेव भोक्तव्यं न पुनर्दातव्यम्‌ । मक्ता च एबि- सवा्ुयात्‌। विधवा-बरह्मचारि यतोनाभेवं वेदितव्यम्‌ | इति हेमाद्रौ भोजनसमये दौपनाशप्रायधित्तम्‌ i १) ete प्रज्वालयन्‌ ara xfa क्रोत-लखितपुस्तकधाटः। अथ सूव्यमोमोपरागभोजनप्राय्ित्तमाह । देवलः — सूग्यसोमोपरागे च उक्रकालं विना दिजाः' । तदन्नं मांसमित्याहुः तदुक्त मांसभुग्भवेत्‌ ॥ मरोचिः,-- सग्रह तु Aaa Yor यामचतुष्टयम्‌ ¦ चन्द्रग्रहतु यामास्तौन्‌ WaT पापं AAA ॥ ‘sa wa परित्यज्य यो विप्रस्त्रन्यथा चरेत्‌ | तस्थापनयनं भूयस्तपरं सान्तपनं स्मृतम्‌ ॥ मूर्यग्रहभोजने तप्तं चन्द्रग्रहने सान्तपनम्‌ । तदेवाह मनुः — सूर्योपरागे यो WA तस्य पापं महत्तरम्‌ | तस्य पापविशुद्धययं तप्तक्तच्छरमुटौरितम्‌ ॥ चन्द्रोपरागकाले तु भुक्ता कायं समाचरेत्‌ | उभयोर्मोजन विप्रः पुनः संस्कारमरति | विधवानां स्वौणां सब्रामिनाञ्च पुनः संस्कारवज्नंप्रह्मचा रिणाभेवम्‌ | ~ =. 6 न ow १.३ इति हेमाद्र सूव्यसोामोपरागकाले भोजनप्रायञ्चित्तम्‌ | .१; fan दूति क्रोत-लखितपुस्लकप्ाटः) >, दरति घम्म द्रति ata afaauexurs | अथ भिन्नपावभोजनप्रायशित्तमाह | 'देवलः-- स्वश वा राजते कांस्ये was भोजनं चरेत्‌ | afsa’ यदि राजेन्द्र न कुव्यात्तत्रर भोजनम्‌ ॥ जावालिः — सखर्ण-राजत-कास्यषु पलाश कदलोषु च। विप्रो भनन्‌ महापुण्यमवाप्रोति न संशयः ॥ यदि fad परित्याज्यं aa yard चरेत्‌ । एतानि स्वगराजतकास्यानोषन्मातं विशकलितानि चत्‌ स्वध वैषां tata i तदेवाह - गालवः-- खणं कांस्यं तधा राजन्‌ राजतं भिन्नमेव यत्‌ i तत्र WaT चरेत्‌ कायमन्यया दोषमाप्नुयात्‌ ॥ पलाश-कदलोपर्णीदिषु श्यद्‌ भोजनं चरेत्‌ तान्येवाहरणोयानि न पाच्रान्तवाणि) अन्यथा yaaa प्राय्ित्तं कत्वा शध्यति तदेवाद | पराशारः-- एषु पर्णेषु या भुक्तिम्तषु at Haast | gaurd "यटा fad aa भूरकंन्दवं चरेत्‌ ॥ 7 Ha णठः करौत-्नेखतयुस्तकयोन ee. | > म्तत्रमोजनर्मिति लरखितपुस्त्कपाढड | ३ ansena दति करत-लेखितपुस्तकपाठ । ४) य; दृति क्रोतरेखितपुस्ठकपाट. | ५ नदा दन्त क्रोटमैखितपुम्लक्प्राटः)। 332 Fatfe: i भिन्रभार्ड एकपात्रभोजन विप्राणां wataza अन्यथा araararatfa | मीतमः-- अ्रभित्रपात्रे यो ‘wea परेष्वतेषु जातितः" । ns 9 - e wafex ~ भोजनं कुरूते यस्तु म पूणायुभवेदिड ॥ मर्व्वषाभेतदटेव वेदितव्यं नान्यत्‌: | sfa हमाद्रौ भिव्रपात्रभोजनप्रायधित्तम्‌ । (१) wat दूति लेखितपुस्तकपाटः। (२) जायते इति क्रोतपुस्तकपाटः। (३) नान्यतः दूति लेखितपुम्तकपाठटः खन्यत इति क्रोतपुस्तकपाट' } अथसश््यादिषकानेप्रु चाश्डालष्वनिश्रवगप्रायश्चिन्नमाड। टेवनः — खाने भोजनवेलायां जपद्ोरेषु oes | मल्ध्वादिनिलकग्वेषु देदणजाम्‌ Ter ४ वाग्डान्ताभ्विदिधराः watect सम्धापणादिक्रम्‌ ' सत्वा way प्ररित्यन्य ष्टुः तव्यनराचरेत्‌ ॥ अन्यथा टोषमा्रटि कन्दञ्रष्टोऽभिजायते। चाण्डालस्येव waa तत्त्‌ eet प्रित्यजेत्‌ " ग्रामचाण्डाननानां तत्तत्माघधनष्वनिखवगं चकला भोजनादिक परिन्यजेत्‌ । तत्तत्ाधनानि, gar `रजकस्ट वस्व *संहननं चश्मकारस्य Bast, स्वरकारस्य सुवणदिनाडनं, तत्कस्य दारुमौष्ठवाधं त्नणं, fea तिलयन्तष्ठन्नि' gag ae भार्डताडनं एतषां तद्धत्‌माघनभ्रूनानां प्वनिखवणे चतदृदमन च त्याज्यं भोजनं पुनं कर्णो वा चटेताद माकण्डयः-- एतषां माधनानाच्च ध्वनिं गुल स्वकर्मसु | कर्म तत्‌ मंपरिव्यज्य Is wes दचिम्म्‌ ॥ ८) सन्प्यादिभोजनकालष् दत लेखितपुम्तकप्ारः : to) ger दर्वि लेश्वितयुस्तकष्ाट') (3) इला द्रति क्रोंततेस्वितपुस्तकपाटः , (४) ऋीत्लेखितपस्तक्यो नेट येतिष्टम्‌ | ५) Hara wafatria करौत्पुस्तक्णाटः, ६) भोजनमिति uz ata लैखितमृस्तरयौन 22g | ५५ ay sae सितौ प्रयम्‌; ager (दृष्या wa fawafa ; end संपरित्यज्य yaaa waa ॥ ग्रन्यया भाज्नयेट्‌ fae Hee Hata aa यदि VIATNA AAT मात्रा Jo AlATA uaa शुद्धिमाप्नोति afar ata aT : ग्नि swarmtas qiatiag » इनि Saige? चाण्डान्नण्डिध्वनियवणः प्रावशित्तम्‌ taal aaa feat sata He उदि, ted नरकं यानि स भवेत्‌ cetaniea, ४ of ५4 ‘fj + छतुमत्यन्नानात्‌ पचन दकं कत्वा रुलयनन्म्‌ ईषद्‌ - ट्ष US, CHAR भवनन wat pra. ल्द्प्रमस्मः भरन्त शक्र) सस्वनम्‌ ; [3 area? विनः गुडन: प्रात्‌ WF THES तम्र तदनपक्रमेन्‌ । नादृ भापस Gal भोजन Peas FF WANs डाः HTS? चाद्विनोऽभत्रेन्‌ ` ~ “८ नि.जद्धचागिनणं mina - दुनि समाद; THM ANTI ध fa earn gla ae दभ्म्दः Se Sa ५ कता दत Afr द ४ Aa RAT दन प ग्य स > अथ दु्टान्नभोजनप्रायथित्तमार । 44; — ay नमनाविधैषशथाण्डानादिभिर)नितम्‌ ; पुष्पवलत्वा सूतिकया दृष्टवा पतितादिभिः॥ अवरं wa तथा णाकं भुक्तं विप्रः मलद्यदि। प्रायञ्चित्तो भेत्‌ पापा न कमारी wafer 9 गानवः--- चार्डाल पतित-त्रात्य "चाटुकाराऽजितेन्द्र ay | स्रस्ानवत्तं जीरं `वकाक' परिदररि मनलम्नूच्रममोयष्यं तुपाङ्गारक्रपान्वत्‌ | तत्‌ स्यष्टोच्छ्टिमम्पषटं भच्यमन्यञ्धयङ़्टत्‌ ॥ दिजेस्तत्र न भोक्तव्यं शाकं वा भोज्यमेव अ, यदि मोहवगात्‌ wa प्रयपित्तौ भवेदिर ॥ aria -- पृव्वोक्तथ fatade स्यष्टमुच्छिष्टमेव यत्‌ , Aga मरा feat भक्त पद्ात्ताप्रमवाप्यमः' ॥ 1. WR दनि क्रत नरष्तकृम्तकथात > wreqnfaafee «fs करन पुन्न ears: ; द स्युजाक ufo ried aia सर्वि साकम २ भक्ता दत कात तस्ति दपृष्तकपार + 4 शरवः प्न gfe कत जन्त दटात्रभाजनप्राव्रयित्तम्‌ | स्व गरो रविशदपधं कायच्छं समाचरत्‌ | पञ्चगव्यन शिः are व्रतिनां afaarfar ॥ , विघवानाञ्च नारोणणं नान्यथा डिरिष्यत |. दति हेमाद्रौ दृष्टान्रभोजनप्राययित्तम्‌ | Cem _ दटमङ्ख लखितपुम्तकपाट्टषटम्‌ | aq fafasfesaq दिभाजनप्रायश्चित्तमाद)। 2aq'-— foal ware पृव्वेदुभानुवारे च संक्रमे; नथा चतुदष्यटम्योः aay च aaa i यतिच मरणं प्राप्त Gant दुःखमम्भवे। पितरौ व्याधिना ग्रस्तौ मदाराजनिपातन | SHAY WAY WAY व्रनप्ञ्वम्‌ | a fear ममयरौयाद्‌ fadraaortam: ५ AHA: -अकद्विप्रव्यगाकौ च नादात्‌ TATA नथा चनुर्श्वषटम्योत्रतषु च मदात्‌मवे । | ग्रौत्िये मरणं प्राप्त गुरूणां टुःग्वमम्भव | प्रिनरौ व्याधिना ग्रस्तौ मह्ाराजनिपालन ४ उक्रेष्वन्येषु WAY BAY AANA ; न fant ममय्रोयाद्‌ धिप्रोध्र्सनुम्मरन्‌ ॥ भस्य पापत्रिशुद्धयद्रं मसा farafa चरत्‌, AHA HTH SP BIA ज्ञात्वा नमं समाचरत्‌, qqnaa शुद्धाञ्यद्‌ famfearrarsa . इनि zag निपिडदिवमेषु -द्विभाजनप्रावधिन्तम्‌ | i, ATA ThA BIA RTS २) wAgareetiia fa Hari dua ROTA, , । nah g eit पाह BAG area (fears दलति spidd adie aye अघ 2aya-ayazaafiaiagiafanals ram — टबनाराधरनं GH वखदेवं aafatag i या विप्र भाजनं कुच्यान्‌ fetid तथा जन्‌ ॥ aun महि विन्नः aaa afeara: | माक ग्डय' aneg fandia तवव्रान्निभोजनम्‌ | anzq ठेवनाचां mat विप्रा asrafa ^ YUH सद्ादपरः समापर)व्यु्ने उतर जावालिः — नश्वटेवं Zana न्न्यिदोमं aanfafan amas पिनृगाच्र नपर पिटवल्रभम्‌ : aa भुक्ता Aa विप्रः सुगापोन्टुचते वभ ARHRE ATAU तस्मादटापात्‌ प्रमृत ' पञ्चगच्यन पूतात्मा नान्यथा शडरस्तिह्धि इति दमादर टेवपृजा वण्वटिव्रह्मयरन्नाऽनिधि परिव्यागप्रायित्तेम्‌ | PRA दृत AAA GARG । > Meretin gia नश्ितपुस्लकणा? | > festa sta TA apaige en aq उप्णोदकस्नान खन्तिकारहितगौचप्राथधित्तमाद। उष्णोदकेन TATE तथा कूपोदकेन च। सृत्तिक(भिच्िनागाचं सत्वामक्ारमादरात्‌ | [चतुव्वटविदोविप्राः" yet wa न संगयः । गोतमः-- सखत्तिकाभित्िनाभौचं amqaicha 41! कूपोदकेन सपाहं war विप्रः सशृद्रवान्‌ ॥ जावालिः-- उव्णोदकेन सप्ताहं तथा कूपोदकेन चः । सृत्तिकाभिव्विनाभौचं तथा कूपोटक्षेन च | कत्वाभौचादिकं विप्रः ye एव न nT: | प्रायथित्तमिदं प्रोक्तं ऋषिभिर्नोकमम््मतम्‌ ॥ प्राजापत्यं विश्यं चरेत्‌ पूतोभवेदिद | पञ्चगव्यं पिवेत्‌ पश्चात्‌ तेन शडिर्नचान्य्रा ॥ विधवा ब्रह्मचारि-यतोनां दिगुणम्‌ । इति हेमाद्रौ उष्णोटक-कूपोटकखान-सत्िका रदहितग्नौचप्रायरित्तम्‌ | iQ) स्नानसष्णोटकेनाधं द्रति क्रीतपुस्तकपाटः। >) fan दूति काशीपुस्तकपाटः) [ | अयं पाठः क्रोौतपुस्तके न Zee | 2 त्मक्रेषोटकरं महत्‌ fa Bfaaye RZ. , aq उप्रयोतं विना भाजन प्रायश्चित्तमाड। aaa. विना वनज्ञापवोततन शिखया च हिजोत्तसः। उच्छ यदि माङातसा mart? भवदटिजः ४ माकंर्डवः-- शिम्वया ब्रह्मसूचण faarsatata तु यो fea ' उपोष्य रजनौमेकां Tew र इडयति + गौोतमः-- गश्िखा च त्रह्मस्‌त्रद्धं नष्ट we यटा भवेत्‌ Jal नवं पुनम््मन्दाद्‌ we aa जने Tata b fai विना डिजयष्ठः कणनावालनलासभि; ©: दृष्टा ASTON AIRS माचरेत्‌ + यावत्‌ fat पुनजाता नावत्‌ कर्णेन धारयेत्‌ । ब्रह्मविष्णुमहण्णख्या AMAA नन्तवः ॥ cafe afea विप्रः gaye नवं मुदा । नित्यकर् प्रङुव्योल ated निक्तिपल्जले | ब्रह्मत दक्तिणांस भ्रष्ट स्याचतुरङ्गलम्‌ | प्राणायामत्रयं कत्वा पनस्ततस्थानमानयंत्‌' । २, महात्मा ofa क्रोत-पुस्तकपःठ 2 गनाद्यात्तयोहिजद्रलि MAGA RUIZ: : .ॐ पञ्चगव्येन wgrfa tha क्रोत-नेखितपुस्तक्प्राद . ४ यार्वच्छित्वा दूति ala पुम्तकप्ाट | ai अचरत दति ala afaqaue Raz ; ye ५५ x al sarfe कपर aad चद्‌ waz afes 234 प्राणायामं Ral Bata yaaafara ‹ मगिवन्यभ्वितं ad ae afer gaaa | तहोषपरिद्धाचःय प्रणाय्राममदसखकम्‌ \ क्त्वा शडिमवाप्राति नाऽन्या छदिरोरिता. war ofswarurfa वामदस्तादधोयदि, AQHA मदमा GH SEI Ae Aci fea । जल we परित्यज्य महस्रं वेदमातरम्‌; am शह्िमरवाप्रालि नारन्यव्र- शुहिरिव्यत्‌ ॥ ria guia उप्रवानशिर्वां विना भाजन नित्यकसयकरना ग प्रप्ययित्तम्‌ : त्यं wis: न्नष्वितृधस्तकै wife अरघ भोजनकाले चुताऽपानवायुत्मगजम्भ गानां प्रायञ्चित्तमाह | देवलः विप्राभोजनकाले तु qa वा gare तथा । ्रपानवायोरुत्सगं कत्वा "मदाः स पापभाक्‌ ॥ ANAT AAT छता भुच्धोत पापभाक्‌ ॥ व्िष्णुः-- दिजोभोजनकाले तु dard ज्ञुतमेव वा । अप्रानवायुमोत्तं वा ुव्वैन्‌ पापौ भवेत्तदा ॥ अ्रन्योदाभ्यां जलं vat नस्य मूडनि विन्यसेद्‌ . gard जन्ममटनं feat वा यदि aisfear ॥ qa तु तस्य aga एवं कत्वा faqs | म॑ म्भणेऽप्यवम्‌ । अ्रपानवायोरुत्सग जाते तत्तु: विवज्जयेत्‌ ¦ भुक्ता पापमवाप्नोति oto यत्‌ भौचवज्जंन । नामेन भुक्ता ASH ATA काय ममाचररत्‌ : aaa शदधिमाप्रोति feat aaa Hate: दनि म्ोगां ofaawarfemaaaa | afa Soe भोजनकाले नन-जुश्गाऽपानवायत्सगप्रायखित्तम्‌ : तवः इन ऋत ai qaqye nus प्रासन द ऋत -af@a पुस्तसपाः ज. ate ble ag dye क अथ सुतकदहितयभाजनप्रायश्चित्तमाह | टेवनः-- ब्रशौचदितये गाजन्‌ अ्रसगोतोऽथवा व्रतो । विधवा वाऽन्यगोत्रा at afaat निवमख्ितः ॥ सूनकदितये waa महान्तं नरका व्रजत्‌ | गानवः-- ष्यतिवं ब्रह्मचारो वा विधवा वाऽन्यगोतजा } अमगोत्रोऽयवा विप्रस्वश्योचदयनिग्धितम्‌ ॥ अत्रं भुक्ता ARTE नरकं याति दारुणम्‌ , भुवमासादयय तत्पश्चाज्जायत रोगवाधितः ॥ गौतमः-- विप्रसत्वादारमन्विच्छन्‌ afaat waar: | सूतकदितये wart नारौ वा पतिवच्निता ॥ पुनः संस्कार "प्रूतात्ा तप्रकच्छ ममाचभेत्‌ । पञ्चगव्यं पिचत्‌ पञ्चात्‌ शुदिमाप्रोति नान्यथा | afa faust; ga संस्कागबन्लं प्राययिन्तं वैटितव्यम्‌ इति हेमाद्रौ सूतकह्िनयभोजनप्रायित्तम्‌ | प्रिव इति नेग्विरयुस्तक्रपादु . २, apentast दति लश्दिदिपुम्तकपाद. : afasfsaat afa RAV RTT: ; 3 ,४ qatar दलि afar | अधाऽन्योन्यसंस्ष्टान्रभोजनप्राय्ित्तम्‌ : देवलः--एकपं्तयुपविष्टौ यौ भृच्ञानौ तौ परस्परम्‌ । सयष्टात्रमल्जन्तौ चेज्‌ TAT तौ मांसभोजिनौ ॥ एकपंक्तयुपविष्टा ये Yad मुखजा: TAG | TATA FAT WAT जग्धा खपात्रजम्‌ ॥ मांसतुल्यं तदन्नं स्याट्‌ भोक्तारोमांसभोजिनः। एकपक्तयुपविष्टशच ब्राह्मणो ब्राह्मणं सेत्‌ ॥ तदत्रमत्यजन्‌ भुक्ता प्रायचित्तो भवेत्तथा | sara दिजः स्पृष्टा भुक्ता चान्द्रायणं चत्‌ ॥ मगो तस्परशने भुक्ता THB समा चरेत्‌ | पिता ga भ्रातरं al Get गुक्तातु कायकम्‌ ॥ पुत्तस्य ता कनिष्ठस्य पितुरुच्छिषटभोजने | न दौषः पुच्योस्तत्र पिताकायकमाचरेत्‌ | sfasvfaaa कवनमाचप्राग्रनं न पात्रस्यान्रभोजनम्‌*, गातमः-- पिताऽनुजस्य yaw नयोः प्रोतिमनुदद्न्‌ | निकतिधेत्‌ wad नत्र न टोषस्तत्र भोजन ॥ पिना नाभ्यां मड न भृच्छोयात्‌ कवलदाने AZT ¦ नदर यन्यजन्‌ ap दनि काननर्मपतपुस्त ayy = भेनन दति करन तैखनपूमतकेष्ग RBE Zaifz. - ग्रापस्तम्बः-- “taunt पितुरज्येषठस्य च श्वातुरुच्छिष्टं भोक्तव्यं, धन्य विप्रतिपत्तावभोज्य"मिति। यति-त्रह्मचारिणामप्यवम्‌ | इति इमाद्रौ परस्परोच्छिष्ट'भोजनप्राय्चित्तम्‌ | (a) प्ररस्पगोच्छिदटभोजन दूति क्रीतपुस्तकपाठ., ay गिवनिमाल्यभाजनप्रायथित्तमाद) सेवन. naitfaafed भक्तं ‘adta शाकमेव ar | विप्रः कटा a मुच्ोयाद्‌ भुक्ता तपनं समाचरत्‌ ॥ प्राकग्डयः- - त्रिते faafed ua प्ररेकं दवतां विना, feat भुक्ता BORA नय तत्तोयमेवनात्‌ | मानयामादि टरेवतामम्‌र विग्रेचमाद ; जावालिः — faafamifefaziaten यकम्पितम्‌ | aga विप्रव्व्वोऽमो न wae दोपभाक्ः aa aia: मानयामादिभिः watafeas aefoaa az भोक्तव्यं दिजेनिन्यं तत्तोयं परिवज्नयेस्‌ # सानग्रामादिटवनाममोय fnasfod 43a) चान्टराय्रगममे तदिनः शिवनिग््ान्पं तत्तायश्च मांमनुन्यम्‌ (i तन्तौ इति नेस्वितपुस्तञ्पाट्‌ः { तोय उ आक््प ग ददि Blades पाटः) १. afeafria क्रोतपुम्नसधःट्‌ a) जत afa afadue aur , 13.3.43 समाद्र । यान्नव्कयः--- fag निवेदितं भक्तं सालग्रामादिवैष्टितम्‌ । तद्वक्तभो जने चान्द्रायणङन्‌ नात्र WNT: Wt ATA AAA स्यात्‌ तत्तोयमखजा ममम्‌ ॥ इति, ्रह्मचायाटौनाभेवं ३ेटितन्यम्‌ | दरति fare जरिवनिन्प्ाल्यभोजनप्रायचित्तम्‌ | aq नौलवस्वं var कर्मकर भोजन aT प्रायित्तमाह। टेवलः-- ना लोवस्वञ्च afas धत्वा ज्ञानाद्‌ हिजश्चरेत्‌ | a विप्रस्त्वशुविनित्ं न aaietaates ॥ afasfafa नौलतन्तुभिवस्त्ान्त वम्वमध्ये वा निशितं वस्त्रं तद्धारग विप्रसत्वशुचिः। तदाड-- मानमः--नानलौमयं पटं vat पिप्रस्तचि्कस्‌चकम्‌ | कत्वा Hai ya al न तत्केखफलं लभेत्‌ + भोजने मांमभुग्विप्रः सवमथा तत्परित्यजत्‌ | aaa: -नोनोवम्बं तु afas wat कम्म करोति यः| a fang न कररस्तत्कग्ं विफलं भवेत्‌ ॥ एकत्र दिवसे yar vat नोनलोमयं पटम्‌ | कुरव्यदे ह विशुद्धं यावकं मनुचोदितम्‌ ॥ WA तु पराकः स्याद्‌ वत्सरे चान्द्रमुच्यते। यनि-ब्रह्मचारि विधवानां प्रायशित्तमिदं प्रयोक्तव्यम्‌ | afa Sardi aaa “VAI HAART भाजने वा प्रायधित्तम्‌। इति Barer जातिश्वंगकरप्रायदित्तम्‌ | .; RD त्वा दति mtaafaaqengs । (> प्रर स्मादिति RAR TIT । a रत्वा भाजते aafaninaga ata नेखितपुम्तकपःट | न अध प्रकोगकप्मायद्ितखाह ' ततव enfamataua i देवलः --पापेभ्यः qaqa ष्यदन्यत्‌ we विद्यः st Cle न त्मकोणेकमित्याद्दटुमूति् व्िष्रनम्‌ ii विदयदग्निपयःपाशचाग्डानैतदस्यङनः । एक-ःदि-त्रि-चतुः एच्च GSS करच्छसःचभत्‌ ५ शिदययदगनिः। अभ्निीबानलः RATA | ध्रवम्तटाक-नदास्छ; oe चार्डानो जनङ्गमः | एतनिमित्तच्वि्रः ware Frei का ate श्यते तदा तस्य सब्योददहनपतने agadiatfa wagie कल्ला ai च्रगक्तविघ्ये कालमाह। मासत्रये तु परमासे वत्सरे गा विचक्र घ॒च्तादिदुमुतस्याःस्य Fal मंस्कारमाटरात्‌ ॥ दरकानलरैपरौत्यगङ्गायां दुमृतस्य लोकमाकाङ्कन्‌ Awa hee क्रच्छानुमरणं कत्वा Tze | दरेवलः-- विद्युता afar तोयैः पागकीऽथ् AAR: ; विप्रः प्राणान्‌ ?त्यजेट्यम्त्‌ नस्य शडिरुटारिना ॥ द्याददनपन्न तु कुश्यत्‌ GAMA | Cy ag: Ga विद्ते ररि क्रत नखिततपुन्नकयाद्‌' ¦ >) ala चेग्विनपुष्लकये नागत, ‡ पर्पन्यज्य दलति क्रोत-नर्सवतयम्नङ५ः4+ टृमुतिप्रायञ्चित्तम्‌ | ४१५६ नस्य एकं cee agmal fared, अग्निदग्धस्य षड्ब्ददयं विभ्यधनम्‌ । जल खलस्य तिगुणितषडव्दम्‌ i चाण्डालेन तस्य तानि कछच्छ्ाणि लत्ततृमंख्यापरिमितानि क्त्वा दग्ध्वा खतिदोषात्‌ gat भवति: तदादह-- गौतमः- ष्दुमुनानां तद ya: कत्वा कच्छाणि धर्मतः । टत्‌ पाए्विश्ड्ाऽभृद्‌ अन्यथ दोपभागभवेत्‌ ४ अन्धान्तरे-- quae नदान यः संस्कारं कत्तमिच्छनि, एकं दि-ति-चतु-पञ्च-षडब्टं सच्छमाचरेत्‌ > सतेन afsargiia न कदलस्य TATA | प्विमाचनः = AIT पुचतऽभृददरणस्तश्रा ६ ामतमगर-पग्साप aaveaiat दृमुनिप्रायचित्तं तारतम्यन fafa at ne गभि TAHIR CAAA मल्यत TANT TAR HAA A Se ENG BS STAT AAR ५ fa ma SUT क्मातटङकिम्‌ : करन 2 (न्व Bes म कदिन्ान Tee म गच्छति ॥ दतस्य न न दस्त कपट } उ १ + a dae Qt? a अ hep pler 4 dd GR RT By? gaife व्याप्रादिमिहतस्य faiaare— व्याघ्र मन्नक वाराह-मपे-ठचिक Fae: ' गृद्िभिर्विषःपानादीवृत्त-नैलनिपातनेः ॥ विप्रोयदा खतिं प्राप्तः खद्गटन्तादिभिः खरः: ग्टहभिचयश्मभिर्वीऽपि स्तस्भ-करटक-शङ्ुभिः # a तदा दादयेत्‌ Ga: सद्यः कला we AA | मासचयेऽब्दमाचं स्यात्‌ ATRH WASAATA ५ वत्सरे तु aes स्यात्‌ स्वेषां Taya HAA । विब्युदग्निभिहतेविंना | गालवः- देशान्तरे का Ys वा हतं THT वा यदि) मधुना सपिषा frat दाहयेद्‌ विधिना चतम्‌ ॥ विधिवदिल्यक्ः mated कर्तव्यसित्यघ्ः | प्रायित्तवि़्ौनस्य दुमुतस्य पिशाचना | सदाः शतगुणं प्रोक्तं प्रायच्चित्तं मनोापिभिः. इति हेमाद्रौ quae विप्रस्य प्रायधित्तम्‌ । >, व्िपयानाद्यमिलि afaqaqeaurz | ie) दन्य wiataatata कतपुस्तकपादु | ३ कनर्व्यामितिष्रद ata afaaqa Kartal er a4 afaqasamizaaarrateaals । ‘eam चाइजस्त्रुजो वापि fafadafe “at नः, प्रायचित्तं मुनिप्रोक्तं विप्रस्याऽबं ममाचरेत्‌ ॥ तन्ततम्तो aaa )-- [age त्तत्रियस्याई' wed पादमाचरेत्‌ | तत्ततस्तोग्णां तत्तद दं प्रायचित्तं विशोधनम्‌ ॥ | राज्ञां गजा ख-गस्व-पाषाण-नलगुडादिभिः युदकाले सृतानां ‘a wrafad | अन्यत्र मरणे तु gata प्रायचित्तम्‌ | विप्रस्वौणणं ूर््वीक्रनिमिततैमरणमन्भवे fareare वेदितव्यम्‌ | कन्यकानां बालानां saw प्राय्ित्तं प्रातापल्यक्लच्छमातरं कल्ला टहनं `प्रोधने वा कुयात्‌ । द्रति उमाद्रौ कचतियादौनां दुमृतिप्रायञ्चिन्तम्‌ | ^ WAGER नसि 2) at ga दूति न्मते तखिद-पुस्तकेधा२, | > afaaqea नास्ति, wa द्लोरू" anages नस्ति 5 waa दति च्ोरपुम्न्कपा> | १ न्त वद्‌ mia ATR RAAT em bo mae gta tia afaaqeRurs: , अथ दुखतानां रडज्वादिमन्तुगां प्रायश्चित्तमाह । देवलः -- कण्टपाभं Cae यो विप्रन्केत्तुमिच्छति | तस्य लस्याऽपवारत्ता च ARH’ 'चरेत्तदा ॥ न्यथा दोपमाप्रोति aa नायंफनतं लमेत्‌ । ^~ इति हेमाद्रौ दुमृतानां रज्वादिमेणां प्राययित्तम्‌ , (a) समाचरत्‌ इति क्रोतपुस्तकप्राट. | पाश्च दरति ऋत ठखितपुस्तकरपट ग्रथ दुख तिवादकानां प्रायश्चित्तमाद । टवनः-- दुमुतं या वदत्‌ स्कन्धे दङदापि तदेव वः; पराकसमुभयोः प्रोक्तं देहशदप्येमादटरात्‌ ॥ प्रगाम्‌रः-- यो पिप्रौ gud ज्ञात्रा दद्द्षटत्रा म दोषभाक्‌ | wafad तदा ङुव्यात्‌ पराकं सुनिचोदितम्‌ u तदस्धौनि परिव्यज्च gore खलस्य च | पतिनस्य प्रजारस्य "तस्मात्तत्‌ सूनकं CANT ॥ वदि dieracarfa var विप्रः स दोषभाक्‌ | कनान्तरे गतिमुग्या यस्तद्‌ गराद्ममादरःत्‌ ॥ दुमृतं पतितं दृषा सचेलं स्नानमाचरेत्‌ | दृष्टा पण्यत्तदाभानुमन्यवा रौरवं व्रजत्‌ ॥ दति Sarg दुमृनवादनप्रायश्ित्तम्‌ शाद्व war दग्धा दूरत क्रौोत-लखिर्तपुस्तकपाठः ¦ to) weaTy दूति क्रौतपुस्तकपाटः) 2 Haq दूरत क्रीत-लेखतपुस्तकपाठः; अध मूल्यं गृहोत्वा णववाहकंप्रायधित्तमाह | टेवलः-- विप्रः aaa मूल्यं वं wea कुणपं aa । दग्धा वापि महद्‌ घोरं नरकं याति सव्यदा ॥ maa: मून्यं' yar दिजायम्तु विप्रः कुणपसुद्दत्‌ | दग्धा पाप्रमवाप्राति नरके निवतिः सदा ॥ मरौचिः-- wala at सनाथंवायो विप्रः कुणपं वरत्‌ | Weal मूल्यः मन्यत्र तत वा पापभाग्‌भवेत्‌ ॥ तस्य निष्कुतिरुत्पन्ना प्राजापत्याटिह प्रभो | अन्यया दापमाप्रोति भारवाहोभञद्ुवि ॥ उदानोननवा विप्रः कुणपं यत्‌ समुद्हत्‌ | पटे पदेऽश्वमेधस्य ware फनमयूते ॥ इति fag मूल्यं Baal बाहकानांसताःऽडरगप्रायधथित्तम्‌ | 1, म॒नस्‌ द्रत क्रीतपुम्तकपाट" | {> नियमः सदर दरशन क्रोनपुम्तकपादट | (2) मन्यमद्यरष्वा इत कत-नस्वितपुस्तकपाटः। अधं घनिष्टापञ्चकमगरगे प्रायश्चित्तमाह। देवलः-- धनिष्ठापञ्चके वापि विप्रौयदि विपद्यते । तदा कर्तविना्ः स्याद्‌ we वाऽरिष्टमग्रुते ॥ जावालिः-मरणं यदि विप्राणामन्धेषां वसुपञ्चके | तदा खहपते्नाश्ये' गहं वाऽरिष्टम्रुते ॥ माकंण्डयः--यस्य कस्य मतिस्तत्र धनिष्ठापञ्चके च्यदि । "तदा कर्तरि शङ्गा स्याद्‌ WH वा पापमश्रुते। तदोषपरिहारायं अतर दानं ससाचरेत्‌ ॥ एकाशेतिपलं कांस्यं तदधं वा तदधेकम्‌ | नवषश्टिपलं वापि care विप्राय शक्रितः॥ चक्तान्तरमाद-- मौतमः--“धनिष्टापञ्चकम्ते हिरण्यशकलं qa न्यस्याहऽऽतिव्यं तत्र “अलोवहवपामिति इत्वा ददेत्‌ । तदा दोषोनाशमाप्रोति सवयदा कत्त हे सुखो भूयात्‌ अन्यथा Tew" !” सन्पै- बणेसमभेतत्‌ होमं विना | दूति ईंमाद्रो धनिष्टापञ्चकमरणप्रायञ्चित्तम्‌ | {?) यस्तुद्दिक्रोत-नेखितपुस्तकपाठः। a भित्तिरिति लेखितपुस्तकपाठः | ३) तटा दूति कोतपुस्तकपाठः | 9) तथा दूति ऋरत-खेखितपुस्तकपाट', ५) अतो व विघ्रं ) तटाद्तिकऋ्रोतन्ल{खतपुस्तकपाट | 2 यख दूति क्रोदपुस्तकप्ाटः) s नश्य दति लखिनपुस्तक्पाट्‌ ' aq ग्रवोपरि 'उच्छिष्टादिपतनप्रायित्तमाद। aaa: — aa varias रुदतां सम्पतन्ति हि। कुणपोऽशदिमप्रोति ser: कमकायधमौ ॥ मद्राराजविजय-- पिपीलिका afaga उच्छिष्टं रोदनोदवम्‌ | ञेसद्हमणिकाऽसूणि पतन्ति कुणपापरि ॥ तदा एवित्रमाप्नाति कन्त नरकमभरत । मौतमः-- forifaatta: afafa: चप -खडाणिका-यखुभिः; quiiswaai याति कत्तं च कश्मलो भवेत्‌ ॥ तदोषपरिद्ाराथं wifes खपाणिभिः। माच्जवेन्रुननस्तोैरापोदिष्ठादिमन्वितः | ua: शुदिमवाप्रीति दाहयोग्धाभविव्यतिः। afaaretatag स्वोणामपि) दति Sarg: प्रवाच्छिष्टादिपननप्राययित्तम्‌ | ८) उच्छ्दिपतन दति क्रीन-नंखितपुस्तकपार | {2} antasaaifa दति नस्िनपृस्तकपाटः। = भउत्तद् दति कराशपुस्तकपाट | अथ ag शद्रादिस्यणनप्रायञश्ित्तमाह। देवन्तः-- शूद-माज्नार-काकादीः खर्यद्रजकादिभिः। रजम्वलाभिः स्वौभिख श्वभिः पतितक्ुग्डजञः' ॥ न शवस्य परोलोकमस्तत्कत्ता पापभाग्‌भवेत्‌ | मरौोचिः- रजसलाभिः स्वोभिर्वी safe: पतित-कुण्डञजः | शृद्र-मा्जीर-काकाव्यः स्यृषटय द्रजकाटिभिः॥ न शवस्य गतिर्वीऽस्ति FTG ATH | तदोषपरिद्धाराथं खापयित्वा एवं तदा ॥ नूतनेनेव vet पिधाय gtd त्रा । -रजस्वलादिभिः GT प्राजापत्यं समाचरेत्‌ ॥ कायं Sara शूद्रेण इति तषां हिरणखतः। कत्वा शदधिमवाप्रोति care दाहादिकं चरत्‌ ॥ सतरियादौ नाभेवम्‌ | दति रेमाद्रौ शवस्य शूद्रादिस्गनप्राययित्तम्‌ | 1; कृर्डनश्िति लेखितपुम्लकपाठः] >) रजस्वनाभिः wa a xfs नोतपुरलकपः. | २ wa atte दति नेखितपुम्तकपाट.। aq विपात्रन्नवमरगप्राय्ित्तमाद। Zaa:— afea fefaa चेव waa भगटेवते | इन्द्राऽग्निमे aad च उत्तराषाट्एवच ॥ Garg तथा राजन्‌ नक्षत्राणि महान्ति च। चिपदेष्वेषु ‘anatase भवेत्तदा ॥ att विपादिनक्ततचे afaae वाटिकाभयम्‌ | faat वारे faved wat सहपतर्भयम्‌ ॥ aete— गौतमः - ^तिच्युडुयोगे ग्रामे खुपतगृडनाशय faaraas war हिरणयदान माचरेत" | att fans “खल्या च हिरण्यं वस्वमेवच i faat वारे faued *सखतिधदाटिकाभयम्‌ | शमो विरेषतो ‘aa तिपुष्करममोश्गुः i त्रैव दुष्ट नक्षते तिथौ दुषटखति येदाः । तदा waaay: “wet भाति महत्तरः ॥ 1 योषत्या दूति क्रतलेखितपस्तकपाटः | > कऋढत्वा दरति ऋरोतर्नेखतपुम्तकपाट | (2 त्वा दति क्रौतनेखिनपुस्तकप्ाटः | 8, खल्या द्रति क्रोतलखितपुस्तकपाठः) (५ waraa इति लेखितपुस्तकपाटः-- wal ग्टङण्तेभयमिति कोतपुम्तकपाट.। & वापि ) मदति दूति wa FRUIT | (3) Bees] Sa ATAATA ARTIS: | ६४, दुःस्विनाशन fa afaqagerasic | ५. ऋष्टि AIT aaageaa se । ome gag Sanger Ege अ ग्रवपतनप्रायथचित्तमाह। द्वन; --ग्रामन्द्राः' शरकटादापि कुणपोभुवि यत्‌ "पतत्‌ । ACIS We भूयात्‌ व्याधि तस्कर राजभिः ॥ मरह्ाभारत- ग्राम-्मगानयोमेष्य कुणपोयदि दैवतः 1 छमन्दरनसाञगात्‌ भूमौ पतनर्च्छलिः ॥ नत्कत्तुरतिडगीन सल्युहपनियश्ःक्तयः | मौतम्रः-- शकटादटनमोवापि कुणपोयत्‌" oagfa | ग्मग्यन-य्राममध्ये बा ततकर्तुररतिञगतः ॥ दानिमुत्युयेणःग्वटः सम्भवत्येव WaT | नद्ाषपरिद्ागयथं प्राजापत्यदयं चरेत्‌ ॥ तत्कत्तं भवद्‌ उदिरन्ययाऽशएममादिशत्‌। eerste न््ियादौनामेवं वेदितव्यम्‌ | sfa समाद्र एवस्य भूपतनप्रायञ्चित्तम्‌ | ,। anata कटद्भापि ofa क्रोतपुस्तकपाटः। ख॒ watefa नेशवनपुस्तकपाटः | ४ नव्य ःरि समिति ऋन-लःसवतपुस्तकप्राठः | yianfasata दति क्रातर्लाखतपुम्तक्रपाटः। १ उ wefata नर्ग्वतमुस्ककप्रादटु | अधाऽग्निपतनप्रायञित्तमादं । देवनः ~ wana -षटहयोमेष्ये यदि वद्धिः पतंहुवि } तत्तस्य मतिर्नास्ति कर््तुरायु्विनश्यति ॥ गालवः-- ग्राम -पमशानयोमंष्ये पातं भि पतत्यमौ । कर्त्तरायुविनाशः स्यात्‌ प्रेतो नरकमरुते ॥ गाग्यः-- श्रमथान्टहमध्ये च यदि वद्धिः पतहुवि ! तदाकन्तुरभद्रः स्यात्‌ निर्ज्वो याति नारकम्‌ a तदौषोपशमायाऽलं तस्मिन्‌ ast टतादतिः' : च्रग्निमोलेति मन्वे अग्निमूर्ति मन्तः ॥ इुत्वाऽऽदतिद्यं aa तमग्निं न जं स्तदा । पनः पात्रान्तरे ae” शेषं कम्म समापयेत्‌ ¢ अन्यथा दोषमाप्रोति पूव्वेवत्पापभाग्भवेत्‌ | बाल कन्यका -क्वियादोनामेवम्‌ । इति हेमाद्रौ अ्रगनिपतनप्रायचचित्तम्‌ | (१) अभद्रःखात्‌ fa क्रौत.-पुस्तकपाठः | (2) afaa apearefa इति क्रोतपुस्तकपाढः 3 (3) नत्यजेत्‌ इति क्रीतपुस्तक्रपाटः। (५) स्थाप्य दूति क्रोत-शेखितपुस्तकणदः। qq टहनयोाग्यस् ‘gaa प्रायश्चित्तमाद। टेवन्ः-- बालिकां बालकं वापि ered प्रोधयेधविः। ‘aaa याति नरकं तत्कत्ता वानलघातकः ॥ मरौचिः-- Seas यदा वान्तं प्राघदज्ञानतीदिजः। वालः पिशाचतां याति तत्कर्ता भ्वृणद्ा भवेत्‌ ॥ कात्यायनः-- वालं वा बालिकां वापि crete निखनेड्ुवि" ! महान्तं नरकं गत्वा भवेडालग्ररस्तदा || विलादुडुत्य तं वालं प्रोच्येत्‌ पञ्चगव्यतः | तत्तन्मन्तेजनैः पथाद्‌ भृमिभूसखाऽलुवाकतः ॥ तं वालमभिमन्वााऽऽशु क्त्वा wap विधानतः | क्षतरियादौनामेवम्‌ | द्रति हेमाद्रौ दहनयोग्धस्य 'प्रोधने प्राथच्चित्तम्‌ | {{\ खननेदूति क्रीत-लेखितंपुस्तकपाठः); > टादयोग्यं खनेद्धवि दति ma लेखितपुस्तकपाटः। {२३ सवान द्रति क्रोतपुस्तकपाटः। (४ wafefa क्रोत-लखितपुस्तपाटः| ५५, ergata खनेह्{व दूति क्रोतपुस्तकपाउ. | ६ खनन दि mia लंखिनपुस्तकपाटः। ay ग्वमननाश्यृस्य = यरश्ित्तमाड | देवनः. वान्तिकां वालकं उपि दादवाग्यं स्वनहवि 1 या विप्रः ख RATA ATH wi feauta fafeeana | fa aratarfa पिश्मचताम्‌ ॥ + 4 TAG: AHA PSA A BAAS! यटा TET | म वान्त arf परराश्रारः —wafzag far ्रज्नान्‌ाद्यटि पणां कत्ताऽमौ नारक भवत्‌ aq कन्यकां तान्तव बा; ¶ माङ्ट भठ्इच्छप्रराङ्स,। MATA ASE कत्ता ATHAAA | AAG THI इत्वाऽऽदतिचयम्‌ ॥ a ट्‌ fe प्रजापनिं मामं व्याद्कनेम्तदटनन्तरम्‌ , q RSI तं NAAT VHT WAT प्रव्लतः ॥ ARGC BI MITA नान्यथा भवेत्‌ ॥ | gges Fags न FYE षद्र~ + eit & FSR 1 eae ot we र ete Pee h +. tie ata ड द TTS eae ; =“ [ ल Tay > अथ टृहनयाग्यन्य Teas gaa Tat | ^ [4 7 on faite ee व aut {तर्‌ HT 1 उ पुस IT ॥ लाभाद्वा नास्तिका वाक्व पन्धचारिनः ‘ asia प्रतभूनाःस्व नमुकताःच्युवयमालयाह्‌ ॥ HRSA: ~ यः पुमान्‌ ्दाच्योच्यान्‌ ATR दान्धवान्‌ दाह ATA क्त्वा तषां क्रियाः दुष्टात्‌ ars न प्रप्र" ॥ वितरम्तऽपि BATH AFUE ¦ हायपिन्ारायं wees fauizza प्र > | ofegaccota [जपच्यतलः Bay RA PRE Si Sb R Kal ae SIT Ta aT भ ST oT 2; = warasta पर यान्ति afastea जायत सतिवादनामप्यवम्‌ । ५ प ; PRA waa ATS. ! BPR EO FAT GRA ROTZ ५ ‘ ee a 9; Ee ST ad Ls ४ ५ ध Shan Cartan ae Rate ie A aac een RTs Loi eA ee oe A Flag &F Mas RPA CT Tres RS RITE | १६; twit EOF = ngs नः =) PTR दइ. 7 अथोत्तरौय-गिलापाव-कत््‌-द्रव्य-विपय्यय- प्रायधित्तमाह। देवलः -- (उत्तरौय भिनापात्-कन्त द्रव्यविपय्येये |) कच्छचयं तदा क्रत्वा पुनः कश ममाचरेत्‌॥ उत्तरोयं "चैतस्य पव्वधारितवम्बखर्डं, frat, ठहनानन्तरं या war wear माशिला, ava’ पातं च प्रथमदिवभे चरुखपणायं सम्पाद्यते) न दशादपथन्तं पचनं कत्तव्यम्‌ । क्तं मरणदिने अग्निकत्त | [असगोत्रः सगोल्लो वा यदिस्तौ यदिवा पुमान्‌ ! “प्रथमेऽहनि यः कन्त म ere समापयेत्‌)” इति वचनात्‌, खानं पिर्डनिक्षपगस्यानम्‌ । द्रव्य पिर्डदरन्य नग्डुनमुद्गदिकं तेपामेकंकस्य नार प्रयेकं कच्छरतरयं क्रत्वा तत्तकम्च पुनटेदनदिनादारमभ्य कुर्यत्‌ । लटार- £ ~ RTH TST, उत्तमाय fama ae pata, | afe टवादु भव्रत्तपां arn उपादिविद्रवरः RBA नदा क्रत्वा नत्तत्कन्प यन्य क्रप्रम्‌ , ; क्रातपुर्सकरं aries , Fa रति लखितपुस्तकपःाट" | > wie दरति करान नशखिनपुस्तकपाटः 2) तास्ति नेखितपुम्तकै zife ` । क्रात-नेखितपुस्तकयेान eek | 22} anifa fagafcfa क्रात-काजापुम्मकधाद्‌ उत्तरोयथिलापातरादिविपय्येयप्राय्ित्तम्‌ । ४७३ दहनदिनादारभ्य इत्यथः! कत्ता ज्वरादिना चत्‌ पैड़तिः तदा अन्यः waa awa कत्वा दहनदिनादारभ्य गिनलास्रान- खटाख्रानादिकं Fare | गौतमः-- अमगोत्तः मगोतोवा afe wt यदिवा पुमान्‌ 1 प्रथमेऽहनि यः कत्त स द शाऽहं समापयेत्‌ ॥ तदभावे YAR: स्नात्वा away चरेत्‌ तत्तत्कश्माणि सव्वामि तानि कुर्य्यादयथाक्रमम्‌ ॥ अन्यथा टोषमप्रोति प्रतल्लान्र विमुच्यते | च्तत्रियादोनामेवम्‌ | दति हेमाद्रौ उत्तरोयशिलापातादिविपथयप्राय्ित्तम्‌ | अथ पिण्डोपहतिप्रायश्चित्तमाह । देवलः — ष्व श़गाल-खरैः पिण्डःस्णृष्टोभिन्रः प्रमादतः | angen: स्यात्‌ प्रेतत्वं "नाऽपसपेति | गौतमः — Waa रासभ श्वानैरहत्तः faye ¦ wei fae राजन्‌ कर््तुरायुष्यनाशनम्‌ ॥ प्रेतस्तस्मित्रिराशः स्यात्‌ काकस्पण्णदिना तथाः ¦ दत्तपिर्डो मुवःस्थाने श्व खगाल-खरादिभिः ॥ सणोभिन्रस्तदा कर्तुरायुष्यं लयमेव्यति । प्रतस्तस्मित्निराशः स्यात्‌ काकस्पश्णीदिभिभ्स्तवा i भिनोविदलितः we: खादिभिभक्तितस्तथा ॥ तयोरेकत्र सम्भवे कर्तहान्यादिकं योजनौयम्‌ | तस्मात्‌ प्रायश्चित्तमाद । AIRS: — दलिते वादिभिः we पिर्डटोषौ मदान्‌ waa! | लदा कर्तुरनागुष्ं प्रेतत्वं नाऽपयाति वे‹॥ (१) नोपसपति दूति नेखितपुस्तकपाटः। (>) तथा बरत क्रोतपुस्तकपाटः। ३) विना दूति क्रौत-लेखितपुस्तकपाटः | (8। काकस्पशंदि faa ofa क्रौतपुस्तकपाटः; ५) अभ्रटिति क्रीत-लेखितपुस्तकपाटः। (६) नोपजिघ्रनि इवि लेखितयपुम्तकपाटः नापमपति दूति Maga | पिण्डो पतिप्रायञ्चित्तम्‌ | ४७५ तदहोषपरिदहाराधं प्राजापत्यं प्रकल्ययेत्‌ i युन: Brat तदा कत्ता पिर्डं Hera यथाविधि ॥ कतियादोनासैवम्‌ | इति हेमाद्रौ पिर्डोपहतिप्रायञ्चित्तम्‌ ¦ अध सञ्चयनात्‌ प्राक्‌ प्रतदहनाग्निनाशप्रायधित्तमाह । देवलः -- प्रेलाग्निख विवादाग्नित्रेताग्निजतकग्मणि | नष्टोहत्ोपहतःणन्तञ्च त्तत्र दोषभाक्‌ ॥ माकण्डयः-- प्रताग्निज¶तकश्याभ्निव्रैताम्निश्च विवाहजः' | शान्तोनष्टञ्ो पतो हत्चदोषभाजनम्‌ ॥ नष्टः अरपसरणिनः नानादिन्त ततोक्नातिभिगृहोतः, +उपहतिर- न्याग्निमेलनं, शान्तो wear: । एतेषां चतुव्विधानां अग्नीनां मेलने प्राय्ित्तं ग्रन्थकारः स्मृ तिकन्तेभिश्च यद्‌ दशितं वयं तटेव ब्रूमः । कूर्मपुराणे --तत्तदस्म AAMT शवोदेवोल्युचा जलेः | प्रोच्य त्रैव समिधं निधाय मनसा हरिम्‌ ॥ स्मरत्रेतेख waa अभिमन्ता चतां पुनः। अयन्तदति मन्तेण आजद्वानेति मन्तः ॥ उदुध्यस्वति at व्यक्ता लौकिकाग्नौ निधापयेत्‌ ) aaa गौः प्रदातव्या योतियाय कुटुम्बिन ॥ (7) faarea दूति क्रोतपुस्तकपाटः। २, अपसरणं नानाण्टत्त sfa लेखितपुस्तकपाटः! अआखधम॒रेरान fea afa RATA HGIS: | .2' उपद्तोन्याग्निसिननं ofa केखितपुम्त aus ¦ 18 Wad स्तिचेखिनपुसूअ्प्राद्‌ , ्रस्थिमञ्चयनात्‌ ga प्रतदद्नाग्निनिशप्रायित्तम्‌ ! ४७७ चतुष्यातप्रयोगैण स्रुचाऽऽज्यं fare च) aaa जुडयात्‌ Fa पञ्चहोतारमादितः ॥ बराह्मण एकहोता दश Waals जुहुयात्‌ | QCIF जुहयात्‌ पञ्चात्‌ महाव्याहृतयस्तथा | अनाज्ञातत्रयं इत्वा व्याहतो; प्रणवैः सह | aa मे बरूणस्तत्वा faa न इति च जुडयात्‌ | wear विप्रस्ततः पश्चात्‌ तत्तत्‌ कश्च समाचरेत्‌) प्रायञ्चित्तविहोनं यत्‌ तत्कर्म विफलं भवेत्‌ ॥ स्ालोपाकानन्तरं गेषद्ोमपय्येन्तं विवाहाग्नौ शान्ते, शतदेव प्रायश्चित्तम्‌ । उपनयनादूष्॑ चतुयेद्टोमपय्यन्तं शान्तेऽप्येतदेव | शिशौ जाते तदा जातक क्त्वा फलोकरणदोमम्नौ दशरात- मध्ये णन्त च एतदेव श्वाम्नौ तु खष्टम्‌ । त्षतियादौनामेवम्‌ | इति gare ्रखिसच्चयनात्‌ ga प्रतदहनाग्निनाश- प्राय्चित्तम्‌ | न ea gt ee re nt a ct ee a inh er .) मानखतों दरति क्रोतपुस्तकपाढः। अध अस्युगपहतिप्रायश्चित्तमाह। टेवनः- ्रसखिसञ्चयनात्‌ ya ब्रखयोन्युपहतानि चत्‌ । खरैः गाने; शनक; कङ्क-ग्टध्रादिभिः कथम्‌ ॥ प्रेतोऽत्र नरकं याति कर्तुरायुविशङ्धतम्‌ । माकंरडयः--अरख्यौन्यस्प्यतां' यान्ति ख गाल-खरादिभिः | व्रतस्य यमलोकः स्यात्‌ कर्तुरायुलिपव्येयः ॥ तदोषपरिदहाराधं पञ्चगव्यवि शोधयेत्‌ | पुरषसक्तन तन्दरह्धिः स्रापयेटस्िमञ्चयेः॥ प्राजापत्वदयं Fate उभयोः एड नवे | नतः Wa WRIA न तन ममद्धि टौपभाक &: अन्यया न श्एभं ज्यं कत्त गृदनिवामिनः त्ियादौनामप्यवम्‌ | दति Fag चरस्घ्य्रहतिप्राययित्तम, 1५ स्मृता दति क्रोतपुस्तकपाट्‌ : > aga zfe ala afaqaymaulz £ ३ मदटोप्रभाक दसि RATHI अध अस्थु जल्निन्त पाभावप्रायश्ित्तमाह । 'दवनः--षिप्रस्य कोकमानोह कत्तऽ न fafa | प्रेतो वैतरण वाति aa MATE ATE ॥ गौतमः--खतस्य यानि शल्यानि क्तीऽम्भमि *नचेत्‌ frag । aaa नरकं याति प्रतोयाति महानदीम्‌ ॥ ्आादिताग्नविना राजन्‌ saat विधिमौरवात्‌ | गानवः--दशणदहमध्य AHA TA वा शल्यमंग्रद । जलनिन्नेपणात्‌ पित्रोः पितरालोकमप्रयुः ॥ कत्त सुखमवाप्नोति अन्या "दाषवद्धबत्‌ | तषां नष्टभुवःस्ान कुलनाशाभयत्तदा ॥ नद्ोषपरिदारा्ं ARE ममाचरेन्‌ । पश्चादसि ame fafauq जलमध्वतः ॥ यावद्धि मनुष्याणां गङ्गातायेषु तिष्ठति । तावद्युगसहस्राणि स्वगो मह्यते ॥ भागीोरध्यभावे TARA ममृद्रगनदोजते स्थापयेत्‌ | warm दोषमाप्नुयात्‌ | क्षलिवाटानामेवम्‌ | इति Sarg wei जननिन्नपाभावप्रावचित्तम्‌ | ?) न्खितपस्तकं नास्ति) (> तन्पुतरोभत्रमप्रयःत्‌ दति RAW RTS: | ३ न विकिप्न्‌ इति क्रान-लखितपुम्लकयादटः \ a lo ifeta miaataanareciz , अघ परिषद्िप्रप्रायधित्तमाह। देवनः-- पपेत्‌स्ितस्य विप्रस्य दोषवाहन्यमस्ति चत्‌ | नत्मापस्य विशदं प्राजापत्यत्रयञ्चश्त्‌ ॥ माकंण्डयः-- परिपदं दिजोयम्तु भागैकं पापमश्ुते । तद्ोषपरिद्ाराधं प्राजापव्यत्रयं स्मृतम्‌ ॥ उपोष्य रजनौमेकां ब्रह्म कूच faa: | एतन शद्धिमाप्रोति नाऽन्यथा गतिरस्ति fe ॥ जावालिः- परिषदलिणाभागं wear विप्रपुङ्गव: | पाददोषो भवव्यादम्तम्माटेतत्‌ परित्यजत्‌ ॥ प्राजापत्यत्रवं क्त्वा शद्धिमाप्राति नि्खितम्‌ | पञ्चगव्यं पिवेत्‌ पश्ाद्राऽन्यश्रा शदिरिष्यत ॥ aa afamziarata | इति Sara पररिपद्विप्रप्राय्रथित्तम्‌ । {१ zfamt भागं दूति made RTS: | aq विधायकप्रायश्ित्तमाईइ। < रवनलः-- विधायक पापानां तदडई'टोषभाग्मवेत्‌ | anaes Har शडिमप्रोति gas: ॥ गःतमः-- विधायको विधाता च पापानां पापकञ्िग्णाम्‌ः। -तद्दैदोषभागभूय anaes चरेत्‌ ॥ जावालिः-- विधायको मह्धापापौ पापराशिं समुदहन्‌ । तप्तकच्छदयं wal शएडिमाप्नोति पार्धिव ॥ पञ्चगव्यं ततः प्रात्‌ पल्ला शदिमवाघ्रयात्‌' | तत्रियादौनामेवम्‌ | दति sara विघायकप्रायिन्तम्‌ | ;) ava ofa लखितपुस्तकपाठः | >, पापकम्दौगपां दति क्रौनपुस्तकपाटः। 3) तद्र ) अनुवःङोभवदयस्तु इति कागोपुस्तकपराटः) FA देशान्तरमरगप्रायशचित्तमाह | टेवन;-- जननो जन्मदेश्च जम्बृदोपो HATA: | जाह्वोतोरमित्येतेः जकाराः पञ्च दुलभाः ॥ मरणं जाङ्वौोतोरे zat सुक्तिप्रदायकम्‌ | विक्लताच्वपि संध्यातो मुक्तिदः स्याज्जनादहंनः॥ जननो जन्मटेयाश्च मरणे मुक्तिदाः मदा, तस्मात्‌ खजम्पमटेणच पापनाशकरोनरणाम्‌ ॥ देश्णन्तरे तियस्य तस्य जन्म निरिधेकम्‌ | सलतोनरकमायाति जन्भूम्यतिलङ्ग्नात्‌ ॥ तलस्य टोषनिव्रत्ययं प्राजापत्यं ममा चरेत्‌, कत्वा ठचनकालेतु दग्धु पञ्चाद्‌ यथाक्रमम्‌ ॥ न्न्‌ तेन दोषमप्रोति Baral नरकं AH | विप्रस्त्ााटोनाभेवम्‌ | दति garg देगान्तरमरणप्रायञ्चिन्तम्‌ | २) ifs sfa क्रोत-लेखितपुस्तकपाठः , २; fagat यश्य खरं दूति लेखितपुस्तकषाठः) वकतौ वख wri ) ae दूति क्रौतलेखितपुस्तकयाटः। a) जोजन इति क) तपुस्तकपाटुः | 18) ददत्‌ दूति काशापुस्तकपाटः। यद्‌ हेमाद्रिः! aa afay धियस्राणेषु az? araatafe | देशन्तरे सतस्तस्य दाहस्त्व'रणिवङ्किना |i शरौ शास्यो रभाकेऽपि पाललाशविधिरुयतं | चतुरब्दें तथा RAT esa Fouad क्रमात्‌ ॥ तषामभावे तस्याऽपि षडब्दं कच्छ माचरेत्‌ | कत्वा HAMA सम्यक्‌ परलोकक्रियां सुदा ॥ विधवादटौनां स्लौणामप्येवं | तथा चतियादौनामपि + इति हेमाद्रौ रेणान्तरसतानामस्थिशरोराभावे प्रायञित्तम्‌ , (१, सतस्तस्य cfa क्रोत-लेखतपुस्तकपरः | १२, दद्तोऽरखिवि्धनः sfa क्रीतधुर्तकपाठः! अथ व्रणे क्रम्युत्पत्तिप्राय्चित्तमाडह | टेवनलः-- यस्य कस्य ब्रणिऽसाधुक्लमयः सम्भवन्ति हि, न तस्य युनराद्रत्तियंमलोकात्‌ कदाचन ॥ गानलवः-- fara यस्य 23 q an कभिसमाकुलम्‌) : स्तेनः मरणं TAT नरके TIAA | महाभारत-~ राजन्यस्य Wt तु कमिरािभवेदिद्ः | तनैव मरणं Tal स वे ACHAT ॥ तदोषपरिदाराधं छच्छं सान्तपनच्चगत्‌ | uated विधिना म ठन नहः दोषभाक्‌ ॥ Pa ainda त्षतियादौनामपि | इति fara at क्म्य॒त्त्तिप्रायञ्चित्तम्‌ | (१) aaa इति क्रीतपुस्तकपाठटः। ie) भवेद्‌ afe दूति कागोपुस्तकपाठः। ig) are ofa काशोपुस्तकपाटः) (gy ae इति क्रोतपुस्तकपाटः। qq BAM पुनरगमनप्रायश्ित्तमादह | देवनः — wat ya’ fast देवात्‌ क्षतप्रतक्रियस्तटा | ततः परं मृतिं व्यक्घा yaasatfadt यदा ॥ तदारस्छश्यौ भवेत्‌ सर्वव्रद्यधर्मपरायकैःः | ( मीतमः-- त्वा हिजोऽय वः gat यदि पश्चात्‌ स जोवति। ASIA MAA AMATI: ॥ ) जावालिः-- qa सव्धनसुस्यक्ता अनाचारपरोदिजः। पञ्ाज्जो वमुपा*गत्य कतप्रेतक्रियोयदि ॥ aa मन्भापयेत्‌ कोऽपि दिजौवाऽन्यः पुमानिह, तस्य टोपनिद्ठच्ययं पिल सूक्तं जपेत्तदा ॥ पञ्चगव्य सम्प्रोच्छ साप्य शएदजनमृंदा | gaa वा^समाऽऽच्छादयय उपविश्य सुखासने ॥ {` we ) शंच्छात्‌ इतिलेखित पुस्तकपाठः | { ) अठ पाठ. क्रोतपुस्तकं नोपल्ः। अथ सहगमनभोतायाः स्तिया: प्रायश्चित्तमाह | देणलः-- qa गच्छामि निधित्य' पत्या सह इताशनम्‌ | दहनस्थानमागत्य पञ्चाद्‌ या विनिवत्तेते ॥ तस्या लोकान्तरं नाऽस्ति पतिमेच्छति नारकम्‌ | गौतमः-- aa मत्तारसुदिश्य गमिष्यामि cata | इति या भाषतेः get पश्चाद्धोता निवत्तसेः ॥ सेव याति महादुःखं भत्ता मरकमश्रुते ॥ मङहाभारत-- faa: कोयहंकोच्यश्च रोमं या मानु स्मृताः | तावत्कालं ata qa भत्तारं थाऽनुगच्छति ॥ यमः-- gaa यामौति "सङ्कल्पा पञ्चाद्‌ भौता निवत्ते | चाति सा नारकं लोकं war भवति faferat ॥ तदोषपरिद्ाराथं वाग्नौ जुहयात्‌ क्रमात्‌ | a) याञ्ाद्रति क्रोतसेखितपुस्तकघाटः | ia) भाषिता दूति क्रातपुस्तक्रपाठः। ia: {नवत्तिता sfa लखितपुस्तकपाट, | ६) भनार दनि wla-afeaygernurs. | ४९४ हमाद्रिः | “शतायस्वाहे 'ति नवमि (enfa) gat शओेष्रणाज्येन cam: सव्धाङ्ग विलेपयेत्‌ ततः war भवति भत्ताऽपि शुध्यति! aa ्तरियादौनाम्‌ | afa हेमाद्रौ सहगमनभोतायाः feat: प्रायञित्तम्‌ | (२) शेषमाख््यत दूति क्रौतपुखलकपाठः। अथ दणान्तरखतस्याऽऽहितागनेररण्यग्निना विना लौकिकागिना दहने प्रायश्चित्तमाह | देवन्तः-- देशान्तरं सृतं राजन्‌ यज्वानं लौकिकाम्निना। दहेत्‌ ‘ad था भूयाद्‌ 'अग्निभि्च चिभिविना॥ पराशरः-- श्राडिताम्नेररण्यग्नर्देशान्तरखतिं विना। लौकिकाग्नौ दडत्‌ प्ुचस्तयोः प्रोक्ता द्यधोगतिः॥ माकंण्डयः-- सोमपं खवाभ्निसुत्ुज्य अरस्यगनेविना दरत्‌ | उभयोनरकश्चात न aA लभेत्‌ ॥ afro: — देणान्तरख्तं पचः भ्ररण्यग्निं विना दहेत्‌ सोमपा नरकं गच्छत्‌ ततूपुच्ोयात्यधोगतिम्‌ ॥ म्राहिताभिनिं fest ga: श्ररण्यगिनिं विना cea) यज्वा स नरकं याति aaa नरका व्रजेत्‌ ॥ (१) gar इति लेखितपुम्तक्षपाठटः ya tf क्रौतपुस्तकपाठः। ०) मोऽग्निभिः दति करीत-लेखिसपुस्तकप।टः) (२, पुर्धे(रितकेख्डितपुस्तकपाठः। BEE समादिः i प्राय्ित्तमाह, गीतमः-- तदस्थौनि ममादाय' पुच्चीरेणत्‌ सखमालयम्‌ | गत्वा तं धर्ममार्गेण प्राजापत्यत्रयं चरेत्‌ ॥ मथित्वा सम्यगरणिं तदुद्वहताशनः | प्रायचित्तं तु त्रिगुणं छत्वाऽस्ोनि प्रदादयेत्‌ ॥ लत्वौ इटेडिकं कम धम्मणास्तोक्रमार्गतः। एतन शडिमाप्रोति नाऽन्यथा शदिरिष्यत ॥ तत्पल्ञया विधवाया ब्रप्येवम्‌ | दति हेमाद्रौ ्ादितान्नेमृतस्य सौकिकाग्निना- ददने प्रायश्चित्तम्‌ | १) समादाय इति क्रोत-पुम्तकपाठटः। ४ ठ arn 4, (२) तं धम्पममागेण fa क्रोत-नेखितपुस्तक्रपाटः | (2) तापनं दति लेखितपुस्तकपाटः yaaa दूति क्रोतपुस्लक्पाटः। aa गमिगीरतिप्रायशित्तमाह। za: — यदा मा गभिणौ.नारो-दैवाष्दिह विपद्यते) He परमामतस्तस्याः गं छिन्यात्‌ fas हरेत्‌ ॥ मातुः पादप्रदेशे वा शिरोभाग तदा खनेत्‌ | यदि जोवेत्तदावालः शहोत्वा पौषे चनः ॥ यदामतस्तदा$ऽदाय yaatafate भुवि। गभं सूच्याऽथ सन्धाय जुहयादाइतितयम्‌ ॥ प्राजापत्यं कला SETI शस्मागेतः | भर््तगभंस्य शदयधं तघक्लच्छरमुटोरितम्‌ ॥ गौतमः-- तोये पञ्चमे ae खता are गर्भिणी यदि । aa ere a दोषः स्यात्पात इत्यभिधोयते ॥ मासि षष्ठे fag: प्राैयुज्यते तत्र दोषभाक्‌ | wa: श्मगानदेरे तु नोता at गभिंणीं ताम्‌ i नारौ वा सधवा वापि भिन्यान्रामेरधःस्यलम्‌ | faa हृत्वा च्िपद्धमौ भिरःख्याने प्रपादयोः ॥ पिताः सूच्ाऽथ तं गभं जुदयादाहतिवरयम्‌ i प्राजापत्यदयं AST दद्त्तां शास्तमागतः ॥ 4) दैवादि दति क्रीत-लेखितपुसतकपराठः, a) पिधाय wan तः nw gfa लेखितपुस्तकपाटः। र्‌ Bee garte. me aq! gerd तप्तलच्छरं मनुदितम्‌ | शिशयंदि Qa ~~ A : a तदा जौवेत्‌ पोषयदयन्नतः शनेः + यदाखतस्तदाऽऽदाय पू्कैवत्निचचिपेदुवि ॥ ; ्त्िखाद्विस्तो णामप्येवम्‌ | । दनि Suid गभिणौमरणप्रायचित्तम्‌ | = दन तपु ११) सत्तु, ara कऋत्पुस्तकषाट्‌ 3 ¦ : अयं पादः लेखितपुम्तक्े नास्ति, अथ सूतिकामरगप्रायधित्तमादह। रेवनलः-- सूत्वा Ya यदा नारो टगादाभ्यन्तरे खना । न तस्याः GAC रक्तकुण्डास्मह्यभयपत्‌ ॥ मरोचिः- या नारौ तनयं सूत्वा यदि देवात्‌ प्रमौयते। सूतके पुनराहत्तिन तस्या यममन्दिरात्‌ # गौतमः-- सूता नारो सता Tare दशगादगाभ्यन्तरे यदि! न तस्या यमलःकाडे निष्कुतिर्वंडवत्रः ॥ तदोषपरिह्ागयं चत्वारङत्विजः TAR | एक एव दिजो वाऽपि वारुणान्‌ कनमान्‌ किपैत्‌ । पू््वादिदिक्त waa जलेनापूय्ये यत्त. ॥ वर्णं पूजयेत्तत्र ल्विगकश्चतुष्वेपि | कलसान्‌ पाणिभिः wet मन्तानेनानुदौरयेत्‌ | नमकं VARA पुरुषम्‌ कञ्च बेष्णवम्‌ ¦ पवमानानुवाकञ्च ferea'syfata क्रमात्‌ ॥ mfafaenfuaa कनमानभिमन््रयेत्‌ i waa वाससाऽऽच्छादय afani छतभौविकाम्‌ ॥ १ हिरं टङ्सिति क्रमादिति नेखितपुम्नक्यानु'; ५०० हमाद्रिः। माज्जयेदु ऋ तिगम्प्रोभिः कलमस्य: पवित्रजेः | ्आपोदिष्टादिभिमेन्तरदं वस्यत्वति मार्जयेत्‌ | लतः शवं वदिर्हृशे स्ापयिलाऽथ रैशिकः। MAGA: प्रोच्य नृतनेनेव वाससा ॥ आच्छाद्य कुणपं पञ्चाद्‌ दद्दौपासनाग्निना। गोनमः-- तुपाम्निना दहत्‌ कनां कापालेन वटुन्तथा | विधुरं विधवाद्धेव उत्पत्नेनेव दाहयेत्‌ ॥ urease तत्पतीं ददद्‌ waft पथक्‌ । आहिताग्नि aval afsfua fafresq ॥ अनन्यथा दाषमाप्रोति गतिस्तवां न विद्यत । afe कन्यका atsaat वानो वा धनिष्टादिषु खनः तदा पूञ्वत्‌ प्रायचचित्तंक्रला दहत्‌ | इनि माद्री मूतिकामरणप्रायधित्तम्‌ | ge. अथ HAMA AAA | ( टेवज्ः-- रजस्वला यदा नारो तिम्प्रायादयथा सतो। नरकं यातिमा नारो cages निमज्जति ॥ ) "गोतमः-- ‘gel पुष्पवती नारौ carafe विपद्यते । तस्या वे निष्कृतिर्नाऽस्ति रेतःकुर्डा इयङ्रात्‌ ॥ जावालिः — रजस्वला तु दैवेन दिनेषु fag aa fe) मृता तस्या गतिर्नास्ति रक्तकुण्डाद्वयङ्रात्‌ ॥ सूलिकामरणप्रायचित्तवत्‌ सव्वं Fad | दति हेमाद्रौ रजसखलामरणप्राययित्तम्‌ | 1 --) यं पाठः wage aH AEE: | १ रेवन दूति क्रोत-पुस्तकपाटः। २) रजस्वना यद्धानारौ-दूलि MAGARIN: | अधाहिताभेरदखतिप्रायशचित्तमाह | 2am: — ग्रत भारदाज ad “ययाहिताग्निराधानं गच्छत्‌ महा- ऽभ्निहोतेग्णऽनुत्रजेत्‌ यावत्योग्रामम््यीदा नयश्च, तावतोर्नाति- हरेयुः, य द्यतिदहरेयुः लौकिकाः doa यदि cat सौमान्तरेऽभि निम्नोचेदभ्युदियाद्या पुनराधेयं न तस्य wafafe: | aaa wat समारुदृष्वग्निषु यजमानोख्ियेत पूत्वैवदगन्यायतनानि कल्मयित्वा यजमानाटतने प्रेतं निधाय गाहपत्यायतने रसौ सन्निधाय मन्यति) प्रेतस्य दक्तिण्पाणिमिभिनिनिधायं तत्‌- Gal भ्राताऽन्योवा प्रत्यासन्रवन्धु “सुपावरोदजातवेदद्रमं मत्तं सखरगेलोकाय प्रजानन्रायुः प्रजां रयिमस्मासु ufe प्रेतादतिच्ास्य Basa THING WAT BITE: aarec: स्याव्रिवर्तमानं प्रेतमन्वारम्भमयित्वा इमं मन्तं जपत्‌ |” दरति हेमाद्रौ भ्ाहिताग्नेदुखतिप्राय्चित्तम्‌ | 13) भरहाज दूति क्रोतपुस्तकपाठः। 8) ररपं दति क्रौीतपुस्तक्रधाठः। AMAT भव-गरगालदश्मर गप्रायश्चित्तमाह | टेवलः-- अपस्प्ारि-शना दष्टो विप्रः स्यात्‌ प्रलपन्‌ सदा | जम्बुकेनाऽचवा दष्टः प्रलपन्‌ TATA: ॥ माकंण्डयः-- जम्बुकेन शना विप्रो बुदि्वंशेन दष्टवान्‌ i प्रलपन्‌ तद्द ग्राणान्‌ गृतोदैवात्तदा कथम्‌ ॥ पराशरः-- जम्बुकेन शुना विप्रो वुदश्वंगेन दंशितः; पर्न प्रत्यहं तदन्‌खृतो यदिह देवतः ॥ नस्य वै निष्कृति ‘eer ages: कच्छरसं्नितेः। विधिना दाद्येत्‌ पञ्चात्‌ न तेन स ह दोषभाक्‌ + न लस्य दुमतर्टोषो न पिगानोभवेत्तदा । वि्वा-विप्रस्वोणां चत्रियाटोनाभेवम्‌ | afa हेमाद्रौ ज्रपस्ारि शठ खगानदष्टमरगप्रायथिन्तम्‌ | १) नाशि दरति क्रोत-लैख्ितपुक्तकपाटः)। अथ yal दष्टस्य प्रायित्तमाह। टेवनलः-- feat at यदिवा trat श्ना विप्रोऽथदंितः। दिवा सचेलःखायोतन रात्रौ खानमाचरेत्‌ ॥ गोतमः-- शुना विप्रो दिवा cay दंगितस्तत्‌्तणाज्जनैः | स्नात्वा दिवा तु शडः स्यात्‌ रात्रौ न स्लानमाचरत्‌ ॥ परगरः-- दिवावायदिवा रादौ विप्रः कवलितः safe: | धम्मनाशस्तदा भूयाद्‌ दिवास्रानं समाचरेत्‌ ॥ तदे णं च्षालयेत्तायै रग्निसंस्यशने चरेत्‌ | Qa: Ware तं दें पादौ प्रत्ताल्य वाग्यतः ॥ आचम्य शुदिमाप्रोति परेद्युः ख्लानमाचरत्‌ | उप्रोष्य रजनोमेकां पञ्चगव्येन श्द्यति ॥ स्तौषालवडातुरागामेवं afagiiarafa एवम्‌ | इति Bale शुनादष्टस्य प्रायश्चित्तम्‌ । ~ अधेदानों गभधिानादिमोडइषक््ातिक्रम- प्रायश्चित्तमाह | टेवलः-- गभाधानं पुंसवनं सोमन्तोजातकमम च । नामाव्रप्राणने चोलं मौ ज्ञो-त्रेत चतुष्टयम्‌ ॥ गोदानाख्यं waaay विवाहः पेढमेधि कम्‌ | ~~ aay | रएतत्कमपपतिक्रमे waren’ कम्मषिब्र्टाः WAC ब्रह्मभ्वष्टा चतुर्विधा अपां क्तेयाः WAATATS । अत । मनुः-- पिता पितामदेव तथेव प्रपितामहः । येन मार्गण aaa तत्‌पुत्तस्तेन ETA 4 ४ गौीतमः-- येनाऽस्य पितरोयाताः येन वाताः पितामहाः | तेन यायात्‌ सतां मागें तेन wees दुष्यति ॥ gam यदि aaa चक्रलिङ्गदिधारिणः। परश्गभ्रष्टासु ते ज्ञेयाः सव्वेधन्मवहिष्कुताः ॥ १) क्रीत-सेख्ितपुस्तकयोनस्ति) २) लेश्ितपुस्तक मास्ति | ६४ ५०६ arte: 1 गर्माघानादिसंस्कारान्‌ शक्ताः कन्त भुवि fest: | तल्धिना ये wat wera fey य: खशाखां परित्यज्य अन्यश्चाखामनुस्मररन्‌ । उप्रनयना दिकं तच Gaara विप्रो यदा भवेत्‌ ॥ mares: स fara: सव्यैवेवद्धिष्क तः | सन्यादिनित्यकर्ब्णि गायतोजपमेव च ॥ यागादिकं परित्यज्य समर्याऽपि दिजोत्तमः। + यदि ada लोकेऽस्मिन्‌ ब्रह्मश्वरष्टः स गद्यत ॥ aa णएलानि aati युतिम्मृल्युदितानि च। परित्याज्यानि fans कदा पापभोरुभिः; ४ अथ गर्भाधानव्यागे प्रायश्चित्तमादह। देवलेः-- afa i स्नानवत्यां ऋतौ Vali गभीधानं समाचरेत्‌ 1 चतुर्थऽहनि वा राजन्‌ पञ्चमेऽहनि तद्वव: ॥ छत्वाऽभ्युदयिकं प्रातस्तदराचौ मन्वपून्वे कम्‌ | गर्भाधानं ततः Fata wa’ गभेविशटड़दम्‌ ॥ aaa प्रतिगर्भषुः निषेको मन्तसंहितः | अन्यथा दोषमाप्रोति गभेपालौह मदत ॥ तद्ौषपरिहागाधं मभशइयधेमेव हि : प्राजापत्वतयं Fara feats gawd ५ अन्यया गभेपालौ स्यात्‌ यथा जारस्तयेव स । लवियादौनामेवम्‌ । दति गभीधानातिक्रमप्रायञित्तम्‌ | a) gaa द्तिक्रीत-लेखितपुस्तकपाठः। (2) प्रतिगभ तुदति क्रौतपुस्तकपाटः। (३) निषेकं भन्नवरज्जिनं इति लेखितपुस्तकपार. | अथ सौमन्तपंसवनातिक्रमप्रायश्चित्तमाह । टेवलः-- सौमन्तः प्रथमे गभे चतु मासि शस्यते | vag दैवयोगेन war षष्ठऽष्टभे दिजः ॥ ded तत्र कुर्व्वीत सोमन्तेन सदेव वा | जावासिः-- सोमन्तः प्रथमे गभंऽयुगे मासि ऋतौ च वा । ऋतौ मासि प्रकर्तव्या गभेशडार्यमादरात्‌ | रजःपापसमुदधतं शक्रं पापानुवत्ति यत्‌ । तयोः PATA प्रथमोदोषसम्भवः ॥ तदोषपरिषहाराधं सोमन्तो्रयनच्चरेत्‌ | शलल्या दभपिञ्जल्था' मज्जयित्वा न दोषभाक्‌ ॥ श्रन्यधा दोषमाप्रोति न शुडधिगर्भहारिणः ॥ तस्रायशित्तमाह- माकण्डयः-- पुंससोमन्तयो विप्रो यदि तदोषनाशनम्‌ | न कुखात्‌ पूर्वजः पापो प्राजापत्यतयच्चरेत्‌ ॥ कलवा श्डिमवाप्रोति ग्भद्िश्च जायते | afaatetaraa— इति Sarai सौमन्तयुसवनाकरणप्राय्ित्तम्‌ । 1१ दभपुञ्नोनेः दूति लेख्वितपुस्तकपाटः। अथ जातकम्म्ातिक्रमप्रायश्चित्तमाइ | देवलः-- ara ya faa eral सचेलं saat | Sal वा धान्यजातेन जातश्रादं समाचरेत्‌ ॥ afer तं ga’ पिता पश्येत्‌ प्रयब्रतः। ये पुचमुखमोकचन्ते ख्गद्ारमपाठतम्‌ ॥ Ga इद्वा तथा भूमौ जातकर्म समाचरेत्‌ । कलोकरणमियेश्च स्पपेर्वा$ऽइतीर्यजत्‌ ॥ अजखाम्निस्तदा fase यावदाभ्रौचनिममः | दशरात्रं पिता garg एवं पुचाभिहदये ॥ नैमित्तिके च कत्तेव्ये aera च रातिषु | पुचजऋनिदानञ्च नेमित्तिकमितीरितम्‌ 4 ग्रहणोदाह-संक्रान्ति-याव्रासु प्रसवेषु च : दानं नैमित्तिकं ‘gate रात्रावपि न दुष्यति ॥ Zara farsa ya जाते दिजन्मनाम्‌ | ्रायान्ति yet dee: ज्ञानदानादिकश्मसु | खता चेऽपि कन्तव्यं जातूकश्येत्रवो द चः | WAM समुत्पन्ने पुचजन्म यदा भवेत्‌ | sare निर्गते gala जातकम्म च नाम च॥ जननाशौच उत्पन्ने युचजग्म यदा भवेत्‌ । जननानन्तरं Fara जातकश्र यथाविधि | (१) arafafa क्रोत-लेखितपुक्लक्पाठः। ५१० ₹हमाद्धिः) प्रतिग्रहो न दौषाय नाभिच्छेदनतः पुरा, नालस्य च्छेदनादूह wife तस्मिन्‌ प्रतिग्रहः ॥ दिने न दोषायेत्याह aqaeg wafaq | जाते कुमारे ATE: कामं कु्य्याग्रतिग्रहम्‌ ॥ हिरण्थ-धान्ध-गो-वासस्तिलानां मधु-सपिषोः | जातकम््ीऽकरणे प्राय्ित्तमाह-- देवलः-- जातकश्च न कुर्व्वीत पूव्वजोयदि नास्तिकात्‌ । व्रतकाले च तत्क Fare विधिपुरः सरम्‌ ॥ प्राजापत्यदयं Haq चौले वा नामकश्चणि । मुख्यकानलोदशरात्रं गौ णस्तु नामक्चौलोपनयनानि | मुख्य- कालालिक्रमे मौणकालेष्वतग््राजापत्यदयं क्षता त्व्म क्षता शेषं समापयेत्‌ । एवं afaaretarafa | इनि हेमाद्रौ जातकम्मरकरणप्रायञ्चित्तम्‌ । अथ यमलयोव्य तुक्रमकर्मकरगो प्रायित्तमाह । देवलः-- यमलौ युगपनज्नातौ मातुर्गनिविभद नात्‌ | तयोर्ज्य्टः gears: स्याद्‌ दितोयोऽनुज एव हि ॥ माकीरडेयः-- पितुर्वोव्यनिषेकेण मातुमदनसद्मनि | शरक्रीशो शितसस्परकाीद्‌ दिधा nat भविष्यतः ॥ तौ वदमानो पेशिन्यां ewe मासि सम्भवे | गरभदारात्‌ विनिष्क्रान्तौ युगपत्पततोभुवि ॥ पूव्यैजसतु भवेजज्येष्ठो ददितोयोऽनुज एव हि | जावालिः-- "ठेशिन्यां draargara मातु भ्धग्मपितुस्तचा | पिण्डवत्‌ संपतत्यत्र दिधा भवति पूरण्णत्‌ ॥ पिण्डदयं तदा भूयाद्‌ Fed बद मधुनात्‌ । श्रागते प्रसवे काले "जातौ युगपदुद्रलौ ॥ yaaa: पूव्वैजो ज्यो दितोयोऽवरजस्तथा । या जनिर्यस्य fast: स एवाऽतैव yeaa: ॥ ig) पैशुन्या इति लेखितपुस्तकपाठः ¦ (२) गर्भपितुः इति क्रोत-डेखितपुस्तकपाठः। ig) जाते इति रेखिदंपुस्तकपा टः | (ei योनिमृलः (द दूति क्रोतषुसूतकपाठः। (५) भभ्रयोऽनल दूति क्रोत-पुस्तकपाटः) ५१२ #atfz: 1 पराशरः — wfagar दिनिष्क्रान्तौ युगपद्‌ *गभंगोलतः । जातौ यमलजौ ज्यौ - तयी Wey THM: ॥ उपनयनादिकं कश्च तत्पुरःसरमाचरेत्‌ | योनिविन्दुसमुत्यत्िन दृष्टा बाह्यतो जनैः ॥ प्रतयरादृष्टसामग्रोनेव क्चफलप्रदा | rofa: — uaaifaaqaal जायेतां यमलाकमको। तयोज्येष्ठः पूर्वजः स्यात्कनोयान्‌ अपरः चितौ ॥ ( योनिविन्दोरदृ्टतलवात्‌ जनिर्तैव कारणम्‌ | AMIS ज्यः Ta: स्यात्‌ कन्मार्हौभुवि गौरवात्‌ ॥ अन्यथा दौषमाप्रोति परिवैत्तेव स्वेदा । ) भारहाजः-- तयोर्व्युतक्रमतः कात्‌ पिता यमलयोः Way | परिवित्तिः gas: स्यात्‌ परिवेन्ता दितोयजः ॥ तयोयेदिह सन्तानं परिविन्दाष्दिकं भवेत्‌ | पित्वा faa कर्तव्यं व्रतकन्मादिकं ततः ॥ (—) अयं पाठः क्रोत-पुख्तके नोपलग्धः | ८५) भर्डाजद्ति रेखितपुसतकपाठटः) (२) परिविन्दारेयो ऽशवन्‌ इति रेखितदुखकपाठः। (३) were विश्य क्तव्यः ग्रत awifes पिता xfa रेखित कोतपुखङक्योः UIs I यमनयोव्यत्‌क्रमक्करये प्रायचिन्तम्‌ | ५१३ वयत्‌क्रमान्मोज्ञोबन्धनादिकं अर्नानात्कृलला परिवित्तिपरि- वेत्तप्रायथित्तं aat विवाद्ादिकं gata; अन्यथा दाप मभ्राति। कत्रियवेश्ययोरप्यवम्‌ | दति हेमाद्रौ यमनयोव्यत्‌क्रमविवाद्ादिप्रायित्तम्‌ | अध नामकरगातिक्रमप्रायित्तमाद। ^ टेवनः-- एकादरेऽह्ि सम्प्राप्त पितरौ नामकश्य यत्‌) कुर्यातां तस्य सम्मत्तिरागरुषां aa तत्‌क्षणात्‌ ॥ माकण्डयः- पितरौ नामकरणं पुत्रस्य दणमेऽहनि) विचाय्याऽपरतो वधात्‌ कुयथातां एभमाद रात्‌ ॥ पुत्तस्य वा कन्यकाया AAA YATRA | पिता garg प्रयत्नेन महदिदिजपुङ्गवेः ॥ {१ विच्य परतो Sura दूति क्रोत-पुस्तङपाटः' ६५ ५२४ हमाद्धिः । पुचस्य नाम कुर्व्वोत पिता च्कादग्रञनि। आयुस्तस्य sat सखस्य AMAA ॥ नाम fafad, areata नक्तच्रनाम व्यवहारनाम च। तयाणां करात्‌ पुच्चस्याऽऽयुषः aftafe: | wa नामकरणं एकाटशऽङ्कि विहितम्‌ । “एतेषां करणात्‌ पच्च; शतवघमकण्ट कम्‌ | श्रायुराप्राति सहमा तस्माटेतत्‌ त्रयं चरेत्‌ ॥ एकादभाद्ं सन्तज्य भोजने चोानकेऽपि वा । त्रतचन्धे तु राजन्द्र प्राजापल्दयं पिता ॥ कत्वा कम्म प्रकुर्वीत सुख्यकान्तव्यतिक्रमात्‌ | एतेन शद्धिमाप्रोलि नाऽन्यथा शड्धिरस्ति डि ॥ इति रमाद्रो नामकरणातिक्रमप्राय्चिन्नम्‌ | अध्रान्नप्राणनकालातिक्रमप्रायशचित्तमाद। टेवनः-- fagqai भोजने राजन्‌ कालः षरमामदरितः | तलदतिक्रम्रण' नाऽस्ति मुख्यकानोदिजन्मनाम्‌ ॥ 18) azfamanarin दति करोत-नलिनपुम्तक्रपाटः | आब्नप्राश्नकालातिक्रमप्रायञ्ित्तमम्ह | ५१५ हारोतः-- शिशूनां भोजनं शस्तं gaa मुनिचोदिनम्‌ | तदतिक्रमणे दोषोव्रतवन्धे तु मध्यमम्‌! ॥ aratfa:— षष्ठे मासि कतथ्राद्ो वाचयित्वा गिश्नोदिजेः। AMT सम्पूज्य भोजयेत्‌ तं शिग्र Ae | सुख्यकानलपरित्यागाद्‌ः गोण गुण विहोनताः । अतः षरमासतः कुव्थादव्रप्रागनमादगात्‌ \ तदतिक्रमे प्रायञ्चित्तमाद-- उद्रनाः-- सुख्यकानलपरित्यागादन्रप्रागनक ख शः | व्रतबन्धे तु गौरं स्यात्‌ प्राजापत्यमुदौरितम्‌ ॥ कत्वा शडिमवाप्रोति aaa न जायत्‌ | afaarelaraaaa i इति garg अर््रप्रागनकानातिक्रमप्रायचित्तम्‌ | (:) भध्यम इति लेख्ितयपुस्तकपाठ,) ८२) शुषठव्िद्धोनवान्‌ अयो पनयनकालातिपातप्रायथित्तमाद। देवलः-- गभष्टमेऽषटमे ass ब्राह्मणस्योपनायनम्‌ | 'गर्मेकादशमे राज्ञो वेश्यं दादशवापिकम्‌ ॥ तदाद । WHAT: — <गभष्टमेष॒ ्राह्मणसुपनयौत । गेकादशेषु राजन्यम्‌ । गमे- दादरेषु वेश्यम्‌” ¦ दति ! इादशवधपय्यन्तं काम्योपनयन्‌कालमाद aua— “सप्तमे ब्रह्मवच्वेसकामम्‌ ¦ अष्टमे आयुष्कामम्‌ । ca अन्रादयकामम्‌ ! एकादशे इद्दरियकामम्‌ | ered पश्कामम्‌") दति } गभष्टमेषु इति बदवचनं पञ्चवर्षीटारभ्य गर्भाष्टमकालपथ्थन्तं मुर्यकान्तः ¦ (इति प्रतिपादनाय) गभांष्टमजन्माष्टमयोरेव धाव आयुष्मान्‌ भवति वटुः; | गभांरटमेख्िति वचनं मुख्यकान- गौरवात्‌ | (२) गर्भहादगमेरान्नो पण्य घोडकवाधिकम्‌ दूति नेख्ितपुभ्नेकपाद, | {---) च्य पाः क्रोत-वेरखि तपुस्तकमने ee: ५२० vate: | तदाद । गोतमः-- गर्भाष्टमे कुमाराणां व्रलवन्धो विधोयते | Surat दोधैकानलायुवदुभवति निचष्यम्‌ ॥ यदि दैवाद्‌ गभष्टमेऽभावः-- तदा Haass वा कुर्य्यात्‌ | तदेवाह 1 मनुः- शिशोगर्भाीटमेऽभावे कुर्याज्जन्मराष्टमेऽपि वा । दौ्घभयुत्र ह्य विद्‌ दान्तः कछ तल्लत्योभवेत्‌ तदा ॥ अतः गरभाष्टमजन्माष्टमयोर्मुख्यं विहितम्‌ | नवमो दशमो वा मध्यमः | एकादशः stent वा कनोयान्‌ | तदेवाह i गौतमः-- नवमे CNA च व्रतवन्धोऽस्य AA: | एकादश een च कने।यान्‌ "परिकीर्तितः | (१) जिश्चय इति लेखितपुस्तकथाठः। (२) बद्धवान्‌ सद़ूतिक्रोतपुस्तकरप्राठः। {३) नवम-दृगमयो{रिति लेख्ितपुस्तकपाठः) aay टृगम वा दनि कात पुम्त्पाटः ¦ ४, ठकाटग्द्रादग्यारित्तिक्रनलखलपुम्तकपाटः ¦ (4; व्रतत्न्छने दरति क्रात-लग्वितपृसख्लकपाटः। उपनयन कानातिपातप्राययित्तम्‌ | २२५ मुख्यकाले व्रतो भूयान्‌मध्यमे सध्यमोभवेत्‌ | alate नोचतां याति seared न AGG ॥ अ्टमाब्द्स्य बलवत्तामाद। पराशरः-- वालः तु वन्तदोनेऽपि गभिखामपि मातरि । योयदौच्छद्‌ हिजम्मत्वं ्र्टमाब्दं ने ayaa ॥ ग्राषोडशाब्दपययन्तं कालमाहर्मनौपिणः । इति क{ननिरोक्षणापेक्तया | कलो युगे अब्दवादृच्यात्‌ enfagara पञ्चमवषीदारभ्य अरषटमाब्दपयन्तं समौचोनम्‌ । उक्तनवम- दशमवषयोवा । तषां सुख्यकानातिक्रमे दाषमाइ-- काल्यायनः-- जन््मभाष्टमे राजन्‌ व्यतिक्रम्य विदन्नपि; गौणकालेषु पुत्राणां व्रतवन्धं यटा चरेत्‌ ॥ तदा पिता मदत्पापमवाप्य रघुनन्दन । सपुत्रः पापकमा स्यादुभौ AT पापसम्भवो ॥ seats लंघयिला-चरेद्रतम्‌ | ig) बालस्तु व्रनद्धीनोऽपि दूति क्रोतपुस्तकणादुः | (2) उक्तानषम-टशमव्पो वा Tha क्रोतपुस्तकषाटः , ३. Ga. दति WAG HRI: | 3 ~ ~ < ५२२ atta: : प्राजापव्यमित्यधः — नवमे ANAS स्याद्‌ TNA चोभयं स्मृतम्‌ | एकादश-दादशयोरतिक्रम्यन्दवं चरेत्‌ ॥ तयोदशाब्दादारभ्य पोड़शाव्द्व्यतिक्रमे। न सम्भाष्यो न पाक्तेयः सव्वधर््मवदिष्कुतः ॥ ततः परं यदौच्छछेत fase” पिताऽऽत्मज | कत्वा MT पुनः कम्म चरेचान्द्रायण्चयम्‌ ॥ पुत्रस्य Senay Fairs गोसुख' सम्भवम्‌ | र्गो सुखसम्धवं गोसुखजननमित्ययेः | प्राजापत्यत्रयं कत्वा मौज्ोवन्धं समाचरेत्‌ | अन्यथा पतितं faara aaretuafes | त्षत्रियवेष्ययोरेवस्‌ i aa क्तियस्य दाविंशवत्सरातिक्रभे, वेश्यस्य चतुल्विंशवत्मगतिक्रमे च, एवं प्रायश्चित्तं दिगुणं wat उपनयनं चरेत्‌ | अन्यथा तयोव SAT: | इति दमाद्रौ-उपनयनकान्तातिक्रमप्राय्चित्तम्‌ | gi मोन सम्भविति क्रीतपुम्तकप्टः| {2} गोसुव्नम्भ्रं Mee जननोमिन्यध दूति क्रोतपुस्तकपाठः। अथ दण्डाजिनमीञ्चाभात्र वटो. प्रायञ्चित्तमाह | देवलः-- अजिनं मेखलां ed व्रतो नित्यं भजेत्तदा । यावत्पाणिग्रद्स्तस्य नावद्‌ वीं न सन्त्यजत्‌ ॥ परागरः- - मेखन्ामजिनं टसं वर्ण नित्यं afer Fa | कम PATS मानो यदा wa RATA ॥ गौतमः — मेखन्ामजिनं दण्डं award सदा वहन्‌ i सन्ध्यादिकं सदा FATA तदानन््याय कल्यते ॥ महाराजविजये-- अजिनं मेखलां दण्डम॒दहन्‌ प्रथमाश्रमो | मन्ध्यादिनित्यकम्णि gaz यदि तदा खण ॥ सरव्व¶णि फनलवन्त्यस्य ब्रह्मतेजो भिठडये } तथा वैदानधोयौत गुरुषएयूषणन्तथा । ब्रह्मचारी यदि त्यजेद्‌ aire मेखला जिने ॥ दिनत्रयं वा पक्तवा प्राजापत्यं समाचरेत्‌ | नष्टे AT नवं VAIS VAT भ्रष्टं जने Fata ॥ {१५ जति faa भवेत्तदा दरति क्रोतपुस्तकपाटः | (२: AMAT Beata दरति RAVAN, | ५२8 Fart: तया मामपरित्यारा anawe समाचरेत्‌ | अ्रब्टमात्परित्यारी चरच्ान्द्रायणत्रतम्‌ ॥ त्त्रि्ादानामेवम्‌ । इति Barat दण्डाजिनमस्राभावं वरीः प्राय्चित्तम्‌ | aq ब्रह्मचारिसात्रतलोपप्रायशित्तमाह। zat — anfad दिवास्वापं त्रा ताम्बृलभक्षणम्‌ | Bea गातं तथा वाद्यं दनं स्ौव्यसनन्तया ॥ गन्धं पुष्यं तथा ATs छतं वा पादुकादयम्‌ } पापर्डजनसंमगं AAT प्राषर्डभापगम्‌ ॥ तथा टैवष्परित्यागं गुव्वेशगरपगन्तथ्रा | ग्रामचाण्डानमम्भ्ाषां त्रह्मचार्डालभापगणम्‌ ॥ (gh wat azote ara दरति क्रोत-पुम्कपटः) nemary नथादूति RA Te RTT | अग्निकायव्रह्मयन्नतपेरन्ोपप्रायथित्तम्‌ । ५२५ दषणं दन्तकाष्ठं च परनिन्दाऽऽककल्यनम्‌ | एतानि ania amare जितन्दरियः ॥ एतेषां म परिल्यागाहुतो ब्रह्मपदं व्रजेत्‌ | "एतेषां च परिग्राहो एकस्याऽपि यदा व्रतो ॥ प्रायञ्चित्तो भवेत्‌ मोऽपि ब्रह्मचारौ न संशयः । uate नियमास्यक्ता ब्रह्मचारो गुरौ वसन्‌ ॥ चान्द्रायणं ad क्त्वा शदिमाप्रोति निशितम्‌ | महापातकयुक्तो वा युक्तौ वा सव्वेपातकैः। ब्रह्मचयपरोयम्तु स गच्छेद्‌ ब्रह्मणः पदम्‌ । इति हेमाद्रौ ब्रह्मचारि्णोत्रतलोपप्रायञ्चिन्तम्‌ i अथा ऽगि काय्यं बरह्मयन्न-तप॑ग लो प्रायश्चित्तम्‌ । टेबलः-- अग्निकार्यं ब्रह्मयज्नं टेवधिपिठतपैणम्‌ व्रह्मचारौ "परित्यज्य भुक्ता चान्द्रायणं चरेत्‌ ॥ गातमः-- अग्निकाय्य aman देवपिपिढतपणं | Mal Aa यदा YSa WANT चान्द्रायणं चरत्‌ ॥ ,?) रनेषोपून्चयद्ग्याहणी एकव यथाव्रतौ दूति क्रौत-पुस्तकपाठः) i>} यदित दति नरखितपस्तकपाट । ५२६ हमाद्विः। माकंण्डयः-- अग्निका ब्रह्मयज्ञं देवपिपिढठतरैणम्‌ । देवपूजां गुरोः सेवां aT as व्रतो यदा ॥ मुक्ता चान्द्रायणं कुय्यीन्‌मासमाते निरन्तरम्‌ | जावालिः-- Sagat गुरोः सेवां तथा दद्वाभिवादनम्‌ । अभ्निकाय्यं ब्रह्मयज्ञं देवधि पिटतपणम्‌ | एकत्र feat त्यक्ता ब्रह्मचारो सदा जयेत्‌ | लोकिकाग्निं समाधाय होमं व्याहृतिभिश्चरेत्‌ | मासे तु पञ्चगव्यं स्याद्‌ ऋतौ Cara विशोधनम्‌ | संवत्‌सरे तु चान्द्रं स्यात्‌ ततः पतित wa fen दूति Sarat ब्रह्मचारिणोऽग्निकाय-त्रह्मयन्न-तपण- गुरुसेवातिक्रमप्रायथित्तम्‌ | (2) समाटयदरतिक्रोत नेखितपुस्तकपाठः। ३) व्याहृतीर्छोममाचरेत्‌ इति करोत नेखितपस्तकपाटः। a) काय्यं विशोघनमिति नेख्वितपुस्तकपाटः। अथ बैदाभ्यासलोपप्रायश्चित्तमाह | देवलः-- मोज्ञोत्रतसुपक्रम्य ut saa: | AWA ठथा कुञ्चन्‌ वेदाभ्यासं विना दिनम्‌ ॥ दिनानोत्यथैः | वेदघाती स fara: सव्वेकरमसखनहितः। गौतमः- - उपनायदिनादूदं परं aaa: ¦ वन्ध्यं दिवसं Gaq ब्रह्मचारो स लोकेभाक्‌ ॥ अन्था दोषमप्रोति बेदघातो स saa | पराश्रः-- ब्रह्मचारो सदा शदो वेदाम्यासेन बुदिमान्‌ | बेदोनारायणः Bare वेदाभ्याशसान्महान्‌ भुवि ॥ जातूकणवः-- उपनयनदिनादृद्ं परं Tawa: | ब्रह्मचारो ब्रह्मविद्यां त्यक्ता वत्तत सव्वदा ॥ (१ अनहृवान्‌ इति ata लेखितपुस्तकताठः। ८२) उपायनदिनादिति इति लेखितयस्तकयाठः उपनयनदिनाद्िति क्रीत पुस्तकपाठः) 2) Renard द्तिक्रौत-नेखितपस्तकपादः। धर समादिः i femal म fara: मव्वकश्धखनर्हवान्‌ । तदौषपरिद्याराघं AAR ततः परम्‌ ॥ क्त्वाऽभ्यामं च वैटानामघौत्य ब्रह्मविद्‌भवेत्‌ । एकवर्षौ दू एतत्‌प्रायचचित्तम्‌ | aes वपत्रये वा चान्द्रायणम्‌ | दति zara बेदाभ्यासनोपप्राय्ित्तम्‌ । अधानध्ययनषु वेद्‌ पाट प्रायश्चित्तमाह | टेवनलः-- मारे मारे नु पव्वाटिःम्तथा मन्वादयः परम्‌ । युगाटयम्तघा शक्ता WEA च चतुदृगौ ॥ WTA AAS ASAT तथैव च; मन्ध्यायां गज्निते मेषे तथा भूकम्यनऽपि च॥ ग्रामदार राजना तथा "खर्भनुटगन | मातापितोमुताद च योत्तिये मरणं गत ॥ ९" wary दरति क्रौत-नस्वितपुम्तकपाट, | (>) ata ofa नेखितपस्तकपाद्ः | aqagqaagy बेदपादप्राय्ित्तमाद | HAIN च AAA गजच्छायादइये तथा | महापातकिनो fet चाण्डालान्‌ वहिरासितान्‌ ॥ एतपूक्तषु गजेन्द्र वेदं ३टान्तमेव वा। योऽघोते eat: पापौ war नरकमस्ुते ॥ नारदः- वेदान्तमय a2 वा '्रनध्यायेष्वधोतवःन्‌ । दिजः पापमवाप्राति च्रह्यदत्यां च fafa त्रनध्वायेष्वधोतानां weary: प्रजां यियम्‌। मन्ववौोखेक्षयभयाद्‌ इन्द्रौ वज्रेण हन्ति च) पन्ने पराकः कथितो मासे तप्तमुदोरितम्‌ । रतौ चान्द्रं ततः पञ्चा्चरेद्‌ ब्रह्महणोत्रतम्‌ & इति ईहेमाद्रौ waaay बेटाध्ययनप्रायथित्तम्‌ | ५२८. {; अनष्यायऽपि दृति नेरखितपस्तकपाठः। 2 amet व्यपोहति इति क्रीतङेखितपुस्तकपाटः। अध वैदव्रताकरमाप्रायश्ित्तमाह। टेवनः-- प्राजापत्यं तथा सौम्यमाग्नेयं वैण्वटेवकम्‌ | चत्वारि वेदसंज्नानि व्रतानि सुमहान्तिच॥ Wide wat वेदः Mae याजुषमेवच | आग्नेयं सामवेदश्च वेश्वदैवं चतुधकम्‌ ॥ एनानि कुरत ag दिजः पापात्स' मुखे | © म~ माकर्डयः- वेदव्रतानि चत्वारि वैदसंन्नानि ates: | Aaa WHA वाजपेयपफनं नमेत्‌ ॥ RAIS ममधोव्येव प्राजापव्यं ममाचरेत्‌ | आग्नेयं मामबेदञ्च Wile तथाऽमनम्‌ | aaa वैश्वदेवं करवयादिप्रोयधाक्रमम्‌ | एतानि क्रमशः कला वाजपेयफलं AAA ॥ न तत्र क्मलोपः स्यादन्यथा पतितोभवेत्‌। (१) प्राजापव्यं eat दूति क्रौत-लेखितपुस्तकपाटठ । (द) प्रयुञ्जते दूति क्रीतलेखितस्तकपाठः।प्‌, वेदत्रताकरगप्राय्चित्तमाद। ५३९ अकरणे प्रत्यवायमाद ATR — 2 © a ~ ~ अकुव्वन्‌ वे दिजो मोदहादेतटूव्रतचतुटयम्‌ ! एकतन्तेण वा राजन्‌ क्महोनोभवेद्मुवि ॥ अकत्वेलानि यो मोहात्‌पाख्ग्रहणमा चरेत्‌ | महान्तं मरकं गत्वा भुवि जायेन AIS Ha: ॥ शतटूत्रतनोपै प्रायञित्तमादह । sla: — प्रमादाद्‌ त्राद्मण्णेलोभादणकानलविपय्ययात्‌ | अरक्लतेलानि काणि प्राजापव्यं FIR ATA 1 ततः at न दोषो स्याद्‌ विवाहे स्लातकत्रते, इलि Baie वैदेत्रतातिक्रमप्राय्ित्तम्‌ | (३) अक्ता यो fea: इति क्रौत-लेखितपुस्त पाठः | ia) जायेत fans: इति क्रोत-लेखितयपुस्तकणाटः) AA मादानकालातिक्रमप्रायश्चित्तमाह । टेवलः-- aren aes राजन्‌ विप्राणां पापनाशनम्‌ | गोदा निक महत्‌ क्म Hore विप्रः समाहितः ॥ यः कुर्य्यात्‌ कश्मसम्यृत्तिं भवेक्विप्रः स पुखभाक्‌ | जावालिः-- मोदानिकं मत्क विप्राणां aaa | कुव्याद्विप्रः प्रयतेन नतेन मड दोषभाक्‌ + गौतमः-- अवश्यं करणौयं यद्‌ दिजेर्गोदानिकं व्रतम्‌ । न ame परित्याज्यं वितरैर्मानुवस्तिभिः॥ uaz गोदानिकं त्यक्ता aaa ब्रह्मवित्तमः | gona पापविश्द्धधं प्राजापत्यं विणोधनम्‌ ॥ मव्वेपाप्रदरं पुरं प्राजापत्यं विदुर्बुधाः | gaol टौपमाप्रोति हिजःपापभयारिह ॥ दति Fala! माटानकानन्तापप्रायशित्तम्‌ | अथ सरातकत्रतलोपप्रापशचित्तमाह। देवलः-- बेदानघोत्य वेदौ वा वेदं वापि यथाक्रमम्‌ i afaqaamaat ग्टहस्थाञ्रममा विशेत्‌ ॥ माकंर्डयः-- aaa AMAA ब्रतलोपेऽपि' पुख्यदम्‌ | ‘gag fe खातकं कश्च waaaad लभेत्‌ ॥ मालवः-- स्ातकात्रतभःतत्त ब्रह्मचययत्रतात्‌ परम्‌ । यः*र्यात्‌ afaareret स विप्र: पंक्तिपावनः ॥ तदादह-- आपस्तम्बः - “विद्यया ज्ञातोल्येके । यावतोवि दात्रधोते तावन्ति ख्रातक- व्रतानि विप्रः कुर्यात्‌ । न तच्याज्यम्‌" | गौतमः-- (१) ब्रतलोपशुपुरयदम्‌ दूति MATT AIT: | २, यः सत्वा द्रति क्रोत-लेखितपस्तकपाटः। (३) ब्रतलोपं दति क्रोतएस्तकपाठः। ८४) यः ठत्वाद्ति क्रीत लेखितपस्तकपाठः ५२४ इमाद्िः | अवश्यं स्नातकं Hare विप्रोलो कपरायणः | अन्यथा दोषमाप्रोति प्रायञ्चित्तो wafes' ॥ स्रातकव्रतसंत्यागे कु्यषचान्द्रायण दयम्‌ | पञ्चाद्‌ विवाहयेत्‌ कन्यां कुलशौलानुवत्तिनौम्‌ ॥ चान्द्रायणदयं लत्वा विवाहे न तु दोषभाक्‌ | दति हेमाद्रौ स्रातकत्रतलोपप्रायञ्ित्तम्‌ | अथोपाकश्मलोपप्रायश्चित्तमाह | देवलः-- वेदान्तानाञ्च वेदानां अ्रधौतानाञ्च 'वोयदम्‌ | व्रह्मचारिग्टहस्थानां सव्वपापदहरं शभम्‌ ॥ संवत्सरे तु पापस्य णड्स्थव्रह्मचारिभिः। कतस्य तु faster उपाकश् समाचरेत्‌ ॥ (2) भव्रेद्दिजः इति करो तपुस्तकपाटः ) (>) वीव्यकम्‌ दृति क्रोतपम्तकपाठः। २) aad तत्र विशोधायस्ूति करोत-नेखितयस्तकपाटः i उपाकश्चलोपप्रायश्चित्तम्‌ | बीधायनः-- संवत्सरं कलं पापं गहस्यत्र ्मचारिभिः | उपाक हरेत्क्तिप्रमन्ते विष्णुस्मृतियैया | नारदः-- व्रतिनाच् ग्दस्यानां संवत्सरकतं मदत्‌ ae इरति होमञ्च खावणे मासि सम्भवः ॥ एवं होममक्लत्वातु वेदारम्ंन्‌ कारयेत्‌ | वेदमूलो fe षिप्रोऽसौ मूलाभाषे फलं कुतः ॥ तस्मादिप्रेनं सन्त्याज्यं वणं कञ्च तच्छुभम्‌ | त्यक्ता तु ब्रह्मचारो at fest वा वेदसम््मतः ॥ एवं Bawa होमं "मोहाद्‌ यद्य तिवत्तते | व्रतौ तप्तचरयं Fare ग्टदस्थोऽपि इयं चरेत्‌ ॥ aang ‘aaa प्रोक्तं षिमाप्रोति years: । प्रत्यब्दं यज्ञवल्क खावण्णाख्यं परित्यजन्‌ ॥ पतितः स तु विज्ञेयः सब्वधन्ध्वद्िष्कुंतः। इति हेमाद्रौ उपाकश्मलोपप्रायचित्तम्‌ | (१) mat दति क्रोतप॒स्तकपाठः। ia) वकं दूति क्रोत-्लेखतपुस्तकपाठः। अथ राक्षसादिकन्यापरि्गियनप्रायशिन्नम्‌ | टेवलः-- ATM दैकवस्तशा चाऽऽरषैः प्राजापत्यम्तथाऽऽसुरः | गान्धर्व सात्तमयैव पेभाचाषटमोमतः॥ निङ्गपुराण-- ara विवाहं राजेन्द्र बन्धुं गोलं aa तधा । MU MATT पर) नताऽन्दयं मुदा | प्रजासदहत्वकञ्भ्यस्तस्मे कन्यां प्रदापयेत्‌ | इति ब्राद्मोविबादडः। देवे विवाहे भूपाल स्वाध्वरे was सुद्धा | "ददात्‌ कन्यां cfanrg मदैव इति कथ्यत ॥ afa दैबोविवाङः ) aig पारिग्रे राजन्‌ जामद सिशरुनदयम्‌ | गवां Sal "शुभां AANA He ननः परम्‌ ॥ ददयादस्ै मुदा कन्यां a are इति कव्यते, दति aratfaatz: | f ५ * ट < fi १ देच्िखाय तदा कन्याद्तिक्रोतलैखितषदुस्तकपाटः। (2) gat दति mia लैखतपुरूक्पाठः। aa रात्तसादिकन्धापरिणयनप्रायञित्तम्‌ | ५३४८ सुतामादाय विप्राय ‘ae धर्मं चरेरिति) उक्ताः ददाात्रुपखष्ठ प्राजापत्यः स ईरितः ५ इति प्राजापल्योविवादहः। कन्यावरौ यदाऽन्योन्यमङ्गगेक्लत्य FAINT | तथव चरतो राजन्‌ स गान्धवैद्रतारितः ॥ दरति गान्धर्व्वोविवाहः। HASTA धनं दत्वा ततसुतामुहरन्मटा । a arate इति ज्ञेयः सवयदा तं परित्यजत्‌ ॥ इति आसुरोविवाहः | कन्यां टातारमथ वा वञ्चधिता वनाईदिह। स्वयंवरेऽथवा जित्वा कन्यामादाय सत्वरम्‌ \ eee यदि पापासा सं रात्सदतोरितः। हति राक्सोविवादहः | कन्यां सुप्तां प्रमत्तां वा हत्वा यत्तां समुदङत्‌ | कटतौं पापकम्माऽसो स पशाच इतोरितः। द्रति पैशाची विवाहः | आस्यः प्रशस्ताः स्युरन््वाः- पञ्च fanfear: यथायुक्त विवाहःस्यात्‌ तथा युक्ता प्रजा भवेत्‌ ॥ (१) दद्यात्‌ इदि ऋ{त-लखित पुस्तकपाठः) ५२) इचु दोयते कन्धा दूति क्रोत-पुम्तकपाठः | 3) fsaren पञ्च afear दूति त्रौ त-लेखितपुस्तकथाटः । ge अपरस्तम्बः-- "ब्राह्म विवाडइ अन्धु-शोन-खुतारोग्यागि-ब्हा प्रजासहन aaa: प्रतिपादयेत्‌ ) शक्तिविषवेण saga ate efeana मिधनौ मावौ देवौ) देवे यन्न तत्र wha प्रतिपादयेत्‌ । सद्धं धन्य चरत इति प्राजापत्यः । मिथः कामात्‌ संवत्तत स गान्धव्वः i शक्तिविष्रये द्रव्याणि द्वा वाऽहरन्‌ स असुरः । gfeana. प्रोधयिल्ला वदेरन्‌ स 'राक्तसः। gat मत्तां व्रमत्ता वा अपदरेत्‌ स पैशाचः! एतेषां त्रयम्राश्याः प्रशस्ताः । पूर्वैः पूर्वैः श्रेयान्‌ | यथा युक्तौविवादस्तया युक्ता wat भवति") fas अतन्तय भाया faaret: समोचोनाः। ष्यथा यधा विवाहः मनुष्येषु भवति तदुपयुक्तः मन्तानो मवति । श्रतोमान्धव्वामुर- राक्षसपेणाचविवाद्षु विप्राणां निधिडत्वात्‌ पधक पधक प्रायथित्तमादह — मराकण्डयः-- विवाङ तवासुर विप्रथन्द्रायणत्रयं चरत्‌ | चान्द्रायणं पराकञ्च Malas मम्बगाचरत्‌ ॥ १) चखार Trae ofa क्रोौतनेख्ितपुस्तकपाठः। २ योयो विरा tf काोत-्नेशखितपुस्तङपाडः, (a) Wiwragqay fa रे{तपुख्कपाटः) ग्नसादिकन्यापरिणयनप्राय्चिन्नम्‌ । ५३९ WAR च Wea तष्क्लच्छत्य नथा) पेमाचे HARE स्यात्‌ तया AAG स्मृतम्‌ ! qa कामातुरः Mal पश्चादटेनच्चरेदु बुधः ॥ war श्डिमवाप्रोति नान्यया शुडिरस्ति हि) ब्राह्मो दैवस्तद्ेवाःऽऽषैः प्राजापत्यो डिजन्मनाम्‌ | मन्तानकारिणा मुख्या WHA समाचरेत्‌ १ भाम्‌रादिविवाह्ाञ्च aaa मुखदायिनः' श्रामुरादिविवारषु दैवाद्‌ यदिह पुङ्वः प्रायश्चित्तं तदा कत्वा प्रात्‌ मषु TATA + इति हमाद्रौ रात्तमाटिकन्यापरिणयनत्रायिनम्‌ | अथ परिवित्तिपगिधेत्त विवाहनिगयध्रायशित्नमाई | Sua — ave watt ज्येष्ठे यवोयान्‌ सपरिग्रहः: vas: स परिवित्तिः स्यात्मरिवेत्ता तथानुजः ५ विवाह गा"ज्चलामे उ यसां अ्ृत्‌क्रमेऽपि च । = न ee 9) cite fa aheageagis: | ५४८ Fatfe: 1 gaqafaaie qa | माकर्डयः- पतिनं क्तोवमुन्मत्तं कुजं काणं 'रजायितम्‌ | अपस्मारं परित्यज्य fasts a a दोषभाक्‌ | तदनुज्ञामवगप्याऽश विवाहष्न म STAUTAL ॥ जात्‌कसखयः-- काणं aaifad कुजं पतितं क्तौवभेव च) अपस्मारं Gaara कटल्याऽऽ विवाहयेत्‌ ॥ पश्चादनुज्ञया राजन्‌ विवाह नस दोषभाक्‌ | क्रदन्तौोविवादम्नु पुराभिहितः) aaj श्रत्रणानाद्िकषु afa विधाय care उदादयेत्‌। तदाद aaa — agi afd विधावाऽऽश कटन्धा नान्‌ विवाह्य a! पञ्चात्‌ पग्णियत्‌ कन्यां न टाषम्ततर पाथिव ॥ यस्ननवाच्चतक्रममंस्कार ज्यः परिवित्तिः feta: परिवेत्ता तत्‌. प्रकागःपृञ्चमेवाभिद्धितः। । तषां प्रायचचित्तमपिपूव्व त्रभिहितम्‌,। ५ कजार्न्वित इति ala नखितपुस्तकप्राठः) > व्व; दूति क्रोतपुक्तक्धाटर | श्रथ परिवित्तिपरिषत्तविवाहनिरोयप्राय्िन्तम्‌ | ५४१ तयोः gat: परिविन्दानाः | तैषां परिवित्ति-परिवेत्त्‌ ततुपुच्चाणणं प्रायशित्तमाद-- नौगाक्िः-- परिवित्तिञ्चरेत्‌ मम्यक्‌ पूव्व चान्द्रचतुष्टयम्‌ | क्रत्वा शुदिमवाप्रोति नाऽन्यथा शद्धिरस्ति हि ॥ परिवेत्ता Stare शतं देह विशये | तत्‌पुतौ तु तयोः कल्ला प्रायञ्चित्तं विश्ध्यतः ॥ afa उमाद्रौ परिवित्तिपरिवेचवादिविवाहनिरय- प्रायञ्चित्तम्‌ | अध विवाहमध्ये वध्वाः प्रथमात्तंवद्ने प्राय्ित्तमाह | ठटवलः-- विवाद वितत नन्त हामकाल उपख्ित i वधू; पश्येत्‌ तदा पुष्पं प्रथमं दोषसम्भवम्‌ ॥ सा वधू: शूद्रकन्या स्यात्‌ तत्पतिवृषलोपमः। लयोः पुचाम्तु हषन्तास्ते यान्ति नरकं ध्रुवम्‌ ॥ { -. अयं पाठ; काशोपुसरतके नोपलन्नेः। ५६२ Fatfz: | adfa: — विवाहदिवसाद्राजन्‌ भारभ्य प्रघमात्तवा'। वधूः सा शेषहोमात्‌ प्राक्‌ उभौ नरमगामिनौ a विवाहशेषहोमात्‌ प्राक्‌ वधू प्रथमात्तेवाः | तत्पतिः सा anh प्राय्ित्तमिहाऽहतः ॥ इविष्यलोरिमा sfsad सस्रापयेत्तदा | अन्यवस्तेण data तस्मिवरम्नौ विधानतः। HRA जुहुयाद्‌ युजानति इयं सुदा | हत्वा तदा चरेत्‌ कच्छं पावनं कायसंन्नितम्‌ | एवं वे पून्ववत्‌ कुर्यात्‌ पञ्चमेऽदनि yaaq ॥ स्ापयित्वा परिधाय पृव्वैवत्‌ शुदवाममोः | पून्षैवञ्जहयादग्नौ AAT VAR ॥ HAT तौ Uae अन्यया दोषमग्ध्रवः" । तदानीं न परित्याज्या ger पुष्यवनो न चत्‌ ॥ १) waaay दूति क्रौत-लेखितपुस्तकपाठटः | (२) प्रथमात्तवो दूति क्रोत-लेखित पुस्तकपाठः; 2) शुद्धवःभसः इति क्रातपुम्तक्रपःठः | ४: Wragg? स्तां दरति लेखखितपुम्तकधाटः | ८५) अन्यथा दो प्रसन्प्रजो दति क्रोन-लेखितपुस्तकपाठः, उदाङ़ोपासनमध्ये लाजहोमा्मागम्निणान्तौ प्राय्ित्तम्‌) ५४३ न युक्ता शव्यकय्येषु सा नारौ हषलौ भवेत्‌ | प्रायञित्तं तदा कला कम Raa दोषभाक्‌ ॥ sfa हेमाद्रौ विवाङमध्ये नववधुप्रथमरोजोदगने प्रायचिन्तम्‌ | श्रयो डषोपासनमध्ये लाजहोमातप्रागमिन- शान्तो प्रा यञ्चित्तमाह | टेषलः-- उडादौपासनात्‌ पव्वमनले संस्थिते'सति। महान्‌ दोषो भवत्यत्र पत्यौ जायापरि ग्रहे ॥ गोतमः-- विवाहात्‌ परतो बद्धिःननाजहोमायेसम्भवः | रात्ररीपासनतः Ga शान्तश्चट दोषभाक्‌ ॥ जावालिः-- लाजदहीमाहते देवाद्रातियौपासनादधः। गान्तश्चद्भयोर्दोषः प्रायचित्तं विशये ॥ :2) शान्तिमागते शति क्रोत-लेखितपुस्तकपाद., २: बृद्धाविहि क्रौतपुसलतकंपाठः | ५४४ दमाददिः। कुर्य्याहरस्तदानीं वा उक्तरात्रौ fanaa: | तप्तल्लच्छरं तदा wart लोकिकाभ्निं समाहरत्‌ ॥ प्रतिष्ठाप्य विधानन ्राल्यभागान्तमाचमरेत्‌ | QW Ca समादाय FAT दच्वाऽञ्हताः TAR ॥ aaa FEAST BAA चयं Fa: | तमग्निं धाय्य॑वत्‌ कत्वा युगलाजान्तरं पुनः ॥ मन्ताच्रत्तिं ततः कुब्धात्रतिन स इह दोषभाक्‌ उपासनं ततः कत्वा शडिमाप्रोति Gas: | दति हमाद्रा लाजहामाग्निशन्तिप्रायञ्ित्तम्‌ | अध स्थालौपाकसमये अग्निगान्तिप्रायश्चित्तमाह। टेवलः-- स्यालोपाकौी यदा ART शान्त तत्र महाभयम्‌ । ततः क्त्वा कायक्लच्छं विप्रः कुय्येदनन्तरम्‌ | qafa तत्र gata प्रायथित्तं यथाक्रमम्‌ | “gata” शवाग्निनाशप्रायशित्तवदत्रापि wat कुयात्‌ | इति इमाद्रौ खानोपाकाग्निश्णन्तिप्रायञचिन्तम्‌ | (१ @tar xfa लंशखिदपुस्तक्रपाटः) अथा्नेयस्धालो पाकाटृ्धं उपामनात्‌ प्राक्‌ पतौ agi वा यद्याधिगरम्ती तदा प्रायश्चित्तमाह | दटेवनलः-- स्थान्त।पाकात्‌ परं राजन्‌ उभयोर्होट'कन्मणि | gua निव्यह्ामस्य पतिः पलो सुजाददितीः॥ तयोरेकनराभावे नित्यद्यामोऽतर दाषमाक्‌ | aaa aaa अग्निसातव्रिध्यमादरात्‌ ॥ महासान्तपनं कला ग्र्वव्युहोममा चरेत्‌ | पलौसमकच्विष्ये उद्ेगल्यागकारकः ॥ अध्वर्युरेव { इति arena ` तदादह-- काल्यायनः-- संनिधौ यजमानस्तु उदृगत्थागकरकः | aafadt तु पल्लो स्याटष्वर््यम्तटनुज्तया ॥ २) Sanaa इति क्रतपुस्तकपाठः | व [क {> कज{दितिः दूति क्रौतपुस्तकपाद ¦ ऊ, TRA TE sla क्रोत-सेखिदपृस्तकपाठटः। ¦ --) MBB पाठ, त्रौतलेखितपुस्तकयोन दष्टः ९९. ५४४ देमाद्धिः ; इति प्राय्चित्तपुरःसरं नित्यङ्ामं क्त्वा तनः परं sang कत्वा लौकिकादिकं Fata | इति इमाद्रो खानापाकादूडं टेहापाटवादापा- aaa प्रायित्तम्‌ | अथान्वारम्भणोयलोप प्रायश्चित्तमाह | टेवलः- अरथाऽन्वारम्भणोयस्य लोपं fant न कारयेत्‌ | कुर्याद्यदि year पनिनोऽभूत्र dna: | प्रथमायां पौणमास्यां ae Zaredta aa | ्रग्निम्तघ्राच fama avaig मरम्बतो ॥ { अग्निश्च भगिनौ चेव स्वि्टकलदवनासत्वमूः ¦ , प्र्रमायाः प्रौकमास्यामन्वारन्भरणमिष्यन । ग्रा Aa SAAT BATT: मव्वा वग्दाम्तयाः ॥ गोनमः-- Ava yaa? राजन्‌ प्रयम्‌ qfmar fea PALIT, सम्यक नम्ययुवृदमन्वगात्‌ ॥ "~~ Rew नर्व्वन-कागःपुम्तक्रयःरनभपनच्ः| ०५, gam पौग्यमा्यां a दति क)न-नग्वितपुस्तकपगटः | f {>) whuatfea दृति afaaqe nurs: | प्रलिपद्ाममनोपप्रायच्धित्तम्‌ | ५४७ मरोचिः-- प्रथमा "पूणिमा गाजन्‌ वरवध्वोः शभप्रदाः। तां चन Faz avi यन्तु स्यायुलयमेष्यति ॥ तद्ोषपरिहारायं प्राव्र्चित्तं मनदिनम्‌ | ब्रह्मकच्छरं तदा FAIS वाटा शदाघमादरात्‌ ॥ वष्वाम्तदधं कथितं मुनिभिघग्मटषटिभिः) AAP Sa च वा HATA पौणंमोटेवतास्त्वसूः ॥ अन्यथा दोषमाप्रानि age स्यात्तयोरितः ॥ इति हेमाद्रौ अन्वारम्भणोयनलोपप्रायचित्तम्‌ | अथ प्रतिपद्वोमनोपप्रायशित्तमाह | टेवन्ः-- प्रतिपद्धामनोपोः तु शक क्ण तयेव च। महान्तं दाषमाप्रोनि ave चाऽधिगच्छति ॥ (१) waa दति क्रौत-लेखितपुस्तकपाटः | २) शुभप्रदौ इति नग्बितपुस्तकपादडः | ig) area दूति क्रात-नेखितपुस्तकपाठः। fg) ततोऽन्यस्य वा nara दति क्रोतपुस्तकपाठट.। (५) Heated दरति नांसखतपुस्तकपादुः 5 ys arte: | गौतमः-- धायीग्नौ वो wet होमनलोपाः प्रतिपदोदंयाः | awa निष्कतिनांस्ति कायक्च्छाटतेः fram: ॥ परसशरः-- ग्यद्धोताग्निर्होमिकुण्डे प्रतिपत्वव्वेणादयोः | अग्निः fafeaciaa देवत इन daa | व्यजेद्यदिह मूढात्मा अग्निस्तं संपरित्यजत्‌। लस्याऽग्नः सम्परित्यागात्‌ विप्रस्याऽघोगतिभेषेत्‌ ॥ तस्य पापविशुद्धयघं AIRE TATA | हारोतः- प्रतिपन्ने बह्कितर्थे सन्धपापापङ करणम्‌ | fest dia परित्यज्यः टेवलादइयप्रौतिदम्‌ ॥ नरकं यान्तित घोरं होमनलोपादितो मुन) एतदोषविश्रुडययं घरनाकजिगोषया ॥ तषां विश्दिरुदिता *कायक्लच्छरान्‌महात्भिः। दरति इमादो प्तिपद्ामनलःपप्रायित्तम्‌ i iq) छःसनोए इलि कःत-नरखितपुम्दकयः पटु. | iss कायलच्छःदरङ दति क्राद-नेस्वितधुस्तकपाटः | ig) ufcag दति क्ेखितपुखकऋपाटः। a wigan ofa क्रोत-नखतपुम्तकपादट,। अधाऽऽग्रायगलापप्रायश्चित्तमाह । दटेवनः-- नवधान्ये समायाते त्राद्मणोब्रह्मवित्तमः । ्रोद्यादोनां नवानां च gare सुनिचादितम्‌ ॥ स्थानापाकं तथा HST 'हत्वाऽऽग्रायणटेवताः | Haas waaay ब्राह्यरौत्रद्यवित्तमः ॥ असने THEA स्याद्‌ AAT दोपे महन्तरे। माकंण्डयः-- दन्द्र्ाग्निथि विष्णुञ्च विश्वदेवा महावा: | aaa ufaat चेव अग्निःश्िष्िकदत्र हि) नवे धान्ये समायात सदोषः पापभूरयम्‌ । तस्य STATINS ATA समाचरेत्‌ ॥ पुनस्तदेव RUM श्यामाकंत्रीँ हिभिनंवैः | स्यालोपाकं HAT पूर्व्वोकदेवताः यजदित्वथैः | दभपू्मासाग्रायणान्वारम्भप्रतिपतृख्यालौोपाकादिकंः सव्य- भाखासमं, एतषां परित्यागे एतत्‌ प्राय्चिनत्तमेव उपदर्थितं, अन्यया पूर््वाक्तदोषोभवतोति areata: | द्रति डेमाद्रौ ऋग्रायणनलोपग्रायश्चित्तम्‌ । (९ तःस्रयण्यटेवता दूरतलेखितपुस्तकपाठः) .२, दौषमदत्तर -sfa क्रात-लेखतपुस्तकपाटः | अध गस्यानां ब्रह्मयन्नलो पप्रायध्ित्तमाद | टेवनलः-- amauta wee: स्वस्थमास्थितः! | टेवहन्ता स विन्नयो दुष्टव्राह्मण ईरिनः | मरोाचिः-- दवयन्नः पिटयज्ञाभनयज्ञानूनामकः) तरह्मयन्नथ TAA पञ्च यज्ञाः प्रकौत्तिताः ॥ ween परिन्याज्या अदघरमपरायगे; | पड्वन्नगृ दसधा स्युरन्यथा Wefan: ॥ पञ्चयन्ञपरित्यागो ब्रह्मेति fanaa | अता AM A ANS ATA: पापभोरुभिः॥ Waa — बरह्मयक्तमकव्वाणौ विप्रो व्रद्मदहणोत्रतम्‌ | संवत्सरपरित्याग cane निरन्तरम्‌ ॥ पठेद्पनिषदाक्यं तथा नागाय गं पटेत्‌ । मात्तण्डोदयमारभ्य यावदम्तं गता रविः ॥ afer महमा हविष्या) wader | प्त्तमात्रण शुद्धिः स्यान्‌ नान्यथा शदधिरोरिता ॥ a, च्याएिति इति क्रत-पुस्तकपाढः| अपामनपरित्यागप्राययित्तम्‌ ¦ ५५१ वप्या gaya aa कत्वा विशुध्यति । मच्वमाखामममेतत्‌ 'प्राय्ित्तम्‌ | इति समाद्र खदस्छस्य ब्रह्मयज्ननोपप्रायञ्चिन्तम्‌ | अघ्ौपामनपरित्यागप्रायश्चित्तमाह | टवनः-- श्रीपामनपरित्धागो सुरापौन्य॒च्यते वुधैः! न कम्प्रा भवेत्‌ Aa शृद्रएव न मंग्यः। परागरः-- मायं wrafesat दामं wate विधिपूत्चकम्‌ कलना नाकमवाप्राति टेवमानुषदनभम्‌ ॥ मनु:ः-- wera wad विप्रः मायं प्रानरनन्यधौ;। लगणडुलंवा यजन्‌ ATHIAHE समभन ४ प्रदिः ~~ - gas शएुचिगमीानः quad यतमदा | anufa wafer Zar न्ाकमवाप्रुयात्‌ i „ &lataatala पट क्रान-नरखित पुसूकयनाःस्ति। >= च्ुथ्पाटरोऽयं नखतपुस्तक्रंन ze: ig यवेर्बापिद्तिक्रोत-नेखितपुम्तक्णटः; ५५२ ₹हमाद्रिः। saat टोषमाप्रोति प्राय्ित्तौ भवेद्दिजः। विदिनं यदि विप्रोऽमसादहरेकमुपापितः॥ Beale व्याहनौस्तत्र' हत्वा नोपोषणं तयोः | saat रौरवं याति अ्रम्नित्यागादितस्ततः ॥ दति | srearzitfeaiaua fanuare— माकर्डयः-- इयं तीन्‌ वडवर्षान्‌ वा यस्यक्काऽभिन प्रवत्तयेत्‌ | स विप्रोमयचैम्तुल्यः प्रायचित्तं waste ॥ मामि मामि चरत्‌ कच्छं प्राजापव्वं विशोधनम्‌ i maint तदद्मिच्छन्ति gaat मुनिपुङ्कवाःः | Azle — श्रापस्तम्बः — “fara sara aa, योतियाणामन्वादाय्य- उपवासखान्यनरस्य भायायाः पल्यवानुगतोऽपि वात्तग्या जुह्यात्‌ araaa’ fafa | गोतमः-- नोपासनं दिजः कुयात्‌ मायं प्रातः ममाहितः। वद्कर्नीकमवाप्राति नित्यमग्निपररिग्रदात्‌ ॥ {१ यख व्याहूनाम्ततर दूति क्रोत-पुस्तकपाटः | ०, (eat efagea: इरति ऋितने{खतपुस्तकपाठः | टवनताच्चनपरित्यागप्रायधित्तम्‌ | ५१२ BRIT प्रत्यवायमाड-- जातुकण्व.-- aq feast भाव्यायाममिनं जति qe: | सोऽनग्निकडनि ख्यानः aa घम््मवहिष्कतः ॥ इति इमाद्रा ग्रोपासनप्ररित्यागप्रायञ्चित्तम्‌ | अथ इवताच्चनपरिल्यागप्रायित्तमाह | Vaal नेव Yea अनभ्यद्धााऽग्निमेवच | maa wifas wae पजयेहिजः ॥ ‘atinat ad aise शम्भुं चेव मरस्तोम्‌ | महएनच्मौं werent fast विप्रः ममच्चयत्‌ ॥ ्रानलग्रामगिनातायं प्रि्द्यामन्‌जोत्तमः। नस्य पापानि नश्यन्ति ब्रह्महत्याटिकानि च | मनु; — आजन्मकतपापानां प्रादरथित्तं विगाधनम्‌ । आान्नग्रामगिनावारि पाप्रह्ारि fast ^ ,५+ Rata दन्न ee eee 7 >) अथयाग्निमःमपृज्यच Tia BAAS RINT: | 3) भास्कर Tia क्रात-लैशस्विनपुस्तकपराद्‌ . = ५१५४ Zac : qaqa भङलायं ्ालग्रामणिन्ना तथा । सुधोद्धवा चक्रपाणिः पञ्चलतौवं प्रचत्तत | यः परिवद्‌ घारयन्‌सून्धि fad पापापनुत्तय। सञ्चपापविनिन्युक्तः म याति परमं पदम्‌ ॥ दिजानामावश्यकत्वात्‌ शन्तग्रामगिनाचेनं न त्याज्यम्‌ | देवपूजात्यागे दाषमाद-- गौतमः-- यदि fam: ममुत्र्ज्य दवनाचंनमत्तितरे। 4 ara “ata घोरं यावदाचन्द्रनारकम्‌ ॥ तम्य पापविश्द्धयघ्ं प्रायचचित्तमुदाहतम्‌ | तरद्मकूचं चरेत्‌ तत्र दिनकम्मिन्‌ दिजात्तमः। मानव्यागी पगकचछं वं त्वौदुम्बरं चरत्‌ । magia "नास्ति यं चत्त चेवामृनाहवा ॥ waniaaet ae a faq. प्र॑क्विटरपकंः | wee व्रह्मचारि-मव्यारमिनामतम्‌ | दति Zara taaraanhraramafaag | ` gitar gia mia afe@agernuZ | ~ परमं दरति क्रःलःनवितपुस्तकपाटः | i) wife, सदा दृति mage | अघ avazaufarmoafsnars | टवनलः-- aned fea. कार मव्रणुदयधेमादरात्‌ | पञ्चस्‌नापनुत्ययं ‘mama arg al ti न्तागाक्तिः- - इिजेरहरङः काव्यं तरवट दूलागन | Al 4 ag A al > म अन्यथा दोपमाप्रानि चरन्तः म्यात्‌ guna fafad मंम्कारटुष्टं क्रियादुष्टं aursee चनि, टेवपूजावग्यदरवरच्िनं म॑म्कारदुष्, क्रियाद्ष्ट- एकपक्तौ भुञ्जानो fem भाजनं त्यक्ता गच्छति Roasa नत्क्रियादुष्ट. स्वभाव- दुष्टं नश्नाद्रिकम्‌ ' तदा मनुः-- मंस्कारदुष्टं fang 3ष्वडेवचिवज्निनम्‌ ; एकपयुपविष्टख त्यक्ता पातं गता यदि ॥ faaree fs विज्ञेयं agra festa | 2 quae ana faq: waa गण्यत } a) 2, may fa thang Ro | iol gate ofa नेःखतपृम्तके TIT | 3) wage दत wa ahaa RZ | g> fag दति afe@aqengr | ५५६ sarfe: | ~ तम्माद्‌ वग्वटेवमवग्यं कर्णोयं अन्यथा दोषमाद-- गोतमः वष्वदेवं परित्यज्य यो भक्ते म दिनोत्तमः। महान्तं नरकं गत्वा at भवति कग्टक ॥ प्राययित्तमिदं प्रोक्तं वण्वदटवषपरिग्रद। फनकच्छं तथा क्रत्वा शदिमाप्राति पृत्ेजः॥ मामत्याग तु We ATA ANAT TATA ga ag ufaqmiafana | दति Sara वश्बटेवपरित्यागग्राययित्तम्‌ | अथ प्वाराब्दिकपरित्यागप्रायञ्ित्तमाह। टेवनः-- ware समतिक्रम्य चार्डानः काटिजन्मसु | अरनाविप्रेन तत्‌ त्याज्यं प्राणः कण्ठगतैरपि ॥ नारदः-- -अध्वगीयातुरयेव विद्ध)नय धनेम्तया | श्रामय्राइं विधानव्यंः Bat वा दिजमत्तमः॥ ‘np चंश्देवं इरति र्नेखतपुस्तकपाठः। 2) Bean gta लखितपुम्तकपाटः; 9’ Weld tia Bla Blaeage nas: | ्रव्यीदिविम्मगणप्रायछित्तम्‌ । ५५७ द्रव्याभावे दिजाभावे waara तु पाचयेत्‌ । पैदकण तु सक्तेन होमं कुय्यीदिचक्षणः ॥ अत्यन्तद्रव्यशृन्यञ्च भक्तया टद्याद्‌ गवां STA | arat च fafuafas: कुथ्थादा तिनतपैणम्‌ ॥ अयवा रोदनं FAG aaa frag वन | efsanse wernt acfafa fawam: ॥ परयः यादकर्यो at a 'तपवते पित्न्‌ । तत्‌कृनतं नाशमप्रोति व्रच्मद्त्याञ्च fafa ॥ ACSI कुय्याचान्द्रमनुत्तमम्‌ | मातुग्प्येवम्‌ | भ्रविभकल्ल-ज्येष्ठ-कनिष्ट-पिटव्य-ज्यष्टभ्बात्रादि- प्ववम्‌ । दति sare पित्रोः सांवत्सरिकपरित्यागप्रायञ्ित्तम्‌ | अथा;ऽष्याद्ि विस्मर गप्रायश्चित्तमाह। देवनः -- पिटकाययेपरायम्तं प्रमादाद्‌ विस्मरदिदहः। gaan विप्रः पाणौ canna ॥ ६ त्यत्‌ पितन्‌ इति लेखितपुम्टकपःटः। ६२) pam विर द्वि दलति क्रत-नखितयुस्तकपष्ठ. | yas gare: i aat याति महाघोरं foatt यान्दधौगलिम्‌ | aed रात्तमं प्रोक्तं agtartt faariaa: मरोचिः-- प्रवत्तमानः aay श्रघ्यपात्ाटकं दिजः: fave विप्रपाणौा तु नत्‌केत्त नरकं व्रजत्‌ ॥ भाजनान्त waa नद्‌ विप्र्वतषु तत्तदा | श्राचान्तपुपविष्टषु तवा नत्कस्यक्षट्डिजः॥ न्ौकिकाग्निं प्रनिष्ठाप्य प्रर्म्य satiate | सवगणाऽऽज्यं aaa yaw विधिवद्‌ द्विजः ॥ aqeta वरुणाय मिन्धृनां पलय नमः; नदीनां मच््रामां WAR? yaaa चलस्रभ्राहुतीरतन gerd, भूर्भुवःस्वरिति areata दला विप्रमच्रिधावध्यपात्रामि पनराम्तोय्यं बरव्प्रदानान्तं कता Td कम्य ममापयेत्‌, "तदाह मनु.-- विप्रसत्वव्यमक्रत्वा तु पेटक वि्रदम्तयोाः। प्रचाद्वा भाजन कान पुनः स्मृत्वा प्रमादम्‌ | अचान्तपृपव्िद्पु कत्तव्य ग्राडइकत्तदा, न्तीकिकाग्निं waraa परिम्तोय्य यथाविधि i यदि wer cfa ऋत नग्वितपुम्तकपाटरः । ५८, ARS A वेिन्‌पुस्तकं aries | OAM ITS STATUTE TA OMT TH । ५६९ SANA "मसुद्रायदयं" स्मरन्‌ । PARAMS ST IG HATTA ॥ पाव्वषु wade way aa विद्यते । इति मव्वश्राखामममिदम्‌। sfa हेमाद्रौ पाञण्ादरषु अ्रष्येविस्मरणप्रायञ्विन्तम्‌ । अरघ पाव्वयश्राडप्वग्यौकरगदहामलोपप्रायञ्चित्तमाह। टेवन्तः- यराडकत्ती यदाविप्रो wea दक्तिणानने | wade a Rasa usa समुपस्थित; favtnt. पिश शान्ति wal याति यमानलन्रम्‌ । नन्‌ ars ररा यं तलाखयनानि gat यरा ॥ माकण्डय,--- दिजः arg oat “gata इवियदा | Aaa नरकं arfa प्रिनरो araadtafaa ॥ ‘Gl सकल्पेषर दनि ma Sea HTT. | >) mR नु दरति क्र.त-सेःखंत्पुस्तकपाठः ; 3 राकस Ta a aA WRITS | (3) अञत्वा(ग्ने fa ऋ्रत-नेस्वितपुम्तकपःदर । ५६० Barta: 1 तच्छं Ud प्रोक्तं तस्माटरेनन्‌ न संत्यजत्‌ । aware afe तन्मध्य" भोजनात्‌ पृञ्वमाटरात्‌ ॥ हविरब्नो तटा कत्वा यथाविधिपुरःमरम्‌ | अन्तं वा भाजन काले मरत्‌ कर्त यदि दिजः ॥ [मि एत [स 1 विप्रं atsa दयं यापि निमन्वा पुनराचमेत्‌ | तच्छाडं विधिवत्‌ क्त्वा न तन ‘a हि दाषभाक्‌॥ अङ्किराः-- दिजाग्नौ ब्राह्मणा दामं faye saa: | ‘ घरिवेप्रकानेत्‌ स्मृत्वा AAT ममाचरत्‌ ॥ भोजने भोजनान्ते वा स्मृत्वा तत्‌ मंपरित्यजत्‌ | एकं विप्रं इयं वापि fanaa पुनगाचरत्‌ः ॥ । सायंकाले न दोषः स्यात्‌ पटक उलवत्तरम्‌ । | लयोरकरणो टापमादह-- । नास्तिक्यात्‌ TART 'कु््यीत्राग्ना यदराऽऽदतं): | निराप्राः पिलगा यान्ति mio etal सुदास्‌णम्‌ ॥ कत्ता यात्यनन्यनामिखं नच्छाड राक्तसं भवत्‌ | लयोार्कमक्त्वा चद्‌ feat यद्धि ड वन्त ॥ 2) ale wee तदा सता दूरत करात-चखतपुस्तङपाटः; > ्दमत्वा दरति ल{खनपुस्ठकपागठः } {3 मद्दूदःघभाक Tia लखतपुम्दकदःटः , ॥ .9) अचसत्‌ इत नखितपुस्तक्रपाटः | ५} BARAT तदान: इत्ति क्रान-नखतपुम्दकपाट, | ६) ततृकन्तांचान्तरमिन््रं दरति क्रःतपुम्तकपःटः। ग्रादपंक्ता भुक्ञानानां दिजानामन्योन्यमंस्पणध्रायञ्चिन्तम्‌ । ५६१ म चाण्डानममोनज्ञयः मव्वया तं परित्यजन्‌ | नस्य eefanery गिरमावापनं ata’ ॥ सच्छरमोदृम्बगं Hal पञ्चगव्यन शुध्यति | पनः खां तदा Fars waar पिना भषेत्‌ ॥ wa शाग्वामममिदम्‌ । दति gare canary अभ्निकरणनह्मविम्मृतिप्राययिन्तम्‌ | अघ ग्रादपंक्तौ भुच्चानानां दिजानामन्यान्य- मंम्पणप्रायञ्चित्तमाह । Zam; — ATS aT तृ MSATAT ब्राह्यणा ब्राह्मणां WTA | नदन्रमव्यजन AAT मायत्रय्रगतं जपत्‌ ॥ माकण्डयः -- sada दिनाःन्यान्य प्रमादात्‌ मंम्प़रट ate | aga न परित्याज्यः भाक्तभिः खादकम््मणि ॥ परदय्भोजनात qa सनात्वा शुडन उर्णा ; उपविश्य नया क्याद्‌ ब्रष्टात्तगणलं मत्‌ ॥ गत्‌ acai Aq इापन gta क्रोत-लखनपुस्तकपाद्‌ | i) च्यम दरति RIM GH Ue Ze ' २ भद्यानौ goat दरति नेश्विलव्म्तकणादरः , oY ५६२ sate खरहषु भोक्तविप्रषु पनन्दृच्छिष्टविन्दवः। तदा Waa द्र तं WaT मंपररिन्यजत्‌ ॥ परेयुरुटकस्पुष्ा जपिदष्ात्तरं NAA | निपनन्ति get पात्र fan भाजनमंस्थित ॥ Ware परव्यवत्‌ पात्रं भाजन ae दापभाक्‌ गायतं gaat जघना ुहिमाप्राति पृञ्चजः ॥ मनुः-- areca तु भाक्तागोदिजा यद्वि वरम्मरम्‌ | wate faa वाऽपि अरन्यचोच्छिषमंज्नकाः | gee पलितं wid gia a परित्यजत्‌ | APAAAT पातरस्मननं भुक्ता तत; UTA ॥ मम्यक्‌ स्नात्वा Viale जपनुवटमातगम्‌ | aaa Ba शुद्धिमपुन संश; ॥ म्रन्यथधा दापवन्तम्त दिजः; पापानुब्तिन; । AUR तु HAM टडषु भोजनपात्षु वा अन्धोन्योच्छिषट- विन्द्गन्यान्यस्यतो वा शनकाद्विदगनंवा प्राप्तं नदा aenta प्रत्ान्य तन्न ArraarfauaA WaT Ta WTA ATRIA Sty ala अरष्रातग््रनगायतोाजप क्रत्वा Mate) मव्ववगेममम्‌ः उति समाद्र यादभाकृणामन्योन्मंम्पगप्राययिन्तम्‌ } 1 feu इरति नशवखतनयुन्नक्षप्राट्‌ ; fo) अयं पाठ काशो-पम्तकनदष्ः| aa पाव्वगविन्धुतिप्रायश्चित्तमा | देवनः-- दविजा यः arama far ana यदि ! Asean म fay: meget नन भाष्यत ॥ सगोचिः-- यापु पाव्वरष्वषु वद्धि fame भाजयेत्‌ | परेद्युः श्रादकटृभ्यूवा विप्रः शदिसवाप्रुयात्‌ ॥ काल्यायन'-- याविप्रः प्रात्यैणय्या् तद्िम्मृल्येव भोजयत्‌ ) परेद्यु; ाइकत्‌ पृनस््वन्यद्ा पतिनंःभवत्‌ " गालवः-- दिजः पाव्वेणश्ादषु वरटा fae भाजयत्‌ | aga प्रतिनानज्नयः ya, याह ममाचर्त ॥ कष्यपः-- ग्रज्लत्वा ‘aan प्राप्न दिजः पराच्चेणमाद्गत्‌ ayn pan wea पिग्डकद्धिप्रमन्निधो ॥ शद्िमाप्रोनि waa न चटन्यत्र Ayia : ate, are कुच्याद्रिव्ययः| ui) qomgerayrg ea फोम eee aR पट | {२ urge fama दरि ahaa पुरक ois प्र am fawtfaate ofa क्रौनपुस्नक UTS: zara: : स्वभक्त GAT WaT ate प्राञ्वगमंन्नित | यिग्डम्तदा प्रकत्तव्याभुक्ता arg परेऽहनि ॥ पामवनि vases पलिताभवत्‌ | aq faqa मादन `गच्छत्ररक्रमन््मा ॥ तहाषपरिदडारायं फनक्च्छ ममाचरत्‌ | Mia mae ५६४ मनुः-- 2 i } Zam -- त्दा कच्छ पर्यव पुनः ग्यां ममाचर्त | fa दस्रौ cesar पाव्वगविम्मुति- प्रयथित्तम्‌। ग्रथ पाचगपिग्डभङ्ग विडानादिम्यग्र च प्रायश्चित्तमादह। oak arama पिर्डविन्नपरना यरद | म पिण्डा हविदटनोभृयात्‌ तदा कन्तमच्हयं ॥ १ पच्वगचाददूरतिक्रातनलश्ित-पुम्तक पठ. | गत्वा दुरति aAfaa-qma us, पात््रणपिर्डभङ्ग विडानादिम्प्रश च प्राय्चित्तम्‌ । ५६५ BIT — Tam चैद्टक कत्त पिण्डं Hal Es Het | fafata पात्वणम्ान aa TATA ॥ Aer azefaa, पिग्डोभमौ राजन्‌ महडयम्‌ , कुनङ्ानिः anata: पुचह्ानिनिरन्तयम्‌ ॥ नम्मात्‌ Heat टट पिण्डं निक्तिणट्‌ भूतन नदा । मराचिः-- पिग्डविन्नप्रगां ars कत्ता AGT EF AAA: नित्निपद्धलन राजन्‌ अ्रप्रमत्तः प्रमादतः ॥ लदा waz feat पिण्डः ea ATMA त्ततः | aq प्रमादनः पिण्ड विड़ानादिः स्यश्रद्यटि ५ अधोगलि. पितुणाच्च स्वस्य हानिश्च जायत | यदा विदन्तितः पिर्डोविडानादविदरूपितः। कत्तु नत्पिनृणाञ्च नरकञ्च WERT । तदाघपरद्धागाघ्ं कच्चरं मादश्वरं चरत्‌ ॥ i) तटा विटल्नितः दरति करोत नेखित पुस्तक पाठः| is) wea दन्त नखतपुस्तकपादुः | > यद्धि दूति कातपुस्तकपाठ, | a fous: दति क्रौत-नखतपुस्तक्प्राठः | 1, faz arafcfa क्रौत-नेखितपुम्तकण्मठः। ५६६ sarfe: | विडालः रुपहते पिण्ड छच्छरञ्च पूयवत्‌ | कत्वाऽऽत्मटेहश्दप्रयं पुनः पिण्डं समाचरत्‌ ॥ माज्जारोपह्न पिण्ड पुन;ःकरकमव fe दोषएव मह्यमनत पिण्ड विदलित क्रमात्‌ | एवमन्यत्र दर्व्यम्‌ | इति arét पान्वणपिग्डभद्गः विडान्तादिस्प्रणशने च प्रायशित्तम्‌ | AY टभपुगमामलोपप्रायशचित्तमाह | टेवनेः — Haaqeratesars याजनादयग्निद्धोत्रकम्‌ | wal यदि vata श्वृगङ्त्वासवाप्रुयात्‌ ॥ माकर्डयः यस्मिन्‌ दिने क्रतुं कुय्यात्‌ नदा तदग्निहात्रकम्‌ | wana gre: 'म भणदत्यामवाश्रुयात्‌ ॥ कात्यायनः-- मामं पिवति gaa नदार्भ्याऽननं यजत्‌ | AA उद््नाटूव्याजाटान्तस्याद्रा दिजाधमः ॥ १ इत्यक्रासिनि क्रान-न{स्बतपुस्तकपाठः | =: कनः gear द्रति क्रात-नशखितप्ुस्तक्षपाटः | आहिताग्नग्म्निदावनोपप्राय्यिनम्‌ । ५६० मयाति नरकं at ्तृगत्यामवा्रयात्‌ | दिनत्रयेऽग्निद्ात्रम्य व्याग qatfentsea ॥ प्राजापत्यं पन्नमात्रे नमं मास्यन्दवं aia | qaigs wuvataiafan विशुद्िदम्‌ ॥ कना पञ्च विवज्नयेदिति qaqa इटानींतु afada- त्यागिनां नरकप्रासिरिनि मान्याय aqfera कत्तव्यदति- प्रसज्यत" तम्माद्‌ carawfarad -्रडिताग्निःसन्‌ fea St न सन््यजदिति वाक्याच; | इति हमारा ्रादिताग्नेगग्निद्धाचत्यागप्रायञिन्तम्‌ | अथाऽऽहितामदणपुगमासलोपप्रायश्चित्तमाह | देवनः - eng पूगमामच्र चच्तुपा मामवाजिनः। aaa न HMA वद्र TAATTA । माकर्डयः- ` any पृणमामञ्च aaa न ARTA | aa यदि vada चक्नर्डानीभवदनलम्‌ ५ ig वम वरति नस्वितपम्तकपाठ | vy! मन्‌ दति नेखतपुम्तकपाठः | ५२ FSA व्याजान्‌ डत न रखितपुस्तक्प्राठ | yeu garg: । कात्यायनः-- ergy पूणमामञ्च पक्तयारुभवोयजत्‌ | अन्यधा दाषमप्राति महापातकिनां वरम्‌" ॥ गातम'-- मामयाजो महांत्रोक ्रष्टमूत्तंयदंगकः। दगेच् पूणेमामञ्च aqat मोमयाजिनः॥ Aaa परित्यज्य महापापमवाप्यत) तद्टोषपरिदारा्थं पयिक्तम्प्रखमाचमत्‌ ॥ द्रोनः = पक्तयोरुभयोरिट्ि' मोमयाजा न संत्यजेत्‌ | aera नरकं गत्वा चक्तरहीँनाभव्द्रवि ॥ तद्रौषपरिद्ारायं पथिक्लन््खमा चरेत्‌ | Taq कुर्व्वीत arfate मव्वपापापदारिणौम्‌ ॥ => ~ > वरदेव दशंपृगमामयीर्नपादवात्‌ aca पयिक्क्मर्न प्र्चादिष्टिममाचर्त्‌। दति माद्री दशपुकम्रामनोप्रप्राययिन्तम्‌ | is अयमिति ud क्रात-नरशखितपुस्त्योना(म्ति | ‘') इष्ट इरतलखितपुम्तक्रपाटः| aq पिग्डपिटयन्नलापप्रायञ्िन्नमाह । टेवनलः-- सोमयाजी तदा PATA यदा मामः WIA । aaa पिण्डयन्नः स्यादनन्तफनलदायकः ॥ waa: — मामि atfa वदा es, मौोमयाजा नदा चरत्‌ | उदिश्य स्वयितन्‌ fey भुक्तिमुक्तिफलप्रदान्‌ ॥ पराशरः-- मासि areas च ute स्पितन्‌ सुतः। सोमयाजी तदा पिण्डान्‌ gars दृक्तिग्णनत्त ५ मतु व्रह्मपटं याति पितरायान्ति सद्गतिम्‌ | gaat दौोषमाप्रोति नरकायोपपदययत ॥ प्रमादादवयोगादहष ean "म चच्चग्त्‌ | पुनः पिण्डप्रदानेन cae मप्द्ाटेकान्‌ ॥ सप्रङ्ोतारमिल्यव; | प्रायञित्तमिदं प्राक्त werd मामयाजिनः। मास माम पुनः काय्यं नाप कत्वटमच्ेमा ॥ दति Sarat पिण्डपिलयज्ननाप्प्रायिन्तम्‌ | ६ we ela नखिरपुम्तकपाटः न ARCA दात छ त-दुस्तकपाट । oF अध सूव्यमोमोापगगयोाविद्यमानागनेः सोमयाजिनः कत्तव्यमाह | टेवलः-- सूव्यनासापरारषु मोमयाज्यग्निक्ञातरवान्‌ | गादपल्ये ससिडरग्नौ विघ्रानान्नुदधयःत्‌ सचा" ॥ माकंर्डयः-- भूवयमासपरारीपु Sal वाजः WIAA मरोत्तस्रान पुन Bat Aisa AAT ॥ गाहवव्यं मस्िद्धि प्रज्दान्याऽ:ज्य ्चदहन्‌ । qaqa gears seni चितरसिल्यचा : उपस्थाय तनः VAM AGT Hat faa एवं क्त्वः नटा याजः HATH HAT ; ae ज॒द्याद `आाप्यायख्चनिः मन्वलः y "स्वगं प्रयान्ति च gage? दत्वाऽदूनिद्वयम्‌ । aa, ofsaaraila मामवाजो महानि 4 wen Gaga Wasa aa गलम्‌) TIAA तथा पाड अग्ना ame fasta ॥ {२} Sar न्वा विध्रानतः दतिक्रातनसखिनपुम्तकपन्ठः , ie) Mapas पनर्मोनिममाधाय म HAT दन क्रानपुस्तकप्रादुः | (द) @Hewgq इति क्रःत-पुम्तकपाटः {e) संतेऽपयासमि च पनित Ringe HUTT. | सूखमोमोपरागवाविद्यमानाग्नः aaah: कत्तव्यम्‌ } ५७१ मामवाज्यषटसूत्तगात्‌"पुष्यवन्ती तथा a | रता दामः प्रकत्तेव्या -याजिना यत्रनोनृप्र ४ आत्नश्रागनिहोतम्य पुनर्वौव्ववनाप्ये wa aaa aaa Aas नवध्रान्ये समायात उर्व्याग्रयकं चरेत्‌ | तदव टेवलानुश्य मामयाज) न Aaa # परागरः-- वप वघ VTA नवध्रान्य RATS , वदहटेवाप्रक्राराय इटि नत्र anata ; गौतमः-- ufagg mete प्यादाकेत्री Shas | Fala ग्रा SETS HA + HHS नरकं AA Alsat wAAgeR 5 azaoafreiara Haq प्रथिक्तनं ast . सोमयाजिन आग्रयणन्नाय प्रायरिननण्ते च दर्जपृमामन्नोप- प्रायथित्तवदचापि sigma इष्टा न दोपाभवनौनि भाष करम्मनम, sfa Sars man fanart i ३ Wane Cla BATRA | ig नरोषभामात्ति नखिनदुस्तस्पाद न दःत्मामिनि कोतपम्तजपडः | अथ गृहम्धघर्मातिक्रम प्रायित्तमाह। टवनः-- ग्टदश्यस्य wert वच्यासि चण न्वतः | ग्र सुला मत्वपापभ्योमुच्यत नाऽत्रमंगग्रः॥ विवरदाद्धिषु विप्रस्य waa यत्‌ was मे) agiaaia fad सोात्तरायञ्च धारयेत्‌ ॥ सवरकरुगडने चव घानवम्बहयं तथा | ग्रनुनेपनलिपाङ्गः wa ana, शुचिः ॥ श्रारयन्‌ लेणवं टर्डं मोदकञ्च WANA | उष्णाषममनलं ES पादुकं AIA ॥ धारयेत्‌ पुष्यमानाञ्च सुगन्धिः प्रियदर्जनम्‌ । निलयं खाध्यायशोलःस्याद्‌ यथाचारं समारमेत्‌ ॥ प्ररान्नं नेव BSA परवाटञ्च वज्जंयेत्‌ | Bera: मड वसेन्‌ नाऽशाम्बं TATA तथा ॥ ( satay न गच्छन पैशन्यञ्च वरित्यजेत्‌ ) नगऽपमब्यं व्रनद्विप्रः अर्व्यं च चतुष्यचम्‌ i aaa मतग्ञेव दिवास््राप्रञ्च aaa ५ 7) यन्नाप्वानि{दतद्य दशि न्नेखितपुम्तकपःटः ] >) HART CfA नेरखतपुम्तकप्ाठः। 3) aver इति नखितपुस्तकपाहः | {~ , इद erarg afaaqeae नाऽस्ति) गररस्थधग्धातिक्रम प्रायञित्तम्‌ | ५७३ ^~ न वदेत्‌ परपापानि aye नैव कौ त्तये म्ववयश्च स्वनन्तदरं नाम चवाऽलिगोपयेत्‌ ॥ श्रामवद्यूतगौतषु नगम न रतिं चरेत्‌ । आद्राख्ि च anise ag च पतितं तथा ॥ ana कितवं Wel मचनं खरानमाचरेत्‌ | चितिञ्च fafanrea यपं चाण्डालमेवच ॥ Wel टेवनकञ्चव्र सवामा जन्माविरेत्‌ | टापरखट्ातनुच्छायाकेणवम्तनखोटकम्‌ ॥ अजमाज्जाररेणश्च इन्ति Ge पुराज्लतम्‌ | स्नानं रजकलोर्थषु भोजनं गणिकाग्टह ॥ नापितस्य we art हन्ति पुर पुराक्ततम्‌ \ 'शूपवातं wade तथा शूद्रात्रभोजनम्‌ ॥ तरपन्तोपतिमङ्गं च दूरतः परिवज्जयेत्‌ | अमच्छ्रास्वाभिगमनं खादनं नगखकेग्योः ॥ तयेव नम्नशय नं स्वेदा परिवज्जयेत्‌ | गामश्वव्यं सभां चव तेव च चतुष्ययम्‌ ॥ देवतायतनं चेव नाऽपमव्यं व्रजेद्‌ दिजः | गिरोभ्यङ्गावगिष्टन तलनाऽङ्ग न लेपयेत्‌ ॥ AMADA AG तया BA न बोधयेत्‌ | ama भवद्‌ व्याधिः UNTe पापसस्भवम्‌ | peuaid इति क्रात-पुरूकयरट. | {७ हमाद्धिः ¦ चुरण छरेदायुः भिरावुदधिविनाप्रनम्‌!। नाऽशडोऽग्निं परिचरन्‌ न पूजां qatar: ॥ न बामदस्तनेकन पिदेदक्तेण वा जन्तम्‌ । न चाऽञक्रामेद्‌ गुराज्ायां तदाज्ञां च न EAA न निन्दाद्‌ योगिनो विप्रान्‌ त्रतिनोऽपि यलौश्वरान्‌ | qaqa मर्ाणि कटाचित्र बटेद्‌ दिजः | en च amare ant ware यथाविधि। आपामनं च होनव्यंमायं प्रातदिजातिभिः॥ ओओोपामनपरित्यागौ सुरापौन्युचते Fa | अयने fags चव युगादिषु चतुव्वपि॥ टं च प्रतपन्ने च यादं Hate wet fea: i मन्वादिपु eae च अषटटकादिषु ana: i नवधान्य ममायात WHT श्रां समाचरेत्‌ | योव चटदूमायान ae चन्द्रमृय्ययोः ॥ पृग्डनेच GA ग्ड) Are समाचरत्‌ | यज्ञादान्‌ aay sla: स्वाध्यायः fusauma y faa भर्वात राजन्द्र Heyes विना Haat दत्यवमाटवाघर्ाः Wee समारिनाः। तपां sama राजन्‌ प्राययित्ता भवदट्ृद्धिजः (a) शिरा वड faurfnatfata कराल -न(स्वितयुम्तक्प्रायु | a) aemuaifaae प्राय्ित्तम्‌ | ५७ मरोचिः-- धर्मां व्युतक्रमे विप्रान शति कदाचन। QU sat कम्म samy च्छादितोयथा i लस्य वे faafaaifea aafegr महाधनः | एतषां व्यागसाचग विप्रादाषमवाप्रुयात्‌ ॥ ततः शृद्रत्वमायाति तस्माटेनान्न RT | एतेषां व्युत्क्रमे प्रायधित्तमाच मनुः-- ALM HEA उत्याय भीचाचमनपृच्छकम्‌ । दन्तान्‌ मंगोध्व aaa ware दमं जनः ॥ ala वा Seqera धौतं वा परिघायच) पुण्डाद्िक तथा कत्वा मानसं स्रानमाचरत्‌ " प्रालःमन्ध्यामुपामात अघन्ञानएुरःसरम्‌ | मनैः षोडगभिः मम्यक्‌ माज्जयेदम्बुभिः शिरः ॥ मन्तपून्वं fares सूव्यस्याउभिसुखोा जनम्‌ | सूव्यम्याऽभिसुग्वा War AAT + वेदमातरम्‌ ॥ fewest यावतः संख्या नावज्‌ HAT न दापभाक्‌। AMAT ग्यहम्यथ प्रातमष्टोत्तरं जपेत्‌ | वानप्रस्धायलिखंव मद्धस््राटधिकं जत्‌ ॥ एवं प्रभावामा मन्या मव्वपाप्रप्रणाङिनो | सन्धायाः मम्यगाचरणात्‌- मनव्वपापत्तथाभवनोति भावः ) तदुत्पत्तिमाद-- 9६ Barts: : गौतमः-- पितामहः पिनुन्‌ सष्टा मूत्तिं तामुसमज्ज ह । तलः प्रति मा टेवौ सन््यारुपण पृज्यते ॥ एनां सन्ध्यां यताकानाये तु STII | दौषायुघोभविष्वन्ति निरुजः पाण्डनन्दन | मम्यक्‌ प्न्ध्वाचरणे कालमाह- क्ञग्यपः-- SAR ACHAT मध्यमा AAATTAT | नोच स्ादुदयादूदं प्रातःमन्ध्या तिधा war ॥ कालेन चरिता सख्या मा सन्ध्या फलदा यिनं । अक{लचरिता मन्ध्यः उन्या नारौ यथाऽफना ॥ तस्मात्‌ सू्याटयात्‌ पजं प्रातःसब्यां समाचरेत्‌ | ूर््वोकिदोषनिमुक्तः प्रपेदे परमं पदम्‌ ॥ aware चुतिः-- यदह्ना कुर्ते पापं acer प्रतिमुयत। यद्रा कुरुते UG a gray प्रतिमुखत॥ म॒ग्यगावरिता मस्या मन्वाघविनिक्रन्तना i तावत्कालं TAT मनमा ममाघाययः Heal नु ममादरत्‌ तस्य मर्व्वपां gata ग्ण्दस्थघन्माणां प्रमाटादरलिक्रमे wag प्रायथित्तं नान्यत्‌ | अतएव दिन्नाननां मन्याकरन्मव वन्तवन्नरम्‌ | डति Bang) खडम्बघन्मप्रायचिन्तम्‌ | ) यं my नश्ितयुम्तक्रं atte; अथ सर््ववर्णोपिकाराधं मानसखलानमाह | देवलः,-- खस्थितं पुण्डरोकात्तं चिन्तयेत्‌ पुरुषोत्तमम्‌ t ्ननन्तादित्यसङ्गाशं वासुदेवं चतुर्भुजम्‌ ॥ शइनचक्रगदापद्मधारिणं वनमालिनम्‌ | ध्वजवच्ाङ्गानलच्य' areas सुनिगन्म्‌ ॥ तत्पादोदकजां agi निपतन्तो खमूदैनि। चिन्तयेद्‌ ब्रह्मरन्ध्र प्रविशन्तीं खकां तनुम्‌ a तया संच्ालयेद्‌ SF बाह्यमाभ्यन्तरं मलम्‌ | तत्क्षणाद्‌ विरजो Wat जायते स्फटिकोपमः | इति मानसिकं ara aia हरिदगादिभिः॥ इदं *स्नानवरं दिव्यं मन्स्रानात्‌ शताधिकम्‌ | योनिव्यमाचग्देवं सवे नारायणः स्मृतः ॥ कान्मत्युमतिक्रम्य जोवत्येव न संशयः । इडा भागोरयो गङ्गा पिङ्गला यमुना स्मृता ॥ तयो मध्यगता नाड सुषुम्नाख्या मरस्वतो । WASes ध्यानजनं रागदंषमनलापड ॥ (2) ATH EAA दूति लेखतपुस्तकपादठः। lay तत्‌न्णान्तु हिज मन्त दूति HIATT HUTT: | (९ KE स्नानं जर दति क्रोतपुस्तकपाटः। 93 yor हेमाद्रिः । यः खाति मानसे ata a याति परम्नां गतिम्‌। अच्यतोऽदहमनन्तोऽहं गो विन्दोऽहमहं हरिः ॥ च्रानन्दोऽदमरषोऽहमजोऽहममतोःऽस्मपहम्‌ | नित्योऽदं नित्विकल्पोऽदं नित्विकारोऽहमव्ययः ॥ सचधिदानन्दरूपोऽदं परिपूर्णोऽम्मि स्वेदा । amaid न dart मुक्तोऽहमिति भावयेत्‌ ॥ एवं यः प्रत्यहं Sal मानसं स्नानमाचरेत्‌ । सर eta परष्रह्मपदं याति न संशयः ॥ afa हेमाद्रौ मानसखानविधिः। अथ निषिद्वटिवसै AANA AAA | डटेवलः-- = 6 ia Waray faearse तौोधयातासु मन्दा । Bata बन्धुखती पत्नदयदरेर्िने ॥ अरशुचिमगमध्ये च मन्ययोरुभयोरपि | देवालये सभास्थाने तथा HAT भाषणे ॥ दुःखान्विते aaa again | १) पररह दूति क्रोतपुस्तकऋपाठ;। fafasfeae ताम्बेनलभक्तगप्रायचचित्तम्‌ । ५७९ WANE WANT गुरुदेवाच्चनेषु च ! AATACMATS नु पुरागखवणे तया । ताम्बुलं wadag ‘a विष्ठाो wafer | मश्ाराजविजये- षं, Gay मूलञ्च ताम्बूलं पयग्रौपधम्‌ | भक्तयित्वाऽपि कर्तव्या ब्रह्मयन्नादिकाःःक्रियाः ॥ एतहचनभुक्तेषु एतेषु तिथिषु नोचव्यतिरिक्रविषयम्‌ प्राष- अित्तमाह | गीतमः-- ्रमाग्राद्वादिकालेषु यस्ताम्बृलम्तु भक्तयेत्‌ । तस्य दाषनिव्रच्यघं steed दिजः ॥ अन्यथा दोषमाप्रोति fasrat जायते सुवि। दति हेमाद्रौ fafasfeat ताम्बुलभक्तरप्रायित्तमाह। {१} fastanfad zu दति क्रोतत्तेखतपुस्तकपराठः। २) THEE फनं wa दूति लखितपुस्तकपाटः। (९) बह्यन्तानाद्काः क्रियाद्ति क्रोतपुसलकपाठः। अथ तुलादिषोड़षमहादानानामितरदानानाच्च प्रति- यरहीतृणां जआचाव्यादौनां प्राय्चित्तं ब्रुवन्‌ तचादौी तुलाप्रतिग्रहप्रायश्चित्तमाह | देवलः-- ऋणापकषंणाधं वा उत यागा्थमेव वा | दिजः प्रतिग्रहं wat agg स्ानमाचरेत्‌ ॥ Zaaiat,— तुलाप्रतिग्रहौता च पूत्जोविषयातुरः | सोऽरप्ये निज्जंले देशे भवति ब्रह्मरात्तसः ॥ awa निष्कृति ‘ger a च लक्षजपाहन | तुला विविधा सखणंमयौ रजतमयो taaat च, तासां प्रति ग्रे आचाच्यत्रह्मणोनिष्कृतिर्नास्ति, तथाऽपि सुनिभिः कुत्राऽपि च निष्कुतिदृ्टा, तदेवाह | माकंर्डयः,-- तासाम्‌ प्रतिग्रह विप्र ऋण्यागादिभिविना) सरवे नरके घोरे कल्िम्भिः सह मज्जति ॥ ऋलत्िजो ब्रह्मा सदस्यः STI जापको होतार (9) atfer ) नास्ति इति करोनदेखितपुस्तकपाटः | गोसदहस्रप्रति ग्रदप्रायञ्ित्तम्‌ | ५९३ मरन्यान्तरे-- तुलायां tava च चास्य पुनभवः | श्ाब्रह्मणोऽब्दपग्यन्तं प्रेतजोयदि पूव्वेजः ॥ "तस्य नास्ति पुनजन्म यावद्रह्मा लयं गतः । तदाचाय्यस्ततोव्रह्मा सदस्योराक्षसाखयः ॥ यावद्रह्मा लयं याति तावत्ते सञ्चरन्त्यधः। माकण्डयपुरारे-- एका मौनं प्रतिग्राद्या दितीया न कदाचन | सा चेदिक्रयमापत्रा ददत्यासप्तमं कुलम्‌ ॥ < विष्णुरहस्ये - काशैक्षे्े च गौतम्यां कछ्षष्णवेणोनदोतटे | aia वेङ्टाद्रौ च aa ग्रौमत्यष्टोवले ॥ काञ्चोत्तेवे TMC गोकणं गन्धमादमे | घनुष्कोखां महाराज तुलायां गोसष्खर कम्‌ ॥ प्रतिद्य दिजोलोभात्‌ ढणयागेविना za Fadia: परितो नरके वासमश्रुते ॥ इति स्कन्दपुराणे-- ग्रहे UMA चैव WAAR Tag | गो wee तुलाविप्रः afore धनातुरः ॥ 1१, wea fa ेखितपुस्तक्षपाटः। भ प९४ हेमाद्रिः | qatat निष्कलोरेताः परित्यज्य तु निरव्िशेत्‌ | सपुत्रपोचसंवोतः सहस्राब्दं निशाचरः ॥ इति देवोपुराणे- गोसदखं festival taal aera सुधौः । सोऽरण्ये निज्ले देशे कुलेन सह राच्तसः॥ इति माकरयः-- VAI MAPS राज्ञोऽन्यस्मादिजनमनः | नवल्तं जपेदेव्याः पुनः म॑स्कारमरति ॥ मद्छपुराशे- GaAs FUR सय्याचन्द्रमसो्हे । धेनूनां य: सहस्रं च प्रतिग्ह्वात्यनातुरः ॥ a भरप्रदक्तिणं wal नवलक्तं जपेत्‌ ततः | केशानां वपनं ज्ञत्वा पुनः संस्कारमहति ॥ मद्ाराजविजये-- सदृखधेनुदाने तु ्राचाय॑तवं ब्रजेदुदिजः तस्य वे निष्कुतिनर स्ति नवलक्जपाटते | भूमेः प्रदक्षिणं कत्वा केशानां वपनं पुनः ॥ प्रायचित्तेन पूतामा पुनः संस्कारमरहेति | एतदशक्तौ पक्तान्तरमादइ | कून््पुराणे-- सहसरधेनुदाने तु श्राचार्ययो यदि लोभतः भूमेः प्रदचिणं क्त्वा नवलत्तं जपेत्ततः ॥ गोसरस्रप्रतिग्रदप्रायथित्तम्‌ | १९१ तदशक्तौ महाग्रख्नोनमकेचमकेः शमे; कत्वाऽभिषेकं विधिवच्‌ ध्वतुभागं sara: ॥ सब्यैव्ययं च यागे षा war एदिमवाप्ुयात्‌ | नागरख ण्ड — ब्रह्मा सदस्यः पूव्ववत्‌ प्रायचित्तामहतः। तदघं दारपानलानां पाठकानां तथैवच A होतृणां जापकानाच्च पूव्यवन्सुनिभिः स्मृतम्‌ । aa fanaare— लिङ्गपराणे-- MATA तलायाञ्च अ चार्व्योयदनं हरेत्‌ | a कुर्य्यात्‌ Awa wT पलौपुत्रपरितः ॥ तत्पद्लौनाड युत्राणामनुजानां धनाधिपः । हव्यकव्येषु यो भोक्ञाये वा सम्बन्धिवान्धवाः a तस्क्च्छतयं ‘aot निष्कतिः कयितोत्तमेः। एतदब्टपश्यन्तं श्रत: परं निष्क्‌ तिर्नास्ति। चान्द्रायणत्रयं प्रोक्तं तत्पु चारणं धनागमे 1 तद्धालुषणां पराकः स्थाद्‌ यदि ay विभजओडनम्‌ ॥ हव्यकव्येषु भोकतणासुपवासो दिनं भवेत्‌ । परेद्युः प्राशनं AAT पञ्चगव्यं पिवेत्ततः a क~ ~> ~ = ~~~ -- ~ (a) चतुर्युतं xfa शेखितपुस्तक्रपाठः। (2) waar दूति क्रौतलेखितधुरकपाटः। (ॐ) पलत दति खेखिनपुम्तक्रप्राठः। ५९९ छेमादिः 1 तेषां पराकः सम्प्रोक्तो ये च सम्बन्धिबान्धवाः तस्य सख्राषकादेव कुर्यत्‌ स्यो वलो कनम्‌ | तस्माच निष्कृतिः कायां आचार्येख WHEAT ॥ अनन्यथा दोषमाप्रोति दह लोके परत्र च। तुलाप्रतिग्रह त्वेवमेव वेदितव्यम्‌ । गोसहस्रं तुला च इयं समं तस्मादपरिग्रहएव वरं, उभयोर्लौ कयोरतिगहिं तलात्‌ | दति Sarat गोसदस्रप्रतिग्रदप्राय्चित्तम्‌ । अथ हिरण्यकामधघेनुप्रतिग्रहप्रायशित्तमाश | महाभारते | व्यासः-- खण was वच्यामि स्वर्णकामदुघं सक्तत्‌ | योदिजः प्रतिग्ह्वाति' स सदाः पतितीभवेत्‌ a तस्येव निष्कृतिर्भूप षनर्बरह्मो पदेभतः। अषटलक्तजपाद्राजन्‌ व्यर्यः वाऽष्टमभागतः ॥ (६) प्रतिग्टद्भयहिजोयस्तु दूति क्रोतरेखितपुस्तकपाटः | (२) व्ययं atseanina इति देखि तपुसकप्राठः) हिरण्यकामधेनुप्रतिग्रहप्रायित्तम्‌ । १९७ अभिषेकेण वा शशनो्न्नरवा सव्धदचिणैः । एतै; शदिमवाप्रोति उभयोर्लौ कयोरपि ॥ लिङ्गपुराषे- दिरण्यकामशुक्‌ yet tt येयोऽभिद्ठये । सव्ैपापक्षयकरो महापातकनाशनो ॥ भग्निकुण्डात्‌ समुत्पत्रा पश्यतां द्य॒सदां सताम्‌ | EM ब्रह्माणमद्राक्तौत्‌ ब्रह्मा तां प्रत्युवाच इ ॥ दतग्रागच्छ भद्रं तै WET गच्छ NAAT: | राजानस्तव् TH 'अत्यधं पापकारिणः ॥ तत्र तान्‌ रक्ष दानेन सुघोरात्‌ पापसङ्कटात्‌ | श्रोमिव्युक्ञा तथा Sad गतवतो तदा ॥ तदा प्रत्यसौ Wa: कामधुक्‌ खरणरूपिणी | रान्नां पापनिवदानां वश्ठघं पापचेतसाम्‌ ॥ पापनिर्मोचनी wrt खचिंता पुष्यसङ्गमे । एताटभीं पुरूपं खणंकामद्‌घां दिजः ॥ प्रतिग्टद्वाति योः लोभात्‌ स सद्यः पतितोभुवि। acy — स्वशकामदुकं रान्ना ख्चिंतां शास््रवत्मना | प्रतिग््ृन्‌ fest मोहात्‌ स सद्यः सूतक भवेत्‌ ॥ (१) aye fa क्रोतपुस्तकपाठः। (2) तेषां xfa क्रोवजेख्ितपुसखकपाठटः | (३) प्रतिन्टह्य यदा द्रति करोतखेखितएुसज्ञपाटः। ५९८ डेमादिः। चिवपुराणे,-- सदा पवित्रां दिव्यां! तां राजभिः पूजितामिमाम्‌ । न खह्लोयात्‌ Tears gata: काररीविना॥ प्रायश्चित्त भवेत्‌ सदयः पुनव द्मोपदेशतः | weeds क्त्वा प्रत्यहं विधिपूञ्वैकम्‌ ॥ धनस्याऽषटमभारीन प्रायश्चित्तं समाचरेत्‌ | अभििकेण वा fatas: मव्ंस्वदच्तिणः ॥ ` waaay राजेनद्र प्रायञ्चित्तन शदिमान्‌ । इहलोके परत्राऽपि शदिमाप्रोत्यनुत्तमाम्‌ ॥ मदाभारते-- सख णकामदुदं var fest निष्कारणान्मुने । अरष्टलत्तजपं छत्वा धिम प्नोति efeaty ॥ धनस्याऽटमभारीन प्रायचित्तेन वा दिः | श्रभिधकेण वा wath esa चयात्‌ ॥ नाऽन्यथा शद्धिमाप्रोति fest लोभाच्जनार्रन | इति नियमेन गायत्नौजपं कत्वा खणकामधेनुप्रतिग्रह्ात्‌ पूली भवति । लदशक्तौ धनाषटभागीन तुलाप्रतिग्रहप्रायबित्तोकवत्‌ Fala नमकचमकंः, शम्भोः प्रयुताभिपेचनात्‌ gat भवति । (१) ससर्व पविना दति करोतरेखितषुसतकपाठः | (२) नभक्चमको इति ठेखतषुखकपाठः | दिरण्याण्वप्रतिग्रदप्राय्चित्तम्‌ | ५९९ अथवा तेन' प्रतिग्रहलस्धन धनेन fated ऋलमोचनं wart पञ्चगव्यप्राश्यनं Rat च शुद्धो wafa | दति हेमाद्रौ दिरण्का मधैनुप्रतिग्रदप्रायित्तम्‌ | अथ हिरण्याप्वप्रतिग्रहप्रायधित्तमाद | कू्पराणे,-- हिरण्य वाजिनं weq दिजोलोमपवायषः | जन्मतये रा्षसत्वमनुभूय पिशचताम्‌ ॥ तदन्ते भुवमासाद्य राक्षसत्वमवाप्रुयात्‌ | तदन्ते रोगवान्‌ भूत्वा नरकं याति पाण्डव ॥ दति मद्छपुराणे,-- दिरण्यवाजिनं त्वा राज्नोदानपरायणात्‌ | पुण्यकाले पुश्यटेगे दिजायोभो गलोलुपः ॥ मोऽपि देशान्तरे भरूयादरणय रात्तसस्तदा | तदन्ते राम्रभोभूयात्‌ ततोनरकम प्रेयात्‌ ॥ SS. seats Sy —_ -~ ane a aaa दूति Sfaagweanuie: | ९०० earfe: | ब्रह्माण्ड-- हिरख्यवाजिनं विप्रः aufero नराधिपात्‌। सोऽरण्ये निज्जले देशे राक्षसत्वं भवेदिह ॥ ततस्त गभत्वच्च सोऽनुभूय ततः परम्‌ । ततोव्याधिभिराकौखे नरके वासमभ्ुते ॥ मदहाभारते-- हिरण्याश्वं geass fast लोभातुरो वहन्‌ | ऋणादिभिनिमित्तर्यो विना gates "स au राक्तसत्वमवाप्रोति ततोरासभतां व्रजेत्‌ | तदन्ते व्याधिना ग्रस्तस्ततोनरकमभुते ॥ न तस्य पुनराहत्तिदिव्यलक्षा्टकोटितः । दति त्रह्मवेवत्तं-- fecard दिजो्टत्वा तस्य ‘faa तिमाचरेत्‌ | श्रषटलसजपाद्ाऽपि नियतेनाऽभिषेकतः ५ श्रष्टमां शव्ययेनाऽपि यागेवी सबव्वदक्िणैः | ततः शदधिमवाप्रोति पुनम्यँ्नौ विधानतः ॥ पनः संस्कारद्त्यर्थः। तदद्या च सदस्यञ्च प्रायचित्तादमहतः। दास्थास्तस्नापका राजन्‌ WHT: ॥ (3) fore इति क्रोतशेखितदएुस्लकपाठः | (a) निम्करतोरिता इति देखितदुख्लकपाटठः | हिर खयाशख्रथप्रतिग्रहपराय्ित्तम्‌ | ९०१ अन्यथा दोषवन्तस्त न संभाष्या; कदाचन! न संस्प्श्यासत्वपांकेया नाऽलपत्तानिह दिजान्‌ ॥ दरति । इति हेमाद्रौ हिरख्याश्वप्रतिग्रहप्रायञित्तम्‌ ! अथ हिरग्याग्वरयप्रतिग्रदप्रायश्चित्तमाह। ब्ह्मवेवरत्त-- हिरणयाश्वरथं दिव्यं पूजितं somata: । . "ग्टह्लाति armas यः कचिद्राजवल्लभात्‌ ॥ स्त्वा रात्सो घोरो निजने विपिने wa | भवत्येव सदा लुब्धः fast स्वेदा वदन्‌ ॥ भविष्योत्तरे-- विश्वाचौं च छताचीं च स्ियीलोक विमोहने | भकन्पयत्‌ पुरा ब्रह्मा हिररणयाऽश्वरथं yet ॥ त ्रारोम्य रणन्नेज नोतवान्‌ fafed सुरान्‌ । रथं तमिन्द्रः सदसा आलाक्याऽप्छरपां गणः ॥ Wee मुदा al BAIA राक्षसान्‌ FEA | हिरण्याश्वरधं दृष्ट्रा तदो रात्तसा हताः ५ ह) a war fa क्रतवेखिनपुस्तकण्ाठः | ve 20R garfe: 1 तदन्ते दिवमासाद्य हिरण्याण्वरयेन वे | ततः परं तु तत्याज देवेन्द्रो TANT ॥ ब्रह्मा तु तमालोक्याऽथ हिरख्याण्वरधं ga: | हस्त wear तं दिव्यं राजभ्यः प्रददौ मुदा ॥ दानं कुरुत विप्रेभ्यः सब्वपापापनुत्तये | 'वेरिहिंसाकरं दिव्यं पूजितं मन्वितं दिजः) दति तभ्योसमुदा द्वा ब्रह्मा लोकपितामहः | तूष्णौ मास्त ततस्तेऽपि चक्रुतरह्यनिदेणतः ॥ aatfearat विप्रोन welarq कदाचन | TATE a, — हिरण्याश्वरथं ag दिजो *werfa aoa: | सोऽरण्ये निच्जने 20 ऋलिम्भिः सदह Tra: ॥ यावद्रह्माऽङ्जदिश्वं तावद्रात्षसटेहवान्‌ | aad निष्कुतिदृष्टा सुनिभिस्तच्चदशिभिः ॥ वसुलक्षजपादापि नियतेनाऽभिषकतः | अ्टमांशव्ययेनाऽपि प्रायञ्चित्तविधानतः ॥ तदन्ते वपनं प्रोक्तं पुनः संस्कारमडहति | एवञ्चच्छिमाप्रोति प्राय्चित्तेन भूयसा ॥ (१) MAAR अयं पाटो नोप्लच्छः| (2) fearncfad दूति लेखितपुस्तकपराटः। (२, We नराधिपात्‌ दति देखितपुस्तकपाटः। हेमहस्तिप्रतिग्रहग्रायचित्तम्‌ । 0 Waal a न VIT: aa सम्भाष्याः कदटाचन्‌ } ०२ ब्रह्म सदस्य -दास्स्थानां want पूव्यैवत्‌ प्राय्ित्तं वेदितव्यं, पुनः संस्कारः पूव्येवत्‌ । इति हमाद्रौ हिरख्याण्वरश्रप्रतिग्रहप्राय्ित्तम्‌ | अथ ₹हेमहस्ति प्रतिग्रह प्रायशचित्तमाह। ब्रह्मा रडपुराणे-- ईिरखहस्तिनं vat पुर कालेषु पर्व॑सु । यो विप्रः "प्रति्ह्वाति राज्ञो दानाधिंनो aa: ॥ तस्य वे निष्कृतिरनीऽस्ति दश्लक्षजपाहते | MAPA FAS: एडिमा प्रो त्यनुत्तमाम्‌ # ्रह्मवेवत्ते,-- हिरणयहस्तिनं gate fest यो लोभमोहितः) पुखकालेषु YR तोयब्बायतनेषु च ॥ ufazerfa’ वे लोभाद्‌ waar निष्कृतिं प्रथक्‌ | सोऽरण्य fast देशे रात्तसोभवति wa ॥ (१) नोखलोभेन cfa क्रीतशेखितपुखलकपाटः | (२) प्रतिग्बह्य तती लोभात्‌ इति कऋरोतद्धेःखतपुसङ्षपाठः | ६०४ हेमाद्धिः। तस्येद निष्कृतिर्नास्ति नवलक्जपाहते' | लक्षहोमेन gure: शदिमाप्रोति 'देदिकौम्‌ ॥ अष्टमां शव्ययेनाऽपि प्रायञ्ित्तविधानतः | एतिन शदधिमाप्रोति ्रश्द्धोऽप्यन्यथा दिजः ॥ xfat देवोपुरारे — हमदस्तिरधं var विप्रोयदि विमोहितः निशाचरत्वमाप्रोति ऋलिम्भिः सह पाथिव ! ॥ निश्णचरा दिसुक्तः स्यान्‌ः नवलक्षजपादिद | लत्तद्ोभेन Fue: श्रद्धा मवति निश्चयः ॥ केशानां वपनं छत्रा पुनः संस्कारमाचरन्‌ | तदददं ब्रह्मणः प्रोक्तं तथेव सटसःपतेः ॥ ACE दारपालानां जापकानां तदद्घैतः। प्राययित्तमिदं प्रोक्तं डेमहस्तिरथग्रदहे ॥ लिङ्गपुराणे,- पुरा देवासुरे as निन्दितं विश्वकर्मणा | हमहस्तिरयं दिव्यमारुरोद प्रजापतिः ॥ जिगाय राक्षसान्‌ aaa इमहस्तिरयेन वे | हिता लोकं प्रपूगत्वाद्‌ दृष्टा कथमनुत्तमम्‌ ॥ (१ जप्राट्ि दति लेखितपुम्तकपाटः। (२) दैविकीं दूति लेशखितपुस्तकपाठः। (३, भरत्‌ इरति देखितपुस्तकप्राटः। पञ्चलाङ्गलप्रतिग्रहप्रायथित्तम्‌ । ६०५ वभाषे देवताम्रध्ये योवा कोवा भुवःस्थने। पूजयित्वा दिजाग्राय द्वा मां प्रतिपद्यते ॥ इतोरयित्वा तं दिव्यं दत्तवान्‌ कपया तदा । तदा प्रति तद्यानं aut पापदरं महत्‌ ॥ पूजयित्वा दिजाग्राय योदयात्‌ स प्रजापतिः। तं ‘wzartfa fast यस्तु तस्य पापं महत्तरम्‌ ॥ awa निष्कुतिरियं सव्वेपापप्रणाशिनो ॥ दूति हेमाद्विविरचिते हिरण्यदस्तिरथप्रतिग्रहप्राय्चित्तम्‌ | अथ प्रञ्चलाङ्गलप्रतिग्रहप्रायशचित्तमाह। शिवपुराणे, GAA पुण्यकाले राजा धर्मपरायणः | aya वाऽथ पञ्चैव ्रामदोषोपशान्तये ॥ कुथाद्यदिद पूतात्मा पापादस्मात्‌ प्रमुच्यते । aa ज्ञात्वा दिजोयश्च लोकदइयविगरणम्‌ ॥ aye प्रतिग्गह्णोयात्‌ Wa aT पञ्च वाऽथवा। ऋत्विम्िः ae दुष्टामा खिनलभ्वृतेऽजलेऽजने ॥ (१) त्वा ब्राह्मो aq xfa लेखितपुसलकपाठः। ६०६ हमाद्धिः। सदखाब्द्‌ चरेद्‌ TA स्मरन्‌ WASH: सदा | लाङ्गलं यो fest weq रान्न: कर्माधिकारिणः ॥ स भवेत्रिजलने घोरे सहखाब्दं भवेत्‌ तरौ । राजन्‌ wade निव्कुतिनास्ति कुचचित्‌ ॥ दश्लक्षजयपाद्‌ देव्याः कुत्र दृष्टा महषिभिः। प्रधानलत्यागमातरेण यागाय haat वहन्‌ ॥ तदं सुनिभिः wat प्राय्चित्तं विशोधनम्‌ | एतदु द्तिणामाव्रप्रतिग्रहविषयं प्रधानव्यागाभावे लक्तजपात्‌ शिः । शिवधर्,-- लाङ्गलं ‘afe ग्ह्णोयात्‌ मुखजो भोगलोलुपः। तस्येह निष्कुतिनास्ति दणलच्जपाहते ॥ एतद शक्तौ पक्तान्तरमाड,- afasdfeatai— लाङ्गलं सुखजो Yat पञ्च वा HAs aT | तस्य या निष्क्‌ तिवेच्ये कणु नान्यमनाः प्रभो ! ॥ दश्लक्षजपाद्‌ वाऽथ प्रयुतं वा ऽभिषेचनम्‌। चतुग गग्ययं वाऽपि यन्न वा सव्बेदक्तिणम्‌ ॥ 'कु्यात्याप्रविशचयं परद्युवौऽन्यदाऽपि वा । मात्तर्डस्योदयादव्धाक्‌ STH कत्वा यथाहणम्‌ | (१) देविद्ति लेखितपुस्तकपाठः चेव दूति mayen: | (२) एतत्‌ इति खेख्ठितपुखकपाटः। पञ्चलाङ्लप्रतिग्रहप्रायञ्चित्तम्‌ | 209 faaaay समाप्याऽऽश् यावत्‌ सूर्यादयो भवेत्‌ | तावद्‌ गत्वा जलाधारं नदीं पुष्करिणोमपि॥ कण्ठदभ्नजले fear स्मरन्‌ नारायणं विभुम्‌ | मुखमुदुत्य मात्तण्डं पश्यब॒त्तानपाणिकः ॥ अघमषणसक्तं च जपन्‌ पापविसुक्तये | यावदस्तं गतो भानुस्तावत्‌ कालं जपेत्‌ सुधोः॥ मध्ये angiiga कलवा ब्रह्मयन्नच्च तपंणम्‌ । मनसा देवमाराध्य Yara जलं जपेत्‌ ॥ प्रभातायां तु ‘wera पूव्वैवद्‌ व्रतमाचरेत्‌ | एवं तु मण्डले Te विरजादहोममाचरेत्‌ ॥ उपोष्य दिनमेकञ्च पञ्चगव्यं पिवेत्ततः सायं सन्ध्यामुपासित्वा सायं होममनन्तरम्‌ ॥ मोनं त्यक्ता तदा राजन्‌ फलाहारं समा चरेत्‌ | उत्तमं यावकं VACUA सुद्रभक्तणम्‌ ॥ TEMG भवेत्तत्र क्तं पापमनुस्मरन्‌ | ब्राह्मणान्‌ भोजयेत्‌ पश्चात्‌ तेभ्योदच्वा च दक्िणाम्‌ | पञ्चात्‌ खयं प्रमुज्ञोयात्‌ तद्दिप्रानुन्नया सड ॥ ‘qaqa येषु लोकेषु ख्यर्वोन्वायत्ता" शृत्यघमषं णसूक्तम्‌ | श्रोपासनाग्नो faa: aafaat जुहोति, ^सरसासो"ति मन्ते (१) व्यष्टायां sfa रंखतपुराकप्राटः। got warte: | facareia: पञ्चगव्यं amqafaurdt एतत्‌ प्रायशिन्त- माचाय्यस्य । wast पुनः प्रायञित्तमाह | माद्छे- बरह्मा सदस्तिश्चोभौ acs भागमरतः | BTA च तदङ्गं स्यात्‌ तदक्चमितग्षु वैं ।॥ प्रायित्तविधिघेषां नाऽन्या गतिरस्ति हि । प्रायचित्ताकरणे दोषमाद गौतमः-- तुलायां गोसदखेषु लाङ्गले चैव ऋ त्विजः । प्रायचित्तमकुब्बन्तो न तैः सम्भाषणं चरेत्‌! ॥ न तेषां दशनं कुर्य्याद्‌ एतैः we न संविशेत्‌ । महादानेषु aay प्रायचचित्तमुदटो रितम्‌ ॥ aaa दिजोगर्न्वाच्ाण्डालत्वमवाप्रुयात्‌ | न योग्यो इव्यकव्येषु न VATA कदाचन ॥ सोऽनुभूय महत्पापं wasefa परतर च । दह जन्मनि aera: परत्र ब्रह्मराक्षसः ॥ तस्मादेवं प्रकर्तव्यं प्रायञ्ित्तं दिजोत्तमैः। दति हेमाद्रौ लाङ्कनलप्रतिग्रहप्राय्ित्तम्‌ | (१) तिना डति शखितपुस्तकपाठः। (२) सम्भान्ब दूति केखितपुस्तकषाठः | अधेटानौं घगटानप्रतियदप्रायश्चित्तमादह | माकंग्डयः-- यो राजा AW रत्तदन्मगम््ानुमारतः। सोऽपि सखगेमवाप्रोति किमन्येद{नसागरेः ॥ लधापि कुरुत पपं विप्रग्रामेषु सब्चैदा | देवद्रोडं जनद्रोहं fangs महत्तरम्‌ | चार्डालादपि aaa धना्जनमितौरितम्‌ । दुष्टदण्डञ्च waa तया निष्ठुरभाषणम्‌ ॥ न दानं पुख्यकालेषु 'रागरेवा हि wat | त्रतत्यागोऽसदाचारो Ze वित्ताज्जेनं महत्‌ ॥ ब्रह्महत्यादिपापानांः मनमा चिन्तनंः सदा । खवमादोनि पापानि us: सन्ति fea दिने ५ एतत्पापविशद्ाधं धरादानं समाचरत्‌ । अभ्ययं गन्धवस्ादीर्यीराजा YAH ॥ विप्रात्‌ कुरूते यत्त॒ तस्य चान्तो न बिद्यते। धराभमेतां तु योगुह्नन्‌ पुण्यकालेषु Wag ॥ (१) रज्यति afe eae दति ऋीतपुस्तकपाठटः रजते उद्कि दूति बेखित- पुरूकपाटः। 2) पापानि इति लेखिर्तपुर्तकपाटः। (३) चिन्तयन्‌ सदा द्रति लेखित क्रोतपुस्तकपादः। 99 ११० हमाद्धिः। तस्य विप्रस्य नाऽस्तौद न gata राच्नसात्‌। ब्रह्मो पदेशः कत्तव्य; सावि्रौदानमेव च ॥ ततः परं जयेद्‌ टेव्याः दगनत्तमनन्द्रितः | पद्मपुराणे — धरामभ्य्िंतां राज्ञो ध्मशास्वानुसारतः। यो विप्रः प्रतिखह्लोयाद्‌ घननलोभपरायणः ¢ यन्नादिकमक्षलला ‘a भवति ब्रह्मराक्षसः | दगलक्षजपाद्‌ देव्याम्तस्य निच्कुतिरोरिता ¶ पुनः संस्कारविधिना mast वेदमातरम्‌ i walatz विगप्रसुख्येभ्यस्ततः शद्धिमवाप्रुयात्‌ ॥ ABTS MIA गन्यवस्त्ादीधंरिजरषा महीभुजा | दोयते favaata® सन्पपापानुत्तये ॥ रान्ना दत्तां घरामेनां निष्कारणतया दिजः | पखकानेपु WRITE यो यत्रैव AST ॥ तस्येव निष्कृतिनौस्ति कदाचिद्‌ ब्रह्मगा्तमात्‌ । निष्कुलिम्तस्य कथिता enacted ॥ BUST पुनः कार्ययो ब्रह्मणो ब्रह्मलोकभाक्‌ | जप्तव्या तन सावित्रौ पुनः संस्कारमादिनः॥ १) चेत्‌ दूति क्रौतलेखितपुखकपाटः | >) विप्रवर््थभ्य दूति क्रौन-पुस्तकपाठः। विश्वचक्रप्रतिग्रदप्राय्चित्तम्‌ | E22 अन्यथासन योग्य; स्याइव्यकच्यषु HUT | TAMA Mia न तेन मह संविशेत्‌ # खदस्यव्रह्मणोरङं दास्स्थानाञ्च तदद्कम्‌ | तद जापकानाञ्च होतृणां च तथेव च ॥ मार्जनं मत्धदानानामाचाय्याकणां स्वयम्भुवा | उक्तं पुरा देवमध्ये लोकस्यास्य ह्ितेषिण ! अन्यथा खल्युमाप्रोति gates प्रचलतः ४ इति इमाद्रौ घराटानप्रतिग्रहप्रायधित्तम्‌ | अथेदानीं बिग्रवचक्रप्रतिग्रहप्रायश्चित्तमाह | टेवलः,-- पुरा "स्वयम्भुवा राजन्‌ लोकानां हितकाम्यया | विण्वचक्रमिदं ee राज्ञां पापापनुत्तये | स्थावरा जङ्गमाश्चव टेवराक्मपत्रगाः) यक्ना: पिशाचाः कुभार्डा विश्वचक्रं समाधिता: | (२) प्रतिदा दूति कंखितपुम्त्कपाठः) >} wefafa लेखितपुस्तकप्राठः; ६१२ सेमाद्रिः। कालम त्युहरं चेदं सव्वेषापव्रणाशनम्‌ | रान्नां खेयस्करं दिव्यं विश्वचक्रमिदं दिजाः॥ fara नोकं गतवान्‌ हसारुढ़चतुर्मुखः | मान्धादप्रसुखान्‌ eet क्ितिपालान्‌ महौजसः | ददौ परमया wan विप्रेभ्योटोयतामिति। इत्युक्ता तांस्तदा SAT YAMA जगाम इह ॥ तदा प्रथ््यदञ्क्रं पूज्यत राजभिः सटा) टौयते fanaa: सर्व्व योपपत्तये ॥ कूर्पुराणे,-- योराजा ब्रह्मणा दत्तं विश्वचक्रं महत्तरम्‌ | WWI गन्धवस्त्रादोधन्ममार्गोपदेगतः ॥ विप्राय वेदविदुषे ददाति पृखयसङ्गमे | तस्य पुण्यस्य लें वा मया वक्तु न शक्यते ॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च। स्थित्वा स ब्रह्मणो लोके पुनभुवसुपागतः | चक्रवर्तित्वमाप्रोति किमन्यैवहभाषितेः। भारते,.-- wares विश्वचक्रमचितं राजवल्लभः | दत्तः विप्रोऽमुग्ह्लोयात्‌ यदि निष्कारणादिद्ध ॥ 1१) दृत्वाचेत्‌ इति क्रीतलेखतपुस्तकपाटः। २) महाभारते दति नेश्ितपुस्तक्पाटः, ३ ear fa लेखितपुस्तकपाटः, विश्वचक्रप्रतिग्रहप्रायञित्तम्‌ । न तस्य पुनरादत्तौ राक्षमाद्‌ ब्रह्मनामकात्‌ | कथञ्चिन्‌ faafater सुनिभिस्तत्चदभिभिः ॥ acta fara feat awa’ वायुपूरितःः | aa विषवणं खानं कुव्पैन्‌ aaatiear: क्रियाः | मात्तर्डोटयमारभ्य यावत्‌ qatar गतः | तावच्जपच्च सावित्रीं तिषठत्रत्तानपाणिकः ॥ रवौ मध्यं गते तत्र माध्याङ्किकमधाऽऽचरेत्‌ | पुनजपेच साविकं यावदस्तं गतोरविः | तावद्दिरम्य नियमादव्‌भक्तो वायुभक्तकः | तदशक्तौ फलाहारः केवले सख्थर्डिले शपेत्‌ | एवं AAAS तस्मादोषात्‌ प्रमुच्यते | विश्वचक्रं दिजोष्टत्वा निनिमित्तन लोभतः ॥ श्ररश्ये निजले देशे रा्षसोऽभूद्यङ्करः | न तस्य पुनराठत्तिः सदखाब्दान्महाभयात्‌ ॥ ष्कथच्धिन्‌ frafager वसिष्ठेन महात्मना | aquinaa कत्वा प्रायञ्चित्तविधानतः ॥ पुनः संस्कारविधिना पुनः मंस्कारमाचरेत्‌ । ब्रह्मोपटेणं सावि्रोमभ्यसेदिजपुङ्गवात्‌ | ६१२ (१) भण्डनं दूति लेखितपुस्तकपाटः। (२, वायुपूरितेः दरति क्रीतपुस्तकपाठटः। १, लटशक्र दूति ऋख्ितपुस्तकपाटः। (४) तेषां वदति क्रीतरेख्ितपुस्तकपाठः। ६१४ डेमाद्विः। प्रयुतेनाऽभिषेकेण निष्कृतिस्तस्य नाऽन्यथा | aes ब्रह्मणः प्रोक्तं तयेव सदमस्पतेः ॥ दास्स्थानां जापकानां च तयोरदरं प्रकल्ययेत्‌ | विश्वचक्रं Tega सव्मैपापदरं परम्‌ ॥ Was तद्रहोतृग्ां दातुः AWS AT प्रायचित्तमिदं fan’ विश्ठचक्र्टतां say ॥ एतेन शडिमाप्रोति नान्यथा शदरोरिता | इति | इति हेमाद्रौ विश्वचक्र प्रतिग्रह प्राय्ित्तम्‌ | अधेटानौं कल्पलताप्रतिग्रह प्रायथित्तमाह | देवोपुराणे,-- HAAR सुरै; पूज्या VAT सौरसागरे | विष्णुप्रियकरौ नित्यं स्था सब्वेदा ZA ॥ लद्छोरूपामिमां वल्लीं पूजयित्वा नराधिपः | quaray संक्रान्तौ व्यतोपाते च away | विप्रायाऽध्यामविदुषै यो, दद्यात्‌ स जनादेनः ॥ (१) faa: दति क्रोतलेख्ितपुस्तकपाटः। (२, योहि दव्याज्जनादहनः इति Sfeageraars: | कल्यलताप्रतिग्रहप्रायथित्तम्‌ । ६१५ महानारदोये-- लतामिमामख्िभवामच्चंयिला जनाधिपः | पस्यकालेषु aay विप्रसात्‌ कुरुते यदि ॥ ष्टिकोटिजनेर्युक्ञो ated: पिढतस्तथा | विशुलोकं समासाद्य स्त्वा तच चतुर्युगम्‌ ॥ पुनर्भुवसुपागम्य धनवान्‌ क्तितिपालकः | ब्रह्मन्ञानसुपागम्य पञ्चा'त्रिर्व्वाणमाप्रुयात्‌ ॥ विश्णुरहस्ये-- दत्तामिमां कल्यलतां राजभिः पूजितां wats | यो wear दिजःकामात्‌ चस भवद्‌ राक्तसोवने॥ यावत्‌ तिष्टन्ति ज्यो तींषि तावत्तिष्ठन्ति राक्षसाः | लिङ्गपुराणे-- इमां कन्यलतां दिव्यां पूजितां राजवल्लभः | दत्तां vag कालेषु fast यस्तां प्रतिग्रहेत्‌ ॥ न तस्य पुनराहत्ति्चिराद ब्रह्मरात्तसात्‌ | AGM "AMSAT TET जापका त्रपि ॥ राक्षमा; क्रुरकर््णो भवन्त्यपि हि तत्क्षणात्‌ | मदस्रञ्च तदद्ैच्च Ate वे यथाक्रमम्‌ ॥ कन्यनलताप्रलिग्रहप्रायधित्तं कल्यतरुप्रतिग्रहप्राय्चित्तवदंदितव्यम्‌ | दति दडमाद्रौ कल्यनलताप्रतिग्रहप्राव्चित्तम्‌। श a a > : a ध ॥ x o कः (; fasfd xfa ऋरौतलेखितपुस्तपाठः) ३, सदद्व इति लेखितपुस्तकपाठः। (र) wae द्रति ऋरीतलेख्ितपुस्तकपाठ;। अथदानौं सप्रसागरप्रतिग्रहप्रायञ्चित्तमाह | गस्ड्पुराणे-- लवणेन्तुसुरामर्पि द धित्नौरोटकार्गवाः। WAITS VAT णात््लोदोप एव च ॥ कुशदो पञ्च क्रौञ्चश्च शाकः पुष्करएव च। एते दोपाः समुद्राणां मध्ये तिष्ठन्द्यनामयाः ॥ wala महापुश्ये aay हिमवान्‌ गिरिः! | (Wea हिमवान्‌ शलः) कंलासो गन्धमादनः | APR मलयः गेल स्विशूलीयो महान्‌ गिरिः ॥ त एते स्षगेलाश्च लवणोदधिमध्यगाः | agate मनुष्या ये aaa निरामया; ॥ FAI महापुण्ये तुरङ्गास्याः वसन्यधः | aaa’ शाल्मलोदोपै कित्रराः सन्ति कामिनः ॥ कुशदोपै महाराज वसन्तो च्छछाविद्ारिणः। agate महापुण्ये तिष्ठन्ति पितरस्तथा ॥ शाकदोपे weg विश्वदेवा gary: | वसन्ति qentatd 2at: साग्निपुरोगमाः ॥ (?) हिमवान्‌ छनात्‌ दति क्रोतपुश्तकपाठः | ( ) अयं पाठः mages मास्ति। (>) तदेव xfa लेखितपुस्तकपाठः। (९) वस्षन्त्यद दूति Mayers: | सप्तसागरप्रतिग्रहप्रायचित्तम्‌ | ६१७ म्या 'श्रशनमिच्छन्ति wad afaaaa | तस्मात्राऽस्ति प्रभावश्च निग्रहानुग्रहौ णाम्‌ ॥ तुरङ्ास्यास्तथा राजन्‌ वारे वारेऽब्रकाङ्किणः | किन्नराः पत्तमाचेण अ्रश्रन्यन्नं सक्लत्सकत्‌ ॥ कुशदौपगतानां तु विंशत्या दिवसेदिनम्‌ | ABA तु पितरः सक्रन्मासानुभोजिनः॥ शाकद्ोपेत्‌ zy मे विश्वदेवा महावलाः | विप्रश्रादेषु मुज्नन्ति Aste! यत्र जन्तवः ॥ देवाश्च पुष्कर दीपे faa प्रभोजिनः। एति समुद्राः पुण्याह स्तदानं एथिवोपति; a निष्कामनतया FAA. म रपः पुरुषोत्तमः | सय्यमोमोपरारीषु पुख्य कालेषु Tay ॥ quaa gaara यः कुर्य्यात्‌ एथिवोपतिः । अभ्यर्चय गन्धवस्तादयैः सागरान्‌ TA संख्यया ॥ FATA सद्मा दशपूव्वं दशावरम्‌ | वेकुण्ट उसमासाय तिष्ठत्याचन्द्रतारकम्‌ ॥ मुखजो धनन्तोभादूः ATR मप्तसागरम्‌ | कुलेन AL TH म रात्तमोऽभरदनःजन॥ (१) दर्जनर्मिच्छन्ति दरति क्रोतपुसूतकपाठः| (2) धनलोभेनयो wea दूति बेखितपुम्तकपाठटः| 8) कुलेन सहसायुक्र दूतिलेखितपुस्तकपाठः। द ६२८ हेमाद्रिः । यागाथ efaat ग्टह्न्‌ प्रधानत्यागमाचरन्‌ । यागे सव्वं व्ययं कु्यान्राऽस्ति तस्य पिशाचा a प्रायचित्तन प्रता दह लोके परत्र च। पूतोभवति राजेनद्र नाऽत्र काय्येा विचारण ॥ लिङ्पुरागे- - यी विप्रः एथिवोपानाद्‌ खल्लैयात्‌ मप्तसागरम्‌ ) कुनेनेकन संवोनो राक्तमोऽभन्महावनें ॥ अरत्रेषयित्वा तद्रव्यं यागं कु््यद्विजोयदि। तस्य नाऽस्ति पिशाचत्वं इद लोके परत्र च ॥ नागरखण्ड-- यो विप्रः पुण्यकालेषु रान्ना दत्तं TaN | मप्तमागरदानच्च प्रतिग्ह्वालि'नातुरः॥ रान्नसत्वं भवेत्तस्य न YAMA राक्नमात्‌ | ACOSTA कुादहादगतपकान्‌ः ॥ तस्यो पनधनं भूयोगायतोदानमेव च | कव्य द्रह्मोपटेगञ्च पुनःमंस्कारमागतः ॥ गारुडपुरागे-- विप्रोयदिह Geral गह्लौयात्‌ मप्तमागरम्‌ । म सदय: पतिलोभरूयात्‌ पुनःमंस्कागमदति ॥ (i प्रतिग्ट्ह्यधनातुरः इति त्रौत-लेख्िलपुम्नकप्राडः | (a) SSH तदप्रमाचरेद्‌ इति क्रौन-नेखितपस्तकपाठः। चन्मध्रनुप्रतिग्रहप्रायित्तम्‌ ' तदाषप्रणमायाऽनं कुग्यद्वादगनलकत्तकम्‌ | चतुभागव्ययेनाऽपि प्रायश्चित्तं ममाचरत्‌ « लस्योपनयनं भूयः मावितौदानमैव च! पुनः मंस्काररूपेग कुव्धाद्रह्मोपटेगकम्‌ + व्यवद्ारममाभूयादिह AR परत्र च। ब्रह्मा मटश्यम्तस्या्ः प्रायचित्तमिदाऽदतः « लयोरडंन्तु ETAT जापकानां तथा क्रमात्‌ | mafaafad काव्यं सागरारणा प्रतिग्रहे ॥ अन्यया दाषमाप्रोति पतिनोऽभूत्र asa: 3 amid मव्वप्रयतन प्राय्ित्तं समाचरेत्‌ । इति sargi मप्तमागरप्रतिग्रदप्रायित्तम्‌ । अधटानौं चग््घनुप्रतिग्रदप्रायश्चित्तमाह) बायुपुराग.-- पुग चश्ममयो घनुलनिख्िता विश्वकर्मणा । मन्यपापदर' year भागमोक्षप्रदायिनोौ ॥ (oo प्रापडरा दृति नसितपुस्तङ्पाट. । ६२० Sarfz: | तामर्चयित्वा ्यो राजा पुण्यकालेषु पव्वैसु | zarai विधिवदिप्रवयायाऽध्यातमवेदिने॥ स राजा कुलसंयुक्तो area: पिटतस्तधा) यावन्ति ैनुरोमाणि तावत्कालं वसेदिकि॥ aay भुवमासाद्यं चक्रवत्तिलमागतः | ततोज्नानमवाप्यैव ब्रह्मणा सह मोदते ॥ देवोसारे,-- त्वा च्ममयीं घेन gears च राजभिः | दत्तां विप्रोऽनुग्ह्लौयाइनभोगपरायणः | सप्तजन्मसु राजेन्द्र विपिने `निज्लनेऽजले। क्रतं पाप्रमनुस्मृत्यं स भवेद्रह्मरात्तसः ॥ तस्य निष्कुतिरद्यापि देव्या दाद शलन्ततः । तस्योपनयनं भूयः पुनः decay ta ॥ कूरमपुराखे-- योधत्ता चश्चणोधनुं दिजोदत्तां gaara: | पूजितां पुख्कालेषु न भूयोराक्षमात्ररः* ॥ तस्य वै निष्कुतिदृष्टा Zar दादशनलक्ततः | AMM: AAA गायत्रौदानमेव च | (१) गांराजा दूति क्रोतपृस्तकपाटः। ae निच्जने वने दूति क्रोतपुम्कषाटः | २) राच्सोनर दूति नेखतपुस्तकपाठः। wHiqnfarenafaaT | ६२१ पनः संस्कारमातेण पूतोभवति चोभयोः | अन्यथा पतितं विद्याब्रालपेत्तं कदाचन | पराशरः,-- HIM यीऽनुग्टह्लोयाद्‌ GA "दत्तां ठृपामजेः। ग्रहणादिषु कालेषु पुण्यलोर्थषु तेषु च ॥ तस्य वे, निष्कुतिनऽस्ति चतु्भागव्ययादिड। प्रायञ्चित्तविधानन शडोभवति पापतः | टेव्या हादगशनलक्नेष नियतेनाऽभिषेकतः। शुदि परामवाप्रोति पुनः संस्कारतः सुधीः | ब्रह्मोपदेणोगायतरो प्रदानं विरजाहोमञाऽतैव दर्थिंतः। ब्रह्म सदस्वयोम्तददम्‌ । yaa ऋतिजामपि । ब्रपखलयत्तरण- माज्नमताऽपि योज्यम्‌ । तधा मारूडपुराणे.- तुलायां MAPS च पञ्चलाङ्गलसंयुते | विश्वचक्री चशधनो महाभूतघटरमग्रदे ॥ हेमहसम्तिरधे चैव श्राचाय्यं सत्युराविशेत्‌ | तात्‌ THIS HY STATA ॥ तदानीं वाऽपशद्युवी पत्ते वा पञ्चमेऽहनि | 1१, war दूति नेख्ित पुस्तकपाठः (2) wea fa faa पुस्तकपाठः) ६२२ saree: | प्रायश्चित्तेन पूतामा पुनः सं्कारमडति॥ व्यवहारत्तमोभूयाद्‌ उभयोर्लौकयोरपि | अन्यथा टोषमप्रोति न मुति््रद्मरात्तसात्‌ ॥ इति हमाद्रो चर्मघनुप्रतिग्रहप्रायशित्तम्‌। अधदानौ महाभूतघट प्रतिग्रह प्रायश्ित्तमाह । टेवलः,-- महाभरूतघरस्याःस्य प्राय्ित्तमिदं zy । येन प्रूतोभवेद्‌' famed कथयामि ते॥ तंच yaad wee विप्रोभवति राक्षसः | महस्राब्दं "वसेद्‌ घोरे निज्ज॑ले निजने वने | तुलादोनि च दानानि योराजा कर्तुमुद्यतः | सन्वेपापविनि भुक्तः सव्वेलोकमवाप्ुयात्‌ ॥ पूजितेभूमिपानेम्तं महाभूतघटं भम्‌ | ग्टह्ातिः मुखजानलोभात्‌ तस्य नाऽस्तोह निष्कतिः | 1५) भवन्‌ दूति नेखित पुस्तकपाठः) 1२) am xX ~ न ~ ana gia ald नेख्ितपुस्तकपाटः। (>) अचाय्याद्याद्तिक्रोतपुम्तकपाटः | >| हिजम्तेषु न कर्मद भवत्यतः सृति Rage: युनःसंस्कारप्रतिग्रह्वप्राय्िन्तम्‌ | कौम-- महत्‌खेतषु दानेषु यदा यस्य प्रतिग्रहः। तदा प्रथ्ल्यसो विप्र; पतितोऽभूव्र ana: ॥ सन्ध्यादिनित्यकन्माणि पिठकायाणि यानि च) तानि सव्वीणि विप्रषं न फलन्ति दिजन्मनः ॥ पलो वा Aaa AAT न WAT कदाचन्‌ | तस्मादो षादिश्द्वाथं पनः संस्कारमाचरेत्‌ ॥ नवलक्तजपादिषु fasta प्रायञ्चित्तन्‌ परिश्दाभूत्रा पुनः संस्कारं कुर्यत्‌ | तदाऽऽह-- टेवलः- प्रायञित्तन FATA नवनलच्तजपादिना | पुनः denna शदिमप्रोति Gas: ॥ अधिकारो'भेत्‌ ward पेटकादिषु aay) तम्मरकारमाह,-- नसिंह (ुराणे-- पटगभं संमादठत्य aa तं विनिवेशयेत्‌ | नूतनेनैव वरेण TH FATT FATT ॥ तस्याघस्तण्डनलान्‌ स्थाप्य तत्र पद्मं निखेत्ततः । रतच्रोपरि न्यसेदिप्रं कत्तारं पापमुक्तये ॥ (१) जपेत्‌ इति लेखितपुस्तकपाठटः | ie! प्रद्मोपरि दूति क्रौतपुस्तकपाउः। lea €22 पष्ठात्‌ ३४ gatfe: i पिधाय तेन away aa ब्राह्मणमर्चयेत्‌ | गन्यपुष्याक्तनेधूपरदीपि नं यचन्दनेः A पटं भित्वा तनः पश्चात्‌ “fer” इत्यु चा | लिङ्गपुराणः- पञ्चमे दशमे घस्रः पत्ते वाऽन्यदिनःऽपिवा। MAW saat स्नाता प्रातःकाने यथाविधि॥ परादवाचनं कुव्यात्रान्याह्वानं ततः परम्‌ । पूतन मनमा राजन्‌ द्रव्यनलाभपराञ्मुखः ॥ awe रहमि स्थान पाषर्डजन^वज्जितं । waa TAMA कुटुस्विनम्‌ ॥ स्थविरं Hage द्रव्यनोभात्‌" पराञ्युखम्‌ । ‘amas fafa amg पृत्वमन्वेण गभं भिन्यात्‌ ) ततोऽनन्तरकत्तव्यम्‌ | ^दिवमपरौ"त्यनुराकं जपेदाचा््यएव) “spies? दिति इभ्यं त्रभिमन्वणं, ूईन्यवव्राणं, fanaa जपश्च । गभनिर्म्ागमन्वः "परिधास्य यो घास'"ति aan पदवक्नौं कुर्यात्‌} “an® मे दावाग्रयिवीति" मन्त्रण aw परवशः । तनः पूजा कत्तव्या पूर्ववत्‌ | “SEATS fe भात्‌ पूतो ,; काय दत लेखितपुस्तकपाठः, io) ae दरति ऋ्तपुस्तकपाटः } (३ द्विम दरतिरलखतपुम्तकपराढ | 3) वज्जने दति लेस्वितपुम्तकथपादु } ५ FR AH UTI Sa द्रति करातदुस्तकपाटः | पुनःमस्कारप्रतिग्रदप्रायधित्तम्‌ } ६३१५ भवमि गर्भात्‌ पापात्‌ gat भवमि" इनि मन्व; कर्तारं विमोचय aig कांस्य छतं esa तत्रावलो कनं कारयित्वा, ° लिधेतेलि” पञ्चभिः स्नापयित्वा, अाचाश्यः- सनम पमुपवश्य, लौकिकाभिनि प्रतिष्ठाप्य, अलङ्कत्य, परिस्तोख्, स्वग्यद्नोक्तविधिना आज्यभागान्तं wal, पाहिवरयोदशहोमं Faia | ततः कत्त थन्वारव्ये तस्मिन्न. areal Gara haired छते, पिष्टाज्यस मि्रैस्तिनेविगजादोमं कुर्यात्‌, ततश्राचाय्यः करत्तरमुदडमुखं क्त्वा ब्रह्मो पदेशसुष- नवनवन्‌ FAA) तनोयज्नोपवोतं धारयित्वा अराचार्योगायचौ सुपदियेत्‌, तत उपनयनवनस्त्वोपासनागनेः सन्धानं । ओपासनः- नन्तरं पञ्चगव्यविधिना पञ्चगव्य प्रापनं पल्लो "ुन्चषु योज्चम्‌ । ares भोजयेन्‌ पञ्चाद्यथा विभवपून्वकम्‌ । , पश्चाद्भवति पूतात्मा इह ATH पर च ॥ नित्यकश्चसु काम्यषु पिटकार्येषु सव्वदा | नास्तिक्यान्नाकमाटश्यादानस्यादा area ॥ विजन्‌ यः yaa वत्तयेयदि मोदः | दुःखो भवति पापाः इद लोके परतर मः ॥ "१ ufayay इति लेखतपस्तकपाटः। 1२, Had दूरत लखितपुस्तकपाठ । ॐ' पृतना दरति लखितपुस्तकपराटु ; exe ` ईइमादिः। रात्तसत्वं ब्रजेत्तत्र जलदानविवज्नितम्‌' | qa संस्कारकत्पश्चाच्छदोभ्वति तत्‌त्तणात्‌ ॥ वेदशाम्तं पुराणानि प्रमां ब्रह्मकन्धेणि | कन्तौयुगे विशेषेण प्रप्यञचित्तं विश्डिदम्‌ ॥ प्रायश्चित्तेन GAA तरेन्नोकदयं सुदा । आचाव्धस्तिः परिक्रम्य प्रणिपत्य क्षमापयेत्‌ ॥ ददाद्रव्याणि सर्व्वाणि ्रचाथाय qatad | इति इमाद्रौ तुलादिप्रतिग्रह्ौतृणां अआचार्य्याटोनां पुनः; मंस्कारविधिः। aq पशुपुरो डाश्भक्तगे प्रायञ्चित्नमाह | दवोपुराण,-- यज्ञेषु माधुव्रत्तषु धर्माज्जितधनपु* च। तत्रव AIDA पशुः वर्ययमादरगात्‌ ५ iy विवर्जितं दनि ल खतपुस्तकपाठः। (9. wafa dua fa क्रनपुम्तक्रपाढठ | a & ~ ४ < १ WAT घने च tia ऋ{तलेखितपुम्तकपाठः। शदरप्रतिग्रहप्रायश्चित्तम्‌ | ६२७ ब्राह्मणो ब्रह्मवित्‌पूतं ow यद्यभिदारयेत्‌ | awa निष्कृतिभृयोबेदपारायणं स्मृतम्‌ ॥ एतद वदवारविषयम्‌ | अन्यतः भक्तण fay, शूद्रदरव्यग्रहण- पूव्यैकयज्ञेषु पश्ुभक्तण TEA पुन; संस्कार | तदेवाद — कूमपुराणे- स्ववन्धुकतयन्नषु ATH यत्प़्भक्तणम्‌ | पारायणं fans: स्याद्‌ waa चिगुणः भवेत्‌ ॥ ्रख्रोचिये तु गुण्यं शूद्रे पञ्चगुणं भवेत्‌ | पुनः संस्कारतः पूतः Beals सब्वदा ॥ तत्प्रतिग्रहे दोषमाद,-- लिङ्गपुराणे,-- पशं भक्चयतोयस्य दिजः स्यात्‌ छतनिष्कुतिः। प्रतिग्णद्य सुवं वा mats सम्परित्यजेत्‌" ॥ शरन्नात्वा RBAAT Haina दयं स्मृतम्‌ | अरव्रमुक्‌ पञ्चगग्येन शदिमप्रोति Gera: ॥ अन्पसुवणप्रतिगरहे दिगुणं ्रत्रभक्तपे पञ्चगव्यात्‌ शिः | दति Zara शृद्रप्रतिग्ररौतुर्यन्ने पश्पुरोडाशभोक्तः प्रायञचित्तम्‌ | (१, Aree दूति क्रोतपुस्तकपाठः। ०) Reg ofa क्रोतकाशोपुस्तकपाठः। ३) दिगुखं ) ऋ्तामरामनश्नरं तथा इति करातपुस्तकषाटः | 8, जयैवापि weary cia काचापुसतकपाठः। नदोखानरूपप्रतिग्रहप्राय्ित्तम्‌ | ६२९ ततः सप्तनदोसंन्नः ANA: Gua: | अरहोवलं ABA वेदयनाथमतः परम्‌ ॥ agzife: कालदस्तो' aad aa: परम्‌ | अरुणाचलं महाचेचं Hea चिदम्बरम्‌, ॥ कमलालयं ASAT "मधुराऽऽग्नेयभागणशः | रामेश्वरं AMAT जनादनमतः परम्‌ ॥ अरनन्तश्यनं MH FAW महत्तरम्‌ | पम्माक्तेत्रमिति via पुख्यत्तवं यथाक्रमम्‌ ॥ रलानि च्तताणि स्वयम्भूनि+ | Wa पुणयनदयः,-- गङ्गा ALAA चेव यमुना फाल्यनो तया। गण्डको शरो णभद्रा च नदा गोतमो तथा ॥ मनापद्ारौ भौमरथो RUT वेणो तथैव च । तुङ्गभद्रा तयैवाख्या नदौ च भवनाशिनी ॥ पिनाकिनौ च कावेरो ताखपर्णीं महानदो। पयोत्तौ चञ्चुना चेव तधा वेगवतो नदौ ॥ एताः पुण्यतमाः नद्यः स्मरणात्‌ पापनाशिकाः* | १) कालस्तिं xia लेखतपुस्तकपाटः। io) विद्रिम्बर gfa देखतपुस्तकपाटद | २ मध्ुराम्नय Hy Tht MATH ATS: | (a) wa uta ) जिगेषे तिपदम्‌ क्रातलख्ितपुस्तकयो नां पञ्चम | ६४४ Barta: 3 तिलग्भे कालचक्रे aifesia' जनाधिप | | Taal ये nazwa त सव्वं टोषगएमिनःः॥ लिङ्गपुराणे, — ग्रासतुल्यसुवर्गन ware तत लाङ्गले । महोदधिषु भूताख्ये घटे धेनौ च्च चर्मणाम्‌ ॥ कोटिहोमे कालचक्र तिलगमं तिलाचने | कारपासपव्वेते राजन्‌ तथा लवणपव्वेते ॥ आद्रकाष्णाजिन ये च प्रसुख्याः" स्युदिजोत्तमाः | तेषाभेवानुकम्पायमिदमाह प्रजापतिः ॥ प्रायधित्तं faysrafas लोके परत्र च। कूर्पुराणि,- - आद्रकष्णाजिन कालचक्र नवगपव्वत | कापा सपव्ते MHA ग्भ fae ॥ MATE तुलायाच्च aa विशखवमर्डले | सागरे च्मघन च ARATE तया ॥ in कोटिद्धोमं दरति लेखिप्रपुस्तकप्राठः| i) सव्वं निरयगामिनः दति क्रातपुस्तकपाटः। २ भरनो दति mage ARTIS | (४ छप्णजिने दलि कोनपुस्तेकपाठ. | ५ प्रसुखा इति ललेखिनपुस्तकपादः। तुलादिप्रतिग्रदप्रायित्तम्‌ । ६४१५ आचाय्यत्वं यदि प्राप्तं दानानां gaara | आचार्यं ‘at भवैदिप्रस्तस्य निष्कृ तिरुच्यते ॥ आचारंदति वाक्यं श्रादरकष्णाजिनादिग्रहोतृणाम्‌ तुला- गोषदसखप्रतिग्रहोतुराचाय्धस्य ब्रह्मसदस्यलिजाञ्चोपलक्तणम्‌-- तहाह,-- afasafeatai,— आत्तुल्यसुवणस्य MACAT च संग्रहे । अचायप्रश्तोनाच्च ऋलिजां पापनाशनम्‌ | wafaafad प्रोक्तं देदश्दयथमादरात्‌ | इतरदानेषु सप्तव्यतिरिक्ेषु दिर खगभादिषु आचार्या णामेव नेतरेषाम्‌ | तदाह-- नारदः,-- qaqay दानेषु तुलागोलाङ्गलादिषु | आ्चाय्याणच्च सर्व्वां प्रायश्चित्तं विशोधनम्‌ ॥ ( एतदयतिरि क्दिरण्यगर्भादिषु आचाव्याणामेव नेतरेषां ) हिरण्य गभसंददितायाम्‌- meaufaa राम alfa तिलाचले। कापसपञ्ते कानल-चक्रो लवणशपञ्चते ॥ (,) यद्ियद्रूति क्रीतलेखितपुस्तकपाटः। ( ) अयं Wis: लेखितपुस्तकं नास्ति) ६४६ हेमाद्रिः | तिलगभं च गह्ञोयात्‌' सप्तखतषु योदिजः। awa’ निष्कुतिरियं कथिता सुनिपुङ्गवेः ॥ पूर्व्वीक्तानां तुलादोनां दानानां ये दिजोत्तमाः। श्राचा््यक्तिजोभूप तषाभेवेह निष्कतिः ॥ तत्मरकारमाहः-- देवलः-- तदानीं वा परेदयुवीं पञ्चमे वाऽयसप्तमे । यस्मिन्‌ कस्मिन्‌ दिने वाऽपि मनसा परिशदिमान्‌ ॥ गन्धाक्ततान्‌ Tata ताम्बृलानि कुशानपि, | ब्राह्मणान्‌ वेद सम्पन्रान्‌ Waa सरितस्तटे. ॥ Tal Wa: समालोच बन्धुभिः सह पार्थिव | तेरनुज्ञामवाप्याऽश प्रणिपत्य यथाक्रमम्‌ ॥ द्रव्यलुखतयाः विप्राः मयाऽकारि प्रतिग्रहः| यागादिकरणेऽशक्तस्तत्‌क्तन्तव्यं दिजोत्तमाः ॥ १) राजेन्दर ष्ति क्रीतलेखिलयपुस्तकपाटः| (>) तस्थोपनिष्कुतिः दति क्रोतपुस्रकपाठः। (a) तत््मरणमाद् दूति agen: | ४) utfa w gfe क्रौत-पुसतकपाठः। ५) अआआन्यत्वा aga: दूति लेखित-पुख्तकपाठट. wafaar atiag इति क्रोतपुरकपाटः। (£ waar xfa क्रातले{खतपुस्तकपाठटः। तुलातिप्रतिग्रदप्राययित्तम्‌ | इति नत्वा व्रजत्तौधं प्राथयित्वा क्षमापयेत्‌ | मलापकर्षणं क्त्वा नित्यकश्च समाप्य च॥ पण्डादिकं ततो्टत्वा दर्भपागिजितेन्दियः | चतुचिंशतिकान्‌ विप्रान्‌ ठ दशस्तरपरिष्क तान्‌ ॥ श्रष्टादय दादश at पषदर्थेः नियोजयेत्‌ | स्थापयित्वा ततः सम्यक्‌ परिषदिधिपूत्मकम्‌ ॥ उपविश्य शचौ देशे तदग प्राङ्ुखः शुचिः। gta मनसा युक्तः प्राणायामत्रयं चरेत्‌ ॥ Vea चनं Tard तेन तोयेन AHA | aarara® ततः कुर्य्या त्‌ केचिदिच्छन्ति पार्थिव ॥ प्राणानायभ्य विधिवहेशकानलौ च कौत्तयेत्‌ | निमित्तं कौत्तयेदिद्वान्‌ यस्मिन्‌ कषत्रे यदा तिथौ ॥ यस्य राज्ञः समुत्पन्नं पापमेतत्‌ परिग्रहात्‌ | तद्गोचनाम नक्ततरागिपूव्पं समुच्रेत्‌ ॥ तत्तद्‌ गोचरं VARA दानमन्तं WHAT | प्रायचित्तमहं Sat धञ्चशास्त्रानुसारतः ॥ इति aga विधिवद्‌ गन्धपुष्याक्षतर्मुटा | अभ्या Was’ मम्यक्‌ नारायगमनुम्म्रन्‌ ॥ ६४9 (१ wafsafa at xfa क्रौतलेखितपुस्तकपराठः। (3, ufcuza xia क्रोतलेखितपुस्तकपाटठः | (९ नद्याह्भानंद्ूतिक्रोतपुस्तक्रपाटः, ४, परिषदं दति क्रान्लेखितपुस्तकपाठः। € yt Fatfe: | तदष्टमांशद्र्यस्य चतुभीगस्य वाग्यतः | भागमेकं ततो TET खवस्तेऽकतपूर्यैकम्‌ ॥ ममस्तसम्पदिल्यादैवीक्वैः पौराणिकैः पठन्‌ । fa: परिक्रम्य यनेन प्रण्म्योयाय दर्डवत्‌ ॥ तदग्रे दक्षिणां साप्य ततो विज्ञापयेत्‌ सुघौः। येन दोषः ‘aqua: तत्रिभित्तम्‌ | तत्रिरामाधं प्रायचित्तं करिष्ये इति विज्ञाप्य "तदग्रे स्थातव्यम्‌ | सभातु तत्‌ समाद्य तन विज्ञापितं वचः। नत्वा विप्रान्‌ सप्त पञ्च चयं वा विदुषां सुदा॥ पर्व्वोक्तद्तिणां दच्वा प्रेषयेदनुवाद कम्‌ | प्रेषयन्तिति तानुक्ता स्मरेत्रारायणं विभुम्‌ | aaa विदुषां शान्तमनुवादाथंमादरात्‌ ॥ दक्षिणं बहुशो दक्वा प्रषयेयुदिंजोत्तमाः | सोऽपि arat दभपाणिः कर््तारमनुबोधयत्‌ ॥ द्रोचनामनक्तचमन्‌ चार्यो पदेगरयेत्‌ | तल्सव्वेमनुवादाच्च खुत्वा वाक्यं समाचरेत्‌ ॥ हिरख्यस्रानरूपेग प्राय्ित्तं विशोधनम्‌ | प्राच्ाङ्गवपनं क्त्वा दन्तधावनपूञ्कम्‌ ॥ खानं कत्वा पञ्चगव्येस्त त्तन्मन्तेः एथक्‌ एयक । गोटानच्च तनः Fata प्रायाङ्गपरिपुष्टये ॥ 2) पररितुष्टगर दूति क्रोतलेखितपुस्तकपाठः, प्राय्चित्तप्रकारः | ६४९ उदौच्याङ्गानि सव्वाणि शनादोमं ततः परम्‌ | नान्दौशओाइं वैष्णवाख्यं पञ्चगव्यमनुत्तमम्‌ ॥ शालाहोमं ततः कुव्यादुत्तराख्यं विचक्षणः | प॒न्गोदानडइत्क ती ददानमनुक्रमात्‌ ॥ भूरिदानं ततः कत्वा ब्राह्मणान्‌ भोजयेत्सुधोः । एवं aa दिजोनित्यं सुक्तोदोषात्‌ परिग्रहात्‌ ॥ अन्यया टोषमप्रोति दुःखो स्याज्नन्मजन्मनि । अथ प्रायधित्तप्रकारः। भदौ मत्तापक्थेणं ad, aa: परिषग्मलनं, werfinfaceren दादश at वित्रा विहांसः परिषद्थं नियोक्तव्याः, ततः परिषदग्र चैवं wut, परिषदभ्यचनं सङ्कल्यितद्रव्यं वस्वान्तर्‌ बड़ा दभपाणि- सुङलितदस्तः “समस्तं सन् "दितिमन्तमु उरन्‌ परिषदं तिः प्रद- fatiaa, दर्डवव्रणम्य, cfaui पविषदग्रे निधाय, qafaa- पाणिः सन्‌--ह परिषत्‌ मदौयां विन्नापनां ्रवधाय, मया सम पितामिमां सौवणां दकतिणमल्पीयसौमपि यथोक्तदक्तिणात्न aad, कागश्यपगोचममुकराशौजातममुकशखाध्यायिनमसुक- AAAS AAI, TART पुनः प्रणम्य sala सुङुलितकरः सन्‌- ह परिषत्‌ पू््वद्य॒यस्मिन्‌ कस्मिन्‌ fea वाश्रमुकनदौतीरे श्रसुक- टेवमत्रिधौ अमुकपुखकानलं ्रमुकगोतरेण असुकनक्तत्र TEAR न ६५० हमाद्धिः | जातेन श्रमुकनामधेयेन auafaat राज्ञा विप्रेण aaa वा Hay तुन्ादिमहादानेषु waite श्रमुकनक्तत्रे WERT जातस्य भ्रमुकशाखाध्यायिनो ऽमुकनामधेयस्य मम देवात्‌ प्रतिग्रहः प्राप्तः, तस्मादु ब्रह्मराकसत्वभयनिहेत्तिदारा तुलादि- दानेषु प्रतिग्रहात्‌ स्रानसन्ध्यादिनित्यक्भवंशरूपतरोषपरिहार- हारा च उत्तरव्रसन्ध्यादिनित्यकश्मानुष्ठानाधिकारसिद्धययं यु्रदनु- aa प्रतिग्रहनलब्धस्य धनस्य चतुधैभागीन धञ्मशास्रोक्तविधिना प्राथचित्तं करिष्ये-- दति सङ्कल्य, पुनः प्रणम्य-उल्याय तदग्र मुकुलितपाणि; सन्‌ तिष्ठत्‌, पूव्धैसङल्यस््ेवभेव ! shear परिषचेत्तदा विचायं सघ पञ्च ata वा विदुषोविप्रान्‌ aft षदृक्तिणासमदक्तिगया तोषयित्वा “ह विहांसः यूयं सम्यग्‌विचाय्य अरसुकगोतेणाऽसुकनक्तच असुकराशौ जातेन असुकशाखा- ध्यायिना अमुकनामध्रेयेन युससत्रिधौ fanfare तुलादि- षोडगमहादानषु मध्ये यस्य कस्यचित्‌ प्रतिग्रहात्‌ यत्पापसुत्पत्रं तेन लव्रतिग्रहात्‌ प्रश्यतयेततक्तणपय्यन्तं सन्ध्यादिनित्यकख्माणि स्रंशितानि तत्पापापनोदनं प्रायश्चित्तं wamay fafaa शक्यप्रत्याम्नायरूपेण उपदि श्तेकं तत्पापोच्चारणदत्तं Fuad च षति। ततः परिषत्‌ प्रषयेत्‌ विधायकम्‌ | aq विधायकवाक्छम्‌ | wa स्रातवन्तः--एकं विपञ्चितं ग्रहणधारणोचारण्दन्तं स्वदक्तिणातुल्यदक्तिण्या सम्भाव्य ब्रूयुः “भो अनुवादक इत अगच्छ द्मां दस्तिणां alae अ्रमुकनटरौतौरे श्रसुकदटेवसनत्रिधी अ्रसुक- पुख्यदिवक्षि अमुकगोत्रस्य अ्रसुकनक्तत्रस्य अरमुकराशौ जातस्य अमुकशाखाध्यायिनोऽमुकनामधेयस्य एतस्य gag: यस्मिन्‌ कस्मिन्‌ दिने वा तुलादिषोड़शण्महादानेषु मध्ये यस्य प्रति- ग्रहात्‌ यत्पापसुत्पत्रं तेन तत्त्मतिग्रहात्‌ एतस्य उपनयन प्रशल्ये- ततक्षणपयन्तं सन्ष्यादिनि यकम्प्राणि श्वरशितानि तत्तत्मापनोदनं प्राय्ित्तं wanna fafaa पविषव्रिर्णोतिं शक्यप्रत्याज््राय- रूपैणाऽस्य उपदिशेत्येकं अनुवादकवाक्यम्‌ स तु सचेलं खात्वा दभपाणिः सन्‌ कत्तीरमधिक्लत्य उत्तानपाणिः सन्‌ “> काश्यपगोतर अ्रसुकनत्तत्रे असुकराशौ जात असुकशाखा- ध्यायिन्‌ अमुकनामधैय त्वया परिषत्सत्रिधौ fanfare पापस्य अपनोदनमस्मिन्‌ निर्णीतं सव्वेप्रायचित्तं प्रायोदौ- चच द्सहितं पूर््वोत्तरयालाहोमानुगतं वेष्णवादोनां च्रादसदहितं एकमखण्डं शक्यप्रत्या्नायरूपेणोपदिग्ति, विधायकमुखेना- शओषपरिषन्मां प्रेपितवतो च, अहमपि उपदिशामि, सावधानः समाकणय, काश्यपगो तासु कनक्षते ARHUM ATA असुकशाखा- ध्यायिन्‌ अमुकनामघेय तवाऽमुकनदौतौरे असुकदेवसत्रिधौ अमुक पुर दिवसे असुकगोातरेण अमुकनक्तत्र अमुकराभौ जातेन ६५२ santa: | श्रसुकनामधेयेन खध्््रवत्तिना रान्ना aay तुलादिषोडशमहा- दानेषु मध्ये यस्य दानस्य प्रतिग्रहात्‌ यद्यत्पापमुत्यव्रं तन इतः qa त्वया दरितनित्यक्णां फलमपि afd, इतःपरं सन्ध्यादिनिचकग्यानुष्ठानाधिकारसिदह्ययं एतत्पापनोदनं प्राजा पत्यज्च्छररूपमद्दं ufaaa fim: प्रतिग्रहञ्चत्‌ षड्गुणितं प्राजापत्यज्ञच्छामकं विगोघनं भवनि, ्ल्ियेभ्यो दिगुणं विशोधनं विभ्य प्रत्‌ विगुणितं शूद्रेभ्यखत्‌ षडगणितषड्ब्दं प्राजापत्य asian तिशोधनं भवति। राज्ञां दत्यादिटोषवादल्यात्‌ तप्रलिग्रडे अरभौत्यधिकसदश्प्राजापत्यक्तच्छप्रत्यास्नायाकमकसव्वै- प्रायचित्तं प्रायोदरौच्याङ्गमदितं पूर्ववोत्तरणानाहोमवेष्णवनान्दौ खाइपच्चगव्यानुमङ्गतं मव्वैप्राय्ित्तं, सान्नाच्चय्यायां गक्तश्चदाचार- पूतो भव, साक्ताचर्ग्यायामगक्वेग्रत्या्नायानाचर धनुदानसमुद्र- गामिनदौसखरानमंहितासाचप्रदपारायणायुतगायकौजपदिशतप्राणा- यामख्लुज्नयमन्वमद्धितसदस्रतिनलदहोम- दादशद्राद्मणभोजनानि प्रल्या्नायाः एतैः प्रत्याश्नायरूपैरस्मिन्‌ मन्वप्रायचित्त काश्यप WaT अअ्रसुकनत्तच WARN जातन श्रमुकशाखाध्यायिना- ऽमुकनामघयेन त्वया मभ्युणम्ननुष्ठिते सति काश्यपगोचः अमुक नत्चेऽमुकराभौ जातोऽमुकशार्दाभ्यायौ ज्रमुकनामघयोऽमौ (जानोऽमुकामुकणाखाध्यार्यौ अ्रमुकनामधेयोऽमो,, श्रमुकनदोतरे श्रमुकटेवसन्रिौ अमुकपुणखटिने श्रमुकनत्तत्रऽसुकराशौ जातन अमुकनामधघयेन स्वधञ्चवत्तिना Tet ary तुनारिषोडगमहा- दानेषु यस्य दानस्य प्रतिग्रहात्‌ ब्रह्मराक्तसत्वमवश्यम्भावि, तस्मा विधायकवाक्वम्‌ | ६५२ दिनः पू सन्ध्यादिनिल्यकरमभ्रंशलोपात्‌ waa: पापेभ्यथ सुक्ता भरयादिव्यनुवादकउच्चैवदेत्‌। परिषद्एकवाक्येन तथार्त्िति वदेत्‌, अनुवादकोऽपि आ्आाख्रभाषया पुनर्वदेत्‌, परिषत्‌ श्रपि तथाऽ स्त्विति पुनवदेत्‌ | तस््ादेणादपक्रम्य शदयाचमनं कत्वा कच्छाणि शश्च वत्यान्नायरूपेण खयं वा ब्राह्मशीर्वां कारयित्वा, wary भूनानि दन्तधावनपवनशद्वष्रगोमूत्रगोमयन्तौरदधिसपिंभिस्तत्त- Ha: VAR TAR घ्रात्वा, प्राचां गोदानं क्त्वा, प्राचाङ्गभूतं पून्यैणालाहोमं कत्वा वेष्णवनान्दौ यादं कुर्यात्‌ । अनन्तरं aw कूचचविधिना पञ्चगव्यं Tar तदङ्दगदानानि कुर्य्यात्‌ । उदोच्याङ्ग उत्तरग्ालादोमं कत्वा ब्राह्म णान्‌ भोजयेत्‌ | त्रनन्तरं पुनः संस्कार- विधिना ga: संस्कारं लत्वा पूतो भवेत्‌ | उभयोर्लोकयोव्यवहार- मो भत्‌ । एवं कोटिषोमाचायादौनां प्राय्िन्तं । कालचक्र तिलमभप्रतिव्रहोतृणणां अपि एवं प्रायचित्तम्‌ । नान्यया शदो भवति | तदाह- aaa: — यथा चर्मयोवत्सो AAT दारुमयो ‘AT | तथा निष्कृतिद्ोनोऽसौ दिजोनोक विगतः ॥ यागादिकमकता तु WAAAY: | अपवित्रः सदा भयाद्‌ WAS: HAART | १ गत दरति लेखतपुस्टकपाठ | ६५४ santa: | योवा कोवा दिजोलोके विप्रस्याऽक्तनिष्कृतेः। wel यदिह yaar गोमांसाशौ fanaa ॥ हिजस्याऽक्तचित्तस्य ae नित्यं समाचिताः। बालग्रहाः पिशाचाश्च श्मशानसटशं गदम्‌ ॥ पितरोनाऽतर मुज्ञन्ति तदेव ऋषिपुङ्गवाः | न fay: एथिवो गावः शपन्त्यथ नराधमम्‌ ॥ afa 1 इति हेमाद्रौ तुलादिटानेषु प्रतिग्रहोतुणां आ्रचायाटोनां प्राययित्तविधिः। अथ तुलादिदानेषु प्रतिग्रहो गां आचार््यादौनां भयदहरयन्तोत्तारप्रकारमाह | मच्रदस्ये,-- तुलापुरुषादटिदटानेषु कालपुर्षप्रतिग्र | गाट्ालिद्गनदाने च खट्ायां 'रोगिणोग्ह ॥ अपां माज्जनकासते च अ्रासत्रमरणे टर | शवदशंनकाते च संग्रामे रक्तदभन ॥ १) खङायारोख्िो ey दूति क्रीतदुसूकपाटः। तुलादिभयश्रयन्दोत्तार प्रकारम्‌ | ६५५ एतेषुक्तेषु कालेषु पिशाचाः सच्चरन्त्यतः | केचित्त वायुरूपेण के चिच्च जनद्न | दातुः प्रतिग्रहोतुर्वा दृष्टा केचिचरन्त्यृत । ame: सब्यैपापानि दानमाचर व्रजन्त्यय ॥ रुदन्तः प्रविशन्त्यत्र arate भयविद्भलम्‌ । तदानीं वा परेद्यु पञ्चमे दशमेऽपि वा ॥ ad वा मासमात्रे वा feata वा टतोयक्ते । शिरःकम्मो ज्वरोवाऽपि शूलं वा ahaa: |i भ्रमः सत्यै gated करपादनिपोडनम्‌ | स्यद्‌ स्महि: स्याद्‌ एतदेव विचेष्टितम्‌ ॥ मन्दाभ्निर रुचि नित्यं एतन्नच्तणशमो रितम्‌ | कोटिहोमकाले शिरोश्रमणादिकम्‌। भ्रालिङ्गनदाने खयं वा पतति पाददस्तौ वा न चलतः | रक्तटशने BATA, कुण्पदशने मदाभोतिः सेव व्याधिहेतुः-- तेषां च रक्षणार्थाय लो कानां हितकाम्यया । सन्धपापद्दरं पुण्यं सर्वोपद्रवनाशनम्‌ ॥ सव्धभूतदरं दिव्यं सुदगेनमनुत्तमम्‌ | वच्छामि शु राजेन्द्र सत्वैभूतपनलायनम्‌ ॥ Wet वा तालपत्रे वा खं वा राज्तेऽपिवा। fafaatia FAW दानकाले वहेत्‌ करे ॥ a दृष्टा प्रपलायन्त महाभूता: दिशोदश | yaaa लिखेग्यन्तं खणेकापसभाखया ॥ ९५६ हमाद्धिः। गोरोचनेन परूतामा MaMa Tea: | पत्रमध्ये foward रेखात्यममन्वितम्‌ | चतुःगूलं चतुदित्त ara तं दकेसरिम्‌ | wana लिखित्‌पूव्वं werd पञचिमे लिखेत्‌ ॥ दच्तिणे मारुतं व} जं उत्तरे गारुडं लवत्‌ | दुर्गाभिर्टपूञ्छाभिवेलयाकारमालिखत्‌ ॥ एवं यन्तं लिखित्वाऽऽदौ पूजरेद्रन्धपुष्यकेः | नानाविधैः फलेरव धुपदौपनिवेदनेः | पूजयित्वा न्यसेव्यन्यं wat वा राजतेऽपिवा। वभ्नोयादस्तम्यूले तु सव्धभूतनिवारणम्‌ ॥ प्रतिग्रहषु' दानानां तुलादौनां विङ्गेषतः | रणमध्ये कोटिहोमे णवसन्दने तया ॥ श्मशानमध्ये राजेन्द्र निर्भीकः स भवेद्रदोर। नौरोगो जायते Wag नारसिहष्प्रमादतः॥ दानप्रतिग्रहे काते माज्जननाःन्यतोऽपिडा। AMA AAA यन्तं तत्‌म्ब्ौपुद्ोऽथ बानकः ॥ अयुः WTS मव्वंषां न भयं विद्यते कचित्‌ । इति far तुनादिप्रतिग्रहौतुां आचायादोनां भयनिवारगसुदणनोाडारः। १) प्रतिग्ट्हेषर दूति क्रीत पुस्तकपाटः। > गतो र्ति नेखित पुस्तकपाठः (2). नार्हः प्रसादतः दति क्रोतपुस्तकप्ाटः | तथापि भयनिवद्वानां' तुलादिप्रतिग्रहीतुगां ज्वरादिरोगहरख्टल्युप्रतिसापुजाविधानं | farang द्यति | माकर्डयः-- तथापि भयवद्ानामाचाय्यष णाच्च ऋत्विजाम्‌ । दानप्रतिग्रह काले खल्य॒रायाति सव्वथा | अन्धकारतया राजन्‌ उत Cla महत्तया । अधवा जलटोपेण दृश्या वाऽन्यस्य पापिनः | व्याधिराविशत देहे आचाय्येस्य हिजन्मनः | कम्पः शूलं शिरःशूलं पातनं पादघातनेः ॥ पित्तञ्च वमनच्चेव श्रन्दव्रदिरघाऽपि वा। बद्धमूत्रं वहमलं बहुवाक्‌ Wael भ्रमः ॥ ततल्नक्षणमेतेषामाचाययाणां जनाधिप | way वायुरूपेण अङ्गमाविश्त सदा ॥ तदा तत्परिहाराय सत्युपूजां समाचरेत्‌" | Ba AWA AA पलमानसुवणेतः ॥ चतुर्भुजं नोलवणं' ciate रक्तलोचनम्‌ | रक्तपातच् खद्गच्च पाशं wary पाणिभिः ॥ (१ भयबद्धानां द्रति MAGA: | ८२) तदा दति लेशखितपुस्तकपाटः। (३) समाचर दूतिरजेखितपुस्तक्षपाठः। (४. gamed दूति र्बोखितपुस्तकपरटः। a3 ६५८ gatfe: दधानं पद्ममध्यस्धं पूजयेदाधिशान्तये | आचार्यः TAMAS रक्तगन्धात्तेर्मुटा ॥ fanny Gaal Bes शुदे गतः | “परं सत्यो” इति पूजामन्वः । गन्धषष्यधूपदौ aaa: प्रद्तिण- AMARA पूजां समाप्य, तदोगानभागे खण्डिले समिदाज्य- चरुभिर्होमं कुर्यात्‌, होमपूजायां स एव मन्तः। हामान्तं अपरवयत्तरणमाज्नेनवद्रोगिणं माञ्नयेत्‌ । दिवपत्रिवर्प चतुव्यैष- मघ्ये यदा रोगोद्धवस्तदव सञ्मेतत्‌ काय्यं, श्राचार्व्यादौनां अन्यथा BUTT न भवति | होमान्ते Asia कत्वा ततोदानं समाचरेत्‌ | Wa गन्धपुष्यादरनङ्कत्य ययारेतः ॥ उटङ्युखाय विप्राय सखयमिन्द्राननः aha | “तिलाः पापद्रानित्यं” इति तिलदानम्‌ । “जतवातो्ण- wary fafa वस््रदानम्‌ । ख्त्यरूपामिमां दिव्यां स््यरोगोपशान्तये । महाभवनिरामाधं दास्येऽहं दिजवन्नभ | प्रतिग्रहममद्गनं पापं मे यदुपाञ्जितम्‌। ama विलयं यातु व्याधिमं नाग्यलामियात्‌ a इति प्रतिमादानमन्ः। ततस्तु प्रतिमा देया दग्रगावः स्वयम्भुव | एतद्रा गविशडययं ब्राद्य णान्‌ भोजयेत्ततः ५ कोटिहोमे araratetat प्रायश्चित्तम्‌ । ६५९ एवं यः कुरुते 'सोऽथ सद्योरोगात्‌ WA । अन्यथा टोषमाप्रोति जन्मजन्मनि पाथिंव। दति हेमाद्रौ ्राचायादौनां चरादिसन्वरोमहरमनत्यु- प्रतिमादानविधिः। अधेटानीं कोटिहोमे अाचाय्यादोनं प्रायश्चित्तमाह। महानारदोये-- योविप्रः कोटिदहोमेषु लत्तहोमेषु वा aa अचा्त्वं यदा कुर्यत्‌ तदा नश्यन्ति ततूक्रियाः ॥ टेहन्ते नरकं गत्वा पिणचोमूकसंज्ञकः | न तस्यः निष्कतिर्नास्ति fa: परिक्रमणहुवः ॥ लेङ्-- कोटिदोमेषु योविप्रोनिनिमित्तं प्रधानभाक्‌ । महान्तं नरकं भुक्ता पिगाचोजन्मनां तये ॥ निष्कतिः qafaqeg शम्भुना लोकश्म्भुना। विः परिक्रमणाङ्गमेरुत कालो निवेशनम्‌ ॥ = = ~= = = A A ARR 1१) ae दूति afaa genus: | (ग) तद्ये दति लेखितपुस्तकपाटः) ६० समादिः 1 ्रजन््रपतनात्तिषठेत्तदा शुडिमवाप्रुयात्‌ । तदाह — मौतमः-- कोरिदहोभेषु नियमा वहवः सन्ति पार्वि। मौनं पद्मामनं ध्यानं हविष्यात्रञ्च भक्तम्‌ ॥ स्थण्डिले शयनं गन्धताम्बलादोनि aaa ) मन्वान्तसुचचरन्‌ हत्वा हविर्त्तानपाणिना॥ कमिकाटास्थिकणादिवाहुल्यादु धान्यमध्यतः। dat विविधानेतान्‌ ऋत्विजो वत्तयन्‌ मदा ॥ दोपात्रियममन््यागान्‌ न होमफनमम्रुत । मद्ाराजविजये,-- अव्रतम्तु fasta Sal पराध शएभमन्ततः। म एव ग्रामचाण्डानम्तङ्गटा ANAT Bat: Wi चतुग चाण्डाना ग्रामस्धाम्तानाह। ग्िविपुराण,-- गजकयस्मकारथ नटौवकुड ण्व WI कवत्तमेटभिन्नाश्र स्वगकागम्तु मौचिकः' ॥ तत्तकम्तिनयन्तौ च मूनयक्रौ TAT ध्वजे | त एत ग्रासचाग्डाना वाञ्चात्रणाऽपि नाऽ;न्तपेत्‌ ॥ पगयं काशिकायायं cutter: ATHATAT: | अतोऽपि दापवादन्यात्‌ दाममेनं परित्यजेत्‌ ॥ ५ सखक्य्यक्रा दरति क्रातपुस्तकपाटः। कोटिहोमे ्राचायादोनां प्राय्ित्तम्‌ । ६६१ $षन्मात्रस्य सौख्यस्य ‘aa दोषान्‌ fasrefa: | ृभिसत्याज्योलचतदहोमः कोटिहोमोऽपि पाथिव। ब्रह्माण्ड, — Wagar वथा विप्रः कोरि लक्षमथाऽपि art यागादयभावे कुर्व्वीत प्रायधित्तं विशये ॥ विप्रस्याऽधं कते HF षडब्दं कच्छमा चरेत्‌ | वाहजार्ये करते होमे तदेतदिगुणं चरेत्‌ ॥ वणिगभ्यस्विगुणं प्रोक्तं पादजेभ्य्चतुगणं । म॑स्कारार्ये छते HA षाड गुण्यं पूव्पै वरेत्‌ | मदस्यत्रह्मणोरहं तददखलिजां स्मृतम्‌ | ूर्व्वोकप्रायञ्चित्तवत्‌ सव्वं कुर्यात्‌ प्रायचित्ताकरणे sears | माकंण्डयपुराणे, — लक्त्ोमे कोटिद्ोभे ara ऋतिजोऽथयवा | तदोषपरिद्धाराधं waar निष्कृतिं भाम्‌ ॥ पेगाच्मनुभूयाऽन्त तिलघालौ भवेदहुवि । भिषकम्बोषु च जन्मानि गमः पञ्चजन्मसु | वानरत्वे भवेत्पश्चात्‌ क्षकनलासस्ततःपर। तलोभुवं HATA ASTM प्रजायत ॥ SaaS तयोः प्रोक्तं तदहं ऋत्विजां एक्‌ । इति। wafad पूर््वोकरूपं पृव्यवत्‌ aa Fata लच्तहोभेऽपि 1?) टोषमानन्त्यभिच्छभिररिति क्रोतलेखितपुस्तकपाठः। ६६२ हेमाद्रिः । एवमेव । लक्षहोमे कोटिहोमे प्रायधित्तमाचार्यस्य | तद सदस्यब्रह्मणोस्तददं ऋत्विजां तदाद - बौधायनः-- लते तत्कोटिहोमादं प्राय्ित्तं तथाऽनयोः। द a? ५ © + तद्शसुभयोः प्रोक्तं azeafast waa इति । तदेतत्‌ प्रायश्चित्तं सव्वं aq FATA । दति इमाद्रौ कोटिहोमे लक्षहोमे च प्रधानर्व्विजां प्राय्ित्तम्‌ | ( अधेदानीं कालचक्रप्रतिग्रदप्रायित्तमाह-) कूपुराणे,-- जन्मन्यकत्र पैशाचः कालचक्रप्रतिग्रहे। विप्रोभवति दुष्टाला pas: कारगैविना॥ मत्छपुराणे,- भोगासक्तोदिजोविदान्‌ सरन्न प्रतिग्रहे | पिशाचोभवति fad cra: पापानुव्तिनः॥ (--) अयंपाठःक्रोतरेःखतपुसरक्योर्नापलम्बते। कालचक्रप्रतिग्रदप्राय्ित्तम्‌ । ६६२ तस्येह निष्कुतिनौऽस्ति तप्तह च्छला दिना । सत्‌क्रियास्तस्य नश्यन्ति ga: संस्कारमदहति ॥ गास्डपुराणे-- मुखजो यमचक्रस्य संग्रहे पापमश्ुते | पिशाचत्वं भवेत्‌ तस्य जन्मन्येकत भूमिप | निष्कतिः कथिता वि्रस्तपकछलच्छशणएतत्रयात्‌ | श्रन्यथा दोषमप्रोति waar नियमानिमान्‌ ॥ सखविरयोः frat: संरक्षणं पश्दभेपौगेमासादयः एतं नियमाः, एतेषां नियमानां लोपे दोषप्रा्षिः तस्मादेतत्‌ परिपूर्णथं काल- चक्रकालपुरुषादिप्रतिग्रहः। तद्रव्यस्य सत्वस्य परित्यागीन एकां रजनोसुपोष्य पञ्चगव्यप्राशनं विशोधनं, अन्यथा तपकलच्छणतल्यम्‌ प्राय्ित्तं Faq) उभयोरेतयोरभावे पिशाचानन्तरं सदस्र- तरषणोनाम aa'fanat जायते । तदाद -- पित्रादिरक्षणाभावे नियमानाम सम्भवे | प्रायञ्चिन्तमक्ञत्वा तु सदखहषणो खगः | aa: परं वराहः are विड़ालस्तिषु जन्मसु । तस्मादेतदिशद्यथ प्रायथित्तं समाचरेत्‌ ॥ उभयोर्न कयोः पूज्य उभौ लाकौ तरेत्तदा | दरति ईमाद्रौ कालचक्रप्रतिग्रहप्रायधित्तम्‌ | 1 १ विशषोजायतेद्न्येव करोत डेखितपुखरकपाटः। अघेदानों काल पुरुषप्रतिग्रहप्रायधित्तमाह-- स्कन्दपुराणे. - लङ्ग,-- राज्ञः पाड़ानिवदस्य सग्यसोमरग्रहेऽपिवा | Gaara qeaate दिजोभो गपरायणः | WEA कालपुरुषं राज्नोदोषानुवत्तिनः | यमस्य सदनं गत्वा यमपाशनिपौड्तः॥ ततः परे पिशाचोऽभूत्‌ शृन्यागारेषु aaa | सन्चासयन्‌ जनान्‌ मवान्‌ वालददातुरानिह | तस्येव निष्कृतिर्दृष्टा maa: पद्धलक्ततः | तिलाः सन्तौ यावन्तस्तावत्कालं न निष्कतिः ॥ पञ्चलच्ेण गायत्रा स्तिलिभषोभवन्त्यतः | काश्यादिपुरखतोयषु पुण्यकालेषु भूमिपात्‌। ग्टह्ञोयात्‌ कालपुरुपं इजोयो निनि मित्ततः॥ सतु कालवशं यानि वहग्ङ्लयाऽऽततः। शून्यागारेषु vag पिगाचः मच्चरन्‌ भवेत्‌ ॥ पञ्चनक्तेवंदमातुनिंष्कुतिर्माऽस्ति चान्यथा । यावन्तोऽत्र तिलाः सन्ति पुरुषे ara faa | तावन्तयेतानि पापानि रान्नस्तस्य प्रतिग्रहात्‌ | तदा विशन्ति तं fad तस्माद्िप्रः म पानकौ। तं कदा नाऽऽल्लपेद्‌ ब्रह्मन्‌ तथा तं नाऽवनो AAT ॥ गजप्रतिग्रहप्रायञ्चिन्तम्‌ । तस्मादिशुदिं gala पञ्चल्तेन चाऽन्यथा | 'सव्मैव्ययं वा कुरूते यागायच्च न दोषभाक्‌ ॥ कालपुरुषं कालचक्र इयमेतत्‌ समं भुविः । यमस्तु AAA AR तस्याऽऽयुधं VI ॥ "उभयं यदि weiateawa न गण्यत" । प्राय्चित्तन TAHT उभयं सन्तरेत्तदा ५ दति हेमाद्रौ कालपुरुषप्रतिम्रहप्राय्ित्तम्‌ । age गजप्रतिग्रहप्रायित्तमाह- टेवोपुराणे- गजप्रतिग्रहोता चेदिप्रः पुखादह सङ्गमे । fast नैमित्तिकं काम्यमिष्टापपूरत्तादिकञ्च यत्‌ ॥ aq सव्वं विलयं याति भिब्रभाण्डोदकं यथा । निल्यक्मफलाभावाचक्रोभवति भूतले ॥ १. wal दूति रेखितपुस्तकपाटः। (२) विभोद्तिक्रीतपुस्तकपाटः। ३) पुरूष इति क्रातपुस्तकपाठः 1 1४) उभयोः दूति क्रौतपुस्तकपाठः। ५) गम्यते दरति क्ेखतकाशोपुखलकपाटः) £) segutfenfafa क्रोतपुस्तक्षपाठः | Gs ६६५ ६९६ Bartz: | ६ ‘gat कुलालकः, नित्यं स्रानसन्ध्यादि, नमित्तिकं गङ्ग खानादि, काम्यमनन्तव्रतादि, इषटमग्निष्टोमादि, ga तटाक- घननित्तेपादि | तदेवाह,-- कौर्मे ( पूत्तमधिक्लत्व ) तटाकोधननिक्तेपो ARI सुरालयः । न्तन्यूत्तिवनकामारौ सपतमंसयानमिष्यतः ॥ चतुश्र चारडालभेदाः-- माकंर्डयपुगाणे -- रजकश्स्मकारश्च AAS एव च। कोवत्तमेदभिल्ला्च स्वकारम्तु सौचिकः; ॥ तत्नकस्तिलियन्तौ च सूतयक्रौ तथा ध्वजो | चतुदृग समा द्यते चाण्डाला; परिकौत्तिताः ॥ नित्यकन्भ्भ्वंशोः नामधारकं इत्य॒च्यत | तदेवाह -- ज्रिवपुगाप्‌-- 9) कुलाल दूति करीतपुस्तकपाढे | { ) अर्यं पाटः क्रौतलेखितपुस्तकयोनटग्यते | २) तनृक्लतोरिति क्रातर्लेखतपुम्तकपाठः | 1३, सन्तानमिति क्रोतलेखितपुस्तकप!ठः। (४: ग्रे द्रति क्रोतपुस्तकपाटः। गजप्रतिग्रद्प्रायचित्तम्‌ | ६६७ "शूद्रापतिः wart वेदहोनश्च मूषकः । श्रत प्रतिग्रहोराजन्‌ गरहिंतः' साधुवर्तिनाम्‌ ॥ यागाद्यसग्भवे तात न च दोषः प्रतिग्रह । अन्यया दोषमाप्रोति दुःखो स्याज्जननजन्मनि ॥ शम्पुरहस्ये-- निष्कतिस्तस्य कथिता गजं a: afta aq | चान्द्रायणत्रयं कत्वा पुनः संस्कारमदति | स्कन्दपुराण,-- हस्तिनं यो नु ््लोयान्‌ मन्ञुलाग्हलान्ितम्‌' । awa नित्यकर्मणि न फलन्ति दिजन्मनः | चान्द्रायणत्रयं क्रत्वा पुनः संस्वारङछदहिजः | सिदिमाप्राति चाण्डालादन्यथा पतितोभवेत्‌ ॥ इति। चान्द्रायणलक्षणं कच्छरप्रकरणेः अभिहितम्‌ | भविष्योत्तरे । मञ्ुनलाश्ह्लावद्ं हस्तिनं पापटायिनम्‌ | Saad Gaara यो ग्डह्लौयादिजाधमः ॥ 4) syzufafcfa क्रीतपुस्तकपाटः। > afead दूति लेखितपुस्तकपाठः। (र) साभुव्तिना दूति क्रोतपुम्तकपाठः। (a) प्रतिग्मः दूति ङेखितपुस्तकपाटः, ५) भरद्धन्ान्वितः दरति क्रोतपुस्तकपाटः | & छन्छ्प्रकरणेऽपि इति ङखितपुम्तक्पाट | gat Barre: | कुलालकः स सोऽभूत्‌ तस्य नित्यं विनष्यति । चान्द्रायणत्रयं क्त्वा शएदिमाप्रोति देहिकौम्‌ ॥ पुनः संस्कारपूतामा ऊु्यीदयागादिकं पुनः । aaa दोषमाप्रोति पुव्रह्ोनोऽपि जायते ५ इति हेमाद्रौ गजप्रनिग्रहप्रायञ्ित्तम्‌ | अरधेदानीं प्रवताप्वप्रतिग्रदप्रायशित्तमाह। Haye, — YU CAAA: गापाहतेखय्येः पुरन्दरः । तदधं मयितः' सिन्धुं विजेग्सुरान्ितः॥ एेरावतः कल्यतरुथन्द्रमा; कमनान्तवा" । उद्चैःयवाः समुत्पन्नः खताश्वस्तदनन्तरम्‌ ॥ gan हरिः माक्नादिदमाह वचस्तदा | maga SAAT: सवधा; खनाश्वं तं भुवस्थसे ॥ arent मापकरं सायुधं व्याधिवज्ितम्‌ | यो राजा विप्रमात्कु्यात्‌' स गच्छछकामकं पद्म्‌ ॥ 1१) मथ्यते दरति क्रातलंखितपुस्तकपाठः। >) कमनोद्धवा ofa ्रातखतपुस्तकपाटः। ३ al «fa क्रातदशखितपुस्तकप्राटः। खताश्वप्रतिग्रहप्रयचित्तम्‌ | तं हयं योनु खह्लोयात्‌ दिजः पापपरायणः ॥ यागादिकमक्रत्लातु आल्मभोगपरायणः॥ स भवेन्मरणे विप्रोगरभः क्रोधसंयुतः | तस्य तु निष्कृतिः" प्रोक्ता तसक्लच्छ एतलेयात्‌ ॥ लि ङ्पुराण,-- शताश्वं पुण्यकालेषु मुख्यकालेषु WIT | सायुधं सदहपल्याणमुपस्कर "समन्वितम्‌ ॥ निष्कारणं दिजो्टत्वा भवेः गभोभुवि | तस्येव निष्क्तिरियं कथिता मुनिपुङ्गवः ॥ तप्त लच्छचयं क्त्वा केशानां वपनं चरेत्‌ | aa गतत्रयमित्वधैः | उपोष्य रजनोमेकां पञ्चगव्येन wafa | यागादिकरणे तस्य पञ्चगव्यमलं स्तत्‌ ॥ न प्राय्चित्तम्‌ । तस्मात्‌" परिश्दो भवति । मत्छपुराणे -- सायुधं च सपल्याणमुपस्कर'सम न्वितम्‌ | पुण्यकालेषु Nay दत्तं रान्ना दिजोःग्ररौत्‌ ॥ ६९८ 9) निष्नतिनीस्ि xfa क्रौतलेखितपुस्तकपाटः। {>} सोपस्करममन्वितं इतत क्रोतलेखितपुस्तकप!ठः। ३) भवेद्गहेभतासवि इति लेखितपुस्तकपाटः | (a) तदुपरि शुद्धोभवतिद्ति क्रौतपुस्तकपाठटः। ५ सोप्ख्करसमन्वितं इति क्रोतपुस्तकपाठः। ६०० डेमाददिः। ददानत तस्य वे जन्म खरस्य AIHA: | तदनेन द्विजोयागं ऋणमोचन'मेव वा | अक्लत्वा यदि भोगो स्यात्‌ स सद्योगदभो सुतः | प्रायञ्चित्तमिदं क्त्वा तप्रज्च्छरगतत्रयं | उपोष्य रजनोमेकां पञ्चगव्येन शुष्यति ॥ ¶व्रह्मारड,-- दिजो*यं श्वतरूपं रलो यात्पुख् सङ्गमे | तस्य वे निष्कुतिदुष्टाः तप्तक्लच्छगतत्रयात्‌ ॥ कशानां वपनं कल्ला पञ्चगव्येन ष्यति | इति हमाद्रौ खेता्प्रतिग्रहप्राय्ित्तम्‌ | कणसोचनण्व वा दूति क्रोतपुस्तकपाटः) गाहृभोतनुः दति लेखितपुस्तकपाठः| गाहभातुपुनः vfa क्रोतपुस्तक- पाठः| क्री तपुस्तके नास्ति| हिजोऽयं खतकपेख दूति magni: | निष्कुतिर्नाम्ति xia क्रौतलेखितपुस्तकषणाटः। ( अथेटानौ तिलचक्रप्रतिग्र हप्रायश्चित्तमाह ) ब्रह्माण्ड, -- प॒रा शन्नुरथारूढ्ः प्रतस्ये पुरसाधने | वेदा हया AAAS TATA वभूवतुः ॥ मेरर्धनुर्गणः! शेषः सायकसु चतुभुजः | सारथिभंगवान्‌ साक्तात्‌ शम्भुरेव हि साधकः॥ तथाऽपि तैन wig न साध्यं तत्पुरत्रय | पूजितं विप्रवय्याय द्वा WH पुरत्रयम्‌ ॥ श्रजयत्पुर्मागल्य महृन्द्राय TT EU | fagiary ठयं Fal अ्रजयच्छलटमर्डलम्‌ ॥ Aaa पुण्यं सर्व्वोपद्रवनाशनं | राज्यदं aid qui तित्चक्रं सुदुलभम्‌ ॥ पूजयित्वा दिजाग्राय योददयाल्लनरोभुवि। अनुभूय भुवश्वक्रं तदन्ते Tita | स्कन्दपुराण, पुण्यकाले पुण्यतोधं तिलचक्रं भुवः पतिः | पूजयित्वा दिजः दद्यात्‌ तस्यान्त नास्ति gata | 1 --) अयं पाठ लेखितपुस्तके नोपलञ्चः| ig) Weare शोभा दति क्रीतपुस्तकपाठः। (२) पुनरागत्यदूति क्रोतपुस्तकपाटः। (३) fan: द्रति क्रीतपुस्तकणाठ । € 92 garfe: | स मुवो मण्डलं साग्रं शतवषं fer: aE पालयित्वा इरर्वश्म गच्छत्‌ स्वेकुलसंयुतः ॥ aga यो दिजो्टत्वा बहुभिः कारणेविंना । राजभिः पुण्यकालेषु दत्तं लोभपरायणः | स भवेदवि चाण्डानस्तिलघातौ त्रिजत्सु । तस्य वे निष्कतिः प्रोक्ताः छच्छरा'तान्तपनाच्छतात्‌ | निष्कृतिर्यागादिकम् सत्वा एकाहसुपोष्य पञ्चगव्यभेवाऽलं, न प्राय्चित्तम्‌ | तदेवा, - fraaatat,— तिलचक्रं fesivat निष्कारणतया aq | स भवेत्तिलघातो च fay sare पापभाक्‌ || क्त्वा शतं सान्तपनं शुडोभवति पापतः | रन्धया पापमेवाश Ya ATHAAA ॥ कच्छं सान्तपनं नाम महापातकनाग्रानं। एतच्छतं दिजःकत्वा तस्मरादोषाद्रमुच्यत ॥ सान्तपनक्तच्छरनत्तणं कछच्छरप्रकरणेऽभिदहितम्‌ | इति ईमाद्रौ तिलचक्रप्रतिग्रहप्राय्ित्तम्‌ | (2) निष्कृतिर्नास्ति दूति क्रोतपम्तकपाठटः | 1>) कच्छ्रसान्तपनात्‌ tha क्रोतपुस्तकपाटः। ‘ on गीं 6 ~ ( अधदानौं तिलगम प्रतिग्रहप्राथश्चित्नमाह । ) "व्रह्मा ण्ड, — ब्राह्मणो ब्रह्ममम्पन्ना यमनो कभयातुरः; 1 "गभं तिलमयं काऽपि न गह्लौयाज्जनाधिपात्‌ ॥ तिलगमं दिजोष्टत्वा तिय्यग्योनित्वमाघ्रुयात्‌ | न तस्य पुनराव्रत्तिस्तिव्य गजन्तो नगाधिप | नारटोये,-- इहलोके सुखं भुन्‌ परलोकभयातुरः | त्यजेत्तिलमयं गभमन्यथा सूकरो भवत्‌ ॥ विष्णुघम्ब,-- निष्कारणं तिलमयं गभं wat दिजोयदि। अनन्तं नरकं भुक्ता तियगयोनित्वमाप्रयात्‌ ॥ टेवोपुगाणे,-- vat तिलमयं गभं यूञ्ेजः कारणं विना। "महान्तं दोषमाप्रोति सूकरोभुवि जायत ॥ faandurafad हिरण्यगभंप्रायित्तवत्सव्म कुयात्‌ | aia हेमाद्रौ लिनलगभप्रतिग्रहप्रायित्तम्‌ | । Le. ag पाठ. नजते वरीः 1 aqias दरति लेखितपस्तके arf | 3; लिनलगभभवंकापि ofa क्रोतपस्तकपाटः। ३, छत्वादूति क्रतलेखतपुस्तकपाटः | .४ मचृटोप्रमवाप्रोति दति क्रौनलेखितपुम्तकपाट. | ८५ & ०४ zarfe: । wget कनकंप्रतिग्रहप्रायश्ित्तमाह। व्रद्याण्ड-- दिजोयः पुणखकानलेषु तौर्येष्वायतनेषु च । गराजन्याःटन्यनावाऽपि नलाभमादहपगायणः ॥ कनकं प्रतिग्यह्ौयाद्‌ अषटमाचमकिञ्चनः। म दरिद्रोमवत्‌ पापौ नरकाननुभूय च ॥ पुनः मंरखूतिमाप्रानि aa: Hatem: कमि; । नारदौवे- पुण्कानेषु तयु पुख्छेष्वायतनेषु च । दहिरणयम णमा वा दिजोयदि नगाधिपात्‌ ॥ ufaweifa मः पापौ खलः कर्कोटकः afa: | तस्य व निव्कतिः प्रोक्ताः चानदरायगचतुष्टयात्‌ ॥ भारत-- 12} ॐ) कनकं प्रतिण्डह्लोयाद्‌ दिजोनिव्कारणान्मने | म महानिरयं गत्वा कमि; ककटमग्भवः॥ पञ्चात्तापममायुक्तः चान्द्रायणचतुषटयम्‌ | क्रत्वा शुडिमवाप्रालि नाऽन्यथा शडरिष्यत ॥ राजन्यावान्यतःवाप्रि दरति नरखितपुम्तकपाठः} राजतोवान्यतार्वाप्‌ sia क्रातप्स्तकपाटः| प्रितिग्यह्भुप्रभोः करति क्रातलस्वनप्स्तकपाटः। fawsfaatien दत क्रानलेखितपुखकपाट | कनकप्रतिग्रहप्रायचित्तम्‌ | ६०५ बरह्मववत्तं - ब्रह्मनाभिसमृद्धतं 'सुरवन्नो फलं तथा 1 लददाभाति waa कनकं तदुदाहृतम्‌ ॥ राज्नः"पापं तदा TIT STATA fanfena 1 aa: प्रतिग्रहस्याज्यः दिजनलोकिष्षभिः सद ॥ कनकप्रमाणं स्तयादिप्रकरणे द्रष्टव्यम्‌ | ब्रह्मवैवत्त- - दिर ण्गभसम्भतं कनकं यः समुदहत्‌* । पुर कालेषु yay aay दिजवल्लभात्‌ ॥ सस्य वे" निष्कुतिदृषटा चान्द्रावण्चतुष्टयात्‌ | अथवा fa: परिक्रम्य च्छं शत्‌ परितानरप'॥ भ्रणुमातमितिश्चाक्ष-प्रतिग्रर FAR यावत्प्रमारं Waa सावत्‌ प्रतिग्रह पापवादहुल्यमित्ययेः । कनकं शदसुवणं ख दिराङ्गार. चत्‌ टौ तियुक्तम्‌ । दानाध्याये यावत्‌ प्रमाणसुक्लं लावदित्थेः। इनि Zara कनकप्रतिग्रहप्रायशित्तम्‌ t ।९) कःरब्ह्ला दरति क्रात्ञेखितषुस्तकपाठः। 2) राजपापं दति क्रातपृस्तकपराठः। ह, सखदवहन्‌ दरति MITS aA HITT a ५ तस्येव xia क्रौलपुस्तकपटः। ६७६ sarfe: | aq तिलप्रतिग्रदप्रायशित्तमाह। मारकर्डयपुरार-- सुखजों वादु जाद्राजन्‌ पुणखकानषु IAT | faanfead क्त्वा निष्कारगमथाऽघनः' ॥ मदत्पापमवाप्रोति ब्रण्रोगौ सः जायत । ब्रह्मणड-- मु्कटभयोयं ड मासमेकं निरन्तरम्‌ | अत्वन्तम्लानिमापन्रो हरि; खदघरस्तदा ॥ खद विन्द्ममुत्पत्रास्तिलागाभ्योक्लताः वभुः | तिनलानालाक्य महमा हरिर जगाद = युषमान्‌"दत््रा तु मुक्तातु FAT वा जनवन्नभः) म सव्वपापनिश्यक्तो मामकं MAA ॥ TAA तान्‌ WHS ददौ मुनिगणाय a: मधुकंटभनामानौ FAT वकर माप्रवान्‌ ॥ तद्ाऽऽरभ्य तिलास्त्वत लोकेऽस्मिन्‌ सञ्चरन्ति fe तानतान्‌ मानवा" ट्वा विष्णुनाकमवाप्रुयात्‌ ॥ 1१ निश्कारखतया wat दूति क्रातपुस्तकपाटः। (>) प्रजायते दूत क्रौतपुम्तकपाटः। 1३, र शोभवन्‌ az इलति लेखिनपुम्तकपाटः| राशोभवन्नटा द्रति ATA- मुस्तकप्राठः। 9) Aya ea वा दूति लस्वितपुम्तकपाटः। ५: योनर gia क्रानलखितपुस्तकपाटः) तिलप्रतिग्रहप्रायश्चित्तम्‌ | €99 aaa निष्कृतिरियं कशर्ठटघ्नजलेवसन्‌ | प्रातरारभ्य-सायाङ WAM AAATATT ॥ तदिष्णोरिति ‘aan मासमाचरण शष्यति। निष्कारणतया तिलान्‌ प्रतिष्छद्य पश्चात्तापमम।युक्तः प्रातःकाल- मारभ्य करठटत्रजत्ते वसन्‌ “तदिष्णोः परमं पद 'मितिमन्मुच्चरन्‌ मायंकालै विरम्य फलाहारं कत्वा स्थण्डिले “ata, एद मास- त्वेकशुडमप्रोति नाञ्न्येन। दशमहादानमध्ये तिलदानस्य यावन्तस्तिला विडहितास्तावत्मरिग्रह प्राय्िन्तमिदं वेदितव्ये नान्यस्य | तदार ञड--- ब्रह्मपुराणं-- तिलप्रतिग्रह विप्रः पश्चात्तापसमबनिितः। 0 वि © प्रातः erat नित्यकश्म समाप्य विधिपून्वकम्‌ ॥ उदयाज्जलमाविग्य कण्ठदघ्नजलेवसन्‌ | तदिष्णारितिमन्चण जपत्रामायमादरात्‌ ॥ विदम्य नियतः" सम्यक्‌ HATS समाचरत्‌ | र) दरति वैशुत्वा दूति कऋरोतपुस्तकपाटठः। >) waa दूति लेखितयपुस्तकपाटः। 5) भामलत्रये tia लेखतपुस्तक्रपाठः। ४, निरण्द्तिक्रोतलेखितपुस्तकपाटः। got zante: | केवले स्थर्डिले gar स्मरन्‌ नारायणं faya | ~ है ष्‌ मासमात्रण शदः स्यात्‌ अश्विवारऽन्ययादिजः॥ दति हेमाद्रौ तिन्लदानप्रतिग्रहप्रायधित्तम्‌ | अथदानों टासौ प्रतिग्रहप्रायश्ित्तमाद | माकण्डयपुराण-- सुरूपां gaat सुभ्वं सुकगों शृद्रयोनिजाम्‌ । ‘erat festa खुह्ोयात्‌ भौगाधं पतितोभवत्‌ ॥ नित्यं afafaa काम्यं सदय; acfa पापिनः। विक्रयेदयदि तां azarae तद्‌ ऽऽप्रुयात्‌ ॥ fag gra दासीं शृद्रममुत्पन्रां मर्व्वालङ्कारभरूषिताम्‌ | निष्कारणलया waa विक्रोग्ाति रमेत at’ | चाण्डानयानिमाविश्च वसदाब्रह्मणः vere ॥ (१ नान्यथा ofa क्रोत-नेखितपुम्तकपाॐः। (> प्रतम्डह््यहिजायदि tfa क्रौतलेस्ितपुम्तक्रादु | 3) चारडानत्वमवाभ्रुयाद्रिति क्रतं नेशखितयुस्तकपाटः। {४ क्रयत्वाचतां रमेत्‌ दरति क्रौतपुखकप)!ढः। दामो प्रतिग्रदप्रायचित्तम्‌ | ६ ० भवि्योत्तर,-- दामौमनलङ्खतां राजन्‌ दत्तां राजभिरादरात्‌ | प्रतिद्य दिजायम्तु काररीवहभि्विंना ॥ रमेदा विक्रयेदाऽपि स चाण्डालोभवेत्तदा | यावद्रह्मा Bates तावच्वाण्डालजन्मता' ॥ शिवपुराणे,-- दामोामलङ्कतां यस्तु प्रतिग्यह्लाति वै fea) पश्ात्तापसमायुक्तः प्रधानं स ‘afta | यागं AAT ऋणं AAT AMI प्रमुच्यते | अन्यया निष्कुलिरनम्ति fae यावभक्नकः ॥ कशानां वपनं HAT पुनः संस्कारमाचर्त्‌ | एवं तरिवष च्छष्यत श्रन्यदानेन शुिभाक्‌ ॥ ब्रह्म वत्त,- - दामोमनङ्कतां शूद्री निष्कारणलया दिजः | ufaze पुनः पश्चात्तापेनाऽनेन संयुतः ॥ कत्वा च्रिषवणस्नानं जधा नारायणाल्तरं | चतुयकालग्रायात यवभुक्खण्डिले *स्वपन्‌ । ६; चार्डानजन्मसु द्रति क्रोनपुस्तकपाठः। “` प्रतिग्रहं हिजाघम दनि क्रोतलेखितपुस्तकपाट-। 3) मम्प्ररित्यजेत्‌ दति maga: | ४. ate xfa क्रौतपस्तकपाउः | 4: शयन्‌ दूति क्रोतबैखतपुखकपाठः। so समादिः ॥ प्रधानं सम्परित्यज्य वषतयमतन्द्रितः | दह नोक परत्राऽपि शडिमाप्रोति दंडिकौम्‌ ॥ एतत्‌ प्रायञित्तं ऋणथागाकरणे वेदितव्यं, तदा पञ्चगव्यमात्रण afe: | तयोरभावे प्रायथित्तेनाऽनन शदिमप्रोत्ि, नाऽन्यदान- रित्यथः। सपटषटटस्य यथा विषनिवारणमेवौषधं योाजनयं नाऽन्यथा तदद्‌ चापौव्यथः | इति Baral दासोप्रतिग्रहप्रायित्तम्‌ | अथेदानीं सोपस्करण्हप्रतिग्रदप्राय्ित्तमाह-- ब्रह्माण्डे, ze सोपस्कवं गान्नः' प्रतिणग्यह्य दिजाधमः। श्रक्लत्वा तद्ययं भोगाद्‌ "व्यानलोभवति कानन || लङ्ग, — मोपस्करं दिजाराजन्‌ प्रतिखद्यैव वादहजात्‌ | यागादिकं न Haas टन्दशूकोभवइन ॥ (१) crear fa लेखितपुस्तकपाट | (2, व्यान दरति क्राटलखतपुस्तकपाटः | 18, aware दूति काशीपुस्तकपाटः। \४। तेन fea नूलनेतिपाटः क्रोतनेखितपुस्तकयो र्टः | मोपम्करणग्यहप्रतिग्रहप्रायित्तम्‌ | ६८९१ मोपस्करमिति निन्नेपधान्यं geaa, aa सदितभाण्डखद्टादि कुशूनमुषनलालखनलकग्डनौदपदुपलाखनलारामकूपगोमदियादिक- faaafeng, whew प्रतिग्रहौतुवषपूररटं यथा" भवति तन प्रकारेण afed we निश्माय योत्ियाय sal ग्टहदानफल- माप्राति, नोचद्यद्यदत्तं तावन्मात्रमेवफनं, न ग्रहौतुरपि तावत्पापं, तदाऽऽदह-- माकर्डवः, — सौपस्करं we रम्य fears “Bes प्रभुः। यः प्रयच्छत्‌ श्पुणखकाल यखोत्रियाय कुटुम्बिन ॥ मप्तजग्प्रसु "राजन्‌ स हरेः प्रोतिकरोभत्‌ | तन्न हौतवा दिजोनलोभाद्‌ विना यागदिकं* इया ॥ व्यय क्रत्वा A asta व्यानौाभवति farsa | तदाषपरिदाराध्रं aaa araifen: 1 मात्तर्डाटयमारभ्य faaaar afe:wa । जपन्‌ वं वारुणं सूक्तं VARIA: ॥ aus नित्यक्ाणि तथा पूञ्वदाचरत्‌ | माग्रइमले WAIST: BIE स्थण्डिनि व्रता ॥ Qi gata ोतलेतितपुस्तकयानास्ति। > ददूवत्‌ दरति क्रालनेखितपुस्तक्पःट : ३, पुर्यती दत क्रोतनखिनपुर्याकएाटः | ‘gi Tie दरति कननखितपुस्तम्पाटः। (५ यामादिकन्नयक्‌ द्रत क्रःनलेःखतपुसतकपाटः। ट्‌ eT? हमादिः । वपरत्तमेवं aaa शुदिमाप्रोल्यनुत्तमां | वारुणं सूक्तं हिरण्य गरङ्गमित्यनुवाकः। ब्रह्माण्ड, ete सोपस्करं ze विप्रः afawatia a'aara | तस्य" faa तिनाऽस्ति सुघोरात्सपजन्मलः ॥ वषत्तौ जन्तवातात्तः क्िन्रवामा जितन्द्रियः। न्यस्तवाहुः BAAS afeta वमन्‌ मदा ॥ जपन्‌ वे वारुणं aa यावदम्तङ्गतोरविः। तदा विरम्य मनसा फनलाहारं समाचरेत्‌ ॥ स्थण्डन च BOE कनं पापमनुम्मरन्‌ । एवं मामदयं नौत्वा ग्णहदानप्रतिग्रदात्‌ ॥ AMEN AAR AV STAT मुजगोभयत्‌ | यागे ऋण वा सञ्वस्वव्ययं RST न दोषभाक्‌ ॥ प्रघानल्यागमथवा पश्निचेपवज्निनं | कलवा दिमवाप्रोति न भुङ्के, सर्पजन् मः ॥ दति इमाद्रो खददानव्रतिग्रहप्रायञ्चित्तम्‌ | प्रतिब्टद्यनराधिप्रात्‌ दूति क्राननेखितपुस्तकपाटः। तस्येव दूति ेखितयुस्तकपाटः | सपजन््मत्वतोन्दरप दूति क्रोतपुम्तकपाटः | सव्यजन्द्रत्वयान््प tfa w qa- GARI: | अभूदिति ऋोतलेखितपुस्तकप्ाठः | Ba दति व्वेखितपुस्तक्पाठः १ aq णथ्याप्रतिग्रहप्रायशित्तमादह) मव्छपुराण-- शय्यां मापस्कगां feat मखटां मुखजोदिजः) Guana Faas ast ग्टह्लाति लोभतः ॥ तस्य CANA Wa घरमासाभ्यन्तरे यमात्‌ | aa: पिशाचतां वाति fag जनस गाखरः) स्कन्द्पुराण-- एकादश्यां पौणमास्यां wea fea GaAs gaat शयां चोपस्करान्वितम्‌ ॥ राज्ञः सम्परादये्यम्तु स्य WaT भवेत्‌ | ततः पिशाचाभवलि "गाखरत्वमवाप्यत॥ भविष्योत्तरे-- ्रषाट्श्क्तडादश्यां FAAS नराधिप । Tat aot राज्ञां दिजोयः सम्परिग्रहत्‌ ॥ स खरत्वमवाप्नालि ख्ल्युवक्तादिमोचितः। = ^ ^~ =^ ^ (न + तस्य a निष्कतिना स्ति तौघदानश्तेरपि ॥ १ रन्ता यट ageiiefa कौतनशखितपुस्तक्पःटः। “३ गोखुरत्वभिति क्रोतपुसतकपराठः। :३ wats दरति लखितपुस्तकपाठ । ४ सस्व दूति ्रौतपुम्तकपादठः। माद्रः | ब्रह्माण्ड - शएयनोलयानदादभ्यःः' पुखकाले नटानट | सखदट्रां दाममंगुक्तां vat य: मम्परिग्रहत्‌ ॥ षरमामान्मृव्यमाप्राति गाखरत्वमवाप्यते | लस्य वे निष्कुतिदुषटा ब्रह्मणा नोकवत्तिना ॥ aquinaa वाऽपि ana efant वहन्‌ । qa aay राजन्‌ amy निष्क्‌ तिमुत्तमाम्‌ ॥ AMMA जल खात्वा WAS ममुपाय्येत्‌ । स्तमातं विलिप्याऽथ गोमयेन सुवच्चमा ॥ उपविश्याऽत्र टेश उ नित्यकर्म ममाप्य च। माध्या्किकं ततः; हत्वा पुनः कन्य ममाप्य च॥ मोनो व्रतसुपस्थाय जपेदम्तमयावधि। त्रियम्बकं महामन्तं न्यासध्यानपुरःमगम्‌ ॥ ASH ममाप्याऽथः पुनः कश ममाचरत्‌। मायं मश््यामुपामित्वा नित्यद्ामं ममाप्य च॥ Rast ततः Hal स्थन स्वग्टह स्वपेत्‌ | वरह्मचव्यं ad FMA कतं पापमनुच्मरन्‌ ॥ र, द्वाद्रग्या दति Mla पस्तकपाटः। ० Aaa ofa क्रातपस्तकयाठटः। 2" अभाव मम्भवादट्‌ दरति haa HOTZ. | 9 नतः कन्या दृति RAM aM ATT. | कन्याप्रतिग्रदप्रायचित्तम्‌। ६८५ aa wage नौत्वा शदःस्यात्तत्परिग्रहात्‌ | ्रन्यथा टोषमाप्रोति पिशाचत्वं ‘afer i मापम्करामिति श््यादोनावं weearaqed हस्तपादनिषेण- नायं सूत्मावरणवद्‌ः उपवहणं MUTT | एनत्‌ सोपस्करम्‌ | सोपस्करं तल्पं दिजनिष्कारणाधं लोकेष्ठुभिन प्रतिग्राह्यम्‌ | उभयोरभावे मधुमाधवमासयोः पूर्व्वाक्तनिष्कृतिं क्ता तल्यपरि- ~ नो © ग्रहात्‌ शुदिमाप्रोतौत्यधेः t sfa हमाद्रौ शय्याप्रतिग्रह प्रायश्चित्तम्‌ | wae कन्याप्रतिग्रहप्रायशित्तमाह। sige व्राह्मणोब्रह्मसम्मन्नो ब्रह्मचय्यपुरस्तः | ममुदटत्‌ स्वकुलजां कन्यां ब्राह्मादिषु ख्िताम्‌ ॥ लयो; प्रसूनः" कुलजः पिलभक्तिपरायणः | मन्तरदुभयं नाकं तत्पुत्रः Gaara दज ! ॥ 1१ wafew ) fanaa fa क्रलनेख्ित पस्तकपाढ | 3 Qala tfa क्रोननव्वितपुस्तक्रपाटः] ४ प्रश्छूनकुनज दूति क्रातपुस्तकप्राट | ६८६ safe: | ब्राह्मादिषु fay विवाहषु कन्यास्लोकरणे न दोषः। तदेवाह | नारदोये-- ब्राह्मोदवस्तथाचाऽऽषः प्राजापत्यस्तथासुरः | गान्धर्वो राक्तस्ैव पैशगाचखाषटटमोमतः॥ तषां यः प्रशस्ताः स्युः शषाः पञ्च विगहिताः | तम्मादु ब्राह्मादिषु ब्रह्मन्‌ विवाहः पुणखलोकदटः ॥ ua हिजायः कुरत खपितृनु इरेत्तया । एतन्ुख्यतमं त्यक्ता यो विप्रोवाहुजादिषु ॥ HAA धनमादाय कामलोभपरायणः | तद्रव्येण faargat `जायते खलु पापभाक्‌ ॥ रतिमातं सुखं तस्य सन्तति्टतुरेव हि | तस््ाटेतत्वरित्याज्यं दिजः म्यच AAT ॥ त्राद्यगव्यलिरिक्रजातिभ्यः कन्यकाधनमंग्रह दोषमाह | कू्मपुरागे,-- मुखजाऽन्यत्र जातिभ्योविवादहाधं घनं वदन्‌ । तनाऽपूतन वसुना यदि कन्यां समुदद्त्‌ ॥ (3: नैषां दनि क्रौीनपुस्तकपाठ- ) fo) sata दरनिक्रोनले खनपुम्तकधाड- | 2 कन्यां यदि tia क्रतलःखनपुम्तङ्गप्रटः। कन्धाप्रतिग्रहप्रायथित्तम्‌ | ६८७ म विप्रः पतितोभूयात्‌ तत्पुत्राः पतिताः स्मृताः! | तत्यत्लो AMA राजन्‌ SM यत्र धनाज्जं नम्‌ ॥ कनलोयुगी विशेषण aaa: सम्परिग्रह | तषु मुख्यतमः प्रोक्तः कनौ नेच्छन्ति तद्धा: ॥ awaan —( कन्तिवञ्जाधर्खमान्‌ प्रत्य ) स्वजात*रन्यजा तिभ्यो दिजेः कन्यापरिग्रहः | दत्त्ताया; कन्यायाः पुनर्दानं परस्य च ॥ समुद्रयात्ास्ौकारः कमण्डलु विधारणम्‌ | दोषं कालं ब्रद्मचय्थं वज्जनोयं कलोयुरी ॥ aa: पाणिग्रहं वा नाहरेडनमन्यतः। अपत्याय विवादश्च यागाधं घनसंग्रहः ॥ ब्राह्मण्यं परलोकायं ब्रह्मचग्थन्तु मुक्तये | पातित्रत्यं कुलाघन्तु जपः पापप्रणाशने ॥ सत्यं घश्मप्रतिष्ठायं प्राचार; कुनछइये | तस्माक्न्या परिन्याज्या विप्रणाऽन्यकुनोद्धवा ॥ (१) waa दूति क्रोतलेखितपुस्तकपाटः। 3) स्वेजातः स प्ररिग्रह दरति क्रोतलेखितपुस्तकपाढः। (३) रय दूति क्रौनरल्लेखितपुस्तकथाढठः| {--) अयं पाठः क्रोतलेस्वितपुम्तकयोन ee: | {४ सख्वजािरिति छेखितपुसतकपाटः। ५. वञ्जयित्वा दूति करौनलेखितपुस्तञ्चपाठः | gnu हेमाद्रिः | कन्येति कन्यकायधनपरिग्रहः तत्परिग्रहे दोषं प्रायशित्तङ्धाद। कूर्मपुराणे, मुखजः पुण कालेषु परयटेशेषु पत्चसु | जातित्याइनं yar ses’ सुखलिपया |! सा Vat AMA AT तत्सन्तानन्तदिष्यत | तद्भत्ता च त्रयं लोक यावत्कानं प्रक) च्येतः | तत्कुलं तत्मलिः gar: पतिताःस्युनं सशयः | aaa वज्जयेत्‌ पञ्च विप्रोलोकपरायणः ॥ कन्यादानं नमस्कारं भोजनं महभाषणम्‌ | आमन्णं पितुः खाइ खप्रऽपि च न संस्मरेत्‌ ॥ wafad यदौच्छत पञ्चात्तापसमन्वितः। पतौ पुत्रान्‌ परित्यज्य प्राय्ित्तं समाचरत्‌ ॥ qa? यत्यतितप्रायञचित्तसुक्तं awa कत्वा शडिमाप्राति नान्यतः ; तत्पुत्राणां तत्पलया्च प्रायश्चित्तं नर्च्छन्ति। पतित wast मम्यक्‌ कत्वा स्वकुलं कम्ामुदाद्य WaT व्यव. रत्‌, एतत्‌ पापं प्रकटयेत्‌ न गूढ्यत्‌, तदाह । 6 [ (१। दःराथयदूलि क्रौननेखिनपुम्तकपाटः, >) wifefa इति क्रोतलेखितपुस्तकपाट-। (२) wal ufaanafenfafa क्रोतपुस्तकपाटः। क पिलधेनुप्रतिग्रद्प्राय्ित्तम्‌ | Ete नार्दः.-- गुरुरात्मवतां शास्ता AAT राजा दुरात्मनाम्‌ | इङ प्रच्छन्नपापानां शास्ता वेवसखता यमः ॥ नत्माद्‌ दिजः FASTA नाहरदहारसंग्रहम्‌ 1 इति हेमाद्रौ कन्याप्रतिग्रह्प्रायञित्तम्‌! अथटानौं कथिलद्धनु प्रतिग्रहप्रायश्चित्तमाद। देवौपुराण,-- कपिनां वत्ममह्िनां गन्ना ठत्तामनङ्गताम्‌ | yaaa च gan fens: waa ॥ ag’ a waa विपिनखव चन्द्रिका, यावन्ति घनुरामाणि तावन्नरकमश्रुत ॥ हरिवंश. -- कपिनां dase वत्सां हिजोानाभपरायणः। नद्रामाणोङ यावन्ति ATATHAAA ॥ (a) रःस्नामिःतनेखितपुम्तकपाटः) २, aaa द्रति क्रानपुस्तजपाठः। व्5 ६८० Zarfe: | मव्छपुराणे.- किना ब्रह्मणादत्ता नोकोपकरग्ादिद। राजा eae fase ठेद्धपापापनुत्तये ॥ दतारितं तदा वाकं मन्धादप्रमुखनपः। तां खता दिजभ्यय ददुः पापापमोचनौम्‌ ॥ तदाप्रश्टव्यमोनुर्दातुणां पुरटवडिनो । सत्था GURY स्गदा Tara ay ॥ नारदोये-- कपिनां नमनङ्कत्य aaa विधिपृत्वकम्‌ | अञ्चयित्वा दिजाग्राययो दद्यात्‌ माऽपि एखभाक्‌ ॥ तांतु यासुखजाष्रला वनन SAY | ate fara Ba गवयाभवति ब्रुवम्‌ | ‘nas निष्कुतिनाम्ति fay जन्मसु पाधिव। FMI TTT दिजो warfa ‘gent wat बत्माज्वितां मतौम्‌ | कपिन्तां द्रव्यवात्सल्यात्‌ म भवत्‌ गवयावन | 1) प्रनुखान्टपाद्नि नेग्वितप्स्तक्रपादटः | २ धनुदायिनीो tia iam PTAC ATT i (३: ठया aegadae tia क्रानर्लेशितपूम्तकपाठ, | ४ ama दनि क्राललेखितपुम्तकपरःट | ५, दत्तां पुगयकाले द्रति क्रानलेि-खलपुस्तकप्राटुः | कपिनधनुप्रतिग्रहप्रावयित्तम्‌ | ६< १ aaa निव्कुतिरियं दृष्टा सुनिवगोत्तमः । गां सवत्सां परित्यल्य द्रव्ये aang ॥ व्ययं क्त्वा ऋण वाऽपि न दोषौ! कपिनाग्रह। प्राजापत्यमहस्रागां ‘age शदधिरःरिना ॥ ूर्व्वोक्तेनव मार्गेण परिषद्धिधिषूञपकम्‌ | प्राययित्तन gare यागमाचं नमाचरत्‌ ॥ आधानी वा भवत्‌*कुय्यादु दशपूक्णदिकाः क्रियाः ॥ न vata दोषोऽत अग्निटहति पानकम्‌ ॥ प्राय्ित्तेन प्रूनात्मा वागमातरं समाचरत्‌ | नदाह-- ्रापम्तम्वः — “अग्नीन्‌ arate स्यक्रत्वयमितिः उचनवन्तादाधानदोत्ता मनुमरन्‌ ग्रग्निहाचादिका; क्रियाः ममाचर्न्‌ः सत्वपापभ्यामुक्तषे भूयादिति वेदितव्यम्‌ । इति इमाद्री कपिनाधनुप्रतिथद्रप्ायसित्तम्‌ | 2 Sa afqayA ays: | ,२' malay दरति लंखितपृस्तकपाठटः | ॐ, सपि fa लखतप्स्तकपाटः। ५) सुचरन्‌ दरति ऋतलाखतपुस्तकपाटठ.! अथेदानीं पुथिवौप्रतिग्रहप्रायश्चित्तमाह | देबोपुराणे- ufaat भूमिपानतेन sui णानोक्ञुमम्रवाम्‌ ; यामायेमग्निाताघं प्रतिखद्यःदिजात्तमः॥ AMET धान्यन ्राघधानादिकमाचर्त्‌ | च्राधानानन्तरं दभपृणेमामाटिकं कुव्वदित्यघ्रः | qa ब्रह्मविद्‌ व्राह्मणम्तस्मादुः भुवं भपान्वल्वभात्‌) प्रतिग्द्याऽग्निहात्दौन्‌ afaatarfa पूजयेत्‌ ॥ माकंण्डयपुरार-- वुटुम्वपालनञ्चैव HAST यावलौचनृः। ममासि यथा कावा तावलौँ wai परिग्रह्‌ ॥ मदहाराजविजये,-- वडा च मातापितमौ माष्वौ भाया सुतः form: | सत्कियाः ्षयमापच्ना धरऽपन्नौयते तदा ॥ तदा प्रतिग्रह्नाभूमेः विप्रस्यव न दाषभाक्‌ | anifaagigé उदः। यानारो wusfa परं न चिन्तयेत्‌ न मम्भावचत्‌ पतिप्रादप्र्ताननादिकं मनमाऽप्यकुत्सयन्तौ wad ';' प्रथ्वायःह्य(दिजोातमरिति ऋ्रतपुम्तकपाटः (>, aim दति क्रनज्खतयपुस्तक्रपाटः। + फ़थिवोंप्रतिग्रदप्रायित्तम्‌ | ६८३ Fara मा साध्वो। पोड्श्वर्षत्‌ ga शिशुः, सक्या अग्निषटामादयः, wat निव्यख्रानादिः। तदा त्ापरिग्रहो तिप्रस्य नदोषः, यावत्या मुवा एतषां परिपूरणं भवति atagfa- परिग्रह न दाषः। विष्णुरहस्य,-- पिपन्नौ सुतानाञ्च श्रग्नष्ठामादिकख्णाम्‌ | 'सरक्षणाय Ware a दोषः च्मापरिग्रदः॥ विनाऽप्यतेनिमित्तयः tfaat संग्रह्‌ दिजः | "म सभाव्यैः सपुत्रश्च ATH AAA ॥ माकर्डयपुराण.-- धान्यं प्रभूतं मुखजस्तचजातं त्रथाव्यये । ‘fama निजभो गाधं “भवयं धनिको” भुवि ॥ इत्य्ङ्गारकदयत्र चाण्डानत्वमवाप्रयात्‌ | निष्क तिस्तस्यकथिता वमिष्ठन महात्मना ॥ पाटच्येऽब्दकच्छ्ं स्यात्‌ तचेगुख तिधा स्मृतम्‌ । वौजानां प्रसखमाचाणां wafa’ यावतौ fafa: ॥ hy पापमंहरण राजन्‌ इति क्रोतपृस्तकपाटः-- > च््ापरयरद्ध दूति क्रोतपस्तकपाठः, ५ २) ware wanted द्रति IAS HATTA RIS: | ८, ८ ‘al पिक्रयित्वात्मभोगाथ दूतिक्रौतलखितपुस्तकपाटः। ai समाप्मिन्रति क्रोतलेखितपुस्तकपाटः | AM 4 । loo] Zarfa: | तस्या; प्रतिग्रह कायं मुनिभिः परिकौत्तितम्‌ । ‘gafagivatarat ufaat यावतौ wad ॥ तस्याः परिग्रह चान्द्रं प्रायश्चित्तं विशोधनम्‌ | म विप्रः शूद्रतां याति gat भूमेः परिग्रहात्‌ | ( finatenfagtuatadt च्मा महोमुजा | दन्ता नस्याग्रहविप्र- खान्द्रायणगशतच्चषत्‌ | अतोधिकाया ग्रहण प्रायथित्तं न दृश्यत, पिताज्जितं निजं चतरं राजाक्रान्तं यदा भवत्‌ | aratfaid वा Uae ममाक्रान्तं TATA: | तदा प्रतिग्रहं कत्वा यावन्ाच्रण पोषणम्‌ | जोवनं धर्ममिडिवा saat ऋणमोचनम्‌ तावत्‌ प्रतिग्रह दषो न भवदिति निथितम्‌ ॥ RAG, — राजाक्रान्तं जनाक्रान्तं Aa पित्राऽज्जितं afe । तदा प्रतिग्रहं क्रत्वा यावन््ातण जे}वनम्‌ ॥ तावत्‌ प्रतिग्रहदिप्री *गान्नम्तस्मान्‌ न दापभाक्‌ । दति saret पृथिवोप्रतिग्रदप्राययित्तम्‌ । Rafgicfa क्रानलखितपुस्तकपाटः। >) waza sia र्लेोखिनपुम्तकपादटः। -- अय पाट लश्वितपुम्तकेनःपनञ्च | २, र न्तानन द्रति IAT BRITS: | ager सप्ताचलप्रतिग्रहप्रायश्चित्तं Fay कनकाचलप्रतिग्रहप्रायश्चित्तमाह- तदाद, देवापुराण,-- aaa कानकं ge" रान्न: पुखानुवत्तिनः | fest a इह ग्लाति सन्भजदे पिशाचनताम्‌ ॥ कनकस्वरूपमाह,-- लिङ्गपुराणे, - यृतष्वष्टसु ang शाधितं वह्नितापनात्‌। mala शतां याति कनकं तदुदाहृतम्‌ | पद्मपुगाण,-- कनकाद्विं feted राजभिः पुखवत्तिभिः। "प्रतिग्यह्नन्‌ fe पुण्याह मम्भवत्‌ पिग्रिताग्नः॥ माकर्डयपुराने,- - Rants aeialt पुणखकानलेषु राजभिः। दत्तं fenaz wetata’ पिशाचः स्यादिरूपकः ॥ १ त्वा दूति लखिनपुस्तकपाटः| (2) Wrevar दूति क्रोतलेखितपुम्तकपाटः। 2, ्टत्वा इति कातनलग्वतपुस्तकपाठः। ४. WERT दूरत लेश्वितपृस्तकपाटः | ५ तत्तटृदिज)नुग्टह्वायादिति कखिनयम्तकपाठटः। ६< € दमाद्विः। ( नटौषु पुणखकानेषु पु्यतोधेषु पञ्चसु । कनकाद्विं दिजा्टत्वा लोाभाक्रिष्कारणं भुवि ॥ म भवेदिष्ध्यदरेशषु--पिगाचः कान्तिवज्ितः। ) चतुथे शव्ययं Hat यागं वा वद्दक्तिणम्‌ | प्रायचित्तन JAA पुनः मंस्कारमात्रतः॥ डिमाप्रोति लोकेऽस्मिन्‌ अहता fanaa | भिक्षाटनं at नृणां एतस्मात्‌ मम्परिग्रहात्‌ ॥ dart वा त्वज{िहान्‌ are वा परिग्रहत्‌' | एवं सुक्तिमवाप्रोति Hanis त्यज्ञदतः॥ अरपरिग्रहस्य विप्रस्य wet वत्तिः कथिता। sseata: गिलति: कुम्भ त्तिः कुगूलता ॥ चतुडप SUA: प्रोक्ताः कनकाद्विप्रतिग्रहात्‌ | एनामां पूर्व्वोक्तानामभाव कनकाद्विग्रहेप्रायखित्तमादह-- माकंण्डयपुरागा,-- aaa द्रिजोवम्त्‌ गह्णाति कारणविनाः। मतु शुदिमवाप्रोति wera ॥ कच्छाणि प्राजापत्यानि | -- अयं Wis. लाग्वतपम्तरके नोपनच्ः। १ व्रा परिग्रह sfa क्रातनरखिनपृस्तकपाटः > कत्वा दरति aaa aa RUIZ i 3, सत्वा निष्कारणं सुधाः ofa कऋालपम्तकपाट" | ‘gh क्चछाग्ययुनमस्द्यया दूति क्रातनेख्ितपस्सकपाद. | रजताचनप्रतिग्रहप्रायञ्चित्तम्‌ । निङ्सुराण-- aaafe दिजोष्टला रान्नः प्रखाममे ठया | कच्छंरयुतसंख्याकेः शदिमप्रोति नाऽन्यथा ॥ इति । इति ईमाद्रौ कनकाचलप्रतिग्रदहप्रायित्तम्‌ । अध रजताचलप्रतिग्रहप्रायशित्तमादह। वामनपुराण-- राजतं योनुग्टह्ञोयात्‌ ( भवलं राजवल्लभात्‌ | पूव्यैजो भो गमोहामा कालपाशवशं गतः ॥ तत्पापमनुभ्रूयाऽऽश वलाकः स UAT | fay जन्मसु कङ्कः ) स्यात्‌ श्वेतरोमौभवेत्ततः' ॥ शिवपुराण-- राजभिः पुण्यकालेषु दत्तं यारजताचनम्‌ | विना निमित्तेरबहभिः पपरतिखह्वाति भोगवान्‌ 1 1 ~) अद्यं पाठ क्रोतपुन्तके नास्ति १) भवत्‌ तटाद्रति May AAI. | २, प्रतिग्ट््यासमभोगवरान्‌ दति क्रोतपुस्तकपाटः। “ag get garte: | Wet कालवशं गत्वा दुःखं तत्राऽनुभरूय च। 'वललाकः स भवेत्पश्चात्‌ MATA म जायते ॥ ( जन्मत्रये तु HE: स्यात्‌ तद्रा भुक्तिन जायते| „२ स्कन्दपुराण - रजतं प्रतिण्ह्याःद्विः प्रायञ्चित्तपराञ्युखः | श्वलाकः स भरेत्प्रयात्‌ कङ्कः स्यात्‌ fay जन्मसु a कथच्चिन्मुक्तिमापन्र; श्वेतरोग) भवेत्तदा | एतदक्तप्रायञित्तपरं कछतप्रायञ्चित्तस्य न `वलाकत्वादि तदटेवाद-- गारुडपुगाण-- प्रायश्चित्तन पूतस्य द्विजस्यास्य ays यत्‌] awe at अनाकाटिटदिकं)शदिरौरिना॥ प्रायधित्तं पुरा करत्वा WANTS RATTA! | +{} ataw ) eae लेख तपुस्तकेना{म्ति 1९, अचनं प्र्िग्ट्हयासोौ दति क्रौतर्लेखतपुम्तर्पाटः | ४; जालक दूति wT yA ROT: | (२: नवानकादि दरति ATAU HITS: | & तद्धा दति क्रीननेख्ितपम्तकपाठः। रजताचनलप्रततिग्रहप्रायञ्चित्तम्‌ | ६९८९ तनः पञ्चात्‌ पुनः कश्च पञ्चगव्यं पिवेत्ततः' ॥ एव पूतस्य विप्रस्य पक्तिजन्म न जायत | कनकाचन्तप्रतिग्रहप्रायधित्ताईमताऽपि निष्कतितऽन्यथा। इनि हेमाद्रौ रजताचलप्रतिग्रहप्रायित्तम्‌ t अथ रल्लाचलप्रतिग्रहप्राय्चित्तमाह। माकण्डयः-- रलाचनं हिजोधत्तः राज्ञः yuma q यः! न ae पुनर[व्रत्तिनेरकाद्गयदाविनः। ब्रह्मा ण्डे -- THA गौतम्यां कष्ण णोनटोतटे | aia सङ्गमे वाऽपि भोमरव्यानटौतटे a अदोबले महान्ते वदयनाथस्य सन्निधौ 1 काञ्चौस्थन ACTS BATE कुम्भकोग्णकः ॥ १ gant दूति MASA HINT: ‡ >, यस्मात्‌ दति क्रौतलखितणस्तकपाठः। २ FMATH स्त लख्ितकाश्यएस्तकपाट । Soe gate: 1 मथुरायां महाराज WATT गन्धमादन । योदिजोधनलोामेन राज्ञा दत्तानिमान्‌ गिरोन्‌ # watfa तस्य विप्रस्य पेगाव्यं जन्मनान्वये | निष्कारणतया भूप निमञ्जन्‌ नरकागंवे ॥ पैशाचान्त aware जायते पिटकाकतिः ॥ तेषां मध्य तथा राजन्‌ रल्ञाचनपरिग्रहात्‌ ) अरे निज्जेले en पिाचोभवति भ्रुवम्‌ ॥ स्कन्दपुराण,-- 9) {>) ast संक्रमे चेव मन्वादिषु युगादिषु) aaa दितये चैव व्यतोपाते च वे्टतौ ॥ कष्णाङ्ारचतुदश्यां sarai yfwarted + stent पुखयनन्तच द्िजोनलोभपरायणः | श्रचलान्‌ राजमिटत्तान्‌ ््रतिखद्च एयक्‌ TAA | saat “निष्कृलोस्तषां तत्तत्‌घापविमुक्तये ॥ यमस्य aed गत्वा अनुभूय महहइयम्‌ | पिशाचो भवति चिप्रमरश्वे निञ्ननेऽजने° ॥ न सुक्रिरिति क्रतलैखितपुम्तकपाठः। ग्टव्युनोके दूति क्रोतपस्तकपाठः। पोणिमाद्विने गति नेखतपृस्तकपाट-। oy Wafedtiaw दूति लेखितपुस्लकपाटः। ar पुगयहिनिणिड मूरति त॒ MIATA A-UIS: | ‘q निव्कलिं इति क्रोतपुस्तकपाट । § वन tfa क्रोतपुस्तकपाढः। गल्ाचलप्रतिग्रहप्रायथित्तम्‌ | भ विध्यात्तर,-- रत्राचलमिमं vat दिजोनिष्कार णान्मुन' | saat निष्कृतिं तस्य wal नरकमाप्नुयात्‌ ॥ "पिशाचानुभवं क्रत्वा जायते fozarafa: | तस्येव निष्कतिरियं ब्रह्मणा परिकल्िता ॥ avy fasta गत्वा शून्ये देवालये विशन्‌ । कत्वा वरिषवणखानं भष्क्तष्णाजिनं वहन्‌ ॥ मोनव्रतसुपाखाय वोरासनमुपाथितः। aera जपेव्रिल्यं aad: समाचरन्‌ ॥ यावदस्तं गतोभानु्विरमेन्तावता जपात्‌ | अव्रतं पयोवाऽपि अशक्तौ फलभोजनम्‌ ॥ ata स्थण्डिले रातौ दिजस्येलस्य निष्कतिः । एवं ऋतुत्रयं नौत्वा शदिमाप्रोति वैदिकौम्‌ ॥ श्रणक्तौ तदनस्यारं श्रताधं व्यवमाचरेत्‌। एवश्चत्निष्कतिदुष्टा*रत्ाचलपरि ग्रहात्‌ ॥ पुनः संस्कारमातेण शधोभवति नि्ितम्‌ | इति ७०१ १ शनिरिति लेखितकाशोपुस्तकपाठः। ।२) fumrarfe wa त्वा दूति क्रोतपुस्तकपाठटः। ४ 4 ~ ९ तदङ्गमिति क्रीतलेखितपुस्तकपाठः। ४) भूप र्ति क्रोतशेख्ितपुस्तकपाठः। ७०२ Farfe: | प्रतिग्रहलश्चधनस्य चतुघभागेन yaaa wafad कला पुनः. मंस्कारकालेब्रह्मोपटेगं गायनौ गुरोः खाकत्य शडिमाप्रोति, नान्यथा शुदिरस्तत्यथः | इति Sarat रलाचन्प्रतिग्रदप्रायखित्तम्‌ | अथ घान्याचलप्रतिगदप्रायश्चित्तमाह)। देवोपुराणे,-- धान्याचन्प्रदाता यः पुश्यन्नत्षु प्सु | ग्र्चयित्वा fear a a लोकाधिपोभवेत्‌ ॥ RATT, — श्रचितायः दिजाग्रयाय धान्याचनमनुत्तमम्‌ | अधिनं aaa पुणख'नोर्थधु प्यम्‌ ॥ या दद्यात्‌ पृथिवोपानः म गच्छद्‌ विष्णुमन्दिगम्‌ ॥ 1१) गुरुणा दूति क्राननस्वितपुम्तकपाठ. | > क्ातपुस्तकी नस्ति) >, ऋञ्मुयत्वा दरति क्रालपुस्तकपादटरः। ४` कालघ, दति MIAGH AIS: | घान्याचनप्रतिग्रहप्राय्िन्तम्‌ | fax gure, — धान्याचलं द्विजोमोद्ात्‌ पुणखकाल उपागते । प्रतिय AAs अज्ञत्वा धरममंग्रहम्‌ ॥ ्रारामेष्विक्षदेशषु पिशाचो दुर्भगोभत्‌ | तत्राऽनुभूय नरकं पुनमषिकरतां व्रजत्‌ ॥ स्वान्दपुराग,-- ay waa वच्यामि धान्याचलपरिग्रह। aig परिग्रहोतुव रान्नो धन्मानुवत्तिनः ॥ शालिने वने धाऽपि AU SAAS | पिशाचोदुभेगोनाम त्रासयन्‌ त जनान्‌ बहन्‌ ॥ महान्तं नरकं भुक्ता ्रकत्वा घसानिष्क्रतिम्‌ | स भवेन्‌ मूषिकः स्यलस्विषु जन्मसु संग्रहात्‌ ॥ घान्याचनं festa द्रव्यलोभपरायणः | aaa निष्कतिं तस्य स भवेत्िगिताश्रनः॥ तदहोषपरिहाराधं AAT चान्द्रायणतयम्‌ | पुनः मंस्ारमातरण शुदिमाप्रोति देहिकोम्‌ ॥ 1; भंघ्रक्रतां दति क्रतपुस्तकपाटः, {> ATR द्रति MIATA ARTIS: | ७०४ इमाद्िः | A afaarat,— ( धान्याचनस्य महतस्तस्य निष्क्तिरोरिता | यागादिकं पुराऽकलवा FATT चान्द्रायणवयम्‌ ॥ पुनः संस्वारशद्वाता गायत्रो मभ्यसेदिजात्‌ | तां पठन्‌ प्रयतोनित्वं वत्तयेयदि शडिमान्‌ | ` अन्यया निष्कुतिनीऽस्ति पापसंतस्य गौरवात्‌ ॥ ) विष्णुपुराणे, सप्ताऽचलाः समुद्राश्च निख्धिताश्क्रपाणिना। जनानां पापनाशाय सरणात्‌ कोत्तनादिह ॥ तेषां प्रतिग्रहे राजन्‌ पतितः स्याहिजाधमः। अतस्तस्य पुनः कश मुनिभिः परिकौत्तितम्‌ ॥ # GRR पुनःसंस्कार इत्यधेः | दति हेमाद्रौ धान्याचलप्रतिग्रहप्रायशित्तम्‌ | छ a - t ।-) अत्र क्रौतपुस्तक UT: | = ""ध।न्याचनं िजो्टत्वा टूव्यलोभपरायगः। अलल्वा निन्छतिं तस्य स भबेत्िशिताशनः॥ तहोषपरिहाराथे' लत्वा चन्द्रायखनयम | UA WAIT ATA गायतनीमभ्यसेदृदिज ॥ at पठन्‌ प्रयतोनित्यं वत्तयेत्‌ स faqigara | अन्यया निम्बुतिर्नास्ति पापस्येतस्य गौरवात्‌ ॥ aq तिलप्रव्वतप्रतियदप्रायधित्तमाद | नारदोये,- तिनलाचनलः कानपुरषम्तिलघनुस्तिलाम्तथ्ा | लिनलञष्णाजिनञ्चउ शकटं सयुगं तथा | एतानि fanaa महानरकदानिवे। निष्कारणतया राजन्‌ प्रति्च्य दिजाघमः॥ महान्तं नरकं भुक्ता गत्वा स्वोजन्म निन्दितम्‌" | पश्चात्तापसमायुक्तः प्रायश्चित्तं यदौच्छति ॥ प्राय्ित्तन महताः पुनः संस्कारमरहति | ब्रह्माण्ड, — घनलोभेन योविप्रः समादत्तः तिलाचन्तम्‌ | सप्तजन्मसु नारो स्यात्‌ तत्राऽपि विघवा भवत्‌ ॥ aaa नरकस्थानं किमन्य भाषितः | वधव्यमहशरं दुःखं ina विद्यते | तल्लाऽपि वानव्रधव्यं तिन्ाचनप्रतिग्रहात्‌ ॥ १) Wyld नरकं गत्वा Sing तटनन्तरमिति क्रोतपुस्तकषपाठः। 13, भनसा द्ति क्रःतलेखितपुस्तकपाटः। ९) प्रतिग्रह दति करोतशे-खतपुस्तेकपाटः। CE ७० € gatfa: | स्कन्द्पुराणे,-- पुण्यकालेषु a ya प्यतीर्वेषु पञ्चसु | तिलाचनं दिजोध्ल्वा महान्तं नरकं ब्रजेत्‌ ॥ पश्चाइवति ate सप्तजन्मसु aaa | GUAT SUMS पश्चात्‌ कण्डतिमान्‌ भवेत्‌ ॥ अलोदिजन्मनः ya! धनिकस्य तिन्ाचन्तम्‌ | प्रतिष्यद्म भवेद्‌विप्रावागादिषु पराञ्ुखः। अजागनस्तन्मिव तस्य जन्म तदा ठया ॥ भविचोात्तरे.-- विप्र स्तिलाचनं gat भूपानलात्‌" yaaa | श्रुद्धायागादिकं Kat अन्यया नित्यसूतको ॥ कूर्मपुराणे, - यावन्तः पवता राजन्‌ तिनराभोक्लता aia: | तावन्ति पापजालानि ग्रहोतु्नीऽत्र asa: ॥ च्रनोविप्रवरागाञ्च गणं तत्परिग्रहः | यदोच्छग््मनसा Hie तिलाचनप्रतिग्रहात्‌ ॥ (१) यः शति क्रोतलेखतयपुस्तकपाटः। x 9 ~ = ~ (२) वेधव्यं gaara इति करोतलखितपुस्तकपाटः| (2; हत्वा प्रतिग्रहं इति क्रातनेख्ितपुम्तकपाठः। ig) राजतः दूति खेखधितपुस्तकपाठटः) (९) We Yaa tag द्रति कौत्खेखितपुल्लक्षयाटः। os तिलपन्वैतप्रतिग्रहप्रायचित्तम्‌ । अनुज्ञातो दिजन्द्राणणं मनसा इरि'मुचचरन्‌ । नद्यां समुद्रगामिन्या प्रातःख्रात्ा यथाविधि a fauna समाग्याऽशु Que Fanart | स्ग्डद्यागिनिं प्रतिष्ठाप्य आ्राज्यभागान्तमा चरेत्‌ ॥ चम्बकणेव मन्तेण तिैराज्याभिमिचिेः। WATT GRASS तावत्संख्या ससु ददन्‌ ॥ "विमुच्च तदा होमं तमग्निंन त्यजदधः। अत्रतन्नान्‌ तिलान्‌ भुक्ताः teas सुदा ॥ परेद्युः WATS GAIT ममा चरेत्‌ | यावत्‌ प्रयुतसंख्या स्यात्‌ तावडोमं समापयेत्‌ ॥ उपोष्य रजनोमेकां पुनः संस्कारमाचरेत्‌ | एषा fanfsafem तिलानाञ् प्रतिग्रह ॥ अन्यथा निष्कुतिर्नाऽस्ति दानंस्तोर्था*वगाहने; । इति प्रयुतं ead, तदुक्त -- महाभारत-- अयुतं eave नियुतं लक्तमुच्यत | प्रयुतं enad स्याद्‌ wad कोटिरुच्यते ॥ इति । 909 १) अश्वयन्‌ दूति क्रीतपुस्तकपाठः| 2) विरम्याथ् तदाद्ोमं ofa करोत पुस्तकपाठः) 5, By इ्तिलेखितपुस्तकपाटः। ४. तीत्वां दति केखितपुरतकपाठ;। Oot Zatfe: | qamafad yaad सघनस्य चनु्भागव्ययेन Fata, अन्यथा न निव्कुतिः। इति माद्र तिलाचलप्रतिग्रहप्रायचित्तम्‌। अध कार्पासाचलप्रतिग्रदप्रायित्तमाद। माकर्डवयपुराणे,-- सवौजक्मिकं)टादयेः शोधितं पुणयपव्सु | कार्पासं दिजवय्यीय ateara मोऽपि मुक्तिभाक्‌ ॥ व्रह्मा र्डे-- कापसस्याऽचलं राजा पुत्त्रेषु aT । afad गन्धवसम्बाद्यः WATT WHT: ॥ azar दिजवर्व्याय म मुक्तः मखनभयात्‌ | तद्दौजानौद यावन्ति तावत्काने aafefa ॥ कूमापुराणि,- कार्पास व्याऽचनं विप्रः प्रतिर्टद्य जनाधिपात्‌। मद्य: पतति पुण्यानि तस्य' पापानि afeng ॥ 2: कन्त: दृति क्रौतर्लेखितपुम्तकपाटः। | कणन कार्पासाचलप्रतिग्रहप्रायञ्ित्तम्‌ | ce म विप्रः पतिलोभरूयाद्‌ श्रात्घातो नरेश्वर । मृत; कालवशं गल्ला काकोलं नरका व्रजत्‌ ॥ तदन्ते भुवमासाद्य watt दरिद्रकः' | पल्नोपुत्रपरित्यागो दुःखितः स्यात्पुनः पुनः ॥ ब्रह्मा स्डपु राण,-- योविप्रः पुण्यकालेषु गिरिङ्ञापाससंज्नितम्‌ | afad गन्धवस्त्ाद्ये; पप्रतिग्टह्वाति भूपतेः ॥ FAA CAd सम्यक्‌ यमपाररवनङ्तः। काकोनं नरकं गत्वा WATT Aas far | wa तद्ाषशान््थं प्रायचित्तं Ate: ॥ स्कन्दपुराणे, का्पीमस्याचल ya wafsafaesy | पश्चात्तापसमायुक्तः प्राप्याऽनुज्नां दिजोत्तर्मैः। विपिनं fasta गत्वा वपनङ्कारयेत्ततः | aa fauawart कत्वा विशणुपरायणः ॥ नाभिमात्रजन feat 'प्राञ्चुखोदञ्जुखः शुचिः | पुरुषस्तं जपंस्तिष्ठद्‌ अ्रानक्ततोटयाज्जले | १) दरिद्रान्‌ इति क्रोतलेखितपुस्तकयोः पाठः। > प्रतिग्टह्यनर।धिपात्‌ xfa क्रौतनेखितपुस्तकपाठः; 2; agad दूति क्रोतनेखितपुसतकपाठः। ४. प्रागुटगवदृन. Qraftfa ज्ाशोपुस्तकपाटः। ७१० Zatfe: 1 तलो विरम्य सहसा संख्यां मनसि धारयन्‌ । मुष्टिदयमितान्‌ सक्तन्‌ भक्तयेदर डवज्नितम्‌ ॥ स्वपित्रारायणस्याऽग्रे केवले स्थ र्डिले व्रतो । पनः परेदु रुलयाय पूव्यैवच्जपमाचरेत्‌ ॥ यथेव VAIS यावत्कालेन साध्यते | तदा विरम्य पूर्व्वदयुरुपोष्य विधिपूत्मैकम्‌ ॥ पुनः HH तदा Fale दण्डमौज्ञा'जिनं विना। एतनेव विश्रदिः स्याव्राऽन्यथा शडिरिष्यत ॥ एतप्रायशित्ताकरणे पूव्यैवत्खघनस्य चतुभागव्ययेन प्रायश्चित्तं कयात्‌ । तेन शद्धोभवतौत्यधः । इति हेमाद्रौ कार्पासाचलप्रतिग्रहप्रायद्धित्तम्‌ । अथ लवगाचलप्रतिग्रहप्रायित्तमाह- माकंण्डयपुराण,-- नवणाचनं नरपतिगदरात्‌ HRA यदा | Buen gwaciazy fanay च ॥ (2) Sgatte xfa क्रोतनेखितयपुखूकपाटः | aanraanfarenafaag | ७११ तदा विप्राय दयात्‌ तं शमशोलवते स्वयम्‌ । एवं fe तस्य न भूमौ पुनरात्मसमुद्धवः ॥ स्कन्दपुराणे,-- मुरा हिमवतः पाश्वं कन्यका काचिदष्सराः। Bam Beat PACA FATA ॥ fasta वह्िगत्वा विचरन्तौ ZEIFT | तदा तामवलःक्याऽथ रावणोनाम रात्तसः' ॥ कामातुरोमोहवश्ात्‌, इसच्ग्राह पाणिना | हस्तस्यशंनमातेण तस्याभूताल्िकोदयः ॥ MU AAAS: खेदोःवश्यदेपयु | aq aaSfaady सात्विका; परिकोत्तिताः ॥ खेदोदकंः तदा तस्य नदौ भूत्वा Wawa | तदा wae सिन्धुर्लावणो भुवि विच्युतः ॥ सा तदा हिमवत्पार्श्वत्‌ प्रयेकं सागरङ्गता। खेदरूप" प्रवाहेण पलोभावपरिष्कता ॥ agiaanit सलिन्तं लावण्यं लवणाम्भसि | तदा waar सिन्धुरुटके जलसङ्गमात्‌ ॥ १) gare दरति क्रौतलेखितपुस्तकपाठः। i) तदातन्नौं दति क्रोतलेखितपुस्तकप्राठः। (२) तदा इति क्रोतलेखितपुस्तकपाठः। 8) aera दरति लेखितपुस्तकपादठः। ५) स्वेदष््पा दूति क्रोतपुस्तकपाठः। न ७१२ ¥arfe: | अल्युषरतया राजन्‌ लवणोदधिरौरितः। तेनोत्त्रं तु लवणं दोषाधिकतया सुने ॥ न प्रतिग्रहणं तस्य केचिदिच्छन्ति सूरयः | लवणं aware वा प्रतिग्ह्वाति ates: । afaafe aaa विन्ध्यदेशे पिशचना॥ माकर्डयपुराण,-- लवगस्याऽचलं त्वा रान्न; पुणधागमे AAA | विप्रोयदिह दुष्टाला यमपाशवशङ्गतः॥ महान्तं नरकं yar पिशाचोभवतिघ्रवम्‌। पश्चाद वसुपा गम्य खदाङ्गोजायते सदा ॥ ब्रह्मववत्त-- पूव्वेजसत्वचलं त्वा aad राजवल्लभात्‌ | भ्युखलो्य gwen पुणखयकालेषु पव्वसु | निष्कारणतया लोभाद्‌ यमनोकमुपामतः | महयं तदा मुक्ता पुनर्भुवसुपाविशन्‌ | पिशचजन्मलामेत्य तदन्त faa erase | aa: प्रतिग्रहस्तस्य afeat लोक्वाजितः | Q) प्रतिग्य्ह्यदह्िजोयदटि दूरत क्रौतलेखितपुस्तकपाटः | 1! पुर्यतोचघ्र पुर्यदेगेष्‌ दूति क्रौनपुस्तकपराटः। २, स्खेददरेदवान्‌ दरति क्र)तलेखितपुम्तकपाटः। a लवण्णचलप्रतिग्रहप्रायञ्चित्तम्‌ । शिवपुराणे,- मुखजो Weare val लावणम चलं भुवि । पिशाचत्वं ब्रजेत्‌" पञ्चात्‌ खेदाङ्गोजायते पुनः ॥ तस्य पापविश्द्धधं प्रायधित्तसिदं fed: । efad लोकरक्ताथं aed कथयामि वः ॥ विप्रानुज्ञामवाप्याऽश पञ्चात्तापसमन्वितः | ‘ATS शएडनदटौतोये गत्वा पव्वैतगह्वरम्‌ ॥ *कण्टकप्रचयं त्वा खमूदैन्यात्नः सटा | aa तिष्ठन्‌ जपेदेनं सव्वेपाएापनुत्तये ॥ नारायणं दा ध्यायन्‌ ATTA AAT | आधारं सव्वैमन्चाखां यावदस्तं गलोरविः॥ तदा विरम्य सदसा संख्यां मनसि धारयन्‌ | पलदयप्रमाणेन पिवेद्‌ गोदुग्धमादरात्‌ ॥ सखपेब्रारायणस्याऽग्र स्यण्डिले केवले भुवः | ततः परेद्युरु्ाय पूव्यैवच्जपमा^चरेत्‌ ॥ एवं ऋतुदहयं छत्वा नियतं विधिपूत्मकम्‌ | रुद्राध्यायं wae उत विष्णोरनुज्ञया ॥ (9) wafefa क्रौतलेखितपुस्तकपाटः | ig) कथबमामिच दृति क्रौतपुस्तक्नपाटः। (2) कत्वा इति क्रोतपुस्तकपाहः। (8) कण्टकं वाद्र इति क्रोतपुस्तकपाठः) ५ आदरात्‌ दूति क्रोतलेखितपुस्तकपाटः | ० ७१३ १४ Zarfe: : Tagawa sia प्राय्ित्तं समाचरेत्‌ । पूत्ैवत्‌ तइनस्याइं प्रायचित्तं विशदिटम्‌ ॥ अनन्यथा निच्कृतिर्नाऽस्ति लवगाचलमंगरद। नियुतं नमकचमकौ, आरखटशमाध्यायो नारायण, मव्वमन्तराणां आ्रकरत्वात्‌ | एवं छत लवणाचनप्रतिग्रहपापनिहठत्तिभवति । नटेवाद.-- दगाध्यायं ARAM ABUT: प्रमुच्यत । अत्य्रनादटतिपानात्‌ 'तथाचोयरात्‌ प्रतिग्रहात्‌ । fa yard सपिण्डौकरणय्ाद्ादिषु निमित्तष्यस्थान भोजनमत्य्रानं प्रतिपानं शृद्धप्रपादिषु पानमतिपानम्‌ । उग्रप्रतिग्रहः शूद्रा दिभिदत्तस्यः -लवणाचन्ताटः प्रतिगरः । प्रायचित्तपन्न पुनः संस्कारं पूव्ववत्‌ कत्वा शदोभवनि नाऽन्यघति | इति इमादो लवगाचनप्रतिग्रहप्रायशित्तम्‌ | i दत्तस्य क्रानलेखितपुस्तकपाट-, २) प्टङ्कुनान्वित इर्ति ऋरतपुस्तकपाटः| ॐ Oy dia दूति क्रतपुस्तकपःटः | अथ तिलध्नुप्रतिग्रहप्रायश्चित्तमाह) डेवोपुगाग,-- 3 oe = ~ ~ महापुणखयनदोतोरे व्यतोपात च वता । ग्रहणे संक्रमे चव मन्वादिषु युगादिषु ॥ राज्ञा दत्तां तिनलमवीं G4 गन्धाक्षत लाम्‌ | afaai योदिजोषटतवा इतोसत्युवशङ्गतः ॥ मोऽनुभूय महाघारां वदनां यमनिश्धिताम्‌ | पश्चाद्‌ भवति पापात्मा fast रोगवान्‌ मुवि। RAITT — युतो षु- पुण्याहे जन्मक्तं जन्ममम्भवे | दत्तां राजभिमेन्धादैर्चितां तिलरूपिणीम्‌ ॥ योदिजः प्रतिष्छद्याश न कुबात्रिष्कुलिं शभम्‌ | AMT AGATA WAT WERTH ॥ पथ्ात्यापौ महान्‌ घारोनिष्यु्रो"रोगवान्‌ भवेत्‌! तिना: axle यावन्तो द्यजिने घनुवत्मयोः ॥ i) Bawa दूति क्रोतनेखितपुरूकपाठटः | 12) पुगयकालष्रद्ति क्रातप्स्तकपाटः | ॐ) Waar ofa क्रतलेखतपुस्तकपःटु" । 8) तथेव दूति लेस्िितपुस्छकपाटः | "+ रागवान्‌ दति Sheeran: | Crag दति ऋातपुस्तक्रषाठः । ७१६ हेमाद्रिः | तावद्युगसहस्राणि ATH वासमश्रुत' | aay नित्यकश्माणि क्षरन्ते तव्प्रतिग्रहात्‌ ॥ तस्माव्रहिग्रहोधरेनोनिंष्कारणतया द्रप | गरहितोमुखजानां हि तस्मादेतत्‌ परित्यज्‌ ॥ ay, — qataay gray दिनेषु एथिवोपतेः | aa तिलमयीं विप्रो wetareafe लोभतः* । तस्य fag काम्यच्च इष्टापूरत्तदिकच्च यत्‌ | सव्वं ज्षरति तत्काले eranaifaa यथा ॥ तस्यैव निष्कुतिरियं कथिता सुनिपुद्कवेः | तद्रव्यं मम्पररित्याज्यं दक्तिणामाचमुदडत्‌* | साधानं वा क्रतुं वापि wat सव्वंस्दक्तिणम्‌ | aa: शएदिमवाप्रोति पुनः संस्कार पूव्वकम्‌ । a ५ अन्यथा निष्कतिनौऽस्ति पञ्च चान्द्रायण^विना ॥ १। पापसद्मते दूति क्रौनलेखितपुस्तकपगटः | (२) धेनुं तिनमर्योँ war विपरोमोगपरायखो ofa क्रीतरेख्ितपुस्तकपाठ. | (३) तरति इति लेखितपुस्तकपाटः | (४) उदिन्‌ ति क्रतलेख्ितपुस्तकप्ादः। ५} यद्चचान्दरायणं तिना tia क्रोतपुस्तकपडः | छतघेनुप्रतिग्रहप्राय्ित्तम्‌ | स्कन्दपुराणे दौ््राद्म सनिहच्यथं धेनुं तिलमयीं दिजः । ग्टरोत्वाऽऽधानयागौ' च क्रत्वा तत्राऽवगे षयेत्‌ ॥ प्रधानं सम्परित्यज्य न cantare | saat पञ्चभिधान्दरैः, शडिमाप्रोति वैदिकम्‌ ॥ पुनः संस्कारमाजेण नित्यकन्मखिहाऽङता | उभयं यः परित्यज्यः वर्तत भोगलोलुपः ॥ स सत्वाः निष्यजोभूयात्‌ तिलरोगौमहान्‌ भुवि ॥ sfa Gara तिलैनुप्रतिग्रदप्रायधित्तम्‌ | अथ घ्रतघनुप्रतियहप्रायशित्तमाह-- स्कन्दपुराणे, qa एटतमयौं दत्तां. क्णाजिनपरिष्कृताम्‌ | afaai गन्धवस्त्रादये राजभिः पुख्यसङ्गमे ॥ (१) अग्न्याघानञ्जु amg fa क्रोतलेख्ितपुसतक्षपाठः। (२) Tq: xfa ऋरोतपुस्तकपाटठः। (2) परत्यक्घा केवलं दूति क्रोतपुस्तकपाठः | 8) तदन्ते डति क्रोतलेखितपुस्तकपाठः। ५) शङ्कां दति क्रोतपुस्तकपाठः। शट warfe: | वथा परिग्रहं "कत्वा दिजायागादिभिविना। यमलोकमुपागम्य Hata निमज्जति ॥ तदन्ते भुवमामाद्य ६णवोजायते भुवि | अतोमदहादोषभयात्‌ परित्याज्याः दिजन्मभिः॥ लिङ्गपुराश- धेनुमेकां दहिजोराजन्‌ अजिने छतनिन्धिताम्‌ | सवत्सां gaa यो निष्कारगतया वहत्‌ ॥ कुम्मोपाके निमज्जत" पं।डितोयमकिङ्रः | तदन्ते पृथिवीमेव वैंणवानां कुलो इवः ॥ होनजातिषु vata भूत्वा भूत्वा न निष्कृतिः | यामादिकं न parse एतस्मात्र विमुच्यत ॥ गार्डपुराण,-- कष्णाजिनेषु guy निशितां छतरूपिणौम्‌ | प्रदत्तं राजपुरुषेर्धनं यो मुखजो वद्त्‌* ॥ (१) यक्ता द्रति क्रौतलैखितपुस्तकप्ाटः। (>) परित्याग. द्रति क्रौतपुस्तकपाट। ३) टलधरेनमवन्धन दत क्रोतपुस्तकपाठः। (४) वदत्‌ दति लैखतपुस्तकपाटः। 1५) निरुच्छाम दूति लंखितपुस्तकपाटः। तङूच्छराम षति क्रीत पुस्तकप्ाडः) ।&' HRA दूरत लेखितपुस्तकपाठः | 9 पृजिनां इति कोत-पुस्तक्रपाठः) iS) वजन्‌ दरति नेख्िनपुस्तक्रपाटः | छतघनुप्रतिग्रहप्रायञ्चित्तम्‌ | तस्येव नरकोघोरः कुम्भो पाकः ससुञ्ज्व लन्‌ | तत्र YA पुनः पापौ प्राप्य वेणवजन्मलाम्‌ ॥ नानायोनिषु सश्भृयाद्‌ यागादिषु पराद्युखः | पशात्तापममायुकः प्राय्चिन्तौ भवेत्ततः ॥ aa प्रायित्तमादड-- ब्रह्माण्ड, -- yaad राजदन्तां afaat वस््रभूषणः। पुण कालेषु gure ufawerfa चेडिजः' | दव्यलोभपरो तात्मा प्रायञ्चित्तमिदञ्चरेत्‌ | नदोषु पुणयतौर्थषु स्नातः प्रातयथाविधि ॥ aud पुनरागत्य azar विश्ुये | अग्नोन्धनादिकं HAT आज्यभागान्तमाचरेत्‌ ॥ तस्मिन्रम्नौ सपत्नी कः कु भाण्डे, जया च्छलम्‌ | age गणद्धोमच्च कत्वा शदिमवाप्रुयात्‌ ॥ निरादहारस्तदा तिष्ठत्‌ पयोवा घनुसम्भवम्‌ | अधःगशायौ पिवेत्तत्रः valgataafera: ॥ एवं aat दिनं कुर्य्यात्‌ संख्यां यावत्‌ समाप्य च। तदन्त भोजयेद्‌ गव्य ह्ामरष विश्डये ॥ (१: प्रतग्ट्हयहिजोयदटि दूति क्रातर्लाखितपुस्तकमाठ , i) Yas दूति क्रातपुस्तकणाठ. | ३ Hada Tia Shea aus | ७9१९. ७२० इमाद्िः | amar भोजयेत्‌ पञ्चात्‌ परिक्रम्य प्रणम्य च । aay पारणं Farad पत्नोपुवसमन्वितः ॥ एवं wat दिजः शद्धा "दन्यधा पातकौ भवेत्‌ I एतदाचरणेऽसमथैः खधनाद्दैभागन पूञ्यवत्‌ प्राययित्तं कत्वा शुहिमप्रोति। इति हेमाद्रौ तघेनुप्रतिग्रहप्रायचित्तम्‌ | अथ जलधेनुप्रतिग्रहप्रायधित्तमाह | स्कन्दपुराण, — रु टोषान्‌' प्रवच्या्मि जलघंनुप्रतिग्रह | प्रमायां सव्वेसंकरान्तौ दादभोपूरिमादिनेः॥ AVA पुण्येषु तथा पुष्यालयेषु च | कछष्ाजिनेन निमाय धेने जलमयीं भाम्‌ ॥ चितां ब्रह्मरूपादः what राजभिः | दत्तां होत्रा योषिप्रो' द्रव्यलोभपरायणः ॥ ~~ ee (a ie ed (९) qa «fa क्रोतलेखितपुस्तकपाटः। (२) aw दरति क्रोतलेखस्ितपुखतकपाठटः। 8) पौणमोटिने दूति लेखितपुस्लतकपाटः | “४ famemaret इति लेखखितपुखकपाठः जनलधनुप्रतिग्रहप्राय्ित्तम्‌ | SRE ्रात्मनःपरलोकाधं न Hatfacafa यदि । सोऽनुभूय महत्पापं यमलोके तदाज्नया ॥ एनभूभागमासाद्य जायते कच्छपोमहान्‌ । सतःप्रतिग्रहोटोषः पूत्वैजानामिदाऽन्यतः॥ HAUT, — var जलमयों घेन दिजोभोगपरायग्यः । afeai प्रमुमिदंत्ताः शास्तपूतेन वतना ॥ यागादिकं पराक्तत्य पराक्ष्य च fanaa । GUAT पुखयदेशे पुखयकालेषु vary ॥ निष्कारणतया लोभादुयमलोकमुपागतः | महयं तदा मक्का पुनभुवमुपाविशन्‌ ॥ पिशचजम्मतामेत्य जायत" खेदरेहवान्‌ । ua: प्रतिग्रहस्तस्य गहितोलोकबल्जितः ॥ | faagtre,— मुखजो वाहुजाद्‌ त्वा लावण्यम चल्तं सुषि | पिशाचत्वं सृतोयाति' खेदाङ्गोजायतं पुनः ॥ --- ---- -- --- ~> -- १ Bae दू क्रोतखेखितप्स्तकपाटठ" | (२) gat दरति क्रोतपुस्तकपाटः | (२) aged द्रत क्रोतलेखितपुस्तकपाठः। iy) waa tifa afqaum aE: 1 #8 SRR arf: 1 तस्य पापविश्ुद्यथं mafaatad दिजः ! दर्भितं Maca तदहं कथयामि वः a विप्रानुज्ञामवाष्याऽऽश पश्चात्तापसमन्वितः) खात्वा शुदनदौतोये गत्वा पव्वलगद्रम्‌ ॥ कण्टकमुकुटं त्वा खमूरन्याकनः मदा) तिन्‌ तच जपदेनं मब्वैपापापनुत्तये ॥ नारायणं SST ध्यायन्‌ सनव्वण्ापप्रणाशनम्‌ । श्राधारं सवेमन्तालां यावदस्तं गतो रवि; ॥ तदा विरम्य सदसा संख्यां मनसि धारयन्‌ » पनलहयप्रमाणन पिवद्‌गोदुग्धमादगात्‌ ॥ सख्पेव्रारायणस्याऽग्र खण्ड़लि केवले भुवि) ततः परेदुरु्ाय पू््वैवच्जपमादरात्‌ ॥ एवं ऋतुहयं कत्वा नियुतं बिधिपूत्मैकम्‌ । सद्राध्यायं पठेत्‌ यद्वा उत विष्णोरनुज्ञया \ एतदयोरभावेऽपि प्रायधित्तं समाचरत्‌ । पूठ्पवन्तडनाडडं प्रायित्तं विशडिदम्‌ ॥ अन्यथा निष्क्‌ृतिनास्ति लवणाचन्तसं ग्रह | नियुतं नमकचमकौ, आरख्यद्‌शमाध्यायो नारायणं सव्वमन्ताणां ्राकरकत्वात्‌ | एवं नवणाचनप्रतिग्रहपापनित्तत्तिर्भवनि | दशाध्यायं AAA WA सव्वपापेः प्रमुच्यते | तदेवाह,-- श्रत्यशनादतिपानात्‌ तथा चोग्राग्रतिग्रहात्‌ जलध्रनुप्रतिग्रहप्राय्ित्तम्‌ | ‘922 दश्भाद्ा वा यदि वा मोदात्‌ पराक्षत्यैव निष्कृतिं खिला aces कूपे तदन्ते मुवमाविन्‌ ५ अगरधे जायते कूर्म टे जलपरिष्क्त । एतदोषोपशान्त्ययं प्रायधित्तं समाचरेत्‌ a (महापाप, भयाद्‌भ्रुए त्याच्योविप्रः प्रतिग्रहः les सत्छपुराख,-- ufos fest मोहाद्‌ धेनुं जलमयं sara | यागादिकं agis वा waar भोगलोलुपः ॥ यमलोके महाघोरे Atay क्षारोदकं बलात्‌, तदन्तेऽत्र समामत्य जायत कच्छपोजने ॥ wasted त्याज्यो विघ्रः प्रतिग्रहः | गण्डक्यां वाऽथ WaT AUT नदौजले 1 कावेष्धं तुङ्भद्रायां चापाग्र गन्धमादने ।॥ आत्मनः स्मतं तोधं यदेतेषु च' सम्भवेत्‌ | saa fea: साकं गत्वा तत्र यतालवान्‌? ह निमित्तं कोत्तयित्वाऽथ स्रायाख्नौषलमागेतः 4 faava च तिप्रातं विंशव्युत्तरमेव च ॥ - |] रषः पाठः क्रोतकाभोपस्तकयोनपलश्ः | १) पव्वाक्रेष्वषू सम्भवं दूति रेखितपुस्तकपाठः \ > त्त्रा FNS त्या cia लेखितपुस्तकपगढः। 928 Barta: | एतत्‌ कुय्याद्‌ वि शडात्मा परिषक्षत्रिधो मुदा) एतत्पापविश्षद्ाघं wafad हिजन्मनाम्‌ ॥ नाऽन्यथा शुदिमाप्रोति जनलघेनुप्रतिग्रहात्‌ । परिषन्सत्रिधौ यया शास्त्रं yaad कत्वा vara ख्रानादिकं कत्वा पञ्चगव्यं पत्वा ब्राह्मणान्‌ भोजयेत्‌ | दूति इमादो जलघनुप्रतिग्रदप्राय्ित्तम्‌ | अथ त्तौरघेनुप्रतिग्रदप्रायथित्तमाद । स्कन्दपुराणे, प॒रा TWAS ACA रमा जाना सघेनुका | सवत्सा स्ौरसम्पत्रा सव्वावयवसुन्दरो ॥ fod ~ * पोषयामास जलधिद्‌ ग्धधन्‌ मवस्सकाम्‌ | पुरुषो तमाय wat at प्रददौ सव्वसाक्तिण ॥ a प्रायच्छत तां घन पुत्ौवात्सन्यगौ रवात्‌ | ययाचे "जलधिं धेनुं छतेहा पापमोचन ॥ 1१) प्रायच्छत्‌ दूति क्रोतलेखितयपुस्तकपाटः, (२) जनलभिः दूति क्रौतपुस्तकषाटः। स्ोरघेनुप्रतिग्रहप्राय्ित्तम्‌ | ७२१५ तथेति प्रददौ सिन्धुुग्धेनं स gfe! | ( दापयामास विप्राय हच्रहत्याविमोचनोम्‌ । ) तां दुग्धधेनुमादाय पुनः प्रायात्‌ खमालयम्‌ ॥ धिषणाय स दत्तान्तं कथयामास देवराट्‌ । प्रख्य कान्त उपायात दुग्धधेनं सुरूपिणोम्‌ ॥ दापयामास विप्राय व्रहत्याविमोचने | तदा प्रश्त्यसौ धेनुत्रदह्यहत्याविनाश्िनो ॥ „ज अन ददाति Maat aqafeat छष्णचश्णि | सञ्यैपापविनिर्मुक्तो विष्णुलोकं प्रयाति सः ॥ योविप्रः afsai घेन हवदत्याघमो चनम्‌ । रमासहोदरा* सिन्धनि्धितां दुग्धरूपिणोम्‌ ॥ ufawerfa वे लोभात्‌ सम्प्राप्ते पुखयपन्मैणि | स कालवशमापन्रस्त्वमुभरूय APRA ॥ तदन्ते भुवमासाद्य सृतदारोभवेहुवि ॥ देवौ पुराण,-- पुण्यकालेषु yaa guala जनाधिप ! । योराजा खर्चिंतां धेनु निशितां दुग्धरूपिकोम्‌ ॥ १) टटौ तखन स्त्रो्ाचक cfa लेखतपुस्तकपाठटः। \ ) xeay रेखितपुस्तके नास्ति। (9) राजायःप्रदटौ दूति लेखितपुस्तकपाटः। 8) अवाप्यते बूहि क्रौतलेखितपुस्तकपाठः। (४) तेति प्रदटौ दरति रेखितपुस्तक्पाठः। ORE हेमादधिः । विप्राय वेदविदुषे प्रदात सोऽपि afar | 'तादृग्दुग्धमयोँ oa दि जो निष्कारणाड हन्‌ ॥ नभत निष्कतिः नाञन्यां पञ्चचान्द्रायणाटहतं | ततः शुडिमवाप्रोति दुग्धधघेनुप्रतिग्रह्टात्‌ ॥ लिङ्गपुरा,-- पुणख कालेषु THe पुण्यतौर्धषुर वा दिजः। SMUT WHATS हषाभोगपरायणः | aaa निष्कुतिृष्टा wafer: | पाधानयागप्राप्ौ न प्राय्ित्तं पञ्चगव्यप्रागनभेष | तदाद कूर्मपुराणे, दिजो दुगधमयीं घेन प्रतिष्द्य जनाधिपात्‌ । यागादिकं प्रङुव्वींत पञ्चगव्यं पिवेत्ततः ॥ | GHA दरव्यलोभन WA: पापभौस्तदा। पञ्चचान्द्रायेःशुङो" नाऽन्यथा तौ्सेवया ॥ षति हेमाद्रौ कौरघनुप्रतिग्रदप्राय्ित्तम्‌ | १) atest xfa करोतलेखितपस्तकपाठः | (२) was faeafaatien «fa क्री तलेखितपुम्तकपाडः | ९: wag दूति HAT RTT: 1 ५ Ufa. द्तिलेखितपुस्तकपाटः) ~~ अथ मधुधेनुप्रतियप्रायश्चित्तमाह। सन्दपुराणे,-- agit प्रवच्यामि प्रायधित्तं विशुद्धये | मधुषेनुग्रहोतृणां दिजानां हितकाम्यया ॥ "निष्कारणं प्रहत्तानां गोगेच्छनां णुष्व मे । पुखयकालेषु संक्रान्तौ व्यतौपातादिसम्भवे ॥ . za a Os न कल्पितां waa: पाचरितां राजवन्लभेः। ~~, gage et मधुधेनु सवत्साच्च स्व्वालङ्गारभूषिताम्‌ ॥ VHT AMT AAT सद्यः पापमवाप्रयात्‌ | ( वाला aa प्रविश्या् पुनर्भुवसुपागमन्‌ ॥ ayaa भवेयुस्ते यदि तन्निष्क्‌ तिनेचेत्‌ ) | कथञ्चित्‌ निष्कृतिदृष्टा तेषं पापपरातनाम्‌ ॥ पञ्चचान्द्रायेः ofa ने चाञ्न्येः शडिरौरिता | शिवपुराणे, च्तोद्रधनुः क्ुद्रजाते्दिजेनं प्रतिग्द्यते। देवाद्यदि ग्टहातिः पञ्छभिश्वान्द्रभक्तरः ॥ (१) जिष्कारणे इति लेखितपुस्तक पाठः| (२, योजः दूति क्रौतनेखितपुस्तकपाठः। (--' अयं SPR तकाशोपुस्तकयोःन Te: । ३) लभ्यन्ते दूति ठेद्ितपस्तकपाटः। अरय हमाद्िः। एतद्‌ विग्रप्रतिग्रह विषयम्‌ । arya दगुण, जरुजभ्यस्तिगुणं पाद्रजेभ्यश्तुर्गणं, सङ्रजातिभ्यः पञ्चगुणं afeaal | तदाङ-- ब्रह्मवेवत्त,-- wafad हिजातिभ्यः afer कथचन । यावदङ्गं तदेवाऽलं क्त्रभ्योहिगुणं स्तः ॥ ऊरुजभ्यबिधा प्रोक्तं पाद जभ्यतुर्ुणम्‌ । एतभ्योव्यतिरिक्तभ्यः पञ्चधा परिकौर्तितम्‌ ॥ aaah: मव्येदानप्रतिग्रहोतृणाभमेवं वेदितव्यं प्रायधित्तम्‌ | कलौयुगे सद्धरजातयो बह्म: तप्मरतिग्रहस्य निषिदत्वाग्रायशित्त वाहुल्यसुक्तं । प्रायश्चित्तविद्धोनादिजाः श्रेममध्यस्यमक्तिकाजातिषु सम्भवन्ति aa: प्रायश्चित्तमेव whawetant aaa A चाऽन्यत्‌। यस्य यस्य प्रतिग्रहे wane प्रतिपदोक्त यत्‌ यत्‌ प्रायथिन्तं तत्तत्‌ प्रतिग्रहे तत्तदेव aaa दिजन्मभिः, नाऽन्यथा शुहिरोरिता इति | दूति sare मधुषनुप्रतिग्रदप्रायचिन्तम्‌ | a) बाद्जेभ्यो इधाद्मतं दूति नेखितपुस्तक्रपाठः। मिक 8 1.3 अथ शकाराधनुप्रतियहप्रायित्तमाह | माकर्डेयपुराे,-- घेन शकंरया क्त्वा सवत्सामजिनेःः TATA I योराजा दिजवर्य्याय दद्यात्‌ gama सुदा | afaat गन्धपु्पादयजेहभिभूषणेु ताम्‌ । स गच्छदिष्णुभवनं यावदाचन्द्रतारकम्‌ ॥ भिवधर्मोत्तरे,-- क्ष्ण जिनेषु Tag शकराभिरलङ्कताम्‌ | भूषितां गन्वपुष्पादयविप्रायाऽध्यातवेदिने ॥ दयात्‌ YAH काले तीर्थेषु ग्रडरेषु च । न तस्य पुनराह्तित्रद्मलो कात्‌ कदाचन ॥ विग्णुधम्मोत्तरे,-- कत्वा WAC प्रेन पुकालेषु प्यसु । eanefauat सादं विप्रायाऽध्यामवेदिने ॥ स निस्तरति संसारं नावाऽबिं नाविकोयधा। तव््रतिग्रहं दोषमाह,-- नारदोये,-- यो wetarfest धन्‌ पुण्यां शक रयाऽन्विताम्‌ । पुण्यकालेषु Nay द्रव्यलोभपरायणः | १) अजिने दरति रेखितपृस्तकपाढः, eR OZ o gatfe: 3 महान्तं नरकं भुक्ता Bata प्रयाति मः") aed निष्कुतिर्दृ्टा स॒निभितरेद्मवादिभिः ५ स्नात्वा प्रातवंयाचारं दन्तधावनपूर्वकम्‌ | विभूतिं विश्ठरूपञ्च ऊदधम्यूनमलः परम्‌ ५ जपंस्तिपवणखरानं कत्वा नित्यमतन्द्रितः | WIAA प्रातरारभ्य गणयेज-जपस्ख्यया + Walesa कत्तव्य: स्वपदेवममपतः | पुनः परेद्युरुलयाय पृत्पवज्जपमएचग्त्‌ ॥ यदेव संग्रहोध्रनो; शकराभि; एयर्‌ दिज। तदा पापान्यनकानि प्रविशन्ति प्रतिग्रह ॥ तत्पापश्नोघना्यीय प्रायचित्तमिदं एभम्‌ । आधानं AT ABA यामसाघनमुत्तमम्‌ ॥ स्वेषां सप्ततन्तूनामाधानं प्रमं fag: | वीनां च यथा विप्रोदटेवानामपि वामवः ॥ BY, WIT प्रवरो वाचां सत्यं यथा भवत्‌ | तथेव HAART A BART ॥ प्रायञ्चित्तसिदं वाऽपि ara वा feaata 1 ताभ्यां orafafaaa: प्रयाति परमं प्रदम्‌ ॥ इति हेमाद्रौ शकराघनुप्रतिग्रदप्राययित्तम्‌ | १) area दूति लेखिनपुस्तकपाठः। +>) गण्यम्‌ xia MIA MATH TIS: | aq टधिधेनुप्रतिगरहप्रायश्चित्तमाह। स्कन्द्पुराणे,-- ay yaa वच्छामि दधिधेनु! प्रतिग्रहे । प्रतिग्रहोतुर्विप्रस्य दोषोभवति ager ॥ तद्रव्यत्यागमातरेण आधानं यज्ञमेव ar | ~ कला शुदधिमवप्रोति aaretaraé भुवि ॥ frawatat,— ~ a दधिधनुमलङ्कत्य गन्यवस्त्ादिभूषगंः | swag विधिवद्धक्तया दद्याद्यो विग्रपुङ्गते ॥ न तस्य यमवाधाऽम्ति AQT वा प्रवेशनम्‌ | तदनं वा राजेन्द्र भवेज्जन्मनि जनि ॥ त्रह्मवेवत्तं,-- यो दद्यात्‌, पुखकालेषु पुखतौर्थेषु पत्सु 1 छष्णाजिने दधिमयीं धन कत्वा सवत्सकाम्‌ ॥ अभ्या गन्धवत्रादयतिप्रायाऽध्यात्मवदिन। नतं सल्युरवाप्रोति न व्याधिने च तस्कराः ॥ अन्ते विष्णुपदं याति याबदिन्द्रा्तुदेण ॥ (८) afar fa क्रौतपस्तकपाठः । (२) राजा दति नखितपुस्तकपाटः। 932 warts: ! वाडजोघेनुमाराध्य carefaaat: शएभाम्‌ । न तस्य पुनराऽत्तिनद्मनलोकात्‌ कदाचनः ॥ देकोपुराशच,- प्रतिष्द्य दिजोधेनुमतोदधिमयौं शुभाम्‌ i प्रायश्चित्तं तदा कुव्धात्‌ पूव्यैवदनभागतः ॥ अथवाऽऽधानकं कर्म AT a बहदक्िणम्‌ rt ऋणनिर्म्मोचनं क्त्वा शएडःस्या*त्तत्प्रतिग्रात्‌ ) मव्छपुराषे,-- waite: कतां चनुमखितां wae: । पूजितां गन्धपुष्यायैः पुख्यकालेषु पव्वेसु ॥ Mag टेवपूज्येषु ufawarfa चेदिजः। wat निष्कुतिं तस्य समभवेदन्धमूषकः ॥ देवोपुरारे,-- तद्ोषशमनं राजन्‌ णु AAT: | प्रातः ज्ञात्वा नदोतोये fawn wary an नित्यहोमच gala हत्तमूलमुपाञ्चितः। खो रुद्रश्च जपेत्तत्र याकदस्तमयं भवेत्‌ ह (१) दभा ठंष्णाजिने quia इति क्रोतलेखितपुस्तकपाठः | >} पुख्यटिनेष्विह दूति क्रो तलेखितपुस्तक्रपाठटः | ३ WRT दति क्रोतपुखक-पाठः) दृ्षुरमधनुप्रतिग्रहप्रायञ्चित्तम्‌ | ORR तदा face प्रयतः! फलाहार समाचरेत्‌ | ग्ट गत्वा खपेत्तात नारायणमनुस्मरन्‌ ॥ खनः परेब्युरुत्याय पूर्व्व॑वञ्जपमा चरेत्‌ | aya पूणताभेतिः तावत्‌ पारायग्णं चरेत्‌ ॥ ततः शडिमवाप्रोति विप्रोदश्नः प्रतिग्रहात्‌ । ( अशक्तौ सुलभं तात भाधानं यन्नमेव वा। ततः शडिमवाप्रोति विप्रोदश्रः प्रतिग्रह ॥) दति हेमाद्रौ दधिषेनुप्रतिग्रदप्रायित्तम्‌। अथ दच्चरस्धेनुप्रतिरहप्रायधित्तमाष । वामनपुराणे,-- HUA पुण्यकालेषु धनुमित्तुरसोइवाम्‌ | भा) a € A © प श्रचचितां गन्धपुष्पादयेभूषितां wenger: ॥ विप्राय वेदविदुषे शन्तायाभ्य कुटुम्बिने | दयादच्रिणया साकं स राजा विष्णुमन्दिरम्‌ |i १) मनसा fa क्रोतपुस्तकपाठः। 13) आयुतं पूणंकामेति दूति क्रोतपम्तकपाटः। 18) पाराय माचरेत्‌ इति लखितपुखलकपाटः। —) ae Me: क्रोत-काभीपुरक्योनं ee: | ७२४ garfe: | गत्वा खिता fat ara भुवि मर्डनतां ब्रजेत्‌ | तचाऽपि ज्ञानमासाद्य दानघश्मपरायणः॥ क्त्वा धर््रानरेषण wa विष्णुममोभवत्‌' | मदाभारत,- am ay प्रवच्यामि घेनुमित्त॒ःगमोडवाम्‌ | अचितां शाखमागंण भूषितां बद्भूषणेः ॥ पुण्यकालेषु संक्रान्तौ अ्रयनदितये तथा| Reet महापुण्ये ग्रहणे waa: ॥ रचयित्वा दिने सम्यग्‌ विप्रायाऽध्यातवेदिने। दक्तिणाभिश वद्वौभिरदवात्‌ फुल्लानतस्तदा ॥ सृतोवेक्ुण्ठमाप्रोति पुनराहत्तिवज्नितम्‌ | नृसिंहपुराणे, - कलितं राजपुरुषरिचृद्धवरसेन ताम्‌ | अर्चयित्वा विधानेन अवितान्तु दिजन्मन ॥ दक्तिणाभिययथोक्ताभिदवययान्मनसि fae: | तस्य देवः प्रमव्रःस्यात्‌ प्रद्वादाय BAT पुरा॥ १) विष्णमाङ्प्यतां ब्रजेत्‌ दूति नखितपुस्तकपाटः। (२ EL घेनु रसोह्गता द्रति नेखितकाशापुस्तक्पाठः। (२ प्रसन्नोऽभरदिति क्रौतङेखितपुस्तकपराठः। इत्तरमधेनुप्रतिग्रहप्राय्ित्तम्‌ | ७२५ लव्माय्चित्तमाद,-- ब्रह्माण्ड, — पूत्यैजो वाहजाल्लस्ां! घनुमित्तुरसोदवाम्‌ | अक्षत्वा निष्कतिं पञ्चात्‌ आधानं वा AAW वा ॥ यमलोकमसुपागम्य नरकानेकविंशतिम्‌ | war भवति पूतात्मा गोमायुभवति कितौ ॥ मद्छपुरारे,-- विप्रोषेनं canal दत्तौ राजकुमारकंः। ग्टहोत्वा पुण्यकालेषु तत्रिष्कुतिपराद्ुखः ॥ यागादिकं पराक्ञव्य गोमायुभंवति भुवम्‌ | तस्येव निष्कुतिषषटा faa प्रभवविष्णुना ॥ प्रातरारभ्य मेधावौ स्नात्वा faa समाप्य a वरत्तम्रलसुपागम्य पटन्रुपनिषज्रयम्‌ ॥ गजपत्समुद्‌वदन्‌ संख्यां यावदस्तं गतो रविः । तावज्जपाद्‌* विरम्याऽथ फनाहारं समाचरेत्‌ ॥ जपहवममोाप तु क्तं पापमनुस्मरन्‌ | परेद्युः प्रातरव्याय पृव्वैवज्जपमाचरेत्‌ ॥ 1) eat इति क्रोतपुस्तकपाटः। tot पश्चात्‌ दूति क्रीतर्लेखतपुस्तकपाठ.। (२) Wear ससुहहनु सम्यक्‌ दूति क्रोतलेखितपुस्तकपाठः। (४) तावज्जप्ं दूति लेखितकाशोपुस्तकपाठः। O2E Bartz: t श्रयुतं quatafa ततः feat | एतप्रायञिन्तं यागादिकाकरणविषयं, तत्प्राप्तौ पञ्चगव्यप्रा्नन ara न mafaaa i दति हेमाद्रौ इक्तरसधेनुप्रतिग्रहप्रायचिन्तम्‌। अथ गुड्धेनुप्रतिग्प्रायञ्चित्तमाह | माकण्डयपुराणे,-- गुडधेनं गुडमयीं कल्वाऽलङ्कत्य सव्यतः | पुण्यकाले wate योराजा भक्तिमानिदः ॥ gut सदक्तिणां care विप्रायाऽध्यालवदिने | पुनर्भुवसुपागम्य मश्डलाधिपतिभेवेत्‌ ॥ सोऽन्ते विष्णुपदं याति त्रैव परिमुच्यते । गार्डपुराण,-- गुडधेनं समभ्यचचैय गन्धवसखादिभूषेः | त्राह्मणाय सुशौलाय योदयात्‌ सोऽपि मुक्तिभाक्‌ | }) शएद्धिमवाप्यति डति क्रोतलेखितपुरूतक्कपाठः| (२) Qefafayat दूत क्रोतपुम्तकपाठः| ९) धेनुः दूति लेख्ितकार्ोपुलक्पाठः। गुडघनुप्रतिग्रहप्रायधित्तम्‌ | 929 योविप्रस्तां तदा We परलो कपराद्युखः | यमस्य anny: कालस्रतेख पोडतः ॥ पुनर्भुवसुपागम्य जायते भिल्लजन्मवान्‌ । यामादिकं ततः क्त्वा शड़िमप्रोत्यनुत्तमाम्‌ ॥ RATT, — धेन्‌ गुडमयीं गन्यवच्रादिभिरलङ्कताम्‌ | पुण काले Farts yaaa नदौ तटे ॥ anced पएरधिवोपालाद्‌ ब्राद्मणोधनलोभतः | यम्रलयेकसुपागम्य पोड्तोयम किङ्करः ॥ भिल्लजातिभवेद्गमो' यागादिषु ores: | प्रायधित्तमिदं gaia पश्ात्तापसमन्ितः॥ विप्रानुज्नामवाप्याऽऽश प्रातः erat यथाविधि | इदं करिष्य नियमं प्रायञित्तं fazed ॥ TART तपभ्रातिषठेत्‌ हेमन्त MATES | अनाधारस्तथा तिष्ठत्‌ यावत्‌ प्रातः पुनभ॑३त्‌ ॥ प्रातरारभ्य मेधावोौ -स्मरत्रारायणं विभुम्‌ । qa RAMA यावकं भाजनं चरेत्‌ ॥ 1 mae दरति ऋरोनलेखतपुस्तकपाटः। (२) खरच्नारायणं Tia क्रो्तपुस्तकषा्ः <रे ‘ORG arte: i यावकभ्मित्यच् अल्पमात्रं यवान्‌ पक्ता AAA | पुनरस्तं गते भानो पृञ्कवञ्जपमाचरेत्‌ | WMA मन्तः AAA ध्यानपूञ्यकम्‌ ॥ अनाधारो afeta निराधारोवषति मति। संख्यां समुदहन्‌ ( मनसि धारयन्‌ , । एवग्रतुदयं नौला पञ्च गव्यं पित्ततः) एवं छत fans: स्यान्नान्यथा शड़िमषएूयात्‌ ॥ WAZ ai wen ~ "न ४ ~ = स. गन्चतुभागेण प्रायश्चित्तं कला ufearaifa पुनः ase ie दरति हेमाद्रौ गुडघनुप्रतिग्रहप्राय्ित्तम्‌ | (१) Wawa इति क्रोतलेखितपुस्तकपाठः। १२) wa दूतिलेखितपुस्तकपाटः | i) अयं पाठः क्रोतलेखितपुस्तकयोनापनञ्धः। २; विशुडोऽग्टन्यया दरति क्रोत्लेखितपुम्तकपाठः , अथ साच्ताडनुप्रतिग्रहप्रायश्चित्तमाह | अत्यपुराणे,- एतासां दशधेनूनां were पापनाशन 1 महापापविश्ड्धं ब्रह्मणा निरिताः पुरा wat at विप्रमात्ोवा दशनिष्काधिकोऽपि at 4 घेनुमेनामलङ्ःत्य way विधिपूव्यैकम्‌ ॥ परख कालेषु gua यो दद्यादिप्रपुङ्गवे। a याति विष्णुभवनं 24: सह gorfan a faggqua,— Ga यः समनङ्गत्य पुखकालेषु पव्वेसु | TWA गन्धवस्त्रादीः प्रदद्यािप्रपुङ्गव ॥ a याति ब्रह्मणः स्थानं यत्रगत्वा न शोचति), पञ्ाहुवमुपागम्य स वै भवति uri: | स्कन्द्पुराण,-- aq विप्रायः योदद्यात्‌ म भवेकर्डनाधिपः १ महाराजविजये,-- घनुमनामनङत्य पुखकानेषु पव्वेसु | gud पुख्यदिवसे व्यतौपात च aay ॥ (4) -नग्दरिनं इति खखितपुस्तकपाटः। (२, बिगोनुग्टङ्कोयात इरति क्रातनेखितपुस्तकपयटः + 2४० माद्भिः i योदयादिप्रवय्यीय स थाति परमां गतिम्‌) पुनर्भुवसुपागम्ब राजा भवति घाश्िकः॥ स्कन्दपुराण,-- धनं विप्रोनु walarz हयाभोगपरायः | saat निष्कृतिं लोभाद्व्यःलेभिवति कानन तदोषपरिदहाराधं जपटुद्रमथाऽयुतम्‌ | तदा दोषविमिस्मुक्तः ुदिमाप्रोलनुत्तमाम्‌ ॥ भविष्योत्तरे.- 'श्रलङ्कतां शमां Fa टशधेन्वनुयायिनोम्‌ । गन्धपुष्याक्ततेवदैः मन्दाभरकभूषिताम्‌ ॥ दत्ता राजकुमारेण युखयकालेषु पञ्चसु | प्रतिग्डद्म दिजोलोभादक्लत्वा निष्कुतिं भाम्‌ ॥ व्यालोभवति दुष्टात्मा यागं बाऽधानमेव वा ॥ एतत्यापवि शुद्धं रुद्दायुत मुच्यते ॥ उपक्रम्य तदानीं वा पर्दयुवा ऽपरेऽहनि । ख्रात्वा प्रातयेधाचारं नित्यकञ्च ममाप्य च॥ ate: स्थानं समागम्य संख्यां मनसि धारयन्‌" | आरभ्य भानारुदयात्‌ यावदस्तमनं शुचिः | (१) awa समनङ्खय दूति करौतलखितपुस्तकषएःटः। 1२) waza इति लेखितपुस्तकपाठटः सनसिवदन्‌ इति क्रीतपुस्तकपाटः। ig) आरभ्यमर्डलादुभानो रस्तमेति ट्वाकरः द्रति क्रोतर्नेखतपुम्मोकपाढ. | कष्णाजिनप्रतिग्रहप्रायधथित्तम्‌ | O82 विरस्य नियतः पश्चात्‌ फलाहारं प्रकल्पयेत्‌ | स्वपे awe टेवसमोपे खण्डिले व्रतो ॥ परेदयुरेवं gala यावत्‌ संख्या समाप्यते | ततः शदिमवाद्नोति यन्नाघधान'पराद्यखः ॥ ~ इति हेमाद्रौ साक्ताजनुप्रतिग्रहप्रायधित्तम्‌ । अथाद्रक्तष्णाजिनप्रतिग्रहःपयशित्तमादह | स्कन्दपुराणे,-- श्रृणु ya प्रवच्यामि आाद्रक्लष्णाजिनं शभम्‌ | तिलेरापूख योभक््याः दद्याद्विप्राय धोमते॥ स नरः पापनिश्युक्तोत्रह्मलोकं BATE | पश्चाद्धवमुपागम्य सप्त जन्म भवेद्‌ दिजः I तवाऽधौव्य सुतं सम्यग्‌ ब्रह्मन्नानमवाप्य च। तन saa महता निन्वीणं लभते परम्‌* ॥ १, यन्नभागप्राखुुख इति क्रातलेख्ितपुस्तक्रपाठः। i) aga दति क्रोतटेखितपुस्तकपाटः। (३; समपद्यत दरति क्रातलेश्ितपुम्तकपाठः। O82 Farfe: 1 भविष्योत्तरे, सूव्यसोमग्रह राजन्‌ मन्वादिषु युगादिषु! waafead चव व्यतोपात च वती । संक्रमेषु च जन्मत नदोतोरे सुरालये | wae वाऽपि राजन्द्र Yeas च प्सु ॥ नरोयः सम्य गभ्य्च आदं ्ष्णाजिनं eH । तिलपूणं हिजन्द्राय अरचिताय सुभूषगोः॥ दद्याद्‌ दक्षिणया ae तस्य gene खरु । यावन्त्यजिनरोमाणि यावन्तस्तत्र वे तिलाः ॥ तावद्युमसहस्राणि ब्रह्मलोक म वाघ्रयात्‌ | लिङ्पुराणे,-- तिलपूणं पुखकाले अ्राद्रक्ष णाजिनं नरः | MIG गन्धवस्त्रादैगन्धपुष्पाक्ततादिभिः ॥ योदव्यादिप्रव्यय स TEAM: पदम्‌ | तद्रतिग्रहदाषमाद',- स्कन्दपुराण,- - THRU faa रान्न: GOR उपागते | योविप्रः ufazeiara स सद्यः पतितोभवेत्‌ ॥ निलयं नेमित्तिकं काम्यं यागदिकमनन्तरम्‌ | तदा नश्यन्ति कर्णि इष्टापूत्तटिकानिच॥ (९ दोषप्रायञजित्तमाद दति क्रोतपुस्तकपाडः। कष्णाजिनप्रतिग्रहप्रायचित्तम्‌ ) ७४२ तदा waa याति पख्यभ्चंणादयमालये | महान्तं नरकं भुक्ता स््ौभवेत्‌, तदनन्तरम्‌ ॥ TRIE तिलपू कं पुण्यकाले चर्रऽऽद्रं राजवल्लभात्‌ | प्रतिष्द्य हिजोलोभात्‌ सप्ततन्तुपराङ्नु Ss: ॥ यमलोकमुपागम्य चिरं नरकभाक्‌ aa: | नाना AAAI ककलासोभवेद्वि ॥ aaa frafacer सुनिभिब्रह्मवादिभिः। श्रपश्ल्युत्तरणमाज्ननं HAT तदनन्तरं प्रायचित्तम्‌ ) ( कन्तव्यं तदाह ) प्रातःस्रात्वा fat: सम्यगघमषेणपूव्वंकम्‌ | श्रादरेवासास्ततोगत्वा अनुन्नाप्य दिजन्ननाम्‌ ॥ प्रतिग्रहविश्दयथं चतन्तुमहय सज्जनाः | दति ure दिजान्‌ sare परिक्रम्य प्रणम्य च 0 तप्क्च्छशतं Hal शदिमाप्रोव्यनुत्तमाम्‌ | प्राय्ित्तन पूतात्मा पुनःसंस्कारमाचरेत्‌ ॥ पञ्चगव्यं पिवेत्‌ पञ्चात्‌ शद्धोभवति नान्यतः | कृच्छादिकाचरणन प्रायथित्तं पुनः waa BAT तदङ्प्राय- चिन्तन पूतोभूत्वा यागादिकं कुर्यात्‌ । अन्यथा पुनः कम्मसाम- १, स्न्नाजन्् दूति कोतखेखितपुस्तकपाटः। i—) पषप्राटः क्रोतकागरौपुरूकयोनीस्नि। OBB garfe: | tqarg यागादिकं न फनति। पुनः aaa श्राचाथल्विजां सच्- धनसाधनम्‌ । नोचेन्मनमुषिप्रचालनवत्‌। अतः पनः कर्व बलवत्तरम्‌ | इति sara त्राद्रक्रष्णाजिनप्रतियहप्राय्ित्तम्‌ | अथ तिलक्तष्णाजिनप्रतिग्रदप्यशचित्तमादह | माकण्डयपुराे,-- faa यश्चन दयात्‌, पुखखागमे नृपः । न तस्य यमलोकोऽस्ति वेकुग्डे वाममश्रुते ॥ कू्मपुराणि,-- पुण्यकाले पुण्यदिने ary कछष्णाजिने तिनान्‌ | नित्तिप्य विप्रव्व्याय योददयात्‌ मनु पुखभाक्‌ ॥ स्कन्दपुराणे, — qaaq तिलमंयुक्तं ष्क चश दिजातय | पुख कालेषु पुर्या योदयात्‌ मोऽपिवेदरिः॥ (i) कम्प्गां RAR दूरत नेखितपृम्तकप टुः | (> माद्भःष्तिक्रोतलेखितपुश्तङ्षप्राटः | यो गत्रतक्लष्णाजिनप्रतिग्रह्प्राययित्तम्‌ । ७४१५ अजिनं योनु ख्यात्‌ wai विप्रम्तिनेर्युलम्‌ । अपखल्युमवाप्राति नारौत्वमाघ्रयादटमौ । दानमागरे,-- quay gay दिनेषु एथिवौपतः | तिनङ्तष्णाजिनं wat व्रयाभोगपरप्यणः ॥ यमलोकमवाक्नाति स्थित्वा पश्यददद्वयम्‌" । पुननागोत्माप्राति तिलचग्मप्रतिग्रह ॥ पाददोनं,--मत्युडपञ्चतसकछच्छाणि क्त्वा ya: संस्कारं च पूव्ववत्‌ कत्वा शडिमाप्रोति नाऽन्यथा । इति gaat तिलक्षणाजिनप्रतिग्रदप्रयखित्तम्‌ | अथ योगतव्रताद्षु क्ष्णाजिनप्रतियहप्रायञ्ित्तमाह | स्कन्दपुराण, — agaist योगश यागे ररिदहरात्मकरे । ABA यारी व्रतष्वन्यषु GATS ॥ १) पश्यक्रानघ दति क्र) त्चंखितपुस्तकपाठः। ५9 3 {२) ज्न्महद्यं दरति क्रोतपुस्तकपाठः। 8) ललघ्यपुरासो इति क्र)तनेखितपस्तकपाठः। ey ७४६ garfe: | कष्णाजिने' व्रताङ्गत्वात्र दोषदरति गोभिलः) तथाऽपि खरा वच्यान्मि mafad विशुड़दम्‌ ॥ मदहानारदोाये,-- Hay व्रतकालेपु अद्वनारोम्वरादिषु । योदव्यादटलिने विप्र व्रतं तस्य फनप्रटम्‌ 1 पुरा नारायणोटैवा भोक्ता मंहत्य चाऽतमनि। निधाय aaa गत दौर्घकानमरिन्दमः ॥ aa गवलं AH तत्राऽभूत्‌ पङ्कजं मदत्‌ । हिरण्मयं avai रक्तकुङ्कमकसरम्‌ ॥ सदस्रपतचं ANT VARTA SAAT | aa यन्न विधाता च अम्तौषज्जगतां पतिम्‌ a हरिः प्रमन्नवटनोवभातं कमनासनम्‌ | ‘aa विष्वमिदं ug टवान्‌ यज्ञान्‌ दिजानपि॥ प्रनुञ्च लोकरन्नाघमालस्य मा कुरुष्व च । SAM भगवानोगम्तक्रवाःन्तरधोयत ॥ ब्रह्मा तदवधाय्याऽय ख््टवान्‌ विश्वमोजमा। देवान्‌ दिजान्‌ ( भावमात्रान्‌ ततम्तान्‌ माधकान्‌ TE A ) (१) कष्णाजिनं दूति लै{खतपुस्तकपाटः। (५, aga दूति लेखितपुस्तकपाटः। \३) ag ofa लेखितपुस्तकरपाटः। +--) अयणः नेखितणुस्तर्वी न इभ््रत। योगत्रतलष्णाजिनप्रतिग्रहप्राययित्तम्‌ । 8७ अरणो खकसखुवो दव्वोधुवां get तथाऽयुधम्‌ । कछष्णाजिनच्च सुषलं उलुखलम्रतः परम्‌ | यात्राखन्यानि विश्वात्मा wast जगदौश्वरः | aay यज्नदानषु ब्रह्मचयव्रतादिषु ॥ अजिनं erage ददौ विप्रस्य चाऽऽदरात्‌ । ततः wae: wal प्रसिद्धिमगमङ्ूवि ॥ यसू्दतच्च दानेषु aay नियमेषु च। '्विप्रमात्‌ कुरुत मोऽपि त्रह्मनिव्वाणमाप्रयात्‌ a { तत्परिग्रह प्राययित्तमाह,-- साकण्डयपुरागे,-- यागादिषु त्रतेष्वतत्‌ प्रतिखद्य दिजौत्तमः | प्रायचित्तं तदा कुव्यीत्‌ पुनसंस्कारवचज्जितम्‌ ॥ अयुत दणमायतौ AIA ATG 1 तथा इरिदिरे योग लच््ौोनारायख तथा ५) उग्रत्रतषु clay पुंमध्वत्वहरादिषु? मुन: मंस्कारपूतात्मा शदिमप्रोति देहिकौम्‌। लिङ्गपुराण,-- प्रतिख्छद्य दिजोलोभात्‌ म्देगलणःपरायण्षःः | fanny ममुत्ख्ष्टं राजभिः gaara ॥ १) प्रदानं दूति क्रातरेखितपस्तकपाटः। ) अयं पाठः क्रोतक्रागाएुस्तकयोा A Ze: y ८>) पर! दूति लंखतपुरूकप्राडः। ७४८ ङमारद्धिः। पुनः HH प्रकुर्वीत ततः पश्चात्‌ रुष्व भे । सम्यग्विप्रैरनुज्ञातः षडब्दं छच्छरमाचरेत्‌ ॥ ततः पापविष्टदः' aia errant: | हिजोलोभपरायणो भोगेच्छया क्रष्णाजिनं var yada wat पञ्चात्‌ परिषदुपगमनपूत्छकं प्राजापत्य्लच्छाणि षडव्द्‌- माचरेत्‌ पूनोभदनि न दानगन्यक्मभिरति। इति हमाद्रो योगन्रतज्लष्णाजिनप्रतिग्रहप्रायचित्तम्‌ | अथ रजतपद्याप्रतियदप्रायश्चित्तमाह)। माकर्डव पुराण,-- कमलं राजतं दद्यादूयोराजा GAPS | saggy विधिना णस्त्ादिप्रायाऽध्याबेदिन ॥ न तस्य पुनराव्र्तिव्रद्मलोकात्‌ कदाचन! शिवपुराण.-- निष्कामनतया राजा उद्दिश्य हरिमव्ययम्‌ ; हरं वा दिजवय्याय टव्यात्‌ gama सुधोः ॥ (ot पाप विशुद्ध्य्ति लेखिनपृस्तकपाट. | ८२) नदानेरकम्मभः दूति नखितपुस्लकषाटः; प्रतिक्षतिप्रतिग्रहप्रायधित्तम्‌ | ७४९ सव्वेपापविनिश्धुक्तः पुचपौचसमन्वितः' | इहेव विपुलान्‌ भोगान्‌ भुक्ता देवपदं व्रजेत्‌ ॥ aaqfanfaaa,— aera रौप्य^पद्मं पुण्यकालेषु राजभिः 1 zu सम्यगलङ्त्य तस्य शदिरनुत्तमा॥ प्रधानं सम्परित्यज्य कत्वा चान्द्रायणदयम्‌ | आधानं वा ऋणं ata तेन विप्रोनदोषभाक्‌॥ श्राधानकरर सव्वस्वटच्िणया सद प्राय्िन्तं पञ्चगव्यप्राशनं च । दूति हैमाद्रौ रजतपद्यप्रतिग्रहप्राययित्तम्‌ | aq प्रतिक्ततिप्रतिगरहप्रायधित्तमाह। स्वन्दपुराण,-- aa: श्वासश्च yaa शिरोवायुभगन्दरः। अर्भीरागस्तथा शूनगण्डमानलौ शिरोग्वमः ॥ एत मङ्ापातकजन्याः |! १) परिष्कुत दति क्रीतलंशखितपुस्तकपाटः। (२) मो gar राजतं wa इति क्रोतलखितपुस्तकषाटः। ७५० हेमाद्धिः। वातव्याध्यश्मरो कु्टमदोद रभगरन्दराः | अगांसि ग्रहणो कुष्ठा महारोगा; प्रकौत्तिताः ॥ SACU RAM: | nae मधुमेह च ज्वरः शोतोष्णसम्भवः | कम्म पक्तघातख श्रन्वहठरिस्तर्येव च ॥ इत्यते सङ्नललोकरणजन्याः\ | aafaa तथा पित्तं वदन्तं भिरोव्रणः । मर्व्वाङ्गतापनं तददधिरत्वमनख्िता ॥ इत्यत मलिनोकरणशजन्याः | अक्षिशूलं कणशूनं पादशूनं तथाङ्गनेः | कण्डुतिदेदट्‌ःरो रागः कामन्ता च तथा aA: | इत्यते अपात करणजन्याः | AMIS TS शूनं नानारोगास्त॒ सज्वराः' | fem चेवमजोर्णत्वं कर्टश्ोषणमेव च ॥ saa जातिश्वंशकग्जन्याः° | एतं चान्ये च वहवाव्याधयः पापमम्भवाः | त © दह जन्मनि वा राजन्‌ परव्वजन्मनि वाऽज्जिताः॥ (१) प्रमेह मपुमेञ्चुद्ति लेखितपुस्तकपाटः। (>) सङ्नाजन्या दति क्रोतनेखितपुक्लकपाटः। (3) was दति लखेखितपुस्तकप्राठः। 1४) जन्तव दूति क्रोतनेखितपुस्तकपाठट; | (५. जाति ग्वशजन्याद्तिक्रोतदेखितपृस्तफषाढः। प्रतिज्लतिप्रतिग्रहप्रायधित्तम्‌ | ७५१ व्याधयः पापमलाः स्युः प्रत्यक्तनरकासत्वमो | मन्वव्याध्युपशान्यथं ger: प्रतिकतिं बुधाः ॥ ब्रह्महत्यादिजनितरोगनिहच्य्ेम्‌ यस्य॒ यस्य॒ पापस्य योयो रोगोजातस्तत्तत्रिरामाधं प्रधानटेवतास्तास्ताः कञ्ममविपाकेषु दिताः तग्रतिक्ततिप्रनिग्रहाद्िप्रस्य पापवाइल्यम्‌ । तत्परिग्रहे दोषं प्रायधित्तञ्चाऽऽह वामनपुराण कछष्णाजिनं प्रतिक्ततिं मेषीं चोभयेततोसुखोम्‌ । शकटे योनु खह्वाति न भूयः Farag ॥ एतदक्ततयागस्या-कतप्रायदित्तस्य च Faq उभयोरेवाऽच मस्भवेन म्तौत्वम्‌ | तदादह.-- माकंर्ेयपुराणि, — दिजः प्रतिक्ततिं wet यागं वा निरव्कृतिं तथा । अक्त्वा द्व्यनोमेन नारो" भवति aaa ॥ तत्प्रा्य्ित्तमाद.-- कून्पुराण,-- wat प्रतिक्लतिं विप्रः मप्ततन्तुपराद्ुखः | तत्प्रतिग्रदश्णडययं कुाचान्द्रायगत्रयम्‌ ॥ निरन्तरमहाराचं जपन्नारायणं विभुम्‌ | aug Zant स्थण्डिले कवन वमन्‌ ॥ (१) सम्प्र दरति क्रोतनेखितपुस्तकपाठः। अभ्र्‌ डेमाद्िः। कथनं भकच्तयेत्तात रविमन्दायते यदा | एवं मासत्रये पूर्णं शङोभवति पातकात्‌" ॥ आधानं वा प्रङुर्व्वोत ऋणनिर्मचनं तथा । इयारभावे लोभाय प्रायथित्तमिदञ्चरेत्‌ | तत्राऽपि «gana शदिमाप्रोति नाञन्यथा ॥ दति हमाद्रो प्रतिज्ञनिप्रलिग्रहप्रायञचित्तम्‌। अघ सतग्रव्याप्रतियद्प्रायित्तमार- RATA जनस्य मरणे प्राप्तः यमोमतगणेः TE | एति तदा तु पापानि सङ्गौभरूयोङद्धवन्त्यतः ॥ भरूनप्रतपिशाचाद्या सूतशय्यावहिःखिताः | केचिद ष्टिपथं याताः केचिद्रेता हमन्त्वनम्‌* ॥ ज्ियमाणं aategt gaat तथा पर | ATTA तथा राजन्‌ तच्छवास्पृश्यता भवेत्‌ ॥ (GQ) शुड-ऽम्रचत्मतिख्रदहत्‌ दूति क्रोतलेखितपुम्तकपाठ | कालं दरति क्रोत-पुस्तकपाठः) eum दलि क्रोनलेखिनतपुस्तकषाटः। =तशय्याप्रतिग्रदप्रायशिन्तम्‌ । ७५२ तत्पुत्रादिः स्थितां "शय्यां रिव्यायाऽध्याकषेदिने। टद्याहादशमे दिवसे खतः स्वगेमवाभरुयात्‌ | वद्नौभिदक्िणाभिथ तोषयेदिजवललभम्‌ ॥ तव््रतिग्रहे दोषमाह — मत्छपुराणे,-- विप्रोलोभपरोताता aaa भजेद्यदिः। faa नैमित्तिकं काम्यं तदाः क्षरति waar ॥ निल्नेमित्तिकाभावात्‌ पतितः स्यात्‌ तदा fest: | गभीधानादिसंस्काराः पनः Carat दिजातिभिः॥ ततः परं चरेत्कृच्छ्रं दिशतं तस्संक्नितम्‌ | ततः प्ूतोभवत्येव HHS RATE: \ अन्यथा faafaaistea अधानक्रतुभिविना। प्रधानं सम्परित्यज्य प्राययित्तं समाचरेत्‌ ॥ न्यथा स्यात्‌ स दुष्टासा उनुकोनिज्जने वने | एतद्‌ यागप्रायधित्तायकरणविषयं, उभयोरेकतरसम्भवे AA त्म्‌ | इति इमाद्रौ सृतशय्याप्रतिग्रहप्राय्ित्तमाह | \, जनैरिति ति लेखितपुस्तकपाटः। २; मन्तरनल्यपस्ग्रद्धात्‌ इति लेखितपुस्तकपरादः। ३, aay Ufa क्रौतपुस्तकपाटः। ४; Fara दूति क्रतलेखितपुस्तकपादः | qi wafa दृूःतिलेम्बितपुस्तकपाटः। aq मोचग््प्रतिग्रहप्रायधित्तमादह। लिङ्गपुराणे, मोच विप्रवयधाय राजा धम्मंपरायणः। पुखकानलउपायाते ददयाद्‌च्िणया मह ॥ वावन्तः पांसवोभूमेरागौभूला भवन्ति हि) तावद्युगसहस्राणि विष्णुलोके महौयतं ॥ गोचग्प्रमाणमाह | रङ्गराजोये,-- गोचर fanaa राजाघरपरायणः। पुखकालरउप्यात दद्याद्क्तिणया सह । ग]गशलस्य सवत्सस्य TAM: खच्छया 'यतः। स चेद्‌ wena याति गोचर्ति विदुवंधाः ॥ RAAT, — ्रनगेलतया यत्र, सञ्चारोमोगतस्य च) रातौ यावान्‌ प्रवेशः स्यात्‌ सवत्सानां टृपोत्तम | ॥ सतु दादशमानेन Wadia catia: | a tsi fanaara अ्र्विताय कुटुम्बिने ॥ यामासक्ताय योदद्यात्‌ स वे नारायणः समृतः । पनर्भुवमुपागम्य मण्डलाधिपतिभवेत्‌ ॥ (१) भवेत्‌ दूरतिक्रोतले खेतपुस्तकपाठः। (>) राजन्‌ tia क्रोतलेखितपुम्तकपाटः। गोचश्धप्रतिग्रहप्राययित्तम्‌ । ०५५ लिङ्क पुराग,-- युणखयकानेषु yaa व्यतौपाते च वे्टतौ 1 aciatt पुखखदिने दत्तं राज्ञा सुवर्तिना) ये wef दिजा मोहाद्‌ कऋणयागादिकं विना! सदा; पनन्ति राजेन्द्र सल्क्रियाः कौत्तिसम्वाः ॥ नित्वक्परिजभ्वंगास्‌करत्वमवाप्यते | तेषां व निष्कतिनीऽस्ति वारीभ्योऽन्यैः परिग्रहात्‌ , नदभाषे नरये wa Beata ५ तयम्विंणन्यत-- पूञ्चजोयदि ्होयात्‌ राजदत्तं सुपूजितम्‌ | गोचम्द्रति पुनःस्थानं द्रव्यनोमेन Tha ॥ लस्य कन््ाणि नश्यन्ति सल्युरायाति तत्‌त्तणात्‌ 1 नरक्षाननुभूयाऽय' सूकरोभवति निता ॥ बह्मत्कारपूतभ्यो यगादधभ्यान निष्कृतिः तस्यापनयनं भुयः HAA ATVAA: | qaquaratfed war पवाद्‌ यागः RAM, तदभावे चान्द्र खगागते क्त्वा दृ्डमेखनलाजिनाश्यस्थापनादिकरं वज्जयित्वा कल्पोक्त fafaar सव्वं पुनःमम्कारं Hata, Aaa शदिगोरितेति। दति माद्र मोचस्प्रतिग्रहप्रायञित्तम्‌ | नरकानुभवं छत्व CfA क्रयतजखितपुस्तकपाठः | waza द्रलिकेखतपूकाकपाठ | TRE KA क्रोतरस्ऊपारः। meen अघ शकटदानप्रतियद्प्रायधित्तमाद। मव्छपुराणे,-- faa ककंटक्ते भानो मकरस्य दिवाकरे । माघमासे Faas मघतम्यां रविवासरे ॥ aaafeaa चैव मन्वादिषु युगादिषु | शकटं धान्यसंमिग्रं युगरज्नुसमन्वितम्‌' ॥ चतुभिश्चानडङद्धिश्च युक्तं वम्तेरलङ्खतम्‌ | Hearsay न तस्य पुनरु्वः ॥ स्कन्द्पुराे,- तीर्थेषु पख्यकालेषु पुख्खवत्सु दिनेषिडह । योराजा शकटं care विप्रायाऽष्यात्यवेदिन ॥ अनदुाहक संयुक्तं रज्नुधान्यपरिष्कृलम्‌ | चिं ? a श्रितं ayaeraanefauat ae ॥ aaa: पिलतञ्चैव HAAR ससुददन्‌ । भेरुसुल्लद्धय ‘aa: स faqaia प्रपद्यते | लिङ्गपुराण,-- १, परिव्कतं दूति क्रोतपुम्तकपाटः] २) मसा दृति क्रोतलेखितपुखकपाठः। उभयतोमुखोप्रतिग्रहप्रायित्तम्‌ | ७५७ प्रायञित्तमाद-- शकटं योनु खद्वौयात्‌ यागतौयपराङ्ुखः । पुण्यकालेषु Gua स भवेच्छतधारकः' | एतत्पापविशदयधं चरेचान्द्रायणाष्टटकम्‌ | यागादकरण दोषः शकटस्य प्रतिग्रह ॥ प्रधानं संपरित्यज्य प्राय्ित्तं समाचरेत्‌ | परिषदुपस्यानपृव्वैकं सव्धप्रायधित्तं पृत्वेवत्‌ कुर्य्यात्‌ | दति रेमाद्रौ शकट प्रतिग्रहप्रायश्चित्तम्‌ | अथ उभयतोमुखौप्रतिग्रहप्रायश्चित्तमाह । स्कन्दपुराणे-- सूयमानां ana’ aq परिक्रम्य प्रणम्य च । योदयादिप्रव्धायस वे विष्णुपदं व्रजत्‌ ॥ aly at प्रातरधवा सूयमानां विलोकयेत्‌* । शिगःपादा यदा व्यक्तौ तदा दानं महत्तरम्‌ ॥ {¦ चक्रादि: दूति क्रौतनेखित पुस्तकपाठः >, चान्दरयशाब्टकं दूति क्रोतनेखितपुस्तक्रपाटः। >) यथ्याघ्नुप्मिति क्रोतपुस्तकपाट | 1४ विनोकयन्‌ दरति क्रोतलखितपुस्तकपाट, | oye मादः | पितृनुदिग्व वा राजन्नुत विष्णुं ety ars तत्तक्ञोकमवाप्रोति पुनरादत्तिवच्िंतम्‌ ॥ मद्ानारदोाये-- सूयमाना यदा धनुः सञ्वपापक्षयकरो। तदा नरेण दातव्या विप्रायाऽध्यात्मवेदिन ॥ न तस्य पुनराहत्तित्रह्मलोकात्‌ कदाचन | शिवधर्मरोत्तरे - दिमुखों षट्पदां धनुमनुत्रज्य प्रणम्य च । यो दद्याद्विप्रवथ्ाय स a विष्णुपदं व्रजेत्‌ ॥ महाभारत-- दिमुखीं षट्पदां धनं विलोक्य जनवल्लभः । परिक्रम्य प्रणम्याऽय दिजायाऽध्यात्मवेदिने ॥ agifucfautfag दद्याद्यदि नरोत्तमः। यावन्ति पश्रोमाणि तावद्रह्मपदं व्रजत्‌ ॥ तत्रतिग्रह दोषमादह-- देवो पुरार-- दिसुखीं षट्पदां wa विप्रोलोभपरायणः | 'प्रतिग्ह्वाति चेन्नोभाद्‌यावङ्खोगपरायणः॥ तावद्युगसहस्राणि नारोत्वं ‘a व्रजे दि | 1?) प्रतिग्टह्यहिजोदेवि दति कौतखेखितपुस्तकपाद्रः | (2) प्रप्रुयारि Kia क्रौतदुखकपाट | उत्कुन्तिघेनुप्रतिग्रदप्रायशित्तम्‌ | ७५९ aay — षट्पदां feqat धनुं सो पस्करसदत्तिणाम्‌ | सूयमानां जनोष्ठत्वा याति सृल्युवशं क्षणात्‌ ५ नरकानुभवं कत्वा ATCT समश्रते | के चित्संस्कारमि च्छन्ति उभयतोमुखो ग्रहे ॥ alae दोषवाहल्यात्‌ प्राय्ित्तविधानतः | नत्तत्रयेण Maat: शद्धिमाप्रोति देहिकौम्‌ ॥ यागादिशंशने तात प्राय्ित्तमिदच्चरेत्‌। प्रायञ्चित्तन पूताता प्रधानं सम्मरित्यजेत्‌ ॥ aaa विधिना शदिनेतौधनंजलादिभिः। लक्तत्रयजपानन्तरं पुनः संस्कारं क्त्वा उभयतोसुखौ प्रतिग्रहात्‌ शदिरिति तात्पथ्यम्‌ | इति इहमाद्रौ उभयतोसुखो प्रतिग्रहप्रायशिन्तम्‌ | WA Aaa ay AAEM AAAS | ATHUS ATT — विप्रम्तृत्क्रान्तिकाने तु ्रविचाय्यं महद्यम्‌ | at घन्‌ प्रतिग्ह्ाऽऽश्ु महापातकमस्रुत ॥ ७& ° ङमाद्िः। देबौपुराणे-- उतक्रान्तिघेनुमासौना तन्मयं वा यथार्हतः | प्रतिख्य दिजोनोभाङ्गौमं नरकमशरुते ॥ कूर्मपुराणे fast a: अुतिपम्पन्नः प्रतिग्रदपरायणः। उत्‌क्रान्तिकाले carat धनं धत्त स दोषभाक्‌ ॥ नरकाननुभूयाऽऽश दरिद्रोभुवि जायत | TATA: सदारोवदलप्रजः ॥ किंकरोमि क्ष गच्छामि किंवा शरणमाखये। इति ada स नित्यभेतद्‌ टारिद्रयनक्तणम्‌ ॥ दारिद्र मरण्णत्‌ कष्टं दरिद्रन fe पूज्यते। छया जन्म दरिद्रस्य दरिद्रस्य aurea | तत्राऽपि बालदारिद्र चणमात्रं न शक्यत | त््रायधित्तमाद-- भविष्योत्तरे-- उतक्रान्तिधनुमाण्ह्लन्‌ प्रधानं सम्परित्यजत्‌। नलन्नटयेन गायव्रयाः शुदिमप्रोल्नुत्तमाम्‌ ॥ नान्यया शडिमप्रोति दरिद्रिलात्र सुक्तिभाक्‌ | दारिद्रयाजक्म funed funehigs पुनः पुनः ॥ (१) प्रतिष्टह्यद्विजायस्तु सवेनरकमभ्रते दति क्रौतलेखितपुस्तकपाठः | (२) दधारिपुः इति लेखितपुस्तकपाटः | ठधाङ्पं द्रत क्रोनपुम्तकपाठः | (३) भवेद दरति क्रोवपुस्तकरपाठः। वतगणोघरनुप्रतिग्रहप्रायचित्तम्‌ । € दारिद्राजनकं धनोग्रहणं न aN । इति हमाद्रौ उत्‌क्रान्तिधनुप्रतिग्रहप्रायधित्तम्‌ | अघ बेतरगीधेनुप्रतिग्रषप्रायश्चित्तमाह | RUT, — यमनोके महाघोरे सरिदङ्गाररूपिणौ | षष्टियोजनविम्तोगणण शतयोजनमायता ॥ मा नटो पापिनोदृद्रा ज्वन्तोव मदा रुषा | दृष्टा पुणनमांय्चव शन्तिमाप्रोति aaa ॥ पापिनः पापकम्प्राणः FATA FATT | पापौ नरकमप्रोति Yaa पुखनोकवान्‌ ॥ पुण्यं yaa Fala दुःखाय पापमाचरेत्‌ | दुष्टप्रतिग्रहएव पापं तत्मरिन्यागएव ya, दुष्टप्रतिग्रहउतक्रान्ति- Saree, | तेषां त्यागएवब पुण्यम्‌ । द्रव्यमम्मत्तो तु पाष- अद्यात्‌ यागादिकगने शक्यत्वात्‌ परित्याज्यमेव सञ्यथा | मल््यपुराण,-- दारद्धिं स्िरलामेति वतरा: प्रतिग्रह | aamaa पाप्रानां दारिद्रममधिकं विदुः a eg ॐ; varfe: + 'दा रिद्रयषटोषवबाइल्यात्‌ त्यजदेतव्र तिग्रहम्‌ । दारिद्रिग़दपरं पापं जनस्येद न विद्यत ॥ तत्रायचित्तमादह,-- स्कन्दपुराण, - प्रतिग्णह्य दिजोषेनुमभौ चान्ते जनाधिप) पिर्डनिन्यपण कोने दटोयमानां दरिद्रःकः} प्रधानं सम्परित्यज्य स्नात्वा नित्यं ममादहितः। लक्तदयं जप वौभेतदाषोपश्रान्तये | नाऽन्यथा डमाप्रोति दारिद्रपच्त्र विमुक्तिमान्‌ } द्रति हेमाद्रौ वैतरनोधैनुप्रतिग्रदप्रायञ्चित्तम्‌ ) 1 दारिदूर्दोषगाह्ल्याद्ति-क्रौतपुस्तकपाटठः। २) दौयमानात्‌ दरति लेखितपुस्तकपाटठेः| १) देरिद्रवान्‌ दूति क्रौतलेखितषुरतकपाठटः। 9} दारिद्रय" दरति क्रोतकाशोपुस्तकपाटः) अथ मलयुमहिषौप्रतिग्रहप्रायश्चित्तमाह | मारकण्डयपुरान,-- प्रतिष्छह्वाति योविप्रोमहिषौं सल्युरूपिणोम्‌' | खल्युनागशकरोन्दातुग्र हतुमल्युदायिनोम्‌? ॥ अखितां नोलवस्त्राद्धन्यैदंक्तिणया सह १ स साक्तान्रत्युमाप्रोति षरमासाभ्यन्तरे कृप a स्कान्दपुराणे,- विप्रोयोमदहदिषीं wa खल्युदां पापनािनोम्‌ | धान्येगेन्धा्तते वस्तैरच्चितां खत्युरूपिणोम्‌ ॥ मवतां रोगिभिर्टत्तां लक्षेऽस्मिन्‌* भयवज्जितः । खत्युमप्राति सहमा पश्चात्‌ सूकरतां वजेत्‌ \ जद्याण्ड, -- = नी © भानु; कुजो WIFI एनो राइग्रह्मस्त्वमो 3 इादटशाष्टमजन्मस्था पञ्चते यस्य देहिनः a (४) fad मो afedi गह्वन्‌ साच्छान्‌ श्न्युखद्धपिणों इति क्रोतलेखित पुस्त कपाटः | (>) सुक्रिटायिनीं दति लेखितपुस्तकपाट | ‘g) saggy दरति ऋोतसेखितपुस्तकपाठः। a ara इति करोतलेखितपुस्तमपाहः। 224 garfg: | Rafa प्राणसन्ददं श्यानञ्रशं धनक्षयम्‌ | तदा म्युवशं याति' फौडिलोग्रहनायकंः | ज्वरशूनलव1तल पित्तश्च मोव्छणमसूरिकाः | विपृचौ ग्रहणौषादहस्तशूलं मद्यम्‌ ४ च्वरातिरारानिःशक्तिः afa स्रमणमेव च। कफो वा ayaa वा रोगानां भवन्ति दहि? मव्मैरोगविनाश्य मल्यत्तर णहेतवे | agi योमहिषीं दद्यात्‌ पूजितां वस्वभूषणे; ॥ मृल्युरूपाय विप्राय स सद्योरागसुक्तिमान्‌ ! agiarafealaai दिजोद्रव्यातुरम्त्‌ यः. $ मत्युमायाति सहसा सूकरलत्वसुपेतिः मः | नव्रायरश्चित्तमाड,-- गाङड़पुराग,-- तदानीं वा ataat arar एुचिरनलङ्खतः॥ नित्यकम्् विज्ञाता जपन्मुल्वुविनाशनम्‌ ॥ श्रयुतं नियुतं Hal प्रत्यहं संख्यया ठप | त्रयुतन विश्दःस्वान्महिषों योऽनुमन्यते } (7, aa gfa क्रौतनलखितपुस्तकपाठः। io तद्धा बति लंखितपुस्तक पाठ] 4३: ऋवाष्यन दरति क्रोनलंखितपस्तकथाटर । महिषोप्रतिग्रहप्रायश्चित्तम्‌ i ७६५ aaa दगाद्धं वा नौणमारभ्य वडिमान्‌ | चतुथकालश्रायात हविर्भोजनमाचरेत्‌ | “अपम्ल्युमपः"्ुघ'मित्यादिभिनेवभिर्वीक्यैजपः | इति हेमाद्रौ खल्युमहिषो प्रति ग्रहप्रायधित्तम्‌ | aq महिषीप्रतिग्रहप्रायश्ित्तमाह) वामनपुगण,-- कष्णाङ्ारचतुषैश्यां कष्णा्टम्याममादिने | महिषीं विप्रवर्य्याय दत्वा नेतिः यमालयम्‌ ॥ स्कन्दपुराण.-- युगादिषु aqay छष्णाष्टम्यां विषुवदिने | छष्णाङ्ारचतुदभ्याममायां भोमवासरे ॥ afedt समलङ्घत्य वस्वगन्धादिभरषलः | योद दयादिप्रवय्यषय थमपोड़ानिहत्तये ॥ (९। wafafafa fafaager nuts: | .२ तद्ध नाशि cia क्रोतरेखितपुस्तकपाठः। हेमाद्रिः 1 $ यमस्तं पूजयेत्यश्यन्‌ प्रत्युलानाभिवन्दनेः | स्वगलोकं' स यात्याश्‌ लोकोवन्धुजनं यथा ॥ 7; aeig: yaad yu fafa: कथिता ae: | तेन शङ्ोभवेद्धिप्रः पापादस्मात्‌ प्रमुच्यत ॥ इति हमाद्रौ महिषोप्रतिग्रहप्राय्ित्तम्‌ | अथ गोमुखजननधनुप्रतियहप्रायश्चित्तमाह । दटेषीपुराणे,-- अभुक्तगण्डन ते लम्नसन्धिचतुदभेः | तथेव favarety व्यतीपाते च await | मातापिवोस्त्‌ ज्येष्ठस्य भ्रातुनकत्तत्रसम्भवे | एतेषु “Maral Ya: कुलनाशकरोभवेत्‌ ॥ पभुक्तसन्नामाह,-- ज्यो तिनिदाने,-- श्रह्मषामघानन्तजरसन्धिः रेवत्यश्विनोसन्धिः इत्यते अभुक्ताः | स्वग लोकेन मत्याशुदतिर्ले{खतपुस्तकप्राठः। तस्यैव इति क्रौतलेखितपुसूलकपाठटः। नम्नसच्ि wae दूति क्रीतलेखितधुरतकषाडः! सम्भष पुत्र दति सेखितपुस्तकपग्टः। गोमुख जननधटुप्रतिग्रहप्रायधित्तम्‌ । 929 कुलो रसिंदहयोर्मीनमेषयोः कौट चापयोः | गण्डान्तमन्तरालं स्याद्टिकादितयं yay” । way पुचोजातःपितरं मातरं वा vf, अक्षेषा चित्रा ज्येष्ठा मूला पुष्य विशाखा एतानि गण्डनत्तत्राणि इयोलंम्नयोरन्तरानं लग्नसन्धिः agent कष्ण चतुरश WAT च सव्यमन्यत्‌ स्पष्टम्‌ । एतदो षनिव्रत्यधं जननं गोमुख पुरा | पथात्‌ शान्तिं प्रकुर्वीत तत्तदोषोपशान्तये ॥ सा धेनुविप्र भूलोक wa दुष्कतकारिणी । सखजातिप्रसवं त्यक्ता अन्धनारो प्रसूयते ॥ तदा प्रत्यसौ Gq: सपापविवईडिनो । तस्मादेनां दिजोष्टत्वा सद्यः पातित्यमदति o खतोनरकमाप्रोति पुलिन्देष्वभिजायते | तस्योपनयनं wa: काय्यं" चान्द्रायणत्रयम्‌ ॥ एषा निष्कंतिरस्येह नाऽन्यथा शदिरिष्यते । qa पुनःसंस्कारं wal तेन Veal पञ्चाच्‌ चान्द्रायणत्रयं कुर्यात्‌ ततः पूतो भवति | दूति हेमाद्रौ गोमुखजननघेनुप्रतिग्रहप्रायचित्तम्‌ | ३) gatfefa क्रौतलेखित पुस्तकपाठः | अथाऽऽलि ङ्नदानप्रतिग्रहप्रायश्चित्तमादह | वामनपुराणे,-- waa सुखजोयम्तु रोगिणं यदि गूहयेत्‌! | स रोगो भवति fad acts: परम्‌ ॥ उत vat Karate निधनं याति पाथिव | | a कदा नाऽऽखलपैदिप्रोयदि नि्मानुषो महौ ॥ गारुड्पुराण, धनाधं घदि विप्रोऽसौ महान्तं रोगिणं नरम्‌ । श्रालिङ्गत्‌ सदसा भ्रूमौ रोगो भवति निश्चयः ॥ यमलोकभ्रुपागम्य भुक्ता तत्रैव Fears | पत्नौ पुच्चवियोनमौ स्यात्‌ षगमासाभ्यन्तरे प ॥ तद्टोषपरिदहाराधं प्राय्ित्तं समाचरेत्‌ | aaad जपेत्रित्ये खात्वा एचिरलङ्कःतः | मासं वा पक्षमेकं वा दौक्तामारभ्य वाग्यतः | हविष्यागौ भवेत्रिल्यं स्वपब्रागायणं स्मरन्‌ ॥ परद्युरेवं gala श्रयुतं यदि पूते | तदा विरज्य नियमं area भोजयंत्तनः ॥ ua यः कुरत मम्यक्‌ प्राय्चित्तं म शडिभाक। मुच्चामित्वल्यादिः प्रमुक्तमेनमिन्यन्तो vat जप्यः। दति हमाद्रौ आनिङ्गनदटानप्रतिग्रहप्रायथिन्तम्‌ | ५ मृडयन्‌ दरति लेशख्ितपुम्तकपाठ | अध दु्टनक्तवशान्तिषु घनुप्रतियदप्रायध्चित्तमाह | माकर्डयपुराल,-- दुष्टक्षविषनाङ्ाषु व्यतोपाते च व्टतौ । भ्रमाङष्णचतुदग्यो; पित्रोनक्ततरयोम्तया ॥ चन्द्रसव्यग्रह चेव यदा' vat प्रसूयत | तदा गान्ति प्रक्रर्व्वोत तत्तदोषोपभान्तय । WMP AA या घनु; at sar विप्रपुङ्गवेः ॥ तस्मिन्‌ दुषटनत्तत्रे जातस्य शिशोदंषगान्त्वघयं तत्तनद्हत्राधि टेवताप्रौत्यघ्ं तत्तटेववणणं मौटया इति शान््ध्वायेऽभिदितं अलाभे कपिला दातव्या । aay प्राय्ित्तमाह। कूपुराण,-- दुष्टनत्नतरजानस्य शन्तिकन्गि यादिजः। Marae aerate गौोवपि प्रतिच्छद्यत ॥ ABT ATH वासः कालस्‌ महत्तरे | तदन्त भुवमरामाद्य पाषग्डल्रमवाप्रुयात्‌ ॥ तदोषपरिदागायं प्रायश्चित्तं चरत्तदाः । प्रायश्चित्तन पूतात्मा शुदिमप्रोति पाथिव ॥ १, ae sfa क्रातलखितपुस्तकपाटः। 2, fangya: दूति लेखितपुस्तकपाठः। 2) fanaa दति क्र) नलखितपुस्तकपाटः | aS 3७८ sarfe: | स्वाध्यायदिवकषे राजन्रुपविश्य सुखायमे। तथा पारायणं प्रोक्तं दगरात्रमतन्द्रितः॥ ततः परमुपोष्येव पञ्चगव्येन शध्वति | संहितामात्रंचाऽरणखकं च, न पदक्रमादिःनवा परायत्तपठनम्‌। पश्चात्‌ पञ्चगव्यं पोत्वा शएडिमाप्रोति नान्यया “वेदो नारायणः ara” इति स्मरणात्‌) दति हमाद्रो दुष्टनत्ततगान्तिघेनुप्रतिग्रहप्रायित्तम्‌ । अथ AAT प्रथमग्जादणनभान्तिधनु- प्रतिग्रदप्रायश्चित्तमाइ । माकंर्डवपुराण,-- यस्य पतौ alas दुष्टर्त द्ध gia | पत्यु ऽथ स्वयं वाऽग्र Wa walang ॥ भरणो WET पुनवेसुः WAIT मघा पुषा ज्येष्ठा पृन्पाषादृा पृ्य- भाद्रपदा इत्यतानि दुष्टनक्ततच्राणि } प्रतिपत्‌ featat aqal षष्टो ब्रष्टमो हादी उभयत्र चतुरेण बरमा च प्रमार्त्तवे wat दुष्टति्यः'। भानुवारः (१ णतानिदुष्टद्िनानि द्रति क्री तलेखितपम्तकपादः । प्रथमरजोदशनशन्तिभेनुप्रतिग्रहप्रायशित्तम्‌ 1 ७७१ WHR: मन्द्वासर इति Twat: | मेषलग्नं तषभलम्नं सिंहलग्न एनानि दुष्टलम्नानि। जामित्र प्रथमरजोदगनं Sasa’ | लग्नात्‌ मप्तमनलम्नं जामित्रस्धानं, तच दुषटग्रहाञ्त्‌ ज(यापव्योरमङ्गल्यप्रापषिरेतेषु नारोप्रयमरजोदभेने एकेकं इयं ag वा यदि प्राप्तं, तदा तत्तदौषपरिहाराधं शान्तिक तत्राचार्योयोविप्रस्तस्य प्रायित्तमाड । पद्यपुराग.-- ग्टहस्थस्य तु, भाव्यीयाः प्रथमात्तवशान्तिषु | Wa प्रमुखतः Hat wal षनुप्रतिग्रहम्‌ ॥ तत्तदरव्य्च waifa अर्चितं वस्भूषरेः | अनुभूय ततः पापं faa याज्ञापरोभवेत्‌ ॥ तदौषप्रणमयाउन्तं TSS HHA | प्रधानं सम्परित्यज्य Sens मम्राचरेत्‌ ॥ स्तोणां रजम्बनापापं पञ्चधा परिकौर्सितम्‌ | श्राभ्वायत्वन्तु प्रथमङ्गोहितौयमनन्तरम्‌ | aaa प्रतिमादानं चतुथं तत्रभोजनम्‌ | अस्िज्यंः पञ्चमं प्रोक्तमेनत्पापस्म लक्तणम्‌ | Aaa तु vss स्यात्‌ feat धनुसंग्रहे } 1२; ergaetafa क्रतलेस्वितपस्तकायानास्ति। >) यो festa cia क्रानङूखितपुस्तकपाटः | 3) तदटःचाख्म्य cin करतलखितप्स्तकपाटठः। ।४ पञ्चमं ufans दति क्रानर्नेखितपुसतकपाटः) O32 atte: | yes पाट्णोनं स्यात्‌ प्रतिमायाः प्रतिग्रह) age भोजन प्रोक्तं तटचमरत्विजां स्यतम्‌ ॥ नारौप्रयमरजोटर्गने धरनुढानप्रतिग्रहे एनत्‌, शान्तिप्रतिमा- प्रतिग्रहे च प्रायथित्तप्रस्ताव तदाचास्य ऋत्िजां च संमगेतो दोषगुणा भवन्ति इति न्यायात्‌ प्रायखित्तस्य युक्तत्वात्‌ | दति डमाद्रा प्रवमरजादभशन शान्तौ मोप्रतिग्रड oe (€ wa तदाचाव्येल्िजां प्राययित्तम्‌ } अथाद्भतग्रान्तिप्रतिमाप्रतिगह प्रायश्चित्तमाह | देवो पुराण,-- agay मद्रत्‌स्वषु दिव्यपु प्रयिवौपति। आान्तरान्नषु भीनेषु गान्ति: काय्या मदा नरः ॥ agaifa वथा सूर्व्वाचन्दरममो; परिविपः । WaT Wee. चापौडवः) यत्र कचन दिगि सूव्यमण्डनाकारवन्मघकान्तिरुत्‌- uaa aq प्रतिस्रव्यः। मव्छाकारध्वजवदाकाश मेविकार Zuga म एव HAT! | गन्धव्वनगरं नाम क्रागमातरं उनयाकार- Azra दृश्यते नद्‌ गन्धव्वनगगम्‌ | AAG वानावटाजायत 1; मन्तन मव्य दति क्रीनलग्वितपुम्तकषाटः | अह्गतशान्तिप्रतिमाप्रतिग्रहप्राय्ित्तम्‌ | 92 तत्‌बाननक्तत्रम्‌ । अश्िन्यादिग्रहाणां सस्थानं यथादभनविपरोत- वहृग्यत तद्गतम्‌ । नक्षत्राणि ध्वजाकारवत्‌ क्रचिदिभान्तिसतु aa. aga इति दिव्या उत्पाताः) वायौ मरति सति oar: ta Gat वा वषि, दुगेन्धयुक्तो वा यदा वायुः विवाति,येनवा वायुना Aaa सौधवक्ता्रधो निपतन्ति, Tz al वायुरद्वतः'। वमन्तत्तौ मेघायदि मुय्यमाद्वल्य दिन्रहयं चयं वा तिष्ठन्ति मोऽप्यद्‌- भुन दत्यान्तरित्नाः. aay सुन्नषु चोरं ta वा aafa, प्रति- माटयः कम्पन्त तासु Berea वा, निरग्निधुमोद्धवः, आकस्मिको- ध्वनिः, वदहदिःमञ्चरतां मण्डकानां वानोद्धवः. वायसाः शेतपक्ाः आकम्मिकोभूकम्पः, देवालयेषु धृमोद्ववः, अकाले Fay फनलोत्पत्तिः. अकान्वष्टिश् टेगभेटेनद्रषटव्या, हष्टिवना तटाकानां जनागमः इति भौमा ब्रहुताः। गडउत्ातायथा सुजनस्य TMT मह्भिषोयमनप्रस्‌ः. स्सर्व्वएवनायः यमन्तौ सूयन्त, मटन्तजननं, आटा जइटन्तजनःमल्यत WE उत्पाताः गिथिलौमधुपटनोद्धवश ? उननुवनस्थम्ूषते वायमारोहणं WE वायसप्रवेशः, waa ग्टहोपरि VaR INF Me, स्रपुतटेहषु ङ्गव कल्यं. ग्रश्वोदिवाजातः, aaa टत्तिणभागी कोशोद्गवः. नारोप्रम्वसमये पादोत्म्तिः, माज्नारमूषकादानां प्रमवकाने वैपरोत्यजननं. मा्जाराटौनां 'ध्वन्यादिविकार एत WVU उत्पाताः) स्वस्थस्य AWE २ मप्र Bee दति क्रौललेखितपस्तकपाटः | ०) नारोपटं aay दरति क्रोननेखितपुम्तकपाटः। $ wrarfefanit दरति क्रतपुस्तकषाटः। ७9४ Zarfe: | गिरोहोनमङ्गः gaa, सप्तशिमण्डन्तं भेघावरणादिरदहितःऽपि न दृश्यत, मनमि “coger, सञ्चरन्तो fa मदा भ्रमः, ae: Wht waa ध्वनेविंकारघदति स्वस्थारिष्टाः। दति दिव्यान्त- री क्तभोमग्देहोद्धवानि ब्रह्तानि. एषु दिव्यान्तरोक्तभौमादू तपु दृष तच्छान्तिः प्रजाभिः" प्रजानां संच्तोभभयात्‌ राजपुरपर्वा- क्त्या अन्यया मदान्‌ टोषः। तच्छान्तिषु विप्रस्य प्रधानप्रति- ग्रह तत्तद्रतिमाग्रहे च प्रायित्तमाह। RATT, —— अद्तष्वषु ery तच्छरान्तिषु दिजोत्तमः | श्राचाय्येत्वं यदा FATT तदा पापं समन्ते ॥ wage प्रधानस्य प्रतिमासं परिग्रड। यथोक्तप्रतिमादटाने दाषाधिक्यं भवेत्तदा ॥ व्याघ्राभवति Berea सन्प्राणिदिदधिंमकः) ्रलम्तद्ोषशान्त्यधं wafad समाचरत्‌ | यथोक्तप्रतिमादाने सां दक्निणयाः तथा | चान्द्रायगादयङ्कव्थात्‌ azara प्रतिग्रह्‌ ॥ अतोन्युनं न सव्वत्र विप्रख्ान्द्रायणञ्चर्त्‌ | प्रतिमान्मल दक्तिणाल्पत्व च प्राय्चित्तमादड | १) प्रजाना दरति लखितपुख्तकपाढठः। {> Bawa कल्यत दति चखितपुसलकपाठः। क्ागप्रतिग्रहप्रायित्तम्‌ | 994 afesgua,— सम्परणदचिणादाने कुर्ययाचान््रायणदयम्‌ | नो चदिजः प्रकुर्वीत एकं चान्द्रस्य मत्तम्‌ ॥ अतिसृच्छनया विप्रं प्राजापत्यं समाचरेत्‌ | श्ेषाणाखत्विजां प्रोक्तं बेदमातुः शतं fast: uv इति दति हेमाद्रौ ब्रह्तणान्तिप्रतिमाप्रतिग्रहप्रायित्तम्‌ | अथ क्रागप्रतिग्रदप्रायशचित्तमाड। माकण्डयपुराणे,-- दिजः पव्वणि संक्रान्तावमायां पुणखमङ्गमे | ART WMT जनेभ्यः पापञ्चूयसे ॥ सप्तजन्मसु नारौ स्यात्‌! अन्ते उष्रत्वमेति च | लिद्धपुराणे,-- छागं यः प्रतिग्क्णोयात्‌ विप्रोभोगपरायणः। ANNA नारौत्वमनुभूय मङहयम्‌ ॥ ~ ट € ro खषटराभवति दुष्टा urcaret विगद्ितः। स्कन्दपुराण, - (१) atta xfa क्रोतलेखतपुम्नकपाठः y Og हमाद्धिः। छागं गाज्नोदिजो्टत्वा waar निष्कृतिं ‘fray नारोत्वमनुभरयाऽय क्रमनाभुवि जायत ॥ तत्पापपरिहारायं प्रायवित्तमिद चरत्‌ | पञ्चपव्वेसु पद्व कालान्‌ अभुञ्जयन्‌ ब्रलौ ॥ ऋतुदयं aga feast जपमुत्तमम्‌ | अन्तदिनेषु vay हविष्यागौ जितन्द्रियः॥ ऋतुदयावगषेषु जपश्च परिपूव्यत। उपोष्य रजनोमेकां पञ्चगव्येन शुष्यति ॥ नाऽन्यथा शुडिमाप्राति खाने््रद्मणभोजनेः। इति Zara छऋागप्रतिग्रहप्राव्र्ित्तम्‌ | अथ अनडत्‌प्रतिग्रहप्रायश्चित्तमाद। मव्छपुराण,-- तिषु जन्मसु पगाचमनद्ाहप्रनिग्रहात्‌ तदन्त नरकं Wat वानरत्वसुपेति च॥ स्कन्दपुराग,-- aagié fasta गोणौधान्यममन्विनम्‌ । दन्तं टोषविमुक्यथं राजभिः पुखवत्तिभिः ॥ (१) प्रियं इतिर्लखतपुस्तकपाटः| i) बानरल्वसुमवास्मते दूति लेखितपुम्तकपाठः | अनडुग्रतिग्रदप्राय्ित्तम्‌ | 999 पञ्यकाले तथा सथ्य-सामग्रहण्सम्भषे | afad गन्धपुष्पाीर्वानरत्वसुपैलि च ॥ लिङ्गपुराणे -- राजा TNA गन्धवलादिनमरूुषगेः | पुख कालेषु yaa विप्रायाऽष्वासउ दिन ॥ ददययायदि weata निष्कामनतयाऽववा | न भवेदृग्टहपौडाभिवहोानौरुगभवेत्‌ स्सदा ॥ एवं ag festival ager कारणं विना | सप्तजन्मसु पशच्यमनुभूय ततःपरम्‌ ॥ महान्तं नरकं Yar वानरोमुवि जायत) प्रतिग्रहप्रायञित्तमाद-- ब्रह्माण्डपुगा णे,-- waste दिजो्टला निष्कारणतया सुने ! दरव्यलामेन मनुजः प्राय्ित्तं समाचरेत्‌ ॥ दिजानुज्ञामवाप्याऽथ पराकान्‌ विंशतिं चरेत्‌ । परिपूतन मनसा पञ्चगव्यं पिवेत्ततः ॥ ततः शङिमवाप्नोति च्रनडतम्प्रतिग्रहात्‌ । इति | इति हेमाद्रौ अनङइप्रतिग्रहप्राय्ित्तम्‌। (१) wa: दूति क्रातनेखितपुस्तकपाठटः। (२) wafa waz षति क्रौतलेखितपुस्तकश्ाठः। aq तलघटप्रतियरहप्रायित्तमाड । स्कन्दपुराणे, - ay ama वन्यामि mafad Rated | भनिपोडाविमुक्तयघं west गजवन्रभः॥ af गन्धवम्त्ादयः प्रतिख्द्य दिजोत्तमः। यमस्य सदनं गत्वा स्थित्वा aa farm व ॥ तिलघातौ भेत्‌ परात्‌ मव्वधन्मवद्िष्कुलः। तदोषपरिदहारायं यावकं छच्छमाचरत्‌ ॥ महानारदौवे- HAAS समाच्छाद्य नौलवस्वेण Tan: | WAG VaQaa waa दद्याद्‌ दिजातनये ॥ प्रतिग्टद्य दिजस्तन्तुः घटं aaa पूरितम्‌ | यमनलाके fat art feat तच fata मः ॥ तिननघानौ भवत्‌ पापो प्रायरित्तं न afer । एतत्पापविशडयधं यावकं मण्डने चरत्‌ ॥ i. बद्ध दरति लखितपुम्तकपाटः | i>) दानं दूति क्रातनेश्त्रितपुस्तकपाटः | (>) दविजायस्तु दूति क्रलनेखितपम्तक्रपाट, | ४ तत्नउसुक्तवान्‌ Tia क्रतलखतपुसतकपाटः | कनकाज्यावे्तणप्रतिग्रहप्रायखित्तम्‌ | श्ट ततःपरं fagsiar पञ्चगव्यं पि्द्रतौ। amu भोजयित्वा तु शुडिमप्नोति पौञ्विक।म्‌ ॥ नाऽन्यथा एडिमप्राति wiafad विना ad इति हमाद्रौ तिल प्रति प्रायधित्तम्‌ | अध कनकाज्यावेक्तगप्रतिग्रहप्रायश्चित्तमाडह) क्‌ग्पुराण-- दुष्टग्रहादिपोडायां जन्मनत्तत्सङ्गमे । जन्मभे च कुजो यस्य शनि्वा पापएत्र वा ॥ तदा तस्य Ava भवटेतस्य संग्रह | तदा राजा UGA कनकाज्यनिगोक्षणम्‌ | ब्राह्मणाय सुगान्ताय दरिद्राय कुटुम्विन। qeczfawat cat’ तस्माद्‌!षात्‌ प्रमुच्यत ॥ (१ wre दूति लेखितपुस्तकपाटः) अथ प्राच्याङ्घनुप्रतिग्रहप्राय्ित्तमाह। कू पुराणि-- प्रायधिन्ताङ्धिनो घ्रनुः मा प्रायाङ्गमुटोरिना। ig s © ^ io मत्वा न प्रति्राद्यया दिजघम्मपरायगः 2 मद्छपुराण-- न~ © © प्रायाद्गघनुटाना च मव्वपापविवज्ितः। माति ब्रह्मणः स्थानं पुनराहत्तिदुलभम्‌ ॥ aa तां प्रतिग्टज्नोयाद्‌ दिजोनलोभपगायगः । ara: सर्वाणि पापानि भौघ्रमाप्रोति निचितम्‌! | महान्तं ATH गत्वा सूनुजन्म ममेति चः॥ लिङ्कप्रुराणे-- प्रायाङ्गघेन्‌ं wears दिजः परमधाञ्मिकः। a aia नरकं घारं यमन्ाकं महत्तरे | पञ्चात्‌ सनुभवत्‌ मोऽपि यदितां निष्कतिं विनाः। प्राचाङ्गधनं wears दिजः परमधाशस्मिकः॥ ‘aafaas प्रा्रयित्तमाद) 1) fafaa दनि लखितकाशीपुम्तकपाठः। >) ममाप्यतं इति क्रौतलेख्वितपुस्तक्रपाटः | ig नर्िष्कुतिं विना xia क्रतपुम्तक्पाट | (४, प्रतिखदणमप्रायस्ित्तमिति क्रातपुस्तकपाटः। उदटोचयाङ्घेनुप्रतिग्रहप्रायश्चित्तम्‌ t रणुकाखर्ड-- प्रा्ाङ्गभूयेदा नुः सा धेनुः प्रापदायिनौ । पप्रतिग्रह्तोतुः at aa: सव्धश्यो विनाशिनो | व्राह्मगौ रभ्यनुन्नातञ्चरचान्द्रायणत्रयम्‌ | पश्चान्मनसि gaat पञ्चगव्यं पिवेत्ततः ॥ एवं दधिमवाप्रोति नाऽन्यथा शदिरोरिता | इति हेमाद्रौ प्राचाङ्घरेनुप्रतिग्रहप्राय्चित्तम्‌ | अरधोदौच्याङ्घेनुप्रतिग्रहप्राय्चित्तमाह | लिङ्गपुराणि- feat a: परिनुष्टात्ा प्रायञ्चित्त ठरपोत्तम) aa factat wear उदौच्ाङ्पयस्िनोम्‌ ॥ ‘aes निष्कुतिनीम्ति टानेस्तौर्थावगाहनेः । See (३) ufaadtacas इति लेखितपुस्तकपाटः। (>) नान्यत्र दूति लखतपुस्तकपाटठः। १) मंग्टकह्न्‌ दूति क्रःतलेखितपुस्तकपाटः। a) तथेवद्ूति क्रान्चेखतपुखकपाटः। OTR garfe: | चान्द्रायणद्वयं FAA पृञ्चवद्राजवन्नभ | ततः ofsaaigifa परद्राऽमुव्र च ग्रहात्‌ ॥ दति हेमाद्रौ उदौचाङ्घेनुप्रतिग्रहप्रायञित्तम्‌। अध ग्रहमालिकाप्रतियदप्रायधित्तमाह। लिङ्गपुराण-- आदित्यादिग्रहाः सवं want सिताः aad | अष्टमदादशस्थाःस्यु्येस्य तस्य ARIA ॥ पंक्िणोमिल्िता यस्य तस्य wana भवेत्‌ | सवभावे तु सवं च पडुाऽ्ट भमेलयन्ति चत्‌ ॥ राज्यभ्चंगावित्तनागा भवदावश्यकाचरप। दु्टग्रहा्द्‌ राजन्द्र इादशाष्टमजन्मगा; ॥ पू्ववद्‌ःखमाप्राति ग्रहचक्रं समाचरेत्‌ | टवौपुरा-- यस्य राज्ञोजनस्याऽपि दादश्रटममष्यगाः। ATA पञ्चते मनलयन््कराशििः ॥ ग्रहमालिकाप्रतिग्रद्प्राय्ित्तम्‌ | अर तलस्य राषमयं विप्र जननागोभवेदतः | शररोरपौडावादुल्यात्रिमिसैज्वेरमम्भरवेः' ॥ ग्रहमाना प्रकनव्या गाजभिर्टोषगान्तये | तस्याऽनुषानमाच्रण तस्मादोषात्‌ प्रमुच्यते ॥ "तत्तग्रतिग्रह प्राय्ित्तमाद- कूख्पुराण-- ( ग्रहमानां a wetare दिजः प्रापभयादिङ। ग्टह्ञौयाद्‌ यदि नोभाव्मा यमलोकं समश्रुते ॥ खित्वा तत्र चिरं कालमनुभूय महद्वयम्‌ I फुन्भुवसुपागम्ब गोनाङ्कनोभवेदिद् ॥ + आदित्यपुराण-- भोगमोदपरोतात्मा निष्कारणतया दिजः | ग्रहमानां प्रगयद्याञऽश यमालयसुपागतः ॥ नरकाननुभूयाऽथ जायते वानगोमहान्‌ | तद्टोषपरिदहारायं प्रायधित्तं समाचरेत्‌ ॥ afansred कत्वा शडिमप्रोति पौच्िकौम्‌ | पञ्चगव्यं fara नाऽन्यथा शुिरिष्यते ॥ इति इमाद्रौ ग्रहमानिकाप्रतिग्रहप्राय्ित्तम्‌ | ,;) निमित्त ज्वरमम्भवः दति क्रौतप्स्तकपाटठः | (>) तत्मरतिग्रद्धप्रयञित्तमिति क्रौतपुस्तके नास्ि। (po (WASH हयं MAGA नोपलभ्यते। अथ षड्ग्रहयोगे प्रतिग्रहप्रायश्चित्तमाह | माकष्डयपुराणे-- यस्य कस्य जनस्याऽपि THIN जनेश्वर | Wea sen वाऽपि agra समुटायके ॥ AAA ग्रह्ाःमवं षरमनलनमवाप्रुयुः । तस्य रागभयञ्चापि पल्लीपुत्रविनाशनम्‌ ॥ Weal राजभयं धननाशोऽपि वा भत्‌ | यस्मिन्‌ दिन मेनवेयुरत षडग्रहनायका; || तस्मिन्‌ दिने परद्युवी अमुक्ता सरानमाचरेत्‌। पुण्याहवाचनं Har शान्तिक ममाचरेत्‌ ॥ सगादिग्रहषट्‌कस्य प्रतिमास्ताः सखरूपिणोः | सवाहनाः सायुधाश्च पलोपरिजनाहताः ॥ सुवणन प्रमान प्रयेकं परिकल्ययेत्‌+ । तत्राऽचाय्येस्व वच्यामि Far मह प्रतिग्रहे ॥ प्रायित्तं afaas मवपापविगोधनम्‌ | इह लाके परत्राऽपि तारकं गतिमाधनम्‌ ॥ अर्चिता गन्धवम्बादयम्तत्तन्मन्तै; TAA पथक्‌ | योदिजः प्रतिग्ह्ाति तत्निष्कुतिपगास्मस्वः ॥ (i ewe दूति कऋ्रीतपुस्तकपाटः। (>) प्रतिमाः क्रमात्‌ इति क्रोतर्जेखितपुस्तकपाटः। षड्ग्रहयोगे प्रतिग्रह्प्राय्ित्तम्‌ | ७८५ a a नरकमासाद्य वक्राङ्गोजायत भुवि। तद्ोषोपशसायाऽलं wena विधानतः ॥ मासटौत्नामुपक्रम्य सहसरं Beas: | चतुधंकानलञ्रायाते सूलादारोविधौयते ॥ म्वपदेवसमोपे तु नारायणमनुस्मरन्‌ | युन: प्रातः मसुल्याय पृत्वैवदहोममाचरेत्‌ A अयुतं पूणेतामेति तदोपोष्य परेऽहनि | पञ्चगव्यविघानेन क्त्वा Aaa: ॥ ब्राह्मणान्‌ भोजयेत्प थात्‌ यथा विभवपूव्वकम्‌ | अनन शदिमाप्रोति न शुदिस्त्वन्यकग्धभिः॥ सोम्बग्रहादुष्टगरहे भिलिलाशदष्टग्रहफलदायिनः ततस्तषां दान- प्रतिग्रह प्राय्ित्तमिदं कथितम्‌ । इति हेमाद्रौ षड़ग्रहयोगे धेन्वा सह षडग्रहप्रतिमा- ग्रतिग्रहप्राय्चित्तम्‌। fr पि aq पञ्च॒ग्रहादिमेलन प्रतिग्रहप्राय्ित्तमाद। कूर्मपुराग-- यस्य राज्ञः Mata wae नाममेऽपि वा) क्रालचक्रवशाद्राजन्‌ मत्वभद्रावमानतः!। प्रच ग्रहाः प्रमेनन्त जन््राग्रावयाऽषटमे) चतुरं इदग्र वाऽपि ayia ममुदायवक ॥ धनह्ानियेगादानिगृहन्नतापद्वारणम्‌ | Seater भवेत्तस्य मामेऽधमामलोऽपि वा ॥ AMAT प्रकत्तव्यं शान्तिक सुखाप्तये | तत्राचार्ग्यो भकदयम्तु विदानपि बिमरट्घौः ॥ हामे जपि च पूजायां उपचारोभवेटिद। मन्वसुच्वाव्य मनसा खादन्त जुहुयाइविः ॥ अङ्गष्टानामिकाभ्याच्च aaa wea च। Fated Tease ममिद्ामोविधौयत ॥ अङ्ल्यग्र waists मुष्टिभिर तिनेयुताम्‌ । समिधं ARTES मनमा मन्वमुचचरन्‌ ॥ Mera SAAS कुव्याङ्ामफनलाप्ये | माजनं भाजनं दामोादानमुत्तानपाणिना ॥ (1, सव्वभद्रवगामतः. इति क्रौतपुस्तजपाठः, >) Ufetay दूति क्रोतपुम्तकप्राटः। (2) ऋद्धिमिति क्रतलखिनपस्तकताठः। पञ्चग्रहादिमेलन प्रतिग्रह्प्रावित्तम्‌ | ८७ Taq देवपूजासु grad चाध्यभमेव च । उत्तानपाणिनिा काय्यं नाधोरूपेण कारयेत्‌ ॥ षष्टिवोजर्धन्यह्मेराज्येन चतुरङ्गलम्‌ । ऋ चाऽऽहतिं स्तुषे ya ast इत्वा प्रदेथिकः ॥ अङ्कल्यग्र ए Tae AA HATTA | दिधावित्तन aad तत्सवं निप्फनलम्भवेत्‌ | एते होमे नियमा; एतषां ्यतक्रमे महान्‌ दोषः | सतु ्राचाग्यभेव प्रविशति । तदाद-- RATT ia n wat पापं पतिभुङ्क्तं शिष्यपापं गुरुस्तथा | राजा राष्टकतं पापं राजपापं पुराहितः॥ अआचार्य्यकल्विजां पापं ग्रामणौर््रामसग्भवम्‌ । श्राचाय्यपापवादहुल्याटङ्गनाधेनुसंग्ररह' ॥ पापवादलयमस््येव AAAS न ANT: | यद्याचा््यां भवेटम्मिन्‌ प्राययित्तं ate “Wea ॥ षडग्रङुपच्ग्रह चतुग्रहमेलने प्रायचित्ताङ्गभूत अ्रयुतद्धामे पुरुष- सूक्तमन्वः। चतुभिर्वाक्येरकादतिः) wae संख्यां गणयन्‌ जुह्यात्‌ । दहोमपरिपूगगे पूववदाचरेत्‌। एवं चतुयदभेलने 1) पनुमंयद्रम्‌ दति लेखित पुस्तकपाठः। २: समाचररदितिक्रीतर्लाखितपस्तकपाठः। Otc zarfe: | e ॐ (की तदाचाग्येस्य प्राय्ित्तं, प्रन्वङ्गतया च प्राय्ित्तवादल्यम्‌ | प्राय्चित्ताकररे पूमुक्ं फलं प्राप्रोति | इति हेमाद्रौ पञ्चग्रहचतुग्रहमेलने ब्राचार्य्याणां तत्तव्तिग्रहप्राय वित्तम्‌ | अध राभिचक्रप्रतिग्रहप्रायित्तमाह। माकं्डयपु राणे-- राशिचक्र दिजोनोभाद्‌ रान्ना et भजद्यदिः। तस्येद निव्कुतिः प्रोक्ताः चान्द्रायणचतुदटयात्‌ ॥ Raga — गागिचक्रं fest var पूजितं वम्बभूषनेः | विना निमित्तबहभिः पापं मनमि धारयन्‌ ॥ तत्रिष्कुतिमक्लत्वा तु नरकं कानलचोदितः। अनुभूय ave. चक्रवाकाभवेद्धवि ॥ (१) राज्िचक्रयच्गपे wfaqemafaafafa क्रौतलेखितपुस्तकपाठः। (२) gyfaafafa क्रोननैस्वितपुम्सकपाटः) (२) नास्ति इति क्रतचेख्ितपुम्तकपाढः| राशिचक्रप्रतिग्रहप्रायश्चित्तम्‌ | ७८९ लिङ्पुराणे-- ब्रह्मविद्राह्मणोलोभात्‌ सप्ततन्तुपराञ्चुखः | भोगासकः प्रगह्वाति गाशिचक्रं सुपूजितम्‌ ॥ यथोक्रदचिणाभिश्च साकं राज्ञा विसज्ितम्‌। afaafa पराक्लत्य Bal नरकमश्रुते ॥ तत्राऽनुभरूय नरकं तिलयन्ं महद्भयम्‌ | तदन्ते भुवमासाद्य चक्रवाकोभवेह्वि ॥ एतत्मापविश््यथं क्रतुं सवेसखदक्तिणम्‌ | आधानं नित्यहोमच्च चरेत्पापविशडये ॥ इाभ्यामशक्तितः पापमोचनं टेदशडिदम्‌ | aaa aquaria चतुभिः पापमोचनम्‌ ॥ कत्वा Ara age: स्यात्‌ खौतस्मात्तषु Way नित्यं नेमित्तिकं काम्यं क्त्वा तत्‌फलम्रुते ॥ अन्यधा दोषमाप्रोति न गतिः पापमोचनें। तस्मादटेतत्परित्याज्यं दिजेन्तौकपरायणै; ॥ sfa हेमाद्रौ राश्िचक्रप्रतिग्रहप्रायञित्तम्‌ | (१ चान्द्रायणं दूति लेखितपुस्तकपाठटः| (२, विशुदधोऽभरून्‌ दूति क्रोतलेखितपुस्तकपाठटः। अघ नवग्रहमख प्रतिग्रदप्रायञ्ित्तमाद- स्वान्द्पुराग-- अथातः मंप्रवच्यामि प्रायश्चितं दिजन्मनाम्‌ | ग्रहवन्न प्रधानत्वं यः करानि दिजात्तमः॥ ग्रहाणां देवनानाञ्च संग्रहः पापक्रडये | हामकनश्यसु पूजायां निवमानिक्रमे तथा ॥ vase Wns स्वविनस्य सुर्वामन | टेदान्त ATH याति इन्लुयन्ते महद्वयम्‌ ॥ मर्वषां मण्डले पुत्र स्रचितानां करभि; क्रमात्‌ | प्रतिग्रह APE AAA TATA | ACA भुवमामाद्य AAA: प्रजायते ॥ प्रतिग्रहविशद्ययं पश्चात्ताप्रपरायणः। व्राह्मगरभ्यनुकज्ञानः षडब्दं छच्छरमाचरेत्‌ ॥ अन्यथा निष्कुलिर्नाऽम्ति उदामाननया ara | एनद्िप्रप्रतिग्रदप्रायञ्चित्तविषयं, राजप्रतिग्रद दिगुणं ऊरुज- प्रतिग्रह विगुणं शृद्रप्रनिग्रह चतुगुणं मङ्रजालिप्रतिग्रह पञ्चगुणां चतुद शविधचाण्डान प्रतिग्रह पातित्यभमेव, चतुदटगचाग्डानस््ररुपं qaqa जालिभटेन प्रतिग्रह प्रत्यकं प्रायथित्तमाङ। 4) माग्मङ दलि MIATA RUIZ: | (> aay gfa midafaqagMaus. | धन्मविक्रयिणः aarmafareafaaa ७८१ Hay मामान्यं यत्र ase प्रायित्तं दिजोत्तमः। तदेव पूवंजानां स्यात्‌ प्रायञचित्तं विशोधनम्‌ ॥ तद्गुणं वाहजानामूरुजानां त्रिधा स्मृतम्‌ | चातुर्गखं पादजानां सङ्राणां तु पञ्चधा ॥ चतुदशविधानां तु संग्रह पलितोभवत्‌ ॥ मवप्रतिग्रदप्रायथित्तेषु एवभेव विष चनौयम्‌ | इति हेमाद्रा नवग्रहमखे प्रतिग्रहप्रायचित्त्‌ | अय धरमविक्रयिगः सकाणात्परतिग्रहप्रायश्चित्तमाह- लिङ्गपुराण sata — wafamfau, पुंमोनित्ये काम्य नथा क्रतो | प्रतिग्रह fanaa प्राययित्तं विश्ुडये ॥ नित्यं मानापित्रोर्मृतादादिः. काम्यं ब्रतादिकं गद्गास्रानादिकं च ध्मः अपिच fad प्रालःस्नानसस्यादिकम्‌ | काम्यत्रताटिकं गङ्ास्नानादिकच्च श्रारामास्थानकूप्रतटाकटेवानलयधम्मनिक्तप मत्वद्ावारिनाच्रदानपगपकाग्वम्बद्धिरणयरजतकांस्याखमहिषा- १ famaarizaait2 दति maa eae RS: 1 ७८२ Satfe: | दानादिका war: काम्याः तेषां एकं वाऽपि विक्रोय योजौवेत्‌ aq wafaan, तदिक्रयमाचेण पातित्यं विप्रस्य सूचितं, तदाह-- कूग्यपुराणि- सोमविक्रथिणद्ैव धर्मविक्रविगस्तथा | स्मृतिविक्रयि णैव पुनः मंस्कार उच्यते ॥ पद्मपुराणे-- 'विक्रौय तु खधर्ममान्‌ यः valgara विवर्धयेत्‌ । सोऽक्तयं नरकं WaT मातङ्गत्रमवाप्रुयात्‌ ॥ तस्य वै निष्कुतिनरऽस्ति चान्द्रायण्रतेरपि | अथवा SY राजेन्द्र लिःपरिक्रम्य AAA ॥ एतेन विधिनाऽशुः शदिमाप्रोति देहिकौम्‌ | नाऽन्यथा शदिरस्तौह पापस्येतस्य भूमिप | तस्य तव््रतिग्रहोतुः arated तावदाद-- विष्णुरदस्य-- wafamfautfan: प्रतिग्द् धनादिकम्‌ | दानवा पवकालेषु स विप्रस्तत्समोभवेत्‌ t चतुस्तिंशन्मत -- सुखजोधश्चविक्रेतुः पर्वकालेषु वै मक्लत्‌ । AURA TIT a दानं वा धर्मचोदितम्‌ ॥ १) विक्रयित्वा दूति क्रतदेख्ितपुस्तकपाठटः | wafanfaw: मकाशाग्रतिग्रहप्रायचित्तम्‌ ६ ७६२ प्रतिख्द्य यमं WAT नरकाननुभूय च; तदन्ते भुवमासादय जले मातङ्गमश्रते ॥ तदौषोपणमावानं प्रायञ्चित्तं समाचरेत्‌ | पान्ागसमिदाज्यान्तेः AIA पथक्‌ TIF ase हा वयेत्नित्यं प्रातः स्ानादिपूत्कम्‌ | ‘rama’ fa समिधं “aaa” fa वे BAR ॥ चरं गोाविनन्दनास्ाऽघ श्रयुतन विष्ष्यति। समिधोदगशसादहसख मा ज्यो मस्तयेव च ॥ चतुरयुलमंख्या यदा FAI तदा Pare विरामः Tans फलाहारः कत्तव्य; चरधःग्यनादिकं पू्ैवत्‌, तदन्त पञ्चगव्य प्राशनं, मम्बगुपोष्य wAta पञ्चगव्यं dat शङिमिप्रोति नाऽन्यथा | एनदल्यसुवगं प्रतिग्रहविषवम्‌ सुवगमाघ्ते द्िगुणं aang तत्समः तपप्राययित्तं च यथाविधि कुर्य्यात्‌ पुनः संस्कारञ्च। इति ₹ईमाद्रौ 'धञ्चविक्रयिणः प्रतिग्ह्म्रायित्तम्‌। ८१ सोखविक्रयिख cfa लेखितपुस्तकपाटः। ९० अथ मोमपान-प्राथध्ित्तमाद-- देवो पुराणि-- सोमं fase fess अन्नातकुलनामभिः। साकं THY मोहाता स SAARI: स्मृतः ॥ व्य्धनामश्रयः छतक्रोणगुडपये नादिवत्‌ | तस्यैव निष्कुलिनरम्ति पुनःमंस्कारगाटति ॥ पथाचान्द्रायगं क्याद्‌ वापयित्वा fava | UMAGA ATMA ae: मच सामभन्नणविषयं स्वबन्धुभिः ae पान तु प्रायखित्तमाह-- Raga वन्धुभिः ay 'सङ्गम्य Ta सोमं महाक्रतौ । स्वमन्वोचारगं छत्वा faa शदिमाघ्रयात्‌ ॥ waar: CHET” यत्र कणि निगुक्तम्ततये मन्ता. स्तान्‌ तिरुचाय्य पयात्‌ शडिमाप्रोति सवान्धवः। स्कन्द पुराण-- agua सनाभि मपिर्डश्च `मगोत्रजः। मातुन्म्तस्य पुत्रश्च भावुकोदुदितुः पतिः 4 in यायत दरति क्रोतनशखिनपुम्तकपादः। २) सगोत्नवान्‌ दरति पराढान्रम्‌ | सोमपानप्रतिग्रदप्रायित्तम्‌, OEY व शरः सदहपुतर् भा गिनेयस्तदात्मजः | faguiq:ea: पुवः faqata: खसः सुताः ॥ faquiqayata विज्ञेया; पिलवान्वा;। मातुः पितुः खसुः Yat: AGATA सुताः! मातुमातुलपुच्राथ विज्नवामाटवान्धवाः ॥ समानं Fa यस्य स सकुल्यः 'विपुरुषाट्डुः समाना नाभियंस्व a सनाभिः ज्यष्ठकनिष्ठभ्चाचरादिः समानः पिष्डो aa स सपिण्डः ज्येष्टठकनिष्टपिटव्यस्तत्पुव; समानं गोत्रं यस्व स सगोतः पञ्चमादूडुमेते खवान्धवाः एत; सह सोमभक्ण Baa Yau Mae Hee! अनज्ञातवन्धुभिः सह भक्षणे चान्द्रायणं कत्वा युन; संस्कारः तभ्यस्तेभ्यः प्रतिग्रहे दोषमाह | ल्िङ्कपुराखं - अज्ञातद्ाठभिः सां यः Hard TAA | तस्मासुवणेदानञ्च प्रनिग्टद्य दिजोत्तमः ॥ प्राजापत्यं चरेतकच्छमण्ुमाचसुवणतः । qalaa प्रमाणन षडब्दं छच्छरमाचरेत्‌ ॥ उपोष्य रजनोभेकां yar शिमवाध्रुयात्‌ । उपोष्य पञ्चगव्यञ्च ata शदिमवाप्रयात्‌ ॥ wa Zara सोमपरानप्रतिग्रहप्राययित्तम्‌ । (१ सप्रमपुरुप्राषिति काशोपुस्तकपराठः। अध पुरोडाण्रभक्नगा प्रायश्चित्तमाह | देबोपुराण्-- VHT साधुत्रत्तषु waaay च। ततेव Waa पशं TABATA ॥ त्राद्मणो ब्रह्मवित्‌ ga: पं यद्यभिहारयेत्‌ | तस्यैव निष्कुतिमृप Tears AA ॥ wat वन्धुक्लत्यविषयं, अन्यत्र भक्ते दिगुगं, अयौतिययन्न पश qisinwat faqt, गृद्रद्रव्यग्रहगवन्नषु पश्एुमन्तण तगुणं पुनः संस्कारयतदटेवादह। स्ववन्धुकछततयन्नषु WR यत्मश्भत्तणम्‌ | पारायणं fagts: स्याट्‌ अन्यतर दिगुणं भत्‌) पनः मंस्कारहत्यृनः शद्धाभवति सन्दा ॥ तव््रतिग्रह दोषमाद-- लिङ्गपुराण-- पणं भक्तयनो "मोहाद्‌ दिजम्याऽकछतनिष्कुनः। प्रतिग्यह्यसुवगंवः ज्ञात्रा न संपरिग्रदत्‌ ॥ AMAT ठच्छरमात्रिण ज्ञाननव इयं स्पृतम्‌ | ्रतभुक्‌ yaaa शएद़्िमाप्रोति पृत्वजः ॥ (१: यछ दूति लंखितपुस्तकपादटः। अयाज्ययाजिनः प्रतिग्रहोतुः प्रायञ्चित्तम्‌ 1 ७<७ अल्पसुवर्णभ्रतिग्रहे प्राजापत्यं खणंमावप्रतिग्रह दिगुणं अत्रभक्ते पञ्चगव्यात्‌ शदिः | इति हेमाद्रौ पश्पुरोडाशभोकतुः प्रतिग्रहप्रायशचित्तम्‌ | अथाऽयाज्ययाजिनः प्रतिग्रहो तुः प्रायश्चित्तमाह । स्कन्द पुराणे-- याजयन्‌ यजनेऽयोग्यान्‌ विप्रोहत्यथं मादरात्‌ | अन्यथाभावमाप्रोति न WATS! भवेदिह ॥ यजनेऽयो ग्यो याजने WAT! | Raq — SAHA गगको AT दुःणौनलवान्‌ जनः। शूद्रापतिः क्मह्टोनः नलोकोऊुस्सितदत्तिमान्‌ ॥ महापातकिनः सङ्गो क्यगोगो भगन्दरौ | zara yeast च भिषक्शृद्रात्रभक्तकः॥ व्रघातुनादिम॑ग्राहौ म््यीदाघातकम्तथा | ASST WAM तथा दुःमङ्गवान्‌ जनः ॥ १ a ~ ~ ^. a“ £ अ एते wast: देवलको जोवनाधं ग्रामदेवाचकः, गणको ग्राम 95 Sarfe: | रष्रेषु धनधान्यादिकं लेखयेद्‌ वर्तयेत्‌ स गणकः व्रात्यो गायती- जपनाशकः | तदेवाह — "देवलः -- अरज्ञोवेदपरित्यागौब्रात्योगायतौोजपनाशकः। इति-- सन्ध्यादिनित्यकश्माणि त्यक्ता सव्वदावत्तयन्‌ दत्य, शृद्रा- पतिः स्पष्टः, waHdia: विहितक् परित्यज्य व्यवदहारकमनु- वर्तयन्‌, gfaaafa: परेषामनत्रपचनादिकं, महापःतकिनस्तत्सं- योगोच स्पष्टः, चयरोगोभगन्दरौदु्मणा क स्न तात्‌, सदा- शृद्रसंसर्गो, भिषक्‌ रसविक्रयी, शृद्रात्रभोजौ शृद्रतषु aay निव्वतुलादौनिष्डहौतला anafad पुनःसंक्करारे च पराञ्ुखः तुलादिमंग्रहो, मव्यादाघातकः पितरं ज्येष्ठश्चातरं व्यक्ता ्रान्दोलिकाद्यारोहणं च्यः करोति, ग्रामदादौ ग्रामणोख्च खद, दुःसंसगेवान्‌ दुर्जने; ्राततायिभिः संसर्गवान्‌, एते न कन्माहाः एतेषां वज्ञयाजने प्रायित्तमाह-- वामनपुराण-- अनर्हेषु च यो विप्रो कारयेल्लोभतः क्रतुम्‌ । म प्राय्चिन्तहोनथेद्‌ भुवि पाषण्डतां व्रजत्‌ ॥ पापण्डानाम वदटशास्तानुसारिणो विप्रान्‌ eer निन्दन्ति ({) मनुरिति क्रीतलेखितपुस्तकपाटः| >) क्रौीतलेखितपुस्तकयान ee: | (२, क्रीतपुस्तके नास्ति| ४) पाषर्डवानु wafefa पाठानरम्‌) aasaaifaa: प्रतिग्रहोतुः प्रायधित्तम्‌। || (ee पिता माता तत्मिता वा येन मार्गेण वत्तयति- तन्मा्सुत्मज्य तप्तमद्रादिघधारिषि ये विप्रास्ते पाषर्डा; | azare— मनुः- अधन्माणाचच व्रात्यानां मिषजामाततायिनाम्‌ | aay ये याजयन्ति तान्‌ पाषण्डान्‌ भणन्त्यहो ॥ शिवपुराणे-- महापातकिनाञ्चेव भिषक्‌शूद्रो पजौविनाम्‌ | यज्ञेषु ये प्रवत्तन्ते ते पाषण्डा; प्रवौत्तिता: ॥ तषां प्राय्ित्तमाद-- लिङ्गपुराणे FASTA ये यज्ञे ते पाषण्डा उदाहृताः! । कून्मपुरणे-- अनहाणामध्वरेषु ये ब्रह्मक्रत्विजादयः | तेषां पापविश्ुय्ं षडब्दं छच्छमोरितम्‌ ॥ कशानां पवनं कत्वा पुनः मंस्कारमा चरेत्‌ | पञ्चमव्यं पिवत्पर्ात्‌ शडधाभवति नाऽन्यथा ॥ एतभ्य: प्रतिग्रहे दीषमाह-- लिङ्गपुराण — अनर्हाणामष्नरेषु सौमपानादिकञ्चरेत्‌ | तस्माप्रतिग्रदं क्रत्वाःप्रायशित्तादरोयदि ॥ {१ लिखितपुस्तके arf | ae Farfe: | एतत्पापफनं भुक्त एकां चान्द्रायणञ्चरेत्‌ | प्रायथिन्ते छते पश्चाद्‌ अ्रतोदोपान विद्यत ॥ चादर सुवगेस्य तदधं पाठमाचरेत्‌ | चान्द्रायणं वदाऽप्रापं मायनोशतमा चरेत्‌ ॥ एतत्‌ प्रायश्चित्तं कत्वा तव्रतिग्रह शएदाभवति नान्यघा | दति gare अयाज्ययाजकप्रतिग्रहोतुः प्राय्ित्तम्‌। अथ तद्मुद्राधारिभ्यः प्रतिग्रहे प्रायश्चित्तमाह। वागरुएुराणे-- ब्राह्मणो यदि मोहात तापयेदद्धिमुद्रया। न HAS भवद्वस a पाषर्डमंज्नकः ॥ नारदोये-- ब्राह्मणस्य AHA स्ववेदमयौ यतः | मातु मन्तापिता येन fa वच्छामि adraa: चक्रा द्धिलननु विप्रो" राजन्‌ लिङ्गाङ्धिलोऽपिवा । जपेच पौरुषं मूक्तमन्यथा रोरवं व्रजेत्‌ ॥ (1) यत्र ईति STATE | तप्तमुद्राधारिभ्यः प्रतिग्रह atafada | ८०१ लिङ्गपुराण-- amet तापविल्वा ay fs समङ्गयेत्‌' | स जावङ्कणपस्त्याज्यः सवधम वहिष्कतः ॥ प्रादित्यपुराण- देवेषु यज्ञभारीषु “at नच्छदधिकारिताम्‌ | स तापयित्वा चक्रादौन्‌ धारयेत्स्भुजदयं ॥ ब्राह्मणो यदि मोदन घारयत्तष््सुद्रिकाः। तस्य दभेनमातरेणए FAld सू्यावलो कनम्‌ ॥ वह्धिपुराणे - gaa: aad दग्ध्वा शड्चक्रादिभिः पथक्‌ | तस्य 4 निष्कृतिर्नास्ति स्नानदानजपादिभिः ॥ तस्य निभ्कुतिरुत्न्ना पारागर्व्यण चादिता | कशानां वापयित्वाऽथ पुनः aH समाचरत्‌ ॥ गभगालात्ससुदत्य गभाधानादिपूव्वैकम्‌ | gig HET प्रायञ्चिन्तमुदटौ रितम्‌ ॥ परिषदुपस्थानपूवकं aes aT कत्वा छदिमाप्रोति, प्राय- वित्ताकरम aw: प्रतिग्रह wiafaaars | ({) प्रदृश्यते दति क्रौतन्नेखतपुस्तक्पाटः। {>} यो नाप्रोत्यसिक्लारिनामिति पाठान्तरम्‌| (9) यटि मुद्रिका tifa नरस्वितपुस्रकपाटः | १.०१ ८०२ garfe: t कृमपुराण-- अन्नात्वा मुखजो यत मुद्रादग्घभ्य Bere | सुवणमात्रं wea प्राजापत्यं समाचरेत्‌ ४ ACI पुनः Hal -दिनमात्रमुपोषणम्‌ | sat शडिमवप्राति शुडिनाऽन्यत् दृश्यते ॥ दति इमादा तप्तसुद्राधारिणां तप्रतिग्रहौतग्डाच्च प्रायखित्तम्‌ | अथ लिङ्गधारिगं प्रायश्चित्तमाद। देवो पुराण-- fay इिजामुदा्त्ा wee भयवजिनः। HUA ACHE यावदामतमंप्रवम्‌ ॥ सवान्दपुराग-- fem यदि खटेरतु fas चक्रादिकं तश्रा | ०, Harel दृति ्रातन{खितपुस्तकपाट. | (>, आच्नमत्रमिति लखितपुस्तकपाठ. | (२) waofeatcnfafa लग्विनपस्न ~> । नलिङ्गघारिणां प्राय्ित्तम्‌ | धारयेत्‌ कामतस्तन पातकित्वमवाभ्रुयात्‌' | स भुक्ता नरकानुग्रान्‌ अरन्त मातङ्गतां व्रजेत्‌ A जिवपुराणए-- fest a: सखतनौ vat fas शृद्रापितं सुदा! awa निष्कृतिर्नास्ति संस्कारेवे हभिनुप ॥ पद्मपुराणे-- शरु राम महावाहो लिङ्गचक्रादिघारिण्पम्‌ 1 शृद्रध्चरतानाञ्च तषां नास्ति पुनर्भवः a विप्रस्येतदिगहेत्वात्‌ प्रायथित्तमुटौरितम्‌ | पञ्चात्तापसमायुक्तः प्रायशित्तमिदञ्चरेत्‌ ॥ अध्राघप्रमाणं "तदा पूर्ववत्‌ अरच्रपरिग्ररे च। दति sata लिङ्गधारिग्णं प्रायश्चित्तम्‌ । १) रखितपुस््रकं नास्ति (८२) तदेति लेखतपुस्तकं arte । Ro. अथ पुनः संस्कारे गाययीप्रदातुः प्रायश्चित्तमाद | Paya नपितान qaaiat पिटव्यश्च पितामहः | न दद्यादेवं गायत्रीं पुनः संस्कारकस्यणि ॥ मोहाद्वा तु गायती षडब्दं कच्छ माचग्त्‌' | तभ्यो wae feat यस्तु सुवणं पादमेव वा॥ म प्रतिग्रहं प्राजापत्यं समाचरेत्‌ । यदा प्रतिग्रदस्त्वषु तुननादिषु महत्खपि ॥ दानेषु yaaa सन्त्यजेदुद्धिमान्‌ पिता) नित्वनेमित्तिकानोड कर्णि विफलन््यधः ॥ warm पिता तस्य न जपेद्‌ वेदमातरम्‌ | aa प्रतिग्रडे मूल्यैरन्यगोतं दिजोत्तमम्‌ ॥ अभ्यच्य गन्धवम्बादीम्तस्मा टेव TAA | ब्रद्मोपदेगं Waa aaa ममभ्यसेत्‌ ॥ लिङ्गपुराग- — पिता ज्वाला fuses तुन्ाटोनां प्रतिग्रह | पुताय धनवा्सन्धान्‌ न टद्यादटमातरम्‌ | ~ ९ © ॐ अरभ्यसदिधिना राजन्‌ प्रादपूवमनन्द्रितः॥ ८१. अयं पाठः चेखितक्रोतपुस्तकयोर्नीपन्ञ्चः | पराधं गायत्रौजपकत्तगां प्रायश्चित्तम्‌ | ८०५ € गार्डपुराणे-- योविप्रोधनलोभेन गायलीं वेदमातरम्‌ | तुलाप्रतिग्रहौतुषणां दद्यात्तस्य न निष्कृतिः ॥ पश्चात्तापसमायुक्तस्त्वयुतं जपमा चरेत्‌ । अन्यथा दोषमाप्रोति जपहोमसुराचनेः ॥ fafeat at fast मोहात्‌ प्राय्चित्तपराद्ुखः | स पापमनुभ्रूयाऽऽश चटकोभुविजायत ॥ दति हेमाद्रौ पुनःसंस्कारे गायचौप्रदातुः प्रायञ्ित्तम्‌। अथ पराध गायचौजपकत्तणां प्राय्चित्तमाह | ब्रह्मारडपुराग.-- यथायं" Wy WHS पराधं जपक्लन्ररः। Hara द्रव्यनोभोधं सवे पाषर्डतां व्रजेत्‌ ॥ गास्डपुराण-- ब्राह्मणो धननोमेन पगाधं वेदमातरम्‌ | wat नरकमाप्राति तं कदा नानलपेदुधः॥ a) परां दूति क्रातनेखितपुस्तकपाठः। ८०६ देमादधिः। कूम पुराणे-- वेदमाता च गात्रौ जपतां पापनाशनी | awa तां "जपेद्यस्तु स नरो माढठघातकः॥ लिङ्गपुराणे-- पादपूणं जपेद्यस्तु गायत्रीं शबमानमः | सवे नारायणः साक्ताद्‌ दविवादरिति विश्रुतः ॥ महाभारतं-- वेदमाता तु गायत्रो लोकमाता च जाङ्वो | तयोर्यदि दिजोभक्तया नित्यं सेवेत वुदिमान्‌ ॥ तयेरकां परित्यज्य पराधं जनवल्लभ | स दिवाकौनतितुल्यः स्यात्‌ कत्वा ATH ॥ तदन्त सुबमासाय पादलम्बो दिवान््यवान्‌ | तस्य निष्कुतिरत्रव eet स्युतिपराय णे; | दशकज्ञनपतादेव्याः पराधं कच्छमो रितम्‌ | शतं परार्थज्पतः पराकं परिकौत्तितम्‌ ॥ सदसखरमं ख्ययाऽन्यायं YEH चान्द्रमाचरत्‌ | अयुतं नियुलं वाऽपि पराघं घननोभतः ॥ जपतस्तस्य कश्माणि सद्यः शीर्यन्ति Sea: | तस्यापनयनं भूयः चान्द्रायगचतुष्टयम्‌ ॥ Gi) त्यजेदिति केखितपुस्तकपाठः। (>) सुनिपरायररिति पाठान्रम्‌। ग्रामप्रतिग्रहप्राय्ित्तम्‌। श्रोपामनाग्नः सन्धानं गायनोदानमेव च। केशानां वपनं कत्वा पञ्चगव्यन्ततः परम्‌ ॥ पराधं यावतोसंख्या गायत्रीं प्रणवाल्मिकाम्‌ | प॒नःस्वाधं जपेत्पश्चात्‌ ततः शुदिमवाप्रयात्‌' ॥ एवं wal दिजः शडटन्यथा जलकाकवत्‌ | तस्य जन्म ठया लोके नामघारणमात्रकम्‌ ॥ इति हेमाद्रौ पराघं गायत्रीं जपतां प्रायञ्चित्तम्‌ | अथ गरामप्रतिगरदप्रायश्ित्तमादह। माकंण्डयपुराण-- सुखजः स्वाकभोगायं ग्रामं राज्ञो लमेत Bq त्तिग्लानिंः हिजातौनां aefe वा न संस्मरेत्‌ ॥ नरकं कान्तसूताख्यं चिरं गत्वा ततोमुवि। fagurer भवतोपि सव्ेधम्मवहिष्कुतः ॥ यामनच्तगमाङड्‌--- (i) अवाप्यते दूति क्रार्नन्तग्बितपुस्लक्रपाढठ | >) प्रतिखद दनि क्रातनखितपुस्तकपाठ-। iq) उत्तिरानभमिति क्रीत्नखितपुस्तकपराठः 1 Ces Gok Zatfe: | चतुविंगतिमते-- दशागारच्ञनपदः गशतागारं HATA: | WARY UAT स्छात्‌ मखं ग्राम उच्यते ॥ ततः परं राजधानौ मौधप्राकारगोभिता। जनपदादोनां प्रतिग्रह वत्तिदानक्लत्ताद्यभाते waa दोषं प्राय चित्तद्धाह- HATTA — अक्त्वा निष्कुतिं यागं ठत्तिठानं दिजन्मनाम्‌ । जनपदं TAIRA तास्रच्‌ड़ाभवेद्ुवि ॥ जनालयप्रतिग्राहे चण्डान्ादिविभ्ूषिते। प्रतिग्राहो' दिजोयम्तु म भवेदायमोभुवि ॥ पल्ल प्रतिग्रह राजन्‌ नानावगेममाकुने। नरकं त्वनुभ्रूयाऽय खरजन्म भवेह वि ॥ We षडब्दं WY तप्तक्लच्छशततयम्‌। प्राय्चित्तमिदं राजन्‌ यथाक्रमसुदोरितम्‌ ॥ तत्तिदानक्रत्वभावे प्रायचित्तं विगोघनम्‌। तयोवद्येकसम्भवस्तटा पञ्चगव्यं ब्राह्मणएभोजनच्च। tia Sarat जनपदादिप्रतिग्रद्प्राययित्तम्‌ | (7; प्रतिग््हूु इति पाठान्तरम्‌| अथ कुष्राग्डप्रतिग्रहप्रायधित्तमादह। लिङ्गपुराणे- ua at द्वितयं वाऽपि कुण्डं योऽनुमन्यत। तिनाज्यमि्िलं स्व णवस्वमाल्य विभूषितम्‌ ॥ मकरे संक्रमे राजन्‌ कार्तिक्यां पूखिमादिन दत्तं जनैदेच्निख्या साकं तस्य खृणुष्विटम्‌ ॥ प्रधानं सम्परित्यज्य Hae सानमाचरेत्‌। गायेच्च जपेत्पश्चात्‌ सहस्रं पाटपूरणे ॥ दयाः प्रतिग्रह राजन्‌ feared जपेत्सुधोौः । वान्ये मंख्यया तम्मात्‌ तावत्संख्या प्रगस्यत तदेव anergy प्रतिग्द्य दिजोत्तमः। तदा प्रधानं सन्यज्य गायतोलक्तमाचरेत्‌ | gaya विशुदोऽभूतन्यथा शुदिमाप्रुयात्‌ ॥ दूति इमाद्रौ कमाण्ड प्रलिग्रङए्य्ित्तम्‌ i अथ द्णद्‌ानप्रतिग्रहे प्राय्चित्तमाह। कन्ध पुरार-- प्रायश्चित्ते व्रते शान्तौ प्रतिष्ठासु सुनोश्वराः। तटाकागामग्रामाणां तत्तत्पृखप्रपृ त्ये ॥ znziafa विप्रेभ्यः ट्यानि फनलमंख्यया | टशदानानि aat— गोभतिनलदधिरण्याज्यवामोधान्यगुडानि च | THA नवगद्धेव टगटानान्यनुक्रमात्‌ ॥ एनव्मतिग्रह प्राय्ित्तम्‌ | सुखाप्तये तत्तदङ्गलाच्च दोषवादन्यम्‌। aa; प्रतिग्रहातणां प्रायञ्चित्तमाद। नी ङ-- पेनुप्रतिग्रद भमेयान्द्रमेकं विग्नोघनम्‌ ) तिनग्रलिग्रदह नपकच्छलयमुदोरिलिम | पराकं मुनिभिः gra Hane प्रनिग्रद्ध ) ग्जञनम्य fang यावकं कच्छमारिनम्‌ | mam पच्चमानसत्ं जत्टवोमनुकभास्‌ | एनमप्रायधिनतं चस्य gaa ग्रावत्परिमाणम्‌न परिभाषायां, तावत्पृणञ्चदेतदुक्तं प्राय्रधित्तं, ग्रमपमध्यद्धत्‌ तवर द्रव्यम्य प्रतिगर चतुर्विंशतिसूत्तिप्रतिग्रहप्राय्िन्तम्‌ । ८११ छ ~~ ~ [र ~ ¢ ~ 1 dial ave जपत्‌, अ्रतादिप्रल्यच्येण गो-प्रतिग्रहे पूववव्रायश्ित्तं Fad सुवस्छद्‌ानेऽपि तथैव योजनंयम्‌ । इति Surat दश्दानप्रतिम्रहप्रायित्तम्‌। अथ चतुि्रतिमृत्तिप्रतिग्रदप्रायश्चित्तमाइ । स्कन्दपुराणे, ब्रह्महत्या सुरापानं स्तयं YAMA: | विप्रदरोहः प्रजात्नोभ त्रचाण्डानाइनाजनम्‌ ॥ उपक्ताऽपापिनात्रुगणं पुर क्स्म चनन्तया । चापल्यं परनारौपु परद्रव्यषु निपुता ॥ स्तजातिं सम्परित्यज्य अ्रन्यजातः परिग्रहः, दि जिह्ववार्ताख्रवणं प्रहत्तिस्तत्र स्वेदा ॥ हिमा पशगादौनां मानापिषु हिंसनम्‌ । निपिदगगमांसानां wat gare च ॥ तथा दुजनमंसगंः ASAT एष च । पुखकानेषु GUA न दानं खोवियेषु च ॥ ग।तन्तनचापन्यं मटा निष्टुरभाषम्‌ | च्मम्निमाक्तिषु दाग्षुं मत्स्वन्यच परियः | ८२ Zarfe: | उपवासदिने भक्तिस्तया ताम्बलभक्तणम्‌ । पाषग्डजनमंसर्गो टेवत्राद्वाणदूष णम्‌ ॥ ay देवालये काऽपि अविश्वासः सटा wad! uaaretfa पापानि राज्ञां पापरतातमनाम्‌ ॥ विचाय्य मदमा AST ब्रह्मलोके पितामहः | HUA परया तषां लोकानां डितकाम्यका ॥ चतुर्विशतिमूर््तौनां दानं पापापनुत्तये | कल्ययामाम विश्वात्मा ददौ राज्ञां मुटानतदा॥ कुरुष्वं पुरकानषु टानान्येतानि सन्वदा | उत्तिष्टय महापापात्‌ नाऽऽनलस्यं HUA ॥ SAAT तदा वाक्यं मान्याटव्रसुखा कपाः) अङुव्वेन्‌ विप्रमुख्येभ्यो दानान्येलानि afar: ॥ तदा प्रति नाकंऽम्मिन्‌ राजानः पुखसङ्गमे | कुवन्ति दानमखिलं विमुक्ताः पापरागिभिः॥ कललो युग fanaa राजानोदानग्ालिनः। भवेयुस्ते BESTA पापेभ्यो सुक्तिमाघ्रुयुः ॥ चतुर्विं्रतिमूर्तीनामेकामेकां ययच्छ्या । ama यदि कुर्व्वीत म राजा सुखमगरुत ॥ Raga — चतुष्यनप्रमाणेन afd केवरूपिगौम्‌ | सुवर्नैव at राजा निशितां न्णान्विताम्‌ ॥ चतुविश्तिमूलतिंप्रतिग्रहप्रायञिन्तम्‌ । ८१२ विप्राय वेदविदे दरिद्राय कुटुम्विने। afaat गन्धउस्तरादयेः पूजितां सामभिः एक्‌ ॥ दवयात्पुख्दिने प्राप्त स याति परमाङ्गतिम्‌ | aud पलमानेन सुवणन विचक्षणः ॥ पूजयित्वा विधानेन दद्यादिप्राय ata | सरणं विमानमारुह्य च्रष्परोगणसेवितः ॥ प्राप्नोति Saad पुनराहत्तिदुलंभम्‌ | कवं प्रतिग्ह्लोयात्‌ सौम्यं विप्रोधनातुरः ॥ दत्तं कृभिषिधानेन निष्कारणतपा कृप | अरकत्वाऽऽघानमपि वा कुव्यात्खोदरपोषणम्‌ | awa निष्कतिदृष्टा खात्वा निलयं समाप्य च। रदहःस्थानमुपाविश्य नामच्रयजपं चरेत्‌ ॥ मासं दौक्तामुपाचित्य YA यावकमुत्तमम्‌ | प्रत्यहं afew Bar मासमाचण Dafa ॥ जपेन्नच्तन्ततः पूतः शद्धोभवति HAT | एतदानस्य AMAT AAAI चणमात्रं AMAT ATA भवति | एं नारायणादौनां मूर्तीनां प्रतिग्रह AraraTaata त्षणमातं नामत्येण शिः । waar इष्टापूरत्तादिकं कत्रा न प्राय- fad तटाकारामदेवालयावयधं न खोदरपोषणाथं प्रतिग्रहः | दति sara चतुविगतिमु्तिप्रतिग्रहप्रायशचित्तम्‌ | ३} प्रपद्‌ द्रति पाठान्तरम्‌| aq टशावतारधतिमाप्रतिग्रहप्रायशचित्तमाह। माकण्डयपुराण-- We: कृर्म्मोवरादय नरसिंहाऽय वामनः। रामो Tae रामय वुः कल्किम्तधेव च॥ जयन्तौदिवसे वाऽपि ग्रह पुखागमेऽपिवा। शयनोलयानदादश्योमन्वादिषु युगादिषु ॥ दगरूपागि waa सुवर्णन विचक्षणः । पलहयसुवन प्रत्यकं प्रतिमाञ्चरेत्‌ः ॥ मव्छावतारमालिख्य पूजयित्वा विधानतः | दययादध्यातविदुे तस्य ge निशामय i aaa: पिढतञ्चव कुनलकोटिममन्वितः। agree *वसतिं कत्वा ततोनिर्वाणमश्रूति ॥ एवमन्यावतागान्‌ यस्तत्तदुक्तदिनषु च। दद्याद्यदि विप्राय पूर्ववत्‌ Gaza ॥ afsara प्रभुभिटत्तान्‌ विप्रोभोगपरायणः | प्रतिग्द्याऽऽव्मभोगाधं "जायते भुवि fate: ॥ (7 ga द्रति लखितप्म्तकपाटः। {> प्रतिमाप्रय sfa खखितपूस्तकपःटः। ig) faafafata लेखितपृस्तकपाढः। 8; स विप्र डति क्रातर्खाखितपुस्तकपाटः | टशावतारप्रतिमाप्रतिग्रहप्राय्चित्तम्‌। ८१५ आधानं वा तटाकादौन्‌ AHA SATA: | स याति नरकं ait कान्तसूत्र 'मवाद्मुखः ॥ चतुविशमते-- सौम्यःप्रतिग्रहस्त्वष इतिः बुद्धया विचारयन्‌ | WNT SETA SAT SAT भोगपरायगः ॥ न gale धर्मनिलयं योविप्रस्तत्र send | त्नात्‌ पापनिद्वच्ययं निभ्कुतिं पापमोचनोम्‌ ॥ प्रातःस््रात्वा यथाकान्तं fanaa समाप्य च) WMATA तथा राजन्‌ प्रतिमायां विधानतः i पञ्चाख्तेः पञ्चमन्वैमध्ये मध्ये निवेदनम्‌ । अभिषिचख पुनटवं पञ्चवारं दिन दिन॥ चतुयकाने WAM BIG स्थर्डिनलटेगतः | ata: प्रालर्लाय पूववद्‌ विधिमाचरेत्‌ ॥ एवं मामं व्रतं कत्वा पञ्चगव्यं पिवेत्ततः। गोदानं aa Fala प्रायश्चित्तापपत्तये ॥ एकन द्रव्य णाऽभिषिच्य ततो जनेन ख्रापयित्वा मध्य धृपदौप- agar छत्वा पुनरन्यन द्रव्येण सवं पूववत्कुात्‌ । एतत्‌ प्राय- fad दणावनारप्रतिमाप्रतिग्रह बदिनव्यम्‌ | "एकावतारप्रतिग्रदे yj) RAR UTI दलति लेखितपरम्तक्पाटः| {> |e द्रत क्रातपस्तकप्राठः। (२ अग्रनाच्छाद्रने दरति क्रतपुम्तकपाटः। (a पकल्रप्रतिख्रह ब्त क्रातचख्ितपुखूजप्राटः। ८१६ हेमाद्रिः । दिनदयं प्रत्येकाभिषिकञ्च, इये तयेऽप्यवं टिनसंख्याक्रमेणाभिपिच- aa एतदानप्रतिग्रहस्य मौम्यप्रतिग्रहत्वात्रायित्ताल्यत्वम्‌ | दति रेमाद्रा दगावतारप्रतिमाप्रतिग्रहप्रायचित्तम्‌। अध गमलच््गप्रतिमाप्रतिग्रहप्रायित्तमाह। स्कन्दपुराण-- fast यो भोगनोभायं पनौपुत्रवशङ्गतः। AGATA पुखकाले ग्टक्ञोयाद्रामनलक्यणौ ॥ afgat गन्धवस्वादयैः स्वणरूपावरिन्दमौ | कल्योक्लविधिना राजन्‌ प्रतिहन्‌ सुखाप्रये ॥ तेनाञधानं तटाकाटौन्‌ क्रत्वा मुक्तिपदं त्रजत्‌ | waar टाषमायाति प्राय्ित्ता भवेत्तदा ॥ एनदुक्तप्रतिग्रहविषयं तहयलिरिक्तप्रतिमाप्रतिग्रह न त्वाधानादिकं उक्तद्र्यप्रतिमाप्रतिग्रर तत्तचम्भाकरणे तु प्राय्ित्तमाड-- लिङ्गपुरार-- feat यस्तुक्तमार्गेण प्रतिमां चेत्‌ प्रनिग्रदत्‌ । wafer पराक्रन्य mafaafad चरेन्‌ ॥ योमृत्तिप्रतिग्रहरप्राय्ि्तम्‌ । ८१७ चतरशुदनवम्यान्तु !स्राल्वाषमि जितन्द्रियः। नित्वक् विघायाऽऽण गन्धपुष्यनिवेटनः ॥ तथेवा्टसु यामेषु पूजयेद्रामलच्मणौ | Uta; WARS पूर्वत्‌ स्रानमाचर्त्‌ ॥ sae विधिवद्वक्तवा तनोद्ोमं समाचरत्‌ | waited प्रतिष्ठाप्य ्राज्यभागान्तमाचरत्‌ ॥ तिलं facat ad कत्वा शद्धिमवाभ्रयात्‌ । ब्राह्मणान्‌ भाजयत्पश्चात्‌ यथाविभवसारतः | aa सुवरप्रतिमाप्रिग्रह् नवम्याकवारं पूजयित्वा परेद्यु विरजादहामं Fala । एतन मद्धापातकनिद्रत्तिर्भवति | इति हेमाद्रौ रामन्तनच्मणप्रतिमाप्रतिग्रहरप्राययित्तम्‌। a tf aq ओोमृत्तिप्रतिग्रहप्राय्ित्तमाह-- टेवोपुराण-- विद्यमानघना विप्र; म्वकिञ्चन इवाजन। याऽचिनान्तुः frat प्लगरामरूपां जिनान्रतिम्‌ ॥ उ, FT इते ATA नपुस्टकेषटः 2; Taal कमसत नःस्वनयुस्पकपःदट P< i Ql ETA ऋ षुस्तक्मःड Zarfe: 1 प्रतिष्द्य महायल्नात्‌ तत्पृजाविमुखो यदि) विक्रयेद्यदि पापात्मा भवेत्‌ स्युणाघुणः खन; ५ लिङ्गपुराणे-- शालग्रामशिलां विप्रः प्रतिग्यद्य waaa: | agua uta विक्रयेयदि qeut: 1 स्वे नगकभुक्‌ पण्पौ TTT प्रजायते । तस्य पापविशद्य £ प्रायित्तं निदगिलम्‌ ॥ पञ्चरात्सुषःसरा्या प्रातःसन्ध्वादिकं चरत्‌ | पञ्चगव्यं पिवेत्यञ्चात्‌ पञ्चमन्सः पुनः क्रमात्‌ ॥ यक्‌ थक्‌ प्राश्यिल्वा wat भवति निश्चय; | पलमेकं तु गोमूत्रं पलाधं चेव गोमयम्‌ ॥ award दद्यात्‌ faud दधिसेवनम्‌ | सपिरेकपलं ग्राह्यं पञ्चराचरमतन्द्रितः | गायत्रा चति गोमूत्रं गन्धद्वारेति गोमयम्‌ | श्राप्यायस्रति वं ait दधिक्रावगेतिव्रै दधि । देवस्येति च मन्ते पिवद्राज्यमनुत्तमम्‌ | waa श्ुद्धिमाप्राति विक्रयित्वा fai इिजः॥ नोचदिदं न "कत्तव्य तत्युजा मव्रपापह्वा ¦ ay जिनता यस्य गदरा naa तटृग्यद्धम्‌ ॥ (१, न वक्रव्य्मिति क्रातर्लाच्रनपम्तकपादटः | चक्रपाणिप्रतिग्रह्ोतुः प्रायचित्तम्‌ | cee शालग्रामशिलां waar तुलमौोकोमनैदनैः। अचयेयटि aera मवेपापाग्ममुच्यते ॥ एतव्प्राय्ित्तं तु विक्रतुरेव a प्रतिग्रहौतुः। इति हेमाद्रौ चोमूत्तिप्रतिग्रहप्रायित्तम्‌ | अथ चक्रपाणिप्रतिग्रहौतुः प्रायञ्चित्तमाह- स्लिद्गपुराणे-- चक्रपाणि fest यस्त प्रतिष्छद्य समर्चयेत्‌ । तन्मध्यं काशिकान्नेवरं तन्नं दारकोपमम्‌ ॥ ada गङ्गया तुल्यं तत्पौत्वा मनुजो भुवि i मवेपापविनिर्मुक्तः “a याति परमं पदम्‌ ॥ चक्रपाणिं दिजो मोहात्‌ ufawaa विक्रयेत्‌ | स माढघातकः प्रोक्तः RAHAT गर्हितः | त्रह्मस्‌त्रं चयं कन्यां Sa धनं दिजोयदि । विक्रोणातिः महत्पापं अवाप्नोति सुदारुणम्‌ a {१) यस्तु ofa फ्रोतपुस्तकपाटठः। (२; प्रयाति दति ले{खतपुस्तकपाटः। 5) famfaar दरति ऋोवतललखितपषुस्तक्रपाठः | GR Bart: | चक्रपाणिविक्रये गालग्रामविक्रयप्राय्ित्तवत्‌ मवं Fara | दति हेमाद्रौ चक्रपाणिप्रतिग्रहप्रायचित्तम्‌ | अथ गशिवलिङ्खप्रतिग्रहविक्रयप्रायश्चित्तमाह-- VITA मारकतं स्फाटिकं fag fared दिजोत्तमः। प्रतिग्ण्य yaaa उभयौम्तारकं fear: i अविक्रौय we wry gays at दिन fer 1 तस्य qe निगदितुं मया ब्रह्मन्‌ न शक्यत ॥ fag िनलोत्रतं we पञ्चस्‌त्रानुमादितम्‌। पजचेद्यद्धि gaat म पाप्रात्मरिमुच्यत ॥ शिवरात्रयां aqemt चातुर्मास्यत्रतादिषु । प्रतिश्या ममर्घोऽपि विक्रयेददधि goat: ॥ तत्कुलं नागमायाति यमनोकमवाप्य चः। लिङ्गविक्रे तुः प्रायधिन्तमाह-- (१: परजयिव्वा द्रति क्रौतपुम्तकपाटः। 2) अवाप्य sfa क्रोतन्तग्वितपुस्तकपाटः | णद्प्रतिय्रदतदिक्रयप्रायस्चिम्‌ | माकण्डयपुराणे-- dure aufaga: प्रतिग्यद्म नरोात्तमात्‌। विक्रवित्वा दिजोमोहात्‌ WARS समश्रुते | न तस्य पुनराठत्तियमलोकात्‌ कदाचन | सोऽरण्यं निर्जनं war खात्वा प्रातयथाविधि ॥ लौकिकाग्निं प्रतिष्ठाप्य समिदधऽग्ना हनेहविः | अयुतं प्रत्यहं पापौ चससाऽऽज्यतिलै; सह ॥ तम्बकेरैव aan नियमासनपूव कम्‌ | यावदस्तमयं याति संख्या तावत्‌ प्रपूय्यते ॥ फलाहार तटा कुयात्‌ सखपिदेवमनुस्मरन्‌ | एवं FA पञ्चरातं पञ्चायुनमतन्द्रितः ॥ पञ्चगव्यं पिवेत्पश्चात्‌ शुदोभवति नान्यथा ॥ इति gare शिवलिङ्गप्रतिग्रविक्रयप्राय्ित्तम्‌ | aq ग्रङ्प्रतिग्रहतदिक्रयप्रायशित्तमाह। कूरमेपुरागे-- प्रतिखद्य दिजः; ne देवपूजायमादरात्‌ | waa च Yee पुण्यकालेषु पर्वसु ॥ ८२१ TRR garfe: 1 विक्रयेदयदि मोहामा aaa ATT | शङ्दशनमावक सवपापैः प्रसुयते ॥ तं विक्रयित्वा मोरैन स पापौ न भवेत्‌ किसु । awa निष्कृतिरियं कथिना सुनिवललमैः ॥ स्नात्वा हरिदिने शदे कतं पापमनुस्मरन्‌ । उपविश्य शचौ देशे विष्णोरना्ना सहस्रकम्‌ ॥ प्रातरारभ्य “fart यावससूर्य्योदयोभवेत्‌ | तावच्जपित्वा नामानि परद्युरुदयें त्यजत्‌ ॥ खात्वा yay इादश्यां पञ्चगव्यं fazer । पारणं च ततः कुर्य्यात्‌ शिम प्रोति पौविं कीम्‌ ॥ दति हेमाद्रौ शङ्विक्रयप्रतिग्रहप्राय्चिन्तम्‌ । अथ घर्टाविक्रयप्रायञ्चित्तमाह | लिङ्गपुराण-- प्रतिष्णद्य feat घण्टां धृपपातञ्च साधनम्‌ । ufzat देवपाचच्च ्ञानपाज्रं aaa च॥ १) qear xfa क्रोतपुस्तकषाठः | (2) सहसा इति सेखितपुस्तकपाठः। घण्टा विक्रयप्रायचित्तम्‌ | TRR समर्थः ufazerel धनां विक्रयेदिमान्‌ | सवे नरकमासाद्य ष्दंशगोपो हि जायते ॥ स्कन्दपुराणे धूपपावञ्च घण्टा सानां च पेटिकाम्‌ | दौपसाधनपात्राणि समथः प्रतिग्णह्य च ॥ विप्रो wafaat etal विक्रयेयदि qeat: | aa नरकमासाद्य दंणगोपो हि जायते ॥ तस्य निष्कतिरुदिष्टाः मुनिभिः मत्यवादिभिः। UTA: BAT एचिभूतवा देवागारं fata: ॥ उपविश्य तदग्र तु रङ्गवस्तरादयलङ्कतः | पालाशसमिधस्तत्र निक्तिपेच्छतसंख्यया ॥ स्वग्टद्याम्निं प्रतिष्ठाप्य आज्यभागान्तमा चरेत्‌ । यावद्धानुः सायमेति तद्‌ाऽऽहारं समाचरेत्‌ ॥ सखपेदेवसमोप तु पुनःप्रातःप्रवोधयेत्‌ | तत्रापि पूववत्कुतल्वा मण्डलं यत TA ॥ तदा विरम्य नियमात्‌ पञ्चगव्यं पिषेत्तनः। azifefama तात प्रायथित्तमिदं waa ॥ {? fazume tha लखितपुस्तकपाट | (>) wafrarmrey दूति लेखितपृस्तकपाटः| (9) उत्पन्ना xfa क्रोतलेखितपुस्तकपाटः | (४) शिशेषत इति ल्ेखितपुस्तकपाटः। ८२४ sarfe: | तस्मात्‌ न प्रतिषह्लोयाद्‌ wa al जलमेव वा। यदि मोहात्‌ प्रतिग्राद्ौ पञ्चगव्यं पिवेत्ततः ॥ दति हमाद्रौ घण्टाविक्रेतुः प्राययित्तम्‌ | अध तासव्रतिग्रहप्रायित्तमाद। टेवोपुराणे- ताम्रपात्रं दिजो aq पुश्कालेषु पवस | प्रसुमावाद्‌ वरथाग्राह्ोसवे ATHAAA ॥ तदन्ते भुवमासाद्य हदृहषगवान्‌ भुवि | Ray — ave यदि fest sare fawata कारणं विना। पुण्कानषु gus Basia च zwar ॥ ‘Wel नरकमाप्राति व्रददण्डः स जायन | मत्छपुराग-- पुखकानंषु संक्रान्तौ व्यनोपाति च ASAT | are feat tried कृष्मदानमध्रापि वा ॥ ty) त्वः इसि ऋतकः नणुस्तकप्रयटः | कांस्यप्रतिग्रहप्राययित्तम्‌ | प्रतिग्यद्य ase अवाप्य च भवःस्थले। छह ट ण्डा भवेत्‌ साऽपि तम्माटेतत्परित्यजत्‌ ॥ प्रायच्चित्तमिदं कला शडिमप्रोति पौविकौम्‌ । तद्रव्यस्य चतुभागं ब्राह्मणाय निवेदयेत्‌ ॥ तन्‌ सुक्तोभवत्मथात्‌ पञ्चगव्यं पिवेत्ततः। अत्रं जलंवा दानं वा शुडिमिच्छन्‌ न dasa ॥ qeand मसुत्यत्रं पञ्चगव्यं पिवेत्ततः ॥ इति sag ता््प्रतिग्रहप्रायञचित्तम्‌ | अथ कांस्यप्रतिग्रहप्रायश्चित्तमाह। टेवौपुराग-- घनिष्ठापञ्चकख्त अर्धोदयमङ्ादये। पुण्यकालेषु यः कास्यं प्रख्ह्लौयाद्‌ दिजोयदि ॥ रौरवं नरकं घोरं अनुभूय जनश्वर | | तदन्ते भुवमासाद्य चापजन्म लमेत सः' ॥ निङ्कपुरागे-- 1२) भवत्तटा दति क्रातपुम्तङपाटः। १०४ 11 २५ TRE zatfe: t अष्टाणोतिपनं कांस्यं ASE वा तद्‌इकम्‌ | gaat दिजान्ताभात्‌ प्रतिग्टद्य धनातुरः ॥ यमनोकमुपागस्य ATA HAA | नत्कन्मशपफनमुक्‌' चापो भवति निश्चयः | तत्प्रापपरि ea नचतुखभशमादरात्‌ | दद्याद्‌ हिजातव तान तम्मात्‌ पापाग्रमुच्यते ॥ तनाऽन्रं वा सुवणं वा जन्तं वा वस्वमेव वा| ~ = प्रतिगृह्नाति चेद्‌: देवात्‌ पञ्चगव्यं पिवेत्ततः॥ इति sure कास्यप्रतिग्रहप्रायञ्चित्तम्‌ | अथ तलपाचप्रतियङहष्ायद्िन्नमाह। माकण्डयपृगण- - विष्शुप्राल्यै aanta खियमागा खड तया) ग्रहाणामनु-गान्यं रागशान्दययरमादगात्‌ ॥ (४) अयं पाटे: क्रोतलश्वितपुम्तकयोन दश्यते | > प्रतिगृह्य वदा द्रति कतलखितयुस्तकपाडः) (gi मार्यं दनि क्रातपुस्तकपाठः। तिनलपात्रप्रतियद्प्रायञित्तम्‌ । ८२७ सिनपावं प्रभोधुला अिलं तिन्तपूरितम्‌ । दिजोनोमेन महता प्रतिग्यद्य घनातुरः ॥ तत्पापफनलमासाद्य जायते Beta a: | मम्डुकये भवेत्‌ ॥ नदोषपरिहाराघमयुतं जपम चरेत्‌ । एतटल्यद्रव्यविषयं, यथ्ाशाम्बकल्यिततिलपाचप्रतिग्रह विशेषमाष् ata fanaa पूगं प्रसखमात्रतिनः मह । पूजिते गन्यवम्बाद्यंदट्तिणएभिवोक्ततः ॥ प्रतिग्रह fea: पापश्डाथं शम्बचोदिने। नियुनन जपदेव्याः संख्याप्ररमतन्दरितः ॥ शदाभवति दुष्टात्‌ पापादम्मात्रराधिप) पञ्चगव्यं पूववत्‌ ततात्रजलधान्यमग्रर विप्रस्य yaaa चित्तम्‌ । इति Farel तिलपातप्रनिग्रहद्रायञित्तम्‌ | अधाऽऽज्यावेन्नगप्रतिग्रदप्रायश्चित्तमाह | fanfaarss यो "धत्त कास्यपाचस्थितं मुढा । तस्याऽलच्छौभवेत्नित्यं निर्भाग्यो `भुवि जायते ॥ तदोषपरिद्धाराय्रं प्रधानं संपरित्यजत्‌ | Wal तदानोामन्यत्र सदसे जपमाचरेत्‌ ॥ उपोष्य रजनोभेकां पञ्चगव्यं पिवेत्ततः । एतटनल्याज्यप्रतिग्रहविषयं णास््ाद्याराधितस्य (?,निरौ क्तितस्य प्रतिगरे ्रयुतमगायत्या ate: | दति दहमाद्रा तिलपातप्रतिग्रहप्रायञशित्तम्‌ | aq हर्हिग्योगश इरिदिरप्रतिमाप्रतिग्रहप्रायित्तमाह। माकण्डयपुराग-- खरसंवत्सरे राजन्‌ कार्तिके पूरकिमादिन। (क o यागा हर्डिगो नाम सवपापप्रणाश्नः | (१) war दरति चंखखितपुस्तक्रपाटः। (२ जायत gafafa क्रौतपस्तकपाटः | हरिदिरयोगे इरिद्धिरप्रतिमाप्रतिग्रहप्रायचित्तम्‌ 1 ८२९ क्रतुकोटिममायोगो गङ्गाखरानायुतेः समम्‌ | महापातकसङ्गतदावानलसमोमुने ॥ aa स्नानानि दानानि पिदच्राइं महत्तरम्‌ | योगे Aa तदा राजन्‌ मुखजोवा नरेश्वरः ॥ हरिहरं सखणमयं गन्धवस्तात्ततादिभिः | पूजयित्वा जागरित्रा विगप्रायाऽध्यात्म्देदिनि ॥ ददाति यदि gata मुक्तिमाप्नोति पार्धिव | लिद्पुराण-- योगे हरिद्रे राजन्‌ ब्राद्मणोवा जनाधिपः। योवा कोवा धनौ लोके पूजयित्वा हरिं हरम्‌ ॥ जागरित्वा तदा रातिं पर्युविधिपूरवकम्‌ | अचयित्वा दिजाग्रयाय दद्याहक्तिणया सद ॥ तस्य YUMA वक्तु मया AWA शक्यत | न तस्य पुनराहन्नित्रह्मलो कात्‌ कदाचन ॥ मुक्तिस्थानानि चत्वारि कनौ पापरतानमनाम्‌ । अव्रमात्रपरिग्राहोन च लौकिकमाघनः॥ परित्यजन्‌ लोकवात्तां परिव्राड्मुक्तिभाक्‌सदा। FARIA उपायात AAG न संस्मरेत्‌ ॥ नारायणं मसुच्चाय्ये मव मुक्तिपदं व्रजेत्‌ 1 ब्रह्मन्नानं मदाशस्तं वेदान्तं परिभौलयन्‌' ॥ १. पय्यलोकयब्रिति केंखितपुस्तकपाठटः। ८३० हेमाद्रिः । a ua सुक्तिभाग्‌ विप्रान दयं संस्मरन्‌ सुदटा। उतयोगं हरिहरं साध्वेव्यदि पुखयवान्‌ ॥ स एवसुक्तिमायातियी वाको वा yas स्थावरत्रमवाप्राति तस्माटेतत्परित्यजत्‌ ॥ कृू्पुराग-- aia efcet विप्रः प्रतिश्या धनातुरः। सतुपापं महद्‌ at BAMA तदा तदा॥ स्थावरत्वं "्रजल्लो क यावदाभूनसंप्रवम्‌ । प्रायचित्तमिदं राजन्‌ सुनिभिः परि कौौत्तितम्‌ ॥ अन्यं घरं परिव्यज्य वच्राखखानमुपागमत्‌ | तेरनुज्ञाम वाप्याऽघ कु््याचान्द्रायणदयम्‌ ॥ उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति | तन शुहिमवाप्रोति न दानैर््रह्मणाचर्म;॥ इति हेमाद्रा इरिदिरयोगे इरिदरप्रनिग्रह प्राय्ित्तम्‌ | (7) भवत्‌ इति लैखितपुस्तकपाटः। >) धान्यं दूति क्रोतपुस्तकपाठः) अथाईनारीष्वरयोश प्रतिगरदप्रायधित्तमाद | व्रह्मपुराशे-- खरमंवत्सरो' माघपूणिमायोगयुग्यदा | तत्राऽपि भगवान्‌ शन्भुगडनारोग्वरोऽव्ययः ॥ पूजनोयोदरभिः पापमोचने नाऽन्यमाधनः। अत्र दान महापुखं ara वा विप्रभोजनम्‌ ॥ पिष्टनिर्वापणं वाऽपि दौपो वा टेवतालये। wat वा faadfaa: समवपापापनुत्तये ॥ च्मनोज्ञां प्रतिमां war सोवर्णो लन्तणान्विताम्‌ | पूजयित्वा were तां जागरिता निणमिमाम्‌ ॥ uta: पुनरभ्यच्ये पूवे वदिधिपूषैकम्‌ | योदद्यादु विप्रवव्यपय पूववन्मुक्तिभाग्‌भवेत्‌ ॥ मनुष्यजन्म धिक्‌ कष्टं aaqafanfeag | सवं पापालयवं ज्यमखित्व ङमांमपूरितम्‌ ॥ मनु्जननाद्राजन्‌ पाषाणत्वं वरं सदा| अत;सखाजितवित्तन योगमेनं समाचरेत्‌ ॥ (१) सव्र इति क्रोतपुस्तकपाटः। i) पौरम्यामिति क्र)तलखिनपुस्तकपाठः| (३) ननारट्ति क्रोतच्खितपुरूकपाठ;ः। ८२२ मादः | स याति ब्रह्मणः स्थानं नरः कल््मषपूरितः। अत्र योव्राह्मणो लोभाद्‌ तथा ‘Hata प्रतिग्रहम्‌ ॥ सएव नरकखयायो यावदाभूतसंप्रवम्‌ | एनत्ाखिकदानं fe aa तस्य परिग्रह ॥ प्रायचित्तो भवेत्सोऽपि यागादिकमथापिवा। उभयोबदिलोभेन नरकं प्रतिपद्यते ॥ लस्य वै निष्को तिदृष्टा पूववत्सवंमाचभत्‌ | लच्छौनारायणचम्प्राषष्ठोयो गादि वदु त्तरायणयोगीषु प्रतिग्रहे ल्वेवभेव प्रायधित्तं विवचनौयं न चाऽन्यथा | इति हमाद्रौ अरदनारौश्वरयोग प्रतिग्रहप्राय्ित्तम्‌ | अथ दुञ्जनप्रतिग्रहप्रायश्चित्तमाह | लिङ्पुराण-- वेदमागं परित्यज्य सटा देश्यापरायगणः | RATA BAG देवनत्राद्यगनिन्दकः ॥ सन्ध्वादिनित्यकन्माणि aa ग्रामणखमाचभेत्‌ | वथादहिंमा सगादौनां मन्तापोयलिमाधुषु ॥ ,१) wear दरति त्रीतनेखितपुस्तकपाटः। दुजनप्रतिग्रद्प्रायञ्चित्तम्‌ | पन्न) पुत्रपिटश्चाटदेवता राधनं त्यजेत्‌ | परवित्तं पर्ल परदटारापद्टारणम्‌ ॥ वेदग्रास्वपुरारषु कथासु महतीषु च। अविश्वासो हेतुवादं Warns पटस्तथा ॥ ददं पापमिदं ya दरदं वे विप्रमाघनम्‌। अयं परोपकार अयं विष्णुः शिवोऽव्ययः ॥ उपवासव्रतादोनां जपादौनामवास्तवम्‌ | कथाभेकां पूवेतञ्च पश्राटेकां तथावद्न्‌ ॥ कणेमूले गन्धरेखां शिरोष्णोषञ्च वक्रगम्‌ | नासिकाग्रे ललाटे वा तिलकं वा प्रकाशयेत्‌" ॥ एकं कपोतं we वा धारयेत्‌ Wasa वा। चाण्डालादिषु संसग ताम्बूलं WATT ॥ पव्धकाले foes सोमसूधग्रहेऽपि at i हिभक्तः पापमनसा गच्छन्‌? नारीं पराङ्गनाम्‌ ॥ अवेक्षणममेध्यस्य अ्रभोज्यं भक्तयेन्मदा | पञ्चाद्रं भोजनं aa पिहमाठसुतेः सदह ॥ भोजनं कुरुते विप्रः पापमाच्रं न चिन्तयन्‌ 1 श्रयं दुज्जनसंन्नः स्यात्‌ तं कदा नाऽऽलपेदुधःः ॥ BAR iy) प्रकाशनमिति MATa RITS: | {२ कन्यामिति क्रीतरलखितपुस्तकपाटः। ig) Ber इति क्रोतर्लखितपुस्तकधाठः। १०५ ८३२४ earfe: | शकटं पञ्चहस्तन Taga वाजिनम्‌ । हम्तिनं शतदहम्तन दुज्नं दूरतस्यजेत्‌ ॥ अतोदुल्नंनमंमगः परित्याज्यः सुखप्पभिः। FRAY FTE नदो नरेषु सन्दा ॥ aa at सलिन्तं वापि हिरण्यं धान्यमेव वा। ‘wea नरकमाप्रोति तस्मादेतत्‌ परित्यजत्‌ ॥ वदि दैवात्‌ समुत्पत्रम्तस्माद्‌ गजन्‌ परिग्रहः | तटा मनसि संम्मुत्य इयं तज्जन वल्लभ ॥ Sal सचेलं सहसा प्राजापत्यं ममाचरत्‌ | सुवणमातरे हिगुणं aa पादं aa तथा ॥ दति हेमाद्रौ दुज्लेनप्रतिग्रदप्राय्ित्तम्‌ | अधाततायिप्रतियदप्रायथित्तमाह | लिङ्गपुराणे अग्निदो mega शस्वपाणिर्धनापद्ः। ननेतरदारापहत्ता च षड़त आततायिनः ॥ (१) महानरकमिति लेखितपुसतकप्राटः | अआततायिप्रतिगरह्प्राय्चित्तम्‌ । ८२५ एनग्रतिग्रद्रं Heal विप्रो नरकमाप्रुयात्‌ | afaai gard wd भिषजच्चाततायिनम्‌ ॥ पापिष्ठं दुभगं ae नग्नमुत्कृत्तनामिकम्‌ | प्रातने Waeatg दृष्टा पश्यहिवाकरम्‌ ॥ चन्दनं रोचनं हमखरदङ्गं cad मणिम्‌ 1 गुरुमग्निं तथा सूयं प्रातः पश्यत्‌ प्रयन्नतः ॥ अग्निचित्‌ कपिना ‘aat राजा भित्तुमहोदधिः। दृष्टिमात्रात्‌ पुनन्त तस्मात्‌ पश्येत नित्यशः ॥ [1 ‘aural पुष्पिणी नारीं पुवरहौनां निराखरयाम्‌ सवादनयतिं दृष्टा aaa स्रानमाचरेत्‌ ॥ पतितं कुष्ठिनं चापं eat चाऽऽतता यिनम्‌ | eft सपं शकं WEI मचलं स्रानमाचरेत्‌ ॥ एतप्रलिग्रहे राजन्‌ पूवसुतं मनाषिभिः। प्रायचित्तं तथा Faiz अनत्रदानं जलं; “ae | नाऽन्यथा शडिमाप्राति दानवी बहुभिनरः | दति हेमाद्रौ ्राततायिप्रतिग्रहप्रायसित्तम्‌ 1१, खस्ता दति क्रोतपुस्तकपाटः। २) भ्वाटभ्नोमिति क्रोौतपुम्तकपाटः| ८) नलं तथाद्रति क्रीतलेखतपुस्तकषाटः। अथ पाषग्डप्रतिगरदप्राय्चित्तमादह | माकर्डयपुराण-- शृद्रधश्चरतो वाऽपि तप्तमुद्राङ्कितस्तथा | fara तु Fas: शुष्कतर्कानुवाटवान्‌ ॥ विष्णुटेवं fest पाञ्चयन्नं mei पतिव्रताम्‌ । उपोषणादिकं MAT आत्मभोगपरायणः ॥ fat efe परं इष्टि टेवपूजां ad तथा । दानं बा faad वापि कुव्धाणं efe a नरः ॥ एते पाषर्डिनः प्रोक्ताः दुञ्जेनेष्वेषु भागशः । पाषण्डिनद्ग्ण्लोयाद्‌ feat भोगपरायणः | कुव्यारे ह विशदययं प्राजापत्यदयं मत्‌ | हिरण्यादिमग्भवे gare द्रष्टव्यम्‌ | इति Sarg पाषग्डप्रतिग्रहप्रायधित्तम्‌ । wa कुण्डगोलकयोः प्रतिग्रहप्रायश्चित्तमाह | लिङ्कपुराण-- "जो वितच्च पतिं त्यक्ता कुमारं सूयतेऽन्यतः | स पुरः कुःर्डसंन्नः स्याल्लोकदयवदिष्कुतः ॥ al arat जारिणौ नाम स ga: पतितो भकेत्‌। सते wate या नारौ सत ys तथाऽन्यतः ॥ स शिषर्गोलको नाम सर्वधर््मवहिष्कतः | न aaa वाऽपि न सौच्नौवन्धनं तथा ॥ कुण्डगोनकनामानौ दशेनात्‌ पापवर््िनौ | दशनात्‌ स्मशेनात्रित्यकौत्तेनात्‌ पुर्यहारिणौ ॥ नित्यनेमित्तिके काम्य खानदानजपादिषु | नेनयोंगनं काय्यं तुतं जुग्भणमेव वा ॥ CUA कत्वा यव णं जुम्भणन्तथा | विरम्य भोजनात्‌ पय्चान्मात्तंण्डमवनोकयेत्‌ | एतयोः पापयोयम्तु दिजः संस्कारक्मसु ॥ श्राचाय्येत्वं मक्षत्‌ कुर्य्यात्‌ स विप्रस्ततमो भवेत्‌ | तस्योपनयनं भूयः AMAT वपनं तथा ॥ wafad तदा gar षडब्दं विधिपूत्कम्‌ | amt प्रतिग्रहे राजन्‌ सुवणं धान्यमादरात्‌ ॥ ।१) saa a दूति क्रोतपुसतक्पाटः। च्रे हमाद्धिः। a4 a जलमात्रं वा प्राय्थित्तमिदं चरेत्‌ । सुवणसंग्रडे ताभ्यां प्राजापत्यइयं चरेत्‌ ॥ धान्य तददंमहं स्याद्‌ अन्रतोवप्रतिग्रद। एवं शदिमवाप्रोति अन्यथा वै न निष्कृतिः ॥ कुण्डगोलकयो; केचित्‌ wafad वदन्तिहि) पराशरादयः aa इति यत्तदमाग्रतम्‌ ५ दति हमाद्रौ कुर्डगोलकप्रतिग्रदप्राय्चित्तम्‌ | अथ वेग्याप्रतिग्रहप्रायश्चित्तमाह। लिङ्गपुगारे-- वेग्याजनात्तथाः गाम पैक पृष्ठ प्सु | आमं Ram रजतं प्रतिष्णद्य feat यदि ॥ निन WTA WAT नरकमप्रयात्‌ | azialt पुणकान पैटक्रषु च पव्वमु ॥ वेभ्याप्रतियदं कुव्छन्‌ हिजयाग्डानलां व्रजत्‌ । अन्त नरकमासाद्य मन्वध्मवदहिष्कलः ॥ 1 प्रतिग्रह xfa क्रौतयेखितपुस्तकपाठः। वेश्याप्रतिग्रहप्राय्ित्तम्‌ | ८२९ मदाभागते- दशस्रनाममश्क्रो दशचक्रिममोध्वजो | दशध्वजिसमा वेश्या द श्वश्याममा कृपः ॥ वेश्या प्रतियदः स्यर्गों दानमन्नं वचस्तथा | एतानि तस्य पुण्यानि हरन्ति क्षणमात्रतः ॥ तस्मादिमे: परित्याज्यो वेश्यायाः सम्मरिग्रहः | यदि प्रतिग्रहो राम प्राय्ित्तं खखुष्व मे ॥ केशानां वपनं कत्वा संस्कारं पुनराचरेत्‌ | प्राजापल्यव्रयं कुर्य्यात्‌ तण्डनानां परिग्रहे ॥ सुवणमा्रमंग्राडे TSS ABA | अत्र जने च aq च प्राजापत्यं ममाचरेत्‌ ॥ एतत्‌ मक्तत्रतिग्रहविषयं mare द्िगुणं अ्रत्यन्ताभ्यासे चतुगुणं मग्बत्सरादूं त्म इति सूचितम्‌ । दूति हेमाद्रौ वेश्याप्रतिग्रहप्रायञ्चित्तम्‌ | अथ aut प्रतियदप्रायश्चित्तमाह | कूखपुराणे-- wart हन्ति या नारौ खहदाहादिभिर्वधैः | परप्ररणया "वाऽपि सा नारौ भन्तुघातिनी ॥ शिवधघर्ममोत्तरे-- या नारो agtafad ्रतिहन्ति विषादिभिः। राजासक्ताऽन्यतो विप्रः कदा तां नाऽवलोकयेत्‌ ॥ चतुविशतिमत-- Weelea पाषाणरज्जुबन्धादिभिगृहे | भर्तारं हन्ति वा पापा कश्णा दिवि पौडया॥ यमदूतेस्तदा बदा पौडिता वम किङ्कर; | क्रोशन्तो aad कन्म निन्दन्ती जनकं सकम्‌ ॥ कमणा मनसा वाचा भर्तारं याऽवमन्यत। तदाज्ञां या परिव्यज्य तस्या; प्रोक्ताऽप्यधोगतिः॥ aga ब्रह्महन्ता च उभयं याति रौरवम्‌ । ततः प्रतिग्रहस्याज्यो WRIT: पापशङ्या ॥ दोषं वृद्धा यदा विप्रः तस्याः gata प्रतिग्रहम्‌ | महान्तं नरकं गत्वा भवह्ुवि तपाद्रः॥ ८१) चापिद्दिक्रोतटेखितपुस्तकपाटः ; व्यभिचारिणप्रतिग्रहप्रायथित्तम्‌ | ८४१ पण्यकालेषु संक्रान्तौ व्यतौपात च awar | तव््रतिग्रहणं कुर्य्यात्‌ तदा पापविश्एडये ॥ सुवणं रजते वस्व अत्रे जनलपरिग्रह। "त्तं ace पाटोनं क्रमात्लत्वा विशुध्यति ॥ एतदज्ञानविषयं ज्ञात्वा प्रतिग्रह दिगुणं अभ्यासे विगुणं एवं वत्सराटूडं सोऽपि तत्समः | इति हमाद्रौ भत्तुघरोप्रतिग्रहप्रायचित्तम्‌ | अथ व्यभिचागि्गीप्रतिग्रहप्रायशित्तमाह। लिङ्गपुराणे-- विटभाषणं zfestat निलज्जत्वं वदिःखितिःः । एतानि पञ्च नारौगणां व्यभिचार उदादरतः॥ मेधुनश्चा्टविधम्‌-- स्मरणं कौत्तनं केलिः प्रत्तं गुह्यभाषणम्‌ | सङ्ल्योऽध्यवसायश्च क्रियानिवृतिरेव च ॥ एतन्नेघुनमष्टा्ग Achat मनोषिषः । {१ वचान्दरसिति काग्रापुस्तकपाटः। io) कलञ्जाविमोच्तणं दरति लेखितपुस्तकपाठः | ९०४६ TER हेमाद्विः | aa तु स्मरतोऽऽधन्धस्तेतायां दओेनाद्‌ भवेत्‌ । Brat स्शनावरोक्तःः कलौसम्प्रकंतः क्रमात्‌ ॥ अ्रष्टविधमेधुनमिति कन्तियुगव्यतिरिक्तविषयं कलियुगे ्मरणादिकं सम्भवत्येव, क्रियानिवृतिः सा्तातंसगेः, स एव हि दोषः। रजोदर्मेनाच्छ्दिः। तदेवाऽऽद-- वबामनपुराणश-- स्तलोणां स्मरण्जं पापं मामि मासि रजःरुतः । नश्यत भडौनमंसर्गाद्‌ गमं त्यागोविधौयत ॥ इति-- कूर्मपुराणे स्वोणामदहरहः पापं स्मरणाद्‌ टषटितस्तथा | ave याति राजेन्द्र मासि मासि रजःखवात्‌ ॥ परसंसगजोदोषोा न ATTA ATA | तदपि atuat याति गभं त्यागोविधौयते ॥ श्रय साक्ताद्यभिचारः स्तौणां यदा मम्भवति पतिः स्वयमेव श्वश्यति न तु वात्तामाचण | तदाऽऽदह- कात्यायनः-- स्वानुभूतं सुटृष्ट्त्‌ weal a तु निग्रहः तथाऽपि यन्नतोस्न्नदु गभं त्यागो विधौयत ॥ (१) गभे दरति क्रीतछेखितपुस्तकपाठटः। 13) गभं क्ति क्रतर्लेखितपुस्तकपाठः) {३ पुरुप्रसंसग दूति लेखितपुस्तकपाटः | ४) दप्रयति दरति ेखितपुसतकपाठः | चाण्डालप्रतिग्रहप्राय्चित्तम्‌ | TYR तद्रमसम्भवे नारौ यटा waite wat तदा तद्मतिग्रह Taare | लिङ्गपुराणे-- व्यभिचारे ख्यं ze त्याजिता या धवादिभिः। तस्याः प्रतिग्रडस्याज्योसुखजैः पापभोरूभिः ॥ तथाऽपि दैवात्‌ masa सुवणं धान्यमेव वा । प्राजापत्यं Beat acs घान्यसम्भवे। पाद ञ्चरेत्ततः पञ्चाद्‌ अन्रतोयादिसम्भवे | sfa इमाद्रौ व्यभिचारिणौप्रतिग्रप्राय्चित्तम्‌ | अथ चागडालप्रतिग्रहप्राय्चित्तमाह | टेदोपुराणे-- चार्डालादेदिंजोमोद्ात्‌ प्रतिखद्य धनादिकम्‌ | तैन तव्वश्चक्व्यतर awa तटवासिदम्‌ ॥ भोक्ञारौनरकं यान्ति "कन्त चार्डालंतां त्रजेत्‌ | चाण्डालेन क्तं वस्तं वज्जयेत्‌ पुण्यकर््मसु ॥ स्नाने दाने जपे HA खोाध्याये पिढतपेषे | aw स्मरणमात्रेण aaa निष्फलं भवेत्‌ ॥ (१) arat दति लेखितपुस्तकपाटः। ८४४ हेमाद्रिः | तदाडह-- आपस्तम्बः-- “चाण्डालोपस्मेने सम्भाषायां दशने च दोषः, तत्र प्राय्चित्तं श्रवगाहनमपामुपस्पगनं, FATT, ब्राद्मणसम्भाषा, दर्गन ज्योतिषां era’ fafa | areata Aa खह्ञोयादु विप्रोधञ्मपरावणः | तस्यैव frafaatsfe चान्द्रायण्चतुषटयात्‌ ॥ सक्घत्रतिग्रर तावत्‌ प्रायश्चित्तं विशोधनम्‌ । अभ्यासे fay प्राक्तं तत्समस्त ततः परम्‌ ॥ द्रति इमाद्रौ चाण्डानप्रतिग्रहप्राव्ित्तम्‌ | अथ परिवित्तिपरिवेत्तुप्रतिग्रहप्रायञ्चित्तम्‌ | माकण्डयपुगाग - aa भ्वालरि sae यवोयान्‌ परिगयेयदि। पूत्मजः परिवित्तिः स्मात्‌ परिवेत्ता दितौयजः। परिवित्तम्त्‌ लन्य्रोदिलौयः परिविव्रवान्‌ ॥ १) afaegiaife'a केखितपुस्तकप्ाठः। परिवित्तिपरिवेत्तप्रतिग्रहप्रायथिन्नम्‌ | ८४५ HAGA ज्यष्ठो TIPE: स्यान्‌ मूको ऽपस्मारवान्‌ यदि | तदनुज्ञामवाप्याऽथ aed परिकल्पय च ॥ arantfe ad क्त्वा कदल्याऽथ विवाह्य a दितोयः परिणयेत्ततर अन्यथा पतितोभवेत्‌ ॥ एवं न Mee: स्याद्‌ wet भवति लोकिकः। तौ तत्पुतौ तयोदीराः पतिताः स्युन संशयः ॥ दाने नित्यव्रते काम्ये न कर्मद भवन्ति ते। तस्मादेतत्‌ परित्याज्यं दशेनन्भाषणं तथा ॥ परिग्रहः परित्याज्यः विद्रेधे्धपरायरैः। तथापि लोभवान्‌ विप्रः qataq तत्रति ग्रहम्‌ ॥ न तन शडिमाप्राति सुराभाण्डोदकं यथा| यागाघं ATTA वा कुरूते यः' परिग्रहम्‌ ॥ पराकत्रयमात्रेण स MIA ASU: | यागाधं धनवादल्ये AHEM BT । na N १ पराकस्त्वन्पमाचण WAI AA! Il दूति इमाद्रौ परिषेच्चादिप्रतिग्रहप्रायचित्तम्‌ | (१) इिजो यस्तत्‌ इति क्रोतढेख्ितपुस्तकपाठटः | rr अथ पुस्तकादिप्रतिग्रदप्रायश्चित्तमाद | स्वन्द्पुराणे-- wre पुराणं काव्यञ्च स्मृतिं नाटकमेव वा। Sas पुख कालेषु Balad च वैष्टतो ॥ दिजायाऽध्यातविदुषे फलकं बाद्यनेख कम्‌ | सप्तजन्मसु विदान्‌ स्यात्‌ स्व्यश्ाम्तायतत्ववित्‌ ॥ कूर पुराणे-- पुराणं धन्मणस्वच्च स्मृतिं काव्यं मनाटकम्‌ | पुण्यकालेषु संक्रान्तौ ग्रहणे चन्द्रसूव्योः ॥ यो care fanaa स भवेत्‌ सव्धशस्ववित्‌ | दिजोयः प्रतिग्ह्वाति द्रव्यनोभात्‌' acetate ॥ सोऽपि जन्मान्तरे राजन्‌ विद्यावान्‌ मम्प्रजायतं। प्रतिग्रहधनाङं तु विक्रयित्वाऽऽसजोवनम्‌ ॥ ्व्यादयदि स पापात्मा प्राजापत्वत्रयं चरेत्‌ | उपोष्य गजनोौमेकां पञ्चगव्यं पिवेच्छचिः। श्रन्यथा दोषमाप्रोति व्रात्योभवति yam ॥ इति हमाद्रो पुस्तकादिप्रतिग्रहप्राय्चित्तम्‌ | (१) लोभन gfe क्रोतलष्ितपुखतकपाठ;| अथ ब्राल्यादिभ्योयन्नोपवोतादिप्रतिगरह- प्रायञ्चित्तमाह | ब्रह्माण्डपरराण्-- अनध्याये तु Tat ara रण्या कतम्‌ | aaa दारुसम्भृतं Ala यद्रह्मसतकम्‌ ॥ त्रात्यादिभिम्तथा दन्तं age परिवज्जंयेत्‌ | मंभिन्नं ग्रज्िसंयुक्ता स्थलं aa च शाव्वैरम्‌ ॥ प्रमाखडोनम धिकं न योज्यं तद्िजातिभिः 1 नाभरूड मनायुषं नाभ्यधस्तात्तपःत्यः ॥ तस्माव्राभिसमं कुर्य्यादुपवोतं विचक्षणः । एकात्रतं गाहपत्यं हितौयं दक्तिणाभिधम्‌' ॥ ठतौयं चाऽऽदवनौयं स्याद्‌ बेदिर्देवमयो शभा | ग्रस्यिस्तस्य परं ब्रह्म विदितं विप्रपुङ्गवेः ॥ नित्यमैभित्तिकाटौनि warts समाचरेत्‌ | दिन fea क्रतुफलं मम्प्राप्रोति न संश्यः॥ एतदूर्मागेव्तिभ्यः प्रति्छद्य festa: | वद्यत्क तदाः Ha ag भवतिः निष्फलम्‌ ॥ (१, द्तिग्याततम्‌ दूति लेखितपुस्तकपाठः। io) दथा दूति क्रीतलेख्ितपुस्तकपाटः| (8) आग्रोति दरति क्रौतठेख्ितपुस्तकपादढः। cya Zarfe: | पूर््ववल्नक्षणोपेतमुपवोतं दिजोत्तमः | vat निलयं यदा कुर्य्यात्‌ तदाऽऽनन्ताय कल्यते ॥ ूर्व्वोक्तभ्यचच aan: प्रतिग्यद्यो पवोतकम्‌ | garate दिजः कम्र महादोषमवाप्रयात्‌ ॥ तदीषो पशमायाऽनं प्राजापत्यं समाचरेत्‌ | WAT VAT सुखो भूयाद्‌ अन्यथा दुःखवान्‌ भवेत्‌ ॥ दति इमाद्रो उपवोतप्रतिग्रदप्रायञ्चित्तम्‌ | अथ नटविटगायकेभ्यः प्रतिग्रहप्रायधित्तमाह | माकंर्डयपुराणे-- नटश्च fazafaa गायकः परिहासकः। चारुवाकञ्च UIA न HATS: कलौ युग ॥ देवागारे राजग afa प्राप्य fea fea | कुमारीं भगिनीं चाऽन्यां नत्तयेद्यः स नाटकः ॥ वेदशस्वं परित्यज्य नित्यं नमित्तिकं तथा | विहरेत्‌" परनारोभियेः पुमान्‌ म विटः स्मृतः, ॥ १) विख्ज्य दूति लेख्ितपुस्तकपाटः। २) प्रनारोयः स पुमान्‌ विटडत्तिमान्‌ दति क्रीतलेखितपुस्तकपाठः। नटविटगायकेभ्यः प्रतिग्रहप्रायशित्तम्‌ | ८४९ हरोष्वरकथां त्यक्ता प्रबन्धान्‌ 'कविकल्पितान्‌ | पठन्‌ योवत्तयेतरित्यं स गायक इतीरितः | मातरं भगिनौ खं sagt पितरं गुरून्‌ | देवं afe तथा aa यः सदा परिहासयेत्‌ ॥ यं सटा वज्नयन्तीह साधवः साघुवत्रलाः | परिहासजनः सोऽपि तं कदा नाऽवलोकयेत्‌ ॥ अवाच्यं वा सुवाच्यं वा सटा दुभाषणं वदन्‌ | WAT साधून्‌ समालोक्य BRAT विहासयन्‌ ॥ ay सव्वैधरमसन््यागो स चार्वाक इतोरितः। एतेभ्यो यदि यीविप्रो गद्लोयाद्‌ःघनमृत्तमम्‌ ॥ स gate’ Sena प्राजापत्यं विशोधनम्‌ | उपोष्य रजनीमेकां पञ्चगव्यं पित्ततः | प्राय्चित्तमिदं प्रकतं सव्वपापप्रणाशनम्‌ ॥ दति हमाद्रौ नटविटगायकप्रतिग्रहप्राय्ित्तम्‌ | (१, पुरुषकरल्मितान्‌ sia क्रोतलेखितपुस्तकपाठटः। (>) स दूति लेखितपुस्लतकपाठः। ig: vegtal दति लेखितपुस्तकपाटः | 8) pala दरति क्रोतलेखितपुस्तकपाठः। 209 अथाऽऽभीरप्रतिगरहप्रायश्चित्तमाह। सूतप्रोक्त-- ब्राह्मणः प्रतिग्यल्लोयात्‌ म्यत्राऽऽभौरत्ज्छिलम्‌ | तस्य वै निष्कतिर्नाऽम्ति anita’ प्रतिग्रहे ॥ स्कन्दपुराण-- भाषान्तरं न जानद्धिः सम्भाषायां न मवेत्‌ | aay विप्रस्त्वयं वड इटं पापमिदं फलम्‌ ॥ कुटौरे वर्त॑लाकारे मदा ध्रनुप्रपोषकाः। तत्नौरादौनि विक्रीय जौवयन्ति सदा भुवि॥ स write इतिख्यातः सव्य कन्प्रवदहिष्कलः | AMSA वा धान्यं वा पुण्यकाले उपागते ॥ प्रतिद्य दिजोनोभात्‌ पञ्चान्नगकमभ्रुत | तदोषपरिद्ाराथं प्राजापत्यदयं चरेत्‌ | अन्यथा दोषमाप्राति न तस्मान्‌ सुच्तेऽघुना ॥ afa हेमाद्रौ आभोरप्रतिग्रदप्राय्ित्तम्‌ | १) आखाभाराणां इति लेखितपुस्तकपाढठः। अथ चातुन्धाखत्रतोद्‌यापनषु प्रतिग्रह- प्रायश्चित्तमाह | माकंरडयपुरा-- वन्न जोरकताम्बनं गोधु लिस्ानमाचरत्‌ | गोखङ्गोदकमसंस्नानं सन्ध्यायां मौनमेव च ॥ शिविविष्णुो ख स्मरणं पुराणपठनं तथा | quays शास्तपटनं तुलसौदनेः ॥ विष्णुपूजां तथाश्ोविंल्वपठख नामभिः | अधः शय्यां पत्रभुकतिं ब्रह्मसत्रं मचन्द्नम्‌ ॥ तुलसोदलदान् दृत्वाधारणमेव च । विष्णुक्रान्तं तथा Wa भानुचन्दनभमेव च ॥ श्रोमूत्तिदानं दादश्यां सर्वां प्रत्यहं तथा | मृष्टात्रभोजनं विप्र प्रातःस्नानं तयेव च॥ सदस्रनामपटनं विष्णावपे शङ्करस्य च। अखण्डटौपदटानच्च शाकत्यागं चरेत्तथा ॥ यावर वज्जयेत्‌ शकं दधि भाद्रपदे त्यजेत्‌ 1 आशिन वज्जयेत्‌ क्षौरं कार्तिक feed त्यजत्‌ ॥ aad पल्लवं पुष्यं we कौशं च जोरकम्‌ | भिं वौजञ्च fears टशघाश्राकमु चत ॥ ६) तथेज च्व बूर्तिक्रोत्वखितपुस्तकपाठः। THR garfz: | धात्रीफलं मदा ate विश्णुप्रियकरं महत्‌ | ्राकत्यागस्तथा विष्णोख्िदिन पाप'वज्जिते ॥ aarfaga राजेन्द्र दिवानिद्राविवज्जनम्‌ । पञ्चगव्यप्रागनच्च हादशदाटगोदिने ॥ नथा तैः स्रपनं MAE aT प्रत्यहं व्रतम्‌? । रङ्गवज्ञौव्रतं तदद्‌ गोष्ठ छन्दावनेऽपि वा ॥ प्रतिमासं चतुष्यान्तु गणनाथस्य पूजनम्‌ | प्रतिपन्ने ढतौयायां गौरो पूजामदात्रतम्‌ | Stemi प्रत्यहं वाऽपि गोदानं पापनाशनम्‌ ॥ एतानि चातुख्ास्यत्रतानि। एतषां च व्रतानां च महत्सूदयापनषु यः। प्रह्वाति दिजोनोभात्‌ तत्तदानं VANS ॥ तत्तदानफनं भोक्त यमलोकमवाप्रयात्‌ | एलत्पापविश्द्वययं प्राय यित्तमुदाहतम्‌ ॥ गवां प्रतिग्रह चान्द्रं सुवणं तप्तमव च) प्राजापत्यं तथा वम्त अन्न गव्यं पित्ततः ॥ 12) fafona cfa @faaqernais: | i>) Rat sta afaagernuia: | कात्तिकमामव्रतोद्यापने प्रतिग्रह प्रायञचित्तम्‌ । ८५२ एतेषां VATE पूरणं प्रायधित्तम्‌ wea, wu तदं, Waa पादः, अतोन्युन वा ग्राद्यम्‌ | इति हेमाद्रौ चातुश्ास्यत्रतो यापनषु प्रतिग्रहप्रायञ्चित्तम्‌ | अथ कात्तिकमासव्रतोदयापन प्रतिय प्राय्चित्तमाह | स्कन्दपुराणे नवलक्ताचनं शम्भोर्विष्णोव¶ शङ्करस्य च । ‘gftarat avant नक्तत्रतमनुत्तमम्‌ ॥ सन्बशाकपरित्यागो दम्पत्योर्भोजनं तधा | आकाशदोपं हारे च शिखरे दोपमेव च ॥ अखण्डदौपं कात्तिक्यां धातौपूजनमेव च । धात्रोदानं तवा कुर्यात्‌ न तूलसखशेनं तथाः ॥ प्रातःखरानं मासपूणं शिवविष्णुः प्रपूजनम्‌ । ताम्बुलदानं कात्तिक्यां फलदानं महाफलम्‌ ॥ पुराणपठनञ्चेव पुराणश्रवणं तथा | वेदपारायणद्व WHATS तथेव च ॥ 1१) तन्‌ Wheat दूति क्रोतलेखितपुस्तकप!ठः | (र) विपरस्तूनस्यश्नमवच दरति लेखितपुस्तकपाठः। ८५४ ईमाद्धिः। प्रत्यहं सायमाकाशदशनं पापनाशनम्‌ । पञ्चगव्याभिषेकञ्च पञ्चगव्यस्य भक्तणम्‌ ॥ स्मरणं कौत्तनं शन्भोहरेरनाम सहखकम्‌ | प्रत्यहं शकदानच्च ब्रह्मपत्रेषु भोजनम्‌ ॥ पाषण्डजनसंसगं पाषण्डालापनं तधा । वज्जेयेत्‌ सव्वेदा विप्रः कात्तिक तु विशेषतः ॥ परात्र परशय्याञ् परवसम्वं TITAS | ager वञ्जयेत्‌ प्राज्न; कार्तिके तु विशेषतः ॥ कात्तिक वज्नयेत्‌ are खृषावाटं विवज्नयेत्‌ । सालग्रामश्िलावारिख्रानं पापप्रणाशनम्‌ ॥ हविष्पा, पत्रभोजो चान्द्रायणफलं लभेत्‌ } श्रव्रतेन ‘fatag मासं दामोदरप्रियम्‌ ॥ पमान्‌ areata सूकरेष्वभिजायते | न कार्लिकसमोमासो न देवः; केशवात्परः ॥ तावुभौ यटि मन््यज्य aaa HG पातकीः। गोपौचन्दनटानञ्च तुलमौटानमेव च । प्रत्यहं धान्यदानञ्च शुचित्वं का्तिक^मद्‌ा | १) िष्मात्रमिति लखितपुस्तकपाटः। २) जपेट्रितिलेखितपुस्तकपाटः | 1३) अन्यत्र पापधारिति क्रीतनेखितपुम्तकपाठः | (४) सुदा द्रतिखंखितपुस्तकपाटः। माघमासव्रतोदययापनप्रतिग्रहप्रायचित्तम्‌ | ८५५ एतानि कात्तिकतव्रतानि | उद्यापनेषु Aaa व्रतानां पुखकग्यसु | प्रतिखद्म डिजोयम्तु वत्तयेदा्पोषणम्‌ ॥ महाटोषमवाप्रोति यमलोके भयङ्करे | प्राय्ित्तसिदं तस्य दितं fangya: ॥ दौपप्रतिग्रे चान्द्रं पराकं खणं संग्रहं । वस्ते कांस्ये तथा ara प्राजापत्यं विशोधनम्‌ | qa जले च we च तदडं परिकौर्तितम्‌ ॥ दरव्याधिक्येऽल्पे वा पूत्वैवत्तारतम्येन द्रष्टव्यम्‌ । इति हेमाद्रौ कात्तिकमासत्रतोद्यापनेषु प्रतिग्रह्प्राय्चित्तम्‌ । अध माघमासव्रतोदयापनेषु प्रतिग्रह प्रायथित्तमाह | लिङ्गपुराणे-- तिलदोमञ्र तदान तत्ख्लानं तर्पणं तथा । asfaa तथाऽऽदानं षड्विधं पापनाशनम्‌ ॥ मात्तर्डोद्यवेलायां स्नानं सर्वाघनाशनम्‌ | पुराणपठनञ्चेव पुराणखवणं तथा ॥ १) सञ्वङ्गनाशनर्मित चेखितपुस्तकपाठः। ८५६ Bartz: | वदरोफलदानच्च तिलपिष्टं महाफनम्‌ | तथाऽन्यफनलदानञ्च पूजनं WHT हरो ॥ सालग्रामश्िलातोधें प्रत्यहं धारयेन्मदा | सू्याष्यैचन्दनद्धेव तुलसौपूजनं तथा ॥ मालग्रामशिलादानं मासमेकं निरन्तरम्‌ | चन्दनं विप्रमुख्यानां तथा ब्राह्मणभोजनम्‌ ॥ गोदानं प्रत्यहं विष्णोः Wad पापनाशनम्‌ | तिलतण्डलदानच्च गुडदानमतःपरम्‌ ॥ सहसरनामपठनं शिवविष्णो निरन्तरम्‌ | वस्वदानं तथा माघे जम्बोरफन्तभेव च ॥ गोपौचन्दनदानञ् स्नातुं गन्धपूजनम्‌ | पुस्तकस्य प्रदानच्ध पुस्तकाराधन AAT | विदुषः पूजनं पापनाशनं पुणखदायकम्‌ | चतपक्ञवपुष्यंच पूजनं प्रत्यहं हरेः ॥ सुवासिनौस्तया ara भौोजयेदिधिवन्बृदा | अखरण्डटोपदानच्च awe टेवमत्रिधौ ॥ देवालये च राजन्द्र टौ पदटानं सुवुिदम्‌ | चतकोशप्रटानच्च तथा नवकमेव च || ताम्बुलदानं विप्राणाभेकं वा वद्शाऽपिवा। मिषटटाब्रटानं विप्राणां दयोरेकस्य वाऽपि a ॥ (१) कप्रयोरेकएव या इति लेखितपुस्तकपराठट.। माघमामव्रनोद्यापनप्रतिग्रहे wafaaq: cys तथा च faa: पुष्पैरुभयोरेव पूजनम्‌ । किंश्कलिंङ्गपूजा च तथा दानं विशेषतः ॥ sfa माघमासत्रतानि। व्रषेष्वेतेषु सर्व्वेषु प्रतिगति at fea: स गच्छद्‌ यमसात्रिध्यं महाभातिप्रदं say ॥ प्राय्चित्तमिदं राजन्‌ सव्वपापप्रणाशनम्‌ । घेनुप्रतिग्रह विप्रस्तप्तज्ञच्छतयं चरेत्‌ ॥ सुवणेप्रतिमाग्राी प्राजापत्यदयं ata | ताम्बरकांस्यतिलानाच्च विकारे कच्छमाचरेत्‌ ॥ Wa जले च वस्व च ate लच्छमाचरेत्‌। एतेषां व्रतानासुद्यापनेषु प्रतिग्रह प्रधानव्यागमाधनाभावे प्राय fad वेदितव्यं नाचेव्राय्चित्तमेव नास्ति इति हेमाद्रौ माघमामव्रतोयापनप्रतिग्रहप्राय्थित्तम्‌ | १) विप्रोयःप्रतिग्ट्ह्य च xfa क्रोतज्ञेखितपुस्तकपाटः। aq वैशाखमासत्रतप्रतिगरड प्रायित्तमाद। माकंण्डेयपुरारे-- प्रवालशब्या पुष्पा्ामुगोराणां सुरेश्वर | पुष्पप्रवालव्यजनं व्यजनं TANT ॥ छतं पुष्पं तथा गन्धं पादुकादयमेव वा | दध्यन्नं फलसंयुक्तं तथा चैव गुडोटकम्‌ | तदैव चम्पकाकोषसुभीरं;कंरां AAT । लवङ्गमेलकङ्ैव जातोकुसुममेव च ॥ कर्पर तलं तोयं सेकतं जलसेकजम्‌ | ferrets पुष्पाणां feazt कुसमाचिताम्‌ ॥ तक्रं जम्बोरनोरेण युक्तं लवगसंयुनम्‌ । WAAAY वैशाखे तथा माघवपूजनम्‌ ॥ वसन्तमाधवप्रौल्यै ददुरेतानि पायिंव । एतेषां दानमात्रेण नरोयातौन्द्रसम्मदम्‌ ॥ ततस्तु भुवमासादयय मण्डलाधिपतिभवेत्‌ | ana प्रत्यहं कत्वा हादश्यं पूणिमादिने ॥ स््पपापविसुक्तयथं कुच्यादानच् पव्वैसु | ब्रतस्योदयापनं कुर्य्याद्‌ व्रतस्य परिपूर्तये ॥ उद्यापनेषु सर्व्वेषु यः Fata तम्मतिग्रहम्‌ | स सव्धनरकान्‌ भुक्ता पिकोभ्रूयात्ततः परम्‌ ॥ नानाविधफलप्रतिग्रहप्रायित्तम्‌। ८५९ घैनुप्रतिग्रहे राजन्‌ ana परित्यजेत्‌ । क्यीचान्द्राय णं सम्यक्‌ शय्यायां feyt स्मृतम्‌ ॥ पुष्यप्रवालोद रशय्याख्ेवम्‌ | सुवे राजते धान्ये पून्ववतुसमादहितः। ततोऽङ्धारप्रमारेन प्रायखित्तं विशोधनम्‌ ॥ प्रायच्ित्तमक्ृत्वा तु न शदः पूञ्जोऽन्यतः | तस्मात्‌ प्रतिग्रहस्त्याज्यः साल्विकेषु saat ॥ इति हेमाद्रौ वेशाखमासत्रतप्रतिग्रर प्राय्चित्तम्‌ | अध नानाविधफलप्रतिग्रदप्रायित्तमाह | माकंरडेयपुराण-- meat मातुनङ्गच्च नारिकेलफनलं तथा | खजूर पनसच्चेव द्रात्ताफलमनुत्तमम्‌ ॥ चतं कपिलं walt जम्बृदाडिमभेव च 1 Sys HALA एरण्ड क फनं तया ॥ warfa यानि लोकेऽभ्सिन्‌ नाना नामानि पार्थिव | यो दद्यात्तानि सर्व्वाणि राभौक्लत्य फनलाप्रये ॥ ८९० इमाद्भिः | ब्रह्महत्यादि पापानां नाशनाथं विशाम्मत' | aan Sfeq राजन्‌ दक्तिणाभियेवेच्छया ॥ gaa afat वाऽपि सज्वपावैः प्रसुच्त । तत्फलानि दिजोयम्त्‌ प्रतिग्णद्य धनातुरः ॥ ATH वा तदा कार्ये हयं कुय्धादिशेषतः' | तनोदोषात्‌ प्रमुच्येत नाऽन्यथा UTTAAA ॥ तत्कश्मफनलनाशच्च फलदानं महत्तरम्‌ | तस्मात्पापविश्द्यथं प्रायञित्तसुदादतम्‌ ॥ asta wa दिव्यं wetar दिजनायकः। अक्त्वा निष्कुतिं तस्य धानं धञ्य्रसाधनम्‌ ॥ प्रधानं मम्मररिव्यज्य विप्रानुज्ञामवाप्यच। केशानां वपनं क्त्वा GSS AVA ॥ उपाख्य रजनोभेकां पञ्चगव्येन ष्यति | anwar शड़माप्राति फनलवाइन्यसं ग्रह ॥ केचिदिच्छन्ति संस्कारं नित्यक््मविनागनात्‌ | यदाऽभूद्राशिसंग्राहः फनानां HAA: ॥ निव्यकञ्माणि नश्यन्ति तद्रा फनलसु खच्छया । ब्रह्मापटेगः कत्तव्योगायतरीदरानमेव च ॥ एनटन्पफन्तप्रतिग्रदविषय न. किन्तु गाक्लनानाफनप्रतिग्रदह- 0 ca ay . ~ कन्तः, ब्रह्महव्याद्रिपापविनागशनाथं दाने, नस्य पापान्य्रषाकि 1\: दिजषभ दूति क्रौतनेखितपुस्तकपादः | २) विश्ाच्यत इति रेखितपुम्तकपाटः। मकरसंक्रमगत्रतषु प्रतिग्रहप्राय्चिन्तम्‌। TER ब्राह्मणमाविशन्ति ततः पुनः संस्कारः प्रायञ्चित्तवाइल्यं च, एक- द्रयप्रतिग्रहे त्वेवं प्राजापत्यक्लच्छमातरं रागिप्रतिग्रहे प्रतिपदोक्त प्रायञ्चित्तायसम्भवेऽप्युभयमनुष्टयम्‌ | दति हमाद्रौ राशोक्लतनानाफलप्रतिग्रहप्राय्ित्तम्‌ | श्रथ मकरसंक्रमगव्रतेषु प्रतिग्रहप्राय्चित्तमाह। मार्कण्डयपुराणे — arate तिनलैरदीपिं' सधान्यं माषदौपकम्‌ । तथाच लावणं दौपं महादोपमनन्तरम्‌ ॥ खृङ्गिवेरं तथा कन्दं दरिद्रादानमेव च | अन्यानि सन्ति दानानि कानिचित्‌ प्रथितानि च ॥ एषु ATF YW व्रतोद्यापनमाचरेत्‌। माक्तदौपं ARGS नरकोत्तारणं sary ॥ stores यथा राजन्‌ परिपाका भवनत्यघः। तावत्मघान्यमाषाणं' दानं दद्यात्‌ दिजातये॥ (१) सुद्रट्‌पतिनानाञ्च tia क्रोतनेखितपुस्तकपाठः। (२) माधा दूति लेखितपुस्लकपाठ.| ८६९२ zarfz: 1 पारणां तत्र HMA व्रतो AAHAIAA | तत्पात्रं यो दिजोमोदा'द्रव्यधान्यसमन्वितम्‌ ॥ उद्यापन Wells इदः लोके सुखाप्तये | तस्यैव यमलोकः स्याद्‌ यावटाभूलमंश्रवम्‌ ॥ दौपपात्राणि यावन्ति सवर््तीनि मधान्यकम्‌ | उदापने तु तावान्‌ स्याद्‌ यमनोकञ्च शश्वतः |! लिङ्गपुराणि-- महादोपावमानेषु तत्पात्रं यो दिजोवद्रत्‌ | तस्यैव THAR: स्यात्‌ णखतः पुखनाशनः ॥ महादौपफलं यावत्‌ तावद्युगमदस्रकम्‌ | यमलोकमवाप्राति पुनरा ठत्तिदुलैभम्‌ ॥ भविष्योत्तर-- योदिजीटेवतामारे महादौपव्रतषु च। तत्यात्रागि प्रह्लोयाद्‌ gat यागादिकं विना॥ > ~ द्र तस्येव नरके वामो यावच्न्द्रदिवाकगौ। पथचात्तापममायुकरः प्राथशित्तं कगाम्यदम्‌ ॥ दरति aga मनम प्राय्थित्तं समाचरेत्‌ गोधूनिरजमा सायात्‌ ACHAT ऽघमपणम्‌ ॥ ब्राह्मन गभ्यनुज्ञानम्तमठच्छचतुष्टयम्‌ | क्त्वा शडिमवाप्रोति चान्द्रायणमथाऽऽचभ्त्‌ ॥ (१) Wat tia क्र†तपुस्तकपाट | >) यटा मोहात्‌ प्र्तिग्टह्य दति क्रोतलेखितपुम्तकपाटः | कारणं विना सखसतोत्यागिनः प्राय्चित्तम्‌। ८६२ सुहदोपतिलानाञच्च एकं ad समाचरेत्‌ | तिलदौपै पराकः स्यान्नवणे area | प्राजापत्यं धान्यदोपै पञ्चगव्यं समन्ततः ॥ सव्ैदोपग्रतिग्रहे पञ्चगव्यप्राशनं प्राय्चित्तानन्तरं कत्तव्यम्‌ | दति हेमाद्रौ मकरसंक्रमण प्रतिगरहप्रायधित्तम्‌ | अथ कारगं विना खसतीव्यागिनः प्रायश्चित्तमाह। लिङ्गपुराणे - स्वसतीं यो दिजोमोद्ात्‌ त्यजचेत्कारणं विना । तस्यैव निष्कतिर्नास्ति नपुंसकभवाहते ॥ कू्मपुरागे-- यस््यजेत्क्‌लजां साध्वीं लोक वात्तापरायणः | तस्य वै निष्कुतिर्नास्ति नपुंसकभवाटते ॥ सतोत्यागे हेतुमाह -- अप्रजं दशमे वषे स्वोप्रजां दादशे तथा। सतप्रजां पञ्चदशे सद्यस्तवप्रियवादिनोम्‌ ॥ (१) न तद्य दृतिखेखितदुस्तकपराटः। ८६४ हेमाद्विः। श्रप्रियवादः साक्तात्‌, व्यभिचारः ae: । अप्रियाणि तु बहनि- प्रत्यहं निषटुरवचनं anwar न च पादप्रक्षनलणादिकं सन्वदा शटता दारिद्रानागमनिन्दादौमेनस्यपूणं waft न प्रतिः wa- मप्रियवचनानि च, तेषु सलु न सतीत्यागः कलियुगात्‌, कन्तियुगै- व्यभिचारः साक्षात्‌ सख्यमेवट्षटञचत्‌ तटा त्याज्या | तदाऽद-- गौतमः-- स्वानुभूतं सुदृटेत्‌ प्रष्टव्यं नतु निग्रहः | न प्रमाणं SHAT जनवादौोमृषा कचित्‌ ॥ इति हेमाद्रौ कारणं विना खरसतीत्यागप्रायधित्तम्‌ । अतो वार्ता श्रवशमावेग न त्याज्या छा व्याग प्रायश्चित्तमाह | माकंण्डयः,-- दारव्यतिक्रमो लोक निष्कारणतया दिजः | खराजिनं afeata vat भिन्नाटनं चरेत्‌ ॥ दारमंत्यागिनो भिक्तामिति वात्तीं वदन्‌ सदा । सप्तागाराणि fad पय्यटेत्तटतु'त्रयम्‌ ॥ ततः शएदिमवाप्रोति नाऽन्यथा रघुनन्दन । (१ gafafa लेख तयुस्लकपाठः | वात्तायवणमातरेण न त्याज्या aaa प्रायचित्तम्‌ । ८६५ भत्तुसंत्यागीन महापातकेन विना स्तौणामप्येवं wafad षरमासात्ततः एदिमवाप्रोति । महापातकोपतम्तु भक्ता त्याज्यएव नाऽन्यथा! तदाह,-- भागवत,-- दुवृत्तो वा Gaal वा रोगो शन्योऽधनोऽपिवा । म्तौभिः पतिन सन्त्याज्यो लोकेस्पृभिरपातकौ ॥ पातकं ब्रह्महत्यादिकं, व्याभिचारादिदोषान्‌!च्ष्टातु न त्याज्य; तदार, - त्रापस्तम्वः.-- दारपरित्यागो खराजिनं वदिर्लीम परिधाय दारव्यतिः क्रमिण भिक्षामिति सप्तागाराणि चरत्‌ । मा afta: परमामान्‌ fear मत्तुव्यतिक्रमे कच्छहादशराताभ्यामम्तावत्कालमिति अतो निष्कारणात्‌ Vata टाषद्तुः दरति Fare वार््तायवरणमाचग न त्याज्या व्रघाव्याग प्रायश्चित्तम्‌ | (yg) नाऽन्यत्र इति क्रोतलेखितपुस्तकपाटः | (२) qua दूरत लखितपुस्तकपाटः| अधाऽप्वप्रतिग्रहप्रायश्चित्तमाद | माकंर्डयपुरार,-- सोमसूरथग्रह वाऽपि व्यतीपात च away । संक्रमे विषुवे चक मन्वादिषु युगादिषु ॥ अ्र्वप्रतिग्रहं राजन्‌ निष्कारणतया fea: | यमलोकमुपागम्य भुक्ता ततेव Azar: ॥ प॒नर्भुवमुपागम्ब युस्व'मुक्तो हरिभषेत्‌ | लिङ्गपुराण,-- अश्वप्रतिग्रदे विप्रः पुण्यकालेषु वव्वेसु । कारणेन विना राम यमलोकसुपागतः ॥ Wale भवति WAH मरकः FRAGA: | a चेदिक्रयमापन्नः पातकात्र faqaa a श्रष्डविक्रये टाषमाद Raye मेसमन्द्रपापानि सुवद्‌नि महान्ति च) रुद्रजापौ इर्त्तानि न कन्याद्यविक्रयौ ॥ vars विक्रयेदयम्त्‌ zanna कृप | BHAT, सम्भव तान GSES लच्छ्माचग्त्‌ 0 प्रतिग्रहे acd wre विक्रये पृगमाचरेत्‌ | ५ [weg दरति क्रोतर्वेष्बितपुस्तकपाटः, महिषो प्रति ग्रहप्राय्ित्तम्‌ । ८६७ गारुडपराण-- पापानि सन्ति arate तावन्ति मुवि पाथिव। agai हरत्तानि न कन्यादहयविक्रयौ | aan प्रति्छद्याऽऽदौ विक्रीणाति fest afe' | तयोः पापविशुदयथं used कच्छ मा चरेत्‌ ॥ नो Tae कुर्व्वीत सम्भवे पूग माचरेत्‌ | ्रषवविक्रयिणः पापं टेहमाठत्य तिष्ठति ॥ प्राव्ित्तविशुावा तत्पापा्मुचते भ्रुवम्‌" | इति हेमाद्रौ अ्रश्वप्रतिग्द्प्राय्िन्तम्‌ | अथ महिषौप्रतिग्रहप्रायित्तमाद | लिङ्कपुराण-- महिषौ aq खह्लाति' कुटुम्बभरणाय वैं । परख कालेषु मक्रान्तौ व्यतोपात च वै्टतौ ॥ (१) fast faata a पुनः इति क्रीतलेखितपुस्तकपाठः। >) सुच्यतेऽपुना दूति लैखितपुस्तक्रपाटः। 8, ay fam) afent war sfa क्रोतर्नेखितपुश्लकथाठः | cet Farfe: | a alfa नरकं घोरं Haast सुटास्गम्‌ | प्रथाद्ववति OTT वायमः AMAT ATA ॥ गारुडपुराण-- महिषीं aq खक्लाति हिजोमडति मड्मे । मयाति नरकं घ्रोरमनुभय मदङ्गयम्‌ ॥ पशचाडां्ना भवत्‌ पापो नौर्नौाभात्‌ प्रतिग्रह । नस्माटेनत्‌ परित्याज्यं afeatret दिजः ॥ प्रा््ित्तन gaa तरदापरमिमं जनः। तव्रतिग्रह प्राययित्तमाद-- मोवगेमद्िपौमाकभोमायं waza च। तस्य पापस्य ward पराकं छच्छमाचरेत्‌ ॥ विक्रये दविगुणं क्त्वा तस्मात्‌ पापात्‌ प्रमुच्यते) प्रञ्चगव्यं पिवेत्‌ पय्यात्‌ तत्तन्मन्पुरःमरम्‌ ॥ इति दमादरा afeatufaaeumafana | yy धनुप्रतिग चरथ सोँम्यघनुप्रतिग्रहप्रायश्चित्तमाद | कूम पुराणे-- aa यः ‘ufawerfa निमिततेबडभिर्विना | पण्यकाले gua वस्ाटदिभिरन्ङ्कताम्‌ | सवत्सां etedqar सुक्तादहारोपशोभिताम्‌ | तास््र्ष्टी खण्ग खकघर्टोपशाभिताम्‌ ॥ सुभूषां साधुठत्ताञ्च धनं रान्न: सुखाप्तये | महापापफलं मुक्ता नरकायोपपद्यते ॥ लम्माइनुम्तु न ग्राह्या दिजैरध्याकमवेदिभिः। लिङ्ग पुराणे,-- पुखकालेषु यो धनुं समम्यच्चा दिजातये | दद्यादौश्वरतुच्छथं स वै नारायणः स्मृतः ॥ घनवो ब्रह्मणा र्षा AAA यागसाधनाः। महापातकदहारिखः पुणखयकम्फनप्रदाः ॥ विप्राघानाः मदा सन्धा घनवोनाकपूजिताः। ताः ‘wwetfa योविप्रो द्रव्यार्थो पापमंग्रहो ॥ नरक नियतिस्तस्य घनुरामारि सन्ति fe | अतः प्राययित्तमादह-- १ पृ्जाष्टत्वाद्ूति क्रोतक्खितपुस्तकपाटः। >) uae fant यमत्‌ दतिर्नशितपुस्तक्रपादः। ८७० Farfe: | नागरखर्ड — प्रनुप्रतिग्रहोता यः पुखकालेषु पञ्सु | होमाथेमभिषका्थंनतनम ह टोषभाक्‌॥ उभयोरप्यभावे च प्राजापत्यचयं चरेत्‌ | उभयोयेदि daria: पञ्चगव्यं पित्ततः ॥ तनः शडिमवाप्राति नाऽन्यथा! रघुनन्दन । उभयसुखोप्रनुप्रतिग्रहवत्‌ दुष्टप्रतिग्रहप्राय्चित्तमुक्तं अन्यत च प्रावित्तवादृल्यं दाषाधिक्यात्‌ | इति हेमाद्रौ मौम्यघनुप्रतिग्रदप्राय्चित्तम्‌। अथ सन्यासिनः प्रतिग्रहप्रायधित्तमाद | स्कन्दपुराण नागरखर्ड — सव्यसङ्गविङौनस्य धर्माधत्यागिनोयतः। परब्रह्मगि ane निम्प्रहस्यद् aay ॥ तस्य प्रतिग्रहं aq हिजौनाभपरायणः | "कुर्य्यात्‌ लम्माद्ाऽप्याजोषेत्‌ म त्था ब्राह्मणः स्मतः ॥ १), अन्यन्न दूति क्रोतर्मेखतपुम्तकपाटः। {>) हत्वा इति क्रौतठेखितपुस्तकपाटः) मन्यासिनः प्रतिग्रहप्राय्ित्तम्‌ | ८७१ महाराजविजये- परब्रह्मणि निष्ठस्य मव्वैवस्तुष्वसङ्िनः | सव्यसङ्गविरोनस्य धश्मार्धव्यागिनोयतेः ॥ शशखुषयाऽपि राजेन्द्र सुवारत्ताभिदिजोयदि । aaa ‘uefa न तस्येह परा गतिः। ufaze यदा tad स्याद्‌ था जन्म तस्य हि ॥ महाभारतं अन्नंवा शाकमावं वा रूपकं IAAT AT | uwetfa दिजोयम्त स पापौ नरकं व्रजेत्‌ ॥ तस्य दोषस्य Ara प्राजापत्यं तु रूप्यके | अतः; परंतु चान्द्रं स्याद्‌ अ्रत्रमाच् WAIT | ute: पञ्चगव्यञ्च diet शद्धिमवाप्रुयात्‌ ॥ स्तौ णामप्येवम्‌-- दति हेमाद्रौ मन्रासिनः प्रतिग्रहप्रायञ्चित्तम्‌ । १) पकं वा ofa लेखितपुस्तकपादः। अध पतितस्य aa: ufaaeurmfaame | देवलः-- स्रानादिनित्यक््षणि ब्रह्मविद्यामथापि वा । दरडादौन्‌ वा परित्यज्य vada यदा यतिः ॥ नानाग्णङ्धेषु भित्तान्नव्यवदहारेषु वत्सलः | ग्रामार्थं शिष्यरक्नाथं घनाञ्जनपरायगः; ॥ परिव्राट्‌ पतितः स स्यात्‌ ननं सम्भाषयेत्‌ कचित्‌ । नमस्कारं न कुर्व्वीत यदि Faia स aaa | गातमः दण्डहौमो SA दण्डौ टला काषायमातर कम्‌ | पत्तने वर्तयन्‌ पापौ व्यवहार पुरःसरः ॥ शिष्यसम्पादनार्याय धनाज्जनपरायणः | प्रणवं मम्मरित्यल्य छत्रापानदश्टग्यतिः ॥ म fata नमस्कायः न भिक्नापात्रनां aaa मायावौमतु दुष्टाला नववेषोद्रया यतिः ॥ पराशरः-- Wels Wala Aaa ब्रह्मचारि | यतय काञ्चनं दत्वा AMAT नरकं THA ॥ १) परव्यज्यदूतिलेखितपुस्तकपाटः) = न भिच्ताटानपान्नवान्‌ दति कौतनेखितपस्तकपाटः। aaa: सन्यासिनः प्रतिग्रहप्रायखित्तम्‌ । ८७द्‌ सुरापूरितभार्डख uzeaagiza: | RITA WAT AAT aT स्मृताः! ॥ uaa यतिस्क्ता waa वत्तयेद्यदि । तस्यैव निष्कलिन्गस्ति इदलोफे परत्र च ॥ तस्मात्‌ यतेदि sting प्रतिखद्य धनादिकम्‌ | जोवेददिह पापात्मा चान्द्रं तस्य विशुद्धये ॥ दरञ्यप्रतिग्रहे चन्द्रं कायं वाऽन्यस्य संग्रह | चेतप्रतिग्रहे तात महाचान्द्रसुदौरितम्‌। वस्वादिसंग्रह विप्रोमहासान्तपनं ata ॥ स्तौ णएाभेवम्‌ ` इति हेमाद्रौ पतितयतिप्रतिग्रहप्रायित्तम्‌ | अध मटपतः सन्यासिनः प्रतिग्रहप्रायखित्तमादह। टेवलः-- मनञ्मैसङ्गपरित्यागौ यति्यडि मटाधिपः। vad निष्कृतिर्नास्ति चार्डालाज्जनगहितात्‌ ॥ {१) छाद्य दूति क्रोतर्लखिलपुश्तकपाहः। ११० षऽ हमाद्विः; मवण्डयपुराणि-- यति ag महाराज मव्वसङ्गापरिग्रहः | भोगासक्रायदानोके आधिण्त्यं करोति च॥ aaa निष्कतिरनस्ति यमनोकात्‌ सुटारुणात्‌ | तदन्ते YIN Catala भवन्महान्‌ ॥ aan योगिनामेव कुले भवति पौमलामिति गौतावाक्यस्य माऽत्र विरोधः शङ्यः, FA भवति धौमतामितितु Gaze उक्तं मटपतवेतेश्चाण्डालजन्यैव। तद्ाह-- अङ्धिराः- सव्य सङ्गविहौनस्य यत भवति माटकम्‌ । तस्य वै जन्मनास्तौद चण्डानान्‌ कुनलगहिितात्‌ ॥ तस्माद्‌ safest यस्तु प्रनिग्रहपरष्वणः | तस्यव निष्कुतिरियं षडब्दं विधिपून्यकम्‌ ॥ wart शडिमवाप्रालति नाऽन्यथा शदिग्स्ति हि । स्वौगामप्यवम्‌ | न्नत्रवसम्बादिमंग्रह पञ्चवत्‌ | इति इमाद्रौ मटाधिपतिमन्यासिनः प्रतिग्रहप्रायञ्धित्तम्‌ । अथ पापपुरुषस्य प्रतिग्रहप्रायञश्चित्तमाह | टेवलः- मनुजानां नाभिरन््राद्‌ अधोभागी TSE | आधित्य तत पापौयान्‌ पुरुषो वत्तेते सदा ॥ साकंण्डयः-- न्णां कु्तेरघोभागे नाभिदेशे vera | पापाख्यः पुरुषः सम्बम्‌ आथित्य हदि वर्तते" ॥ गौतमः-- au नामेरघोभागे पापपुरुषः संदा वसन्‌ | पापानि वहयन्‌ घर्मं भक्षयन्‌ सव्मैमङ्गलम्‌ ॥ तस्यैव नाशकरणं दानं दद्यात्‌ FATT | तद्ानं ब्राह्मणै त्वा तदा यावात्‌ पिशचताम्‌ ॥ मरोचिः-- पापपुरुषं fest wat तदा भूयात्‌ पिशचकः। तदोषपरिद्धारायं ततः स्नात्वा यथाविधि ॥ नाभिम्रात्रजन्ले feat पिघायाऽऽदढरष वासमा | पुरुषसूक्तं जपेत्‌ पथात्‌ यदा मन्दायते रविः ॥ १) वङ्कयन्‌ इति लेखितपुस्तकपाटः | ८२, पिश्ाचवान्‌ इति क्रतनस्वितपृम्तकपादः | ८७६ हमाद्धिः | Val वे तावतीं Wei मनमा प्रत्यहं मुदा । वन्याद्ारं तथः HATE फनादारमधापि वा ॥ स्वपिदवममीपे तु नारःयणमनुम्मरन्‌ | tay, GIGI मासमात्रेण अध्यति | अयुतं जपसंख्या स्यात्‌ पुनः HaHa: शचिः। पञ्चगव्यं पिवेत्‌ cata पापादस्मात्‌ प्रमुच्यत ॥ इति Sarg पापपुर्षप्रतिग्रहप्रायथित्तम्‌ ; aq ufaauiafanar i टेवनः-- ufaay दिधाप्राक्ता मद्ापानकमङ्वान्‌ | नित्यकम्मप्ररिल्दर्मः Teo: मह्स्‌च्यति ॥ पूञ्चस्य महापातकप्राय्ित्तमुपदिषटं दितीयस्य तु विशेषमाह | टेबनः-- नित्यकश्मपरित्यागान्‌ नानावानिनिवगनात्‌ | गौतवाद्यानुरागाच कुण्डगोनकमङ्गमात्‌ ॥ टेवददिजविराधाच नानामवादिभोजनात्‌ | च॒र्गायुध्रनडन मन्नग्रुडन awa ou aaanafaae प्रायचित्तम्‌ | ८७७ द्युतासक्तः सदाकोपो हास्यवोणाविनोदवान्‌ | गन्धताम्बलवस्त्राय टवाटौनामनरपितेः ॥ विटगायकसंयुक्तः पतितोऽसौ' दितीयकः। महापातकसंसर्गन्‌ महापतित उच्यत ॥ तस्य महापतितस्य मरणान्ता निष्कृतिः gated दयया सुनिभि- ईययुतगोदानैनिष्कतिरक्ता waza पतितस्य तु प्रायञ्चित्त- माद | मरोचिः-- पूर्वोक्तल्तरर्य्ः पनितः कमह नवान्‌ | प्चात्तापसमायुक्तः Hard कायं विशडये ॥ fafea तु पराकः स्यात्‌ पत्ते ad विधौयते मारे चान्द्रं ततः पञ्चाद्‌ वर्षादूषं न निष्कृतिः ॥ असौ USAT: ASAT aaa जनैः । HHATA AME Tee सनाङ्गतिः ॥ यत्र यत्र wunreay Ufaantafaafaaa तकरापौदमेव योज- ata पञ्चमहापातकमंसर्गी महापतितो मरणान्तप्राय्ित्ती श्रयन्तु टोषवाहल्यादपि अ्रनुपदोक्तं प्रायश्चित्तं कत्वा शदि- माप्नोति | इति हेमाद्रौ कश्मश्वंशपतितस्य प्रायश्चित्तम्‌ | (१) पतितो यो दितोयक इति लेखितपुम्तकपाठः। (२) प्राजापत्यमिति क्रोतनेखिवपुस्तकपाटः। (1 satfe: | अधेदानौं रहस्यक्ततब्रद्महव्या प्रायश्चित्त माह | aa; — 'सयाति नरकं घोरं मत्सराट्‌द्रव्यलोभतः) यौ विप्रो व्राह्मणं हन्ति रज्जुदण्डादिपौडनैः ॥ माकीर्डयः-- अरण्य खण्ड aaa कर्निष्पो डनादिभिः। हन्याद्‌ विप्रं दिजोयम्तु "म महानग्कं व्रजेत्‌ ॥ रहसि क्तं पापं दश्धाच aqui च प्रकटितं भवति। तदाह-- मनुः-- श्रादित्यचन्द्रावनिनोऽनलश्च भूमिरापो हदयं मन | अहश्च रात्रिश्च उमे च WaT waa जानन्ति नरस्य त्तम्‌ ॥ तथाच युतिः “भूतान्याक्रोशन्‌ ब्रह्महत्रिति at गसि पापं न कारयेत्‌" | गालवः — रहः पापं न Hala Heat मनमा गिरा । यदि qaifeaiza प्रकाशाद्‌ दिगुणं भवेत्‌ | तस्येवनिष्कृतिर्नास्ति जन््भिवहभिनुप | ' ६) अरण्ये eee राजन्‌ दति क्रौतलेखितपुस्तकपाठः ।>) मद्धान्तं दूति लेस्ितपुस्तकथाठः | रहस्यक्ततव्रह्मदत्याप्रायञ्चित्तम्‌ | TOE गौतमः-- पून्पजो रहसि स्थाने विप्रं हन्यादइनातुरः | अथवा मत्सराक्रान्तस्तस्य नास्तौह निष्कतिः ॥ ब्रह्महत्यासमं पापं fearat नाऽस्ति axe | पापराड्‌ ब्रद्महत्यैव यच्छरोगो यथा रुजाम्‌! ॥ कछच्छराजस्तु वेश्या स्यात्‌ तुला स्यात्‌ दानराट्‌ तथा | अतोरहसि विप्रस्य न कुर्यात्‌ हिंसनं बुधः ॥ पराशरः-- रहसि दिजदहत्या या सर्व्वेषां कुलनाशिनौ । आत्यनश्च महत्मापं कलिषखस्य नाशिनो ॥ उभयोर्ल कयो न्ति सन्धपापविवदिनो | तव्रायशित्तमाह-- देवलः-- विगप्रहत्यां रहः HST पश्चात्तापपरायणः | तटाकं वा इदं गत्वा प्रातः सानं समाचरेत्‌ ॥ मनसा नित्यकर्मणि अष्यदानं समन्वकम्‌ | Hal जलमुपागम्य कर्ठदघ्नजले वसन्‌ ॥ MEM वाससाऽऽच्छाय Bata aa पाणिनिा। MYERS वाऽपि जपत्रारायणात्कम्‌ ॥ arena मित्यनुवाकः। १, Bata रोगवान्‌ दूति नेखितपुस्तकपाटः) Goo Zante: | WAS यावती संख्या मनसा तां faura a जपैदस्तं यदा भानुस्तावत्‌ पय्थन्तमाचरेत्‌ ॥ amit च कुटीं" क्त्वा नारायणपरायणः | wae wat भुन्‌ नारायणनिवदितम्‌ ॥ aug ufwa तत्र णालग्रामसमोपतः | qa: प्रभाते विमले yorataad चरेत्‌ ॥ एवं ऋतुत्रयं कल्ला पुनः संस्कारपूव्व कम्‌ | शुद्धिमाप्नोति राजेन्द्र तन्मध्ये fara शचि; ॥ अन्यधा दाषमाप्रोति क्षयरोग भवेद्भुवि । तस्य वै निष्कुतिर्मास्ति जन्मजन्मनि fan | दूति इमाद्रौ रदस्यकछलतव्रह्मवधप्रायञ्ित्तम्‌ । अथ गहस्यक्ततसुरापानप्राय्चित्तमाह । देवनः - रहमि ब्राह्मणः Gal मयमेकादश्रं wa: | न तस्य पुनगहत्तियमनोकात्‌ कदाचन ॥ (9) शिखर इति कंखितपुस्तकपाटः। (>) afe xfa क्रोतलेखितपुम्तक्पाटः | रहस्यक्तनसुरापानप्रायचित्तम्‌ | cae att fa:— मययमेकादगं प्रोक्तं गौडोत्यादि 'महाभयम्‌ | तेषां मध्ये हिजोमोदाद्‌ tema पिवेयदि | तस्येह निष्कृतिदृष्टा मरणान्ता न चाऽन्यथा । रहस्येतानि aatfa grat पौला पतदिजः ॥ पतेत्‌ प्राय्ित्तौ भवेदिति - महाभारत- णु TAH यलेन मद्यं रहसि यः पिवत्‌ । तस्य वें निष्कृति्नीऽस्ति मरणान्तं विनाः ठप) a भविष्वोत्तरे-- स्वगणे पद्वणेऽरख मव्यमेकादशं स्मृतम्‌ | तन्मध्ये ब्राह्मणो यम्तु रहस्येकं fuaafe | सद्य; पतति दुष्टाला मरणान्तं न निष्कृतिः ॥ जावालिः-- गौड ara a Tet च विज्ञया ल्िविधा सुरा। तालजन्तिलजञ्चेव ated नारिकेलजम्‌ ॥ gars पानसद्यैव Ata च लवङ्गजम्‌ | मद्यमेकादगं प्रोक्तं सुनिभिम्त्वदभशिभिः॥ 1१) मद्द्धयं दूति क्रोतलखितपुम्तकपाटः। (>) acured ofa लेखितपुस्तकपाट.। 1३) प्रायञखित्तो wafefa ण्ठः क्रौतलेखतपुम्तकयीन दष्टः (४) नृणां दति क्रोतलेखितपुम्तकपाटः। १११ EQ aarfe: | एतेषां यः fades रहसि डिजनायकः | तस्य वै निष्क्तिर्नाऽस्ति मरण्णान्तादिना दप i कथच्चिन्निष्कतिर्दृष्टा सुनिभिः शास्तवत्म॑सु | अरण्ये निजेन देशे ar कत्वा यथाविधि ॥ सब्यादिनित्यकम्मागि पृत्वन्नसा चरेत्‌ | नवं कुटौरमासादय awe विधानतः ॥ HAAG ES यावदस्तं गतो रविः | तावदिरस्य ता Frade मनमि धारयन्‌ ॥ श्रव्रतघ्नौपयः WaT स्वपदेवममोपतः। ततः प्रातः समुल्याय पूव्वेवत्नियमं चरेत्‌ ॥ एवं ऋतुचयं AAT YA: HA ततः परम्‌ । क्त्वा शदिम वाप्रोति नोचदोषोभवत्यथ ॥ अधवा Wawa ‘Ba: एद्धिमवाघ्रयात्‌ | छतु्रयेऽयुतकूषाण्डलहो मस्तदङं WIA: ऋतुत्यावसाने पनः संस्कारः, पञ्चगव्यञ्च पत्वा शएद्धिमवाप्रोति | व्रति उमाद्रौ गद्स्यक्लनसुरापानप्राय्ित्तम्‌ | १) wear afa क्रीतलेखितपुस्तकपःदः। अथ रहस्यक्ततमुवगंस्तेयप्रायित्तमाह । टेवलः-- रहोसुषित्वा पारक्यं सुवं मुनिपुङ्गव ! । राज्ञा शिक्त प्रकत्तव्याऽऽमरणान्तं दिजोत्तम a मरोचिः-- Mists रहसि स्वणं पारक्यं Fas: AAA | तस्य वे नि्कुतिर्नाऽस्ति कु्भोपाकादिना कचित्‌! $ हारोतः-- पारक्यं रहसि aa fest wat पतेत्तदा | न तस्य निष्कतिरद्टा सुनिभिधसलिपुभिः ॥ सुवर्णादिप्रमाणं तु सुवणस्तेयप्रकरशेऽभिदितम्‌ | गानवः-- योहरेद्‌ः रहसि खण fest रौप्यमथाऽपि वा) तस्य वे निष्कुतिर्नाऽस्ति कुम्भौपाकनिमञ्ननात्‌ ¶ aafafaatacer सुनिभिधग्मवत्सनेः। अरण्यं निज्जनं गत्वा तत्र स्नाता यथाविधि ॥ faana परशिविरं तत्र संस्थाप्य पावकम्‌ | अमिद्धिः प्रज्वलं क्त्वा साच्ययं परिकल्या च ॥ (१) भयङ्करारट्िति क्रोतलखखितपुस्तकपाटः। (oi ver दति क्रोतलेखितपुस्तकपाटः | (३) aq wre Barnafafa लेखितपुस्तक्पाटः। See zatte: i ऊङगननो AAA AWS इादशक्तरम्‌ | प्रातरारभ्य WATS जपमंख्या च aaAt | नावौ मनसि wig तमग्निं धागयेडुधः॥ लण्डुनरन्यमाचरश्च गोजनलाक्तः पचत्तपौ । qa निषद्य देवाय पर्ादवात्‌ म्बयं Ret म्बपहवसमपि तु नारायणपरायणः | Aa: प्रातः ayaa gaatagafeaa: ॥ जपेत्पच्वेवदासौनो इताशनसमौपतः। एवं मामदयं HAl नवनलत्तजपं तथा ॥ पट्रगर्भविधानेन पुनः संस्कारमा चरेत्‌ | पञ्चगव्यं पिवेत्पात्‌ शद्ोभवितुमर्ईति ॥ नाऽन्यथा शुद्धिमाप्नोति वहभिम्तौध मज्जनः । लोकसाटृश्वकथनेनं शुद्धोभवति fea: | गङ्गा सेतुः प्रयागश्च गङ्गमागर्मङ्गमः। गौतमो AWAIT च कारो च महानद ॥ दनात्‌ AUST नृणां सरानान्््नप्रदायिकाः । ता नद्याऽपि महापाप्रकतं विप्रमनिष्कुतिम्‌ ॥ न पुनन्तो राजन्द्र मुराभाग्डमिवापगाः। गहः छलं महत्पापं प्रा्यित्तन शुष्यति ॥ (५ मत्‌ पापं दूति लेखतधुस्तकपाटः, गदहस्यक्लतगुरुदारगमनप्रायचित्तम्‌ | acy ii = eng ~ मा शडिन जलदानंमद्ाप्रयानकरपि। अतः र्टः कतस्य पापस्य प्राययिनत्तमेव नाऽन्या निष्कतिः । इति हेमाद्रौ रदस्यक्ततसुव्णस्तयप्राय्ित्तम्‌ | अथ रहस्यक्ततगुरुदारगमनप्रायित्तमाह | टेवलः-- योरदहोजननीं गच्छत्‌? तत्सपल्लौ मघाऽपिवा । प्रजावतीं गुरोददीरान्‌ विप्रः कामातुरो afe i aaa रहसिच्छित्वा पूत्मवद््तिणामुखः | गच्छन्‌ सत्वा विशदः स्याद्‌ अन्यथा पतितोभवेत्‌ ॥ महाभारतं — शणं was Tafa पापमेतन्मह्नत्तरम्‌ | योविप्रौरहमि खाने मातरं तव्सखोमपि ॥ गुरोः vat भ्राठज्ायां गच्छत्‌ कामातुरः WaT | feat स्सु्कं waa अ्रमिना तोच्एधारया | si wear tfa क्रोतलखितपुस्तकपाट. | '2) अभरन चैखिनपुस्तक्रपाठः | cute हमादविः | vasa निराहारोदल्तिणां fenafaara’ | यावताऽसूनयं जह्यात्तावच्छदिमवाप्रयात्‌ः ॥ नाऽन्यथा म विशदः स्याद्‌ ब्रह्महेव वसन्‌ दविजः | गौतमः-- सखमातरं रद्ोगत्वा YA: कामातुरः WAT | तत्रपलं गुरो्दारान्‌ श्राठपलौ मधाऽपि वा ॥ कपाणिन सयं च्छित्वा सुष्कदयमशङ्ितिः | निधाय खाच्नलौ गोप्यं गच्छदयमदिग्ं शुभाम्‌ ॥ यदा ङतोनिराहारस्तदा शिम वाप्नुयात्‌ | प्रायञ्चित्तमिदं तस्य सुनिभिः परिकौत्तिलम्‌ ॥ aca निज्ननं गत्वा aa arat विधानतः | कुटीरं yaad war aa मोनमुपायितः ॥ यवैरञ्जलिमानेख् पाचयेद्‌ हतोघटान्‌ | mara तां पनः पाते त्वाऽग्निं ज्वलेत्‌* तथा | दारुमय्या सुचा ला जुह्यानमन्वपूर्व्व कम्‌ ॥ यवागू राजन्यस्य व्रतम्‌ । “RT च वे यवागूः क्रुरएव” इति aan दिमदखरगण दत्वा होमं ममाप्य होमावश्रषितां यवाग wa पिवेत्‌ । तदाह - (१) अन्वगाद्रिति क्रोतलखितपुस्तकपाटः | (२) यावता सहूनयं विप्रस्तावच्छङ्खिमवाप्यते दूति क्रीतरुखितपुस्तकषाठः। ८२, प्रज्जलत्तया दरति क्रौतलेखितपुम्तकपाटः। चान्द्रायगणादिक्लच्छलन्नगम्‌ | ate गौतमः- रहो माठगमः vat यवेरज्ञनिपूरितेः। तदयवागू aera निधायाऽग्निमौोपगः ॥ समिङ्धिरजिनं प्रज्वाल्य aur पालाशमिखया | अवशिष्टं ववागूच स्यं पौत्रा स्वपद्रतौ ॥ परेयुः प्रातरुलाय पूव्वैवत््व॑मा चरेत्‌ | एवं मासदयं क्त्वा एदधिमाप्रोति पातको | नाऽन्यथा शद्धिमाप्रौति मलसुष्टिर्यया रणाम्‌ ॥ इति हेमाद्रौ रहस्यक्ततगुरुदारगमनप्राय्ित्तम्‌ | अथ चान्द्रायणादिक्लच्छलक्षगमाह-- टेवलः-- ब्रह्महत्या सुगापानं स्तयं गुव्वङ्गनागमः | तत्संयोगश्च पञ्चत महापातकमौरितम्‌ ॥ एतषां पञ्चकानां मरणान्तप्रायथित्तं, न कच्छादिकम्‌। गोवधो गुव्वधिक्ैपोशतकाध्यापनादिकं--एतदुपपातकां लश्च चान्द्रायणादिभिः परिभोध्यम्‌ | cou Zarfe: | तिलानां धान्यराभौनां विक्रयस््वन्यवस्तनाञ्च एतत्सङ्कलौ करणं कच्छसाध्यम्‌ | HITTITE Fst fens | मलिनोकरणन्त्रतत्‌ ABA प्रयज्नतः ॥ चाण्डान्तोगमनाटीनि त्रपातौकरणानि च। छच्छैवि शोधनौयानि विग्र्दीषपराञ्ुखेः ॥ दुरत्रभोजनञ्चेव दुष्टभन्तणमेवच | दुष्टशाकादिकञ्चव जातिमंणकरं महत्‌ ॥ एतद तिक्षच्छसाध्यं तथा दुमेरखादिकम्‌ | प्रकौणंकां Aware गभधानादिकन्धरणाम्‌ ॥ तत्कालातिक्रमे कच्छैरेव विशोधनम्‌ । तुलादिप्रतिग्रहोतृणं ब्ह्मराच्मप्रदानं, कच्छः कुतचित्निवारणञ्च तषां aaa लक्तणमाद-- ATHWA; यवमध्यश्च मन्दः स्याद्‌ यलिक्च्छामहत्फपलम्‌ । महच्ान्द्रमिति प्रोक्तं पञ्चधा तत्‌ प्रकीर्तितम्‌ ॥ प्राजापत्यं ANAS पराकं यावकं तथा । ततः सान्तपनं कच्छं महामान्तपनं तथा I VATA पणञ्च फलकच्छरमतःपगम्‌ | कच्छं मादृण्वरञव AWAD AAT च ॥ धान्यं खगमयं कच्छं दग मेदा; प्रकौत्तिताः। तषां सखरूपमाद WT चान्द्रायषादिक्रच्छनलसणम्‌ | Cue x पराशरः — यवमध्यस्य APY स्वरूपं प्रवदाम्यहम्‌ ' TAA सव्व पापेभ्योमुच्यते मनुजोत्तमः | शक्तप्रतिपदाऽऽरभ्य व्रतो नियमपू्वैकम्‌ | प्रातःख्रात्वा यथावारं टन्तधावनपून्यंकम्‌ ॥ घौतवस्तं परौधाय नित्यकर्म समाप्य च। जपेत्‌ तावन्महामौनो यावन्मन्दायते रविः ॥ तदा eft समाराध्य गन्धपुष्पादिभिः wa: | मयु राण्डप्रमाणेन ग्रासं RAT Aat तथा ॥ विष्णवे तं निवेव्याऽऽश तं ग्रामं भक्षयेत्‌ खयम्‌ | एकवारमगक्यत्वात्‌ द्विषा aaa भक्तयेत्‌ ॥ उत्तरापोशनं कत्वा वहिगत्वाऽथ वाग्यतः | WATS पाणौ तोयेन ASHES MTT: ॥ पादौ प्रक्षाल्य चाऽऽचम्य पुनगत्वा स्रमानलयम्‌ | स्वयमेव पुनः क्त्वा डि गोमयवारिभिः ॥ पुनः प्र्नाच्य पाणौ च देवं नत्वाऽ्य संविशेत्‌ | पाषर्डादिं न aa” न भाषेत कदाचन ॥ मायं मन्ध्यामुपास्याऽः सायं हाममयाऽऽचरेत्‌ । स्वप wfwa टेवममोपे नियतो act ॥ १) wezrersfafa नेखितपुस्तकपाटः। {> eae दरति क्रौत्लेखितपुम्तकप्राट. | ३, Surfer दनि ले स्वलपुस्तकपाट' | ११२ ८० हेमाद्रिः) ततः प्रातः समुलयाय परेद्यः स्रानमाचरेत्‌ | qatar कलवा भक्येटेकठदितः ॥ एकोत्तरव्रद्या राजन्‌ sett प्रतिदिनं वुधः। wang कवन्तान्‌ दिव्यान्‌ यावना "पूकिंमादिनम्‌ ॥ ena चैककवलान्‌ WaT तत व्रतो क्रमात्‌ | एकेकं छा सेद्‌ ग्रासं कष्णपतते व्रतो मुदा # पूञयैवज्नियमात्कामौ यदा मासः प्रवत्तेते | तत्राऽपि wages हरिष्यानपरायर्ः ॥ व्रतान्ते गौ; प्रदातव्या व्रतस्य परिपूर्तये | पञ्चगव पिवेत्‌ Wate यवमध्यमुदाहतम्‌ ॥ एतटा चरणेनैव ब्रह्महत्यां व्यपोहति | इतराणि च पापानि नश्चन्तोति किमद्गुतम्‌ ॥ मयुरार्डलक्तणमाह- - देवलः-- अर्य मात्तौ वांैस्त ण्डतैः पा चयेदविः । aed मथुराण्डमिति सन्तोक्टन्ति हि ॥ इटं चान्द्रायणं HAT यवमध्यं सुपावनम्‌ | ब्रद्महत्यादिभिः पाचैर्मुक्तोमवति acre | यवमध्वमिदं ae कर्तः यम्तदुपकुमेत्‌ । तस्य पापानि नश्यन्ति किं पुनत्रतचारिणाम्‌ | १, Ghat दति क्रोतखेखितपएु्तकपाटः ) पिपौलिकाचान्द्रायणलक्तणम्‌ | ८९१ विष्णुप्रिय करच्चेतत्सव्यैदु; प्रणाशनम्‌ | नारौणां विधवानाच्च यतोनां त्रह्मचारिण्णम्‌ ॥ ग्टहस्थानां विशेषेण महापातकनाशनम्‌ | छदिक्तयो चन्द्रस्य aud, चन्द्रस्य शुक्तपक्षे ठदिः awa ज्यः तन्नामधेयमेतदय वमध्यक्लच्छ्म्‌ | इति हेमाद्रौ यवमध्यचान्द्रयणप्रकश्रः | अथ पिपौलिकाचान्द्रायणलक्तणमाह। देवलः - पूञ्यैवत्‌ aude प्रतिपददिवसे व्रतो । Ward नदोतोये टन्तघावनपूञ्पकम्‌ | कत्वा धौतं waa सन्ध्यावन्दनमाचरेत्‌ | व्रह्मघज्ञादि कान्‌ कत्वा टेवपूजापरायणः ॥ पट दुपनिषदाक्यं नारायणमयाऽपि at | मदस्नाम विष्णोवां गजेन्द्रस्यैव arama ॥ जपन्नारायखधिया यदा मन्दायते रविः। aga देवनापूजां पुरुषमरक्तविध्रानतः + TER sarfe: 3 Hal पञ्चदश ग्रासान्‌ fag परमात्मन | ततस्तान्‌ WAIT पश्चान्‌ मौनत्रतपरायणः ॥ WATS Yaad पाणौ गण्डषाटीन्‌ प्रकल्पयेत्‌ | स्वयमेव पुनः कल्ला BPE मामववारिणा ॥ qa: प्र्ताल्य तं पाणिं देवं नल्वा;य संवित्‌ | पाषर्डादौन्‌ न पश्ये न भाषतः कदाचन ॥ सायं सन्यामुपास्याऽथ मायं होममथाऽऽचरेत्‌ | aig स्थख्डिले टेवसमौपे नियतोत्रतो ॥ ततः प्रातः समुल्ाय परेयुः सलानमाचरेत्‌ ) qaataad कत्वा भक्तयेटेकद्धासतः ॥ एकद्स्तया VAT कवनलान्तानरेषतः | ्रमायां कवलेकाणौ पृव्वैवत्रियतोत्रतौ ॥ परेद्युः प्रतिप्रदिवसे wat नियममादरात्‌ | ग्रासभेकं तदा मुक्ता पृव्यवददिधिपृव्वंकम्‌ | दितोयायां दयं aq ठतौयायां चयं तथा । एकठदधितया राजन्‌ याबता प्पूरिमाद्विनम्‌ ॥ तावत्‌ पञ्चदशं भुक्ला व्रतगेषं ममापयेत्‌ | व्रतान्ते गौः प्रदातव्या व्रतस्य परिपृत्तये ॥ (१) मभ्भाष्याद्रति करौतलेखितपुस्तकपाटः। >= प्रौणमी द्रति क्ेखितपुस्तकपाठट.। यतिचान्द्रायणसखरूपम्‌ | Teg cana पिवेत्‌ पञ्चान्मन्दमध्यमुटाह्तम्‌ | एतदाचरणेनेव ब्रह्महत्यां व्यपोहति ॥ इतराणि च पापानि नश्चन्तौति किमद्ुतम्‌ | अतापि ग्रासपरिमाणं मयुराण्डवदुकतं पिपौलिकामध्यचान्द्रायण- फलं पून्धैवद्‌ वेतितव्यम्‌ । त्रतोपक्रमकाके महतामनुज्नामवाप्य पख्यादवा चनं कत्वा सङ्कल्य काले मन्वमेवसुदोरयेत्‌ | देवलः-- ग्रहौ तेऽस्मिन्‌ व्रते टेव पञ्चत्वं यदि मे भवेत्‌| तदा भवतु TMT त्रग्रसादात्‌ जगहुरो ॥ दति सङ्ल्पमन्तः- दति हेमाद्रौ पिपोलिकामध्यचान्द्रायणविधिः | aq यतिचान्द्रायणखरूपमाडइ | देवलः-- यतिचान्द्रायणं वच्छे सव्वंपापप्रणाशनम्‌ | सव्यैपातित्यशमममगम्यागम नाशनम्‌ ॥ पतितपापानि-- TER Zarfe: | आपस्तम्बः — स्तेयमाभिशस्तयं पुरुषवधोव्रह्मवधोगर्भथ्ातनं मातुः पितुर्वा योनिसम्बन्धे स्तौगमनं सुरापानं ्रसंयोगिसंयोगोगुरुटारगमनं तत्मखोगमनं wary परतल्पानामिति पतनोयहेतवः | अथाऽशचिकराणि शृद्रस्वौणां गमनमनायस्तौणाञ्च, प्रतिषिद्धानां मांसभक्षणं शनो मनुस्य च, कुक्कुटशूकराणां ग्राम्याणां क्रव्यादानां च, मनुष्याणां सूचपुरोषप्राशनं शृद्रोच्छिष्टाशनमगमनं भाखवणां एतान्यपि पतनोयानौलेके अ्रधाऽधर्चदेतवः। क्रोधोऽमर्षोरोषोलोभोमोहोदश्मोखषोयमनल्पाणापरि वादाव- सूया काममन्यू श्रानाकामययोग इति एतेषां पूर्वोक्तानां पातित्य- दायिनामशुचिकराणां waameqai यतिचान्द्रायणं विशोधनं तदे वाऽऽ | मनुः-- स्तयादिस्वपापानां तधैवाऽशौविनामपि | ध्मनाणशकराणाच्च यतिचान्द्रायणं परम्‌ | एतस्याऽऽचरणेनेव aang प्रणश्यति | यतिचान्द्रायणं नाम यतिनलोकंप्रदायि यत्‌ ॥ तत्खरूपमाह-- गीतमः-- मासादौ ufaafeae प्रातविप्रो यथाविधि। कत्वा मूतरपुगोषे तु me कुव्यपदययाबिधि a यतिचान्द्रायणस्वरूपम्‌ j दन्तान्‌ संगोध्य यत्नेन अपामांस्य शाखया | खानं कत्वा नदोतोये तटाके वा इदटेऽपि वा ॥ कत्वा चोहमनोयच्च नित्यकश् समापयेत्‌ | श्रीपासनादिकं Hat देवपूजामथाऽऽचरेत्‌ ॥ सङल्पमेवं Fala पू््वत्तमनुस्मरन्‌ | तावद्याये महाविष्णु यावन्मन्दायतं रविः ॥ कुक्क टार्प्रमाणेन पद्व कवलान्‌ सुधीः | “क्येदिष्णवे द छा पून्वेवत्कालयेत्‌ करौ | पादौ wae पश्चाच्च दिराचम्य एविर्भवेत्‌ | सायं सश्ष्यामुपासोत खपेत्रारायणाग्रतः ॥ ततः प्रातः AANA सञ्चै पञ्मैवदाचरेत्‌ | तावतोपोषरं "कुर्य्याद्‌ यावच्छक्ताष्टमौ भवेत्‌ ॥ aaa qeaaq पिण्डान्‌ भच्चयेत्‌ पञ्च संख्यया | पूणिमायां तथाऽष्टम्यां तथाऽमायां यथाक्रमम्‌ ॥ भच्तयेत्‌ ‘yaad पञ्च कवलान्‌ भक्तिपूव्वैतः | अधःशायो भवेन्नित्यं गन्धताम्बलवच्जितः ॥ मासान्ते मौः प्रदातव्या व्रतस्य परिपुत्तये | पञ्चगव्यं पिवेत्‌ पश्चाद्‌ यतिचान्द्रायणं स्मृतम्‌ ॥ ८९५ (१) ्ञत्वादङ्ति क्रोतलेखितपुस्तकपाट। (२, पञ्च चेव इरति लेखितपुस्तकपाटः। ८८६ हमाद्धिः । aaa विधिना यम्तु यतिचान्द्रायणं परम्‌ | ‘gaara पापविशुदाता “a याति परमां गतिम्‌ ॥ विधवा वा यतिर्वाऽपि ad पापापनाशनम्‌ । WHAT कुरुते सम्यक्‌ WAI: प्रसृते ॥ इति डमाद्रौ यतिचान्द्रायणचरणविधिः। अथ शिशुचान्द्राय णलल्च माद | देवलः-- BY राम महावाहो सव्वपापहरं परम्‌ | शिशुचान्द्रायणं नाम सव्वेषिगणशेवि तम्‌ | रा तूदालको नाम मातुगर्भादिनिगेतः | नाभिनालसुपादाय खाच्नलौ पय्येटन्‌ महौम्‌ ॥ TAA समाधात स्वगोत्र णाऽचरट्‌ व्रतम्‌ | तदा प्रत्यमौ योगौ AAS मैच्यमाचरन्‌ ॥ (? arar xfa क्रौतलखितयपुस्तकपाटः। (>) प्राभ्रयादिति लेखितपुस्तकप्राठः। (8) स्वगोत्रे व्रतं चरेदिति चेखितपुस्तकपाढ | शिशचान्द्रायणनलन्षणम्‌ | ८८७ खोतियाणां दिज्ालोनां fay वेश्मसु सञ्चरन्‌ । कवलत्रयमानोय प्रक्षाल्य शएचिभिजलेः ॥ भागत्रयं तदा कत्वा भागमेकं BIST | दितौयमग्नौ fafaa ठतोयं चाऽऽत्मनि न्यसेत्‌ ॥ रातौ ata सखण्डिलेऽसौ गन्धपुष्यादिवज्नितः। "प्रत्यहन्त्वेवम करोद्‌ यावत्पुतरसमागमम्‌ ॥ नाविकेतोत्परत्तिप््यन्तं इत्यथैः । तदा प्रति लोकेऽस्मिन्‌ शिश्चान्द्रायणं स्मृतम्‌ । कलौ युरी विशषण महापातकनाशनम्‌ | महापापविशद; स्यात्‌ छत्वेतद्‌तसुत्तमम्‌ ॥ गीतमः-- fagarerat मासमेकं व्याप्य निरन्तरम्‌ | कत्वा शदिमवाप्रोति महापातकवानपि ॥ जाबालिः - िश्चान्द्रायणं कुर्य्याद्‌ दिजोयः पापमुक्तये । स सदयः पापनिश्युक्तः लभत परमां गतिम्‌ ॥ तव्मकारमेवाड — टेवलः-- १) एवं पे nee कृश्र{टति क्रौतरेखितपुस्तकपाठः। 2) wafefa क्रातलेखितपुस्तकषपाटः | 9 92 222 cee Barta: | मासादौ प्रतिपददिवस प्रातःस्नानं समाचरेत्‌ दन्तधावनस्ानधौ तवस्तपरिधानसन्ध्यावन्दनादिकं Yaad क्त्वा चतुर्थं यामे । पटे gage वाऽपि अपश्यन्‌ पापिनःखलान्‌ | योतरियाणणं दिजातौनां fay वेश्मसु सञ्चरेत्‌ ॥ कवमलच्रयमानोय प्रक्षाल्य शुचिभिजलेःः । भागवयं तदा क्त्वा भागमेकं हरौ fata ॥ हितीयमम्नौ fafaa अवशेषं स्यं हरेत्‌ । rare yaaa दिराचम्य एविभवेत्‌ ॥ रात्री खपेदरेरय खण्डिले गन्धवच्नितः | यनः परव्युरेव हि gaara पापविशुद्धये ॥ एवं मासत्रतं HA मासान्ते गोर्य॑याऽहेतः | देया विप्राय विदुपैः पञ्चगव्यं पित्ततः ॥ एवं ‘qaiq नरो ay मव्यपापैः स मुच्यते । भिश्चान्द्रायणं मम्यक्‌ Fars यः Gast: Wha: | सर्व्वान्‌ कामानवप्रोति म वाति विष्णुमन्दिरम्‌ ॥ दति sare गिश्चान्द्रायणविधिः। (3) प्रपेदे इति लैखितपुस्तकप्ाठः| {२ patra दूति लेखितपुस्तकपाठ;। (३. fasfcta लेखितपुस्तकपाटः। (a) स्सा दति लेखखितपुस्तकपाटः 3 अघ महाचान्द्रायणलन्रणमाह। टेवलः-- wy राम प्रवच्यामि मदहाचान्द्रायणं परम्‌ i ब्रह्महत्यादिपापानां शोधनं सव्वमङ्गलम्‌ ॥ TASS च यत्‌ पापं यत्‌ पापं परबञ्चने। यत्‌ पापं पुत्रहव्यायां यत्‌ पापं पश्मारणे ॥ पित्रोरब्दपरित्याग fawmete च यद्वत्‌ | यत्‌ पापं शिवनिन्दायां यत्‌ पापं चक्रधारणे ५ यत्‌ पापं शिवनिखाल्यभक्तणे तस्य धारणि ¦ लिङ्गधारण इत्यथ; | चार्डालोगमने पापं यत्‌ पापं विधवागमे । परस्वोषु च यत्‌ पापं यत्‌ पापं परभाजने॥ यत्‌ पापं हषनलौसङ्ग यत्‌ पापं ुण्डगोलयोः शूद्रापल्युञ्च यत्‌ पापं यत्‌ पापं पारदारक ; यत्‌ पापं cada यत्‌ पापं भनु विक्रये | यत्‌ पापं रजकरमङ्ग यत्‌ पापं यतिनिन्दया ॥ यत्‌ पापं विप्रनिन्दायां कन्याया gansta च। एवमादोनि पापानि गुरूणि च लघुनि च | आद्राणि च प्रश्व्कानि यानि पापान्यनकश्चः तेषां नागशकरडटं महाचान्दरं महाफलम्‌ ॥ .१) मङत्फर्नमिटि कातलज्विनपृस्तकषःट्‌ः । ९०० gatfe: | यत्‌ Jar मुत पाचैः गुरुभिलंघुभिस्तथा । तव्मकारमाद-- देवलः-- शक्गप्रतिपदि Gat पूञ्छवच्छंडतोयतः | पूव्वैवन्नियमं क्त्वा चतु काल आगते ॥ विष्णुप्ूजापरोभूत्वा ya सङ्ल्यमा चरेत्‌ | ू्व्ववन्मन्तसुचाव्ये निराहारः खपेत्तदा ॥ ततः प्रभात उल्याय स्राल्वाऽचम्य यथाविधि । पूव्वेवन्नित्यकश्भाणि समाप्य विधिपून्वकम्‌ ॥ चतुथेकानल WATS Yasar aq | तदोपोष्य वथा yaa पूव्वैवत्नियतः wee ॥ एवं कुर्यात्‌ प्रतिदिनं राका यावत्‌ प्रवर्तते | तत्राऽपि पञ्चवत्‌ wet नित्यकश्माणि aan: ॥ ततैव भक्तयेत्‌ पञ्चदश ग्रासान्‌ AAA | तत्राऽपि हरिसातिष्ये खपेहन्धादिवज्जितः ॥ उपोषणं प्रकर्तव्यं अमा यावत्‌ प्रवत्तते | तत्रापि yaad पिण्डान्‌ भक्तयेत्‌ gate ॥ शक्घप्रतिपदि साला गीर्देया qaqa | पञ्चगव्यं पिवेत्‌ पश्चान्‌ महाचान्द्रमुदटौ रितम्‌ ॥ ।९) प्रतिप्रतिरदरिनिसिति क्रतलेशख्तितपुशूलकपाठटः। पञ्च विधानां warata: | अशक्यः सव्वं लोकानामन्रत्यागो महत्तरः | कत चरखमायिताः प्राण्णाः चतायां कोकसाखयाः॥ aut waatfaa कनलावन्नाखिताः सदा। महाचान्द्रस्य महिमा कथितोऽयं मयाऽनघ ॥ यत्‌ क्त्वा सुच्यते पा्ै्महद्धिरपि पातकैः | दरति हेमाद्रौ महाचन्द्रायणविधिः। अथ पञ्चविधानां प्रल्याम्नायमाह | देवलः-- अध वच्यामि राजेन्द्र महापातकनाशनम्‌ | प्रत्यान्नायं fe चान्द्रस्य विष्णुलोकप्रदायकम्‌ ॥ अशक्तत्वाद्‌ दुव्व॑लत्वात्‌ तथाऽऽयुर्नाश्डेतुतः | भक्तिखदहाविदोनत्वात्‌ ्रालस्थात्रास्तिकादपि ॥ चान्द्रायणत्रतारम्भे-- पुरा टेवेन्द्रसटने वेधाः प्राह पुरन्दरम्‌ | चान्द्रायणेऽत्यशक्तथेत्‌ प्रत्याम्नायं कुरुष्व वे ॥ शक्प्रतिप्रदि erat नित्यकश् समाप्य च। apa पूत्पवत्‌ कत्वा करिष्यऽहदिदं व्रतम्‌ ॥ £02 garfe: | इति agen मनसा पू्वेवदिधिपूव्वकम्‌ | गावोदेयाः प्रयज्ञेन पञ्चाशत AUTO: ॥ सवत्सा वहन्तौरिख्यो विप्रेभ्यो जलपृव्कम्‌ | WaT छतवान्‌ चान्द्रं शस्त्रमागेण Fe: ॥ माकण्डेयः-- अ्रशणक्रोयदि चान्द्रस्य भक्षणे राजवल्लभ | प्र्यास्नायं तदा कुर्यत्‌ सवत्मा गा; AFA: ॥ पञ्चाशत्‌ संख्यया "दद्यात्‌ "पूतः पापात्रसंण्यः | गौतमः-- चान्द्रायणस्य विप्रोऽसौ प्रत्याम्नायं समाचरेत्‌ | afgar गन्धपुष्यादयभूषिताः awa: ॥ पञ्चाशः प्रयनेन विप्रेभ्यश्च `समुत्मृजत्‌ | प्रत्यानरायेहरिः ATA सन्तुष्टः स्यात्र संशयः ॥ अशक्तौ चान्द्रविषये प्रत्यान्नायं तटा चरेत्‌ | एतन शडिमाप्रोति चान्द्रायणएफलं लभेत्‌ ॥ महाचान्द्रस्य प्रल्यास्नायसु शनं गावो Sat: तथाच महाचान्द्रा- यणफलं प्राप्नो तौत्वथः । afa इमाद्रौ चान्द्रायग प्रत्याम्नायः | (१) ga ) waurarfefa लेखितपुम्तकपाठः। ig: प्रथक पथक्‌ दूति लैखितपुस्तकपाठः। अथ प्राजापलक्च्छलक्षगमाह | देवलः-- विदिनं च दिकाऽख्रौयात्‌ fafed राचिभोजनम्‌। अयाचितं स्यात्‌ त्रिदिनं निराह्ारोदिनतयम्‌ ॥ छच्छमेतदिजानोयाद्नो दानं गव्यभक्तणम्‌ | ब्रह्महत्यादि पापानामेतत्‌ कच्छं वि्ोधनम्‌ ॥ माकर्डेयः-- एकभक्तेन नक्तेन तैवाऽयाचितेन च । उपवासेन चैकेन टानं गव्यस्य भक्षणम्‌ ॥ एतत्‌ fauad येन कच्छं स्यात्‌ परिपूरणम्‌ | ब्रह्महत्यादिपापानामि तरेषां विशङिदम्‌ ॥ गौतमः-- प्राजापत्यलच्छमिदं स्व्व॑पापप्रणाशनम्‌ | fafedt स्याट्‌ दिवाभुक्तिस्विदिनं रात्रिभोजनम्‌ ii अथाचितञ्च त्रिदिनं तिदिनं वायुभक्तणम्‌ | Mera पञ्चगव्यान्त शुडमप्रोत्यनुत्तमाम्‌ ॥ तदाह-- श्रापस्तम्बः-- ae नक्ताशौ दिवाशौ ततस्त्य त्रग्रहमयाचितव्रतं are नाऽख्राति किञ्चनति। कच्छदादगशरात्रस्य fata: — ९०४ Zartfe: | जाबालिः- ब्रह्महत्यादिपापानामितरेषां सुनोश्वराः | तुल्ञादिदानगन्तृणां पापानां साधनं टुणाम्‌ ॥ प्रजापतिरिदं साक्तात्‌ टवान्‌ देवसत्रिधौ | सव्वलोकोपकाराय सर्व्वपापापनुत्तये ॥ दिनत्रयं दिवा भक्तिस्तया रात्रौ दिनत्रयम्‌ | पञ्चगव्यं ततः wate गौरेका च विशोधनो ॥ एवं कुर्य्याद्‌ दिजोयस्तु सन्बपापाद्‌ 'स qua | इति हेमाद्रौ प्राजापत्यत्रतलक्तणम्‌ | अध एतदाचरगाशक्तानां प्रयान्नायानाह। तदाद लिङ्गपुराणे-- ईष्वरः — प्राजापत्ये तु गौरेका हादगत्राद्मणाच्चनम्‌। समुद्रगनदोखनानं संहितामातमु्यत |i (१) गामेकाभिति कोतलेखितपुस्तकपाटः। (२ विष्ङ्गिमान्‌ दूति लेखतपुसतकपादढः। एतदाचरणाशक्तानां TATA: | ९०५ प्राणायामाश्च दिशतं ्रयुतं जप उच्यत । तिन्नहामाः ave स्यात्‌ प्रत्यास्नावम्तु सप्तधा |i गारुडपुराण-- यत्‌ प्रोक्तं सुनिभिः कछच्छमिति शास्वेषु गौरवात्‌ | स््तरैतदिजानयात्‌ इादशद्योभिरौरितम्‌ ॥ थत्र यत्र मुनिभिः कछच्छमित्यक्तं तत्र तव प्राजापत्यमेव दादश रात्रसाध्यं चान्द्रायणं विना waaay योजनौयम्‌ | तदेवाऽऽह-- गौतमः-- Hw eens स्यान्‌ मुनिभिः परिभाषितम्‌ | इति Farel ब्रताचरणाशक्तानां प्रत्यालायः। Waray Bay सानदल्िणादाने गोदाने क्च्छदानेषु च मन्त | गदामद्गषु तिष्ठन्ति भुवनानि चतुदश । यस्मात्‌ तम्मात्‌ शिवं मे स्याद्‌ wa: शन्तिं प्रयच्छ मे ॥ यज्ञमाघधनभूता या विश्वस्याऽघप्रणाशिनो | विश्वरूपधरो देवः प्रोयतामनया गवा ॥ इति aaa Weary प्रत्याम्नायगीदानषु च मन्तो । ११४ dog satfe: | ततापि दकि ear यथा वित्तानुसारतः। एवं क्रमानुरोधम्त्‌ प्रत्या्नायमनुत्तमम्‌ ॥ ध्राचरन्‌ फनलमाप्राति प्राजापत्यस्य कछ्च्छतः | प्राजापत्यक्लच्छप्रत्यास्नाययोरभावे तन्मृल्यमाह | देवलः-- गवामभावे निष्कं स्यात्‌ aes पादमेव वा, पादं दरिद्रः ‘gata धनिकः पूणमाचरेत्‌ ॥ अन्यधा तत्फलं नाऽस्ति प्राजापत्यं न सिध्यति। निष्कणश्ब्टो दिविधः वराहस्तदरंशेति मुख्यः पत्तो वराहः कनौय- -स्तद दमङ्गोकतमस्माभिः | तदाऽ माकंर्डयः-- प्रभूणां qos: स्याद्‌ उत्तमः परिकौत्तितः। मध्यमाचरणं नाऽस्ति प्रभ्रुणां तत्फलञ्च वा ॥ मध्वमानां वराहः स्यात्‌ उत्तमः पक्त उच्यत | उत्तमं यः परिव्यज्यं मध्यम समुपासितः ॥ भन दानफनलमस्याऽस्ति मध्यमः मध्यमं भवत्‌ । कनोयांम्त वगादहाख्य उत्तमः परिकौत्तितः ॥ १) सम्पृणफनमिति क्रतलेखितपुस्तकपाठः | (२) efcg: कुरून पाटभिति लेखितपुस्तकपाटः | (२) कनोयान्‌ इति क्रौतलेस्वितपुस्तकपाटः | (४) मद्रतिरलेखतपस्तकपाटः | ५) मध्यमो मध्यममिति लेखितपुस्ञकपाठः। WUMCAASA गोदटानप्रत्यास्नायः। £09 तस्य वे मध्यमं नास्ति न तत्कुच्छफलं भवेत्‌ । भ्रकिञ्चनानां want "शुद्धां गौरुटाहता ॥ अलोङोनं न aaa गोसूल्येषु हि सवयदा । एवं यः RRA दानं उत्तमाघममध्यतः॥ तत्फनं समवाप्रोति नाऽन्यथा फलमस्ति हि । सव्व स््वषां गादानप्रल्याम्नायमूल्येषु एवं वेदितव्यं उत्तम- मध्यमनघुभावेन। उत्तमः प्रभूणां मध्यमं कुर््यानध्वमः fafasa: कनौयांसं Fare अकिञ्चनस्य कनोय cana: पक्षः अनः स्वशक्तिपुरःसरतया प्रत्यास्नायं quate अन्यथा न फनलमाप्रोतोव्धेः | दूति हेमाद्रौ प्राजापत्यङष्छरस्य गोदानप्रल्यास्नायः। 1१ wey दति काशोपुस्तकप्राठः। अध समुद्रगनदौसरानप्रल्याख्नायमाह | टेवलः-- समुद्रगा नदः भागोरथो च यमुना नटा च सरसी; गोदावरो छष्णवेणौ तुङ्गभद्रा पिनाकिनौ॥ wae भौमरयो ayer भवनाशिनो। HUW चैव कावेरो तास्नपर्णे महानदी ॥ धनुष्कोटिः प्रयागख गङ्गासागरसङ्मः। ससुद्रगनटोख्रानं प्रत्यान्नायः एताः YWAA नयो दशनात्‌ पापहारि काः । स्मशनात्‌ मोदाः Aut स्नाने मुक्तिप्रदा स्मृताः ॥ विंशवयोजनगा महानद ममुद्रगा) एतासु स्नानमाचेस मनुजः पूतो भवति । प्राजापत्यस्य BST EAT तत्‌ प्र्या्नायगोदानाचरणे च अशक्तस्य नदौस्रानरुप्मेव कलौ युग ममोचोनं अतो नदौस्रानमेव वयं प्रत्या्नायं aw: — गङ्गायां मौषनं ad प्राजापत्यसमं विद्रिति भविष्यो- त्रोक्तलाद्‌ गङ्गास्नानं fanfed इति । पञ्चविधाः गङ्गाः स्कन्द्‌ पुराण-- भागौरयो गौतम च awant foarfaat । ASST चेव कावेरो पच्च गङ्गाः प्रकौर्तिताः ॥ अन्याः ससुद्रगा नद्यो Bai पापापद्ारिकाः। मसुद्रगनदौखरानप्रल्याम्नायः। dod एतासु महानदौषु Gaui एताः परित्राणदाः' प्रथक्‌ एयक फलमाह | गौतमः--- स्वग्रामस्य च या सिन्धुर्यावद्यो जनमात्रगा | तासुदिश्य यदा `गन्ता STATA दशनाय वा॥ यावन्ति योजनानोह तावत्कच्छफलं लभेत्‌ | पराघरं योऽनुगच्छहा BAA AV ॥ तिं weal यो गच्छन्‌ न तस्योभयमस्ति दि। विष्णुपादोद्धवा TET STARS HAST ॥ AAA FT तथा aut टशक्तच्छफनलप्रदा | गौतमो योक्तष्णषेणौ सप्तकच्छफलप्रदा ॥ पिनाकिनौ च कावेरो अषटटक्लच्छफनप्रदा। तुङ्गभद्रा भोमरथौ सप्तज्लच्छरफलप्रटा ॥ वञ्जुला भवनाशाय ऋतुक्लच्छरफलप्रदा | फाल्गुणौ ताम्रपर्णो च स्क्च्छूफलप्रदा ॥ चापाग्र AAAS अव्दकच्छफनप्रदा | श्पोगैनसङ्गमे चैव गङ्गासागरसङ्गमे | fase et ala WAT Aa पावनाः | WAAR BIA AAATHITATS, Ya पुण्याह ({! परिपातुखामिति लंखितपुस्तकप्रादः | (२, गन्तुः इति क्रोतलेखितपुस्तकपाटः। ८१० इमाद्िः | वाचनं सङ्कन्यादिकं wat aa पठन्‌ नदौखानाभिमुखो भूयात्‌ नदो गत्वा कर्ता Ga स्नात्वा ara विप्रान्‌ गन्धपुष्ाच्ततैरभ्यदय मया परिषत्सन्निधौ मङ्त्यितस्य मव्वेप्रायित्तस्य समग्रफलावाप्तायं परिषत्िर्णोतं प्राजापत्यङ्लच्छप्रत्याम्नायस्रानरूपं अब्दं ETS ATS चतुरब्दं पञ्चाब्दं षडब्दं षड़गुणितं षडब्दं षड्गुणितं चेधावत्तितं 'घड्ब्टम्‌ "यथा मङ्ल्ितं तव प्राजापत्यक्लच्छप्रत्याजायभूतमब्दादि संख्याकमहं BT वा ब्राह्मणै; वा महानटौस्लानरूपं ्राचरिष्य दति सङ्कल्पः ब्राह्मणान्‌ प्रेषयेत्‌ । Whang यजमानगो त नक्तत्रराशि- शखानामधेयानि षष्टयन्तेन AAAI एतन अरसुकगोतेणामुक- नचतरेणामुकराणशो जातेनाऽमुकशाखाध्यायिनाऽमुकनामधयेन परि- त्सत्रिधौ पङ्ल्यितस्य सव्बप्रशयचित्तस्य परिषत्रिर्णोतस्य प्राजा- पत्यक्लच्छप्रत्यास्नायपरिकल्ितानि महानदौस्नानानि मौषलवत्‌ अआचरिष्याम । इति ऋतिक मङ्गल्यः | मानयां नटौसुखः सन्‌ Aas मौषनमज्जनवत्‌ सानं कत्वा तटमागत्य पुनदिराचम्य धौलवस्तं परिधाय acura दादगमंख्यया दस्तावधृननं HAT Arse द्विराचम्य gory स्नायात्‌ एवं मङ्लल्याब्टादिसंख्या भवति। यजमानः ara ऋत्वि; निष्कं वा aed at पादं वा स्रानफन्तम्बौीकरगाधं za) निष्कशब्टोदेवमानन वरहृदयं ऋषिमानेन ace (१, षड़्डमित्यधिकं लेखित पुस्तके नास्ति | >) येन दूति क्रातलेखितपुस्तकपाठः। प्राजापत्यललच्छप्रत्यास्रायहादशव्राह्यणाञ्चनम्‌ | ९१९१ मानुषमानेन तदङ्क ग्राहयति प्रभ्रणासुक्तप्रकारमेव सम॑स्य मध्यमं अकिञ्चनस्य aed सुवप्रमाणं यथोक्तं तत्तयैव नाऽन्यत्‌ | गौतमः-- गङ्गायां 'मौषनं ara प्राजापत्यसमं विदुः | एतत्‌ पञ्चगद्गाख्नानविषयं इतरासु ससुद्रगनदोषु प्रति. खानं सङ्ल्यः कुल्यायां तटाकपुष्करिण्यादिषु wa सङ्कल्पः खण्डानुवाकपटनम्‌ । सूर्व्याभिमुखः सन्‌ सन्प्राच्जनान्त तटं गत्वा घौतवस्वादिकं wat अष्टोत्तरशतं mast war प्राजापत्य लच्छातमकत्रतफलमाप्रोति BART कच्छफनलदं तेभ्यश्च पूववत्‌ zfaut दधा । एवं अब्दादि म॑ख्यया war Yat भवति | दूति Msi प्राजाप्यलच्छरप्रतल्यामनायनटौखानम्‌ । अघ प्राजापल्यक्नच्छप्रयाम्नायपरिकिल्पितदारश- ब्राद्यगमोाजनपिधिमाह | टेवनः-- प्राजापत्यस्य HWS प्रल्या्नायममु खण | यं क्रत्वा मुच्यत पाचै्मद्द्धिगपि नारद | {?, मानसमिति लखितक्रोतपुस्तकपाठः। (२) qm भर्वति दरति खेखितपुस्तकप्राटःः। E22 sare: | qeaad सङ्नल्ादि कं छत्वा दादशत्राद्म णान्‌ निमन्त्रयेत्‌ | पराशरः- - प्राजापत्यस्य awe vara दिजाच्चं नम्‌ | कत्वा शडिमवाप्रोति प्राजापत्य फेन्तं नमेत्‌ ॥ विप्रान्‌ शान्तान्‌ मपलौकान्‌ वेदशौलपुरब्कुलान्‌ | सदाचारान्‌ Bafa awa तान्नियाजयेत्‌ ॥ तदाह ्रापस्तम्बः — शएचौन्मन्ववतः सव्चकत्यषु भोजयेत्‌ देशतः कालतः भौचतः सम्यक्‌ प्रतिष्टहौतान्‌ इति । एवे विप्रान्‌ निमन्तयाऽय भोजयेद्हविस्तरः | तभ्यश्च दक्षिणा ear यथा वित्तानुसारतः ॥ एवं यः कुरुत सम्यक्‌ प्राजापव्यफ़लं AH | इति इमाद्रौ प्राजापव्यक्तच्छप्रत्यास्रायदादशत्राह्मणाञ्चनम्‌ । अधर तत्मल्यान्नाय ३दपारायगप्रकारमाद। देवनलः-- प्राजापत्यस्य AY Aaa मदत्‌ | Waals प्रभमन्ते गाखामाचं सद्ारणम्‌ | तत्प्रत्यास्नायवेदपारायगप्रकारः | areata भगवान्‌ 'परिनुष्टाभवेत्‌ तदा | फनं मम्पुगक्लच्छरस्य प्रददाति न मंग ॥ प्रातःकाले विभृत्वा face ममाप्य च। MIs SAAT नद्यां वा टेवनानय ॥ Waa eRe वाऽपि aR पूञ्चवच्ररत्‌ | पारायगादौ प्रणवंक्तत्वा ITA पटेत्‌ ॥ दिशसत्वनवन्तोकयव ग्रमभ्भाप्यैव पापिनः। मोानव्रतं ममागम्य पठेइदं भन: Ta: ॥ शरोघ्रपाठौ शिरःकम्पा लया `निखिनपाटकः। गद्टौ MUSA पञ्चत पाठकाधमाः i ततः णन; शनविद्यामभ्यसेटात्मश्डये । यावत्‌ समामिभवति तावत्‌ कच्छरफनं नभत्‌ ॥ स्वयमेव पठडटं उनम परिकौात्तिनम्‌ | प्रत्यास्नावामध्वमः म्याद्‌ तक निस्फनं भवेत्‌ ॥ sfa Sard मडिनामात्रप्रत्याम्नायः। १ Rana cia लेश्वितपुस्तकपादट | 0 लिखानि दति sfaqaqeraare: | १२५ AA SFAMAM ATE TATA TATE | देवलः प्राजापत्यस्य AGA प्रत्यास्नायोजपोमदहान्‌ | aad तदमातुश्च 'सव्वेपापप्रमोक्तदः ॥ प्रातः खात्वा च्वधावारं दन्तधावनपूर्वकम्‌ । अरग्निद्येचालये टेव-ग्यह वाऽपि नदेातटे ॥ गोष्ठं न्दावने देशे जपेदयुनसंख्यया | पवभिजंपमानलाभिः कुशग्रन्यिभिरेव वा ॥ स्वयं मोनसुपाखयाय दि शाऽनवलोकयन्‌ | जपेन्महापापजालदहनाधं दिने दिने ॥ अरव्यग्रचित्तः प्रजपेद्‌ अन्यया दोषमयुते। माकंर्डयः-- सन्दिग्धस्तु हतोमन्चो व्यग्रचित्ताहतीजपः। अब्रह्मण्यं हतं AAA श्रनाचारं कुलं हतम्‌ ॥ gata जप्तव्यं मानसं काटिस्च्त। ‘aya च जपे पूणं प्राजापत्यफने लभेत्‌ ॥ ACAI यज्जप्तं यज्जप्तं मरुलङ्कन | दिधाचित्तन यज्जप्तं awa निष्फन्तं भवेत्‌ । ।१। सत्पापेः प्रसुच्यति इति ऋतलेशि तपुस्त कपाटः | २; यथाचारमिति लेशखितपुम्तकपाठः। ig) ऋबुतमाल्ने «fa क्रौतर्वेखतपुस्तकपाठः | श्रयुतगायत्रौजपरूपप्रत्याम्नायः। <१५ पराशरः-- हस्तस्याऽनामिकाष्पञ्वैमध्वादारभ्य यल्लतः । तदियं कनिष्ठाया; पञ्वैतरयमनुक्रमात्‌ ॥ श्रनामिकोईपव्वादि -मध्यमातज्नौदयम्‌ । पञ्चत्रयं तदा क्त्वा तवेवाऽक्रम्य FRAT | मेसरङ्गषटएवस्यात्‌ तस्य "नेव क्रमं चरेत्‌ | पव्वेभिगणयेत्रिल्य" गायतं नाऽन्यवेतसा\ ॥ एकेकन गतं प्रोक्तं गणनं मुनिभिः परः । BAIA जपेनाऽऽश प्राजापत्यफनलं लभेत्‌ ॥ जपतोनास्ि पातकमिति स्मरण | दति Sarg प्राजापव्यज्लच्छप्रत्यास्नायायुत- मायतौजपविधिः | a) मध्यपव्यादिति नेखितपुम्तकपाठटः। (3) मध्यमाया तज्जन दूति लेखितपुस्तकपाटः। ‘gi नास्ति दृति लेंखितपुस्तकपाटः | (४) गगयद्‌ यस्तुर्ति क्रो तलेखितपुस्तकपाटः। (५) नान्यसववा दरति लेखितपस्तकपाढ ! aq तिलहामसहखरूपप्रल्यान्नायमादह | टेवलः-- प्राजापत्यस्य Hee प्रत्याम्नायविधिसत्वयम्‌ | हामस्तिनरकौटेशच Cala: पापनाशक्षत्‌ ॥ रत्य जवेन Heat न्यामध्यानपुरःमरम्‌ | मन्वान्त YEAST ब्राहुतौर्वोजपूरकैः ॥ मचखहोमं waste पूतोभवति तत्त्रणात्‌ | wa दा लिका वा तिनहामसदस्रकम्‌ | Farag भधाव प्राजापत्यफनलं AAT । अन्यमाचतिनैर्हयोमः मव्वप्रापविनाशक्तत्‌ ॥ प्राजापत्यस्य HVA प्रत्या्नायोमदत्तरः। इति यौडूमाद्रा प्राजापत्यस्य Hare प्रत्याम्रायस्तिलद्टोमः। अथ प्राजापलयस्य APY प्राणायामशतहय- प्रलान्नायमाह | टेवलः-- प्राजापत्यस्य RLY प्रत्यास्नायोमदत्तरः | WAU AMAA T प्राणायामश्चतदहयम्‌ ॥ महापातकयुक्तो वा युक्तोवा मव्व॑पातकौः | पूतो भवति संसाध्य प्राणायामशतदयम्‌ ॥ जपसङ्कल्पहोमेषु सन्ध्यावन्दनकम्ध्सु | प्राणायामांशरेदिप्रस्तदाऽऽनन्त्याय कल्यत ॥ area; — वाभमेनाऽऽपूरयेदायुं पूरणात्‌ पूरकः BA: | सम्पुणेकुम्भवत्तिषठत्‌ कुम्भनात्‌ FAH: Wa ॥ सव्यैमारेचयेहायुं रेचनाद्‌ रेचकः स्मृतः | वायुमापूरयन्‌ गन्धाद्‌ गायतं मनमा स्मरन्‌ ॥ पूरक कुम्भके चव चक्र तां जपेत्‌ विधा) एवं तिवारं जप्येन deat तद्गवदियम्‌ ॥ पराशरः. - वामेन वायुमापृय्य गायतं मनसा स्मरन्‌ | मम्पृगोकुन्भवत्‌ तिष्ठत्‌ पुनम्तामनुवत्तयन्‌ ॥ रचयन्‌ Tara पुनस्तामेव मंम्मरेत्‌ | एवं पूरणकुन्धाभ्यां TARA ABSA ॥ é9c हमाद्िः। यो वर्तयेत्‌ तिधा ब्रह्मन्‌ प्राणायामदनौरितः। यादे जपै च होमे च सन्ध्याकन्यसु सव्वदा ॥ योवत्तयेत्‌ प्रतिदिनं परब्रह्म स उच्यते | एवं maga "कुर्यात्‌ पूर्वोक्तविधिना दिजः ॥ प्राजापत्यस्य HSA प्रत्यास्नायोनिगदयते | सव्वैपापविनिग्युक्तः स याति परमं पदम्‌ ॥ इति WATS] प्राजापलक्लच्छ्प्रत्याम्नायः। अथ तप्र्ृच्छलच्चे णमाह | टेवलः-- ara fafed विप्रो षदुग्धमुष्णं दिनतयम्‌ | fafed हतसु्णच्च पत्वा छद्धिमवाप्रेयात्‌ ॥ माकश्डयः-- विषमुष्णं पयमस्तप्तं एतसुष्णं दिनत्रयम्‌ | mat शडदिमवाप्राति च्रह्मद्धाऽपि दिजषभः ॥ (१) wealrtfia क्रौतलेखितपुम्तकपाठः। i) पयोष्ण्मिति लेखितपुस्तकपाटः | (२ जद्हत्या हिजघ्भ इति लेखितपुस्तकपाठः। श्रथ ATA BAATA | ERE गोतमः-- उष्णं पयः पवस्तपसुष्णं एतमनुत्तरम्‌ | चतुर्णमपि पापानां पावनं मुनिभिः स्मृतम्‌ ॥ ्रापस्तम्बः-- arequ पिवेहारि त्यहमुष्णं पयः पिवेत्‌ । त्यहमुष्णं पिवेत्‌ सर्पिरेतत्तपतं विधौयत ॥ पलसंख्यामाडह — जावालिः-- षट्पलञ्च पिवेहारि चिपलच्च पिवत्‌ पयः। पलमेकं पिषेत्‌ सर्पिरेतत्तसं विधौयते ॥ ग्रन्यान्तरे-- त्यदहमुष्णं fader व्रदसुष्णं पयः पिकेत्‌। वर्हमुष्णं पिवेतसपिर्वायुभक्तादिनत्रयम्‌ ॥ aqua इति उक्तमनुक्तं वा इादश्दिने परिपू्य॑धं कर्तव्यं यत्र यत्र कछच्छमिति सुनिभिरुपदिष्टं aa aa sented वेदितव्यम्‌ । लटाद-- avata:— सुनिभिः कच्छरमिव्युक्तं stay दिजवल्लभ । तत्‌ कच्छं दादशषोभिः साध्यं टेहविश्बिदम्‌ ॥ यत्र यचाऽब्दमिव्युक्ं छच्छरषु aa विंशत्‌ संख्या । तट्‌ वाऽऽह-- ९२० हमाद्विः | मरीचिः -- प्राजाप्येवु aay ्रब्धमिलच्यते वुधैः । fanaa विजानोयात्‌ प्राजापत्यस्य लक्षणम्‌ ॥ प्राजापत्यस्य HEY! संवत्सरे कच्छगगनायां विंशत्‌ कच्छा Tag बोडइव्यम्‌ | गरजस्वलासंम्यपपटदिषु तप्तकछच्छमेव विशुदिदं सव्वषां पापानामपि। स्व्वंषामेव पापानां तसक्लच्छरं वि्रोधनम्‌ | अतः परममिलयक्गं सुनिभिस्तच्वदशिभिः ॥ दति हेमाद्रौ त्षक्लच्छलन्नणम्‌ | AT तप्रक्शच्छप्रान्नायमाह। देवलः-- ARH महतः प्रत्यास्रायोमनोषिभिः। IAAT कपया कत्तुसुकतः पुराऽनघाः ॥ तमवाद्ं ब्रवम्यदय खग्वन्तु इिजमत्तमाः | कलल युग ante श्रन्रत्वागान्ञयं गता; | तप्क्लच्छप्रत्यास्नायः। E22 पराशरः-- कते चश््ायिताः प्राणाः चतायां कोकसाशिताः। ‘eat 'त्वायितासत्लखि कलावन्नाखिता मताः ॥ इति कलोयुरी इादशरात्रसाध्यल्लच्छाणि अचत्तुमशक्तान्‌ जनान्‌ निरोच्य परमक्तपालवो महषयः प्रल्यास्नावानुक्तवन्तः तानेवाऽऽद | maa: — शक्तस्य तप्तक्रच्छस्य त्रह्महत्यानिवारणे | तुला प्रतिग्रहोतुषणां साधनाय मद्ासुने ॥ "प्रत्याम्नायमुवाचेमं यदा टेवसभागतः। aay: कपया नृणां गवां विंशतिमादरात्‌ | सवत्सां age च प्रदद्यात्तु इिजातये | दिजातिभ्य इति जातावेकवचनम्‌ | मरोचिः-- 'प्रत्यास्नाये तु कछ्च्छस्य तप्तस्य ब्रह्मरूपिणः | दयाहिजातये सम्यक्‌ गवां विंशतिमादरात्‌ | ।१। See WMG नोपलभ्यते | (> ्वस्विमाखिन्य दूति क्रोतलेखितपुस्तकण्ाट" | ig) मर तस्तप्रठच्छरष्य दरति लेखितपुस्तकपाटः। 18, श्रोधकख्र द्रति लेखितपुस्तक्रपाटः। ५) प्रत्याम्नायम्तदरा प्रोक्त दति क्रोतलेखितपुस्तकपाठः। 1६) पपनाशस्य दरति लेखितपुस्तक्रपएाटः | ११६ 222 garfa: 3 पराशरः — ‘anat तपङ्च्छस्य विप्रायाऽध्यात्मवदिन » aagitt मवत्साञ्च vearfenta गवाम्‌ x शद्िमाप्रोति uae तप्तक्लच्छफनं नलभत्‌ | रतो दिजातिभिः arr: प्रत्यामनायस्त्वगक्रिनः ॥ पञ्चगव्यं पिवत्‌ पथात्‌ प्रचास्राय इनारितः। qatfentaqeiami तत्र प्राय्ित्ताकरगव्रिषये इयमेव गतिः) दनि इमाद्रौ नप्रज्च्छप्रत्याम्रायः | अघ WIR SAAS | टेवलः-- श्रथ वच्यामि aes पराकस्य महात्मनः) मन्पटाषनितरत्तस्य मञ्बाम्बानुवत्तिनः | ara, aaa विष्णुना प्रभविष्णुना | यस्याऽऽचरणमातिण FANT: प्रसुखते ॥ ब्रह्महत्या सुरापानं स्तयं गुव्चङ्गनागमः;। सङ्कनोकरगच्चेव जातिभ्वंगकर तथा | "१, मङहतस्तप्रलच्छरस्य दति लंख्िनपृम्तकषाटः। UTTHA AAMT | उपपालकमि्येतद्‌ वहुधा uftaifaay । qa हिरखगमेख ब्र्मार्डोऽयं घटम्तथ्ा ॥ तथा कल्पतरुदव गोमहसखमनन्तरम्‌ | हिरण्य कामधेनु हिर ण्याश्वस्तयैव च ॥ हदिरण्याश्वरथ्ैव ह मदस्तिरथम्तथा | पञ्चनाङ्गलकद्चैव धरादानमतःपरम्‌ ॥ विश्वचक्रं कल्ला सप्तसागदमेव च। चख्मघनुश्च महतौ महाभ्रूलघटस्तथा ॥ कान्पुरुषं कालचक्रं रागिचक्रमनन्तरम्‌ | कोटिनक्षतिनेदहमो दिसुखो सुरभिस्तथा ४ आदरकणाजिनञ्चैव शकटं पञ्वेसङ्गमे 1 छागादिपञ्चकञ्चव aaa दश धेनवः ॥ AM SNAP SIA AAA: सप्तनामकाः | Tunas व्रह्मदव्यादिकानि च ॥ पापानां नवधोक्रानामितरेषां मुनोऽ्वराः | तुनार्दिमग्रहत॒गां पराकः छच्छरनामकः ॥ मन्वपापदरोनृणां टेवषोगां प्रियङ्करः | सव्वष्वयं तु HY महान्‌ प्रक BTA ॥ गोतमः -- प्रत्यहं छतमात्रञ्च इादशाङं नवोद्गवम्‌ | पत्वा aa fea: शुष्यत्‌ प्रराकद्रतिविग्युलः ॥ f» ERY gatfe: 1 सव्वपापप्रमनः सर्व्वोपदरवनागशनंः। सन्चन्तोकप्रदोयस्माद्‌ भगवानाह विश्वखट्‌ ॥ व्यासः-- ware area विप्रः stents पलं Fer | पोल्वा शएडिमवाप्रोति aitearasaat ‘afaq ॥ लीगाल्िः-- Bem तं ad award गवामिह | ‘ghar wfsaataifa सव्वपापैः प्रमुच्यत ॥ पराको नाम तप्तेन गीष्टतेन पलमानेन दादशरातरं चतुर्थकासे नियमानन्तरं पौत्वा दिजः शदिमवाप्रोति, अयमेव पराकः । इति हेमाद्रौ पराकक्लच्छनन्षणम्‌ | (१) fan दृति क्रोतलेखितपु्तक्रपाठः। > द्विज दूति ठेंखितक्रोतपुस्तकपाठः, अथ पगकक्च्छप्रयास्ायमाह | देवलः — प्रत्याम्नायं पराकस्य वच्याम्यदहमनुत्तमम्‌ | सव्धपापोपशमनं महापापनिज्जन्तनम्‌ ॥ व्यासः — "पराको नाम यत्‌ लच्छं तत्कर्तुः मनुजोत्तमः । श्रशक्तस्तस्य HLA प्रत्याख्रायं समाचरेत्‌ ॥ तस्याऽऽचरणमात्रेण पराकस्य फलं लमेत्‌ | प्रत्याज्नाये गवां दद्याद्‌ दशपञ्च मवत्सकम्‌ ॥ सव्यैपापविनिर्क्तः स याति परमं पदम्‌ । महापातकजालानि उपपातकमेव च || awe नाशयत्याशु तृलराशिमिवाऽनलः | aafa: — प्रत्यान्नायं पराकस्य टश परञ्च गवां दिजः; दद्यात्‌ पापविशदधयधं सव्वैेयोऽभिघ्ठडये ॥ 1१ प्रराकसिति नेखितपुस्तकपाठः) ९२६ zatfe: | मह्ापातकयुक्रो वा युक्तो Al सव्यैपातकैः। Vaasa ae पराकस्य जनाधिप ॥ सञ्बकलच्छफलं प्राप्य प्रयाति परमं पदम्‌ । पराकङलच्छाचरगासम्थेस्य तत्‌ प्रत्याम्नाय पञ्चदशेन विप्रेभ्यः यक्‌ पथक्‌ दत्वा शष्यतीति वाक्याथ । डति इमाद्रौ पराकलच्छप्रत्याम्नायः। अथ यावकक्घच्छलच्तगमहं | टेन; -- अथाऽलः संप्रवच्यामि wee यावकसंज्नितम्‌ | तस्याऽऽचरणमाचग ब्रह्महत्या विमुच्यत ॥ मरोविः-- Ws ऋषयः Aa यावकं कच्छमौरिनम्‌। विषदान च यत्‌ पापं यत्‌ पापं दृदादहन' ॥ {१ ग्रह्मदाहहकं इरति sfaagerngr: ; AT यावरकल्लच्छछनचगमाङ | शस्वधारे च यत्‌ पापं यत्‌ पापं विप्रवञ्चने। विधवात्रतनोप च यतिमद्रासिनोरपि ॥ VA मदटाचारत्याग यत्‌ पापम खत | aga चैव यत्‌ पापं तपोविस्मयतम्तथा ॥ ष्यदहानकौ त्तने पापं यत्‌ पापं गुरुवञ्चन | यत्‌ पापं विप्रनिन्दायां यत्‌ पापं माटभससने ॥ भगिनौ पिनो रप्युपलक्षणम्‌-- यत्‌ पापं घनुनिन्दायां यत्‌ पापं fanaa | यत्‌ पापं विष्णुनिन्दायां यत्‌ पापं cages | Talat Aa पापं अनध्यायेषु पाठन। दुःसङ्गतश्च यत्‌ पाप॑ यत्‌ पापं धनगव्वैनः ॥ यत्‌ पापं anda यत्‌ पापं दानमोचन। यत्‌ पापशरतुमन्त्यागे यत्‌ पापं भाण्ड विक्रये ॥ सकेप्रास्नानरदितविधवाकांस्यभाजन। Gada सताम्बृला यदा निन्दापरायगा ॥ १, दानस्य ाक्तनान दूति रलि्वितपुम्तकपाठः | >) aa दूति लैस्वितपुस्तकपाटः। डे, वयमा तप्र दति लेखितपुम्तकपाटः। E29 [नि [सि ae ERT arfe: | विघवा' कुरूते पापं पतिहेषपरायणा । yaaa पिटविदेषौ सदा विप्रः पराब्रभुक्‌ ॥ कुचेलः aaer तिष्ठत्रदन्तक्तालिताननः | बह्वाभौ निष्ठुरं वक्ता विप्रदानषु fanaa ॥ एतेषां पावनाय यावकं लच्छ मरितम्‌ | पराशरः-- सव्वपापविश्दधयथं यावकं कच्छमोरितम्‌ | तदाचरणमान्रेण विप्रोभवति शुदिमान्‌ ॥ अव्रतन्नयवान्‌ पक्का Awe व्रतो एचिः। तद्यवागूं पिवेत्कुलाः ब्रह्मपतरपुटं वशो | यवाभावैव्रौदयो वा श्यामाकास्तस्य मानतः ॥ तदन्नं व्रतिने दक्वा यवागूं विष्णवेऽपंयेत्‌ । नित्यकश्मादिकं क्त्वा पूव्मवत्‌ शुचिमानसः ॥ पूव्वैवदित्यत waar नित्यकरदिकं कत्वा यावन्मन्दा- यते रविः तावत्मथन्तं qaaq विभूतिविश्वरूपादिकं पठन्‌ नारायणमनुस्मरन्‌ यवागू पिवेत्‌ । तदाऽ (१) aenaafa ar arti दति क्रातलेखितपुस्तकपाठः। (>) आअचरद्िति क्रातलेखितपुस्तकपाटः। 'g) weer इति रुखितयुस्तकपटः। यावकल्लच्छलक्तगम्‌ | ERE गीतमः-- व्रह्मपत्रपुटे राजन्‌ त्रा खयमतन्द्रितः। तावता मनसा faw स्मरन्‌ मन्द्ायिते रवौ! ॥ यवागं विष्णवे द्वा परात्‌ पौल सख्यं सुदा) पून्ेवत्क्तालनं HAT पादपाण्योर्यधाक्रमम्‌ ॥ दिराचम्य शविभूत्वा stags: | अजखं धारयेदग्निं यावत्‌ Aw समाप्यते ॥ atata gata दादशादोभिरौरिनम्‌ | तदन्ते गौः प्रदातव्या पञ्चगव्यं पिवैत्तद्र | एवं श्कुय्यादु दिजोयम्तु सद्यः पापात्‌ स मुखत? ॥ इति Fare! यावकललच्छनच्षणम्‌ | (2) मन्द्बनि रतिरिति क्रोतलेखितपुस्तकयाठः। (os लत्वा दति क्रतनखितपुस्तकपाठः | (2) प्रमुच्यते दति लखितपुस्तकपाठः। अद्ध यावकलछ्लच्छप्रखाम्नायमाह | देवलः-- कच्छस्य यावकस्याऽस्य प्रत्यास्रायमिमं खण । wad ‘gare दिजोयम्तु स सद्यः पापसुक्तिमान्‌ ॥ प्रत्याम्नायं प्रवच्यामि यावकस्य महात्मनः | सम्बेपापप्र शमनं सज्यछच्छफलं नणाम्‌ ॥ गावो दश प्रदातव्याः प्रत्याम्नायप्रकल्पिताः। सवत्सा दुग्धमम्मन्राः FMA: समलङ्कताः ॥ विप्रेभ्यः प्रतिदातव्यः afaat तु saa पथक्‌ । पञ्चगव्यं ततः पश्चात्‌ पिवेदेह विशये ॥ एतत्‌ AVA तु फलं AIHA सुखा सये | गौतमः- यावकस्य महापापहारिणः फलदायकम्‌ | सव्वेपापोपश्मनं महत्‌ पुर्खप्रदायकम्‌ ॥ सम्पृणंवस्वाभरर; खुरङ्गमरशोभिना। सवत्सा Fadl साध्वौ गवां संख्या ew स्मता ॥ पयखिन्योदहिजागभ्यः प्रदातव्याः फलाय । पञ्चगव्यं पिबेत्‌ पश्चात्‌ शुद्धोभवति मानवः | 4) छत्वा दरति क्रौतनेखितपुस्तकपाटः| सान्तपनक्षच्छलक्तणम्‌ ; ९२९ एवं छते नरः सम्यग्‌ यावकस्य सखरूपिणोम्‌ । गवां सख्यां festa TAT फलमवप्रुयात्‌ ॥ इति हेमादौ यावकल्च्छछछप्रत्या्नायः। अय सान्तपनक्तच्छलच्तणमाह | देवलः- कच्छ सान्तपनस्याऽस्य AMT सत्पैपापद्धम्‌ । Aine काशिकाननेतरं गयाच्नेत्रं महत्तरम्‌ ॥ प्रयागं यसुनां सिन्धुं गङ्गासागरसङ्मम्‌ | तथा सप्तनटौसङ्गं गौतमो पापदारिग्पैम्‌ ॥ छष्णवेणों तुङ्गभद्रा हमर कूटं तिलो चनम्‌ | माकाण्डयं सिंह गिरि तथा wagtt खयम्‌ ॥ साक्ताद्रामजयावाटीं मल्लिकाज्ंनमेवच | अरहो जन्तं ठृसिंहञ्च aaa भवनाभिनोम्‌ a पिनाकिनं नदीं तौर aaa हरे तथा + वेङ्टाद्वं स्वणमुग्वीं कानलद्धम्तौष्वरं तथा ॥ साच्तादरदराजच्च ata स्वयस्मवम्‌ | एकामस्बञ्च तथा लिङ्ग मन्वतोयेमहत्तरम्‌ ॥ ९२२ fare: | मध्या्ज्जुनेमं पापन्नं कुम्भको गं तदुद्भवम्‌ 1 खौरङ्ग वा महान्तं जम्बुनाश्रमतः परम्‌ ॥ कावेरो पापशमनं मधुराषिषये 37 । सुन्द्रेणच्च amal तथवौघवतीं नदम्‌ ॥ तथाग्नधदिगा माग पव्बना गन्धमादनः रामलिङ्ग धनुष्कोटि सन्पतौयेुरस्कताम्‌ ॥ तंव दभगयनं AIS महत्सरः | तास््रपर्णीम हान्न्नं तत्रत्या विणुदेवता ॥ अनन्ताख्यं महाचल FAW महत्तरम्‌ | एतानि पुख्यन्नत्राणि ge: पापहराणि च ॥ fair मुखजा aq एतषाभेकभेवच | न स्रायादा न पथ्येदा कोाऽन्यम्तस्मादवेननः ॥ wea मच्यस्य waste पापिनः | च्रजागनस्तनमिव तस्य जन्म निरयेकम्‌ ॥ न ~~ न < z at wat जन्मदिवमात्‌ षष्टिवपप्रवत्तनात्‌'। पुरा न Oa et Aa Ag AEA: दिजन्मा यः स्वजन््द्धिवमादारभ्य ofeagay ग्रौगेनचापाग्र- वेङ्टाचलवरदेगाजयारङ्गादिकं नाम्िकतया न पश्चन्‌ तिष्ठेत्‌ म॒ मन्वेपापभोगानन्तरं गदेभोमवेदिति वामनपुराणोक्घग्रवणात्‌ तदाऽऽदइह-- १) पष्टिमामं प्रवन्त दूति क्रीतरेखितपुक्तकप)टः | >) न wae यदि द्तिर्ब्तपुस्तकपाटः | मान्तपनलच्छनक्तणम्‌ | aaa: — aid agcifeg काञ्चीं यौरङद्गनायकम्‌। रामेशच्च धनुष्कोटि खभावात्‌ षष्टिवषगः | न पथ्चेन्रास्तिकतया गदेभोभुवि जायते | तस्यैव निष्कृतिनास्ति छच्छरमान्तपनादिना! ॥ ठहस्पतिः-- पुख्यालयान्‌ पुण्यनटौनं पश्चत्‌ षष्टि वषगः | महान्तं नरकं गत्वा पञ्चाद्‌ रामभतां व्रजत्‌ ॥ तस्य AWN कच्छं मान्तपनं चरेत्‌ । पञ्चगव्यं पिवेत्‌ पश्चाद्‌ टोषादस्मात्‌ प्रमुच्यते ॥ तन्नक्तणमाद-- टेवलः-- vad गास्तविधिनाः हाट शाहं पयः पिवेत्‌ | दिमाप्रोति राजेन्द्र त्वागिनामपि दुनलभाम्‌॥ प्रजापतिः — Yaad प्रातरारभ्य सानं मङ्न्पमेवच | नित्यकख् तथा कत्वा Vath मनसा स्मरेत्‌ ॥ विभूत्यादिकमिव्ययेः | १, ge द्ूतिक्रतलेखितपुस्तकपाटः| ।> भमासमम्नच्चदूतिक्रातठखितपुस्तक iz: | ERR £38 arfe: | यावन्मन्दायते भानुस्तावद्रीदुग्धमाहरेत्‌! | fama तत्निषेद्याऽथ पयोमादं पिद्रतो ॥ स्वपेदेवसमेपे तु गन्धताम्बुलवच्नितः | ततः प्रभातवेलायां एवं HAT महद्रतम्‌ ॥ दादशाहाभिरेतंश्च शुद्धोभवति Gas: | पञ्चगव्यं पिवेत्‌ सान्तपनं सुनिभिरोौरितम्‌ | दरति हेमाद्रौ सान्तपनलच्छलत्तणम्‌ | अध सान्तपनक्च्छप्रयानलायमाह | देवनलः-- प्रत्याम्नायं प्रवच्यामि APU पापहम्‌ | मव्वेपापोपशमनं ध््मकामाधमिदिदम्‌ | व्यासेन कथितं पृच्छै कष्णायाऽमिनतजसे | परस्वहारिणो ये च परदाररताश्च ये॥ मद्यपानरनताये च अगम्यागामिनव्र ये। अ्रसच्छछाम्तरताये चये च दष्टप्रतिग्रहाः ॥ १) आअदसदिति केखितपुस्तक्रपाठः। ATATAR SAAT: | ९३५ मिष्याभिवादिनोये चये च मितविभेदिनः। दोपनिव्वापिणो ये च याश्वकुपाण्डमेदि काः ॥ feat कपियच्चछायासु रातौ चलदल्तेषु च । तमालदक्तच्छायासु रातौ at afe at दिवा सपतां पापनाशाय प्रत्याम्नायो महत्तरः | सदा निष्टुरवक्तारः सदा याञ्वापरायणाः ॥ परान्ननिरताये च नित्यकर्मविरोधिनः। तेषामियं विदिः स्यात्‌ प्रत्यान्नायः परात्परः ॥ गोतमः- सत्धपापविशुदधयथं सव्वेदोषविवज्ितम्‌ | प्रत्याम्नायं तदा कुयात्‌ यदा पापसमुद्ववः ॥ सान्तपनस्य HEA प्रत्याम्नायः स्मृतो दश | गावोऽलद्कारसंयुक्राः AAT: साधु्ठत्तयः॥ मरोचिः- प्रत्याम्नायं प्रशंसन्ति गवां टग सुनोष्ठराः। सान्तपनस्य HEY सव्बपापापनुत्तये ॥ व्यासः- सान्तपनाख्य ae मुनिभिः परि कौत्तितः। "प्रतया्रायः प्रयच्छतत दश गाः समलङ्गता दरति ॥ दति हेमाद्रौ सान्तपनकच्छर प्रत्याम्नायः | १) Seay ्रातलेखितपुस्तकयोनोपलन्चम्‌ | अध महासान्तपनक्च्छ लक्ष गमाह | टेवन्तः-- महासान्तपनं नाम HE मव्वफनप्रटम्‌ | पुरा पुरन्द्गः साक्ताद्‌ गौतमस्य मलौ व्रजन्‌ ॥ तन पापेन महता म पापमन्तदूषितः। वक्तसून्तसुपागम्य उभावसुपायितः॥ तदा प्रसत्रवरटय्क्रपाणिः सवादनः। ERI Yat प्राह दयया भक्तवत्सलः ॥ एतत्पापविशुदययं महासान्तपनं चर | गुरुदाराम्तु यो गच्छचाण्डालोगमनं चरेत्‌ ॥ सखदारागमनं "कुर्याद्‌ भगिनीं यः waste । ACS रजकं ग्रामे ग्रामचाण्डानटारगः ॥ विप्र्ार्डानदटारेषु रतः मिक्ता दिजाधमः। एतषां निष्कुनौराम महासान्तपनं परम्‌ | 'सत्यद्छाऽभाषणे पापं ्रमत्यानाच्च भाषण | परद्त्तापदार च स्वटत्तापदरे तथा ॥ असूयानिरतिञ्चेव सटा मैषज्यवत्तेनम्‌ः। व्रतकाने ASHI Ie देवार्चन यदि ॥ १) wer दूति क्रोत्नखितपुस्तकपाठः। २) अमत्यभाप्रगो इत लेखितप्स्तकपाठटः। ३) भपज्छयत्तिनो द्रति लेखितपुस्तकपाठः | महामान्तपनक्ल्च्छलत्तणम्‌ | £39 पाषण्डं पतितं ata तुनाखक्ततनिव्कुतिम्‌ । पोडशमहादानमयप्ये यत्र यत्र प्रतिग्रहः प्राप्तः तत्र aarss- चायाखामेकवचनं, तुलाखिति चद्वचनं प्राक्‌ प्रदभितम्‌ | तदाऽऽह-- मरोचिः- चाण्डालं पतितं areal तुनासक्लतनिष्कुतिम्‌ | न स्मरेत्‌ HUAI FA पश्ये कदाचन ॥ एतेषां UTA महासान्तपनं परम्‌ । गालवः-- fefedt समुपोष्यैव fefed gaa पयः | पूव्वैवत्रियमं छत्वा दादशारन शध्यति ॥ पराशरः-- aware पिवेत्‌ क्षौरं fefed ममुपोषयेत्‌। एवं Fare दादग्यहं पूञ्चैवन्नियमायितः ५ मनु-- qaadq प्रातरारभ्य डिऊोजियसपूव्वेकम्‌ । यदा मन्दायते भानुः तदा नियममुल्मजेत्‌ ॥ ward पिवत्‌ att विष्णवे तन्निवैदितम्‌ । दिनदयं पयः पौत्वा fefed समुपोषयेत्‌ ॥ wag पृञ्ववदर्वमसो व्रतमाचरन्‌ | ud द्ादगरातचञ्च कत्वा शुद़िमिवाग्रुयात्‌ ॥ ६.4९ €3c watt: | दिनहयसुपोषणं दिनदयं पयोभक्तणं एवं क्रमाद्‌ दादशाहोभिः महासान्तपनं स्मृतम्‌ | इति हेमाद्रौ महामान्तपनछच्छलक्षणम्‌ | अध महासान्तपनप्रलान्ायमाह | देवलः-- महासान्तपनक्च्छस्य प्रत्यायं Ty मे) यदाऽऽचरणमात्रण विप्रः पापात्‌ प्रमुच्यते मदहाराजविजये-- महामान्तपनस्याऽस्य प्रत्याम्नायो महानयम्‌ । तस्याऽऽचरगमातेण महासान्तपनं परम्‌ ॥ चतुव्विशतिमते-- महामान्तपनं नाम कच्छं ITT परम्‌ | ब्रह्महत्यादिगमनसुपपातकनाश्नम्‌ ॥ छच्छरस्येनस्य विप्रः स्यात्‌ चर्तु सन्वमगक्तिमान्‌। प्रत्याम्नायं प्रकुर्वीत तदा छच्छरफनला प्ये ॥ १, स्त्र दति लेखितपुस्तकपाटः | कायक्च्छस्वरूपम्‌ | ERE गावोदेयाः vada विप्रेभ्यः षोड़शऽमलाः | VARA सुपुष्यादोवस्वाभरणभूषिताः ॥ सुसाष्वाञ्च पयखिन्यः सवत्साः पापहारिकाः। पराशरः-- महामान्तपनस्याऽस्य प्रत्याम्नायं दुर्बुधाः | गावः षोड़श विप्रभ्या देयाः सम्यक्‌ Taras ॥ WARIS वस्वादयः पयस्विन्यः थक्‌ प्रथक्‌ । सवत्साः साघुगोलिन्यः प्रत्याम्नाय उदौरितः॥# इति हेमाद्रौ महासान्तपनक्च्छ्रप्रत्याम्रायः | अथ क्रायकृच्छसखरूपमाइह | डटेवलः-- प्राजापत्यं ANH पराकं यावकं तथा) ततः सान्तपनं AD महासान्तपनं तथा | wae त्रा प्राक्तमतिक्लच्छ विगुद्धिदम्‌ ¦ उदुम्बरञ्च UY फनकच्छरमलः परम्‌ ॥ AG मादष्वर चव AWA तथेवच | ४ © 7 ४ = of घान्यं Quad Te en पञ्चव कोत्तितम्‌ ४ ९४० arte: | qt तेयो दशलच्छाणोल्युक्तं इटानीं लिङ्गपुराणोक्तत्वात्‌ ala लच्छंकायज्लच्छाभ्यां मह पञ्चदशधा भवति, waul एवे उप- कारकत्वात्‌ लिखितम्‌ | कायकच्छातिक्च्छुलक्तणं लिङ्गपुराणोक्त fafnatz | कायज्च्छ' प्रवच्यामि महापातकश्इये । उपयातकशडं मुनिभिः परिकौत्तितम्‌ ॥ भविष्यपुराग-- तुलाधनुमहस्रे च अष्टमाब्टं हिजोत्तम | दाता प्रतिग्रहौतारमन्योन्यं नाऽवोकयेत्‌ ॥ यदि दैवाद्‌ अनुप्राप्तं तीर्थेषु च महोत्सवे | तदा तद्ोषगान्त्यधं ARSE समाचरेत्‌ | दितौये जपक्लत्ूतः महस्रं विधिपृन्धकम्‌ | उभयोदानयो राजा तथा ब्रह्मसदस्ययो; ॥ "चत्वार्येव तु वर्षाणि तन्मुखं नावल कयत्‌ | दातुः कायङच्छंमितरयोत्रद्मसदस्ययोखतुःसहस्रगाखतीजपः श्रन्यथातु दोषः। छदहस्प्रतिः-- दातुः प्रतिब्रह्ठोतु्च कायललच्छुः जपोमहत्‌ । अन्यान्यानोकने रान्नस्तदानं निष्फानं भवेत्‌ ॥ (© dares इति लेखितयपुस्तकपाठः | कायक्च्छस्रूपम्‌ । ९४१ a निष्कुतिमल्त्वाऽवेन्नेतेत्य्थः aaa महादानप्रतिग्रहषु दादप्रतिग्रहौवोत्रदह्यसदस्ययोरेवमुत्तां वेदितव्यं प्राय्ित्तम्‌ | लाङ्गले पञ्चसंन्ने च विश्वचक्रं महत्तरे | GHATS तथा राजा AAS नाऽवलोकयेत्‌ ॥ सप्तसागरटाने च चस््घनोः प्रतिग्रह | महासूतघट चैव तुलावनत्राऽवन्तो कथेत्‌ ॥ say सपसप्रतिग्रहेषु दाचाचायव्रह्मसदस्यानां प्राग्दत्काय- कच्छा दिकं वेदितव्यम्‌ | ferent ब्रह्माण्ड दातुः कायं fe gag | अन्योन्यलोकने राजा न दानफलमग्ुत | ्राचाथव्रद्मसदस्यानां पू्पवत्‌ | कल्यपादपदाने च तथा कल्पलता ग्रहे | षडब्दं तन्मुखं राजा विप्रो वा नाऽवलोकयेत्‌ ॥ HARE गायतौजपः संख्या क्रमेण वेदितव्या | दिरणयधेनुदाने च दिरण्याशप्रतिग्रह ॥ qaad ऋतुंख्याब्दमन्योन्यं नाऽवलं कथयेत्‌ ॥ कच्छा दिकं पू्धवत्‌ | हिरण्याश्वरथे चव हेमदहस्तिरथे तथा अष्टमाब्दं यदा भ्न स्याद्‌ अन्योन्यं नाऽवलोकयेत्‌ ॥ (१) दाता इति क्रौोतकैखितपुश्तक्रपाठः। (९, दैवादिति शेखितपुस्तकषाहः | EBR arfe: | पूव्वैवत्‌ छच्रादिकम्‌ | धराटाने RAAT कालचक्र TAIT | तिलगर्भ राशिचक्र पञ्चमाब्दंन नलोकयेत्‌ ti यदि दैवात्‌ ममुत्पत्तिरतिक्लच्छं scent | पनः संस्कारक्लदिप्रः पटगभविधानलः ॥ अन्यधा दोषमाप्रोति दाता "न WaT | कोटिदोभे लक्तह्ामे पापपुरुष "प्रतिग्रह ॥ TAA सुखं दाता Jars नाऽवनो कयेत्‌ | तत्राऽप्यतिज्लच्छं दातुः । इतरेषां पुनः संस्कारः | Wasa खतशव्यायां गजदानप्रतिग्रहे | अब्दं तु Ae दाता GaAs aM HAA ॥ व्रह्मकलच्छं चरेद्ाला इतरे पटगभतः। कपिन्ताददिमुखोटान टासौग्टदहपरि ग्रह ॥ अब्दमेकं द्विजं दाता पूतव्ववन्नाऽवनोकधेत्‌ | Uta ततः प्रक्तमितरषां हि पृञ्वत्‌ ॥ आलिङ्गने तनलघटे महापुरुषभोजन | षर्मामं नाऽवन्तोक्षन OHSS हि पृञ्धवत्‌ | qatfeaneray ऋलिजाहादकानपि। तदाः स्थान्नाऽवनाकत फननच्छमुदाहनम्‌ ॥ (१, विफन्सित देःखनतपुस्तकरपाटः। {२} विमद दूति लेखितपुस्तकपाठः | ।२) eg दूति काशीपुस्तकपाठः। कायक्लच्छरस्वरूपम्‌ | ९४२ मासत्रयमित्यधंः सर्व्वेषां ऋतिजां प्रोक्तं सहसखं जप्यमादरात्‌ | आज्यालङ्गारघेनूनामनङ्ाहादिसंग्रहे ॥ महिषौच्छागवस्तानां मासमेकं निरन्तरम्‌ | ऋत्विजां यतगायतो दाता परेन समाचरेत्‌ ॥ साच्िकदानेषु तु चतुव्विंश्तिमूत्यादिषु दाता अवलोकयेत्‌ तनन रोषः। गालवः चतुवििंशति मूत्यादि दानेषु दिजवज्ञम । दशावतारदानेषु अद्ैनार्व्यीदिषु प्रभुः ॥ मुखावलोकनं दाढग्रहोतोनं तु दोषभाक्‌ ॥ श्र$नारोऽरनलच््ोनारायणप्रतिमोमामदहृष्वरप्रतिमादानेषु लष्णा- जिनतिलविरदितेषु दादप्रतिग्रहौवामुखावलोकनं न दोषहतुः | क्ष्णाजिनतिलदानप्रतिमा प्रतिग्रह तु विङषमाह | जावालिः-- दगस्वेतषु योगेषु युक्तिमल्सृ TIAA: | तिलाजिनप्रदानेषु षर्मामं नाऽवनलाकयेत्‌ ॥ उत्‌क्रान्तिवतरि्योञ्च तथा प्रतिक्ततौ Zo} अन्नप्रतिग्रहे तात एकाह भाजने तथा ॥ उग्रशान्तिषु aaa तथा महिषसंग्रह | कत्ता नाऽवलाकयेद्भिप्रं कायज्ञच्छमधाचरेत्‌ ॥ 288 Sarfe: | षरमासमशक्रौ, शिशूनां जनने मूनादयः अ्रभुक्ताः तत्सन्धयः उग्रनक्षत्राणि ay aint प्रथमात्तवं तत्र शन्तयम्तु उग्राः, कायललच्छलक्षणमाह | मरोचिः-- चलार्यहानि ग्रासाः स्यरेकेकं प्रत्यहं व्रतो । निराहारस्वथा तेषु चतुथं ay भोजनम्‌ ॥ तदन्ते व्रतिभिदया मौरेका चान्द्रभक्तषणम्‌ | कायकच्छमिदं प्रोक्तं मुनिभिस्तच्चदर्गिंभिः ॥ प्रजापतिः- चतुष्वहःसु WETS: निवाहारस्तथ्ा पुनः | चतुर्धं ग्रासभक्तः स्यात्‌ aH was परम्‌ ॥ Rafe; — आसायं प्रातरारभ्य ल्राखा विप्रा यथाविधिः। saat विष्णं गन्धाद्येरविरस्तं गतो यटा ॥ तदा ग्रामं ममग्नौयात्‌ विष्णपितममुं सुधौः। प्रक्षा पव्यैवत्‌ wed हिराचम्य शुचिस्तथा ॥ सखपहवमरमपतु नारायणमनुम्मरन्‌ | पनः प्रातः मसुल्याय कत्वा नियमपूव्व कम्‌ ॥ HAR AATATAA | ८४५ लतः परं निरादारस्तथा 'ओेषाडभोजनम्‌ | गोदानं त्रतपू्यथं पञ्चगव्यं पिवेत्ततः ॥ कायक्लच्छमिदं देव दिज्ञानां पावनं स्मृतम्‌ । इति Fara कायक्लच्छरलक्तषणम्‌ | अथ कायकषच्छप्रलययान्नायमाह | टेवलः-- णु राम प्रवच्यामि कायक्च्छस्य stam: | प्रत्वाजरायं महापुखयं गतां पापनाशनम्‌ ॥ दण गावः प्रदातव्याः मवत्सा भूषिता कृभिः। पयखिन्यः anlar सखणणङ्गयोमहत्तराः ॥ UAW कायक्लच्छरस्य vara ग्मुनोरितः। TWAT: — सन्वपापद्दरस्याऽस्य कायक्लच्छरस्य वे कृप । VATA दश गवां ATA: TY aU: | ro चतुषु fa क्रौतदेःखतपुम्तकपाठटः। १, महश्िरिति क्रातलखतपुस्तकष)टः। 2) afaara इरति लरखितपृस्तकपाट | ११८ €४६ Bare: t अ्रलङ्ारगुनाः माध्वाः पयमा परिपरूरिनाः') एतदाचरगनव TAPAS नमेत्‌ ॥ कग्वः-- HARES मव्वेस्य HATE च। राज्ञां प्रतिग्रहातुणां सव्वेपाप्रं परम्‌ ॥ erat पुण्यदिने विप्रः सुमङ्गन्यपव पञ्चवत्‌ | विप्रानभ्यच्ा गन्धाचछेदं णन्‌: एक्‌ प्रथक्‌ ॥ ददयाप्रत्याम्नायभूताः मञ्वपापापनुत्तये | एतस्याऽऽचरपे पूण कायल्लच्छरफलं लभेत्‌ ॥ इति दमाद्रा कायक्लच्छ्रप्रत्यामनायः) अध्ाऽतिक्लच्छलन्नगमाह | टेवनलः-- ग्रघ्ाऽतिक्लच्छरं वच्यामि मव्वपापोापशन्तरे । मव्वङच्छव्रतं नुं खरु वाम प्रयत्नतः ॥ अतिक्लच्छस्य arse वणिनुं केन शक्ते qu fe कायिका नाम कषिघङ्ूपगाय्रगः ॥ ‘(4 परर्पृयान्‌ इरति लेखितपुस्तकप।ठः। अतिक्च्छन्त्तणम्‌ | वगिष्ठातमजघात्यासोत्‌ कस्मात्‌ कारणतः AT i तस्व हत्याविना गाधं aware प्रजापतिः ॥ ब्रह्महत्या गुरोहत्या BUPA महत्तरा | कन्याहत्या सतोदहत्या तथा इत्या महत्यपि ॥ वोरदत्या Sasa गजाभ्वमद्िषौवधः | ठणकाष्टदुमच्छेदः शस्यागमादिमेटनम्‌ a तटाककपकामारमेदनं दववेश्मनाम्‌ । wears दिजक्नवद्रणं पापवदनम्‌ ॥ घान्यारामाद्िटहनं दाहनं महिषौगवाम्‌ | खङ्गा ङगलविच्छेदस्तथा तेषां विमहं नम्‌ ॥ शकचाषभुजङ्ानां AAP satay | कुक्रटानाञ्च काकानां faa ख्गमारणम्‌ ॥ दारच्छ्टः HUTS पापौचानां विभेदनम्‌ | दानं वनपग्णनामाद्राणामिह' भूसिप॥ सर्व्वामामेव हिंमानामतिकच्छं विगोघनम्‌ | सञ्यक्च्छप्रदद्व मर्ववोपद्रवनाशनम्‌ ॥ गानवः- अतिक्तच्छस्य महतः तव्मकारमिङ्ोचयते। अग्रमात्रान्‌ यवान्‌ Weary श्वामाकांम्तग्डनलानपि ॥ UHH द्रव्यमामादायव्रतादौ पूञ्यवच्चभेत्‌ | “१ ga fa लेखितपुस्तकपाठः, ९४ हमादिः | खानसङ्ल्यादिमित्ययः- भागवरयं तदा कत्वा तण्डलान्‌ पूञ्ममानतः | व्रतादौ मध्वमदटिने व्रतान्ते पारयेत्‌ तयम्‌ ॥ AAS) भ्तयेद्रासं Yaad त्रतमाचरन्‌ | चतुयैकान्त आयाते प्रक्ताच्याऽङ्गानि पञ्चवत्‌ ॥ स्पहेवममोपे तु नारायणपरायणः | ततः प्रभाते विमते मन्ध्यादौन्‌ पूञ्वैवचचरेत्‌ ॥ निराहारस्तदा wat यावत्‌ सायं दिनं ऋतुम्‌ । aaa भक्तयेद्रामं featars विचक्नणः ॥ तत्रापि पञ्चवत्‌ क्त्वा हादे दिवसे एभम्‌ । BAAS तदा Yat गौरेका विप्रमात्कता ॥ व्रह्म कूं ततः पीत्वा शडिमाप्रोति was: | अतिकच्छमिदं मव्वसुक्तं सुनिभिरादरात्‌ ॥ एतस्याऽऽचरणेनव ASAT AAA | इनि sare अतिलच्छुलक्तणम्‌ | अथा तिक्च्छ प्रत्यान्ना यमाह | टेवलः-- अतिक्लच्छस्य ame carat मनोषिभिः। ~*~ € € iS प्रोक्तः सब्वेहिताधय सव्वपापप्रणाशनः ॥ सङ्नलो करणानाच्च कन्याधेन्वादिविक्रये | तिललण्डुलधान्यानां फलानां रसविक्रये ॥ महापातकभूतानां सो धनं पापनाशनम्‌ | प्रत्यालनायमाह-- माक॑र्डयः — yaraafad राजन्‌ वच्यामि खश पार्थिव । यदाचरण्मातण ्रतिज्लच्छफलं लभेत्‌ ॥ दश गावः प्रदातव्या वस्वादयः समलङ्कताः | argent: पयख्िन्यो विप्रेभ्यश्च पृथक पथक्‌ ॥ मतुः — अतिक्लच्छस्य महतः प्रत्याम्नायं णुष्व मे । विप्रभ्यो दशगावस्ताः yaad पूजिता अमूः ॥ सखर्गखङ्गादिभिः सम्यक्‌ भूषयित्वा पथक्‌ पथक्‌ | शुचिभिख्च प्रदातव्या साधुभ्यो! वेदवित्तमः ॥ १) विप्रेभ्य इति क्रोतङेखितपुस्तकषाट. | EYo zaife: ॥ TAHA मागण Hal कछच्छफलं नमेत्‌ | इति इमाद्रौ अतिक्लच्छरप्रत्याम्नायः। अथ उदुम्बरल्च्छलच्तगमाह | टेवन्तः-- उदुम्बरस्य HEY लक्षणं वच्मि awa: | कच्छं महत्तरं भूप मव्वपापहरं परम्‌ ॥ पिमाटपरित्यागे साटराणां हि वाल्तियान्‌ | भगिनौभागिनयादौन्‌ गभिखातृरकन्यकाः ॥ वाना HAs अतिधोनागतान्‌ प्रभा) मामं मव्ववन्धृनां त्यागा STAT महत्तरः ॥ ब्रह्मदत्यामवाप्राति यच्रापक्नापगायगः | मातरञ्च स्वमारञ्च अनाथां AAT TATA ॥ पुत्रौमनाथां विधवां वम्त्यजत्‌ कारणं विना । पिलभगिनों माटभगिनौमपृत्रां गनभ्तकाम ॥ Wat यसत्यजच्छक्तः' मवे नरकमग्ुत । (१ परन्यक्ता दूति लेखतपुस्तकपाटः। उदुम्बरकच्छलकल्षणम्‌ | ९५१ महाभारत-- पिता रक्षति कोमारे wat cafa यौवने। पुत्रस्तु wifat ars a eal खानन्दयुमहेति ॥ उन्मत्तं पितरं ata ari वधिरमेव च। 'खयोर्थो aadwae अन्रवस्तादिभिः सदा ॥ गोतमः-- अरक्षणोयान्‌ यो Taz रक्तणोयान्‌ परित्यजेत्‌ | स वै नरकमाप्राति पश्योनिषु जायते ॥ वैष्यादासौ तन्मातरस्तत्युतव्राः कुण्डगोलका; विटगायका- अान्पाकास्त्वरक्तणोयाः, अनाथा गतभक्तेका fawat पिटव्य ज्ये्ठश्रात्रादयो faqat निधना; काणकुजादयः एते यन्नतो tan, एतेषां परित्याग दाषः, तम्मायञित्तमाद-- माकण्डयः-- सामथ्यं सति यस्त्यजदटेतान्‌ चन्धुजनान्‌ स्कान्‌ | काकयोनिं मासाद्य दुःखो भयात्‌ पुन; Ya: मासं पक्का पञ्चगव्यं षरमासं पणेकच्छकत्‌ । वत्सरोदुम्बरं प्रोक्तमत्रान्द्रायगं परम्‌ ॥ उदुम्बरलच्छलक्षणमाह-- पराशरः-- weed तण्डलानां श्यामाका यवानपि । द्शद्धधा विभज्चैवं प्रत्यहं पाचयेद्रतौ ॥ 1१ पुत्रों इति लेखितपुस्तकपाठः। <५२ छेमाद्धिः | उदुम्बरः शष्कपरे; पाचयेव्रान्यटारुभिः। उदुम्बरेथ UN आदरः Ways मुदा ॥ aa fafaa तं ग्रासं विष्णवे पूव्वमादिश्रत्‌ | चतुथकाल श्रायते पूव्ववत्रियमं चरेत्‌ ॥ भक्तयेदु त्तमं ग्रासं मौनव्रतपरायणः | पादौ प्रक्षाल्य पाणो च हिराचम्य विधाननः॥ WISH ततः कत्वा सवपव्रारायणाग्रतः | पुनः प्रभाते विमले दितौयं पृव्मैवच्चरेत्‌ ॥ ग्रासपचननियमादि कर्मित्यथः। एवं Bien ग्रासांश्च इादशादःसु भक्षयेत्‌ | तवाऽपि गौः प्रदातव्या पञ्चगव्यं पिवत्ततः ॥ एवम दुम्बरं कच्छं कत्वा शडिमवाप्रुयात्‌ | इति Fas उदुम्बरक्लच्छरलन्न्णम्‌ | अथ उदुम्बर्कछषच्छप्रलयान्नायमाह। देवल -- उदुम्बरस्य छच्छस्य THis परं FATA 1 यस्याऽऽचरणमातेण सम्पणफलमयखत ॥ n as ॥ उद्म्बग्छच्छरप्र्यास्रायः। <५३ माका ण्डयः- प्रत्याम्नायः पुरा राम जामदग्न्येन भाषितः। माठद्त्या विश्यं किमुतान्यस्य पापिनः ॥ महाराजविजये-- कच्छस्यदुम्बरस्याऽस्य प्रत्यास्रायामहानयम्‌ | सत्बपापविश्रद्ययं Beard पद्मभूः युरा॥ चनुव्विंशतिमते-- उदुम्बरस्य HEY प्रल्यास्नायं TUS नः | अष्टौ गावः प्रदातव्याः ATARI: मदक्िणा;। SAIS रोप्यखुराः कांश्यदटोहनसंयुताः | ATED: MIM; वस्वाभरणस्ू षिता; | दिजम्यख प्रदातव्याः सञ्वनत्तगनक्तिताः ॥ मव्मेपापविनिरक्तः सम्पण GATT | SSI AMAT सम्पृगेकच्छुफल- ararfa | दति Zug! उदुम्बरप्रा्रायः | १२० अथ पयाक्तच्छलच ग माह । देवलः-- पणं कच्छं fea ae: खग्वन्तु परमं शभम्‌ । AAMT सव्वैटाषो पशान्तिदम्‌ ॥ ब्रह्महा BATA स्यात्‌ सुरापी श्यावटन्तकः | स्गाम्तेयो तु कुनसौ दुघा गुरुतल्पगः ॥ WAST WAZ YM शाकम्तयं तु दर्हृरः। म्तेयिनो धान्यराशोनां कण्डतिः सततं दिजाः ॥ ताम्बम्तयौ Stray: प्रमेहा पञ्चमैथ॒नो | शिरोत्रणा erasta: पित्तवान्‌ त्रयुमौसद्ा॥ TAA नागहन्ता अश्वदन्ता महाव्रणौ ॥ करठभूषगद्ारो स्याद्‌ saat महान्‌ भुवि । गक्तप्रमेहो मनुजो पुष्यवत्यङ्गनागमः॥ मगिनागमनाइमा मधुमन्नौ भवत्ररः | मातुः aval भगिनीं गच्छत्‌ कामातुरो नरः ॥ म पाप्रमनुभरूयाऽऽशु गोगो WIAA | म्वमारं य: पुमान्‌ WEST म्रूत्रकच्छवान्‌ ॥ धनुहन्ता मद्धाप्रापौ अर्गोरोमौ भवद्भवि। मोवसदहननान्‌ मचः म भूयादममो' भुवि ॥ c Ps afi ‘) त्रवान्‌ दरति Ahaaqgeryaiz | पगेक्लच्छरनत्षणम्‌ ; श्रिवनिराच्यभुक्‌पापौ जायते हिकवान्‌ सदा । MATA 'हटक्लदु wWeeret प्रशून्तिमान्‌ ॥ चन्धाग्रंहणजाद्‌ दाषाञ्जातत श्वासकासवान्‌ | सखवद्र्भा भवेत्‌ सातु aaa Efe या विषैः ॥ श्रन्यमानिङ्गते नारौ साव स्फोटस्तनो भत्‌ नारं मुणाति या नारो तन होनाउन्यजन्मनि॥ पतित्रनापह्ारो च वरषणत्रणरोगवान्‌ | विधवामङ्गजादोषात्‌ fratuatt भवेत्‌ ॥ gual वक्रनासः कोशस्तयो तु व्पाटवान्‌ । गन्धम्तयौ तु SAAT काम्‌कः सन्ततज्वरौ ॥ विवादविघ्रक्यो जायत कष्णविन्दकः | तटाकारामभटौ च स्रा दुःखो मवत्ररः॥ इत्यवमादयो दोषाः महानरकदा णाम्‌ | एतषां WMATA OTHE RATATAT ॥ मह्ापातकजानानां नधृनान्तु दिजन्मनाम्‌ । Beas शष्काणां पणेत्रच्छ' विगोधनम्‌ ॥ पर्णक च्छ AAMATH,— पराशरः, - पणछच्छम्य पणानि मध्यमानि हिजोत्तमः। दाटगदाब्टपग्यन्तं निन्यं शुचिगनङ्गतः ॥ १) agafefa maa eas | 3) प्रेटवान्‌ दूति लेख्वितपुस्तक्प्रादः। ९५६ डहमाद्विः। पूव्वेवदिष्णुमभ्बव्ये गविरम्तं गतो यदा। fafa: पैः ब्रह्मभूतः कंल्वाऽचव पुरत्रयम्‌ ॥ ‘fay वेश्मसु विप्राणां वेदाध्ययनशौलिनाम्‌ | भिच्तापात्रं समानय fay vayefes | एकं yze Zara विप्रात्रैकं ममप्येत्‌। अविष्टं acatata दरिनामपरायणः ॥ स्वपदे वममपे q सचिन्त्य waar हरिम्‌ | ततः प्रभातायां पृत्ववत्‌ AAA चरेत्‌ । विप्रायदेया मौरका पञ्चगव्यं पिऽत्ततः। प्य क्च्छमिदं भूप शाघनं पाप्रकन्यणाम्‌ ॥ यस्याऽऽचरणम्राचग चान्द्रायणफनं AAT । इति ZATET UM RSE TAT | अधर पगल्च्छप्रल्यामनायमाडइ | देवनः, -- OTR SET THE Wares वटामि प अ + Exe पुमाप्रापाप्रगमन मन्वापद्र्‌वनागनम्‌ ॥ 1 त्रौ वेप्रमानि इरति क्रीर्लेोखितपुस्तकपाठ. | AW 3 फलक च्छलक्षणम्‌ | सन्वैकामप्रदं नृणां सव्यक्च्छफलप्रदम्‌ | पञ्च गावः प्रदातव्याः ATARI: सवत्सकाः ॥ हमश्ड्यो रौप्यखुराः कांस्यटोदहनसंयुताः | साधुगौला युवत्यश्च विप्रेभ्यश्च पथक्‌ wa | € ~ ५ ~ पणक्लच्छस्य ATG प्रल्यानाया ASAT | दति Sart पणक्च्छ्प्रत्या्रायः। अध फलकछच्छलच् गमाह | HARV CAG aay कथ्यते मया | ay ब्रह्ममुन fad मव्वेपापप्रणाशनम्‌ | ये माषटघानिनो aa ये चाऽपि पिठघातकाः। ~ £ bed ~ ये च स्युभ्वाटहन्तारम्तषामेतदिनिष्कुतिः॥ ये वा गभविभेत्तारोयेवास्युगग्टायिनः। येवा ग्रामादिभत्ताराये वा कुटजर्मदिनः॥ asate fanart लोकै ये वा स्युस्तयिनः मदा | ये वाऽऽचारविभत्तार स्तषामेतदिनिष्कलतिः। ९५७ eyc Sara: | arg नायः पतिं व्यक्ता रमन्तेऽन्यान्‌ जनान्‌ 'सदा ॥ तासामपौोदं PAT पुरा ष्टं खयम्भवा | ब्रह्मखहारिणो fad नित्यकर्विभेदिनः॥ पिढ्राहविभत्तारस्तषामेनदिनिष्कुतिः। उच्छ्टिभोजिनोये चये च मिष्याभिवादिनः॥ ये वे कुणपद्रन्तारस्तषामेतद्‌ विनिष्कतिः। मद्यपानरता नित्यं नेमित्तिकविभदिनः॥ सव्वेय्रा इविभेत्तार स्तेषामेतदिनिष्कतिः | महापातकयुक्तो वा युक्तो वा Asa: कच्छरोतन AAT ASI: प्रसुच्ते | महान्तः UTTHATT: महापापरताः सटा ॥ एतन क्च्छराजेन पुनन्ति aad feat: | फलक्लच्छ' महापापहारि मम्पत्‌ प्रवईनम्‌ ॥ दिने fea quiere कल्वेतत्‌ शएदिमाप्नयुः | कायशदिप्रदं कच्छं म्व्पक्लच्छफनप्रटम्‌ ॥ मत्पापद्धरं पुण्यं BARS मदत्तरम्‌ । Wah yeaa Ta Ty cat: — प्रातः स्रात्वा एचिभूयात्‌ पूव्यैवत्‌ Whee | तावज्जपन्‌ मदा fase यावदस्तं गतोरविः॥ १) afe ofa लखखितपुस्तकपाटः। (>) नित्यकम्द्म इति क्रोतलेखितपुस्तकपाटः | फनक्रच्छ्प्रत्यामनायम्‌ | तावदह्वलो स्थिरमना: fan समापयेत्‌ | कटलौफन्तमेक च्च विष्णवे तन्निवेदयेत्‌ ॥ तदेव HAAG Yad नद्रतौ मौनपूव्यकम्‌ | एककं वौजसम्पूगं भक्तयेच्च फलत्रयम्‌ ॥ चृतफनलेविना-- एवं दादशरात्राणि खपिव्रारायणाग्रतः। area विप्रवर्य्यीय amaze पिवैत्ततः ॥ फलकच्छरमिदं सव्वं कथितं ब्रह्मणोदितम्‌ | FGA माहा्यान्‌ नश्यत्येव Asay ॥ इति हेमाद्रौ फलज्लच्छलक्तणम्‌ | अध फलकछ्च्छप्रलाननायमाह। टेवत-- AWA तस्य मुनयः प्रत्याम्नायं महोत्रतम्‌ | WI HAI सव्वखयःप्रदं TATA ॥ yu fe areal ala ब्रह्मदत्याभयातुरः। विष्णुं mwas सव्व॑लो कदितंषिणम्‌ ॥ ९६० sarfe: | अनुग्राद्योऽस्मि भगवन्‌ त्वया लोकहितैषिणा । ta at टेवदेवेश त्वदङ्िगबणागतम्‌ ॥ ब्रह्महत्यादिपापानां ACT नागदहतुकम्‌ | अरतम्तत्पादयुगनं SAA पुरूषोत्तम tt विग्रहत्या मदत्वम्मिन्‌ मयि दुनिद्या प्रभो | नास्ति निन्दासमं पापं नास्ति क्रोघममो रिपुः ॥ नास्ति मोहसमः पाजो न दैवं केशवात्परम्‌ | विष्णुः-- नास्ति क्रोधसमोमत्यु नीसत्यकौ त्तिसमं भयम्‌ | नास्ति कौ्तिसमं सौख्यं तपो नाऽनश्रनात्यरम्‌ ॥ प्रत्यहं fanaa कत्वा मां मनसि स्मरन्‌ | WARD तदा कत्तं अशक्तो यदि गालव ॥ प्रत्यास्नायमिदं Hal शुद्धा भवति पातकात्‌ | गाम्तिखः माधुमंयुक्तं धूपदौपनिवेदनेः ॥ परिक्रम्य नमम्छत्य सवत्साः पदसाऽऽत्रताः। यो दद्याद्‌ विप्रवर्व्यायप्रत्यास्नायफनप्रदम्‌ ॥ AANA WA AWE लभते TAF | नगः एवं कुरु त्वं fang gat भवसि arama | TATA तन प्रत्याम्नायं तदा चरत्‌ ॥ माङप्वरल्लच्छंनन्तणम्‌ | शएविमाप्रोति avat योगिनामपि दुनेभाम्‌ | इति Ravel फलक्लच्छप्रत्यामायः। अध माद्प्रवरक्रच्छलत्षगमाह | देवलः-- कच्छं माहेश्वरं नाम मन्मपापप्रणागरनम्‌ । पुरा कन्दपदहने महान्‌ दोषो भवत्यथ ॥ तदोषपरिद्धाराथं ब्रह्माणं पय्यप्च्छत | पञ्चवाणस्य Seay महान्‌ दोषो मयि खितः ॥ तद्ोषपरिद्धाराधं निष्कुति्टेव कव्यलाम्‌ | ABT, FL, मव्वैटोषप्रगमनं सर्वोपद्रवनाशनम्‌ । मत्वपुरप्रटं नृणां AAT महत्‌ ॥ प्रानःस्रात्वा यथाचारं दन्तधावनपृन्वंकम्‌ | शुद्रवम्बमनं एत्वा क्त्वा युण्ड़ादिकं सुदा ॥ fama समाप्याऽऽ्टी BET पूञ्चवच्रेत्‌ | तावत्रारायग्ं HAT पून्येवत्पा पमो चनम्‌ ॥ १२१ यदा मन्दायत भानुम्तदा कापालसुददन्‌ | खोचियागाञ्च विप्राणां wey fag संख्यया ॥ पराकं faa फलं वाऽपि यथ्ामम्भवमादरात्‌ | अनवित्वाऽथ देवाय ang विधिपूर्वकम्‌ ॥ भज्तयेत्तानि सव्वाणि वाग्यतोऽत्रमकुत्मयन्‌ | हम्ता पादा तु vara दिराचम्य शचिम्ततः ॥ सायंकाले स्वपेदवम मापे नियतो वमन्‌ | ततः प्रातः; ममुलखयाव पञ्चवत्‌ मञ्वमाचरेत्‌ ॥ गौरेका fenaara टेया कश्मफनाप्तये | पञ्चगव्यं पिवेत्‌ पश्चात्‌ कच्छं मादश्वर न्तम्‌ ॥ qe Aas भगवन्‌ सव्वदापोपशरन्तये | एवं शरुत्वा तदा Sal महणानस्तदाकरोत्‌ | एतस्याऽऽचार णएनेव दिजः पापात्‌ प्रमुच्यते । दूति इमाद्रौ मारश्रकछच्छलक्तणम्‌ । अथ माहष्वरकछ्लच्छप्रत्याम्नायमादह। दटेवलः,-- ARTS कच्छरस्य Vota णुष्व मे। सव्वपापोपशमनं TARE HATTA ॥ ब्रह्महत्यादिद मनं सव्वग्रहनिवारणम्‌ | तुलाप्रतिग्रहौतुणां पापनाशनमेव चः ॥ मन्ध्यादिनित्यकख्याणि परित्यक्तानि स्र्रिभिः। तेषां विशोधनं दत्तं सञ्पेपापद्रं नृणाम्‌ | गावो देया दिजातिभ्यः म्द्चिता बम्बभूषनैः। हेमघर्टादिभिः शञैरन्ड्रेरलङ्कताः ॥ स्वग गर्यो Tera: कां स्यटोहनसंयुताः 1 Vee: मवत्माय् पयख्िन्यः प्रथक्‌ पृथक्‌ ॥ WATT च धेननां AHEM: महत्तराः | रुद्रकच्छफनतप्राप्तय मञ्वपापापनुत्तये ॥ एवं क्याद्‌ दिजायम्त्‌ प्रत्यास्रायं यथार्ईत; | तस्य HUME फनं मुनिभिरौरितम्‌ ॥ ति इमाद्रौ ASHEN ATT: | 12: नाशनरेतु च a Sfgqagerans: | ।>) amar द्रति क्रानर्नखितपुस्तकपाठः | Zatfe: | अथ ब्रह्मकछलच्छंलक्ष ग माद | टेवलः,- AURA: सव्व AMAA लक्षणम्‌ | दुरत्ेनैव यत्पापं यत्पापं दुष्युतिग्रर्‌ ॥ त्रपयपान यत्पापं यत्पापं दृष्टभमोजन । वान्तपानेषु च यत्पापं यत्पापं शूद्रभोजन॥ मब्यासिनो मटपतर्भाजन azaq AMA | AQ रजकस्याऽनरे यत्पापं घषन्तभाजन ॥ यत्पापं पुष्पवत्यन्न यत्पापं विधवाक्लत | HAGA UAHA AAT नारायण वल्ली ॥ चौले च ek चेव टौ्तितस्यैव भोजने | दम्पत्योयंदन्‌च्छि्टं तथा मत्रासिनो दिजाः॥ प्रतमंखितवाय्यायां यदटात्रभोजने नरप ॥ सूतकद्वितरे चव तथा दुष्पंक्तिभोाजन। लघेव दुष्टमन्धान तथा क्रौतान्रभाजन ॥ यत्‌ परापर oe चेव तथास््रस्य च भाजने । यत्‌ पापं पृतिगन्ध च यत्‌ पापं क्रुगभाजने ॥ यत्‌ UGH प्राक्तमौपामनविसज्जने। uaatetfa पापानि aga च महान्ति च ॥ शएव्कार्याद्राणि पापानि Ata: | aaa परिनागाय ame प्रकल्यिलम्‌ ॥ AMA च्छनललच्णम्‌ | €६१५ तत्खरूपमाद-- माकंण्डयः-- गोमू तं Mag att द्धिसपिःकुशोदकम्‌ | सम्पाद्य पूञ्धमानेन प्रत्यहं एचिपृव्वैकम्‌ ॥ दाद शाद चरेत्‌ छच्छं पूव्यैवत्‌ खरानमादितः। प्रातःस्रात्वा यथाकालं faraway समाप्य च॥ देवागारे तथा गोह पञ्चगव्यं पिट्‌ व्रतो | TWAT माषकाखष्टौ गामयस्य तु षोड़श ॥ ait ages ज्यं ठधि Aas यघा। चतं Asad Wa तधा कुशजलं सुन ॥ तत्तन्मन्तेण संयाज्य तत्तन्मन्तण हावयेत्‌ | wang पिवेत्‌ पञ्चाद्‌ रवौ मध्थाङ्गी सति ॥ आसायं मनमा विष्णुं स्मरन्‌ सव्वेश्वरं विभुम्‌ | स्वपेदेवसमोपे तु गन्धताम्बलवज्जितः ॥ तलः प्रातः मसुल्ाय पूतव्यैवदुतमाचरेत्‌ | एवं इादशरा्ाणि चरेदुनमतुत्तमम्‌ ॥ महापापञ्चोपपापं यद्यत्‌ पापमनुत्तमम्‌ | aaa विलयं याति ह्मिविन्दुरिवातपे ॥ इति रईमाद्रो AMARA | अरघ ब्रच्यक्च्छप्रत्यास्नायमाह। दटेवलः-- By ब्रह्मसुने चित्रं प्रत्यास््रायं ward: | यत्‌ Bal मुच्यते पापैः महद्विरुपपातकैः ॥ श्राचरद्रह्मकछच्छाख्यं महापातक्रगोधनम्‌ । श्रममथैः प्रकुर्वीत TATA फलापषये ॥ TATA ABTA RAAT A मानवः | HST गावः प्रदातव्याः खगश्ह्यः पयोनज्िनाः' | विप्रभ्यो aefasra पूर्वत्‌ स्वणभूषिताः। विप्रभ्यो बदविद्धयच्र प्रदेयास्ता; पथक्‌ पथक्‌ ॥ पयशिन्यः शौलवत्यः सञ्वटोषविमुक्तये | माकंग्डयः-- प्रत्याम्नायं तदा Hale यद्यशक्तः प्रजापत: | WEA: प्रदातव्याः TTR: पयो न्विताः ॥ धिप्रभ्या aefaara मव्वक्लच्छ्रफनलाप्तय। एवं क्त्वा दिजः सम्यक्‌ फलमाप्राति क्षत्ख्रतः ॥ दति इमाद्रौ ब्रह्मकच्छप्रत्यान्ायः। (१) पयस्िनौरिति क्रौतलेखितपुम्तकपाठः। अथ धान्यक्ृच्छ लचगमाह | टेवल-- धान्यल्च्छखरूपच्च लक्षणं प्रवदामि वः। सव्वेषाभेव कछच्छाणामशक्तो धान्य माचरेत्‌ ॥ माकण्डयः-- तप्तादिसन्चे कछच्छ्राणां कत्तं यदिनवे' wy: | MIRA तदा Fare यद्यत्कुच्छं यथोदि तम्‌ ॥ खारोधान्यस्य महतः पञ्चधा भागमाचरेत्‌ | छच्छरस्वकस्य यो भागः तत्‌ कच्छं घान्यमोरितम्‌ ॥ तद्वान्यं भागशो दद्यात्‌ AHS मुनिभिः स्मृतम्‌ । ARPA: TAM WHA ॥ WIA महाराज aw पापविसुक्तये। मरोविः-- खारौधानस्य पञ्चांग घान्यछच्छुसुटाहनम्‌। अतो न्यूने न कत्तव्यं अन्यथा दानमौरितम्‌ ॥ न्तौगान्तिः — पञ्चमांशोटानक्च्छ खारोधान्यस्य भूयसः | अन्यथा घान्यदानं स्यात्‌ AWM न FUT ॥ 1१ भद्रान्‌ दूति टेखितपुस्तकपाठः | (२, wre ad इति लेखितपुस्तकपाठः | ast हमाद्धिः। मरोचिः-- सम्पण धान्यक्लच्छश्य पञ्चमांभो निगद्यते । तेन हौनं धान्यकच्छं न ASAT ॥ छच्छरस्यैतस्य fara प्रत्या्नायो न विदयते | BURG धान्यस्य समयस्य महामनः | प्रत्याम्नायो न गदितो सुनिभि्धंश्मवत्सनैः | धान्यश्ब्टोत्रोदिपरएव सब्यैकलच्छाणां कचित्‌ श्यामाका दति वदन्ति, afaatara इति। मनुः- नोवारा ATTA धान्यं श्यामाका क्षच्छसाधनम्‌ | न घान्यान्तरमस्तोह प्रभूतं छच्छसाधनम्‌ ॥ दति छेमाद्रौ धान्यज्लच्छलक्षणम्‌ | अध सुवगीक्तच्छलक्न गमा | टेवलः-- ब्रह्मदहत्यादिपापानामिलरेषां सुनोण्वगः | तुलादिष्वि् दानेषु ग्रहौतृणां विशोधनम्‌ ॥ सुवणकच्छरनन्नणम्‌ | ९६८ स्वणकच्छ्रं ब्रह्ममयं ब्रह्मण परिकौत्तितम्‌ | पुरा fe जा्कवौतौरे ऋषिभ्यः पापनाशनम्‌ ॥ महाप्रभोवराद्धः स्यात्‌ Ass मध्यमस्य च। तददमितरेषाच्च aaa न कारयेत्‌ ॥ त्तलो न्युनं सुवगेदानमात्रम्‌ | तत्र न AAR | मरोचिः-- वराह तदच तददं छच्छ मौ रितम्‌ | तती न्यूनं CAAA HPT न गद्यत ॥ वराद्ादिप्रमाणम्‌-- सार्करडयपुराग-- गवाक्तान्तगतो यश्च taal सम्पश्यते; परब्रह्मस्वरूपं तत्‌ तरसरेणुरटाहतः ॥ त सरेग्वष्टटकं faut aad यव उच्यते | तचयं WAR Wie रतावा श्वेतमेव वा ॥ पञ्चगुज्ञलकामाष; रूपकं तदुदाह्नम्‌ | रूपकागां नवानान्तु वराह इति संज्ञितम्‌ ॥ स्व णक्च्छरं वराहः स्यात्‌ तत्‌ HAVA पावनम्‌ | प्रमुमाच्र ACE स्याद्‌ इतरेषां तददैतः॥ ततो न्यनं न ASAT मञ्पदानषु सन्वेदा | HATH BAT महापातकनागनम्‌ ॥ तुनादिमंग्रहौलृणां त्वागादिरह्धितानां चतुमीगः प्रायशित्तं 92> ९.७० Zarte: | कानलपुरुषादिप्रतिग्रहीतृणां तनत्तदुक्तसुबणंकच्छाचर्योन तत्तत्‌- पापक्षयो भवति । तदेवाह, - माकाण्डयः,-- प्रमादाद्‌ व्रह्महन्तुणामितरेषां प्रभूयमाम्‌ । प्राथद्ित्तर्टबानां खणक्लच्छमितीरितम्‌ ॥ तुलष्दिसंग्रह्ौतृग्ां रद्ितानां किश्दधिभिः | प्राय्ित्तमिदटं aw ब्रह्मणण एरिकल्पितम्‌ ४ स्वश ब्रह्ममयं प्रोक्तं ब्रह्मणा निरतं पुरा सुव णकच्छछछाचरणे fanart शरौरिणाम्‌ ॥ गोतमः-- रहस्य छत-विप्रादि-दत्यायां शष्‌ पाथिव | अयुतं स्व गकच्छाण दानि शडरवाप्यत ¦ रदम्यक्लतमाचादिगमन मुनिभिः स्मृतम्‌ } चत्वाथगरुत्लच्छछाणां सुवर्णानां मुनोऽ्वराः ॥ आचारात्‌ शदिमाप्राति अन्यया मरणान्तिकम्‌ | रहस्यक्लतमदयादिपायिनः परमपिभिः ॥ अयुतं पृन्वेवदिशटमन्यया मरणान्तिकम्‌ | TARA Aaa: पापकर्मणः ॥ अयुं Carag Ta अन्यथा मरणान्तिकम्‌ | RIVA BAAN | ९.७१ विश्वचक्रस्य संग्राहो विपिने ब्रह्मराच्तसः | पञ्चायुतेः 'स्वणंलच्छ्ैः शुड्धिमान्‌ भवति faat ॥ कल्पलताप्रतिग्राहौ कल्यतर्‌प्रतिग्रहप्रायश्चित्तवत्‌ कुयात्‌ | सप्तसागरसंग्राह घोरो भवति TAA: | तां निष्कलिं पराक्लत्य महान्तं नरकं व्रजत्‌ ॥ षष्टिकच्छैरयुतपूव्वः शुदिभवति संग्रहात्‌ ¦ महाभरूतघटे चग्मघ्रनो faa प्रतिग्रह ॥ अयुनं UW स्याट्‌ ग्रद्ध तुद ENE | पूत्पैवदिपिने राजन्‌ घारो भवति राक्तसः॥ तस्य पाप्रविशद्ाधमयुतं छच्छमाचरेत्‌ | कानलपुरुषे कालचक्र faa fanaa ॥ राग्िचक्रो दिजः शदयः erga छच्छमा चरेत्‌ । BUH AAA पापपूरुषमसंग्रहे ॥ युतं स्वरुकछ्छं स्याद्‌ अन्यथा वैन निष्कुतिः। wala ख्तशव्यायां गजटानप्रसिग्र ॥ अयुनं खगक्तच्छरं स्याद्‌ ग्रद।तुटदशटडये | अट्ृक्लणाजिनं चैव मप्भैलप्रतिग्रडे ॥ He सहसरं कूर्यात्‌ तस्मादीषात्‌ प्रसुचतं । कपिन्तादिमुस्वौदाने दामरहपरिग्रदे ॥ (१. परलच्ररिति काजपुस्तकपाठः | (>) Fate दलि क्रोननस्वतयुस्तकपादः : zarfe: | az Gad wal शएडिमप्रोतल्वमंग्रयः | आलिङ्गन तनघटे मदा पुरुषभोजन ॥ पञ्चक्च्छ्तं क्त्वा पापात्‌ तस्माद्‌ विमुच्यत | तुनादिमषदानषु ऋलिजोदोढका अ्रपि॥ तषां विशदधिभुपान ate: मच मुन] प्वः | महस्रं स्वगक्च्छरच् प्रोक्तं नाकानुमन्धया ॥ अआज्यानङ्ारघेनृनामनङाह्ादिसंग्रह़ | मदहिषोच्छागवम्तानां गतं ase विशोधनम्‌ ॥ अन्येषु दुष्टदानषु दृष्टगान्तिषु मन्दा | उत्क्रान्तिवेतरण्यो् भशतक्तच्छरमुटौरितम्‌ ॥ एकाहादिषु want शृद्रमत्रानुवर्तिनाम्‌ । ema "तु स्वर्ग्यं मुनिभिः शदिगोरिताः॥ चाण्डानाङ्गनादिगमन यत्‌ यत्‌ प्रतिपदोक्तं प्रायथिन्तं उक्तं सर्व्वषां तत्तत्मापिनां तद्धाचरणममर््रानां पुनः मंम्कारपुत्वैकं ज्ञेयम्‌ । यस्य यस्य पापस्य यावन्ति कच्छ्ाणि fafanomfa उक्तानि तावन्ति स्वगोक्लच्छागि कत्वा शुदिमा्रुयुः वा| मव्वषां पूर्वोक्तानां BET प्र्याम्नायोऽम्ति पगलच्छर धान्यकच्छयःः प्रल्याम्नायोनाऽम्ति उत्तम- मघमाधमाधिकारितया anaes प्रकन्यनौयं Aa न प्रत्याखायः न रूप्रकादिद्रयं परिपूग योजनौयम्‌ । नदाऽऽद-- ४, gamtafata लख्ितयपुम्नकपाटः। {२ Sfrafata afaarerngre: | ३ we दूति नेखिनपुस्तकपादटः, अथ कटलोविवादहप्रकारः। € ७३ मनुः-- उभयोः कच्छयोस्तात प्रत्याम्नायो न वियते | © 6.५ सम्पुगक्लच्छमेवाऽत्र कत्तव्यं तारतम्यत इति ॥ दति हेमाद्रौ चान्द्रायण प्राजापत्यक्लच्छछादिलक्तणम्‌ | अथ कदलौविवादप्रकारः। माकंण्डयः-- पतितं क्तौ वसुन्मत्तं कुनं काणं रुजाऽर्दितम्‌ | अपस्मारं परित्यज्य विवहत' न दोषभाक्‌ ॥ कात्यायनः-- काणं रुजार्हितं कुलं पतितं alana च । अपस्मारं विवाद्याऽऽश्ु कदल्या YA | तटनुज्नामवाप्याऽथ विवदेत "a दोषभाक्‌ ॥ जातुकणः-- काणं रुजाज्वितं कुलं पतितं क्तौवभेव च| १\ विवादेन figura इति लेखितपुस्तकपाठः। ३; विवादेनस दोषभाक्‌ xfa लेखितपुस्तकं पाठः| £98 zarfe: | Wat पूञ्यजातं कदल्या तु विवाहयेत्‌ | पश्चादनुक्नया राजन्‌ faare a दोषभाक्‌ ॥ विवाहयन्नान्दा लिकारोहणि एवं वदितव्यम्‌ | कटल्या-विवाद्प्रकारम्तु-- माकंण्डयः-- कार्तिक मागशीर्षे वा ATT वा फार्गुनेऽपिवा। वेश ज्यैष्ठमासे वा विवाहं रम्भया समम्‌ ॥ प्रणंसन्ति सुनि्रष्ठाः पुतपौत्रफलप्रदम्‌ | विवादः शुभनक्षत्रे चन्द्र तारावलान्चिते ॥ रात्रावपि fear वाऽपि प्रशस्तः शुभकम्य्मि | ज्येष्ठं क्तौषादिषु वरं प्रातरभ्यच्यं स्रापयेत्‌ ॥ गन्धपुष्पादिभिः सम्यग्‌ way प्रयल्लनः) सुवासिनोभिर्गीतानि खग्वन्रारामसव्रिधौ ॥ गत्वा च कदनोमुनतं पुण्याहं वाचयेत्ततः | नाद्यात्‌ कालं तथा कुर्य्यात्‌ यथावणं यथाविधि a उन्मत्तकागपापिष्टान्‌ कदस्या परिगयेन्मटा | दति agar मनमा “geara’fa मन्ततः ॥ कदल्यां age वदा “favaar” इति aaa: | ^विश्वत्वा” इति पुमान्‌ पठेत्‌, searafa कटनौकङ्गणधारग "^परित्वागःःरिनि मन्तण कदल्या वम्तवन्धनम्‌ | (१) दिवसेपि ) wafafa क्रयतलाखतपुस्तकप्राटः। ३, क्रमादि खेखतपुस्तकपाट. | roe eet हमादिः ' तर्डलाचैवमुद्ताश्च माषा; शाकष्टतं chy । aad efant चेवं विप्रेभ्यः परिकल्पयेत्‌ ॥ नाञत्रन तोषयेदिप्रान्‌ अधिकारो न ead) "यावत्‌ सपिण्डकं न are दुमुंतस्य दिजन्मनः ॥ न तावदव्रं कर्तव्यं विपरैरध्वातवदिभिः। तावद्‌ fala भोक्तव्यं यदि मुङक्ते स पातक) ॥ जातक्मगि विप्रस्य gore दिजन्मनः। नारायणवन्तौ चेव AAAS समाचरत्‌ ॥ हिर्यनेव *araiat कुयात्‌ are विधानतः | Waa कारयेद्यस्तु स चार्डालममोभवेत्‌ ॥ gaara दिजन्बनां परनलोकद्धिताथं want आमेन हिरण्येन वा नारायणबलिं करिष्यामौति ape नलाकिकाग्नौ gaa व्याह्टनिभिः प्रत्यकं इत्वा एककां मंख्यामुद हन्‌ अष्टात्तरशतं Tart AAMT aaa यश्रासंख्यं तोषयित्वा नारायणबलिं कत्वा पारनौोकिकक्रियां Fata | दति दुमृलानां कर्मादौ नारायगवनिविधिः ware: | १। यथया ईति लस्वितपुस्तकप्राठः| >) तथा दूतिर्लांखतपुस्तकपाटः। (a) प्यानंवा दइतिेखनप्रम्तकपाट. | अघ TWAASATE | टेवलः,-- यागादौ च तुनादाने प्राययित्तषु Hag | AE कुब्धादेष्णवाख्यं मव्धदोषोपशान्तिदम्‌ ॥ गोतमः-- प्राय्ित्तषु aay जौवतस्पि तुलासु च। तत्कर्ता वैष्णवयादं कत्वा HN ममाचरत्‌ ॥ पराशरः-- प्रायश्चित्तेषु दानषु तुनादिषु महत्स्वपि | यः कुब्धादंष्णवयाडं स तत्क्मफलं लमेत्‌ ॥ waa व्यापको fay: प्रायधित्तेषु कशस्‌ | विश्णुपितषु guy तदानन्त्याय कल्यते ॥ eftan— वटे रामायणे चेव पुराग्ण WITT AAT | टौ मध्य तथाचाऽन्त हरिः सन्यत waa ॥ faquatat— एको famHegd एयम्भृलान्यनेकशः | तौन्‌ लोकान्‌ व्याप्य भूतात्मा "राजते विष्णुरव्ययः अतः aaa विष्णुरह्हितानि कम्माणि न wafer) १; राजते इत्याद्य लखितपुस्तकै न दश्यते | Eto Farfe: | सङ्ल्यानन्तरं वाऽदि जपनान्तरं चयः) कुर्याद्वै केशवा इं तदानन्त्याय कन्यते ॥ जवस्‌ foanfey प्रायित्ते तु प्रायवित्तानन्तरं Gea mat दोमानन्तरं saa fers वा विश्णुभक्तभेकं पड्धोपच रिरभ्यद्चय विष्णुप्रालये ग्रामं fata व दद्यात्‌ | मनुरपि.-- भोजनं ठसिपव्यन्तं श्रामं दिगुणमाचभ्त्‌ | हिरणं fequ ma मव्वकग्स्वयं विधिः ॥ faa बिगणुपिते तटे मर्व्वामुष्टन्ति aan: | तलासु AVIS WHS तत्तत्‌ HH शुभं भवत्‌ ॥ aa: प्रायधित्तषु वैष्णवखाद्वं अवश्यं प्रायश्चित्तिभिः ais नाऽन्या फलमाप्राति | दति इमाद्रौ वव्णवशाइविघानम्‌ | अघ नान्दीणादप्रकारमाह। टवनः,-- प्रा्ययित्तषु दानपु प्रतिष्ठासु aay च) विवाहादिषु aaa नन्द याड समाचरत्‌ A ग्रथ नान्दौखादप्रकारः। ET? faatetfey संस्कारकम्सु | AINE तदा कुर्यात्‌ सर्व्व कर््ाभिठदये | मरौचिः- प्रायशित्ते विवाद्धादौ तुलादानादिकग्मसु | qaaal तदानीं वा नान्दोखाइं समाचरेत्‌ ॥ अद्धिराः-- प्राय्चित्तेषु aay तुनलादानादिकश्मसु। महोत्सवेषु aay प्रतिष्ठासु व्रतेषु a | विवाहादिषु waa नान्दौ खरां समाचरेत्‌ | पून्वदयुवा तदानीं वा VARA ॥ अरव्रेनाऽऽमेन वा राजन्‌ हिरखयेन यथाविधि | दादश ब्राह्मणान्‌ VISIT BST at ag afar: | पिलृनुद्िश्य यन्नन सपापूपाज्यपायसेः 1 aa पितरः-- गारुड्पुराण-- पिता पितामदशैव तथेव प्रपितामहः | माता पितामौचेव त्येव प्रपितामही ॥ मातामहा; सपन्नोकाः पएथग्‌ एधगनुत्रताः | विश्वदेवा; vara स्रत्तास्तु पितरस्तयः | ततः परममू त्ताः स्यु नाऽऽगच्छन्तौह HAA ॥ दादश एव मूत्त; ततः परममूत्ताः ये ये पितरः wey Ware स्तेषु qua: ये ये पितरः wey न Yas ते BATT | €्ट्र्‌ garfe: | ASISSE — गालवः-- पिव्ादिपितरो मूर्ता स्वयस्वतषु Yuet: | अतः परममूरत्ताः स्यः स्मरणात्‌ पापहारिणः॥ aq: aaa ठदिकमसु नान्दोख्रादं कत्तव्यम्‌। प्रायधित्तान्यपि हडिकम्माणि। तदाऽऽह-- गौतमः-- प्रायश्चित्तं विवाहादि ब्रतदानं तुलादिकम्‌। दूरयातासु सव्पैव नान्दोख्ाहं प्रशस्यते ॥ श्रतस्तदवश्यकरणौयत्वाद तापि कर्तव्यम्‌ | दूति हमाद्रौ नान्दख्राइविधिः। वगादपुरागे रामलक्गप्रतिमादानमाह-- षरादपुराण-- इदमन्यत्‌ प्रवच्यामि सत्वपापदरं शभम्‌ | सन्वेसम्प्रप्रदं नृणां gad यु्कामिनाम्‌ ॥ रामनलच्मणप्रतिमादानविधिः। आषाढे मामि शक्ते तु दादश्यां gfuarfed | व्यतोपात च संक्रान्तौ दद्यादानमनुत्तमम्‌ ॥ ब्राह्मणक्ततिवविशां शूद्राणां पुखवदनम्‌ । "राकायां प्रातरुल्याय स्नालाऽऽचम्य यथाविधि ॥ नित्यकन्यादि निवत्य aise Saar? | गोमयेन विलम्याऽथ रङ्गवस्त्राद्यलङ्कतम्‌ ti तन्मध्यऽष्टटलं ua रचयित्वा सुशोभनम्‌ | तत्र fafaa arg award पूव्वसंख्यया ॥ श्रमन्तं खापयेत्तव्र दश्टदलसंयुतम्‌ | awe: पूरयित्वा तु तच्र पद्मं लिखेत्‌ पुनः ॥ वस्तग वेष्टयेत्कां श्यं तत्र देवौ प्रपूजयेत्‌ | पनलदयेन ua aeea विचक्षणः ॥ रामं श्यामं विशालां सव्वाभरणभरूषितम्‌ | सिंहासने समाविश्य ध्यायन्तं मुद्रया सह | तेनैव स्व ग मानन लच्मणं कारयेत्तथा | तिष्ठन्तमञख्ल्िं वद्वा HA चापद्यं मुदा ॥ वमन्तं वामपाश्व तु faa नियतेन्द्रियम्‌ । एवं Hava Sal क्तौरखानं समाचरेत्‌ I निचत्‌ पत्रमध्ये तु पूजयेदुपचारकौः | गाम राम महावाहो कौश्ल्यागभसम्भव ॥ 1१ whut शति क्रोतलेखितपुस्तकपाटः। < ९८४ Zarfz: | पूजाभिमां प्रखद्याऽऽशुः मे-भोष्टफलदो भवः | दति रामवरूजामन्वः-- afaa नोकमौमित्रे सव्पापहराव्यय | पापं मे मकनं छिन्धि yd टेडि सुवज्चसम्‌ ॥ इति नत्मणपरूजामन्वः। गन्धपुष्पाचनधूवेदी पैनबेद्यवन्दनेः । महादरुपचारेथ पूजयित्वा यथाक्रमम्‌ ॥ प्रदल्तिणमनुव्रज्य नमस्कारं समाचरत्‌ | ब्राह्मणाय सुशान्ताय पल्नौपु्वत मुदा ॥ श्रभ्यञ्चय गन्धपुष्पादयदद्याद्रामं सलक्षणम्‌ | sewara विप्राय स्वयमिन्द्राननः शुचिः ॥ वामेन काश्यं संग्यह्नन्‌ दत्तिणिनाऽक्तान्‌ बहन्‌ | waa waa पुत्रप्रदमपुत्रिणाम्‌ ॥ aquest wane अतः शान्तिं प्रयच्छति | रामनक्मणदानमन्ता-- त्रयाध्याधिपते ait attra कर्णानिध। पूत्जन्मममुद्धतमिह जननि सन्भवम्‌ | Aaa नाशमायातु प्रमादाद्‌ जगहुरा। रामं त्वामदमभ्यच्वेप मव्धपाप्रापनुत्तये ॥ (१) wegry xfa रखेखितपुस्तकै न ema | ~ रामनच्यगप्रतिमादानविधि; ` दास्यामि विप्रवय्याय सच्वपापशान्तये । अनया पूजया स्वामिन्‌ प्रसन्राभवमे सदा yd देहि यशो देहि राज्य देहि जनादन । अनेन दानमन्तेग पापं संहत्तंमहमि | सव्यैपापदरोयम्माद्‌ wa: शान्तिं प्रयच्छ A aay efan tar वित्तश्ाल्यविवच्नितम्‌ ॥ देयद्रव्यलतोयांभं afafa: परिकल्तितम्‌ | त्राह्मणान्‌ भोजयेत्‌ Tale यथा विभवपूञ्वकम्‌ ॥ एवं "कुयान्‌ नरो ay टानमेतत्‌ सुदुलभम्‌। सव्यैपापविनिर्क्तः पुलरमप्रोति 'साऽचिरात्‌ + Taras क्त्वा विध्वुक्तमागतः | स सव्यफलमासाद्य पुत्रमाप्नोति सव्वेदा ॥ दरिद्रो लभते वित्तं ब्रह्मचारो तु कन्यकाम्‌ | सुवासिनो पुत्रकामा पुवमाप्राति सव्या ॥ मोत्तकामो ata रोगो-रागात्‌ प्रमुच्यते | Tse पौणमास्यां व्रतमेतन्मनोपिभिः ॥ १) gear efa काननेखितपुस्तकपाठः | ai तत्तात क्रातज्ञेखनपुस्तकपाटः | (yg) आषाद्दुडपोखम्यार मित क्रौतलेख्ितपुस्तकपाटः, १२४ TE atfe: | दादभ्यामध्रवा गाजन्‌ ‘ada ae सिडये 1 afa वरादपुरागे गमनकच्मगप्रतिमादानविधिः। वन्दे विन्नेगशवाणोभौ लच्मौपतिमुमापनिम्‌ | aa arama प्रायथित्तविध; क्त ॥ waa मव्वगाम्ताणि यथाशक्ति यथामति) सक्तः पातकश्डययं प्राययित्तविनिणयः ॥ अध स्मृतिप्रामाण्यमाह । मनुः-- शतिं पश्चन्ति मुनयः स्मरन्ति च तथा स्मृतिम्‌) तम्म्ात्‌ प्रमाणमुभयं wart: प्रभितिर्भवि॥ योऽवमन्यत तौ Sq इतुाम्बाययो AT: | मं साधुमिवदिव्कार्यया नास्तिको बेटनिन्दकः। '' कृर्यादरितद्‌ qa मुदा इति ऋरीनलेख्विनपुम्तकपाट } {२ पापापसद्रुमनासिति नश्वितपुस्तकपाद- | 8 [क्रियत पापशोधारटमति चेखितपम्तक्रपाट-। म््तिप्रामारम्‌ | २८७ विष्णुः-- gut मानवोधन्मः साद्गोवैदश्चिकिल्ितम्‌ | अआज्नासिद्ानि चत्वारि न हन्तव्यानि हेतुभिः ॥ यस्तानि इतुभिदन्यात्‌ मोऽन्य तमसि मज्जति | इति प्रायञ्चित्तस्याऽशास्ौयस्य विधाने दोषोऽभिहितो व्याेन । ज्यौतिषं waaay प्राय्ित्तं चिकित्सितम्‌ | विना शास्वेण यो ब्रूयात्‌ तमा त्रद्यघातकम्‌ ॥ तत्राधिकारो,--मनुः-- aged विहितं aa निन्दितिच्च समाचरन्‌ | प्रसजंखेन्द्रियायषु प्रायधित्तीयते नरः ॥ याज्ञवल्कयः — विह्धितस्याऽननुष्टानान्‌ निन्दितस्य च सेवनात्‌ | अरनिग्रहाचन्दरियाणां नरः पतनख्च्छति॥ नरग्रहणं प्रतिन्तोमजातौनामपि प्रायचित्तप्राघ्यथमपि । प्रायखित्तमकुव्वागाः पापेषु निरता नरः | अरपत्रात्तापिनः कष्टान्नगकान्‌ वान्ति दार्ग्णन्‌ | पापतारनम्बात्‌ फनलतारनम्यं ट शितम्‌ | विष्णुधर्मोत्तर-- azifaafanizifa घोराणि नरकाणि वे। महापानकिनय्रापि aay नरकष्विह॥ आचन्द्रतारकं यावत्‌ Gta विविधैव; | उपप्ातकिनयापि ace वान्ति मानवा; ॥ gen zarfa: Ra: UMSsy कानः कस^स्तयाविधः ॥ सम्प्रकाश्पापक्तां वेतत्‌ सव्वं रहस्यपापफलन्तु परागशरः-- पालकेतु ave स्यान्‌ महति दिगुणं तथा । उपपातक ATE स्यात्‌ नरकं वघमंख्यया ॥ तत्र च तत्‌ पञ्चविध्रषु पातकेषु इतरतारतम्यं बोध्यम्‌ ¦ महा पातक्षषु वधमदखदयं नरकपातः अतिपातक 'वषेसहस्रचतुष्टयं उपपानके महसा मङ्भले।करणादिषु ्रप्वदाधिकश्रतदयसमिति प्रञ्चविधपापानि) कात्यायनः-- महापापञ्चातिपापं तथा पातकमेव च) प्रासङ्गिकञ्चोपपाप्रमित्यवं पञ्चकोगणः॥ तत्र पातकिपा पशब्द्‌निञ्यचनम्‌ | भविष्यात्तर,-- अधोऽधः पतनात्‌ gat पातकं परिकौत्तितम्‌ | नरकाद्धिषु घोरेषु पननात्‌ पापमुच्त॥ afa याज्ञवल्कयाः-- तम्म्ात्तनद कन्तव्यं प्रायश्चित्तं विश्डधे | प्राययिनत्तत्रब्टाच्रमाड) * ~ Ae ^ ~ = ~ 11) Fle क्रि AAT AIT a क्रातल् {खिनयपुस्तकपाडढः। "रः प्रमदक्त दरति 1 तन्तशितपुस्तकपराटः। स्मतिप्रामाख्यम्‌ | ९८९ श्रह्गिराः-- प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते] तपो निखयसंयुक्तं प्रायधित्तं तदुच्यत ॥ भाष्यकारम्त, — प्रायो विनाशः चित्तं सन्धानं विनटस्य सन्धानं इति विभाग- ‘ana प्रायश्चित्तशब्टः पापत्तयायं नैमित्तिके aafand वत्तत। दह॒ तावत्‌ कलियुगे अ्पदाहल्यात्‌ अ्वच्जेनीयतया पाप- सन्भवात्‌ प्रतिनिमित्तं प्रायथित्तं कत्तुमशक्यत्वात्‌ शरोरस्या- स्थिरत्वात्‌ पापफनानुभवे चिरकालिकघोरतोतव्रनरकव्दनायाः सोदुमगक्यत्वात्‌ पापभौकूणा पदटात्तापिना पुरुषेणैव वेलया मज्वपापापनोादक प्राययित्तं सव्वथा प्राचरणौयमेव | तत्र कानादटय-- मनलमासगुरुशक्रास्तदोषेण दुष्टकाले प्रतिषिदत्वात्‌ शुद्कालं एकादश्यामन्यस्यां वा तियो कायम्‌ अग्न्याधानादि- खौतापामनादिस्मात्ततुनापुरुषादिकग्् Faq च Arey उपा- मनाथैमध्कारसिद्धयथच्च aaa च। तदुक्तं मनुना शुचिना कम्र `कत्तव्यमिति। (१) विन्नान योगिना दति क्रातक्लेखतपुस्तकपाटः। (9) Rata cf लेखितपुस्तकपाटः। (९ @feaqna aaa दाने fainearne व्याधिना गुडतोच्यते। अनित्यताऽपि यद्‌ वस्तु दतु हेमाटि वाज्छति॥ दूत्यं अभिक्रः BTR उप्रलम्यत। ९८० Sarfe: 1 अद्गिरसा घ Wa AAA कत्तव्यं RAT पावनमात्नः। AVY पञ्चहोमच्च दानच्राच्चनमेव च ॥ जपो बेदपारायणादिः होमः gues: दानं गवादेः wea विष्णटौनाम्‌ । स्मृतिसंग्रहकारेयोक्लं “विशोध्य कायं fates aff’) आतुरस्य तु शदकानलपरोक्ता नैव कार्य्य । अभौोचादिदटोप रात्रावपि सद्य एव काय्यम्‌ | चन्द्रिकायाम्‌-- दानं विभिषटमात्तस्य व्याधिना शुद्धमुच्यते । "कालेऽपि fe यद्रम्तु दातं Sarfe वाञ्छति ॥ षति बराहपुराणे- - व्यतीपातोऽथसंक्रान्तिस्तयेव ग्रहणं रवेः | पुखकान्लाम्त्‌ तं सव्वं यदा खन्युरुपस्ितः ॥ तदा गोभ्रृह्धिरणयादिदत्तमकच्तवतासमियात्‌ | अविध्योत्तरे-- qa ये पापनिचयाः ख्युना नरकंडूलवः | ते समासेन HAM मनोवाञ्छावघातकाः ॥ ममुः-- ब्रह्महत्या सुरापानं स्तयं गु्छद्गनागमः | महान्ति पानकान्यादहुः स्यागं चव त: मड ॥ 1२: अनित्यतापि इति ङेखतपुस्तकपाठः। म्मतिप्रामाखयम्‌ । ८९१ याज्ञवल्कयः — ब्रह्महा मद्यपः स्तनस्तद्ेव गुरुतल्पगः | एते महापातकिनो यश्च ते; सह संवत्सेत्‌ ॥ aa: — ब्रह्महा दादशसमाः Fzt Ral वने वसेत्‌ | भेत्तादयात्मविशुद्धें कत्वा शवशिरोष्वजञ्‌ ॥ हारौोतः- हादशभिवर्षै्मद्ापातकिनः दोषिण इति । ग्दमन्नानतः न्नानतः करणेतु- श्रङ्धिराः-- यः कामतो महापापं नरः कुयात्‌ कथञ्चन | न तस्य शदिर्निरिष्टा' ्ग्वग्निपतनाहते ॥ इति तथाऽपि पातकानि पतितखसगदौनि व्यासेन- यो येन संवसेदषं सोऽपि तत्समतामियात्‌ । अतर aqua एवकाराच्च कलियुगे महापातकिसंसर्मिंणम्तु न मदापातकिल्वम्‌ । तस्याऽपि लस्याऽपि saat रौत्या साक्तात्‌ महाप्रातकिमंसगित्वात्‌ पातिव्यप्रसक्ैः। ततः परमप्यवं अ्रनवस्था स्यात्‌, तस्मात्‌ कलियुगे साक्लात्‌ महापातकिमंसगिणष्छोऽपि न महापातकित्व तथाचोक्तम्‌ | (१) fafear बति काणोपुस्तकपाढः। ९९२ Zatfe: 1 पराररेग, — ad तु मानवो घश्चस्वेतायां गोतमस्य च। erat शङ्न्िखिनो कनौ पारागरो.स्पृतिः ॥ त्यजेद्‌ fi BAAN चतायां ग्राममुल्छजत्‌। हापरे ऊुन्मेकन्तु AAI HAA ॥ व्यासः-- कते सम्भाष्य पतति Tarai waa तु | qt aa aie कलौ पतति aaa | a farata eat, — संसगदोषो नेव स्यान्‌ महापातकिनः कनौ । संसगेटोषस्तनादैमंहापातकनिष्कृतिः ॥ दति समृत्यधसारे कन्तियुगी संसगंदोषोनाम्तीव्ुकतं एवं वदस्मृति- वचनात्‌ अर्यालोचनया पतितसंसगिणो दावाभावकथनं पाति- त्याभावपरं, समगेप्राययित्तन्तु पाटोनद्ादश्वाधिकं काय- मेवेति तस्मात्‌ संसगिणः कलियुगे प्रातकित्वमेवति सुष्टुक्तम्‌ | aga मनुना- संवत्सरेण पनति पतितंन महाचरन्‌ | याजनाध्यापनाभ्यांतुनतु यानाशनासनात्‌ ॥ ः 2 ४ ~~~ ~ ~ -* =------ ~~~ ~ ~-----~ (१ पाराशर्ख्युतिरिति लेखितपुस्तकपाटः | (९) ऋन्नटानाय फतस्येव via क्रालनखतपुस्तकप्पटः | 9, watfa पातक दरति लखतपस्तक्रपाठः। (४) भक्ता इति ल्लखितपुम्तकप्राठ. | १२५ €3 £28 Zuatfe: | एवं सुरापानसुवणम्तय गुव्यङ्गनागमनषु यथायोग्वमनुग्रहकारिणो वोडव्याः | aq — चत्वा गभमविन्नातमेतटेव ad चरत्‌) राजन्य-वण्य-वौजानां ्राचरयौमेव च म्दियम्‌ ॥ वोज्ञानामिति यागदौक्नाव्तिनौ। waza अ्तिगात्जा अङ्गिरमा ऋतुमनौ, उसनमा च कदाप्यपुष्पवतोा मरोचिना तु पतिव्रता च्रभिहिता। तथा -- उत्कोचंवाऽनरनं माच्च प्रणिपल्य गुरं aA | saga निन्नपं कत्वा च स्तौवघाग्रहम्‌ ॥ अव्रतं ufaarat, वधप्रासिकरं प्रति अन्तः क्रोधावेगः) faad ब्राह्मण मम्बन्ध स्तौ वाऽऽदिताग्निपर्नौ पतिव्रता, आदिपदट्न तत्परिगणनान्युक्तं स्यात्‌ | तथाच याज्ञवल्कयः चवेट्व्रतमदत्वापि घानां चेत्ममागनः | इति अपम्तम्बः-- ry a न र ^~ ~ Ar aaa मत्रिपातञ्यग्रादह्िणामेतटेवति | (1 माल्निविास्पा gta नेखितपुस्तकपाद. | म्मतिप्रामाणयम्‌ | ८८५ विष्णुः-- चरपतिवध्रे मह्ात्रतमिति। भविष्यात्तरपुराष afaq ated वाऽपि शिवन्तिङगन aaa | अन्यत्र चालित fay अलिपातकमापरयात्‌ ॥ उत्तमानां चाऽमरागामन्यघाकरणि सति) विप्रस्येव ad *fevarz विप्रदेवौ ममो स्मृतौ ॥ अग्निहात्रायकपिनां दत्वा ब्रह्यद्धणो व्रतम्‌ | याज्ञवल्कय; - afga afead वापि frefay न चान्तयेत्‌ | पितुः स्मारं मतु मातुलानीं Hata ॥ मातुः aval भगिनोामाचाय्येतनयां तश्चा | अचायपल्लौं स्वसुतां गच्छ्तु गुरुतल्पगः ॥ faz भित्वा ्वजस्तस्य ana: म्विया अपि, माना माठस्बमा खयरमातुनानौ {५ SAAT | पिदव्यमन्वििष्यम्तौ भगिना च मब्वौ सषा); दुहिनाऽऽचाच्भाव्या च AMAT शरणागता ॥ घाचपराजिता माध्वा-नवा वर्णोत्तमाङ्गना। आमा मन्यनमां गच्छन्‌ गुरुतल्पग उच्यत + ८) ava दरति लरश्वितपुस्तकपाठः। २ क्यादरिति नखितपृस्तकयपादु" | ९९६ हमाद्रिः। भिश्स्योकन्तनाटच्र नान्योदर्डो विधोयते। wa माता माढठसपनतौ तस्या अपि माद्टव्यपरेशात्‌ । व्यामः-- गभिख्वट काविक्ञातजातिं गच्छत्रनिच्छलतोम्‌ | yaaa चरेिहान्‌ गां----- ) व्याघ्रः-- आथितस्याऽपि दुष्टाला ब्राह्धिताग्न्च योगिनः} एषां पनँ सुतां गला गुरुतन्यत्रतं चरेत्‌ ५॥ इति उशनाः-- चाण्डाल्या WAT गुरुतल्यत्रतं चरेत्‌ ¦ इति तथा अतिदिषटच्च यत्‌ पापं म्रतिज्लच्छण उच्यत उपपातकमाछत्तं महापातकलतामियात्‌ ॥ त्रनिद्िष्टस्योपटेभात्‌ तस्यैव मत्रतं नरः) अतिदटिष्टषु aaa पादाननव्रलमाचरेत्‌ ५ दूति परतितसममिरणमनुग्रादकव्रनादिष्ानां प्रयोजकानुमन्ता- टना तदनुनि्वक्रमेण यथायोग्यं नववार्पिकषड्‌- of © ४४३ = [4 ~ बापिंकमाइवचतुव्वार्पिक तेवाधिकादित्रतम्‌ | स्वौ गां faraa: पतनीयमाह | याज्ञवल्कवः-- न चाभिगमने भरत्तघातने गभनागनम्‌ | विश्रषपलनौयानि स्वौणामेतान्यपि ध्रुवम्‌ ॥ wag परित्याज्याः शिम gaara याः। ufamt च fanaa जुङ्गितापगतलाच या ॥ gfga: प्रतिलामगतो द्धोनवर्ण्यं वा एतानि ब्रह्मद्त्यासमानि। मनुः-- अनतञ्च vase राजगामि च पशनम्‌ । गुगोश्ालोकनिन्बन्धः समानि ब्रह्महत्यया ॥ विश्णुः-- यागस्यत्ततियकैश्यवधो रञस्बनलायाश्च श्रन्तवत्मया्ाचेयगोत्ा- याश्च ग्रविज्ञानस्य गभस्य शरणागतस्य च घातनं ब्रह्महत्यासमानि। शिवधर्म त्तर -- यस्तु विद्याभिमानन नोचोऽज्न इति भाषत । उदासीनं सभामध्ये ब्रह्महा म प्रकोत्तितः॥ प्ररदाषमविज्ञाय टृपकण जपत यः) पापोयान्‌ पिशुनः क्रुः स 'चाऽपि ब्रह्महा HA: I „१ यं हज इति लेखतपुस्तकपाटः| ॐ) 8a gia क्रीतलखितयपुस्तकप)टः। eee zarfe: | देवरहिजगवां भूमिं पृत्छदत्तां हरेत यः। प्रनष्टामपि कारन तमाहुव्रद्मघातकम्‌ ॥ तथा टेवतान्यधाकरणं रपि ब्रह्महत्याममम्‌ | सुवगस्तयसमानि - निन्नेपस्याऽपद्रणं नराश्वरजतस्य च | भूमिवस्बमणनाच्च स णंस्तेयसमं स्मृलम्‌ ॥ aa स्वो परनुष्रगां ब्राह्मगन्नेवहरगं स्तयममम्‌ | याज्ञवल्कयः-- देवत्राह्मणरान्नान्तु fara द्रव्यमुत्तमम्‌ ॥ इत्युक्तवान्‌ इमानि देवत्राह्मणराजमम्बन्धौ नि | गुरलन्पमानि। र्तः सेकः स्वगात्रासु कुमारौष्वन्त्यजासु च। Ae पुत्रस्य च aly गुरुतल्पममं विदुः | श्रन्त्यजातिम्तौ तु THARAGAITA नटो THE एवच कौवत्तमदभिन्ा् स्वणकारम्तु माचिकः॥ तक्षकम्तिनगरन्त्ो च AAA AAT ध्वजं I नाप्रिता नाहकारथ न एत पाडगन्यजाः ॥ विष्णुः -- पिठस्वमा मानामहोौ मातुनस्य Vat, एतामां गमनं गुरुदार- ममानं पिदस्सुमाठस्वमुगमनं योत्रियल्िगुपाध्यायमित्र॑पन्नयभि- स्तोणां विशेषतः पतनोयम्‌ । ९९९ गमनं स्वसुः मख्या Bila: उत्तमवरणयाः पतिव्रतायाः निल्तिसाया गमननिमित्तान्येतानि उपप्रातकानि, स्वयोनिभगिनौ स्बगोत्ाम्वजातिस्वौषु गमनेरऽप्येतदटेव-- अपि स्वमातरं गच्छेत्‌ न गच्छटेवदारिकाम्‌। यदि गच्छेत्‌ गुसटारव्रतं चरेत्‌ । एवमादोनि महपानकममपात- कानि परिगणितानि केषां तच प्रतिवचनं प्रायित्तविकल्यायं मन्येयमिति एषां तु वाणिकनत्रतम्‌ । उपपातकानि | मनुः-- गोवधोऽयान्यमंयानज्यं पारटार्य्याकविक्रयः। गुर्-माट-पिहत्यागः स्वाध्यायाग्न्योः सुतस्य च॥ परि वित्िश्वानुजन परिषेदनमेव च। तयो दानञ्च कन्यायास्तयार्व च याजनम्‌ ॥ कन्याया ITAA वार्यं च व्रततिः | तड़ाकारामदाराण्णं अपत्यस्य च विक्रयः | व्रात्यता चाऽनाखमिना खनाध्यापनमेव च। भतकाध्यय्यनं तद्द्‌ आरखयानाञ्च विक्रयः ॥ हिखापजोवौ स्वौजोवौ मूनकन््ाभिचारकः। इन्यनावमशष्कागां दरुमाणामवपातलनम्‌ ॥ ara क्रियारम्भो निन्दिताष्ययनं तथा | च्रनादिताग्निनास्तेयसणानाञ्चानपक्रिया ॥ ्रमच्छाम्ताभिगमनं कारिच्यं व्यमनक्रिवा। घान्यरुप्यपश्ुम्तयम द्य परस्तं निघवणम्‌ ॥ १००० safe: | स्तोशूद्रत्नतियवधो नाम्तिक्यञ्चोपपातकम्‌ | ^लवगक्रियोषधिजीवनहिंस्रयन्वविधानगदरप्र्यहोनमस्यहोनयोनि- निपिवनं अनागम Sa वासः परात्रपरिपुष्टता मव्वाकरेष्वधि- कारः श्रसद्मतिग्रहादौनिः इति विष्णुवचनात्‌ बअरदरतवचन- ससुत्वअराजगामिपैशन्यं गुरोखानौकनिबन्धाऽभच्याणाच्च WaT मित्यादौनि सङ्नलाक्रतौ तु कनघ्रकूटव्यवदह्ारव्राह्मणत्रतिघ्रमिष्या- भिशंसि पित्रादिपरित्यागौति वराद्पुराणे दशितम्‌ । ज्वृणहा पेक्तिभेदक इति पेक्िमेदाचरणस्य यद्‌ coitus प्रतिपादितम्‌, az विद्रद्राह्मणपंक्िभेदाचरणविषयम्‌। अन्यपंकिमैददाषस्य TRIAS | म्मुव्यन्तरे — विघवादेवदामीत्रण्यावडकौ)दासीगमनमित्याटौनि उपपात- कानि। मनुः-- खरोषटमगमाज्नारमौनविक्रयिकम्तया। मङ्भनोकरणं sa मोनाद्धिमद्धिषस्य च ॥ मल्िनौकरणानि — मनुः-- कमिकरौटवधोमेध्यमद्यानुगनभोजनम्‌ | फनेच्लुकुसुमम्तयमधरख्धच्च मनापदम्‌ ॥ गा-वधादि अपात्रीकरणम्‌ | a अघमपरणविधिः। १००१ मन्‌ः-- निन्दितिभ्यो धनादानं वाणिज्ये शूद्रङेवनम्‌ | अपात्रौकरणगं न्नयममलत्यस्य च भाषम्‌ ४ जातिभ्वंगकरारिि। मनुः-- ब्राह्मणस्य रुजः कत्वा घ्रातिरघ्रयमद्ययोः | awit पुंसि च मैथुन्यं जातिभ्वंशकरं म्मुतम्‌ ॥ पश्गमनं पश्योनिनिषेवणम्‌ | इति मूलवचनानि। अथाघमषगविधिमाडह । वन्नः — अदेह विशदयश्रं कत्तव्यमघमषगम्‌ | प्राययित्त च क्लत्याटौ तुन्ादानाद्विषु द्विजः | तरतषन्यापरनविधौ कत्तव्यमघमपणम्‌ | पञ्चगह्घासु WHE न बुच्ाटघरमपेणम्‌ ॥ ममृदरगामु WAG न करर्व्यादघमपणम्‌ | TMP कन्व्यमधरमधणम्‌ ॥ ९९ १००२ Barts: 1 पराशरः-- कत्यादौतु तुलादान प्रायधित्तषु Hag | चाण्डान्ादिषु मंस्पश स्वदारेषु दिवागमे ॥ दुगत्रेदुष्यतिग्रह दुष्टसंनगेसङ्गम | त्रपियपाने waa त्रघमषरणमोरितम्‌ | स्तये सखन्यऽप्यनुप्राप्त तुनाचायादिसंग्र)। Tat, सह सम्भापि ्वमधैणमौरितम्‌ ॥ मनध्यादिनित्यकम्याणि परित्यज्य यदा वसेत्‌ । शाक्तयादिषु way जपे चेवाघमपंणम्‌ ॥ अकारव्यकस्कत्त च महापुरुषभाजन'। मञ्धपापविश्षद्र्थमघ्रमषणमौ रितम्‌ ॥ एकोद्िष्टेषु खाद्षु मपिर्डो करग्दिषु | यो dat a दिजः Fale अघमपणमाटरात्‌ ॥ पिता faatasaa aaa प्रपितामहः। यदाचरति पुच्चट्‌ अन्यघ्ाप्यघमषणः ॥ aaanfeaa भाक्ता भोक्ता व चनकम्यणि। यज्नकम्भगि भोक्ता चट्‌ अघ्रमपगमे।रितम्‌ ॥ यानि यानो निन्यानि कश्माणि qasfa च) नानि तान्याचश्टूः विप्रस्तस्य स्याटघ्रमषगम्‌ | 1५ मद्ापृम्घ्राद भोजने दूति लेश्विनपुस्तकपादः | > तान्याचरन्‌ सटा विप्र द्रति क्रातनेखितपुस्तकपा४ | अघमषणविधिः। १००३ अरघमपणप्रकारमाद-- माकर्डयः-- मनमा पापनिचयं पूव्वजोऽहिनमाचरन्‌ | लटाकं टौिकां वाऽपि गत्वा एचिरतन्द्रितः ॥ qaqa सन्यज्य md कुय्याटतन्दरितः | aay श्ुविभूत्वा नारायणमनुस्मरन्‌ ॥ मनापकषणं कत्वा fama ममाप्य च। प्राय्चित्ता तथान्यो वा सङ्कल्य विधिपृञ्यकम्‌ a नाभिदघ्नजन्ं गत्वा मूव्यस्याऽभिसुखः एचि; | पविक्रादभंपाणिवा माज्नेयेन्मन्वसु चरन्‌ ॥ मान्त माज्जयेदभरिप्रोटेदविशडये । पवमानः सुवच्च॑सः दिरखयख्ङ्गमिति च अनुवाकः way वा एषु पापिष्वेकोनुवाकः प्रजापते tag afefa, देवस्यत्वेति asd ममानम्‌ | ललादरेवपिपिलंम्तपयित्वा दिराचम्य धौतवस्तं परिधाय मौनं भजन्‌ स्रानवम्तं निष्यौद्य वामप्रकाष्ट fafaa दिराचम्य एविभवेदिति | मनुः - वस्तं चतुर्गृणी॑कछत्य कूले निष्पोौडने तथा 1 वामप्रकोष्ठ fafa fetta णएविभेवत्‌ ॥ इत्यघमषेणं कत्वा प्रायञित्ताथमागतां परिषदं est नारायणं मनसि संस्मरन्‌ कलपापं मनसि निधाय पुर्ड़ादिकं vat पलौपुत् १००४ Zatfe: : परिवेष्टितः तदनुमतः परिषटं गच्छेत्‌ प्रायधित्ताति। दतरन नित्यकस््रादिकं wat दोषबुहिं नाऽचरेत्‌। f; a द्र 9 र दति zaret अघमषणशख्रानविधिः। अवं निर्गीतस्याचरगक्रमः कथ्यते | प्रायञित्ताचरगयोग्यनिर्णेतात्‌ दिनात्‌ पू्व॑युरुपवामः प्रातमनापकषणस््रानं नित्यकञ्यानुष्टानं नतः परिषदुपवशरनं प्रायथित्तं कर्तकामस्य' परिषत्सत्रिधरौ खत्तिकास्नानं परिषदभ्यचनं च । परिषवरिर्णोतप्रायचित्तं कर्तुकामः मदौयपापजानं निवेदयिष्ये इति ager पापनिवेदनं ततः प्रायधित्तनिगयः ! ततो विधा- यकवरणं, द्निगादानं, विधायकान्‌ प्रति परिषडाक्यं, अनुवाटक- वरणं, ततो यजमानं प्रति अनुकवादकंवाक्चं, ततो क्पन मङ्गल्यः, वपनं, aia, दन्तधावनं, aa: परं द्गविधस्नानमङ्धन्पः दणविध सरानाचरगं ततो महामङ्न्पः) परिषननिर्गोलमाङ्गपाङ्गमन्य- प्रायथित्तमह्ं कार्ष्य इति age) arta amaqaie प्राचाङ्गगदानं TANIA: पञ्चगव्यद्ामः TyTN AA- ग्रहगम्‌ ¦ AIT, पुनः MAMA उदोच्याङ़गीदानं यथ्ाणक्ति दग्रदानानि अआज्याउन्नगं भूमिदानं ब्राह्यण्भाजनं अआाणोत्वाद- 1३ कसकाम xia लखिनयुस्तक्रपाटः | प्राय्ित्तप्रयोगः। १००१५ get सव्वेश्वरार्पगम्‌ । दिनतयमाष्य प्रायधित्तऽयं क्रमः। अआतुराद्ययक्तविषये एकदिनसाध्य तु सङ्ल्पादि भूमसिदानान्तं प्रायित्तं कत्वा स्यसुपोष्य परेद्युः ब्राह्मणभोजनम्‌ । स्वयं च प्रातः पारणं कुयात्‌ | अघ प्रायित्तप्रयोगः। HU YAM: प्रातःमन््यामुपास्य देवान्ये नदोतोरे que वा मभामुपबेश्य मचेलमनलापकषेणं सरात्वा ब्रवामा; सभां गत्वा परिषदुपदिष्टसब्धप्रायश्चित्तं कर्तुकामो मटौयपापजातं निबेदयित्‌ं शरौरणदयधं खत्तिकासरागमहं करिष्य इति agar कल्योक्त विधानेन aaa छत्वा दिराचम्य पूरव्वाक्तलल्षणोपेत- परिषत्सत्रिधिं गत्वा गन्धकुसमान्ततादिभिः परिषदमभ्यचयं प्रायथिन्तदरव्यदटशांशशदल्िणां कुसुमाक्ततां् ग्यौता समस्त मम्मदादिमन्तेस्िगारं vefetian दल्तिणां पुरतोनिधाय प्रणम्यात्याय च प्रा्न्िविन्नापरयेत्‌ | नमः: सकनलकल्याण'टायिन ब्रह्मरूपिणे | मदसे मव्वेपूज्याय दुष्कुतारर्यवद्धये ॥ ty भयिने द्रति लेख्ितपुसूकप्ाठः) १००६ #arfe: | 'शषि ह परिषत्‌ काश्यपगोतेण awa wil च जातेन देवदत्त areata मया ममपिताभिमं परिषदत्िणां खोकत्य मदौयां विक्ञापनां sear मामनुख्ट्टाण दति पुनः प्रणमेत्‌, लनः Vala HAIMA: नन्तरे राशौ जातः टेवदत्तनामधेवाऽदं परिषदुपदिष्टसच्वप्राययित्तं कर्तुकामा मदौयपाप्रजालं परिषत्‌ सन्निधौ निवैदविष्य इति agen एवं नितटयेत्‌- गोचादियुक्तन मया जग्मप्रथ्लयेतत्‌न्नगपथ्थन्तं मध्यवत्तिनि काले वान्यकौमार- (वयो वाकेषु जाग्रत्वप्रसुषुसावस्यासु मनोवाक्‌कायकन्यभिः कामक्रोधलाभमोहमात्सय्यसत्वक्‌ चन्तुःखो त्र जिद्ाघ्राणवाक पा गिपा- दपायुपस्ेः तानां प्रकाणशकलमदहापालकचतुष्टयतदटृष्यतिरक्त तक्संसगीदिपातकानां रद्स्यक्ततनब्रह्महत्यासुरापानसुवगंम्तय- गुरुतन्पगाख्यानां महापातकानां तत्संमगित्वानुग्राहकल्दप्रयो- जकत्वमित्रभावीप्रष्टुत्रमन्तित्वप्रोसादहकत्वादि मदहापातक-प्रति- दिष्टादिपालकानां गुत्वधिन्नपवदनिन्दासुहदधाधौतनाशनाटि- ब्रह्महन्यासम-पातकानां श्रखरल्न मनु्यहरणनिक्षपद्रण-टव- व्रह्मस्वभभ्रनुहरणाद्धिसुवगम्तयसमरूपपातकानां ण्ठिष्वखमाट- व्वूमातुनभावाज्यष्टश्वाटपलौ-डौनवगमाठमपली-सखिभार्व्या- कुमाययोान्यन््यजामगोवामूनम्तौमामान्यद्रपतिपलेःरमणादिगुर्‌- तन्पममपालकानां गोावधत्रात्यत्मामान्यम्तयापालकरगाना- हिनाग्नितापखविक्रयपरपाकालिटष्णादिपातकानां सामयागम् £) अश्च दूति ल्खतयपुस्तकपाठटः। प्राययित्तप्रयोगः। १००७ तिघवेग्यवधाविज्ञानगभरजस्बनात्रिगोचदौक्तितम्तीगुविणोवधा-- दिमद्ापालकममपातकानां उत्कषाढरतभाषणकनस्नादिनिषिदड- भक्तगरजम्बन्तादिमुखास्वाटक्ूटसाच्यसुषृदन्धनादिपरिषवेदनग्टतका- ध्यापनपारदापारिविच्य aa लवगविक्रय स्त्ौशूद्रविट॒च्षत्रिय- वधनिन्दिार्थोपजौवन नास्तिक्यत्रतलोपकरगसुतविक्रयधान्यपुष्य- पश्स्तयायाज्ययाजनपिटमादसुतादिल्यागतटाकारामविक्रयकन्या- विक्रयकन्धादूषणपरिषिन्दनकन्याटानकौटिच्यत्रतलोपातायक्रिया- THAT निषैवणोपाध्यायाग्निपरित्यागन्यनाधैदरुमच्छेदनस्तौ-- हिंसनयन्विधानव्य तनाव विक्रयगशृद्रदरव्यरौ नसस्यहोनयो निनिषे- वणानाखमवासपरान्रपरिपृष्टत्वासच्छछास्ताभिगमनाकराधिकारिता भाव्वाविक्रयाद्युपपातकानां अजाविखरोष्खगभमीनाहिमदिषा- श्ववधादिसङ्नोकरणानां लमिकौटवयावधमद्यानुगतद्रव्यभाजन- फनेन्षुकुसुमम्तयादिमल्िनौकरणानां निन्दितिघनधान्यकरौष- जे।वनामत्यभाषगशृदररेवायपातरोकरणानां AQAA MAT WA पौडनमामान्यस्तोमयुनादिजातिश्वंभ्रकराणां — fafeaaqeara- निषिडाचरणिन्द्रियनिग्रहपरमर्ग्ाद्वाटनम्‌चकत्वगोचस्नानसन्ध्याव-- न्दनज्पद्ामपञ्चमहायज्नरदहितभाजनाकानलभाजनदिवादिवारभो-- जनमस्यच्छटनतसगुल्यनतादिष्ेठनक्तव्यस्तं) वश्यश्वपतितक्तीवत्रात्य- परिविन्दपरिवित्तशद्रसेवकवाईषिकनिजकभविह्ोनात्रभोजनयत्य- व्रभाजनयलिनप्ररितान्रयनिपक्षान्रयतिपात्रस्थाद्रयलतिम्प्टयतिटदा- पिनाब्रमाजनशूद्रस्पर्टशृद्रटृटशूद्रानुमतशृद्राधिकतशृद्रयाचितान्र--- भोजनग्रहणकानलभाजनग्रहणकानलपक्ान्रभाजनपन्वकानराचिभा- १०० Barfe: 1 जनेकादटग्योरात्रभोजनानिवेदिनाब्रभोजनदम्तदत्तात्रभोजन-- प्रेतपिगाचोद्‌ गभो जनवटाश्वत्याटिनिषिहपात्रभोजनवनिटत्तात्र- भोजनजननोराजितात्रभोजनग्रामयाजकव्रषनोपतिमरडिषिकगि- वदिजगाक्तकाषायपाशपतचिह्किताङ्गचिकित्सकासौचिकनज्यौीति-- पिकात्रभोजनभिन्रकांस्यपात्रभोजनतास्रालावुटारुपात्रखत्पात्रभो- जनरजस्वनान्रचाण्डानादिवाक्ययवणभाजन द परयुपितपूतिगन्ध- भुकोच्छिष्टात्रभोजनगणाब्रदोक्तिनात्रगृदरपुरोदिताव्रपर्यीयात्रभो- जनगृद्रपात्रस्यात्रभोजनमहापुरुषाचितात्रभोजनशृद्रमुक्तेषानत्र- भोजनग्रामान््यजदत्तर्रषात्रभाजनभिक्तात्रभाजनटम्पतिभुक्तशषा- त्रभोाजनवोदसखव्राह्मणात्रभोजनकाराग्टहवासभोजनखराषश्ाजा-- विकमहिबौक्तौरादिपानविवत्सत्रिगलगभनिदृशगोपयः पानस्तन्य- पानपिखयाकक्लषरमंयावपायसापूपमांसपुरोडायादिहधाभक्तणवा- महम्तेकदस्तवषधारारूपजनपानरेलाविरमृतरकौौ टाखखिमियितज- लपानलन्मियितात्रभोजनवात्ताककानिङ्गग्टज्ञनरक्तमूनकवरना- नलावुखनत्रन्ताकाटिनिषिडद्रव्यभक्षणनिषिडइशिवनिगख्माल्यादिभत्त- गोपपातकिपक्रनण्डनात्रमाजनयोनिप्रन्नणयोन्यास्वादनदिवाखा- पनद्धिवामङ्गमदा मौवेभ्याकुनटाविलन्तुपरावरदप्रमवोन्मुखस्तौगम- नमाधघारणाभूतस्वोपरम्त्ागम्नलतिवग्‌वोनिगमनमुखसेग्ुनवन््मौ क- राजमागच्छायावरत्तटरेवानयग्यदाङ्गनमोष्रवन्दावनजनागयादिस्यन रेताविग्मृत्रकरणजनलमध्यष्टौवनटूषगपिटमात्राचाव्यादिश्य॒षारा- दित्वदशमहानयमंक्रान्तिव्यतौपाना्टकानमभ्ययो गत्याम खा इ विस्म-- रणब्रहणाद्धिपुख्कानख्नानदानगदित्वमन्ध्यातयवस्तपरि वर्त नापा- प्राग्रयित्तप्रयागः। १००९ मनादिर!दधित्यमन्याकानलमंलापतास्बनचत्पणभोजनमेधुननिद्रादि- पारवश्यपुखकानाष्णःदकस्नाननम्नस्नानपटकादिनिषिददटिनाभ्यङ्ग स(नमनत्निह्धिननीर्योत्रङ्नतोयस्रानकच्छरादित्यकौपौनघारणकच्छ- प॒च्छकलिव्यककटिमृत्रकच्छदिधारनस्ग्रामटेवात्सवादशनतदुत- वजनपदग्रामङुनाचाराल्ङ्नगुञ्वाचाच्यंविप्रसोचरिवाहिताग्दिकरप- ml ata gy aha ea FIT SR TAT HIT AIS ITT AAMT Ia BATT खमागगमनत्राह्मणद ण्डनयाणितस्रावगम लिनामधष्याविलकषाय- नालादिवस्वपारकदरिहरगुव्वाचाव्यनिन्दाय्रवमव्राह्यणदूएगत्ताभ्‌- करगमंदहलिपरित्यागन्नचरियादिहत्तिद्रव्याद्रगाविप्रराघनम्बयंष्टतद- नकषणक्तपिजवनक्रौञ्चजौवनपौतावणिद्धादकपानचाण्डालकारि- त-क्पिघान्यशानलादुग्पुष्यफलभोगचार्डालकारितवापौकूपतया- काटकपानान्यकारिलप्रपाजनपानकरमधथिततक्रपानदापाच््छ्टि- भ्यङ्गावग्िष्टतनपानसाभिन्ाषपरदार निर्ण विवस्तस्ता facta भियनीभूतम्तौ निरी न्नगगुरवा चा्नृपाटिमेुनादिदणनशव्दखवण- मधनविघ्राचरगद्धौनवगाभिवादनगाजामनाक्रमणराजलङ्ारहड्ग- UA AT AAT ATA STATA ATT STS TAT षग्डादिपूजितटेवताभिवादनपरापतापकरणपकापकारनागयनलगण- गुल्मलतादिनाशनगोमांमगन्यन्राणचाण्डानस्पमनटर्गनभाषणपाक- भदपंज्िमेद्रकरगतुस्काटििस्तेच्छमध्यनिवामम्न्च्छद्रव्यापभोगयाच- मानदोनान्क्लपग्णन्तपणमु िमात्रतिनमदह्धितरकाटिनानाप्रकार- दुष्यृतिग्रहनियमरद्धितवटपुराणश्राम्बाष्यवनाध्यापननव्यवद्ारपन्तपा- तमाधारगात्राह्यणममाकु्यातटाकक्ूपागमाद्यपद्धगगपशुप्तिबन्ध- २२५ 2 १०१० garfe: | नगीतवातातपवषचौराद्यापद्‌गतदुःखानिवारणानरहामनशयनप्रटा- नविषमभाषणवाक्‌पार्ष्यटर्डपारुष्याविहितकानलविहिताचरण- मित्रस्वामिसुहटाचार्ववट्रभार्य्याटेवतावदच्चनपरमातस््मरगगादह्ित्या- दीनां प्रकौणकानां wala: मकत्वतानां wad TAT ज्ञानतः सकछत्वुनानां अरत्यन्तचिरकाननिरन्तराभ्यम्तानां प्रकाश- कतमदहापानकव्यतिरिक्रानां रहस्यक्ततमह्ापालकार्दानां प्रका कान्तानां नवविधानां वहुविधानां च मव्वषां पापानां ्रपनादकं प्रायचित्तं प्रतिनिमित्तं कर्तुः अक्षम्य काण्चप्रगोतस्य aaa राशौ जातस्य टेवदत्तनामध्ेयस्य मम सकनलपापापनादक- भमेकविधं मव्वप्रायचित्तं धन्चशास्तपर्य्यालाचनया निधित्यादिश्च काश्यपगोत्रजं नत्तत्रजं रागिजं टेवदरत्तनामघयं मां मव्वस्माटे- नसः ममुद्धर दरति तिवारं प्रणमेत्‌ | ततः परिषटपि यज्मानविज्ञापनामाकर्यं तत्ममर्पितां परिषदसतिणां म्बोक्लत्यधरणशाम्बाण aaa एकविधं मन्व प्रायञ्चित्तं fafaa अम्मिन्‌ मत्वप्रायथित्त परिषटनुन्नवा भवद्भि विधायकंभविलव्यमिनि दक्तिादानपृव्ववं यजमानेन विधायकान्‌ वरयित्वा विधायकान्‌ प्रति एवं वदेत्‌ | पररषदाक्यप्रकारः- भाभा विधायकाः aq नक्तत्रगग्रिजेन देवदत्त नामधघयेन waafayr विज्नञापिनानां नवविधानां पापानां घन्यशाम्बपव्यानाचनया पडब्दप्राजापत्यकच्छरात्कं मव्वपापप्राय- अत्तमपनादकं भवति) एतटेवप्रापानां मत्याकरण दविगुणं प्राययित्तप्रयोगः। १०१९१ अत्यन्ताभ्यासे faye निरन्तगाभ्याके षड़गुणपं तटेव vegies अपौत्वयभिकमदखसंष्याकग्राजापव्यक्लच्छछातकं सनवप्राय्ित्त- सम्मतरिर्णोतं म्पापापनोदकं भवतति भवन्ताविधायका अनु- वादकमुखन यजमानावापदिगन्तु । तता विधायका यजमानसमयपितां दक्िग्णं सखखोकृत्य विविध प्रायथित्त वापानुवाटकुगनमेकं विपथितं अ्नुवादकं दच्निणादटान- qa afaa प्रायधित्त भवनाउनुवादकन भवितव्यमिति यज्ञ- सानन वरयिलाऽनुवाटकमवं Aq: - विधायकवाक्यम्‌ -- ast विदन्‌ विदुषामग्रेमर प्रायचित्तापनोदास्य बहविधस्य पाप्रम्याप्यनुबादकुशन्त F अनुवादक काण्यपगातण नत्तत्रराशिजन टेवदत्तनामघयेन यजमानेन परिषत्सत्रिधौा षिज्ञापितानां प्रकाश- छतमद्ापातकानां व्यतिरिक्तानां च तत्छमर्गाद्यतिपातकानां रदहम्यक्नमदापातकादिप्रकौणकान्तानां नवविधानामनज्ञानतः क्तानां ज्ञानतः BHAA ्रत्यन्तनिरन्तरविरकालाभ्यासवगात्‌ weqind wes प्रःयथित्तमभात्यधिकसहस््रमंख्याक प्राजापत्य कच्छातकमव्वप्रायधित्तं Val पापानां श्रपनद्कं भवतोति श्रनषदिदत्मभया निर्गतं अस्यां निर्ग्पेतं मव्व्रायथिन्तमःनुवाद- सुखन यजमानाय उपदिग्न्तु डति परिपद्‌ अस्मान्‌ ५।ज्नापयत्त। वयमपि काश्यप्रगाजण ada गण जातन टेषदटत्तनामधघयन १०९२ दमादटिः ! यजमानेन परिषत्सत्रिधा विज्ञापितानां प्रकाशक्लतमन्मपातक- व्यतिरिक्तानां तत्मम्गातिपातक्रानां रहस्यक्तततब्रह्महव्यादिपात- कानां तद्रूपोपदिष्त्रतातिददिष्टातिपातकानां सङ्खलाकरणानां मलिनाकरगानां प्रकण्कादिनदविधानां अ्रज्नानतः मक्त्कुतानां way? ज्ञानतः महत्कुलानां द्विगुणं ज्ञानलोऽभ्यम्तानां विगुकितं अ्त्वन्ताभ्यस्तानां चतुर्गुणं निरन्तराभ्यस्तानां Faye चिरकानाभ्यस्तानां षड्गुणं अ्रणौत्यधिकमदसखमंख्याकप्राजा- पत्यक्लच्छछाव्मकं षड्गुणिलं ves मव्वप्राय्थित्तं wast पातकानां अरपनोद्कं भवतोति fants काश्यपमोत्नाय नन्तरे रागनी जानाय टेवदत्तनामधघयाय रम्ब यजमानाय भवन्बुरेन विज्ञापयामः। तदेतदम्महिहितं सत्वप्ायञित्तं पापानुवादपुरःमरमुपदिश aa यजमानाय इति at निठोजयामः तमपि eer tag सुविस्पष्ं Malaya यजमानाय त्रिवारं अनुवद) श्रनु- वादकोऽपि यज्मानममप्रित्दद्िणां atea feta प्राणा- नावस्य उत्याय यजमानाभिमुम्वं म्पष्टमूतवादटठभाषया परि- afautafasaafafed मव्वप्रायचित्तापदगपृञ्चकमुचम्विवार- मनुवदेत्‌ । ब्राह्मणानां areata wafaa नु यजमानस्य पुरस्तात्‌ कञ्चन ब्राह्मणं wrayar त प्रत्यनुवद्रत्‌ | अध्ानुवादकञचनवचनाप्रकारः। भा यजमान काश्यपगोत्र AAA UN जात टेवदत्तनामधेय अशेषा विदुषौ परिषत्‌ त्वया चिज्ञापितानां प्रकाभोकलमहा- पातकव्यतिरिक्रानां त्ंसर्गादयातिपातकानां रहस्यक्तमडह्ा- पानकानां अतिपातकानां उपपालकानां मङ्गनल)करणानां मन्िनौकरणानां अ्पात्राकरगानां जालिभ्वंशकरणानां प्रकौण- कानां वहूनां नवविधानां अपनोदकानि प्रायशित्तानि प्रति- निमित्तं कत्त अत्तमस्य तव मव्वेपापापनोदकमेकविधं प्राय- fad षडगुणितषडनब्दप्राजापतक्षच्छात्मकं धञ्शास्तपय्थालोच- नया निश्चित्य यजमानाय पापानुवाटपुरःसगं faart उपदिश बति विधायकमुखेन मामादष्टवलौ अहमपि तदेतत्‌ पर षन्निर्णणतविधायकविद्ितं मञ्वप्रायञ्चित्तं तवापदिशामि सावधानः समाकगय। भो यजमान काश्यपमात्र नत्तच्रराफ्ौ जात टेवदटत्तनामध्रेय aq जन्मप्रशत्यतत्‌न्नणपव्थन्तं मध्यवत्तिनि काते वाल्यकौमाग- यौवनवाईकेषु जाग्रत्खप्रसुषुष्यदस्ासु मनीवाक्‌कायकन््भि; काम-क्राघन्ोभ-मोह-मट-मात्सव्यसत्वर्‌ चकतुः Tafa samara पाण्िपादपायुपर्छेः ज्ञानतारन्नानतश्च मभ्भाविनानां प्रकागक्लत- महापातकव्यलिरिक्तानां तत्समगतद्रूपातिदिष्टरूपातिपातकानां गहस्यक्ततब्रद्महत्याटिमङ्ापातकानां महापातकरूपातिदट्‌णिक- महाव्रतातिद्‌शिकातिपातकसमरूपपातकानां उपपातकानां १०१४ हमाद्धिः | मलिनोकरणानां श्रपातीकरणानां जातिमनंशकराणां प्रकौगो- कानामन्नानतः सक्लत्वतानां WHAT क्रानत्राभ्यस्ताना- मत्यन्ताभ्यस्तानां निरन्तराभ्यस्तानां चिरकालाभ्यस्तानां agai बहुविधानां सव्वषां पापानां साभौतिसदहसमंख्याकप्राजापत्य- कच्छाककषड्गुगिनषड्ब्टरूपं प्रायचित्तमपनोटकं भवति तदे तदशेषपरिषत्रिर्खणतं साङ्गोपाङ्ग तयाऽनुषटयम्‌ 1 तवं aaa चर्यायां अ्रममघञ्चत्‌ विहिनन्संख्याकधरनुदान तन्मृल्यदानायुन- मायतौजप प्राणायामगनदय तिलह्ाममदस्रम॑डहितामात्रवेदपारा- यणदादशब्राद्मणभाजनविधिवदनु्ठितसमुद्रगनदौस्रानादिप्राजाप- त्यक्तच्छरप्रत्याम्नायरूपेणाचर TE: Gat ufaafa | काश्यपगोतचरेण Ada गणौ जातन टेवदत्तनामधेयेन त्वया परिपत्रिर्णेत माङ्गोपाङ्ग मन्वप्रायरित्ते शक्चप्रत्यास्नायरूपैण सम्यगनुष्ित सति त्ववा पररिषत्सत्रिधोा विन्नापितभ्यः प्रार्यत्वत्तृतपानकव्यतिरिक्ेभ्यः तत्संसगलदरूपातिदिष्टव्रतादिष्टटा- दिपातक्रभ्यः AMARTH: रहस्यक्तनव्रद्मदव्यासुराप्रान सुवगस्तयगुरलन्यगमनाख्य Assan: तत्संमगित्वामुग्राडक- तवप्रयाजकत्वमितोभावोपदष्टुतवानुमन्तृतप्रोतसादकत्वादि महा पालकर्धातिदेगकालिपानक्भ्यः सामयागस्यक्तत्रियवश्यवधा- विक्नालगन-कतुमत्यलि-गात्रादिटचितम्वौवधादि महापातक त्रतातिदेशिकपातक्रभ्यः गुव्वधिन्नपञ्चटनिन्दास्‌दृदधाधातना- नादि ब्रह्मदत्यासमपातकभ्यः उत्कषानरतभाषगाऽभच्छमत्षग एष्प- वतामुखाखादादि सुरापानसमपातकम्याऽ्वरत्र स्तौघनुनिक्तप- अनुवाटकवचनतचनाप्रकारः | १०१५ व्राह्मणभूमिहिररयादिसुवगम्तयममपानकेभ्यः सखिभार्व्याकुमारौ ज्नातिम्बा्यजम्दास््रषापिढव्यपनौमातुनपली saa पिटष्वखमाढ- व्वखूमाटमपरीभगिनीोग्रोठ्यल्विगुपा्यायाचाय्यंमितपनीदु दि- रजस्वनलाशरगागताप्रत्रजितानिक्तिप्तम्बौगमनादिगुरुतल्यसमपात- केध्यः मो-वधत्रात्यत्वमामान्यद्रञ्यम्तेय्णानपाकरणानाहिताम्नि- त्वापखयविक्रयपरिदेवनण्तकाष्ययनश्तकाध्यापनपारदायपारि- वित्यवार्डुष्यलवण विक्रयस्वौ दर faz ्षतियवधनिन्दितार्थोपजोवन-- नास्तिक्यत्रतत्यागसुतविक्रयधान्यकुप्यपशस्तयायाज्ययाजन fue माटसुनल्यागतटारामादिविक्रयकन्यादूषणपरिविन्दककन्याप्रदान- कौटिल्यव्रतलोपनान्या्ंक्रियार्रमद्पस््ौनिषेवणस्वाध्यावाग्नि - परित्यागवान्धवत्यागन्धनाघदरुमच्छेदनस्वो हिं सौषधजं।वनह्िसाय- न्तविधानव्यमनात्म विक्रयगूद्परष्यत्वहोनसख्यहो नयोनिनिषिवणाना- खमवामपराव्रपरिपुष्टत्वामच्छास्वाधिगमनाकराधिकारिलभार्य्य- विक्रयादुपपातकेभ्यः गवरोट्रखगभाजाविकाश्वमोनाह्िमदहिषवधा- दिमङ्नौकरणभ्यः कमिक।टवयावधमयानुगतद्रव्यभाजनफलेन्तु छसुमम्तयादिमन्तिनोकरगभ्यः निन्दितिघनादानवाणिज्यकुसौट- जी।वनामयभावगणशूद्ररेवाद्यपाते)करणेभ्यः ब्राह्मणपौड़ाकरगम- द्याप्राणजंद्यपुमेधुनादिजातिभ्चिंगकरभ्यः विहितकन्मत्यागनिषि- दाचरगन्द्रियानिग्रहपरमम्रमेदटनम्‌चकत्वभौीचसन््यावन्दनजपद्ाम- पच्चमद्ायन्नराद्धित्यकानाभाजनाकालभोजनदिवाह्िवारभाजनम- स्यच्छटनलस्गु्मलताच्छटन wa wage ufaamiaata- परिविन्दकपरिवित्तिशद्रसेवकवार्हुषिकनिजकश्मदोनात्रभोजनय- १०१६ Farfe: | त्यन्नयतिप्ररिनात्रयतिपात्रस्थात्रयनिपक्ात्रयतिम्पष्टात्रयतिदापिता त्रभोजनगूद्रन्ष्टग्‌दरवोलितगृद्रानुमलशूद्रायिक्नशद्रयाचिनात्रभा- HATS TR ATR AYU Aa IA TAT aM aa कादग्यद्धोरात्र-- भाजनानिषवेदिनात्रभाजनहम्तरत्तात्रभाजनप्रनपिभाचादशभोाजन- वटाग्ब्यादिनिषिदपटभीजनव लिदत्तात्रभाजननेराजिनान्रभाज- नप्रामयाजकगणकत्रषनेपतिमादिषिकशिवदिजशगाक्तपाषरूडपाश्- पतचि्किनाङ्विकित्सकमोाचिकनज्यातिषिकान्रभाजननभिन्रकांस्य- पात्रभाजनतास््रानावुदासपात्रभाजनरजस्न्ताचाण्डानादिवाक्यख- वगद्ग्धात्रभाजनपर्युषितपृतिगन्यभुक्ताच्छिष्टात्रभोजनगणान्रदौ-- ल्ितात्रगृद्रवुरादहितान्रपव्यायान्रमाजनशूद्रपाचस्ात्रभोजनमदा- Gao faa an AY SYA AAU AAT ATT AS AAT AT aafaarad जनदम्पतिभुक्तात्रशषभाजनवाडमस्वत्राह्यगानत्रभाज- न काराग्हवामभाठनखराष्राजाविकमदह्िषोन्तौरादिपानविवत्स- विगतगभनिदगगोपयःपरानम्तन्यपानपिखाकक्लनरममंयावपायसा- पूपमांनपुराडागाित्रघाभन्नगवामह्रम्तकहम्तवप्धारापरदत्तघा- रारूपजन्प्रानरतोविरमत्रकंटास्विभियितजननपाननादृडमिचि-- लात्रभोजनवात्ताककनककरनिङ्गच्ननगक्तमूनकवत्तनानावुष्वल- न्ताकाटिनिषिदद्रव्यभक्षगनिपिद्ध गिवनिस्मान्यभक्षण]प्रपातकि- पक्रनग्डनात्रभाजनवानिवान्नणयान्यास्बादटनद्दिवाम्वाप्रदिवामद्गम- STAT ave Az fa Aa Ta a Aa aa TAT ATTN TE लपरम्तगमनतिव्यग्यानिमम्रनमुखमेधुनगव्याराजमागच्छायाठ + ALIAS ST SMM Sa Aa AANA (etal वियमनत्रकरमाजनल- अनुवाटकवचनररदचनाप्रकारः। १०१७ मध्यनिष्टौवनदूषणपिमाताचार्य्यादिशयुषाराहित्य दगमहालय- संक्रा न्तिव्यतौपा ताष्टकान्म्ययोगखादइविस्मरग ग्रहगादिपुखकाल- खानदानराहित्य सन्ध्यात्रयवम्तपरिवत्तनौपामनादिगहित्य मन्ध्या- कानलमंन्ापताम्बलचव्यलभोजनमेथुननिद्रादिपारवभ्य पुखयकालो- Wena नम्नस्नान पैढकादटिनिषिडदिनाभ्यद्ग aaafatea- amar तौथेख्नानकच्छराहित्य कौपोनधारण दिकच्छत्व पुच्छ- कच्छतिव्यककटिसूत्रकच्छादिधारण सखग्रामटेवोत्सवादभशनतदुत्स- ववजनपरग्रामकुलाचारोलङ्न गुञ्वाचाओविप्रय्रोवियाहिताग्नि-- गरुपच्छायाह्नङ्न विप्रत्वङ्गारड्ङ्रतिरस्कारवादपराजयप्रापण- सहायारखमागगमन ब्राह्मणेतरदण्डनभतर नताङणशो णितस्ावक मलिनामेध्याविन्तकषायविद्रादिवम्बधारग हरिहरगुर्व्वाचाय्यादि- fara ब्राह्मणदूषणक्ताभकरण aati क्तरियादि- हत्तिद्रव्याज्जनगोलिरोघान स्वयं श्ठतदहनकषग afasiaa क्रौञ्च Waa पौतावगिष्टोदकपान चार्डालकारितकछषिधान्यशालादुग्ध- पुष्पफन्तो पभोग चार्डानकारितवापोकूपनटाकाद क पानान्यकारित- प्रपाज्नपान करमयिततक्रपान टौपोच्छिष्टाभ्बङ्गावशिषटराचितनल- जन्पान माभिनाषपरटारनिरौन्नण नम्नम्तोनिरोक्त सिथनोभूत- स्तौ निरी त्तण गुव्याचाय्यनपादिर्मैधुनदभशनण्व्टवग मेयुनविन्नाच- रण दोनवर्गभिवादनराजामनाक्रमग HASTE ATA GAT FIM मर्मोद्वाटनामाघुपटेम्ान्यायप्रवत्तनकगगचाव्वाकपाषर्डादि- पूजिनदेवताभिवादन परापतापकरण परापकाग्नाणन हण्गुल- लतादिनाभन मामांसगन्धाघ्राण ाण्डालस्पगनदशनसन्भाषर १२८ go2t garfe: | पाकमेदपंक्तिभेटकरण तुरुष्कादिग्तेच्छानलयनिवाम स्तेच्छद्रव्योप- भोग याचमानदौनान्धक्कपगोपेन्नण afearafaaafeatarfe- नानाप्रकारदुष्यतिग्रह नियमरद्धिनवेदगास्वाध्ययनाध्यापन व्यव हारपक्तपात साधारणब्राह्मणमोमाकून्यानटाकक्पारामादययपद्रण पशुपक्तिबन्धन गौ तवातातपवषचोरव्याध्याद्यापदतगवादिदुःवानि- वारगानदहासनशयनप्रदान विषमभाषण वाकपारुष्याकानलविद्धिता- चरणमितस्वामिसुदटाचा्व्यष्टनाययादटेवतावञ्चन परमात्मस्मरण- रादिव्यादिप्रकौगकम्यः अज्ञानतः मक्लत्‌कतभ्यः ज्ञानतः मकत्‌- कतिभ्यः ज्ञानतोऽज्नानतश्चाम्यस्तभ्यः निरन्तराभ्वम्तभ्यः चिरकानलना- wee: नवविधरेभ्यः aga: पापेभ्यः काश्यपमोत्र aay TAT जान टेवटत्तनामधयस्त्व मुक्तः पूनाभ्रूयादइति तिवारमन्‌- वदेत्‌। तत्‌ gat परिषदपि मव्वभ्यः पापेभ्यो सक्तो भूयाइति तिवारसुचचः qari ततोयजमानः महान्‌ प्रमाद saa प्राणानायम्य मङ्गल्या परिषदुपदिष्टमव्वप्रायित्तं माङ्गापाङ्ग कत्तकामः wie प्रायधित्ताङ्गभृतं वपनं करिष्य इति aga विन्ञाप्याऽञन्नां लब्धा यानि कानिच पापानि ब्रह्यदत्यासमानि च) anata तिष्ठन्ति तम्मात्‌ कपान्‌ वप्राम्यद्धम्‌ ॥" दति मन्वे जङ्खोरुव्तः कचानुक्तगात्या वापयित्वा स्नानं कुयात्‌) सतःपर — “nasa यजोवचः प्रजाः onaafa च | Sa प्रज्नाच्च मघाचवत्वंनो टद वनस्य yy” अरनुवादटकवचन्‌रचनाप्रकारः। १०१८ दति mea न्नौरकगटकठन्तस्य दन्तकाष्ठं Wal दन्तधावनं क्त्वा दादशवारगर्डपेण मुखशुद्धिं विधाय पाणिपादं nae पुनराचम्य व्रतग्रहगयोाग्यतासिद्धाधं टशविधस्नानान्याचरिष्य इति मङ्गल्य शक्तथेत्‌ स्वयमेव सखानादि gata, अ्रशक्ता व्याधिताः स॒वासिन्या मूडाभिषिक्ताः शूद्राश्च ब्राह्मणिनव कारयेयुः | तत्र द्रव्याणि wars क्रमण लिख्यन्त | अग्निरिति भस्म वायुरिति भस्म जलसिति wa स्यलमिति wa व्योभति मस्म wa छवा sewage भवति भस्मैवेतत्‌ प्रयु्ौतेति नस्माद्‌वुध्यति इति अग्निरित्वादिभिमन्वैः भस्मना wala कुव्यात्‌ | गन्धदारति aaa जामयेन ? fearaay | स्योना परथिवाति मन्वेण सृत्तिकया ठतौयकम्‌ | आ्आपादिष्टेति Ham उदन चतुयकम्‌ | गायत्रा WEA पञ्चमं, गन्धद्वारतिमन्तेण गामयन षष्ठम्‌ | आप्यायस्वति sity wad, टधिक्रावण इति दध्ना aed, शुक्रममोत्याज्यन नवमं, टेवस्य त्वति कुशाटकन ead, ततो जन्मवगाद्य मम्यक्‌ स्नात्वा शडवस्त परिधाय पविल्नपपणि feta ome: प्राणायामत्रयं BRT व्रतय्रहृणाथ AT संकन्पं कुर्य्यात्‌ । ay) अस्य ग्ौमद्ाभगवतः सिटानन्दरूपस्य Bla- दादिनारायगस्याऽचिन्त्यापरिमितण्क्या शियमाणानां wet जलोघमघ्य प्ररिश्चिममाणानामनककारिव्रह्माण्डानाम्‌ waz १०२० समादिः 1 ऽस्मिन्‌ अव्यक्रमहददृङ्ार पथिन्यपजोवावाकाशादावरनैराछतै महति त्रह्माण्डकटाहान्तरसकनलजगदाधारश्तिकूगवराहानन्ते- गावत YW वामन कुमुदाच्ननप्रष्यटन्त साव्वभौमसूुप्रतौकाष्ट- दिम्गजोपरिप्रतिहठितस्यातनवितन्तन्तातनलरमा तनलमदहातलपाता-- लाख्यसप्तलोकोपगि्भिगे भर्लोकभुवर्नोकस्वर्लीकजनोलोकतपो- लोकसत्यनोकाख्यलोकषट्‌कस्याऽघोभागे महाकालायमानफणि- राजगेषमदहस्रफणम र्डन्विष्ठते दिग्द न्तिशण्डाट ण्डाटन्तवं हिरन्ध- तमसाघ्रतनान्तःसृव्यप्रका्नतन लोकालोकाचलेन वनलविते लव गेत्तुसुरास पिट धिन्नौगसादृद काख्यसप्तमागरावरपरिषष्टिते जम्बू प्रचतकुणक्रौ च शाल्मलि शाकपुव्कराख्य सप्तद्ोपविराजितं स्वगंप्रस्- चन्द्रकश्वेतावत्तरमगमिंहृनलमदारमगपारमौ कपाञ्चजन्यादपदोप-- महित एवंविधमरोसहाकारपञ्चाशत्कोटियोजनविम्तोणभमर्डले हिमाचनलदहमकूटनोनतश्वेतशङ्गिगन्धमाटनपारिजालादययष्टमौमाचनै- विभक्ते लम्मध्यवत्तिभारतकिम्पुरुपहरिवर्षेलात्रनरम्यकहििरयमय- कुरुभवाश्वकेतुमानाख्य नववपभोभिते Hasty aaa ATT. चन्तशिग्वररलवेःजाचिलभरमरोरुहकणिकायमानस्य भेरोटक्तिण- feann दल्तिणाटधिह्धिमाचनयोमध्यप्रटेशे नवमहस्रयोजन- विभकरन्टदौपकण्वननास््रपर्णोगभस्तिनागमीम्यगान्धवारुगभारता--- ख्यनवरव ण्ड़ान्तगतेऽम्मिन्‌ भारतवर्षं दक्तिणोटधिप्रशतिमदसख- योजनायामवति भरतखग्ड मम्भवति कुरुत्तचादिममभूमष्य- रेखायाः अमुकदिरभागी अयोध्वामघ॒रामायाकाशोकाञ्चयवन्तिका- इारवत्यादिमुक्तिचत्रवत्यामस्यां कर्मभूमौ भामरी विन्ध्याचल- अनुवाटकवचनरचनःप्रकारः) १०२१ Meratint दक्तिणदिगभागी कावैरोमनलयाचलरामसेतूनाम्‌ उत्तर दिग्भागे खौश्चलदहमकूट किस्किन्यागरुडाचलवेङ्टाचलारुणगिरि- हस्तिगिरिप्रभृतिपुण्येलवति दण्डकारण्ये नानापुखतीथं वत्यस्मिन्‌ टेशविभ्राष्े wae? टेवालये तोधनदौतौरे खष्टदेवलासव्रिधौ श्रनककोरिनब्र्याण्डघटनायासव्योमविचरस्य विराङरूपिणा भग- वलो महापुरुषस्य शेषप्ङ्कश्ायिनः खौ महाविष्णारान्नया प्रवतत मानस्य तन्राभिखानोयसरोरुहादुत्यत्रस्य सकनलवेदनिधैः सकलं ANGE: पराद्ैदयजौविनो ब्रह्मणः प्रथमपराद्च श्वेतवाराहकल्पे प्रथमवर्षे प्रथममास प्रथमपत्ते प्रथमदिवसे अ्रहनि उटयादिव्रयो- दशघटिकाम्बतौतासु स्वायम्भुवस्वारा चिषोत्तमतामसरेवतचान्ञुषा- ख्यषु षटसु मनुषु व्यनोतेषु उपरितनघटिकायां aaa वेवस्वतमन्- न्तरे सप्तविंशतिमद्धायुगषु aay अरष्टाविश्तितमे महायुगे qeea- नाभेन्द्रसमये क्तचताहापरेषु गतेषु वत्तमान कलियुगे प्रथमपादे बाडावलारे शालिवाहनशके सोरचान्द्रमानप्रभवादिषष्टिसंवत्सराः न्तगतप्रघ्मविं्त्यां वन्तमान व्यावहारिक अमुकसंवत्सरे असुकायनें waa अमुकमासे wena अमुकलिथी अमुकबारे श्रमुकनत्तन्ने TERT अमुककर्णे एवं गुणविश्ष्टपुणयकाले काश्यपमोत्रस्याम्‌कनक्तत्रे BARU जातस्य टेवदत्तनामधघयस्य मम जम्माभ्यासाजन्मप्रथत्येतत्‌त्तणपथन्तं मध्यवत्तिनि काले मम्भावितानां प्रकाशक्ततमषापातकानां रहस्यक्लतमहापातका- Stat प्रकरं कान्तानां सर्वषां पापानामपनोदकं सागौतिसहस्र- संख्यकप्राजापात्यक्च्कराककं षडगुणितषडब्टमन्वप्रायित्तं परि- १०२२ हमाद्विः | षदुपदिष्टं पूर्व्वात्तगाङ्गकनलापमदितं विहितणक्यप्रल्यास्नायरूपिगा- हमाचरिष्य इति सङ्कल्प ततो नान्दौखाइवेष्णव खाइ FATA | तत्र प्रयोगः — एवं गुणविशेषगणविशि्टपुखतिथौ अस्मिन्‌ प्राय्चित्तकम्यणि नान्दटेवनासत्निधानाधं पिदप्रौत्यघं ओौमहाविष्णुप्रोत्यघं च aretaré amaarey करिष्य डति नान्दप्रपिनामङ्धौपिनामङौ- मात्रः कश्यपगात्राः नान्दौमुखाः उभाभ्यां नान्दप्रपितामड पिनामहपितरः काश्चपगाताः नान्दौमुखाः उभाभ्यां नान्दौ- सपल्लोकमातामहमाठ पिला्हमाठप्रपितामन्ः arama: AHA उभाभ्यां मल्यवसुसंन्नका विश्वदेवाः नान्दौमुखाः एता देवताः feta तोषयिष्य - दिरण्यगभभगस्यं हेमवौजं विभावमो | अनन्तपुखटनलदं Ba: शान्तिं प्रयच्छ Fu एतभ्यो AMV गोचेभ्यो नामध्रयेभ्यो नान्दौटेवताप्रौतिं कामयमानः saat feta cfant भ्यः ame? म मम इति await विष्णुं ह्रणवन लोषयिष्य इलि daa fev: मभमिति अस्प ब्राह्मणाय यौमहाविष्प्रीतिं कामयमानः avait दत्निणणं तुभ्यमहं सम्प्रटटे न ममति च चिकीौ{पिनमव्म- प्रायथित्तमादृगुखयाधं waged करिष्य इनि च मंकन्या यन्नमाघनभरूना या विश्वस्याऽघप्रणाशिनौ | विश्वरूरधरो टेव; प्रौयतामनया गवा ॥ aa ब्राद्मणायेत्यादि इमां गां सवत्सां प्रौमहाविष्णुप्रनिं ग्रनुवादकवचनरचनाप्रकारः। १०२२ कामयमाननुभ्यमहं ame? न मभेति। तलः चिकी षितमन्च- प्रायञ्चित्तमाद्खाधं गानलाग्निहोमं करिष्य इति संकला स्थण्डि लान्नखनादि अग्निप्रतिष्ठापनान्तं कत्वा अस्मिन्रन्वाददिताग्नौ अग्निं जानवेटमम्‌ इष्यन प्रजापतिच्चाघारदेवत ्राज्यनाःग्नि्टामौ चक्तुपौ आज्यन अग्नर्वयुः wa: प्रजाप्रतिश्च प्रधानदेवता आज्येन अ्रज्यग्षण खिष्टकतमित्यादि यच्छ इति dau anefuaig- तिभिः आनज्वहोमं क्त्वा प्रायञ्चित्तादिशषं समापयेत्‌ ततः मया त्रआचरितसर््वप्रायशित्तपूव्वाङ्गमूत पञ्चगव्य wind करिष्वमागस्तदङ्होमं करिष्य दति wea स्थर््डिनलो- ल्लेखनाद्यग्निप्रतिष्टापनान्तं val अस्मिन्रन्वाह्ितनाग्निं जातवेदसं aaa प्रजापतिं चात्रारदेवते आज्यनागिनिष्ठोमौ wast arse - नाग्निं ata विष्णुं we परात्मानं सवितारं वायुं aa प्रजापतिं प्रधानटेवनताः पञ्चगव्यद्रव्यण quw स्विष्टक्लतमित्यादियच्य इत्यन्तं aga अरन्वाप्रेयपरि्सिमूहनपरिम्तरणपात्रासादनाज्यसंस्कारान्तं कत्वा पञ्चसु पाच्रषु गव्यपञ्चकमादाय पात्रान्तरे कुगादकञ्च स्थापयिलवाऽन्यस्मिन्‌ पा वच्यमाणभागमंस्यया तत्तन्मन्तर्यज- येत्‌ । गायत्मा एकभागं गोमूत्रं. गन्धदामेति अङ्गष्टाग्रपरिमाणं गोमयं, आप्यायम्बति मक्भागं ait, दधिक्रावृण दति भाग- ai दधि, शक्रमसीत्यकभागमाज्चं, टेवस्यत्तेत्यकभागं सव्वं प्रणवेनानोद्याभ्निमनङ्कत्येमाघाय आज्येन चक्तघौ इत्वा वच्यमाणमन्वेः पञ्चगव्यह्ोमं FATA | अग्निदं मेघातिधिरग्निगायत्रौ आ्प्यावख गौतमः सोमो १०२४ हेमाद्रिः | गायती मोमायेदं, इरावनोवशिष्टोविष्णुस्विष्टप्‌ fawasd, इदं विष्णुर्मधातियथिविष्णुर्गायकौ विष्णवे इदं, मा नोमहान्तमिति मा नस्तोक इतिदयं कुत्ोरुद्रो जगतो रुद्रायेदं, प्रणवस्यान्तर्यामौ za 1 © परमातमा गायतो परमात्मन ददं, तत्सवितुविश्वामितः सविता waa, सवित्र दरदं, areca विश्वामित्रगौतमभारदाजक्षयः अभ्निर्वायुः aa: प्रजापतिर्देवता; गायतौच्छन्दं, अम्नये ददं वायवे इदं Waa इदं प्रजापतये इदम्‌ | अथ खिषटक्रदादिहोमगेषं समापयेत्‌ | ततो इनगेषं कुश्यपवित्रेण प्रणवेनाऽऽमन्ा प्रणवेनाऽभिमन्तय प्रणवेनो इत्य मध्यभेनाऽन्तिञेनवा पलाशपर्णेन AMAA वा यत्‌ त्वगखखिगतं पापं देहे तिष्ठति मामके । प्राशनं पञ्चगव्यस्य दहत्वगििरिवेन्धनम्‌ || ufa मन्रेपटिल्वा प्रणवेन पिवेत्‌ | त्षतियादयः स्वियोरागिणख ब्राह्मणेन होमं कारयिता प्रायनं क्यः, AYA अ्रमन्तकभेव च । लनो यजमानः परमाकस्मरणणदिना sara feat सायं सन्ध्यादिकनय निवत्ये प्राणायामत्रयं कत्रा काश्यपमो्रर देवदत्त नामधयन मया परिषल्सत्रिघौ विन्नापितानां मर्व्वषां पापानां सद्यः agama परिषनत्रिर्णोतमन्चपापापनादकं षड्गुणिनषडन्द्‌ wafad प्राजापत्यक्लच्छरश्क्यप्रत्यान्रायङ्पण चरिष्य दूति REI aq खिषटटकदादिदामगरषसमापनम्‌ | १०२५ घनुमून्यादिलच्छद्रव्यं कुशकुसमात्ननमदह्धिनं गह्ात्वा यन्नसाघन सूना या इतिमे fetaau इति मन्तण च यौमह्वाविष्णु साबुनाभिति मन्ते चतेभ्यो ब्राद्मणिभ्यो नानामोतेभ्य cat परि- पन्निणानिषडगुण्िलिष्रडब्टाशोव्य॒त्तरमहसखमंख्या क प्राजापत्य कच्छ प्र्यान्रायधनुदानादिप्रल्यास्नावभरूनामाग्नयदहिरखयदल्तिणां sae विष्णुप्रोतिदहारा मम समस्तपापन्नयं कामयमानाः सम्प्रददे न मम इति भूमौ मजनं ददात्‌ | तनम्तस्यां रात्रौ उदटपारायणपुरागदय्यवणाद्दिना जागरणं कत्वा प्रानःसानादि aa निवलत्यं मया त्राचरिलपरिषनत्रिर्णींतप्राय- चित्तोत्तराङ्गभ्रूतं शलाग्निहामं उदच्याङ्गगोदानं च करिष्य इति aya पूर्व्वोक्तरौत्या व्याहृतिभिराज्यन इत्वा प्राय्चित्तादि- wang aaa वक्नसाघनभूला या” इति मन्दं पटित्वा इमां गां प्रायथित्तोदौच्याङ्गभूतां योमहाविष्णुप्रीतिदारा सव्बप्राययित्त- WRG कानयमानम्तुभ्यमद्े सम्प्रदट न मम इति दयात्‌) प्राच्ादौचाङ्गगादान घनोरभावे aaa stati च दद्यात्‌ | ततः परं मया ्रचरितमव्वप्रायधिचमादुण्ाधं न्यूनाति- रिक्तदोपपरिदहारायं च दश दानानि करिष्य इति agen तत्र द्रव्याणि दच्तिणया मह दशत्राह्मणेभ्या दयात्‌ | दश्दानानि-- गा भ्रतिनदिरखाज्यवासोधान्यगुडानि च । Tia नवणमित्यवं enc watfaaa ॥ १२५ १०२६ माद्रः | गादानमन्तम्त्‌ प्रागुक्त एव भूमिटानमन्वः-- waaay भूमिवराद्रम समुडना | अनन्तपुरयफलदा ततः शन्तिं प्रयच्छ F लिनलदानमन्वः--. निन्त; पापहरा नित्यं विष्णाददहसमुद्गवाः | तिलदानादसल्य मे पापं नाश्य कगव ॥ सखणंदटानमन्वः-- au पवित्रममलं at पापप्रणाशनम्‌ | स्वगं fe शङ्रोयस्माद्‌ अतः भान्ति प्रयच्छ Fp श्राज्यदानस्य-- कामधेनुममुद्धतं मव्वेक्रतुषु मंखितम्‌ | टेवानामाज्यमाहारस्ततः णान्तिं प्रयच्छ मे ॥ qa गंतवानोष्णमन्रागं APART परम्‌ | टेदहानङ्गरणं aad aa: गान्ति प्रयच्छ Fp way aaj acta दातारं इद नाके UTA च) तस्मात्‌ समुच्यसे धान्यं wa: गान्ति प्रयच्छ मे॥ गड़्स्य-- यस्माद्‌ रमानां प्रवरं इन्द ग़ मसुद्धवम्‌ । तस्मान्मम पगा went प्रयच्छ गुड सत्सदा ॥ र ज्विष्टकद्ादिहोमग्रषममापनम्‌ | १०२७ = रोप्यस्य-- रुद्नचममुद्धतं रजतं पिलवल्लभम्‌ | तस्मादस्य प्रदाननप्रौरातु मम NET: ॥ नलवणदानस्य-- लवगं वैं रमाः सव्वं लवने मन्वटेवताः। मव्प्राकाव्यधिष्टानं वणं मेऽम्तु सौख्यदम्‌ ॥ इति aaa पटित्वा waar दमानि द्रव्याणि योौमहाविश्ुप्रौतिं कामयमानोरदहं सम्प्रददे न ममेति दद्यात्‌ | अनः पग्माचरिनमच्प्रायित्तमाहण्यायं भूरिदानं करिष्य इति agar दिरण्यगभमितिमन्वं पटित्वा इमां aftefani यविष्णुप्रोलिं कामयमानः दौनान्यक्लपणभ्यः सम्प्रददे न ममेति दद्यात्‌ | अथाऽलन्मापरिद्ागायं अायुष्याभिद्ययं निरोचिताज्यदानं करिष्य इति मङ्न्पा रूपं रूपमिति पठत्‌ | याऽनव्मौयच मदो मे मञ्वाङ्गषु व्यवद्िनम्‌। ama नागयाऽऽज्य त्वं fad पुष्टि asa इति पटित्वा aq ब्राह्मणायेन्यादि इदं कांस्यपातपूरितं fadtfaarsi मदल्तिणाकं ममाऽनन्मौपरिङ्गारायमायुययाभिचडयवञ्च कामव- मानमुभ्यमहं aes aaa इति aa ददात्‌ | अनन्तरं मया ait मव्वप्राययित्तसाद्णखाघं ब्राह्मणान्‌ भोज- fay इति aga ava पञ्चगतानि शतं पञ्चाशदा त्राह्मणान्‌ १०२८ हेमाद्रिः | सख गक्यनुसारेण भोजयिता atta wat पञ्चादिटटेवन्धुभिः सह AT पारणां कुर्व्यात्‌ | तत परं “चस्य स्मृत्या च नामोक्त्या" इति प्राय्ित्तान्यगेषा- णोति च मन्तदवं यथाशक्ति नामत्रयञ्च war गोत्रादियुक्तन मया च्ाचरिनपूर्व्वोत्तिराङ्गमहिनमन्वप्रायञ्चित्तकश्यणि अ्रभरषयन्नस्वरूपौ भगवान्‌ स्रौमह्यवि्णुः प्रौयतामिति वदेदिदं च दिनतयप्राय- चित्ताचरणश्रक्तविषयम्‌ | अशक्तानां वालानां रागिण्णं च मनाप- कपेणस्रानादि भ्रूमिदानान्तं array प्रायित्तं एकस्मित्रव दिन, उपवासच्च कारयित्वा परदयुत्राह्यणभोजनं व्रत्पारणं च कारयेत्‌ | aa सुवामिनोानां प्रायधित्ताचरपि सुत्तिकास्रानगानाग्नि- दोमपञ्चगव्यद्नामाद्याचरगं ब्राह्मणेन काग्येत्‌। वपननान्दौ- याइवेष्णवयाद्वानि न मन्येव । प्रापनिवैदन malay परमात- म््मरण्गाद्धिन्यान्तं मुक्ता स्वादपराघ्-धन्य क्रियानुकूनक्रियानिरा- घनक्रियानिन्टनभन्तक्रियानिन्दनभनत्तुवचोनङ्न- व्र -्वणुरटेव- गाद्धिवचनोात्रङ्न मावित्ात्रतराद्धिव्यसाभिनापपरपुरुपनिरोत्तण- सम्धाद्रणपररिदमनमदयानामनगयनावस्यानान्नात-पग्पुरुपमंमग- पठजव्रतापवामादधिनियददिनमङ्गमरद्राऽवस्यानभनदेवनामूर्व्या- दिग्रहादगनभनुमम्भाप्रगादधित्यग्टहापकग्मादिद्रव्याटण्नाटका- गृद्रग्रामान््जस्पमगन-चाग्डान्निरौ्तगवाक्यय्वगाप्रतिकृनवचन- भर्तण्वशरत्वयटेवाग्निगाद्िन्य जिश्ताडननुत्पपरोतग्िम्तन्या- प्रदान भर्त्वशुरादिमतामटनपेक्रिभदव्यज्ननादविप्रदान- waa अथय स्विषटकदादिदोमगेषममापनम्‌ | १०२९ करणदोषचिन्तनदरेवत्राह्मणगुरुटूषणमन्तप्रवाम कानि वारजभोजन- परग्यहयानटेहनोवामपरण्टहवामकुडजालवातायना दि विचरणर- व्योपमपग-ममाजोत्मवदजीन जननौखुडयानदिवास्वाप-भर्तुष्वशुर- प्वटेवरादिममानामन-शव्याद्यवस्थानतदभिवादनरादहिव्यधान्य- गटहापकरणादि-विक्रयभतननुज्ञातत्रनापवामनिवमाचरणटेडहनी- ग्रहाद्यनङ्गरगराह्धियमटानिष्टुरभाषगव्रथाक्रोधनवोधनोरःशिरो- मुग्वनाडनन्तधिलदामोदामपशुपक्तणभक्ताप्रटाननाम्बना्धनहरिद्रा- नपनलतिनकमङ्गनलम्रवादिरादिव्य कशप्रसाघनराद्िव्यमदामलिन- वम्तधारणस्वच्छाकामु कत्वभनतुत्वं HITS A AT HITT प्रथम- भोजनग्रयनप्रवोधनभन्तेचित्तारड्धनादिप्रकीणकानां ज्ञानतोऽज्रा- aaafa समानम्‌ । अनुवादकवचनऽपि स्तायेपराघविप्रकौणे- कादिभत्त्‌चिन्तारन्ननान्तप्रकागकागां इति ज्ञानतोऽज्ञानती- वेत्यादि यवायध्रं अनुवाटः HTT: | aq विधवानां पापनिवदने पापविशषः कष्यते । सुवासमिनौ- त्वप्रयुक्म्वायेपरत्वभर्तुचित्तारञ्जनान्तं सुक्ताऽस्रानभोजनदिवार- भाजन पब्यपितात्रभाजनकांभ्वपात्रभाजनराविभौजनपुतराद्युच्छि- टात्रभःजनमदरकरद्रयभक्षणताम्बुलचव्वगवन वारो हगकुसुन्भरक्त- विवरवन््रादिप्रारणतिनकाचज्ञनगन्धकम्तरौ कपुबषुखण्स्रभिपष्पादि- धारणभन्तस्मरगतपेगाद्विरादित्यभत्तुनिन्दाख्रवणस्वगशरौरपोपणाटि- प्रकौौगकःनां यथायं निवेगः दासौकुनटावेष्यामेल्तीकरणसत्वथा- यवगरादङिचभ्वादभाव्याटिरमैलीमेदन SAU ae aT वौक्षगस्वट्ाशयनयानारोदणोष्णोदकस्रानतोर्घाचरणराहित्यभन्त- १०३२० Safe: | निन्दाश्रवणश-स्वशरौरपोषगादि-प्रकण्कानां च यथायथं निवेशः ज्नानतोःज्ञानतश्चति समानम्‌ । अनुवादकवचने अस्रानभोज- नादिसरगरौरपोषग्णदिप्रकौकेभ्य इति ज्ञानतोऽनज्ञानत्रेत्यनु- वादः विधवानां प्रायशित्ताचरणे शिरोमात्वपनं, पाणिपाद नखक्लन्तनं, सखत्तिकास्नानं, दश्विधस्रानानि च सा स्वयमेव कुर्य्यात्‌ । नान्दौखाहं बैष्णवग्रादम्‌ च wea, पञ्चगव्यद्ोमं ब्राह्मणेन कारयेत्‌ गेषमन्यत्‌ समानम्‌ । इति हेमाद्रौ मवं- प्रायश्चित्तम्‌ | पित्रो दिवक्े दशं खादवात्‌ ya न तपेयेत्‌ | ब्राह्मणान्‌ भोजयेत्‌ पान्‌ पिण्ड्‌ पूर्वं तु तप्येत्‌ I इति हेमाद्रौ प्रायश्चित्ताध्याये सव्वप्राय्ित्तं ममाप्म्‌ | खरौ वि्वश्वरो जवति | aq निन्दितार्थोपजौवनप्राय्चित्तमाह | कृरपुराणे-- aa धेनुम हिष्यश्च रासभः कुच्ञरस्तथा | क्रीणन्‌ नरकमाप्रोति विप्रो यदयत्रविक्रयौ ॥ कन्यानारौ BAAR FAH ब्रह्मस्‌चकम्‌ | लवणं लश्नं WY पलाण्डुं BHA तथा ॥ शण्डो पिप्पलिमारीचलवङ्गंलाहरिद्रकाः | MITTS यावन्ति मत्छकङुकुटस््‌कराः ॥ हिङ्कुजोरकवस्तुनि ताम्रं कास्याविकं तथा | एतान्‌ मूलैः दिजः mia सुलमैमूल्य संख्यया ॥ waa दगु रीमूलयैरल्यमूल्येरथापि ar विक्रोयलाभगणनं कुर््यायदि स पापभाक्‌ ॥ मत्वा नरकमासाद्य क्मिक्ूपे पतत्यधः | तस्मादेह वि शङ धं प्रायश्चित्तमिहहा चते | स क्त्वा तदु दिवारञ्च चतुर्व्वारमनेकशः | तप्तं पराकं च चान्द्रञ्च यावकं वैमाचरेत्‌ ॥ तस्योपनयनं भूव; पञ्चगव्येन शुध्यति ॥ इति ₹माद्रौ निन्दितार्घोपजोवनप्राय्ित्तम्‌ | सूचिपवम्‌ | -=~>-- अ । अग्निकाव्रद्मयज्ञतपगन्तोपप्रायधित्तम्‌ . ५२१ अग्निपतनप्रायित्तम्‌ ve ve ४६८ त्रघमपणप्रकारः ..- ey se १००३ अघरमपरगविधिः .. 7 be १००१ अजञवधप्रायञित्तम्‌ | vs z १११ अजवस्तहरणप्रायथित्तम्‌ vo २४२ अजागमनप्रायथित्तम्‌ ves res २५२ स्रजारोहगप्राय्ित्तम्‌ “` ~" २६९१ अन्ञानप्रायधित्तम्‌ `. ne ४ १३२ अद्रुतगान्तिप्रतिमाप्रतिग्रदप्रायधित्तम्‌ ४९ ७०७२ अधोतविम्मृतिप्राययित्तम्‌ oe वा १२४ अनड्दरगप्राययित्तम्‌ ve ms २३३ अनड्ग्रलिग्रधप्रायित्तम्‌ ve ६ ७७ & अनध्ययनेषु वेदपाटप्रायचित्तम्‌ .-. ve ५२८ अनायसमिरः प्रायञित्तम्‌ .. one ११८ अनुजविवाड हतुः oe es 4 ५६० अतुवाद्कप्रायथित्तम्‌ ve i BTR अरनुवादकवचनरचनाप्रकारः अन्यजातिस्तो श्रत्रप्राणनकालातिक्रमप्रायश्ित्तम्‌ ्त्रविक्रयप्रायथित्तम्‌ श्रन्योन्यमंस्पृषटात्रभाजनप्राय्ित्तम्‌ HATTA MAA IATA aay अ्पखयविक्रयप्रायथित्तम्‌ त्रपस्मारिष्वशगानदषटमरणप्राययित्तम्‌ अपात्रौकरणम्‌ अपातौकरगजन्या रोगाः ्पा्ोकरणप्रावञ्चित्तम्‌ श्रभिशम्तप्राय्ित्तम्‌ अ्रभुक्तसंन्ना श्रयाज्यवयाजिनः प्रतिग्रहोतुः प्राययित्तम्‌ अयुतमहसरव्राह्मणभोजनप्रायचित्तम्‌ अघ्यादिविस्मरगप्रायखित्तम्‌ agai प्रतिग्रह्प्राययित्तम्‌ अन्यसुवगपद्धारप्रायित्तम्‌ श्रवकगिप्राय्ित्तम्‌ ्रश्वप्रतिग्रदप्राययित्तम्‌ त्रष्ववधप्राययित्तम्‌ «+ अभ्वविक्रयप्रायखित्तम्‌ “ay अग्वविक्रये टोषः aaa aaa अष्टविध्रमेघनम्‌ .., अस्थिचग्रपतन्तिलोमकेशनखनलोमोपदतशाकात्रभोजन- प्रायञ्चित्तम्‌ of Wei जनलनिक्तेपामावप्राय्ित्तम्‌ श्रख््युपद्तिप्रायित्तम्‌ अस्नानभाजनप्रायचित्तम्‌ AT | ्राम्नेयख्ानोपाकादूडुम्‌ उपामनात्राकपलौ AEAT वा यदाऽऽधियम्तो तदा प्रायधित्तम्‌ अ्आग्रयणन्नोपप्रायचित्तम्‌ araafaat पुनः deat: च्राज्यावेत्तगप्रतिग्रद्प्रायथित्तम्‌ `` अआनताविप्रतिग्रदप्रा्शित्तम आत्विक्रयप्रावधित्तम्‌ आत्रये)नक्षणम्‌ TAA TAT माज्जनमन्ताः आआभौरप्रतिग्रदप्राययित्तम्‌ अ्रारणयकदगपसिविक्रयप्रायधित्तम्‌ आरणयमरगदरगप्रायय्यित्तम्‌ WIAA FAT: ्दरक्लष्णाजिनप्रतिग्रहप्राययित्तम्‌ आपविवाहः आलिङ्गनदानप्रतिगहप्राययित्तम्‌ ... ्रामन्दीभोजनप्रायित्तम्‌ आसुरविवाद्ः आद्धिलाभ्निदुमृतिप्रायचित्तम्‌ अआहितागनेदगपूगमासनोपप्रावचित्तम्‌ Zl इत्ुरमध्रनुप्रतिग्रहप्राययित्तम्‌ दइन्धनदहरगप्राययित्तम्‌ =, उच्छ््टिनभाजनप्रायच्रित्तम्‌ उत्सृष्ट्रपदहननप्राययित्तम्‌ उत्कान्तिषनुप्रतिग्रहप्राय्थित्तम्‌ उत्तरो कभिनापात्रकचद्रव्य^ Tay प्रायचित्तम्‌ उटीव्याङ्गधनुप्रतिग्रहप्राययित्तम्‌ . उद्राहितावाः पुनसद्वाह्रप्रायखित्तम्‌ उद्वाोपमनमध्य नाजन्नामान्‌ प्राक्‌ ्रग्निशान्तंः प्रार्याचित्तम्‌ उपकशविक्रयप्रावित्तम्‌ उपनयनकानातिक्रमप्रायधित्तम्‌ ... उपप्रातकजन्या रमाः उपपातकप्रायित्तम्‌ = a ८८ उपपातकानि ae vee ९९€ उपवौतं विना भोजने प्राययित्तम्‌ ve ४४१ उपाकन्मनोपप्राययित्तम्‌ ... vos ५३४ उपानद्वरणप्रायथित्तम्‌ vo a २६४ उभयतोमुखोप्रतिग्रहप्रायित्तम्‌ ve ७५७ उष्णोदकस्नानखतिकारहितणौचप्राय्ित्तम्‌ 8४० उद्रौक्तौरपानप्रायित्तम्‌ a ४२३ उद्रवरवडवामेणुनप्रायचित्तम्‌ tes २५१ उद्रवधप्रायित्तम्‌ ree pe १०य्‌ उद्रविक्रवप्रायञ्चित्तम्‌ ns weg १६७ उष्टस्तयप्रायखित्तम्‌ ves ५४ २६० उषटारोदहगणप्राययित्तम्‌ i te २९१ टं | ऋतुकालपरित्यागप्रायथित्तम्‌ ve २४६ ऋतुकालातिक्रमे हतुः vee ५ २४६ ए। एकादणप्यामन्रभोजनप्रायथित्तम्‌ ve ४०१ ua निर्गतस्य ्राचरणक्रमः ... ~“ १००४ at । श्रौदुम्बरभक्तणप्राययित्तम्‌ "^" 8१८ श्रोपासनपरित्यागप्रायधित्तम्‌ -'` - ५५१ a | कतकभन्नणप्रायित्तम्‌ कदन्तीविवादप्रकारः कनकप्रतिग्रह्प्रायशित्तम्‌ कनकस्वरूपम्‌ कनकाचनप्रतिग्रहप्रायित्तम्‌ कनकाज्यावेत्तयव्रतिग्रहप्रायश्चित्तम्‌ कन्द्‌ादिहरगप्रायखित्तम्‌ कन्यकागमनप्राययित्तम्‌ कन्यकादूषणप्राय्चित्तम्‌ कन्यकाहरगप्रायथित्तम्‌ कन्याप्रतिग्रहप्रायञ्चित्तम्‌ RYT HA कपिलधरेनुप्रतिग्रदप्राययित्तम्‌ करमथिततक्रपानपनाण्डनशनग्च्नाटिभक्तण- प्रायञ्चित्तम्‌ करादौ शएक्रोत्सगप्राय्ित्तम्‌ कत्तं विप्थयप्रायञ्चित्तम्‌ कनगदानमन्चः कन्पनसप्रतिग्रद्प्रावथित्तम्‌ कन्पनताप्रतिग्रद्धप्रायचित्तम्‌ कस्तव्यादिविक्रचप्रायथित्तम्‌ f ७ ) कारणं विना परमान्रकलपरात्रभोजनप्रावचित्तम्‌ कारणं विना स्रसतौपरिल्ागिनः प्रायचित्तम्‌ काराग्डहवामप्रायञ्ित्तम्‌ कारुकनापितयोः स्वोगमनप्राय्चित्तम्‌ काल्तिकमामव्रतोव्यापने प्रतिग्रहप्राय्ित्तम्‌ कात्तिकत्रेतानि कार्पामविक्रयप्रायचित्तम्‌ कापामाचनप्रतिग्रहप्रायञ्चित्तम्‌ कानपुरुषप्रतिग्रहप्रायञित्तम्‌ कानिङ्गभकत्तणप्रायित्तम्‌ कास्यटानमन्तः कांस्यप्रतिग्रदप्राययित्तम्‌ कांस्यविक्रप्रायथित्तम्‌ कांस्यम्तयप्राययित्तम्‌ कुग्रामवामिनां प्राययित्तम्‌ gunman: परिवित्तिपरिषचोञ्च अन्रभोजन- प्राययित्तम्‌ कुण्डगानलकफयोः प्रतिगर प्रायञ्चित्तम्‌ कुर्डनक्तणम्‌ कुत्सितसेवाप्रायचित्तम्‌ कुनानम्तौगमनप्रायथित्तम्‌ कुष्टात्रभाजनप्रायखित्तम्‌ कुष्माण्डप्रतिग्रहप्राययित्तम्‌ कूटसाक्तिप्रायचित्तम्‌ कछषौोवलप्रायचित्तम्‌ क प्रवापनमन्वः कगोपहतशाकात्रभोजनप्रायथित्तम्‌ कवर्तगमनप्रायसित्तम्‌ कोटिहोमे aratatetat प्राय्ित्तम्‌ कोषहरणप्राय्ित्तम्‌ क्रमुकरुद्राच्हरणप्रायधित्तम्‌ क्रसुकादिदलविक्रयप्रायित्तम्‌ क्रीतानत्रभोजनप्रायध्चित्तम्‌ ्षतियवैष्ययोरदुंखतयोः प्रायचित्तम्‌ त्षतियस्य वेष्यवधप्रायश्चित्तम्‌ क्षचियागां विप्रडनन प्राययित्तम्‌ त्तोरकग्टकव्र्तस्य SSH STE TAA: च्ोरघनुप्रतिग्रहप्रायचित्तम्‌ च्तोरहरणप्रायथित्तम्‌ रत॒ | खननयाग्यस्य दहन प्राय्ित्तम्‌ खरमेयुनप्रायित्तम्‌ सरविकय प्राययित्तम्‌ खरहननप्रायश्चित्तम्‌ स्वरम्तवप्रायथित्तम्‌ -- ih 28? खरोट्वन्नौ वदमद्धिपवम्ताजारोदगप्रायचित्तम्‌ -.- ३६१ खरोटृहरिगखनवत्सगवौत्तौरपानादिप्रायित्तम्‌ ४२३ T | गजरतिग्रह्प्रतयञ्चित्तम्‌ - ` gay गजवधप्राययित्तम्‌ ve is <9 गजविक्रयप्रायखित्तम्‌ a ve १५९ मजद्धरणप्राययित्तम्‌ - ve २२७ गणकाव्रदेवलकान्रभोजनप्रायञचित्तम्‌ ~" २८६ गभाघानत्यागे प्रायश्वित्तम्‌ ध a ५०७ गभीधानादिपोडगकश्मातिक्रमप्राय्ित्तम्‌ ..' ५०७ गभिणौखतिप्रायशचित्तम्‌ ve ४ ४<७ गान्यर्व्वाकिवादः ष ves ५३७ गायकप्रतिग्रहप्रायञ्चित्तम्‌ vis vs age गुड्रनुप्रतिग्रहप्रायचित्तम्‌ “ seh ` ७३६ गुड्विक्रयप्राचित्तम्‌ vai is १८२ गुड्द्धरणप्रायधिन्तम्‌ ay ues रस्य गुसनन्पममनप्रायचित्तम्‌ ¢ ae Qe गुरुलन्समानि vee vee स CLE गुरुधिकारप्राययित्तम्‌ ve ¢ ६२८ गुरुदत्या प्रायश्चित्तम्‌ ५ १५ गटज्ननादिभक्तगप्रायञ्ित्तम्‌ pe ae 829 a ग्टहस्यघन्मातिक्रमप्रायचित्तम्‌ ग्यहस्यानां ब्रह्मयज्ननोपप्रायथित्तम्‌ ग्टहोप्करणविक्रयप्राय्ित्तम्‌ ग्टदह्यपकरणएदिदरणप्रायचित्तम्‌ + गोचरप्रतिग्रदप्राययित्तम्‌ cee गोदानकनातिकमप्रायित्तम्‌ गोधूमतिलमापविक्रयप्राययचित्तम्‌ गोवधप्राय्चित्तम्‌ मोवधादि अपात्रीकरणम्‌ गोसुखजननधनुप्रतिग्रह्प्रायचित्तम्‌ गेवत्सह्ननप्राययित्तम्‌ गोरमठिक्रयप्रायथित्तम्‌ गोनकलन्नणम्‌ गोलकस्य त्रत्रभाजनप्रायित्तम्‌ | गोमदस्तप्रतिग्रह्प्राययित्तम्‌ ग्रहमालिकाप्रतिग्रद्प्राययित्तम्‌ .. ग्रामप्रतिग्रहप्राद्रञ्ित्तम्‌ ग्रामनन्नणम्‌ ग्राम्यखगपच्यादिदरगप्राय्यित्तम्‌.. ध्र) घण्टाविक्रवप्राययित्तम्‌ ठन्नुप्रलिग्रदप्रायथित्तम्‌ ५०२ ८२२ 929 च | चक्रपागिप्रतिग्रदोतुः प्रायञित्तम्‌ AVENTIS ART: चतुचििंग्रनिमूत्तिप्रतिग्रदप्रायचित्तम्‌ aquaria लक्षणम्‌ चन्यकारस्तंःगमनप्रायधित्तम्‌ चम्मधेदुप्रति्रहप्रायित्तम्‌ च्मविक्रयप्रायथित्तम्‌ चर्मोपदतरााकान्रभोजनप्राय्िन्तम्‌ चाख््ानलप्रतिग्रहप्रायचित्तम्‌ ``" चाग्डान्ादिवधरप्रायचित्तम्‌ चार्डान्तःगमनप्रायधित्तम्‌ चातुमास्यद्रनानिः: चःतुग्यास्छव्रतादयापनपु प्रतिग्रदप्राय्धित्तम्‌ चामग्दरगप्रायखित्तम्‌ चानकम्ममु ख्यकानातिक्रमप्रायित्तम्‌ चानमेमन्तात्रभाजनप्रायथित्तम्‌ त | क्रत्रहरगप्रायखिन्तम्‌ छामप्रतिग्रहप्रायिन्तम्‌ ayaa waa: जनलधनुप्रतिग्रदप्राय्ित्तम्‌ जलहर णप्रायचित्तम्‌ जातक््मातिक्रमप्रायधित्तम्‌ जातिम्ब्॑रकरजन्या व्याघयः जातिख्वंशकरप्रायञ्ित्तम्‌ aan AAA AA तयाकादिहरणप्रायञ्चित्त्‌ तण्डुन्तविक्रयप्रायित्तम्‌ तप्तसुद्राधारिभ्यः प्रतिग्रह प्राय्चित्तम्‌ तपेगन्तो पप्रायिन्तम्‌ तास््रकांस्यविक्रयप्राययित्तम्‌ नास्बपाच्रम्थितगव्यभन्तगप्रायथित्तम्‌ तास्तप्रतिग्रदप्रायधित्तम्‌ तास्वम्तयप्राय्ित्तम्‌ तिलक्तपएाजिनप्रतिग्रहप्राययित्तम्‌ तिलगमप्रलिग्रदप्रायशित्तम्‌ लिनचक्रप्रतिग्रदप्रायथित्तम्‌ लिलदानमन्ः तिनधरेतुप्रलिग्रद्रप्राययित्तम्‌ vee तिनपव्वेनप्रतिग्रहप्राययित्तम्‌ तिलपात्रप्रलिग्रहप्रायञचित्तम्‌ तिनतप्रतिग्रदप्रायचिन्तम्‌ तिलयन्तिस्वोगमनप्रायञ्चित्तम्‌ तिन्विक्रयप्राय्चित्तम्‌ तुरुष्कौगमनप्रायचित्तम्‌ तुन्तादि दानेषु प्रतिग्रहोलृषां ्राचाय्धादीनां भयदहरण- यन्वोत्तारगप्रकारः तुलादिप्रतिग्रद्यौलृणां नदोखरानरूपप्रायचित्तम्‌ तुलादिप्रतिग्रहौलृां प्राय्चित्तविगेषः तुलापुरुषादिटानेषु ्ाचायत्रह्मत्विजां अपसवयत्तरण- माक्लनम्‌ तुलाप्रतिग्रद्प्रायथित्तम्‌ तेलघटप्रतिग्रदप्रायचित्तम्‌ विकटुकदरगप्राय्ित्तम त्रिपात्र्ततमरणप्रायञ्चिन्तम्‌ € स्ूव्यमनामःपरगदया(वद्यमानागमन्‌ः नामयाज्नः कत्तच्यम्‌ सापम्करग्द्धप्रनिग्रहप्रायथित्तम्‌ `` मामप्रानप्रायथित्तम्‌ मामयाजिनोाऽष्टमू्तितम्‌ मामोापगागभाजनप्राययित्तम सामापरागे विद्मानाग्नः मामयाजिनः कर्तव्यम्‌ मातिकम्वागमनप्रायथित्तम्‌ सोव्वदनुप्रतिग्रहप्रायथित्तम्‌ म्तयप्रायचित्तम्‌ . de A ५२ म्तौगां fanaa: cada vee a ९.9 स्थानापाकममयें अग्निगान्तिप्रायचित्तम्‌ .. ५8६8 स्रातकव्रतनापप्रायथित्तम्‌ vee me ५२२ स्मुतिप्रामाणम्‌ ae ४ oe été स्मृतिविक्रवप्राय्ित्त्‌ oe ve २२४ म्बटारपरित्यागप्राययित्तम्‌ २६७ स्बयन्भनि नेत्राणि ... ४ ae ६दद ष्विटकदादिद्धामगेषसमापनम्‌ |. snes १०२४ ह | दगि्णौन्नौरपानप्राय्ित्तम्‌ = ४२३ हरिण विक्रयप्रायथित्तम्‌ tee ve १६८ हरिद्रादिमूनकविक्रयप्राययित्तम्‌ ~~" १९७ हृरिहरयोगः ve क ee तम्ल हरिडगयारी इरिदरप्रतिमाप्रतिग्रह् प्राव्ित्तम्‌ cea हङ्गादिविक्रयप्रायचिन्म्‌ ee ag १८२ हिरण्यकामप्रनुप्रतिग्रदप्रायित्तम्‌ ve ५९६ दहिरण्यगमप्रतिग्रहप्रावित्तम्‌ ..' Le ५८५ हिर्ण्याश्वप्रनिग्रह्प्रायचित्तम्‌ .. ५९९ दिरखयाश्वग्यप्रतिग्रदप्राययित्तम्‌ ०५० ६०१ हिंसायन्वविधानप्राय्ित्तम्‌ ^. -*' १४२ दिंसायन्वस्वरूपम्‌ ` ~“ a १४३ हेमहस्तिप्रतिग्रहप्राययित्तम्‌ ... Se ६० A | ्रङ्धिरा;ः २५८, ६८५, ५६०, OTL, ATA, ९८०, CERI AT | श्रादित्यपुराणएम्‌ अर, ८०१। WTA, १०, ४८. ५४, OB, 99, १५८, AOR, २६८, BBE, ५२२, ५२८, ५५२, EEL, ८४४, ८६५, ९९४ । उ । उशनाः ५१५, eee | क्र | कगवः २३५, ३८२, ४६१ | कश्यपः ५६३, ५७६ | कात्यायनः ५०, ५७, ७५, २१५. BEB, BUT, BEE, ५२९१, ५४९५, ५६२, WER, ५६८, SBR, COR, CCT] कान्लादभे; te | काग्यपः co । कुमारविजवयम्‌ १९१८ । कुमारः २२८ { ३२ ) HAGA १४, १८, २६, २९, २१, ३३. २४, २७, ५६, EB, ££, ६, OF, OT, TY TT, LR, EO, १०४, १०८, १११, ११२, १२१, १३२८, १४०, १५०, १५७ QUES, १६९१, १८९१, १८२, २११, २२५, २२२, २२५; BOS, USL, ५८५, Ys, AES, YEE, € १२. GRO, ERR, ERO, CBB, GER, QR, ६६६, £25, ETE, म, EER, ७०२, ७०६, OT, OLY, ७२१, ७२६, ७३७, ७8४, ७५१, ७५२, ७५४, ७१५९, ७६०, ७६१, 9€é, 998, ood, ote, OBR, अष. ७८७9, ote, 922, DER, O28, ७९9, OLE, ToR, BoB, Tod, Tod, ८१०, ८१२, TRY, ८२४, TR, ८४०, TRA, ८६५. Ty", ८६३. ८६९, ८६९ । म्‌ | गार्डपुराण्म्‌ २४, २८, ER, 2, १२७, १४६, २५०, २०२, २२०, BRA, RCE, USL, ६१६. ELT, ERK, GER, ELT, ७८, ०३६. ८६४, DET, ८०५, TES, TER, CELI TIT; २२०, ४२६, ४६८। गानवः २१०, २२२. २२६, २३२०. २५१, २५२, २५५, २५८, ROO, ३२६, ३५४, २५०, ३८०, RET, Boo, ४०५, Bea, Bot, ४३१, ४४७, BRE, ४५२. ४५६, ४१५८, BET, BEA, BER, ४८9, Yee. ५४८9. ४५८२, ¥d2, dee | WORT ५१८ । गातमः ११९, ३४५, ४२१, ५४३। ४. wifes ४५१। गौतमः १०, १२. ८१, १४२, १९१, २१२. २१३, २१४, २२०, २२४, २२०, २२७, २५९१, २६१, २६२, VEO, २०४, २८३, २८४, ATO, २८९, २९७, २०६, ३००, ३११, ३२६. २४९, २६०. २६२, REY, RES, RES, ३०१, FOR, FEO, ३८१, २९२, २८०, RET, ४०३, ४०५, ६११, ४१३, ४२१, ४२३, ४२४, ४२५, BRO, SRR, ४४०, BBL, BBR, BBY, ४६९, ४५१, ४५०, ४५८, ४६२, BER, ४६७, ४७०, ४७२, ४७४, BLE, ४८१, BSB, BET, BER, ४८६, BES, YEE, ५००, ५०१, ५०४, ५०५, ५१६, ५२०, ५२२, ५२५, ५२७, ¥RR, BER, URE, ५४८, ५५०, ५५२. ५५४, ५५६, ५६८, ५६९, ९०१, ५०६. HOE, UTS, HEL, ६०८, ६५३, ६६०, TEL, TOR, ९७०, ९७९, ८ ८२ । WAHT, TE, 2961 गोरोकाण्डम्‌ १११. ११३) ग्रन्यान्तरम्‌ ५९३। चण्डिकागवण्डम्‌ ट्र । चतुचिंशनिमनम्‌ €०, €8, १६८, १८०. २२५, २६०, ७४९ Tot, ८१५, ८४० | चतुस्विंगरन््लम्‌ ७९२ | चन्द्रिका <€ । € TTR, २२१, २४२, २०८, RRE, २४८, २५०, ३५९१, ५०१, €9० | जावूकण्वः २६०. ३८२, ४०8४, ५२७, ५२१, ५४०, ५५३ | जावानिः १२२, २१५, २१०, २२५. २४०, २४२, २५ RUS, २७०, २७६, ROT, २८४, २८६. ३२०७, ३१ २२८, ३२३, ३६३, ३८२, ३८०, ३८८, ३८०, FE BRE, BRE, 8 ५०८, ५२६, ५३२, ABR ५८०, ५८५ । ज्योतिनिद्रानम्‌ ७६६ | त्यस्विंगन्मतम्‌ ७५५ । = | ४०, 889, ४५७, ४६१, ४८०, ४८१ ट, देवनः ११९, २०८, २१९. २२६, २२६. २२२, २३९८, २४१, २४२, २४५. २४६. ABS २४८. २५८. २६१, VE २६०. २५१. २०२. २७३, २५४, ROE, २७८, २८०, ररे, ४००, ४०५, 8०9, ४०८, ४१०, 8९२२. ४१४. ४१५. ४१६, ४१८, ४१८, ४२०, BRL, ४२५, BRO, BRS, ४२०, ४२१, ४२२, ४२५. BRS, BRT, ४२९. ४४१, ४४१. BBR, BRB, ४४५, BBO, BRE, ४४९, ४५०, ४५३, ४५४, BUY, ४५६, BUS, BUT, ४५९, BEL, BER, ४६२, BEB, BEE, BED, BET, BEE, 8७०, BOL, ४७२, ४७४, ४७६, ४७८, ४७९, ४८०, 8८१, BSR, BTR, YTB, BTO, ट्त, 8९०, HER, BER, ४९५, ४९७, BEE, ५०१, ५०२. ५०४, ५०५, ५०७, ५०८, ५०८, ५११, ५१२, ५१४, ५१६. ५१७, ५१९, ५२३, ५२४, ५२५, ५२७, ५२८, ५२०, ५२२, ५२२, ५२४, URE, URE, ५४०, UBL, ५४३, ५४४, ५४५, ५४६, ५४०, ५४९, ५५०, ५५१, ५५५. ५१५६, ५५०, ५५८, ५६९१, ५५२, ५६४, ५६९, UES, ५७०, YOR, YOO, ५७८, ५८०. YET, ५९२. ६११; GRR, RW, ६२२, AVE, ऽर. TOR ESE Loo, E96, EG, 2202 I टेवनधन्यः १२६. १५०, २००, Bos | SAATAT EF, १५२. २१८, २२५, २४९. २२०, ५८० । देवोपुराणम्‌ २१. ES, १२१, १५०५, LER, १८७, १९८, २०६, २२२. RES, ५८१. ५८५, UST, YER ६०४, ६१४, ERE, RRL, EIR, ASU, ETS, ६< २, ९८५, ७०२, OLY, ORY, ORR, OUT, ७६०, O€E OOR, OTR, ७९४, OEE, TOR, ८१७, ८४, SRY, ER | ( २७ ) न्‌ | नागरखण्डम्‌ ५८, 52, Th, १६५, ८७०। नारदः १३०, २५१, २०७, २१५; २१६, ARI, ARR, २५०, २५२, ५२९, ५२५, ५५६, ६४५. ETE नारदौयम्‌ १६, १०२, १२२, २३०, २४४, २४६, € ७२. ६9४, ETE, €< ०, ७०५, ORE, Too | aferegqumay १४२, १४५ €22, 928, 994 | प। प्रजापतिः ४२४। पद्मपुराणम्‌ २४, २७, BR, १२६, VRE, १७२, (FRB, ६१२, ६९५, ७७१, OER, ८०३ । पराशपरसंडिता १९५। पराशरः २१२, २१८, २४४, २५२, RUG, २६३, २८२, ३१६, २२८, २४८, २५२, २८२, २८१, Yoo, ४०७, Boe, ४१४, BLY, BLS, ४२१, BUY, BO, ४८४, ४९०, BEY, ५०२, ५०४, ५१२, ५१६, ५१८, ५२१, ५२३, ५२७, ५४८, ५५१, ५६८, ५७१, ६२१, TOR, ९.७६, C08, ETT, CLR | १००२॥। व, a वराहपुराणम्‌ ८५। वदमनु; ४१०, ४१४। बौधायनः २४३, ५२५, ९६२ | ब्रह्मपुराणम्‌ e902, 535) AMUNAAA २८। ्रह्मवंवत्तपुरागम्‌ २९. ८२, १२५. 29%, YEE, 6००, 222, ६०३, ६७०५, & 9९, ETS, sho, 922, ०२८. ७३?। FAIS ७, १४, FE, २१, FF, २६, रट. ४५. 89. AR, 9१, १०२, १२२. १२१, १४५, १६द्‌. १५०, yr, WER, &००, ६०२, ६१०. ६२२; &€१. ६५०, ६७१, ६७३, € 9४. & 9६, &८०, त्र्‌. ६८४, ६८>. ६८८. ७५५, 908 ७०<, SRE, ७३२५, O85, ७६३, SSO Toy ८89॥ a | भविष्योत्तरपुराणम्‌ €<<५। भविष्यात्तरम्‌ ७१, <१. १५१. LED, १८१. ३३७. ५१९. ६०१. ६२६ ६२२. EES, ENC, ETR, ७०१, Sod, ७०४. ००६, O82, ७8४२, ७& ०, SER, EST €€० | भागवतम्‌ ८६५। भारतम्‌ ६१२. £981 भारद्वाजन्रूचम्‌ ५०२। भारग्ाजः २८१, २०५, २२०, 427 1 भाष्यकारः €ट८< | q | ARIGTIMA २०; 88, १६८, १८२, २८१५, ३०४. yey yee, ५८४, Yee + ६०८. 6२३. ६२४, ९३१, ६६२, ६६९. Ets, न As ‘i See ६९०, ORR, ORR, ०२३५. ORA, OUR, ७५६, ०६१. ७७९, OF, ८२४, ८२९। मनुः १३२, ARR, २५६, ROO, २९०, २८९, २१०, २१२. २३१३, २१४, ३१८, RR, २४३, २५३, RTL, ४०२, ४२७. ४३०, ६८९, ५०५, ५२०, ५५१, ५५३, ५५५, ५५८, YER, ५६8, YOU, ६8३, 9८< €9दे, ८८०, ETE ETO, Ceo, <<१, EER, €<, ९८४, <<७. EEE, १०००, १००१, १००३२ मन्वरहस्यम्‌ ६५४ | मरोचिमंहिता १२३। मराचिः ई, १२२, १७९. २१९, २३२, VBR, २६४, ३२१, २४६, २५५. २५८. २०१, २८५, ४०७, ४०८, ४२०, ४५६, ४५८. BER, ४६२. BEE, GEC, ५१२. ५१६, ५४२, UBS, ५५०, ५५१, ५५८, ५६२, YEH, YOU, Cee, < 9६, ९८० | महानारदौयम्‌ ३२ ४३, ६०, ९९, RRB, LTE, २०४, ३०१, 358, १५. ६४२. ६५८. OBE, ७४८, OST | महाभारनम्‌ ६४, १२६. BRE, ३५५, ३८०. इष्ट, २९३२, RET, ४६०9. ८५. 8८9. HER ५८९, ५९६. yer ०० 9 + ७०9, ७२४. ०५८, ८०६. ८२९. TO2 I महाराजपिजवम्‌ १७७, १८९, ररत, RET, २७०, २७५. ३०५, २१०, ३४०, ४६२. ५२२. ५५८, ५८२. ५८४८, dee. EER, ७२९. ८७१ 1 { ४० ) Qn माकंर्डयपुराणम्‌ ५५, So, ST, ९८, ८९, १००, १०८, १२२, PRL, १५४, १५६. १६१, VIS, १७९८, LSS, १८८, २०१, ROG, UTE, UTE, ५८०, HER, YER, ERD, ६६१, ६६६, ६ ०६, ६०८, KER, EER. ६८५, ELE, OFT, ७१०, ७१२ ORE, ORS, ७४४, ७४७, ७४८, ७५१, ७५९, CER. ७६९, 99०, ७७५, अर्ष, OTT, ८०9, ८१४, ८२१, Tad, त्रत) S88, SEs, Sue, Gus, cue, Tee, ८६६, <६< | माकर्डयः १०, RE, १८१, RE, २२१, VRE, २४१, २४४, यन्नः २४८, २४८, २५२ २५५, २६०, २६१. २६५, २६७, २७१, २०५) २८०, ८२. RTO, २८३, २८७, २९९, २०२, २०४, २१४, २२२, २२५. २२०, २२३, ३२६. २२८, २४२, २४२, RBA, २४८, २५०, २५२, २५४, २५५, ७६५, २६९, २७३, RIS, २०८, २८१, २८६ २८८, २९५, BOR, ४०५, ४१७, BLE, BRR, BRR, ४२२, ४२५, ४२८, ४३९, ४४१, ४8७, ४५०, ४५८) BOR, BOR, BOE, BOT, ८०, ४८०, ४९१, ५०२, ५०८, ५११, ५१२, ५१८ ५२६, ५२३०, ५२२, ५२८, ५४०) ABE, ५५२, ५५८, ५६१. ५६९६. ५६७, ५७०, ५८०, AER, AER, ५८४, ५८९, ६५७, ET, ६८८, TER ८७०, < 9, £98, 294, १००३ | qT | २२२, RIB, २००, BRE, ४२२, ४२९, ४५८, yea | ( ४१ ) याज्नवल्काः ४४९, ४६६, eo, EtT, Che, ८८४, ८८५, ९८७, ET | ब | रङ्गराजौयम्‌ ७५४ | राजविजयम्‌ 29, ५९, १०४, १६८ रेरुकाखण्डम्‌ oF? | ल | लिङ्गपुराणम्‌ ४, ११. १५,२०, WB, २५, RE, २२, 29, ४५, 42, ५९, ५८, ६०, €8, ६६; O82, ८२, ८७. TE, C9, १०६, १०८, १११, १२०, १२५, LER, CRS, १४५. १५०; १५४, CHS, १६०, १६१, १६२, १६५. VEE, १६०, LES, १७०, १७७, १८१, १८३, १८०, १८८ १८५. १८७, २०१, २०२, २०३, Rod, २१६१ २८०, ARE, ५८२, ५८९, wes, ५८०, ६०४, ELH, ६१८, ERB, &२४, EVO, ESB, aye, EB, ERC, EIT, ६८०, EU, EEO, OOR, ORG, ७१८, ७२६, OFA, ७३८, ७१२, 9४७, ७५५, ७५६, SHY, O99, OTe, ७८१, NTR, OTE, 9८१. OLY, ७<€ €. OEE, ८०१, Gog, Gog, Gee, ८१०५, eee, Bee, See, TAR, ८२५) ८२९, ८२२, TAB, TAT, SH, THR, ८५५, TER, TER, ८६९६, ८६9, See | mnths: ३२६१, BRE, ६४१, ५५५ € ( ४२ ) व | वरादपुराणम्‌ १८१. १८५, ददर, ९६०) afme: २२४, RET, २५१ | वशिष्टसंहिता ६०६, ६४५ । वद्धिपुराणम्‌ ८०१। वामनः 2821 वामनपुराणम्‌ <, 933, ०५१, ७६५, SET, SET, THR I वायुपुराणम्‌ ६१९, ८०० । विष्णुः ४४२, ९८७, ८९, ९९५, ९९9, << र | विष्णुधस्मः 226, ६७२) विच्णुधर्मोत्तिम्‌ ye TR, ९०, १२१, १७२, २०३, २१५, ३८ 9, ७२९, € 9€, € ८७ । विग्णुपुराणम्‌ ७०8 । विष्णुर हस्यम्‌ २८६, ५८२, ६२५. ६< 2, 962 । छइमनुः 3331 व्याघ्रः ce | व्यामः 229, ४२१, ५८६, ९८9, €€2, £E2. €é2 | भ्‌ | TH ४१५। गन्भुरच्स्यम्‌ १५४, ६०२, 2291 गिवधन्मः ६०६ | ( ४३ । शिवधर््योत्तिरम्‌ <०, dy. १०६, ORE, ७३१, ०५१, ८४०, €€é9 | शिवपुराणम्‌ ३१, ४३, ६८, १३२४, १५४, १६०, १७२, ROT, ५८८. ६०५, FF, FER, GOR, OE, EES, OLR, ORE, QAO, ७४८, OLE, To | शिवरहस्यम्‌ 49, REY, ३२८ । fa: ४८, २४४, ५७६ । सूतः २०४] खतप्रोक्तम्‌ ८५०। GIT २०६, ५८८, ६२२ । स्कन्दपुराणम्‌ €, १५, २१, २४, २१, ३६, BR, BS, ५२, ५८, ६०, ६१, ६२; ६८, ७०, TE, ९१, ER, ET, EE, १०२, १२९, १३०, १४९, १४८, १५२, CUS, १५९, १६५, १६६, १६७, १८५, १८९, LEA, १८७, ROB, UTR, ५९२, ERY, ६२८, €६४, €E9, ६9१, ६८२, ELT, ७००, ७०२, ७०६, ७०९, O22, ७१७, OR, ७२४. ७२७, ७२१, ORE, ७४३, ७8 १, ७४२, O88, OGY, Ove, ७५६, ७५७, ७६२, OER, ७६५, ७9५, NOE, OOT, OL, OLB, NEO, ८०२. ८११, ८१६, ८२०, ८२३, ८४६, ८५०, ८५२, ८७० | स्मृतिकाम्रनुः <<र्‌। हरिवंशम्‌ ete, ९७८ | ॥ हरिसागरः ५८७ | । हारौतः २२२, २३३, २६८, ROL, ४४०, ५१५, ५२१, ५४८, ५६९५, ५६८, € ९९ । दिर ण्यगभेसंहिता 684 | ५. Central Archaeological Library, NEW D=LHI \ । क i Author— [HHohacn al Wien 1.52 VES Rye “ MY Borrower No | Date of lassue iS té of Return f |~ ~ A hy ॥ ous 1 टु । ०५4 book that ts shut is but a block” —. ~Y GOVT. OF INDIA <> & & Department of Archaeology % = NEW DELHI ८ | g a Please help us to keep the book i clean and moving. i a ae ६० B., 148. Ne DELHI.