a ree जह = पणय ` BIBLIOTHECA INDICA ` ५. | A COLLECTION OF ORIENTAL. WORKS ्रीम्ष्वारतेनदेबविरचितः ‘\ STATI: DANASAGARA ^` BALLALA SENA EDITED BY BHABATOSH BHATTACHARYA, M.A., B.L., Kavyatirtha Sir William Jones Research Fellow, The Asiatic Society. (~ ~ न me ~ = १ न क वी क 7. aa <== ० eee ^-^. - - ww nee छ 9 दि 9.५6. ke = = = =" नजकम “> हि~ 3. ~. ^ + ~= - -१ bee ee -- विकि 1१. ग्ना वि = ieee Ee — वि) se ee ™* 6 we Work Number 274 Fasciculus | Issue Number 1563 . Se = ट ज ise, eat ananw an! सिक Ales नयक जय नः दि MDCC 0. 1१ जयया CALCUTTA : Printed at the Calcutta Oriental Press Ltd. Published by the Asiatic Society, 1, Park Strocet 1983 Price Rs. 9/- NOTICE BIBLIOTHECA INDICA PUBLISHED BY THE ASIATIC SOCIETY The Bibliotheca Indica 15 a collection of works belonging to or treating of Oriental literatures and contains criginal text editions ar well as translations into English, and also bibliographies; dictionaries, grammars, and studies. - The publication was started in 1849, and consists of an Old and a New Series. The New Series was begun in 18 60, and is still (11111 ing. The issues in the series consisted originally of fascicles of g6 or 100 pages print, though occasionally numbers were issued of double, triple or larger bulk, and in a few cases even entire works were pub- lished under a single issue number. Of late years the single issues are made as much as possible to constitute complete volumes. Several different works are always simultaneously in progress. Each issue bears a consecutive issue number. The Old Series consists of 265 issues; in the New Series, till January rst, 1942, inclusive, 1,547 issues have been published. These 1,812 issues represent 265 different works; these works again represent the following literatures: — Sanskrit, 021611६. Rajasthani, Kashmiri, Hindi. Tibetan, Lushan. Arabic, Persian. Several works published are partly or wholly sold out, others are still incomplete and in progress, A few works, . though incomplete, have been discontinued. ‘Two price-lists concerning the Bibliotheca Indica are available and may be had on application. One describes the Indian and the other the Islamic works published in the series. These lists are periodically revised. The standard sizes of the Bibliotheca Indica are: — १ (or small) octavo. Royal (or large) octavo. Quarto. op १0 2A 290५ र्नमो TANTS | STAT: [ उपक्रमणिका ] ( मङ्दखाचरणम्‌ ) ये साक्तादवनीतलामतभुजो वणौश्रमज्यायसां येषां पाणिषु नित्तिपन्ति afar: पायेयमामुष्मिकम्‌ । यद्रक्घोपनताः' पुनन्ति जगतीं पुरयाश्जिवेदी गिर- स्तेभ्यो निभेरभक्तिसम्भरम-नमन्मौलि द्विजेभ्यो नमः wat ( ग्रन्थरत्‌-परिचयः ) श््दोरविंशवेकबन्धोः* भ्रुतिनियमयुखः तचारितचया. मर्यादागोतशैलः कलिचकित-सदाचार-सश्चारसीमा । पदततखच्छरलो ञ्ज्वल-पुरषगुणाच्दिन्नसन्तानधारा- बन्धेभुक्ता^मरश्रीर्निरगमदवनेभूषणं BAIN: ॥२॥ ततालङ्कुतसत्‌पथः स्थिरघनच्छायाभिरामः सतां सखच्छन्दप्रणयोपभोगसुलभः BIL मो AHA: | हेमन्तः परिपन्थिपङकजसरःसर्गस्य' नेसर्मिके- ante: aaa 'श्दात्तमहिमा हेमन्तसेनोऽजनि 130 तदनु विजयसेनः प्रादुरासीभ्ररेन्द्रो दिशि विदिशि भजन्ते यस्य वौरध्वजत्वम्‌ | शिखर-विनिदहिता श्ा-वेजयन्तीं वहन्तः प्रणतिपरिगरही ताः प्रांशवो WHAM: ॥४॥ 1 1. 0. नगताः 4 Con. A otme ; 2 A छन्दोनिषं कबन्धेन ; B इन्दो far- B ०गण्ोच्छित्रसन्तानधाराबन्धोन्नक्ना० कबन्धोः; I. 0. wa) विश्रकबन्द्यः 0० Aand Boa 61. 0. cava 3 I, 0. ° वशो ° 7 A afta: खम्ै० 8 I, 0). efafargaro 1 1. 0. ग्सालेयण० 0 1. 0. ege A सारभूतन्र्मखि ; 1) सारखतवश्मानं 6 A ०विषया° Band I, 0. eaenfram | ६) ५९ ‘ t 4 शानसागरः सवोशाः परिपूरयन्नुपचितश्रीदौनवार घै - रासारेरभिषिक्त-निमेलयशः-शालेय".भूमरडलः | देन्योत्तापभृता-म"कालजलदः ater: दमाश्तां श्रीवज्नालगरपस्ततोऽजनि गुणाविभावगर्भेश्चरः ॥५॥ वैदार्थस्म्रतिसंकथा दिपुरुषः ®%छाध्यो वरेन्द्री तले निसन्द्रोज्ज्वलधी विलासनयनः सारखतब्रह्मणिः | रकम ऽमवदारय॑शीलनिलयः प्र्यातसलयत्रतो ्रत्रारेरिव गीष्यतिनरपतेरस्यानिरुडो* गुरः ॥६॥ श्रधिगत-सकल-पुराणस्मरतिसारः श्रद्धया गुरोरस्मात्‌ | कलिकल्मषावदानंः दाननिबन्धं विधातुकामोऽपि ॥५॥ दुरधिगम-धर्मनिणेय-विषमाश््यवसाय-संशयस्िमितः । मरपतिरयमारेभे ब्राह्मणघरणारविन्द-परिचयीम्‌ ॥०॥ शुधरषापरितोषितेरविरतं सम्भूय भूदैवत- दंत्तामोधवरप्रसाद-विशद्‌-खान्तस्वलतसं शयः । श्रीवक्षालनरेश्वरो विरचयत्येतं at: शिक्षया ख प्रह्ञावधि दानसागरमय श्रद्धावतां श्रेयसे ॥६॥ ( ग्रन्थर्ूत्‌-पराथंना ) भूयोभूयः प्रणम्य ्तितिवलय-मिलन्मौलिं azar द्विजेन्द्राः ्रीमद्रक्षालसेनः स्थिरविनयनिबद्धाजलिर्याचते वः । काले काले भवद्भिः स्मृतसुकृतलवेः पालनीयो ममायं सामाम्यः पुर्यभाजां भवजलधिमहापेतुर्बन्धो निबन्धः ॥१०॥ ( संगरहीतग्रन्थनामानि ) ब्राह्म वाराहमाग्नेयं भविष्यं मात्‌स्यमेव च । [वामनं वायवीयश्च माकंरडेयध वैष्णवम्‌ ॥११॥ 1) afeanareara’ ; 1. 0. eagqaraera’ द्‌ानिनामाति 2 शेवं स्कान्दश्च पाद्रच पुराणं aaa च । ] पुराणानि तथा कूर्मपुराणादिपुराणयोः ॥१२॥ उक्तान्युपपुराणानि व्यङ्कदानविधीनि =F | aa पुराणं were कालिकाह्वयमेव च ॥१३॥ नान्दमा 'दिदयसंज्ञश्च anes तथैव च | माकरडेयक्ृतं तद्वद. विष्णुधरमोत्तराहयम्‌ ॥१४॥ mee विष्णुधमद्यं गोपथत्राह्मणश्तिम्‌ | श्री रामायणमाख्यानं मह।भारतस हिताम्‌ ॥१५॥ मनु" वशिष्ट" संवत्तं याज्ञवल्क्यश्च गोतमम्‌* | HAAS Aaa व्यासं दानबहस्पतिम्‌* ॥१६॥ महद्र शि हारीतं पलस्य विष्ण॒मेव च । शातातपः यमं योगि-याक्षवल्क्यश्च देवलम्‌ ॥१५॥ बोधायनघ्चाङ्गिरसं दानग्याकतं श्रहस्पतिम्‌ | द्रो शङ्खलिलिता-वापस्तम्ब शाय्थायन' तथा ॥१८॥ महाव्यासं लघुन्यासं लघुहारोतमेव च 1 न्दोगपरि शिष्टश्च कात्यायनमशेषतः ॥१६॥ इत्यालोच्य पुराणोप-पुराणस्परतिसंहिताः। समाहतानि दानानि निबन्धस्यास्य सिद्धये ॥२०॥ ( दाननामानि ) महादानानि [कच्यन्ते तत्रादौ] षोडश क्रमात्‌ | पर्वतानात्च दानानि दशेव तदनन्तरम्‌ ॥२१॥ [ततो गुङादिधेनूनां चत्वारिंशद नुक्रमात्‌ | एकन्युनानि दानानि कथ्यन्तेस्ल' यथाविधि ॥२२॥ 1 A omits the bracketed por- 9 A samme tion ( Aand 7. ^), om ति० 2 I, 0. afeate प A waset कच्यन्ते for the bracket- 3 I. 0. aaa ed portion 4 A संटानश्च हडम्यतिम्‌; I. 0. oar 8 1 वध्ठनेऽव ; 1, 0). sere हृडस्पति a मी द्‌ गक्षागर्‌ः अलङ्कृतानां Tarrant a! गवामथ । दानान्यलङ्कृतगवी समूहस्य THAI ॥२३।। ततोऽनलङृतगवो-दानानि दश TT च) तथानलङ्कृतगवी-समूहस्य च सप्तधा ॥२४॥ अलङ्कृतानां दानानि वषाणामष्टधा तथा | ततोऽनलङ्कतानान्तु दश दानानि पश्च च UA गवाहिकप्रदानानि दशधा तदनन्तरम्‌ ।]9 भूमेदानानि कीर्त्यन्ते पश्चप्ाशदेव तु ॥२६॥ अासनस्य प्रदानानि ae a तदनन्तरम्‌ | ततो वारिप्रदानानि षटति'शदिह संख्यया ॥२७॥ तेजसानाश्च पाताणां दश दानान्यनन्तरम्‌ | दानानि TATA ततश्च नव संख्यया ॥२८॥ ततोऽन्नस्य प्रदानानि तिच॑त्वारि'शदेव तु । ततश्लीरयेव भदयस्य पश्चधा* लवणस्य च ॥२६॥ ततो धृतस्य सप्तेव तशि दधस्त्वनन्तरम्‌ | wee च ततश्ञीणि पश्च चे्तववस्तुनः 113 of पानकस्याथ चत्वारि फलानां नवधा ततः | ततश्चत्वारि मधुनोऽभ्यङ्गस्य षडनन्तरम्‌ ॥३१॥ ANIMA गन्धस्य ततो धूपस्य THAT | अ नुलेपनदानानि चत्वारि तदनन्तरम्‌ ॥३२॥ qT पुष्पस्य THU षड़ Zar’ विंशतिस्ततः | तीशि यज्लोपवी तस्य दानानि तदनन्तरम्‌ ॥३३॥ सुवणंस्याथ दानानि सप्तति शदनुकमात | रजतस्य च दानानि चत्वारिः तदनन्तरम्‌" ॥३४॥ भि भ जोम ग SR SRE NAIR ilar [ १ B owa.fing ; 1. 0. चत्वारिंथङूरामय 0 1. 0. षडयुक्तण A omits the bracketed portion 7 0 वौष्छोव 1. 0. agauzo 4 ^ qare 8 1. 0. adds the following Bw; 1. O. first et and line after this :-सामान्बदेवता- then correcta 1४ by adding wey Ugfay यथाक्रमात्‌ aq just below it, हाननामानि 1 Raga’ चत्वारि रलस्य नवधा ततः ॥३५॥ गरहाणाश्ेव दानानि ततः सप्तदशेव तु I नव प्रतिन्रयस्याथ शथ्यायास्तु ततो नव ॥३६॥ हन्धनस्याथ चत्वारि दोप्येकोनविं शतिः । दानानि च पुराणाना-मेकोनविशतिस्ततः ॥३५॥ नाना विधानां विद्यानां चतुर्विंशतिरेव च । विंशदहानानि कन्यार्ना प्रेष्याणान्तु ततो दश ॥३८॥ शष्यानामथ दानानि पञ्चविशतिरेव च । faaeq दश दानानि तथारामस्य TAT ॥३६॥ कीत्यन्ते षोडशेवात् ब्र्तस्य तदनन्तरम्‌ | सम्भारस्याथ चत्वारि IAALAT ततः iso कृष्णाजिनस्य सप्ताथ छलस्य दश पश्च च। कीर्त्यन्ते पञ्चदशधा ततो द्‌ानान्युपानहः ॥४१। तथा द्दशः यानानां चत्वारि करिणामथ | दर।दशाश्वस्य दानानि चत्वारि महिषस्य च ॥४२॥ द्रष्टावारोग्यद्‌ानानिः दीयन्ते तदनन्तरम्‌ | श्रभयस्य च दानानि तयस्तिंशत्ततः क्रमात्‌ ॥४३॥ सूर्यादिवार विदहिता^-न्येकादश ततः परम्‌ । मासोपलस्तितेष्वत दिनेष्वःनियतेष्वथ ॥४४। सप्तसप्ततिषच्यन्ते- दानानि तदनन्तरम्‌ । मासेष्वनियतेष्वब् नियतास्ु तिथिष्वथ ॥४५॥। कमाहानानि कीर्त्यन्ते नानाङूपाणि विंशतिः | मासतिभ्योर्नियतयो-लिपश्चाशदनन्तरम्‌ ॥४६॥ agen च नक्त-नियताञ् तिथिष्वथ । ततो नक्त विटिता-न्यश्ट Taree तु ॥४७॥ I. 0. adds a च here. 9 1. O, दिनेषु 0 एकादण 4 G Con. ^ and 7. 0. anfa: Band I, O. wz चारीग्यटानानि परिकौतवैन्ते; B unguftaq I, O. उरडिवा.."मवःपरम्‌ 7 1. 0. ome} = -~ ATTA: मासव्यापीनि दानानि षडेव तदनन्तरम्‌ | रविसंकमणोष्वेव~मेकोनल्ि'शदेवं तु ॥४८॥ ्तृपदिष्टानि ततो दानानि दश परश्च च, वत्‌सरादिषु दानानि" aaa तदनन्तरम्‌ ॥४६ विप्रकीर्णानि दानानि लिपश्चाशदनन्तरम्‌ | सामान्यदेवताभ्यस्तु चतुत्ति'शत कमादिह* ॥५०।। एक^न्युनानि सुयाय चत्वारि 'शदनन्तरम्‌ | महेश्वराय दानानि ततः सप्तदशेव तु ॥५१। विष्णवे चेव दानानि चतुविंश-शतं वतः | विच्य पश्चसप्तया-बत्ते रेव” पथक्‌ पथक्‌" ॥५२॥ नानामुनिप्रवचना-मृतनियीसराशिभिः । परथसप्तति 'संयुक्त-तयोदशशतीमितेः° । द्‌ानेनिंरूप्य यज्ञेन नानागमसमाहतेः ॥५३॥ विद्रतसभाक्मलिनी-राजहसेन भूभुजा | प्री मदरज्ञालसेनेन कृतोऽयं दानसागरः ॥५४॥ ( अयुक्तदानानि ) जलाशयानां दानानि तथा च चुरवेशमनाम्‌ । नोक्तानि सम्यगुक्तानि प्रतिषठासागरे यतः ॥५५॥ ध्रतान्यादिपुरे तु दानान्यनुग्विभागवः । श्राचारसागरोक्कत्वाश्न कीत्यन्तेऽत FARM: ॥५६॥ ( असंगरहयीतग्रन्थनामानि ) भागवत पुराणं ब्रह्मारुडच्चौव नारदीयन्न | दानविधिशून्यमेतत्‌ तयमिह न निबद्धमवधार्य ॥५ \७॥ I, (). ०यिश० 6 1 ४०१ I, 0. जते 1. ^). वतृसरादिप्रदानानि ५ 1 चतुःसप्तति Band 7. 0. चतुबिश्तिषा az: 8 Cou, A न्तं नितैः; B and I. ^). एको 1. 0. oat सितैः 1. 0. ०बत्तिरेक। 9 I. 0, owe ्रसगहीतच्रन्थनामानि बृहदपि लिङ्गपुराणं मतस्यपुराणोदिते्महाशानैः | ्रवधायं तुल्यसार'" दाननिबन्धेऽ न निबद्धम्‌ ven सप्तम्येव पुराणं > भविष्यभपि संगरहीतमतियन्नात्‌ | लक्ष्मी नवम्यौ कल्पौ पाष रिडभिप्रस्तौ ॥५६॥ लोक .श्रसिद्धमेतद्विष्णुरदस्यश्च शिवरहस्यश्च । gafae न परिगृहीतं सप्रहरूपत्वमवधा्यं ॥६०॥ भविष्योत्तरमाचार-प्रसिद्धमविरोधि च | भरामारयज्ञापकाट्टे प्र न्थादस्मात्‌ पथक्‌ कृतम्‌ ॥६१॥ TATE: स्कन्दपुराणेकांशतोऽधिकम्‌ | यत्‌ खरुडतितयं पौर्डरेरावन्तिकथाश्रयम्‌ ॥६२॥ तायं पुराणमपर' ब्राह्ममाग्नेयमेव च | तयोविंशतिसाहस्त' पुराणमपि वेष्णवम्‌ ॥६३॥ षटसदस्र'मितं ae’ पुराणमपर' तथा | दीक्ताप्रतिष्ठापाषरडयुक्ि रल्परीत्तगौः ew मृषावंशानुचरितेः कोषब्याकरणा दिभिः | श्रसङ्गतकथाबन्ध-परस्परविरोधतः" ॥६५॥ तन्मीनकेतनादीनां भर्डपाषरडलिङ्गिनाम्‌ । लोकवश्चनमालोक्य सर्वमेवावधी रितम्‌ ॥६६॥ तत्तत्‌पुराणोपपुराणसंखस्याबदिष्कृतं कश्मल ण्कर्मयोगात्‌ | पाषरडशाल्ञानुमतं' ° fey देवीपुराण न") निवद्धमश्र ॥६५७॥ ये दानधर्मविधिसंस्वुतये पुराणपुरयागमस्प्रतिगिरां बहवो विवर्तः | ते प्रन्थविस्तरभयाद्वचिदय ° केचिदस्माभिरतर कलिताः१२ कलयन्तु सन्तः ea ay — णा ^-^ A ea, leet ES मि अ क-म = 9 1 Con, A भअवधार्यालमसार' ; 7 [. 0. afm B cag सारं; 1. 0. वधा नम 8 I, 0. efadfua: सारदाननिबन्धेतरनिबरं 0 I, 0. age 2 Con, A सप्तमं वायुपुराशम्‌ ; 10 A oma’ B सप्तम्यवावपुराशं ; 1.0. सप्तम्यवधिपुराके 11 A न वतृपुशाखन्त 8 1. 0. गनवम्योः wef 12 1. 0. विभ्य 4 4 ४०१. 0, Hao 1 Con. A and B कचिता; ; ० I, 0. cargae 1. 0. afaa: 0 I, 0. लिङ्ग दानसागर: ( भुखबन्धः ) एवं निरूप्य यन्न न प्रारब्धे दानसागर । श्रादौ ARAYA ततो दानगुरस्तुतिः ॥६६॥ पालप्रशंसा पात्लाणामपवादस्ततः परम्‌ | दानखकूणं कतत च श्रद्धा दानविधि' प्रति ॥७०॥ दानस्य' कालदेशाश्च Tey च निरूपणम्‌ | ATU दानानामसहान निरूपणम्‌ ॥७१।। ततो दानस्य च विधिः प्रतिग्रहविधिस्ततः। स्वेतः परिभाषा AAA: परश्चदश क्रमात्‌ ॥ निरूप्य मुखबन्धार वद्यन्तेऽत मही्तिता ॥५२॥ , 0. are 8 1} 8001. 0, eaat ब्रक्षश-प्रशसां & अथ ब्राह्मण-ग्रचासा | ततर मनुः- ब्राह्मणो जायमानो हि परथिग्यामधि जायते । ईश्वरः सर्वभूतानां धर्मकोषस्य गुप्तये ॥१॥ ( १।६६ ) प्रणीतश्वाप्रणीतश्च यथास्निदैःवतं महत्‌ । एवं विद्वानविद्रान्‌ वा ब्राह्मणो देवतं महत्‌ ॥२॥ ( ६।३१७ ) श्मशानेष्वपि तेजस्वी पावको नेव दुष्यति । SANTA यज्ञेषु भूय एवाभिवद्धंते ॥३॥ ( ६।३१८ ) एवं ययप्यनिष्टे षु ada सर्वकर्मसु | सर्वथा ब्राह्मणः पूज्यो देवतं परमं महत्‌ ॥४॥ ( ६।३१६ ) परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत्‌ | ते श्येनं कुपिता हन्युः सथः सबलवाहनम्‌ ॥५॥ ( ६।३१३ ) a: कृतः सर्वभक्तोऽभ्रिरपेयश्च महोदधिः" । चयी चाप्यायितश्चन्द्रः को न नश्येत्‌ प्रकोप्य तान्‌ ue ( ६।३१४ ) लोकानन्यान्‌ खजेयुरये लोकपालांश्च कोपिताः | देवान्‌ कुयुरदेवांश्च कः क्तिरवंस्तान्‌ aT AM ॥७॥ ( 139% ) यान्‌ aaa तिएन्ति देवा लोकाश्च सर्वदा | ब्रह्म एव ° धनं येषां को दिंस्यात्तान्‌ जिजी विषुः nen ( ६।३१६ ) यान्ञवल्क्यः ( १।१६८ )- तपस्तप्त्वाजद्‌ ब्रह्मा ब्राह्मणान्‌ वेदगुप्तये । cad पितृदेवानां watery च ॥६॥ "यम :- ब्राह्मणा देवता लोके ब्राह्मणा दिवि देवताः AMA ब्राह्मणाः Bar ब्राह्मणाः सर्वकारणम्‌? ॥१०॥ 1 I. 0. पथोनिचधिः 3 1. 0. awa ख-- "तषां 2 Corrected from Manu. A and 4 A and B omit it. B ester ; I, 0. qaagafaqrens ० A awe एककारणम्‌. 1.0, ane पजिता। एवं कारम्‌ क्‌ & Jo दानसागर: ब्रह्मणाश्वेव देवाश्च तेज एकं द्विधाकृतम्‌ | Tea ब्राह्मणा देवाः परोक्तं दिवि देवताः ॥११॥ बराह्मणा यत नाश्रन्ति aa नाश्चनिति देवताः | Ay च तुष्टेषु सन्तुष्टाः सवैदेवताः" ॥१२॥ da नियुक्ताः पितरो भवन्ति क्रिया देवीषु भवन्ति देवाः । द्विजोत्तमा हस्त नियुक्कतोयास्तेनेव देहेन भवन्ति देवाः ॥१३॥ यद्राह्मणास्तुष्टतमाः वदन्ति तदेवताः कर्मभिराचरन्ति । तुष्टेषु तुष्टाः सततं भवन्ति प्रयक्तदेवेषु परोक्तदेवाः ॥१४॥ ( = विष्णुधरममेत्तिरम्‌ ३।२६०।९ ) यथा ext यथादिला मतो वक्षवोऽशिनो | ब्रह्मा यमः सोमसूर््या तभा लोके द्विजोत्तमाः ॥१५॥ एते पुराणदेवा वे धारयन्ति प्रजा इमाः । पवितं परमं लोके तेषु धर्मः प्रतिषितः ॥१६॥ यद्‌ न हविहु तं मन्वेत्रह्मणा नेव भुत । न॑ प्रीणयन्ति तदेवानतिदेवा हि ब्राह्मणाः wave दैवाधीनाः प्रजाः सवो यत्ञाधीनाश्च देवताः | ते यज्ञा ब्राह्मणाधीनास्तस्मादेवा द्विजोत्तमाः ॥११॥ शक्यं हि कवचं Ae नाराचेन शरेण वा । aft aad ण ब्रह्मणाशीस्तु shia? ॥१९॥ भ्रासभ्रो हि ददयभ्निद्‌ रादइहति ब्राह्मणः । ean ara विग्रदग्धंः न रोहति ॥२०॥ ब्रह्मणानाश्च शापेन Tyg हुताशनः | समुदव्वाप्यपेयश्च विकलश्च पुरन्दरः ॥२१॥ विकलो वरषणशूल्यः | चन्त्रमा राजयच्मी च पएूथिव्यामृषराशि च। वंनस्पतोना निर्यासो दानवानां पराजयः ॥२२॥ 1 A ततस्तुषालत्ति देवताः 4 1,0. भारोहल्यभ्रिना < A यदृब्रा्मशाः पूज्यतमा oO A amen 3 A and I, O, arwant: gzfia ब्राह्मश-प्रशंसा ११ अनन्तान्येव तेजांसि ब्राह्मणानां महात्मनाम्‌ । तस्माद्विप्रषु safe: प्रणमेभित्यमेव तु" ॥२३॥ वामनपुराणे ( ९५।७-६ ) :— पूजितेषु द्विजेन्द्रे षु [ "पूजितः स्याजनादंनः ] । यस्तान्‌ द्विषति मूढात्मा स याति नरकं घ्र वम्‌ uae TAIT भक्तथा ्राह्मणान्‌ विष्णुतत्परः | एवमाह हरिः पूवं ब्राह्मणो म।मकी तनूः ॥२५॥ ब्राह्मणो नावमन्तव्यो बुधो acres shy वा | सोऽपि दिभ्य तनूरविष्णोस्तस्मात्ता^नर्चयेद्रधः ॥२६॥ श्री रामायणो- ब्राह्मणा fe महात्मानः धियो qa भवस्य च | स्युश्चेव TABLA G ब्राह्मणा ब्रह्मवादिनः wav देवाः पुत्भवाथोय प्रजानां विवधोत्तमैः । परेषिता मानुषं लोकं भूमिदेवा द्विजातयः ॥२८॥ विष्णुधमे्तिरे ( ३।२६०।१-५) :- बराह्मणा देवतं भूमो ब्राह्मणा दिवि देवताः , ब्राह्मरोभ्यः परं नासि भूतं किश्चिजगत्तयेः een wed देवतं कुर्यु: क्युद"वमदेवतम्‌ | बरह्मणा fe महाभागाः पूज्यास्ते सततं द्विजाः ॥३०॥ (२।३२।१४) ब्राह्मणोभ्यः समुतपन्ना देवाः पूरवेमिति श्रतिः । ब्राह्मणेभ्यो जगत्‌ सवं तस्मात्‌ पूज्यतमाः सद्‌ा ॥३१॥ येषामश्नन्त वक्त ण देवताः पितरस्तथा | ऋषयश्च महाभागाः ङ्क भूतमधिं ततः wari 1 1.0. ख 6 Corrected from Vamana P 2 Vamana P. पूनितम्तु जनार्दनः 1.0. and A ar fe for the b. p. 6 Vamana P, ow waar 3 Vamana P. हरिस ५ 1. 0. किन्तु nary 4 + तनर्चयनत्रयो am 8 4, 1. 0. 214 ए. D. पश्यन्ते दागसागर्‌, यदेव मनुजो BRI ब्राह्मणेभ्यः प्रयच्छति । तदेषाप्रोति धर्मज्ञा बहु जन्मनि जन्मनि ॥३३॥ अथ दानप्रहसा | तत व्यासः :- यदृदासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने) तत्ते वित्तमहं मन्ये शेषं कलयापि cafe ॥१॥ (४।१६) यहदाति यदश्च ति तदेव धनिनो धनम्‌ । श्न्ये तस्य क्रीडन्ति दारेरपि धनेरपि ॥२॥ (४।१५) श्रहन्यहनि याचन्तमहं मन्ये Te यथा" । माजेनं दपंशस्येव यः करोति दिनि दिने ॥३॥ श्रायासशतलन्धस्यः प्राणेभ्योऽपि गरीयसः | गतिरेकेव वित्तस्य दानमन्या विपत्तयः uve करं धनेन करिष्यन्ति देहिनो भङ्गुराश्रयाः , यदथं धनमिच्छन्ति तच्छरीरमशाश्वतम्‌ ॥५॥ (४।१८) यदि नाम न धमोय न कामाय न कीर्तयः | यत्‌ Tiara गन्तव्यं“ तद्धनं किं नः दीयते ॥६॥ (४।२०) जीविते यस जीवन्ति विप्रा faarfa बान्धवाः | सफल जीवितं तस्य ह्यात्मर्थे" को न जीवति us (४।२१) fe कायेन पुष्टेन बलिना चिरजोविना । (५।२२ख) यन्न सर्वोपकारायः तजो वितमनर्थकम्‌ uci प्रासादद्धमपि प्रासमर्थिभ्यः किंन दीयते, इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥६॥ (४।२३) अदाता FETA धनं सन्यजञ्य गच्छति | दातारं कृपणं मन्ये गतो ऽप्यथं न सुश्चति ॥१०॥ (४।२४) 1 A तथा 9० 1.0. नु 2 B उपायशतलगस्य 6 A and I. QO, नामाथ 3 3B aaa १ A a@tqarty 4 A wefe C2 ON "= 69 दानप्रशंसा १३ यमः- यिनां" परमो धर्मस्त्वनाहारो वनौकसाप्‌ । दानमेव गृहस्थानां शुश्रषा ब्रह्मचारिणाम्‌ । [यतीनाघ्ाप्यु ]परमः- संसारस्य निवतेकः ॥११॥ बृदस्पतिः- द्रावेवाप्डु प्रवेष्टव्यौ गले बदा दां शिलाम्‌ । धनवन्तमदातार दरिद्र्षातपखिनम्‌ ॥१२॥ मतस्यपुराणे (२७५।१) :- न्यायेनाजंनमर्थघ्य“ वधेनश्वाभिःरक्षणम्‌ | सतपात प्रतिपत्तिश्च सर्वशास्तेषु Tard 11930 नन्दिपुराणे- दानं परं प्रशंसरित दानमेव परायणम्‌ | दान बन्धुर्मनुष्याणां दानं कोषमनुत्तमम्‌ Wave दानं कामफला Tar दानं चिन्तामणित्र णाम्‌ | दान पुत्कललायं' दानं माता तथा पिता ॥१५।। न दानेन विना” किित्‌ प्रार्थितं फलमाप्यते | रपि ayaa लाभो dag विद्यते | श्रदानशालिनां पुसां तस्माहानं समाश्रयेत्‌ ॥१६॥। षाणात्रत-' "पताकौघ-ध्वजेमेन्द्र प्रयायिनम्‌ । राजानं बृद्धिमान्‌ ` बुध्येद्‌ दानस्यानश्वरं फलम्‌ 191 धावतोः देहि देहीति कचित्‌ क्चिदितस्ततः | ष्टा दानं प्रयतनेन मतिमनाश्रयेन्नरः ॥१८॥ "ण षी णम म्मम) 7 मि ~ A and I. 0. यतौनां 7 Con. A, Band I, 0. oga’ 1. 0. omits the bracketed परवाद्य portion 8 Band I, O, efaar तथा A परिचर्या adiare 9 I, 0. adds another विना here M. ८. oautat 10 1. 0. बाखाच्िति० 1. 0. श्चापि 11 ^ 87001. 0. मतिमान्‌ I, 0. sarge 12 Con. I. 0. aren, A & B याचन्ते ° दान्षागर्‌ः हारनूपुर निर्घोषपूरितोत्तममन्दिरम्‌ । लावरयगुणसम्पत्तिसर्वस्वनिलयाः जियः । एकस्य मुक्तये" तस्माहष्टा दानं समाश्रयेत्‌ ॥१६॥ इति eer दान समाश्रये दिव्य धः । दुर्भगान्‌ मलिनान्‌ क्रूरान्‌ खदारैरपि निध॑तान्‌ | विलोक्य पुरुषो बध्येहानस्यापदमुत्तमाम्‌ ॥२०॥ महाभारते ( श्रनुशासनपर्व-दानधमें )- शद्धिगातान्मलमिवः तमो ह्यमिभयाद्‌ यथा । दानेन तपसा चेव सर्वपापमपोद्यते ॥२१॥ धने चिद्यरित gen न च तत्‌ कस्यचिद्धनम्‌ । भ्रहधानस्ततो लोके CNTF यजेत च NR "हुतेन शाम्यते पापं स्वाध्यायः शान्तिरुत्तमा । दानेन भोगा FAA सर्वमाप्यते ॥२३॥ यानि यान्युत्तमानीह वेदोक्तानि प्रशंससि । तेषां श्रे्तमं दानमिति मे नासि संशयः wavy दानकृद्भिः कृतः पन्था येन यार्ति मनोषिणः । ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः navy यथा वेदाः स्वधीताश्च यथा चेदियसंयमः 1 aaa यथा चेद तथा दानमनुत्तमम्‌ ॥२६॥ dea किं यन्न ददाति चार्थिने बलेन किं येन रिपु" न बाधते । भरतेन कि येन न धर्ममाचरेत्‌ किमात्मना यो न जितेन्दियो भवेत्‌“ ॥२५७॥ विष्णुधर्मोत्तरे-( ३।३००।१-२ ) दानं देवाः प्रशंसन्ति मनुष्याश्च तथा द्विजाः | दानेन कामानाप्नोति यान्‌ कां्िन्मनसेप्सितान्‌? ure) Con. A and B gma 4 Aand I. 0. awy (). omearta 0० 1. 0. °ग्मनसेष्छसि, 1 2२ 1. 3 1, 0. दानेन ४, D. °्मनसेच्छति पाठम्रशसा भदत्तद्‌।नान्‌ कृपणान्‌ ष्टु ह परतकंकान्‌ | पारलिक विधिं कु्याहानं विप्रेषु मानवः ॥२६॥ परतककान्‌ प्राथंनाशीलान्‌ । lara देशो तथा पाते wa म्यायगतं तथा । यदत्त ब्राह्मण्रेष्टास्तदनन्तं प्रकीत्ति तम्‌ ॥३०॥ ( ३।१३००।१४ ) अथ पाच्रपक्ासा तल मनुः ( ५।८६ )-- पातस्य हि विशेषेण श्रदधानतयेवं च | श्रल्पं वा बहू वा प्रेय दानस्यावाप्यते फलम्‌ ॥१॥ शातातपः-- वेद विदाव्रतल्ञाते ्रोतिये गृहमागते | करङन्सययोषधयः सर्वां यास्यामः परमां गतिम्‌ ॥२॥ भ्रोलियश्चे यमेनोक्तः | ््कारपूर्विंकासिखलः सावित्रीं यश्च विन्दति । चरितव्रह्मचर्यश्च स वे faq उच्थते ॥३॥ fra इयत ग्याहूतीरिति शेषः | यमः- वेदेन्धनसमिद्धषु ga विगप्रमुखाभिषु | सन्तारयति दातार aga: किंल्विषादपि ॥४॥ दानव्यासः- यत्‌ सिद्ध ` वेद विद्म षट्कर्मनिरतः शुचिः । दातु; फलमसष्येयं जन्म जन्म तदक्षयम्‌ wun (Cf ग्यास ४।५५) शीलं संवसता क्यं शोचं सद्र रवहारतः° । रहना संक्थयाङ्गया तिभिः पातं परी च्यते ॥६॥ Mae हारीतेनोक्कम्‌। तथाच हारीतः- adds तथा ॥ here. 3 1. 0. समब्यवहारतः 1 7. 0. I, 0. fam 4 B संकथनाज २ १६ STATA: ब्रह्मरयता देवपितृभक्कता समता सौम्यता श्रपरोपतापिता श्रनसुयतां मृदुता Awraca aan प्रियवादिता" saga शरण्यता प्रशान्तिश्वेति वयोदशविधं शीलम्‌ nen याक्तवल्क्यः ( १।२०० )- न विध्या केवलथा तपसा षौपिं पाता । यत्र युक्ते इमे चाम तद्धि पालं प्रकीत्ति तम्‌ ॥८॥ यमः-- विधायुक्तो धर्मशीलः प्रशान्तः Gat दान्तः" सलयवादी FA: | बर्तिग्लानो मोहितो गोशरण्यो" दाता यज्वा ब्राह्मणः TAA: Wal प्रशान्तो जितेन्द्ियः। क्तान्तो वागदर्डपारुष्यादौ श्रकलुषचित्तः। दान्तो त्रताद्- क्केशसदिष्णुः। गोहितो गवां ° प्रासस्य दाता। गोशररयो गवामुपद्रवस्य बाधकः | श्रहिसानिरतो fra’ जुह्वानो" जातवेदसम्‌ | खदारनिरतो दान्तः" स वे ब्राह्मण उच्यते ॥१०॥ ad प्रहानुग' यस्य प्रज्ञा चेव श्रुतानुगा | श्रसम्मिन्नायमयौदः स वै ब्राह्मण उच्यते ॥११॥ श्र तश्च हारीतेनोक्कम्‌ । तथाच हारीतः- aa” वेदज्ञानि धमो ऽध्यात्मं विज्ञानं स्थितिश्च ति षड विधः श्रतमिति ॥१२॥ श्राशिषोऽन्वथपूजायां "" प्रसङ्ग न करोति यः । निवृत्तो लोभमोहाभ्यां तं देवा ब्राह्मणं विदुः ॥१३॥ [sam निवीहयुक्तसापि ga: पुनः प्रतिग्रहानुषएरानम्‌ । सय दानं क्षमा wage दया प्रणा | र॑श्यते यत्र लोकेऽस्मि स्त' देवा ब्राह्मणं fag: ॥१४॥])* थ जकः ONES tp IE hs ar ज a NG आक 4 I tt Nn mp me -- a 1 Band I, 0. fraafea’ 9 B ओविय 2 A, I. 0. and Yaj. हत्तम्‌ 10 A, Band TI, 0. omit वेदा ५ A and B प्रानो ava: चान्तः 11 A sofquterst yaaa; B 4 I. 0. maar धथिपोधायं gna; 1, 0. sft 5 A aay aaratgare 6 I, 0. maard...aca: 12 I. 0, omits the bracketed- 7 1. 0. sare portion 8 Baa MITA परापकारेच्छानिन्र्तिः । पासप्रशंसा 4 तपो धर्मो दया दानं aa’ ज्ञानं श्रुतिष्े णा । विध्ाविनयमास्िकयमेतद्‌ ब्राह्मणलच्णाम्‌ ॥१५॥। सलयादिकञ्च महाभारते उक्तम्‌ । तथा चः महाभारतम्‌- aay’ भूतदितं प्रोक्तं मनसो दमन Za: | तपः खधर्मवरततित्वं: शौचं सङ्करवजिंतम्‌ ।१६॥ सन्तोषो विषयद्यागो हीर रायंनिवतेनम्‌ | तमा द्रनद्रसदिष्णत्वमाजवं समचित्तता wave ज्ञानं तत्त्वार्थ" grata: शमध्िद्तप्रसन्नता | द्या सर्वखखैषित्वं ' ध्यानं निविषयं मनः ॥१८॥ इति । विनयश्च हारीतेनोक्कः । तथाच हदारोतः- १न्दियदोप्रोपनिग्रत्तिविनयः ॥१६।। इति । वेद्व्यतिरिङ्विदययास्थानानि । विध्यावन्तश्च ये विप्राः aaa” तपद्िनः। os Ce रीर जव न=. +~ ~> द्मसत्करियास् लना gary भ्रतिवदः। विद्या सदयसंयमसं युक्ता ध्यानश्ृत्ता जितेन्द्रियाः । पुनन्ति दशनं प्राप्ताः" किं पुनः सङ्गति" गताः। तेषां दत्वा च भङ्गा च प्राप्नुयुः परमां गतिम्‌ ॥२०॥ सुव्रता यथाविधि चरितव्रताः। ध्यानत्रत्ता zeaq4: । afag:— श्रात्मध्यानपराः। ye fa’ भोजनं ये क्तान्तदान्ताः श्रतपृणकणं जितेन्धियाः प्राणिव्रधे fazer: | प्रतिग्रहे ag faqraga- स्ते ब्राह्मणास्तारयितु' समर्थाः ॥२१॥ किञ्चिद वेदमयं पातं किञ्चित्‌ पाते तपोमयम्‌ । पाल्लाणामपि तत्‌ पानं BATA यस्य AMAT ॥२२। ( = व्यास »।३२ ) TAA यस्य नोदर इति साक्ताच्हूदर दत्तशततण्डलाद्यनुपथोगीलयः। 1, O. omits च I, O. cafe’ 3 I. 0. तच्वान्व 1, 0. yafeafaa’ I. O. amare 6 ¢ 8 9 B दभनप्राप्राः A and I, 0. प्रप्र मः B yw fa aqaa 1. 0. smast em fa I. 0. omits दत्त ५८ दानसागर दानव्यातः ( Ch. ५५२२ )— fates वेदमय पति ज्गिञ्चित्‌ परा तपोमयम्‌ । WU ° यत्‌ पातं तत्‌ प्रात" तारयिष्यति ॥२३॥ nage स्वाप्रितेकढरत्तिव्यतिरिक्शत्यव्यवदारि" afro) ted: | महाभारते- सा्गास्तु चतुरो वेदान्‌ योऽधीते वै द्जर्षभः | Ten fran: कर्मभ्यस्त ' came विदुः ॥२४॥ ( शरनु--२२।३६ ) पड़ भ्यो निदत्त इति सङ्कुचितवृत्तिरध्यापनमातोपजीवौ । यथा हि स्वकृते क्तेते फलं “विन्दति मानवः , एवे दत्तवा श्रतवति फलं दाता समश्च ते ॥२५॥ देवलः- मातश्च ब्राह्मणश्चैव Nar ततः परम्‌ । अनूचानस्तथा भ्रण ऋषिकल्य ऋषु निः ween इत्येतेऽष्टौ समुद्दिष्टा ब्राह्मणा प्रथमं श्रतौ । तेषां परः परः AN वियावृत्तऽविशेषतः ॥२७॥ ब्रह्मणानां कुले जातो जातिमातो यदा aA । श्रनुपेतः क्रियाहीनो मात इदयभिध्रीयते ॥ २८॥ श्ननुपेतः वेदसन्निधिमगतः सर्वथा वेदाभ्यासशून्य इयर्थः | एकोहेशमतिक्रम्य वेदस्याचारवानरजुः | स ब्राह्मण इति प्रोक्तो fra सलयवाग प्रणी ॥२६॥ wae शमतिक्रम्येति वेदस्यैकदेशमतिशयेन ज्ञात्वा, क्रमर्गलर्थत्वेन ज्ञानार्थत्वात्‌ । एतेन मन्तमातध्यायोव्युक्क' भवति । निद्रतोः विनीतः | एकाच wat सक्तां ° पड़ भिरङ्गैरपीय च । पट कमनिरतो विप्रः Mad नाम धर्मवित्‌ ॥ ३०॥ aa = = tee eee u [ष 1 1. 0. aq ० Supplied from quot, in ~ 1.0 eg (६४१1818. B ora?, 1. 0. oa ५ 1.0. भाग्ितेकहतिव्यतिरिक्ञाह स्य वष्ारि 6 ^, Band I, 0. निहतः 4 Band I, 0, चिन्वन्ति मानवाः 1 निहो, I. 0. निहतो 8 DK, रकां ग्ला सकल्पां a TaN AT १६ वेदवेदाङ्ग तल्वह्गः शुद्धात्मा पाप्वजितः । शेषं श्रोतियवत्‌ प्राप्तः सोऽनूवान इति स्मृतः ॥३१॥ वेद वेदाज्ग तच्वज्न इति वेदवेदाङ्गार्थतच्व्तः। शुद्धात्मा पापसङ्ल्परहितः | नूचानयुणोपेतो यनज्ञखाध्याययन्तितः | भ्रण इत्युच्यते शिष्टः शेषभोजी जितेन्ियः ॥३२॥ यतह्ञखाध्याययन्त्रित इति बहुयक्ञयाजी खाध्यायनिरतश्च। शेषभोजी पल्यत्तशेष- भोजो" वेदिकं लौकिकश्वेव सवं ज्ञानमवाप्य यः। आश्रमस्थो वशी निदयमग्रषिकरल्प इति स्मृतः ॥३३॥ द्माश्रमस्थो गृहस्थाश्रमस्थः। वशी जितेन्द्रियः | द्ध रेतास्तपस्युप्रो" नियताशी न संशयी । शापानु्रहयोः शक्रः सव्यसन्धो भवेश्षिः ॥३४॥ नित्रेतः° सर्वतत्त्वज्ञः कामकोधविवजिंतः | प्यानस्थो निच्कियो दान्तस्तुल्यग्रत्‌काश्चनो मुनिः ॥३५॥ एवमन्वयविद्याभ्यां वृत न च समुचिताः" । व्रिशुक्का नाम fav -ar: पूज्यन्ते सवनादिषु° ॥३६॥ तथा- प्रतिग्रहमसद्धथोऽपि कृत्वा विप्रो यथाविधि | निस्तारयति दातारमात्मानश्च खतेजसा" ॥३५७॥ मनुः ( ११।१-३ )- सान्तानिकं यद्द्यमाणमध्वग सर्ववेदसम्‌ । yaa पितृमावथे' खाध्यायाभ्युंपतापिनौ wren सान्तानिकं कन्यादातारं विवादस्य कत्तौरशचच । away पौरडरीकादियागस्य कत्तौ- Wi सा्वैवेदसं कृतसवेखदस्तिणयागम्‌ । उपतापिनं व्याधिपीबितम्‌ । i i Th 1 23 यक्शषभोक्ञा 4 A wars 2 B aytaga fan, I, 0) ay- 5 A समन्विताः, I, O. gafaa: Tare यो fant 6 A सवकममु ५ |. 0. fast: 7 I, 0). सुतेजसा ॥॥ दानसागरः नवैतान्‌ क्ञातकान्‌ विथाद्‌ ब्राह्मणान्‌ धर्मभिक्ञुकान्‌ | निःस्वेभ्यो देयमेतेभ्यो हानं विथाविशेषतः ॥३९॥ एतेभ्यो हि द्विजाग्र भ्यो देयमत्र भक्तिर्‌ | cava wfeate कृतात्रन्तु विधीयते ॥४०॥ ग्र्ार्थः--एतेभ्यो नवभ्यः सदक्तिणं कतात्तमङृतात्रश्च FAA देयम्‌ । rate करृतान्नमालं यक्चप्रयोगभ्यतिरेकेण देयम्‌ | वृहस्पतिः- सवंत गुरावद दानं श्वपाक दिष्वपि स्यतम्‌ | देशकालविधानेन पाते दत्त" विशेषतः ॥४१॥ तथा- शट समगुण दानं ava g द्वियुणं wag wat fagu प्राहुः षड़ गुणं ब्राह्मणे स्मृतम्‌ ॥४२॥ Haat चेव साहखरमाचार्य द्विगुणं ततः | maa 'नवसादल्मनन्तं त्वन्निहोत्निसि ॥४३॥ रत च ब्राह्मणस्य पूर्वपूैरूपसम्भवे सति उत्तर उत्तर उत्कर्षः । वैश्यक्तत्रिययोस्तुः गुण्यं anu जातिमातयोः । "उतकृषैश्यत्तलिय विषयकः फलोत्‌कर्पो यमेनोक्कः । तथा च यमः- Ue समगुणं दानं वश्ये तिगुणमुच्यते । पड़ गुणं waa प्राहुरविप्र दशगुणं ga: use मनुः ( view )- सममनराह्मरो दान द्विगुणं ब्राह्मणत्र वे । सदसरगुणमाचायं ` Hara वेदपारगे ॥४५॥ (= व्यास ४।४० नदत ३।२६) MAUI: साङ्गपरदश्य वेदाध्यापकरः । वेदपारगः, साज्गवेदा थे-तरवक्ञः । श्यत्राह्मणलक्षणे दानव्यासः ( *।४१ )- बरह्मबीजात्‌ समुतपन्नो मन्तसंस्कारवजिंतः | जातिमालोपजीवी च भवेदब्राह्मणस्तु सः" ॥४६॥ MAYA वलक्तणेऽपिः दानन्यासः (४।४२)- I, (0. शत० 4 A शवियक्श्ययोख, 1, 0. og Al, O, sqavigqefagiig sqar- सवियवेष्ययो सख, Manu ana शतसाकम्‌ 1. (). बेदाध्यापकः Band I, 0. भवेदब्रहह्मशः सतु Band I. 0. omit भवि Co to tw | पालप्रशंसा ` ६१ गभोधानादिभियुङ्कस्तथोपनयनेन च । TAHA चाधीते स भवेटूह्यणत्र, वः ।(४७॥ न कर्मकृत्‌ श्रत्निसाध्यकर्मरहितः । विष्णुधर्मोत्तरे (३।१००।३-४) :- AAJA समं दानं गोषु Ta महाफलम्‌ | द्विगुणश्च तदेवोक्तं तथा वै वशंसङ्करे ॥४८॥ श्रमनुष्ये गोमनुष्यव्यतिरिङ्कप्राणिमाले | Uk चतुगुणं Ne वेश्यः चाष्टगुणं भवेत्‌ | तत्रिये षोडशगुणं ब्रह्मबन्धो तदेव तु ॥४६॥ Gk तु* उत्कृष्टशद्रे । वश्ये तिये च वेदास्नियुक्ते । ब्रह्मबन्धु हारी तेनोक्ृः- TRAM भतो राज्ञो वृषलो प्रामयाजकः ! MINHA AISA ब्रह्मबन्धवः ॥५०॥ इति | वृषलश्च वेदश्रद्धारदिितः कृतधर्मपरिलयागश्च रजशवलायाः परिणेता चेति । द्रालिंशद्‌घ्र श्रतं दानं वेदाध्ययनततपरे । wang विनिदिष्ट" प्राधीते लक्तसम्मितम्‌ ॥५१॥ (=वि. ध.३।१००।५) द्ाविंशदप्र द्रातिशदगुणितम्‌ | प्रनन्तश्च तदेवोक्तं AMMA वेदपारगे ॥५२॥ (=a. ध. ३।३००।६क) याज्ञवल्क्यः (१।१६६)- सवस्य प्रभवो विप्राः श्रुताध्ययनशालिनः‹ । तेभ्यः क्रियापरा भ्रे्टास्तेभ्योऽप्यध्याप्मवित्तमाः ॥५३॥ अत पूरवपूर्व्षम्भवे सति उत्तरोत्तरसम्भवादुतकषंः | afag: — य न aed न चासन्तं AAT न बहुश्रुतम्‌ | न Oia न a7 a वेद कशचित्‌ स ब्राष्मणः ॥५४॥ षी मी ण णण 2 a a pr ee प pirate se a — 1 I.0. and V. 7. fafa $ 1. 0. wa ‰ ^+ 9०4 1. O, omit तु 4 A °ततपराः, 1. 0. श्रभाध्ययनतवृपदाः २२९ दानसागर: एतेन तच्वज्ञोऽभिदितः । कूर्मपुराणे (२।२६।५६) :- 'खर्गप्रगरतिकामेन तथा पापोपशान्तये । "ARAM च दातव्यं शब्राह्मणेभ्यस्तथान्वहम्‌ ॥५५॥ शातातपः- सश्िकृष्मधीयानं व्यतिक्रामेत्‌ यो द्विजम्‌ । भोजने चेव दाने च स इन्यासप्तमं* कुलम्‌ ॥५६॥ ( CE. व्यास ४।३६) यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादते । दूरस्थ भोजयेन्मृदो GIST नरक ANT ॥५५॥ तस्मान्नातिक्रमेत्‌ प्राज्ञो ब्राह्मणान्‌ प्रातिवेशिकान्‌ | सम्बन्धिनस्तथा aa दौदहितं विटपति' तथा ॥५८॥ भागिनेयं विशेषेण तथा बन्धून्‌ गृहेाधिपःः । नातिकरामेन्नरस्त्वेतान्‌“ हमूर्खानपि गोपते ॥ Maney महारोद्र' रौरवं नरकं ब्रजेत्‌ ॥५६।। महाभारते (अनु--२३।५१, WY, ५४, ५८)-- ARRAS राजसतदगृदास्दपाश्रयाः | afdaa भवन्यथंः ag दत्त' महाफलम्‌ ।६०।। कृतसवंखदहरणा निर्दोषाः प्रभविष्णुभिः । स्प्रहय्ति guard’ तेषु दत्त महाफलम्‌ we gt सुभङ्ानां शोभनभक्तानम्‌ | a Ee oe eee यि ey re a em ee ee 1 K, 1. @ajgy fanaa, I. 0. 9 A गहाधिपान्‌ खगत | 0 A °नरांसेतान्‌, 1.0. earte ary 2 1. (3. gausre aagiafy 3 1, ^). ब्राह्मरेभ्यो यचान्डम्‌ 7 1, 0. भवन्ताते 4 ^ ४०१ 1. O, way समं. B इन्वा 8 1. 0, सृभक्रानाम्‌ ena QO’ wm Co AS he पाल्लप्रशंसा २३ Sada हृतदारश्च ये विप्रा देशसं | 'श्रथार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम्‌ ॥६२॥ तपखिनस्तपोनिषएरा^स्तथा teats ये | afua: किधरिदिच्छन्ति तेषां TA महाफलम्‌ ॥६३॥ विष्णुधर्मोत्तिरे-(३।३००।६ख -- १ ०क, ३ ०ख-३१ख) श्रात्मनस्तु भवेत्‌ Wa नान्यस्य तु पुरोहितः । पुरोहिते तु @ दत्तं दानमक्षयमुच्यते ॥६४॥ याजके ऋत्विजे चैव गुरःवपि च मानवैः" । वणौपेच्वा न BAVA मातरं पितरं प्रति ॥६५॥ मातृष्वसां खसाञ्चेव तथेव च पितृष्वसाम्‌ | मातामही भागिनेयं मातुलश्च तथेव च ॥६६॥ दोदितं fazafasdta तेषु दत्तमथाक्षयम्‌ | श्र भ्रष्टे च तथा TA तदप्यत्षयमुच्यते ॥६५॥ दीनान्धक्रपणानाथवा ग्विहीनेषु यत्तथा | विक्रलेषु तथान्येषु जइवामनपङ्गषु | UTA च यदृत्त' तत्‌ स्याद्रहुफलं धनम्‌ est शातातपः- दभाः कृष्णाजिनं मन्ता, ब्राह्मणा afar: | श्रयातयामान्येतानि नियोज्यानि पुनः पुनः ॥६६॥ (CE. falaa ve) श्रयातयामान्यतिशयवीयंशालीनि । याज्ञवल्क्यः (१।२०१)-- गोभूतिलहिरण्यादि पाते दातव्यमचिंतम्‌ | नापाते faga [देयमात्मनः धियमिच्छता]* ven =r. = > जक, ॐ > BOT = कर = छ 9 मैः च किक @ क क कि B 2ufaya 6 AandI, O, मानवः, |) मनवा; 1. 0. wathafue 7 2, 1. 0. ४4 ४. 1). भगिन्यौ A za भ।गिनेर्य A 0स्पोभिव्या० 8 A amare विशेषतः A पुरोहितेष aen' 3 Yaj. the bracketed portion . as fafeaiaas यय rea २४ दानसागर अथ पाकलष्वाद्‌ः तत व्यासः (*।६२)- ऊषरे" पतितं बीजं fame च दोहनम्‌ । भस्मन्यपि हुतं हन्य तद्रहानमसाधुषु ॥१॥ दत्तः (३।२५)- विधिद्दीने तथाऽपात्े यो ददाति sfane | न केवलं हि तद याति शेषमप्यस्य- नश्यति ॥२॥ मनु- यथा क्षवेनोपलेन निमज्जत्युदके तरन्‌ | तथा निमज्जतेऽधस्तादक्नो दातृप्रतीच्छकौ ॥३॥ (४।१६४) अज्ञाविति aged "दानविधिक्ञानशुल्यत्वं प्रतिप्रहीतुरक्षतवं प्रततिप्रहविधिज्ञानशन्यत्वम्‌ | तथा- पातभूतोऽपि यो fas: प्रतिगर प्रतिग्रहम्‌ , ्रसत्‌सु विनियुज्ञीत तस्मे देयं न किञ्चन ॥४॥ aaa कुरुते यश्च“ प्रतिगृह्य समन्ततः । aad नोपयुदक्के च न तं तस्करमर्चयेत्‌ ॥५॥ तथा- न वायंपि प्रयच्छेत्तु वेडालव्रतिके द्विजे । न बकत्रतिके पापे नावेदविदि धर्मवित्‌ neu (४।१६२) लिष्वप्येतेषु cu’ हि विधिनाप्यजिंतं धनम्‌ । दातुभवलयनथीय परतादातुरेव च ॥५७॥ (४।१६३) > wal सदा लुग्धश्छाद्चिको लोकदम्भकः । वेडालव्रतिको ज्ञे यो fea: सवौभिसन्धकः usu (४।१६५) वेडालव्रतलक्तणश्च यमेनाप्युक्तम्‌। तथाच यमः- यस्य धर्मध्वजो नित्यं सुराध्वज इवोच्छितः । रच्छभानि च पापानि sere नाम aga ॥६॥ प्रनेनेवाथोदमेष्वेजोऽपि व्याख्यातः | वि "8 TU । । । यी 1 1. O na 3 2 Aand I, 0. weawa 4 वातपकादः २५ बकततिकशच' मनुनेवोक्तः। तथाच मनुः- श्रधोटष्टिन कतिकः खाथ॑सा धूनतत्परः । शठो मिभ्याविनी तश्च बकत्रतधरोः द्विजः ॥१०॥ ईति । (vives) वशि्टः- ब्राह्मणातिक्रमो नास्ति विप्रे बेदविवजिते। ज्वलन्तमच्निमुत्सज्य न हि भस्मनि हूयते ॥११॥ =कालयायन १५।६=व्यास ४।३५) यथा काटमयो" हस्ती यथा चर्ममयो मृगः। यथा“ विप्रोऽनधीयानल्नयस्ते नामधारकाः” ॥१२॥ (=मनु २।१५७महाभारत-शान्ति ३६।४६=ब्यास ५।३७) लधुन्यास.:- न वेदपाठमावेण सन्तोषं HA: | पाठमात्लावसानस्तु Te गोरिव सीदति ॥१३॥ यथा पशुभीरवाही" न तस्थ लभते फलम्‌ । द्विजस्वथार्थानभिक्ञो न वेदफलमश्नुते ॥१४॥ वेदस्याध्ययनं" सवं धर्मशाख्जस्य वापि? यत्‌ । श्रजानतोऽ्थ' तत्‌ AT तुषाणां करडनं यथा ॥१५॥ asia विधिवद्‌ विप्रो वेदार्थः न विचारयेत्‌ | स सान्वयः ULAR: पाततां न प्रपद्यते" ॥१६॥ atta यत्‌ किञ्चिदपि वेदाथीधिगमे रतः। खगं लोकमवाप्नोति धमानुषएरानविद्धि सः"1 ॥१५॥ ध्रतहीनमधी तं यन्नेह AYA तद्भवेत्‌ | wag केवलमपि समुद्धाराय कल्पते ॥१८॥ (वष +> Go OC के त्था A बंकव्रतौ च | 6 A and B omit it Manu ced ५ A भभारड्रौ M. bh, zea 8 1. O, बेदस्याध्यापनं 1. O. aw 9 I, 0). «fa 4, 7. 0. Manu and M. bh. 10 I, 0. प्रयति नामं बिषति ` 11 OB ofafe_s: र २६ दानसा्यर्‌ः + ¢ न्‌ पाठमात्रतान्‌ नित्यं द्विजातींश्वार्थवजितान्‌ । पशनिव तु तान्‌ प्राज्ञो वाडमालेणापि नाचेयेत्‌ ॥१६॥ हारीतः- स्थारारेष भारदारो यो ज्ञानमधीदयार्थः न विजानाति । तञानविन्ञानधतपाप्मा ईह चामुत चानन्तं भद्रमश्नुते ॥२०॥ FATAL: । aid वेदः” स्मृतिशाघ्लश्च । विज्ञानमध्ञानम्‌ | शातातपः- मन्तपूर्वन्तु यदानममन्वाय प्रदीयते! दातुनिंकृख हस्तं तद्‌ भोक्घुजिहां निकृन्तति ॥२१॥ मन्वपू्व' समुतसगपूरवम्‌ | तथा- वेदपूणैमुखं विप्र सुभुक्कमपि भोजमरेत्‌ | न तु qa’ निराहारं षडरातमुपवासिनम्‌ ॥२२॥ (=स्यास ४।५२) यमः- श्मत्रतानाममन्ताणां जातिमालोपजीविनाम्‌ । agi प्रतिग्रहो देयो न शिला तारयेच्छिलाम्‌ ॥२३॥ श्रपविद्धा मिहोतस्य' गुरोर्विप्रियकारिणः। द्रविणं नेव दातव्यं सततं पापकर्मणः ॥२४॥ श्रपविद्धाभ्िटोतघ्य स्वेच्छापरिहृतात्िहोतस्य ' । वशः - उपरुन्धम्ति दातारं गौरश्वः काश्चन fafa: | श्रश्रोवियस्य' विप्रस्य हस्तं दष्टा निराकृतेः ॥२५॥ ` निराकृतेः निराङृतेश्वेयर्थः | निराकृ तिश्छन्दोगपरिशिष्ट नोक्तः । तथा च छन्दोगपरिशिष्टे कालयायनः- यस्त्वाध्यायाभनिमाशास्य' देवादीन्नेव ° Bary । निराकतांमरादीनां a fast at निराकृतिः ॥२६॥ ir al, 1 I, 0. cargafaara 6 A भपविवाभ्निहोवस सेच्छापविवह्लताभरि- 2 ^ बद्‌ | waa, B °खच्छापरिग्रहाग्निहोवद्य ५ A ay धमध्वजो fad जातिमावोपजौविनः, 7 1. 0. daa I, O, ae धमष्वमो faa जातिमावोपजोविनं 8 7 and I. ©. गमाल्याद्‌ 4 A wsufaafaviae 9 I. 0. रेवादौग्नेव 0 A पापकारिखः I, 0. पापकमियः पाकल्ाषकाद्‌ः देवलेनाप्ययमुक्कः- धीय विस्म्रतो वेदं भवेद्विप्रो निराकृतिः ॥२५।। तथा-- उदक्यन्नादनं येषां ये च केचिदनग्नयः | 1कुलच्चाश्रौतियं येषां स्वे ते शदधर्मिणः yrs यमः- न प्रतिग्रहमहन्ति वृषलाष्यापका द्विजाः | शरद्रस्याध्यापनाद्िभरःः पतयत न संशयः wre यश्च लिङ्गथचितां त्तिमलिङ्गेथभ्यः* प्रयच्छति । घोरायां ब्रह्महलयायां पच्यते नात्र संशयः ॥३०॥।। लिङ्गुथचितां पारमायिक्लिब्गुघचिताम्‌ । श्रलिङ्गेभ्यः* कपटकृतलिङ्गेभ्यः | दत्तः (३।१६)- धूतं वन्दिनि am च कुविद" कितवे ad. चाटु चारणचौरेभ्यो दत्त' भवति निष्फलम्‌ ॥३१।। शातातपः- ्रत्राह्मणस्वु ते प्रोक्ता whe: शातातपोऽत्रवीत्‌ | अरायो राजभरतस्तेषां द्वितीयः कयविकरयी ॥३२।। कयविक्रयौ खल्पमून्येन क्रत्वा बहुमूल्येन विकोणीत इयर्थः । तृतोयो बहुयाज्यः स्याचतुर्थो ग्रामयाजकः । पञ्चमस्तु ग्रतस्तेषां प्रामस्य नगरस्थ च [13311 बहुयाज्यः सर्वेवणयाजी । प्रामयाजकः एकवणंबहुजनयाजकः । प्रनादिलयान्तु" यः gay सादिल्याश्रौव पधिमाम्‌ । नोपासीत द्विजः सन्ध्यां स षष्रोऽब्राह्मणः स्मृतः ।३४॥ प्रातःसन्ध्यां सायंसन्ध्यान्च यो न क्रीतीलय्थैः । व्यासः- नष्टशोचे Aas विप्रे वेदविवर्जिते 1 रोदिदयत्न दीयमानः किं मया दुष्कृतं कृतम्‌ ।२३५॥ 1 I, 0. कलं ayo 4 1.0. अजिङ्किभ्यः 2 Con. A, Band I. O. meeraqaifeq: 5 I, 0. and Daksa gaa 3 Aand [. 0, cafafga: 6 Aand I. 0. अनागवान्बु <5 दानसायरहः शौचहीनश्व ये विप्रान च यज्ञोपवीतिनः। हुतं TA तपस्तेषां नश्यत न संशयः ॥३६॥ न च यज्ञोपवीतिन इति meas नित्येक्वल्नाश्च । महाभारते- पदुन्धवधिरा मूका व्याधिनोपहताश्च ये । भतेग्यास्ते महाराज न तु देयः प्रतिग्रहः ॥३७॥। सदेव याचमानेषु सर्वेषु श्र तवर्जिषु । एतेषु afar दत्ता दावाप्नाविवर star zai ये च धर्मादपेतेभ्यः प्रयच्छन्यल्पमेधसः | शतं वषोणि 82 लय पुरीष" asa जनाः ॥३६॥ एवश्च | TARTANA व-बरह्मबन्धुप्र्रतीनां दानपातत्वेनोक्कान।मपि परतिप्रहविधिना न क्िंचिदहैयम्‌ । कृपया नट-नतक-याचक्वत्तेषुः zai श्रतण्वं तेषां श्टदादिसमभिग्याहारेणोपादानं प्रायशो Fas: ॥ अथ दानस्वरूपम्‌ | तत्र देवलः- श्रथोनामुदिते पातर श्रद्धया प्रतिपादनम्‌ । दानमियभिनिदिष्ट' व्याख्यानं तस्य वद्यते ian दवदेतु षडधिष्ठानं षडङ्ग षड़विपाक्युक्‌ | चतुष्प्रकारं त्िविधं ्िनाशं“ दानमुच्यते yi नाल्पत्वं वा बहुत्वं वा दत्तस्याःभ्युदयावदम्‌ । श्रद्धाऽभक्कि्च" दानानां द्धित्तयकरे हि ते ॥३॥ wanes कामश्च ब्रीडादष॑भयानि a | श्रधिष्टानानि दानानां षडेतानि प्रचक्तते ॥४॥ पातेभ्यो दीयते नियमनपेक्य प्रयोजनम्‌ । केवलं AMIE Tata? तदुच्यते ॥५॥ [ण ` वायक "पत : 1. O, og 6 A xg afag ॥ न (). q हि q A क्रोड । नटपाठकदतेषु S A न केवलं wage: wed, I. 0 4 J. O- विनाथ ee 7 केवलं ZAI Weary’ 6 4 941. 0. दानख।* ॥ 4 दानखकपब्रू ३& प्रयोजनमपेक्त्येव प्रसङ्गाद्‌ यत्‌ प्रदीमते । 1 तदर्थदानमित्युक्कमेहिकं फलहेतुकम्‌ ॥९॥ प्रयो जनमपेचयैवेति ममाप्ययं 9 किञ्चिहा्यतीति *फलमपेच्येदयर्थः । STATA प्रसङ्गाद्‌ यत्‌ प्रदोयते । WAST च रागेण कामदानं तवुच्यते ॥५॥ संसदि Meade योऽर्थोऽथिभ्यः प्रयाचितः । प्रदीयते च aged ब्रीडादानमिति श्रुतम्‌ ust ष्टा प्रियाणि शरुत्वा वा हषेवद्‌ यत्‌ प्रदीयते । हषंदानमिति प्राहुर्दानं तद्धर्म चिन्तकाः ॥६॥ श्क्रीशानर्थदिसानां प्रतीकाराय यद्भयात्‌ | दीयते भयकतृ भ्यो” भयदानं” तदुच्यते ।१०॥ दाता प्रहिप्रहीता च war देयश्च धर्मयुक्‌ । देशकालो च दानानामङ्गान्येतानि षडविदुः ॥११॥ श्पापरोगी waar वित्‌ञुरम्यसनः शुचिः । श्रनिन्याजीवक्मो च षडभिव्‌ता प्रशस्यते ॥१२॥ श्रपापरागी श्रष्टविधपापरोगरदितः। तथा च देवलः--उन्मादस्त्वगदोषो राजयदमा श्वासो मधुमेदो भगन्दरे महोद्रमश्मरी- A पापरोगाः ।१३॥। अनिन्याजीवकमा अनिन्यमाजीवनकमरं यस्य | विशुक्कः suites gang: सक्लेन्दियः । fag’ योनिदोषेभ्यो ब्राह्मणः पात्रमुच्यते ॥१४॥ fagal® वियावृत्तान्वययुक्कः | सोसुख्या्भिसम्प्रो विरर्थिनां aa यदा । सतकृतिश्चानस्‌या च तदा* श्रद्धेति कोतंथते ॥१५॥ { 1 I. 0. तवद्यि 9 6 1.0. aware 2 A omits fefeq 7 ^ faom, 1. O, fag 3 1. 0. प्रथोजबण 8 Aand I, 0. faye sfa 4 1, 0). स्मृतम्‌ 9 A and B षदा 6 Aand I. 0. amaag wz १० | दानसागरः श्ननसुया श्रसुयाभावः। HEAT च गुणो दोषाविष्कारः । ' श्रपराबाधमकलेशं isa धनम्‌ | ged वा विपुलं वापि देयमिलयभिधीयते ॥१६॥ यत seated दरव्यं यस्मिन्‌ कालेऽपि वा पुनः | दानादौ देशकालौ तौ खातां शरेष्ठौ न चान्यथा ॥१७॥ श्रवस्थादेशकालानां पातदातोश्च सम्पदा | हीनं वापि भवेच्च ष्टं AD वाप्यन्यथा भवेत्‌ WISI श्मन्ययेति श्रवस्थादिपम्पदा gata: । cone निष्फलं हीनं तुल्यं विपुलमक्तयम्‌ | पट विपाकं समुद्दिष्टं षडेतानि विपाकतः ॥१६॥ नास्िकस्तेनदिखे भ्यो जारोपपतिताय- च । पिशुनश्र णहन्तृ्या प्रदत्तं दुष्फलं BAT ॥२०॥ उपपतिताय उपपातक्युङ्काय । महदप्यफलं दानं श्रद्धया परिवजि तम्‌ | "परबाधाकरं दानं परमप्युनतां ˆ ब्रजेत्‌ ॥२१। यथोक्कमपि aga’ चित्तेन कलुषेण तु । तत्त सङ्कल्पदोषेण दानं तुल्यफलं भवेत्‌ ` ॥२२। ‘gam: waa: पटभिदानं स्याद्‌ विपुलोदयम्‌ | प्मनुक्रोशवशातत' "दानमक्षयमुच्यते ॥२३॥ ध्र वमाजछ्लिकं काम्यं नेमित्तिकमनुक्रमात'" | वैदिको दानमार्गोऽयं चतुधौ वरयते बधः 11 yawn प्रपारामतडागादि सर्व"-कामफलं ध्रवम्‌ । तदाजल्लिकमिलयाहूर्दायरते यदिने दिने ॥२५॥ ee ot ` 1 I, 0. सुण प [. 0. लमेत 2 ५ 8711. 0. जहोपपतिताय 8 I. 0. युक्राङ्कः $ ^+ Onmat दत्तः तद्‌ 9 1. 0. दानमच्यतां व्रजेत्‌ 4 1, O, यैन for पर 10 B ofafamary 6 B परमन्यनवां 11 Band I, 0. दिजः 6 A aun 12 D, K. caao दानसखस्पम्‌ ३१ श्रपय विजयेश्वय्येल्ली बालार्थ' यदिज्यते | 1इज्यासस्थन्तु तहानं काम्यभिदयभिधीयते eu कालापेक्तं कियापेत्त"म्थापेक्षमिति स्तौ । तिधा नेमित्तिकं Da सहोमं ° होमवजिं तम्‌ uae नवोत्तमानि चत्वारि मध्यमानि विधानतः | श्रधमानीति शेषाणि लिविधत्वमिद fag: nasi aed द्धि मधु ताणं गोभुरुकंमाश्वहस्तिनिः | दानान्युत्तमदानानि उत्तमद्रव्यदानतः UREN विदयाच्छादनमावासः परिभोगौषधानि च) दानानि मध्यमानौीति मध्यमद्रव्यद्‌ानतः ॥३०॥ उपनद्रथयानानि दृलपातासनानि च । दीपकरा्फलादीनि चामर" बहुव) षिकम्‌ ॥३१॥ बहुत्वादुर्थजातानां संख्या शेषेषु नेष्यते | श्रधमान्यवशिष्टानि सर्वदानान्यतो विदुः ॥३२॥ as दत्तमधीतं वा विनश्यदलयनुकरी तेनात्‌ | श्टाघानुशोचनाभ्याश्च AAAM विपदयते ॥३३॥ तस्माद्‌ात्मकृतं पुण्यं zat न“ परिकीत्तंयेत्‌ । भुक्कवानिति तं प्राहुस्तमेव कृतषादिनम्‌ avi एवं सर्वेगुणोपेतमुक्तदोष विवजितम्‌ । कामधुक्त न यूनं फललयात्मेप्सितं फलम्‌ ॥३५॥ इद [athe वदान्याद्यां] स्फीतान्‌ भोगान्‌ त्रिपिश्टवै । " [ दानश्नद्धां तृतीयेऽपि ] जन्मनि प्रसवोत्तमे ॥३६॥ विष्णुधर्मोत्तरे ( ३।२६६।१क-क, ५ख--६ख )— 1 1. 0. verde aga’ 6 Corrected from 7). K, A, 1 2 I, 0. ०९ख।पेच० and I, O. कौलििख zatet for 3 AandI. 0. सतत the b, p. 4 1,0, मधा 7 Corrected from 1). K, A, 3B 5 I. 0. aiafae and I, 0. दागग्रद्धाज्नतां asfa for the b, p. ३२ दानसागर चतुधा सर्वपुरयानां wegen मनीषिभिः । कतानि विधिहीनानि वश्वनाथं परस्य चे ॥३५॥ करोधलोभाभिभूतेन तामसानि विनिदिशैत्‌ | कतानि aaa राजसानि भवन्ति ठु Isl सात्तिक्रानि भवन्तीह श्रद्धया प्रया द्विजाः) गुणोत्तराणि विज्ञे यान्यथाकामकृतानि J ॥३६॥ तामसानां फलं ya fot प्रेय मानवः, राजसानां फलं भुदक्ते मानुषत्वे द्विजोत्तमाः Ween सात्विकानां फलं YH देवत्वे नात सशयः | गुणोन्तरङ़ृतानान्तु BA ART उदाहूतम्‌ ॥४१॥ अथ HAT | aa भविष्यपुराणे- Haye: श्रद्धावान्‌ वेदज्ञो धर्मवित्तमः | कर्मणां फलमाप्नोति न्यायजिंतधनश्च यः ॥१॥ aaa इति वेदाथौनुष्रानपरस्योपलक्षणं grease दानोपदेशात्‌ | तथाच शिवपुराणम्‌- एतान्येव च सवशि दानानि च तपांसि a विना मन्लेण सततं शद्राणामिह सर्वशः ॥२॥ विधीयन्ते न सन्देह एवमाह प्रजापतिः | श्रमन्तास्ते स्मरताः सवं शूद्रा विगतकल्मषाः ॥३॥ रमन्ता दानोक्कतत्तद्धोमायुचितवेदिकमन्तश्रन्या इदः । वेदिकमन्वपाठनमिति । अतएव अथ च्द्धा। ततर मनुः- भ्रदधयेष्टक्च पूश्च fra’ कुर्यात्‌ yaaa: । भ्रदधाकृते TIA ते भवतः खागतेधनेः ॥१॥ (ware) 1 Aand I. 0. परार, 1 and 2 1.0. च ५ Manu मतद्दितः V.D. परमानेन, TAY ZIT hm Co र न TST aaa निषेवेत निलयमैशिकपौतति कम्‌ । परितुष्टेन भावेन पाल्मासाय शङ्कितः ॥२॥ (४।२२५७) यत्‌ किथिदपि दातव्यं याचित्ेनानसूयया- | उतपतस्यते हि तत्‌ पातं यत्तारयति ata: ॥३॥ (४।२२८) येन येन तु भावेन यद्‌ यद्‌ दान प्रयच्छति । तत्तत्‌ तेनेव भावेन प्राप्रोति “प्रतिपूजितः ।।४।। (४।२३४) दानं हि बहुमानाद्‌ यो गुणत्रद्धधः प्रयच्छति) स तुश्रेय धनं लस्थ्वा पुप्रपौलेः TEVA ॥५॥। याज्ञवल्क्यः (१।२०३)- दातन्यं sae पाते निमित्तषु विशेषतः । याचितेनापि दातव्यं श्रद्धापूतन्तु शङ्कितः were यमः- मन्ताज्यदोष्रादोमे तु" तपसीन्ियदोष्रतः। न्यूनता स्यान्न दाने तु श्रद्धायुक्र भवेत्‌ क्रचित्‌ vil देबलः- श्रपि न्याय।गतां दत्वा सकलां एरथिवीमपि | ्रद्धावजेमपाल्ाय न काचिद्ध्‌तिमाप्र्‌यात्‌ ॥८॥ प्रदाय शाक्रमुष्टि वा श्रद्धाभक्किसमायुताम्‌' | महते पातभूताय सवोभ्युदयमाप्नुयात्‌ welt महाभारते- व्रव्यागमो तृणां TAA: Wa दान" ततः परम्‌| कालः परतरो TANTRA चापि ततः परम्‌ ॥१०॥ A 200 1. 0. श्हामासाद्य 5 1. ^. च 4. 2711. 0, carrgaar 6 1, (0). omaa A तत्तद्‌ भ।वेन तेन ब 7 =I, O. oggqeaat 8 1.0. wage’ I, 0. तव धू° ५ २५ STATA: अथ दानकालाः | ततत मयुः- जाते कुमारे तदहः काम कुयात्‌ प्रतिग्रहम्‌ | हिरर्यधान्यगोवासस्िलान्नगुडसपिंषाम्‌ ॥१॥ azafafaat— कुमारप्रसवे नाञ्यामच््ित्नायां तिल तेलदिररयवस्तप्रावरणगोधान्यप्रतिग्रहेष्वदोष्रस्तदह- fat gaa’ कुर्वतः ॥२॥ यमहारीती- द्विपदचठुष्पद्धान्यदहिररयदक्तिणासु न दोष्रः ॥3॥\ प१टीनसिः- | दानप्रतिग्रहेष्विति विकल्पो" हिरर्यमश्व'" गाव इत्यदोषस्तदहः vi शातातपः- श्रयनादी सदा देयं द्रव्यमिष्ट गृहेषु यत्‌। पड़शीतिमुखे चेव विमोक्ते चन्द्रसूर्ययोः ॥५॥ संक्रान्तौ यानि दत्तानि हव्यकव्यानि दातृभिः । तानि fra’ ददादयकंः पुनजंन्मनि जन्मनि ॥६॥ शतमिन्दुक्तये qa तहलखन्तु दिनक्षये | विषुवे waaige’ व्यतीपाते त्वनन्तकम्‌ ॥५॥ AAA च yea षडशी तिमुखेषु च । चन््रसूर्यापरागे च aa’ भवति चाक्तयम्‌ tsi विष्णुधर्मोत्तरे -,३।३००। १५-२४) दादशीषु च yea’ (garg तु विशेषतः, श्रवणोन तु garg तत्रापि द्विजसत्तमाः wen विशेषाद्रधयुक्ासु" पक्ततीषु च यत्तथा | तृतीयाञ् तु सवासु vary तु विशेषतः ॥१०॥ rp Stan et al ea + ^ a al Ee me mem (Me ee ey ieee ae १ eo ie Sire 1 A and B omit aa 3 A and B ce’ 2 A and B fan 4 B विशेषाहघयुक्तासु ,. SITs ay: वेशाखशुङ्कपक्ते त विशेषेण तु मानवैः | age कार्तिके चेव फाल्गुने च विशेषतः uaa तिल्लस्त्वेताः पोरमास्यो दाने विप्रा महाफलाः | व्यतीपातेषु यदत्त |? जन्मच्तं च द्विजो्तमाः ॥१२॥ प्रहसंकमकाले च तिग्म*रश्मेगिशेषतः | तुलामेषप्र वेशे तु ait तुःमिथुनस्य च ॥१३॥ °रवेर्महाफल' दत्त तेभ्योऽपि स्यान्महाफलम्‌ | यदा प्रविशते भानुर्मेकर द्विजसत्तमाः wae AUS ऽश्वयुजे पौषे चेते qa’ तथेव च । द्रादशी प्रभृति Ma quay दिन चतुष्टयम्‌ ॥१५॥ fara तथा कन्यां धन्विनि मीनमेव च । प्रविष्टे भास्करे qua प्रत्येकं कथितं द्विजाः | षइ शीतिमुखं नाम दाने दिनच॑तुष्टयम्‌ ॥१६॥। ्मच्छिन्नरनाख्यां aa पुत्र जाते द्विजोल्तमाः | संस्कारेषु aya तदक्षय' प्रकीत्तिंतम्‌ navi चन्द्र वा यदिवा सूर्य ट्टे राही महाप्नहे। aaa कथितं qua तत्नाप्यक विशेषतः ॥१८.) अथ पुण्यदेहाः। °विष्णुपुराणे (२।३।१, २३-२४)- 1 Band I, 0. amar, V. 1). 4 A coattia arty sat यत्‌ समुद्रस्य fear व दक्तिणम्‌ | वषर तद्भारतं नाम भारती यत सन्ततिः wan श्र WAAAY सहस्र रपि aay । कदा चिक्षभते जन्तुमानुष्यं पुरयस्यात्‌ ॥२॥ कि 2) मानटाः 5 1. (0). च 2 7 07018 the bracketed por- 6 Aand I. 0. दान agra ata tion प ^ शुक्र ५ 1. 0. Meo 8 [. 0. omits faggc® १६ दानप्ायरः गायन्ति देवाः fea गीतक्रानि धन्यास्तु तेः भारतभूमिभागे | खरगापवगास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात्‌ ॥२॥ मनुः (२।२३)- कृष्णसारस्तु चरति amt यत खभावतः | स॒ ज्ञेयो यक्ियो देशो म्लेच्छदेशस्ततः परम्‌ vir भविष्ये (१।१८१-३३) - aera: परो देश ऋषिदेशसतः परम्‌* । मध्यदेशस्ततो [श्ञ्यायानायावतं स्तः परम्‌°] wen व्यासः- स्वे सूयाध्रमाः पुर्याः सवौ नद्यश्च पर्वताः | गो सिद्धमुनिवासाश्च देशाः पुरायाः प्रकीतिताः ॥६॥ सूयौयतनसंस्थानं यदल्पमपि' दीयते । तदनन्तफलं प्रोक्त सूयं क्तेतानुभावतः ion विष्णुः- चातुर्वरयग्यतव्रष्थान" यस्मिन्‌ देशे न वियते । त' म्लेच्छदेश' जानीयादायीवतंमतः" परम्‌ ten तथा- पुष्करेष्वक्षयं we जपहोमतपांसि च | पुष्करे AAAA सर्वपापेभ्यः मुच्यते WE एवमेव गयशोषैवटे ''"श्रमरकरटकपवेते वरादपर्वेते यत॒ क्रचन, नर्मदातीरे, यमुनातीरे, गङ्गातीरे, विशेषतो गब्नाद्रारे प्रयागे'" गङ्गासागरसङ्गमे कुशावतं विन्दुके ॥ मि श ee Qatar ear ay Ste ed 1 1. 0. कलगोतकानि 7 1.0, नद्यः सषवता; २ 1. (0. यै 8 1. 0. यदग्यमपि 2 Manu c@atqe: Q DH < ( दनिप्तायर्‌ः a: पुमान्‌ लिङ्गान्तराणि कत्वा afar भिन्यात्‌ स वातजो नाम शण्ड" इति सम्बन्धः । एतावता दाक्िणालयप्रसिद्ध' free भ्रजननसुक्तम्‌ | ait च पुभावमास्थाय FSAI VI । वातजो नाम WAST: स्यात्‌ HAAS वापि नामतः ॥१५\। [या गृद्धीतपुरषलिङ्गा aft’) खयन्तरमुपगच्छति, स वातजो नाम WIS: STATS वा" नामेति सम्बन्धः | श्रसच्चिङ्गोऽथ IS: स्यात्‌ परस्तु ग्लानमेहनः | श्रमेध्याशी पुमान्‌ Ka AAT नपु सकम्‌ ॥१८॥ स कीलक इति प्रोक्को यः क्क 'व्यादात्मनः ल्यम्‌ | मन्येन सह संयोज्य पश्चात्तामेव सेवते ॥१६॥ इति । तथा- दव्येणान्यायलन्धेन' यः करोलयौद्धंदेदिकम्‌ | न स तत्फलमाप्नोति TENA दुरागमात्‌ Roll प्रश्रपूर्वन्तु यो Tae ब्राह्मणाय प्रतिप्रहम्‌ | स पूव" ava याति ब्राह्मणस्तदनन्तरम ॥२१॥ gaqafafa दानसमय एव॒ aay aca जानासि aera’ दास्यामी[ति प्रश्रः कृत्वे | ad: । अतः" पूरवेमेव ब्राह्मणपरीक्षा कतग्या । हारीतः- भसहभ्यप्रदानमखग्य' यञ्च दत्वा ` परितप्यते। `*तश्च॒दानमफल' यञ्चोपकारिणो ददाति। तन्मानं परिङ्कष्ट यश्च ater! ददाति। श्रसुयितमफलं': यच्रापाताय 1 I. 0. omits ag S A anzgaa न्यायेन ९ 1. 0. faxo 9 A and I, O. aa 3 A पुद्षवावरदृगुणाः, ©. 0. gage 10 I. 0. omits the bracketed qazyar portion 4 ^ ५०१}. O. @ a ar पुरुषिका 11 A and I. O. wag 6 9 cafarafa, 1. ^). स््रावन्तमुप- 12: 1. 0. adds aq here च्छति 14 1. Ov ag 6 I, 0. omits ar 14 1. 0. सोपबन्धः 7 I, 0. क्दैवा० 158 1. 0. भसूुधिवमधैकलं ्रसहानम्‌ ४४ ददाति । श्रनिषटदानं भवति" यञ्च दस्वा परिकीच्येते। रस्मयदानमाशुरं यञ्ञाश्रदया ददाति | कोधाद्रा्तसं यज्चाऽऽक्‌.र्य` ददाति द्वा वाऽऽकोशति* । waesa’ dara’ यश्च वज्ञातं | ददाति दक्वा वाऽवजानीते।* मुमूषुसतामसं यशाप्रकृतो ददाति। एते दानोपसर्गाः Jerse दानमसिद्धमसमर्थमखग्यं मयशस्यमध्र वमफलं भवसयफल' वा UR श्मस्या्थः- सोपधं यद्‌ टष्रेतुपुरस्कारेण दीयते । श्रप्रकृत उन्मत्तादिः। अङ्गिराः- बहुभ्यो न प्रदेयानि गौण हं शयनं लियः । विभक्रदस्तिणशाद्यता दातारः न भजन्ति दहि 230 एका एकस्य दातग्या न बहुभ्यः कथश्चन । सा तुः विकयमापन्ना दहलयासप्तम' कुलम्‌ ॥२४।। विष्णुधर्मोत्तिरे-(३।३००।३५-३६) faa मेषरमजश्च व गामश्र' तुरग" नरम्‌ । एकमेकस्य“ दा तव्यमेकस्य बहवोऽपि वा ॥२५॥ एक बहूनां (aed घ्र वं नरकरमृच्छति 1“ । श्रादातुनेरकाय स्यात्तथा दातुद्वंजोत्तमाः ॥२६॥ अथासद्‌ानम्‌ | कृष्णाजिनमु' भयतोमुखी च । aa कृष्णाजिनप्रतिग्रहीतारमधिकृलय मतस्यपुराणम्‌ ( २०६।२३ख-२४्क )- न (Merea: स] द्विजो राजंधितिय॒पसमो' हि a: [दाने a]'* श्राद्धकाले च qa: परिवजंयेत्‌ ॥१।। eee tee नन 1 A and B सरवति 9 I, 0. and ४. D. ey 2 I, 0. समतहान० 10 A दत्तः fe नरकं गच्छति भवम्‌ ५ I. 0. quran 11 I, O, awfaa’ qo 4 IJ, 0. qawnafa 12 M. P. wmisd 0० I, 0. ereqraya 13 Corrected from M. P. A G I, 0. °सन्बन्ध० and I. O. राजन्‌ चितिप्रायघमो ; B ¢ 1.0. शोपवन्ध राजन्‌ चितिष्टपद्मी 8 [.0. त्व 14 ४. ८. त दानै द ` दानकसषागरः उभयतोगुद्याः प्रतिग्रहोतारमधिहृलया ` दिदयपुराणम्‌- किं करिष्यलयसो मृदो गृढन्नु"भयतोमुखीम्‌ | aga area: पाशाः ुरधाराभनिसन्निभाः uxt तस्य ATA’ TA पाश एकः प्रमुच्यते । एतामवस्थामाप्रोति गृहन्नु *भयतोमुखीम्‌ ॥२॥ afaqua— हस्यश्ररथयानानि मतशय्यासनानि यः। कृष्णा जिनश्च गृणाति शनापतञ्ु गतो द्विजः ॥४॥ श्रथोभयमुखौ लोभात्‌ agai मेदिनीं द्विजः । कूटमायेन" तौल्येन क्रयं कीणाति [वै fast: ]7 । मदयक्ृदधमो MH FIA जायते नरः ॥५।। THAMES देयशग्यायिकारे पद्मपुराणम्‌ (खशिखरडम्‌ १०।१६ख-१८क) :- aa ZB FT क्ता शय्या न प्राह्या द्विजसत्तमैः गृही तायान्तु शय्यायां पुनः संस्फारमहंति wei (‘ats च पुराणेषु] शय्या ada गहिता। गृही तायान्तु '“ जायन्ते सवं नरकगामिनः wi देवलः- न शूद्राय हविदंयात्‌ खस्ति att तिलान्‌ मधु । न शुद्रात्‌ प्रतिगृह्णीयात्‌ तेषामन्यश्निवेदयेत्‌ ॥८॥ वशिएट:(१५।३-५)- qh Ga दयात्‌ प्रतिगृङ्णोयाद्रा। सदि सन्तानाथं पूर्वेषाम्‌ । न "तु wt qa दयात्‌ गृह्णीयाद्वा ऽन्यतानुज्ञानाद्‌' ° AA ॥ ६॥ त्था- शस्त विषं सुरा चाप्रतिप्राह्याशि'° ब्राह्मणस्य ॥१०॥ 1 I, 0. oma चादिव्यण० 8S Padma 1. aat fe 2 1, 0. vane 9 Padma P, 42 चेव quia च 3 1.0. वषशतेः 10 Padma P aware 4 1, 0. aay 11 1. 0. omits तु 0 1.0. wat 12 1. 0). मन्धधानुक्ागडखाद्‌ 6 I. 0. कूटमाप्यन 19 1. 0. वाप्रतियाद्याखि; ^ चाप्रतिम्राद्य 1 विक्रयम्‌ अथ दानविधिः | मनुः (४।२३५)- योऽचितं प्रतिगृह्णाति ददादयचितमेव च 1 तावुभौ गच्छतः खगं नरकन्तु विपयये ॥१। व्यासः- | | गोभृतिलहिरर्याश्चवापोधतादि न्यायागतं देयं दभ्यं श्रदासमन्वितः शङ्कितो दयातपः- शीलादिसम्पन्नाय' ब्राह्मणायानुपकारिणे दरिद्राय माल्यादिभिरचिताय स्तस्तिवाच्योदक्रपूर्वक दयात्‌ । ग्रहोपरागादिनिमित्तष्षु विशेषतः ।२॥ हारीतः- देवता: पितरश्वेव तपोयज्ञदानानानीशते । श्रहरदेवानां रातिः पितृणाम्‌ waar: स्वापहेतोः संविशन्ति। देवा रालिस्तस्मास्नक्रं शुक्रा AE कृष्णा इति afar । श्रथ यदिवा ऽद्धियंजति ददाति तपस्यति वा नङ्तम्भूताभिर द्धिरहम्‌ तेभ्यो देवेभ्यो गमयति । श्रथ यश्नक्कमद्भियेजति ददाति तपस्यति वाऽहमताभिरद्विनक्म्भूतिभ्यः पितृभ्यो गमयति । तदृप्येता- iam फलम्‌--ये र।ञयहोभ्यां fama देवान्‌ पितृन्‌ यजन्ति भूयः पुराणाः । श्रद्धात्रिता धारयन्ति यक्षभूतास्तानो देवीशपतिष्न्यापःः इति। वश्णगरहपतयो देवा, दङ्खिणायनं तस्माद्‌ TE सर्वत्रानुयातीति । मन्त्रा मन्ववत्‌सर्वकायंसाधक्ानामतिंभयोपसर्गभ्यो cae भवन्ति। मन्ता देवतास्तद्‌ य एवं विद्वान्‌ मन्लवत्‌ करोति, देवताभिरेव तत्‌ करोति, यहदाति, देवताभिरेव तददाति ; यत्‌ प्रतिगृह्णति, देवताभिरेव तत प्रतिगृह्णाति । तस्मान्ना मन्तवत्‌ प्रतिगृक्णीयात्‌ । यत्तु मन्तः प्रतिणादयेत्‌, प्रतिपादिता हि देवतास्तृष्णीं प्रतिप्रहीतुर- हिसिक्रा भवन्ति) तस्मादप्यद्भिरवोचय दयादालभ्य a ३ ।। 1 «^ भोलादिगुणसन्पत्राय, 1. 0. दद्यात यः पोनादिगुशसम्पत्राय 2 1. 0. खस्तिवाश्योदट्‌क ;} ee ey ee Raley og 1. O, day force a तपोयक्नभ्यो दानानामौशते। Carr भपोहरश सविशत्‌, दिवार।वि- wena gare, लशा sai तिर्य afen अहवियैजनि...ये रावाहोभां विज्ञानः देवान्‌ पितन्‌ यजन्तु ama ay दैवी...सव॑वानुपयजति । सुमन्रामन्तारख सवेकायसाधकानामाति,.. मना रैवतास्तु्य एव विदान्‌ सन्वत्‌ करोति दैदतभिरेव तहदाति यत॒ प्रतिरज्ञाति...यतत्‌ मखतः. 'तस्मादष्वद्भिरेवोक्षा I ^ and B ater ५ 7. 0. वधा 2 Corrected from Gautama. 4 A and B omit it A and B पूवबहदाति तेव and [. 5 Aand I, 0. c@aarq 0. पूषै ददाति ते 0 Band I, 0. मनसातु aa az परतिग्रहविधिः € maa सवेदेवत्यं भूभिवे' विष्णुदेवता | कन्या दासस्तथा दासी sagan: प्रकीतिंताः wen [प्राजापद्यो गजः प्रोक्तस्तुरगो यमदेवतः । | तथा चैकशपफः सर्वं कथितं यमदेवतम्‌ wen मदिषश्च तथा याम्य उष्ट्‌ वे AE a भवेत्‌ | रौद्री पेनुविनिर्दिष्रा srt श्राग्नेय उच्यते vi मेषन्तु वारुणं विद्याद्‌ वराहो वेष्णवः स्मरतः | श्राररया; पशवः aa कथिता वायुदेवता: ॥८॥ जलाशयानि सवशि वारिधानी कमरडलुः | कुम्भश्च करकञ्चैव वाश्णानि विनिदिशेत्‌ wen समुद्रजानि रन्नानि सामुद्राणि ada a Wiad कनकं प्रोक्तं सवेलोहानि यान्यथ ॥ १०॥ प्राजापरलयानि शस्यानि पक्तान्नमपि च द्विजाः | ज्ञेयानि सर्वगन्धानि गान्धवाशि विचक्ञषणौः ॥११॥ बाहस्पत्यं स्मृतं वासः सौम्यान्यथ रसानि a | पर्तिणश्च तथ सवं वायव्याः परिकीतिताः ॥१२॥ विद्या ब्राह्मी fafafesr विद्योपकरणानि च | सारसखतानि ज्ञेयानि पुस्तक्रा्यानि पर्डतेः ॥१३॥ सर्वेषां शिल्पभार्डारनां विधकरमौ तु देवतम्‌ | द माणामथ पुष्पाणां शाक्रानां हरितैः" सह ॥१४॥ फलानामपि सवेषां तथा ज्ञेयो वनस्पतिः | मतस्यमसि fafafes saga तथैव च ।१५॥ खतं कृष्णाजिनं शय्यां रथमासनमेव च । उपानहौ तथा यानं यच्चान्यत्‌ प्राणवर्जिंतम्‌ । ्मोत्तानाङ्गिरसे त्वेतत्‌ प्रतिगरङ्णोत मानवः ॥१६॥ 1 #. 0. omits the b. }. 3 < 1. 0. and V. 1). camera चाप्यथ A and B चाकङडरितकः, [. 0). ara इरिनकेः, ४. D, arwerfcna: दान्ताय" परजेन्यीयं तथोषीर' wea दिकम्‌ ' । रणोपकरण' सर्व कथितं शक्रदेवतम्‌ ॥१७॥ Teg सर्वदवल्य' यदनुक्त' द्विजोत्तमाः । तज्ञ य विष्णुदेवत्य" at वा विष्णुदेवतम्‌ ॥१०॥ भूमेः प्रतिग्रहं कुयाद [भूमि' रत्वा प्रदक्तिणम्‌]* | करे गृह्य तथा कन्यां दासदास्यौ द्विजोत्तमाः ॥१६॥ करन्तु हदि विन्यस्य धर्म्यो ज्ञेयः प्रतिग्रहः | Wea च गजस्योक्कः कणँ चाश्वस्य की तिंतः | तथा चेकशफानान्तु सर्वेषामविशेषतः ॥२०॥ प्रतिगृङ्णीत गां पुच्छे पुच्छे कृष्णाजिनं तथा । USAT: पशवश्वान्ये ग्राह्याः पुच्छे विचक्षणः ॥२१॥ प्रतिग्रहमथोष्टस्य श्रारुह्य व तथा चरेत्‌ | बीजानां मुष्टिमादाय रत्नान्यादाय Baa: ॥२२॥ वस्तं [दशान्त आदद्यात्‌ |“ परिधाय तथा पुनः । Beas यानमास्ह्य व च” पादुके ॥।२३॥ ईेशायान्तु रथं प्राह्य' Ha दर्डेन धारयेत्‌ 1 दमाणामथ सर्वेषां मूले न्यस्तकरो द्विजः ॥२४॥ श्रायुधानि समादाय तथाऽऽभूष्य विभूषणम्‌ | वर्मभ्वजो तथा erat परविश्य च तथां गृहम्‌ ॥२५॥ श्रवतीयं च सर्वाणि जलस्थानानि वै द्विजाः । ROA AAA स्पृष्टा वा ब्राह्मणः पठेत्‌ ।।२६॥ प्रतिग्रहस्य यो धम्यं न जानाति द्विजो विधिम्‌ । दम्यस्टेन्य्मायुक्तो नरकं प्रतिपयते ॥२७॥ 1 1. 0. पर्यन्धायतथासोनः aaatas- 4 1. 0. १०१४. . दशान्तादादद्यात्‌ दिकः; ४. D. पजन्पाय ago ० I, 0. amo २ 1 जलवा afarefeag 0 {. 0) 3 [, 0. wat परिभाषा [ विधिन्तु धम्यं विहाय ब्राह्मणस्तु प्रतिग्रहे: | Meas: श्रेयसो योग कुयोदहातुस्तथेव च ॥२८॥ [विधिं धम्य॑मविज्ञाय यस्तु sara प्रतिग्रहम्‌] | [स तमस्यञ्नवे घोरे दाला सह निमजति ॥२६॥ विधिं धम्यंमथ ज्ञात्वा यस्तु कुर्यात प्रतिग्रहम्‌ ।]° दाला सह तरत्येव नावा“ दुगांरयसौ द्विजः ॥३०॥ हारोतः- प्रतिग्रहमाग्नेयेन प्रतिगृह्णीयात्‌ 1394 ्रागनेयतीर्थश्चः हारीतेनोक्कम्‌- मध्य श्राग्नेयः ।३२॥ मध्यः करमध्यमः | अथ परिभाषा | तत कतृ धर्मेषु दत्तः (२।६)- SUVA तु सम्प्राप शौच कृत्वा यथाविधि” । ततः ज्ञान प्रकुर्वीत दन्तधावनपूवैकम्‌ ॥१॥ नरसिंहपुराणे- aaa 'दन्तकाण्रानां प्रतिषिद्धं तथा fea sat द्रादशगरद्रषेमु खशाद्धिभ विष्यति a विष्णुः- ल्लातोऽधिकारी भवति देवे पित्रये च कर्मणि । पविल्लाणां तथा जप्ये दाने च विधि चोदिते an ्रभ्िपुराणे- ल्लानानामथ सर्वेषां वारुयोनेव मानवः | कतु महति कर्माणि विधिवत्‌ सवेदा द्विज?” we 1 A विधिन्तु anz fama meq वधा ० A waa ग्रहे for the b, p. G6 I. 0. and Daks a यथार्थवत्‌ 2 Bua विषिमथान्नात्वा ag ग्रा प्रति- 7 I. 0. e@o avq for the b. p. 8 I. 0. ofadtaa 3 V.D. omits the b. p. 9 I. 0. atwao 4 1,0. az; भ. D. नेव 10 I. ५२ दानसागरः द्मतामर्थ्याच्छरीरस्य कालशक्तथायपेक्तया" । [मन्त्रज्नानादितः पश्च केचिदिच्छन्ति सूरयः, ° en sat हि भवेत्‌ ज्ानमशिरस्कं हि कर्मिणाम्‌ । श्राद्ररा वाससा वापि माजनं frag’ ॥६॥ शक्ताशक्कस्वोपु 'सस।धारणश्च दङ्िणगो भङ्ग ^प्रत्तालनजलननानं ह रिवंशोक्त बतसागरोय- स्तीव्रतचयायामनुसन्धेयम्‌ ॥ "याङ्गवल्क्यः- न कुर्यात्‌ कत्यचित्‌ पीडां कर्मणा मनसा गिरा | श्राचरश्नभिषेकन्तु कमोरयन्यानि चाचरन्‌ ॥५॥ माकंरुडयपुराणो (96138) : - सूर्योदयं विना नेव" [ल्लानदानादिकाः क्रियाः] | mH seca व क्रत्वभावश्च UTI Nl TT: (२।२३)- देवकायौ णि Gaye मनुष्याणाश्च मध्यमे | पितृणामपराङ्े तु [कृयादेतानि निलशः]* ॥६॥ चछन्दोगपरि शिष्टे कालयायनः*- सदोपवी तिना भाग्य '" सदा बद्धशिखेन च ) विशिखो व्युपवी तश्च'' यत्‌ करोति न तत्‌ कृतम्‌ get शाम्बपुराणे- क्रियां यः कुरुते मोहा ' 'दनाचम्येह्‌ नास्तिकः | भवन्ति fe!’ gar तस्य क्रियाः सवो'“ न संशयः ॥११॥ FD Le ee Tt ` । ——— — 1 oT, (0). कानशर्जिग्यप्रेया T A स्रानद्‌नाट्कः क्रमातं = 1, (2. ,मन्ज्ञनादयः पश्च एते wef 8 Ot me (= CO ^~ परिभाषा ५३ चछन्दोगपरिशष्टे कालयायनः- यत्र दिडनियमो नास्ति जपहोमादिकर्मञु | fama दिशः प्रोक्ता एेन्दीसौप्म्याऽपराजिताः ॥१२॥ sata FE : oat वा नियमो यत्र नेदशः । तदासीनेनः कतेव्य' न oe wy न तिष्ठता ।॥१३॥ यतोपदिश्यते कर्मं कतु रङ्गश्च नोच्यते* । दस्तिणस्तत् fata: कमणां पारगः करः NAH वामनपुराणे- दानं प्रतिग्रहो होमो भोजन' देवताचनम्‌ । ताङ्खष्रेन सद्‌ा कायंमसुरेभ्योऽन्यथा भवेत्‌ ॥१५॥ लघुहारीतः- जपे होमे तथा दाने खाध्याये पितृतपशो । श्रशल्यन्तु कर कुयात्‌ gaara : HM: | १६॥ कूर्मपुराणे ( २।१८।५.० ) ee विना gag यत्‌ कर्म विना aaa’ aq’ पुनः । Uae तद्‌ भरेत्‌ सवं नामुतेह फलप्रदम्‌ WIV योगिय [ज्वल्व्प्यः-~ परिधानाद्रहिः sar निबद्धा ह्याखुरी मता | धर्म्ये कमि विद्द्भिर्वजेनीया प्रयन्नतः 95H बहिः कत्ता [saza: परिधानवल्लाश्रलः]. | बोधायनः (१।१०।१८'- [कर्मेयुक्को नामेरधः स्पशं वजयेत्‌ ]† ।१६॥ A and B °सौम्य० B and I. 0. aardtaa Band I. 0. न तृच्यतं A मन्त श 1. 0. and K, P. a I. 0. भसदतपरिधानवस्त्राख्चलाः and adds sagma ना्मिर before afesaren 7 A माभिरधः लत सम्यक a aia) ब्बास- छा for the b. p. and omits the word fagygu@ just below. Baudh. atquaany कर्मयुक्त वश्नयेत ॥॥ दानसागरः विष्णुपुराणे (३।१२।२०) - होमदेवार्चनाद्यासु क्रियाखाचमने तथा । नैकवल्रः cada [द्विजवाचनके' जपे | ॥२०॥ द्विवल्नस्याप्येक्वनल्नत्वे शातातपः- सन्यादंसात्‌” परिभ्रष्टः कटिदेश“पृताम्बरम्‌ | एकवचखन्तु a’ विद्याद्‌ 23 पित्रयेः च वजेयेत्‌ ॥२१।। शाय्यायनः- दानमाचमनं होमं भोजनं देवताचेनम्‌ । प्रोदपादो न कुर्वीत खाध्यायं पितृतपंणम्‌ ।॥२२॥ श्रासनारूढपादश्च जान्वोवां AFATAT® | करृतावसकथिकोः य॒श्च NSIT: स उच्यते VW बौधायनः (२।१५।५)- काषरायवासाः कुरते जयपहोमप्रतिग्रहम्‌" | न तहेवगमं भवति हव्यकव्येष्वथो- हविः ॥२४॥ ' °व्यासः- श्रादरंवासास्तु यः" कुयोजप' ea’ प्रतिग्रहम्‌ | सवं तद्राक्सं वियाद्‌ बहिजानु च यत्‌ कृतम्‌ NAAN एतश्च काषायवाससादरेवाससा च जप्रादिप्रतिषेधनमध्रतविशेषे । यत्र तु'* कमेविशेषे काषाय- वास्ैवाद्रःवाससेवानुष्रान' श्रयते, तत्र तथैवानुष्ठान' कतेग्यम्‌ । व शि्रः-- जपहोमो पवासेषु ware भवेत्‌ । maga: शुचिर्मोनी श्राद्धादौ विजितेन्द्रियः equ भ्राद्धादावि"*ल्यादिशब्देन दानव्रतादिग्रहणम्‌। AIHA न भाषेत व्रतहोमादिकेषु च। 1 Visnup. हिजपादावनेन्नने and 7 1. (). क्तावसाथैको 1. (0). ‹ बाचनिक्के 1. (2. ०य्ाम्‌ 2 A तधा 9 1. 0. मुखो 8 I. 0. ona 10 A and B omit it 4 I, 0. c@# 11 I, 0. caq: 6 1.0. पवा 12 A and B omit it 6 1.0. octa 19 Corrected from K. R. A, ए and I, O. ofefzo परिभाषा ५१५ एतेष्वेवावसक्कस्तु यथागच्ेद द्विजोत्तमः । श्रभिभाष्य ततो विप्र योगक्ञेमन्तु कीर्तयेत्‌ ।(२७॥ बोधायनः (२।१८।१६)- aa मौनयुक्कस्तैवि्य्ृद्धे राचायेसुः निभिरन्येवा सखुमतिभिब॑हुशरुतेद न्तेदं न्तान्‌ सम्धायौम्त- मु खमेव” यावदर्थं सम्भाषेत । न मन्ललोपो भवतीति विज्ञायते ici मन्तो नियमः । योगियान्नवल्क्यः-- छ्रीशुदरपतिर्तांशेव रासभश्च रजखलाम्‌ | जपक्राले न भाषेत व्रतहोमादिकेषुः च २६ श्रत स्तीशूदपदमसच्छुद्रासतस्त्रीपर' स्लीशद्रयोरपि व्रताद्यपदेशात्‌ पतितममभमि- व्याहाराच" | तूष्णीमासीत तु जप श्चारडाल'पतितादिकान्‌ | टष्टा तान्‌ वायु पस्थ्ररथाभाष्य ज्ञात्वा पुनर्जपेत्‌ ॥३०॥ छागलेयः- qd ad गृहीत्वा वे नाचरेत्‌ काममोहितः, जीवन्‌ भवति चारडालो' ga: श्वा चेव जायते ॥३१।। योगियाह्नवल्क्यः' — विधिदृष्टन्तु यत्‌ कमं करोल विधिना तु a: | फलं न कििदाप्रोति कशमातं हि तस्य तत्‌ ॥३२।॥ श्रद्धाविधिसमायुक्क' कमे यत्‌ क्रियते नृभिः । सु विशुद्धेन'* भावेन तदानन्त्याय कल्पते" ।३३।, विधिहोन' भवेदृ्ट॒कृतमश्रद्धया च यत्‌ ! तद्ध ' रन्ञ्खरास्तस्य मूढस्य दुष्कृतात्मनः' ` ।।३४॥ — श्न -~ ~+ ~ uw ews । eee ee BO ~~ a= 1 Aand I, 0. अभिवाद्य तथा 7 I, 0. जपन्‌ चक्टाशष० 2 [. 0. ४०१ Baudh, oga 8 1. (0. ware 3 I, 0. aura, Baudh. eardta 9 1. 0. योग० 4 I. 0. योम 10 I. 0. afaen 0० 1. 0.- aastarfeafzay 11 I. 0. कल्पत 6 A and B पतिलाभिम्याहारा्च, I, O. 12 I. 0. aveme omits it 13 A. न ware, I, O, agrerma: ५६ दानसागर, अथ प्रमादकतैधर्मीः | aa चन्दोगपरि शिष्ट कालयायनः- पित्यमन्तानुहरणे श्रात्मालम्मे ह्यवेत्तणेः | श्रधोवायुविसगं च“ प्रहासेऽनरृतभाषणे ॥१॥ HAT पाठे“ । श्रात्मालम्भे श्रात्महनने श्ात्मप्रशंसायाश्च" | HAART WSS क्रोधसम्भवे। निमित्तष्वेषु सर्वेत कर्म Haag: eget’ ॥२॥ तथा- ्गरत्तमन्यथा Fare यदि मोहात्‌ कथचन | यतस्तदन्यथा भूतं" तत एव समापयेत्‌ ॥ ३॥ AAA AAA प्रधानाक्गभूतं कर्म । समाप्तं यदि जानीयान्ममेतदन्यथा' कृतम्‌ | तावदेव” पुनः कु्यान्नात्रत्तिः सवकर्मणः use प्रधानस्याक्रियायान्तु साङ्ग तत्‌ क्रियते ga: | तदङ्गघ्याक्षियायान्तु नात्रत्तिने च तत्‌क्रिया nun तदङ्गस्य श्रङ्गाङ्गस्योपवी तित्वादेः । प्ल च प्रायधित्तविशेषाध्रुतेविष्णुस्मरणमेव कार्यम्‌ । एवञ्च 1 "कतृ धमौदिषु श्रज्ञान- मोहाभ्यामन्गाननु्राने श्रनुक्प्रायधित्ते विष्णुस्मरणमेव कार्यम्‌ | तथा च ""याज्ञवल्क्यः- यदि वाग्यमलोपः स्याजपादिषु कथश्चन । व्याह रेदरेऽएवं मन्तं स्मरेद्रा विष्णमव्ययम्‌ ॥६॥ 1 1, (3. प्रसादक कधन; ५ B जातम्‌ २ 1. 0. ऽभेदे ५ 1. 0, मयेलदयथान $ Aand I, 0. भपोबायुसमुत्‌ सगं 9 I. 0. ताबतदव 4 1,0, पापे 10 1. 0. क धन्मतादिष srr. अङ्गानु- 0 Aand B क्मप्रशंसायाम्‌ छाने भव प्रायसिन्तो 6 Corrected from र R. and 11 Brahmacarikanda of Krtya- Raghunandana’s Sraddha- kalpataru ( pp. 63-64) the ८५५८९४५, (p. 210). A, B and following two verses as of 1. 0. कुवम्नुपष्य tq, Yogiyajiiavalkya. TMB TA: a. aaine [यदि at)’ मोहात्‌ प्रच्यवेताध्वरेषुं यत्‌ । स्मरणादेव तद्विष्णोः सम्पूणं स्यादिति श्चेति: ॥७॥ विष्णुधम्‌ - | पाषरिडनो विकर्मस्थान्‌. arateda नास्तिकान्‌ + पाषरिडनो वेद विपरीतधर्मोपदेष्टारः । विकर्मस्था दम्भेन वेदिकक्मोचुष्टातारः । नासिका धमोसत्त्ववक्तारः । सम्भाष्येतान्‌ शुचिपदः चिन्तयेदच्युतं बुधः । CATE सम्यक्‌ कृत्वा ततप्रवणं मनः” ॥८॥ शरीरमन्तःकरणं तथायो वाचश विष्णभंगवानशेषम्‌ | शमं नयत्वस्तु* ममेह UA पपादनन्ते हदि सन्निविष्टे wen ्न्तःशुद्धि बहिःशुद्धिं शदान्तमौनसो*ऽच्युतः । करोतु विमले तस्मिज्‌ शुद्ध एवास्मि सर्वदा ॥१०॥ बाह्योपघातमनघो बुद्धश्च” भगवानजः । शुद्धि नयलयनन्तात्मा विष्णुश्वैतसि संस्थितः ॥११। एतत्‌ सम्भाष्य जप्तव्यं पाषरञ्या दी नुपोषितेः ॥१२॥ उपोषिते नियमस्थैः | विष्णुधर्मात्तरे- उपविष्टो जपन्‌ ara: क्षुतप्रस्छलितादिषु' । पूजायां नाम कृष्णस्य सप्त वारान्‌ प्रकीतेयेत्‌ ॥१३॥ श्रादिपदेन कासजम्भादिग्रहणम्‌ | अथादाक्तकत्‌ "धर्मः | तत ब्रह्मपुराणे- व्रतस्थः* syed कद्‌ चिदुद्‌कं पिबेत्‌ । फलमूलेऽथवा सीरं यत्तशिषटश्च वा हविः ॥१।। 1 AandI, 0. waar 5 A and B बुधात्‌ a 2 7. 0. aa: G I. 0). qraego 3 1. 0. नयदस्तु 7 1. 0. खतप्रश्छलितादिषुः 4 Corrected from K, 1६. A and 8 I. 0, cara’ ae B गरडान्तर्मानङै, I. 0. swismamaay 9 A and B aaen + be दानसागर व्रतमध्ये च रोगार्तो वेधप्रोक्रमथोषधम्‌ | करोति च गुरोर्वाक्यं 'त्रतघ्थस्ततत्तणादपि ॥२॥ ब्राह्मरास्याभिलषितं साधयेद्विचारयन्‌ | एतान्यष्टौ aaenat न वतद्नानि कुत्तचित्‌ ॥२। देवलः- [सर्वभूतभयं व्याधिः] प्रमादो गुर्शासनम्‌ | श्रत्रतघ्रानि पञ्यन्ते सकृदेतानि WAT ॥४॥। अथोपवासग्रहण-परिभाषा | तत भविष्ये (१।६४।४१।१०३।२०) :- उपात्तस्य दोषेभ्यो" यस्तु वासो TY: सह । उपवासः स विज्ञेयः सर्वनोगविवजिंतः wan वासो गुणैः सहेति" त्षमादिभिः सह वासो नियमेनावद्थानम्‌ | तथा- at तिथिं नियमं कतु" waa समनुगच्छति । तस्यां तिधा विधानं यत्‌ तन्निबोध जनाधिप ॥२॥ यदा तु प्रतिपद्यन्ते गृङ्णीयान्नियमं वरपः। चतुद श्यां कृताहारः सङ्कल्पं परिकल्पयेत्‌ uz एतेन निदशंनेन सोपवासदानेषु उपवासपूर्वदिने प्रथमभोजनानन्तरं ager sed प्रति- पादितम्‌ | श्रमावस्यां न भुक्त तिकरालं क्लानमाचरेत्‌ । पवित्ाणि जपेन्नित्यं सावितीं शिरसा सह ॥४॥ श्रमावस्यामिति दानपूर्वतिथि निदशेनार्थ' "यदा त्िग्यादिनां निंदशनस्येवोपकान्तत्वात्‌ | सावित्तीजपश्च तेवशिकष्य, ज्ञीशुद्रयोष्तु पौराणिक्रस्तु तिपाठः, तदशक्तौ नारायरास्मरणम्‌ | देवलः- 1 {. 0. त्रतस्त॒त9 0 1.0. aq: २ 1. 0. सब्यव्याधिभय भूतः G I, 0. भ्रति 3 Bh. 1. पापेभ्यो ४ 1, 0. omits efafae 4 I, UO. adds 7& here नङ्कपरिभाषा ५६ AYE AAT लात्वाऽऽचम्य समाहितः | सर्याय देवताभ्यश्च निवेद्य व्रतमाचरेत्‌ ॥५॥ देवताभ्य इति प्यस्य खपदोपा्तत्वात्‌ तद्र थतिरिक्रदेवलोक्र-सकल'कर्म-साक्तितोमादि- देवताभ्यः । तथा च- aa: सोमो यमः कालो महाभूतानि पश्च वैः । देवतानि हि जानन्ति ge” जन्तोः शुभाशुभम्‌ igi इति । मत्स्यपुराणे (११५।१४) :- [ तस्मात्‌ कृतोपवासेन] ° ल्ानमम्यङ्गपूर्वकम्‌ | वजेनीयं प्रयत्नेन SIA तत्‌ परं स्मतम्‌* vii ब्रद्शातातपः- गन्धालङ्कारवसल्ञाणि पुष्पमाल्यानुलेपनम्‌ । उपवासेन दुष्यन्ति दन्तधावनमन्ञनम्‌ ।८॥ गन्धः सुगन्धिल्लानीयदव्यम्‌ । श्रलङ्कारवन्नाणि प्रसिद्धानि। श्ननुलेपनं सुगन्धा- युदरतेनम्‌ । उपवासेन दुष्यन्तीति उपवासेन हेतुना दोषतां areata: | व्रवसागरीय- मुलबन्धप्थ-ल्ली व्रतचयोयामज्ञनदन्तधावना दिनिषेधात्‌ | देवलः- उपवाश्षो विनश्येत दिवाखग्राक्षमेधुनेः | BAY जलपानेन नोपवासः ्रणश्यति wet जलपानेनेत्युपलक्तणम्‌, अशक्तकतृ धर्मस्थ-फलादीनाम[प्यत्र ग्रहणं ]* बोद्धव्यम्‌ । अथ नक्तपरिभाषा । भविष्ये -- उपवासात्‌ परं Hae मद्यात्‌ परमयाचितम्‌। द्रयाचितात्‌ परं नक्त तश्मान्न्गेन वतयेत्‌ ॥१॥ 9 I. 0). omits ogye 0 I ( ), WTeWo 7 1,0, outer 8 1, 0. waz + दानतागरः तथा- नद्वदर्थना भक्त केचिदिच्छन्ति मानवाः | ayaa दिनं केचित्‌ प्रवदन्ति मनीषिणः | नक्ततदशंनाप्नङ्कमहं मन्ये गणाधिप [2h तथा- ह विभ्यभोजनं जानं सलयमाहारलाधवम्‌ | श्मप्निकायंमधःशय्यां नक्कभोजी षडाचरेत्‌ ॥३॥ अथ होमपसिभिाषा | aa छन्दोगपरि शिष्टे कायायनः-- [श्राज्यं गभ्यमनदेशे]` [जदोतिषु विधीयते]. । मन्तघ्य देवतायश्च प्रजापतिरिति स्थितिः wan [पारयाहुतिद्रोदशपर्वपूरिका रसादिना च क्ुवमातपूरिका]* । देवेन तीर्थेन च हूयतेहविः | खङ्गारिणि खचिषि तश्च पावके wai श्रादियपुरणे- चु्तरकोधत्वरायुक्को दीनमन्तेजुदोति यः | AIS सधूमे वा सोऽन्धः स्यादन्यजन्मनि 11311 [चुत्तरक्रोधत्वरायुक्क इति बुभुक्तापिपासाक्रोधनिमित्तक्त्वरायुक्तः ।° ] एतच टष्टप्रयोजन-- निमित्तकृ-त्वरोपलक्तकं" तेन लोभादिनापि त्वरा न ater जुहोतीव्युपलक्षणं aa’ qar- दिष््रपि अटृश्प्रयोजनेन त्वरा न कारयति बोद्धव्यम्‌ । सखल्पे रक्ते" सस्फुलिङ्ग वामावतं भयानके । MARS: GAT फुत्‌कारवति पावके uve कृष्णार्चिपि बुष्वुगेन्धे तथा लिहति मेदिनीम्‌ । श्ाहुतीजुंहुयाद्‌ यस्तु तस्य नाशो भवेद्‌ ध्रुवम्‌ WAN 0 1 Band I, 0. ाज्यद्रग्यमम।रश 5 A and B omit the 0.7, 2 I, O. ywifa प्रनिधौयते 6 1. 0. ofafad कठ इपत्खश' 3 1, 0. पाख्छाङ्ृतिदादशरक्तिकरिका रसादिना 7 A and B omit it चेतत्‌ ल ayaa fae 8 A and B ewwe 4 A wfequa 9 J, 0. go | होमपरिभाषा छन्दोगपरिशिष्टे कालयायनः- योऽनचिषि qa स्यज्गारिणि च मानवः। मन्द्‌ भिरामयावीः" च दरिदिशोपजायते ॥६॥ तस्मात्‌ समिद होतम्यं नासमिद्धे कदाचन । न्मा रोग्यमिच्छतायुश्व धियमायन्विकीं तथा ust जुहुषंश्च हुते" चेव पाणि-सपे-स्प्य-दारभिः । न कुयोदभि मनं [ न कुयोद्‌ ]°ग्यजनादिना nen तथा- नाङ्खष्टादधिक्रा भ्राह्या समित स्थूलतया कचित्‌ । न विमुक्कत्वचा चेव न सकीटा न पारिता wei प्रदेशान्नाधिका नोना न सशाखा* विशाखिका। विशाखिकरा -शुचिशाखाविनिगेतशाखाप्रभवा } न सपणा न fratal होमेषु च विजानता ॥१०॥ भरोचिः- प्रागप्राः समिधो देयास्ताश्च काम्येष्वश्पारिताः | शान्यर्थेषु ages ` विपरीता जिघांसतः ॥११. विशीणौ बिदला wear वक्राः सशषिराः' कशाः | दीः स्थला guster: कर्मसिद्धिविनाशिक्राः ॥१२॥ आदिपुराणे*- पलाशाश्वत्थन्यग्रोध-श् रवेकङकतोद्ध वाः । madera? विल्वश्चन्दनः सरलस्तथा । प्रश्वत्थन्यप्रोधः श्रश्वत्थसंयुक्तो वटः, श्रश्वत्थस्य'' FAIA | शालश्च देवदाश्श्च खदिरश्रेति afear:!? 934 1 [ 0. eaa 0 JI, O.and kh, R oF 2 I. 0, छते 7 [. O. महन्‌ खायां 3 BandI. 0. gatq. 8 I. (0). anfaa: But Raghunandana (Sams- 9 B अदिव्यपुशके, K, R. ame karatattva, p. 872) न कुर्यादु 10 1. 0. and K, R, otad 4 K. २. and Sm, T. qm az 11 I, 0. adds here 6 K.R.and Sn. T, दिविधभाणायुन्ना 12 1. 0. arfwars ६१ | ६२ दानसागर; हारौीतः- नाशुचिङ्किन्रपूति"भिदांरुभिरमनिमिन्पेत ॥१४॥ श्रापस्तम्बः(श्राप. ध. सू. १।५।१५।१२)- नाप्रो्तितमिन्धनममावादध्यात्‌ ॥१५॥ विष्णुधर्मेत्तिरे (३।२८०।८-११) :-- दूवहोमः परः प्रोक्कस्तेन खगे महीयते | तस्माहशगुणं पुरयमिध्मभिः प्राप्नुयात्‌ कृते ।॥१६॥ तस्मादशगुरं शस्थैत्रीहिभिरदियुणं ततः | तावदेव तथा पुर्यं होमे सिद्धार्थकैः स्थृतम्‌ ॥१५॥ यपश्वतुगु णं तस्मात्‌ तिकैदंशगुणं स्मृतम्‌ | तावदेव wag a विल्वेदंशगुणं ततः asi पद्मश्च aaa दधा क्तीरेण च fea: | परमान्नेन धर्मज्ञा धृरतेनाश्टगुणं ततः ॥६६॥ एवं न्दोगपरि शिष्कृताऽयन्तप्रचुरफलत्वात्‌ अना दिष्टहविविंशेषे होमे गव्यमाज्यभुप- न्यस्तम्‌ । तस्मात्‌ श्रनादिषटदव्यविशेषेषु होमेषु दृवोदीनामन्यतमस्य हविषटू * बोद्धव्यम्‌ । मन्तवेणोङ्कारपूतेन खादहान्तेन aay: | खाहावसाने जुहु याद्धपायन्‌ वे मन्तदेवताम्‌ ।॥२०॥ (३।२८५।१२) अथ जपपरिभाषा | नरसिंहपुराण- लिविधो जपयज्ञः स्यात्‌ ae भेदान्‌ निबोधत । वाचिक्श्च उपाशुश्च मानसश्च faar qa: | तयाणां जपयज्ञानां प्रेयान्‌ स्यादुत्तरोत्तरः ॥१। यदु श्वनोचखरितेः स्पष्टशब्दवदक्ञरैः । मन्तसमुश्वारयेद्रथक्र' was: स वाचिकः ॥२॥ - a ap, १ ee ed gi 1 I, 0. ०पूतो 0 {. 0. इविस्त - 7 qa ख 0 I. 0. aaa 2 , O, शश्यमाद्य° + 1. 0. निबोधत 4 1. 0. °विशेदी दानेषु = AIT HT ATTY शनश्चारयेन्मन्तमीषदोष्ठौ प्रचालयेत्‌ । ६३ किचिच्छुष्द खयं" विद्यात्‌ स उपांशुरिति स्मृतः ।२३॥ धिया ATATATA! AYR पदात्‌ पदम्‌ | शब्दार्थचिन्तनाभ्यासः स उक्तो मानसो जपः uve यो गियाइवल्क्यः--~ उपांशुजपयुक्कस्य [शंस्या च्छतगुणं भवेत्‌ | साहसो मनसः Nat qeqragia‘aat हि सः usu शंध्यात्‌ वाचिकरात्‌, उच्चैः पठनीयादिदयर्थः । 13 [न च॑करमन्न च हसन्न पाश्वं मबलोकयन्‌° । ] [नापाश्रितो न जल्पश्च] न प्राृतशिर स्तथा igi न पदा पादमाकम्यन चैवं दहि' तथा करौ! न चासमाहितमना न च संश्रावयन्‌ जपेत्‌ U1 प्राक "लेषु कुशेष्वेवमासीनश्रासने शुभे । राक्ष ay श्रासनोदध प्रागप्रारोपितेषु । नात्युच्िते नातिनीचे दभेपाशिः सुसं यतः ॥८॥ स्फारिकेन्द्रात्त्ाकतेः पुत्रज्ञोवसमुद्धवेः। Rear तु कतेग्या उत्तमा 'युत्तरोत्तरा wen कोयय' ःधिक्रा भवेद ब्रद्धिरक्तमाला विशेष्रतः। जपस्य क्रियमाणस्य तस्माच्च एः परः परः ॥१०॥ [श्रभावे त्वत्तमालायाः कुशग्रन्ध्याऽथ पाणिना, जप एव हि कर्तव्य एकाप्रमनसेव हि gat)!” 1. ae a == [8 ge 0 Hh ee Ei te En Tan? 1. 0. 4a 1. 00. ग्जपक्तश्च aaro 1.0. eg I. 0, यस्याध्यान० A यस्म।च्छव्रगु णौ मवेत्‌ । यस्माञ्चानसमो fe मः, genera: पठादाचिकादिव्थः for the b. p. Supplied from K.R. and A.T. A, B and 1.0. omit the b.p. 1.0. नापिती न aay I. 0. aay I, O, ome I. 0, OR ० I, (), ^द्ए० 1, 0. °या Supplied from K. R, A, B and I. O, omit the b. p. ६४ दानसागर कोय्य' धिका भवेद्दधिरिति [स्फटिकमालायाः इन्दराक्तमालया] Poa कोटिगुणमतिरिक्त फलम्‌, एवमुत्तरोत्तरायाः पूवेपृवपिक्तया [कोरिगुण' फला धिक्यम्‌ ]‹ । कूर्मपुराणे (२।१८।७६-८०)- जपकाले न भाषेत [न चान्यत्‌] प्रे्तयेदुधः° । न कम्पयेच्द्वरोप्रीव'” दन्तान्नेव प्रकाशयेत्‌ ।1१२॥ गुह्यका राक्षसाः सिद्धा हरिति प्रसभं भयात्‌ । [एकान्ते सुशुभे] ° देशे तस्माजप्यं समाचरेत्‌ sai श्रङ्गिराः- विना aver aa ज्ञानं aM दानं विनोदकम्‌ । श्रसंख्यातश्च [यजप्यं तत्‌ aa)! निष्फलं भवेत्‌ navi श्रसंख्यातम्‌ (anaes जप्यं °, तथाच यज्पितन्यं"\ तद्‌ विज्ञातसंख्यमेव कतंग्यम्‌"^] । [श्रनेनेवा""नत्युच्छितानतिनीच ५ प्रागप्रकुशास्ती णंशोभनासनोपविष्टेन दर्भपाणिना संयत- चित्त न उत्तरो 'तरालयन्तप्रशस्तस्फरिजन्दात्तष््ाच्त""पुत्ज्ञीवसमुद्धवान्षम।लावता किंमप्यनव- लोक्रयता शिरोग्रीवमकम्पयता संदृतनयनेन ga विविक्तं देशे जप्यं" संख्याह्नानपूर्वकमेव कतेव्यमित्युक्तम्‌ (7° अथ दव्यगण-परिभाषा | aa छन्दोगपरिशिष्टे कादयायनः- हरिता यज्ञिया दुर्भाः पीतकाः पाक्रयज्ञियाः | समूलाः पितृदेवल्याः कल्माषा वैश्वदेविकाः ॥१। 1 I, 0. cate 12 1. 0. जपं 2 I, (0. omits ar 19 1. 0. arasfaaa’ 2 (अय अथ विष्णुदेवतमहा 'दानावतेः । अथ महादानप्रत्ासाः | मत्स्यपुराणे (२७४ अध्यायः प्रथम्छोकदयन्यती तः) सुत उवाच- श्रथातः सम्प्रवदयामि महादानानुक्रीतेनम्‌ | "दानधर्मेषु यत्‌ प्रोक्तं “विष्णुना प्रभविष्णुना ॥१॥ सर्वपापक्षयकरं JU दुःखप्रनाशनम्‌ | यत्त षोडशधा” प्रोक्तं वासुदेवेन भूतले ॥२॥ quay पविततमायुष्यं सर्वपापहरं परम्‌ । पूजितं देवताभिश्च ब्रह्मविष्णुशिवादिभिः ॥३॥ MIT सवंदानानां तुलापुरुषसंक्ितम्‌ | हिररयगभेद्‌।नश्च ब्रह्मारडं तदनन्तरम्‌ ॥४॥ करल्पपादपद्‌ानश्च गोसहस्र पश्चमम्‌ । हिरण्यकामधेनुश्च दहिररयाश्चस्तथंव च ॥५॥ "हिरण्याश्वरथन्नद्रद्धेमहस्तिरथस्तथा । पश्चल।ब्रलकं तद्रद्धरादानन्तयेव च ॥६॥ द्रादशं विश्वचकश्च ततः कल्पलतात्मक्रम्‌ | सप्तसागरदानघ्च रन्रधेनुस्तथेव च | महाभूतघटस्तद्रत्‌ षोडशः परिकीतितः usu सवोरयेतानि कृतवान्‌ पुरा शम्बरसुदनः । agra भगवानम्बरीषश्च पार्थिवः uci कातवीरयांऽजुनो नाम प्रहादः Tata च । AHA महीपालाः केचिश्च भरतादयः wen ‘eee Sere SERS fies 2 Ree ere —e , 1 = „~ ~~ a i Sn 1 1 I. 0. adds another दान here 4 {,. (0. and M. P. यम्नोक्त' 2 A and B तुल्लापुरषदानम्‌ 5 I. 0. anq dey a 3M. 1. दानस्मऽपि, I. O- waco 6 A and B omit this verse अथ दानाचुष्ठानम्‌ः। यस्माद्‌ विघ्रसहस्ले ण महादानानि सव॑दा | स्मरन्ति" देवतादेशादेकैकमपि yas ॥१०॥ एषामन्यतमं ' कुयोद्‌ वाञ्देवश्रसादतः । न शक्यमन्यथा FART शक्र ण भूतले ॥११॥ तस्मादाराध्य गोविन्दमुमापतिविनायकी | azine कुर्याद्‌ विग्र वानुमोदितः ॥१२॥ तेनादौ निविघ्र*महादानमखसिद्धर्धः गोविन्दोमापरतिविनायक्षपूर्जां faara ब्राह्मणान्‌ वंशा दिभिरभ्यच्यं तेषामनुज्ञां गृहीत्वा सङ्कल्पश्रादमरडपादारम्भ इति बोधितं भवति । [एतदेवाह aaa)’ परिप्ष्टो" जनादनः | यथावद्‌ नुव्रदयामि waaay सत्तमाः ॥१३॥ मनुरुवाच । महादानानि यानीह पवित्राणि शुभानि a रहस्यानि प्रदेयानि तानिमे कथयाच्युत ॥१४॥ मतस्य उवाच) नोक्तानि यानि गुह्यानि महादानानि ate | तानि ते सम्प्रवद्यामि यथावदनुपूर्वशः) तुलापुरुषयागोऽयं येषामाद। विधीयते ॥१५॥ AAI च पुरयेषु ` व्यतीपाते दिनक्षये | युगादिषृपरागेषुं तथा मन्वन्तरादिषु ॥१६॥ संक्रान्तौ वैधृतिदिने'° चतुदेश्यष्टमीषु a’! । मितपश्चदशोपरवंद्रादशीष्वष्रकासु चा: ।। 1 ५॥ यज्गोतसवविवारेषु दुःखगप्राद् तदशेने | दरव्यत्राह्मणलाभो वा श्रद्धा वा यत्न जायते ॥१८।। 1 Aand I, 0. दानफलम्‌ 7 =I. O, ogre २ Aand I, O, vam 8 Supplied from M,P. A, B 38 1. 0. cae and I. (~. omit it 4 J. 0. निरन्नः 9 AandI, 0. waa fant चवं 5 Corrected from M. P. A, B 10 A dea and I. O. एतावदेव मनुना 11 A wextterag च G 1.0, परिपूर्ण 12 A omits the entire line, तीथ वाऽऽयतमे गोष्टे" श्रपाऽऽ'्रामस्तरित्‌दु च | ग्रहे arg वने वापि तडागे रेचिरेऽथवा | महादान।नि देयानि AARATATETT ॥१६॥ नित्यं जीवनः यस्माद्‌ ag चातीव चश्चलम्‌" | केशेभ्विव गृहीतः सन्‌ मृत्युना दानमाचरेत्‌" ॥२०॥ एतेन कलदेशयानियरमः प्रतिपादितः । | अथ तुखापुरुषमहादानम्‌। |` पुरयां तिथिमधसाद् कृत्वा ब्राह्मणवाचनम्‌ | ध्रोडशारल्तिमात्' वा दशद्रादश वा करान्‌ Wav [पुर्यामुक्तानामन्यतमाम्‌। | Aaa श्रासन्नां])० ज्ञात्वेयर्थः । मरुडपं कारयेद्‌ विद्राश्वतुभद्राननं । ' बुधः । AEA भवेद्‌ वेदी मध्ये पञ्चक्रराऽथवा ॥२२॥ तन्मध्ये तोरणं कुयौत्‌ सारदाङुभवं ' ° शुभम्‌ । कुर्यात्‌ कुरडानि ! 3 चत्वारि चतुद क्तु विचक्तणः 1220 तोरणमिति वच््यमाणसाले' ब्दयादीनामन्यतमस्य स।रदाश्णा कृतं तुलाधारणक्तमा- गेला ' सहितं स्तम्भद्वयं लिङ्गपुराणे तस्यैव तोरणत्वेन प्रतिपादनात्‌ । तथाच तुलारोषपण- प्रतावे लिङ्गपुराणम्‌ (२।२८।३ ४क)- ररिमभि' “स्तारणाग्र तु" बन्धयेच् विधानतः evi । ५ सुमेखलायोनियुतानि तानि सुपृणेकुम्भानि सदहासनानि | सुताप्रपावद्वयसयुतानि सयन्नपाताणि सविष्टराशि ॥२५॥ 1 {. 0. गोषु diflerently, viz मण्डपः रष्वथद्‌ 2 {. (0. aqie विदान्‌षोडङ्श दादश वा करान्‌ ५ 1. 0). र्थे 10 A पणययुक्ां तियिमयासाद्य + 1, (0). वमुधातौव ll A रमद्रासन' 9 A उराभोतिररेवच which might 12 «I, 0. ova’ have been उकशराभीतिरेव च in 13) 1. 0. कुर्यहिष्डानि the second foot 14 I. 0. caj®o 0 A धमैमाचरेत्‌ 16 I, 0. ogqare 7 A, Band 1.0. omit the b, p. 1५6 I, 0. amfuo 8 I, 0, ocfaara 17 LL. Pla Y A reads the entire line 18 [, (0. ee ठ लापुरुषमहादानम्‌ ७३ यजह्नपाताशि te वादीनि । हस्तप्रमाणानि तिलास्यधप 'पुष्पोपहाराणि उुशोभनानि । पूर्वोत्तरे हस्तमिता च वेदी प्रहादिदेकेश्वरपूजनाय“ ॥२६॥ प्रह दि दे वेश्वरपूजनायेति वद््यमाण-विनायका दि गप्रह-लोकपालपूजनायेत्यर्थः । sada ब्रह्मशिवाच्युतानां ततेव कायं फलवज्ञमाल्यैः° । श्र चोचेन fale °्रहादिदेवेशवरपूजनये' तिप्राप्त-बह्मशिवाच्यु तपूजायां विशेषविधानार्थः, तेन ब्रह्मशिवाच्धुतानां प्रतिमासु पूजा कायां", इतरेषान्तु प्यरिडल इति प्रतिपादितम्‌ | लोकेशवणाः परितः carer मध्ये ध्वजः किङकिणिकायुतः स्यात्‌ ॥२७॥ arg कायौणि च तोरणानि चत्वार्यपि ate "वनस्पतीनाम्‌ । द्वारेषु कुम्भद्रयमल कोय क्लग्गन्ध-धपाम्बर ' *-रलयुङ्कम्‌ ॥२८॥ एतेन सोपकरणमरडपानुष्रानमुक्कम्‌ । यत्‌ पूव atari तोरणं कृयादित्युक्क तस्ये. दानीमनुषएानमादह | aay “दोचन्दनदेवदास्‌-श्रीपणं विल्वत्रियकाश्चनोतथम्‌ । स्तम्भः go हस्तयुगावखातं कृत्वा टद्‌ पश्चरोच्छितं तत्‌ ॥२६॥ तदन्तरं दस्तचतुंश्यं स्यादथोत्तरायाश्च तदङ्गमेव | वत्तरायामर्गलायां गतं तदन्तरं दस्तद्रयावखातस्य [स्तम्भदयस्य Wa वकाश दस्त चतुष्टयं स्यात्‌ । एतेन हस्तद्रयनिखात' "| MEANS म्‌ प्रगेलापयन्तं हस्त चतुषटयमिति प्रतिपादितम्‌; न g' स्तम्भयोरेवान्तर' हस्तचतुश्यमिति योजनीयं, ` "स्तम्भद्रयमिति- समासान्तभू त्य Mery तत्पदेन समस्तसम्बन्धसम्भवे सति श्राङृष्य परामर्शख्यायोग्यत्वात्‌ | 1 °स्तम्भयोरन्तरं पितामदोक्कमेव कनव्यम्‌। तथाच पतामहः- ~ --- च ate 1. 0. 49 li 1.0, हरे च 1 2 4 °पूद० ; {. 0. °य्प० 12 1.0, चौरदिण ५ 1.0. दवौ, 13 B oygraao in the body of 4 I. O. omits it the Ms. and oygqrmqzo 10 the 5 A, Band I.O.9aiaa', 91.129 waren head space, 6 1. 0. carqaes 14 I. 0. चले 7 4, Band I, 0. water I, 0), 15 I. 0. eee adds uyrgafafa here 16 1.0. omits the bracketed 8 I, 0. wzerfeo portion 9 7. 0. anfaarsat 17 I, O. omits तु 10 JI, 0. ed and omits qm 18 I. O. yavaractafa 19 I, 0. wwe १० yy दानसायरः चदु्ह्ता दुला कार्या पादौ क्यो तथाविधौ । श्रन्तरन्तु THM भवेदध्यदधंमेव वा" ॥३०।॥। पादी स्तम्भाविति। तदङ्गमेवेति स्तम्भसजातीयमेव। तज्ोत्तरायां कतेव्यमिति उत्तराया ति चकारस्यार्थः | समानजातिश्च तुलाऽवलम्म्या ° हैमेन मध्ये पुरुषेणा युक्ता ॥३१॥ समनजातिश्च वुलेति सतम्भदाश्सजातीयदाश्घरितेदयर्थः। एवश्च स्तम्भागंलातुलाः° सजातोयकाष्टेरेव* BATT, नान्यजा तीयेनेव्युक्क भवति । (पश्यन्‌ दरेम॒ ख ' मित्यु्तरतः श्रवणात्‌ हैमेन पुरुषेणेति सुव्रणपत्त“निमिं त-वासुदेवाकृतिनेति बोद्धग्यम्‌ | रयेण सा हस्तचतुष्टयं स्यात्‌ 'पृणेत्वमस्यास्तु दशाङ्कलानि । GAT" TAM च कायौ सलोहपाशद्रयशडखलाभिः ॥३२॥ छवण "पत्लाभरणा मध्ये सौवण -""पत्रवेष्टिता । युता gaa तु रन्नमाला विभूषिता माल्यविलेपनाद्या । खवणेन युतेति सुखद्रये'* शोभाकरसुव्णंयुता । चक लिखेद्‌ वा रिजगभयुक्तं नानारजोभिर्भुवि पुष्पक र्णम्‌ | वितानकश्लोपरि प्श्चवणं संस्थापयेत्‌ पुष्पफलोपशोभम्‌ ॥३३॥ बारिजगभेयक्घं पर्गभम्‌ । भुवि तुलाधोभागे'ः । TAY श्वेत-लोदित-पी त-हरित- कृष्णवशंम्‌ | इति तुलानिर्माणमुक्कम्‌ | भ्रथत्विजो वेदविदश्च ara: ुरूपवेशन्वयशोलयुक्घाः | विधानदच्ञाः पटवोऽनुक्ूला ये चायदेशप्रभवा द्विजेन्द्राः ॥३४॥ विधानद्ञा महादानविधानविह्लाः13 | ——— 0 0 ae [षरि वि 9 7 कि eel nee क भ tee का = दहित = भ~ = 3, ene fee ममननम रमज 1 I. 0. नडिमेव च 8 I. 0. ०पाव।० 2 0 तुलाव कणा) I. 0. तुलात्मकल्या 9 I. 0. °पावा० 3 1. 0. स्तलाः 10 I, 0. cargo 4 I, 0. न्क्व 11 7. 0. सुखदयेन 5 7. 0. a omits here 12 1. 0. तुलातखभाभे G6 I, 0. oqiaze 13 7. 0. गविधानाभिन्नाः ¶ 1. 0. qeanarg MEM ख्यात्‌ दुला युङ्षमहादानम्‌ ७४ गुरुश्च वेदार्थ"-विदायदेशसमुद्धवः शीलकुलाभिरूपः | कायः पुराशाभिरतोऽतिदन्लः प्रसभ्रगम्भीरसरसखतीकः | प्रसन्नगम्भीरसरसखतीकः सुपरिडतः इत्यर्थः | सिताम्बरः कुरडल-हेमसू-केय्र-करठाभरणाभिरामः ॥३५॥ अत च सम्ध्तसम्भारेण sedan: कायाः ऋत्विजो avatar इति deed, दाने तथा दशनात्‌ | पर्वण ऋग्वेद विदावथास्तां यजुविंदौ दक्षिणतश्च शस्तौ | स्थाप्यौ द्विजौ सामविदौ च पश्चादाथवंणावुल्तरतथ्च कार्यौ 361 विनायक्रादिग्रहलोकपालवखष्टकादिलयमरदणानाम्‌ । ब्रह्माच्युतेशाके-वनस्पतिभ्यः SAAR होमचतुष्टयं स्यात्‌ ॥३५७॥ विनायकादीदयादिशब्दो विनायक्रपूजाहोमप्राथम्यप्रदशेनार्थःः । पाठक्रमेरौव पूर्वभावे ast श्रादिपदोपादानं प्रहपूजादोमयो विनायकपूजाहोमपूर्वकत्वप्रद ATA । जप्यानि सूक्तानि तथेव चेपामनुकमेणेव यथाखरूपम्‌ । होमावसाने कततूयंनादो* TET हीत्वा वलिपुष्पधपम्‌ । यथास्वशूप' यथावेदम्‌ | तेन पूजितदेवानां मध्ये यस्मिन्‌ a येषां सूणक्रमस्ति तद्रे दिनां तत्‌सूङ्कजपः कतव्यः ; न तु सर्वेषां", ata सूङ्कासम्भवात्‌ । 5 द्मभ्यचयेह्लोकपतीन्‌ कमेण मन्तैरमी भि्यजमानयुङ्कः ॥३८॥। wife सवोमरसिद्धसाध्यैरभिष्टतो वज्जधरामरेश । संवी ज्यमानोऽप्सरषां गणेन रत्ताध्वरं नो भगवन्नमस्ते ॥२६॥ ॐ इन्द्राय नमः । cafe सवोमरहव्यवाह सुनिप्रवी रेरभितोऽभिजुष्ट ० । तेजोवता लोकगणोन ae [ममाध्वरं पाहि ]1° कतरे नमस्ते ॥४०। ~~~ ee ee ey a I A and I, 0. 2zt¥o 6 I,0O. adds °mme here and 2 I. 0. aqafea omits ay fant just below. 2 I. 0. ग्प्रतिपादनार्धः 7 A सर्वैः 4 JI. 0. ome’ 8 I. 0. बाड 5 A e&anrat 9 A armratefan दौप्रतेज); 10 A aaa’ ce ५१ 1 A ग्शुभामराश, I. (), 4 Lo OURAN 5 I. 0. cute 2 1. 0. गताय 6 I.0 dq A: ॐ Te नमः | | एष्येहि वैवखत धर्मराज सर्वामरेरचिंत wage | शुभाश्युभानन्दशुचामधोशः शिवाय नः पाहि मखं नमस्ते ॥४१॥। ४ यमाय नमः। एष्येदि रक्तोगण-नायकस्त्वं विशालवेतालपिशाचसंैः | ममाध्वरं पाहि शुभाधिनाथ लोकेश्वरस्त्वं भगवन्नमस्ते ॥४२॥। ॐ fry तये नमः | एष्येहि यादोगण-वारिधीनांः ada पजन्य सहाप्सरोभिः | विद्याधरेन्द्रामरगीयमान पादि त्वमस्मान्‌ भगवन्नमस्ते ॥४३॥ ॐ वर्णाय नमः | vafe यज्ञ“ मम रणाय म्रगाधिषशृढः सह सिद्धसंवैः | प्राणाधिपः BAKA: सहाय गृहाण पूजां भगवन्नमस्ते ॥४४।। ॐ वायवे नमः । cafe यज्ञ श्वर aati विधत्‌ख नक्ततगरोन साद्ध॑म्‌ । सर्वोषधीभिः पितृभिः सहेव very पूजां भगवन्नमस्ते ॥४५॥ ॐ» सोमाय नमः । cafe विश्वेश्वर नजिशलकपाल-खटा ज्गवरेणः सार्धम्‌ | लोकेश यज्ञे श्वर यक्षसिद्धेथ ग्रहाण पूजां भगवन्नमस्ते ॥४६।। ॐ ईशानाय नमः । एष्येहि पातालधराधरेन् नागङ्गना-किन्नर-गीयमान | यक्तोरगेन्द्रामरलोकसाद्धंमनन्त रक्ञाध्वरमस्मदीयम्‌ Wi ॐ श्रनन्ताय नमः | vate विश्वाधिपते सुनीन््रलोकेन are पितृदेवताभिः | विशाध्वरं नः सततं शिवाय [पितामह त्वं“ भगवन्नस्ते ॥४८॥ 3 I, 0. बारिषानां तु लापुरुषमडहादानम्‌ ७७९ ॐ ब्रह्मणे नमः | ' तेलोक्ये यानि भूतानि स्थावराणि चराणि च। ग्ह्मविष्णुशिवेः साद tat कुर्वन्तु तानि मे ॥४६॥ देवदानवगन्धवो यच्तराद्धसपम्नगाः | ऋषयो मनवो गावो देवमातर एवं च । स्वे ममाध्वरे रक्तां प्रकुर्वन्तु मुदान्विताः ॥५०॥ इत्यावाह्य FIT दयथादटत्विगभ्यो हेमभूषणम्‌ | श्रावा्येति -वेलोक्यस्थभुतान्यावाहनपूर्वकं पज यित्वेद्थः | कुरडलानि च हैमानि सूत्राणि कटकानि च | तथाङ्गलोयं fray वासांसि शयनानि च ॥५१॥ द्विगुणं गुरवे दयाद भूषणाच्छादनादिकम्‌ । जपेयुः शान्तिकराध्यायं "जापकाः स्वेतोदिशम्‌ ॥५२॥ शार्तिकाध्याय'मिति श्रधीयते श्यध्यायः; [ तेन यो यस्य | वेदस्य शान्तत्वेन प्रसिद्धो *मन्लसन्दभः, स aw शान्तिकाध्यायः, ada वेदे श्रष्यायम्यवहाराभावात्‌ | उपोषितास्ततः सें कत्वेवमधिवासनम्‌ | Malad च मध्ये च कुयोद ब्राह्मणषाचनम्‌ ॥५३।। उपोषितास्तत हति पूर्वदिनकृतोपवासाः, ततोऽपरदिने ; एवं करमेण ॒होमादिमध्यखस्ति- वाचनान्तेनाधिवासनं कृयुंरिलयर्थः'° । आदावन्ते च मध्ये चेति मर्डपारम्भेऽधिवासन- समाप्तौ दानसमाप्तौ"1 च । ततो मङ्गलशब्देन ज्ञापितो द्विजपुङ्गवैः!" । तिः प्रदच्िणमाश्रय गृहीतकुद्माजलिः | afta: कुर्डसमीपस्थघटचतुष्टयजलेन, घटानां भूषणे तरोपयुङ्कद्रग्यमध्यपटितत्वेन ज्ञाना ANNA यतः | प्ण [दि ` प ey a ~ ^ न cee i 1 I. (). adds ॐ here 8 1. (). तैनापापब्य forthe 779८. < I. 0. adds सर्वान्‌ here ६९८९५ portion + 1. 0. wate सुभूता° 9 1.0. मन्व 4 ^+ शकटानि 10 I. 0. कर्य्यादिव्यधैः 0 A omits the entire line 11 1.0. oanft 6 I, 0. याजकाः स्ग्वैटो* 12 A &zywe: 7. 0. ofafintraa sete दानसागर शुक्क माल्याम्बरो भूत्वा तां तुलामभिमन्तयेत्‌ ॥५४॥ नमस्ते सवेदेवानां शङ्किस्त्वं शक्तिमास्थिता । सा्तिभूता जगद्धात्री" निर्मिता विश्वयोनिना usw एकतः सवंसल्यानि तथाञ्नरतशतानिः च | धमोधर्मकृतां मध्ये स्था पिताऽसि जगद्धिते ॥५६॥ तवं gt सर्वभूतानां प्रमाणमिह कीतिता | मां तोलयन्ती संसारादु दरख नमोऽस्तु ते avi ओ ऽसो त्वधिपो देवः पुरुषः पञ्चविंशकः | सं एवाधिषटितो देवि त्वयि तस्मान्नमोऽस्तु ते ven नमौ नमस्ते गोविन्द तुलापुरुषसक्षक । त्वं हैरे तारयस्वास्मानस्मात्‌ संसारसागरात्‌ ॥५६॥ पुरयं कालमथासाद्य कत्वेवमधिवासनम्‌ः | पुनः प्रदक्तिणं कृत्वा तां तुलामारुहेद्‌ बधः ॥६०॥ पुर्यं कालं यजमानावैकूलं लप्र मिदयर्थः | सखड गचंमेकवची सवोभरणभूषितः | धर्मराजमधादाय हैमं सूर्येण संयुतम्‌ । कराभ्यां “बद्धमुषिभ्यामास्ते पश्यन्‌ हरेमं लम्‌ ॥६१।। हरेमुखभिति तुलामध्यनिवेशितसवशंहरिप्रतिमामुखम्‌ | ततोऽपरे तुलाभागे न्यसेयुद्धिजपुङ्गवाः । साम्याद्भ्यधिक यावत्‌ काचचनश्चा तिनिर्मलम्‌ ॥६२॥ पुश्टिकामस्तु कुर्वीत भूभिसंस्थं नरेश्वर | wu ततः स्थित्वा पुनरेतदु दीरयेत्‌ ॥६३॥ नमस्ते सवभूतानां afer सनातनि । पितामहेन देवि त्वं निमिता परमेष्ठिना ॥६४।। त्वया शतं जगत्‌ सवं सहस्थावरजङ्गमम्‌ | सबेभूतास्मभूतस्ये नमस्ते विश्वरपिणि gun 1 A weern 3 A warfearga’ gaz 2 AandI, 0. eyaamfh 4 A wee तलापुरुषमहादानम्‌ ५६ ततोऽवतीयं गुरवे पूवंमध निवेदयेत्‌ । [ऋत्विरभ्योऽपरमधंन्तु दद्यादुद कपूवंकम्‌ ॥६६॥ "पू मधं निवेदयेत्‌ श्रधं प्रथमं निवेदयेदिवयर्थः | गुरवे प्रामरन्नानि ऋत्विग्भ्यश्च निवेदयेत्‌ । |. प्राप्य तेषामनुक्षां वा तथाऽन्येभ्योऽपि द्‌ापयेत्‌ ug ve अन्येभ्योऽपि ब्राह्मणेभ्य एव t दीनानाथविशिष्टादीन्‌ पूजयेद्‌ ब्राह्मणैः सह ॥६८॥ ततसमयोपस्थितदोनानाथविशिश््राह्मणान्‌ पूजयेदिति बोदम्यम्‌ । | न fat धारयेद्‌ गेहे हेम संप्रोक्तितं बधः । fase भयावहं यस्माच्छोकग्यायिकरं TUM | सप्रो्तितमुतदखश्टम्‌ | mia परस्वीकरणाच्छ यः प्राप्रोति पुष्कलम्‌ ॥६६॥ श्रनेन विधिना यस्तु तुलापुरुषमा चरेत्‌ । प्रतिलोकाधिपक्थाने प्रतिमन्वन्तग वसेत्‌ vet विमानेनाकवेन किङ्किणी जालमालिना । पूज्यमानोऽप्सरोभिश्च ततो विष्णपुरं ब्रजेत्‌ । कल्पकोटिशतं यावत्‌ तस्मिज्ञा के महीयते ॥७१। कर्मत्तयादिह पुनभवि राजराजो भूपालमीलिमशिरजितपादपीठटः । श्रद्धान्वितो भवति यज्ञसहस्रयाजी दी प्तप्रतापजितसर्वमही पलोकः ॥५७२।। यो दीयमानमपि पश्यति भक्कियुङ्कः कालान्तरे मरति वाचयतीह लोके । यो वा “णोति पठतीन्दसमानक्पः प्राप्रोति “धाम स पुरन्दरदेवजुष्टम्‌ 119311 1 1. 0. qed निबेषधेत्‌ 3 I, 0. ०मनुच्ाखं 2 Aomitsthe bracketed por- 4 A saagt qe@aqe’; I. 0. बामन tion qoucdages 2. दानसागर; [ अथ प्रयोगः। प्रथमदिनर्यम्‌ । ]" - wa यजमानः समुष्जातद्रलापुरषमदादानेच्छः प्रथमः विष्णुशिवविनायकानां cate गन्धपुष्पादिसामभ्रीवल्ननैवेयानि ब्राह्मणाचनार्थं गन्धमाल्यसामग्रीवस्वाणि seca "स्वस्तिवाचनाथ गन्धमाट्यसामधीं सपटीकवासोयुगतयं सुवणं तोलक्त्रयश्च तोथोदिषु परि- शोधितायां भूमौ चतुर्मद्रमरडपधटना्थं स्तम्भवंशचालादिकं वेदीकुण्डधटनार्थमिष्टकां चण कुरडपार्श्वस्थापना्थ कुम्भचतु्यमत्विजामश्टावासनानि होमार्थमष्टौ शोभनताम्नपाताशि “ख वचतुष्टयं ल कचतुष्टयं तिलान्‌ yaw कुशं यथोप योगेध्मसमिदन्निज्वालनकाष्- [धपपुष्पादिसामग्री' ] वेदीस्थदेवपूजाथं [grad varie] पजोचितसामग्री्च ब्रह्मशिवेः विष्णुप्रतिमातयं मरुडपचालोपरि पूवोदिदिक्तु aad पीतरङ्ककृष्णातिङृष्णश्वं तङृष्णदह रि तपश्च- | वशश्च aT दश पताकाः चालमध्यारोपशाथं किङ्किणीयुक्मुतङ ` ध्वजं द्वारचतुष्टया- लङ्करणाथं अक्लोड़म्बराश्वत्थवटाना* तोर णचतुषटयं मृन्मयान्‌ शोभनानष्टौ कुम्भान्‌ कुम्भ- मरडनार्थ' पुष्पमाल्यसामप्रीचन्दनवच्नरन्रानि and गुग गुलु Fay तीर्थ- wae "°सालपुतजलीवचन्दनदेवदा्गाम्भारी विल्व ' 'कदम्बबकुलानामन्यतमस्य सारदार्णा निर्मितं सप्तदस्तोच्छतं दृढम्‌ ऋजु उपरि दस्तमेक परिव्यञ्य कृतच्िद' स्तम्भद्रय तदारमयी- मेव तुलाधारणसमथी मध्यध्थितकटका मर्गलां तदासमयीं चतुदेस्तायतां दशाङ्लप्रस्तारां चतुरखां मध्यार्पितधारणसमर्थ"*बडिशाकृतिलोहां मध्ये sagt च खुवणपत्रवेष्टितां पारवद्रयस्थलोहपाशद्र यलम्बमान*रटड्खलाष्टकनिबद्धाधपष्र्या तुलां तदलङ्रणार्थः माल्य- सामग्री चन्दन मोङ्खिकरप्रबालमालान्न' बुलामध्यस्थापना्थः सुवणपत्रनिमितां'* विष्णु- प्रतिमां aafaaadt पश्चव्रणोतणएड़लपुरिडकां चकालङ्करणा्थ' ' पपुष्पादिसासग्रा तुलाया ऊर््वस्थोपनार्थः gay aaa ‘aga फलपुष्पसामप्रीश्च goad 1 A and I, O. omit the brac- 9 1. 0. cazq keted portion 10 I. 0. शाल 2 I. 0, खलिक 11 I. 0. ऽकदन्बाञ्जनानाम्‌ 3 1, 0. ofavarqea 12 I. 0. afagro 4 I, 0. श्र 13 1. 0. carat 5 I. 0. faexo 14 7. 0. aafafeao 6 I. 0. यौगसमिद्‌० 16 I. 0. पथाजेनसामयौं 7 B and I. 0. ग्न्यजनादिखामयौः 16 1. 0. qe ant 8 A faw ife 17 J. 0. qaqa प्रथमदिनकृतम्‌ ८१ श्वेतः सपटीकवासोयुग' यथेष्टञुवशंधरि तकुर्डलद्रयं दैमयन्नोपवीतङकेयुरकरुडाभरणानि च ऋत्विजां करणार्थम्‌ आष्ट्र सितानि सप्टीक्वासोयुगानि यथेष्टसुवर्णावटितान्यष्टौ [कुरडल- युगानि अष्टो" हेमयज्ञसूलाणि अष्टावङ्गदानि अष्टौ करठाभरणानि च जापकानाश्च acura. मभिमतशुवणंघरिताङ्ग रीयक्चतुष्टयं वल्रस्थानचतुष्रय्, aie faa मधुपकसामग्री ; -लोकपालावाहनार्थ' पुष्पघुपादीनि" वल्गर्थ म।षभङ्क-'वलिसामम्रीम्‌ ; ऋत्विगभ्योऽधिवासन- afaurtafiaagay कृ तकुशडलयु गाषटक-है मयज्ञत्राष्क-हैमकटका [ शका | ष्करोयाष्टकानि, a नानावणवन्न- स्थानानि, अष्टा परटीकरम्बरलोपधानसदिताः war ; गुरवे दानार्थमेकत्विग्‌- देयसामग्रीतो द्विगुणद्रव्यघटितां कृण्डलेयुगादिक्तामर््री, द्विगुणसपटीक्वल्ञ, द्विगुणद्रव्यरचि- ages शय्यां ; मध्यसखस्तिवाचना्थं सपटीक्वासीयुगतयं सुवणंतोलक्त्रयघ्व° ; माङ्गल्यार्थः "वाद्यादिसामप्रीम्‌ ; श्रात्ममरडनार्थं गरथेश्माभरणानि, धारणार्थः ax’ ' "चर्ममयढालः aar- ञ्च, दस्तद्रयधारणार्धमभिमतखुव।-घरिते धभर।ाज-सूरयप्रतिमे, अात्मतुलनार्थ' निर्मलं सुवर्णं , गुण्रेतिग नयो दक्तिणाथमभिमतोतपत्तियोग्यां भूमिं यथेष्ट रलानि a; जापकदस्सि- णार्थ सुवणं ; दीनानाथादितपंणा्' 11 यथेष्र तरलान्‌ कपदेकञ्च ; ` गशोषरत्राह्मणतयवा च- नाथं सपरटोक्वल्लयुगत्यं सुवणंतोलक्लयञ्च'* | gaia, मम्मृतसम्भारोऽ[यनादयक्क- समग्रा |“नामन्यतमस्य पूवतरदिने कृतनि्यो घटि काचिक्रग्रहरतये दरिष्य भुङ्घाऽडचम्य, शुची देशे उपविश्य पाद प्रक्ञाल्याऽऽचम्य, प्राइमुख उदडमुखो वा कृतान्नलिः--ञन्तूर्यसोमयम- कालपञ्चभूतानि मतस्यपुराणोक्क-तुलापुकुषमहादानकर्म॑क्रत" श्रो मयोपवासः क्तैव्य इति निवेदन कृत्वा, ` "गृहो तोदक्रपूणंताग्रपात् उददमुखः ager कुर्यान । तद्‌ यथा--ञमतम्यपुराणोक्क-तुलापुरुष-महादानकम कतं" श्वोऽहमुपवासः करिष्ये | एवं गुक्रेत्विग जापका aft aged कुर्युः! aa निवेदनसङ्कल्पवाक्ष्ययोयथाक्रमः तुलापुरुष- महादानकमंशि गुरुक्रम 4g. [ऋत्विककम कतु", ' “शान्तिकाध्यायजपकमे कृतमिति च 1 I. 0. omits the bracketed 9 I, O. वाश्यादि० portion 10 I, 0. waaarein’ 2 I. 0. adds aa here Il 1.0, यथेष्डः 3 1.0, gaudt 12 I. 0. नषे 4 I. 0. omits वलि 13) A सुववस्थानवयश्च 9० I, 0. omits aa 14 A omataro 6 I. 0. omits the b, p. 15 7. 0. attiea 7 {. 0. adds gq here 16 I. O. omits the bracketed 8 A सुबक्स्थानवग्शच portion ११ २ टानघायर, विशेषः एवं सकेष्केव वल्यमारमहादानेषु ठलायुुषप्दध्थाने हिरस्यगभोदिषदं श्न्निप्य निवेदन-सङ्कल्पौ कर्तव्यौ । एतावतैव east वदयमाण-महादानानां वाक्यानि सम्पद्यन्ते श्रतस्तेषु न ग्लिखितव्यानि। [ दवितीयादनरृत्यम्‌। |. ततोऽपरदिने यजमानः कृतनित्यक्रियः ॐ गोविन्दाय नमः, ॐ उपापतये ममः, ॐ बिनायकाथ नमः इतिं वन्नादिना सम्पूज्य, भगवन्‌ गोविन्द, भगवन्नुमापते, भगवन्‌ विनायकं, तुलापुरुष-महादानमखो मया कतेव्यः, स निर्विघ्न भवत्प्रसादात्‌ सम्पथताम्‌ इत्याशास्य प्रणम्य, श्रभिमतसं्यव्राह्मणान्‌ बच्रादिभिरमभ्यन्यं तुलापुर्षमहादानमखो मया कतेग्यः, तद्भवन्तो मामनुजानन्तु इति वदेत्‌ । ततस्ते क्रियतामिति “aed ब्रूयुः । ततो यजमानो गृहीतोदक“पूणेताम्रपाव उददमुखः सङ्कल्प" कुयौत्‌ । तदयथा ॐ मत्स्यपुराणोक्त -- तुलापुरूष-महादानकमाहं करिष्ये। ततो यथाविधि सगणाधिपमातृपूजापूरवकः त्रद्धिश्राद कृत्वा, ब्राह्मशलय' वश्लक्राञचनादिभिरभ्यच्य, तुलापुर्षमहादानकर्मशि पुरयाहं भवन्तो बृवन्त्विति वदेत्‌ । 'पुणयाहमिति dfa: stage, खस्ति भवन्तो त्रवन्त्विति वदेत्‌ । da त्रिः खस्तीत्युङ्ते, ऋद्धि भवन्तो ब्रवन्त्विति वदेत्‌ । ते च प्रत्येकम्‌ ऋध्यतामिति वित्र शयुः | sata सर्वेष्वेव महादानेषु देवताब्राह्मणानुज्ञाःभ्य्च॑नदानसङ्कल्प-*पुरयाहवाचनेषु तुला- पुरुषपदस्थाने तत्तन्महादाननामप्रक्ञेपः कर्तव्यः, ततः पूवंशोधितायां wat खहस्तेनोभयतः षोडशारननिमावं द्वादशदहस्तं दशहस्तं वा चतुभेद्रानन"मरडपं कारयेत्‌ । तन्मध्ये ana [पञ्चहस्तं at} वेदीः कारयेत्‌ । तस्यश्चतु्दिशं चत्वारि दस्तप्रमाणानि ""हस्तनिन्रानि चतुरस्राशि ` सुरूपाणि विस्तारो ` च्छ यचतुरज्गल-पूर्वोत्तरकोणावनत-सवं “(aq -कदेशमेखला 1 I. 0. लिखितानि, A fafeasa’ 9 I, (0. and A cazgraae 2 J. 0. and A omit the bra- 10 I. 0. omits it cketed portion 11 ^+ wenfaarfa, 1. 0). yafave 3 A aw 12 JI. O.and A eearfa 4 I, 0. omits a 13 I. 0, eweae © I, 0. adds * here 14 A omita the bracketed por- 6 Aand B omit it tion 7 I. 0. omits a 15 I, ^). समेकण० 8 1. 0. qarefa areaty द्वितीयदिनङलयम्‌ = युतानि वितस्ति ]दीघ -सप्ताह्कलप्रसार-कूमंष्ट्ोभतमध्याङ्गलोच्चि त [ भ्रान्त-गजो्ठ 1सदश- दीष “[प्रणाल्योदो ए] योनियुतानि पाश्वंस्थाःभनपक्ञव-पिदितसुखेकेक-प्‌ णं कुम्भानि होत्‌- ब्रह्मोपवेशन।थंमासनद्यद्रययुतानि होमाथं षृताङ्कतिल-स्थापनाथं प्रणीतास्थापनार्थक्च शोभन- तान्न .पलिद्रयद्रययुतानि ste Ca se वसहितानि ब्रह्मोपवेशनार्थमेकंक-°विष्टरयुतानि `पाश्वै- स्थापिततिल-षरत-धूप-पुष्पसामग्री-कुश-यभासम्भव °समिदम्िज्वालनार्थेन्धनादीनि "्कुरुडानि कारयेत्‌ । qa ईशानकोणो aad सवंतोहस्तपरिमितां चतुरलखां व््यमाशविनायकादिदेवार्चनाय वेदी" कारयेत्‌ । मरडपचालोपरि gaat eta, श्रामेय्यां cat, याम्यां] Hear , ने लयामतिकृष्णा', वारयां सितां, " ण्वायय्यां कृष्णाम्‌, उत्तरस्यां हरिताम्‌, रेशान्यां qaqa, | अनिच्छ तिवरुणयोमेध्ये | *श्वेताम्‌, (ga शानयोर्मध्ये लोहितां पताकं, मरडपमध्यभागोपरि च ङिङ्किणोयुक्र'० भ्वजं दयात्‌ । ANSI, प्रूवोदिक्रमेण अर्तोडम्बराश्रत्थवटानाम्‌, श्रशरत्थोडम्बरशजञक्तटानां वा तोरश- चतुष्टयम्‌; द्रारपाश्वेद्रयेषु च पुष्पमालालङ्कृतं ' 'चन्दनध्रोक्तितं '^धपितं॒वल्नवेटितप्रोवेम्‌ श्रभिमतपच्च'*रन्नगमं प्ूरोकुम्भद्रयद्रयं दयात्‌ | एतच्च तवेमहा ° °दानसाधारणम्‌ | ` ' | ततः प्रधानदुवेदोमध्ये हस्तद्रयमित-खातद्रयं कृत्वा, तत्त > यथोक्त तोरणमारो्य, ततरोक्क ° ` प्रकारधरितां तुलामवलम्ग्य, पुष्पमाला» *भिक्वन्दनेन मुङ्काप्रवालमालया 1 A पान्त गजौष् 1. 1. (). ae fran aed, A fat fa 2 [. Of ग्प्रणानोङ्गस्त्‌ and A RNA ०प्रम।शोज्गस्य 14 ^ अत 3 ण[वरणवाक्ये तु ] तुलापुरुषपदस्थाने तत्तन्महादानपद प्रज्ेपः HAST: | "'तृतीयदिनङव्यम्‌ | [ates कृतनिः्यं ] पूवादिकुर्डेषु ऋग यजुःसामाथर्व ०४ क्रमेण एको होता *"त्रपरो बह्म ति ब्राह्मणद्रयं नियुक्तं ° 5खसखगृह्योक्कविधिना अग्न्युपसमाधानं कुर्यात्‌ । जापकाश्च 1 1. (). प्रतिमाप्रहनिहत 1 A omits the bracketed por- ~ A aaa tion ९) A omits the bracketed por- 14 A omits नां tion 15 A नैकलिककम 4 1. (0. omits it 10 I, (). at 9 1. O, पृष्पेषवकिरत्‌ 17 1.3. and A omit it 0 A yay 18 A omits it ( Band 1. 0. efeaxgia: 19 A चन्द्रातवद्ना” S A gay 20 1. (). वरणवाक्य and A ace 9 A aa for सगोवम्‌ 21 1. 0. and A omit it 10 A omits qa <> A भपरभ्यः aaffema: 11 Aand I, O. omit it < "अयं गौरिलयादिदयानां] सुक्तम्‌ । मरुता. “aca इति मरतां qa ब्रह्म :'जन्घान- भिति क्तोद' ब्रह्मसूक्तम्‌ “se विष्णो इयय्युतस्य५' सूक्तमेकच॑म्‌ । ° '[भवाशवौ मन्त वामितीशमूङ्कम्‌ । ] यप्येदमा ea ईइत्यकसूङ्कम्‌ । >" वसिष्ठेति वनस्पतिसृङ्कम्‌ । एवं सूक्जपानन्तर सतवत्विजां ° [यथायथ' grat] समापयेयुः। ततो गुरः कत- 1 I, (0. omita it 1G 1. (). लोका दति ; A लोक इति 2 A यत्राजानमिति 17 I, (). ae अ्ग्ाविति and A 4 7, (). मन्यो; A मान्या सटा watfafa 4 हिररय-गर्भपदः प्र्तिप्य यथायथं निवरेदनं सङ्कल्प कुयुः। अपरदिने च> यजमानस्तुल पुरष->*[वद्‌ गोविन्द्‌ ] - दाराधनादिमधुपकेदा नान्तं a! गोविन्दायभ्य्चन-त्राह्मणानुक्ञापन-२ -दानसङ्कल्प-पुरयाहा दि- वाचन-वरणवक्येषु तुलापुरुषपदस्थाने दिरए्यगम॑पदं परक्तिप्य कुर्यात्‌ । ततो गुद्र॑त्विग - ` ।यजमानजापका उपवसेग्ुः। श्रपरदिने | च कृतनिलयस्तुल पुरषरवद मिस्थापनादि मध्य- ब्रह्मणत्राचनान्तं कमे यथायथ कृयुः। एवल मध्यत्राह्मण-गवाचनान्तं कमं तुलापुरष- — ~~ ~ 1 ot, (0. and A स्तदन्‌ for शद 11 A omits the bracketed por- ~ A इामप्ताङ्गुलो. portion 3 1. (0). omfarnrfat, ^ ogfaxr- I. 0) पात्र for va न्त्‌ 16 A नेमां, |. (). खेम + A omits it 17 1. Ob, प्रतिमा ) A we त 1. (). caraqae, A outawe 6 A omits it 19 A ofatararato for owagtar> प A सौवण ८ A न्प्रुषा S A art जरसामग्रोख्व, Boatu- 21 \ हिर्दयथगमः HATTA, LO, क्तीराजनमाममगरश् 22 [. (). omits it 0) A कुष्डपाश् <.) OA बदङवैन्द्रा for the bracketed 1) A रातवशुचि for the bracketed portion portion मन्तः सवोप्रधिमिश्रजलेन' 'लपयेवुः। तदा च मङ्गल" “[तुयवन्दि-]घोषान्‌ कारयेयुः । faa वजमानः| शुक्कमाल्याम्बरधरो व्रतसर्वालङ्कारः पुष्पाज्ञलिमादाय "नमो हिरर्य- Tavares -- दुःखषत्तरसागरा ara "मन्ते िररयगर्ममामन्त्य पुष्पाज्ञलिनार्चयेत्‌ | ततो दक्तिणक्रमेण दसतद्र थ-' 'घरतहंमधर्मराज-'*चतुमखप्रतिमो '°हिरर्यगर्भमध्यं प्रविश्योद्‌.- अख उपविश्य जानुमध्यारपितशिराः" “'उच्छासपशचकं यावत्तिष्ठेत्‌। तदा चः” ब्राह्मणाः पिधानेन “कृण्डमच्छाय दिरणएयगर्भस्य ग्भावानपुंसवनसीमन्तोत्रयनसंस्कारानमिध्याय' खखग््याक्गास्त्ततसंत्कारप्रधानमन्तान्‌ पठेयुः । तता गुशमक्गलतूर्यगी तवन्दिधोषेषु सतस -हिरणयगभंस्थ' यजमानः करे ` "विध्रलोत्थापयेत्‌ । तत॒ `"[ऋतिजो हिररयग्भा- निग तस्य] यजमनस्य संस्कारा खकण्श्यविहितान्‌ जातक्रमोदिषोडशसंस्कारानमिभ्याय तत्ततसंस्करारप्रधानमन्लान्‌ पठेयुः | L A ग्गन्धर 1c en qa az for the bracketed ~ A तत portion 3 ५ समिधादट्‌ान lo A\ ततश्च 4 ५ qweataa 10 A aratarfe. 0) A feratstat 17 |. (). व्यं ५ \ तत्र 07 the bracketed [णा = 19 1, (), नद्दिरण्यगर्मप्रतिमो, ^ tion चतुमु खप्रतिमा ५ [. (), omits: the bracketed 1) OA डद्िरर्यमध्यं portion, A गह तिग्‌ for it 20 1. (). निर S [.. (), omits the bracketed <1 1. (). उद्काश्च०, A TCT portion 22 1. (). are after this 9 oA ऊण्डपाश्चतः 23 oT. (). कुम्भ. {0 ,५ zara for the bracketed 24 .\ omits ध्याय portion 29 A शिरस्य 11 + araraacy २0 A विष्टल्योपयेत्‌ 1 Both [. (). and A omitwa ~+ A reads the bracketed por- 131. ^). -जसकुमयतष्टयेन tion as ऋषिकद्टिरश्यग्भम्वितस्य हिररयगभमहादानम्‌ १०१ aes षोड़श ऋग्वेदे-- जातकर्म नामकरणं निष्कमणम्‌ WAIN चृडाकरणम्‌ उपनयनं तीणि वेदव्रतानि खानं विवाहः देवपितृमनुष्यभूतव्रह्मणां पञ्चमहायज्ञा: यजुर्वेदे तु नामकरणं नास्ति, "चत्वारि वेदव्रतानोति "विशेपः सामवेदे नामकर रमस्ति, अन्नप्राशन "नास्तोति यनुर्वेदाद्विशेषः । ्रथवेवेदे-- जा तकर्म निष्कमणम्‌ RAIMA गोदानम्‌ उपनयनं सावित्रीत्रतं "वेदव्रतं arfaataafaasta "वेदत्रतविसजनं समावर्तनं विवाहः पश्चमहायज्ञाश्चेति | ततो यजमानः पूर्वोक्तं दातादिकं गुरवे प्रतिपादयेत्‌, ततो ‘am ।हररायगभायः ‘wera वै नमः इवयादि मन्तद्ररः जपेत्‌ । ततं ऋत्विजो ऽष्टौ वररादिलन्धा- नङ्क ररलङ्कताः कनक्मयासनोपव्रिष्टः यजमानं ष्देवस्य त्वेति वेद चतुष्टयस्थमन्तेण ‘aq जातस्य तेऽङ्गान) त्यादिना च पुर।णमन्वेण कृश मौपध्थकुम्भ चतुष्टय जलेन AAT: । तनो यजमानः शुक्रमाल्यम्बरधरो प्रतसर्वालङ्कारो गु्र॑तिक्रमुखनानात्रुदमणोभ्यो दिररय-"गभमुतखज्य दयात्‌ । तद्यथा -'"ॐ श्रय यथासम्भवगोलनामध्यो गुशर त्विक्‌ परमुखव्राह्मतेम्या मतस्यपुराणोक्रदिररयगर्भ-'' महादानदानफलप्राप्तिकामोष्टमेतं"‡ fetaz- गभ'' ददानि। प्रतिप्रहातारः sarge साविती पटित्वा हिरण्यगर्भोऽयं विष्णुद- वतः RAHI यथाशाख' कामस्तुति' पठेयुः | ततां गुरते पादुकपनच्छुतचामरामन-' भाजनत्रामान्‌ दत्तिणां दयात्‌ । तद्‌ यथा-- "अत्रय कतेतहानव्रतिष्राश्रः तुभ्यमदं द्क्ञिणामेतानि पादुकोपानच्छतचामरासनभाजनानि ` दयदुतपत्तियाग्याश्च भूमि" ददानि। खत्तोति गुरुदेत्‌ । ` तत ऋत्विग्भ्यो दक्तिणादानम्‌ | तद्‌ agi qq करतेतदहानप्रतिष्रा्थः 1 oA weafe, [. (). रतानि 11 Both I, (). and A omit 2 1.0, शंषः WRTRTA :; .\ नास्ति 12 A नकामोमेत 1 1. (1). देवव्रत 13 \ ferry y 1.0. st व्रतत्रिम जनं. \ omits 140 (). ०्ट्‌व्तमिल्मुक्ता it In) 1. (). omits भाजनं ५ 1. (). fogarty, A. गमभूताय 1८; A omits it ५ {. (). पटेत्‌ 17 A यदुन्‌ पतिर S [,.(). #amt for set S A ततो ) A omits गम 1 A omits it 1() A omits it १०२ दानसागर युष्मभ्यमहं दक्लिणा ' मियदुतपत्तियोग्यां भूमिम्‌ एतानि चः रलानि ददानि। खस्तीति तयेकश्त्विजो व्र थुः । ततो गुग्ृतविजः ख" @ खुवभाग' स्परशेयुः। यद्रा गुरते हिररय- THES ‘Manes दयात । तव च- त्रयासुकामुकसगोतेभ्योऽमुकामुक- वेदामुकरामुकश।खाध्यायिभ्यरोऽमुकामुक -देवशर्मभ्यो युष्मभ्यं मत्स्यपुराणोक्भागनव्यवस्थया तिलदोणारोपितं* फल-[पुष्पोपशोभितं प्लवं ]-वितानकसहितमिति च पूवेदानवाक्याद्ि- शेषः । ततो यजमानस्तुलपुहष-"वनपकरेभ्यो दक्तिणादानं दीनानाथादितर्पर्‌" ब्राह्मणवाचनं "त्वरया यथायथ हिररयगमेप्रतिषादनश्च कुर्यात्‌ । इति दिररयगभमदादानं समाप्तम्‌" | = 1 .\ °मिष्टं यदुत्‌पत्तियोग्यां .\ ya for the bracketed ~ A omits it portion ५ ^ omits it SA °जापकेभ्यो 4 A ब्रक्मार्ट 11 A omits the bracketed por- GA wera tion T LO). “मूलि oa “मूलि 1 OA ottina १ © दानसागर. ५श्रनन्तशयनं जलशायिनम्‌ |] पथिमे चतुरो वेदाननिख्दधमतः परम्‌ | “[श्र्निमुत्तरतो हेमं वाखुदेवमतः|परम्‌ sh समन्तात्‌ “गुडपीटस्थानचयेत्‌ काञ्चनान्‌ बधः । स्थापयेद्रछ्रसंवी तान्‌ एूणंकुम्भान्‌ दशैव तु ॥६॥ HAUNT कराश्चनपललोत्‌खारितान्‌ | दशंव भेनवो देयाः "सहैमाम्बरदोहनाः | पादुकोपानदच्छतचामरासनदपंगोः | भच्य-'भोज्यान्नदीपेक्ञुफलमाल्यानुल्ञेपनेः ॥१०॥ भक्त्य fin qa, फलस्य "स्वशब्दोपात्तत्वात्‌ । "wader पादुकादिमिः सदितः दश धेनवो देयाः पाश्वेतः स्थाप्या इल्यः । `होमाधिवासनान्ते च ज्ञापितो वेद्पुङ्गवैः | इममुचारयेन्मन्तं तिधा कृत्वा safe ॥११। होमाधिवासनान्ते इति ` पूर्वमेव देवतारोपरणकूपस्याभिवासनस्योक्कत्वाद्धिरए्यगभोदिषु तथा दशंनाच aa लोकपालायावाहनपूजा- ' ' [प्रयेन्तं समाप्यायिवासनं | CUTTY वेदयुप- -रिस्थापनम्‌ aa: ज्ञापितो ara पठेदिति सम्बन्धो बोद्धव्यः, नमोऽस्तु विश्वेश्वर विश्रधाम जगत्‌सविते भगवन्नमस्ते | *सप्तषिलोकामरभूतलेश 'गभण साद्व ॒वितराभि-' war ॥१२॥ 1 A अनन्त शायिन for the brac- + \ ष्टोमादि० keted portion J A टोमाटि° 2 1. (). अतः for the bracketed 10 A पूष्व only portion 11 Both |. (), and A पर्थथन्त- 3 1. (). पौटस्थयानमच्येत्‌. .\ dts. शया पिवासनं for the bracketed WATS Ay portion 4 1. (). सदं माम्बरदोदनाः, A 1 A omits रि कटन्विग्भाः सुरटौोहनाः 1.) Both T. (0. and A amfs'- 0 Corrected from M, PL A B लोकासनभूतलेष्र and [. (). भोजन for मोज्यान्न 14 1. (). adds गभंश before this G A eemeetura दति 1) A fw for fa { .\ ते qW ब्रह्मारडमहादानम्‌ ये दुःखिताप्ते इलिनो भवन्तु "प्रयान्तु पापानि AMATI | "ARAMA TAT THT AT ब््मारडदोषषाः प्रलय ब्रजन्तु ॥१३॥ एवं 'प्रणम्यामरविश्वगमे दयाहिजेभ्यो दशधा विभज्य ।. ‘AIA Fa गुरोः WHC समं भजेच्छ्ेषमतः कमेण ॥१४॥ सखल्पेषु होमं Tats एव कुयाद्‌ कामि विधानयुक्कथा " | स एव "सम्पूज्यतमोऽल्प वितत. यथोक्तवस्ताभरणादिकेन ॥१५॥ CNT प्रचुरदानासमथषु दातृषु ALG गुरुरेक एव पूजनायः । इत्थं य एतद खिलं पुरुषोऽत्र कुयाद बरह्मरडदानमधिगम्य महद्िमानम्‌ | ‘fay तकरमष-विशुद [तुमु रारे |“ रानन्दकृत्‌ पदमुमेति सहाप्सरोभिः" wage सन्तारयेत्‌ पितृपितामहपुवषपात- ' बन्धुप्रियातिथिकलल-' ass सः । ब्ह्मारडदान-' "शकली कृतपातक्रोघ- मानन्दयेज्न जननीकुलमप्यशेषम्‌ ॥१५७॥ इति पठति णोति वा य एवं सुरभवनेषु गृटेषु धार्मिकाणाम्‌ t Vv १०४ 1. (), omits it S , देप प्रस्ताराभ्यां" वितस्तिमारभ्या्घलशतपयंन्तम्‌, सम्पुटमेलनीयखरडद्रयरूपम्‌, wae खाटितचनु मखव्रह्म-"वखष्टक-द्ादशदिय-"सप्तमरश्ट् णप्रतिमं, ate: सखखदिकृकमोत- खादितंरावतादि-'" दिग्गजषटकेन्ददिलोकरपालप्रतिमम्‌, श्रमिमत-'' स्थानपटक्कथतलाटित- शिक्त कल्पनिरकच्वन्दोज्योतिषव्याकरणक्प-वेदज्गषटकप्रतिमम्‌, उपरिखरडोदध-'*भागोत्‌- लाटित-शिवाच्युताकरमालदमोप्रतिमम्‌, श्रभीष्टोतकृष्टरमखचितं ware ; ब्रह्मणड-' [पूर्वादि- दिगव |स्थापनाथं काश्चनान्तरविरचितपत्रोतलादित-जलशायि-प्रयुप्न-प्रकृति-सङ्कषं ए-वेद चतु- ध्यानिशद्धान्निवादेवप्रतिमाः. जलशाय्यादिप्रतिमास्थापनार्थमष्टो गुडपिरुडान्‌, ब्रह्मारडा- च्छाद्नाथ कोषकारतन्तु' निर्मितं aed, व्रह्मारडस्थापनार्थ तिलद्रोणं, ब्रह्मरड-' पार्श्वं स्थापना्थमष्टदश "(घान्यानि, दश]कुम्भान्‌, ageard’ “ "दश वल्ञाणि, ब्रह्मारडपाश्व॑-'"- स्थापनाथं दश धेनूः, तदलङ्करणाभ दश हैमशरङ्गयुगवल्नाणि, उपदोहनार्थ' दशकरांसयपात्रासि, ब्ह्मारुड- "पाश्वेस्थापनार्थशच काएटमयपादुकायु गोपानद युगच्छलचा मरासनदप एपिष्टकसामग्रयन्न- सामप्रा- " ज्ुफलमूलमाल्यानुलेपनसामग्रीरुतपादयेत्‌ । ततस्तुलापुरषोक्कसमयानामन्यतमस | 1. (). omits areas [2 1. () भागानुतखाटित, A ~ Both |. (). and A न्रमर० भागादुत्‌खाटित 3 1. (), भयतेन षड्‌ तला and 1: WA reads the bracketed por- मयातुख for मयटाल tion as पूञव दिशि 4 ^ साला 11 A न्तु for तन्तु 0 ॥. (), omits the bracketed lo Both 1. ©, and ५ omit portion पा GA Setar 10 A omits the bracketed por- { ६. oF ag tion + o1. (). सुषटटक and A sz 14 A अशाद्श ५ 1. (), omits सप्त IS 1. ©”. omits पाश्च 10 uA omits fe 1 1, 0). omits wry 11 A स्थापनं. YO I. 0). adds दौोपसामगुौौ after this ARIUS ASSIA yo पूवंतरदिने यजभान-' 15 त्विगजापकास्तुलापुरुषवद विष्यभो जनादिक‡ कत्वा, निवेदनसङ्ल्प- वाकषययोस्तुलापुरुषपदस्थाने ब्रह्मारुडपदं प्रक्िप्य यथायथं निवेदनं सङ्कल्पश्च Fy: । ततोऽ- परदिने यजमानस्तुला-"पुरषवद गोविन्दाद्याराधनादि-मधुपकदानान्तं ' कर्मः गोविन्दाय्चेन- वराह्मणानुज्ञापन-दानसङ्कल्प-पुरयाहादिवाचन-*वरणव क्येषु तुला पुरुषपदस्थाने व्रह्मारडपदं प्रतिष्य कुर्यात्‌ । ततो as त्विग यजमानजापका उपवसेयुः। श्परदिने च कृतनिलया५- स्तुलापुरुषवदस्निस्थापनादि-मध्यव्राह्मणवा चनान्तं करम यथायथ" Fa: । एवश्च मध्यब्राह्मण- वाचनान्तं कमे तुलापुरुषग्रन्थमनुमन्धायानुष्रातम्यम्‌। तत ऋत्विजः पवेषटितं यथोक्कहपं , सम्पुरमिलित-' श कलद्रयनिमिंतं ब्रह्मारडमानीय, प्रधानवेधां लिखितचक्रोपरि तिलद्रोणं विक्रीय, ' ' तदुपरि स्थापयित्वा, कौषेयव्तेणच्छाय, ब्रह्मरडस्य ' "सवेपार्वेष्वष्टादशधान्यानि अरोपयेयुः। ततो ware पवोदिक्रमेण गुड-'"पिरडानामुपरि पूर्वोक्-' -जलशाग्यादि- प्रतिमाः स्थापयेयुः गुध ताः'° maga प्रणवादिचतुरभ्य॑न्तेन नमोऽन्तेन खनाममन्लेण प्रत्येकं पूजयेत्‌ । तत eam ब्रह्मारडपारश्वं '" वत्ववेशटितप्रीवान्‌ दश पृणकुम्भान्‌, ' 'हेम- Nee ea: सकांस्यदोहना दश पेनूः, पादुक्रायुपकरणाश्चा “aay: । ततो मङ्गल- गीतवायवन्दिघोषेषुं aly कुरडसमीपस्थकुम्भ चतुष्टयजलेन यजमानं RTA: | ततो यजमानः शुक्कमाल्याम्बरधरो भ्रतसवोलष्ारः पुष्पाज्ञलिमादाय wares लिः प्रदक्षिणीकृ "नमोऽस्तु विश्वेश्वरे"यादि मन्तद्रयं पटित्वा पुष्पाज्ञलिनाभ्यच्यै प्रणाम्य Vas fanet दयात्‌ । 7"( तद. यथा-ॐ | श्रयामुकामुकसगोते भ्यो ऽमुकामुकवेदामुका- मुक्शासरध्यायिभ्यरोऽमुकामुकदेवशर्मभ्यो युष्मभ्य' मतस्यपुराणोक्त-बह्मारडमहादान-°'दानफल- प्रा्तिक्रामोऽह मतस्यपुराणोक्कभागव्यवस्थया °ग्दुतन्महारनभुषितं कीषेः'-यवस्लसंवीतं तिल. Ge de - ~ ~~ ~ ~ 1 J. (0. यजमानः 14 A omesraitfzo, I, (), न्क्रमे.- 2 Both I, 0. and A owt nate NOT iz $ 1. 0. waazand A Jaros 19) 1. (). ata 4 A न्टानाचरथान्त 16; ^ oury 0० Both 1. O, and A omit it 17 A केमवस्त्राश्छादितान्‌ G A outwa 18 A omits च 7 A न्स्थापन 19 .\ ऋचिग्भो 8 A ametwice 20) A omits the bracketed por- 9 A wafaaare tion 10 Both I, 0. and ५ नसक्रलम 21 A omits शान 11 Both I, O.and ^ तत्रोपरि 22 A Ua’ aEto 12 1.0, wary ween धान्यानि 23 I. O. adds wet before rer 13 1. ©. efatto 9 og दन्ता गरः तरोशस्थापितमध्ादशधान्यसदहितं गुडपीठटस्थक्राश्चनानन्तशयन -TLA-WF ति-सङ्षण -वेद्‌- चतुष्टयानिरुद्धामि-वाश्वुदेव-प्रतिमासदहितं वस्तसंवीतपूणोकुम्भद शकहेम MAAS दित- THA EMIT Ales पादुको पानच्छतचामरासनदपंणभदयभोजनदीपेत्तुमाल्यफला- नुलेपन-पुष्पफलोपशोभिस-पन्नवरं-वितानकसहितं saree ददानि | प्रतिग्रही तारः ameyga साविर्ता पटित्वा, ब्रह्मारुडमिदं विष्णुदेवतमित्युक्का यथाशाखं कामस्तुतिं पठेयुः" । तत ॐ श्रय कृतेतदानप्रतिष्टाथं युष्मभ्यमहं दक्तिणामियदुतपत्ति- योग्यां भूमिमेतानि च रन्नानि ददानि, प्रतिग्रहीतारः BAYH ब्रह्मारड स्छशेयुः | ततस्तुला- पहपवजपकरेभ्यो aay दीनानाथादितपंणं पुरयाहादिवाचनश्च ' [कृत्वा, ब्रह्मारड | दशधा विभज्य, wage गुरते, कऋतिविगभ्यश्चाष्टौ भागान्‌ त्वरया प्रतिपादयेत्‌ । यथोक्कखल्प- व्र्मराददाने तु 'गुरुरेकाभ्निवत्‌ सवम्‌ ऋतििगादिकर्तग्यं खग्रद्योक्कविधिना शारितक्राध्याय- wae: कुयान्‌ । ''जापकास्तु 'शूषैवदेव कार्याः । कुशमयध ब्रह्मा कायंः। तदा च यजमानो गुरत्रे ` "तत्‌ ' ' [सवं महादानं ] सम्प्रदानेकवननोहेन दयात्‌ | ईति ब्रह्मारडमहादानं '‡ समाप्तम्‌" । A शायिन ) A सठव 1 ^ an 10) 1. 0. णान्तिकाध्याजपं च, ^ रान्ति 3 ^ omits लौ HIATT जपं वहिः A ew 11 oA जापकान्तु, 1.0, aterere 5 1,0, ose l2 .\ सख्वतव्राद्राः 0 A पटेत्‌ 1 A omits it 7 A omits the bracketed por- 14 A reads the b. p, as सठ्वभ्ा- tion रान 8 I, 0. axatarti नवत्‌, A wre. 1.) A बद्नाख्डटानमाष्ाषम्यः क1रि्मिवत्‌ 10 1, (). omits it तथा कल्पपादपमहादानम्‌ । ( मतस्यपुराणम्‌-२७७ अः ) कल्पपादपदानाख्यमतः परमनुत्तमम्‌ । महादानं प्रवस््यामि सवेपातकनाशनम्‌ ॥१॥ पुरायं दिनमथासाद् तुलापुरषदानवत्‌ | पुगयाहवाचनं कृत्वा लोकेशाषाहन तथा ॥२॥ ऋतिविब्यरडपसम्भारभूषणारुद्छादमादिक्म्‌ | Aad BAA नानाफलसमन्वितम्‌ ॥३॥ नाना विहगवस्लाशि भूषणानि च कारयेत्‌ । शक्तितस्तिपलावृदध AT AEA प्रकृहपयेत्‌ WEN ग्रद्-9 कलप्तं सुवण॑स्य कारयेत्‌ कंल्पपादपम्‌ | गुडप्र्थोपरिष्टाश्च ° सितवस्लयुगाग्रतम्‌ | श्रद-+ क्लृप्तं यावदुपात्तघुवशंस्याद्धन निमितम्‌ । ब्र्मविष्णुशिवोपेतं प्शाखं सभास्करम्‌ ULI कामदैवमधस्ताश्च सक्लल' प्रक्पयेत्‌ | सन्तानं भ्ूवंवसतद्रत्‌ "तुरीरंशेन कल्पयेत्‌ । मन्दारं that पाश्वं धिया are घतोपरि ॥६॥ सन्तानं `पूवेतसतद्रदिति "गुडग्रस्थस्थं सितवस्त्रयुगात्रतमिलय्थैः। कामदेवमधस्ताच्चेति सन्तानब्र्तस्याधस्तात्‌ सकलत्रं कामदेवं प्रकल्पयेदिति योजना, मन्दारादिषु एकेकदेवता- सम्बन्धध्रतेः | पश्चिमे पारिभद्रन्तु'" सावित्रिया सह जीरके । सुरभी संयुतं aga!’ तिलेषु हरिचन्दनम्‌ । नृतीयांशेन कुर्वीत सौम्येन फलमंयुतम्‌ ॥७॥ = in ~> न = = aa जनकः 1 1. O. नसा 7 .\ पूववत्‌ wey दनि 2 A oman 3 A गुरप्रष्य 4 वकित 0 A योजनं 4 |नरकादुद्धरिध्यति ॥ तस्य कर्मकरो वा स्यादपि द्रष्टा तथेत च। ससारसागरादस्साद्‌ योऽस्मान्‌ सन्तारयिष्यति ॥३६॥ A महादानविपियन्य ८ A कन्पनात 1. (). omits the bracketed S A पिनग्यापि नन्दन portion ) A, mara only for the bracke- A तदा ted portion A: ani Gua for the bracke- 1() 1. (). qa ted portion 11 Corrected from M, 1). A. B ५ तरयेह 4: and 1. (). qe A and M. P. ogafaa: IY 1, (). aay 13) A awa सु 01] for the brac- keted portion १२० दानसागर: इति पठति य एतद गोसदलप्रदान सुर-]मवनमुपेतः संस्मरेद्‌ वाथ पश्येत्‌ । श्रनुभवति सुदं far सुच्यमानो| निकामं प्रहतकलुषभावः सोऽपि यातीन्दरलोक्रम्‌ vet प्रयोगः श्रत यजमानः समुतपन्नगोसदघमदहादानदनेच्च--स्तुलापुस्प्रलिखितं खड गचर्म- मयदाल- सन्नाह-तुला"-स्थापनीयहरिप्रतिमा-"सालङ्कारतुला -हस्तप्रद्य-प्रतिमाबहिः सवे सम्भारम्‌, श्रधिक्रत्वेन दशाधिक्राः aa गास्तथोक्तलक्षणयुतं wast, °गोदशकत्ष-१[पूजार्थ' प्रत्येक वस्तं | पूजोपकरणश्, परलशतोपरिपलसहखलयपयन्ताभिमतद्वणंधरितानि ` "्ययेच्छनाना- ` `रन्नालङ्कुतनन्दिकेश्वर, [गोदशकालङ्करणार्थः घरिटक्रा'*-तिलक-ललारपदटाभिमत' ` रल. खचितशङ्ग ˆ -युगानाश्च दश स्थानानि] गोसहखालङ्करणार्थल्च ङ्गः" -युगाभीरटतिलकाय- लङ्क राणां सद स्थानानि, तथा गोदशक्रालङ्कारार्थ ताम्रदोहन-कोषकारतन्तुकरपेटचामराां दश स्थानानि. नन्दिकश्वर-दशोत्तरगो-' [azarae] पूजार्थम्‌ ` *श्रलङ्करणार्ध् वहुतर- गन्धमास्यसामग्रो, ` "गोदशक्पार्वस्थापनार्थञ्च काषएमय-*". पादुकायुगोपानद्‌ युगच्छत्रकास्य- भाजनासनानां ee स्थानानि, गोसहघालङ्करणार्थ' वल्लयुगसहखम्‌ श्रभीष्रपरिमाणरौप्यखुर- चतुष्कसह खञ्च, नन्दिकेशरालङ्क रणा्थ' कोषेयवस्तं, ननि्दिकेश्वरारोपणार्थ' लवण ->भ[द्रोणं तत्‌]. 1 Corrected from M, 1. 1. 0. 1 1. OJ योदशकानडग्णायघरिएक वा वाच्यमानो and ^ वध्यमानो for 1५4 I. (), omits 4 the bracketed portion Lf 1. (). omg 2 A omits दानेच्छ 10 Al Henaastuezqaaafwai... 3 1. (0. aarza, A मयाच्चन्‌ for प ङ्गयुगानि for the bracketed- मयटाल portion 4 Both I, (). and A add पर्ष 160 1. (), ag after तुला IT A सहस्राणां for the bracketed oO A omits age portion (0 A तुलाबहिः 14 A अलड!राथैश्च 7 A omits a4 19 A गोदश० 8 1. (). meno 0 A omits पादका 9 A omits the bracketed por- ` 21 A omits दश tion 22 A द्रोषवत्‌ for the bracketed 10 1, 0. queo portion 1 A omits car गोसहखरमहादानम्‌ ११५७ सुवण शङ्गाभरणं रौप्यपादसमन्वितम्‌ | मन्तः 1 प्रवेश्य दशक वल्नमाल्येस्तु पूजयेत NIV सुवशा शङ्गाभरणं सुवणश्यक्ग सुवणभरणश्च । एतदाभरणं »गोसदसखस्येव, गोद शके "अन्तः? प्रवेश्ये"*[यादिना अ]लङ्कारान्तरश्रतेः । “अन्तः प्रवेश्य मरडपाभ्यन्तरं “stead: | सुवणंघरिटका "युक्तं ताग्रदोहनकान्वितम्‌ | खुवणंतिलकोपेतं हेमपट रलङ्तम्‌ ॥१८॥ कौषेयवन्नसंवीतं माल्यगन्धसमन्वितम्‌ । "[नानारलमयेः शशन्रश्चामरेशवोपशोभितम्‌ | पादुकोपानहच्छव्रभाजनासनसंयुतम्‌ ॥१६॥ |“ गवां दशकमध्ये स्यात्‌ " ०काच्चनो नरिदकेश्वरः। कौषेयवल्रसवीतो नानारन्नसमन्वितः ॥२०॥ ' ^ लवशद्रोणशिखरे माल्येक्षफलसंयुतः t कुयात्‌ पलशतादृद्ध " सर्वमेतदशेषतः ।२१॥ शक्तितः पलसादख ' ° -वितयं यावदेव तु | सर्वमेतदिति नन्दिकेश्वरदशोत्तरगोखदखसोवणौलङ्कारादि म्‌ | गोशतेऽपि दशांशेन प्र्वेमेतत्‌ समाचरेत्‌ ।॥२२॥ dyna समासाद्य गीतमङ्गलनिःसखमः | ' ° गोशतेऽपि दशशिनेति waza यदुक्त तख सर्वस्य ' दशमशिन । सर्वाषध्युदक "5 -ल्नानन्न।पितो वेदपुङ्गवेः | दइममुचारयेन्मन्ते गृहोतकुसुमान्नलिः ॥२३॥ 1 ः, M. P. @ataaa: ११६ दानकषायर्‌ः नमो वो विश्वमूतिंभ्यो विश्वमातृभ्य एव च । लोकाधि- वासिनीभ्यश्च रोहिणीभ्यो नमो नमः ॥२४॥ “गवामङ्गेषु तिष्रन्ति| भुवनान्येकविंशतिः । ब्रह्मादयस्तथा देवा रोदिर्यः पान्तु मातरः ॥२५॥ गावो ममाग्रतः सन्तु गावः WF एव च। गावः शिरसि मे नित्य गवां मध्ये वसाम्यहम्‌ ॥२६॥ यस्माच त्र्रह्पेण धमं एव सनातनः | +[अष्टमूर्तरधिषएरानमतः पाहि सनातन ॥२७॥ | इत्यामन्त्र्य ततो दयाद्‌ गुरवे नन्दिकेश्वरम्‌ | “ [सर्वोपकरणोपेतं गोयु गच्च विचक्तेणः ॥२८॥ सर्वोपक्ररणोपेतमिति "हवायुपकरणसदितं नन्दिकेश्वर, | Mane पादुकायुपकरण- सदितमिदयर्धः | ऋत्विग्भ्यो '[धेनुमेकंकां दशकाद्‌ ] विनिवेदयेत्‌ । गवां शतमथेकेकं "तदधं" वाथ विंशतिम्‌ ure दश पश्चाथ वा ददादन्येभ्यस्तदनुज्ञया । “नेका बहुभ्यो दातव्या यतो दोषक्ररी भवेत्‌ ॥३ ott nq aaa ऋतिविग्देयगवीभ्यो'' द्विगुणा गावो गुरवे देयाः, '"क्रचिग्देगकभरेनुतो agra faa? gaia गुरवे द्विगुण गवीदानधरतेः। शताधोदिदाने त्वन्येभ्योऽपि गुव त्विगनुज्घया देयाः | बह्थस्त्येकसय दातव्याः ' 'धीमतारोग्यतब्रद्धये । पयोव्रतः पुनस्तिष्टेदेकाट '“गोसदसदः ॥३१॥ A उवासनोभ्यग्, [. OL न्वासवोभ्यय A गवां मागेप्रतिष्टन्ति for the brac- keted portion A aaa AN omits the bracketed) por- tion A omits the bracketed | por- tion 1. ^). sara A reads the bracketed por- tion as धरतुमेकेक en a S A age A नेको A a4 1. (). omahasfq 1. (). wfaneaao, A ऋविग,रेयक ० A ग} युच्च Corrected from M, P, A, B and L. O. ग्यौमदारोग्य० A ०देकाडन्तु सहस्रदः गोसदहखमटादानम्‌ १२१ पाश्वेस्थापनार्थमिच्च 7s फलानि, यजमानन्ञानार्थ' ' सर्वोपधिञ्चोत्पाय, तुला पुरषोक्कः - समयानामन्यतमस्य “qaqifza प्रातः कृतनित्यो यजमानः शुचिष dates ' पूणं ताभ्रपात उदच्‌ खः सङ्कल्पयेत्‌ | ॐ मत्‌स्यपुराणोक्तगोसदमदादानकम *| कतुम्‌ श्रयादिदिनचतुषटय |] गोसह सखमदहादानः प्राच्योदीच्याङ्ग"-भूतं दुग्धमाव्राहारमहः करिष्ये। श्रशक्तौतु ` [दानपूवैदिन एव" पयोत्रतो भवेत्‌ । तदा | पूर्वदिन एव प्रातः सङ्कल्पः'“ । वाक्ये ''च ' °दिनचतुष्टयपद्स्थाने frag. मिति निवेशो विशेषः| गुग्रत्विगजापकास्तु दानदिनपूव्रतरदिने वुलापुषषद हविष्यभोजनादि कृत्वा, निवेदनसङ्कल्पवाक्ययोस्तुलापुषषषपदस्थाने गोसदस्र' ' पद प्रक्षिप्य यथायथं निवेदन मल्पञ्च ‘eq: श्रपरदिने यजमानः तुलापुरुषवद्‌ गोविन्दाद्याराधनादि-मधुषकंदानान्तं ग। विन्दा-'"यचन ब्राद्मणानुज्ञापन- '"दानसङ्कल्प-पुगयाह। दिवा चन-तर वाक्येषु ' ` तुल।पुरुषपद- ana गोयदश्छपदं प्रक्षिप्य कुर्यात्‌ । ततो गुत्रेतििगजापरका ' ` | उपवसेयुः, यजमानस्तु क्तीर] - “mae भवेत्‌ । परदिने ~" | कृतनिदया यजमानादय]-स्तुलापुरुष--'[वदभिद्ापनादि मःयत्राद्मणावाचनान्तं | कम यथायथं Fa: । एवञ्च मध्यत्राद्मणवाचनान्तं क्र्म तुलापुरष- ` - - प्रनथमनुसन्धाय ` 'स्ववानुणएरातव्मम्‌ | 1 oA मध्वांपरधिकरादूदविष्यति aa aa ता 1 ^ म चनृण्यम्य।नं म्णाद्पि दरष्टा तथव al मत रमामग।- My) A omits a दस्मान्‌ संभविद्यति। sfa पदनि य ण्नद्‌- 11 |. (0). pata गोमषहसप्रदानं। aus 1; ^ O4qeraa ~ A omits क्र 16; [. (), omits ata 3 A omits 44 ५ A omits प 1 [{. O, omits क IS) A mam forthe bracketed ¬) A aaaqva for the bracke- portion ted portion 19 1. (0). area 6 A cau <) A क्रति यजमान for the brac- 7 A omits we keted portion S A gafea पमोव्रवम्बदा for the 21 A oazifs मध्यन्राह्मकवाचन for the bracketed portion bracketed partion 9 [, O. omits एव ~~ A conymaqqaiy, [. 0, cagaa 10 Both 1. O.and A aga 23 A omits aca 11 1, O. omits it, 4 त्‌ 74 १२२ द्‌ानसागररः तत ऋत्विजः पवंधटितं नन्दिकश्वर-' [मानोय, दशाधिक Maza asaya, TW प्रधान |-वेथां लिखितचक्रोपरि स्थापयित्वा ततपाश्वं लवणद्रोण- राशिमारोप्य, तदुपरि [नन्दि केशवरमारोप्य, कोपेयवस्तेणाच्चाय, ततपाश्वे माल्येक्तफलानि यथेच्छमारोपयेयुः ]। ततः ^ [ूर्वानी तदश धिक | -गोसहखाद गोदशक्मुत्ङृष्टं GE कृत्वा, “Maga ' | मरडपवबदहिः वच्रमाल्यसोवं ] -शङ्गतिलक्रायभिमताभरणे तैप्यखुरेश्वालङ्कारयेयुः । गोदशकन्तु मरडपं gay नन्दिकेश्वरवे्टनेन स्थापयेयुः "उक्तालङ्कारेशालङ्कारयेयुः । ततपारवे चोक्तपादुका- दुपकरणानि स्थापत्रेयुः। ततो यजमानस्तद्गोदशक्रम्‌ श्रभोटवन्नमाल्यादिभिः पूजयेत्‌ । तत ऋत्विजो " [मङ्गलगीततूयवन्दिघोषेषु सतस], कुरडसमी पस्य-'" [ कुम्भचतुष्टयजलं सर्वपिधिमिघ्रं कृत्वा, तेन | यजमानं ज्ञापयेयुः | ततो यजमानः शुक्कमल्याम्बरधरो ' 'धृतत्र्वालद्गारः पुष्पान्नलिमादाय नमो वो विश्व- मूतिभ्य' इदयादि-- "पाहि सनातन' इवयन्त-मन्त्ान्‌ परित्वा, दश गाः प्रदक्षिणीकृ पुष्पा- भलिनाचयित्वा, गोसहख' wi नन्दिकेश्वरश्च गन्धमाल्या दिभिरभ्यच्यं गुगैत्विकपरमुखव्राह्मणेभ्यो दयात्‌ । > [तद्‌ यथा--ॐ] aq यथासम्भवगोततनामभ्यो गुक्रतिकप्रमुखव्राह्मणेभ्यो मतस्यपुरा णोक्रगोसद खमदादान ' ` -दानफल्राप्िकरामो ष्टं मतस्यपुराणोक्तभागव्यवस्थया '*एता Waa ag त-लवणद्रोणशिखरारोपित-कोषेयवच्राच्छादि त-' " [फलमास्येत्तुसदहित- नन्दिकेश्ररसहित-सोवणघरिरका-तिलक्र-ललाटपट रत्नखचित शङ्गयुगाल त-कोषेयवन्नाच्छादित- माल्यगन्धसमन्वित-चामरोपशोभित-पाश्वन्यस्त |` पादुकायुगोपानद्‌युग-च्छत- भाजनासन-' गो- दशकसहिता '*वल्रमाल्यभुषरिताः gan: gra रौप्यपादाः aga’ गा ददानि । = ~~ ~ =+ को - | A दानाय दशाधिक महा for the LO A कुभ्चतुटयस्यस्व्वांषरधिमिगनलेन्‌ for bracketed portion the bracketed portion 2 A omits दाणि 11 A परहितालङ्रः 3 A afeaat यथेरमारोपययुः for the IY) A omits the bracketed por- bracketed portion tion 4 A gata 107 the bracketed 1: A omits दानं portion 14 ^^ एतद्‌ oO 1. (). गोसहस्र 10 A omits रत G A मुवा only for the bracke- 16 A omits the bracketed por- ted portion tion 7 A ogizgsy, 1. (^). ogtys 17 A mano 8 A qHgite 1 A वस््राकि माख्यभूषिताः Q A मडलतृर्घोषेषु for the bracke- ted portion गोसहस्रमहादानम्‌ १२३ प्रतिप्रहीतारः खस्तीव्युक्घा सावितौं पठित्वा ‘ma एता इददेवताः' इत्युक्ता, यथाशाखं कामस्तुति पठेयुः । ततो गुरवे ऋत्विग्‌ भ्यश्च दकिणां दयात्‌ । तद यथा--ॐ अरय कृतै- तदानकरमप्रतिष्टाथ' युष्मभ्यमहं दक्तिणामियदुत्पत्तियोग्यां भूमिमेतानि रन्नानि च" ददानि । ब्राह्मणाः खस्तीत्युक्का यथायथं गाः पुच्छेषु गृ्णीयुः । यद्रा गुङ्रत्विगभ्य एव दयात्‌ । aa द नवाक्ये ॐ श्रयामुकतगोतेभ्योऽमुकामुकवेदामुकामुकशाखाघ्यायिभ्योऽमुकासुकदेवशमेभयो युष्मभ्यं फलपुष्पोपशोमितपश्चवशण वितानकसदहिता इति a? निवेशो विशेषः । तत च सोप- करणनन्दिकेश्वरसदितं गोयुगं ° गोशतद्रयश्च गुरवे देयम्‌ । + [शेषे ऋत्विजां समो विभागः । | ततो यजमानस्तुलापुरुषवज्रापकेभ्यो दक्षिणादानं, दीनानाथादितर्षणं, पुरयाहादिवाचनम्‌, उक्तकमेण ब्राह्मणेभ्यो विभज्य ॒गोसदखप्रतिपादनघ कुयात्‌ । aaafed बन्धुषदितो महा- दानविधिग्रन्थं श्रुत्वा दुग्धमात्राहारस्तिष्टेत्‌ । विपुलक्रीकाम-? [स्तु तहिनं] ATTA चरेत्‌ | नन्दिकेश्ररसदहितगो-°शतदने तु गोदशकस्थाने गौरेका, पवंधघरितनन्दिकेश्वरालष्कारादि- छुवणदशमभागसुव्शेन नन्दिकेश्वरालङ्कारादिषटनम्‌) तदा 7च 8 मरटपाभ्यन्तरप्रवेशिताया गोरेक्त्वेन विभागासम्भवात्‌ “शखल्पेष्वि'ति पूर्वोत्तरदानयोः धतेः, we '"सन्दंशपाठा च गुरेव ब्रह्मारटदानवत्‌ ' ' सवं ' कुर्यात्‌ । इति गोसदखमदटादानं ' समाप्तम्‌ । 1. 0. च before रवानि (८ ^ -महमदानं 2 A omits it ¢ A omits it 3 1. 0. ata 8 A मक््पास्यान्तरप्रतरेशं 4 "(घटिताम्‌ Both I, (), and ^ omit it 12 I, 0). osrate 2 A omits the bracketed por- 1: A eta for दामदानेश्छ tion 14 1. (). मयाजन and A मधाात्न्र 3) A तदान, [.(). aa for मथटाल 4 A omits शस्त्र 19 TT. (). °तुल 5 A फलाविधिथिनो 16 1. 0). oawmnfaatafe:, ^ outa 0 A ततवदुमुपेतिमथ | ufaatte: 7 {. 0. यतः सकामं, A तुप्रकाभे 17 A -सम्भावनावयिकल्वेन 8 ^ न्कल० 13 A ofafaar Q eae ~ 1 1. ^). भ्यन््रोत्‌ 0) I, 0. omits the bracketed < A Warez for the bracketed protion portion 10 A गभोजनादिकं 3 A omits it 11 ). omits ga 7 1. (0, omits the bracketed 10 A omits at portion 17 A omits at 8 2 1. (). offarrartarfe 10 1, 0. ण्ष 3 - लोकेश वियाधरव।सुदेवेः | त्वं सेव्यसे वेदपुराणयश्ष- तेजोमय wees पाहि तस्मात्‌ ॥१२॥ ' यत्तत्‌ पद परमगुह्यतमं मुररे- रानन्दहेतु गुणकूप विमुङ्कमन्वः | योगेकमानसदशो मुनयः समाधौ पर्मन्ति तत्‌ त्वमसि नाथ ` 'रथेऽधिषढः ॥१३॥ यस्मात्वमेव भवसागर-' संप्लुताना- मानन्दभारड-'"भूतमध्वरपानपातम्‌ | तस्मादघोधशमनेन FH प्रसाद चामीकरेभरथ माधव सम्प्रदानात्‌ ॥१४॥ 1. 0. कौर 7 ILO, ^ त्‌ M, 7. rar’ 1. O.° Gara + DI 10 पञ्चलाद्गलकमहादानम्‌ १४७ ततः [प्रदस्सिणं कृत्वा] ' गरही तकृसुमाज्ञलिः । इममुखारयेन्मत्रमथ सर्व निवेदयेत्‌ ॥११॥ “ [ सर्व" निवेदयेत्‌ ] गुरवे ad निवेदयेदिलयर्थः, तस्येव प्रकान्तत्वात्‌ | यस्मा-'हेवगणाः सवे" [स्थावराणि चराशि] ° a | धुरन्धराङ्गे तिष्ठन्ति तस्माद्भक्किः “fase मे।।१२॥ यस्माच भूमिदानस्य कलां नाहं न्ति षोडशीम्‌ । दानान्यन्यानि मे भक्किप्मे एव ददा" भवेत्‌ aan दरडेन सप्दस्तेन लिशदर्डा *निवतनम्‌ । तिभागहौनं गोचर्ममानमा् प्रजापतिः ॥१४॥ '°मानेनानेन यो दया-' 'न्निवतेनशतं बुधः । विधिनानेन तस्याशु wad प्रापसंहतिः'* ॥१५॥ तदरद्धमथवा दयादपि गोचर्ममातक्रम्‌ | "° [भवनस्थानमा्ं वा ] सोऽपि ad: प्रमुचते ॥१६॥ यावन्ति '“लाङ्गलकमागेमुखाणि भूमे- भौसाम्पतेद्‌ हितुरद्ग-'*जरोमद्माणि । [ तावन्ति शङ्करपुरे]'° स समा fe तिष्टेद्‌ भूमिप्रदानमिह यः HEA मरनुष्य्रः |1१.१।। गन्धर्वैकिन्नरषुराषुरसिद्' '-सधै- राधृतचामरमुपेय मदद्विमानम्‌ | A कल्य, M. DP, vefamMag A omits the bracketed por- tion A दे for q A asa A acrfe wearactfa for the bracketed portion A ftratay 2 A शामान्यटि A ट्टी A: fare नं I. 0, मामेम 11 1 1:3 1-4 A fa for fa ‘A ote iy Corrected) from M. PLA तन्नम स्यानमातव्रड्च and |. 6). भवनस्ग्रानमंवा for the b. ]). Corrected from M. 1. 1. (). लाङ्कलककम्ममुखानि, ^ लाङ्कलम्‌ख मुखानि ^ न्यानलीकानि A reads the bracketed por- tion 28 भवन्ति NFTIUTTE NATIT A fafa for fav १२ दानस्ागरः सम्भूज्यते पितृपितामद- बन्धुयुक्कः शम्भोः पुरं व्रजति चामरनायकः सन्‌ ॥१८॥। * [नेन्दत्वमप्यधिगनं स्षयमभ्युपेति] गोभूमिलङ्गलधुरन्धरसम्प्रदानात्‌ | तस्माद धौघपरलच्तयकरारि भूमे ad विघेय-मतिभूमिभवाभवाय ॥१६॥ प्रयोगः ‘nq यजमानः समुतपन्न-पच्चलाङ्गलक-"महादानदानेच्छ. -स्तुलापुषषलिखितं खडग- च्म -'मयदाल-सन्नाद--"तुलास्थापनीयदरिप्रतिमा--पालङारतुला"-हस्तम्राह्य-' earafaarate: ad सम्भारम्‌, श्रधिक्रतवेन || [यथोक्क-वेट-खर्वट ] ग्राम-निवतेनादीनामन्यतमां' ° भूमिं, तथा सारदाश्मयानि हईैशा-दरडयोक्ता ` -दुपकरणान्वितानि प्च लाङ्गलानि, सौवणोनि च'* सोप. करणानि पश्च ' "दलानि, यथोक्कलक्तणान्‌ दश NA, तदलष्टरणार्थ' इुवणं श्न युग ५-द्‌ शकर, सौवर्णचन्द्रग्रेवेयकललाटपटद शक, मुक्काहारांश्च'" दश, रौप्यं“ सखुरचतुष्कदशकं, ` १[तिलक- दशक्श्न, दश] पुष्पमाल्यसामर््री” चन्दनश्व, वृषाच्छादनार्थ' रक्ककोपरेयवल्ञद शक, TAT ल- पाश्वस्थापना्थं ययेच्छखद्‌ सीणेकम्बल-* ' [परीतूलिकारूपां गरुडोपधानः“मशक्वारणी ]-सदितां श्या, बहुक्तीरां पेनुमष्टादशधान्यानि च, ““सपन्नीकगुरुपूजार्थं >'हेमयज्ञोपतीताङ्गरीयकः- ao. —_— | A संचर for बन्धु 13 ^ न्योक्ता० 2 A reads the bracketed por- 14 A omits it tion as मन्तदयमप्यभिकगनत्तय- 15 A argatfa स्वपेसि 10 A omits युग 3 1 ऽमभिभूमिर, [. (). onfeafao, 171 1. 0). मुक्रादहाराश्च M. 1). ofafa भूतिभवोहवाय 18 ^ रौप्य 4 1.0, wa 19 A omits the bracketed ग~ 0 1. O, ग्लाङ्कल० tion G Aw tor ® (0 Both I. 0. and A egrtad 7 1. (0. watga and ५ मयाङ्गब्र 2] .\ रपट्तुलिकापरिगेवू पधानदौपिका- for मयटाल पौठपादुकाव्यजमं for the brac- SA °शुला० keted portion 0) A omer 1, (). omits it 22 1. (). गर्डोपषानां 10 Both 1. ^). and A omit देवता 2 .\ साप्ठ्नेकर 11 A amat खट ककट for the 24 A adds ag here bracketed portion 25 1. O, cate 12 A omaeat कलय-मुक्काहार-कषेयवल्ञाशि, पञ्चलाङ्गलकमहादानम्‌ १४६ होमार्थपायसचरुसाधनार्थ' धान्यसुद्‌खलं मुषलं ‘ad चरस्थालीं दुग्धसामप्रों -लोहयन्तिश्चं 'पालाशसमिधः हृष्णतिलान्‌ 'धृतञ्चोत्‌पादयेत्‌ | ततस्तुलापुरुषोक्समयानामन्यतमस्य पूर्वतरदिने . गुद्त्विग्यज मानजापकास्तुलापुरषव. दरविश्यभोजनादिकं कत्वा, निवेद नसङ्ल्पवाकययोस्तुलापुरुषपदस्थाने पच्चलङ्गलकूपदः निवेश्य [fraqa* सङ्कल्पञ्च]* कुयः । sacha च" यजमानः पूववद्‌ ` 'गो विन्दा्ाराधनादि मधुफकदानान्तं कम गोविन्दाय ¶भ्यर्चन-बाह्मणानु ] -हञापन-दानसङ्कल्प-पुरुया हादिवाचनवरण- वाक्ये-' [कु तुला [-पुरुषपदश्थाने पञ्चलाज्गलकपदं निवेश्य कुर्यात्‌ । ततो गुत्विग यजमानजापका उपवसेयुः। परदिने च कृतनित्या ऋत्विजस्तुलापुरुषवदभि-' [स्थापनं खख]कुरडे' ° कुयुः । ततो ‘ff गुकषयमूत्विजम।दिशति स] खगृह्योक्कविधिना Vana qaqas ' "साधयेत्‌ । ततो गुनरेत्विग.यजमनजपकरास्तुलापुरुषवद्‌ * वनस्पतिदोमान्तं कम यथायथं यु : । ततश्वरसाधयिता ऋत्विक्‌ winged भ्यः खगृह्यविधिना-- ॐ” पर्जन्याय खाहा, ॐ*' आदिलयाय खाहा, ॐ ea etfs पायसचरुहोमः कत्वा, तथेव -"पालाशसमिद्धोममाज्यहोम 2“ “-कृष्णातिलदहोमं च Haat ततो ai kaa यजमान- जापङास्तुलापुरुषवन्मध्यव्रहमण- "वा चनान्तं क्म यथायथ" कुयु:। तत wast दारुमयानि ^ होमाय ^ वाक्ख [चान्य A omits it A मूष A लो हपव्रिकां A पालाकतमिषः, 1. (). पलाश. समिधः A छता रूचोपपाट्येत्‌ 1. 0. निवेट्म A omits the bracketed por- tion A omits it A गोम for 7m I, O reads the bracketed portion as भ्यम्‌ aTwetTs A omits the bracketed por- tion A स्थापनादि्निषु for the bracke- ted portion Both 1. 0. and A FS T TY ©, the reads bracketed portion as a निग्यजमानसष्ित्‌ ल्व A. कुण्ड A ख्यापयेत्‌ A omits 4% Both [, O. and A omit it Both I. (0. and A omit it Both 1. O. and A omit it ^ vratao, 1,0, qetm> 1. 0. डोम A wat for aan I, 0). oarqara’ १५० दानसागरः प, हैमानि च पश्र लाङ्गलानि प्रधानवेथां लिखितचक्रोपरि स्थापभित्वा", तत्‌-पारे च| ma यथोक्ञालङक रैरलक्ुय स्थापयित्वा, यथोक्कशय्यां" Agence धान्यानि च स्थापयेयुः | ततो मङ्गलगौ तवायवन्दिषोषेषु ag कुरडसमीपस्थङृम्भचतुष्टयजलेन fe परयेयुयं ज- मानम्‌। ततो] यजमानो धृतशुक्कमाल्याम्बरोः धृतसर्वालङ्कारः agate’ TERE यथायथम. [तोक्त]-लङ्कारेरलङय गृदी तपुष्पाज्ञलिलाज्गलानि प्रदक्लिणीकृदय, »‹ यक्माहेवगणा इलयादिमन्ताभ्यामामन्त्य पुष्पाज्ञजिनाभ्यच्यं यथोक्कोपकरणसहितां" भूमिः तस्त दयात्‌। तद्‌ यथा--ॐ श्रयामुकषगोताय अमुक्ेदामुकशाखाध्यायिने भरमुकदेवश्मरो"" तुभ्य मतप्यपुराणोक्रपखनाङ्गलक' '-महारान-' 'दानफलप्रा्तिकामोऽदहं हैम-' "[*शकग-हैमभूषण |. FETT" [METAS --SATTE ' ^ SIE AET--TH AAT ES SAT ITNE- तहितसोपत्करशय्या-पेन्वष्टादशधान्य-सोपकरण--1 सारदारमय| -लाङ्गलपच्चफ-सोपकरराङाश्चन- मयलश्नल- '"/पञ्वक-एल]-पुष्पोपधोभित १. पञचपररावितानकरस हिताम्‌ अयुकरूणां प्रियदत्ता भूमि ददानि । गुहः aalegal सावितीं पठित्वा, भूमि विष्णुदेष ते (त्युक्ता यथाशाखं कामस्तुति ५२त्‌ । ततो gikaren दक्िणां aq: ॐ gq कृतैतत्‌-गकमभतिश्ा्थ = 'युष्मभ्यमः दक्तिणा--“मेतामियदुत्‌पत्तियोग्यां भूमिमेतानि च रत्नानि ददानि खस्तीति ? ब्राह्मणा Ir 1. (). होमानि, A खेममयानि 1: 1. O. वषभ for the bracketed 1. (). ापयथिता portion A aaa only for the bracke. It A युक्तभूमि for सुक्राभूषित ted portion 19 A omits the bracketed por- Both [. (). and A owsaq tion 1,0. omits the bracketed 16 1. (). गतिल portion 17 oT (). सल्व for ate A °म्बरः, I. (). °म्बदधरो IS ^ पडचसमन्वित for the bracke. 1. O. mat, A omits the ted) portion bracketed portion 1 LO}, osttfira’ A ART -0 ^ eva for क्म I, (). ग्सङ्ितिा and A qwaTgearyrera ममा for the bracketed portion 3 oN yfanefear gatq for the bracketed portion तथा धरामहादानम्‌ | ( मतखपुराणम्‌- २८४ श्रः ) Ba: सम्प्रवच्यामि धरादानमनुत्तमम्‌ | पापत्तयकर ' वृणाममङ्गल्य ` -विनाशनम्‌ ।।१॥ कारयेत्‌ gfaat हैमीं" जम्बुद्रीपानुक्ररिणीम्‌ । " [मयीदापर्वतवतीं मध्ये मेरुसमन्विताम्‌* ] ॥२॥ मयीदापर्वतवतीमिलादिना जम्बुद्रीपानुकरणमेव कथितम्‌ । मयीदा-"पर्वताश्च हिमव देमकरूट-"निषधमाल्यव - दून्धमादननीलस्वेतशरङ्गथाख्या विष्णुपुराणोक्ताः" | लोकपालाष्टकरोपेतां नववरपसमन्विताम्‌" नदीनद-' "शतोपेतां सप्तसागरवेषशटिताम्‌ 1131 नव्रवपांणि ' [वा मेर" । "वेष्टयित्वा स्थित ईइलाव्रतः, “faa: पूर्वतो] agi, ` “(मेरोः पिमतः ] केतुमालः, ।“मेशुदक्तिणतो हरिवषं, हरिवधैदक्तिणतः किम्पुरुषं, किम्पुरुषरदस्षिणतो भारतं, मेरोरृत्तरे रम्यक, रम्यकोत्तरतो हिररमयं, हिररमयोत्त-'"[रत उत्तरकुरवः] । एतानि ' नव वषाशणि पृथिव्यामुतखाय्येदियर्थः । सप्तसागराश् लवशोज्लुखुरासपिंदं धिदुग्धाम्बुमयाः | महारलसमाकीणं AVERT qa | 2a: Wada wg तदर्धेनाथ शङ्कितः yon शतत्रयेण वा कुयोदिशतेन शतेन वा ‘ = zg र 1+ [विच्‌ Sad १उचपलादृद्ध्‌ मशक्त ऽपि ` "विचक्तणः bun 1 1. (). cage 11 > श्रय यथासम्भवगोतनाम-गुत्र तिकूप्रमुखव्राह्मणेभ्यो मत्‌ख- पुराणोक्त विश्वचक-' *मह।दान-दानफनप्रातिकामोऽदमेतत्‌ कष्णाजिनन्यसततिलारोपितमाल्य . [किरि / ee ee oe क ५ pe 1 1 1. (). पूचाक्रम 10 1. ^). ब्राह्मणाधैज्ञापन ~ I. 0. देव 11 A omits it 3 A न्भूतानि 12 =A omits it 4 |, (). स्थारक० 158 1. ^). पूः for qa 0 A पञ्चमहा for the bracketed 14 ५ gaapa@raac: portion 19 A omits ङ्गा 0 1. 0), चक्रालङ।र] यं 10 A fayagarfz ¶ A omits it 17 A reads भवादृद्खर aaqt इति for 8 A zara for the b. p. and I, O, omits, the brac- D9 1, O. afaerqagey, 4 मोबिन्दा- keted portion Ue 4 18 A omits महादान विश्वचकमदहाशनप्‌ १६३ 'रतननानाविधवल्नाष्टा-दशधान्य- रसप्रटकपूणेकुम्भाष्टकेन्तुदएड*--फलबितानसदितं विश्वचके ददानि । galas: wager साविनतौ पठिता विश्वचक्रमिदं विष्णुदेवतमि Bl यथा शाखं कामस्तुतिं पठेयुः । ततो यजमाने गुग्रेत्िगभ्यो दस्सिणां दयात्‌ । तद्‌ यथ--ॐ श्रय कृते- तदानप्रतिष्ठा्थं युष्मभ्यमहं दत्तिणामि-*यदुतपत्तियोग्यां भूमिमेतानि चः caf ददानि। aghast: 9% खस्तीत्युक्घा स्वं स्वं भाग NZ | यद्रा गुकरेत्विग्म्य एव दयात्‌ ‘ay ॐ श्ययुकपगोतेभ्योऽमुकायुर्वेदमुरमुरशाखाप्ययिभयो- [ऽयुकायुकदेवशर्मभ्यो युभ्मन्य- मिति मतस्यपुराणोयतुलापुहषोक्तभ गग्यवस्थम्रेति च पूर्वदनवक्रयाद्विशेष्रः। ततस्तुल'पुरूष- वजापकेभ्यो] aud दीनानाथादिनपेणं ब्रह्मएत्राचनं यथायथ त्वरया त्िश्रचक्पति- पादन Be | दति विश्रचकरमहादान `समाप्तम्‌ । ~~ G I. (0). omits it 1 A ame < 7 oo A omits the bracketed por- tion A omits the whole word 1. 0). यन्ती for पवी ~ Corrected from M, 1. [. (). 1) “ मरिति ° 'नयदयसौ शिवमन्दिरम्‌ ।१५॥ I. 0. ०मन्तादि + °डोमान्लं A वङ्ण्यहति्देया M, 7. cqarare Corrected from M. LP. I. ^), भु ००१ A म्ब for न्च Corrected from M. 1. I, O. and A माधव A welqafa 1. 0. fama, M. 02. दिशन्तु A सप्रभुवमेषु Corrected from M. 7. I. 0). qaaafemua, A गखकमद्धिप्रभानः Corrected from M, 7. I, ^), qrawaraqo, A ewatTy® IZ 1:3 14 lo 10 17 18 19 २८) 2k I. 0. coqaufy A कस्य Corrected from M. P. 1. VU. रसामरमणचि०, + र्सामरसमयुताम्‌ ग्रिण M. 7. aa for रत्र Corrected from M. P. I. 0. हरेरमलाहतः, A इरेरमाहत। A omits पाप 9. P. °विधीतविराजित) M, I, ०कलवकम्‌ M. 1. cawa I, 0. egual, A नौतरखी, M. 1). मोऽपि aay दानसागर Ja यजमानः समुपजातसप्तसागरमहादान-'दनेच्छस्वुलापुरुषलिखित-खड़ गचर्म-'मय- हालसन्राह-तुलाः-स्थापनी यह रिप्रतिमा-सालङ्करतुला--दस्तम्राह्यदेव ताबदहिः सवेसम्भारमधिकत्वेन THATS. पलसहस्ावधि यथेच्छ्चवणंघटितान्‌ सप्तोभयतः प्रादेशमात्रा" cara वा कुरडाकारान्‌ "सागरान्‌ तदवस्थापनार्थं कृष्णाजिनानि तिलांश कुर्डसप्तकपूर णार्थ लवणं ait’ दधि धृरतं गुडं ‘wed तीर्थोदकश्च कुराडमध्यस्थापनाथं यथेच्छद्व्ण-"पतोत्खारिता |्रहमकेशवमहेश्रर दित्येन्द्रलदमीपार्वेतीप्रतिमाः सवंरन्र-'णरितलोकसप्तकश्च कुर्डपाश्व॑- स्थापनार्थमष्टादशधान्यानि चोतपादयेत्‌ | ततस्तुलापुरुषोक्तसमयानामन्यतमस्य पूर्व तरदिने गुरेत्विग यजमानजापकरास्तुला पुरुषवद्ध ''-विष्यभोजनादिकं कृत्वा निवेदनसङ्कल्पवाक्य योस्तुला- पुरषरपदस्थाने सप्तसागरपद निवेश्य निवेदनं ' ° सङ्कल्पश्च कुयुः । श्रपरदिने च यजमानस्तुला- पुरुष-' “वद्‌ गोविन्दा-'“द्ाराधनादि मधुपकदानान्तं कर्म॑ मोविन्दायम्यच॑न' "-ब्राह्मणानुज्ञापन- दानसङकल्प-पुरयाहा दिवाचन-वरणवाक्येषु तुला पुरुषपदस्थाने सप्तसागरपदं निवेश्य कुर्म्यात्‌ | ततो गुश्रेत्विग्‌ यजमानजापका उपवसेयुः । श्रपरदिने च'° कृतनिलयक्रियास्तुलापुरष-' [वद्भि- स्थापनादि | मध्यत्राह्मणवाचनान्तं कर्म॑ ama कुयः । तत्र च॒ वनस्पतिहोमान्ते तुला- पुरषोक्षमन्तेण एकाहुलया वरुणाय होमोऽधिकः । एवश्च मध्यत्राह्मणवाचनान्तं कर्म तुला- पुरुषप्रन्थमनुसन्धायातुण्रतभ्यम्‌ । तत्त ऋत्विजः सप्तकुरडानि प्रधानवेदीमध्यलिखित-""चको- परि कृष्णाजिनान्यास्तीय्ये तत्र तिलान्‌ gear तत्ारोप्य लवणादिभिः क्रमेण पूरयित्वा सरव रल्परवाकघब्रह्मकेशवादिप्रतिमा -*"सप्तकगभाशि कृत्वा कुर्डपाश्वेष्व्टादशधान्यानिः' स्थापयेयुः । ततो मङ्गलगौतवाद्यवन्दिघोषेषु aig कुरडसमीपस्थकुम्भचुष्टयजलेन यजमानं ल्ञपयेयुः | ततो यजमानः शुङ्गमाल्याम्बरो धृतसर्वालङ्कारः पुष्ाज्ललिमादाय सागरान्‌ fa: प्रद्तिणीकृलय १५९ 1 A omits eae: 11 gq कृतेतहानकर्मप्रतिग्ाथ' युष्मभ्यमहं दक्तिणा मियदुत्प्तियोग्या भूमिमेतानि च” रलानि ददानि। asian: सस्ती त्यक्ता स्वंस्वं भागं egg: | गुत्रत्विरभ्य एव वा दयात्‌ । तत दानवाक्येऽमुकामुक्सगोतेभयोऽमुकामुक- वेदामुकामुकशाखाध्यापिभ्योऽमुका- मुकदेवशर्मभ्यो युष्मभ्यमिति मत्‌स्यपुराणोक्तभागग्यवस्थयेति * |च विशेषः ] । ततस्तुला- Teste shamed दीनानाथादिनपंणं व्रह्मणवाचनं त्वरया यथायथं चप्तसागर- प्रतिपादनञ्च कुयात्‌ । इति सप्तसागर-*महादान' ' "समाप्तम्‌ । L ५ adta for the bracketed 0 [. (). fratae portion, 1. (). ततोम्तु ete. 0 1. (). omits it ~ A reads the bracketed por- ¢ A omits terpetax lion within the chap. viz, 8 A wae: for the bracketed मड कल्पनलामङदामम्‌ portion ५ A ऋष्विकप्रसुष्वा ° 9 A शान for ayqrers 4 A ofwere 10 TI. 0. omits it 'तथा रल्लधेनुमहादानम्‌। ( मतस्यपुराणशम्‌--२८०८ श्रः ) aaa: सम्प्रवद्यामि `महदानमनुत्तमम्‌ | "[रत्रधेनुरिति ख्यातं ] गोलोकफलदं surg ॥१। qua दिनमथासाद्य तुलापुरुषदानवत्‌ | लोकेशावाहनं कृत्वा ततो धेन प्रकल्पयेत्‌ ॥२॥ भूमो ङृष्णाजिनं “कृत्वा लवणद्रोणसंयुतम्‌ । धेनुं carat कथ्यत्‌ सङ्कल्प्य विधिपू्ैकम्‌ ॥३॥ ‘agecy व्रिधिपूवेकमिति यथोक्तं तत्तदवयवरचनां लव्रणोपरि "लेखया saad: | स्थापयेत्‌ पद्मरागाणामेकाशीतिं ' "मुखे बुधः | पुष्परागशत तद्रदधोणायां परिकल्पयेत्‌ avi ललारे हेमतिलकं मुक्ताफलशतं दशोः | भ्र. युगे विद्र्‌मशतं gat sagt Ved ।५॥ काञ्चनानि च शङ्गाणि शिरो ' 'वज्रशतात्मक्रम्‌ | Marat नेत्र-' "पटक ' 'गोमेदकशतान्वितम्‌ et *रत्राणीति बहुवचनं वत्स भन्नापेक्तम्‌' " । नद्रनीलशतं ee वैदय्यंशत-' "पार्वके । स्फारिकेरुदरं Vara सौगन्धिक-' "शतं कृरिम्‌ wii A Wy A WereraayzTaaaqud M. 1). रब्रघेन्िति विख्यातं for the bracketed portion IO, wart A सङ्कल्प A सङ्कल्प 1. O. wae AMR CRIDE LSC A रेखाया Corrected from M. P. Both 1. 0. and + सैति 11 ॥ 13 14 Ld 10 11 16 A yay A tH for वज ^ ०मटक, 1. 1). "पटलः ^ गोभेटश्तकाभ्वित A ०पेत्षया Corrected from M. P. Both 1. 0. and A पावको M. 7. तदत्‌ M. 1. -भते; रनधेनुमहादानम्‌ १७५ स्फारिकैरिति waded: संख्याविशेषाकाङ्न्ताया शतसंख्यसन्द॑शपाठात्‌ ‘(au हेममयाः ] sal: पुच्छं सुक्कावलीमयम्‌ | सूय्येकान्तेन्दुकान्तौ च धारो कपू रचन्द्ने ॥<॥ श्रतेन्दु-" कान्तस्य सवेथा प्राप्ठयभावात्‌ *श्नप्राप्तप्रतिनिधानेन शदस्फा रिकम्रहणम्‌ | Seria च रोमाणि [रौप्यं नाभिञ्च] कारयेत्‌ । “(area तद्रदपाने परिकल्पयैत्‌ ] ven "तथान्यानि च रल्नानि स्थापयेत्‌ सवेसन्धिषु । ` कुस्योच्छकंरया frat गोमयञ्च गुडात्मकम्‌ ॥१०॥ गोमूत्रमाज्येन तथा दधि दुग्धं" @qeqa: | पुच्छाप्र चामर दयात्‌ समीपे ताश्रदोहनम्‌ ॥११॥ कुण्डलानि च हेमानि भूषणानि च शङ्कितः कारयेदेवमेवन्तु चतुर्थांशेन aaa ॥१२॥ भूषणानि प्रेवेयकललाटपशृषरिरकाः | तथा *धान्यानि सवखि पादाश्रेत्तुमयाः शुभाः ! नानाफलानि सवोि ` "'पञ्चवणं वितानकम्‌ ।१३॥ एवं ' ' विरचितां कृत्वा तद्र दोमाधिवासनम्‌ । ऋत्विग भ्यो afaur ` गदद्याद्धेनुमा- ' "मन्त्रय यत्नतः एवं विरचितां दोमाधिवाक्षनं कृत्वा विरचितामामन्त्य गडपेनूङ्क-' *मन्तेरामन्त्य इदञ्चो- दाहरेदिति ` -वद्यमारोन सम्बन्धः । गुडधेनुवदावाश्च इदञ्चोदाहरेत्ततः ॥१५॥ ~ Rn eT nk a A ee ate च 1 1. O, शुरो शेममयः for the G A तथापाने bracketed portion 7 M. PL. efagre 2 I. (0. क for 7% 8 I. 0. omits भा 3 " घनानि ॥१७॥ रोप्यान्महेन््--्रमुखांस्तथाष्टौ संस्थाप्य लोकाधिपतीन्‌ कमेणा । नाना-“-| फलानि च | समन्ततः ख्यान्मनोरमं `*माल्यवि्तेपनश्च ॥१८॥ क्रमेण खदिककमेरा | I. 0. oF Corrected from M. 1.1. ©. मुरारि, A रारि M, 1. andI, (0. व णिचः I, 0. caw A omits it 1. 0. 80 atta A qtargryo, 1. O, तस्मार्म्‌- Wi ध.ष्यान° 1. 0. गस्स्वनेकपमदि गोधा A omits it A: सरशग्यवख्िनिभा० A fieverat A °दनुष्टानेन Corrected from M. P. A waco [. 0. गितम्बर 24 Gay मूदन्यवस्येभयस्तेम्योऽथानन्तरं'' द्विजौषाः कार्या इति । 1. 0. तदिक्ुर A वश्रघरकन्दरस्‌ A ogwaew, M, DP, "प्रखवशख A omits it I. 0. प्य for wa 1.0. व 1.0. werrfe M. P. चरनारशौ, A पलानि Corrected from M, P, A onqatauret, 1,0, °विमुखाम- बा्ठी I. O. फशानौव and M, 1. weTer च for the b. p. [. O, मास्वण १६ दानसागर; 1 [वितानकं चोपरि पञ्चवशं ]-मम्लानपुष्पाभरणं सितं ar? ।,१६॥ इत्थं निवेश्यामरशेल-° [मध्य मेरोस्तु विष्कम्भ ]-गिरीन्‌ कमेण | तुरीयभागेण ‘ages संस्थापयेत्‌ पुष्पविल्ेपनाव्यान्‌? ॥२०॥ रत्येकं तुरीयप्रागेण विष्कम्भगिरीन्‌ स्थापयेत लवणा चलते तथा दशनात्‌ | पूर्वेण मन्द्रमनेक-"फलावली भियुंक्क' यवे; कनक्रभद्रकदम्बचिहम्‌" । कामेन काश्चनमयेन विराजमानमाक्रारयेत कुमुमवल्न विलेपनाब्यम्‌ः ॥२१॥ यवेर्मन्द्रमाकारयेदिति Sarasa: । कनकः ०-भद्रकदम्बचिह' कनकमयखरूपकदम्ब तस. चिहम्‌ । त्तीरारुणोदसरसाऽथ'' वनेन चेवं daa शक्किघरितेन विराजमानम्‌ , छीरपूणंरोप्यकुरडसूपेणारुणोदसरसा wag च वनेन विराजमानं मन्दरमिति सम्बन्धः । याम्येन गन्धमादनोऽब्न' ` निवेशनीयो गोधूमस ञ्चयमयः कलधोतजम्बा'° ॥२२॥ हैमेन * “यज्ञपतिना धृरतमानसेन वस्तेश्च राजतवनेन च संयुतः स्यात्‌ ॥२३॥ कलधौ तजम्बा सौषणंजम्बुतरुणा सहित इव्यर्थः | श्रत च मानससरोऽपि gaqataca- \ [कुरडरूपमन्यस्यैव सरसस्तथा दशनात्‌ ] । "पश्चात्तिलाचलमनेकसुगग्धिपुष्पसीव णेपिप्पलदिररमयदं सयुङ्कम्‌ । द्राकारयेद्जतपुष्पवनेन तद्द्रल्ञान्वितं दधिसितीदसरस्तथाप्र |? ॥२४॥ । agfefa सितोदसरोऽपि दधपिपृणंराजतकुण्डरूपमियर्थः | 1 Corrected from M. 1, A 8 1. O, न्य वितानपरितानपरिपर्चवगं 20१ 9 1. 0. समध; 1. (). वितानमव्रोपरिपरूचवस्सु for 10 Both I, 0. and A omit it the b, p. 11 Corrected from M, 7. 1. O. 2 ४. 1). च न्सरजाधय, A नशरसा च 3 Corrected from M, P. I, (^), 12 I. O, oweala, 2. P. मटन ALTTA YI ET and ^ aafaz- 13 I, O, न्जम्वा;, A owent, M. DP. स्तविम्वभ for the 0. p. om ms 4 1.0. चतह 7e4 14 Corrected from M. 7. I. ^). 5 Corrected from M. 7. A यसपलिमा, A weofear ष्ट्या. 1, ^). otry 15 s, A न्हौपं A गमाम I, UO, omrea A and M. 1. उरि for af A eTUTay 1. 0. प्रभातेभिमशेन अ for the b. p. I, ©. wa 1५ 14 10 16 A ma Corrected from M, P. I. VU. owqfemeua, A owafaweuar Corrected from M. P. I. O. aiza, A omits it A reads the b, p. as wimat सपे wet तथा पञ्च प्रदद्यादष्यथक्तिमान्‌ and म, 7. reads it as नव समप तथा बा पञ्च ददाद्श्गिमान I, 0. oarfqae A पर for the b. p. A. fara पान्याच्लदानम्‌ १६१ ग्रहाणां लोकपालानां ब्रह्मादीनाश्च सर्वदा | खमन्लेणोव ‘ada होमः शैलेषु Tara ॥४०॥ उपवासी भवेन्नियमशङ्को ° नक्कमिष्यते | विधान" *सवंशेलानां करमशः “णु नारद | हानकाले च ये मन्ताः पर्वतेषु “च यत्‌ फलम्‌ ॥५१। श्रम ब्रह्म यतः प्रोक्क-° [मन्न' प्राणाः प्रक्रीतिताः] । [अभाद्धवन्ति भूतानि aed न वर्त॑ते ॥४२॥ wR AA लक्मीरग्रमेव जनादेनः | धान्यपवंतरूपेरा पाहि तस्मान्रगोत्तम ॥४३॥ Maa विधिना यस्तु दद्या-*दान्यमय' गिरिम्‌ । मन्वन्तरशतं AA देवलोके महीयते |”. ॥४४॥ RAMs THA विराजता । विमानेन दिवः पृषए्रमायाति ' "मुनिसत्तम | ‘STS राजराज्यमाप्रोतीह न संशयः ॥४५॥ पयोगः aq दानदिनि यथाशङ्कितो ब्राह्मणेभ्यो भोजनदानं खयमच्तार':-लवशाभोजन' ''पवेतानां व्राह्मण -'“गृहप्रष्थापनत्र शकंराचले सवंशंलः "-साधःररयेन वद्यमारत्थादहूनीयम्‌ । wa ` 'चानुक्तमपि पुरयाहादिवाचन (लोके च ' भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुरयाह ` “-खस्त्यद्धिमिलययापःस्तम्ब-(श्राप, ध, सू, १।४।१३।६)-व चनात्‌ प्रथमतः Madea Ba यजमानः समुपजातधान्याचल-द निच्छः प्रथम ब्द्धिश्रादसामप्रीं ब्राह्मणतयंः" खस्तिवाचनार्थ- 1 2. 7. स्वषु 11 ४, 1. धमय 2 M. 7. onw@ 12 1. 0). मुपम्कर for ख्वयमख।र्‌ 3 ^+ तव वथाानि 13 ^ पष्वंत, I. (). सुपश्वतानां 4 [. 0. omits it 14 ^ ग्यहस्थापनार्ः 0० 1. 0. war 15 1. 0. omaye 6 M. P. reads the b. p. as मन्न 16 1. 0. खायुक्रमपि प्राशाः प्रतिहिताः 17 A gataatée’ तदानीमेव M. 7. ततो 18 Corrected from Apastamba. 7 8 1.0. ogrnmaa I. (). weqee, A omits it 9 A omits the b. p. 19 1.0, ana: 10 M. 2. fatfaa: 20 I, O, cay दानसागर; १६२ मभोष्टवल्स्थानत्तय' 'काश्चनतयश्न, ती दिषु परिशोधितायांः भूमौ कतेग्यधान्याचलावस्थानो वितपरमारा ATCA FENACETIZAT सम्भव.“ areanlen- मिककुरडषटनार्थमिषटफा- que, gardast तप्रपाताशि चत्वायापिनानि त FAGET त ¶चुष्टय -किषटरव्छश्य श्रवु. कृथानिष्म ८-तिल-"यव्रतसमिदम्नि-ज्वालनार्थ-*न्धनानि "च, गुतिग वरणार्थश्चाभीषटवन्नादि- स्थानप्क' गु्रत्विजां मधुपक॑सामप्रीपञचकञच, मेरुषटनाथं परिभाषोक्कपरिमाणोन धान्यद्रोण- gga’ दोरशतपञ्चक' दोणशतवयं वा, मेरुशिखरारोपणाथ '' प्र्चशाखं बहु विध विहगवल्ञ- भूषणान्वितमभीष्टकाश्चनघरितं श्रक्तपश्चक, Aree चतुदिगन्तरा'“-रोपणार्थममभीष्टसं ल्य-' "मुक्ता हीरक-गोमेद-पुष्पराग-मरकत-'“नीलवैदूयप्रागरन्न! नि, मेरोर्ट-'°दिगवस्थापनार्थमष्टो चन्दन- खरडान्‌ ` “प्रवालसुक्तामालाः शृक्किखरडांश्च'" मेरुशिखरमध्यारोपणार्थमभीष्टजवणं-'"पतोत्‌- मरह्मविष्णुमहेश्वरादिलयप्रतिमाः, संघाश्च 1", मेरोरूद्‌ स्थापना्थमभोष्टरजतधरितांश्तुरो गिरिश्क्गाकारान्‌, मेरुनितम्बवेष्टनार्थ- मभीष्टरजतघटिताः “aaa, *मेशनिन्नभागोपान्तवेष्टनाथं Msatqaer, मेरुपार्श्वेषु प्र-ः-ल्वशार्थमभीष्टसंख्यघतकुम्भान्‌, मेश्चतुदिशि मेधमालानिमीरार्थमभीष्टसंख्यानि शुङ्कपीत-**[रक्नानावणे]-वल्लञारि, मरोरद'मषटदिगारोपणार्थमभीष्टरजतघटितानष्टौ लोक- पालान्‌, मेरुपाश्वारोपणाथ' फलानि प्रचुरतमोऽ.त्‌कृष्टमाल्य विल्लेपनसामभप्रीः, मेरोरुपरि बन्धनाय पश्चवणां सितं “ar वितानं तदलङ्करणार्थमम्लानमालाजंनसामग्री, मन्दरगन्ध- खादिता तदधःस्थापनाथंमभीष्टकाश्चनधरितानरषीन्‌ प्षि- 1 A omits it 14 1. 0. नौच० 2 1. 0. परिभशोधितानां 10 A गदिकष्यापमाथ ° 3 1. 0. carate 160 1. 0. प्रराशसुक्रावालाः 4 मेघावलां "> | रचयेत्‌ । ATER श्च सखसख- दिकृकमेण लोकपालानष्टावारोप्य' ; सर्वतो नानाविधानि उगन्धिपुष्पविलेपनानि चारोपयेत्‌ | ततो मेरोुद्‌ मरडपभागे वितानक' "-मम्लानमाल्यालक्तं बभरीयात्‌ । एवं मेकष्मारोप्य ततपूर्वतो मेठदम्य-' ` चतुर्थभागेन (gar fe कृत्वा तत्र नानाविधानि फलानि द्वा यवराशेरूद मध्य- भागे कदम्बग्र्तं पश्चिमाभिमुखीं कामप्रतिमाश्चारोप्य प्रचुर पुष्ए्विलेपनानि द्वा wea राजतं SUS वनश्चारोपयेत्‌ । Aezfauat मेरुदव्यचतुर्थभागेन | गोधूमराशिं कृत्वा तदुषरि जम्वुश्रत्त-- मुत्तराभिमुखीं * यन्नप्रतिमां परतपूणेराजतकुरडं* garry र{जतवनं प्रचुर" पुष्पं विलेपनश्वा रोपयेत्‌ । मेरोः पश्चिमतो मेसद्रव्य-2 ` चतुर्भागेन तिलराशिं कृत्वा तदुपरि प्रचुर खगन्धि पुष्पं पिप्पलतर' पृ्वाभिमुखीं हंसप्रतिमां राजतं वनं aarti दधिपृण राजतकुम्भं विलेपनश्च प्रचुरं स्थापयेत्‌ । मेरोरुत्तरतो मेशद्रव्यचतुरीशेन म षराशिमुत्‌कृश्वश्नान्वितं ˆ '[प्रचुरपुष्पान्वितं च] कत्वा 2 AUS भागे ate दक्तिणाभिमुखीं धेनुप्रतिमां मधुपं 1 A न्भागे 14 A चारोपयेत्‌ = ^ ° ld ) A Rae. 19 I. (). ar G A cvffarg <0 1. (). ग्युतवाविमुखखः 7 A omits ध 21 A प्रतिमां 9 1. 0). षृ for feger 22 «TL 0. om DA °द्विन्ब and 1. (), न्ना Ge <} I, O, eweayewe for ofwaaeo <4 I. 0. Secgsarferr ond A 10 A तदुपरिपार्नैषु omits the entire b. p, 11 A पूर्वादि for पूवदिक < 1. 0. माषराशरोषभागे; ^ सम. 12२ A owe VATE Taw AT 13 Both I, oO. and A @qtaay १६६ दानसागर: राजतं कुम्भं" वनं विल्तेपनच् प्रचुरमारोपयेत्‌। ततो ` [यजमानस्तु त्वं सवैदेवगशधामे्टयादि- दुःखस्तमारमागरादिलन्तमन्तेमंरमावाह्य गन्धपुष्पादिना संपूज्य “wear fearfe श्रीरक्तया- ऽस्तु म' दव्यन्तमन्वैशवतुभिंश्वतुरो fda यथाकमं प्रत्येकमावाह्य सम्पूज्य एत एत मन्दार- पारिजानकन्पत्क्तदरिचन्दनसन्तान-कदम्बजम्बुपिप्पलवटा zara ॐ मन्दारमारोपयामि ५[ उ*पारिजातमारोपयामि ॐ कल्यत्रह्ञमारोपयामि ॐ हरिचन्दनमारोपयामि ॐ सन्तान- मारोपयामि 3° कदम्बमारोपय्रामि 2 जम्बुमारोपयामि ॐ> पिष्पलमारोपयामि ॐ वट- मारीपयामि | इयावाद्यारोपयेत्‌ । ततो गुरमशडपैक |-देश "उत्तरदिककमेण यवपुष्यसित- तगदुलानामन्य्रतमेन "पृङ्किकमेणा 1 [ एतं णतं arfearte-| नवग्रहा इत्यावाह्य “ | ॐ श्रादिय-]मारोपयामि 3° सोममारोपयामि ' [ॐ श्ङ्गारकमारोपयामि] ॐ बुधमारोपयामि ॐ बरहस्पतिमारोपयामि ॐ शुकमारोपयामि ॐ शनैश्वरमारोपयामि oe राहूमारोपयामि ॐ केतुमारोपयामि इलयारोपयेत्‌ । तत ॐ उकङ्कश्यानस्थिताः'' ' भप्रतिमायुप्रतिमा एत] एत ।१इन्द्रादूयोऽशौ लोकपाला TAA यथाक्रमम्‌ ॐ इन्द्रमारोपयामि ॐ श्रभ्निमारोपयामि ॐ यममारोपयामि 3° "निक तिमारोपयामि ॐ वरणमारोपयामि ॐ वायुमारोपयामि ॐ कुबेरमारोपयामि ॐ ईशानमारोपयामीयारोप्य'5, एत ' "एत ब्रह्मविष्णुलिपुरारि" दिवा - करकामयत्तपतिहंसपरेनव'* इव्यावाह्य, यथाक्रम" ॐ ब्रह्मणमारोपयामि ॐ विष्णुमारो- पयामि 3° ' णलिपुरारिमारोपयामि ॐ ` दिव।करमारोपयामि ॐ कममारोपयामि ॐ यत्ञ- पतिमारोपयामि ॐ ठंसमारोपयामि 3° :परेनुमारोप्रामि इद्यारोपयेत्‌ । ततश्च °, [मन्द्‌- राय पारिजाताय कलष्ृ्ताय हरिचन्दनाय सन्तानाय कदम्बायर ~-जम्बतरे पिप्पज्ञाय वदाय, oe nee eee | [क ne क 9 भे क 1 A कुण्डः 1२ \ तत ४५4 l. ©. प्रतिमानुप्रतिममेत 2 1. (0. भजमानो मर्डपेक for the for the b, p. b. p. 1: A sagraet 3 "मर्डपक्ररणादिरातिजागरणान्तं कम॑ -सरंशेलसाधारणम्‌ । श्रपरशेलेषु ° तु तत्त- हव्येण शेलनिमौ णदेवता दिनिमांण व्यः “क्वचित्‌ क्रविद्विशेषः | तश्च ततैव :'वदयामः । ततः प्रभाते कृतनिलः २५कृतनित्येभ्यो गुवृत्विग भयः 2° aed ब्रह्मं 'लयादि-”१['पाहि तस्म [-त्रगोत्तमे"- तयन्तमन्ता-° [भ्यां मेरमभि]-मन्त्य दयात्‌ । तद्‌ यथा--ॐ श्रयामुकसगोतेभ्योऽमुकामुकवेदा- A are a 1 ^ यजानमिति 17 A गवात्रन सामः for the b. p. 2 aX धजुवदं सामवेद च 13 oT, (), omits it 3 1, (0. aafawfcfa 19 1. O. adds much irrelevant 4 JA readsthe b. |), as इमं eziafa 118८८९1, extending over a ० Afea line here G 1.0, # ford ~U 1, (). adds w here 7 Aare 2 1. (). cee 8 1. 2. सोम); ^ सोमो < A न्जागर 9 A omits यस्क 23 ].O. मधुपकामिरातिः aracray’ 10 1. 0. सदन्षामयेति 24 A omits सव 11 A स)परानिति 26) 'खीकारान्तं पूवैवत्‌ । ततो गुद्रेतिवग्भ्यो 1 Both I, (). and ^ चै 1;:} 1. (0. omits wet 2 ^ न सौवग 11 A म 3 1.0. omits fa lo A सरोज for wea 4 {. (). राजकयण्विकाः५ \+ राजत 10 A राजं पतिका for the ४. p. 1¶ A omits it 0 \$ ततः का्पीसाचख्दानम्‌ । ( मतस्यपुराणम्‌-८< श्रः ) [अथातः सम्भ्रवच्यामि कापौसाचलमुत्तमम्‌ | यत्‌प्रदानान्नरो निदयमाप्रोति परर पदम्‌ nan J! कापांस-प्पर्वतं दयार्द्र द्धारे"-रथोत्तमः' । दशभिर्मध्यमः प्रोक्तः कनिष्ठः पश्चभिर्मतः | भारेणाल्पधनो दथाद्वित्तशाव्यविवजिंतः uri धरान्यपर्वतवत्‌ › [सवं विदध्यान्‌ ] मुनिपुङ्गव | प्रभातायान्तु weet दधथादिदमुदी रयन्‌ ॥३॥। 'त्वमेवावरणं यस्माल्लोकाना मिह सवेदा । "[कापोसाचल नस्तस्माद | -घौधध्वं नो भव us इति "कापासशैलेन््र' यो ' "दयाच्छर्वैसन्निधौ । BAAN वसेत्‌ कल्पं ततो राजा भवेदिह ॥५॥ प्रयोगः श्रत विंशलया दशभिः cafaal कापोसभागेरशक्तौ त्वेकभारेण ae तचतुर्थभागेन चतुरो विष्कम्भगिरीन्‌ निर्मीय तेषु धान्याचलवत्‌ सर्वैमुपकरणमारोपयेत्‌ । | aa च दानदिन- पूवे तरदिने निवेदनोपवाससङ्कल्पवाक्ययोरपरदिने च सङ्कल्पपुरयादहादिवाचन वर णवाक्येषु धान्याचलपदस्थाने कापौसाचलपदनिवेशाद्राक्षयानि कृत्वा रातिजागरणान्तं धान्याचलोक्तः कम विधेयम्‌ । ततः कृतनिव्येभ्यो गुत्रेचििभ्य.स्त्वमेवावरण'मिलयादिमन्तेणाभिमन्त्य कार्पासा- चलं दद्यात्‌ । Fa च धान्याचलवाक्ये यवमय-गोधममय-माषमयपदस्थानेषु कार्पासमयपद्‌ ध्ान्याचलपदश्थाने कापोसाचलपदं दत्वा दानवाक्यं कुग्यौत्‌। ततः खस््यादिग्राह्मणगद- परस्थापनान्तं कर्म धान्याचलग्रन्येनेव BAA । इति कापीसाचलदानम्‌ | 1 Supphed from र. 1. I. 0, 6 1. (). and A afayge: and A omit the b. p 7 1. ©, a®arecar, A ata वारशां 2 A and M, P, ग-पवंतस्तहद्‌ 8 A and M.P, arctet? ममसुभयम ९} Corrected from M. 1. 1.0. the for b. p. fisratao ; A f¥sarto 9 1. (). ererfa for कारपस 4 A and M, 1. cfegtret: 10 1. 0). and A श्लात्‌ tafe 6 [{.0. सवेमापाश. M. 1). सव- मासाय अथ घुताचटखदानम्‌ | ( मतस्यपुराणम्‌- ८६ भः) AIA: सप्रवच््यामि धताचलमनुत्तमम्‌ | ' तेजोऽमरतमयं दिव्यं महापा तक्रना शनम्‌ ॥१॥ विंश्या घ्रतकुम्भानासुत्तमः "परिकीतितः | दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः- स्मृतः nxn ्रल्पवित्तोऽपि कुर्वीत द्वाभ्यामिह विधानतः) विष्कम्भपवंतांस्तद्रत्‌ चतुभौगेण कल्पयेत्‌ ॥३॥। 'कुम्भपरिमाणं परिभाषोक्रमनुसन्धे धेयम्‌ | 'शालितरुडलपात्राणि कुम्भोपरि निवेशयेत्‌ । कारयेत्‌ सहतानु खान्‌“ यथाशोभं विधानतः sn 'वेष्टयेच्हुक्कवासोभिरि्ञुदण्डफलादिकेः । धान्यपवंतवच्छषं विधानमिह प्यते ॥५॥ फला दिकैरिलादिशम्देन माल्य विलेपनयोग्रेहण' धान्या चलते "तथोक्तेः । ग्रधिवासनपृवेन्तु *तद्रदोमयुरा्चैनम्‌ । प्रभातायान्तु शर्वर्यां गुरवे ' “विनिवेदयेत्‌ । विष्कम्मपर्वतांस्तद्रदत्विग्भ्यः शान्तमानसः ॥६॥ संयोगाद्‌ Tagawa यम्मादमरततेजसोः | ^ वि तस्माद्‌ धरताचिविश्वात्मा प्रोयतामन्न शङ्करः Wl यस्मात्तजोमयं ब्रह्म TA तच्च व्यवस्थितम्‌ | पृतपवंतकूपेण [तस्मान्नः पाहि भुधर]'' uch {. (). aan ware 1. (0, and M LP. qravaree: Corrected from M, 7. Ll. ©. and A oat: 1. 0. aequfrare Corrected from M. P. I. atfe ac १ CEL perica- (salad wee)’ कृषते हरिः । तदा casera] तस्मात्र Te भवंत ॥१॥ gaa विधिना यस्व ‘cara गिर्‌ । a याति laud लोक्रममरेश्चरवन्दितः] weit यावत्‌ कल्पशतं araalacde नराधिपः । ह्पारोग्यगुखोपेतः सप्तद्रीपाधिपो भवेत्‌ ॥१०॥ ब्र्महलयादिक किंश्चिद्‌ "यदत्तामुत वा कृतम्‌ t तत्‌ सवं नाशमायाति "गिरिर्वज्रहतो यथा ॥११॥ प्रयोगः aa ' "मुक्ताफलानां aay शतपश्चकेन शतवयेण वा ` 'मेकमुत्तममेरुपत्ते सपादशत संल्य- °सपादशतसंख्यकेन मध्यममेश्पक्ते तिषष्टितिषष्टिसं्यकेन कनिष्टमेरुपक्ते चाति शद्- विंशत्‌ संद्यकेन यथोक्घक्रमहीरकादि-'“रल्नचयद्रयेन विष्कम्भगिरीन्‌ निमय तेषु धान्याचल- वत्‌ सर्वमुपकरणमारोपयेत्‌ । तत्र च द नदिनपूर्वैतरदिने निवेदनोपवासतङल्प-' “वाक्ययोर- परदिने च'° दानसङ्कतप-पुरयाहादिवाचन-' "वरणवाक्येषु धान्या चलपदस्थाने रत्नाचलपद- निवेशाद्राक्यानि कृत्वा रालि-' जागरणान्तं धान्याचलोक्त' कर्म॑ विधेयम्‌ । ततः प्रातः “afta: कृतनित्येभ्यो gafaem "यथा देवगणा" इयादि मन्ताभ्याममिमन्त्य Tara दयात्‌ । तंत धान्याचलद्‌ानवाक्ये यवमयगोधममय-' "तिलमय-माषमयपदस्थानेषु यथाक्रमं वञ्जगोमेदमयेन्दनी लपुष्परागमय-वेदूयेविद्रममय-पद्मरग-“"मरकतमयपदानि धान्याचलपदस्थाने *रन्नाचलपदश्च दत्वा दानवाक्य' कुयात्‌ । खस्त्यादिब्राह्मणगृहप्रस्थापनान्तश्च कर्म॑धान्या- चन प्रन्थेनेव कतेव्यम्‌ । दति रन्नाचलदानम्‌। -नयायण 1 21... प्रहानेम gfe for the b, p. 10 A सुक्राफलषड् sty 2 [.(). खदामन्दप्रषादेन for the b,p. 11 A Ranctecer 3 A Wt 1२ A:omiuts it 4 A gay waa 13 1. O, रब्रदयदयेन, A waa 9 M.D. विष्णासालोक्छममरेग्ररपूजितः 14 A omits वाक्य for the b. p. 19 A omits च G M. 1. साग्र वसवद, A साग्रमुषि 16 A omits वरण ay 1¶ 1. (). "जागरान्त t A नराधिपः 18 A omits it 8 A wa earaa 19 I. O. omits feraaa Q Corrected from M. 1. I. O. 20 A मरक्रपटाजिं गिणि्रश्मषतो, A गिरौघ्रजद्त 21 1. 0). tarveave, A शव्राचपट्र्य अथ रोप्याचलदानम्‌। ( मतस्यपुराणम्‌--६१ भः ) Na: परं प्रवद्दयामि रोप्याचलमनु्तमम्‌ | 'यत्‌प्रदानान्नरो याति सोमलोकं द्विजोत्तम gi दशभिः पलसाहख सत्तमो रजताचलः । पश्च भिर्मध्यमः प्रोक्कस्तदधं नावरः Sa: ॥२॥ ‘ora विंशतेरूद्‌ 'कारयेच्धक्कितः सदा" | “विष्कम्भपर्वतांस्तद्रत्‌ तुरीयांशेन कल्पयेत्‌ 1311 पूवैवद्राजतां- स्तद्रन्मन्दारादीन्‌ विधानतः | कलधौ तमयांस्तद्रल्लोकेशानर्चयेद्र धः ॥४।। " [कलधौतमयान्‌ सुवणमयान्‌ । | ब्रह्मविष्टवकंवान्‌ कायो faaratsa हिररमयः | ०राजतं स्याद यदन्येषां स्वं तदिह काञ्चनम्‌ ॥५॥ व्रह्म विष्रवर्कवविय-'"[तिदेशमावा4 तेन] त्रिपुरारि-' era हिरण्मयः कतेव्यः । रोषञ्च पूर्ववत्‌ कुयाद्धोमजागरणादिक्रम्‌ । दयष्त्‌ ततः प्रभाते तुं गुरवे रौप्यपर्वतम्‌ ॥ ६॥ विष्कम्भशला-'ग्तृतिरभ्यः पूज्य वह्नविभूषगोः | दमं मन्तं पटन्‌ दयाहभ॑पाणिविमतसरः ॥७॥ पूज्य बनह्नविभुपणैरिति प्रवतं fsaragater वन्रसोवणपुष्पादिभिः aeqsa दया- fra: 1 I. O, awawarerai S$ . and A मन्तरागुौ रयेत्‌ 1, 0. reads the bracketed portion as तक्लाटख्रतक्रारोऽयपरमः परकरायुतः and Me 1). as oya'z: प्रकरायुतः 1.0. त॒ A शोकरः Corrected from र, bP. I. Q. aqaaganca, Atal यल्लात्‌ A शकराचलः Corrected from M, 1.1. 0. reads the bracketed portion as मनोशुवमनुम्मैध्यात्वहता; शकरा- we; and A omits it lo Lb A Fag) 1. O. शिवमब्दिर and M. 1, परमं पटम्‌ for the bracketed portion 1. (). omits the bracketed portion Corrected from M. 7.4 स तु विश्शुप्रभो्िर A त Corrected from M. 7.1. 0. and A OW मत्सरः ८ सठवव्राश्तु TO I. (). सञ्वतो. .\ प्रापद्ाहखशाख्य शकंराचलदानम्‌ १२्येदपीभान-' धनोऽतिभक्कथा स्शेन्मनुष्ये रिद दीयमानान्‌* । Scanfa amare मतिं ददाति विकल्मषः सोऽपि दिवं प्रयाति ॥१५॥ दुःखप्रः ^ [प्रशममुपेति gaara: | शेलेन्द्र भवभयभेदनेर्मनुष्टोःऽ । यः कुर्यात्‌ किसु मुनिपुङ्गवेह सम्यक शान्तात्मा “सक्रलगिरोन््रसम्प्रदानम्‌ ॥१८॥ प्रयोगः द्रवाष्टाभिश्वतुभिर्वां शकराभारेः शर्कराभारद्रयेन वा श्रशक्तो त्वेकभारेणाद्ंभारेण वा मेस तच्तुर्थभागेन ‘aga विष्कम्भगिरीन्‌ निमाय तेषु धान्याचलकत्‌ सवंमुपकर णमा रोपयेत्‌ | तत च दानदिनपूवेतर-° [दिने निवेदनोपवास ]-सकल्पवाक्ययोरपरदिने च'" दानसङृल्प-पुरयाह्‌।दि- वाचन-वरणवाक्येषु धान्याचलपदश्धाने शकरा चलपदनिवेशाद्वाक्षयानि कृत्वा ' 'रात्िजागरशान्तं धान्याचलोक्त' कम विधेयम्‌ । ततः प्रातः कृतनिदयः सोभाग्यागर त-'-सारोऽयमिलयादिमन्बे- रभिमन्त्य " 'कृतनित्येभ्यो गु्रेत्विरभ्यः शक्राचलं दयत्‌ aa च'` धान्याचलदानवाक्षये यवमयगोधममय-तिलमय-माषमयपदस्थाने शक्षैरामयपदं धान्याचलपदस्थाने ` "शकंराचलपदश्च द्त्वा । दानवाक्यं FAA । \प्रन्येनेव करणीयम्‌ । -_— ee em ee ततः खष््यादिव्राह्मणग्रदप्रस्थापनान्तं कम धान्याचल- इति शकंराचलदानम्‌ । इति `" [महाराजाधिराज-निःशङ्कशङ्कर-श्रीमद्वज्ञालसेन | -देवविरचिते A omits it 1. (0. and A रात्रिजागयान्त A omits it A inserts watz here I. 0. wafaart 1. (0). omits it I, 0. शकराचल' oe, A Wey A ann A earn Hairy श्रीदानसागरेऽचलदानावतंः | A श्य यो० for थनौ 10 M. P, त्रपि 11 ^ टौप्यमानं 12 A reads the bracketed por- 13 tion as प्र्रनमुपेति पठ्यमानं 14 Corrected from M. 1. I. 0. 15 ०मेट्जि खमेनुष्य , मेद्‌] < मनुष्यः 16 A कमश for Tau 17 A omits this 18 A Bue 19 A reads the bracketed por- tion as . श्नम्‌ A reads the bracketed por. {ion 88 Wertvet sramartfy- पतिः निःसद्कर- yorenrfe dary भारपरिमाशश्च "परिभाषोक्रमनुसन्येयम्‌ । Tam, एकेन भारेण कनीयसं अथ रद्रैवतखरूपधेनुसहितविष्णदैवतपेनुद्नावतः | (२) मत्स्यपुराणे (*२।२-र२०्क ) :- गुडधेनु विधानस्य az पमिह यत्‌ फलम्‌ | तदिदानीं भ्रवद्यामि सवेपापप्रणाशनम्‌ ॥१॥ कृष्णाजिनं Aged प्रागप्रीव: विन्यसेद्‌ भुवि । गोमयेनोपलिप्तायां दभानास्तीय्यं यत्नतः ॥२॥ +लप्वेणाकाजिनं agra परिकल्पयेत्‌ । META कल्पयेदधेनुमुदकपादां “ATT TIL ॥२॥ उत्तमा JST ANT सदा भारवतुष्यम्‌ | ada ary कुर्वीत भाराभ्यां मध्यमा स्मृता vn श्रदभारेण वत्सः स्यात्‌ कनिष्ठा, भारकेण तु । aga वतसः स्याद्‌ गृह वित्तानुसारतः ॥५॥ agains वतसपरिकल्पन` बोद्धव्यम्‌ | चतुभिंश्च भारैरुत्तमा पनुः, भारद्रितथैन ` 'खवित्तानुारेण यथायथं ` 'दातव्या। ada धेनु- धेनुवत्सौ Tareal at? + *श्वेतसूचमाम्बरातरती | °4शुङ्किकणौविन्ञुपादौ ` शुचिमुक्काफलेत्तणो ॥६॥ Se ~ =-= A यद्गूढमिद् 9 I. 0. wretat, M. 1. प्राग 10 M. P. waz: A waurting 11 Corrected from M, 7. A 12 waqaat, 1. 0. सपानकां 19 A स्या M. 7. दाभां व, A उभाभां 14 A कनिष्ठो 15 A पारिभाषिकमतु9 A afanrqetew, 1, 0). afanr- शुषारतो A शातब्य M. 1. wavett च, A waer at 1. 0. and M, 2. faa for Vag I, 0. fe for uf A ofaqura@eet सितसूत-“शिरालाविति यथा [ग्रीवा देहेऽवतिषएते], धेन दानावटः ॥ ९२१ सितसूत-'शिरालो ती सितकम्बलकम्बलो । ताश्नगरडकपृष्ठौ तौ सितचामररोमकौ ॥ ५ [प्रस्थाभ्यां carted: । ]“ विद्र मच्रयुगोपेतौ नवनीतस्तनान्वितौः | ^ [्लोमपुच्छी कांष्यदोहा विन्द्रनीलकतारकौ ॥८॥ सुवण श्गाभरणो राजतखरसंयुतौ । नानाफलसमायुक्तो MOTT HUSH । | AAMT! Baza gaat च यथाशङ्कि हैमतिलकादिमरिडता- विद्यर्थः | गन्धकररडः' ' Ba: ` -कस्तूरीतोषः | तथा श्वेतपुतारि देष्य- इ्रयेव' "रचयित्वा तो दीपधूषेरथार्चयेत्‌ ॥ ६॥ + [दी पधूपो पूजोपचारोप-' ara । ] या weal: सवभूतानां या च ` °देवेष्ववस्थिता । धेनुरूपेण सा देवो मम शान्तिं ' प्रयच्छतु ॥१०॥ "देहस्था या च `'हदाणी शङ्रघ्य 7g ar प्रिया । धेनुक्पेण सा देवी मम पापं :'म्यपोहतु usa विष्णोवेक्तसि या लचमीः खाहा या च विभावसोः | ण ण 2 1 ता व ति क ee [मीति 909 0 1 2 3 en Corrected from M, P. {, 0. (सिरा तौ, A caraTgut A ars Corrected from M. P. [. 0. ottamey, A गकामको Accantfifa 1. 0. reads the bracketed portion as विवा 2@afawa 1. O, reads the bracketed portion 88 दृ्टावाभा। देया टिश्वचयः M. ?. o@argut A omits the bracketed por- tion Corrected from M, P. I. O. प्राख for प्राक A सुमप्र्छो A OM AUTA: 1. ~). कम्दरोकोषः 1, (). उजयिन्ना 1. 0. reads the bracketed portion as a Tage पूजोपचार- स्योपलसको ^+ न्स्करणो A aq Srvcferar A way भे 1. 0. EST A S2tat 1.0. wat, M. P. षडा A zaarefe २२२ tS दानसागर ® चन्द्राकंशक्रशक्राणां या Ta: सास्तु मे "श्रिये ॥१२॥ AGHA या AWA लचमीधनदस्य च । लदमी्या लोकपालानां सा भ्येनुवेरदाऽस्तु मे ॥१३॥ | [aan या पितृमुद्यानां Al यत्ञभुजाश्च या | सवेपापहरा घेनु-[सस्माच्छान्तिं प्रयच्छ मे ॥१४॥ एवमाम म्त्य तां यनु] बराह्मणाय निवेदयेत्‌ । | विधानमेतद्धेननां सवासामिह पय्यते ॥१५॥ "यास्तु पापविनाशिन्यः Garza दश धेनवः | तासां aeq वद्दयामि नामानि च नराधिप ॥१६॥ प्रथमा गुडधेनुः स्याद्‌ घृतधेनुस्तथापरा । तिलधेनुस्तृतीया च चतुर्थां जल-'सौज्ञेता ॥१५॥ तीरधेनुश्च वि्याता मधुपेनुखथापरा | सप्तमी शक्राभेनु-गदंधिपेनुस्तथा्टमी । रसधेनुश्च नवमी दशमी स्यात्‌ खशूपतः ॥१८॥ °[कुम्भाः स्युद्र वभधेनूनामितरासान्वु "° राशयः । HT रसशभ्देन AAT AANA हणम्‌ | तथा च पद्मपुराणम्‌ - प्रथमा JETT: स्याद्‌ धृतधेनुस्तथापरा | तिलधेनुस्तृतीया च चतुर्थीं जलकायिनी ॥१६॥ त्ीरधेनुश्व विद्यावता मधुधेनुस्तथापरा । 2. ह, [, (2. fat, M. 7. reads the entire line ag षन््राकशथक्र- शक्या ` waeutcay at faa 1. 0. & arf’ प्रयच्छत I. 0. omits the bracketed portion Supplied from M. P. A reads wat only for the bracketed portion 10 1. 0. ary, M. P. यस्ताः 1. O, oS fsa 1. O. ग्रमो waweg g I. O, omits the bracketed portion Corrected from M. P. A afe for #4 Supplied from M. 1. A omits @ carer ' ˆ -परिमाणानामन्यतमपरिमाणद्रव्यमयो -" सुक्को पक्रणयुतां धेनदानावतंः सप्तमी शकराधेनुरष्टमी लवणस्य च । ९२३ रसधेनु नवमी दशमी स्यात्‌ खषू्पतः ॥२०॥ |] "मत्स्यपुराणे ( ८२।२० ख-२२, २३ ख, २५ ) :- सुवणंघेनुमप्यत्र केचिदिच्छन्ति मानवाः ॥२१॥ नवनीतेन [तैलेन तथैवान्ये] ° महषयः | एतदेव" विधान स्यात्‌ त एवोपस्कराः ETAT: ॥२२॥ मन्तावाहनसंयुक्ताः सदा' पर्वणि पर्वणि | -यथाध्रद्ध प्रदातम्या भुक्गिमुक्किफलप्रदा | "श्रमेययज्ञफलदाः सर्वपापहराः शुभाः ॥२३॥ ्रयने विधुवे पुरये व्यतीपाते तथाः पुनः | गुडधेन्वादयो देया `उपरागादिपर्वघु ॥२४॥ श्रतोक्कसमयानामन्यतमे यजमानो गोमयोपलिप्तभूमौ कुशानास्तीप्यं तदुपरि ageed प्रागप्रीवं कृष्णाजिनं sara तत्पाश्वे तथैव ण्खल्पमजिनमा स्तीय्यं '"चतु्स्ताजिने ' 'यथा- IES CIRCE RIC धेनं खल्पाजिनोपरि च धेनुचतुरथी-' ' [शद्रग्यरमयमु |-क्रोपकरशयुतं वतसमुपकल्प्य aaaat qa दोपधृप्रादिभिरभ्यच्यं 3 या लदमीरियादिमन्तेरामन्त्याचिताय ब्राह्मणाय दथात्‌। तत गुडधेनुदान'"-वाक्यम्‌--अ> श्रयामुकसगोत्राय्ामुक-' 'वेदामु रशाखाध्यायिनेऽमुकदेवशर्मते ea मतस्यपुराणोक्कगुडयेनुदानफलप्राप्चिकामोऽहमेतां लप्त्रेणकराजिनश्यधेनुचतुर्थीशगुडमयघृतास्य- सितमूदमाम्बरन्रतणुक्किकणंक्तुपादमुक्ताफजञेत्तण-सित- *[कम्बलगनकम्ब्रल | -ताघ्र गरड कष््रसित- 1 42 ww fa Ww Supplied by conjecture ५. 1). ta ware? मु for the bracketed portion M. 1. रतदेवं A रशा Corrected from M. FP. A aaqraty 1. 0). यथाशब्द ५. 1. अगरेष०, \ अनेक M. Poland I. O. swat M. 1. ctqutratfee, A उप aTaTfeo I, 0. wee 10 11 | 155 11 1 16 17 19 ^ च तष्स्ता{जन {. (). यथा दत्मुक्र A adds शान after this 1. O. and A eye 1, (0, m for the bracketed portion A 0111118 it A omits शानं A वट्‌ for Crane 9 1. 0. gafaataa {07 bracketed portion the २२४ दानसागर चामररोमक-' विद ay युग-नवनी तस्तनचौ मपुच्छकरस्योपदोदेन्द्रनीलतार-एवं शङ्गाभरणराजत- ` सेर-नानाफलोपेतगन्धघ्राणवत्‌ससदहितां कृष्णाजिनस्थभारचतुष्यमितगुडमयीं sara सित- सूदमाम्बराव्रतां alsa णोमिक्तपादां मुक्काफलेत्षणां सितसूल्लशिरालां सितकम्बलगलकम्बलां canteen सितचामररोमिकरां fax aa युगां नवनीतस्तनीं ्लौमपुच्छां कांस्योपदोहा मिन्द्र Tama BIRO राजतखुरां नानाफलोपेतां गन्धघ्राणां गुढथेनं ददानि । प्रति- प्रहता eager सावितीं पटित्वा “taf विष्णुदेवतेव्युक्ता यथशाखं कामस्तुतिं पठेत्‌ । ° [तत ॐ] aq कृतेतदानक्रमणः प्रतिष्ठायै" तुभ्यमहं दद्धिणामेतत्‌ काशन ददानि । प्रतिग्रहीता खस्तीव्युक्ता [धेनुं पुच्छे] गृह्णीयात्‌ । मध्यमधेनुदाने भारद्रयपरिमितामुक- दव्यमयीं कनिष्रधेनुदाने भारपरिमितामुकदग्यमयीमिति वाक्यमूहनीयम्‌ । घतजलक्तीरमधु- "दधौज्ञुरत-नवनी त-तिलधेनुदनिषु गुडधेनुदानवाक्य एव धेनुचतुथांशगुडमयपदमपनोय कुम्भस्थधेनुचतुर्धीशामुकदव्यमयपदः वतसे योजनीयम्‌ । भारचतुष्टयपरिमितगुडमयीमिति- पदमपनीय कुम्भ्येयतपरिमा णामुक्व्यमयोति पदं गुडधेनुपदश्वापनीयामुक्रधेनुपदं धेनौ योज्यम्‌ । एवं तिल-शऱराः-लवण-सुवण- धेनूनां दानवाक्ये पेनुचतुर्थीशामुकदव्यमयपदं" वतसे योज्यम्‌ । ईयतपरिमाशामुकदग्यमयोममुकषेनुमिति fat विशेषः। खरूपधेनु- दाने तु वह्लक्ंस्यपाताभरणनानाफलग्यतिरिक्तानां धृतास्यत्वादीनां गुडपेन्ववयवत्वेनोपादानात्‌, खरूपधेनी च तदनुपयोगात्‌ खरूपधेनुदाने तेषां निषत्तिः । तथा गुडपेनूक्रसमये'° गोमयो- पलिप्तमूम्यास्तीणोकुशोपरिस्थापितोक्कृष्णाजिनद्रये पेनुवत्‌सौ प्राङ्मुखौ gua पृथक्‌ स्थापयित्वा सितसूदचम- 'वल्नाद़ृतौ सौवण तिलकायलङ्कतौ कास्यपातप्तदितो च हृत्वा पार्श्वेषु यथालाभनानाफलानि दत्वाभ्यय्याचिताय ब्राह्मणाय ॐ'> या लचमीरिलयादि पित्वा ॐ mate तुभ्यमन्तमुक्का दयात्‌ । मतस्यपुराणोक्कखरूपधेनुदानफलप्रा्तिकामोऽहमेतां लघ्वेण कजिनस्थसितसुद्दमाम्बराव्रतां सौवण।भरणां कांस्यदोदनां नानाफलोपेतां wards ददानि। प्रतिव्रदीता खस्तीव्युक्का सावितीपाठान्ते पेनुरियं हइद्रदेबतेति वदेत्‌ । काम. |, et कणन - — Porte wee 2 — 1 1, 0. fax aga, A युगल 7 1. 0. कराच 2 1. 0. धेनुर्‌ S A oueay 3 A omits the bracketed por- Y A cara tion 10) \ मय for समये 4 ^ पच्छ for the bracketed 11 A गवस्नाभ्वितौ portion । 1; A omits it 0० A षे. 1:) ~+ शदृूत्युक्क1 for om 6 1. 0. ewe वतृष, A oqaqy धेनुदानावतंः २९५ उत्यादिंखोकारान्तं पर्ववत्‌ । सुवशंषेनु-्दाने तु॒बदयमाणाग्नेयपुराणोक्तवणघेनुपरि- ारमनुसन्धाय कर्तव्यम्‌ | भ्रारनेयपुराणे राओवाच । भगवन्‌ प्रोतुमिच्छामि पेनुमाह।त्म्यमुत्तमम्‌ | यदच्रयफलं तासां *[धेनूनां मुनिसत्तम ] ॥२५॥ वशिष्ठ उवाच | स व्याधो aware यस्या राजभृत्‌ पुष्पवाहनः | तां भ्रवच््यामि राजेन्द्र सवेपाप-"प्रणाशिनीम्‌ ॥२६॥ गुडधेनुविधानश्न “(ax पमिह यत्‌ फलम्‌ ] i कृष्णाजिनं चतुदेस्तं प्रारश्रीवं विन्यसेद्धवि ॥२५॥ (२१०।१३ख) गोमयेनोपलिप्तायां दभोनास्तीर्य सवतः | कृष्णं लष्वजिनं तद्वत्‌ वत्सस्य परिकल्पयेत्‌" ॥२८॥ (२१०।१४) Mega कल्पयेदेनुमुदडमुखं तु वत्सक्रम्‌ । उत्तमा गुडधेनुः स्यात सदा भारचतुष्टयम्‌ ॥२६॥ (290174) वत्सं भारेण कुर्वीत हाभ्यान्तु मध्यमा स्मरता | भारेण च कनिष्ठा च चतुर्थांशेन वत्सकः ॥३०॥ (२१०।१६) धेनुवतसो “Asean सितवन्ञ-'समाग्रृतौ । शुक्तिकर्णाविन्तुपादौ शुचिमुक्काफलेक्तणौ ॥३१॥ (२१०।१६) सितसूुवशिरालौ तो सितकम्बलकम्बलो | ताप्रपात्रक"-पृष्रो तु सितचामररोमको ॥३२॥ (२१०।२०) fax मोषए-°यु गोपेतौ नवनी त-' ` स्तनान्वितौ । 'भ[्तोमपुच्छो कांस्यदोष्ाविन््नीलक्रतारको ॥३३॥ (२१०।२१) ~ ऋ-न A ग्टामस्तु प Corrected from A. 1. 1,0, A rcads the bracketed por- तथान्यस्यो, A तदा earn tion as Waar सुनिषठत्तमः 8 1. O, न्धराहतो 1. 0. enarz 9 1. (2. ovame, ALD. aya A ofaarfaay 10 A equraatA |, eo भ युगाषैत) A reads the bracketed por- 11 1, (). omatferat | tion as बद्र waa 1६ A omils the bracketed por- 1. 0 परिकश्यन tion २६ ९१६ द निसागरः नानाफलंसमायुङ्घो AYES | इत्येवं रचयित्वा तु धूपदीपेस्तथाचैयेत्‌ ॥३४॥ धूपदीपौ पूजाद्रव्यस्योपलककौ || या लदमीः सवभूतानां या च देवेष्ववस्थिता ५ (२१०।२३ख) धेनुकूपेण सा देवी मम पापं व्यपोहतु । विष्णोवंक्तसि या लच्मीः खाहा या च विभावसोः ॥३५॥ (२१०।२५) चन्द्राकयोश्च या लमीर्धेनुरूपास्ु सा शि | चतुमुखस्य या MAHA TMM ATT च ॥३६॥ (२१०।२६) या लचमालांकपाक्षानां सा धेनुषैरदाऽ्छु मे 1 सधा या पितृमुदध्यानां खाहा यक्ञमुजामपि nz vn (२१०।२७) सवंपापहरा पेवसतस्मा दधिं * प्रयच्छ मे । एवमामन्त्य तां धेन ब्राह्मणाय निवेदयेत्‌ ॥३५॥ (२१०।२८) | विधानमेतद्धेनूनां “सर्वासाम gard)’ । (२१०।२ क) यास्तु पापविनाशिन्यः षव्यन्ते ताश्वु्दश। तासां @eq वचयामि नामानि च नराधिपं ॥३६॥ प्रथमा गुडधेनुः स्वाद sata । (२१०।११क) तिलधेनुस्तृतीयां g° चतुर्था सीरमाभिका ॥४०॥ पञ्चमो मधुषेतुस्तु षष्ठी चैवतु शर्करा । सप्तमी लवणा Yay रसधेनुखधाष्टमी uv gti AAA Hartge नमी दशमी तथा । " [कुम्भाः स्युवरवषेनूनामितरासान्तु] राशयः । (२१०।१३क) नवमी तिलवेलेम गन्धैः प्रोक्कासथापराः ॥४९॥ [णी क त त e we क roe = ee [ 1 A तमैवसुषश्ितो G A oeqatarea, I, 0. न्स्ततषैवा च 2 Corrected from A, P. 1. 0. 7 A way शथे, A fet S Corrected from A. P. A’ & [. O and A, 1. c@ent agra FUTY रसथननां vr मेव fy 4 1,0), स qeratfay and [. (3. ayer: पूर... हि for 5) A, ॥ reads the whole the b, D, sentence as समनं aw ani विधानं waza डि aa दाना बतः Ray सवोः समफलाः प्रोक्ता मध्यमोत्तभङ्न्यसाः' । सखशक्कितो "sag दरिदस्य WAH ॥४;॥ द्रस्य चतुगुणमिति कनिष्टपेनुदाने ` [दरिद्रस्य चतु, ख] -सुत्तमधेनु-"दानफलं भवतीदयर्थः। सुवणं पेजुश्व प्यल उसुवसखश्च चतुर्दश | "कन्यसाधेश्वराशान्तु TATA सदो्तमाः ।,४ ४॥ NTO सदोत्तमा दरिद्राणां कन्यसा इति सम्बन्धः । अनिरशिंङ्कङवणंस्य चतुभिः कन्यका मता । एतदेव विधानं स्याव स्षान्तु यशस्करम्‌ ॥४५॥ मन्तावाहन-“संयुङ्का सदा THe cafe । aaa ` प्रदावष्या भुह्धिसुक्किफलप्रकाः ॥४६॥ गुडपेनुश्रसङ्गेन [सवोस्वेवं मयोदिता]'° । चछशोधयक्तफलदाः सर्वपापहराः शुभाः ॥४७॥ waa विषुवे पुण्ये व्वतोपाते तषा पुनः | गुडधेन्वाद्यो देया ' ' उपराना दिषर्वघ्रु ॥४८॥ कात्तिक्यान्तु तथा माध्यां युगादिषु च vag । समुपोष्य नरो zara, [सत्तम्याम्बु दिने रवेः ]'° ॥४९।। सप्तम्यान्तु ' "दिने रवेरिति cfaarcafearat सक्षम्यामिलयर्धः | यथालाभं ' वथाश्रदं दस्वा Wa यतव्रतः । दिनत्रयं तदाहारे याति विष्णोः परं पदम्‌ ॥५०॥ A "कन्यकाः, I, 0. "कश्पयो: A Atay 1. 0. तदगुक for the b. p. A omits टान्‌ 1. O.and A qretwqas A waare, I, (). कम्यत पेपुरा- कान्त A कन्यका A dam 1. O. and A Baste <> OF & 2 tO = € ॐ “2 10 11 1२ 1} 14 1) T. 0, reads the bracketed portion as Gare च ममोटिताः A ख्परागाटिपव्वान्ु, 1. (). खउप- वाकारिपर्व्बसु 1. O. reads the bracketed portion as तत्‌ sweat aye: A omits it I, 0. खच्रन्वारिल्च्; A aaraTe 226 दानत्तागरः "तदाहार इति गधेवुदन्याहारः खक्षपधेनोरभि-'मतगोरसाहार इयः | इह लोके च सौभाग्यमायुरारोग्यमेव च | वैष्णवं लोकमाप्नोति मरणे स्मरणं हरेः ॥५१॥ amg cacenfo दश चाष्टौ च धर्मवित्‌ | न “शोकदुःखमाप्रोति दौगेत्यं जायते न च ॥५२॥ afa पठति य इत्थं यः caudate Caras मधु-भमुरनरकारेरचेनं वापि पश्येत्‌ । “मतिमपि च जनानां यो दद्‌ातीन््लोके “शतमपि विबुधौधोः पूज्यते कल्यमेकम्‌ ॥५३॥ अलोक्रसमयानामन्यतमे गोमयोपलिप्तभूभागे कुशानास्तीय्यं °| तेषामुपरि '' यथोक्त" कृष्णा- जिनमास्थाप्य] ततपाश्वं तथव Veet कृष्णाजिनं प्रसाय्यै "ऽचतुरहस्ताजिने ५ धाशक्कधक्तपरि- माणाना- -मन्यतमपरिमाणद्रग्यमयीमुक्रोपक्ररणयुतां प्रःदमुखीं धेनुमुपक्ल्प्य खल्पाजिनध्नु- चतुथीशद्रम्यमयमुक्तोपकरणयुतमुदडमुखं वत्सं चोपकल्प्य सवत्सां धेनुमुक्तोपचारैः सम्पूज्या- विताय ब्राह्मणाय 8 या लद्मीरिलयादि मन्तान्‌ पटित्वा ॐ श्रयादि तुभ्यमन्तमुक्घा दद्यात्‌ । श्रागनेयपुराणोक्घगुडधेनुदानफलप्राप्तिकामोऽहमेतां ¬" लघष्वेणक्ाजिनस्थपेनुचतुथींश- गुडमयसितवन्न-' वराव्रत-शुक्किक्णेंज्ञुपाद-मुक्काफलेत्तण-सि तस्‌त- ग्री व-सि तकरम्बलगलक्रम्बल- ताप्नपालक्रपृष्--सितचामररोमक-- विद मीष्ठयुग--नवनीतसन--त्तौमपुच्छ - °कांसयोपदोहैन््रनील- तारक़-नानाफलसमायुङ्क-गन्पघ्राणवतससदितां ` कृष्णा जिनस्थभार चतुष्टयपरिमितगुडमयीं सितवल्नवराव्रतां शुक्तिकणोमिन्ञुपादां मुक्ताफलेक्तणां सितस्‌त-**शिरालां सितकम्बल-ऽगल- —e 1, 0). warete 12 A खगः 1 2 A Waarert: 15 A aqwatfarr 3 1, 0. ewe: पारसादशार 14 I. 0. यचा cae 4 TO, शोक्ष० 15 ^ omits मन्यत 5 A सम्यक 10 A omits 1४ ( ^ cyte 11 A खचका. 7 =I. 0. वाहि 18 A नगवरार्चित 8 I. 0. gfaafe 19 I. 0, facra 9 A' सततमपि, I. 0. मतमपि 20 A कर्िटोषह-दन्द्रमेशतारकषा 10 & ०10०1१8 the bracketed por- 21 1. 0. wart fae. tion 22 gaia पलरौप्केण बा सुराम्‌ । गन्धप्राखवतीं राजन्‌ मिष्टान्न-.रसनां तथा wan gata पलरौप्येण वा ` [खुरामिति gaga sated) 'रौप्यपन्ननिमि तद्र बा । गुडास्यां कम्मलसूल्लामिद्कुपादा ङिमोङ्किकाम्‌ | पाशतपलश्नक्णां ` द्रातिशदं दन्वमूलद्म्‌ ॥९॥ पश्चाशत्पता णि यह्लीयतर-' ° [सम्बन्धीनि प्राह्याशि]। | [वन्ताथं भूलका द्वालिंशव्‌ ग्राह्याः| । खग्दामपुच्छां कुर्वति नवनी तस्तनान्विताम्‌ । फलैर्मनोरमैनचयै्मणि' ° -विद््‌ मभृषिताम्‌ ॥७॥ 1 A रदपातकाः 9 1. 0). faty 10 ^ omits मय ~ 1. 0. ददते 11 A कांसयाभिधान 1 (). कांस्योपधान 24 A सुवणश्वस््राठतामित्वधः, I. 0). सुवणकमख्च लवस्त्राञ्चला मित्य: gaa नदानम्‌ २३५७ श्रतेरपेक्तायां मतस्यपुराणांक्ततिलघेनुपरिमाणम्रहो बोद्धव्यः । ` मतस्यपुराणी यतिलघेनूङ्क- ति ९ ९ परिभाखणानामन्यतमपरिमाणतिलरारिमयीं तिलधेनुमुक्तोपकरणयुतामचसितामचिताय ब्राह्मणाय ॐ अयादि तुभ्यमन्तमुक्ता दद्यात्‌ । महाभारतोक्ततिलधेनुदान-"फलप्राक्चिकामोऽदमेतां तिलराशिमयीं ‘saat कांस्योपदोहां द्रविणोत्तरीयां तिलधेनु ददानि। सखस्यादि- स्वीकारान्तं TIT) खदत्तिणामिति भ्रवणाचात यथाशक्ति 'बहुदस्तिणादानम्‌ | “[ इति gata: 1 |] 1 I, 0, प्यति कृतं पा afea इति ` "स्तुतिः । 'सुय्यादिदेवताभ्य कतेग्यमिति faatgq सङ्कल ` ' "कुप्यात्‌ । जलधनुदानम्‌ दयाद्धिभ्राय राजेन्द्र stad जलशायिनः। जलशायी जगद्योनिः प्रीयतां मम केशवः wert इति stare भूनाथ विप्राय प्रतिपाय ताम्‌ । ` [ अपक्तान्नाशिना स्थेय] महोराल्मतःपरम्‌ 19011 aaa विधिना दत्त्वा जलपेनु' नराधिप । सर्वान्‌ कामानवाप्रोतिये दिव्याये च .मानुषाः ॥११।। शरोरारोग्यभावाधाप्रशमः सर्वकामिकः । aut भवतिं दत्तायां 'जलधेन्वां न संशयः ॥१२॥ श्राहादहेतुजननं [दानानां नास्ति] तादृशम्‌ । "जलय्नुयंथा amt जन्मान्येकोन-ग विंशतिम्‌ ॥१३।। न * [च दादोन चेवात्ति] -न मोहो विप्रजायते | श्रमि जन्मसदहघेषु जलधेनुप्रदा यिनाप्‌ ॥१४॥। एकजन्मकृतं वाञ्छा तिजन्मोत्थं समाहता । सप्तजन्मकृतं पापं हन्ति दत्ताम्बुगौतर राम्‌ aya ASH जलधेनुदानेच्छामातम्‌ पक्जन्मकृतं पपंहन्ति समाहूता "सम्भरतीकृता जन्मत्य- उपवासपूवेकं पक्रान्नाशनसदहितजन्येनुदानकमोहं करिष्ये | प्रातः ज्ञात्वा wate: प्रशान्तचित्तो '"यथोक्तोपचारेवांसुदेवम्‌“ॐ aaa केशवाय नमः" A अग्नाश्िनस्त य for the b. p. 1. O, tar .५ मानवः A Weed qa: 1. QO. reads the portion as atfe fare A जख्धनु यथा 1. (0). ग्सप्तति I, (0. reads the bracketed portion as टाष्टो 4 mat नाति bracheted () 10 11 +) 13 141 lo 16 17 18 ' ।द्‌ानदिनपूवंतरदिने Gaara! * हविप्यभोजनादिकं'" कृत्वा विष्णुधर्माक्कवासुदेवपूजपूर्वकर-' "जलधेनुदानक्र्म मया ॐ श्र 17 उपोष्याप्ररदिने वाखुदेवपूजापूर्वकदानोत्तरा- ततो नियमेन सुप्ता परदिने उपोष्यापरदिने [. 0. सं 01]% 1. (). जरते; I 0, arafzageafes; A atagza -atiea A omits it LO. efrarearntfe A qaifezrat A omits Sayer ५ कुयु : A उ पौष्य परिभ A omits यथो २४० दनसागरः हति सम्पूज्य यथोक्कणां जलप्र “ जलवतुर्धमायष्तमयवत्सतहितायुपकल्प्याचिताम विताय ब्राह्मणाय ॐ जलशायीलयादि मन्त" पठिता ७ अयादि तुभ्यमन्तमुक्ा दयात्‌ । क्ष्णु- धमेक्तजलयेनुदानफनलप्राप्िकामोऽदमेतां सुवणंरजतान्वित-रलगर्भ-प्राम्यधान्यसदहित-सितवच्न- यु गच्छन्न--वूरवापज्ञवशोभित-कुष्टमांसीमुरोशीरबालकामलकप्रियङ्क--"पतसहि त--" सि तयन्ञोपवी ति-- सच्छतोपानत्‌कः-दमविष्टरस्थ-तिल-'्पूरंपात्रचतुष्टय-यु त--श्वृतमधुसहितदयधि-श्वात्रपिहितानन-- धेवुचतुर्रीश-दृतमयवतससदित-खवणेरजतान्वित-' 'रन्नगभे-प्राम्यधान्यसदित-'*सितवन्नयुग-- च्छन्न -दूवापज्ञवशोभित-कुष्मांसौ- *सुरोशीरबालकामलकत्रियङ्गसदित-सितयज्ञोपवी ति--सच्छतो- पानत्‌कर “--द्‌ भविष्रस्य--तिलपूणंपा्चतुष्ययुत ' ".घृतमधु-- °युक्द धिपाल्पिहितानन जलकुम्भ - | मयी जलधेनु ददानि। खस्यादिखीकारान्तं पूर्ववत्‌ । तनो यजमानोऽपक्रान्नेन कृतपारणो नियतस्तमदटोरा तं नयेत्‌ । 7 [इति जलधेनु: । | { A omits it 2 N'omits सताम 3 [. (). ve for va 1 A: ्ितयज्ञोपथोत LO, यस्ोपक्ौतर 9 A गसच्छत्ोपामतयुक G A qa for पूगपाव { A Faq S 1. O, agefea before this Q A omits the bracketed por- 6 LO, युतो tion 7 A समुनृखपाताखिश; 14 I. 0). ष्याः 8 A ware I, 0. अध. ३१ १४२ द गसागर्‌ः तिल्ोशेन कुर्वीति meta तु वत्‌सक्रम्‌ । [वरवश्नयुगच्म्नां चार्च्छत | -समन्विताम्‌ ॥८॥ tend स्थानसम्पन्नां कृतवा श्रद्धासमन्वितः | कांस्योपदोहनां दयात्‌ केशवः प्रीयतामिति ven सम्यगुचाय्यं विधिना दक्त्वैतेन नराधिप । सर्वेपापविनिमुक्कः पितरं स पितामहम्‌ ॥१०॥ प्रपितामहं तथा पूरवैपुरप्राणां चतुष्टयम्‌ । श्रात्मानं “तनयं Na sna तदधच्रयम्‌ । तारयेदबनीपाल तिलयेनुप्रदो नरः gai यश्च गृणाति विधिवत्‌ तस्यापि विविधं फलम्‌ | चतुदश 'तथाये च दद्‌तधानुमोदकाः ॥१२॥ दीयमानां प्रपश्यन्ति तिलपेनुश्च ये नराः) "तेऽप्यघौघविनिमुक्राः प्रयान्ति परमां गतिम्‌ ॥१३॥ प्रशान्ताय सुशीलाय तथाऽमत्‌सरिणे बुधः, तिलधेनु नरो दयात्‌ वेदल्ञाताय afad uae "वेदक्लाताय कृतसमस्तशाखाध्ययनाय धर्मिणो खधर्मानुषएरायिने । त्रिरातं यस्िलादारस्तिलिधेनु" प्रयच्छति | 'दस्वेकरात्च नरस्िलानत्ति नरेश्वर ॥१५॥ -दानाद्विशुद्धपापक्य तस्य पुरयवतो त्रप । चान्द्रायणादप्यधिकं शस्तं तत्तिलभक्तणम्‌ ॥१९॥ रत पूर्वोत्तरदानयोवासुदेवपूजाध्रतेरता-' ' [पि केशव | Saad केशवपूजा कतमया । दानदिनपूवैचतुर्थदिने प्रातः ज्ञात्वा ' -गृहीतोद्कपूणताम्रपात्र उदच् खः aged कुर्यात्‌ । ॐ 11) 1 ^ reads the bracketed por- 7 1. 0. wacked 1101) ५8 सुवगायुगमर्चलाः qWayy + 1. 0. दानादिशुदपापस्य 2 1. () प्रपितिामशे ) 1. (). gaara पाद्दयधिक ५ A तरभन्‌ 10 1-0. eta + A war 11 J. O. reads the bracketed 5 1. 0. autaqrafaa ar: portion as धिके एव G A ®eqrara 12 1, (0. and A wetter: तिलधेनदानम्‌ २४३ अयादि ` तिराततिलाहाररूप-प्राच्यङ्गदानदिनतिलाहाररूपोदीच्याङ्ग-सदहितं विष्णुधर्मो्क- तिलधेनुदानकर्माहं ' करिष्ये । वतस्तहिनमारभ्य faced तिलाहारो भूत्वा चतुर्थदिने प्रातः areal ॐ केशवाय नम इति यथाशङ्घुथप-.चरेवासदेवं 'सम्पूज्योक्ृकर्पा तिलपेनुमर्चिंताय THETA ब्राह्मणाय ॐ केशवः प्रीयतामित्युचचाय्यं ॐ श्रथादि तुभ्यमन्तसुका zara विष्णुधरमोक्रितिलधेनुदानफलप्रा ्िक्रमोऽहमेतामास्ती शेवल जिनस्थतिलाढकमय---सवेरलालङ्कत- सुवं “गङ्ग -रूप्यखुर-गन्धप्राण-मिष्टात्नजिह-गुडास्य-सूतरमयगलकम्बलेन्ञुपाद --ताम्नपषर-मक्ताफले- तशण--प्रशस्तपलश्रवण-'फलदन्त--खग्दामपुच्छ--नवनी तस्तन~*फलमूलरललमुक्षान्वितवतससहिता- मास्तीण*-वज्ञाजिनस्थतिलद्रोणमयीं स्वैरन्ालङतां ` "सुवणं "ङ्गी रूप्यखुरां ' 'गन्धधघ्राणां मिषटान्न- जिह्वां stat सूज्ञ-' गलक्रम्बलामिक्तृपादां ताम्रदष्रा मुक्ताफलेच्षणां प्रशस्तपतश्रवणां ` फल- द्न्तां Mages नवनोतस्तनीं वल्नयुगच्छन्नां फलमूलरनमुक्ता-' *कलच्छलकास्योपदोहनान्वितां धेनुं ददानि । खस्यादिष्वीकारान्तं पूर्ववत्‌ । ततो यजमानस्तिनमान्नादार-'ऽस्तहिनं नयेत्‌ A omits विरात्र 9 [. (). and A carata 2 JT. (). wrarmc 10 ^ omits it 3 ^+ ofearmand [. 0, ofe#arg It 1. 0. omits it 4 AX ग्डानमल््‌ 12 A omits गख 5 [. (). न्वाभरसर० for न्यार० 1.1 ^ omits it 6 1,0, पूवौक्रङूपा 14 1. ^). -फखाज्िता for -wowa 7 II, 0. weew. 15 A owt’ faa’ 8 I, 0), ग्व्रमुज्ाफशान्वित्‌° अथ घुतधेनुदानम्‌ | तथाः तिलाभावे तथा Taz Tata ` यतव्रतः । येन भूप विधानेन तदिहैकमनाः शणु ॥१।। वासुदेवं जगन्नाथं घृतक्लीराभि-षेचितम्‌ | सम्भूञ्य पूर्ववत्‌ "पुष्पगन्धधुपादिभिनेरः ॥२॥ पूर्ववदिति भद्या्तिशयेनेयैः | अ्टोरालोषितो [नाम्ना शअ्भिस्तूय]' धताचिषम्‌ | ग्रहोराल्लोपितः सन्‌ धृता्चिनीन्ना ॐ घृताचिषे नम इत्येवं गन्धपुष्पादिभिवोुदेषरप्रतिमां पृतक्तीरक्नपन-पूरवकमभ्यच्यं [ येन केनचिद्‌ वैष्णवेन स्तवेन |“ waa: | 'गब्यस्य सपिंषः कुम्भं पुष्पमाला विभूषितम्‌ ।\३॥ कास्योपदोदह संयुक्त सि तवच्नयुगेन च । '[हिरणएयगभंसदितं मशिविद्र ममौक्तिकंः vit STAAL पादान्‌ खुरान्‌ रूप्यमर्यास्तथा । सौव चाक्तिणी कुय्योच्च्ते चागुरुकाष्रजे ॥५॥ सप्तधान्यमये पाश्वे पत्रों वापि कम्बलम्‌ । | कुरयौततुरप्ककधुरेप्रौणं [फलमयांसतनान्‌ |° ॥६॥ पल्लो '"धोतकरौकेमवस्तं कम्बलं ' 'गलकरम्बलं तुरुष्कः ' -सिशिकः ॥ A naam: A षेव A yer wager hefiat: I.0, reads the bracketed, portion as traTafaeqy A omits it 1. 0. वेषककेनविहवावेन gta for the bracketed portion 1. O, rare 8 A omits the bracketed por- tion 9 I 0. फलमयीसखनान्‌ ond A फलमयान्‌ स्थानान्‌ for the brac- keted portion 10 A भौतकेषेयवस््न, I. (). धौतको- कारकपटः 11 1, 0. गजकम्बल 12 A खिन्दुक सर्वोत्कृष्टं "न्यायाजिंतमुपादाय निमिंतमियर्ः | PRE CAG | १४५ तद्च्छकरया fast गुडक्ञीरमयं "मुखम्‌ । aay लाङ्गलं रोमाणि सितस qq: | MANAAT प्रष्टं कुयात्‌ श्रद्धासमन्वितः ॥७॥ SEAMS AEA Zara नराधिप । तद्रत्‌कल्पनया धेन्वा घूतवत्‌सं प्रकल्पयेत्‌ Ue महल्प्येति सम्यक कल्पयित्वा -सम्भ्रतीकृत्येदर्थः | "तं विप्रन्तु 'समानारय मनसेव "परता्िषिम्‌ 3 कल्पयित्वा °ततस्तस्मे प्रयतः प्रतिपादयेत्‌ ॥६॥ एतां ममोपकाराय गृह्णीष्व त्वं द्विजोत्तम । प्रीयतां मम देवेशो ga: gees: ॥१०।। इत्युदाहदय विप्राय देयाद्धेनं नराधिप | पृतवल्नसुवर्णानां सम्यक्‌ कल्पनया कृतम्‌ ॥११। ga सम्यडनिहूपितं घ्रतवत्‌सधेन्वादि दोषरहितं ` [वल्नमुतङृष्टं केशर दिरहितं| gaa दत्त्वैकरातं सथित्वा च घृताहारो नराधिप, मुच्यते सर्वपापेभ्यरस्तदा दानफलं A ॥१२॥ घतक्तीरवहा नयो यत्र पायसकदेमाः | lag लोकेषु लोकेश , 'पुगयक्ञेतेषु जायते| ॥१३॥ Vfageg: aaa सप्त [चावरानपि सप्त च] । तांस्तषु तेप लोकेषु स नयद्यन्तक्रटमषः UI सकामानामियं व्युष्टिः कथिता नृपसत्तम | ' *व्रिष्णोर्लकिं नरा arfea ' ऽनिष्कामघ्रतभोनुदाः ॥१५।। ^ शुभः A सम््तिङ्नल्पेधः 1. 0). weg fan A समामाय 1. 0). eatfaa:, A watfea A सतस्तस्य 1. 0. सतवतसाभिरप्रादिदोषरह्हितः I. (). qe forthe bracketed portion. 1. 0. न्याया तमुपायविनिभिता- fray; 10) 11 le 1} 14 15 1. 0. reads the bracketed portion as नैष लोकश्रवत्‌पून्यो q Fay प्रजापत A म Feagganrat 1. (). विषह 1. (). reads the bracketed portion as खाचराव्रपि gary 1. 0). faq खोक, 1. 0). निष्कामा ९४६ दानसागरः दानदिनपू्व॑तरदिने 'पूर्वैवद्धविभ्यभोजनादि कृत्वा सूय्योदिदैवताभ्यः सोपवासविष्णुधर्मोक्ञ- वासुदेवधृतक्तीरल्नपनपूजापूर्वक[ष्रतथेनुदानक्म मया कतेग्यमिति fata aged कुर्य्यात्‌ । ॐ श्व उपोष्यापरदिने विष्णुधरमोक्कघृतायिष तक्तीर-लपन-पूजापूैकं] दानान्तरेकरातधृता- हारत्वसदहितं धरतधेनुदानकर्माहं करिष्ये ततो नियमेन सुप्वाऽ्परदिने उपोष्यापरदिने mea वासुदेवं घृतक्तीराभ्यां afar ॐ gna नम इति यथाविधि सम्पूज्य केष्णवस्तवेन "स्तुत्वा यथोक्करूपां प्रतपेनुः ^तचतुर्थ॑मागकलिपित-°तद्र.पवत्‌ससदिता-°मचितामचिताय वरिद्यातपःशालिने घृतायचिरयमिति ध्यातरूपाय ब्राह्मणाय ॐ vat ममोपकाराय ईदयादिमन्तं पटित्वा ॐ श्रद्ादि तुभ्यमन्तसुक्रा दद्यात्‌। विष्णुधरमोङ्कघ्रतभेनुदानफलप्राप्िकामोऽहमेतां धेनुचतुर्भागधृतकल्ित--पुष्पमाला-~' ्रिभुष्रित- कास्योपदोह--सितवल्लयुगाच्छारित---हिरणएय-- गभेमणिविद्र ममौक्लिकसदितेक्तयष्टिमयपाद-'रौप्यखुर-षौवणाक्तियुगागुककाएमयन्ञ--सप्तान्य- पाश्वद्रय-पत्रोणंगलकरम्बल-तुरष्ककपू र घ्राण -फलस्तन-शकंरा जिहव--गुड ्तीरमुख--त्तौमसूबलाङ्गल- सितसषंपरोमक-ताम्रश्ष्-वतस्षदहितां गव्यधृतकुम्भमयीं पुष्पमाला-"विभूषितां कासोपदोहां सितवल्र-' युगाच्छादितां हिररयगभों मणिविद्रुममुक्कासदहितामिज्ञुयश्ि-' "पादां रौप्यखुरां सीवणा्तियुगामगुरुकाएटशणङगं सप्त-'*धान्योभयपाश्वीं पत्रों गलकरम्बलां तुश्ष्ककप्ूरघ्राणां फल- स्तनौ शकराजिहां गुडक्तीरमुखीं तौमस्‌ूललाह्गलां सितसरपैप-' "रोमकं ताम्रपात्रं gata ददानि। खस्यादिखीकारान्तं पूववत्‌ | ततो यजमानो घृतमावाहारस्तदिनं नियतोऽति- वाहयेत्‌! * । 1 1.0. पूर्व्ववम्‌ इविष्याद्ाराटि 9 [. ^). मभूषिताः 2 घूतधेनुदानम्‌ २४६ परदिने ` [उपोष्यापरदिने पेन्वर4' gaged] ततपाश्वेः धेनुचतुथींशषतकलसश्च वततार्थ "स्थापयित्वा धेनुवत्सौ यथोक्तोपक्रणसहितौो कृत्वा “वासुदेवं प्रतच्तीराभ्यां ज्ञपयित्वा ॐ धृताचिषे नम इति यथाशङ्कृथपचरैः संपूज्य वृतदीपं दस्वा ॐ gale ‘aren इदयाज्यं हुत्वा, शद्धो ब्राह्मणद्वारा होमं कारयित्वा, घृतघेनुमभ्यच्यं ब्राह्मणाय ध्यातवासुदेवकू्पायाचिताय ॐ श्रयादि तुभ्यमन्तमुङ्घा दयात्‌ । विष्णुधर्मोत्तरोक्कधठतथेनुदानफलग्राप्तिकामोऽह- मेतां धेनुचतुथीशक्तसवरनमयकांस्योपदो हसंछन्न-सि तवक्नयुत.-हिरखयगर्भेज्ञु-°यष्टिपाद्‌-रौप्यखुर- 'सौवर्णा्तियुगायुरकाष्र^ङ्ग--"सत धान्यपाश्वै-पशवस्व कम्बल-" तुरुष्ककपू रघ्रारा-फलस्तन-शकरा- जिह-गुडत्तीरमुख-क्तौमसूवलाङ्गल-सितसषपरोमक-ताघ्नषृष्वत्‌ससहितपरतपूणंकुम्भमयीं कस्यो- qazagat सितवस्लगुतां| हिरण्यगर्भामिक्तुय्िपादां शूप्यखुर! सौवणोक्तियुगामगुरुकाप्- "रक्तो सप्तधान्य्रपाश्वीं ' पटवस्वकम्बलां ुकष्ककपृरघ्राणा mata शकरा जिह्वां गुडक्तोरमुखीं तौम-" 'सूतलाज्ग.लां िततपरपरोमकरां ता्रषातण्रं घृतधेनु ददानि । gaifa: प्रीयताम्‌ । खस्यादिखी कारान्तं पर्ववत्‌ । '"ततस्तदिनं यजमानो घूतमात्राहारो नियतस्िष्ठेत्‌ । "पी a -- ~ नो, कि 1 1 safe तुभ्यमन्तमुक्घा ददात्‌ । कोबेरलोकप्राप्तिकामोऽहमेतां “दहिरण्यवणी' fre "सवण पिङ्गा क्वतससदहितां कांस्योपदोहनां बस्वसम्बोतां at ददानि। खस्लयादिखीकारान्तं पूर्ववत्‌ | TUATHA AUT सवतसां कांस्यदोहनाम्‌ । प्रदाय वस्तसम्वीता' पितृलोके महीयते ॥१५॥ (श्रनु--७६।१७) पलाल-धूघ्रवरणां मलिन-"पाणड्रा ` "AANA गामुङ्कप्रकारामुक्तोपकरणयु ताम- भ्यच्यीर्चिताय ब्राह्मणाय 3° श्रयादि तुभ्यमन्तसुक्का दयात्‌ । सोत्करषंपितृलोकप्रातिक्रामो ऽ- मेता" पलालधम्नः “amt सव्रणवतसा''' कास्योपदोहना' वस्तसम्बीता' ar’ ददानि | खस्यादिखीकारान्तं TI | 'भ्वयोपपन्ना ' "नीलाङ्गं सर्वैरन्नरसमन्विताम्‌ । गन्धवीप्सरसा'"« लोकान्‌ द्वा प्राप्रोति मानवः ॥१६॥ (श्रनु--०६।२२) Vamqqar तरुणीं '*सवणेवतसामिलयध्याहाय्य प्रकरणात्‌ । सर्वरनानि परिभाषोक्तानि ग्राह्याणि । `" 'सवणंवतसा' गामुक्ककषपामुक्तोपकरणयुतामभ्यच्याचिताय'ऽ ब्राह्मणाय ॐ mae grange दथात्‌ | ' 'गन्धर्वीप्सरो-लोकप्रा्िकामोष्दमेताः *“सवरावत्‌सा' [नीलाङ्गी' सवैरन्नान्विता]*' ar ददानि । खल्टयादिखीकारान्तं पूवैवत्‌ । 1 I. 0. fawaret 12 A पम)पपन्ना 2 T. 0. कांस्योपदोहनां; A काश्योप- 13 oT, 0. target दोहनां 14 I, 0. गन्धर्व्वापसरसान 3 ^ fawrat for fawara 15 A पयोपपत्रा 4 I. 0. fecuaat 16 At सुवणवत्‌सामिन्याप्याडायधः 5 A सब" fawresqar 14 A qavaqar 6 I, 0. cyte 18 A eqqrafeeaia 7 1. 0. oye 19 A मन्धर्व्वासरस० 8 I, 0. and A ग्पाण्छरा 20 1 [समानवत्‌सा' धृम्रान्तु| dat दत्वा पयखिनीम्‌ । सुव्रता" वस्वसम्बीता' याम्यलोके महीयते ॥२१॥ (अनु-७६।१३) gar कृष्णलोहितच्छविं धेनु-सुङ्ककूपामचयित्वाचिताय ब्राह्मणाय ॐ safe तुभ्य- मन्तसुक्का दद्यात्‌ | सोत्‌कषयाम्यलोक्रप्राप्तिकामोऽहमेतां AYIA -वस्तसत्रीता' “ [धृश्नधेनु' गां] ददानि । स्तत््यादिखीकारान्तं पूववत्‌ । तथा (श्रनु--७६।१६) - समानवतसा' गौरीन्तु धेनु दत्वा पयखिनीम्‌ । सुव्रता वस्तसंवीता वसूना' लोकमश्नुते ॥२२॥ गौरी-"मतिपीतवणा' गामुक्करूपामर्चयित्ाचिताय ब्राह्मणाय ॐ श्रद्यादि वुभ्यमन्तमुक्का दद्यात्‌ । वसुलोकरप्रा्तिकमोऽहमेता' armada वस्तसंवीता' गौरीं Aa’ भगा ददानि । खल्या दिस्तीकारान्तं पूववत्‌ | तथा ( श्रनु- ७ ६।१०) :- समानवतसा शवला" धेनु" दत्वा पयखिनीम्‌ । सव्रता" वस्तसंवीता' सोमलोके महीयते ॥२३॥ °शवलौं नानावणी गामुक्कृहपामचेयितवा-"चि ताय ब्राह्मणाय ॐ श्रयादि तुभ्यमन्तमुक्का दयात्‌ । सोत्करेसोमलोकप्राप्तिकामोऽदहमेतां सवणंवतसां वल्नसंवीतां ‘aaa ag?! गां ददानि। '[खस्यादिखीक्रारान्तं पूर्ववत्‌| । तथा (श्रनु--७६।१८) :- सवत्सां पीवरी द्वा | ` टतिकण्ठामलङ्कृताम्‌ | वैश्वदेवमसम्बाधं" * स्थान' AB" प्रपयते ॥२४॥ 1 A reads the bracketed por- ६ A सवश, 1. 0. wea tion as aTWATT पूजव ) A omits ofeara 2 NA omits am 10 A aaa, 1. (). wea 3 A werat 11 A omits Wa 4 [. (). चजुगां, A पून्धन्‌ 1२ A omits the bracketed por- 9 I, (). मभि for afa tion G रक्तायुक्क]-लङ्रसहिता-*मचिवामर्चिताय विद्या- तपोरतः" सम्पन्नाय ब्राह्मणाय" ॐ sae तुभ्यमन्तमुक्का दयात्‌ । मतस्यपुराणोक्कःप्रसुयमान- गवीद्‌ानफलप्रा्तिकामोऽदमेतां SRK रौप्यखरां मुक्काभ्षितलाङ्गुलां कांस्योपदोहन। व्रविगा- संयुतां सवता प्रसूयमानां गां ददानि। स्कन्दपुराणे :- तदत्र यदा गौः प्रसूयमानां दश्यवतसावयना खस्सयादिष्वीकारान्तं पूषेवत्‌ | योनरोगांप्रयन्क्रैत सवत्सां कास्यदाहनाम्‌ | eat रोप्यखरां दुकूलक्तीमवाससाम्‌ ॥१॥ दुकूलं "पष्रवस्तं dla Wana वस्तम्‌ | शय्यास्तरण-ण्सम्पन्ना' `बहुपुष्पफलंयुताम्‌ | ब्राह्म णांस्तप॑यित्वाभ्रे गन्धमाल्येरलङ्कतान्‌* ॥२॥ दानक्राले ततस्तस्याः “gu गतेषु संस्थिताः । \ [ब्रह्मा तस्याः स्थितो मूर्धि शको यानं समाधितः | चन्द्रादिद्यौ ततो aa प्राणे वायुः प्रतिषितः ॥३॥ मुखं तस्याः faa! वदह्िजिद्वां सोमः खयं प्रमुः । mua दिशः सर्वाः शिरो eat: ममाधिताः ॥४॥ | पादयोर्लाकपालाः स्युः ' *सवस्थीनि च पेताः | ' [समुद्राः सप्त जठरे भ्रावायां agar: faar: | साज्ञां गङ्गा सरिच्छष्रा पार्श्वा ठु वसवः शुभाः ॥५॥ —_ ~+ ee शकः ७०» ~> janie A’ omits the bracketed por- tion A omits eafeate A °सबनुयाय A at@weta before faataviat- 1. (). aetaet 1. 0. ग्बम्पद्न 1.0. वदप्श्यफलदइता ; ५ ta पुष्यसमण्विता ३५ 1;) A cM aT 1.(). मुरा matte; A wstara A 0111118 the bracketed por- tion 1. O, erm A om प्योनि A omits the bracketed por- {1011 १५७४ द॑नक्षायरः प्रजापतिष््पश्थन्न मूत तीथोनि सवशः । पुरीषन्तु ' विभुसश्या ararxxxafaran: ॥६॥ | साध्या *fazisa लोकाश्च "वुच्छमाधिदय (संस्थिताः) मन्ता यज्ञाश्च दानानि नियमा ऋषिभिः az uve नत्तताशि ग्रहश्चेव तारक्पाशि यानि च। गायत्री चेव “लिष्टुभ्‌ "जगती "पक्किरेव च ॥८॥ "अनुष्टुभ्‌ ऋगयजुश्वेव सामान्यथवैणस्तथा । लोकस्थ" मातरश्रैव मेघावषेमथापि Mar ॥६॥ धमां नारायणश्चव भूतानि सरितस्तथा | “aaa तस्थाः afaa” ' "तस्या ' देवा व्यव्थिताः ॥१०॥ यत्ताश्च UPA तथा चाप्सरसः शुभाः | गन्धवाश्च महात्मानो ये चान्येऽप्येवमादयः ॥११॥ तस्या ` -विष्राणयोर्मध्ये सर्वं एव समाधरिताः | फलानि यज्ञदानानां गतयश्च पृथग्विधाः ॥१२॥ ' वत्सं समाधिताः सवं सर्वदेवमयं शुभम्‌ । 'देवेरध्यासितां तान्तु सर्वेलोकनमस्कृताम्‌ ॥१३॥ ध्यात्वेति शेषः । विप्रेभ्यो '"मन्तमुचाय्यं प्रदयात्‌ gaarfea: | कुशान्‌ खवण-'*वीजांश्च तिलान्‌ ?’fagrdsiecar । प्रदयात्तां ततोऽद्भिश्च मन्लेणानेन सुब्रत ॥१४॥ 1 1. 0, विभूत्तस्या 12 1. 0. watt » lO. विश्वे च |.) 1. 0. तस्य :; A पुष्क (श्रिय 14 + @ary 4 © ey रे LU \ गामद्‌भधन्तस्म A eye} I. O. omarfafaura I. ©. मव्वलोकभमयाय, A aaare- भवाय A जन्तु T, 0. कामदा 1.0. octet A wetyra wat ५ WaTca: 1. 0. ताभेकामपा aafervast for the bracketed portion’ 11 | [.() wear awal aera: keted portion A रक्रवम्त्रपरद्यव taney for the bracketed portion, A प्रल्येकस्नेष for the brac- keted portion A सर्षपान्‌ 1. (). waar for शम्बरा I, 0. ग्डेबतामनां ^ warafeearat. 1. 0. कन्दपुराष्ोक्रोभयम्‌न्बाङह त. 1. 0. omits सौम | मानुषो जातौ गौ. for the brae- २७६ दानसागरः वल्नाच्छरादितां शग्यास्तरण 'बहुपुष्पफलयुतां गां ददानि। खस्यादिष्ठीकारान्तः aad t उभयतोमुखोदानवाक्ये तु जातिस्मरत्वप्राप्तिकामोऽ्दमेतामुभयतोमुखीमिति ठनिवेशो विशेषः । सव्रतसामिति" चोभयतोमुखोद्‌ानव्राक्मेऽपि" न खरडनीयम्‌ । तथाहि स्कन्दपुराणम्‌ :- प्रसूयमानां यो गान्तु दयादुभयतोमुखीम्‌ | aged विधानेन स जातिकश्मरतां AAT ॥२०॥ यथाङ्केनेति एवयेन्वाः विधानेन इयः । "वराहपुराणे (२०५।२४-२५) चितगुप -' वाक्ये :— aay क्तीरसम्पन्ना गौः सुवणमयी' शुभा । सवत्सा *त्तौमवासाश्च "खग याति महामनाः ] ॥२१॥ सुवणेमयी ` 'बहुखुवणोलङ्कता यथाशक्कि ` *बहुुवणेघटितत्तिलकायलङ्कतेति यावत्‌ । शुभा ' "तन्नक्तणोपेत। gaara: ज्ुमाभत्रवल्नच्छ्ादिता | श्रस्य लेखं मया दष्ट faa: कोग्यन्निविष्टपे , (Masta ';प्रचुथतश्र॑व समृद्धे] "जायते कुले ॥२२॥ TARE सवतसामुक्कोपकरणयुत।मभ्यच्याचिताय बाह्मणाय ॐ श्रयादि तुभ्यमन्त- मुक्ता दयात्‌ । वरराहपुराणोक्कालहृतणवीदानफलव्रापि कामोऽदरमेतां Vga सवतसां स्तौमवामसां गां ददानि । खष्यादिखीकारान्त' पूववत्‌ । “sufequa :— aut दथद्रेद-' quia विप्राय गृहमेभिने । सुबणोलङकत*ङ्ग वस्लवगटासमन्विताम्‌ | “sant त्रिःमम्रदान्तु ललाटवटरदपेणाम्‌ ॥२३॥ ] ' तृप्ता ग्लवणाप्नवृ णोद केः ॥२७॥ 1 ^ vant 12 Corrected from अ. 1. 1.0. oO A ature} ywearart च ofan ;A ywarar- > A age वभस्थिनोौ 4 A emauaqam, [. (). बदतवय- 14 Corrected from M. P. 1. (^). wea तृरारग अस्मैवमष्टो , A Mat राजान्‌- fy A omitea the bracketed por- वमो tion >) Corrected from M. 1). 1. 0. 6 I. (). तलः tw: for the brac- and A °पनर्ल्वेते keted portion 16 T. 0, omits” the bracketed T A fart portion 8 I. 0. we, A wet 17 A omits it 0 A wa warfa IS ^ समता waa: and IT, 0, 10 I. 0. reads the bracketed षडमता WITT: portion ०8 wwftarwerzse 19 A चच्रयद्य and A as wa नेते ware च 20 A Uwrarenqataetyeyfaet 11 Corrected from M.P, 1. ^). for the bracketed portion भाखारवन्यम and A स्य सुवमानमा 21 A gata... O. उरा 12 Corrected from M.P. 1. ^) 92 A ereTqawize:; I, (). aver. दास्वन्तं ; A भस्वन्ति WHMET: २५७८ द्नसायर्‌ः गवां पृच्छ" गृहीत्वा "[तु agaga पाणिना] | [गृहस्थो वेद विद्विप्रो वाचयेत्तु] प्रतिप्रहम्‌ ॥२८॥ भोग्यसौष्यप्रदा VAT PAT पापनाशिनी | कृष्णा AUT ज्ञेया गौरो च कुलवद्धिनो ॥२६॥ aaa कृष्णलोहितच्छविः। गौरी श्रतिपीता। रक्ता स्पप्रद ज्ञ या प्रीता दारिद॒धातिनो* । पुनप्रदा कृष्णसारा नीला धर्मविवद्धिनी 1431 कृष्णसारा HUA anal नीला श्यामवर्णा । कपिला सर्वपापघ्न नानावा च मोक्तदा । पीतोदकां जग्धतृणां दुग्धदोहां न दापयेत्‌ ॥३१।। पीतोदकां “जग्धतरृणामिति 'यजमानप्रमुक्किमन्तरेण adda’ १जग्धतृणा च प्रतिष्रिद्धा]। यजमानप्रमुङ्कान्तु"“ वृण येस्तर्पंणोयेसतृततां ' लवणान्नतृण।दकेदंयादिति aa एवन दानदिने खातन्त्येण ` ^तृणादुपभोक्ता दानपूवंकाल्ञे वारणीयः। गामुक्कलदणां Mas. Yar लवणन्नतृणोदकेस्तष यिता उकालङृरेरलङ्कलाचेयित्वा ब्राह्मणं वेदविदं गृहस्य मभ्यच्यं तत्कर gay Tea ae ॐ safe तुभ्यमन्तमुक्का दथात्‌। भोग्यसौख्य- प्रप्तिक्मोऽहमेवां gayaat वल्नाच्छादितां घर्टारिभृमितां ललाटतरदरपणा CHATHA AY i -शृक्काभूषितलङ्गलां कांस्योपदोहनां श्वेतां गां ददानि । खस्यादिखोकारान्तः पूर्ववत्‌ । TABS" -पौतकहृष्णसारनीलकषिलि शवल ' -गवोद नवक्येषु यथाव्रणं भोग्यमोल्य- | A खवगावचष्ठानिना for the brac- (} keted portion 2 A wel Aefafent aretfe for 10 the bracketed portion 11 + A genet 1. 4 A न्पातिनो 9 A omits मृग 14 6 1. (). लग्धनुखामिति 14 1. ^). भञ्चपान for anata 18 ४ ^ *पोतो्कां; [. 0. गहौपोदक। 16 1. 0. जग्धतृकामिति ख प्रतिषिदा for the }. p. A onquitg ; I. 0. प्रमुक्षा च 1. 0. शवाभिद्षोदके ° A तृखादुयपयोगो; 1. 0. qeteqy- भोका 1. 0. शपकरचयुक्ता 1, (). सुक्राषिबूषितन A’ omits We and I[. ({). reads it before tm A ave; I, 0. wee प्राप्तिक्रामोऽदह-[मेतां श्वेतां गामिति zara]! श्रलङ्कवगवोदानावतेः मिति च पद निवेशनीयम्‌ । नन्दिपुराणे :— २५७६ यथायथममुककामोऽदमिति श्युकूवण।- यो गां सुपरिपुणङ्गीं ग्देमशरङ्गोमकोपनाम्‌ | सुशीला" राजतः पादेश्चिलवख्नसुसंहिताम्‌ ॥१॥ सुप रि-"्पूणोक्तीमव्यज्गीमक्रोपनामहिं सका ' [सुशोलामपलायिनीम्‌ ]* । "सलीहपालां "कुतपे निविष्टचरणान्तथा । सदक्तिणां प्रदथाद्‌ गां सोऽक्तयं STANT A ॥२॥ फुतपे नेपालकम्बले । यावन्ति गवीरोमाणि ^सप्रसूति-कुलस्थितौ । तावन््यब्दानि वसति खग दाता न संशयः ॥३॥ "एतच्छतगुण' पुराय कपिलादानतः स्मरतम्‌ ॥८॥ गमुक्ररूपामुक्तोपकरणयुतामभ्यच्यौर्चिताय ब्राह्मणाय ॐ श्र्ादितुभ्यमन्तमुक्ता ददात्‌ । नन्दिपुराणोक्क-'” गवीदानफल' '-प्राप्तिकामोऽहमेतां देमश्गीं राजतपादां ` "चित्तवह्नषुसहितां amenat कुतपनिविष्टचरणां गां ददःनि। खस्यादिसखोकारान्त पएूवंवत्‌ । कपिलाद्‌ाने तु नन्डिपुराणोक्त-कपिलागवीदानफलप्राप्तिकामोऽदमेतां ‘(eat राजतपादां कपिलामिति]| पर्वाक्तदानवाक्ये ' “[ विशेषः । उभयतोमुखीदाने तु दानवाक्ये] नन्दिपुराणोक्तीभयतोमुखी- दानफलप्रा्तिकामोऽहमेतामुभयतोमुखीं गामिति निवेशो विशेषः । तथाहि नन्दिपुराणे :- 1. (02). जजु गा दति पट्भाव for the bracketed portion A @aqe- ; 1. 0. eaqgt- A TUM YR ° for eyelet 1. O. of faxt A omits the bracketed por- tion, 1.0, reads it as qwrart- ayatfeay 1. O, weiwara A कुतपजिविटर षान्ता ; I. 0. कृतपे fafaeqral तथा 8 ९ 10 11 Bee 1} 141 A सप्रश्थि ति ° I, O, रतदुत्रतगुश 1. (). कविलाप्रसूयमाम aud A कपिशा before this A omits फल A अजित्रवस्त्रा महिता 10), दरति only for the brac- heted portion 1. O. omits the bracketed portion 256 | दनिसागरः यश्वोभयमुखीं दयाद्विप्राय' वेदवादिने। देवाय भ्वाप्यभीषटराय स कुलान्येकविशतिम्‌ ॥५॥ "समुद्य नरस्ष्टेननरऋाद्रक्षणोऽन्तिके“ | युगानि रोमतुल्यानि यदि श्रद्धापरो नरः WEN यश्चेति चकारो पेनुदानधर्मपमुचयार्थः। “श्रादिपुराणे :- कपिलां ये प्रयच्छन्ति चलच्छन्ना' खलङ्कृताम्‌ | 'खणं “शतीं रूप्यखुरां मुक्ताला्गलभूषिताम्‌ । 'खलङ्कतां यथाशङ्खिखुरूप '-हेमतिलक्ायलङ्क ताम्‌ | '" | श्वेतव्रस्तपरिच्छन्नां घरटाखनरवंयु ताम्‌ un प्रत्र चलच्छ्नं] शवेतवख्रपरिच्छनामिति च पदद्रयदशेनात्‌ प्रथममभिमत''-वणेवश्तेणा- च्छाय पुनः श्वेतवस्त्ेणाच्छादन' कतेव्यम्‌ । घर्टाखनरवेय तामिति! * घरटां gear किङ्किनीमालापि Rafa । aga! यो ' "गवां दयात्‌ ' “कपिलां वापि सुव्रताम्‌ । ` सममेव पुरा प्राह ब्रह्मा '*वेद विदां वरः us 1 "सुव्रतां सुखदोष्याम्‌ | देवलोके वसेश्निलय' कपिलां ददते हि a: | दी घोयुश्रेव जायेत -"भोगवांश्वे गव्रियावरृनः nen [21 1 I. 0, न्दिप्रमे 11 A enfwoe 2 TO. चादयभीराय l2 1. 0. omits बति 9 ^+ aaa 13 1. (), tafe 4 IO. caer बहमणोन्तिके 14 1. 0). aea 0 A wed 19 A गवान्‌ GO 1. 0). अरित्यप्राशो 160 oT. (). कपिलाञापि 7 LO, garg} : A qa 7 [. ^). ae aa २ A WUE Ti SA ब्रह्मवि ) A omits get 1) A qaart; 1. (). gaa 10 I. O. omits the bracketed 20 A alae portion 21 1. 0. fastae: HATTA ATTA: Ray रेश्वयंदलसम्पक्नो धनधान्यसमृद्धिमान्‌ | यो ददाति द्विजश्रेष्ठ कपिलां नाल संशयः yell यावन्ति "रोमकूपानि कपिलाङ्गे "भवन्ति ने । तावत्कोटिसहख्राणि वषाणां दिवि मोदते ५११५ *खुखदोष्यां कपिलां at वर्तणच्छायोक्ालङ्करेरलङ्कुदयापरेण शवेतवस्तेणाच्छायाभय- य्याचिताय ब्राह्मणाय ॐ श्रयादि तुन्यमन्तमुक्घा दयात्‌ | "श्मादिपुराणोक्ा लङ्कतकपिल गवोदानफलप्रा्तिकामोऽदमेतां Aaegai ` खलङ्कतां qaqa रूप्यखुरां सुक्क भूषितिलाङ्गला श्वेतवश्नपरिच्छन्नां घरट स्विनरवयुतां afiat गां ददानि। स्वस्यादिशवीकारान्तं पू्वैवत्‌ | तथाः- "श्वेतां गां ' “ददते यस्तु दिव्यरल्न रलङ् ताम्‌ । घरटामालाकुलां गन्धपुष्पेश्वेवाभ्यलङ्कताम्‌' | ।१२॥ fasqra शतङ्ृश्रमुक्कादिभिः। घर्टामालाकुलां ज्िङ्किणामालालङ तग्रीवाम्‌ | मुखे '*धृपः प्रदातव्यो घृतेनास्यश्च पूरयेन्‌ । वणं शङ्राभरणा तथा रूप्यखुरा शुभा | [शुभा शुभलक्षणा | ] पटच्छृत्रा'* शुभा चेव दातव्या ध्यानयोगिने ॥१३॥। शुभा सुरूपा । यस्तु TAI गां श्वेतां तस्य पुरयफल VAY । जन्मप्रभृति यत्‌ पापं ' ° [मातृकं पैतृक च| यत्‌ uae रजोश्रत्तस्य'* दुस्य ततत्तरादेव नश्यति | गां ददानीह इत्येव ` वाचा पूयेत सवेशः ॥१५। 1 {. 0). रोमङूपराखि 10 [, ^). ea 2 1. O ont fagts 11 A ontarawg ai, 1. (). owrat- S$ I. 0, atazafewe for the 8S A omits it bracketed portion ) A wear 16 1. ~, «yaa 17 ५ rete ३१ २८१ दानतागरः परिता पितामहशेव तथेव प्रपितामहः! नरकस्था विमुच्यन्ते सोमलोक" व्रजन्ति ते ॥१६॥ qagia: परिघ्रा गन्धव areata: | । “2 % हट पुष्टाः? प्रमुदिता ‘ardaa gutta: on “सुक्क वेवूर्य सम्पन्न हं सयुङ्घर्मनोहरेः° । सद्‌ा हृष्टा [्जन्त्येव श्वेतां] गां ददते तुये nasi +गामुक्रलकणामुक्षालङ्कारंरलङ्कत।* घ्रतपूणंमुखो [र ॥ '१[सुखेऽध्यापि तधा | कृत्वाभ्यच्यीध्यातम- fax" श्रचिताय ब्राह्मणाय ॐ श्रयादि तुभ्यमन्तमुक्ग दयात्‌ | ' “छ्मादिपुराणोक्तरवेतगवो- दानफलप्रापिकरामोऽहमेतां दिम्यरलालङ्कुतां ` *[घर्टामालाकृलां गन्धपुष्पालङ्कुता | ` “शृत- पूणास्या" Ogawa Rr’ पटच्न्ना war ar ददानि । स्वस्यादिस्त्रीकारान्त पूववत्‌ । श्रत च ददानीति पद स्वदानेष्वैव '"द्‌दानोवयन्तदानवाक्यं स्मारयति | ८.1 कृष्णाः गा ' [eae यस्तु पटच्छन्ना' CARAT । विधिवच्च द्विजातिभ्यो यमलोक | न पश्यति ingen द्विजातिभ्य इति जादयाद्श्रायामेकस्मिन्‌ '`वहुवचनमेक्या बहुभ्यो दानप्रतिषेधात्‌ । ? णक्वलङ्कता ` :“हेमतिलक्रायलङ्कताम्‌ | 1 A न्लोक्ष 2 1. (). परितो mast: ae मोषटने for the bracketed portion ५ ५ न्तरा 4 I, (). wanes 9 I. 0. स्वगा for gaat 6 I. (0. ote: 7 «^ ब्रजन्ते वं तां for the b. 1). S 1, (), युक्रङवणायुक्ता 9 1.0). owerttag a, A -लङ्ा- CITT A LO A सुरमापितं and I, 0. qa. e@feay for the bracketed por- tion < 11 I. O, omits wararfaz Le 1; 141 lo 1 O, अदि for रद्‌ [. UO, omits the bracketed portion 1. O. ख्तपूरितास्या ५ शडसुवगशृङ्काभरणा, 1. (). सुवगग्रों तरुणो A टषानोल्युसर for टहानोव्यन्त° 1. (). reads the bracketed portion ५8 टहाति सख्वौक्ारान्त weatfe पूर्ववत्‌ | विधिवबुभ्वि- athe यमसोक 1. (). अयतरस्यामिलि before this A WOE aT 1. ©), Bae ्रलङ्कुतगवोदानावतेः २८३ 'सर्वपापविशुद्धात्मा पितृलोक गच्छंति । "तस्मात्‌ सर्व॑प्रयनेन कृष्णाः गा" ददते ° [सदा ure श्रायुरारोग्यमेश्वय YR कामा" मानसान्‌ । भोगवान्‌ स भवेद्‌ यस्तु कृष्णाः aT ददते] तु यः॥२१।। casa गामुक्तो-ण्वकरणगुतामभ्यचाचिताय ब्राह्मणाय ॐ aah तुभ्यमन्तमुक्ा श्यात्‌ । 'आदिपुराणोक्कङृष्णगवोदानफलप्राप्तिकामोऽहमेता `परच्छन्नाः स्वलङ्ता कृष्णा" गा' ददानि | स्वश्ट्यादिस्वीक्रान्त' पूतैवत्‌ | तथा :- ade a शप्रयच्छेत यस्तु गा' वे नरः शुचिः, प्रहोरालोषितश्रेव कृतशौचो नरः सदा ॥२२।। गोरीमतिपीताम्‌'° | equal qa मुक्तालाङ्गलमभूषिताम्‌ | '*धरटामालाकुलाश्चं व गन्धपुष्पेरलङ्क ताम्‌ ॥२३॥ ' +कुतपन्यस्तपादान्न मुखे धूपश्च TTT । ' *भूदग्रभोज्यान्नपानेन ब्राह्मणान्‌ भोजनेच्छुभान्‌ 1301 कुतपो नेपालक्रम्बलः । Cae पिष्टक भोज्यान्नमोदन पानः पानक्रम्‌ । गा" 'ष्द्‌दानीह ` ःश््येव वाचा ' पूयेत aaa: | मातृकं पितृक चेव यज्ान्यद्‌ दुष्कृतं भवेत्‌ ॥२५॥। गा" ददानीति । °[पदप्रयोगेण दाने | समम्ततिधि-°प।लनमिति “' [पूयेतेति areas) । 1 I. 0. सव्वं Is) [. 0. कुतपस्तश्यप्राप्ति, + aa 2 J (2. तस्म परूवाखरे UTM 3 व, (). omits the bracketed 14 A wae, | 0), ume ID Awe]. (). am portion 4 A zat 1 A meray h 1,0, अश्वक) 17 A इल्येव G A om@eaee for श्पकरदण Is Agate, [. (). पूजथैव 7 I, O. atfzae 10 A reads the bracketed por- 8 A wetwat, I. O. नैपपदन्छत्रा tion as दानै only 9 A पटोखखत्रा 20 A पार andl, QO, भावन for 10 I, O. edrat पाशनम 11 I. 0. qaaqsy 21 1. 0. reads the bracketed 12 1. 0. थथा for get port ion as पूथैति यद्स्वाचः २८६४ द निक्तागरः qiga तस्य तत्‌ सवं दहदयमिरिवेन्धनम्‌ | - श्रन्नैरदिव्येर्मनोक्न व स्वलङ्करभुषिताः | "श्र्लोक" व्रजस्ति ते नराः :युकृतक्र्मणा ॥२६॥ gaia: परिग्रता +अलङ्गुतजनेगरताः | वकोटिसहखन्तु पुमान्‌ “ [स दिवि]मोदते ॥२७॥ श्रथ -मानुष्यमायाति कदाचित्‌ कालपयंयात्‌" । ्ानेश्वयैससंयुक्तो धनधान्यैः AAT ।२८॥ ‘aq कोरिसदखण गृहे च परिवारितः | दासीद्‌।सेरल-° [इतेः स्तूयते स्वेजन्तुभिः] ॥२६॥ श्ररोगश्रैव जायेत ' "तेजस्वी च UAAT: | मेधारूपगुणौयु क्रः स्वाध्यायाजितपौरुषः ॥३०॥ ga द्‌नदिनपूर्वतरदिने पूवद विष्यभोजनादिक'1 कृत्वा सूगीदिदेवताभ्य ` शश्रादिषुरा- णोक्कसोपवासगौरगवोदान' कम मया कतेग्यमिति fade '*"ॐ श्व उपोष्यापरदिन ` *श्न।दिपुरा- णोक्कमोरगवीदानकर्माहं करिष्ये, इति सहृल्पयेत । ततो नियमेन सुप्त्वाऽपरदिने Raha उपोष्यापरदिने प्रातः ल्ञात्वा शुचिगामतिपीतवणौ "° garage) "युतामास्तीणे-'°(नेपाल- कम्बलोपरि स्थापिता] धपितमुखीं कृत्वा ब्राह्मणत्य gure यथाशक्लि- “पिष्टकान्नपानकेः सन्तर्प्य aC ब्राह्मणमभ्यच्यं तस्मै `° [श्रिताय ब्राह्मणाय] गामचिताम्‌ *'S wane 1 A मव्रजस्नेने, I. (). पितवृलोकश्च 12 I. (). atfeae uwfa a 13 A omits it 2 A प्रक्नतण० l4 T, O. stfaze 3 1. 0. warget for 18% a 19 1. 0. कतनिह्योपीष्या०, A fara 4 1.0. परिषि for the bracket- खपोष्या, ed portion 16 A ofafadraaat’, I. O. °मभि- 5 ^ arasaatarfea, 1. ^). पीतवस्त्रा atfawara ta 1¶ A omits युता 6 A cquiratq — 18 T ©. reads the bracketed 7 [. 0. जानश्रग्या TH युक्तो port 101) as न पोक्रकम्बलशोपविषा- ९ 1. (^). अय ज्विता 9 [ 0, reads the bradketed 19 A. भिद्टाद्पानकः, 1. 0. favara- portion as ङ्ारस्तूषय ` सव्व. UTeTa सन्ततिः 20 T. (). omits the bracketed 10 A wet portion. A reads it after 11 1, O, ottsnrtfe गामचिताः 21 | विष्णुधमं :- प्रयच्छते यः कपिला" सचेला" कास्योपदोदा' कनका ग्र श्ह्गीम्‌ । यान्‌ यान्‌ हि कामानभगिवाञ्दतेऽमौ तांस्तानवाप्रोयमलान्‌ fe लोकान्‌ 4 कपिलां गामुक्कोपकरण' कृतवाऽप्यच्योचिताय ब्राह्मणाय ॐ श्रद्यादि तुभ्यमन्तमुक्ता ददात्‌ । विष्णुधर्माक्ककनकाग्रश्यङ्र-कपिलगवोदानफलप्राप्तिकामोऽदमेता' सचेला कास्योप- दोहा saat कपिला गा ददानि। स्वस्वयादिखोकारान्त' पूर्ववत्‌ | तथा :- कृतोपवासः ` "संप्राश्य | quays’ नरेश्वर । घृ तच्ती राभिषेक्च कृत्वा विष्णोः समाहितः ur समभ्यय्ये च गोविन्द पुष्पादिभिररिन्द्रम। उदडमुखीमचं यित्वा तथा ahs’ पयस्विनीष्‌ ॥३॥ 1 ^ भावौ 9 [. (). wrfeqe ५ |. 0. ware 10) 1, (). larger ;) 1.0. wre 11 TO, नोखवख्ाः 4 A सवजभाकुखा 1 [. (0). omits the bracketed 0 I. 0. दास rortion G LO, eaetrqato for गवसामुक्रः IS TL. 0. सप्र 7 1. (). swt lt I, 0. veqas® 8 ) A सुप्रधाम 123 A सप्रथसं ; ^ कटयानवतमा 14 I, 0. werencratras 7 [. 0. अव्रतो 15 7. 0. जाचापेश् 8 1. 0). सुख for ty १६४ द्‌ नसा mae तुभ्यमन्तसुक्घा ददात्‌ | । स्वन्दपुराणोक्तालकृतगवीदानफलब्राप्तिक्ामोऽहमेतां गां द्द्‌।नि। स्वध्यादिस्वीकारान्त' पूववत्‌ t वराहपुराणे (२०७।२५) यमपुरानुव्रत्तौ -— तिलान्‌ mia दिरर्यश्च -पृथिवीश्चापि शाश्वतीम्‌ । ब्राह्मणेभ्यः प्रयच्छन्ति न गच्छन्ति न संशयः sit न गच्छन्ति यमपुरमिलयर्भः। गा-मवितामविताय ब्राह्मणाय ॐ श्रयादि तुभ्यमन्त- HR ददात्‌ | यमपुरगमनाभावप्राप्निकरामोऽ्हमेता' wa ददानि। स्व्टयादिस्वीकारान्त पूववत्‌ | +श्रादियपुराणे :- श्रथ वत्स्य चरणौ “दश्यते संमुखौ यदा | "गमान्निष्कममाणस्य ` [सवत्‌मा Mage] । सा चोभगरमुखी देया मनोरथशतप्रदा" ॥ ६॥ "मनोरथशतप्रदा यथे्फलदेद्थः। यदा प्रसूयमाना गौः `°संमुखदश्यमानगरभ- निष्करान्तचरणद्रयवतमा भवति, [तदा तामचिता]'*मचिंताय ब्राह्मणाय ॐ श्रयादि तुभ्य- मन्तमुक्घा दयात्‌ | BAF 'प्राप्निक्रामोऽटमेतामुभयतोमुखीं' ' गां ददानि । स्तस्यादि-'खी- कारान्तः TAIT | la gq ata प्रयच्छन्ति शुभामुभयतोमुखीम्‌ । लवणश्च यथाशक्कया भक्तया As ददन्ति a तेषां पुण्यकृतां लोक गवां लोक व्रजन्ति A igor शुभां शौोभनाक्राराम्‌ । प्रसूयमानां गामचिताम्‌ ॐ अ्रयादि तुभ्यमन्तमक्का दद्यात्‌ । on et 1 8 क 1 A सखन्दपुरागोक्रमशक्ञत०, I. (). 9 A faaferat प्रौषकद, |. O. विष. 2 A oS@teaar frat सरव 3 A ardfirrae: 7 1. 0. wee स्मृतः + A @arerorwere for the 8 |. (). सडसमखि तायखि ara, A bracketed portion aunty ताज 5 A काम्धायुतसषसखखछ wzwaatfa चत्‌ Y A aywera a": for the bracketed por- 10 A aye tion 11 [. O.8fe for afta bracketed 9 [. ¢). छ्व्वरव्रमखकत 3 I. O. omits the 10 1.0. werraaghery, A प्रजापतो- portion 4 A oetet wie 5 |. 0. zara 11 I, 0. tfanes (0 A eye 12 A omits wr 13) [. 0. उस्िकष्कः दानसागर, तथ। (श्रयु-७<।१४-१५ ) :-- युवानमिन्दियोपेत' शतेन सह “TIT | “गवेन्द्र' श्राह्मणेन्दाय भुरिशङ्गमलङ्कुतम्‌ si इन्दरियोपेतं प्रजननसमर्थ “(aa गोप्रधान] भूरि्ख छुवणं खम्‌ श्रलङतः हेमतिलकादिभिः । sya ये प्रयच्छर्ति श्रोलियाय परन्तप | "हेश्वयं तेऽधिगच्छनिति जायमानाः पुनः पुनः ell ब्रृषमुक्करूपयुक्तोपकरणयुट घेनुशतसदहितम्चितं तपोशृत*-वियाशालिने वेदविदे ब्राह्मणाया- ्चिताय ॐ mare तुभ्यमन्तमुक्ता दयात्‌ | महाभारतोक्रगोशत-"सहितगवेन््रदान- फलप्राप्तिकामोऽहमेतं गोशतसहित' yfewraagd wae ददानि । स्वस्यादिस्वीका- रान्त' पूववत्‌ | तथा (श्रनु--५६।५१) :- AUSIB-" “सुक्ताणं सवरल TAFT | प्रदाय मश्तां `" 'लोकानजरान्‌ प्रतिपद्यते ॥१०॥ वैराट" **विराटदेशोद्धव" ara’ '* [कार चर इति प्रसिद्ध' ' "[मवैरलं : परिभषोक्तेः । ] ' [विरारताम्रृष्रमुत्ताण) -सुक्तोपकरणमभ्य्च्याचिंताय ब्राह्मणाय ॐ श्रयादि तुभ्यमन्तमुक्घा दशात्‌ । श्रजरमरुक्नोक्रभराप्िकामोऽहमेतं वेराटश्ष्रः सवेरम्नाल-' “कुतमुक्ताण ददानि । स्वस्त्या दिस्वीकारान्तः पूववत्‌ । | 1 aay | दत्त्वा तस्य श्रनडाहं तस्मिन्‌ स्थाने महामुने । "न्तुतपिपातादिंतस्यापि waa: प्रतिपद्यते ॥१५॥ | ^+ omits afw7 16 A स्वनखाद्ध' 3 3। A! छव A wafan A fatwiy ¥o and A wey. (). पराङ्धिक A प्रखपन' I, O, gehen, A gata A age A 01118 it A fas for portion 1. 0). fates qm t A aq-ataeyg, [. 6), काश्रूक I. (3. ware 1. 0, owfine: I, (). दितो the bracketed वच ्छ- ३१ दानसागर) एर््वब- 'देकाशनदान गवे सङ्कल्पयेत्‌ । ॐ श्रयारभ्य संवत्सर यावत्‌ sag विष्णु- धर्मोत्तरोक्क-"गवेक।शनदानफलप्रा्तिकामोष्टं गवे Baty MATA दास्ये ततः संवत्‌- सरमेकं Gas प्रथम-*भोजनार्धोपात्तमन्न' गवे द्वा “स्वयमेकवार' भुकीत । तथा :- aqam नरो cea निलय-[मेव तथा |° गवाम्‌ । 'समाषटकेन लेभते नागलोकं समायुतम्‌ tic ‘ange संवतसराणामयुतम्‌ । पृम्व॑वद्गवे श्रप-*भक्कदानं सङ्कल्पयेत्‌ । ॐ अरद्या- रभ्य ames यावत्‌ sae ""समायुतनागलोक्प्रा्िकामोऽ [हं गवे alsa area ततस्तदवपि संवत्सर-' "षर कषय्यन्तं sae स्वकीय-'*भोजनार्थोपात्तान्नादग्रभागमाहूदय गवे" दद्यात्‌ । तथा :- “rat लवणाद्‌ानेन हूपवानभिजायते | सोभाग्यं महदाप्रोति लावण्यश्च ' ! द्विजोत्तम wen qaaq गोभ्यो यथेच्छं लवणदानं ` "सङ्कल्पयेत्‌ । '*ॐ विष्णुधर्मोत्तरोक्क-गो-*"लवणदान- फलप्राप्तिकामोऽदहं गोभ्यो लवणं ° 'दास्ये। तदवधि यथेच्छं यथेपरकालघ् “aay दद्यात्‌ । तथा (३।५६१।६ख) गोभ्यो दानानुत्रत्तौ :- +" तासां घासप्रदानेन -“महापुण्यमवाप्नुयात्‌ ॥१०॥ 1 oT. 0). oqresera’ 1: A omits षट्क 2 {. O, गवेकादट्‌ष्टाभ 14 1. (). भोजनार्चोपात्राषटद्राप्रभागमा- ^ गभोजनाचश्समन्ग"+ ea, A भोजनाथश्ताब्रादाङ्ञष्य 4 A wratand I, ©. माष for aa 10 A परगवै 5 A warqa, [. (). अभक 16 TL. (). गवौ 0 A Beam for the bracketed 17 1. O. freee: 18 1. 0, teen portion 7 1. 0). सनाषकेन, A समासाङ्ग स 19 A omits it 8 'ब्राह्मणानभ्यच्यं तेभ्यो यथेच्छ' बहु"“-परिमाणामर्चितां भूमिम्‌ ॐ. ~ ee न्क -- न्म eg — 1 I, U, वसतानारूक 14 I. O, ofa’ 2 A प्रयथितानारूच 19 1. O, विन्णुगल्तवाक्य ५ A वाद्सुहवां 16 I. 0. यावज्जि tor tha bracket- 4 1.0. मत्‌ स्यौ° for Walco ९५ portion 5 A स्ेत्रटान° 17 Varaha P, यातु 6 A omits a 18 A fawat ate and Varaha VP. 7 A वक्धविशओेषः fawateit for the bracketed 8 1. O, yaw for एर portion Q ^ स्वग ati forthe bracket- 19 I. 0. aetam: ed portion 20 1, 0. and Varaha 7. रस्तु 10 1, 0. avert निधि रोचभोग। 21 व. 0. sere only ll A 01018 it 22 A omits 4¥ 12 A omits बड 23 A omits ॐ 193 Both I, 0. apd A बमपुरण ३२८ दनक्षागरः mae तुम्यमन्तमुङ्क दयात्‌ । विविधकामभोगान्वित- 'सदानुगब्रह्मलोकवासप्राप्ति कामोऽहमेतां प्रियदत्तां भमिं ददानि) खस्यादिष्वीकारान्तं पूढ्वेवत्‌ | स्कन्दपुराण :- यस्तु Ba प्रयच्छेत निष्पन्नफलवन्नरः | स “तत्तत पुमान्‌ मुक्ता प्राजापत्यं समश्नुते ॥२३। afdaa ब्राह्मणाय "पकशसखयशालिनी' स्तेतभुमिमचिताम्‌ ॐ wate तुभ्यमन्तसुक TALL | स्कन्दपुराणोक्त -त्ेवभमिदानफलप्रा्तिकामोऽहमेतामियत्‌ पुरषपोषणयोग्या निष्पन्न- फलवती" fat सेत भूमि ददानि। खष्लयादिखीकारान्त पूष्वंवत्‌ | तथा - यस्तु भूमिं प्रयच्छत AAU महात्मने | सर्वलोकेषु ° [स get] विमानेन शुवर्चेसा ॥२४॥ महात्मने अलयन्तशान्तायेयथैः | °बहून्यब्द्सदल्लाणि चरते HASTA | यदि मानुष्यमायाति नरः कालविपयेयात्‌ । aa कामदुधा तस्य मदी भवति सवतः ॥२५॥ श्रचितायोक्ृरूपाय गव्राह्मणाय यथयेच्छ-"परिमाणामर्चितां भूमिम्‌ ॐ waite तुभ्यमन्तमुङ्घा दद्यात्‌ | स्छन्द्‌पुराणोक्क-'"मदात्म-ाह्मणसम्प्रदानक-- भृमिदानफलग्राि क मोऽहमेता मियत्‌ पुङषपोषणयोग्यां saga भूमिं ददानि। खस्लादिखवीकारान्त पूव्वंवत्‌ | शिवपुराणो महेश्रर- 'पुरकथनानुवत्तौ :- गोसहृल्लप्रदातारो भूमिदातार एव च | Aa '"खर्णप्रदातारस्तथा सवेप्रियंवद्‌ाः ॥२६॥ 1 A aytago, 1. ~. Tergarygt च्छित्रकाम 6 A q¥Ro 7 1, 0. कामण 2 Ag for तत्‌ 8 1. 0. awera 3 A yat, 1. 0. yet 9 I, O, otfratee 4 1:0. qanqurfaqt, A बर्ण 10 A omits मान्न धाशिनों 11 I, 0. omits एद 6; A forthe bracketed por- 12 I, 0. खगप्रहातारस्तथा, A ae tion टातारः AAT भूमिदानावतेः ३२६ ते da गत्व! हृष्टाश्च निवषरित quigaq | कल्पायुतसस्ताणां सहस्राणि चतुदं श ॥२५॥ विचरित्वा पुरवरं पुनः प्राप्य मही तलम्‌ ' | जायन्ते श्रेषटवशेषु खखेश्च परमेयं ताः ॥२८॥ अचिंताय ब्राह्मए(यावितां भमिम्‌ ॐ arly तुभ्यमन्तमुक्का दयात्‌ । शिवपुराणोक्क- भूमिदानफलप्राप्िकरामोऽदहमेतां ्रियदत्तां भमिं ददानि। खस्यादिखीकारान्तं qaqa । श्रते फएलबाहुल्याद्भमिरपि बहूतपत्ति-'्देया | ‘Haga (२२६१३) ):- इ्तुभिः सन्ततां भूमिं यवगोधूमशालिनीम्‌ । ददाति वेदविदुषे यःस भूयो न जायते ॥२६।। अचिंताय वेदविदुषे ब्राह्मणायोक्करूपामचितां भूमिम्‌ ॐ श्र्ादि वुभ्यमन्तमुङ्न। दयात्‌ । अ्रपुनजंन्मक्रमोऽह- मेतामिन्ञुषन्ततां ` यवगोधूमशालिनी' प्रियद्तां भूमिं ददानि। खस्यादिस्वीकारान्तं पूर्वत्‌ | नरसिंहपुराणे :- भमिदानेन शुद्धेन लभते शान्तिक "फलम्‌ ॥३०॥ gea ` “न्यायाजिंतेन शान्तिकं टष्ट-'1दिग्यान्तरीत्तभौमोतपातप्रशमनम्‌ । श्रतो-' “ऽदणोत्‌- पातदोषग्रशमनार्थमपि भूमिरदेया । श्रचिंताय ब्राह्मणाय 'भयथेष्ट-'"परिमाणामचितां afar ॐ Rag तुभ्यमन्तमुक्घा दयत्‌ । ` "टष्टार्थकोतपातदोषप्रशमनकामो ऽदमे्तां प्रियदत्तां भूमिं ददानि। खक्यादिखीकारान्तं पूववत्‌ । ्रादिदयपुराणो :- । यस्तु गोचर्ममालन्तु प्रयच्छति वसुन्धराम्‌ | विमुक्तः सवैपापेभ्यो विष्णुलोकं स गच्छति ॥३१॥। Dn ee ee et ee 1 1. 0. agree 9 Aw 2 A reads eetfa| and omits ॐ 10 A न्यायाजिवतटानेम 3 A नन्या 11 1. 0). न्हौया०, ^ e@ate 4 A 0111118 1 12 Both I. 0. and ^ omit 0० A wat for यव the avagraha 6 A वैश्विद। 13 1. 0. यचेच्छ० 7 1. 0. -Warfaatqat, ^ न्बेडा- 14 A ग्परिमाषभूषि भिच्ुखम्तताय 18 ^ दृश्महोतृपात. 8 Aiwa for यव SR १३० द्‌ [न&। १९; गवां शतं waa यत्र तिष्टययन्तितः | ' [तां वे गोचर्ममालन्तु | मनुराह प्रजापतिः ॥३२।। afta ब्राह्मणाय यथोक्त- [लच्षणगोच्म | -परिमितां भूमिम्‌ ॐ saris तुभ्यमनः ger सवाद । सर्वपाप विमुज्ुर्वक). विष्णु लोकपाप्तिकामोऽहमेतां “गावर्मपरिमित प्रवद भूमि ददानि। ख्यादिखोन्नारान्तं ¶ृक्वत । श्रत कलब्ल्याद -लन्तोतकृए भूभरिदानम्‌ | तथा :- रलोपकीर्णा' agut यो ददाति द्विजातिषु | स (ga: सर्वकलुषे ] शदरलोके महीयते ॥३३॥ wena ‘stage: alta यथेच्छसंख्यत्राह्मणेभ्योऽचितां विप्रकरीशो-'मुङ्कादिरलां भूमिम्‌ ॐ श्रद्यादि PAAR TNT! स वपापक्षयपूर्वैकसोतकषे- शदलोकप्रासिशामोऽहमेतां रन्नोपको णा facet भूमिं ददानि । खस््यादिखीकारान्तं पूवेवत्‌ | तथा :— ०[पक्घान्‌ "ण्ददति केदारान्‌ Vawataa पादपान्‌ ' ] qfenfeagarty श्व दानान्न वे ` गतयम्‌ | क्रीडन्ति ` "श्वेतभुवने cage ` “द्विजोत्तमाः ॥३४॥। Square केदारान्‌ पक्रशस्यशालीनि"” स्षेताणि] श्रचिताय ब्राह्मणायो-[क्शकूपाः केदार qatar] "` ॐ ्रयादि FAIA! दात्‌ । श्रादिलयपुरा णोक्त -पक केदारदान ` -फल- प्राप्तिकामोऽह-'*१[मेतान्‌ प्क्र]-केदारान्‌ ददानि । खस्त्यादिखोकारान्तं पूववत्‌ । ` eee ee ee ee ~~ ~न oe 1 A तङोधम॑मावर' वे for the brac- 10 1. ^). द्राति keted portion 11 7. 0. eweiwa 2 A मोषमलसण for the bracke 12 I, 0. द्यं ted portion 13 1. 0. Tage 3 1, 0, शयपूव्वकसोत्‌कषं for the 14 I, 0. frente bracketed portion 15 A अत्रापि only for the brac- 4 TI, 0. omits it keted po: tion 6 A 01118 द्‌ 16 I. 0. owrfet for omratfa 6 A qwestarae for the brace 17 A क्रूपान केदारभूभिमशितां for keted portion the bracketed portion प A fawtare 18 A eta twice 8 A oeatfecat 19 A चैतां awe for the bracket- 9 A omits the bracketed por- ed portion tion भूमिदानावतेः १११ नन्दिपुराणे - दस्वा भूुमिन्तु पुरुषः साध्यां शस्यदायिनीम्‌ । gaat Wadena -कफलब्र्तमनोरमाम्‌ ॥३५॥ साश्रयं विश्रामोचितस्थानप्तहितां gaat quar’ ऽरम्यस्स्थानां xxneteaatat फल- वदाघ्रादिनव्रच्वशोभिताम्‌ । शद्मनूषरामनाबाधां पाले बहुगुणान्विते | द्मप्येकपुरुषाधारां दल्वा भूमिं महामुने uz Ell श्ननानाधामाक्तेपरहिताम्‌ एकपुरुषाधारां “st धारण इत्यस्य धातोरनेकार्थत्वात्‌ धारणं पोषणम्‌ श्रत "एकस्य पुरुषस्य ' °पोषिकरामिलयर्थः | दशकल्पानि वसति स्वग विगतपातंकः ॥३ sit श्रचिताय विद्यातपः ''सदाचारादिबहुगुणशालिने ब्राह्मणाय यथोक्ककूपां यथेच्छपरिमाणा- afta? भूमिम्‌ ॐ श्रद्यादि तुभ्यमन्तमुक्क दयात्‌ । पपक्तयपूतैककल्यदशक्रावच्िभ'" खर्भ्राप्तिकामोऽदमेतां फलन्रत्तमनारमां भ्रियदत्तां भूमिं ददानि। खस्त्यादिशखोक्रारान्तं पूर्ववत्‌ | तथा :- cafa: सन्ततां भूमिं यवगोधूम-' शालिनीम्‌ | गोवाहनसंपूणो ' ' बहुवीम्यसमन्विवाम्‌ ॥३८॥ गोष्टं गोप्रचारभूमिः। वादहनसंपूणा "° [ गो-""शकटाश्वयानानामन्यतमयथे च्छस्य वाहनसहित(म्‌ । निधिगभो ददद्भूमिं सव रनपरिच्छदाम्‌ | | 1 1. 0). खाश्रया 9 A एकपुश्षशय 2 A स्वसेवा 10 A पौोषकमिल्यथः 3 I. 0. weseqaaixat, A ठश्चमनीो- 11 I. 0. ewareitiaagae tat 12 A ovfcaratfy at 4 A सुषमां 13 A omTaTafwege 5 I, 0. वन्यषश्यानां 14 A ed tat 6 A अन्रुपारा० 15 | 0. बाङबोवसमलित। 7 1. 0. मालमनः 16 1. 0. omits the bracketed 8 A Warts portion 17 A WHRETYTSTATATe ३२ IAA LATS '[सर्वरन्नपरिच्छदां विकीणेप्रसिद्धरन्नाम्‌। ] ~ | '्लोके महीयते सयो यो ददाति वघन्धराम्‌ ॥३६॥ भर्चिताय ब्राह्मणायेोक्कस्पामचि'तां भूमिम्‌ ॐ wee तुभ्यमन्तमुङ्का दयात्‌ । नन्द पुराणोक्क-निधिगभ-"भूमिदानफलप्रा्तिकामोऽदहमेताम्‌ इन्तुसन्ततां* भयवगोधुमशालिनौं गो्टवाहनसंयुतां °निधिगभीं सवेरल्परिच्छदां प्रियदत्तां भूमिं ददानि । खस्लयादिखीकारान्तं पूवेवत्‌ । विष्णुधमं :- हलकुश्टं महीं दत्वा सोद्कां सुफलान्विताम्‌ | सोदक्श्वापि शवलं प्राप्रोति परमं पदम्‌ ॥४०।। ` सोद्कां जलाशयसदहितां "खफलान्वितां शोभनफलवद्रत्त '५-सहिताम्‌। afaaa बराह्मणाय उङ्ककूपामचि तां भूमिम्‌ ॐ safe तुभ्यमन्तसुङ्ला दयात्‌ । परमपद पाप्िकामोऽद- मेतां सुफलान्वितां सोदकां fazer भूमिं ददानि। खस्यादिस्वीकारान्तं पूववत्‌ | तथा :- '"श्रादिदलया इव दीप्यन्ते तेजसा दिवि मानवाः । ये प्रयच्छन्ति वसुधां ` श््राह्मणायादहिताप्रये ॥४१।। afa ara ब्राह्मणायापरिदहोलिरो "भयथेष्टसं ट्यपुरुषपोषरणयोग्यामर्चिं तां भूमिम्‌ ॐ श्रय्ादि तुभ्यमन्तमुक्का दयात्‌ | द्रादिदयसमतेजस्वित्वसदि तस्वर्गप्राप्िकामोऽहमेतामियत्‌"“-पुरुषपोषण- योग्यां प्रियदत्तां afd ददानि । स्वस्त्यादिष्वोक्रारान्तं पूर्ववत्‌ | तथा :- इत्तुभिः ' सन्ततां भूमिं यवगोधूम-' .शाद्रलाम्‌ | ये प्रयच्छन्ति विग्रेभ्यो नोपसपन्ति ते यमम्‌ uel | A omits the bracketed [णा 9 [. 0). सुफला tion 10 A oe for aa 2 1. 0. विधूमकल्ुष सर्व्वः विरजाः 11 A रादि सम्प्रतः सतां before this 12 Both I. (0, and A atTwara-. 3 1.0. मू for भूमि feaTua 4 1. (). ommara 19 1. (). यथे्छ° 5 A भूमि यवगोध्रूमसंकुलां 14 [. 0. omits रकाम्‌, A omits 6 {. 0. जिधिगःभ Tay 7 1.0 सरल 1s A सम्तात 8 I. 0. सोदक 16 A caTRat भूमिदानावतंः | ३३३ दातृबहुत्वापेक्तया सम्प्रदानबहुत्वम्‌ । श्चि ताय ब्राह्मणायाचिंतां यवगोधूम-ष्शादूलां भूमिम्‌ ॐ श्र्ादि तुभ्यमन्तमुक्घा दद्यात्‌ । यमानुपसपंणुकामोऽहमेतामिन्लुसन्ततां यव- गोधूमशाद्रला-"मियतीं प्रियदत्तां भूमिं ददानि । स्वस्त्या दिस्वीकारान्तं पूववत्‌ । तथा :- सुवशेदानं गोदानं शूथिवीदानमेव च । एतत्‌ प्रयच्छमानो हि सवेपापैः प्रमुच्यते ॥४३। भ्रचि ताय ब्राह्मणाय येच्छपरिमाणामचि'तां* भूमिम्‌ ॐ श्रथादि तुभ्यमन्तमुङ्घा दयात्‌ । सवंपापक्षयकामोऽहमियतीं प्रियदत्तां परथिवीं ददानि। स्वश्यादिस्वोकारान्तं पूवेचत्‌ । "विष्णुधममात्तरे - गृहभूमिं नरो दत्वा वसूनां "लोकमश्नुते ge ्रचिताय गब्राह्मणायावितां गृहकरणयोग्यां ] भूमिम्‌ ॐ च्रयादि तुभ्यमन्तसुक्ता दयात्‌ । वसुलोकरप्रा्िकामोऽह-"मेतां प्रियदत्तां गृहभूमिं ददानि। स्षस्ल्यादिस्वीकारान्तं पूववत्‌ , तथा (३।३०४।६ख) :- शाकभूमिं नरो दत्त्वा लोक-"श्ाङ्गिरसं लमेत ॥२॥ ग्रचिताय ब्राह्मणाय " ° [शाकीतपत्ति-" 'योग्यामचितां भूमिम्‌ ] ॐ श्रयादि तुभ्यमन्तमुक्घा दयात्‌ । 'श्राङ्गिरसलोकरप्राप्निकामोऽह-' मेतां प्रियदत्तां शाकभूमिं ददानि । खश्यादि- स्वी कारान्तं पूर्ववत्‌ | तथा (३।३०५।७क) :-- श्रारामभमि etal gq मारतं "“लोत्रमश्नुते। 1 A cateai 8 'सत्वेभ्यो ऽबरारित-"* | वारिपान--गोधासदान--लवणफलशक्तगोरसभक्तण-सुलशयन--एुखोप-- पलिप्तां वेशन -शी तात॑जन्तु-"*शोतवारण-सन्तप्ततापोः"-पशमनार्थमेतां । रज्ज॒वारिधानी-* कुम्भ- °"परिचिरक्पुरुष--शराव--लवण--*"गोघासफलशक्घगोरसानेकश्यानेकासनादीन्धनायु पयोज्या-- ब. ~ ~~ >=. = पणार नणि i pee = oO & © I. 0. ज्ञानमेव Corrected from V. D. I, 0. ^ प्रपास्थयानमनोष्टर, 1. (). प्रपाः स्यान मनोरम A बहनां Both I. 0. and A बहिस्तथा A Waa; Corrected from ४. D.A aratfoetfrararaza, 1. (). arar- fuetfa’ प्रकाश्य 1. 0. प्रदानात्‌ स्बगमाप्नुधात्‌ for the b. p. A स्वग for चन्द्र A तत हितस्य T, O. प्राष्य A तव्ोपश्ान्तये, I. O, arated 1. O. प्रिषारक9 ^ यधघ्राघफलश्रक,, I, Q, स्त्रामफलसव्व for the b. p. 1, 0. -मोन्धनास्प्रथोज्यापरटरठ्य० A omits the bracketed por- tion Both [. 0. and A weTae 1, 0. owerent A omits the bracketed por- tion 1. 0. omits ste I, 0. ग्तापा° A omits it I, O, wfaarego I. 0. omits गो दखवख~ वारिदानावतंः ३४१ परदरव्यतुषारीयन्तान्वितां Isat aati ततोऽवारित' सङल्पिततत्तहव्याणि >| समुप स्थितेभ्यो दयात्‌ । शत्र च प्रपायां स्थाननिमोशोपलेपनरज्जुदानादिषु ‘ga घु प्रथक्‌ प्रथक्‌ FAI सम्मूणप्रपाकरणोपयुक्तेन पर्रपायामपि स्थाननिमीणोपलेपन-~रज्जुदानादीनि एकैक- शोऽपि सङ्कप्य सुस्थेयानि | तद्‌ यथा ॐ विष्णुधर्मोत्तरोक्-प्रपास्थान-शुभकरण-फलप्रापति- कामोऽहमेतत्‌ प्रपस्थानं शुभं करिष्य इति सङ्कल्प्य प्रपाभूमिकर्मखरूपं कुय्योत्‌ । एव- मुपलेपनेऽपि?। रज्ज्वादिदनेषु सङृल्पवाक्यं यथा] ॐ विष्णुधमोत्तरोक्करज्जुदान- फलप्राप्तिकामोऽदं प्रपायामेतां रज्जु" दाप्ये। एवं वारिधान्यादिदानेष्वपि तत्तदुक्कदरव्यनिवे- शेन“ वाक्यमूहनीयम्‌ । इति मष्टाराजाधिराज-निःशङ्शङ्कर-श्रीमटून्नालसेनदेव विरचिते भ्रीदानसागरे वारिदानावतंः । 1 A प्रास्मै for प्रपां दास्यै 2 1, 0. °शेपनोऽपि 2 ^ 76४08 the bracketed por- 4 7. O, cfaatwa tion as fare fe races शानानि एकंकमपि स हष्योन्धनारूप' कुयात्‌ अथ विष्णुदैवत-तैजतपात्रदानावतंः | (१४) "विष्णः :- तैजसानां ° [प्रदानेन ‘oral भवति कामानाम्‌ ] an १[ तेजसां qargt तैजसानामिति | उवण-°रजतताम्रकंखपित्तलतपुसीसकलोदमयानां ाताणामिति। बहुत्वं "तेजसद्रव्यवहुत्वापेक्ञम्‌ । ° [अत एषरामन्यतमख पात दानम्‌ । na यजमानोऽर्चिताय ब्राह्मणायेोक्घद्रव्याणामन्यतमख पात्रमर्चिंतं दयात्‌ । ॐ Ways: पगोतायामुक्वेदामुकशाखाध्यायिनेऽमुक्देवशर्मणे तुभ्यं विष्णङ्तेजसपातदानफलप्रापतिकामोऽद- मतत्तेजसपावं ददानि । प्रतिग्रहोता स्वस्तीप्यङ्का arfaat पटित्वा परातमिदं विष्णुदेवतमिः्युक्ता परथाशाखं कामस्तुतिं पठेत्‌ । तत ॐ श्रय कृटेतदानप्रतिषएराश्र' दक्तिणामेतत्‌ काश्चनं ददानि । finda स्वसतीव्युक्घा पालं सृशेत । तेजसपादोतकषे बहुत्वे च फलभयस्त्वम्‌ | स्कन्दपुराणे - भाजनं यः प्रयच्छेत्तु हेमं रत्नविभूषितम्‌ | "सोऽप्सरःशतसङ्कीणं विमाने दिवि राजते ॥२॥ रत्न विभूषितं नानारनालङ्कुतम्‌ । afeaa ब्राह्मणायाचि'तं aia सौवणंभाजनम्‌ ॐ श्रयादि तुभ्यमन्तसुक्षा दयात्‌ । ] स्कन्दपुराणोक्त-दैमभाजन-दानफलप्राप्िकामोऽढ- मेतद्रमभूषितं दै मभाजनं ददानि । स्वस्त्यादिष्वीकारान्तं पूववत्‌ | तथा t— राजतं यः ` प्रयच्छेच विप्रेभ्यो भाजन शुभम्‌ । स गन्धवंपदं प्राप्य Baal सह मोदते ॥३॥ विप्रेभ्य इति बहुवचनं 11जालयपेक्षया एकस्य भाजनस्य बहुभ्यो दानासम्भवात्‌ । शुभ दश॑नोयम्‌ । शअचिताय ब्राह्मणाया्चितं 'राजतभाजनम्‌ ॐ wate तुभ्यमन्तसुक्ता a oe cite tt A P-L Pr a CP EY, 1 A न्तेजषशानावतः 6 A राजत° 2 A खन्दपुराशो प ^ तेजधद्रठथः बहत्वापेन्त 3 J. 0. reads the bracketed 8 A omits the bracketed por- portion as पात्राणां eta पातो tion भवतिं माननां 9 I. O, सौप्रा० 4 ve egg पपि ००५० chen aa 1 ५ omits it 0 @ > अथ प्रजापतिदेवतान्नदानावतैः | (१६) TA अश्नदानस्ततिः | ब्रह्मपुराणे :- न्ने प्रतिष्टिता लोका-' स्वस्मादन्नं प्रशक्यते ] ' nang’? प्रशंसन्ति सदेव पितृमानवाः। °[छ्मन्नस्य हि प्रदानेन खगमाप्रोति मानवः ॥१॥ तथा :-- | aaa हि प्रदानेन नरो याति परां गतिम्‌ । सवेकामसमायुक्तः ° [प्रेय चाप्यश्नुते] शुभम्‌ uz त्थाः- AAS लोके TATA भवेन्नरः | सतां पन्थानमाभ्रिय' सवेपापैः प्रमुच्यते ॥३॥ °महाभारते (श्रनु- ६३।२५ख-२६क) :- HA: पशुमान्‌ Gal धनवान्‌ भोगवानपि। पाणवांश्चापि भवति सूपवांश्च तथा “TT ॥४॥ तथा (ग्रनु-६३।३५) :- TAA मनुष्यस्य बलमोजो यशांसि च। कीर्तिश्च वर्धते शश्वत्‌ त्रिषु लोकेषु पारडव ॥५॥ " ०द्ाग्नेयपुराणे श्रत्रस्ठयनन्तरम्‌- तस्मादन्न' सदा देहि श्रद्धया yaaa । ब्रह्महलयादिकं"" पापमन्नदस्य प्रणश्यति ॥६॥ A weatwea पट for the 078९. keted portion A awren A omits the bracketed por- tion A omits 1४ A wa wetfae for the bracke- ted portion 6 I. O, cer 7 1. O, eve 8 A omits it 9 A मुपः 10 1.0. reads the couplet viz. तथा पाटोरकं---तै यष, (४.7 of p. 342) just before this 11 I. 0. awyataa ३५ Stat: तथा ~ NACA परं दानं न भूतं न भविष्यति । quad यशस्यमायुष्यं बलपुष्टिविवधेनम्‌ । 'सवेष्वान्नप्रदानेन भवतीति विनिश्चयः ॥५॥ महा काश्चनचितराणि सेवितान्यप्सरोगणौः | द्मन्नदस्योपतिष्टरित विमानानि सुरालये uci भभद्यभोञ्यमयाः शेला दिव्यकूपा MAE: । हृ्ट-“पुष्टजना नियमुपतिषएटन्ति चाग्रतः ॥ ६॥ हस््यश्चरथयानेश्च कीडमानाश्च ते नराः | + [पुतो वैव्रेताः सवेँ हस्यश्वरथदायकाः ॥१०॥ गन्धमाल्येरलष्करेः FETA नियशः | गन्धमाल्यप्रदीप्तास्तु दाननिश्वयतत्पराः ॥११॥ | धर्मज्ञाः सलयशीलाश्च सवेदुःखविवजिं ताः | मोदन्ते aaa: aie’ निलय कालं महामुने ॥१२॥ पद्मपुराणे :- शश्रापर्वतनदीव।पी परथिवी सर्वकामदा | विधिना तेन सा दत्ता “ [योऽन्नं ददाति] सर्वैदा ॥१३॥ धिते यः प्रयच्छेत wa श्रद्धासमन्वितः | ब्रह्मणो" भुवने a? वे ब्रह्मणा सह मोदते ॥१४॥ "1 चान्द्रवाश्णलोकश्च ` ग्याम्यकोनेरकस्तथा | 3 [गोल्लोको ब्रह्मलोकश्च] सवे चान्ने प्रतिषिताः ॥१५॥ ददत्‌ कन्यामलङ्कय हस्यश्वन्च महा- “बलम्‌ | HAMA चैतानि कलां नाहनिति षोडशोम्‌ ॥१६॥ Ee irene OO enn eed Sy ene Ee 1 A aaaqueray 8 I. 0. ata eefa for the b. p 9 A wry, [. O. we 9 I, 0). ब्रह्मगा 3 ^+ श {णद 10 I. 0. सर्व्व fora 4 I, 0. °पष्यर 11 I, 0. ्दन्द्रवाङणलाकाश 5 A 0170118 {7€ bracketed por- 12 I. 0. arat: कौवेरकास्तचया tion 13 I. 0. गोलोके ब्रह्मशोके at for the 6 A tan, 1. 0. fare: bracketed portion 7 1,0, areata 14 A owa द्मन्रदानघर्माः ३५६ विष्णाधमेत्तिरे :- यावतो ग्रसते प्रासान्‌ विद्वान्‌ विप्रः › खलङ्कतः | HAI तावन्तः कतवः परिकीतिताः ॥१५७॥ अथान्नवानधर्माः | Mey च "भक्तथा च यदन्नमुप-दीयते। तत्‌ प्रीणयति varie ‘ard मानवजितम्‌ ॥१८॥ दुलेभस्तु Har दाता “Tar भोक्ता च दुलभः | "सुदा दाता च भोक्ता च तावुभौ खग गामिनौ ॥१६॥ asa बहुमतं भुक्ते यश्चान्न नावमन्यते | यश्चान्न' प्रीतितो दश्यात्तस्यान्नमुपतिष्रते ur ott प्रीतितोऽन्नश्च यो Tae गृह्णीयाद्‌ योऽभिपूज्य FT परीतितोऽक्ञयमश्चाति पूजितः खगंमश्नुते ura यो दयाद्विप्रियेणान्नः यश्चान्न नाभिनन्दति । तावुभौ नरके AA वसेतां शरदः शतम्‌ ॥२२॥ अथान्नदानविरशेषेः "फरविकशोपपरिभाषा । कूर्मपुराणे (२।२६,१८) :- गृहस्थाय ' "-न्नदानेन फलं ' नाप्रोति मानवः। ' श्द्माममेवास्य दातव्यं दत्वाप्रोति परां गतिम्‌ ॥२३॥ द्रत्रदानेन '“पक्ान्नदानेन फलं “नाप्नोतीति "श्यृहस्थायामान्रदानेन यादृशं फलं तादृशं ""वक्तान्नदानेन नाप्रोतीदयर्थः । TEA AAT A सति तस्य प्चयङ्ननिष्पक्तैः । 1 A Gaya: 11 Aand K, P. प्राप्रोति 2 A भोक्ता 12 J. O. aratara, ^ शन्रभेवास्य, 3 1.0, eataa Kk. 72. आगमे चास्य 4 1. 0. मानृत 13 1. 0. पक्त्र etaa, ^ awraetaa © ^ wet 14 I, 0. नाप्रोति पति, ^ प्राप्रोतीति 6 A तया 18 1. 0. ग्टदनष्डायापद्रटागेन, A ग्रद्धु- + Maerat शाथाद्द्‌ानेन 8 @* + € LE gE ell त Ey ee = I, O.omites it A atwatfa for the bracketed portion I, 0. wag A! सामान्यं ° I, 0. oma A स्पृष्टा 1. 0. warawenraa only for the bracketed portion A wetfa Al गभि tem: A प्राग प्रजमानां A UTa@o & सु युष्मभ्यमक्षयखग प्राप्षिकामोऽहमेतत ॥ 4 ॐ श्रदामुकसगोतेभ्यो ऽमुकवेदामुक- -सुसंस्कृतमन' I, 0. atareat fea, A लभे ता- सथ wa’ for the b. p. I. 0. विशेषण 1, 0. atfawarfaray: I. 0. ०बुतौ I, O. omits the avagraha A अश्रभ्विताप्यशङ्खार० 1. 0. चाननम्तक्स्था, ^ aaa wat for the bracketed por- {107 A of ars ^ °सुकासुक्ममषो 1. 0. Sewara विशेषान्वदानम्‌ १६९५ {दानि । भ्रतिम्रहीतारः खसतीदयुकक सावि पठित्वा श्रन्नमिद भ्रजापतिदेवतमित्यङ्घा यथा- गाखं कामस्तुतिं पठेत्‌। ततः ॐ अय कृतेतदानप्रतिष्ठा्थ' युष्मभ्यमहं दक्षिणामेतत्‌ grad ददानि । प्रतिग्रहीतारः खस्तीत्यु्काऽत्न Peay: । ब्राह्मणे दातरि संस्कृतान्न' पक्वान्नं शद्रे तु `शक्षलाजादयो द्रव्याः | स्कन्दपुराणे :- श्नन्नं यस्तु सुसंस्कृ प्रयच्छेत द्विजातये | भ्सवौन्‌ कामानवाप्रोति पूज्यते च ज्लिपिश्टपे ॥५॥ sa द्विजातय इत्येकवचनं जाति-परत्वाद विवक्तित फलबाहुल्या-^ट हुभ्यो दानावगतेः | IAD बा दातन्यम्‌ | मयूरहंसयुक्कश्च VAM AAT GAT | विमानं सूर््य॑सङ्काश-°मन्नदो लभते शुभम्‌ ॥६॥ यदि "मानुषतां याति कदा चिन्नरसत्तमः | धनधान्यसमाकोणं SA जायेत कूपवान्‌ vil यथाशक्तथा तु तदयादिवसे दिवसे नरः । स॒ तेन कर्मणा प्राप्तः प्रजापतिसलोकताम्‌ ॥८॥ दिवसे दिवसे ण्दथादिति तेन कर्मणा जन्मान्तरेऽपि प्रतिदिनमन्नमसा ददातीदयथः। त्र्चितेभ्यो ययेच्छसंल्यत्राह्मणेभ्योऽन्नं सुसंस्कृ तमचि तम्‌ oo श्रद्यादि ` युष्मभ्यमन्तमुङ्ु स्कन्द पुराणोक्क-द्विजा तिसम्प्रदान-' ` कान्नदा नफलप्रामिकरामोऽहमेतत्‌ सखुसस्कृतमन्नं ददात्‌ | दृदानि। खश््यादिखीकारान्तं पूवेवत्‌ | तथा - कदा चिदपि" यो दयादन्नं विप्राय “AEA | तस्यापि तच्छतगुणं सदस्रगुणमेव च | 1 1. 0. सथ्वंसादामथो 8 Poth 1. 0. and A oF: 2 1,0. 7 Q A द्वात 3 I 0, wand A वकु for पर 10 A omits it 4 1.0. ब 11 A qararae 5 I.0. and A अला 12 ^ न्त्वत्र 6 ^ ०मब्रहानश्भाष्भं 13 I. 0.कटाचिष्ापं 7 I. 0. argrat 14 A eam ३९९ दानसागरः पत्तं सत्कार TAH बथा खात्‌ । raqfaota लोकेष Katt च सुखी भवेत्‌ ॥६॥ जन्मसल्कारत्रियाशालिने प्रशिपातपूजादिना “सतक ब्राह्मणाय यथालाभमवि'त- मन्नं दयात्‌ । | ॐ शत्रयामुकसगोतायाु कतेदामुकशाखाध्यायिनेऽमुकदेवशर्मरो तुभ्यं स्कन्दपुराणोक्क-विप्रसम्प्रदानकान्नदान "फलप्रापिकामो ऽहमेतदन्नंः ददानि । १ |्रतिग्रहीता खस्तीत्यक्घा सावितं पठ्त्वा शरन्नमिदं प्रजापतिदेवतमित्युक्घा यथाशाल' कामस्तुतिं पठेत्‌ | aq ॐ श्रय कृते तदहानप्रतिष्ठा्थ' तुभ्यमहं दक्सिणामेतत्‌ काश्चन ददानि । ] प्रतिप्रहीता खस्ती्युक्ता Med स्पृशेत्‌ | वामनपुराणे (६५।४४) ब्राह्मणाधिकारे :- दासीदासमलङ्कारमन्नं ` "षडरससयुतम्‌ | "1 पुरृषोत्तमतुष्वयर्थ' प्रदेयं सावेकालिक्म्‌ ॥१०॥ सार्वकालिक- *मनियतकालिकं "षड्रसा मधुरादयः। श्वि ताय ब्राह्मणाय ! "षडरस- व्यज्ञन-"°सहितमन्नम्‌ ॐ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ । पुरुषोत्तमतुष्ट 16 एतत्‌ ' 'षडरस- संयुतमन्नं ददानि । सखस्त्यादिस्वीकारान्तं पूवेवत्‌ | नन्दिपुराणे - ये च NH प्रयच्छन्ति गुडपानकमुक्तमम्‌ | श्रोद्नन्च `शद्विजाप्रेभ्यो विशुद्धेनान्तरात्मना ” ॥११॥ i बाज, मच rc eaatareete egress eee OF Meee tee —_- — 1 A dena 10 1. 0. सद्रष २ 1. 0. ye 11 Corrected from Vamana P. 3 1, O. omits the bracketed I, 0. and A पदषोत्तमरू्य gery’ portion 12 7.0. at for4 4 A सस्ता 138 I. 0. agar 5 A न्मर्चितामम्मतः 14 I. O, सद्रस° 6 A omits अदा 15 A! omits atea ¶ A omits शान 16 A omits चै 8 1.0. oww | 17 1. 0. सद्रखणंभुक्षमन्र 9 A omits the bracketed por- 18 A fesrrfaaar tion 19 A cm विशेषान्नदानम्‌ ३६७ वकाराहानमन्त ` ससुशितम्‌” । ते यान्ति काश्वनेदिव्ये विविच भ्यमालयम्‌ | वरल्लीभियथा-“कामं सेन्यमानाः? पुनः पुनः ॥१२॥ गुड-ध्पानकं गुड-'मिधितपानकम्‌ । द्विजाप्रोभ्य ईति बहुवचनं 'दातृबहुत्वात्‌ । विद्यातपःसम्पन्नायाचिं ताय श्व्राह्मणायाचि तं गुडपानकमन्नश्च ॐ अयादि तुभ्यमन्तमुक्ता दयात्‌ । नन्दिपुराणोक्गुडपानको"°-द्नदानफलप्रापनिकामोऽहमेतद्‌ गुडपानकमोदनश्च ददानि । प्वस्टादिस्वीकारान्तं पूवंवत्‌ | तथा :- सम्भोजयेत ` 'यो "° [भक्त ब्राह्मणं] तीर्थ-'*चारिणम्‌ | तस्याग्रतप्रवादि- [रयो aafagta] सवशः | aT Ta च सन्देहो [aa यश्चापि कामयेत्‌ ] ॥१३॥ स्वग [aa यमथ | कामयते aa are सन्देहो निशिता प्राप्तिरिदर्थः। तीर्थचारि'"- magia fa तायाचि'तं भक्तम्‌ ॐ श्रयादि तुभ्यमन्तमुक्रा दयात्‌ । नन्दिपुराशोक्कती्थ- '* [चा रिव्राह्मणसम्प्रदानकभक्कदान |-फलप्रा ्तिकामो ऽहमेतद्भक्ृ' ददानि । स्वस्यादिस्वीकारान्तं पूवेवत्‌ | "'्रह्मपुराे :- ५“ श्रवाप्य प्राणसन्देहं ""कायज्केशसमनजितम्‌ | Ned दत्वा द्विजातिभ्यः शद्रः "पापात्‌ प्रमुच्यते ॥१४॥ रिणी 1 A cata 14 I. 0. war wafraagfe for the £ Both I. 0. and A safear bracketed portion 3. A ममायं 15 A watfe चापि कारयेत्‌ for the 4 bracketed portion 6 16 ^ यत्रायं aa for the 9. p. 0 14 1, 0. tranfae, ^ aruterfa- 7 18 A omits fearat 8 I, 0. erqryeartg 19 A «ataguera for the brac- 9 A omits aTWweTe keted portion 10 A नौ for नको 20 I. 0. atwytra 11 A reads च before it 21 1. 0. ware 12 1. 0. amatwe for the brac: 22 A sragauaferd, 1. 0. काय- keted portion क़ भनमलित 13 A eurta 23 A पापाददिमुर्थते ्न्नमामान्नम्‌ । श्रो [युद्धकान्तारदुग [-लङ्कनादिनाऽजिंतमामा न्नमवि तमचि^तेभयो ब्राह्मणेभ्य 9ॐ safe तुभ्यमन्तमुक्घ दयात्‌ । पाप- १प्रमोचनकामोऽदहमेत-'दन्नं ददानि । स्वत्यादिस्वीकारान्तं पूवंवत्‌ | तथा श्राधिकारे - भ्रीरसेन बलेनान्नमजं यित्वा ऽविहिसकः । यः प्रयच्छति विप्रभ्यो * [न स दुगौणि] सेवते ॥१५॥ श्रौ ऽचि तेभ्यो ब्राह्मणेभ्यः परदिसागव्यतिरेकेण शश्रौरसबलाजिंत-"मामान्नमचि'तम्‌ ॐ श्रयादि ठभ्यमन्तमुक्तवा दयात्‌ | ब्रह्मपुराणोङ्कीरस-बलाजिंतान्नदानफलप्रा ्तिकामोऽद- मेतदन्नं ददानि। स्वश्यादिष्वोकारान्तं पूववत्‌ । "तथा शद्राधिकारे :- न्यायेनावाप्त-'१[मन्नन्तु नरो] हषंसमन्वितः । द्विजेभ्यो वेदश्रदेभ्यो दक्वा पापात्‌ प्रमुच्यते ॥१६॥ श्रो न्यायाजितमामान्न-'"मचिं तमचि तेभ्यो वेदविद ब्राह्मणेभ्यः Vantage ॐ waite ठुभ्यमन्तमुक्घा दयात्‌ | पाप-' ` प्रमोचनकामोऽदमेतदन्नं ददानि। स्वस्यादि- स्वीकारान्तं पूववत्‌ | तथा :- यश्च वाक्रि्चन' विप्रं ated: पर्वसु पूजयेत्‌ | स सवेकामसम्पूरणो "° नरो लोके महीयते ॥१७॥ श किश्चनं afta’ gag श्रमावस्यादिषु vag) उक्त-'"समये दरिद्राय जन्मसंस्कार- विदयायुक्तायाचि ताय ` [बराह्मणाय नाना ]-व्यज्ञनसदितमन्नम्‌ ॐ श्रयादि तुभ्यमन्तसुङ्] 1 A omits the bracketed pore 10 7. 0. ana wa ४०१ 4 waa tion नाना for the bracketed por- 2 I. 0, onwrawe, A omtaae tion 3 I. 0. omits ह 11 1. 0. omits मचत 1. 0. नासद्ष्माि for the 12 TP, 0. प्रमोहक bracketed portion 19 1. 0. णप्रमोषक०, A onnaae 6 ^ for Wie 14 1. 0. aa: 0 I. 0, मनसात्न for मामाद्ग 16 I. 0. सम्पू 1, 0. argo 16 A ०01४81४ 8 A °एराखौक्षसुण 14 1.0, atwara and ^ नामा 9 A omits it for the bracketed portion विशेषान्नदानम्‌ ३६४ दयात्‌ | सर्वकामसम्पूणं -'लोकपराप्िकामोऽदहमेतद्धोज्यं ददानि। स्वस्व्यादिस्वीकारान्तं पूर्ववत्‌ । एवं श्रतिपवेषु यथाशक्ति दयात्‌ । ` तथा - Heat ये तु प्रयच्छन्ति ब्राह्मणेभ्यः खसंस्कृतम्‌ | *श्रो लियेभ्यो विशेषेण भक्तया परमया युताः ॥१८॥ तरुणीभिर्वरस्तो भिः सेव्यमानाः प्रयन्नतः | धर्मराजपुर' यान्ति विमानेरभ्यलङ्कतेः ॥१६॥ दातृबहुत्वायेक्तयाः सम्परदानवहुत्वम्‌ । श्र्चिताय ब्राह्मणायार्चितं* खुसंस्कृतमन्न प्रणतिपूवेकम्‌ ॐ Hae तुभ्यमन्तसुक्घा दयात्‌ | "्रह्मपुराणोक्र-त्राह्मणमातसम्प्रदानक- सुसंस्कृ तान्नदानफलप्राप्निक्रामोऽद-"{ मेतत्‌ सुसंस्कृतमर्चितमन्नं'प्रणतिपूर्वैकं ददानि । खस्यादिखीक्रारान्तः पूर्ववत्‌ । श्रोतियाय दानवाक्ये ब्रह्मपुर णोक्क) ध्रोलियसम्ब्रदानक- सुसंस्कृतान्नदानफलप्रा्तिकामोऽहमिति विशेषः | "तथा :- यावल्लब्ध प्रदातमग्य' द्विजा तिभ्योऽन्नमुत्तमम्‌ | सखाध्याय-*समुपेतेभ्यः GFF नान्तरात्मना ॥२०॥ यावल्लव्धं यथाशङ्घथपात्तम्‌ | य्य ह्यन्नमुपाश्नाति ब्राह्मणानां शतद्रयम्‌ | ्र्टमनसा दत्तं न स तियगगतिभवेत्‌ ॥२१॥ यथाशक्कथपात्तोपकरणसदितसुत्तम' "-मन्नसुपादाय ` ` खा"यायगुक्कशतद्वयसंख्यत्राह्मणेभ्य उत्सृज्य ददात्‌ । ॐ श्रय ' श्रह्मपुरा णोक्त-ब्ाद्मणशतद्रयसम्प्रदानकान्नदानफलप्राप्तिकामो ऽहं 'जयथासम्भवगोलनामभ्यः “[azfaga शताभ्यां ब्राह्मणेभ्यः] यावह्लन्धसुत्तममन ददानि | [वि —_— ~ —_—-— = = ~ [ष इ | 1 I. O, wat Q9 I. 0. गसमथेतेमधयः 2 T. 0. ww tat 10 A omits सुत्तम 3 1,0, ta 11 A स्वान्याय०, I, O, श्राप्यायण 4 A अचित after सुषंस्करतम्‌ 12 1. (0). ata 5 1. 0. बाह्म 13 1. 0. वथाषन्धरवं नामगोव्रनामम्धः G6 {. 0, omits the bracketed 14 I, 0. wavert atwerat and portion A aefagan atwarer: for the प A प्रमति bracketed portion 8 सोरदानावतंः ३८५ चक्रवाकप्रयुङ्खश्च विमानेश्च हिररमयैः। यान्ति गन्धर्वेवादितेः सेव्यमाना यमालयम्‌ ॥६। सम्प्रदानबहुत्वं दातृबहुत्वापेच्चया । श्रचिंताय जन्मविथ संस्कारशांलिने ब्राह्मणायार्चित- मपनी तकेशकोटादिकं Wit दथात्‌। ॐ श्रयामुकुषगोत्रायामुक्वेद्‌ामुङशाखाध्यायिनेऽमुक- देवशर्मणे तुभ्यं नन्दिपुराणोक्र-क्तारदानफलप्रा्िामोऽहमेतत wht ददानि । खस्यादि- सखीकारान्तं Frat । " [विष्णुधर्मोत्तरे (३।३०६।६६क) :- सो रदस्तृप्तिमाप्रोति शवंदुःखे विमुच्यते syn अरचिताय ब्रह्मणायाचितं gq ॐ wale वुभ्यमन्तमुङ्का दयात्‌। विष्णुषो्तरोक- खीरदानफलप्राप्तिकमोऽहमेतत्‌ क्षार ददानि। खस्य।दिखोरारान्तं पूर्ववत्‌ | afa महाराजाधिराज-निःशङशङ्कर-श्रोमद्रन्नालसेनदेव विरचिते श्रो दानक्ागरे स्तोर्दानावतः | 1 A’ omits the bracketed portion we अथ सोमदैवतेश्चुरसदानावतेः | (२२) aad: :-- गुड मिज्तुरसञ्चेव लवणं वयज्ञनानि च । युरभीशि च पानानि द्वान्त" gat भवेत्‌ ॥१। श्रत यजमानोऽर्चिताय ब्राह्मणायार्चिंतं गुडं दयात्‌। ॐ श्रयामुकसमगोलायामुकवेदा- मुकशाखाध्यायिनेऽमुकेदेवशर्मणे तुभ्यमलयन्तघुखप्राप्निकामो ऽहमेत' गुडं ददानि । (sfa- atin खस्ती्युक्का सावित्रीं पठित्वा गुडोऽयं सोमदेवतमितयुक्का यथाशाख' कामस्तुतिं पठेत्‌ । ॐ श्रय कृतेतहानप्रतिषएराथं तुभ्यमहं afaurfad काश्चन" ददानि । ]“ प्रतिग्रहीता खस्ती- qe गुड स्शशेत्‌ । इत्तुरसदानवाक्ये तु गडपदस्थाने इत्तुरसपद निवेशो विशेषः । नन्दिपुराणे :— ये च ait प्रयच्छन्ति धृतं मधु गुड दधि । ब्राह्मणेभ्यः प्रयत्नेन शुदधेभ्यस्तु खुसस्कृतम्‌ ॥२।। चक्रवाक्प्रयङ्कस्तु विमानेध दिररमयेः | यान्ति गन्धर्वैवादितेः सेव्यमाना यमालयम्‌ ॥३॥ श्रचि ताय विय्यातपःसम्पन्नाय ब्राह्मणाय यथाक्कमवितं गुडम्‌ ॐ श्रयादि तुभ्यमन्तसुङ्घा quai नन्दिपुराणोक्कगुडदानफलग्राप्तिकामोऽदहमेत' गुड ददानि। खस्यादिखीकारान्तं पूववत्‌ | विष्णुधर्मात्तरे (३।३१४।१४क) :-- सिकतादस्तथा तपः° si ्रप्रोतीति शेषः। [सिकता शकरा । |` ° [श्रविंताय argh at waza’ 1 A wera 6° 1. 0. प्राप्रोति 2 1. 0. reads the bracketed 7 1. (0). omits the bracketed portion twice portion 3 1, (0. cerceert 9 ater 8 A omits the bracketed por- 4 ^ सिताटस्तथा tion 6 ए. 7). faq. A omits it 9 1. 0. ofa watt ed + iy, इ्ुरसदानावतंः ३८७ ॐ श्रद्यादि garage दयात्‌ । तपःप्राप्तिकामोऽहमेत। सिकतां ददानि । खस्यादि- खीकारान्तं पूववत्‌ | तथा (३।३१४।१२ख) :- खरडप्रदश्च सोभाग्यम्‌ ॥५॥ प्राप्नोतीति शेषः। ] श्रचिताय ब्राह्मणशायाचितं खरडम्‌ ॐ श्रयादि तुभ्यमन्तसुङ््‌ दद्यात्‌ । सौभाग्यप्राप्निकामोऽहमेततखर्डं' ददानि । खस्यादिखीकारान्तं पूर्ववत्‌ , इति महाराजाधिराज-निःशङ्कशङकर-श्रमद्रक्नालसे नदेव विरचिते भ्रीदानसागरे े्ञवदानावतंः । के कदो 1 A बेत' चतां 2 1. 0. श्चदाभावतः अथ विष्णदैवतपानकदानावतेः | (२३) लम्बतः :- गडमिद्ुरसश्च ¶ लवर व्यज्ञनानि च | खुरभीणि च पानानि दच्वायन्तं" सुखी भवेत्‌ ॥१॥ पानानि पानकानि। सरभीणि उखगन्जिदिन्यतःयुतानिः। श्रत aaa [share ब्ह्मणाया]-चि तानि atic दयात्‌ । ॐ श्रथायुकसगोतायायुश्वेदामुक्शाखा- ध्यायिनेऽमुकदेवशमेणेण[तुभ्यमलयन्तसुखप्रात्तिकामोऽ्दमेतानि सुरभीणि पानानि ददानि । प्रति- प्रहता खस्तीत्युक्रा सावित्रीं पटित्वा पानानीमानि विष्णुदेवतानि इत्युक्ता यथाशाख काम- स्तुतिं पठत्‌ । ततः ॐ HE कृतेतदानप्रतिगरर्थ ] तुभ्यमहं दक््िणामिदं काननं ददानि , प्रतिग्रहीता BATH पानकं ETT | महाभारते (्रनु-५५।२०ख) :- श्रन्नपानप्रदानेन तृप्यन्ते कामभोगतः ॥२॥ पान पानकम्‌ । श्रचि ताय ब्राह्मणायाचिंतं पानकम्‌ ॐ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ | कामभोगतृत्तिप्राप्निकामोऽहमेतत्‌ पानकं ददानि | सखस्त्यादिखीकारान्त' पूर्ववत्‌ । विष्णुधर्मोत्तरे (३।३१५।६) :- पानकानि सुगन्धीनि शीतलानि प्रयच्छतः" सर्वकामसमृद्धिः ura seat विचारणा ॥३॥ खगन्धीनि सुगन्धिद्रम्यसयुतानिः । श्रचिंताय ब्राह्मणायाचितानि * सुगन्धिशो तलपान- 1 ^ eetag’ 9 A omits af# < A सुगन्धद्रव्ययुतानि 0 A प्रयव्रतः ५ A’omits the bracketed por- ८ A सुगश्धिद्रव्यथुलाभि tion 8 I. 0. gurree 4 A omits the bracketed por- tion पानक्दानावतः ३८१ कानि ॐ श्र्ादि तुभ्यमन्तमुङ्घा TNT | अमुककामोऽहमेतानि `सगन्धिशीतलपानकानि ददानि | खस्त्यादिखीकारान्त qa: तथा (।३१५।८ख) :- वारणं लोकमाप्रोति तथा पानप्रदो नरः po afta ब्राह्मणाया्चित' पानकम्‌ ॐ safe ठुभ्यमन्तमुङ्का दद्यात्‌ । वारुण- लोकप्रापिकामोऽहमेतत्‌ gaa ददानि । खस्यादिख्खीश्मरान्त' पूर्ववत्‌ । इति मष्टाराजाधिराज-निःशङ्शङ्कर श्रीमद््ालसेनदेवविरचिते श्रीदानसागरे पानकदानावर्तः | भन भीम को क yp - 1 A सुगन्धौनि अथ वनस्पतिदेवत- 'फट्दानावतैः | (२४) gad: :- फलमूलानि पानानि शाकानि विविधानि च। | "पानानि दक्वा विप्रेभ्यो मुदा युक्तः सदा भवेत्‌ ॥ ˆ ॥ श्रत यजमानोऽचि तेभ्यो यथेच्छसंख्यत्राह्मणेभ्योऽचिं तानि विविधानि फलानि दयात्‌ । ॐ श्रयामुकसगोतेभ्यो ऽमुक्रासुक्वेदामुकासुकशाखाध्याचिभ्योऽमुकामुकेदेवशर्मभ्यो युष्मभ्यं सम्बतेक्किफल्रा्निकरामोऽहमेतानि फलानि ददानि । ^ [प्रतिप्रहीतारः खस्ती्युक्ता सावित्रीं पटित्वा फलानि वनस्पतिदेवतानि eget यथाशाखं कामस्तुतिं पठेयुः । ॐ श्रय कृतैत- casa युष्मभ्यमहं दक्तिणामिदं काश्चन ददानि । ] प्रतिग्रहीतारः खस्तीव्यक्घा फलानि ery: | स्कन्दपुराणे :- फलानि यः प्रयच्छेत ब्राह्मणेभ्यः समाहितः | "फलानां तत्र भोगी स्याद्र पेण सुभगश्च ह ॥२॥। श्रचि'तेभ्यो यथेच्छसं्यत्राह्मणेभ्योऽचि तानि फलानि ॐ sane PATTER दद्यात्‌ । स्कन्दपुराणोक्कफलदानप्राप्तिकामोऽहमेतानि फलानि ददानि। खस्लादि- सखीकारान्त पूर्ववत्‌ | "ब्रह्मपुराणे - ये फलानि प्रयच्छन्ति पुष्पाशि सुरभीणि च) हंसयुङ्ञेविंमानेस्तु यान्ति धर्मपुर" नराः ॥३॥ wa पुष्पाणि चेति aqea चकारः। पुष्यदानेऽपीदं फलमिलय्थः'। श्रचिताय ब्राह्मणायाचितानि फलानि यथेच्छं दद्यात्‌ ॐ श्रद्यामुकसगोवायामुक्वेदासुकशाखा- ध्याथिनेऽमुकदेवशर्मरो तुभ्यं श््रह्मपुराणोक्रफलदानप्रा्तिकामोऽहमेतानि फलानि ददानि, खस्सयादिखीकारान्त' पूववत्‌ | 1 ^+ गपानकटानावतः 4 1. (). omits the bracketed 2 A and 1.0. omit संवतः, portion which is supplied from the 5 ^\सतुभागौ wa स्माद्‌° following explanatory note 6 1. 0. बाश्मपराणे 3 ^ यानानानि ear faa 7 1, 0, फलभित्ादेः 8 1. (). atte HATHA! ३६१ वराहपुराणे (२०५७।४४ख) :- RA लभते पुत्रम्‌ ven दत्तेरिति शेषः। अर्चिताय ब्राह्मणायाचि तानि फलानि ॐ श्रथ्ादि तुभ्यमन्तसुकरा दथात्‌। पुतप्राप्तिकामोऽहमेतानि फलानि ददानि । खस्यादिखीकारान्तं Ga महाभारते (श्रनु--५०।२९ख) :- लभते च शिवं ्थानं फलपुष्पप्रदो AT: ॥५।। ग्रत फलपुष्पप्रद' इति कियापेक्तया इतरेतरयोगे दरन्द्रः । afar ब्राह्मणायाचि त- मुतङ्कष्टः फलम्‌ ॐ श्रयादि तुभ्यमन्तमुङ्का दयात्‌ । शिवस्थानप्रा्तिका मोऽहमेतत्‌ फलं ददानि । खस्यादिखीकारान्त' पूववत्‌ । विष्ण धर्मोत्तरे (२।३१६।२२) :- बाले कीडनकं zea मिष्टमन्न' तथव च । फलं मनोदरश्चापि श्र्िष्टोमफलं लमेत्‌ ॥६॥ प्रचि ताय वटवेऽचि तान्यभीष्टानि फलानि ॐ wane तुभ्यमन्तमुक्घा दयात्‌ । श्रभि- म्रोमफलप्राप्तिकामोऽहमेतानि फलानि ददानि । खस्स्या दिष्वीकारान्त' पूवेवत्‌ । तथा (३।३११।२३) :- द्त्वा पूगफलं विप्राः सफलां विन्दते क्रियाम्‌ ॥ ७॥ fan? इति सम्बोधनम्‌ । श्रचि ताय ब्राह्मणाय्रा faa’ गुवाकफलम्‌ ॐ श्रयादि तुभ्य- मन्तमुक्क। ददात्‌ | विष्णुधर्मोत्तरोक्क-पूगफलदानफलप्रापनिकामोऽहमेतत पूगफलं ददानि । स्वस्यादिखीकारान्त' Tea | तथा (३।३१४८।११क ) :- इत्तमृद्रीकयोदानात्‌ पर' सौभाग्यमाप्र.यात्‌ ॥८।। मृद्वीका दक्ता। श्र विताय ब्राह्मणायाचितां agama ॐ wal तुभ्यमन्तमुङ्घी दधात्‌ । परमसौभाग्यप्राप्तिकामोऽदहमेतां मृद्रीकां ददानि । म्बस्त्यारिखीकारान्त पूर्ववत्‌ | 1 1. 0, omits प्रह 3 Aand I, 0, बिष्णुषमो ऋ 2 A andI, 0. fawn ३६२ दानसागर ' [तथा ~ फलानाश्च तथा दानं HUTT महाफलम्‌ Wat ममम कन्ठवटरम्नन्यतिमततिथा aearafiaandat warty ७ ्रयादि दभ्यमन्तमङ्का TAT । AKAM ्तिकामोऽदमेतानि फलानि ददानि । खस््यादि- लीकारान्तं Taq | | इति महाराजाधिराज-निःशङकशङर-श्रीमद्ज्ञालसेनदेवविर चिते श्रीदान्ागरे फलदानावर्तः। 1 A omits the bracketed portion विष्णदेवतमधुदानावर्त ¢ अथ विष्णदेवतमधुदानावतः । (२५) यमः :- गन्धोषधमथाभ्यङ्ग aaa लवणं तथा | यः प्रयच्छति विप्राय सोभाग्यंसतु विन्दति nan माक्षिकं मधु । श्रत यजमानोऽचिताय ब्राह्मणायार्चितं मध दथात्‌। ॐ AAT मुकपगोतायामुक्वेदमुक्शाखाध्यायिनेऽमुकदेवशर्मणे तुभ्यं सोभाग्वप्राप्तिकामोऽहमेतन्मास्सिकं ददानि। प्रतिग्रहीता खन्तीवयक्कुः साविर्तों पठित्वा माक्तिकमिदं विष्णुदेवतमि्युह्घा यथा- शाखं कामस्तुतिं पठेत्‌ । तत ॐ श्रय कृतेतदानप्रतिष्राथं तुभ्यमहं दक्तिणामिद्‌' कालन ददानि प्रतिग्रहीता खस्तोत्यक्घा मधु स्प्रशेत्‌ | विष्णुः :- मधुषततलदानेनारोग्यम्‌ ॥२॥ श्रचितायब्राह्मणायार्चितः मधु a भ्रयादि तुम्यमन्तमुङ्का] दयात्‌ । श्रारोग्यपरापति- कामोऽदमेतन्मधु ददानि। सख्स्त्यादिस्ीकारान्तं पूर्ववत्‌ | नन्दिपुराणे :- ये च स्तीर प्रयच्छन्ति प्रतं मधं qe दधि। ब्राह्मरोभ्यः TAA शुदधेभ्यस्तु सुसंस्कृतम्‌ 11311 चक्रवाकप्रयक्गस्तु विमानेश्च' हिररमयेः । यान्ति गन्धववादितैः सेव्यमाना यमालयम्‌ tv. दातृबहुत्वापेच्वया संप्रदानबहुत्वम्‌ । श्रचिताय जन्मसंस्कारविद्याशालिने ब्राह्मणाया- पनोतकेशकोटादिकमचि त' मध्‌ ॐ श्रयादि तुभ्यमन्तसुक्ता दयात्‌ । नन्दिपुरागोक्क- मधुदानफलप्रापतिकामोऽदहमेतन्मध ददानि स्वस््यादिश्वोकारान्तं [aa | “| विष्णुधर्मोत्तरे (३।३१४।१२ख) :- सवान्‌ कामान्‌ AAT: ।५॥ 1 A विमानस्तु < 4 0718 the bracketed por- tion ३६४ दानसागर प्राप्नोतीति शेषः। श्रचिताय ब्राह्मणाय मधु श्रचितम्‌ ॐ अयादि तुभ्यमन्त- FHI दयात्‌ । श्रमुककामोऽहमेतन्मु ददानि । कखस््यादिश्वीकारान्तं wats] wa a : ¢ @ [कराम्योत्‌कपरं देयोत्‌कषः करणीयः] । इति मदाराजाधिराज-निःशङ्कशशक्र-श्रीमद्रल्लालपेनदेवविरचिते भ्रीदानसागरे मधुदानावतंः । [, ऋ त Eg Se ye OF क चककि 1 A काम्बोत्‌कष! ज्ञं योतकषः for the bh, p. aN € अथ विष्णदृवताभ्यङ्गदानावतेः | (२६) सम्बतेः :- तंलमामलकं यच्न्‌ पादाभ्यङ्गं तथेव च । lat: सुहृष्रस्तेजखो सुखवांश्वेव जायते ॥१॥ Ha यजमानः पादाय्य्गार्थ da घरतमचितमचिताय ब्राह्मणाय दद्यात्‌ । ॐ प्रयामुकसगोत्लायामुक्शाखाध्यायिनेऽमुकदेवरशर्मरो तुभ्यं सम्व्तेङ्कपादाभ्यक्गदानफलप्रा्नि- कामोऽहमेतं पादाभ्यन्न ददानि । प्रतिग्रहीता स्वस्तीत्युक्ता afaat पटित्वा श्रभ्यङ्गोऽय किष्णु- देवत इत्युक्ता यथाशाखं कामस्तुतिं पठेत्‌ । तत ॐ श्रय कृतेतदानग्रतिषटा्ः तुभ्य महं दक्तिणामिदः wad ददानि। प्रतिग्रहीता CNH TATA स्पृशेत्‌ । यमः :- गन्ध।पधमथाभ्यक्तं मास्सिकं लवणं तथा । यः प्रयच्छति faa ayaa a g विन्दति nan ग्रभ्यन्गार्थं तेल ia afsaafa ay mama ॐ श्रयादि तुयमनतमुक्त] दद्यात्‌ | सोभाग्यप्रापिक्रामोऽहमतदभ्यत्न ददानि स्व््या दिस्वीकारान्तं पूर्वैवत्‌ | "व्रह्मपुराो :-- पादम्यक्र शिरोऽभ्ग्रत्र स्नानपादादक तथा | मरे प्रयच्छन्ति विव्रेभ्यस्ते यान््याश्चरयमालयम्‌ ॥३॥ विप्रेभ्य इति बहुत्वं दातनृबहुत्वापेक्तम्‌ । पादाभ्यक्नार्थ' तेनं प्रतं वाचिंतमचिंताय ॐ श्रयादि PAAR ददात्‌ | ARMM BTU TART AHA HA HANSTAA *(qranax ददानि। eaeaifzedtarea पववत्‌। शिराऽभ्यक्गदाने व्रह्मपुराणोक्त- शिरोऽभ्यङ्गदानफनलेप्राप्तिकामोश्दमेतं | शिरोऽभ्यक्गमिति विशेषः | en nee re ~ a tr em ee भकना ~ ee ~ > 1 ILO. aa: 4 [. (). ब्राह्मपृरालाक्रः 2 A अम्घङ्खाधः ga 2) [. (2. omits the bracketed 3 1. O. arwycra portion ३६६ दानसागर नन्दिपुराणे :- पादाभ्यङ्गन्तु यो दयात्‌ पान्थाय परिखेदिने । स शुभाभरणैः पादेब॑न्दिभिनियवन्दितः ! WAIN महाभागो AISA दशयोजने ॥४॥ पादाभ्यङ्गं Tenant तेलादि। गरहीतोदपूरापात 3 दडमुखो fears tasers 'पादाभ्यङ्गा्थं' यथेच्छं तेलादिकं सङ्कल्प्य दयात्‌ । ॐ नन्दपुराशोक्तपादाभ्यङ्गदान- फलग्राप्निकामोऽहमेतं षादाभ्यङ्ग ददानि । ततस्तथाभूतत्राह्मणप्राप्तौ TAT | विष्णुधर्मोत्तरे ( ३।३११।१२ख ) :- रोगनाशमवाप्रोति तथाग्यज्गप्रदः सदा ॥५॥ सदेदयनेक्दा । ब्राह्मणशायाचि.ताय पादाभ्यङ्गा्थं तेल धतं वाचितम्‌ 3. श्रयादि तुभ्यमन्तमुक्घा ददात्‌ । रोगनाशप्राक्निकामोऽदमेतदभ्यङ्गं ददानि । स्वस्यादिस्वोकारान्तं पूववत्‌ | इति महाराजाधिराज-निःशङ्कशङ्कर-श्री मद्रह्लालसेनदेव विरचिते ध्रीदानसागरेऽभ्यङ्गदानावर्तः । 1 I. 0. शभातरणेः ; 1. 0, ower I, 0. erarergery’ अथ गन्धवेदेवतगन्धदानावर्तः | (२७) ब्रह्मपुराणे :- सुगन्धागुरकपू रपुष्पधूपान्‌ ' द्विजोत्तमाः | प्रयच्छन्ति द्विजातिभ्यो waar परमयाध्रिताः ॥१॥ सुगन्धमनेकञुरमिद्रव्ययोगलूपम्‌ । द्विजोत्तमा इति सम्बोधनम्‌ । द्विजातिभ्य इति “वहुवचन ' दातृ बहूत्वापेत्तम्‌ | ते सुगन्धाः सुवेशाश्च सुप्रभाः कछ्षग्विभूषिताः। यान्ति धर्मपुर यानेवि चितेरभ्यलङ्ुताः ॥२॥ श्रत यजमानोऽर्चिताय ब्राह्मणायार्चित' गन्धम्‌ ॐ श्रद्यामुक्सगोवायामुक्वेदामुकशाखा- भ्यायिनेऽमुकरदेवशर्मणे तुभ्य ब्रह्मपुराणोक्कघुगन्धरद्‌ नफल्राप्निकामोऽहमेतत्‌ सुगन्ध' ददानि । ्तिप्रहीता सस्तीत्यु्क्‌ा सावित्रीं पटित्वा सगन्धमिद' गन्धर्वेदेवतमिल्यु्घा यथाशाखं कामस्तुति' पेत्‌ । तत ॐ श्रय कृतेतहानप्रतिष्राथ तुभ्यमद्‌ दक्तिणामिद्‌' asia’ ददानि। प्रतिग्रहीता स्वस्तीत्युक्ता मावितीं पटित्वा सुगन्ध स्प्रशेत्‌। श्रगुरुदाने तु ्ह्मपुराणोक्कागुरुदानफलप्रापिकरामोऽ्हमेतदगुर [कपु रदाने व्रह्मपुराणोक्क|*-कपू रदानफलप्राप्ि- कामोऽहमेतत्‌ कपू रमिति च विशेषः । माक्रर्डेयपुराणे ( १०।५७क ) :-- शीत जयन्तोन्धनदास्ताप चन्दनदायिनः॥३।। ब्ाह्मणायार्चिताय चन्द्नमर्चिंतम्‌ ॐ श्रद्ादि तुभ्यमन्तमुक्त। दयात्‌ । तापजयकामा- ऽहमेतचन्दन' ददानि। सखस्यादिस्वाकरारान्तः 744 | महाभारते (श्रनु--५५।३८) :- -स्रग्गन्धधपान्यनुलेपनानि aaa माल्यानि च मानवो यः" । Tale THA स भवेदरोग-'स्तथाभिरूपश्च CARA ॥४॥। —— —S re जादा we 1 1. 0. omg पृष्यधूमान्‌ 5 A सुगन्ध 2 A atatgartear qagraq 6 1. (). a: 3 ॥१४॥ ^ अशथ पावकरूथेव 8 Raghu reads the first two A ate lines as from faayytre in A सवतास्ती 8. T. (pp. 346-7) and M. T, A भवल्युत, 1. O, भवग्ह्युति (7. 796) 1. 0. अरपरिभिटेवताः 9 Raghu in M, 7. and 3.4. 1.0. warars क नकसुत्तमम्‌ A omits the bracketed por- 10 I. 0. sqee’ ततूमवं' for the tion b. p. 11 ^ कष 12 ^ दस्तव साधकं for the ए. p. AUST AA: ४१७ "नन्दिपुराणे :— [प्रमाद द्रस्तु" “ane” तावन्मात्रं नियोजयेत्‌ । WAI स्तेययुक्कः खाद्धम्न्यदस्ते विनाशिनि ॥१५॥ aga ब्राह्मणायोत्‌खष्रः ब्राह्मणसादकृतः यदि चौरादिना हियते, तदा तावदेव पुनशृतसज्य देयमिदयर्थः | अथानियतसुवणेदानम्‌ | दानवेद सर्वकामिकम्‌ । तथा च यमः :- | STAT: सवेमाप्रोति 191 aa यत्‌ fafa कामयते तदा तत्‌ प्राप्रोतीयर्थः। तथा षोडशवाजिके बहुविधानि घुवणेदानानि श्रयन्ते । कालिकापुराणेऽपि घटिताघटितसुवरणेदानानि प्रतिपादितानि । तथा च सुवणमिलयनुग्र्तौ कालिकापुराणे :— पूतमेतत्‌ पर' faa’ सुराः कायेषु नियशः । धारयन्ति यतः aa waar’ x > ॥२॥ Ra: पापानि सवशि पातेभ्यो विधिपूर्वकम्‌ । aa पुनाति काले च देशे च हरसच्निधौ ॥३।। श्रयतां येन रामेण विधिना प्राक्‌ तपोधन । प्रदत्त काचन" Tax > महात्मना Wel सवं हेममयं यज्ञमिष्टा विप्राः प्रतपिताः । हेमेराभरणेः पूज्य दत्त' पलशत' तथा ॥५॥ भूय एव तुलान्तेन समारोप्य प्रयन्नतः | हेम द्वितीये पावे तु द्विजातिभ्यो ददो खयम्‌ ei ~ eee ~ [म ~ == =~ — =e 1 Raghu faqyea ins. 4. 4 1,0), faarfafa (pp. 346-7) and fagytTa4 in 9 Supphed from Raghu M. T. (p. 796) who quotes the whole sen- 9 Raghuin M, T.(p. 796 ) tence, I. O, 07118 it. and S. 1. (p. ७4१4, waTzay 3 LO.7 ae ba ४१८ दानसागर भूयोऽपि तन्मयान्येव qa qarfg तेन च। खभावादिषरु तीर्थेषु ब्राह्मणेभ्यो ददो तदा ॥५॥ गवां चन्दसुवणौनां विप्र' कृत्वा एथक्‌ पृथक । सहश्च aaa सवत्सानां खरूपिराम्‌ ॥८॥ रज्ज्वा कम्बलमाक्रम्य पलान्येक्रादशेव तु । एकस्य तु प्रथकत्वेन TT हेम तु तेन वे ॥६॥ कारयित्वा सपद्मानि जातशूपमयानि च । saat तीर्थलिङ्गानां मुदि कृत्वानि (2) तेन वे ॥१०॥ जातकूपमयानि सुवारूपमयानि | तन्मय्ाभरणैः अरक्तशतशोऽथ ATA: । सम्पूज्य तप्ता विप्रा भूयस्तेनेव मानद ॥१)॥ qxaq पताकाश्च मालाध्रेव विशेषतः । रुद्रादीनां नियुक्ताश्च कारयित्वा गृहे गृहे ॥१२॥ उपवीत ufsa मेखला पादुके तथा | लेखनीं मसीपावश्च दत्त' विप्रेषु तेन वे ॥१३॥ WANE ` कृतन्नमासन धाम तन्मयम्‌ । द्विजेभ्यश्व॑व दत्तानि कारयित्वा सदशः ।॥१४॥ भानसोपस्कर' रसव्रव्युपयोगि दव्यम्‌ | प्रहाणां देवतानाच कृत्वा स्पाणि भूयसः । न्यस्तानि व्रिधिवत्‌ पूज्य fara a मन्द्रि ॥१५॥ का्षनों रोदसी दष्टा नमोपरिग्दखस्तिकाम्‌ | पुरयोषपिवर्यु at ददौ विप्रेभ्य एव सः ॥१६॥ एवमायैरनेकैश्च THAT कृतः पुरा । पापापनुत्तये दत्त पातमासाय भूयसः ॥१७॥ AT यजमान; पुरखयसमये पुरयदेशे च मदेश्वरसन्निधो वा व्राह्मणः विद्यातपःसम्पन्न- मभ्यच्य तस्मे यथंटपरिमाणं सुवण॑मचि तं दयात्‌ । ॐ श्रय श्रीमन्महेश्ररसत्निधौ श्रमुकगोता- यामुक्वेदामुकशाखाध्यायिनेऽमुकदेवशर्मणे तुग्यममुकफलप्राप्निकामोऽदमेतत्‌ सुवणं ददानि) प्रतिग्रहीता खस्तीतुक्घा gam wie षटितदाने तु श्रमुकफलप्राप्तिकामोऽमुकषपमिद सुवणं ददानीति वाक्ये विशेषः। aa यदाकार' gag दीयते तदाकारस्य या देवता सा सुवणं दानावतैः ४१६९ परिभाषायामेव ज्ञातव्या । यथा सोवर्णवारिपाले वणो देवता । शवणंपादुकायामुत्ता- नाद्गिरो देवता। सुवर्णच्चते प्रजापतिदेवता । एवमन्यदप्युहनीयम्‌ । |` प्रतिमाश्व प्रतिष्टाप्य [ द्विजवेशमस॒ स्थाप्याः; |ˆ । नन्दिपुराणे :- [कृष्णलाः पञ्चमाषास्तु मैः षोडशभिः स्मरठम्‌ । |. सुवणमेकं ‘ACA खगलोकमवाप्र यात्‌ ॥१८॥। यथोक्कपरिमाण' सुवणमचि तमचि ताय aaa ॐ wate तुभ्यमन्तमुक्का दद्यात्‌ | an प्राप्तिकामोऽहमेतत्‌ युवणं ददानि। खक्यादिखोकारान्तः Tat | स्कन्दपुराणे :- ब्राह्मणस्य विशुद्धस्य सुवणं यः प्रयच्छति । सुवणानां शतं तेन za’ भवति निश्वयः gan सुव परत्तिकमानेन Megara: । सुवणौनां wa’ दत्तमिति ° |सुवणंशतद्‌ान- फल aided: 1 जन्मसस्कारादिशद्धायाचिंताय ब्राह्मणाय यथोक्तं सुवणमचिं तम्‌ ॐ safe तुभ्यमन्तमुक्का दयात्‌ | सुवर्णं शतदानफलप्राप्तिकामोऽदमेतत्‌ सुवणं ददानि । सखस्यादिखीकारान्तः पूर्ववत्‌ । तथाः-- aq यः प्रयच्छतत दरिद्राय द्विजातये । दशानामश्नरमेधानां "फलः प्राप्राति मानवः ॥२०॥ दरिद्र" व्राह्मणामभ्यच्यं तस्मे ययेच्छुपरिमाणमचि'त' खवणेम्‌ ॐ श्रयादि तुभ्यमन्तमुङ्का दयात्‌ । श्रश्रमेध-'दशफलघ्राप्तिकामोऽदमेतत्‌ aan ददानि। वस्ादिखीकरारान्तः पूयवत्‌ । EAGT :- भिरिरयगोप्रदानेन fate sia qa ॥२१॥ > अनन आ ————e = + eee eee ———— a. 1 A reads प्रसाद्‌ इति वाक्राविग्रैषः tt 1 ^ यद्रानात्‌ हाता स्वगमवाप्नुयात्‌ देवताविषारिति। only for the 5 1.0. omita the bracketed bracketed portion portion 9 A संखाप्या fenamg for the ; A प्राप्नोतीति for we’ प्राप्रोति 0. p. 7 A omits 20 3 A omits the bracketed por- 8 1,0. qe tion BRO दानक्तागरः "निरहङ्कारः खर्गविशेषः | (aa फलोतकषद्रहुवणेदानम्‌ । श्रविताय ब्राह्मणाया- चितं यथेच्छबहुपरिमाणं 'दहिररयम्‌ ॐ श्रयादि तुभ्यमन्तसुक्ता TAT! निरहङर- ्ात्निक्ामोऽदहमेतद्धिररयं ददानि । खस्यादिखीकारान्ते gat. |. ब्रह्मपुराणे :- सुवणं राजतं वापि विद्र मं मोक्तिकं तथा । ये प्रयच्छन्तिते यान्ति विमानेः कनकोज्ज्वलैः URW ब्राह्मणाया्चिं ताय यथेष्टपरिमाणमविं तं सुवणम्‌ ॐ श्रयादि तुम्यमन्तमुक्घा दयात्‌ | ब्रह्मपुर णोक्क-वशंदानफलप्रा ्तिकामोऽदमेतत्‌ BIT ददानि । खस्त्यादिखीकारान्तं पूववत्‌ | शिवपुराणे मदेश्वर-"्पुरकथनानुव्रत्तो :- गोसदखप्रदातारो भूमिदातार एव च । ये सुवणेप्रदातारस्तथा सर्वप्रियम्बदाः ॥२२॥ ^ते aa गत्वा हृशस्तु निवसर्ति यथासुखम्‌ । कल्पायुतसहाणां सदक्नाणि चतुदंश ॥२४॥ विचरित्वा पुरवर पुनः प्राप्य महीतलम्‌ | जायन्ते प्रवेष BAI IAAT: ॥२५॥ खुवणंमर्चिं तमचि' ताय ब्राह्मणाय ॐ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ । रशिवपुराणोक्त- महेश्वर पुरगमनादिकफल"-प्राप्तिकामोऽदमेतत्‌ सुवण ददानि । खस्ट्यादिखीकारान्तं पूरवैवत्‌ । फलबाहुल्यादे यद्रव्यबाहुल्य सेयम्‌ । तथा :- Sayer? यो care ब्राह्मणेषु विशेषतः । हूपवान्‌ `°शीलसम्पन्नो ` ` विदाभागी भवेश्नरः ॥२६॥ ब्राह्मणेभ्योऽचि तेभ्यो ययेष्टपरिमाण' सुवण॑मचि तं दयात्‌ । ॐ श्रयामुकामुक- सगोतेभ्योऽमुकामुक्वेदामुकामुकशाखाध्यायिभ्योऽमुकामुक्देवशर्मभ्यो युष्मभ्यं शूप गशीलविया- L 1, 0, fatqare mee 7 ^ getea 2 A omita the line अत्र...दानम्‌ S 1. 0. adda सुश्णरामफल here 3 1.0, gaara 0) A omits लान 4 I. 0, reads the bracketed 10 A णोत portion twice 11 A विद्याभोगौ 5 A omits yt 12 A omtae 6 {. 0. षं ९ ¢ सुवण दानावतः ४२१ प्राप्तिकामोऽदमेतत्‌ aay ददानि । खस्त्यादिखीकारान्तं daa दस्तिणावाक्ये तु सम्प्र दानबहूत्वं विशेषः | वराहपुराणे (२०७।२६) यम-ग्रहानुग्रतो :- तिलान्‌ ma हिरण्यच्च प्रथिवीमपिः शाश्वतीम्‌ । ब्रह्मरोभ्यः प्रयच्छन्ति न गच्छुन्तिन संशयः ॥२५॥ wage न गच्छन्तीयर्थः। ब्राह्मणेभ्य इति बहुवचनं दतृबहुत्वापेत्तम्‌ । ब्राह्मणाया- ` चि ताय यथेश्परिमाण' सुवणंमचि तम्‌ ॐ श्रयादि तुभ्यमन्तमुक्घा दयात्‌ | यम- गृहा- सप णकामोऽहमेतत्‌ सुवणं ददानि । खस्टादिखी कारान्तं पूर्वत्‌ । श्रादियपुराणे :- सुवण ये प्रयच्छरनित यथाशक्गया न संशयः न्मप्रभृेति यत्‌ पापं "मातृक पतृक तथा ॥२८॥। "सुवणद्‌ानाहारिद्रथ' न पश्यन्ति कदाचन । मणिमुक्ताप्रवालेन वेदृरर्यण॒ खलङ् तः ॥२६॥ गन्धवें ्वाप्सरोभिश्च स्तूयमानः समन्ततः । nega रदलोन्तु विष्णुलोकं तथेव च ॥३०॥ ब्ाह्मणायाचि ताय सुवणंमचितम्‌ ॐ wate तुभ्यमन्तमुक्का दद्यात्‌। श्रादिय- पुराणोक्क-जन्मग्रभृत्युपाजित-पापामावादिफलक-सुवणं द।नफलग्राप्षिकामोऽहमेतत सुवणं ददानि । स्वस्यादिखीकारान्तं gat) फलवाहुल्याद्विभवानुषटप॑" बहुसुवणं देयं न तु वित्तशान्य कायम्‌ । तथा सुवणं दानानुव्त्ता : -- यहे वमच॑यत्तेन यस्य चव प्रयच्छरुति । तस्य लोके निवसति नियघ्रव ददाति a: san नियन्तु यजते यज्ञ॒ > > कद्राचन। gaia: परिव्रतः श्रीयुक्रो जायते नरः ॥३२॥ 1 A न्एुरा० 4 A was पेतं War 2 Varaiha P. yfattarfy Vo. 0, सुवणद्‌ाता erficey’ 3 1. (). emerqrre. G A ow! fae) sae ४२२ | दानसागर: ्राह्मणायाचिःताय इुवशंमविष्तम्‌ ॐ श्रयादि तुम्यमन्तसुक्का दयात्‌ । Aiea पुराणोक्रषवणंदानफलप्रात्तिकामोऽदमेतत्‌ मवण द्दानि। खस्यादिसखीकारान्तं पूर्ववत । श्रत नियमितिपदध्रवणाद्‌ यथेच्छमाठृत्तदानम्‌ । नरसिंहपुराणे :- [ स॒ वर्णदायी सौभाग्यं लभेत्‌ खग महातपाः ॥३३॥ बरह्मणायाचिःताय सुवणंमवि'तम्‌ ॐ श्रयादि तुभ्यमन्तसुङ्का दयात्‌ । नरसिंद- पुराणोक्त सुवणंदानफलप्राप्िकामोऽहमेतत्‌ सुवणं ददानि। खस्यादिखवीकारान्तं पूववत्‌ । द्रागनेयपुरारे : -)] दश gaa पराव प्रोवाचेदं बहस्पतिः | सुवणं ये प्रयक्छन्ति नराः सन्तारयन्ति ते । ३४॥ ब्राह्मणायाचिताय यथेच्छृपरिमाण' सुवणमचि तम्‌ ॐ अयादि तुभ्यमन्तमुक्का दयात । मदीयपूवपर°-पुरुषदशकसन्तारणकामोऽहमेतत्‌ TAT ददानि । खस्यादिखीकारान्तं पूववत्‌ । फलबाहुल्याहेयवाहुस्यमतर युज्यते | तथा - qed वा जन्मनक्षते BAI विषुवेषु च । ग्रहरो च व्यतीपाते संक्रान्तौ च दिनक्षये ॥३५।। यानमश्वमन दुं हेमरूप्यमनीं"-स्िलान्‌ । ये प्रयच्छन्ति पापेषु निरताः सवेदा मुने । न तेषां Ata: पन्था दत्त्वेषां दानमिल्युत ॥३६॥ श्रतोक्कसमयानामन्यतमे ब्राद्मणायाचिताय येच्छुपरिमाणमचि तं सवणम्‌ ॐ त्यादि तुभयमन्तमुङ्का दयात्‌ | द्रा गनेयपुराणोक्तामुकसमयविदितहेमदानफलप्राप्तिक्मो ऽदमेतद्धेम द्दानि। खस्तयादिखीकारान्तं पूववत्‌ । द्‌।नम्‌ । ¢ ए : aqafaraadarzfaaqcarear fag aqyt - zy राजन्‌ परं दानं सवे किलिविषनाशनम । ग्रहृस्वाः त्रिविधं पापं सया विलयमेति दि ॥३५॥। जक 1 I. 0. omits the bracketed 3 [. (0. नङूपगखशं० portion 4 A onquaarigqurtfae 2 A पूर्वापर > ५ यत्‌ क्रला सुब्रणंद्‌ानावर्तः fafad वाख्यनःकायार्जितम्‌ । 'सुवणरोमां "सौवण" प्रयक्तान्तु सुशोभनाम्‌ । सुवसंतिलकोपेतां सर्वालङ्कारशोभिताम्‌ Zs सुशोभनां aera 'सवीलङ्कारभुषिताम्‌ | °[सवाल्ारभूषितां यथाशक्ति सौवणमर वेयकपर्िकाघट्िकालङताम्‌ | कोशेयपरिधरानां तां दिम्यचन्दनभूपिताम्‌ ॥३६॥ ] दिम्यपुष्पोपहारा सर्वधातुरसेयताम्‌ | सप्तधान्यरसमायुक्तां फलपुष्पवतीं तथा ven ४२३ waa (करोशकारकपटः, दिव्यमुत्तमं, सवेधानु-सर्वैरस-सप्तधान्यानि'! परिमाषोक्तानि ग्राह्याणि । शतेन WAZ AMET प्रयन्नतः । यथाशक्तयाव वा कु्याद्वित्तशायय' विजयेत्‌ ॥ ५१। मुवगस्य परिमाणाविशेषावच्छि्स्य ea: | श्रयने विषुवे च॑व प्रहणे शशिसूर्ययोः | दुः्वप्रदशंने > सर्वोपकरणेस्तथा। जगतः संग्रहृत्तासि त्वामतः| प्रार्थये शिवाम्‌ is वाञ्खनःकायजनितं यत्‌ करिञचित्‌ मम दुष्कृतम्‌ | तत सर्व विलयं "यातु मामुद्धरात्मसम्भवे ॥५०॥ एवमुचाय्यं तां दयात्‌ ब्राह्मणाय कुटुम्बिने | नाभिभाषेत तां दत्वा न > > वलोक्रयेत्‌ ॥५१। न > x द्क्तिणाहीना दातव्या `नाविधानतः। "यथा FAT sal खात्‌ कुय्यात्नान्यस्य सत्तम ॥५२॥ यथान्यस्य FAT star न स्यत्तथा कुयीत्‌ । प्रतिग्रहीता यथा पुनस्तं नान्य्मे दयात्‌, तथा ""तमनुनयेदिलय्ंः। Ct पुरा दत्तमिदं दानं wear सला विधानतः । रकिमण्या च तथान्यैश्च राजभिः सगरादिभिः ॥५३॥ दानस्यास्य प्रभावेण सुखमलयन्तमाप्नुयुः' ' | AGT लभते पुत्रमधनो लभते धनम्‌ । Vania चवमाप्रोतिं परत च शुभां गतिम्‌ ॥५४॥ + A स्वथ पूज्य GO A and Ff. (). यानं A omits the bracketed por- 7 1. (). हानातु वास्बसन्ध्रव tion S A च विधानतः 1. (). aratfeqat, A लवणानि Y ^ टचा yaa ya स्यात मुखौ 10 A aay योजयतौव्यधः, I. (). A omits the bracketed por- तमश्यन्वयेदित्यश्ः tion ll ~+ अप्ुयात्‌ I, 0. fafa cour 12 1, 0. faa areta(a ?) वाप्नोति सुबगोदानावतंः ४२५ श्रयनादीनामन्यतमे समये नदीती्थादीनामन्यतमे देशे चोक्कशङ्रादिदेवानिन्दादि- लोकृपालानादिव्यादिग्रहान्‌ प्रतिमामु स्थरिडिले वादतः पडक्तिकमेण सप्तविंशतिपुज्िकाः कृत्वा तासु कमेण पूजयेत्‌ । "तद्‌ यथा :-- एत एत उमासदहितशङ्कर-ग यत्तीस हि तन्रह्म-प्रीसहितध्रीधर-रतिसहितानङ्ग इयावाष्य WET- मारोपयामि उमारोपयामि ब्रह्माणमारोषयामि गायतो मारोपयामि श्रोधरमासेपयामि श्रोमासे- प्रयामि श्रनङ्गमारोपयामि रतिमारोपयामि इवययारोप्य एत एत लोकपाला Saag श्नमारो- पयामि श्रत्निमारोपयामि यममारोपयामि निकर तिमारोपयामि वक्णमारोपयामि वायुमारोपया मि सोममारोपयामि ईशानमारोपयामि भ्रनन्तमारोपयामि ब्रह्मणमारोपयामि gq एत एत नवप्रद gaara श्रादियमारोपयामि सोममारोपयामि प्रङ्गारकमारोपयामि वृधमारोपयामि वृहस्पतिमारोपयामि शुक्रमारोपयामि शनेधरमारोपयामि राहुमारोपयामि केतुमारोपयामीष्या- रोपयेत्‌ । ततः शङ्कराय उमाय ब्रह्मणो गायत्रै श्रीधराय fad gama रत्ये wa श्रपरये यमाय निकर तये वकणाय वायत्रे सोमाय इशानाय श्रनन्ताय ब्रह्मणो श्रादित्याय सोमाय श्रङ्गारकाय बुधाय TIA शुकाय शनेश्रराय राहवे केतवे इति stage एतत्‌ पाथ नम इति करमादेकेकशः पाद" सर्वेभ्यो दयात्‌ । तथेव एषोऽर््यो नमः हय््यम्‌ एतदाचमनीयं नम॒ इत्याचमनीयम्‌ एष गन्धो नम इति गन्धम्‌ [ एतत्‌ पुष्पं नम इति पुष्पम्‌ ] एतद्विलेपनं नम ९ति विनेपनम्‌' एप at नम हनि धप एप दोपो नम इति दीपम्‌ एतन्नेवे्य' नम इति ata’ प्रस्येकं दयात्‌ । TAA ब्रह्मणान्‌ FATA ETAT श्रद्ध तिशयेन सम्पूज्य पूजिनदेवतानामग्रतास्त्रिमुपसमाधराय यथाक्रमं पूजितदेवतानां saree: स्वशाखोक्रर्मन्तेः प्रत्येकमेकंकां धताक्रलिनाद्भूतिं दयात्‌ । gal व्राह्मणद्रारा होमं कारयेत्‌ । Ward शङ्करस्य ऋग्वेदे दमा aaa’, यनुवदे मा स्तोक दति, सामनेदे श्रा वो राजानमिति, अथर्ववेदे भवो दिवे भव ऽति) gaan ama मदभ्युक्ञेति" मादन इति। यजुर्रेदे art ग्रम्बिके उति। | arate मदभ्युक्तेनिं सादन इति, श्रथयेवेदे य णवं विदुषरेदसेति। ब्रह्मणा azaqaasty व्रह्म जक्नानमिनि"। 1 A omits तद्‌ यथा Db A wal aetfefe 2 I, O. omits the bracketed G A मटभयषेति portion ५ A va विदुषे ew fa 3 {. 0. चतुःसपम S$ ^+ यजनमिति, I, OU. wera ofa 4 1.0. were: 21 ४२६ दानक्तागरः गायत्याः ऋग्वेदे यद 'गायत्ये ग्रधि गायज्ञमिति । यजुर्वदे अयं पु से-ग्भुवस्तस्येति । साम. वेदे ge वाच श तपदीमिति। श्रथववेदे गायत्री च्छन्दसामध्यक्तेति*। विष्णोः gaz wat देवा इति। भ्यजुर्वेदसामव्रेदयोः इदं विष्णुरिति । ग्रथर्वैवेदे se विष्ण इति । aera: ऋग्वेदयलुवेदयोः मनसः कामम्‌ आ--कूतिमिति । सामवेदे श्रीरसि मयि रमस्वेति। श्रथरववेदे भियं प्रातरिति" । कामदेवस्य ऋरवेदे कामस्तदग्र समवतेतेति° | यजुर्वेदे कोदादिति* । सामवेदे वेद ते नामेति । श्रथर्ववेदे '"कामस्तदग्र इति) रयाः ऋग्वेदे sofa त्वा सोम्यास" इति । यजुर्वेदे ge रतिरिति । सामवेदे परि त्रिया द्विस्क- विरिति" । श्रथर्वैवेदे मूद्धान' दिवो अरतिभिति'"। इन्द्रस्य ऋग्वेदयजुवेदयोः लातारमिन्द- मिति". । सामवेदे त्वामिद्धि हवामह" ईइति। श्रथरवववेदे इन्द्रस्य बाहर इति। we: giazshi दृतं suing इति । यजुर्वेदे त्वन्नो ae तव देवेति । सामवेदे्म्नि दूत वरणौमह इति। श्रथर्वेदे श्रमे मन्व"" इति । यमस्य ऋग्वेदे श्रसि यम इति। यजुर्वेदे खुग नुः पन्थामिति। सामवेदे "नाके सुपणमिति। थर्वैवेदे ‘gat नो गातुमिति। fare a: ऋग्वेदे वेत्था fe निक्रःतीनामिति । [यजुवदे श्रसुन्वन्तमयजमानमिति । araae वेत्था fe fam तीनामिति। श्रधर्ववेदे ata एत्विति । वरुणस्य ऋग्वेदे वरुण वो रिशादशमिति । यजुर्वेदे स्वा यामीति । सामवेदे घृतवती भुवनानामिति । ] "° च्रथववेदे उदुत्तम' “"वरुणेति- पाश इति । art: ऋग्वेदे ara रा वात्विति। यजुवद ara नियुद्धरिति। साम 1 1, (). ग्गायत afantaafafa 11 अ+ क == ~~~ ~ 1 Aomits प्रबालम्‌ ए 1. (). omits ate 2 Ai राजो SA करणोगभ 3 [. (^), HTS Y 1. O. omits ङ + \ रजद्‌; शक्र दोक 10 ^ reads पद्मरागदाने and oO V, 1). होपानां सप्त omits त 6 1.0. afaatatfe व for the Ll भूमि" योजये > x एकादशंव तास्तत्र TIA! x विचिन्य परया ABA ARTZ प्रवेशयेत्‌ ti 1 A omits the heading 8 A and [, 0, ete 2 JO. wearers Y A arTaanaarfa 4 8 I. 0. विविधद्ौनद्ररष, 10 LO न्च 4 1. 0. a 11 A esqaeo 5 I. 0. wtawn ब्राह्मणा 2 A waHiy | 6 1.0. mat 13 A यौज्रयेष, Taw Ufaa aT AT 7 I. 0. गोमद्धिषोचापि, A गाः पत | afeaqratta 14 A कवट, 1, O.atz ५९ ४४२ दानसागर श्राहयेदप्रिटो्ासि sara द्विजोत्तमान्‌ | विधिपूवं यथान्यायमात्मनः FAQ नरः Well छ्रदुष्जलजनाघ्च विधिरेष ` निरन्तरः | शीलव्रतेरविभङ्गानां द्विजानां कारयेत्‌ सदा ॥६॥ यथ Dome द्विजान्‌ मूढो योजयेद्रग्यकरम्ययोः | न भवेत्तत्‌फलं तस्य वेदिकीयं श्रुतिघ्र वा gel यक्ञद।नव्रताय् तोर्थयात्रादिकश्च यत्‌ । यस्सयेवं कारयेज्जन्तुस्तेन सव॑मनुष्ितम्‌ ॥११॥ 'समासाद्य करसक्काश' विमान" रलमालिनम्‌ । AA AIG Fa सुरस्रीभिरलङ्गतम्‌ ॥१२॥ ऽविमानेधापरद"्यैः aee: परिवारितः । सर्वलोक्रगतान्‌ भोगान्‌ भुक्ता तस्मिन्‌ प्रपद्यते 1930 ज्ञात्वा भवेव म्वसामध्य॑मेकं चोद्रादयेदिजम्‌ । तेनाप्यप्रोति ततस्थान' शिवभक्तो नरो ध्रवम्‌ । स्थानेन स्थानसम्प्राप्ति विधिवत्तेन "aaa gen मातापितृ विहीनन्तु सस्कारोद्राहनािभिः। यः स घ्याप्रयति तस्येह gaya ख्या न विद्यते ॥१५॥ श्रत वेदगृरत्तशोलान्वितेषु कुलेषु "एकरादशविहितान्‌ ब्राह्मणान्‌ विवाहं कारयित्वा तेषामवत्थानार्थमभ्निदोलार्थव एकादशसु स्थानेषु stadia’ नान।विधविचितगृहसि कारयित्वा ए*कशो निवतनशतात्मकं '"पश्वाशतितवर्तनावच्िन्नां वा भूमिकेकेकशो विषय-' 'स्व॑ट-सेट-प्राम- 'भग्रामाद्धोनामन्यतमपरिमारोनावच्छिननां ar? भूमिमुपकलप्यातोक्तदव्याणि नानाविध-'"धान्य- 1 I. 0. omits अयदि S अयादि दुभ्यमन्तमुक्ता TAT रकन्दपुराणोक्तणृह दानफलप्राप्तिकामोऽहमेतत्‌ सवेकाम- 1 I. (). cgay 0) A लभेत्‌ 2 I. 0. evareta for दान 10 A omtay 23 A युतम्‌ for वघ्नवंधुतम्‌ 11 1. 0. omits कटाने 4 ब्राह्मणप्रमुखनानाध्रान्तेभ्यो fara बहुप्रतिश्रयप्रात्तिकामोऽदमेतं प्रतिश्रयमुतखजं । तदादि यथायथमुपद्धितान्‌ भ्रान्तान्‌ तत्र गविश्रामयेत्‌ । स्कन्दपुराणे : - योगिभ्यो ब्रह्मचारिभ्यो ब्रह्मणेभ्यो यतात्मवान्‌ | यः प्रयद्केदावसथं सोऽशधमेधफलं लभेत्‌ ॥६॥ द्रावक्षथं fara । श्राप्तावास gusts गोसदखश्च विन्दति । स्मृति च परमां aay योगमाप्रोति सुत्रतः ust शीतवर्षाधुपद्रवरदित' ददः गृहमुतपाय तिदरुब्ये कद रिडभ्योऽवस्थानाथः सङ्कल्प्य दथात्‌। ॐ स्छन्दपुराणोक्कावसथदानफलप्राप्तिकामोऽहं योगि-्रह्मचा रि-बराह्मणविध्रामा्ं- मेतमावस्तथमुत्‌खजे । ततश्रारभ्य यथायथं त्रिद्रिडन एकरद रिडनश्च विश्रामयेत्‌, | श्राप्न यपुराण :-- ] कारयित्वा tara [शुभ प्रक | °-श्कामयम्‌ । प्रतिश्रयं [खुविस्तीण सुभूभि]'" लक्षणान्वितम्‌ ॥८॥ शुभ शोभन इभूमि'' ' ' परिकल्मितमूमि' लक्णान्वित' मठलक्तणाम्वितम्‌ । Eee 2 ewes eee eee re ety ee ee त । eS See, ora 1 I. 0). aarqate 8 1,0, विश्रमेत्‌ 2 I, 0. यथकाख. 9५ A यद्धं for the bracketed 3 1. 0. विश्रमयेत्‌ portion 4 1. 0. चास्यैव 10 I. 0. सषिस्तौशभूमि for the 0 1.0. विभ्रमयेत्‌ bracketed portion 0 L. O, राप्तापास 11 1,0, ofa 7 1, (0. परमः 12 I. 0. प१रिकभ्बितभूमि प्रतिश्रयदानाषतेः ४४१ nz’ कमठ(?)-[पृष्राभं भभ्र)सितदिगम्बरम्‌ || युधानुलिप्त गुप्तश्च शशालाः-विराजितम्‌ ॥६॥ गुप्त रचितं शप्राकारादिवेशटितमिदयर्थः | द्यादनन्तफलदं शेववेष्णवयो गिनाम्‌ ॥१०॥ यथोक्त मठं निमोय शिवध्यानरतेभ्यो ब्राह्मसेभ्योऽथर्ववेद्‌ विहितपाशुपतव्रतधारिभ्यो षा विष्णुध्यानरतेभ्यो द्विजेभ्यो" भगवद्धथो वा उतखञ्य दयात्‌ । ॐ भ्राग्नेयपुराशोक्ष-मट - प्रतिश्रयदानफलप्राप्निकामो शेवयोगिभ्यो वेष्णएवयोगिभ्यो° विध्रामार्थमेतं सुखशालाम्वितं [मठं प्रतिश्रययुतं ददानि इत्युतषजेत्‌ |` । ततःप्रभृति यथासम्भवसमुप्थिता- [न्‌ शेवयोगिनो वेष्णवयोगिनो वा यथेच्छं] ^ मठे विश्रामयेत्‌" । ATARI (२।१८।५६) :- [प्रतिश्रयन्तु यो]'' दथादतिधिभ्यः'- कृताज्नलिः । 1 ऽदेवास्तमुपतिषएन्ते दिव्यातिध्येः aga: ॥११॥। वातवषोदिसहं '* ` ऽगृहमुतपाया तिथिभ्यो विधामार्थसुतसज्य दयात्‌ । ॐ ' °वायुपुरा- णोक्कप्रतिध्रयदानफलप्राप्तिकामोऽहमतियिभ्यो विध्रामार्थमेतं ५तिश्रयमुतमजे। ततःप्रभतिं यथाकालमुपस्थितानतिथोन्‌ कृताक्ञलिराद्रेण विश्रामयेत्‌ । ब्रह्मपुराणे :- गरहावसथदातारो गृहेः काश्चनमगिडतेः । व्रजन्ति बालाकंनिभैंर्मराजमगूं नराः ॥१२॥ गगण न मन bad [णिग aS 1 A omits the bracketed por- 9 1,0, fawaty tion 10 A पद्मराग 2 A स्वभ्ाखान्‌ 11 Vayu P, wafawa ger for the 3 I. O. aud A प्रकारा. b. p. 4 I. 0. omits दिजेभ्धो 12 A varefaay 5 T. (). मत्‌ 12 Vayu PD. Zave® षप्रतोशगते G 1, 0, omits this 14 A fafawra for षड 7 1.0. मठप्रतिश्रवमुनषजे इल्युत्‌- 1; «1. 0. omits wa avg forthe b p. 16 A Wgytreine 8 A ‘waaifaenatuw {07 the b, p. ४४२ दानसागद्ध Maan विश्रामार्थं गुहम्‌" t प्रान्तविश्रामोचितं शठं JETTA श्रान्तेभ्य उतदञ्य दयात्‌ । [ॐ ब्रह्मपुराणोक्कावसथदानकलप्राक्षिकामोऽदहं श्रान्तविश्रामार्थमेतमावसथमुतसजे | ततःप्रथृति तस्मिन्‌ वेश्मनि यथाकालमागतान्‌ श्रान्तान्‌ विश्रामयेत्‌ 1]? इति महाराजाधिराज-निःशङ्क-शङर-श्री मद्रल्ञालैसेनदेवविरचिते भ्रीदानसागरे प्रतिश्रयदानावतेः। शि + १ ~ =-= > = - ee ee ee 1 J, 0. we twice 2 A weytra only for the bracketed portion अथ प्रजापतिदवतशय्यादानावतेः | (३९) विष्णु :-- शथ्यादानेन भार्याम्‌ ॥१॥ प्राप्रोतीति शेषः । wa यजमानो ब्राह्मणायाचिताया्चितां wat दयात्‌ । ॐ श्रयामुकसगोलायामुकेदामुकशाखाध्यायिनेऽमुकदे वशर्मणे तुभ्यं भाग्याप्राप्िकामोऽहमेतां श्यां ददानि । प्रतिग्रहीता खल्तीप्ुक्का सावितीं पठित्वा शययेयं प्रजापतिदेवते्युङ्का* यथाशाखं कामस्तुतिं पठेत्‌ । ततः ॐ श्रय कृतेतदानप्रतिष्राथैः तुभ्यमहं दक्षिणामेतत कानं ददानि । प्रतिग्रहीता खस्ती्युक] शर्या स्पृशेत्‌ | याज्ञवल्वयः (१।२११ख) :- यानं za प्रिय।* शम्यां दत्वायन्तं सुखो भवेत्‌ ॥२॥ ब्रह्मणायार्वितायाचितां शय्याम्‌ ॐ श्रयादि* वुभ्यमन्तमुक्घा दयात्‌ । श्रयन्तषुख- प्रतिकामोऽदमेतां शय्यां ददानि। खस्यादिखोकारान्तं पूर्वत्‌ । महाभारते (श्रनु-५५।४०) :- गन्धिः चित्रास्तरगणो धान दद्यान्नरो यः" शयनं द्विजाय । eqfdat’ कपवती* मनोहनं भाग्योमपत्योपचितां लमेत्‌ सः ॥३॥ उपधानं गेशडुकम्‌ । तब्राह्मणायाचिताय शय्यां षुगन्धिविक्ञासरणां सोपधानां "खटा ह्पामर्चियाम्‌ ॐ श्रधादि तुभ्यमन्तसुक्क्‌ा दयत । महाभारतोक्ृराध्यादानफलप्रा्नि- कामोऽहमेतत्‌ 'ग्वास्तरणोपधानं शयनं ददानि। खस्ल्यादिखीकारान्तं Waa । [क ee wee ee eee A EE OT ATCO पं ने [ ऋ igre 1 A reads विष्णुः before the 6 A gay for av ©: heading of this topic, just प A रूपान्वितां above. 8 ^ weet 2 A प्राप्रोतौग्थः 9 T, 0. adds परड्पाम्‌ after 8 J. 0. warafazatfe पटित्वा WzTSTH 4 A and I. O, faw 10 A @areauTaq 6 A afegyrat for ॐ aetrfe ४५४ दानक्षागरः छन्दपुराणे :~ यस्तु श्यां प्रयच्छेत SAMY नरसत्तम | a हि भार्याः प्रिया दिव्या बहणीभरत्ता समश्नुते" wei खास्तीणो az ोपरिविस्तृतशोभनलूपाम्‌ | afiat खासतीर्णां शय्यामचिताय ब्रह्मशाय ॐ श्रयादि तुभ्यमन्तद्ुक्घा दयात्‌ | छकन्दपुराशोक्त-शय्यादानफलप्राप्तिकामोऽह- मेतां खास्तीणां' eat ददानि । खस्लादिश्वीकारान्तं पूर्वत्‌ | शिवपुरारे :— शथ्याप्रदान यो Fae ब्राह्मणेभ्यो विशेषतः । षटि" वष॑सदघ्राणि खगलोके महीयते । यदि कालक्ञयं गत्वा“ जायते विपुले कुले ॥५॥ 'ययेष्टसंद्यत्राह्मणेभ्योऽचि तेभ्यो यथाशक्ति शस्थामविं तां दयात्‌ । ॐ श्रधा- मुकामुकसगोतेभ्योऽमुकामुक्वेदामुकामुकशाखाध्यायिभ्योऽमुकामुक्रदेवशमेभ्यो युष्मभ्यं शिव- पुराणोक्तशय्यादानफलप्रापतिकामोऽहमेताः शय्या ददानि । खश्यादि्लीकारान्तं पूववत्‌ । AA फलोत्कषोदुतङृष्टशय्यादानम्‌ | श्रादिलयपुराणे :- ये च शय्यां प्रयच्छन्ति देवेषु च गुरुष्विह । जञानब्रदेषु विप्रेषु द्वा नश्यन्ति कणटकम्‌ ॥६॥ सम्प्रदानबहुतवं दातृबहुत्वापेक्म्‌। गुरवे ब्राह्मणाय "्वहुश्रतायाचिं तायाचि तां शय्याम्‌ ॐ अयादि तुभ्यमन्तसुक्ग। दयात्‌ | करटकनाशकरामोऽहदमेतां श्यां ददानि । क्वस्टादि- छीकारान्तं पूववत्‌ । "व्रहमपुराणे :- '"उपानद्‌युगलं छतं ` ` शग्यासनमथापि च | ये प्रयच्छन्ति वह्नाशि तथेवाभरणानि च vn a ree a Ee et पक a a जकन 1 A aden, [. 0. वदौभक्ताः 7 1,0, aca विता 2 A समाग्रलुनि 8 A omits बड्ग्रतायाशिताय 3 1,0. बराह्मगष, ५ » A went 9 (Corrected from ४.0). 1. 0. G6 1,0. पति for पतिमिलि कपभूतो सूपटविखरयुतम and A 7 1.0. avfreamt परि, A शप- सम्भूता रूपदरविषषम्यद्‌ा for the Ewarg le b, p. 8 A omits अिताम 3 ^ सवती 9 Aomits the bracketed por- 4 Corrected from ४. 1). A tion द्रवच] aud I. 0. wat अथ विष्णुदेवतेन्धनदानावतंः' 1 (४०) वि ष्पा १ faa ४ इन्धनप्रदानेन दीप्ताभ्निभेवति dara च जयमाप्नोति ॥१। श्रत यजमानोऽ्चिताय ब्राह्मणायाचिंतमिन्धनं दथात्‌ । ॐ श्रयामुकस गोतायामुक्वेद्‌ामु- कशाखाध्यायिनेऽमुकदेवशर्मणो तुभ्यं विष्णङ्घेन्धनदानफलप्रापनिक्रामोऽहमेतदिन्धनं ददानि । रतिप्रहीता खम्तीवयक्का सावितीं पटित्वा शदमिन्धनं विष्णुदेवतमिव्युक्खा ame कामस्तुतिं पठेत्‌ । ततः ॐ श्रय कृतेवदानप्रतिषएा्थ' तुभ्यमहं दक्षिणामिदं aad ददानि | "प्रतिग्रहीता BATE aifaat पटित्वाः इन्धनं स्प्रशेत्‌ । महाभारते ब्राह्मणायेन्धनदानानुत्र्तौ (श्रनु--९५।१४ख-१६क) :- प्रतापनाथ' राजेन्द्र व्रतवद्धथः* सद्‌ा AT: | सिध्यन्यथौः सदा तस्य काथ्यणि विविधानि च ॥२॥ उपयुपरि Maat वपुषा दीप्यते च सः । भगवांश्चास्य asta’ वहिभेवति free: ॥३॥ “शीतात्तोनां 'वरतङृच्छेग्राह्मणानां प्रतापनार्थं" काष्ठान्युत्‌सञ्य दयात्‌ । ॐ महाभारतोङ्क- प्रतापनार्थ॑काष्ठदानफलप्राप्तिकामोऽहं “Taqwa: प्रतापनार्थं" काष्रमुतसजं 1 "[ततः काष्ठानि दथात्‌। तत्क्राय्यरयाश्रत्या "° सदेतिपददशेनात्‌ । AR यपुराणे - य इन्धनानि काष्ठानि ब्राह्मणेभ्यः प्रयच्छति । aaa सिध्यन्ति तेजखो च।भिजायते ॥ :॥ हम्थनानि'' काषएविशेषरणं वहि श्रञ्वालनोपयोगीनि काण्रानीदर्थः । श्र्चितेभयो ब्राह्मणेभ्यो ऽ- चितानि कष्टानि दयात्‌ । ॐ] श्रद्यामुक्सगोलेन्योऽमुकामुक्वेदामुकामुकशाखाध्यायिभ्यो 1. > त य ee 1 A omits this heading, I, (). 7 A व्रतज्नच्छ०, I, (), हद ae Cay 8 1. 0° इत्तवद्बाद्मणोभ्ः २ ^ प्रतिब्रहोता खस्तोहमुश्। इन्धनं 9 अमे 1 A omite the bracketed por- 3 A reads this sentence before tion wry awettarrer: (४. 0) 2 Markandeya 7. wafea waar: 3 अथ विष्णदेवतदीपदानावत्तेः | (४१) तत्र दौपदानस्तुतिः। महाभारते (५, श्रनु--१३०।२६ख) :- प्रदीपस्य प्रदानेन श्रयतां गुणविस्तरः | तमोऽन्धक्रारे नियतं” दीपदो न प्रणश्यति ॥१॥ Taare’ प्रयच्छन्ति सोमभास्करपावकाः- । देवताश्चानमन्यन्ते विमलाः are दिशः ॥२॥ द्योतते च यथादिलयः खग लोकगतो° नरः । TENET: प्रदातव्यः पानीयश्च विशेषतः ॥३॥ TANTS गमेतततु तमसश्चैव भेषजम्‌ | TRATES AFAR " wauafa निश्चयः ॥४॥ देवास्तेजखिनो यस्मात्‌ प्रभावन्तः प्रकाशकाः । तामसा राक्षसाश्चैव तस्माष्ीपः प्रदीयते ॥५॥ श्रालोकदानाश्रस्ुष्मान्‌" प्रभायुक्तो भवेन्नरः | तान्‌ दत्ता नोपहिंसेत न हरेश्नोपनाशयेत्‌° nen see भवेदन्धस्तमोगतिरसुप्रभः | दोपप्रदः खगलोके दीपमालेव '” राजते ti TAT रो :— दीपदा aa यानेस्तु दीपयन्तो दिशो दश , श्रादिव्यसदटशेयानेदीप्यमाना'० यथाप्नयः tien re [ग शीण ॥ at ieee een eal quart =+ "कषकः शे eee ao & G OO = A omits this heading t A न्गतिखाभ A तमोन्धदारनिबतां 8 1. 0. गटानाचशषमान्‌ A शोपा भ प्रपदहबति 9 A °नोपनाद्रधेत्‌, I, 0. शोपवाषयेत्‌ A प्रभावस्य 10 ^ दौपदागैव A} नपावगाः 11 TI, 0. avg पारश 1. 0. खगखशोक्षागतो, ^ प्रेतकोक- 12 ^ गटौपमाना गतो इ += - = ~ -क=-कके-> te ee ee होपदानावतंः ४५६ वराहपुराणे (almost the same as २० ५।५२ख-५३क) :- दीपग्रदानेन य॒ ति लभन्ते तेन तेजः FHA? | प्राशय तिः ज्िगधताश्चापि तेले-"दवेनानारसतृप्तताश्च ॥६॥ नन्दिपुराणे :- यम्यं तमोमयं घोरं ऽवनं दुग महाभयम्‌ । ‘ania ते च सुखिनो ये केचिष्टीपदा यिनः ॥१०॥ अथ दोपद्‌ानपरिभिाषा | महाभारते :- हविष्रा प्रथमः कल्पो द्विवीयश्चौषधी x | वसामेदोऽस्थि-"नियोसेन area: पुष्टिमिच्छता^ ॥११॥ विष्णुधर्मोत्तरे : - gaa दीपा दात्या तेलेवौ यदुनन्दन | वसामजादिभिदथानतु दीपाः कथन्न ॥१२॥ ण््स्वा दीपं न कतम्यं तेन कर्म विजानता । निवापणश्न दोपस्य हि सनश्न विगहितम्‌ ॥१३॥ यः कु्यात्तानि'° कमोणि स्यादसौ पुष्पिते्तणः | alqee भवेदन्धः काणो निवोपको'ः भवेत्‌ । दीपस्य दानात्‌ पर' दानं न भूतं न भविष्यति gen अथ दानम्‌ | याज्ञवल्कयः (१।२१०) :- भूदोपाश्वान्न' "-वह्लाम्भस्तिलसपिःप्रतिधरयान्‌ । नेवेशिकखण-[धुयान्‌ gear खगं" ]'› महीयते ॥१५॥ = a ate 1 1. 0. दौपप्रहाभै qiafa aur 8 1. 0). fawn: 2 J, 0. सगमावभाष Q 1,0, नन्वा 3 1.0. ल्िग्धताच 10 1.0. कुर्व्यासन, A कासन 4 I, 0. °इरेषर 11 I. 0. निर्धौपको 6 A wen for बनं दुग 12 I. 0. eWTwHe 6 1. 0. ब्रलस्ते तेन 13 1. 0. yarq खगष्योके for the 7 A mare for fasta bracketed portion ४६० STANT: "इदं ब्राह्मणमाश्रदेयभूम्यादिसमभिव्याहारात्‌ -ब्रह्मणाय गदीपदानम्‌। श्रत यजमानोऽचि ताय ब्राह्मणायाचितं दीपं दयात्‌ । ॐ श्र्ामुकसगोलायामुकवेदामुकशाखा- ध्यायिनेऽमुकदेवशर्मणो तुभ्यं dana प्रात्तिकामोऽहमेतं दीप" ददानि । प्रतिग्रहीता malaga afaat पठित्वा [दीपोऽयं विष्णुदेवत इ्युकता | ˆ यथाशाखं कामस्तुतिं पठेत्‌ | ततः ॐ श्रथ कतेतदानप्रतिष्रर्थः तुभ्यमहं द्िणामेतत्‌ काश्चनं ददानि। प्रतिग्रहीता VATS दीपं स्पृशेत्‌ | शिवपुराणे :- दीपप्रदानं° यो दथाद्‌ देवते ब्राह्मणेषु च“ । तेन दीपगप्रदानेन 'श्रच्धध्यां गतिमाप्नुयात्‌ ॥१६।। metas बहुवचनं प्रयोगबहुत्वापेक्तया । श्चि ताय श्बराह्मशायाचि तं दीपम्‌ ॐ प्रयादि तुभ्यमन्तमुक्घा दयात्‌ । "्मक्ञय्यगतिप्राप्निकामोऽहमेतं दीपं ददानि । खस्टयादि- सवीकारान्तं पूर्वैवत्‌ | नन्दिपुराणे :— दीप" ददाति यो aca: ञुरत्राह्मणवेश्मनि।“ | स festa तु Vara महाययुतिः“-प्रभास्तिना | 1 ऽगच्छुति खग मरडलं ata समाः शतम्‌ wail ' गृही तोदपूणंतान्नपात्र उददमुखो दीपदान" सङ्कल्प्य ब्राह्मणवेश्मञु ` ' यथेच्छकालावधि दयात्‌ । ॐ नन्दिपुराणोक्त-'*ब्राह्मणवेश्म-दीपदानफलप्राक्षिकामोऽदं ब्राह्मणवेश्मष् दीप दास्ये'* । »° [श्रथ फलभूयस्त्वाद्‌ यथेष्ट] -चिरकालदोपदानम्‌ । 1 A ततः 11 I, 0. feats „> A omits eta 12 J. 0. पमन, A जालेन 3 A Wee 13 I, O, ayrara 4 A’ omits the bracketed por- 14 A प्रभाषिशा tion 15 I. O. aw ) A wnafefa 10 M, DV. «fara 3 A Bite 11 AandM. 1. च 4 M, 7. भविष्यबरित० I, (0). भविष्य 12 A स भगवान्‌, M. P, शभदिभै afar I3 A omits the bracketed por- 0 Corrected from M.P.I. O. tion and A विशेषतः 14 I, 0. faw for fay 6 I, 0. qo 18 A abaret for ateyraty 7 1. Oyrwarca, रप, । रषम्तरलख 16 sO. omits the bracketed 8 Corrected from MP. A नाम portion wetwand I, 0). सावशिनराय- 1¶ Corrected from भू, P. A चापाद्‌ कल्प afasqura पुराणदानाव्रतः ४६७ तदेकादशसादख' फाल्गुन्यां यः प्रयच्छति | तिलधेनुसमायुक्क a याति शिव *सात्मताप्‌ tye महावराहस्य ग्पुनमोहात्म्यमधिङृटय च |] विष्णुनाभिहितं छोरये तद्राराहमिहोय्यते ॥३१॥ मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः | "चतुविशतसदश्ाशि ततपुराणमिहोच्यते ॥३२॥ काश्चनं TEs कृत्वा तिलधेनु समन्वितम्‌ । पौणमास्यां "मधौ दथाद्‌ ब्राह्मणाय कुटुम्बिने । वराहस्य Garza पदमाप्नोति वेष्णवम्‌ ॥३३॥ qa माहेश्वरं धर्ममधिकृलय च qaqa: । “कल्पे "[ तत्‌-"पुरषे 7a चरि तेश्यशोभितम्‌ ॥२४॥ स्कान्दं नाम पुराणन्तु शये कशीतिनिंगद्यते । सहल्लाणि शतश्चं कमिति [यन्न न प्यते] '“ ।३५॥ परिलिष्य च यो दयादमशूलसमन्वितम्‌ । शैवं पदमवाप्नोति मीने चोपागते"" रवौ ॥३६॥ श्रवेकस्मिन्‌ वःकये पौर्णमास्यां मधाविति माससदहितपोश॑मासोश्रवणादन्यत्त च मीने चोपागते रवाविति तियिविकशेषाध्रवणात्‌ श्रन्योन्यपिच्धया चेतपौणंमास्यामेव दानद्रयम्‌ । fafaane माहात्म्यमधिकृदय चतुमु खः | ्रिव्गमभ्यधाद्‌ aa’? वामनं परिकीत्यते' ny on पुराणं दशसाह्ल' ` “कीर्मकरपानुग' शिवम्‌ । यः शरद्विषुवे दथद्रष्णवं याल्यसौ पदम्‌ ॥३८॥ जिकर जव क oe M, DP, cogrerara 8 M.P. ग्प्दषदठत्त 1 2 Corrected from M. P. A Y Corrected from M. 1. 1. 0. एरा for एनर देकाण्ोति० 3 A चतुरि 10 M, 1. मह्य्‌ waa for the 4 Corrected from M 1. A b, p. चयो 87० 1.0. तुयो 1] Corrected from ॐ , 1. IT, . 5 Corrected from M. 1. A alqar argqa;, 1.0. 78 qq: 1९ M. P, -arwe 6 A ee 123 ४, 1, पत्ति तम्‌ 7 A omite the bracketed por- 4M, P. ger tion ४६८ शिवसम्मिदः क कन ऋ ~न a 2 7 | दनक्ताष्रः यत्र धमार्थकामानां MIM च रसातले । 9 ¢ माहात्म्य कथयामास कूर्मरूपी जनाद्‌ नः Wa Ei 'इन्द्रययुमप्रसङ्गेन ऋषीणां malas । "श्रष्टदशसदस्षाणि AAT TUR HY ॥४०॥ यो दद्याद्यने ‘a’ हेमकूर्मसमन्वितम्‌ । गोसह्प्रदानस्य स फलं प्रात्र यान्नरः ॥४१॥ भ्रतौनां यते कल्पादौ TATA जनादन; । मतस्य-णह्पी च मनवे नरसिंहोपव णेनम्‌ ivr श्रधिकृलयात्रवीत्‌ सप्तश्ल्पव्रत्त मुनीश्वराः” । तन्मातस्यमिति जानीष्व agarfy *लयोदश ।।४२॥ विषुवे हेममतस्येन घेन्वा चेव समन्वितम्‌ | यो दद्यात्‌ पृथिवी तेन दत्ता भवति चाखिला ।।४४॥ यदा च गारुडे कल्पे "विश्रारडाद्‌ गश्डोद्धवम्‌ । श्रधिकृलयाव्रवीत्‌ ` "कृष्णो mes तदिहोच्यते । '\[तद्ष्रादशक da] aerate gard ॥४५।। ' [सौवण हंसमिधुनसंयुक्त' विषुवे नराः । यो ददाति पुमान्‌ सिद्धिमाप्रोति शिवसम्मितः ॥४६। | शिवतुल्यहपः। श्रतएव सिद्धिमशिमायष्ट श्यम्‌ । ब्रह्मा ब्रह्मारडमाहातम्यमधिकृयात्रवीत्‌ पुनः | तेच द्रादशसाहस्च ब्रह्मारड ' द्विशताधिकम्‌ neve Corrected from M, P, I, QO. 8 दन्दस्य Ye ¢) Corrected from M, P. I. 0, पव, 10 Corrected from M, P. I. O. an 11 M. P. कूम Corrected from M, P, I, O. °प्रटाभेन 12 M. 7. ogtw for ett ¥ Corrected from M, P. I. O, सुजिब्रताः M. 1. चत्र Corrected from M. P. I. 0). fayTay Corrected from M, P. I, 0. क्वा Corrected from M. P, I, O. reads the b, p. ४8 azetew REE M. 72. reads the b. p. as sraaygdye मो ददाति gar- fax) स fafe wat मुख्यं च्िवशोके च afufann पुराणदानावतं; ४६६ भविष्याणाश्च करपानां ' प्रयते यत विस्तरः । तद्ूह्यार्डपुराणन्तु ब्रह्मणा समुदाहृतम्‌ Vel यो zara व्यतीपाते ्पीतोणोयुग सेयुतम्‌ | राजसूयसहक्षस्य फलमाप्रोति मानवः ॥४६॥ sang लेखित्वा यजमानो वेशाखपौणमास्यां शुचि पुराणपाठशक् Hay कुटुम्विनं त्रा ह्मणमभ्यच्यं तस्मै पुराणोक्कजलपेनुसहित' ब्रह्मपुराणम्चितं ददात | ॐ श्रथामुूपगो्लायामुक्वेदामुकृशाख।ध्यायिनेऽमुकेदेवशर्मणे तुभ्यं MATT ATM BTL - कामोऽहमेतजलपेनुमहितं ब्रह्मपुराणं ददानि । प्रतिग्रहीता खस्तीप्यक्घा साषित्तीं पठित्वा पुराणमिदं सरखतीद वतमित्युक्गा यथाशाख कामस्तुति' पठेत्‌ । तत ॐ BT कृतैत- हानप्रतिष्रा्थ' तुभ्यमहं दक्तिणामिदं aad ददानि। प्रतिग्रहीता खस्तोस्युक्का पुराण TINT । एवमपरपुराणसप्तदशकदानेष्वपि देक्िणादान ALAA द वतपुरा णस्पशंनं खोकत्ण्नोश्रयम्‌। एवं ज्येप्पौणंमाघां सौवणक्मलतिलचुप्यडिकासहितपद्मपुराणदान- maa श्रश्रमेषफलप्राप्निकामोऽहमेतत्‌ सुवणं कमलतिलसहितं प्श्रपुराण' ददानीति विशेषः । शश्राप्राडपौणमास्यां मतस्यपुराणोक्कप्रतपेनुसहित-विष्णुपुराण - ^द्‌ानवःकये पूतात्मतापू्व कषाकण- पद्प्राततिक्ामोऽहमेतदधृतपेनुसहित' विष्णुपुराण ददानीति विशेषः । श्रावणपौण areat दधिपूर्णपात्रम)स्यपुराणोक्तगुडधेनुसदितवायु पुराण -'द्‌ानवाकषये शान्तात्मकत्वपूवैकककल्प - शिवपुरवासश्ममोऽहमेतदधिगुडसहितं वायुपुराण ददानीति विशेपः | भाद्रपौण माघ्यां सुवर्ण शङ्युक्कभागवतपुराण-"दानवाक्ये परमपदभ्रापनिकामोऽहमेतत्‌ सौवण wr सहित भागवतपुराण ददानीति विशेषः । द्माधिनपारमाघ्यां सुवण “ग्रा यलषूतस्वक्षपपेनुसहित- नारदौयपुराण-ष्दानवाक्ये पुनरा | -गरत्तिवुलेभ परमसिद्धिप्राप्षिकरामोऽ्टमेतत्‌ सुवणा -मद्यल- gatqafea नारदीयपुर।ण' ददानीनि विशेषः । कातिकपीण मास्यं सौवण afaater माकंरडेयपुराणदानवाक्ये पुरडरीकयत्नकलग्रात्तिक्रमोऽदहेमेनत्‌ सौवण gfaafed माकररडेय- पुराण" ददानीति विशेषः। माग aT मास्या मत्‌स्यपुराणोक्षमौवणपश्य '"-तिल्षधेनु- — 1 Corrected from M. 1. 1. 0. 5 1.0. ाषाटेर स्तूयते G I. O, aa 2 M, 7. zareg प 1,0, era 9 (Corrected from ध. 1. I.0. 8 1,0, ata qaleto ¢ J, 0. ea 4 1.0, खरस तौदेवतच्च प्राकस्पग्रनष 10 1. ^). छौवगपद्ममतृखष्रा दोक. ›, A खो क रसुम्भेषम्‌ omits सौषशपद्म ४७० दानसागर; सहिताम्रे यपुराणदान'-वाकये सर्वकतु ~ फलब्राप्िकामोऽहमेतत्‌ सौवणपद्तिलधेनुसदितमाम्रे य- पुराण" ददानीति विशेषः । ौषपौणंमा्यां गुडकुम्भसदितभविष्यपुराण- दान “-वाक्ये श्रनि छोमफलप्रातिकामोऽहमेतद्‌गुडकम्भसदितं भविभ्यपुराण' ददानीति विशेषः। माधपौणेमाखां गृहसहितव्रह्मवेवर्तपुराणदान?-वाक्ये सोतकर्षव्रह्मलोकप्राप्तिक्ामोऽहमेतत्‌ सभवनं ब्रह्म वैवत॑पुराण' ददानीति विशेषः। कफाल्णुनपौणंमास्यां मत स्पुराणोक्कतिलधेनु सदितलिन्ग- quay’ दान-वाक्ये शिवसात्मताप्राप्निकामोऽहमेतत्तिलधेनुषदहितं लि ङ्गपुराण ददानीति विशेषः । सतप रंमाखां मतलयपुराणोक्कसौवणगरुड तिलधेनु सहित-वराहपुराणदानः °-व। कये । वैष्णावपदप्रापिकरामोऽहमेतत्‌ कौवणगर्डतिलपेनुसदितं वरापुराण' ददानोति विशेषः । वथा Vater दिने सौोवणं-'शूलसदहितस्कन्दपुराण-'"दानवाक्ये शेवपद्राप्तिकामोऽहमेतत्‌ सौवण-'ऽशूलसहितं स्कन्दपुराण ददानीति विशेषः। शरद्विषुवे केवलवामनपुराणए-. 'दान- वाक्ये वैष्णवपद्प्रा्िकामोऽदमेतद्रामनपुराण' ददानौति विशेषः । ` "उत्तरायणे सोवणंकू्म- सहितकू्मपुराणदानवाकये गोसह्प्रदानफलप्राप्तिकामोऽहमेतत्‌ सौवणेकूर्मसहितं कूर्मपुराणं ददा- नीति विशेषः । वसन्तविषुवे सौवणंमतस्यसुवण शङ्गा यलङ्कृतयेनु सहितमतस्यपुराण ' -दानवाक्ये भ्रखिलपृथिवीदानफलप्राप्तिकामोऽदहमेतत्‌ सोवणंमतस्यञवणं “क्गायलङतथेनुसदहित | मत्स्यपुराण दद्‌ानति विशेषरः। तथा वसन्तविषुव "एव॒ सौवशंहंसमिथुनसदित--गरुडपुराणदानवाक्षये शवसालोकयपूर्वकसिद्धिप्राप्तिकामोऽहमेतत्‌ सौवणंहं स मिथुनसदितं ° गर्डपुराण' ददानीति विशेषः । व्यतोपाते alata -युगयुतव्रष्मारडपुराणः*-दानवाक्ये राजसूुयसहस्रफल- ्राप्तिकामोऽहमेतत °“पीतोणोयुगसदितं ब्रह्मारडयुराण' ददानीति विशेषः | 1 I. 0). era 13 I, 0. cme 2 A omits क्रतु 14 J. QO, aa 3 ^ न्पसणोक्कपुणणण 158 1. 0. capa 4 1. 0. a8 16 1.0. दाने 0० I. 0. ea 17 A omits उत्तराथगं (८ A cyttalme 18 A ग्ुराणोक्ष० 7 1, 0. era 19 1, 0. एतत्‌ ६ A omits aqa, 1.0. सौवग- 20 T. 0. गादडण० MEVATUIUT AN 21 J, 0. avesyua Q A omits atTY 22 A wre twice 10 J. O, ett 23 1.0. ay 11 A faago 24 A "प्राणे 12 A whaeas 26 1. 0. aiitwrergqa. पुराणद्‌ानावर्तः 8 ७१ कूर्मपुराणे ( २।४६।१२२, १२४-१२६ ):- एतत्‌ पुराण "परम भाषितः कूर्मरूपिरा | साक्ताहेवातिः-देवेन विष्णुना विश्वयोनिना ॥५०॥ लिखित्वा चैव यो दद्याद वैशाखे “मासि सुत्रतः' । विप्राय वेदविदुषे" तस्य qua निबोधत nea सर्वपापविनिमु क्रः सर्वे श्वयसमन्वितः । भुक्ता तु विपुलान्‌ [भोगान्‌ at)’ दिव्यान्‌ सुशोभनान्‌ ॥५२। ततः ante परिभ्रष्ठो विप्रणां जायते ae । Fla स्कारमादात्म्या'-दरह्मविद्यामवाप्र यात्‌ ॥५३॥ कूर्मपुराण' यथाशक्ति लेखयित्वार्चितं वेशाखाभिमततिथौ ब्राह्मणायार्चिताय ॐ श्र्यादि GAA Ags दद्यात्‌ I कुर्मपुराणोक्क-करूर्मपुराणदानफलप्राप्निकामोऽहमेतत्‌ कूर्मपुराण' ददानि | सस्टयादिखीकारान्तं पूर्ववत्‌ । इति महाराजाधिराज-निःशक्ु-शहर-ध्रीमद्रज्नालसेनदेव विरचिते ध्रोदएनसागरे पुराणदानावतंः। K, P, सकल 9 [. 0" तत्वतः A भाविन 6 A विदुष only k. DP. fw for fa 7 K.P, wat भोगान्‌ for the b, p, K, P. कातिकेपि वा for arfa 8 A ° माहाहन्पे सुव्रतः \ ¢ अथ बह्मदेवतवियादानावतः | (४३) तव विदयादानप्रशसा | मनुः (५२३३) :- सवे प्रामेव दानानां ब्रह्मदानं विशिष्यते । 'वायेन्न-ण्गोमहीवास-स्तिलकाश्चनसपिप्राम्‌ ॥१। याज्ञवल्क्यः (१।२१२) :- सर्वदानमय" ब्रह्म प्रदानेभ्योऽधिक्रन्ततः । "a ददत्‌ समवाप्रोति ब्रह्मलोक्रमविच्युतः' pr यम :- य gai Staal दयात्‌ सर्वरनोपशोभिताप्‌ | द्‌ दाच्छाल्नघ्च विप्राणां “as दानश्च च ततसमम्‌ ।३॥ श्रादिलयपुराणे :— alfa तुल्यप्रदानानि alfy तुल्यफलानि च| सर्वकामदुघा पेनुगौवः पृथ्वी सरखती ॥४॥ विष्णुधर्मत्तिरे (३।३०३।१-४) :- विध्या कामदुघा घेनुविद्या चन्ञुरनुत्तमम्‌ । " [ विद्यादएनात्‌ पर ` ata’ न भूतं न भविष्यति ॥५॥ विद्यावान्‌ स्वक्रामानां भाजनं पुरुषो भवेत्‌ । तस्माद्वियां हि ददता fa न दत्त भवेदिह nen पराप्यापनतः SM पुरुषस्तु यदश्र्‌ | तपस्तत्‌ परमं BET ATA परं स्मृतम्‌ nit दानानामुत्तमं ह्यं तत्तपसश्च तथोत्तमम्‌ । | वियादानं महाभागाः" स्वकामफनप्रदम्‌ ॥८॥ en Oe 1 > ah ae, _ I, (). पित्र 7 ^ विच्युतः 1 2 [. (0). णो 1. 0). तहानानि ५ सथाकाघनसपो 9 @ =+ C9 ९ अथ विद्यादानखरूपं तत्फलं | नन्दिपुराणे :- शाले यस्माजगत्‌ सवं संधि तच्च शुभाशुभम्‌ | तस्माच्छाल्न' TINA दातम्यं पुरयक््मणा 11911 विदा्वतुदंश Sar: करमेण तु यथास्थिति | षडङ्गाश्चतुरो वेदा AAMT पुरातनम्‌ Writ पुरातन पुराणम्‌ | मीमांसातकंमपि च एता बियास्तु कीत्तिताः । "श्ास्षामेवान्तरोतपन्नाः परा विदाः ARAM: ॥३॥ द्मायुरवेदः °शस्यवेदो धनुर्वेदः प्रकोत्तितः । aaiaar +चात्मविद्या ससारभयनाशिनी we "सवेदुःखान्तकरणी "सर्वपापविनाशिनी । एता विद्याः समाष्ट्याता बहूमेदोपमेद्‌ जाः ॥५॥ ees ल्प कला विदा तथा ‘aren शिल्पविद्ा तथापरा । प ९ ५ ष f सवा एव महाभागाः " [सवाः aardarfeer: ॥६॥ स्थिताश्च तारतम्येन] विशिष्टफलसाधिकाः। श्रात्मविद्या प्रधाना तु तथायुवेंदसंहिता'" wen धमीधमप्रणयिनी कला शिल्पानुसापिका'' । 'भसेषा विदथा च वितता एवा विधा महाफलाः ॥८॥ aaa जीबति प्राणी कयापि “fea कुलचित्‌ । श्मप्रधानापि सा विद्या कुलानां शतमुद्धरेत्‌ wren A and I. 0. aurfafa: Y -- यि 1 I, (0. quatfe 9० A wwe वियाच विदितः 2 Raghu reads 10 Div. 1. (p. 6 1. 0. and A ofaeqe’ (O88) राशि but चापि in Dik. t A सुष्रसुप्र (quay 2) सुरन्यश्च T. (0, 650) and reads in the 3 1. 0. Sererewary feqafarega above two pages the follow- बहतर for the bracketed ing ‘in the second line portion of ए. 5:—faaw waernrete ५ A प्रस्तारयुत' for विस्तृतम्‌ मसोपत्रविधारणगो 10 1. 0). tater सुखवा for the 3 I, 0. षड्धोपवषणयुक्ग b. 2. + J, 0. faaraagafaqa, A विक्षाशेन समभ्बितम्‌ अथ मसीनिर्माणम्‌ । मसीभिश्वाप्यनेकामिथतुवंणोभिरेव च । रटस्तम्भन ' -युक्तामिरमे चकेश्वाप्यनेकशः ॥१०॥ [ मसीमिधाप्यनेकाभिः प्रचुरभागकजलाभिः] चतुव णाभि पी तरक्कहरितङृष्णवणद्य- रसमयीभिःः टढस्तम्भन+-युक्राभिभदः-गन्धरसादिसदहिताभिः । मेचकेश्वाप्यनेकश. इति "पीतं x > नानाद्रव्ययुक्ताभिः। अथ लेखनीयण्िकानिमाणम्‌ | लेखनीभिश्च दिव्याभिः हं मचिताभिरेव च । बहिश्च वं" कुर्वीत पुस्तकध्य मनोरमम्‌ ॥११॥ प तरक्तकषायवा सुनिबन्ध' सुचितितम्‌ । e ए Ce ए ¢ $ रम्यं लघु युविस्तीण निग्र fra प्रन्थिसयुतम्‌ ॥१२॥ बटिश्च पुस्तकस्य काष्रपटिकादिक पीतरक्रकपरायैवेति पीतरक्तैः कषारयरवा aa’ कुय्योदिति सम्बन्धः। निग्रन्थि प्रन्थिशून्यदारमयं afeaaqa सूल्ग्रनिथसदहितम्‌ | अथादहौपुस्तकारोपणम्‌ faqrat ततो यन्त '° संस्थितं पव पुस्तकम्‌ | गृहे मनोरमे गृप्ते स॒धालेपितभित्तिके ॥१३॥ पव पुस्तक्मादशे' कृत्वेति शेषः' ` । ATAU EAI ` सुरद्न्दमनोरमे | ATMA तु वितानकपरिष्कृते ॥१४॥ नानारागा' “ङकरः नाना ` तहपुष्पपज्ञवः । ee ee । 1 A Wea for GwMa 8 1. 0. omits बग ? JI. (©. omits the bracketed () ९ ह + | अथ लेखकस्यालङ्कारादिदानपूर्वैकलिखनारम्भः । लेखको ब द्विमान्‌ aa: शुक्तपुष्पाम्मरोः-ञज्वलः | सुवणयुक्त-केयूरमुद्िकाशोभिताङ्गलिः ॥१५॥ ` Wade’ मसीभारडे लेखनी श्रसंयुते | ‘gaa तूटण्चोषेण पूज्य देवान्‌ पित्‌ सथा ॥१६॥ Naya नखरजनीक्तरीसदिते Na लेखकः प्रारमेदिलर्थः । | ब्राह्मणान्‌ ales वाच्यादौ wre’ TACT: | 'ऋ्टाक्पचचकमादो तु दशक" वापि लेखयेत्‌ ॥१७॥ श्रयम्थः-- वधो यजमानो देवान्‌ पित्‌ च सम्पूज्य पत्तस्त्ये ae लेखयेदिति | ततो नक्तततयोगेन द्वितीयेऽहनि तल्लिखेत्‌ । तादशेनेव विधिना पुण्याहैः शुभसं युतैः ॥१८॥ ततः समाप्ते शास्ते तु" पुनः पुरयादसंयुतम्‌ | '"कुययात्तदहरग्रथौ ध ' 'पानभोजनवस्तुभिः ॥१६॥ अथ शोधनविधिः। उभयश्चापि तल्लेद्यं मसी (१) scaler वाचयेत्‌ | [उनाधिकेध संयुक्त वरशामातादिभिसतथ। neon श्रनुखारविसगे श्च युङ्गायुकते विचारयेत्‌ | शाल्ला्रतिक्रियायुक्तया पुनक्क्रभा च शोधयेत्‌ ॥२१॥ | जनार्थोक्तथा ' * प्रसङ्गस्य शब्द्योग्यतया तथा । 'सूल्लान्तरानुरोधेन sara sa: ॥२२॥ श्रसूतत्वाच WHY समुदायानु-'ऽरोधतः । प्रकान्त-' "सूचनोदेशेग दितेश्नोदितेरपि ॥२३॥ A सुतः lO) OA कु्यादद्रष््श्रश्च A णसु 11 A पानभोजनस्तुभिः A! omits युक्त 1९ ^ 01118 the bracketed por- 1. 0. सुषमिष tion I, 0. प्रारम्भे 1४9 A जनार्थोक्ता A ब्रा द्मणो 14 1. 0. सूव्राम्तराधगोधमं I. 0, exe 158 1. 0. नबोधत: A पितृन्‌ 10 A °दरचनो० I. 0. omits g mo +“ or 0 दैषीयतननिषेदनविधिः Vay lagaara शब्दानां “aaa परीद्व तु । सर्वशाखा विरोधेन. [कारका रविप्लुतेः चिच्च शब्दं चय्यंव (१) “प्रकृतार्थ निरूपयेत्‌ ॥२४॥ [न्दसा वापि बध्येत एृत्तसंयोगमीप्सितम्‌ | । एवं fray मेधावी MIT TAHA SAT: ॥२५॥ अथ देवायतननिवेदनविधिः | प्रदया द्विभवेदिंगब्यैः पुरायतनवेश्मसु | वयक्कदेशलिपिन्यासं मुख्यं "नापरमुच्यते ॥१॥ 'श्रारोग्ययानरन्नाव्य TATA HA | घर्टाचामरशोभाव्यं रल्रद रडातपविणि ॥२॥ गजवाजिरथस्थं वा महाशोभाकत्तमन्वितम्‌ | पुरतो गी तनृत्येन नानावाश्चरवेण च। मङ्गलैवंद घोषश्च देवाय विनिवेदयेत्‌ ॥३॥ नानाधूपोपदारेध सम्पूज्य तु दिवौकसः | दत्वा तु पुस्त, aa पितुरणा धर्ममुहिशेत्‌ । बान्धवानाश्च हृद्यानामनन्तफलमिच्छताम्‌ ॥४॥ पितृणां धममुदिशेदिलयादेः पितृन्‌ °बान्धवानुदिश्य दद्यादिति सम्बन्धः" । ततो '"दद्याद्रिधनेन at विद्यां शिवमन्दिरे । aaa दत्षयेद्विप्रान्‌ शिवभक्ता मानवान्‌ ।॥५॥ ' [दक्ञयेत्‌ कृतनिवेदनप्रतिष्राथ' दक्तिणादिभिः] पूजयेत्‌ । I. 0, बन्धा्धानाश् I, 0. मीग्याषत्र I. 0, सर्वधाख्ावगोधन A omits the bracketed por- {107 A खन्या रूपिष्ककेत 3% पयोग atfea for the b. p. ^ wate ६१9 o~] ९) 11 ^ रमार तहाठ्यै I. (0). बग्धव्राद्रोदिण्य A adds wear...fantre: of V. 10 below after this A ष्वा for Zara A getn framfawr’ दिधिः for the b. p. VRQ द्‌ नसा यथाथङ्कि च कत्तव्य |उवतका विष्णुकेरमनि। । श्ना वु नगरे कार्या प्रामे प्रामाधिपे्तथा ॥६॥ ग्रहे गृहस्थैः कत्तन्यम॒त्‌सवं बन्धुभिः सह» | ला तभक्तैः समालम्धेः स्रग्विभिः सुसमाहितैः ॥ ७॥ अथ श्रोतृपाटक“गुरुगुणसहितव्याख्यानविधिः। ्ीतियुङ्गेस्ततः° श्रव्यं are’ शशरद्धासमन्विते; | वाचकं दक्तयेत्तत॒यथाविभववित्ततः | गुर्च WHI मतिमान्‌ यथाशङ्ि त्वमायया usta द्तयेद्रस्तादिभिरचेयेदियर्थः | ततः पुष्पैश्च धूपश्च श्रावकं संप्रपूजयेत्‌ । वाचको ब्राह्मणः प्राज्ञः श्रतशास्तो महामनाः [Wert aay पाठकं पाठसमये पुष्पधूपादिभिरभ्यचेयेदिति सम्बन्धः | श्रभ्यस्ताक्षरविन्यासो `व्तशास्तविशारदः । सूत्ार्थवित्‌ प्रगल्भश्च विनीतो मेधया युतः | “नीतिज्ञो वाक्पटुः sera > >‹ ATTA: Fell गुरुश्च धमेवान्‌ प्राहः भ्र तशास्तो विमत्सरः। - विप्रः प्रकृतितः ge: शुचिः स्मितमुखः सुधीः ` ॥१२१॥५ [सुव्रतो व्रतशास्तज्तः स्वैशास्तविशारदः । श्रभ्यस्तशास्तसन्देहः प्रकृतार्थप्रवतेकः । ' “सश्रद्धः सुकृतम्याद्यः पौवेपयोर्थवित्‌ सुधीः ॥१२॥ |” प्रध्याय-'*सगं विच्छैदविभक्क्थं प्रयोजकः । कीः RC POY eller Rac te मी IY [क्ष अ 1 1 I, 0. तत्सव; Sty वेष्रमसु 9 A afer 2 A! मषढयै 10 ^ ऋ्राठयसुरो ५ A सटा 11 A सदा 4 ^ श्रावक for श्रोतृपाठक 12 A माग्रडमल्नतग्याख्छं 5 A ity 19 I. 0. omits the bracketed 0 A wat सममितः portion प 1. 0. wera: 14 A wa for सगं 8 A faRwrTeto देवायतननिवेदनविधिः ४८३ शास्ताथं-'पद विद्धीमान्‌ पद्छोकार्थंबोधकः ।॥१३॥ समुदायप्रकीणाथंमु्यशास्तानुसजकः ४ । WMATA Kad व्यपदिश्यार्थबोधकः ॥१४॥ AAI ay CET Wega” किमपि विव्ञितमिलयर्थः । प्रकान्तादिषुं शाल्लार्थविभागपरिनिषितः | कथामिधान[गृढार्थभङ्गेन च विबोधकः]* ॥१४।। ध्रदधेयश्च गतालेस्यः श्रौतचिन्तावबोधकः | संस्कृतेः dent? वियां प्राकृतैः प्राकृतामपि ॥१६॥ श्रालापमाते”-व्यख्यानेै्य॑श्च शिष्यान्‌ ` प्रबोधयेत्‌ । देशाभिधानविन्यासंर्बोधयेन्चापि* यो गुरः ॥१७।। स गुरुः स पितामाता"सतु चिन्तामशिः eva: । स शाल्रोपायमाष्टयाय नरकेभ्यः समुद्धरेत्‌ ॥१८॥ कस्तेन atm लोके [बान्धवो भुवि]'“ विद्यते । यस्य वागप्रश्मित्रन्देन ` 'हदयान्नश्यते तमः । महासंसाररजनीभवं asa? महायुतिः ॥१६॥ नोद्वजेततस्य पारप्ये' न च वेलोम्यमिच्छतः। न चास्य व्याधिदुःखेषु मलानां वाप्रियो'* भवेत ॥२०॥ [प्रसादये कुपितं]'* gaan समुद्रेत्‌ | I. (). न्परण 9 1. (). a qe: माता पिता, ^+ ज 2 A omrerqaya:, 1.00. onrars- गुरषपि कामन्ता Tae: 10 1, ©, बाग्धवोसु a for the brac- 38 7. 0. wearwaa, A परस्या- keted portion Tea 11 LO. इष्य reat, ^ qruraenn + A मूमन्वभङ्कुसु खजिरोधकः for 12 A wma the bracketed portion ' 1; A ere 5 1.0, aqaal 14 A wean 6 A भाष for aTat 15 A weam मदशि शोके for the 7 A सुबोधयेत्‌, I. 0. प्रबोधकाम्‌ bracketed portion 8 A earfy 16 1. 0). दुःखमुग्ध | 6 -2 1 दानसागरः रोगेभ्यश्वापि यत्नेन" [परिलयागेन चोद्धरेत्‌ ° ॥२.१॥। अथ व्याख्यायां विधिनिषेधविधिःः | एवं व्याल्यां शुभां श्रत्वा गुखुवक्घान्नरोत्तमः । विधेयं चिन्तयेद्‌ यल्नात्‌° परत्र हितकारणम्‌" nan TYAN श्रद्धया° युक्तः प्रणतोऽभिमुखो* गुरोः । '"शअनन्यसंकथाकतेपी निष्प्रमादो तरितः ॥२॥ aa च संशये जाते पृच्ेद्राक्य'°-मुदीरयेत्‌ । ' [गुरुणा चोक्कमेकान्ते| श्रद्धावान्‌ वाक्यमाश्रयेत्‌ ॥२॥ न पुरो गुरुवाक्यानि gen परिपालयेत्‌ | भिषजां वचनं काय्ये" TENA महात्मनाम्‌ wei गुसवाक्यानीदलत्र हन्यादिति शेषः | न तत्‌कृतं खयं Fae समिद्धानला्विंषः' * । ARABIA यः कुरयादप्रतो गुरोः | स ब्रह्महदययामाप्रीति गुरुवाक्येषुं निश्चयः yun [यः श्रुत्वा श्रन्यतः]'* शास्त्रं संस्कार प्राप्य वा शुभम्‌ | मन्यस्य जनयेत्‌ Va गुरोः स ब्रह्महा भवेत्‌ ॥ ६॥ विस्मरेज्चाथ वा मोग्ध्याद्‌ योऽपि शाघ्नमनुत्तमम्‌ | स याति नरकं घोरमक्तयं भीमदशंनम्‌ nen यस्तु बुद्धा नरः Wea” फिञनित्‌ कृस्याच्छुभाशुमम्‌ | भवेच्छतगुणं ag विज्ञानेभ्यो aver’? च van an का ज गिक मी), षणि 1 A यत्तन 11 1. 0. gay, मूद्रायां 2 ^ ufcatanmetq for the 12 ^ अचम्‌ {01 वाक्यम्‌ bracketed portion 1: ^+ qedssararacea for the 3 ^ चिवोधनिषंषः bracketed portion 4 ^ तुर 14 I. 0. समिडानखशाश्िषः, A स 0 I, O. war समडानबर्चिसः 0 A अत्तत्‌ 19 A बश्च ग्रत्वान्यतः for the brac- T A इडितक्षारकम्‌ keted portion 8 1. 0. afar 16 A शाखां A अभिसुष्ठ 17 1.0. wae jms < © A खन्योन्य अथ षाट्छमः। एवं विधानतो [वाच्यं पाठकेन षिपशिता]' । तपःशमात्मकं खगधमोदि फलसाधनम्‌ | शनेविं विच्य तद्राच्यमध्यात्मादि च यद्वेत्‌ ॥६॥ तपःशमात्मकं प्रन्थमध्यात्मप्रतिपादकश्च शने विं विच्य° पठेत्‌ | HER FEA त्वरायुक्तेन वाचयेत्‌ | सराग ललिठेवाकये°-वोचयेददय्गमेः नानाचिन्ताथ°-कश्येण ललितेन [च व।चयेत्‌ |" ॥१०॥ सराग ङ्गारप्रन्थम्‌ | सर्गाध्यायसमाप्त्येष, कथापयंन्तमेव च" । ' "प्रशस्तशब्दस योगे" ' galfafa विरामणम्‌ ॥११॥ विरामणं पठस्मास्तिः। समाप्ते वचनेऽभीष्' कुयोदेव विचक्षणः | श्रवधायं जगन्छान्तिमन्ते'* शान्त्युद्‌केः TAT ॥१२॥ शान्त्युदकं MAGIA | gaa “gad A यादस्तु ग्याद््या तु” नियदा । लोकः प्रवत्तेतां धर्म राजा चास्तु"“ सदा ज्य!" ॥१३॥ धर्मवान्‌ धर्मसम्पन्नो गुरशास्तु निरामयः, इति प्रोच्य यथायातं"* गन्तव्यन्न विभावितः ॥१४॥ अथ चिन्ताविधिः। fered: परस्परं शास्त्रं चिन्तनीयं विचक्षणः । कथावस्तुप्रसङ्गेन नानागव्याख्यानभावनेः ॥१५॥ a ह ९ # [षिणो 1 ^+ वाच्यः वाचकेन परिस्विता ll A ग्खयागात्‌ 2 [. (). खगस्वर्गटि. 1 1, (0). अत्तं for wa, A omits 3 1, O, °बिरोध्य it 4 1.0, °विपश्ब 1: 1. (). काम्तासुट्क, A भान्यन्नमुट्क 6 4 वक्र C for wet, 14 ^. सुष्टतं ; A seta for fears lb [.0. त 7 ^ तथारर्चयेत 16 1, 0. ay 8 A ग्खनाप्तौ क 17 I O जपौ 9 AatT 18 1. (). warera 10 I. 0. stgwe for wwe Yee TATA: युक्गिभिश्च eatgureat Fae ante खयं कृतः | एवं दिने दिनि eqreat शणुय।न्नियतो नरः ॥१६॥ अथ शाल्नव्याख्यासमासिकरूत्यम्‌। समस्तशाह्नश्रवरोन पु सः' श्रद्धाप्रधानः भवतीह चेतः । रागश्च "शास्ताच्छममभ्युपेति दोषाश्च नाश “निखिलेन यान्ति qn ` यथाकथचिच्छणुयान्न शस्तमश्रद्धया वजिंतधममैसन्धः° | ततः समाप्तावथ शास््रमागंक्थोदये' चापि विनीतबुद्धिः ॥१८॥ शक्तथा चयेद्‌-[वाचकमग्र एव गुरुश्च | amar पितृवन्निकामम्‌ ॥१६॥ एष | विद प्रदानस्य प्रधानो] "विधिश्च्यते | अथ ब्राह्मणाय दानम्‌ | nada विधानेन ब्राह्मणे शोलशालिनि | प्ररोधयति ` 'धीयुक्तं विधिज्ञे "° वेदवादिनि। प्रनोधयति व्याह्यातरि"* | विन्यस्येत शुभं aed मह्‌ाभोगजि गीषया ॥२०॥। sada ॒विधानेनेति यथा देवाय निवेदने विधिश्क्रल्तथेव ब्राह्मणायापि'' गृह नोता विधां "° दद्यादिदर्थः | अथ WATER” | धनेवा विपुलेरवस्ते-' "गु र कृत्वा खुत्पिंतम्‌ | श्र्यापयेच्छुभान्‌ शिष्यानभिजातान्‌ सुमेधसः ॥२१॥ 7 ee eee eee eee le ae Ee rete ey 1 1.0. qa: 10 1. O. विद्याप्रधानस्य wet? for the 2 I. 0. भवटौयचतः 0. p, 3 A पा्लाप्ममन्यपेति, I. 0. 1{ 1.0. aya NTAT SA TAT Ty 12 A विविक्त 4 A fafeurt gata 1४५ A वयाख्यातानि 9० 1. (0. wat 14 I. 0. atwertfa 6 A te 15 A omits विदां 7 A omrate® 16 1, 0. waragta 8 1. O, wanrata Q A बोषकमभाशेव आकष for the b. p. 17 ^ गगः WaT YuTfia’ विद्यादानफलम्‌ ४८७ एतेन यथाप्रसिदध-'श स्तानुण्रानमुक्कम्‌ । [तथा च शास्लदानः] सङ्कल्पयेत्‌ | अथ विद्ादानफलम्‌ | एवं वियाप्रदानन्तु सर्वदानोत्तमं स्मरतम्‌ । सवेदा सर्वदानानां “ATH तञ्जवमुत्तमम्‌ ॥१॥ aaa विधिना दत्वा विद्यां “ धर्मपरो at: | फलं द शाश्वमेधानां शतस्य सुकृतस्य च ॥२॥ राजसूयसह ख्य सम्यगिष्टस्य यत्‌ फलम्‌ । तत्‌फलं लभते मर्त्यो विद्यादानेन भाग्यवान्‌" ॥३॥ [सर्वशस्यसुसम्पृणों सवेरल्नोपशोभिताम्‌ । ब्राह्मणोभ्यो महीं zeal प्रहरो चन्द्रसुययोः | यत्‌ फलं लभते मर्घ्यं वियादानेन तत्फलम्‌ |“ ॥४॥ Maza ख्यानं विदयते शास्तशंसने | तावद्रष॑सदख्ाणि स्वगे विद्याप्रदो वसेत्‌" ॥५॥ AAA? TEHATA पुस्तकेऽक्षरतश्रिताः । तावतो नरकात्‌ "कुल्यानुद्धतय नयते दिवम्‌ uci यावच्च qaadeqr ` पुस्तके विद्यते शुभम्‌ । "तावथगसदस्राणि सकुलो' ˆ मोदते दिवि ॥५॥ यावच्च पातकं तेन ad जन्मशतेरपि । तत्सव" नश्यते तस्य विद्यादानेन देहिनः ॥८॥ स जातो मनुजो लोके स धन्यःसतु वुद्धिमान्‌ | यो " 'विद्यादानसम्पकंप्रसक्तः पुरुषोत्तमः Wet 1 I, 0. cwatqo, A ०मन्ताङु. 6 A omits the bracketed por- 2 J, O, तटा 4 षखवहान, A त्था च tion गन्वटानं ^ भवेत्‌ 3 I. 0. नरकात्‌ 8 A वस्वानुद्ग्ट् 4 A पुश्वपरो 9 ^ तावहष . 5 A केवलः 10 A सकुशे, 1. 0). स्वकुशो 11 A विद्यादानमतः wera: Var शानसागरः यथाविभवतो द्वा frat शाग्यविवजितः । याति पुरयमयान्‌' लोकानक्षयान्‌ “भोगभूष्ितान्‌ ॥१०॥ भयेऽपि एवं मसीपात्तेखनो-“सम्पुटा दिकम्‌ | "aa: शास्ताभियुक्ताय तेऽपि विद्य प्रदायिनाम्‌ | यान्ति लोकान्‌ शुभान्‌ मलयोः पुरयभाजो महाधियः" ॥११॥ इति विधाप्रदानस्य महाभाग्य' प्रको तितम्‌ | ्रत्वैतत पातकेमु च्येन्नियतं " सप्तजन्मजेः ॥१२॥ प्रत वेदाश्चत्वारस्तदङ्गानि च शिक्ताकल्पनिसक्ृच्छन्दोज्यो तिषव्याकरणानि waa "मन्वा दिस्मरतिसदहिताष्पम्‌ । पुराणानि ब्रह्मादीनि क्रमेब्रह्मत्मिका च मीमांसा न्याय- शेति चतु्द॑शविद्याः। उपवियाश्च कृषिविद्ा-शिल्पविद्या-'“कलाविय प्रमुखविया यथायथ- मुन्नेयाः । तदासां विद्यानां मध्याद्‌ ade’ वियामुक्क- [विधायतनं नीत्वा स्वेष्टदेवाय| निवेदयेत्‌ । तद यथा- यजमानः शुभनक्ततयुक्र दिनमनुसन्धाय गृहं ged ‘gery सुधा- लिप्तभित्तिकं निःसन्धि घटयित्वा तत्र यथेच्छदेवताप्रतिमां स्थापयित्वा लेखयित्वा वा नानापुष्प- '+नानातङ्पन्नवालङ्कतं ` बुधूपावासितम्‌ [उपरिविततचन्द्रातपं च|“ aqze कत्वा aa महेश्रर' ब्रह्माणं जनादृनघ प्रतिमासु स्यरिडज्ञे वा ' शच्रावाहनपूर्वैकं सम्पूज्य यथाविधि ब्रद्धि- ME कृत्वा ययेष्दव्यान्‌ तब्राह्मणानम्यच्योस्मिन्‌ विया'°-लिखनारम्मे पुण्याहं भवन्तो ब्र वन्त्विति वदेत्‌ । पुर्यादमिति तेच्चिः stage स्वस्ति भवन्तो त्र वन्त्विति वदेत्‌ | '° [खस्तीति तेखिः प्रत्येकमुक्के ऋद्धिं भवन्तो ब्र वन्त्विति वदेत्‌ ]। ते च ऋद्धयतामिति प्रत्येकं fam युः । ततो नागरदिपिन्नं तदसम्भवे लिप्यन्तरन्नमपि वा ज्ञातं लेखकं यथाशक्ति टदेम- 1 A पएर्यसमा 12 ^ विधिना यत्राद्रोत्वा श्रर्देवाय 2 A तोय देवान्तराय at for the bracke- 2 ^ येसपर ted portion 1. 0. omqatfem’ 1: [. 0). we 9 1. 0). ae: 14 ^ omits नानां ( 1, 0), महाभिपः 19 1. O. सुध्रूपाधिवासित 7 oT. O} निरय 10 A खपरितश्वन््रातपां for the 8 I, O, aratfecafae bracketed portion Q A ब्राद्मादोनि 17 A मन्रावाषनपूर्वकम्‌ 1) ^ omits कलाविद्या 19 A afefaarfe for अस्मिन्‌ विद्या 11 A बधेष्छ 19 1. 0. omits the bracketed portion विद्ादानविषिः Was BATHS ` -शुङ्ृवल्नमास्यादिभिर चयेत । TARY शुक्कमाल्याम्बरधरो*ऽलङ्तः प्राङ्मुखो यथोक्त `सरयन्तमारोप्य तत्र लेष््यं Win यथोक्त पतसश्चयश्च स्थापयित्वोक्कविधिना मसीं क्तवा TAHA यथोक्कले्न्या मसीमाद्‌ाय तुप्यंघोषपूर्वकं लेखनीयशाज्स्यादौ pee वा श्लोकान्‌ लिखेत्‌ | ततोऽपरत्मिश्रपि दिने शुभवेलायां पूर्ववत्‌ पुरयाहवा चनतरय घोषपू्वकं सिखेत्‌ | भोजनादिक कुयात्‌" । एवच क्रमेण शन्नः aafaa लिखनसमासिदिने पुरयादहादिवाचनं ब्राह्मण- तती यथोकङ्कक्रगेण शोधयित्वा (शलाकाडोरपषिकादिना पुस्पं कृत्वा वस्तेणाच्छाय शक्तितश्चतुर्दोलं Darga’ गजमश्व' रथ वा *शवेतवल्नादिशोभितं 'मुकृटरन्नालङइूतं धरटाचामरपताकायन्वितं विध्रृत- "यथाशक्कथपात्तरनमय- ' दण्ड तपल्मुप- कल्प्य aa लिखितं पुस्तक्मारोप्य नृखगीतवा यम्गलघोषवेदध्वनिभिर्दंवायतनं नयेत्‌ । aa ' श्च तं देवं सम्पूज्य तदध्रतः पुस्तकं स्थापयित्वा देवाय निवेदयेत्‌ । ‘ax यथा-- ॐ भ्र पुरयेऽहनि श्रीमदमुकभद्ररकाय मत्‌ पितृ-"' गत-नन्दिपुराणोक्घामुक्वियादानफलप्रातिकामोऽद- मेवद्वियाध्ययनसिद्धय्थमेतां त्रियं ददानि। ततः शिवभक्कभ्यो देवान्तरभङ्केभ्यध्च यथेष्छु- संख्यव्राश्ररेभ्योऽभोष्रसंट्यं सुवणं दयत्‌ । तद यथा--कृतेतहुनप्रतिष्रा्थः ` भ्युष्मभ्यमं दक्तिणामेतत्‌ काश्चन ददानि। खस्तीति ब्रह्मणा ब्रुयुः। बान्धवो्ेशदने तु मत्पितृपद- स्थाने श्रमुक-' .सद्वन्धुपद निवेशो विशेषः। ' स्वोषेशेन दाने तु '“मत्‌पितृपदं "*सटुन्धुपद्श्च पू नित्रेदन-गणवाक्येनेव प्रयोज्यम्‌ । ततो यथाशङ्कि यथाक्कं वाचक्रमुपाध्यायम्र सुवशोदिभिः परितोध्य गुरुवाचक्योनिवाहाय वृत्तिमुपकल्प्य तद्‌ तत्िमिश्रायतने ध्रोतन्‌ पुराणानि शान्नाणि शा्लनिपरेदनदिने यथायथं तृपलयादयो यथाशक्ति पौरपरितोपणददररध्यादिशोभागीतनृध्यवाद्यादीश्रगरादिषु कारयेयुः । 22 च ध्रावयेदध्यापयेच । पाटममये पाठक पुष्पधुपाम्यां पूजयेत्‌ । ततः श्रोतारो adda?! श्रवणं कुयः। `चिन्तयेदनुदिनं पाटसमाप्तौ चः पाठको जका ee ne gente धि क ee ree re ~ ~ = -# 1 ^ ४५1. O, WF STG 12 I, 0. omits च 2 A aleqrata 1. 7, 0. omits तद्‌ यथा 1, (0. मरपत० A जित्य. 14 ^ omnufagtta at 4 ^ कुश; 19 A तुम्धमष्ट 0 ॥ ब्राह्मणायार्चिताय दासीमचिताम्‌ ॐ श्रयादि तुभ्यमन्तमुक्ता दद्यात्‌ । *भूमिराज्य- प्रा्तिक्रामोष्दमेतां दासीं ददानि। सखस्त्यादिखखीकारान्तः' gaa) दासदाने तु णतं दास मिति विशेषः । SMA AUG :— एतद्विचायं हृदये दासीं ददाहि जातये । स्थिरन्ततसंयुङ्के ' "सोमे सौम्यग्रहान्विते ।।३॥ स्थिरनक्ततसंयुक्ते [रोदिगयाद्र योरन्यतमनक्तलयुक्तंमोमे चन्द्र ]'“ सौम्यग्रहान्विते x x । a EP AP 12,3and 4 A wae, matey, 10 A era’ दासीं कन्या for the waretfafte and प्रष्याखामिति bracketed portion 5 ^ omits %eTas 11 A wavey 6 A‘ omits दासं 12 A omits मूषि 7 A omits शास 13 1,0, ae 8 A दाषौटानटानयोष्तु ara 14 1.0, Ofeequrataaqaneyaey 9 I, O, Rw: | for the ४. p. ४६६ दानसाग्दः 1दानकालं प्रशंसन्ति सन्तः पवंशि वा पुनः । FAFA यथाशङ्कथा TAT परस्तथा ॥४॥ za दामी मया तुभ्यं sada’ प्रतिपादिता । सदा कर्मकरी भयोज्ा यथेच्छ'| भद्रमस्तु ते ॥५॥ दत्वा समापयेत्‌ पथात्‌ ‘ATE वस्तकाच्चनेः । nara तु सीमायां विसजयेत्‌” द्विज" ततः ॥६॥ सीमायां ग्रह्ीमायां ग्रहद्रार zy: | एवं दत्वा महाराज HAHA) भवेत्‌ पुमान्‌ । हइटलोके परे चेव सप्तजन्मान्यखरिडतः tsi = ॐ ९ २ | ९ ¢ $ क्रानामन्यतमे ममये RAIMA दासीमचितामचिताय ब्राह्मणाय इयं दासी "मयेति मन्व पिला ॐ श्रयादि तुभ्यमन्तमुङ्का दयात्‌ | WMA यपुराणोक्त- नियतसमयविदित-दासीदानफलप्राप्िक्रामो ऽदमेतां वस्तभू षरणेरलङ्ता दासीं ददानि। खस्यादिखीकारान्त' पूववत्‌ । ततो यजमानो ब्रह्मणं पुनव॑स्तेः काश्वनेधाभ्यच्यं त्तमस्वेु् “सोमामनुगम्य विसजयेत्‌ । "(वामनपुराणे (६५।४.) ब्राह्मणाय दानानुक्र्तौ :- दासीं दासमलङकार-[मन्न प्रडरस|''-संयुतम्‌ । ' पुदषोत्तमप्रोयथे' प्रदेयं सवका लिङम्‌ Ne बराह्मणायार्चिताय द्‌ासीमचिताम्‌ ॐ अयादि तुभ्यमन्तसुक्ता दद्यात्‌ । पुरुषोत्तमध्रीतय एतां दासीं ददानि । खस्यादिषखीकारान्तं पुम्वेवत्‌ । | कन्न = न्य 1 “~ ay Co अद न त्था :~ गृह कर्मकरी TATA ` क्पशालिनीम्‌'* । बहु दव्योपसयुक्तां प्रामवेश्मसमन्विताम्‌ wan नि Aw ee wee «(eevee A reads the entire line as प्रभाश्रामिभेरेम ara’ uvgfead ga: पवि Fit Both I. 0. and A ग्रोवेत्‌ष A तोष्या wae’ {07 the 0. p. I, O, arqaiteraraa: 1, 0. vata A मभेति I, 0. wiwaytret ^ पौमाम्तमनु* = J 10) 11 1 13 A reads the bracketed por- tion between पूववत्‌ and शास दाने, two lines above wad, पराग on the previous page A omits the bracketed por- tion I. 0. and A ष्षोत्तमसख ated Vamana P, yaarragery A ty A omits erarfeatta ेष्यदानावतेः ४६७ 'वहुद्रव्योपसंयुक्तां ` "पानीयपान्न शग्यामुषलोदूखल-वल्लालङ्ारः रन्धनतामग्रो ` -गृहवासो- चितद्रव्यसहि तामिलयर्थः | दापी' ममोदय वहुशो गरृहकर्मद्तां यो ब्राह्मणाय कुलशीःवते ददाति | विद्याधराथिपतिभिः' प्रतिपूजितोऽमौ मर्यः प्रयाति तुरः az मत्य॑लोकम्‌ ॥१०॥ ब्राह्मणाय कुलशोल्वतेऽचि ताय उक्रहपां गृहव।सोचितद्रम्यसहितां गृहयुतां प्रामसहितां द्‌।मोमचिताम्‌ ॐ श्रद्यादि नुभ्यमन्तमुक्ता दयात्‌ । प्राग्नेयपुराणोक्क-प्रामादियुक्क - द्‌।सीदानफनध्रातिक्रामोऽ्टमेतां वहुदव्योपगंयुक्तां प्रामवरेशमममनिितां दासों दद।नि। सस्यादि- म्वोकारान्तं TAA | विष्णुधर्मात्तरे ( ३।३१२।२ख ) :- द्र कर्मकर दत्ता MTEL फलं नमेत । ग्रचिताय व्राद्मणाय कर्मक्गगणक्तम दाममर्चितप्‌ ॐ अचादि तुन्यमन्तमुक्ता दयात्‌ | गोमवफनधराप्िकामोऽ्दमेतं दासं ददानि। eee Tra । तथा दामदानानुब्रत्तौ ( ३।३१२।२क) :-- म याति camer यस्तु ग्यः प्रयच्त्ुति ॥११॥ "योग्यं करम (शलम्‌। ग्र्जिताय aay 'adtemd दूाममतितम्‌ ॐ श्रद्यारि नुम्यमन्तमुक्ता दयात्‌ । | 'शकमालोक्यपाप्िकामोऽदमेतं दायं ददानि। म्वस्त्यादि- NUT TAIT | तथा (312 92134- 8): — qeq tHe दामो aM wea la लोकास्तु मुनमाम्तस्य TAT समुद्‌ाहनाः ॥१२॥ | amar ay क्षरता दासोमतिनाम्‌ ॐ स्यादि नुन्यमन्तुक्री। दद्यात्‌ । गः 7 = । [ ववृनोशधासिद्माड्दरमेता दासा ददानि । व्वह््याद्श्वोकारान्त पूल्ततत | | | I, (). यज्नटरतरयोपममुक्रा % [. (). and ४. |). aa 2 A पानैयपात्र पतिश्ध्यानलोट्‌नन Q [. (), aia’ quae’ 3 I, (). -atafaatfe- 10 [. (). गुडकुशनः 4 1. (). faaratrfaufafa: 11 A गक्रतावुच्छप्रा्चिह्मो. 5 A परिरं. मट्यना |.) A omits the bracketed por- (; A omits watf tion 7 म जानि मक्रमावुज्य ६२ ४६६ SAQA: तथा (३।३१२।४ख-५क) :- ['तश्णी" रूपसम्पन्नां दासी ' यस्तु प्रयच्छंति । °सोऽप्सरोभिमंदा युक्तः की इते नन्दने) वने ॥१३॥] ° $ ¢ mama aa aemt हपमम्पन्रां' द।सीमचि ताम्‌ ॐ अयादि तुभ्यमन्तसुक्ता दयात्‌ । विष्णुधरमत्तरोक्त-तर्णोदासीदा फन प्राप्ति कामोऽहमेतां दासी ददानि । च्स्यादि- स्वीकरारान्तं Tera | इति महाराजाधिराजनिःशङ्क-शङ्र-भ्रीमद्रन्नालसेनदेवविर चिते & ५ ( न | श्रीदानसागरे -प प्यद्‌ानावतेः । ee 1 11 भज ज-वा पानाय) Te A 1 A aeet tion just before यस्तु कमरे 2 A अप्सरोपिय्दाएव क्रौड ते ai दासों, six lines above for the bracketed portion 4 ^ रूपवतीं 3 A reads the bracketed por- ¬) A Wo प्रज A | ¢ अथ प्रजापतिदेवतशस्य' -दानावतेः | (४६) मनुः (४।२३२) :-- धान्यदः शाश्वतं सीम्‌ ॥१॥ ainda सम्बन्धः| wa यजमानोऽचिताय तव्राह्मणायाचि तं यथेच्छसंद्यं धान्यं दयात्‌ । ॐ श्रद्यामुकमगोत्तायामुक्वेदामुक्शासखध्यायिनेऽमुकदेवशर्मेणो तुभ्यं शाश्वत. मोषटयप्राप्निक्रामोऽटमेतद्धान्यं ददानि। प्रतिग्रदहौता स्वस्तीत्युक्ता सावित्ली पटित्वा धान्यमिद्‌ ्रजापनिदेवतमिः्यक्गा[यथाशाखं कामस्तुति *(q311 ततः ॐ) श्रय कृतेतदहान- ्रतिष्राथ तुभ्यमहं दक्तिणामिदं शमनं ददानि । प्रतिग्रहीता स्वस्तोद्युक्ता] धान्यमुष्ट गृह्णीयान । महाभारते (रनु --> 41404) :-- रमानामथ वौजानां धान्यानां ना युधिष्टिर | ARAN ATT: पुष्पाः स्वग गामिनः ॥२॥ Aaa शाकृष्मारदादित्राजाना कनमादानां saga "कृष्यादिना afaary व्राद्मणायाचि तानि यथोक्तनोजानि ॐ दारि तुमयमन्नमुक््‌ा दयान | स्वग प्रा्िक्ामाम्द- मेनानि atafa ददानि। ग्वघ्यादिष्वाक्रारान्तं patty एनं घान्यदानि| धान्यं ददानांति|' वाक्ये विशेषः । नथा :- धरान्यं^त्रमेगाजिनतवित्तमतितं “विघ्रं ama प्रतियच्त्ते यः। वसन्धरा तस्य भवेत Caer ane वमूनां afagpaarfa en श्रतेगार्जिनवित्तसमन्नितं aa वाजिन्यादिनन्धयधनेन कीनम्‌ । श्रचिनाय त्राणा भाचितं Sal ee EE reine le ee ea SE nm a =e em 1 A °मम्य 6 A ने qatfear ) oA पठित्वा for the bracketed 7 A धान्यद्‌ानौति for the bracke- portion ted portion 3 1.0. omits the bracketed + A ma portion () oA fare aif + ५ च युविद्धिषः lO A सुवस्तावव) 2) A नैतरः Yoo द्‌ | मस 1 qJ र्‌ * यथोक्तधान्यम्‌ ॐ watz तुभ्यमन्तमुरत दयात्‌ | महाभारतोक्र-श्रमाजित-वित्तसञ्ित- धान्यदानफल)-प्रा्तिकामोऽ्दमेतद्धान्यं ददानि । खस्यादिश्वीकारान्तं पूववत्‌ | स्कन्दपुराणे :- fanaa: प्रयच्छेत धान्यानि विविधानि च । म "सवेकाममंयुक्तः सोमलोक समश्नुते ॥४॥ aa वपसहखाणि सप्त शिला" gaat । इह सवंधनोपेतो "भोगवानभिजायते ॥५॥ apa ग्राह्याः परिभपोक्ताः। धान्यानि विविधानि कलमादानि। द्रचितायर '्राह्मणायाचिता यथच्छरुमोपधोः ॐ अदादि तुभ्यमन्तमुक्ता दयान । स्कन्दपुरायोक्ताप्रधी: द्‌।नफलप्राप्तिकामोऽ्टमेता गओ्रोपधोददानि। स्यादिन्वीक्रारान्तं gai प्रान्यदाने* तु वाक्ये" ative] धान्यपदनित्रेशो विशेपः । विप्णधरमेत्तिरे (३।३१४।१) :- धान्यानामुत्तमं दानं कथितं द्विजपुक्नवाः'' | धान्येभ्थोऽपि पर' धान्यं रक्रशानिः प्रकीतिनः usu faayaa'? इति सम्बोधनम्‌ । रक्तशालि नरो द्या सूर्यलोके महोयने । (३।३१५।२क) “sfaay व्राद्मणायाचितं ययेच्चरुपरिमागं रक्त शानिम्‌ ॐ aarfa तुम्यमन्तमुक्ता दयात्‌ । सोत्कप-पू्यनोकप्रात्निकामाड्दरमेतं रक्त तानिं ददानि । स्वस्यादिम्वीकारान्तं पूववत्‌ | तथा (३।३१४।२) :- दत्वा तथा सुगन्धाश्च गन्धर्वः सह मोदते pou प्रत धान्यप्रकरणात्‌ सुगन्धानिनि सुगन्धिशानयो बोद्धव्याः| अचिताय arama चितान्‌ गथेच्छसंष्टधान्‌ गन्धशालोन्‌'' ॐ अयादि तुभ्यमन्तसुक्ता दयात्‌ । aE गन्धवेलोकप्राप्तिकामोऽहमेतान्‌ गन्धशालौन्‌ द्‌दानि। सखस्यादिम्बीकारान्तं Taq, 1 I. 0. omits we + A atwaaitaar 2 A श्रोषधियस्य पर्कंत ) {[. O, धान्यधानै 3 TL. 0). पवक्षालसंध्रडः 10) A aver’ 4 A अलशकारान for अलकावप्यान 11 A स्वगशोक for स्वग 6 IT. (). atetarataararai 12 1. 0. ante 7 A @fenife ॐ warfematfor 13 A omits ब्राह्मशाय the b. p. 14 A omits यवम्‌ दानसागर तथा (३।३१४।४ब) ~ तथा गोधूमदानेन Tal लोकमाप्नुयात्‌ qe चिष्ताय mead यथेच्छपरिमाणं गोधमम्‌ ॐ Hale तुभ्यमन्तसुक्ती sai | qgaleafasansead गोधूम द्दानि। स्वस्यादिस्वीकारान्त पूववत्‌ | तथा (३।३१४।६क) : प्रियो भवति लोकस्य ग्रियन यः प्रयच्छति । frag कामनीति प्रसिद्धा। अचिताय बराह्मणायाचितां यथेच्छपरिमाणां targa ॐ wale तुभ्य्रमन्तमुक्कग दयात्‌ | लोकप्रियत्वप्राप्िकामोऽहमेतां ग्रियङ्ग ददानि) खस्य। दिखीकारान्तं पूव्ववत्‌ | [तथा (३।३१४।६ख) 3— ददाति यस्तु श्यामाकं तस्य प्रोयन्ति देवताः ॥१५॥ afa ara व्राह्मणायार्चितं यथेच्छपरिमाशं शयामाक्म्‌ ॐ wae तुभ्यमन्तसुक्ती दयात्‌ | देवताप्रो तिप्राक्ति-कामोऽहमेतच्छयामाक ददानि, खस्यादिस्वोकारान्तं पृल्वेतत्‌ ।|' तथा (3139819) :- HAG शु्कधान्यानां प्रदाननिरतो नरः | पवग लोकमवाप्नोति नात BAT विचारणा ॥१२। मन्येषां श्कधान्यानामिति पू्वोक्क-्ुकसदित-रक्ृशालि-गन्धशालि- ऋष्राल- यवः गोधुमेभ्य इतरेषां प्रकृ शकयुक्कानां नीवारादीनां तेच लोकत एवानुसन्धेय। faa] बराह्मणायाचिंतं" यथेच्छपरिमाणं शूकधान्यम्‌ ॐ श्रयादि वुभ्यमन्तमुक्ती दयात्‌ । 4" लाक ्राक्निकामोऽदमेतच्चयूकधान्य ददानि । घस्ा दिखीकारान्त पूववत्‌ | तथा ( ३।३१८ क) :- luna: शक्रलोक्रन्तु । लमत इति सम्बन्धः । अरचिताय व्राह्मणायाचितं यथेच्छपरिमारं gen ॐ Aaa कन्य मन्तमुक्का दयात्‌ । शक्रलोकप्राप्तिक्रामोऽहमेत मुद्र ददानि। स्वस्वयादिखो कारान्तः पूववत्‌ | 1 A रतद्गोधूमं for एत गोधूम G A omits काणा लि 2 A प्रियङ्कुकामिनौ प्रसिडा i \ तेन 3 A omits प्राचि ३ A omits अवतं 4 " ते श्वेतपुरे एतदुक्त द्विजोत्तमः“ ॥३॥ ~ ~ कष) 1 Areads the entire line as 10 A बाक्यंष, follows ;: --पष्पोपगचखाथ फलोप 11 I, 0. omits प्‌ ware: पादपस्यश्रथते द्विजाय 12 1. 0, omits पद्‌ oO A स॒ @iaae, M. bh. Tei LES 13. A faam: for the bracketed 3 (Corrected from M. Dh. A portion । नभस्यपस्यावनत', 1. O. नभस्य 14 A wre DL Of 15 1, 0. satatai I. 0. yae’ 16 A wets A matte अरमुकगोत्ायामुकन 1? A कंटानान [ 0. ceaaq 19 A ष्टि A दस्त मूले for the bracke- 20 A वय॑ ted portion 2 A omits 4 9 A फलोपठलशामे 22 7. (). दिजौत्तमः 4 $| G A omits वेदामुक 18 A सफला चव T © ५१२ दानसागर); श्रचिताय ब्रह्मशायार्चितान्‌" यथेच्छसंल्यान्‌ "सफलपादपान्‌ ॐ त्यादि तुभ्यमन्त- मुका दथात्‌ | ग्रादिदयपुराणोक्त-प्रादपदानफनप्राप्निकामोऽहमेतान्‌ पाद्परान्‌ ददानि | 4 खश््यादिखोकारान्तं TAT | नन्दिपुराणे :— फलनव्रृत्तन्तु" यो Tae धर्ममुहिश्य मानवः । स सर्वकामतृप्तात्मा गच्ेद्ररणमन्दिरम्‌ | ‘fata aa] पुरुषो युग कामफलान्वितः wei afaaa भगवते धमीया्चितं फलसदहितं" ग्र्तमाग्रादीना"-मन्यतमं दयात्‌ । ॐ aq नन्दिपुराणोक्त-ग्र्तदानफलप्राप्तिकामोऽहं भगवते ward ward ददानि। तत ॐ "aq कृतेतदानप्रतिषएाथं aaa दक्तिणामेतत्‌" काश्वनं ददानि । विष्णुधर्मोत्तरे (३।२६५।११क) :- ्राम्रात्ञोड-प्रदानेन '"सवोन्‌ कामानवाप्नुयात्‌ । age: खनामग्रसिद्धः । >“ [अप्रात्तोडेलयत्र द्रन्द्रनिदंशो यदयप्युभयोः] क्रियासम्बन्धः मावेणव उपपदयते '"तथाप्याम्र्योत्तरत्रापि श्रवणादवर च ` .फलभूयस्त्वान्मिलितयोरेव दानम्‌ t प्रचिताय ्राह्मणायार्चितावामप्रा्ञोडव्र्तो "ॐ अयादि तु*यमन्तमुक्ता दद्यात्‌ । AYA पराप्निकामोऽहमेतावाम्राक्लोडो'" ददानि । सखस्ादिष्ीकारान्तं पूव्वंवत्‌ । "° [तथा (३।२६५।१०्ख) :- दत्वा पालोवताग्रो तु तृत्तिमाप्रोयनुत्तमाम्‌ ॥५॥ पलीवतः पारेवत इति प्रसिद्धः। | aia ब्रा्मणायाचितं पालीवतव्रत्तम्‌ ॐ arate तुभ्यमन्तमुङ्का दयात्‌ । श्रत तु तृ प्िकामोऽटमेतं पालोवतं ददानि। खस्यादि- खीकारान्तं WAIL | श्राप्रृत्तदाने तु वाक्ये पाज्लीवतपदस्थाने श्राग्रपद्निवेशो विशेषः । | A यथरस्ख्यान्‌ 10 A सवः 1 > ^ पेशपाद्वपान 11 1, 0). arene: 3 1, 0), फशषठकस्षस्त 12 A आक्तोडे्यवर निदो यदुपरप्मुभय 4 A omits the bracketed por- for the bracketed portion tion 1५9 A तध्ा्यस्योत्षरव्रापि 5 A omits फलशसद्ित 11 A फलभूतह for फलभूयस्त्वान्‌ 6 ^ आग्रमा्ौनाम्‌ for सामाटौनाम 1) ^ ब्राह्मणायाचितो aretege t A omits Wa 16 T, 0. omits ॐ 8 A omits एतत्‌ 11 A श्तौ Q 1. 0. wraretee IS A omits the bracketed por- tlon SATAN: ४५१३ तथा -बृत्तदनिप्रकरणे (३।२६५।६ख) :- नागरङ्गदानाद्भवति नरो शपसमन्वितः | afar त्राह्मणायाचितं नागरङ्ग' वत्तम्‌ ॐ safe तुभ्यमन्तमुद्ा दयात्‌ । ` [उत्‌ङृष्टश्पप्राप्निकामोऽहमेतं amen ददानि। खस्यादिखी कार।न्तं aa । तथा (३।२६५१०्क) - बी जपूरकदानेन सौभाग्यं मदहद्‌ाप्नुयात्‌ Ei श्रचिताय ब्राह्मणायाचितं बोजपूरकं गर्तम्‌ ॐ Bale Haaragar दयात्‌ । महासोभाग्यतरा्तिकामोऽहमेतं बौजपूरकं ददानि । खस्यादिखौकारान्तं GATT | तथा:- पुष्पद फलद Ja दत्वा विप्राय भकङ्कितः। खग लोकपरि भ्रष्टो "नगर धिपति भवेत्‌ wi gaz नागकेशरादिकं फलदं करटकरिकन्तादिकम्‌। शअ्रचिताय व्राह्मरायार्चितं I उक्तम्‌ ॐ wale तुभ्यमन्तमुङ्का दयात्‌ । विष्णुधमात्तरोक्र-पुष्पदन्रत्तः-दानफल. प्राप्तिकामोऽहमेतं ia ददानि। खस्स्यादिखीकारान्तं पृष्ववत्‌। फलद्‌श््तदाने तु वाक्ये पष्पद्‌"-पदस्थाने फलदपद्‌ निवेशो विशेषः | तथा (३।२६५७।७ख-ल्क) :- चम्पकं मह्िकाजाती-' "श्रेराः पुष्पाकरा मताः] । 11 द्मन्येभ्योऽधयिकमाप्रोति दत्वेताप्नात संलयः ॥८\ aft aa व्राह्मणायाचितं चम्पकरतषम्‌ ॐ nafs तुभ्यमन्तमुक्ता दयात्‌ | विध्णु- धर्मत्तिरक्र-चमप्पकतष्दानकनव्राप्तिक्रामो ऽहमेतं चम्पक ददानि । खष्यादिखोक्ारान्तं yaaa । 1 {. 0, omits वस quoted) within this bracke- 2 ^ नाना° ted portion 3 A नाना 6 LT. (). नागबाधिपतिण 4 A weatat 7 A नाति for कण्टक 9 A omits the bracketed por- 8S 1. O. omits ay tion but reads instead मश्ा- सोभाग्यमाप्रोति बौजपुरस्य टानतः which 18 a paraphrase of the line viz, वोज...प्र यात्‌, 9 1.(). पुप्प for पुएपषट 10 A छ पषटपकखा पता {का the b. p. 11 A wetwisafess 4 ५१४ दानसागर, 1 मक्षिक जातीदानयोर्वाक्ये तु चम्पकरपदस्थाने यथायथं मल्ञिकापदनिवेशो जातीपदनिवेशशः विशेषः | तथा :~- गुम "Tg यस्तु शलतावासं प्रयच्छति | विमाने नन्दने सोऽथ कीडलयप्सरसां गणे; ॥६॥ गुमोऽभिमुक्रादिः* लता नवमक्षिकदिः०ः। श्रचिताय त्राह्मणोयाचितं पुष्पितं गुल्मम्‌ ॐ श्रयादि तुभ्यमन्तसुक्ग्‌ा दद्यात्‌ विष्णुधमत्तरोक्कगुलमदानफलप्राप्ति- कामोऽहमेतं ged ददानि । खस्यादिखीकारान्तं पृव्वेवत्‌ । एवं पुषपितनवम्लिका दि. दाने लतादानफलप्राप्तिकामोऽहमेतां" लतामिति वाक्ये विशेषः । ` इति महाराजाधिराज-निःशङ्क-शङ्कुर-श्रीमद्रल्ञालसेनदेवविरचिते प्रीदानसा गरे वृत्तदानावतेः | [न्ये भी ae Sie A 1 Acfata 0 {. 0. waatfaarfe: 2 A पष्प हदि 0 IO. ग्माशिकारि° 3 A शतां षास 1. 0. aa 4 1, 0. qealfaqatte अथ विष्णदेवतसम्भारदानावतेः | (५०) यमः :- AY APTA सम्भार ' ब्राह्मणेभ्यः प्रमच्छति । तस्य GUARA लोका न तस्य शप्रभवाम्यहम्‌ ॥१। सम्भारो विवाहोपनयन-गयह्तायुपकरणसामप्रो । ब्राह्मणेभ्य इति बहुवचनं जादय- प्चत्वाद विवक्ितम्‌*। भत एकस्मै द्वाभ्यां बहुभ्यो वा दानम्‌। श्रत यजमानोऽवि ताय "व्राह्मणायाचि तं यमोक्कसभ्भारं दयात्‌ । ॐ अथामुकसगोत्रायामुक्वेदामुक्शाखाध्यायि- नेऽमुकदेवशर्मणे तुभ्यं भ्यमोक्तसम्भारदानफलप्राप्तिकामोऽ्हमेतं सम्भार ददानि। प्रति. adi खस्तीत्यु्क। सावित्ती' पटित्वा सम्भारोऽयं विष्णुदेवत' ager यथाशाखं कामस्तुति' पठेत्‌ । [ततः 9४] ° अरय कृतेतहानप्रति्रर्थ' 'तुग्यमह' दक्तिणामेतत्‌ काश्चन ददानि । प्रतिग्रहीता खस्तीद्ुङ्ा सम्भार" eae) द्वाभ्यां सम्भारद्रयदाने बहुभ्यो वा बहुसम्भारदाने ` "देयसप्प्रदानधः द्विवचन" बहुवचनमृहनीयम्‌ | महाभारते (्रनु-२३।६८):- वैवादिकानां द्रव्याणां प्रयाण" युधिष्टिर । दातारो aaa gs पुरुषाः खग गामिनः ॥२॥ प्रचि ताय व्राह्मणायावितः विवाहोपकरणद्रव्यम्‌ ॐ श्रद्यादि तुभ्यमन्तमुङ्गा दयात्‌ । खग प्राप्तिकामोऽदमेतानि वैवाहिकानि द्रव्याणि ददानि। खस््यादिखीकारान्त' पूववत्‌ । तथा (श्रनु-*५३३) - नैवेशिक' ` "सव गुणोपपन्न' ददाति वे aeg ad द्विजाय । खाध्यायचारितगृणान्विताय तस्यापि लोकाः.” कुष्पत्तरेषु"* ॥३॥ 1 A एश्यन्नता Y {. (). gas 2 A प्रषवाम्बदु 10 J. 0. दयणन्मारयोदिषकनवकुवचन- 3 A aga for यज्ञादुयपः मद्नोयं, A Zadyerauifgree- 4 , P, A कृत्वा चावोध, [. O. क्त्वा वाचाय A दाव्या जप्याम्तु A wararanifafa रएकाश्कपमुदरस्य eraatafa and 1, (0. अ्णायता- मित्पेकषमुद्रम्य arqaafa for the b. p. I. 0. acta Supplied from M, ॥. 1. ^). and A omit It A तदत्‌ Taatey Corrected from M. 1. A सेष्हुषतुश्ये, I. 0). aq only Corrected from M. ए. 1. O. and A सपे for Wie J Corrected from M, I. 1. ^). and A वदन्तं for the b. p. A gain 1, 0. यजति A कामतारौद्‌ ङ्गमः for the ४, ps I. 0. faa A ata प्राप्या bracketed portion A wiagrefeat, for the brac- keted portion AF A सौवणभूङ्ख पश्यं A omits the bracketed por- tion A तत्पाव्रहयं for the ५२४ हानसागरः ततपालद्रयम्‌ एवमष्टौ gaa ॐ यानि काम्यानीति मन्बेण' तिलपृण" dena’ पथात्‌ aang श्रारोपयेत. । [ॐ यानि पापान्यकामानोति]* aay मधप ' tiw- Ta पश्वाहक्तिणपाद्‌ श्रारोपयेत्‌। ॐ [परापवादेदयादि ] “मन्तेणोतकृषटदुवणेसदितं ताप्र- Trae श्रारोपयेत्‌। ॐ [कन्याया दृषणमिलादि]"-मन्वेण उतङृष्टमुक्कासदितं रोप्यपात्तमग्रदक्तिणप।द श्रारोपयेत्‌ । ॐ "जन्म जन्म सहे ष्विति मन्ते णोत्कृ्टविद्रमसहितं सौवणपात्र' मध्यस्थान श्रारोपयेत्‌ । बाभकणंस्थाने [चोतकृषटदाडिमफलं द्स्तिणकणेस्थाने]° चोत्‌कृ्ट' वौजपूरफलमारोपयेत्‌। चुरचवुष्टरं *सकाटक-सवंशाक-सर्वफलयुतं कत्वा ततः कृष्णाजिनं परिभाषोक्त-[नवरन्रगणमध्यादिच्छया यैः] केश्चितिभि्यथाशक्ति"" [रतनश्न्द- नादिगन्धेधालङ्कःयौत्‌ । एषं कृष्णाजिनमारोप्य चम्पकशाखासहितजलपूंकुम्भ-दानानन्तर' लानाथे' गातमार्जनार्थश्न sae’ दानस्थानबहिः स्थापयित्वा त्राह्मणमभ्निहोतिणं गन्ध- माल्यादिभिरभ्यय्यं वल्ञयुगेनाच्छाश्च] | हेमाङ्ग रीयक्रादिभिरलङ्कय कृष्णाजिन-[पुच्छदेश उप- विश्योक्त ]'-संस्थानं कष्णाजिनमचि तं तस्मे दयात्‌ । ॐ श्र्यामुकसगोत्लायामुक्वेदासुक- शाखाध्यायिनेऽमुकदेवशर्मणे तुभ्यं मतस्यपुराणोक्क-कृष्णाजिन-दानफलप्राप्तिकामो ऽहमेतत्‌ कम्बलस्थं StH रकमदन्तं'° ` प्रवालभूषितलाङ्गलं मुक्तानेत' तिलपूण' सर्वतो वश्ना- च्छादितं खवशणंनाभिकं ` रन्रगन्धालङ्कतं [पृतदुग्धदधिमधुपूरं कां स्यपाच्तचतु्टयसहितं] "9 पृतदुर्धद्धिमधुपृणंमृन्मयपाल्-चतुष्टययुतं तिलपूणं-लोहपाव-मधपूरणं कंस्यपाल- हेमसहितताग्र- पाल--मुक्घासहि तरूप्यपाल्ञ--प्रवालसहितसुवणंपात "° --दाडिमफलवोजपूरफल*सङ्गारक-सर्वशा क्र". [णी 0 म 0 ee मा 1 4 00118 aay 11 'ददन्ति a । तिलद्रोणसमायुक्तं °"वस्तरयुगाभिवेष्टितम्‌ ॥१॥ 1 Aand I, 0. ग्डिया० 12 ^ केथवाथैलि स्ताशल्याच्धः इत्वा 2 A omits afer for the bracketed portion 3 A waaay 13 A प्रतिमाम्‌ 4 A wurrfsarerfet for the 14 1. O, wore fer bracketed portion 19 A omits the bracketed [ण 5 Aa tion G >= 1 Areadsthe following addi: 10 A उह्नसमयामाभि्यान्यतमे for tional line after this, viz. the bracketed portion wifey कामयानस्य wifaatfafe 11 A omits wa योत्तमं 12 ^ 0111118 the bracketed por- 2 A ज्ञात वस्रवुगाश्त्र tion 3% LO, arog a 13° A warerf&ara 4 A frafaqal 14 Awana 6 A urarfen, I. 0, war 15 1. (). cqyery (; A एतत 16 A शूप्यटानं १ 1, O, सर्व्बमाण्यात 17 A UG 8 1, 0. wearfega 18 A faattfiow;d Y A षमाद्िप्रथे 19 A aquareg a ~) A omits तान अथ प्रजापतिदैवतच्छतदानावतैः | (५३) तव उवद्‌नप्रहसा | महाभारते (अनु -६६।१४-१५) :- सूध्यं उवाच । महष शिरसन्लाणं ` छवमातपवारणम्‌ । प्रतिगरहोष्व पद्या ताणाथवर्मपादुके ॥१।। अयप्रमृति येवेतज्ञोके °सप्रचरिष्य॑ति । पुण्यदानेषु सर्वेषु परमं HART च ॥२॥ भीष्म उवाच । दततोपानदमेतत्त' सूर्येव प्रवतितम्‌ | पुरायमेतदभिष्यातं- fay लोकेषु भारत ॥३॥ °तस्मात्‌ प्रयच्छ विप्रेषु दुत्ोपानहमेव च । "धर्मस्ते auegiat न Asafa विचारणा ॥*४॥ अथ दानम्‌ | यान्नवल्क यः (१।२११) ‡-- "गृट्धान्यामयोपानच्दुत्रमाल्यानुल्तेपनप्‌ | यानं sa प्रिय शर्ययां दत्वायन्त सुखो भवेत्‌ usr ga यजमानोऽ्चिताय व्रह्मणायाचितं ga दयात्‌ । ॐ श्रयामुक्रसगोत्रायामुक्वेदा- मुकशाखाध्यायिनेऽमुक्देवशमेणे तुभ्यमयन्त' ° -युलप्राप्तिकामोऽदमेतच्छत' ददानि । प्रति- प्रदोता Baga सावित्री पटित्वा gafaz प्रजापतिदेवतमिस्युङ्क यथाशाखं Hagia CE aa ee ee ieee 1 A ex cafe ara (६; A २६२१8 the entire line as 2 |. 0, aqefiafa, ^ च werd च विप्रस इतोपाने्मुसम्‌ः -प्रचटिथति 7 Aw CAG महायो 2 A yrarezaas व 8 A पूवज 10 A Svayque 3 A तपौभवो for the bracketed 11 ^+ ख portion ~ A omits it 4 1. (0). ण्द्रग्यस्व 1 A omits it & A बाकमिव्यधः 14 [. (0. ब्राह्मपएरालोक 6 A‘ omits अषितः 1d A नच्छाधायां 7 1. 0. omits ta 16 A दुहानः aafanl fes® for 8 A omits ॐ the bracketed portion दतदानाषतेः ५३५ तपखिने 1व्रतोपवासशीलाय श्र्चिताय ब्राह्मणाय चितं दतम्‌ ॐ safe वुभ्ममन्त- मक्ता दयात्‌ । न न्दिपुराणोक्क-तप खिव्राह्मण-सम्प्रदानकातपतदानफलप्राप्तिकामो ऽह मेतदा तपतं ददानि। खंस्यादिखोकारान्तं पूववत्‌ | तथा :- वस्तं aaifaa दयाच्छतं वापि यदृच्छया । स भवेद्धनवान्‌ श्रोमान्‌ बहस्पतिपुरे वसेत्‌ ॥१७॥ यटच्या “खच्छन्दतय। व्रतशीलादि विशेषमनपेयाथिने ब्राद्मशाये्यथः | प्रचि'ताय ब्राह्मणाय gafaasfed छलम्‌ ॐ wafz तुभ्यमन्तमुक्घा दथात्‌ | नन्दि पुराणोक्क- यदच्छाच्छुबदानफलप्राप्तिकामो ऽमे तच्छवं ददानि | स्वस्यादिष्ठोकारान्तं पूववत्‌ । ्रादियपुराणे :- aa aq प्रयच्छन्ति [विप्राय गुरवे गृहम्‌|“ | न तेषां पतने धोरम्‌ श्र्रिवपे सुदारुणम्‌ ॥१८॥ afaaa arama art वा gaafaaq ॐ श्रयादि तुभ्यमन्तसुक्घा दयात्‌ । ग्रादियपुराणोक्र-च्छवदानफलग्रापिकामोऽहमेतच्चुतं ददानि । सख्स्त्यादिस्वीकारान्तं पूवन्‌ । शाम्बपुरारो :- za द्विजाय यां दयात्‌ म प्रय सुखमेधते ॥१६॥ प्रविनाय ब्राह्मणायाचितं gaq ॐ श्रयादि तुभ्यमन्तमुङ्का दयात | शाम्बपुराणोक्क- \लदानफलप्रा तिका मोऽदमेतच्छतसं ददानि । स्वस्यादिसवीकारान्तं पूववत्‌ । विष्णुधर्मोत्तरे (३।३११।५४-६) :- छृतं शतशल।कन्तु दस्वेवातपवारणम्‌ | सर्यपापविनिमक्तः खग'लोके महीयते । याम्यं माग तता” याति aaa द्विजसत्तमाः ॥२०॥ श्रचिताय ब्राह्मणाया्चिंतम्‌ [श्रानपवारणोचितवल्नमय]' “-शतशलाक्न्छत्रम्‌ ॐ waite eee I. 0. xaivatarata, ^ व्रता. न i I, 0. गुङषटवपि सुरेष, for the 1 वाघथणौलाय bracketed portion २ 1. 0. auurfat after बाह्रस्य i ^ qamie 3 |, O. यदच्छय + J. 0. omits the bracketed bracketed portion portion 2 A सुष॑यतः G6 I. 0. मोत्रराज रथ्थ्यायि for 3 A रधटोयान for the bracketed the bracketed portion portion 7 Awawa 4 ` 11 A Tawa’ यानदानावतः = इति प्रतिग्रहीतृवाक्षयम्‌ । कामस्तुत्यादि qa । गोचतुष्टययुक्तशकटदाने तु विष्णुधर्मो्त- रोक्त-गोयुक्र शक्टदान-'फलप्रापनिकामोऽहमेतं गोचतुष्टययुक्क शक्टमिति दानवाक्ष्ये विशेषः । तथा (३।२३०६।३५ख) ६ AMET शकट ` दत्वा नाकलोके महीयते 11930 afaaa ब्राह्मणायाचिंतं धान्यादिशष्यसहितं शकटम्‌ ॐ warts तुम्यमन्तमुक्का दयात्‌ । सोत्‌कृषनाकलोकप्राप्तिकामोऽहमेत ° ave’ waz ददानि । खस्यादिखीकारान्तं पूर्ववत्‌ | । तथा (5139219) :- quay पुरषो यस्तु द्विजे सम्यक्र प्रयच्छति । श्मश्रमेधफलं तस्य रथितं द्रिजसत्तमाः ॥१५॥ द्रिजसत्तमा इति सम्बोधनम्‌ । तवर्य दोलां सम्यगिल्युषधानादिमहितामिदयर्थः । afar व्राद्मणायाचिनामुक्रन्पां दोलाम्‌ ॐ श्रयादि तुभ्यमन्तमुक्ता दद्यात्‌ । श्रश्वमेध- फलप्राप्निकामोऽहमेतत्‌ [सोपधानः sara)! ददानि । स्वस्तयादिस्वीकारान्तः qaqa‘ । तथा (३।३३१२।२क) :- शिविक्रायाः प्रदानेन वद्विष्रामफ़ल तथा ॥१५॥ कथितमिति सम्बन्ध. शिविका चनुर्दोलक्म्‌। श्रयिताय त्राद्मणायाचिंतां fafa. काम्‌ ॐ wate तुन्यमन्तमुक्घौ दयात्‌ | "वहिष्रोमफलव्राप्तिक्रमाड्हमतां शिविका ददानि। स्वक््यादिस्वीकारान्तं (aaa । दति महाराजाधिराज-निःगद्र-शक्ुर-ध्रमद्रत्नालसनदेवरविरचिते z ¢t श्रोद्‌ानसागरे यानदानावतः । ] A omits फल | A adds गक्रटष्ानमिति वत्‌ after 2 [, (). मेतत्‌ {118 3 A नुवाश्मुपवानाट्भिङ्धिति for the > A wfergaedi for चित bracketed portion fafaata 6 A afd भ ¢ अथ प्रजापतिदेवतगजदानावतेः | (५६) नन्दिपुराणे :- योऽश्व गज" रथ" वापि व्राह्मण प्रतिपादयेत्‌ | |स शक्रस्य वसेल्लोके] यथा शक्रो" युगान्‌ दश । “प्राप्यान्ते चाथ मानुष्यं राजा भवति ऋद्विमान्‌° ॥१॥ श्रत यजमानोऽचिताय ब्रह्मणायाचिंत' गज' दयात्‌ । ॐ श्रयाञुकसगोतायामुक्वेदामुक- शाखाध्यायिनेऽमुक्देवशर्मेणे तुभ्य नन्दिपुराणोक्त-गजदानफलप्रा ्तिकामोऽहमेतः गजः ददानि। प्रतिग्रहीता खस्तीप्युक्घा arfadt पटित्वा गजोऽय प्रजापतिदेवत इत्युक्ता यथा- शाखं कामस्तुति' पठेत । तत ॐ श्रय ग्कृतेतहानप्रतिषएराथं तुभ्यमह' दक्तिणामेतत्‌ काश्चन ददानि। प्रतिग्रहीता स्वस्तीवयुक्घा गजमारोहेत्‌" । विष्णुधर्मोत्तरे (३।३१२।१३) :- सुवणकम्बु"° मातङ्ग दत्वा विप्राय वै द्विजाः । राजसृयाश्वमेधाभ्यां फलं विन्दयसंशयम्‌ ॥२॥ [ द्विजा इति सम्बोधनम्‌ । |’? खणमयकम्बुसहितं'' गजमर्चित'-म्चि ताय `श्राह्मणाय ॐ श्रयादि तुभ्यमन्तमुक्तवा car! [ विष्णुधरममोत्तरोक्-सुवणेकम्बु-मातङ्गदानफलप्रापतिका मो ऽद- मेतं खुवणकम्बुं मातङ्ग ददानि । खस्त्यादिखीकारान्तं पूर्ववत्‌ , तथा (३।३१२।१२) ~ FI प्रदानेन मनुष्य; खग विच्युतः | राजा भवति लोकेऽस्मिन्‌ यशो विकमसंयुतः ॥३॥ ए ष १ त | [ये ~ ~ न्क पि वि 1 A ब्राह्मम्घः प्रदापयेत्‌ २ ^ °रोष्धेत्‌ 2 A शक्रलोके वतते स for the brac- Q oN न्कन्त keted portion 10 A omits the bracketed por- ५ I. O, यथाशक्ति tion 4 A सप्राण ata, T. O. प्राध्याम्त 11 A -कत्तासड्ितः + 0 +| l2 A omits wfaaa 9० 1. 0). afasa’ 19५ A adds awmdettfaat before 0 A साङ्मान ATWUTY T A omits Wa गजदानावर्तः ५४६ ब्राह्मणायावितायाचितं saw ॐ श्रयादि तुग्यमन्तमुङ्का FAT |` विष्ण- धर्मोत्तरोक्र-"खूपकुञ्जरदानफलप्राप्तिकमोऽहमेतं कुर ददानि । खश्यादिखीकारान्तं पूववत्‌ । तथा (३।३१२।११ख) :- प्रदाय करिणी" *सम्यगेतदेव फलं लमेत ॥४॥ "एतदेव फलमिति पूर्वोक्तं राजसुयफलम्‌ । तद्‌ यथा (३।३१२।१०ख-११क) :-- चतुभिंस्तुरगेयु क्र सर्वोपकरणोयुतम्‌ । "रथं द्रिजातये द्वा राजसूयफलं लभेत्‌ ॥५॥ "सम्यग्‌ विधिना प्रदायेति पृष्रास्तीणंपटी-कम्बल-घगटा-^कम्बूपकर णसदहितां दत््वेय्ैः । तदेवं करिणीमुक्तरपामविता^मर्यिताय ब्राह्मणाय ॐ श्रयादि तुभ्यमन्तसुक्ता दधात्‌ । राजसुयफल' -प्रा्धिकरामोऽदेमेतामलङ्ुतां करिणीं ददानि। म्वह््यादिख्वोकारान्तं पूर्वत्‌ । इति महाराजाधिराज-निःशङ्क-शद्कर-ध्रीमद्रञ्नानसेनदेवविरचिते श्रीद्‌ानसागरे WAZA | GoA कथ्र 7 [. ©, मस्य SA RATTIRTSo 9 A omits Wears 10 A फ for फण ] A परिश्रम, 1, (). प्रतिभयं ^ wa ५ लोभाग्मोष्ाद्‌० I, QO. शोभा- हे षाद्‌° ^ सथ्ुपेश पते ^ श्खा A धराभयप्रहोषिक्ष; en ene oe os a ee ee ee oO + Co ९८ +~ | ot ~) ्रभयदानावतः रामायणे (४. 93. rr and 13, N. +४.) :- विनष्टः" पश्यतो यस्य रच्चितुः शरणागतः | शमादय सुकृत" तस्मात्‌ सवं गच्छलयरक्सितः wen युपर्याप्तिविघष्टसयः नाश्वमेधस्य तत्फलम्‌ । WAKA 'जातसन्तासे THAI शरणागते ॥१०॥ नन्दिषपुरारे :— तधा: तथा) महतां सुचमदेहानां' तथा च प्याधिता्मनाम्‌ । [fegaryt सौम्यमूर्तीणा] सर्वथा waar फन्‌ ॥१३॥ वरमेकस्य सत्वध्य जीव्रिताभयद्स्सिणा | न तु विप्रसदृक्तस्य गोसदख सदक्षिणम्‌" ॥१२॥ रभयं ge दत्वा ^रक्तामन्विष्य देहिनः । "प्रयाति शक्रसालोकयं ' " निश्वयात्मा नरोत्तमः 11930 न दान' तादशं लोके त्रियते ae भुवि) यादृशं Maa दान" सवभूतेषु गोयते wav न तपोभिर्मद्ाघोरे-[नं यतन agate: |! । प्राप्यन्ते गतयो दिव्या यथामयधृतव्रतेः ॥१५॥ ध्रात्मान' [दुःखित दध्टा]': तृणामावे aaafy । मृ्युतध भयं घोरमभयं दानमाध्रयेत्‌ ॥१६॥ तस्मादभयमेवादौ TNT भूतेषु" ' सव॑दा | परलोकगतावास्तामभयेनः ' शुमोदयः । दरव प्राप्यते सवंमभयेन विपरधितेः ॥१५॥ I, 0. fae: S ^ ret arquttea: A auaitafverat ) 10, & atfa A यात्रां 10 A fayutTy ष A मदत qeraatat 1] A यज्ञ बदृसुदृ्तिणः for A faytdte सुहत्तानां for the bracketed portion bracketed portion 12 A fe fara मत्या A aafaei 1 J. 0. त्तषु I. 0. वपुषो 14 I, 0. ema ५६३ the ++ ~न -_ —_me ew er ew ४५६४ दानसागर तथा :- यस्मादभ्युदयावापियस्मादर्मस्यः साधनम्‌ । Aaa सर्वभूतानां दान" तदभयस्य तु ॥१८॥ सम्बाष्य तु पयि श्रान्तं" भीतं Alea मानवम्‌ | धर्मस्य पुरमायाति सकवकामगुरोज्ज्वलम्‌ ।१६॥ नरसिहपुराे :- निर्मलं खर्गमाग्रोति तथा“ भूतहिते रतः ॥२०॥ वरादपुराणे (२०६।१३-१४क) :- भुतानुक्ररपकोः ह्येष क्रियतामस्य चाचेनम्‌ | वषौणामयुत' “are “feta °तिष्ठेत ` "देववत्‌ । "1 [जायते च ततः| पश्वान्मानुषः रावपूनितः।° aq तथा : - अभयस्य प्रदानेन ` 'सवेकामानवाप्र यात्‌ UR विष्णुधर्मोत्तरे (३।३०२।६-१६, २१.२८) ~ HAA प्रदानेन नरः स्यात्‌ सवेकामदः | द्रश्वगेधफलः' तस्य यो रज्लेच्छुरणागतम्‌ ॥२३॥ शरणागतन्तु AYIA नृशंसः पुरुषाधमः । बहून्यब्दसटसघ्ाणि नरक प्रतिपद्यते ।॥।२५४॥ '“ [नरकाच्च तथा मुक्क]-स्तियं गयोनिषु जायते । तत्रापि च तथाप्रोति वधः बन्धाननेकशः ॥२५॥ '“देवान्मानुष्यमासाद्य चण्डालतवमवाप्र यात । व्याधिदन्धवधरधेरिस्तत्तापि च स ` युज्यते ure 1 I. 0. owalce, A yaaa 1l A यायते च तनुः and Varaiha 2 1,0, श्राड 1. जायते तु ततः for the brac- 3 A खोकर keted portion 4 A सव्वं 1 » 0721४ 1. पथात्‌ सव्मारुषपूजितः 6 1.0, चूताङुकम्मेको 18 A सुव्वाम कामानराप्नुधात्‌ 6 AWA lt ^ नरका्छत ant for the 7 A ard, Variha P. चाय bracketed portion 8 Variha P. aa 1) A and V. D, aw 9 1. 0. and Variha P, fara 10 A टेवाम्मानुषस्ङ्क च 10 Corrected from Variha P. 17 A wer A वेरितः. I, 0. tefaq ao Cl श्रभयदान.घतेः ५६५ परिवाणन्तु यः pale भीतस्य शरणेषिणः | स एकः पुरुषो लोके सवधर्मभृतां वरः ॥२७॥ वधभीतष्य यः era परित्राणं नरोत्तमः | ¢ WHA स्मरतस्तस्य याव्रदिन्द्ाषतुद्‌श ॥२८। तमःप्रनेशभी तष्य परित्तागोन मानवः । व्रह्मलोकमवाप्रोति ara कार्या विचारणा ॥२६॥। वधादपि पर' पाप ' चन्ञुषा तुं वियोजनम्‌ | पार्थिवेन न तत्‌ कायं कदाचिदपि कघ्यवित्‌ः ॥३०॥ तमःप्रवेशन' कृत्वा परेषां पुरुपाभमः । [aaa ध्र वमाप्रोति कल्पशेपमिति श्रुतिः] । afa कल्पसटल्लाणि amar न वियुज्यते ॥३१॥ प्त्रनकछलेदनमोतस्य Beat त्राणागनिर्दिताः। श्द्रलोकमवाप्रोत्ति कल्मशेपभिति श्रतिः । " [कल्प] दिसग भवति ज्ञानयुक्तो] नरम्ततः ॥३२॥ कुरवा बन्धनभीतस्य परिलाण नरोत्तमः । सर्वेवन्धविनिमुक्तो at लोक्रमश्च ते ॥३३॥ विवामनाच भीतष्य BAT ताणं तथा नरः। ¢ १ सवेदुःखविनिमु क्तः साध्यानां लोक्रमाप्र यात्‌ ॥३४॥ ताडनाद्‌ यस्तु भोतस्यः aftary समाचरेत्‌ | "[मर्वदुःखविनिमु क्कः साध्यानां लोक्माप्र यात्‌" ॥३५॥ धरनापटारभीतष्य AY कृत्वा नरोत्तमः | ee = ~~~ — Corrected from ४. [). {1.0}, रपुप्रात्वियीजनं, A रस्तयात्तविजाजम A कस्य च A गन्धव प्र वमाप्रोति Qa yatfe- जयते for the bracketed [0 - tion A favar A ofafea: A senrfeaqu-waatagt for the bracketed portion 10 ।°दूनपुगयमवाप्रोति लोक धानदमेय च ।।३६॥ A way A omits the bracketed por- {ion I. O, reads the present line and the preceding one twice The present line and the following one are not found in V. 1). ५६६ दानसागर HAAS भीतस्य त्राणं कृत्वा नरोत्तमः | खग लोकमवाप्नोति पूजां देवगणात्तथा ॥३५७॥ नरः कृतपरिताणः Faq किञ्चिद्‌ यदाचरेत्‌ । | भागी तध्य -परिताता नरः पुरयस्य कर्मणः ॥।३८॥ amas ayia पक्तिणाश्च तथा द्विजाः । तृणद्रमलतानान्न ताणाद्भवति नाकभाक्‌ iz ci बधक्रस्य गतं दृस्ते [पशु कीला] नरोत्तमः । नाकलोकमवाप्रोति सुखी TAA जायते ॥४०॥ यावन्ति “पशुरोमाणि तावद्रषाशि मानतः। खग लोकमवाप्रोति यस्य त्राणंः करोदयसौ usa भमि METAR त्राणात्‌ TAMA । बहून्यस्दसहघाणि नात कायो विचारणा ॥४२॥ चौर प्रस्त" "(ze रिपुप्रस्त'] विमोक्षयेत्‌ । “व्यालप्रस्त' तथा विप्राः सोऽश्वमेधफल' लमेत्‌ ।॥४३॥ विषमे तु तथा दुग "सलिले वा हुताशने | fauna: परितायेत्‌ सोऽश्रमेधफल' AAT usw सुव्यक्घ एवायं azq: 1 ""सर्वथाऽविहिवप्राणिवधो a कतेग्यः। परेभ्यो वध-बन्धन- ताडन-11विवासनाङ्गच्छेदन-' "धनापहारावमानादिभीताः प्रथम Para “समाश्च aaa = = (OQ = Nac ष 1. (0). भागी 8 I. 0. satrewa’ A व्रता 9 ^ सिं Il. 0. ws’ eat for the b. p. 10 A सर्व्वधाविद्ितः, I, ^). षव्वधा- A पश्ुशोमानि fafeae 1.0. ate 11 A fanrywen A anqufwr’ 12 A भनाप्डारकादिभता A नुपग््य farea for the 13 ^ षा bracketed portion 14 1. O. garytTeq TAIT ATA: ५६७ ‘TURAN ररणीयाः। पशुपदयाश्यश्च वधहस्तगताः कीत्वौ मोचनीया: | THAT दानमनुषएरानमात्म्‌" । ततश्च स्वैदेवलयमभयं महाभ्युदयहेतुरिति. afeeit- FANT दातभ्यम्‌ । इति महाराजाधिराज-निःशङ्क-शङ्कर ध्री मटर्नालसेनदेवविरचिते ध्रीद्‌ानमागरेऽभयदानावतः | ‘epg ie —, = 1 IQ. तसह aire 3 A cert aqurel atafar 2 1, 0. ४०५ A werarzqe 4 A ¢warfafa । न ¢ [अथ वारदानावतः | (६१) यमः :-- | श्रादिलवारे विप्राय सदिरण्य' सदेव तु । यः श्रयच्लपृषन्तु तस्य तुष्यति वैं भ्यमः gy aq यजमाना ब्राह्मणायाचितायः सुवणंसदहितमपूपमर्चितं दयात्‌ ॐ तअयामुक- सगोतलायामुक्रवेदामुक्शाखाध्यरायिने ऽसुकेदेवशर्मणे तुभ्यं यमोक्तापूषदानफलप्राप्िकामोऽहमेत' "सदिररयमपूप ददानि। प्रतिग्रहीता खस्तीव्युक्ता aifadt परित्वाऽ्पूपोऽयं प्रजापति. दवत इलया यथाशाखं कामस्तुति' पठेत्‌ । तत ॐ श्रय कृतैतदानप्रतिष्राथं तुभ्यमह दत्तिणामिद aaa ददानि। प्रतिग्रहीता AMRIT wt) श्रव सदेति TAM यधेच्य॑म त्र्या" दानम्‌ | विष्णुधमात्तिरे व्याधिनाशकदानानुत्रत्ती :— 'शरीररोगनाशाय सतत" ` सूय॑वासरे । गुडाज्यलवणोपेत' सहिररय' द्रजातये wi द्दयादपूप "(wa प्रीणयेच] दिवाकरम्‌ । श्रारोग्यमेतेनाप्रोति काम' वा ' "मनसेप्सितम्‌ ॥३॥ त्रह्मणायाचिताय गुडग्रतलवणषुवणंसदितमपूषमर्चितम ॐ सद्यादि तुभ्यमन्त' Tel GUL श्रगुककामोऽदमेत गुडाज्य्रलवणददिरर्य'+सहितमपृपः ददानि। खस्यादि- सखोकारान्त पूववत्‌ । श्रत राततमिति भ्रवणाद्‌ यथेच्छुमावृच्या दानप्‌ | तथा (३।३१५।१६) :- लवणाज्यगुडोपेतमपूप' सृयवाररे । afew नरो दत््रा न रोग स्त्वभिभूयते'' ॥*॥ L A omits the bracketed por- SA qulaqat 1101, 1. O, तथा for अग्र ५) A wag प्रणमे for the [12८ 2 |. oO, WTSI keted portion 3 1.0, am 10 J. 0. मनसेखखित 4 A प्रविताय ब्राह्मणाय 11 I. 0. मन्त twice ० A द्दिरिण्य 12 1, (), omits डिरश्य 6 ^ ण्व्य, [. (). "ठतो 19 A रोगनभिभूयपे ए 1. 0. भारोरागन्तु नाथाय वारद्‌ानावतेः ५६६ ५4 wat ब्राह्मणाया्चिताय 'लव्रणाज्यगुडुवणंयुक्कमपुपमवितम्‌ ॐ भयादि कुर्थमन्तमुक्घा TAL । रोगानभिभवप्राप्तिकामोऽदहमेत' लवशाज्यगुडहरर्यसहितमपृप द्दानि। खस्यादिखी कारान्तः पूर्ववत्‌ । "तथा (३।३१५।१७क) :- एवंविधः चेन्दुदिने दत्वा सौभाग्यमोप्र्‌ यात्‌ ॥५॥ एवे विधः पूरवक्तिमपूपम्‌ । श्रते दाननाक्ये सौभाग्यप्राप्िकामोऽहमिति विशेषः| wat समानम्‌ | | तथा i— सर्वतो दिवे चान्द्र ल्ानमभ्यत् पूवक्म्‌ | यः प्रयच्छति विप्राय सोऽपि रोगेविमुच्यते yeu वरि्ातपःशालिने व्राह्मणायाचि-[तायाभ्व्राथं तेलं wart मापचूणादिक' चचितम्‌ ]' ॐ Baz तुभ्यमन्तमुक्ता दयात्‌ | रोगविमुक्किकामोऽ्टमेतदभ्यङ्गसहित' ज्ञानः ददानि। प्रतिग्रहीता सखस्तिसावित्रोपाठान्तेः ल्लानमिद' fasyzaafafa वदेत्‌ । कामस्तुय।दि Gad! श्रत aaa’ इति पदश्रवणाद्‌ यथेच्वमाद्रच्या" दानम्‌ | तथा (३।३१५।१७ख) :- काष्रदानाद्‌ भौमदिने शतुनाशमवाप्र यात्‌ Wl Ha शतनाशप्राक्निकामोऽदमेतानि काण्रानीति दानवान्ये काषनीमानि विष्णुदंवतानीौति परनिग्रहोतृवचने च" विशेषः। सवंमपर' तुल्यम्‌ | तथा (३।३१५।१८क) :- वाये कीडनक्ानाश्च दान" बले प्रशध्यते Us क्रीडनकानां वालकीडोवितकन्दुकादोनाम्‌ । Ha बहुभ्यो दानम्‌। दानवाक्मे ॐ ध्रयामुक्रामुक्मगोतेम्योऽमुकामुक्वेदामुकामुकशाखाध्यायिम्योऽमुकामुकेदेवशर्भन्यो युष्मभ्यं FT- वारविटित-कीडनक्दानफलप्राप्तिकामोऽहमेतानि कौडनकरानि प्रतिप्रहीनृवचने क्रोडनक्रान्ये- तानि विष्णुदेवतानि द्क्िशावाक्ये च सम्प्रदानवहुत्व' विशेषः । श्रपर gaan’ । —. ee 1 , 1 LO, रवखादटत and A खवखगुड़- 4 A स्वसोल्युकष 1 छाविवोपाठानन्तर wa for BteTsqy? 5 [, O, ata ९ A omits war G I, Oc and A न्ह 3 A aaaga wera svagetfes 1 A काषदानात, 1. (2. काहदाना वितः for the bracketed 8 A omits च portion 9 A प्रथमद्‌ानषभान ५७२ Ye दानसागर: तथा (३।३१५।१८ख ) :- जीवाह्ि वश्ठदानेन परां पुष्टिमुपाश्र ते' ॥६॥ Ha दानवक्ये परमपुष्टप्राप्निकामो ऽदमेतद्रन्र' प्रतिग्रहीतृवाक्ये वध्वमिद' ब्रद्तिदेवत- मिति aeaea दशाग्रहणपुवेक' परिधान खीकरणमिति विशेषः । Carat प्रथमदान- तुल्यम्‌ | तथा (३।३१५।१६क) :- aaa रतिमाप्रोति “शुक्रे दत्वा रति" स्वियः' ॥१०॥ रति' feaa’ इति स्तीरत्युचितशुगन्धिताम्बलवस्तादि । aa दानवाक्ये सवतोरति- प्राप्िकामोऽटमेतानि रध्युचितद्रव्याणि [ प्रतिग्रहीनूवाक्ये च रल्युचितद्रव्याणि| एतानि विष्णुदेवतानि इति विशेषः| श्रपर' प्रथमदानवत्‌ | तथा (३।३१५।१६स) :- mean’ सोरिदिवसे द्वा जीवितमाप्र्‌ यान्‌ ॥3१) परभ्यत्रमभ्यक्गा५ [ तेलं ध्रतादि ]'। शत्र दानवक्ये दौधीयुःप्राप्षिकमोऽदहमेत- मभ्यङ्ग ' प्रतिग्रहीतृवाक्ये श्रभ्यन्नोऽयं विष्णुदेवत इति" विशेषः | तथा :- | शनेश्वरदिने दत्वा det विवरेषु aaa: | नियमेव महाभाग रोगनाशमवाप्र यात्‌ ॥१२॥ ययेष्टसंट्यत्राद्मणेभ्यो ऽवितेभ्यस्तेलमचितम्‌ ॐ श्रयादि | यप्मभ्यमन्तसुङ्का दयात्‌ । तेगनाशग्राप्निकामोऽहमेतत्तल ददानि । प्रतिग्रहीतारः खस्तिसावितोपायान्ते तंलमिदं विष्णु- देवतमिति वदेयुः । कामस्तुलयादि पूर्वत्‌ । श्रत निमिति पद ' ~ध्रवणाद्‌ यपेच्छमादृस्या'° हानम्‌ । इति महाराजाधिराज-निःशष-शङर-प्रीमद्रन्नालसेनदेव विरचिते ध्रीदानसागरे ' 'वारदानाषतंः । | 1, 0. एरिमुपद्नुने, ^ qfequrya 8 A छतत खाद for the bh, p. 2 TO, war 0) A म्मेतद्भ्यङ््‌ 3 AUK 10 1. ^). faqeanfata 4 A faqeaatin LES STAAL: ama इति बहुवचनं मासि मासीति धरवणात्‌ 'प्रयोगबहुत्वापेक्तम्‌ । पौश- मास्यप-ग्संहारात्‌ ZITAT? शुङ्गा ग्राह्या । यथेच्छक्रालं प्रतिमा सिकरशुङ्कद्रा द शी पश्चदश्योर- विताय व्राह्मणायार्चितान्‌ यवान्‌ ॐ श्रयादि तुभ्यमन्तमुक्घगा दयात्‌ । [महाभारतोक्क- धरताक्ततदानफलप्राप्निकामोऽदमेतं घृताक्तं ददानि खस्िसावित्लीपाठानन्तरः धृतात्तत- मिदं विष्णुदेवतमिति प्रतिग्रहीतृवाक्यम्‌। कामस्तुलयादि पूर्ववत्‌ ।|* मुष्टग्रहणशच स्वीकारः | इति महाराजाधिराजनिःशङ्कशङकर-्री मद्ल्नालसेनदेवविर चिते दानसागरेऽनियत-"मासिक्रतिथिदानावतः | 1 A बर्त्वापेशल 4 A omits the bracketed por- 2 1. O, ewerreary tion 9 A दारस्य 5 1. (0). उशिक 6 A 97१17. 0. cwrewe अथ नानादेवत-माप्तनियत-तिथिदानावतेः | (६४) MMA :- यो ददाति द्िजेभ्यस्तु' तृतीयायामुपानहो । वेशाखशुङ्कपक्ते तु सच्रलकररक न्विते ॥१॥ द्विजेभ्य इति बहुवचन प्रयोगवहुत्वपेक्तम्‌ | न तस्य मनमो [दाहो मध्यं | लोके दि जायते । सर्वेव्याधिविनिमुक्कः fad qata विन्दति ॥२॥ कालादिह `यदा याति “यमलोकराद्‌ द्विजोत्तमः | यानघराश्रतरीयुक्क सर्वहेमविभूतरितम्‌” ॥३॥ दिग्यराङ्गनानिराकाण' '्नरवरन्रमयं शुनम्‌ | उपतिष्रति favex सर्वकामफलव्रदम्‌ ॥४॥ ग्रत यजमानो वेशाखशक्रनृनीयायां व्रादह्मणाया्िताय छतर कमगडलमहितमुपानद युग मनितम्‌ "दथात। *ॐ श्रदामुकनगोतायामुकवेदामुक'“.शासध्यायिनेऽमुकदेवशर्मगो नुभ्यमागनेयपराणोक्क-च्छत-' ' करकान्विनोपानद्‌ युगदानफन' भप्रापिकामोऽदमे तच्छुत्रकर फ न्वित - मुपरानदयुगं “ ददानि । प्रतिग्रहीता वन्तीत्युक्ता सावित्री पटित्वा उपानद्‌युग'..मिदमुतता- ना्गिरोदेवतमिन्युक्का यथाशाखं कामस्तुति पेत्‌। नन ॐ श्रय कृनैतदानप्रतिग्रा्थं नुभ्यमह दर्षिणामिदं sad ददानि) प्रतिग्रहीता स्वस्तीत्युक्ता [साविर्न पटित्वा] उपानद्‌ युगं ' ` परिदध्यात्‌ । | A fesrerw 9 A omits ॐ 2 [, O. देषो weq for the bra- 10 A omits FaTay cketed portion 11 1, Oj eavetfaate 23 A समायाति 12 A omits we 4 ^ angrar 13 ^ omtarfay उपानद्युगश 5 A सबद्ेनमयं qu 14 A दपानदुयुगङ 0 ^ सवरव्रषिभूषितं 15 श्रिताय व्रद्मणायाचितान्‌ तिलान्‌ ॐ waite तुम्यमन्तमुक्ता ददात्‌ । 1१ | सर्वेपापपूतत्वप्राप्निकामोऽदमेतां स्तिलान्‌ ददानि । प्रतिग्रहीता खस्तिसावित्रीपाठान्ते तिला एते प्रजापतिदेवता इति वदेत ।] ऋमस्तुवयादि qaqa । ` मुष्िग्रहणश्च स्वीकारः । ततो भोजनं fad: कुम्यौत्‌ । माघा.धक्रारद्रादश्यां तिलेहत्वा हुताशनम्‌ । तिलान्‌ दच्वा च विप्रेभ्यः सवपापः प्रमुच्यते ॥११॥ 1 A भोजमानौ 10 ^ omits क्वा 2 I. (). संप्ररानबदडवचनोकेन for 11 A गवसुदेवपूजा the bracketed portion 12 A faaeia twice 3 A स्पशमण 13 A omits the bracketed por- 4 A omits war tion 0 A qtafaaie for the bracke- 14 A रकाट्गौरिनम्‌ ted portion 16 A atwesrTer for the briucke- 0 I, 0). इत्वा ted portion T A तानव 16 7. O. omits the bracketed 8 A omits सुक्षा portion 0 A श््युदिष्यु % 17 A स्वस्तिद मासनियततिधिदानावतंः ५६३ $, माघकृष्णद्रादश्यां 'कृतनिव्यो ¬५थाविध्यभ्रिमुपसमाधाय “3s प्रजापतये खाहेति तिलान्‌ हुत्वा शुरो ब्राह्मणद्रारा होमं कारयित्वा[ऽचितेभ्यो यथेष्टमं्यव्राद्मणेभय ].-सिलान- छः चितान्‌ ॐ श्रयादि तुभ्यमन्तमुङ्खा दयत्‌ । ° [सर्वपापप्रमोचङत्व]-प्रा्िकामोऽहमेतान्‌ तिलान्‌ ददानि । खस्यादि-[म्बीकारान्तमगःन्तरोक्क]*-तिलदानवत्‌ । '[ कूर्मपुराणे (२।२६।२५) :- माघमासे" (afaa तु]* द्वादश्यां समुपोषितः | शुङ्काम्बरधरः कृष्णं स्तिलंहु त्वा हुताशनम्‌ ॥१२॥ [प्रदद्याद्‌ व्राह्मणोभ्यस्तु ‘fata समाद्ितः ।]*' जन्मप्रभृति .यत्‌ पाप aa’ तरतिवे द्विजः ।१३॥ माघकृष्णदादश्याः पूव तरदिने ' श्पूवेवद्ध{विध्यभोजनारि'" Hear सूय्यादिदेवताभ्यः कूरम- eli पुराणोक्तमापवाय-तिनदानक्म मया कतव्यमिति निवेद्य ॐ1' श्व sate द्रादश्यां faagta- gasfaazianaia करिष्य इति सङ्कल्प्य नियमेन मुप्ता ' "पर दिने Kafe ' °उपोष्यापरदिने तथाविध्यत्निमुपसमाधाय प्रजापतये सखाहेति तिलान्‌ gear gat व्राह्मगद्रारा होमं कारयित्वा यथष्रमंद्यत्राद्मणोभ्योऽवितेभ्यस्तिलानयितान्‌ ॐ श्रयादि तुम्यमन्तमुक्रा दद्यात्‌ | जन्मप्रभृतिकृतपापतर शकु माड्दूमेतान्‌ fang ददानि। स्वध्यादिन्वीक्ारान्तं पूव तिनदानवत्‌' " || 1 A Fal |] [. (), omits this line in’ the 2 गन्धपात्तचतुष्टययुतां सितयज्ञो- qaifadt -सच्छत्रोपानत्‌कां ^“ विष्टरतिलपूणंताप्रपात्तचतुटयथुतां द धिषुतक्तीरपूणंपात- ` सयुक्कमुखौ' जलधेनु gaits खस्तिसावित्रीपाठान्ते जलपेनुरियं विष्णुढवतेति 1 A wager मधं 14 A o€@ 2 A wa यथोक्तोपकरणमुटर, 1, ^). 15 A gate रतत्यक्रोपकरणयुतां 10 A इनोपानह्‌° 2 ^ waetatanty पुरारोक्रर 1 A सुखवत्वासदह्ितः 4 A ऽजिमितव्रतस° 18 A qe 6 A omits अविताम्‌ 19 I, 0. सितकम्बलगलकम्बल (6 ^ न्टामा 20 1. (0). तानकपात्रपृष्ा, A तानपाव्र- 7 ^ न्मेत क पृश 8 ॥२६॥ 1 A omits खय 123 [{1. 0. लणशथ शुषः 6 ^ छताङिप्रोणनायोनः 14 1. 0). ew 7 A 01711६8 ख्य 123 A ontfaay 8 A विष्णुधमोसरोक्त Yio दगेस्तायर्‌ः वकित क्नुधमाक्ञ^वलयय विधि nea । = त्रह्मरायार्निताय वन. array -frarale जलधेमर्धितां दयात्‌ | विष्णुधमात्तिरे (२।२१९।२६-२१) - द्रादश्यां चेतशुङ्कश्य चितलवश्तप्रदो नरः । aay फलमाप्नोति नाकलोक्श्च गच्छति ॥३०॥ वेशाखमासद्रादश्यां “र्कमदानात्तथव च । छतोपानहयोदानाज्ज्येष्ठे मासि द्विजोत्तमाः ॥ ३२॥ तथेव चेति प्रथममासोक्क-फलानुषद्गःः । “[आस्तीणे' शयनं दत्वा प्रीणयेद्‌ भोगिशायिनम्‌ | श्राषाढशुङ्कद्रा दश्यां श्वेतद्रोपे महीयते ॥३२॥ '[श्रासीणं' शयनं दत्त्वा श्वेतद्वीपे महीयते] [इति सम्बन्धः| 1° श्रावणे वल्रदानेन विष्णुलोके aetaa | गोदः प्रयाति गोलोक मासि" भाद्रपदे द्विजाः ॥३३॥ प्रीणयेदश्चशिरसमश्द'“ दत्त्वा तथाभ्रिने। विष्णुलोकमवाप्रोति कुलमुद्धरति स्क्रम्‌ ॥३४॥ सरोमवस्तदानेन कात्तिके दिवमाप्नुयात्‌ | प्रदानं लवणानान्तु मागशीर्षे महाफलम्‌" ' ॥ ३५॥ [सरोमवस्तमियनेन तूलपरोकरानां ग्रहणम्‌! ° । | 14 तथ। (३।३१६।३२) :- ' '[धान्यानाश्च तथा) पोषे "दारूणां चाप्यनन्तरे | फाल्गुने सर्वगन्धानां नाल काय्य विचारणा ॥३६॥ 1 A विष्णुचमोत्तरोक्र 9 IT, 0). माषे 2 A wag fae 10 A ww for रथ 3 A omits ख 11 ^ जुष्यते 4 ^ पूपदानासथेव 12 1.0. तूलपटौकाम्यानाख 5 A फलानुषङ्कः, I. (). फलामुकषः 1५ A omits the bracketed por- 0 A reads the bracketed por- tion tion as aratardws cat Me 14 Supplied from V. D. 1.0. Qwaentfay and A omit it 7 A omits the bracketed por- 15 1, 0. and A ereat tion 8 I O. omits the bracketed portion मासनियततिथिदानावतः Ugarat माघे] दानं मदहःफलमियनुषज्यतेः | तल्लापि समभिन्याहारात द्वादश्योन्नेयाः । ५६६ ग्ल यत्रापि grag al नास्ति चैलशुङ्कद्वादश्यां यथाशक्ति नानावणैवस्त्रमर्भित'-मचिताय ब्राह्मणाय ॐ Hale तुभ्यमन्तमुक्ता दयात्‌ | विष्णुधर्मोत्तरोक् द्वादशो बिहितचितं°-वस्तदानफलप्राप्षिकरामोऽ- हमेत चित °-वस्तं ददानि। प्रतिग्रहीता खस्तिसावित्तीपाठान्ते वस्तमिदं बहस्पतिदेवतमिति वदेत्‌ । HARTA If TAAL | दशाग्रहणपूर्वकं परिधानश्च सखीकारः। वे शाखशुङ्क- द्रादश्यां काश्चनदानवाक्ये विणुधर्मोत्तरोक्क-ददशोविहित-रुकमदानफलप्राप्तिक्रामोऽहमेतदरकम- मिति वाक्यम्‌ । कामस्तुल्यादि पूववत्‌ । स्पशंश्च खीकारः । युग11.दानवाक्रये निवेश्यम्‌" | सखवस्तिसा विल्लीपाठानन्तर stafazafazaafafa प्रतिग्रहीतृ '०जय॒प्रशुङ्गदरादष्यां छतोपानद- विष्णु धरमेत्तिरोक्र-दवादशो विहित छतोपानद्‌युग' ˆ दानफलप्रा्िक्ामोऽहमेत- च्छत।पानद्‌युगमितिः' निवेशनीयम्‌ । खस्तिसाविलीपाठानन्तरमेतच्छतापानद्‌ युगे प्रजा- प्य्तानाङ्गिरोदेवते'* इति प्रतिप्रदीतृवाक्रयम्‌ । कामस्तुखयादि पूववत्‌ । दछत्रदग्डग्रहण- मुपानदूयुग। रोहणः ° Bat: । श्रापरादशुङ्द्रादश्यां खद्ोपरिःतूलिक्रादि विरचित -रायनौय- द्‌ानवाक्ये सोत्क्रषशतेतद्रीपप्रात्तिकामो ऽहमेतच्छयनी यमिति! निवेश्यम्‌'' । gaat भागिशायीति वदेत्‌ । प्रतग्रहौनृवाक्यम्‌ | वस्तद। नवाक्ये सोतकर्पविष्णुलोक्प्रात्ति-*"कामोष्टमेतद्रख्रमिति °` निवेश्यम्‌ | tw A waaata for the b. p. A ata weTwafaaqae, 1. ^). omits ARTWaAR A wa यवापि .. watfr ag fore पौषे inthe Ist line of V. 36 above and wa aatfa & ममभि...न्नया, here, the two up the be- together making present sentence. A omits अवितम्‌ A °्विचिव A ofwa A ग्पूर्व्वकः; परिधान A faanaty I. O, wt for दका त्य पूवं शं ] ^ + कामस्तुयादि Jaa । प्पशंश्र AVANT: | 1५ 20 el वाश्यानन्तर स्वस्तिना वि्लोपाठानन्तरम्‌ एनच्छयनं प्रजापतिदेवतमिति ध्रावणश्ुङ्कद्रादश्यां म्व स्तिसाविन्नौ- A WY A युगलं for qa युगलं for युग A न्पानद््दुयुगे ofa A उत्तानाद्धगेरसोटवने A इत्रोपानदुयुगारोदकश् for उपा- नद्‌ BY A cofatfata A owmaafata I. O. 7९४५8 fa4w and omits ararTamat aay, ^ निवैशमौयम्‌ A eqnaw A कामनया for कामो{हम A faraway ६०० दानसागर): पाठानन्तरं वल्नमेतद्रहस्पतिदेवतमिति प्रतिग्रहीतृवाक्यम्‌। कामस्तुलयादि daa [ भाद्रपदशुङ्कद्वादश्यां गोदानवाक्ये गोलोक प्राप्िकामो ऽहमेतां खस्िसावितीपाठानन्तरं गौरि" श्ददेव- तेति प्रतिग्रहीतृवाक्यम्‌ । कामस्तुयादि qaqa: पुच्छग्रहणं खोकारः।] श्राध्िन- शुङ्कद्रादश्यामश्रदानवक्ये विष्णुधर्मात्तिरोक्क-द्रादशी विहिताश्वदानफलप्रािकामोऽद-ऽमेतमश्र- '[दशाग्रहणपूवंकं परिधानं ] खकारः । ग(मिति नित्रेशयम्‌. । मिति निवेश्यम्‌ । वाक्यानन्तरश्च प्रोयतामश्वशिरा इति वदेत्‌। खस्िसाविती- पाठानन्तरमश्रोऽयं यमदेवत इति प्रतिग्रहीतृवाक्यम्‌ । कामस्तुल्यादि पूर्ववत्‌ । कणंग्रह” स्वीकारः) कार्तिकशुङ्कद्रादश्यां तूलपरो'°-दानवाकपे खगंप्राप्निकामोऽ्दमेतत्‌सरोमवक्नमिति"' निवेश्यम्‌” । खस्तिसाविक्रीपाठ।नन्तरं वघ्रमिद्‌ ब्रहस्पतिदेवतमिति प्रतिग्रहीतृव।कयम्‌ । कामस्तुलयादि पूववत्‌ । [दशग्रहणपूवैकं परिधानं] ata: | [मार्गशीरषं'4-शुङ्गद्रादश्य। सेन्धव-साम्भरि-ककचाट्यलवणानामन्यतमद्‌ानव।कये विष्णुघर्मात्तरोक्र-द्रादशोविहितान्येः तानि” लवणान्यदहं ददानि। खस्िसावित्तोपठान्ते लवणान्येतानि ससुद्रदेवतानीति प्रतिग्रहीतृवाक्यम्‌ | कामस्तुलादि gaa ।]' ° ' 'पौषशुङ्कद्वावश्यां धान्यदानवाक्ये विष्णुधर्मो- तरोक्क-द्रादशौविहित-धान्यदानफलप्राप्िका मो ऽहमेतद्धान्यमिति"* निवेश्यम्‌ । aft faat- पाठानन्तरं'* धन्यमिदं” प्रजापतिदेवतमितिः' प्रतिग्रहीतृवाक्यम्‌ । Haas पूववत्‌ । ` [सुश्ग्रह णं" "खौ कारः।| माधशुक्कद्र दश्यां दारुदानवाक्ये विष्णुधर्मोत्तरोक्क-द्रादशोव्रिहिन- 1 [. 0, erwand A amragaqa- 1५ A omits परिधान, I, (). equa’ कच्च for the bracketed por- for the b. p. tion 14 A aragare < 1. 0. omits the bracketed 19 A ofafeatarfa portion 16 1, @ omits the bracketed 3 A निवेश्य portion 4 A गौरयं 17 ^+ पौषधान्यद्‌ान्यहानवाच्यं 0 1. 0. न्सेतदश्निति 18 A रतानि धान्यानौति for एत. 0 A निवेशनीयम्‌ खान्यभिति 7 A वाक्छान्तरस 19 A न्पाटान्त 8 1. 0). faerfafer 0 A रतानि चान्यानि 9 A anu 21 A वामस्पत्यानि दति 10 A तरलपटौ. २८ A omits the bracketed por- 11 I.O. oatafafe, ^ नसरोषवस्त्रः tion 12 A निवैच्रनोयं 23 1. 0. afeaee’ मासनियततिथिदानावतः ६०१ दारुदानफलप्रा िकामोऽहमेतानि दारूणीति निवेश्यम्‌" | खस्तिप्तावित्रोपाठानन्तरं दाष- रएयेतानि विष्णुदेवतानीति प्रतिग्रहीतृवाक्यम्‌ । कामस्तुलयादि पूर्ववत्‌ । स्पशनं" खीकारः। फाल्गुनशुक्गद्राद श्यां परिभाषोक्क-[सर्वगन्भदानवाक्ये विष्णुधर्मोत्तिरोक्ृ-द्रादशी विहित | °-aa- गन्धदानफलप्रा्िकामोऽह-[ मेतानि सर्वगन्धानीति निवेश्यम्‌ । खस्तिसावित्तीपाठानन्तरं स्वेगन्धा एते गन्धर्वेदेवता इति प्रतिग्रहीतृवाक्यम्‌ । कामस्तुत्यादि पूर्ववत । स्पशनं स्वीकारः | सर्वश्ेतत्निवेशनं विष्णुधरमोत्तरोक्त-दरादशी विदहित-चिलवल्ञदानफलप्राप्तिकामो ऽह ]“ मेतच्िलवक्नमिति स्थने काग्यम्‌ 1 एतास्वेव दाद शोषुः तत्तदुक्त-"नक्ततयुक्कास्‌ तत्तु्ग्म्य- ara’ फलाधिकयम्‌ | तथा fa" (३।३१६।३३-३५) - "भाग्यक्तसंयुता चैते द्रादशी खयान्महाफला । Managed पूर्वफल्गुनो । महाफलेयनन्तरोक्क-दा दशी विहि त-"1[ तत्तानफलान्येवाल] महार्ति भवन्तोलर्थः'>। हस्तगुक्ता च वंशाखे AF च aifaar'® तथा । [प्रष्रपदे तथाषाढे] * मूलापेता च वेष्णवरे ॥३७॥ वेष्णवे'° श्रावण इव्यर्थः | तथा भद्रपदे मामि" 1 शश्रवणोन च स॑युता। "+ [श्राश्विने द्वादशी पुर्या भवव्याजक्ञसंयुता ॥३८॥ MAG पूवभाद्रपदा 1 कात्तिके रेवतीयुक्ता घाम्ये कृत्तिक्या तथा । sae ee ~न l ^ निवेशनौय 11 A तत्रानफप्रािकामाषु एतानि 2 A eqway for the bracketed portion 3 A omits the bracketed por- 12 1. O, wamam: tion 19 A wtfa 4 A Ba सर्व्वगग्ध for the bracke- 14 A wwat watarz and I, 0, ted portion अआषाद्रे for the bracketed 5 वशणदेवत।नीति वदेयुः । ` 'स्पशंनं खीकरारः । ग्रमः :- वशप््यामव विधिवद्‌ भाजयेद aU दश । िरात्तमु षितः ज्ञात्वा BIC प्रयतः Ufa: us sh गौरान्‌ वा यद्वा क्रष्णान्‌ तिलान्‌ WAT संयुतान्‌ । दत्ता दशस विप्रेषु तानेव स्वस्ति वाचयत्‌ ue 1 A चतात्रमुटर्‌कुम्भन्तु S ^~ कोक, 1 A we for yaqa' ll A waratta 2 A चतुरस्रा 12 A धमराज 3 1, 0. स्कर for मितम 18 A watafae 4 A wae and K. DP, wate 14 A दक््कुन््ो for weal for YaTr 15 A ecwe 5 A वंध्राख्यश्च 16 K.P, om 6 A wfer for afer 17 Supplied from K. P. 1. O. 7 A wavatfa स्तान्‌, A भेन 8 A omits wfwarfa 18 K.P. qv) प्रयतमानधाः for 9 A wermrgat the b. p, । 10 1, 0. swarm for भवसुञ्ि 19 Supplied from K, P, I. 0). and A omit it ६०८ STATA: प्रीयतां धर्मराजेति यद्रा" मनसि ada | “यावजीवकृत पापं ततक्षणादेव नश्यति ॥६०॥ यद्रा मनसि [वतेत इदययभीष्ट-देवताप्रीतये ari वैशाखपौणंमास्याः पूर्वतरदिने “कृतैक- भक्तादिः पूववत्‌ सू्यादिदेवताभ्य उपवासपृवक-^कूर्मपुराणोक्त-समधुतिलदानकमं मया कर्तन्य- मिति fata aged scat ॐ श्व उपोष्य पञ्चदश्यां भ्पूजापूर्वकसमधु तिलद्‌ान- ame करिष्ये । ततो नियमेन बुप्तवाऽपरदिने उपोष्यापरदिने नातः शुचिः शान्तमनाः स्वेच्छया सप्त पश्च वा शान्तान्‌ व्राह्मणानभ्यच्यं तेभ्यो ब्राह्मणेभ्यो मधुसदितान्‌ कृष्णतिलान्‌ ॐ श्रयादि युष्मभ्यमन्तमुङ्घा दयात्‌ । य।वजीवकृत-पापक्तयकामोऽहमेतान्‌ ` समधृन्‌ तिलान्‌ ददानि। [धर्मराजः प्रीयताम्‌ अमुकदेवो वा प्रीयताम्‌ ।| प्रति- neat: खस्िसावित्तीपाडान्ते तिला एते प्रजापतिदैवता इति वदेयुः । करामस्तुल्यादि पूववत्‌ । ` भमुष्टिग्रहणं खीकारः । श्रादियपुरारे :— ज्येष्ठे मासि तिलान्‌ दत्त्वा पौणमास्यां विशेषतः । FARIA यत्‌ पुरायं तत्‌ प्राप्रोति न संशयः ॥६१॥ ज्येष्ठपौणंमाश्यां ब्राह्मणायाचितायार्चितान्‌ तिलान्‌" ॐ श्रयादि तुभ्यमन्तमुक्घा दयात्‌ । श्रश्वमेधफलप्राप्निकामोऽहमेतांसिलान्‌ ददानि। प्रतिग्रहीता सखस्तिसाविल्ी- Tard एते तिलाः प्रजापतिदेवता इति वदेत्‌ । कामस्तुलादि पूर्ववत्‌ मुश्िग्रहणश्च THT: । ्मगनेयपुराणे ~ एतच्छ -त्वाम्बरीषोऽपि वशिष्ठं प्रयभाषत | कथ [षे च धेनूनां ]'* दशानां फलमिष्यते ॥१॥ ज नि [मि कि किति ए । 1 A eat 7 A omits aTwatq 2 Corrected from (र. 7. I. 0, 8 I. 0. omits ara and A arastay तत्‌ 0 A मध्वभयमनुसुक्ता 3 1. 0. aw इतौ for the bra- 10 ^ समधु cketed portion 11 A watts: प्रोयताभिति। aaa 4 Ai waaqeemrfe देवो at whratfafe for the 5 A wwytrets bracketed portion 6 61.0. पूजापूवकमधतिल ० A we 12 A afauyey ywafaae 19 A omits विशाम्‌ 14 A वसिष्ठ aunt for the b. p. मासनियततिथिदानावतेः ६०६ सवेमेतन्ममाचच्व Tae "कुशलोऽह्यसि | | तमाह a] वशिष्रोऽपि णुष्व गदतो मम ॥२॥ “त्वमेकाग्रमना भूत्वा महषर दानमुत्तमम्‌ | ‘(act नाभ्यधिक] fafafag लोकेषु वियते ॥३॥ यह्व! दिति-"| जोऽप्येष बली | राजा समितः | रसातलगतो yea दिग्यान्‌ भोगाननुत्तमान्‌ ivi तथा :- "AAG AR x x नाथोभ्यं दिवि मोदते । Ly ण्यहानेन ATA सलोके येश्वय्यवृ "हितः" ॥५॥ तथान्येऽपि हि राजानो धर्मकृत्येषु ये मताः) तत 1" तदानमाहात्म्याद्‌ गता पुरयकृतां गतिम्‌ ॥६॥ ऽ्राषाढठपौणेमास्यान्तु मिथुनस्थे दिवाकरे । श्रहधानेर्जितक्रोधेर्देयमेतद्‌ यथाविधि wen जाम्बनदस्य शुद्धस्य पलेल्िशति-' freer | ¦ [ तदधंमधंमर्धेन यथाशङ्कि पलेच्िभिः ॥८॥ | “arg तद्धमयं पव्द्शपलमयमियैः। ''तद्धं-[स्याधरं पलसप्तकमयमिलयर्धः ‘gaged पक्तचतुष्टयेन वा aaa: | द्ाभ्यामेकेन वा कुम्यो-' रूप TATA शोभनम्‌ । पलादूनो न° कतन्या दुःखशोकमयावहः' wen 1 I. O, waa’ 12 A qtatz 2 ^ aaarafa 14 ^ oma’ 3 A ware for the bracketed 14 A weeawta यया aatafn पर portion fafa: for the bracketed pore 4 A एकाग्रमनस) tion 5 A राजं 1; 1. (). omits this 6 X x >€ > >€ तेजसी च यशस्वी च हपवानभिजायते ॥१६॥ श्रतिसम्बन्धात्‌ कात्तिक्रप।रोमास्यां पूववत्‌ नयां दीपदानं सङ्कल्पयेत्‌ । ॐ श्रय विध्ण- A नब for रत्र [. (). waver for धाम्येवौस A अतिश्रयत्वातद्ावै(न्यनुवगदान for the b, p. A मुक्रा for the b, p. A यानि A tH for the ४. p. A कपूर for कस्नूरौ A aa @tfea’, 1. O, va etfa -तम्‌ VS ) 1U A omits it I, ( ), adds षभ after this A omits रव A ष्यत ^ पाठान्त रखच्ाख विबुद्‌वेतमिति for the bracketed portion A o@ @ ५ कािकिकृवाचतुद्‌ Vi पोशमाल्वां A frxq 1. (), विष्छुषमो we ६१५८ दानसागर: धरमोत्तरोक्त-पौर मासी विहित-दीपदानफलप्रापिक्रामोऽहं नद्यामेतान्‌" दीपान्‌ दास्यै। ततो नयां जले "यष्टीरारोप्य कदलीस्तम्भनिर्मित-भज्नवोपरि वः दीपान्‌ दथात्‌ | तथा ( वि. ध. ३।३१६।१८ख-१५क ) :-- मागशीर्षे" तथा मासेः ga’ शिशिरदी धित । महारजनरक्तन वाससा द्विजपुञ्वम्‌ ॥१५॥ मदहारजनरक्रेन कुसुम्भरज्ञितेन | | श्राच्छाय कास्यपातस्थं" प्रस्थं कृत्वा समाहितः । लवणस्य तु मुष््यस्य चुणितघ्य' द्विजोत्तमाः ॥१८॥ रस्याः द्रा्विश्त्‌ प्रल।नि*। मुल्यस्य हविष्यस्य | दत्वा [सुवण नाभन्तु तस्मिन्नेव ] "” द्विजातये । सौभाग्यरूप1-लावर्ययुक्तो भवति मानवः ॥१६॥ मुवणनाभं मध्यन्यस्तसुवरम्‌। सिन्दूरी' -वस्तण ब्राह्मएमाच्छाय्य कांस्यपात्रे चूरित- सं न्धवप्रस्थ' निधाय" तन्मध्ये", सुवर्णं "5 दत्वाभ्यच्याचित।य तस्मे ॐ अयादि तुभ्यमन्तमुक्ता रयात्‌ । विष्ण.धरमेत्तरोक्-पौणमामीविदहितलवशप्रस्थदानफलप्रापिकामोऽहमेतं'" कांस्य- पाल्य": सुवगानाभं लवशाप्रस्थः ददानि। प्रतिग्रहीता स्व्तियावि्रीपाटान्ते लवणमिद' सोमवतमिति वदेत्‌ । कामस्तु्यादि पूर्ववत्‌ । स्पर्शः" खोकारः। तथा (वि. ध. ३।३१६।१५ख-२१ख, २४ख-२५ख ) :- गौरसर्षपकल्केन ` "पौष्यामुतसादितो नरः | गन्यस्याज्यघ्य-“ कुम्भेन तोऽभिष्िक्कस्स्वेनन्तरम्‌ ॥२०॥ 1 <\-र्तां नयां 11 oA ङ्पवा for ey ‡ पुष्िमाप्रोयनुत्तमाम्‌'*। पौरांमासोषु चेताषु'' मासक्तेसर्हितामु च ॥२४॥ एतेषामेव दानानां फलं दशगुणा भवेत्‌ । | महतपूर्वाष चैता फनमक्तयमश्च ते ॥२५॥ तास्तव पौर्णमासीषु यदा मामसंज्ननक्तललयोगो भवति, तदोक्कदानप्लेभ्यो दशगुणः फलम्‌ yo are तु पौगमास्यामेतर माममन्न' नन्तम्‌ चन्द्रवरदृष्पती भवतः, वदा महा माध्यादि - शब्दवाच्या" भर्वति | 9 तव्रात्तग्यरं फलम्‌ | तथाच fae: i 1 दृश्येते सदिनौ यस्यां दिवि चन्दरवरृहस्पती । पौगौमासी तु मदती [प्राप्ता सम्व्रत्सरेतु या] '*) परि ऋतितम्‌ es ^ 20 तध्यां दानोपत्रायायमक्तषयः A ज्ञात I. 0. Mange and A गोजोषवीो for बोजोषयि A बदु for ta 1.0. ww I. 0. and A सर्वदो rtqyyo L.0. azar षध and A azat षवीनं for wal षवि A प्रट्यात्‌ 1. 0. fay fagy and A सु पितो fawn for the bracketed portion A ज eae) | () | । 1. 1:;, ] 1 15 16 li 1S 1) 1) A कात A +य Aq A wag: A gfeatgiaquea A चवाम्‌ A omits bracketed the portion A मातमजा० A मध्यो for 37Sar I. 0) and A za% A प्रपा dast त्‌ जा and [, ^). aiat gaqace a {01 the brac- keted portion A तामाप wae ६२० दनि्तागरः दानदिनपूर्धतरदिने सायं पूर्ववत्‌ घटिकाधिकप्रहरतये" हविष्यभोजनादि हत्वा सूर्यादि - देवताभ्य saraswat area विहित-सषपोद्रसैनादिएवेक-घृतदानकम nar कर्तव्यमिति fata सङ्कल्पयेत्‌। ॐ शश्व उपोष्यापरदिने विष्णुधर्मोत्तरोक्पोष ° -पौररामासी- परिहित-स्षपोद्र्तनादि-१पूर्वक°-धृतदानमहं करिष्ये। ततो नियमेन सुप्त्वा श्रपरदिन उपोष्यापरदिने प्रातः शरेतसपपकलकेनोद्रस्यं मबग्यधृतकृम्भेन ज्ञातः" तरड़लचुणोदिभि- eau”? कृता परिभापोक्क-' "सप्त थान्य-सर्वाप्रधिमिध्र श "1[रलगन्धफलयुतेन जलेन] ज्ञातो मुखं सुवरमदिते घृते ater तद्रतं यस्मिन्‌ '"कस्मिंधिद्‌ ब्राह्मणे sfana घ्रतन्नपितं भगवन्तं" विष्णः यथाशक्ति सम्पून्यःलत्राद्मणद्रारा ॐ'* विष्णत्रे खाहेति घतेन होमं ARAL । ततो होमध्य क्ते वासोयुगं दक्तिणाम्‌ ॐ'* श्रद्यादि तुभ्यमन्तमुक्ता दयात्‌ | करतेतद्धोमकर्मप्रतिष्रा्' दक्तिणामिदं वासोयुग' ददानि। होमस्य कता" स्वस्तीति वदेत्‌ । ततः प्रतप्रहीतृतराश्मणमानाग्या ~ भ्य्याचितं ga तस्म ॐ अद्यादि तुभ्यमन्तमुक्ता थात्‌ | ॐ ` क्िणाधर्मत्तरोक्त-' श्पौपष्रपौरोमासी-विहित-[सषपोद्र तनादिसहित] ° -घृतदानफलप्राप्ति- Brats [मेतद्‌ धरत ददानि।] [कृतेतद्‌ घृतदानविहितकर्मप्रतिष्र्थ दक्तिणामिद्‌ aaa ददानि ।| प्रतिग्रहीता ख्तिपावितीपाठान्तेःः धृतमिद विष्ण॒देवतमिति वदेत्‌ । काम- | 1. (0). प्रटिक।सकाविकप्रग्नयपो 19 I, 0, भवन्तः 2 A' omits पौषं 14 1. 0. ०118 ॐ 3 1. (). श्रोपोयापरटि्नि 10 A omits it 4 1.0. and A omit पोष 16 Awa 5 A reads the bracketed por- 17 I, O.reads -watfaa and omits tion from here to p. 633, va, A afeagtaatwatatie 7 seven folios below within wa मानादेवतकतुटानावतः 18 I. 0. omits ॐ GA gaa 19 1.0. and A omit पोष 7 A adda arat here 20 1. O. omits the bracketed 8 ^ ara: portion 9 1, 0. faagqa 21 A reads the bracketed por- 10) A सर्ववधाम्यएवौ wit fon q tion as fagzam ay tiga माटि- ll A बडगन्धफलपएुतेव wea, [. (), षडिति wary ezrfa omits RBA 22 I, (). omits the bracketed J2 | 1. (). afex portion A खस्तोल्युक्ञा मानियततिथिदानावतंः ६२१ स्तुलयादि पू्ववत्‌। स्पशः" खवीकारः। नच्ततयोगे [ तु विष्णुधर्मो्तरोक्क-पुष्यानक्ततस युक्क- पौण मापी] >. विहित्त-घृतदानफलप्रासिकामोऽहमिति दानवाक्षये निवेशनीयम्‌ । एवं माघे मधायोगे फाट्गुने फल्गुनीद्रयस्यान्यतरयोगे aa चिल्लायोगे ama विशाल्ायोगे sag ज्येषएठायागे BMS आरषःढाः-दयस्यान्यतरयोगे श्रावणे प्रवणायोगे भाद्रपदे (भाद्रषदद्य- स्यान्यतरयोगे sha अभिनीयोगे कर्तिके कृत्तिकायोगे माग शोप सृगशिरोयोगे "दान- वाक्यमुत्न यम्‌ । एवं महापौपी-महामाघो-महाफाल्ुन्यादिषु द्रादशश्च विष्णुधर्मत्तरोक्क- Hann विदित-पृतदानफलप्राप्तिकरा मो ऽह मिला -श्यहनोयम्‌ । इति महाराजाधिराज-निःशह-शङर-ध्रीमदत्ना तपेनदे१ विरचिते श्रोदानसागरे मासनियततिथिदानावतः | ] A प्रतिग्रह 6 oT. 0. ureqer>, ^ भाटद्पट्हय.- 2 A-reads the bracketed por- स्यान्यतन्यतयायोगं tion as विग्णुधमो क्रपुषयानश्व्पो ५- 7 A कलिकठोयोगं माष 8 1. (). दानवाक्यसुष्य, ^ ata. | 3 [. 0. and A षाद" वाक्छमुन्यय 4 A श्रवणो 9 1 0. ग्बुाश्मोयः 9 A भाट 7 =, म € अध नानाद्वत.-नक्षततनियततिथिदानावतंः | (६१) विष्णुः :- '[माग शी्प॑शुक्रपथ्वदश्य ATAU RT AT | चरिनलवणप्रश्चमेक्रंः सुवर्णानाभं ape} बरह्मणाय प्रतिपादयेत्‌ । "नेन कर्मणा हपसौभाग्य-"भागभिजायते 9 भरत यजमानो यथोक्तपौण मस्यां चन्द्रोदये ब्रह्मण" वन्नादिनाभ्य्यं चूरिीतसैन्धव्य (द्‌ शरत्तिक्मनेन प्रोडशपरलमेकं प्रस्यमभ्यर्चित" मध्यविन्यस्तसुवण' दयात्‌। ॐ श्रया- सुकसगोलायामुकवेदामुकश।खाध्या यिनेऽमुकरदेवशर्मेणो तुभ्यं विष्णक्लवरणपरस्य | °-द्‌ नफन- प्राक्षिकामोऽमेत सुवण नाभं arose ददानि। प्रतिग्रहीता स्वस्तीत्युक्ता सावित्रीं पटित्वा लवण-्रस्थोऽयं सोमदेवत इत्युक्का यथाशाखं कामस्तति पत्‌ । ततः श्र कृततदानव्रतिष्रा्थं॑तुभ्यमदः दक्तिशामेतत्‌ काश्चनं ददानि। प्रतिग्रहीता सवततोव्युका लवण CNT | तथा :- पीपी चेत्‌ [पुष्यायुक्का त्यां] गौरसपपक्केठत्सादितशरोरो गव्यध्रतकुम्मे-श्नाभिष्रिक्कः सर्वापधीमिः सवेगन्धेः Maddisia mat धृतेन चः" भगवन्तं वासुदेव त्रपयित्वा ' "गन्ध- पुष्पभरपदी पनेवेद्यादिभिश्वभ्यच्यं वैष्णवैः शाक्ते-' रबाहस्पत्मैथ aed: "पावकं हुत्वा तमु्वगोन च घृतेन ब्राह्मणान्‌ स्वस्ति वाचयेत्‌ । [ समुवणघृतमचितेभ्यो ब्राह्मणेभ्यो दयात्‌ । ite aM करते IAA । | Wat कर्मणा पुष्यते ॥२॥ 1 ^ मगेगोषं मागगोष gazat मागशिर- QA ननानिवक्तः युक्षायां for the bracketed por- 10) A सस्वोयैः tion 11 A omits it 2 1. (). प्प्रस्य्मकं 12 A गन्धपुष्पनौवेदायाभ्यश्च] :} A waa 19 A गगाहस्पदयगन्त 4 1. 0. and A (नमाग्यभिनायते 14 A omits it 0 A reads the bracketed 07. 19 I,0O. omits the bracketed tion as «ifamqgaata प्रस्यमकः portion and A reads it, mad सुवणनाभ' Rar सुवगोनमेप्रस्यलवण preceded by’sfa and follow- 0 1. 0. शस्थोऽय ed by दतर 7 A omits दक्षिणम्‌ 10 =A omits the bracketed por- 8 1. (). yagaraat and A gar- tion युक्तायां for the bracketed portion sary नियततिभिदानावतः ६२३ उत्‌सादितशरीर safaama: | पर्वोषध्यः सवंवीजानि सर्वेगन्धाश्च परिभाषोङ्काः । aid तन्मिधितजलैरिय्थः। ] दानवाक्यं यथा--3ॐ श द्यामुकसगोतेभ्योऽमुक- वेदामुक्शासाध्यायिभ्योऽमुकशरमभ्यो युष्मभ्यः शपुष्टप्राप्तिकामोऽहमिद' ‘aaa’ पत ददानि। खस्िसाविली-"पाठानन्तर' धृतमिद' विष्णुदैवतमिति गप्रतिप्रहीतृभिवच्यम्‌ | कामस्तुतिः पृववत्‌। दक्तिणादाने सम्प्रदानवहुत्वः पूववाकयाद्विरोषः। eget स्वीकारः । वासोयुग" sd प्रद्यादिति ''होमक्रते faa ॐ श्रयादि तुभ्यमन्तमुक्घा दयात्‌ । कृठेतद्धोमकर्म' “-प्रतिष्ा्थ' दक्तिणागेतद्रासोयुग" ददानि। '"खस्तीति ब्राह्मणो वदेत्‌ । तथाः- माघा मघायुक्ता Aaa तिलैः श्राद्ध कृत्वा पूतो भवति ' 'पार्वणविधिनोक्कम्‌ usu तथा ":- ` कारगुनो ' फल्गुनी युक्ता चेत्तप्यां ब्राह्मणाय gated स्वास्ताणं शयनीयं निवेद्य भायां मनोक्ञां “aad द्रविणवतों चाप्नोति नायपि भत।रम्‌ uci ' "पक्तवतीं कुटुम्बिनीं" खस्तीण खटोपरिविस्तीर्णोत्‌क़ृ तूलिक्रादि-" "हप सुमस्कृतंः शोभननिमाणम्‌*> afr ब्राद्मणाय यथोक्तम्यितं** शयनीयम्‌ ॐ gare तुभ्यमन्तसुक्का दयात्‌। :"विष्ुक्र-पौगामामीविदित-शयनीयद्‌नकनप्राग्तिक।मो ऽहमेतच्छयनोयं ददानि। 1 I. (). omitsit 14 A पाष्वशविधिनति qn 2 [. (). and A ननू 19) 1. (). and A omit it 3 खीकारः । तथा :- श्राषाद्या-मषाढायुतायामन्नपानदानेन तदेवाच्चप्यमाप्रोति ॥८॥ दअन्नपानमिदयन्न' ‘aaa: भअविताय त्राह्मणायाचितमन्नपानम्‌ ॐ warts .वुभ्यमन्त- सुहा दयात्‌ । विष्णुङञ -पौरोमासोविहितान्नपानद नफलप्राप्तिकामोऽहमेतदन्नपानं ददानि । खस्िसावित्नोपाठान्ते अ्रन्नपानमिद ` प्रजापतिदेवतमिति प्रतिप्रहीतृवाकयम्‌" | कामस्वुत्यादि ९ पूववत्‌ | तया - ध्रावरयां श्ध्रवणायुक्तायां जलपेनु' णसान्नां वासोयुगाच्छादितां द्वा '"खगेलोकम- वाप्रोति (ven meagan "1जलधेनुमन्नसदितां कृत्वा वासोयुगेनाच्छाधाचितामचिताय ब्राह्मणाय घेनुदानावर्तोक्ृ-मतप्यपुराणीयजलघेनुदानविधिना'” दयात्‌ । [तत्न wer सान्न] वासो- युगच््रदितामिति कःमनायान्न स्वगेलोकप्राप्तिकामोऽहमिति च'* विशेषः । तथा :- रपय तद्युक्कायां › "गोप्रदानेन सवेपापविनिमुक्तो भवति ॥१०॥ तद्‌ युक्तायां पूवंभाद्रपदोत्तरभाद्रपदयोरन्यतरनक्ततेण युङ्कायामिलर्थः | '"व्राह्मणाया- 1 A adds भेवश्व्रौपानडो टदुानि 8 ^ qieantal wafaatfaarrratea रने before Q A ate® the bracketed portion 10 A म्वगदोषप्रा्धिरेव 9 J, 0. ate for वाक्यम्‌ ll A wav aragfyai 3 I 0. ग्मुपानद्धो attiea, A 12 I, 0. ofaeart ग्मुपानद्ारोषशगं 123 A ततृस्वक्पमाग्य for the brac- 4 [. 0. earatqaratc, A ग्माषाद- keted portion यताबाण 14 A omite it 5 I. 0. weareue, A aequae 15 A wqeTan 6 A पानक 16 A reads the bracketed por- 7 I, O, बाच्यं for वाक्यम्‌ tion as aTweTs whe at ५७६ ९२९ QTHAT AT: चितायार्चितां गाम्‌] ॐ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ । सर्वपाप-'विनिर्मोकप्राप्तिकामोऽह- मेतां गां ददानि । खस्िषावित्रीपाठान्ते गौरियं श््रदेवतेति प्रतिम्रहीतृवाक्यम्‌ः। पृच्छ. प्रहण खीकारः । तथा :- श्रश्वयुज्यामश्चिनी गते चन्द्रमसि var [भाजनं खव॑युतं]* विप्राय दत्त्वा [दीप्ता- परिभवति aan अचिताय ब्राह्मणाय यथोक्तं भाजनम्चितम्‌ ॐ safe तुभ्यमन्तसुक्ता दयात्‌ ¦ ] दीप्ताभित्वप्राप्तिकामोऽहमेतत्‌ yaw gadgd भाजनं ददानि। खस्िसावितीपाठान्ते भाजनमिद्‌ विष्णुदेषतमिति प्रति्रहीतृवाकयम्‌ । कामस्तुलयादि पूववत्‌ । तथा ः- कातिको चेत्‌ कृत्तिकायुता "स्यात्तस्यां सितमुक्ताणमन्यवणा वा शशाङ्कोदये सर्वशस्य- Tareas दीपमध्ये ब्राह्मणाय दयात्‌ । भकान्तारभयं न पश्यति ॥१२॥। अत्र सितोपादानात्‌ सितोक्तदाने फलाधि क्यं दीपमध्य इति दीपचतुष्टयमध्ये । '१स्वै- र्नानि सवेशस्यानि सर्वेगन्धाश्च परिभाषोक्ञा प्राह्याः। ब्राह्मणायायिताय चन्द्रोदयसमये यथोक्घ॒इषमवचितम्‌ ॐ ware तुभ्यमन्तसुङ्घा दद्यात्‌ । विष्णुङ्ृ-पौर्मासीविदहित-सितो- एदानफलप्रा्तिकामोऽहमेतं सवंशस्य-"1[सवेरन्न सवंगन्धोपेतमुक्ञाण'] ददानि। खस्ि- सावित्ीपाठान्ते उक्ताय विष्णुदवत इति प्रतिग्रहीतृवाकयम्‌ । कामस्तु्यादि पूववत्‌ । पुच्छप्रहण खीकारः। ्न्यबणंदाने तु तद्ररनिवेशो'° विशेषः विष्णुधमततिरे (21299132) :- माधे ` शश्रवणसयुक्ता कृष्णा । TERM यदा | ` तिलदान ' महत पुण्यम्‌ [विनापि vata तु] ' ` ॥१३॥ 1 , करामस्तुलयादि TAT | तथा{श्रनु--६४।११) :- "शर्ट षासुत्तमो रूप्यं ‘aya वा] प्रयच्छंति | स सवेभयनिमुक्त-' °वेभव्रानधि तिति ॥५॥ द्रचिताय ब्राह्मणायाचितं रजतं aq वा ॐ अदादि तुभ्यमन्तमुक्घा दद्यात्‌ । महाभारतोक्ताश्ठ षाविहितकूप्यदानफलप्राप्िकामोऽहमेतद्रप्यं ददानि। खस्तिसावित्रीपाठान्ते ''रूप्यमिदमप्निदैवतमिति प्रतिग्रहीदवाक्यम्‌ । कामस्तुलाद gaat) = (aque [8 OR ee जक — ज [र 1 ^ पूपा 10 «^ wfea' for the bracketed 2 I. O. aww, A ayta portion 3 A omits the bracketed por- 11 A wa tion 12 1. (). वार्य for वाक्यम्‌ 4 1. O, शरपूपान, ^ gaara 13 A अश्च षासुभयो 0० [सप्रासङ्गं च शकट सधान्यं वस्लसयुतम्‌ ॥१५॥ | A महाभारतोक्न just before it 10 A see’ 1 2 A omits qm 11 A‘ reads the portion bracke- 3 1. O. mate ted from p. 620 above up to 4 T. 0. and A चित्रायां here within the chap. नाना 5 A ywataate for the ४, p. देवत ऋतहानावतः 6 LO. गब्नरटानौत्यथः 12 A omits the portion bracke- 7 A नकुङ्कमकाशेयकानि ted from here upto p. 641 6 A Wa wate below ; 9 A प्रतिष्रदोता just before it 13 Supplied from M. bh. I. O. omits it, ६३४ दानसागरः सप्रासङ्गमिलयाकषेयुगद्रयसदितमियर्थः। एवं चत्वारो वरषा योज्याः । पितृदेवांश्च प्रीणाति प्रेय चनन्यमश्न ते । न स दुणौरयवाप्रोति ख्गलोकश्च गच्छति ॥१६॥ दत्वा यथोक्त विप्र भ्यो afafast स विन्दति । नरकार्दश्चि सङ्गशाब्नाप्रोतीति विनिश्चयः ॥१५॥ भवितेभ्यो ब्राह्मणेभ्यो वृष" tq’ शकटमाकषक-ृषचतुष्टययुक्घ' धान्यवज्ञसहितम्चितम्‌ ॐ WANE युष्म “ANG! दद्यात्‌ । महाभारतोक्तविशाखाविदहितानड्द्धेनुशकरदान- फलप्रात्तिकामोऽदह' यथासंहयमेतमनडाहम्‌ एतां धेनुम्‌ Ta सप्रासङ्गं सधान्यं वल्ञसयुतं wee ददानि । खस्तिसावित्रीपाठान्तेऽनडानयं विष्टदैवतो घे नुरियं खद्दवता शकटोऽ यञुत्तानाज्गिरोदवत इति प्रतिग्रहीतारो वदेयुः । कामस्तुलखादि पृववत्‌। वषधन्वोः पुच्छ- ग्रहणा शकट्या रोहणश्च खकारः । तथा (अ्रनु-६४।२२) :- श्रनुराधासु प्रावारं वह्ञान्तरमुपोषितः | दत्वा युगशतश्चापि नरः खगं महीयते ॥१८॥ Ta ys वनान्तर ' परिधानीयवष्नम्‌ एवं TAI) शअरनुराधायुङ्कदिनपवंतर- दिने पवेवद्धविष्याहारादि कृत्वा सुयादिदेवताभ्य सोपवासमदहाभारतोक्तानुराधाविदहित- TAVITA मया कतंन्यमिति निवेद्य यथाविधि सङ्कल्पयेत्‌ | श्र॒उपोष्यापरदिने महाभार तोक्तानुराधाविहितवल्नयु गदानकमौद करिष्ये । ततो नियमेन सत्ता परदिने उपोष्या- परदिने ब्राह्मणायाचितायाचितमुत्‌कृ् FAT ॐ श्रयादि तुभ्यमन्तमुक्गा ददात्‌ । महाभारतोक्कानुराधाविहितवस्तयुगदानफलप्राप्निकामो ऽहमेत प्रावारमेतद्रस्तान्तरश्च ददानि। खस्तिसावित्तीपाठान्ते वस्तमिद' बृहस्पतिदैवतमिति प्रतिप्रहीतृवाक्यम्‌ । कामस्तुल्यादि TAL) दशाप्रहणपूवेक' परिधान" खीकारः। तथा (श्नु-६४।२३) :- फालशाकञ्च विप्र भयो दत्वा wed: समूलकम्‌ । ज्ये्टायाग्रद्धिमिषटं वे गतिमिषटाश्च गच्छति ॥१६॥ अचितेभ्यो ब्रह्मदेभयोऽवितसमूलककालशाक्म्‌ ॐ श्रयादि तुभ्यमन्तमुक्कगा दद्यात्‌ , महाभारतोक्ृ-समूलकालशाक्दानफलप्राप्तिकामो ऽहमेतत्‌ समूलक कालशाक' ददानि wae न्क 1 “1. (0, egarce < 7, 0, ogqe TAIT ANTS: ६१५ साविलोपाठान्ते कालशाकमिद' वनस्पतिदेवतमिति प्रतिप्रहीतारो बदेयुः। कामस्तुलयादि पूववत्‌ | तथा (अनु-६५।२४) :- मूले TARA TAT THB: समाहितः | पितृन्‌ स सप्रीणयति गतिमिषटा्च गच्छति ॥२०॥ श्रत प्रसिद्धफलमूलानामलामेनापि फलानि मूलानि चार्चितानि भ्रचितेभ्यो ब्राह्मणेभ्यः ॐ श्रयादि तुभ्यमन्तमुक्का दयात । महाभारतोक्-मूलक्तेविहित-फलमूलदानफलप्राप्िकामो- ऽहमेते फलमूले ददानि। शखवसिसावितीपाठानन्तर' फलमूले एते वनस्पतिदेवते शति प्रतिग्रहीतारो त्र युः। कामस्तुखयादि पूर्ववत्‌ | तथ। (श्रनु-६४।२५क-२६क) - 1 श्रथ पपूर्वाखाषाढाञ्च दपिपाल्लार्युपोषितः | कुलग्र्तोपसम्पन्न ब्राह्मण वेदपारगे । पुरुषो जायते Ta कुलं स बहुगोकुले ॥२१॥ x x परदिने महाभारतोक्क-दभिपालदानकमोह"' करिष्ये । ततो नियमेन grat श्रपरदिने उपोष्यापरदिने कुलव्रत्तशालिने वेदविदेऽचितायब्राह्मणायाचितानि दधिसहितानि पल्लाणि ॐ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ । महाभारतोक्र-दधिपाब्दानफलप्राप्तिकामोऽहमेतानि afaqiarfu ददानि। सखस्िसाविक्लीपाठान्ते दधिपात्रारयेतानि विष्णुदेवतानीति प्रति. प्रहोतृवाक्यम्‌। कामस्तुलयादि पूववत्‌ | तथा (श्रनु--६४।२६ख-२५७क) — उद सह ससपिष्कर' प्रभूतमधुफाणितम्‌ । "दच्ोत्तराख्वाषाढाघु सवेकामानवाप्र यात्‌ ॥ उदसङ्ा घृतशकरायुक्ता जलङ्िश्नाः सक्कवः। श्रचिताय ब्राह्मणाया्चितमुदसङ* qaqa "बहुतरमधुखश्डशालुकोयुक्र्र ॐ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ । श्रमुक्प्रा्िकामोऽहमेत्‌ वृतमधुफाणितयुक्तमुदसङ' ददानि । स्वस्तिसावित्ीपाठान्ते "उदसङ्कोऽय' प्रजापतिवंवत इति प्रतिप्रहीतृवाक्यम्‌। कामस्तुलययादि पूववत्‌ । | अ क क "गिकं ==> ++ ee ०9 = [ कि ^ 1 Supplied from M. bh, I. 0. 4 I. 0), oqzag omits it. 5 TT. (0. aqaraqarego 2 1. O. yargarzrg 6 1. 0. sexgica 3 [. 0. enmaggyrerg ६१९ दानसागरः तथा (श्र--९५।२०ल-ग) :- दुग्ध" त्वभिजितो योगे दस्वा ayaa! | धर्मनिलयो मनीषिभ्यः खगेलोके महीयते ॥२३॥ उत्तराषराढान्दयचतुभागे श्रवणायनाडिकाचतुष्टयावधिके श्रभिजितो नक्ततस्य योगः। ्र्चितेभ्यो विद्रदराह्मणे भ्योऽचित' मधुषतमिश्र' दुग्धम्‌ ॐ alle तुभ्यमन्तमुक्ता दयात्‌ | महाभारतोक्क-समधुषरतवुग्धदानफलप्राप्तिका मोऽहमेत' मधुषृतयुत' दुग्ध ददानि। खस्ि- साविल्लीपाठानन्तर' दुग्धमिद' विष्णुदेवतमिति प्रतिग्रहीतारो ब्रयुः। कामस्तुयादि पूववत्‌ | तथा (अनु-६४।२८) :- श्रवणे कम्बल दत्वा वह्लान्तरितमेव च। श्व तेन याति यानेन सवेलोकान्‌ समाव्रतान्‌ URN वश्नान्तरिवं वल्लाच्छादितम्‌। श्रचिताय ब्राह्मणायार्चितं' [वल्नाच्छादितश्च कम्बल] ॐ अयादि ुभ्यमन्तमुक्घा दात्‌ | महाभारतोक्कवन्लान्तरित-कम्बलदानफलप्रापिकामो ऽहेमेतं वस्त्रान्तरित' कम्बल ददानि। सखस्तिसावित्रीपाठान्ते कभ्बलोऽय' बृहस्पतिदेवत इति प्रतिग्रहोतृवाक्यम्‌ । कामस्तुलयादि पएवेवत्‌ । दशाग्रहणपवेकमाच्छादन' खीकारः । तथा (श्रनु--६५।२६) - Tagen धनिष्टाञु यान दत्वा समाहितः, वस्तररिमिधर'* सदयः“ प्रय UIT GHA Uw गोप्रयक्कमाकषकवृषभद्रयसदहित' वस्तररिमिधर' वस्वमयरज्जु सहितम्‌ श्रचिताय तब्राह्मण- याचित qa रथम्‌ ॐ श्र्यादि तुभ्यमन्तमुक्षा Taye! महाभार तोक्र-धनिषएराविहित- गोप्रयुक्करथद नफलप्राप्तिकामोऽहमेत गो प्रयुक्त वस्तररिमधर रथ ददानि। खस्तिसाविती- पाठानन्तर' रथोऽय' प्रजापतिदैवतमिति प्रतिग्रहीतृवाक्यम्‌ । कामस्तुलखादि पृवंवत्‌ । कशा- TEN खोकारः। तथा (अनु-६४।३०) :- गन्धान्‌ शतभिषायोगे दश्वा सागुरुचन्दनान्‌ । UMA लोकान्‌ प्रलय गन्धांश्च शाश्वतान्‌ ।२६॥ 1 I, 0. weve’ प्लुतः 3 2 1, 0. reads the b. p. 88 4 ASG WITTE O, serctegr QO. I. I. wa: नचतदानावतेः ६३७ गन्धान्‌ कस्तूरिकाम्‌ । श्रिताय व्रह्मणायाचितां यथोक्कदभ्यसहितांः कस्तूरिकाम्‌ ॐ श्र्यादि तुभ्यमन्तमुक्का दयात्‌ | महाभारतोक्ृ-शतभिषा विहित-गन्धदानफलप्राप्नि- कामोऽहमेतान्‌ सागुरुचन्दनान्‌ गन्धान्‌ ददानि। खस्तिसावित्रीपाठान्ते गन्धा एते गन्धवंदेवता इति प्रतिप्रहीतृवाक्यम्‌ । कामस्तुलयादि gaat तथा (शअनु--६।३१) :- पूवेभाद्रपदायोगे राजमाषान्‌ प्रदायतु t °सर्वभद्यफलोपेतः स वे TA सुखी भवेत्‌ ॥२५॥ श्मचिताय ब्राह्मणायाचितान्‌ राजमाषरान्‌ ॐ BAY तुभ्यमन्तसुक्ता दधात्‌ । महा- भारतोक्ष-राजमाषदानफलप्राप्तिक्रामोऽहमेतान्‌ UTA ददानि। खस्तिसाविक्लीपाठान्ते राजमाष एते प्रजापतिढटेवता इति प्रतिग्रहीतृवाक्यम्‌ । तथा (ग्रनु--६४।३२) :- Magara ग्रस्तु मांस" प्रयच्छति, स पितृन्‌ प्रीगायति वै Feat चानन्यमश्र ते ॥२९॥ got गेषभवम्‌। afar व्राह्मणायार्चित्तं मेषमामम्‌ ॐ श्रयादि तुभ्यमन्तमुक्का दयात्‌ । महानारतोक्रौरभ्र-मांसदानफलप्राप्तिकामोऽ्टमेतदौरश्रः मांसः ददानि। खस्ति- सावि्लीपाठान्ते मांसमिदं भ्रजापतिदेवतमिति प्रतिप्रहीतूवाक्यम्‌ । कामप्तुयादि पूववत्‌ । तथा (श्रनु--९५।३३) :- कांस्योपदोहनां धेनु taal यः प्रयच्छति । स प्रेय कामानादाय दाता ममुपतिष्रति ॥२६॥ श्रचिताय त्राह्मणायाचितां घेनुम ॐ श्रद्यादि नुभ्यमन्तमुक्रा दद्यान्‌ । महाभारतोक्त- रेवती विहित-घेनुदानफलप्रा प्िकामोऽदहमेतां कांस्योपदोहनां धेनुः ददानि। म्यसिसाव्रित्री- पाठानन्तर' घेनुरिय' शद्रदेवतैति प्रतिप्रहीतरृवाक्यम्‌ । कामस्तुलयादि पूववत्‌ । पुच्छग्रहण सखीकारः। तथा (ग्नु--९४।३४) - रथमश्रसमायुक्क' दल्वाश्रिन्यां नरोत्तमः | हस््यश्चरथसम्पश्न TARY जायते कुले ॥३०॥ = म~~~ 1 IO. cfs ताभां 4 1, 0. ara 2 I, 0. oafeatat 5 1. 0. evatrqufawfia 3 7. 0. ware [1 ६३०८ ITAA TAT: afaaa ब्राह्मणायाचित' रथम्‌ ॐ Rafe तुभ्यमन्तमुक्घा दधात । महाभारतो- क्राश्वरथदानफलध्राप्निकामोऽहमेतमश्वयुक्करथ' ददानि । खस्तिसावित्तीपाढान्ते रथोऽय' प्रजा- पतिदेवतं इति प्रतिप्रहीतृवाक्यम्‌। कामप्तुलयादि पूर्ववत । क्शाप्रहण खीकारः। तथा (श्रनु -६४।३५) :- भरणीषु द्विजातिभ्यसिलपेनु" प्रदाय वे | गाश्च प्रभूताः प्राप्रोति नरः प्रेय यशस्तथ। ॥३१॥ द्विजातिभ्य इति जालयाद्यायामेकस्मिन्‌ बहुवचनम्‌ । मतस्यपुराणोक्षां तिलधेनुमुत्‌- पाद्यार्चितामचिताय ब्राह्मणाय घेनुदानावतेस्थः-मतस्यपुराणीयतिलघेनुदानविधिना दधात्‌ | तत्त कामनायां महाभारतोक्त-भरणीविदहित-तिनघेनुदानफलप्राप्िकामोऽहमिति वाक्ये विशेषः | विष्णुधर्मोत्तरे (२३।३१५।२०-२५क) ;- कृ त्तकासु सुवणे्य दान" बहुफल' AA THRE रोदहिर्यां स।म्यमे लवणस्य च ॥२२॥ सौम्यमे मृगशिरसि | कृसरस्य तथाद्रीयामा दित्ये" रजतस्य तु । धृतस्य तु तथा पुष्ये" चन्दनानाग्र सप॑मे za प्रा दित्ये पुनवेखोः सपमे अरटषायाम्‌ । चन्दनानामितिश्वेतचन्दनरक्तचन्दनकुचन्दना- नाम्‌ । तिलानाश्च मघायोगे प्रिय्गोभेगदेवते | Mae चाप्यपूपानां साविते पायसस्य तु ॥३२४॥ भगदेवते पूवंफल्गुन्याम्‌ WAR उत्तरफल्गुन्याम्‌ सावित्रे हृस्तायाम्‌ । चित्रायां चितवल्ञाणां aaa वायुदेवते | AIA A लोहानां Ha ATTRA च ॥३५॥ वायुदेवते खालयाम्‌ waa विशाखायां मेतेऽनुराधायाम्‌ | छत्तस्य" च तथा शाक मूले TARA च । हिमस्य मधुयुक्कस्य दानमाप्ये महाफलम्‌ ॥३६॥ I. 0. गोश 4 [. 0. एष्य 2 DT. 0. चबुद्ानावत ० 6 1.0, were 3 1. 0. awaretatfeds 6 1.0. wea नक्षतदानावतैः | ६३६ शक्रे ज्येष्ठायाम्‌ AeA एूवाषाढायाम्‌ । विश्वेश्वरेऽन्नदानस्य श्रवो वसनस्य च | धान्यस्य वासवे" विप्रा वारुणो चौषधध्य च ॥३७॥ विश्वेश्वरे उत्तराषाढायां वासवे धनिष्ठायां विप्रा इति सम्बोधनम्‌ । वारणे शतभिषा- याम्‌ । Sst पुराणबीजानां शस्यानां तदनन्तरे । गोरसानां तथा पौष्णे ज्लानानामथ च।श्विने । AIA पूर्वभाद्रपदायां पौष्णे रेवाम्‌ । तिलानाश्च तथा दान भरणोषु महाफलम्‌ ॥।३८।। कृत्तिकानक्तते श्रचिताय ब्राह्मणाय सुवणमवितम ॐ श्रयादि तुभयमन्तमुक्का दथात्‌ | विष्णुधर्मोत्तिरोक्तकृत्तिका विहित इवणंेदानफलप्रा पतिका मोऽहमेतत्‌ gam zfs. खस्ति- सावित्रीपाठान्ते इुवणमिदमसनिदेवतमिति प्रतिप्रहीतृवाक्यम्‌। कामस्तुव्यादि qaqa रोहिण्यां लोहितवस्दाने तु विष्णुधर्मात्तरोक्क-रोदिणीविहिनरक्कवस्लदानफलप्रा्ति- कामो ऽहमेतदरक्कवस्तरमिति वाक्ये विशेषः। सखस्तिसावित्रीपाटान्ते रक्तवस्नमिद' ब्रहस्पति. देवतमिति प्रतिप्रहोतृवाक्यम्‌। कामस्तु्यादि पूववत्‌। दशाग्रहणपूवेकरं परिधानं स्वीकारः) मृगशिरसि लवणदाने तु वाक्ये विष्णवर्मात्तरोक्कमौम्यविहितलव्रणदानफलनप्रा्षि- कामोष्टमेतल्लवणमिति विशेषः । स्वस्तिसावितीपाठान्ते aanfaz’ सोमदेवतमिति प्रतिप्रहीत्‌- वाक्यम्‌ । कामस्तुल्यादि पूवेक्त्‌ । Rat तिनतणड़लपक्षाशनदाने तु वाक्ये विष्णधर्मौ- तरोक्ताद्राविहितकृसरदानफनलप्राण्तिकामोऽहमेत्‌ करमरमिति विशेषः सखस्तिसाविती- पाठान्ते HAUSA प्रजापतिदेवत इति प्रतिग्रहीनृतराक्यम्‌। कामस्तुव्यादि पृवषत्‌ । रजत दाने वाक्ये विष्णु धमेत्तिरोक्षादि यन्न विहित-रजतदानकलप्राप्तिकामोऽदमेतद्रजतमिति विशेषः । खस्तिमावित्रोपाठान्ते रजतमिदमप्मिदेवतमिनि प्रतिप्रहीतृताक्यम्‌ | कामस्नुत्यादि पर्ववत्‌ | पयोषतदानवक्ये व्िष्णधर्मोत्तरोक्त-पुष्यक्तेविहितप्रतदानफनप्राप्िकरामोऽहमेतदू ष्रतमिति विशोषः। खस्तिसाविकल्लीपाटन्ते धृतमिद्‌ विष्णं वतमिति प्रतिग्रहोनृवाकयम्‌ । काम- स्तुखादि पूववत्‌ । अशेषां चन्द्नदाने वाक्ये विष्णुधर्मो्तरोक्ताश पाविहितचन्दनदान- फलप्राप्तिकामोऽहमेता नि चन्दनानीति व्रिशेषः ' म्वम्तिमावित्रीपाटठान्ते चन्दनान्येतानि गन्धर्व- देवतानीति प्रतिप्रहीतृवाकयम्‌। कामस्तुत्यादि पूर्वत्‌ । मघायां fama वाक्ये बिष्णु ~~~ -+--~-- --~ ~ ~ ee -जन -ज 1 I. 0. षाषर ६४० दानक्षायर्‌ः धर्मा्षरोक्त-मघा विहित-तिलदानफलप्रा्िकरामोऽष्टमेतानि तिलानीति विरशोषः। खस्ि- सावित्ीपाठान्ते तिला एते प्रजापतिदेवत। इति भ५तिग्रहीतृवाक्यम्‌ | कामस्तुलयादि पूवेवत्‌ । मुश्ग्रहण खीकारः। पूर्वफल्गुन्यां प्रियङ्कदाने वाक्ये विष्णुधर्मोत्तरोक्क-भगदेवतर्लविहित- ्रियङ्कुदानफलप्राप्निकरामोऽदहमेतां' fsagfafa विशेषः। खस्िसावित्तीपाठान्ते प्रियज्कुरियं प्रजापतिदैवतेति प्रतिग्रहीतृवाक्यम्‌। कामस्तु्यादि पूर्वैवत्‌। afsacy’ खीकारः। TMH Aaa वाक्ये विष्णुधर्मेत्तरोक्ताय्यंन्नविहितापूपदानफलप्रा्तिकामोऽहमेतान ^ पूपानिति त्रिशेषः। खस्तिसावितीपाठान्ते अपूपा एते प्रजापतिदैवता इति प्रतिग्रहीत्‌- वाक्यम्‌ । कामस्तुलादि Gad) दस्तायां पायसदाने तु वाक्ये विष्णुधर्मात्तरोक्क-हस्ता- नक्तत्रविहित-पायसद्‌ नफलप्रात्तिकामो ऽहमेत' पायसमिति विशेषः। खक्यादिखीकारान्तं प्रथमदानवत्‌ । चितायां नानावणेवश्नद्‌ानवाक्ये विष्णुधर्मात्तरोक्तचिता विहित-वनल्नदानफल- ्राप्निकामोऽहमेतानि चित्रवल्लञाणीति विशेषः। खस्िसाविद्तीपाठान्ते वल्नाणीमानी बृहस्पति- देवतानीति प्रतिग्रहीतृवाक्यम्‌ । कामस्तुयादि पूर्ववत्‌ । दशाम्रहणपूरवकं परिधान खीकारः | खार्यां amar वाक्ये विष्णुधर्मत्तरोक्त-सातीनक्त्रविहित-सक्कदानफलप्राप्तिकामोऽदमेतान्‌ सक्घनिति विशेषः । खस्तिसावित्तीपाठान्ते ama एते प्रजापतिदैवता इति प्रतिग्रहीतृवाक्षयम्‌ | क मस्तुलयादि gaa) विशाखायां सुवण-रजत-ताम्र-कास-सीपक-पित्तल-रङगकृष्णायसानां दाने तु षाक्ये विष्णुधर्मोत्तरोक्त-विशाखा विहितः-लोददान फलप्राप्िकामोऽहमेतानि लोहानीति विशेषः । सखस्िसाविल्लीपाठान्ते लोहान्येतान्यभ्निदेवतानीति प्रतिग्रहीतृवाक्यम्‌ । काम- सतुयादि पृवेवत्‌ । श्रनुराधायां फलमाल्यदाने तु वाक्ये भविष्णुध्ोततरोक्तानुराधाविहित- फलमाल्यदानफलप्राप्तिकामोऽमेतानि फलमाल्यानीति विशेषः । सखस्िसाविन्रीपाठान्ते फल- माल्यान्येतानि विष्णुवनस्पतिदेवतानीति प्रतिग्रहोतृवाकयम्‌ । कामस्तुलखादि पूर्ववत्‌ । ज्येषएरायां छतदानव।कये विष्णुधरमोत्तरोक्त-ज्येषरा -विदित-कदानफलप्रा प्तिकामोऽहदमेतच्छतमिति विशेषः । खस्तिसावितौपाठान्ते छत्रमिद ` प्रजापतिदेवतमिति प्रतिग्रहीतृवाक्यम्‌ । काम सुखादि पूववत्‌ । दरडप्रहण' खीकारः । मूले Fae फलग्य च दाने वाक्ये विष्णुधर्मोत्त- ोक्त-मूलच्े विहित-फलमूलदानफलप्रा्तिकामोऽहमे तत्‌फलमूलमिति विशेषः। खस्ता विकली- Tara फलमूलमिद्‌' वनस्पतिदेवतमिति प्रतिप्रहीतृवाक्यम्‌ । कामस्तुलादि पूर्ववत्‌ । 1 I, 0. of ० 1.0. efawrfafea 2 I, 0). furs fre 6 1. 0. faagwdtate 3 1, 0, दत्तरफर्गुन्यां qaqa 7 1.0 eae 4 1.0, ग्भेतान्‌ पूपान्‌ श्ति नक्ततदानावतंः ६४१ पूवाप्राढायां मधुगुक्त-शिशिरजलदाने वाक्ये विष्णुधर्मोत्तरोक्त-पूवाषाढाविहित-हिमदानफलप्रा्ति- कामोऽदमेतन्मधुयुङ्गतिलमिति विशेषः । खस्तिस।विक्तीपाठान्ते feafad विष्ण॒देवतमिति ्रतिग्रहतृवाक्यम्‌ । कामस्तुत्यादि पूववत्‌ । 'उत्तराषाढायामन्नदाने वाक्ये भ्विष्ण॒धर्मोत्तरो- कोत्तराषाढा-विहितान्नदानफलप्राप्तिकामोऽहमेतदन्नमिति विशेषः । खस्तिसावितीपाठान्तेऽघ्र- मिद प्रजापतिदेवतमिति प्रतिप्रहीतृवाक्यम्‌ । कामस्तुखादि पूर्ववत्‌ । श्रवणो वल्नदान- वाक्ये fauna श्रवणाविहितवस्लदानफलप्राप्तिकामोऽदहमेतद्रसनमिति विशेषः, खस्ति- सावित्तोपाठान्ते aeafaz’ azeqfazaafafa प्रतिप्रहोनृवाक्यम्‌ । कामस्तुखादि पूर्वत्‌ | दशाम्रहणपूवेकं परिधानं खीकारः। धनिष्ठायां *ान्यद्‌ाने वाक्ये विष्णधर्मोत्तरोक्त-धनिष्रा- विहित-धान्यदानफलप्राप्तिकामोऽटमेतद्धान्यमिति fasta: स्तत्िसावित्ीपाढान्ते धान्य. faz प्रजपतिदेवतमिति प्रति्रहीतृवाक्यम्‌ । कामस्तुत्यादि पूर्ववत्‌ । मु्टिप्रहण' खोकारः। शतभिषायां वनपाचितगुगृगुलु-पाचिततेलानामौपधानामन्यतमस्य दाने वाक्ये fae alate: शतनिषाविहितोपध-दानफलध्राप्तिकामोऽहमेतदौपरधमिति विक्चेषः। स्वस्िसाषितीपाठान्ते arya faz व्रिष्णदंव तमिति प्रतिग्रहोनूवाक्यम्‌ | कामस्तुलादि पूर्ववत्‌ | पवभाद्रपदायान्धा- न्यादोनामन्यतमन्य चिरन्तनशस्यम्य दाने वाक्ये रिष्णधर्मात्तरोकङ्क-पुराण बीजदानफलप्राप्ति- कामोऽहमेतानि पुराणवीजानीति विशेपः स्वस्तिमावितरीपाटानन्तरं वीजान्येतानि प्रजापरति- देवतानीति प्रतिग्रहीनृवाक्यम्‌ । कामस्ुव्यादि परववत्‌ । मुद्धिग्रहग स्वीकारः । उत्तर- भाद्रपदायां यथालाम शम्यत्रयदानवाक्रये विष्माधर्मात्तरोक्घोत्तरमाद्रपदाविरहित-शम्यदानफन- परात्तिकमोऽदमेतानि शम्यानौति विशेषः| म्वन्तिसाविल्ीपाठान्ते शस्यान्येतानि प्रजापति- देवनानीति प्रतिग्रहमीतूवाक्यम। कामस्तुवयादि पूर्ववत्‌ । afsagy सखीकारः। रेवत्यां दुगभदयितकषृतादीनां दानवराक्ये विष्ण॒धमत्तरोक्ररेवती विहित -गोरयदानफनघ्रा प्तिकामो sara गोरममिति व्रिशेषः। स्वन्तिमावित्रीपराटन्ते गोरमा एते विष्णुदेवता इति प्रतिप्रहीन्‌- वाक्यम्‌ । क्रामस्तुलयादि पूववत्‌ । | ales ज्ञानीयसुगन्धामनक्रादिदानवाक्रयै विष्णु- धर्मत्तरोक्ाश्विनीवरिहित ]“-ल्लानदानफनप्राप्तिकामोऽदमतत arafafa विशेषः। ग्वन्ति- सावित्तीपाठान्ते ल्ञानमिद' विष्णुदेवनमिति प्रतिग्रदोनृत्राक्यम्‌ । कामस्तुयाि पूववत्‌ । भरण्यां तिलदानवाक्रये व्िष्णुधरमेत्तरोक्क-मरणी विदित-तिलदानफनप्राितिकरामीऽह मतां सतिला 1 1. 0. उत्तराषाटदामद्रहाने 4 I, 0, ert 2 1, 0. faquar ada उत्तराष्रटा h for the b. p. 5 „~ ~> inne 1 ^+ चोत्तमां Y I, (0. omits the bracketed 2 A etafafa portion 3 I. 0, and V. D. aatal 10 I, O, ज्ञानाय aaraaeiera 4 1, 0. terra, A वंश्छान ll 1. (0). eraraqatfa 6 [{. 0. and V. 0. wfawaa, A 12 A कवच for the b. p. धलुप्रवेओे 19 A सकणखानमिरान G A भप्रटान 14 J, (3). wat? for the bracke- प A wateta ted portion 8 J. 0. ereatafaafaamry ani 15 A omite वैषामुक A ereaurafadfauaty for the 16 A omits र्तः bracketed portion 17. 1. 0). प्रसिच्रदोत ६४८ दानसागर कतैतदानध्तिषरर्थ' तुभ्यमहं दक्िणामिदं काश्चन ददानि । MARAT tee पेषं पच्छ गृहोयात्‌ | न ठः kk hk MERU ELLE UCI LIE कागोऽहमेतात वषानिति frets) कितना शः va श्ट इनि प्रतिग्रहीत्रवाक्यम्‌ । करामस्तुयारि gaat | तथा मिशथुनसक्रमणो शयनदानवाक्ये विष्ुधर्मत्तिरोक्र-मिथुनसंकमशविहित-शयनदानफल- ग्रा्तिकामोऽदहूमेतच्छयनमिति विशेषः खस्िसावित्तीपाठान्तेः शयनमिद' शप्रजापति- देवतमिति | परतिप्रहीतृवाक्यम्‌ । कामस्तुलादि qari [ स्पशः खीकारः ° । एवमासन- दानवाकगे "९ यनपदस्थाने श्रासनपदनिवेशो विशेषः | तथा ककटसंक्मणे शकरासहितशक्कदानवाक्ये विष्णुधर्मोत्तरोक्ृसितासदितशक्कदानफल ्राप्िकामोऽदमेतान्‌ सितासहितान्‌ [शक्तनिति विशेषः ]। खस्तिसावित्तीपाठानन्तरं ama एते शप्रजापतिदेवता इति प्रतिग्रहीतृवाकयम्‌ | कामस्तुयादि पएूर्वैवत्‌। 'ण्छशेः सखीकारः । एवं गृड-खरडशालूक-खरड1.शकरालवणघृतफलहरितकोद कुम्भानां प्रत्येव दान- वाक्ये ° ितासदहितान्‌ शक्घनिति' 'पदस्थाने एषामन्यतमस्य'* ` ककेसंक्रमणविलिखितप दस्य च निवेशो विशेषः । एष सोमदेवतो गडः "एतत्‌ सोमदेवतं फाणितम्‌ एष सोमदेवतः खगडः [एषा सोमदेवता सिता] '" एतत्‌ सोमदेवतं लवणम्‌ एतद्विष्णुदेवतमाज्यम्‌ एतद्रनस्पतिदेवत' फलम्‌ एतद्वनस्पतिदेवत' देरितकम्‌ एष वश्णदैवत उदकुम्भ इति खस्िसा वि्तीपाठानन्तरं "* प्रतिग्रहीतृवाक्यम्‌ | कामस्तुलयादि पूर्ववत्‌ । [ सर्वेषां स्पशं; खीकारः 1] 1 I, 0. भेष for the b. p. 11 1. O. omits wre wae A एषस क्रमे 1: 1. (). दानै वाक्य, A दानवाक्यं ष & A स्वस्तिपित्रौपाठटानन्तर 193 A omits afe 4 A स्वस्तिसावित्रौपाठटानन्तर 14 A रषामन्यतमपट्स्य 6 A विब्णुदेवताभिति 15 T. 0. and A किन 6 A gueateta: for the bracke- 16 ^+ एतै ted portion 14 A omits the bracketed por- 7 A waauTa tion 8 A wm” ere® for the bracke- 13 A ef@atfaatirsra ted portion 1) A omits the bracketed por 9 A प्रजापतिदेवत tion 10 A FT संक्रान्तिंदानावतः ६४६ 'सिहसक्रमणे यथाशक्कि सौवणौदिपाताणामन्यतमस्यः wana विष्णुर्मोत्तरोक्- सिह मकम -विहित-तेजसपातदानफलप्राप्तिका मो ऽहमे तत्तेज सपात्रमिति विशेषः । afea- सावितीपाठानन्तरं पान्नमिदं विष्णुदेवतमिति प्रतिग्रहीतृवाक्यम्‌ । कामस्तुल)दि पूर्ववत्‌ | स्पशं. AFT: कन्यासकमणे धूमितवस्त“-द्‌।नवाक्ये विष्णुभर्मा्तरोक्क-कन्यासंक्रमणविहित वस्तदानफल- प्रातिकरामोऽदमेतानि वस्ताणोतिः fasta: | वृहस्पतिदेवतानीति प्रतिग्रहीतृवाक्यम्‌ । कामस्तुलयादि gaa [ दशाग्रहणपूर्वक परि- धान |° खकारः | स्रस्तिसा विक्लीपाट।नन्तर वस्ताणोमानि तुलासंकरमणे 7[धान्यदानव।कये विष्णुधमत्तरोक्-तुलासंकरमणविहित-धान्यदानफलप्रा्ति- सस्तिस।विवरीपाटानन्तर धान्यानीम।नि प्रजापति देवतानीति प्रतिग्रहीनृवाकयम्‌। पवत्‌ | षी जद्‌[नवाक्ये ]धरान्यपदस्थाने बोजपद्‌-१[ नित्रेशो विशेषः| । कामोऽटमेतानि धान्यानीति विशेषः! कामस्तुव्यादि मुष्िप्रहणं सखोकारः। ए गृधिकरसंकरमणो 'खदगादीनामन्यतमशस्ववयस्य दानवक्ये विष्णुधर्मात्तरोक्तरचिक्र सकमणएाविहित-शस्लदानफलप्राप्निकामोऽटमेतानि शस्ताणोनि विशेषः। स्व्तिम।विती- पाठानन्तरं शच्लाणीमानि शक्रदेवतानोति [ विष्णुदेवतानोति वा ]“ प्रलिग्रहीनृषाक्यम्‌ | कामस्तल्यादि पूवैवत्‌। [ प्रहण खीकारः। एवं गृहतलयदानवाक्ये शल्नपदस्थाने गृहपद्‌- निवेशो विशेषः । खस्तिसा वित्तौपाठानन्तरं गृहाणीमानि विष्णुदेवतानीति प्रतिप्रहीतृवाकयम्‌ | कामस्तुलयादि पूववत्‌ ।] प्रवेशः खाकारः। धनुःर'कमणे ` गवल्नवलयदानवाक्ये विष्णुधर्मात्तरोक्र यनुःसकमरविदहित वस्तदानफलप्रा्ति- कमो ऽहमेतानि' वस्त्ाणोति विशेषः । ' 'खस्तिमातरितीपराटानर्तरं ' "व्नारयेतानि बृहस्पति aaah BE aa ALR A f€@o 1 ) A खण्टाटोना* 2 1.0. षो... स्या 10 1. (). omits the bracketed ५ [. 0. and A fdqnra portion 4 J. O. omits 1a 11 A omits the bracketed por- 5 वत्सराः पश्च WAM ' "तदेवमेकनव-'"त्ययिक्रवषे- [सट स्रावच्छिवे राके संवत्सरः पतति, aa विचुवादारभ्य । |: wag परिवत्‌सर-' "ददावत्‌सर-' ' अनुवत्‌सर-उदढन्‌सराः करमाद्धवन्ति। षषेपञ्चकातिक्रमे च पुनरावतते | तदनु यजमानः साम्ततमरिकेष्टमासपुणयदिने शयिताय व्रादह्मणायाचितानि दाम्णि दयात्‌ । ॐ श्रयामुकसगोततायामुक्वरेदामुकशाखाध्यायिने श्रमुकेदेवशर्मणो तुभ्य तिष्ण॒- धमत्तरोक्ृ-सम्वतसर विहि त-दाषटदानफलप्रा प्िक्ाम ऽहमेतानि दारूणि ददानि। प्रतिग्रहीता AANA! aifaat पटित्वा दाक्रयेतानि विध्णु<वतानी्युह् यथाशाखं कामस्तुबि पटेत्‌ । 1 4 नानाद्‌वतविष्युधोसरोक्रवनम- 1) ^ ६ टानावत्त : ll A atafygert 2 A पराकं 12 1. O, न्टाध्रा ५ I, 0), Heat ° 1: A तष्‌वन 4 Asaga, Tl, (). उत्पू | 14 [. (). न्छाचिक 5 A नपरिपाटान 19 A मसाने धाक waqart: 6 A "कालस्येव | पलन्ति। fawqerom for the 7 A fawanfaes- b. p. 8 A नेना for दैवेन 1) «6. 0. erreqar 9 1, 0. एब 17 A अनुवतष 54 ६५८ दानसागर ॐ श्रय कृतेतदानप्रतिष्र्थ तुभ्यमहं दद्तिणामेतत" काश्चन" ददानि। प्रतिग्रहीता खस्ती- ar दाशूणि eta तिलदानवाक्ये तिलदानफलप्राक्निकामोऽहमेतांसिलानिति विशेषः" । ` छस्तिसावित्नीपाठानन्तर' तिला एते प्रजापतिदेवता इति प्रतिग्रहीतृवाक्यम्‌ | काम- gale पएृतैवत्‌ । सुग्रहण खीकारः । परिवत्‌सराष्यवषरौभिमत-मासिक्पुख्यदिनेऽचित।य ब्राह्मणायावितान्‌ यवान्‌ Ta तत्र॒ द्‌ानवाक्ये परिवतसरविदहित-यवदानफलगप्राप्नि- कामोऽहमेतान्‌ यवानिति विशेषः। खस्िसावित्तीपाठानन्तर' यवा एते प्रजापतिदैवता इति प्रतिब्रहीतृवाक्यम्‌। कामस्तुलयादि पूर्ववत । मुश्िग्रहण' खीकारः। “दावत्‌- तराद्यवप्रामिमतमासिकपुरयदिनेऽचिताय ब्राह्मणायाचितमन्नः दद्यात्‌ । ‘laa दानवाक्ये] ` इदावतसङ्षविहितान्नदानफलप्राप्निकामोऽदमेतदत्नमिति विशेषरः। खस्तिसावि्तीपाठानन्तर- मन्नमिद' प्रजापतिदेवतमिति प्रतिग्रदीतरवाकयम्‌ | कामस्तुल्यादि पूर्ववत्‌ । | [aaa वाक्ये] षल्रदानफलप्राप्तिकामोऽदमेतानि वैन्नाणीति विशेषरः। शखस्िसावितीपाठानन्तर' वस्तमिद धृहस्पतिदेव तमिति परतिग्रहीतृवाकयम्‌ । कामत्तुयादि [पूववत्‌ । दशाग्रहण | -पू्वैकं परिधान खीक्रारः। -शश्रनुत्रतसराद्यवषभिमतमासिकपुरयदिनि श्र्विताय ब्राह्मणायाचितानि 11 यर्ये्टवन्यानि दथात्‌। aa दानवाक्ये श्रनुवत्‌सरविहित-धान्यदानफलप्राप्निकामो ऽटमे- तानि धान्यानीति विशेषः। खस्िसावितीपाटानन्तर' धान्यान्येतानि प्रजापतिरैवतानीति रति्रहीतृवाक्यम्‌ । कामस्तुलादि wad । ` मुष्टप्रहण' खीकारः। ] `"उद्रतसरास्य- वषीमिमतम।सिक्पुर्यदिने श्रयिताय तब्राह्मणाय।चित' ` रजतः दद्यात्‌ । तत्र दानवा "उद्रतसरविहितरजतदानफलप्रा्निकामोऽदमेतद्रजतमिति विशेषः| स्व स्तसावित्तौपाठा- नन्तर ` रजत्मिद्‌ (शचन्ददेवतमिति प्रतिम्रहीतृवाक्यम्‌ । कामस्तुलादि पूववत्‌ इति महाराजाधिराज.निःशङ्-शष्र-श्रीमद्ल्नालसेनदेव विरचिते श्रीदानसागरे वत्‌सरदानः वर्तः | 1 A efaetfae 9 Aomits the bracketed por 2 1.0. शेषः tion 3 A afeaafadtarsta: 10 I, 0. wasqatrenfiaatre 4 I, (0. aate 11 A Qaegurarfa 0 A omits the bracketed por- 12 A omits the bracketed por tion 1101 6 J, 0. उश 19 A उहराख्यर, I, 0. Tywateze 7 A वद्हानवाक्पे 14 श्रयादि तुभ्यमन्तसुक्ा दयात्‌ । महाभारतोक्त-करम्भदानफलप्राप्तिकामोऽदमेतान्‌ कर- म्भान्‌ ददानि। खस्यादिखीकारान्तः“ पूर्ववेत्‌ | तथा (श्नु--२३।१००) :— निवेशनानां त्तेताणां वसतीनाश्च भारतः | दातारः प्राथितानाश्च पुरुषाः खग गामिनः ॥१८॥ येन मरेन द्रव्येण धान्यदहिरणयादिना [at हव्यो भवति] °तत्तद्द्रव्यमयितम'°.्चिताय ate ब्राह्मणाय ॐ श्रयादि तुभ्यमन्तयुक्ता दद्यात्‌ । खग प्रपषिकामोऽदमेतदमुक्ढन्यं ददानि। प्रतिग्रहीता खस्िसाविन्ीपाठान्ते "1च्रमुक्दन्यमिदमुक्रदेवतमिति वदेत्‌ । काम सुखादि पूवैवत्‌ । ` गुरव्यदेवताखीकारौ प्रतिग्रहविधावनुसन्धेयौ] । विष्णुधरमात्तिरे (३।३०६।६२३ख-६४्क) :- ` "मस्तुपिरडकिलाटादिकूचिक्रादानतस्तथा । गोरसानां प्रदानेन तृत्तिमाप्रोयनुत्तमाम्‌"' ॥१६॥ पिर्ड भिरिडितदुग्धम्‌, किलाटः ` शद्ुमृषदुगधपिरडः। ` "्रादिशब्दात्‌ दुरधविक्रारा- म्तरप्रहणम्‌। कूचिका ` 'दधित्तरः, गोरसानां दधितकशिखरिण्यादीनाम्‌'*। व्राह्मणा- याचिताय मस्त्वचितम्‌ ॐ अयादि तुभ्यमन्तमुङ्का दद्यात्‌ । श्रनुत्तमतृप्तिकामोऽहमेतत्‌"" मस्तु ददानि । खस्लयादि Gam) एवं पिग्डदुग्धादिदाने ""मस्तुपदस्थान एतत्‌ पिरड- दुग्धम्‌ cd श्लिाटम्‌ एतां?“ कूचिकरामेत'“‡ गोरसमितिः" पदनित्रेशो वाक्ये विशेषः । 1 I. (). wean tion as दव्यदेव्वाख्ोकागो प्रसि. ~ A adds afa@ after this द्रञ्यमनुषन्ध्य यो 0 ^ ब्रह्मणो for ब्राहगोभ्धो 19 ^ यस्तु 4 A श्षिमिग्रितान्‌ 14 A चमः 0 1. 0. सक्त.° 10 A Gane for सुमृष्ट 6 I. O. omits खौकारान्तः 16 A «utfewe a १ A भारते 17 1. 0. afant:, A ट्‌विपरः 8 [. 0. omits the bracketed 13 ^ ofaafreqreta’ portion 19 A oe 9 1. 0. aay za 20 A मस्तुपिण्डपट्स्थाने 10 A’ omits ufe ae 21 A रखता 11 I, 0. wanrafafe 22 1.0, एतः 1२ A reads the bracketed por. 2) A एतत्‌ ef I (0. arg पिप्रकीरोदानावतंः ६६५ तथा (३।३१५।८क) - लेश्यदोऽप्सरपां लोकम्‌ । 1 प्राप्नोतीति शेषः। यथेष्ट] लेहनीय' पिरडीकृतः दुग्धमपितम्‌ श्रचिताय ब्राह्मणाय ॐ श्रयादि Garage दद्यात्‌ । श्रप्सरोलोकप्रपतिकामोऽहमेतह्ल ह्य ‡ ददानि | खस्यादिखीकारान्तं पूर्ववत्‌ | “तथा (३।३१५।८क) :- वसुनामपि चोष्यदः” ॥२०॥ "लोकमाप्रोतीति शेषः यथेच्छं श्चोषरणोय-ण्दुग्धाग्रादिकमयितमपिताय ब्राह्मणाय ॐ श्रय्यादि तुभ्यमन्तमुक्ता दयात्‌ । वषुनतोकप्रा्षिकामोऽहमेतचोष्य ददानि। खष्यादिः सखी कारान्त पूर्ववत्‌ । तथा (३।३१४।११क) :- cq. agama पर ' सौभाग्यमाप्र यात्‌ ॥२१॥ द्विताय ब्राह्मणायाचितमिन्ुम्‌'" ॐ श्रदादि तुभ्यमन्तमुक्घा FUT । 12 परम- सौभाग्यप्रािकामोऽहमेतमिज्ञु' ददानि। खस्यादिग्वीकारन्त' पूववत्‌ | ` “ | तथा--(३।३११।११) :- दन्तकाष्प्रदानेन सौभाग्यः ACTA यात्‌ ॥२२॥ ब्राद्मणायाचिताय वन्तकाषएरमचितम्‌ ॐ अदादि तुभ्यमन्तमुक्घा दयान | afaxtya- सोभाग्यप्राप्निक्रामोऽहमेतदन्तकाष्रः ददानि। खस्त्यादिषखौकारान्त पूर्वतन्‌ । | तथा (३।३४१।६०क) :- 5 [जिह निलखन दत्वा] विरोगस्तल भिजायते ॥२३॥ क ह थ त at 1 ^ reads the bracketed por- 10 ^ न्यकिकयोर्‌नात्‌ tion as प्राप्रोति wu 11 1, 00. इच for se A wrarat for wan 12 I, O, भम for प्रम A नमेत" awe 13 1, 0. 38 for oa I, 0. omits it 14 A reads the bracketed por- A War: tion a Jitthe below, just A शोक प्राप्रोतोति before aut :- afugrui etc. A omits it 15 A fawifaaaa watandloO. ° 1. 0. raera fautfae ys wat for the A ogrrfago bracketed portion « Woe @> = ~ Cs £ av eee 1/4 ° श्र्विताय araauaifia जिहवानिलखनम्‌ ॐ wate तुय Wager दयात्‌ | 1व्िरोगत्वप्रापिक।मोऽदमेतनिह। निलंखन' ददानि । खस्यादिखीकारान्त ' पूर्ववत्‌ t तथा (313991994) :- मृत्तिक्रायाः प्रदानेन शुचिः सर्वत जायते uri मृत्तिका तीर्थगृत्तिका ल्लानार्था शौचार्थं च| श्र्चिताय ब्रह्मणाया्चितांः मृत्तिकाम्‌ ॐ mate तुभ्यमन्तमुक्ता दयात्‌ । व्ष्णुधरमत्तरोक्“-खत्तिक्रादानफलग्रातनिकांमोऽदमेतांः afaa "ददानि। खष्यादिखोकारान्त" पूववत्‌ । श्रत दन्तकरष्र-जिहनिललखन-मृत्तिका- aay श्रनुतसज्यानुषएरानमातेणापि -फलमुक्तम्‌। saya दाने तु" दज्तिणाधिक्थात्‌"" फलाधिकयम्‌ | तथा (३।३११।४क) :-- वितानक्प्रदानेन सर्वपापैः प्रमुच्यते ।२५॥ वितान चन्द्रातपः। श्रचिताय व्राद्मणायार्यित' वितानकम्‌" ॐ arate तुभ्यमन्तसुक्ता देयात्‌ । ` "सवेपापक्तयक्रामोऽहमेतद्वितानक' ददानि । खस्यादिश्वीकारान्तं'° पूर्ववत्‌ । Tar (३।३११।२३) :- दत्वा gana विप्रा सफलतां विन्दते क्रियाम्‌ | ताम्बुलस्य प्रदानेन सौभाग्यमपि विन्दति ॥२६॥ श्रचिनायव्राद्मणाय।चितं ताम्बुलदानफ लप्रा्षिक्रामोऽहमेतत्ताम्बरलं ददानि।] [खक्यादि- सखीकारान्त पूर्ववत्‌ । | तथा (३।३११।१०) :- aNd तदानेन वच्दानफलं लमेत्‌ | उध्णीषदानस्य तथा फलमेतदुदाहृतम्‌ ॥२७॥ eee 9 ~~~ ins oo ord 1 ^ fata for विरोगत्व 11 A faatanafe a 2 I. 0. ofwa’ 1९ A faaquay ata faqraneraae- ) A afoataty at atfa [07 सवपापद्धय 4 ^ विशुधमोत्तरो 1.) [. (0. omits स्वौक्ाराग्तः 6 A र्ता for wat 14 A omits the bracketed por- 6 A 01118 @tarceg’ tion 7 A उत्ष्ूल्यानुष्टानमात्रेपि ld A reads the bracketed por- 8 1.0. we ax tion after the first line of 9५ A eq the next verse 10 A efeatai | (५ प्रकीशंदानावेतः ६६७ द्मचिताय वब्राह्मणायोष्णोषमचितम्‌' ॐ" श्रयादि तुभ्यभन्तमुक्रा दयात्‌ । "वसन दानफलप्राप्निकामोऽदमेतदुष्णीष' ददानि। खष्यादिखोकारान्तः पूववत्‌ । ~ [परिधान NEAT | तथा (३।३११।२५क) :- FEA प्रदानेन परां वाधां प्रमु्चति ॥२८॥ aga केशप्रसाधनोचित' काङ्करीति प्रसिद्धं बोद्धव्यम्‌ । श्र्चिताय व्राहणायाचित SEAT ॐ श्रयादि तुग्यमन्तमुङ्ग्‌। दयात्‌ | प्रवाधाप्रमोक्रकामोऽ्टमेतत्‌ कुतः द्रदानि। BEATA कारान्तः पूर्ववत्‌ । | तथा (३।३१६।२२) - "बाले क्रीडनक दत्वा मिष्टमन्न" तथेव च| फलं मनोहरवापि' श्रम्निशेमफल' ANT UREN क्रीडनक" कीडोचितद्रग्य' ° [कन्दुक्ादि। श्र्यिताय वटवे कौडवितकन्दुकमचितम्‌ | ॐ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ | द्मधिष्ोमफलप्राप्निकामोऽटमेतत्‌ कौडनक ददानि । सस्या दि-ण्लीकारान्तः dati `"[श्रनुषनीतायतु दाने] श्रनुष्ानमालम्‌ | Magy (३।३११।२४) :- समुद्रेजानां AAS श खादीनां ATTA | पात्तीभवति कामानां यशसश्च न ANT: ॥३०॥ भारडानां Taga शंखादीनामिदयादिशब्देन शुक्किप्रहणम्‌ । glad खयोरन्य- तरस्य पात्लयमचितः ब्रह्मणायार्चिताय ॐ wae तुभ्यमन्तमुक्ा दथात्‌। विष्णु. धर्मत्तरोक्त-' "समुद्र जभारडद्‌ानफलग्रापतिकामोऽदमेतानि भारडानि ददानि । प्रतिप्रदीता खस्तिसावितीपाठान्ते भारडानीमानि बदणदे वतानीति वदेत्‌ । करामस्तुन्योदि पूवत | 1 ^ बाद्शायामि aqme 8 7.0. 1९५48 the bracketed 2 [ श्रय नन्दिपुराणोक्त-घुरसम्प्रदानकालङ्कारदानफलप्राप्निकामोऽहमसमुकदेव। ये तमलङ्कार' ददानि। ततः ॐ Ay कृतेतदानप्रतिष्रार्थममुक्रदेवायाह' दक्तिणामेतत्‌ aaa ददानीति, तस्मा एव देवाय दक्षिणां दयात्‌ । श्रत फलोत्‌कषौदुत्‌ङृष्टालङ्कारदान' ] बोद्धव्यम्‌ । 'पप्रसुयमानां 11[दश्यमान-वत्‌स |-शिरश्वरणां तथा :- यश्चोभयमुखीं दयाद्विप्रा- [य वेदवादिने].। देवाय Saray स कुलान्येकविंशतिम्‌ ean समुद्य 'नरस्तिष्ठेन्नरकाद्रद्यणो ऽन्तिके | युगानि रोमतुल्यानि `भङ्किश्रद्धापरो नरः ।३॥ गामचिता' °मचितागरेष्देवाय'° ददन्‌ । ॐ ¬ "दश नन्दिपुराणोक्तोभयमुखीदानपे लप्राप्षिक्रामोष्हममुकेदेवाय एतामुभयतोमुखीं at ददानि । OC 5p afaur पूर्ववत्‌ । =+ == क~ ॥ oe eI, क 1 ee A स्वराय 4 10. अवित and A श्रविताय for the bracketed portion A reads the bracketed por- tion ४8 'मणश्शिपिराखोक्पफरोत्‌कपष्‌1- दूतक्रटामाशङ्खारट्‌ानेः 1, 0, बप्ोभष. I, 0, व बेद्वारिनि for the ४.7. I, 0. qravtera A antag “ A ate@al for aaa 1. O, यदि. A असूयमानां A ठउथक्तवप for the bracketed portion 1. 0. omits अचिताम्‌ I. 0). '्डेवतय A omits Wa £ सामान्यदेवतासम्प्रदानकद्‌ानावतेः ६५३ TU, s— दीप" ददाति यो मत्यः सुरब्राह्मणवेशमनाम्‌ः । स दिव्येन तु यानेनः महाभागप्रकाशिनाः । "गच्छंति खग मरडल' ada समाः शतम्‌ ॥४॥ WA Waa sega दौपदगन' सङ्कहप्य सुरवेश्मघु यथेच्छकालावपि दद्यात्‌ । ° नन्दिपुराणोक्त-'बुरवेश्म-दीपदानफलप्राप्तिक्ामोऽहः सुरवेश्मषु दीष दास्ये । श्रत फलभूयस्तवाद्‌ यथेष्रचिरकालदौपदानम्‌ | शाम्बपुराण :- दोप ददाति यो faa’ देवतायतनेषु च) ' चतुष्पथेषु CIA पवान्‌ सुभगो भवेत्‌ ॥५॥ AA AAA aga सङ्कल्पयेत्‌ । ॐ शाम्बपुराणोक्त द पदानफनापरा्िकामो- ऽहं [देवायतनेषु ata’) wet | ततो यथेष्टचिरकालार्बाचं दयात्‌ । श्रादिव्यपुराणे :- Ma च शय्यां प्रयच्छन्ति देवेषु al! qafeag । ।°तानग्रदधेषु निप्रषु दत्वा नश्यति करटकम्‌'' ॥६॥ ठेवेप्विति बहुवचनं दानृवहुः्वापेक्तम्‌। श्रचितायाभिमतदेवायावितां'' शय्यां दद्यात्‌ । ॐ nq 'ऽकरटकनाशग्राप्निकामोऽह'"-ममुक-'देवायैतां शय्यां ददानि। दक्िणा पूववत्‌ । तथा स॒वणदानानुत्र्ती :- यं देमम्चगेत्तेन यस्य da प्रयच्चुति। त्य लोके ' "निवसति ''निद्यमंष्र दद।तिं यः ॥५॥ 1 A awa 10 A &a 9 TQ. aaa 11 ^ व 3 A मद्ाभागप्रभाधिना, 1. (). 12 A sTafane ALTATAAKTLMAT 1: A paw 4 I, 0. awa 14 1. (0. and A ofan’ 0 A omits it 19 GO f& I. 0. afwarfy aufeata and A afeweatfaata 107 the bracketed portion A omits it A omits र्तः 1. O, otafaa, A otf or A adds बा क्छ after this keted portion A Aw I, (0. and Bh. P. भारतस्य I (). and A wetfay: 1. (0. and Bh. 1. traraqsa A परमात्र (4० नताय गप; gaa | भविष्य ' TETAS दत्वा TAA JAS | राजसूयाश्वमेधा्यां Haas मानवः ॥५॥ भ।रतपुरतकमचिताय भानवे दथात्‌। ॐ शरद्य सर्वपापापगमपुवंकसोत्कषविष्णलोक- प्राप्निकामोऽह'‡ भगवते सूयय wagnagas ददानि। 3[दक्लिणा पूववत्‌।] एवं “ |रामायशपुस्तक्दाने वाक्ये विशेषः] "वाजपेयफलप्राप्धिकामोऽदमेतद्ामाथणपुस्तकमिति | भविष्यपुरागा-.दानवाक्ये राजसूयरफलप्राप्निकरामोऽहमेतद्भ विष्यपुराण-पुस्तकमिति । शाम्ब- पुराण-.दानवाक्ये अश्वमेधफलप्राप्तिक्रामोऽहमेतच्छाम्बपुराशपुस्तकमिति विशेषः | तथा (१।६३।४४) :- दत्त्वा वाखांसि सूर्याय अलङ्कार।स्तथेव च | 'क्र)उतेऽर्डजलोकस्थो यावदाभूतसंज्ञवम्‌ the 'श्रलष्ारान्‌ "हारमुकुटकटकाङ्करीयकादीन्‌ `भ्ररडजलोक्स्य इति सूयलोकस्थः । * ` यथेच्छं वल्नारयचिताय सूयय दथात्‌ । ॐ श्रयामूतमश्नवावधि"* सोत्कर॑सूयलोकावस्थान- प्राक्षिकामोऽह' भगवते सुयाय एतानि वासांसि ददानि। दक्तिणा पूर्ववत्‌। श्रलङ्ार- दाने उक्तवाक्ये ' वासःपदस्थाने श्रलङ्कारपदनिवेशो विशेषः | तथा (१।६३।४१-४३) :- ga ध्वज' विताभं वा gaat “erat च | हेमदरडानि | "(यो cares भक्षिमान्नरः] nen 1 *ध्वजघ्चामरपताकान्वितचिहृदर्डः। वितानं ' ण्वन्द्रातपः। ws 1 A वांजपेयाश्रधैधाभ्धया 11 1, (). हाग्मुकुटकाङ्गुलोकादुौन्‌ , 2 A नकामो A मुकटकटकाङ् लियकादोनि 2 1, (0. reads the bracketed 12 A जाशोकष्य ` portion as yaaqfeur 1S A Uae 4 1.0, ataat, A तावद्य 0 A रजत 14 Bh, P. प ताग्हष्कोरटोण्तु for the 6 A याहि 1), pr. 7 I, OJ wraera बाय 17 1. (), afaayat 8 A सुब्णंद्‌ान 13 A omits gata 9 क क~ ee ee 8 111 ** ^~ ~~~ L A काराय 7 A Saree 2 A देवारहेवाशबो S A omits aut 3 ) 7. 0. malafeantragaafe- for the bracketed portion fra» 2 1. 0. omits it 6 A omits it 8 Aomits the bracketed por- 7 I, O. way only tion 8 A omits the bracketed por- 4 1.0. efaatfrr: tion yor TANT तथा (212 १।१०२ स-१5२क , ~ कौशेयानि च वस्ताणि सुमृदूनि' लघूनि च। यः प्रयच्छति देव।य सोऽश्वमेधफलं लभेत्‌ 12011 कीशेयानि “कोशकारछृमितन्तुमयानि । afar वासृदेवायार्चिंतानि कौशेयवस्वाणि उक्तस्पाण TAL! ॐ श्रद्याशमेधफलप्राप्तिकामोऽदं भगवते वासृदेवायंतानि कौशेयवस्ताणि द्दानि। afar qaaa । ` तथा { ३।३४१।१८२३ख-१८४क ) :- सलोमानि च वस्त्राणि यः प्रयच्छति धर्मवित्‌! कृतानि वरवणानि "सोऽश्वमेधफलं लभेत्‌ ॥२६॥ सलोमानि 'तूलपटीरूपाणि aaaifaxx 1 श्रचिताय वासुदेवायाचिताः शोभन- वणास्तूलपटीदं थात्‌ । ॐ श्रयाशवमेधपलप्राप्तिकामोऽहं भगवते वासुदेवायेतानि वेस्ताशि ददानि। afar पूर्ववत्‌ , तथा ( Cf. ३।३४१।१८५ख-१८६क ) :- °(नानाभद्गिविचित्राणि सूच्यादिनिमितानि च| {वीरजानि 'सुसूताशि राजसूयफलं लभेत्‌ ॥३०॥ | ` (नानाभङ्गि' "-विचिताणि सच्यादिनिर्मितानि"" सुच्यादिकर्मणा निमितानि वीरजानि वर्कलजानि Magara) [eas शेषः]. * । ब्राह्मणवासोदानप्रकरणो तयाणामेषां पृथक्ेन दानश्रतेनोव।पि' “ [खतः ब्राह्मणाय]' दानम्‌। विताय वासुदेवायार्चितानि नवानि विचित्वल्नाणि दद्यात्‌ । ७' श्रय राजसूयफलप्राप्तिकामोऽदं भगवते वामुदेवायैतानि ध।सांसि ददानि। «ahaa पूवेवत्‌। एवं fate -स॒सूलयोरपि दानवाक्यम्‌ । 1 ^. agfas 10 1, 0. मानाभक्ि० 2 1. OO. क्ोषक्षार. 11 I. 0. omits it > A aautte 12 I. 0. omits it 4 A wwiwad 14 I. 0. omits the b, p, 5 A दुङ्शपाटोखूपाणि 14 1, (0. ग्शरतेनाव्रापि 0 1. 0. omits the bracketed 10 1. O. reads the bracketed portion portion as FaaTwaty 7 A बौोजानि 10 A omits it S A ayutfa 17 I, 0. षाण 9 A omits the bracketed por- 15 A खसूवरयोरपि, I, 0. qyaacfy tion भंगवद्वासदेवदानावतेः yo} तथा ( ३।३४१।२००ख.-२०१क ) :- श्रनुक्कान्यापि विप्रेन्द्रा" वासांस्याभरणानि च। "दत्त्वेवं देवदेवाय वहिष्टोमफलं लभेत्‌ ॥३१।। द्मनुक्घवज्ञारयुक्क-°[विपरीतानि नानाजातीयानि] धर्मनेादीनि। भनुक्ताभरणानि हारादोनि। श्रिताय शवासदेवायाचितं °धमोदीनामन्यतमं वस्तं दधात्‌ । “ॐ प्रया त्नि्टोमफलप्राप्तिक्ामोऽ्हं भगवते वासुदेवाय `एतदमुकवर ` ददानि। दर्णा पूर्ववत्‌ । श्राभरणदाने' एतदमुकाभरणमिति वाक्ये विशेषः । तथा ( ३।३५१।१८५७ख, Cf. ३।३११।१०क ) :- यज्ञोपवी तदानेन ्रह्मदानफलं TAT | afqaa वामदेवायार्दितं यज्ञोपवीतं दद्यात्‌ । ॐ श्रय ब्रह्मदानफलप्ाप्तिकामोऽ भगवते वामदेवाय एतद्‌ यज्ञोपवोतं ददानि । दक्षिणा पूववत्‌ | तथा ( ३।३५१।१८८्ख ):- दत्ता प्रतिमरान्‌ मुद्यान्न भूतेरभि-' "भूयते ॥३२॥। प्रतिसरः 1पपटरादि-विरचितं सृतम्‌। yeaa ' ^तस्यातङृष्रतवम्‌ । श्रनिताय वाम॒देवायाचितं नानावणक्रादि-' °विचित्लितम्‌ "ग्रस्तं प्रतिसर दद्यात्‌ ॐ श्रद्य विष्णुधरमोत्तरोक्-प्रतिमरदानफलप्राप्िकामोऽदं भगवते बागदेवायेतं ' प्रतिसरं ददानि। afar पूववत्‌ | तथा ( 3t3sdysa ):- हष्यदो सुपरमाप्रोति विशेप्रादभुवि दुलभम्‌ ॥३३॥ adam वामदेवायार्चितं यथेच्छपरिमाणं रजतं दद्यात्‌ । ॐ "श्रय दुलभक्प. [1 ।। A विप्रन्द्र () A atwe for aa 2 JI, 0. 9 A waa 1) {, 0). णदुयने 8 1. 0. farthantatarfa for 11 I. 0. wife the bracketed portion 12 I. 0. atetqare 4 A omits वौं 13 A (विर्न 6९ 1. 0. खमगैोनामग्यतम |4 A omits it G दया पवगप्रात्तिका मोह भगवति वासुरेवायाश्ि a BW दयात्‌ | ॐ wa, zetia (the bracketed A 0111118 the bracketed por- tion here but reads it wi- thout we below in lieu of the bracketed portion with the numeral 5 A omits the bracketed por- tion portion with the numeral 4) 0 A azo 3 A omits the bracketed por- 7 Both 1.0 and A aw tion here but readsit wi- 8 > A (= oe ote oe Oe षा षि =| वामपाश्वे च देवस्य देया पृततुला त्रप | पलाश्करयुता gat "¶[वतिं' तत तु] दापयेत्‌ । वाससा तु समग्रण सोपवासो जितेन्द्रियः ॥६१॥ महावतिद्रियमिदं सकृद्वा Azad | खगंलोकं चिर ` yar जायते भूतले यद्‌ा । तदा भवेति लदमीवान्‌ स्पद्रविणसयुतः ॥६२॥ राष्ट्‌ च जायते यस्मिन्‌ देशे वा नगरे तथा। कुले च राजशादू ल तच स्यादीपवत्‌"" प्रमो ॥६३॥ श्रत्युज्ज्वलश्च भवति युद्धेषु कलहेषु च | ह्यातियाति यथालोके सजनान।च सद्र णेः ॥६४॥ एकामप्यथ यो दयादभीष्टामनयोदयोः । मानुष्ये सवेमाप्रोति खर्गलोकश्च गच्छति | खगं तथात्वमाप्रोत्ति भोगकालघ् यादव" new - eee halen का ee , 0. महाफलाः 8 I, O, ्टोत्तरः णत , 0. Werte 0 I, (). समभ्रेशध्ाख्छिनिन (0), विख प्लत 10 1, 0. reads the bracketed , 0 फशाच्कयुतां portion as वत्ति हु तत . 0, षति 11 I, 0. स्थाहौदवत्‌ | , 0, मडाराजनरक्रन 12 I, 0). aveat , 0. णशारक्युता ७2० दानसागर सामान्यस्य तु दीपस्य राजन्‌ दानं महाफलम्‌ | कि पुनर्महतो य्य फलान्तं न वियते ie ६॥ द।पदान पर" 'पुरयमन्यदेवेष्वपि ध्र वम्‌ | कि पुनदेवदेवस्य श्रनन्तख महात्मनः ॥६५॥ [श्रश्वयुक्‌-पौणमास्यां तु श्रतीतायां] कात्तिकृष्णद्वादश्यमवाश्ययोरन्यतरदिनात्‌ पूर्व- तरदिने प्रातः कृतनिदयो धटिकाधिकमरहरतरये हविष्यं भृङ्गा ऽऽचम्य शुचो देश उपत्रिश्य पादौ रत्ताल्याचम्य Bega प्रमुखो वा कृताज्लिः ॐ सुयसोमयमकालपश्चमहामूतानि विष्ण- धर्मात्तरोक्कदानकम कतु' श्रो मयोपवासः ader इति निवेद्य सङ्कल्पं कुयात्‌ । विष्णधरमोत्तरोक्त- महावतिदानं* कतु श्वोऽहमुपवास' करिष्ये, ततो नियमेन सुप्त्वा परदिन उपोष्याप्रदिने कृतज्ञानादिः विष्णधर्मेत्तरोक्-महावतिंदानादिकमाह' करिष्य इति सङ्कल्प्य वासुदेवप्रतिमाया दक्तिणय। दिशा भरश॑त्तपलशततेलपूरंपातमसलरिड ताहतमहारजन रकव्नवतियुत. १ स- प्रतिमाया वामया दिशा aT] शोत्तरपलशतधृतपूर्णपावं शुक्कप्तमवासोवतियुतमेतन्महावतिद्रयं eit | दक्तिणा पूर्ववत्‌। श्रव ` धान्यायपेक्तितः व्यं विष्रावै देयम्‌ | तथा च विष्णवे दानानुत्रतौ विष्णधर्मोत्तरे :- यत्‌ शरिश्चिेवदेवाय दयाद्‌ भक्तिसमन्वितः | तदेवाक्तयमाप्रोति fuer गच्छति ॥६८॥ इति महाराजापिराज-निःशङ्कः शश्र-श्रीमद्रक्नालसेनदेवविरचिते भीदानसागरे वासदेवसम्प्द्‌ानकद्‌ नावरः | धमेस्याभ्युदयाय नासिकपदोच्छेदाय जातः कलो । ध्रीकान्तोऽपि सरखतीपरिषढः प्रयत्तनारायणः ॥६६॥ पादाग्भोजनिषर राविश्ववसुधासाप्राज्यलददमीयुतः MaMa विजयते सदत्तचिन्तामणिः ॥१००॥ 1 1. 0. पर्ष मन्यरेगेष्वपि 0 ILO. omits the bracketed 2 1. 0. पौशमास्थे तु for the portion bracketed portion 7 61,0, तं लारोत्तरपलगतः for अरी- 3 7. 0). न्हाम सरपलश्त 4 1. 0. omits it ५ 1. 0. धान्याद्पेसितः 6 1. 0. रजनव० for मद्ारजन्‌° भगवद्रासुदेवदानावतेः ७२१ ब्रह्मपुराण-वर)हपुराण--ग्रसिपुराण-भविष्यपुराणं-- मतेस्यपुराण-वामनपुराण- वायुपुरण-पाकंएडेयपुराण---विष्णुपुराण---शिवपुराण---स्कन्दपुराण-- IAT ण-- AGU ---शम्बपुराण--कालोपुराण--देवोपुराण---नन्दिपुराण-भादियपुराण — नरसिहप्राख-- -लिङ्गपुराण-- मदाभारत---ध्रीभागवत-- प्रीरामायण--विष्णधमत्तिर- छन्दोगपरिशिष्ट--तघुदारीत- बोधायन --शाय्यायन--मनु - याक्ञबल्कय---देवल---पटी- नसि-कायायन--शातातप--दानमग्यास--दक्ष--वशिए---इदस्पति--यम- -हारोत --पलस्य--जाबाल--्रङ्गिरस--श्रापस्तम्ब — महाव्य्रास-लघुत्यास्ताः | एतेषां Waar मतमानोच्य श्रीवक्लालपेनदेतरेन दानमागरः कृतः । इति दानसागरः समाप्तः | & 4 ९ दनसागर्‌ः अथ वदङ्गदेरीयराक्ञामनुक्रमेण नामानि। अथ प्रथं ेमन्तसेनः तनो विजयसेनः ततो वल्लालसेनः तेन वानसागरः wa शति अस्य गुरुः -अनिरदडधः | wa सखम्बत्‌सरादिसमयविशेषपरिचयाय दानसागरनि्माणवषस्यैव स म्वत्‌- सरत्वप्रतिपाद्नाय छिख्यते। निखिलभूपचक्रतिलक.श्रीमदवलालसेनदेषेन qui शदिनवदशमित-(१०९१)- aad दानसागसे रचितः, श्रीहरिः | 1 [. ().. पूवं Vill DANASAGARA Series), Baroda, 1948; Danakanda, edited by the same, vol. XCII, G.O.Ss, 1041. Kreyatattvarnava of Srinacha Acaryacidamani, Asiatic Society's MS. 1.7. 45. Kreyaratnakara of Candesvara, edited by MM. Kamalakrsna Smrtitirccha, B. L., 1925. Likhita, edited by Bhavanicharana तला], Calcutta in ‘Atryadi ete. Mahabharata, Bombay oblong edition. Manusmra with the bhasya of Medhatithi, edited by MM. Dr. Ganganath Jha, B. 1., No. 256 (vols. L-IIT), 1 936-39. Nirukta of Yaska, edited by Lakshman Sartip, Lahore, 1927. Panini, as recast in the Siddhanta-kaumudi of Bhattojt Diksita, Sri Balamanorama Press, Madras, 1927. Ramayana, North-western recension, edited by Visvabandhu Shaseri and published from Lahore, 1931-47. Smrcitattva of Rayghunandana (incorporating Ahnikatattva, Divya’, Diksa®, Malamasa°, Sarnskara®, Suddhui° and Sraddha® among 28 tattvas), vols. I and II, edited by Jivananda — Vidyasagara, Calcutta, 1895. Vasistha-dharmasiitra, edited by A.A. Fuhrer, Poona, 1930. Vyasa, edited by Bhavanicharana Banery:, Calcutta in ‘Atryadi etc’. Yajnavalkyasmeti, published with the Aparaka, a commentary on the above, Anandsarama Press, Poona, 1 903-4. Yogi-yajhavalkya-smea, edited as Brhat-yogi-yajfavalkya-smrti_ by Swami Kuvalayananda and Pandit Raghunathasastri Kokaje, Lonavla (Poona), 19 51. The Puranas (published by the Venkatesvara Press, Bombay) Aguipurana Padmapurana Bhavisyapurana Varahapurana Kalikapurana Vamanapurana Kirmapurana Vayupurana Lingapurana Visnudharmottara-(purana) Matsyapurana Visnupurana Markandeyapurana CONTENTS Preface sas Contents Bibliography Abbreviations Contents of the Texe Introduction Errata The Texe index of vedic mantras with identification 1, Non-vedic quarter-verses and part prose quotations 9 9 LXIX 1-722 ८23 4. iv DANASAGARA comprehensive chapter on Dana, it aims at supplying its minor deficiencies owing to its non-utilisation of the Danasagara. My sincerest thanks are due to Dr. 98. @, Law, Mr. Justice R. P. Mookerji and Dr. Sunitt Kumar Chatterji, former Presidents of the Asiatic Society to Dr. N. Dute, Dr. Sukumar Sen and Dr. S. K. De, to MM. Dre. P. V. Kane, and Pandit Narayanachandra Smrutictha of Bhatpara, for advice and encouragement, offered to me in the various stages of this work from the preparation of 1८5 press copy to its final publication. Bhar para (West Bengal) Bhabatosh Bhattacharya 15th June, 1956 PREFACE 1८ is almost a decade ago when in August, 1947, Dr. Sunici Kumar Chatterji, M.A., D. Litt., former President of thie Asiatic Society, suggested to me the idea of preparing a critical edition of the Danasigara of 8211312 Sena. It was also at his instance that the Council of the Society entrusted me in the next month with the pteparation of the edition and lent me the MS. of the work in their collections. I then began my work on the basis of that solitary Society MS. but I soon found out that 1८ would be extremely risky to do so with the help of (112८ single MS., which was not only highly corrupt but also full of omissions. So ] requisitioned through the Council of the Society the India Office MS. of the same work and collated it for my edition. During the interval of almost a year between the completion of my press copy and the beginning of printing I identified the copious quotations in the Danasagara from numerous original sources, so faras the latter were accessible in printed form, The text, covering 722 pages, has since been published in three fascicles between 1953 and 1 955 as work ‘no. 274 of the Bibliotheca Indica and the concluding — fascicle, embodying ५11८ contents, bibliography, abbreviations, introduction, errata and index, 15 now presented to the public. This work is almost the earliest and most comprehensive digest on Dana, as the Danakanda of the Krtya- kalpataru, its only predecessor by several decades, is decidedly shorter than and has not possibly been utilised by the present work. It is, moreover, one of the six digests, pronounced authorita- tive by MM. Dr. P.V. Kane in his History of Dharma8astra vol. II (chapter on Dina) but never utilised by him 11 that chapter, as 1८ then existed in MSS. only, So a complete and critical’ edition of this work was a desideratum, which has been fulfilled, I think, to a large extent by its preparation in collation of two MSS. of differ- ent descent, as their respective omissions and misteadings clearly indicate and also by the exhaustive identification of the quotations, helping the correction and completion of the text in many places, The shore English introduction misses, [ hope, nothing importance; and also, instead of being a repetition of Dr. Kane’s otherwise Published by the Asiatic Society Calcutta September, 1956 Price Rs. 0 /- Printed by The Calcutta Oriental Press Private Ltd. 9, Panchanan Ghose Lane, Calcutta-9 BIBLIOTHECA INDICA = A COLLECTION OF ORIENTAL WORKS * ee MNaAgsleaaeatar faa: दनसागरः DANASAGARA (2). BALLALA SENA CRITICALLY EDITED WITH INTRODUCTION AND INDEX BY BHABATOSH BHATTACHARYA, M.A., B.L.. Kavy 117८122 Sir William Jones Research Fellow Work Number — Issue Number 1§73 Masciculus 4 | The Asiatic Society, ॥ Park Street, Calcutta-16 ABBREVIATIONS A.P. = Agnipurana A.V. == Atharvaveda A.l. = Alhmikatattva Aps. = Apastamba-Srauta-Siitra, edited by Dr. Richard Garbe B. }., 1882-1892 b.p. = bracketed portion Baudh. = Baudhayana-dharmasitra Bh.P. = Bhavisyapurana Con. == conjectural D.K., = Danakanda of Krtyakalpataru 1.9. = Danasayara Div. T. = Divyarattva Dik. T. = Diksatattva Gautama = Gautamadharmasitra K.P. = Kurmapurana KR. = Kertyaracnakara Kaus. = Kausika-siitra of the Atharvaveda, edited by Maurice Bloomfield in vol. XPV of the Journal of the American Ortental Society, New Haven, 1899. lea = Lingapurana Manu = Manusmrei M.bh. = Mahabharata M.P. = Matsyapurana Markendeya P. = Markandeyapurana N.W., = North-western recension (of che Ramayana) Padma 12. = Padmaputana Raghu = Kaghunandana KV. = Kyveda R.V.Kh. = Khilas of the Reveda, taken from Aufrecht’s edition of the Reveda, vol. I, pp. 672 ff. SMB = Sima-Mantra-Brahmana, 1. Prapithaka, Halle, 1901 Sin T. = Sarnskdratactva Varaha 1. = Varahapurana Vamana P, = Vimanapurana 2 x Vayu P, Visnu P. V.D. Yay. AAT Aq मन वि. ध.. शान्ति DANASAGARA = Vayupurana = Visnupurana = Visnudharmottara = Yajnavalkyasmret = अथववेदः = Hawai ( महाभारतस्य ) = aaa ? = विष्णधर्मत्तरम्‌ = शार्तिपवं ( महाभारतस्य ) CONTENTS OF THE TEXT उपक्रमणिका :- मङ्गलाचरणम्‌ a प्रन्थकृत्परिचयः ग्रन्थकृत्‌पार्थना सगरही तम्रन्थनामानि द्‌।ननामानि श्रनुक्तदानानि श्रसगरहीतम्रन्थनामानि मुखबन्धः ब्राह्मणप्रशंसा दानप्रशंसा पातप्रशंसा पातोपवादः दानखषूपम्‌ कर्ता त्रा दानकालाः पुस्यदेशाः देयखरूपम्‌ दानापवादः AMAA दानविधिः प्रतिप्रहविधिः परिभाषा प्रमाद्कतृ धमः श्शक्तकत्‌ धमोः उपवासमग्रहणपरिभाषा =... THAT ATT होमपरिभाषा जपपरिभाषा छः दव्यगशपरिभाषा क ६४ श्रोषधिगणः _ ६५ शष्टादशधान्यानि sat i सर्वोषधिगणः + ॥॥ स्वैगन्धः a ६६ सवेरन्नगणो रन्नाचलोक्कः ... ” सवेरसगणः ve ^ सवेधातुगरणाः क मुष्यदव्यालामे तत्‌- प्रतिनिधिपरिभाषा ... ६७ मानपरिभाप्रा oe ६८ विष्णुदेवतमहादानावर्तः(१) ५०-१८४ महादानप्रशंसा ea ७० दानानुष्रानम्‌ oes ७१ तुलापुदषमहादानम्‌ ... REY प्रथमदिनकृयम्‌ ... ८० द्वितीयदिनकृलयम्‌ ... ८२ तृतोयदिनकृलयम्‌ ... GY हिरग्यगभेमहादानम्‌ ... ६५ AIT ‘i me १०३ कल्पपादष्‌ ,, ५ १०६ गोमख न ५ ११५ कामधेनु त ८ १२४ हिरर्याश्र ,, श १३० हिररयाश्ररथ ,, ie १३५ हेमहस्तिरथ „+, द १४० पञ्चलङ्गलक्र ,, ee १४५ धरा ॥ ध १५२. विश्रचकर 9? coe १५८ मट्‌ कल्पलता ,, ,.०० १६४ xii DANASAGARA छः सप्तसागरमहादानम्‌ .. १७० रचधेनु १७८ महाभूतघर्‌ Cs, ००. 154 विष्णुदैवताचटदानावतैः(२) १८५-२१६ श्रचलद्‌ानप्रशंसा १८५ धान्याचलदानम्‌ 1 १८६ लवणाचलदानम्‌ २०२ गुडाचलद्‌ानम्‌ २० सुवणौचलदानम्‌ २०६ तिलाचलदानम्‌ २०८ करार्पासाचलदानम्‌ २१० घृताचलदानम्‌ २११ aT चलद नम्‌ २१३ रोप्याचलदानम्‌ २१५ शकंराचलदानम्‌ २१५ शद्रदैवतसखरूपधेनुसहित- विष्णुदैवतधेनुदानाचतैः (३) २२०-२५५ तिलधेनुदानम्‌ २३१ घृतधेनुदानम्‌ २३४ विष्णएुधमोक्ृधेनुदानानि २३८-२४६ जलधेनुदानम्‌ २३८ तिलधेनुदानम्‌ २४१ धृतधेनुदानम्‌ २४४ विष्णुधरमेत्तरोक्रधेनुदानानि २४५-२५५. घृतधेनुदानम्‌ २४७ जलधेनुदानम्‌ २५४० तिलधेनुदानम्‌ २५३ दव्रदैवतगवीदानाषवः(४-७) २५४६-२६६ परिभाषा Va प्रदेया गौः , , शअलङ्ृतगवीदानावतेः (४) २६० २८६ MACAU TATA: (५) २६० भ्रनलङ्कतगवीदानावतः (६) २६२ ठः श्रनलङ तवहुगवीदानावतेः (७) २६५७ विष्णुदैवतवुषभद्‌ानावतैः(८-९) ३०० ३ ११ € श्रलङ्कतव्रषदानावतंः (८) ३०० ्रनलङकतवृषदानावतेः(६) ३०६ गवाहिकदानावतंः (१०) ३१२ विष्णुदैवतभूमिदानावतेः(११) ३१६-३३० भूमिदानव्रशसा ३१६ देयभूमिपरिमाणे फलपरिमाणपरिभाषा ३२० दानायोग्यभूमिः ३२१ दानम्‌ 9, प्रजापतिदेवतासनदानावतः(१२) 238 वरुणदैवतवारदानावतेः(१३) ३४१ ३५६ वारिदानप्रशसा ३५१ दानम्‌ . शौ चक्नानानजलदानम्‌ ३४५ विष्णुदेवततेजसपातरदानावतेः (१४) ३५० वरुणदेवतजलपालद्‌ानावतः(१५) ३५४ प्रजापतिदैवतान्नदानावतः(१६)२५५-३५५ श्रन्नदानस्तुतिः ३५७ ग्रन्नदानधम।; ३५६ द्मन्नदानविशेषे फलविशेषपरिभाषा ,, सामान्यान्रदानम्‌ २९० विशेषान्नदानम्‌ ३६४ विष्णादेवतभद्यदानावतेः(१५) ३७६ सोमदेवतलवणदान।वतं:(१८) ३७५ विष्ण॒देवतघृतदानावतेः(१६) ३७६-३८१ धृतदानप्रशंसा ३५७६ दानम्‌ 99 विष्णदेवतदधिदानावतंः (२०) ३८२ विष्णुदे वतक्तीरदानावतेः (२१) ३८४ सोमदेवतेन्ञुरसदानावतेः (२२) ३८६ विष्णुदेवतपानकदानावतंः (२३) ३८८ CONTENTS OF THE TEXT 3111 1 वरनस्पतिदेवतफलदानावतंः (२४) ३६० विष्णुदेवतमधुदानावतेः (२५) ३६३ विष्णुदेवताभ्यङ्गदानावतेः (२६) ३६५ गन्धवैदेवतगन्धदानावतैः (२) ३६५ गन्धरवैदेवतधुपदानावतंः (२८) ४०० N € गन्धव्रेदेवतानुलेपनदानावतः (२६) ४०२ नानादेवतपुष्पदानावतंः (३०) ४०४ वृहस्पतिदेवतवस्रदानावर्तः(३१) ५४०५. ४१३ व्रदानप्रशंसा You दनम्‌ ११ विष्णुदेवतयज्ञोपवौतदानावरतः (३२) ५१४ ग्रभिदेवतयुवरणदानावतः (३३) ४१५-४३४ सुवणेदानपरिभापा ४१६ श्रनियतमुत्रगादानम्‌ ४१७ ग्रप्निदेवतशूप्यदानावतंः (३४) ४३५ विष्णुदेवतालङ्कारदानावतंः (३५) ४३७ विष्णुदेवतरल्नदानावतं; (३९) ४३६ विष्णुदेवतगृददानावर्तः(२७) ४५४१-५५०८ सोपकरणगरहदानानि ४४१ प्रनुपकरगग्रहदानम्‌ ५५५७ परतिश्रयदानावतः (३८) ४५६ प्रजापरतिद्‌वतशग्यादानावतं: (३६) ५५३ विष्णुदेवतेन्धनदानानतः (४०) ४५६ विष्णुदेवरतदीपदानावतंः (४१) ८१८-५६२ दीपदानस्तुतिः ५५८ दीपदानपरिभाष्रा SLE दानम्‌ 7 सरखतीदैवतपुराणदानावरतः(४२) ५६२ बरह्मदेवतविद्यादानावर्तः(७३) ४७२-४६१ विद्यादानपरशंसा ४.७२ विदयादानखरूप AHA ४७३ गुरुप्रशसा WE छः विद्यादानपात्ाशि ४७७ पुस्तक्रलिखनारम्भः ४७८ सरयन्लविधिः . qaaaafaty: क मसी निमोरम्‌ ४७६ लेखनौयष्टिकानिमांणम्‌ . द्रादशंपुस्तकारोपणम्‌ ॥ लेखक्स्यालक्ुरा दि दानपूर्वक- लिख गारम्भः ४८० शोधनविधिः ॥ देवायलननिवेदनविधिः ४८१ श्रीतृपार्कगुरुगगसदितस्भाष्यान- fafa: Wer amemiat विधिनिष्रेधविधिः ४८४ प्रृ[टक्म्‌ः ond. चिन्ताविधिः ,; शाल्नव्याव्याममापिक्रयम्‌ ४८६ ATM दानम्‌ WATT AA . PTA TARAT ४८७ तिष्णुदेवनकन्पदानावतः (४4) ५६२ प्रजापतिदेवनधेध्यदानावतं ( ay. ) ‰ ६५. प्रजापतिदेवतशस्यदानावतंः (५६) ५६६ प्रजापतिदेवततिलदानावतंः(४७) ५०५-५०८ तिलदानग्रशंसा ५०५ दानम्‌ वनस्पनिद्‌वतारामदानावतंः (८८) ५०६ वनस्पतिद्‌वलग्रक्तदानावतंः (४६) ५११ विष्णुदेवनमम्भारदानावतः (४०) ५१५ नानादेवतपशुद्रानावतंः (24) ५१७ गरजापनिदेवनकृष्णा जिनदाना वर्तः (५२) ५१६ प्रजापतिदेवतनच्छुतदानावर्तः(४ ३) ५३३४५३८ कुतद्रानप्रशंसा ५३३ दानम्‌ १) 31४ DANASAGARA ठ ; उत्तरानाङ्गिरोदेवतोपानहानावतः (५४) ५३६ नानाठेवतयानदानावतंः (५५) ५४ प्रजापतिदेवतगजदानावतंः (४६) ५४८ यमदेवताश्वदानावतंः (Lv) ५५० यमहेषतमदिषदानावतेः(५प) ५५४ आरोग्यद्‌ानावतेः;(५९) ५५८ अभयदानावतेः (६०) ५६२ बारदानावर्तः (६ १) ५६८ नानादेवत-मासोपलच्तित- नियतदिनद्‌ानावतंः (६२) ५६१ नानादेवतानियतमासिक- तिथिदानावतंः (६३) ५८३ नानादेवत-मासनियत- तिथिदानावतंः (६४) ५८६ g: नानादेवत-नक्ततनियत- तिथिदानावतंः (६५) ६२२ नानादेवतनक्षतदानावत॑:(६६) ६२८ नानादेवत-मासमव्यापि- दानावतेः (६७) iO 4 $ ¢ नानादवत~स्रान्तिदानावंतं (६०८) ६४६ नानादेवत-कऋतुदानावतेः (६६) ६५२ नानादेवत-वत्‌सरदानावतंः(७०) ६५७ y ।५ न[नादवत-विप्रकीण- दानावतैः (७१) ६५६ सामान्यदेवतासम्प्रदानकदानावतः (७२)६५ सूरयंसम्प्रदानकदानावर्तः(५३) ६७८ महेश्वरसम्प्रदानकदानावतैः (७४) ६८७ भगवद सुदेवदानावतः (७५) ६६३ INTRODUCTION Ms. MATERIALS Three MSS. of the Danasagara have been collated for the present edition, viz. (1) (A)siatic Society MS., No. I.A. 73 of the Society's Collection (2) MS. of (B)enoy Krishna Deva Bahadur of Calcutta and (3) (I)ndia (O)ffice (of London) MSS. Nos. 719-20/ 1704-5, (the two MSS., being the two parts, have been considered as one). References to these three MSS. have been abbreviated into A, B and 1,.O. respectively. (1) MS. A Of these A consists of 237 folios, those up to 160 being num- bered in ink by the scribe himself and the rest with a few exceptions being numbered in pencil by some other person later on. As the folio 188 has been wrongly numbered as 189, so the numbers of all the subsequent folios up co the last but one have been incorrectly increased by one, while the last {0110 has been Tete without a number. The size of this MS. is 1614 in. by 5 in. and 1८5 condition 1 excellent, It contains 10 lines on a page and 45 to 60 letters in a line, Its script is Bengali of the early rgth. century and the num- bers 21-3-05, added just at the end of the work, probably indicate that 1८5 copying was completed on March 21, 1805. [८ 15, however, a very corrupt MS., being full of omissions, repetitions, wrong punctuations, spelling mistakes, miusreadings and readings torn out of their proper contexts and placed elsewhere. [८ is an incomplete MS., ending abruptly with the word dundwbbib (which ic reads as dundubhim) in |. 11, p. 715 of the present edition. Though it contains no colophon owing to its incompleteness, yet it records the date of composition of the work on folio 221 (a and 0) in almase similar words as those printed in thick letters on p. 657 of the present edition, XVI DANASAGARA (2) MS. B (As collated from the readings in a partly printed edition) About one-fifth portion of the present work, corresponding to pp. 1-151 of the present edition, was published in Devanagari characters with a Bengali introduction and translation (pp. 1-1 6, 1-316) by the late Pandit Syamacarana Kaviratna from the Sahitya Sabha, Calcutta, between 1914-19. This edition was based upon the collation of three MSS., vez. our A and B MSS. and a third MS., belonging to Pracyavidyamaharnava Nagendranath Vasu. The editor mentions in his Bengali introduction about the almost similarity of the readings of Vasu’s MS. with those of MS. A and we have also not been able to secure MS. B but have satisfied ourselves with the readings of this MS., as recorded in Syamiacarana’s edition, for purposes of collation up to 151 pages in our edition and have consequently marked these readings as from MS. B. It may be added here that its script is also Bengali. [fc may by mentioned in this connection that another shorter edt- tion of the present work (pp. 1-2, 1-80 up to a certain portion of danapavada, thus corresponding to pp. 1-44 of the present edition) was published in Bengali characters with a Bengali translation 10 the Sahutya-sarhlita, a Bengali journal of Calcutta. We learn trom its preface that it utilised our B MS. and another MS., belonging to the collection of Prdnakrsna Biswas of Khardah but we can get no information about its editor and the year of 1८5 publication, as thie title page of this edition 1s missing in our copy, [८ may be added here that the above-mentioned Khardah MS., which 15 also in Bengali script and now deposited in the collection (no. 1374) of the Vangiya Sahitya Parisac of Calcutta, is not only extremely corrupe but its folios are in a very tottering condition. | (3.) (८. O. MS. , It consists of two parts, the folios of the respective parts being 1-154 and 155-309 (wrongly described as 709 in the India Office Catalogue). Its size is ५5 2⁄4 10. by 5 in, and its condition 1s 1150 excellenc. {८७ THE AUTHOR XVI script 15 modern Bengali handwriting and it contains 8 lines on a page and 55 letters on the average ina line. It is almost complete and its readings are on the whole correct, but there are 10 several places omissions and mistakes, though not of a serious character. The five concluding 01105 (305-9) contain a table of contents of the whole work. THE AUTHOR OF the eight topics, described in the 72 introductory yerses of the present work (pp. 1-8), the following six are more important, dealing as they do with the author’s own account of himself, of his two immediate ancestors and of his teacher, Aniruddha and with the sources and contents of his work :-— (b) The author’s own account of himself and of his father, grandfather and teacher (d) List of works consulted (€) Lise of danas, specified in this work (ft) ,, not specified in this work (v) List of works not consulted (1) Lise of fifteen preliminaries to making gifts, described in the just following introductory chapter (pp. 9-69). The (a) and (c) topics deal respectively with ‘obeisance ८० the Brahmanas’ and ‘the author’s request to the Brahmanas of successive ages to follow his present work.’ The topic (b) 1s now described below. ‘The Sena dynasty sprung out of the Moon, the only friend of the whole world—the dynasty which 1s great owing to its strict observance of the Vedic rites, the boundary mountain, as it were, of the conduct of the Ksatriyas and the veritable limit of ५1८ prevalence of the good customs, got afraid of the २५१४८7८ of the Kali age and which possesses the beauty of a pearl necklace, the good acts of its members standing for the transparent gems and its line of succession, ever filled with manly qualities, effulgent with those gem-like good acts, serving the purpose of the connecting thread of the necklace. In that very dynasty ¢ 3 2111 DANASAGARA was born Hemanra SENA, who was, as it were, the hemanta ( 1.6. late autumn) season incarnate, having beautified the good roads (or good ways of living, 1n case of the king), being attractive for big and steady shades ( or patronage, in case of the king ) and hence easily accessible by the good for pleasant and unrestricted enjoyment (or utilisation, in case of the king), serving as a moving wish-fulfilling tree (kalpadrumo’ jangamab), being = naturally produced by the 1 Mr. Rangaswami Aiyangar says on p. 59 of his introduction to the edition of the Danakanda of the Krtyakalpataru (G.O.S., vol. XCII, 1941), ‘The Danasagara of Ballala Sena (composed in Saka 1091), 1.0. AD, 1161-69 51५. 1169-70]) refers to the Kalpatatu.’ Though the learned editor quotes in Appendix B of the above edition the 72 introductory verses in full and the five concluding verses of the Dandsagara and simply prints with a waving line the above Sanskiit word (1 ९. Kalpadrumo), occurring in intro. v. 3, yet he nowhere proves his above asscition , The Sanskrit phrase in question (1e. Kalpadrumo jangamab) is an epithet only to bemantah, just following it and placed as it isin a verse of double entedre, admits of a two-fold 11६८1 pictation, vix. the hemanta (ie. late autumn) season and the king Hemanta Sena, erandfather of our author, Ballala Sena. Our author, however, nowhere mentions any commentary or digest, not to speak of the Krtyakalpataiu, in his long list of works consulted and also nowhcre quotes a single word ftom the above-mentioned digest. Morcover, the word ‘Kalpadiuma’ means ‘a wish- fulfulling tree’ only and though its synonym ‘Kalpataru’ may also be used as an abbreviation of the name of the digest in question, yet there is no warrant here for introducing this far-fetched interpretation of the innocent word ‘Kalpadruma’, simply because the composition of the Krtyakalpataru preceded that of the Danasagara by several decades (the two works being produced in the first and sccond halves respectively of the 12th century), The late M.M. Chakravarti also says on p. 361 of his ‘History of Smrti in Bengal and Mithila’ (J.A.S.B., vol. XL, 1915. pp. 311-406), ‘rustly in the Bengal School, Aniruddha was the earliest to quote the work (i.e. Kreyakalpataru) as authority and Ballala 96125 Acirasdgara, Pratisthdsagara and Dinasigara seem to have felt its influence.’ Two works of Aniruddha have so far been published, viz. Hatalata (8. 1., rg0g) and Pitrdayita (Sanskrit Sahitya Parisat, 1924), So it is likely that Chakravartt might have at least, consulted the printed edition of the former work, wiz, Hiralati before making the above remark about Aniruddl a’s indebtedness to the Krtyakalpataru, as the former had been published six years before the publication of his above paper, But curiously enough, the index e THE AUTHOR iV destruction of the antagonistic lotus-breeding lakes (or being raised by his inherent good qualities as manifested in excavating lotus- breeding lakes even for his enemies, in case of the king) and thus being of serene greatness. He was succeeded by the king ViJaya SENA, bowing down to whom and carrying whose behests like carlands in cheir crests the members of other great royal dynasties served like the banners of victory in all possible directions. From this king was born the king Batvaca, the premier source of the rise of merits and the best of all kings—Battata, who, having attained royal torcunes (or looking beautiful, in case of the cloud), drenched the entire world with his spotless fame (or paddy crops of the fields, looking white like spotless fame owing to the effects of heat, in case of the cloud) and also all the directions with che torrential flow of the waters, attending his gifts (or flowing as exuberance from the bodies of the maddened elephants, presiding over the cardinal directions, in case of the cloud) and thus served as an untimely cloud, allaying the heat (1.c. torments) of poverty of those, stricken with the same. Just as che slayer of the demon Vrtra (i.e. Indra, the king of gods) has got the Lord of speech (1. ९, Brhaspati) as his spiritual preceptor, so this Ballala possesses ANIRUDDHIA as his teacher— ANIRUDDHA, the most revered man in the Varendit land (i.e. North Bengal) and the best one to expound the Vedas and interpret the Smrtis, having ever active eyes, showing manifestations, produced of the edition of the Hiralata contains the nam's of Asahaya, Kamadhenukara (1.८. the author of the Kamadhenu), Govindatija, Bhoyadeva, Visvarapa and Sankhadhara only and not that of the Krtyakalpataru or of its author Laksmi- dhara in the liste of commentators and digestwriters and we have also failed to find out any quotation fiom the last named work and author tn the Haralata even by a thorouzh examination. The same remuk also applies to the Pitrdayita. No Mss. of the Acarasaizara and Pratisthasagira of Ballala Sena have so far come to light and the just published Danasagara of the same author contains, however, no quotation from the Kreyakalpataru, as stated above, So’ the above remark of Chakravarti about Aniruddha’s and Ballala Sena’s indebeed- ness to the Jast-named digest 15 totally unfounded, XX DANASAGARA by a brilliant intellect, bent upon the-shastric lore (Sarasvata-brabmani)’, himself following the six prescribed avocations of a Brahmana and being the veritable store-house of the good and universally acknow- ledged as a truthful person. Having devoutly learnt the essence of all che 7013025 and Smrtis from this very teacher and _ being desirous of producing a digest on gifts to remove the accumulated sins of the Kali age but being at the same time doubtful of the success of his risky endeavour of ascertaining dharma, dithcule to be ascertained, this king began honouring the lotus-like feet of the Brahmanas, The Bralimans ( lit. ‘lords of the earth’), propitiated as they were with ६115 incessant service ( of this king 3211212} assembled together and conferred upon the latter an efficacious boon, which clarified and resolved the doubts of the mind of the king who 15 hereby composing this work Danasagara as a result of the training, received by him from his teacher and as far as his own learning enables him to do so, for the welfare of those, who have got (16) (in the subject of (1८5). As the two verses, nos. 55 and 56, of che introductory portion containing the list of danas, not specified in this work (topic f), incidentally refer to the mames of the author's two other already composed works, viz. Pratisthasagara and Acarasagara, so the purpore of those verses is now reproduced below: — ‘The gifts relating to the dedication of reservoirs and temples have not been described in the present treatise as they have been fully 2 [tis rather strange that Dr. र. C. Majumdar has read the above Sanskiit word as sirasvata-brahmanah and made a remark on p, 183 11 his Bangla- desera itibdsa (which 15 an abridged Bengali translation of his History of Bengal vol. [), the purport of which is given below: — Ie as inferred from Ballila Sena’s description of his teacher Aniruddha Bhatta that the latrer was a Brabmana of the Sarasvata clan.’ Not only is the above reading, not found in any Ms. of the Dinasiagara, collated by us, including that of the India Office collection which reads Sarasvatam brabmani but also the above statement is in direct conflict with the colophon of Aniruddha’s Haralata, wherein he describes himself asa Campahattiya, which is one of the subsects of the Virendra Brahmanas of Bengal. THE AUTHOR XX1 treated in the Pratisthasagara and those, made in different parts of the year and described in the Adipurana, are also not exhaustively dealt with here, as they have been so treated in the Acarasdgara. A hitherto-unknown work of our author, viz. Vratasagara® [125 also been mentioned twice in the present work on pp. 52 and 59 of the present edition, The last work of our author, viz. Adbbutasagara‘, left incomplete by him and finished by his son, the king Laksmana Sena, brings up the number of his works to five, which ate the following : — Pratisthasagara, Acara®, Vrata®, Dina® and Adbhuta®. The topics (d) and (zg) enumerate the lists of works consulted and not consulted respectively by our author. The purport of these {Wo topics is set cut below one after another. Topic (d)—List of works consulted The following 13 > Purinas were consulted by our author for the composition of his Dinasivara: — The Brahma’, Varaha’®, Agneya” (ee Asi") Bhavisya®, M itsya®, Vamana’, Vayu’, Markandeya’, Visnu®. Siva’, Skanda®, Padma®, and Karma’. The following 8 Upapuranas ‘containing as they do chapters on dina, as stated in the Karma and Adi Puranas’, were consulted by him: — The Adt®, Samba’, Kalika’, Nandi", Aditya®, Nuarastiitha’, Visnu- dharmottara" (by Markandeya) and Visnudharma’. 3 शक्राशक्कन्नोपुंसाधारणव दक्तिणगोः व्रजताननजनन्नानं दरिवंशीक्तं वनसागरीय- छ्ीव्रतवय्यंयामनुसन्धेयम्‌ (0. 5 ); वतसागरीय-मुखतन्धप्य-ल्री वतचमवौयामभ्ननदन्त- धावनादिनिषं aig (p. 59). Vide also the present writer’s paper, vix, Candesvara’s indebtedness to Ballala Sena (Indian Culture, vol. XI, pp. 141-144 at p. 144, 1945) for the discovery of the existence of this work by the prcsent writer. 4 Edited by Muralidhar Jha, Prabhakart and Co., Banaras, 1905. The opening verse tellsus thatic was begun in Sika ro%g (1167-68 A.D.) but was lefe unfinished and completed after his death by his son) Laksmana Sena, whom ‘ # he had raised to the throne and from whom he [त्त्‌ extracted a promise to 0111511 the wrok. ९१॥ DANASAGARA The following 28 Smrtis were consulted: — Manu, Vagistha, Samvarta, Yajfavalkya, Gotama, Katyayana, Jabala, Vyasa, Danabrhaspatt, Brhad-vasistha, Harica, Pulastya, Visnu, Sitdtapa, Yama, Yogt-yajhavalkya, Devala, Baudhayana, Angirasa, Dinavyasa, Brhaspatt, Sankha-likhita, Apastamba, Sathyayana, Mahavyisa, Laghuvyisa, Laghuharica and Chandogaparisista of Katyayana, The following three works were also consulted : — The Ramayana, Mahabharata and Gopatha-brahmana. We thus see from the above list chat 52 works have been utilised by our outhor. If we compare this list with that given in the colophon (p. 721), we find that the latcer list contains the names of 46 works only, the Adi” and Visnudharma® of the Upapurana 115६ and Samavarta, Gotama, Diamabrhaspati, Brhad-vasistha, Visnu, Yogt-yajnavalkya, Sankha-likhita and Vyasa of the Smre list and also Gopathabrahmana being omitted, Linga’, Paithinasi and Daksa, which have been really utilised, being added and Devi’ and Stibhagavata, which have nowhere been utilised by our author, being wrongly added in the colophon 115८, The real number of works consulted thus comes up to 55 only. A comparison of the names of works in the exhaus- tive index with the above consolidated list of che same shows (112८ Chagaleya, Matict and) Veddha-satatapa have been quoted once, twice and once respectively over and above these 55 works, besides the four Vedas, Nirukea, Panint and = many other miscellaneous works, while Mahivyasa has never been quoted. Reasons for non-utilisation of the Devi® and Bhizavate’ have been offered by our author in topic (g), below. Topic (g)—List of works not consulted ‘The three Purdnas, viz. Bhagavata, Brahmanda and Naradiya, containing as they do no chapters on cifts, have not been consulted. The big Lihgapurina, with its chapters on mahadanas, borrowed from the Matsya®, being thus simular with che latter, has not been drawn upon in this digest. The Bhavisya® has been carefully utilised up ९. ~ THE AUTHOR 3111 to the seventh Kalpa, leaving aside the eg hth and ninth ones, tampered by the Buddhists. The two popular treatises, Visnurahasya and Sivarahasya, being mere compilations, have also not been accepted as authorities here. Though the Bhavisyottara is followed tn practice and ts not repugnant to orthodox doctrines, yet 1८ has been excluded from this work owing to the absence of its authoritativeness. All the following works have also been 12101९4 :— (1) The three additional parts of the prevalent Skanda®, dealing with the stories of Paundra, Reva and Avanti: (2) The Tarksya®, te. Garuda’ (3) Another Brahma’ (4) Another Agneya°(i.e. Agni’ (5) Visnu, consisting of 230.0 verses (6) Another Linga®, consisting of Gooo verses, These Puranas are filled with such chapters as initiation, consecra- tion, arguments of the Buddhists, testing of jewels, false genealogies, dictionary and grammar, are — themselves inconsistent and self-contradictory and are literary — for- ९1८5 of the Buddhists, heretics and similar other persons and so all these have been rejected. (7) Besides the above list of [पा 15 and Upaputinas, the Devipurana, owing to its description of impure acts, secms to be in sympathy with the Buddhistte Scriptures and so it has also not becn drawn upon in this work,’ In the above description of works, not consulted, we first find the name of the Linga® and then find that of another Linga’, consisting of 6000 verses. The latter mention of ‘another Linga® etc.’ secs to suggest thac che former Linga® 1s not among the rejected wotks. As a matter of fact, the Linga® has not been excluded but twice quoted by our author on pp. 37 and 72 in the topics of punyadesah and tulapurusa- mabadanam, What our author means to say by the firse statemene about the Linya® is chat tts mahadana chapters, being borrowings from the Matsya®, have not been drawn upon and that the former Lina” is not one of his rejected works. So the statement of Dr. R.C. Hazra that ‘the verses quoted from it (i.e. che Linga’) in the Danasdgara KXIV DANASAGARA may have been interpolated’? seems to be wrong and the words ‘a Lingapurana’ should be added after ‘a Visnupurana’ in the following statement of the same author: — ‘Ie is to be noted that though Ballala Sena expressly says that he rejected the ‘Tarksya’, ‘Brahma’, ‘Agneya,, ‘Vaisnava’ and ‘Linga’ as spurious and deceptive, he draws considerably upon a Brahma—, an Agni—and a Visnupurana in his Danasagara and includes them 111 the lise of the Puranas used in writing the digest.’° So the further statement of the same author that ‘the corrupt verse ‘brhad api,,,avadharya... nibaddham’ (intro. v.58) given on fol.3b (1.0.MS.) in connection with the names of the rejected Puranas or parts thereof also tends to show that Ballila Sena did not use the Linga in his Danasagara. (The word ‘api’ after ‘brbat’ seems to suggest that ‘avadbirya’ should be read in place of ‘avadbarya’)'" loses any force whatsoever. For a correct reading of the verse in question the printed edition (p.7) should be consulted. Leaving aside the topics (€) and (h) containing the list of danas, specified in this work and that of fifteen preliminaries to making gifts respectively, for treatment in the section on the ‘synopsis of the work’, just below, we shall now discuss the date of our author from internal and external evidence. We have learnt from the topic (b) above not only the names of our author's father, grandfather and teacher, viz. Hemanta Sena, Vijaya Sena and Antruddha but also the significance fact that our author leatnt the essence of all the Puranas and 9111८15 from this venerable teacher. But curiously enough, Raghunandana, the 16th century digest-writer of Bengal, who has made only eleven quotations from the Danasagara in six of his works, has introduced his Ekidasitattva quotation (p.44, Jivananda’s edition) with the words visnurabasyandrsatuasya danasagare aniruddhabhattenabhibitatvacca, the quotation itself being the introductory verse 6o of the Danasagara. 5 9८५1८; in the Puranic records on Hinds rites and customs by Dr. R. C. Hazra, p. 94, footnote 4५. © Ibid., p. 138, footnote 131. 7 Ibia., p 94, footnote 4o, THE AUTHOR XXV [६ is thus evident that Raghunandana believed the Danasigara to be the composition not of Ballala Sena but of his teacher, Aniruddha himself. The date of composition of the Danasigara is got not only from the post-colophon statement, recorded in the I.O.MS., the A MS. being incomplete at the end, but also from the almost similar and extremely relevant statement on p.657 in section 70, containing the chapter on ‘gifts to be made in several kinds of years’ (nanadaivata- vatsaradanavarta), recorded in both 1.0. and A MSS. In this section, consisting of two pages only (pp. 657-8), our author quotes only two verses from the Visnudharmottara (I1I.317. 2-3), prescribing the gifts of sesame, barley, food and clothes, paddy and silver 111 sam-vatsara, pari-vatsara, ida-vatsara, anu-vatsara and ud-vatsara respectively. Bue before going to describe in his usual manner the relevant procedure attending the above-mentioned five kinds of gifts, our author introduces a prose paragraph with an astronomical verse with the name of the Danasagara thruse within it, the first part of the prose paragraph being the same as the second part of the post-colophon statement and the second part of the prose paragraph explaining and substantiating the cryptic statement of the verse itself, An English rendering of the prose paragraph with the verse 15 given below: — ‘Now, to describe the characteristics of the sam-vatsara and similar other years, the very year of composition of the Danasigara itself is (first) recorded here for the illustration of a sam-vatsara. The Dinasagara has been composed by the king Ballala Sena, the best of all kings, on the completion of the Saka year rog1 (recorded both tn numerals and words.) The numbers of solar positions among the stars (1.c. signs of Verse the zodiac), which have passed off before (the composition of) the Danasagara and which, when divided by five, leave remainders beginning from one and ending in zero, are successively designated in a group of five years as the sam-vatsara, pari-vatsara, ida-vatsara, amu-vatsara and ud-vatsara respectively.” 8 Tle Krtyatattvarnava (A. S. Ms. 1, I. 45, p. 4) of Srinatha parks (5) ,, trees (16) », Marriage, panayana 204 sacrifice requisites (4) ,, beasts (3) ,, antelope hide(7) ,», umbrellas (15) 5, shoes (15) 1, conveyances (12) ,, elephants (4) ,, horses (1 2) ,, buffaloes (4) ,, healing, including the founding of hospi- tals (४) ध protection from death and intimidation (33) on the several weekdays (11) on the entire period of the several months (77) on the several tithis (20) on the specified tithis of specified months (53) 9 9 97 १9 111 conjunction with specified stars (14) on days with specified asterisms (58) on the entire period of specified months, solar or lunar (6) on the several sankrantis and on ६1८ two solstices (29) on the advent of the several seasons (15) on the several kinds of years (7) of miscellaneous articles (53) x! DANASAGARA.-. No. of danas Chapter LXXII—Gift of sundry things on specified days or in specified places (34) ,, LXXUI— ,, to the Sungod (39) ,, LXXIV— ,, Mahadeva (1. €. Siva) (17) » LXXV— ,, Vasudeva (i.e. Visnu) (124) A summary of the contents of the chaps. I-1X,X1, X11, XVI,XXX], XXXVIP,XLIU-XLIN,LIX-LX only, important as they are, is given below. Cuap. [— THe MAHADANAS (OR GREAT (1775) This Chapter consists of texts, quoted principally from the Matsya- purana (chap. 274-289), amounting to about goo verses. The other authorities, quoted in this big chapter of 115 pages (pp.70-184), are the Lingapurana (1 halfwerse on p.72), Pitamaha (1 verse on p.74) and V.D. (12 verses on pp.115-6). But these are all cited by way of explanation or illustration of niceties in connection with the cula (balance) or vrsa (ox) in the topics of tulapurusamahadana or gosahasra®’, The mahadanas are sixteen in number, viz. Tulipurusa (weighing a person against gold or silver which 1s then distributed among Bralimanas), Hiranyagarbha, Brahmanda, Kalpapadapa, Gosahasra, Kamadhenu (or Hiranyakamadhenu), Hiranyasva, Hiranyasvaratha, Hemahastiratha, Panicalangalaka, Dhara, Visvacakra, Kalpalata (or Mahakalpalaca), Saptasagara, Ratnadhenu and Mahabhiicaghata. The Matsya® (274. 11-12), cCoftesponding to ४४. 8-9, p.70 of D.S., states chat ‘the mahadinas were performed by such ancienc heroes and kings as the Lord Vasudeva, the king’t Ambarisa, Arjuna called’? Kartavirya, 11 D. 9. reads पाथिवः, which means ‘the king’, whereas M, P, reads it as भागेवः 204 consequently Kane writes Bhargava after Ambarisa (p. 870, H.D., vol, II). 12 Both >. 9. and M. P. read नाम्‌, which means ‘called’ but Kane scems @ to have read it as रामः and so he writes ‘Rama’ after ‘Kartavirya Arjuna’ (loc. cit.) ॐ MAHADANAS शां Prahlada, Prehu and Bharata. It then gives general directions about the construction of the pandal (mandapa), required in making these mahadanas. As Dr. P.V. Kane has described in his chap. XXV on dana of the History of Dharmasgastra vol. II. (pp.870-877) not only the preliminary general procedure about the pandal, the time, place, the matertals, the punydaha-vacana and the invocation of the lords of quarters but also the special procedure of the sixteen mahadanas, named above, so they are passed over here. The purport of the quotations from the Lingapurana, Pitamaha and V,D., referred to above, is now appended below." १ {404 quotation with our author's preliminary remark The arch (on the vedi for holding the balance) should be of substantial wood, such as sala, ingudi etc. (to be enumerated below), consisting of two posts and a cross beam, fit to bear the weight of the balance, as these latter have been described as the arch in the Lingapurana, which reads the following in its topic of the adjustment of the balance: — (The posts and a cross beam) are to be adjusted with ropes in frone of the place of the arch with proper procedure. Pitamaha quotation The balance should be four cubies in height, the two posts also should be of the same height and the relative distance between the two posts should be two or one and a half cubits. V.D. quotation The latter half of the v. 4 of M.P., quoted just above chis long V.D. quotation, 1s to the effece that ‘one should lead an ox, with auspicious bodily marks, into the vedi place.” The V.D. quotation, 13 It should be noted in this connection that though Dr, Kane has named the D.S. among the six digests, specially devoted to dana (p. 841, H, D. vol. IL), yet he has utilised five digests only and was not ina position to consult the D. S., as it was practically unpublished at the time of his writing thé above chapter on dana of his History of Dharmasastra vol, HT. 6 xiii DANASAGARA enumerating those auspicious bodily marks of the ox, 15 to the follow- ing effect: — ‘One should examine her (i.e. the cow's) son—an ox, possessed of good characteristics, having high shoulders and hump, straight tail and dewlap, wide hip, with eyes resembling lapis lazuli, tips of hoofs and horns like corals, a very long and strong tail, nine or eighteen sharp and beautiful teeth and with white spots on the eyes. He should be let loose and he will confer in return wealth and corn on the house. [ am describing again the characteristics of the oxen to be let loose. The horns ot these oxen should be shaped like svastika, and their roar should resemble that of masses of clouds. They should be big in size with gait resembling that of infuriated elephants, should have large breasts, great strength and energy. The head, ears, fore- head, tail, feet and sides of eyes, if of a black colour, are preferred in the case of a moon-white ox, while these very parts of the body, 1f of a white colour, add to the auspicious character of a black ox. An ox, with a very long tail, touching the earth, himself high on the frone portion but comparatively low on the back, 1s also preferred. The oxen, whose row shine like banners, having a spear for emblem, are blessed and they confer money, longevity and victory (on the persons who let them loose). Those oxen, who are possessed of a high head and cheeks and who complete the circumambulation being only let loose for that purpose, are not only blessed but they increase their own race. No other ox is more blessed than the one with red eyes and tips of horns but of white complexion and possessing coral-like hoofs. If these oxen, which were either originally beasts of burden or have been captured for this very purpose of being let loose, are so actually done, they increase the wealth and corn (of the persons who liberate them). (^. []—THe AcaLapANas The Matsyapurana (chap. 83—~92)'* speaks of ten kinds of danas called parvatadanas’* ot meruddnas, viz. of dhanya (corn), lavana (salt), 14 Kane inadvertently writes ‘chap. 83. 92’, op. cit., p. 882. 15 D.S.calls these parvatadanas on p.31n the intro. list of danas but M. P., quoted by it on p. 185, calls them meru (v. 2), Saila and acala (v. 4), These were so called because the substances were heaped up hike hills. ACALADANAS 11); ६४५2 (jaggery), hema (gold), tila (sesame), karpasa (cotton), ghrta (ghee), ratna (precious stones), rajata (silver) and Sarkard (sugar). The procedure in all of them isthe same. A square placform, inclined towards the north-east or east, was to be prepared, smeared with cowdung and strewn with kusa grass. In the midst of it a heap was to be made to represent a mountain with smaller heaps to represent hills at the foot of the mountain. In the case of the mountain of dhanya, it 15 to be made with 1000 or 500 or 300 drona measures of corn. Three trees of gold are to be planted on the middle of it and in the four directions lotus-like plants of pearls, gomeda and pusparaga, emeralds and sapphires, lapis lazuli respectively. Gold 111122९5 ° of four gods such as Brahman, Visnu, Siva and the Sun and silver images of eight . [०145 of quarters such as Mahendra are to be placed in appropriate places. A guru and four priests are to be chosen for homa and five!’ abutis are to be offered to each of the gods, In the gift of salt, from over 1 '® to 16 dronas thereof are to be employed, 10) che gift of jaggery from 172°" to 10 bharas, in that of gold from over 1*° 16 Verses 15 and 18 of chap. 83 of the M. P. (D. 5. p. 1 87) prescribe the construction of 4 gold images of the gods specified above and 8 silver images of Mahendra and seven other lords of quartets only, while Kane says in this connection on p. 882 (op. cst.), ‘Many more picturesque features such as gold and silver images of 81 gods are described in the Matsya.’ 7 Verse 26 of the same chap. of M. P. (D. 9, p. 189) presctibes the performance of homa witth 5 gbutrs only with sesame, batley, ghee, sacred fucl and kuga grass respectively to each of the gods, But Kane says (loc. cit,), ‘14 abutis are to be offered to each of the gods. 18 M.P. ch, 84 v. 3a (D.S, p. 202) reads विस्तहीनो यथाशक्तथा द्रोणाच गतु कारयेत्‌ , tbe word द्ोणादृद्ध ' meaning ‘over [ drona’ aid not simply ‘I diona,. ^ But curiously enough Kane takes it to mean ‘I dtona’ (loc, cit.) 19 M.P. ch. 85 v. 26 (D. S, p. 204) reads, तिभिभारेः कनिग्रः Ue AT- व्पवित्तवान्‌ , but Kane scems to have overlooked the latter half of this line and writes ‘from 3 to 10 bharas’ (loc. cit.) 29 M.P. ch. 86 v, 26 (0. ऽ. p. 206) reads दथादेकपलादूखुं | aT Ce 1» ‘over ‘1 pala’ ‘ Ae विमत्सरः, the word CATA TS meaning ‘over ‘1 pala and not simply ‘1 pala, But Kane has taken it to mean ‘1 pala’ (loc, cit.) xliv DANASAGARA to 1000 palas, in that of sesame from 3 to 10 dronas, of cotton from 17! ८0 20 bharas, of ghee from 2 to 20 kumbhas, of precious stones from 300° pearls to 1000, with attendant hills of precious stones 14 of the pearls, of silver** from over 2074 palas to 10 thousand and of sugar from half a ८/2 to 8 0112725. It 15 very interesting to note in this connection that the Danaktiya- kaumudi of Govindananda (ed. MM. Kamalakrsna Smrtitircha, 8.1.» 1903), which ts one of the five digests on dana, utilised by Kane 11) his corresponding chapter, contains on p.86 the following significant paragraph : -- तुलापुरुषा दिषोडशमहादानानि धान्याचलादिदशविभधाचलदानानि मतस्यपुराणोक्तानि महाराजेतरासाध्यान्यतोपेक्तितानि महादानपद्धतौ द्ष्रव्यानि। अन्यानि च दानानि यथा- ॥ यथमाक्रेष ह्यानि । That 15, ‘the sixteen mahadanas such as the tulapurusa and the ten acaladanas such as the dbanyacala, which have been described in the Matsyapurana but are not possible of being accomplished by persons other than great kings (owing to their highly expensive character), are, therefore, passed over in this treatise and should be consulted for in manuals on the procedure of mahadanas, Other danas are also to be looked up to in appropriate source-books (like the Smrtis and Puranas).’ 21 M, P. ch. 88 v. 26 (D.S, 210) reads भ्रारेणाल्पधनो दयाद्ित्तशाञ्यविवजितः which line seems to have been lost sight of by Kane who fixes the lower limit of the bharas of karpasa (cotton) at 5 (loc. cit.) which is the number of the next higher quantity as stated in the second half of the line just above ‘efag: पश्चभिर्मतः . 22 M.P.ch. go ५, 2a (D, ऽ. 213) reads मध्यमः पथचचशतिकखिदातेनाधमः स्मरतः, the latter portion of which seems to have been read as द्विशतेनाधमः स्मरतः by Kane (loc. cit.) 23 Kane inadvertently translates tq by the English word ‘cotton’ (loc, cit.), after having mentioned karpasa (which is cotton) three lines above, , 24 M.P. ch. 9 v. 3a (D,S. p. 215) reads श्रशङ्तो fares कारयेच्च- fa: सदा, the word विंशततेरुदध ' meaning ‘over 20 palas’, But Kane has taken it to R.ean ‘20 palas’ (loc. cit.) THE DHENUDANAS xlv Chap, ll—T he Dhenudanas ‘In imitation of the gift of cow gifts of certain articles were made and they are also described as dhenus.’ Though the previous chap. on the acaladanas covers 35 pages (pp. 185-219) only, yet this chap. on the dhenudanas of the D. S. is also as much big, covering 30 pages (pp. 220-255). It contains quotations not only from the M. P. (chap. 82.°2-25), A. ?. (chap. 210. 11-29) and V. D. (III. 307-309) but also from the Padmapurina and Visnudharma. The M. P. ` speaks of ten dhenus, viz. of guda (jaggery), ghrta (21166), tila (sesame) jala (water), Ksira (milk), madhu (honey), sarkara (sugar), dadhiu (curds), tasa (other liquids) and godhenu (cow itself). After giving a detailed description of gudadhenu, it adds that liquid dhenus should be kept in jars and others should be in heaps, that the same procedure applies to all, and that same add suvarnadhenu (cow made of gold), navanita- dhenu (cow of butter) and taila-dhenu?> (cow of oil). Though Kane points out that the Agnipurina (210, 11-12) enuimcrates the same ten dhenus, yet the [2. 9. quotation from that Purana about the list of dhenus 15 a bit different and to the following effece: — Of guda, ghrta, tila, Ksira, madhu, satkara, lavana, (15, pratyaksa (cow itself) and of jala. Ic will thus be seen that the A. P. simply substitutes a dhenu of sale for one of curds. The D. S. adds after the M. P. quotation that the word ‘rasa’ means sale and suger-cane juice. The Padmapurana quotation of the list of dhenus is almost the same as the M. P. quota- tion in language and the same as the A. P. quotation in purport. Not only the V. D. and Visnudharma quotations in three full chapters each describe in detail the procedure of making gifts of dhenus of ghrta, tila and jala, but the D. S, also contains two similar and full chapters from an unidentified Agneya (i.e. Agni) Purana on gorta and tila dhenus. These several dhenus may be donated on the solstices, on the 25 Though M. P, reads TH ey (1.८, made of jewels) here, yet D, 9. reads aaa (1.८. made of oil). [षा DANASAGARA equinoxes, on the vyatipata** days, on eclipses, on the full moon days of Karetika and Magha, on ysgadi days or when the 7th पती of a month falls on a Sunday and the donor should subsist for three days on the substance to be donated. Chaps. lV—VII The Gavidanas (Gifts of cows) After quoting 18 verses of V. D. on the eulogy of gift of cows, our author quotes two other V. D. verses and two verses from the Mahabharata on the technique of making such gifts. The V. D. verses mean that ‘a cow is not to-be given away either between two of among many persons, that if a cow which has been donated toa person 15 sold by him, it brings hell as punishment to the donor and that the owners of ten, hundred and one thousand cows shculd res- pectively give away one, ten and one hundred out of them, all the three gifts being of the same religious merit.’ The Mahabharata verses are to the effect that ‘a cow 15 not to be given away for purposes of being put to death, to a cultivator, an atheist or to a person eking out his living from (the labour or products of) a cow; and that che great sages have declared that he who makes gifts of cows to the above-mentioned vicious persons goes to perpetual hell.’ Kane says on p. 881 (op. cit.), ‘It appears that on account of the high merit associated with the gift of cows, donors sometimes passed old and weak cows on to donees.’ He then quotes one passage of the Katho- panisad and two verses of the Mahabharata (AnuSasanaparvan), con- taining condemnation of such practices. Our author in his sub-head- ing of ‘adeya gauh (1. €. cows, not fit to be given away) quotes two anonymous verses, a couple of V. D. verses and two Adityapurana verses to the following effect: — ‘O twice born persons! the man who makes a gift of a worn-out and useless cow enters into the darkness of hell and brings miseries upon the donee also. Just as a big serpent, having just got rid of its 26 It is one of the 27 योग, beginning with विष्कम्भ and occurs when the moen is in the constellations of Sravana, Aégvini, Dhanistha, Ardra, AdSlesa (Arse quarter) and amavisya falls on Sunday, (Vide Kane's History of Dharmasastas, vol. II., 0. 852, n, 2010) GAVIDANAS xivii worn-out dead skin, becomes helpless on the earth, so he who gives a cow, partly white and partly black, to a Brahmana reaches the worst state of existence.’ The preliminaty topic (11) viz. danapavada (1, €, the blame of making several classes of gifts), which has been passed over for consi- _ derations of space, contains on p, 43 the above two anonynious verses with a slightly different reading in the second one, the purport of which is given below: — ‘Just like a big serpent on the earth, just delivered of , 1८§ dead skin, the donor to a Brahmana of Kalaya pulse reaches a bad state of existence, being wholly devoid of fame.’ ‘O the best of Brahmanas ! one should never make gifts of cows which are wanting in a limb, which subsist on milk and are old, yield no milk themselves and do not possess strength (to conceive and _pro- duce calves), are diseased, unruly, ferocious and truants or which have been bought with ill-gotten money and the donor of such cows goes to hell.’ ‘One should not give to Brahmanas a cow which ts either head- strong or deficient in limbs or the calves of which have died, which 15 voracious or subsists on hair, rags, stools, bones, carcasses of animals, which is in a menstruating condition or is wicked, which is uncontroll- able or in the habit of giving birth to ewins or the ceats of which are joined together in pairs. The same prohibition holds good in the case of condemned oxen also.’ After making these preliminary remarks extending over 3 pages, our author devotes 40 pages to gavidanas proper, distribuced over 4 chapters viz. (1) Gifts of single bejewelled cows of 54 kinds — covering 30 pages (2) Gifts of numerous bejewelled cows of 3 kinds — covering 2 pages only (2) 01५5 of single unadorned cows of 15 kinds ~ covering 5 pages only (4) Gifts of numerous unadorned cows of 7 kinds _ covering 3 pages only, which are all passed over here, xl viii DANASAGARA । Chaps. VHI—IX—The Vrsa bhadanas (Gifts of oxen) While Kane has not even taken a passing notice of this kind of gift, our author has devoted 12 pages to this topic, dividing it into two chapters viz. (a) gifts of bejewelled oxen and (b) gifts of unador- ned oxen, which are of 8 and 16 kinds respectively. At the very beginning our author quotes three verses of Samvarta, the purport of which is given below: — ‘He, who makes a gift of an ox with auspicious characteristics and without any deficiency in limb in accordance with the above pro- cedure (uktena vidhina), reaps ten times the spiritual reward, resulting from the gift of a (similar) cow.’ [To explain the phrase ‘uktena vidbina’ our author says thac ‘as the above verse of Samvarta just follows two others of the same author, describing the characteristics of the gift of a cow, free from diseases, so the ornaments of a cow should be adjusted to such an ox also which isto be given away.’ The couple of Samvarta verses, referred to above and already quoted on p. 260 by our author, now follows. | ‘He who makes a gift of an undiseased milch cow of mild disposi- tion and having a calf, having already ornamented it with silver hoofs and golden horns and covered it with clothes, goes to heaven and stays there near Brahman Himself for so many years as there are hairs on the body of the cow wich its calf.’ Our author next quotes Yama co che effect that ‘the giver of a gentle ox becomes the reaper of ten times the religious merit, following the gift of a cow. Chap. Xl—Gift of land This chapter of the D. S. 15 also a pretty big one, covering 23 pages (pp. 316-338) and consisting of 55 kinds. Our author, after eulogising gift of land by quoting Brhaspati, Dana-brhaspati, Samvarca and Mahabharata (AnuSasanaparvan, chap. 62. vv.2-62), quotes the Nandipurana on the minimum extent of land which may be given away and cites the Mahabharata on the description of the land, not fic to be donated. The former quotation means that ‘the donor lives in heaven for as many as ten Ralpas by making a gift of ५26 portion GIFT OF LAND ite of land, the wealth produced from which is able to sustain a person (with his family); and the donor lives in heaven asa reward of his making such a gift of land for a period of time in proportion to the extent of the land so given and to the annual increase or decrease of the produce of that land.” The purport of the latter quotation 15, ‘One should never donate a barren or scorched piece of land and also such land which is a crematorium or filled with vices (1.e. infested with vicious persons).’ Then coming to the procedure proper of this class of gift, out author quotes many verses of various authorities such as Manu (one half verse) Yay. (1 verse), Vrddhavasistha (3 verses), Brhaspati (3 verses), Visnudharma (4 verses), Waraha Purana, Maha- bharata (7 verses) and V. D. (18 verses). The Manu half-verse means that ‘the giver of land gets everything (as the reward of his good act), such as kingdom, sons and wealth.” This half-verse is mot found in the extant Manusmreti, its approximately similar half-verse being IV. 230 b which purports that ‘the donor of land gets land (in return of his virtuous act) and that of gold gets longevity’. The Yay. verse (I. 210) is to the effect that ‘one who gives land, beasts, food, clothes, water, sesame, ghee or a halting station or makes a naivesika dana (i.e. spends money for the marriages of Brahmanas and settling them as householders) or makes the 21४ of a beast of burden, ornamented (in the horns) wich gold, Hourishes in heaven.’ The Vrddha-vasistha verses mean, ‘whatever sins a man may have committed just from his very birth, he is purified of them by making a gife of only as much land as ise qual to a gocarma. That land which a hundred cows with one bull occupy without being closely packed together 1s called gocarma by persons, conversant with the Vedas; or pocarma is that portion of land which 15 10 rods square or 10 rods by 15 rods with a rod of ten cubits.’ The last of the Brhaspati verses also defines gocarma but in a different way. It is to the following effect: — | ‘Gocarma is equal to ten nivartanas and a nivartana 1s that portion of land which is 30 rods (square) with a rod of ten cubits; Our author says by way of explanation that ‘the length and breadth of a gocarma ate 3000 and 300 cubits respectively, which conies to the same measurement. The last of the Visnudharma vgrses lays 7 ४ 1 DANASAGARA down that ‘yifts of gold, cows and land save a person from all sorts of sins’, The V.D. verses prescribe corresponding spiritual rewards for making gifts of several classes of land, such as land fit for building a house or for the growing of vegetables, park land, land fit for ex. cavating a tank therein or for constructing a temple, garden land, land rich with precious scones, gold and other metals, red chalk and similar other deposits, copper sulphate, salt (i. e. sodium chloride), leguminous grain, fuel and medicinal herbs, land fit for the growing of stika kind of rice or for sugarcane plantation, a meadow, a piece of land with ripe crops and land, purchased from a previous owner. Chap. XII1—Gift of water This chapter consists of g pages (pp, 341-349) and 36 kinds. After quoting several authorities including Yaj., Mahabharata and V.D, on the eulogy of making gift of water in its first half portion, this chapter of D.S. sets out the procedure of the distribution of water, other than required for washing or bathing purposes 1. €, of drinking water to thirsty travellers, It quotes a long extract of 11 verses from ४, D., a shore summary of which is given below: -- ‘One, who sinks a well on the roadside, Hourishes in heaven and he, who makes it fitted with other useful things, reaches the permanent abode. The surrounding portions of the well should be besmeared with cowdung and provided with a rope and a waterpot (to draw water from the well), a big pitcher, an attendant, dishes of clay, salt, grass (for cows), fruits, ground barley, cow's milk, many beds, many seats, fuel, other necessaries and cooling apparatus in an adjacent beautiful house, buile for the purpose and free from the disturbances of winds.’ Chap. XVI—Gift of rice (i. e. food) This chapter cousists of 19 pages (pp. 357-375) and 43 kinds. After the usual eulogy of this gift from the well-known authorities, the D.S. quotes a text of the Kiirmapurana which states that ‘a person reaps no reward of his making a gift of cooked rice to a householder whio should be given uncooked rice and the donor then becomes en- GIFT OF RICE i titled to the highest spiritual position (after death); In the accompany- ing prose comment the [3.9. says that ‘the religious reward, resulting from a gift of cooked rice to a householder, is less than that following a gift of uncooked rice to the same, the obvious reason being that the householder (who can cook the rice in his own house) will be able ५० perform his five mahbdyajnas, if supplied with uncooked rice.’ The actual procedure of this gift of rice is divided into two classes, viz. that of giving ordinary rice and that of giving it in spectally prepared dishes. One of the three Mahabharata verses and the 5101८ Devala verse, quoted 10 the first subheading (viz. samanyannadana), are more important and so their purport 15 given below: — ‘The rewards of a person who gives unvitiated cooked rice to a fatigued unknown traveller are very great. |The D.S. adds in the prose comment that ‘the donor should construct a resting place by the side of the road and serve out dishes of rice to travellers under the shade of a tree. | ‘A person, who has committed many sins but who makes a gift of one’s favourite kind of cooked rice to any person and specially to a Brahmana, destroys his own sins’. The second sub-heading (viz. is rather longer than the first one and contains quota- visesannadana) rtant being those from the tions from many authorities, the most 1mpo Mahabharata and the V.D. One of the Mahabhdrata verses states that ‘the house of that person, who gives pdyasd (1.८, rice boiled in mixing it with ghee to Brahmanas, 1s never Another M. bh. verse is to the effect sed in the Vedas collects rice from many milk with sugar) by disturbed by the Raksasas, that ‘if a Brahmana who 1s ve houses by means of begging and afterwards g! Brahmana, adept in the Vedic lore, then the former gets happiness.’ The purpore of some of the V.D. verses is now given below: — ‘The gift of paramanna (i.e. rice boiled in milk with sugar) brings permanent satiety to the donor, while if it is made to an exhausted traveller, its religious meric becomes very great’. ‘The gift of rice to learned and studious Brahmanas 1s highly productive . sweetmeats or delicious fruits to children reaps *the ves it away to another ‘One who gives away toys, reward of the performance of an agnistoma sactihce. 11 DANASAGARA Chap. XXXI—Gift of clothes This chapter covers 7 pages only (pp. 407-413) and consists of 26 kinds. One of the two Agnipurana verses quoted in this chapter states that ‘fire becomes agreeable to those persons who make gifts of blankets which are new, fine and of very large dimensions, to the best of the Brahmanas, suffering from the torments of cold.’ The Aditya- purana quotation 1s to the effect chat ‘one attains the world of Brahman (after death) by making a gift of fire and clothing to another person’. The V.D. quotations, which are the largest in number 1 this chapter of all the citations, not only enumerate various kinds of cloth, such as those made of cotton, wool, procured from either goats, deer or sheep, silk, linen, barks of trees and dyed wich various colours, such as red, blue etc. but also Jay down the corresponding 7८11105 merits, following the gift of those kinds of cloth. Chap. XXXVII—Gift of houses This chapter covers 8 pages only (00. 441-448), deals with 1 7 kinds and 15 divided into two sections, viz. (1) gift of houses, furnished with food and household materials and (2) gift of houses, not so furnished. The first section begins with a long passage from the Kalikapurana, consisting of 15 verses which have been found not in the printed Kalikapurana bue in Aparacka (pp. 377-378) as quoted from the same authority (14 verses) and from Daksa (the 1३5८ verse). Though our author has quoted Yaj. (1.210) in many chapters of his work, such as that on gift of land (p. 321), on gift of water (p. 341) etc,, yet he has nowhere tn those chapters explained the word ‘naivesika’, occurring in that verse of Yaj. but has done so on p. 516 in connection with a quotation from M. bh. (AnuSiasana 57.33), also containing the above word and occurring on the previous page in the chapter 50 on ‘marriage, #panayana and sacrifice requisites’. The word in question means, according to our author, ‘requisites of marriage and similar other sashskaras’. The firse section of the present chapter, though termed as ‘sopakarana-grhadana’ (1.८. gift of houses, furnished with food and household materials), 1s nothing but the ‘naivesika dana’, mentioned in various quotations of ५8}. M. bh. etc, by our author GIFT OF THE PURANAS liii and once explained by him, as referred to above. The brief purport of this Kalikapurana quotation‘ on naivesika dana is here quoted from Kane (op.cit. p. 857):— ‘The donor should choose eleven Brahmanas of srotriya families (devoted to the study of the Veda) and of good character and conduct, should build eleven houses for them, should get them married at his expense, should furnish the houses with stores of corn, with cattle and servants, beds, seats and slippers, vessels of clay and copper and other utensils for taking food, with iron, gold and garments; and having chus furnished the houses, should settle the eleven Bralimanas in the eleven houses and for their maintenance bestow upon each one hundred uivartanas of land or a hamlet or half a village; he should induce the Brahmanas to be agnibotrins. By so doing he secures all the merit that is secured by the performance of sacrifices, vratas, various danas or pilgrimages to sacred places and enjoys in heaven all pleasures. A man who is unable to do as much as above may settle only one Brahmana according to his means and he secures the same rewards.’ ‘The merit of him, that establishes a Brahmana, who 15 without father or mother, by performing his 5475445 and by getting him married, is beyond reckoning. The second section of this chapter, termed as anupakarana-prhadana, israther shorter, covering a little over a page and consisting of short quotations from the usual authorities like Manu, Yaj., M. bh, and V.D. Chap. XLII—Gift of the Puranas This chapter deals with the gift of manuscripts of the Puranas only, that of the MSS. of the epics, dharmasastras and other branches 27 The first two lines of v. 7 of the above Kahikapurana quotation contain lacune., So they are reproduced here in full from the same quotation, preser- ved in Aparacka (p. 377) :— योजयेत्‌मोममूरति' चं चिन्य ag द्विजेषु वे । पकादैव तास्तव्र TTA: प्रतिमातमकाः ।; The portions, printed in thick letters above, are the only corresponding parts of the above two lines, which could be Acciphered in Mss. A and 4. O., collated for this edition, the rest having been supplied from Aparatka, 1४ DANASAGARA of learning being deale with in the next chapter on ‘the gift of learning.’ The present chapter contains a long extract from the Matsya® (53. 3-4, 11-56) and and a short one from the Kirma® (2. 46. 122, 124—126) only about the merit secured by making such gifts, the Matsya® also stating the number of verses in each of the 18 Puranas. The purport of the Kirmapurana verses, which are 4 only in number, is given below: — ‘This valuable Purina (i.e. Kirmapurina) has been uttered by the Great Lord Visnu, the origin of the universe. who had assumed the form of a karma (1. €, tortoise). Just hear about the religious merit of that person who, after having made a good vow, causes a copy of this Purana to be made and then makes it over in the month of Vaisakha to a Brahmana, well-versed in the Vedas. (He lives in heaven), having been freed from (the consequences of) all previous vices and endowed with all kinds of wealth. When he descends from 1८ after having enjoyed plenty of celestial and charming pleasures in heaven, he is reborn in a Brahmana family and due to the merits of previous good actions becomes a master of Brabmavidya (1, e. highest spiritual knowledge)’ Chap. XLIII— Gift of learning This chapter 15 not only moderately big, covering 20 pages (00. 472—491) but 15 also full of highly interesting matter, dwelling upon thie following 21 topics: — (1) Eulogy of gift of learning (i. €. teaching) (2) Nature and effects of the gift (3) Eulogy of a teacher (4) Fit donees of the gift of learning (5) Procedure of beginning to write a book (6) ११ preparing the sarayantra (7) Preparation of the leaves or folios to write upon (5) » +» WK (9) ५१ + the penrod (10) Procedure of placing the model book to be copied (11) 1» + beginning of the actual writing GIFT OF LEARNING 1४ (12) Procedure of correcting the text of the model book (13) 1 yy dedicating the new copy to a temple (14) 1 9, explaining the contents of the new copy by collaboration of the reader, listener and teacher ) Rules to be observed when heating the above explanation ) Method of reading ) » 9, thinking (15) The concluding procedure of the explanation of Sistras (19) Procedure of the gift of che new copy toa Brahmana (20) , ,, teaching (21) Effects of gift of learning The first topic—Eulogy of the gift oj learning It consists of 8 verses only, quoted from the following five autho- rities, viz. Manu (IV. 233), Yay. (1. 212), Yama, Adityapuraina and V. Dz. (111. 301. 1-4), the remaining 20 topics having been prepared by our author by quoting as many as 124 verses from the Nandipurina only. Then after stating the actual procedure of the gift, our author gives in conclusion an appendix of 4 V.D. verses (Ill. 303. 5—7, 15) and a single Yogi-yaj, verse (Il. 671-- 0४१) only. The Manu verse, quoted at the very beginning of the first topic lays down that ‘the gift of Brabman (1.c. learning) 1s superior (0 all other gifts such as those of water, food, cow, land, clothes, sesame, gold and clarified butter. The second topic—Nuature and effects of the gift ‘A virtuous person should by all means make a gift of the Sastra (i.e. learning), inasmuch as every worldly object, 7004 or evil, 1s con- tained in it. The branches of learning are spoken of to be the following fourteen, viz. the four Vedas, the six auxiliaries of the Vedas, the Dharmagistra, the Purana, the Mimansa (both Karmamimansa and Brahmamiminsa, i.e. Pairvamimansa and Vedanta) and Tarka (1.6. Logic), Many thousand excellence sub-branches of learning have sprung out of the above fourteen branches by division and subdivision, viz. Ayurveda (Science of Life or Medicine), Sasyaveda (Science of Agricul. lvi DANASAGARA ture), Dhanurveda (Archery), Atmavidya (Metaphysics), Kalavidy3 (Fine Arts), Varta (Economics) and Silpavidya (Technology). Of these, Metaphysics is the best as it scares away the fear of the world, puts an end to all sorts of miseries and destroys all kinds of vice. Medicine is also a very important one, as 1८ conduces to vittue or vice. Fine arts are a sequel to Technology and are not only various in number but produce great effects. Again, that branch of learning, which, though compara- tively unimportant, helps even a single person to earn his livelihood, will sanctify thousand generations [of the giver (i,e. teacher) of that branch of learning]. A branch of learning, originally kepe secret buc afterwards given away either in conformity with the procedure latd down below or without that procedure, helps the giver to attain permanent worlds, % भः * What is not given in this world by the person who cures any sort of creature by means of Medicine? What permanent virtue 1s not acquired by him whose yields of crops are plenty by dint of his know- ledge in Agriculture? What good is not conferred by him who recon- ciles the conflicts of the Vedic texts by means of his learning in the {1111205 lore and thus paves the way of the performance of sacrifices? # * * The virtue of the performer of a religious action (such as 211८ of a treatisc on dharmasistra) after he has understood the import of that Sastra 15 ten times that of a simple donor of a Dharmasastra work. *% * क This gift of learning is full of all पाल qualities which can bring about the fruition of all the desires. If it is made to a proper person, it becomes a very great mystery. Who can ascertain the religious merit of that pious man, who gives it away anywhere after dedicating it to a principal god and carefully honouring a teacher, adept in the elucida- tion of learning, by physical labour, mental devotion, salutation, gift of riches and all other qualities?’ The third topic—Eulogy of a teacher ‘Just as the high lustre of the best jewels becomes insignificant when covered within a pot, so do the fourteen branches of learning FIT DONEES dei (if not explained by proper teachers). As learning does not attain fruition without the proper teaching, imparted by a learned teacher, so a teacher should be always honoured. He, who always worships his teacher, whether present before him or absent from him, with garlands, clothes and ornaments like the god Pinakin (ie. Siva), gets due to his favour all che desired objects and he should, therefore care- fully do so. One should datly worship one’s teacher with devotion, love and cate and with the reverential tdea chat the teacher ts one’s mother, father, friend, relation and a great wishing-stone. This teacher-worship 15 an antedote to the misery of ignorance and a way of escape from (future) hell. The benefit a teacher confers on a pupil can never be so done by the parents or other worthy relations of the latter. * ४५ भैः He who, being himself familiar with the idea of thes entire matter and also with various turns of speech, in conformity with good idiom, explains the outer (1.6, superficial) as well as che inner import of che Sastra by the significance of the words and sentences and also tn con- sistency with the successive ideas, 15 just like che highly intelligent Lord Sankara (1.८, Siva). # * Just as the whole world appears to be blind withouc che sun, so all subjects of study remain obscure without the explanation of teachers. So he, who always looks upon his teacher 1५5८ like Mahadeva ध डि (1.९. Siva), 2८८11115 the resule of the performance of all vircuous acts. The fourth topic—Fit donees of the gift of learning ‘Learning is the bese object of’ gitt. So a learned person, atter having mastered the procedure of its gift from a teacher, should give ic away properly wich a devoted heart. One should [८5८ worship tr and then make a gift of it to worthy recipients, specially to the meti- torious. One should only give to another such object of learning as ts specially suited to him. Aspirants of virtuous results should caretully give objects of learning in famous cemples and with expenditure, in proportion to their economic capacity. 8 [श DANASAGARA The fifth to the eleventh topic—Procedure of beginning to write a book ete. ‘After having worshipped the great gods, Rudra (i.e. Siva), Brahman and Janardana (i.e. Visnu), one should cause (a book) ८० be written on a day, rendered auspicious by the conjunction of a planet with a star. The scribe who should be an expert in copying (manuscripts) should face the east and have a good sarayantra, made of either gold or silver, of tvory or of good timber. This sarayantra should not only be beautiful, attractive, of light weight and furnished with white leaves or folios but should also be fitted with expanding and contracting artifices. The scribe should transfer (by means of copying) the knowledge, deposited in the original manuscript, to those leaves or folios. The size of the copy MS. should be twice as broad as that of the writing portion. The body of this MS. should be very white, light and “beautiful, bordered by black or red lines, tied with cotton threads and perfumed with many good scents. The copying ink should have a sufficient quantity of blackness in tt, being a permanent mixture of yellow, red, green and black liquids and should have good scents, applied to it. The penrod should be made excellent with golden pictures. The outside cover of the MS. should be made beautiful, ateractive and well-painted with yellowish red colour. The MS. should also be light, very wide, well-bound with spotless wood and fitted with a tying thread. After having made the original MS. the model and placed the copy MS. on the sarayantra ina secret but whitewashed and beautiful house, full of many trees and Howers, perfumed with incense, filled with che images of gods and fitted with a clean canopy, the scribe, who should have already bathed, beautifully dressed himself with white garlands of Howers and white clothes and put on golden ear-rings and finger-caps, should begin writing with a penrod and an inkpot, full of ink, with nail-anointing 200 penrod- cutting materials and to the accompaniment of the sound of trumpets. The learned yajamana, after having worshipped the Fathers and gods and made che Brahmanas utter svasti, should cause the scribe write dorvn five or ten verses in the beginning as a sample of the copying. The anne should go on copying on the second day in an auspicious PROCEDURE OF DEDICATION lix asterisn in the same manner with the utterance by che Brahmanas of punyabam (Let this be an auspicious day). The completion of copying the MS. should also be marked by the similar ucterance of punyabam and feeding of Brahmanas.’ The twelfth topic—Procedure of correction ‘Both the Mss., the model and the copy, should be compared and read out. The omission and repetition of letters and marks should be properly checked and the propriety of afhxing anusvaras and visargas should be also be considered in the context of the subject-matter of the work and in view of the avoidance of tautology. The real intention of the author should be found out by means of the following particulars: — The popular acceptation of the words, their appropriateness to thie topic in question, consistency inthe form of quertes and replics amony the aphorisms themselves and of the thesis asa whole, when not expressed in an aphoristic form, quotations, made in full or simply referred to, to elucidate the context, consideration of the proper import of a homonymous word, consistency with all other branches of learning without giving up the significances of the cases, enquiry into the sense of an obscure word like ‘carya’ and consideration of the metrical requisites (in case of verses). An intelligent scribe should thus fully scrutinise both the Mss. to arrive at the correct text. The thirteenth topic—Procedure of dedication to a temple ‘One should dedicate such copied Mss. to temples along with a huge treasure and with the clear mention of the particular provincial script of the dedicated Ms. The Nagara?® (1, ८, Devanagari) 1s 28 Though the last quarter of vi. of this topic (p. 481) reads qeq नापरसमुच्यते, yet it should be ‘qey नागरमुय्यते' as A MS. tcads ०नगर्‌ ° (नागर 0) and also because in the just following actual procedure (pp. 488-489) our author says, ‘He (i,e. the donor) should then honour the scribe up to his c¢apa- city with gold rings and other ornaments and white garlands and garments— Ix DANASAGARA said to be the best script (for copying Sanskrit Mss.) The Ms, to be dedicated should then be beautifully adorned, being covered with a cloth and placed?® onan elephant, horse or chariot (according to one’s capacity), which should have been also covered with white clothes, set with various gems and equipped with bells, chowrtes and banners along with an umbrella with a bejewelled rod. It should thus be carried to a temple to the accompaniment of dance and music, vocal and instrumental, auspicious shouting and chanting of Vedic hymns. “After worshipping the gods with various sorts of incense and presents, one should then dedicate the Ms., having an eye to the parmanent spiritual benefit of the Fathers or other intimate relations. The donor should then complete the work of dedication in a Siva temple with proper procedure, honouring with daksina Brahmana devotees of the god Siva for the permanence of the above dedication. This should be followed by festivities in a Visnu temple up to one's capacity, by the king in the town, by village headmen in the village and by the householders in their respective houses. These festivities should also be participated in by the donor's own relations who should have assembled together after having bathed, garlanded them- selves and taken their meals and should have thus become well-dignified.’ The fourteenth topic—Procedure of explaining the contents ‘The learning, deposited tn that book, should then be read out before persons, full of delight and devotion. The discerning donor should first honour the reader of the dedicated Ms. with clothes and similar other things according to his capacity and then show his respect the scribe who has just bathed and 15 conversant with the nagara script ( नागरलिपिहन ) and if such a scribe is not to be had, he should honour in the above fashion at least one such, familiar with any other script.” This is a direct proof of the assumption of the All-India status of the Devanagari script even before the 12th century A,D., when the Nandtpurana, containing this verse, must have been composed. 29 श्मारोश्ययानरन्नाद्धं 25 read in the 15६ line of v.2 of this topic (p.481), 15 wrong = should be corrected 25 श्मारोप्य याने THT PROCEDURE OF EXPLAINING 121 to the teacher with the best possible candour. The listener should also be honoured with flowers and incense. The reader should be a veteran, learned and intelligent Brahmana, not only proficient in deciphering scripts but also an adept in metrics and etymology, being 2९ the same time modest, talented and enterprising, conversant with polity and gifted with the power of delivery and an audible voice. The teacher also should not only bea learned, veteran and pious Brahmana but should, moreover, be free from jealousy, inherently pure, sweet-smiling and talented. He should be practising vows, being conversant with their procedure, an adept in all the branches of learning, capable of re- conciling the usual fallacies, being familiar with them, full of devotion co learning and competent to offer a yood explanation of a difficule text, due to his familiarity with the sequence of topics. He should be able to differentiate one chapter from another (in 9 prose work) and one canto from another (in a metrical composition), interpret the true sig nificance of case-endings and know the meanings of individual words and verses and of the work as 2 whole. Such a talented teacher should also be an adept in the are of reconciling the separate parts ot a composition with its main subject-matter and explaming it alony, with matters, not expressed by the author but merely hinted at by him. He should also be capable to ‘ntroduce relevant matters and refer ८० allusions by way of explanation. He should be not only an object of reverence due to his freedom from lethargy but also famultar with the trend of the argument of the Vedas. The teacher, who explains to his pupils Sanskrit works through che medium of Sanskrit and Prakrit works through the Peakrit medium and also carries on teaching works of both the languages by taking resort to popular dialects, is both facher and mother to his pupils and 1s a veritable wishing-stone to them, rescuing them as he does from various future hells by im parting instruction in the Sastras. man has got in this world like a teacher who dispels from his mind, [ his speech, the darkness arising out of the What other relation a by means of the rays ० night (of ignorance) of chis great universe? He 1s, therefore, a veritable brillant sun. One should neither be perturbed 111 his rudencss, or opposition nor feel his excreta in illness loathsome but should pacity 1211 DANASAGARA him when angry, offer consolation to him when dejected and nurse him with proper care ३0५ segregation when diseased. The fifteenth topic—Rules of bearing the explanation ‘The good person, who has thus listened to the explanation from the lips of the teacher, should carefully ponder over his duties, conduc- ing to his welfare in the next world. While so listening, he should face towards his teacher, reverentially salute him and be alert and atten- tive, without allowing any digression to interfere with the lecture. If a doubt arises 1n his mind about a statement of the teacher, he should respectfully ask him in express words after the latter has finished his speech. He should not openly contradict the exposition of the teacher but ०८७० to his instructions, as the advice of both the physician and the revered teacher should always be followed (in learning and treat- ment of diseases respectively). Ome should noc imitate the actions of one’s teacher, as he is like the heat of a blazing fire. One, who introduces digressions in one’s teacher’s lecture, becomes certainly guilty of Brahmana-murder. He, who, after having listened to the exposition of a branch of learning or received practical training in a good art from one teacher, spreads the fame of another teacher, is also guilty of the same sin. He, who forgets out of carelessness a good branch of learning, once learnt by him, permanently goes to a severe and terrible hell. But the good or bad actions, done by a person, who has realised the import of the Sastea, are hundred times meritorious than his simple realisation of it,’ The sixteenth topic—Method of reading ‘A learned reader should thus slowly and after due deliberation read out the contents of treatises on penance and quietude and also spiritual works, leading to heaven and acquisition of religious merit. An angry utterance or the description of the ravages of a battle should be delivered hastily, while an amatory composition should be read out in a sweet, thoughtful and appreciative fashion. There should be stops in the reading at the end of each canto, chapter or story as the case may be, indicated by the loud utterance of words. After the a. GIFT OF THE NEW COPY Ixiii close of a course of reading, an intelligent reader should do acts, proclaiming the peace of the world and then sprinkle holy water for that purpose on the listeners with the utterance of the following formula: — “Let all of you say ‘We have heard well’, ‘The vow has been well discharged’. Let the explanation, just heard, conduce to permanent results. Let all people engage themselves in religious actions. Let victory ever attend the king. Let the pious teacher be always immune from diseases.” After listening to the above utterance,, all the assembled persons are ८० go back to their respective places.’ The seventeenth and eighteenth topics—Method of thinking and the concluding procedure ‘The disciplined and intelligent listeners should think from day to day over the subjectmatter of che book, read out to them, in the light of the context, reasoning, diverse possible interpretations and individually selected knotty points.” ‘The mind of the listener of an entire Sastra becomes full of devotion and the Sastra helps to convert his worldly desires to quietude and entirely correét his faults, if any. One should, neither disrespect- fully nor being devoid of religious fervour, listen haphazardly to a Sastra but should be modestly disposed, while at the close of a reading of the same one should discuss its contents. One should [८5६ honour the reader according to one’s capacity and revere the teacher [५५८ like one’s father.’ The nineteenth and twentieth topics—The gift of the new copy to 4 Brahmana and the procedure of teaching ‘Similar is the procedure to be adopted in the case of a gift of learning to a Brahmana expositor by leading him to one’s house. Such an expositor should not only be possessed of intellect and good behaviour but also be conversant with the Vedas and the Smrus., This gift is to be made with the desire of attaining great pleasures. ‘One should, after having well propitiated a teacher with wealth Ixiv DANASAGARA or many clothes, should cause instruction to be imparted by him to a mumber of good and intelligent pupils, born of high families’. The twenty-first topic—Effects of gift of learning ‘This gift of learning 15 known to be the best of all gifts and is also the best antidote to a person's going to hell (for sins committed by him previously.) The pious and fortunate man who makes a gift of learning in accordance with the above procedure derives the religious merit of the performance of ten horse-sacrifices, a hundred meritorious acts and a thousand Réjas#ya sacrifices, properly performed. The religious reward, reaped by a man by a gift of learning, 15 tanta- mount to that of a giving away of tracts of land, yielding all sorts of crops and containing underneath all kinds of jewels, to Brahmanas on a solar or lunar eclipse day. The donor of learning dwells in heaven for so many thousands of years as there are syllables in the MS., so gifted and drags up from hell and leads to heaven so many genera- tions (of his ancestors) as there are lines containing those syllables in that MS, and. himself enjoys pleasures in heaven together wich his family for so many thousands of yagas (1.८. cycles of existence) as there are folios in that MS. The sins, committed by a person in hundreds of births, are all washed away by a gift of learning. A really good, blessed and intelligent man is he who is in the habit of making 21८5 of learning. By making such a gift according to one’s means and being devoid of pecuniary insincerity, one reaches the holy and per- manent worlds, full of all sorts of pleasure. Those persons of virtuous disposition and great intellect, who make gifts to scholars of inkpots, penrods and things to cover MSS. wich, in accordance with the above procedure, reach the same auspicious worlds as those attained by donors of learning. He, who listens ६० this description, also gets rid permanently of the sins, committed by him in seven previous births.’ Chap. LXI—Gift of bealing (including the founding of bospitals) ८ This chapter is also full of verses quoted from the Nandipurana, amounting to 13, while V. D. ( 2 verses ), M. bh. (1 verse), GIFT OF HEALING Ixv Skandapurana (1 verse) and Samvarta (1 verse) have also been quoted. The purport of the Nandipurana verses is first given below: — ‘Since the four purusarthas (goals of life) viz. dharma, artha, kama and moksa, depend upon health, he who provides for securing this may be said to have made gifts of everything. One should have a hospital (@rogyasala ) founded and have it equipped with highly efficacious drugs, patients dresses, a competent physician and menials’ quarters. The physician should be not only learned and experienced but also familiar with the efficacy of particular drugs, Materia Medica and Pharmaceutical Chemistry, including the knowledge of the potency and reaction of chemical substances and deciphering of therapeutic plants. Such a physician should be able to enter, as it were, with the help of his intelligence into the body of his patients like mystic sages (yogins). He should also know the different constitutions, diets and vessels of the body of the patients. He should be always active and should know the etiology and diagnosis of diseases. He should be able to adapt his treatment to time and place and find out the particular part of the body to be medically treated. He should be proficient in the Science of Ayurveda with tts eightfold divisions and also in che summary procedures of treatment. The religious-minded person, who engages such a good doctor and founds such a fully equipped hospital, is not only pious bue also intelligene and successful in lifg. One, who completely heals out of compassion a single diseased person in a hospital with proper drugs and plasters, goes along with his seven ancestors to the world of Brahman. A poor man also reaps the reward of healing another person as far as his purse permits, as he has neither a doctor nora hospital for creatmenc of patients, One also attains the permanent world, described above, by curing another person, suffering from the excess 01 paucity of either wind, bile or phlegm, either with the help of a root or by means of massage. That person, who cures the malady of other persons by some simple means, also talon the beneficent worlds, unattainable by the performers of sacrifices. ‘The high-souled man, who supplies collyrium toa Brahmans to cure the optic afflictions of the latter, reaches the highly brilliqge world 9 1५५1 DANASAGARA of the Sun and having lived there for a whole yaga, that fortunate person comes back happy and successful to tlus wotld and enjoys permanent immunity from diseases of the eyes, just like 8 celestial being.’ Kane devotes a short paragraph only to this topic, referring to Apararka’s (pp. 365-366) quoting a long passage from the Nandipura- na about the founding of hospitals and to Hemadri’s (dana, pp. 893- 95) quoting the same passage and another from the Skandapurana to the same effect. The long passage from the Nandipurana, quoted both by Apararka and Hemadri, 15 the same, except the last two verses, cited by our author and translated just above. The Skandapurana verse, quoted both by our author and Hemiadrt, as mentioned above, 15 to the following effect: — ‘O you the sage among Brahmanas! he who saves a poor, igno- rant of unconscious person, afflicted with diseases, from his 21611013 according to his capacity, frees himself from the sin of Brahmana -murder. The purport of the verses, quoted by our author from Samvarta, Mahabharata and 0.70, are given below one after another: — ‘The person, who administers medicine and lotion and supplies diet to patients for allaying their diseases, becomes not only hale and hearty but also happy and long-lived.’ ‘O best of kings! nursing a patieng or massaging his limbs ts each superior in religious merit to the gift of a hundred cows’. ‘He who nurses or administers medicine to a diseased person, reaps the reward of giving back his life and becomes himself cured of diseases. Gift of money, intended to cure patients, also conduces to inimense results.’ Chap. LX—Gift of protection (from death and intimidation) This chapter consists of 44 verses only, the majority of them being quoted from the V,D. (22 verses) and Nandipurana (9 verses), the rest being collected from the Ramayana (2 verses), M. bh. (3 verses), Varahapurana (2 verses), Manu, Yaj., Visnu, Samvarta, Yama and Narasitigapurana (1 verse each). GIFT OF PROTECTION Ixvil The purport of the V.D. verses only is given below, that of quota- tions from other works being almost similar: — ‘One who affords protection to another person practically gives him everything. On the other hand the cruel wretch, who drives away a retugee, suffers in hell for many thousands of years. There is no doubt about the face that he who saves another, afraid of losing his eyesight (at the hands of a third person) reaches the world of Brahman. Plucking out one’s eyes, being a greater vice than killing, should never be resorted to by a king in relation to any subject, It is sdid that the scoundrel, who plucks out the eyes of others, himself surely remains blind up to the end of the Kalpas (1.e. cycles of existence) and does not regain 1115 vision for thousands of Aalpas. It 15 also said that he, who saves another, suffering from the fear of muulation of his limbs, dwells in the world of Rudra up to the very end of the Kalpas and at the beginning of a new Kalpa becomes endowed with spiritual know- ledge. The good man, who effects the release of another, afraid of being jmprisoned, himself becomes free from all bonds and goes (after death) to the world of the Bhrgus. One who sets free a person, got afraid of being sent to exile or chastised, becomes free from all sorts of miseries and reaches the wotld of the Sadbyas. The good man, who protects a person, afraid of being robbed of lus wealth, reaps the reward of making a positive yift and the commendable person, who succours another, afraid of being insulced, reaches lieaven and is worshipped by the gods. Whatever virtuots acts arc performed by a person, after having been protected by another (from ५९ above- mentioned causes of fear), are also shared by the protector. The saviour of even beasts, birds, trees, creepers and grass also reachics heaven. The good man, who purchases a beast, gone to the hands of a butcher, (for the purpose of setting it free), 2150 goes to heaven and if reborn, becomes always happy. There is no gainsaying the fact that the man, who saves the life of even worms and insects, resides in heaven for many thousands of years. He, who effects the release of a person from the hands of the king, a thief or an enemy of from the clutches of a venomous reptile, reaps the religious reward of the performance of a horse-sacrifice. The saviour of a pesson, fallen Ix viii DANASAGARA into fire or water or in an untoward or insurmountable place, also gets the same reward.’ Our author makes the following short comment at the close of this chapter (pp. 566-567) :— ‘The present chapter is very explicit. Unwarranted slaughter of animals is always forbidden. Persons, got afraid of death, imprison- ment, exile, mutilation of limbs, theft, insule and similar other afflictions at the hands of others, should be first comforted with words and then saved from those dangers as far as that is possible. Beasts and birds at the hands of butchers should be bought and then set free. So this gift of protection is not simply formal, Ic should, however, be offered, having taken all the gods as its presiding deities and a great prosperity as its motive cause.’ 1. 19 heading 1, 4 heading |, 7] 1, 1 heading n. 16 1. 14 1. 2 1, 3 ERRATA Read ततादौ कल्पानां पौण्डरेवा” ITZ: भवेत्‌ गुणोत्तर ° न्यायाजित° धद्धायुक्ते विशेषाद्रधयुक्कासु Waar यन्तो पूव वज्ज कतृ श्रथतविजो प्रथमदिनकृलयम्‌ द्वितीयदिनकृयम्‌ तृतीयदिनकृगयम्‌ बृहस्पतिनं A A bracketed port 1011 १६॥ A reads the 4 परिषद्य I, O. दयात्‌ न्वतः जलधेनुदानम्‌ सच्छवोप TALI धेनुदनावतंः 3 HAZE before a» after 9 7 before For तत्तश्दौ कन्यानां NIST HATA: भुवेत्‌ गुणोन्तर ° न्यायजित. भ्रदायुकर विशेषाद्रधयुक्कासु मन्तलोपो मन्तो पूर्व वञ्जश्रकः कतृ श्रथतिजां प्रथमदिनङृतम्‌ द्वितोयादनकृयम्‌ तृतीयदिनकृतम्‌ aera मयातुल ० शनं backeted pore ion विष्णोः ॥ and the reads 1. O प्रतिपत्य I ® Qala ० वतः जलधनुदानप्‌ सच्छत्पानतं धनुदानातंः © WAZe 9 ॥ , "ए "ए "८ "ए ~ ^] “J is 23 heading + #3 1. 16 1, 16 |, 20 0. 12 n. 1 (1. 2) heading 1, 6 heading - l. 2 l.4 heading | | | 1, {4 | |, 1. 16 1. 8 heading |, 10 heading DANASAGARA दानवरृहुस्पतिः सम्वत; ब्रहस्पतिः नि प्रजापतिदेवतं ° सुगन्धि शूपामचितां तद्त्ता्तोद्भवं THAT Taga सवेधर्मान्‌ सुरायतनवेश्मसु नागर ° MUA याने TST PAUIRUAP चतुवि'शतिमः aa: 1 प्रेषय ° MA Ar नाना° १--२१क १।। दानसागरः यश्चाथिने प्रयच्छन्ति °प्रमुख० प्रीय यदाऽभऽ्याति सप्तरलानीतिः विष्णु : पोष्टो नानादेवत° निखिल सहस्रावच्िनने 13 विप्रकोणं ° 1. 14 (15६ column) 562 |. 1 5 (15 column) 562 after दानशदस्पति सम्बतं बृहस्पति 8 AAA तलाः प्रजापतिद्‌बत्‌° सुगन्धि हपामचियां तद्रत्तान्तोद्धवं गुर्माराधयेद्रधः सय॑धमान्‌ पुरायतनवरेश्मसु नापर्‌ ° श्र रोग्ययानरननाव्य FATT TAF चतुयिशतिमः ste: Tez ° स्माम्रादोनां alate १।२१क महान्‌ ॥ दानसागर यश्चा थने परयच्छुन्यि ° प्रमुखा ° प्रयीथ यदा यातिं सप्तरनानीति विष्णः पाष्णो नानाद्‌वत० निखिल सहस्रा वचित 18 वप्रकीण ° 652 503 Index of Vedic mantras with identification (The figures to the righe refer to the pages) afraal (०. 44. 16a) शमि दूतं वृणीमहे (1. 12. 19) ala: afm (10. 89. 1a) aia विवध्वदुषस (1. 44. 1a) ्रजञन्ति त्वामध्वरे (३. 8. 1) Hal देवा (1. 22. 16a) श्रव सजा वनस्पते (1, 13, 11a) afa यमो (1, 163. 3a) Al HT (1, 35. 2a) श्रागारो AAT A g न (5. 21, 10¢) श्रा ते पितर. (2. 33. 12) श्रारिलयानामवक्ता (7. 51. 12) BT al भद्राः (1. 8g. 13) aim fe gr (10. g. 1a) श्रा प्यायख (1. 91. 16a) (also 174) at वियुन्मद्भिर. (1. 88. 1) cafea त्वा सोम्यासः (3. 30. 1a) इन्द्रमिद्राथिनो (1. 7. 1) इमा गिर श्रादित्येभ्यो (2. 27. 1) हमा श्राय (1. 114. 1a) ईशाना वार्याणाम्‌ (10. 9. 5a) उद्‌ बुध्यध्वम्‌ (10, 101, 1a) प्रजुरिच्टुंसो (2. 26. 1a) कय। नश्चित्र (4. 31. 1a) ऋग्वेदः aifeal नाम सपं (R.V.Kh. 7. 55. 4a) फामस्तदग्र तमवर्त॑त (10. 129. 4a) ६१८(क) 87, ४8. 197, 427 198, 426 go 107, 427 gv 199, 425 3g , 109, 426 197, 427 199 89 ५ O 89 ५ O ५५ 107, 427 ५9 4.6 00 ४) ५, 90 ' 199, 429 88, 198, 427 89 ५ 0 198, 427 8४, 427 199, 426 92 ¥ केतं कृरवन्‌ (9. 64. ५५) कुविदङ्ग नगसा ये (7. 91. 1a) गणानां घा (2. 23. 18) चितं देवानाम्‌ (1. 115. 12) ATTA ते (10. 47. 1a) ज्मया AA वसवो (7. 39. 3a) त्वं सोम प्रचिकितौ (1, gt. 12) तातारमिन्धम्‌ (6. 47. 114) परेयिवांसम्‌ (10. 14. 19) बरहस्पते परि दीय (10. 103. 4a) AG जज्ञानम्‌ ब्रह्मा देवानाम्‌ ( 9. 96. 6.) मदभ्युक्तेति सादन मनसः कामम्‌ श्राकूतिम्‌ (KR. ४. Kh. 5. 87. 102) मरतो यस्य हि wa (1. 86. 19) मोषु वश्ण (7. 99. 12) यद्‌ masa ग्रथि गायल्तम्‌ (1. 164. 233) यस्तस्तम्भ (4. 57. 1a) यस्यामितानि (8. 24. 21a) युज्ञन्ति ang (1. 6. 1a) वरुणं वो रिशादसम्‌ (5. 64. 1a) वात श्रा वातु (10. 186. 12) वेत्था हि fase तीनाम्‌ (8. 24. 242) शंन इन्द्राम्री भवतामवोभिः (7. 35. 14) शन्नो देवीर (10. 9. 4a) gra श्रन्यद्‌ (6. 58. 1a) AAU पुषः (10. go. 14) | 11 d CX 87, 198, 427 88, 9०, 199, 427 87 ०9, 9०, 199 57, 195, 426 ५ O 87, 197, 427 69, 199, 425 88, 427 425 426 9 O 9 O 88, 198, 426 88, go, 198, 426 88, 198, 426 ०५ ५7, 199, 427 87, ०9, 197, 427 9 O खप्रः, लप्र धिकरणे (९. ४. Kh. 7. 55. 12) हंसाः सुपणोः, (Cf. ^, ४. 11. 2, 24b) go 199 Vedic mantras यजुर्वेदः च्मभ्भिमू द्धं (3. 12a) waa TAM (19. 753) ara श्रम्बिके (23. 182) aa हि ता खधितिः (5. 432) श्रयं पुरोमुवसतस्य (13. 54 ATWSA (34. 202) Harqzaqaaaraq (12. 62a) AMAA (10. 46. 7a) AT कृष्णोन (33. 432) श्रा at नियुद्भिः (27. 25a) द्रा ब्रह्मन्‌ (22. 22) arg: शिशानो (17. 33) इद विष्णुर्‌ (5. 152) इमा गिर श्रादित्येभ्यो (34. 544) दमं देत्रा (9. 40) ह रतिः (8. 51) seqra (17. 542) उद्‌ वुध्यख (15. 543) ऋचं वाचम्‌ (36. 1) कागडात्‌ FTE, (13. 20.) केतं कृरवन्‌ (29. 374) कोऽद्‌ात्‌ (7. 49) गणानां त्वा (2३. 19) fad देवानाम्‌ (7. 422) त्वा यामि (18. 49121. 2a) तमी शानम्‌ (25. 15a) तरातारमिन्द्रम्‌ (20. 504) त्वं ay WIA तव देव (34. 132) Ve y 87, 197, 427 87, 197, 427 425 59 426 9 0 88, 198, 426 ५) O 87, 197, 427 88, 198, 426 ५०१, 89, 427 Qo 80, 199, 426 ०9 57,197. 427 426 Sy ५7, 147, 427 ५५ 87, 109, 427 87, 145, 427 199, 426 ०7 89, 199 88, 198, 426 88, 198, 427 ~ 7 198, 426 88, 1 4 8, 426 ७२६ ` नमोऽस्तु area: (13. 6a) हस्यते श्रतियदय्यो (26. 3a) रह्म जज्ञानम्‌ (13. 34) मनव: कामम्‌ श्राकूतिम्‌ (39. 4) मा नस्तोके (16. 16a) मावत परितावताम्‌ बयं सोम (3. 56a) वसन्तेन ऋतुना (21. 23 a) Wal देवीर्‌ (36. 12a) सदृखशीष्रौ (31. 1a) ait नु पन्थाम्‌ हंसः शुचिष्रद्‌ (10. 242) Index 88, 427 87, 197, 427 89, 199, 425 426 89, 199, 425 199 88, 198, 199, 427 88 87, 195, 427 go 88, 198, 426 197 Vedic mantras सामवेदः दरन्निमू द्धो (1. 272) alm दृतं ब्रृणोमहे (1. 3a) aid विवष्वदुषस (1. 402) प्रात्‌ न (ग, 167.) Al त्वा सोमस्य (1. 307A) Al प्यायख Al वो राजानम्‌ (1. 692) इद विष्णुर्‌ (1. 2228) इन्द्रायेन्दो मरत्वते (1. 4729} कया afga (1. 1632) aa Aza नाम (SMB. 1. 1. 2) केतं HUT (2. 3०92, Tat Fa साम गावधिद्‌ घा समन्यवः (1. 404) घृतवती भुवनानाम्‌ (1. 375.) ततव । यामि नाके Bq (1. ३२०१) निलस्तोत्ो वनस्पतिः (2 » 55 2.) परि प्रिया feaenfa: (1, 476a) प्रहसासः (2. 4674) वरम श्रसि (1. 2762) बृहस्पते परि दीय (2. 12023) ब्रह्म जज्ञानम्‌ (1. 3212) मदभ्युक्ेति सादन यां सन्ध्यां समधत्त qe वाच शतपदीम्‌ (2, 1178c=2. 11 792) MIATA वातश्रा वातु (1. 1 844 = 2. 11 goa) ५२७ 87, 197, 427 88, 198, 426 97, 197, 427 87 ०४, 109, 427 ४7, 197, 427 59, 190, 425 ४0, 199, 426 108 85,57, 108, 427 199, 426 87, 198, 427 199 ४६४ 84, 198, 420 3g - 88, 198, 426 ५9 426 199 ५7, 197, 427 ४7, 197, 427 83, 89, 199, 425, 427 425 88, 427 426 । 88 88, 198, 427 ७२८ Index dear हि निकरं तीनाम्‌ (1. 39a) wat देवीर्‌ (1, 332 Gerad AeAq (1. 752) श्रीरसि मयि रमख (SMB, 1, 7. 11) सोमं राजानं वश्णम्‌ 68, 198, 427 87, 198, 427 87, 197, 427 426 88, 198, 199, 427 Vedic mantras अथवेबेद्‌ः प्रमेर्मन्वे (4, 22. 1a) anita एतु (Cf. Kaus. 97. 7. 8a) श्रस्िन्वसु वसवो (1. 9. 1a) प्रादि नावम्‌ (7. 1. 25a) द्रा ATS ma गोः इन्द्रस्य बाह (19. 13, 1a) इन्द्रो जयति (6. 08. 12) उदुत्तमं वर्ण (7. 83. 32) उ विष्णो कामस्तदग्रं (19. 52. 14) केतं करवन्‌ (20. 26. 6a) गणपते गणपतिम्‌ गणानां cal गणपतिम्‌ गायती दृन्दसामध्यत्ता त्वया मन्यो (4. 31* 14) द्र्शाऽसि (7. 91. 4a) रसति (19. 45. 4°) नमोऽस्तु AIA: वरि waa quia (CE. R. ४. 8. 6. 2०९) प्रजापतिश्च परमेष्ठी च श्र (9.7. 1 ) प्राणाय नमः (11. 4. 1) aeeafan: (7, 5. 19) AG जज्ञानम्‌ nasagr (19. 22. 214 = 19 23. 304) मवाशदौ मन्वे वाम्‌ (4. 28. 12) मतां मन्वे (4. 28. 19) quia दितो aciag (CE. ९. V. 6. 7. ta) ५२६ 88, gt, 426 88, gt, 426 01 87, 197, 427 01 । 91 87, 198, 426 01 ४६, gt, 198, 426 QI 199, 426 87, 91, 198, 427 88 ०7 426 37, 91, 197, 47 ४7, yt, 197, 427 01 gt 199 199 87, 193, 427 87, 197, 427 gt ७३० Index य एवं विदुषे ऽद्वा (12. 4. 23a) 425 यद्रा जानम्‌ (6. 128. 1b) 87, 91, 197, 427 यमस्य लोकाद्‌ (10, 56. 1a) 91 यमो नो गातुम्‌ (16. 1. 502) 66, 1 28, 426 यस्येदमा रजो (6. 33. 13) 91 य। द्विपक्ता चतुष्पत्ता प्रट्पक्ता या निमीयते (9. 3. 21 ab) 146 यामाहूुतिम्‌ (19. 4. 12) 01 येनावपत्‌ (6. 68. 3a) 87, 91, 197, 1 ५8. 427 यो श्रप्री शधो (7. 87. 1a) 01 राह राजानम्‌ (CE. Kaus. 100. 2a) 87, 91, 198, 427 वायोः सवितुर. (4. 25. 1a) 88, ५1, 198, 427 शंन ईन्द्राप्नी (19. 10. 14) 85 शं नो देवो (2. 25. 1a) 85 शान्ता दौः (19. 9. 1a) 65 श्रियं धातर्‌ (~ ApS. 6. 20. 2) 426 सम्मावात 85 सहृघ्रबाहुः (19. 6. 1a) 91 MEAL सा वनस्प्तःन्‌ ५8, 195, 199, 427 Index of Non-vedic quarter-verses and part prose quotations (N. B. Big chapters quoted from the Agnipurana, Matsyae, Nandie, Devala and Visnudharma and all the quotations from the Visnudharmottara, which latter abundantly occur 111 almose every chapter, have been omitted from this index, The figures refer to the pages. ) अश्चिपुराणम्‌ Or आगनेयपुराणम्‌- श्रथोभयमुखीं लोभात्‌ च्मनेन विधिना दत्वा aaa विधिना भनु Walaa वतसो NATAL IT दानं gafqear पुरा गां वे aga Wed: श्मशक्तौ हि भवेत्‌ aad प्मश्रमेधसदखस्य द्मसामध्यच्छरीरस्य इततकु राजन् gui त्वं प्रतिगरहोध्व इयं दासी मया तुभ्य एतद्विचाध्यं हृदये एवं कृष्णाजिनं दत्तवा एवं द्वा द्विजेभ्यस्तु एवं zeal महाराज एवं दत्वा विधानेन कारयित्वा टढस्तम्भं कालादि यदा याति कृतोपवासः AAA कृष्णए तिलेस्तु aga कृष्णो ऽसि कर्मणा कृष्ण गन्धमाल्यैरलष्ारेः ६२ गन्धवौप्सरसाकीणं' गृह कर्मकररौ दयात्‌ गोसहखन्तु यो दयात्‌ प्रहरो Aya चैव घर्भवप तपतां ध ममुः परगवे चतुःपूवान्‌ Waa तत्‌ aq विलयं याति तत भोगाध्िर भुक्ता तथेवान्येमदीपालंर्‌ तस्मादत्र" पदा देहि तस्मान्नरेण दातव्या तान्‌ AAI FAT तिला निय प्रदातव्या द्रवा क्षमापयेत्‌ TANT. दद्यात्‌ Graal aq दद्यादनन्तफनद द्‌ द्यान्मर्ते गा राजेन्द्र द्‌शधेनुतमां राजन्‌ दश्यमानाय faa दानकरान' प्रतन्ति ait AMET बहुशो WFATAT दिव्याद्ननाभिराकरोण' द्विजानां योगिनांये तु धर्मज्ञाः AGMA 304 490 2 ८) (9 525 530 3 12 2 ८) O 304 52 6 2 7 O 357 555 52 6 50 © 4५6 555 451 555 555 541 496 497 559 409 359 ५9 2 2 धर्मराजस्य साहाय्ये धर्मस्त्वं व्रषह्पेण धेनुं दत्वा gaat दुप्रधानां न तस्य मनसो दाहो नवं पुम भु विपुलं पिरयाक्रपिटकोपेता पुराणपाटके AT प्रे वा जन्मनच्तत्े 1 0) d CX 555 304 293 5५9 409 554 554 308, 435, 439: 507, 544, 552 TAT WAC 303 प्रीयतां धर्मराजो मै 304 भद्यभोज्यमयाः VAT 358 yafa विविधान्‌ भोगान्‌ 303 मठ FASTA 451 महाकाश्चनचिताणि 358 afantaraarecta 554, 556 य इन्धनानि करा्रानि 456 यदावा जीवितं वित्त 554 यादृशश्व TW देयो 3०3 यानमश्वमनडुह 308, 435, 439, 507, 544, 552 यावद्रतसस्य पादो द्रौ 271 यावन्ति तस्य रोमाणि 304 यावन्ति तस्या रोमाणि 271 ar at eaifa मदिषी 555 युवा भः सुशीलश्च 303 यो ददाति द्विजेभ्यस्तु 589 रथश्चाश्वतरीयुक् 542 वध्ताभरणसम्वीतां 268 विमानेन च दिव्येन 539 सगरेण ककुत्थेन 555 सप्तावरान्‌ TATA 269 समभ्यरय्ये च गोविन्दं 268 समानवत्सां कपिलां सचेलां 271 समुपोष्य समभ्यरे 525 सम्यगुच्वाग्ये तं चिप्र 269 सर्वैकामप्रदास्ताश्च सर्वेषामेव पापानां संलिप्य गोमयेनाथ पसा निकामफला देवी सुपयोधरा इषो पुच्छं" प८वस्तेण सुवणा शङ्ग तिलका aay प्र्तिपेत्तत सुवणं वाचवित्वाग्रे सुसस्कृतश्च यो TAT BEATS पुरये लानानामथ सर्वेषां हस्यश्वरथयानानि हेमन्ते शिशिरे चेव अङ्धियाः- एकरा THEY दातन्या बहुभ्यो न प्रदेयानि विना ea a यत्‌ ज्ञानं अभिधानकोषादिः — तुला TAMA ज्ञेयं आदिलयपुराणम्‌- श्रथ वतसस्य चरणौ aaa यदिवा युग्म उन्मत्तामद्गहीनाश्च करि करिष्यलयसो मूढो कष्णाचिषि सुदुर्गन्धे CSM TAU TR alas’ वापि कापासं x? Taya acquhayas गवां शतं wae चतुष्पथश्म शानेषु ga ये तु प्रयच्छन्ति ज्यैष्ठे मासि तिलान्‌ द्वा तस्य TT शते पूरणे 542, 545) 69 294 591 259 46 ® तीर्धतडागकूपादि तों तडागकूपादि 661 544 तेषां दिव्यानि यानानि 542,545, 551 arf तुल्यप्रदानानि 472 नवं way सविपुल' 661 नियन्तु यजते यज्ञ 421 पक्तान्‌ ददाति केदारान्‌ 330 पुटधेनं यमजस 259 प्रदोषसमये लदमो' 616 यदे वमचैयेेन 42. 1 यं देवम्चैयेत्तेन 673 यस्तु गोचर्ममावन्तु 329 यश्टियेतु प्रयच्छन्ति 66 2 ये च शय्यां vegies 454, 673 ये तु at वे प्रयच्छन्ति 294 ये ददन्ति घटीषावं 354 रल्लोपकीणा' Tg 330 लवणश्च यथाशक्ति 377 वहिवनल्नप्रदानेन 410 षष्टिकरोटसदस्लाणि 344, 511, 544, 002 स्वैः भागडैरुपशोभिताङ्ग 444 सुसन्धि चिललाभरणोपशोभितं 339 सुवणं दानादारिय' 421 aay ये प्रयच्छन्ति 421 स्कन्धेन तारगरेद्‌ यस्तु 344, 511 सखल्पे सत्ते सस्फुलित्ग 60 आदिपुराणम्‌- aq afzaza U 284 श्रथ मानुष्यमायाति 284 HUTT जायेत 284 प्रायुरारोग्यमेश्रय्य 283 रेश्वरयबलसम्पन्नो ` 61 कपिला सवेपापध्रो 278 कपिलां ये प्रग्रच्ठुन्ति 280 7-7८८-4८ ८६24 कुतपन्यस्तपादाश्च कृष्णां at ददते यस्तु गवा पुच्छं DEA तु गां दथाद्रदपृणाय गां ददानीह इत्येव गोभिः समृद्धे च कुले गौरीश व प्रयच्छेत दत्वा तस्यं AAS Ie दधिक्ञीरवहा नदयो देवलोके वसेतिय ATM च गां द्याच. qzeqar शुभाः साम्या पलाशाश्वत्थन्यग्रोध पापश्च तस्य तत्‌ ad परिता मितामहध व gaia: परिव्रतः gaia: परित्रता प्रदेयो AAU वा भोग्यसौयप्रदा श्वेता मक्त विदूरयसम्पननर मुखे qT: प्रदातव्य यस्तु दद्याच AT श्वेता यावन्ति रोमकूपानि ग्रो ददाति ARG रक्ता ETAT TA रजतच्द्न्नचरगा। र जोतव्रत्तस्य दुष्य हद्रस्य प्रमुखे देया वर्कोटिमदन्राणि श लवेदाद्रसम्पन्न gaat at ददते यस्तु qza यो गवां दद्यात्‌ qu ret EAGT हस्त्यश्ररथयानेन 282, ७३४ ST TET Faqs — नाप्रो्तितमिन्धनप्‌ Index 62 भूतिकरमस्वेतदादीन्येव वाक्यानि स्युर्‌ 191 यथाश्नति विहरे सवारयुदकप्ूवाणि दानानि आयुर्व॑वः- BAINES FEF TH मेक्वपुः | क 1ल्यायनः- श्ङ्गप्रङ्गलिमानन्तु AFA गव्यमनादेशे MINA तु BET Tata: उरू ¦ Mal ar जुहुषरश्च हुते चव तस्मात्‌ समिद्धे होतव्यम्‌ नङ्गष्राद्‌धिक्रा AAT पित्र्यमन्तानुहरणे प्रधानष्याक्रियायान्तु ्रृत्तमन्यथा कुम्यौद्‌ प्रदेशान्नाधिका नोना मानक्रियायामुक्तायाम्‌ माजौरमूषिकस्पशें यत दिद्‌नियमो नासि यल्लोपदिश्यते कर्म यथोक्षवस्त्‌ सम्पत्तौ यस्ताध्यायाम्रिमाशास्य योऽनर्चिश्र qatar विक्रयश्च व द्‌ानश्च ATTA: शालयो मुद्रा समाप्ते यदि जानीयान्‌ सर्वस्वं Beary हरिता यज्ञिया zal: कालिकावुराणम्‌- प्रतः पापानि सवायि 48 ATIAAA AA Rana विधानेन श्रयने विषुवे चव उ वरवीतश्च atsy एवमा रनेकंश्च काश्चन रोदसी ष्टा क।रयित्वा ange कारयित्वा सुपश्चानि गवां चन्द्रस्‌ वणोनां ग्रहाणां देवतानाश्च ग्राहयेद परिदोताशि नात्वा चव खसामध्य॑म्‌ ततो waif रम्याणि AAA: TA तेऽपि ततपदमासाय aaa गवा हिकञ्चेव दासं गोमहिषांश्वापि पलादं मथवा दुष qq पताकाश्च qiatfa भोजनां च पृतमेतत्‌ पर' fata पथक्‌ पृथगिव WANT FAT भूय एव तुलान्तेन भूयोऽपि तन्मयान्येव मातापितृविहीनन्तु यज्ञदानत्रतायश्च यश्च प्रेष्यान्‌ द्विजान्‌ मूढो येऽपि हक्मादिपातेषु रञ्जा कम्बलमाक्रम्य श्रयतां येन रामेण समासायाकंसङ्काशं aq हेममयं यन्तम्‌ संपूज्येतं Gare MAI Va 14% विभानैश्वापरदव्येः कूर्मपुराणम्‌- ्मावस्यामनुप्रप्तां इभिः सन्ततां भूमि एतत्‌ पुराणं परम कृष्णाष्टम्यां विशेषणं गृह्यका राक्तसाः सिद्धा गृहस्थायान्रद्‌। नेन जपकाले न भाषत ततः ante परिभ्रष्टो दथादहरदस्त्वत्त पूजयित्वा तिलैः कृष्टो प्रदयाद्‌ ब्राह्मणेभ्यस्तु प्रीयतामीश्वरः सोमो प्रीयतां धर्मराजेति प्रीयतां मे महादेवी माघमासे तमि तु यतक्रिञ्चिहतमीशानम्‌ यद्‌ यदिष्तम' किचिद्‌ यस्तु कृष्णचनुदश्यां लिखित्वा चेव यो Faz faar TAU यत्‌क्मं वैशाख्यां HUAN AAATTHEATA स्वपापविनिम्कः anna fanaa हिररयगोप्रदानेन गन्धदाखम्‌- कस्तूरिकाया द्रौ भागौ गोतमः- azifa चेवं Atay fa बाच्य नित्तादानमप्यूत्ेम्‌ गोपथव्राह्मणम्‌- धृतद्रोएेन प रमितं कुम्भम 442 Non-vedic quartet-verses द्रोणएप्रमाण fats द्र) विंशतप१लिकं प्रस्थम्‌ QV TROUT छागलेयः- qa व्रतं गृहीत्वा 4 ज्ावट- TA ममुदकुम्भघ्न gam [तलयुङ्कस्तु टोमधमप्मिहोनस्य ताण्डिव्राह्मणम्‌- श्लेष्म वा एतद्‌. यक्षस्य दक्षः श्रापतम्बपि न देयानि HUA तु सम्प्राते देवकार्याणि पूवा धूतं वन्दिनि मन्ते च fafqela तथा wa सामान्यं alfad न्याम दानवृदस्पनिः- श्रादियो वर्णो विश्णु, दशवाजिसमा क्म्या बहुभिवेसुधा दत्ता भूमि" यः प्रतिगृहा ति यत्‌ fafaa कृषते पाप यथाप्म पतितः राक्र िध्राय दयात्‌ मृगणान्विताय शद्खं भद्रासनं aa qzuifaagaita azaaq धेनूनां सृवणोदानं गोद्‌ानं gary रजतं वस्वं मतव्रणो यत्र प्रासादा 93% 311 317 31 0 311 १. 811 ०२६ दानन्यासः- किचिद्‌ वेदमयं पातं गभोधानादिभियुक्त बरह्मवी जात्‌ समुतपन्न यत्‌ fag वेदविद्‌ भुट्क्त शील सवसतानज्ञेय देवर ५९. adie विस्मरतो वेद्‌ श्रनूचानगु णोपेतो मपि न्यायागता Fray AYE प्रातरादार द्मसिल्क्गोऽथ परडः स्यात्‌ इत्येतेऽष्टौ समुद्दिष्टा उदक्यन्नादन येषां उपवासो विनश्ग्रेत FE ARIZA एक्राश्च UIA संकला | एकोटशमतिक्रम्य एवमन्वयविदाभ्या कृत्वापि पातक कर्म तेषा ख्रीतुस्यवाक्क्िः दरव्येणान्यायलन्धेन न gata हविदंयात्‌ fata: सर्वै तच्वज्ञः प्रतिग्रहमसद्भथोऽपि प्रदाय Wats at GATT यो दयाद्‌ ब्राह्मणानां Fa जातो मातश्च ब्राह्मणश्चैव वेद्‌ वेदाङ्ग AAT: वेदिव लौकिकश्वौव WSR वातजः परडः स कोलकं इति wat सर्वभूतभयं व्याधिः Index ara: सोमो यमः कालो 59 al तु पुभावमास्याय 44 नन्दिपुराणम्‌- Aaa At नरो Faz 560 श्रनेन क्रमयोगेण 320 अनूष्ररामनाबाधां 331 aa विना कृशाङ्गस्य 360 श्रननाद्भूतानि जातानि 360 at कीटपतङ्गानां 360 श्रलङ्कारन्तु यो दयाद्‌ 437, 672 श्रातपतन्तु यो FATT 536 इक्तभिः सन्ततां भूमि 331 उपानही च यो TANT 542 उष्णीषदायी यो Heal 663 एतच्छतगुणं पुरायं 279 कृष्णलाः IAATIET 419 कर) ड]रामन्तु यो दादू 509 ग्रासमातें नरो दत्वा 360 प्रासे ग्रासे फल' ह्येतद्‌ 360 चकरवाकप्रयुक्गस्तु 381, 383, 385, 386, 393 ततासौ युगखष्व्यन्तै 560 तस्मात्‌ सवात्मना पाते 416 तस्माद्भयमेवादौ 563 ते यान्ति काशनेर्दिव्यैर 367 दत्वा भूमिन्तु पुरुषः 331 दत्त्वा वारि सुखस्पश' 344 दशकल्पानि वसति ४६ दान' कामफला वक्ता 13 दानः पर प्रशंसन्ति 13 दीप' ददाति यो मत्यः 460, 673 दुभगान्‌ मलिनान्‌ क्ररान्‌ 14 धावतो देहि देहीति 13 धृपदः सुरभिनिलयम्‌ 400, 405 न तपोभिर्महाषोरेर 563 Non-vedic quarter-verses ७३७ न दान" तादशं लोके 363 नरसिंहपुराणम्‌- न द्‌ानेने {ना किञ्चित्‌ 13 श्रलामे दन्तक्राषएराना 51 निधिगभो' ददद्‌ भूमिः 237" कपिलागोप्रदानेन , 310 पादाभ्यङ्गन्तु यो दयात्‌ 39० कपिला" लक्षणोपेना ` 295 AMAT FAL 417 लिविधो जपयज्ञः श्यात्‌ 62 HALTS यो दद्याद्‌ 512 द्विजेभ्यस्तपंणं कृता 410 बाशातव्रतपताकौघ 13 पिया यदक्तरप्रेरया 63 बान्धवेभ्योऽतिथिभ्योऽत्न 360 cana विष्णावे ART 693 भक्तयेद्विविधेभंचयेर्‌ 370 निमैल' खर्गमाप्रोति 564 महतां सुदेमदेहानां 503 भूमिदानेन शुद्धेन 329 यज्ञोपवी तदानेन 414 यदुचनोचष्वरितेः 62 qa वेश्म शुभ' दयात्‌ 445 यो गा पयस्विनी" विष्णोः 633 यश्चोभयमुखी TAT 672 रथापानदाता च 54° यष्टि Tey A दधात्‌ 662 exqziaa स्वर्गन्तु 435 यस्मादभ्युदयावाधतिर्‌ 504 शनेरचारमेन्मन्तम्‌ 63 याम्यं तमोमयं DT 459 tana aarti 653 यात्रन्ती गवीरोमाणि 279 waar सौमाग्यं 422 ये च Ait प्रयच्छन्ति 381, 382, निख्कम्‌-- 354, 356, 393 द्मश्रवाचित्वेनायशब्दस्योक्तः (4.2 5) 131 ये च ama प्रयच्छन्ति 3०० पद्मपुराणम्‌ येनेकः पुरुषो जीवेद्‌ ऋ 9, 358 यो गवां शदत्ताना 314 सारप्रनुध विष्याता 222 योगा छरिप्शा। ६ सुधिते यः प्रयच्छैत 350 यो ऽन्यासामपि गवा दयात्‌ 3 चन्द्वाररलोक 358 योऽपि कथित्तषाताय iene 46 योऽथ' गज' रयवापि 545, 545) 55 ददत्‌ aang 356 वरमेकस्य सस्वस्य 563 nant गुदप्रनुः स्यात्‌ 222 qa यथ्रार्थिने दयात्‌ 410, 537 यः पावप्रर्णा भिन्ना 371 वहिवन्नप्रदानेन न रसधेन्‌ तथा द्वा 579 समुद्धूय नरलिष्ेन्‌ aso, 7 देषु at gery 46 सम्भोजयेत यो भक्त 7 3 ; / पाणिनिसत्रम्‌- सम्बह्यतु ofa area 9 _ 95 सलौदपात्ा' कुतपे 2/9 भ्रभिरनागे पुटस्त्यः- हरन्‌ पूरनिर्घाष 14 4 का जिनविभि 529 mead दुःखितं दृषा 563 भरातः ह^णा।जन।व ७३६४ सवंगुणविशिष्ट पेटीनसिः- काण्डमूलपरणंपुष्प दानप्रतिग्रहेष्विति विकल्पो बृहस्पतिः- ama प्रथितं सवरं DAMA TUT प्मपि गोचर्ममातेण प्र सिपत्तवनं मागे श्रास्फोरयमन्ति पितरः raha: सन्तता" भूमिं SEMA शुभा शद्धा कुटुम्बभक्तवसनाद्‌ गृहा दिके पुरयफलं तस्मात्‌ प्रदयाद्विप्रभ्यः दशहस्तेन दरडन दरावेवाप्यु प्रवरेष्टव्यौ प्राणाप्यायनमावन्तु फालं महीं दत्वा यथा सान्तानिकादीनां यस्तु दद्यान्महीं राजन्‌ रसान्नोपस्करयुतं शदे समगणं दानं श्रोल्ियाय salary धरोलिये चेव साहम्‌ सर्वत्र गुरवरानं हेमरन्नाभ्बरधरो हेमना रोप्यखुरां योधायनः- भत मौनयुक्तस्तेवियश्रद्ेर्‌ BATA नाभेरधः स्पश वज॑येत्‌ कापायवासाः कुरुते Index 48 67 34 TATION — AAAS लोके aq a तु प्रयच्छन्ति mary हि प्रदानेन aa प्रतिष्ठिता लोक्रा Raley प्राणसन्देहं उपानदयुगलं छतं द्ररसेन वलेनान्नम्‌ काष्ेपादुकयानानि गोदानानि प्रवित्लाशि गरृहावसथदातारो छते ध्वज वितानं वा जलभाजनदातारः aa aca fa: ते यान्ति दीप्तवणमैर्‌ ते यान्यश्चः wag ते सुगन्धाः सवेशाध दीप्रदा यान्ति यानैस्तु न्यायेन।वाप्तमन्नन्तु प्रादाभ्यङ्ग शिरोऽभ्यह्न पानीय ये प्रयच्छन्ति ब्राह्मस्य भिलषित यश्च वाक्िश्चनं विप्र यस्य ह्यत्रमुपाश्राति यावेल्लव्धं प्रदातव्यं ये तिलांसिलघेनुश्च ये प्रयच्छन्ति वश्लणि ये फलानि प्रयच्छन्ति ्रतमध्ये च रोगार्तो AIST: TUTATY सुगन्पागुरुकपू र घुवणम शिपीटेषु gag wad वापि AAT TINT 367 454, 536, 541 368 340, 541 30 © 449, 451 68 5 354 369 308 455, 536, 541 397 400, 405 459 3 68 343, 395 57 397» 400, 405 340, 541 420, 436, 439 507 मविष्यपुराणम्‌- श्रमावस्णां न भुज्ञीत WAAR: श्रद्धावान्‌ श्रारामान्‌ ये प्रयच्छन्ति उपवासात्‌ परं भैच्यं उपात्रत्तस्य दोषेभ्यो कात्तिके तु विशेषेण Hae मणिमुक्त।व्य' गावो वाथ afesat ar गोयुक्रमश्वयुक्त वा गोशतं भानवे दत्वा गोशरीरे तु रोमाणि छत ध्वजं वितानं वा -ज] तिस्मरत्व Gos तवोष्य सुचिर" कालं दत्वा वासांसि सूर्याय दिने दिने जपन्नाम alq प्रयच्छति यो हि धन धान्य हिररयं वा नक्तत्रद शंनाननक्त Gat भानवे TIT ब्रह्मावर्तः परो देश भविष्यं शाम्बसस्घ्च भेयोदीनि च वायानि महीं ददाति योऽकाय यदा तु प्रतिपयन्ते यद्‌ यदिष्रतम दव्य यस्तु दार्मयं HAT TT संवत्सर पृणं at fafa’ नियम" कतु रामायण दसा तु वायक्रदम्बके यस्तु व्रिधुनोयतिवातेन विमानमतिवियोति विमानेन स दि्येिन ६३ Non-vedic quarter-verses शोते काग्यन्धनं दयान्‌ qat वा सप्तमीं वापि स यानेनाक्रवए्न सूयय तपर्णा aq" alt पलशतं ज्ञेयम्‌ ह्‌ विध्यभोजन aa मत्‌स्यपुराणम्‌- AA jaa faeway श्रनरवारदिकि azz zal तथा तीथं इन्द्रकोलं AZT 3UTZ शिरःकुती एतेषु सर्वदेनानां weit fasta aul नेत्रं Waza फायावरोहणं नाम धरटेश्रर ' विल्वक््न TAMA: कुल्या FAA स्तना राजन्‌ जग्रन्तमुजयन्त् Aaa Ay तथा पाप्रहर नाम ada पितृतीर्थन्तु तथेव शारद" ata तस्मात्‌ कृताोपतवासेन तालक सशिलवन्नम्‌ तार्थ तद्भव्यकव्यानाम्‌ न प्व्रश्यः स द्रिजों राजं QA AAA पितुन्‌ पितामह ्रसूयमानां ay az AMT कुशावतं भरताश्च बिष्ट्यातम्‌ भेरवं मृगुतुङ्गन्न महःबोधिः पाटला चं ४५ Yo महाण महा लिङ्ग थावद्रतसो योनिगतो यावन्ति धनो रोमाणि SWAT SAGE AGU! च नदौ पुरा aad दिररधात्त faa तं चन्द्रसमनिवर्ताः मनुः- ; श्रधोदृ्टिने afar: Hage: fay पुष्टाम्‌ श्श्िसालोक्यमश्रदः एतेभ्यो fe feat भ्यो एवं यद्यप्यनिष्ट षु पेश्रयंमभयप्रदः कृष्णसारस्तु चरति गोदो awe विष्रपम्‌ गरृहदोऽग्रथ शि वेश्मानि जाते कुमारे तदः fasacaady ca’ हि दानधमं निषेवेत ala दि बहुमानाद्‌ यो दीघमायुदहिररयदः धर्मध्वजो सदा TFT धान्यदः WAT सौख्यम्‌ न वार्यपि प्रयच्छेत्त नवेतान्‌ ल्ञातकरान्‌ विद्यात्‌ पश्चकृष्एलको ATT परामप्यापद प्राप्तो पाल्भूतोऽ्पि यो विप्रः पालस्य हि शेषेण प्रणोतश्वाप्रणी तश्च ब्राह्मणो जायमानो हि भूमिद» सवेमाप्रोति शृलयानामुपरोधनः aafefarc fir दातन्यं Index यथा TANT aA यान्‌ aaifua fasta येनयेन तु भावेन येः कृतः सर्वभक्ञोऽस्नि योर्ज चतं प्रतिगृह्णाति रप्यदो रूपमुत्तमम्‌ लोकानन्यान्‌ खजेयुयं वासोदश्चददसालोकयम्‌ वारिदस्तृप्तिमाप्राति शक्रः परजने दाता श्मशानेष्वपि तेजस्वी ARATE [Ua सश्चय कुरते यश्च सममब्राह्मणे Ta सवप्रामेव दानानां मर) चिः- प्रागग्राः समिषो देया विशीणा fazar sar महाभारतम्‌ छ्मक्पग्रतिचयौ च Aaa सल्लिं aa ग्रत्तयान्‌ लभते MAT afafé देवताः स्वाः अरप्िष्टोमशघ्च यो aa’ Hat पावनश्चोव द्मतिदानःनि सर्वाणि HUET प्रददुः aq प्रथ पूत्रोखाषाठाषु द्मद्भिगोतलान्मलमिव RITA चेवेतल्‌ प्रनड दश्च यो TAT MASE ब्राह्मणाय प्रदाय प्रनुराध।सु प्रावार HAT: पशुमान्‌ Jal प्रदस्य मनुष्यस्य श्मन्नपानप्रदानेन श्रपि पापकृतां राज्ञा मपि परपरसमाचार अपां फेनसवणणोन्तु ्रल्पानुरमिद शश्वत्‌ श्र श्ट षासूत्तमो सूप्य' द्र दिलयोदयसम्प्राप्तौ Maat PUT दत्त्वा श्लो कदाना चन्तुष्मान्‌ इत्येतत्‌ रतवन्धूनां उदसष्क ससणिष्क उपयु परि श्तुणां Bi ये प्रयच्छन्ति एतत्‌ सुदुलभतर' श्रोरभ्रमुत्तरायोगे कपिलायाः प्रदानेन कल्यमुत्थाय यो मत्यः कालशाक्श्च विप्रेभ्यो कांसयोपदोदहनां धेनु FATIH! कृत्तिकासु महाभागे कोमुदे UHI त॒ तेवभूमि' ददद गन्धान्‌ शतनिष्रायोगे Tat सदश्नदः एय गोप्रयुह. धनिष्ठापु घृतक्तीरसमायुक्त चतुथभङ्कत्तपणम्‌ चतु .सागरपयन्तां चिच्रायां ata दत्वा तद नि सुखच्छायां aa हि utaag छतोपानहमेतत्त हानं तत्तवार्धसम्बोधः 321 371, 388 319 318 Non-vedie quarter-verses ततः सम्पद्यतेऽन्येषु तथा गवार्थं शरणम्‌ age UT anfaaarttfagr तपो यज्ञः AAT WAH तस्मात्‌ प्रयच्छ fay faana फलं प्राह तोयदो मनुजव्याघ्र दत्त्वान ह दत्त्वा यथोक्तं विप्रभ्यो ददत्‌ सम तादशःनां 4 azifa पश्चिमां सन्ध्यां ददाद्युदितमाले यः दशगोतदघरो fz दश पूत्रान्‌ दश परां early [aay दानकृद्भिः कृतः पन्था दीप्ता भवेदन्ध दी पालो प्रदानेन दग्धं त्वभिजितो aia दटतिकृरठमनड दू देवास्तेजग्विनो यस्मात्‌ रोग्धि araifa रन्नानि aan दत्वा सवतमान्तु दोतते च यथादिव्यः दरद्यागमो त्रृगां सृच्मः द दश्यां UMA धने निद्न्ति पुष्पा धनेन fe aa ददाति चाधि धान्यं श्रमेणाजितवित्तमश्ितं नच स्तरति नेथ्यश्व न चोषरां न fagrat नतं यजन्ति पशवः नयाति ata MT न TTA प्रदातव्या Index ७४२ नामास्याः प्रियदत्तेति 319 नासि भूमिसमं दानं 320 faa’ मिष्टात्रदायी च 374 निद।धक्राले पानीयं 346 निदाघक्राले TT वा 535 निवेशनानां Tarai 327; 447, 664 नेवेशिकं सर्वेगुणोपपन्न' 515 पतरन्भवधिरा मूका 20 परमं भेषज ' ह्येतद्‌ 379 पलालधृम्रवणन्तु 264 पारड्कगबलवणाभां 263 पादोदकं Wedd 342, 449 पानीयस्य गुणादिया 341 पायसं सर्पिषा faz 371 पिवरदे्वांश्च प्रीणाति 634 पितुश्च पितृलोकश्थान्‌ 320 पिपासया न प्रियते 66 3 पुरयां मृदुरसां भुमि 326 पुनरेव जनिं प्राप्य 319 पुष्पोपगं वाथ फलोपगं वा 511 पुष्ये तु tas दत्वा 630 पूपान्‌ पुनर्वसौ दत्वा a पूवेभाद्रपदायोगे 637 “Sfaataia दत्त्वेह 415 प्ट रूपद्‌श्वेव 505 प्रतापनार्थै' राजेन्द्र 456 प्रतिश्रयाच्छादनक्तप्रदात। 450 Tata प्रदानेन 458 Tia काययौः पानार्थ 346 प्रभाच्चाध्य प्रयच्छन्ति 458 प्रयच्छेत यः कपिर्ला atat 267, 268 प्राणिन वध्यमानं हि 562 प्रीयतां धर्मराजेति 605 फलकामो यशस्कामः 380 फाल्गुनीपूर्वसमये 631 बीजं etd शयनेरस्पेनं 445 बहस्पतेभं गवतः ब्राह्मणानां सहस्राणि भक्तान्नपानीयरसप्रदाता भद्यान्नपानीयरपप्रदाता भरणीषु द्िजातिभ्य भन्तुर्निःश्रेयसे युक्ता भिक्षवे बहुपुत्राय भूमिन्तु दत्वा साधुभ्यो भेत्तेणाभ्न' Fea भोजयित्वा दशशतं मघासु तिलपृणौनि मध्याह ददते tra ney शिरसच्राणं महर्षेः कश्यपस्येते Hel ental ददद राजन्‌ माघे मासि तिलान्‌ यस्तु मूले मूलफल दत्वा मूयेस्तथाप्यसशुदधैः म॒त्युवे किङरो दरड य एतां afaui दद्याद्‌ य एतां विदुषे दद्याद्‌ यथा जनिती ata यथा दानं तथा भोग यथा वेदाः खधीताश्च यथाशक्ति चयो दययाद्‌ यथा fe aaa qa यद यत्‌ प्रदीयते TANTS गमेतत्त यस्य विप्रास्तु शंसन्ति यस्य ह्यन्नमुपाश्नन्ति यानं रथोपानह्‌सम्प्रदानात्‌ यानि यान्युत्तमानीह magiafera वायु 342: 376, a?) 325 576 635 259 320 319 9." 320 318 14 छ ° 18 632 458 319 37? 540 ^ 318 यावन्ति रोमाणि भवन्ति घेन्वा 267, 268 यावन्ति रोमाणि Za त युवानमिन्ियोपेतं ये च धमोदपेतेभ्यः ये तु agua यो दयादपरिङ्कि्म्‌ रथमश्वसमायुक्तं रसानामथ बीजानां रोहिणी तुटयवतमान्तु रोहिरा प्रथितेरमीसेर | लभते च शिवं स्थानं लोभाद्‌ षाद्धयाद्रामि वयोपपन्नां saat वषीसु दोपदानेन वसन्धराश्च यो दयाद्‌ बालयेनुसवणोन्तु वाससां सम्प्रदानेन विशाखावामनङ्ादं विह्‌ारावसथोदान वेराटप्ृष्रमुक्ताणं वैवाहिकानां दव्याणा वैशाख्यां पौरमास्यात्न शतमप्सरसश्चेव शीतवातातपक्हां yaw कम्बल द्वा श्रान्ताय ्ञुधितायान्न aya वायवो धर्मः भ्रोत्रियाय दरिद्राय aa’ भूतदितं Ne सदेव याचमानेषु सद्धथो ददाति यथान्न सन्तोषो वि्रयलयागो समानवतसां कपिला 9 कृष्णन्तु गोरीन्तु धृष्रान्तु शवला 3201, 449 403, 495, 5 00२, 302 28 319 362 637 499 26 5 628 495 562 264 053 325 263 408 633 5°9 Non-vedic-quarter-verses समानवतसां श्वेताश्च स्वेदानेगु FAT सवान्‌ कामान्‌ प्रयच्छनित सवत्सां पीवरौ द्वा स॒ शकलोके वसतिं साङ्गस्तु चतुरो वेदान्‌ सुगन्धि चिल्लास्तरणोपधानं सुदक्तिणां का्नचार्शक्री सुवणमक्षयं दत्वा सुदणमेव aaig स॒वं शङ्गस्तु विराजितानां सवण" रजतं TH ag चव लोकेषु सोष्पि लोक्रानवाप्रोति सोमश्च वधते तेन खग गन्धधूपान्यनुकलेपनानि ७४३ 265 34! 416 266 534 18 453 236 429 416 290 319 429 54° 557 397, 663 छग Vay न्यनुलेपनानि 4०1, 4o2, ara वेपजीवन्ति स्वर्गो व॑ मूत्तिमानेष GAMA धनं द्वा हविषा प्रथमः करपो हस्ते हस्तिरथं दयाच. हिरिगयनर्णा' faxrat हीनाङ्गी क्षीरपा शद्रा हुतेन शाम्यते पाप माकण्डेयपुराणम्‌- शीतं जयन्तीन्धनदाः र्योदयं विना नेव यमः- श्मपविद्धाप्रिदोतस्य श्रयुतायुतश्न तिष्ठेत द्मव्रतानाममन्ताणां श्रहिसानिरतो निय 4.0, 437 318 306 633 459 63 2 264 259 14 497 52 ४ 821 द्रादरेण AURA द्रादिलयव।रे विप्राय श्राशिषोऽन्वथेपूजार्या उॐ5का रपूविका सिः क। तिकस्य तमि तु गन्धोष्रधमथाभ्यङ्ग' गवा" घासप्रदानेन Weal नगर ' तथा गृहस्थस्याब्रदानेन गोरान्‌ वा यदि वा कृष्णान्‌ तथा धृतप्रदानेन तथा दत्वा fafa fas तपो धर्मो दया दानं तिलप्रदः प्रजामिष्टा zeal प्रतिश्रयं ल्लोके zeal द्विजेन्द्राय नरः दशधेनुप्रदानेन दान्तं धुरन्धर दत्वा THAT मुदा दाता द्विपद चतुष्पद धान्यदिररय ATT तथा द्वा न प्रतिग्रहमहन्ति परिभुक्कमवज्ञातम्‌ प्रतिमाषङ्गलो दातुः प्रीतितोऽत्न्च यो दयाद्‌ Naa धर्मराजेति मन्ताज्यदोष्रादयोभे तु माघान्धकारदादश्या य इमा" पृथिवी दयात्‌ यमिना' परमो धर्मः यथाविभवविस्तार' यश्च लिङ्खपचिता afar यस्तु AFI सम्भार यस्य धर्मध्वजो निद यो दथाद्विप्रियेरान्न' 393, 4409 262, Index 359 568 16 asa’ बहुमतं yew 359 रक्मदः सवैमाप्रोति 439 VTA SAW’ 301 » रोप्यखुरा' 262 राजोपकरणं TAT 439 faargat धर्मशीलः प्रशान्तः 16 विद्यावन्तश्चये विग्राः 17 वेदेन्धनसमिदषु 15 वेशाख्यामेव विधिवद्‌ 603 शुङ्गः BS: समः न्निग्धर 506 Ue समगुणं दान 20 श्रतं TAIT यस्य 16 सवेपातकसंघ।तः 506 सुवणं" रजतं aa’ 43 याज्ञवद्कवः- गोभूतिलदिररयादि 22 गृहधान्यतोयोपानच. 447 गरहधान्याभयोपानच 4०4, 533, 539, 562 तपस्तप्ताखजद्‌ TA 9 दातव्यं Tae पाते 33 दातास्याः खर्गमाप्रोति 261 न विद्यया केवलया 16 भूद पाश्चान्नवनल्ञाम्भ 379, 459, 9०9, 55० भूमिपश्चनवल्नम्भ 321, 341 यथाक्थश्चिदृत्वा गा 292 यानं वत्तं प्रिया शय्या 453 यावद्रतसस्य पादो द्रौ 261 सर्वैदानमयं ब्रह्म 472 सवत्‌सारोमतुल्यानि 261 सवस्य प्रभवो विप्राः 21 देम: WHA 260 योगियाक्ञवल्क्यः- अज्ञानाद्‌ यदिवा मोहात्‌ 57 श्रभावे AMAA: उर्पाशुजपयुक्कस्य कोय्यधिकरा waz alee तूष्णीमासोत तु aq न कुयात्‌ कसयचित्‌ पीडां न चक्रमन्न च हसन्‌ न पदा पादमाक्रम्य प१रिधानाद्रहिःकन्ञा प्राक्‌ लेषु कुरशेष्वेवम्‌ यदि वागयमलोपः स्यान्‌ विधिद््टन्तु यत्‌ कर्म॑ विधिहीन' aes श्रद्धाविधिसमायुक्त छरी शुद्रपतितांश्चेव ह्फारिकेन्द्रा्तषदरात्तेः हैरणयगभे : कपिर. रल्लाचटरखः- सच THs रामायणम्‌- देवाः पु्तभवाथाय TMU हि म{त्मानः विनष्टः पश्यतो यस्य aqalafaase ayaa — aia यत्किंचिदपि न वेदपाठमावेण पाठमात्तरतान्‌ faa यथा पशुभौरवादी asta fafaafgat वेःश्याध्ययन' aa’ ्रतदीनमधीत' यन्‌ oR CAE A of ~= जपे होमे तथा ata Non-vedic-quartet-verse¢s लिङ्गपुराणम्‌- % धे कोश frata रश्मिभिसोरणाग्र तु शिवक्तेतसमोपस्था ज्ञात्वा तेषु नरो भक्तया सखायम्भुवस्य मान हि वराहपुराणम्‌- श्र भयस्य प्रदानेन प्रस्य लेद्यं मया द्ष्र उपानहौ महच्छत स्तितिप्रदो fz arfaaay तत ara a yleay च तदैव वसतां वीरो तष्णो ्षीरसम्पन्ना तिलान्‌ गाश्च हिरगयश्च द्धि aie’ yaaa दीपप्रदानेन यति" लभन्ते धुयप्रदानेन तथा गवाश्च नीयतां नीयतां शीघ्र BART लभते पुत्रम्‌ भूतानुकम्पकरोह्यप राज्यन्तधा MIDI वष्प्रदामेन सुषपता च विः — उप्रहन्धन्नि दातार fafaz वदमय WA कृष्णाजिने faa दत्वा AIA न भाषेत जपहोमोपवासेषु न त्वेक पुत्र ददात्‌ प्रागा faecal नासि यथा BZA eet So, a3 204, 3 © O, 380, ये स्षान्तदान्ताः aga क्षगां य (गो?) न पन्तं न चान्त SOR 504 276 935» 540 327 332, 384 276 327) 421 352, 38 4 459 30 7 352, 384 341, 405 504 397 4० ७८६ wa विष सुरा 46 ससमुदरगृहा तेन 997 सुवणंनामं कृत्वा तु १ वामनपुराणम्‌- उदकुम्भश्च धेनु 573 उपानद्‌युगल' ga" 574 खरोष्टाश्वतराश्नागान्‌ 577 गन्धानि माल्यानि तथा 573 Jaa धृतकुम्भाक्व 2/4 aq चिताशि वल्ञाणि 572 तानचैयेन्नरो भक्तया II तिलास्तुरङग वृषभ 576 दत्वारामान्‌ पुष्पफलाभ्युपेतान्‌ 694 दान प्रतिग्रहो होमो 53 दासौ qaaagw 366, 437, 496 पूजितेषु द्विजनषु 11 प्रासादनगरादीनि 577 Bede ब्रीहयो AAI 572 MAM नावमन्तव्यो 11 माघे मासि तिलाः शस्ता 57" मासि भद्रपदे दयात्‌ 575 रजत फनक दोप 576 वायुपुराणम्‌- श्रन्नदानात्‌ पर' दानः 361 क्तिप्रमत्युष्णमङ्खिन्न ५१ जीवदानात्‌ av दानं ५9 STUCCO ESE 20m ॥ प्रतिघ्रयन्तु यो दयाद्‌ 451 माषा Far मसुराश्च 65 प्रीहयश्च यवाश्चैव 9 विष्णुः- श्रथ वेशाख्या' पौणंमाधयाः 6० भनुलेषनदानात्‌ waar भवतति 4०2 भारवयुज्यामशिविनीगते चन्द्रमसि 626 Index श्र शिविन aaa ara श्राषाव्यामाषाढायुतायाम्‌ इन्धनग्रदानेन SAAT उपानत्‌प्रदानेनाशवतरोयुतरथम्‌ कार्तिकी चेत्‌ कृत्तिकायुता चातुर्वैरायं व्यवस्थानं चेती चितायुक्ता Fat Fag Tz तस्मिन्नेव aifa sae तालब्रन्तचामरदानेनादुःखित्वम्‌ तेजसाना प्रदानेन दशधेनुप्रदो गोलोकम्‌ exaa सहितो य्या पूपदानेनोदध'गतिभवति पुष्करेष्व्तयं श्राद्ध पुष्पदानेन श्रीमान्‌ भवति पोषी चेत्‌ पुष्यायुङ्का पोष्या" AACA HEIL Herat तद्‌युक्ताया फाल्गुनी फल्गुनीयु्गा ame मासि तृतीयायाम्‌ AMIEAT पौणेमास्या मुपततिलदानेनारोग्यम्‌ मधुषृततेलदानेनारोग्यम्‌ माघी मधायुक्ता मापे weal Fue मागंशीर्षशुङ्कपश्चदश्या' शतप्रदश्च ब्रह्मलोकम्‌ शय्यादानेन ALAA Maly श्रवणायुक्ताया सर्वैदानाधिकमभयप्रदान लातोऽधिकारी भषति विष्णुधर्मः- न्तःशुद्धि' वहिःशुडि भ्रादित्या इष atcara 393: 332 sala: सन्ततां भूमिः एतत्‌ ्षम्भाष्य जप्तव्य' तीरप्रपाभिदिव्याभिर गन्धमाल्यप्रदानेन धृतमभ्िध a’ सोमो ज्येष्ठ मासि faa पत्ते तथैव माधद्रादश्यां ताम्रायसानां भारडानां दश पूर्वान्‌ दश परान्‌ पानीयं सर्वलोकेषु पाषररिडनो विकर्मस्थान्‌ पौषशुङ्ग तु तदच युवानं बलिन' श्यामं लवणस्य GAIT वाह्योपरघातभनघो विमानेनाकेवणन वृषभ ये प्रयच्छुरित शरीरमन्तःक्रणं ATA श्रावणे GH तु सुवणेदः Qt ayy सुव णंदान' गोदान सुवणं' परम' दानः सुवणं ' ये प्रयच्छन्ति SARS महां Tear हंससारसयुक्घन हिररयदा: ga@ यान्ति विष्णुषुराणम्‌- AT जन्मसहस्राणां उत्तर यत्‌ समुद्र्य गायन्ति देवाः क्रिल गीतक्रानि DAI: स्मृता एते व्रीहयः सयवा मापा श्यामाका AT नीवारा होमदेवार्चनायापु ६ 8 Non-ved: c-quarter-verses 332 D7 29 6 398 597 43 1 209, 333) 43° 430 416 332 43! 430 वृद्धवशिष्ः- गवां शतं waa दशहस्तेन aa यत्‌ किञ्चित्‌ कुरते पाप TSIWMTATAG: — TITAS ITTETTIT oqlq:— Azar पुसुष्रयागो अहन्यहनि याचन्तम्‌ श्रायासशतलम्धस्य द्मद्रेवासास्तु यः कुयात्‌ HI पतित बीजः करि कायेन सुपुष्टेन fa धनेन करिष्यन्ति गोभूतिलदहिररयाश्रवासोपृतादि प्रासादद्धमवि ग्रासम्‌ जीविते यम्य जीवरिति नष्रशोचे ATS यदि नाम न धमाय यहदाति यदश्राति यहदासि fafaz sat शोचहीनाश्च ये विपा ad सूयाध्रमाः पुरयाः सर्यायतनमस्थान' शङ्कलिखितो- कुमारप्रसने नाच्य।मच्छिम्रायां श(न्वायनः- प्रासनाष्दपाद्श्च दानमाचमन होम का तातवपः- श्रनन।दिव्यान्तु यः पूवा श्रव्राह्मगाप्तुतेप्रोक्का 322 Neve Index श्रयनादौ सद देयं 34 सखणेदान' य दाद्‌ 42० ' श्रयनेषु च यदत „ aaa तस्मान्नातिकरमेत्‌ प्रा + `, तृतीयो बहुयाज्यः खान्‌ 27 sieve at art 31 द्मः हृष्णाजिनं मन्ता क 652 भागिनेयं विशेषेण 22 aaa , 999 मन्दपतन्तु यहानम्‌ oll गुड मिक्तुरसश्च व॒ 377: 386, 388, 660 यक्षवासन्नमतिक्रम्य 22 दाता छली रही 447 andes विप्र 6 gee यो दवार 659 देदयिक्यनिर्दि 43 तैलमामलकं TIL 395, 660 वेद्‌ बिदया्रक्नति 15 फलमूलानि पानानि 39०, 659 शतमिन्दुये दत्त 34 भूतामयप्रदानेन 562 afagoatart - यावन्ति तस्य रोमाणि 260, 30° सष्याद'सात्‌ परिभ्रष्ट 54 यो ददाति वलीवदम्‌ क संक्रान्तौ यानि दत्तानि 34 यो ददाति THEA abo, 3०० शाग्बधुराणप्‌- वस्तदाता सवेशः स्यात्‌ 408 . सर्व॑षामेव दामानाम्‌ 415 उपानदो च यो दाच 542 हिरएयदो महागद 430 क्रियां यः कुरते मोहाद्‌ 52 ad द्विजाय Tea ` 537 स्कन्दपुराणम्‌ ` aq ददाति यो निलय 461, 673 श्रद्ध पूं यो रं 385 हिवपुराणम-- द्मनुष्टुभ्छग aga 274 ga’ यस्तु प्रयच्छेत 370 AA यस्त ससस्य 365 एतान्येव च सवंणि 32 श्राप्तावासं पुरडरोकं 450 कपिलाप्रदान' यो दयाद्‌ 203 भ्रानंयः प्रयश्टेच 339 गोसहक्प्रदातारो 200, 329, 420 एवं द्वा a al गन्तु 275 तावद्रषैसहस्राणि 293 anata: T4734 500 ते तत्र गता gerd 29 329, 420 saifaata यो दयाद्‌ 365 दीपप्रदान यो दाद्‌ 46०, 674 कमरडलुन्तु यो दयाद्‌ 355 यश्च गावो हिरण्यं वा 600 कराप्रानि यः प्रयच्छेत 652 यस्तु छतं प्रयच्छैत गृह यस्तु प्रयच्छेत 444 यस्तु वस्तं प्रयच्छेत 4०9 त्त वधैषदल्लाणि 500 विधीयन्ते न सन्देह 32 तथा कामदुधा चैव 275 विचरित्वा पुरवर 290, 329 420 तद्या विषाणयोरमध्य 274 its AHATHA 691 तान्न यो भाजनं दथाद्‌ 351 शग्याप्रदान' यो Tae 454 दानकाले AIAN 273 धमो नारायणश्चैव नक्षताणि wera पादयोरलोकपालाः स्युः प्रजापतिषपस्थश्च प्रसूयमानां यो गान्तु फलानि यः प्रयच्छेत बहून्यब्द्सदष्ाणि Taya विशुद्धस्य भाजनं य प्रयच्छेत भाजनानि चयो दयाद्‌ मयूरह सयुक्कथ मुखं तस्याः धरितो वह्नि यत्ताश्च राक्तसाथैव AMS तु AIT यदि मानु्रतां atta यस्तु Wa प्रयच्छेत गस्तु गां सप्रयच्छेत यस्तु भूमि प्रयच्छेत यस्तु श्यां प्रयच्छेत योगिभ्यो ब्रह्मचारिम्यो यो नरो गां प्रयच्छेत रथमश्र' गजं Tal 32 9 20 3 ३२४ 454 4 > O a fe 495» 55° Non-ved Ic-q uarter-verses राजतः यः प्रयच्छेच वत्‌स समाश्रिताः aa वर्पकोटीः सं ततोष्य विप्रेभ्यो मन्तमुचचायं व्याधित यस्तु fase शयध्यास्तरणप्षम्पन्नां स॒ तदा मानुषे लोके सर्च देवमयीं दोग्ध्री सर्वलोकांस्तथा गत्वा सवण" यः प्रयच्छेत हारीतः- श्रसहव्यप्रदानमखग्यं' इन्ियदोषोपनिन्रत्तिविनयः देवता पितरधेव द्विपद चतुष्पद्‌ धान्यर्िरिरय नाशुचिङ्गिन्नपूतिभिर प्रतिग्रहमाम्र येन ब्रह्मण्यता देवपिनृभक्रता मध्यश्राप्नयः वेदा वैदाक्नानि शद्रप्रष्यो शृतो रात्रा स्थाणुरेष भारहारः 10