a ree जह = पणय

` BIBLIOTHECA INDICA ` ५. | A COLLECTION OF ORIENTAL. WORKS

्रीम्ष्वारतेनदेबविरचितः ‘\ STATI:

DANASAGARA ^`

BALLALA SENA

EDITED BY BHABATOSH BHATTACHARYA, M.A., B.L., Kavyatirtha

Sir William Jones Research Fellow,

The Asiatic Society.

(~ ~ me ~ = वी 7. aa <== eee ^-^. - - ww nee 9 दि 9.५6. ke = = = =" नजकम “> हि~ 3. ~. ^ + ~= - -१ bee ee -- विकि 1१. ग्ना वि = ieee Ee वि) se ee ™* 6 we

Work Number 274

Fasciculus |

Issue Number

1563 .

Se =

ise, eat ananw an! सिक Ales नयक जय नः दि MDCC

0. 1१

जयया CALCUTTA : Printed at the Calcutta Oriental Press Ltd. Published by the Asiatic Society, 1, Park Strocet 1983

Price Rs. 9/-

NOTICE

BIBLIOTHECA INDICA

PUBLISHED BY THE ASIATIC SOCIETY

The Bibliotheca Indica 15 a collection of works belonging to or treating of Oriental literatures and contains criginal text editions ar well as translations into English, and also bibliographies; dictionaries, grammars, and studies.

-

The publication was started in 1849, and consists of an Old and a New Series. The New Series was begun in 18 60, and is still (11111 ing.

The issues in the series consisted originally of fascicles of g6 or 100 pages print, though occasionally numbers were issued of double, triple or larger bulk, and in a few cases even entire works were pub- lished under a single issue number. Of late years the single issues are made as much as possible to constitute complete volumes. Several different works are always simultaneously in progress. Each issue bears a consecutive issue number. The Old Series consists of 265 issues; in the New Series, till January rst, 1942, inclusive, 1,547 issues have been published. These 1,812 issues represent 265 different works; these works again represent the following literatures:

Sanskrit, 021611६. Rajasthani, Kashmiri, Hindi. Tibetan, Lushan.

Arabic, Persian.

Several works published are partly or wholly sold out, others are

still incomplete and in progress, A few works, . though incomplete, have been discontinued.

‘Two price-lists concerning the Bibliotheca Indica are available and

may be had on application. One describes the Indian and the other the Islamic works published in the series. These lists are periodically

revised. The standard sizes of the Bibliotheca Indica are:

(or small) octavo. Royal (or large) octavo. Quarto.

op १0 2A 290५

र्नमो TANTS |

STAT: [ उपक्रमणिका ]

( मङ्दखाचरणम्‌ )

ये साक्तादवनीतलामतभुजो वणौश्रमज्यायसां

येषां पाणिषु नित्तिपन्ति afar: पायेयमामुष्मिकम्‌ यद्रक्घोपनताः' पुनन्ति जगतीं पुरयाश्जिवेदी गिर-

स्तेभ्यो निभेरभक्तिसम्भरम-नमन्मौलि द्विजेभ्यो नमः wat

( ग्रन्थरत्‌-परिचयः ) श््दोरविंशवेकबन्धोः* भ्रुतिनियमयुखः तचारितचया. मर्यादागोतशैलः कलिचकित-सदाचार-सश्चारसीमा पदततखच्छरलो ञ्ज्वल-पुरषगुणाच्दिन्नसन्तानधारा- बन्धेभुक्ता^मरश्रीर्निरगमदवनेभूषणं BAIN: ॥२॥ ततालङ्कुतसत्‌पथः स्थिरघनच्छायाभिरामः सतां सखच्छन्दप्रणयोपभोगसुलभः BIL मो AHA: | हेमन्तः परिपन्थिपङकजसरःसर्गस्य' नेसर्मिके- ante: aaa 'श्दात्तमहिमा हेमन्तसेनोऽजनि 130 तदनु विजयसेनः प्रादुरासीभ्ररेन्द्रो दिशि विदिशि भजन्ते यस्य वौरध्वजत्वम्‌ | शिखर-विनिदहिता श्ा-वेजयन्तीं वहन्तः प्रणतिपरिगरही ताः प्रांशवो WHAM: ॥४॥

1 1. 0. नगताः 4 Con. A otme ;

2 A छन्दोनिषं कबन्धेन ; B इन्दो far- B ०गण्ोच्छित्रसन्तानधाराबन्धोन्नक्ना० कबन्धोः; I. 0. wa) विश्रकबन्द्यः 0० Aand Boa 61. 0. cava

3 I, 0. ° वशो ° 7 A afta: खम्ै०

8 I, 0). efafargaro

1 1. 0. ग्सालेयण० 0 1. 0. ege

A सारभूतन्र्मखि ; 1) सारखतवश्मानं 6 A ०विषया° Band I, 0. eaenfram |

६) ५९

t

4

शानसागरः सवोशाः परिपूरयन्नुपचितश्रीदौनवार घै -

रासारेरभिषिक्त-निमेलयशः-शालेय".भूमरडलः |

देन्योत्तापभृता-म"कालजलदः ater: दमाश्तां श्रीवज्नालगरपस्ततोऽजनि गुणाविभावगर्भेश्चरः ॥५॥ वैदार्थस्म्रतिसंकथा दिपुरुषः ®%छाध्यो वरेन्द्री तले निसन्द्रोज्ज्वलधी विलासनयनः सारखतब्रह्मणिः | रकम ऽमवदारय॑शीलनिलयः प्र्यातसलयत्रतो

्रत्रारेरिव गीष्यतिनरपतेरस्यानिरुडो* गुरः ॥६॥ श्रधिगत-सकल-पुराणस्मरतिसारः श्रद्धया गुरोरस्मात्‌ |

कलिकल्मषावदानंः दाननिबन्धं विधातुकामोऽपि ॥५॥ दुरधिगम-धर्मनिणेय-विषमाश््यवसाय-संशयस्िमितः

मरपतिरयमारेभे ब्राह्मणघरणारविन्द-परिचयीम्‌ ॥०॥ शुधरषापरितोषितेरविरतं सम्भूय भूदैवत-

दंत्तामोधवरप्रसाद-विशद्‌-खान्तस्वलतसं शयः श्रीवक्षालनरेश्वरो विरचयत्येतं at: शिक्षया प्रह्ञावधि दानसागरमय श्रद्धावतां श्रेयसे ॥६॥

( ग्रन्थर्ूत्‌-पराथंना )

भूयोभूयः प्रणम्य ्तितिवलय-मिलन्मौलिं azar द्विजेन्द्राः ्रीमद्रक्षालसेनः स्थिरविनयनिबद्धाजलिर्याचते वः

काले काले भवद्भिः स्मृतसुकृतलवेः पालनीयो ममायं सामाम्यः पुर्यभाजां भवजलधिमहापेतुर्बन्धो निबन्धः ॥१०॥

( संगरहीतग्रन्थनामानि )

ब्राह्म वाराहमाग्नेयं भविष्यं मात्‌स्यमेव [वामनं वायवीयश्च माकंरडेयध वैष्णवम्‌ ॥११॥

1) afeanareara’ ; 1. 0. eagqaraera’

द्‌ानिनामाति 2

शेवं स्कान्दश्च पाद्रच पुराणं aaa ] पुराणानि तथा कूर्मपुराणादिपुराणयोः ॥१२॥ उक्तान्युपपुराणानि व्यङ्कदानविधीनि =F |

aa पुराणं were कालिकाह्वयमेव ॥१३॥ नान्दमा 'दिदयसंज्ञश्च anes तथैव | माकरडेयक्ृतं तद्वद. विष्णुधरमोत्तराहयम्‌ ॥१४॥ mee विष्णुधमद्यं गोपथत्राह्मणश्तिम्‌ | श्री रामायणमाख्यानं मह।भारतस हिताम्‌ ॥१५॥ मनु" वशिष्ट" संवत्तं याज्ञवल्क्यश्च गोतमम्‌* | HAAS Aaa व्यासं दानबहस्पतिम्‌* ॥१६॥ महद्र शि हारीतं पलस्य विष्ण॒मेव शातातपः यमं योगि-याक्षवल्क्यश्च देवलम्‌ ॥१५॥ बोधायनघ्चाङ्गिरसं दानग्याकतं श्रहस्पतिम्‌ | द्रो शङ्खलिलिता-वापस्तम्ब शाय्थायन' तथा ॥१८॥ महाव्यासं लघुन्यासं लघुहारोतमेव 1

न्दोगपरि शिष्टश्च कात्यायनमशेषतः ॥१६॥ इत्यालोच्य पुराणोप-पुराणस्परतिसंहिताः। समाहतानि दानानि निबन्धस्यास्य सिद्धये ॥२०॥

( दाननामानि )

महादानानि [कच्यन्ते तत्रादौ] षोडश क्रमात्‌ | पर्वतानात्च दानानि दशेव तदनन्तरम्‌ ॥२१॥ [ततो गुङादिधेनूनां चत्वारिंशद नुक्रमात्‌ | एकन्युनानि दानानि कथ्यन्तेस्ल' यथाविधि ॥२२॥

1 A omits the bracketed por- 9 A samme tion ( Aand 7. ^), om ति० 2 I, 0. afeate A waset कच्यन्ते for the bracket- 3 I. 0. aaa ed portion 4 A संटानश्च हडम्यतिम्‌; I. 0. oar 8 1 वध्ठनेऽव ; 1, 0). sere

हृडस्पति

a मी

द्‌ गक्षागर्‌ः

अलङ्कृतानां Tarrant a! गवामथ दानान्यलङ्कृतगवी समूहस्य THAI ॥२३।। ततोऽनलङृतगवो-दानानि दश TT च) तथानलङ्कृतगवी-समूहस्य सप्तधा ॥२४॥ अलङ्कृतानां दानानि वषाणामष्टधा तथा | ततोऽनलङ्कतानान्तु दश दानानि पश्च UA गवाहिकप्रदानानि दशधा तदनन्तरम्‌ ।]9 भूमेदानानि कीर्त्यन्ते पश्चप्ाशदेव तु ॥२६॥ अासनस्य प्रदानानि ae a तदनन्तरम्‌ |

ततो वारिप्रदानानि षटति'शदिह संख्यया ॥२७॥ तेजसानाश्च पाताणां दश दानान्यनन्तरम्‌ | दानानि TATA ततश्च नव संख्यया ॥२८॥ ततोऽन्नस्य प्रदानानि तिच॑त्वारि'शदेव तु ततश्लीरयेव भदयस्य पश्चधा* लवणस्य ॥२६॥ ततो धृतस्य सप्तेव तशि दधस्त्वनन्तरम्‌ | wee ततश्ञीणि पश्च चे्तववस्तुनः 113 of पानकस्याथ चत्वारि फलानां नवधा ततः | ततश्चत्वारि मधुनोऽभ्यङ्गस्य षडनन्तरम्‌ ॥३१॥ ANIMA गन्धस्य ततो धूपस्य THAT |

नुलेपनदानानि चत्वारि तदनन्तरम्‌ ॥३२॥ qT पुष्पस्य THU षड़ Zar’ विंशतिस्ततः | तीशि यज्लोपवी तस्य दानानि तदनन्तरम्‌ ॥३३॥ सुवणंस्याथ दानानि सप्तति शदनुकमात | रजतस्य दानानि चत्वारिः तदनन्तरम्‌" ॥३४॥

भि जोम SR SRE NAIR ilar [

B owa.fing ; 1. 0. चत्वारिंथङूरामय 0 1. 0. षडयुक्तण

A omits the bracketed portion 7 0 वौष्छोव

1. 0. agauzo 4 ^ qare 8 1. 0. adds the following Bw; 1. O. first et and line after this :-सामान्बदेवता- then correcta 1४ by adding wey Ugfay यथाक्रमात्‌

aq just below it,

हाननामानि 1

Raga’ चत्वारि रलस्य नवधा ततः ॥३५॥ गरहाणाश्ेव दानानि ततः सप्तदशेव तु I

नव प्रतिन्रयस्याथ शथ्यायास्तु ततो नव ॥३६॥ हन्धनस्याथ चत्वारि दोप्येकोनविं शतिः दानानि पुराणाना-मेकोनविशतिस्ततः ॥३५॥ नाना विधानां विद्यानां चतुर्विंशतिरेव विंशदहानानि कन्यार्ना प्रेष्याणान्तु ततो दश ॥३८॥ शष्यानामथ दानानि पञ्चविशतिरेव

faaeq दश दानानि तथारामस्य TAT ॥३६॥ कीत्यन्ते षोडशेवात् ब्र्तस्य तदनन्तरम्‌ | सम्भारस्याथ चत्वारि IAALAT ततः iso कृष्णाजिनस्य सप्ताथ छलस्य दश पश्च च। कीर्त्यन्ते पञ्चदशधा ततो द्‌ानान्युपानहः ॥४१। तथा द्दशः यानानां चत्वारि करिणामथ | दर।दशाश्वस्य दानानि चत्वारि महिषस्य ॥४२॥ द्रष्टावारोग्यद्‌ानानिः दीयन्ते तदनन्तरम्‌ | श्रभयस्य दानानि तयस्तिंशत्ततः क्रमात्‌ ॥४३॥ सूर्यादिवार विदहिता^-न्येकादश ततः परम्‌ मासोपलस्तितेष्वत दिनेष्वःनियतेष्वथ ॥४४। सप्तसप्ततिषच्यन्ते- दानानि तदनन्तरम्‌ मासेष्वनियतेष्वब् नियतास्ु तिथिष्वथ ॥४५॥। कमाहानानि कीर्त्यन्ते नानाङूपाणि विंशतिः | मासतिभ्योर्नियतयो-लिपश्चाशदनन्तरम्‌ ॥४६॥ agen नक्त-नियताञ् तिथिष्वथ

ततो नक्त विटिता-न्यश्ट Taree तु ॥४७॥

I. 0. adds a here. 9 1. O, दिनेषु 0 एकादण 4 G Con. ^ and 7. 0. anfa: Band I, O. wz चारीग्यटानानि परिकौतवैन्ते; B unguftaq

I, O. उरडिवा.."मवःपरम्‌ 7 1. 0. ome}

= -~

ATTA:

मासव्यापीनि दानानि षडेव तदनन्तरम्‌ | रविसंकमणोष्वेव~मेकोनल्ि'शदेवं तु ॥४८॥ ्तृपदिष्टानि ततो दानानि दश परश्च च, वत्‌सरादिषु दानानि" aaa तदनन्तरम्‌ ॥४६ विप्रकीर्णानि दानानि लिपश्चाशदनन्तरम्‌ |

सामान्यदेवताभ्यस्तु चतुत्ति'शत कमादिह* ॥५०।।

एक^न्युनानि सुयाय चत्वारि 'शदनन्तरम्‌ | महेश्वराय दानानि ततः सप्तदशेव तु ॥५१। विष्णवे चेव दानानि चतुविंश-शतं वतः |

विच्य पश्चसप्तया-बत्ते रेव” पथक्‌ पथक्‌" ॥५२॥

नानामुनिप्रवचना-मृतनियीसराशिभिः परथसप्तति 'संयुक्त-तयोदशशतीमितेः° द्‌ानेनिंरूप्य यज्ञेन नानागमसमाहतेः ॥५३॥ विद्रतसभाक्मलिनी-राजहसेन भूभुजा | प्री मदरज्ञालसेनेन कृतोऽयं दानसागरः ॥५४॥

( अयुक्तदानानि )

जलाशयानां दानानि तथा चुरवेशमनाम्‌ नोक्तानि सम्यगुक्तानि प्रतिषठासागरे यतः ॥५५॥ ध्रतान्यादिपुरे तु दानान्यनुग्विभागवः

श्राचारसागरोक्कत्वाश्न कीत्यन्तेऽत FARM: ॥५६॥

( असंगरहयीतग्रन्थनामानि )

भागवत पुराणं ब्रह्मारुडच्चौव नारदीयन्न | दानविधिशून्यमेतत्‌ तयमिह निबद्धमवधार्य

॥५ \७॥ I, (). ०यिश० 6 1 ४०१ I, 0. जते 1. ^). वतृसरादिप्रदानानि 1 चतुःसप्तति Band 7. 0. चतुबिश्तिषा az: 8 Cou, A न्तं नितैः; B and I. ^). एको 1. 0. oat सितैः

1. 0. ०बत्तिरेक। 9 I. 0, owe

्रसगहीतच्रन्थनामानि

बृहदपि लिङ्गपुराणं मतस्यपुराणोदिते्महाशानैः | ्रवधायं तुल्यसार'" दाननिबन्धेऽ निबद्धम्‌ ven सप्तम्येव पुराणं > भविष्यभपि संगरहीतमतियन्नात्‌ | लक्ष्मी नवम्यौ कल्पौ पाष रिडभिप्रस्तौ ॥५६॥ लोक .श्रसिद्धमेतद्विष्णुरदस्यश्च शिवरहस्यश्च gafae परिगृहीतं सप्रहरूपत्वमवधा्यं ॥६०॥ भविष्योत्तरमाचार-प्रसिद्धमविरोधि | भरामारयज्ञापकाट्टे प्र न्थादस्मात्‌ पथक्‌ कृतम्‌ ॥६१॥ TATE: स्कन्दपुराणेकांशतोऽधिकम्‌ | यत्‌ खरुडतितयं पौर्डरेरावन्तिकथाश्रयम्‌ ॥६२॥ तायं पुराणमपर' ब्राह्ममाग्नेयमेव | तयोविंशतिसाहस्त' पुराणमपि वेष्णवम्‌ ॥६३॥ षटसदस्र'मितं ae’ पुराणमपर' तथा | दीक्ताप्रतिष्ठापाषरडयुक्ि रल्परीत्तगौः ew मृषावंशानुचरितेः कोषब्याकरणा दिभिः | श्रसङ्गतकथाबन्ध-परस्परविरोधतः" ॥६५॥ तन्मीनकेतनादीनां भर्डपाषरडलिङ्गिनाम्‌ लोकवश्चनमालोक्य सर्वमेवावधी रितम्‌ ॥६६॥ तत्तत्‌पुराणोपपुराणसंखस्याबदिष्कृतं कश्मल ण्कर्मयोगात्‌ | पाषरडशाल्ञानुमतं' ° fey देवीपुराण न") निवद्धमश्र ॥६५७॥ ये दानधर्मविधिसंस्वुतये पुराणपुरयागमस्प्रतिगिरां बहवो विवर्तः | ते प्रन्थविस्तरभयाद्वचिदय ° केचिदस्माभिरतर कलिताः१२ कलयन्तु सन्तः ea

ay णा ^-^ A ea, leet ES मि क-म = 9

1 Con, A भअवधार्यालमसार' ; 7 [. 0. afm B cag सारं; 1. 0. वधा नम 8 I, 0. efadfua: सारदाननिबन्धेतरनिबरं 0 I, 0. age 2 Con, A सप्तमं वायुपुराशम्‌ ; 10 A oma’ B सप्तम्यवावपुराशं ; 1.0. सप्तम्यवधिपुराके 11 A वतृपुशाखन्त 8 1. 0. गनवम्योः wef 12 1. 0. विभ्य 4 4 ४०१. 0, Hao 1 Con. A and B कचिता; ; I, 0. cargae 1. 0. afaa: 0 I, 0. लिङ्ग

दानसागर:

( भुखबन्धः ) एवं निरूप्य यन्न प्रारब्धे दानसागर श्रादौ ARAYA ततो दानगुरस्तुतिः ॥६६॥ पालप्रशंसा पात्लाणामपवादस्ततः परम्‌ | दानखकूणं कतत श्रद्धा दानविधि' प्रति ॥७०॥ दानस्य' कालदेशाश्च Tey निरूपणम्‌ | ATU दानानामसहान निरूपणम्‌ ॥७१।। ततो दानस्य विधिः प्रतिग्रहविधिस्ततः। स्वेतः परिभाषा AAA: परश्चदश क्रमात्‌ निरूप्य मुखबन्धार वद्यन्तेऽत मही्तिता ॥५२॥

, 0. are 8 1} 8001. 0, eaat

ब्रक्षश-प्रशसां & अथ ब्राह्मण-ग्रचासा | ततर मनुः-

ब्राह्मणो जायमानो हि परथिग्यामधि जायते ईश्वरः सर्वभूतानां धर्मकोषस्य गुप्तये ॥१॥ ( १।६६ ) प्रणीतश्वाप्रणीतश्च यथास्निदैःवतं महत्‌ एवं विद्वानविद्रान्‌ वा ब्राह्मणो देवतं महत्‌ ॥२॥ ( ६।३१७ ) श्मशानेष्वपि तेजस्वी पावको नेव दुष्यति SANTA यज्ञेषु भूय एवाभिवद्धंते ॥३॥ ( ६।३१८ ) एवं ययप्यनिष्टे षु ada सर्वकर्मसु | सर्वथा ब्राह्मणः पूज्यो देवतं परमं महत्‌ ॥४॥ ( ६।३१६ ) परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत्‌ | ते श्येनं कुपिता हन्युः सथः सबलवाहनम्‌ ॥५॥ ( ६।३१३ ) a: कृतः सर्वभक्तोऽभ्रिरपेयश्च महोदधिः" चयी चाप्यायितश्चन्द्रः को नश्येत्‌ प्रकोप्य तान्‌ ue ( ६।३१४ ) लोकानन्यान्‌ खजेयुरये लोकपालांश्च कोपिताः | देवान्‌ कुयुरदेवांश्च कः क्तिरवंस्तान्‌ aT AM ॥७॥ ( 139% ) यान्‌ aaa तिएन्ति देवा लोकाश्च सर्वदा | ब्रह्म एव ° धनं येषां को दिंस्यात्तान्‌ जिजी विषुः nen ( ६।३१६ ) यान्ञवल्क्यः ( १।१६८ )- तपस्तप्त्वाजद्‌ ब्रह्मा ब्राह्मणान्‌ वेदगुप्तये cad पितृदेवानां watery ॥६॥ "यम :- ब्राह्मणा देवता लोके ब्राह्मणा दिवि देवताः AMA ब्राह्मणाः Bar ब्राह्मणाः सर्वकारणम्‌? ॥१०॥

1 I. 0. पथोनिचधिः 3 1. 0. awa ख-- "तषां 2 Corrected from Manu. A and 4 A and B omit it. B ester ; I, 0. qaagafaqrens A awe एककारणम्‌. 1.0, ane पजिता। एवं कारम्‌

क्‌

&

Jo

दानसागर: ब्रह्मणाश्वेव देवाश्च तेज एकं द्विधाकृतम्‌ | Tea ब्राह्मणा देवाः परोक्तं दिवि देवताः ॥११॥ बराह्मणा यत नाश्रन्ति aa नाश्चनिति देवताः | Ay तुष्टेषु सन्तुष्टाः सवैदेवताः" ॥१२॥ da नियुक्ताः पितरो भवन्ति क्रिया देवीषु भवन्ति देवाः द्विजोत्तमा हस्त नियुक्कतोयास्तेनेव देहेन भवन्ति देवाः ॥१३॥ यद्राह्मणास्तुष्टतमाः वदन्ति तदेवताः कर्मभिराचरन्ति तुष्टेषु तुष्टाः सततं भवन्ति प्रयक्तदेवेषु परोक्तदेवाः ॥१४॥ ( = विष्णुधरममेत्तिरम्‌ ३।२६०।९ ) यथा ext यथादिला मतो वक्षवोऽशिनो | ब्रह्मा यमः सोमसूर््या तभा लोके द्विजोत्तमाः ॥१५॥ एते पुराणदेवा वे धारयन्ति प्रजा इमाः पवितं परमं लोके तेषु धर्मः प्रतिषितः ॥१६॥ यद्‌ हविहु तं मन्वेत्रह्मणा नेव भुत न॑ प्रीणयन्ति तदेवानतिदेवा हि ब्राह्मणाः wave दैवाधीनाः प्रजाः सवो यत्ञाधीनाश्च देवताः | ते यज्ञा ब्राह्मणाधीनास्तस्मादेवा द्विजोत्तमाः ॥११॥ शक्यं हि कवचं Ae नाराचेन शरेण वा aft aad ब्रह्मणाशीस्तु shia? ॥१९॥ भ्रासभ्रो हि ददयभ्निद्‌ रादइहति ब्राह्मणः ean ara विग्रदग्धंः रोहति ॥२०॥ ब्रह्मणानाश्च शापेन Tyg हुताशनः | समुदव्वाप्यपेयश्च विकलश्च पुरन्दरः ॥२१॥ विकलो वरषणशूल्यः | चन्त्रमा राजयच्मी पएूथिव्यामृषराशि च। वंनस्पतोना निर्यासो दानवानां पराजयः ॥२२॥ 1 A ततस्तुषालत्ति देवताः 4 1,0. भारोहल्यभ्रिना < A यदृब्रा्मशाः पूज्यतमा oO A amen

3 A and I, O, arwant: gzfia

ब्राह्मश-प्रशंसा ११

अनन्तान्येव तेजांसि ब्राह्मणानां महात्मनाम्‌ तस्माद्विप्रषु safe: प्रणमेभित्यमेव तु" ॥२३॥ वामनपुराणे ( ९५।७-६ ) :— पूजितेषु द्विजेन्द्रे षु [ "पूजितः स्याजनादंनः ] यस्तान्‌ द्विषति मूढात्मा याति नरकं घ्र वम्‌ uae TAIT भक्तथा ्राह्मणान्‌ विष्णुतत्परः | एवमाह हरिः पूवं ब्राह्मणो म।मकी तनूः ॥२५॥ ब्राह्मणो नावमन्तव्यो बुधो acres shy वा | सोऽपि दिभ्य तनूरविष्णोस्तस्मात्ता^नर्चयेद्रधः ॥२६॥ श्री रामायणो- ब्राह्मणा fe महात्मानः धियो qa भवस्य | स्युश्चेव TABLA G ब्राह्मणा ब्रह्मवादिनः wav देवाः पुत्भवाथोय प्रजानां विवधोत्तमैः परेषिता मानुषं लोकं भूमिदेवा द्विजातयः ॥२८॥ विष्णुधमे्तिरे ( ३।२६०।१-५) :- बराह्मणा देवतं भूमो ब्राह्मणा दिवि देवताः , ब्राह्मरोभ्यः परं नासि भूतं किश्चिजगत्तयेः een wed देवतं कुर्यु: क्युद"वमदेवतम्‌ | बरह्मणा fe महाभागाः पूज्यास्ते सततं द्विजाः ॥३०॥ (२।३२।१४) ब्राह्मणोभ्यः समुतपन्ना देवाः पूरवेमिति श्रतिः ब्राह्मणेभ्यो जगत्‌ सवं तस्मात्‌ पूज्यतमाः सद्‌ा ॥३१॥ येषामश्नन्त वक्त देवताः पितरस्तथा | ऋषयश्च महाभागाः ङ्क भूतमधिं ततः wari

1 1.0. 6 Corrected from Vamana P 2 Vamana P. पूनितम्तु जनार्दनः 1.0. and A ar fe for the b. p. 6 Vamana P, ow waar 3 Vamana P. हरिस 1. 0. किन्तु nary 4 + तनर्चयनत्रयो am 8 4, 1. 0. 214 ए. D. पश्यन्ते

दागसागर्‌,

यदेव मनुजो BRI ब्राह्मणेभ्यः प्रयच्छति तदेषाप्रोति धर्मज्ञा बहु जन्मनि जन्मनि ॥३३॥

अथ दानप्रहसा |

तत व्यासः :- यदृदासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने) तत्ते वित्तमहं मन्ये शेषं कलयापि cafe ॥१॥ (४।१६) यहदाति यदश्च ति तदेव धनिनो धनम्‌ श्न्ये तस्य क्रीडन्ति दारेरपि धनेरपि ॥२॥ (४।१५) श्रहन्यहनि याचन्तमहं मन्ये Te यथा" माजेनं दपंशस्येव यः करोति दिनि दिने ॥३॥ श्रायासशतलन्धस्यः प्राणेभ्योऽपि गरीयसः | गतिरेकेव वित्तस्य दानमन्या विपत्तयः uve करं धनेन करिष्यन्ति देहिनो भङ्गुराश्रयाः , यदथं धनमिच्छन्ति तच्छरीरमशाश्वतम्‌ ॥५॥ (४।१८) यदि नाम धमोय कामाय कीर्तयः | यत्‌ Tiara गन्तव्यं“ तद्धनं किं नः दीयते ॥६॥ (४।२०) जीविते यस जीवन्ति विप्रा faarfa बान्धवाः | सफल जीवितं तस्य ह्यात्मर्थे" को जीवति us (४।२१) fe कायेन पुष्टेन बलिना चिरजोविना (५।२२ख) यन्न सर्वोपकारायः तजो वितमनर्थकम्‌ uci प्रासादद्धमपि प्रासमर्थिभ्यः किंन दीयते, इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥६॥ (४।२३) अदाता FETA धनं सन्यजञ्य गच्छति | दातारं कृपणं मन्ये गतो ऽप्यथं सुश्चति ॥१०॥ (४।२४)

1 A तथा 9० 1.0. नु 2 B उपायशतलगस्य 6 A and I. QO, नामाथ 3 3B aaa A a@tqarty

4 A wefe

C2 ON "= 69

दानप्रशंसा १३

यमः- यिनां" परमो धर्मस्त्वनाहारो वनौकसाप्‌ दानमेव गृहस्थानां शुश्रषा ब्रह्मचारिणाम्‌ [यतीनाघ्ाप्यु ]परमः- संसारस्य निवतेकः ॥११॥

बृदस्पतिः- द्रावेवाप्डु प्रवेष्टव्यौ गले बदा दां शिलाम्‌

धनवन्तमदातार दरिद्र्षातपखिनम्‌ ॥१२॥ मतस्यपुराणे (२७५।१) :-

न्यायेनाजंनमर्थघ्य“ वधेनश्वाभिःरक्षणम्‌ |

सतपात प्रतिपत्तिश्च सर्वशास्तेषु Tard 11930

नन्दिपुराणे-

दानं परं प्रशंसरित दानमेव परायणम्‌ |

दान बन्धुर्मनुष्याणां दानं कोषमनुत्तमम्‌ Wave

दानं कामफला Tar दानं चिन्तामणित्र णाम्‌ |

दान पुत्कललायं' दानं माता तथा पिता ॥१५।। दानेन विना” किित्‌ प्रार्थितं फलमाप्यते | रपि ayaa लाभो dag विद्यते | श्रदानशालिनां पुसां तस्माहानं समाश्रयेत्‌ ॥१६॥। षाणात्रत-' "पताकौघ-ध्वजेमेन्द्र प्रयायिनम्‌

राजानं बृद्धिमान्‌ ` बुध्येद्‌ दानस्यानश्वरं फलम्‌ 191 धावतोः देहि देहीति कचित्‌ क्चिदितस्ततः | ष्टा दानं प्रयतनेन मतिमनाश्रयेन्नरः ॥१८॥

"ण षी णम म्मम) 7 मि ~

A and I. 0. यतौनां 7 Con. A, Band I, 0. oga’ 1. 0. omits the bracketed परवाद्य

portion 8 Band I, O, efaar तथा

A परिचर्या adiare 9 I, 0. adds another विना here M. ८. oautat 10 1. 0. बाखाच्िति०

1. 0. श्चापि 11 ^ 87001. 0. मतिमान्‌

I, 0. sarge 12 Con. I. 0. aren, A & B याचन्ते °

दान्षागर्‌ः

हारनूपुर निर्घोषपूरितोत्तममन्दिरम्‌ लावरयगुणसम्पत्तिसर्वस्वनिलयाः जियः एकस्य मुक्तये" तस्माहष्टा दानं समाश्रयेत्‌ ॥१६॥ इति eer दान समाश्रये दिव्य धः दुर्भगान्‌ मलिनान्‌ क्रूरान्‌ खदारैरपि निध॑तान्‌ | विलोक्य पुरुषो बध्येहानस्यापदमुत्तमाम्‌ ॥२०॥ महाभारते ( श्रनुशासनपर्व-दानधमें )- शद्धिगातान्मलमिवः तमो ह्यमिभयाद्‌ यथा दानेन तपसा चेव सर्वपापमपोद्यते ॥२१॥ धने चिद्यरित gen तत्‌ कस्यचिद्धनम्‌ भ्रहधानस्ततो लोके CNTF यजेत NR "हुतेन शाम्यते पापं स्वाध्यायः शान्तिरुत्तमा दानेन भोगा FAA सर्वमाप्यते ॥२३॥ यानि यान्युत्तमानीह वेदोक्तानि प्रशंससि तेषां श्रे्तमं दानमिति मे नासि संशयः wavy दानकृद्भिः कृतः पन्था येन यार्ति मनोषिणः ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः navy यथा वेदाः स्वधीताश्च यथा चेदियसंयमः 1 aaa यथा चेद तथा दानमनुत्तमम्‌ ॥२६॥ dea किं यन्न ददाति चार्थिने बलेन किं येन रिपु" बाधते भरतेन कि येन धर्ममाचरेत्‌ किमात्मना यो जितेन्दियो भवेत्‌“ ॥२५७॥ विष्णुधर्मोत्तरे-( ३।३००।१-२ ) दानं देवाः प्रशंसन्ति मनुष्याश्च तथा द्विजाः | दानेन कामानाप्नोति यान्‌ कां्िन्मनसेप्सितान्‌? ure)

Con. A and B gma 4 Aand I. 0. awy (). omearta 0० 1. 0. °ग्मनसेष्छसि,

1 2२ 1. 3 1, 0. दानेन ४, D. °्मनसेच्छति

पाठम्रशसा

भदत्तद्‌।नान्‌ कृपणान्‌ ष्टु परतकंकान्‌ | पारलिक विधिं कु्याहानं विप्रेषु मानवः ॥२६॥ परतककान्‌ प्राथंनाशीलान्‌ lara देशो तथा पाते wa म्यायगतं तथा यदत्त ब्राह्मण्रेष्टास्तदनन्तं प्रकीत्ति तम्‌ ॥३०॥ ( ३।१३००।१४ )

अथ पाच्रपक्ासा

तल मनुः ( ५।८६ )--

पातस्य हि विशेषेण श्रदधानतयेवं |

श्रल्पं वा बहू वा प्रेय दानस्यावाप्यते फलम्‌ ॥१॥ शातातपः--

वेद विदाव्रतल्ञाते ्रोतिये गृहमागते |

करङन्सययोषधयः सर्वां यास्यामः परमां गतिम्‌ ॥२॥ भ्रोलियश्चे यमेनोक्तः |

््कारपूर्विंकासिखलः सावित्रीं यश्च विन्दति

चरितव्रह्मचर्यश्च वे faq उच्थते ॥३॥ fra इयत ग्याहूतीरिति शेषः | यमः-

वेदेन्धनसमिद्धषु ga विगप्रमुखाभिषु |

सन्तारयति दातार aga: किंल्विषादपि ॥४॥ दानव्यासः-

यत्‌ सिद्ध ` वेद विद्म षट्कर्मनिरतः शुचिः

दातु; फलमसष्येयं जन्म जन्म तदक्षयम्‌ wun (Cf ग्यास ४।५५)

शीलं संवसता क्यं शोचं सद्र रवहारतः°

रहना संक्थयाङ्गया तिभिः पातं परी च्यते ॥६॥ Mae हारीतेनोक्कम्‌। तथाच हारीतः-

adds तथा here. 3 1. 0. समब्यवहारतः

1 7. 0. I, 0. fam 4 B संकथनाज

१६ STATA:

ब्रह्मरयता देवपितृभक्कता समता सौम्यता श्रपरोपतापिता श्रनसुयतां मृदुता Awraca aan प्रियवादिता" saga शरण्यता प्रशान्तिश्वेति वयोदशविधं शीलम्‌ nen याक्तवल्क्यः ( १।२०० )- विध्या केवलथा तपसा षौपिं पाता यत्र युक्ते इमे चाम तद्धि पालं प्रकीत्ति तम्‌ ॥८॥ यमः-- विधायुक्तो धर्मशीलः प्रशान्तः Gat दान्तः" सलयवादी FA: | बर्तिग्लानो मोहितो गोशरण्यो" दाता यज्वा ब्राह्मणः TAA: Wal प्रशान्तो जितेन्द्ियः। क्तान्तो वागदर्डपारुष्यादौ श्रकलुषचित्तः। दान्तो त्रताद्- क्केशसदिष्णुः। गोहितो गवां ° प्रासस्य दाता। गोशररयो गवामुपद्रवस्य बाधकः | श्रहिसानिरतो fra’ जुह्वानो" जातवेदसम्‌ | खदारनिरतो दान्तः" वे ब्राह्मण उच्यते ॥१०॥ ad प्रहानुग' यस्य प्रज्ञा चेव श्रुतानुगा | श्रसम्मिन्नायमयौदः वै ब्राह्मण उच्यते ॥११॥ श्र तश्च हारीतेनोक्कम्‌ तथाच हारीतः- aa” वेदज्ञानि धमो ऽध्यात्मं विज्ञानं स्थितिश्च ति षड विधः श्रतमिति ॥१२॥ श्राशिषोऽन्वथपूजायां "" प्रसङ्ग करोति यः निवृत्तो लोभमोहाभ्यां तं देवा ब्राह्मणं विदुः ॥१३॥ [sam निवीहयुक्तसापि ga: पुनः प्रतिग्रहानुषएरानम्‌ सय दानं क्षमा wage दया प्रणा | र॑श्यते यत्र लोकेऽस्मि स्त' देवा ब्राह्मणं fag: ॥१४॥])*

जकः ONES tp IE hs ar a NG आक 4 I tt Nn mp me -- a

1 Band I, 0. fraafea’ 9 B ओविय

2 A, I. 0. and Yaj. हत्तम्‌ 10 A, Band TI, 0. omit वेदा

A and B प्रानो ava: चान्तः 11 A sofquterst yaaa; B

4 I. 0. maar धथिपोधायं gna; 1, 0. sft

5 A aay aaratgare

6 I, 0. maard...aca: 12 I. 0, omits the bracketed- 7 1. 0. sare portion

8 Baa

MITA परापकारेच्छानिन्र्तिः

पासप्रशंसा

4

तपो धर्मो दया दानं aa’ ज्ञानं श्रुतिष्े णा

विध्ाविनयमास्िकयमेतद्‌ ब्राह्मणलच्णाम्‌ ॥१५॥। सलयादिकञ्च महाभारते उक्तम्‌ तथा चः महाभारतम्‌-

aay’ भूतदितं प्रोक्तं मनसो दमन Za: |

तपः खधर्मवरततित्वं: शौचं सङ्करवजिंतम्‌ ।१६॥

सन्तोषो विषयद्यागो हीर रायंनिवतेनम्‌ |

तमा द्रनद्रसदिष्णत्वमाजवं समचित्तता wave

ज्ञानं तत्त्वार्थ" grata: शमध्िद्तप्रसन्नता |

द्या सर्वखखैषित्वं ' ध्यानं निविषयं मनः ॥१८॥ इति

विनयश्च हारीतेनोक्कः तथाच हदारोतः-

१न्दियदोप्रोपनिग्रत्तिविनयः ॥१६।। इति

वेद्व्यतिरिङ्विदययास्थानानि विध्यावन्तश्च ये विप्राः aaa” तपद्िनः।

os Ce रीर जव न=. +~ ~>

द्मसत्करियास् लना gary भ्रतिवदः। विद्या

सदयसंयमसं युक्ता ध्यानश्ृत्ता जितेन्द्रियाः पुनन्ति दशनं प्राप्ताः" किं पुनः सङ्गति" गताः। तेषां दत्वा भङ्गा प्राप्नुयुः परमां गतिम्‌ ॥२०॥

सुव्रता यथाविधि चरितव्रताः। ध्यानत्रत्ता zeaq4: afag:—

श्रात्मध्यानपराः। ye fa’ भोजनं

ये क्तान्तदान्ताः श्रतपृणकणं जितेन्धियाः प्राणिव्रधे fazer: |

प्रतिग्रहे ag faqraga-

स्ते ब्राह्मणास्तारयितु' समर्थाः ॥२१॥ किञ्चिद वेदमयं पातं किञ्चित्‌ पाते तपोमयम्‌ पाल्लाणामपि तत्‌ पानं BATA यस्य AMAT ॥२२। ( = व्यास »।३२ ) TAA यस्य नोदर इति साक्ताच्हूदर दत्तशततण्डलाद्यनुपथोगीलयः।

1, O. omits

I, O. cafe’ 3 I. 0. तच्वान्व 1, 0. yafeafaa’

I. O. amare

6 ¢ 8

9

B दभनप्राप्राः

A and I, 0. प्रप्र मः

B yw fa aqaa 1. 0. smast em fa

I. 0. omits दत्त

५८ दानसागर

दानव्यातः ( Ch. ५५२२ )— fates वेदमय पति ज्गिञ्चित्‌ परा तपोमयम्‌ WU ° यत्‌ पातं तत्‌ प्रात" तारयिष्यति ॥२३॥ nage स्वाप्रितेकढरत्तिव्यतिरिक्शत्यव्यवदारि" afro) ted: | महाभारते-

सा्गास्तु चतुरो वेदान्‌ योऽधीते वै द्जर्षभः |

Ten fran: कर्मभ्यस्त ' came विदुः ॥२४॥ ( शरनु--२२।३६ ) पड़ भ्यो निदत्त इति सङ्कुचितवृत्तिरध्यापनमातोपजीवौ

यथा हि स्वकृते क्तेते फलं “विन्दति मानवः ,

एवे दत्तवा श्रतवति फलं दाता समश्च ते ॥२५॥ देवलः-

मातश्च ब्राह्मणश्चैव Nar ततः परम्‌

अनूचानस्तथा भ्रण ऋषिकल्य ऋषु निः ween

इत्येतेऽष्टौ समुद्दिष्टा ब्राह्मणा प्रथमं श्रतौ

तेषां परः परः AN वियावृत्तऽविशेषतः ॥२७॥

ब्रह्मणानां कुले जातो जातिमातो यदा aA

श्रनुपेतः क्रियाहीनो मात इदयभिध्रीयते २८॥ श्ननुपेतः वेदसन्निधिमगतः सर्वथा वेदाभ्यासशून्य इयर्थः |

एकोहेशमतिक्रम्य वेदस्याचारवानरजुः |

ब्राह्मण इति प्रोक्तो fra सलयवाग प्रणी ॥२६॥ wae शमतिक्रम्येति वेदस्यैकदेशमतिशयेन ज्ञात्वा, क्रमर्गलर्थत्वेन ज्ञानार्थत्वात्‌

एतेन मन्तमातध्यायोव्युक्क' भवति निद्रतोः विनीतः | एकाच wat सक्तां ° पड़ भिरङ्गैरपीय पट कमनिरतो विप्रः Mad नाम धर्मवित्‌ ३०॥

aa <n ee ers क» द, [भीरि One > = = tee eee u [ष

1 1. 0. aq Supplied from quot, in ~ 1.0 eg (६४१1818. B ora?, 1. 0. oa 1.0. भाग्ितेकहतिव्यतिरिक्ञाह स्य वष्ारि 6 ^, Band I, 0. निहतः

4 Band I, 0, चिन्वन्ति मानवाः 1 निहो, I. 0. निहतो

8 DK, रकां ग्ला सकल्पां a

TaN AT १६

वेदवेदाङ्ग तल्वह्गः शुद्धात्मा पाप्वजितः शेषं श्रोतियवत्‌ प्राप्तः सोऽनूवान इति स्मृतः ॥३१॥ वेद वेदाज्ग तच्वज्न इति वेदवेदाङ्गार्थतच्व्तः। शुद्धात्मा पापसङ्ल्परहितः | नूचानयुणोपेतो यनज्ञखाध्याययन्तितः | भ्रण इत्युच्यते शिष्टः शेषभोजी जितेन्ियः ॥३२॥ यतह्ञखाध्याययन्त्रित इति बहुयक्ञयाजी खाध्यायनिरतश्च। शेषभोजी पल्यत्तशेष- भोजो"

वेदिकं लौकिकश्वेव सवं ज्ञानमवाप्य यः। आश्रमस्थो वशी निदयमग्रषिकरल्प इति स्मृतः ॥३३॥ द्माश्रमस्थो गृहस्थाश्रमस्थः। वशी जितेन्द्रियः | द्ध रेतास्तपस्युप्रो" नियताशी संशयी शापानु्रहयोः शक्रः सव्यसन्धो भवेश्षिः ॥३४॥ नित्रेतः° सर्वतत्त्वज्ञः कामकोधविवजिंतः | प्यानस्थो निच्कियो दान्तस्तुल्यग्रत्‌काश्चनो मुनिः ॥३५॥ एवमन्वयविद्याभ्यां वृत समुचिताः" व्रिशुक्का नाम fav -ar: पूज्यन्ते सवनादिषु° ॥३६॥ तथा- प्रतिग्रहमसद्धथोऽपि कृत्वा विप्रो यथाविधि | निस्तारयति दातारमात्मानश्च खतेजसा" ॥३५७॥ मनुः ( ११।१-३ )- सान्तानिकं यद्द्यमाणमध्वग सर्ववेदसम्‌ yaa पितृमावथे' खाध्यायाभ्युंपतापिनौ wren सान्तानिकं कन्यादातारं विवादस्य कत्तौरशचच away पौरडरीकादियागस्य कत्तौ- Wi सा्वैवेदसं कृतसवेखदस्तिणयागम्‌ उपतापिनं व्याधिपीबितम्‌

i i Th

1 23 यक्शषभोक्ञा 4 A wars 2 B aytaga fan, I, 0) ay- 5 A समन्विताः, I, O. gafaa: Tare यो fant 6 A सवकममु

|. 0. fast: 7 I, 0). सुतेजसा

॥॥ दानसागरः

नवैतान्‌ क्ञातकान्‌ विथाद्‌ ब्राह्मणान्‌ धर्मभिक्ञुकान्‌ | निःस्वेभ्यो देयमेतेभ्यो हानं विथाविशेषतः ॥३९॥ एतेभ्यो हि द्विजाग्र भ्यो देयमत्र भक्तिर्‌ | cava wfeate कृतात्रन्तु विधीयते ॥४०॥ ग्र्ार्थः--एतेभ्यो नवभ्यः सदक्तिणं कतात्तमङृतात्रश्च FAA देयम्‌ rate करृतान्नमालं यक्चप्रयोगभ्यतिरेकेण देयम्‌ | वृहस्पतिः- सवंत गुरावद दानं श्वपाक दिष्वपि स्यतम्‌ | देशकालविधानेन पाते दत्त" विशेषतः ॥४१॥ तथा- शट समगुण दानं ava g द्वियुणं wag wat fagu प्राहुः षड़ गुणं ब्राह्मणे स्मृतम्‌ ॥४२॥ Haat चेव साहखरमाचार्य द्विगुणं ततः | maa 'नवसादल्मनन्तं त्वन्निहोत्निसि ॥४३॥ रत ब्राह्मणस्य पूर्वपूैरूपसम्भवे सति उत्तर उत्तर उत्कर्षः वैश्यक्तत्रिययोस्तुः गुण्यं anu जातिमातयोः "उतकृषैश्यत्तलिय विषयकः फलोत्‌कर्पो यमेनोक्कः तथा यमः- Ue समगुणं दानं वश्ये तिगुणमुच्यते पड़ गुणं waa प्राहुरविप्र दशगुणं ga: use मनुः ( view )- सममनराह्मरो दान द्विगुणं ब्राह्मणत्र वे सदसरगुणमाचायं ` Hara वेदपारगे ॥४५॥ (= व्यास ४।४० नदत ३।२६) MAUI: साङ्गपरदश्य वेदाध्यापकरः वेदपारगः, साज्गवेदा थे-तरवक्ञः श्यत्राह्मणलक्षणे दानव्यासः ( *।४१ )- बरह्मबीजात्‌ समुतपन्नो मन्तसंस्कारवजिंतः | जातिमालोपजीवी भवेदब्राह्मणस्तु सः" ॥४६॥ MAYA वलक्तणेऽपिः दानन्यासः (४।४२)- I, (0. शत० 4 A शवियक्श्ययोख, 1, 0. og

Al, O, sqavigqefagiig sqar- सवियवेष्ययो सख,

Manu ana शतसाकम्‌

1. (). बेदाध्यापकः

Band I, 0. भवेदब्रहह्मशः सतु Band I. 0. omit भवि

Co to tw |

पालप्रशंसा ` ६१

गभोधानादिभियुङ्कस्तथोपनयनेन

TAHA चाधीते भवेटूह्यणत्र, वः ।(४७॥ कर्मकृत्‌ श्रत्निसाध्यकर्मरहितः विष्णुधर्मोत्तरे (३।१००।३-४) :-

AAJA समं दानं गोषु Ta महाफलम्‌ |

द्विगुणश्च तदेवोक्तं तथा वै वशंसङ्करे ॥४८॥ श्रमनुष्ये गोमनुष्यव्यतिरिङ्कप्राणिमाले |

Uk चतुगुणं Ne वेश्यः चाष्टगुणं भवेत्‌ |

तत्रिये षोडशगुणं ब्रह्मबन्धो तदेव तु ॥४६॥ Gk तु* उत्कृष्टशद्रे वश्ये तिये वेदास्नियुक्ते ब्रह्मबन्धु हारी तेनोक्ृः-

TRAM भतो राज्ञो वृषलो प्रामयाजकः !

MINHA AISA ब्रह्मबन्धवः ॥५०॥ इति | वृषलश्च वेदश्रद्धारदिितः कृतधर्मपरिलयागश्च रजशवलायाः परिणेता चेति द्रालिंशद्‌घ्र श्रतं दानं वेदाध्ययनततपरे

wang विनिदिष्ट" प्राधीते लक्तसम्मितम्‌ ॥५१॥ (=वि. ध.३।१००।५) द्ाविंशदप्र द्रातिशदगुणितम्‌ |

प्रनन्तश्च तदेवोक्तं AMMA वेदपारगे ॥५२॥ (=a. ध. ३।३००।६क) याज्ञवल्क्यः (१।१६६)-

सवस्य प्रभवो विप्राः श्रुताध्ययनशालिनः‹

तेभ्यः क्रियापरा भ्रे्टास्तेभ्योऽप्यध्याप्मवित्तमाः ॥५३॥ अत पूरवपूर्व्षम्भवे सति उत्तरोत्तरसम्भवादुतकषंः | afag:

aed चासन्तं AAT बहुश्रुतम्‌ |

Oia a7 a वेद कशचित्‌ ब्राष्मणः ॥५४॥

षी मी णण 2 a a pr ee pirate se a

1 I.0. and V. 7. fafa $ 1. 0. wa ^+ 9०4 1. O, omit तु 4 A °ततपराः, 1. 0. श्रभाध्ययनतवृपदाः

२२९ दानसागर:

एतेन तच्वज्ञोऽभिदितः कूर्मपुराणे (२।२६।५६) :- 'खर्गप्रगरतिकामेन तथा पापोपशान्तये "ARAM दातव्यं शब्राह्मणेभ्यस्तथान्वहम्‌ ॥५५॥

शातातपः- सश्िकृष्मधीयानं व्यतिक्रामेत्‌ यो द्विजम्‌ भोजने चेव दाने इन्यासप्तमं* कुलम्‌ ॥५६॥ ( CE. व्यास ४।३६) यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादते दूरस्थ भोजयेन्मृदो GIST नरक ANT ॥५५॥ तस्मान्नातिक्रमेत्‌ प्राज्ञो ब्राह्मणान्‌ प्रातिवेशिकान्‌ | सम्बन्धिनस्तथा aa दौदहितं विटपति' तथा ॥५८॥ भागिनेयं विशेषेण तथा बन्धून्‌ गृहेाधिपःः नातिकरामेन्नरस्त्वेतान्‌“ हमूर्खानपि गोपते Maney महारोद्र' रौरवं नरकं ब्रजेत्‌ ॥५६।। महाभारते (अनु--२३।५१, WY, ५४, ५८)-- ARRAS राजसतदगृदास्दपाश्रयाः | afdaa भवन्यथंः ag दत्त' महाफलम्‌ ।६०।। कृतसवंखदहरणा निर्दोषाः प्रभविष्णुभिः स्प्रहय्ति guard’ तेषु दत्त महाफलम्‌ we gt

सुभङ्ानां शोभनभक्तानम्‌ |

a Ee oe eee यि ey re a em ee ee

1 K, 1. @ajgy fanaa, I. 0. 9 A गहाधिपान्‌

खगत | 0 A °नरांसेतान्‌, 1.0. earte ary 2 1. (3. gausre aagiafy 3 1, ^). ब्राह्मरेभ्यो यचान्डम्‌ 7 1, 0. भवन्ताते

4 ^ ४०१ 1. O, way समं. B इन्वा 8 1. 0, सृभक्रानाम्‌ ena

QO’ wm Co AS he

पाल्लप्रशंसा २३

Sada हृतदारश्च ये विप्रा देशसं | 'श्रथार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम्‌ ॥६२॥ तपखिनस्तपोनिषएरा^स्तथा teats ये | afua: किधरिदिच्छन्ति तेषां TA महाफलम्‌ ॥६३॥ विष्णुधर्मोत्तिरे-(३।३००।६ख -- ०क, ०ख-३१ख) श्रात्मनस्तु भवेत्‌ Wa नान्यस्य तु पुरोहितः पुरोहिते तु @ दत्तं दानमक्षयमुच्यते ॥६४॥ याजके ऋत्विजे चैव गुरःवपि मानवैः" वणौपेच्वा BAVA मातरं पितरं प्रति ॥६५॥ मातृष्वसां खसाञ्चेव तथेव पितृष्वसाम्‌ | मातामही भागिनेयं मातुलश्च तथेव ॥६६॥ दोदितं fazafasdta तेषु दत्तमथाक्षयम्‌ | श्र भ्रष्टे तथा TA तदप्यत्षयमुच्यते ॥६५॥ दीनान्धक्रपणानाथवा ग्विहीनेषु यत्तथा | विक्रलेषु तथान्येषु जइवामनपङ्गषु | UTA यदृत्त' तत्‌ स्याद्रहुफलं धनम्‌ est शातातपः- दभाः कृष्णाजिनं मन्ता, ब्राह्मणा afar: | श्रयातयामान्येतानि नियोज्यानि पुनः पुनः ॥६६॥ (CE. falaa ve) श्रयातयामान्यतिशयवीयंशालीनि याज्ञवल्क्यः (१।२०१)-- गोभूतिलहिरण्यादि पाते दातव्यमचिंतम्‌ | नापाते faga [देयमात्मनः धियमिच्छता]* ven

=r. = > जक, > BOT = कर = 9 मैः किक @ कि

B 2ufaya 6 AandI, O, मानवः, |) मनवा;

1. 0. wathafue 7 2, 1. 0. ४4 ४. 1). भगिन्यौ A za भ।गिनेर्य

A 0स्पोभिव्या० 8 A amare विशेषतः

A पुरोहितेष aen' 3 Yaj. the bracketed portion .

as fafeaiaas यय rea

२४ दानसागर

अथ पाकलष्वाद्‌ः तत व्यासः (*।६२)- ऊषरे" पतितं बीजं fame दोहनम्‌ भस्मन्यपि हुतं हन्य तद्रहानमसाधुषु ॥१॥ दत्तः (३।२५)- विधिद्दीने तथाऽपात्े यो ददाति sfane | केवलं हि तद याति शेषमप्यस्य- नश्यति ॥२॥ मनु- यथा क्षवेनोपलेन निमज्जत्युदके तरन्‌ | तथा निमज्जतेऽधस्तादक्नो दातृप्रतीच्छकौ ॥३॥ (४।१६४) अज्ञाविति aged "दानविधिक्ञानशुल्यत्वं प्रतिप्रहीतुरक्षतवं प्रततिप्रहविधिज्ञानशन्यत्वम्‌ | तथा- पातभूतोऽपि यो fas: प्रतिगर प्रतिग्रहम्‌ , ्रसत्‌सु विनियुज्ञीत तस्मे देयं किञ्चन ॥४॥ aaa कुरुते यश्च“ प्रतिगृह्य समन्ततः aad नोपयुदक्के तं तस्करमर्चयेत्‌ ॥५॥ तथा- वायंपि प्रयच्छेत्तु वेडालव्रतिके द्विजे बकत्रतिके पापे नावेदविदि धर्मवित्‌ neu (४।१६२) लिष्वप्येतेषु cu’ हि विधिनाप्यजिंतं धनम्‌ दातुभवलयनथीय परतादातुरेव ॥५७॥ (४।१६३) > wal सदा लुग्धश्छाद्चिको लोकदम्भकः वेडालव्रतिको ज्ञे यो fea: सवौभिसन्धकः usu (४।१६५) वेडालव्रतलक्तणश्च यमेनाप्युक्तम्‌। तथाच यमः- यस्य धर्मध्वजो नित्यं सुराध्वज इवोच्छितः रच्छभानि पापानि sere नाम aga ॥६॥ प्रनेनेवाथोदमेष्वेजोऽपि व्याख्यातः |

वि "8 TU यी

1 1. O na 3 2 Aand I, 0. weawa 4

वातपकादः २५ बकततिकशच' मनुनेवोक्तः। तथाच मनुः- श्रधोटष्टिन कतिकः खाथ॑सा धूनतत्परः शठो मिभ्याविनी तश्च बकत्रतधरोः द्विजः ॥१०॥ ईति (vives) वशि्टः- ब्राह्मणातिक्रमो नास्ति विप्रे बेदविवजिते। ज्वलन्तमच्निमुत्सज्य हि भस्मनि हूयते ॥११॥ =कालयायन १५।६=व्यास ४।३५) यथा काटमयो" हस्ती यथा चर्ममयो मृगः। यथा“ विप्रोऽनधीयानल्नयस्ते नामधारकाः” ॥१२॥ (=मनु २।१५७महाभारत-शान्ति ३६।४६=ब्यास ५।३७) लधुन्यास.:- वेदपाठमावेण सन्तोषं HA: | पाठमात्लावसानस्तु Te गोरिव सीदति ॥१३॥ यथा पशुभीरवाही" तस्थ लभते फलम्‌ द्विजस्वथार्थानभिक्ञो वेदफलमश्नुते ॥१४॥ वेदस्याध्ययनं" सवं धर्मशाख्जस्य वापि? यत्‌ श्रजानतोऽ्थ' तत्‌ AT तुषाणां करडनं यथा ॥१५॥ asia विधिवद्‌ विप्रो वेदार्थः विचारयेत्‌ | सान्वयः ULAR: पाततां प्रपद्यते" ॥१६॥ atta यत्‌ किञ्चिदपि वेदाथीधिगमे रतः। खगं लोकमवाप्नोति धमानुषएरानविद्धि सः"1 ॥१५॥ ध्रतहीनमधी तं यन्नेह AYA तद्भवेत्‌ | wag केवलमपि समुद्धाराय कल्पते ॥१८॥

(वष +> Go OC के

त्था A बंकव्रतौ | 6 A and B omit it Manu ced A भभारड्रौ M. bh, zea 8 1. O, बेदस्याध्यापनं 1. O. aw 9 I, 0). «fa 4, 7. 0. Manu and M. bh. 10 I, 0. प्रयति नामं बिषति ` 11 OB ofafe_s:

२६ दानसा्यर्‌ः

+ ¢ न्‌ पाठमात्रतान्‌ नित्यं द्विजातींश्वार्थवजितान्‌ पशनिव तु तान्‌ प्राज्ञो वाडमालेणापि नाचेयेत्‌ ॥१६॥ हारीतः- स्थारारेष भारदारो यो ज्ञानमधीदयार्थः विजानाति तञानविन्ञानधतपाप्मा ईह चामुत चानन्तं भद्रमश्नुते ॥२०॥ FATAL: aid वेदः” स्मृतिशाघ्लश्च विज्ञानमध्ञानम्‌ | शातातपः- मन्तपूर्वन्तु यदानममन्वाय प्रदीयते! दातुनिंकृख हस्तं तद्‌ भोक्घुजिहां निकृन्तति ॥२१॥ मन्वपू्व' समुतसगपूरवम्‌ | तथा- वेदपूणैमुखं विप्र सुभुक्कमपि भोजमरेत्‌ | तु qa’ निराहारं षडरातमुपवासिनम्‌ ॥२२॥ (=स्यास ४।५२) यमः- श्मत्रतानाममन्ताणां जातिमालोपजीविनाम्‌

agi प्रतिग्रहो देयो शिला तारयेच्छिलाम्‌ ॥२३॥ श्रपविद्धा मिहोतस्य' गुरोर्विप्रियकारिणः। द्रविणं नेव दातव्यं सततं पापकर्मणः ॥२४॥ श्रपविद्धाभ्िटोतघ्य स्वेच्छापरिहृतात्िहोतस्य ' वशः - उपरुन्धम्ति दातारं गौरश्वः काश्चन fafa: | श्रश्रोवियस्य' विप्रस्य हस्तं दष्टा निराकृतेः ॥२५॥ ` निराकृतेः निराङृतेश्वेयर्थः | निराकृ तिश्छन्दोगपरिशिष्ट नोक्तः तथा छन्दोगपरिशिष्टे कालयायनः- यस्त्वाध्यायाभनिमाशास्य' देवादीन्नेव ° Bary निराकतांमरादीनां a fast at निराकृतिः ॥२६॥

ir al,

1 I, 0. cargafaara 6 A भपविवाभ्निहोवस सेच्छापविवह्लताभरि- 2 ^ बद्‌ | waa, B °खच्छापरिग्रहाग्निहोवद्य A ay धमध्वजो fad जातिमावोपजौविनः, 7 1. 0. daa I, O, ae धमष्वमो faa जातिमावोपजोविनं 8 7 and I. ©. गमाल्याद्‌ 4 A wsufaafaviae 9 I. 0. रेवादौग्नेव

0 A पापकारिखः I, 0. पापकमियः

पाकल्ाषकाद्‌ः

देवलेनाप्ययमुक्कः- धीय विस्म्रतो वेदं भवेद्विप्रो निराकृतिः ॥२५।।

तथा-- उदक्यन्नादनं येषां ये केचिदनग्नयः |

1कुलच्चाश्रौतियं येषां स्वे ते शदधर्मिणः yrs यमः- प्रतिग्रहमहन्ति वृषलाष्यापका द्विजाः | शरद्रस्याध्यापनाद्िभरःः पतयत संशयः wre यश्च लिङ्गथचितां त्तिमलिङ्गेथभ्यः* प्रयच्छति घोरायां ब्रह्महलयायां पच्यते नात्र संशयः ॥३०॥।। लिङ्गुथचितां पारमायिक्लिब्गुघचिताम्‌ श्रलिङ्गेभ्यः* कपटकृतलिङ्गेभ्यः | दत्तः (३।१६)- धूतं वन्दिनि am कुविद" कितवे ad. चाटु चारणचौरेभ्यो दत्त' भवति निष्फलम्‌ ॥३१।। शातातपः- ्रत्राह्मणस्वु ते प्रोक्ता whe: शातातपोऽत्रवीत्‌ | अरायो राजभरतस्तेषां द्वितीयः कयविकरयी ॥३२।। कयविक्रयौ खल्पमून्येन क्रत्वा बहुमूल्येन विकोणीत इयर्थः तृतोयो बहुयाज्यः स्याचतुर्थो ग्रामयाजकः पञ्चमस्तु ग्रतस्तेषां प्रामस्य नगरस्थ [13311 बहुयाज्यः सर्वेवणयाजी प्रामयाजकः एकवणंबहुजनयाजकः प्रनादिलयान्तु" यः gay सादिल्याश्रौव पधिमाम्‌ नोपासीत द्विजः सन्ध्यां षष्रोऽब्राह्मणः स्मृतः ।३४॥ प्रातःसन्ध्यां सायंसन्ध्यान्च यो क्रीतीलय्थैः

व्यासः- नष्टशोचे Aas विप्रे वेदविवर्जिते 1

रोदिदयत्न दीयमानः किं मया दुष्कृतं कृतम्‌ ।२३५॥

1 I, 0. कलं ayo 4 1.0. अजिङ्किभ्यः 2 Con. A, Band I. O. meeraqaifeq: 5 I, 0. and Daksa gaa 3 Aand [. 0, cafafga: 6 Aand I. 0. अनागवान्बु

<5 दानसायरहः

शौचहीनश्व ये विप्रान यज्ञोपवीतिनः। हुतं TA तपस्तेषां नश्यत संशयः ॥३६॥ यज्ञोपवीतिन इति meas नित्येक्वल्नाश्च महाभारते- पदुन्धवधिरा मूका व्याधिनोपहताश्च ये भतेग्यास्ते महाराज तु देयः प्रतिग्रहः ॥३७॥। सदेव याचमानेषु सर्वेषु श्र तवर्जिषु एतेषु afar दत्ता दावाप्नाविवर star zai ये धर्मादपेतेभ्यः प्रयच्छन्यल्पमेधसः | शतं वषोणि 82 लय पुरीष" asa जनाः ॥३६॥ एवश्च | TARTANA व-बरह्मबन्धुप्र्रतीनां दानपातत्वेनोक्कान।मपि परतिप्रहविधिना क्िंचिदहैयम्‌ कृपया नट-नतक-याचक्वत्तेषुः zai श्रतण्वं तेषां श्टदादिसमभिग्याहारेणोपादानं प्रायशो Fas: अथ दानस्वरूपम्‌ | तत्र देवलः- श्रथोनामुदिते पातर श्रद्धया प्रतिपादनम्‌ दानमियभिनिदिष्ट' व्याख्यानं तस्य वद्यते ian दवदेतु षडधिष्ठानं षडङ्ग षड़विपाक्युक्‌ | चतुष्प्रकारं त्िविधं ्िनाशं“ दानमुच्यते yi नाल्पत्वं वा बहुत्वं वा दत्तस्याःभ्युदयावदम्‌ श्रद्धाऽभक्कि्च" दानानां द्धित्तयकरे हि ते ॥३॥ wanes कामश्च ब्रीडादष॑भयानि a | श्रधिष्टानानि दानानां षडेतानि प्रचक्तते ॥४॥ पातेभ्यो दीयते नियमनपेक्य प्रयोजनम्‌ केवलं AMIE Tata? तदुच्यते ॥५॥

[ण ` वायक "पत

: 1. O, og 6 A xg afag

(). q हि q A क्रोड

नटपाठकदतेषु S A केवलं wage: wed, I. 0

4 J. O- विनाथ ee 7

केवलं ZAI Weary’ 6 4 941. 0. दानख।* 4

दानखकपब्रू ३&

प्रयोजनमपेक्त्येव प्रसङ्गाद्‌ यत्‌ प्रदीमते 1 तदर्थदानमित्युक्कमेहिकं फलहेतुकम्‌ ॥९॥ प्रयो जनमपेचयैवेति ममाप्ययं 9 किञ्चिहा्यतीति *फलमपेच्येदयर्थः STATA प्रसङ्गाद्‌ यत्‌ प्रदोयते WAST रागेण कामदानं तवुच्यते ॥५॥ संसदि Meade योऽर्थोऽथिभ्यः प्रयाचितः प्रदीयते aged ब्रीडादानमिति श्रुतम्‌ ust ष्टा प्रियाणि शरुत्वा वा हषेवद्‌ यत्‌ प्रदीयते हषंदानमिति प्राहुर्दानं तद्धर्म चिन्तकाः ॥६॥ श्क्रीशानर्थदिसानां प्रतीकाराय यद्भयात्‌ | दीयते भयकतृ भ्यो” भयदानं” तदुच्यते ।१०॥ दाता प्रहिप्रहीता war देयश्च धर्मयुक्‌ देशकालो दानानामङ्गान्येतानि षडविदुः ॥११॥ श्पापरोगी waar वित्‌ञुरम्यसनः शुचिः श्रनिन्याजीवक्मो षडभिव्‌ता प्रशस्यते ॥१२॥ श्रपापरागी श्रष्टविधपापरोगरदितः। तथा देवलः--उन्मादस्त्वगदोषो राजयदमा श्वासो मधुमेदो भगन्दरे महोद्रमश्मरी- A पापरोगाः ।१३॥। अनिन्याजीवकमा अनिन्यमाजीवनकमरं यस्य | विशुक्कः suites gang: सक्लेन्दियः fag’ योनिदोषेभ्यो ब्राह्मणः पात्रमुच्यते ॥१४॥ fagal® वियावृत्तान्वययुक्कः | सोसुख्या्भिसम्प्रो विरर्थिनां aa यदा सतकृतिश्चानस्‌या तदा* श्रद्धेति कोतंथते ॥१५॥

{

1 I. 0. तवद्यि 9 6 1.0. aware

2 A omits fefeq 7 ^ faom, 1. O, fag

3 1. 0. प्रथोजबण 8 Aand I, 0. faye sfa 4 1, 0). स्मृतम्‌ 9 A and B षदा

6 Aand I. 0. amaag wz

१० | दानसागरः

श्ननसुया श्रसुयाभावः। HEAT गुणो दोषाविष्कारः ' श्रपराबाधमकलेशं isa धनम्‌ | ged वा विपुलं वापि देयमिलयभिधीयते ॥१६॥ यत seated दरव्यं यस्मिन्‌ कालेऽपि वा पुनः | दानादौ देशकालौ तौ खातां शरेष्ठौ चान्यथा ॥१७॥ श्रवस्थादेशकालानां पातदातोश्च सम्पदा | हीनं वापि भवेच्च ष्टं AD वाप्यन्यथा भवेत्‌ WISI श्मन्ययेति श्रवस्थादिपम्पदा gata: cone निष्फलं हीनं तुल्यं विपुलमक्तयम्‌ | पट विपाकं समुद्दिष्टं षडेतानि विपाकतः ॥१६॥ नास्िकस्तेनदिखे भ्यो जारोपपतिताय- पिशुनश्र णहन्तृ्या प्रदत्तं दुष्फलं BAT ॥२०॥ उपपतिताय उपपातक्युङ्काय महदप्यफलं दानं श्रद्धया परिवजि तम्‌ | "परबाधाकरं दानं परमप्युनतां ˆ ब्रजेत्‌ ॥२१। यथोक्कमपि aga’ चित्तेन कलुषेण तु तत्त सङ्कल्पदोषेण दानं तुल्यफलं भवेत्‌ ` ॥२२। ‘gam: waa: पटभिदानं स्याद्‌ विपुलोदयम्‌ | प्मनुक्रोशवशातत' "दानमक्षयमुच्यते ॥२३॥ ध्र वमाजछ्लिकं काम्यं नेमित्तिकमनुक्रमात'" | वैदिको दानमार्गोऽयं चतुधौ वरयते बधः 11 yawn प्रपारामतडागादि सर्व"-कामफलं ध्रवम्‌ तदाजल्लिकमिलयाहूर्दायरते यदिने दिने ॥२५॥

ee ot `

1 I, 0. सुण [. 0. लमेत

2 8711. 0. जहोपपतिताय 8 I. 0. युक्राङ्कः

$ ^+ Onmat दत्तः तद्‌ 9 1. 0. दानमच्यतां व्रजेत्‌ 4 1, O, यैन for पर 10 B ofafamary

6 B परमन्यनवां 11 Band I, 0. दिजः

6 A aun 12 D, K. caao

दानसखस्पम्‌ ३१

श्रपय विजयेश्वय्येल्ली बालार्थ' यदिज्यते | 1इज्यासस्थन्तु तहानं काम्यभिदयभिधीयते eu कालापेक्तं कियापेत्त"म्थापेक्षमिति स्तौ तिधा नेमित्तिकं Da सहोमं ° होमवजिं तम्‌ uae नवोत्तमानि चत्वारि मध्यमानि विधानतः | श्रधमानीति शेषाणि लिविधत्वमिद fag: nasi aed द्धि मधु ताणं गोभुरुकंमाश्वहस्तिनिः | दानान्युत्तमदानानि उत्तमद्रव्यदानतः UREN विदयाच्छादनमावासः परिभोगौषधानि च) दानानि मध्यमानौीति मध्यमद्रव्यद्‌ानतः ॥३०॥ उपनद्रथयानानि दृलपातासनानि दीपकरा्फलादीनि चामर" बहुव) षिकम्‌ ॥३१॥ बहुत्वादुर्थजातानां संख्या शेषेषु नेष्यते | श्रधमान्यवशिष्टानि सर्वदानान्यतो विदुः ॥३२॥ as दत्तमधीतं वा विनश्यदलयनुकरी तेनात्‌ | श्टाघानुशोचनाभ्याश्च AAAM विपदयते ॥३३॥ तस्माद्‌ात्मकृतं पुण्यं zat न“ परिकीत्तंयेत्‌ भुक्कवानिति तं प्राहुस्तमेव कृतषादिनम्‌ avi एवं सर्वेगुणोपेतमुक्तदोष विवजितम्‌ कामधुक्त यूनं फललयात्मेप्सितं फलम्‌ ॥३५॥ इद [athe वदान्याद्यां] स्फीतान्‌ भोगान्‌ त्रिपिश्टवै " [ दानश्नद्धां तृतीयेऽपि ] जन्मनि प्रसवोत्तमे ॥३६॥ विष्णुधर्मोत्तरे ( ३।२६६।१क-क, ५ख--६ख )—

1 1. 0. verde aga’ 6 Corrected from 7). K, A, 1 2 I, 0. ०९ख।पेच० and I, O. कौलििख zatet for 3 AandI. 0. सतत the b, p.

4 1,0, मधा 7 Corrected from 1). K, A, 3B 5 I. 0. aiafae and I, 0. दागग्रद्धाज्नतां asfa for

the b, p.

३२ दानसागर

चतुधा सर्वपुरयानां wegen मनीषिभिः कतानि विधिहीनानि वश्वनाथं परस्य चे ॥३५॥ करोधलोभाभिभूतेन तामसानि विनिदिशैत्‌ | कतानि aaa राजसानि भवन्ति ठु Isl सात्तिक्रानि भवन्तीह श्रद्धया प्रया द्विजाः) गुणोत्तराणि विज्ञे यान्यथाकामकृतानि J ॥३६॥ तामसानां फलं ya fot प्रेय मानवः, राजसानां फलं भुदक्ते मानुषत्वे द्विजोत्तमाः Ween सात्विकानां फलं YH देवत्वे नात सशयः | गुणोन्तरङ़ृतानान्तु BA ART उदाहूतम्‌ ॥४१॥

अथ HAT | aa भविष्यपुराणे- Haye: श्रद्धावान्‌ वेदज्ञो धर्मवित्तमः | कर्मणां फलमाप्नोति न्यायजिंतधनश्च यः ॥१॥ aaa इति वेदाथौनुष्रानपरस्योपलक्षणं grease दानोपदेशात्‌ | तथाच शिवपुराणम्‌- एतान्येव सवशि दानानि तपांसि a विना मन्लेण सततं शद्राणामिह सर्वशः ॥२॥ विधीयन्ते सन्देह एवमाह प्रजापतिः | श्रमन्तास्ते स्मरताः सवं शूद्रा विगतकल्मषाः ॥३॥ रमन्ता दानोक्कतत्तद्धोमायुचितवेदिकमन्तश्रन्या इदः

वेदिकमन्वपाठनमिति

अतएव

अथ च्द्धा। ततर मनुः- भ्रदधयेष्टक्च पूश्च fra’ कुर्यात्‌ yaaa: भ्रदधाकृते TIA ते भवतः खागतेधनेः ॥१॥ (ware)

1 Aand I. 0. परार, 1 and 2 1.0. Manu मतद्दितः

V.D. परमानेन,

TAY ZIT

hm Co

TST

aaa निषेवेत निलयमैशिकपौतति कम्‌

परितुष्टेन भावेन पाल्मासाय शङ्कितः ॥२॥ (४।२२५७)

यत्‌ किथिदपि दातव्यं याचित्ेनानसूयया- |

उतपतस्यते हि तत्‌ पातं यत्तारयति ata: ॥३॥ (४।२२८)

येन येन तु भावेन यद्‌ यद्‌ दान प्रयच्छति

तत्तत्‌ तेनेव भावेन प्राप्रोति “प्रतिपूजितः ।।४।। (४।२३४)

दानं हि बहुमानाद्‌ यो गुणत्रद्धधः प्रयच्छति)

तुश्रेय धनं लस्थ्वा पुप्रपौलेः TEVA ॥५॥। याज्ञवल्क्यः (१।२०३)-

दातन्यं sae पाते निमित्तषु विशेषतः

याचितेनापि दातव्यं श्रद्धापूतन्तु शङ्कितः were

यमः- मन्ताज्यदोष्रादोमे तु" तपसीन्ियदोष्रतः। न्यूनता स्यान्न दाने तु श्रद्धायुक्र भवेत्‌ क्रचित्‌ vil देबलः- श्रपि न्याय।गतां दत्वा सकलां एरथिवीमपि | ्रद्धावजेमपाल्ाय काचिद्ध्‌तिमाप्र्‌यात्‌ ॥८॥ प्रदाय शाक्रमुष्टि वा श्रद्धाभक्किसमायुताम्‌' | महते पातभूताय सवोभ्युदयमाप्नुयात्‌ welt महाभारते- व्रव्यागमो तृणां TAA: Wa दान" ततः परम्‌| कालः परतरो TANTRA चापि ततः परम्‌ ॥१०॥ A 200 1. 0. श्हामासाद्य 5 1. ^. 4. 2711. 0, carrgaar 6 1, (0). omaa A तत्तद्‌ भ।वेन तेन 7 =I, O. oggqeaat 8 1.0. wage’

I, 0. तव धू°

२५ STATA:

अथ दानकालाः |

ततत मयुः-

जाते कुमारे तदहः काम कुयात्‌ प्रतिग्रहम्‌ | हिरर्यधान्यगोवासस्िलान्नगुडसपिंषाम्‌ ॥१॥

azafafaat—

कुमारप्रसवे नाञ्यामच््ित्नायां तिल तेलदिररयवस्तप्रावरणगोधान्यप्रतिग्रहेष्वदोष्रस्तदह- fat gaa’ कुर्वतः ॥२॥

यमहारीती- द्विपदचठुष्पद्धान्यदहिररयदक्तिणासु दोष्रः ॥3॥\

प१टीनसिः- |

दानप्रतिग्रहेष्विति विकल्पो" हिरर्यमश्व'" गाव इत्यदोषस्तदहः vi

शातातपः- श्रयनादी सदा देयं द्रव्यमिष्ट गृहेषु यत्‌। पड़शीतिमुखे चेव विमोक्ते चन्द्रसूर्ययोः ॥५॥ संक्रान्तौ यानि दत्तानि हव्यकव्यानि दातृभिः तानि fra’ ददादयकंः पुनजंन्मनि जन्मनि ॥६॥ शतमिन्दुक्तये qa तहलखन्तु दिनक्षये | विषुवे waaige’ व्यतीपाते त्वनन्तकम्‌ ॥५॥ AAA yea षडशी तिमुखेषु चन््रसूर्यापरागे aa’ भवति चाक्तयम्‌ tsi

विष्णुधर्मोत्तरे -,३।३००। १५-२४) दादशीषु yea’ (garg तु विशेषतः, श्रवणोन तु garg तत्रापि द्विजसत्तमाः wen विशेषाद्रधयुक्ासु" पक्ततीषु यत्तथा | तृतीयाञ् तु सवासु vary तु विशेषतः ॥१०॥

rp Stan et al ea + ^ a al Ee me mem (Me ee ey ieee ae eo ie Sire

1 A and B omit aa 3 A and B ce’ 2 A and B fan 4 B विशेषाहघयुक्तासु ,.

SITs ay:

वेशाखशुङ्कपक्ते विशेषेण तु मानवैः | age कार्तिके चेव फाल्गुने विशेषतः uaa तिल्लस्त्वेताः पोरमास्यो दाने विप्रा महाफलाः | व्यतीपातेषु यदत्त |? जन्मच्तं द्विजो्तमाः ॥१२॥ प्रहसंकमकाले तिग्म*रश्मेगिशेषतः | तुलामेषप्र वेशे तु ait तुःमिथुनस्य ॥१३॥ °रवेर्महाफल' दत्त तेभ्योऽपि स्यान्महाफलम्‌ | यदा प्रविशते भानुर्मेकर द्विजसत्तमाः wae AUS ऽश्वयुजे पौषे चेते qa’ तथेव द्रादशी प्रभृति Ma quay दिन चतुष्टयम्‌ ॥१५॥ fara तथा कन्यां धन्विनि मीनमेव प्रविष्टे भास्करे qua प्रत्येकं कथितं द्विजाः | षइ शीतिमुखं नाम दाने दिनच॑तुष्टयम्‌ ॥१६॥। ्मच्छिन्नरनाख्यां aa पुत्र जाते द्विजोल्तमाः | संस्कारेषु aya तदक्षय' प्रकीत्तिंतम्‌ navi चन्द्र वा यदिवा सूर्य ट्टे राही महाप्नहे। aaa कथितं qua तत्नाप्यक विशेषतः ॥१८.)

अथ पुण्यदेहाः।

°विष्णुपुराणे (२।३।१, २३-२४)-

1 Band I, 0. amar, V. 1). 4 A coattia arty

sat यत्‌ समुद्रस्य fear दक्तिणम्‌ | वषर तद्भारतं नाम भारती यत सन्ततिः wan श्र WAAAY सहस्र रपि aay

कदा चिक्षभते जन्तुमानुष्यं पुरयस्यात्‌ ॥२॥

कि

2)

मानटाः 5 1. (0). 2 7 07018 the bracketed por- 6 Aand I. 0. दान agra ata tion ^ शुक्र

1. 0. Meo 8 [. 0. omits faggc®

१६ दानप्ायरः

गायन्ति देवाः fea गीतक्रानि धन्यास्तु तेः भारतभूमिभागे |

खरगापवगास्पदमार्गभूते

भवन्ति भूयः पुरुषाः सुरत्वात्‌ ॥२॥ मनुः (२।२३)-

कृष्णसारस्तु चरति amt यत खभावतः |

स॒ ज्ञेयो यक्ियो देशो म्लेच्छदेशस्ततः परम्‌ vir भविष्ये (१।१८१-३३) -

aera: परो देश ऋषिदेशसतः परम्‌*

मध्यदेशस्ततो [श्ञ्यायानायावतं स्तः परम्‌°] wen व्यासः-

स्वे सूयाध्रमाः पुर्याः सवौ नद्यश्च पर्वताः |

गो सिद्धमुनिवासाश्च देशाः पुरायाः प्रकीतिताः ॥६॥

सूयौयतनसंस्थानं यदल्पमपि' दीयते

तदनन्तफलं प्रोक्त सूयं क्तेतानुभावतः ion विष्णुः-

चातुर्वरयग्यतव्रष्थान" यस्मिन्‌ देशे वियते

त' म्लेच्छदेश' जानीयादायीवतंमतः" परम्‌ ten तथा-

पुष्करेष्वक्षयं we जपहोमतपांसि |

पुष्करे AAAA सर्वपापेभ्यः मुच्यते WE

एवमेव गयशोषैवटे ''"श्रमरकरटकपवेते वरादपर्वेते यत॒ क्रचन, नर्मदातीरे, यमुनातीरे, गङ्गातीरे, विशेषतो गब्नाद्रारे प्रयागे'" गङ्गासागरसङ्गमे कुशावतं विन्दुके

मि ee Qatar ear ay Ste ed

1 1. 0. कलगोतकानि 7 1.0, नद्यः सषवता;

1. (0. यै 8 1. 0. यदग्यमपि

2 Manu c@atqe: Q <A न०वत॑न्ततः

4 Bh, P. onwqame: 10 1. 0 मकंटपत

0० I. 0, नानः 11 I, O. adds here

6 Bh. P. saq भार्यावतश्लमन्तर. for the ४, p.

पुरयदेशाः 9

जीलपवते कनखले FANT WAZ केदारे महालये `ललितिकायां खगन्धायां शाकम्भयो' wea थे महागङ्गायां तहुलिका्रमे कृमारधारायां प्रभासे za कचन, सरखलयां विशेषतः सततं नेमिषाररये वाराणस्याम्‌ श्नगस्याश्रमे करवाधमे कौशिक्ष्यां सरयुतीरे शोणस्य ज्योती. रसायाश्च सङ्गमे | श्रीपर्वते कालोदके उत्तरमानसे मतङ्गवाप्यां "सप्ताषं विष्णुपदे खगमा्॑प्रदेशे गोदावर्या Maat वेतवव्यां विपाशायां वितस्तायां शतद्र तीरे च्नभागायाम्‌ इरावलयां सिन्धोस्तीरे पश्चनदे श्रौजसेषु* एवमादिष्वभान्येषु ती्थंषु सरिद्ररासक्गमेषु प्रभवेषु पुलिनेषु" प्रखवणषु पव तनिकुञ्जेषु वनेषपवनेषु गोमयेनोपलिक्ं षु गृहेषु AAT gs yen लिङ्गपुराणे (१।७५।३३ख--३५) :- syne शिवक्तेतं शिवलिङ्गात्‌ समन्ततः UAT दुस्यजान्‌ प्राणान्‌ शिवसायुज्यमाप्लुयात्‌ ॥११॥ “खवा यम्भुवस्य मान हि तथा वारस्य सुत्रताः। स्वायम्भुवे तदधं" Engst तद्धेकम्‌ '्मानुष्ये तदधं" स्यात्‌ क्तेतमानं द्विजोत्तमाः ॥१२॥ तथा (१।७५।५२ख-५४क)- शिवक्तेतखमीपस्था नयः aay द्विजोत्तमाः' वापीकूपतङ़ागाश्च शिवतीथौ इति स्मृताः ॥१३॥ ज्ञात्वा तेषु नरो भक्तया तीय मुनिपुङ्गवाः!" ब्रह्महयादि{भिः पापमुच्यते नात्र संशयः wae मतस्यपुराणे (२२।२७ख-२८, ०्ख-३६, VERB, ५७-४६, ६८-७०, ५३ ख-७४क,

99%) :- Met पितृतीर्थ्च कावेरी कपिलोद्‌कम्‌ सम्मेदश्वरडवेगायास्तथेवामरकरटकरम्‌ करुत्तेताच्छतगुणम" ' स्मिन्‌ दानादिकं ˆ भवेत्‌ ॥१५॥ 1 I. 0, नमितिक्लायां 8 1. 2. मानुषै 2 I. 0. enya’ 9 L. 7. सुशोभनाः 3 A wae, B wing 10 I. 0, सुनि तनाः, L. 7. दिन 4 1. 00. सलिलेषु सत्तमाः 6 I. 0. प्ते faga 11 M. 7. omfiay 6 1. 0. खग्रभ्रतस्य नामं 12 23, 1. 0. and ४.7. avnfed 7 OL. 7?. खात्‌ era

Cs

१५ दानस्तागरः

कायावरोहय नासि तथा Tara नदा गोमती बरसा age ata 'हौताशन परम्‌ ॥१६॥ भैरवं श्गुतु्गश्च गौरी तीर्थमनुत्तमम्‌ | तीर्थ" वनाय नाम भदरेश्वरमतः परम्‌ ॥१५॥ तथा पापहरं नाम “GUAT तपती नदी 'शूलतापी पयोष्णी पयोष्णीसद्रमस्तथा ॥१८)) महाबोधिः पाटला नागतीर्धमत्रनितका तथा वेणा नदी quar महाशालन्तथेव ॥१६॥ मदा महालिङ्गं दशाण नदी शुभा शतश्द्ा “शताह्वा तथा विश्वपद परम्‌ ॥२०॥ शङ्गारवाहिका तद्रश्रदौ तौ MBIT | कालिका नदी guar वितस्ता नदी शुभा | एतानि पितृतीथोनि शस्यन्ते ज्ञानद्‌ानयोः ॥२१॥ तथा-क्रीपर्णी ['च नदी पुण्या व्यास] तीर्थमनुत्तमम्‌ | तथ। मतस्यनदी “कारा शिवधारन्तथेव ॥२२॥ भद्र तीर्थन्च विद्यातं पम्पातीर्थञ्च शाश्वतम्‌ | पुरायं रामेश्वर तद्रदेलापुरमलंपुरम्‌ ॥२३॥ anya विद्यातमाम्दक्मलम्भुषम्‌ | श्राघ्रातकेश्वरं तद्रदेका"“घ्रकमतः परम्‌ गोवधनं हरिशचन्द्र" ृपुचन्द् 11 gazaq ॥२४॥ सह्राक्तं हिरयाक्तं तथा कदली नदी | -रामाधिवासस्ततापि तथा सौमितिसन्गमः ॥२५॥

ge ee 1 0

ध. 1. भौशनसं 7 #. 7. araqW जाया for the + 814 M. }. yang bracketed portion.

M.P. मूनतापौ S M. 7. gar

1. 0. xaree 9 I. 0. °कमलं मुखं

I, 0. पितरा 10 अ. P. a fora

M. P. aa 11 I, 0). yezq

12 7. 0. arere

पुरयदेशाः ३६

1इन्दर कीलं महानादं तथेव प्रियमेलक्षम्‌ |

एतान्यपि सदा wie प्रशस्तान्यधिकानि चः ॥२६॥ एतेषु सवेदेवानां arfaed दश्यते" यतः |

दानमेतेषु सर्वेषु [भवेत्‌ कोरिगुणापिकम्‌ ] ° ॥२५॥

तथा-

तथेव पितृतीर्थन्तु aa गोदावरी नदी

युता लिङ्गसदक्षेण सर्वोत्तरजलावहा" ॥२८५

` [जामद्गन्यजङृतं तीर्थ] क्रमादाया तभ्मुत्तमम्‌ | प्रतीकस्य भयाद्धभिन्ना"" यन्न गोदावरी नदी ॥२६॥

'" ती्थं॑तद्धव्यकरव्यानामप्तरोयुगसं्तितम्‌ | marae (eae aa") कोरिगुणाधिक्रम्‌ ॥३०॥ Aza तथा ats गीतमेश्वरमेवं

तथा [ aferdita! 5 हारीवश्च] ततः परम्‌^* ॥३१। ब्रह्मावत" कुशावतं' gad’ तथैव पिर्डारकशच विख्यातं "8 शाइखोद्धारं तथेव ॥३२॥ घरटेश्वरं विल्वकष्च नीलपर्वतमेव 1

तथा Vaated रामतीर्थ तथेव ॥३३॥

er ea Pee ee ee cer ee - or

1. 0. sentenad aq 10 M. 7; waifea’

M. P. तथाच 11 M. 7. ame for Re az M,P.q 12 M. 1. दानैवु तधा for the b. p. 1. O. पश्यते 13 Aaa

M. 7. दत्तं कोटिशताधिकम्‌ for the 14 M.D. वसिष्ठः Dag eda a for bracketed portion. the b. p.

I. 0. gar 19 B, oie I, 0. irq

Aand I. 0. ग्जलोद्हा, M.P, 16 A and I. 0. डारौतं ततृपरं rang सर्वान्तर जलावड़ा 17 ४. 7. wana

M.P. नामदप्रास्य तरलो forthe 18 1. 0. भङ्काारस्टथैव

b. p. 19 #. 7. waa

I. 0. ° पात्‌

जयन्ता|ुजयन्तक्च शुक्र] तीर्थ तथेव श्रीपते तथा तीर्थ" तीर्थ" रवतक तथा ॥३४॥ तथेव शारद तीथं “भद्रकालेश्वरं तथा वैकुरठतीर्थश्च [तथा ऽनिजरेश्चरमेव च] ° श्रश्तीरथन्न विद्यातमनन्तं श्राद्धदानयोः ॥३५॥

अथ TART तत मनुः (१०।११५)- सप्त वित्तागमा धम्यो दायो लाभः कयो जयः | प्रयोगः कर्मयोगश्च सत्‌प्रतिग्रह एव ॥१॥ दायः प्लिदिकमागमः'। लाभः प्रीतिदानम्‌९ sama प्रसिद्धौ | प्रयोग ऋणादिग्रयोगः। कर्मयोगः शुभ्रषादिषूपः° | सतप्रतिम्रहः प्रसिद्धः | विष्णु धर्मात्तरे-(३।२ ६।७-२०) कमणां धनसाध्यानां धनश्च fafad स्मृतम्‌ | BU शवलश्चेव URE द्विजसत्तमाः ॥२॥ लिविधर फलं तस्य fafad परिकीर्तितम्‌ कृष्णोन यत्‌ कृतं करम तियंकत्वे तद्धि भुज्यते! ॥३॥ शवलेन कृतं कर्म मानुष्ये द्िजसत्तमाः शुङ्कंन यत्‌ कृतं कर्म देवत्वे तद्धि भुज्यते" ॥४॥ वणानां हि धनं शुक्कमर्जितं यत्‌ खक्र्मणा 1० | शवलन्तु ages तथानन्तरकर्मणा wun

a + ame ~ ~ - ee ee

1 M.D. fand चेव शक्र for the 0 M.P. परं भौमैश्ररमधापि वा for 0. p. the b. }.

2 [. 0. waaay t {. (). eaas

1, 1.0. and M. P. S 1. O. प्रोतिदायलमः शारदःतोयै 9 1. 0. शरशखषाद्पः

4 1. 0. तव 10 I, 0. तदहिभुज्यते

Oo I. 0. निजैनै* 11 I, 0. तहिुज्यने, ए. 4 not found

in V, D.

12 [. 0. सुकमश

VASA ४१

वर्णोत्तमस्य हीनस्य कर्मणा कृष्णामुच्यते | ततापि ge वच्यामि वर्णानां द्विजसत्तमाः ॥६॥ प्रतिग्रहेण यज्ञम्ध याज्यतः शिष्यतस्तथा | गुणान्वितेभ्यो विप्रस्य शुक्कन्तु लिविधं स्मृतम्‌ ivi युद्धोपलम्धं कारश्च दरडार्थग्यवहारतः ततियस्य धनं gar लिविधं परिकीतिंतम्‌ ॥८॥ कार करलग्धम्‌ | कृषि वाणिज्यं गोर्ता कृत्वा aa तथा विशः | द्विजशुश्रषया लन्धं शुक्र" शृष्र्य कीतितम्‌ ॥६॥ कदाचन कुर्वीत ब्रह्मणः कर्म वाषंलम्‌ ATA: क्म वा ब्राह्म पतनायेतरेतरम्‌ ॥१०॥ उत्‌कृष्ल्ापङ्ट्च तयोः कर्मं विदयते | मध्यमे कर्मणी fear सर्वसाधारयो हिते ॥११॥ सर्वेषामथ वर्णानां वद्यामि तिविधें धनम्‌ , पारिवकदूयतचौयौति1प्रतिरूपकसाहसैः व्याजेनोपाजिंतं यत्तत्‌ सर्वेषां कृष्णमुच्यते ॥१२॥ पाश्विकं राजपाश्वावस्थानेन परिज्ञायते श्रमुकस्येदं प्रयोजनं भविष्यतीति, वत्तात्मीय- प्रयोजकतो ` पद्शनेन धनाजंनम्‌ चौर्यम्‌ श्रपरिज्ञातपरधनप्रहणम्‌ प्रतिरूपक कूटदष्य- निमाणम्‌। aed ata परदरव्यहरणम्‌ व्याज द्म्भतपस्यादिः। शिल्पानुब्र्या" यत्‌ प्राप्त कुशौदेनः तथा धनम्‌ PUTAS शवलं समुदाहतम्‌° ॥१३॥ परीतिलम्धं तथा दायं" sere सह भार्यया श्र विशेषेण सर्वेषां धनं शुङ्कपुदाहतम्‌ ॥१४॥ प्राप्त सह भाययेति यौतुकलब्धमिलर्थः | शुक्तेन वित्तेन कृतं दानं बहुफलं भवेत्‌ ॥१५॥

ee ०४

I. 0 ofze 9 1. 0 कुशोदे 1. 0. cme 6 I. 0. परिकौत्ितं I, 0. oged 7 1. 0. and V.D. mera fae 4 1,0, osm 8 I. 0. लभेत्‌

BR

दानसागर;

न्यायागतेनाथ धनेन विद्वान्‌ पुरयानि कृत्वा दिवि देवभोगान्‌ | fat समश्नाति महानुभावौ न्यायेन तस्माद्नमजंनीयम्‌ ॥१६॥

अथ दानापवाद्‌ः |

तत्त मनुः (११।६-१०)-

शक्तः परजने दाता aaa! दुःखजीविनि।

मध्वापातो विषाखादः धर्मप्रतिकूपकः ॥१।

शरयानामुपरोषेन यत्‌ BAS देदिकम्‌

तद्धवलयञ्खोदकं' जीवतश्च गतस्य ॥२॥ gecqta:—

कुट॒म्बभक्तवसनाद्ेयं यदतिरिच्यते !

मध्वाखादो fay पश्वाहावुधं्मोऽन्यथा भवेत्‌ Wek कालयायनः--

सवेस्वं गृहवजंन्वुः कृटुम्बभरणाधिकम्‌"

[यद द्रव्यं तत्‌ खक देयमदेयं स्यादतोऽन्यथा ॥४॥

विक्रयञ्चेव दानञ्च नेयाः स्युरनिच्छवः

दाराः पुत्राश्च सवेखमात्मन्येव तु योजयेत्‌ ॥५॥

श्रापत्‌काले तु कतंम्यं दानं विक्रय एवं

अन्यथा nada इति शस्तेषु निश्चयः ॥६॥ दत्तः (३।१५७-१८)-

सामान्यं याचितं न्यास श्राधिदौराश्च तद्धनम्‌ |

श्रन्याहितञ्च fade: सर्वखञ्चान्वये सति ॥५॥

arated परहस्तेन यदन्यस्य प्रस्थापितम्‌ ।]

श्रापत्खपि देयानि नवः वस्तूनि सर्वदा“ यो ददाति मूढात्मा प्रायश्चित्तीयते नरः et

CS Se i = ee ee a eo eee

CS ९५८ pm

1. 0). खजः 4 A and JI. (), omit the A ग्टहवञ्य bracketed portion Band I. 0, कुट॒म्बभरणादिकम्‌ 9 1.0. नख

6 + and I. (). पर्छते;

दानापवादः 3 यमः- परिभुक्कमवन्ञातमपर्यप्तिमसंस्कृतम्‌ |

यः प्रयच्छंति विप्रं भ्यस्तद्धस्मन्यवतिष्टते wen परिभुक्त पुरातन" वस्वादि' श्रपयाप्त' यथाभूतमङ्गीङृतं "तदसमर्थम्‌ प्रयच्छंति उत्सृज्य ददातीदयथः [यो ददात्युपयुक्ता्थी जीणो धेनुश्च निष्फलाम्‌ तमसि sfagterar द्विजं केशेन योजयेत्‌ ॥१०॥ कलायं ब्राह्मणो Teal दाताः यायशुभां गतिम्‌ | कीतिनिर्मोकिनिमु क्रः पन्नगेन्द्रः ज्तिती यथ।* 1990] तथा- सुवणं" रजतं are’ यतिभ्यो यः प्रयच्छति ततफलमप्रोति ततेव परिवतंते ॥१२॥ गृहस्थस्यान्नदानेन वानप्रस्थस्य गोरसः यतीनाश्च हिरण्येन दाता खग" गच्छति ॥१३॥

शातातपः- वेद्‌ विक्रयनिदिं्र' स्तीषु यचाजिंत' धनम्‌ | श्रदेयं पितृदेवेभ्यो? यच्च क्रोवादुपागतम्‌ way वेदपाठनापूविका° श्रभ्यथेना वेदविक्रयः। क्रोवश्च देवलेनोक्कः। तद्‌ यथा-- WISH वातजः TIS: Tas: क्रीवो नपु सकम्‌ | कीलक्शवेतिः षड़्धाय क्ोवभेदो विभावितः ॥१५॥ तेषां चरी तुल्यवाकूङ्कि्टः° ज्लीधमां शरढको भवेत्‌ पुमान्‌ कृत्वा खलिङ्गानि पश्वाद्धिन्यात्तथेव ॥१६॥

1 A andI, 0. पुरातनवन्नादि I. O. ०किप्िभ्यो

2 A and B घद्‌० I. 0), मेद्पादपूर्विका 3 10. ततो I. 0. कौलकश्चंव 4

A omits the bracketed por- tion

A षड़्‌ वायं कीवसेदा विभावितः A WMgqzuaame:, 0 स्तोतृण्यवात- करटः, 1. 0. amaze:

(८८ > DH <

( दनिप्तायर्‌ः

a: पुमान्‌ लिङ्गान्तराणि कत्वा afar भिन्यात्‌ वातजो नाम शण्ड" इति सम्बन्धः एतावता दाक्िणालयप्रसिद्ध' free भ्रजननसुक्तम्‌ | ait पुभावमास्थाय FSAI VI वातजो नाम WAST: स्यात्‌ HAAS वापि नामतः ॥१५\। [या गृद्धीतपुरषलिङ्गा aft’) खयन्तरमुपगच्छति, वातजो नाम WIS: STATS वा" नामेति सम्बन्धः | श्रसच्चिङ्गोऽथ IS: स्यात्‌ परस्तु ग्लानमेहनः | श्रमेध्याशी पुमान्‌ Ka AAT नपु सकम्‌ ॥१८॥ कीलक इति प्रोक्को यः क्क 'व्यादात्मनः ल्यम्‌ | मन्येन सह संयोज्य पश्चात्तामेव सेवते ॥१६॥ इति तथा- दव्येणान्यायलन्धेन' यः करोलयौद्धंदेदिकम्‌ | तत्फलमाप्नोति TENA दुरागमात्‌ Roll प्रश्रपूर्वन्तु यो Tae ब्राह्मणाय प्रतिप्रहम्‌ | पूव" ava याति ब्राह्मणस्तदनन्तरम ॥२१॥ gaqafafa दानसमय एव॒ aay aca जानासि aera’ दास्यामी[ति प्रश्रः कृत्वे | ad: अतः" पूरवेमेव ब्राह्मणपरीक्षा कतग्या हारीतः- भसहभ्यप्रदानमखग्य' यञ्च दत्वा ` परितप्यते। `*तश्च॒दानमफल' यञ्चोपकारिणो ददाति। तन्मानं परिङ्कष्ट यश्च ater! ददाति। श्रसुयितमफलं': यच्रापाताय

1 I. 0. omits ag S A anzgaa न्यायेन

1. 0. faxo 9 A and I, O. aa

3 A पुद्षवावरदृगुणाः, ©. 0. gage 10 I. 0. omits the bracketed qazyar portion

4 ^ ५०१}. O. @ a ar पुरुषिका 11 A and I. O. wag

6 9 cafarafa, 1. ^). स््रावन्तमुप- 12: 1. 0. adds aq here च्छति 14 1. Ov ag

6 I, 0. omits ar 14 1. 0. सोपबन्धः

7 I, 0. क्दैवा० 158 1. 0. भसूुधिवमधैकलं

्रसहानम्‌ ४४

ददाति श्रनिषटदानं भवति" यञ्च दस्वा परिकीच्येते। रस्मयदानमाशुरं यञ्ञाश्रदया ददाति | कोधाद्रा्तसं यज्चाऽऽक्‌.र्य` ददाति द्वा वाऽऽकोशति* waesa’ dara’ यश्च वज्ञातं | ददाति दक्वा वाऽवजानीते।* मुमूषुसतामसं यशाप्रकृतो ददाति। एते दानोपसर्गाः Jerse दानमसिद्धमसमर्थमखग्यं मयशस्यमध्र वमफलं भवसयफल' वा UR

श्मस्या्थः- सोपधं यद्‌ टष्रेतुपुरस्कारेण दीयते श्रप्रकृत उन्मत्तादिः। अङ्गिराः-

बहुभ्यो प्रदेयानि गौण हं शयनं लियः विभक्रदस्तिणशाद्यता दातारः भजन्ति दहि 230 एका एकस्य दातग्या बहुभ्यः कथश्चन

सा तुः विकयमापन्ना दहलयासप्तम' कुलम्‌ ॥२४।।

विष्णुधर्मोत्तिरे-(३।३००।३५-३६)

faa मेषरमजश्च गामश्र' तुरग" नरम्‌ एकमेकस्य“ दा तव्यमेकस्य बहवोऽपि वा ॥२५॥ एक बहूनां (aed घ्र वं नरकरमृच्छति 1“ श्रादातुनेरकाय स्यात्तथा दातुद्वंजोत्तमाः ॥२६॥

अथासद्‌ानम्‌ | कृष्णाजिनमु' भयतोमुखी aa कृष्णाजिनप्रतिग्रहीतारमधिकृलय मतस्यपुराणम्‌ ( २०६।२३ख-२४्क )- (Merea: स] द्विजो राजंधितिय॒पसमो' हि a: [दाने a]'* श्राद्धकाले qa: परिवजंयेत्‌ ॥१।।

eee tee नन

1 A and B सरवति 9 I, 0. and ४. D. ey

2 I, 0. समतहान० 10 A दत्तः fe नरकं गच्छति भवम्‌ I. 0. quran 11 I, O, awfaa’ qo

4 IJ, 0. qawnafa 12 M. P. wmisd

0० I, 0. ereqraya 13 Corrected from M. P. A G I, 0. °सन्बन्ध० and I. O. राजन्‌ चितिप्रायघमो ; B ¢ 1.0. शोपवन्ध राजन्‌ चितिष्टपद्मी

8 [.0. त्व 14 ४. ८. दानै

` दानकसषागरः

उभयतोगुद्याः प्रतिग्रहोतारमधिहृलया ` दिदयपुराणम्‌- किं करिष्यलयसो मृदो गृढन्नु"भयतोमुखीम्‌ | aga area: पाशाः ुरधाराभनिसन्निभाः uxt तस्य ATA’ TA पाश एकः प्रमुच्यते एतामवस्थामाप्रोति गृहन्नु *भयतोमुखीम्‌ ॥२॥

afaqua— हस्यश्ररथयानानि मतशय्यासनानि यः।

कृष्णा जिनश्च गृणाति शनापतञ्ु गतो द्विजः ॥४॥

श्रथोभयमुखौ लोभात्‌ agai मेदिनीं द्विजः

कूटमायेन" तौल्येन क्रयं कीणाति [वै fast: ]7

मदयक्ृदधमो MH FIA जायते नरः ॥५।।

THAMES देयशग्यायिकारे पद्मपुराणम्‌ (खशिखरडम्‌ १०।१६ख-१८क) :-

aa ZB FT क्ता शय्या प्राह्या द्विजसत्तमैः

गृही तायान्तु शय्यायां पुनः संस्फारमहंति wei

(‘ats पुराणेषु] शय्या ada गहिता।

गृही तायान्तु '“ जायन्ते सवं नरकगामिनः wi

देवलः- शूद्राय हविदंयात्‌ खस्ति att तिलान्‌ मधु

शुद्रात्‌ प्रतिगृह्णीयात्‌ तेषामन्यश्निवेदयेत्‌ ॥८॥ वशिएट:(१५।३-५)- qh Ga दयात्‌ प्रतिगृङ्णोयाद्रा। सदि सन्तानाथं पूर्वेषाम्‌ "तु wt qa दयात्‌ गृह्णीयाद्वा ऽन्यतानुज्ञानाद्‌' ° AA ६॥

त्था- शस्त विषं सुरा चाप्रतिप्राह्याशि'° ब्राह्मणस्य ॥१०॥

1 I, 0. oma चादिव्यण० 8S Padma 1. aat fe 2 1, 0. vane 9 Padma P, 42 चेव quia 3 1.0. वषशतेः 10 Padma P aware 4 1, 0. aay 11 1. 0. omits तु 0 1.0. wat 12 1. 0). मन्धधानुक्ागडखाद्‌ 6 I. 0. कूटमाप्यन 19 1. 0. वाप्रतियाद्याखि; ^ चाप्रतिम्राद्य 1 विक्रयम्‌

अथ दानविधिः | मनुः (४।२३५)- योऽचितं प्रतिगृह्णाति ददादयचितमेव 1 तावुभौ गच्छतः खगं नरकन्तु विपयये ॥१। व्यासः- | | गोभृतिलहिरर्याश्चवापोधतादि न्यायागतं देयं दभ्यं श्रदासमन्वितः शङ्कितो दयातपः-

शीलादिसम्पन्नाय' ब्राह्मणायानुपकारिणे दरिद्राय माल्यादिभिरचिताय स्तस्तिवाच्योदक्रपूर्वक दयात्‌ ग्रहोपरागादिनिमित्तष्षु विशेषतः ।२॥

हारीतः-

देवता: पितरश्वेव तपोयज्ञदानानानीशते श्रहरदेवानां रातिः पितृणाम्‌ waar:

स्वापहेतोः संविशन्ति। देवा रालिस्तस्मास्नक्रं शुक्रा AE कृष्णा इति afar श्रथ यदिवा ऽद्धियंजति ददाति तपस्यति वा नङ्तम्भूताभिर द्धिरहम्‌ तेभ्यो देवेभ्यो गमयति श्रथ यश्नक्कमद्भियेजति ददाति तपस्यति वाऽहमताभिरद्विनक्म्भूतिभ्यः पितृभ्यो गमयति तदृप्येता- iam फलम्‌--ये र।ञयहोभ्यां fama देवान्‌ पितृन्‌ यजन्ति भूयः पुराणाः श्रद्धात्रिता धारयन्ति यक्षभूतास्तानो देवीशपतिष्न्यापःः इति। वश्णगरहपतयो देवा, दङ्खिणायनं तस्माद्‌ TE सर्वत्रानुयातीति मन्त्रा मन्ववत्‌सर्वकायंसाधक्ानामतिंभयोपसर्गभ्यो cae भवन्ति। मन्ता देवतास्तद्‌ एवं विद्वान्‌ मन्लवत्‌ करोति, देवताभिरेव तत्‌ करोति, यहदाति, देवताभिरेव तददाति ; यत्‌ प्रतिगृह्णति, देवताभिरेव तत प्रतिगृह्णाति तस्मान्ना मन्तवत्‌ प्रतिगृक्णीयात्‌ यत्तु मन्तः प्रतिणादयेत्‌, प्रतिपादिता हि देवतास्तृष्णीं प्रतिप्रहीतुर- हिसिक्रा भवन्ति) तस्मादप्यद्भिरवोचय दयादालभ्य a ।।

1 «^ भोलादिगुणसन्पत्राय, 1. 0. दद्यात यः पोनादिगुशसम्पत्राय 2 1. 0. खस्तिवाश्योदट्‌क

;} <A gay पितस्शौव...रावावता अपहरण सविशत्‌। दवाराविसम्माम्नोकह्ञ पृक्राडः ATT इति। a face यदिवा अङ्धिर्यजति......नदप्योताहगेवोक्त फन यै रावाङोभ्यां विज्ञान देवानापडन्‌ AAR भूयः पुराण. ..दरषग्रहपतयो Sar दकिषशयन तर्मादारण सववावुपयन्नति ; ...... माधकानाम- वितायोपसर्गेभ्यो०.,.. ao एवं विदान्‌ मन्वत कराति ईवताभिरेव तहदाति aq प्रतिगज... - तस्मम्नाम- मन्वत्‌... यत्‌ मन्वत: प्रतिपादयेत्‌... ..-रिरुका wafer तस्मादप्वङ्गिरवोक्ता देद्यादालभ्य च।

3... umamenes संविश्रति। दिवारावि...छखा इति। गतिरथ...यश्रते...रडभूं तभ्यो गमयति. ..म्गक्षमभियनति...रङिभूतमभ्यो दैवेभ्यो,..तदप्य तद्चोक्त फल यै रावाहोम्यां fania’...av- भृता मो...दचिषशाख्नयं aT सथ्वानुथा इति। aA समकारैखाधकानामतिभयपबदधभ्य रचतारौ भवति .. विदाम्‌ waa... प्रतिपादयेत्‌ प्रतिपादितानि Sar...cigent भवन्ति तस्मादष्यद्धिरेगोख्य cae बा

(न. दानसागर

श्मापस्तम्बः (श्राप. ध. सु., २।४।६।८-६)- सर्वाणयुदक्ू्ीणि दानानि यथाश्रुति विहारे" ।*॥ गोतमः (गौ. ध. सू. १।५।१६-१०)- खस्िवाच्य भिक्तादान [मग्पू्वम्‌ ददातिषु] चेवं धर्म्येषु ।५॥ विष्ण॒धर्मेत्तरे- दम्यस्य नाम गृह्णीयाद्‌ ददानीति ततो" वदेत्‌ | तोयं दथात्तथा दाता दाने विधिरयं स्मृतः ॥६।। (२।३०१।१०क) एतेन दानवाक्ये ददानीतिपरद निवेश्य" दातव्यमिति प्रतिपादितम्‌ तथा कृष्णाजिनदाने gata: सव गुरविशिष्टं कृष्णाजिनं ददानीति ॥७॥

अथ प्रतिग्रहविधिः। विष्णधर्मोत्तरे --(३।२०१।१०ख-३६ख, ३६, ४०ख-४१क, ४३ख-र४क)

प्रतिग्रहीता सावित्रीं adda तु कीतेयेत्‌ ततस्तु Hada साद्ध द्रव्येण द्रव्यदेवतम्‌* ॥१॥ समापयेत्ततः पञ्चात्‌ कामस्तुया भरतिग्रहम्‌ | प्रतिग्रह" पटेदुच्येः प्रतिगृष्य द्विजोत्तमात्‌ ॥२॥

मन्दं TSS राजन्यादुपांशु तथा विशः , मनसा तथा शुद्धात्‌ खस्तिवाचनक तथा 1301 NE ब्राह्मणो कुय। निरोङ्कारं महीपतौ | उपांशु तथा वैश्ये afer az प्रकीतेयेत्‌ ॥४।।

एणी" - = +> ee ey ee Raley og

1. O, day force a तपोयक्नभ्यो दानानामौशते। Carr भपोहरश सविशत्‌, दिवार।वि- wena gare, लशा sai तिर्य afen अहवियैजनि...ये रावाहोभां विज्ञानः देवान्‌ पितन्‌ यजन्तु ama ay दैवी...सव॑वानुपयजति सुमन्रामन्तारख सवेकायसाधकानामाति,.. मना रैवतास्तु्य एव विदान्‌ सन्वत्‌ करोति दैदतभिरेव तहदाति यत॒ प्रतिरज्ञाति...यतत्‌ मखतः. 'तस्मादष्वद्भिरेवोक्षा

I ^ and B ater 7. 0. वधा 2 Corrected from Gautama. 4 A and B omit it A and B पूवबहदाति तेव and [. 5 Aand I, 0. c@aarq

0. पूषै ददाति ते 0 Band I, 0. मनसातु aa az

परतिग्रहविधिः

maa सवेदेवत्यं भूभिवे' विष्णुदेवता |

कन्या दासस्तथा दासी sagan: प्रकीतिंताः wen [प्राजापद्यो गजः प्रोक्तस्तुरगो यमदेवतः |

तथा चैकशपफः सर्वं कथितं यमदेवतम्‌ wen

मदिषश्च तथा याम्य उष्ट्‌ वे AE a भवेत्‌ |

रौद्री पेनुविनिर्दिष्रा srt श्राग्नेय उच्यते vi मेषन्तु वारुणं विद्याद्‌ वराहो वेष्णवः स्मरतः |

श्राररया; पशवः aa कथिता वायुदेवता: ॥८॥ जलाशयानि सवशि वारिधानी कमरडलुः | कुम्भश्च करकञ्चैव वाश्णानि विनिदिशेत्‌ wen समुद्रजानि रन्नानि सामुद्राणि ada a Wiad कनकं प्रोक्तं सवेलोहानि यान्यथ १०॥

प्राजापरलयानि शस्यानि पक्तान्नमपि द्विजाः | ज्ञेयानि सर्वगन्धानि गान्धवाशि विचक्ञषणौः ॥११॥ बाहस्पत्यं स्मृतं वासः सौम्यान्यथ रसानि a |

पर्तिणश्च तथ सवं वायव्याः परिकीतिताः ॥१२॥ विद्या ब्राह्मी fafafesr विद्योपकरणानि | सारसखतानि ज्ञेयानि पुस्तक्रा्यानि पर्डतेः ॥१३॥ सर्वेषां शिल्पभार्डारनां विधकरमौ तु देवतम्‌ | माणामथ पुष्पाणां शाक्रानां हरितैः" सह ॥१४॥

फलानामपि सवेषां तथा ज्ञेयो वनस्पतिः | मतस्यमसि fafafes saga तथैव ।१५॥ खतं कृष्णाजिनं शय्यां रथमासनमेव

उपानहौ तथा यानं यच्चान्यत्‌ प्राणवर्जिंतम्‌ ्मोत्तानाङ्गिरसे त्वेतत्‌ प्रतिगरङ्णोत मानवः ॥१६॥

1 #. 0. omits the b. }.

3

< 1. 0. and V. 1). camera चाप्यथ

A and B चाकङडरितकः, [. 0). ara इरिनकेः, ४. D, arwerfcna:

दान्ताय"

परजेन्यीयं तथोषीर' wea दिकम्‌ ' रणोपकरण' सर्व कथितं शक्रदेवतम्‌ ॥१७॥ Teg सर्वदवल्य' यदनुक्त' द्विजोत्तमाः तज्ञ विष्णुदेवत्य" at वा विष्णुदेवतम्‌ ॥१०॥ भूमेः प्रतिग्रहं कुयाद [भूमि' रत्वा प्रदक्तिणम्‌]* | करे गृह्य तथा कन्यां दासदास्यौ द्विजोत्तमाः ॥१६॥ करन्तु हदि विन्यस्य धर्म्यो ज्ञेयः प्रतिग्रहः | Wea गजस्योक्कः कणँ चाश्वस्य की तिंतः | तथा चेकशफानान्तु सर्वेषामविशेषतः ॥२०॥ प्रतिगृङ्णीत गां पुच्छे पुच्छे कृष्णाजिनं तथा USAT: पशवश्वान्ये ग्राह्याः पुच्छे विचक्षणः ॥२१॥ प्रतिग्रहमथोष्टस्य श्रारुह्य तथा चरेत्‌ | बीजानां मुष्टिमादाय रत्नान्यादाय Baa: ॥२२॥ वस्तं [दशान्त आदद्यात्‌ |“ परिधाय तथा पुनः Beas यानमास्ह्य च” पादुके ॥।२३॥ ईेशायान्तु रथं प्राह्य' Ha दर्डेन धारयेत्‌ 1 दमाणामथ सर्वेषां मूले न्यस्तकरो द्विजः ॥२४॥ श्रायुधानि समादाय तथाऽऽभूष्य विभूषणम्‌ | वर्मभ्वजो तथा erat परविश्य तथां गृहम्‌ ॥२५॥ श्रवतीयं सर्वाणि जलस्थानानि वै द्विजाः ROA AAA स्पृष्टा वा ब्राह्मणः पठेत्‌ ।।२६॥ प्रतिग्रहस्य यो धम्यं जानाति द्विजो विधिम्‌ दम्यस्टेन्य्मायुक्तो नरकं प्रतिपयते ॥२७॥

1 1. 0. पर्यन्धायतथासोनः aaatas- 4 1. 0. १०१४. . दशान्तादादद्यात्‌ दिकः; ४. D. पजन्पाय ago I, 0. amo

1 जलवा afarefeag 0 {. 0)

3 [, 0. wat

परिभाषा

[ विधिन्तु धम्यं विहाय ब्राह्मणस्तु प्रतिग्रहे: | Meas: श्रेयसो योग कुयोदहातुस्तथेव ॥२८॥ [विधिं धम्य॑मविज्ञाय यस्तु sara प्रतिग्रहम्‌] | [स तमस्यञ्नवे घोरे दाला सह निमजति ॥२६॥ विधिं धम्यंमथ ज्ञात्वा यस्तु कुर्यात प्रतिग्रहम्‌ ।]° दाला सह तरत्येव नावा“ दुगांरयसौ द्विजः ॥३०॥ हारोतः- प्रतिग्रहमाग्नेयेन प्रतिगृह्णीयात्‌ 1394 ्रागनेयतीर्थश्चः हारीतेनोक्कम्‌- मध्य श्राग्नेयः ।३२॥ मध्यः करमध्यमः |

अथ परिभाषा |

तत कतृ धर्मेषु दत्तः (२।६)-

SUVA तु सम्प्राप शौच कृत्वा यथाविधि”

ततः ज्ञान प्रकुर्वीत दन्तधावनपूवैकम्‌ ॥१॥ नरसिंहपुराणे-

aaa 'दन्तकाण्रानां प्रतिषिद्धं तथा fea

sat द्रादशगरद्रषेमु खशाद्धिभ विष्यति a विष्णुः-

ल्लातोऽधिकारी भवति देवे पित्रये कर्मणि

पविल्लाणां तथा जप्ये दाने विधि चोदिते an ्रभ्िपुराणे-

ल्लानानामथ सर्वेषां वारुयोनेव मानवः |

कतु महति कर्माणि विधिवत्‌ सवेदा द्विज?” we

1 A विधिन्तु anz fama meq वधा

A waa ग्रहे for the b, p. G6 I. 0. and Daks a यथार्थवत्‌ 2 Bua विषिमथान्नात्वा ag ग्रा प्रति- 7 I. 0. e@o avq for the b. p. 8 I. 0. ofadtaa 3 V.D. omits the b. p. 9 I. 0. atwao 4 1,0. az; भ. D. नेव 10 I.

५२ दानसागरः

द्मतामर्थ्याच्छरीरस्य कालशक्तथायपेक्तया" [मन्त्रज्नानादितः पश्च केचिदिच्छन्ति सूरयः, ° en sat हि भवेत्‌ ज्ानमशिरस्कं हि कर्मिणाम्‌ श्राद्ररा वाससा वापि माजनं frag’ ॥६॥ शक्ताशक्कस्वोपु 'सस।धारणश्च दङ्िणगो भङ्ग ^प्रत्तालनजलननानं रिवंशोक्त बतसागरोय-

स्तीव्रतचयायामनुसन्धेयम्‌ "याङ्गवल्क्यः- कुर्यात्‌ कत्यचित्‌ पीडां कर्मणा मनसा गिरा | श्राचरश्नभिषेकन्तु कमोरयन्यानि चाचरन्‌ ॥५॥ माकंरुडयपुराणो (96138) : - सूर्योदयं विना नेव" [ल्लानदानादिकाः क्रियाः] | mH seca क्रत्वभावश्च UTI Nl TT: (२।२३)- देवकायौ णि Gaye मनुष्याणाश्च मध्यमे | पितृणामपराङ्े तु [कृयादेतानि निलशः]* ॥६॥ चछन्दोगपरि शिष्टे कालयायनः*- सदोपवी तिना भाग्य '" सदा बद्धशिखेन ) विशिखो व्युपवी तश्च'' यत्‌ करोति तत्‌ कृतम्‌ get शाम्बपुराणे- क्रियां यः कुरुते मोहा ' 'दनाचम्येह्‌ नास्तिकः | भवन्ति fe!’ gar तस्य क्रियाः सवो'“ संशयः ॥११॥

FD Le ee Tt ` ———

1 oT, (0). कानशर्जिग्यप्रेया T A स्रानद्‌नाट्कः क्रमातं

= 1, (2. ,मन्ज्ञनादयः पश्च एते wef 8 <A aratfa = fafaaa:, I. 0. कार्य. गुरयः for the b. p. णोति fafazat, Daksa aate तानि

3 Band I. O, aaa यव्रतः

4 ^ प्फत्‌ I, (0. °न्लोपुरुषसाधारणख्ं 9 1. (2. omits the entire line ae 10 Aand I. 0. काम्‌

0 Brahmacari—Kinda of 11 I, O. e1qafas Krtyakalpataru (p, 64) the 12 A, B and I. 0. sare following verse asof Yogi- 13 1.09. 5 yajiiavalkya. 14 1. 0. सथ

6 I, 0, दैव

@> Ot me (= CO ^~

परिभाषा ५३

चछन्दोगपरिशष्टे कालयायनः- यत्र दिडनियमो नास्ति जपहोमादिकर्मञु | fama दिशः प्रोक्ता एेन्दीसौप्म्याऽपराजिताः ॥१२॥ sata FE : oat वा नियमो यत्र नेदशः तदासीनेनः कतेव्य' oe wy तिष्ठता ।॥१३॥ यतोपदिश्यते कर्मं कतु रङ्गश्च नोच्यते* दस्तिणस्तत् fata: कमणां पारगः करः NAH

वामनपुराणे-

दानं प्रतिग्रहो होमो भोजन' देवताचनम्‌ ताङ्खष्रेन सद्‌ा कायंमसुरेभ्योऽन्यथा भवेत्‌ ॥१५॥

लघुहारीतः-

जपे होमे तथा दाने खाध्याये पितृतपशो श्रशल्यन्तु कर कुयात्‌ gaara : HM: | १६॥

कूर्मपुराणे ( २।१८।५.० ) ee

विना gag यत्‌ कर्म विना aaa’ aq’ पुनः Uae तद्‌ भरेत्‌ सवं नामुतेह फलप्रदम्‌ WIV

योगिय [ज्वल्व्प्यः-~

परिधानाद्रहिः sar निबद्धा ह्याखुरी मता | धर्म्ये कमि विद्द्भिर्वजेनीया प्रयन्नतः 95H बहिः कत्ता [saza: परिधानवल्लाश्रलः]. |

बोधायनः (१।१०।१८'-

[कर्मेयुक्को नामेरधः स्पशं वजयेत्‌ ]† ।१६॥

A and B °सौम्य०

B and I. 0. aardtaa Band I. 0. तृच्यतं

A मन्त

1. 0. and K, P. a

I. 0. भसदतपरिधानवस्त्राख्चलाः

and adds sagma ना्मिर before afesaren

7 A माभिरधः लत सम्यक a aia) ब्बास- छा for the b. p. and omits the word fagygu@ just below. Baudh. atquaany कर्मयुक्त वश्नयेत

॥॥ दानसागरः

विष्णुपुराणे (३।१२।२०) - होमदेवार्चनाद्यासु क्रियाखाचमने तथा नैकवल्रः cada [द्विजवाचनके' जपे | ॥२०॥ द्विवल्नस्याप्येक्वनल्नत्वे शातातपः- सन्यादंसात्‌” परिभ्रष्टः कटिदेश“पृताम्बरम्‌ | एकवचखन्तु a’ विद्याद्‌ 23 पित्रयेः वजेयेत्‌ ॥२१।। शाय्यायनः- दानमाचमनं होमं भोजनं देवताचेनम्‌ प्रोदपादो कुर्वीत खाध्यायं पितृतपंणम्‌ ।॥२२॥ श्रासनारूढपादश्च जान्वोवां AFATAT® | करृतावसकथिकोः य॒श्च NSIT: उच्यते VW बौधायनः (२।१५।५)- काषरायवासाः कुरते जयपहोमप्रतिग्रहम्‌" | तहेवगमं भवति हव्यकव्येष्वथो- हविः ॥२४॥ ' °व्यासः- श्रादरंवासास्तु यः" कुयोजप' ea’ प्रतिग्रहम्‌ | सवं तद्राक्सं वियाद्‌ बहिजानु यत्‌ कृतम्‌ NAAN एतश्च काषायवाससादरेवाससा जप्रादिप्रतिषेधनमध्रतविशेषे यत्र तु'* कमेविशेषे काषाय- वास्ैवाद्रःवाससेवानुष्रान' श्रयते, तत्र तथैवानुष्ठान' कतेग्यम्‌

शि्रः-- जपहोमो पवासेषु ware भवेत्‌

maga: शुचिर्मोनी श्राद्धादौ विजितेन्द्रियः equ भ्राद्धादावि"*ल्यादिशब्देन दानव्रतादिग्रहणम्‌। AIHA भाषेत व्रतहोमादिकेषु च।

1 Visnup. हिजपादावनेन्नने and 7 1. (). क्तावसाथैको 1. (0). बाचनिक्के 1. (2. ०य्ाम्‌ 2 A तधा 9 1. 0. मुखो 8 I. 0. ona 10 A and B omit it 4 I, 0. c@# 11 I, 0. caq: 6 1.0. पवा 12 A and B omit it 6 1.0. octa 19 Corrected from K. R. A,

and I, O. ofefzo

परिभाषा ५१५

एतेष्वेवावसक्कस्तु यथागच्ेद द्विजोत्तमः श्रभिभाष्य ततो विप्र योगक्ञेमन्तु कीर्तयेत्‌ ।(२७॥ बोधायनः (२।१८।१६)- aa मौनयुक्कस्तैवि्य्ृद्धे राचायेसुः निभिरन्येवा सखुमतिभिब॑हुशरुतेद न्तेदं न्तान्‌ सम्धायौम्त- मु खमेव” यावदर्थं सम्भाषेत मन्ललोपो भवतीति विज्ञायते ici मन्तो नियमः योगियान्नवल्क्यः-- छ्रीशुदरपतिर्तांशेव रासभश्च रजखलाम्‌ | जपक्राले भाषेत व्रतहोमादिकेषुः २६ श्रत स्तीशूदपदमसच्छुद्रासतस्त्रीपर' स्लीशद्रयोरपि व्रताद्यपदेशात्‌ पतितममभमि- व्याहाराच" | तूष्णीमासीत तु जप श्चारडाल'पतितादिकान्‌ | टष्टा तान्‌ वायु पस्थ्ररथाभाष्य ज्ञात्वा पुनर्जपेत्‌ ॥३०॥ छागलेयः- qd ad गृहीत्वा वे नाचरेत्‌ काममोहितः, जीवन्‌ भवति चारडालो' ga: श्वा चेव जायते ॥३१।। योगियाह्नवल्क्यः' विधिदृष्टन्तु यत्‌ कमं करोल विधिना तु a: | फलं कििदाप्रोति कशमातं हि तस्य तत्‌ ॥३२।॥ श्रद्धाविधिसमायुक्क' कमे यत्‌ क्रियते नृभिः सु विशुद्धेन'* भावेन तदानन्त्याय कल्पते" ।३३।, विधिहोन' भवेदृ्ट॒कृतमश्रद्धया यत्‌ ! तद्ध ' रन्ञ्खरास्तस्य मूढस्य दुष्कृतात्मनः' ` ।।३४॥

श्न -~ ~+ ~ uw ews eee ee BO ~~ a=

1 Aand I, 0. अभिवाद्य तथा 7 I, 0. जपन्‌ चक्टाशष० 2 [. 0. ४०१ Baudh, oga 8 1. (0. ware

3 I, 0. aura, Baudh. eardta 9 1. 0. योग०

4 I. 0. योम 10 I. 0. afaen

0० 1. 0.- aastarfeafzay 11 I. 0. कल्पत

6 A and B पतिलाभिम्याहारा्च, I, O. 12 I. 0. aveme

omits it 13 A. ware, I, O, agrerma:

५६ दानसागर,

अथ प्रमादकतैधर्मीः |

aa चन्दोगपरि शिष्ट कालयायनः- पित्यमन्तानुहरणे श्रात्मालम्मे ह्यवेत्तणेः | श्रधोवायुविसगं च“ प्रहासेऽनरृतभाषणे ॥१॥ HAT पाठे“ श्रात्मालम्भे श्रात्महनने श्ात्मप्रशंसायाश्च" | HAART WSS क्रोधसम्भवे। निमित्तष्वेषु सर्वेत कर्म Haag: eget’ ॥२॥ तथा- ्गरत्तमन्यथा Fare यदि मोहात्‌ कथचन | यतस्तदन्यथा भूतं" तत एव समापयेत्‌ ३॥ AAA AAA प्रधानाक्गभूतं कर्म समाप्तं यदि जानीयान्ममेतदन्यथा' कृतम्‌ | तावदेव” पुनः कु्यान्नात्रत्तिः सवकर्मणः use प्रधानस्याक्रियायान्तु साङ्ग तत्‌ क्रियते ga: | तदङ्गघ्याक्षियायान्तु नात्रत्तिने तत्‌क्रिया nun तदङ्गस्य श्रङ्गाङ्गस्योपवी तित्वादेः प्ल प्रायधित्तविशेषाध्रुतेविष्णुस्मरणमेव कार्यम्‌ एवञ्च 1 "कतृ धमौदिषु श्रज्ञान- मोहाभ्यामन्गाननु्राने श्रनुक्प्रायधित्ते विष्णुस्मरणमेव कार्यम्‌ | तथा ""याज्ञवल्क्यः- यदि वाग्यमलोपः स्याजपादिषु कथश्चन व्याह रेदरेऽएवं मन्तं स्मरेद्रा विष्णमव्ययम्‌ ॥६॥

1 1, (3. प्रसादक कधन; B जातम्‌

1. 0. ऽभेदे 1. 0, मयेलदयथान

$ Aand I, 0. भपोबायुसमुत्‌ सगं 9 I. 0. ताबतदव

4 1,0, पापे 10 1. 0. धन्मतादिष srr. अङ्गानु-

0 Aand B क्मप्रशंसायाम्‌ छाने भव प्रायसिन्तो

6 Corrected from R. and 11 Brahmacarikanda of Krtya- Raghunandana’s Sraddha- kalpataru ( pp. 63-64) the ८५५८९४५, (p. 210). A, B and following two verses as of

1. 0. कुवम्नुपष्य tq, Yogiyajiiavalkya.

TMB TA: a.

aaine [यदि at)’ मोहात्‌ प्रच्यवेताध्वरेषुं यत्‌ स्मरणादेव तद्विष्णोः सम्पूणं स्यादिति श्चेति: ॥७॥ विष्णुधम्‌ - | पाषरिडनो विकर्मस्थान्‌. arateda नास्तिकान्‌ + पाषरिडनो वेद विपरीतधर्मोपदेष्टारः विकर्मस्था दम्भेन वेदिकक्मोचुष्टातारः नासिका धमोसत्त्ववक्तारः सम्भाष्येतान्‌ शुचिपदः चिन्तयेदच्युतं बुधः CATE सम्यक्‌ कृत्वा ततप्रवणं मनः” ॥८॥ शरीरमन्तःकरणं तथायो वाचश विष्णभंगवानशेषम्‌ | शमं नयत्वस्तु* ममेह UA पपादनन्ते हदि सन्निविष्टे wen ्न्तःशुद्धि बहिःशुद्धिं शदान्तमौनसो*ऽच्युतः करोतु विमले तस्मिज्‌ शुद्ध एवास्मि सर्वदा ॥१०॥ बाह्योपघातमनघो बुद्धश्च” भगवानजः शुद्धि नयलयनन्तात्मा विष्णुश्वैतसि संस्थितः ॥११। एतत्‌ सम्भाष्य जप्तव्यं पाषरञ्या दी नुपोषितेः ॥१२॥ उपोषिते नियमस्थैः | विष्णुधर्मात्तरे- उपविष्टो जपन्‌ ara: क्षुतप्रस्छलितादिषु' पूजायां नाम कृष्णस्य सप्त वारान्‌ प्रकीतेयेत्‌ ॥१३॥ श्रादिपदेन कासजम्भादिग्रहणम्‌ | अथादाक्तकत्‌ "धर्मः | तत ब्रह्मपुराणे- व्रतस्थः* syed कद्‌ चिदुद्‌कं पिबेत्‌ फलमूलेऽथवा सीरं यत्तशिषटश्च वा हविः ॥१।।

1 AandI, 0. waar 5 A and B बुधात्‌ a

2 7. 0. aa: G I. 0). qraego

3 1. 0. नयदस्तु 7 1. 0. खतप्रश्छलितादिषुः 4 Corrected from K, 1६. A and 8 I. 0, cara’ ae

B गरडान्तर्मानङै, I. 0. swismamaay 9 A and B aaen

+

be दानसागर

व्रतमध्ये रोगार्तो वेधप्रोक्रमथोषधम्‌ | करोति गुरोर्वाक्यं 'त्रतघ्थस्ततत्तणादपि ॥२॥ ब्राह्मरास्याभिलषितं साधयेद्विचारयन्‌ | एतान्यष्टौ aaenat वतद्नानि कुत्तचित्‌ ॥२। देवलः- [सर्वभूतभयं व्याधिः] प्रमादो गुर्शासनम्‌ | श्रत्रतघ्रानि पञ्यन्ते सकृदेतानि WAT ॥४॥। अथोपवासग्रहण-परिभाषा | तत भविष्ये (१।६४।४१।१०३।२०) :- उपात्तस्य दोषेभ्यो" यस्तु वासो TY: सह उपवासः विज्ञेयः सर्वनोगविवजिंतः wan वासो गुणैः सहेति" त्षमादिभिः सह वासो नियमेनावद्थानम्‌ | तथा- at तिथिं नियमं कतु" waa समनुगच्छति तस्यां तिधा विधानं यत्‌ तन्निबोध जनाधिप ॥२॥ यदा तु प्रतिपद्यन्ते गृङ्णीयान्नियमं वरपः। चतुद श्यां कृताहारः सङ्कल्पं परिकल्पयेत्‌ uz एतेन निदशंनेन सोपवासदानेषु उपवासपूर्वदिने प्रथमभोजनानन्तरं ager sed प्रति- पादितम्‌ | श्रमावस्यां भुक्त तिकरालं क्लानमाचरेत्‌ पवित्ाणि जपेन्नित्यं सावितीं शिरसा सह ॥४॥ श्रमावस्यामिति दानपूर्वतिथि निदशेनार्थ' "यदा त्िग्यादिनां निंदशनस्येवोपकान्तत्वात्‌ | सावित्तीजपश्च तेवशिकष्य, ज्ञीशुद्रयोष्तु पौराणिक्रस्तु तिपाठः, तदशक्तौ नारायरास्मरणम्‌ |

देवलः- 1 {. 0. त्रतस्त॒त9 0 1.0. aq: 1. 0. सब्यव्याधिभय भूतः G I, 0. भ्रति 3 Bh. 1. पापेभ्यो 1, 0. omits efafae

4 I, UO. adds 7& here

नङ्कपरिभाषा ५६

AYE AAT लात्वाऽऽचम्य समाहितः | सर्याय देवताभ्यश्च निवेद्य व्रतमाचरेत्‌ ॥५॥ देवताभ्य इति प्यस्य खपदोपा्तत्वात्‌ तद्र थतिरिक्रदेवलोक्र-सकल'कर्म-साक्तितोमादि-

देवताभ्यः तथा च- aa: सोमो यमः कालो महाभूतानि पश्च वैः देवतानि हि जानन्ति ge” जन्तोः शुभाशुभम्‌ igi इति मत्स्यपुराणे (११५।१४) :- [ तस्मात्‌ कृतोपवासेन] ° ल्ानमम्यङ्गपूर्वकम्‌ | वजेनीयं प्रयत्नेन SIA तत्‌ परं स्मतम्‌* vii ब्रद्शातातपः- गन्धालङ्कारवसल्ञाणि पुष्पमाल्यानुलेपनम्‌ उपवासेन दुष्यन्ति दन्तधावनमन्ञनम्‌ ।८॥ गन्धः सुगन्धिल्लानीयदव्यम्‌ श्रलङ्कारवन्नाणि प्रसिद्धानि। श्ननुलेपनं सुगन्धा- युदरतेनम्‌ उपवासेन दुष्यन्तीति उपवासेन हेतुना दोषतां areata: | व्रवसागरीय- मुलबन्धप्थ-ल्ली व्रतचयोयामज्ञनदन्तधावना दिनिषेधात्‌ | देवलः- उपवाश्षो विनश्येत दिवाखग्राक्षमेधुनेः | BAY जलपानेन नोपवासः ्रणश्यति wet जलपानेनेत्युपलक्तणम्‌, अशक्तकतृ धर्मस्थ-फलादीनाम[प्यत्र ग्रहणं ]* बोद्धव्यम्‌

अथ नक्तपरिभाषा

भविष्ये -- उपवासात्‌ परं Hae मद्यात्‌ परमयाचितम्‌।

द्रयाचितात्‌ परं नक्त तश्मान्न्गेन वतयेत्‌ ॥१॥

9 I. 0). omits ogye 0 I ( ), WTeWo 7 1,0, outer 8 1, 0. waz

+ दानतागरः

तथा- नद्वदर्थना भक्त केचिदिच्छन्ति मानवाः | ayaa दिनं केचित्‌ प्रवदन्ति मनीषिणः | नक्ततदशंनाप्नङ्कमहं मन्ये गणाधिप [2h तथा- विभ्यभोजनं जानं सलयमाहारलाधवम्‌ | श्मप्निकायंमधःशय्यां नक्कभोजी षडाचरेत्‌ ॥३॥

अथ होमपसिभिाषा |

aa छन्दोगपरि शिष्टे कायायनः-- [श्राज्यं गभ्यमनदेशे]` [जदोतिषु विधीयते]. मन्तघ्य देवतायश्च प्रजापतिरिति स्थितिः wan [पारयाहुतिद्रोदशपर्वपूरिका रसादिना क्ुवमातपूरिका]* देवेन तीर्थेन हूयतेहविः | खङ्गारिणि खचिषि तश्च पावके wai श्रादियपुरणे- चु्तरकोधत्वरायुक्को दीनमन्तेजुदोति यः | AIS सधूमे वा सोऽन्धः स्यादन्यजन्मनि 11311 [चुत्तरक्रोधत्वरायुक्क इति बुभुक्तापिपासाक्रोधनिमित्तक्त्वरायुक्तः ।° ] एतच टष्टप्रयोजन-- निमित्तकृ-त्वरोपलक्तकं" तेन लोभादिनापि त्वरा ater जुहोतीव्युपलक्षणं aa’ qar- दिष््रपि अटृश्प्रयोजनेन त्वरा कारयति बोद्धव्यम्‌ सखल्पे रक्ते" सस्फुलिङ्ग वामावतं भयानके MARS: GAT फुत्‌कारवति पावके uve कृष्णार्चिपि बुष्वुगेन्धे तथा लिहति मेदिनीम्‌ श्ाहुतीजुंहुयाद्‌ यस्तु तस्य नाशो भवेद्‌ ध्रुवम्‌ WAN

0

1 Band I, 0. ाज्यद्रग्यमम।रश 5 A and B omit the 0.7, 2 I, O. ywifa प्रनिधौयते 6 1. 0. ofafad कठ इपत्खश' 3 1, 0. पाख्छाङ्ृतिदादशरक्तिकरिका रसादिना 7 A and B omit it

चेतत्‌ ayaa fae 8 A and B ewwe 4 A wfequa 9 J, 0. go |

होमपरिभाषा

छन्दोगपरिशिष्टे कालयायनः- योऽनचिषि qa स्यज्गारिणि मानवः। मन्द्‌ भिरामयावीः" दरिदिशोपजायते ॥६॥ तस्मात्‌ समिद होतम्यं नासमिद्धे कदाचन न्मा रोग्यमिच्छतायुश्व धियमायन्विकीं तथा ust जुहुषंश्च हुते" चेव पाणि-सपे-स्प्य-दारभिः कुयोदभि मनं [ कुयोद्‌ ]°ग्यजनादिना nen तथा- नाङ्खष्टादधिक्रा भ्राह्या समित स्थूलतया कचित्‌ विमुक्कत्वचा चेव सकीटा पारिता wei प्रदेशान्नाधिका नोना सशाखा* विशाखिका। विशाखिकरा -शुचिशाखाविनिगेतशाखाप्रभवा } सपणा fratal होमेषु विजानता ॥१०॥ भरोचिः- प्रागप्राः समिधो देयास्ताश्च काम्येष्वश्पारिताः | शान्यर्थेषु ages ` विपरीता जिघांसतः ॥११. विशीणौ बिदला wear वक्राः सशषिराः' कशाः | दीः स्थला guster: कर्मसिद्धिविनाशिक्राः ॥१२॥ आदिपुराणे*- पलाशाश्वत्थन्यग्रोध-श् रवेकङकतोद्ध वाः madera? विल्वश्चन्दनः सरलस्तथा प्रश्वत्थन्यप्रोधः श्रश्वत्थसंयुक्तो वटः, श्रश्वत्थस्य'' FAIA | शालश्च देवदाश्श्च खदिरश्रेति afear:!? 934

1 [ 0. eaa 0 JI, O.and kh, R oF 2 I. 0, छते 7 [. O. महन्‌ खायां 3 BandI. 0. gatq. 8 I. (0). anfaa: But Raghunandana (Sams- 9 B अदिव्यपुशके, K, R. ame karatattva, p. 872) कुर्यादु 10 1. 0. and K, R, otad 4 K. २. and Sm, T. qm az 11 I, 0. adds here

6 K.R.and Sn. T, दिविधभाणायुन्ना 12 1. 0. arfwars

६१

|

६२ दानसागर;

हारौीतः- नाशुचिङ्किन्रपूति"भिदांरुभिरमनिमिन्पेत ॥१४॥ श्रापस्तम्बः(श्राप. ध. सू. १।५।१५।१२)- नाप्रो्तितमिन्धनममावादध्यात्‌ ॥१५॥ विष्णुधर्मेत्तिरे (३।२८०।८-११) :-- दूवहोमः परः प्रोक्कस्तेन खगे महीयते | तस्माहशगुणं पुरयमिध्मभिः प्राप्नुयात्‌ कृते ।॥१६॥ तस्मादशगुरं शस्थैत्रीहिभिरदियुणं ततः | तावदेव तथा पुर्यं होमे सिद्धार्थकैः स्थृतम्‌ ॥१५॥ यपश्वतुगु णं तस्मात्‌ तिकैदंशगुणं स्मृतम्‌ | तावदेव wag a विल्वेदंशगुणं ततः asi पद्मश्च aaa दधा क्तीरेण fea: | परमान्नेन धर्मज्ञा धृरतेनाश्टगुणं ततः ॥६६॥ एवं न्दोगपरि शिष्कृताऽयन्तप्रचुरफलत्वात्‌ अना दिष्टहविविंशेषे होमे गव्यमाज्यभुप- न्यस्तम्‌ तस्मात्‌ श्रनादिषटदव्यविशेषेषु होमेषु दृवोदीनामन्यतमस्य हविषटू * बोद्धव्यम्‌ मन्तवेणोङ्कारपूतेन खादहान्तेन aay: | खाहावसाने जुहु याद्धपायन्‌ वे मन्तदेवताम्‌ ।॥२०॥ (३।२८५।१२)

अथ जपपरिभाषा |

नरसिंहपुराण- लिविधो जपयज्ञः स्यात्‌ ae भेदान्‌ निबोधत वाचिक्श्च उपाशुश्च मानसश्च faar qa: | तयाणां जपयज्ञानां प्रेयान्‌ स्यादुत्तरोत्तरः ॥१। यदु श्वनोचखरितेः स्पष्टशब्दवदक्ञरैः मन्तसमुश्वारयेद्रथक्र' was: वाचिकः ॥२॥

- a ap, ee ed gi

1 I, 0. ०पूतो 0 {. 0. इविस्त

- 7 qa 0 I. 0. aaa 2 , O, शश्यमाद्य° + 1. 0. निबोधत

4 1. 0. °विशेदी दानेषु =

AIT HT ATTY

शनश्चारयेन्मन्तमीषदोष्ठौ प्रचालयेत्‌

६३

किचिच्छुष्द खयं" विद्यात्‌ उपांशुरिति स्मृतः ।२३॥ धिया ATATATA! AYR पदात्‌ पदम्‌ | शब्दार्थचिन्तनाभ्यासः उक्तो मानसो जपः uve

यो गियाइवल्क्यः--~

उपांशुजपयुक्कस्य [शंस्या च्छतगुणं भवेत्‌ | साहसो मनसः Nat qeqragia‘aat हि सः usu शंध्यात्‌ वाचिकरात्‌, उच्चैः पठनीयादिदयर्थः 13

[न च॑करमन्न हसन्न पाश्वं मबलोकयन्‌° ] [नापाश्रितो जल्पश्च] प्राृतशिर स्तथा igi पदा पादमाकम्यन चैवं दहि' तथा करौ!

चासमाहितमना संश्रावयन्‌ जपेत्‌ U1 प्राक "लेषु कुशेष्वेवमासीनश्रासने शुभे

राक्ष ay श्रासनोदध प्रागप्रारोपितेषु

नात्युच्िते नातिनीचे दभेपाशिः सुसं यतः ॥८॥ स्फारिकेन्द्रात्त्ाकतेः पुत्रज्ञोवसमुद्धवेः। Rear तु कतेग्या उत्तमा 'युत्तरोत्तरा wen कोयय' ःधिक्रा भवेद ब्रद्धिरक्तमाला विशेष्रतः। जपस्य क्रियमाणस्य तस्माच्च एः परः परः ॥१०॥ [श्रभावे त्वत्तमालायाः कुशग्रन्ध्याऽथ पाणिना, जप एव हि कर्तव्य एकाप्रमनसेव हि gat)!”

1. ae a == [8 ge 0 Hh ee Ei te En Tan?

1. 0. 4a

1. 00. ग्जपक्तश्च aaro

1.0. eg

I. 0, यस्याध्यान०

A यस्म।च्छव्रगु णौ मवेत्‌ यस्माञ्चानसमो fe मः, genera: पठादाचिकादिव्थः for the b. p.

Supplied from K.R. and A.T.

A, B and 1.0. omit the b.p.

1.0. नापिती aay

I. 0. aay

I, O, ome

I. 0, OR

I, (), ^द्ए०

1, 0. °या

Supplied from K. R, A, B and I. O, omit the b. p.

६४ दानसागर

कोय्य' धिका भवेद्दधिरिति [स्फटिकमालायाः इन्दराक्तमालया] Poa कोटिगुणमतिरिक्त फलम्‌, एवमुत्तरोत्तरायाः पूवेपृवपिक्तया [कोरिगुण' फला धिक्यम्‌ ]‹ कूर्मपुराणे (२।१८।७६-८०)- जपकाले भाषेत [न चान्यत्‌] प्रे्तयेदुधः° कम्पयेच्द्वरोप्रीव'” दन्तान्नेव प्रकाशयेत्‌ ।1१२॥ गुह्यका राक्षसाः सिद्धा हरिति प्रसभं भयात्‌ [एकान्ते सुशुभे] ° देशे तस्माजप्यं समाचरेत्‌ sai श्रङ्गिराः- विना aver aa ज्ञानं aM दानं विनोदकम्‌ श्रसंख्यातश्च [यजप्यं तत्‌ aa)! निष्फलं भवेत्‌ navi श्रसंख्यातम्‌ (anaes जप्यं °, तथाच यज्पितन्यं"\ तद्‌ विज्ञातसंख्यमेव कतंग्यम्‌"^] [श्रनेनेवा""नत्युच्छितानतिनीच प्रागप्रकुशास्ती णंशोभनासनोपविष्टेन दर्भपाणिना संयत- चित्त उत्तरो 'तरालयन्तप्रशस्तस्फरिजन्दात्तष््ाच्त""पुत्ज्ञीवसमुद्धवान्षम।लावता किंमप्यनव- लोक्रयता शिरोग्रीवमकम्पयता संदृतनयनेन ga विविक्तं देशे जप्यं" संख्याह्नानपूर्वकमेव कतेव्यमित्युक्तम्‌ (7° अथ दव्यगण-परिभाषा | aa छन्दोगपरिशिष्टे कादयायनः- हरिता यज्ञिया दुर्भाः पीतकाः पाक्रयज्ञियाः | समूलाः पितृदेवल्याः कल्माषा वैश्वदेविकाः ॥१।

1 I, 0. cate 12 1. 0. जपं 2 I, (0. omits ar 19 1. 0. arasfaaa’ 2 <A wifenafen for the b. p. 14 A °अन्नातसख्य' तथा यञ्पितन्य' वत्‌ 4 A कोटिकोरिगुशोफलोत्‌ कष; | विक्ञातसंख्य'माव' कतेग्यम्‌ for the 6 A and +. R, नान्यानि and Kk, b, p. 70. arta 15 I. 0. wace 6 K.P. wage 16 B शगेरनताद्छितातिनौक० 7 [. 0. and K, 7. oat 17 I. 0. omits ewe 8 K, 7. aa: 18 I, 0. omits «are 0 I[, O, एकान्तेष शभे and K, 7. 19 1, 0. aq एकान्ते wet 20 A omits the entire prose 10 1. 0. and K, R. og extract, bracketed above,

11 Aand र. R. awn ew तत्‌

स्बषधिगणः ६५ अथोषधिगणः

विष्णुपुराणे- व्रीहयः सयवा माषा गोधूमाः सषपास्तिलाः 1 व्रियङ्गुसप्तमा TA शअरष्रमास्तु कुलत्थकाः” 1491 श्यामाका wa’ नीवारा जतिंलाः सगवेधुकाः“ तथा वेणुयवा: प्रोक्तास्तथा मकंटका सुने ॥२॥

जतिलाः स्वयंजातासिलाः वेणुयवा वेणबीजानि MARIA: स्ता एताः श्रोषध्यस्तु चतुदं ॥३॥

अथाण्रादशाधान्यानि

वायुपुराणे-

Aaa AAT गोधूमा श्ररावस्िलाः |

प्रियङ्गवो ह्युदाराश्च कोरदूषाः सचीनक्राः“ ॥१॥

माप्रा मुद्गा मसूराश्च निष्पावाः सकृलत्थक्राः' |

प्माहकयश्चरक्राश्चैव गणाः सप्तदश स्मृताः ॥२॥

atte: षष्टिका, foaq: फलिनो", उदारो देवधान्यम्‌, कोरदूषः कोद्रवः, सचीनकः*

कलायः, निष्पावः श्वेतशिम्बो, श्राढकरी मोररी। एत" एव मुख्यधान्येन समम्‌ श्रष्रादश धान्यानि भवान्ति

अथ सर्वोषयिगणः |

च्रन्योगपरि शिष्टे कालयायनः- व्रीहयः शालयो मुद्गा गाधमाः सर्षपास्तिलाः यरवाश्चा्रधयः सप्त विपद्‌ घ्रन्ति धारिताः ag

[मं El 0 ` nt ke 8 ~

1 A aud 2. ८. weafern: 6 I. (0. atom: 2 I. 0. gafear 7. 0. agefaea: 3 Aand 1. 0. नसय 8 I, 0. वामनी

4 I. 0. खानगेषक।; 9 I, 0. शौनकः

6 Aand I. 0). wa 10 I. 0. aa

६९ दानसागर;

अथ सवेगन्धः | गन्धशास्ते- कस्तूरिकाया द्रौ भागौ चत्वारः कुङ्कुमस्य षोड़श चन्दनस्येव' कपुरस्य चतुष्टयम्‌ | सवेगन्धमिति Na समस्तसुरवह्लभम्‌ ।।१॥ अथ सवेरल्लगणो रल्लाचटोक्तः | सुक्का-हीरक्-गोमेदेन्दनील-पुष्पराग-वेदूयं-विदर म-मरकत-पदश्मरागा्यः अथ सवैरसगणः | रसा लवणादयः, "पडरसाश्च लवशादयःः इति विश्रचक्रमहादाने धव्रणात्‌ | ते लवण-मधुर-तिक्क-कट्‌-क्धायाम्ल CTU: | अथ सवंधातुगणः। मतस्यपुराणे- तालकं सशिला-वज्ज-मन्ञनं श्याममेव | Bat कासीस-माक्तीकं गेरिकश्चादितः कमात्‌ ॥१॥ तालकं हरितालं, शिला मनःशिला, are arse’ तच्ञायुवद्‌ प्रसिद्धम्‌" | तथा चायुरवेदे-- पञ्च भेक्रवपुः' कृष्णमश्रकं तिविधं मतम्‌ ॥२॥ ततर वओ्राश्रकस्य" लक्तषणम्‌- AIAN कठोराङ्ग' गुर कजलसन्निभम्‌ यत्न शब्दायते aal नेवोच्छनं'° भवेदपि सद्‌ाकरसमुद्धतं वज्र fa’! प्रथितं घनम्‌ ।।३॥ इति | श्याममश्ननं SULA, कान्ती सौर'ष्टमृत्तिका, कासीसं खनामप्रसिद्धं, arate? खण.

aif sar 1.0. o@a: t A वजमेदकर, 1. (), °भदकवपुः 2 1, 0. ग्कषायाः खण 9 A वज्ाभकस्य I, 0. गौरि्० Y A भप्रथन्तकंकद् 4 A इरितालकः 10 1, 0. Aaja 6 Aama’, Bana, 11 1.0, बज्यि 1. 0. omits बज', just above 12: 1. 0. मधिक' gado

6 1. 0. omits this

अथ मुख्यद्रव्याखाभे ततूप्रतिनिधिपरिभाषा |

aa छन्दोगपरिशिष्टे कालयायनः-

यथोक्कवस्त्व" सम्पत्तौ are” तदनुकारि यत्‌ यवानामिव गोधूमा व्रीहीणामिवं शालयः ।॥१॥

पैठीनसिः- कारड 'भूलपणंपुष्पफलप्ररोहरसगन्धादोन सादृश्येन प्रतिनिधिं कुयात्‌ सवोलाभे यवः प्रतिनिधिभवति uz मेत्रायणीयपरिशिष्टम्‌- aisara aa प्रतिनिधिः। तदलाभे दधिपयोवा। तदलाभे तरडलपिष्टानि यक पिष्टानि वा श्रद्धः संमृज्यार्थान्‌ कुवैन्ति। तथा afar) श्रलामे मूलानां भच्याणा ददाति। नत्वेवं यजेत ।।३॥ ‘a त्वेवं यजेतेति श्रद्क्तिणं नः asda: |

एतच तारिडत्राह्मणेऽप्युक्तम्‌। तथाच तारिडवाक्णम्‌-

श्लेष्म वा एतद्‌ यज्ञस यदक्तिणा। वा श्रश्लेष्मा रथो वहति। श्रथः यथा श्लेष्मवता यं कामं कामयते, तमप्यगश्नुते; एवमेतेन दस्तिणावता यं कामं कामयते, "तमप्यश्नुते। शभावाणएष्रा aaeq afaur यदहक्तिणावता यजते, शुभमेवास्मिन्‌ दधाति।

श्लेष्म रथकीलः "०

तद्रस्तुविलेषालामे aaa व्तूपादेयम्‌। सवालामे यव उपादेयः) प्रतालामे तलम्‌ dara. दधि। दध्यलमि aq) waa तण्डलपिष्टानि यवपिष्टानि वा

1 I, (0. cm 6 I. O. omits ea

2 7. 0. omits are 7 1. 0. ago

3 I. 0. adds zfeet here 8 1. 0). तमस्य ah घुभोषा

4 . 0. adds नत्वबव यजेत again 9 I. (0). omits दशका here 10 7. 0. cee:

JI. O. omits

६८ दानसागरः

जलङ्किश्नानि। दक्तिशार्थश्रतदरम्यविशेषाणाश्चालभि" मूलानि पिष्टक्ानिः वा

मुपादेयानि ie

जिणार्थ-

अथ मानपरिभिाषा |

तत्र“ छन्दोगपरि शिष्ट कालयायनः- मानक्रियायामुङ्कायामनुक्ते मानकतेरि मानकृद्‌ यजमानः स्याद्‌ विदुषामेव" निश्चयः igi

तथा- श्रङ्ग्राज्गलिमानन्तु यत्त यतोपदिश्यते |

aa तत ब्ृहतपर्वप्रन्थिभिमिनुयात्‌ सदा ॥२॥ भविष्ये-

area? पलशते ज्ञ यमभ्यङ्गे पश्चविंशतिः

पलानां दरे सहे ° तु Aga’ प्रकी तितम्‌ ॥३॥ मनुः (८।१३४ख-१३५क) :-

पञ्चकृष्णलको माषस्ते सुवणस्तु षोडश

पलं खुवणाश्चत्वारः ivi इति

गोपथब्राह्मणे - माष्रक पञ्चकृष्णालम्‌ | माषकाणि चतुःषष्टिः gare विधीयते wen द्रा विंशतपलिकं sega खयमथवणा | ~ £ दरेण WITH चतुष्प्रस्थश्चतुभिर््रणमाढकैः ।६॥ दोणप्रमाणं विज्ञेयं ब्रह्मणा निमितं पुरा, द्रादशाभ्यधिकेनित्यं पलानां पञ्चभिः शतैः ten

कि 7 te ere oe ni ०१

1 I, 0, efeer..q@ and omits 4 I, 0. aa ware 5 I, 0. ०मेष 2 I, 0. पिश्कादौनि ( I, 0, शानः 3 Bomitsthe entire extract 7 I. 0). qray: beginning from तदस्तु. I, O, 8S 1. 0. ayer 9 7. (0). oar

adds aaafee यागादि कण aaa

मानपरिभाषा ६६

कुम्भपरिमाणमपि ततोक्तम्‌' - घृतद्रोणोन परिमितं कुम्भम्‌ ॥८॥ ईति

भारपरिमाण्ा"भिधानकोषादौ प्रसिद्धम्‌। तथा a— तुला पलशतं Fa भारः स्याद्‌ विंशतिस्तुलाः neu

एतेन ब्राह्मणप्रशंसा-दानप्रशंसा ~पातप्रशंसा-पात्रापवाद-दानखकरूप कतृ -शश्रद्धा-दान-

काल-द्‌नदेश-देथ-दानापवादासदहा न-दानविधि-प्रतिग्रहुविधि-परिभाषा sar शतिः

Aand 1 add another aa here

6 1. (0. omits cermrqe

7 B omits this prose extract

wr

I. 0. तवेषो 2 I. 0. परित

1. 0. waaftarerene 1. 0. omits दनप्रशंसा and reads sufayar inetead

> (अय

अथ विष्णुदेवतमहा 'दानावतेः

अथ महादानप्रत्ासाः |

मत्स्यपुराणे (२७४ अध्यायः प्रथम्छोकदयन्यती तः) सुत उवाच- श्रथातः सम्प्रवदयामि महादानानुक्रीतेनम्‌ | "दानधर्मेषु यत्‌ प्रोक्तं “विष्णुना प्रभविष्णुना ॥१॥ सर्वपापक्षयकरं JU दुःखप्रनाशनम्‌ | यत्त षोडशधा” प्रोक्तं वासुदेवेन भूतले ॥२॥ quay पविततमायुष्यं सर्वपापहरं परम्‌ पूजितं देवताभिश्च ब्रह्मविष्णुशिवादिभिः ॥३॥ MIT सवंदानानां तुलापुरुषसंक्ितम्‌ | हिररयगभेद्‌।नश्च ब्रह्मारडं तदनन्तरम्‌ ॥४॥ करल्पपादपद्‌ानश्च गोसहस्र पश्चमम्‌ हिरण्यकामधेनुश्च दहिररयाश्चस्तथंव ॥५॥ "हिरण्याश्वरथन्नद्रद्धेमहस्तिरथस्तथा पश्चल।ब्रलकं तद्रद्धरादानन्तयेव ॥६॥ द्रादशं विश्वचकश्च ततः कल्पलतात्मक्रम्‌ | सप्तसागरदानघ्च रन्रधेनुस्तथेव | महाभूतघटस्तद्रत्‌ षोडशः परिकीतितः usu सवोरयेतानि कृतवान्‌ पुरा शम्बरसुदनः agra भगवानम्बरीषश्च पार्थिवः uci कातवीरयांऽजुनो नाम प्रहादः Tata AHA महीपालाः केचिश्च भरतादयः wen

‘eee Sere SERS fies 2 Ree ere —e , 1 = „~ ~~ a i Sn 1

1 I. 0. adds another दान here 4 {,. (0. and M. P. यम्नोक्त' 2 A and B तुल्लापुरषदानम्‌ 5 I. 0. anq dey a 3M. 1. दानस्मऽपि, I. O- waco 6 A and B omit this verse

अथ दानाचुष्ठानम्‌ः। यस्माद्‌ विघ्रसहस्ले महादानानि सव॑दा | स्मरन्ति" देवतादेशादेकैकमपि yas ॥१०॥ एषामन्यतमं ' कुयोद्‌ वाञ्देवश्रसादतः शक्यमन्यथा FART शक्र भूतले ॥११॥ तस्मादाराध्य गोविन्दमुमापतिविनायकी | azine कुर्याद्‌ विग्र वानुमोदितः ॥१२॥ तेनादौ निविघ्र*महादानमखसिद्धर्धः गोविन्दोमापरतिविनायक्षपूर्जां faara ब्राह्मणान्‌ वंशा दिभिरभ्यच्यं तेषामनुज्ञां गृहीत्वा सङ्कल्पश्रादमरडपादारम्भ इति बोधितं भवति [एतदेवाह aaa)’ परिप्ष्टो" जनादनः | यथावद्‌ नुव्रदयामि waaay सत्तमाः ॥१३॥ मनुरुवाच महादानानि यानीह पवित्राणि शुभानि a रहस्यानि प्रदेयानि तानिमे कथयाच्युत ॥१४॥ मतस्य उवाच) नोक्तानि यानि गुह्यानि महादानानि ate | तानि ते सम्प्रवद्यामि यथावदनुपूर्वशः) तुलापुरुषयागोऽयं येषामाद। विधीयते ॥१५॥ AAI पुरयेषु ` व्यतीपाते दिनक्षये | युगादिषृपरागेषुं तथा मन्वन्तरादिषु ॥१६॥ संक्रान्तौ वैधृतिदिने'° चतुदेश्यष्टमीषु a’! मितपश्चदशोपरवंद्रादशीष्वष्रकासु चा: ।। 1 ५॥ यज्गोतसवविवारेषु दुःखगप्राद् तदशेने | दरव्यत्राह्मणलाभो वा श्रद्धा वा यत्न जायते ॥१८।।

1 Aand I, 0. दानफलम्‌ 7 =I. O, ogre Aand I, O, vam 8 Supplied from M,P. A, B 38 1. 0. cae and I. (~. omit it 4 J. 0. निरन्नः 9 AandI, 0. waa fant चवं 5 Corrected from M. P. A, B 10 A dea and I. O. एतावदेव मनुना 11 A wextterag

G 1.0, परिपूर्ण 12 A omits the entire line,

तीथ वाऽऽयतमे गोष्टे" श्रपाऽऽ'्रामस्तरित्‌दु |

ग्रहे arg वने वापि तडागे रेचिरेऽथवा |

महादान।नि देयानि AARATATETT ॥१६॥ नित्यं जीवनः यस्माद्‌ ag चातीव चश्चलम्‌" | केशेभ्विव गृहीतः सन्‌ मृत्युना दानमाचरेत्‌" ॥२०॥

एतेन कलदेशयानियरमः प्रतिपादितः | अथ तुखापुरुषमहादानम्‌। |` पुरयां तिथिमधसाद् कृत्वा ब्राह्मणवाचनम्‌ | ध्रोडशारल्तिमात्' वा दशद्रादश वा करान्‌ Wav [पुर्यामुक्तानामन्यतमाम्‌। | Aaa श्रासन्नां])० ज्ञात्वेयर्थः मरुडपं कारयेद्‌ विद्राश्वतुभद्राननं ' बुधः AEA भवेद्‌ वेदी मध्ये पञ्चक्रराऽथवा ॥२२॥ तन्मध्ये तोरणं कुयौत्‌ सारदाङुभवं ' ° शुभम्‌ कुर्यात्‌ कुरडानि ! 3 चत्वारि चतुद क्तु विचक्तणः 1220 तोरणमिति वच््यमाणसाले' ब्दयादीनामन्यतमस्य स।रदाश्णा कृतं तुलाधारणक्तमा- गेला ' सहितं स्तम्भद्वयं लिङ्गपुराणे तस्यैव तोरणत्वेन प्रतिपादनात्‌ तथाच तुलारोषपण- प्रतावे लिङ्गपुराणम्‌ (२।२८।३ ४क)-

ररिमभि' “स्तारणाग्र तु" बन्धयेच् विधानतः evi सुमेखलायोनियुतानि तानि सुपृणेकुम्भानि सदहासनानि | सुताप्रपावद्वयसयुतानि सयन्नपाताणि सविष्टराशि ॥२५॥

1 {. 0. गोषु diflerently, viz मण्डपः रष्वथद्‌

2 {. (0. aqie विदान्‌षोडङ्श दादश वा करान्‌ 1. 0). र्थे 10 A पणययुक्ां तियिमयासाद्य + 1, (0). वमुधातौव ll A रमद्रासन' 9 A उराभोतिररेवच which might 12 «I, 0. ova’ have been उकशराभीतिरेव in 13) 1. 0. कुर्यहिष्डानि the second foot 14 I. 0. caj®o 0 A धमैमाचरेत्‌ 16 I, 0. ogqare 7 A, Band 1.0. omit the b, p. 1५6 I, 0. amfuo 8 I, 0, ocfaara 17 LL. Pla

Y A reads the entire line 18 [, (0. ee

लापुरुषमहादानम्‌ ७३ यजह्नपाताशि te वादीनि

हस्तप्रमाणानि तिलास्यधप 'पुष्पोपहाराणि उुशोभनानि पूर्वोत्तरे हस्तमिता वेदी प्रहादिदेकेश्वरपूजनाय“ ॥२६॥ प्रह दि दे वेश्वरपूजनायेति वद््यमाण-विनायका दि गप्रह-लोकपालपूजनायेत्यर्थः sada ब्रह्मशिवाच्युतानां ततेव कायं फलवज्ञमाल्यैः° श्र चोचेन fale °्रहादिदेवेशवरपूजनये' तिप्राप्त-बह्मशिवाच्यु तपूजायां विशेषविधानार्थः, तेन ब्रह्मशिवाच्धुतानां प्रतिमासु पूजा कायां", इतरेषान्तु प्यरिडल इति प्रतिपादितम्‌ | लोकेशवणाः परितः carer मध्ये ध्वजः किङकिणिकायुतः स्यात्‌ ॥२७॥ arg कायौणि तोरणानि चत्वार्यपि ate "वनस्पतीनाम्‌ द्वारेषु कुम्भद्रयमल कोय क्लग्गन्ध-धपाम्बर ' *-रलयुङ्कम्‌ ॥२८॥ एतेन सोपकरणमरडपानुष्रानमुक्कम्‌ यत्‌ पूव atari तोरणं कृयादित्युक्क तस्ये. दानीमनुषएानमादह |

aay “दोचन्दनदेवदास्‌-श्रीपणं विल्वत्रियकाश्चनोतथम्‌

स्तम्भः go हस्तयुगावखातं कृत्वा टद्‌ पश्चरोच्छितं तत्‌ ॥२६॥

तदन्तरं दस्तचतुंश्यं स्यादथोत्तरायाश्च तदङ्गमेव |

वत्तरायामर्गलायां गतं तदन्तरं दस्तद्रयावखातस्य [स्तम्भदयस्य Wa वकाश

दस्त चतुष्टयं स्यात्‌ एतेन हस्तद्रयनिखात' "| MEANS म्‌ प्रगेलापयन्तं हस्त चतुषटयमिति प्रतिपादितम्‌; g' स्तम्भयोरेवान्तर' हस्तचतुश्यमिति योजनीयं, ` "स्तम्भद्रयमिति- समासान्तभू त्य Mery तत्पदेन समस्तसम्बन्धसम्भवे सति श्राङृष्य परामर्शख्यायोग्यत्वात्‌ | 1 °स्तम्भयोरन्तरं पितामदोक्कमेव कनव्यम्‌। तथाच पतामहः-

~ --- ate

1. 0. 49 li 1.0, हरे

1 2 4 °पूद० ; {. 0. °य्प० 12 1.0, चौरदिण 1.0. दवौ, 13 B oygraao in the body of 4 I. O. omits it the Ms. and oygqrmqzo 10 the 5 A, Band I.O.9aiaa', 91.129 waren head space, 6 1. 0. carqaes 14 I. 0. चले 7 4, Band I, 0. water I, 0), 15 I. 0. eee adds uyrgafafa here 16 1.0. omits the bracketed 8 I, 0. wzerfeo portion 9 7. 0. anfaarsat 17 I, O. omits तु 10 JI, 0. ed and omits qm 18 I. O. yavaractafa 19 I, 0. wwe

१०

yy दानसायरः

चदु्ह्ता दुला कार्या पादौ क्यो तथाविधौ श्रन्तरन्तु THM भवेदध्यदधंमेव वा" ॥३०।॥। पादी स्तम्भाविति। तदङ्गमेवेति स्तम्भसजातीयमेव। तज्ोत्तरायां कतेव्यमिति उत्तराया ति चकारस्यार्थः | समानजातिश्च तुलाऽवलम्म्या ° हैमेन मध्ये पुरुषेणा युक्ता ॥३१॥ समनजातिश्च वुलेति सतम्भदाश्सजातीयदाश्घरितेदयर्थः। एवश्च स्तम्भागंलातुलाः° सजातोयकाष्टेरेव* BATT, नान्यजा तीयेनेव्युक्क भवति (पश्यन्‌ दरेम॒ ' मित्यु्तरतः श्रवणात्‌ हैमेन पुरुषेणेति सुव्रणपत्त“निमिं त-वासुदेवाकृतिनेति बोद्धग्यम्‌ | रयेण सा हस्तचतुष्टयं स्यात्‌ 'पृणेत्वमस्यास्तु दशाङ्कलानि GAT" TAM कायौ सलोहपाशद्रयशडखलाभिः ॥३२॥ छवण "पत्लाभरणा मध्ये सौवण -""पत्रवेष्टिता युता gaa तु रन्नमाला विभूषिता माल्यविलेपनाद्या खवणेन युतेति सुखद्रये'* शोभाकरसुव्णंयुता चक लिखेद्‌ वा रिजगभयुक्तं नानारजोभिर्भुवि पुष्पक र्णम्‌ | वितानकश्लोपरि प्श्चवणं संस्थापयेत्‌ पुष्पफलोपशोभम्‌ ॥३३॥ बारिजगभेयक्घं पर्गभम्‌ भुवि तुलाधोभागे'ः TAY श्वेत-लोदित-पी त-हरित- कृष्णवशंम्‌ |

इति तुलानिर्माणमुक्कम्‌ |

भ्रथत्विजो वेदविदश्च ara: ुरूपवेशन्वयशोलयुक्घाः | विधानदच्ञाः पटवोऽनुक्ूला ये चायदेशप्रभवा द्विजेन्द्राः ॥३४॥ विधानद्ञा महादानविधानविह्लाः13 |

——— 0 0 ae [षरि वि 9 7 कि eel nee tee का = दहित = भ~ = 3, ene fee ममननम रमज

1 I. 0. नडिमेव 8 I. 0. ०पाव।०

2 0 तुलाव कणा) I. 0. तुलात्मकल्या 9 I. 0. °पावा०

3 1. 0. स्तलाः 10 I, 0. cargo

4 I, 0. न्क्व 11 7. 0. सुखदयेन

5 7. 0. a omits here 12 1. 0. तुलातखभाभे

G6 I, 0. oqiaze 13 7. 0. गविधानाभिन्नाः 1. 0. qeanarg MEM ख्यात्‌

दुला युङ्षमहादानम्‌ ७४

गुरुश्च वेदार्थ"-विदायदेशसमुद्धवः शीलकुलाभिरूपः | कायः पुराशाभिरतोऽतिदन्लः प्रसभ्रगम्भीरसरसखतीकः | प्रसन्नगम्भीरसरसखतीकः सुपरिडतः इत्यर्थः | सिताम्बरः कुरडल-हेमसू-केय्र-करठाभरणाभिरामः ॥३५॥ अत सम्ध्तसम्भारेण sedan: कायाः ऋत्विजो avatar इति deed, दाने तथा दशनात्‌ | पर्वण ऋग्वेद विदावथास्तां यजुविंदौ दक्षिणतश्च शस्तौ | स्थाप्यौ द्विजौ सामविदौ पश्चादाथवंणावुल्तरतथ्च कार्यौ 361 विनायक्रादिग्रहलोकपालवखष्टकादिलयमरदणानाम्‌ ब्रह्माच्युतेशाके-वनस्पतिभ्यः SAAR होमचतुष्टयं स्यात्‌ ॥३५७॥ विनायकादीदयादिशब्दो विनायक्रपूजाहोमप्राथम्यप्रदशेनार्थःः पाठक्रमेरौव पूर्वभावे ast श्रादिपदोपादानं प्रहपूजादोमयो विनायकपूजाहोमपूर्वकत्वप्रद ATA जप्यानि सूक्तानि तथेव चेपामनुकमेणेव यथाखरूपम्‌ होमावसाने कततूयंनादो* TET हीत्वा वलिपुष्पधपम्‌ यथास्वशूप' यथावेदम्‌ | तेन पूजितदेवानां मध्ये यस्मिन्‌ a येषां सूणक्रमस्ति तद्रे दिनां तत्‌सूङ्कजपः कतव्यः ; तु सर्वेषां", ata सूङ्कासम्भवात्‌ 5 द्मभ्यचयेह्लोकपतीन्‌ कमेण मन्तैरमी भि्यजमानयुङ्कः ॥३८॥। wife सवोमरसिद्धसाध्यैरभिष्टतो वज्जधरामरेश संवी ज्यमानोऽप्सरषां गणेन रत्ताध्वरं नो भगवन्नमस्ते ॥२६॥

इन्द्राय नमः cafe सवोमरहव्यवाह सुनिप्रवी रेरभितोऽभिजुष्ट तेजोवता लोकगणोन ae [ममाध्वरं पाहि ]1° कतरे नमस्ते ॥४०।

~~~ ee ee ey a

I A and I, 0. 2zt¥o 6 I,0O. adds °mme here and 2 I. 0. aqafea omits ay fant just below.

2 I. 0. ग्प्रतिपादनार्धः 7 A सर्वैः

4 JI. 0. ome’ 8 I. 0. बाड

5 A e&anrat 9 A armratefan दौप्रतेज);

10 A aaa’ ce

५१

1 A ग्शुभामराश, I. (), 4 Lo OURAN 5 I. 0. cute 2 1. 0. गताय 6 I.0

dq A:

Te नमः | | एष्येहि वैवखत धर्मराज सर्वामरेरचिंत wage | शुभाश्युभानन्दशुचामधोशः शिवाय नः पाहि मखं नमस्ते ॥४१॥। यमाय नमः। एष्येदि रक्तोगण-नायकस्त्वं विशालवेतालपिशाचसंैः | ममाध्वरं पाहि शुभाधिनाथ लोकेश्वरस्त्वं भगवन्नमस्ते ॥४२॥। fry तये नमः | एष्येहि यादोगण-वारिधीनांः ada पजन्य सहाप्सरोभिः | विद्याधरेन्द्रामरगीयमान पादि त्वमस्मान्‌ भगवन्नमस्ते ॥४३॥ वर्णाय नमः | vafe यज्ञ“ मम रणाय म्रगाधिषशृढः सह सिद्धसंवैः | प्राणाधिपः BAKA: सहाय गृहाण पूजां भगवन्नमस्ते ॥४४।। वायवे नमः cafe यज्ञ श्वर aati विधत्‌ख नक्ततगरोन साद्ध॑म्‌ सर्वोषधीभिः पितृभिः सहेव very पूजां भगवन्नमस्ते ॥४५॥ ॐ» सोमाय नमः

cafe विश्वेश्वर नजिशलकपाल-खटा ज्गवरेणः सार्धम्‌ |

लोकेश यज्ञे श्वर यक्षसिद्धेथ ग्रहाण पूजां भगवन्नमस्ते ॥४६।। ईशानाय नमः

एष्येहि पातालधराधरेन् नागङ्गना-किन्नर-गीयमान |

यक्तोरगेन्द्रामरलोकसाद्धंमनन्त रक्ञाध्वरमस्मदीयम्‌ Wi श्रनन्ताय नमः |

vate विश्वाधिपते सुनीन््रलोकेन are पितृदेवताभिः | विशाध्वरं नः सततं शिवाय [पितामह त्वं“ भगवन्नस्ते ॥४८॥

3 I, 0. बारिषानां

तु लापुरुषमडहादानम्‌ ७७९

ब्रह्मणे नमः | ' तेलोक्ये यानि भूतानि स्थावराणि चराणि च। ग्ह्मविष्णुशिवेः साद tat कुर्वन्तु तानि मे ॥४६॥ देवदानवगन्धवो यच्तराद्धसपम्नगाः | ऋषयो मनवो गावो देवमातर एवं स्वे ममाध्वरे रक्तां प्रकुर्वन्तु मुदान्विताः ॥५०॥ इत्यावाह्य FIT दयथादटत्विगभ्यो हेमभूषणम्‌ | श्रावा्येति -वेलोक्यस्थभुतान्यावाहनपूर्वकं पज यित्वेद्थः | कुरडलानि हैमानि सूत्राणि कटकानि | तथाङ्गलोयं fray वासांसि शयनानि ॥५१॥ द्विगुणं गुरवे दयाद भूषणाच्छादनादिकम्‌ जपेयुः शान्तिकराध्यायं "जापकाः स्वेतोदिशम्‌ ॥५२॥ शार्तिकाध्याय'मिति श्रधीयते श्यध्यायः; [ तेन यो यस्य | वेदस्य शान्तत्वेन प्रसिद्धो *मन्लसन्दभः, aw शान्तिकाध्यायः, ada वेदे श्रष्यायम्यवहाराभावात्‌ | उपोषितास्ततः सें कत्वेवमधिवासनम्‌ | Malad मध्ये कुयोद ब्राह्मणषाचनम्‌ ॥५३।। उपोषितास्तत हति पूर्वदिनकृतोपवासाः, ततोऽपरदिने ; एवं करमेण ॒होमादिमध्यखस्ति- वाचनान्तेनाधिवासनं कृयुंरिलयर्थः'° आदावन्ते मध्ये चेति मर्डपारम्भेऽधिवासन- समाप्तौ दानसमाप्तौ"1 ततो मङ्गलशब्देन ज्ञापितो द्विजपुङ्गवैः!" तिः प्रदच्िणमाश्रय गृहीतकुद्माजलिः | afta: कुर्डसमीपस्थघटचतुष्टयजलेन, घटानां भूषणे तरोपयुङ्कद्रग्यमध्यपटितत्वेन ज्ञाना ANNA यतः |

प्ण [दि ` ey a ~ ^ cee i

1 I. (). adds here 8 1. (). तैनापापब्य forthe 779८. < I. 0. adds सर्वान्‌ here ६९८९५ portion

+ 1. 0. wate सुभूता° 9 1.0. मन्व

4 ^+ शकटानि 10 I. 0. कर्य्यादिव्यधैः

0 A omits the entire line 11 1.0. oanft

6 I, 0. याजकाः स्ग्वैटो* 12 A &zywe:

7. 0. ofafintraa sete

दानसागर

शुक्क माल्याम्बरो भूत्वा तां तुलामभिमन्तयेत्‌ ॥५४॥

नमस्ते सवेदेवानां शङ्किस्त्वं शक्तिमास्थिता

सा्तिभूता जगद्धात्री" निर्मिता विश्वयोनिना usw

एकतः सवंसल्यानि तथाञ्नरतशतानिः |

धमोधर्मकृतां मध्ये स्था पिताऽसि जगद्धिते ॥५६॥

तवं gt सर्वभूतानां प्रमाणमिह कीतिता |

मां तोलयन्ती संसारादु दरख नमोऽस्तु ते avi

ऽसो त्वधिपो देवः पुरुषः पञ्चविंशकः |

सं एवाधिषटितो देवि त्वयि तस्मान्नमोऽस्तु ते ven

नमौ नमस्ते गोविन्द तुलापुरुषसक्षक

त्वं हैरे तारयस्वास्मानस्मात्‌ संसारसागरात्‌ ॥५६॥

पुरयं कालमथासाद्य कत्वेवमधिवासनम्‌ः |

पुनः प्रदक्तिणं कृत्वा तां तुलामारुहेद्‌ बधः ॥६०॥ पुर्यं कालं यजमानावैकूलं लप्र मिदयर्थः |

सखड गचंमेकवची सवोभरणभूषितः |

धर्मराजमधादाय हैमं सूर्येण संयुतम्‌

कराभ्यां “बद्धमुषिभ्यामास्ते पश्यन्‌ हरेमं लम्‌ ॥६१।। हरेमुखभिति तुलामध्यनिवेशितसवशंहरिप्रतिमामुखम्‌ |

ततोऽपरे तुलाभागे न्यसेयुद्धिजपुङ्गवाः

साम्याद्भ्यधिक यावत्‌ काचचनश्चा तिनिर्मलम्‌ ॥६२॥

पुश्टिकामस्तु कुर्वीत भूभिसंस्थं नरेश्वर |

wu ततः स्थित्वा पुनरेतदु दीरयेत्‌ ॥६३॥ नमस्ते सवभूतानां afer सनातनि पितामहेन देवि त्वं निमिता परमेष्ठिना ॥६४।। त्वया शतं जगत्‌ सवं सहस्थावरजङ्गमम्‌ | सबेभूतास्मभूतस्ये नमस्ते विश्वरपिणि gun

1 A weern 3 A warfearga’ gaz 2 AandI, 0. eyaamfh 4 A wee

तलापुरुषमहादानम्‌ ५६

ततोऽवतीयं गुरवे पूवंमध निवेदयेत्‌ [ऋत्विरभ्योऽपरमधंन्तु दद्यादुद कपूवंकम्‌ ॥६६॥ "पू मधं निवेदयेत्‌ श्रधं प्रथमं निवेदयेदिवयर्थः | गुरवे प्रामरन्नानि ऋत्विग्भ्यश्च निवेदयेत्‌ |. प्राप्य तेषामनुक्षां वा तथाऽन्येभ्योऽपि द्‌ापयेत्‌ ug ve

अन्येभ्योऽपि ब्राह्मणेभ्य एव t दीनानाथविशिष्टादीन्‌ पूजयेद्‌ ब्राह्मणैः सह ॥६८॥ ततसमयोपस्थितदोनानाथविशिश््राह्मणान्‌ पूजयेदिति बोदम्यम्‌ | fat धारयेद्‌ गेहे हेम संप्रोक्तितं बधः fase भयावहं यस्माच्छोकग्यायिकरं TUM | सप्रो्तितमुतदखश्टम्‌ | mia परस्वीकरणाच्छ यः प्राप्रोति पुष्कलम्‌ ॥६६॥ श्रनेन विधिना यस्तु तुलापुरुषमा चरेत्‌ प्रतिलोकाधिपक्थाने प्रतिमन्वन्तग वसेत्‌ vet विमानेनाकवेन किङ्किणी जालमालिना पूज्यमानोऽप्सरोभिश्च ततो विष्णपुरं ब्रजेत्‌ कल्पकोटिशतं यावत्‌ तस्मिज्ञा के महीयते ॥७१।

कर्मत्तयादिह पुनभवि राजराजो भूपालमीलिमशिरजितपादपीठटः श्रद्धान्वितो भवति यज्ञसहस्रयाजी

दी प्तप्रतापजितसर्वमही पलोकः ॥५७२।।

यो दीयमानमपि पश्यति भक्कियुङ्कः कालान्तरे मरति वाचयतीह लोके

यो वा “णोति पठतीन्दसमानक्पः प्राप्रोति “धाम पुरन्दरदेवजुष्टम्‌ 119311

1 1. 0. qed निबेषधेत्‌ 3 I, 0. ०मनुच्ाखं 2 Aomitsthe bracketed por- 4 A saagt qe@aqe’; I. 0. बामन

tion qoucdages

2. दानसागर; [ अथ प्रयोगः। प्रथमदिनर्यम्‌ ]" -

wa यजमानः समुष्जातद्रलापुरषमदादानेच्छः प्रथमः विष्णुशिवविनायकानां cate गन्धपुष्पादिसामभ्रीवल्ननैवेयानि ब्राह्मणाचनार्थं गन्धमाल्यसामग्रीवस्वाणि seca "स्वस्तिवाचनाथ गन्धमाट्यसामधीं सपटीकवासोयुगतयं सुवणं तोलक्त्रयश्च तोथोदिषु परि- शोधितायां भूमौ चतुर्मद्रमरडपधटना्थं स्तम्भवंशचालादिकं वेदीकुण्डधटनार्थमिष्टकां चण कुरडपार्श्वस्थापना्थ कुम्भचतु्यमत्विजामश्टावासनानि होमार्थमष्टौ शोभनताम्नपाताशि “ख वचतुष्टयं कचतुष्टयं तिलान्‌ yaw कुशं यथोप योगेध्मसमिदन्निज्वालनकाष्- [धपपुष्पादिसामग्री' ] वेदीस्थदेवपूजाथं [grad varie] पजोचितसामग्री्च ब्रह्मशिवेः विष्णुप्रतिमातयं मरुडपचालोपरि पूवोदिदिक्तु aad पीतरङ्ककृष्णातिङृष्णश्वं तङृष्णदह रि तपश्च- | वशश्च aT दश पताकाः चालमध्यारोपशाथं किङ्किणीयुक्मुतङ ` ध्वजं द्वारचतुष्टया- लङ्करणाथं अक्लोड़म्बराश्वत्थवटाना* तोर णचतुषटयं मृन्मयान्‌ शोभनानष्टौ कुम्भान्‌ कुम्भ- मरडनार्थ' पुष्पमाल्यसामप्रीचन्दनवच्नरन्रानि and गुग गुलु Fay तीर्थ- wae "°सालपुतजलीवचन्दनदेवदा्गाम्भारी विल्व ' 'कदम्बबकुलानामन्यतमस्य सारदार्णा निर्मितं सप्तदस्तोच्छतं दृढम्‌ ऋजु उपरि दस्तमेक परिव्यञ्य कृतच्िद' स्तम्भद्रय तदारमयी- मेव तुलाधारणसमथी मध्यध्थितकटका मर्गलां तदासमयीं चतुदेस्तायतां दशाङ्लप्रस्तारां चतुरखां मध्यार्पितधारणसमर्थ"*बडिशाकृतिलोहां मध्ये sagt खुवणपत्रवेष्टितां पारवद्रयस्थलोहपाशद्र यलम्बमान*रटड्खलाष्टकनिबद्धाधपष्र्या तुलां तदलङ्रणार्थः माल्य- सामग्री चन्दन मोङ्खिकरप्रबालमालान्न' बुलामध्यस्थापना्थः सुवणपत्रनिमितां'* विष्णु- प्रतिमां aafaaadt पश्चव्रणोतणएड़लपुरिडकां चकालङ्करणा्थ' ' पपुष्पादिसासग्रा तुलाया ऊर््वस्थोपनार्थः gay aaa ‘aga फलपुष्पसामप्रीश्च goad

1 A and I, O. omit the brac- 9 1. 0. cazq keted portion 10 I. 0. शाल 2 I. 0, खलिक 11 I. 0. ऽकदन्बाञ्जनानाम्‌ 3 1, 0. ofavarqea 12 I. 0. afagro 4 I, 0. श्र 13 1. 0. carat 5 I. 0. faexo 14 7. 0. aafafeao 6 I. 0. यौगसमिद्‌० 16 I. 0. पथाजेनसामयौं 7 B and I. 0. ग्न्यजनादिखामयौः 16 1. 0. qe ant 8 A faw ife 17 J. 0. qaqa

प्रथमदिनकृतम्‌ ८१

श्वेतः सपटीकवासोयुग' यथेष्टञुवशंधरि तकुर्डलद्रयं दैमयन्नोपवीतङकेयुरकरुडाभरणानि ऋत्विजां करणार्थम्‌ आष्ट्र सितानि सप्टीक्वासोयुगानि यथेष्टसुवर्णावटितान्यष्टौ [कुरडल- युगानि अष्टो" हेमयज्ञसूलाणि अष्टावङ्गदानि अष्टौ करठाभरणानि जापकानाश्च acura. मभिमतशुवणंघरिताङ्ग रीयक्चतुष्टयं वल्रस्थानचतुष्रय्, aie faa मधुपकसामग्री ; -लोकपालावाहनार्थ' पुष्पघुपादीनि" वल्गर्थ म।षभङ्क-'वलिसामम्रीम्‌ ; ऋत्विगभ्योऽधिवासन- afaurtafiaagay कृ तकुशडलयु गाषटक-है मयज्ञत्राष्क-हैमकटका [ शका | ष्करोयाष्टकानि, a नानावणवन्न- स्थानानि, अष्टा परटीकरम्बरलोपधानसदिताः war ; गुरवे दानार्थमेकत्विग्‌- देयसामग्रीतो द्विगुणद्रव्यघटितां कृण्डलेयुगादिक्तामर््री, द्विगुणसपटीक्वल्ञ, द्विगुणद्रव्यरचि- ages शय्यां ; मध्यसखस्तिवाचना्थं सपटीक्वासीयुगतयं सुवणंतोलक्त्रयघ्व° ; माङ्गल्यार्थः "वाद्यादिसामप्रीम्‌ ; श्रात्ममरडनार्थं गरथेश्माभरणानि, धारणार्थः ax’ ' "चर्ममयढालः aar- ञ्च, दस्तद्रयधारणार्धमभिमतखुव।-घरिते धभर।ाज-सूरयप्रतिमे, अात्मतुलनार्थ' निर्मलं सुवर्णं , गुण्रेतिग नयो दक्तिणाथमभिमतोतपत्तियोग्यां भूमिं यथेष्ट रलानि a; जापकदस्सि- णार्थ सुवणं ; दीनानाथादितपंणा्' 11 यथेष्र तरलान्‌ कपदेकञ्च ; ` गशोषरत्राह्मणतयवा च- नाथं सपरटोक्वल्लयुगत्यं सुवणंतोलक्लयञ्च'* | gaia, मम्मृतसम्भारोऽ[यनादयक्क- समग्रा |“नामन्यतमस्य पूवतरदिने कृतनि्यो घटि काचिक्रग्रहरतये दरिष्य भुङ्घाऽडचम्य, शुची देशे उपविश्य पाद प्रक्ञाल्याऽऽचम्य, प्राइमुख उदडमुखो वा कृतान्नलिः--ञन्तूर्यसोमयम- कालपञ्चभूतानि मतस्यपुराणोक्क-तुलापुकुषमहादानकर्म॑क्रत" श्रो मयोपवासः क्तैव्य इति निवेदन कृत्वा, ` "गृहो तोदक्रपूणंताग्रपात् उददमुखः ager कुर्यान

तद्‌ यथा--ञमतम्यपुराणोक्क-तुलापुरुष-महादानकम कतं" श्वोऽहमुपवासः करिष्ये | एवं गुक्रेत्विग जापका aft aged कुर्युः! aa निवेदनसङ्कल्पवाक्ष्ययोयथाक्रमः तुलापुरुष- महादानकमंशि गुरुक्रम 4g. [ऋत्विककम कतु", ' “शान्तिकाध्यायजपकमे कृतमिति

1 I. 0. omits the bracketed 9 I, O. वाश्यादि० portion 10 I, 0. waaarein’ 2 I. 0. adds aa here Il 1.0, यथेष्डः 3 1.0, gaudt 12 I. 0. नषे 4 I. 0. omits वलि 13) A सुववस्थानवयश्च 9० I, 0. omits aa 14 A omataro 6 I. 0. omits the b, p. 15 7. 0. attiea 7 {. 0. adds gq here 16 I. O. omits the bracketed 8 A सुबक्स्थानवग्शच portion

११

टानघायर,

विशेषः एवं सकेष्केव वल्यमारमहादानेषु ठलायुुषप्दध्थाने हिरस्यगभोदिषदं श्न्निप्य निवेदन-सङ्कल्पौ कर्तव्यौ एतावतैव east वदयमाण-महादानानां वाक्यानि सम्पद्यन्ते श्रतस्तेषु ग्लिखितव्यानि।

[ दवितीयादनरृत्यम्‌। |.

ततोऽपरदिने यजमानः कृतनित्यक्रियः गोविन्दाय नमः, उपापतये ममः, बिनायकाथ नमः इतिं वन्नादिना सम्पूज्य, भगवन्‌ गोविन्द, भगवन्नुमापते, भगवन्‌ विनायकं, तुलापुरुष-महादानमखो मया कतेव्यः, निर्विघ्न भवत्प्रसादात्‌ सम्पथताम्‌ इत्याशास्य प्रणम्य, श्रभिमतसं्यव्राह्मणान्‌ बच्रादिभिरमभ्यन्यं तुलापुर्षमहादानमखो मया कतेग्यः, तद्भवन्तो मामनुजानन्तु इति वदेत्‌ ततस्ते क्रियतामिति “aed ब्रूयुः ततो यजमानो गृहीतोदक“पूणेताम्रपाव उददमुखः सङ्कल्प" कुयौत्‌ तदयथा मत्स्यपुराणोक्त -- तुलापुरूष-महादानकमाहं करिष्ये। ततो यथाविधि सगणाधिपमातृपूजापूरवकः त्रद्धिश्राद कृत्वा, ब्राह्मशलय' वश्लक्राञचनादिभिरभ्यच्य, तुलापुर्षमहादानकर्मशि पुरयाहं भवन्तो बृवन्त्विति वदेत्‌ 'पुणयाहमिति dfa: stage, खस्ति भवन्तो त्रवन्त्विति वदेत्‌ da त्रिः खस्तीत्युङ्ते, ऋद्धि भवन्तो ब्रवन्त्विति वदेत्‌ ते प्रत्येकम्‌ ऋध्यतामिति वित्र शयुः | sata सर्वेष्वेव महादानेषु देवताब्राह्मणानुज्ञाःभ्य्च॑नदानसङ्कल्प-*पुरयाहवाचनेषु तुला- पुरुषपदस्थाने तत्तन्महादाननामप्रक्ञेपः कर्तव्यः, ततः पूवंशोधितायां wat खहस्तेनोभयतः षोडशारननिमावं द्वादशदहस्तं दशहस्तं वा चतुभेद्रानन"मरडपं कारयेत्‌ तन्मध्ये ana [पञ्चहस्तं at} वेदीः कारयेत्‌ तस्यश्चतु्दिशं चत्वारि दस्तप्रमाणानि ""हस्तनिन्रानि चतुरस्राशि ` सुरूपाणि विस्तारो ` च्छ यचतुरज्गल-पूर्वोत्तरकोणावनत-सवं “(aq -कदेशमेखला

1 I. 0. लिखितानि, A fafeasa’ 9 I, (0. and A cazgraae 2 J. 0. and A omit the bra- 10 I. 0. omits it cketed portion 11 ^+ wenfaarfa, 1. 0). yafave 3 A aw 12 JI. O.and A eearfa 4 I, 0. omits a 13 I. 0, eweae © I, 0. adds * here 14 A omita the bracketed por- 6 Aand B omit it tion 7 I. 0. omits a 15 I, ^). समेकण० 8 1. 0. qarefa areaty

द्वितीयदिनङलयम्‌ =

युतानि वितस्ति ]दीघ -सप्ताह्कलप्रसार-कूमंष्ट्ोभतमध्याङ्गलोच्चि [ भ्रान्त-गजो्ठ 1सदश- दीष “[प्रणाल्योदो ए] योनियुतानि पाश्वंस्थाःभनपक्ञव-पिदितसुखेकेक-प्‌ णं कुम्भानि होत्‌- ब्रह्मोपवेशन।थंमासनद्यद्रययुतानि होमाथं षृताङ्कतिल-स्थापनाथं प्रणीतास्थापनार्थक्च शोभन- तान्न .पलिद्रयद्रययुतानि ste Ca se वसहितानि ब्रह्मोपवेशनार्थमेकंक-°विष्टरयुतानि `पाश्वै- स्थापिततिल-षरत-धूप-पुष्पसामग्री-कुश-यभासम्भव °समिदम्िज्वालनार्थेन्धनादीनि "्कुरुडानि कारयेत्‌

qa ईशानकोणो aad सवंतोहस्तपरिमितां चतुरलखां व््यमाशविनायकादिदेवार्चनाय वेदी" कारयेत्‌ मरडपचालोपरि gaat eta, श्रामेय्यां cat, याम्यां] Hear , ने लयामतिकृष्णा', वारयां सितां, " ण्वायय्यां कृष्णाम्‌, उत्तरस्यां हरिताम्‌, रेशान्यां qaqa, | अनिच्छ तिवरुणयोमेध्ये | *श्वेताम्‌, (ga शानयोर्मध्ये लोहितां पताकं, मरडपमध्यभागोपरि ङिङ्किणोयुक्र'० भ्वजं दयात्‌

ANSI, प्रूवोदिक्रमेण अर्तोडम्बराश्रत्थवटानाम्‌, श्रशरत्थोडम्बरशजञक्तटानां वा तोरश- चतुष्टयम्‌; द्रारपाश्वेद्रयेषु पुष्पमालालङ्कृतं ' 'चन्दनध्रोक्तितं '^धपितं॒वल्नवेटितप्रोवेम्‌ श्रभिमतपच्च'*रन्नगमं प्ूरोकुम्भद्रयद्रयं दयात्‌ |

एतच्च तवेमहा ° °दानसाधारणम्‌ |

` ' | ततः प्रधानदुवेदोमध्ये हस्तद्रयमित-खातद्रयं कृत्वा, तत्त > यथोक्त तोरणमारो्य,

ततरोक्क ° ` प्रकारधरितां तुलामवलम्ग्य, पुष्पमाला» *भिक्वन्दनेन मुङ्काप्रवालमालया 1 A पान्त गजौष् 1. 1. (). ae fran aed, A fat fa 2 [. Of ग्प्रणानोङ्गस्त्‌ and A RNA ०प्रम।शोज्गस्य 14 ^ अत 3 <A स्थ for स्थाम 19 A te शानमध्य {+ 7. (2. and A curagaqarfa 16 A omits gw ) A omits @a 17 A aeagfaa, 1. 0, चन्द्मान्रसितं G I. (). faz - 189 A omits it 7 <A Warm before this 19 A बान for रत + <A gurqmawe 20 A omits महा 9 A omits it 21 A omits the bracketed por- 10 {. 0). qaa: tion 11 A omits the bracketed por- 22 1. O. omits it tion 23 A omits amit 12 1. 0). बद्धां 24 A Of,’ खन्दमेन

ty दानसागरः

चालङ्कयात्‌ | तुलातलभागमध्ये यथोक्कविष्णु [प्रतिमां पृष्टनिहित-गुग.गुलुपिरुडां नित तुलोपरि sade बहुफलयुष्पमालं चन्द्रातपं वित बध्नीयात्‌ तुलाधोभूभागे $ [यथोक्क' +चक्र' लिखित्वा? पुष्येरवकिरेत्‌ |

एवं सर्वमनुष्रानं कृत्वा,] गुरमृत्विजो masta वरणार्थोपकहिपतवज्ञालङ्कारेयं Saray. waa, प्रथमं गुरु दक्तिणजानुनि? विधय faq) Page ama श्रमुक वेदामुक ' °शाखाध्या यिनम्‌ श्रमुकदेवशमाणम्‌ श्रस्मिंस्तुलापुरुषमदहादानक्रम शि गुरुकम कतुं त्वामहं उणो ` अश्रृतोऽस्मीति " 9 प्रतिवचनम्‌ ततो यजमानो 1? [यथाविहितं कमं कुविंति वदेत्‌ यथाज्ञानं करवाणीति ] गुखः ऋत्विगजापकानां"“ वरणो वर वाक्ये गुरुकर्म कतु मिति स्थाने '"ऋत्विककरम “कतु शान्तिकाध्यायजपक्म कतमिति यथाक्रभं निवेशो विशेषः तनो गुरवे ऋत्विगभ्यो *"जापकेभ्यश्च यथाशाखं मधुपक दयात्‌

' "ततो गुदरतविग यजमानजापका उपवसेयुः एतदपि ` ` चन्द्रा तपबन्धनायुपवासान्तं कर्म स्वमहादानसाधारणम्‌ > ण[वरणवाक्ये तु ] तुलापुरुषपदस्थाने तत्तन्महादानपद प्रज्ेपः HAST: |

"'तृतीयदिनङव्यम्‌ |

[ates कृतनिः्यं ] पूवादिकुर्डेषु ऋग यजुःसामाथर्व ०४ क्रमेण एको होता *"त्रपरो बह्म ति ब्राह्मणद्रयं नियुक्तं ° 5खसखगृह्योक्कविधिना अग्न्युपसमाधानं कुर्यात्‌ जापकाश्च

1 1. (). प्रतिमाप्रहनिहत 1 A omits the bracketed por- ~ A aaa tion ९) A omits the bracketed por- 14 A omits नां tion 15 A नैकलिककम 4 1. (0. omits it 10 I, (). at 9 1. O, पृष्पेषवकिरत्‌ 17 1.3. and A omit it 0 A yay 18 A omits it ( Band 1. 0. efeaxgia: 19 A चन्द्रातवद्ना” S A gay 20 1. (). वरणवाक्य and A ace 9 A aa for सगोवम्‌ 21 1. 0. and A omit it 10 A omits qa <> A भपरभ्यः aaffema: 11 Aand I, O. omit it < <A adds महादान before this 12 A quady 24 A अपर

20 1. 0. eaunwe

, ' -तद्धः सप्तमरद्रणपूजार्थं

तृतोयदिनङ्तम्‌

ष्ट

ऋग्वेदादि "कमेण ॒पूवोदिद्रारेषुपविश्य शान्तिकाध्यायं जपेयुः शान्तिकाध्यायष्च ‘et a इन्द्रामरी भवतामवोभि'रिति पश्चदशचं शा न्तिसूक्कम॒ग्वेदे “ऋचं वाचमि'ति शार्तिकाध्यायो "यजुवेदे “कया नधित्त' इति aad सामवेदे शशं नो देवीः--शंन शन्द्राप्री' इति 2 g करिडके, ““सम्मावात' इतथक्‌, “शान्ता गौ'रिति करिडकेति शान्तिगणोऽथर्ववेदे | गुरुश्च Falta: पृरवाभिमुखः "कृ ताध्यंपातः खल्पवेदिकायाम्‌ उस्तरादिक्रमेण यवपुष्प- सिततर्डलानामन्य ' तमेन विनायकादिनवग्रहपूजाथेः प्रथम दशपुज्ञिकापडक्कि, दशदिक्‌ ‘Tags वेदुथपान्तेषु "खसदिक्करमेण दशपुज्जिकाः, ग्रहपूजा ' " -पडक्कथधो वखष्टकपूजार्थ द्वितीयामष्ट ` -पुक्जिका-पटक्कि, ` *[ तदधो द्रादशादिलयपूजार्थ' ' "तृतीयां द्रादशपुजिकापड्क्के | चतर्था सप्तपुजिकापडक्कि, तदधो ब्रह्मविष्णुशिवानां प्रतिमा Mamta, अ्रकवनस्पयोः पूजार्थ पुज्ञिकाद्रय्च कृत्वा, प्रथमपद्क्कावुत्तरादिकषमेण एत एत सविनायका नवग्रहा इद्यावाष्य--विनायक्रमारोपयामि, श्रादिलयमारोपयामि, सोममारोपयामि, शङ्गारक्मारोपयामि, बुधमारोपयामि, बृहस्पतिमारोपयामि, शुकरमारोपयामि, शनेश्वर- मारोपयामि, राहूमारोपयामि, केतुमारोपयामि इद्यारोप्य, '*[ एत एत लोकपाला ] इया- वा्य--यथादिकककरमम्‌ इन्द्रमारोपयामि, अभ्निमारोपयामि, यममारोपयामि, fase तिमारो- पयामि, वरुणमारोपयामि, वायुमारोपयामि, सोममारोपयामि, इईशानमारोपयामि, श्रनन्त- मारोपयामि, ब्रह्माणमारोपयामि इयारोप्य, ' “एत एत वसव इवयावाद्य, द्वितीयपडक्र- ' ` श्रापमारोपयामि, प्रवमारोपयामि, सोममारोपयामि, ` -धरमारोपयामि, श्रनिलमारोपयाभि,

' *द्मनलमारोपयामि, प्रत्युषमारोपयामि, -"प्रभासमारोपयामि zara, एत एत श्रादिल्या

A क्रम A शान्तिकमुक्रः ऋग्वद 1. (). यलुष्वदो

1. (). पृञ्चिपङ्क्रि, ^ प्श्नक। पुष्प 1. (0. omits the portion

bracketed

+ oA सम्प्राभिव, 1. O. a aaa 1:; A कतौयायां ¬) 1. 0. कण्ठिका; इति, ^ गान्ि- 14 I. 0. qsq for वया afar) इति 15 A दिकपाना for the bracketed

6 1. 0. and A aare aia: portion

7 #6. 0. ऽमन्बमेन 16 A omits it

8 .४ omits पाल 17 A धपमरोपग्रामि

9 A wand I, (2. पृष्व for aa 18 A भ।पमारोपयामि 10 4 ०्पक्राधा, I. 0. cqvat 19 I, 0. omits it

A omits it

ae दानस्ागरः

wa, तृतीयपदङ्क--रन्दमारोपयामि, ध।तारमारोपयामि, भगमारोपयामि, पूषश- मारोपयामि, मितमारोपयामि, वशणमारोपयामि, श्रयमणमारोपयामि, श्रंशुमारोपयामि, . विव्खन्तमारोपयामि, त्वश्रमारोपयामि,1[सवितारमारोपयामि, विष्णुमारोपयामि। इद्यारोप्य, एत॒ एत weg इद्यावाह्य, चतुर्धपद्क्तौ--श्रावहमारोपयामि, प्रव्टमारोपयामि ¶उद्रह- मारोपयामि, सवहमारोपयामि, `विवहमारोषयामि ] “पराकहमारोपयामि, "परिवहमारो- qaifa “इद्यारोप्य, एत एत ब्रह्माच्युतेशाकेवनस्पतयः शइयावाह्य, ‘sfaaraa— ब्रह्माणमारोपयामि, श्रच्युतमारोपयामि, ईैशमारोपयामि इलयारोप्य, ततपाशवेस्थपुज्ञिकाद्रये ““श्रकमारोपयामि, वनस्पतिमारोपयामि 11 [इयारोपयेत्‌ ततो विनायकाय ] area सोमाय श्रङ्घारकाय बुधाय ब्रहस्पतये शुकाय शनेश्वराय राहवे केतवे, इन्द्राय waa ' ग्यमार्‌ ' . fag तये वरुणाय वायवे सोमाय दैशानाय॒श्रनन्ताय ब्रह्मणो, '“[श्रोपाय war सोमाय धराय श्रनिलाय श्रनलाय प्रत्यूष्राय प्रभासाय, इन्द्राय धाते भगाय पूष्णो मिलाय वश्णाय भयम्‌ो sna षिवखते तवष्ट ' सविते विष्णवे, श्रावहाय प्रहाय '“उद्रहायं संहाय िवहाय परावहाय परिवहाय, ब्रह्मणे, ] अच्युताय, ईशाय, Wea, वनस्पतये इति प्रत्येक- मुश्चाय--एतत्‌ qa नम इति कमदेकेकशः पाय" ade दत्त्वा, तथा एषोऽ्ध्यो नम gaa, ' [तथेव एतदाचमनीयं नम इदयाचमीयं | , तथेव "caged नम इति वस्तं, तथव एष गन्धो नम इति गन्धं, *“ [ तथेव एतत्‌ पुष नम इति पुष्पं], [ada or aa

A omits the bracketed por- 1 A omits it

ed

oe 13) A aazaa, 1, (). fas any ~ A faaamamionfa व्टरमारोपमग्रामि lt A omits the bracketed por- for the bracketed portion 11011 3 1. QO, ago 1) 1. O. सावि + 1, OO. omits it 10 1. 0). ager 0 A omits it 17 A way GO A seirare 18 A तध्वमाचमनौय for the brac- ^ रवनस्पतयादौपयामि keted portion 3 ^ बृत्यारोष्य 19 Aaa * 09 A प्रमितिमावयै 20 A एतत्‌ पष्प नम; for the brac- 10 A शकण keted portion

11 A santa एतादतदिनायकाय for 21 A एषधुपो aa: for the brackes the bracketed portion ted portion

तृतीयदिनकृलयम्‌

नम इति ad |, तथेव एष दीपो नम इति दीपं, तथेव एतन्नेवेश्' नम इति नेषेथ' [ तथेव एतत्ताम्बूलं नम इति ताम्बूलं ]' दद्यात्‌ एवं पूजां समापयेत्‌ | ततो होतारः प्रतिमन्वमेग्काश्रत्या “area एव देवताभ्यो धृताक्कतिलाहुतीदेयुः | तथाच मन्ताः। विनायक्य-ऋग्वेदयजु्वंदयोः गणाणां त्वेति, सामवेदे श्रा त्‌ ajefa, श्रथवेवेदेऽगणानां त्वा] "गरापतिमिति। सुयस्य--ऋग्वेदयजुवेदयोः श्रा कृष्णोनेति, सामवेदे ([बरामहा श्रसोति,] अथववेदे aifea नावमिति। *"सोमस्य-कऋरग्वेदे भ्रा प्यायस्वेति, यजुर्वेदे शमं देवा इति, सामवेदे ar प्याय्वेति, अथववेदे ' यद्राजानमिति | | ्र्गारकस्य-ऋग्यजुःसामवेदेषु श्रमम्‌ देति, saga त्वया मन्यति वबुषस्य- ऋग्वेदे अग्ने विवस्वदुषस इति, यजुकदे उद्‌ बृध्यस्वेति, सामवेदे श्ररने विवस्वदुषस इति, प्रथर्वैवेदे ` ण्दर्शोऽसोति। तब्रहस्पतेः-ऋग वेदे बृहस्पते परि दीयेति, यजुरव॑दे ब्रहस्पते ' '[श्रतियदयं इति,] '५[सामवेदे बृहस्पते परि दीयेति,] श्रथर्ववेदे ब्रृदस्पतिनं इति शुकस्य-ऋग्बेदे शुकन्ते श्रन्यदिति,'* यजुर्वेदे ‘(sara परिश्रुत इति,| सामवेदे शुक्रन्ते प्नन्यदिति, श्रथर्ववेदे गयेनावपदिति। शनेश्रस्य--'"ऋग्वजुःसामवेदेषु wat देवीरिति, प्रथर्ववेदे प्राणाय नम इति रहोः- ऋग्वेदे क्रया नश्चिन इति, यजुर्वेदे काण्डात्‌ कारडादिति, सामवेदे कया नधित्त इति, waaay ug राजानमि।त। केतोः-केत्‌ं कृरवन्निति वेदचतुष्टयेऽ्पि।, इन्स्य-ऋग्वेदयजुवंदयोः “"तातारमिन्द्रमिति, सामवेदे त्वामिद्धि" हवामह” इति, श्रथर्ववेदे [इन्द्रस्य arg इति|। अग्नेः--ऋररतेदे aft दृतं

वि eee

1 ^ omits the bracketed por- 12 A asinifa

tion 13) 1.0). अति अद्या and A faazarta

2 A ०मेकाहत्या ; 1, O, esaaar 14 A omits the bracketed por- 3 1.0. and A aa tion

4 |. ()., न.न, A नुनं . 19 A अन्धदि

5 IO. गणपते and A मपतये 16 1. 0. sat परिश्र्‌ तमिति

6 A गश्पति 17 1. O. aQarafefa

7 [. 0. विम्बं भरगौति and A 18 A ऋकसखामयनजुमु

विखहां अगौति 19 A राह, I. 0. ary

8 <A adds इयं after it 20 A तातारमिति

9 A aw 21 ++I. 0. andA arfafe 10 A शप्रलानमिति 22 A इवाम

11 1.0. त्वया ara and A इय मन्धा 93 [, 0. sve am इति and A swaryfcfa

दद दनिघागरः

sutag इति, यजु्ेदे त्वं नो रगे [तव देवेति, सामवेदे श्रमं ae वृणीमह इति

श्रथर्ववेदे श्रगेर्मन्व इति यमस्य-ऋग्वेदे श्रसि यम इति, यजकेदे१ुग' नु पन्था- मिति, सामवेदे नाके घुपरणमिति, श्रथर्ववेदे यमोनो भ्गातुमिति। निक्रतेः-ऋग्नेदे वेत्था हि नि तीनौमिति, aqd? श्रषवुन्वन्तमयजमानमिति, सामवेदे Rear हि fag तोनामिति, श्रथर्वैवेदे Vata एतििति। वश्णव्य--ऋग्मेदे Yaga a रिश।द्‌- समिति, {यजुकेदे "तक्वा यामीति,| सामवेदे ध्रतवती भुवनानामिति, अथववेदे उदुत्तमं वश्णोति। वायोः-ऋग्वेदे वात [श्रा वातििति,] यजुर्वेदे ar "(नो नियुद्धिरिति,] सामवेदे वात श्रा वात्विति, अथवेवेदे वायोः सवितुरिति। MAI ऋग्वेदे , '¶्कुविदङ्ग नमसा ये इति, यजवेदे वयं सोमेति, सामवेदे सोमं राजानं वरणमिति, गरथर्वनेदे ` '[सोदकामत्‌ सा ` [इशानस्य-- ऋग्वेदे ईशाना ` °्वार्याणामिति, यजुर्वेदे तमीशानमिति, सामवेदे" ग्रात्वा सोमस्येति] अथर्ववेदे तस्मे ¬१[सर्वेभ्य ईेशानस्येति] :' त्रनन्तस्य--ज्रूग्वेदे काडिक्रोःध्नाम सर्पं इति, यनुर्वेदे नमोऽस्तु°“सर्पेभय इति, सामवेदे यां “सन्ध्यां समधत्त ति, शअ्थर्वैवेदे["*गरनन्तं विततमिति]। ब्रह्मणः-ऋग्वेदे ब्रह्मा देवानामिति, यजुर्वेदे श्रा ब्रह्मन्निति, arama: ब्रह्मभ्जज्ञानमिति वसूनाम्‌- ऋग्वेदे“ ज्मया wa वसव इति, यजुवेदे वसन्तेन ऋतुनेति, सामवेदे °*[लोकद्रारमिलयायं

वनस्पतीनिति|

1 1. 0. बति for the bracketed 10 1. (). मौदद्रामस् इति and A portion aaalaal वनम्यतिरिति

2 A सामवेष 14 A reads the bracketed por-

3& A ana tion a little below after

4 [. 0. भग्रमान्‌, ^ aqaa some repetition of matter

5 [. (). सुगन्तु पन्थामिति and A IS I, 0. वापोणामिति मुगन््रच्छ।मिति 19 1. (). भ्रभिताशूवनोभ्नामा इति

6 {. 0. and A गान्त्मिति 20 I, 0. सव्व इति

7 I. 0. and A वण 21 1. 0. भनन्सस्य wa

S [. (). weno, A saqae 22 1,0, and A कालिको

9 I, O. aaj, Aa 23 [. 0. नमोस्तुते

10 1.0. भापत, A waa 24 1, O. aa, ^ the entire

11 I. 0. wea wifamenfafa and A sentence as पाप at समाधनेति aay बारिषाट्‌मिति 25 1. 0. ्रधव्यैमिततमिति

12 ^ तप्तोषभिति 26 1. 0. गजश्ननमिति, A onaafafa

13 A भाबातु इति 81५4 I. 0. afafa 27 1. 0. saat, A अष्खया

14 I, 0. नोजियुतिरिति and A 2 I. 0. aaerafafa for the bra-

aifaefafcta A afaca naata tfa

cketed portion

तृतीयदिनकृलयम्‌ ८६

सम], अथववेदे वसवस्त्वा 'गायतेरोति। श्रादिवययानाम्‌-ऋग्वेदयजुवंदयोः इमा गिर ग्रादित्येभ्य इति, सामवेदे [तत्वा यामीति], setae "उदिद्यदिहीति। मरुताम्‌- max श्राविथुन्भ' द्विरिति, यजुर्वेदे ईदक्तास इति, सामवेदे गावश्चिद्‌ ° [घा समन्यव] दति, श्रथवेवेदे मरुतां "मन्व हति ब्रह्मणः- ऋग्वेदे ag जज्ञानमिति, यजुर्वेदे श्रा बरह्म्निति, सामाथवेणोः ब्रह्म जज्ञानमिति श्रच्युतस्य- ऋग्वेदे wat देवा इत्ति, यनु- वेदसामवेदयोः इद विष्णुरिति, श्र थर्ववेदे उरु "विष्ण इति शस्य- ऋग्वेदे इमा ठदायेति, यजुवदे मा "नस्तोक इति, सामवेदे ar at’ राजानमिति, अथववेदे भवो दिवो भव इति) pha देवानामिति वेदचतुष्टयेऽपि वनस्पतेः-- ऋग्वेदे सजा वनस्पत इति, aaa "त्रय॒ हित्वा'धखधितिरिति, सामवेदे fagetar वनस्पतिरिति, श्रथवैवेदे ` (सोदक्रामत्‌ सा वनस्पतौनिति] | एवं ‘ela समाप्य, सामवेदग्यतिरिक्का `“ ऋत्विजो यथासम्भवमासामेव देवतानां सूक्तानि जपेयुः तथा सक्तानि। फऋगवेदे--श्रा शुन इति विनायकसूङ्कः नवर्चम्‌ श्रादिलयय श्रादिल्याना' ' |मवसेलयादि wa] यक्तम्‌ त्वं सोम प्र चित्रित इति सोमस्य लयोविंशतृथच सुक्तम्‌ ' "समिधाग्निं ~'दुव स्यतेलङ्गारकस्य ˆ तिशतृयच' सक्तम्‌ “se बुध्यभ्वमिति बुधस्य द्रादशचं' मुक्तम्‌ ~ 'यस्तस्तम्भेति ब्ृहस्पतेरेकादशर्च' सक्तम्‌ Gard श्रन्यदिति शुकस्य चतुष्कं सक्तम्‌ श्रापो हिष्ठेति शनश्वरस्य नव्च॑' सङ्नम्‌ कया नधित इति राहोः

1 {. O, and A गायविगति 11 1, (). मं

2 1. 0). उन्वथ्ामीति and A उनुयामिति 15 A omits it

3 1. O, and A sfzeafertfa 1G 1, O. ae, A qafafa

4 1. (). ०नभिरिति, A भ्राविदा न्महडधिग्ति 17 A मिमोपरिमष्व for the bracke- ? IL. (). szera, A इहत्तारम ted portion

( 1. 0. व्यासमन्धव IS I. 0. चिकित्‌; A fafatfa

1.0, ध्वनन, A मन्व 1) OL, (). afaafa

S 1. 0. faw efa, A विष्पारिति 20 1.0. eema sfat अङ्गरकंम्य, A 9 1, 0. aga AAA इन्यङ्गगरकम्य 10 TOR 2] A fanare

11 1. (0). and A wa 22) 1. O, खउहध्याम्वति, A ae galafa 12 [. 0. मुधितिरिति, A अधितिरिति o3 A यम्तस्भस्तसि, 1, (). ganann fy

13 1, O. मोदक्राममो वसम्पतानिति A सोमकामसो बनस्यतैरिति

१२

go द्मनसागर्‌ः

पदश्च" aan) युजन्त aufafa केतोद श्चं ' सृक्तम्‌ इन्रमिण््ाथिन इति इन्दश्य cad सुक्तम्‌ “fafa: afafafa)] ave: सपर्च' सुक्तम्‌ “atfaaiafafa यम्य ‘gerd सूक्तम्‌ यस्यामितानीति नि तेदशर्च' सूङ्गम्‌। मो घु ] वश्णति वरणस्य प्च AH! वात श्रा वात्विति वात्य "ga aaq कुविदङ्ग नमसा इति सोमस्य ama सृङ्गम्‌ श्रा नो भद्रा इति `"महेशानस्य दश्च सूङ्म्‌ | "aa: खप्राधिकरण ` "[इलनन्तस्य gaa qa | Ba 'रिच्छुंस इति ब्रह्मरश्वतुष्क THY | ' जगरभूमा | इति aqarasd सूक्तम्‌ इमा गिर ्रादित्येभथ इद्यादिव्यानां सप्तदश सक्तम्‌ मरतो '“{ यस्य हि | ea इति “मर्तं दशचं aa ऋज॒रि'"च्छंस इति ब्रह्मणश्वतुष्के सुक्तम्‌ सदशी पुरुष इयच्युतघ्य प्रोडशचं सृक्म्‌ ar "'ते frat” तीशस्य ' "श्चदशच qaqi faa देवानामिलयर्रस्य : ‘qed सूक्तम्‌ ` [अ्रज्ञन्ति त्वामध्वर | इति वनस्पतेरेकाः'दशच सूक्तम्‌ यजुवेदे--श्राश्ुः शिशान दति “शाक्रं सूङ्कम्‌। “श्रस्याजरासं zuma aA .`श्रषाढमिति सोम्यं सूक्तम्‌ “"रुद्राध्यायलूपं रौद्रं सूङ्म्‌ सदखशी्ेति वैष्णवं aa [सामवेदे तु सृङ्कानि सन्त्येव |~:

| Both 1. (0. and ^ efagifua [6 1. (). arena

2 A afafefa 1५ 1. (). ofamga, A TTI a 3 1. (). gtfqatafafa. A पर्पितर- 14 [.(). तो [मिति 1) A पञ्चदशस्य before this 4 [. (). Weg 200 A Wey" ) A यस्यमवानिमि ~-1 omits the bracketed por- 0 1. (0. गोषु, A ata {1011 7 A yea -‡ 1. (). °कविंशल्यचं 1. 0. कविदङ्ग, A afaes 4 A शाक्त 0 1. 0). exw qm’ for the brac- =+ lL. (). अष्याजवाम, ^+ रख. keted portion जराम LO A इशामस्य 2) I, 0. अषाटमिति, <A Way 11 A wy सप्राधिकरण and |, 0. दति omits खप्रः ~ A सद्रध्यायजपं 1२ A omits the bracketed por- ~ A सामवेदे warcgaara दति tion वब्रवाखुमिति दाद्ष्यं AAR सोम्यम्‌। 1: 1. 0. ofaga वंकावंगे Theat fray | रुदरसष्िता {4 1९ (^). जग्टमोन UE सूक्तम्‌ |

lo A यस्याहि and 1. 0. aay

तृतीयदिनिकृदयम्‌ ६१

शथरवेवेदे--' गणपते गणपतिमिति विनायकमूङ्गम्‌ ग्यद्राजानमिति सोमसुङ्कम्‌ त्वया "मन्य इति भोमसूङ्कम्‌ “दर्शोऽसीति `| बुधसूक्कमेकर्चम्‌° ` यामाहूतिमिति बरहस्पतिसूक्तम्‌ येनावपदिति शुकसृक्कम्‌ | सहस्रबाहुरिति शने धरसुङ्कम्‌ t "(राहू राजानमिति] राहोरेकच सूक्तम्‌ "५ केतुं कृरवतिति| | 11[केतोरेकचं aH) "इन्द्रो ` जयातीति इन्दसुक्तम्‌ ara “मन्व इति श्रत्निसूङ्कम्‌। ' "यमस्य '“लोकादिति यमसूङ्कम्‌ ! अपेत एत्विति नि तिसूङ्म्‌ उदुत्तमं वरुणेति वश्णपुक्तमेकचैम्‌ वायोः सवितुरिति वायुसूक्कम्‌ श्रा प्यायस्वेति सोमसूङ्प्‌। यो" [sat a इती ]शानसूक्रप्‌ नमोऽस्तु सपभ्य इयनन्तसूक्गम्‌ ब्रह्मज्येषएरा इति ब्रह्मसूङ्गम्‌ शअरस्मिन्वसु वसव इति वसूनां सूङ्कम्‌ > "अयं गौरिलयादिदयानां] सुक्तम्‌ मरुता. “aca इति मरतां qa ब्रह्म :'जन्घान- भिति क्तोद' ब्रह्मसूक्तम्‌ “se विष्णो इयय्युतस्य५' सूक्तमेकच॑म्‌ ° '[भवाशवौ मन्त वामितीशमूङ्कम्‌ ] यप्येदमा ea ईइत्यकसूङ्कम्‌ >" वसिष्ठेति वनस्पतिसृङ्कम्‌

एवं सूक्जपानन्तर सतवत्विजां ° [यथायथ' grat] समापयेयुः। ततो गुरः कत-

1 I, (0. omita it 1G 1. (). लोका दति ; A लोक इति

2 A यत्राजानमिति 17 I, (). ae अ्ग्ाविति and A

4 7, (). मन्यो; A मान्या सटा watfafa

4 <A यशोसौति 13 {. (). ब्ह्मल्य०, A gato

0 A 01018 the bracketed por- 10 1. O, श्रायज्नोरिल्याटिल्यानां and tion here and reads some A arastfcarfeearat portion of it a little below, 90 «Os 1, (). मयं ; A मनि

6 IT. 0. pa Gl 1 Both [. O, and ^ यज्ान-

1. O, arefatafa मिति

S 1. 0. owafefa 22 1. (). तवो ; ^ उरो

Y I, O, राजानमि < A दृव्यचयत

lO I. O. omits the bracke- 24 1, 0, wamasat aaatatefa बश ted portion ga and A भवाकथ्राटवीं म्मवै

11 TI. 0. omits the bracketed aTefafe दूश्रसूक्र for the brac- portion keted portion

12 Ace 2) Both I. O. and A ax

19 Both I. (0). and ^ यजातौति 26 oT. 00. वन

14 1.0. qa, 27 ^ यथामशषं

ls A wa

६२ दानसागर;

निल्ययजमानसदितः' पुष्पधृपौ AAMAS, तूर्येषु नदत्‌ मरडपाद्‌ बहिनिग॑य, खख. fatty इन्द्रादिलोकभालान्‌ प्रत्येक०मेदयेदीलायुङ्ृमन्तेरावाह्य, आवाहनानन्तरमेव *ॐ इन्द्राय नम इया दि-प्रणवा दिनमोऽन्तखनाममन्वैः प्रत्येकं सम्पूञथ, तथेव प्रत्येकं वहि दयात्‌ |

‘aq: शुविश्थाने मरुडलिकाः कत्वा, तेलोक्ये यानि भूतानीदयादीनि पटित्वा, तेलोक्यस्येभ्यः “[enate yea ] नमः, "| वेलोक्यस्थेभ्यश्वरेभ्यो भूतेभ्यो नमः J, ्रह्मरे नमः, विष्णवे नमः, शिवाय नमः, देवेभ्यो नमः, दानवेभ्यो नमः, गन्धर्वेभ्यो नमः, यर्तेभय्रौ नमः, रात्ततेभयो नमः, पन्नगेभ्यो नमः, ऋषिभ्यो नमः, मनुभ्यो नमः, देवमातृभ्यो नमः, इति sae सम्पूज्य, माषरभङ्गवलि दयात्‌

"तत Bhar भयो हेमकृरडलसूत्रकटकङ्गुरीयङ्ाणि श्विचिकाणि वासांसि wear, एक . faa Zara 11द्िगुणद्रव्यधरितां aucafearaal, feqy ata, द्विगुणद्रग्यकृताश्च'- शय्यां गुरवे दथात्‌ तद्‌ यथा--ॐ श्रयामुकामुकसगोतेभयः श्रमुकामुक्वेदामुकामुकशाखा- ध्यायिभ्यः अमुकामुकरदेवशरमेभ्यो युष्मभ्यं कृतेतदधिवासनकर्मप्रतिष्राथ' faut यथायधमेतानि हेमकुण्डलगुगः"-यज्ञोपवी त-कटकाङ्रीयकाणि, '* [एतानि विचित्र] -वल्ञाणि, एताश्च शय्या ददानि। व्राह्मणाः खस्तोति ब्र. युः। ततः प्रथमलिखितकरमेण ब्रह्मणतयं पुरयादादिवाचर कारयेत्‌ |

तदपि ऋत्विगुपवेशनादि-मध्यत्राद्मणवाचनान्तं कर्म॒सर्वमदादानसाधारणम्‌। तत ऋत्विजो मङ्गलगीतवाय' "घोषेषु सत्सु !"खश्वकृण्टक्तमोपश्यकुम्भचतुष्टय जलेन यजमानं ज्ञापयेयुः

ततो यजमानः "शुङ्माल्यवक्नतरः पुष्पाक्नलिमादाय तुलां fa: प्रदक्निणीङृलय, नमस्त

| |. (). क्रतनित्यथजनमानमद्ित .\ SA भतः शचिक्लाता क्र तनिल्यो यजमानसह्ित ) oA विवागि oT. (). ग्मह्धद्ोल्यादयक्र and A ||) A omits चख ०भिन्दादुय क्र 11 A afg for हि 3 1.0 omits 12 omar 4 Both [,(), and A अतः I A egg ) Both £. (). and ^ भूतानि lt I. O. faa इल्यादि lo 1. (). adds मौत here OG A खानेभाो 10 1. 0. aa and ^ qaqa {. (). omits the bracke- for स्वस्वकुण्ड

ted portion, A व्रेलो ery भो 11 A adds qyam after यजमान, yaar नमः

तृतोयदिनकृयम्‌ ६३

इत्यादिभिरस्मात्‌ 1[ संसारसागरादिदयन्त-]मन्तेरामन्त्य, पुष्पाज्ञलिनाचयेत्‌ ततः पुन- रपि तुलां प्रदक्तिणोङृदय, ag गचर्भेः-क्वयधरो "पृतसर्वालक्ारो 'वामदक्तिणकमेण करदय- धृत भ[हेमधर्मराजसूर्यप्रतिमः उत्तरभागे gaara), पएूवस्थापितहरिप्रतिमामुखं पश्यन्‌ तिष्ठेत्‌ तत ऋतिजो दच्तिणतुलाभागे दुवणंमुत्कृष्ट यजमानसाम्यादधिक्र यथा भवति तथा दथुः। पुष्टिकामस्तु तथाधिकं दापगरेत्‌, "यथा छुवणोधारस्य भूमिस्पशो भवति

ततस्तवेव aU धित्वा, नमस्त इयादि मन्वद्रयं ` [पठेत्‌ ततोऽवतीयं, आ्रात्मतुलितं सुवणं गुत्रत्विकेप्सुखनानाब्राह्मखेभ्य ] उतदज्य दयात्‌ तदयथा--अॐश्रय यथासम्भव- गोवनामभ्यो भ्गुत्रेचिवत्रश्रमु खव्राह्मणेभ्यो मतस्यपुराणोक्त-"तुलापुरुषदानफलप्राप्निकामो ऽहम्‌ एत- दुपकरिपतोपकरणालक्ारसदितखशरीरतुलितं पश्चवणेवितानसदहितं सापिकमति-'" [निर्मल aad ददानि af: खस्तीवयुक्ता, arfaat परित्वा, सुवणं मिदम्िदेवतमि्युक्घा,]' यथाशाखं क्रामस्तुतिं ' पटेयुः

ततो गु्रेत्विग भ्यो ग्रामं रत्नानि दक्तिणां दयात्‌) तद्‌ यथा--ॐ '*अयामुका- मुकसगोनेभ्यो SARA ANTRAL यिभ्योऽमुकासुक्देवशर्मभ्यो युष्मभ्यं कृतेतद्‌।न- कर्मप्रतिष्रा्थ '°द्त्तिणामियदुत्‌पर्तियोग्यां भूमिमेतानि च“ रल्नानि ददानि। प्रतिप्रहीतारः सखस्तीव्युक्ता स्वं स्वं सुवणभागं प्रत्येकं स्पृशेयुः वितानच्च वाक्यमन्तरेण गुरते प्रतिपादनीयं, गत्रतिक्प्रमुखव्राद्मणेभयस्तदानासम्भवात्‌ wa गुगरतिवकरप्रमुखत्राह्मणदेयमदादानेषु स्वषु वोद्धभ्यम्‌ यद्रा श्रात्मनुलितदुवणंस्याद्धं ya शअपरमद्धम्रत्विग्‌ भ्य" दयात्‌ aa दानवाक्ये-- 3 ग्रयामुक्रामुकमगोत्रेम्योऽमुकामुक-' "वेदामुकामुकशाखाध्या विभ्यो ऽमुकामुकदेव- शर्मभ्यो युष्मभ्यं मतस्यपुर'णोक्रनाग-'“व्यवश्यया फलपुप्पोपशोभितपर्वगनितानकसदित- fafa ५०विशेषः

^ ममाराटदििपयान्त 11 OF. (). निर्न

oa

2 1. (). waza for कवच IZ) A omits the bracketed por-

3 oA त्रतमन्वाङ्गालनडाग। tion

+ Both IT. (). and A omit ata 13 A पद्‌

) <A र्मतृलासमाश्द्य for the brac- lt oA AAA ANALY sHaRe - keted portion NHI

( A वधा 19 ^ दिका योग्या

(A पठिता only for the bracke- 16 A omits ted portion 17 «=I. (). omits

S A सव्वत्विकण० 14 A Oaangreafaet

J <A omits तुन? 19 I, O.omits भाग

10 1.0). atfeaafe; ^ सापिकमिति 20 A शषः

६४

दानसागर,

ततो जापकेभ्यो zfaut दयात्‌ "ॐ श्रयामुकामुकसगोतेभ्यः श्रमुकामुक्वेदामुकामुक श।खाध्यायिभ्यः श्रमुकरायुकेदेवशर्मभ्यो युष्मभ्यं कृतेतच्छा न्तिक्नाध्यायजपकर्मप्रतिष्रार्थ' दक्षिणा- मेतत्‌ कश्चन ददानि जापकाः खस्तीति वदेयुः ततो यथासम्भवं दानस्मयोप-स्थितान्‌ द्‌ोनानाथशि ^ AUS METZ FI दिभिस्तपयेत्‌ ततः धूवैवद Maura पुरयाहादिवाचन कारयेत्‌ ततः शीध्र' तत सुवशा यथायथं "विभज्य दथात्‌ [wa दानवाक्ये] श्रमुकर- देशे aged इल्युक्क-"[तत्तत्रिमित्तोल्लेखः कतेन्यः | एवश्चावता°नतरेष्वपि यत ॒देश- कालविशेषरश्रतिरम्ति, तल्ला-'“मुक्रदेशे श्रमुककाले इति ""तदुल्लेखः करणीयः

इति तुलापुरुषमदादानं समाप्तम्‌ |

1 ^ omits

2 A वेत्‌

3 A cfera

4 1. O, तदाल for तण्डल 5 A yea

G Roth I, O. and A omit it

1. (). wa eta वाक्यं and A तत्र दानवाक्यं S uA मिति only for the bracke- 16५ portion 0 1. (). at} for af lO 1. (). omits अरमुकटेशे 11 1. 0). seta:

तथा हिरण्यगभेगमहादानम्‌ ( मतस्यपुराणम्‌--२ १५ श्रः ) Aad: सप्रवच्यामि महादानमनुत्तमम्‌ t arar हिरर्यगभाष्यं महापातकनाशनम्‌ ॥१॥ qua दिनमथासाय तुलापुरषदानवत्‌ ऋत्विच्यरडपसम्भार भूषरच्तरादनादिकम्‌ uri कुयदुपोषितस्तद्रल्लोकेशावाहनं बुधः पुरयाहवा चनं कृत्वा तद्रत्‌ कृत्वाधिवासनम्‌ ॥३॥ तद्रदुणोषितः--तुलापुरुषवद्‌ गुत्रत्विग जापकैः सह कृतोपवासो यजमान इय भैः | व्राह्मण aad us तपनीयमयं शभम्‌ | Raa TAMA MATER“ MITT ॥४॥ देमपङजगभवदिति मध्यस्थापितसंौवणपद्यमिद्यगरः तिभागहीन- `| विस्तारमाज्य]-त्तीराभिपूरितम्‌ दशाल्रारि सरलानि aa [सुची तथेव] ॥५॥ श्रभिपूरितम्‌ एकदेशपूरितम्‌, ‘sf (१।४।६१) इति पाणिनिसूत्र एवाभिशब्दध्ये - कदेश- वाचिःवेन प्रसिद्धत्वात्‌ दशाच्राणि [श्रल्नाणोव श्रन्राणि प्रधानफलसाधनानीलयभैः 1. हेमनालं "सपिटक्रं बहिरादिष्यसंयुतम्‌ | तथेवा" ०वरणां नामेरुपवी तप्र काश्ननम्‌ ॥६॥ [भिटक जातकोपवेशनार्थः पटकम्‌]! नामेरावरणं--नाभ्याच्छादना्थः सुवणंपत्रकृ तं" ° वच्राकारम्‌ पार्वतः स्थ]पयेत्तद्रदेमदरडक्मरडलुभ्‌ ! पद्माकरं पिधानं स्यात्‌ समन्तादद्नलाधिक्रम्‌ nen

1 <A omits मष्टा S A अस्त्राणि शरनोकास््ाणणि प्रचाना- 1. ^). अ्रारयेत्‌ alam: , I, (0. werreta कासा 3 <A omits ल्य WuaTatatay : 4 1. O. adds गञ्भज before ) <A सपिटकं

गभ वत्‌ 10 1. (). ग्वरखान्नामे° » A विमाय 11 A foam ereqet for the brac- 6 A शचिस्तथव keted portion

A ग्वादरिह्वेन 12 1. O. oma

€६

दानसागर:

मुक्तावली समोपेतं पश्रागदलान्वितम्‌ | तिलद्रोशोपरिगतं वेदिमध्ये ततोऽचयेत्‌ ॥८॥

aaa ' पिधानेन श्ननुष्रानकाले गभमुखाच्छादनं कतैव्यम्‌, Aaa तद्विनियोगाश्रवणात्‌

पद्मरागदलान्वितम्‌ उतङृष्-णमारिक्यखर्डान्वितम्‌ |

ततो मङ्गलशब्देन ब्रह्मघो-ऽरवेण सर्वोष्रधयुदक*लानल्नापितो agra: en

सर्वाषध्युकमिति Spusedieageanacqiaf aadlafafafad जल, कुरड- समीपस्थ कुम्भजलवरिनियोगस्याग्र चतुभिः saa fafa’ वद्यमारात्वात्‌

शुङ्तमाल्याम्बरधरः सर्वाभरणभूषितः |

"| इमसमुचारयेन्मन्त' गृही तकुसुमाज्ञलिः ॥१०॥

नमो हिरश्यगर्भाय दहिररयकवचाय सप्तलोकञराध्यक्त ATE नमो नमः] ॥११॥ भूलक्रप्रमुखा लोकास्तव गभं व्यवस्थिताः रह्मादयस्तथा देवा नमस्ते विश्वधारिखे ॥१२॥ नमस्ते भुवनाधार नमस्ते भुवनाश्रय" |

नमो हिररयगभांय ' "गभं यस्य | पितामहः ॥१३॥॥ यतस्तव -स्वभूतात्मा भूते भते | व्यवस्थितः 1 तस्मान्मासुद्धराशेषदुःखसंसारसागरात्‌ ॥१४॥

` एवमामन्तथ तन्मध्यमाविश्यास्त उदब्यखः | मुष्टिभ्यां cage धर्मराजचतुमुखौ |

जानुमध्ये शिरः कृत्वा | तिष्टेदुच्छासपश्चकम्‌ navn

1. (). faataa ; A विधानेन 9 Both I. (). and A मूवनाञ्यः 1, (). omits 1() oT. (). ब्रह्मलोकत [, (). न्वग्नोन 11 A omits the bracketed por- + Oh, स्नानस्नापिते ; ^ स्नानं tion IY 1. (). नरभूतालमा A कुण्डल ° 1) TO. एवमासड््‌ 1. ()* कुण्ड 14 A विष्टे दुच्छायपदङ्ज, I, 0, वैष्टे- I. (0. omits ना दुष्कासपङूखकं

A omits the bracketed por-

हिररयगभेमहादानम्‌ ६७

गभौधानं पुंखवनं सीमन्तोन्नयनं तथा | कुरय हि रख्यगभ॑स्य ततस्ते द्विजपुङ्गवाः ॥१६॥ [ तत्तत्‌"संस्कारानु्राना भिध्यानं कृत्वा तत्ततसंस्कारप्रधानमन्त्रान्‌ “rsa hea: गी तमङ्गलघोषेण गुररत्थापयेत्ततः | जातकमौदिकाः SA: क्रियाः षोडश चापराः ॥१७॥ श्रतापि तत्ततसंस्कारामिध्यान 'पूरवकप्रधानमन्तपाठो बोद्धव्यः, सस्काराणां तदान करणासम्भवात्‌ | °सुच्यादिकथ गुरवे दत्वा मन्तमिमं पठेत्‌. | नमो हिरण्यगभाय "[ब्रह्मगभाय वे नमः| चराचरस्य जगतो गृहभूताय] वे नमः ॥१८॥ Wag जनितः" पूवं म्य धर्मामरोत्तम'" | त्वद्रभसम्भवा11 टत दिव्यदेहो भवाम्यहम्‌ ॥१६॥ aafa: कलसभु यरस्ततस्ते द्विजपुङ्गवाः aid $a: प्रसन्रान्राः' सवभरणभूषिताः ॥२०॥ कलसेरिति होमकुर्डसमीपस्थेः कुयुः HAY: ' 'देवस्य त्वेतिमन्वेण स्थितस्य कनक्रासने | श्रय जातस्य तेऽङ्गानि ' 'श्रभिषेदयामह वयम्‌ ) दिव्येनानेन वपुषा | fat जोव ]'* सुखी भव uaa कनकासने स्थितस्य '“कनक्मय्ासनोपविष्टस्य ` “देवस्यत्वेति मन्वेण, “अय जातस्य asa’ इव्यारि-' `पुराणमन्तेण aq कारयेयुः |

1 I. ©, तस्याचा for ससारा 1) A नरात्तमः ५14 [. (), नरानमाः ~ 1, ^). पटठेटिव्यध्ः for omer < <A the bracketed portion as 11 A व्टव for of & तत्तत्‌ संस्कारान्‌ कन्धामव्याय यत्रतः ~ Band 1. (). प्रष्ब्राद्धः + oA न्धानर 1: A rag ) I, (). werat 14 1. (). पअभिषेलम्े G A माल्याटिकरूष li 1. (). fewesra for the brac- 7 A जपेत्‌ keted portion <A the bracketed portion as 10 A ararraate गभभूताय 17 A omits it QA जमितं 19 1, (). ogres

१२

६६८ दानसागर)

ततो हिररयगभं "तं तेभ्यो दथाद्विचक्तषणः | ते पूज्याः सर्वभावेन “बहवो वा तदाज्ञया ॥२२॥ “तव्लोपकरणं सवं गुरवे विनिवेदयेत्‌ पादुकोपानहौ FA चामरासनभाजनम्‌ | उपकरणमिद्युपकरणत्वेन गुरवे देयमिदयर्थः | ara वा विषयं वापि यदन्यह्यितं भवेत्‌ ॥२३॥ waa विधिना seg पुरयेऽहनि निवेदयेत्‌ | हिररयगभदानं ब्रह्मलोके महीयते ॥२४॥ "पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेत्‌ कल्पक्रोटि शतं यावद्‌ ब्रह्मलोके महीयते ॥२५॥ कलिक्रलुष्र -faga: पूजितः सिद्धसङ् - रमरचमरमालावीज्यमानोऽप्सरोभिः पिृशतमथ बन्धून्‌ पुत'-पौत्ताननेका- नपि नरक“-निमप्रांस्तारयेदेक एव ॥२६॥ इति पठति “य इत्थ | ' "यः *णोतीह सम्य मधुरिपुपुर-' "लोके पूज्यते सोऽपि faa: मतिमपि जनानां at ददाति भिया विवुधपतिजनानां नायकः स्यदमोधम्‌ ॥२५॥ प्रयोगः अत॒ यजमानः" समुतपन्नहिरण्यगभमहादानदनेच्छः'' तुलापुरुषमहदादानलिखितं‡ ae NA ` "-मयदालसन्नाह-तुलास्थापनौ यद रिप्रतिमासहित-सालङ्कार-तुला-वामदस्तग्राह्यसूर्थप्रति

1 A omits it bracketed portion 2 Corrected from +. 1). and [() A omits it |. (). A agai 11 A ogo 3 A ततोपकरण 12 A जनाना 4 भूषित for दयित 1: 1. (). यजमान 9 A दूरेषु lt ~+ °मदाटानेष (A गकलुक 15 A लिखित ` 7 A "पोवान्‌भिकानृपि li IT. (0. ग्मयाटरन० and A SA -निमग्नासारकोट्क oHATAAS for ०मयटाल०

Y Corrected from अ, 1. ob. (). zyooand \ owe for the

हिररयगभ महादानम्‌ gg

मा-बहिःसर्वसम्भारम्‌, शअधिकतवेनाभिमतः-शुदधमुवर्णघरितं खाङ्गलेन द्रासप्तयज्ञलो- च्छरायमुपर्यधोऽश्चत्वारि शदन्गुलविस्तार सुद *-तलकान्वितं ‘gas, तन्मुखाच्छादनार्थ' Wart -कुरडमुखवे्टनेनाद्गलाभिकमुत्‌कृष्टमाशिक्यभूषितं पमुक्ताक्षग्विभूषितं सौवण! पिधानं, कुणडगभत्थापनार्थमभिमतपरिमाणपुवशंघटितं पञ्च, कुणडपुरणार्थ' प्रतं are’, करडपाश्वे- स्थापनार्थमभिम तसुवेणंघटित-' ° दात्र-सूचो Yl कुश नाल ]-करडोलिकाः, सोवं-' "पलोत्‌लारितादिलयप्रतिमां, ' 'नाभ्याच्छादना्थ ' ([सौव्णपल्-' -रचितवन्नाकार, सोवण यज्नोपवोतं, ez, कमरडलं, तायलङ्रणे रम्ानि च, कुरुडाधःस्थापनार्थ' तिल- दोणं यजमानव्रथमन्ञानार्थः aad सर्वोषधिश्च, वामकरधारणा्थ' | dat! चतुरमुखब्रहम- प्रतिमां , गुशुदक्तिणार्थः काष्रपादुकायुगोपानद्‌ युग-' ` च्छतचामरासनभाजनानि चोतपादयेत्‌ t ततस्तुलापुरुषोक्त-'"समयानामन्यतमस्य TATA यजमानगुग्रंत्विग जापकास्तुलापुरुषः“.वद- विष्यभोजनादिक कृत्वा, निवेदनसष्ल्पवाक्ययोस्तुलापुरषपदस्थाने > हिररय-गर्भपदः प्र्तिप्य यथायथं निवरेदनं सङ्कल्प कुयुः। अपरदिने च> यजमानस्तुल पुरष->*[वद्‌ गोविन्द्‌ ] - दाराधनादिमधुपकेदा नान्तं a! गोविन्दायभ्य्चन-त्राह्मणानुक्ञापन-२ -दानसङ्कल्प-पुरयाहा दि- वाचन-वरणवक्येषु तुलापुरुषपदस्थाने दिरए्यगम॑पदं परक्तिप्य कुर्यात्‌ ततो गुद्र॑त्विग - ` ।यजमानजापका उपवसेग्ुः। श्रपरदिने | कृतनिलयस्तुल पुरषरवद मिस्थापनादि मध्य- ब्रह्मणत्राचनान्तं कमे यथायथ कृयुः। एवल मध्यत्राह्मण-गवाचनान्तं कमं तुलापुरष-

~~ ~

1 ot, (0. and A स्तदन्‌ for शद 11

A omits the bracketed por- ~ A इामप्ताङ्गुलो.

portion

3 1. (0). omfarnrfat, ^ ogfaxr-

I. 0) पात्र for va

न्त्‌ 16 A नेमां, |. (). खेम + A omits it 17 1. Ob, प्रतिमा ) A we 1. (). caraqae, A outawe 6 A omits it 19 A ofatararato for owagtar> A सौवण A न्प्रुषा S A art जरसामग्रोख्व, Boatu- 21 \ हिर्दयथगमः HATTA, LO, क्तीराजनमाममगरश् 22 [. (). omits it 0) A कुष्डपाश् <.) OA बदङवैन्द्रा for the bracketed 1) A रातवशुचि for the bracketed portion portion <f Both [. (). and A omit it 11 1. (). Feave and .\ कलम 2; 6 A ograe for the bracketed portion < A यजमानाद्यपरे for the brac- l2 Both I. (). and 4 द्ररिता० keted portion 1. 7, O. anpmareary 27 A "वचनान्त

दानसा्र्‌ः

१०० प्रोक्कमनुसन्धायानुष्रातव्यप्‌ ततं ऋविजः 'सपरिधान देम -कुर्डमानीय प्रधान. वेदिक्रायां ज्िखितचकरोपरि "तिलद्रोणं विकीयें १तततरोपयेयुः ] [Resa हैमं पदम निधाय | ` [यजनानोपवेशनयोग्यं यथा भवति, तथा कुण्डं घृतक्तीराभ्यां पूरयेयुः कुण्ड. qaqa’ दहैमानभिमतरनयुता'¶ न्‌ दाल- | सूची-नाल-पिरक-बर्हि-रादिलप्रतिमा- ` नाभ्यावरण-यन्नोपकीत-दरडकमरडलुन्‌ Teg: | | ततो यजमानं खखवेदस्थाभि- पेक-'> मन्तः सवोप्रधिमिश्रजलेन' 'लपयेवुः। तदा मङ्गल" “[तुयवन्दि-]घोषान्‌ कारयेयुः faa वजमानः| शुक्कमाल्याम्बरधरो व्रतसर्वालङ्कारः पुष्पाज्ञलिमादाय "नमो हिरर्य- Tavares -- दुःखषत्तरसागरा ara "मन्ते िररयगर्ममामन्त्य पुष्पाज्ञलिनार्चयेत्‌ | ततो दक्तिणक्रमेण दसतद्र थ-' 'घरतहंमधर्मराज-'*चतुमखप्रतिमो '°हिरर्यगर्भमध्यं प्रविश्योद्‌.- अख उपविश्य जानुमध्यारपितशिराः" “'उच्छासपशचकं यावत्तिष्ठेत्‌। तदा चः” ब्राह्मणाः पिधानेन “कृण्डमच्छाय दिरणएयगर्भस्य ग्भावानपुंसवनसीमन्तोत्रयनसंस्कारानमिध्याय' खखग््याक्गास्त्ततसंत्कारप्रधानमन्तान्‌ पठेयुः तता गुशमक्गलतूर्यगी तवन्दिधोषेषु सतस -हिरणयगभंस्थ' यजमानः करे ` "विध्रलोत्थापयेत्‌ तत॒ `"[ऋतिजो हिररयग्भा- निग तस्य] यजमनस्य संस्कारा खकण्श्यविहितान्‌ जातक्रमोदिषोडशसंस्कारानमिभ्याय तत्ततसंस्करारप्रधानमन्लान्‌ पठेयुः |

L A ग्गन्धर 1c en qa az for the bracketed ~ A तत portion 3 समिधादट्‌ान lo A\ ततश्च 4 qweataa 10 A aratarfe. 0) A feratstat 17 |. (). व्यं \ तत्र 07 the bracketed [णा = 19 1, (), नद्दिरण्यगर्मप्रतिमो, ^ tion चतुमु खप्रतिमा [. (), omits: the bracketed 1) OA डद्िरर्यमध्यं portion, A गह तिग्‌ for it 20 1. (). निर S [.. (), omits the bracketed <1 1. (). उद्काश्च०, A TCT portion 22 1. (). are after this 9 oA ऊण्डपाश्चतः 23 oT. (). कुम्भ. {0 ,५ zara for the bracketed 24 .\ omits ध्याय portion 29 A शिरस्य 11 + araraacy २0 A विष्टल्योपयेत्‌ 1 Both [. (). and A omitwa ~+ A reads the bracketed por- 131. ^). -जसकुमयतष्टयेन tion as ऋषिकद्टिरश्यग्भम्वितस्य

हिररयगभमहादानम्‌ १०१

aes षोड़श ऋग्वेदे-- जातकर्म नामकरणं निष्कमणम्‌ WAIN चृडाकरणम्‌ उपनयनं तीणि वेदव्रतानि खानं विवाहः देवपितृमनुष्यभूतव्रह्मणां पञ्चमहायज्ञा: यजुर्वेदे तु नामकरणं नास्ति, "चत्वारि वेदव्रतानोति "विशेपः सामवेदे नामकर रमस्ति, अन्नप्राशन "नास्तोति यनुर्वेदाद्विशेषः ्रथवेवेदे-- जा तकर्म निष्कमणम्‌ RAIMA गोदानम्‌ उपनयनं सावित्रीत्रतं "वेदव्रतं arfaataafaasta "वेदत्रतविसजनं समावर्तनं विवाहः पश्चमहायज्ञाश्चेति |

ततो यजमानः पूर्वोक्तं दातादिकं गुरवे प्रतिपादयेत्‌, ततो ‘am ।हररायगभायः ‘wera वै नमः इवयादि मन्तद्ररः जपेत्‌ ततं ऋत्विजो ऽष्टौ वररादिलन्धा- नङ्क ररलङ्कताः कनक्मयासनोपव्रिष्टः यजमानं ष्देवस्य त्वेति वेद चतुष्टयस्थमन्तेण ‘aq जातस्य तेऽङ्गान) त्यादिना पुर।णमन्वेण कृश मौपध्थकुम्भ चतुष्टय जलेन AAT:

तनो यजमानः शुक्रमाल्यम्बरधरो प्रतसर्वालङ्कारो गु्र॑तिक्रमुखनानात्रुदमणोभ्यो दिररय-"गभमुतखज्य दयात्‌ तद्यथा -'"ॐ श्रय यथासम्भवगोलनामध्यो गुशर त्विक्‌ परमुखव्राह्मतेम्या मतस्यपुराणोक्रदिररयगर्भ-'' महादानदानफलप्राप्तिकामोष्टमेतं"‡ fetaz- गभ'' ददानि। प्रतिप्रहातारः sarge साविती पटित्वा हिरण्यगर्भोऽयं विष्णुद- वतः RAHI यथाशाख' कामस्तुति' पठेयुः |

ततां गुरते पादुकपनच्छुतचामरामन-' भाजनत्रामान्‌ दत्तिणां दयात्‌ तद्‌ यथा-- "अत्रय कतेतहानव्रतिष्राश्रः तुभ्यमदं द्क्ञिणामेतानि पादुकोपानच्छतचामरासनभाजनानि ` दयदुतपत्तियाग्याश्च भूमि" ददानि। खत्तोति गुरुदेत्‌

` तत ऋत्विग्भ्यो दक्तिणादानम्‌ | तद्‌ agi qq करतेतदहानप्रतिष्रा्थः

1 oA weafe, [. (). रतानि 11 Both I, (). and A omit 2 1.0, शंषः WRTRTA :; .\ नास्ति 12 A नकामोमेत 1 1. (1). देवव्रत 13 \ ferry y 1.0. st व्रतत्रिम जनं. \ omits 140 (). ०्ट्‌व्तमिल्मुक्ता it In) 1. (). omits भाजनं 1. (). fogarty, A. गमभूताय 1८; A omits it {. (). पटेत्‌ 17 A यदुन्‌ पतिर S [,.(). #amt for set S A ततो ) A omits गम 1 A omits it

1() A omits it

१०२ दानसागर

युष्मभ्यमहं दक्लिणा ' मियदुतपत्तियोग्यां भूमिम्‌ एतानि चः रलानि ददानि। खस्तीति तयेकश्त्विजो व्र थुः ततो गुग्ृतविजः ख" @ खुवभाग' स्परशेयुः। यद्रा गुरते हिररय- THES ‘Manes दयात तव च- त्रयासुकामुकसगोतेभ्योऽमुकामुक- वेदामुकरामुकश।खाध्यायिभ्यरोऽमुकामुक -देवशर्मभ्यो युष्मभ्यं मत्स्यपुराणोक्भागनव्यवस्थया तिलदोणारोपितं* फल-[पुष्पोपशोभितं प्लवं ]-वितानकसहितमिति पूवेदानवाक्याद्ि- शेषः

ततो यजमानस्तुलपुहष-"वनपकरेभ्यो दक्तिणादानं दीनानाथादितर्पर्‌" ब्राह्मणवाचनं

"त्वरया यथायथ हिररयगमेप्रतिषादनश्च कुर्यात्‌ इति दिररयगभमदादानं समाप्तम्‌" |

=

1 .\ °मिष्टं यदुत्‌पत्तियोग्यां .\ ya for the bracketed

~ A omits it portion

^ omits it SA °जापकेभ्यो

4 <A omits वेटामुकामुक ) ज्ञत्वा

Oo |. (). omits टेव 10 1. (), omits it

G |, (). न्रोपिशा

तथा ब्रह्माण्डमहादानम्‌ ( मतस्यपुराणम्‌-२७६अः)

ama: संप्रवद्यामि ब्रह्मारड विधिमुत्तमम्‌ | "यच्छ सर्वदानानां महापातकनाशनम्‌ ॥१॥ पुरायं दिनमथासादय तुलापुरुषरदानवत्‌ | त्विच्यरडपसम्भारभुषरणाच्छादनादिकम्‌ ' लोकेशावाहनं तद्द धिवासनक, तथा ॥२॥ "कुयद्धिशपलादद मासा" शक्तितः शक्ल -द्रयसंयुक्क' AMIS’ काश्चन बधः ॥६॥ दिग गजाष्रसमायुक्क पडवेदाङ्गसमन्वितम्‌ | 6ऽलोकपालाष्टकोपेतं मध्यस्थितचतुमु खम्‌ | शिवाच्युताकंशिखरमुमालदमीसमन्वितम्‌ शिवाच्युनाकशिखरम्‌ उदू भागोनखादितशिवाच्युताकरमूतिम. | वस्वादियमरुद्‌ गभ महारन्नसमन्वितम्‌ | वितस्तेरह्गलशतं यावदायामविस्तरम्‌ ॥५॥ वस्वा दिव्यमर्द्‌गभ गर्मोतखाटितवखष्रक-द्रादशादिलय-सप्रमरुद्गणमूतिम्‌* महा- रन्नममन्वितम्‌ उतक्ृष्टरनसमन्वितम्‌ वितस्तेरद्गलशत यरावदियनेन वितस्तेरारभ्यङ्ग.ल- शतं यावत्‌ स्वेच्छया दष्यविस्ताराभ्यां amas "कतेन्यमिद्यर्भैः करौषेयवच्नसंवीतं तिलद्रोणोपरि न्यसेत्‌ | तथाष्रदशधान्यानि समन्तात्‌ "०परिवारयेत्‌ ॥९॥ geen ' [धान्यानि प]रिभाषोक्तानि पूर्वणानन्तशयनं' sax qaefeat | प्रकृतिं afaa aed agama: परम्‌ ॥५॥

1 [.(). ages + |. (). cafe:

¬ 1. (2), क्याद्भिःत्‌पला० Y Both |, Or and ^ omit 3 A oat: कतव्यम्‌

4 A कशम०, 1, (), wae. 1/) 1. (). परिकल्पयेत्‌

> A ब्रक्मार्ट 11 A omits the bracketed por- GA wera tion

T LO). “मूलि oa “मूलि 1 OA ottina

© दानसागर.

५श्रनन्तशयनं जलशायिनम्‌ |] पथिमे चतुरो वेदाननिख्दधमतः परम्‌ | “[श्र्निमुत्तरतो हेमं वाखुदेवमतः|परम्‌ sh समन्तात्‌ “गुडपीटस्थानचयेत्‌ काञ्चनान्‌ बधः स्थापयेद्रछ्रसंवी तान्‌ एूणंकुम्भान्‌ दशैव तु ॥६॥ HAUNT कराश्चनपललोत्‌खारितान्‌ | दशंव भेनवो देयाः "सहैमाम्बरदोहनाः | पादुकोपानदच्छतचामरासनदपंगोः | भच्य-'भोज्यान्नदीपेक्ञुफलमाल्यानुल्ञेपनेः ॥१०॥ भक्त्य fin qa, फलस्य "स्वशब्दोपात्तत्वात्‌ "wader पादुकादिमिः सदितः दश धेनवो देयाः पाश्वेतः स्थाप्या इल्यः `होमाधिवासनान्ते ज्ञापितो वेद्पुङ्गवैः | इममुचारयेन्मन्तं तिधा कृत्वा safe ॥११। होमाधिवासनान्ते इति ` पूर्वमेव देवतारोपरणकूपस्याभिवासनस्योक्कत्वाद्धिरए्यगभोदिषु तथा दशंनाच aa लोकपालायावाहनपूजा- ' ' [प्रयेन्तं समाप्यायिवासनं | CUTTY वेदयुप- -रिस्थापनम्‌ aa: ज्ञापितो ara पठेदिति सम्बन्धो बोद्धव्यः, नमोऽस्तु विश्वेश्वर विश्रधाम जगत्‌सविते भगवन्नमस्ते | *सप्तषिलोकामरभूतलेश 'गभण साद्व ॒वितराभि-' war ॥१२॥

1 A अनन्त शायिन for the brac- + \ ष्टोमादि० keted portion J A टोमाटि° 2 1. (). अतः for the bracketed 10 A पूष्व only portion 11 Both |. (), and A पर्थथन्त- 3 1. (). पौटस्थयानमच्येत्‌. .\ dts. शया पिवासनं for the bracketed WATS Ay portion 4 1. (). सदं माम्बरदोदनाः, A 1 A omits रि कटन्विग्भाः सुरटौोहनाः 1.) Both T. (0. and A amfs'- 0 Corrected from M, PL A B लोकासनभूतलेष्र and [. (). भोजन for मोज्यान्न 14 1. (). adds गभंश before this G A eemeetura दति 1) A fw for fa

{ .\ ते qW

ब्रह्मारडमहादानम्‌

ये दुःखिताप्ते इलिनो भवन्तु "प्रयान्तु पापानि AMATI | "ARAMA TAT THT AT ब््मारडदोषषाः प्रलय ब्रजन्तु ॥१३॥ एवं 'प्रणम्यामरविश्वगमे दयाहिजेभ्यो दशधा विभज्य ।. ‘AIA Fa गुरोः WHC

समं भजेच्छ्ेषमतः कमेण ॥१४॥ सखल्पेषु होमं Tats एव

कुयाद्‌ कामि विधानयुक्कथा " |

एव "सम्पूज्यतमोऽल्प वितत. यथोक्तवस्ताभरणादिकेन ॥१५॥

CNT प्रचुरदानासमथषु दातृषु ALG गुरुरेक एव पूजनायः इत्थं एतद खिलं पुरुषोऽत्र कुयाद बरह्मरडदानमधिगम्य महद्िमानम्‌ | ‘fay तकरमष-विशुद [तुमु रारे |“ रानन्दकृत्‌ पदमुमेति सहाप्सरोभिः" wage सन्तारयेत्‌ पितृपितामहपुवषपात-

' बन्धुप्रियातिथिकलल-' ass सः ब्ह्मारडदान-' "शकली कृतपातक्रोघ- मानन्दयेज्न जननीकुलमप्यशेषम्‌ ॥१५७॥ इति पठति णोति वा एवं सुरभवनेषु गृटेषु धार्मिकाणाम्‌ t

Vv

१०४

1. (), omits it S <A weeret for the bracketed A 2aiaMtTarec- portion

A प्रखम्यमवववधिगभ Q AN सद्प्सगभिः

A भागवयं 10 A मात

-५ oDwaT Ll A. न्द्रषटटाष्टकं

A [saw तमाल्पपित्त ° 1२ Both 1. (). and A न्सकशौ. A मिह We

b

१०६ दानसागरः

मतिमपि ददाति मोदतेऽसा- “वमरपतेभंवने सहाप्सरोभिः Wasi प्रयोगः HA यजमानः समुपजाततव्रह्मारुडमद।दानदानेच्छस्तुलापुरुषमहादानलिखितं खडगचर्ममय- ढल 'सत्राह-तुलाम्थापनी यद रिप्रतिमा--"| सालङ्करतुला |--दस्तग्राह्यप्रतिमा-वदहिःसर्व- सम्भारम्‌, अ्रधिक्तवेन विंशतिसंख्यपलेभ्यः ae सदखपकल्लावधि श्रमिमतक्राच[नघटितं] >, देप प्रस्ताराभ्यां" वितस्तिमारभ्या्घलशतपयंन्तम्‌, सम्पुटमेलनीयखरडद्रयरूपम्‌, wae खाटितचनु मखव्रह्म-"वखष्टक-द्ादशदिय-"सप्तमरश्ट् णप्रतिमं, ate: सखखदिकृकमोत- खादितंरावतादि-'" दिग्गजषटकेन्ददिलोकरपालप्रतिमम्‌, श्रमिमत-'' स्थानपटक्कथतलाटित- शिक्त कल्पनिरकच्वन्दोज्योतिषव्याकरणक्प-वेदज्गषटकप्रतिमम्‌, उपरिखरडोदध-'*भागोत्‌- लाटित-शिवाच्युताकरमालदमोप्रतिमम्‌, श्रभीष्टोतकृष्टरमखचितं ware ; ब्रह्मणड-' [पूर्वादि- दिगव |स्थापनाथं काश्चनान्तरविरचितपत्रोतलादित-जलशायि-प्रयुप्न-प्रकृति-सङ्कषं ए-वेद चतु- ध्यानिशद्धान्निवादेवप्रतिमाः. जलशाय्यादिप्रतिमास्थापनार्थमष्टो गुडपिरुडान्‌, ब्रह्मारडा- च्छाद्नाथ कोषकारतन्तु' निर्मितं aed, व्रह्मारडस्थापनार्थ तिलद्रोणं, ब्रह्मरड-' पार्श्वं स्थापना्थमष्टदश "(घान्यानि, दश]कुम्भान्‌, ageard’ "दश वल्ञाणि, ब्रह्मारडपाश्व॑-'"- स्थापनाथं दश धेनूः, तदलङ्करणाभ दश हैमशरङ्गयुगवल्नाणि, उपदोहनार्थ' दशकरांसयपात्रासि, ब्ह्मारुड- "पाश्वेस्थापनार्थशच काएटमयपादुकायु गोपानद युगच्छलचा मरासनदप एपिष्टकसामग्रयन्न- सामप्रा- " ज्ुफलमूलमाल्यानुलेपनसामग्रीरुतपादयेत्‌ ततस्तुलापुरषोक्कसमयानामन्यतमस

| 1. (). omits areas [2 1. () भागानुतखाटित, A ~ Both |. (). and A न्रमर० भागादुत्‌खाटित 3 1. (), भयतेन षड्‌ तला and 1: WA reads the bracketed por- मयातुख for मयटाल tion as पूञव दिशि 4 ^ साला 11 A न्तु for तन्तु 0 ॥. (), omits the bracketed lo Both 1. ©, and omit portion पा GA Setar 10 A omits the bracketed por- { ६. oF ag tion + o1. (). सुषटटक and A sz 14 A अशाद्श 1. (), omits सप्त IS 1. ©”. omits पाश्च 10 uA omits fe 1 1, 0). omits wry 11 A स्थापनं. YO I. 0). adds दौोपसामगुौौ after

this

ARIUS ASSIA yo

पूवंतरदिने यजभान-' 15 त्विगजापकास्तुलापुरुषवद विष्यभो जनादिक‡ कत्वा, निवेदनसङ्ल्प- वाकषययोस्तुलापुरुषपदस्थाने ब्रह्मारुडपदं प्रक्िप्य यथायथं निवेदनं सङ्कल्पश्च Fy: ततोऽ- परदिने यजमानस्तुला-"पुरषवद गोविन्दाद्याराधनादि-मधुपकदानान्तं ' कर्मः गोविन्दाय्चेन- वराह्मणानुज्ञापन-दानसङ्कल्प-पुरयाहादिवाचन-*वरणव क्येषु तुला पुरुषपदस्थाने व्रह्मारडपदं प्रतिष्य कुर्यात्‌ ततो as त्विग यजमानजापका उपवसेयुः। श्परदिने कृतनिलया५- स्तुलापुरुषवदस्निस्थापनादि-मध्यव्राह्मणवा चनान्तं करम यथायथ" Fa: एवश्च मध्यब्राह्मण- वाचनान्तं कमे तुलापुरुषग्रन्थमनुमन्धायानुष्रातम्यम्‌। तत ऋत्विजः पवेषटितं यथोक्कहपं , सम्पुरमिलित-' कलद्रयनिमिंतं ब्रह्मारडमानीय, प्रधानवेधां लिखितचक्रोपरि तिलद्रोणं विक्रीय, ' ' तदुपरि स्थापयित्वा, कौषेयव्तेणच्छाय, ब्रह्मरडस्य ' "सवेपार्वेष्वष्टादशधान्यानि अरोपयेयुः। ततो ware पवोदिक्रमेण गुड-'"पिरडानामुपरि पूर्वोक्-' -जलशाग्यादि- प्रतिमाः स्थापयेयुः गुध ताः'° maga प्रणवादिचतुरभ्य॑न्तेन नमोऽन्तेन खनाममन्लेण प्रत्येकं पूजयेत्‌ तत eam ब्रह्मारडपारश्वं '" वत्ववेशटितप्रीवान्‌ दश पृणकुम्भान्‌, ' 'हेम- Nee ea: सकांस्यदोहना दश पेनूः, पादुक्रायुपकरणाश्चा “aay: ततो मङ्गल- गीतवायवन्दिघोषेषुं aly कुरडसमीपस्थकुम्भ चतुष्टयजलेन यजमानं RTA: |

ततो यजमानः शुक्कमाल्याम्बरधरो भ्रतसवोलष्ारः पुष्पाज्ञलिमादाय wares लिः प्रदक्षिणीकृ "नमोऽस्तु विश्वेश्वरे"यादि मन्तद्रयं पटित्वा पुष्पाज्ञलिनाभ्यच्यै प्रणाम्य Vas fanet दयात्‌ 7"( तद. यथा-ॐ | श्रयामुकामुकसगोते भ्यो ऽमुकामुकवेदामुका- मुक्शासरध्यायिभ्यरोऽमुकामुकदेवशर्मभ्यो युष्मभ्य' मतस्यपुराणोक्त-बह्मारडमहादान-°'दानफल- प्रा्तिक्रामोऽह मतस्यपुराणोक्कभागव्यवस्थया °ग्दुतन्महारनभुषितं कीषेः'-यवस्लसंवीतं तिल.

Ge de - ~ ~~ ~ ~

1 J. (0. यजमानः 14 A omesraitfzo, I, (), न्क्रमे.-

2 Both I, 0. and A owt nate NOT iz $ 1. 0. waazand A Jaros 19) 1. (). ata 4 A न्टानाचरथान्त 16; ^ oury 0० Both 1. O, and A omit it 17 A केमवस्त्राश्छादितान्‌ G A outwa 18 A omits 7 A न्स्थापन 19 .\ ऋचिग्भो 8 A ametwice 20) A omits the bracketed por- 9 A wafaaare tion 10 Both I, 0. and नसक्रलम 21 A omits शान 11 Both I, O.and ^ तत्रोपरि 22 A Ua’ aEto 12 1.0, wary ween धान्यानि 23 I. O. adds wet before rer

13 1. ©. efatto

9 og दन्ता गरः

तरोशस्थापितमध्ादशधान्यसदहितं गुडपीठटस्थक्राश्चनानन्तशयन -TLA-WF ति-सङ्षण -वेद्‌- चतुष्टयानिरुद्धामि-वाश्वुदेव-प्रतिमासदहितं वस्तसंवीतपूणोकुम्भद शकहेम MAAS दित- THA EMIT Ales पादुको पानच्छतचामरासनदपंणभदयभोजनदीपेत्तुमाल्यफला- नुलेपन-पुष्पफलोपशोभिस-पन्नवरं-वितानकसहितं saree ददानि |

प्रतिग्रही तारः ameyga साविर्ता पटित्वा, ब्रह्मारुडमिदं विष्णुदेवतमित्युक्का यथाशाखं कामस्तुतिं पठेयुः" तत श्रय कृतेतदानप्रतिष्टाथं युष्मभ्यमहं दक्तिणामियदुतपत्ति- योग्यां भूमिमेतानि रन्नानि ददानि, प्रतिग्रहीतारः BAYH ब्रह्मारड स्छशेयुः | ततस्तुला- पहपवजपकरेभ्यो aay दीनानाथादितपंणं पुरयाहादिवाचनश्च ' [कृत्वा, ब्रह्मारड | दशधा विभज्य, wage गुरते, कऋतिविगभ्यश्चाष्टौ भागान्‌ त्वरया प्रतिपादयेत्‌ यथोक्कखल्प- व्र्मराददाने तु 'गुरुरेकाभ्निवत्‌ सवम्‌ ऋतििगादिकर्तग्यं खग्रद्योक्कविधिना शारितक्राध्याय- wae: कुयान्‌ ''जापकास्तु 'शूषैवदेव कार्याः कुशमयध ब्रह्मा कायंः। तदा यजमानो गुरत्रे ` "तत्‌ ' ' [सवं महादानं ] सम्प्रदानेकवननोहेन दयात्‌ |

ईति ब्रह्मारडमहादानं '‡ समाप्तम्‌"

A शायिन ) A सठव

1

^ an 10) 1. 0. णान्तिकाध्याजपं च, ^ रान्ति

3 ^ omits लौ HIATT जपं वहिः A ew 11 oA जापकान्तु, 1.0, aterere

5 1,0, ose l2 .\ सख्वतव्राद्राः

0 A पटेत्‌ 1 A omits it

7 A omits the bracketed por- 14 A reads the b. p, as सठ्वभ्ा- tion रान

8 I, 0. axatarti नवत्‌, A wre. 1.) A बद्नाख्डटानमाष्ाषम्यः

क1रि्मिवत्‌ 10 1, (). omits it

तथा कल्पपादपमहादानम्‌ ( मतस्यपुराणम्‌-२७७ अः ) कल्पपादपदानाख्यमतः परमनुत्तमम्‌ महादानं प्रवस््यामि सवेपातकनाशनम्‌ ॥१॥ पुरायं दिनमथासाद् तुलापुरषदानवत्‌ | पुगयाहवाचनं कृत्वा लोकेशाषाहन तथा ॥२॥ ऋतिविब्यरडपसम्भारभूषणारुद्छादमादिक्म्‌ | Aad BAA नानाफलसमन्वितम्‌ ॥३॥ नाना विहगवस्लाशि भूषणानि कारयेत्‌ शक्तितस्तिपलावृदध AT AEA प्रकृहपयेत्‌ WEN ग्रद्-9 कलप्तं सुवण॑स्य कारयेत्‌ कंल्पपादपम्‌ | गुडप्र्थोपरिष्टाश्च ° सितवस्लयुगाग्रतम्‌ |

श्रद-+ क्लृप्तं यावदुपात्तघुवशंस्याद्धन निमितम्‌ ब्र्मविष्णुशिवोपेतं प्शाखं सभास्करम्‌ ULI कामदैवमधस्ताश्च सक्लल' प्रक्पयेत्‌ | सन्तानं भ्ूवंवसतद्रत्‌ "तुरीरंशेन कल्पयेत्‌ मन्दारं that पाश्वं धिया are घतोपरि ॥६॥

सन्तानं `पूवेतसतद्रदिति "गुडग्रस्थस्थं सितवस्त्रयुगात्रतमिलय्थैः। कामदेवमधस्ताच्चेति सन्तानब्र्तस्याधस्तात्‌ सकलत्रं कामदेवं प्रकल्पयेदिति योजना, मन्दारादिषु एकेकदेवता- सम्बन्धध्रतेः |

पश्चिमे पारिभद्रन्तु'" सावित्रिया सह जीरके सुरभी संयुतं aga!’ तिलेषु हरिचन्दनम्‌ नृतीयांशेन कुर्वीत सौम्येन फलमंयुतम्‌ ॥७॥

= in ~> = = aa जनकः

1 1. O. नसा 7 .\ पूववत्‌ wey दनि

2 A oman 3 A गुरप्रष्य

4 वकित 0 A योजनं

4 <A न्प्र 10 1, 0. afore. ४. 1. पाटिनिा- 5 A grave for पूवत तनु

6 1. 0). agitate 11 ^ तत्त.

११० दानसागर:

करौषेयवस्तस्युक्रानिज्ञुमाल्यफलान्वितान्‌ | तुतीर्याशेन सन्तानघटनावस्थितञ्वणंतृतीयभागेन सौम्येन उत्तर'-दिग्भागेन | AIMS? पूशंकलसान्‌ पदुकासनभाजनान्‌" ct द्‌ी पि"कोपानहच्छतचामरासनसयुतम्‌ | पादुकासनभाजनान्‌ पादुकरासनभाजनसदहितानिलयशः। श्रासनपदं चाल कलसावस्थानो- विताश्रनपरं, चामरामनमंयुतमितिः पुनरासनपदश्रवणात्‌ | mariage तद्रदुपरिष्ा|द्‌ वितानकम्‌ | | तथाश्रादशधान्यानि समन्तात्‌ परिकल्पयेत्‌ wel टोमाभिवासनान्ते तु ल्ञापितो वेदपुङ्गवेः fa: प्रदक्तिणमाग्रय मन्तमेतमुदीरयेत ॥१०॥ नमस्ते कल्पत्रत्ताय चिन्तितार्थप्रदायिनेः विश्वम्भराय देवाय नमस्ते विश्वमूत्तेयेः ॥११। ` यत्मात्व"मेव विश्वात्मा ब्रह्मा स्थाशुर्दिवाक्रः | rae परं बीजमतः पादि पनातन ॥१२॥ त्वमेवामृतसवैखमनन्तपुरष्रो ऽव्ययः | सन्तानायेसुपेतः सन्‌' ' पाहि संसारसागरात्‌ ॥१३॥ एवमामन्त्य तं ' "दयात्‌ गुरवे कल्पपादपम्‌ ¦ चतुभ्येश्चापि ऋत्विग्भ्यः सन्तानादनि कल्पयेत्‌ wai एतेन wae ' "एवत्विजः कतेव्याः, कुशमयाश्वत्वारो ब्रह्माण इत्युक्तं ' ' भवति सखल्पेष्वेकाभिवत्‌ कुयोद्‌ ` 'गुरुरेवाभिपूजितः। विस्षशाग्यः sata विस्मयवान्‌ भवेत्‌" ॥१५।

1 IL. 0. न्ड्िश्विभागेन ) A न्नमेव, [. 0. न्लामेव

^ तथा 10 Bot h 1.0. and A autan पर. 3 A न्भाजान 11 Ll. Og 4 A to 12 A विदयाद्‌ 6 A omits इति 18 1. (). रुव चहिविजः, ^ vate: 6 ^+ तिलानां and I, 0). सिखाना 14 A सम्भवति for the bracketed portion 19 A शुरवैवाभिपूजितः, 1. (). a 7 Corrected from M. P. A वातिप्रूजितः, M. 7. गुरवे चाभि feferataanetam:, DB fafeuta पूजनम्‌

प्रहाय ने, 1. ©. चिन्तिताचप्ररायच 16 A नर 8 A ovata

कल्पपादपमहादानम्‌ १११

' [न विस्मयवान्‌ ] ईइयन्मया दत्तमिति नादृष्ारवान्‌ भवेदिलर्थः |

sia विधिना यस्तु [प्रदद्यात्‌ कल्पपादपम्‌ ]*

सवेपापविनिरङ्कः सोऽश्वमेधफलं लभेत्‌ ॥१६।

°[श्रप्सरोभिः परिवरतः] सिद्धचारणाक्षिश्नरेः

भृतान्‌ भग्याश्न मनुजांसारयेदात्मसम्मितान्‌ ॥१५॥

स्तूयमानो दिवः पृष्टे पुतपौतप्रपौतवान्‌ |

विमानेनाकवर्णेन विष्णुलोकं गच्छति ॥१८॥

दिवि कल्पशतं तिष्टेद्ाजराज्यो भवेत्ततः |

'नारायश-बलोपेतो नारायणपरायणः |

नारायणक्थासक्कतोः नारायणपुर ANT ॥१६॥

योवा ea 'कनकक्रल्पतश्प्रदानं

यो वा *रणोति पुरुषो ऽल्पधनः स्मरेद्‌ वा

सोऽपीन्दलोकमधिगम्य सहाप्सरोभि-

मन्वन्तरं वमति पापविमुङ्कदेहः ॥२०।।

प्रयोगः श्रत यजमानः भमुपजानक्ल्यपादप- महादानदानेच्छस्तुलापुरुषनि खितं खड गचर्म-°मयढाल-

मनरहतुलाश्थाप्यदृरिप्रति" | मा-सालङ्कारतुना-हस्तप्राश्य-प्रतिम-| ऋत्विक्चतुष्टय-' वरणदज्तिणा- सामप्रीवहिः aaa, wha पलतयादृदध सदसख्पलावधि यथेष्रः काश्चन- मुपादाय तस्याद्वन ¦ 'कल्पपादपमपराद्धंन सममागेन सन्तानं [मन्दारं afer’ ] हरि. चन्दनम्‌ एवं TH तरन्‌ MMA सौवणंनानाफलयक्ति-हैमपतनिरमितानेकवक्नाकार सहितान्‌

1 Both [. O. and A omit the «A ग्टानस्यानेष्‌

feo

bracketed portion

Supplied from M. 1. A. Band |. (). aerera भिवद्येन्‌ A reads the bracketed por-

1. (). wars a and wareg for मयदटाल

A omits the bracketed por- tion

tion as म्ररोपिभिः परितः 1) A °वरशारि.

+ 1. (). नारायशोव्रलोपेतो, A 11 of, (0). कषश्यपाट्मपर्डान \ कल्य नारायशोवलोपेता -पादेपराडम

9 Both [, (). and A osm ly [. O. reads the bracketed

A ®eqavetar, ४. OP, aware. कल्प

portion as बग्दारपरिभदटरः

११२ दानसागरः

केयुरकुएडलायभिमतालङ्करभूषितान्‌, एषामाच्छादनार्थ' शवेतवज्ञयुगपश्चक. तूणाः मधः- स्थापनार्थम्‌ गुडप्रश्यद्रयं, प्रत्येकं ([्रष्यपरिमितान्‌ पातस्थ]-ध्रतजीरक-"तिलांश्च , -कल्पश्ृका धः- स्यापनार्थम्‌ श्रमोषटहुवर्णान्तर aaa area ब्रह्मविष्णु -' शिवभास्करप्रतिमाः, यथोक्कम- तषट्चतुष्टयाधःस्थापनार्थप्‌ अभिमत एवणंन्तरपतलोतखाटिताः सरति-कामदेव-लदंमी-साविती- सुरभिप्रतिमाश्च', कल्पतश-"पारश्वष्यापना्थ्‌ '"[ अष्टौ कुम्भान्‌ तदधःस्थापनार्थ | कुशादि- निर्मितासनाष्क, कुम्माच्छादनार्थः FIT, कुम्मपारश्वश्थापनार्थम्‌ ' eaTIS Ts पुष्पमाल्या-'कसामग्री यथेष्टफलाष्टकं पादुकायुगाष्टकं कांषटभाजनाष्टक्च, कटपतरूपाश्वो- पणां दीपिक्रोपानदयुगच्छतचामरा-'.सना्टदशधान्यानि चोत्‌पादयेत्‌ | ततस्तुलापुरषोक्समयानामम्यतमस्य पूर्वतरदिने यजमानगुद्रल्िगजापकाः तुलापुरुषव- विष्यभोजनादिकं कृत्वा, निवेदनसङ्कल्पवाकययोस्तुलापुरुषरपदस्थाने ` 'कल्पपादपपद safe यथायथं निवेदनं सङ्कल्पश्च FA: | ततोऽपरदिने यजमान्तुल पुरुषवद्‌ गोविन्दा-'“याराधनादि-मधपक्रदानान्तं कम ' " गोविन्दा- दभ्यचेन-बराह्मणानुक्ञापन-दानसङ्ल्प-पुरयाहा दिवा चन-वर णवाक्येषु तुलापुरुषपदस्थाने ! कल्प- पाद्पपदं प्रक्षिप्य कुयात्‌ ततो गुश्रैलिग्‌ यजमानजापक्रा उपवसेयुः | परदिने कृतनियास्तुक्ापुरुप्रवदत्निस्थापना ' [दि-मध्यत्राह्मणवाचना| न्तं कमं यथा- रथं कृयुः। एवे मध्यत्राह्मण॒वाचनान्तं कमं तुलापुषषग्रन्थमनुसन्धाय अनुष्रातव्यम्‌ तत ऋत्विजः कल्पतरमानीय प्रधानवेयां लिंखितचक्रमध्ये गुडय्रस्थं दत्वा ' "तदुपरि स्थापयेयुः ततत्तद्याध्रा गुडप्रप्थोपरि परङ्तिकरिमेण सुवण-"पत्तोतलारिता ब्रह्मविष्णुशिव-"'भास्करप्रतिमाः

L 1, 0. मव०, ^ cate 11 A इन्लुकाष्टके 2 Both 1. (). and A) warefe 1 Both I. () and ^+ न्माला० मिलाश्चात्र for the bracketed 19 Both [, O, and A omit

portion सना 3 ।॥. O, caters 14 A कल्पपादपं 4 ^ तिलाः 15 I, 0. omits न्दा 9 1. (). ove 16 I, (). and A omit it A atatgo 1. (). भन्वोत्‌° 17 A कल्पपाद्पदट 7 .\ नशिवाचुताकप्रतिमाः 1 A omits the bracketed por- S I, (). °प्रतिमा tion Q [. (). न्पाश्र 19 A परि

10 Both IT. O, and A {01111 20 1. 0. ग्यन्त्रोत्‌० the bracketed portion 21 A शिका

तथा गोसदस्रमहादानम्‌ ( मतखपुराणम्‌- २७८ भः )

Agia: -सम्पदच्यामि मदादानमयुत्तमम्‌ | MACAIIATEA स्वैपापदहर्‌ परम्‌ ॥१॥ पुरयां तिथिमथासादय युग -मन्वन्तरादिकाम्‌ | 'पयोत्रतन्निरातं स्यादेकरालमथापि वा ॥२॥

दानदिनात्‌ qafaua दुग्धमालमादारं कुर्यात, श्रशक्तावेकरावमिल्युन्नेयम्‌ |

लोकेशावादनं कुयोत्तलापुरुषदानवत्‌ | पुण्याहवाचनं तद्रद्धोमकायन्तथेव UA ऋत्विञ्रुडपसम्भारभूषणाय्डादना दिकम्‌ रपं लक्षणसंयुक्तं वेपिमध्येऽधिवासयेत्‌ uct

aaa विष्णुधर्मत्तिर उक्तम्‌, तद्‌ यथा-

' [तस्याः ga] परीकेत “an लकतणान्वितम्‌ | उन्नतस्कन्धक्कुद -मृजलाब्रुलक्रम्वलप्‌ ॥५॥ टाकटितरस्कन्धं वैदूयमणिलोचनम्‌ प्वालशफः्द्गाग्रं सुदीध॑वलवालधिम्‌ ॥६॥ od Ay, a i नवाष्टादशसं्येर्वा तीच्णप्र^देशनेः शुभ॑ः मल्लिक्ाज्ञध्र मोक्तव्यो ग्रहेऽपि धनधान्यद्‌ः ॥५॥

तथा(वि. ध. १।१४६।४७-५५)--

A ०मन्तरारादिक {५ <A omits

I. ©. ^ and M. P. पगरोत्रत ; A commas

विराव 7 T.O. away, A ata

A asae au for the bracketed $ |. O, and A alwaiare portion. 9 1. (). कार्याणां, A and V.

A Ay

‘Maca भ्धूयोणां भूयो वदचयामि लक्षणम्‌ "खस्तिक्राकार Tea मेघ।घसटरशखनाः; ॥८॥

धार्थार्था 10) A स्वर्िकाष्छ्ारश्द्गाया

1).

११४६

दानसागर

मह प्रमाणाश्च तथा मत्तमातङ्गगामिनः |

'महोरच्छा मदोतसाहदाः महाबलपराक्रमाः ६॥ शिरः कर्णा ललाटश्च वालधिश्वरणानि Asada कृष्णानि शस्यन्ते चन्द्रमस्त्विषः° श्वेतान्येतानि शसन्ते कृष्णस्य तु विशेषतः ॥१०॥ भमौ कर्षति लाङ्गल प्रलम्बस्थूल-वालधिः पुरसता-दुन्नतो नीचः पृषतश्च प्रशस्ते ॥११॥ शङ्किष्वजपताकाभा येषां 'राजिविराजते। भनडादस्तु“ ते धन्या वित्तजीवजयावदहाः ॥१२॥

gefau'' निवतेन्ते खयं

78 विनिवतिंताः ]

समुन्नत'*-शिरोग्रीवा धन्यास्ते युथवधेनाः ॥१३॥

रक्त शङ्राप्ननयनः' * श्वेनवणो भवेद्‌ यदि

शफैः ' श्रवालकदशेनांसि ` "धन्यतरस्ततः ॥१४॥

एते yay! प्रयले ' "मोक्तव्या यदि वा वृषाः

धारिताश्च तथा sar धनधान्यविवधंनाः ॥१५॥ इति

[ गोसहघाद विनिष्कृष्य गवां दशक्रमेव वा ]-“

maga’ बहिः gale वल्रमाल्यविभृप्रितम्‌ ॥१६॥ गोसहखाद्‌ विनिष्कृष्येति ˆ| waged प्रथक्ृय |, एतेन दशाधिक गोसदतरमुतपाय aga’ बहिः कुयो'दिति श्रतेः

ee ee == + = = +~ ae ~~~ ~न

1, (), agiaa, ^^ मह्ारोत्ता

A भहोत्‌साहो V. 1). aeteg ai A al

L, O, नैवे oer

Both I. (). and A aeafeqy: A °स्तुन्‌०

1. (). ogam, A °त्वन्धतो, ४. 1).

oF तथा Both [. O. and A aja:

A रजि and 1. (). afa for ufs A wastwa, 1. (). भनडङ rere A प्रदिश

A! afefaafaar for the bracke- ted portion

1. O. aqza

A यन for नयनः

1. (), प्रधान

A धान्यवतस्ततः

1. (). aat, A भायां) ४.1). waar Both I, O. and A योक्तव्या

L. OF युक्ता

M. 7. omits the bracketed portion

A’ reads the bracketed por- tlon as गोसहाप्धकत्वस्च

कल्पपादपमहादानम्‌ ११३

स्थापयेयुः ` ततपूवेतोऽधस्तादारोपित-सरतिकामदेवप्रतिमं मगुडग्रस्थोपरि सन्तानं, कृल्प तश्दस्तिणतोऽधःसमारोपितलवचमी प्रतिमं घ्रतप्रस्थोपरि मन्दारं, `[कल्पतरुपधिमतः अधः] समारोपितसावितीप्रतिमं जीरक्प्स्थोपरि पारिभद्र", [कल्पतक्त्तरतः अधः- | समारोपित- ुरमिप्रतिमं] तिलप्रस्थोपरि ?हरिचन्दनक्च(रोपवरेयुः स्वी ब्रत्लान्‌ प्रत्येकः सितवन्नयुगेना- न्छादयेयुः | -[श्रशटाु fea] प्रत्येकं कौषेयवल्ञाच्छादिनतान्‌ इत्तुदरुडफलान्वितान्‌ माल्यालङ्कतान्‌ श्रो शपृणेकुम्भान्‌ पाश्वारोपितपादुकायुगभाजनासनेष्वारोप्य, कल्पतरूपाशवे" पर्वोक्रदी पिका-'"युपकरणमारोपयेयुः |

"1 त॒तो मङ्गलतूयं गीत-' वन्दिघोषेषु सत्यु ऋत्विजः कुरडसमीपस्थकुम्भचतुष्टयजलेन AAA ATA: | ततो यजमानः शुक्तमाल्याम्बरधरो ata पुष्पाज्जलिमादाय कल्पपादपं ‘fa: ' '्रदक्तिणीकृलय, नमस्ते कल्यग्रक्ञायेयादि "पाहि संसारसागरा दियन्त- मन्तान्‌ पटित्वा, पुष्पान्नलिनाभ्यच्य gaan यथायथं दयात्‌ |

श्रदयामुकामुकमगोवेभ्यः श्रमुकामुक्वेदामुकामुकशाखाध्यायिभ्यः श्रमुकामुकदेवशर्मभ्यो युष्मभ्यं मतस्यपुराणोक्ककल्पपादपरमहादान ' "-दानफलप्रात्निकामोऽहं मतस्यपुराणोक्कभा गव्यव- स्थया एतं गुडग्रस्थारोपितं सौवरव्रह्मविष्णु शिवभास्कर-' "[प्रतिमासितवल्लयुगान्वितं गढ प्रस्था- रोपितसौवर्णमरतिकामदेवप्रतिमासितवश्रयु गान्वितसोवणसन्तानर्हितं परतप्रस्थारोपितसौवणं- लचमीप्रतिमास्सितवक्युगान्वितसौवर्णमन्दारसहिलं जीरकरग्रह्थासेपितसौवणंसावित्ती-प्रतिमा- सितवह्लगरुगान्वितसोवणं-' "पा रिभद्रसदितं न्वितसौवशह रिचन्दनसदितं

तिल्रष्थ।रोपितसौवणंसुरभिप्रतिमासि तवल्नयुगा- के षेयवश्न-' “युगवेष्टितग्रीवे्तुमाल्यफलान्वित-कुशासनस्थ ' "-

1 I. O. omits तत्‌ 10 I, (). has a lacuna here,

८) tw

A omits the bracketed por- tion

1. (0. कष्यतरोः for the bra-

A सू

A omits 11 1. 0), ava for afze

cketed portion 13) UA omits it 4 J. 0). कल्यतरोरधः 14 A weer 9 <A omits wf 19 A omits ₹रामफल 6 A प्रह्येक 16 A omits the bracketed por- 7 1.0. werg fee, A ब्रहारित्त 1101 8 <A 0701 {8 yer | 1 A warty before this 9 A wy 18 1, (). omits qa

19 ^ omits &

१५

११४

दानसागर)

-पादुक्रायुगक्रांद्यभाजनयुत-पूणेकुम्भाष्क' -[दीपिकरोपानय्‌ | --युगच्छतचमरासन--फलमाल्ययुत-

पर्चवरणवितानकाशादशधान्यय्ुतं “कल्पपादपं ददानि

»

Manga: खल्तव्युक्ता सावितीं पठित्वा यथायथम्‌ अमुक्रपादपोऽयं “fasy- देवतः" इव्यु्ग्‌ा यथाशाखं कामस्तुतिं पठेयुः ततो दक्षिणादानम्‌ श्रय कृतेतदान- प्रतिष्रा्थ वुष्मभ्यरमहं दत्तिणामियदुतपत्तियोग्यां भूमिम्‌ एतानि a’ रलानि ददानि। परतिग्रहीतारः weaker प्रत्येक *[तकन्‌ मूलेषु] स्पृशेयुः ततो यजमानस्तुलापुशष- Taran दक्तिणादानं दोननाथादितपेण व्राह्मणवाचनश्च sat} ततः कल्पपादपं” गुरवे, ny [ सन्तानकादीश्च चतुरो) Ia '' ऋग्वेय ।दिक्रमेण चतुभ्यं pares निवेदयेत्‌ 1 ' -[खलपक्हपपादपदने तु] '"गुहरेकाप्निवत्‌ खग्र्योक्कविधिना सवं ब्रह्मारडदानवत्‌ कुयोत्‌

1

९७

इति कल्पपादपमहादानं समाप्तम्‌

A 0111118

A पादुकापानष््‌ for the bracke. ted portion

A omits फल

A कल्पपाटामषश्टादटानमष्

A गृषटोतारः Both 1. O. and A frye aa- मिल्युक्घा

A omits it a तसषम्दूलेष for the bracketed portion

)

1;

Both T.O. and <A कल्यपाट- पञ्च

Both I. O. and A read the bracketed portion ag सन्तान- कादौ IAT

A ऋटग्यं टाटि०

1. (), स्वल्पकल्पपाट्पटानेष and ,\. स्वल्पपाट्पट्‌ाने तु ~

. (). गररेवकाग्निवत्‌

गोसहस्रमहादानम्‌ 998

maga दत्वा तहने दुग्धमावाह रो भवेदियर्थः।

भ्रावयेच्छणयाद्वापि महादानानुको तेनम्‌ | तदिनं ब्रह्मचारी स्याद्‌ इच्छेद्‌ विपुलां धियम्‌ ॥३२॥

तदिने 'मदादानप्रन्थं uma, ग[्रन्यान्यपि श्रावयेत्‌ | `यदा विपुलधीकामो भवति, तदा afed ब्रह्मचयंमाचरेदिलयर्थः 1

maa विधिना यस्तु गोसहक्चप्रदो भवेत्‌ | सर्वेपापविनिमक्कः सिद्धच।रणसेवितः 1330 विमानेनाकवर्णन रङ्किनी जालमालिना |

सर्वेषां लोकपालानां *[लोके सम्पूज्यते ] qt: ॥३५॥ प्रतिमन्तन्तर' तिष्ठेत्‌ पृत्मोवक्षसन्वितः सप्तलोकानतिकरम्य ततः शिवपुर asta ॥३५॥ शतमेकोत्तर ` तद्रत्‌ fe तृणां ° तारयेद्‌ बुधः | मातामहानां तदच qataaafaaq® ॥३६॥ यावत्‌ ?क्ल्पशनं तिष्टेद्राजराजो भवेन्‌ पुनः WAU कुयौच्िवध्यानपरायणः वैष्णवं योगमास्थाय ततो मुच्येत वन्धनात्‌ ॥३७॥

पितरश्राभिनन्दन्ति १[गोसहघप्रदं सुतम्‌" lata स्यात | १स्वकुलेऽ]क्माकं पुत्रो दौहित्र oa ar ॥३८॥ magaaa भूत्वा 1" > |नरकादुद्धरिध्यति

तस्य कर्मकरो वा स्यादपि द्रष्टा तथेत च। ससारसागरादस्साद्‌ योऽस्मान्‌ सन्तारयिष्यति ॥३६॥

A महादानविपियन्य A कन्पनात

1. (). omits the bracketed S A पिनग्यापि नन्दन

portion ) A, mara only for the bracke- A तदा ted portion

A: ani Gua for the bracke- 1() 1. (). qa

ted portion 11 Corrected from M, 1). A. B तरयेह 4: and 1. (). qe

A and M. P. ogafaa: IY 1, (). aay

13) A awa सु 01] for the brac- keted portion

१२० दानसागर:

इति पठति एतद गोसदलप्रदान

सुर-]मवनमुपेतः संस्मरेद्‌ वाथ पश्येत्‌

श्रनुभवति सुदं far सुच्यमानो| निकामं

प्रहतकलुषभावः सोऽपि यातीन्दरलोक्रम्‌ vet

प्रयोगः श्रत यजमानः समुतपन्नगोसदघमदहादानदनेच्च--स्तुलापुस्प्रलिखितं खड गचर्म- मयदाल-

सन्नाह-तुला"-स्थापनीयहरिप्रतिमा-"सालङ्कारतुला -हस्तप्रद्य-प्रतिमाबहिः सवे सम्भारम्‌, श्रधिक्रत्वेन दशाधिक्राः aa गास्तथोक्तलक्षणयुतं wast, °गोदशकत्ष-१[पूजार्थ' प्रत्येक वस्तं | पूजोपकरणश्, परलशतोपरिपलसहखलयपयन्ताभिमतद्वणंधरितानि ` "्ययेच्छनाना- ` `रन्नालङ्कुतनन्दिकेश्वर, [गोदशकालङ्करणार्थः घरिटक्रा'*-तिलक-ललारपदटाभिमत' ` रल. खचितशङ्ग ˆ -युगानाश्च दश स्थानानि] गोसहखालङ्करणार्थल्च ङ्गः" -युगाभीरटतिलकाय- लङ्क राणां सद स्थानानि, तथा गोदशक्रालङ्कारार्थ ताम्रदोहन-कोषकारतन्तुकरपेटचामराां दश स्थानानि. नन्दिकश्वर-दशोत्तरगो-' [azarae] पूजार्थम्‌ ` *श्रलङ्करणार्ध् वहुतर- गन्धमास्यसामग्रो, ` "गोदशक्पार्वस्थापनार्थञ्च काषएमय-*". पादुकायुगोपानद्‌ युगच्छत्रकास्य- भाजनासनानां ee स्थानानि, गोसहघालङ्करणार्थ' वल्लयुगसहखम्‌ श्रभीष्रपरिमाणरौप्यखुर- चतुष्कसह खञ्च, नन्दिकेशरालङ्क रणा्थ' कोषेयवस्तं, ननि्दिकेश्वरारोपणार्थ' लवण ->भ[द्रोणं तत्‌].

1 Corrected from M, 1. 1. 0. 1 1. OJ योदशकानडग्णायघरिएक वा वाच्यमानो and ^ वध्यमानो for 1५4 I. (), omits 4 the bracketed portion Lf 1. (). omg 2 A omits दानेच्छ 10 Al Henaastuezqaaafwai... 3 1. (0. aarza, A मयाच्चन्‌ for ङ्गयुगानि for the bracketed- मयटाल portion 4 Both I, (). and A add पर्ष 160 1. (), ag after तुला IT A सहस्राणां for the bracketed oO A omits age portion (0 A तुलाबहिः 14 A अलड!राथैश्च 7 A omits a4 19 A गोदश० 8 1. (). meno 0 A omits पादका 9 A omits the bracketed por- ` 21 A omits दश tion 22 A द्रोषवत्‌ for the bracketed 10 1, 0. queo portion

1 A omits car

गोसहखरमहादानम्‌ ११५७

सुवण शङ्गाभरणं रौप्यपादसमन्वितम्‌ | मन्तः 1 प्रवेश्य दशक वल्नमाल्येस्तु पूजयेत NIV सुवशा शङ्गाभरणं सुवणश्यक्ग सुवणभरणश्च एतदाभरणं »गोसदसखस्येव, गोद शके "अन्तः? प्रवेश्ये"*[यादिना अ]लङ्कारान्तरश्रतेः “अन्तः प्रवेश्य मरडपाभ्यन्तरं “stead: | सुवणंघरिटका "युक्तं ताग्रदोहनकान्वितम्‌ | खुवणंतिलकोपेतं हेमपट रलङ्तम्‌ ॥१८॥ कौषेयवन्नसंवीतं माल्यगन्धसमन्वितम्‌ "[नानारलमयेः शशन्रश्चामरेशवोपशोभितम्‌ | पादुकोपानहच्छव्रभाजनासनसंयुतम्‌ ॥१६॥ |“ गवां दशकमध्ये स्यात्‌ " ०काच्चनो नरिदकेश्वरः। कौषेयवल्रसवीतो नानारन्नसमन्वितः ॥२०॥ ' ^ लवशद्रोणशिखरे माल्येक्षफलसंयुतः t कुयात्‌ पलशतादृद्ध " सर्वमेतदशेषतः ।२१॥ शक्तितः पलसादख ' ° -वितयं यावदेव तु | सर्वमेतदिति नन्दिकेश्वरदशोत्तरगोखदखसोवणौलङ्कारादि म्‌ | गोशतेऽपि दशांशेन प्र्वेमेतत्‌ समाचरेत्‌ ।॥२२॥ dyna समासाद्य गीतमङ्गलनिःसखमः | ' ° गोशतेऽपि दशशिनेति waza यदुक्त तख सर्वस्य ' दशमशिन सर्वाषध्युदक "5 -ल्नानन्न।पितो वेदपुङ्गवेः | दइममुचारयेन्मन्ते गृहोतकुसुमान्नलिः ॥२३॥

1 <A gra J <A‘omits the bracketed por- 2 1.0, मोसद्म्यव tion } |. (). तु 10 oT. (). कश्चन्‌ + ति नाना 0 the bracketed 11 <A मवण portion IZ 1. (). cava 2 [. (). ea 1. ^ omits it GON मब््रपाद्यन्तर' 14 Both [. (). and ^ antita 7 A onfsao 1; <A for eax

8 1. UO, ₹ईममरवयु>ः, M. P. @ataaa:

११६

दानकषायर्‌ः

नमो वो विश्वमूतिंभ्यो विश्वमातृभ्य एव लोकाधि- वासिनीभ्यश्च रोहिणीभ्यो नमो नमः ॥२४॥ “गवामङ्गेषु तिष्रन्ति| भुवनान्येकविंशतिः ब्रह्मादयस्तथा देवा रोदिर्यः पान्तु मातरः ॥२५॥ गावो ममाग्रतः सन्तु गावः WF एव च।

गावः शिरसि मे नित्य गवां मध्ये वसाम्यहम्‌ ॥२६॥

यस्माच त्र्रह्पेण धमं एव सनातनः |

+[अष्टमूर्तरधिषएरानमतः पाहि सनातन ॥२७॥ |

इत्यामन्त्र्य ततो दयाद्‌ गुरवे नन्दिकेश्वरम्‌ | [सर्वोपकरणोपेतं गोयु गच्च विचक्तेणः ॥२८॥

सर्वोपक्ररणोपेतमिति "हवायुपकरणसदितं नन्दिकेश्वर, | Mane पादुकायुपकरण- सदितमिदयर्धः |

ऋत्विग्भ्यो '[धेनुमेकंकां दशकाद्‌ ] विनिवेदयेत्‌ गवां शतमथेकेकं "तदधं" वाथ विंशतिम्‌ ure

दश पश्चाथ वा ददादन्येभ्यस्तदनुज्ञया “नेका बहुभ्यो दातव्या यतो दोषक्ररी भवेत्‌ ॥३ ott

nq aaa ऋतिविग्देयगवीभ्यो'' द्विगुणा गावो गुरवे देयाः, '"क्रचिग्देगकभरेनुतो

agra faa? gaia गुरवे द्विगुण गवीदानधरतेः। शताधोदिदाने त्वन्येभ्योऽपि गुव त्विगनुज्घया देयाः | बह्थस्त्येकसय दातव्याः ' 'धीमतारोग्यतब्रद्धये

पयोव्रतः पुनस्तिष्टेदेकाट '“गोसदसदः ॥३१॥

A उवासनोभ्यग्, [. OL न्वासवोभ्यय A गवां मागेप्रतिष्टन्ति for the brac- keted portion

A aaa

AN omits the bracketed) por- tion

A omits the bracketed | por- tion

1. ^). sara

A reads the bracketed por- tion as धरतुमेकेक en a

S

A age

A नेको

A a4

1. (). omahasfq

1. (). wfaneaao, A ऋविग,रेयक A ग} युच्च

Corrected from M, P, A, B and L. O. ग्यौमदारोग्य०

A ०देकाडन्तु सहस्रदः

गोसदहखमटादानम्‌ १२१

पाश्वेस्थापनार्थमिच्च 7s फलानि, यजमानन्ञानार्थ' ' सर्वोपधिञ्चोत्पाय, तुला पुरषोक्कः - समयानामन्यतमस्य “qaqifza प्रातः कृतनित्यो यजमानः शुचिष dates ' पूणं ताभ्रपात उदच्‌ खः सङ्कल्पयेत्‌ |

मत्‌स्यपुराणोक्तगोसदमदादानकम *| कतुम्‌ श्रयादिदिनचतुषटय |] गोसह सखमदहादानः प्राच्योदीच्याङ्ग"-भूतं दुग्धमाव्राहारमहः करिष्ये। श्रशक्तौतु ` [दानपूवैदिन एव" पयोत्रतो भवेत्‌ तदा | पूर्वदिन एव प्रातः सङ्कल्पः'“ वाक्ये ''च ' °दिनचतुष्टयपद्स्थाने frag. मिति निवेशो विशेषः| गुग्रत्विगजापकास्तु दानदिनपूव्रतरदिने वुलापुषषद हविष्यभोजनादि कृत्वा, निवेदनसङ्कल्पवाक्ययोस्तुलापुषषषपदस्थाने गोसदस्र' ' पद प्रक्षिप्य यथायथं निवेदन मल्पञ्च ‘eq: श्रपरदिने यजमानः तुलापुरुषवद्‌ गोविन्दाद्याराधनादि-मधुषकंदानान्तं ग। विन्दा-'"यचन ब्राद्मणानुज्ञापन- '"दानसङ्कल्प-पुगयाह। दिवा चन-तर वाक्येषु ' ` तुल।पुरुषपद- ana गोयदश्छपदं प्रक्षिप्य कुर्यात्‌ ततो गुत्रेतििगजापरका ' ` | उपवसेयुः, यजमानस्तु क्तीर] - “mae भवेत्‌ परदिने ~" | कृतनिदया यजमानादय]-स्तुलापुरुष--'[वदभिद्ापनादि मःयत्राद्मणावाचनान्तं | कम यथायथं Fa: एवञ्च मध्यत्राद्मणवाचनान्तं क्र्म तुलापुरष- ` - - प्रनथमनुसन्धाय ` 'स्ववानुणएरातव्मम्‌ |

1 oA मध्वांपरधिकरादूदविष्यति aa aa ता 1 ^ चनृण्यम्य।नं म्णाद्पि दरष्टा तथव al मत रमामग।- My) A omits a दस्मान्‌ संभविद्यति। sfa पदनि ण्नद्‌- 11 |. (0). pata गोमषहसप्रदानं। aus 1; ^ O4qeraa ~ A omits क्र 16; [. (), omits ata 3 A omits 44 A omits 1 [{. O, omits IS) A mam forthe bracketed ¬) A aaaqva for the bracke- portion ted portion 19 1. (0). area 6 A cau <) A क्रति यजमान for the brac- 7 A omits we keted portion S A gafea पमोव्रवम्बदा for the 21 A oazifs मध्यन्राह्मकवाचन for the bracketed portion bracketed partion 9 [, O. omits एव ~~ A conymaqqaiy, [. 0, cagaa 10 Both 1. O.and A aga 23 A omits aca

11 1, O. omits it, 4 त्‌ 74

१२२ द्‌ानसागररः

तत ऋत्विजः पवंधटितं नन्दिकश्वर-' [मानोय, दशाधिक Maza asaya, TW प्रधान |-वेथां लिखितचक्रोपरि स्थापयित्वा ततपाश्वं लवणद्रोण- राशिमारोप्य, तदुपरि [नन्दि केशवरमारोप्य, कोपेयवस्तेणाच्चाय, ततपाश्वे माल्येक्तफलानि यथेच्छमारोपयेयुः ]। ततः ^ [ूर्वानी तदश धिक | -गोसहखाद गोदशक्मुत्ङृष्टं GE कृत्वा, “Maga ' | मरडपवबदहिः वच्रमाल्यसोवं ] -शङ्गतिलक्रायभिमताभरणे तैप्यखुरेश्वालङ्कारयेयुः गोदशकन्तु मरडपं gay नन्दिकेश्वरवे्टनेन स्थापयेयुः "उक्तालङ्कारेशालङ्कारयेयुः ततपारवे चोक्तपादुका- दुपकरणानि स्थापत्रेयुः। ततो यजमानस्तद्गोदशक्रम्‌ श्रभोटवन्नमाल्यादिभिः पूजयेत्‌ तत ऋत्विजो " [मङ्गलगीततूयवन्दिघोषेषु सतस], कुरडसमी पस्य-'" [ कुम्भचतुष्टयजलं सर्वपिधिमिघ्रं कृत्वा, तेन | यजमानं ज्ञापयेयुः |

ततो यजमानः शुक्कमल्याम्बरधरो ' 'धृतत्र्वालद्गारः पुष्पान्नलिमादाय नमो वो विश्व- मूतिभ्य' इदयादि-- "पाहि सनातन' इवयन्त-मन्त्ान्‌ परित्वा, दश गाः प्रदक्षिणीकृ पुष्पा- भलिनाचयित्वा, गोसहख' wi नन्दिकेश्वरश्च गन्धमाल्या दिभिरभ्यच्यं गुगैत्विकपरमुखव्राह्मणेभ्यो दयात्‌ > [तद्‌ यथा--ॐ] aq यथासम्भवगोततनामभ्यो गुक्रतिकप्रमुखव्राह्मणेभ्यो मतस्यपुरा णोक्रगोसद खमदादान ' ` -दानफल्राप्िकरामो ष्टं मतस्यपुराणोक्तभागव्यवस्थया '*एता Waa ag त-लवणद्रोणशिखरारोपित-कोषेयवच्राच्छादि त-' " [फलमास्येत्तुसदहित- नन्दिकेश्ररसहित-सोवणघरिरका-तिलक्र-ललाटपट रत्नखचित शङ्गयुगाल त-कोषेयवन्नाच्छादित- माल्यगन्धसमन्वित-चामरोपशोभित-पाश्वन्यस्त |` पादुकायुगोपानद्‌युग-च्छत- भाजनासन-' गो- दशकसहिता '*वल्रमाल्यभुषरिताः gan: gra रौप्यपादाः aga’ गा ददानि

= ~~ ~

=+ को -

| A दानाय दशाधिक महा for the LO A कुभ्चतुटयस्यस्व्वांषरधिमिगनलेन्‌ for

bracketed portion the bracketed portion

2 A omits दाणि 11 A परहितालङ्रः

3 A afeaat यथेरमारोपययुः for the IY) A omits the bracketed por- bracketed portion tion

4 A gata 107 the bracketed 1: A omits दानं portion 14 ^^ एतद्‌

oO 1. (). गोसहस्र 10 A omits रत

G A मुवा only for the bracke- 16 A omits the bracketed por- ted portion tion

7 A ogizgsy, 1. (^). ogtys 17 A mano

8 A qHgite 1 A वस््राकि माख्यभूषिताः

Q A मडलतृर्घोषेषु for the bracke- ted portion

गोसहस्रमहादानम्‌ १२३

प्रतिप्रहीतारः खस्तीव्युक्घा सावितौं पठित्वा ‘ma एता इददेवताः' इत्युक्ता, यथाशाखं कामस्तुति पठेयुः ततो गुरवे ऋत्विग्‌ भ्यश्च दकिणां दयात्‌ तद यथा--ॐ अरय कृतै- तदानकरमप्रतिष्टाथ' युष्मभ्यमहं दक्तिणामियदुत्पत्तियोग्यां भूमिमेतानि रन्नानि च" ददानि ब्राह्मणाः खस्तीत्युक्का यथायथं गाः पुच्छेषु गृ्णीयुः यद्रा गुङ्रत्विगभ्य एव दयात्‌ aa नवाक्ये श्रयामुकतगोतेभ्योऽमुकामुकवेदामुकामुकशाखाघ्यायिभ्योऽमुकासुकदेवशमेभयो युष्मभ्यं फलपुष्पोपशोमितपश्चवशण वितानकसदहिता इति a? निवेशो विशेषः तत सोप- करणनन्दिकेश्वरसदितं गोयुगं ° गोशतद्रयश्च गुरवे देयम्‌ + [शेषे ऋत्विजां समो विभागः | ततो यजमानस्तुलापुरुषवज्रापकेभ्यो दक्षिणादानं, दीनानाथादितर्षणं, पुरयाहादिवाचनम्‌, उक्तकमेण ब्राह्मणेभ्यो विभज्य ॒गोसदखप्रतिपादनघ कुयात्‌ aaafed बन्धुषदितो महा- दानविधिग्रन्थं श्रुत्वा दुग्धमात्राहारस्तिष्टेत्‌ विपुलक्रीकाम-? [स्तु तहिनं] ATTA चरेत्‌ |

नन्दिकेश्ररसदहितगो-°शतदने तु गोदशकस्थाने गौरेका, पवंधघरितनन्दिकेश्वरालष्कारादि- छुवणदशमभागसुव्शेन नन्दिकेश्वरालङ्कारादिषटनम्‌) तदा 7च 8 मरटपाभ्यन्तरप्रवेशिताया गोरेक्त्वेन विभागासम्भवात्‌ “शखल्पेष्वि'ति पूर्वोत्तरदानयोः धतेः, we '"सन्दंशपाठा गुरेव ब्रह्मारटदानवत्‌ ' ' सवं ' कुर्यात्‌

इति गोसदखमदटादानं ' समाप्तम्‌

1. 0. before रवानि (८ ^ -महमदानं 2 A omits it ¢ A omits it 3 1. 0. ata 8 A मक््पास्यान्तरप्रतरेशं 4 <A omits the bracketed por. 9 1. (). warstfeafa tion 10) A ayauiara 9 A म्तुतिस्तटिनं 11 A omits it

12 I. Ow. omits it

अथ कामधेनमहादानम्‌ ( मतखपुराणम्‌ - २७६ अः ) अथातः संप्रवदयामि | [कामधेनुविधिं परम्‌ | स्वेकामफलं नृणां महापातकनाशनम्‌ ॥१॥ लोकेशावाहनं तद्दधोमकमांधिवासनम्‌ | तुलापुरुपवत्‌ कायं" कुर्डमरडपवेदिकम्‌ ॥२॥ खल्पेष्वेका्चिवत्‌ “gare गुरुरेव समाहितः कराच्चनस्यातिशुद्धस्य ' [धेनं वत्सश्च | कारयेत्‌ ॥३॥ ' [भरन्‌ वत्मञ्चेखनेन| पेन्वर्थोपात्तसुत्रखेनेव "स्वेच्छया 'वतूस कल्पनमुक्कम्‌ उत्तमा पलसाटखा" तदर्धेन तु मध्यमा | कनीयसी तद्धन कामधेनुः प्रकीर्तिता ॥४॥ शक्तितल्िपलादृद्ध मशक्तोऽपीद कारयेत्‌ | वेयां कृष्णाजिनं न्यस्य गुडप्रस्थसमन्वितम्‌ ॥५॥ " [न्यसेदुपरि तां aa महारत्नरलङ्कताम्‌ | ' "कुम्भाष्टकसमोपेतां ' ' नानाफलसमन्विताम्‌ ६॥ मदारल्नेख्त्‌कृष्टरलनेः तथाष्टद्‌शधान्यानि समन्तात्‌ परिकल्पयेत्‌ Iq. -दर्डाष्क ' 'तद्रन्रानाफलसमन्वितम्‌ | भाजनं चासनं तद्रत्ताम्रदोहनक तथा usu

A कामपेनृपरापर for the bracke- ~+ A ara

ted portion J <A omits the bracketed por- A aw मण्डपषरेदिक) tion

A ara 10 ॥. (), कुम्भाशटडे०

A पेनोवतस् 11 A नारायगसमन्वित

A घनोवत सख त्यनेन 12 A cena’

A eg anal 13) A तदत्‌ नारायशषखमन्वित'

A aqagaq aoa qa. [. वत्‌ सकस्पयुक्ल

कामधेनुमहादानम्‌ १२५ कौषेयवल्नद्रय-[ AZM दीपातपत्नभरणाभिरामाम्‌ः aaa’ कुण्डलिनीं ' vari” °गायत्तिका-पादुक-रौप्यपादाम्‌! ॥८॥ |' "गायिका ATA ! रसेश्च स्वैः परितोऽभिजुष्र '" दरिद्रया पुष्पफलैरनेकेः | अजाजि-' 'कुस्तुम्बुष्शकराभि- ्वितानकल्लोपरि पश्चवणंम्‌ ॥६॥ रसेः सर्वैरिति लवणादिभिः षडनिः। अजाजी |जीरकः':। कुस्तुम्बुरु धान्याकम्‌ ' ' aaa मन्नलवेदपोषैः प्रदक्तिणीकृय सपुष्पदटस्तः |! प्रावाहयेत्तां गुडपेनुमन्तं ' ` - द्विजाय दथयादथ दभपाणिः ॥१०॥ वहु तरमतस्यपुरा णपुस्तकेषु गुटपेनुमन्तेरिति पाटद्श॑नात्‌ गुडपेनूङ्क-“या लचमी'रिलयादि. '" [मन्लपाटोऽतय | मन्तपाटशधात कतेव्यः द्विजाय दद्यादिति श्रुतेः area ऋामपेनुगर9े देया, ऋत्विगभ्यरस्तु दक्सिणामातम्‌'`

[9 71 ~ नन ae

1. (^). edagar 10 Both I. O. and A जसा 2 1, O, oncaifaarar 11 A Haye ^ } {. (). सथाम 12 1. (). जौरक + 61. {). कृक्र्लिनौ 1 1. (). धम्याकः ) 1. {). मधय 14 waa only for the brac- (; L. (). arafaar keted portion [. O, theater 1; A omazo, M. 1. qeatmaa’e S A reads the bracketed por- 16 Both 1. (). and A omit the tion as संयुक्रानिनौसंघयटां मानति bracketed portion at पादुका दीप्यापादाद 17 BothI. 0 and A wera

1. (). मानतिकष।, A माननतिका 13 oI, O. catatt, A गमात्रटते

१२९ दानसायरः

“त्वं सर्वदेवगण-“ | मन्दिरमङ्गभता विश्वेश्चरि विपथ | -गोदधिपवं तानाम्‌ "त्वहान-“शच्नशक्लीकृतपा AH: प्राप्तोऽस्मि faafaadta परान्नमामि aan लोके यथेप्सित-.फलानुविधायिनीं ear- मासाय को हि [भवदुःखमुपेति acd: ]" ससारदुःखशमनाय | यतसख कामं |’ त्वां कामधेनुमिति देवगणा वदन्ति ॥१२॥ way शीलकुल -ल्पगुणान्विताय विप्राय यः कनक्रधेनुमिमां प्रदयात्‌ प्राप्रोति धाम पुरन्द्रदेव*-जुष्टं न्यागणेः परिव्रतं'" पदमिन्दुमीलञेः'" ॥१३॥ प्रयोगः Va यजमानः समुपजात'"-कामधेनुमहा -दानदानेच्छस्तुलापुशुषलिखितं खड चर्म '-मय- (लसम्नाहद-तुलास्थापनीयह रिप्रतिमा-सालङ्ारतुला' `-हस्तम्राह्यप्रतिमाबदिः स्वै-' "सम्भारम्‌, प्रधिकत्वेन सुवणंपलसदखरनिमिंता' *-मुत्तमां -- सुवर्णपलशतपश्चकनि्मितां मध्यम।- खुवणंसार्ध- लशतद्रयनिमितां कनीयसीम्‌-- *श्रशक्तो wae यथाशक्कधपात्तखुवणं->"(घटिताम्‌

Both I, (), and ^ omit it 12 I, 0). osrate 2 A omits the bracketed por- 1: A eta for दामदानेश्छ tion 14 1. (). मयाजन and A मधाात्न्र 3) A तदान, [.(). aa for मथटाल 4 A omits शस्त्र 19 TT. (). °तुल 5 A फलाविधिथिनो 16 1. 0). oawmnfaatafe:, ^ outa 0 A ततवदुमुपेतिमथ | ufaatte: 7 {. 0. यतः सकामं, A तुप्रकाभे 17 A -सम्भावनावयिकल्वेन 8 ^ न्कल० 13 A ofafaar Q <A भाम for 23 19 wwe: 10 7. (). and भ. 1. af<az: 20) A खटितस्वतङ्कवा for the brac-

11 A °मिन्डामौशे keted portion

कामधेनुमहादानम्‌ १२७

ee} रनालङ्कतां '(सवतसां wa], धेन्ववस्थापनार्थ' कृष्णाजिनं गुडप्रस्थश्च, "धेन्वलङ्कर- णार्थः *यथेष्ञ्वशंघरितचन्दर तिलक-ललारटपदिका-कुर्डलयुग-“घरटा-रौप्यसुर-' [ चनुष्टय- स्फादिकाक्त]-माला-चामराणि, षेन्वाच्छादना्थं कौषेयवल्नयुग, षेनुपाशवेस्थापनाथ' 'कुम्भाष्टकातिःग्रचुरनाना-'फलाष्टादशधान्येत्तुदर्डाष्टक -- कांस्यभाजनासन-- ताम्नदोहन---दीप- सामग्री च्छतपादुकायुमानि, aaa: स्थापनाय मधुरादिरसषटक दरिद्ानानाविध-'पुष्पाहंण- सःमग्री-जीरक-धान्याक-शकर श्वोत्‌प। दयेत्‌

ततस्तुलापुषोक्तसमयानामन्यतमस्य TA गुग्रत्विगयजमानजापकाः तुलापुरुष नित्रेदनसङल्पवाक्ययोप्तुलापुरुषपदषश्यने हिर्यक्रामपेनुपदं aaa निवेदनं agree “sq: श्रपरदिने ‘a यजमानस्तुलापुरुष्रवद्‌ गोविन्दाया- राधनादि-' 'मधुपक्रदानान्तं गोगिन्दा-' 'यचेन-व्राह्मणानुज्ञापन-दानसङ्कल्पपुरयाहा दिवा चन- नरण-वाकयेषु तुलापुरुवपदश्थाने दिरण्यकामपेनुपदं प्रक्तिप्य कुर्यात्‌ ततो युप्र॑त्विगयजमान-

वद्ध विष्यभोजनादिक कृत्वा,

ज।पक्रा STINT: |

श्रपरदिने कृतनिया' ` स्तुलापुरूप-' 'वदप्निस्थापना दिमध्यतराद्मणवाचनान्तं कम यथायथं कयः Cat मधभ्यत्राह्मणवाचनान्तं कर्म॒ तुलापुकष-' प्रन्थमनुसन्धायानुणएरातव्यम्‌ ततं ऋत्विजः सवत्मां भेतु' प्रधान-'"वेदीमध्यलिखितचक्रोपरि कृष्णाजिनमास्तीयं तदुपरि गुडग्रस्थ' निधाय ततारोप्य, पूरवक्कालहरेरलङ य, कौषेयवन्ञनुगेनाच्छाय, पेनुपाशवं ' 'पूृण॑कुम्भा्क' `| नानाविधफलानि श्रष्टादशधान्यानि | ' *बहूनानाविधफलमिज्ञुदरडा कं कांस्यभाजन-

eS ey a Aerial nce get

A omits the bracketed por- 16 L, O, omits it 11011 11 A ग्वरशान्त A षमुरलङ्घरणशाथः 12 ^ गट्यभाकश्न + A a Wo 13 ^ कतनित्य० 4 1. O, qagr 14 A omits 4 9 1. (). wagrfate चत- 1) A cay स्फाटिकास 10 A omits बैरौ 6 1- (). adds wantaa before 17 1. 1 », omits gm, Aw hefore this पूग T A 011४8 फला 13 1. (), मानाविधधान्यानि for the 8 LO, .पष्याञंन्‌- bracketed portion 0 A कयत्‌ 19 I, U, बद्ध०, A wao

१२८ दानसागरः

"पीठिका-ताप्रदोदन-दीप-च्छत-पादुकायुगान्यारोपयेयुः धेन्वप्रतश्च* मधरादिरसषट्‌कः हरिद्रां ' नानाविधपुष्पाणि” नानाविधफलानि [जीरक धान्य।क शकराश्च स्थापयेयुः

ततो] 'मङ्गलगी तवायवन्दिधोषेषु “aqg कुरडसमीपस्थकुम्भचतुष्टयजलेन खखवेदोक्ताभि- 'सेचनिकमन्तैर्यजमानं ल्लापयेयुः। तती यजमानः शुक्कमाल्याम्बरधरो धृतसवालङ्कारः कुशहस्तः पुष्पाञ्जलिमादाय'" [कामधेनु प्रदक्तिणीकृय | ‘ar लमा 'रियादि' [मन्तः त्वं सर्वदेवगरो्टयादि-] "देवगणा वदन्ती" ° [लयन्त-मन्ताभ्याश्चामन्त्य] ` "पुष्पाज्ञलिनाभ्यच्यं गुरवे दयात्‌ तद्‌ यथा-ॐ श्रयामुकसगोताय श्रमुक्वेदामुकशाखाध्यायिने श्रमुकरदेवशर्मशे तुभ्यं मतस्यपुराणोक्तहिररयकामधेनुमहादानदान' -फलप्रातिकरामो ऽहम्‌ एतां कृष्णाजिन न्यस्तगुडगप्रश्थारोपितामुतक्ृष्टरलसंौवणेचन्द्रतिलकललाटपट-कुर्डलयुग-घरटा-रोप्यखुर-स्फाटिका- '-कौपेयवल्रयुगाच्छादितां `" [पूरोकुम्भाष्टक-नानाफलाष्टादशधान्य- फलसदितेज्ुदरडा्रक- कांस्थभाजनासन-ताग्ररोहन-दीपच्चत्त-पादुकायुग--सर्वैरस--द रिद्रा- -नाना- सवतसां दिररय'`- कामधेनुं ददानि। गुरुः खस्ती्युक्ता arfaal पटित्वा “हिरणयकामपेनुरियं विष्णुदेवतेत्यक्ता यथाशाखं कामस्तुतिं पठेत्‌ ततो गुरतिरभ्यो दक्लिणां दयात्‌ अथ कृतैतदान-

Wala WAU AZ A

विध पुष्प-फल-जोर ऊ-धान्याक-शकंरायुतां | Taal -वितानकसदहितां

ति ¢, 36 * [कर्मप्रतिष्राथ युष्मभ्यमह `] दक्तिणाम्‌ `" इयदुतपत्तियोग्यां भूमिमेतानि रल्लानि ददानि। सखस्तीति ब्राह्मणा Az गुरुस्तु -'खस्यनन्तरं [घेन पुच्छे] गृङ्णीयात्‌ ततो यजमान-

~

| A पटिका 13) 1. 0), प्रदल्िणैकत्य before this ~ 1. (). area and A reads this as कामधेनु + ^ aaa: पष्पाञ्मखिना ATT

4 Both [,. OL and A ररिदिा 1.4 A omits one दान

) OA नानातिधपष्पाष्टग सामगो 15 A omits it

G A (0111118 it I6 ॥, Ok omits the bracketed 7 OA जोरकषान्धयाकश्कराशारोष्य for portion

the bracketed portion lv A सवाससां S A omits it IS A omits ferry Q 1. (). of faa IY A omits the bracketed 10 1, (). omits the bracketed portion

portion ~^ \ द्मामुत्‌पल्ति° 11 A omits the bracketed por- -1 1. ^). स्वस्तनन्तर

{1011 ~2 A Wage for the bracketed 1२ 1. (). aware ataa and portion

A am Ufsest tor the brac- keted portion

कामधेनुमहादानम्‌ १२६

स्तुलापुक्षवज्ापकेभ्यो efeut cea दीनानाथादींस्तप॑ यित्वा ब्राह्मणश-'खस्तिवाचनश्च कृत्वा, त्वरया" गुरवे कामधेनुं प्रतिपादयत्‌ ] पललयादृदधः यथाशक्ति खल्यमहा-दानदाने तु “गुरुरेव सखगृह्योक्क विधिना Sad ब्रह्मारुडवत्‌ कुर्यात्‌ |

इति हिररयकरामधेनुमहादानं "समाप्तम्‌ |

1 Both I, (). and A omit स्वस्ति 4 Both I. (), and A गुते ~ 1. 0). कामघरेतुः रापथेत्‌ for the 2 A omits it bracketed portion 6 1. O. omits it

3 A omits eta १५७

[तथा हिरण्याश्वमहादानम्‌ | | ( मतस्यपुराणम्‌ -२८०ब्रः)

aya: संप्रवच्यामि हिररयाश्चविधि परम्‌ |

यस्य प्रसादाद्‌ भुवने Bara’ फलमश्युते ॥१॥ quar तिथिमथासाय कत्वा ब्राह्मणवाचनम्‌ लोकेशावाहन' SRT तुला पुरुषदानवत्‌ ॥२॥ ऋत्विङ्मरडप '-सम्भारभुषणच्छादनादि कम्‌ | खलयेष्ये-[काम्निवत्‌ कुयोद्धेम]-वाजिमखं बुधः ॥२॥ स्थापयेदरेदिमध्ये तु कृष्णाजिनं" तिलोपरि |

कौ षेयवल्लसंवी तं कारयेद्धेमवाजिनम्‌ ॥४॥ शक्तितच्चिपलावृद्ध मासहस्रपलाद्‌ बुधः पादुकोपानहच्छतचामरासनः-भाजनेः ॥५॥

उपेतमिति सम्बन्धः |

पृणकुम्भाष्ट [Id माल्येन्तु]-फलसंयुतम्‌ शय्यां सोपस्करा तद्रदधेममातेर्डसंयुताम्‌ ॥६॥

सोपस्करं "मशक्रवारणी-[ Ras क-दी पिक्रा-पीठ-पादुकाव्यजना दि कलोक-प्रसिद्धोपकर णा-

न्विताम्‌ ]'' ततः सवाषधिल्ञानज्ञा पितो वेदपुत्नवेः इममुारयेन्मन्तं ' ˆ गृही तकुबुमाज्नलिः ॥५॥ नमस्ते सर्वदेवेश वेदाहरणलम्पर | वाजिरूपेण मामस्मात्‌ पाहि संसारसागरात्‌ ust 1. <A omits the bracketed por- 7 #1. 0. owractagqae tion A कोचयमल्य for the brac- 2 1. 0. भवने, A गुश्वान्‌ keted portion 3 waa 9. 7. ava 0 <A omits it 4 A ०मर्डलं० 10 A WSR 6 A कुर्यात्त भेव for the 11 1.0. and B wesarfeqai for

bracketed portion the bracketed portion I, 0. and M, 1. aarfat 12 A oma

हिरण्या धमहादानम्‌

१२३१

त्वमेव सप्तधा भूत्वा छन्दोकू्पेणा भास्करम्‌, |

यस्माद्‌ WaT? Marra: पाहि सनातन weit

एवसमुच्ायं गुरवे तमश्वं प्रतिपादयेत्‌

TET WTAA AMA BAA शाश्वतम्‌ ॥१०॥

गोभिविंभवतः aal-‘skanarte Tra

सवेश्चा ° -त्योपकरणं गुरवे विनिवेदयेत्‌ ॥११।। "श्रलयोपकरणम्‌ श्रश्वोपकरणम्‌ , fren अश्ववाचित्वेना-" लयशब्दस्योक्तंः |

सवं शध्यादिकं "द्वा भुशीतातैलमेव हि ,

पुराणश्रवणं तदत कारयेद्धोजनादिकम्‌ ॥१२॥ पुराणश्रवणं मतस्यपुराणादिश्रवणम्‌ | भोजनादिकं "([बद्मणभोजनं वक्नदानादिक्ष्च | इमं हिररयाश्वविधि करोति यः पुराय समासाध दिन atex'" |

विमुक्कपापः पुर मुरारेः"

प्राप्रोति सिद्धं ' ?-रभिपूजितः सन्‌ ॥१३।।

इतिं पठति ईत्थं हेमवाजिप्रदानं

सक्लक्लुषमुक्कः ` ' [सोऽश्युक्तेन भूयः कनकमयवि] मानेनाकेलोकं ' "[प्रयात-

निद ]-पतिवधूभिः पूज्यते योऽथ पश्येत्‌ ॥१४॥ योवा णोति पुरषोऽल्पधनः eqtgr

हेमाश्वदानमभिनन्दयतौह्‌ लोके

^ भाषः; M. 1). भाखर

1. (0. सरामययत्‌, A यामय. M.P. भाखयसे

A सनातनः

A °मरविजश्चापि

A दयौ 24 1.0 @ for a Both 1. 0. and A aratvacea 1.0. ommmare:, ^ cawa- स्वोकतवात्‌ `

I. O. omits it

13

Both I. 0. and ^ atey भोजनादिकं दष्याटिकरू्च for the bracketed portion

1. 0. नरेन्द्रः, A नरेन्द्र

Both I. O. and A yee

A fast °

A omits the bracketed por- tion

A and M. P, प्रयाति faew for the bracketed portion

१३२ दानसागरः

सोऽपि प्रयाति 'हतकलमषशुददेदः स्थान पुरन्दर-“महेश्वरलोकनुष्टम्‌ प्रयोगः श्रत यजमानः समुपजातदहिररयश्वमहा-'दानदानेच्डछः" तुलापुरुषलिखितं खङ्ग -चर्म"-मय- ढ।लसश्राद-तुलाप्थापनीयहरिप्रतिमा--सालङ्कारदुला-दसतग्राह्यदेवताप्रतिमा-ऋतिविग्दक्िणाबदहिः 'सर्वसम्भारम्‌, श्रधिक्रसेन "पलवयादृद्‌ पलसदल्लावध्यभोषटदुवरणेन टितमश्वं, तदधः स्थापनार्थं कृष्णाजिनं तिलांश, "ण०ग्रश्वच्छादनाथ ''कौषेयवन्नष्‌, `ग््श्वपाररध्यापनाथं !"पदुकायुगोपानद युग-च्छव-च।(मरासन-' "कांखभाजन-' ° [ कुम्भाष्टकेन्ुफलानि, यथोपक्रल्पितो- पस्करयुतां] शय्या, तत He स्थापनाथं यथेष्ट'^-हेम- परलोतखाटितसूयंप्रतिमां प्रचुर-"*मालया- जनसामग्रीम्‌ , whan दक्तिणार्थमभिमतसंद्या गाः, यजमान-ज्ञपनाथं स्वोषयि-'*्ोत्‌- पादयेत्‌ ततस्तुलापुरुषोक्समयानामन्यतमस gate गुग्रत्विग यजमानजापकास्तुलापुरुषव- दर विष्यभोजनादिः" कृत्वा, नितरेदनसहल्पवाकययोस्वुलापुरषपदस्थाने हिररयाश्वपद प्र्तिप्य निवेदनं सङ्कल्पश्च कुर्युः श्रपरदिने यजमानः gaze गोविन्दायाराधनादि मधुपकं- °" [दानान्तं कर्म] गोविन्दायभ्यचंनः*-ब्राह्मणानुक्षापन-दानसङकल्प -पुरयादा दिवाचन-वरण- वाक्येषु तुलपुरुषरपदस्थाने दिरण्याश्वपदं °"प्रज्ञिप्य कुयीत्‌ ततो गुदरेत्विगयजमानजापका उपवसेयुः। श्रपरदिने तुलापुरष-7"वदर्निस्थापनादि मध्यत्राह्मण--वाचनान्तं कर्मे यथायथं Tear एवय मध्यव्राद्मश॒त्राचनान्तं BA तुलापुक्षम्नन्थमनुसन्धाय अनुषएातग्यम्‌

~ मी णि nie Tape eR ME RY ENR cP A ah

1 I. O, eee 15 A सौप्करणयुतां for the brac- 2 A @ for मशर्‌ keted portion

3 Both I. O,and ^ omit ata 16 A Tew 4 A ग्दानेष 17 I. 0. बन््रोतृस्वाटित, A परोखौचित 5 1. 0. owarga, A ware 18 A atTeqaradt

6 1, 0. सु, ^ gergee for तुला 19 1, 0. °ङ्चीपपाद्येत्‌ 7 Both I, 0. and A सठ्वः 20 A ofea 8 A पतया wl A डानादिवरणान्त for the brac- 9 A Fete keted portion

10 Both 1.0. ४०१ A आच्छादनाच 22२ 1. 0. oT

11 I, 0. wtiterew 223 A oT vat

12 A omits wy 24 I. 0). Yea

19 A पादुकोपानद्युग 25 A omits

14 A omits कास्य 26 A वचनाम्त

27 I, O, omits it

हिरर्याश्वमदादानम्‌ १३३

ततं ऋत्विजो" हिररयाश्वं प्रधानवेयां लिखितचक्रोपरि हृष्णाजिनमास्तीये तदुपरि "तिलान्‌ द्वा तत्तारोप्य कौषेयवस्ते णाच्छादयेयुः Maa काषएटमयपादुकायुगोपानद्‌युग- च्छत-'च।मरासन-कांस्यभाजन-पूणं कुम्भाष्टङेच्तुयि-ययेच्छफलमाल्यानि, भभीषटदारुमयखद्‌- स्तीणं-कम्बल-*[परोतूलिकादिकूपां ] १[गरडोपधान-मशक्वारणो ]- [दो पिका-पीठ-पादुका-व्यजन]- सहिताम. उपरिद्तसौवशं मातंरडप्रतिमाश्च"' शय्यां स्थापयेयुः ततः कुर्डसमीपस्थ- कुम्भचतुष्टयजलं सर्वाषधिमिध्रं कृत्वा, तेन तूयंगीतव्रन्दिघोषेषु “सतख यजमानं ल्लापयेयुः | ततो यजमानः शुक्कमाल्यम्बरधरो प्रतसवोलङ्कारः पुष्पाजलिमादाय अश्वं प्रदक्तिणीकृल्य “नमस्ते सर्व-'"देवेशे' यादि - "पाहि "'सनातने'खन्तमन्ताम्यामामन्त्य पुष्पाज्ञलिनाभ्यय्यं गुरवे दद्यात्‌ तद यथा--':ॐ श्द्यामुफसगोताय श्रमुक-'"वेदामुकशाखाध्यायिने श्रमुक- देवशर्मणे तुभ्यं मतस्यपुराणोक्कहिरणएयश्वमहादान- ' 'दानफलप्राप्तिकामोऽहम्‌ एतं कष्णाजिन- न्यस्ततिलोपरिस्था पितं कौषेयवन्नाच्छादितं पादुको-' "पानच्छुतचामरासनभाजन-' "पूणं कुम्भाष्ट- केत्तफलमाल्य-यथोप-' ` कल्पि तोपस्करसहितोद्ध न्यस्तसोवणेमातेरड-"'प्रतिमाशम्या-पश्चवणं विता- नकसहित दिररयाश्वं ददानि

गुहः खस्तीदयुक्घा सावित्रीं पटित्वा ` हिरणएयाश्रोऽयं विष्णुदेवत' ger यथाशासखं कामस्तुतिं Wai ततो गुरवे दल्लिणां दयात्‌। श्रथ कृतेतदानप्रतिष्ठाथै | "तुभ्यमह दस्तिणामियदुत्‌पत्तियोग्यां भूमिमेतानि ae’ रल्नानि ददानि गुरः BARAT avd) eat गृह्णीयात्‌ तत ऋत्विग्भ्यो efeut दयात्‌ तद्‌ यथा--ॐ श्रयामुकामुकसगोतेभ्योऽ- मुकामुक्वेदामुकरामुक्शाखाध्या यिभ्योऽमुकामुक्देवशर्मम्यो युष्मभ्यं *हिरर्याश्वमदादानकर्मणि

^ कवि जा 1२ ^ omits it

pee

2 <A atfrata 13 A वेट्‌ for वैटामुक

3 A अधपाशरवं 14 A omits eta

4 A चामद 1) A परि for ara

9 <A wrafeatfatred for the 16 [. (2), omits पूण bracketed portion 1/7 I, 0. sfeageax-

6 1. (). aeemand A गेख्क for 1 A omits प्रतिम the bracketed portion 19 A omits it

7 Bomits the bracketed por- 20 I. (0. omits it tion 21 1. 0. we

8 A प्रतिमां 22 A omits it

Q A omits it 23 I. 0. ferwrraetrerdfe, A

10 Both I. 0. and A -3aur म्ाद्‌ानकमकि

11 I. 0. कंारखागरादिखन््रमन्त- स्त्वमामन््रा, ^ संघारमन््र स्तामामन्त्रा

१२ दानत्ागरः

passin? दक्तिणा- मेता गा ददानि ऋत्विजः खत्तीति sae TJ: ततां Wragg sear? दीनानाथादितरप॑शं ब्राह्मशवाचनं त्वरया दिररयाश्वश्रतिपादनश्च* कृयोत्‌ ततः [gooey छृत्वा।ˆ अभिमतसल्यान्‌ बाह्मरान्‌ भोजयित्वा [वल्नादिनाभ्यर्चथ खयम्‌ अतलं भुजीते |“ wear तु गुरुरेव ad AM STAAL कुर्यात्‌ |

ईति दहिरर्याश्वमहादानं “समाप्तम्‌

षयम eee e-em 2 eww qe wa Serer

te व,

1 A Rath a, 1. 0. oat at Al वल्लि zarq for the brac-

< 1. 0. eferet ट्यात्‌ keted portion

3 oT. 0. प्रतिपानं 6 ^ रुर, I. 0. wey

4 A एराकश्रषर्च वयत्‌ for the 4 ब्र bracketed portion 8 ब, 0. omits it

Cr

~J

"तथा हिरण्याक्वरथमहादानम्‌ ( मतख्यपुराणम्‌-- २८१ अः}

अथातः AIAG महादानमनु्तमम्‌ | पुरयमश्वरथ नाम महापातकनाशनम्‌ ॥१॥ पुरयं दिनमथासाथ् कृत्वां ब्राह्मणः. चनम्‌ | लोकेशावाहनं कुयोसलापुरुषदानवत्‌ URW ऋतिविच्यरडपसम्भारभूषणाच्छादनादिकम्‌ कृष्णा जिने” तिलान्‌ कृत्वा काश्चन ' स्थापये थम्‌ 31 सप्ताश्व चतुरश्वं वा चतुश्चक्रं Pay +इन्दर नीलेन कुम्भेन ध्वजरूपेण संयुतम्‌ ॥४॥ कूवरो युगवन्धनदर्डः इन्द्रनीलेन इन्द्रनील सहितेन ध्वजरूपेण ध्वजाकारेण" कुम्भेन, यद्रा इन्दनीलनिमितेनेव कुम्भेनेदयर्थः | लोकपाला्कोपेतं पश्रागदलान्वितम्‌ | चत्वारः` पृणंकलसा धान्यान्यष्टादशेव तु ॥५॥ पश्चरागदलान्वितं पश्मरागखगडयुक्तम्‌ चत्वारः TU HAA: स्थाप्याः। अष्टादश धान्यानि पार्वतः "स्थापनीयानि | कषेयवस्नसयुक्कमुपरिश्टाद्धितानक्रम्‌ माल्ये्तुफलस AR पुरषेण समन्वितम्‌ ॥६॥ ' [पुरुषेण सौवणं |-पुरुषेण सहितं रथमिदयर्थः यो यद्धक्तः पुमान्‌ कुयात्‌ ॒तन्नाश्नाधिवासनम्‌ ' 'हछुलचामरकौषेयवश्नोपानहपातुकाः ॥५॥ यो यद्भक्रः पुरुष-' -स्त्ततप्रतिमाषपं ' "रथ श्रारोपयेदिवयर्थः |

I et ~ नद पणय =-= ननन LT

1 A omits it 8 <A wearer

2 A fate oy for pfeaaes 9 A स्तापनौयानि

A wantfara 10 1, O, omits the bracketed 4 1. O, sreeqq portion

M.P.,1 (^. and A रेकनीशेन 11 A Jeo

6 Both I. O. and A omit it 12 A om@gqnfaet

7 A ofafaan 18 A रथमा रोपथेदिल्वध:

१३६ दानसागर:

गोभिविभवतः साड दद्याच्च शयना-' सनम्‌ | ^ [श्रा भारा]. ्िपलादृद शक्तितः कारयेच्छुभम्‌ ॥८॥ ` [श्रा भारात्‌ | पलकषदलद्रयं यावत्‌ "श्रश्वाष्टकेन संयुक्तं चतुर्भिरथ वाजिभिः | द्ाभ्यामथ युतं "कुयौ^देमसिंदध्वजान्वितम्‌ nen ait उङ्गसं्यानामन्यत'मसंह्यया saa रथं” परिकल्पिता परहेमसिंद- ध्वजान्वितश्च कुयौदिलयर्थः | TACT AM तस्य तुरगस्थावथाधिनौ पुरयकरालं ततः प्राप्य पूर्ववत्‌ ल्ञापितो द्विजः" ॥१०॥ तिः प्रदक्तिणमाश्रय गृही तकुसुमाज्ञलिः शुक्कमाल्याम्बरो '-ददयादिमं मन्तसमुदीरयन्‌ ॥११॥ नमो नमः पापविनाशनाय विश्वात्मने वेदतुरङ्गमाय धाम्नामधीशाय भवाभवाय पापौघदावानल देहि शान्तिम्‌ uaa "वखश्कादिलयमश्ट्रणानां त्वमेव धाता परमं निधानम्‌ | "यतस्ततो मे हृदयं “aang aa कतानत्वमघौघनाशात्‌ 1931

1 Both 1. (). and owe 9 ^ र्थो

~ Both L. (). and A qatat for 10 A दिजः the b acketed portion 11 ^. ce@reret

+ Both [. ^). and ^ अभावात्‌ 1२ A ददान

4 A अधारकेन 1 1, O. वसुरका०, \ qengreat.

9 Both 1. O, and A eato It Both I, 0. and A waam

6 A इयर 1) \ प्रथाम्त

7 1. (0. °तमया संख्यया, + ome 16 A भमेकतानल्व० 1. (). धम्मक- पल सस्स्यया तामहब०

8 1, ^). सुक्क again before this

दिरश्याश्वरथमदादानम्‌ १३७

इति तुरगरथप्रदानमेतद्‌ भवभयसूदनमत यः करोति | qzafe © कलुषपटलेविमुक्तदेहः परमुपे ति पदं पिनाकपाणे: navn देदीप्यमान" -वपुषा विजितप्रभाव- माक्रम्य मरडलम--खरिडतचर्डभानोः 3 -सिद्धाङ्गनानयन-"षटपदपीयमान "वक्र म्बुजो ऽम्बुजभवेन चिरं सहास्ते ॥१५॥ afa पठति" “णोति वा एतत्‌ ` कनकरतुरङ्गरथ प्रदानमस्मिन्‌ | नरकपुरं व्रजेत्‌ कदाचि ~ & न्नरकरिपोभवनं प्रयाति भूयः ॥१६॥ प्रयोगः रत यजमानः समुपजातदहिरर्याश्वरथमदहाद -दानेच्छस्तुलापुरुषलिखितं" खडगचर्म- ' 'मयटाल--सन्नाह--' 'तुलास्थापनी यहरि प्रतिमा --सालक्ररतुला -दस्तप्राह्यदेवताप्रतिमा--यथोक्त- वितानबहिः सवं सम्भारम्‌, श्रधिक्ल्नेन TANT पलमहखद्रयपयन्तम्‌ श्रभिमतपरिमाण- सुव्रणेषटितं सप्ताश्वं चतुरश्वं वा ‘aqua’ शोभन-'"कूवरम्‌ एकषारश्वं' " न्यस्तेन्द्रनी ल- खचित' हैम कुम्मयुक्ताश्र्वजम्‌ अपरपरश्वन्यस्तहैमसिंहयुक्ताप्रश्वजं पद्ररागाद्यमाणिक्या- 11 f; Fe हि ८1४ Lol. 20 . aga’ सखस्ठदिकूकमोतखारितेन्दादिलोकपालप्रतिमा्टक' © ' "रथ,तद प्रचकद्यपार्वा-" रोपणाय

eee See ey -~ oe ~~~ ~ ~ ~~ ~+

1 I. (0. omits मान 10 [. (). मयाजन and A मयात्र

2 Corrected from M, 7.1. 0). for मयदटल "रवण्डसचण्डभानीः, A °खख्डमचण्ड- 11 1. (). सुखा० भानोः 12 ^ @qam

3 <A शिद्धाद्कना० 1 1. 0. mae

4 A c@zyeo 14 A ourg

0 A वक्रास्बजा० lo ^+ omits वश्वत्‌

0 ^ परति - 10 A गकुम्माद्यष्वजम

A कमतुरगण्यप्रटानमस््मि 17 A ° "a

8 A et for शान 18 A we

9 Both I. O. and A cofafera 19 A पश्य

20 1. 0. cyrge १६८

१३४ दानसागर:

युवणं-'पतोतखाटि-°[ताश्वारूद़ारिवनी ]-कुम।रप्रतिमाद्रय- रथमध्या रोपणार्थम्‌ शअ्भिमतञवरं- "घरितेष्टदेवताप्रतिमां रथारोपणार्थ' कृष्णाजिनं तिलांश, warded कलसचतुष्टयम्‌ श्रष्टादशधन्यानि बहुविधमाल्यसामग्रीम्‌ त्तु फलानि छत-चामर-कीषेयवन्नोपानत्‌पादुका- युगानि भयथेच्छनिमितं शयनीयम्‌ श्रातनश्च, ([यथाशङ्कि गाः] यथाशङ्कि [set "चतुरो द्रौ] वा aera) रथोद मरडपवन्धनार्थ' कोपेयवल्नसयुक्कं यथोक्क॒वितानकश्चोतपादयेत्‌ ततस्त॒लापुष्षोक्कसमयानामन्यतमस्य Galea यजमान-गु्ेत्विग -जापकास्तुलापुरुषवद् विष्य- भोजनादि! " कृत्वा, निवरेदनसङ्कल्पवाक्ययोस्तुलापुरुषपदस्थाने हिररयाश्वरथपदं प्रज्तिप्य यथा- यथं निवेदनं सङ्कल्पश्च ga: श्रपरदिने यजमानस्तुलापुरुषवद्‌ गोविन्दायाराधनादि- मधुपकदानान्तं करम, गोविन्दाभ्यचन-त्राह्मणानुज्ञापन-दानसङ्कल्प-पुरयादहादि वा चन- ATTA FAT तुलापुरपरपदस्थाने दिरण्याश्व-''रथपदं प्रक्षिप्य कुयात्‌ ततो गुत्रेतिविगयजमानजापका उपवसेयुः श्रपरदिने कृतनिलय। ' “-स्तुलापुरुषवदम्निस्थापनादि मध्यव्राह्मणवाचनान्त' करम यथायथं कुयुः एवश्च मध्यत्राद्यणवाचनान्तं कर्म तुलापुरुषग्रन्थमनुषन्धाय अनुष्ठातव्यम्‌ | तत ऋत्विजः प्रधानवेयां लिखितचकरोपरि कृष्णाजिनमास्तीयं aa तिलान्‌ दत्त्वा तदुपरि "रथमारोप्य तन्मध्ये ' 'घरितेष्टदेवताप्रतिमामारोप्य, श्रग्रचकर-''द्रयसन्निधावरिवनी 'कुमारा- Varga, उपरि ga विधूय, ay: पादुकोपानद्‌ युगे दत्वा, रथपाश्वें | [चामरमारोप्य, कौषेयवासोमादये रथमलङ्कलय, WU पणोकुम्भचवुषटयमष्टादशधान्यानि फलानी्ञुदरड राय्यामासनं गा उङ्कसंद्यानामन्यतम संख्यमशश्च | स्थापयेयुः ततो मङ्गलगी तवा यवन्दि- घोषेषु सतु यजमानं कुरडसमीपस्थकुम्भचतुषटयजज्तेन Tag: ततो यजमानः! शुङ्ग -

> eae ~

1 1. ^). भ्यन््रोत्‌ 0) I, 0. omits the bracketed < A Warez for the bracketed protion portion 10 A गभोजनादिकं 3 A omits it 11 <A omits ty 4 A श्वटितामौष्देवतप्रतिमां, 1. 0. 12 A कतनिल्य० न्वटितेर्टेवताप्रमं 1५ ^ रथं समारोप्य oO ^ इनु lt ^+ घटित for afeae G 1. 0. ages lo I. (>). omits ga 7 1. (0, omits the bracketed 10 A omits at portion 17 A omits at 8 <A wesc for the bracke- 14 A omits the bracketed por- ted portion tion

1५ A omits ya

हिररयाश्वरथमदहादानम्‌ १३६

माल्याम्बरधरो ¶तसवालङ्कारः पुष्पाललिमादाय रथ" तिः" sefeaise “नमो नमः पाप. “विनाशनाये'व्यादि मन्तद्वयं पठित्वा, पुष्पाजञलिनाभ्यच्यं गुत्विक्‌-प्रमुखनानाब्राह्मणोभ्य उतछखज्य दयात्‌ ° तद. यथा--] अद्य यथासम्भवगोत्रनामभ्यो ' गुैतविक्‌- ्रमुखब्राह्मणेभ्यो मतस्यपुराणोक्क-दिरण्याश्वरथः-महादान-दानफल-प्राप्िकामोऽहम्‌ एतं कृष्णाजिनन्यस्ततिलारोपितं ` [हैमाश्वारूढारशिविनी |-कमारदयसहितं \[सौवणा-भमुकप्रतिमा- न्वितं छेतचामरकोषेयवल्रपादुकायुगोपानद्युगमाल्यपूणंकुम्भचतुष्टयाशादशधान्यकरौषेयवन्नसंयुक्त- वितानकेन्तु' -फलेयद्र ' वी शयना ' सनेयदश्वसदहितं ] दहिरर्याश्वरथ ददानि

ततो gatas: खस्तीत्युक्ता सावि पटित्वा “हिररयाश्वरथोऽयं विष्णुदेवत' इत्युक्ता यथाशाखं कामस्तुतिं पठेयुः ततो यजमानो ` *गुढत्विगभ्यो दक्तिणां ददात तद्‌ यथा —* aq ॒कृतेतदानप्रतिषठार्थ" युष्मभ्यमहं दच्धिणामियदुत्पत्तियोग्यां भूुमिमेतानि varia “aaa गुवरत्विजः खस्तोल्युक्ता Pats ख. खुवर्णभागं egg: यद्रा yi त्विग्भ्य एव ददात्‌ तदानवाक्ये श्रयामुकामुकुसगोतेभ्योऽमुकासुकवेदामुकामुकशाखाध्या यिभ्यो- ऽमुकामुकदेवशर्मभ्यो युष्मभ्यमिति, मत्‌स्यपुराणीय-तुलापुरुषोक्रभा गन्यवस्थयेति विशेषः ततस्तुलापुश्ष्रवनज्जपकेभ्यो दक्षिणादानं दीनानाथादि-' stor ब्राह्मणवाचनं त्वरया यथायथं दिररयाश्वरथप्रतिपादनश्च Hara.

इति दिररयाश्वरथमटहादानं ` समाप्तम्‌ |

1 <A omits it 9 1. 0. oM*> 2 1. (). offarrartarfe 10 1, 0. ण्ष 3 <A omits the bracketed por- ll [, QO, for ब्र {107 12 I. ©, न्सनद्धिदक्याश्सश्ितः 4 J, O omits भी 13) A ऋत्विग्भयो 0 A omits ty 14 Aw 6G <A omits eta 15 <A omits 1८ 7 A @arveztay forthe brace 16 A न्तषशं keted portion 17 1. O, omits it

9 A omits the bracketed por- thon

" [पुप्परथाकारं क्रीडारथाकारम्‌ t काराभिः।

to

'तथा हेमदस्तिरथमहादानम्‌। ( मतयपुराणम-२८२ श्रः )

aaa: सप्रवद्यामि हैमहस्िरथं शुभम्‌ यश्य प्रदानाद्भुवनं syd याति वै नरः ॥१॥ पुरयां fafaaarara [ तुलापुरुषदानवेत्‌ | विप्रतराचनकं कुयाज्ञोकेशावाहन' बुधः | ऋविचखरडपसम्भारभूषणाच्छाद्नादिकम्‌ ॥२॥ “शअत्राप्युपोपितसद्रद्र ह्मणः सह शोभनम्‌ FIL पुष्परथाकरारं Bad मणिभूषणम्‌ ॥३॥ वलभीभिविचि्ता भिश्चतुश्चकसमन्वितम्‌

विचिल्लाभिः विविधरूपाभिः ) |

वलभीभिः चतुष्पायध्थितोदध द्विशीषंकमशीषका-

लोकपालाष्टकेपेतं ` [ब्रह्माकंशिवसयुतम्‌ uve

मध्ये नारायणोपेतं | लदचमीपुष्टिसमन्वितम्‌ कृष्णाजिने" तिलदोणं कृत्वा °संस्थापयेद्रथम्‌ ॥५॥ तथाष्टादशधान्यानि भाजनासन-'°चन्द्नेः |

सदहितानीति शेषः

दी पिक्रोपानदच्छतं eau पादुकान्ितम्‌ wen ध्वजे तु गरड कुयात्‌ ‘Raut विनायकम्‌ -[नानाफलसमायुक्गमुपरिषटाद्रितानकम्‌ si

A Wy

1. O, पण्यां तिरि समासाय. A एष्या तिथिं अधासादय

^ wat ब्राह्मयवाचनं। तुलापुरष्‌- वत्‌ for the bracketed portion 1, 0). वत्रा

^ भोजनं

A omits the bracketed por- rion

A omits the bracketed por- tion

A कषा जिनं

1. (). संस्थापयेत्‌ पुरं

A ०बन्धने;

A FATT

A omits the bracketen por- tion

हेमह स्तिरथमहादानम्‌ १४१

कौषेयं ' quay अम्लानकुुमान्वितम्‌ | चतुभिंः कलसैः are गोभिरष्टाभिरन्वितम्‌ uct चतुभिहेममातङ्गेमुङ्कादामविभुषितम्‌ः aera: करिभ्याश्च qa कृत्वा निवेदयेत्‌ ॥६॥ कुयात्‌ पश्चपलादृद्ध -५[मा भारा्पि] शक्तितः | प्रटवीश्वरान्‌ सुलभतरकरिणो बहुषुवणोजनासमर्थान्‌ प्रतीदं "पा्चपलिकं महादान

मुन्नेयम्‌

[ततो मक्गलशब्देन] क्षापितो वेदपुङ्गवेः ॥१०॥ fa: प्रदक्तिणमान्रूय गरदीतकुसुमा्ञलिः AQT रयन्मन्तं ब्राह्मणेभ्यो "निवेदयेत्‌ ॥११॥ नमो नमः णशङ्करपद्मजा>- लोकेश वियाधरव।सुदेवेः | त्वं सेव्यसे वेदपुराणयश्ष- तेजोमय wees पाहि तस्मात्‌ ॥१२॥ ' यत्तत्‌ पद परमगुह्यतमं मुररे- रानन्दहेतु गुणकूप विमुङ्कमन्वः | योगेकमानसदशो मुनयः समाधौ पर्मन्ति तत्‌ त्वमसि नाथ ` 'रथेऽधिषढः ॥१३॥ यस्मात्वमेव भवसागर-' संप्लुताना- मानन्दभारड-'"भूतमध्वरपानपातम्‌ | तस्मादघोधशमनेन FH प्रसाद चामीकरेभरथ माधव सम्प्रदानात्‌ ॥१४॥

1. 0. कौर 7 ILO, ^ त्‌ M, 7. rar’ 1. O.° Gara + <A निवेदनं

A "विभूषिते; | J <A omits TR

A मभीवादट्पि ond M. 1. मा 10) 1. O. तत्तत्‌

भारद्टेपि for the bracketed 11 6, 0. warfeez:, M. 1). carte portion ङ्ट

I. 0. weedfes, A vewre a 12 1. 0). कंयुताना०

A ततस्तु मानाथनब्द्‌ न्‌ for the 13 A eWae

bracketed portion

१४८२

दानसागर

हत्थं प्रणाम्य कनकेभरथप्रदानं

यः कारयेत्‌ सकलपापविमुक्तदेदः | विद्याधरामरसुनीन्गणाभिनुष्ट प्राप्रोयसौ पदमतीन्ियमिन्दुमोलेः ॥१५॥ करतदुरितवितान नुक्षसद्रहिजाल- व्यतिकरकृतदाहोद्रेगभाजोऽपि बन्धन्‌ | नयति पितृपुवान्‌ः रोरवादप्यशेषात्‌ RATATAT TA: शाश्वतं “सद्र विष्णोः

पयोगः

श्रत यजमानः समुतपन्नहेमद सिरथ[महादानद नेच्छ]-स्युलापुखुषलिखितं* खडग-चर्ममय- ठाल'--सन्नाह-तुलास्थापनीयहरिप्रतिमा-सालङ्कारतुला-दसग्राह्य-देवताप्रतिमा- यथोक्तवितानबदिः स्वं सम्भारम्‌, श्रधिकत्वेन Tatas "पलसदखद्रयपयेन्तम्‌ श्रभिमतपरिमाणखुवणघटितं संप्रामोचितसंस्थानाश्ल्लादिक्ामगप्रीशन्य चतुश्चक्रम्‌ afaaaaafaq ध्वजा-'ग्रारोपित- Haynes कूवराग्रारोपितसौवणंविनायकं प्रान्तेषु विविधसौवणंपतावली विचिताभि- ee ्विपत्तकमशीषकाकृतिभिर्वलभीभि-' ववंष्टितम्‌ श्रग्रारोपि तहैमहस्िचतुश्यं खखदिककमोतखलारिते- नददादिलोकपाल-'"प्रतिमाष्टकम्‌ श्रभिमत-'“पदङ्कथत्‌खाटितव्रह्माकंशिवप्रतिमं रथ", रथालङ्र- णां AHA, रथमध्यारोपणाथं खुवशोन्तर-'°पल्लोतखारितां लदमी-' °[पुष्िसहितां नारायण- प्रतिमां, रथारोपणाथं कृष्णाजिनं तिलदोण्च, ' श्रप्र्ापनाथं हैमह सि चतुष्टयं ' °, सम्मुखस्थाप-

A ome 1. 0. ogmegfaara ^ ०नन्द्‌- सत्वाङ्खजालम

I. O. oyata, ^ णपूराद्‌

^ wea

A मादान for the bracke- ted portion

A ofafera

1, 0. watza and A aarey for मयटाल

A पलपरूक for पल

1. ^). carfe, A catfeat for omTTE

I, O; at for at

A ott विपच °

I. 0. उबलभौतिभि०, A omits it 1. O. प्रिमारटक्षाभिमतम

1. 0. पडात्षोत्‌ °

1. 0. यन्त्रोतखाटितां, ^ पातोत्‌- wife

A प्रपरङ्षधुतः only for the bracketed portion

r. 0. sara

1. (). -चतुखय

हेमह सिरथमहादानम्‌ १४३

नाथं 'खखूपहस्िद्रयं, रथपारश्वस्थापनार्थम्‌ श्र्टादशधान्य-कांखभाजनासन-चन्दन-दीपसामभ्री- छल-दपंण-पादुकायुगोपानद्‌युग-कुम्भचतुष्टयगवाष्टकानि, रथोडध'मरडपबन्धनार्थ' कौ पेयवज्ञमयं qe ga ] वितानकं, तदलङ्रणाथम्‌ अ्म्लानपुष्पमाल्यसामम्रीं विविधफलानि चोत्‌ पादयेत्‌ |

ततस्तुलापुरुषोक्कसमयानामन्यतमस्य पूर्वतरदिने यजमानगुश्ृत्विग जापकास्तुलापुरुष- वद्ध विष्यभोजनादि कृत्वा, निवेदनसङ्ल्पवाक्ययोस्तुलापुरुषपदस्थाने हेमहस्िरथ- “पदं निवेश्य “{ यथायथं निवेदनं सङ्कल्पश्च ] aq: श्रपरदिने यजमानस्तुलापुरुषवद गोविन्दायाराधनादि मधुपकदानान्तं गोविन्दाद्यभ्यर्चन -ब्राह्मणानु्ञापन-दानसङ्कल्प-पुण्याहा दि- ` (वाचन-वरण (वाक्येषु तुलापुरुष्रपदस्थाने हेमहस्तिरथपदं निवेश्य कुयात्‌ ततो गुश्रेत्विग - यजमानजापका उपवसेयुः। ATU च" कृतनिलयास्तुलापुरुषवद मिस्थापनादि मध्यत्राक्मण- वाचनान्तं कर्म यथायथ कुयुः एवश्च मध्यत्राह्मणावाचनान्तं क्म॒तुला पुरुष्रन्थमनुसन्धाय श्रनुप्रतव्यम्‌

तत ऋत्विजः प्रधानवेदां लिखितचक्रोपरि कृष्णाजिनमास्तीयं तदुपरि तिलद्रोणं fata, तत रथमारोप्य मुक्कादारे-" HIE, रथमध्ये लचमीपुष्टिसहितां नाराय णप्रतिमामारोपयेयुः' ' -रथाग्रतश्च “engaged cepa ' "तत्‌ पुरतः ' -खरूपहस्तिद्रयमारोपयेयुः रथपाश्वें AAEM EY कांस्यभाजनासन-चन्दन--दीपोपानद्‌ युग-काष्टमयपादुकायुगच्छतद्पणङुम्भचतु- छयगवाष्टकानि ' यथाशोभं स्थापयेयुः तती मङ्गलगी तवाद्यवन्दि घोषेषु सतु '"कुर्डसमीपस्थ - कुम्भ चतुष्टयजलेन ' "यजमानं agg: ततो यजमानः शुक्रमाल्याम्बरधरो प्रेतसवीलक्कारः पृष्पाज्ञलिमादाय wa fa: sefauiaa “नमो नमः ईइवयादि- माधव सम्ध्रदाना'दिलयन्त-

1 I, 0. सुरूप (0) A omits it

2 1. (). ogy 1) A न्णालालर्ल्य

3 A .भोजमाटिकं 11 A ०मारौपयेन्‌

4 <A WeTeta between रथ anid 12 A omits it पद्‌ 193 A ₹म०

0० A प्रसिंप्य 14 1. O. एतत्‌ पुरतः

6 A we only for the lo 1. O, qewaefanae, A aqqyaqao bracketed portion 10 A अहटादशधान्धानि

7 FT. ^). ear 17 A यथाकति

<A omits the bracketed por- IS A geaqra for $3

tion 19 A omits it

TAU, TUTTE धम्य YTS MMT उत्‌ ज्व दयात्‌ Tag qa] @ श्रय यथातम्मपगोवनामःगष्तिक्‌रसत्राह्मरोभ्यो मतखपुरारोककहेमहस्ि- (रथमष्टादानदानफलश्ाप्ि्ामोऽ्म्‌ ca कष्छाजिनन्यस्ततिलदोणा रोपितं 'खशूपहसिद्रय-

युक्त मुक्तादामोपशोभितं 'लदच्मीपुष्िसिहितनारायशान्वितम्‌ चष्टादशधान्य-कांखय-भाजनासन- चन्दन- दीपोपानदयुगच्छतदपंणपादुकरायुग--विविधफलसमायुक्काम्लानकुघमान्वित--णवितानक - कुम्भ-चतुष्यगवा्टकसदहितं ""हेमहस्तिरथं ददानि गुत्रेतिजः खन्तीत्युक्ता afaat परित्वा हेमहस्तिरथोऽयं विष्णुदेवत' agar यथाशाखं कामस्तुतिं पठेयुः ततो यजमानो गु त्विगभ्यो दक्तिणां दयात्‌ तद्‌ यथा--ॐ श्रय कृतेतदानप्रतिग्र्थ' युष्मभ्यमहं दक्तिणामियदुत्‌पत्ति- योग्यां भूमिमेतानि च'' रन्नानि ददानि। गृ्रतिजः प्रत्येकं खस्तीव्युक्ता स्वं स्वं gaara’ स्पृशेयुः यद्वा गुग्रतिग्भ्य एव॒ za) Vaqa अयामुकामुक-सगोतेभ्योऽमुकामुक- "वेदामुकायुकशाखाध्यायिभ्योऽमुकामुकदेवशर्मभयो युष्मभ्यमिति मतस्यपुराणोय-तुलापुरुषभाग- व्यवस्थयेति “पृरवंदानवाक्मे विशेषः ततो यजमानस्तुलापुरुषवज्जापकेभ्यो sages दीनानाथादितपणं ब्राह्मणवाचनं त्वरया यथायथं हेमहस्तिरथ-श्रतिपादनञ्च कुर्यात्‌

इति हेमहस्िरथमहाद्‌ानं ' समाप्तम्‌

| oA मन्व णामन] J ^ कनक

~ |. (). omits it 10) A &ao

3 <A omits it 11 A {€ carta

4 1. 0. omits ty {२ ^ तत

9० A श्द्रौण 1. A वैद for वेदासुकासुक G 1. 0). gage 14 ^ प्रह्नति for प्रति (A awighzafer only 18 1. O. omits it

8 ^ oxymaegaze

"तथा पञ्चलाङ्गटकमहादानम्‌ (मतस्यपुराणम्‌- २८३ श्रः)

श्रथातः सप्रवच्यामि महादानमयुत्तमम्‌ | TAMAS नाम महापातकनाशनम्‌ ॥१॥ पुरयां तिथिमथासाद्य युगादिग्रहणा दिकम्‌ भूमिदानं नरो ददात्‌ पषलान्नलकरान्वितम्‌ ॥२॥ * [खेटं वा खर्वटं] वापि ग्रामं" वा शस्यशा लिन्‌ निवतेनशतं वापि ‘(aa वापि] शङ्कितः 030 adel प्रामशतद्यप्रधानभुते gia: क्रोशेक्षविस्तारो ara: " [वेर दति प्रसिद्धः| | निवतेनपरिमाण-ातेव aera | सारदारुमयान्‌ कृत्वा हलान्‌ Ta ` विलक्ञषणान्‌ सर्वोपकरणेयुक्तानन्यान्‌ "[ पव कालनान्‌ | wen सारदारुमयान्‌ तुलापुरुषोक्रशालादिदाशप्रभवान्‌ सर्नोमकरणयक्तान्‌ Era गक्रा' '-दिभिदौर-' "[मयेः कान] मयेध '* [यथाकमं gerard: J वृषान्‌ लक्तणसयुक्रान्‌' ' दशैव तु धुरन्धरान | सुवण ^क्नाभरणान्‌'* '"मुक्तालाङ्गलमुषितान्‌ ॥५॥ AAV युक्तान्‌ गोसदख-' 'महादानोक्तनक्तणोपेतान्‌ सुवणन भरणान्‌ GAMBA, सौवण प्रवे्कललाटपट- | चन्दररूपालङ्कारयुक्तान्‌ |

[रि 9 ee te eel

1 1. (0). अथा 9 A परूचककाननां for the brac- 2 1. (). खेटक्षठ्वटक, A wazi खटकः) keted portion

and M. 1. q@raz खेटकं for 1O A omits Far

the bracketed },o1lion 11 A योक्रार 1. OL ग्राम्यं 12 A omits the bracketed por- 4 A a@@erfa for the bracketed tion

portion 13 A reads the bracketed por. 6 Both I- 0. and A कवटो tion as यथ्ाक्रमयुक्काभिलयधं; 6 ^ खेट and I, 0. ufaw: for 14 A wepwdyar

the bracketed portion 15 [. (). न्भरसा 7 A omits परिमाण 10 A qararyaytqary 8 A and #. 72. fawee: 17 A omits aet

१६

१४६ दानक्षागर्‌ः;

रीप्यपादाग्रतिलकान्‌ THAT | -भूषणान्‌ | घग्दामचन्दनयुतान्‌ शालायामधिवासयेत्‌ ॥६॥ रोप्यपादाम्रतिलकान्‌ dane रौप्यतिलकानियर्थः। शालाया दानमरुडपे, गचतुष्पक्ञादी नामप्य-" | थर्वैवेदे शालात्वशरतेः] तथा [या fara चतुष्पत्ता षट्‌ पक्ता था निमीयते' (aad ६।३।२१) | इयादिः' शालाभिधायको मन्तः | पर्जन्या दिल्यद््र भ्यः पायसं निर्वपेचसम्‌ | एकस्मिन्नेव gue तु [seat निवेदयेत्‌ ] wen गुरुसमे नित्रेदयेदिति aghast’ “गुरुरादि शति कु्यादिय्ैः | "प्रालाशाः समिधत्तद्रदाज्यं कृष्णतिल स्तथा | TATE कुयाल्लोकेशावाहनं बुधः sit agfafa vane! -तमिदाञ्यक्तष्णनिलान्‌ पजम्यादियषद भ्यो जुहुयादिलयधैः | ततो मङ्गलशब्देन शुक्कमाल्या-[म्बरो बुधः |" मक्रलशब्देन AA शुक्रमाल्याम्बरधर'" इयः | "द्माद्रय द्विजद्‌म्पत्यं हेमसूवाक्गरीयकरः | वेयवखकटके्मं शिमि' "धवा मिपूजयेत्‌ wen द्रिजदाम्पत्यं walafed गुष्मेत्रेयरैः शय्यां सोपस्करां तद्रदनुमेकां पयस्िनीम्‌ | | तथाष्रादशधान्यानि aaah AAT ॥१०॥ सोपस्करा गे्डक्रादिसहिताम |

1 <A avarfe शेष for the bracke- 7 A omits the bracketed por- fed portion tion

2 LL (). चतःपक्ता० A arate + A qafast

8 oN reads the bracketed por ) A qatfenta tion as afgnra-d afar: 10) A पालासवः, T, (). पलाशाः

4 Correeted from A, VOT. 0). 11 .\ पौला० पा्िप्त्ता अतःप््ता यो निमौ- 12) A भ्बरधर दति for the bracke- यत and पत्ता चतुःपक्ताम्बा ted portion परिमौोयतः for the bracketed 13) Both IT, O, and A omit चरे portion 11 .\ यदय

0 Both 1. (). and A इष्यारि 1: <-मखाभि०

G <A watfaata

€> DI

10

पञ्चलाद्गलकमहादानम्‌ १४७

ततः [प्रदस्सिणं कृत्वा] ' गरही तकृसुमाज्ञलिः इममुखारयेन्मत्रमथ सर्व निवेदयेत्‌ ॥११॥

[ सर्व" निवेदयेत्‌ ] गुरवे ad निवेदयेदिलयर्थः, तस्येव प्रकान्तत्वात्‌ | यस्मा-'हेवगणाः सवे" [स्थावराणि चराशि] ° a | धुरन्धराङ्गे तिष्ठन्ति तस्माद्भक्किः “fase मे।।१२॥ यस्माच भूमिदानस्य कलां नाहं न्ति षोडशीम्‌ दानान्यन्यानि मे भक्किप्मे एव ददा" भवेत्‌ aan दरडेन सप्दस्तेन लिशदर्डा *निवतनम्‌ तिभागहौनं गोचर्ममानमा् प्रजापतिः ॥१४॥

'°मानेनानेन यो दया-' 'न्निवतेनशतं बुधः

विधिनानेन तस्याशु wad प्रापसंहतिः'* ॥१५॥ तदरद्धमथवा दयादपि गोचर्ममातक्रम्‌ |

[भवनस्थानमा्ं वा ] सोऽपि ad: प्रमुचते ॥१६॥

यावन्ति '“लाङ्गलकमागेमुखाणि भूमे-

भौसाम्पतेद्‌ हितुरद्ग-'*जरोमद्माणि

[ तावन्ति शङ्करपुरे]'° समा fe तिष्टेद्‌

भूमिप्रदानमिह यः HEA मरनुष्य्रः |1१.१।।

गन्धर्वैकिन्नरषुराषुरसिद्' '-सधै- राधृतचामरमुपेय मदद्विमानम्‌ |

A कल्य, M. DP, vefamMag

A omits the bracketed por- tion

A दे for q

A asa

A acrfe wearactfa for the bracketed portion

A ftratay 2

A शामान्यटि

A ट्टी

A: fare नं

I. 0, मामेम

11 1 1:3

1-4

A fa for fa

‘A ote iy

Corrected) from M. PLA तन्नम स्यानमातव्रड्च and |. 6). भवनस्ग्रानमंवा for the b. ]). Corrected from M. 1. 1. (). लाङ्कलककम्ममुखानि, ^ लाङ्कलम्‌ख मुखानि

^ न्यानलीकानि

A reads the bracketed por- tion 28 भवन्ति NFTIUTTE NATIT A fafa for fav

१२ दानस्ागरः

सम्भूज्यते पितृपितामद- बन्धुयुक्कः शम्भोः पुरं व्रजति चामरनायकः सन्‌ ॥१८॥। * [नेन्दत्वमप्यधिगनं स्षयमभ्युपेति] गोभूमिलङ्गलधुरन्धरसम्प्रदानात्‌ | तस्माद धौघपरलच्तयकरारि भूमे ad विघेय-मतिभूमिभवाभवाय ॥१६॥ प्रयोगः ‘nq यजमानः समुतपन्न-पच्चलाङ्गलक-"महादानदानेच्छ. -स्तुलापुषषलिखितं खडग- च्म -'मयदाल-सन्नाद--"तुलास्थापनीयदरिप्रतिमा--पालङारतुला"-हस्तम्राह्य-' earafaarate: ad सम्भारम्‌, श्रधिक्रतवेन || [यथोक्क-वेट-खर्वट ] ग्राम-निवतेनादीनामन्यतमां' ° भूमिं, तथा सारदाश्मयानि हईैशा-दरडयोक्ता ` -दुपकरणान्वितानि प्च लाङ्गलानि, सौवणोनि च'* सोप. करणानि पश्च ' "दलानि, यथोक्कलक्तणान्‌ दश NA, तदलष्टरणार्थ' इुवणं श्न युग ५-द्‌ शकर, सौवर्णचन्द्रग्रेवेयकललाटपटद शक, मुक्काहारांश्च'" दश, रौप्यं“ सखुरचतुष्कदशकं, ` १[तिलक- दशक्श्न, दश] पुष्पमाल्यसामर््री” चन्दनश्व, वृषाच्छादनार्थ' रक्ककोपरेयवल्ञद शक, TAT ल- पाश्वस्थापना्थं ययेच्छखद्‌ सीणेकम्बल-* ' [परीतूलिकारूपां गरुडोपधानः“मशक्वारणी ]-सदितां श्या, बहुक्तीरां पेनुमष्टादशधान्यानि च, ““सपन्नीकगुरुपूजार्थं >'हेमयज्ञोपतीताङ्गरीयकः-

ao. —_—

| A संचर for बन्धु 13 ^ न्योक्ता० 2 A reads the bracketed por- 14 A omits it tion as मन्तदयमप्यभिकगनत्तय- 15 A argatfa स्वपेसि 10 A omits युग 3 1 ऽमभिभूमिर, [. (). onfeafao, 171 1. 0). मुक्रादहाराश्च M. 1). ofafa भूतिभवोहवाय 18 ^ रौप्य 4 1.0, wa 19 A omits the bracketed ग~ 0 1. O, ग्लाङ्कल० tion G Aw tor ® (0 Both I. 0. and A egrtad 7 1. (0. watga and मयाङ्गब्र 2] .\ रपट्तुलिकापरिगेवू पधानदौपिका- for मयटाल पौठपादुकाव्यजमं for the brac- SA °शुला० keted portion 0) A omer 1, (). omits it 22 1. (). गर्डोपषानां

10 Both 1. ^). and A omit देवता 2 .\ साप्ठ्नेकर

11 A amat खट ककट for the 24 A adds ag here bracketed portion 25 1. O, cate

12 A omaeat

कलय-मुक्काहार-कषेयवल्ञाशि,

पञ्चलाङ्गलकमहादानम्‌

१४६

होमार्थपायसचरुसाधनार्थ' धान्यसुद्‌खलं मुषलं ‘ad

चरस्थालीं दुग्धसामप्रों -लोहयन्तिश्चं 'पालाशसमिधः हृष्णतिलान्‌ 'धृतञ्चोत्‌पादयेत्‌ |

ततस्तुलापुरुषोक्समयानामन्यतमस्य पूर्वतरदिने . गुद्त्विग्यज मानजापकास्तुलापुरषव.

दरविश्यभोजनादिकं कत्वा, निवेद नसङ्ल्पवाकययोस्तुलापुरुषपदस्थाने पच्चलङ्गलकूपदः निवेश्य [fraqa* सङ्कल्पञ्च]* कुयः sacha च" यजमानः पूववद्‌ ` 'गो विन्दा्ाराधनादि मधुफकदानान्तं कम गोविन्दाय ¶भ्यर्चन-बाह्मणानु ] -हञापन-दानसङ्कल्प-पुरुया हादिवाचनवरण- वाक्ये-' [कु तुला [-पुरुषपदश्थाने पञ्चलाज्गलकपदं निवेश्य कुर्यात्‌ ततो गुत्विग यजमानजापका उपवसेयुः। परदिने कृतनित्या ऋत्विजस्तुलापुरुषवदभि-' [स्थापनं खख]कुरडे' °

कुयुः ततो ‘ff गुकषयमूत्विजम।दिशति स] खगृह्योक्कविधिना

Vana qaqas

' "साधयेत्‌ ततो गुनरेत्विग.यजमनजपकरास्तुलापुरुषवद्‌ * वनस्पतिदोमान्तं कम यथायथं यु : ततश्वरसाधयिता ऋत्विक्‌ winged भ्यः खगृह्यविधिना-- ॐ” पर्जन्याय

खाहा, ॐ*' आदिलयाय खाहा, ea etfs पायसचरुहोमः कत्वा, तथेव

-"पालाशसमिद्धोममाज्यहोम 2“

“-कृष्णातिलदहोमं Haat

ततो ai kaa यजमान-

जापङास्तुलापुरुषवन्मध्यव्रहमण- "वा चनान्तं क्म यथायथ" कुयु:। तत wast दारुमयानि

^ होमाय

^ वाक्ख [चान्य A omits it

A मूष

A लो हपव्रिकां

A पालाकतमिषः, 1. (). पलाश. समिधः

A छता रूचोपपाट्येत्‌

1. 0. निवेट्म

A omits the bracketed por- tion

A omits it

A गोम for 7m

I, O reads the bracketed portion as भ्यम्‌ aTwetTs

A omits the bracketed por- tion

A स्थापनादि्निषु for the bracke- ted portion

Both 1. 0. and A FS T

TY ©, the reads bracketed portion as a निग्यजमानसष्ित्‌ ल्व

A. कुण्ड

A ख्यापयेत्‌

A omits 4%

Both [, O. and A omit it Both I. (0. and A omit it Both 1. O. and A omit it ^ vratao, 1,0, qetm>

1. 0. डोम

A wat for aan

I, 0). oarqara’

१५० दानसागरः

प, हैमानि पश्र लाङ्गलानि प्रधानवेथां लिखितचक्रोपरि स्थापभित्वा", तत्‌-पारे च| ma यथोक्ञालङक रैरलक्ुय स्थापयित्वा, यथोक्कशय्यां" Agence धान्यानि स्थापयेयुः |

ततो मङ्गलगौ तवायवन्दिषोषेषु ag कुरडसमीपस्थङृम्भचतुष्टयजलेन fe परयेयुयं ज- मानम्‌। ततो] यजमानो धृतशुक्कमाल्याम्बरोः धृतसर्वालङ्कारः agate’ TERE यथायथम. [तोक्त]-लङ्कारेरलङय गृदी तपुष्पाज्ञलिलाज्गलानि प्रदक्लिणीकृदय, »‹ यक्माहेवगणा इलयादिमन्ताभ्यामामन्त्य पुष्पाज्ञजिनाभ्यच्यं यथोक्कोपकरणसहितां" भूमिः तस्त दयात्‌। तद्‌ यथा--ॐ श्रयामुकषगोताय अमुक्ेदामुकशाखाध्यायिने भरमुकदेवश्मरो"" तुभ्य मतप्यपुराणोक्रपखनाङ्गलक' '-महारान-' 'दानफलप्रा्तिकामोऽदहं हैम-' "[*शकग-हैमभूषण |. FETT" [METAS --SATTE ' ^ SIE AET--TH AAT ES SAT ITNE-

तहितसोपत्करशय्या-पेन्वष्टादशधान्य-सोपकरण--1 सारदारमय| -लाङ्गलपच्चफ-सोपकरराङाश्चन- मयलश्नल- '"/पञ्वक-एल]-पुष्पोपधोभित १. पञचपररावितानकरस हिताम्‌ अयुकरूणां प्रियदत्ता भूमि ददानि गुहः aalegal सावितीं पठित्वा, भूमि विष्णुदेष ते (त्युक्ता यथाशाखं कामस्तुति

५२त्‌

ततो gikaren दक्िणां aq: gq कृतैतत्‌-गकमभतिश्ा्थ = 'युष्मभ्यमः

दक्तिणा--“मेतामियदुत्‌पत्तियोग्यां भूमिमेतानि रत्नानि ददानि खस्तीति ? ब्राह्मणा

Ir

1. (). होमानि, A खेममयानि 1: 1. O. वषभ for the bracketed 1. (). ापयथिता portion

A aaa only for the bracke. It A युक्तभूमि for सुक्राभूषित

ted portion 19 A omits the bracketed por- Both [. (). and A owsaq tion

1,0. omits the bracketed 16 1. (). गतिल

portion 17 oT (). सल्व for ate

A °म्बरः, I. (). °म्बदधरो IS ^ पडचसमन्वित for the bracke. 1. O. mat, A omits the ted) portion

bracketed portion 1 LO}, osttfira’

A ART -0 ^ eva for क्म

I, (). ग्सङ्ितिा <l oA asain

1. O. omits waa ~2 1. (). omits एताम्‌, A इमाम्‌ for A न्खाङ्कुल०

A omits ठान “3 A omits it

पञ्चलाङ्गलकमहाद्‌ानप्‌ १५१

| aq) ततौ यजमानप्तुलापुश्ष -'वज्रापकेभ्यो दद्िणाद्‌ानं दीनानाथादितप॑णं ब्राह्मण- वा चनञ्च SNL) ततस्त्वरया तद्धमिः-प्रतिषादनं कुयोत्‌ गुरस्तुः [सखभूमि ` प्रदक्तिणी-

कुर्यात्‌ |]

[इति पञचलाङ्गलक्महादान' समाप्तम्‌ | 1 A omits q [. ( ). इति प्स्यथलाद्रेखकमशाषश्म ~ {. (). aafa>

and A qwaTgearyrera ममा for the bracketed portion

3 oN yfanefear gatq for the

bracketed portion

तथा धरामहादानम्‌ | ( मतखपुराणम्‌- २८४ श्रः )

Ba: सम्प्रवच्यामि धरादानमनुत्तमम्‌ | पापत्तयकर ' वृणाममङ्गल्य ` -विनाशनम्‌ ।।१॥ कारयेत्‌ gfaat हैमीं" जम्बुद्रीपानुक्ररिणीम्‌ " [मयीदापर्वतवतीं मध्ये मेरुसमन्विताम्‌* ] ॥२॥ मयीदापर्वतवतीमिलादिना जम्बुद्रीपानुकरणमेव कथितम्‌ मयीदा-"पर्वताश्च हिमव देमकरूट-"निषधमाल्यव - दून्धमादननीलस्वेतशरङ्गथाख्या विष्णुपुराणोक्ताः" |

लोकपालाष्टकरोपेतां नववरपसमन्विताम्‌"

नदीनद-' "शतोपेतां सप्तसागरवेषशटिताम्‌ 1131

नव्रवपांणि ' [वा मेर" "वेष्टयित्वा स्थित ईइलाव्रतः,

“faa: पूर्वतो] agi, ` “(मेरोः

पिमतः ] केतुमालः, ।“मेशुदक्तिणतो हरिवषं, हरिवधैदक्तिणतः किम्पुरुषं, किम्पुरुषरदस्षिणतो भारतं, मेरोरृत्तरे रम्यक, रम्यकोत्तरतो हिररमयं, हिररमयोत्त-'"[रत उत्तरकुरवः] एतानि ' नव वषाशणि पृथिव्यामुतखाय्येदियर्थः सप्तसागराश् लवशोज्लुखुरासपिंदं धिदुग्धाम्बुमयाः |

महारलसमाकीणं AVERT qa |

2a: Wada wg तदर्धेनाथ शङ्कितः yon

शतत्रयेण वा कुयोदिशतेन शतेन वा

= zg 1+ [विच्‌ Sad १उचपलादृद्ध्‌ मशक्त ऽपि ` "विचक्तणः bun

1 1. (). cage 11 > <A tat 38 I. 0, omits the bracketed portion 1: 4 AN cgafaa 13 6 A °पष्व॑दाय, I, 0. oqeq at: 14 0 A निषेध. 12 { Agsforg 16 9 A om 17 9 J. 0. 0समन्विताः 18 10 अ. 72. caalaat

A omits the bracketed por- tion and reads a long irrele- vant matter here

1. 0. ayesay

A पृष्व तः only for the b p.

A मेरो arvaa: for the b. p.

A मेकः दिशतो

A रेतो aa for the b. p.

A adds after this

1. 0. fare

: ® पलपञ्च- कादद्ध 'पलसहश्लान्तमिदयर्थः।

समन्तादिति ` शयथाविधिनियोगस्थानम्‌

10

धर महादानम्‌

१५३

तुला पुरुषवत्‌ कु योक्षोकेशावाहन' बुधः | ऋतिवद्यणडप-'सम्भारभूषगाच्छादनादिकम्‌ ॥६॥ वेदां कृष्णाजिन ` कृत्वा [तिलानुपरि “विन्यसेत्‌ }3 तथाश्टादशधान्यानि ° [tata लवणादिकान्‌ ] jon तथाष्टौ 'पूणोकलसान्‌ समन्तात "परिवारयेत्‌

" [ वितानकञ्च कोषेयं] फलानि विविधानि et

` तथथाशुकानि रम्याणि श्रीखर्डशकलानि" इत्येव ' “रचयित्वा ` °तामधिवासनपूर्वकम्‌ wen शुक्रमाल्याम्बरधरः शुङ्गाभरणभूषणः'" | THA सुङ्गारजत-' कपूरमयम्‌ | प्रदच्चिणं ततः कृत्वा गरहीतकुस्ुमाज लिः you पुरयकालमथासादयय मन्तानेतानुदीरयेत्‌

नमस्ते ` *सवंदेवानां त्वमेव भवनं यतः 1940

धाती * सवेभूतानामतः पाहि वसुन्धरे” |

| वसु?" धारयते यस्माद्र चातीव निर्मलम्‌ }?? ॥१२॥

A omits का

I, 0. पलशतपर्यन्मियधै;

I, 0. ग्संहार०

A: वेशययेत्‌

M. P. reads the b. p, as faatargafe eq

Corrected from M. P, I. 0.

and A' tare लवष्ादयः

I. 0. qeaery

M. P. afcaety

1. 0. fanrae aatita’ for the b, p.

A’ quate कुर्वत्‌

ze

11 12 14 14 15 16 17 18 19 20 21

<

I. 0. सथा qgaifa A’ सकलानि

I, 0. saa

M,. P. कारयित्वा

A तु for ता

M. P. oafay:

I. O ° कपुर

A o@aat

I, 0. wreata

A agar

I. O. ag’

A omits the bracketed por- tion

१५ दानसागरः

वञ्ुन्धरा ततो जाता तस्मा त्‌ पाहि भयादलम्‌ चतुसु खोऽपि "नो गच्छेद यस्मादन्तं तवाचल्ञे ।।१३॥ श्मनन्ताये *नमस्तस्मात्‌ पाहि संप्तार-्सागरात्‌ |

त्वमेव लद्मीर्गोविन्दे° शिवे गौरोति ` संस्थिता ॥१४॥ गायती ब्रह्मणः पार्श्वे ज्योतन्ना चन्द्रं रवौ प्रभा

afas gerd ख्याता मेधा भमुनिषु संस्थिता ॥१५॥ विश्च व्याप्य स्थिता यस्मात्ततो विश्वम्भरा मता

"धृतिः स्थितिः क्षमा क्षोणी" पृथ्वी वञ्ुमती रसा ॥१६॥ एताभिमु fafa: पाहि Uefa संसारसागरात्‌ | raged at देवीं ब्राह्मरोभ्यो निवेदयेत्‌ ॥१५॥।

ब्राह्मखेभ्यो गुव्रतिविग्भ्यः |

°" [धराधं वा] agua’ गुरवे प्रतिपादयेत्‌ |

'“शेषञ्येवाथ ऋत्विग्भ्यः प्रणिपद विसर्जयेत्‌ ॥१८॥। | प्रतिपद्य विसजयेदिति] ब्राह्मणान्‌ प्ररिपय विसजयेदिलर्थः |

अनेन विधिना यस्तु दद्याद्धम-'“ [धरां बुधः]

पुरयकाले तु संप्राप्त पदः याति वैष्णवम्‌ ॥१६॥

विमानेनाकंव्णोन किङ्किणीजालमालिना |

नारायणपुर गत्वा कल्पत्यमथा-' ` वसेत्‌ |

पितृपुल्- ' “प्रपोतांश्च' तारयेदेकविंशतिम्‌ roi

इति पठति इत्थ यः: णोति प्रसङ्ग

दपि कलुषवितानेमु क्“-देदः समन्तात्‌ |

1 A aged 2 A ares 3 1, 0), बलाबल 4 1. O. बमन्तस्मात 6 1. 0. कायात्‌, ध, 1). गकह्‌"म।त्‌ 0 A om t M.P, afeaar 8 Corrected for M, P, Lo, wife, A! गुय 9 I. (0. हस्ति 10 1. 0. aa ll ~ रगो

12 13 14 19 10

I 0. एवमुत्ताय

A wut for the b. ]).

A सायञ्च ary

A omits the b. D,

A धरन्धरः and M, 72. धरां प्रभाम्‌ for the b, p.

A ०वसत्‌

A‘ omits प्र

M. P. reads the whole word ५8 पितन्‌ gate date

1. QO OFM o

धरायहदानम्‌ १५५

दिब-'ममरवधूमियोति गसंप्राभ्य॑मानः पदममरसहस् : सेवितं चन्द्रमौलेः ॥२१।!

प्रयोगः ` AA यजमानः समुपजातधरामहादानदानेच्छस्तुला पुरुषलिखित"-खड़ गचमःमयढालसमनाह- तुला -- स्थापनी यह रिप्रतिमा--सालङ्कारतुला--हस्तग्राह्यप्रतिमा--यजमानार्थ-- 'हैमालङ्कार-यथोज्क- वितानबहिः सम्भार-"मधिकत्वेन पलपश्चकादूद्‌ "पलशतेक-पलशतद्रय-पलशतललय-पलशत- प्चक-पलसहक्लार्णां यथा-' "शक्तथन्यतमपरिमारेन इवेन घटितां मरडलाकृति' बहिश्त्‌- ' ` ' खारित-सान्तराल-सप्तसागराकार-वलयसप्तकवेशितां मध्ये पूर्वपधिमायतरेखाषटकेन समभागसप्तकविभक्तां कृत्वा मध्यभागच्न पूर्वपश्चिमायत-'*रेखाद्यसंलप्रद ्िणोचरायतरेखा- द्येन a भाग्यं कृत्वा मध्यभागमध्ये ` "¶ृष्व्यप्रं '`खसखदिगुत्खारितेन््रा दिलोक- '°पाला्टकवेष्टितशिरसं ' '[ययेच्छस्थान-प्रत्युतखारि | -वसखष्टकेकाद शर्दद्राद शादिलय' पश्मव- राटाकृति-"*ुञ्नतः मेरु निमोय मेर-'"पूर्वपशिमरेख यो्य॑थाक्रमरेखायतं” मेरोः किश्िद- “aaa ‡-माल्यवन्टं गन्धमादनश्च पर्वताकृतिं निमाय मेरोद॑स्तिणो्तररेखा-*“ (ga रेखायतं] मेरुः*-समानोच्छायं यथाक्रमः नोल" निषधञ्च पवेताकार' ˆऽघटयित्वा नोलदक्िणारेखा- za यथाक्रमः रेखायतं

-°{नीलात्‌ करिञ्चिदवनतं] ` हेमकूट हिमवन्तञ्च घटयेत्‌

^ 1 I (0. नमनवरभूतिर्याति 15 1,0, स्वगत॒खखातृकाटितेन्द्रारि०, A 2 M 7. सम्प्राधामानो, I, () समन्य wate... feo

Arar 10 1. O, न्पालान्तक०, ^ ourare- Corrected from M. LP I, 0. खका०

agaia, A सन्दरमौलिः 17 [. 0, reads the bracketed 4 Both I, O. and A fafar portion 98 Tawar owe rary 59 -Both 1. (). and A मयान 18 I, O, न्सुपूत 6 I. (). पापवौध for स्थापनौय 19 I. (2. 001४5 पूव <^ @aro 20 A ग्यथाक्रमलशेषखायातां 8 1. (). ऽमनमानकल्वेम 21 ^ न्म्सरित 9 1. 0. पख्लतव्थं ्तपरूचकपल- 22 1. 0). arearat सष्डलाखां and A पलशश्वहयपलशत्‌- 23 ^ reads हय for the bracke- SATAN कपलखशतपर्चपखस्टलाशां ted portion 10 A ost, यभिमतम 24 I. (0. orarara 11 I. (^). न्पाटित 25 A wfeeat 12 I. 0. ewarre 26 A reads atarfefeweyerc for 19 A omits it the bracketed portion 14 1.0, ww, AW 27 A feagz again after this,

1. O. Wagz

ATH AT.

१४६ ' [निषधोत्तररेखाद्रये यथाक्रम रेखायतं निषधात्‌ किंड्चिदवनतंः श्वेतं श््गिशाञच पवैताकार' . धरयेत्‌ ] एवञ्च ` [नवान्तरालेर्नववर्ष“-विभागवतीं | “जम्बुद्रीपाजुकारिणी तत्तत्स्थानरेखोत्खाटित-बहुतरसरिश्रदाकारां यथेच्छोतङृष्टरनखचितां gat! तदा- deo sofas तिलांश्च परथ्वीमरडलोदध बन्धनाथं * कोषेयवन्नसदितं पञचवण- वितानकं ृ्वीपाश्वस्थापना्थमष्टादशधान्य"--लवशादिरसपक-"पूरोकम्भा्क नानाफलः '- 'ग्नानाविधोतकृष्टवश्चाणि यथेष्ट चन्दनखरडांश्च, यजमानाथं यथेष्ट मुङ्कारजतकप र- निर्भिताल'*हारांश्चोतपादयेत्‌ वतस्तुलापुरुषोक्कसमयानामन्यतमस्य पूवैतरदिने गुकरतिविग- यजमानजापकास्तुलापुषषवद विष्यभोजनादिकः कत्वा निवेदनसङ्कल्पवाक्ययोस्तुलापुरषपद- ear’? wore’! निवेश्य यथायथ" निवेदन सङ्कल्पञ्च oq: श्रपरदिने यजमान- स्तुलापुरुषवद गोविन्दाश्ाराधना दि-मधुपकंदानान्तं कर्म॑" "गोविन्दाभ्यचेन-त्राह्मणानुक्ञापन- दानसङ्कल्प-पुरयाहवाचन-वरशवाक्येषु तुलापुरुषरपदस्थाने धरापद' निवेश्य gti ततो fen यजमानजापका'* उपवसेयुः श्रपरदिने कृतनिदयास्तुलायुरुषवदभ्रस्थापनादि- मध्यत्रह्मणवाचनान्तं क्म यथायथ" कुयु :। एवञ्च हविष्यादिमध्यत्राह्मणवा चनान्त कर्मे तुलापुरुषग्रन्थ- "मनुसन्धायानुषएरातन्यम्‌ तत ऋत्विजः पृथ्वीं लिखि तचक्रोपरि कष्णा- जिनमासतीय aa तिलान्‌ द्वा तदुपरि समारोपयेयुः। परथ्वीपार्श्वे चा्टादशधान्य- रसषट कपूणेकुम्भाष्टक-नानाफल-नानाविधोत्‌कृष्टवस्नतय-चन्दनख रडत्याणि चारोपयेयुः ततो मङ्गलगी तवाथवन्दिघोषेषु सत्‌ कुरुडसमीपस्थकुम्भचतु्यजलेन “yam ay: यज-

"गीरिषा

1 T. 0. omits the bracketed 10 BothI, 0, and A omit ga

portion 11 J. O, नानाफलटां

& A किङिचट्वत 12 A मामौषधोत्क्नष्र

3 A reads the bracketed por- 19 A ogrearquTeag, 1, UO, ogttr- tion as मवधा waaaifa array मुतृपाष्टयेत्‌

and inserts a long matter 14 1. UO. omtaa of the next chapter between 19 1. Ow धरासुतं

नवधा and watite l6 I, 0. faaew 4 T. 0, omgte 17 .\ मोविन्दादयभाश्न, 1, (). attfaeqt- 6 1.0. जम्बहोपाधकारिषी भाधम 0 I. 0). ०वडतर IS I, (0). गकामुका 7 I, 0. ved, A ofaay 19 1. 0. owawrarggra: 8 Both I. 0. and A sang 20 TT. (^), omits it 9 A ere8, I. 0). प्राप्य

धरामहादानम्‌ १४९

मानस्वु॒शुक्कमाल्याम्बरधरो "¶तशुक्कसवाक्ञालङ्कारः पुष्पाजलिमादाय पृथ्वीं प्रद दिशौ (नमस्ते सवेदेवाना 'मिद्यादि देवि संसारसागरा'दिदयन्तमन्वैरामन्त्य पुष्याजलिनाभ्यच्यं गुर त्विग्भ्यो दयात्‌ तद्‌ यथा-ॐ अयामुकासुकसगोलेभ्यो ऽमुकामुक -ग्ेदामुकामुकशाखा- ध्यायिभ्योऽमुकामुकदेवश्मभ्यो युष्मभ्यं मतत्यपुराणोक्कधरामहादानदानफलप्रा्तिकामोऽं मतस्यपुराणोक्कमागम्यवस्थयेता* हृष्णा जिनन्यस्ततिलोपरि' श्त्थापितामष्टादशभान्यरसषट्क- पणेकुम्भाष्टकनोषेयवज्ञान्वितपञचवणंवितानकबहु विधफलोतङकृष्टवज्ञतयचन्दनखरडान्वितां जम्बु - द्ीपजुकारिणीं धरां ददानि। प्रतिग्रहीतारः खस्तीप्युक्का सावितीं पटित्वा ata विष्णुदेवतेत्युक्गा azarae’ कामस्तुतिं पठेयुः तत aq कृतेतहानप्रतिष्रा्थः दच्तिणामियदुत्प्तियोग्यां भूमिमेतानि चं रन्नानि ददानि। खस्तीति ब्राह्मणाः प्रत्येक मुक्ता pat प्रदक्तिणीकुयु : ततो यजमानस्तुलापुरुषवज्ापकेभ्यो दक्षिणादान' दीना- नाथादितपंशं पुरथाहवाचन' कृत्वा त्वरया get विमज्य यथायथ" प्रतिपादयेत्‌ |

इति धरामदाद "समाप्तम्‌ .

भग es नन्दक पा ager ५, ==

1 + wawategre: 5 I.O. स्यापयितामरा० ^+ आपिः ATT

~ Both I.O, and A omit वैरा 6 I, 0. warew

सुका सुक | 3 <A reads vat just before this 7 I, O. वर, ^+ reads © after word रवानि

8 1, 0. omits it

+ 1. 0). ग्ड्िोपरि

तथा विश्वचक्रमष्टादानम्‌ | ( मतस्यपुराणम्‌-२८४श्रः)

श्रथातः सम्प्रवद्यामि महादानमनुत्तमम्‌ | विश्वचक्रमिति eat महापातकनाशनम्‌ ।।१।। तपनीयस्य gee ` विश्वचक्रन्तु कारयेत्‌ |

qo qaqa तदर्धेन तु मध्यमम्‌ ॥२॥ तष्यार्धेन fag? स्याद्विश्वचक्रमुदाहतप्‌ | प्रन्यद्िंशपलादृद्ध मशक्तोऽपि निवेदयेत्‌ ॥३॥ पोड़शार' ततश्चक्रं wad म्य्टकरात्रतम्‌

| भ्रमन्न २५्काव्रतमिति

वेष्टितम्‌ |

समभागसान्तरालाष्ते्टनचक्रनिग तशल्या ग्राकृ तिनेम्यष्टका-

afar स्थित" विष्णु" ames? चतुभु जम्‌ en “शंख चकं ऽस्य पाश्वं तु देव्यष्टकसमाश्रतम्‌ | देव्यष्कञ्च विमलोतक्र्षिणो "ज्ञाना -'" करिया

न।भिपद्य चक्रमध्य^-स्थिताष््दलपद्यं | योगा ` "प्रहरी सया '-रशानीति)

द्वितीयावरणे aga पूवे-' [तो जलशायिनम्‌] ॥५।। प्रतिभू गुव शिष्टश्च "व्रह्मा कश्यप एव

WAU: कुर्मो वराहश्च नरसिंहोऽथ वामनः ।। ६॥

M. 1. fawatfey

I. 0. afcsy

Corrected from च, P. A ufaareatsy, I. (). afaaea- एकाठत

1. 0. reads the bracketed portion as सममा गक्षान्तराटषैरनव क्रनिगतं werratafaamenta fen, while A as wafafa समभाग- सरादटवेटगक्रावह्िभिगत weararate- नन्बश्वेषितः

5 I. 0. warez

A न्व MEQ

Ac"™®

1. O cage

I. (0. compute

I. O. जाना

1. (). wet

I. 0). प्रशानोति, A ईंकानति

I, 0. भोजनशाशिनः for the bracketed portion

14 Corrected from M. P. Both

1. O. and A aw

19 <A काश्यप

विश्वचकमहादानम्‌

१४५६३

रामो रामश्च कृष्णश्च बद्धः कल्कीति क्रमात्‌ तृतीयावरणे गौरी मातृमिषैड्भि- यु ता nen चतुथं द्वादशादिदया वेशोश्चत्वार एवं मातरश्च ब्रह्मणो महेश्वरी कौमारी वैष्णवी वाराही इन्द्ारी [्द्राणीति aa| वसव श्रादिदयाश्च तुलापुशुषोक्ताः। वेदाः प्रसिद्धाः, पञ्चमे पञ्चभूतानि शदाश्ैकादशेव तु ॥८॥ लोकपालाष्टक' "षष्ठं दिडमातङ्गास्तथव चः | - पञ्चभूतानि प्रसिद्धानि। eer भजेकपात्‌, अहिव्रघः" faena: रेवतः बहु- eq: “saree: सुरेश्वरः *सावितः "जयन्तः पिनाकी अपराजितः लोकपालाष्टक' दिद्‌- मातङ्गाश्कञ्च प्रसिद्धम्‌ सप्तमेऽन्ञाणि सर्वाणि मङ्गलानि कारयेत्‌ wei ्रन्तरान्तरतो' ' देवान्‌ विन्यसेदष्टमे पुनः श्रल्लाणि ' बहूनि 'शशङ्किदेर्डः सङ गः पाशः ध्वजः गदा श्ूलमिति मङ्गला्टफञच सिंहः ` “रषः गजः कलसः व्यजन वैजयन्तौ मेरी दीपश्वोति। अन्तरान्तरतो'" afar fear '"शअन्यानपि देवान्‌ aaa श्टमावरणान्तरालेषु बिन्यसेदिदयर्थः। aa faar- यक्रनवप्रह -स्कन्द्‌।धिनीकुमार-' सागर -लदचंमौ - गङ्गायसुना' *-निवेशः ' * [प्रायश ga] TAGS THY समन्तात्‌ परिकल्पयेत्‌ ॥१०॥ ऋत्वि्यरडपसम्भार-भूषणाच्छादनादिकषम्‌ | विश्वचक्रं ततः कुयात्‌ कृष्णाजिनतिलोपरि ॥११।।

तथाष्टादश धान्यानि ¬" [रसां लवशादिकान्‌ | पूणंङम्भाषटकञचैव aarfy विपिधानि ॥१२॥

1 1.0. ता 12 ^ वज A agtat सक्त and I, 0. श्टरा- 13 Both [, O. and A afew: नौलि arg: for the bracketed 14 1.0, धूपः

to

portion 15 I, 0. omita तौ

3 ^ तदत्‌ 16 I, 0. तानपि

4 ^+ तं | 1 A णण

5 <A अखजकपाद्‌ 18 A araqarat

0 ई. 0. wreary:. 19 1. (^). mame, ^ प्राग्रथो युक

7 [. 0. adds इरः after this 20 I, 0. owd

8 I. 0. areas: 21 Corrected from M. 1. Both

A सावित्रं, I, ©, arfaa: 1. 0. and A were नवकदुबः 10 1. 0. ae: for the bracketed portion

11 I, 0. न्वरान्तराऽरी

१६० दानधागरः

माल्येन्लुफलरल्ञानि वितानश्वापि ` कल्पयेत्‌

ततो मङ्गलशंब्देन लातः DRA गृही होमाधिवासनान्ते 7g गृहीतकुड्मान्नलिः ।१३॥ हममुश्रारयेन्मन्तं fa: कृत्वा तु प्रदच्धिणम्‌ |

नमो *विश्वमयायेति विश्वचक्ात्मने नमः ।॥१४॥ परमानन्दक्पी" त्वं पाहि नः पापकदेमात्‌ ^तेजोमयमिद यस्मात्‌[खद्‌ा पश्यन्ति योगिनः ॥१५॥ [दयितं तिगुणातीतं] विश्वचक्रं नमाम्यहम्‌ aged fad am चक्रमध्ये तु माधर्वेः" ॥१६॥ द्मन्योन्याधारशूपेण प्रणमामि स्थिता विह विश्वचक्रमिदं यस्मात्‌ | सवैपापहर ‡“ हरेः' ` ॥१५॥ ' भश्रायुधञ्वापि वासश्च भवादुद्धर मामतः] t

' °[हयामन््य g'* यो] दथाद्विश्वचक' विमतसरः ॥१८॥ विभक्तः सर्वपापेभ्यो विष्णुलोके महीयते | वेकुरटलोकमासायय चदुवोहुः सनातनः ।१६॥ सेव्यतेऽप्सरसां '*सह्वं सिष्ठेत्‌ कल्पशततयम्‌'५ प्रणमेद्राथ यः कत्वा बिशवचक्र' दिने fer तस्यायुर्वधंते fred लदमीश्व विपुला भवेत्‌ ॥२०॥

1 ४. 7. कारयेत्‌ 10 ^ सब्य॑पापोपरं 2 M,P,4 11 M.P. परम्‌ 3 A: fawayiafa 12 I, Q. reads the bracketed 4 1, 0. 04g portion as खान्बरश्चपि नामय & I, 0. रैभ्यो aafaz भवादुत्तरमागतः 6 A’omits the bracketed por- 1838 . 0. readsb. p, as एष्ामिता tion am 7 M, P, reads डि aw गुषातौतं 14 #.?. for the bracketed portion 16 T. 0. ax तिष्ठत्‌ 8 1. 0. माध 16 A oR 9 1. O. तानिह

विश्वचक्रमहादानम्‌

१६१

दति सकलजगत्‌ सुरापि ` -वासं वितरति गयस्तपनीयषोडशारम्‌ | हरि-भवनमुपागतः “सिदध श्चिर-[सुपगम्थः नमस्यते] ° ` [शिरोभिः ।।२१॥ शश्रशुभदशंनतां प्रयाति] शतोर्मदन॒दर्शनताञ्च ्कामिनीभ्यः।

“Ca सु | -दशेनकेशवानुरूपः ` 'कनकस॒द शेनदानदर्धपापः ॥२२॥ कृतगुरुदुरितानि '*षोडशारभ्रवितरण'-प्रवराङृतिर्मुरारेः |

afaaata भवोद्भवन्ति ater भवभमभितो ' “भुवने भयानि भूयः ॥२३॥

प्रयोगः HA यजमानः समुपजातविश्वचक्रमहादानदानेच्छस्तुलापुरुषलिखित' २-खड़ गचम्मय-

ढाल '"-सन्नाह-तुलास्थ।पनी यहरिप्रतिमा-सालकरतुलाहस्तप्राह्यप्र तिमाबहिः सवंसम्भारम faa यथेच्चभुत्तमं ' ` सुवणेपलसदख मध्यमं परलश तपञ्चङेन' * afag साद्धपलशतद्रयेन विंशति. मंख्यपलादृद्ध [यथाशक्कथपात्त-सवणं ] १--चरिताष्टदल- णपूव दिकमोत्‌खाटित विमलायश्टशङ्कि सहित-मध्योतखारित-°' यथोक्घत्रिष्णु पविमं पश्च" कृत्वा Vara समन्तादृद्ध षोडशक रिडका- ` "युतं: 'समभागसान्तरालष्टकुरडलवे्ितं बहिर्निग त-“-शल्याग्रा कृतिनेम्यष्कयुतं द्विती यावरण- मुपरि°५[कुरडलावच्छिन्नाु षोडशदु कोष्टिकरास |“ 'पूवोदिकमोतखाटित-जलशाग्यादि्रोडशदेवता- प्रतिमं तृतीयावरणे ata” पूर्वादिः°-कमकोष्टि"०-को त्‌खाटितगीय्यो दिषोडशदेवताप्रतिमं चनुथौ-

ee पाकः जम्म--कनै

यो

I. (). रि for fa

Corrected from M, P. I. O. यतुपनौय०, A यः चनौयसोडशारः

I. 0. owaaqizaiaa:

A faxe

M. 1. ०मनिमम्ब

A: reads the bracketed por- tion as मशधगमस्यते

I. 0. reads the bracketed portion as प्रियेति सायुक्षदशनत। M. 7. queqaat

1. 0. कालिनौभ्यः

I, 0. aq for the 9. p.

1. 0. कनकसुदूशनश्च पापः

1. 0. षोडशायि०

M.P. caca

Corrected from M, 7. Both I, 0. and A: भवने

Both 7. O.and A cfafga'’

२१

10

Both I, 0. for ayqzia

1. O, equa:

1, OF o@a

^ यथाशक्त 199%: 9. p.

1. (). qaifefus 1. (). omits aaa

A 01118 it

1. OY egg

A समभा for aaa

I, O. sararenfateag:

1. (0. caxage

1. 0. reads the bracketed portion as gwarafepny deng mifsana

1, O, aga

1. ©, qarfire

A omits केशि

and मयष्छत्र

म्वव॒न for the

१६२ . दननसागरः

वरयो गपू्वादिकरमकोशिकरोत्खाटित-द्वाद धादिलय-वेदचतुष्टयप्रतिर प्ञ्चमावरणे पूवीदिक्रम-

Atacama Teas wat पृवौदिक्रमकोशिक्रोतखारितलोक-

पाला दिषोडशप्रतिम' सप्तमावरणे पूवादिकरमकोषटिकेतखाटिता-[“ल्रा्क-मङ्गला्टक्राकारम्‌ शष्ट

मावरणे पू्वादिक्रम-को्टिकोतखादित ] विनायका दिदेवताप्रतिमाषोडशकं चक्रं चक्रारोपणार्थः कृष्णाजिनं तिलांश्च भ्वक्रालङ्ृरणाथ माल्यसामम्रां यथेष्ट" रलानि नानाविधवल्ञतयश्च चकपार्शव- स्थापनाथमष्टादशधान्य-लप्रणादिरसषटक-कुम्भा्केह्चुफलानि ऊद्‌ बन्धनार्थं यथेच्छं वितान. MUTA | ततस्ठुलापुरषोक्समयानामन्यतमस्य पूवतरदिने यु्रत्विग्यजमानजःपकास्वुल।- पुरुष्रवद्धविष्यभोजनादिकर कृत्वा निवेदनसङकलपवाक्ययोस्तुलापुरुषवदस्थाने विश्वचक्रपदं प्रज्लिप्य निवेदनं सङ्कल्पश्च कुयुः श्रपरदिने च" यजमानस्तुला पुरुषवद्‌ गोविन्दादयाराधनादि-मधुपक- '(दानान्तं कर्म] "गोविन्दायभ्यर्चन-' "्राद्मणानु्ञापन-दानसङ्कल्प-पुश्याहा दिवाचन-वरण- वाक्येषु Taq विश्वचक्रपदं प्रक्षिप्य कुयौत्‌ ततो गुृत्विगयजमानजापका उप- वसेयुः श्रपरदिने कृतनिय स्तुलापुरषतद भिश्यापनादि-मध्यत्राद्मशवाचनान्तं Vat यथायं कुयुः एवश्च मध्यत्राह्मरवाचनान्तं PCat तुलापुशुषभ्न्थमनुसन्धायानुष्रातव्यम्‌ | तत ऋलिज- an वेदीमध्ये लिखितचकोपरि कृष्णाजिनमास्तीष्यं aa तिलान्‌ दत्वा तत्रारोप्य वश्नमाल्येरल- कुल चक्रपारश्वेऽ्रादशधान्यानि लवशादिरसषट्‌क-' "पूरं कुम्भाष्टकमिक्लुदण्डान्‌ फलानि चारोप्य मन्नलगोतवादयवन्दिघोषेषु सत्सु कुरडतमीपल्यङृम्भचवुष्टयजलेन यजमानं ay: ततो यजमानः शुङ्कमाल्याम्बरधरो' ' प्रतसवा-'ब्गालङ्कारः पुष्पाज्लिम।दाय चक्रं विः प्रदस्तिगीकृय "नमो ` 'विश्वमयाये'लादि' ' | भवादुद्धर मामत' इ्यन्त]-मन्तैरामन्त्य गुरं तिवकृप्रमुखवराह्मणेभ्य उत॒खज्य दयात्‌ तद्‌ यथा--ॐ> श्रय यथासम्भवगोतनाम-गुत्र तिकूप्रमुखव्राह्मणेभ्यो मत्‌ख- पुराणोक्त विश्वचक-' *मह।दान-दानफनप्रातिकामोऽदमेतत्‌ कष्णाजिनन्यसततिलारोपितमाल्य .

[किरि / ee ee oe pe 1

1 1. (). पूचाक्रम 10 1. ^). ब्राह्मणाधैज्ञापन

~ I. 0. देव 11 A omits it 3 A न्भूतानि 12 =A omits it 4 |, (). स्थारक० 158 1. ^). पूः for qa 0 A पञ्चमहा for the bracketed 14 gaapa@raac: portion 19 A omits ङ्गा 0 1. 0), चक्रालङ।र] यं 10 A fayagarfz A omits it 17 A reads भवादृद्खर aaqt इति for 8 A zara for the b. p. and I, O, omits, the brac- D9 1, O. afaerqagey, 4 मोबिन्दा- keted portion

Ue 4 18 A omits महादान

विश्वचकमदहाशनप्‌ १६३

'रतननानाविधवल्नाष्टा-दशधान्य- रसप्रटकपूणेकुम्भाष्टकेन्तुदएड*--फलबितानसदितं विश्वचके ददानि galas: wager साविनतौ पठिता विश्वचक्रमिदं विष्णुदेवतमि Bl यथा शाखं कामस्तुतिं पठेयुः ततो यजमाने गुग्रेत्िगभ्यो दस्सिणां दयात्‌ तद्‌ यथ--ॐ श्रय कृते- तदानप्रतिष्ठा्थं युष्मभ्यमहं दत्तिणामि-*यदुतपत्तियोग्यां भूमिमेतानि चः caf ददानि। aghast: 9% खस्तीत्युक्घा स्वं स्वं भाग NZ | यद्रा गुकरेत्विग्म्य एव दयात्‌ ‘ay श्ययुकपगोतेभ्योऽमुकायुर्वेदमुरमुरशाखाप्ययिभयो- [ऽयुकायुकदेवशर्मभ्यो युभ्मन्य- मिति मतस्यपुराणोयतुलापुहषोक्तभ गग्यवस्थम्रेति पूर्वदनवक्रयाद्विशेष्रः। ततस्तुल'पुरूष- वजापकेभ्यो] aud दीनानाथादिनपेणं ब्रह्मएत्राचनं यथायथ त्वरया त्िश्रचक्पति- पादन Be | दति विश्रचकरमहादान `समाप्तम्‌

~~

G I. (0). omits it

1 A ame

< <A omits et 7 <A omits the bracketed por- <A omits 23 tion

4 <A cargo for ogz° 8 I, O. omits it

9 <A omits it

तथा महाक्ल्पखतामहादानप्‌ ( मतलपुराणम्‌-२८६ श्रः)

Aaa: सप्रवदयामि महादानमनुत्तमम्‌। महाक्ल्पलता नाम पातकावलिनाशनम्‌ ॥१॥ पुरयां तिथिमथासाय कृत्वा ब्राह्मणवाचनम्‌ पत्विद्मरडपसम्मारभूषणाच्क्ादेना दिकम्‌ ॥२॥ तुलापुरप्वत्‌ Sawant बुधः चामीकरमयीः FOAM कल्पलताः शुमा: ॥३॥ नानापुष्यफ़लोपेता `नार्नांशुकविभूष्रिताः | विदधयाधरदुपणोनां भिथुेशपशोभिताः wen

“सुपणोनां किन्नराणाम्‌ |

शहारानादितमुभिः सिद्धः फलानि "विहङ्गमः लोकपालानु-'सारिरयः कतेग्या-"सताघ देवत्ताः ॥५॥ लोकपालानुसारिण्य हति लोक्रपालसमानाः "कर्तव्याः | बराह्मीमनन्तशक्कि् saya न्यसेत्‌ श्रधस्ता'"-क्ञतयोमेभ्ये ' [महालडगधरे शुभे ॥६॥

` पश्रशडलकरे] इति क्रचित्‌ पाटः

Corrected from M. 7. I. (). oma, A omat

1. (). पतकक्षलिनायनम्‌, M.D. AVN

A! arangao

1. ^). अपना

A’ erafafar a fix, M. ए. gsqrearfeo 1. 0. विहङ्गम;

^ cufc@:, ४. 7. उराणः

11

12

Corrected from M. P. 0. Owiq, ^ cara

1. (0). कतवः, A we

Corrected from M. P. I. 0. पलयो ०) ^ egy इयो०

1. O. पद्मखडग तधा ap ate for the bracketed portion

M. 7. reads this for AVIGTy धेर, just above, which js hinted at here.

मह कल्पलता बहा दनम्‌

१७४४

" [इभासनस्था तु गुड] पूर्वतः कुलिशायुधा रजनोसंस्थितागनेयी * सवपाणिरथा-नल्ञे Vivi

रजनी “हरिदा

° [ याम्ये च] महिषारूढ। गदिनी तणड़्लोपरि (ea तु ने ती स्थाप्यः] सखडगा 'दक्तिणापरे ॥८॥

‘lafeqrat amar ।]

वारुणे "वारुणी ait acer नागपाशिनी पताक्रिनी वायव्ये " "मृगस्था शकंरोपरि tet सोम्या तिलेषु संस्थाप्या "` [wefaat निभि] -संलिता 1 माहेश्वरी ganar नवनीते ' "तु शूलिनी ॥१०॥ मौलिन्यो'° वरदास्तद्रत्‌ कतंग्या बालकाम्विताः' MRT प्रचपलावृद्ध मातदल्नात्‌ प्रकल्पयेत्‌ ॥११॥ मोलिन्यो'* ¬ [मुकृटान्विताः, वरदाः प्रसन्नभूतंयः,] बालङ्ान्विता क्रोडनिहित"'. पुतकाः | "(eda कोडनि विष्टवाम | -कर-: ' वि दृतपुत्रका दक्सिणदस्त विधृतः amare: प्रसन्न-

अर्का णक TES AE = ~क, ee ~ -- + ----~ -----

1

(9

~]

Corrected from ध, P. I. 0. saraamanze and A स्वण्णमनस्या माद्र for the bracketed por- tion

M. P. ogra

Corrected from M, P. I. oya, A °चला

1. O. हरिता

Corrected from M, 1). I. 0, याम्बन oand A यःम्यान्तु for the bracketed portion Corrected from M. P. I. O. एतेन Awaaat aud A teat wfaeqia; for the bracketed portion

A एतोपरि

A omits the bracketed por- tion

1. ¬. ares

10 11

es

13 14 1d 16

17 18 19

20 21 a2

23

M. 1). भव्या

L. (). दशस्या

Corrected from M, P, I. ()., az 4 निधि and A कौवेरी fafa for the b, p.

M. 1). agra

M. 1. faafaat

1. 0. मौलिन्ा

1. 0. बालकानां

I. 0. amr

I. 0. मोलिन्धा

A qe: for the b, p.

1. (). बलकरार्थिमाः

I. 0. ofagao

I. ~. wmafafaeara for the b. p.

A wagfaat

24 I. O. wa for fava

१६९६

दानसागर)

मूर्तयो 'बद्धमुकुटा सवाहना घटनीयाः शरनुक्कवाहनानान्तु श्व्राह्मथाग्नेयीनैकऋर^तीनान्तु

"तत्तक्ञोकपालवाहनान्येव ब्रह्मी छागारूढा श्राग्नेयी" (aces नेऋती वटनीया]

दशनात्‌] अननन्तशक्किवाहनशुन्येव कतेम्या

"वादनानि लोकपालानुसारिरय्र इति श्रुतेः

तेन FATES श्नन्तस् `| तु क्रचिद्राहना-

सर्वासामुपरिशस्थाप्यं पञ्चवरं वितानकम्‌ | धेनवो दशकुम्भाश्च aa graf चेव हि ॥१२॥ मध्यमेद्धे तु ` "गुरवे क्रतिवग्भ्योऽ' 'न्यास्तथेव ततो मङ्गलशब्देन जातः शुक्ाम्बरो बधः fa: प्रदक्िणमाग्रय मन्तमेत-' "मुदीरयेत्‌ 1930 नमो नमः पपिविनाशिनीभ्यो ब्रह्मारड-' ' [लोकैश्वरपालिनीभ्यः

प्राशं सिताधिक्यफलप्रदाभ्यो | दिग्भ्यस्तथा कल्पलतावधूभ्यः ।१४॥

इतिं सकल-' 'दिगन्गनाप्रदानं भवभयसुद्नक्रारि यः करोति

श्रभिमतफलसदे a ` नाकलोके वसति "^ [पितामहवतसराणि ' ` तिंशत्‌ १५॥ पितू-} शतमथ तारयेद्धवाग्धेस'^.दुरि तौध विधा तशुद्धदेहः सुरपति-*"वनितासदखगंपःः' परिव्रतमम्बु-““रदटोद्भवाभि-° "वन्यः ॥१६॥

बहम्मकृटाः

1. ^). arava Rage atat

A amlaqrearea

1, O, बाहनादि

1.0. तव

1. 0. नरयानाद्दढा faz a) for the bracketed portion

1. 0. gqafea वाहनादश्नात्‌ for

the b. p.

A own, 1, O, ewe

Corrected from M. PDP. I, 0. ण्युम्मादि, A oyafe

A omits 1८

A Cqaaaeai fa A cagfor मु

1)

1-1 15 10)

~y

1 18 19 20

+‘)

ow र.

23

A reads the bracketed por- tion as पुण्यं फनोप्रभ्यो

A feaat for feazar

M. 1. mania

A omits the bracketed por- tion

1. 0. विशत्‌

M. P. भव for qa

1. O. oa

A afas for वनितां

M. 7. od@:

M. 1. °जससदाभि०

Corrected from M, P. I, 0. ०नन्य, A cagag

महाक्ल्पलतामहादानम्‌ १६५७

` [इति विधानमिदं `दिगङ्गनानां कनक | -कल्पलता विनिवेदने पठति यः स्मरतीह °तथे्ते “स पदमेति पुरन्दरसेवितम्‌ 9 vn प्रयोगः

अल यजमानः समुपजातमहाकल्पलतामदादानद नेच्चस्तुलापुरुषलिलितखडगचर्ममय- ठाल--सन्नाह-तुलास्थापनी यहरिध्रतिमा-"सालक्ारतुला-हस्तग्राद्यप्रतिमा--बदहिः सर्वसम्भारमयिश- त्वेन ([पलपश्चकादृद्धु पलसदखरषवधि] यथेच्छहेमनिर्मिंताः स्थानस्थानघटितविधाधर fear मिथुन ^-सिद्धगणाः "पज्लवाग्रनिमि तयथेच्छाङ़ ति-' ° [पुष्पफल-' ग्रहणा्थिपच्िणः] सिद्धहस्ता- ` सक्तयथेच्छसंख्यसुक्ताहारसदहिता नाना विध-' "चितालक्ता दिवन्नोपशोभिता दशलताः तासामधः- स्थानार्थ ` "ययेच्ृहेम-' 'पत्तोतखाटिता यथोक्ककरूपा "-त्राह्मयादिदशप्रतिमाः तदारोप लवणगुडदरिदा तरडलघ्तक्लोर ' शक्र तिल ' ` -नवनी तानि '"लतापःश्वस्थापनार्थः ages " [कुम्भदशक -वल्रयुगदशक्रमोतपादयेत्‌ ]। :'ततस्तुलापुशुषोक्कसमयानामन्यतमस्य gaa गुग्रेत्विगयजमानजःपकास्तुलापुशषवद्ध विष्यभोजनादिकं कृत्वा निवेद नसङ्कल्प- वाक्ययोस्तुलापुरुष्रपदस्थाने मदाकल्पलतापदं निवेश्य fated सङ्कल्पश्च wa: श्रपरदिने यजमानः पूर्वैवदमोविन्दायाराधनादि मधुपकंदानान्तं कर्म गोविन्दाः 'यभ्य्यन-० [ब्राह्मसा- नुज्ञापन--"दानसङ्कलप | -पुर्याहादिवाचन-वरखवाक्येषु तुलापुरुप्रपदस्धाने महाकल्पलतापदं

किय

ग~ ~ ~= ~ awn ==> 7 oo

A omits the bracketed por- tion

A omits the whole word 1. 0). यन्ती for पवी

~ Corrected from M, 1. [. (). 1) <A armaifen, I. O. द्रल्यादि afexay 16, 0). च्ोराजनसामयों for सीर 3 1. 0. तेषु ६; 17 «OL (). नन्‌ for निन 4 A omits it 1 1. (). aq for लना Both I. (2). and न्मवराण्छुत्र° 19 A omits the bracketed por- omits सा tion ¢ Aomits the bracketed por- 20 [, 0. ate {ion Yl A adds agar: between aa: SoA मिल्यन and तुमनापुसषोक्र9 9 ^ quarafafaarqo, I, (2. पन्नवाय- < 1. 0. निबदम निमित 2 1. O. न्दानानत 10 ^ omits the bracketed por- 24 1. 00. ग्द्यभ्य्थेन, A: oral i tion 2) <A wma for the bracketed 11 1.0. ag@e for agafa portion 12२ 1. 0. विवनेवादि for faaramifz 26 1. QO. omits it

१६८ दानसागर

प्र्तिप्य कुर्य्यात्‌ ततो गु? त्विगयजमानजापक्रा उपवसेयुः। श्रपरदिने कृतनिलास्तुला- पुरुषवद मिष्या पनादिमध्यत्राद्मरावाचनान्ट' कर्म यथायथ' कुयुः एवश्च मध्यब्राह्मणवाचनान्तं" कमै तुलापुरुषग्रन्थमनु्न्धायावुषए्रातव्यम्‌। [aa ऋत्विजः] प्रधानवेधां ज्िखितचकरोपरि लतानां मध्यात्‌ एरकदि-°दिक्कमेराष्टौ लताः समारोप्य लतामरडलमध्ये लताद्रयश्चारोप्य ‘(aga लवणं दत्वा तत बराह्मीमनन्तशक्तिश्वारोप्य | पूर्वादि दिक्क्रमारोपिता-शटलताधः करमेण गुड।दिद्रव्याशि grat तेषु कमात्‌ कुलिशायुधादिशरक्किप्रतिमाः १[समारोपयेयुः warned दशपेनूः पर ] -ङम्भदश क्रं दशवल्नयुगानि स्थापयेयुः ततो मङ्गलगीत-'वाद्यवन्दिधोषेषु सतसु कु उसमीपस्थकुम्भचतुष््रजलेन “यजमान BTA: ततो यजमानः शुङ्कमाल्याम्बर- धरो ध्रतसर्वालङ्कारः पुष्पाज्ञलिमादाय ade: प्रदक्षिणीकृ नमो नमः पाप-"विनाशिनीोभ्यः दइयादि “(avd पटित्वा] पुष्पाज्ञलिनाभ्यच्यं 'गुव्रृतिवगभ्यो दयात्‌। तद यथा-ॐ ्रयामुकसगोतेभ्योऽमुकासुक्वेदामुकामुक्शाखाध्यायिभ्योऽमुकामुकदेवश्मम्यो युष्मभ्यं ' मत्‌स्य- पुराणोक्क-कलपलतामहादानदानफलप्राप्निकामोऽदहं मत्‌स्यपुराणोक्क-' भागव्यवस्धयेता लवश- गृडदरिद्रातरडलष्रतक्तीर' “-शकरातिल' ०-नवनी तापित सोवशंब्ह्मानन्त-' | कुलिशायुधामियम- निकर ति] -वदणवायुसोममहेश्वरशङ्किप्रतिमासदहिताः पश्च" 'वणं-वितानक-घेनुदशक-कुम्भ- दशकं `-वल्रयुगद्शक्रान्विता * दशकल्पलता ददानि प्रतिब्रहीतारः खस्तीत्यु्गा सावितीं पटेयुः ततो गुरुः कल्पलतेयं *“ विष्णुदे वतेति*' ब्र यात्‌” “ऋत्विजस्तु प्रत्येकं ` 'कल्पलतेषा

1 A! नवाचन 12 A omits aqa.. क्र

~ A omits the bracketed por- 1: 1. (0. adds aa before wa tion 14 oT. (). ome, A omits it

3 1.0. omits दिक्‌ 15 JI. ©, ofa, A omits it

4 A’ omits the bracketed por- 10 A omits the bracketed por- tion ‘tion and reads irrelevant

5 I. 0. पस्ुलताशक्रमेण matter of ten lines here

0७ A auratey’ days for the brac- 17 Aw keted portion 18 [., 0. omits कुर्मरश्रक

A omits वादं 19 I, 0. ofgar

8 A omits it 20 [,O. कल्लर

0 A विनाशनाय 21 1. (). श्देवतेषति

10 A awa for the bracketed २२ Aag: portion < =A प्रति before this

11 A weal 24 A meats

महाकल्पलता महादानम्‌ १६६

विष्णादेवतेति त्र युः ततो यथाशाखं कामस्तुतिं पठेबुः। तत ae कृतेतदानप्रतिषठरथ युष्मभ्यमहं afer मियदुतपत्तियोग्यां “भूमिमेतानि रन्न नि ददानि। ब्राह्मणाः 'खस्तीत्युक्ता +[प्रत्येक कल्पलताः} wit: ततस्तुलापुरुषवजापकेभ्यो क्तिणादान“ Aaa ate ब्राह्म एवाचनं त्वरया कल्पलतानां” "यथायथं ्रतिपाद्नन्च "कुयात्‌

इति '"मदहाकल्पलतामहादानं | "समाप्तम्‌ |

Re a yw --# gn Retr ee ene

1 <A ofaat उत्पत्ति० 0 A meqaat 2 A omits yfaq 7 A omits it 3 1.0. aglfs 8 A afsaere I. (). पादन 4 1.0, qaaqafaa: and A कर्प 9 A कव; aa for the bracketed por- 10 A कल्पनलवामडाद्न tion 11 I. 0. omits it

6 A omits दानं

२२

तथा सप्तसागरमहादानम्‌ ( मतस्यपुराणम्‌- २८७ भः )

said: सम्प्रवच्यामि महादानमनुत्तमम्‌ | सप्तसागरकं नाम 'सवेपापरविनाशनम्‌ ॥१॥

पुरयं दिनिमथासाद्य कृत्वा ब्राह्मणवाचनम्‌ | तुलापुरुषवत्‌ कु्याक्ञोकेशावाहनं बधः ॥२॥ ऋत्विडमरडपसम्भारभूषणाच्छादनादिकम्‌ | कारयेत्‌ सप्त कुण्डानि काश्चनानि विचक्षणः ॥३॥ प्रादेशमात्ाशि तथारज्लिः-मात्राणि वा पुनः कुम्यौत्‌ सप्तपलावृदध "मा aaa शङ्कितः ॥४॥ संस्थाप्यानि स्वोणि कृष्णा जिनतिलोपरि प्रथमं “पूरयेत्‌ कुण्डं wad विचक्षणः wen द्वितीयं "पयसा तद्रत्ततीयं after Cas:

agd तुः गुडेनेव “(ear पश्चममेव तु] en षष्टं शकंरया aga सप्तमं तीर्थवारिणा | स्थापयेज्ञवण-" [स्यान्तब्र क्याणं ] काश्चनं शुभम्‌ vi केशं aia तु धृतमध्ये महेश्वरम्‌ |

भास्करं गुडमध्ये तु ' [दधिमध्ये ` ' निशापिपम्‌] acu “waar न्यसेक्षच्मों जलमध्ये तु पर्वतीम्‌ सर्वेषु सवैरल्नानि धान्यानि समन्ततः ६॥

I. 0. महापापविनायन', ४. 1). aa द्न्व्‌ दत्वा पचम for the bracke- पापप्रणाशनम्‌ ted portion

Ai afx for रब 9 A art ameand M.P, wa M. 12. awis for the bracketed por- 1. 0. पूजयेत्‌ tion

A पायस प्तं for पयसा तदत्‌ 10 A omits the b, p.

M. 7. ga: 11 Corrected from M,. P. I, OQ, 4 नराधिप

M. 2. ew पञ्चममेव 24 A 12 A सपिषित

फस

ee eee ee

सप्तसागर महादानव

१७१

तुलापुरुषवच्ष्ठेष-'मलतापि परिकल्पयेत्‌ | ततौ वाश्खहोमान्ते ज्ञापितो वेदपुक्गवेः weet लिः प्रदक्तिशमश्रय मन्तानेताजुदी रयेत्‌ |

ततो वारणहोमान्त इति पददशंनाद्विनायकादिदेवंताहोमानन्तरः चतुर्ष्वपि gay वारुणमन्तेण *बरुणायेकाहुतिर्देय। |

नमो वः सवे-“सिन्धूनामाधारेभ्यः सनातनाः

जन्तूनां प्राणदेभ्यश्च समुद्र भ्यो नमः नमः ॥११॥ ोरोदकज्यः-द्‌ धिमाधुर-लावणे्तसौाराग्रतेन भुवनत्नयजीवसंघान्‌ | 'श्रनन्दयस्ति वुभिश्च यतो भवन्तसतस्मान्ममाप्यघविधातमलं ' विदध्वम्‌ ।।१२॥ यस्मात्‌ *समस्तभुवनेषु भवन्त एव तीथोमराघुर-"णछुबदमणिप्रदानम्‌ | ' ' पापन्चयामृतविल्ेपनभुषणायः ` ' "लोकस्य बिभ्रति तदस्तु ममापि eat: 1930 इति ददाति '*रसामृतसंयुत।ञदुचिरविस्मयवानिह सागरान्‌ | श्रमलक्राश्चनरनव्र' -मयानसौ पदमुपेति | "हरेरमरा्चितः ॥१४॥ सकलपाप' -विघातविराजित'* पिनरपितामहपुल-' "शतत यम्‌ नरकलोकसमाकुलमप्यलं >“ मरिति ° 'नयदयसौ शिवमन्दिरम्‌ ।१५॥

I. 0. ०मन्तादि

+ °डोमान्लं

A वङ्ण्यहति्देया

M, 7. cqarare

Corrected from M. LP. I. ^), भु ००१ A म्ब for न्च Corrected from M. 1. I, O. and A माधव

A welqafa

1. 0. fama, M. 02. दिशन्तु

A सप्रभुवमेषु

Corrected from M. 7. I. 0). qaaafemua, A गखकमद्धिप्रभानः Corrected from M, 7. I, ^), qrawaraqo, A ewatTy®

IZ 1:3 14

lo 10

17 18 19 २८)

2k

I. 0. coqaufy

A कस्य

Corrected from M. P. 1. VU. रसामरमणचि०, + र्सामरसमयुताम्‌ ग्रिण

M. 7. aa for रत्र

Corrected from M. P. I. 0. हरेरमलाहतः, A इरेरमाहत।

A omits पाप

9. P. °विधीतविराजित)

M, I, ०कलवकम्‌

M. 1. cawa

I, 0. egual, A नौतरखी, M. 1). मोऽपि aay

दानसागर

Ja यजमानः समुपजातसप्तसागरमहादान-'दनेच्छस्वुलापुरुषलिखित-खड़ गचर्म-'मय- हालसन्राह-तुलाः-स्थापनी यह रिप्रतिमा-सालङ्करतुला--दस्तम्राह्यदेव ताबदहिः सवेसम्भारमधिकत्वेन THATS. पलसहस्ावधि यथेच्छ्चवणंघटितान्‌ सप्तोभयतः प्रादेशमात्रा" cara वा कुरडाकारान्‌ "सागरान्‌ तदवस्थापनार्थं कृष्णाजिनानि तिलांश कुर्डसप्तकपूर णार्थ लवणं ait’ दधि धृरतं गुडं ‘wed तीर्थोदकश्च कुराडमध्यस्थापनाथं यथेच्छद्व्ण-"पतोत्खारिता |्रहमकेशवमहेश्रर दित्येन्द्रलदमीपार्वेतीप्रतिमाः सवंरन्र-'णरितलोकसप्तकश्च कुर्डपाश्व॑- स्थापनार्थमष्टादशधान्यानि चोतपादयेत्‌ | ततस्तुलापुरुषोक्तसमयानामन्यतमस्य पूर्व तरदिने गुरेत्विग यजमानजापकरास्तुला पुरुषवद्ध ''-विष्यभोजनादिकं कृत्वा निवेदनसङ्कल्पवाक्य योस्तुला- पुरषरपदस्थाने सप्तसागरपद निवेश्य निवेदनं ' ° सङ्कल्पश्च कुयुः श्रपरदिने यजमानस्तुला- पुरुष-' “वद्‌ गोविन्दा-'“द्ाराधनादि मधुपकदानान्तं कर्म॑ मोविन्दायम्यच॑न' "-ब्राह्मणानुज्ञापन- दानसङकल्प-पुरयाहा दिवाचन-वरणवाक्येषु तुला पुरुषपदस्थाने सप्तसागरपदं निवेश्य कुर्म्यात्‌ | ततो गुश्रेत्विग्‌ यजमानजापका उपवसेयुः श्रपरदिने च'° कृतनिलयक्रियास्तुलापुरष-' [वद्भि- स्थापनादि | मध्यत्राह्मणवाचनान्तं कर्म॑ ama कुयः तत्र च॒ वनस्पतिहोमान्ते तुला- पुरषोक्षमन्तेण एकाहुलया वरुणाय होमोऽधिकः एवश्च मध्यत्राह्मणवाचनान्तं कर्म तुला- पुरुषप्रन्थमनुसन्धायातुण्रतभ्यम्‌ तत्त ऋत्विजः सप्तकुरडानि प्रधानवेदीमध्यलिखित-""चको- परि कृष्णाजिनान्यास्तीय्ये तत्र तिलान्‌ gear तत्ारोप्य लवणादिभिः क्रमेण पूरयित्वा सरव रल्परवाकघब्रह्मकेशवादिप्रतिमा -*"सप्तकगभाशि कृत्वा कुर्डपाश्वेष्व्टादशधान्यानिः' स्थापयेयुः ततो मङ्गलगौतवाद्यवन्दिघोषेषु aig कुरडसमीपस्थकुम्भचुष्टयजलेन यजमानं ल्ञपयेयुः | ततो यजमानः शुङ्गमाल्याम्बरो धृतसर्वालङ्कारः पुष्ाज्ललिमादाय सागरान्‌ fa: प्रद्तिणीकृलय

१५९

1 A omits eae: 11 <A for ay Both I. 0. and A agree 1२2 1, (). निकेद्‌न 3 A Rages for तुला 13 A omits 4 1. O. wauarar 14 1. O. omits a 0 1. 0. रबिमावाग्बा, A cfaaraiz 10 I 0 °्भ्यद्यन 0 A omits it 16 A omits 7 1. ^). सौराजनसामयीं 17 A दम्मिस्यापना्े' for the b. p. 8 Both 1. O.andA gay IS A यथा Y I, 0. oqrnaaifzar, A ogala 19 1. 0. Cwm ta -ाटित 20 A ०ससप्त°

10 1, 0. पोष्लिका for षटितलोक 21 A गरबानि

सप्तसागरमहादानम्‌ १७३

नमो वः सर्वसिन्धुना^मिदयादि-' "तदस्तु ममापि लदमी'रियन्त]-मन्तेरभिमन्त्य पुष्पाजलि- नाभ्यच्यं | Tire उतखज्य दद्यात्‌ | तद्‌ यथा - gay यथासम्भव- गोतनाम-गुव्र तिकप्रमुखत्राह्मणेभ्यो मतस्यपुराणोक्-सप्तसागरमहादानदानफलप्रािकामोऽह- मेतान्‌ हृष्णाजिनन्यस्ततिला“-रोपितान्‌ लवणक्ञीरसर्पिगु'डद्‌ धिशकंरातीर्थोदकपूरितान्‌ सर्वरल- गान्‌ मध्यस्थितसौवरंब्रह्मकेशवमहेश्वरादित्येन्दलदमीपतीप्रतिम नष्टादशधान्यप्चवणं-विता- Talent सप्तसागरान्‌ ददानि। गुद त्विजः खस्तीत्यक्घ सावित्रीं परित्वा सक्तसागरा एते विष्णुदेवता इत्युक्ता यथाशाखं कामस्तुतिं पठेयुः ततो गुद त्विग भ्यो दक्तिणादानम्‌ | तद्‌ यथा--ॐ> gq कृतेतहानकर्मप्रतिग्ाथ' युष्मभ्यमहं दक्तिणा मियदुत्प्तियोग्या भूमिमेतानि च” रलानि ददानि। asian: सस्ती त्यक्ता स्वंस्वं भागं egg: | गुत्रत्विरभ्य एव वा दयात्‌ तत दानवाक्येऽमुकामुक्सगोतेभयोऽमुकामुक- वेदामुकामुकशाखाध्यापिभ्योऽमुका- मुकदेवशर्मभ्यो युष्मभ्यमिति मत्‌स्यपुराणोक्तभागग्यवस्थयेति * |च विशेषः ] ततस्तुला- Teste shamed दीनानाथादिनपंणं व्रह्मणवाचनं त्वरया यथायथं चप्तसागर-

प्रतिपादनञ्च कुयात्‌

इति सप्तसागर-*महादान' ' "समाप्तम्‌

L adta for the bracketed 0 [. (). fratae portion, 1. (). ततोम्तु ete. 0 1. (). omits it

~ A reads the bracketed por- ¢ A omits terpetax lion within the chap. viz, 8 A wae: for the bracketed मड कल्पनलामङदामम्‌ portion

A ऋष्विकप्रसुष्वा ° 9 A शान for ayqrers

4 A ofwere 10 TI. 0. omits it

'तथा रल्लधेनुमहादानम्‌। ( मतस्यपुराणशम्‌--२८०८ श्रः )

aaa: सम्प्रवद्यामि `महदानमनुत्तमम्‌ | "[रत्रधेनुरिति ख्यातं ] गोलोकफलदं surg ॥१। qua दिनमथासाद्य तुलापुरुषदानवत्‌ | लोकेशावाहनं कृत्वा ततो धेन प्रकल्पयेत्‌ ॥२॥ भूमो ङृष्णाजिनं “कृत्वा लवणद्रोणसंयुतम्‌

धेनुं carat कथ्यत्‌ सङ्कल्प्य विधिपू्ैकम्‌ ॥३॥ ‘agecy व्रिधिपूवेकमिति यथोक्तं तत्तदवयवरचनां लव्रणोपरि "लेखया saad: | स्थापयेत्‌ पद्मरागाणामेकाशीतिं ' "मुखे बुधः | पुष्परागशत तद्रदधोणायां परिकल्पयेत्‌ avi ललारे हेमतिलकं मुक्ताफलशतं दशोः |

भ्र. युगे विद्र्‌मशतं gat sagt Ved ।५॥ काञ्चनानि शङ्गाणि शिरो ' 'वज्रशतात्मक्रम्‌ | Marat नेत्र-' "पटक ' 'गोमेदकशतान्वितम्‌ et

*रत्राणीति बहुवचनं वत्स भन्नापेक्तम्‌' "

नद्रनीलशतं ee वैदय्यंशत-' "पार्वके

स्फारिकेरुदरं Vara सौगन्धिक-' "शतं कृरिम्‌ wii

A Wy

A WereraayzTaaaqud

M. 1). रब्रघेन्िति विख्यातं for the bracketed portion

IO, wart

A सङ्कल्प

A सङ्कल्प

1. O. wae

AMR CRIDE LSC

A रेखाया

Corrected from M. P. Both 1. 0. and + सैति

11 13 14 Ld

10

11 16

A yay

A tH for वज

^ ०मटक, 1. 1). "पटलः

^ गोभेटश्तकाभ्वित

A ०पेत्षया

Corrected from M. P. Both 1. 0. and A पावको

M. 7. तदत्‌

M. 1. -भते;

रनधेनुमहादानम्‌ १७५

स्फारिकैरिति waded: संख्याविशेषाकाङ्न्ताया शतसंख्यसन्द॑शपाठात्‌ ‘(au हेममयाः ] sal: पुच्छं सुक्कावलीमयम्‌ | सूय्येकान्तेन्दुकान्तौ धारो कपू रचन्द्ने ॥<॥ श्रतेन्दु-" कान्तस्य सवेथा प्राप्ठयभावात्‌ *श्नप्राप्तप्रतिनिधानेन शदस्फा रिकम्रहणम्‌ | Seria रोमाणि [रौप्यं नाभिञ्च] कारयेत्‌ “(area तद्रदपाने परिकल्पयैत्‌ ] ven "तथान्यानि रल्नानि स्थापयेत्‌ सवेसन्धिषु ` कुस्योच्छकंरया frat गोमयञ्च गुडात्मकम्‌ ॥१०॥ गोमूत्रमाज्येन तथा दधि दुग्धं" @qeqa: | पुच्छाप्र चामर दयात्‌ समीपे ताश्रदोहनम्‌ ॥११॥ कुण्डलानि हेमानि भूषणानि शङ्कितः कारयेदेवमेवन्तु चतुर्थांशेन aaa ॥१२॥ भूषणानि प्रेवेयकललाटपशृषरिरकाः | तथा *धान्यानि सवखि पादाश्रेत्तुमयाः शुभाः ! नानाफलानि सवोि ` "'पञ्चवणं वितानकम्‌ ।१३॥ एवं ' ' विरचितां कृत्वा तद्र दोमाधिवासनम्‌ ऋत्विग भ्यो afaur ` गदद्याद्धेनुमा- ' "मन्त्रय यत्नतः एवं विरचितां दोमाधिवाक्षनं कृत्वा विरचितामामन्त्य गडपेनूङ्क-' *मन्तेरामन्त्य इदञ्चो- दाहरेदिति ` -वद्यमारोन सम्बन्धः गुडधेनुवदावाश्च इदञ्चोदाहरेत्ततः ॥१५॥

~ Rn eT nk a A ee ate

1 1. O, शुरो शेममयः for the G A तथापाने

bracketed portion 7 M. PL. efagre 2 I. (0. for 7% 8 I. 0. omits भा 3 <A wuateate, I, O. omits 9 M, }. स्मरताः अप्राप्त and reads ufafaatay 10 A पर्बवय only ll <A fafwaat, M. P. facwa 4 A chararfirew and M. Py 12 I,'U, दत्वा for श्यात्‌ रौप्यनाभिं for the b. p. 13 आ. P, गमन््रथेत्ततः

Supplied from M, P. A 14 J, 0, owe only omitsit, I. O, गडमतशतव्वदट्‌- 1; 1. 0. serra पामे etc.

es |

१७६ दानसागर

त्वं सवैदेवगणधाम यतः पठन्ति रुदेनदचन्दर -कमलासनः-वाखदेवाः |

तस्मात्‌ समस्तमुवनतयदेहयुक्का मां पाहि देवि भवसागरपीच्यमानम्‌ ॥१५॥

aay भ्चेवमभितः ‘ahaa भक्कथा दयादिजाय gta जलपूर्िकां ताम्‌

यः पुरुयमाप्य दिनमत कृतोपवासः पापे विंमुक्कतनुरेति पदं सुरारेः ween

इति सक्लविधिज्ञो रत्रधेनुप्रदानं वितरति विमानं प्राप्य 5 देदीप्यमानम्‌ |

सक्रलकलुषमुक्तो बन्धुभिः gata: “त fe 'मदनसरूपः "स्थानमभ्येति शम्भोः ॥१५॥

HA यजमानः समुपजातरन्रधेनुमहा- "दानदनेच्स्तुलापुरुषलिखितखड गचर्म- ' 'मयटाल-

सन्राहतुलास्थापनी यह रिग्रतिमा-सालङ्कारतुला-हस्तम्राह्यप्रतिमा बदिः सर्वसम्भारमयिकत्वेन धेनु- मुखनिमाणार्थमेकाशीति' वतसमुखार्थञ्चैकविंशति'.पद्मरागरन्नानि धोनु-'"घोणाथं पुष्परागशतं वत्स “घोणार्थ्च पश्चवि'शति' पुष्परागाशि पेनुललाटाथं यथेच्छहेम-' घटितः तिलक वत्‌स- ललाटार्थ्व तञ्चतुर्थभागहेममयतिलक' धेनुनेत्रद्याथ मुक्ताफलशतः aaa नेतद्रयार्थञ्च `पञ्चवि शति मौक्किकानि targa’ विद्र agra THAT यु गार्ध्र पञ्च- विंशतिः विद्रमाणि धेनुकणद्रयाथं बहच्छुक्तिद्रय' वत्सकर॑दरयार्थञ्च सखल्पशुक्लिद्रय' धनु- *स्ताथ॒यथेच्छहेमघटित' बृहच्चुञ्गयुग' वतसशत्ा्थञ्च तचतुथीराहेममयशङ्गयुग" पेनु- शिरोऽ्थ dara वतसशिरोऽर्थश्च "5 ""पञ्चवि"शति' होरकाणि qatar!’ 'भ*बृहू- भर लपट्‌ः गोमेदशतञ्च वतसप्रोवार्थञ्च खल्पनेतपट' ""पञ्चवि"शति' गोमेद्रलानि प्रेनु- ृष्राधमिन्दनीलशत वत्‌मधृषा्ज्चः“ *'पञ्चवि'शतिमिन्दनीलानि पेनुपार्श्द्यार्थ वैदू- शत॒ वत्सपारश्वद्रयार्थञ्च “-पञ्चवि'शतिवेदृरयरलानि पेनूद्रार्थः शतः स्फाटिकखराडान्‌ “"[वितसोदरार्थञ्च तच्चतुरभागस्फारिकखणडान्‌ ] पेनुकव्य्' सोगन्धिकशत वत्‌सकन्यशंञ्चः'

1 M.P., सूय for चन्द्र 13 A omits afza 2 1. (). fea for ogy 14 A wevufanfe, I. 0. विशतिः 3 ^ चवमतितः, [. 0. विधिमभितः, lo 7. 0. of #. 1. चव्यमभितः 16 A विशति 4 Corrected from M. P. Both 17 न्यैरुकख I. 0. and A पर्िवित्ता 18 A adds agw@peaaqfea before 5 ^ निटौप्यमान this ( Corrected from M, 7. Both 1५ I. O. veefanufa, A weefinfag 1. 0. and A सष for @ fx 0 A ण्पृरटाधे 7 A टमनस्वरूप 21 A omits tq 8 <A wre for wra ~2 A omits Tq 9 A omits दान <५ <A omits the bracketed por- 10 Both I. 0. and A warwe tion 11 I. 0. owrrery 24 A omega’

12 I, 0. -wwergey

रलभेनुमहादानम्‌ १७९

पञ्चवि"शतिसौगन्धिकानि पेनुखुरा्थ यथेच्छहेमघटितखुरचतुष्क [वतसखुरा isa तच्चतुथभागहेममय' खुर चतुष्क] षेनुपुच्छाथं येच्छमुक्कानिर्मितां सुक्वावलीं बतशपुच्छार्थञ्च तश्चतुथोश-निर्भितां सुक्कावलीं धेनुदक्तिणनासपुदा ययेच्छुकपूःरसहित' सूयेकान्त' धेनु वामनासापुटा्थः ययेच्छचन्दनसदितः 'विशुद्धत्फाटिकखर्ड वत्‌सदच्िणानासापुटार्थञ्चः ्ेन्वर्थचतु्थभागकपुःरसहिन : खलपसूयंकान्त तद्रामनासापुटार्थञ्च पेनुचतुर्थाशचन्दन- सष्टित' खल्प-"विशुदस्फारिकखरड" षेनुरोमार्थ यवेच्छकुङ्कुम वत्सरोमार्थञ्च तश्बतुर्थभाग- aga पेनुनाभ्यर्ध' यथेच्छराजतचक्रिकां वत्‌ननाभ्य्थंञ्च तज्चतुधीश'°-राजत\"-चक्रिकां ` "धेन्व - .पानार्थ' मरकतशतं '*वत्‌सापानार्थञ्च पञ्चविंशतिमरकतानि '+[घेनुग।तसन्ध्यर्थं यथेच्छोक्क- व्यतिरिक्करलानि वतसाङ्गसन्ध्य्थञ्च तच्वतुर्थीशरनानि] ` *[धेनुजिहथं यथच्छशकरां वतसजिहार्थञ्च तज्चतुथींशशक॑रां] पेनुगोमयाशर' यथच्छर'“ गड वत्‌सगोमयाथं तच्तुर्थीश- गुडः पेनुमूवार्थ' यथेच्छ' ad '*वत्समूलार्थैञ्च तज्तुीश' एत धेन्वथं वतसार्थञ्च

बृहत्‌स्वल्प ' णदधित्थानद्रर' दुग्धाजेनसामप्री ञच घेनुपुच्छाप्राथं यथेच्छु" चामर ` बत्सपुच्छा- प्रार्थ॑ञ्च खहपच।मर' teat यथेच्छताग्रदोहन' `"(वत्‌नार्थंञ्च सखल्पताम्रदोहन | भेन्व- agra’?! ययेच्छहेमघरितं*" कुर्डलयुग gaat qaqa घरिरटकाञ्चः बतसा- लक्ारार्थञ्वः* त्तु शहेमनिर्मितं*“ कृरडलगुग ` म्रवेयकाथलङरणस्च = Tyas

|

A omits the bracketed por- 14 <A omits the bracketed por-

tion tion 2 A न्पुच्छाध 15 A reads the bracketed por- 9 A omits fafaat tion as उभयो fawn तथा धकरा 4 A UX 16 Both I. O, and A omit it 5 A oyete 17 I, 0. Wattage 6 1, 0. 44 for धं aT 18 1. 0. aqenteera’ A Weto 19 A omits @fwqrTaga 8 A ग्ुटाधः 20 ~A omits the bracketed por- 9 A omits fa tion 10 A omits 21 A न्ङ्करष्ाथः 11 1. 0. गरलतर 22 A सुबयघटित 12 I. 0, भनु wos, A Ta 28 A TET UATE 24 1,0. जअख्छिकारूच 13 A वत्सपाना्रूच 26 A ग्ङ्करकाय

26 A Wael weufatira २३

| दानक्षायरः

कृहदिक्कदरडचुटयं वत्पादारथञ्च खल्पेजञुदरडचतु्टय ` -सवतसधेन्ववस्थानार्थ' बृहत्‌ खल्पकृष्याजिनद्रयं aay लवणाढक्ञ्व धेनुष सवैस्थापना्थञ्चवा-्टादशधान्यानि बहूनि नानाफलान्युतपादयेत्‌ ततस्तुलापुरूषोक्ृसमयानामन्यतमस्य पू्वैतरदिने गु त्विग्‌ यजमानजापकास्तुलापुरुषवद्धविष्यभोजनादिक' कत्वा ` निवेदनसङ्कल्पवाकययोस्तुलापुरुष. aren रत्रधेलुपद' निवेश्य यथायथं निवेदन" सङ्कल्पञ्च कुयुः शअपरोदेने a” यज- मानस्तुलापुरुषवद्‌ * [गोविन्दायाराधनादि मधुपकदानान्त' कम गोविन्दाथभ्यर्चन-माद्मणानु- हापन-दानसङृल्प-पुण्यादहादि].वाचन-वरणवाक्येषु॒तुलापुरुषपदस्थाने रन्नधेनुपद' प्रर्तिप्य FIT! ततो गुङरतिग्‌ यजमानजापकरा उपकास' Fe: maT कृतनि्यक्रिया- द्लाप्रहक्दमिस्थापनादिमध्य-श्राह्मरावाचनान्तं कर्म यथायथ कुर्युः vasa मध्य--श्राह्मरा- NIT कर्मं दलपुषपय्न्थमयुचन्धायानुष्ठातन्यम्‌। "| तत ऋतिजः | श्रधानवेदीमध्ये लिक्ितचक्रोपरि ब्रहतजृष्णाजिनमास्तीयं तदुपरि लवणद्रोणं दत्वा तत्त रेखया धेन्वा- कार ` Wea ' "उदक्पादमालिल्य सुखस्थान'° एकाशीतिं प्नरागरलानि घोणायां पुष्प- रागशतं ललाटे हैमतिलकं नेत्रयो क्वाफलशतं “(x gt विद्र मशतं कर्णंदरये शुङ्गद्रयं दैमङण्डलद्रयञ्च NT: काञ्चनयुग' शिरसि हीरकशतं Marat dag’ गोमेदशतञ्च ष्ठे इृन्द्रनीलशतं परश्वयोः वेदू॑शर्तम्‌] “set स्फारिकखण्डान्‌ saat '"नीलसौगन्धिक- शतं ARTA इ्तुदरडचतुषटयं खुरस्थाने हैमखुरचतुष्क' " पुच्छे मुक्तावली god चामर दक्तिणनासापुटे सूयंकान्तं कपू रञ्च वामनासापुटे '"खुविशुद्धस्फारिकखणड' चन्दनञ्च रोमस्थाने कुङ्कमं नाभिस्थाने '"रजतचकरिकं श्रपानस्थाने मरकतशतं स्वा्गसन्धिषु

1 A गसट्‌णडचलतव्कः 11 A omits the bracketed por- 2 A’ वत्सधंजुष्यापमाधथः' tion

3 ^ Waray | sary ey 12 I, O, seme, A omits it

4 A omits 1५5 A सुखास्थामः

oO A ब्रा्णवाचनम्‌ for fate 14 A omits the bracketed por- 6 Both I. O, and A fate tion

{ A omits it 15 1. 0. omits it

S A reads the bracketed por- 10 A omits मौल tion as गोविन्दायभयकष नाराधानोदि 17 ^ ow ged’ वरष्वाम्त WH TAT ब्रोद्मष्यवाचन 18 Aomitsy

Y I. 0. ww for atwe 19 A tHraee wf;

10 I, O, awe

रन्रधेनुमहादानम्‌ १७६

'यथेच्चरत्रानि जिह स्थाने wet गोमयस्थाने गुड" मूलस्थाने तम्‌ *भरापीनसभ्निधौ aa. दोहन aera दधि दुग्धञ्चारोपयेयुः। ततो धेनु" हैमप्रौबेयकललारपड-°धरिटकाभिरल- कुयु :। Fae चाष्टादशधान्यानि भनानाफलानि चारोप्य षेनु-"्पाश्वस्ती शं कृष्णा] जिन- न्यस्त-लवणाढशोपरि धेयुनिमणकरमेणोव सकलदव्य . चतुथीशेन प्राइसुखमुद क्पादञ्च वतसं कल्पयेयुः ततो मन्गलगो त-"[वायवन्दि]-घोषेषु ary कुरडसमीपस्थ°-कुम्भचतुष्टयजलेन यजमानं ज्ञपयेयुः | ततो यजमानः शुङ्कमाल्याम्बरधरो भतसर्वालङ्कारः पृष्पाज्ञलिमादाय wast गृडधेनूक्तेयोल चमी रियादिमन्तैरतोक्तेन'° Ula garg धामेदयादि ] -मन्तेणाभिमन्पय प्दक्तिणीकृद्य पुष्पाज्ञलिनाभ्यच्यं गुरवे दद्यात्‌ तद्‌यथा- शअदामुकसगोत्रायामुक-' °ेदा- मुकशाखाध्यायिनेऽमुकेदेवशर्मरे तुभ्यं मतस्यपुराणोक्करनपेनुमहादान-'"दानफलप्रा निकामो ऽह- मेतां कृष्णा जिनन्यस्त-द्ोणचतुशीशलवणन्यस्त-धेनु चतुथी श-ष्द्वरागमुख-पुष्परागधोण-हेमतिलक- ललाट --मुक्ताफलनेतयुग--विद्र. मधर युग-शुक्तिरणद्रय--है मकृणडलालङ्कत-काञचन क्न --वज्रशिरो- नेल-' 'पटगोमेदग्रीवेन्दनोलपृष्र-वेदूययंपाशवेद्रय-स्फा टिकोदर- नीलसौ गन्धिक्रकरि -हैमखुरेन्ुपाद- मुक्तावलीपुच्छ-' "चामरपुच्छाप्र-सक्षू रसूयंकान्तदक्तिणनासापुट--सचन्दन- ` विशुद्धस्फारिकवाम- नासापुर-कुङ्कमरोमक-राजतनाभि-'*मरकतापान-नानारननाङ्गसन्धि शकंराजिहृ-गुडगोमयञ्यमूव- ताग्रदोहनान्वित-दधिदुग्धसदहित-हैमत्र वेयक-' " लन्ताटपद्ट-*"घ रिट कालङ्क तवनसस हितां" कृष्णा - जिनन्यस्तलवणद्रोणोपरिस्थितामेकाशीतिपद्यरागमुखीं पुष्परागशतघोणां हैमतिलक्ललाटां मक्ताफलशतनेलयुगां विद्र.मशत-*“शरूयुगां शुक्तिकणंयुगां दैमकुण्डलालङ्कतां HOTT

---

1 I, 0. यथश्छतररनानि A यशर w- 12 A 00116 वैटामुक

वनानि 13 Both I, 0. and A omit शान

2 A अपान 14 A मुक्राफल for पट

3 ^ धनु, I. 0, omits it 19 1. 0. omits re

4 |. O, °खख्िका 16 A omits it

9 <A omits it 17 I. 0. vfrywe

6 1,0. «wry. 18 A average

1. 0. वर for 74 19 ^ reads wareyg and places 8 A ava for the b. p. it before 43am

9 A omits Fewadtvey 20 I, (3. owfagate 10 culw~a 21 A ०वत्‌मद्ितां

11 1. O, qafsesstenare varfe 22 A omits and A त्वां asaeaatatarfe 23 A omits युगं for the ४0. p.

१६० दानसागर

ही रकशतशिरसं नेवपटगोमेदशतग्रीवामिन््रनीलशतपृ्रं वेदूर्यंशतपाश्वंद्रयां स्फाटिकशतोदरां नीलसौगन्धिकशतकटिः 'हैमणुरामिन्लुपादां सुक्तावली पुच्छा भवामरपुच्छाभ्ां सकपू^रसू्यकान्त- द्क्तिणनासापुटां *सचन्दन-"विशुद्धस्फारिकवामनासापुरां कृङ्कमरोमिकां राजतनाभिं मरकतशता- पानां नानारनस्वाङ्गसन्धिं शकफराजिहं गुडगोमयामाज्यमूतां °ताघ्रदोहनान्वितां दधिदुग्ध- सहितां east वेयकललाट- पटरवरिटकालङ्कतामष्टादशधान्य- बहु विधफल-पञ्च-" वणंवितानक- afeat wad ददानि गुरः खस्ती्युक्का सावि पठित्वा रन्धेनुरियं विष्णुदेवतेत्युक्घा यथा- शाखं कामस्तुतिं पठेत्‌ ततो गुर विग्भ्यो दक्षिणां ददात्‌ तद. यथा-ॐ श्रय कृतैतदहान"°- कर्मप्रतिष्ठाथं युष्मभ्यमहं दक्तिणामियदुतपत्तियोग्यां भूमिमेतानि "च रल्नानि ददानि) गग्ृत्विजः खस्तीति त्र युः गुरस्तु खस्त्यनन्तर' नु" पुच्छे गृीयात्‌ ततस्तुलापुरुष- वज्ापकेभ्यो दक्तिणादानं दीनानाथादितपणं पुरयाहवाचन' " [त्वरया रन्नधेनुप्रतिपादनन्न]

इति रन्नधेनुमदहादान' ` "समाप्तम |

कुयौत्‌ | 1 1. (). Wao ^ चामरपुष्काश्ा, 1. (0). चामर -प्रष्यएच्छाप्रां <A omits the whole word + 1. (0). eqwe

§ Both 1. O. and A न्सस्ि G A omits ता 7 1. (). ovgt afagato

A fafawe

A omits वश

Both I. 0. and A omit the word टाम

A reads after tary

A reads the b. p. as इयथारव्र Wana ae

[, 0. omits it

तथा महाभूतघरमहादानम्‌ ( मतस्यपुराणम्‌-२८६ श्रः)

श्रथातः aaa महाद्‌ानमनु्षमम्‌ | महाभूतघटर" नाम महापातकनाशनम्‌ ॥१॥ पुरयां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम्‌ | ऋत्विदमर्डपसम्भार-' भूषणाच्छादना दिकम्‌ ॥२॥ तुलापुर्षवत कुयोह्लोकेशावाहनादिकम्‌ | कारयेत्‌ काश्चन कुम्भः -महारल्रचितं बधः ॥३॥ प्रादेशादङ्कलशतं यावत्‌ कुयोत्‌ प्रमाणतः स्ीराज्यपूरितं aga, कल्पव्त्तसमन्वितम्‌ wen तद्रदितिं -काञ्चनम्‌ पद्यासनगतांस्तत्र 'व्रह्मविष्णुमहेश्ररान्‌ | वराहेणोद्धतां तद्वत कुयोत्‌ Pt TEI ॥५॥ ` [वराहेणोद्धतां तद्वदिति वराहवामकूपरस्थितां सपङजां |पद्रहस्ताम्‌ [“वरणजञ्चासन गतं काञ्चनः मकरोपरि] | "हुताशन मेषगतं वायु *कृष्णग्रगासनम्‌ ॥६॥ ' "तथाकाशाधिप" कुयोन्मूषक्रस्थ' विनायकम्‌ | ' ' विन्यसेद्‌ घटमध्ये तान्‌ वेदपञ्चकसयुतान्‌ ॥७॥ तथेति काञ्चनमित्यर्थः। श्काशाधिपः विनायकमिति सम्बन्धः एतेन पञ्च-

-महाभूतान्युक्तानि

1 A arate ¢ A reads the bracketed por ~ A ग्रव्रविभं, ४. PP. otatfea tion as 44asqray कमशोपरि + ^ aNRttaefiqa- are qaay-ae- 8 A कुणासम sativaa मिथ; Y Corrected fromM. P. Both A aTwWe 1. (0. and A auaaren 2 Aomits the bracketed por- 10 M. 1. wat wintfaq’ tion 11 M. P. विन्यस्य

6 1. O, wee 12 A omits WRT

१८३ दानसागर

ऋरवेदस्याक्तसूत' स्याद्‌यजुवंदस्य TERA सामवेदस्य वीणा स्याद्‌ '[वेु' दक्षिणतो न्यसेत्‌ ] ॥८॥ ATA पुनः ल्ल वल्ल वौ कमल करे | पुराणवेदो वरदः साक्तसूत्कमरडललुः॥ ६॥ भ्थववेदस्य fet सुकंलबौ वामे पद्मम्‌ वरदः प्रसत्नमूतिः। एतेन ad एव fast: कार्याः | परितः सर्वधान्यानि चामरासनदर्पणम्‌ | पादुकोपानदच्छेलदौ पिका-*भूषणानि wre ty भूषणानि प्रसिद्धानि प्रवेयकादीनि।

Rasa जलकुम्भांश्च' पञ्चवणंवितानक्रम्‌ | लात्वाधिवासनान्ते तु मन्तमेतमुदीरयेत्‌ ॥११॥ नमो वः सर्वदेवानामाधारेभ्यश्वराचरे महभूताधि"-देवेभ्यः शान्तिरस्तु शिवं मम ॥१२॥ यस्मान्न किञ्चिदप्यसि महाभूतं विनाकृतम्‌ | AMS सवभूतेषु तस्माच्छरीरक्तयाऽस्तु मे ॥१ ३॥ Sara महाभूतघरं यो विनिवेदयेत्‌ ¦ सर्वपापविनिमुक्कः "स याति परमां गतिम्‌ ॥१४॥ विमानेनाकेवेन पितृबन्धुसमन्वितः | स्तूयमानो वरल्नीभिः पदमभ्येति गवैष्णावम्‌ ॥१५॥ पोडशेतानि यः कु्यान्महादानानि मानवः | तस्य gausafce लोकेऽभिजायते ॥१६॥ इति पठति इत्थं वासुदेवस्य पाश्वे सख्त पितृकलतः स^र्णोतीह सम्यक्‌

1 Corrected from M. 7 I. 0. 4 1. O, wegeurey waeferect भवेत्‌ and A मजट 09 Corrected from M. P. I, ^).

लिखतो भषेत्‌ for the bracketed नि and A fe for fy portion 6 Corrected from M. P. I, (^), 2 A efear and A warfe

3. A भ्भूषशेन 7 A शाश्रतः

महामूतघटमहाद्‌ानम्‌ १८३

'सुररि भवने वा मन्दिरे "वाकंलच्म्यो- रमरपुरवधभिर्मोदते सोऽपि कल्पम्‌ ॥१७॥ प्रयोगः

श्रत यजमानः समुपजातमहाभूतघटमदहादानदानेच्छस्तुलापुष्षलिखित-खडगचर्ममयढाल'- सत्राह-तुलास्थापनी यदहरि्रतिमा-सालङ्ारतुला-हस्त्रा्यप्रतिमा-बहिः.सवेसम्भारमधिकत्वेन प्रादे- MTS मङ्कुल-शतमध्यममिमतपरिमाण -सुवणघरितमुतङृष्टाभिमतरन्रखचितं [कुम्भं तन्मध्य- स्थापनार्थ' कल्पपादपमहादानोक्काकृतिममिमतपरिमाणदेमघरित | -कल्पतरुः यथेच्छड्वणे- प्रतलोतखारिताः पूर्वक्ताकारा त्रह्मविष्णुमहेश्वरण्थ्वीवरुण-“हुताशनवायुविनायक-ऋगयजुः- सामाथवे-ण्पुराणप्रतिमाः कुम्भपुरणार्थ' ` "्ीरा्जनसामप्री-"मास्यञ्च घटपाश्वंस्थापनार्थमश- दशधान्यवामर।सनदपणपादुकायुगोपानद्‌युग 12 च्हुलदी पिकाशय्या--' qaaears aria! [महा- भूतघटालङ्रणायं यथेच्छं sad वेयका्यलङ्कारां | wanes ततस्तुलापुरुषोक्कसमया- ' नामन्यतमस्य पूव॑तरदिने गुरं त्विगयजमानजापकास्तुलापुरुषवद्धविष्यभोजनादिकं कृत्वा निने- द्नसङ्कल्पवाक्ययोस्तुलापुरुषपदस्थाने महाभूतघटपदं प्रक्षिप्य यथायथं निवेदनं सङ्कल्पश्च Hq: t श्रपरदिने यजमानस्तुलापुशुषवदगोविन्दायाराधनादिमधुपकंदानान्तं करम Maecenas!’ ब्राह्मणानुज्ञापन-दानसङ्कल्पपुरयाहादिवा चन-वरणवाक्येषु तुलापुरुषपदस्थाने महाभूतघटपदं ' निवेश्य कुयात्‌ ततो “ag तविगयजमानजापका उपवसेयुः श्रपरदिने कृतनिदया- स्तुलापुरुषवदभिस्थापना दिमध्यव्राह्मणावाचनान्तं कम यथायथ कयः एवञ्च मध्यत्राह्मण- वाचनान्तं कर्म तुलापुक्षग्रन्थमनुसन्धायानुष्टातव्यम्‌ तत ऋत्विजः प्रधानवेदीमध्ये लिखित- चक्रोपरि महाभूतघटमारोप्य घृतक्ञी रायां पूरयित्वा तन्मध्ये कल्पतरु यथोक्कदेवताग्रतिमाश्च स्थापयित्वा कुम्भपार्श्वे चाष्टादशधान्यचामरासनदपं एपादुकायुगोपानद्‌ युगच्छतदी पिकालङ्कार-

1 Corrected from M. P. I, 0. 8 1. 0. gata, A लताषन

एर and A सुर for सुर 0 ^ न्ट for पुराण 2 वाक्या; wats, ४.1. वाकं- 10 ^ चराश. GIT त्वमद० 11 A oargew |. (). गव्य 3 Both I. 0. and A मयाश्छत्र {६ A omits वुग for WazTe 18 A omits yr A omits सव 14 A omits the b. p, 9 A omits परिमिख, I, (0. मभिमत 15 A omits ना again after परिमा 16 1, 0). aren ( A omits the bracketed por- 17 A wfeayca tion 18 A ऋत्विग०

oT, 0. warty

1.31 दानक्ागदरः

यथेच्छनिमिंतशय्या-पृरकुम्भाषटकान्युपकल्पयेयुः ततो मङ्गलगी तवाथवन्दिधोषेषु ‘larg कुरडसमीपस्थकुम्भचतुष्टयजलेन यजमानं लषयेयुः | ततो यजमानः शुक्कमाल्याम्बरो धृतसवाल- हकारः पुष्पाज्ञलिमादाय कुम्भं प्रदक्तिणीकृदय नमो वः स्वैदेवाना'मिलयादि श्रीरक्तयास्तु मः श्तयन्तमन्ताभ्यामामन्तरय पुष्पाज्ञलिनाभ्यच्य गुव त्विकप्रमुखत्राह्मशेभ्य] उतखज्य दयात्‌ तद यथा-ॐ AY यधासम्भवगोतः-नामगुद त्विकृप्रसुखत्राह्मसेभ्यो मतखपुराणोक्क-महाभुतषट- महादानदानफलप्राप्तिकामो ऽहमेतं क्तीराज्यपूरितं “हैमकट्पद्त्तसमन्वितं सौवरोत्रह्म विष्णु महेश्वर- aH TY EA शनवायुविनायक्वेदपञ्चकप्रतिमाश्ादशधःन्यचामरासनदपंणपादुकायुगोपानद्‌युग- चछत्रदीपिकाभूषणशय्यापूणेकुम्भा्टक-"पञ्चवणवितानक्रयुतं महाभूतघरं ददानि ततो गह त्विजः खस्तीत्युक्घा सावित्रीं पटित्वा महाभूतषटोऽयं विष्णुदेवत इत्युक्ता यथाशाखं काम- स्वुतिं पठेयुः ` [ततो गुरवे ऋत्विग्भ्यश्च दक्तिणां दयात्‌ तद्‌ यथा--ॐ aq कृते- तहानप्रतिष्ठाथै' युष्मभ्यमियदुतपत्तियोग्यां भुमिमेतानि cafe ददानि। गुह fas: रत्येकं खस्वीत्यु्का स्वं स्वं सुवणाभागं स्परशेयुः ] waa गुतरत्विभ्य एव महाभृतघयं दशत्‌ तंत दानवाक्ये शअ्रयामुकामुकसगोतेभ्धीऽमुकामुक्वेदामुकामुकशा बाध्या यिभ्योऽ- सुकामुक्देवशर्मन्या युष्मभ्यमिति मतस्यपुराणोक्क-भागम्यवस्थयेति विशेषः वतस्तुला- पुषवज पकेभ्यो afer दीनानाथादितपेणं ब्राह्मणवाचनं त्वरया यथायथं महाभूतघट- प्रतिपादनञ्च peal

[इति महाभूतघरटमहादानं समाप्तम्‌ | इति महाराजाधिराज-' [निःशङ्क-शङ्कर | -श्रीमद्रक्ञाल सेनदेव विरचिते AMAIA महा^-दानावतंः

1 A wefepetaa@ only for the 5 A omits the bracketed por- bracketed portion tion

2 A धिष्‌ between wre and नाम Both I. 0. and A omit it

3 A सर्व्रह्ेम for हैम A निःसङ्करभुवनजञ्मोति for the

4 1. 0. veefaarasarga bracketed portion 8 I. 0, adds another eta here

= Or

विष्णुदेवत ¢ अथ विष्णुदुबताचख्दानावतेः | (२)

अथाचटवानप्र्ासा | मत्स्यपुराणे (८३ श्रः) [ नारद उवाच | भगवन्‌ श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम्‌ यद्यं परे लोके देवषि गणपूजितेः ॥१॥ उमापतिश्वाच | [मेरोः भरदानं वद्य्यामि दशधा मुनिसत्तम ' | यतूप्रदानान्नरो लोकानप्रोति सुरपजितान्‌ ॥२॥ पुरारोषु वेदेषु यज्ञेष्वायतनेषु | [न ततफलमधीतेषु ] तेष्विह यदश्नुते ॥३॥ तस्माद्विधान" बद्ययामि पर्वतानामनुक्रमात्‌ | प्रथमो धान्यशेलः स्यादितीयो लवणाचलः we गुडाचलस्तृतीयस्तु चतुर्था हेमपवेतः | पञ्चमसिलशैलः सात्‌ षष्ठः कापौसपवेतः ॥५॥ सप्तमो ध्रतशेलश्च रत्रशेलस्तथाष्टमः | राजतो नवम-स्तद्रहशमः शकंराचलः ॥६॥ एतेनाचलप्रशं सा-खलूपसंकीतने' | वदये विधानमेतेषां यथा-*वद्‌नुपूवेशः |

aaa विषुवे पुरये व्यतीपाते दिनक्षये ॥७॥ ara तृतोयायामुपरागे शशिच्चये विवाहयोतसवयज्ञेषु दादश्यामथ वा पुनः isl

1 Supplied from M. P. Both 5 1. 0. तत्‌ फश्च ममधीनेष for the

1. 0. and A omit the b. p. 0. p. 2 M, 7. ° पूजितः 6 A ofeeTa 3 Aomits the bracketed por- 7 A omits @ tion 8 A od MTA 4 ४.7. ogg 9 4 चे 07 10 A qareys

२४

१६८६६ दानसागर

शुक्रायां पञ्चदश्यां वा guard वा ' विधानतः धान्यशैलादयो देया यथाशास्तं विधानतः nen शुङ्कायां द्रा दश्यामिति सम्बन्धः। शशिक्षय इ्यमावास्यायां मेदेनोपादानात्‌ पश्चदश्या- 9ममिलनेन पौणमासी- प्राप्तिः ‘lata वायतने] वापि गोष्ठे वा भवनाङ्गने एतेन MATAR | AUST कारयेद्‌ भक्तथा चतरखमुदख्म खम्‌ | 5 प्रागुदक्प्रवणं तद्रत्‌ Mega Sar 7विधानतः ॥१०॥ विधानतः शिल्यशान्नञविधानतः | गोमये-ण्नोपलिप्तायां भूमावासतीय्यं वे कुशान्‌ तन्मध्ये vad Hag विष्कम्भपर्वतान्वितम्‌ ॥११॥ अथ धान्याचटशानम्‌ | धार्यद्रोणासदस्ने भवेद गिरिरिदोत्तमः मध्यमः पर्शतिकः कनिष्ठः स्यात्तिभिः ere: ॥१२॥ १1द्रोणापरिमाणच्च परिभाषायामुक्कमनुसन्धेयम्‌ | मेर्महा ` “व्रीहिमयश्च ' ° मध्ये खुवणग्रक्ततयसंयुतः स्यात्‌ पूर्वेण मुक्काफलवजजयुक्को याम्येन गोमेदकुष्परागेः ॥१३॥ मध्ये '"मूडधंभागमध्ये शकराचले मेरोरुपरीति वद्यमाणत्वात्‌ Taare मन्दारपारि- जातकल्पपादपाख्यम्‌ हरिचन्दनसन्तानौ मेश्पूर्वपथिमभागयोरारे पणीयौ शर्कराचज्ते तथा वद्यमाणत्वात्‌ | Tae गास्त्मतनीलरल्नैः Meta वैदूय्यंसरोजरागैः | deqwarsta: '"प्रवाललतान्वितः शुक्किशिलातलः स्यात्‌ wav

1 ^ 9 ^+४०१ ५४. P, aq for are 2 A cfafa 10 Corrected from M. P, I, O. 3 Areadsit with aw inthe wa: A शतः

next line as wifrete 11 <A wa: ea 4 M. P, reads the b. p. 88 12 T. O. रमाम्‌

तोधष्वायतमे 18 ५. ए. ग््रौद्िमयस्तु, A °शैममयव 5 I. 0. waar 14 A Wee 6 #. 7. 15 Corrected from M, 2. A A ‘rae: greta, I. 0. मान्येन

8 A adds इति to this 16 M. ए. प्रवाण ae ताग्वितः

धान्याचलदानम्‌

प्रवालमुक्कान्वित इति कचित्‌ पाठः | ब्रह्माथ विष्णुभेगवान्‌ "पुरारिदिवाकरोऽप्यत हिररमयः स्यात्‌ | मूद्धेन्यधः*-स्थानममत्‌सरेण कारययन्त्वनेकेश्च‹ पुनर जौषैः ॥१५॥

faster ऋषिसंघाः पर्तिसंघाश्च ब्रह्मादि देवगशोऽत्र °मेरोमू दनि Gara: स्यात्‌ 'तस्मान्मूदधन्यधःस्थानममत्‌सरेण यजमानेनानेकद्िंजौघो; सहितं कार्यम्‌ मूरन्यवध्या गतमत्‌सरेण काय्यास्त्वनेकेऽथ पुनद जोधा" इति “afar पाठः। श्रष्यार्थः-- ब्रह्मादयो

मूदधन्यवस्थितयः कार्य्याः

तदनयोः पाठयोरर्थघ्थानेन' ˆ कश्चिद्विशेषः 3 चत्वारि शङ्गाणि राजतानि 'ःनितम्बभागेष्वपि राजतः श्यात्‌ | ` 'तथेज्ञु-' 'वंशावृतकन्दरस्तु घृतोदक्प्रसवणाघ '“ fg ॥१६॥ RII वंशः ' TBAM:, धृतमेवोदकं TATRA | Caraway *-rqquaal स्यात gay पीतानि च'* efeata वासांसि पश्चादथ कतुराणि ““रङ्कानि चैवो्तरतो >" घनानि ॥१७॥ रोप्यान्महेन््--्रमुखांस्तथाष्टौ संस्थाप्य लोकाधिपतीन्‌ कमेणा नाना-“-| फलानि | समन्ततः ख्यान्मनोरमं `*माल्यवि्तेपनश्च ॥१८॥

क्रमेण खदिककमेरा |

I. 0. oF

Corrected from M. 1.1. ©. मुरारि, A रारि

M, 1. andI, (0. णिचः

I, 0. caw

A omits it

1. 0. 80 atta

A qtargryo, 1. O, तस्मार्म्‌- Wi ध.ष्यान°

1. 0. गस्स्वनेकपमदि गोधा

A omits it

A: सरशग्यवख्िनिभा०

A fieverat A °दनुष्टानेन Corrected from M. P. A waco [. 0. गितम्बर

24

Gay

मूदन्यवस्येभयस्तेम्योऽथानन्तरं'' द्विजौषाः कार्या इति

1. 0. तदिक्ुर

A वश्रघरकन्दरस्‌

A ogwaew, M, DP, "प्रखवशख

A omits it I. 0. प्य for wa

1.0.

1.0. werrfe

M. P. चरनारशौ, A पलानि Corrected from M, P, A onqatauret, 1,0, °विमुखाम- बा्ठी

I. O. फशानौव and M, 1. weTer for the b. p.

[. O, मास्वण

१६ दानसागर;

1 [वितानकं चोपरि पञ्चवशं ]-मम्लानपुष्पाभरणं सितं ar? ।,१६॥

इत्थं निवेश्यामरशेल-° [मध्य मेरोस्तु विष्कम्भ ]-गिरीन्‌ कमेण |

तुरीयभागेण ‘ages संस्थापयेत्‌ पुष्पविल्ेपनाव्यान्‌? ॥२०॥ रत्येकं तुरीयप्रागेण विष्कम्भगिरीन्‌ स्थापयेत लवणा चलते तथा दशनात्‌ |

पूर्वेण मन्द्रमनेक-"फलावली भियुंक्क' यवे; कनक्रभद्रकदम्बचिहम्‌"

कामेन काश्चनमयेन विराजमानमाक्रारयेत कुमुमवल्न विलेपनाब्यम्‌ः ॥२१॥ यवेर्मन्द्रमाकारयेदिति Sarasa: कनकः ०-भद्रकदम्बचिह' कनकमयखरूपकदम्ब तस.

चिहम्‌

त्तीरारुणोदसरसाऽथ'' वनेन चेवं daa शक्किघरितेन विराजमानम्‌ , छीरपूणंरोप्यकुरडसूपेणारुणोदसरसा wag वनेन विराजमानं मन्दरमिति सम्बन्धः याम्येन गन्धमादनोऽब्न' ` निवेशनीयो गोधूमस ञ्चयमयः कलधोतजम्बा'° ॥२२॥ हैमेन * “यज्ञपतिना धृरतमानसेन वस्तेश्च राजतवनेन संयुतः स्यात्‌ ॥२३॥ कलधौ तजम्बा सौषणंजम्बुतरुणा सहित इव्यर्थः | श्रत मानससरोऽपि gaqataca- \ [कुरडरूपमन्यस्यैव सरसस्तथा दशनात्‌ ] "पश्चात्तिलाचलमनेकसुगग्धिपुष्पसीव णेपिप्पलदिररमयदं सयुङ्कम्‌ द्राकारयेद्जतपुष्पवनेन तद्द्रल्ञान्वितं दधिसितीदसरस्तथाप्र |? ॥२४॥ agfefa सितोदसरोऽपि दधपिपृणंराजतकुण्डरूपमियर्थः |

1 Corrected from M. 1, A 8 1. O, न्य

वितानपरितानपरिपर्चवगं 20१ 9 1. 0. समध; 1. (). वितानमव्रोपरिपरूचवस्सु for 10 Both I, 0. and A omit it the b, p. 11 Corrected from M, 7. 1. O. 2 ४. 1). न्सरजाधय, A नशरसा 3 Corrected from M, P. I, (^), 12 I. O, oweala, 2. P. मटन ALTTA YI ET and ^ aafaz- 13 I, O, न्जम्वा;, A owent, M. DP. स्तविम्वभ for the 0. p. om ms 4 1.0. चतह 7e4 14 Corrected from M. 7. I. ^). 5 Corrected from M. 7. A यसपलिमा, A weofear ष्ट्या. 1, ^). otry 15 <A reads the b. p. 88 कुष्डानु- G Corrected from M, P, A eufafa wat परञ्षिमायां फलशावतोभियुक्ष, I, O, own 16 I. 0. war) ferrarve- वशौभिम्मुक्ा 17 1,0. 3 for@

M.P. cfs:

धान्याच्लद्‌ नम्‌ १८६

संस्थाप्य तं विपुलशेलमथोत्तरेण शलं ` शपाश्वमपि माषमयं gre

पुष्पैश्च हैमवटपादप-°[शेखरं त]-माकारयेत्‌ कनकण्नुविराजमानम्‌ ॥२५॥

` (माच्तीकभद |-सरसा वनेन agarag भाखरवता ‘qd विधाय

भाखरवता दीप्षिमद्ृद्तसदहितेन एतावतोत्‌कृ्टरजवत-ण्युतत्व वनस्योक्कम्‌ भत विष्कम्भपवे तस्थदेवतानां मेरसम्मुलतयाऽवस्थापनम्‌, शर्करा चले तथाभूतक्रमस्य वद्दयमाशात्वात्‌ |

होमश्चतु- भिरथ वेद पुराणविद्वि दान्तेरनिन्यचरिताङ़ तिभिर्िजन्द: ॥२६॥

वेण हस्त-"मितमल् विधाय gus कार्य सिलैर्यवृतेन समित्‌कुशैश्च

रालौ-*[ जागर |-मनु-' sa "गी तूर्ये carga कथयामि शिलोञ्चयानाम्‌ ॥२ on

त्वं सवेदेव-' -गणधाम ' "निषे विशद्धमस्मदग्रहेष्वमरपवेत नाशयाशु |

aa विधत्ख ' "[कुरु शान्ति | -मनुत्त- ° [मां नः] सम्पूजितः

1

+) -)

परमभक्किमता agin!’ ॥२६॥

त्वमेव भगवानीशो ब्रह्मा विष्णु दिवाकरः |

मूतोमूतं परं ' ` बोजमतः पाहि " “सनातन ॥२६॥ यस्मात्व' लोकपालानां विश्वमूर्तेश्च मन्दिरम्‌ | रुद्रादिलयवसुनाञ्च तस्माच्छान्तिं प्रयच्छमे ॥३०॥ यस्मादशुन्यममरेनारी भिश्च | *शिरस्तव तस्मान्मामुदराशेषदुःखसंसारसागरात्‌ ॥३१॥

Ma me ———

1. O सुपासुमपि I. 0. Bway for the b. p.

10

Corrected from M. IP. A द्रत, 1. 0, न्दत

Corrected from M. 1. I, O. 11 Corrected from M. P.A मासौ वभद्र and A arate only गतवादेय०, I. (). शौौतसमूष्य० for the 9. p. 12 A oye 4 1. (). सुत 14 1. 0. eae 0० M, 12. जिधाय 14 A nawrfta for the 0. p. G 1. 0, -afraa 15 Corrected from M. P. Both 7 1 (). efg ce I. 0. and A‘ माथः; for the 8% Corrected from M. 7. Both 8. p. 1. 0. and A मुख for faa 16 1, 0. सयाद, M. P. wart fe 9 Corrected from M. P. A 17 A wiran: प्रजागर and [, ^~. जागत 18 I. 0. सनातनः for the b. p. 19 A favera: and M, P. शिवेन

१९०

Ge @ अष &

दानसागर

एवमभ्यच्यं तं ae मन्द्र-[ञचापि पूजयेत्‌ }' यस्माच्चैतरथेन ca ° [भदाश्वेन वषेतः] , शोभसे मन्दर ज्तिप्रमतस्तुष्टिकरो भव ॥३२॥ "यस्माच्चृङाम शिजंम्बद्वीपे त्व" गन्धमादनः गन्ध्वैवनशोभावानतः की तिद ढा्स्तु मे ॥३३॥ FN Bi AAA asta वनेन हिररमयाश्चत्थशिखस्तस्मा-'तष्टिधर वाऽस्वु' मे ॥३४॥ उत्तरः कुठभियंस्मात्‌ सावितेण वनेन

gira राजसे नियमतः श्रीरक्षयाऽस्तु मे ॥३५॥ एवमामन्त्य तान्‌ सवोन्‌ ^ [प्रभाते विमले पुनः] ज्ञात्वाऽथ गुरवे यान्मध्यमं पर्वतोत्तमम्‌ ॥३६॥ विष्कम्भपवेतान्‌ दशथाद्त्विगभ्यः कमशो मुने

10)

गाश्च ददाज्ञतुरविंशयथवा'' दश नारद" ॥३५७॥

[शङ्कितः सप्त चाष्टौ वा पश्च दयादशक्किमान्‌ |

एकां वा गुरवे ददात्‌ कपिलान्न पयखिनीम्‌ ॥३८॥

श्रत चक-' 'कपिलादान-' ` [प्ते ऋत्विग्भ्यः] शक्तितः sera दच्िणां दयात्‌ पर्वतानामशेषाणामेष एव विधिः" ° स्मृतः

एव पूजने मन्तास्त एवोपस्कराः स्मृताः ॥३६॥

M. 1. रूकाभिपूजयेत्‌ Corrected from M, P. I. QO. भंद्राश्व्तण wand A भदास्वेनम शोभसे for the }. p.

Corrected from M, DP. I. O. waTwarafe>s, A न्हौपं

A गमाम I, UO, omrea

A and M. 1. उरि for af

A eTUTay

1. 0. प्रभातेभिमशेन for the b. p.

I, ©. wa

1५

14 10 16

A ma

Corrected from M, P. I. VU. owqfemeua, A owafaweuar Corrected from M. P. I. O. aiza, A omits it

A reads the b, p. as wimat सपे wet तथा पञ्च प्रदद्यादष्यथक्तिमान्‌ and म, 7. reads it as नव समप तथा बा पञ्च ददाद्श्गिमान

I, 0. oarfqae

A पर for the b. p.

A. fara

पान्याच्लदानम्‌ १६१

ग्रहाणां लोकपालानां ब्रह्मादीनाश्च सर्वदा |

खमन्लेणोव ‘ada होमः शैलेषु Tara ॥४०॥

उपवासी भवेन्नियमशङ्को ° नक्कमिष्यते |

विधान" *सवंशेलानां करमशः “णु नारद |

हानकाले ये मन्ताः पर्वतेषु “च यत्‌ फलम्‌ ॥५१।

श्रम ब्रह्म यतः प्रोक्क-° [मन्न' प्राणाः प्रक्रीतिताः]

[अभाद्धवन्ति भूतानि aed वर्त॑ते ॥४२॥

wR AA लक्मीरग्रमेव जनादेनः |

धान्यपवंतरूपेरा पाहि तस्मान्रगोत्तम ॥४३॥

Maa विधिना यस्तु दद्या-*दान्यमय' गिरिम्‌

मन्वन्तरशतं AA देवलोके महीयते |”. ॥४४॥

RAMs THA विराजता

विमानेन दिवः पृषए्रमायाति ' "मुनिसत्तम |

‘STS राजराज्यमाप्रोतीह संशयः ॥४५॥

पयोगः aq दानदिनि यथाशङ्कितो ब्राह्मणेभ्यो भोजनदानं खयमच्तार':-लवशाभोजन' ''पवेतानां

व्राह्मण -'“गृहप्रष्थापनत्र शकंराचले सवंशंलः "-साधःररयेन वद्यमारत्थादहूनीयम्‌ wa ` 'चानुक्तमपि पुरयाहादिवाचन (लोके ' भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुरयाह ` “-खस्त्यद्धिमिलययापःस्तम्ब-(श्राप, ध, सू, १।४।१३।६)-व चनात्‌ प्रथमतः Madea Ba यजमानः समुपजातधान्याचल-द निच्छः प्रथम ब्द्धिश्रादसामप्रीं ब्राह्मणतयंः" खस्तिवाचनार्थ-

1 2. 7. स्वषु 11 ४, 1. धमय

2 M. 7. onw@ 12 1. 0). मुपम्कर for ख्वयमख।र्‌ 3 ^+ तव वथाानि 13 ^ पष्वंत, I. (). सुपश्वतानां 4 [. 0. omits it 14 ^ ग्यहस्थापनार्ः

0० 1. 0. war 15 1. 0. omaye

6 M. P. reads the b. p. as मन्न 16 1. 0. खायुक्रमपि प्राशाः प्रतिहिताः 17 A gataatée’ तदानीमेव

M. 7. ततो 18 Corrected from Apastamba.

7

8 1.0. ogrnmaa I. (). weqee, A omits it 9 A omits the b. p. 19 1.0, ana: 10 M. 2. fatfaa: 20 I, O, cay

दानसागर; १६२

मभोष्टवल्स्थानत्तय' 'काश्चनतयश्न, ती दिषु परिशोधितायांः भूमौ कतेग्यधान्याचलावस्थानो वितपरमारा ATCA FENACETIZAT सम्भव.“ areanlen- मिककुरडषटनार्थमिषटफा- que, gardast तप्रपाताशि चत्वायापिनानि FAGET ¶चुष्टय -किषटरव्छश्य श्रवु. कृथानिष्म ८-तिल-"यव्रतसमिदम्नि-ज्वालनार्थ-*न्धनानि "च, गुतिग वरणार्थश्चाभीषटवन्नादि- स्थानप्क' गु्रत्विजां मधुपक॑सामप्रीपञचकञच, मेरुषटनाथं परिभाषोक्कपरिमाणोन धान्यद्रोण- gga’ दोरशतपञ्चक' दोणशतवयं वा, मेरुशिखरारोपणाथ '' प्र्चशाखं बहु विध विहगवल्ञ- भूषणान्वितमभीष्टकाश्चनघरितं श्रक्तपश्चक, Aree चतुदिगन्तरा'“-रोपणार्थममभीष्टसं ल्य-' "मुक्ता हीरक-गोमेद-पुष्पराग-मरकत-'“नीलवैदूयप्रागरन्न! नि, मेरोर्ट-'°दिगवस्थापनार्थमष्टो चन्दन- खरडान्‌ ` “प्रवालसुक्तामालाः शृक्किखरडांश्च'" मेरुशिखरमध्यारोपणार्थमभीष्टजवणं-'"पतोत्‌- मरह्मविष्णुमहेश्वरादिलयप्रतिमाः, संघाश्च 1", मेरोरूद्‌ स्थापना्थमभोष्टरजतधरितांश्तुरो गिरिश्क्गाकारान्‌, मेरुनितम्बवेष्टनार्थ- मभीष्टरजतघटिताः “aaa, *मेशनिन्नभागोपान्तवेष्टनाथं Msatqaer, मेरुपार्श्वेषु प्र-ः-ल्वशार्थमभीष्टसंख्यघतकुम्भान्‌, मेश्चतुदिशि मेधमालानिमीरार्थमभीष्टसंख्यानि शुङ्कपीत-**[रक्नानावणे]-वल्लञारि, मरोरद'मषटदिगारोपणार्थमभीष्टरजतघटितानष्टौ लोक- पालान्‌, मेरुपाश्वारोपणाथ' फलानि प्रचुरतमोऽ.त्‌कृष्टमाल्य विल्लेपनसामभप्रीः, मेरोरुपरि बन्धनाय पश्चवणां सितं “ar वितानं तदलङ्करणार्थमम्लानमालाजंनसामग्री, मन्दरगन्ध-

खादिता तदधःस्थापनाथंमभीष्टकाश्चनधरितानरषीन्‌ प्षि-

1 A omits it 14 1. 0. नौच०

2 1. 0. परिभशोधितानां 10 A गदिकष्यापमाथ °

3 1. 0. carate 160 1. 0. प्रराशसुक्रावालाः

4 <A waeatfewm for wane 17 1. (0). @ for ¥

5 <A omits it 18 I. 0). फात्रौ°

6 A प्रशुरतर for ryt 19 1, 0. -are

7 & 01116८8 a 20 A पतिका

8 A जख {07 सव 21 A भेरोरपरिभागे Feary

9 1. 0. for 4 22 A एषडश्ुवमामिः 10 A omits it 23 Both I. 0. and A for 11 A cfwearcttvara, 1, (). श्जिखर- 24 [. 0. नानावर्णरब्रानि for the

मध्यारोपशाथ b. p.

12 I, O. en for aca 25 A न्लरोर 19 A owe 26 A वार्तिनं

धन्याचलदानम्‌ १६३

मादन-विुल- पार्श्ाख्य-पवेतचतुष्टयघटनाथं प्रत्येकं भेरु-भ्वतुरथभायपरिमाणान्‌ यवान्‌ गोधूमान्‌ तिलान्‌ माषान्‌, विष्कम्भगिरिचतुष्टयोदु स्थापनां ययेच्छड्वणं-"पलोतखा दि - तान्‌ खरूपक्दम्बजम्बुवटपिप्पलतरून्‌ कामदेव- 'घुरेश्वरदंसधेन्वाकारांश्च, सरश्चतुष्यार्थमभीष्ट- रजतनिमितांधतुरः कुण्ड क्रारान्‌, तत्‌पूरणाथं क्तीराजनसामग्रीं घूतदधिमधूनि, बनचतुश््यघट- नार्थमभो्टसश्यरजतनिमि ` तोञज्वलवणप्रचुरतक्न्‌, गिरिचतुष्यालङ्करणार्थमभीष्टसंद्यप्रचुर- ` qaaify, देवतासहिताचलपूजनाथ" यन्धपुष्पादिसामप्री, दक्षि र्थमुक्कान्यतमक्त्५ा धनः, एककपिलादानप्ते ˆऋत्विग्‌दक्तिणार्धमभीषटकाचन', ब्रह्मण तपणाथं यथेष्रतल्यतरडल कपद कानुतपायोक्कसमयाना-श्मन्यतमध्य पूर्वेतरदिने | 'कृतनिलयङ्ृतययो 1 'घरिशापिक्प्रहरतमे विष्यं भुक्काऽऽचम्य शुचौ देश'- उपविश्य पादौ प्रक्ताल्याऽभचम्य प्राष्य उदब्ब्खा बा करृताज्ञलिः सूर्यः सामो यमः कालो महाभूतानि ‘ca मतस्यपुराणोक्रधान्याचलदाननमं ¦ [कतु सुपवासो मया कर्तन्य इति निवेदन" कृत्वा गरही तोदपूणताम्रपात्र उदख्खः सहर्षं PUL) तद यथा--ञय मतस्यपुराणोक्रधान्याचलदानकमे] कतु श्रो ऽहमुपव।स" करिष्ये एव सर्वेष्वेव वद्दयमाणाचलेषु धान्याचलपदस्थाने a तक्तद्‌चलनाम-' "(निवेशेन निवेकन-

TEEN करणोयो '7[एतावतेव तेषा] '`वदयमाणाचनानां वाक्यानि '*निष्पद्यन्ते ` | ्रतस्तानि पधराह्लिखितव्यानि]। ततो परदिने कतनिलयो TOM ATTA

STALL सङ्कल्प" कुयात्‌ aTaar’! [ श्रय | मतस्यपुराणोक्तधान्याचलद्‌।नकमाहं

—— ~——wE ~~ ~~ चन ~~~ = -- ~~~ v ~

1 ^ omits सु 14 A omits the bracketed por 2 A कतुरय for 444 tion 3 1. 0. oqgetearfeara 1.) A omits it 4 A कुवैद for Fry 16 A 01118 it 9 A नताज्वशछवखप्रचरतन्‌; [. (). 14 1. O. reads the b. p. us © तश्र Naz त्तृप्रसुरतरून्‌ पल्ाव ZAG GA न्पूरशाथंः S 1. (), वस्तमाशाचलानां; A ब्ध. CL. 0. दल्तिखाश्युक्रान्यतममंग्या; मारना A eferaty मुक्तामामेवलम 1 ^ सम्पद्यर्त 3 oI, 0. fafertferaty’ « 20 A gafefeatf and I. 0, [. ^). oma aya tea we व्वव्लम्नितानि for the b, p, 10 A wafer <1 1. O. omits we and A 11 A चाटिताचिक° omits the entire b, p, 1 [. (). शिजि ~ 1, (). omits द" 1.) 1. 0. reads it before #et- aT ter

२५४.

१६४ दनिसायरः

करिष्ये) ततो यजमानः यथाविधि सगणाधिपमातृपूजां उद्धिश्राद्धश्च कत्वा maga वश्रकाश्चनादिभिरभ्यच्यं धान्याचलदानकर्मरि प्याह भवन्तो शवन्तिति वदेत्‌ पुरयाह- भिति प्रत्येकं deem aha saat aateafe वदेप्‌। खततीति परत्यक ahaa ऋद्ध ' भवन्तो शरुषन्त्िति वदेत्‌ ते marae प्रत्येक तरिर युः ततः शृतनिलयान्‌ | ्रलविजो भीमल दिदानदूर्वकं वरयेत्‌ "तत गुश्वरणवाक्यम्‌ श्रयायुकसगोत- ममुक्रवैदामुकशाखाध्यायिनममुक्देव्रशम-°[समत्मिन्‌ धान्याचल्लदानक्र्म शि] गुरुकमं कतु त्वा- मह at वरतोऽस्मीति गुर्वदेत्‌ यजमानस्तु age’ कर्म कु्विंति aka [at वाणौति गुक्वेदेत्‌ | तत-१[स्तथेव ऋत्विजो व] रयेत्‌ *{तद्यथा]-ॐ ्रयामुकामुक- सगोलानमुकामुकवेदामुकामुकशाखाध्यायिनोऽमुकरामुकरदेवशमाणोऽप्मिन्‌ TATA THAT ऋत्विक्‌कमे कतु भवतोऽहं 71 त्रतोऽस्मीति sale’ ब्राह्मणा वदेयुः यथाविहितं क्म॑कु5तेति यजमानो ata करवाणीति प्रत्येकं ब्राह्मणा वदेयुः। अत्र सङ्ल्प- पुर्याहादि ` “-वाचन-वरणवरक्यानि धान्याचलपदस्थाने तत्तदचलनाम ' -परक्तेपेण सर्वाचलान्व- यानि भवन्ति। ततो यथाशाखं wet मधुपर्क दयात्‌ ततः पूवेशोधितायां zat यथोक्तमुदद्पुखं ‘'eqga वा arse कारयित्वा तत्‌पू्भागे यथोक्तव्रिस्तारोच्छ्‌।यं चतुर ea पूर्वात्तरकरोणावनत-' ata कमेखत्तायुत-वितस्तिदीषः -सपता्ग लप्रसतार ' कूर्मो ्रत-मध्य- हलोच्चत-प्रान्तगजौएरसटशदीष प्रमाणोद्ध स्थयोनियुतं' ges कारयित्वा पूवीजितहोभोप- करणानि Seng स्थापयेत्‌ ततो मरडपमध्ये गोमयोपलिप्तायां भूमौ कुशानास्तीयं तन्मध्ये उक्परिमाणानामन्यतमवपरिमाणं धान्यर।शि' कृला aT मध्यभागे ad ब्र्तवय- मारोप्य '"ततपूवंपधरा-'"द्र(गयृ्दरयमारोपयेत्‌ मेरोः COURS RE TT ate oe

1 Both 1. OQ. and A omit it (0 1. (). fa for fz .)

1. O. omits am 11 A cata; 1.0, माक्ष. 3 कतनित्या IY 1. (). व्वश्रास्वोनि + {. (). कारभेत्‌ 1: 1. (). stan; .\ omits it 0) A wa I4 .\ omits it GO I, (^). omits the bracketed 15 A omits सव portion 10 ~ °प्रस्लारान्‌ oT. (). करवाणीति awa: and .\ 1. 0). न्स्तमोञ्जिम्नतः omits the entire portion 15 1. 0. कत for तत्‌ 9 1, (). स्मकराद्िजो का for the 19 {. QO at for gr b. p. 20 1. (). गखंख्य

Y ^ 01८3 the bp, Zl 1. 0. ग्ष्रक

न्याचलदानम्‌ १६५

तथ। afeyat’ गोमेदपुष्परागौ तथा पिमतो रकतनीलेः तथोत्तरतां वेदूर्यपद्मरागा- Teta’? सवेतश्चन्दनखरडान्‌ [प्रवालमुङ्कामालाः शक्किखरडांधारोपयेत Rex’. भगे ब्रह्मविष्णुशिवादिलयप्रतिमाः स्थापयित्वा तदधःस्थाने ऋषीन्‌ ] पर्तिसंघांश्वारोपयेत्‌ | -मेरोरूद चतुदिंशि राजतशङ्गचवुष्टयमारोप्य राजतयन्तिकाश्च° मेरोरधोभागात्‌ किशिदृद' मध्य -भागवेष्टनेनारोप्य मेरुपाश्वे ay’ BITTE "भागान्‌ कृत्वा ` 'तदुषान्तेवु लम्बमानां Cat Tea ' 'पूर्वदि ककमेशोक्तवस्तै ' > मेघावलां "> | रचयेत्‌ ATER श्च सखसख- दिकृकमेण लोकपालानष्टावारोप्य' ; सर्वतो नानाविधानि उगन्धिपुष्पविलेपनानि चारोपयेत्‌ | ततो मेरोुद्‌ मरडपभागे वितानक' "-मम्लानमाल्यालक्तं बभरीयात्‌ एवं मेकष्मारोप्य ततपूर्वतो मेठदम्य-' ` चतुर्थभागेन (gar fe कृत्वा तत्र नानाविधानि फलानि द्वा यवराशेरूद मध्य- भागे कदम्बग्र्तं पश्चिमाभिमुखीं कामप्रतिमाश्चारोप्य प्रचुर पुष्ए्विलेपनानि द्वा wea राजतं SUS वनश्चारोपयेत्‌ Aezfauat मेरुदव्यचतुर्थभागेन | गोधूमराशिं कृत्वा तदुषरि जम्वुश्रत्त-- मुत्तराभिमुखीं * यन्नप्रतिमां परतपूणेराजतकुरडं* garry र{जतवनं प्रचुर" पुष्पं विलेपनश्वा रोपयेत्‌ मेरोः पश्चिमतो मेसद्रव्य-2 ` चतुर्भागेन तिलराशिं कृत्वा तदुपरि प्रचुर खगन्धि पुष्पं पिप्पलतर' पृ्वाभिमुखीं हंसप्रतिमां राजतं वनं aarti दधिपृण राजतकुम्भं विलेपनश्च प्रचुरं स्थापयेत्‌ मेरोरुत्तरतो मेशद्रव्यचतुरीशेन षराशिमुत्‌कृश्वश्नान्वितं ˆ '[प्रचुरपुष्पान्वितं च] कत्वा 2 AUS भागे ate दक्तिणाभिमुखीं धेनुप्रतिमां मधुपं

1 A न्भागे 14 A चारोपयेत्‌

= ^ ° ld <A मारोप्य for oa...q

+ 1. (). गरागामारोप्य; ^ "मोरा. IG =I, O, omits वोष्य 17 1. 0. wea for aay

4 I. 0). omits the bracketed IS [, O omits the bracketed portion portion

>) A Rae. 19 I. (). ar

G A cvffarg <0 1. (). ग्युतवाविमुखखः

7 A omits 21 A प्रतिमां

9 1. 0). षृ for feger 22 «TL 0. om

DA °द्विन्ब and 1. (), न्ना Ge <} I, O, eweayewe for ofwaaeo <4 I. 0. Secgsarferr ond A

10 A तदुपरिपार्नैषु omits the entire b. p, 11 A पूर्वादि for पूवदिक < 1. 0. माषराशरोषभागे; ^ सम. 12२ A owe VATE Taw AT

13

Both I, oO. and A @qtaay

१६६ दानसागर:

राजतं कुम्भं" वनं विल्तेपनच् प्रचुरमारोपयेत्‌। ततो ` [यजमानस्तु त्वं सवैदेवगशधामे्टयादि- दुःखस्तमारमागरादिलन्तमन्तेमंरमावाह्य गन्धपुष्पादिना संपूज्य “wear fearfe श्रीरक्तया- ऽस्तु म' दव्यन्तमन्वैशवतुभिंश्वतुरो fda यथाकमं प्रत्येकमावाह्य सम्पूज्य एत एत मन्दार- पारिजानकन्पत्क्तदरिचन्दनसन्तान-कदम्बजम्बुपिप्पलवटा zara मन्दारमारोपयामि ५[ उ*पारिजातमारोपयामि कल्यत्रह्ञमारोपयामि हरिचन्दनमारोपयामि सन्तान- मारोपयामि कदम्बमारोपय्रामि 2 जम्बुमारोपयामि ॐ> पिष्पलमारोपयामि वट- मारीपयामि | इयावाद्यारोपयेत्‌ ततो गुरमशडपैक |-देश "उत्तरदिककमेण यवपुष्यसित- तगदुलानामन्य्रतमेन "पृङ्किकमेणा 1 [ एतं णतं arfearte-| नवग्रहा इत्यावाह्य | श्रादिय-]मारोपयामि सोममारोपयामि ' [ॐ श्ङ्गारकमारोपयामि] बुधमारोपयामि बरहस्पतिमारोपयामि शुकमारोपयामि शनैश्वरमारोपयामि oe राहूमारोपयामि केतुमारोपयामि इलयारोपयेत्‌ तत उकङ्कश्यानस्थिताः'' ' भप्रतिमायुप्रतिमा एत] एत ।१इन्द्रादूयोऽशौ लोकपाला TAA यथाक्रमम्‌ इन्द्रमारोपयामि श्रभ्निमारोपयामि यममारोपयामि "निक तिमारोपयामि वरणमारोपयामि वायुमारोपयामि कुबेरमारोपयामि ईशानमारोपयामीयारोप्य'5, एत ' "एत ब्रह्मविष्णुलिपुरारि" दिवा - करकामयत्तपतिहंसपरेनव'* इव्यावाह्य, यथाक्रम" ब्रह्मणमारोपयामि विष्णुमारो- पयामि ' णलिपुरारिमारोपयामि ` दिव।करमारोपयामि कममारोपयामि यत्ञ- पतिमारोपयामि ठंसमारोपयामि :परेनुमारोप्रामि इद्यारोपयेत्‌ ततश्च °, [मन्द्‌- राय पारिजाताय कलष्ृ्ताय हरिचन्दनाय सन्तानाय कदम्बायर ~-जम्बतरे पिप्पज्ञाय वदाय,

oe nee eee | [क ne 9 भे

1 A कुण्डः 1२ \ तत ४५4 l. ©. प्रतिमानुप्रतिममेत 2 1. (0. भजमानो मर्डपेक for the for the b, p. b. p. 1: A sagraet 3 <A omits the bh, p. 14 A a sfao 4 A उत्तरादिक्रमेष 1) A omits इत्यारोष्य 0 TL 0). ofate 160 A एवतेद्ब्रह्मर 6 1.0, ofaarqzafn’ लत्वा ततः 7 [. 0, गसमुरारिण 1. 0. एत एत मदि and ^ तव तव IS A शुरभय + afeanfe for the b. p, 19 I, 0. qufie S A cay i A 4 cro 9 <A omits the b. p. YL I. O. omits the b. p, 10 A‘ omits the b. p. 22 A omits it

1. O. efeaa

Waa TA १६५७

श्रादिव्याय सोमाय 'अङ्गारङाय बुधाय बृहस्पतये शुकाय शनैश्वराय राहवे केतत्रे, इन्द्राय प्रये यमाय नि तये वरुणाय वायत्रे "बेराय ईशनाय, ब्रह्मणे विष्णवे शलिपुरारये aay कामाय यत्तपतये हंसाय धेनवे इति प्रत्येकमु्वारय एतत्‌ पद्य नम इति कम देकैकशः पायं सर्वेभ्यो दत्वा (तथैषोऽ्ध्यो नम cares तथेवेतदौचमनोय' [नम इयाचमनीय | तथेवतद्स्तं नम इति aw तथेवेष गन्धो नम इति गन्ध तथे तत्‌ पुष्पं नम इति [पुष्प तथे]-वेष्र धूपो नम इति ga तथैवैष दीपो नम इति दीप तथंवंतन्न वेय [aa इति नवेय ]“ददयात्‌“ एव “ast समापयेत्‌ तत ऋत्विजः sae ऋग्बेदिना ` [खण्ह्योक्वविधिनारन्युपसमाधाने कते] aa पूजित-' "देवताभ्यः खख" -मन्तेणा प्रस्येभं तिल]-यवघ्रतसमित्‌कु शरेकेकामाहुति दद्युः मन्त्राश्च श्रादिल्य्य ऋगवेद यजुबेदयोः श्रा कृष्णे- ननि, arate ' 'बरमहं श्रसीति, श्रथर्ववेदे '*[श्!दिदय नावमिति] सोम्य ऋग्वेदे श्राप्या- य-' स्वेति, “` [यजुर्वेदे ga देवा इति, सामवेदे ar प्यायस्वेति,] श्रधर्ववेदे यद्राजानमिति Ae ऋग्यजुःसामवेदेषु श्रभिमू देति, श्रथर्ववेदे त्वया "मन्य $ति। बुधस्य ऋगवेद मग्ने विवस्वदुषस इति, “~ [यजुवद उद्रध्यस्वेति, सामवेदे भ्रग्ने विवखदुषस इति, श्रथर्ववेदे दशाऽसीति ]। बृहस्पतेः ° "ऋग्वेदे बस्ते परि दौयेति,2' यजुवदे ब्रस्पते [अतियदय्य] sta, सामवेदे ब्रहस्पते परि“"दीयेति, श्रर्ववेदे -बृहस्पतिर्न इति | GY ऋग्वेदे शुक्रन्ते

न्थदिति, aaa aaa परिश्रत इनि, aay [शुकन्ते अन्यदिति] श्रधर्वैवेदे येनाव-

1 I. 0). agar 1) ^ नमन, < Both [. (). and A Mary lO) {. (). omits the b. Dp. A विषुराय; 1. 0, मराग्ये 17 A महां 4 1.0. सोम्‌ 1 A safger ary दति for the b. p, 2 A सुरभये 19 A Se 0 I, O. रषं) ~ I, 0. omits the b. p. ¢ I. 0. omits the ४. p. 21 Aaa; 1,0. aw ^ A omits the b. p. 22 A reads the b, p. 86 ममे A omits the b. p. द्।नासौति 16) I, 0. omits it 2:3 A omit, it 11 LO. इति 24 I, 0. दौषेश्ति 12 ^ gm 29 <A for the b. p. 19 A reads the b. p. as wa'nfafu 26; 1, O. दौपैति भावाच्च तेव < A sew 14 A ०हैशभ्यः <8 A omits the b, p,

१६८ दानत्तागरः

पदिति शनेथरस्य ऋग्यजुःसामवेदेश्च शन्नो देवीरिति, श्रर्वैवेदे "प्राणाय नम इति

[राहोः ऋग्वेदे Cea नित शति, यजुवदे कारडात्‌ कारडादिति, स(मवेदे कया नशत इति, श्रथवेवेदे ‘ug राजानमिति | केतोः 'वेदचतुष्टयेऽपि केतुं कृरवन्निति इन्दस्य ऋग्वेदयनुर्वदयोः वात.रमिन््मिति, सामवेदे इन्द्रायेन्दो °मषत्वत इति, श्रथवैवेदे [इन्दस्य wig) ईइति। श्मः ऋग्वेदे [श्रमि' दूत] वृणीमह इति, यजुर्वेदे त्वन्नो श्रे इति, स।मवेदे aft "दृत ` "वृणीमह ईति, ' ' [श्रथैवेदे शरभ मन्व] इति यमस्य ग्वेद श्रसि यम इति, यजुर्वेदे बुगन "पन्थामिति, सामवेदे नाके सुपणंमिति, श्रथर्वैत्रेदे [यमो नो गातु] -मिति `“[निच्रतेः ऋग्वेदे वेत्था हि निच तीनामिति, यज्ेदे श्रुन्वन्तमयजमानः मिति, सामवेदे वेत्था हि निश तीनामिति, sada श्रपेत एरिविति ] वरुणख ऋग्वेद वर्णं वो ` “रिशादसमिति, “(axis तत्वा यामीति,] सामवेदे धृतवती भुवनानामिति, ध्रथवेवेदे उदुत्तम वोत वायोः ऋग्वेदे वात "ग [श्रा वातिति]|, यजर्वेदेश्रानो ` नियुद्धिरिति, सामवेदे वात श्रा वात्विति, श्रथर्वैवेदे वायोः सवितुरिति। सोमस्य छग्वेदे fray नमसा ये इति, यजुर्वेदे “° [वयं सोमेति], सामवेदे (aa राजानं ] वशणमिति, भ्रथ्ैवेदे ““सोदक्रामत्‌ सेति दशानस्य ऋग्वेदे Fra ‡वार्य्याणामिति, यजुर्वेदे तमीशान- fafa, सामवेदे श्रात्वा ¬*सोमस्येति, श्रथरवैवेदे तस्मे °: [सर्वेभ्य ईंशानस्येति ]। ब्रह्मणो वेद-

1. O, armory 1.1 A omits the b, p, 2 Aomitathe bh, p. 10 A faatafafa 3 7. 0. aafaa 10 A omits the b. p. 4 1. Ove 17 1. 0. afafa 9 A reads this word after the 18 A fagfafefa ; 1 0. नियुतिरिति next two words 19 A इचिदङ्गनसमसात्‌ asia; I, 0. 0 A त्वा ata इविद्‌द्नममायेति 7 A इन्द्राबाहत for the b, p. 2) A reads theb. p.as graze 8 A अग्िदूत and I, 0, afa aya for fa the b. p. ~l A reads the b. p. as सोम 9 | (), भत जरन्‌ 10 A gwa < A सोदक्रमेतुस्यति; 1.0. atezag 11 A’readsthe b. p. as ayaé दति सदिस 23 1. 0. adeanfafa 12 A om <4 A nqrerwa इति

1.) A reads the b. p. as wit I, 0. reads the b, p. as भागन्त सटम्यदबानध्यति

धान्याचलद्‌नम्‌ १६६

चतुष्रयेऽपि ब्रह्म 'जक्षानमिति। विष्णोः ऋग्वेदे अतो देवा इति, यजु्बेदसामवेदयोः° gz विष्णुरिति, श्रथवेवेदे “se विष्ण इति। शिवस्य ऋग्वेदे '{[इमा श्रयति], age मा नस्तोक इति, सामवेदे श्रा वो राजानमिति, श्रथवग्रदे भवो दिवो भव इति दिवाकरस्य वेद चतुष्टमरेऽपि चितं देवानामिति काम्य ऋग्वेदे कामस्तद ग्रं ° समवतेतेति, यजुर्वेदे कोदा- दिति, सामवेदे काम "वेद्‌ ते नाम शति, श्रथवेवेदे कामस्तदभ्र इतिं aaa: ऋग्वेदे कुविद नमसः ये इति, यजर्वंदे वयं सोमेति, सामत्रेदे “सोमं राजानं "वणमिति, श्रथवैवेदे ` सोद्‌- maa से इति हंसस्य wave हंसाः ` 'सुपणो इति, wax हंसः ` शुचिषदिति, सामबेदे "श्र हंसास इति, श्रथर्ववेदे '' [परि धर्मेव सूर्यम्‌ | इति। धेनोः ऋग्वेदे [श्रागारो aafafa], यजवेदे [मावत परितावतामिति], सामवेदे ' ` | गवां at सामेति], अरथरवतरेदे प्रजापतिश्च परमेष्टी a om इति ततो'" रातौः° सुखध्रवः'-गीतवायेजोगरणं*‡ कुर्यत्‌ | एतञ्च >"मर्डपक्ररणादिरातिजागरणान्तं कम॑ -सरंशेलसाधारणम्‌ श्रपरशेलेषु ° तु तत्त- हव्येण शेलनिमौ णदेवता दिनिमांण व्यः “क्वचित्‌ क्रविद्विशेषः | तश्च ततैव :'वदयामः ततः प्रभाते कृतनिलः २५कृतनित्येभ्यो गुवृत्विग भयः aed ब्रह्मं 'लयादि-”१['पाहि तस्म [-त्रगोत्तमे"- तयन्तमन्ता-° [भ्यां मेरमभि]-मन्त्य दयात्‌ तद्‌ यथा--ॐ श्रयामुकसगोतेभ्योऽमुकामुकवेदा-

A are a

1 ^ यजानमिति 17 A गवात्रन सामः for the b. p. 2 aX धजुवदं सामवेद 13 oT, (), omits it 3 1, (0. aafawfcfa 19 1. O. adds much irrelevant 4 JA readsthe b. |), as इमं eziafa 118८८९1, extending over a Afea line here G 1.0, # ford ~U 1, (). adds w here 7 Aare 2 1. (). cee 8 1. 2. सोम); ^ सोमो < A न्जागर 9 A omits यस्क 23 ].O. मधुपकामिरातिः aracray’ 10 1. 0. सदन्षामयेति 24 A omits सव 11 A स)परानिति 26) <A omits it ~ .५ शुखिसर्दिति 26 1. O. afe क्विददिशेषः 14 I. 0. agar 27 A वद्यमानः 14 A परिवामिति मश for the b. p. 28 1. 0. wafetan 15 1.0. माधी «aatafa for the 29 Aw b. p. 0 T.O. and A: wrermer for the 16 A me sara इति जितमिति for b. p. the b. p. dl 1. 0. यमिति

x22 TTA AT:

मुकामुक्शाखाध्यायिभ्योऽमुकामुक्देवशर्मभ्यो युष्मभ्यं मत्स्यपुराणोक्कधान्याचलदानफलप्राप्ति- RINSE मतस्यपुराणोक्कभागव्यवस्थये '-तं मन्दारपारिजातकल्पपाद पह रिचन्दनसन्तानाद्यहैम- बृ्तपश्चक-सुक्ताही रकगोमेद पुष्परागमर कतनीलवेदृर्यपश्यरागश्री खराड प्रवालमुक्तामालान्वितं शक्ति. शिलातलं सौवण ब्रह्मविष्णु -ल्िपुरारि दिवाकःरद्विजौघ-राजत *्गचतुष्टयान्विर' "[राजतयन्तिका]- वेष्टित-' नितम्ब मिच्लुवंशात्रतकन्द्रं ध्रतोदकप्रघ्षवणं विविधवद्मरचिताम्बुधर।वली-राजतलोक- पालाष्रक^-नानाफलमाल्य विलेपनयुतमम्लानकुषुमान्वितवितानसदहितं रहैमक्रदम्बन्रत्- कामदेव कुखम-' वल्ल विलेपन-क्तीर -'पूणंराजतकरुरडारुणोदसरो राज तचित्र '०-रथवन . | यु तपलमयमन्दर. सहितं टहैमजम्बुग्रक्ञ-यक्तपति-घृतपूणेरा जतकुर्डमानससरो-वच्ल-' प्राजतगन्धर्ववनपुष्प विलेपना - न्वितगोधूममयगन्धरमादनसहितं है गपिप्पलतइ-हंसराजत वेभ्राजवनवल्लद धिपूणं राजत॑कुरुडसितो- दसरःपुष्यविलेपनान्वितं तिलमयविपुला ' "चलान्वितं शाभनवच्रपुष्पहैमवयव्रत्तपेनु-' 'मधुपूरं- राजतकुरड- "भद्रसरो-' राजत-साविलवनविलेपनयुक्र-माध्रमयषुपाश्वसहितं धान्याचलं ददानि | भतिग्रहीटारः saga afadt पठित्वा धान्याचलोऽयं विष्णुदेवत इत्युक्ता यथाशाखं मस्तुतिं पठेयुः तत ' श्रय कृतेतदानप्रतिष्रा्थः युष्मभ्यमहं दक्तिणामेतां at ददानि, परतिग्रहीतारः खस्तील्युक्का स्वं स्वं भागः स्प्ररोयुः। गुरवे ''त्वेककपिलादाने वाकयम्‌- "33 sq कृतेतदानप्रतिप्रा्ः तुभ्यमहं दक्िणामेतां कपिलां at ददानि। तदाः ऋत्विगभ्यो feat? सुवण दयान्‌। तद्‌ यथा-ॐ श्रय कृतेतदानप्रतिष्रा्थ युष्मभ्यमहं -'दक्तिणामिदं aan ददानि। खक्यादि->'खीकारान्तं पूवैवत्‌ ततो गुद्रेतिवग्भ्यो

1 Both I, (). and ^ चै 1;:} 1. (0. omits wet 2 ^ सौवग 11 A 3 1.0. omits fa lo A सरोज for wea 4 {. (). राजकयण्विकाः५ \+ राजत 10 A राजं पतिका for the ४. p. A omits it 0 <A omits faa 18 A ame ( [.O, ग्द 19 I. (). omits it 1. (). वश्छानुसेपन ~() 1. (). omits it S <A adds कप्‌ here 2 1. (). were Q A न्सरोज. ~~ 1. 0. eferet 10 A न्यत्र ~3 A omits it 11 A दूतमव for qava 1. (). omits it

1 +) A eB 4 } » | a | # om Wad

धान्या चलदानम्‌ २०३

"भोज्यानि दत्वा तदनुक्वया `खयमच्ञारलवणं भुजीत aaaw यथाभाग गुरखिजां गृहा णि" प्रस्थापयेत्‌ उपवासा ०-समर्थस्तु qafed’ नक्तं कृत्वा दद्यात्‌ तदा qafaa’- ्रातनेक्क"-सङ्कल्पं FAL! तद्‌ यथा--मतस्यपुराणोक्कधान्याचलदानक्मे कतुं यथाविधि Vag भोजनमहं करिष्ये एतदपि वाक्यं धान्याचलपदस्थाने तत्तदचलनामप्रक्तेपेण सवा- चलसाधारणम्‌

afa धान्याचलदानम्‌ |

1 I. 0. भोजनाटि 6 \म for at

2 1, (). म्वसमस्ाररूवणां 7 1,0. पूत्रजिने

3 1. (). अल 8 <A adds va after this 4 {. 0). ग्रहान्‌ ; A were 9 I 0. comm

5 A ्थाप्थेयुः 10 Both 1. 0. and A मक्त

२९६

तथा लवणाचल-'दानम्‌। ( मतस्यपुराणम्‌--=४ श्रः )

प्रथातः सम्प्रवद्यामि लवणाचलमुत्तमम्‌। यतप्रदानान्नरो लोकमाप्रीति `क्रिन्रेयु तम्‌ 40 उत्तमः MSA: कतेभ्यो लवणाचलः मध्यमः MITA चतुभिरध्रमः' स्मरतः ur वित्तदीनो यथाशक्तथा ANTS न्तु कारयेत्‌ | चतुर्थशिन °विष्करम्भपवेतान्‌ कारयेत्‌ प्रथक्‌ 130 विधानं पूर्ववत्‌ कुर्याद्क्यादीनान्न सर्वदा तद्रद्धेमतनून्‌" सवान्‌ लोकपालान्निवेशयेत्‌ psi

सरांसि कामदेवादींसद्र-' [चात fata’ | |

तद्रदिति य्रथा धान्याचल्ले सरांसि करामदेवादयश्र कृतास्तथा-"लापि RAAT | कु्याजागरमल्लापि'" दानमन्तान्निबोधत ।॥५॥

सौभाग्यरससंभुतो ' "यतोऽयं लवणो रसः [ तदात्मकत्वेन मां ' “रक्त पापरान्नगोत्तम | ' * ।।६॥ यस्मादन्नरसाः सवं [नोत्कटा लवणं | ' विना

प्रियश्च शिवयो नित्यं तस्माच्च न्ति प्रच्छ मे ॥५॥

A महादानम्‌

A faitqy, M 1). शिवर्म॑युतान्‌ Corrected from M. BP. 1. O. and A wiaweia: Corrected from M.-P. 1, 0), धरः, A om@:

लोकानापरोति

Both

A विषटकुम्भ.

1 (). oF awa, ML )). ota मान्‌

M. 1), reads the b. p, as

wathy कारयेत्‌

A taaz tq

A omits at

५. |). न्जागरक चापि

A चट यतमं

A पाशि

ME. |). reads the oD. 1). as तद्रानकतृ कत्वेन त्वः मां पादि ANIA

Corrected) from भ, P. A लोकश्च Wg and I (). wea चाचलमं for the b. [).

लवखणाच्लद्ानम्‌ २०३

विष्णुदेहसमुद्ध तं यस्मादारोग्यवधेनम्‌ |

तस्मात पर्वेतकूपेण पाहि संसारसागरात्‌ tsi अनेन विधिना यस्तु दयाक्षवणपरव॑तम्‌ |

उमालाके वसेत्‌ कल्पं ततो याति परां गतिम्‌ ६॥

प्रयोगः

'अत षोडशभिरष्टाभिधतुभिवा wut wal त्वेक-दोणादृद्ध' द्रोणचतुष्टयाभ्यन्तरं “शक्तथनुरूपलवणोन मेर तच्तुर्थ-°चतुर्थभनागेन चतुरो गविष्कम्भगिरीन्‌ निमोय, तेषु धान्या- चन्तवत्‌ सवेमुपकरणं ` [मेरौ तु राजतलोकपालस्थाने] सौवण॑लोकपालानारोपयेत्‌ aa द[नदिनपूरवतरदिने “निवरेदनोपत्राससङकल्प-'"वाक्ययोरपरदिने \' [च दान] सङ्कुल्प-पुरयादादि- वाचन वरणवाक्येषु धान्याचनलपदस्थाने लवणाचलपदनितवेशाद्राक्यानि कृत्वा राल्लिजाग- रणान्तं' ° धान्याचलोक्कं कर्म विधेयम्‌ ` "ततः प्रातः कृतनित्येभ्यो गुग्रेतिग्भ्यः सौभाग्यरस- सम्भूत इव्यादिमन्तेरामन्त्य लवणाचलं दयात्‌ Fa धान्याचल-' 'दानव।कये राजनलोक- पाला्रकपदस्थाने सौवरणलोकपालाशटङ पद्‌ यवमय-गोधूममय-तिलमय-'"माषरमयपदस्थानेषु AMA धान्याचलपदश्चाने लवणाचलपद््व दत्वा दानवाक्यं sari ' ततः

सस्यादि '* -व्रह्मणमगरह- ' ्रष्थापनान्लं कर्म धान्याचलम्रन्येनेव कायम्‌ |

* a {1

टतिं लवगाचल--"दानम्‌-' | 1 [. (). अव 12 [. (). न्जागरणः 2 A स्तत्राप्यशक्रो 13 A omits 11 3 A omits ates lt A omits शान 4 1. O. गक्रानुङूप , A गक्रानृरूपे° 12 1, (). omits it Qo 1. {). मेकां 1G A omits माघमय G I. 0. owyatita 17 A. omits it T [. (). omits विष्कम्भ 18 eantfe स्वेकाग्मन्तः and 8 <A reads the 0. p, as समाराप- 1. (). qwitf for agit धेत्‌ ततः werefaata 19 1. (). ewerraetarea’; A wro 9५ ^ areata for fa.. माथ 10 1. (0. omits ata 20) A coagTata 11 A omits the b. p. 21 A adds सम्पूणम here

"तथा गडाचटख्दानम्‌ |

( मत्स्यपुराणम्‌- ८५ श्रः)

° [शतः परं प्रवद्यामि] गुडपर्वतमुत्तमम्‌ | यत्‌-'प्रदानान्नरः “खगमाप्रोति सुरपूजितः wan उत्तमो दशभिभारेमेध्यमः पश्चभिर्मतः

° [्िमिभोरेः कनिष्ठः स्यात्तदर्धेनाल्पवित्तवान्‌ | ।.२॥ "तद्रदामन्तणं पूजां हैमव्ृ्त-ऽसुरा्चनम्‌ | विष्कम्भपवैतांस्तद्रत्‌ सरांसि वन-"देवताः tzu

1 "होमं जागरणं ' 'तद्रक्षोकपालाधिवासनम्‌ धान्यपवंतवत्‌ कुय्योदिमं मन्तमुदीरयेत्‌ wer

यथा देवेषु "विश्वात्मा प्रवरोऽयं जन।देनः सामवेदस्तु वेदानां '" [मह देवस्तु योगिनाम्‌| ॥५॥ Moga: ' -सवैमन्ताणां नारीणां पार्वती यथा। तथा रसानां प्रवरः सदेवेत्तुरसो मतः ॥६॥

' "मम तस्मात्‌ परां लदमीं | ददख ' गुडपर्वत] '* यम्मात्‌ सौभाग्यदायिन्या'" भ्राता त्वं गुडपर्वत |

निवास~ण्वापि पवेयास्तस्मान्मांः' पाहि सर्वदा tn

1 Awa

2 A यानः Tavera for the b. p.

3 1, O, weta ar:

4 ^ ea प्राप्रोति

5 M, 1. पूजितम्‌

( ^ reads the b, p. as तिभिरवीग

--ध्रक्ो त्‌ षाडंभारेय भेदकं

A: तहानमन्र

8 Corrected from M, P. I. 0. न्सुरान्ितान्‌, A ome ary

9 A ots

10 M. P. wea, A रावि

11 IY

1}

14 19 1 11 Is

A कत्वा for ART

I 0. fara:

fagnal शिल्पिनि} for the b. p.

IO. प्रवरः, M, P. प्रवकः

M. 17. सदमन््रणं

I. 0. aa

Both I. O, and A गु डपब्वतः M. 1. reads the b. p. as गृहपवत ठंड वे

I 0. oa

Corrected from M. P. Both 1 0. and A oga

M.D. गच्छानि qa @

गुड चलद्‌ानम्‌ २०२४

aaa विधिना यस्तु दद्याद्‌ गुडभमयं गिरिम्‌

पूज्यमानः गन्धर्वर्गोरीरोके महीयते ।' ८॥

‘ga: कल्पशतान्तेः तु सप्तद्वीपाधिपो भवेत्‌

श्रायुरारोग्यसम्पन्नः शतुभिश्वापराजितः ॥६॥ प्रयोगः

प्रत दशभिः पश्चमि-सखिभिर्वा गुडभारेरशक्तौ तु सादेगुडभारेण ae तचतुर्-'चतुश- भागेन चतुरो विष्कम्भगिरीभ्नि-° [माय तेषु] धान्याचलवत्‌ सवेमुपकरणमारोपयेत्‌ [aa च] द्‌ानदिनपूवेतरदिने `निवेदनोपवाससङ्ल्पवाक्रययोरपरदिने [a दान | -सङ्करपपुरयाहादि- वादरवरणवाक्येषु धान्याचल-पदष्थाने गुडा चलपदनिवेशाद्राक्यानि ' "कृत्वा राति-' 'जाग- रणान्तं धान्याचलोक्कं कर्मं विधेयम्‌ ततः प्रातः VRafaa: कृतनिव्येभ्यो गुत्र॑तिविग्भ्यो ' *यथ दत्रेष्विलया दि-'"मन्तैरामन्त्य गुडाचलं ददात्‌ तत्र धान्याचल-' 'द्‌ानवाक्ये यवमय- गोधममय-तिलमय-' "माषमयपदस्थानेषु गुडमयपद धान्याचलपद्त्थाने गुडाचलपदञ्च दत्वा दानवाक्यं BOWL ततः खस्त्यादिव्राह्मणग्ह -' 'प्रस्थापनान्तं कर्म धान्याचनप्रन्येनेव BAA

इति गुडाचलदानम्‌

= -न = ~~ = लन oe ~ ~

1 [. 0). पनः twice. M. P. aa: 10 A omits it

2 1. O.omits aq 11 1. (3. श्जागगन्त 3 A omits feafu 12 A omits it

4 [. 0. omits 444 13 A य्दा

56 <A मयने for the b. p. 14 ^ गमन शामन्ा G A ave {07 the b. p. 15 A caqrer किन्तु 7 A सोपबाम० 16 A omits मात्रमय 8 <A omits the b. p. 17 A omits प्र

9 J. 0. omits पड

10

'तथा सुवणीचटदानम्‌ | ( मतस्यपुराणम्‌-८६ अः )

श्रथ पापहरं aed खुवणाच-ग्लमुत्तमम्‌ |

यस्य श्रदानाद्भवनं “वैरिञ्चं याति मानवः ॥१॥ उत्तमः 'पलसादखो मध्यमः "पञ्चभिः शते: | तदधनाधमः-स्तद्वदल्पवित्तोऽपि शङ्कितः दयदेक-पलादृद्ध यथाशक्तथा विमत्सरः ॥२॥ धान्यपवंतवत्‌ सवं विद्भ्यान्मुनिपुङ्गष*

विष्कम्भ-' stataga क्रचिविग्भ्यः प्रतिपादयेत्‌ ।॥३॥

नमस्ते ag 'कीजाय ब्रह्मगभौय वै": aa:

यस्मादनन्त-' "फलद स्तस्मात्‌ पादि ˆ शिवाचल ।।४॥

यस्मादगनेरपत्यं |? त्वं ' "यस्मात्‌ gaa ' जगत्पते | हेमपवंतकूपेण तस्मात्‌ पाहि नगोत्तम ॥५॥

aad विधिना यस्तु दद्यात्‌ कनक्रपवैतम्‌

याति परम“ ब्रह्मलोकमानन्दकारक्रम्‌ |

तत्र कल्पशतं ' * [तिष्ठेत्‌ ततो याति परां] गतिम्‌ wen

A अथय

A omits

Corrected from M, P. Both 1. 0. and ^ qarary aa

A awa ,

A तव इ!सखो

I. (). qafine:

Corrected from ॐ. P, A amy and I, 0), वर for wa

1. 0. @tor a

Corrected from M. P. Both LO. and A cqra

M.D. °्येलालदश्च, A लसडित

19

1. (). ग्राज्नाय

M.D. ते

Corrected from M, P, [. (^). फल्नद्‌ तस्मात्‌, A नग्फलद तस्मात्‌

^ प्रजायते, M.D. िनौोज्चष

I, (), oqe

Corrected from M. P. I. O. uenia त्वं, A यस्माद

Corrected from M, P, Both 1. 0. and A जगनृपनः

A लोकं again after this

A reads the b. p. as द्त्वा प्रयाति परमां

सुवर्णाचलद नम्‌ २०७ प्रयोगः

श्रत aay पञ्चभिः wd: साद्धंशतद्रयेन वा सुवण पलानामशक्को त्वेकपला- दृध साधंपलशतद्रयाभ्यन्तरं शक्रथनुरूपसुवर्णेन मेरुः तञ्चतुधं -ग्चतु्भागेन चतुरो विष्कभ्म-- गिरीन्‌ निमौय तेषु धान्याचलवत्‌ स्व॑भुपकरणमारोपयेत्‌ aa द।नदिन'-पूवंतरदिने °निवेदनोपवास सङ्कल्पवाक्ययोरपरदिने दानसङ्कल्पपुरयाहा दिवा चनवरशावाकयेषु धान्याचल- पदस्थाने सुवर्णाचलपदनिवेशाद्राकयानि कत्वा रातिजागरान्तं धान्याचलोक्त क्म विधेयम्‌ ततः प्रातः “safe: कृतनित्येभ्यो गृण त्विग भ्यो नमस्त हइत्यादिमन्ताभ्यामामन्न्य शडुवश।- चलं ददात aa a धान्याचल-"दानवाक्ये यवमय-गोधूममय-तिलमय-माषमयपद- स्थानेषु" सुवं मयपदं धान्याचलपदस्थाने सुवर्णाचलपदञ्च gear दानवाक्य'' कुर्यात्‌ | ततः ख्या दिव्राह्मणगृह्‌-। ` प्रस्थापनान्तं कर्म धान्याचलग्रन्येनेव कार्यम्‌

हति सुवणाचलदानम्‌ |

1 A owaa {. (). wax

2 <A omits चतु 8 <A omits it

3 1.0. omits Q 1, (), न्दानबक्वौ;, A oat 4 1.0. omits दिम 10 1, O, omits 4

09 A सोपवास० ll I. (0. वाक्यानि

G <A 011८8 1 12 A omits प्र

तथा तिलाचलदानम्‌ ( मतस्यपुराणम्‌- २५ श्रः )

Taare: सम्प्रवचयामि] तिलशेलं विधानतः | यत्‌--प्रदानान्नरो याति विष्णुलोक्मनुत्तमम्‌* ia उत्तमो दशमिर्देशेर्मध्यमः पञ्चभिर्मतः' fafa: कनिष्नो वि्रन््र तिलशेलः प्रकीतिंतः nen [पूवेवश्च परः सवं विष्कम्भपवैतादिकम्‌ | दानमन्ते“ प्रवद्यामि यथावन्मुनिपुद्गवः ।।३॥ यस्मान्मधुवधे* विष्णोदंहस्वेदसमुद्भवाः | तिलाः कुशाश्च "समिधस्तस्माच्छन्नो भवर्त्विह्‌ ॥४॥ ` "हन्यकरव्येषु धस्माच तिला एवाभिरत्तणम्‌ भवादुद्धर Vater तिलाचल नमोऽस्तु ते ॥५॥ इदयामन्त्य यो ददययत्तिलाचलमयुत्तमम्‌ | वेष्णावं'' पदं याति पुनराव्र्तिदुलेभम्‌ wei ।*द्‌) घोयुष्यमवाप्रो ति | [पुनरे मानवः] | पितृभिर्देवगन्धवें : पूज्यमानो दिवं ada ॥५॥ प्रयोगः aa दशभिः पञ्चभिनल्िभि्रां तिलद्रोणे' '-मंर' ' "तचतुर्धचतुधभागेन चतुरो विष्कम्भ

गिरीन्‌ निमाय!" तेषु धान्याचनतवत्‌ सर्वैमुपकरणमारोपयेत्‌ [aa च] दानदिनपूर्वैतर-

M. 1). reads the }. p. as Y AL, 1. म्रा तम्माख्छ्टानत्यं

1 अतःपर' प्रवत्यामि 10 M. 1. इष्य कव्य 2 A प्रसदा्रिरो 11 A awa GM. 1. समानमम्‌ for sqnaaq 1: A दोचादुणमवाप्रोति, 1. (. रौर्घयु- 4 M. 1. cram: घत्वमवाप्राति, M. DP. दीर्घायुष्य 0 M. 1. reads the b. p. as aaryifa पूव्यैवच्चापराम्‌ स्राम्‌ विष्कन्माननितो 13 M. 1). gadaa मोदत for the गिरोन्‌ b. }). 6 ILO. gana, M, DP. दानमन््ान्‌ 14 oA श्द्रीणे 4 A cana 19 A omits तच्च S Corrected from अ, }). A lo 1. O. omits a

०बाध, |, (). o«a 17 1. 0. सङ्घ forthe b. p,

तिलाचलदानम्‌ २०६

दिने निवेदनोपवाससङल्पव।कथयोरपरदिने दनषङ्कल्पपुरयाहा दिवाचनवरणवाक्येषु धान्या. चलपदस्थाने तिल चलपदनिवेशाद्वाक्यानि कृत्वा ' [रत्रिजागरणान्तं धान्याचलोक्क| कमं विधेयम्‌ ततः प्रतः कतनियः कृतनित्येभ्यो गुत्रत्विरभ्यो °[यस्मान्मधुवधे विष्णोरियादि मन्लभ्यातामन्त fanaa ददाम “तत्त धान्याचलदानवाक्ये यव-[मय-गोधुम- मय-पाषमय ]-पदस्थानेषु तिलमयपदं धान्याचलपदस्थाने तिलाचलपदञ्च" gear 'दनवाक्षय कुर्य्यात्‌ ततः खस्यादित्राह्मणगूहप्रस्थापनान्तं कम धान्याचलमन्धेनेव काय्यम्‌

इति तिलाचलदानम्‌

1 I. 0. राविजामरन्तेः for the b p. 4 sa for wat

2 A यष्ल(दित्यादि and [,O, atray- 5 <A amayaay for the b p. aafcafe for the }. p. () A ण्पदृ

3 A fae’ वाक्य", 1.0. कश्यानि

> \$

ततः का्पीसाचख्दानम्‌ ( मतस्यपुराणम्‌-८< श्रः )

[अथातः सम्भ्रवच्यामि कापौसाचलमुत्तमम्‌ |

यत्‌प्रदानान्नरो निदयमाप्रोति परर पदम्‌ nan J!

कापांस-प्पर्वतं दयार्द्र द्धारे"-रथोत्तमः'

दशभिर्मध्यमः प्रोक्तः कनिष्ठः पश्चभिर्मतः |

भारेणाल्पधनो दथाद्वित्तशाव्यविवजिंतः uri

धरान्यपर्वतवत्‌ [सवं विदध्यान्‌ ] मुनिपुङ्गव |

प्रभातायान्तु weet दधथादिदमुदी रयन्‌ ॥३॥।

'त्वमेवावरणं यस्माल्लोकाना मिह सवेदा

"[कापोसाचल नस्तस्माद | -घौधध्वं नो भव us

इति "कापासशैलेन््र' यो ' "दयाच्छर्वैसन्निधौ

BAAN वसेत्‌ कल्पं ततो राजा भवेदिह ॥५॥

प्रयोगः श्रत विंशलया दशभिः cafaal कापोसभागेरशक्तौ त्वेकभारेण ae तचतुर्थभागेन चतुरो विष्कम्भगिरीन्‌ निर्मीय तेषु धान्याचलवत्‌ सर्वैमुपकरणमारोपयेत्‌ | aa दानदिन- पूवे तरदिने निवेदनोपवाससङ्कल्पवाक्ययोरपरदिने सङ्कल्पपुरयादहादिवाचन वर णवाक्येषु धान्याचलपदस्थाने कापौसाचलपदनिवेशाद्राक्षयानि कृत्वा रातिजागरणान्तं धान्याचलोक्तः कम विधेयम्‌ ततः कृतनिव्येभ्यो गुत्रेचििभ्य.स्त्वमेवावरण'मिलयादिमन्तेणाभिमन्त्य कार्पासा- चलं दद्यात्‌ Fa धान्याचलवाक्ये यवमय-गोधममय-माषमयपदस्थानेषु कार्पासमयपद्‌ ध्ान्याचलपदश्थाने कापोसाचलपदं दत्वा दानवाक्यं कुग्यौत्‌। ततः खस््यादिग्राह्मणगद- परस्थापनान्तं कर्म धान्याचलग्रन्येनेव BAA इति कापीसाचलदानम्‌ |

1 Supphed from र. 1. I. 0, 6 1. (). and A afayge:

and A omit the b. p 7 1. ©, a®arecar, A ata वारशां 2 A and M, P, ग-पवंतस्तहद्‌ 8 A and M.P, arctet? ममसुभयम ९} Corrected from M. 1. 1.0. the for b. p.

fisratao ; A f¥sarto 9 1. (). ererfa for कारपस 4 A and M, 1. cfegtret: 10 1. 0). and A श्लात्‌ tafe

6 [{.0. सवेमापाश. M. 1). सव- मासाय

अथ घुताचटखदानम्‌ |

( मतस्यपुराणम्‌- ८६ भः)

AIA: सप्रवच््यामि धताचलमनुत्तमम्‌ |

' तेजोऽमरतमयं दिव्यं महापा तक्रना शनम्‌ ॥१॥ विंश्या घ्रतकुम्भानासुत्तमः "परिकीतितः | दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः- स्मृतः nxn ्रल्पवित्तोऽपि कुर्वीत द्वाभ्यामिह विधानतः) विष्कम्भपवंतांस्तद्रत्‌ चतुभौगेण कल्पयेत्‌ ॥३॥।

'कुम्भपरिमाणं परिभाषोक्रमनुसन्धे

धेयम्‌ |

'शालितरुडलपात्राणि कुम्भोपरि निवेशयेत्‌

कारयेत्‌ सहतानु खान्‌“ यथाशोभं विधानतः sn 'वेष्टयेच्हुक्कवासोभिरि्ञुदण्डफलादिकेः धान्यपवंतवच्छषं विधानमिह प्यते ॥५॥

फला दिकैरिलादिशम्देन माल्य विलेपनयोग्रेहण' धान्या चलते "तथोक्तेः

ग्रधिवासनपृवेन्तु *तद्रदोमयुरा्चैनम्‌

प्रभातायान्तु शर्वर्यां गुरवे ' “विनिवेदयेत्‌ विष्कम्मपर्वतांस्तद्रदत्विग्भ्यः शान्तमानसः ॥६॥

संयोगाद्‌ Tagawa यम्मादमरततेजसोः |

^ वि तस्माद्‌ धरताचिविश्वात्मा प्रोयतामन्न शङ्करः Wl

यस्मात्तजोमयं ब्रह्म TA तच्च व्यवस्थितम्‌ |

पृतपवंतकूपेण [तस्मान्नः पाहि भुधर]'' uch

{. (). aan ware

1. (0, and M LP. qravaree: Corrected from M, 7. Ll. ©. and A oat:

1. 0. aequfrare Corrected from M. P. I. atfe ac<eecartfe, A भाणि- aes arate

().

I. 0). oqara

A वैरयेशेगुरूवाक्षोभि०

1. (0. ware:

A तदश मसुराभ्वित

M LD. तज्रिवैषयेत्‌

A ताद्ग परि भूधरः and M. PV. तसात्‌ a uf} wisfamR for the b. p.

२९१२ दानसागर;

aaa विधिना ददयाद्‌ घृताचलमनुत्तमम्‌ |

महापातकयुक्तोऽपि लोकं याति शाङ्करम्‌ wel

हंससारसयुक्तेन किङ्किणीजालमालिना

विमानेनाप्सरोभिश्च सिद्धविद्याधरेतरेतः |

विहरेत्‌ पितृभिः साद्धं यावदा-"हरूतसंश्वम्‌ ॥१०॥

| प्रयोगः

aa विंशद्या दशभिः पश्लभिवौ शालितरडलपूरपा्पिदितमुखेः graaatsdg तकुम्भे-

रशक्तोतु द्वाभ्यां तथा तदधृतकुम्भाभ्यां मेरुमिन्षुखरडा दिवित चतुथभागघृतपूरातथाभूत- पृतभारङश्वतुरो विष्कम्भगिरीन्‌ निमय तेषु धान्याचलवतं सवेमुपकरणमारोपयेत्‌ तत द्‌ानदिनपूवंतरदिने निवेदनोपवाससङ्कल्पवाक्ययोरपरदिने च॒ दानसङ्कल्प-पुरयादहादिवाचन- वरणवाकयेषु धान्याचलपदष्थाने घूताचलपदनिवेशाद्राकंशथानि कृत्वा रालिजागरणान्तं धान्या- aie कम विधेयम्‌ ततः प्रातः कृतनिदयः “संयो गादघृतमुतपन्न'मिल्यादिमन्ाभ्यामभिमन्त्य कृ तनि्येभ्यो gaara ष्रताचलं दयात्‌। तत्न धान्याचल-ण्दानवाक्ये यवमय-गोधममय- तिलमय-माषमयपदस्थानेषु शालितरडलपूणपा त-"पिहिताननशुङ्कवन्नव्रे्ितघृतभार्डात्मकषदं धान्याचलपदस्थाने शालितण्डलपूरपात्तपिदहितमुखशुक्कव्लवेषटितघरतकुम्भात्मकप्रताचल- "पदश्च द्त्वा दानवाक्यं कुय्यीत्‌ खस्यादिव्राह्मणगरप्रष्थापनान्तं कम धान्याचलग्रन्थेनैव कास्यम्‌

sfa घूताचलदानम्‌'।

1 M. P. owe + <A oye 2 <A omits डान 0 <A ware after this 3 <A frfea for fufeatan

सम्बन्धः |

[ अथ रल्लाचटलदनम्‌ ] ( मतस्यपुराणम्‌-९° श्रः )

Bara: संप्रवत््यामि रल्ाचलमनुल्तमम्‌ | मुक्ताफलसहस्रेण पवतः CATA: ॥१॥

मध्यमः पच्च शतिकस्तिशतेनाधमः ea: | चतुशरीरोन विष्कम्भपवेताः स्युः समन्ततः ॥२॥। पेण भवज्जगोमेदेदंक्िणेने-“न्दनीलकेः , पुष्परागयुतः कार्य्यो विद्द्धिगेन्धमादनः an वैदूर्य विद्रमेः पवात्‌ संमिश्रो विपुलाचलः TUT: ANT sary तु विन्यसेत्‌ you

[ धान्याचले तथा |` aera धान्यपवंतवच्द्धेषमल्तापि परिकल्पयेत |

[Wau वञ्रगोमेदेर्मन्दरः कतव्य इति सम्बन्धः सं।पशौ मरकतेरल] सुपाश्वमिति

तद्रदावाहनं कृत्वा FATA देवांश्च का्चनान्‌ ॥५॥ पजयेत्‌ "पुष्प पानीयैः प्रभाते विस ज॑येत्‌ पवेतं गुरुऋत्विग्भ्य ‘gat मन्तावुदीरयेत्‌ ॥६॥

श्रत देवान्‌ पुष्पपानीयैः पजयेत्‌

सम्बन्धः |

1

Co

# —_— ww

प्रभाते पवेत" ashame) विसजयेत्‌ दथादिति

यथा देवगशाः सवं र्वरलनेष्ववस्थिता१" त्वच रत्नमयो निय-[मतः पाहि agra)!” usu

A omits the bracketed por- tion, [. O. तथा tarageta

A जसोभेट

A °खनौनकः;

1, 0. omits the bracketed portion, A reads il as मोवा - HUET पून वज॒गोषेदे मन्दरः | ana इति सभ्बन्धः |

I. (). भधान्यावलमिति for the bracketed portion

A पृष्यामोये;, M. 1). owwasrar:

A बति amge, I, (0. and M. 1. दमान्‌ wearae

A द्त्वा after this

I. 0. ofera:

M. 1. गमस्त (स्तु getcee, and A eaera@: for the b. p.

> CEL

perica- (salad wee)’ कृषते हरिः तदा casera] तस्मात्र Te भवंत ॥१॥ gaa विधिना यस्व ‘cara गिर्‌ a याति laud लोक्रममरेश्चरवन्दितः] weit यावत्‌ कल्पशतं araalacde नराधिपः ह्पारोग्यगुखोपेतः सप्तद्रीपाधिपो भवेत्‌ ॥१०॥ ब्र्महलयादिक किंश्चिद्‌ "यदत्तामुत वा कृतम्‌ t तत्‌ सवं नाशमायाति "गिरिर्वज्रहतो यथा ॥११॥ प्रयोगः aa ' "मुक्ताफलानां aay शतपश्चकेन शतवयेण वा ` 'मेकमुत्तममेरुपत्ते सपादशत संल्य- °सपादशतसंख्यकेन मध्यममेश्पक्ते तिषष्टितिषष्टिसं्यकेन कनिष्टमेरुपक्ते चाति शद्- विंशत्‌ संद्यकेन यथोक्घक्रमहीरकादि-'“रल्नचयद्रयेन विष्कम्भगिरीन्‌ निमय तेषु धान्याचल- वत्‌ सर्वमुपकरणमारोपयेत्‌ तत्र नदिनपूर्वैतरदिने निवेदनोपवासतङल्प-' “वाक्ययोर- परदिने च'° दानसङ्कतप-पुरयाहादिवाचन-' "वरणवाक्येषु धान्या चलपदस्थाने रत्नाचलपद- निवेशाद्राक्यानि कृत्वा रालि-' जागरणान्तं धान्याचलोक्त' कर्म॑ विधेयम्‌ ततः प्रातः “afta: कृतनित्येभ्यो gafaem "यथा देवगणा" इयादि मन्ताभ्याममिमन्त्य Tara दयात्‌ तंत धान्याचलद्‌ानवाक्ये यवमयगोधममय-' "तिलमय-माषमयपदस्थानेषु यथाक्रमं वञ्जगोमेदमयेन्दनी लपुष्परागमय-वेदूयेविद्रममय-पद्मरग-“"मरकतमयपदानि धान्याचलपदस्थाने

*रन्नाचलपदश्च दत्वा दानवाक्य' कुयात्‌ खस्त्यादिब्राह्मणगृहप्रस्थापनान्तश्च कर्म॑धान्या- चन प्रन्थेनेव कतेव्यम्‌ दति रन्नाचलदानम्‌।

-नयायण

1 21... प्रहानेम gfe for the b, p. 10 A सुक्राफलषड् sty

2 [.(). खदामन्दप्रषादेन for the b,p. 11 A Ranctecer 3 A Wt 1२ A:omiuts it 4 A gay waa 13 1. O, रब्रदयदयेन, A waa 9 M.D. विष्णासालोक्छममरेग्ररपूजितः 14 A omits वाक्य for the b. p. 19 A omits G M. 1. साग्र वसवद, A साग्रमुषि 16 A omits वरण ay 1. (). "जागरान्त t A नराधिपः 18 A omits it 8 A wa earaa 19 I. O. omits feraaa

Q Corrected from M. 1. I. O. 20 A मरक्रपटाजिं गिणि्रश्मषतो, A गिरौघ्रजद्त 21 1. 0). tarveave, A शव्राचपट्र्य

अथ रोप्याचलदानम्‌। ( मतस्यपुराणम्‌--६१ भः )

Na: परं प्रवद्दयामि रोप्याचलमनु्तमम्‌ | 'यत्‌प्रदानान्नरो याति सोमलोकं द्विजोत्तम gi दशभिः पलसाहख सत्तमो रजताचलः पश्च भिर्मध्यमः प्रोक्कस्तदधं नावरः Sa: ॥२॥ ‘ora विंशतेरूद्‌ 'कारयेच्धक्कितः सदा" | “विष्कम्भपर्वतांस्तद्रत्‌ तुरीयांशेन कल्पयेत्‌ 1311 पूवैवद्राजतां- स्तद्रन्मन्दारादीन्‌ विधानतः | कलधौ तमयांस्तद्रल्लोकेशानर्चयेद्र धः ॥४।। " [कलधौतमयान्‌ सुवणमयान्‌ | ब्रह्मविष्टवकंवान्‌ कायो faaratsa हिररमयः | ०राजतं स्याद यदन्येषां स्वं तदिह काञ्चनम्‌ ॥५॥ व्रह्म विष्रवर्कवविय-'"[तिदेशमावा4 तेन] त्रिपुरारि-' era हिरण्मयः कतेव्यः रोषञ्च पूर्ववत्‌ कुयाद्धोमजागरणादिक्रम्‌ दयष्त्‌ ततः प्रभाते तुं गुरवे रौप्यपर्वतम्‌ ६॥ विष्कम्भशला-'ग्तृतिरभ्यः पूज्य वह्नविभूषगोः | दमं मन्तं पटन्‌ दयाहभ॑पाणिविमतसरः ॥७॥ पूज्य बनह्नविभुपणैरिति प्रवतं fsaragater वन्रसोवणपुष्पादिभिः aeqsa दया-

fra: 1 I. O, awawarerai S$ <A omits the bracketed por- 2 M. VP. ow: tion 3 A wiret 9 1, 0. राजत 4 A कारयेदटाजतः 10 A वकवार्थासषम for the b. p. © M. P. wert 11 I, O. aaa, A ग्वपाव G 1. 0). विष्करूभयवतस्तहत्‌ 12 1. ^). च्छव्विग्भः

7 श. 7. कुवन्‌ for तदत्‌

२१६ दानसागर

fageat क्म गमाः 'दमन्दोः META पाहि राजत तस्मान्नः शोक्ससारसागरात्‌ Usit इत्थं “निवेय यो ददा-'दजताचलसुत्तमम्‌ | गवामयुतदानसय फलं प्राप्रोति मानवः Wei सोमनोक्रे गन्धवेःः feaceacat गणः | पूज्यमानो वसेद्विद्रान्‌ यादाद्रतसङ्गवम्‌ ।॥१०।। प्रयोगः aa “रजतपलानां दशभिः पञ्चभिवौ सदलं; साद्धपलसदखद्रयेन वा अशक्तौ तु पलानां विंशतेरद्‌ शक्कथनुरूपपरिमाणरजतेन ˆ [मेर तच्चतुर्धभागेन ] चतुरो विष्कम्भगिरीन्‌ निमोय तेषु “META यद्राजतमुपकरणं तत्‌ सवं काञ्चनमय मन्दारादिश्रक्तः-पञ्चकृञच राजतमन्यश्च धान्याचलोक्क* सवेमुपकरणं तथेवारोपयेत्‌ तवे दानदिनपृवंतरदिने निवेदनोपवाससङ्कल्पवाक्ययोरपरदिने दानसङ्कल्प-पुरयादादिवाचन-वरणवाकयेषु धान्या चलपदस्थाने रौप्याचलषपदनिवेशाद्राक्यानि कृत्वा *रात्तिजागरणान्तं धान्याचलोक्कः कर्म विधेयम्‌ ततः प्रातः कृतनिलयः कुशहस्तः शान्तचेताः “पितृणां ama’ इ्यादिमन्तेणा- भिमन्त्य कृतनित्येभ्यो गुतिग्भ्यो यथेच्छुवल्ल-सौवणपुष्पादिभिरचितं रीप्याचलः दद्यात्‌ aa ‘a धान्याचलदान-' "वाक्ये हैमश्रत्तपञ्चक्रपदस्थाने राजतत्र्तपञ्चक्रपद यत्र यतत राजतपदं aa तत्र हैमपदं यवमय-गोधूममय-तिलमय- "माषमयपदस्थानेषु ' "[रजत- मयपद धान्याचलपदस्थाने रोप्याचतपदञ्व]) TA दानवाक्यं कुयात्‌ | ततः खस्यारिव्राह्मण- गृह प्रभ्यापनान्तं कर्म धान्यराचलग्रन्थेनेव Tsay

इति '*र)प्याचलदानम्‌ |

1 T. (). owat 8 1. 0, adds तत्‌ after it

2 Corrected from M, 1). 1. ©. ¢ 1. O. aud A राविजागरान्त and A निवेश्य 10 =I, (). omits it

3d 1. (). o#tTKato 11 A omits it

4 A रजतपलष्टशभिः 12 I. (0). मायपट्‌०

Py 1. (0. चेरयतुग्रभाभशेन्‌ षा for the 1:3 A reads the bracketed por- b. p. tion as राजतमयपट्स्थाने रौप्या-

6 A भान्याचलोङ्गतमुपकरगां चपट

7 A omits se 14 A Uivareeetaaretera

' [अथ शकराचलदानम्‌ ] ( मतख्यपुराणम्‌-६२ भः १-१६, ३४-३५ ) अथातः ATCA शकंराशेलसमुत्तमम्‌ यस्य प्रदानाद्िष्टवकंषदा-ग्स्तुष्यन्ति Baer ।॥१। अष्टाभिः शदराभारेषतमः स्यान्महाचलः चतुभिमेध्यमः Net भाराभ्यामवरः स्मृतः ॥२॥ भारेण 'वाद्भारेश कुर्याद यथल्प वित्तवान्‌ | विष्कम्भपवंतान्‌ कुयात्‌ तुरीयांशेन मानवः ॥३॥ धान्यपवं तवत्‌ सवेमापायामरसंयुतम्‌ः मेरोषपरि age 'स्थाप्यं 'हेमतशत्लयम्‌ vit मन्दारः पारिजातश्च “sata: कल्पपादपः “एतदरतयं मूधि ` सर्वेष्वपि निवेशयेत्‌ ॥५॥ रिचन्दनसन्तानो पूर्वपश्िमभागयोः 11 निवेश्यो aay विशेषाच्छकंराचले ॥६॥ ' "मन्दारे कामदेवस्तु ` “प्रत्यग वङ्कः सदा भवेत्‌ | गन्धमादनशरङ्गे धनदः स्यादुदश् खः ॥७\ प्राडमुलो वेदमूर्तिस्तु * हंसः' ° स्याद्‌ विपुलाचले t हैमी ‘gated ' सुरभि a faa भिमुखी भवेत्‌ ॥६॥ धान्यपर्वै तवत्‌ सर्वमावाहनमखादिकम्‌' ` कृत्वाथ गुरवे दद्यान्मध्यमं पवेतोत्तमम्‌ |

1 A omits the bracketed por- tion < | (), ०सछत्यश्ति 3 1, ^), raat: M.P. ग्माम्षमः 4 Corrected from M. 1. 1.0. and A चाडंभारेख 5 7. 0. ewraratatga, A cya: G A याप्य A Baer a 8 1.0. aura: 9 A एतद्रश्यवषं 10 A सज्धिष्ठवपि

11

12 13

14 15 16 1

18

Corrected from M, 1. A fatya I,O. fara

1, 0. Gat

Corrected from M I, IT. ~, rage: ^ प्रह्येक y

I 0, azafaw

^ खस

I. ^), qarat

Corrected from M, P. 1. O. and A सुरभो

Corrected from 21, VP. I, 0. °वाषनमधाटिक, A ०वादहषनमुखा- दिक्राभ्‌

tw

Ce =!

२११५

qa.

विग्भ्यश्चयुरः शशल।निमान्‌ AAMT Welt 2 |द्ौभाग्याश्रतसासोऽयं परमः शकराचलः | ` तल्मादानन्दकारी ‘ca भव शतेन सर्वदा ॥१०॥ aad पिकितां ये तु निषेतुभुवि “शीकराः | देवानां “तत्समुत्थस््व पाहि नः `शकराचल ॥११॥ * [मनोभवधनुर्मध्यादुद्धता शकरा Aa: | | "तन्मयोऽसि महाशेल पाहि संसारसागरात्‌ ॥१२॥ यो ददाच्छकराशैलमनेन विधिना नरः। सर्वपापविनिमुङ्कः याति [परमां गतिम्‌] '“ ॥१३॥ ` [चन्द्रादि यप्रतीक्राशमविरद्यानुजीविभिः सहैव यानमातिष्ठेत्‌ ‘aa विष्णुप्रचोदितः ॥१४॥ | ततः कल्पशतान्ते ' “तु सप्तद्वीपाधिपो भवेत्‌ श्रायुरारोग्यसम्पन्नो यावजन्मावदतयम्‌ ॥१५॥ भोजनं शङ्कितः Sale सर्वशेलेष्वमत्‌सरः'* '"सर्वैताच्ञारलवणमश्रोयात्‌ तदनुज्ञया t कु्योत्‌ yaaa: कारयेदिदयर्थः | '“पवेतोपस्करान्‌ सवान्‌ ` गप्रापयेदरद्म ालयम्‌ ॥१६॥

A रशेलानट्‌ान

Corrected from M.D, I. (>. and A मन्तरागुौ रयेत्‌

1, 0. reads the bracketed

portion as तक्लाटख्रतक्रारोऽयपरमः

परकरायुतः and Me 1). as oya'z: प्रकरायुतः 1.0. त॒ A शोकरः

Corrected from र, bP. I. Q.

aqaaganca, Atal यल्लात्‌

A शकराचलः

Corrected from M, 1.1. 0. reads the bracketed portion as मनोशुवमनुम्मैध्यात्वहता; शकरा- we; and A omits it

lo Lb

A Fag)

1. O. शिवमब्दिर and M. 1, परमं पटम्‌ for the bracketed portion

1. (). omits the bracketed portion

Corrected from M. 7.4 तु विश्शुप्रभो्िर

A

Corrected from M. 7.1. 0. and A OW मत्सरः

सठवव्राश्तु TO

I. (). सञ्वतो.

.\ प्रापद्ाहखशाख्य

शकंराचलदानम्‌

१२्येदपीभान-' धनोऽतिभक्कथा

स्शेन्मनुष्ये रिद दीयमानान्‌* Scanfa amare मतिं ददाति विकल्मषः सोऽपि दिवं प्रयाति ॥१५॥ दुःखप्रः ^ [प्रशममुपेति gaara: |

शेलेन्द्र भवभयभेदनेर्मनुष्टोःऽ

यः कुर्यात्‌ किसु मुनिपुङ्गवेह सम्यक शान्तात्मा “सक्रलगिरोन््रसम्प्रदानम्‌ ॥१८॥

प्रयोगः द्रवाष्टाभिश्वतुभिर्वां शकराभारेः शर्कराभारद्रयेन वा श्रशक्तो त्वेकभारेणाद्ंभारेण वा मेस

तच्तुर्थभागेन ‘aga विष्कम्भगिरीन्‌ निमाय तेषु धान्याचलकत्‌ सवंमुपकर णमा रोपयेत्‌ | तत दानदिनपूवेतर-° [दिने निवेदनोपवास ]-सकल्पवाक्ययोरपरदिने च'" दानसङृल्प-पुरयाह्‌।दि- वाचन-वरणवाक्येषु धान्याचलपदश्धाने शकरा चलपदनिवेशाद्वाक्षयानि कृत्वा ' 'रात्िजागरशान्तं धान्याचलोक्त' कम विधेयम्‌ ततः प्रातः कृतनिदयः सोभाग्यागर त-'-सारोऽयमिलयादिमन्बे- रभिमन्त्य " 'कृतनित्येभ्यो गु्रेत्विरभ्यः शक्राचलं दयत्‌ aa च'` धान्याचलदानवाक्षये यवमयगोधममय-तिलमय-माषमयपदस्थाने शक्षैरामयपदं धान्याचलपदस्थाने ` "शकंराचलपदश्च

द्त्वा

दानवाक्यं FAA

\प्रन्येनेव करणीयम्‌

-_— ee em ee

ततः खष््यादिव्राह्मणग्रदप्रस्थापनान्तं कम धान्याचल-

इति शकंराचलदानम्‌ इति `" [महाराजाधिराज-निःशङ्कशङ्कर-श्रीमद्वज्ञालसेन | -देवविरचिते

A omits it

1. (0. and A रात्रिजागयान्त A omits it

A inserts watz here

I. 0. wafaart

1. (0). omits it

I, 0. शकराचल' oe, A Wey A ann

A earn Hairy

श्रीदानसागरेऽचलदानावतंः | A श्य यो० for थनौ 10 M. P, त्रपि 11 ^ टौप्यमानं 12 A reads the bracketed por- 13 tion as प्र्रनमुपेति पठ्यमानं 14 Corrected from M. 1. I. 0. 15 ०मेट्जि खमेनुष्य , मेद्‌] < मनुष्यः 16 A कमश for Tau 17 A omits this 18 A Bue 19

A reads the bracketed por- tion as . श्नम्‌

A reads the bracketed por. {ion 88 Wertvet sramartfy- पतिः निःसद्कर- yorenrfe dary

भारपरिमाशश्च "परिभाषोक्रमनुसन्येयम्‌ Tam, एकेन भारेण कनीयसं

अथ रद्रैवतखरूपधेनुसहितविष्णदैवतपेनुद्नावतः | (२)

मत्स्यपुराणे (*२।२-र२०्क ) :-

गुडधेनु विधानस्य az पमिह यत्‌ फलम्‌ |

तदिदानीं भ्रवद्यामि सवेपापप्रणाशनम्‌ ॥१॥ कृष्णाजिनं Aged प्रागप्रीव: विन्यसेद्‌ भुवि गोमयेनोपलिप्तायां दभानास्तीय्यं यत्नतः ॥२॥ +लप्वेणाकाजिनं agra परिकल्पयेत्‌

META कल्पयेदधेनुमुदकपादां “ATT TIL ॥२॥ उत्तमा JST ANT सदा भारवतुष्यम्‌ |

ada ary कुर्वीत भाराभ्यां मध्यमा स्मृता vn श्रदभारेण वत्सः स्यात्‌ कनिष्ठा, भारकेण तु aga वतसः स्याद्‌ गृह वित्तानुसारतः ॥५॥

agains वतसपरिकल्पन` बोद्धव्यम्‌ |

चतुभिंश्च भारैरुत्तमा पनुः, भारद्रितथैन ` 'खवित्तानुारेण यथायथं ` 'दातव्या। ada धेनु-

धेनुवत्सौ Tareal at? + *श्वेतसूचमाम्बरातरती | °4शुङ्किकणौविन्ञुपादौ ` शुचिमुक्काफलेत्तणो ॥६॥

Se ~ =-=

A यद्गूढमिद् 9 I. 0. wretat, M. 1. प्राग 10 M. P. waz:

A waurting 11 Corrected from M, 7. A 12 waqaat, 1. 0. सपानकां 19 A स्या

M. 7. दाभां व, A उभाभां 14 A कनिष्ठो 15

A पारिभाषिकमतु9

A afanrqetew, 1, 0). afanr- शुषारतो

A शातब्य

M. 1. wavett च, A waer at 1. 0. and M, 2. faa for Vag

I, 0. fe for uf

A ofaqura@eet

सितसूत-“शिरालाविति यथा [ग्रीवा देहेऽवतिषएते],

धेन दानावटः

९२१

सितसूत-'शिरालो ती सितकम्बलकम्बलो ताश्नगरडकपृष्ठौ तौ सितचामररोमकौ

[प्रस्थाभ्यां carted: ]“ विद्र मच्रयुगोपेतौ नवनीतस्तनान्वितौः |

^ [्लोमपुच्छी कांष्यदोहा विन्द्रनीलकतारकौ ॥८॥ सुवण श्गाभरणो राजतखरसंयुतौ नानाफलसमायुक्तो MOTT HUSH |

AAMT! Baza gaat यथाशङ्कि हैमतिलकादिमरिडता-

विद्यर्थः |

गन्धकररडः' ' Ba: ` -कस्तूरीतोषः |

तथा श्वेतपुतारि देष्य-

इ्रयेव' "रचयित्वा तो दीपधूषेरथार्चयेत्‌ ६॥

+ [दी पधूपो पूजोपचारोप-' ara ]

या weal: सवभूतानां या ` °देवेष्ववस्थिता धेनुरूपेण सा देवो मम शान्तिं ' प्रयच्छतु ॥१०॥ "देहस्था या `'हदाणी शङ्रघ्य 7g ar प्रिया धेनुक्पेण सा देवी मम पापं :'म्यपोहतु usa विष्णोवेक्तसि या लचमीः खाहा या विभावसोः |

2 1 ता ति ee [मीति 909 0

1

2 3

en

Corrected from M, P. {, 0. (सिरा तौ, A caraTgut

A ars

Corrected from M. P. [. 0. ottamey, A गकामको Accantfifa

1. 0. reads the bracketed portion as विवा 2@afawa

1. O, reads the bracketed portion 88 दृ्टावाभा। देया टिश्वचयः M. ?. o@argut

A omits the bracketed por- tion

Corrected from M, P. I. O.

प्राख for प्राक

A सुमप्र्छो

A OM AUTA:

1. ~). कम्दरोकोषः

1, (). उजयिन्ना

1. 0. reads the bracketed portion as a Tage पूजोपचार- स्योपलसको

^+ न्स्करणो

A aq Srvcferar

A way भे

1. 0. EST

A S2tat

1.0. wat, M. P. षडा

A zaarefe

२२२

tS

दानसागर

®

चन्द्राकंशक्रशक्राणां या Ta: सास्तु मे "श्रिये ॥१२॥ AGHA या AWA लचमीधनदस्य लदमी्या लोकपालानां सा भ्येनुवेरदाऽस्तु मे ॥१३॥

| [aan या पितृमुद्यानां Al यत्ञभुजाश्च या |

सवेपापहरा घेनु-[सस्माच्छान्तिं प्रयच्छ मे ॥१४॥

एवमाम म्त्य तां यनु] बराह्मणाय निवेदयेत्‌ |

विधानमेतद्धेननां सवासामिह पय्यते ॥१५॥ "यास्तु पापविनाशिन्यः Garza दश धेनवः | तासां aeq वद्दयामि नामानि नराधिप ॥१६॥ प्रथमा गुडधेनुः स्याद्‌ घृतधेनुस्तथापरा तिलधेनुस्तृतीया चतुर्थां जल-'सौज्ञेता ॥१५॥ तीरधेनुश्च वि्याता मधुपेनुखथापरा |

सप्तमी शक्राभेनु-गदंधिपेनुस्तथा्टमी

रसधेनुश्च नवमी दशमी स्यात्‌ खशूपतः ॥१८॥ °[कुम्भाः स्युद्र वभधेनूनामितरासान्वु राशयः HT रसशभ्देन AAT AANA हणम्‌ |

तथा पद्मपुराणम्‌ -

प्रथमा JETT: स्याद्‌ धृतधेनुस्तथापरा | तिलधेनुस्तृतीया चतुर्थीं जलकायिनी ॥१६॥ त्ीरधेनुश्व विद्यावता मधुधेनुस्तथापरा

2. ह,

[, (2. fat, M. 7. reads the entire line ag षन््राकशथक्र- शक्या ` waeutcay at faa

1. 0. & arf’ प्रयच्छत

I. 0. omits the bracketed portion

Supplied from M. P. A reads wat only for the bracketed portion

10

1. 0. ary, M. P. यस्ताः 1. O, oS fsa 1. O. ग्रमो waweg g I. O, omits the bracketed portion Corrected from M. P. A afe for #4 Supplied from M. 1. A omits @

carer ' ˆ -परिमाणानामन्यतमपरिमाणद्रव्यमयो -" सुक्को पक्रणयुतां

धेनदानावतंः

सप्तमी शकराधेनुरष्टमी लवणस्य

९२३

रसधेनु नवमी दशमी स्यात्‌ खषू्पतः ॥२०॥ |] "मत्स्यपुराणे ( ८२।२० ख-२२, २३ ख, २५ ) :- सुवणंघेनुमप्यत्र केचिदिच्छन्ति मानवाः ॥२१॥ नवनीतेन [तैलेन तथैवान्ये] ° महषयः | एतदेव" विधान स्यात्‌ एवोपस्कराः ETAT: ॥२२॥ मन्तावाहनसंयुक्ताः सदा' पर्वणि पर्वणि | -यथाध्रद्ध प्रदातम्या भुक्गिमुक्किफलप्रदा | "श्रमेययज्ञफलदाः सर्वपापहराः शुभाः ॥२३॥ ्रयने विधुवे पुरये व्यतीपाते तथाः पुनः | गुडधेन्वादयो देया `उपरागादिपर्वघु ॥२४॥ श्रतोक्कसमयानामन्यतमे यजमानो गोमयोपलिप्तभूमौ कुशानास्तीप्यं तदुपरि ageed प्रागप्रीवं कृष्णाजिनं sara तत्पाश्वे तथैव ण्खल्पमजिनमा स्तीय्यं '"चतु्स्ताजिने ' 'यथा-

IES CIRCE RIC

धेनं खल्पाजिनोपरि धेनुचतुरथी-' ' [शद्रग्यरमयमु |-क्रोपकरशयुतं वतसमुपकल्प्य aaaat qa दोपधृप्रादिभिरभ्यच्यं 3 या लदमीरियादिमन्तेरामन्त्याचिताय ब्राह्मणाय दथात्‌। तत गुडधेनुदान'"-वाक्यम्‌--अ> श्रयामुकसगोत्राय्ामुक-' 'वेदामु रशाखाध्यायिनेऽमुकदेवशर्मते ea

मतस्यपुराणोक्कगुडयेनुदानफलप्राप्चिकामोऽहमेतां

लप्त्रेणकराजिनश्यधेनुचतुर्थीशगुडमयघृतास्य-

सितमूदमाम्बरन्रतणुक्किकणंक्तुपादमुक्ताफजञेत्तण-सित- *[कम्बलगनकम्ब्रल | -ताघ्र गरड कष््रसित-

1

42 ww

fa Ww

Supplied by conjecture

५. 1). ta ware? मु for the bracketed portion

M. 1. रतदेवं

A रशा

Corrected from M. FP. A aaqraty 1. 0). यथाशब्द

५. 1. अगरेष०, \ अनेक

M. Poland I. O. swat

M. 1. ctqutratfee, A उप aTaTfeo

I, 0. wee

10 11 | 155 11

1 16 17 19

^ तष्स्ता{जन

{. (). यथा दत्मुक्र

A adds शान after this

1. O. and A eye

1, (0, m for the bracketed portion

A 0111118 it

A omits शानं

A वट्‌ for Crane 9

1. 0. gafaataa {07 bracketed portion

the

२२४ दानसागर

चामररोमक-' विद ay युग-नवनी तस्तनचौ मपुच्छकरस्योपदोदेन्द्रनीलतार-एवं शङ्गाभरणराजत- ` सेर-नानाफलोपेतगन्धघ्राणवत्‌ससदहितां कृष्णाजिनस्थभारचतुष्यमितगुडमयीं sara सित- सूदमाम्बराव्रतां alsa णोमिक्तपादां मुक्काफलेत्षणां सितसूल्लशिरालां सितकम्बलगलकम्बलां canteen सितचामररोमिकरां fax aa युगां नवनीतस्तनीं ्लौमपुच्छां कांस्योपदोहा मिन्द्र Tama BIRO राजतखुरां नानाफलोपेतां गन्धघ्राणां गुढथेनं ददानि प्रति- प्रहता eager सावितीं पटित्वा “taf विष्णुदेवतेव्युक्ता यथशाखं कामस्तुतिं पठेत्‌ ° [तत ॐ] aq कृतेतदानक्रमणः प्रतिष्ठायै" तुभ्यमहं दद्धिणामेतत्‌ काशन ददानि प्रतिग्रहीता खस्तीव्युक्ता [धेनुं पुच्छे] गृह्णीयात्‌ मध्यमधेनुदाने भारद्रयपरिमितामुक- दव्यमयीं कनिष्रधेनुदाने भारपरिमितामुकदग्यमयीमिति वाक्यमूहनीयम्‌ घतजलक्तीरमधु- "दधौज्ञुरत-नवनी त-तिलधेनुदनिषु गुडधेनुदानवाक्य एव धेनुचतुथांशगुडमयपदमपनोय कुम्भस्थधेनुचतुर्धीशामुकदव्यमयपदः वतसे योजनीयम्‌ भारचतुष्टयपरिमितगुडमयीमिति- पदमपनीय कुम्भ्येयतपरिमा णामुक्व्यमयोति पदं गुडधेनुपदश्वापनीयामुक्रधेनुपदं धेनौ योज्यम्‌ एवं तिल-शऱराः-लवण-सुवण- धेनूनां दानवाक्ये पेनुचतुर्थीशामुकदव्यमयपदं" वतसे योज्यम्‌ ईयतपरिमाशामुकदग्यमयोममुकषेनुमिति fat विशेषः। खरूपधेनु- दाने तु वह्लक्ंस्यपाताभरणनानाफलग्यतिरिक्तानां धृतास्यत्वादीनां गुडपेन्ववयवत्वेनोपादानात्‌, खरूपधेनी तदनुपयोगात्‌ खरूपधेनुदाने तेषां निषत्तिः तथा गुडपेनूक्रसमये'° गोमयो- पलिप्तमूम्यास्तीणोकुशोपरिस्थापितोक्कृष्णाजिनद्रये पेनुवत्‌सौ प्राङ्मुखौ gua पृथक्‌ स्थापयित्वा सितसूदचम- 'वल्नाद़ृतौ सौवण तिलकायलङ्कतौ कास्यपातप्तदितो हृत्वा पार्श्वेषु यथालाभनानाफलानि दत्वाभ्यय्याचिताय ब्राह्मणाय ॐ'> या लचमीरिलयादि पित्वा mate तुभ्यमन्तमुक्का दयात्‌ मतस्यपुराणोक्कखरूपधेनुदानफलप्रा्तिकामोऽहमेतां लघ्वेण कजिनस्थसितसुद्दमाम्बराव्रतां सौवण।भरणां कांस्यदोदनां नानाफलोपेतां wards ददानि। प्रतिव्रदीता खस्तीव्युक्का सावितीपाठान्ते पेनुरियं हइद्रदेबतेति वदेत्‌ काम.

|, et कणन - Porte wee 2

1 1, 0. fax aga, A युगल 7 1. 0. कराच

2 1. 0. धेनुर्‌ S A oueay

3 A omits the bracketed por- Y A cara tion 10) \ मय for समये

4 ^ पच्छ for the bracketed 11 A गवस्नाभ्वितौ portion 1; A omits it

0० A षे. 1:) ~+ शदृूत्युक्क1 for om

6 1. 0. ewe वतृष, A oqaqy

धेनुदानावतंः २९५

उत्यादिंखोकारान्तं पर्ववत्‌ सुवशंषेनु-्दाने तु॒बदयमाणाग्नेयपुराणोक्तवणघेनुपरि- ारमनुसन्धाय कर्तव्यम्‌ |

भ्रारनेयपुराणे राओवाच

भगवन्‌ प्रोतुमिच्छामि पेनुमाह।त्म्यमुत्तमम्‌ |

यदच्रयफलं तासां *[धेनूनां मुनिसत्तम ] ॥२५॥

वशिष्ठ उवाच | व्याधो aware यस्या राजभृत्‌ पुष्पवाहनः | तां भ्रवच््यामि राजेन्द्र सवेपाप-"प्रणाशिनीम्‌ ॥२६॥ गुडधेनुविधानश्न “(ax पमिह यत्‌ फलम्‌ ] i कृष्णाजिनं चतुदेस्तं प्रारश्रीवं विन्यसेद्धवि ॥२५॥ (२१०।१३ख) गोमयेनोपलिप्तायां दभोनास्तीर्य सवतः | कृष्णं लष्वजिनं तद्वत्‌ वत्सस्य परिकल्पयेत्‌" ॥२८॥ (२१०।१४) Mega कल्पयेदेनुमुदडमुखं तु वत्सक्रम्‌ उत्तमा गुडधेनुः स्यात सदा भारचतुष्टयम्‌ ॥२६॥ (290174) वत्सं भारेण कुर्वीत हाभ्यान्तु मध्यमा स्मरता | भारेण कनिष्ठा चतुर्थांशेन वत्सकः ॥३०॥ (२१०।१६) धेनुवतसो “Asean सितवन्ञ-'समाग्रृतौ शुक्तिकर्णाविन्तुपादौ शुचिमुक्काफलेक्तणौ ॥३१॥ (२१०।१६) सितसूुवशिरालौ तो सितकम्बलकम्बलो | ताप्रपात्रक"-पृष्रो तु सितचामररोमको ॥३२॥ (२१०।२०) fax मोषए-°यु गोपेतौ नवनी त-' ` स्तनान्वितौ 'भ[्तोमपुच्छो कांस्यदोष्ाविन््नीलक्रतारको ॥३३॥ (२१०।२१)

~ ऋ-न

A ग्टामस्तु Corrected from A. 1. 1,0, A rcads the bracketed por- तथान्यस्यो, A तदा earn

tion as Waar सुनिषठत्तमः 8 1. O, न्धराहतो

1. 0. enarz 9 1. (2. ovame, ALD. aya

A ofaarfaay 10 A equraatA |, eo युगाषैत) A reads the bracketed por- 11 1, (). omatferat |

tion as बद्र waa 1६ A omils the bracketed por- 1. 0 परिकश्यन tion

२६

९१६ निसागरः

नानाफलंसमायुङ्घो AYES | इत्येवं रचयित्वा तु धूपदीपेस्तथाचैयेत्‌ ॥३४॥

धूपदीपौ पूजाद्रव्यस्योपलककौ || या लदमीः सवभूतानां या देवेष्ववस्थिता (२१०।२३ख) धेनुकूपेण सा देवी मम पापं व्यपोहतु विष्णोवंक्तसि या लच्मीः खाहा या विभावसोः ॥३५॥ (२१०।२५) चन्द्राकयोश्च या लमीर्धेनुरूपास्ु सा शि | चतुमुखस्य या MAHA TMM ATT ॥३६॥ (२१०।२६) या लचमालांकपाक्षानां सा धेनुषैरदाऽ्छु मे 1 सधा या पितृमुदध्यानां खाहा यक्ञमुजामपि nz vn (२१०।२७) सवंपापहरा पेवसतस्मा दधिं * प्रयच्छ मे एवमामन्त्य तां धेन ब्राह्मणाय निवेदयेत्‌ ॥३५॥ (२१०।२८) | विधानमेतद्धेनूनां “सर्वासाम gard)’ (२१०।२ क) यास्तु पापविनाशिन्यः षव्यन्ते ताश्वु्दश। तासां @eq वचयामि नामानि नराधिपं ॥३६॥ प्रथमा गुडधेनुः स्वाद sata (२१०।११क) तिलधेनुस्तृतीयां चतुर्था सीरमाभिका ॥४०॥ पञ्चमो मधुषेतुस्तु षष्ठी चैवतु शर्करा सप्तमी लवणा Yay रसधेनुखधाष्टमी uv gti AAA Hartge नमी दशमी तथा " [कुम्भाः स्युवरवषेनूनामितरासान्तु] राशयः (२१०।१३क) नवमी तिलवेलेम गन्धैः प्रोक्कासथापराः ॥४९॥

[णी e we roe = ee [

1 A तमैवसुषश्ितो G A oeqatarea, I, 0. न्स्ततषैवा 2 Corrected from A, P. 1. 0. 7 A way

शथे, A fet S Corrected from A. P. A’ & [. O and A, 1. c@ent agra FUTY रसथननां vr मेव fy 4 1,0), qeratfay and [. (3. ayer: पूर... हि for 5) A, reads the whole the b, D,

sentence as समनं aw ani विधानं waza डि

aa दाना बतः

Ray

सवोः समफलाः प्रोक्ता मध्यमोत्तभङ्न्यसाः' सखशक्कितो "sag दरिदस्य WAH ॥४;॥ द्रस्य चतुगुणमिति कनिष्टपेनुदाने ` [दरिद्रस्य चतु, ख] -सुत्तमधेनु-"दानफलं

भवतीदयर्थः।

सुवणं पेजुश्व प्यल उसुवसखश्च चतुर्दश |

"कन्यसाधेश्वराशान्तु TATA सदो्तमाः ।,४ ४॥ NTO सदोत्तमा दरिद्राणां कन्यसा इति सम्बन्धः अनिरशिंङ्कङवणंस्य चतुभिः कन्यका मता एतदेव विधानं स्याव स्षान्तु यशस्करम्‌ ॥४५॥ मन्तावाहन-“संयुङ्का सदा THe cafe aaa ` प्रदावष्या भुह्धिसुक्किफलप्रकाः ॥४६॥ गुडपेनुश्रसङ्गेन [सवोस्वेवं मयोदिता]'° चछशोधयक्तफलदाः सर्वपापहराः शुभाः ॥४७॥ waa विषुवे पुण्ये व्वतोपाते तषा पुनः | गुडधेन्वाद्यो देया ' ' उपराना दिषर्वघ्रु ॥४८॥ कात्तिक्यान्तु तथा माध्यां युगादिषु vag समुपोष्य नरो zara, [सत्तम्याम्बु दिने रवेः ]'° ॥४९।। सप्तम्यान्तु ' "दिने रवेरिति cfaarcafearat सक्षम्यामिलयर्धः | यथालाभं ' वथाश्रदं दस्वा Wa यतव्रतः दिनत्रयं तदाहारे याति विष्णोः परं पदम्‌ ॥५०॥

A "कन्यकाः, I, 0. "कश्पयो:

A Atay

1. 0. तदगुक for the b. p.

A omits टान्‌

1. O.and A qretwqas

A waare, I, (). कम्यत पेपुरा- कान्त

A कन्यका

A dam

1. O. and A Baste

<> OF & 2 tO =

“2

10 11 1२ 1}

14 1)

T. 0, reads the bracketed portion as Gare ममोटिताः

A ख्परागाटिपव्वान्ु, 1. (). खउप- वाकारिपर्व्बसु

1. O. reads the bracketed portion as तत्‌ sweat aye: A omits it

I, 0. खच्रन्वारिल्च्;

A aaraTe

226 दानत्तागरः

"तदाहार इति गधेवुदन्याहारः खक्षपधेनोरभि-'मतगोरसाहार इयः | इह लोके सौभाग्यमायुरारोग्यमेव | वैष्णवं लोकमाप्नोति मरणे स्मरणं हरेः ॥५१॥ amg cacenfo दश चाष्टौ धर्मवित्‌ | “शोकदुःखमाप्रोति दौगेत्यं जायते ॥५२॥ afa पठति इत्थं यः caudate Caras मधु-भमुरनरकारेरचेनं वापि पश्येत्‌ “मतिमपि जनानां यो दद्‌ातीन््लोके “शतमपि विबुधौधोः पूज्यते कल्यमेकम्‌ ॥५३॥ अलोक्रसमयानामन्यतमे गोमयोपलिप्तभूभागे कुशानास्तीय्यं °| तेषामुपरि '' यथोक्त" कृष्णा- जिनमास्थाप्य] ततपाश्वं तथव Veet कृष्णाजिनं प्रसाय्यै "ऽचतुरहस्ताजिने धाशक्कधक्तपरि- माणाना- -मन्यतमपरिमाणद्रग्यमयीमुक्रोपक्ररणयुतां प्रःदमुखीं धेनुमुपक्ल्प्य खल्पाजिनध्नु- चतुथीशद्रम्यमयमुक्तोपकरणयुतमुदडमुखं वत्सं चोपकल्प्य सवत्सां धेनुमुक्तोपचारैः सम्पूज्या- विताय ब्राह्मणाय 8 या लद्मीरिलयादि मन्तान्‌ पटित्वा श्रयादि तुभ्यमन्तमुक्घा दद्यात्‌ श्रागनेयपुराणोक्घगुडधेनुदानफलप्राप्तिकामोऽहमेतां ¬" लघष्वेणक्ाजिनस्थपेनुचतुथींश- गुडमयसितवन्न-' वराव्रत-शुक्किक्णेंज्ञुपाद-मुक्काफलेत्तण-सि तस्‌त- ग्री व-सि तकरम्बलगलक्रम्बल- ताप्नपालक्रपृष्--सितचामररोमक-- विद मीष्ठयुग--नवनीतसन--त्तौमपुच्छ - °कांसयोपदोहैन््रनील- तारक़-नानाफलसमायुङ्क-गन्पघ्राणवतससदितां ` कृष्णा जिनस्थभार चतुष्टयपरिमितगुडमयीं सितवल्नवराव्रतां शुक्तिकणोमिन्ञुपादां मुक्ताफलेक्तणां सितस्‌त-**शिरालां सितकम्बल-ऽगल-

—e

1, 0). warete 12 A खगः

1

2 A Waarert: 15 A aqwatfarr

3 1, 0. ewe: पारसादशार 14 I. 0. यचा cae

4 TO, शोक्ष० 15 ^ omits मन्यत

5 A सम्यक 10 A omits 1४

( ^ cyte 11 A खचका.

7 =I. 0. वाहि 18 A नगवरार्चित

8 I. 0. gfaafe 19 I. 0, facra

9 A' सततमपि, I. 0. मतमपि 20 A कर्िटोषह-दन्द्रमेशतारकषा 10 & ०10०1१8 the bracketed por- 21 1. 0. wart fae.

tion 22 <A 01701६8 चिराला

11 1. O. wee परि 23 A omits गलक्म्बश

a. धेनुदानाषतेः २९६

कम्बलां ताम्रपालक्ण् सितचामररामिको विद्र मौश्रयुगां नवनीतस्तनीं स्ौमपुच्छां कोस्योपदोहा- मिन््रनीलतारकां नानाफलसमायुक्कां गन्धघ्राणां गुडधेनुः ददानि `खस्त्यादिखीकारान्तं पूववत्‌ -नध्यमधेनुदाने भारद्रयपरिमितामुकग्यमयीं कनिष्टधेनु दाने भारपरिमित मुक्दव्य- मयीमिति ` [भारचतुष्टयपरिमितामुक्रद्व्यमयौ मियय स्थाने वाक्ये विशेषः पृरतक्ती रमधुरस- जलनवनोततेलपेनूना' दाने गुडपेन्‌ दानवार्वध एव] भारचलुष्टयपरिमितगुडमयी मिति पदमपनीय “कुम्भस्थेयतपरिमाणासुक्दग्यमयी मिति पद धेनौ योजनीयम्‌° शकर तिललवणपेनूनां कामे भारचतुष्टयपरिमितामुकदग्यमयीमसुक्थेनुमिति पदं धेनावहनीयम्‌ "[चतुथौशगुडमगरीपद- मपनीय चतु्थाशपरिमितामुकदरम्यमयीपदश्च वतसे योजनोयम्‌ ] घृततिलधेनुद्‌ाने तु द।नवाक्ये कामनायामियद्भरपरिमितघतपदमियद्भारपरिमिततिलपदश्च यथाकमश्निवेशनीयम्‌ सुवणं घेनु- दाने चतुदेशसुवणोन्‌ यथाक्रममास्तोययं कृष्णाजिने IT ततपारश्वे पेनुखुवणं चतु्ीशसुवरं खल्पङृष्णाजिने वतसाथं स्थापयित्वा यथोक्तोपकरणां सवतसां घेन कृत्वा दशात्‌ दानवाके श्रागनेयपुराणेक्रसुत्रणधेनुदानकफलप्राप्तिकामोऽहमेतां पेनुचतुशींशङुवणं मयवत्ससहितां 'चतु- augayaa “tafafs विशेषः। चतुःसुवर्णमेनुदान एतां चतुःसुवणंमयोमिति विशेषः | खसूपधेनुढाने तु यथोक्घङृष्णाजिनद्वये प्रादमुखों धेनुमुदद्मुखश्च वत्सं यथायथं स्थापयित्वा यथाशक्कथतकृष्टवत्लेण सितेनाच्छाद्य कांलपालद्रयं दस्वा ननाफलानि पाश्वं दत्वाभ्य- च्या्चिताय ब्राह्मणाय या लचमीरियादि पठित्वा सवतसां पनु" भादि तुभ्यमन्त- मुक्ता दथात्‌ आरआग्नेयपुराणेोक्कप्रयक्तधेनुदानफलप्राप्तिकामोऽहमेतां ` "लष्वेणक्ाजिनस्थ- सितवज्नवर त्रत कंस्यदोहन-ना नाफलसहि त- aqaafeat कृष्णाजिनक्यां सितवसख्रवराग्रतां कांस्योपदोहनां नानाफलोपेतां* धेनु ददानि। प्रतिग्रहीता ' ` खस्तीत्युक्का साव्िितीपाठान्ते गौरियं रशुददवतेति वदेत्‌ कामस्तुल्यादि पूर्ववत्‌ यदा रविवारयुक्कसप्तम्यामाग्नेय- पुराणोक्कगुडधेन्वादयो दीयन्ते, तदा दानदिनपूर्वतरदिने यजमानः safe घरिकाथिकरप्रहर- लये हविष्यं yatssary gal देश उपविश्य "“पादो प्रद्घाल्याऽऽचम्य mega उद्‌हमुखो

i i en eee ~

I 1, 0. warfee 8 1.0. omits wea

2 A म्यं get 9 1. 0. quart afute

3 <A omits the b, p. 10 A wegaurfearsy and omits & 4 1. 0). gareraye {| <A’ omita it

5 A aye 12 1. O. afe

6 T. QO. omits it 12) A न्य

A omits the b. p, 14 A omits it

२३३० द्‌ नसा्मरः

वा हता्नत्तिः wa: सोमो यमः कालः महाभूतानि पच च, श्नाग्नेयपुरासो- -' सबत्‌सानु कषे नुदानकमे मया कतम्य-मिति fag शहीतोद भृरंपाल उदङ्मुखः aged Sua ‘oS श्व “उपोष्यापरदिने श्राग्नेयपुराशोक्ञ-*सवत्‌सामुकषेनुदान-"कभाहं करिष्ये" तत्रो (नियमेन gar) परदिने 'उथोष्यापरदिने ज्ञात्वा ag दयात्‌} तत द्‌ानवाङ्ये भाग्नेयपुरा शोक्सवत्‌ मुश्थेवुदानफलश्रा्िकामो ऽहमेताममुक-श्वेनुमिति विशेव. 1 ase निष्वेवैतेषु दनदिनाद।रभ्य fear कित्‌ धेनुद्रम्बमाताहारदिष्ठेत्‌ खशूपयेञुदाने "त्वमिमतमोरसाहारः |

eres भक eet "षि (षि

1 ^ सवदा aad I, 0, सोपवातामुक 6 1, 0. भेवबङ्रा इड for the

for ङवत्‌साद्शर bracketed portion 2 A गदौतोपूशपाव् 7 A खपोषटय wefan 3 A खपीषम परिष 8 ^+ ewa’ carte 4 1. 0. and A सोपकवाामुक्० 9 A awfugeaivatyre:, I, 0. 6 A ew न्दागेरभिमततमोरसाषहारः

तथा विखषेनुदानम्‌ |

तिलधेनु ` creat स्वेवुःखविना शिनीम्‌ | यां Tear षुनभू यो मये संप्रतिपद्यते ॥१॥ यां दत्वा ब्रह्मश WA: WIE गुरुषालंकः' श्रागारदाही गरदः स्वंपापरतोऽपि शा ५२॥ महा पातकयुक्कोऽसी FR यश्चोपपातंकेः पापशुद्धित्रतं कृत्वा fant ` प्रयच्छति ॥२॥ पापशुद्धि्रतं कृत्वेति यथेच्छप्राजापदयादीना्भन्य-"तमश्च्ठ ` कृत्वेत्यर्थः | श्रनुलिप्ते महीपृष्ठे वञ्ञाजिन-' वमाव्रेते | Og तिलमयीं gen स्ेरलनेरलङ्कताम्‌ wv -खर्णा > gaia पलरौप्केण बा सुराम्‌ गन्धप्राखवतीं राजन्‌ मिष्टान्न-.रसनां तथा wan gata पलरौप्येण वा ` [खुरामिति gaga sated) 'रौप्यपन्ननिमि तद्र बा गुडास्यां कम्मलसूल्लामिद्कुपादा ङिमोङ्किकाम्‌ | पाशतपलश्नक्णां ` द्रातिशदं दन्वमूलद्म्‌ ॥९॥ पश्चाशत्पता णि यह्लीयतर-' ° [सम्बन्धीनि प्राह्याशि]। | [वन्ताथं भूलका द्वालिंशव्‌ ग्राह्याः|

खग्दामपुच्छां कुर्वति नवनी तस्तनान्विताम्‌ फलैर्मनोरमैनचयै्मणि' ° -विद््‌ मभृषिताम्‌ ॥७॥

1 A रदपातकाः 9 <A fanz 5 BERT

2 <A न्तम 10 I. 0, reads the bracketed

3 I, 0. मोप portion as aqaTty पत्राखि

4 A समादठत 11 (0. reads the bracketed

) A waenret portion as Fate भरकगुर-

G 7, 0. ग्वद्ना awe Tangure4: and A as

7 A शुरं for the bracketed zat erate wifaecere portion 12 A weefee, I, (). veratifqo

8 J. O, Saree, A EtaqyE-

३२ दानसागर

तिलद्रोणेन कुवीत ‘aretha g? वत्‌सक्षम्‌ सितवल्ञ-"युगच्छन्नां चार्वज्ञोपशोभिताम्‌ कांस्योपदोहनां “दथान्मन्तेणानेन weary ५८॥ तिलाश्च पितृद्वदया निमिंता-श्चेह गोसवे ब्राह्मणां सतन्मयीं ty’ "केशवः प्रीयतामिति wen एवं दत्वा महीपाल 'पूर्वप्रोक्तान्महाभयात्‌ | श्रात्मानं ganas सवस्तां स्तारयेत्‌ खलु ॥१०॥ यश्च गृणाति राजेन्द्र दरिद्री यज्ञकारणात

पितृन्‌ सन्त।रयेत्‌ सवान्‌ ददतश्वानुमोदकान्‌ ॥११।। दीयमानान्तु पश्यित दातुभिच्छन्तिये नराः। ` सवपापविनिमुङ्घा-'१[स्ते यान्ति परमां गतिम्‌] ॥१२॥

दानदिनात्‌ ` [पूबेतरदिने यथोक्त] -प्राजापलयादीनामन्यतमं eee? कृत्वा दानदिने गामयोपलिप्तभूमो वह्नमास्तीम्य तदुपरि कृष्णाजिनं gard परिभाषोक्गद्रोरापरिमितांसिलान्‌ कृत्वा परभ पोक्त-'"सर्वरनालङ्कृतां ' 'खणंङ्गायुपकरणपदितां तिलधेनुमुपकल्प्य ततप शवं तादक्‌" 'क्रमापितखस्यकृष्णाजिनयेनुचतुथीशतिलमयमुक्कोपकरण सहितं वत्‌समुप-' “कल्म्यार्चित- मचिताय ब्राह्मणाय तिलाश्चेति मन्तं पटित्वा च्रयादि तुभ्यमन्तसुक्का दयात्‌ श्राग्नेय- पुराणोक्त तिलद्रोणमयतिलयेनुदानफलप्राप्निकामो ऽहमेतां वस्राजिनस्थ- सर्वरनालङत- [सुवण THAT | -गन्धध्राण-मिष्टात्नरसन--गुडास्य-सूतकम्बलेत्तपाद्‌--मो क्लिकास्ि-पश्चाशतपतध्रवश- द्रातिशन्मूलक्रदन्तखगदामपुच्छनषनी तस्तनफलभचयान्वित--म शिविद.म--शोभित--सितवल्लयुग--

1 A मादकेन

1.0.

3 A’ °कु्चर

4 1. O, vareray

5 A og स्‌ गोरसा

GO A ब्राह्मणां तन्मयो, [. (). बाह्मसा- सलम्मयां

7 <A केशव प्रियताभिति

8 oA पूबप्रेतां मदाभयायात्‌

9 A टौोयमानन्तु, 1. O. टोममानातु

10

I, 0). reads the bracketed portion as Sacfy arf wi गतिं A Tet qa

A omits this

A waTegai

A wane syste.

A क्रमापितासम्बक

A -कल्पितमविताम

A reads’ ६४०९ bracketed portion as सुषशसुख्जुर

तिलधेनुदानम्‌ २३३ च्छन्न च।स्वन्नोपशोभितक्रंस्योपदोहन-ेन-'चतुथीशतिलमयवत्‌ससरहितां तिलधेनु ददानि केशवः प्रीयताम्‌ खस्त्यादिखीकारान्तं पूर्ववत्‌ | गरूप्यखुरधेनुदानवाक्ये तु वत्‌सविशेषण-

सुवणं-खुरपदस्थाने कूप्यखुरपदनिवेशः* धेनु विशेषण सुवणं खुरामितिपदस्थाने सकूप्यसुरा-

| ऋं |

मितिपद्‌ निवेशनं विशेषः ° [इति तिलधेनु: A owqut’ faaaz- 4 A faas ~ A wag; I, (). ewer. 9 <A omits the bracketed per- 3 A @Urrarxgagyr tion

2 @

सप्तधान्यानि परिभाषोक्तानि

तथा घुतधेनुदानम्‌।

घृतधेनु प्रवदामि तन्मे निगदतः णु

` तिल्लाभावे Jag समुपोष्य यतव्रतः 91]

* [वासुदेवं जगन्नाथं] घृतक्तीरादिना शभम्‌

सम्पूज्य विधिवदभक्तथा तथा कृत्वा श्वृताचिषम्‌ ॥२॥

गम्यस्य सपिधः " [ara पुष्पम ल्यतरिभूषितम्‌ |

कस्या पिधानं कुर्वीति सि तवखछ्रयुगेन वा" ॥३॥

"सुवणन रे दव मौक्किकात्ती ° सुविद्र रं:

श्रो विक्तुमयान्‌ पादान्‌ कलधौत-' "पलेन वा ॥४॥

gaa [ae द्वे] शख चागुरकाष्रजे'" इति श्रतेः सुवणंपलावृतायु- “apa, afar सौवण वाक्तिणी इति श्रतेः "मुक्तागर्भसुवणंयुक्ता्ती घेनुः कार्य्या '°सुविद्र.मेरोएाविति सम्बन्धः। कलधौतपलेन वेति रौप्यपलकृतखुरा

सोवा वाक्तिणी gage ‘age. "काष्टे

' "सप्तधान्यमये पाश्वं शशिप्राणां फलस्तनीम्‌ ॥५॥

^ feast

1. 0. reads the 0. p. as ष्रासु- देव ANAT

1. 2. wattraat

A reads the b, ]), as पष्पमाल्य विभूषितः

A miutfoata, 1. (). धान

1. ().

A सौवगान

1, O. a fa a:

A wtetfateara, 1. (). एटा विक्षबयाम्‌ A न्पदेनवा, I, O, ovata

कुम्भः

क! स्योप-

शशिघ्राणां -"गन्धमय्रघ्राणाम्‌

A wham a

A omits the bracketed por- tion

1. (0). reads cqaatfea, and omits after दति, A owe काम्बोज

A "्काम्बोजणृद्धौ, 1. (). oateyy A मुक्रागजस्यषन्द्रस्ता चे

A सविद्रूमैरोष्टमिति, I. 0. afaz - भेवौषटापिति 1. 0. atyee

न्काम्बोज

1. ^). सप्तैतान्यमये

I. 0). कमेरसमघ्राखशां

घृतधेनुदानम्‌ २३५

तद्रच्छकंरथा frat गुड्ीरमयं मुखम्‌ कम्बलं wine रोमाणि सितस्षपेः ॥६॥

कम्बल त्लौमलाश्रलमिति ्षमाभववध्वं गलकम्बलं लङ्गलञ्चेति सम्बन्धः |

त।!घ्पाव्रमयं पृष्ठ दयाद्धेनु' नराधिप |

'[तद्वदतसन्च विप्राय प्रीणयेच घृतार्चिषम्‌ | wen “Cat ममोपकाराय गृह्णीष्व त्वं द्िजोक्षम ¦

प्रीयतां मम देवेशो धरतार्चिः पुरुषोत्तमः ues

या देग्योऽगरतवादहिन्यो घ्रतक्लोरवहाः शुभाः |

vat लोकनिवासिन्य--स्ता मां रन्तन्तु दुष्कृतात्‌ wa "दत्युदाहय विप्राय दद्याद्धनं नराधिप |

"द्त्त्वेकरातं विप्राय घृतादारः फलं शणु ॥१०॥ पतन्ती रवहा नयो यत्त पायसकदमाः

fay लोकेषु पुरयेषु qaaday जायते ॥११।। पितुहृद्ध [च ये] सप्त पितरस्तस्य येऽप्यधः | तांस्तेषु TT लोकेषु `नयेयुक्त मङ्गलः ॥१२।। सकामानामियं व्युष्टिः कवयिता व्रृपसत्तम निष्कामोऽपि [परं याति| विष्णुलोकमनामयम्‌ 193i

अभो्टपुरय-' "दिनात्‌ aaa कतनिदयः पूर्वैवद्ध विष्यभो जनादिकं कृत्वा सूर्योदिदेवताभ्यः सोपवासागनेयवुराणोक्तवासुदेवघ्रतक्ताराभिषेकषूजादहोमपूवेकदानोत्तरघतादारसदितं धृतधेनुदान- कम fata aged क्यात्‌ श्व " 'उपोष्यापरदिने वाघुदेवप्रत-' *क्तीराभिषेकपूजादोम- पूर्वकदानोत्तरेकदिनघरताहारत्वसदहितमाग्नेयपुराणोक्कष्तधेनुदानक्माहं करिष्ये ततो नियमेन

aan

~ on *

1 A reads the bracketed por- 6 I, ©, reads the bracketed tion as तदहदत्‌ सखन्व विप्राय प्रखयैष portion as मपे तारित and [. 0. as तावहत्‌- 7 A मधैसुक्रमक्लशः सख्य wae uTeta दताङिषं 8 <A दरिः

2 I, 0. and A wat 9 I, 0. १९५१8 the bracketed

3 I, 0. carat portion as at «tf

4 1. O, aegqutTys 10 1. 0. -जिदिनात्‌

I, 0. दल्वकरात्नि 11 A wate परिनि

12 A aire

२३६ दानसागर

सुप्त्वा ऽपरदिने कृतनिय उपोष्यापरदिने प्रातः ज्ञात्वा वाघुदेवप्रतिमां शृतच्तोराभ्यां ` ज्ञापयित्वा यथाशङ्कि धरताचिषे नम इति गतम्पूज्याभ्निमुपसमाधाय घृताचिषे खहेलाज्यं हुत्वा शदो ब्राह्मणद्वारा होमं afar गोमय्रोपकतिप्तभुभागे ध्रतकुम्भं पष्पमालालङ्कतं “स्थापयिता रतपरनुमुक्तोप-"करणयुतामुपरक्लप्य "तच्चतुर्धीशेन sda उक्तोपकरणसदहितं Yared "[वत्‌स- मुपकल्प्य सवत्सां] भ्वेनुमचिताय ब्राह्मणाय एतां* ममोपकारायेति शछछोकदयं परित्वा भयादि तुम्यमन्तसुक्ग TAT | द्मारनेय पुराणोक्तङृम्भपरिमितपेनुदानफलप्रा्तिकामोऽदमेतां

धेयुचतुर्धीशकुम्भस्थघतमय ' "-वुष्पमाल्यभूषित--" 'कास्यापिधान- सितवच्नयुगच्छादितसुवणात्रता- गुठकाप्रशङ्गमौक्तिकसदि तसौवणोक्ति--- gala मौ -' “युगेक्तरोप्यपलकृतपादसप्तधान्यपाश्वंक- '“गन्धध्राण-फलस्तनश करा जिह्व. गुडक्तीरमुखक्तौमगलकम्बललान्नूलसितसर्पपरोमक-ताम्र-'°पाल्त- के ` धषठवत्ससहितां घरतकुम्भमयीं पुष्पमाल्य विभूषितां ' 'कंसोपरदो्ा सि तवल्नयु गच्छतां उवण।- दरतागुक्काष्रङ्गौ मोक्तिकं '*सदितष्ठवणाक्तियुगां विद्र. मौष्ठोभिक्लरौप्य- ण्पलपादां सप्तधान्य- पारशवाः “"गन्धघ्राणां फलस्तनों शर्करा जहां गुडक्तीरमुखीं ौमगलकम्बललाज्गलां सितसषपरोमक्रां ताघ्रपातपृष्रं gata’ ददानि। परता्चिः प्रीयताम्‌ खस्लादिम्बीकारान्तं पूवेवत्‌ ततो यजमानो °'पृतमात्रेण पारणं कृत्वा anata नियतः ata महाभारते (श्रनु--५७।३ =वन--१८६।१ ३) = सुदक्तिणां काव्नच।रश््रीं कांलोपदोदां द्रविणोत्तरीयाम्‌ | धेनु" तिलानां *azat द्विजाय लोका वसूनां सुलभा waa ॥१४॥

दविणोत्तरोयामिति यथाशक्ि-*'बुव्रणावलवघ्नाव्रतामिलयभैः। अत परिमाराविशेषा- 1 <A जपित्वा 12 ^ omits यग I. (). सम्पूज्यादिः° 1“ A 11९13 दू मोष्ठ 81 omits यु गेच्च + ^ गमयित, 1. (), matte 14 ^ RY To लिप्त9 123 [{. (0. wae 4 A waafaat 10 A ataafeat 0 ^ गकरकासुपकण्पा 1 1. (). कांस्योपधानां G 1. 0. तश्तुधभागेन 13 A afeai 7 Areads the bracketed por- 19 <A omits Ye tion as सुपकल्पा 20 A Bat, 1. 0. कपू रघ्राखां 1. ^). aqafeatafe ara 21 7. ^). तेन पारणां 9 I, (). and A यश्रा <> 1. 0). faty 10 ^ omits मय ~ 1. 0. ददते

11 A कांसयाभिधान 1 (). कांस्योपधान 24 A सुवणश्वस््राठतामित्वधः, I. 0). सुवणकमख्च लवस्त्राञ्चला मित्य:

gaa नदानम्‌ २३५७

श्रतेरपेक्तायां मतस्यपुराणांक्ततिलघेनुपरिमाणम्रहो बोद्धव्यः ` मतस्यपुराणी यतिलघेनूङ्क- ति परिभाखणानामन्यतमपरिमाणतिलरारिमयीं तिलधेनुमुक्तोपकरणयुतामचसितामचिताय ब्राह्मणाय अयादि तुभ्यमन्तमुक्ता दद्यात्‌ महाभारतोक्ततिलधेनुदान-"फलप्राक्चिकामोऽदमेतां तिलराशिमयीं ‘saat कांस्योपदोहां द्रविणोत्तरीयां तिलधेनु ददानि। सखस्यादि- स्वीकारान्तं TIT) खदत्तिणामिति भ्रवणाचात यथाशक्ति 'बहुदस्तिणादानम्‌ |

“[ इति gata: 1 |]

1 <A reads aygrafe before this 5 A wa for बू

2 A omits G I, O, reads the bracketed 3 <A omits it portion after विष्णुस below + 1. 0. gare and A omits it

विष्णुधर्मोक्तधेन॒दानानि।

अथ जलधेनुदानम्‌ | विष्णुधमें :-- जलधेनु प्रवच्त्यामि प्रीयते दत्तया यया | देवदेवो हषीकेशः Vai: सवंभावनः ॥१।। जलकुम्भं awe सुवर्णरजतान्वितम्‌ ^[रन्नगभं सतोयन्तु प्राम्यधान्य]-समन्ितम्‌ ॥२॥ सितवल्लयु गच्छम' दूवोपल्ञवशोभितम्‌ कुष्रमांसीमुरोशीर-"बालकामलकेयु तम्‌ 130 ्रियङ्गपतसहितं सितयज्ञोपवीतिनम्‌ | सच्छलोपानहञ्येव दर्भविष्ररसंस्थितम्‌ ॥४॥ चतुभिंः dad भूयस्िल-'्पावैश्चतुदिशम्‌ पिहितं धिपावेण घृतक्तोदरवता "मुखे ॥५॥। उपोषितः समभ्यच्यं वासुदेवं जनेश्वरम्‌ पुष्पधुपोप-ण्वारेस्तु यथाविनवमादनः'” ॥६॥ सङ्कप्य जलधेनु कुम्भं तमभिपूज्य | पूजयेत्‌ वत्सक तद्वत्‌ कृतं PIAA बुधः ॥७॥ amid agey 'सम्यद्‌ निमाय इयर्थः |

एवं ` " [पूज्य च] गोविन्द जलधेनु ' ' सवत्‌सकराम्‌ 1 [सितवल्नधरः शान्तो वीतरागो विमत्‌रः] usu

1. O. मया S Aq 2 T, 0. सर्वशः 9 1.0, cerca I. (0. reads the bracketed LO A oe: portion as रब्रगठभमगेषे्त प्राम्थ- ll LO. कतमयं

व्याये; 12 A सम्यक निमय

^ नकनक्षामर्कोपुत। 13 1. 0. सर्पूज्य for the b. p. 1. ^). dferat x fase 14 A सवतसिक्ा, I. 0. सवत्सकः A पत्र ° 159 <A omits the b. p.

ao +>

I, 0, प्यति

कृतं पा afea इति ` "स्तुतिः 'सुय्यादिदेवताभ्य कतेग्यमिति faatgq सङ्कल ` ' "कुप्यात्‌

जलधनुदानम्‌

दयाद्धिभ्राय राजेन्द्र stad जलशायिनः।

जलशायी जगद्योनिः प्रीयतां मम केशवः wert

इति stare भूनाथ विप्राय प्रतिपाय ताम्‌

` [ अपक्तान्नाशिना स्थेय] महोराल्मतःपरम्‌ 19011 aaa विधिना दत्त्वा जलपेनु' नराधिप

सर्वान्‌ कामानवाप्रोतिये दिव्याये .मानुषाः ॥११।। शरोरारोग्यभावाधाप्रशमः सर्वकामिकः

aut भवतिं दत्तायां 'जलधेन्वां संशयः ॥१२॥

श्राहादहेतुजननं [दानानां नास्ति] तादृशम्‌

"जलय्नुयंथा amt जन्मान्येकोन-ग विंशतिम्‌ ॥१३।।

* [च दादोन चेवात्ति] -न मोहो विप्रजायते |

श्रमि जन्मसदहघेषु जलधेनुप्रदा यिनाप्‌ ॥१४॥।

एकजन्मकृतं वाञ्छा तिजन्मोत्थं समाहता

सप्तजन्मकृतं पापं हन्ति दत्ताम्बुगौतर राम्‌ aya

ASH जलधेनुदानेच्छामातम्‌ पक्जन्मकृतं पपंहन्ति समाहूता "सम्भरतीकृता जन्मत्य-

उपवासपूवेकं

पक्रान्नाशनसदहितजन्येनुदानकमोहं करिष्ये | प्रातः ज्ञात्वा wate: प्रशान्तचित्तो '"यथोक्तोपचारेवांसुदेवम्‌“ॐ aaa केशवाय नमः"

A अग्नाश्िनस्त for the b. p. 1. O, tar

.५ मानवः

A Weed qa:

1. QO. reads the portion as atfe fare

A जख्धनु यथा

1. (0). ग्सप्तति

I, (0. reads the bracketed portion as टाष्टो 4 mat नाति

bracheted

() 10 11

+)

13 141 lo 16 17 18

' ।द्‌ानदिनपूवंतरदिने Gaara! * हविप्यभोजनादिकं'" कृत्वा विष्णुधर्माक्कवासुदेवपूजपूर्वकर-' "जलधेनुदानक्र्म मया

श्र 17 उपोष्याप्ररदिने वाखुदेवपूजापूर्वकदानोत्तरा- ततो नियमेन सुप्ता परदिने उपोष्यापरदिने

[. 0. सं 01]%

1. (). जरते;

I 0, arafzageafes; A atagza -atiea

A omits it

LO. efrarearntfe

A qaifezrat

A omits Sayer

कुयु :

A पौष्य परिभ

A omits यथो

२४० दनसागरः

हति सम्पूज्य यथोक्कणां जलप्र जलवतुर्धमायष्तमयवत्सतहितायुपकल्प्याचिताम विताय ब्राह्मणाय जलशायीलयादि मन्त" पठिता अयादि तुभ्यमन्तमुक्ा दयात्‌ क्ष्णु- धमेक्तजलयेनुदानफनलप्राप्िकामोऽदमेतां सुवणंरजतान्वित-रलगर्भ-प्राम्यधान्यसदहित-सितवच्न- यु गच्छन्न--वूरवापज्ञवशोभित-कुष्टमांसीमुरोशीरबालकामलकप्रियङ्क--"पतसहि त--" सि तयन्ञोपवी ति-- सच्छतोपानत्‌कः-दमविष्टरस्थ-तिल-'्पूरंपात्रचतुष्टय-यु त--श्वृतमधुसहितदयधि-श्वात्रपिहितानन-- धेवुचतुर्रीश-दृतमयवतससदित-खवणेरजतान्वित-' 'रन्नगभे-प्राम्यधान्यसदित-'*सितवन्नयुग-- च्छन्न -दूवापज्ञवशोभित-कुष्मांसौ- *सुरोशीरबालकामलकत्रियङ्गसदित-सितयज्ञोपवी ति--सच्छतो-

पानत्‌कर “--द्‌ भविष्रस्य--तिलपूणंपा्चतुष्ययुत ' ".घृतमधु-- °युक्द धिपाल्पिहितानन जलकुम्भ - | मयी जलधेनु ददानि। खस्यादिखीकारान्तं पूर्ववत्‌ तनो यजमानोऽपक्रान्नेन कृतपारणो

नियतस्तमदटोरा तं नयेत्‌

7 [इति जलधेनु: |

{ A omits it

2 N'omits सताम

3 [. (). ve for va

1 A: ्ितयज्ञोपथोत LO, यस्ोपक्ौतर

9 A गसच्छत्ोपामतयुक

G A qa for पूगपाव

{ A Faq

S 1. O, agefea before this

Q <A utafafearaa: I. (). पाता- fatwa

` 10

11 1: 19 14 19 16 17

A fafea for wa

1, 0. वत्सं for रत्र

A omits सित

A omits सुरोशौर

1. O, रसच्छव्रोपानफ

A omits यत

A «fara

A omits the bracketed por- tion

अथ तिलधेनुदानम्‌ | तथा *~- तिलधेनु" प्रवच्यामि केशवप्रीणनं 'परम्‌ “दत्ता या स्याद्‌ यथा चास्या नरेन्द] विधिरत्तमः ॥१॥ यां द्वा "ब्रह्महा ate: पितृघ्रो गुरुतल्पगः | “श्रागारदाही गरदः सर्वेपापथुतोऽपि च” ॥२। महापातकयुक्तो वा “YR वाप्युपपातकैः `स मुच्यतेऽखिलैः पापे विष्णुलोकरण गच्छति ॥३॥ ^श्रनुलिप्ते महीपृष्टे वश्नाजिनसमात्रेते | धेनु" तिलमयीं कृत्वा aac: समन्विताम्‌ ॥४। श्मजिन कृष्णमरग।जिनम्‌ खणं शक्रीं रूप्यखुरां गन्धघ्राणवतीं शुनाम्‌ | fasrafaat कुर्वीत "गुडास्यां सूलकम्बलाम्‌ ws सूत्रकम्बलामिति सूतमय- "गलकम्बलाम्‌ | SUT AAI कुम्यौन्मुक्ताफलेक्णम्‌ | प्रशस्तपन्रश्रवणां ' ' (nazear'’ मनोहराम्‌ |] ug ' ' | प्रशस्तपतं यज्ञीयतरपतम्‌ | घमग्दामपुच्डां' ` Hala नवनी तस्तनान्विताम्‌ | फलेर्मनोहरेभचयर्मणिमुक्राफलान्विताम्‌ ॥५॥

7 == मकनन

1 I. (). पर, A तचा 0 A गख्स्या

2 A reads the bracketed por- 10 A गगरकम्बखा, I. 0, caesar tion as यत्त यास्यायश्ा वा erates 1] 1. (). 7९०५8 the bracketed

3 A बाह्कशा | portion as Weewaay शुभाः

4 J. (). wareeret 12 A weer

9 I. 0. वा 13> A omits the bracketed por-

6 LO, युतो tion

7 A समुनृखपाताखिश; 14 I. 0). ष्याः

8 A ware I, 0. अध.

३१

१४२ गसागर्‌ः

तिल्ोशेन कुर्वीति meta तु वत्‌सक्रम्‌ [वरवश्नयुगच्म्नां चार्च्छत | -समन्विताम्‌ ॥८॥ tend स्थानसम्पन्नां कृतवा श्रद्धासमन्वितः | कांस्योपदोहनां दयात्‌ केशवः प्रीयतामिति ven सम्यगुचाय्यं विधिना दक्त्वैतेन नराधिप सर्वेपापविनिमुक्कः पितरं पितामहम्‌ ॥१०॥ प्रपितामहं तथा पूरवैपुरप्राणां चतुष्टयम्‌ श्रात्मानं “तनयं Na sna तदधच्रयम्‌ तारयेदबनीपाल तिलयेनुप्रदो नरः gai यश्च गृणाति विधिवत्‌ तस्यापि विविधं फलम्‌ | चतुदश 'तथाये दद्‌तधानुमोदकाः ॥१२॥ दीयमानां प्रपश्यन्ति तिलपेनुश्च ये नराः) "तेऽप्यघौघविनिमुक्राः प्रयान्ति परमां गतिम्‌ ॥१३॥ प्रशान्ताय सुशीलाय तथाऽमत्‌सरिणे बुधः, तिलधेनु नरो दयात्‌ वेदल्ञाताय afad uae "वेदक्लाताय कृतसमस्तशाखाध्ययनाय धर्मिणो खधर्मानुषएरायिने त्रिरातं यस्िलादारस्तिलिधेनु" प्रयच्छति | 'दस्वेकरात्च नरस्िलानत्ति नरेश्वर ॥१५॥ -दानाद्विशुद्धपापक्य तस्य पुरयवतो त्रप चान्द्रायणादप्यधिकं शस्तं तत्तिलभक्तणम्‌ ॥१९॥ रत पूर्वोत्तरदानयोवासुदेवपूजाध्रतेरता-' ' [पि केशव | Saad केशवपूजा कतमया दानदिनपूवैचतुर्थदिने प्रातः ज्ञात्वा ' -गृहीतोद्कपूणताम्रपात्र उदच् खः aged कुर्यात्‌

11)

1 ^ reads the bracketed por- 7 1. 0. wacked 1101) ५8 सुवगायुगमर्चलाः qWayy + 1. 0. दानादिशुदपापस्य 2 1. () प्रपितिामशे ) 1. (). gaara पाद्दयधिक A तरभन्‌ 10 1-0. eta + A war 11 J. O. reads the bracketed 5 1. 0. autaqrafaa ar: portion as धिके एव G A ®eqrara 12 1, (0. and A wetter:

तिलधेनदानम्‌ २४३

अयादि ` तिराततिलाहाररूप-प्राच्यङ्गदानदिनतिलाहाररूपोदीच्याङ्ग-सदहितं विष्णुधर्मो्क- तिलधेनुदानकर्माहं ' करिष्ये वतस्तहिनमारभ्य faced तिलाहारो भूत्वा चतुर्थदिने प्रातः areal केशवाय नम इति यथाशङ्घुथप-.चरेवासदेवं 'सम्पूज्योक्ृकर्पा तिलपेनुमर्चिंताय THETA ब्राह्मणाय केशवः प्रीयतामित्युचचाय्यं श्रथादि तुभ्यमन्तसुका zara विष्णुधरमोक्रितिलधेनुदानफलप्रा ्िक्रमोऽहमेतामास्ती शेवल जिनस्थतिलाढकमय---सवेरलालङ्कत- सुवं “गङ्ग -रूप्यखुर-गन्धप्राण-मिष्टात्नजिह-गुडास्य-सूतरमयगलकम्बलेन्ञुपाद --ताम्नपषर-मक्ताफले- तशण--प्रशस्तपलश्रवण-'फलदन्त--खग्दामपुच्छ--नवनी तस्तन~*फलमूलरललमुक्षान्वितवतससहिता- मास्तीण*-वज्ञाजिनस्थतिलद्रोणमयीं स्वैरन्ालङतां ` "सुवणं "ङ्गी रूप्यखुरां ' 'गन्धधघ्राणां मिषटान्न- जिह्वां stat सूज्ञ-' गलक्रम्बलामिक्तृपादां ताम्रदष्रा मुक्ताफलेच्षणां प्रशस्तपतश्रवणां ` फल- द्न्तां Mages नवनोतस्तनीं वल्नयुगच्छन्नां फलमूलरनमुक्ता-' *कलच्छलकास्योपदोहनान्वितां धेनुं ददानि खस्यादिष्वीकारान्तं पूर्ववत्‌ ततो यजमानस्तिनमान्नादार-'ऽस्तहिनं नयेत्‌

A omits विरात्र 9 [. (). and A carata 2 JT. (). wrarmc 10 ^ omits it 3 ^+ ofearmand [. 0, ofe#arg It 1. 0. omits it 4 AX ग्डानमल््‌ 12 A omits गख 5 [. (). न्वाभरसर० for न्यार० 1.1 ^ omits it 6 1,0, पूवौक्रङूपा 14 1. ^). -फखाज्िता for -wowa 7 II, 0. weew. 15 A owt’ faa’ 8 I, 0), ग्व्रमुज्ाफशान्वित्‌°

अथ घुतधेनुदानम्‌ |

तथाः

तिलाभावे तथा Taz Tata ` यतव्रतः येन भूप विधानेन तदिहैकमनाः शणु ॥१।। वासुदेवं जगन्नाथं घृतक्लीराभि-षेचितम्‌ | सम्भूञ्य पूर्ववत्‌ "पुष्पगन्धधुपादिभिनेरः ॥२॥

पूर्ववदिति भद्या्तिशयेनेयैः |

अ्टोरालोषितो [नाम्ना शअ्भिस्तूय]' धताचिषम्‌ |

ग्रहोराल्लोपितः सन्‌ धृता्चिनीन्ना घृताचिषे नम इत्येवं गन्धपुष्पादिभिवोुदेषरप्रतिमां

पृतक्तीरक्नपन-पूरवकमभ्यच्यं [ येन केनचिद्‌ वैष्णवेन स्तवेन |“ waa: | 'गब्यस्य सपिंषः कुम्भं पुष्पमाला विभूषितम्‌ ।\३॥ कास्योपदोदह संयुक्त सि तवच्नयुगेन '[हिरणएयगभंसदितं मशिविद्र ममौक्तिकंः vit STAAL पादान्‌ खुरान्‌ रूप्यमर्यास्तथा

सौव चाक्तिणी कुय्योच्च्ते चागुरुकाष्रजे ॥५॥ सप्तधान्यमये पाश्वे पत्रों वापि कम्बलम्‌ | कुरयौततुरप्ककधुरेप्रौणं [फलमयांसतनान्‌ ॥६॥

पल्लो '"धोतकरौकेमवस्तं कम्बलं ' 'गलकरम्बलं तुरुष्कः ' -सिशिकः

A naam:

A षेव

A yer wager hefiat:

I.0, reads the bracketed, portion as traTafaeqy

A omits it

1. 0. वेषककेनविहवावेन gta for the bracketed portion

1. O, rare

8 A omits the bracketed por- tion

9 I 0. फलमयीसखनान्‌ ond A फलमयान्‌ स्थानान्‌ for the brac- keted portion

10 A भौतकेषेयवस््न, I. (). धौतको- कारकपटः

11 1, 0. गजकम्बल

12 A खिन्दुक

सर्वोत्कृष्टं "न्यायाजिंतमुपादाय निमिंतमियर्ः |

PRE CAG |

१४५

तद्च्छकरया fast गुडक्ञीरमयं "मुखम्‌ aay लाङ्गलं रोमाणि सितस qq: | MANAAT प्रष्टं कुयात्‌ श्रद्धासमन्वितः ॥७॥

SEAMS AEA Zara नराधिप

तद्रत्‌कल्पनया धेन्वा घूतवत्‌सं प्रकल्पयेत्‌ Ue महल्प्येति सम्यक कल्पयित्वा -सम्भ्रतीकृत्येदर्थः | "तं विप्रन्तु 'समानारय मनसेव "परता्िषिम्‌ 3 कल्पयित्वा °ततस्तस्मे प्रयतः प्रतिपादयेत्‌ ॥६॥ एतां ममोपकाराय गृह्णीष्व त्वं द्विजोत्तम प्रीयतां मम देवेशो ga: gees: ॥१०।।

इत्युदाहदय विप्राय देयाद्धेनं नराधिप |

पृतवल्नसुवर्णानां सम्यक्‌ कल्पनया कृतम्‌ ॥११। ga सम्यडनिहूपितं घ्रतवत्‌सधेन्वादि दोषरहितं ` [वल्नमुतङृष्टं केशर दिरहितं| gaa

दत्त्वैकरातं सथित्वा घृताहारो नराधिप, मुच्यते सर्वपापेभ्यरस्तदा दानफलं A ॥१२॥

घतक्तीरवहा नयो यत्र पायसकदेमाः |

lag लोकेषु लोकेश , 'पुगयक्ञेतेषु जायते| ॥१३॥ Vfageg: aaa सप्त [चावरानपि सप्त च] तांस्तषु तेप लोकेषु नयद्यन्तक्रटमषः UI सकामानामियं व्युष्टिः कथिता नृपसत्तम |

' *व्रिष्णोर्लकिं नरा arfea ' ऽनिष्कामघ्रतभोनुदाः ॥१५।।

^ शुभः

A सम््तिङ्नल्पेधः

1. 0). weg fan

A समामाय

1. 0). eatfaa:, A watfea A सतस्तस्य

1. 0. सतवतसाभिरप्रादिदोषरह्हितः I. (). qe forthe bracketed portion.

1. 0. न्याया तमुपायविनिभिता- fray;

10)

11 le

1}

14 15

1. 0. reads the bracketed portion as नैष लोकश्रवत्‌पून्यो q Fay प्रजापत

A Feagganrat

1. (). विषह

1. (). reads the bracketed portion as खाचराव्रपि gary

1. 0). faq खोक,

1. 0). निष्कामा

९४६ दानसागरः

दानदिनपू्व॑तरदिने 'पूर्वैवद्धविभ्यभोजनादि कृत्वा सूय्योदिदैवताभ्यः सोपवासविष्णुधर्मोक्ञ- वासुदेवधृतक्तीरल्नपनपूजापूर्वक[ष्रतथेनुदानक्म मया कतेग्यमिति fata aged कुर्य्यात्‌ श्व उपोष्यापरदिने विष्णुधरमोक्कघृतायिष तक्तीर-लपन-पूजापूैकं] दानान्तरेकरातधृता- हारत्वसदहितं धरतधेनुदानकर्माहं करिष्ये ततो नियमेन सुप्वाऽ्परदिने उपोष्यापरदिने mea वासुदेवं घृतक्तीराभ्यां afar gna नम इति यथाविधि सम्पूज्य केष्णवस्तवेन "स्तुत्वा यथोक्करूपां प्रतपेनुः ^तचतुर्थ॑मागकलिपित-°तद्र.पवत्‌ससदिता-°मचितामचिताय वरिद्यातपःशालिने घृतायचिरयमिति ध्यातरूपाय ब्राह्मणाय vat ममोपकाराय ईदयादिमन्तं पटित्वा श्रद्ादि तुभ्यमन्तसुक्रा दद्यात्‌। विष्णुधरमोङ्कघ्रतभेनुदानफलप्राप्िकामोऽहमेतां धेनुचतुर्भागधृतकल्ित--पुष्पमाला-~' ्रिभुष्रित- कास्योपदोह--सितवल्लयुगाच्छारित---हिरणएय-- गभेमणिविद्र ममौक्लिकसदितेक्तयष्टिमयपाद-'रौप्यखुर-षौवणाक्तियुगागुककाएमयन्ञ--सप्तान्य- पाश्वद्रय-पत्रोणंगलकरम्बल-तुरष्ककपू घ्राण -फलस्तन-शकंरा जिहव--गुड ्तीरमुख--त्तौमसूबलाङ्गल- सितसषंपरोमक-ताम्रश्ष्-वतस्षदहितां गव्यधृतकुम्भमयीं पुष्पमाला-"विभूषितां कासोपदोहां सितवल्र-' युगाच्छादितां हिररयगभों मणिविद्रुममुक्कासदहितामिज्ञुयश्ि-' "पादां रौप्यखुरां सीवणा्तियुगामगुरुकाएटशणङगं सप्त-'*धान्योभयपाश्वीं पत्रों गलकरम्बलां तुश्ष्ककप्ूरघ्राणां फल- स्तनौ शकराजिहां गुडक्तीरमुखीं तौमस्‌ूललाह्गलां सितसरपैप-' "रोमकं ताम्रपात्रं gata ददानि। खस्यादिखीकारान्तं पूववत्‌ | ततो यजमानो घृतमावाहारस्तदिनं नियतोऽति- वाहयेत्‌! *

1 1.0. पूर्व्ववम्‌ इविष्याद्ाराटि 9 [. ^). मभूषिताः

2 <A omits the bracketed por- 1O \ गुगक्छाट्ितिा, 7, O, युगादि- tion टता

4 1. (). कत्व 11 1. (). eter’, A "पादा

4 <A ATA 1 A न्धान्योपभोगपाश्ा

0 A तदभव 13 1. (). and ^ ऽरेमिक्षाः

( A omits मचिता 14 oA नियतो aretq, I. 0. faaa-

1,0. नभूषित० तोतिवाडयेत्‌

8 A omits tra

विप्णुधर्मोत्तिरोक्तमेनदानानि | अथ घुतधेयुदानम्‌ |

विष्णधर्मोत्तरे (३।३०७।१-१५) :-

घृ तघेनुप्रदानश्च निबोधत द्विजोत्तमाः

पि + ¢ गव्यस्य सपिषः कुम्भं पृणन्तु परिकल्पयेत्‌ ॥१।। ' कलसश्च तथा पृण तस्या TAA प्रकल्पयेत्‌

"कांस्योपदोदहसं छन्नौ faaaa-qal तथा urn

'हिरिरयगभौ कतेग्यावनुलिप्तौ बाह्यतः इक्यष्िमियान्‌ पादान्‌ -खुरान्‌ कूप्यमर्यास्तथा ॥३॥

| ्रनुलिमौ [च गन्धेन] यथेच्छ-'चन्दनादिना ॥।

सौवण चा्िणी कार्यं “ङ्गं चागुरुकाषएरजे ॥५॥ -

A £ sy सप्तधान्यश्च ESA तस्याः पाश्वं TAH कृतः

तस्याः W2a Bea कम्बलन द्विजोत्तमाः ॥५॥

कुर्य्यात्‌ तुरुष्ककपू AT कलमयां स्तनान्‌ |

तद्रच्चछरकरया fast गुडक्तीरमयं मुखम्‌ ॥६।। whaqay aaa रोमाणि सितसष्रपेः

ताग्रपालमयं ge कृस्याच्छु द्वा-' "समन्वितः sit “vafgrad कृत्व) धृतक्तीरा भि~ “वेचनः ' हरिं ' 'घृतार्यिषेत्येवं नात्रा संपूजयेद्रिभुम्‌ ॥८॥

1 A फलरू्च

2 I. 0. कांस्यपिधानषंडब्रौ

ub 1 , 0). न्पुरो

4 + fevermit, 1.0. दिरवयनाभौ

oO TO, खदा

b [. (). omits the bracheted portion

Awsafor 4

8

9 10 11 I? Ll} 14

४, 1). omits the b. p. 1. O. outat

I. 0). ogafaa

A Vag वच

A 0@4

1, O. ofa, A ofa:

I, 0. natfa aaa

२४८ QT:

'|ततस्तु गन्ध ] -वल्ञान्नधूषपुष्पा दिभिन॑रः

gaa ° [दीपनं दयात्‌] तथैव प्रतार्चिषः +

होमं विप्रा- स्तथा gary ‘aa विप्राय भक्तितः ॥६॥

पताचिःप्रीतये विप्रं कल्पयित्वा श्ृतार्चिषम्‌ |

"TRUM तां दत्वा धृतादारो भवेन्नरः ॥१०॥

विसुक्कः सवेषापेभ्यो लोकानाप्नोति शाश्वतान्‌

श्रनेन विधिना दर्वा सोपवासो नरः शुचिः ॥११॥

` सवैकामसमृदधस्य यत्नस्य फलमश्नुते |

विमानेनाकरवशंन गवां लोके महीयते ॥१२॥

घरतन्तोरवहा नयो यत्र qaqa sear:

यल "कामफला Jal यत सिद्धिश्च " मानसी ॥१३॥

गन्धवाप्सरसां यत्त सततं "गीतसुत्तमम्‌ |

' "तत्रास्ते सुचिरं लोके यावदिन्द्राश्वतुरद॑श ॥१४॥

मानु्यमासाय भवलयरोगः ` शीलेन रूपेण दमेन ZA:

मनोऽभिरामः प्रमद्‌ प्रियश्च धनानितः सर्वघुखोपपन्नः qui

यथेष्ट ° | दानदिन ] -पवेतरदिने ` पूर्वत्‌ कतदविष्यभोजनादिः सू्यादिदेवताभ्य उपवास-

पूवकं विष्णुधर्मात्तरोक्कवा सुदेवघरत-'*क्लीरक्ञपनस हितपूजादहोमपूवेकं घृतपरेनुदानं मया कर्तव्यमिति निवे aged कुयात्‌ ' ण्व उपोष्यापरदिने * विष्णु धर्मोत्तरोक्कवाघुदेवघ्रतक्तीरक्नपनसहित- पूजाहोमपूवेकदानान्तरेकराल-घ्रताहरत्वस हितं पृत्ेनुदानकमाहं करिष्ये ततो नियमेन सुप्त्वा

1 A reads the bracketed por- 11 I. O, मानम। tion a8 ततः gata 12 A सौतसुत्तम, [, (). araqua

1. (), and V. 1). read the 1.) Corrected from V. D. I, 0, bracketed portion as दीपं दद्याञ्च aaifa, \ तवन्ति

3 1, 0. omer 14 1, (). शारीर

4 [. (). aq 1) 1. ^). प्रमदाधिपशच

5 [. (0. घता्धितां 10 oN fz@ for the bracketed

0 A एकरातिश्च portion

7 A शाग्ता Iv Aqamayfasniaanfz

S A सवकामः aay स्याट्‌ 18 A omits शौर

0 A न्कहमः 19 A उपोष्य 01] for उपोष्या

10 A कामपेला ५0 I, (0). faguafa>

घूतधेनुदानम्‌ २४६

परदिने ` [उपोष्यापरदिने पेन्वर4' gaged] ततपाश्वेः धेनुचतुथींशषतकलसश्च वततार्थ "स्थापयित्वा धेनुवत्सौ यथोक्तोपक्रणसहितौो कृत्वा “वासुदेवं प्रतच्तीराभ्यां ज्ञपयित्वा धृताचिषे नम इति यथाशङ्कृथपचरैः संपूज्य वृतदीपं दस्वा gale ‘aren इदयाज्यं हुत्वा, शद्धो ब्राह्मणद्वारा होमं कारयित्वा, घृतघेनुमभ्यच्यं ब्राह्मणाय ध्यातवासुदेवकू्पायाचिताय श्रयादि तुभ्यमन्तमुङ्घा दयात्‌ विष्णुधर्मोत्तरोक्कधठतथेनुदानफलग्राप्तिकामोऽह- मेतां धेनुचतुथीशक्तसवरनमयकांस्योपदो हसंछन्न-सि तवक्नयुत.-हिरखयगर्भेज्ञु-°यष्टिपाद्‌-रौप्यखुर- 'सौवर्णा्तियुगायुरकाष्र^ङ्ग--"सत धान्यपाश्वै-पशवस्व कम्बल-" तुरुष्ककपू रघ्रारा-फलस्तन-शकरा- जिह-गुडत्तीरमुख-क्तौमसूवलाङ्गल-सितसषपरोमक-ताघ्नषृष्वत्‌ससहितपरतपूणंकुम्भमयीं कस्यो- qazagat सितवस्लगुतां| हिरण्यगर्भामिक्तुय्िपादां शूप्यखुर! सौवणोक्तियुगामगुरुकाप्- "रक्तो सप्तधान्य्रपाश्वीं ' पटवस्वकम्बलां ुकष्ककपृरघ्राणा mata शकरा जिह्वां गुडक्तोरमुखीं तौम-" 'सूतलाज्ग.लां िततपरपरोमकरां ता्रषातण्रं घृतधेनु ददानि gaifa: प्रीयताम्‌ खस्यादिखी कारान्तं पर्ववत्‌ '"ततस्तदिनं यजमानो घूतमात्राहारो नियतस्िष्ठेत्‌

"पी a -- ~ नो, कि 1

1 <A reads the bracketed por- 7 1. (). qaatheo tion as उपोषा शचिधन्वग्र षतकुशभ 3 1. 0. मदटटघान्ध० and I. 0. as उपोौकष्यापरदिने एत 9 <A omits the |). p, here anil Suga reads it between and 2 1. 0. aqarra डपाषा 10) the previous page A स्रापयित्वा 10 1. (). पष्क for ag 4 1. O. aedanfaat 11 IL. O. बम्ब for 4a 9 Aaa: before aie 1५4 A ततनद; I. (). नतक G 1. 0. a4 for afe

३२

अथ जखधेन॒दानम्‌ |

तथा (३।३०६।१-१५) :- जलधेनु" प्रवद्ययामि "प्रीतये जलशायिनः

10

जलकुम्भं "fgg: 'सुवणेरजतान्विनम्‌ ॥१॥

करपयेद्रलगभेन्तु “स्थापयेत्तं यदोपरि

सर्वधान्येसथा aes: "समन्तात्‌ प्ररिवारयेत्‌ ॥२॥ प्राम्सवधान्यानि परिभाषोक्नानि। सितवस्तयुगच्छन्नं दूवौपक्ञवशोभितम्‌ |

कुष्रमां सी -मुरोशौर-'बालकामलकैय्‌ तम्‌ UW

प्रियङ्गुपतसदितं सितयक्षोपवी तिनम्‌

सच्छतोपानदञचेष" "सोष्णीषश्च प्रकल्पयेत्‌ vt तिलपातेय्‌ तं कृत्वा सदहिरणए्येधतुदिंशम्‌ |

' 'दध्योदनयुतेनाथ [पातेण स्थगितं मुखे ]'' ॥५॥ ' "कल्पयेदेवमेवन्तु | वारिधानीन्तु वत्‌सकम्‌ | ' * उपोषितः समभ्यच्यं देवेशं जलशायिनम्‌ ॥६।

पुष्पधूपोपहारेध यथा विभवमा-' "टतः

'ऽश्राहताम्बरवीताय दयाद्विप्राय भक्तिमान्‌ ॥५॥

A Wax

1. (). जलयः

A सुवशेरनतान्वितां

AN! ज्ञापयेन्त

LO. पूव्धधान्ध द्या यादः

I. 0). गसव्वतः परिचख।र्येत्‌

1. 0. ग्वबदिकामलकरतः, \. |). ०्ब]स्‌०9

A o@ 4

LO. and \. 1). कल्पयेत्‌

I, O, दषौद्न

Hiwla प(द-

| 1

10

A aad fea aa for the bracketed portion

1. (). amazagay

Corrected from V, I), A बारिधानोन्तु वत्सकं and I. 0. वारिधागौतु वनमकं for the brac- keted portion

V. 0. ofga:, A छतः

भाहतम्बरवोताय, I, 0. महता- ष्वरवीताय

जलधेनुदानम्‌

जलशायी जगयोनिः प्रीयतां मम केशवः

इति चोचाग्यं 'तं दयात्‌ [प्रणये द्विजोऽपि तम्‌ |* usu द्रहोराल्लोषितो दथाद्‌ यथाविधि मयेरितम्‌ -अपक्तान्नाशिना स्थेयमहोराततमतः परम्‌ ॥६॥

अनेन विधिना “दत्त्वा जलधेनु द्विजोत्तमाः सर्वाङ्ञदानवाप्रोति कामानाप्नोति शाश्वतान्‌ ॥१०। मोच्माप्रोति सर्वेभ्यः पापेभ्यः तथा नरः |

सोमाग्यं महदाप्रोति Soe परमन्तथा ॥११।

Get: तथा याति यस्य यस्य दशनम्‌

कृरोवि "परमाह्ृादं तस्य तस्य द्विजोत्तमाः ॥१२।। निलययाभितृप्तो भवति तथेव निरामयः

सनैवाधा प्रशमनं प्राप्रोति गतकल्मषः ॥१३॥

"वरुणं लोकमाप्रोति anecar द्विजोत्तमाः

दत्वा तामसकृद विप्रा लोकमाप्नोति वेष्णवम्‌ ॥१४॥ द्राहादहेतोः परमं पवितं दानं मयेदं कथितं “fAstext:

धन्यं यशस्य "दुरितापहारि ' “कामप्रदं [wafer प्रशस्तम्‌ | ' ॥१५॥।

२४१

द्‌नदिनपू तरदिने 'प्ूववद्धविष्यभोजनादिकं कृत्वा सूय्योदिदेवताभ्यः सोपवासविष्णु- TAH -जलशायिङकेशववूजपूर्वक- [ जलधे नुदानकमे मया कतेव्यमिति'? fata aged ara 3 श्र ' 'उपोष्यापरदिने fasqquatada-tuaqarga7s ]` ' दा नान्तरेक-' "राताप-

क्ान्नाहारत्वसदितं जनधेनुदानक्र्माहं करिष्ये

te

ध्र गच्छ

I. 0. aga Q Corrected from V.), I. 0. I. 0. reads the bracketed दुरितापकारि, A zfaaragrfz portion as प्रथमेव feng at 10 [. 0. ateaaz

1. 0). saarmfnar 11 ^ reads the bracketed 01. A 224 tion as न्नीकडितप्रक।र

I. 0. परमात्मन 12 1. 0). पूवेबत्‌ इविषाह्मरादि

A निवारथः 1: ^ ana’

A ane 14 ^ satay परदिमे

A feainat: 15 A omits the b, p.

1G A otjaiqgitae

ततो नियमेन बुप्तवा परदिने उपोष्यापरदिने

२५२ | दानसागरः

जलकुम्भमयीमुक्कोपकरणमदिनां warty ततपाश्वं तच्तुर्थीशजलग्द्वारिधानीमयसुक्कोप- करणसदितं ` वत्‌भश्च स्थापयित्वा ward यथाशङ्कथपचारेः जलशायिने नम इति सम्पूज्य ग्रह्मणाया्चिंताय नतराम्बरान्रताया-" चितां ताम्‌ जलशायीदया दिक्मन्त' पठित्वा mate तुभ्यमन्तसुक्ता दयत्‌। व्ष्णुधरमेत्तरोक्त-जलधेनुदान-फलप्राप्तिकामोऽदहमेतां धेनुचतुरथीशजलश्द्‌--वारिधानीमय-षुवणे-रजतान्वित-'रल्नगभ--°यवश्य-"१्राम्यसर्वैधान्यपरि- वारित-सितवल्नयुगच्छन्न---वृवोपज्ञवशोभित- कुष्रमांसीमुरोशीर-' ' बालकामलकरग्रियज्ग पतसदित- नित -यज्ञोपवी ति-सच्छत्रोपानत्‌क-' *सोषणी प्र-सदिरर्यतिलपात्- '*[ चतुष्टययु त--दध्योदनपा त- स्थगितमुख ]-वतससदहितां जलकुम्भमरयीं सुवणरजतान्वितां रन्नगभीं ' -यवस्थां ' ([ग्राम्यसर्वधान्य- परिवारितां सितव्रल्लयुगच्छन्नां वृषोपज्ञवशोभितां कुष्रमांसीमुरोशीर]-1 बालकामलक-ग्रियज्ग - पत्रसहितां स्ितयज्ञोपवीतिनो सच्छत्रोपानत्‌कां सोष्णीषां सदिरण्यतिलपात्चतुष्य-' ^-युतां दध्योदनयुतपात्-' "स्थगितमुखीं wat ददानि प्रतिग्रहीता जलशायी केशवः प्रीयतामिति वदेत्‌ खस्त्यादिखीकारान्तं पूव॑वत्‌ ततो यजमानोऽः"पक्रान्नाशी तदिनं नियतो नयेत्‌

श्ण w~

1 I, 0. taa IY A reads महितं and omits faa 2 A armagefa aa, 1.0. ब्राह्मणाय 1.) A ai@afea, 1. (). tats fq ans 14 1. ^). स्यसितमुख for the brac-

[. (). वराम्बद० keted portion

4 A cefaaa and omits 44 1.) A ayeat

0 ऋमशायिनैव्यादिकमन्त 11) A reads the bracketed por- ; 1. (), काम एतां {ion once again after awa 1 1, 0. रचिताज्वित्‌ पानत्‌का', a 1106 below.

S A before «a i 1.0, afaqaraaae

9 J], O, गमधस्थ, A °ग्रमश्य 1 A omits चतुष्टय 10 A aaa, [. (). gaya, 1) 1. (). wafaao, A स्थचित०

11 A ०बालक, [. O, cafamiaaa 2) A oars

5 te

अथ तिकुधेनदानम्‌ |

तथा (३।३०८।१-१५) :- तिलधेनु प्रवरद्यामि सर्वेपापभयापहाम्‌ | 'प्रेन्वाकारान्तु at कुय्यौदाविकेः कम्बले बुधः ।।१।, ‘fad: षोडशभिः प्रस्थेश्वतुभिव॑त्‌समेव ^तिलप्रसारणं कुय्योद्‌ Arar’ पेनुप्रमाखतः ॥२॥ ततस्तु °रचयेद्धेनु' ` तिलेवक्ञाम्यहं द्विजाः eal रूप्यखुरां गन्धत्राणवतीं शुभाम्‌ 3 मिष्टान्नजिदह्वां sata गुडास्यां सूतक्रम्बलाम्‌ STU UAW कुग्यान्मुक्काफलेक्तणाम्‌ ॥४।। प्रशस्त-"पतश्रवणां फलदन्तवतीं शुभाम्‌ | खग्दामपुच्छां कुर्वीत नवनीतस्तनान्विताम्‌ wey

"lama यन्ञोयतरुपतम्‌ | फलं्मनोहदरेभं चये ' "-मणिमुङ्काफलान्विताम्‌ शुभ्रव्नयुगच्छन्नां चास्-' 'चछत्रसमन्विताम्‌ ॥६॥ कांस्योप-1-दोहमां कृत्वा वासुदेवन्तु ' * पूजयेत्‌ गर्धमास्यनमस्कारधूपदीपान्नसम्पदा ॥७॥। जुहुया तिलानेव नाम्ना तस्येव ' मानवः तमेव प्रीणयेदह्याद्धेनु तामा' -हिताम्नये ॥८॥

Corrected from V. 1). [. 0, S <A oqiae

पन्वाकारा तु, A परेन्वाकारन्तु 9 <A reads the bracketed por- A क्याद्‌ विव tion as प्रशम्तप.वः यङीयेतदपातः

I. (0. fas षोडशभिः, ^ fa- 10 ^ ono, I. 0. ex qo

ष) enfas. 11 <A चन्द्र for wa

Corrected from V.D. A 1: Corrected from V. 1). A faaQaizca, I. (). faauziaaq ozietat, 7. (). ofiga’

A omits it 13) oT. (0. argezaq

A atqaq 14 A aaa

A qao 19 1. O, aret

२५४ दानसागर

faud यस्तिलाहारसिलधेनु प्रयच्छति

दत्वेक-'रात्र' पुनस्तिलानत्ति द्विजोत्तमाः wen

चान्द्रायणायम्यधिकंः शस्त तत्तिलभत्तणम्‌ |

सर्वपातकनिमंक्कः पितरं पितामहम्‌ ।॥१०॥

तस्यापि पितरश्च तारयेद्‌ RAAT?

Bald ganda प्रपौत्तमपि तारयेत्‌ ॥११।।

+ [सुहृदं वाप्यथोदिश्य] तिलधेनुप्रदो नरः

तारयेदष्छृतात्तत्र यमुटिश्य प्रयच्छति nga

a4 aeifa विविधहीयमानाश्च पश्यति |

सोऽपि पापविनिमुक्कः anette महीयते ॥१३॥

महापा तकसंयुङ्को युक्तो ANIMATE:

तिलधेनुप्रदानेन सोऽपि पावनमाप्नुयात्‌ ।१४॥

लोकमासाद्य नरो वसुना ततापि yal ` लिदशेन्द्रभोगान्‌ |

"मानुष्यमासाय भवदलयरोगो धनानिवितो रूपसुखोपपन्नः ॥१५।।

दानदिनपूवंचतुर्थदिने प्रातः गरही तोदक्पूणेताम्रपाब STAG: TEST Raa? 63a"

श्रयादि favafaaeemraraaraea ` -तिलाहाररूपोदीच्यङ्गसदितं ` प्रिष्णुभर्मो- तरोक्कतिलधेनुदानकमीहं करिष्ये ततस्तदिनादारभ्य तिलमाताहारो [दिनतयं भूत्वा ] 'चतुर्थदिने कम्बलमा-[स्तीय्यं तत्र षोडशसंख्य | '“-प्रस्थपरिमिततिलैरधन्वाकारं'* ` विरचग्य '१[तत्पाश्वं तच्वतुथौश]-तिलेर्वैतसाकारमारचय्य पेन -1*मुक्तोपकरणान्विरताः” कृत्वा aaa वं-

1 1. (). cates 12 IT. (0. and A faaeatao 2 [, (0. and V. 1). "काकं 1: [. 0). भुक्ता for the bracketed < A ofl mT at: portion 4 Corrected from +. 1). 1. 0. lt I. (). चबव्वदटिने qezedunifad for the b. p. 15 1.0. reads the bracketed 5 1. 0. weet portion as MT RATER ATT G T.O, egtvatatey 16 A ग्लिलधन्वाकार' ` ^ यः सोपपातक॑ः 17 ^ वचाय 8 A fafa ity 13 A wagqury चतुधा for the (0) J, (). मजुष्य° 0. p. 10 A कुप: 19 I, 0. and A eqate

11 1.0, omits fey 2) LO. रचितां

तिलधेनुदानम्‌ २५५

' विधोपकरणयुतं . विधाय वाघुदेवप्रतिमां ग्यथाशङ्कुथपचारेः पूजयित्वा बाषुदेवाय सखाहेति तिलान्‌ gear शद्धो ब्रह्मणद्रारा होमं कारयित्वा, श्राहितामरये शब्राह्मणायाचिताया- चिताम्‌ arate: प्रीयतामि्युङ्गा safe तुभ्यमन्वसुक्का दयात्‌ शविष्णु- धर्मोत्तरोक्रतिलघेनुदानफलप्रा ्िकामोऽह--'मेतामाविककम्बलस्थयेन चतुथा" ahaa AeA wT रूप्यखुर-गन्धघ्राण-मिष्टान्न जिह्व-गुडास्य-सुतगल*-कम्बलेन्लु-' 'यषटिपाद -ताम्रपृष्र- मुक्ता फलेत्षण- ' '[पतश्रवण-फलदन्त-सग्दा पुच्छ ]-नवनी तस्तन-फल-' "भदयसमन्वित-' " मणिमुक्का लङ त-वल्ल- यु गच्छन्न -छतान्वित-कास्योपदोह ' '-वतस-"-सहितामा विकरकम्बलष्य--षोड शस्‌ष्यप्रस्थपरि मित तिलमयीं eat रूप्यखुराः गन्धघ्राणा' मिष्टान्नजिह्वा' गृडास्या सतगलकम्बलामित्तृपादा aa मुक्ताफलेत्तणा' “ara फलदन्ता' सग्द।मपुच्छा' नवनीतत्तनीं ` 'फलभच्य- समन्विता “afugaraga वस्तयुगाच्छादितां gaafear !*कास्योपदोहा' तिलधेनु ददानि। खस्यादिखोकारान्तं पूवेवत्‌। * [ततस्तदिन' यजमानस्तिलमाताहारो नियतो

नयेत्‌ | इति “'मह्‌ाराजाधिराज-*"निःशङशङ्कर-प्री मद्रक्षालसेन-“ "देव विरचिते दानसागरे धनदानावतंः 1 विविधो 1.) I. (3). offeat ato, A ct 2 1, (). agrareirrarc: utfac 3 A कत्व 16 1, 0). प्रश्रस्तश्रवणा + [. 0. at@ararferraferar, 17 A फलभमस्लसद्ित् A arwaratfeqat 16 I. O. afaqarfeaat, A omits 2) 1.0. स्व it G6 1, 0. faaaatae 19 I, (). का स्योपदोहना 7 1. (0. न्मेतानाविक०, ^ न्मेता <() A reads the bracketed por- atfzo tion as ततस्लटिन' यजमानस्लिला- S A ofatfao eTu नियता aay and 1.0. 9 [. (0. ome ag Wafer यजमामस्विखमाता- 10 A omits afe “TU नियतस्तिष्टठत्‌ 11 I, 0. reads the bracketed 21 1. (). ममस्तप्रक्रियाविराजमान- portion as गन्धल्वख्फणट्‌सतस- ARTTT Ho ग््ामप्रशुर 2 निःशद्करण० 23 I. 0. omits देव

12: LO, -मसुसमरिवित, A onegrfirag 1 I, (00. omits afe 14 I, 0. कास्योपटोडमसद्ित

अथ रद्रदैवतगत्रीदानावर्त; | (४-७)

aa 'गोदानस्तुतिः विष्णुधर्मोत्तरे (३।२६१।१व-३) - यथा देवा यथा वेदा Zara यथा द्विजाः | तथा गावो विनिदिष्रः सवंलोकसुखावहाः 141 ‘Toe गोव्राह्मणं जेयन्तयो ] -यद्नः प्रतिषितः | विप्रेषु azarfeagiza गोषु संतिष्रते हविः ual गवा" दानं द्विजश्रेष्ठा दुष्कृतान्यपकषेति ॥३॥ तथा (३।३०६।१-२क, ३क) :- "गावः पविना मङ्गल्या गोषु लोकाः प्रतिष्ठिताः) ताखायत्तानि यज्ञानि देवतातिथिपूजनम्‌ eu बालपुष्टिश्च भवति तथा श्राद्धक्रिया द्विजाः | तस्मात्‌ स्वप्रदानानां गवां दानमनुत्तमम्‌ ॥५॥ तथा (३।३०६।५३-२६९) :- ‘(ad वषसदल्लाणि] तपस्तप्तं सुदुश्चरम्‌ गोभिः पूर्वै -' "विखष्टाभिगच्छेम"' Agarfafa ॥६॥ लोकेऽस्मिन्‌ दक्तिणानाश्च स्वासां वयमुत्तराः | भवेम लिप्येम ` "दोषेणेति परन्तपाः ॥५। ', शङृतासां पविलार्थ' ‘adic देवमानुषाः | तथा सवाणि भूतानि स्थावराणि चराणि uci

1 ^ गोपाश्स्ुलिः 7 I. (). परिखं

[{. 0. ब्रह्मणा S A WETo 8 1. () पारो J A reads the bracketed por- {. (), reads the bracketed lion as पतसूयसद्ल्लाणां portion as एक' matea afy- 10 1. (0). efawetro तपो ५0ब¶ A ag THN बाह्मणः ll A om we श्त मस्तपो 12 A aware 0 1.0. ata 1५ 1. (0. सता

G I, 0. गावः पवित्र, A गाव पकिवा 14 A Hala वमानुषाः

10 11

२३

गबीदानावतेः

8 ३..

प्रदा तारश्च ` गोलोकान्‌ गच्छेयुरिति मानवाः | "एतद्वरं ददौ वासां स्वमेव “पितामहः vet तथा (३।३०६।४४-५२क) :- अरपामधस्ताज्लोको वै तस्योपरि महीधराः | -नागानामुपरिशद्भः ¶थिग्युपरि मानवाः ug etl मनुष्यलोकावृद न्तु खगानां °गतिरुच्यते ्मकाशस्योपरि रविद्रोरं ` खगस्य तत्‌ स्मृतम्‌ ॥११।। देवलोकः परस्तस्मादह्मलोकस्ततः परः

"[तल्लोपरि गवां लोको विष्णुलोकस्ततः परः ॥१२॥ |] लोकस्त्वधो दुष्कृतीनां "नराणां saat मता। [खमस्थिराणां विषयः खगैः सुकृतकर्मणाम्‌ naan)" बराह्मं तपसि युक्तानां ब्रह्मलोकः सनातनः |

गवामेव fe गोलोको ' "दानारोहा हिसा गतिः ॥१४।। एकान्तिनो [विष्णुभक्ता विष्णुलोकं व्रजन्ति ते ]*

` "गोप्रदानरता यान्ति गोलोकं सर्वकामदम्‌ qui

TA MARA Fal: नयः पायसकर्दमाः सवणसिकताश्वान्या विमलाम्बुयुताः'ऽ शुभाः ॥१६॥

` "यथाक्रामेप्सितास्तत्र भवन्ति ` शुभकर्मणाम्‌ |

' देशाः मनोहराः शुभ्राः देवारामविभूषणाः ॥१७॥

A गोलोके

1. 0. मानाः

A Tage

A frarayt:

1. 0. arararggfaets : 1. 0. पलि

A. सूयस्य

A खतः

1. 0. omits the bracketed portion

1. O. and ए. 0. afeet V. D. omits the b. p.

12 1-3

14

lo

16

18

1. O.and ४. D. दुरारोषा

A reads the bracketed por- tion as विष्णुशोक वरजन्ति yeu विभौ.

1. 0. and A गोप्रहानवता Corrected from * . 2). I, O. न््ययुताः

A wure\tftearera, I, 0, waTaraftear’ तव

^ भभम

1.0. श्वा, A Bat:

2४५६ दानकागरः

दिष्येन गीतनरत्येन वादितेया मनोहराः aaftearat कमाना-गमाप्तिमेवति निलयदा ॥१८॥

अथ परिभाषा |

महाभारते :-

भन वधाथ] प्रदातव्या “(a कीनाश्चे नासिके] ,

+न गोजी विने" दातव्या तथा गौ्भ॑रतषंभ ॥१॥ कोनाशे [कृषिवले

ददत्‌ तादृशानां वे नरो गां पापकर्मणाम्‌ |

WIG नरकं यातीत्येवमाहूर्मदभ्र यः ॥२॥ विष्णुधर्मोत्तरे (३।३०६।५) :- |

नेका बहूनां दातव्या द्रयोदिजपुङ्गवाः 1

al g ःबिक्रयमापन्ना दातुनेरकदायिनी ॥३॥ तथा (३।३०६।२२) :--

THM दशगुदेधाहश eas गोशती

शतं सहख्गुदं थात्‌ "ad तुल्यफला हि ते ॥४॥

'गअथादेया “fat: | यो दथादुपयुङ्कार्थ' wat धेनुश्च निष्फलाम्‌ तमः प्रविशेहाता द्विजा RMA योजयेत्‌ ॥१॥ कल्माषं ब्राह्मणे द्वा दाता यालयन्तिमां गतिम्‌ जीणंनिर्मोकनिमुक्घः पन्नगेन्द्रः fed यथा ॥२॥

ola ll es rey terrae lithe alll रि नि ran eA भे ~

1 Corrected from ४. 1). 1. 0. 6 A omits the bracketed por-

owfere, A’ माति. tion 2 A faetrara 7 1. 0. निःक्रयण 9 A reads the bracketed por- 8 I. 0. arr’ tion as Stak नारितकेन w 9 A सर्व 4 ^ omits it 10 A writer 6 1.0. गोखोकिनं erear, A गोखौ- 11 1. 0. omits the bracketed

विणो प्रदातब्या portion

जस्‌ वतसद्रयप्रसवशीलां

देया गौः

महाभारते (=बि. ध. ३।३०६।३ख-५क) —]

que

हीनाङ्गी ` चोरपा sar दुःखदोहा निरिच्िया | व्याधिता विषमा ग््याला तथेव प्रपलायिनी ॥३॥ मूल्येस्तथाप्यसंशदधेः कीता द्विजपुङ्गवाः t

दातव्या द्विजा “ेनृदं स्वा नरकमाप्नुयात्‌ wen °श्रादिलयपुराणे :- "उन्मत्तामङ्गहीनाश्च "TATA महाशनाम्‌ |

"केशचेलपुरोषाध्थि -*कन्यादां ` °सरिधिनों खलाम्‌ ॥५॥

Ugead ' "मजस नित्यं 'ुगल्लितस्तनोम्‌ |

दयाद्राद्मरोभ्यस्तु सदोष ' “-उृषभं "तथा ॥६॥

महाशनामति' “-प्रचुरभ्षणशोलां [aaa ऋतुमतीं ] '"पुटधेनं ` ण्दुनिवारां [यम-

विनो ~~ ~~~ ---~

A सौर्टा

A व्याल

A खता

1. 0. waewt, A धनु ear A: omits it

1. 0. garnregerat च, A STATA GATS ST

1. 0. waayqat

I. 0. केशवेन परयान्ति

A दरवयानां

I, 0. afm

I, O. vera

A बमनसु

Id 14 15 16 17

18 19 20

21 22

““ ~" युगलितस्तनीं संलम्रब्रन्तद्याम्‌ःः

^ सथ्शितस्तनीं

A wera

A यथा

I, 0. तमिति

A reads the bracketed por- tion as Ufary wer) तमती, 1. 0. as सद्धिनीबतुमतोौ

I. 0, tereg

I. 0. gfwatre ; A दुनिवारा | A omits the bracketed por- tion

A खम्बशितस्तनीं 1. 0. devsuee

शफः GW: |

गोदानफलप्रापिकामोऽहमेतां saat twat ` '[सवतसां at ददानि

तलादावलङ्कतगवीदानावतः | (2)

यो ददाति शफं शप्येहंमशङ्गीमरो गिणीम्‌ तवतसां वल्नसयुक्ां [सशीलां at}? पयखिनीम्‌ ॥१॥

वल्नसयुक्तां वन्नाच्छादिताम्‌

` यावन्ति तस्या रोमाणि सवतसाया [दिवं गतः]*

तावतो वत्‌सरानास्ते गत्व! ब्रह्मणोऽन्तिके“ urn "aa यजमानो (गामुक्कलक्षणामुक्तोपकरणयुतां `सवत्‌सामभ्यच्यीर्चिताय area दयात्‌ श्रयामुक- [सगोत्ायामुक]-वेदामुकशाखाध्या यिनेऽमुक्देवशमेरो तुभ्यं भसम्वर्तोक्क-

प्र तिग्रही ता

सखस्तीत्युक्ता साविती' पठित्वा गौरियं इदरदेवतेत्यक्घा यथाशाखं कामस्तुतिं पठेत्‌ 'तत

श्रय कृतेतहानप्रतिष्ठाथं तुभ्यमहं ] दक्तिणामेततकाश्ननं ददानि

त्युक्ता गां ` “पुच्छे गृङणोयत्‌ laa दक्तिणाबाहुल्यात्‌ | RAM SCAT ATA |

याज्ञवल्क्यः (१।२०४-५) :-

' "प्रतिग्रहीता खस्ती-

"हेम: ' शफरोप्येः सुशीला '"वल्नसंयुता

गसकांस्यपाल्ा दातव्या] “"क्तीरिणी गौः सदक्तिणा ।.३॥

A omits it

1. 0. reads the bracketed portion as qwraTre4

A reads the bracketed por- tion 88 शरोरतः

A’ त्राश्मणोग्तिवे

I, 0. wa

1. 0. गायुक्रललसरायुक्तोपकरणयुतां A सवतसा अविता

1. 0. reads the bracketed portion as गोत्रामुक

A सम्बक्रोक्

1. O. earget

20)

A omits the bracketed por- tion

1. 0. wetart

1. 0. 7%

A omits the bracketed por- tion

1. 0). weatewarey at

A @oyet:, Yij. tore

A wear:

A वतूखस॑युतां

A: omits the bracketed por- tion

1. 0. and A सिरि

अरलङ्कतगवीदानावतेः २६१

दातास्याः खगेमाप्रोति [वत्सरान्‌ रोमसम्मितान्‌ ]' कपिला चेत्तारयति भूयश्चासप्तमं कुलम ue गां बहु्लीरामुक्तोपकरणयुता-*मभ्यचितामचिताय ब्राह्मणाय अयादि तुभ्यमन्तसुक्का दयात्‌ “[धेनुरोम-समानसंख्यकाल ]-खर्गप्राप्िकामोऽहमेतां हेमःरकगीं रोप्यशफां -वल्लसंयुतां "सकांस्यपातां गा ददानि ` [खस्त्यादिखीकारान्तं पूर्ववत ।] कपिलादाने तु याज्नवल्कयोङ्क- °क्‌।पला गवीदानफलप्रा्िकामोऽहमेता' कपिलाः गामिति aaa विशेषः उभयसोमुखी- गदानवाक्ये याज्ञवल्क्योक्तोभयतोमुखीदानफलप्राप्िकामोऽहमेतामुभयतोमुखीं गामिति विशेषः तथा याज्ञवल्क्यः (१।२०६-७) :- सवतसा-'°रोमतुल्यानि युगान्युभयतो- ' मुखीम्‌ दातास्याः खगैमाप्रोति पूवे विधिना ' ग्ददत्‌ ॥५॥ पूर्वेणेति पवेक्तिगोदानविधिनेलयर्थः | यावद्वतसस्य पादौ द्वौ aa योन्या" प्रदृश्यते तावद्‌ गौः ए्रूथिवो ज्ञेया यावदगभेः सुश्चति ॥६॥ व॒हस्पतिः- Sar ' रोप्यखुराः aa-' 'कास्याज्यसंयुताम्‌ | VILA WIA Fal कुलान्‌ सप्त समुद्धरेत्‌ ॥५७॥ कपिलामुक्तोपकरण-श्युतामचिताय ब्राह्मणाय safe तुभ्यमन्तसुक्घा दयात रह स्पत्युक्रगोदानफलप्राप्निकामोऽहमेतां sal रोप्यखुरां वश्चकास्याज्यसं युतां ' ° सवत्सां कपिला" at ददानि। खस््यादिखीक्रारान्तं पर्ववत्‌

1 I. (0. reads the bracketed + {[. (), «free portion as वतृसरा रौमससितान्‌, 0) . O, न्टानेत वाक्यं A as aqaTt only 10 A oatagqeattty

2 1. (). भूय arena, A भूयमासप्तम 11 ^ eat 3 1.0. emmfyarafeara, ^! 12 I. 0. दम्‌, ^ req

०मद्धिं ताय only 13 A मुरा 1 A चंननामखमानसंख्याभोग्य for 14 A °काछादसंयुता

the bracketed portion 15 A oxarafe'ara, 1.0. न्यतासम- 2 1. 0. vega, ^ वतृखसंयुक्रा ज्बिताय 6 1.0. का स्यपावाः 16 1. 0. ceteresfea;, ^ न्क 7 A omits the bracketed por- fedaat

tion 17 <A omits it

RGR STAAL:

यमः- SHIT रोप्यखरां मुक्तालाङ्ग लभूषिताम्‌ काँस्योपदोहनां ` धेनु "वल्लच्धन्नामलङ्कुताम्‌ ॥८॥ “mega हेमतिलकादिभिः “दत्वा द्विजेन्द्राय नरः खगेलोके महीयते | यावरित पेनुरोमाणि तावन्यब्दान्यसंशयः° wen दशधेनुप्रदानेन तुल्येका कपिला मता ॥१०॥ °ेनुमुक्तोपकरण-युतामभ्यच्यौचिताय विथातपोदृत्तसम्पन्नाय ब्राह्मणाय श्रयादि तुभ्यमन्तमुक्रा दयात्‌। षेनुरोम-'समानसंखया- °ब्द्सोत्‌कषेखगप्रािकामो ऽदमेतां | 'सकम- at रोप्यखुरां मुक भूषितलान्ग लां ` *कास्योपदोदना वल्नच्छन्नामलङ्कुताः ` "धेनुं ददानि | खस्स्यादिखोकारान्तं पूर्ववत्‌ कपिलादाने तु यमोक्कक्पिलाधेनुदानफलप्रा्तिकामो ऽहमेता ' “कपिला धेनुमिति वाक्ये विशेषः |

महाभारते (श्रनु--७६।१४) :-

४०घ्वणोवत्‌सां कांस्योपदोहनां ° 'वस्त्राच्छादितां जलफनसवणा' गां ददानि

SW फनसवणौन्तु सवतसा' कौस्यदोहनाम्‌ |

प्रदाय aera वारणं लोकमश्नुते ॥११॥ at फेनसवणो' समुद्रफेनवणो'' ° [सवणेवतसां गा] "-मुक्रूपामुक्तोपकरण-'°[युतामभ्य- च्यी्चिताय] ब्राह्मणाय "१ श्र्यादि] तुभ्यमन्तमुक्रा दयात्‌ वारणलोकप्रा्तिकामोऽहमेता'

सखस्यादिः-

1 A कांश्छोपटौष्न 123 I. O. wa a

2 A सवत्सामलङ्ग ai 14 1. 0. कपिला

3 A: omita it 1 A वस्छरसंवोत

4 I. O, garfa tara 16 1. O.owert

© [. 0. नन्यसश्यं, A ऽद्धिसंशयः A सुवशवत्‌षा for the bracke- 6 1. O. भहु गायक्तोपकरण्ण ted portion

7 A camrafeqata 18 <A युतां garafewara for the 8 I, 0. ogudyata; A aagata bp. `

9 A’ omits wary 19 A omits the bracketed por- 10 1. O. न्षोषृक्षषः tion 11 A स्प्यो 20 I. 0. सुवशंवतसां 12 A कांश्डोपटीष्डां 21 A aagqazet before this

\y अलङ्कुतगवोदानावतः २६९३

decd Gat जलपे नसवशौदितयोद शधेनुदानानां महाभारतोक्कानां समान[वर्ण- वत्स] -प्रकर त्वात्‌ यतापि समानपदं नास्ति तत्रापि धेनुवतसयोः समानवणेत्वं बोद्धम्यम्‌ | तथाहि योजना सवतसामपां फेन-सवणो वत्ससहितेरपां फेन-.सवण रिवयर्थः। एव- मन्यताप्युन्नेयम्‌ |

तथा (WA—ve]Ro) :-

पारडकम्बल-[वर्णाभां सवत्सां कांस्यदोहनाम्‌ ] [वस्तसंवी तगां gear) साध्याना' लोकमश्नुते ॥१२॥

पारुड कम्बल-'वणौ' शवेतलोहितवणौ' समानवरणंवतसा' गामुक्त-१[रूपामुक्को ] -पकरणायुताम- भ्यच्योचिताय ब्राह्मणाय 33° अदादि तुभ्यमन्तमुक्ता दयात्‌ साध्यलोकपरापतिकामोऽद- मेता" पारडकम्बल-' au सवणंवतसा' कास्योपदोहना' "1वस्तसंवीताः गा ददानि खस््यादिसवीकारान्तं पर्ववत्‌

तथा (श्रनू--७६।१५) :-

वातधेनुसवणोन्तु ATTA कास्यदोहनाम्‌ | प्रदाय वस्लसंवीता वायुलोके महीयते ॥१३॥

वातधेनसवण' मलिनपिङ्गला" ' "सवणोवतसा' गामुक्करूपा मुक्कोपकरणामभ्य्याचिंताय'* ब्राह्मणाय श्रद्यादि तुभ्यमन्तमुक्का दयात्‌ सोतकषै-वायुलोक-प्रापिकामोऽहमेतां ‘aaa वत्सां "कांस्योपदोहनां वस्लाच्छादितां वातघेनुसवणा"'५ गां ददानि खस्त्यादिखीकारान्तं पूववत्‌

1 I. 0. ve for the bracketed 8 A reads the bracketed por-

portion tion as रूपं वस््रयज्ो 2 A eqea’ 9 Aomitsit A egret, 1. 0. ऽघवतृषं 10 1.0. ererrat 4 1. 0. and A रसवच; 11 A omits वख 9 [. 0. 7€९४१8 the bracketed 12 A omits सवख portion assert वत्सा कांस्बो- 13 1. 0. -करकयक्ताममधण्थ्याश्विताव पटोडनां 14 ^ मवतृसां, I. 0. सुवणवन्त् 6 1. 0. wera sergefrat for the 15 A कांण्तोपदोडां bracketed portion 16 A aq aan}

7, O.owert

2६४ दानसागरः

तथा ( श्रनु--७६।१६ ) - हिरण्यवणौ' ‘frat सवत्सां "कांस्यदोहनाम्‌ | प्रदाय वस््रसम्बौतां कौबेर' लोकमश्नुते ॥१४॥ समानवश-पिङ्गलाक्षवतससदहितां गामुक्ककूपामुक्रोपकरणयुतामभ्यच्यीर्चिताय ब्राह्मणाय ॐ> safe तुभ्यमन्तमुक्घा ददात्‌ कोबेरलोकप्राप्तिकामोऽहमेतां “दहिरण्यवणी' fre "सवण पिङ्गा क्वतससदहितां कांस्योपदोहनां बस्वसम्बोतां at ददानि। खस्लयादिखीकारान्तं पूर्ववत्‌ | TUATHA AUT सवतसां कांस्यदोहनाम्‌ प्रदाय वस्तसम्वीता' पितृलोके महीयते ॥१५॥ (श्रनु--७६।१७) पलाल-धूघ्रवरणां मलिन-"पाणड्रा ` "AANA गामुङ्कप्रकारामुक्तोपकरणयु ताम- भ्यच्यीर्चिताय ब्राह्मणाय श्रयादि तुभ्यमन्तसुक्का दयात्‌ सोत्करषंपितृलोकप्रातिक्रामो ऽ- मेता" पलालधम्नः “amt सव्रणवतसा''' कास्योपदोहना' वस्तसम्बीता' ar’ ददानि | खस्यादिखीकारान्तं TI | 'भ्वयोपपन्ना ' "नीलाङ्गं सर्वैरन्नरसमन्विताम्‌ गन्धवीप्सरसा'"« लोकान्‌ द्वा प्राप्रोति मानवः ॥१६॥ (श्रनु--०६।२२) Vamqqar तरुणीं '*सवणेवतसामिलयध्याहाय्य प्रकरणात्‌ सर्वरनानि परिभाषोक्तानि ग्राह्याणि `" 'सवणंवतसा' गामुक्ककषपामुक्तोपकरणयुतामभ्यच्याचिताय'ऽ ब्राह्मणाय mae grange दथात्‌ | ' 'गन्धर्वीप्सरो-लोकप्रा्िकामोष्दमेताः *“सवरावत्‌सा' [नीलाङ्गी' सवैरन्नान्विता]*' ar ददानि खल्टयादिखीकारान्तं पूवैवत्‌

1 I. 0. fawaret 12 A पम)पपन्ना 2 T. 0. कांस्योपदोहनां; A काश्योप- 13 oT, 0. target दोहनां 14 I, 0. गन्धर्व्वापसरसान

3 ^ fawrat for fawara 15 A पयोपपत्रा

4 I. 0. fecuaat 16 At सुवणवत्‌सामिन्याप्याडायधः 5 A सब" fawresqar 14 A qavaqar

6 I, 0. cyte 18 A eqqrafeeaia

7 1. 0. oye 19 A मन्धर्व्वासरस०

8 I, 0. and A ग्पाण्छरा 20 <A aawaqar

9 1. 0. aaqaar A नौला for the bracketed 10 I. 0. cyae portion

1] I. 0. ewewar, A सवत्सा

भ्रलङतगबीदानावतंः २६५५

तथा (श्रनु-७६।८) :- समानवतसा कपिलाः धेनु gear पयखिनीम्‌ gan वस्लसम्बीता' [ब्रह्मलोके मही यते ]' ॥१५॥

“gaat gagtar कपिलामुक्रूपामर्चयित्वा्िंताय ब्राह्मणाय अरथादि तुभ्यमन्त- मक्ता दयात्‌ सोत्‌कषव्रह्मलोकप्रािकामोऽहमेता' -खवणंवत्सा बस्तसम्बोताः कपिलां ‘aa ar ददानि। खस्यादिखीकारान्तं पूर्ववत्‌

"तथा (श्रनु--७६।११) :-

समानवत्सा' “श्वेता धनं दत्वा पयदिनीम्‌ सुत्रता वश्लसम्वीतामिन्दरलोके महीयते ॥१८॥ गामुक्कस्पामर्चयिलार्चिताय ब्राह्मणाय श्रयादि तुभ्यमन्तसुक्का दद्यात्‌ सोत्कषेन्ध्‌- लोकप्राप्तिकामोऽहमेताः सवणवतसा वस्वसम्बीता' "श्वेता धनं गा ददानि कवल्लयादि- स्वी कारान्तं पूर्ववत्‌ | तथा (श्नु -७€।१२) :- [समानवैतसा' कृष्णान्तु] धेनु" gear पयखिनीम्‌ सुव्रताः वस्तसम्बोतामभ्रिलोके महीयते ॥१६॥ धेु-[सुक्ृरूपा]-मचयित्वायिताय ब्राह्मणाय श्रयादि तुभयरमन्तमुक्का TAA सोत्‌- कप॑प्रिलोकप्रा्तिकमोऽहमेता' 'ण्सवर्णवतमषा' बत्तसम्बीताः कृष्णाः धेनुः गा" दृदानि। खस्त्यादिखीकारान्तं पूववत्‌ | तथा (अनु--७६।६) :- रोहिणीं तुल्यवतसान्तु धेनु" दत्वा पयखिनीम्‌ सुव्रता" वस्लसम्बौ ता" सू्यंलोके महीयते ॥२०॥ राहि Mea धेवुमुक्कहपामर्चयित्वार्चिताय ब्राह्मणाय श्रथादि वुभ्यमन्वमुक्का दयात्‌ सोत्कप्रसूव्यलोकप्रात्तिकामोऽहमेता' रोहिणी ` "वुल्यवणंवत्सा' ब्लसंवीता' Fa’ गा ददानि। खत्तयादिखोकारान्तं प्रवैवत्‌ `

ee ———— Ey ee

1 A ब्रह्मलोकमवाप्रयात्‌ for the 7 I, 0, omits it

bracketed portion 8 1. 0. reads the bracketed 2 A omits it portion as समानकः खाया A सबतसाः 9 I, 0. reads the bracketed 4 Awa, 1. 0. wang portion as 4aqmr 9 I. 0. omits it 10 A qaeaqar’ 6 7.0). तान्‌ ll A qeaqay’

FR 1

२६६ दानसा्भरः

>

1 [समानवत्‌सा' धृम्रान्तु| dat दत्वा पयखिनीम्‌ सुव्रता" वस्वसम्बीता' याम्यलोके महीयते ॥२१॥ (अनु-७६।१३) gar कृष्णलोहितच्छविं धेनु-सुङ्ककूपामचयित्वाचिताय ब्राह्मणाय safe तुभ्य- मन्तसुक्का दद्यात्‌ | सोत्‌कषयाम्यलोक्रप्राप्तिकामोऽहमेतां AYIA -वस्तसत्रीता' [धृश्नधेनु' गां] ददानि स्तत््यादिखीकारान्तं पूववत्‌ तथा (श्रनु--७६।१६) - समानवतसा' गौरीन्तु धेनु दत्वा पयखिनीम्‌ सुव्रता वस्तसंवीता वसूना' लोकमश्नुते ॥२२॥ गौरी-"मतिपीतवणा' गामुक्करूपामर्चयित्ाचिताय ब्राह्मणाय श्रद्यादि वुभ्यमन्तमुक्का दद्यात्‌ वसुलोकरप्रा्तिकमोऽहमेता' armada वस्तसंवीता' गौरीं Aa’ भगा ददानि खल्या दिस्तीकारान्तं पूववत्‌ | तथा ( श्रनु- ६।१०) :- समानवतसा शवला" धेनु" दत्वा पयखिनीम्‌ सव्रता" वस्तसंवीता' सोमलोके महीयते ॥२३॥ °शवलौं नानावणी गामुक्कृहपामचेयितवा-"चि ताय ब्राह्मणाय श्रयादि तुभ्यमन्तमुक्का दयात्‌ सोत्करेसोमलोकप्राप्तिकामोऽदहमेतां सवणंवतसां वल्नसंवीतां ‘aaa ag?! गां ददानि। '[खस्यादिखीक्रारान्तं पूर्ववत्‌| तथा (श्रनु--७६।१८) :- सवत्सां पीवरी द्वा | ` टतिकण्ठामलङ्कृताम्‌ | वैश्वदेवमसम्बाधं" * स्थान' AB" प्रपयते ॥२४॥

1 A reads the bracketed por- A सवश, 1. 0. wea tion as aTWATT पूजव ) A omits ofeara 2 NA omits am 10 A aaa, 1. (). wea 3 A werat 11 A omits Wa 4 [. (). चजुगां, A पून्धन्‌ 1२ A omits the bracketed por- 9 I, (). मभि for afa tion G <A omits it 13 I. (). afee

7 1.0. शरल A ava? 14 A न्प्र

AA तगवौदानावतेः २६५७

अलङ्कर्ता यथाशङ्कि हैमतिलकादिभिः। पीवरी स्थूलदेहां 'हतिएठां चर्मपरटिकावेष्ित- कण्ठम्‌ स्थलवतसां °गामुक्करपामर्चवित्वाचिताय ब्राह्मणाय safe तुभ्यमन्तसुक्घा दयात्‌ असम्ब्राध-धर्वेशवदेवस्थानप्राप्तिकामोऽहमेतां समानवत्‌सां -“हतिकरठामलङतां aq गां ददानि। खक््यादिखोकारान्तं पूवंषत्‌ | तथा :- कपिलायाः प्रदानेन मुच्यते नाव संशयः त्मादलङकृतां दयात्‌ " [कपिलां गां | द्विजातये ॥२५॥ maga हैमतिलकादिभिः भ्रोलियाय दरिद्राय गृदस्थायाभ्रिहोलिणे पुत्रदाराभि- सक्ताय वथा शनुपकारिणे ॥२६९॥ गामुक्कहूपामचिंतां यथोक्करूपाय ब्राह्मणायार्चिताय अदादि तुभ्यमन्तसुक्का TAL मुङ्गिप्राप्निकामोऽहमेतां BTA ATL aT ag गां ददानि। खष्यादिस्षीकारान्त पूर्ववत्‌ तथा (नु--५०।२--२६) :- प्रयच्छते यः कपिलां सचेलां कांसयोपदोदहां कनकाग्रशङ्गोम्‌ तेस्तंगु णेः कामदुघा दि भूत्वा नर' प्रदातारमुपैति सा गोः un यावर्ति रोमाणि भवित पेन्वास्तावत्‌ फल' प्राप्य गोप्रदाता qaia Nara “HAA सर्वमासप्तमन्तारयते परत ॥२८॥ कपिलं *सवतसामुक्ककरूपामभ्यच्या्चिताय ब्राह्मणाय श्रयादि तुभ्यमन्तमुक्ता दयात्‌ महाभारतोक्क-' "कन क*ङ्ग -कपिलाद।(नफलप्राप्िक्रामो ऽहमेता ‘ata का'स्योपदोदा' कनकाप्र- uxt ' "| सुत्रतमा' afaar| ta ar ददानि स्वस्यादिस्तीकारान्तः Ga

1 LO. afae 7 A श््रक्राय, 1. (). ग्भूकाय 2 A न्कथं 8 1.0. gate A omits गा 9 A omits®

3

4 I. 0. afae 10 A कनकमभूङ्खो

9 A omits गां 11 <A omits it

6 1.0. reads the bracketed 12 पत्रक for the bracketed portion as कपिाम्तु portion

२६८ दानसागरः

तथा (< श्रनु-५५।२८) :- प्रयच्छते यः कपिला" later का"सोपदोहा' विणोत्तरीयेः तैस्तैगुं सौः कामदुधा हि भूत्वा नर" प्रदातारमुपैति ar गौः ॥२६॥ “द्र विणोत्तरोयै रिति दविशेयंथाशक्ति gaa वह्लतयेण सहिताम्‌ | यावन्ति रोमाणि भवन्ति धेन्वास्तावत्‌ फल प्राप्य गोप्रदाता पुश्च Nas FAT सवेमासप्तमन्तारयते परत ॥३ ०॥ (श्रनु-५५।२६, ch. FA— 926192) कपिलाः धेनुमुक्ृरूपामभयर्य्या्चिताय ब्राह्मणाय || श्रयादि| तुभ्यमन्तमुक्का दशात्‌ | महाभारतोक्-सो्रीयक्पिलादानफलप्राप्तिक्रामोऽ्टमेतां सचेला कांस्योपदोहा 'समान- वतसा' afamateam कपिला धेनु गा ददानि। खल्यादिसखीकारान्तं पूववत्‌ श्रानेयपुराणे :- श्रच॑यित्वा पुरा [ग वै "गोरर सतत्गेऽहनि | aaa: ` "परीता" ततो zaraftar’ ` ण्तृपसत्तम ॥१॥ Saansefa दानदिनपूवेतरदिने ¬ *वत्‌सरिति जाल्याद्यायामेकस्मिन्‌ बहु वचनम्‌ कृतोपवासः संप्राश्य पञ्चगव्य नरेश्वर घृ त्ती राभिषेकश्च कृत्वा विष्णोः समाहितः ॥२॥ समभ्यय्यं गोविन्दं पुष्पादिभिररिन्द्म उदडमुखोमचयित्वा तथा पृथ्वीं पयखिनीम्‌ ॥३॥ पृथ्वीं एथुदेहाम्‌ व्वाभरणसंवीता सितयज्ञोपवीतिनीम्‌ | ` खणंश्णी रूप्यखुरा" हिररयोपरि संस्थिताम्‌ |

~ जदो नि 0, , कि im sou [गरी ——

1 1. (). omits it" 9 1. 0. मोवतसलतगेचनि, A मोरसेस्त-

2 I. 0). दविशदतरोयः aaefn

3 A मरः 10 I. 0. aga:

4 1,0. xfasandafcta 11 1, (). पौतान्तमै

0० ^ दइदयादि for the bracketed 1: A‘ aqena:, I. 0. श्रखसलम portion 19 1. (). aaasyfa, A aadyfn

0 I. O. omits it 14 1. 0. रबंरिति

7 1. 0. द्रविरोत्तचेयप्नक्षा 159 1. 0. gang

8 A arand 1. 0. ae for the b. p.

MAGA ATT ;

२६६

` वष्लाभरणसवी तामिति वस्तेणाभरणोन चः gare तिलकादिना श्रलङ्कताम्‌

"aay वाचयित्वाप्रे शब्राह्मशायोपपादयेत्‌ ॥४॥

इमां त्वं प्रतिगृङ्णीष्व 'गोविन्दो गो प्रियङ्करः

` पापानामपनोदाय `" "गोविन्दः प्रीयतामिति ॥५॥

car ' 'त्वमिल्यादि मन्तमभ्रं वाचयित्वा पठित्वा Vat प्रतिपादयेत्‌ ` "वणं दक्षिणा- |

या धेनुः कश्यपस्यासीदित्यादि गच्छन्तमष्टो 'कादान्यनुब्रजेदितिः” सम्बन्धः |

हपमिदयर्थः

1*सम्यगु्छयं a’ विप्रं गोविन्द" नरप कल्पयेत्‌ या ta: ' "कश्यपस्यासीदलेवी गौतमस्य | ६॥ सा ` “निकामफला देवी इह लोके परत्र | श्रनु्रजेख गच्छन्त ' पादान्थष्टो नराधिप ust

न्तं Stas ब्राह्मणं गोविन्दहप' ध्यात्वा a

aaa विधिना धेनु" यो विप्राय प्रयच्छति | गोविन्द्प्रीणनाद्राजन्‌ विष्णुलोक' गच्छति ॥८॥ सप्तावरान्‌ सप्तपूवनात्मान' चैव मानवः | संसारसागरात्‌ सथो ` ` [मोचयत्येव निश्चयम्‌ | wen --अश्वमेधसहखस्य MATA मानवः |

फलं प्राप्रोति राजेन्द्र विधानेन संशयः ॥१०॥

re ee ne,

A भर्व

A omits 11

^ सुवश्‌

A wrweata उपपादयेत्‌, I. 0), ब्राह्मखोपपादयेत्‌

A sar

I, O. प्रतिग्रज्ञैषु, A पएतिगरश्नौय

A afar

1. O, मोविप्रयङ्कबः, A ar’faage

1. 0. मम मायापनोहाय, A पापाप- पापनोदय

A atfar:

1. 0, yfafaarfzo

A ar

A qau

A aaafe ताय

1. 0. कस्यपस्यासौद्वष्वा, A कम्यप- स्या सौद तुष्य

A निगमफना

I, 0. पदान्यष्ट

A efzar

1. 0. पदा

I. 0. wetfears:

1. 0. मोकयत्यवमनौपने for the b. p.

I, O. v2 Wa asyeyz

A गोरसस्य

२६१०

दानसागर;

सर्वकाम प्रदासाश्च सर्वकरालघ्चः पार्थिवः Naa: पापनोदाश्च यावदिन््राश्चतुदेश ॥११॥ सर्वेषामेव "पापान कृतानामविजानता- | प्रायध्ित्तमिद' प्रोक्रमनुतापोपवब हितम्‌ ॥१२॥ इचवाकुणेषा राजेन्दर पुरा दत्ता महात्मना "प्रज्ञावता [शुभा लोकाः] प्राप्ता °राजन्मटीतल्ञे ॥१३॥ *[तथैवान्येमदयीपालेन वैरयादिभिस्तथा लोकाः कामदुहः प्राप्ता दत््वेतद्‌ विधिना दप] ॥१४॥

aq दानात्‌ पूरवैतरदिने प्रातः कृतनियो गां स्थलदेहां ""बहुदुग्धां ` 'ज्तीरघृतादिभिर- “724 'गवटिक्राधिकप्रदरलये '“[afaca भुक्ताचम्य | शुचो देशे उपविश्य पादौ ' “्रज्ञाल्या- चम्य NERA उदद्मुखो वा कृताक्ञलिः aM सोमो यमः कालः पञ्चभूतानि श्राग्नेय- पूराणोक्क सोपवास-गोदानकर्म [मया कतेग्य 'मिव्युक्गा]'° उदङ्मुखो एही तोदपूणो ताम्नपालः age कुर्यात्‌ “ॐ श्वः पश्चगव्यप्राशनपूरवकमुपोष्यापरदिने श्रागनेयपुराणोक्क-वाशुदेव-प्रतन्तीरल्तपन- पजपूर्वकगोदानकमेीहं करिष्ये | ततो नियमेन सुप्त्वा परदिने “Rafa: पञ्चगव्यं ' प्रारयो- पोप्यापरदिने कृतनिदयो वासुदेवप्रतिमां ध्रनक्तीराभ्यां कपयित्वा बहुपूजोपचारेयंथाशक्ति सपञ्य गां वत्‌सपीतस्तन्यां ` घासादिना aera सुवण श्री रूप्यखुरां सौवणंपतयचतुष्टयापि त-' " [ar agent कृत्वा ] वस्तेणाच्छाय wre हेमतिलक्रादिनालङ्कुखय सितयज्ञोपवीतं प्ररिभाप्य उददमुलों कृत्वाऽभ्यच्योचिताय AAG sai त्वमिलयादिमन्तं पठित्वा श्रयादि तुभ्ध-

1. (). प्रदाता

^ सर्व्वकामरूय

1. 0). पाचिवः

A’ सोपामां

A न्जानता

I. 0. aA यजै

A सुभा शोका for tho b. p.

^ राजा awetar

A omits the bracketed por- tion

A agaqrw, [, (0. aezat

A सोरषटरताटिभिरभ्छ्स्य, I, ^), रारिभि रभस्व

te

1.0}. चटटिक्ारिकं and A चटिक्राय for afzattax

1. (). विष्य erate for the bracketed portion

1. O. प्रसार्य

A omits the bracketed por- tion

A नित्धन्नत्षः A प्राश्छापरटिने A चासाटौनां A सुखं waeat for the b, p.

श्रलङृतगवोदानावतेः २५७१

मन्तमुक्ता Al श्राग्नेयपुराणोक्क-' गो विन्दल्ञपनपूजापूवेकगोदानफलप्राप्तिका मो ऽहमेतां वल्ञाभरणसंवीतां सितयज्ञोपवीतिनों खुवणं ङ्गी रूप्यखुरां हिरण्योपरि संस्थितां a4 गां ददानि। खस्त्यादिखीकारान्तं पूर्ववत्‌ ततो यजमानः या पेनुरिलयादिमन्त' परित्वा गोविन्दोऽयं मयि “प्रीतो यातीति ध्यायन्‌ तं ] बराह्मणम पदान्यनु्रजेत्‌ | तथा - समानवतसां कपिलां सचेलां कांस्योपदोहां कनकाग्र^्गम्‌ त्स्तेगुणेः कामदुघा हि भूत्वा नर' प्रदातारमुपैति घा गौः ॥१५॥ समानवत्सां “क्पिलवत्‌सां सचेलां 'वल्नच्छादितां गा-'सुक्करूपासुक्कोपकरणयुतामभ्य- च्यो्चिताय ब्राह्मणाय श्रद्यादि तुभ्यमन्तमुक्का दयात्‌ श्राग्नेयपुराणोक्क-"कपिल- गवीदानफलप्राप्िकामोऽदमेतां ` समानवत्सां कपिलां ' 'सचेलां कांस्योपदोहां कनकाप्र Vat ददानि खस्यादिखीकारान्तं पूवेवत्‌। उभयतोमुखीदाने तु दानवाक्ये waz: पुराणोक्तोभयतोमुखीदानफलप्राप्निकरामोऽहमेतां सचेलं कांस्योपदोहां कनका श्रःङ्गीमुभयतो- ` (मुखीं गामिति] विशेषः तथा ` !ह्याग्नेयपुराणम्‌ :- यावद्वत्सस्य पादौ zt शिरश्रापि ' 'प्रदश्यते। तस्मिन्‌ काले प्रदातव्या विधिना द्विजसत्तम ॥१६॥ विधिना '.क्पिल्ाद्‌नोक्कविधिनेदयर्थः | ्रन्तरीत्तस्थितो वत्सो यावद्‌ योन्यां प्रहश्यते तावद्गौः पृथिवी ज्ञेया यावद्गभं मुश्वति ॥१७॥ यावित ' तस्या रोमाणि are नराधिप तावद्‌ वषेसहखाणि सखग॑लोके महीयते ॥१८॥।

1 I. (2. omits गोविन्द 9 <A कपिला 2 1. (). सैप्यखुरा 1() A omits it 3 1, O. Gear 11 A omits it 4 <A wife for the bracketed 12 A omits it portion 1: A मुस्वोमिति for the b. p, 5h A ध्यायन ॐ, I, (). vate. 14 1,0, चाग्नेयपुराशां नयान्त ly 1. 0. नदट्‌ शतै G कपिला वतृसाः 16 A omits कपिला 7 A वन्रगाषोटिताः 17 1. 0. तस्य

A omits न्मुक्रङ्पा०

RVR

1 1,0. and A evac, M.D, eafo

+)

Pa

९१

=]

10

द्नसागरः

मत्श्यपुराणे (२०५।२-६) :-

‘Se रूप्यखुरां युक्तालाङ्गलभूषिताम्‌ | कांस्योपदोहनां राजन्‌ `सवत्सां -द्विजपुज्ञवम्‌ ्रसूयमानां गां दत्त्वा CATT पुरयफलं AAT ॥१६॥ यावद्वत्सो योनि-[गतो यावद्‌ ant gata |

'[ तावद्‌ गौः परथिवी ज्ञेया सशेलवनकानना ॥२०॥ | परसूयमानां यो दयद्धेनु द्रविणसंयुताम्‌ |

ससमुद्रगुहा तेन सशेलवनकानना चतुरन्ता vaca प्रथिवी नात संशयः ॥२१॥

यावन्ति "धेनो रोमाणि वतसस्य नराधिप

तावत्‌- ` संहयानन्दगणान्‌ देवलोके महीयते ॥२२॥

` पितुन्‌ पितामहांश्चैव तथेव प्रपितामहान्‌ |

उद्धरिष्यलयसन्देहो' नरकाद्भुरिदक्तिणः ॥२३॥

घरतत्तीरवदाः कुल्या दधिपायसकर्दमाः

aa तन्त गतिस्तस्य Mas प्सितकामदा

गोलोकः सुलभस्तस्यव्रह्मलोकश्च ' पार्थिव ॥२४॥

ज्यश्च तं चन्द्रसमान-'°वक्काः प्रतप्तजाम्बुनदतुल्यकूपाः' महानितम्बास्तनु ` -दृत्तमध्याः ! "सेवन्यजल्ल' -०नल्िनाभनेवाः ॥२५॥

I, O, सवतृसा

1,O. and M. 1. fasags4

A रसूयमाना

A सख तत्‌

1. 0. गतस्लावद्‌ for the brac- keted portion

I. (0. omits the bracketed portion

४. 1). न्वं

A and M, 1. चमुरोमाखि

A सख्या saneta, 1. 0). संख्या- स्मुपगमाद्‌, M. 1). संख्य gana

11 | Ld 14

Ld 10 11 1s 19 20

A fag

M. 1). omrtere

I, O. सक

A भवेव्टेच्ठित०, M. 1). दमा. ध्र प्रसित 7 A पाथिवः

I. (). otet:

1. 0. ग्तस्यङूपाः

1. (0. Wao for wae

M. DP. werewae

1. UO, stfirarrartar:

श्मलङ्कतग॑वीदानावतेः

१.७३

sa दविशनयुतामिति श्रवणात्‌ सुवणं ्ञाथतिरिक्क-' [खुवणेदानं भूरिदङ्िण इति भवाच्च यथाशक्कि विस्तरा afaut देया भवति, agi तां पूरवोतपरन्नवतससहितां वर >रक्तायुक्क]-लङ्रसहिता-*मचिवामर्चिताय विद्या- तपोरतः" सम्पन्नाय ब्राह्मणाय" sae तुभ्यमन्तमुक्का दयात्‌ मतस्यपुराणोक्कःप्रसुयमान- गवीद्‌ानफलप्रा्तिकामोऽदमेतां SRK रौप्यखरां मुक्काभ्षितलाङ्गुलां कांस्योपदोहन। व्रविगा-

संयुतां सवता प्रसूयमानां गां ददानि।

स्कन्दपुराणे :-

तदत्र यदा गौः प्रसूयमानां दश्यवतसावयना

खस्सयादिष्वीकारान्तं पूषेवत्‌ |

योनरोगांप्रयन्क्रैत सवत्सां कास्यदाहनाम्‌ | eat रोप्यखरां दुकूलक्तीमवाससाम्‌ ॥१॥

दुकूलं "पष्रवस्तं dla Wana वस्तम्‌ | शय्यास्तरण-ण्सम्पन्ना' `बहुपुष्पफलंयुताम्‌ |

ब्राह्म णांस्तप॑यित्वाभ्रे गन्धमाल्येरलङ्कतान्‌* ॥२॥

दानक्राले ततस्तस्याः “gu गतेषु संस्थिताः \ [ब्रह्मा तस्याः स्थितो मूर्धि शको यानं समाधितः | चन्द्रादिद्यौ ततो aa प्राणे वायुः प्रतिषितः ॥३॥

मुखं तस्याः faa! वदह्िजिद्वां सोमः खयं प्रमुः mua दिशः सर्वाः शिरो eat: ममाधिताः ॥४॥ | पादयोर्लाकपालाः स्युः ' *सवस्थीनि पेताः |

' [समुद्राः सप्त जठरे भ्रावायां agar: faar: |

साज्ञां गङ्गा सरिच्छष्रा पार्श्वा ठु वसवः शुभाः ॥५॥

—_ ~+ ee शकः ७०» ~> janie

A’ omits the bracketed por- tion

A omits eafeate

A °सबनुयाय

A at@weta before faataviat- 1. (). aetaet

1. 0. ग्बम्पद्न

1.0. वदप्श्यफलदइता ; ta पुष्यसमण्विता

३५

1;)

A cM aT

1.(). मुरा matte; A wstara A 0111118 the bracketed por- tion

1. O, erm

A om प्योनि

A omits the bracketed por- {1011

१५७४ द॑नक्षायरः

प्रजापतिष््पश्थन्न मूत तीथोनि सवशः

पुरीषन्तु ' विभुसश्या ararxxxafaran: ॥६॥ |

साध्या *fazisa लोकाश्च "वुच्छमाधिदय (संस्थिताः)

मन्ता यज्ञाश्च दानानि नियमा ऋषिभिः az uve

नत्तताशि ग्रहश्चेव तारक्पाशि यानि च।

गायत्री चेव “लिष्टुभ्‌ "जगती "पक्किरेव ॥८॥

"अनुष्टुभ्‌ ऋगयजुश्वेव सामान्यथवैणस्तथा

लोकस्थ" मातरश्रैव मेघावषेमथापि Mar ॥६॥

धमां नारायणश्चव भूतानि सरितस्तथा |

“aaa तस्थाः afaa” ' "तस्या ' देवा व्यव्थिताः ॥१०॥

यत्ताश्च UPA तथा चाप्सरसः शुभाः |

गन्धवाश्च महात्मानो ये चान्येऽप्येवमादयः ॥११॥

तस्या ` -विष्राणयोर्मध्ये सर्वं एव समाधरिताः |

फलानि यज्ञदानानां गतयश्च पृथग्विधाः ॥१२॥

' वत्सं समाधिताः सवं सर्वदेवमयं शुभम्‌

'देवेरध्यासितां तान्तु सर्वेलोकनमस्कृताम्‌ ॥१३॥ ध्यात्वेति शेषः

विप्रेभ्यो '"मन्तमुचाय्यं प्रदयात्‌ gaarfea: |

कुशान्‌ खवण-'*वीजांश्च तिलान्‌ ?’fagrdsiecar

प्रदयात्तां ततोऽद्भिश्च मन्लेणानेन सुब्रत ॥१४॥

1 1. 0, विभूत्तस्या 12 1. 0. watt

» lO. विश्वे |.) 1. 0. तस्य

:; A पुष्क (श्रिय 14 + @ary

4 <A संजिता: lo A विभशाकमोर्व्वतृम

5 Auewa: [. O, were 16 A at

6 LO. fawe, A तृब्पाप 17 1.0). देवरण्याखितास्तान् ; A देब 7 1. (). जगतो व्युध्यासितातान्तु

S A पतिरेव S [. (). amaqeg

DY A was; I. ^). प्रथण्ट्द्‌ 1.) A न्बोजाभि 10 A eter २५) 1. 0. faerasrerat

ll Lo.

अलङ्कतग वोदानावतः

२५१५

gzalet तत इति ततो व्राह्मणतयरहस्ते कुशयुवणादिके दत्ते `गामन्यस्मे ब्राह्मणाय ze faq: |

सर्वदेवमयं Zant सवेलोकमयीं तथा |

सव-'लोकनिमित्ताय ' सवेलोकाभयाय

प्रयच्छामि महाभागामक्ञग्राय शुभाय गाम्‌ ॥१५॥

एवं दत्वा तां गान्तु यल यल्लाभिजाय्रते। तत्न qa गतासातु "तन्तु तारयते भयात्‌ urs तथा "कामदुघा चेव सर्वलोक- प्रदा तथा |

सर्वदानफला चेव ° सवेयक्ञफला तथा NAVI

HAM BAI गत्वा रमते "यथामरः

इह जातश्च ' [तामेव कामगां प्रपद्यते] gst

“gq तदा मानुषे लोके age महायशाः] | 12 ह, [धनवान्‌ रूपवांश्वेव बहुपुतश्च] जायते ॥१६॥

गां सवतसामुक्कोपक्रणयुतां कृत्वा ब्राह्मण्यं गन्धमास्याभ्यामलह त्य वह्लादिना सन्त्य (sede तेषां हस्ते] gaa कुशान्‌ तिलान्‌ '“शवेतसषपान यथालाभं धान्यादि 'ऽशस्य्ामन्लकमेव द्वा गाव Walaa ध्यात्वाभपरच्यं ad देवमयोमियादि 'पषत्वा श्र्चितायापरत्राद्मणाय aafe तुभ्यमन्तभुक्का दयात्‌ `*ह्कन्दपुराणोक्ा- ALATA TAK AMT रामोऽदमेतां सव्रतमां कस्यरोहनां देमनग्यीं शप्य खुरां दुकून ~" aAla-

vw ob wa a इ,

<> © ey रे

LU

\ गामद्‌भधन्तस्म A eye} I. O. omarfafaura

I. ©. मव्वलोकभमयाय, A aaare-

भवाय

A जन्तु

T, 0. कामदा

1.0. octet

A wetyra wat

WaTca:

1. 0. ताभेकामपा aafervast for the bracketed portion’

11

|

[.() wear

awal aera: keted portion

A रक्रवम्त्रपरद्यव taney for the bracketed portion,

A प्रल्येकस्नेष for the brac- keted portion

A सर्षपान्‌

1. (). waar for शम्बरा

I, 0. ग्डेबतामनां

^ warafeearat.

1. 0. कन्दपुराष्ोक्रोभयम्‌न्बाङह त. 1. 0. omits सौम |

मानुषो जातौ गौ. for the brae-

२७६ दानसागरः

वल्नाच्छरादितां शग्यास्तरण 'बहुपुष्पफलयुतां गां ददानि। खस्यादिष्ठीकारान्तः aad t उभयतोमुखोदानवाक्ये तु जातिस्मरत्वप्राप्तिकामोऽ्दमेतामुभयतोमुखीमिति ठनिवेशो विशेषः सव्रतसामिति" चोभयतोमुखोद्‌ानव्राक्मेऽपि" खरडनीयम्‌ तथाहि स्कन्दपुराणम्‌ :- प्रसूयमानां यो गान्तु दयादुभयतोमुखीम्‌ | aged विधानेन जातिकश्मरतां AAT ॥२०॥ यथाङ्केनेति एवयेन्वाः विधानेन इयः "वराहपुराणे (२०५।२४-२५) चितगुप -' वाक्ये :— aay क्तीरसम्पन्ना गौः सुवणमयी' शुभा सवत्सा *त्तौमवासाश्च "खग याति महामनाः ] ॥२१॥ सुवणेमयी ` 'बहुखुवणोलङ्कता यथाशक्कि ` *बहुुवणेघटितत्तिलकायलङ्कतेति यावत्‌ शुभा ' "तन्नक्तणोपेत। gaara: ज्ुमाभत्रवल्नच्छ्ादिता | श्रस्य लेखं मया दष्ट faa: कोग्यन्निविष्टपे , (Masta ';प्रचुथतश्र॑व समृद्धे] "जायते कुले ॥२२॥ TARE सवतसामुक्कोपकरणयुत।मभ्यच्याचिताय बाह्मणाय श्रयादि तुभ्यमन्त- मुक्ता दयात्‌ वरराहपुराणोक्कालहृतणवीदानफलव्रापि कामोऽदरमेतां Vga सवतसां स्तौमवामसां गां ददानि खष्यादिखीकारान्त' पूववत्‌ “sufequa :—

aut दथद्रेद-' quia विप्राय गृहमेभिने सुबणोलङकत*ङ्ग वस्लवगटासमन्विताम्‌ | “sant त्रिःमम्रदान्तु ललाटवटरदपेणाम्‌ ॥२३॥

] <A न्दक्रर 11 A दत्र [07 बड, [, (). omits it

2 A fatutfer 12 A रव्रसुश्शचटितनिखाशङत दूति ) .\ सवता 1. A खदशापेता

4 AQ 14 ^ करर

5 1,0, owe lo A पृष्ठतश्चव

6 I. 0. omits it 1 Vardha 7. स्वर्गात्‌ परिष्युतशखामि 7 1.0. ्पूनावाक्य ऋष for the b, p.

8 Variha P. qaqa A omits it

9 Varaiha 1. शैमवासाश् 13 . 1. (0. atfeaycar

10 7. 0. arf ta बाललना for 19 A °एव्राष the bracketed portion 20 A ward

श्रलङ तगवौदानावतः २७७

‘gaat "नवतरुणौँ त्रिःसमृद्धमिति मतस्यवुराणोक्र-"सल्न तत ण-'बहुल यग्रहणम्‌ |

५[तथा मत्स्यपुराणम्‌ (२०५१०-१२) :—] ° | उरः पृष्ट | `शिरःकुक्ती श्रोणो वसुधापिप "्रडुन्नतानि धेनूनां पूजयर्ति विचक्षणाः ॥२४।। ' ०[ कर्णौ नैवे ललारश्च ] पश्च ' ' भास्करनन्दन समायतानि' शस्यन्ते ' ` [पुच्छ Arar सकिथनी ॥२५।। | चत्वारश्च[सतना राजन्‌ ज्ञेया ह्यष्ट] * मनोषिभिः। शिरोग्रीवाऽऽ्यताशवेते' भूमिपाल दश स्ता ।२६॥

' °[श्रवशुपुच्छादीनि Taz TT | aga समायतानीति योज्यम्‌ समानि चायतानि 'समायतानि aed सम्बन्धः तदेवं ` [समता सावयवा] प्च ममा दश चायता इति ` "बहूतयम्‌ |

| ५१[रजतच्छन्नचरणां मुक्तालाज्गलमूषिताम्‌ | ]

कांस्योपदोहां >' तृप्ता ग्लवणाप्नवृ णोद केः ॥२७॥

1 ^ vant 12 Corrected from अ. 1. 1.0. oO A ature} ywearart ofan ;A ywarar- > A age वभस्थिनोौ 4 A emauaqam, [. (). बदतवय- 14 Corrected from M. P. 1. (^). wea तृरारग अस्मैवमष्टो , A Mat राजान्‌- fy A omitea the bracketed por- वमो tion >) Corrected from M. 1). 1. 0. 6 I. (). तलः tw: for the brac- and A °पनर्ल्वेते keted portion 16 T. 0, omits” the bracketed T A fart portion 8 I. 0. we, A wet 17 A omits it 0 A wa warfa IS ^ समता waa: and IT, 0, 10 I. 0. reads the bracketed षडमता WITT: portion ०8 wwftarwerzse 19 A चच्रयद्य and A as wa नेते ware 20 A Uwrarenqataetyeyfaet 11 Corrected from M.P, 1. ^). for the bracketed portion

भाखारवन्यम and A स्य सुवमानमा 21 A gata... O. उरा 12 Corrected from M.P. 1. ^) 92 A ereTqawize:; I, (). aver. दास्वन्तं ; A भस्वन्ति WHMET:

२५७८ द्नसायर्‌ः

गवां पृच्छ" गृहीत्वा "[तु agaga पाणिना] | [गृहस्थो वेद विद्विप्रो वाचयेत्तु] प्रतिप्रहम्‌ ॥२८॥ भोग्यसौष्यप्रदा VAT PAT पापनाशिनी | कृष्णा AUT ज्ञेया गौरो कुलवद्धिनो ॥२६॥

aaa कृष्णलोहितच्छविः। गौरी श्रतिपीता।

रक्ता स्पप्रद ज्ञ या प्रीता दारिद॒धातिनो* पुनप्रदा कृष्णसारा नीला धर्मविवद्धिनी 1431

कृष्णसारा HUA anal नीला श्यामवर्णा

कपिला सर्वपापघ्न नानावा मोक्तदा पीतोदकां जग्धतृणां दुग्धदोहां दापयेत्‌ ॥३१।।

पीतोदकां “जग्धतरृणामिति 'यजमानप्रमुक्किमन्तरेण adda’ १जग्धतृणा प्रतिष्रिद्धा]। यजमानप्रमुङ्कान्तु"“ वृण येस्तर्पंणोयेसतृततां ' लवणान्नतृण।दकेदंयादिति aa एवन दानदिने खातन्त्येण ` ^तृणादुपभोक्ता दानपूवंकाल्ञे वारणीयः। गामुक्कलदणां Mas. Yar लवणन्नतृणोदकेस्तष यिता उकालङृरेरलङ्कलाचेयित्वा ब्राह्मणं वेदविदं गृहस्य मभ्यच्यं तत्कर gay Tea ae safe तुभ्यमन्तमुक्का दथात्‌। भोग्यसौख्य- प्रप्तिक्मोऽहमेवां gayaat वल्नाच्छादितां घर्टारिभृमितां ललाटतरदरपणा CHATHA AY i -शृक्काभूषितलङ्गलां कांस्योपदोहनां श्वेतां गां ददानि खस्यादिखोकारान्तः पूर्ववत्‌ TABS" -पौतकहृष्णसारनीलकषिलि शवल ' -गवोद नवक्येषु यथाव्रणं भोग्यमोल्य-

| A खवगावचष्ठानिना for the brac- (}

keted portion 2 A wel Aefafent aretfe for 10

the bracketed portion 11 + A genet 1. 4 A न्पातिनो 9 A omits मृग 14 6 1. (). लग्धनुखामिति 14 1. ^). भञ्चपान for anata 18

^ *पोतो्कां; [. 0. गहौपोदक। 16

1. 0. जग्धतृकामिति प्रतिषिदा for the }. p.

A onquitg ; I. 0. प्रमुक्षा 1. 0. शवाभिद्षोदके °

A तृखादुयपयोगो; 1. 0. qeteqy- भोका

1. 0. शपकरचयुक्ता

1, (). सुक्राषिबूषितन

A’ omits We and I[. ({). reads it before tm

A ave; I, 0. wee

प्राप्तिक्रामोऽदह-[मेतां श्वेतां गामिति zara]!

श्रलङ्कवगवोदानावतेः

मिति पद निवेशनीयम्‌

नन्दिपुराणे :—

२५७६

यथायथममुककामोऽदमिति श्युकूवण।-

यो गां सुपरिपुणङ्गीं ग्देमशरङ्गोमकोपनाम्‌ | सुशीला" राजतः पादेश्चिलवख्नसुसंहिताम्‌ ॥१॥ सुप रि-"्पूणोक्तीमव्यज्गीमक्रोपनामहिं सका ' [सुशोलामपलायिनीम्‌ ]*

"सलीहपालां "कुतपे निविष्टचरणान्तथा सदक्तिणां प्रदथाद्‌ गां सोऽक्तयं STANT A ॥२॥

फुतपे नेपालकम्बले

यावन्ति गवीरोमाणि ^सप्रसूति-कुलस्थितौ

तावन््यब्दानि वसति खग दाता संशयः ॥३॥

"एतच्छतगुण' पुराय कपिलादानतः स्मरतम्‌ ॥८॥

गमुक्ररूपामुक्तोपकरणयुतामभ्यच्यौर्चिताय ब्राह्मणाय श्र्ादितुभ्यमन्तमुक्ता ददात्‌ नन्दिपुराणोक्क-'” गवीदानफल' '-प्राप्तिकामोऽहमेतां देमश्गीं राजतपादां ` "चित्तवह्नषुसहितां amenat कुतपनिविष्टचरणां गां ददःनि।

खस्यादिसखोकारान्त पएूवंवत्‌

कपिलाद्‌ाने

तु नन्डिपुराणोक्त-कपिलागवीदानफलप्राप्तिकामोऽदमेतां ‘(eat राजतपादां कपिलामिति]|

पर्वाक्तदानवाक्ये ' “[ विशेषः

उभयतोमुखीदाने तु दानवाक्ये] नन्दिपुराणोक्तीभयतोमुखी-

दानफलप्रा्तिकामोऽहमेतामुभयतोमुखीं गामिति निवेशो विशेषः

तथाहि नन्दिपुराणे :-

1. (02). जजु गा दति पट्भाव for the bracketed portion

A @aqe- ; 1. 0. eaqgt-

A TUM YR ° for eyelet

1. O. of faxt

A omits the bracketed por-

tion, 1.0, reads it as qwrart-

ayatfeay 1. O, weiwara

A कुतपजिविटर षान्ता ; I. 0. कृतपे fafaeqral तथा

8

10 11 Bee 1}

141

A सप्रश्थि ति °

I, O, रतदुत्रतगुश

1. (). कविलाप्रसूयमाम aud A कपिशा before this

A omits फल

A अजित्रवस्त्रा महिता

10), दरति only for the brac- heted portion

1. O. omits the bracketed portion

256 | दनिसागरः

यश्वोभयमुखीं दयाद्विप्राय' वेदवादिने। देवाय भ्वाप्यभीषटराय कुलान्येकविशतिम्‌ ॥५॥ "समुद्य नरस्ष्टेननरऋाद्रक्षणोऽन्तिके“ | युगानि रोमतुल्यानि यदि श्रद्धापरो नरः WEN यश्चेति चकारो पेनुदानधर्मपमुचयार्थः। “श्रादिपुराणे :- कपिलां ये प्रयच्छन्ति चलच्छन्ना' खलङ्कृताम्‌ | 'खणं “शतीं रूप्यखुरां मुक्ताला्गलभूषिताम्‌ 'खलङ्कतां यथाशङ्खिखुरूप '-हेमतिलक्ायलङ्क ताम्‌ | '" | श्वेतव्रस्तपरिच्छन्नां घरटाखनरवंयु ताम्‌ un प्रत्र चलच्छ्नं] शवेतवख्रपरिच्छनामिति पदद्रयदशेनात्‌ प्रथममभिमत''-वणेवश्तेणा- च्छाय पुनः श्वेतवस्त्ेणाच्छादन' कतेव्यम्‌ घर्टाखनरवेय तामिति! * घरटां gear किङ्किनीमालापि Rafa aga! यो ' "गवां दयात्‌ ' “कपिलां वापि सुव्रताम्‌ ` सममेव पुरा प्राह ब्रह्मा '*वेद विदां वरः us 1 "सुव्रतां सुखदोष्याम्‌ | देवलोके वसेश्निलय' कपिलां ददते हि a: | दी घोयुश्रेव जायेत -"भोगवांश्वे गव्रियावरृनः nen

[21

1 I. 0, न्दिप्रमे 11 A enfwoe

2 TO. चादयभीराय l2 1. 0. omits बति 9 ^+ aaa 13 1. (), tafe

4 IO. caer बहमणोन्तिके 14 1. 0). aea

0 A wed 19 A गवान्‌

GO 1. 0). अरित्यप्राशो 160 oT. (). कपिलाञापि 7 LO, garg} : A qa 7 [. ^). ae aa

A WUE Ti SA ब्रह्मवि

) A omits get 1) A qaart; 1. (). gaa 10 I. O. omits the bracketed 20 A alae

portion 21 1. 0. fastae:

HATTA ATTA: Ray

रेश्वयंदलसम्पक्नो धनधान्यसमृद्धिमान्‌ | यो ददाति द्विजश्रेष्ठ कपिलां नाल संशयः yell यावन्ति "रोमकूपानि कपिलाङ्गे "भवन्ति ने तावत्कोटिसहख्राणि वषाणां दिवि मोदते ५११५ *खुखदोष्यां कपिलां at वर्तणच्छायोक्ालङ्करेरलङ्कुदयापरेण शवेतवस्तेणाच्छायाभय- य्याचिताय ब्राह्मणाय श्रयादि तुन्यमन्तमुक्घा दयात्‌ | "श्मादिपुराणोक्ा लङ्कतकपिल गवोदानफलप्रा्तिकामोऽदमेतां Aaegai ` खलङ्कतां qaqa रूप्यखुरां सुक्क भूषितिलाङ्गला श्वेतवश्नपरिच्छन्नां घरट स्विनरवयुतां afiat गां ददानि। स्वस्यादिशवीकारान्तं पू्वैवत्‌ | तथाः- "श्वेतां गां ' “ददते यस्तु दिव्यरल्न रलङ् ताम्‌ घरटामालाकुलां गन्धपुष्पेश्वेवाभ्यलङ्कताम्‌' | ।१२॥ fasqra शतङ्ृश्रमुक्कादिभिः। घर्टामालाकुलां ज्िङ्किणामालालङ तग्रीवाम्‌ | मुखे '*धृपः प्रदातव्यो घृतेनास्यश्च पूरयेन्‌ वणं शङ्राभरणा तथा रूप्यखुरा शुभा | [शुभा शुभलक्षणा | ] पटच्छृत्रा'* शुभा चेव दातव्या ध्यानयोगिने ॥१३॥। शुभा सुरूपा यस्तु TAI गां श्वेतां तस्य पुरयफल VAY जन्मप्रभृति यत्‌ पापं ' ° [मातृकं पैतृक च| यत्‌ uae रजोश्रत्तस्य'* दुस्य ततत्तरादेव नश्यति | गां ददानीह इत्येव ` वाचा पूयेत सवेशः ॥१५।

1 {. 0). रोमङूपराखि 10 [, ^). ea 2 1. O ont fagts 11 A ontarawg ai, 1. (). owrat- S$ <A qaetw 1.0. ag ai WIS EAT 4 1, (). oF ate 12 1. ¢ ). मध do TL. 0. आदिचपराखोक्रालद् त, A 13) =A omits the bracketed por- wifegirata only tion (6 A कपिखा 14 1. 0. च्छन्ना 7 1, 0. omits it > I. 0, atazafewe for the 8S A omits it bracketed portion ) A wear 16 1. ~, «yaa 17 rete

३१

२८१ दानतागरः

परिता पितामहशेव तथेव प्रपितामहः! नरकस्था विमुच्यन्ते सोमलोक" व्रजन्ति ते ॥१६॥ qagia: परिघ्रा गन्धव areata: |

“2 % हट पुष्टाः? प्रमुदिता ‘ardaa gutta: on

“सुक्क वेवूर्य सम्पन्न हं सयुङ्घर्मनोहरेः°

सद्‌ा हृष्टा [्जन्त्येव श्वेतां] गां ददते तुये nasi

+गामुक्रलकणामुक्षालङ्कारंरलङ्कत।* घ्रतपूणंमुखो

[र

'१[सुखेऽध्यापि तधा | कृत्वाभ्यच्यीध्यातम-

fax" श्रचिताय ब्राह्मणाय श्रयादि तुभ्यमन्तमुक्ग दयात्‌ | ' “छ्मादिपुराणोक्तरवेतगवो-

दानफलप्रापिकरामोऽहमेतां दिम्यरलालङ्कुतां ` *[घर्टामालाकृलां गन्धपुष्पालङ्कुता | ` “शृत-

पूणास्या" Ogawa Rr’ पटच्न्ना war ar ददानि स्वस्यादिस्त्रीकारान्त

पूववत्‌ श्रत ददानीति पद स्वदानेष्वैव '"द्‌दानोवयन्तदानवाक्यं स्मारयति |

८.1

कृष्णाः गा ' [eae यस्तु पटच्छन्ना' CARAT विधिवच्च द्विजातिभ्यो यमलोक | पश्यति ingen द्विजातिभ्य इति जादयाद्श्रायामेकस्मिन्‌ '`वहुवचनमेक्या बहुभ्यो दानप्रतिषेधात्‌

? णक्वलङ्कता ` :“हेमतिलक्रायलङ्कताम्‌ |

1 A न्लोक्ष 2 1. (). परितो mast: ae मोषटने for the bracketed portion न्तरा 4 I, (). wanes 9 I. 0. स्वगा for gaat 6 I. (0. ote: 7 «^ ब्रजन्ते वं तां for the b. 1). S 1, (), युक्रङवणायुक्ता 9 1.0). owerttag a, A -लङ्ा- CITT A LO A सुरमापितं and I, 0. qa. e@feay for the bracketed por- tion < 11 I. O, omits wararfaz

Le 1;

141 lo

1 O, अदि for रद्‌

[. UO, omits the bracketed portion

1. O. ख्तपूरितास्या

शडसुवगशृङ्काभरणा, 1. (). सुवगग्रों तरुणो

A टषानोल्युसर for टहानोव्यन्त° 1. (). reads the bracketed portion ५8 टहाति सख्वौक्ारान्त weatfe पूर्ववत्‌ | विधिवबुभ्वि- athe यमसोक

1. (). अयतरस्यामिलि before this

A WOE aT

1. ©), Bae

्रलङ्कुतगवोदानावतेः २८३

'सर्वपापविशुद्धात्मा पितृलोक गच्छंति "तस्मात्‌ सर्व॑प्रयनेन कृष्णाः गा" ददते ° [सदा ure श्रायुरारोग्यमेश्वय YR कामा" मानसान्‌ भोगवान्‌ भवेद्‌ यस्तु कृष्णाः aT ददते] तु यः॥२१।। casa गामुक्तो-ण्वकरणगुतामभ्यचाचिताय ब्राह्मणाय aah तुभ्यमन्तमुक्ा श्यात्‌ 'आदिपुराणोक्कङृष्णगवोदानफलप्राप्तिकामोऽहमेता `परच्छन्नाः स्वलङ्ता

कृष्णा" गा' ददानि | स्वश्ट्यादिस्वीक्रान्त' पूतैवत्‌ |

तथा :- ade a शप्रयच्छेत यस्तु गा' वे नरः शुचिः, प्रहोरालोषितश्रेव कृतशौचो नरः सदा ॥२२।।

गोरीमतिपीताम्‌'° | equal qa मुक्तालाङ्गलमभूषिताम्‌ | '*धरटामालाकुलाश्चं गन्धपुष्पेरलङ्क ताम्‌ ॥२३॥ ' +कुतपन्यस्तपादान्न मुखे धूपश्च TTT ' *भूदग्रभोज्यान्नपानेन ब्राह्मणान्‌ भोजनेच्छुभान्‌ 1301

कुतपो नेपालक्रम्बलः Cae पिष्टक भोज्यान्नमोदन पानः पानक्रम्‌ गा" 'ष्द्‌दानीह ` ःश््येव वाचा ' पूयेत aaa: | मातृकं पितृक चेव यज्ान्यद्‌ दुष्कृतं भवेत्‌ ॥२५॥।

गा" ददानीति °[पदप्रयोगेण दाने | समम्ततिधि-°प।लनमिति “' [पूयेतेति areas)

1 I. 0. सव्वं Is) [. 0. कुतपस्तश्यप्राप्ति, + aa 2 J (2. तस्म परूवाखरे UTM 3 व, (). omits the bracketed 14 A wae, | 0), ume

ID Awe]. (). am

portion

4 A zat 1 A meray

h 1,0, अश्वक) 17 A इल्येव

G A om@eaee for श्पकरदण Is Agate, [. (). पूजथैव

7 I, O. atfzae 10 A reads the bracketed por- 8 A wetwat, I. O. नैपपदन्छत्रा tion as दानै only

9 A पटोखखत्रा 20 A पार andl, QO, भावन for 10 I, O. edrat पाशनम 11 I. 0. qaaqsy 21 1. 0. reads the bracketed

12 1. 0. थथा for get port ion as पूथैति यद्स्वाचः

२८६४ निक्तागरः

qiga तस्य तत्‌ सवं दहदयमिरिवेन्धनम्‌ | - श्रन्नैरदिव्येर्मनोक्न स्वलङ्करभुषिताः | "श्र्लोक" व्रजस्ति ते नराः :युकृतक्र्मणा ॥२६॥ gaia: परिग्रता +अलङ्गुतजनेगरताः | वकोटिसहखन्तु पुमान्‌ [स दिवि]मोदते ॥२७॥ श्रथ -मानुष्यमायाति कदाचित्‌ कालपयंयात्‌" ्ानेश्वयैससंयुक्तो धनधान्यैः AAT ।२८॥ ‘aq कोरिसदखण गृहे परिवारितः | दासीद्‌।सेरल-° [इतेः स्तूयते स्वेजन्तुभिः] ॥२६॥ श्ररोगश्रैव जायेत ' "तेजस्वी UAAT: | मेधारूपगुणौयु क्रः स्वाध्यायाजितपौरुषः ॥३०॥ ga द्‌नदिनपूर्वतरदिने पूवद विष्यभोजनादिक'1 कृत्वा सूगीदिदेवताभ्य ` शश्रादिषुरा- णोक्कसोपवासगौरगवोदान' कम मया कतेग्यमिति fade '*"ॐ श्व उपोष्यापरदिन ` *श्न।दिपुरा- णोक्कमोरगवीदानकर्माहं करिष्ये, इति सहृल्पयेत ततो नियमेन सुप्त्वाऽपरदिने Raha उपोष्यापरदिने प्रातः ल्ञात्वा शुचिगामतिपीतवणौ garage) "युतामास्तीणे-'°(नेपाल- कम्बलोपरि स्थापिता] धपितमुखीं कृत्वा ब्राह्मणत्य gure यथाशक्लि- “पिष्टकान्नपानकेः सन्तर्प्य aC ब्राह्मणमभ्यच्यं तस्मै [श्रिताय ब्राह्मणाय] गामचिताम्‌ *'S wane

1 A मव्रजस्नेने, I. (). पितवृलोकश्च 12 I. (). atfeae

uwfa a 13 A omits it 2 A प्रक्नतण० l4 T, O. stfaze 3 1. 0. warget for 18% a 19 1. 0. कतनिह्योपीष्या०, A fara 4 1.0. परिषि for the bracket- खपोष्या,

ed portion 16 A ofafadraaat’, I. O. °मभि- 5 ^ arasaatarfea, 1. ^). पीतवस्त्रा

atfawara ta A omits युता 6 A cquiratq 18 T ©. reads the bracketed 7 [. 0. जानश्रग्या TH युक्तो port 101) as पोक्रकम्बलशोपविषा- 1. (^). अय ज्विता 9 [ 0, reads the bradketed 19 A. भिद्टाद्पानकः, 1. 0. favara-

portion as ङ्ारस्तूषय ` सव्व. UTeTa

सन्ततिः 20 T. (). omits the bracketed 10 A wet portion. A reads it after 11 1, O, ottsnrtfe गामचिताः

21 <A ०011118 it

DAFA ATA: २८५

garage: दद्यात्‌ श्रादिपुराणोक्कगौरगवीदानफलप्राप्तिकामोऽहमेतां सुबणं भक्षी erat `मुक्काभूषितलाङ्गलां घर्टामालाकुलां गन्धपुष्पालङ्कुतां -कुतपस्थां गौरीं गां

ददानि)

सखस्यादिसखीकारान्त पूर्ववत्‌ |

तथा :- Aaa गां दथाच्छीलदोगधो गुणान्विताम्‌ "खण गङ्गी Scag सुक्ताला्गुलमूषिताम्‌ ॥३१॥

शीलदोरगप्री बुखसन्दोष्यां गुणान्विताम्‌ -श्रव्यज्गीम्‌ |

परच्छन्नं शुभां सौम्यां घणटा-'ामेरलङ्कृताम्‌ पच~ रङ्गेण सूत्रेण ^गलवेष्नशोभिताम्‌ ।।३२॥

gazes aga fafa ` "पश्वरक्सूलञादिनिमितघर्टा निबन्धनालङृतप्रीवां gut शुभ- नच्णयुतां ' मौम्य!(मकोपनाम्‌

qo

we)

< ° G2 cnr of

+=

सत्रस्य प्रमुखे देया विष्णोश्च ब्रह्मणाश्च वे

गां दद्‌एनीह इत्येव वाचा पूयेत सवशः ॥।३३॥

पिता पितामहश्चैव तथेव प्रपितामहः |

नरकस्था विमुच्यन्ते atat af ददतेतु यः ।३४॥

धिक्ञीरवहा नयो वतन्ते ‘aaa: सद्‌ “gage: प्रपश्न्ते " -नवनी त्य पर्वताः ॥३५;। दस्त्यश्वरथयानेन'" ' गन्धव रप्सरोगणैः

ए्तूयमानो त्रजेच्चेव '* [गवां लोकनिवातिनः ] ॥३६॥ व्षंकोदि्षदश्लाणि लोके ' ° तिष्टति वारणे

श्रथ मानुष्यमायाति az चित्‌ कालपयंये ॥३७॥

1. O, आिह्ष° 11 [. (). श्भा

A सुक्रामूषिता लाङ्गूला ro, 12 [. 0. wee for Mate मुक्नालाङ्गलभूषिताः 1) 1. ^). सर्वबच्ः

1. (0. omits it 14 I.0. weet:

1.0 qarqyy 15 I, 0. नवपौतस्थ

I. 0. अभ्छद्रत्वाकारसौन्दर्यययु aT 10 A outta, 1. 0. cerita

1. O. «ata 17 1. 0. गन्धबाप्रसोगणशेः

A डक 13 I, 0. गोखोकस्व निवासिनः for I. 0. Bea eawtfirat the bracketed portion

L. O. cBTHe 19 I, 0. feawfer

A wewand I. 0. we for wats 20 A werfeetrecal®

२८६ दानसागर

गोभिः समृद्धे कुले जाग्रते Ala सशयः कृषि- भागी बहुधनो दुर्भिक्ष पश्यति nach पत्रपोवेः परिष्रतः "श्रीमान्‌ *स्वैजनाकुलः दासी-ष्दायश्च संयुक्तो जायते तत्र मानवः ze

गां नील-"वगुमुक्कलक्तणासुक्तोपकरणयुतां कृत्वा ऽभ्यच्यं महेशध्ररविष्णु- ब्रह्मप्रतिमालतग्राग्रतो %्राह्मणायार्चिताय safe तुभ्यमन्तमुक्का दयात्‌ शत्रादिपुराणोक्कनीलगवौदान- फलप्राप्तिकामोऽदमेतां Baw '"लध्यणुरां FHT Tara पटच्ठृन्ना चरएटादामा- लङ्कतां पलरङ्गसूववेष्टिनप्रीवां नीलवणो''' गा" ददानि। खष्यादिखो कारान्तः पूर्ववत्‌ | ' > | विष्णुधमं :- प्रयच्छते यः कपिला" सचेला" कास्योपदोदा' कनका ग्र श्ह्गीम्‌ यान्‌ यान्‌ हि कामानभगिवाञ्दतेऽमौ तांस्तानवाप्रोयमलान्‌ fe लोकान्‌ 4 कपिलां गामुक्कोपकरण' कृतवाऽप्यच्योचिताय ब्राह्मणाय श्रद्यादि तुभ्यमन्तमुक्ता ददात्‌ विष्णुधर्माक्ककनकाग्रश्यङ्र-कपिलगवोदानफलप्राप्तिकामोऽदमेता' सचेला कास्योप- दोहा saat कपिला गा ददानि। स्वस्वयादिखोकारान्त' पूर्ववत्‌ | तथा :- कृतोपवासः ` "संप्राश्य | quays’ नरेश्वर घृ तच्ती राभिषेक्च कृत्वा विष्णोः समाहितः ur समभ्यय्ये गोविन्द पुष्पादिभिररिन्द्रम। उदडमुखीमचं यित्वा तथा ahs’ पयस्विनीष्‌ ॥३॥

1 ^ भावौ 9 [. (). wrfeqe

|. 0. ware 10) 1, (). larger

;) 1.0. wre 11 TO, नोखवख्ाः

4 A सवजभाकुखा 1 [. (0). omits the bracketed 0 I. 0. दास rortion

G LO, eaetrqato for गवसामुक्रः IS TL. 0. सप्र

7 1. (). swt lt I, 0. veqas®

8 <A ateere only 12 ^ बि, 1.0, gfe

¢ छ्मलक्कुतगवोदानावतः २६५७ G

सपुत्ला' वश्नसम्बी ता सितयह्लोपवो तिनीम्‌'

स्वणं शक्ती शुभाकारा' हिरर्योपरि संस्थिताम्‌ teu

-सुवणं -वाचयित्वाम्र ब्राह्मणायोपपादयेत्‌ |

इमा त्वं 'प्रतिगृङ्खीष्व गोविन्दः प्रीयतामिति wen

sav त्वमिद्यादिमन्बमभ्र वाचयिता प्ररित्वा गां प्रतिपादयेत्‌ gauss दत्तिणारूपमिति

सम्बन्ध |

AEE कुयात्‌ |

सम्यगुच्वायं तं ` | विप्र' गोविन्दमुपकृल्पयेत्‌ | | ध्रनुत्रजेच गच्छन्त पदान्यश नराधिप ug

श्मनेन विधिना धेनु यो विप्राय प्रयच्छति |

गो विन्दप्रीणनाद्राजन्‌ विष्णुलोकं गच्छति si

सप्तावरा स्तथा "पूर्वान्‌ सप्तात्मानघ्व मानवः

सप्तजनम्मकृतात्‌ पापान्मोचयदयवनीपते lich

पदे पदे तु यज्ञस्य गोसवस्य मानकः |

फलं प्राप्राति राजेन्द्र ` [दर्वा चेवं जग] हरिः en

सर्वक्रामप्रदा Al स्यात्‌ सवेकालेषुं "पार्थिव ' "भवल्यचौघापहरा यावदिन्द्राश्चतुदंश ।१०॥

सर्वंषामेव War कृतानामविजानताः" प्रायच्ित्तमिद प्राक्र-"-मनुतापोपत्रु हितम 949i

दानदिनात्‌ पूवंतरदिने पूरवबद्धविष्य-, भोजनादिकं कृत्वा सूयादिदेवताभयो विष्णुधमाक्त' ^ सापवाम'*-गोविन्द-धघृतक्तोर ' "-ल्रपनसदहितपूजापूवंक-गोदानक्मे मया लैव्यमिति निवे

‘35 श्वः पञ्चगव्यग्राशनपूबे कमुपोष्यपरदिने गो विन्दध्रतक्तीरज्ञपन-' "पूजा -

पूवकगोदानकमाहं करिष्ये" ततो नियमेन सुप्त्वाऽपरदिने पल्रगग्यं प्राश्य उपोष्यापरदिने

A गवितकं

A fetwat 1. (). द्िरक्य

A वचित्वा, 1. 0. याखयित्वाग् A प्रतिग्टक्षोय, [. (). प्रतिग्टञ)ष I. (2). reads the bracketed portion as विप्रगोविन्द नुपकन्धयेत्‌ I. (). सव्वान्‌

A ट्ख यवं अगो for the brac-

keted portion 1. (3). onary

10 11 1

1. 1 | 1.) 10

li

1, O. orf:

1. (). भवल्यच्ौोपापषरा

[ (). न्जानता, A omTant

[ (). -aaaroa fer, A °मनु- atuife a fer

J 0), OMT aT he

1. (). ग्चरग्रन्नि

1. (). सोपवासः

A cere:

A omits पूना

२६६ SAHA:

gaara gadiqeat न्पयित्वा “गोविन्दं नान्ना सपूञ्य धेनुमुदब्ब्‌.खी सौवशोपत्र- . चतुष्टयार्पितखुर चतुष्टय कत्वा वरणं -'रहादिमिरलङ्वयाभ्यच्य ब्राह्मणाय श्ध्यातगोविन्द- हपाया्थिताय इमां त्वमिद्यादि पटित्वा “ॐ श्रथादि तुभ्यमन्तमुक्का zarq विष्णु- धरमेोक्नकपिलगवोदानफलप्रा्िकरामोऽहमेतां सपुत्रां 'वल्नाच्छन्नां सितयज्ञोपवी तिनं °स्वण- भृङ्गं हिररयोपरि संस्थितां at ददानि। श्ट्यादिष्ीकारान्तं पूर्ववत्‌ "ततो यजमानो गोविन्दोऽयं मम प्रीतो यातीति ध्यायन्‌ यान्तं ब्राह्मणमष्टो पदान्यनुत्रजेत्‌ "तवा कपिलादानानुब्र्तौ - दश्वा Vat’ नृप सोपधानां कल्याणवतमां छुप्रय खिनीश्च यावन्ति रोमाणि भवन्ति तस्यास्तावन्ति antag "दोग्धि कामान्‌ ॥१२॥ Mag "कुशीला सोपधानामास्तर णवन्नगरड्‌कसदितां कल्याणवतसां ` “जीवद्‌वतसां गां कपिलामुङ्घोपकरणयुतां इत्वाऽभ्यच्या्चिताय ब्राह्मणाय अदादि तुम्यमन्तमुक्घा दथात्‌ ' [विष्णुधमेक्कसोपधानकपिलगवीदानफलप्रा्तिकरामोऽदमेत। सोपधानां सवत्सां कपिलां गं ददानि। खस्टादिक्वीकारान्तं पर्ववत्‌ | विष्णुधर्मोश्षरे ( ३।३०६।५२ख-५६क ) :- eet Sacra मुक्कालाङ्गलभूषिताम्‌ | 1१ श्रहु ताम्बरसम्बीतां तथा कांस्योपदोहनाम्‌ 41 लिराश्र' स्थरिडले खुत्वा त्रिरा गोरसाशनः। -पतृपतान्तु तपिंते दश्वा वाससा asa द्विजे ॥५॥ aa faua’ \[स्थरिडलशयनेन हविष्यभोजनमस्य व्रतपत्वादु्न यम्‌ | तपिते वक्न-"स्वर्णादिभिः परि तोषिते

1 7. 0. वासुदेव only Is 1, UO. atte

2 A गोविन्ब 14 «^ स्वमनु

3) ॥. (). न्बतेखमा 10 A wetter

+ A omy firceg care 16; 1.0, जौवतृवतृखा, A जौववतलं 0 IL, O, ख्यात for ata 17 <A omits the bracketed por- i =A omits it tion

7 1, 0. weawgut 13 I. 0. रौप्यखुराः

3 I. O, omits it 19 A UTWwaTecsaar

Q A adds before this 20 1. 0. ante 10 <A’ omite 1६ 21 LO, whew wat whoa 11 <A omits it was weuratga बं for the ४0. p.

12 A wag 2२ 1.9. eqaratfe

MAL ATA TATA: २८६

सदक्षिणां 'महाभागाल्िरावं गोरसंस्ततः | प्राण-भसन्धारणं कृत्वा गवां लोके महीयते ॥३॥ यावन्ति "पेनुरोमाणि तावद्रषाणि मानवः | ‘zeqa कपिलां विप्राः प्राप्रो्यभ्प्रधिकं फलम्‌ isi दानदिनात्‌ qe सक्तमदिने प्रातः ज्ञत्वा उदडमुखो गृही तोदपूणंता्र "पालः सङ्कल्पं क्यात्‌ ‘33’ ल्िरालश्यरिडलशगयन-'ल्पप्राययाङ्ग-सहितं लिरातगोरसाहार -*रूपोदोय्याज्ग- सहित विष्णु-'"धरमेत्तरोक्ककपिल-' ' गवी दानक्मांहं करिष्ये" तदवधि fata ` [हरिष्य- मोजनादिक्र yar) भूमौ खयपेत्‌ विरा्श्च गोरसमाल्लाहारो भूत्वा दानदिने प्रातः ज्ञात्वा गा" 'घःसान्नादिभिस्त्पयित्वा उक्तोपकरणयुता' कृत्व। ऽभयच्यं वराह्मणायाचिताय प्रथमं सुवणादिपरितोष्रिताय ` '[वसत्ताऽञ्च्छादिताय ॐ-श्रयादि तुभ्यमन्तमुक्का दयात्‌ विष्णु ध्र्मात्तसोङ्कस्थरिडलशयन-" ° [सहितक्परिल]-गवोदान-'"फलव्रा्ति कामो ऽहमेतां हेमर्गं हूप्य- सुरा" मुक्ताभूषितलाङ्गलाम्‌ ' 'श्रहताम्बरमंवीत। का स्योपदोहनाः गाः ददानि। खस्यादि- म्वीकारान्तं पूववत्‌ | ',तदिनात्‌ प्रति faced गोरमाहारो भवेत्‌ केपिलगवी दानवाक्ये "तु -“श्रकपिलस्थाने कपिलपद-° ' निवेशो विशेषः

sfa महाराजाधिराजनिःशङ्क--शङरधरोमद्रत्रालसेनदेतविरचिते श्रीदानसागरे HAE TANS ATA ¦

1 Corrected from ४. 1). 1. ^). 12 1. (). इव्ष्यभूग्‌ efatta 13 ^ स्याद्रा 2 J]. UO, sama 14 A omits the bracketed por- 3. 1, (0). धनौ tion | 4 [, (). नल्वेव 10 1. (0. षड्डिता कपि for the 0 A पूर्व्वम्टमरिनें bracketed portion 6 A omits aT 16 A omits we 7 <A omits it 17 A watwate 8 <A omitsit, I. 0. विरावगोौ- 18 <A तिनि tatert before it 19 A omits it 9 A °ङ्पद्ग्धाङ्गुषडित 20 1. 0. Wererarra 10 A eowatmo 21 1. (जिग 11 <A omits wat 22 A शक्र

डे \9

भथालङ्कुतवहुगवीदानावतंः (५)

महाभारते ( श्रनु--५५।२५ ) :- सुवश-' गस्तु विराजितानां गवां सह्य नरः” प्रदाता प्राप्रोति ‘qua दिवि देवलोक्रमित्येवमाहु "दिवि देवसंघाः परते यजमानो यथालाभं age गा उपादाय सुवणं “सैरलङ्कयाचेयित्वा° अर्चिताय ब्राह्मणाय दधात्‌ प्रयाभुकपगोतायामुकवेदामुकशालाध्यायिनेऽमुक्देवश्मरे "तुभ्यं महाभारतोक्कालङ्कतगोमदखदानफनग्राप्तिकामोऽहमेताः सुतव्रण्ङ्गविराजिताः सहनन गा." ददानि। sfaagtar स्वस्ततेयुक्ता साविकं पटित्वा "गव एता शद्रदेवता KART यथा- शाखं कामस्तुति' पठेत्‌ ततः श्रय '"कृतंतदहानप्रतिषएराथं "तुभ्यमहं दक्िणामेतत काश्चनं ददानि प्रतित्रहीता स्वस्तीत्युक्ता गा पुच्छे गृह्णीयात्‌ बहुभ्यो. [दाने सम्प्रदाने| बहुषचनमूहनीौ यम्‌ AA यपुराणे गोद aaa :- चतुःपूवान्‌ WU aq aya पितामहान्‌ गच्छति दिवं राजन्‌ शतं दत्वा यथाविधि et यथाविधीलयाप्र य~ "पुराणानन्तरोक्तगोसदखदानभर्मग्रहणम्‌ | aan य-' "पुराणे :- | गो्रहखन्तु यो दयात्‌ सर्वर रलङ्कृतम्‌ ॥३॥ इति शतं गाः परिभाषोक्करननः प्रय कमलङ्कलयाचेयित्वा afta ब्राह्मणाय श्रयादि तुभ्यमन्तसुक्का दयात्‌ मरे यपुराणोक्कगोशतरानफलग्रािकमोऽहमेताः ' "सवालङ्ताः

नि

1 LO, yay ) NN ay

2 1. 0. नर 10 A ततत्‌ TETAS

3 AL पथा It A omits it

1 A cate for नमाह. 1२: OA @rasyeram forthe brac- 9 A गां keted portion

G I, (0. omits wafaat 13) A नपुराखोक्त °

7 1. 0. para 14 .\ न्प्र

8 Both 1, O. and A aH 19 1. (). omits it

be

्रलङ्तबहुगवीदानावतैः २६१

शतं "गाः ददानि। स्वस्यादिस्वीकारान्तः पूर्ववत्‌ wa स्वेच्छया बहुभ्योऽपि दानम्‌ | तथा सम्प्रदाने बहुव्चनमूहनी यम्‌ | "विष्णुधर्मा्तरे :- Magee यो दयात्‌ FATA CAAA | "पराम्रद्धि' प्रियं श्राप्य स्वगेलोके महीयते ॥४॥ aacaifa परिभाषोक्तानि। द्‌श चोभयतः प्रेय मातामहपितामहौ गच्छेत्‌ सुकृ तिना" लोक्रान्‌ गावो दत्वा यथाविधि ॥५।, Naga यथोक्कमर्चयित्वा श्रचिताय ब्राह्मणाय श्रद्यादि Tage दद्यात्‌ | 'विष्णधर्मोत्तराक्त गोसदल्लदानफलघ्राप्तिकामोऽहमेताः सर्वरल्नालङ्कृताः TRA गाः ददानि। सखस्यादिखीकारान्त' पूर्ववत्‌ स्वेच्छया बहुभ्यो दने तु सम्प्रदाने बहुवचनभूहनीयम्‌

इति महाराजायिराजनिःशङ्- शङ -श्री मद्रक्नालसेन-“देवविर चिते भ्र दानसागर. ऽलङ्त"-बहुगवीदानावतेः |

fh 1.0. faaratwe G I, 0. @after this 7 A wet

8 <A omits 27

0) AcH§ Mo

अथानलङ्कुतगवीद्‌ानावते ; (६)

जावालः- होमार्थमभ्रिदोस्य यो at `दथादयाचिताम्‌ | भनिर्विंत्पृणा प्रथिवी तेन दत्ता संशयः ॥१॥ aq यजमानो गामुतङष्ामन्यच्यमिहोत्रिसो अयाचमाना५[यत्राह्मणाया]-चिताय ददात्‌ °ॐ WAAAY "वेदामुकशाखाध्यायिनेऽमुकरदेवशर्मणे Ted जावालोक्ग- गोदानफलप्राप्तिकामोऽहमेतामभिहोवहोमाथै' गां ददानि प्रतिग्रहीता खस्वीत्यङ्का सावितों पटित्वा गौरियं इदरदेवतेवयु्का यथाशाखं करामस्तुतिः पठेत्‌ "तत Wa कृतेतदान- प्रतिष्रार्थ' वुभ्यमदहमेतत्‌ कालन" ददानि। प्रतिग्रहीता खस्तील्युक्ता गां पुच्छे एडीयात्‌ | याह्वल्क्यः ( १।२०८) :- यथा कथ्िदह्वा गां घेन॑वाऽधेनुमेव वा श्ररोगामपरिङक्िष्' दाता खग महीयते wan Bq १दुगधशुन्याम्‌ ara वतसतरीदानमपि श्रयते तथा विष्णधर्मोत्तरे ( ३।३०६।१०क ) :- zeal वतसतरीं विप्राः खग लोके महीयते | वत्यतरी-सहितां" यथासम्भवधेनुमधेनु वा '“यथोक्कषपां गामर्चिनाय ब्राह्मणाय mae तुभ्यमन्तमुक्का दयात्‌ `` [ सोत्‌करष्वगप्रा्तिकामोऽदमेतां गां ददानि स्वस्त्यादि- स्वीकारान्त' FAI, | | मनुः ( ४।२३१ध)- गोदो aye विष्रपम्‌ ।३॥ राप्रोतीयनुषञ्यते। awe विटप" सुयेलोकम्‌

\

A waTarfaanae ( A omits वैषटासुक

oO A eareatraay 7 © (), sathrat 7 A omits it

3 A faotgat 8 1. 0. gaya’, A waspat

4 <A omits the bracketed por- 0 A and I. O. omit afeat tion 10 A यश्रारूपा

0 A omitsit 11 XI. 0. omits the bracketed

portion

प्रनलङ तगवीदानावतैः २९३

mafaay ब्राह्मणाय श्रयादि तुभ्यमन्तसुङ्का दयात्‌ | शतपविश्पप्रा्ति- कामोऽहमेतां गां ददानि | स्वस्त्या†दस्वीकारान्त' पूर्ववत्‌ } AA AGU :- धेनु aear “सुव्रतां ऽसुप्रधानां "कल्याशाबत्‌स। सुपयस्विनीश्च यावन्ति रोमाणि भवन्ति तस्या वर्षाणि तावन्सुप नाङ्वासः wei ‘gaat gaat gaat ` यूथप्रधानभूतां कल्याणशवतसां शभलक्षणवतसाम्‌ उक्क- eqi षेतरुमर्चिताम्‌” श्र्चिताय ama अयादि तुभ्यमन्तमुक्कता ददात्‌ धेनुरोम- समानसंषटयकालं यावत्‌ स्वग वासप्राप्निकामी ऽहमेतां कल्या णवतसां aq ददानि। स्वस्या स्वीकारान्तः पूववत्‌ शिवपुराणे :- कपिला-' "प्रदानः यो दयाद्रष्मणेषु' ' विशेषतः | यावन्ति रोमकरूशानि तस्य गातेषु बे द्विज uv तावद्रषंसदघछाणि स्वग लोके महीयते | यदि saga प्राप्य जायते faqa Fa ॥६॥ ब्राह्मणेष्विति जालयाद्यायां बहुवचनम्‌ cea बहुभ्यो दाननिषेधात्‌। कपिला- '“मचितामचिताय ब्राह्मणाय श्रयादि तुभ्यमन्तमुक्घा दयात्‌ = शिवपुराणोक्ककपिला- दानफनप्रातिक्रामोऽदमेतां कषिला गा ददानि। स्वस्लयादिस्वीकारान्त पूववत्‌ | स्कन्द पुराणे :- यस्तु गा ' 'संप्रयच्छैत ब्राह्मणोभ्यो यथातथा, तमप्यसी ` 'महाघोरक्तायते नरकादपि ivi ब्राह्मणेभ्य इति बहुवचन' †जालयपेत्तया | श्रचिंताय ब्राह्मणाय गामचिताम्‌

A omits it 9 T. 0. omits afaarta 2 A ofqeatale 10) A egerar’ 3 7.0, म्‌ 11 J.0O, stwaryq, A atwara 4 \ सुव्रता 12 A omits अकि ताम >) A सुप्रधाम 123 A सप्रथसं ; ^ कटयानवतमा 14 I, 0. werencratras 7 [. 0. अव्रतो 15 7. 0. जाचापेश्

8 1. 0). सुख for ty

१६४ द्‌ नसा

mae तुभ्यमन्तसुक्घा ददात्‌ | स्वन्दपुराणोक्तालकृतगवीदानफलब्राप्तिक्ामोऽहमेतां गां द्द्‌।नि। स्वध्यादिस्वीकारान्त' पूववत्‌ t वराहपुराणे (२०७।२५) यमपुरानुव्रत्तौ -— तिलान्‌ mia दिरर्यश्च -पृथिवीश्चापि शाश्वतीम्‌ ब्राह्मणेभ्यः प्रयच्छन्ति गच्छन्ति संशयः sit

गच्छन्ति यमपुरमिलयर्भः। गा-मवितामविताय ब्राह्मणाय श्रयादि तुभ्यमन्त- HR ददात्‌ | यमपुरगमनाभावप्राप्निकरामोऽ्हमेता' wa ददानि। स्व्टयादिस्वीकारान्त पूववत्‌ |

+श्रादियपुराणे :- श्रथ वत्स्य चरणौ “दश्यते संमुखौ यदा | "गमान्निष्कममाणस्य ` [सवत्‌मा Mage] सा चोभगरमुखी देया मनोरथशतप्रदा" ६॥

"मनोरथशतप्रदा यथे्फलदेद्थः। यदा प्रसूयमाना गौः `°संमुखदश्यमानगरभ- निष्करान्तचरणद्रयवतमा भवति, [तदा तामचिता]'*मचिंताय ब्राह्मणाय श्रयादि तुभ्य- मन्तमुक्घा दयात्‌ | BAF 'प्राप्निक्रामोऽटमेतामुभयतोमुखीं' ' गां ददानि स्तस्यादि-'खी- कारान्तः TAIT |

la gq ata प्रयच्छन्ति शुभामुभयतोमुखीम्‌ लवणश्च यथाशक्कया भक्तया As ददन्ति a तेषां पुण्यकृतां लोक गवां लोक व्रजन्ति A igor शुभां शौोभनाक्राराम्‌ प्रसूयमानां गामचिताम्‌ अ्रयादि तुभ्यमन्तमक्का दद्यात्‌

on et 1 8

1 A सखन्दपुरागोक्रमशक्ञत०, I. (). 9 <A omita it व्कन्धपुरागोक्रनोलक्नत, 10 1.0. ara

2 A vfan arf 11 1. 0. भवन्ति

A omits whe arta 1: A erat forthe bracketed

4 A omits it portion

9 1. O, Sar 1: A omits प्रान

G 1, 0. walt] amare 14 A सुखो

7 +. 0. reads the bracketed 1; A oehara portion as AT वत्‌सा मोड TAT 16 1. 0. omits the bracketed 8 A °गतप्रशा portion

भ्रनल्कतगवीदानावर्तः २६९५

पुंरयजृल्लोक्गोलोक्रपा पिक मोऽदमेतामुभयतोमुली ददानि। सखस्यादिखोकारान्त' पूवैवत्‌ | | (नरस्तिंहपुरणे - कपिलागोप्रदानेन TA चावनीपते | | “दृषभस्य प्रदानेन स्वग मन्मथमाप्र्‌ यात ११ qua “मानृपितादिबन्धुवगौ्थं कपिल्ामटितामचिताय ब्राह्मणाय nafs तुभ्यमन्त- gar दयात्‌ ] नरनिहपुराणोक्तपरार्थक्थिलादानफलप्राप्तिकामोऽहमेता ages ' कपिलां गां ददानि। खस्त्यादिस्वीकारान्त पूववत्‌ तथा :- कपिलां लक्ष णोपेनां सवतक्ां गां पयस्विनीम्‌ ब्राह्मणाय दरिद्राय श्रोल्ियायाहितम्रये। यो दद्याद्विदुषे fagiaana “नान्तमुच्यते 192i " | ततफन्तम्‌ नान्तम्‌ | -श्रनन्तं फलम्‌ `मुक्किः लक्तषणोपेतां amaugqai "श्रोलियाय व्रि्याजन्मतपःसम्पन्नायाहिताप्रये'" श्रभ्निहोतिणे दरिदाय श्रविताय ब्राह्मणाय ' 'उक्कहपा कपिलामचिताम्‌ त्रयादि Garage! दद्यत्‌ श्रनन्तफलव्राप्निङामोऽदमेतां लणो- पतां सवनसां गां ` -क्पिलां ददानि स्वस्यादिश्वोक्रारान्त पूववत्‌ विष्णुधमं :- सुवणंदान' गोदान परृथिवोदान-'*मेव एतत्‌ प्रयच्छमानो हि सवपापः प्रमुच्यते 73 मामवितामर्चिताय ब्राह्मणाय safe तुभ्यमन्तमृङ्घा दयात सर्वपापक्ञयकामऽ- दतां गां ददानि। प्वष्यादिस्वीकारान्त' पूर्ववत्‌ |

{ A omits the bracketed por- 7 A wae tion S A omits it 2 1. (0, गोहषभस्यं ) Both I, O, and A omit it 3 IL, QO. मात्रा 10 Both I. (0, and A omit 4 .\ न्ता eraTy अआडह्िताप्रये Oo A मानुमुखयने, |. (). areqras 11 [. (). खुक्रङ्ूपाय

GO Both A and I. O. omit 13 A omite it (he bracketed portion 13 A सुख्मने for 8a 4

२६६ ataaqritt:

तथा यममागानुत्रत्तौ :— सोरप्रपाभिदिव्याभिमंध'-सपिंभिंरेव गोप्रदाता लभेत्तप्ति' “यस्मिन्देशे STAAL 1१४ गामर्चिताः-म्चिताय ब्राह्मणाय mae ठभ्यमन्तसुक्ता दयात्‌ " विष्णधर्माक्क- सीर प्रपादि- साध्यतृत्िफलक्गोदानफनप्राति]-कामोऽहमेती गां दंदानि। स्वस्यादिस्वीक- रान्त' पुवंवत्‌ | विष्णधर्मोत्तरे गोदानानुव्रत्तो ( ३।३०६।१० ) :- गुविंणीच तथा दत्त्वा वसूना' CMa ते ।१५॥ गुविणों ग,मचिता.मचिताय ब्राह्मणाय अयादि तुभ्यमन्तसुक्का दात्‌ ag- लोकप्राप्तिकामोऽहमेता गुविर्णी गा ददानि सखस्त्या दिस्वीकारान्त' gaa तथा गोदानानुग्रत्ता ( ३।३०६।१७ ) :- शुङ्ग विन्दुचितां कृष्णां गन्धर्वैः ag मोदते 19401 दृष्टवेति शेषः शुङक्कविन्दुचिलतितां कृष्णवर्णा गा-भ्मर्यिताम्चिताय ब्राह्मणाय श्रयादि तुम्यमन्तमुक्त! दयात्‌। सोत्कपषगन्यवेलोकप्र प्तिकमोऽदमेतां शुङ्कविन्दुचितां कृष्णां गां ददानि। सखवस्लयादिस्वीकारान्तं पूर्ववत्‌ | इति महाराजापिराज-निःशङ्क-" शङ्कर श्रीमद्रह्लालसेन-' °देव विरचितै भ्रीदानसागरे ^ श्रनलङ्कतगवीदानावलेः

1 {. 0. शमर foray G [, (0). ateo

) ,५ afaz 7 A omits afar ;} A omits मिता S A omits मिता 4 A fanqaatacao ) A aye

6 A reads the bracketed por- 10) A omits देव

tion as aTaenteragta 11 Both A and I. 0. wag ae

अथानलङ्कतबहगवीदानावतं ¦ (8)

विष्णा = शधेनुप्रदो गोलोकम्‌ प्राप्नोतीति शेषः aa यजमानो "दशधेनूरचिताः श्र्चिताय ब्राह्मणाय दयात्‌ श्र्यामुकगो्ाया- मुकवरेदामुकशाखाध्यायिनेऽमुकदेवशर्मेणे तुभ्यं गोलोक्पराप्तिकामोऽह-"मेताः दशघेनूगो ददानि [प्रतिग्रहीता स्त्रस्तीतयङ्का | सावित्री पटित्वा धेनव एता रंद-'देवता इत्युक्ता यथाशासं कामस्तुतिं पठेत्‌ तत कृतेतदानप्रतिण्रार्थः पतुभ्यमहं दक्तिणामेतत्‌ काश्चनं ददानि प्रतिग्रहीता घ्वस्तीत्युक्ता ' [यथेच्छं गाः | पुच्छे गृणोयात्‌ गोदानानुत्रत्त विष्ण :- ˆ [शतप्रदश्च ब्रह्मलोकम्‌ ] uz प्राप्रोतीति शेषः शतं a? चिता श्रचिताय ब्राह्मणाय श्रयादि तुभ्यमन्तसुक्का दद्यात्‌! ब्रह्म नोकप्रािकामोऽदहमेताः शतं गा ददानि स्वस्यारिस्वीकारान्त पूवैवत्‌। शध eT वहुभ्यो ' “वा दानम्‌। तथा दनिवाक्ये सम्प्रदाने बहुवचनमूदनीयम्‌ | महाभारते ( श्रनु-६६।१६) :- भित्तवे ' 'बहुपुनाय श्रोतिय्रायाहिताम्रये | दस्वा दशशतं गावे "५ नोक्रान्‌ प्राप्रोति उत्तमान्‌ | uae

1 (1. (). अधाशङ्ग.त०, A Wee Te ^ wren forthe bracketed 2 A ट्ध्र्थमुरस्विताः| अरसि्वताय portion

1. O, end qf ata + 1,0. शतपदूषच उश्लोक for the + A न्मेतां emaq ददानि, |. 0). bracketed portion

Rat zag ग) zeta 9 A arate at 4 [. (). द्तिग्टद्ोतद्युक्राद्ण for 10 A omits it

the bracketed portion 11 1. (). teywqra 9 A ण्देवता 12 A शोक्लोकान्‌ oatyiaqua for 6 TL, (). omits it the bracketed portion

35

२६५ द्‌ामसामर्‌ः

भिक्षवे दरिद्राय ace "| गा श्रविंता श्रचिताय | 7[ sana ब्राह्मणाय | अयादि तुभ्यमन्तमुक्ता दयात्‌ +उत्तमलोक्भ्राप्तिकमोऽदमेताः aga गा ददानि) स्वस््यादिस्वीकारान्टं पूवेवत |

तथा (श्रनु--६६।४५ ):-

गवां aga: Sa नरकं “[a प्रपद्यते| | सर्वत्र विजयश्चापि लभते मनुजाधिप ॥४॥

age गा शश्र्चिंता अचिताय ब्राह्मणाय श्रयादि तुभ्यमन्तमुक्का दद्यात | नरकाप्राप्ति-सवत्रविजय-"्राप्नि-कामोऽटमेताः" aga’ गा ददानि। स्वस्त्यादिखीकारान्त पवेवत्‌ |

तथा (श्रनु-६६।५४क) :-

दशगोसदहख्रदो fe शक्रण सह मोदते ॥५॥

‘nat दशमहल्लरय-"चि' तान्यचि ताय ब्राह्मणाय श्रयादि तुभ्यमन्तुक्घा दयात्‌ | सोतकषंशक्रलोकपरा ्तिकामोऽह ' मेता श्रयुतं गा ददानि। स्वस्तयादि्वीकारान्तं पूवेवत्‌ , WA स्वेच्छया बहुभ्यो दाने संप्रदाने बहुवचनमूहनीयम्‌ |

तथा MATA ZIM (श्नु - ६६।५गख) :-

DM लभते ' ' लोकान्‌ नरः ' शतसहखदः wel

aa "lar श्र्चिंता afta] ब्राह्मणाय श्रयादि तुभ्यमन्तसुङ्क] दयात | श्रस्षय-' 'लोकप्राप्निकामोऽहमेताः'” aa गा'^ ददानि स्वस्त्यादिस्वोक्ारान्तं qaqa) wa ' : | बहुसंप्रदानकदाने बहुवचनमृह्यम्‌ |

1 1,0. गा afeatfwara and 10 ^ न्मेतां

A गां wf ताय for the b, }). 11 1, O, कामान्‌ 2 TL. (). atwaratweaa for the l2 1. 0. and A weewqwan:

hb. p. ISA गामचिता ufwarr, I, 0. 2 A ayaa गा owafwatfeaia for the 4 I, 0, नवपद्यते for the b, p. bracketed portion 0 I, O. mw af arte ara, A 14 1. 0. we for खोक

गामकिं-ताम 18 Both I. 0, and A oat 6 1. (). earmrfre 16 10. गां 7 A e®at 17 1. 0. स्वेष्छमा ayant ete संप्रदाने 8 1. (). पर aeawaseae fur the 178९.

Q A omits ef}? mare keted portion

श्नलङतबहुगवोदानावतैः २६६

शिवचुराणें :—

Magarin भूमिदातार एव च।

ये सुवणं” प्रदातारस्तथा +सर्वप्रियंवदाः ॥७॥

‘(a aa गत्वा हृष्टा | निवसन्ति यथासुखम्‌ |

» [कल्पायुतसदखाणां agerfa चतुद श] ॥८॥

[ विचरित्वा पुरवरं ] पुनः प्राप्य महीतलम्‌

जायन्ते ध्रे्टवरणेषु सुखेश्च "पर मेयु ताः ॥६॥

गाः भसहक्षमचि तमचिताय ब्रह्मणाय safe तुभ्यमन्तमुक्का दद्यात्‌ शिवः पुराणोक्कगोसहष्दानफलप्रात्तिकरामोऽहमेताः aga गा ददानि। स्वस्त्य।दिस्वोकारान्तं प्व॑वत्‌ स्वेच्छया बहुभ्यो दाने “aga वहुवचनमूहनीयम्‌ इति महाराजाधिराज-निःशङ्क-' शङ्कर-ध्री मद्रज्ञालसेनदेव ' ' - विरचिते ्रीदानसागरे- 1 *ऽनलङ्क तबहुगवीदानावतः

1 1. (). tea’ > A faaferat प्रौषकद, |. O. विष.

2 A oS@teaar frat सरव

3 A ardfirrae: 7 1. 0. wee स्मृतः

+ A @arerorwere for the 8 |. (). सडसमखि तायखि ara, A bracketed portion aunty ताज

5 A काम्धायुतसषसखखछ wzwaatfa चत्‌ Y A aywera a": for the bracketed por- 10 A aye tion 11 <A omite देव

Ie 1. (). SSE

= 1 | a अथ विष्णुदेवतव्रृषभ- '[दानावतः (¢-3)

तवा] -लडतवृषद्‌ानावते ¦ (८) ःपम्बतेः-- यो ददाति "वलीवदेमुक्क विधिना शुभम्‌ | व्यङ्गं गोप्रदःनाद्धि WH दशगुणं फलम्‌ ॥१।।

शुभं शु*-लक्षणापेतं "[शुभलक्ष णश्च गोसहेखमदहादाने लिखितमनुसन्धेयम्‌ श्रव्यज्ग- मलयव्यङ्गस्यावश्योपादानार्थम्‌ ] `| श्रतोक्त विधिनेति | सम्वर्तोक्कारोग-गवीदानानन्तर- स्योक्त्वात्‌“ तदेलङ्कारपरिग्रहा बोद्धव्यः |

तथा सम्बतः- यो ददाति शफ ' "रौप्येहं मक्र मरोगिणीम्‌ | सवतसां ' 'वस्तरसयुक्तां सुशीलां गां पयस्विनीम्‌ ॥२॥ यावन्ति तस्या रोमाणि सवत्‌साया दिवे wa: ~ | तावतो वतसरानास्ते नरो| ब्रह्मणोऽन्तिकं ॥३॥

HA यजमानो ब्रषमुक्करूपसुक्कोपकरणयुतमचि aa aa ब्राह्मणाय दयात्‌ प्रयामुकगोत्रायामुक्रवेदामुकशाखाध्या यिनेऽमुकदेवशर्मेणे तुभ्य सम्वर्तोक्क-वलीवदं-दानफल- प्रा्िकामोऽहमेत' aay “Vega वस्ताच्छादितं वलोवदं ददानि। '" [प्रतिग्रहीता स्वरस्ततोयुक्ता सावित्तो पठित्वा तोऽयं विष्णदेवत इत्युक्ता यथाशाखं कामस्तुनिं पठेत्‌ तत श्रय कृतेतहानप्रतिष्राथ तुभ्यमहं द्तिणामेतत्‌ काञ्चनं ददानि।| प्रतिग्रहीता स्वस्ती- TRI AT पुच्छे गृह्णीयात्‌

| A छषटानानुउत्तौ एता for the £ [. (). ्रोगिगवं० bracketed portion 9 1. (). eravamraan क्त्वा, A 2 <A omits 1८ STATAT IMA TY 3 1. 0. a@ttgaa, A afate 10 ।. ८) रूप्य qm 11 A वतृस for wa + 1. 0). waw, A way 12 A तावन्त वतृखरानेव वतसे and 5 1. 0). owepette पेत 1. 0. तवतो वत्सरादास्नेस नरो (; [. (). omits the bracketed for the bracketed portion portion 19 1. 0. रौष्यख्ुर 7 A wawfrarafa for the b. p. 1. A omits the bracketed por-

tion

प्रलङतडृषदानाकतः ३०१

यमः- दान्तं धुरन्धरं दस्वा दशधेनुप्रदो भवेत्‌ oh दान्तं विनीतम्‌ ' श्रव यमोक्तालङ्कतधेनु-' [ दानानन्तरमस्य श्रुते]-स्तथाविभ- “द शधेनुदानफलकत्वाश्च तदाोया- लक्कार परिग्रहः | +[तथा यमः]-- रुक्मी रूप्यखुरा' सुक्कालाङ्गलभुषिताम्‌ | कंस्योप-"दोहना' धेनु वल्नच्छन्नामलङ्कुताम्‌ ।५॥ "दत्त्वा द्विजेन्द्राय नरः स्व ग॑लोके महीयते | यावन्ति चेनुरोमाणि तावन्यब्दान्य-" संशयः ।\६।। ब्रषसुक्करूपमुक्कोपकर ण-ग्युतमचितमिताय व्राद्मणाय श्र्यादि तुभ्यमन्तमुक्घा दात्त | यमोक्कवृषदानफलप्रा्िक्रामो ऽहमेतः EFPIA KET सुक्ताभुषितलाक्गल वश्नन्कछन्नमल- कृत वृष ददानि स्स्स्यादिम्ीकारान्त' पूर्ववत्‌ | महाभारते ( श्रनु-५६।२३) :- 'टरतिकरठमनड्‌[ह' “TATA LAAT | zear ' "प्रजापते्लावि, विशोकः प्रतिपद्यते ion “etanas aaafzaafsanta aava: परिभाषोक्तः। वषः यथोक्क-' “मचितम-

चिताय ब्राह्मणाय श्रदययादि तुभ्यमन्तमुक्ता दयात्‌ | विशोकत्वपूव क-प्रजापतिलोक्परा धि-

कामोऽ्टमेतः ' 'टरतिक्रश्ठ सवरलालङ्कतमनडाद. ददानि स्स्त्यादिस्वाकारान्त पूववत्‌

lL {. (). डदानानन्तर तम्ब ऋति for 7 1. 0. ग्युक्रमजितमलि ताय, A the bracketed portion oufe ATa 3 A omits e@ > [. O.8fe for afta

bracketed 9 [. ¢). छ्व्वरव्रमखकत

3 I. O. omits the 10 1.0. werraaghery, A प्रजापतो-

portion

4 A oetet wie 5 |. 0. zara 11 I, 0. tfanes (0 A eye 12 A omits wr

13) [. 0. उस्िकष्कः

दानसागर,

तथ। (श्रयु-७<।१४-१५ ) :-- युवानमिन्दियोपेत' शतेन सह “TIT | “गवेन्द्र' श्राह्मणेन्दाय भुरिशङ्गमलङ्कुतम्‌ si इन्दरियोपेतं प्रजननसमर्थ “(aa गोप्रधान] भूरि्ख छुवणं खम्‌ श्रलङतः हेमतिलकादिभिः sya ये प्रयच्छर्ति श्रोलियाय परन्तप | "हेश्वयं तेऽधिगच्छनिति जायमानाः पुनः पुनः ell ब्रृषमुक्करूपयुक्तोपकरणयुट घेनुशतसदहितम्चितं तपोशृत*-वियाशालिने वेदविदे ब्राह्मणाया- ्चिताय mare तुभ्यमन्तमुक्ता दयात्‌ | महाभारतोक्रगोशत-"सहितगवेन््रदान- फलप्राप्तिकामोऽहमेतं गोशतसहित' yfewraagd wae ददानि स्वस्यादिस्वीका- रान्त' पूववत्‌ | तथा (श्रनु--५६।५१) :- AUSIB-" “सुक्ताणं सवरल TAFT | प्रदाय मश्तां `" 'लोकानजरान्‌ प्रतिपद्यते ॥१०॥ वैराट" **विराटदेशोद्धव" ara’ '* [कार चर इति प्रसिद्ध' ' "[मवैरलं : परिभषोक्तेः ] ' [विरारताम्रृष्रमुत्ताण) -सुक्तोपकरणमभ्य्च्याचिंताय ब्राह्मणाय श्रयादि तुभ्यमन्तमुक्घा दशात्‌ श्रजरमरुक्नोक्रभराप्िकामोऽहमेतं वेराटश्ष्रः सवेरम्नाल-' “कुतमुक्ताण ददानि स्वस्त्या दिस्वीकारान्तः पूववत्‌ |

1 <A weatae for qatTae 10 1. (). and Ae eerar and 2 1. (). away ° सुष्कान respectively 3 7, (). wee 11 1. (). खोकानु्वान्‌ 4 A ब्रह्मशेक्धाष 1२ ^ facreawine ) ^ प्रसवसमधः, 1. (). ya रसमद्न 123 Aware कुड for the bracketed ; „1. 0. ata areata [07 the portion

bracketed portion 14 A सर्ववरबरख हृतं for the brac- A Ouvdas गन्ति keted portion 8 A wa {. 0. cau lo YT. O. efor the bracketed Y <A omits सदिति portion

16 I, O, न्तं owe

AATEC AAT:

‘SA यपुराणे :—

१०३

"प्रयच्छ WAY फलं VY महामते |

° [पवितं पावनश्च सर्वदानोत्तमं तथा ॥११॥ |

[यादशश्व“ षो देयो यजमानेन वा यथा |

[°समन्वितो पेनुशतेरुच्ा' देयो] * धुरन्धरः |

वोढा चेवातिपुष्ज्गो युतिमान्‌ *नृपसत्तम ॥१२॥

धुरन्धरः ' "भारवहनक्षमः वोढा 11दद्धषः प्रतिपुष्टाङ्गः स्थलावयवः युतिमान्‌ दशनोया-

[gar तश्णः भद्रः शुभलक्षणोपेतः axtatsfza: सवंदोषविवजिंतः

कृतिः aa भद्रः सुशीलश्च सवेदोषविवजिं तः | Marat ' “तरति "^ [संसारसागर्नापि तेः सह ॥१३॥ yafa विविधान्‌ भोगानिह बन्धजनेः सह रोगशोकविनिमु क्कः सवंदोष विवजितः ॥१४॥ | HEAT: | |

1 <

°}

अलङ्कतं ' ata: “ea तथेव च। चतुभिध्वैव राजेन्द्र खुरे रीप्ये|-रलङ्कृतम्‌ परेव प्र यैधाशक्कथत्‌कृष्टवन्नं Ca: CAAT BAA |

A WW ate a

r. O प्रेस

A omits the bracketed por- tion

A गादुश्षस्वं

1. O. omits the bracketed portion

A wate

A we for ear

I, 0. दक्षे तुखमोनशान्‌ feaws for the bracketed portion 1. 0. Avera:

1. 0). wee for भादर

11 12 13 14 1:)

16 17

18

17

^ ददः पृष्ठः; 1. (). प्रम

A सुरा

1. 0. am

Both 1. (). and A भवन्ति

I. 0. Sart ara काव विचारणा for the bracketed portion A omits the bracketed por- tion

1. 0. wea I. 0. gttcfs पममुपस्थिनि। सुषा

WH wae दुरः दौष्य for the

bracketed portion 1. ^) ® र, athena

१३२०४ दानपागर.

1सुपुच्छ पट्रवल्न ण॒ ब्राह्मणायोपपादयेत्‌ |

मन्तेणानेन राजेन ` [णुष्व तद्रदामि|ते ॥१६॥

"धर्मस्त्वं Teta [लोके “चरसि free:

तेन धर्मेण विप्राय त्वां ददानि सुलक्षणा ॥१७॥ ]

प्रीयतां धर्मराजो मे "प्रशिपल्य विसजेयेत्‌ ,

सप्तजन्मकृतं WT वाड्वनःकायकर्मभिः ॥१८॥

तत्सवं विलयं "याति षदानान्नः संशयः

“यानं ्रषभसयुक्तं दीप्यमान" ` "घुतेजसा ॥१६॥

TTA गीतनृखसमाकुलम्‌"1

area कामग दिन्यं '-लवर्लोक्रमधिगच्छति ॥२०॥

यावन्ति तस्य रोमाणि ऋषभस्य“ महीपते |

स्वगेमाप्रोति तावन्ति श्रत्नायातो नृपो भवेत्‌

“agaist महातेजा Maram निरामयः ॥२१॥

यथोक्क-"वृषमुक्कोपकरणयुतं कत्वाऽभ्यच्यौचिं ताय ब्राह्मणाय धर्मस्त्वमिलयादि प्रीयतां धर्मराजो मे इयन्त मन्तं पटित्वा '' अयादि ठुम्यमन्तमुक्घा दयात्‌ AA WaT नदृतत्रषद नफलप्राक्षिकमोऽदमेत' वल्नालङ्ृतं GIT राजतणुरालक्कुत' पद्रवल्ञविभूषित- पुच्छं IT ददानि स्वस्त्यादिस्वीकारान्तः पूर्ववत्‌ fas aay: युवान बलिन श्यामं शतेन सह ।*युथपम्‌ | Taq बरह्मणेन्द्राय भूरिश्य्मलङ्कुतम्‌ ॥२२॥

| A प्च्छष्य ) A यान, 1. 0). पानः

~ A ae वदेहामि and I. (^). 10 1. () खतेजषस्ा yay वदामि for the brac- 11 A ,समाहय keted portion 1 [. (). eafarte

3 A oS wate 13) A Wawer

4 ^ चरति 14 A Manse

0 |, O, अगरामन्कारकः | wea - 1; 61, (). arate cfogta: पाद्म इप्डताभुवि for IG [{. (). owt for इष the bracketed portion 17 A omita it

OH A ara yen 18 A बिश्युषमो nt

7 A बान्ति 19 1. (). भचचयम्‌

S A ण्डु

तिलकादिना श्रभ्निहोतिणे

लङ्क तशृषदानावतं

३०४

षभ `ये प्रयच्छित शव्राह्मणायाहिताप्नरये ‘(aca चाभिगच्छन्ति] जायमानाः पुनः पुनः ॥२३॥

युवानं aout बलिन" 'हलादिवहनकच्षमं श्यामं नीलवण | शतेन सह "[ गोशतेन सह ] यूथपं “[qasaa wax" गोपतिं ] भूरिं gad अलङ्कृतं यथाशक्ति हैम-

कामोऽदमेतं गोशतमहितं भूरिश्छकमनङतं वषं ददानि

विष्णुधर्मोत्तरे (३।३०६।३२) :-

"यथोक्त षमुक्कोपकरणयुत-' °म्चितमर्चिताय ब्राह्मणाय faqradremfaa श्रद्ादि तुभ्यमन्तमुक्घा दयात्‌ | विष्णुधर्माक्कश्याम-' बरृषदानफलप्राप्नि-

खत्यादिखीकारात्तं पूववत्‌

सहस्रेण Anat ara ये प्रच्छन्ति TA अलङ्कृतं TUTHU मानों यान्ति ते नलः zene

aa TT gag दिभिरल-' हया चिंतभविताय रद्मशाय भद्ादि तुभ्य- मन्तभुक्का "दधात्‌ | गलाकप्रात्निकामोऽदमेतं गावश्च दितमलङ्कतं शधं ददानि खस्त्यादि-

स्योकारान्तं पूर्ववत्‌

इति मद्।राजाधिराज-निःशङ्शङ्र-प्रोमद्क्नषालमेन-' "देव विरचिते ।ःश्रीदानसागरे AAC TATA: |

^ यं I. (0. गओ्ोचियाबाह्हिताप्रये, A atwars हिताप्रये

Il. 0. Qa भेभिजाबन्ते and A

aaa wfraefea for the brac- keted portion 1. O. omits it A wetfeaqeqa, I[. ().

warfeaqagay I.O. reads the bracketed portion after बूच्प्रधानं, a

little below

A omits the bracketed por- tion

A omits the bracketed por- tion

1. 0. aatae

A omits बचित

1, O, गहचभ'

A गवा

A wulte

A oem अदित uf are

A omits it

A omits डेव

I, O, eraataet

1 (अथानलङकतदृषवामावलं / (९

भनुः ( 012397 ) :-- | mace: fat पुष्टाम्‌ ॥१॥ ्माप्रोतीतिः सम्बन्धः। wa यजमानोऽर्चिताय ब्रह्मणायार्चितं a दथात्‌ | “ॐ भयामुकसगोत्रायामुक्वेदामुकशालाध्यायिनेऽमुकदेवशमेे तुभ्यं पु््रीप्राप्निकामोऽदमेतमनड ददानि। प्रतिग्रहीता खस्तीत्युह्धा साविर्ती , पटित्वा श्रनद्धानयां विष्णदेवत "gear यथाशाखं कामस्तुतिं पठेत्‌ तत we कृतेतदानप्रतिग्रा्थ' तुभ्यमहं cfauifae काश्चनं ददानि प्रतिग्रहीता खस्तीत्युक्ता “av पुने गृहीयात्‌ महाभारते :- खगे वे मूतिमानेष" वृषभं यो गवां पतिम्‌ विप्रे “गुणयुते दद्यात्‌ वै खरे महीयते ॥२॥ vat वतिं maa ` ' खच्छन्द चारिणं यथोङ्घवृष-' °मचितमर्चिंत।य विधातपःशालिने ब्राह्मणाय wage वुभ्यमन्तमुद्क दद्यात्‌ | सोत्कषेखगप्राप्तिकामोऽदमेतं sad ददानि ! खस्त्यादिस्तीकारान्तं पलेवत्‌ | ayy (भनु--५२।४५) :- भनड्ादे ब्राह्मणाय प्रदाय (ara युवानं | बलिनं ` “विनीतम्‌ | हलस्य वोद्ार-' भनन्तवीय्यै' प्राप्रोति ' "लोकान्‌ दशपेनुदस्य ॥३॥ ard शकट वहन्तम ]-मनन्तवीग्ये' “"रेतखिनं fadtaafia’ यथोक्ष-“'वृषभम्चिताय

1 omits the bracketed por- 1} A omits it

tion 14 A अहरा

2 7.0. पना 183 A भूय गवाम for the bracket- 3 A प्रोतौ ed portion

4 A omits it 16 A wetter’

9० [T.O. ofaegn 1 17 Both I. 0. and A ewartta

6 1, 0. saw, A save 18 A शोक्षा

7 ^ मतिं माभेव 19 A भूय कटकवदगशशं for the 8 A शुष्वमे bracketed portion

Y Awe 20 T, ^). and A Wafer and 10 1, 0. wwe afer’ respectively. 11 1. 0. @eererfrcet < I. (). हष for awa

12 A omite षित

अनलङ्कतश्रषदानावतंः Yes

बरह्मशाय भथादि तुभ्यमन्तमुक्ला TEL दंशधेनु-' दलोक्प्रात्तिकामो इमे त*-मनडाह ददाक्रि। खस््यादिखीकारान्तं पृलैवत्‌ °[तथा (बन -१५६।८क) :- दस्वानड़ाहं | सूयंलोकं ब्रजन्ति yi कष-“मचितमचिंताय ब्राह्मणाय श्रद्यादि तुभ्यमन्तमु्का दाते | सू््यलोक्रप्राप्नि- कामो ऽह-मेतमनङधाहं ददानि खस्त्यादिसखीकार।न्तं Waa | तथा :- भ्ननड़ाह्च यो दथाद्रल “(वन्तं धुरन्धरम्‌ | | a निस्तरति दुगौशि सख्गलोकथ गच्छसि en veut हला दिवहनकच्मं ade गरषमवितमचिताय ब्राह्मणाय waite तुभ्य मन्तसुक्का दथात्‌ वदुर्गनिस्तार- "प्ैक-खगेप्रापतिकामोऽह-*"मेतमनडाहं ददानि veel खी कारान्तं एवेवत्‌ वराहपुराशे (२०५।५१ख) :- " "धुययश्रद्‌ानेन 11तथा vane ' ग्लोक्रानवाप्रोति ' "तथा वसूनाम्‌ ६॥ हला दिवहनक्तमं वषभरचिंतमचिताय “amg wai तुभ्यमन्तमुङ्क्‌। दथात्‌ गोलोक्रवश्ुलोकप्राप्िकामोऽ्टमेतं त्रषं ददानि। सखस्त्यादिम्बीकार।न्तं पूवेवत्‌ ' [तथा (२०५।५र२स);ः-- ' °राज्यन्तथा mana स्वगं] शुभं शाश्रतमाध्नुषरिति'" vn “agg गवां पतिम्‌ ate कृषमवि'तमचि ताय ब्राह्मणाय श्रद्यादि तुभ्य-

1 L. (). ete and A we for 11 <A omits तथा

eat) 12 A लोकान्‌ सम्बगप्राध्रौ 2 [, (). .सेन० for «xo 13 Varaha DP, ati 3 A garqury for the bracket- 14 A 0111{8 it ed portion 12) A दश खया गोहषन स्वग for the 4 A 01116 मित bracketed portion 0० <A omits भेत 16 I. 0. treet 6 A are र्ध fur the bracket- 17 Varaha 1. reade the entire ed portion line ०8 गजं Aer मोहृषभप्रशानः 7 ^ www an Oe चाक्तभायमनरित 8 A omits पूवक 18 A गोषः 9 ^+ 011६6 भेत 1 A बोकर

10 Varaha P. wae

lou दानसागर:

APA दथात्‌ शांश्वतोतकषट-खवर्ग-'राञ्यग्राप्तिकामोऽहमेतं “aaa ददानि। शखस्टयादि-

सखी कारान्तं पर्ववत्‌ | ATU :- गोदानानि पविल्ाशि विष्णमुदिश्य साधुषु ये "प्रयच्छन्ति ‘ade कुशेषु -कृषिन्रत्तिषु ici (कुशेषु ` सुदीनेषु | ' यान्ति दीप्तवणौमै१.विमानैमैणिचिलितेः धर्मराजपुर' `०श्रीमतसेव्यमानाऽप्सरोगणेः'' vei श्रत गोदानानीति बहुवचनश्रतेः साध्विति बहुवचनं बहुभ्रयोगापेक्तम्‌ कृषिष्रृ्तिष्विति श्रतेर्गोदानानीति गोपदं ` “वृषपरम्‌ ` "यथेष्टसख्यान्‌ ` “वृषान्‌ दलवहनक्म नचि तानचि ताय ब्राह्मणाय Baile तुभ्यमन्तसु्का दद्यात | 'ब्रह्मपुराणोक्क-कृ षित्रत्ति-द्विजम प्रदानक्- गोदान '°-फलप्रा प्तिकामोऽहमेतान्‌ वृषान्‌ ददानि ' ' विष्णुः प्रीयताम्‌ स्वस्त्यादिस्वोकारान्त

Taq | प्रारनेयपुराे :- “qed वा जन्मनक्तते श्रयने विषेषु प्रहरो '*[च व्यतीपाते] सकरान्तौ दिनक्ञये ॥१०॥ या नमश्रमन इह हे मरूप्यमणींस्तिलान्‌ | ये प्रयच्छन्ति पापेषु “"निरताः सवदा मुने तेषां ava: पन्था दश्वेषां दानमित्युतः' ।॥११। qty निरताः सर्वदेति ठग््रषवणादतिप्रचुरपापक्यार्थमिद देयम्‌ उक्कसमयानामन्यतमे

1 A शोक 1; A यथरश्ष््या

2 Ase 14 A omits it

3 & wafe 15 1, O.arayerera

4 J], QO, waar: 16 A गोखोक

6 A ufwefay 17 A fag

6 A कृ षष 18 I, 0. yet

7 A सुदिनेष, 1.0, gag 19 A ब्यतौोपाते for the bracket- £ A omits it ed portion

9 A Swawtae 20 A fatat, I. 0. farce: 10 A wara. 2 ^ दाममिच्छतः

11 A ower: २२ 1. 0). वनाश,

12 ^+ हषपष्‌ `

्रनलङतग्ृषदानावतः ३०३

उषमर्चिं त'-मचिं ताय ब्राह्मणाय wee तुम्यमन्तसुक्का दद्यात भाग्नेयपुराशोक्ना- ग्न तकृषदानफलप्राप्निकामोऽहमेतमनडाहं* ददानि स्वस्त्या विस्वीकारान्तं पूववत्‌ | "श्रादिषुराशे :- ऽप्रदेयो MAMAN’ वा दशधेनुसमो शषः | ध्वग' `युगसहक्लाणि गवां “alat समानितु। लक्तणाढ्यो° गोसदह्ोक्कलच्ण-' "सम्पन्नः वाशब्दः पूवो क्-"1दानापेच्तया | वसन्ति गोप्रदातारो '-भुजते सुखमत्तयम्‌ ॥१२॥ Dewan बषमर्चिं तमचिं ताय ब्राह्मणाय श्रथ्ादि वुभ्यमन्तमुक्रा दद्यात्‌ ' ` रादि पुरा MH -ग्रषदान-फलघ्रास्िकामोऽहमेतं षं ददानि | खस्त्यादिखीकारान्तं पृकेवत | ' ऽश्रादिषुराणे :- यो ददाति mace gma ` वाधुवाहिनम्‌ | उभयोः पाश्बयोदं स्वा छलोपानह-' कम्बलम्‌ ॥१६॥ “amanfea साधृवाहिनं -"[हलादिवाहनेषु साधम्‌ | | शीलवेदा क्र -°' सम्पन्ने इष्टे शिष्टे *-द्विजे नरः | पुष्ये वा जन्मनक्तते ` 'श्रयने विषुवेषु ॥१५॥ ged 2 grated शिष्टे > aay | दत्त्वा तस्य श्रनडाहं तस्मिन्‌ स्थाने महामुने "न्तुतपिपातादिंतस्यापि waa: प्रतिपद्यते ॥१५॥

| ^+ omits afw7 16 A स्वनखाद्ध' 3 <A omits 17 A myatiga 3 o®arag is A eae 4 1.0. wrfeayom 19 LO. getter सहिष्णु 5 <A प्रदेया 2) 1. () warfeargat ata and A 6 A रसादय, 1. (). waata wurfaareacaarTy for the brac- 7 [. 0. 4 waar ) keted portion 8 [, ©), Yar 1 A ema 9 1,0), weer 2:23 ^ fom for fea 10 Both I. 0. and A qm: 23 LO. gaa, A अपरं 11 I, O, ग्देयाचेखः 24 A gure 12 A wufe 20 A 0111116 it 13 1,0. wwae 26 1, 0. सतपिपाखापितम्वापि, A 14 I. 0). wrfeagtrein- युपपाशाश्ितसणापि

15 I, (0). arfeaqtrar

३१० (AAA:

उङ्कसमयानामन्यतमे ame TW Tere 'धतमुपानहयुगमपरकल चः कम्बलं "दल्वाऽव्यच्प्रविंत।थ यथोक्कक्पार्‌ ब्राह्मणाय wae तुभ्बमन्तमुक्ा card! 'श्रादिपुराणोक्क-गृषदान-फलप्राप्तिका मोऽहमेतं चछत्लोपानत्‌. -कम्बलयुत -मनङ्ाहं ददानि | सखस्त्यादिश्वीकारान्तं पूर्ववत्‌ t नरसिंहपुराणे :- कपिलागोप्रदानेन परार्थं च।धनीपतेः | SMITE प्रदानेन "ea मन्मथमाप्नुयात्‌ ॥१६॥ nye wat पत्युः aud मातापिश्रायर्थे वषमचि तमचि ताय ब्राह्मणाय safe तुभ्यमन्तमुक्ता दशात्‌ नरसिंहपुराणोक्वृषदानफलशप्राप्तिकामोऽहमेतममुकारथे इषं ददानि स्व्त्यादिस्ीकारान्तं पूर्ववत्‌ | विष्णुधमोच्चरे (३।३०६।३०-३१) :- Nant ये प्रयच्छित शतेन ag युथपम्‌ | सर्वेपापविनिमङ्कास्ते प्रयान्स्यमरावतीम्‌ ॥१७॥ कल्पावशेषं fafea सुख-' "मुष्य area | ' "मानुष्ये धनसंयुक्ता भवन्ति सुखिनस्ततः gen युथ- प्रभानं ay गोशतयहित-'°मचि'तचि ताय ब्राह्मणाय श्रथादि तुभ्यमन्तमुक्घा

दशात्‌ व्ष्णुधर्मात्तरोक्त-गोशवसहित-गरषरदानफलप्रा्निकामोऽहमेतं गोशत-'"युत ददानि खस््यादिम्बीक्रारान्तं Gea | तथा :- उक्तां ये प्रयच्छन्ति दशधेनु-' “युतं aur | सव॑पापविनिमङ्कास्ते ब्रजन्तयमरा-'"वतोम ॥१६।। 1 + बजोपानहपरतं 11 A.D ea 2 1. (). omits it 12 A ema 3A दत्वा अजितां 1: 1, (0. atqen + 1, (), arfeagrrets - 14 1. (). wera 0 A ome 15 1, 0. omits गित (; ^ oqwe 16 ^ "मुत 7 1. (). बवनोपते 14 A omits it 8 A Wee 18 1. 0, camer 9 J. 0, ew 190 A ewehy

10 A weanwre for UqeTe

भनलङुतवरषदानावतेः ३११

दशधेनु सहितं शष-मचि तम्चविंताय ब्राह्मणाय अयादि तुभ्यमन्तमुङ्का दद्यात्‌ | विष्णाधर्मोत्तरोक्क-दशपेनु सदितव्रषद।न-"फलप्राप्तिकामोऽहमेतं दशधेनुसहित-मुक्ञाणं ददानि खस््यादि खीकारान्तं aa | तथा (३।३०६।३४) :- गोयुग ` ये प्रयच्छित `सीरयूपयुत "द्विजाः | सवेकाम -°समृद्धस्य प्राप्नुवन्ति नराः फलम्‌ ॥२०॥। "द्विजा इति सम्बोधनं सीरः हलं युप ईशादरडः हलवदहनल्तम WAI सोपकरण - - हलसहित-मचि तमचि ताय ब्राह्मणाय श्रयादि तुभ्यमन्तमुङ्घा दद्यात्‌ *विष्णुधमात्त- रोक्क-¶्ृषयु गदानफलप्राप्तिकःमो ऽहमेतत्‌'“ award गोयुग ददानि खस्ल्यादिखीकारान्तं पूववत्‌

इति मदाराजाधिराजन-निःशङ्क-शङ्कर-श्रीमहक्षालसेनदेवविरचिते श्री दानसागर Mga MEATS IAAT: |

-- ~--~ ~~ रे 1 ,, 2 eee pee

1 Aomite चकित 7 LO. fee

2 A omits ww 8 A omite sfwu 3 I. 0, eqwres’ 9 I. 0, frapeat we 4 I, 0. d¥te 10 A «®t

6 1,0. दिजः 11 A अख्तर

6 A youre

अथ गवाहविकदानावतेः | (१०)

यमः :- गवां घासप्रदानेन सवंपापैः प्रमुच्यते 19 श्रलाभिमतदिने प्रातयजमानो "गृहोतोद्कपृणंताघ्रपात्न उददमुखोपविष्टो यथाशक्ति गोभ्यो ˆ [धासदानं सङ्कल्पयेत्‌ सवेपापविमुक्किकामो गोभ्यो | घास दाप्ये। ततः. safe यथेच्छं " [यथेष्टकालश्च गोभ्यो घासं ] दयात्‌ | | श्रागनेयपुराणे :— धासमुष्टि' परगवे ‘ara TIA यः AT AKA खयमाहारं खगेलोकं गच्छति ur परगवे यथेथ्छुं बहुकालं ऽवासमुष्टिमन्र्न [दातं "सङ्कल्पयेत्‌ स्वमंप्राप्तिकामोऽद- मन्नं' परगवे घासमुषटि्च |" दास्ये ततः स्वयमकृतादारो यथा-*सम्भवं षासमुषटिमन्नच ‘sae द्द्ात्‌ | नन्दिपुराणे :— यौ गवां शद्रद्तानां ' कोऽपि दद्याद्‌ गवाह्िकरम्‌ | THz रुदभवनं कुलद्वयसमन्वितः 130 रददल्तानां शिवभहरकाय'* दत्तानां गवादिकं भक्रधासादिष्पम्‌ ` '[गवाहिक इद्रगवोध्यः पूषेवत्‌ सङ्कल्पयेत्‌ नन्दिपुराणोक्क-रुदगवो गवाहिकदानफलप्रापिकामो ऽहं हदगकी भ्यो गबाहिकं दास्ये। ततो यथेच्छं यथेष्टकालध् दथात्‌ |

1 1. (). ग्टङोतोद्पूखतपाव 8 1. (). omita the bracketed < I. O. omits the bracketed portion

portion 9 A °सन््रार 3 A waivers चात aw for 10 A omits it

the bracketed portion 11 1.0. wfex 4 A सान्न 1२ A owgrugTew 0 A चाससुरि्टानरूब 1 A omits the bracketed por- 6 A wt before this tion

7 A & for ag

गवा हिकद्‌ानावतं :

तथा :-~

२१३

योऽन्यासामपि wat दशात्‌ कञिन्मर्त्या ` गवाहिकम्‌ | सोऽपि गच्छेश्नरः स्वगे am feed संशयः ivi

अन्यासामिति शिवभष्रारकाय दत्ताभ्यो].ऽन्यासां सामान्य-"गकमिलर्थः पूवेवद्‌ गोभ्यो

"गवाहिकदानं सङ्कल्पयेत्‌ ,

दास्ये, ततो यथेच्छं यथेश््कालच् दयात्‌ |

' "सङ्कल्प्य दयात्‌ |

कालिकापुराणे :-

‘aa दिग्ययुगावचि्ठमस्वगेप्राततिकामोऽदं गोभ्यो *गवाहिकं

दयाद्‌ गवाहिक-*उचेव "तमुहिश्य ' "निवेदयेत्‌ |

sata fa प्रलापेन यत्करिशचित्‌ ana भुवि।

Mada फलमाप्नोति शिवमुदहिश्य लोलया un

तमुद्दिश्य faazaa शिवभ्रीतये दयादिदर्थः। पूववद्‌ गोभ्यो यथाशक्ति गवानिकं

1" 3 कालिकापुराणोक्क-गवाहिकदानफलप्राप्तिकामोऽह गोभ्यो varies

दास्ये ततः [शिवो मे |'° प्रोयता- 'मिष्यङ्खा गोभ्यो गवाहिक यथेच्छं 'यथेष्टकालश्च

दद्यात्‌ |

धु ९६८. ++

विष्णुधर्मा :—

सायप्रातर्भनुष्याणामशनं देवनिमितम्‌

(३।३०६।४६ख)

ततेकमशनं ` "दश्वा गवां निदखयमतश्ितः'* ॥६॥ द्वितीयं“ ्वयमश्राति तेन संवत्‌्सरन्ररः।

गवां लोकमवाप्राति यावदिन्द्राध्रतुदेश us

I. 0. परदह्धिक ` I. 0. द्कान्योर

A ° गवौटानभिल्वधः A atfyaera, I, हान

A omits it. 1. O, wofes Both I. 0. , {६ }.>3। A! छव A wafan A fatwiy

¥o

and A wey.

(). पराङ्धिक

A प्रखपन'

I, O, gehen, A gata A age

A 01118 it A fas for portion

1. 0). fates qm t

A aq-ataeyg, [. 6), काश्रूक

I. (3. ware

1. 0, owfine:

I, (). दितो

the bracketed

वच ्छ-

३१ दानसागर)

एर््वब- 'देकाशनदान गवे सङ्कल्पयेत्‌ श्रयारभ्य संवत्सर यावत्‌ sag विष्णु- धर्मोत्तरोक्क-"गवेक।शनदानफलप्रा्तिकामोष्टं गवे Baty MATA दास्ये ततः संवत्‌- सरमेकं Gas प्रथम-*भोजनार्धोपात्तमन्न' गवे द्वा “स्वयमेकवार' भुकीत तथा :- aqam नरो cea निलय-[मेव तथा गवाम्‌ 'समाषटकेन लेभते नागलोकं समायुतम्‌ tic ‘ange संवतसराणामयुतम्‌ पृम्व॑वद्गवे श्रप-*भक्कदानं सङ्कल्पयेत्‌ अरद्या- रभ्य ames यावत्‌ sae ""समायुतनागलोक्प्रा्िकामोऽ [हं गवे alsa area ततस्तदवपि संवत्सर-' "षर कषय्यन्तं sae स्वकीय-'*भोजनार्थोपात्तान्नादग्रभागमाहूदय गवे" दद्यात्‌ तथा :- “rat लवणाद्‌ानेन हूपवानभिजायते | सोभाग्यं महदाप्रोति लावण्यश्च ' ! द्विजोत्तम wen qaaq गोभ्यो यथेच्छं लवणदानं ` "सङ्कल्पयेत्‌ '*ॐ विष्णुधर्मोत्तरोक्क-गो-*"लवणदान- फलप्राप्तिकामोऽदहं गोभ्यो लवणं ° 'दास्ये। तदवधि यथेच्छं यथेपरकालघ् “aay दद्यात्‌ तथा (३।५६१।६ख) गोभ्यो दानानुत्रत्तौ :- +" तासां घासप्रदानेन -“महापुण्यमवाप्नुयात्‌ ॥१०॥

1 oT. 0). oqresera’ 1: A omits षट्क

2 {. O, गवेकादट्‌ष्टाभ 14 1. (). भोजनार्चोपात्राषटद्राप्रभागमा- ^ गभोजनाचश्समन्ग"+ ea, A भोजनाथश्ताब्रादाङ्ञष्य

4 A wratand I, ©. माष for aa 10 A परगवै

5 A warqa, [. (). अभक 16 TL. (). गवौ

0 A Beam for the bracketed 17 1. O. freee: 18 1. 0, teen

portion 7 1. 0). सनाषकेन, A समासाङ्ग 19 A omits it 8 <A omits it 20 A खोक for wawera 8 1.0, ण्डुक्त० 21 ^ aretfa 10 A waraTe 22 A omits it 11 A warga 23 IT. (). omits it

1 T. 0. omits the bracketed 24 1. (). aqygeae

portion

गवाहिकद्‌ नावतंः ३१५

qaagz गोभ्यो 'चासदानं सङ्कल्पयेत्‌.। महापुणय-श्राप्तिक्रामोऽदहं गोभ्यो घासं दास्ये। ततो घासं यथेच्छकालं दशात्‌ | तथा (३।२६१।११क) गवां दानानुक््तौ :- श्रोष्रधच्च तथा दस्वा विरोगस्त्वभिजायते ॥११॥। व्याधितस्य गो रोगोपशान्तये 'यथेश्टमोषधदानं पूर्ववत्‌ सङल्पयेत्‌ विरोगत्व "- पराप्तिकमोऽ्दं “| गोभ्य श्रोषधं द्ये |। ` |ततो गवादिक्द्‌।नाशक्त यथेच्छकालश्न

MTT ददात्‌ |

इति महाराजाधिराज-निःशङ्-शङ्कर^-ध्रो मद्रक्नालसेन-*"देव विरचिते श्रीदानसागरे गवाहिकदानावतंः |

L I, (0. wreera 7 <A reads the bracketed por- 2 A णप्रौति० tion 88 सथा गवां STarTefawy- 3 A omits मो SUT कार्य पमष दास्यै

4 1, 0). बचेख० 4 A ay

2 {. ^). स्वनि for ma 9 A omits हैव

6 1. 0, we ताण only fur the bracketed portion

NOC We

अथ विष्णदेवतभूमिदानावतेः | (2 2)

ततर श्रपिनप्शतसः |

laraggeata :-

gay रजतं वस्तं “afer वसूनि तवमितद्न- aga वद्धा यः प्रयच्छति ॥१॥

तथः ---

यत्‌ किचित्‌ कुरुते पाप पुरुषो लोभ- "मोहितः | aqua भूमिदानेन fasta प्रणश्यति ॥२॥ विप्राय दद्यात्‌ सुगुणान्विताय तपोऽभिजष्राय जितेन्छियाय।

यावन्महौ fasfa "सागरान्ता तावत्तपस्तस्य"भवल्यतुल्यम्‌ 1134)

तथा :-

‘laarcg पतितः] शक्र तेलबिन्दुविंसषंति

एवं भूमिकृतं दानं "[मध्ये मध्ये | प्ररोहति usu

WEA भद्रासनं FA “ATA वरवारणाः

भूमिदानस्य ' "पुष्पाणि फलं beat: पुरन्दर ॥५॥

प्रादिल्यो वश्णो विष्णुः [ब्रह्मा सोमो हुताशनः

शूलपाणिश्च भगवानभिनन्दति भूमिदम्‌ uci

सौवणौ यत्र प्रासादा वमोर्धाराश्च कामदाः,

गन्धर्वाप्सरसो aa]? aa ! 'गच्छन्ति भूमिदाः won

agfaagar दन्ना राजिः ' "सगरादिभिः |

A omits it

I 0, afataagta I. ^). oa ew A oufee:

I. 0. षागरयसा 1, 0. ateqea I. © omits it

A पथापतित for the b. p.

9

10 Ll [2

1.)

14 lo

A wer net for the 118८ keted portion

A वराश्चवरवारशा

A पुर्यानि

1.0, ewat:, A खग

A omits the bracketed por- tion

1. O, गश्छति

A aweurfefa:

शं

to „~

भूमिदानाषतेः

३१७

यस्य यस्य यदा YAR तस्य तदा फलम्‌ tic षडशी तिसहश्लाशि ' योजनानि वद्न्धरा

दत्ता स्वल्पापि राजेन्द्र सर्वकामप्रदायिनी Well भूमि यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति

उभौ तौ पुरयकमीणौ नियतं श्वर्गगामिनो ॥१०॥ aang धेनूनां शतं -वानडहां समम्‌ | दशानडत-समं यानं दशयानसमो हयः ॥११॥ दशवाजिसमा कन्य भूमिद्‌ानन्तु तत्समम्‌ १[भूमिदानात्‌ पर नासि विद्या ]-दानं' ततोऽधिक्रम्‌ ॥१२॥ खव्णदानं गोदानं भूमिदानश्च वासव

एतत्‌ प्रयच्छमानो हि सर्वपापेः प्रमुच्यते ॥१३॥

सम्बतं :-

सर्वेषामेव दानानामेकजन्मानुग' फलम्‌

"हारक्रक्तितिगोरीणां ' 'सप्तजन्मानुग' फलम्‌ ॥१४॥

maar [पत्यं प्रथितं] सुवणं ya ष्णवी सूर्यसुताश्च गावः

तेष्रामनरन्तं '-फलमश्नुवीोत यः FMA गान Ae दयात्‌ ॥१५॥

geetfa :—

mieqizatea frat: ' "प्रवदर्ति पितामहाः |

भूमिद।ऽस्मत्‌कुल्ञे जातः सोऽस्मान्‌ '-सन्तारयिष्यतिं ॥१६॥

महाभारते (८. श्रनु--६२।२क--६२ख) :-

श्रति दानानि सवशि प्रथिवीदानमुच्यते।

अचलाश्यक्षया भुमिर्दोगिधि'“ कामाननुत्तमान्‌ ud

जि = - ~ - ---- ~ कन

{. 0. बोजनानां, ^+ योजाना्ति 0 I, 0). जितो 10 {, (). वाजुषहा 11 I. O, दधनडङतृसम, A दथानार्च

सम 12 1. 0. aaa

A‘ wat only for the bracket- 1५ ed portion 14 I, 0. न्दम 15 1. 0. प्रबदटानो 16

[. ५). शाटक

I. (). ay for सप्त

A waufaa and I, (2), पष्य प्रथम for the bracketed portion

A yam quae, 1. 0. gts बौतस्य qarfa

I. O, कुश for we

I. 0. wrefie

A wartfauta

A ण्डौन्ध, I, 0, न्शोन्धो

३१८

1

ष,

न्वः

द्‌ [नागरः

"दोग्धि वासांसि रलानि apa ब्रीहियवांसथा | भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः ॥१८॥ यवद्भमि-"[स्थितो वायुस्ता| -वद्भमि-* [द cra] ‘a भूमिदानादस्तीह पर क्रििद्‌ युधिष्ठिर ॥१६॥

'श्रप्यल्पं प्रददुः स्वे “पृथिव्या इति नः wag

' (भूमिमेव ददुः| aa °ते भुमिं भुजते “जनाः ॥२०॥ '“स्वकरमे वोपजीवन्ति नरा इह Wa |

भूमि-' मृति" aga दातारं कुरुते प्रियम्‌ ॥२१॥ एतां '-दच्िणा दद्यादक्तय्यां'“ परथिवी-' पते पुन-1 6नेरत्वं संप्राप्य भवेत पृथिवीपतिः ॥२२॥

यथा दानं 'ग[तथा भोग इति] धर्मेषु निश्चयः |

“(स्रामे वा तनुं जह्याद्‌ |-याद्वा एथिवीमिमाम्‌ ॥२३॥

इत्येतत्‌ ' "त्षलबन्धूनां वदन्ति परमाशिषम्‌ |

पुनाति ˆ [दत्ता प्रथिवौ| दातारमिति qua ॥२४॥ afq पापसमाचार -ब्रह्मघ्रमपि :*चानृतम्‌ |

“aa पापं +श्ञावयति * (aa पापात्‌ प्रमोचति | ॥२५॥

1 (). ear

{.(). feat वायु atand A aTgfagat for the bracketed portion

‘A: 47a तु for the bracketed portion

1. (). at before this

1. O. waa, A अश्याप्य

पृथिव्य, I, O. ofa

A afaat weg: for the bracke- ted portion

A omits it

1.0. fre

1. 0). स्वकमवोपजोबन्ति, A gaa -शअोपजोवन्ति

A भूति for ay fe

1. 0. मदादैवो and A wert

for TET

13 14 15 16 17

18

1. (2. पिका

A सु श्य

1. O, "पतैः

I, (), camer’, A न्मवङु 1. 0. wuatatafata, भोग बति

1. 0. ware at तनु जदा and A watfa दातास्तेजस्मान्दं for the 7. p.

1. O. ऋतु for qa

A wat पृथिवीं for the ted portion

1, (). awerrafa

A चानुखां

A नेवपाप

1. 0. प्रावघति, A yet भाति

Ac मेव पापात्‌ प्रसुश्यने for the bracketed portion

A at.

a

bracke-

भूमिदानावतः १६ शपि पाप [कृतां राज्ञां प्रतिगरहृन्ति] साधवः | Stadt नान्यदिच्छन्ति पावनी जननीं" यथा ॥२६॥ "नामास्याः प्रियदत्तेति गृह्य" देव्याः -सनातनम्‌ | दानं वाप्यथवाऽञ्दानं नामास्याः प्रथमं "प्रियम्‌ ॥२.॥ एतां विदुषे 'दथादक्षयां पथिवोपतिः। एयिग्या-“मेतदिष्र' *राज्याद्‌ राज्यमितो व्रजेत्‌ ॥२८॥ ' "पुनरेव ` ' जनिं प्राप्य usta aa संशयः | ' "तस्मात्‌ प्राप्येव वसुधां दयाद्वि्राय पायवः ॥२६॥ भूमिन्तु दत्त्वा साधुभ्यो विन्दते भूमिमुत्तमाम्‌ “(sa चेह] धर्मीत्मा प्राप्रोति मददयशः ॥३०॥ qa विप्रास्तु “शंसन्ति ""साधोभूमिं सदेव हि) तस्य शत्रवो राजन्‌ प्रशासति" वसुन्धराम्‌ ॥३१॥ ये तु सङ्कीणे-' "कर्माणो [राजानो रौद्रकर्मणः|'* *" तेभ्यः पविल्लमाद्येयं भूमिदानमनुत्तमम्‌ ॥३२।३२॥ श्रल्पान्तरमिदं शश्वत्‌ ˆ | पुराणा मेनिरे जनाः] | यो -"यजेताश्वमेघेन दययाद्रा "साधवे महीम्‌ ॥३३॥ qau wd वस्तं मणिमुक्तावसूनि च। सवैमेतन्मदाराजः“ दधाति वखुधां ददत्‌ yet A कता राक्ता ufawetfe for 14 1. ©, ear ae for the bracke- the bracketed portion ted portion I, 0. arafewtra 16 A संश्रित 1. 0. जननीं 1 A साधोभूमि'. 1, 0). सावौभूमि A ममास 11 A warutere 1. 0. सनातनः 18 1. 0. oweatery 1. 0. जिं 19 ^ राजानौ रोद्रकमिखः for the ^ waleeya bracketed portion lO, o&@ fre’ 20) A aa A area 21 A Fre War लननाः for the 1. 0. अनशा bracketed portion Both I. 0. and A aa’ 092 A arraryt a 1. (0. राजेव 23 A arare® A Weta 24 [. QO. oaqraray

(4 @

STATIC:

' तपो यज्ञः ad शीलमलोभः TAA TA गुरुदैवतपूजा नातिक्रामन्ति भूमिदम्‌ ॥३५॥ aaa “युक्घास्यक्कात्मानो रे दताः ब्रह्मलोकस्थिताः सिद्धा नातिक्रामन्ति भूमिदम्‌ ॥३६॥ यथा जनिच्री क्षीरेण “aga भरते सदा | imaueifa दातारमेवं ^सर्वरमर्मदी ॥३५॥

aga fag "दरुडस्तमो वहवः gazed: | घोराश्च वाख्णाः पाशा नोपसपन्ति भूमिदम्‌ ॥३९॥ faq "पितृलोकश्थान्‌ देवलोके देवताः |

11सन्तर्पयति ` श्शान्तात्मा यो ददाति agra ॥३६॥

तथा :-र

1शतमप्सरसधेव दिव्यमाल्यविभूषिताः 1

उपतिष्रर्ति देवेन ब्रह्मलोके धराप्रदम्‌“ ॥४०॥

नास्ति भूमिसमं दानं नास्ति मूमिसमो गुरः |

aif सत्यसमो धर्मा नासि दानसमो विधिः ॥४१॥

अथ देयभूमि-'"{परिमणे फरूपस्मिण]-परिभाषा |

नन्दिपुराणे :—

vada: पुरुषो ' जीवेद्‌ भूमिवित्तेन संयुतः |

द्वा तु'* तावतीं भूमिं दशकर्प वसेदिवि ॥४२॥

Kaa क्रमयोगेण यो ददययाद्‌ यावतीं महीम,

तावतकालं वसेत्‌ ‘art भूमिदानप्रमाणतः ॥४३॥

1, 0. ततो

A’ oO Wat

A wa‘farwad, I, 0. भतत WH aad |

I, 0. युक्षाग्सुक्तालानो, A युक्ता असमान चे

A दमो

¶. 0. and A qa

1. 0. wa watfe

A wetctat wet

A way; चाशा

10 11 12 13 14 10

I. 0. fageterat

Both I. 0. and A aravafea A भाग्ताथ

A omits शतम

A वरप्रहा

A परिमाखफख | परिमाख for the bracketed portion

1, 0. waw:, A पवितः

Both I. 0. and A wa LO

A खगं, . 0. wr

भूमिदानावतः

२१

क्रमयोगेणेति तरूणपुरुष-' जोवनोचित yeqarifasal कल्प-“दशक्रमेश nase: अपक्षं तु यथासम्भवं भूमिदानफल पक्षं इयर्थः परिभाषा चेयमश्रत-*कालविशेषनियमावः [च्डेद्‌- खगेरूपफल।] अश्रतपरिमाणावच्छेदे-*[न भूमिदानं सम्बध्यत] इति बोद्धग्यम्‌ | अथ' दानायोग्यभूमिः |

Ha यजमनोऽयिताय ब्राह्मणायाचितां भूमिं दयात्‌ वेदामुकशाखाध्या यनेऽसुक्देवशर्मण तुभ्यमसमुक्कामोऽहमेतां त्रियदक्तां भूमि ददानि।

महाभारते :-

dart’ *निदेग्धां महीं दयात्‌ waa | श्मशान-' {मयीं cara) पापनिषेविताम्‌ ॥१॥ अथ दानम्‌ |

ततर मनु: :-

भूमिदः सवैमाप्राति ' 'राज्यपुल्लधनादिकम्‌ |'“ ॥१।

ॐ» श्रयासुकसगोतायामुक- प्रति-

प्रहीता खस्तीव्युक्घा साविती पटित्वा भूमिवे '-विष्णुदेवतेत्युक्का यथाशाखं कामस्तुतिं पठेत

ततः श्रय कृतेतद्‌ानप्रतिष्ा्थः तुभ्यमहं दक्तिणामेतत्‌ stad ददानि।

प्रतिग्रहोता

खस्तीत्युक्ता भूमिं | "प्रदक्तिणोकय्यात्‌ अत कामनोत्‌-' क्षं यथेच्छपरिमाणा गुणवती

भूमिदंया सखगफलकामनायान्तु ख्वयप्राप्तिकामोऽहमियत्‌ -पुरूषपोषणयाग्यामित्युक्वाक्येऽन्त- भोवनीयम्‌ | याज्ञवल्क्यः (१।२१०) :- '"भूमिपश्वन्नवल्नाम्मस्तिलसपिः-' प्रतिश्रयान्‌ | '*[नेवेशिकं खणंधुस्यं ] दत्वा खग' महीयते ॥२॥ i 1. O, नजोविनोचित. 11 1. (3. omits it 2 I, O, °द्‌श्क््‌ 12 Manu (4. 230) reads the 3 1. O, arefate twice 0. 2. as yfaat भूमिमाप्नोति शौचं 4 I, 0. डंद्नस्वगरूपफले for the arygfe tage: bracketed portion 13 A omits वं 9 IL. O. वु भूमिशाने aqaa for the 14 A efear कुयात्‌ bracketed portion 15 A गक्ष 06 A सम्बन्धत 16 1. 0. भूमौपाथङ्गवन्त्रा्रस्तिशषपि 7 I, 0. omits this 17 A प्रतिद्दान्‌ 8 A wast 18 1. 0. नधेचिकस्वश धुर्यान्‌ and A Y A निद्ग्धां नेवैभिकः स्वशङ्प्य for tho brac- 10 A परिथारू्बनं for the brac- keted portion

keted portion

४१

३३३ दानसागर:

afiaa mia यथयेच्छमद्य-1पुुषपोषणयोग्यामचि at’? भूमिम्‌ safe तुभ्यमन्तमुङ्का दधात्‌ | 'सोत्‌कषं खर्मप्राप्निक्रामोऽ्हमेताभियत*-पुरुषपोषरयोगयां प्रियदत्तां भूरि ददानि। खष्यादिश्वीकारान्तः gaat : qealag: :- यत्‌ किचित्‌ कुर्ते पापं जन्मप्रभृति मनवः | श्रपि गोचर्ममातेण भूमिदानेन शुध्यति ॥३॥ गवां शतं saat यत ॒तिष्टेद-भ्यन्तितः ! तद्धि गोचर्ममालतन्तु प्राहूवंदविदो जनाः ॥४॥ तथा :- दशदश्तेन वंशेन दश वंशान्‌ समन्ततः | पश्च “वाप्यधिकं दद्ययादेतद्‌ May "उच्यते ॥५॥ पश्च "व।प्यधिकमित्येकस्मिन्‌ पाश्वं "पश्चवंशाधिकं वा। अचिंताय ब्राह्मणाय श्र्चिता- मुकृपरिमाश- ` “तयस्यान्यतमपरिमाणामिच्छया भूमिम्‌ अयादि तुभ्यमन्तमुक्गा दयौत्‌ | ्राजन्मकृ तपापक्षयकामोऽ्हमेतां गोचर्मपरिमाणां fsazat भूमिं ददानि। सखस्लयादिः- सखी कारान्तं TAAL

यमः :- तथा gear ‘fafa faa ब्रह्मलोके महोयते “fag जन्मसंस्कारविद्यासम्पन्न ]। श्चितायोक्कह्पाय ब्राह्मणाय यथेच्छसंख्य- 12 [पुहृष-'“पोषणायोग्यामचितां भूमिम्‌ श्रयादि तुभय्रमन्तमुक्क दयात | सोत्‌कषेव्रह्मलोक- प्राप्तिकामोऽहमियत्‌ |-पुशुष्रपोषणयोग्यां नरियदत्तां भूरि ददानि। खष्यादिखीकारान्तं पूवे वत्‌ |

a0 ws fee —a—e ~ ou ~+ वि) ~

1 A gaacyeq) for yeu 9 A qeatiqa

2 A yfaafe a for अचित 10 A omits त्रय

8 A awa before aqK4 11 A tafe

4 1. O. omits एताम्‌ and A 12 A जनग््रसंस्कारसम्यघ्नां for the brac- omits {a keted portion

5 I. 0. owfiee: 19 1. 0, omits the bracketed

6 [, 0. efor portion

¢ 1, 0. सुष्यते 14 A omits पोषण

8 I, 0. बाभ्विक9

भूमिदानावतेः ३२१३

'तथा :- , नगरश्च तथा दत्वा [राजा भवति] भूतले ॥६॥ ` श्रचिंताय श््राह्मणायाचितं नगरम्‌ श्रथादि तुभ्यमन्तमुक्का दात्‌ | "भूतलराजस्व). प्राप्िकामोऽह-"मेतन्नगर ददानि खसश्यादिषीकारान्तं पूर्ववत्‌ | बृहस्पतिः :- "फालका महीं दत्वा [सबीजां शस्यशालिनीम्‌ ]. ° [यावन्ति शस्यबीजानि तावत्‌ ] खगं महीयते nen [सबौ जामुप्तबीजां शस्य ]-शालिनीं निष्पन्नशस्य-' ' |युक्काम्‌ अर्चिताय mega फालकृष्ामेकदेशोप्तबी मेकदेश निष्पन्न ' °-शस्ययुक्तामनितां भूमिम्‌ श्रथादि तुभ्यमन्त] मुक्ता दयात्‌ बृहस्पत्युक्र-फालक्ृष्रमदहीदानफलप्रात्तिका मो ऽहमेतां '*फलङृश्रामुपरबीजां शस्यशालिनी प्रियदत्तां महीं ददानि। खस्यादिस्वीक्रारान्तं पृवेवत्‌ | तथा - श्रपि गोचर्ममानेण ' 'शस्ययुक्तन मानवः | धौतपापो विशुद्धात्मा खगंलोके महीयते uch दशहस्तेन anda तिंशदरडा' °निव तनम्‌ | तान्येव दश गोच ब्रह्मणेभ्यो ददाति यः wen aq धरौतपापल्वादिपूर्वोङ्कफलेन सम्बध्यत इति बोद्धव्यम्‌ उभयतो हस्तशतत्रयात्मक्स्य निवतंनस्य तान्येव ' 'दशेतिक्रमेण एकपाश्वंन '*^हस्तश तत्रयमपरेण | °हस्तमह खततयान्मकन्न

A omits it 10 इ. 0. सबोजबुप्तबोजस्य for the 2 ^ ट्वत्वा bracketed portion 3 J. 0. राजते चेव for {116 brac- 11 A omits the bracketed por- keted portion tion 4 ^ ब्राह्मणाय त, 1. (). atwarar- 12 {. (). जि for frees जिताय 13 1. (). @TSeaHto 5 ^ भूतखराज, I. 0. maxim 14 1, 0. षन्यग्द्त्तन लोक for the b. p. 15 A ewa 6 A ota नगर 16 ^ fares 7 1. 0. we@at 17 A ट्शतििक्रमेख 8 1 0. avtagenmrfeqt forthe 18 A इद्ततव्यैन bracketed portion 19 A दस्तशडहम्तत्रबाभेकल्च

9 I. QO, यावत्‌ सूयज ता लोकाश्वावत्‌ for the bracketed portion

३२४ द्नसागरः

गोच्मपरिमाणमुन्नेयम्‌ अर्चिताय त्राह्मणाय यथोक्कपरिमाणामयितां भूमिम्‌ अयादि तुभ्यमन्तमुक्घा दयात्‌ बृहस्पवयुक्त- गोचर्मपरिमाण-भुमिद्‌ानफलप्राप्तिक्रामोऽह गोचर्म- परिमितां प्रियदत्तां भूमिं ददानि) खस्यादिखीक्रारान्तं Ta | | तथा :- यस्तु दथान्महीं राजन्‌ व््राह्मणायादहिताप्नरये। याति परम स्थानं “sera संशयः ॥१०॥ प्रचिष्तायान्निहोत्रिणे त्राह्मणायाचितां भूमिम्‌ श्रयादि तुभ्यमन्तमुक्का दयात्‌ परमस्थानप्रात्तिक्रामोभ्टं “गोचर्मपरिमितां प्रियदत्ता भूमि ददानि। खस्यादिखवीकारान्तं पू्मैवत्‌ | तथा :- दक्तुभिः ` सन्तनां भूमि यवगोधूमशालिनीम्‌ | भ्यो ददाति gum पुनरावतंते नः सः ॥११॥ afiaa त्राहमणाय "([दन्ञुसन्ततागेकदेशोप्त | -यवगोधूमशस्यामचिःतां" yfaq अदादि तुभ्यमन्तमुक्घा दयात्‌ ` "[ग्रपुनरात्रत्तिप्राप्निकामोऽहमिन्ञुसन्ततां यवगोधूम शालिनीं frat | भूमिं ददानि स्वस्त्यादिस्वोक्रारान्तं gaat | (sa फलवाहुल्याद्रहु- भुमिद्‌ानम्‌ तथा :- भ्रोलिथाय कुलीनाय विनीताय तपस्विने। गरहस्थाय दरिद्राय सतरेभृतहिताय ॥१२॥ इटशाय शुभा शुद्धा दत्ता स्वल्पापि वासन) कुलानां AZT AA AW AAR ।१३॥

| <A omits it A att: for a a

Both I. 0. and A areata 8 1. (). Se aaarferat and A feata दक्मन्ततामेकाद्शोप्त for the

3 A गटद्ाणण bracketed portion

4 J. 0), omits 11 0 ^ omatfe ai

A सन्तत 10 ^. अमुककामोषमेतां for the

6 1.0. again यो eetfa सुरण bracketed portion

मवगौोप्रूमभशालशिमों just hefore 11 A omits the bracketed por- this tion

भूमिदानाव्रतः ३२५

शुभा शुभशस्यीतपत्तियोग्या gar ॥न्यायोपात्ता श्रोतियाय जन्मसस्कार- वियासम्पन्नाय, कुलीनाय सतकुलजाय, विनीताय “As, aqfaa तपोनिषएाय, गृहस्थाय कुटुम्बिने, सर्वभूतदिताय करणामयाय, दरिद्राय बराह्मणायोक्कषूपामर्चितां भूमिम्‌ श्रद्यादि तुभ्यमन्तसुक्का दयात्‌ एकविंशतिसंषटयक-कुलतारणप्राप्तिकामोऽदं प्रियदत्तां भूमि ददानि स्वस्त्या दिस्वीकारान्तं पूवेवत महाभारते - वश्चन्धराश्च यो दयादिजाय विदुषारमने | दातार' छ्यनुगच्छन्ति aa कामाभिवाञ्किताः ॥१४॥ श्रिताय fanaa ब्राह्मणायाचितां भूमिम्‌ श्रय्यादि तुभ्यमन्तसुक्घा Tara | श्रमुककामोऽहमेतां प्रियदत्तां भूमि ददानि। खस्त्यादिखोकारान्तं Tad |) WET दानस्य यार्वक्रामिकत्वात्‌* कामनोतकपौदे MATT: ऽतथा (श्नु - GRY) - भूमिं तु दस्वा साधुभ्यो विन्दते "भूमिमुत्तमाम्‌ | परलय चेह धर्म्मा प्राप्रोति महद्‌ यशः ॥१४॥ साधुभ्यः सच्चरितेभ्यः। अ्र्चितेभ्यो "(यथाशक्ति बहुभ्यो ] तब्राह्मणेभ्यो-ऽचितां भूमिं दयात्‌ "ॐ ग्रयामुकामुकसगोतेभ्योऽमुकामुकवेदामु कामुकशाखाध्यायिभ्यो ऽमुका- मुक- ' "देवशर्मभ्यो युष्मभ्यं महाभारतोक्त-साधुसंप्रदानकभूमिदानफलप्राप्तिकामोऽहमेता- मियत्‌ पुशुषपोषणयोग्यां प्रियदत्तां भूमिं ददानि स्वस््यादिस्वोकारान्तं TIAL | तथा (MA—*& AGI) :- महीं स्फीतां ददद्‌ राजन्‌ सवरैकामगुणान्विताम्‌ राजाधिराजो भवति तद्धि दानमनुत्तमम्‌ ॥१६॥ स्फो तां निष्पन्न- 'शस्यशालिनीम्‌ | सर्वकामगुणान्वितां ` यावद्भुमिगुणामदहिताम्‌ चिंतय

1 IL. 0). न्यायोपास् 7 A omitsthe bracketed por- 9 J. O, waTa tion

3 1, 0. स्यम 8 A wewgl after this

4 A omtfeqaty 9 <A omits it

5 A omits it 10 A’ omits देव

6 A शारित for भूमि 11 I. 0. omits शस्त

12 A owafaat

३२९ दानसागर

ब्राह्मणायायिता-'मुङ्कसूपां भूमिम्‌ श्रथादि तुभ्यमन्तमुक्का दद्यात्‌। राजाधिराजतव- ्रा्िक्रामोऽदमेतां प्रियदत्तां "महीं ददानि। स्वस्यादिष्वीकारान्तं पवेवत्‌ तथा (ग्रनु-६२।६५) :- पुरयां मृदुरसां भूमिं “यो ददाति `पुरन्दर। ^ [न तस्य लोकाः] Mara भूमिदानगुणाजिंताः navn पुरयां गङ्गातीरादि पुरयदेश-सम्भवां मृदुरसाम Sana) श्र्चिताय ब्राह्मणाय यथोक्तरूपामर्चितां भूमिम्‌ अ्रद्यादि तुभ्यमन्तमुक्का दद्यात्‌ अकतवलोकरप्राप्निकामोऽदमेतां प्रियदत्तां भूमि ददानि खस्स्यादिस्वीकारान्तं पूर्ववत | तथा (HA— ६६।२अख-२८्ख) :- शी तवातातपसहां गृहभुमि खसंस्कृताम्‌° | प्रदाय ` "जुरलोक्स्थः पुरयान्ते विचाल्यते" | मुदितो वसति aa aay सह पार्थिव nye गरहभूमिं गृहावच्छिन्नां भूमिम्‌ प्रथमं ग्रहं ` °सुसमद्धं ges निमोय ` °[तन्मध्यभूमिं सुपलिप्तां] मनोरमाम्‌ अचिताय ब्राह्मणाय शअ्रययादि तुभ्यमन्तमुक्का दधात्‌ '“[महा- भारतोक्तष्टहमभूमिदानफलप्राप्िकामोऽहमेतां प्रियदत्तां गृहममिं ददानि खस्त्यादिख्वीकारान्तं पव्वेवत्‌ | तथा (Ch. श्रनु-६६९।३१ख) :- चेभमिं zafgs ga न्रियमवाप्नुते ॥१६॥ लेतमुमिं धान्यायुतपत्तिभूमिम्‌ sana व्राह्मणायार्चितां क्तेतभमिम्‌ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ ] पृुल्तसहितश्रीप्राप्तिकामोऽ्हमेतां प्रियदत्तां !*क्ेत- भूमिं ददानि! खस्त्यादिख्ीकारान्तं yeaa |

1 I, 0. awia for उक्त lo I. 0. मुवलोकम्मु, A सवलोकः

2 4 01118 त्व 11 I, 0. विकायते

3 1.0. afa 1२ I, 0). मुग्ध

4 AW 19 1, O. reads the bracketed

5 ^+ प्व्वैनि portion as weayfy उपलिकन्ना

6 A तस्व शोकान्‌ for the brac- and A as तन्मध्वभूजिभूपलिपां keted portion 14 A omits the bracketed por-

7 1. 0. गसम्बस्धिनौं tion

8 A अनुष, I, 0). ageat 1 A aeqfa’ I. O. भूमि

Q A werent

भूमिदानावतंः ३२७ तथा (अनु--२३।१००) - निवेशनानां सेलाशां वसतीनान्च भारत | दातारः प्रारथितानाश्वः पुरषाः खगगामिनः।।२०॥

निवेशनानां वास्तुभुवांः क्तेतवाणां शस्योत्पत्तिभुवाम्‌* देयबहूत्वं दातृ बहुत्वापेक्तम्‌ | श्र्चिताय ब्राह्मणायाचितां वास्ुभमिम्‌ vars तुभ्यमन्तमुक्ा TAT | खर्मप्राप्षिकामो- <हमेतां श्रियदत्तां निवेशनभूमिं ददानि। स्वस्ट्यादिखीकारान्तं qeaaqi wags. तामियत्‌ पुक्धपोषखयोग्यां त्रियदत्तां “aaafafafa 'दानवाक्ये विशेषः

वराहपुराणे (२ ०५७। ६) यम-“पुरकथनानुत्रत्तो ee तिलान्‌ aia fataaa एथिवीष्चापि शाश्वतीम्‌ ब्राह्मणेभ्यः प्रयच्छन्ति *[a गच्छन्ति] संशयः ॥२१॥

°श्‌।श्वतीमनिरोधमोगाम्‌ ब्राह्मशषेभ्य इति बहुवचनं दातृबहू ' "-त्वापेच्तया | श्रचिताय ब्राह्मणायार्चितां भूमिं अदादि तुभ्यमन्तमुङ्का दयात | यमपुरा"°प्राप्षिकामोऽदमेतं प्रियदत्तां '“परथिवी' ददानि। खस्ल्यादिश्वीकारान्त पन्वैवत्‌ |

तथा (२०५।३०-३१ क) ' चित्तगुप्तवाक्ये :-- ज्ितिप्रदो द्विजातिभ्यो aa '“ [याति ` जि विष्टपम्‌ | तवेव" “तिष्ठते धीरो] ब्रह्मलोके ' "सहानुगः | विविधैः कामभोगेधः” सेव्यमानो नरोत्तमः ॥२२॥ ययेच्छनं द्यान्‌ >'ब्राह्मणानभ्यच्यं तेभ्यो यथेच्छ' बहु"“-परिमाणामर्चितां भूमिम्‌ ॐ.

~ ee न्क -- न्म eg

1 I, U, वसतानारूक 14 I. O, ofa’

2 A प्रयथितानारूच 19 1. O, विन्णुगल्तवाक्य

A वाद्सुहवां 16 I. 0. यावज्जि tor tha bracket- 4 1.0. मत्‌ स्यौ° for Walco ९५ portion

5 A स्ेत्रटान° 17 Varaha P, यातु

6 A omits a 18 A fawat ate and Varaha VP. 7 A वक्धविशओेषः fawateit for the bracketed 8 1. O, yaw for एर portion

Q ^ स्वग ati forthe bracket- 19 I. 0. aetam:

ed portion 20 1, 0. and Varaha 7. रस्तु

10 1, 0. avert निधि रोचभोग। 21 व. 0. sere only ll A 01018 it 22 A omits

12 A omits बड 23 A omits

193 Both I, 0. apd A बमपुरण

३२८ दनक्षागरः

mae तुम्यमन्तमुङ्क दयात्‌ विविधकामभोगान्वित- 'सदानुगब्रह्मलोकवासप्राप्ति कामोऽहमेतां प्रियदत्तां भमिं ददानि) खस्यादिष्वीकारान्तं पूढ्वेवत्‌ | स्कन्दपुराण :- यस्तु Ba प्रयच्छेत निष्पन्नफलवन्नरः | “तत्तत पुमान्‌ मुक्ता प्राजापत्यं समश्नुते ॥२३। afdaa ब्राह्मणाय "पकशसखयशालिनी' स्तेतभुमिमचिताम्‌ wate तुभ्यमन्तसुक TALL | स्कन्दपुराणोक्त -त्ेवभमिदानफलप्रा्तिकामोऽहमेतामियत्‌ पुरषपोषणयोग्या निष्पन्न- फलवती" fat सेत भूमि ददानि। खष्लयादिखीकारान्त पूष्वंवत्‌ | तथा - यस्तु भूमिं प्रयच्छत AAU महात्मने | सर्वलोकेषु ° [स get] विमानेन शुवर्चेसा ॥२४॥ महात्मने अलयन्तशान्तायेयथैः | °बहून्यब्द्सदल्लाणि चरते HASTA | यदि मानुष्यमायाति नरः कालविपयेयात्‌ aa कामदुधा तस्य मदी भवति सवतः ॥२५॥ श्रचितायोक्ृरूपाय गव्राह्मणाय यथयेच्छ-"परिमाणामर्चितां भूमिम्‌ waite तुभ्यमन्तमुङ्घा दद्यात्‌ | स्छन्द्‌पुराणोक्क-'"मदात्म-ाह्मणसम्प्रदानक-- भृमिदानफलग्राि मोऽहमेता मियत्‌ पुङषपोषणयोग्यां saga भूमिं ददानि। खस्लादिखवीकारान्त पूव्वंवत्‌ | शिवपुराणो महेश्रर- 'पुरकथनानुवत्तौ :- गोसहृल्लप्रदातारो भूमिदातार एव | Aa '"खर्णप्रदातारस्तथा सवेप्रियंवद्‌ाः ॥२६॥

1 A aytago, 1. ~. Tergarygt च्छित्रकाम

6 A q¥Ro 7 1, 0. कामण

2 Ag for तत्‌ 8 1. 0. awera 3 A yat, 1. 0. yet 9 I, O, otfratee 4 1:0. qanqurfaqt, A बर्ण 10 A omits मान्न

धाशिनों 11 I, 0. omits एद 6; A forthe bracketed por- 12 I, 0. खगप्रहातारस्तथा, A ae

tion टातारः AAT

भूमिदानावतेः ३२६

ते da गत्व! हृष्टाश्च निवषरित quigaq | कल्पायुतसस्ताणां सहस्राणि चतुदं ॥२५॥ विचरित्वा पुरवरं पुनः प्राप्य मही तलम्‌ ' | जायन्ते श्रेषटवशेषु खखेश्च परमेयं ताः ॥२८॥ अचिंताय ब्राह्मए(यावितां भमिम्‌ arly तुभ्यमन्तमुक्का दयात्‌ शिवपुराणोक्क- भूमिदानफलप्राप्िकरामोऽदहमेतां ्रियदत्तां भमिं ददानि। खस्यादिखीकारान्तं qaqa श्रते फएलबाहुल्याद्भमिरपि बहूतपत्ति-'्देया | ‘Haga (२२६१३) ):- इ्तुभिः सन्ततां भूमिं यवगोधूमशालिनीम्‌ ददाति वेदविदुषे यःस भूयो जायते ॥२६।। अचिंताय वेदविदुषे ब्राह्मणायोक्करूपामचितां भूमिम्‌ श्र्ादि वुभ्यमन्तमुङ्न। दयात्‌ अ्रपुनजंन्मक्रमोऽह- मेतामिन्ञुषन्ततां ` यवगोधूमशालिनी' प्रियद्तां भूमिं ददानि। खस्यादिस्वीकारान्तं पूर्वत्‌ | नरसिंहपुराणे :- भमिदानेन शुद्धेन लभते शान्तिक "फलम्‌ ॥३०॥ gea ` “न्यायाजिंतेन शान्तिकं टष्ट-'1दिग्यान्तरीत्तभौमोतपातप्रशमनम्‌ श्रतो-' “ऽदणोत्‌- पातदोषग्रशमनार्थमपि भूमिरदेया श्रचिंताय ब्राह्मणाय 'भयथेष्ट-'"परिमाणामचितां afar Rag तुभ्यमन्तमुक्घा दयत्‌ ` "टष्टार्थकोतपातदोषप्रशमनकामो ऽदमे्तां प्रियदत्तां भूमिं ददानि। खक्यादिखीकारान्तं पूववत्‌ ्रादिदयपुराणो :- यस्तु गोचर्ममालन्तु प्रयच्छति वसुन्धराम्‌ | विमुक्तः सवैपापेभ्यो विष्णुलोकं गच्छति ॥३१॥।

Dn ee ee et ee

1 1. 0. agree 9 Aw 2 A reads eetfa| and omits 10 A न्यायाजिवतटानेम 3 A नन्या 11 1. 0). न्हौया०, ^ e@ate 4 A 0111118 1 12 Both I. 0. and ^ omit 0० A wat for यव the avagraha 6 A वैश्विद। 13 1. 0. यचेच्छ० 7 1. 0. -Warfaatqat, ^ न्बेडा- 14 A ग्परिमाषभूषि भिच्ुखम्तताय 18 ^ दृश्महोतृपात. 8 Aiwa for यव

SR

१३० द्‌ [न&। १९;

गवां शतं waa यत्र तिष्टययन्तितः | ' [तां वे गोचर्ममालन्तु | मनुराह प्रजापतिः ॥३२।। afta ब्राह्मणाय यथोक्त- [लच्षणगोच्म | -परिमितां भूमिम्‌ saris तुभ्यमनः ger सवाद सर्वपाप विमुज्ुर्वक). विष्णु लोकपाप्तिकामोऽहमेतां “गावर्मपरिमित प्रवद भूमि ददानि। ख्यादिखोन्नारान्तं ¶ृक्वत श्रत कलब्ल्याद -लन्तोतकृए भूभरिदानम्‌ | तथा :- रलोपकीर्णा' agut यो ददाति द्विजातिषु | (ga: सर्वकलुषे ] शदरलोके महीयते ॥३३॥ wena ‘stage: alta यथेच्छसंख्यत्राह्मणेभ्योऽचितां विप्रकरीशो-'मुङ्कादिरलां भूमिम्‌ श्रद्यादि PAAR TNT! वपापक्षयपूर्वैकसोतकषे- शदलोकप्रासिशामोऽहमेतां रन्नोपको णा facet भूमिं ददानि खस््यादिखीकारान्तं पूवेवत्‌ | तथा :— ०[पक्घान्‌ "ण्ददति केदारान्‌ Vawataa पादपान्‌ ' ] qfenfeagarty श्व दानान्न वे ` गतयम्‌ | क्रीडन्ति ` "श्वेतभुवने cage ` “द्विजोत्तमाः ॥३४॥। Square केदारान्‌ पक्रशस्यशालीनि"” स्षेताणि] श्रचिताय ब्राह्मणायो-[क्शकूपाः केदार qatar] "` ्रयादि FAIA! दात्‌ श्रादिलयपुरा णोक्त -पक केदारदान ` -फल- प्राप्तिकामोऽह-'*१[मेतान्‌ प्क्र]-केदारान्‌ ददानि खस्त्यादिखोकारान्तं पूववत्‌ `

eee ee ee ee ~~ ~न oe

1 A तङोधम॑मावर' वे for the brac- 10 1. ^). द्राति

keted portion 11 7. 0. eweiwa 2 A मोषमलसण for the bracke 12 I, 0. द्यं ted portion 13 1. 0. Tage 3 1, 0, शयपूव्वकसोत्‌कषं for the 14 I, 0. frente bracketed portion 15 A अत्रापि only for the brac- 4 TI, 0. omits it keted po: tion 6 A 01118 द्‌ 16 I. 0. owrfet for omratfa 6 A qwestarae for the brace 17 A क्रूपान केदारभूभिमशितां for keted portion the bracketed portion A fawtare 18 A eta twice 8 A oeatfecat 19 A चैतां awe for the bracket- 9 A omits the bracketed por- ed portion

tion

भूमिदानावतेः १११

नन्दिपुराणे - दस्वा भूुमिन्तु पुरुषः साध्यां शस्यदायिनीम्‌ gaat Wadena -कफलब्र्तमनोरमाम्‌ ॥३५॥ साश्रयं विश्रामोचितस्थानप्तहितां gaat quar’ ऽरम्यस्स्थानां xxneteaatat फल- वदाघ्रादिनव्रच्वशोभिताम्‌ शद्मनूषरामनाबाधां पाले बहुगुणान्विते | द्मप्येकपुरुषाधारां दल्वा भूमिं महामुने uz Ell श्ननानाधामाक्तेपरहिताम्‌ एकपुरुषाधारां “st धारण इत्यस्य धातोरनेकार्थत्वात्‌ धारणं पोषणम्‌ श्रत "एकस्य पुरुषस्य ' °पोषिकरामिलयर्थः | दशकल्पानि वसति स्वग विगतपातंकः ॥३ sit श्रचिताय विद्यातपः ''सदाचारादिबहुगुणशालिने ब्राह्मणाय यथोक्ककूपां यथेच्छपरिमाणा- afta? भूमिम्‌ श्रद्यादि तुभ्यमन्तमुक्क दयात्‌ पपक्तयपूतैककल्यदशक्रावच्िभ'" खर्भ्राप्तिकामोऽदमेतां फलन्रत्तमनारमां भ्रियदत्तां भूमिं ददानि। खस्त्यादिशखोक्रारान्तं पूर्ववत्‌ | तथा :- cafa: सन्ततां भूमिं यवगोधूम-' शालिनीम्‌ | गोवाहनसंपूणो ' ' बहुवीम्यसमन्विवाम्‌ ॥३८॥ गोष्टं गोप्रचारभूमिः। वादहनसंपूणा [ गो-""शकटाश्वयानानामन्यतमयथे च्छस्य वाहनसहित(म्‌ निधिगभो ददद्भूमिं सव रनपरिच्छदाम्‌ | |

1 1. 0). खाश्रया 9 A एकपुश्षशय 2 A स्वसेवा 10 A पौोषकमिल्यथः 3 I. 0. weseqaaixat, A ठश्चमनीो- 11 I. 0. ewareitiaagae tat 12 A ovfcaratfy at 4 A सुषमां 13 A omTaTafwege 5 I, 0. वन्यषश्यानां 14 A ed tat 6 A अन्रुपारा० 15 | 0. बाङबोवसमलित। 7 1. 0. मालमनः 16 1. 0. omits the bracketed 8 A Warts portion

17 A WHRETYTSTATATe

३२ IAA LATS

'[सर्वरन्नपरिच्छदां विकीणेप्रसिद्धरन्नाम्‌। ] ~ | '्लोके महीयते सयो यो ददाति वघन्धराम्‌ ॥३६॥ भर्चिताय ब्राह्मणायेोक्कस्पामचि'तां भूमिम्‌ wee तुभ्यमन्तमुङ्का दयात्‌ नन्द पुराणोक्क-निधिगभ-"भूमिदानफलप्रा्तिकामोऽदहमेताम्‌ इन्तुसन्ततां* भयवगोधुमशालिनौं गो्टवाहनसंयुतां °निधिगभीं सवेरल्परिच्छदां प्रियदत्तां भूमिं ददानि खस्लयादिखीकारान्तं पूवेवत्‌ विष्णुधमं :- हलकुश्टं महीं दत्वा सोद्कां सुफलान्विताम्‌ | सोदक्श्वापि शवलं प्राप्रोति परमं पदम्‌ ॥४०।। ` सोद्कां जलाशयसदहितां "खफलान्वितां शोभनफलवद्रत्त '५-सहिताम्‌। afaaa बराह्मणाय उङ्ककूपामचि तां भूमिम्‌ safe तुभ्यमन्तसुङ्ला दयात्‌ परमपद पाप्िकामोऽद- मेतां सुफलान्वितां सोदकां fazer भूमिं ददानि। खस्यादिस्वीकारान्तं पूववत्‌ | तथा :- '"श्रादिदलया इव दीप्यन्ते तेजसा दिवि मानवाः ये प्रयच्छन्ति वसुधां ` श््राह्मणायादहिताप्रये ॥४१।। afa ara ब्राह्मणायापरिदहोलिरो "भयथेष्टसं ट्यपुरुषपोषरणयोग्यामर्चिं तां भूमिम्‌ श्रय्ादि तुभ्यमन्तमुक्का दयात्‌ | द्रादिदयसमतेजस्वित्वसदि तस्वर्गप्राप्िकामोऽहमेतामियत्‌"“-पुरुषपोषण- योग्यां प्रियदत्तां afd ददानि स्वस्त्यादिष्वोक्रारान्तं पूर्ववत्‌ | तथा :- इत्तुभिः ' सन्ततां भूमिं यवगोधूम-' .शाद्रलाम्‌ | ये प्रयच्छन्ति विग्रेभ्यो नोपसपन्ति ते यमम्‌ uel

| A omits the bracketed [णा 9 [. 0). सुफला tion 10 A oe for aa 2 1. 0. विधूमकल्ुष सर्व्वः विरजाः 11 A रादि सम्प्रतः सतां before this 12 Both I. (0, and A atTwara-. 3 1.0. मू for भूमि feaTua 4 1. (). ommara 19 1. (). यथे्छ° 5 A भूमि यवगोध्रूमसंकुलां 14 [. 0. omits रकाम्‌, A omits 6 {. 0. जिधिगःभ Tay 7 1.0 सरल 1s A सम्तात

8 I. 0. सोदक 16 A caTRat

भूमिदानावतंः | ३३३

दातृबहुत्वापेक्तया सम्प्रदानबहुत्वम्‌ श्चि ताय ब्राह्मणायाचिंतां यवगोधूम-ष्शादूलां भूमिम्‌ श्र्ादि तुभ्यमन्तमुक्घा दद्यात्‌ यमानुपसपंणुकामोऽहमेतामिन्लुसन्ततां यव- गोधूमशाद्रला-"मियतीं प्रियदत्तां भूमिं ददानि स्वस्त्या दिस्वीकारान्तं पूववत्‌ तथा :- सुवशेदानं गोदानं शूथिवीदानमेव एतत्‌ प्रयच्छमानो हि सवेपापैः प्रमुच्यते ॥४३। भ्रचि ताय ब्राह्मणाय येच्छपरिमाणामचि'तां* भूमिम्‌ श्रथादि तुभ्यमन्तमुङ्घा दयात्‌ सवंपापक्षयकामोऽहमियतीं प्रियदत्तां परथिवीं ददानि। स्वश्यादिस्वोकारान्तं

पूवेचत्‌ "विष्णुधममात्तरे - गृहभूमिं नरो दत्वा वसूनां "लोकमश्नुते ge ्रचिताय गब्राह्मणायावितां गृहकरणयोग्यां ] भूमिम्‌ च्रयादि तुभ्यमन्तसुक्ता दयात्‌ वसुलोकरप्रा्िकामोऽह-"मेतां प्रियदत्तां गृहभूमिं ददानि। स्षस्ल्यादिस्वीकारान्तं पूववत्‌ , तथा (३।३०४।६ख) :- शाकभूमिं नरो दत्त्वा लोक-"श्ाङ्गिरसं लमेत ॥२॥ ग्रचिताय ब्राह्मणाय " ° [शाकीतपत्ति-" 'योग्यामचितां भूमिम्‌ ] श्रयादि तुभ्यमन्तमुक्घा दयात्‌ 'श्राङ्गिरसलोकरप्राप्निकामोऽह-' मेतां प्रियदत्तां शाकभूमिं ददानि खश्यादि- स्वी कारान्तं पूर्ववत्‌ | तथा (३।३०५।७क) :--

श्रारामभमि etal gq मारतं "“लोत्रमश्नुते।

1 A cateai 8 <A omits Tat

2 I, 0. mn 9५ A शक्रस

3 A वसुधादानमेव 10 A omits the bracketed por- 4 A frente ai tion

56 A तथा before this 11 I. 0. owt at

6 1. 0. शोकमाध्रयात्‌ 12 1. (0. अङ्किरषण०

7 4 ब्राह्मखाकितां यवगीपूमसदड्ितां 15 1. 0. omits cat

for the bracketed portion 14 1. 0. शोकमाप्र ary

२१४ दानसागर

श्रामो प्रामसमोप्टय-' सहावीर््यतरवेनम्‌ | श्र विताय ब्राह्मणाय अारामारोपर- योग्यां प्रामसमीपभूमिमवि ताम्‌ safe तुभ्यमन्तसुङ्क्‌। दथात्‌। मह्तलोक्परापि- कामोऽहं प्रियदक्तामारामभमिं ददानि खस््यादिखीकारान्तं पूववत्‌ | तथा (३।३०५।७ख) :- जलाशयार्थ' यो दयाद्राश्णं लोकमश्नुते 1311 ` [भूमिमिति विशेषः| 1 जि ताय ब्रह्मणाय जलाशयक्रणयोग्यां भूमिमर्चिताम्‌ श्रधादि तुभ्यमन्तमुक्का दयात्‌ वारुशलोक्रप्राप्िकामोऽ्हं जलाशयार्थः प्रियदत्तां भमिं ददानि। खस्त्यादिखीकारान्तं Gea | तथा (३।३०५।८) 3— aval “च देववेश्मार्थ' तस्य देवस्य सोऽश्नुते | यस्तत्र विदयते नित्यं लोकं द्विजवर प्रवम्‌ ॥४॥ भूमिमिति शेषः द्विजवरा इति सम्बोधनम्‌। यो देवस्तत्र कृते वेश्मनि स्थास्यति, तस्य देवस्य लोकं °निलयम- [नवच्छिन्नकालं तद्रेश्मार्थः भूमेदाता प्राप्नोतीति सम्बन्धः श्रचिताय देववेश्मकरणोदयताय भूम्यर्थिने ब्राह्मणायाचि तां भूमिम्‌ श्रयादि PAIS दद्यात्‌ श्रसुक ]-लोक्प्रा्निकामोऽहममुकः-देववेश्मार्थ प्रियदत्तं भूमिं ददानि। खस्ल्यादिखीकारान्तं पूर्ववत्‌ | [तथा (३।३०५।६क) :- उद्यानभूमिं दछ्वा तु गन्धव : सह मोदते ws उद्यानं नानाजातीयतशसमूहः श्रचि ताय ब्राह्मणायावि ता-'१मुदयानारोषणोचितां भूमिम्‌ os श्रयादि तुभ्यमन्तमुक्घा दयात्‌ | सोतकषे गन्ध्वेलोकप्राप्तिकामोऽदहं प्रिमदत्तामुयानभूमिं द्दानि। खस््यादिस्वीक्रारान्तं पू्ैवत्‌ |

1 ^ स्हावोषतदपमं and I, ^). 6 A were सजोवतर्व्' for the bracketed A omits the bracketed por- portion tion

Oo

2 1.0. and V, 7. शोकेमाप्र यात्‌ A omits असुका

3 A भूमिरिति fatty: for the 9 A’ reads the bracketed por- bracketed portion tion just before वथा :—ez wat

4 A atte कनकभूनिन्तु etc,,a little below

5 <A fat: 10 7. 0. omits serertres feat

भूमिदानावतेः ३३५

तथा (२।३ ०५६) रल्लाकरभुवं "दस्वा WHATS महीयते ।। ६॥ अचिताय ब्राह्मणाया्चिंतां रन्नोतपत्तियोग्यां भूमिम्‌ ware तुभ्यम न्तघ्का दयात्‌ सोतकष शकलोकप्रापिकामो ऽदं fara रत्र कस्थुवं ददानि खस्वयादिस्वोकारान्तं पर्ववत्‌ | तथा (३।३०५।१०क) :- दश्वा कनकभूमिन्तु वहिलोके महीयते vii अर्चिताय ब्राह्मणायाचि तां “वर्णोतपत्तियोण्यां भूमिम्‌ भयादि बुभ्यमन्तमुङ्का दयात्‌। सोत्‌कषेवहिलोकप्रासिका योऽद प्रियदत्तं “samy ददानि स्वस्ादिष्वीकारान्तं पूववत्‌ | तथा (३।३०५।१०ख-११क) :- प्मन्येषामाकरभुवं* लोहानां यः प्रयच्छति तस्यापि गतिररिष्टा "केके हौताशने द्विजाः usu द्विजा इति सम्बोधनम्‌ अन्येषां रजतादीनामशटाना* लोहानाम्‌ श्वि ताय बराह्मणायाचि at? रजतोतपत्तिभूमिम्‌' ` ॐ" श्रयादि तुभ्यमन्तमुङ्का दयात्‌ | होताशनलोक- प्रा्िकामोऽदं भ्रियदत्तां रजताकरभुवं ददानि स्वस्या दिष्वीकारान्तं पू्ैवत्‌ ` -एवमपि ताम्रादिलोह-' “षट काकरभुवा मिच्छया ' दाने दानवाक्ये श्रसुक- 'लोहाकरभुवमिति ` ` विशेषः | उत्‌ कृष्टोत्‌ङकृषटलोहाकरभूमिदने ' *वदहिलोक- * | वासकालभुयस्त्वमुन्नेयम्‌] तथा (३।३०५।११ख) :- *"धात्वाकरभुवं दत्वा नाकपृष्ठे" महीयते were

1 A weary 12 A omits it

2 A omits wheat 13 A वपर

3 I. 0. रुत्रोत्पतति, A caterer’ 14 A omits षट्का

4 A सुवर्खतपलियोम्य', 1.0. सुवशोत्‌ 15 ^ दान

-पत्ति 16 A शौष्क्दरर

5 1. 0. सुवणड्त्पत्तिभूमि 17 A de:

6 A म्माकारसुव, [. O, cntatgyai 18 A रान

7 A afeafae 19 I, 0. ave ereaqyvda for the 8 A omita it bracketed portion 9 1. 0. omits weTay 20 V. D. arate 10 A omits whwat 21 ४. 1). owe 11 A लजरतोत्पत्तिभूषि

234 दानभागरः

धातवो 'गैरिकादयः। श्रविंताय ब्राह्मणायाचितां -धातूतपत्तिभूमिम्‌ wars garage ददात्‌ सोतकषेनाकलोकप्रा्िकामोऽहमेतां Paget ^धात्वाकरभुवं ददानि i शखष्यादिष्ठीकारान्तं पृवेवत्‌ | तथा (३।३०५।१२) :- ऽश्रज्लनाकरभूमिन्तु यः प्रयच्छति वे द्विजाः पितृभियंमलोकस्थः १[पूज्यते स] नरोत्तमः gen दविजा इति सम्बोधनम्‌ asd 'रसाज्ञनम्‌। श्र्विंतायब्राह्मणायाचि तामजनोत्‌- पत्तिूमिम्‌ श्रद्यादि तुभ्यमन्तमुङ्ला दद्यात्‌ विष्णुर्मत्तरोक्वाज्ञनाकरममिदान- "फलप्रातिकरामोऽदहं प्रियदत्ता-मज्ञनाक्रभूमिं ददानि खष्यादिखीकारान्तं पूर्वत्‌ | तथा (३।३०५।१३क) - लवणाक्ररभूमिश्च सोमलोके महीयते 99 यः प्रयच्छतीति सम्बन्धः शभ्रचिताय ब्राह्मणायाचितां लवणोतपत्तिभूमिम्‌ ame तुभ्यमन्तसु्का दथात्‌ सौतक्षसोमलोकम्रािकामोऽहं प्रियदत्तां लवणाकरमूरि ददानि। खस्लयादिखीकारान्तं aac तथा (३।३०५।१३ख-१४क) :- ' शिम्बिशस्यप्ररोहदान्तु भुव दश्वा नरोत्तमः साध्यानां लोकमाप्नोति ara काय्यी विचारणा ॥१२।। प्रवि ताय ब्राह्मणायाचितां शिम्बिशस्योतपत्तिभूमिम्‌ अदादि तुभ्यमन्तमुक्का दद्यात्‌ | साध्यलोकप्राप्तिकामोऽ्द प्रिदयत्तं शिम्बिशस्यप्ररोहभुवं ददानि। खस्यादिखीकारान्तं Tar तथा (313 0X19 VA) :- ` 'इन्धनाकरभूमिन्तु ` " [विलोके महीयते ।॥१३। | दच्वेति सम्बन्धः श्रविताय ब्रह्मणायाचिंताम्‌ इन्धनोतपत्तिभूमिम्‌ "ॐ अ्रयादि

1 I. 0. गोरिकाद्बः I. 0. रषाद्मनारि 2 A wraqafa भूमि, 1. 0. wragq- 8 A omits we “Ufa A omits WHATRt 38 I. 0. omits रतां 10 A fafeqrcretar 4 A wrartagay 11 A taqracyfary 5 1. O. भ्रञ्मनाक्षाण्भूभिन्तु 2 श. 0. omits the b. p. G 1.0. and ४. D. qewasat for 1५ A omits it

the bracketed portion

भूमिदानावतः ३३५

तुभ्यमन्तमुक्का दयात्‌ सोत्कषवहि ' -लोकपर सिकामोऽद-भ्मेतां प्रियदत्तामिन्धनाकरभूमिं ददानि! खस्यादिस्वीकारान्तं पूर्ववत्‌ तथा (३।३०५।१णख) :- "श्रोषधाकरभूक्षिन्तु “नासत्येः "सह मोदते] wave दत्त्वेति सम्बन्धः अचिताय ब्रह्मणायावितामप्रधोतपत्तिभूमम्‌ अयादि तुभ्यमन्त- मक्का दयति सोत्कषं-"नासलयलोक्प्राप्तिकामोऽह' त्रियदत्तामौषधाकरभूर्मिं ददानि स्वस्यादिस्वीकारान्तं पूवैवत्‌ | तथा (३।३०५।१४५क) :- 'श्कधान्यभुवं TAT BMH महीयते ॥१५॥ अचि ताय ब्रह्मणायार्चिंतां यवादि-"श्टकधान्योत्पत्तिभूमिम्‌ श्रयादि तुभ्यमन्तसुङ्का दयात्‌ सोतक्षेश्दरलोकप्राप्िकामोऽदं प्रियदत्तां शशुकधान्यभुवं ददानि। स्वस्यादि- स्वीकारान्तं पूर्ववत्‌ | तथा (३।६०५।१६ख-१७क) :- इतुभूमि नरो erat द्राक्ताभूमिमथापि ar सोमलोकमवाप्रोति सर्वकामांश्र विन्दति ॥१६। रचि ताय वब्राह्मणायाचिंतामिक्त॒तपत्तिमूमिम्‌ श्रयादि तुभ्यमन्तसुङ्का दयात्‌ विष्णु धर्मत्तरोक्तन्ुभूमिदा नफलप्राप्तिकामोष्दं प्रियदत्तामिक्तुभूमिं ददानि। स्वस्यादिस्वौकारान्तं aad द्राक्ताभूमिदान इन्ञुपदध्याने द्राक्तपदनितरेशो area’? विशेषः तथा (३।३०५।१५ख-१६क) :- केदारभूमिं धर्मज्ञ [धर्मतो यः प्रयच्छति] Va महत्पुण्यमप्रोति बद्मलो कल गच्छति uy sn | धर्मज्ञ इति सम्बोधनम्‌ केदारभूमिं ta धर्मतो 'श्यधाविधीलय्ैः। श्रचिंताय

1 A oan Y A Ro

2 1, (0. omits vat 10 A aro

3 1,0. मेषन्नाकरभूनिन्तु, ४. ।). 11 1.0. and ए. ]). य; प्रयच्छति omits it धर्मतः! for the bracketed por-

4 A सपर tion

४.1. afeaaat for the b. p, 12 4 01018 the bracketed por-

6 A नाक for aaa tion

A शुकम 15 ^ यथाबिधिना ददानौद्यः

8 A egae, [. O, eqaro 7"

३३ दानसागर:

ब्ा्मणायाचिं तां केदारभूमिम्‌ safe तुभ्यमन्तमुङ्का दयात्‌ महापुणयप्रा्ति- [पूवंक- ्रह्मलोकगमन]-कामोऽहं facet केदारभूमिं ददानि स्वस्स्यादिस्वीकरान्तं पूववत्‌ | [तथा (३।३०५।३ २ल-३३क) :-- "पक्कशस्यां agra योऽलङ्ुलय प्रयच्छति कामगेन विमानेन ब्रह्मलोकं गच्छति ॥१८॥ naga वज्ञादिना मूमि-मुक्करूपामचि ताय ॒त्रह्मणाय श्रयादि तुभ्यमन्तमुङ्का दयात्‌। कामगविमानारोहणपू्वक्रह्मलोकगमनकरामोऽहमेतां 'पक्रशस्यामलङ्क तां प्रियदतता वञ्मतीं ददानि स्वस्यादिस्वीकारान्तं पूववत्‌ ] तथा (३।३०५।३०ख-३१क) :- भूमिं क्रीत्वा" तु" [यो care ब्राह्मणाय मनस्विने ]। स्वगलोकमवाप्रोति पुरुषो ऽतिष्दारुणः ।.१६॥ श्रतिखदाशण दइतयतापिशब्दोऽध्याहार्प्यः। तेन सुदाक्णोऽपि स्वगे प्राप्रोतीदयर्थः श्रचिताय मनस्विने ब्राह्मणाय '्संक्रयेणोतपादितामचि तां भूमिम्‌ अयादि तुभ्यमन्तमुक्घा दयात स्वगलोक'"-प्राप्िकामोऽहमियत पुरूषपोषणयोग्यां प्रियदत्तां भूमिं ददानि स्वस्यादि- प्वीकारान्तं TAAL

इति महाराजाधिराज-नि :शङ्-' शङ्कर - श्री मटज्ञालसेनदेवविरचिते श्रीदानसागरे भूमिदानावतः |

[ सि +

1 A omits the bracketed por- (0 A wear

tion 1. 0. and V. D. a कु््धाह्‌ व- 29 [, 0. omits the bracketed aimgarmc for the bracketed portion portion 8 Corrected from V. I). A 8 1. ^). खगे पहभशस्या A शक्रयोगो० for संक्रयेशो० 4 A omect after ब्रह्मणाय, just 10 A omits We below. 11 A सङ्गर

0 A पड

अथ प्रजापतिदैवतासनदानावतेः | (१२)

स्कन्दपुराणे :- श्रासनं यः प्रयच्छेच" ats ब्राह्मणाय वे *राज्यस्थानमाप्रोति [eat माप्नोति विज्वरः] ॥१॥

"राज्यस्थानं पृथिवीम्‌ श्रासन Sazfe ade 'पादपीठसदहितम्‌। wa यज- मानोऽचिंताय ब्राह्मणाय सपीठमासनमचितं* दयात्‌ श्रयामुकसगोतायामुक-णवेद- मुकशाखाध्यायिनेऽमुक-' "देवशर्मणे तुभ्यं स्कन्दपुराणोक्तासनदानफलप्रात्िकामोऽहमेतत्‌ सपीट- मासनमचितं ' ' ददानि प्रतिग्रहीता स्वस्तीप्युक्का साविती पठित्वा श्रासनमिद प्रजापति दवतमिल्यक्का यथाशाखं कामस्तुति पठेत्‌ aa श्रय कृतैतहानप्रतिष्टार्थ' तुभ्यमहं दक्तिणमिदं aad ददानि प्रतिग्रहीता स्वस्तीत्युक्का श्रासनं eget

्रादिदयपुराणे :— " उजुसन्धि चित्ताभरणोपशोभितं यस््वासनं वेदविदे प्रदयात्‌ | ग्रामा यिपत्यं लभते aaa कुलं महस्वश्च लभेत समग्रम्‌ ॥२॥

सुसन्धि ze चिल्लाभरणोपशोभितं नानाविधगजदन्ता्यलङ्कुतं ` 'प्रामाधिपर्य ग्रामस्य जातिपरत्वात्तदाधिपत्यं 'भसमग्रकं सार्वभौमिकम्‌'*। areata तायाचि तः! यथोक्तमासनम्‌ safe तुभ्यमन्तमुक्रा दयात्‌ श्रादिखपुराणोक्तासनदानफल्रासि- कामो दमेतचिल्लाभरणोपशोभितमासनं ददानि, खस्टयादिखीकारान्तं पूववत्‌ !

०.०५ "दि रिरि

1 I. 0. sawn 11 1. 0. omits अचितं 2९ A वाद्यस्यान्‌ ° 12 A omits it 3 A ama) वेदवि्रः for the brac- 19५ 1. O, खयि, A wafa keted portion 14 1. 0. ame A वाद्यस्थान 15 I, UO. खयस्ि A qfaat, I. 0. पर्थ्वीं 16 A यामाधिपन्यस्य 17 A यमाधि

4

0

6 I. 0. were

A omits पाद 18 Both I. 0. and A omit it 8

0

A अर्चिता again before «faa 19 A सव्यभी्भिक, 1.0, सान्बभौमलः

A ong भन्नुकवेद्‌।ध्य।यिने 20 «XI. O. argetfe ararfe' a A omits टेव 21 ^ 011८8 अकितः

३४० दानसागर:

ब्रह्मपुराणे :- काष्रपादुकयानानि पीठट-्काषटासनानि यैर्द॑तानि गजा तिभ्यस्तेऽध्वानं यान्ति वै gay ॥३॥ दातृबहत्वापे्तया संप्रदानबहुर्वं wager) werd यममागेम्‌ अत्र चासन- "पदसमभमिधानात्‌ पीठ्पद * -पादपीठपरम्‌ | सुवणं मणिपीटेषु पादौ [कृत्वोत्तमेषु च] ते प्रयान्ति विमानैस्तु श्रप्सरोगण-मरिडतेः ॥४।। द्रचिताय ब्राह्मणायाविं तमासनम्‌ safe तुभ्यमन्तमुक्घा दयात्‌ ब्रह्मपुराणोक्ता- सनदानफलप्राप्निक्रामोऽह°-मेतदासनं ददानि। खस्त्यादिखीकारान्तं पृवैवत्‌ पादपीठ- दाने तु वाक्ये ्रासन-ण्पदस्थाने पीटपद-'° [निवेशो विशेषः] : ' [विष्णुधमो त्रे (३।३११।१क) :-- lazy श्रासनदानेन स्थान" ada विन्दति we सर्वत्रेति सर्वलोकेषु ब्राह्मणायाचि ताय यथाशक्तथतङ्ृष्टमासनमचि तम्‌ safe तुभ्य- मन्तमुक्घा दद्यात्‌ | विष्णधर्मोत्तरोक्तासनदानफलध्राप्िकामो ऽहमेतद (सनं ददानि सखस्ल्यादि- सखीकारान्तं पूववत्‌ | तथा (३।३११।६क) :- पादपीरगप्रदानेन"* स्थानं aaa विन्दति eign चिं ताय ब्राह्मणाय यथाशक्कथत्‌ङृषट पादषीठमर्चिं तम्‌ safe तुभ्यमन्तमुक्ता दद्यात्‌ विष्णधर्मोत्तरोक्कपादपीठदानफलप्राप्षिकामोऽहमेतत्‌ पादपीठ ददानि। खस्यादि- स्वीकारान्तं पूववत्‌ इति महाराजाधिराजनिःशइशङ्कर-भ्री मद्र ह्लालसेनदेवविरचिते श्रीदानसागरे ्रासनदानावतंः

[क 9 सि पि पि ~ ~+ ~~~

1 A काम्या 0प्काश्ा 8 I, 0. omits डम्‌

2 A fesrrfearo 9 I. 0. omits पद

3 A oveaafeurarg, I. 0. oafea- 10 I. O. fatal निवेशः for the धानात्‌ bracketed portion

4 I, 0. पौठवत्‌ 11 A omits the bracketed por-

5 A omits Ue tion

6 ^ ज्ञत्वा तुये सुश for the brac- 12 V. D. wreaTaae keted portion 13 Corrected from ए. D. I. O.

7 I. 0, cafe णप्रमाशेम

अथ वरुणदेवतवारिदानावतेः | ( १३ )

TA वारिदानप्रशंसा | महाभारते :- एततसुदुलभतरं परलोके दहिजोत्तमाः + श्रापो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम्‌ ॥१।। तथा (८(, श्रनु-५०।२०) :- पानीयस्य गुणादिलया प्र तलोके विशेषतः ] qa पुरयोदकाः नाम नदी तेषां विधीयते nai Ada सलिल aa पिबन्ति ह्यमृतोपमम्‌ | [स तत्र तोयं] पिबति पानीयं यः प्रयच्छति ian तथा (श्नु - ५८।२१) :- *सर्वैदानेगरतर स्वेदने विशिष्यते पानीयं नरशादू तस्मादातव्यमेव हि ui अथ दानम्‌ | यात्तवल्क्यः (१।२१०) :- भूमिपश्वन्नवच्नाम्भस्तिलसपिंःप्रतिश्रयान्‌ | नवेशिक स्वणंधुय्यन्‌° दश्वा स्वगं महीयते wu

"हद ब्राह्मण-'मावदेयभूम्यादिस्षमभिम्याहाराद्‌ ब्राह्मणाय दानम्‌ Ra यजमानोऽ-

चि तायः त्राह्मणायाचिंतं जलम्‌” [ॐ अयादि तुभ्यमन्तसुक्का। दयात्‌

a EL le Tag TS le see नज «swe ~

1

or fe Co

1. O. yen 6 A sfa

I, 0. तव तोय for the brac- 7 A eaaiac

keted portion 8 A omits अर्चिताय

A संब्धदान गुङ्तर 9 A ददाव्‌ again after this

1. O. qetarwrae 10 I, 0. omits the bracketed

A सछखमुख्यान portion

३४२ दनसागरः

द्रयामुक्र' -सगोल्लाया पुक्रवेदामुकशाखाध्यायिनेऽमुकदेवशर्मणे तुभ्यं सोत्‌कष-ग्स्वग प्रा्तिकामोऽद- मेतदम्भो ददानि। प्रतिग्रहीता 'स्वस्तीव्युक्का सावि पटित्वा श्रम्भ इदं वरणदेवत- मिल्यु्घा यथाशाखं कामस्तुति पठेत्‌ तत श्रय कृतेतह्‌ानप्रतिषएरा्थ' तुभ्यमहं दक्तिण- मेतत्‌ काश्चनं ददानि प्रतिग्रहीता स्वस्तीत्युक्ता जलं स्रोत | महाभारते (श्रचु-५५७३५७क) :- "भक्घाम्रपानीयरसप्रदाता सवान्‌ AAAS रसान्‌ प्रकामम्‌ ॥६॥

BA °| ब्राह्म णसम्प्रदानकद्‌ानप्रकरणे | पाठाद्रूह्यणएसम्श्रदानकत्वम्‌ | पानीयमचि त- मर्चिं ताय ब्राह्मणाय श्रयादि तुभ्यमन्तमुक्घा दयात श्रयर्थसव॑रसप्रा्तिकामो ऽद- मेतत्पानीयं ददानि स्वस्यादिस्वीकारान्तं पूववत्‌ |

तथा (वन--१६६।२४) :- पादोदकं पादध्रतं '्दीपमन्नः प्रतिश्रयम्‌ | ^ [ये प्रयच्छन्ति वै राजन्नो°-पसपन्ति ते यमम्‌ ] ner

WAU "पाल BBA ब्राह्मणाय पादोदकदानं' सङ्कल्पयेत्‌ ` *ॐ यमानुपसर्षणकामोऽहं ब्राह्मणाय पादोदकं दास्ये। तदवधि "यथेच्छं ब्राह्मणाय षाद्‌- प्रत्षालनार्थिने पादोदकं दयात्‌ |

"ब्रह्मपुराणे :- पानीयं ये प्रयच्छन्ति सवेप्रार्यनुजीवनम्‌'* तेऽपि "१[तृप्ताः सुखं] यान्ति विमानेस्तं'' महापथम्‌ ॥८॥।

et mete

1 A भदासुके मासि for अदासुक 9 AwRfor®m 2 1. O. omits स्वग 10 A qa उदद्मखो, 1. 0. पावोद- 3 + omits it द्य खो 4 A भसात्रपानोयसंप्रदारा 11 I, 0. पादोदकदान 5 A ब्रामण vaca for the brac- 12 A omits it keted portion 13 I. 0. यथोक्तः 0 A ajo 14 1, 0. magus 7 +I. 0. पापमन्न 16 A eiueqtar, I. 00. aman 8 I. 0. प्रषच्छन्तितु ये राजन्‌ उपसपन्ति fay

ने यमः for the bracketed por- 16 I. 0. ठप्ता खषं for the b. p. tion 17 1.0. ow

वारिदानावते;

३४२

[ब्रह्मपुराणे एतद्र चन -पूर्वोत्तरवाक्य यीद्विजेभ्य इति ` ्रतेर्बाह्मणायेतदानम्‌ ब्राह्म णाया- सिताय शखादुशीतलजलमभ्यच्यं श्रयादि तुभ्यमन्तमुक्घा दयात्‌ } ब्रहमपुराणोक्कपेय-

वारिदान-फलप्राि-कामोऽहमेतत्‌ पानीयं ददानि

तथा

खस्त्या दिसखीकारार तं पूवेवत्‌

" [ पादाभ्यङ्गं शिरोऽभ्यङ्गं] ल्ञानपादोदकं तथा

ये प्रयच्छन्ति विप्रेभ्यस्ते ° [न यान्ति यमालयम्‌ | ven

~ यभ ¢ येभ्य 9 ¢ 9 ब्राह्मणेभ्यः ज्ञानिभ्यः पादधावनायिभ्यो वा जलदानं पूववत्‌ कुत्पयेत्‌ *ॐ-०

ब्राह्मणेभ्यो ` ग्रह्मपुराणोक्र-लानोदकदान-फलप्राप्तिकामो ऽह ल्ञानोदकं दास्ये)

तदादि

यथेच्छं Mand दयात्‌ पादोदकदानवाक्ये तु ल्ञानोदकपदस्थाने पादोदक्पद्‌- ° [ निवेशो विशेषः| +

स्कन्दपुराणे -

सुगन्धा शी तलाश्वापो रसैटिव्यैः समन्विताः |

यः प्रयच्छति विप्रे भ्यस्तस्य दानफल णु ॥१०॥

सुगन्धाः खुधूषिताः ' [रसेदिःग्येः समन्विताः तथा खुधपिताः कर्तव्याः यथोतकृष्ट-

रसयुक्ता भवन्ति

(ग

10

विमानं सूयं सङ्काशमप्सरोगणसेवितम्‌ |

सोऽपिरह्य दिवं याति वश्णस्य सलोकताम्‌ ॥११।।

15 [तल्लासावयुतान्यष्टा-'°बु षित्वा देववत्‌ gal |

1" [ saga कुले ge] जायते ` "धनधान्यवान्‌ ॥१२॥

——— aig ert et eg

A omits the bracketed por- tion

L. O, atwgera 1. O. रतद,न्‌

I, O. श्रते बद्मखा° 1. 0. जख चाध र्य

I. 0. ब्राह्मएराखोक्र०

A पाटामबङ्कजख नत्वा

1.0. areaxawarad for the bracketed portion

A omits 1४

1. 0. atagttets

स्वादुशौतलशजल

11 12

I. O. omits it

A निवेशः for the bracketed portion

A nawetra

I. 0. omits the bracketed portion

A wa auxatrasfe ata aATwWRT- atfea we दलानि for the bracketed portion

1. 0. -gfware ववत्‌ |

I. 0, Fe aquteray for the bracketed portion

A aa for धनं

३४ दानसागर:

sav ुगरत्तिमातोपजीविनीदखरथः। ब्राह्मणोभ्योऽचितिभ्यः “धूपितं खरस- 'मर्चितं वारि दयात्‌ श्रथामुकषगोतेभ्यो“ऽमुकवेदामुकशाखाध्यायिभ्योऽसुकदेवशरमभ्यो युष्मभ्यं स्कन्दपुराणोक्त-जलदानफलप्रापिकामोऽहमेताः सगन्धा AT ददानि खस्त्यादि- खीकारान्त' पूवंवत्‌ | नन्दिपुराणे - द्वा वारि सुखस्यर्श' पादाभ्यां ब्राह्मणाय वे उच्छिष्टमार्जनाश्चापि गोदानफलमाप्नुयात्‌ ॥१३॥ gard? शीतलम्‌ प्रीष्मे शीते "कदुष्णं पूव॑वद्‌ ब्रह्मणेभ्यः सुखस्पशंपादोदक- ard सङल्पयेत्‌] *ॐ गोदानफलप्रप्तिकामोऽदं ब्राह्मणेभ्यः GAIN ॒पादप्रत्ञालनार्थमुदक दास्ये ततः प्रभृति यथोक्कसमयोचितं यथेच्छं ब्राह्मणेभ्यः शवुखस्पशंपादोदकं ` "दयात्‌ 11 श्रादिदयपुराखे - स्कन्धेन तारयेद्‌ यस्तु ` तृष्णा तोनां Tass: पक्तान्‌ ददाति केदारान्‌ "-फलवांश्वेव पादपान्‌ ॥१४॥ ष्टिकोरिसहल्राणि भव्‌ दानाश्च 4 तयम्‌ | क्रीडन्ति च“ श्वेतपुरे एतदुक्र द्विजोत्तमाः ॥१५॥ aq फलोत्‌कश्रवणात्‌"* "सशी तलञवासितजलदानम्‌ ` 'पूववद यथेच्छं तृष्णा्तंभ्यो ब्राह्मणेभ्यो जलदानं सङ्कल्पयेत्‌ **ॐ श्रादिलयपुराणोक्कजलदान $लप्राप्तिकामोऽदं तृष्णातंभ्यो ब्राह्मणेभ्यो जलं दास्ये। तदादि यथेच्छं" तृष्णारभ्यो जलं दद्यात्‌। ब्राह्मणसम्प्रदानक- ०"[द्‌ानमध्यपतित]-त्वाद ब्राह्मणे दानमेतत्‌

, ++) ^+) ^ eee eee

SVE,

1 1.0. 4 af for gata 11 A wrfegcar 2 1, 0, सुपूजित 12 1, 0. वृ्णात्त ना 3 A भूम for 4 13 A awatw पदै पदै 4 ^ for भयो 14 I. Ova 5 1. 0). सुण्वरूपश्र 15 7. 0), ग्क्रवखः 6 I, 0. कदु, A कटुव 16 I, 0. gata for सुधौोतल 7 I, 0. दशान सङ्कयेत्‌ for the 17 A qaurqaeg bracketed portion 18 A omits it 8 A omits it 19 T. 0. wae 9 I, 0. omits gaerw 20 1. 0. मध्यपति for the bracket-

10 A area ed portion

LY वारिदानावतः ३४५

विष्णधर्मेत्तरे (३।३११।१३क) :- शोच-ज्ञानोदकं द्वा विरोगस्त्वभिजायते ॥१६॥

HEA AMY THT श्रवणाद्‌ ब्राह्मणसम्ध्रदानकत्वम्‌ यथेच्छसंयत्राह्मरोभ्यः शोच-'ल्ञानोदकदानं सङ्कल्पयेत्‌ विरोगतवप्राप्तिकामोऽदहं ब्राह्मणेभ्यः शौचार्थमुदकं दास्ये | Seema तु शोचार्थमितिश्थाने ज्ञानार्थमिति निवेशो विशेषः। ततःप्रति यथेच्छं MAA NTs दयात्‌,

अथ श्टरोचस्नानान्यजर्वानम्‌ | ' [मनुः (४।२२६क) :- वारिदस्तप्िमाप्रोति navn नानासत्तरेभ्यो वारिदानं सङ्कल्पयेत्‌ तृप्षिप्राप्तिकामोऽहं नानासत्वेभ्यो वारि दास्ये | नन्दिपुराणे :-~ | योऽपि sara जलदानं प्रयच्छति निलयतप्तो वसति १[स्वर्गे युगशतं | नरः ॥१८॥

फलवाहुस्यात्‌ तृषा तयित्येक'५-वचनमविवक्तिताश""1 किन्तु वृषार्तानां '-सम्प्रदानस्यो- qaqa) तृषितेभ्यः पूरववद्वारिदानं'' सङ्कल्पयेत्‌ |e नन्दिपुराणोक्कतृष्रातसंग्रदानक- 'ऽजलद्‌ानफलप्रात्निक्रामोऽ्टं तृपितेभ्यो जलं दास्ये। इत्ति ages यथाकालमुपस्थितेभ्य- स्तृषितेभ्यो जलं '“ दयात्‌. |

17 [महाभारते (अनु-६५।१६) - Mara मनुजघ्याघ्र ‘say’ गत्वा महायुते Morag समवाप्रोति लोक्मिदयत्रवीन्मनुः ॥१६॥ 1 Corrected from ४, 1). A 10 A अमुक for aan

carmea, 1. 0). गदा नोद्के 11 I. 0. awa’ afaaferata, A 2 A facraeafaarad, I. (). fat ayaafaseery गच्छति जायते 12 A सम्प्रदानन्वास्यापष््‌क 3२ <A ग्प्रकरखश्रदखात्‌ 19 Both 1. O. aud A omit ala 4 A o@ralen 14 <A omits it 5 1, 0. arate ewert 15 I. 0. omits जल 6 1. O. wratae, A सामान्य) 16 A omits it | 7 <A‘ omits the bracketed por- 17 A omits the bracketed tion portion 8 A भवति 18 I. 0. दयो

9 ^ सग युतंगतं for the bracke- 19 I, (). स्वग ted portion 20 1. O, weary

९४६ SAA:

पू्वन्नानासत््ेभ्यो वारि सङ्कल्य दयात्‌ स्वगेगतिपू्वैकाक्तयलोक्प्रातिकामोऽह यथेच्छं भनानासक््वेभ्यो वारि दस्ये। | [प्रपा का््यौः]* पानार्थ' निखन्तु द्विजसत्तम (cf. श्रनु-६०।२२ख) भुक्तेऽप्यथ “प्रदीयन्ते पानीयानि विशेषतः ॥५०॥ निदाघकाले पानीयं यश्य तिष्रयवारितम्‌ [ay विषमं] ° कृच्च" "कदा चिदवाप्नुयात्‌ ॥२१॥ गरामे चतुष्पथे भ्वान्यतरे fata देशे "पनोयशलां (विवाय 11जये्रोपक्रमदिने oan '"जलपानार्थमुतसरज्य जलं दशात्‌ महाभारतोक्त-प्रपादानफलप्राति- कामोऽ्टं नानाप्राशिभ्योऽवारित।'-वारिपाना्ः प्रपातमुतखज इति सडलप्य मासद्रयम- 'भवारितं ' °[वारि प्रपायां] दयात्‌ 'विष्णुधमं पानीयं सर्वलोकेषु पावन परमं स्मृतम्‌ | पानीयस्य प्रदानेन तृम्तिभवति शश्वती'* ॥२२॥ ूर्वैव्नानासच्ेभ्यो यथाशक्गयतङृष्टं वारि सङ्कल्प्य दयात्‌ शाश्वतनृप्तिप्राप्ति" - RAISE नानाससवेभ्यः पानीयं दास्ये | विष्णुधर्मोत्तरे (३।२६८।४-१ ६क) - प्रपां पथि तथा 7 Hear areas मही यते | प्रपास्थानं शुभं HAT स्थानमाप्रोति शाश्वतम्‌ ॥२३॥

1 1, ()- पूर्वन्तु for पूर्ववत्‌ 11 [. (). ज्पेष्ठो० and gio for 2 [. 0. नानासञ्वभयो Sy Blo 3 1. 0). वारि 1 1. 0). atataarat 4 A grata शालां for the brac- 13) L,O, जल for जलं keted portion if I. 0. सुवारित and A भू for 5 I, (0). a etara ऽवारित (; A न्धे विकल for the b, p. 1: Both 1. 0. and A oatfca 7 A werfoafagata ary 1G A weqrera for the b. p. A ataratr, 1. O, राञ्यतता 1seA fastraatny Y <A पानोणणल 18 A omits it 10 I, O. faata 1) 1. O, omits it

0 A omits atfa vl A कचात्‌

3

| Con @ @ष mf CS

10

वारिदानावतंः ३४७

तख स्थानात्तथायागात्‌ फलबरद्धिः भ्रकोतिता | तस्योपलेपनं कृत्वा. सर्वपापेः प्रमुच्यते ॥२४॥ रज्जं दस्वा प्रपास्धाने गोदो भवति मानवः -वारिधानीं तथा दत्वा तदेव फलमाप्नुयात्‌ ॥२५॥ खक तान्यकृतश्रपासन्निहितकूपपानीयोद्धरखाथ॑ रज्जदानम्‌ erasing’ भवति श्पुमान्‌ पृणंमनोरथः GNA तथा दत्त्वा "पुरुष परिचारकम्‌ सवेकामसमृद्धस्य FA फलमश्न.ते ॥२६॥ वद्धंमानानि यो दयात्‌ प्रपायां द्विजसत्तमाः | - ˆ | लिविधां द्धिमाप्रोति तेजसा यशसा धिया | ॥२५॥ वद्धमानानि णशरावान्‌ MAYS प्रदानेन रसानप्रोति शाश्रतन्‌ तथा Mattes दत्वा गवां लोकमवाप्र्‌ यात्‌ ॥२८॥ हरीतक wags -श्रान्तापरगवीभ्यो घासदानमिदयर्थः। फलप्रदानेन तथा वहिष्टोमफल' AAT शक्त नान्न प्रदानेन ` '[गोसवस्य फल ` नरः ] गोरसानां प्रदानेन गवां AAA AT WEL "* [शय्याश्च विविधाः" ° कृत्वा -प्रपायामासनानि

यि क, गयि के

{. 0. wast, 11 ^ दरितकान

A atfcatfa 12 A प्रान्तागवगवोभधो, 1,0. प्राप्ता- A सु ५४०१ 1.(). for & NAMA TT

I, 0. omits द्‌ 13. Corrected from #, 1). I, 0, 1. O. and V, D. wat गोपुश्स्य तथा at: for the brac- [. O. garaacyy: keted portion

I, 0. yrer 14 A reads the bracketed por- A reads the bracketed por- tion just before खुरो तक" चाषम्‌, tion as विविध afeatgifa तेजषां a little above

HIT (wai 1; A wares विविधां

1. 0. सरावान्‌, A atrata 16 [, (). watat षापरनानिच

1. O, मरखष्य

३४८

दानसागर

खर्मलोकमवाप्रोति मानुष्ये प्स्थानमेव ।॥३०॥ कृत्वा निवातं शरणं शप्रपास्थाने मनोहरम्‌ aria लोकमाप्नोति वसूनां नात संशयः NRW |

शरण ग्रहम्‌

aa “वहिन्तथा दत्वा शीतल्ाणाय -मानवः।

करायाभनिदीप्ि' प्राकाश्यं AAT TATA ATT ३२॥

न्धनानां प्रदानेन शलुभिनोमिमभुयते

ततोपयोज्यभार्डानां [दानात्‌ खगेमवाप्र.यात्‌ ] - °चन्द्रलोकमवाप्रोति स्थापनात्त॒दिनश तु ॥३३॥

"afta श्रान्तस्य "'तापोपशान्तये तुषारीयन्तस्य तदेव शुभस्थानप्‌ गोमयो- रज्जु-वारिधानोकुम्भ-""परिचार कपुरष-शराव-' * [लवण-गोधसफल-शक्त्‌ | -गोरसा- नेकशय्यानेकासना-'^दीन्धनायुपयोज्यापरदव्य-तुष्रारीयन्त्रान्वितां ` ˆ [निवोतां प्रपां | राजपथे निमाय सङ्कल्पपवैकं दयात्‌! विष्णुधरमोत्तरोक्-'"प्रपादानफलप्राप्निकामोऽद' नाना- >'सत्वेभ्यो ऽबरारित-"* | वारिपान--गोधासदान--लवणफलशक्तगोरसभक्तण-सुलशयन--एुखोप--

पलिप्तां

वेशन -शी तात॑जन्तु-"*शोतवारण-सन्तप्ततापोः"-पशमनार्थमेतां

रज्ज॒वारिधानी-* कुम्भ-

°"परिचिरक्पुरुष--शराव--लवण--*"गोघासफलशक्घगोरसानेकश्यानेकासनादीन्धनायु पयोज्या--

ब. ~ ~~ >=. = पणार नणि i pee =

oO & ©

I. 0. ज्ञानमेव

Corrected from V. D. I, 0. ^ प्रपास्थयानमनोष्टर, 1. (). प्रपाः स्यान मनोरम

A बहनां

Both I. 0. and A बहिस्तथा

A Waa;

Corrected from ४. D.A aratfoetfrararaza, 1. (). arar- fuetfa’ प्रकाश्य

1. 0. प्रदानात्‌ स्बगमाप्नुधात्‌ for the b. p.

A स्वग for चन्द्र

A तत हितस्य

T, O. प्राष्य

A तव्ोपश्ान्तये, I. O, arated

1. O. प्रिषारक9

^ यधघ्राघफलश्रक,, I, Q, स्त्रामफलसव्व for the b. p. 1, 0. -मोन्धनास्प्रथोज्यापरटरठ्य० A omits the bracketed por- tion

Both [. 0. and A weTae

1, 0. owerent

A omits the bracketed por- tion

1. 0. omits ste

I, 0. ग्तापा°

A omits it

I, O, wfaarego

I. 0. omits गो

दखवख~

वारिदानावतंः ३४१

परदरव्यतुषारीयन्तान्वितां Isat aati ततोऽवारित' सङल्पिततत्तहव्याणि >| समुप स्थितेभ्यो दयात्‌ शत्र प्रपायां स्थाननिमोशोपलेपनरज्जुदानादिषु ‘ga घु प्रथक्‌ प्रथक्‌ FAI सम्मूणप्रपाकरणोपयुक्तेन पर्रपायामपि स्थाननिमीणोपलेपन-~रज्जुदानादीनि एकैक- शोऽपि सङ्कप्य सुस्थेयानि | तद्‌ यथा विष्णुधर्मोत्तरोक्-प्रपास्थान-शुभकरण-फलप्रापति- कामोऽहमेतत्‌ प्रपस्थानं शुभं करिष्य इति सङ्कल्प्य प्रपाभूमिकर्मखरूपं कुय्योत्‌ एव- मुपलेपनेऽपि?। रज्ज्वादिदनेषु सङृल्पवाक्यं यथा] विष्णुधमोत्तरोक्करज्जुदान- फलप्राप्तिकामोऽदं प्रपायामेतां रज्जु" दाप्ये। एवं वारिधान्यादिदानेष्वपि तत्तदुक्कदरव्यनिवे- शेन“ वाक्यमूहनीयम्‌

इति मष्टाराजाधिराज-निःशङ्शङ्कर-श्रीमटून्नालसेनदेव विरचिते भ्रीदानसागरे वारिदानावतंः

1 A प्रास्मै for प्रपां दास्यै 2 1, 0. °शेपनोऽपि 2 ^ 76४08 the bracketed por- 4 7. O, cfaatwa tion as fare fe races शानानि एकंकमपि हष्योन्धनारूप' कुयात्‌

अथ विष्णुदैवत-तैजतपात्रदानावतंः | (१४)

"विष्णः :- तैजसानां ° [प्रदानेन ‘oral भवति कामानाम्‌ ] an १[ तेजसां qargt तैजसानामिति | उवण-°रजतताम्रकंखपित्तलतपुसीसकलोदमयानां ाताणामिति। बहुत्वं "तेजसद्रव्यवहुत्वापेक्ञम्‌ ° [अत एषरामन्यतमख पात दानम्‌ na यजमानोऽर्चिताय ब्राह्मणायेोक्घद्रव्याणामन्यतमख पात्रमर्चिंतं दयात्‌ Ways: पगोतायामुक्वेदामुकशाखाध्यायिनेऽमुक्देवशर्मणे तुभ्यं विष्णङ्तेजसपातदानफलप्रापतिकामोऽद- मतत्तेजसपावं ददानि प्रतिग्रहोता स्वस्तीप्यङ्का arfaat पटित्वा परातमिदं विष्णुदेवतमिः्युक्ता परथाशाखं कामस्तुतिं पठेत्‌ तत श्रय कृटेतदानप्रतिषएराश्र' दक्तिणामेतत्‌ काश्चनं ददानि finda स्वसतीव्युक्घा पालं सृशेत तेजसपादोतकषे बहुत्वे फलभयस्त्वम्‌ | स्कन्दपुराणे - भाजनं यः प्रयच्छेत्तु हेमं रत्नविभूषितम्‌ | "सोऽप्सरःशतसङ्कीणं विमाने दिवि राजते ॥२॥ रत्न विभूषितं नानारनालङ्कुतम्‌ afeaa ब्राह्मणायाचि'तं aia सौवणंभाजनम्‌ श्रयादि तुभ्यमन्तसुक्षा दयात्‌ ] स्कन्दपुराणोक्त-दैमभाजन-दानफलप्राप्िकामोऽढ- मेतद्रमभूषितं दै मभाजनं ददानि स्वस्त्यादिष्वीकारान्तं पूववत्‌ | तथा t— राजतं यः ` प्रयच्छेच विप्रेभ्यो भाजन शुभम्‌ गन्धवंपदं प्राप्य Baal सह मोदते ॥३॥ विप्रेभ्य इति बहुवचनं 11जालयपेक्षया एकस्य भाजनस्य बहुभ्यो दानासम्भवात्‌ शुभ दश॑नोयम्‌ शअचिताय ब्राह्मणाया्चितं 'राजतभाजनम्‌ wate तुभ्यमन्तसुक्ता

a oe cite tt

A P-L Pr a CP EY,

1 A न्तेजषशानावतः 6 A राजत°

2 A खन्दपुराशो ^ तेजधद्रठथः बहत्वापेन्त

3 J. 0. reads the bracketed 8 A omits the bracketed por- portion as पात्राणां eta पातो tion भवतिं माननां 9 I. O, सौप्रा०

4 <A wat 10 1. O, aaa,

© I, 0. reads the bracketed 11 I, OO. arate portion as तेजछानामिति Ie A THe

तैजसपात्दानावतैः ३५१

UL) स्कन्दपुराणोक्-राजतभाजन-दानफनप्राप्तिकामोऽदहमेत-श्राजतभ।जनं ददानि स्वस्तय! दिस्वीकारान्तं पूववत्‌ तथाः- aA यो भाजनं दथाद्‌ ब्राह्मणेभ्यो विशेषतः भवेद्‌ ° [यन्लोराजस्य पक्तौ बलसमन्वितौ ] ॥४॥ विशेषत इति विशिष्टमुतकृष्टमिलयर्थः। ब्राह्मणायाचि तायाचित'* तास्नभाजनम्‌ ्रद्यादि तुभ्यमन्तमुक्ता दद्यात्‌ स्कन्द्पुराणोक्-तास्रमाजनदानफलप्रारप्षिका मोऽहमेतत्ताम्र- भाजन ददानि। स्वस्यादिस्वीकारान्त Gaz विष्णुधम :- ताग्नायसानां भारडानां दाता -रल्ञाधिपो भवेत्‌ "लभतेऽल्तपद स्थानं बलवान्‌ HAA सदा ॥५॥ aa ताम्रायसानामिति दन्दः क्ियापेक्षया इतरेतरयोगे श्रतस्ताग्रषावाणा- "[मायसपाल्लाणां वा मिलितानां वा दानं कतंग्यम्‌ ]। मिलितदाने फलातिरेकः ब्राह्मणायार्चिताय यथेच्छर-'"संख्यानि astray लौदपात्ाणि चार्वितानि अयादि तु*्यमन्तसुक्वा दयात्‌ विष्णुधरमेक्त"-ताम्रपाब-लोदपाल्-दानफलप्राप्निक्रामोऽहमेतानि ताभ्रपाल्लाशि लोदपाताणि ददानि। खस्यादिखीकारान्तं पूववत्‌ श्रनन्यतरपात्रदाने तु ' "विष्णधमाक्तामुकपा ्दान-फलप्राप्तिक्रामोऽहमेतान्यमुक्पात्ाणीति निवेशो विशेषः विष्ण॒धर्मोत्तरे (३।३११।१६) - तेजसानि तु cafe दत्वा सलवणानि तु '""पात्तामेति कामानां ` 'लावरयश्चाप्नुयान्महत net भत यथपि पातबहुत्वं तेजसद्रग्यबहुत्वादधप्युपपयते तथापि दानचतुष्टमेऽपि बहुल्वोपादानाद्‌ विवक्षितम्‌ ब्राह्मणायाचिताय सुवणादीनामन्यतमस्य तीणि पातारुयुपादाय लवणेन

= = -- ~~ oe

1 1.0. भाजन only, while ^+ 7 I. 0. fa fea for मिति sz:

रजतभाजतभाजन 8 A satan: 2 न्द्रजत° 9 A चलितानां कतव्य; for the 3 1, O. wearea weal बलसमन्वितः _ bracketed portion

and A यस्षराजस्तु यसौोवरसषम- 10 1, (). oteyfaa न्वित: for the bracketed por- 11 A fasareatacia, 1. (). न्ब.

1101 पुराणोक्त 4 A omits अरितः 12 7, 0. विच्णधमो त्तरोक्षाभुक 5 A रव्विधपो 13) 7. (2. tratatfafa

G6 A सशभतेशुपगतः 14 A शावदन्यरूकापवाप्रयात्‌

९५; दनतागरः

पररपित्वाऽचितानि 33! श्रथ।दि वभ्यमन्तमुक्का TAT | oO TAAUH- TAT -TWaTA- फलप्र सिक्ामोऽहमेतानि सलवणानि aracarty ददानि . खस्यादिखीश्चरान्तं cad | तथा (३।३११।१५) :- तेजसानि तु पाताणि सतेलानि प्रयच्छतः श्या रोग्यमुत्तमं प्रोक्त लावर्यमपि चोत्तमम्‌ in ब्राह्मणायार्चिताय सुवर्णादीनामन्यतमस्य त्रीणि पाताणि तैलपृणान्यविंतानि श्रयादि तुभ्यमन्तमुक्का दयात्‌ उत्तमारोग्य-लावणयप्राप्तिकामोऽहमेतानि “sagas तेजसपात्र णि "ददानि “| खष्यादिखीकारान्तं qaqa | तथा :- तेजसानि तु पात्राणि agafa प्रयच्छतः द्रारोग्यमुत्तमं प्रोक्तं खग वासस्तथा द्विजाः ai दविजा इतिं सम्बोधनम्‌ ] ब््राह्मणायाविंताय स्ुवणोदीनामन्यतमश तीरि cary प्रतपूणान्यचितानि श्रयादि तुभ्यमन्तमुक्का दद्यात उत्तमारोग्यपूवेकस्ग वासप्रापि- कामोऽदमेतानि धृतपूणोनि तेजसपातलाणि ददानि स्वस्यादिस्वीकारान्तं Gaz | ` तथा (३।३११।१८) :- तेजसानि तु पालाणि समधूनि प्रयच्छतः लावरयमुत्तम प्रोक्त सौभाग्यमपि चोत्तमम्‌ ven बराह्मणाय विताय सुवणौदीनामन्यतमस्य तशि way मधुपूणणन्यवितानि श्रयादि तुभ्यमन्तसुक्ता दयात्‌ उत्तमलावश्यप्राप्तिपू्वकोत्तमसोभग्यप्राततिका मोऽदमेतानि मधु- quifa '^तेजसपात्ताशि ददानि स्वस्यादिस्वीकारान्तं पूववत्‌ एषु चुष्वैपि तेजस- पातोन्‌क्षकलभूयस्त्वम्‌ तथा (31392199) :- सकमपात्ररद्‌नेन Wal भवति मानवः | सर्वेषामेव "क।मानां ' 'यशसल्ञिदिवख

ee ee ee ie eg ~~ ¬> ve egg पपि ००५० chen aa

1 omits it 0 <A omits it

2 ^+ तलानि 7 A omits it

3 A veztfa, 1. 0. दानानि 8 A तेजसानि wate

4 A omits the bracketed por- 9 Corrected from ४. D.1. ^).

tion देवाना, A etarat I, O, atwartty ata 10 I, 0. aaarferfera

wy |

तेजसपातदानावतंः ३४३

ब्रह्मणायाचिताय ययेच्छपरिमाणडुवणंषटितं पामि तम्‌ भ्रथादि तुभ्यमन्तभु्का दयात्‌ | विष्णुधर्मोत्तरोक्त-ठक्म-'पावदानफल-प्राप्तिकामोऽहमेतद्कुक्मपालं ददानि 1 स्वस्तयादि- प्वीकारान्तं पूर्ववत्‌ |

इति महाराजाधिराज-निःशङ्शङ्र ध्री मद्र ज्ञालसेनदैव विरचिते Haart तैजसपालदानावतंः

1 7.0. omits qa 2 I. 0. omits त्री

Ch

अथ वरणदैवतजल- 'पादानावतेः | (१५) .

श्रादियपुरारे :- ये ददन्ति घटीपात' “Hla करकास्तथा | तृषार्तेभ्यस्तथा धमे लभन्ते शीतल' जलम्‌ ॥१॥ घटीपातं ताम्रघव्यादि, कुटिका कलसी, करकः FATTY: Ha यजमानो जलाहरणार्थ -गुरपावाभावाजलाहरणासमथौय °तदर्थिने प्तृष्णातोयार्चिताय ब्राह्मणाय उङ्घपाताणां यथालाभमन्यतम' पातेमर्चित' दयात्‌ श्रयामुकसगोतायासुक-'वेदामुकशाखाध्या- यिनेऽमुकदेवशर्मणे तुभ्यमादियपुराणोक्तघटी-"पालदानफलब्रा्तिक्रामोऽद*--मेतद्‌घटीपाल्ल' ददानि प्रतिग्रहीता खस्तीदयक्ा सावितीं पटित्वा घटीपात्रमिद' वरणदेवतमिल्युह्ु यथाशाखं कामस्तुति' पठेत्‌ Maa श्रय कृतेतहानप्रतिष्राथं तुभ्यमहं दक्तिणामिद' काश्चन ददानि। प्रतिग्रहीता खस्तीव्युक्का जलपालः wi कुरिक्रादाने तु श्रादिदय. पुराणोक्-कुटिकादानफलप्राप्तिकरामोऽदमेतां ` "[कटिकामिति विशेषः] [करक्दाने'“ तु श्रादियपुराणोक्क-करकदानफलप्राप्तिकामोऽहमेत' करकमिति विशेषः |`“ 'श्रह्मपुरारे :- | जलभाजनदातारः कुरिका- -करकप्रदाः पूज्यमानाप्पररोमिश्व यान्ति तृप्ता महागजः ॥२॥ यान्ति ay -भ्यान्तीलयर्थः। जलभाजन-' मुक्तेतरजलपातं "श्कुटिका कलसी करकः BAUS: उक्तानामन्यतम' जलपात-'"मचिंतमचिताय ब्राह्मणाय श्रयादि तुभ्यमन्त-

en ee [1 i rere tire ee ee eee ee

1 <A omits पात्र 11 I. 0. कुटिकां only for the

2 1.0. कुटिकं करकां तथा, A bracketed portion कुटिकाकरकास्तथा 1 I. 0. करकादाने

3 1. 0. ana 13 A omits the bracketed por-

4 Aafor® tion

5 A तद्‌ालसने 114 1, 0. व्राह्मपराणे

6 A तृसितायाशि are 15 A नकरकःप्रहाः, 1. 0). न्करकाप्रद्‌ः

A omits वेद्‌ामुक 16 I, 0). स्वास्तोत्यथः

8 ^ पात्रा, I. (0. omits it 17 A eta before this

9 I. 0. omite cy 18 1. 0. afe

10 4 ०01४8३४, - ` 19 A omits भित

AAT ACA: ३५५

HHI ददात्‌ ` . ब्रह्मपुराणोक्क-जलभाजन-दानफलप्राप्तिकामो उहमे तजकलभाज्जनः -दरनि छ्वस्यादिष्वीकारान्तः पूर्ववत्‌ कुरिक्रादाने. ` श्ब्रह्मपुराणोक्ककरि्ादानफलश् तिक्रामोऽह- भ[कुटिकामिति विशेषः। करकदाने ब्रह्मपुरा शोक्ककरकदानफलप्राप्तिकामोऽहमेत ] करकमिति विशेषः श्त चः फलोत्‌कपर हेयोतकषः TITY - कमरुडलन्तु° यो दद्याद्‌ ब्राह्मणाय नरोत्तमः | स॒ तेन कर्मणा देव्यो धर्मनिषटत्व -माप्रू-यात्‌ ॥३॥ देव्य इति सम्बोधनम्‌ चर्चिताय ब्राह्मणाय यथाशक्ति ताम्रादीनामन्यतमेन द्रम्येण विरचितः कमरडललुमचिंतम्‌ श्रयादि तुभ्यमन्तमुक्घा दयात्‌ | धर्मनिष्रत्व°-कामोऽदमेत्त' कमण्डलु" ददानि स्वस्सयादिस्वी कारान्तः पूववत्‌ | ।०यअद्भिस्तु पूणं यो aS ब्राह्मणाय प्रयच्छति 1रमास्तस्योपतिष्न्ते" ° पूज्यते दिवं गतः ˆ ॥४॥ श्र्चिताय ब्राह्मणाय गभ्यथाशक्ति कम्भादिभार्ड' जलपूरण॑मर्चितम्‌ श्रयादि garage दयात्‌ स्कन्दपुराणोक्काप्पूरं भार्ड-' ° [दानफलप्राप्तिकामो ऽदमेतदप्पृण- ame] ददानि स्वस्यादिस्वीकारान्तः पूववत्‌ | '१[तथा :- भाजनानि यो care Tha शुभानने tt भाजनः महाभागस्तारयेच पितृन्‌ भयात्‌ WAN श्रिताय ब्राह्मणाय यथाशक्ति कुम्भादिह्प जलपूर्णभाजनवयमचिं तम्‌ safe

10 I, 0. अपान्तु

1 LT. 0. ब्राह्मपराणोक्र

2 YT. 0. ब्राह्मपराणोक्त 11 IT. ©. aate

2 I. 0, omits the bracketed 12 1. (0. ofarwfer portion 13 A वियद्गतः, 1. 0). fangs:

4 A oat 14 ^ omits यथा

5 A omits it 15 A omits the bracketed

6 17. O. @ for a portion

7 A ofa 16 A omits the bracketed por-

8 A fra tion

9 Both I, 0. and A «faa 17 [. ^), gels

१५६ दानसागर; दम्मन्तमुक्ता दथात्‌ शछन्दपुराणोक्का-'पूणोनेकम।जनदानफलप् तिकामोऽदमेलाम्बपृरांनि भाजनानि ददानि सप्यादि्वीकरान्त' पूववत्‌ |]

हति मह्ाराजाधिराज-निःशङ्कशष्टर-पीमद्ङ्ञालतेनदेववरिरचिते श्रीदानसागरे जलपात्तदानावर्तः |

GO >

@ >

अथ प्रजापतिदेवतान्नदानावतैः | (१६)

TA अश्नदानस्ततिः |

ब्रह्मपुराणे :-

न्ने प्रतिष्टिता लोका-' स्वस्मादन्नं प्रशक्यते ] ' nang’? प्रशंसन्ति सदेव पितृमानवाः। °[छ्मन्नस्य हि प्रदानेन खगमाप्रोति मानवः ॥१॥

तथा :-- |

aaa हि प्रदानेन नरो याति परां गतिम्‌ सवेकामसमायुक्तः ° [प्रेय चाप्यश्नुते] शुभम्‌ uz

त्थाः-

AAS लोके TATA भवेन्नरः |

सतां पन्थानमाभ्रिय' सवेपापैः प्रमुच्यते ॥३॥ °महाभारते (श्रनु- ६३।२५ख-२६क) :-

HA: पशुमान्‌ Gal धनवान्‌ भोगवानपि।

पाणवांश्चापि भवति सूपवांश्च तथा “TT ॥४॥

तथा (ग्रनु-६३।३५) :-

TAA मनुष्यस्य बलमोजो यशांसि च। कीर्तिश्च वर्धते शश्वत्‌ त्रिषु लोकेषु पारडव ॥५॥

" ०द्ाग्नेयपुराणे श्रत्रस्ठयनन्तरम्‌-

तस्मादन्न' सदा देहि श्रद्धया yaaa ब्रह्महलयादिकं"" पापमन्नदस्य प्रणश्यति ॥६॥

A weatwea पट for the 078९. keted portion

A awren

A omits the bracketed por- tion

A omits 1४

A wa wetfae for the bracke- ted portion

6 I. O, cer 7 1. O, eve 8 A omits it 9 A मुपः 10 1.0. reads the couplet viz. तथा पाटोरकं---तै यष, (४.7 of p. 342) just before this 11 I. 0. awyataa

३५ Stat:

तथा ~ NACA परं दानं भूतं भविष्यति quad यशस्यमायुष्यं बलपुष्टिविवधेनम्‌ 'सवेष्वान्नप्रदानेन भवतीति विनिश्चयः ॥५॥ महा काश्चनचितराणि सेवितान्यप्सरोगणौः | द्मन्नदस्योपतिष्टरित विमानानि सुरालये uci भभद्यभोञ्यमयाः शेला दिव्यकूपा MAE: हृ्ट-“पुष्टजना नियमुपतिषएटन्ति चाग्रतः ६॥ हस््यश्चरथयानेश्च कीडमानाश्च ते नराः | + [पुतो वैव्रेताः सवेँ हस्यश्वरथदायकाः ॥१०॥ गन्धमाल्येरलष्करेः FETA नियशः | गन्धमाल्यप्रदीप्तास्तु दाननिश्वयतत्पराः ॥११॥ | धर्मज्ञाः सलयशीलाश्च सवेदुःखविवजिं ताः | मोदन्ते aaa: aie’ निलय कालं महामुने ॥१२॥ पद्मपुराणे :- शश्रापर्वतनदीव।पी परथिवी सर्वकामदा | विधिना तेन सा दत्ता [योऽन्नं ददाति] सर्वैदा ॥१३॥ धिते यः प्रयच्छेत wa श्रद्धासमन्वितः | ब्रह्मणो" भुवने a? वे ब्रह्मणा सह मोदते ॥१४॥ "1 चान्द्रवाश्णलोकश्च ` ग्याम्यकोनेरकस्तथा | 3 [गोल्लोको ब्रह्मलोकश्च] सवे चान्ने प्रतिषिताः ॥१५॥ ददत्‌ कन्यामलङ्कय हस्यश्वन्च महा- “बलम्‌ | HAMA चैतानि कलां नाहनिति षोडशोम्‌ ॥१६॥

Ee irene OO enn eed Sy ene Ee

1 A aaaqueray 8 I. 0. ata eefa for the b. p 9 A wry, [. O. we 9 I, 0). ब्रह्मगा 3 ^+ {णद 10 I. 0. सर्व्व fora 4 I, 0. °पष्यर 11 I, 0. ्दन्द्रवाङणलाकाश 5 A 0170118 {7€ bracketed por- 12 I. 0. arat: कौवेरकास्तचया tion 13 I. 0. गोलोके ब्रह्मशोके at for the 6 A tan, 1. 0. fare: bracketed portion

7 1,0, areata 14 A owa

द्मन्रदानघर्माः ३५६

विष्णाधमेत्तिरे :- यावतो ग्रसते प्रासान्‌ विद्वान्‌ विप्रः खलङ्कतः | HAI तावन्तः कतवः परिकीतिताः ॥१५७॥ अथान्नवानधर्माः |

Mey "भक्तथा यदन्नमुप-दीयते।

तत्‌ प्रीणयति varie ‘ard मानवजितम्‌ ॥१८॥ दुलेभस्तु Har दाता “Tar भोक्ता दुलभः |

"सुदा दाता भोक्ता तावुभौ खग गामिनौ ॥१६॥ asa बहुमतं भुक्ते यश्चान्न नावमन्यते |

यश्चान्न' प्रीतितो दश्यात्तस्यान्नमुपतिष्रते ur ott प्रीतितोऽन्नश्च यो Tae गृह्णीयाद्‌ योऽभिपूज्य FT परीतितोऽक्ञयमश्चाति पूजितः खगंमश्नुते ura

यो दयाद्विप्रियेणान्नः यश्चान्न नाभिनन्दति

तावुभौ नरके AA वसेतां शरदः शतम्‌ ॥२२॥ अथान्नदानविरशेषेः "फरविकशोपपरिभाषा

कूर्मपुराणे (२।२६,१८) :- गृहस्थाय ' "-न्नदानेन फलं ' नाप्रोति मानवः। ' श्द्माममेवास्य दातव्यं दत्वाप्रोति परां गतिम्‌ ॥२३॥ द्रत्रदानेन '“पक्ान्नदानेन फलं “नाप्नोतीति "श्यृहस्थायामान्रदानेन यादृशं फलं तादृशं ""वक्तान्नदानेन नाप्रोतीदयर्थः TEA AAT A सति तस्य प्चयङ्ननिष्पक्तैः

1 A Gaya: 11 Aand K, P. प्राप्रोति

2 A भोक्ता 12 J. O. aratara, ^ शन्रभेवास्य, 3 1.0, eataa Kk. 72. आगमे चास्य

4 1. 0. मानृत 13 1. 0. पक्त्र etaa, ^ awraetaa © ^ wet 14 I, 0. नाप्रोति पति, ^ प्राप्रोतीति 6 A तया 18 1. 0. ग्टदनष्डायापद्रटागेन, A ग्रद्धु- + Maerat शाथाद्द्‌ानेन

8 <A ofatty | 16 1. O. wataatTa, A wareet®

9 1. O, Whe 17 A omits मा

10 I, O, ग्टदच्छायाण

३६० दानक्षाभरः

अथ सामान्यान्नदानम्‌ |

नन्दिपुराणेः :- ग्रतराद्रतानि जातानि देवा TAT’ काङ्क्षिणः तस्य पात्रादिविधिविना श्राद्धं प्रकीतितः ॥१॥ तथा :- श्रपि कीटपतङ्गानां शुनाच्चारडाज्त-भ्योनीनाम्‌ स्वात्र लोकमाप्रोति प्राजापत्यं समासतः ॥२॥ बान्धवेभ्योऽतिथिभ्योऽत्न' पुतेभ्योऽन्न प्रयच्छतः दीनान्धकृपणानाच्न खग : स्यादन्नदायिनाम्‌ ॥३॥ प्रास्मा नरो दत्वा ऽत्वन्नानामन्नग्रधरवे ‘Tad? वसेत्‌ समानान्तु] शतं भोगं मनोरमे: ॥४॥ प्रासे प्रासे फलं ह्ये तद्‌ विधिवत्‌ परिकी तितम्‌ | एतदेवायने प्रोक्त दिगुणं पुरयगोरवम्‌ ॥५॥ HA विना BUA दत्वान्नं देशकालतः | फलं पञ्चगुणं प्रोक्त सवैेभावसमन्विते" ॥६॥ सर्वभाव-°[समन्वित इति] सम्बोधनम्‌। wa यजमानः प्राणिमतेभ्यो गृहोतोदपूण- aaa उददमुलः TET यथ्ट-'"कालावध्यन्न' दद्यात्‌ तद. यथा :--'"ॐ नन्दिपुराणोक्ष-प्राणिमावान्न-दानफलप्राप्िकामोऽ्दं प्राशिभ्योस्न' दस्ये। `"तद्वधि यथासम्भवं “प्राशिमातेभ्यः aie श्रन्यत्र वा भक्तशालां कृत्वा ऽ'“विच्दिन्नमभ' देयम्‌ |

1 amma हान ~ [1409 कि ol

1 A त्रास 9 1.0. प्रति for the bracketed 2 Both I, O. and A omfaat portion 3 A waratagew’, 1. 0. aarat- 9 I. 0. omits ata ayy 10 ^ omrerafy an, I, 0. गकामा- 4 ^ खम्बतघरगखमान्त for the brac- वध्यन्नं keted portion 11 A omits it ' 59 1. 0. स्वगा 12 A एवि

6 I, 0. रवरैवापर 13 A प्राखिभ्वः 7 A गषमन्ित 14 A cafey +

सामान्यान्नदानम्‌ ३६

अतएव धार्मिकताम्र-'पहविलिखितांः भूमिं ऽसमुपकल्प्य श्राचन्दराकं-*स्थायिनी' भक्षशालां (ददति | वायुपुराणे :- तिप्रमत्युष्णमज्िन्न ° caren’ बुभुक्तिते सव्यज्ञनं सदा fart “wed ' [तत्‌ कृद यज्ञतः | tw सतिप्र- [मतिथिप्राप्टय |-नन्तरमेव -ग्रङ्कित्रमनुपहतम्‌ ` `भ्यमप्रतिषिद्धम्‌ | तकश्णादिलयसङ्काशं विमानं हंसवाहनम्‌ | saat लभते] faa: कल्पकोटीस्तथेव ॥८॥ WAIN परं दानं भूतं भविष्यति न्नाद्धतानि जायन्ते जीवन्ति संशयः ° ॥६॥ जीवदानात्‌ परं दानं कििदपि विद्यते द्रन्नानीवति'“ dated "*तिलोकया सह “Sarna ॥१०॥ बुभु्तितेभ्यो ' यथोक्कमन्नं aq सङ्कल्प्य दयात्‌ `ष्वायुपुराणोक्ताश्रदानफल- प्रात्तिकामोऽदहं बुभुक्तितेभ्यः सम्यज्ञन जिरधमन्नं दास्ये एवं सङ्कल्प्य बुमुक्तितानन्विष्य'* तेभ्यो यथोक्रमन्न दद्यात्‌ | महाभारते (अ्नु-६६।५५) :- * श्रान्ताय ज्तधितायान्नं यः प्रयच्छति भूमिप | खायम्भुव महत्‌ स्थान" गच्छेति नराधिप ॥११॥

गोण पि चच erate re act eee

1 I. 0. ovarge 11 1. 0). भसु 2 I, 0. श्लिखितः, ^ °विलिखित 12 A अम्नटानान्तते for the brac- 3 [. 0. उपकल्प्य | keted portion 4 1. 0. गडाथिनौं 13 1. 0. dei 6 I, 0. श्दाति, ^ ददानि 14 1. 0, गओौवन्ति 6 Both I. 0. and A नक्र 15 A वशेकषस्थेष T Both I. 0. and A भसं 16 I, 0. तः फल 8 Away दापयेत्‌ for the brac- 17 A’ omits waraa keted portion 18 A Yo 9 I, 0. मथि प्राना for the 19 A omits bracketed portion 20 Both I, O. and A wrarra 10 1, 0. wae

9

३९२ `` दानसागर

शश्ान्ताय क्ुधितायान्व' पूर्ववत्‌ "सङ्कल्प्य दथात्‌। *ॐ स्वायम्भुवस्थानप्राप्तिकामोऽदं भ्रान्ताय कधितायान्न' दास्ये इति agen “यथाकालं श्रान्तं चुधितमनुसन्धायान्न"* ¦ तस्मे दशात्‌ | "तथा (श्नु--६६।६०) :- aga’ ददाति यवान्न“ सदेकाप्रणमना नरः | दुगौएयवाप्रो-'°तीत्येवमाह पराशरः" ' ॥१२॥ श्रभीष्टसमये सदराह्मणक्तवियवेश्यशद्र भ्योऽन्न' पूर्ववत सङ्कल्प्य दयात्‌ ` "ॐ महाभारतोक्क- 'सद्धभथोऽन्नदानफलप्राप्तिकामोऽहं ` “शद्भथोऽन्न' दास्ये aaa --अमित- कालावधि | सद्धथो ब्राह्मणा दिभ्योऽन्न दयात्‌ ] ` तथा (Hy—viveCh. श्रनु-६३।१४-१५४= वि, ध.--२।३१५४।११) :- यो दथादपरिङ्कि्टमन्न-'°[मध्वनि वतेते] 9 [श्रान्ताया-"दृ्पूवौय तस्य पुरयफलं महत्‌ ॥१३॥ ्परिक्किष्टमनुपहतम्‌ "` यथोक्कप्राणिनेऽन्नं पूववत्‌ सङ्कल्पयेत्‌ महापुरयफल- प्रात्तिकामोऽहं ` शश्नान्तायाष्वगाया-*शदष्पूवो यान्नं दास्ये इति सङ्कल्प्य यथाकालमध्वगमन्विष्य यथोक्कमन्न' "तस्मे दयात्‌ श्रत्राध्वनि aaa इति "ऽशतृनिर्देशात्‌ ofa °" [गच्छते पथिकाय | वर्त्मनि कुटीं कृत्वा तरतल्ते चान्न" दथात्‌

EEE 8 णौ

1 ^ श्राम्ताया, I. 0. भाग्ताया 16 I, 0. सव्यव्राह्मणम्धोत्र ete? for 2 ^ सद्कश्ययेत्‌ the bracketed portion

<A omits it 14 A omits it

4 A यचाक्षादघ्राम्त, I. 0. यथा- 18 A weqatazya forthe brac-

काकमथयाच्न keted portion

5 A’ °सब्बन्धाथाप्न 19 A’ omits the bracketed por- 6 A 01018 it tion

7 1.0. we 20 I. O.cgee

8 A यषात्र 21 Aww

9 1.0. cate ९२ I. 0. srerarerarare

10 A efwe 23 A weeara before this

11 Both I, 0. and A wear: 24 1,0, seq 12 A omits it 20 A THe 18 I, 0. wat ऽग्न, A साङ्खवरात्र9 26 †. 0. wefe पथिकाः for the 14 1. 0. षण्न bracketed portion

16 A अभियुतकाशे

ee 1

सामान्यान्नदानम्‌

विष्णुधर्मोत्तरे (३।३१६।२१) -

३६३

lage’ भानवो दत्वा भमृषटा्नार्थिनि काड्क्ितम्‌] | say फलमाप्नोति स्वगलोकश्च गच्छति ॥१४।

Tae संस्कृतम्‌ ।] asawaan’ पूर्ववत्‌ agey तदर्थिभ्यो “gata! विष्णु-

भधमोत्तरोक्क"-मृष्टान्न'-दानफलप्राप्तिकामोऽहं यथाशक्ति श्गृ्टाननायिभ्यो "ser दास्ये इति

सङ्कल्प्य "°मृष्टान्नार्थिनोऽनुसन्धाय तेभ्यो यथाशक्ति ere दयात्‌

"9 तथान्नदानप्रकरणे (१।३१५।१२) - "स॒हृक्लपरिवेशस्तु नरकन्तु"“ गच्छति | विमानेनाकंव्न स्वग लोके महीयते ॥१५॥

सहकछषपरिवेशः सखाय मनुष्येभ्योऽन्नप्रदः' `

1 2

~= oon

देवलः :-

यथासम्भवं asaya मनुष्येभ्यः "सिद - aN पूर्ववत्‌ सङ्कल्प्य ` दयात्‌ 183 विष्णुधर्मोत्तरोक्ृसहल्लपरिवेशनफलप्राक्षिकामोऽह यथा्म्भवं सखाय मनुष्येभ्यो व्यज्ञनादिसदितमनत्न" दास्ये इति सहृल्प्य यथाशक्ति नानादिनेः qa मनुष्यान्‌ ° भोजयेत्‌ |

कृत्वापि ° [पातकं कर्म] यो दय्यादन्नमीप्सितम्‌ ° [ब्राह्मणानां विशेषेण सं निहन्या 22.त्मनस्तमः ॥१६॥ |

rr inte शिण ~~ ere रि tne rr

A and V. D, faeta

A and JV, D. facratfufa aifea andl. 0. weratta तु atfaty for the bracketed portion

A omits the bracketed por- tion

1. 0. qeaw दास्यै

I. 0. owattate

I. 0, arfgat and A faetTr कशुगोकर after this

A faeTue

A faeratfusat, I. 0. omits it A facay

A faeratfaate

11 le 13 14 16 10 1 18 19 20

21

22

A faetw A Walko

I, 0. awara qa

I, 0. cay

A et ट्दात्‌

1. O, fasta’, A fawn

A wR

A omits it

I. 0. agutTa

I. 0. weet for the bra: cketed portion

A omits the bracketed por- tion

I, O, «mato

३६४

द्‌ानसायदः

ब्राह्मणानां विशेषेरोयभिधानाद्‌ गुब्राह्मणोभ्योऽपि दाने] फलमेतद्‌ भवत्येव -एतच्

“सामान्यदानमिदम्‌

दप्सितमिलर्थिनः एष्टा ` [यथायथमभिमतमन्नमुतपा्य तेम्यः

पूववत्‌ aged ब्राह्मण॒प्रमुखनानावणेभ्य श्रात्मीयतमःच्षयकामोऽहं यथासम्भवम्‌ |

शेप्ितमन्न' °दास्ये

ततःप्रशृति यथायथ-मुपस्थितेभ्य इष्सितमन्न' दद्यात्‌

अथ विहोषान्नदानम्‌ |

बृहस्पतिः :-

श्नननदानं गुणकरं स्वेदानाधिक स्मृतम्‌ |

श्रन्नात्‌ ` णप्राणप्रजनन' नृणां सक्ायते सदा ॥१॥

' "प्राणाप्यायनमातन्तु यो विप्राय प्रयच्छति |

afaa तु विशेषेण ' "स [लभेताक्षयं दिवम्‌ ] "* ॥२॥

विशेषेणे ति^“ सातिशयमिदयर्थः"

हेमरल्नाम्बर-'°धरोऽ "भुज्ञानो भ्रियते नरः aor विनाप्यलङ्कारेर्जीण॑वश्नोऽपि जीवति ॥३॥ तस्मात प्रदद्याद्धिमभ्यः संस्कृतान्न सखदक्तिणम्‌ | तेनेह कीतिंमातमोति स्वग" ` १[चानन्तकं तथा ] ॥४॥

श्रचितेभ्यो ब्राह्मणेभ्योऽचिंतमन्न दयात्‌

शाखाध्या यिभ्योऽमुकदेवशर्मभ्योःः

~> @* +

LE gE ell Ey ee =

I, O.omites it

A atwatfa for the bracketed portion

I, 0. wag

A! सामान्यं °

I, 0. oma

A स्पृष्टा

1. 0. warawenraa only for the bracketed portion

A wetfa

Al गभि tem:

A प्राग प्रजमानां

A UTa@o

& सु

युष्मभ्यमक्षयखग प्राप्षिकामोऽहमेतत

4

श्रदामुकसगोतेभ्यो ऽमुकवेदामुक-

-सुसंस्कृतमन'

I, 0. atareat fea, A लभे ता-

सथ wa’ for the b. p.

I. 0. विशेषण

1, 0. atfawarfaray:

I. 0. ०बुतौ

I, O. omits the avagraha

A अश्रभ्विताप्यशङ्खार०

1. 0. चाननम्तक्स्था, ^ aaa

wat for the bracketed por-

{107

A of ars

^ °सुकासुक्ममषो 1. 0. Sewara

विशेषान्वदानम्‌ १६९५

{दानि भ्रतिम्रहीतारः खसतीदयुकक सावि पठित्वा श्रन्नमिद भ्रजापतिदेवतमित्यङ्घा यथा- गाखं कामस्तुतिं पठेत्‌। ततः अय कृतेतदानप्रतिष्ठा्थ' युष्मभ्यमहं दक्षिणामेतत्‌ grad ददानि प्रतिग्रहीतारः खस्तीत्यु्काऽत्न Peay: ब्राह्मणे दातरि संस्कृतान्न' पक्वान्नं शद्रे तु `शक्षलाजादयो द्रव्याः | स्कन्दपुराणे :- श्नन्नं यस्तु सुसंस्कृ प्रयच्छेत द्विजातये | भ्सवौन्‌ कामानवाप्रोति पूज्यते ज्लिपिश्टपे ॥५॥ sa द्विजातय इत्येकवचनं जाति-परत्वाद विवक्तित फलबाहुल्या-^ट हुभ्यो दानावगतेः | IAD बा दातन्यम्‌ | मयूरहंसयुक्कश्च VAM AAT GAT | विमानं सूर््य॑सङ्काश-°मन्नदो लभते शुभम्‌ ॥६॥ यदि "मानुषतां याति कदा चिन्नरसत्तमः | धनधान्यसमाकोणं SA जायेत कूपवान्‌ vil यथाशक्तथा तु तदयादिवसे दिवसे नरः स॒ तेन कर्मणा प्राप्तः प्रजापतिसलोकताम्‌ ॥८॥ दिवसे दिवसे ण्दथादिति तेन कर्मणा जन्मान्तरेऽपि प्रतिदिनमन्नमसा ददातीदयथः। त्र्चितेभ्यो ययेच्छसंल्यत्राह्मणेभ्योऽन्नं सुसंस्कृ तमचि तम्‌ oo श्रद्यादि ` युष्मभ्यमन्तमुङ्ु स्कन्द पुराणोक्क-द्विजा तिसम्प्रदान-' ` कान्नदा नफलप्रामिकरामोऽहमेतत्‌ सखुसस्कृतमन्नं

ददात्‌ | दृदानि। खश््यादिखीकारान्तं पूवेवत्‌ | तथा - कदा चिदपि" यो दयादन्नं विप्राय “AEA | तस्यापि तच्छतगुणं सदस्रगुणमेव | 1 1. 0. सथ्वंसादामथो 8 Poth 1. 0. and A oF: 2 1,0. 7 Q A द्वात 3 I 0, wand A वकु for पर 10 A omits it 4 1.0. 11 A qararae 5 I.0. and A अला 12 ^ न्त्वत्र 6 ^ ०मब्रहानश्भाष्भं 13 I. 0.कटाचिष्ापं 7 I. 0. argrat 14 A eam

३९९ दानसागरः

पत्तं सत्कार TAH बथा खात्‌ raqfaota लोकेष Katt सुखी भवेत्‌ ॥६॥ जन्मसल्कारत्रियाशालिने प्रशिपातपूजादिना “सतक ब्राह्मणाय यथालाभमवि'त- मन्नं दयात्‌ | शत्रयामुकसगोतायाु कतेदामुकशाखाध्यायिनेऽमुकदेवशर्मरो तुभ्यं स्कन्दपुराणोक्क-विप्रसम्प्रदानकान्नदान "फलप्रापिकामो ऽहमेतदन्नंः ददानि |्रतिग्रहीता खस्तीत्यक्घा सावितं पठ्त्वा शरन्नमिदं प्रजापतिदेवतमित्युक्घा यथाशाल' कामस्तुतिं पठेत्‌ | aq श्रय कृते तदहानप्रतिष्ठा्थ' तुभ्यमहं दक्सिणामेतत्‌ काश्चन ददानि ] प्रतिप्रहीता खस्ती्युक्ता Med स्पृशेत्‌ | वामनपुराणे (६५।४४) ब्राह्मणाधिकारे :- दासीदासमलङ्कारमन्नं ` "षडरससयुतम्‌ | "1 पुरृषोत्तमतुष्वयर्थ' प्रदेयं सावेकालिक्म्‌ ॥१०॥ सार्वकालिक- *मनियतकालिकं "षड्रसा मधुरादयः। श्वि ताय ब्राह्मणाय ! "षडरस- व्यज्ञन-"°सहितमन्नम्‌ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ पुरुषोत्तमतुष्ट 16 एतत्‌ ' 'षडरस- संयुतमन्नं ददानि सखस्त्यादिस्वीकारान्तं पूवेवत्‌ | नन्दिपुराणे - ये NH प्रयच्छन्ति गुडपानकमुक्तमम्‌ | श्रोद्नन्च `शद्विजाप्रेभ्यो विशुद्धेनान्तरात्मना ॥११॥

i बाज, मच rc eaatareete egress eee OF Meee tee —_-

1 A dena 10 1. 0. सद्रष

1. 0. ye 11 Corrected from Vamana P.

3 1, O. omits the bracketed I, 0. and A पदषोत्तमरू्य gery’ portion 12 7.0. at for4

4 A सस्ता 138 I. 0. agar

5 A न्मर्चितामम्मतः 14 I. O, सद्रस°

6 A omits अदा 15 A! omits atea

A omits शान 16 A omits चै

8 1.0. oww | 17 1. 0. सद्रखणंभुक्षमन्र

9 A omits the bracketed por- 18 A fesrrfaaar

tion 19 A cm

विशेषान्नदानम्‌ ३६७

वकाराहानमन्त ` ससुशितम्‌” ते यान्ति काश्वनेदिव्ये विविच भ्यमालयम्‌ | वरल्लीभियथा-“कामं सेन्यमानाः? पुनः पुनः ॥१२॥ गुड-ध्पानकं गुड-'मिधितपानकम्‌ द्विजाप्रोभ्य ईति बहुवचनं 'दातृबहुत्वात्‌ विद्यातपःसम्पन्नायाचिं ताय श्व्राह्मणायाचि तं गुडपानकमन्नश्च अयादि तुभ्यमन्तमुक्ता दयात्‌ नन्दिपुराणोक्गुडपानको"°-द्नदानफलप्रापनिकामोऽहमेतद्‌ गुडपानकमोदनश्च ददानि प्वस्टादिस्वीकारान्तं पूवंवत्‌ | तथा :- सम्भोजयेत ` 'यो [भक्त ब्राह्मणं] तीर्थ-'*चारिणम्‌ | तस्याग्रतप्रवादि- [रयो aafagta] सवशः | aT Ta सन्देहो [aa यश्चापि कामयेत्‌ ] ॥१३॥ स्वग [aa यमथ | कामयते aa are सन्देहो निशिता प्राप्तिरिदर्थः। तीर्थचारि'"- magia fa तायाचि'तं भक्तम्‌ श्रयादि तुभ्यमन्तमुक्रा दयात्‌ नन्दिपुराशोक्कती्थ- '* [चा रिव्राह्मणसम्प्रदानकभक्कदान |-फलप्रा ्तिकामो ऽहमेतद्भक्ृ' ददानि स्वस्यादिस्वीकारान्तं पूवेवत्‌ | "'्रह्मपुराे :- ५“ श्रवाप्य प्राणसन्देहं ""कायज्केशसमनजितम्‌ | Ned दत्वा द्विजातिभ्यः शद्रः "पापात्‌ प्रमुच्यते ॥१४॥

रिणी

1 A cata 14 I. 0. war wafraagfe for the £ Both I. 0. and A safear bracketed portion 3. A ममायं 15 A watfe चापि कारयेत्‌ for the 4 bracketed portion 6 16 ^ यत्रायं aa for the 9. p. 0 14 1, 0. tranfae, ^ aruterfa- 7 18 A omits fearat 8 I, 0. erqryeartg 19 A «ataguera for the brac- 9 A omits aTWweTe keted portion

10 A नौ for नको 20 I. 0. atwytra

11 A reads before it 21 1. 0. ware

12 1. 0. amatwe for the brac: 22 A sragauaferd, 1. 0. काय-

keted portion क़ भनमलित 13 A eurta 23 A पापाददिमुर्थते

्न्नमामान्नम्‌ श्रो [युद्धकान्तारदुग [-लङ्कनादिनाऽजिंतमामा न्नमवि तमचि^तेभयो ब्राह्मणेभ्य 9ॐ safe तुभ्यमन्तमुक्घ दयात्‌ पाप- १प्रमोचनकामोऽदहमेत-'दन्नं ददानि स्वत्यादिस्वीकारान्तं पूवंवत्‌ | तथा श्राधिकारे - भ्रीरसेन बलेनान्नमजं यित्वा ऽविहिसकः यः प्रयच्छति विप्रभ्यो * [न दुगौणि] सेवते ॥१५॥ श्रौ ऽचि तेभ्यो ब्राह्मणेभ्यः परदिसागव्यतिरेकेण शश्रौरसबलाजिंत-"मामान्नमचि'तम्‌ श्रयादि ठभ्यमन्तमुक्तवा दयात्‌ | ब्रह्मपुराणोङ्कीरस-बलाजिंतान्नदानफलप्रा ्तिकामोऽद- मेतदन्नं ददानि। स्वश्यादिष्वोकारान्तं पूववत्‌ "तथा शद्राधिकारे :- न्यायेनावाप्त-'१[मन्नन्तु नरो] हषंसमन्वितः द्विजेभ्यो वेदश्रदेभ्यो दक्वा पापात्‌ प्रमुच्यते ॥१६॥ श्रो न्यायाजितमामान्न-'"मचिं तमचि तेभ्यो वेदविद ब्राह्मणेभ्यः Vantage waite ठुभ्यमन्तमुक्घा दयात्‌ | पाप-' ` प्रमोचनकामोऽदमेतदन्नं ददानि। स्वस्यादि- स्वीकारान्तं पूववत्‌ | तथा :- यश्च वाक्रि्चन' विप्रं ated: पर्वसु पूजयेत्‌ | सवेकामसम्पूरणो नरो लोके महीयते ॥१७॥ किश्चनं afta’ gag श्रमावस्यादिषु vag) उक्त-'"समये दरिद्राय जन्मसंस्कार- विदयायुक्तायाचि ताय ` [बराह्मणाय नाना ]-व्यज्ञनसदितमन्नम्‌ श्रयादि तुभ्यमन्तसुङ्]

1 A omits the bracketed pore 10 7. 0. ana wa ४०१ 4 waa

tion नाना for the bracketed por- 2 I. 0, onwrawe, A omtaae tion 3 I. 0. omits 11 1. 0. omits मचत 1. 0. नासद्ष्माि for the 12 TP, 0. प्रमोहक bracketed portion 19 1. 0. णप्रमोषक०, A onnaae 6 ^ for Wie 14 1. 0. aa: 0 I. 0, मनसात्न for मामाद्ग 16 I. 0. सम्पू 1, 0. argo 16 A ०01४81४ 8 A °एराखौक्षसुण 14 1.0, atwara and ^ नामा 9 A omits it for the bracketed portion

विशेषान्नदानम्‌ ३६४

दयात्‌ | सर्वकामसम्पूणं -'लोकपराप्िकामोऽदहमेतद्धोज्यं ददानि। स्वस्व्यादिस्वीकारान्तं पूर्ववत्‌ एवं श्रतिपवेषु यथाशक्ति दयात्‌ ` तथा - Heat ये तु प्रयच्छन्ति ब्राह्मणेभ्यः खसंस्कृतम्‌ | *श्रो लियेभ्यो विशेषेण भक्तया परमया युताः ॥१८॥ तरुणीभिर्वरस्तो भिः सेव्यमानाः प्रयन्नतः | धर्मराजपुर' यान्ति विमानेरभ्यलङ्कतेः ॥१६॥ दातृबहुत्वायेक्तयाः सम्परदानवहुत्वम्‌ श्र्चिताय ब्राह्मणायार्चितं* खुसंस्कृतमन्न प्रणतिपूवेकम्‌ Hae तुभ्यमन्तसुक्घा दयात्‌ | "्रह्मपुराणोक्र-त्राह्मणमातसम्प्रदानक- सुसंस्कृ तान्नदानफलप्राप्निक्रामोऽद-"{ मेतत्‌ सुसंस्कृतमर्चितमन्नं'प्रणतिपूर्वैकं ददानि खस्यादिखीक्रारान्तः पूर्ववत्‌ श्रोतियाय दानवाक्ये ब्रह्मपुर णोक्क) ध्रोलियसम्ब्रदानक- सुसंस्कृतान्नदानफलप्रा्तिकामोऽहमिति विशेषः | "तथा :- यावल्लब्ध प्रदातमग्य' द्विजा तिभ्योऽन्नमुत्तमम्‌ | सखाध्याय-*समुपेतेभ्यः GFF नान्तरात्मना ॥२०॥ यावल्लव्धं यथाशङ्घथपात्तम्‌ | य्य ह्यन्नमुपाश्नाति ब्राह्मणानां शतद्रयम्‌ | ्र्टमनसा दत्तं तियगगतिभवेत्‌ ॥२१॥ यथाशक्कथपात्तोपकरणसदितसुत्तम' "-मन्नसुपादाय ` ` खा"यायगुक्कशतद्वयसंख्यत्राह्मणेभ्य उत्सृज्य ददात्‌ श्रय ' श्रह्मपुरा णोक्त-ब्ाद्मणशतद्रयसम्प्रदानकान्नदानफलप्राप्तिकामो ऽहं 'जयथासम्भवगोलनामभ्यः “[azfaga शताभ्यां ब्राह्मणेभ्यः] यावह्लन्धसुत्तममन ददानि |

[वि —_— ~ —_—-— = = ~ [ष |

1 I. O, wat Q9 I. 0. गसमथेतेमधयः

2 T. 0. ww tat 10 A omits सुत्तम

3 1,0, ta 11 A स्वान्याय०, I, O, श्राप्यायण

4 A अचित after सुषंस्करतम्‌ 12 1. (0). ata

5 1. 0. बाह्म 13 1. 0. वथाषन्धरवं नामगोव्रनामम्धः

G6 {. 0, omits the bracketed 14 I, 0. wavert atwerat and portion A aefagan atwarer: for the

A प्रमति bracketed portion

8 <A omits it

,

३७० दानसागरः

दक्तिणा पूर्ववद्‌ यथासम्भवगोलनामो्ो खेन ` कस्म चिदेक्रस्मे देयेति। ततो यथासम्भवं °[समुदितान्‌ ब्राह्मणान्‌ | भोजयेत्‌ | AA AIA: सुम॑स्कृतश्च यो दथादन्नं श्रद्धासमन्वितः इन्द्रलोके वसेत्‌ सोऽपि यावदिन्द्राश्वतुदं ।२२॥ मुसंस्कृतं ofan’ ऽदाहादिदोषरदितश्च श्र्चित' खुसस्कृतमन्नम्चिंताय ब्राह्मणाय "ॐ श्रयादि तुभ्यमन्तमुक्का दयात्‌ | HIT यपुराणोक्कखसस्कृतान्नदानफलः-प्राप्तिकरामो- इहमेतत्‌ सुसंस्कृतमन्नं ददानि खस््यादिखोकारान्तं पूर्वैवत्‌ फलोतकरभरुतेश्व" यथेच्- मात्र" दानम्‌ | कूर्मपुराणे (२।२६।१५) :- दथाददरदस्स्वन्नं श्रद्धया ब्रह्मचारिणे | सरवेपापविनिमु क्तो ` श््रह्मणः स्थानमाप्र.यात्‌ ॥२३॥ श्रहुरहरिति यदा यदा "ब्रह्मचारी प्राप्यते तदा तदा तस्मे fra ` श्रदातव्येयथः ६दमनु्रानमालं ' “तेव शिकदेयश्च शिवपुराणे :- acd यस्तु प्रयच्छेत सम्बीतं ब्राह्मणाय वे राज्यस्थानमवाप्रोति स्वगंश्चाप्रोति विज्वरः ॥२४॥ सम्बीतं सुसंस्कृतम्‌ श्रचिताय ब्राह्मणाय सुस्स्कृतमचित "-मन्नम्‌ Waifs तुभ्य- Wrage दयात्‌ शिवपुराणोक्कान्नदानफलप्रापिकामोऽदमेतदन्नं ददानि। खस््यादि- खी कारान्तः TAIT, |

1 A wen afar wen 8 A . कषदेतेच्छां

2 A समुदितो atwa and 1. ^). 9 1. 0. gat, A ogwit agfeal atwet for the brac- 10 «^ ब्राह्मण, ९. 1). ब्राह्मं keted portion ll A ay

3 ^ qaeaw 12 [. 0. omits we

4 A qlae 13 7, 0. cara

5 I. 0. ererfe. 14 A त्रवशिंकन्तु देयं

6 A omits 158 A ata

Aomits फलं 16 A omits afea

विशेषान्नदानम्‌ ३७१

qaqa (खष्टिखरडम्‌ १५।१४०ख--१४१क) :- यः पातपूरणीं fat यतोनान्तु प्रयच्छंति fram: स्वैपापेभ्यो भ्न दुग faa ara ॥२५॥ यथासम्भवसुपस्थिताय यतये भिक्ञापालं यावता ‘qa तावदन्न' यथाशक्क "दयात्‌ | श्रनुषए्नमातमिदप्‌ | महाभारते (्नु--९५।११) :- पायसं after मिश्र द्विजेभ्यो यः प्रयच्छति TE तस्य रक्तांसि waa कदाचन ॥२६॥। परचितेभ्यो ब्राह्मणेभ्यो परतमिश्नितं* पायसमचितम्‌ अयादि तुभ्यमन्तमुक्का दद्यात्‌ ' [महाभार तोक्कघतमिभ्रित]-पायसदानफलप्राप्षिकामोऽहमेत *स पिर्मिश्रं पायसं ददानि। खस्यादिखीकारान्त' पूववत्‌ | तथा :- यथाशङ्कि ° [च यो] eager विप्रे ` सुसस्कृतम्‌ स॒ तेन कर्मणाप्रोति प्रजापतिसलोकताम्‌ ॥२५॥ विप्रे जन्मसंस्कारवियायुक्क ब्राह्मणो सुसंस्कृत" सिद्धं ' 'दाहादिदोषरदहितश्च यथा- शङ्कि सोपकरणमन्नमचिं ताय ब्राह्मणाय Hae तुभ्यमन्तमुक्घा दद्यात्‌ प्रजापति- सालोकयप्राप्िकामोऽहमेतत्‌ सुसंस्कृतमन्नं ददानि। खस्टयादिखीकारान्तः पूववत्‌ यथाशक्ति दयादिति श्रतेः ` "शक्तौ बहुभ्योऽपि ददात्‌ बहुभ्यो दने श्रद्ादि युष्मभ्यमन्त- मक्का दानमिति ` “विशेषः | ' +तथा ( श्रनु-५५।२०्ख) :- द्रन्न-' पानप्रदानेन तृप्यन्ते कामभोगतः ॥२८।

ति 1 की Nec

A विमुक्त 9 A omits the bracketed por. 2 Padma p. नासौ tion 3 ^ प्रथतये 10 ^ ष. 4 A पूर्यन्ते 11 I. 0. eratfec 9 I, 0. ददयादिह्यगु्ाम० 12 ^ wat 0 I. (¬). ₹्तभिनत्र 13 A चैषः 7 A महाभारतोक्तानियतद्षाशिक for 14 A omits it the bracketed portion 15 A श्टान°

8 1,0, afea far

५९ आकि श्राह्णाणाकि तमप्‌ = salle उम्वमन्तकरा त्वाद्‌ / ere.

दानसागर

तृपिकामोऽहमेतदन्न' ददानि खस्तयादिष्ठीकारान्तः पूववत्‌ |

सर्वण-रसप्रा्िक्रामोऽटमेतदन्न

तथा ( श्रनु--५५।३५क ) :-

ऽभक्तान्नपानीयरस-“प्रदाता सवान्‌ समाप्रोति रसान्‌ प्रकामम्‌ ॥२६॥

ददानि।

Tata त्राह्मणायाचिं तमन्नम्‌] श्रयादि तुभ्यमन्तसुङ्का दद्यात्‌ श्रय्थ- खस्त्यादिखीकारान्तं पूववत्‌

ग[दानधमं

ब्राह्मणाय TATA] पाठात्‌ ब्राह्मणसम्प्रदानकमिदं दानद्वयम्‌ |

यथोक्कसंद्यत्राह्मणेभ्यो ` 'भोज्यान्युतखज्य दयात्‌ | दशसहखसंट्यब्राह्मरोभ्यः पापक्ञयकामोऽदं "“दशसहखमं्यानि भोज्यानि उतसजे' ° ब्राह्मण-' सहखछदशकपूरणावधि भोज्यानि ददात्‌ |

यथाशक्ति सदश्चसंद्यत्राह्मणेभ्यो ऽन्न" मुतखज्य दयात्‌ |

nr C5 (यो हि

10

तथा (श्रनु-११२।१५) :-

ब्राह्मणानां agent दश भोज्यः नरषेभ° '"नरोऽधमौत्‌ प्रमुच्येत पापेष्वपि रतः सदा viol

तथा (्ननु--११२।१४) :-

"239 यथासम्भवगोत्र- नामभ्यो ततो

यस्य ` "ह्यन्नमुपाश्ररित ब्राह्मणानां ˆ | शता दश| हृष्टेन मनसा दत्तं 8a तिये गगतिभवेत्‌ ॥३१।

L. 0. बाष्मणास्वितमश्नम्‌

A 3 before it

I. O, weaTHe

A °प्रहात्‌

AL wfeaqra भोगतृ्षिकामोद्- Maeva for the bracketed portion

A omits सवं

A wat elaaae टानप्रकरण for the bracketed portion

A are

1. 0. and A नवषंभ

A मरो Wat

% 0 9 ""तियंग गलययगमनकामोऽह

A wera sqesq, I OU. भोच्यारुत्‌र्ञ्यं

A omits 11

I. O. ऽसनामभ्घो

I, 0. दणसदलसख्या, ^+ ट्स I, 0. sqava, A उत्र्जेत्‌

I. O. omits Tea

I, O. ae for Weao

A wa set for the bracketed portion

A

A 0सुतदजेत्‌

I. 0. wferahrafearate

विशेषान्नदानम्‌ ३७३ यथासम्भवगोत्नामभ्यः 'सहखाय ब्राह्मणेभ्यो यथासम्भवमन्नमुत्‌-"खजे। ततो ब्राह्मण-

सदृक्चपूरणावधि अन्नं दयात्‌ तथा (अनु-११२।१६) :- भक्तेणान्नं समाहूय fan वैद पुरस्कृतः °[सखध्यायनिरते विप्रे] “द्वह सुखमेधते ॥३२॥ मैक्तमनेक-ृहार्जिता भिक्ता। मूब्राह्मणोऽनेकगरहा-र्जितभिक्तासमा]-हतमन्न-१[मचित- मचिताय] खाध्यायशालिने ब्राह्मणाय safe तुभ्यमन्तमुक्घा दयात्‌ उखप्राप्ि- कामोऽहमेतदन्नं ददानि। खस्टयादिखीकारान्तं पवेवत्‌ तथा (श्रनु-११२।२८-२६) :- भोजयित्वा दशशतं नरो वेदविदां तृप) न्याय-°विद्ध्मविदुषां स्मरतिभाष्यविदां'" तथा ॥३३॥ याति नरकं घोरं [सश्नारश् a]! सेवते सर्वक्रामसमायुक्रः प्रेय चाप्यश्नुते सुखम्‌ ॥३४), यथोक्त सं येभ्यो वेद विद्धथो ब्राह्मणेभ्यो ` -भोज्यान्युतखञ्य दयात्‌ यथासम्भवगोत- नामभ्यो वेद विद्धथः agar ब्राह्मणेभ्यो मदहाभारतोक्कवेद वित्‌-' “सखस प्रदानकभोज्यदानफल- ्रापिकामोऽहं ' सहखरभोज्यान्युत जे `" “कस्मेचिद्‌ ब्राह्मणाय दाक्तणादानं पूववत्‌ न्याय- विद -धर्मवित्‌-स्मृतिविद्‌- [भाष्य विन्मिलित]' "ब्राह्मणसं प्रदान क-' ` [भोज्यदानेषु प्रत्येक | वाक्येषु न्यायविद्धयो '*([धर्मविद्धथो वा स्म्रतिविद्भथो भाष्यविद्धथो वा मिलितेभ्यो] वेत्यूहनीयम्‌ |

1 ie 2 A जेत्‌, 1. O. owsg WIIYT ATE FY 3 I. 0. खाध्याथनिरतोविप्र forthe 13 A wea bracketed portion 14 A omits Tea 4 J. 0. and A द्रु 15 A wreaqesay, I. (). aga 5 I. 0. owetfaal ORE Re) 6 I. 0. मया only for the brac- 16 A कस्यचिद्‌ keted portion 17 «I. 0. averfafefaa and A भाष <A ofaafaee fanifafax for the bracketed 8 <A afwa for the bracketed portion portion 18 A दानेष, प्रल्येक and 1,0, भौच्य- Q ^ ०व० टानफल प्राप्तकामो, for the 10) I, 0. ofaer bracketed portion 11 A संारान्तः gota | averw for 19 A वा स्खतिविद्मलो वा बूति Aaa

A स्ख

the bracketed portion

^ भोच्छयागम्ममुतख्च्छध, |, ^).

for the b. 2,

१७४ दानसागर:

तथा (अ्रनु-९३।१४) :- नित्यं मिष्टान्नदायी qu वसति GLH U3 Li lg त्र्ठस-श्वप्रदानकदानप्रकरसे [पाठाद्‌ ब्राह्मरोभ्यो दानम्‌ ब्राह्मणेभ्यो मिष्ट मन्नं यथेष्कालंः सङ्कल्य एयात्‌ | तद्‌ यथ। यथासम्भवगोत्रनामभ्यो ब्राह्मणेभ्यः सतकारपूर्वकः लगवासप्राप्ठिकामोऽहं मिष्टान्नं दास्ये तदवधि यथेष्टकालं यथासम्भवं" मिष्टमन्नं ब्राह्मशेभ्यो दद्यात्‌ | विष्णुधर्मोत्तरे (२।३१५।१०क, ११ख ) | श्राह्मणाय दानानुषत्तो :- परमान्नप्रदानेन तृ्तिभेवति शाश्वती ATAU तख पुरयफलं महत्‌” ॥३६॥ उक्करूपाय ब्राह्मणाया्चिं तायाचि तं पायसम्‌ श्रयादि तुभ्यमन्तमुक्गा दयात्‌ विष्णु. धर्मोत्तरोक्रपरमान्नदानफलप्राप्निकामोऽहमेतत्‌ परमान्नं ददानि। खस्लयादिखवीकारान्तं परवत्‌ | तथा (३।३१६।५ख) :- विद्याध्ययनसक्ता-नामन्नदानं महाफलम्‌ ॥३५॥ शृताभ्ययनसम्पननेभ्यो MEAS तेभ्योऽचि तमन्नम्‌ श्रयादि शयुष्मभ्यमन्तसुङका दयात्‌ विष्णुधर्मात्तरोक्-वियाध्ययनसक्त "-पात्कान्नदानफलप्राप्तिकामोऽहमेतदम्नं ददानि | खस्यादिखीकारान्तं पूववत्‌ तथा (३।३१६।२२) - \ बाले क्रीडनकं दत्तवा मिष्टमन्नं तथेव फलं मनोहरश्चापि श्रभिष्टेमफल' wd ॥३८॥ प्रचि ताय aa’ चितं मिष्टमन्नम्‌ श्रयादि तुभ्यमन्तमु्का दयात्‌ श्रमि- शेमफलप्राप्िकामोऽहमेतत्‌ मिष्टान्न '" ददानि स्वस्यादिखी कारान्तं पूवैवत्‌

1 1, 0). न्य 6 1. ^). रग 2 A °सप्ररानप्रकरणशात T A cit ®To 2 1. (0. अधेश्छकाल after this 8 ^ तुभ्धमन्त° 4 I, (). qatar 0 A शक्त

9 4 011६8 the bracketed por- 10 I. 0. बारे tion 1} 1. O, मिरमन्न

विशेषान्नदानम ३७५

तथा :- 'देवमुदिश्य विप्राणां यो ददा तीह भोजनम्‌ | देवः प्रीतिमानख कामानिष्टान्‌ प्रयच्छति ॥३६॥। भोजनं भोजनीयमन्नम्‌ श्रचिं तेभ्यो ब्राह्मरभ्योऽचि तमन्नम्‌ अयादि दुभ्यमन्त- Wal दयात्‌ | श्रमुकदेवप्री तय एतद्धोजनं ददानि ख्स्यादिखीकारान्तं Wad |

इति मदाराजाधिराज-निःशष्शङ्कर श्री मद्रक्ञालसेनदेवविरचिते Aza श्नन्नदानावतंः |

~All Pome ate te le ale नि spre

1 I, 0. carafew

~\ ¢ अथ विष्णदृवतभक्ष्यदानावतेः | (१७)

नन्दिपुराणे :- भन्येद्धि विधेभं चये" ब्राह्मणं वेदपारगम्‌ | तस्यामृतप्रवादिरयोः [नयस्तिष्रन्ति सवशः ॥१। aq यजमानो विधाबेदवतेऽचि ताय ब्राह्मणायाचि तं नानाविधं पिष्टकादिभद्यं दयात्‌ श्रद्यामुकसगोतेभ्योऽमुकामुकवेदामुकामुकशाखाध्यायिने | ऽमुक्रदेवशर्मेणे तुभ्यं नन्दि पुराणोक्त-भद्यदानफलग्राप्निकामोऽहमेतदभक्यं ददानि प्रतिग्रहीता खस्तीव्युक्ता सावित्रीं पटित्वा भद्यमिदं विष्णुदेवतमि्युक्ता यथाशाखं कामस्तुतिं पेत्‌ तत श्रय कृतेत- दानप्रतिष्ठा्ः तुभ्यमहं "दक्तिणामेतत्‌ wat द्दानि। प्रतिग्रहोता स्वस्तीवयक्घा भ्यं! स्पृशेत्‌ महाभारते (श्रनु-५७।३५क) :- भद्यान्न-पानीय-रसप्रदाता सवान्‌ समाप्रोति रसान्‌ प्रकामम्‌ WAN मच्याणि पिष्कफलमूलानि एषामन्यतममुपादायाचि ताय ब्राह्मणाय शअ्रयादि तुभ्यमन्तमु्का दद्यात्‌ ° श्रनन्त-सवेरसप्राततिकामोऽहमेतद्‌ wet ददानि स्वस्यादिः स्वीकारान्तं पर्ववत्‌ | विष्ण॒धरमत्तिरे (३।३१५।५ख) :- भयदः स्वग माप्रोति [30 rau पिषटकफलमूलानामन्यतममचि ताय ब्राह्मणाय अयादि तुभ्यमन्तमुक्त। दयात्‌ | स्वग प्राप्िकामोऽहमेतद्‌ aed ददानि स्वस्यादिस्वीकारान्तं gaa

इति महाराजाधिराज-निःशङ्कशङक्र-श्रीमद्ल्वाल्सेनदेवविरचिते श्रीदानसागरे भच््यदानावतः

1 I, 0. षण््ोलयेतयोभक्ताा 4 A omits wea 2 A’ omits the bracketed por- 0 I. 0. omits the bracketed tion portion

3 ^ omits eferata

अथ सोमदेबतल्बणदानावतैः | (१८)

सम्बतंः- गुडमिक्ञुरसश्चौव लवणं व्यज्ञनानि सुरभीणि पानानि द्वायन्तं" gat भवेत na Sa यजमानोऽर्चिताय तब्राह्मणायाचित' लवणं दयात्‌ श्रयामुकसगोताया- मुक्तरेदामुकशाखाध्यायिनेऽपुकेदेवशर्मणो तुभ्यमयन्तबुखग्रा्िकामोऽदमेतन्ञवण ददानि। प्रतिग्रहीता खस्ती्युक्का साविर्ती पटित्वा लवणमिद सोमदेवतमि्युक्का यथाशाखं काम- स्तुति" पठेत्‌ तत श्रय कृतेतदानप्रतिष्रार्थः तुभ्यमहं दक्तिणामेतत्‌ काश्चन ददानि। प्रतिग्रहीता खस्ती्यङ्का लवणं स्पृशेत्‌ श्रादियपुराणे - लवणश्च aaa ana येवे ददन्ति तेषां पुरयकृतां" लोक गवां ala ब्रजन्ति ते ॥२॥ यथाशक्कि लवणमुपादायाचि ताय ब्राह्मणाय श्रचि'त' लवणम्‌ श्रयाद्‌ तुभ्यमन्त- मुक्ता दयात | श्रादिदयपुराणोक्क-लवणदानफल प्रा ्िक्रामो ऽदमेतल्ञवणं ददानि खस्ादि- खीकारान्त' पूववत्‌ विष्णुधमें :- qa प्रदातारस्िलानां सपिंषां तथा तेज खिनोऽभिजायन्ते भो गिनधिरजी विनः ॥३॥ रचि ताय ब्राह्मणाय श्रचितं लवणम्‌ शरयादि तुभ्यमन्तमु्ु TAA | विष्णधर्मा्ग^- लवणदानफलप्राप्तिकामोऽदमेतज्ञवण' ददानि खस्यादिखीकारान्त' qa | विष्णधर्मत्तिरे ( ३।३१४।१३ख ) :- सवोन्‌ कामानवाप्नोति लवणं यः प्रयच्छंति wen ग्रचिताय ब्राह्मणायाचिंतः लवणम्‌ safe तुभ्यमन्तमुङ्का दयात्‌ विष्णु-

I. 0. ठका 2 ^ योशिन० 1. 0. yeaua 4 1.0. वि्युधमो wan

३७८ दानसागर:

धर्मोत्तरोक्ृ-लवणदानफलप्रा्तिकामोऽहमेतङ्ञवणं ददानि खस्यादिखीकारान्त' पूवेवत श्रत काम्योतकषौहेयोतकषेः HIST: , तथा ( ३।३१६।२७ ) :- qaqa’? प्रदानेन धेनुमतस् द्विजातिषु लवस्य धर्मत फलमक्तयमभ्न ते ॥५॥ aig इति सम्बोधनम्‌ वेनुमद्धयो ब्राह्मरोभ्योऽवि तेभ्योऽचि त' लवणं दयात्‌ |

श्रद्यामुकसगोनेभ्योऽमुकामुक्वेदामुकामुकशाखाध्या यिभ्योऽमुकदेवशर्मभ्यो युष्मभ्यमक्तयफल- प्राप्षिकामोऽहमेतक्षवयां ददानि खस्यादिखीकारान्तं पूर्ववत्‌

इति महाराजाधिराज-निःशङशङ्र-श्रीमद्रल्लालसेनदेव विर चिते श्रोदानसागरे लवणदानावतेः |

PAT: “नोन "वि, OD a

1 Aomits ¥a@: 3 A omits wfetat 2 A चदानं

[णी

ewe ae van

1 A आमन

अथ विष्णुदवतधृतदानावतं; |

तत्र धृतदानपकसा | महाभारते ( अनु-६५।०-० ) :- बृहस्पतेभंगवतः पूष्णश्चैव भगस्य | 'श्रशिनोश्वेव ager प्रीतिभवति सर्पिषा ॥१॥ परमं मेषजं ह्येतद्‌ यत्तानामेतदुत्तमम्‌ | रसानामुत्तम" VAL BAA AACA ॥२॥ विष्ण॒धमं :— पृतमभिषु तं सोमो यन्मयाः सर्वदेवताः | धृत प्रयच्छता दत्ता भवन्लयखिलदेवताः ॥३॥ अथ दानम्‌ याज्ञवल्कयः (१।२१०) :- भूदीपाश्वान्नवस्ताम्भस्िलसपिःप्रतिश्रया न्‌ नेवेशिकखणधूर्यान्‌ दत्वा खगं महीयते ॥४॥

श्रत यजमानोऽचि ताय ब्राह्मणाय afaa’ ga’ दयात्‌ वेदामुकशाखाध्यायिनेऽमुकदेवशर्मेणो तुभ्यं सोतक्ष॑खगप्रािकामोऽमेतत्‌ सर्पिद॑दानि [प्रतिग्रहीता खस्तीत्युक्रा सावित्रीं पठित्वा ध्रतमिद विष्णुदेवतमिल्ुक्का यथाशाखं काम- स्ति पठेत्‌ तत श्रय कृतेतहनप्रतिषटार्थ' तुभ्यमहं दक्तिणामिढ' काश्चन" ददानि}, प्रतिग्रहीता Sage धृतं स्टृशेत्‌

विष्णुः :— मधुघरततिलदानेनाऽ-रोग्यम्‌ ॥५॥

(१९)

4

अयामुकसगोवायामुक-

श्रचिताय ब्राह्मणायार्चिःत' gay श्रयादि तुभ्य मन्तसुङ्का दयात्‌ | श्रारोग्य- ्ा्तिकामोऽहमेतदषतं ददानि खस्त्यादिस्वीकारान्तं पूर्ववत्‌

< Aomits the bracketed por- tion

3 I, 0. ¢eratete

१८० दनसागरः

यमः <— तथा धृतप्रदानेन दीघं विन्दति जीवितम्‌ ॥६॥ afaaa amuafa धृतम्‌ safe तुभ्यमन्तमुक्घा दयात्‌ | दीष - जीवितप्रापिकामोऽहमेतदधृत' ददानि? स्वस्त्या दिस्वीकारान्त' पवत्‌ | महाभारते (श्रनु-६५।६) :- फलक्रामो यशस्कामः पुष्टिकामश्च निलयदा धृत दद्यादि जातिभ्य : पुरुषः शुचिरात्मवान्‌ ।५॥ यथेच्छसंघ्यतब्राह्मरोभ्योऽचिंतेभ्योऽचि तानि घृतानि दद्यात्‌। श्रदयामुकामुकः सगोतेभ्योऽमुकासुक्वेदामुकामुकशाखाध्यायिभ्योऽमुकदेवशर्मभ्यो FAY महाभार तोक्कघृतदान- फलप्राप्तिकामोऽहमेतानि घृतानि ददानि। स्वस्यादिष्वीकारान्त' पूवैवत्‌। एतच्च निय देतिपदश्रवणादाग्रह्य देयम्‌ वराहपुराणे (२०६।१८ख-२२) चितगुप्तवाक्ये :— द्धि git’ धृतञ्येव येन दत्तं द्विजातिषु | एष [श्रायातु नः पाश्वे श्रस्मिन्‌ पूजां करोम्यहम्‌“ ॥८॥ नोयतां नीयतां ma [गत्र यतन चालयेत्‌ | गोरसस्य तु पृणौनि भाजनानि सदशः ॥६॥ "तत्र FEA पीत्वा बान्धवेभ्यो विभागशः | ततः प्श्वादयं यातु Aa लोकोऽनस्‌ यकः ॥१०॥ ततेव वसतां" वीरो बहुवषैशतान्ययम्‌ | बहु खुन्दरनारोभिः सेव्यमानो महातपाः श्रमराष्यो भवेत्तत [गोलोके सुसमाहितः!” uaa

A Wt 6 Varaha P. aa 2 A omits दशानि 7 1, 0. and Varaha P. रमतां 8 Variha 1. reads the b, p. 8 Varaha P. wre

as वा यातु मः पाश्च Fee 9 1. (). were

1, O. and Varaha P, wag 10 ४8४780१ P, reads the ४. p. § Corrected from Varaha LV. as गोलोकेषु warfen:

I. 0. and A यातु fawg चाद्ये for the b. p.

Tae alae: , ३८१

afin यथेच्छसंख्यत्राह्मणोभ्योऽचितानि धृतानि श्रथादि तुभ्यमन्तसुङ्का दात्‌ | वराहपुराणोक्क-षृतदानफलप्रा प्तिकामो ऽहमेतानि धृतानि ददानि। खस्यादिखोकारान्तं qa | नन्दिपुराणे :— ये क्तोर sqeafea प्रतं मधु as दधि | ब्राह्मरोभ्यः प्रयत्नेन शुदेभ्यस्तु खसस्कृतम्‌ 11921 सम्प्रदानबहुत्वं दातृरहुत्वपेक्ञया', Gara जन्मवियासंस्कारसम्पन्नेभ्यः, सुसस्कृतमप- नी तकेशकीटादिकं सुरभि च। चक्रवाकरपरय्कस्तु विमानैश्च" हिरण्मये; | यान्ति गन्धर्ववा दितेः सेव्यमाना यमालयम्‌ ॥१३।। afana ब्राह्मणाया्चितमुतकृष्ट घृतम्‌ seals तुभ्यमन्तमुक्का दद्यात्‌ नन्दि पुराणोक्त-धृतदानफलप्रा िकामो ऽहमेतद्‌ पृतं ददानि खस्त्यादि छठीकारान्तं पूर्ववत्‌ | ` विष्णुधरमे :- लवणस्य प्रदातारस्तिलानां “सपिंषान्तथा तेजसिनोऽभिजायन्ते भोगिनधिरजी विनः ॥१४॥। sifa ara ब्राह्मणायाचि तं घृतम्‌ warts तुभ्यमन्तमुङ्का दद्यात्‌ | विष्णुधमेक्कि-सपि- दानिफलप्राप्चिकामोऽ्टमेतत्‌ सपिंददानि। खस्यादिखीकारान्तं पूर्वैवत्‌

इति महाराजाधिराज-निःशङ्कशङ्कर-श्रीमद्ष्नालसेनदेवविरचिते भ्रीदानसागरे धृतदानावतः।

I, 0. टशात्ृबहत्वापेशं 3 A विश्युष्ठराश, though it reads A विमानेस्त विष्थाषमो three lines below 4 A सपिषस्ठथा

1 2

अथ विष्णुदेवतदधिदानावतेः | (२०)

वराहपुराणे (२०६।१८ख-२२) चितगुप्तवाक्ये :- द्धि कीर धृतञ्चेव येन दतत द्विजातिषु

एष [श्रायातु नः पाश्वे श्रस्मिन्‌ ] पूजां प्रयच्छथ ॥१॥ नीयतां नीयतां शीघ्र' [यत्र यत्र चालयेत्‌ |

गोरसल तु Gufs भाजनानि TAT: ॥२॥

` तत दत्वा पीत्वा बान्धवेभ्यो विभागशः | ततः Wes यातु यत्र लोकोऽनसूयकः ॥३॥ aaa वसतां“ वीरोऽ बहुवरषशतान्यपि० | बहुसुन्दरनारीभिः सेव्यमानो महातपाः | aque भवेत्तत [गोलोके सुसमाहितः] ,॥

श्रत यजमानोऽचि तेभ्यो यथेच्छसंख्यतब्राह्मरोभ्योऽचि' तानि दधीनि दयात्‌

श्रयामुकसगोतेभ्योऽमुकामुकवेदामुकामुकशाखाध्यायिभ्योऽमुकदेवशर्मभ्यो युष्मभ्यं. वराह्‌-

पुराणोक्त -दधिदानफलग्रा पतिका मोऽहमेतानि दधीनि ददानि

प्रतिगप्रहीतारः खस्तीत्ुङघा

सावितीं पठित्वा दधीदं विष्णुदेवतमिल्यङ्घा यथाशाखं कामस्तुतिं पठेयुः ततः श्रय oie a कृतं तहनप्रतिष्ठाये युष्मभ्यमहं दक्तिणामिद* काश्चनं ददानि। प्रतिप्रहीतारः FRAUGHT

दयि स्पृशेयुः नन्दिपुराणे -

ये wit प्रयच्छन्ति धृतं मधु ge दपि ब्राह्मणेभ्यः प्रयत्नेन शुदधभ्यस्तु सुसस्कृतम्‌ ॥५॥

(व) —— `) ~~ 0 —_e ~

1 Varaha P, वा arg a: पाश्चमस for the b. p.

Corrected from Varaha 1, 1.0. and A ara खि्ठतु चाद्ये for the b, p.

Varaha P. wa

1. 0. and Varaha P. रमतां

co

bp

Varaha 1). भीरो

lL. O. and Varaha P. ०श्वतृान्यय

Varaha 1. wees समाहितः for the b. p. 1. 0. eferettray

दधिदानावतः ३८३

चक्रवाकमयुङ्घस्तु विमाने हिररमयैः | यान्ति गन्धर्ववादितेः सेव्यमाना यमालयम्‌ cit मम्प्रदानबहुत्वं दातृबहुत्वापेत्तम्‌ श्रचि ताय जन्मविथास्कारसम्पन्नाय प््राह्मशाया- चि तमपनीतकेशकीटादिकं° दधि दयात्‌ भरयामुकसगोताथ मुकवेदामुकशाखाध्यायिनेऽ- सुकदेवशर्मणे तुभ्यं नन्दिपुराणोक्कदधिदानफलप्राप्तिकामोऽदमेतदपि ददानि प्रतिग्रहीता खस्तोत्यक्का सावितीं पटित्वा दधीद विश्णुदेवत मित्युङ्का यथाशाख' कामस्तुतिं पठेत्‌ [तत श्रय कृतेतदानप्रतिष्ठाथै' तुभ्यमहं दच्धिणामिदं काश्चनं ददानि प्रतिग्रहीता खस्तीत्युङ्ा द्धि स्पृशेत्‌ | विष्णुधर्मोत्तरे (३।२०६।६५ख) ]. :- तथा TH: प्रदानेन मङ्गलान्याप्नुते सदा ivi चि ताय ब्रह्मणायाचितं दपि safe तुभ्यमन्तमुक्क 7 दयात्‌ विष्णुधर्मोततराक्न- दधिदानफलब्राप्निकामोऽहमे तदपि ददानि खस्यादिखीकारान्तं पूर्ववत्‌ |

इति महाराजाधिराज-निःशङ्कशङ्कर-ध्रीमद्रक्लालसेनदेव विरचिते श्री दानसागरे दधिदानावतः।

1 A omits arwera 3 A omits the bracketed 2 A omterfectya portion

अथ विष्णदैवतक्षीरदानावतेः | (२१)

वराहपुराणे (२०६।१८-२२) चितगुप्वाक्ये :- दयि dit षृतश्चव येन दत्तं द्विजातिषु | एष [श्रायातु नः पाश्वे श्रस्मिन्‌ |' पूजां प्रयच्छथ ॥१॥ नीयतां नीयतां शीघ्र [यतत यत चालयेत्‌ | Mae तु एणानि भाजनानि सदशः ॥२॥ "तन्न दत्वा पीत्वा बान्धवेभ्यो विभागशः | ततः पश्वादयं यातु यत लोकोऽनसुयकः ॥२॥ aaa वसतां“ वीरोः बहुवषेशतान्ययम्‌ | बहुमुन्दरीनारीभिः सेव्यमानो महातपाः | श्रमराषटयो भवेत्त [गोलोके सखुसमादितः|“ ॥४॥

qa यजभानोऽचितेभ्यो ब्राह्मणेभ्योऽचितानि ज्ञीराणि दथात्‌। श्रयामुक- सगोतेभ्योऽमुकामुक्वेदामुकामुकशाखाध्या यिभ्योऽमुकामुकदेवशर्मभ्यो युष्मभ्यं वराहपुराणोक्त- सोरदानफलप्राप्तिकामोऽहमेतानि क्षीराणि ददानि। प्रतिग्रहीतारः खस्तीन्युक्ता सावित्रा पठित्वा कीरमिदं विष्णदे वतमित्युह्ा यथाशाखं कामस्तुतिं पठेयुः ततः श्रय तेत हानप्रतिष्ठाथं' युष्मभ्यमहं दक्तिणामिदं काश्चनं द्दानि। प्रतिग्रहीतारः खस्तौव्युक्ता क्तीर' स्पृशेयुः | नन्दिपुराणे :— ये स्तीर प्रयच्छन्ति प्रतं मधु गुड द्धि! ब्राह्मणेभ्यः प्रयतनेन शुदधेभ्यस्तु सुसस्कृतम्‌ ॥५॥

ee ay a ene tte = ~क ~

3 Varaha P, यव I. 0. and Varaha 7. रमतां

7

1 Varaha 7. reads the b. p. 88 वा यातु मः UTTAR Corrected from Varaha 7. Varaha P. चौरो

1. 0. arg विरतं ewreaq for Varaha P. reads the b. p, the b, p. a3 गोखोकेष समाश्दितः

to @ OF ^>

सोरदानावतंः ३८५

चक्रवाकप्रयुङ्खश्च विमानेश्च हिररमयैः। यान्ति गन्धर्वेवादितेः सेव्यमाना यमालयम्‌ ॥६। सम्प्रदानबहुत्वं दातृबहुत्वापेच्चया श्रचिंताय जन्मविथ संस्कारशांलिने ब्राह्मणायार्चित- मपनी तकेशकोटादिकं Wit दथात्‌। श्रयामुकुषगोत्रायामुक्वेद्‌ामुङशाखाध्यायिनेऽमुक-

देवशर्मणे तुभ्यं नन्दिपुराणोक्र-क्तारदानफलप्रा्िामोऽहमेतत wht ददानि खस्यादि- सखीकारान्तं Frat

" [विष्णुधर्मोत्तरे (३।३०६।६६क) :- सो रदस्तृप्तिमाप्रोति शवंदुःखे विमुच्यते syn अरचिताय ब्रह्मणायाचितं gq wale वुभ्यमन्तमुङ्का दयात्‌। विष्णुषो्तरोक- खीरदानफलप्राप्तिकमोऽहमेतत्‌ क्षार ददानि। खस्य।दिखोरारान्तं पूर्ववत्‌ |

afa महाराजाधिराज-निःशङशङ्कर-श्रोमद्रन्नालसेनदेव विरचिते श्रो दानक्ागरे स्तोर्दानावतः |

1 A’ omits the bracketed portion

we

अथ सोमदैवतेश्चुरसदानावतेः | (२२)

aad: :-- गुड मिज्तुरसञ्चेव लवणं वयज्ञनानि युरभीशि पानानि द्वान्त" gat भवेत्‌ ॥१। श्रत यजमानोऽर्चिताय ब्राह्मणायार्चिंतं गुडं दयात्‌। श्रयामुकसमगोलायामुकवेदा- मुकशाखाध्यायिनेऽमुकेदेवशर्मणे तुभ्यमलयन्तघुखप्राप्निकामो ऽहमेत' गुडं ददानि (sfa- atin खस्ती्युक्का सावित्रीं पठित्वा गुडोऽयं सोमदेवतमितयुक्का यथाशाख' कामस्तुतिं पठेत्‌ श्रय कृतेतहानप्रतिषएराथं तुभ्यमहं afaurfad काश्चन" ददानि ]“ प्रतिग्रहीता खस्ती- qe गुड स्शशेत्‌ इत्तुरसदानवाक्ये तु गडपदस्थाने इत्तुरसपद निवेशो विशेषः नन्दिपुराणे :— ये ait प्रयच्छन्ति धृतं मधु गुड दधि ब्राह्मणेभ्यः प्रयत्नेन शुदधेभ्यस्तु खुसस्कृतम्‌ ॥२।। चक्रवाक्प्रयङ्कस्तु विमानेध दिररमयेः | यान्ति गन्धर्वैवादितेः सेव्यमाना यमालयम्‌ ॥३॥ श्रचि ताय विय्यातपःसम्पन्नाय ब्राह्मणाय यथाक्कमवितं गुडम्‌ श्रयादि तुभ्यमन्तसुङ्घा quai नन्दिपुराणोक्कगुडदानफलग्राप्तिकामोऽदहमेत' गुड ददानि। खस्यादिखीकारान्तं पूववत्‌ | विष्णुधर्मात्तरे (३।३१४।१४क) :-- सिकतादस्तथा तपः° si ्रप्रोतीति शेषः। [सिकता शकरा |` ° [श्रविंताय argh at waza’

1 A wera 1. 0. प्राप्रोति

2 1. 0. reads the bracketed 7 1. (0). omits the bracketed portion twice portion

3 1, (0. cerceert 9 ater 8 A omits the bracketed por-

4 ^ सिताटस्तथा tion

6 ए. 7). faq. A omits it 9 1. 0. ofa watt

ed

+ iy,

इ्ुरसदानावतंः ३८७

श्रद्यादि garage दयात्‌ तपःप्राप्तिकामोऽहमेत। सिकतां ददानि खस्यादि- खीकारान्तं पूववत्‌ | तथा (३।३१४।१२ख) :- खरडप्रदश्च सोभाग्यम्‌ ॥५॥ प्राप्नोतीति शेषः। ] श्रचिताय ब्राह्मणशायाचितं खरडम्‌ श्रयादि तुभ्यमन्तसुङ््‌ दद्यात्‌ सौभाग्यप्राप्निकामोऽहमेततखर्डं' ददानि खस्यादिखीकारान्तं पूर्ववत्‌ ,

इति महाराजाधिराज-निःशङ्कशङकर-श्रमद्रक्नालसे नदेव विरचिते भ्रीदानसागरे े्ञवदानावतंः

के कदो

1 A बेत' चतां 2 1. 0. श्चदाभावतः

अथ विष्णदैवतपानकदानावतेः | (२३)

लम्बतः :- गडमिद्ुरसश्च लवर व्यज्ञनानि | खुरभीणि पानानि दच्वायन्तं" सुखी भवेत्‌ ॥१॥ पानानि पानकानि। सरभीणि उखगन्जिदिन्यतःयुतानिः। श्रत aaa [share ब्ह्मणाया]-चि तानि atic दयात्‌ श्रथायुकसगोतायायुश्वेदामुक्शाखा- ध्यायिनेऽमुकदेवशमेणेण[तुभ्यमलयन्तसुखप्रात्तिकामोऽ्दमेतानि सुरभीणि पानानि ददानि प्रति- प्रहता खस्तीत्युक्रा सावित्रीं पटित्वा पानानीमानि विष्णुदेवतानि इत्युक्ता यथाशाख काम- स्तुतिं पठत्‌ ततः HE कृतेतदानप्रतिगरर्थ ] तुभ्यमहं दक््िणामिदं काननं ददानि , प्रतिग्रहीता BATH पानकं ETT | महाभारते (्रनु-५५।२०ख) :- श्रन्नपानप्रदानेन तृप्यन्ते कामभोगतः ॥२॥ पान पानकम्‌ श्रचि ताय ब्राह्मणायाचिंतं पानकम्‌ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ | कामभोगतृत्तिप्राप्निकामोऽहमेतत्‌ पानकं ददानि | सखस्त्यादिखीकारान्त' पूर्ववत्‌ विष्णुधर्मोत्तरे (३।३१५।६) :- पानकानि सुगन्धीनि शीतलानि प्रयच्छतः" सर्वकामसमृद्धिः ura seat विचारणा ॥३॥

खगन्धीनि सुगन्धिद्रम्यसयुतानिः श्रचिंताय ब्राह्मणायाचितानि * सुगन्धिशो तलपान-

1 ^ eetag’ 9 A omits af#

< A सुगन्धद्रव्ययुतानि 0 A प्रयव्रतः

A’omits the bracketed por- A सुगश्धिद्रव्यथुलाभि tion 8 I. 0. gurree

4 A omits the bracketed por- tion

पानक्दानावतः ३८१

कानि श्र्ादि तुभ्यमन्तमुङ्घा TNT | अमुककामोऽहमेतानि `सगन्धिशीतलपानकानि ददानि | खस्त्यादिखीकारान्त qa: तथा (।३१५।८ख) :- वारणं लोकमाप्रोति तथा पानप्रदो नरः po afta ब्राह्मणाया्चित' पानकम्‌ safe ठुभ्यमन्तमुङ्का दद्यात्‌ वारुण- लोकप्रापिकामोऽहमेतत्‌ gaa ददानि खस्यादिख्खीश्मरान्त' पूर्ववत्‌

इति मष्टाराजाधिराज-निःशङ्शङ्कर श्रीमद््ालसेनदेवविरचिते श्रीदानसागरे पानकदानावर्तः |

भन भीम को yp -

1 A सुगन्धौनि

अथ वनस्पतिदेवत- 'फट्दानावतैः | (२४)

gad: :- फलमूलानि पानानि शाकानि विविधानि च। | "पानानि दक्वा विप्रेभ्यो मुदा युक्तः सदा भवेत्‌ ˆ श्रत यजमानोऽचि तेभ्यो यथेच्छसंख्यत्राह्मणेभ्योऽचिं तानि विविधानि फलानि दयात्‌ श्रयामुकसगोतेभ्यो ऽमुक्रासुक्वेदामुकासुकशाखाध्याचिभ्योऽमुकामुकेदेवशर्मभ्यो युष्मभ्यं सम्बतेक्किफल्रा्निकरामोऽहमेतानि फलानि ददानि ^ [प्रतिप्रहीतारः खस्ती्युक्ता सावित्रीं पटित्वा फलानि वनस्पतिदेवतानि eget यथाशाखं कामस्तुतिं पठेयुः श्रय कृतैत- casa युष्मभ्यमहं दक्तिणामिदं काश्चन ददानि ] प्रतिग्रहीतारः खस्तीव्यक्घा फलानि ery: | स्कन्दपुराणे :- फलानि यः प्रयच्छेत ब्राह्मणेभ्यः समाहितः | "फलानां तत्र भोगी स्याद्र पेण सुभगश्च ॥२॥। श्रचि'तेभ्यो यथेच्छसं्यत्राह्मणेभ्योऽचि तानि फलानि sane PATTER दद्यात्‌ स्कन्दपुराणोक्कफलदानप्राप्तिकामोऽहमेतानि फलानि ददानि। खस्लादि- सखीकारान्त पूर्ववत्‌ | "ब्रह्मपुराणे - ये फलानि प्रयच्छन्ति पुष्पाशि सुरभीणि च) हंसयुङ्ञेविंमानेस्तु यान्ति धर्मपुर" नराः ॥३॥ wa पुष्पाणि चेति aqea चकारः। पुष्यदानेऽपीदं फलमिलय्थः'। श्रचिताय ब्राह्मणायाचितानि फलानि यथेच्छं दद्यात्‌ श्रद्यामुकसगोवायामुक्वेदासुकशाखा- ध्याथिनेऽमुकदेवशर्मरो तुभ्यं श््रह्मपुराणोक्रफलदानप्रा्तिकामोऽहमेतानि फलानि ददानि, खस्सयादिखीकारान्त' पूववत्‌ |

1 ^+ गपानकटानावतः 4 1. (). omits the bracketed 2 A and 1.0. omit संवतः, portion which is supplied from the 5 ^\सतुभागौ wa स्माद्‌° following explanatory note 6 1. 0. बाश्मपराणे 3 ^ यानानानि ear faa 7 1, 0, फलभित्ादेः

8 1. (). atte

HATHA! ३६१

वराहपुराणे (२०५७।४४ख) :- RA लभते पुत्रम्‌ ven दत्तेरिति शेषः। अर्चिताय ब्राह्मणायाचि तानि फलानि श्रथ्ादि तुभ्यमन्तसुकरा दथात्‌। पुतप्राप्तिकामोऽहमेतानि फलानि ददानि खस्यादिखीकारान्तं Ga महाभारते (श्रनु--५०।२९ख) :- लभते शिवं ्थानं फलपुष्पप्रदो AT: ॥५।।

ग्रत फलपुष्पप्रद' इति कियापेक्तया इतरेतरयोगे दरन्द्रः afar ब्राह्मणायाचि त- मुतङ्कष्टः फलम्‌ श्रयादि तुभ्यमन्तमुङ्का दयात्‌ शिवस्थानप्रा्तिका मोऽहमेतत्‌ फलं ददानि खस्यादिखीकारान्त' पूववत्‌

विष्ण धर्मोत्तरे (२।३१६।२२) :- बाले कीडनकं zea मिष्टमन्न' तथव फलं मनोदरश्चापि श्र्िष्टोमफलं लमेत्‌ ॥६॥

प्रचि ताय वटवेऽचि तान्यभीष्टानि फलानि wane तुभ्यमन्तमुक्घा दयात्‌ श्रभि- म्रोमफलप्राप्तिकामोऽहमेतानि फलानि ददानि खस्स्या दिष्वीकारान्त' पूवेवत्‌

तथा (३।३११।२३) :- द्त्वा पूगफलं विप्राः सफलां विन्दते क्रियाम्‌ ७॥

fan? इति सम्बोधनम्‌ श्रचि ताय ब्राह्मणाय्रा faa’ गुवाकफलम्‌ श्रयादि तुभ्य- मन्तमुक्क। ददात्‌ | विष्णुधर्मोत्तरोक्क-पूगफलदानफलप्रापनिकामोऽहमेतत पूगफलं ददानि स्वस्यादिखीकारान्त' Tea |

तथा (३।३१४८।११क ) :- इत्तमृद्रीकयोदानात्‌ पर' सौभाग्यमाप्र.यात्‌ ॥८।।

मृद्वीका दक्ता। श्र विताय ब्राह्मणायाचितां agama wal तुभ्यमन्तमुङ्घी

दधात्‌ परमसौभाग्यप्राप्तिकामोऽदहमेतां मृद्रीकां ददानि म्बस्त्यारिखीकारान्त

पूर्ववत्‌ |

1 1. 0, omits प्रह 3 Aand I, 0, बिष्णुषमो 2 A andI, 0. fawn

३६२ दानसागर

' [तथा ~ फलानाश्च तथा दानं HUTT महाफलम्‌ Wat ममम कन्ठवटरम्नन्यतिमततिथा aearafiaandat warty ्रयादि दभ्यमन्तमङ्का TAT AKAM ्तिकामोऽदमेतानि फलानि ददानि खस््यादि- लीकारान्तं Taq | |

इति महाराजाधिराज-निःशङकशङर-श्रीमद्ज्ञालसेनदेवविर चिते श्रीदान्ागरे फलदानावर्तः।

1 A omits the bracketed portion

विष्णदेवतमधुदानावर्त ¢ अथ विष्णदेवतमधुदानावतः (२५)

यमः :- गन्धोषधमथाभ्यङ्ग aaa लवणं तथा | यः प्रयच्छति विप्राय सोभाग्यंसतु विन्दति nan

माक्षिकं मधु श्रत यजमानोऽचिताय ब्राह्मणायार्चितं मध दथात्‌। AAT मुकपगोतायामुक्वेदमुक्शाखाध्यायिनेऽमुकदेवशर्मणे तुभ्यं सोभाग्वप्राप्तिकामोऽहमेतन्मास्सिकं ददानि। प्रतिग्रहीता खन्तीवयक्कुः साविर्तों पठित्वा माक्तिकमिदं विष्णुदेवतमि्युह्घा यथा- शाखं कामस्तुतिं पठेत्‌ तत श्रय कृतेतदानप्रतिष्राथं तुभ्यमहं दक्तिणामिद्‌' कालन ददानि प्रतिग्रहीता खस्तोत्यक्घा मधु स्प्रशेत्‌ | विष्णुः :- मधुषततलदानेनारोग्यम्‌ ॥२॥ श्रचितायब्राह्मणायार्चितः मधु a भ्रयादि तुम्यमन्तमुङ्का] दयात्‌ श्रारोग्यपरापति- कामोऽदमेतन्मधु ददानि। सख्स्त्यादिस्ीकारान्तं पूर्ववत्‌ | नन्दिपुराणे :- ये स्तीर प्रयच्छन्ति प्रतं मधं qe दधि। ब्राह्मरोभ्यः TAA शुदधेभ्यस्तु सुसंस्कृतम्‌ 11311 चक्रवाकप्रयक्गस्तु विमानेश्च' हिररमयेः यान्ति गन्धववादितैः सेव्यमाना यमालयम्‌ tv. दातृबहुत्वापेच्वया संप्रदानबहुत्वम्‌ श्रचिताय जन्मसंस्कारविद्याशालिने ब्राह्मणाया- पनोतकेशकोटादिकमचि त' मध्‌ श्रयादि तुभ्यमन्तसुक्ता दयात्‌ नन्दिपुरागोक्क- मधुदानफलप्रापतिकामोऽदहमेतन्मध ददानि स्वस््यादिश्वोकारान्तं [aa | “| विष्णुधर्मोत्तरे (३।३१४।१२ख) :- सवान्‌ कामान्‌ AAT: ।५॥

1 A विमानस्तु < 4 0718 the bracketed por- tion

३६४ दानसागर

प्राप्नोतीति शेषः। श्रचिताय ब्राह्मणाय मधु श्रचितम्‌ अयादि तुभ्यमन्त-

FHI दयात्‌ श्रमुककामोऽहमेतन्मु ददानि कखस््यादिश्वीकारान्तं wats] wa

a : ¢ @ [कराम्योत्‌कपरं देयोत्‌कषः करणीयः]

इति मदाराजाधिराज-निःशङ्कशशक्र-श्रीमद्रल्लालपेनदेवविरचिते भ्रीदानसागरे मधुदानावतंः

[, Eg Se ye OF चककि

1 A काम्बोत्‌कष! ज्ञं योतकषः for the bh, p.

aN अथ विष्णदृवताभ्यङ्गदानावतेः | (२६)

सम्बतेः :- तंलमामलकं यच्न्‌ पादाभ्यङ्गं तथेव lat: सुहृष्रस्तेजखो सुखवांश्वेव जायते ॥१॥

Ha यजमानः पादाय्य्गार्थ da घरतमचितमचिताय ब्राह्मणाय दद्यात्‌ प्रयामुकसगोत्लायामुक्शाखाध्यायिनेऽमुकदेवरशर्मरो तुभ्यं सम्व्तेङ्कपादाभ्यक्गदानफलप्रा्नि- कामोऽहमेतं पादाभ्यन्न ददानि प्रतिग्रहीता स्वस्तीत्युक्ता afaat पटित्वा श्रभ्यङ्गोऽय किष्णु- देवत इत्युक्ता यथाशाखं कामस्तुतिं पठेत्‌ तत श्रय कृतेतदानग्रतिषटा्ः तुभ्य

महं दक्तिणामिदः wad ददानि। प्रतिग्रहीता CNH TATA स्पृशेत्‌ यमः :-

गन्ध।पधमथाभ्यक्तं मास्सिकं लवणं तथा यः प्रयच्छति faa ayaa a g विन्दति nan ग्रभ्यन्गार्थं तेल ia afsaafa ay mama श्रयादि तुयमनतमुक्त] दद्यात्‌ | सोभाग्यप्रापिक्रामोऽहमतदभ्यत्न ददानि स्व््या दिस्वीकारान्तं पूर्वैवत्‌ | "व्रह्मपुराो :-- पादम्यक्र शिरोऽभ्ग्रत्र स्नानपादादक तथा | मरे प्रयच्छन्ति विव्रेभ्यस्ते यान््याश्चरयमालयम्‌ ॥३॥ विप्रेभ्य इति बहुत्वं दातनृबहुत्वापेक्तम्‌ पादाभ्यक्नार्थ' तेनं प्रतं वाचिंतमचिंताय श्रयादि PAAR ददात्‌ | ARMM BTU TART AHA HA HANSTAA *(qranax ददानि। eaeaifzedtarea पववत्‌। शिराऽभ्यक्गदाने व्रह्मपुराणोक्त- शिरोऽभ्यङ्गदानफनलेप्राप्तिकामोश्दमेतं | शिरोऽभ्यक्गमिति विशेषः |

en nee re ~ a tr em ee भकना ~ ee ~ >

1 ILO. aa: 4 [. (). ब्राह्मपृरालाक्रः 2 A अम्घङ्खाधः ga 2) [. (2. omits the bracketed 3 1. O. arwycra portion

३६६ दानसागर

नन्दिपुराणे :- पादाभ्यङ्गन्तु यो दयात्‌ पान्थाय परिखेदिने शुभाभरणैः पादेब॑न्दिभिनियवन्दितः ! WAIN महाभागो AISA दशयोजने ॥४॥ पादाभ्यङ्गं Tenant तेलादि। गरहीतोदपूरापात 3 दडमुखो fears tasers 'पादाभ्यङ्गा्थं' यथेच्छं तेलादिकं सङ्कल्प्य दयात्‌ नन्दपुराशोक्तपादाभ्यङ्गदान- फलग्राप्निकामोऽहमेतं षादाभ्यङ्ग ददानि ततस्तथाभूतत्राह्मणप्राप्तौ TAT | विष्णुधर्मोत्तरे ( ३।३११।१२ख ) :- रोगनाशमवाप्रोति तथाग्यज्गप्रदः सदा ॥५॥ सदेदयनेक्दा ब्राह्मणशायाचि.ताय पादाभ्यङ्गा्थं तेल धतं वाचितम्‌ 3. श्रयादि तुभ्यमन्तमुक्घा ददात्‌ रोगनाशप्राक्निकामोऽदमेतदभ्यङ्गं ददानि स्वस्यादिस्वोकारान्तं पूववत्‌ |

इति महाराजाधिराज-निःशङ्कशङ्कर-श्री मद्रह्लालसेनदेव विरचिते ध्रीदानसागरेऽभ्यङ्गदानावर्तः

1 I. 0. शभातरणेः ; 1. 0, ower I, 0. erarergery’

अथ गन्धवेदेवतगन्धदानावर्तः | (२७)

ब्रह्मपुराणे :- सुगन्धागुरकपू रपुष्पधूपान्‌ ' द्विजोत्तमाः | प्रयच्छन्ति द्विजातिभ्यो waar परमयाध्रिताः ॥१॥ सुगन्धमनेकञुरमिद्रव्ययोगलूपम्‌ द्विजोत्तमा इति सम्बोधनम्‌ द्विजातिभ्य इति “वहुवचन ' दातृ बहूत्वापेत्तम्‌ | ते सुगन्धाः सुवेशाश्च सुप्रभाः कछ्षग्विभूषिताः। यान्ति धर्मपुर यानेवि चितेरभ्यलङ्ुताः ॥२॥ श्रत यजमानोऽर्चिताय ब्राह्मणायार्चित' गन्धम्‌ श्रद्यामुक्सगोवायामुक्वेदामुकशाखा- भ्यायिनेऽमुकरदेवशर्मणे तुभ्य ब्रह्मपुराणोक्कघुगन्धरद्‌ नफल्राप्निकामोऽहमेतत्‌ सुगन्ध' ददानि ्तिप्रहीता सस्तीत्यु्क्‌ा सावित्रीं पटित्वा सगन्धमिद' गन्धर्वेदेवतमिल्यु्घा यथाशाखं कामस्तुति' पेत्‌ तत श्रय कृतेतहानप्रतिष्राथ तुभ्यमद्‌ दक्तिणामिद्‌' asia’ ददानि। प्रतिग्रहीता स्वस्तीत्युक्ता मावितीं पटित्वा सुगन्ध स्प्रशेत्‌। श्रगुरुदाने तु ्ह्मपुराणोक्कागुरुदानफलप्रापिकरामोऽ्हमेतदगुर [कपु रदाने व्रह्मपुराणोक्क|*-कपू रदानफलप्राप्ि- कामोऽहमेतत्‌ कपू रमिति विशेषः माक्रर्डेयपुराणे ( १०।५७क ) :-- शीत जयन्तोन्धनदास्ताप चन्दनदायिनः॥३।। ब्ाह्मणायार्चिताय चन्द्नमर्चिंतम्‌ श्रद्ादि तुभ्यमन्तमुक्त। दयात्‌ तापजयकामा- ऽहमेतचन्दन' ददानि। सखस्यादिस्वाकरारान्तः 744 | महाभारते (श्रनु--५५।३८) :- -स्रग्गन्धधपान्यनुलेपनानि aaa माल्यानि मानवो यः" Tale THA भवेदरोग-'स्तथाभिरूपश्च CARA ॥४॥।

—— —S re जादा we

1 1. 0. omg पृष्यधूमान्‌ 5 A सुगन्ध

2 A atatgartear qagraq 6 1. (). a:

3 <A omits the bracketed por- 7 1. (). owart tion S A चन्द्रलोके

+ Markandeya P. जयन्ति धनहा°

३६८ दानसागर;

सम्प्रदान- [बहुत्व' देय ] "-बहूत्वापेक्तम्‌ त्राह्मणायाचिताय यथेच्छं" चन्दनादि गन्धद्रव्य- मचितम्‌ श्रयादि तुभ्यमन्तमुक्ता दद्यात्‌ महाभारतोक्गन्धदानफलप्राप्तिकामोऽदमेतद्‌ गन्धद्रव्य ददानि। खस्लयादिखोकरारान्त' पूर्ववत्‌ विष्णुधमं :- गन्धमाल्यप्रदानेन तुष्टिभिवति निश्चला ॥५॥

MEU ताय कुद्कमचन्दनागुरुकपू रकस्तूरीजाती-"फलानामन्यतममर्चि तम्‌ यादि तुभ्यमन्तसुक्ता दद्यात्‌ | निश्वलतुष्टिकामोऽहमेत' गन्ध" ददानि खस्तयादिखीकारान्त' qaqa |

विष्णधरमत्तिरे ( ३।३११।१६क) :- नरश्वन्दनदानेन सर्वपापैः प्रमुच्यते ॥६।

ब्रह्मणायाचि ताय यथेष्ट" चन्दनमचितम्‌ श्रयादि तुभ्यमन्तसुक्ता दयात्‌ सर्वै

पापप्रमोचनफलग्रप्षिकरामाऽहमेतचन्दन' ददानि खस्लयादिस्वोकारान्त' पूर्ववत्‌ तथा ( ३।३११।१६ख ) :~ वागुरुदानेन यशसा[ तु विराजते ]* yon

ब्ाह्मणायाचि'तायाचि' तमगुर श्रदयादि तुभ्यमन्तमुक्गा ददात्‌ | विष्णधर्मेत्तरोक्ता-

गुरंदानफलप्राप्निकामोऽदमेतद गुर ददानि | स्वस्यादिस्वीकारान्त' पर्ववत्‌ तथा ( ३।३११।२०क ) :- सोभाग्यकारक' प्रोतः प्रदान कुङ्कुमस्य तु pci]

Magia तायाचितः कुङ्कुमम्‌ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ सौभाग्यप्राप्ति कामोऽटमेतत्‌ Ea ददानि स्वस्त्यादिस्वौकारान्त' पूर्ववत्‌

तथा (३।३११।२०्ख ):- तथा कपू रदानेन सर्वान्‌ कामानवाप्र यात्‌ Wen

ब्राह्मणायाचि ताय कपू रमचितम्‌ श्रयादि तुभ्यमन्तमुक्का दयात्‌ शश्रमुकप्राप्षि-

1 1. (). omits the bracketed 3 AQ fata and V. D. मुवि portion राजत for the b. p. 2 A पफशान्यतम० 4 I, O. असमुककाभो.

गन्धदानावतेः ३६६

कामोऽहमेतत्‌ कपूर" ददानि स्वस््यादिस्वीकारान्त' पूर्ववत्‌ अतल 'काम्योत्क्षाहेयोत्‌- कर्षः कतेव्यः

तथा ( ३।३११।२१क ) :- °मृगद्‌ प॑ प्रदानेन यशसा तु विराजते ॥१०॥ ब्राह्मणायावि तायाचिं तां कस्तूरिकाम्‌ श्रयादि तुभ्यमन्तसु्घा दथात्‌ विष्णुधर्मा तरोक्तमृगदपदानफलप्राप्निकामोऽहमेतं मृगदप॑ ददानि स्वस्टयादिस्वीकारान्त' पूक्वत तथा ( ३।३११।२१ख ) :- द्वा जातीफलं विप्राः सफलां विन्दते क्रियाम्‌ ॥११॥ विप्रा इति सम्बोधनम्‌ ब्राह्मणायाचि ताय जातीफलमचि तम्‌ श्रयादि तुग्यमन्त- मुक्ता यात्‌ विष्णुधमेत्तरोक्कजातीफलदान"-ऊलप्रात्तिकामोऽहमेतजानीफलं ददानि स्वस्यादिस्वीकरारान्त' पूववत्‌ | तथा ( ३।३११।१३ख ) :- छलानीयानि सुगन्धानि' दत्वा सौभाग्यमश्न ते ॥१२॥ mamta ताय सुगन्धानि क्ञानोचितद्रन्याण्यचि तानि श्रयादि तुभ्यमन्तसुक्घा दयात्‌ मौभाग्यप्राप्चिक्रमोऽ्टमेतानि सुगन्धोनि ज्ानीयानि ददानि। सस्सयादिस्नीकारान्तं पूवेचत्‌ |

sla मद्‌।राजाधिराज-निःशङशङर-श्रीमद्रत्नालसेनदेव विर चते

^~ £ श्रीद्‌ानसागरे गन्धदानावतः |

nrg eee ge

1 A काग्योत्‌कषापेशछयवा tuqare 3 A विवर्ति 2 V.D. reads the entire line 4 A न्न्य as मृगजमप्रटाजैन बध्रसा भुवि राजमे 9 ^ and V. DD, मुगन्धौनि

अथ गन्धबेदेवतधुपदानावतेः | (२८)

विष्णुः :- धपप्रदानेनोद गतिर्भवति Wai

amet धृपोपयुक्कद्खरमिद्रम्यदानेनेयर्थः Aa ॒यजमानोऽचिताय ब्राह्मणाय गन्ध- शान्नोक्त-खुगन्थिपूरूपं सगन्धिवतिरूपं यथेच्छं धृपमचितं दधात्‌ श्रयामुक- सगोत्रायामुक्रवेदामुकशाखाध्यायिनेऽमुकदेवशर्मणे तुभ्यम्‌ ae गतिप्रात्तिकामोऽदहमेत' धूपं ददानि। प्रतिप्रहीता aetieget सावितीं पटित्वा धूपोऽयं गन्धवंदेवत इत्युक्ता यथाशाखं कामस्तुतिं पठेत्‌ तत श्रय कृतेतदहानप्रतिषएरार्थ' तुभ्यमहं दक्लिणामेतत्‌ aad ददानि प्रतिग्रहीता खस्तीत्यक्गा धूपं स्छरशेत्‌ "ततस्तेन धुपेन व्राह्मणमुपधपयेत्‌ |

ब्रह्मपुराणे - सुगन्धागुरुकपू रपुष्पधपान्‌ द्विजोत्तमाः प्रयच्छन्ति द्विजातिभ्यो भक्रथा परमयाश्रिताः ॥२॥ ते सुगन्धाः सुवेशाश्च सुप्रभाः खग्विभूषिताः। यान्ति धर्मपुरं यानेविचितेरभ्यलङ्कताः ॥३।।

"द्विजोत्तमा इति सम्बोधनम्‌ ‘[ द्विजातिभ्य इति बहुवचनं दातृबहुत्वापेक्तम्‌ | | प्रचिताय ब्राह्मणायाचितं गन्धशाब्नोक्त धपद्रव्यम्‌ श्रयादि तुभ्ग्रमन्तमुक्का दयात्‌ | ब्रह्मपुराणोक्त-धूृपदानफलप्राप्तिकामोऽहमेतं TT ददानि खस्त्यादिखीकारान्तं पूववत्‌ |

नन्दिपुराणे :— धूपदः सुरभिनिलयम्‌ vi

भ्रचिताय ब्राह्मणाय Trametes धूपद्रन्यमचितम्‌ अयादि तुभ्यमन्तमुक्क दयात्‌ नन्दिपुर। शोक्क-धपदानफलप्राप्तिकामोऽहमेतं धपं ददानि खस््यादिखीकारान्तं पववत

महाभारते ( श्रनु-५५।३८):-

eee 0000 ee 0 0 9 eg ee er ee

1 1, 0. wag 9 Aand I, ©, दिजोत्तम 2 1. 0. weeta yorste atwer- 4 A omits the bracketed por- नय yaq for the whole sen- tion

"tence 5 A omits पूप

धृपदानावतंः ४०१

‡[ कलग धूपगन्धान्यनुल्तेपनानि छगन्धिमाल्यानि मानवो यः | दथादिजेभ्यः भवेदरोगस्तथाभिङ्पश्च नरेन्द्रलोके ॥४॥ | द्विजेभ्य इति बहुवचनं देयबहुत्वापेत्तम्‌। गन्धशाखोक्कधुपद्रव्यमचितमचिताय ब्रह्मणाय श्रययादि PAH दयात्‌ हाभारतोक्कधूपदानफलप्राप्तिकामोऽह- मतान्‌ धपान्‌” ददानि खस्त्यादिखोकारान्तं पूवेवत्‌ * [विष्णुधर्मोत्तरे (३।३११।२२) :- ल्ञानानां सुखरवाश्रानां" धूपानान्न प्रदायकः लोके प्रयारितं प्रियतां भवन्ति सुगन्धिनः ॥६॥ ्मचिताय TTA Ua गन्धशारओोक्कधपद्ग्याणि श्र चितानि रथादि तुभ्य मन्तसुक्घी दयात्‌ लोकाधिपदलयसहितश्चगन्धित्वः-प्राप्िकामोऽहमेतान्‌ पूपान्‌ ददानि। खस्यादि- सखी कारान्तं gat |

इति महाराजाधिराज-निःशषशङ्ुर-श्रीमद्रक्षालसेनदेवविरचिते ध्रीदानसागरे धूपदानावतंः |

enw: कक a =+ ee EE et ee जे

1 A‘readsthe following for 3 1. (0. omits bracketed por-

the bracketed portion: tion wart fea ya Fears चिर 4 A सुख्ववामना वठेत्‌ 5 A eanfaqe

2 Aw yd

अथ गन्धवदेवताुटेपनदानावतेः | (२९)

विष्णुः :- °्रनुलेपनदानात्‌ कीत्तिमान्‌ भवति ॥१॥ श्रत यजमानोऽर्चिताय ब्राह्मशायाचितमनुलेपनंः दयात्‌ 3 श्रयामुकसगोतायामुक- वेदामुकशाखाध्यायिनेऽमुकदेवशर्मणे तुभ्यं कीलिप्रासिकामोऽदमेतदनुलेपनं ददानि प्रति. ्रहीता खश्तीदयुक्ा सावितीं पठित्वा श्रनुलेपनमिदं गन्धर्वदेवतमिव्युक्क यथाशाखं कामस्तुतिं पठेत्‌ तत श्रय कृतेतदानप्रतिष्ठा्थ' तुभ्यमहं दक्तिणामेतत्‌ aad ददानि प्रति. प्रहता खस्तीदयुक्ता श्रवुलेषनं CITT याज्ञवल्कयः (१।२११) - गृहधान्याभयोपानच्छत्रमार्यानुक्लेपनम्‌ | यानं ga प्रियां श्यां दत्व!लयन्तं सुखी भवेत्‌ ॥२॥ ्र्चिताय ब्राह्मणायाचितमनुकेषनम्‌ श्र्ादि तुभ्यमन्तसुक्का दयात्‌ श्रखन्तघ्ठ- पराप्चिकामोऽहमेतदनुलञेपनं ददानि खस्यादिखीकारान्तं पूववत्‌ | महाभारते (श्रनु-५५७।३८) :- +खगधपगन्धान्यनुलेषनानि ज्ञानानि माल्यानि मानवो यः दध्या हिजेभ्यः भवेदरोगस्तथाभिशूपश्च नरेन्दलोके ॥३॥ द्विजेभ्य इति बहुवचनं देयबहुत्वापेक्तम्‌ श्रचिताय ब्राह्मणाय।चितान्यनुलेपनानि भयादि तुभ्यमन्तमुङ्गा दयात्‌ महाभारतोङ्कानुलेपनदानफलप्रा ABM ऽदहमेतान्यनुलेपनानि ददानि। खष्टयादिखीकारान्तं पूववत्‌ “| विष्णुधर्मोत्तरे (रो२११।१४) - ्मनुलेपनद्‌ानेन कूपवानभिजायते | कायामिदि' प्राकाश्यं गतिश्चव तथोत्तमाम्‌ vu

1 A omits विष्णुः 4 A समुगन्धपूपान्यनुलेपनानिं 2 A अनुशेपनटाभेन कोत्तिमान्‌ भवति 6 A omits the bracketed por- feat: tion

3 1, 0. अतुःसमाटि for अनुलेपनं

भरनुलेपनदानावर्तः ४०३

्ात्रोतीति शेषः। we फलभूयस्त्वादुतङृ्टाुलेपनदानम्‌ ] शचि ताय ब्राह्मणाया- चि तमनुलेपनम्‌ अयादि तुम्यमन्तमुक्घा दयात्‌ विष्णुधर्मोत्तरोक्ञाजुलेपनदानफल- पराप्तिकामोऽ्टमेतदनुलेपनं ददानि। खस्य दिखीकारान्तं पूववत्‌

इति महाराजाधिराज-निःशङ्कशङ्र-भ्रीमटरक्षालसेनदेवषिरचिते श्रीदानसागरे ATA:

अथ नानादैवतपुष्पदानावते | (३०)

विष्णुः {eee पुष्परानेन श्रीमान भवतिं ॥१॥ श्रत यजमानोऽर्चिताय व्राह्मणायार्चितानि पुष्पाणि दथात्‌। श्रयामुकसगोताया मुकवेदामुकशाखाध्यायिनेऽमुकदेवशममणे तुभ्यं ` श्रीमच्वप्राप्तिकामोऽहमेतानि पुष्पाणि ददानि रतिग्रहीता खस्तीदयुक्षा सावित्वीं पठिता पुष्पाए्येतानि वनस्पतिदेवतानि इत्युक्ता यथाशालं कामस्तुतिं पठेत्‌ तत श्रय कृतेतहनप्रतिषएठाथं शतुग्यमहं दक्तिणामेतत काश्चन ददानि ्रतिद्रहीता खस्तीत्युक्ता पुष्पाणि" स्पृशेत्‌ | याज्ञवल्क्यः (१।२११) - गृह धान्याभयोपानच्छलमाल्यानुलेपनम्‌ | यान' aa’ प्रियां शय्यां दत्वालयन्तं सुखी भवेत्‌ ॥२॥ विताय ब्रह्मणायाचितानि माल्यानि श्रयादि तुभ्यमन्तसुङ्घा cat | AeA पुसप्रापतिकामोऽहमेतानि माल्यानि ददानि। प्रतिग्रहीता खस्तीत्यङ्का सावितीं पठित्वा माल्यानि विष्णुदेवतानि इत्युक्ता“ यथाशाखं कामस्तुतिं १त्‌ स्वस्यादि +-स्वीकारान्तं पूववत्‌” ब्रह्मपुरे - ये फलानि प्रयच्छरिते पुष्पाणि सुरभीणि zt हंसयुङ्केविंमानेस्तेः यान्ति wage’ नराः ॥३॥ भविंताय ब्राह्मणायाचितानि बुगन्धिपुष्ाणि अयादि तुभ्यमन्तमुह्धा दयात्‌

1 A miaanthe, I, 0. श्रौमल्लाि° 6 A 7९008 the two sentences 2 I, 0. omits gary प्रतिग्रहोता..-पूषवत्‌ as follows 3 I, 0. omits yarfe --सखस्तिसावित्रौपाठास्ते माला. 4 1.0, दयात्‌ between बलयुक्ता गतानि विष्णुष्ेवतानि प्रतिष्रहौतु-

and quTwTa वाक्य कामस्तुव्ाहिखोकारान्त' पृषं. 0 T. 0. omits wearfe दत्‌

7 ^ विमाने

पुष्पदानावतः ०५

ब्ह्मपुराणोक्क-रभि-पुष्पदानफलप्रा िकामोऽहमेतानि सुरभीणि पुष्पाणि ददानि स्वस्त्यादि- स्वीकारान्तं पूर्ववत्‌ | तथा :- सुगन्धागुरकम्‌ रपुष्पधपान्‌ द्विजोत्तमाः , प्रयच्छन्ति द्विजातिभ्यो भक्तथा परमयराधिताः tv द्विजोत्तमा इति सम्बोधनम्‌ ते सुगन्धाः सुवेशा सुप्रभाः घछग्विभूषिताः | यान्ति धर्म- [पुरः यानेविचितेरभ्यलङ्कताः ॥५॥ द्विजातिभ्य इति दातृबहुत्वापेक्त' बहुवचनम्‌ श्र्चिताय ब्राह्मणायाचितानि पुष्पाणि Wale तुभ्यमन्तमुङ्का दयात्‌ ब्रह्म] -पुराणोक्क-षुगन्धादिफल+-पुष्पदानफलप्रा्ति- कामोऽहमेतानि पुष्पाणि ददानि खस्यादिष्वीकारान्तं पूर्वत्‌ ¦ वराहेपुराणे (२०७।५४ख) :— फलेस्तु लभते पुतं पुष्पैः सौभाग्यमेव len ब्रह्मणायाचितायाचि तानि पुष्पाणि ्रयादि तुभ्यमन्तमुक्का दयात्‌ सौभाग्य- प्राप्तिकामोऽदहमेतानि पुष्पाणि ददानि। स्वष्यादिस्वोकारान्तं पूववत्‌ | नन्दिपुराणे :- धूपदः सुरभिनित्यं पुष्पदः सुभगः सदा | “भवते मानवो नित्य दशजन्मान्यसंशयम्‌ ॥५॥ परचिता व्राह्मणायाचितं goa ok श्रयादि तुभ्यमन्तसुङ्घा ददात्‌ नन्दिपुराणोक्न- पुष्पदानफलव्राप्निकामोऽहमेतत्‌ पुष्पं ददानि खस्यादिष्ीकारान्तं पूरवैवत्‌ महाभारते (अ्नु--*५५।२६ख) :- लभते शिवं स्थानं फलपुष्पप्रदो नरः ॥८॥ व्राह्मणायाविंतायाचितानि' पुष्पाणि श्रयादि तुभयमन्तमुक्का दयात्‌ शिवस्थान- पराक्षिकामोऽहमेतानि पुष्पाणि ददानि। खस्यादिश्वीकारान्तं पूर्ववत्‌

are पि tac 2 ee ee ot ee =

1 A atfaguife 4 <A reads the whole line as

2 A omits the bracketed por- भवतिं wTaqay चान्यो EMT ना tion wy;

3 A सुगस्ित्वाटिफशक. 9 A feverra

6 A एताभि for wfwarty

४०६ दानसागर

Ta (अनु-५५,२०) - लगधूपगन्धान्यनुलेपनानि जानानि माल्यानि मानवो यः। , दथादिजेभ्यः भवेदरोगस्त थामिरूपश्च नरेन्द्रलोके ॥६॥ द्विजेभ्य इति बहुवचनं देयबहुत्वापे्म्‌ श्विंतानि माल्यान्यर्चिताय ब्राह्मणाय श्रयादि तुभ्यमन्तसुक्का दद्यात्‌ | महाभारतोक्ष-माल्यदानफलप्राप्निकामोऽहमेतानि [माल्यानि ददानि“ 1. खसिसावित्ीपाठान्तेः माल्यान्येतानि विष्णुदैवतानीति प्रतिप्रहीतृवाकयं

फामस्तुया दि्वीकारान्तं पूर्ववत्‌ विष्णुधर्मोत्तरे :- पुष्पाणाश्च सिते पत्ते दानं लदचमीकर स्मतम्‌ः ॥१०॥ यधेच्छमासशुङ्पक्ते ब्राह्मणायाचिताय पुष्पारयर्चितानि श्रयादि तुभ्यमन्तसु्का TUL! लद्दमीप्राप्िकामोऽहमेतानि पुष्पाणि ददानि खस्यादिस्वीकारान्तं पूर्ववत्‌

इति महाराजाधिराज-निःशङ्कशङ्कर-श्रीमद्रक्लालसेनदेव विरचिते भ्रीदानसागरे पुष्पदानावतः

epee ~~ em eee Ee tre Ae th

1 I. 0. oemnfirere 4 1. O, eyrara 2 Aomits areatfa 0० A wat 3 I. 0. omits the bracketed

portion

अथ बृहस्पतिदेवतवस्लदानावतैः | (३१)

तत वस्ववानप्रासा | विष्णुधर्मोत्तरे (३।३१३।११ल--१२क, १३) - यथा यथा तु AWA भवतीह HET ता | यथा Aq] शुभ्रता तथा -पुख्यफलं महत ॥१॥ स्वेदो वल्नदः Nel यतः सवेत TAL | "पएजामाप्रोति धर्मह्ञास्तदधि तस्मा द्वि शिष्यते ॥२॥ तथा (३।३१३।१४-१५) :- वल्लदः सुचिर ' कालं भुक्ता Vagal दिवि विमानेनाक्वणंन हंसयुक्घेन भास्वता ॥३॥ मानुष्यमासाय भवदलयरोगः शौचान्वितः सीष्ठय [परो विनीतः] जनाभिरामश्च तथा सुवेशः पूज्यश्च लोके विदुषां सदेव ॥४॥ तथा (३।३१३।२) - TACIT सुवेशः स्याद्रपद्रविणसंयुतः | युक्तो लावरय-"सौभाग्यै faders तथा द्विजाः ॥५॥ अथ दानम्‌ | मनुः (५२२३१) - वासोदधन्द्रमालोकयम्‌ | श्रत यजमानोऽर्चिताय व्राह्मणायार्चितं ax दश्वात्‌। श्रद्यामुकसगोलायामुक्वेदा- मुक्शाखाध्यायिनेऽमुकेदेवशर्मणे तुभ्यं चन््रसालोकयप्राप्िक्ामोऽहमेतद्रासो ददानि प्रति- ग्रहीता स्वस्तीत्युक्ता सावितीं पटित्वा "वास इदं दृस्पतिदेवतम्‌ द्युक्षा ATMA काम. स्तुतिं ata) तत aq कृतैतदहानप्रतिष्ठा्थ' तुभ्यमहं दक्सिणामेतत्‌ trad ददानि। प्रतिग्रहीता ae THT "वन्न दशा प्र गृहीत्वा परिदध्यात्‌ |

1 I, 0. urate G A न्सौभाग्यख हिजा तथा 2 1. 0. प्रश्रफल 7 XI. 0. पाठाग्ते

3 1. 0. सवदा 8 I, 0, ard for ata दृ

4 1.0, wate 9 A werent for 7H gare 0० Corrected from श. D. A

०परोपविनौतः, 1. 0. न्परोचिनाचः

Yor 1111114

तम्बतः :-- TATA BAW: स्यात्‌ ॥६॥ बह्मणायानि ताय वन्नमनि'तम्‌ safe Gamage दयात्‌ gaat कामोऽहमेतद्रन्न ददानि स्वस्यादिस्रीकारान्तं पूर्ववत्‌ महाभारते (श्रनु-६८।३२) :- वाससां सम्प्रदानेन स्वदारनिरतो नरः। सुवल्नश्च सुवेशश्च भवत्तीलनुशुश्चमं ॥५॥ शत्र वाससामिति बहुवचनश्रवणाद्‌ यथेच्छं बहूनि वल्लारयचि तानि श्रचिताय ब्राह्मणाय श्रयादि ठभ्यमन्तसुक्त्‌। दयात्‌ महाभारतोक्ग-स्वदारनिरतत्वादिफलक्वासोदानफल- प्रात्तिकामोऽहमेतानि वाससि ददानि सव्या दिस्वीकारान्तं पूववत्‌ | तथा (अ्रनु-२३।६९०) :- वेवादिकानां दरव्याणो प्रेष्याणाशच युधिष्टिर दातारो TWIT aT पुरषाः स्वगगामिनः ॥८॥ ब्ह्मणायाचिताय वल्नतयमर्चितम्‌ श्रयादि तुभ्यमन्तसुक्रा दयात्‌ ean aftr कामोऽहमेतानि वासांसि ददानि। स्वस्यादिष्वोकारान्तं पूर्ववत्‌ स्कन्दपुराणे :- यस्तु AA प्रयच्छेत ब्राह्मणाय महायशाः स॒ लोकं प्राप्य वैराजं aa wa वसेत्‌ Nel ara ara ब्राह्मणायांचि तमुत्ङटवन्नम्‌ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ | स्कन्द्‌ Ue वज्नदानकलप्राप्निकामोऽहमेतद्रघ्न' ददानि प्वघ्या दिस्वीकारान्तं पूर्ववत्‌ ब्रह्मपुराणे : - ये प्रयच्छन्ति वल्नाणि तथेवाभरणानि च। ते यान्यश्वे Taq कुखरंधाप्यलङ्ुताः धर्मराजपुरं freq छन्नैः सौवर्ण॑राजतैः ॥१०॥ भचितं वन्नतयमचिताय ब्राह्मणाय श्रयादि तुभ्यमन्तमुक्कता TALI व्रह्म पुराणोक्ष-वह्नदानकलप्राप्तिकामोऽहमेतानि aarfg ददानि। [श्वस्सयादिस्वीकारान्तं पूववत्‌ |

1 A yuTats ~ A omits the bracketed por- tion

वस्वदानाषतेः ४०६

शिवपुराणे :- यस्तु AH प्रयच्छेत areata ब्राह्मणाय च। सोमलोकमाप्रोति alsa कालमस्तयम्‌ ॥११॥ सम्बीतं emi | ब्रह्मणायाविं ताय यथाशक्ति सम्बोतं' वश्लमचि तम्‌ अथादि PAH दयात्‌ सोमलोकगोचराख्चयकालकीडाप्राप्तिकामोऽहमेतत्‌ सम्बीतः वस्तं ददानि स्वस्यादिष्वीकारान्तं पूर्ववत्‌ | वराहपुराणे (२०५।४६ख) :- वस्त्रप्रदानेन सुकूपता -धनेश्च gaa बता भवन्ति ॥१२॥ बरह्मणायाचिताय वस्तमर्चिंतम्‌ श्रयादि तुभ्यमन्तमुङ्का दद्यात वराहपुराणो- वस्लदानफलप्रा्तिकामोऽदमेतद्रस्वं ददानि। खस्टयादिश्वीकारान्तं पूर्ववत्‌ afaqua :— fgarat योगिनां ये तु शुभवस्वप्रदा ar: | वस्तगन्धयुतः पन्थास्तेषां सजलशी तलाः ॥१३॥ योगिनामध्यात्मविदां शुभवत्तरप्रदाः शोभनवस्त्राणां "दातारः द्विजानां "योगिनामिति बहुवचनं दातृबहुत्वापेक्तम्‌। शोभनं वस्तमचितं ब्राह्मणायाध्यात्मविदेऽचिंताय श्रयादि दुम्यमन्तमुक्का दद्यात्‌ श्रप्निपुराणोक्क-शुभवस्वदानफलप्राप्तिकामोऽहमेतद्रस्लं ददानि | खस्त्यादिखीकारान्तं पूर्ववत्‌ | तथा :- नवं Tea gfaqga ये प्रयच्छन्ति कम्बलम्‌ | शो तादितद्िजेन्द्राय ""तेषाममिः gases: ॥१४॥ शीतादिताय विद्यातपःसम्पन्नायार्चितं कम्बलम्‌ श्रयादि तुभ्यमन्तमुङ्का दथात्‌ | ' ्निपुराणोक्ष-कम्बलदानफलप्राप्तिकामो ऽहमेतं कम्बलं zfs ख््यादिसखवीकारान्तं पूर्ववत्‌

ee We ++ + ~ ee case, ena a; ज) + 3

1 A wey, 1. 0). yea 5 1.0, आप्रयपुराशो ^ एतानि गौत, 1, 0. एतत्‌ सवः 6 ^ feo तत्‌ 7 A प्रशातादः 8 Supplied from Varaha P. 8 I. (0. omits alfanra There 18 a lacuna here in 9 Aand I, 0. wea. both I. 0. and A 10 A नेषापाड्ब्ौतार्ितः 4 Varaha P, wat 11 A and I, O. अप्र यण

४२

ies दनित्राग्रटः mea - /वदिवस्तप्रदानेन ब्रह्मलोक शपते ॥१५॥ | केहिवल्तप्रदानेन कहिश्रदानेनः वस्तप्रदानेिन वेर्थः। Wa फल बाहुल्यादुतङृश्वस्- दानम्‌ ब्रह्मणायाचिंताय वस्तम्चिंतम्‌ अथादि ठुभ्यमन्तसुङ्का दयात ब्रह्मलोक- राप्िकामोऽहमेतद्रस्तं ददानि | खस्यादिखीकारान्तं पूर्ववत्‌ | नरसिंहपुरारे - ्विजेभ्यस्तपंणं कृत्वा दत्तवा वस्ताणि भक्तितः “रवेतन्तु लभते खग ya गत्वा शोचति ॥१६॥ श्रव द्विजेभ्य इति “बहुवचनं फलभुयस्त्वात्‌ भययेच्छबहून्‌ ब्राह्मणान्‌ "चन्दनादिना सन्तप्यं तेभ्यो वस्तारयचितानि दयात्‌ श्रयायुकसगोतेभ्योऽमुकामुक्वेदामुकामुकशाखा- ध्यायिभ्योऽमुकामुकेदेवशर्मभ्यो युष्मभ्यं नरसिंहपुराणोक्कवस्त्रदानफलप्राप्िकामो ऽद -मेतानि वस्ताणि ददानि खस््यादिखीकारान्तं पूर्ववत्‌ | नन्दिपुराणे :— वस्तं "यश्चार्थिने ददात्‌ छतश्चापि यदटच्छया भवेद्धनवान्‌ श्रोमान्‌ बृहस्यतिपुरे वसेत्‌ ॥१५७॥ भअचिंताय ब्राह्मणाया्चितं वस्त्रम्‌ श्रयादि तुभ्यमन्तमुक्का दयात्‌ ` १[नन्दिपुराणोक्त- वस्तदानफलप्राप्षिकामोऽहमेतद्रस्तं ददानि खस्यादिखीकारान्तं पूर्वत्‌ | विष्णुधर्मोत्तरे (३।३१३।८क) :- दश्वा कार्पासिकं वस्तं खग लोके महीयते ॥१८॥ ब्ाह्मणायाचि' तायाचि तं वस्तम्‌ भ्रयादि तुभ्यमन्तमु क्रा दयात्‌ ] भोत्कषखरगं- ्ा्तिकामोऽहमेतत्‌ कापासिकं वत्तं ददानि खस्त्यादिखीकारान्तं पूर्ववत्‌ तथा (३।३१३।४ख) :- दच्वा सरोम तदपि फलं दशगुणं लमेत्‌ ॥१६॥

—— note ie we =

1 1. Q. omits the bracketed 6 1. 0. omits it portion A काष्नाहिना 2 A omits प्रहाभेनं 8 A omits ®arfa 3 A इभैतवथं' wiz 9 A धाभ 4 1.0, syreny waapreaty 10 A omits the bracketed 701 5 1. 0. omits ww tion

वस्वदानावतैः $99

सरोम॒कूलपरीमिति यावत्‌ तदपि कापासिकमिव्यर्थः। ब्राह्मणायाचिं तायाचिं तां gare sais Garage दथात्‌ विष्णुधर्मोत्तरोक्क- सरोमवस्वदानफलप्राधि- कामोऽहमेतत्‌ सरोमवस्वं दद।नि। खस्त्यादिखीकारान्तं पूववत्‌ | तथा (३।३१३।५क) :- | श्राविकं वसन TAT ` ृगुलोकमवाप्नुयात्‌ ॥२०॥ श्माविकं मेषलोमभवम्‌ ब्राह्मणायाचि' ताय मेषलोमभवं "वस्त्रमचि तम्‌ भयादि तुभ्यमन्तमुक्ता TUL श्रगुलोकमरापतिकामो ऽहमेतदा विकं वसनं ददानि खस्स्यादिखीकारान्तं पूववत्‌ | तथा वस्तप्रकरणो (२।३१३।५ख) :- छाग gear चाङ्गिरसं ॥२१॥ लोकमाप्नुयादिलयनु-षज्यते। ब्राह्मणाय “अर्चिताय छागरोमसम्भवं षस्लमचि'तम्‌ mae तुभ्यमन्तमुक्का ददात्‌ श्रा ्गिरसलोकप्राप्तिकामोऽहमेतच्क्ागवस्ल ददानि | खस्य दिखीकारान्तं पएरवैवत्‌ | तथा (१।३१३।५ख) :-

सौम दत्त्वा बृहस्पतेः ॥२२॥ लोकमाप्नुया दियनुषज्यते। dad gard वस्तं शज्ुमाजनितवस्लम्‌ ब्राह्मशाया- चि ताय त्तौममचि'तम्‌ safe तुभ्यमन्तमुक्का दद्यात्‌ बृहस्पतिलोकप्राप्तिकामोऽह- मेतत्‌ dla वस्तं ददानि। खष्लयादिस्वीकारान्तं पू्वैवत्‌ | तथा (३।३१३।६क) :- वसूनां लोकमाप्रोति कुशकीषेयवाससी ॥२३॥ दत्ेयनुषज्यते। कौषेयं कोषकारतन्तुभवम्‌। 'कुशवस्त' प्रसिद्धम्‌ कौषेय- वस्तमचि तं ब्राह्मणायाचि ताय wae तुभ्यमन्तमुक्ता दयात्‌ | वशुलोकप्रा्िकामोऽह-

1 1. (). aod ए. 7. wget शोक. 5 1. (). ewes माप्मुयान्‌ G A समालनोतवख्र, 1. 0. war 2 A omits स्ख भवति

3 A omega 7 +A Auaemfaw 1. O, gave 4 T. O. omits wfeara प्रिद

=

४१९ GTI A: daa पवा ददानि। तत्वारिल्षीकरान्त aq ऊशकत्वदामे Cae $शवत्त- करिति Frere

तथा कत्तप्रकरणे (२।३१२।९ख) :- कर मिजश्च तथा दत्वा सोमलोके महीयते ॥२५॥ कृमिजं शद्रीयसूतभवम्‌ ब्रह्मणायाचि ताय कृमिजं वस्तमचि'तम्‌ श्रयादि तुभ्य- मन्तमुक्ता दयात्‌ सोत्करष--सोमलोकप्राप्निकामोऽहमेतत्‌ कमिजं seat ददानि खस्यादि खीकारान्त पूववत्‌ | तथा (३।३१३।७क) :- अभनिष्टोममवाप्रोति दत्त्वैव मृगलोमिकम्‌ ॥२५॥ | मृगलोमनिमिंतं वस्तमचि ताय ब्राह्मणाय श्रदयादि तुभ्यमन्तसुक्ना दयात्‌ श्रनि शेमफलप्रात्तिकामोऽहमेतन्मृगलोमिक वस्तं ददानि खस्यादिखीकारान्नं पर्ववत्‌ तथा (३।३१३।७ख) :- दत्वा THAT वासो वसूनां लोकमाप्नुयात्‌ ॥२६॥ वल्कलभवं वासोऽचि तमचि ताय ब्राह्मणाय श्रयादि तुभ्यमन्तस॒ङ्क7 दयात्‌ वलोक्रा्तिकामोऽहमेतद्रल्कलज वासो" ददानि खस्त्यादिखीकारान्तं पूर्ववत्‌ | ` [ तथा वस्वप्रकरणे (३।३१३।१०क) :- कुख॒म्भरक्र' दस्वा तु सौभाग्यं महदाप्नुयात्‌ ॥२५॥ ब्ाह्मणायाचि ताय सिन्दूरिकावस्तमचि तम्‌ श्रयादि तुभ्यमन्तसुक्ता दयात्‌ महासौभाग्यप्राततिकामोऽहमेतत्‌ कुम्भरक्त' वस्तं ददानि खस््यादिखीकारान्तं पूववत्‌ | तथा (३।३१३।१०स) :-

दानात्‌ कुमर क्तस्य लावरयं "HEATH यात्‌ Noh

1 A omits कोषय, I. 0. कफोषय- 0 A omits the bracketed por- arate tion

2 1, 0. vette 6 1. 0. दिनात्‌

3 <A’ omits aa 7 1. 0. aeete

4 Al एतत्‌ grease

वस्लदानावतः ४१३

श्रचि ताय ब्राह्मणायाचितः BETTE अयादि GIR! दात्‌ महालावरायश्राप्िकामोऽहमेतत्‌ HEAT ददानि शस्त्यादिखीकारान्त' पूर्ववत्‌ | तथा (३।३१३।११क) :- रङ्गरन्येरनीलेश्च TH दत्वा GAT भवेत्‌ Rew At: कुषुम्भकुङ्कमेतरेरियथंः भ्रनोलैनीलोरङ्ग' fata: | यथा प्रसिद्धशेफालिकादि- रक्तं॒वक्तमचि तमचि ताय ब्राह्मणाय warfe garage दयात्‌ खसप्राप्ति- कामोऽहमेतदमुक'-दग्यरक्तं ata ददानि खस््यादिखीकारान्त' Gane |

इति महाराजाधिराज-निःशङ्कशङ्कर-ध्रीमद्ह्लालसेनदेवविरचिते श्रीद।नसागरे वस्तदानावतेः |

1 7. 0), र्तत्‌क्ष०

तफ (णपयलोप्रीद्ानतः 3?)

श्रादित्यपएराणे - समज" वापि कापास पटरमुतमथापि वा qe यज्ञोपवीतं थोन तं हि सन्ति waar: ॥१॥ dias’ gana’ कार्पासं कापोसभव' "पट्टसूत्रं पटसू्मयम्‌ अत यजमानो ब्राह्मणा- याचि ताय उक्कयन्लोपवी तानामन्यतम' यज्ञोपवीतमचिं a दद्यात्‌ श्रयामुकसमोत्रायामुक- वेदामुकशाखाध्यायिनेऽमुकदेवशर्मणे तुभ्यमादिलयपुराणोक्त-यज्नोपवी तदानफलप्राप्तिकामोऽहमेत- दमुकयद्ोपवीत ददानि प्रतिग्रहीता Bete afadt पठित्वा यज्ञोपवी तमिद" विष्णु- देवतमि्युक्घा यथाशाखं काम्तुति' पठेत्‌! तत श्रय ॒कृतैतहानप्रतिष्टाथं तुभ्यमहं. दक्तिणामिद' aaa ददानि। प्रतिग्रहीता खस्तीत्युक्ला सावी पठित्वा यज्ञोपवीत CIN नन्दिपुराणे - यज्ञोपवोत|-दानेन सुरेभ्यो ब्राह्मणाय वा भवेद्विपरशतुवंदः शुद्धधोनोत संशयः ॥२॥ बरह्मणायाचि ताय यज्ञोपवीतमचिं तम्‌ श्रयादि तुभ्यमन्तमु्घा दयात्‌ नन्द पुराणोक्कयह्लोपवोतदानफलप्राप्तिकामोऽहमेतद यज्ञोपवीत ददानि खस्यादिखोकारान्तः पूर्ववत्‌ | विष्णुधर्मा्तरे -

यज्ञोपवी तदानेन वस्तदानफलं लभेत्‌ [131 ब्रह्मणायाचि ताय anata ay श्रयादि तुभ्यमन्तसुक्का दथात्‌ वस्तदान- फल्रात्तिकामोऽहमेतद यज्ञोपवीतं ददानि | खस्त्यादिखीकारान्तं पूववत्‌ |

इति महाराजाधिराज-निःशङ्कशङ्कर-श्री मद्रज्ञालसेनदेवविर चिते ्रीदानसागरे ARTA ATT:

1 7 et _ ~~~ —— क~ - ~न

1- I, O. omits it 2 <A omits the bracketed por- : tion

अथाभिदेवतसुवणेदानावतैः | (३२)

ततत ‘gaye बृहस्पतिः :- “TEUTH पुरयफलं भवेन्मूर्यानुसारतः तस्मात्‌ सर्वप्रदानानां हिरण्य-मधिक' भवेत्‌ gt यथा सान्तानिकादीनां हेम्ना सम्पद्यते क्रियाः | “a तथा गृहृदानेन हिरण्यमधिक ततः ॥२॥ Satie प्रथितं सुवणं ya ष्णवी सूर्यञताश्च गावः तेषामनन्तः HAT वीत यः काश्चन गान्न ARIA दथात्‌ wy 'दानबदस्पतिः - सुवणं दान गोदान" भूमिदानश्च वासव | "एतत्‌ प्रयच्छमानो fe सर्वपापैः प्रमुच्यते ॥४॥ सम्बतेः :- सवेषामेव दाननामेकजन्मानुग'” फलम्‌ | हाटकक्तितिगौरीणां सप्तजन्मानुग' फलम्‌ WLU महाभारते (श्रनु-८४।२५ख-र२८्क) :— दशपूवान्‌ दश "परांस्तथा सन्तारयन्ति ते। वणा ये ` १[प्रयच्छन्तीत्येवं मां " 'पितरोऽत्रवन्‌ ] ॥६॥ तथा :- [एथिवीनाश्च दस्वेह|'° यश्चान्यद्पि किन ' विशिष्यते वशस्य दान" परमक" विभो ivi

Sa re, 7 1

1 1. 0. qraerrete: 8 1. 0). गजनग्भावुजं

2 1. 0. weties 9 1. O, °चान्यां°

3 I, 0. owfiqwera: 10 A wawfa दत्वैव पितरो भ्रवं 4 I, 0. तचा for the b. p. * 5 1.0, ania 11 I.O0. वितिरे

6 A era हद्त्पतिः 12 ^ पृथिवीं गाश्च मुवशंरूुष for the 7 7. 0. रतवं ° 7. p.

18 I. 0, fatteag

४१६

Qo fF < £= =

दानसागर;

gat पावनश्चौव सुवण ममरयुते |

्रयच्छदिजमुख्येभ्यः पावन ' छे तदुत्तमम्‌ ॥८॥

सुवरमिव *aatg दक्षिणा प्रशस्यते |

सुवणं ये प्रयच्छन्ति *सवंदास्ते “भवन्त्युत Wel

Sofie देवताः Ta: BUA “तदात्मकम्‌

तस्मात्‌ सुवं" ददता दत्ताः स्युः सर्वदेवताः ॥१०॥

aaa कामान्‌ प्रयच्छन्ति [8 प्रयच्छन्ति काश्चनम्‌ |

इत्येवं भगवानलिः] पितामहस्‌ तोऽत्रवत्‌ 11991 "नन्दिपुरागे :-

तस्मात्‌ सवीत्मना पाते दयात्‌ कनक्दक्तिणाम्‌° |

NTA पातयेदत्त' सुवणं नरकाणंते

दानार्थमेव [तत्‌ खष्टम्‌ sage | ' ` सवेसाधक्म्‌ ॥१२॥ विष्णुधमे :-

सुवणं मे प्रयच्छन्ति नराः शुद्धेन चेतसा

देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम्‌ १३॥

अथ सुवणेदानपरिभिषा |

विष्णुधर्मोत्तरे (३।३१०।११) :- सङृत्‌कृष्णलदानेन खगं वषं ' ' सखी भवेत्‌ तथा पश्चवषणि स्वगे [दत्वैव माषकम्‌ ]'> ॥१४॥

^ अशथ पावकरूथेव 8 Raghu reads the first two A ate lines as from faayytre in A सवतास्ती 8. T. (pp. 346-7) and M. T, A भवल्युत, 1. O, भवग्ह्युति (7. 796) 1. 0. अरपरिभिटेवताः 9 Raghu in M, 7. and 3.4. 1.0. warars नकसुत्तमम्‌ A omits the bracketed por- 10 I. 0. sqee’ ततूमवं' for the tion b. p.

11 ^ कष

12 ^ दस्तव साधकं for the ए. p.

AUST AA: ४१७

"नन्दिपुराणे :— [प्रमाद द्रस्तु" “ane” तावन्मात्रं नियोजयेत्‌ WAI स्तेययुक्कः खाद्धम्न्यदस्ते विनाशिनि ॥१५॥ aga ब्राह्मणायोत्‌खष्रः ब्राह्मणसादकृतः यदि चौरादिना हियते, तदा तावदेव पुनशृतसज्य देयमिदयर्थः |

अथानियतसुवणेदानम्‌ |

दानवेद सर्वकामिकम्‌ तथा यमः :-

| STAT: सवेमाप्रोति 191 aa यत्‌ fafa कामयते तदा तत्‌ प्राप्रोतीयर्थः। तथा षोडशवाजिके बहुविधानि घुवणेदानानि श्रयन्ते कालिकापुराणेऽपि घटिताघटितसुवरणेदानानि प्रतिपादितानि तथा सुवणमिलयनुग्र्तौ कालिकापुराणे :—

पूतमेतत्‌ पर' faa’ सुराः कायेषु नियशः धारयन्ति यतः aa waar’ x > ॥२॥ Ra: पापानि सवशि पातेभ्यो विधिपूर्वकम्‌ aa पुनाति काले देशे हरसच्निधौ ॥३।। श्रयतां येन रामेण विधिना प्राक्‌ तपोधन प्रदत्त काचन" Tax > महात्मना Wel सवं हेममयं यज्ञमिष्टा विप्राः प्रतपिताः हेमेराभरणेः पूज्य दत्त' पलशत' तथा ॥५॥ भूय एव तुलान्तेन समारोप्य प्रयन्नतः | हेम द्वितीये पावे तु द्विजातिभ्यो ददो खयम्‌ ei

~ eee ~ [म ~ == =~ =e

1 Raghu faqyea ins. 4. 4 1,0), faarfafa (pp. 346-7) and fagytTa4 in 9 Supphed from Raghu M. T. (p. 796) who quotes the whole sen- 9 Raghuin M, T.(p. 796 ) tence, I. O, 07118 it. and S. 1. (p. ७4१4, waTzay 3 LO.7 ae

ba

४१८ दानसागर

भूयोऽपि तन्मयान्येव qa qarfg तेन च। खभावादिषरु तीर्थेषु ब्राह्मणेभ्यो ददो तदा ॥५॥ गवां चन्दसुवणौनां विप्र' कृत्वा एथक्‌ पृथक सहश्च aaa सवत्सानां खरूपिराम्‌ ॥८॥ रज्ज्वा कम्बलमाक्रम्य पलान्येक्रादशेव तु एकस्य तु प्रथकत्वेन TT हेम तु तेन वे ॥६॥ कारयित्वा सपद्मानि जातशूपमयानि saat तीर्थलिङ्गानां मुदि कृत्वानि (2) तेन वे ॥१०॥ जातकूपमयानि सुवारूपमयानि | तन्मय्ाभरणैः अरक्तशतशोऽथ ATA: सम्पूज्य तप्ता विप्रा भूयस्तेनेव मानद ॥१)॥ qxaq पताकाश्च मालाध्रेव विशेषतः रुद्रादीनां नियुक्ताश्च कारयित्वा गृहे गृहे ॥१२॥ उपवीत ufsa मेखला पादुके तथा | लेखनीं मसीपावश्च दत्त' विप्रेषु तेन वे ॥१३॥ WANE ` कृतन्नमासन धाम तन्मयम्‌ द्विजेभ्यश्व॑व दत्तानि कारयित्वा सदशः ।॥१४॥ भानसोपस्कर' रसव्रव्युपयोगि दव्यम्‌ | प्रहाणां देवतानाच कृत्वा स्पाणि भूयसः न्यस्तानि व्रिधिवत्‌ पूज्य fara a मन्द्रि ॥१५॥ का्षनों रोदसी दष्टा नमोपरिग्दखस्तिकाम्‌ | पुरयोषपिवर्यु at ददौ विप्रेभ्य एव सः ॥१६॥ एवमायैरनेकैश्च THAT कृतः पुरा पापापनुत्तये दत्त पातमासाय भूयसः ॥१७॥

AT यजमान; पुरखयसमये पुरयदेशे मदेश्वरसन्निधो वा व्राह्मणः विद्यातपःसम्पन्न- मभ्यच्य तस्मे यथंटपरिमाणं सुवण॑मचि तं दयात्‌ श्रय श्रीमन्महेश्ररसत्निधौ श्रमुकगोता- यामुक्वेदामुकशाखाध्यायिनेऽमुकदेवशर्मणे तुग्यममुकफलप्राप्निकामोऽदमेतत्‌ सुवणं ददानि) प्रतिग्रहीता खस्तीतुक्घा gam wie षटितदाने तु श्रमुकफलप्राप्तिकामोऽमुकषपमिद सुवणं ददानीति वाक्ये विशेषः। aa यदाकार' gag दीयते तदाकारस्य या देवता सा

सुवणं दानावतैः ४१६९

परिभाषायामेव ज्ञातव्या यथा सोवर्णवारिपाले वणो देवता शवणंपादुकायामुत्ता- नाद्गिरो देवता। सुवर्णच्चते प्रजापतिदेवता एवमन्यदप्युहनीयम्‌ |` प्रतिमाश्व प्रतिष्टाप्य [ द्विजवेशमस॒ स्थाप्याः; नन्दिपुराणे :- [कृष्णलाः पञ्चमाषास्तु मैः षोडशभिः स्मरठम्‌ |. सुवणमेकं ‘ACA खगलोकमवाप्र यात्‌ ॥१८॥। यथोक्कपरिमाण' सुवणमचि तमचि ताय aaa wate तुभ्यमन्तमुक्का दद्यात्‌ | an प्राप्तिकामोऽहमेतत्‌ युवणं ददानि। खक्यादिखोकारान्तः Tat | स्कन्दपुराणे :- ब्राह्मणस्य विशुद्धस्य सुवणं यः प्रयच्छति सुवणानां शतं तेन za’ भवति निश्वयः gan सुव परत्तिकमानेन Megara: सुवणौनां wa’ दत्तमिति ° |सुवणंशतद्‌ान- फल aided: 1 जन्मसस्कारादिशद्धायाचिंताय ब्राह्मणाय यथोक्तं सुवणमचिं तम्‌ safe तुभ्यमन्तमुक्का दयात्‌ | सुवर्णं शतदानफलप्राप्तिकामोऽदमेतत्‌ सुवणं ददानि सखस्यादिखीकारान्तः पूर्ववत्‌ तथाः-- aq यः प्रयच्छतत दरिद्राय द्विजातये दशानामश्नरमेधानां "फलः प्राप्राति मानवः ॥२०॥ दरिद्र" व्राह्मणामभ्यच्यं तस्मे ययेच्छुपरिमाणमचि'त' खवणेम्‌ श्रयादि तुभ्यमन्तमुङ्का दयात्‌ श्रश्रमेध-'दशफलघ्राप्तिकामोऽदमेतत्‌ aan ददानि। वस्ादिखीकरारान्तः पूयवत्‌ EAGT :- भिरिरयगोप्रदानेन fate sia qa ॥२१॥

> अनन ————e = + eee eee ———— a.

1 A reads प्रसाद्‌ इति वाक्राविग्रैषः tt 1 ^ यद्रानात्‌ हाता स्वगमवाप्नुयात्‌ देवताविषारिति। only for the 5 1.0. omita the bracketed bracketed portion portion

9 A संखाप्या fenamg for the ; A प्राप्नोतीति for we’ प्राप्रोति 0. p. 7 A omits 20

3 A omits the bracketed por- 8 1,0. qe

tion

BRO दानक्तागरः

"निरहङ्कारः खर्गविशेषः | (aa फलोतकषद्रहुवणेदानम्‌ श्रविताय ब्राह्मणाया- चितं यथेच्छबहुपरिमाणं 'दहिररयम्‌ श्रयादि तुभ्यमन्तसुक्ता TAT! निरहङर- ्ात्निक्ामोऽदहमेतद्धिररयं ददानि खस्यादिखीकारान्ते gat. |.

ब्रह्मपुराणे :- सुवणं राजतं वापि विद्र मं मोक्तिकं तथा ये प्रयच्छन्तिते यान्ति विमानेः कनकोज्ज्वलैः URW ब्राह्मणाया्चिं ताय यथेष्टपरिमाणमविं तं सुवणम्‌ श्रयादि तुम्यमन्तमुक्घा दयात्‌ | ब्रह्मपुर णोक्क-वशंदानफलप्रा ्तिकामोऽदमेतत्‌ BIT ददानि खस्त्यादिखीकारान्तं पूववत्‌ | शिवपुराणे मदेश्वर-"्पुरकथनानुव्रत्तो :- गोसदखप्रदातारो भूमिदातार एव ये सुवणेप्रदातारस्तथा सर्वप्रियम्बदाः ॥२२॥ ^ते aa गत्वा हृशस्तु निवसर्ति यथासुखम्‌ कल्पायुतसहाणां सदक्नाणि चतुदंश ॥२४॥ विचरित्वा पुरवर पुनः प्राप्य महीतलम्‌ | जायन्ते प्रवेष BAI IAAT: ॥२५॥

खुवणंमर्चिं तमचि' ताय ब्राह्मणाय श्रयादि तुभ्यमन्तमुक्ता दयात्‌ रशिवपुराणोक्त- महेश्वर पुरगमनादिकफल"-प्राप्तिकामोऽदमेतत्‌ सुवण ददानि खस्ट्यादिखीकारान्तं पूरवैवत्‌ फलबाहुल्यादे यद्रव्यबाहुल्य सेयम्‌

तथा :- Sayer? यो care ब्राह्मणेषु विशेषतः हूपवान्‌ `°शीलसम्पन्नो ` ` विदाभागी भवेश्नरः ॥२६॥

ब्राह्मणेभ्योऽचि तेभ्यो ययेष्टपरिमाण' सुवण॑मचि तं दयात्‌ श्रयामुकामुक-

सगोतेभ्योऽमुकामुक्वेदामुकामुकशाखाध्यायिभ्योऽमुकामुक्देवशर्मभ्यो युष्मभ्यं शूप गशीलविया-

L 1, 0, fatqare mee 7 ^ getea

2 A omita the line अत्र...दानम्‌ S 1. 0. adda सुश्णरामफल here 3 1.0, gaara 0) A omits लान 4 I. 0, reads the bracketed 10 A णोत portion twice 11 A विद्याभोगौ 5 A omits yt 12 A omtae

6 {. 0. षं

¢ सुवण दानावतः ४२१

प्राप्तिकामोऽदमेतत्‌ aay ददानि खस्त्यादिखीकारान्तं daa दस्तिणावाक्ये तु सम्प्र दानबहूत्वं विशेषः | वराहपुराणे (२०७।२६) यम-ग्रहानुग्रतो :- तिलान्‌ ma हिरण्यच्च प्रथिवीमपिः शाश्वतीम्‌ ब्रह्मरोभ्यः प्रयच्छन्ति गच्छुन्तिन संशयः ॥२५॥ wage गच्छन्तीयर्थः। ब्राह्मणेभ्य इति बहुवचनं दतृबहुत्वापेत्तम्‌ ब्राह्मणाया- ` चि ताय यथेश्परिमाण' सुवणंमचि तम्‌ श्रयादि तुभ्यमन्तमुक्घा दयात्‌ | यम- गृहा- सप णकामोऽहमेतत्‌ सुवणं ददानि खस्टादिखी कारान्तं पूर्वत्‌ श्रादियपुराणे :-

सुवण ये प्रयच्छरनित यथाशक्गया संशयः न्मप्रभृेति यत्‌ पापं "मातृक पतृक तथा ॥२८॥। "सुवणद्‌ानाहारिद्रथ' पश्यन्ति कदाचन मणिमुक्ताप्रवालेन वेदृरर्यण॒ खलङ् तः ॥२६॥ गन्धवें ्वाप्सरोभिश्च स्तूयमानः समन्ततः nega रदलोन्तु विष्णुलोकं तथेव ॥३०॥ ब्ाह्मणायाचि ताय सुवणंमचितम्‌ wate तुभ्यमन्तमुक्का दद्यात्‌। श्रादिय- पुराणोक्क-जन्मग्रभृत्युपाजित-पापामावादिफलक-सुवणं द।नफलग्राप्षिकामोऽहमेतत सुवणं ददानि स्वस्यादिखीकारान्तं gat) फलवाहुल्याद्विभवानुषटप॑" बहुसुवणं देयं तु वित्तशान्य कायम्‌ तथा सुवणं दानानुव्त्ता : -- यहे वमच॑यत्तेन यस्य चव प्रयच्छरुति तस्य लोके निवसति नियघ्रव ददाति a: san नियन्तु यजते यज्ञ॒ > > कद्राचन। gaia: परिव्रतः श्रीयुक्रो जायते नरः ॥३२॥

1 A न्एुरा० 4 A was पेतं War 2 Varaiha P. yfattarfy Vo. 0, सुवणद्‌ाता erficey’ 3 1. (). emerqrre. G A ow! fae) sae

४२२ | दानसागर:

्राह्मणायाचिःताय इुवशंमविष्तम्‌ श्रयादि तुम्यमन्तसुक्का दयात्‌ Aiea पुराणोक्रषवणंदानफलप्रात्तिकामोऽदमेतत्‌ मवण द्दानि। खस्यादिसखीकारान्तं पूर्ववत श्रत नियमितिपदध्रवणाद्‌ यथेच्छमाठृत्तदानम्‌ नरसिंहपुराणे :- [ स॒ वर्णदायी सौभाग्यं लभेत्‌ खग महातपाः ॥३३॥ बरह्मणायाचिःताय सुवणंमवि'तम्‌ श्रयादि तुभ्यमन्तसुङ्का दयात्‌ नरसिंद- पुराणोक्त सुवणंदानफलप्राप्िकामोऽहमेतत्‌ सुवणं ददानि। खस्यादिखवीकारान्तं पूववत्‌ द्रागनेयपुरारे : -)] दश gaa पराव प्रोवाचेदं बहस्पतिः | सुवणं ये प्रयक्छन्ति नराः सन्तारयन्ति ते ३४॥ ब्राह्मणायाचिताय यथेच्छृपरिमाण' सुवणमचि तम्‌ अयादि तुभ्यमन्तमुक्का दयात मदीयपूवपर°-पुरुषदशकसन्तारणकामोऽहमेतत्‌ TAT ददानि खस्यादिखीकारान्तं पूववत्‌ फलबाहुल्याहेयवाहुस्यमतर युज्यते | तथा - qed वा जन्मनक्षते BAI विषुवेषु ग्रहरो व्यतीपाते संक्रान्तौ दिनक्षये ॥३५।। यानमश्वमन दुं हेमरूप्यमनीं"-स्िलान्‌ ये प्रयच्छन्ति पापेषु निरताः सवेदा मुने तेषां Ata: पन्था दत्त्वेषां दानमिल्युत ॥३६॥ श्रतोक्कसमयानामन्यतमे ब्राद्मणायाचिताय येच्छुपरिमाणमचि तं सवणम्‌ त्यादि

तुभयमन्तमुङ्का दयात्‌ | द्रा गनेयपुराणोक्तामुकसमयविदितहेमदानफलप्राप्तिक्मो ऽदमेतद्धेम द्दानि। खस्तयादिखीकारान्तं पूववत्‌ द्‌।नम्‌

¢ : aqafaraadarzfaaqcarear fag

aqyt - zy राजन्‌ परं दानं सवे किलिविषनाशनम ग्रहृस्वाः त्रिविधं पापं सया विलयमेति दि ॥३५॥।

जक

1 I. 0. omits the bracketed 3 [. (0. नङूपगखशं०

portion 4 A onquaarigqurtfae 2 A पूर्वापर > यत्‌ क्रला

सुब्रणंद्‌ानावर्तः

fafad वाख्यनःकायार्जितम्‌

'सुवणरोमां "सौवण" प्रयक्तान्तु सुशोभनाम्‌ सुवसंतिलकोपेतां सर्वालङ्कारशोभिताम्‌ Zs सुशोभनां aera 'सवीलङ्कारभुषिताम्‌ |

°[सवाल्ारभूषितां यथाशक्ति सौवणमर वेयकपर्िकाघट्िकालङताम्‌ | कोशेयपरिधरानां तां दिम्यचन्दनभूपिताम्‌ ॥३६॥ ] दिम्यपुष्पोपहारा सर्वधातुरसेयताम्‌ | सप्तधान्यरसमायुक्तां फलपुष्पवतीं तथा ven

४२३

waa (करोशकारकपटः, दिव्यमुत्तमं, सवेधानु-सर्वैरस-सप्तधान्यानि'! परिमाषोक्तानि

ग्राह्याणि शतेन WAZ AMET प्रयन्नतः यथाशक्तयाव वा कु्याद्वित्तशायय' विजयेत्‌ ५१।

मुवगस्य परिमाणाविशेषावच्छि्स्य ea: |

श्रयने विषुवे च॑व प्रहणे शशिसूर्ययोः | दुः्वप्रदशंने <a aad तिथिसंत्तये ॥४२॥ धदा वाजःयते वित्तं वित्तं श्रद्धासमन्वितम्‌ | तदेव दानकालः स्याद्‌ यतोऽनित्य दि जीवितम्‌ vei नद्यास्तोथ गृहे वापि यत्र वा रमते मनः। ततर संस्थाप्य देवेशमुमया AE WEE wei बरह्माण सह्‌ Waa atta हिया az रतयया सह तथानक्ग लोक्रपांलन्‌ प्रहानपि ॥४५॥ "एतान्‌ gra विधानेन गन्धपुष्पविलेषनै; | तदप्र Fraga तिलाज्येन विधानतः ॥४६।

1 1. (0. रुष for qiMo G A काश्काव्पदटः; |. (), कोप्कार [, (). ataay कपटः

3 A प्रचत्तन्तु 7 ON Samy’

4 A qamagite S$ ^ BaMTA: WATE पदधान्यामि 0० [.0. omits the bracketed I. 0), पवभातुमप्तरमथान्यानिं

portion J A तान्‌ प्रपूकय

#ि

४२४

दानसागः

सुतमपूलय द्विजान्‌ सम्यक्‌ क््रालङ्ारमूषणेः : तलिक्गमन्तरहोमश्च aden ज्वल्ितानले ॥४५॥ ्रलङ्कारमूषशे रिचलङ्कारेण मूषशरलङ्ृरणैरिलर्थः। ] तज्ञक्मन्तेः पूजितदेवता-

प्रकाशक्रमन्लः |

ततस्ताश्च प्रतिष्राप्य देवानाश्च तिलोपरि। "'लवणाभिमुखीं करत्वा मन्तेणानेन मन्त्रयेत ॥४८॥।

लवणाभिमुखी-" | मम्रस्थापितपातस्थलवणाम्‌ देवानाश्चति देवानामप्रत इयथः |

रोम > > सर्वोपकरणेस्तथा।

जगतः संग्रहृत्तासि त्वामतः| प्रार्थये शिवाम्‌ is वाञ्खनःकायजनितं यत्‌ करिञचित्‌ मम दुष्कृतम्‌ |

तत सर्व विलयं "यातु मामुद्धरात्मसम्भवे ॥५०॥ एवमुचाय्यं तां दयात्‌ ब्राह्मणाय कुटुम्बिने | नाभिभाषेत तां दत्वा > > वलोक्रयेत्‌ ॥५१। > x द्क्तिणाहीना दातव्या `नाविधानतः। "यथा FAT sal खात्‌ कुय्यात्नान्यस्य सत्तम ॥५२॥

यथान्यस्य FAT star स्यत्तथा कुयीत्‌ प्रतिग्रहीता यथा पुनस्तं नान्य्मे दयात्‌, तथा ""तमनुनयेदिलय्ंः।

Ct

पुरा दत्तमिदं दानं wear सला विधानतः रकिमण्या तथान्यैश्च राजभिः सगरादिभिः ॥५३॥ दानस्यास्य प्रभावेण सुखमलयन्तमाप्नुयुः' ' |

AGT लभते पुत्रमधनो लभते धनम्‌

Vania चवमाप्रोतिं परत शुभां गतिम्‌ ॥५४॥

+

A स्वथ पूज्य GO A and Ff. (). यानं

A omits the bracketed por- 7 1. (). हानातु वास्बसन्ध्रव

tion S A विधानतः

1. (). aratfeqat, A लवणानि Y ^ टचा yaa ya स्यात

मुखौ 10 A aay योजयतौव्यधः, I. (). A omits the bracketed por- तमश्यन्वयेदित्यश्ः

tion ll ~+ अप्ुयात्‌

I, 0. fafa cour 12 1, 0. faa areta(a ?) वाप्नोति

सुबगोदानावतंः ४२५

श्रयनादीनामन्यतमे समये नदीती्थादीनामन्यतमे देशे चोक्कशङ्रादिदेवानिन्दादि- लोकृपालानादिव्यादिग्रहान्‌ प्रतिमामु स्थरिडिले वादतः पडक्तिकमेण सप्तविंशतिपुज्िकाः कृत्वा तासु कमेण पूजयेत्‌ "तद्‌ यथा :-- एत एत उमासदहितशङ्कर-ग यत्तीस हि तन्रह्म-प्रीसहितध्रीधर-रतिसहितानङ्ग इयावाष्य WET- मारोपयामि उमारोपयामि ब्रह्माणमारोषयामि गायतो मारोपयामि श्रोधरमासेपयामि श्रोमासे- प्रयामि श्रनङ्गमारोपयामि रतिमारोपयामि इवययारोप्य एत एत लोकपाला Saag श्नमारो- पयामि श्रत्निमारोपयामि यममारोपयामि निकर तिमारोपयामि वक्णमारोपयामि वायुमारोपया मि सोममारोपयामि ईशानमारोपयामि भ्रनन्तमारोपयामि ब्रह्मणमारोपयामि gq एत एत नवप्रद gaara श्रादियमारोपयामि सोममारोपयामि प्रङ्गारकमारोपयामि वृधमारोपयामि वृहस्पतिमारोपयामि शुक्रमारोपयामि शनेधरमारोपयामि राहुमारोपयामि केतुमारोपयामीष्या- रोपयेत्‌ ततः शङ्कराय उमाय ब्रह्मणो गायत्रै श्रीधराय fad gama रत्ये wa श्रपरये यमाय निकर तये वकणाय वायत्रे सोमाय इशानाय श्रनन्ताय ब्रह्मणो श्रादित्याय सोमाय श्रङ्गारकाय बुधाय TIA शुकाय शनेश्रराय राहवे केतवे इति stage एतत्‌ पाथ नम इति करमादेकेकशः पाद" सर्वेभ्यो दयात्‌ तथेव एषोऽर््यो नमः हय््यम्‌ एतदाचमनीयं नम॒ इत्याचमनीयम्‌ एष गन्धो नम इति गन्धम्‌ [ एतत्‌ पुष्पं नम इति पुष्पम्‌ ] एतद्विलेपनं नम ९ति विनेपनम्‌' एप at नम हनि धप एप दोपो नम इति दीपम्‌ एतन्नेवे्य' नम इति ata’ प्रस्येकं दयात्‌ TAA ब्रह्मणान्‌ FATA ETAT श्रद्ध तिशयेन सम्पूज्य पूजिनदेवतानामग्रतास्त्रिमुपसमाधराय यथाक्रमं पूजितदेवतानां saree: स्वशाखोक्रर्मन्तेः प्रत्येकमेकंकां धताक्रलिनाद्भूतिं दयात्‌ gal व्राह्मणद्रारा होमं कारयेत्‌ Ward शङ्करस्य ऋग्वेदे दमा aaa’, यनुवदे मा स्तोक दति, सामनेदे श्रा वो राजानमिति, अथर्ववेदे भवो दिवे भव ऽति) gaan ama मदभ्युक्ञेति" मादन इति। यजुर्रेदे art ग्रम्बिके उति। | arate मदभ्युक्तेनिं सादन इति, श्रथयेवेदे णवं विदुषरेदसेति। ब्रह्मणा azaqaasty व्रह्म जक्नानमिनि"।

1 A omits तद्‌ यथा Db A wal aetfefe 2 I, O. omits the bracketed G A मटभयषेति portion A va विदुषे ew fa 3 {. 0. चतुःसपम S$ ^+ यजनमिति, I, OU. wera ofa 4 1.0. were:

21

४२६ दानक्तागरः

गायत्याः ऋग्वेदे यद 'गायत्ये ग्रधि गायज्ञमिति यजुर्वदे अयं पु से-ग्भुवस्तस्येति साम. वेदे ge वाच तपदीमिति। श्रथववेदे गायत्री च्छन्दसामध्यक्तेति*। विष्णोः gaz wat देवा इति। भ्यजुर्वेदसामव्रेदयोः इदं विष्णुरिति ग्रथर्वैवेदे se विष्ण इति aera: ऋग्वेदयलुवेदयोः मनसः कामम्‌ आ--कूतिमिति सामवेदे श्रीरसि मयि रमस्वेति। श्रथरववेदे भियं प्रातरिति" कामदेवस्य ऋरवेदे कामस्तदग्र समवतेतेति° | यजुर्वेदे कोदादिति* सामवेदे वेद ते नामेति श्रथर्ववेदे '"कामस्तदग्र इति) रयाः ऋग्वेदे sofa त्वा सोम्यास" इति यजुर्वेदे ge रतिरिति सामवेदे परि त्रिया द्विस्क- विरिति" श्रथर्वैवेदे मूद्धान' दिवो अरतिभिति'"। इन्द्रस्य ऋग्वेदयजुवेदयोः लातारमिन्द- मिति". सामवेदे त्वामिद्धि हवामह" ईइति। श्रथरवववेदे इन्द्रस्य बाहर इति। we: giazshi दृतं suing इति यजुर्वेदे त्वन्नो ae तव देवेति सामवेदे्म्नि दूत वरणौमह इति। श्रथर्वेदे श्रमे मन्व"" इति यमस्य ऋग्वेदे श्रसि यम इति। यजुर्वेदे खुग नुः पन्थामिति। सामवेदे "नाके सुपणमिति। थर्वैवेदे ‘gat नो गातुमिति। fare a: ऋग्वेदे वेत्था fe निक्रःतीनामिति [यजुवदे श्रसुन्वन्तमयजमानमिति araae वेत्था fe fam तीनामिति। श्रधर्ववेदे ata एत्विति वरुणस्य ऋग्वेदे वरुण वो रिशादशमिति यजुर्वेदे स्वा यामीति सामवेदे घृतवती भुवनानामिति ] च्रथववेदे उदुत्तम' “"वरुणेति- पाश इति art: ऋग्वेदे ara रा वात्विति। यजुवद ara नियुद्धरिति। साम

1 1, (). ग्गायत afantaafafa 11 <A omits न्थषप 2 A भव्स्तस्ये 1: ^ feaaftfa, 1. 0. fea: कवि- 3 A yrqita गो gelfa fifa 4 A eaavaafa fatty: for ez 19 A atta’ नवमिति

arawreta faut: 14 A aarofasfafa, 1. (). arate D A यजवद्‌ : wfaed दति tor यज्‌- निन्धरमिि

बट्‌...(11 the middle) उद frm 10 A स्वामिन्विदमावं

बति 10 afar G6 A oqufate 117 1. (). नाकेष्‌ यत्तमिति 1. ().चातरि्ति 18 A यायानागान्त दति 8 A कामस्तु 19 A omits the bracketed por- JT. ^). etfefa tion

10 Awtawed, 1.0. कामम्त्देका- 20 A awaqrs wa 21 A aTat “fafa

¢ सुवणदानावतेः ४२७

वेदे ara श्रा वात्विति 1 अथववेदे वायोः सवितुरिति। सोमस्य wae कुविदङ्ग नमसा ये" इति यजुर्वेदे वयं सोमेति" सामवेदे सोम" राजानः वरुणमिति अथववेदे" सोदक्रामत्‌ सा वनस्पतीनिति। ° ईशानस्य ऋ्बेदे ] ईशाना वायांणामिति | [यजुर्वेदे तमीशानामिति ]* सामवेदे श्रात्वा सौमस्येति। सथर्ववेदे तस्मे सर्वेभ्य श्शानस्येति अनन्तस्य ऋग्वेदे काडिको नाम सपे ईति। यजुर्वेदे" [ नमोऽ्तु सर्पकय इति। सामव्रेदे यां सन्ध्यां समधत्तनि। श्रथवेवेदे sara वितमिति।. ब्राह्मणः giz ब्रह्मा देवानामिति। यजुर्वेदे] [ग्रा ब्रह्मन्निति। सामाथर्वेणोः ब्रह्म जन्ञानमिति। श्रादियस्य ऋग्वेदगनुर्वेदयोः श्र कृष्णोनेति। सामवेदे बरमहा ्रसोति। श्रथवैवेदे श्मादिव्य नावमिति। सोमस्य] ऋग्वेदे श्रा प्यायस्वेति यजुर्वेदे इमं देवा इति ! सामवदे श्रा प्यायस्वेति ग्थर्ववैदे गद्राजानमिति। | AAT anagaay श्रमिमूद्धेति। प्रथवतेदे त्वया मन्य इति। THe BIA aid faa- सवदुपरस।'० इति यजुवद उद्‌ gaetfa) सामवेदे am विवस्वदुपस दति ODE Gs zatsatfa'! वृहस्पतेः ऋण्चदे geera परि दारयेत ! aga [geeTd श्रतिय ay इति | alqaqz वृहस्पतं प्रि दोयेति। स्रथनवदे रदस्परतिन ofa | शुक्रस्य ऋग्वेदे शुकन्ते श्रना दिति। यजुेदे गत्रात्‌ परिध्रत इति। |'* सामवेदे gard दरन्यदितिं श्रथववदे गेना- वपदिनि।* waar षग यजु.नाममु शन्न देवारिति। | NAAT प्राणाय नम उति 1“ राहाः ऋग्वेदे क्या नचिर इति गजुवदे कागडात्‌ कारडादिति। सामवेदे कया afaa इति। waar रह राजानमिति। कताः वेदचतुष्रयऽपि aq कूरवन्निति |

ततो यथोक्कपरिमाणसवमाघटितां मंपौसुक्रापरकरणनुता पूजितदेवाध्र तलापरि

{ a ¢ ^ _ ~ मकर तय f . षा = स्थापयित्वः लवणाभिमुखां कृताभ्यच्य ` व्यरामक्रः गमिलयादि मन्वद्रयं पटित्रा श्रचिनाय

1 A वाता अआआराद्ति Y A omits the bracketed por-

2 1, (). इविदेङ्करमसा ae tion

3 A सोममिति |) LO. -qRag

4 7. (0. adds आत्मा मोमस्नेति || 1. (). ट्नोमोति, \ दास्थेमोनि here 2 <A gweufa veaga@ for the

5 Aomits the bracketed por- bracketed portion tion :}) पराव्वर्मिति

( A omits the bracketed por- | | A omits the bracketed por- tion {ion

7 A सोमस्य वदे 15 1. (). tranwiteatt=

8 I. (0. omits the bracketed portion,

४२८ दानसागरः

कुटुम्बिने ब्राह्मणाय wale तुभ्यमन्तमुक्घा TAL! द्गनेयपुराणोक्र-सौवणाणा' - प्रहनफनप्रातिक्रामोऽ्हमेतां सौवर्णा "सौवणंतिलकौपेतां स्वालङ्कारभुषितां कौशेयवस्त- quart दिष्यचन्दनभूष्रितां दिन्यपुष्पोपहारा सर्वेधातु-सवेरस-सप्तधान्य“-नानाफलयुष्युतां तिलोपरिस्थापितां लवणाभनिमुखीमूणायुन्ददानिः प्रतिग्रहीता खस्तिसावित्ीपाठान्ते ऊर्णायु- रयं" वरुणदेवतेति" वदेत्‌ कामस्तुलयादि पूववत्‌ [पुच्छग्रहण' खीकारः खरूप- मेषीदाने तु वाक्ये” सौवर्णामिति पदध्थाने प्र्यक्ञामिति पदनिवेशो विशेषः। ततो दाता प्रतिग्रहीतार' वदेदियं मेषौ क्िक्रेतव्या [न चान्यस्मं दातव्या] '' भवतेति ततो दाता तां मेषीं सुपताप्रवलोकरयेत्‌ [ चाह्ृगरत |“ सुवणंमेषोदानसमानफलत्वाचास्य खरूपमेषी- दानस्यालङ्करणं'* दक्तिणा यथाशक्ति बहुसुवो'* कत्तव्य युवशंमेषीदानसमानप्रचुर- विधित्वेन पश्ुदानावतं लिखनयोग्यस्याप्यस्याव लिखनं कृतम्‌ महाभारते (श्रनु--८५।१५४) :- श्रादियोदयसम्पराप्नौ विधिमन्पुरस्केतप्‌ | ददाति aad यो वं gan’? प्रतिहन्ति सः!” ug विधिमन्तपुरस्कृतमिति मन्दस्तु - हिरणयगभगभंस्त्वं हेमवीजं विभावमोः | श्रनन्तपुरयफलदमतः शान्तिं प्रयच्च म॑) ZAI जा तकूपस्त्वं जातदुःखप्रनाशनः।' ॥२॥ सृरर्यादथाव्यवर्हितपूर्वैकाले wean ।"काष्ननमचितम्‌ श्रयादि तुभ्यमन्तमुक्ता ददात्‌ दुःखप्रदोपप्रशमनकामोष्टमेतत्‌ '"कराशनं ददानि 1 खस्यादिसीकारान्तं पूर्वत्‌ |

1 A नसोपमामेषो० 11 A reads the bracketed por- 2 A aay मेषो tion after सुप्ाञ्नावलोकयेत्‌ in 3 A सुषग विलकषेनीपेत। the next sentence - 4 A adds सहितां after anata 1 A omits the bracketed por- 9 A लवकशाभिमुखो gal uzerfas tion G A ware li A ceva a age 7 1. (0). वर्को 2a fa lt 1. (). वशं for सुवं S <A वौ, |. (). वषत्‌ lo A दुक्तं ९) A omitathe bracketed por- 10 LO, नः tion 1, 0. reads the entire line 10 {. (0), omits it as TEATS जातदुःस्वप्रट्भनः

18 1. 0. qaare 1) 1. 0. सुवश

सुवणदानावते; ` ४२६

तथा सृवशेदानानुषृत्त (श्रनु-८५।१५५क) :-- ददत्युदितमाते यः तस्य पाप्मा विधूयते

' [सूर्योदयसमये यथेच्छपरिमाण' सृुवणेमचिं तम्चिंताय sama श्र्ादि तुभ्य- मन्तसुक्घवा दयात्‌ पापविधननकामोऽहमेतत्‌ सुवणं ददानि। स्वस्सयादिखीकारान्तं पू्वैवत्‌ |

तथा (श्रनु--८५।१५५ख) :—] मध्याह्न ददते" ora हन्ति पापमनागतम्‌ ।३॥ मभ्याहसमये ब्राद्मणायाचिताय यथेच्छपरिमाण' सुवशंमनिंतम्‌ श्रयादि तुभ्यमन्त- मुक्ता दद्यात्‌ अनागतपापक्तयकामोऽहमेतत्‌ रुक्म ददानि खस्त्यादिस्ीकारान्तं पूववत्‌ | तथा (श्नु - ८५।१५६क--१५ ६क) :-

ददाति पश्चिमां सन्ध्यां यः सुवणं यतव्रतः.

व्रह्मवाग्वग्रिसोमानां सालोक्यमुपयाति सः usu

सेन्द्रेषु चेतर लोकेषु प्रतिष्ठं विन्दते" शुभाम्‌

द्द WIR यशः प्राप्य शान्तपाप्मा मोदते bya

ततः तम्पायतेऽन्येषु लोकेष्वप्रतिमः सदा |

श्ननाव्रतगति^.श्चव कामचारा भवत्यतः" ॥६॥

चक्तरति तेभ्यश्च यशध्र॑वाप्नुयान्महत |

गृतव्रतोऽकृताद।रः कृतचग्डालपायरडालापानृतभापणाद्विजेननिगयमः। मायमचिताय mama यथेच्छं" मुवणंमयितम्‌ श्रयादि तुभ्यमन्तमुक्का दयात महाभारतोक्ष- परथिमसन्ध्याविहित-सवम्‌ दानफलप्राप्षिकामोऽहमतत्‌ सुवणं ददानि | स्वस्त्यादिम्वीक।रान्तं पूववत्‌ फलभूयस्त्वादन देयम्‌वरणंबहुत्वं बोद्धव्यम्‌ तथा (अनु--८५।१५६स) :-

सृवणमक्तयं TAL लोकानाप्नोति पुष्कलान्‌ on

1 A omits the bracketed por- (; |. (). fase tion 7 1. 0, wera

2 1.0, wm 8 <A गमि

A Waa: Q भकवैम्नुपः

4 [. 0, श्यान्ति 10 ^ य्र्छपिमाण

aD

A Rae

२० , दानसागर

gar रप्यताप्रायतद्म्‌'। वर्चिताय OTe, सवशमर्ितप्‌ gape “+ SOL | वष्कल्लाशश्ापिक सोऽहमेव सुक्र ददानि खस्त्यादिलीकरा न्तं दूववत्‌ | मयुः (*५२२०ख, : -- dtinrate wae: s(t श्रिताय ब्राह्मणाय afdd यथेच्छपरिमाण' aquq श्रयादि तुभ्यमन्तसुक्का दद्यात्‌ दघालुष्ुप्रा्िक्रामोऽदमेतद्धिरण्य ददानि खष्यारदिम्वोक।रान्तं पूर्ववत्‌ सम्बतः :- हिरण्यदो agiafe दौघ मायुश्व विन्दति ven चिना व्रह्मणाय यथस्छपरिमाणः सुवरणमर्चितम्‌ अयादि 0भ्यमन्तमुक्ता दयात्‌ महेब्रद्धिसहितदीरघायुष प्राक्षिकामोऽहमेतद्विररयं ददानि। खस्यादिखीकारान्तं पवेवत्‌ ग्रत फलौत्‌कैदधिकसुवर्‌ दानम्‌ | विष्णुधमं यममाग॑नुव्रत्तौ :- दिरण्यदाः सुखं यान्ति पुरुषाः खभ्यलङ्कुताः" ॥१०॥ Mamata तायाचितं सुवणम्‌ safe तुभ्यमन्तसुक्रा दद्यात “AAFC भारणपूलेकयममाग Tal Aaa SSAA STAR ददानि। खस््यादिस्वीकारान्तं gaat i— वणोदानं Mad पृथिवीदानमेव एतत्‌ प्रयच्छमानो हि सर्वपापः प्रमुच्यते ॥३१॥ Tamar ताय सुवरंमचि' तम्‌ aay तुभ्यमन्तसुङ्ु] दयात्‌ सवेपापक्तय कामोऽहमेतत्‌ aaa ददानि -खस्ादिस्वी कारा न्तं पूववत्‌ | तथा :- सवण परमं दानं सवण gfe परा। एतत्‌ faa परममेत॑त्‌ खस्त्ययनं महत्‌ ॥१२॥

1 A शूने only, I. (). रूपता- 3 |. (). हिग्ययट्‌ः नादयसैपृ क्तम्‌ 4 A CATE 3, 1.0). CTE ताः 2 I, ^). कारोत्‌° 9 ^ अलद्धरण्ड for स्वलङ्कारधारण्छ

¢ aquelaldd: ३१

दशपूवीन्‌ दशपरान्‌ [वंशानाश्च विशाम्पते पि पापशतं कृत्वा दत्वा विप्रेषु तारयेत्‌ ॥१३।। ब्राह्मरोभ्योऽचि तेभ्यो यथेष्टपरिमाणमचि तं aaa श्रयादि तुभ्यमन्तमुक्घा दयात्‌ | विष्णुधर्माङ्कपुरुषद शकः-तारणादि ae फलकसुवणोदानफलप्रा पिकामोऽहमेतत्‌ सवण aaita | qa दिषखीकारान्तं पूवेवत्‌

तथा :-- सुवर्‌ द्‌; स्वग लोके कामानिण्रानुपाश्नुते विरजो देवसम्वीतः* परियाति यतस्ततः ॥१५॥ [विमानेनाय॑ वरन भास्वरेण विराजता | यरप्सरोगगपूणन भागवता स्वेन तेजसा ॥१५॥। हंससारसयुक्तेन कामगेन नरोत्तमः | दिग्यगन्धवहः खग परिगन्ेद्‌ यतस्ततः ॥१६॥ ब्ह्मणायाचि ताय यथेच्परिमाण सुवणेमचि' तम्‌ श्रयादि तुभ्यमन्तमुङ्ग्‌। दयात विष्णुधरमोङ्क°--खग गोचर--सवकामाप्यादिफलक--सवणदानफलव्राप्षिकामोऽह मेतत्‌ सवण ददानि स्वस्त्यादिस्वीकारान्तं पूववत्‌ फलबाहुच्यःटेयबाहुल्यम्‌ विष्णुधर्मात्तरि स॒वणदानानुकत्तौ (३।३१०।५ख) :-- द्त्वा कृष्णलमात्रन्तु नरः पापात्‌ प्रमुच्यते ॥१५॥ प्रचुरदानासामर्थ्यं देयमिदं कृष्णलमातम"। aamafaanftara ara श्रयादि तुन्यमन्तसुक्घा दयात्‌ परापन्ञयकामोऽ्दमेतत्‌ gam ददानि। व्व्याद्- स्वीकारान्तं पूववत्‌ | प्रथ सुवणं दानानुग्र्तौ (३।३१०।६क) :- दत्त्वा तु ATH तस्य पुग BAIA’ ॥१८॥

पुगयं A व्राह्मणायाचि ताय प्चकृष्णलपरिमितं मुवमामाधकमचि तम्‌ wails

1 ^ नामोनचख विश्रम्यते for {1९} p. 7 [. 0). ware 2 A Wan ^ A प्रचुरदटानासमश् eye for the 3 {. 0. तारा for arrerf entire line

4 I. O, facatyataetia: Y Corrected from ए. 1). I. 0. I, 0. परर्पाति ट्ष्वा माषकं Fe फलः तम्वमु- 6 1, 0. विष्णुध्बात्तर पादतुने, A °प्यफशमाप्नुषात्‌

BRR दानसागर

तुभ्यमन्तमुङ्का दयात्‌ | पुगयफलघ्राप्निकामोऽदमे तत्‌ सुवणम.षकं ददानि स्वस्त्यादि ` स्वीकरारान्तं TAA | | तथा (३।३१०।६ख-७क) :-- सुवणमाषकं zeal सूर्यस्योदयनं प्रति हुत्वामि' सवपापेभ्यो मोक्तमाप्रोयसंशयम्‌ ॥१६॥ सर्यदिथे area यथाविध्यत्निमुपसमाधाय प्रजापतये स्वराहेयाज्याहुतिं हुत्वा शूद्र ब्राह्मणद्वारा होमं कारयित्वा 'प्र्कृष्णलमितं सुवणंमाप्रक्मनि ताय ब्राह्मणाय [ॐ अयादि तुभ्यमन्तमुक्कौ दयात्‌ ]* सवपापविमोचनप्रातिकामोऽहमेतं सुवण॑मापरकं ददानि स्वस्त्यादिस्वौकारान्तं पूर्ववत्‌ एवं sae यथेच्छकालावधि gale वहुदानानि "निलद नेनेति रतेः | तथा (३।३१०।८) :-- दिनिमध्यगते सुप्य gata यः° प्रयच्छति "तस्यापि निलयदानेन 'महतफलमुदाहतम्‌ oi | नियदानेन प्रतिदिन" दानेन श्रता पिशब्देनः माषक्मिदयनुषज्यते। श्ोम।दिकं gaa दानवाक्येतु विष्णुधरमात्तरोक्त-मध्याहविहित-सुवणदानफलप्राप्निकामोऽदमिति विशेषः | तथा (३।३१०।६) :- '"सूगयौस्त समये वहि" हुत्वा तद्धि प्रयच्छति पुण्यं ' ' महान्तमुद्िष्र' नियद्‌ानेन वे ह्िजाः ॥२१॥ तदिति वरणामापरकं [विजा इति सम्बोधनम्‌ दनवाक्ये तु विष्णुधर्मात्तिरोक्ष-सृग्यास्त- समयविदित-सुवणमापक-दानफनव्रातिकमोड्धमिति विशेषः ]*

1 <A aqTo 0) 1. (). मोषादिक

2 IL. (), omits the bracketed 10 1. 0). सूर््यस्यास्लमये हत्वा afs' तहु portion प्रयच्छति, V. 1)... af¥ इत्वा...

3 1. (). ofa, A ofaateae (the rest as I. 0.)

4 1, O, sacerta ll V.D. मदत्‌ `समाप्रोति, A मत्‌

5 A gatfwa wafer

6 A तथा faunas 12. A omits the bracketed por-

T A ayTreeo tion but repeats the portion

8 1. O. and A अतापि of the last verse from हत्वा

to fear:

सुवणंदानावरत॑ः ४३३

तथा (३।३१०।१०) :- ` तिसन्ध्यं कनकं यस्तु हुत्वा वहि * प्रयच्छति लिप्सते पापेन प्मपतमिवाम्भसा ॥२२॥ ana पूर्वोक्विधिना होमं कृत्वाविं ताय ब्राह्मणायाचि तं सवम्‌ ॐ" wale तुभ्य- age दयात्‌ याव-[दुतपन्नपापध्वंस]-पूवैकानागतपापासम्बन्धप्राप्तिकामोऽहमेतत्‌ कनकं द्दानि। स्वस्टयादिष्वीकारान्तं पूर्ववत्‌ तथा (३।३१०।१९) :- यः सुवण" सुवणं ब्राह्मणाय प्रयच्छति निर्दोषिश्य नाके तु मोदलयब्दशतं नरः ॥२३॥। सुवणस्योतङृष्टवणेस्य निर्दोषस्य" न्यायाजिंतस्य ea: पृशकृष्णलमानेन षोड शमाषक- परिमाण' सुवणमियर्थः त्राद्मणायाचि ताय" उत्कृष्ट सुवर्णमचि'तम्‌ waif तुभ्य- RAGS दयात्‌ BETTS MARAT वातकामोऽहमेतन्नोषि gay’ ददानि स्वस्यारि- स्वाकारान्तं पूववत्‌ | तथा (३।३१०।१३क- १५क) :- श्रात्मतुल्यं सुवणंन्तु* यः प्रयच्छति वै द्रजः | सवेपापविनिमुक्को adet गतिमाप्नुयात्‌ ॥२४॥ fgar इति सम्बोधनम्‌ ब्रह्मघ्नो वा सुरापो वा स्तेनो वा गुरतल्पगः स्वेपातकयुक्तोऽपि "तेन दानेन मुच्यते ॥२५॥ व्रतानामुत्तमं ह्येतहाननामपि चोत्तमम्‌ ॥२६॥ श्रातमदुलितं gauafa तमचि ten यथेच्छसंद्यत्राह्मरेभ्यः श्रयादि ुष्मभ्यमन्तमुक्ा

A A soppy

1 I, (0. omits the above verse 9 A 011011१ it but repeats the previous 6 1. O. अवित for अबिताय

one 7 Awe < A omits the bracketed por- 8 I, (), qatar

(10 9 A मुख्यत नाव संधयः 3 A omits it 10 A शठ only for asarataws, 4 A सुषशंस्यादु्टवशस्य V.D. wetaio

५५

४३४ दनसागरः

दयात्‌ विष्णुर्मोत्तिरोक्तात्मतुलितघुवरण दानफलप्रात्तिकामोऽहमेतदात्मवुलितं खवा ददानि स्वस्या दिस्वीकारान्तं पूववत्‌ सुवण स्य बाहुल्याद्रहुभ्यो लिखितं [न बहुत्वनियमः]' तथा (३।३१०।२८व-३०क) :-

areal gay लोकेषु "यथेच्छुमथ मोदते |

विमानेनाकवणा हंसयुक्तेन भास्वता ॥२५७॥

देवरामागणाब्येन कामगेन विहायसा

भक्ता दिवि चिर भोगान्‌ मनुष्ये सुखमाप्नुयात्‌ ॥२८॥

भत फलोत्क्षाद्‌ यथाशक्ति बहुडुवण दानम्‌ ब्राह्मणायाचिंताय यथेच्छपरिमाणः

युवण मर्चितम्‌ श्रयादि तुभयमन्तसुक्ता दयात्‌ विष्णुधर्मोत्तरोज्ञ-सकललोकगोचराभि- मत-मोदादि-फलक-सुवण॒ दानफलप्राततिकामोऽहमेतत्‌ aay’ ददानि स्वस्तयादिस्वीकारान्तं पूववत्‌ |

दति महारजाधिराज-निःशङ्कशङ्कर -धरीमद्रल्ञालसेनदेव विर धिते ध्रीदानसागरे सुवण दानावर्तः |

1. 0. चव निषमः for b, p. ~ A थर ga

~ ¢ AAAS AANA: | (३४)

मनुः (४।२३०) :- हप्यदो हपमुत्तमम्‌ [Wil qa यजमानोऽर्बिंताय ब्राह्मणाय यथेच्छपरिमाणः रजतमबितं ददात्‌। श्रयामुकसगोलायामुकवेदामुकशाखाध्यायिनेऽमुक्देवशर्मणे तुभ्यमुत्तमरूपप्राप्तिकामोऽदमेतदूप् द्दानि। प्रतिग्रहीता स्वस्तीव्युक्ता सा विल्तीं पटित्वा रूप्यमिद्म्मिदेवतमिः्युक्ना यथाशाखं कामस्तुतिं पठेत्‌ ततः श्रय कृतेतदानप्रतिष्राथ' तुग्यमदं दक्िणामिदं sad द्दानि। प्रतिग्रहीता स्वस्ती्युक्गा रजतं ETN अागनेयपुरारे :- gta वा जन्मनक्तते श्रयने विषुवेषु च। प्रहणे व्यतोपाते संकान्तौ दिनक्षये ॥२॥ यानमश्वमनडादं हैमहूप्यमणीँस्तिलान्‌ | ये प्रयच्छन्ति पापेषु निरताः सवंदा मुने तेषां भैरवः पन्था त्नं" दानमिः्युत ॥३॥ ग्रतोक्कसमयानामन्यतमे ब्राह्मणायार्चिंतायाचितं भ्यभरष्टपरिमाणः शप्यम्‌ श्रयादि Garaget दयात्‌ द्राग्नेयपुराणोक्तामुकसमयविदितक्ूप्यदानफलप्राप्निक्रा ASTANA A ददानि। घछवस्यादिष्वीकारान्तं |= at सर्वदेतिपददशनादति-श्रनुरपापक्तयाधमिदं दानम्‌ नरसिंहपुरारे :- श्प्यदानेन “खग न्तु निर्मलं लभते नरः ॥४॥ ब्राह्मणायार्चिताय भ्ययेष्रपरिमाणं रजतमर्चितम्‌ wale तुभ्यमन्तमुङ्का दधात्‌ निर्मल-ण्लग प्राप्तिकामोऽदहमेतद्र प्य' ददानि खस्यादिस्तीकारान्त पूववत्‌

1 A यहवैषां 4 ^ समुब्ग 9 A aye ) A Tyo

# +

3 A प्रथुरतरण G A omits aa

४२१ दानसायर्‌ः

TTT - इवं रजतं ala विद्र मं मौक्तिकं तथा ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलेः ॥५॥ बराह्मणायार्चिताय ` यथेषटपरिमाणमचितं रजतम्‌ अद्यादि तुभ्यमन्तमुक्ता दयात्‌ | ््मपुराणोक्क-रजतदानफलप्राप्तिक(मोऽदमेतद्रजतं ददानि | खस्यादिखीकारान्तं पूववत्‌ t

इति महाराजाधिराज-निःशङ्कशदहृर-श्रीमद्रज्ञालसेनदेव विर चिते भ्रीदानसागरे रजतद्‌ानावर्तः

1 A अथ Jo

अथ विष्णदेवतारङ्कारदानावतेः | (३५)

नन्दिपुराणे : - श्रलङ्कारन्तु यो ददाद्िप्रायाथ सुराय ar | गच्ेद्रारुण लोकं नानाभरणभूषितः। जातः परयिव्यां कालेन भवेहीपपतिनेरः tan श्रत यजमानः प्रसिद्धहेमरौप्यमोक्किकायलङ्रणानामन्यतमं यथेष्टमुपादायार्चितं ब्राह्मणा. यार्चिताय दयात्‌ अयामुकसगोत्रायामुकरवेदामुक्शाखाध्यायिनेऽमुक्देवशर्मणे तुभ्यं afez- पुराणोक्तालङ्ारदानफलप्राप्तिकामोऽहमेतमलङ्कार ददानि sangha खस्तील्यक्घा सावित्री पटित्वा शअ्रलङ्कारोऽयं विष्णुदेवत इत्युक्ता यथाशाखं कामस्तुतिं पठेत्‌ aa श्रय कृते तदान प्रतिरथ तुभ्यमहं दक्तिणामिदं काञ्चनं ददानि। प्रतिग्रहीता खस्तील्युक्ता arfaal पटित्वा" श्रलङ्कार स्पृशेत्‌ वामनपुरारे (६५।४४) ब्राह्मणाय दानानुक्त्तोः :- दासीं दासमलङ्कारमन्नर' पटससयुतम्‌ | "पुरुधोत्तम-श्रीयरथ' प्रदेयं सानकालिकम्‌ ॥२॥ नियतमासक-"दानानन्तरस्याभिधानात्‌ सावेकालिकमिलयनियतमामदेषम प्रसिद्धान राणामन्यतममचिंतमर्चिंताय ब्राह्मणाय श्रयादि तुम्यमन्तमुक्कौ दयात्‌ पुरपोत्तमप्री तये एतमलह्ार' ददानि। खस्यादिस्वीकारान्त' पूववत्‌ | महाभारते ( श्रनु--५५।३८ ) :- em धूपगन्धान्यनुलेषनानि क्लानानि माल्यानि मानवो a: दयादिजेभ्यः भवेद्विरोगस्तथा तिकूपध्च" ata ॥३॥

1 [. (0). omits atfaat पटित्वा 7 Both ^ and [. 0). मुगन्धपूपा-

2 ^ ब्राद्मण्टानाबुत्ती न्यनुजेपनामि, लगधूपगन्धा etc. has 2 ^ मङ्कलद्रयखयुतम्‌ for wa (1) been supphed from a pre- the middle) संयुतम्‌ vious quotation of the same 4 Corrected from Vimana I. and from a consideration I. 0. and ^ पक्षोत्तमस्य० of the following paragraph, 6 Vamana P, eqeTy which becomes meaning- (6 I, 0. omits et less without this reading.

8 <A equtfantaew

४३८ दानसागरः

aa माल्यानि एथगुक्ता खग प्रहणमलरणसूपमुङ्काखक्प्रतिपादनार्थम्‌ यथाशक्ति ुक्ता-सवणं-रजतादि घजामन्यतमां खजमर्चिताय ब्राह्मणाय अयादि तुभ्यमन्तमुङ्ञा ददात्‌ महाभ।रतोक्र्षग्दानफलप्राप्िकामोऽहमेतं खजः ददानि। स्वस्ादिष्वीकार।न्तं पूवंवत्‌ | विष्णुधर्मात्तरे (३।३१०।१५ख-१६ख ) :- 'सकमाभरणदानेन सखी सर्वत्र जायते चिरान्नाकरपरिप्रष्टो कूपसोभाग्यसंयुतः | “सतां कृले तु VMI गुणः सवे युतो नरः ॥४॥ प्रसिद्धानामलङ्काराणामन्यतममलङ्करमयितम्चिताय ब्राह्मणाय श्र्यादि तुभ्यमन्त- मक्का दयात्‌ | विष्णुधमात्तरोक्कषकमाभरणदानफनलप्राप्िकामो ऽटमेतत्‌ BEAT ददानि | स्वस्टयादिस्वोकारान्त' पूर्ववत्‌ |

gla महाराजाधिराज-निःशङ्कशङ्र-श्री मदल्लालसेनदेव विरचिते श्री दानसागरे श्रलङ्कारदानावतंः

~+ ~न I ~ = नमो = दकः नकि Eee

1 +, D, eae eat ब्राह्मणाय +. 1). तासां

अथ N © अथ विष्णदेवतरलदानावतेः | (३६)

यम :-

राजोपकरण' दत्वा रन्नानि विविधानि च।

नगरश्च' तथा दत्वा राजा भवति भूतले ॥१॥

श्रत यजमानो वब्राह्मणायार्चिताय प्रसिद्धरनानि इच्छया? नानाजातीयानि यथष्टसल्य- रन्नान्यर्चितानि दद्यात्‌ -अदयामुकसगोल्लायामुक्रवेदामुकशाखाध्या यिनेऽमुक्देवशर्मणे तुभ्यं "भूतलराज्यप्राप्निकामोऽहमेतानि रल्नानि दद्‌।नि। प्रतिग्रहीता स्वस्तीतुक्घा सावितलीं पटित्वा रत्नानीमानि विष्णुढेवतानी्यक्घा यथाशाखं कामस्तुतिः पठेत्‌ ततः श्रय कृतेतदानप्रतिषटा्थ' तुभ्यमह ` दक्तिणामिद' कालन" ददानि प्रतिग्रहीता स्वस्ती्यु्ता रमानि स्पृशेत्‌ | MA AGU :-

पुप्ये वा जन्मनक्तते श्रयने विषुवेषु च।

प्रहरो व्यतीपाते संक्रान्तौ दिनक्षये ॥२॥

यानमश्वमनडुहं हेमसूप्यमणीस्िलान्‌ |

ये प्रयन्ति पापेषु fara? सवेदा मुने

ant भैरवः पन्था दच्वेषां दानमिध्युत gn

श्रलोक्तसमयानामन्यतम ब्राह्मणायायि तायाचितं यथेष्ट" afar wale तुभ्य- मन्तमुक्ता दयात्‌ श्राग्नेयपुराणोक्कामुक्समयविहितमशिरानफनधराप्तिकामो्टमेतान्‌ मणान्‌ ददानि। खस्व्यादिष्वीकारान्तं पूववत्‌ सवंदेतिपददशनादतिप्रनुरतरपापक्तयार्थमिदं दानम्‌ ब्रह्मपुराणे :- सुवणं रजतं वापि faz मोक्तिकं तथा ये प्रयच्छन्ति ते यान्ति विमानः कनकाञ्ज्लः Uist

मीर कौ

1 {. O. पर :) IL. (). farer: 2 [. (0. fawwat G A ae

3 1, (0. satfequragaye 7 A omits मम्‌ 4 ^+ ytreqgo

४० दानसागर.

विमं प्रवालम्‌ AAAI विताय प्रवालमचिष्तम्‌ श्रयादि तुभ्यमन्तुक्का दथात्‌। व्रह्मपुराणोक्त-विद्रुमदानफलप्रातिकामोऽहमेतं विद्रुमं दद्ानि। स्वत्यादि- स्वीकारान्तं पूववत्‌ BRITA तु वाक्ये ब्रह्मपुराणोक्कमुक्तादानफलप्रा पिकामोऽदमेतन्मोक्किक- मिति विशेषः | विष्णुधममात्तिरे (३।३१०।२३क-२६क) :- रत्नानाच्च प्रदानेन राजेह” प्रजायते | रनदानघ्य यल्लोक तद्भक्ता सुचिर द्विजाः ॥५॥ रल नामिति वद्यमाणानां राजंव्रेह प्रजायत इति वद्यमाणरन्नदानफलेषु प्रत्येकं सम्बध्यते भुक्ता यथोक्तलोकान्‌ इह राजा भवतीदयर्थः TAT: शक्रलोकन्तु ' पश्यरागप्रदो Ta: | म्या मरकतं दत्त्वा विष्णुलोके महीयते ॥६॥ मुक्काफल प्रदानेन वारुण लोकमश्नुते वेदृय्यंस्य प्रदानेन दरोपानासाय' मोदते रलान्यन्यानि aera [राजराजप्य तु] द्विजाः [pon लोकमासायेति शेषः रलञान्यन्यानोति नील -गोमेद्‌-'कदली गरभ-पुष्पराग-ण्टपासि | Mamaia ताय हीरकमचि तम्‌ श्रयादि तुभ्यमन्तमुक्घा दयात्‌ विष्णुधर्मत्तरोक्क- वञ्जदानफलप्राप्निकामोऽहमेतद्रज्ररन' ददानि। स्वस्यादिस्वीकारान्तं पूर्ववत्‌ ` पद्मरागादि- दानेषु तु विष्णुधर्मत्तरोक्ामुकरन्रफलप्राक्षिकामोऽ्दममुक्रनमिति वाक्ये विशेषः |

इति महाराजाधिराज-निःशष्टुशङ्कर-श्रीमद्र ल्ञालसेनदेवविर चिते भ्रीदानसागरे "'रल्नदानावर्तः |

~> अ+ == ~~~ ~

1 Aomits प्रबालम्‌ 1. (). omits ate

2 Ai राजो SA करणोगभ

3 [. (^), HTS Y 1. O. omits

+ \ रजद्‌; शक्र दोक 10 ^ reads पद्मरागदाने and

oO V, 1). होपानां सप्त omits 6 1.0. afaatatfe for the Ll <A नानारत्रर b. p.

¢ अथ विष्णदेवतगृहदानावतेः' | (३७)

‘aa सोपकरणगृहदानानि | कालिकापुराणे :- कारयित्वा “angie श्रोतियाणां कुलेषु

“वेद विच्छीलत्रत्तेषु द्वि जेष्त्रेकादशेष्वथ ॥१।। ‘(aaa ब्राह्मणाय दाने निषिद्ध इति वाक्यार्थः| ततो गृहाणि रम्याणि कुयदिकादशेवतु

कथित्वा तु धान्ये fata प्रपूजयेत्‌ ॥२॥ विविधेरिति त्रीहियवमाप्रमुदरतिलप्रथतभिः।

"दासं गोमदहपाश्चापि' शयनासन -पादुकाः

भाजनानि fafaaty ताम्रमन्मयक्रानि च॥३॥

पात्ताणि भोजनाथ era सोपच्कर यत्‌

लोह tara वघ्राणि fata: ।|४।।

उपरस्कर-' ' मुदूखलमुषला दि

' °संपूज्येतं सुसम्भार' गृहेषु विनियोजयेत्‌ |

Maa Tq वसतो वा शतं शतम्‌ ॥५॥

पथक्‌ पृथगिमाश्रेव निवतेनशतादतः

विषयं " 'खवेद' खेट" gra प्रामाड़मेव वा wen

> भूमि" योजये > x

एकादशंव तास्तत्र TIA! x

विचिन्य परया ABA ARTZ प्रवेशयेत्‌ ti

1 A omits the heading 8 A and [, 0, ete 2 JO. wearers Y A arTaanaarfa 4 8 I. 0. विविधद्ौनद्ररष, 10 LO न्च 4 1. 0. a 11 A esqaeo 5 I. 0. wtawn ब्राह्मणा 2 A waHiy | 6 1.0. mat 13 A यौज्रयेष, Taw Ufaa aT AT 7 I. 0. गोमद्धिषोचापि, A गाः पत | afeaqratta 14 A कवट, 1, O.atz

५९

४४२ दानसागर

श्राहयेदप्रिटो्ासि sara द्विजोत्तमान्‌ | विधिपूवं यथान्यायमात्मनः FAQ नरः Well छ्रदुष्जलजनाघ्च विधिरेष ` निरन्तरः | शीलव्रतेरविभङ्गानां द्विजानां कारयेत्‌ सदा ॥६॥ यथ Dome द्विजान्‌ मूढो योजयेद्रग्यकरम्ययोः | भवेत्तत्‌फलं तस्य वेदिकीयं श्रुतिघ्र वा gel यक्ञद।नव्रताय् तोर्थयात्रादिकश्च यत्‌ यस्सयेवं कारयेज्जन्तुस्तेन सव॑मनुष्ितम्‌ ॥११॥ 'समासाद्य करसक्काश' विमान" रलमालिनम्‌ AA AIG Fa सुरस्रीभिरलङ्गतम्‌ ॥१२॥ ऽविमानेधापरद"्यैः aee: परिवारितः सर्वलोक्रगतान्‌ भोगान्‌ भुक्ता तस्मिन्‌ प्रपद्यते 1930 ज्ञात्वा भवेव म्वसामध्य॑मेकं चोद्रादयेदिजम्‌ तेनाप्यप्रोति ततस्थान' शिवभक्तो नरो ध्रवम्‌ स्थानेन स्थानसम्प्राप्ति विधिवत्तेन "aaa gen मातापितृ विहीनन्तु सस्कारोद्राहनािभिः। यः घ्याप्रयति तस्येह gaya ख्या विद्यते ॥१५॥ श्रत वेदगृरत्तशोलान्वितेषु कुलेषु "एकरादशविहितान्‌ ब्राह्मणान्‌ विवाहं कारयित्वा तेषामवत्थानार्थमभ्निदोलार्थव एकादशसु स्थानेषु stadia’ नान।विधविचितगृहसि कारयित्वा ए*कशो निवतनशतात्मकं '"पश्वाशतितवर्तनावच्िन्नां वा भूमिकेकेकशो विषय-' 'स्व॑ट-सेट-प्राम- 'भग्रामाद्धोनामन्यतमपरिमारोनावच्छिननां ar? भूमिमुपकलप्यातोक्तदव्याणि नानाविध-'"धान्य-

1 I. 0. omits अयदि S <A संजायते

2 I. O, wafaary Y 1. (). एकाद्श्ाविद्ितान्‌

3 1.0. चिन्तनः 10 1. 0. पञ्चागन्निवत्तनौवरनावस्डत्रा 4 1. (). याद्यकसमानाभं खा भूमिम्‌

5 I, (). faaraaractesa: 11 1. (0), waz, A ade

6 I, 0. चतत्‌ 12 1. 0. omits grate

7 A 01111८8 स्थानेन 1४ I. 0. omits at

14 A न्धान्याष्यन, I, 0, omits it

सोपकरणग्रहदानानि ४४३

दासीदा्तगोमहिषीशय्यापीठिका-पादुका”-भाजनतान्रकलसतान्रघरी- पित्तलघरी पित्तलदीप-इत्त- नानाविधमृन्मयपाल--भोजनार्थघ्यान-मुषलोदूखल '--सुष--सम्मा जनो कुहा लदा वकुठार- सनित - कत्तेरीः-शकेराखर्ड-गुड -घृत-तेल-लवणादर क-दिङ्ग-मरीच धान्याक सषेप-ह रिद्रा-शुरटी-पिप्पली ` मुद्र-माषर-ममुर-द्विदलङादि-°रन्धनोचित--सामगप्री शिलापटशिला-'पुतिकादि--गृहवसत्युचित- सामग्री लोह-कनक्रानेकविधवक्लाणि तेषु ग्रहेषु स्थापयित्वा Cary सभाग्रान्‌ तत तक्ानीय यजमानः शुचिः aa? तान्‌ ब्राह्मणान्‌ शिवमूत्तीन्‌ ध्यात्वा ब्राह्मणश्च मौरोमूर्ती्योत्वाम्यच्यं वघ्नादिना तेभ्यो व्राद्मणेभ्यस्तानि गृहारथचितानि दद्यात्‌ श्रयामुकसगोतेभ्यो ऽसुकामुक- वेदामुकामुकशाखाध्यायिभ्यो युष्म्यमेकादशमभ्यो यथासंष्यं कालिकापुराणोक्कंकादशत्राह्मणसम्प्र- दानकगद-[दानफनप्रा्तिकामोऽ्द]'"-मेत, न्येकेकशो ' [नानःविध-घान्य]-दासीदास-गो-मदहिषी- शय्या-पौटिका-पादुका-भाजन-ताग्रकलम-ताप्रघरो--पित्तलघटी ' "-पित्तलदौप-गरत्त--नानाविधमन्‌- मयपाल-'भोजनस्थान-मुष्रलोदूखल ' “-सूष-राम्माजनी -कुह्‌। लदा कृ टा रख निवकत्तरी -शकराखणएड- गुड-घृततेल-लवणाद्र क-दिद्नु-मरीचः धान्याक सपप-दरिदा-शुरुटी-पिप्पली-मुद्र-माप-मसूर द्विदल- कादिरन्धनोचितसामग्रं शिलापदट्र-शिलापुविकादि-गृहवमत्युपयोगिद्रव्यसहितानि लोदसुवणो- नेकवघ्नयु तान्येकेकशः पलवाशनिवरत्तनभूमितदहितानि एकादशण्रृदाणि ददानि। प्रतिव्रहीतारः

खस्तीत्युक्रा सावित्रीं पटित्वा ृहमेतद्विष्णुदवतमिति प्रत्येक्रमुक्ता यथाशाखं कामस्तुतिं पठेयुः

ततः श्रय कृतेतदानप्रतिष्राथ' युष्मभ्यमदहं दक्तिणामेतत्‌ aad ददानि प्रतिग्रहीता

खस्तीत्युक्रा गदं प्रविशेयुः ततस्तान्‌ द्विजान्‌ गृहाणि प्रवेश्य यथाविध्यग्निदो्लाणि ग्राहयेत्‌

एकष्मे दानतवे एकं ब्राह्मण विवाहं कारयिला पर्वलिखितकमेण तस्यावम्धानार' ae कारयित्वा पूरवोक्कनिवत्तं नशतादीनामन्यतमपरिमाणां भूमिमुपकरहप्य पूरवेक्तगरदोपकरणदरव्य।णिं तत्र स्थापयित्वा तं aaa यथायथ शिवगौरीषूपं ध्यात्वा वल्लादिनान्यच्य an गृहमचितं

A

दयात्‌ द्रयामुकतसगोलायासुक्वेदामुकशाखाभ्यायिनेऽमुकदेवशर्मणं तुभ्यं कालिन्-

1 I. 0. owtfear S ^ तम्‌ 2 7, 0. भाजताम्बल for भानन Q A ara: ate: तान | 10 A omits the bracketed por- 3 I. 0. farato tion 4 1.0, qratgrag 11 A नानाविधान्य for the b. p. 6 I. 0. कत्तनौ 12 I. ©. fanet, A omits it G A omits T4 13 J. (), omits भोजम 7 A yeatfe 14 [. 0. सुथलोट्खश, A मुषशोर

vey दानसागर

पुराणोक्तासमर्थ'-दातृकगृददान-फलप्रातिक्ामो ऽहमेतन्न ना विधगृहवसल्युचितसामप्रीयुतं लोह- छवणानेक्रवक्नसंयुतम्‌” “दयतपरिमाणभुमिसदितं गृहं ददानि स्वस्ादिस्वीकारान्तं पूववत्‌ ततस्तमभनिदोत्ः दापयेत्‌ एवं मातापितृविहीन-कारितोप- °"नयनोद्राहायेक- May’ | घम्प्ररानपत्ते कालिकापुराणो्ञमातापितृविहीनकारितोपनयनविवाहैकतराह्मण -सप्रदान- कशरहदानफलप्राप्निकाम इत्युपरिलिखितदानवाक्रये विशेषः | श्रादिदपुराणे :- सवे भारङेहपशोभिताङ्ग TUT US ब्राह्मणसुत्रताय सवो. कामान्‌ लभते शीघ्र पुता" daly aad? समग्रान्‌ ॥१६॥ सवं भारडेरिति गृहवसलयुचितोपकरणौरिति" wana” लिखितैः सव्रता-[य शोभनव्रतशालिने] ब्राह्मणाय शोभनव्रतशालिनेऽचि तायाचितं गरहवसत्युचितसामम्री- सहितं गृहम्‌ a safe ठन्यमन्तसुक्ता दयात्‌ शआ्दित्यपुराणोक्तण्ददानफलप्रािङामोऽ- मेतत्‌ स्वभारडोपशोभिताङ्ग गृहं ददानि | स्वस्या दिस्वोकारान्तं पूववत्‌ स्कन्दपुराणे :- गहं यस्तु प्रयच्छेत सवेकामसमृद्धिमत्‌" | लोकं ब्रह्मणः प्राप्य सवेकामै्हिं Bead" gun सवंकामसमृद्धिमदिति"° गरदस्थोपकरणयावदगृहवसत्युचितसामग्रीसम्पन्नमिय्ः | व्षक्रोटीः Galea चतश्स्तेन कर्मणा TAM सदा दाता भोगवाश्चैव जायते ugen गरदश्थोपकरण' °-यावदगृहवसत्युचितसामगप्रीसरितं zeafa तमचि'ताय ब्राह्मणाय > अयादि दुभ्यमन्तमुक्ता TAT रकन्दपुराणोक्तणृह दानफलप्राप्तिकामोऽहमेतत्‌ सवेकाम-

1 I. (). cgay 0) A लभेत्‌ 2 I. 0. evareta for दान 10 A omtay 23 A युतम्‌ for वघ्नवंधुतम्‌ 11 1. 0. omits कटाने 4 <A दषत्‌० 1< A omits the bracketed por- 0 A वा इथेत्‌ tion 6 A °मयनबिवाडहक० 15 A owafeaty 7 1. 0. omits the bracketed 14 A °निषो व्यते portion 19 A omafxatafefe

8 1.0, omits 16 A .करणखौोय¢

सोपकरशणगृहदानानि ४४५

सम्रद्धिमद्गृहं ददानि स्वस्यादिस्वोकारान्तं पूववत्‌ गृहवसल्युचितसामभ्री गृहेकादशक- दाने लिखिता तत 'एव ज्ञेयाः नन्दिपुराणे qa वेश्म शुभ दयात्‌ सर्वोपकरणान्वितम्‌ विप्राय नियमस्थाय पूतः पातकेभवेत्‌ ॥१६॥ शुभमुतङष् सर्वोपकरणान्वितं गृहेकादशक-दानलिखितगृहवसप्युचितसामप्री सहितं नियमस्थायोपवासादित्रतशीलाय गृदवसप्यु चितसकलसामगप्रीसदितं गृहमु तष्ष्टमचि तमर्चिताय बराह्मणाय श्र्यादि तुम्यमन्तसुक्का दयात्‌ नन्दिपुराणोक्कहदानफलप्रान्तिकामोऽहमेतत सर्वोपकरण न्वितं गृहं ददानि स्वस्यादिष्वीकारान्तं पूर्दवत्‌ बुद्स्पतिः :- रसान्नोपस्करयुतं गृहं विप्राय यो ऽप॑येत्‌ तस्य क्तीयते वंशः स्वग प्राप्रोयसंशयम्‌ ॥२०॥ उपस्करः गृदवसत्युचितसामग्रो गृदेकादशदाने लिखिता। व्राह्मणाया्िंताय धान्य- लवणादिरसगरृहवसप्युचितसामप्रीसदितं गृहमचि तम्‌ श्रयादि तुम्यमन्तमुक्घ] दद्यात्‌ | बु दस्पल्युक्त --गृहदानफनग्राप्निकामोऽदमेतद ग्रह्‌ ~ वमल्युचित"--सामग्रीधान्यलवणादिरमसदित' गहं ददानि स्वक्टयादिषस्वीकारान्तं Tad महाभारते (cl. श्रनु-५५।३ ६) :- वी जेरुपेतं Waist दाद्‌ गृहं यः ged द्विजाय सुखाभिरामं बहुरनरपृणं लमेद धिष्टानवनं* राजन्‌ ॥२१॥ शयनरिति उपरिरचितवल्नमयशय्यायुक्खटाभिस्िखभिः। ब्राह्मणायावितायाचितं धान्यादिवीजशग्या्योपेतं ग्रहम्‌ Haile DIAS दयात्‌ महाम रतोक्कसोप- करगागृहदानफलग्राप्तिकामोऽहमेतदा-[न्यमुद्-माप्र-सषप-यव-तिल-मसूरमहितं शयनेयुतं |* गृहं ददानि खस्यादिखलोकरारान्तं पूर्ववत्‌

1 <A एवानुप्ग्धेया 6 A वल्यु खित

2 A खर्वीपकरण 7 A ovatea

3 1. 0. omits ® 8 A ety

4 1. 0. awevegfan 9 A fegnufeanfware for the 6 I. 0. omits एतद्द्‌ 0. p.

४.४६ द्‌ नसायर्‌ः

विष्णुधर्मोत्तरे ( ३।३०५।२१ख-२३क) : - धनधान्ययुतं स्फीतं गृहोपकरणेयु तम्‌ 'शम्यासनयुतं रम्यं गोजादयश्वयुतं* तथा ॥२२॥ [ स्फीतं बृहत्‌ गहोपकरणेयुत"]“ पू्लिखितग्रहेकादशदानोक्तगृदोपकरणयु तम्‌ | गृहं दत्वा द्विजेन्द्राय तावत्‌ खगंमुपाश्च ते यावत्‌ कल्पावसानन्तु कल्पादौ पार्थिवो भव्रेत्‌ 12311 द्रजेन्धाय विथातपःसम्पन्नाय वब्राह्मणायार्चिताय सुवररधान्यःगृहोपकरणशम्यासन- "गोजालयश्युतं मददुत्‌क्रष्ट गृदमर्चितम्‌ अयादि तुभ्यमन्तसुङ्घा दयात्‌ विष्णुधर्मा तरोक्कसापकरणणग्रहदानफलप्राप्निकामोऽटमेतद्नधान्ययुतं ena’ बहुविधगृहोपक्ररणमदहितं [ शस्यासननुतं ` गोजादयश्रसदहितं]° az ददानि स्वष्टयादिभ्वीकारान्त' पूर्ववत्‌

7 7 8 1 1 1 EE 1 + ie = ~ ~~ ~

1 Corrected from १, 0. T. O. 9 A धा for धान्य and A सवो 9 0 1. 0. Ware, ^ गोजायश्रयुतः 2 1, QO. and A इ्श्पाश्रमण० 7 IO. omits स्फीत A MaTaaqe , 8 1. 0. गोजाद्यश्च° 4 A 07118 the bracketed por- 9 Aomits the bracketed por-

tion tion

अथानुपकरणगरहदानम्‌।

मनुः ( ४।२३०ग) :- ग्रहदोऽग्रथाशि वेश्मानि ug श्राप्रोतोति सम्बन्धः | याज्ञवल्कयः ( १।२११ ) - गृहधान्यतोयोपानच्दतमाल्यानुलेपनम्‌ यानं Ta प्रियां श्यां दच्वायन्त' सुखो भवेत्‌ ॥२॥ यम :- Teal ATL तथा ।॥\॥ Ama fa सम्बन्धः| | रम्बतंः :- गृहदाता सुखो प्राज्ञो वितृष्णः रार्ववस्तुपु ~ uci ब्राह्मणायराचिताया'-्चितं मृदम्‌ अयादि तुभ्यमन्तमुक्ता दयात्‌ ‘aaa कामोऽदमेतदगृद' ददानि स्व्र्यादिस्वोकारान्तं Vad याज्ञवल्कयोक्रगृहदानफलःपराप्ति- [कामनायामलयन्तगुखग्राप्ति]-कामोऽ्दमिति यमोक्गरहदानफलय्राप्नि-| कामनायां नगरध्रात्नि| - कामोऽहमिति सम्बतक्कगरददानफलप्रात्नि [कामनायां ]` [सुख-प्राज्नना-सर्ववस्तुवितृष्ाता-प्राप्ति|' कामोऽहमेतेषामन्यतमपदं दानवाक्ये कामनायां यथायथ निवेशनीयम्‌ मदाभारतं ( श्रनु-२३।१०० ) ~ निवेशनानां dart "वसतीनाच भारत दातारः प्रार्थिताना्र पुराः स्वगगामिनः ॥५॥

1 I.Y. omits the bracketed 8 A 0111118 1६ and [. 0, reads gag कछग्टहहलानफलप्राभि which

portion 2 A सवेवस्तृतः is almost a repetition of 3 A omits अवि ताय the previous phrase 4 A walta 07 अ्रग्मवैप्म 0 A वतना युचधिर qfafye?) 5, 6 & 7 ^ omits the bracketed

portions

VG दननिसगररः

वसतीनां aryl, वपतीनामिति" बहुवचनं दातृबहुत्व पेत्तम्‌ वब्रह्मणायाचि ताय ag मर्चिंतम्‌ अयादि वुभ्यमन्तमुङ्गा दयात्‌ स्वग प्राक्षिकामोऽहमेतां वसति" ददानि | प्वस्यादिष्वीकारान्तः पूववत्‌ | ब्रह्मपुराये :- गरहावसथदा तायो गृहेः का्चनमरिडतेः वरजन्ति बालाकंनिर्भधर्मराजगरहं “नराः ॥६॥ र्विताय ब्राह्मणाय भ्वयेटगृहमुपादायाचि तम्‌ श्रदयादि तुभ्यमन्तमुङ्कु दयात्‌ | ब्ह्मपुराणोक्कगरहदानफलप्राप्तिकामोऽदमेतद्‌ग्हं ददानि स्वस्यादिस्वीकारान्त TAIT विष्णुधर्मा्तरे :— ब्राह्मणाय we दत्वा वसूनां लोकमाप्नुयात्‌ ॥५॥ बराह्मणायाविं ताय ° [गृहमवि'तम्‌ श्रयादि तुभ्यमन्तसुक्क। दयात्‌ वषुलोकपरापषि- कामोऽहमेतदश्रह' ददानि स्वस्यादिष्वीकारान्त Waa

इति मह्‌ राजाधिराज-निःशङ्कशष्र ्रीमद्रल्लालसेनदेवविरचिते श्री दानक्षागरे गृहदानावतः |

AM te 6 ne eee Mm a el oes | eel

1 A omits it 5 A यथेच्छं

2 1. 0. adds उक्तम्‌ G A omits the bracketed por- 3 A omits whe ate zeH tion

4 A ४१५8 before करः

अथ प्रतिश्रयदानावतेः | (२८)

यमः :- दश्वा प्रतिश्रयं लोके तथा दस्वेव चाभयम्‌ t तया दत्व! चितिं विप्रे ब्रह्मलोक महीयते ॥१॥ अत॒ यजमानो ब्राह्मणदेविश्रामायथं' गृह" मनोहर" निमायात्‌सज्य दथात्‌। ale कषतरह्मलोकप्राप्तिकामोऽहं fea? प्रतिध्रयमुतखजे। ततश्रारभ्य यथायथमागतान्‌ ब्राह्मणादीन्‌ विभ्रामयेत्‌ | महाभारते (श्रनु- ६६।३ ०ख--३१क) :- तथा गवार्थं शरणं शीतवषेसह' शुभम्‌ श्रासप्तम तारयति कुल भरतसत्तम ॥२॥ शरण" गृहम्‌ उपक्ल्प्येति विशेषः शुभं ges’ यवोक्कगृहमुतपाद्य vat निवासाय. मुतखज्य दयात्‌ | महाभारतोक्न-गोदान-फलप्राप्तिकामोऽदहं गषाथ॑मुतखजे श्युतसृज्य गास्तत्लावारितं विध्रामयेत्‌ t विहारावसथोथान-कूपाराम-सभाप्रदाः विप्राणाश्नोपकत्तौरस्ते नराः खगंगामिनः ॥३॥ (्रनु-२३।४६) विहारावप्थोऽत्नि्टोलगरह सभा“ सभाः-जनगृह' यते बहवो जनाः सुखेनोपविश्य कथादि sata. श्रभनिहोलिरे श्रभ्निहोबकरणो चितं गरहमर्चितं दयात्‌ aq महाभारतोक्ष- वि्ारावमथदानफलप्रापिक्रामोऽहमभ्िहोविणे तुभ्यं विहारावसथः ददानि। नानासश्वविश्रा- मार्थ' सभामुतखज्य दयात्‌ ब्राह्मणमुखनानासस्वेभ्यः खमगंप्रात्तिक्नामोऽहमेतां विश्रामाथं सभमुतदजे तदादि यथायथ" तव wearer विश्रामयेत्‌" | तथा (वन--१६६।२५) :- पादोदकं Taya दीपमन्नः प्रतिश्रयम्‌ प्रयच्छन्ति तु ये राज॑न्नोपसपन्ति ते यमम्‌ ei

ee a पिं

1&2. 1, 0. fawate 6 1, 0. gate 3 1.0, age wt 6 1.0, fawaty 4 J],QO, vat

VV

४५० द्‌[नंसागरः

प्रतिश्रयं निर्माय श्रान्तविश्रामार्थमुतसखज्य दयात्‌ ब्राह्मणप्रमुखनानाध्रान्तेभ्यो विश्रामाथं 'यमानुपसपंणक्पफलप्रा्तिकरामोऽहमेतं प्रतिश्रयमुतखजे। इत्युतसज्य "यथाक्रल- मागतान्‌ ध्रान्तान्‌ ` विश्रामयेत्‌ तथा (श्रनु--५५।३७ख) :- प्रतिश्रयाच्छादनसंप्रदाता प्राप्रोति “तान्येव संशयो ॥५॥ तान्येवेति प्रतिश्रयाच्छादनान्येव sad: श्रान्तविधरामाथं प्रतिश्रयमुतसज्य दयात्‌ 3.> ब्राह्मणप्रमुखनानाध्रान्तेभ्यो fara बहुप्रतिश्रयप्रात्तिकामोऽदमेतं प्रतिश्रयमुतखजं तदादि यथायथमुपद्धितान्‌ भ्रान्तान्‌ तत्र गविश्रामयेत्‌ स्कन्दपुराणे : - योगिभ्यो ब्रह्मचारिभ्यो ब्रह्मणेभ्यो यतात्मवान्‌ | यः प्रयद्केदावसथं सोऽशधमेधफलं लभेत्‌ ॥६॥ द्रावक्षथं fara श्राप्तावास gusts गोसदखश्च विन्दति स्मृति परमां aay योगमाप्रोति सुत्रतः ust शीतवर्षाधुपद्रवरदित' ददः गृहमुतपाय तिदरुब्ये कद रिडभ्योऽवस्थानाथः सङ्कल्प्य दथात्‌। स्छन्दपुराणोक्कावसथदानफलप्राप्तिकामोऽहं योगि-्रह्मचा रि-बराह्मणविध्रामा्ं- मेतमावस्तथमुत्‌खजे ततश्रारभ्य यथायथं त्रिद्रिडन एकरद रिडनश्च विश्रामयेत्‌, | श्राप्न यपुराण :-- ] कारयित्वा tara [शुभ प्रक | °-श्कामयम्‌ प्रतिश्रयं [खुविस्तीण सुभूभि]'" लक्षणान्वितम्‌ ॥८॥ शुभ शोभन इभूमि'' ' ' परिकल्मितमूमि' लक्णान्वित' मठलक्तणाम्वितम्‌

Eee 2 ewes eee eee re ety ee ee eS See, ora

1 I. 0). aarqate 8 1,0, विश्रमेत्‌

2 I, 0. यथकाख. 9५ A यद्धं for the bracketed 3 1. 0. विश्रमयेत्‌ portion

4 1. 0. चास्यैव 10 I. 0. सषिस्तौशभूमि for the 0 1.0. विभ्रमयेत्‌ bracketed portion

0 L. O, राप्तापास 11 1,0, ofa

7 1, (0. परमः 12 I. 0. प१रिकभ्बितभूमि

प्रतिश्रयदानाषतेः ४४१

nz’ कमठ(?)-[पृष्राभं भभ्र)सितदिगम्बरम्‌ || युधानुलिप्त गुप्तश्च शशालाः-विराजितम्‌ ॥६॥ गुप्त रचितं शप्राकारादिवेशटितमिदयर्थः | द्यादनन्तफलदं शेववेष्णवयो गिनाम्‌ ॥१०॥ यथोक्त मठं निमोय शिवध्यानरतेभ्यो ब्राह्मसेभ्योऽथर्ववेद्‌ विहितपाशुपतव्रतधारिभ्यो षा विष्णुध्यानरतेभ्यो द्विजेभ्यो" भगवद्धथो वा उतखञ्य दयात्‌ भ्राग्नेयपुराशोक्ष-मट - प्रतिश्रयदानफलप्राप्निकामो शेवयोगिभ्यो वेष्णएवयोगिभ्यो° विध्रामार्थमेतं सुखशालाम्वितं [मठं प्रतिश्रययुतं ददानि इत्युतषजेत्‌ |` ततःप्रभृति यथासम्भवसमुप्थिता- [न्‌ शेवयोगिनो वेष्णवयोगिनो वा यथेच्छं] ^ मठे विश्रामयेत्‌" ATARI (२।१८।५६) :- [प्रतिश्रयन्तु यो]'' दथादतिधिभ्यः'- कृताज्नलिः 1 ऽदेवास्तमुपतिषएन्ते दिव्यातिध्येः aga: ॥११॥। वातवषोदिसहं '* ` ऽगृहमुतपाया तिथिभ्यो विधामार्थसुतसज्य दयात्‌ ' °वायुपुरा- णोक्कप्रतिध्रयदानफलप्राप्तिकामोऽहमतियिभ्यो विध्रामार्थमेतं ५तिश्रयमुतमजे। ततःप्रभतिं यथाकालमुपस्थितानतिथोन्‌ कृताक्ञलिराद्रेण विश्रामयेत्‌ ब्रह्मपुराणे :- गरहावसथदातारो गृहेः काश्चनमगिडतेः व्रजन्ति बालाकंनिभैंर्मराजमगूं नराः ॥१२॥

गगण मन bad [णिग aS

1 A omits the bracketed por- 9 1,0, fawaty

tion 10 A पद्मराग 2 A स्वभ्ाखान्‌ 11 Vayu P, wafawa ger for the 3 I. O. aud A प्रकारा. b. p. 4 I. 0. omits दिजेभ्धो 12 A varefaay 5 T. (). मत्‌ 12 Vayu PD. Zave® षप्रतोशगते G 1, 0, omits this 14 A fafawra for षड 7 1.0. मठप्रतिश्रवमुनषजे इल्युत्‌- 1; «1. 0. omits wa avg forthe b p. 16 A Wgytreine

8 A ‘waaifaenatuw {07 the b, p.

४४२ दानसागद्ध

Maan विश्रामार्थं गुहम्‌" t प्रान्तविश्रामोचितं शठं JETTA श्रान्तेभ्य उतदञ्य दयात्‌ [ॐ ब्रह्मपुराणोक्कावसथदानकलप्राक्षिकामोऽदहं श्रान्तविश्रामार्थमेतमावसथमुतसजे | ततःप्रथृति तस्मिन्‌ वेश्मनि यथाकालमागतान्‌ श्रान्तान्‌ विश्रामयेत्‌ 1]?

इति महाराजाधिराज-निःशङ्क-शङर-श्री मद्रल्ञालैसेनदेवविरचिते भ्रीदानसागरे प्रतिश्रयदानावतेः।

शि + ~ =-= > = - ee ee ee

1 J, 0. we twice 2 A weytra only for the bracketed portion

अथ प्रजापतिदवतशय्यादानावतेः | (३९)

विष्णु :-- शथ्यादानेन भार्याम्‌ ॥१॥ प्राप्रोतीति शेषः wa यजमानो ब्राह्मणायाचिताया्चितां wat दयात्‌ श्रयामुकसगोलायामुकेदामुकशाखाध्यायिनेऽमुकदे वशर्मणे तुभ्यं भाग्याप्राप्िकामोऽहमेतां श्यां ददानि प्रतिग्रहीता खल्तीप्ुक्का सावितीं पठित्वा शययेयं प्रजापतिदेवते्युङ्का* यथाशाखं कामस्तुतिं पठेत्‌ ततः श्रय कृतेतदानप्रतिष्राथैः तुभ्यमहं दक्षिणामेतत कानं ददानि प्रतिग्रहीता खस्ती्युक] शर्या स्पृशेत्‌ | याज्ञवल्वयः (१।२११ख) :- यानं za प्रिय।* शम्यां दत्वायन्तं सुखो भवेत्‌ ॥२॥ ब्रह्मणायार्वितायाचितां शय्याम्‌ श्रयादि* वुभ्यमन्तमुक्घा दयात्‌ श्रयन्तषुख- प्रतिकामोऽदमेतां शय्यां ददानि। खस्यादिखोकारान्तं पूर्वत्‌ महाभारते (श्रनु-५५।४०) :- गन्धिः चित्रास्तरगणो धान दद्यान्नरो यः" शयनं द्विजाय eqfdat’ कपवती* मनोहनं भाग्योमपत्योपचितां लमेत्‌ सः ॥३॥ उपधानं गेशडुकम्‌ तब्राह्मणायाचिताय शय्यां षुगन्धिविक्ञासरणां सोपधानां "खटा ह्पामर्चियाम्‌ श्रधादि तुभ्यमन्तसुक्क्‌ा दयत महाभारतोक्ृराध्यादानफलप्रा्नि- कामोऽहमेतत्‌ 'ग्वास्तरणोपधानं शयनं ददानि। खस्ल्यादिखीकारान्तं Waa

[क ee wee ee eee A EE OT ATCO पं ने [ igre

1 A reads विष्णुः before the 6 A gay for av ©: heading of this topic, just A रूपान्वितां

above. 8 ^ weet 2 A प्राप्रोतौग्थः 9 T, 0. adds परड्पाम्‌ after 8 J. 0. warafazatfe पटित्वा WzTSTH 4 A and I. O, faw 10 A @areauTaq

6 A afegyrat for aetrfe

४५४ दानक्षागरः

छन्दपुराणे :~ यस्तु श्यां प्रयच्छेत SAMY नरसत्तम | a हि भार्याः प्रिया दिव्या बहणीभरत्ता समश्नुते" wei खास्तीणो az ोपरिविस्तृतशोभनलूपाम्‌ | afiat खासतीर्णां शय्यामचिताय ब्रह्मशाय श्रयादि तुभ्यमन्तद्ुक्घा दयात्‌ | छकन्दपुराशोक्त-शय्यादानफलप्राप्तिकामोऽह- मेतां खास्तीणां' eat ददानि खस्लादिश्वीकारान्तं पूर्वत्‌ | शिवपुरारे :— शथ्याप्रदान यो Fae ब्राह्मणेभ्यो विशेषतः षटि" वष॑सदघ्राणि खगलोके महीयते यदि कालक्ञयं गत्वा“ जायते विपुले कुले ॥५॥ 'ययेष्टसंद्यत्राह्मणेभ्योऽचि तेभ्यो यथाशक्ति शस्थामविं तां दयात्‌ श्रधा- मुकामुकसगोतेभ्योऽमुकामुक्वेदामुकामुकशाखाध्यायिभ्योऽमुकामुक्रदेवशमेभ्यो युष्मभ्यं शिव- पुराणोक्तशय्यादानफलप्रापतिकामोऽहमेताः शय्या ददानि खश्यादि्लीकारान्तं पूववत्‌ AA फलोत्कषोदुतङृष्टशय्यादानम्‌ | श्रादिलयपुराणे :- ये शय्यां प्रयच्छन्ति देवेषु गुरुष्विह जञानब्रदेषु विप्रेषु द्वा नश्यन्ति कणटकम्‌ ॥६॥ सम्प्रदानबहुतवं दातृबहुत्वापेक्म्‌। गुरवे ब्राह्मणाय "्वहुश्रतायाचिं तायाचि तां शय्याम्‌ अयादि तुभ्यमन्तसुक्ग। दयात्‌ | करटकनाशकरामोऽहदमेतां श्यां ददानि क्वस्टादि- छीकारान्तं पूववत्‌ "व्रहमपुराणे :- '"उपानद्‌युगलं छतं ` ` शग्यासनमथापि | ये प्रयच्छन्ति वह्नाशि तथेवाभरणानि vn

a ree a Ee et पक a a जकन

1 A aden, [. 0. वदौभक्ताः 7 1,0, aca विता

2 A समाग्रलुनि 8 A omits बड्ग्रतायाशिताय 3 1,0. बराह्मगष, <A omits A WITT

4 A Fat 10 A पादुका for ठषानद्‌

0) A यथ. 11 A weut काल for पष्याइमम्‌

(6 A omits whet

शय्याद्‌ानावतेः ४५५

ते यान्यश्वे Tha कुलरेश्ाभ्यलङ्ता; | धर्मराजपुरं रम्य ga: सोबणराजतेः vet श्रत फलोतकर्पश्रवणादुतङृशशय्यादानम्‌ ब्राह्मशायाचि ताया!-चिं तां शय्याम्‌ mae तुभ्यमन्तमुङ्का दयात्‌ ब्ह्मपुराणोक्क-शय्यादानफलप्राप्तिकामोऽहमेतं शम्यां ददानि। खष्यादिश्वोकारान्तं पूर्ववत्‌ | विष्णुधर्मेप्तिरे (३।३११।२-३) :- दत्वा द्विजाय शयनं SAMY सोत्तरच्छदम्‌ ea महति [सम्भूतां ह्पद्रविणसंयुताम्‌ wen तथा पत्तवती" भाय्य प्राप्रोति वशगां“ तथा प्रेमैव तु दानेन भास्यो पतिमवाप्नुयात्‌ ॥१०॥ ‘qaadl कुटम्बिनीम भाया पतिमित्ि' महाकुलत्वादियुक्क पतिमि्युन्नेयम्‌ श्यां सुपरिष्कृतामुपरि ` वल्राच्छादितामचि ता" मचिताय ब्राह्मणाय श्रद्यादि तुभ्गमन्तसुक्ता दयात्‌ विष्णुधर्मात्तरोक्क-सवास्तीणोशय्यादानफलप्राप्निकामोऽह- [मेतत्‌ सोत्तरच्छद शयनं

द्दानि। खत्यादिखीकारान्तं पूववत्‌ तथा (३।३११।२५ख) :- शय्याप्रदान' लोकेषु तथा MAB परम्‌ ॥११॥ हि ( & प्ाद्मणायार्विंताय यथाशक्तथपकल्पितां wenata ag श्रथादि qeanraqy दशात्‌ | विष्णुधमत्तिरोक्तानुपश्रणशम्य। दानफलप्रात्तिकामोऽह | मेतां शस्यं ददानि), खस्टयादिषखीकारान्तं पूववत्‌ |

इति महाराजाधिराज-निःशड-शकर-श्रीमद्रक्नालपेनदेवविर चिते ध्रीदानसाभरे शग्यादानावतेः |

1 1. 0. omits ufeara A went 9 (Corrected from ४.0). 1. 0. G6 1,0. पति for पतिमिलि कपभूतो सूपटविखरयुतम and A 7 1.0. avfreamt परि, A शप- सम्भूता रूपदरविषषम्यद्‌ा for the Ewarg le b, p. 8 A omits अिताम 3 ^ सवती 9 Aomits the bracketed por- 4 Corrected from ४. 1). A tion

द्रवच] aud I. 0. wat

अथ विष्णुदेवतेन्धनदानावतंः' 1 (४०)

वि ष्पा faa

इन्धनप्रदानेन दीप्ताभ्निभेवति dara जयमाप्नोति ॥१।

श्रत यजमानोऽ्चिताय ब्राह्मणायाचिंतमिन्धनं दथात्‌ श्रयामुकस गोतायामुक्वेद्‌ामु- कशाखाध्यायिनेऽमुकदेवशर्मणो तुभ्यं विष्णङ्घेन्धनदानफलप्रापनिक्रामोऽहमेतदिन्धनं ददानि रतिप्रहीता खम्तीवयक्का सावितीं पटित्वा शदमिन्धनं विष्णुदेवतमिव्युक्खा ame कामस्तुतिं पठेत्‌ ततः श्रय कृतेवदानप्रतिषएा्थ' तुभ्यमहं दक्षिणामिदं aad ददानि | "प्रतिग्रहीता BATE aifaat पटित्वाः इन्धनं स्प्रशेत्‌

महाभारते ब्राह्मणायेन्धनदानानुत्र्तौ (श्रनु--९५।१४ख-१६क) :- प्रतापनाथ' राजेन्द्र व्रतवद्धथः* सद्‌ा AT: | सिध्यन्यथौः सदा तस्य काथ्यणि विविधानि ॥२॥ उपयुपरि Maat वपुषा दीप्यते सः भगवांश्चास्य asta’ वहिभेवति free: ॥३॥

“शीतात्तोनां 'वरतङृच्छेग्राह्मणानां प्रतापनार्थं" काष्ठान्युत्‌सञ्य दयात्‌ महाभारतोङ्क- प्रतापनार्थ॑काष्ठदानफलप्राप्तिकामोऽहं “Taqwa: प्रतापनार्थं" काष्रमुतसजं 1 "[ततः काष्ठानि दथात्‌। तत्क्राय्यरयाश्रत्या सदेतिपददशेनात्‌

AR यपुराणे - इन्धनानि काष्ठानि ब्राह्मणेभ्यः प्रयच्छति aaa सिध्यन्ति तेजखो च।भिजायते :॥

हम्थनानि'' काषएविशेषरणं वहि श्रञ्वालनोपयोगीनि काण्रानीदर्थः श्र्चितेभयो ब्राह्मणेभ्यो ऽ- चितानि कष्टानि दयात्‌ ॐ] श्रद्यामुक्सगोलेन्योऽमुकामुक्वेदामुकामुकशाखाध्यायिभ्यो

1. > ee

1 A omits this heading, I, (). 7 A व्रतज्नच्छ०, I, (), हद

ae Cay 8 1. इत्तवद्बाद्मणोभ्ः ^ प्रतिब्रहोता खस्तोहमुश्। इन्धनं 9 <A reads the following only ट्टा जि before this for the bracketed portion 3 A omits सावित्रौ पटित्वा Viz, ततः काछ्चान्यादल्वा दयात्‌ 4 1. 0. इस्वङ्कः 10 I. 0). egwtTy 6 I, 0. सुप्रभैतो ll I, 0). ग्ननाटौनि 6 I, 0. wraretat

इन्धनदानावतंः ४४५७

[ऽमुकामुकदेवशमभ्यो ' युष्मभ्यमाप्रे यपुराणोक्ककाण्रदानफलप्राक्तिकामोऽहमेतानि काष्टानि ददानि। खस्त्यादिखीकारान्तं पूर्ववत्‌ saa षा कमशो FUT! मार्करडेयपुराशे (१०।५७क) यममाग aggre :- शीतं "जयन्तीन्धनद्‌ः ॥५॥ afta ब्राष्मणायाचितमिन्धनम्‌ safe तुम्यमन्तमुङ्का दथात्‌ माकंरडेय- पुराणोक्केन्धनदानफलप्राप्तिकामोऽहमे तदिन्धनं ददानि -खस्त्यादिखीकारान्तं eat | सङ्कल्प्य वा क्रमशो ददात्‌ | |

एति महाराजाधिराज-निःशङ्क-शङ्कर-प्रीमद्रल्लालसेनदेवबिरचिते श्रोदानसागरे इन्धनदानाबतैः

a ne ra = aa = <~ ~ > अमे

1 A omite the bracketed por- 3 A reads this sentence before tion wry awettarrer: (४. 0) 2 Markandeya 7. wafea waar:

3

अथ विष्णदेवतदीपदानावत्तेः | (४१)

तत्र दौपदानस्तुतिः।

महाभारते (५, श्रनु--१३०।२६ख) :-

प्रदीपस्य प्रदानेन श्रयतां गुणविस्तरः | तमोऽन्धक्रारे नियतं” दीपदो प्रणश्यति ॥१॥ Taare’ प्रयच्छन्ति सोमभास्करपावकाः- देवताश्चानमन्यन्ते विमलाः are दिशः ॥२॥ द्योतते यथादिलयः खग लोकगतो° नरः TENET: प्रदातव्यः पानीयश्च विशेषतः ॥३॥ TANTS गमेतततु तमसश्चैव भेषजम्‌ | TRATES AFAR " wauafa निश्चयः ॥४॥ देवास्तेजखिनो यस्मात्‌ प्रभावन्तः प्रकाशकाः तामसा राक्षसाश्चैव तस्माष्ीपः प्रदीयते ॥५॥ श्रालोकदानाश्रस्ुष्मान्‌" प्रभायुक्तो भवेन्नरः | तान्‌ दत्ता नोपहिंसेत हरेश्नोपनाशयेत्‌° nen see भवेदन्धस्तमोगतिरसुप्रभः |

दोपप्रदः खगलोके दीपमालेव '” राजते ti

TAT रो :—

दीपदा aa यानेस्तु दीपयन्तो दिशो दश , श्रादिव्यसदटशेयानेदीप्यमाना'० यथाप्नयः tien

re [ग शीण at ieee een eal quart =+ "कषकः शे eee

ao & G OO =

A omits this heading t A न्गतिखाभ

A तमोन्धदारनिबतां 8 1. 0. गटानाचशषमान्‌

A शोपा प्रपदहबति 9 A °नोपनाद्रधेत्‌, I, 0. शोपवाषयेत्‌ A प्रभावस्य 10 ^ दौपदागैव

A} नपावगाः 11 TI, 0. avg पारश

1. 0. खगखशोक्षागतो, ^ प्रेतकोक- 12 ^ गटौपमाना

गतो

+= - = ~ -क=-कके-> te ee ee

होपदानावतंः ४५६

वराहपुराणे (almost the same as २० ५।५२ख-५३क) :- दीपग्रदानेन य॒ ति लभन्ते तेन तेजः FHA? | प्राशय तिः ज्िगधताश्चापि तेले-"दवेनानारसतृप्तताश्च ॥६॥ नन्दिपुराणे :- यम्यं तमोमयं घोरं ऽवनं दुग महाभयम्‌ ‘ania ते सुखिनो ये केचिष्टीपदा यिनः ॥१०॥ अथ दोपद्‌ानपरिभिाषा | महाभारते :- हविष्रा प्रथमः कल्पो द्विवीयश्चौषधी x | वसामेदोऽस्थि-"नियोसेन area: पुष्टिमिच्छता^ ॥११॥ विष्णुधर्मोत्तरे : - gaa दीपा दात्या तेलेवौ यदुनन्दन | वसामजादिभिदथानतु दीपाः कथन्न ॥१२॥ ण््स्वा दीपं कतम्यं तेन कर्म विजानता निवापणश्न दोपस्य हि सनश्न विगहितम्‌ ॥१३॥ यः कु्यात्तानि'° कमोणि स्यादसौ पुष्पिते्तणः | alqee भवेदन्धः काणो निवोपको'ः भवेत्‌ दीपस्य दानात्‌ पर' दानं भूतं भविष्यति gen अथ दानम्‌ | याज्ञवल्कयः (१।२१०) :- भूदोपाश्वान्न' "-वह्लाम्भस्तिलसपिःप्रतिधरयान्‌ नेवेशिकखण-[धुयान्‌ gear खगं" ]'› महीयते ॥१५॥

= a ate

1 1. 0. दौपप्रहाभै qiafa aur 8 1. 0). fawn:

2 J, 0. सगमावभाष Q 1,0, नन्वा

3 1.0. ल्िग्धताच 10 1.0. कुर्व्यासन, A कासन

4 I, 0. °इरेषर 11 I. 0. निर्धौपको

6 A wen for बनं दुग 12 I. 0. eWTwHe

6 1. 0. ब्रलस्ते तेन 13 1. 0. yarq खगष्योके for the 7 A mare for fasta bracketed portion

४६० STANT:

"इदं ब्राह्मणमाश्रदेयभूम्यादिसमभिव्याहारात्‌ -ब्रह्मणाय गदीपदानम्‌। श्रत यजमानोऽचि ताय ब्राह्मणायाचितं दीपं दयात्‌ श्र्ामुकसगोलायामुकवेदामुकशाखा- ध्यायिनेऽमुकदेवशर्मणो तुभ्यं dana प्रात्तिकामोऽहमेतं दीप" ददानि प्रतिग्रहीता malaga afaat पठित्वा [दीपोऽयं विष्णुदेवत इ्युकता | ˆ यथाशाखं कामस्तुतिं पठेत्‌ | ततः श्रथ कतेतदानप्रतिष्रर्थः तुभ्यमहं द्िणामेतत्‌ काश्चनं ददानि। प्रतिग्रहीता VATS दीपं स्पृशेत्‌ |

शिवपुराणे :- दीपप्रदानं° यो दथाद्‌ देवते ब्राह्मणेषु च“ तेन दीपगप्रदानेन 'श्रच्धध्यां गतिमाप्नुयात्‌ ॥१६।। metas बहुवचनं प्रयोगबहुत्वापेक्तया श्चि ताय श्बराह्मशायाचि तं दीपम्‌ प्रयादि तुभ्यमन्तमुक्घा दयात्‌ "्मक्ञय्यगतिप्राप्निकामोऽहमेतं दीपं ददानि खस्टयादि- सवीकारान्तं पूर्वैवत्‌ | नन्दिपुराणे :— दीप" ददाति यो aca: ञुरत्राह्मणवेश्मनि।“ | festa तु Vara महाययुतिः“-प्रभास्तिना | 1 ऽगच्छुति खग मरडलं ata समाः शतम्‌ wail ' गृही तोदपूणंतान्नपात्र उददमुखो दीपदान" सङ्कल्प्य ब्राह्मणवेश्मञु ` ' यथेच्छकालावधि दयात्‌ नन्दिपुराणोक्त-'*ब्राह्मणवेश्म-दीपदानफलप्राक्षिकामोऽदं ब्राह्मणवेश्मष् दीप दास्ये'* »° [श्रथ फलभूयस्त्वाद्‌ यथेष्ट] -चिरकालदोपदानम्‌

1 A ततः 11 I, 0. feats „> A omits eta 12 J. 0. पमन, A जालेन 3 A Wee 13 I, O, ayrara 4 A’ omits the bracketed por- 14 A प्रभाषिशा tion 15 I. O. aw ) <A ety प्रासाद 16 A reads at before wzwiae (6 A at 17 A wy war 7 1.0, अन्धां 18 <A adds ठर before aTwwo 8 A omits aTweTa 19 A wera 9 T, O, wang. 20 A «feenfeayware for the 10 A Waarwetuafe, 1. (). सुर bracketed portion

ATwWwenyyt

कीपदानावतः ४६१

शाम्बगुराणे :-- दीप ददाति" यो निलय देवतायतनेषु चतुष्पथेषु रथ्यासु svar "gum भवेत्‌ ॥१८॥ चतुष्पथेषु aie पूर्ववत्‌ सङ्कल्पयेत्‌ शाम्बपुराणोक्कदीपदानफलप्राप्तिकामोऽद चतुष्पथेषु दीपं दास्ये, ततो यथेष्टचिरकालावधि दथात्‌ रभ्याञ्च दीपदाने रभ्याखितिं *दानवाक्ये विशेषः। फलभूय-[स्त्वार्थिनोक्कदेशे “-ष्वेकदेव दीपा देयाः “श्रत बाक्येऽ- YAH. "देवतायतनेषु चतुष्पथेषु ' Cag दीपं दास्य इति विशेषः | महाभारते (८. श्रनु-५५।२२) - “दीपालोकप्रदानेन चक्षुष्मान्‌ *भवते नरः | तस्माष्टीपाः प्रदातम्याः are वे गृहमेधिभिः | '°दिम्यं चज्लुरवाप्रोति ` शरेय दीपस्य दायकः ॥१६॥ शुचौ स्थाने ` "सायं यथेष्ट-' *बहुसंख्यान्‌ दोपान्‌ यथेषटचिरकालावधि सङ्कल्प्य दशात्‌ | महाभारवोक्क-साय-दीपदानफलग्राप्निकामोऽदहं साय-'मेतान्‌ दीपान्‌ TT विष्णुधर्मासरे :- दीपदान-" [न्तु कर्तव्यं विप्र]-वेश्मघु परिडतेः ॥२०॥ एतहीपदानं' मोक्तफलम्‌ श्रन्यत्र दीपदानेन महतफलमवाप्नुया दिव्यनन्तर ' ^-श्रतेः महत्‌ फलं Ara: | श्रन्यतेति देवगरह-' *व्यतिरिङ्के दीपदानस्थान इयथः दीपदान AERA जन्मसंस्कार विद्यासम्पन्नत्राह्मणगृहेषु fat दयात्‌ विष्णुधर्मो्िरोक्ृविप्रणृहदीपदान- फलप्राप्तिकामोऽ्टं विप्रेषु दीपान्‌ "दास्ये |

1 A ददानि 2 A प्र 2 A सुखभगो 14 A omits साय 3 A and I, 0. fefeaerrra 14 A focare for 4 A erfas crearaat® अतुहपधाटि 18 A wa wy for the bracketed portion 16; 1. (), wr wen: for the 5 A Wa for way bracketed portion 6 I. 0. देवाबतनेष 17 A ग्दानस्व A चतुष्पथ 18 A owee for अनन्तर 8 A बस्मारहोपप्रहाभेन 19 I. 0. ewfefewry edty for 9 A भवति oufafra 10 A araTs for ava ये 20 A Bary

ll A दिक waryifer

४६१ दानसायरः

तथा :- गिरिशङ्गे प्रदातव्या नदीनां "पुलिनेषु TAA, गोष्ठेषु “कान्तारगहनेषु दीपदानेन सवत्र महत्‌ फलमुपाश्नुते ॥२१॥ "यावन्यस्सिनिमेषाशि दीपः प्रज्वलते वरप तावन्त्येव राजेन्द्र वषांणि दिवि मोदते ॥२२। दीपदानेन राजेन्द्र चच्ञुष्मा निह जायते रूपसौभाग्ययुक्कश्च धनधान्यसमन्वितः ॥२३॥

“गिरि भक्गादिषु पूवेक्किषु दीपदान पूववत्‌ सङ्कल्पयेत्‌ "विष्णुधर्मेत्तरोक्र-गिरि- षङ्गदीपदानफलप्राप्तिकामोऽदं गिरिशङ्गे दीप" दास्ये इति सङ्कल्प्य गिरिशे यथेष्ट- कालावधि ad cami एवं नदीपुलिनदीपदानफलप्राप्तिकामोऽ्दं ` |नदीपुलिन इति) बृत्तमूलदीपदानफलप्राप्तिकामो ऽहं | इत्तमूल ईति गोषएटदीपदान-*फलप्राप्तिकामोऽह Ne इति | कान्तारदीपदानफलप्राप्िकामोऽहं कान्तार इति। वनदीपदानफलप्राप्तिकामोऽह°[वन इति लिखितवाक्ये विशेषः। श्रत फलभूयघ्तवार्थिनोक्कदेशेषु एकदेव दीपा देयाः तत दान- वाक्यम्‌ विष्णुधर्मोत्तरोक्त-महतफलजनकत्वोपलद्तितदीपदानफलग्रप्तिकामोऽहं | गिरि- भ्ग-नदी पुलिन-गररमूल-गोए-कान्तारवनेषु दीपान्‌ स्ये इति age उक्कस्थानेषु दीपान्‌ दद्यात्‌ |

इति महाराजाधिराज-नःशङ्कशङ्कर-श्रीम द्र क्षालसेनदेवविर चिते श्रीदानसागरे दीपदानावतंः |

1 A अनिशिष 7 ^ 01018 the bracketed por- 2 A कान्तारे ART tion

3 1, 0. arewrfeyo 8 A omits we

4 A faforytfers 9 A omits the bracketed por- 5 A omits weezy tion

6 I. 0. fagwets

mem 3 tS =

अथ सरखतीदेवतपुराणदानावतेः | (४२)

ATAU (५३।३-४) :-

पुराणं सर्वेशाज्ञाणां प्रथम ANY स्मृतम्‌ | RAAT AH भ्यो वेदास्तस्य विनिग ताः wa [ पुराणमेकमेवा सी - "तस्मिन्‌ कल्पान्तरे सदा त्रिवग साधनं पुरयं शतकरोरिप्रविस्तरम्‌ ॥२॥ (५३।११-५६)

‘aauisa चतुलंसतेः संञेपेण प्रदशिंतः ] पुराणानि caret Sarena तदिहोच्यते ॥३॥

"प

"तथ

नामतस्तानि वक्त्यामिः *रणुष्वमृषि सत्तमाः | ब्रह्मणाभिदितं qa यावन्माल्नं मरीचये |

ब्राह्म ° तहशसादश्ल' पुराणं परिकीत्यंते ust लिखित्वा aw’ यो दशाजलधेनुसमन्वितम्‌ | वैशाखे पौणमास्यां ब्रह्मलोके मही यते ॥५॥ एतदेवं यदा पश्रमभूद्धिररमयं जगत्‌ | ''तदरूसान्ताश्रयन्तद्रत्‌ ' 'पाग्ममित्युच्यते ga: ॥६॥ Margy तत्‌ पन्नपन्चाशत्‌ सहस्नाणीह पण्यते | ततपुराणश्च यो "दद्यात्‌ इुवणंकमलान्वितम्‌ | ज्येष्ठे मासि fede सोऽधमेषफलं लमेत्‌ ॥७॥

A awre 7 A weft

2. 2. ower कष्यागन्तरेऽनच 8 ‰#. 7. faewe

A omits तचा 9 1. 0. ww

A reads this line as तद्षौ 10 A aware तदत्‌ चतु et sure vey: ll A पद्मन

A’ repeats the bracketed 12 Awa

portion 13 1.0. eat

A! dna

४६४

दानसागर

ga पीर्णमासीप्रकरणात्‌ "ज्ये षपौणंमासी प्राह्या

J

aT SHETIT Aa ATHA पराशरः |

भ्यान्‌ प्राह धमीनखिलांस्दयुक्त वेष्णवं विदुः si "तदाषाडे तु यो eae धृतधेनुक्षमन्वितम्‌ | पौर॑मास्यां ऽहि पूतात्मा पद याति Care ॥६॥ तयो वि'शतिसाह्न' तत्‌-'पुराणं बिदुबधाः |

शवे तकल्पप्रसङ्गन “धर्मान्‌ वायुरिदहात्रनीत्‌ wie

यत्त तद्व यवीयं स्यादमादात्म्यसंयुतम्‌ | "चतुविं 'शत्सदन्नाणि पुराणं तदिहोच्यते ॥११॥

' श्रावयां श्रावणे मासि गुडधेनुसमन्वितम्‌ |

यो दद्याहू-धि ' -संयुक्त ब्राह्मणाय कुटुम्बिने शिवलोके ` “घ शान्तात्मा कल्पमेकं वसेन्नरः 119211 \भयत्ताधिकृय गायत्रीं वण्यते धमैबिस्तरः | बतासुरवधोपेतं '“ ` तद्भागवतमुच्यते 119301 aera कल्पस्य मध्ये "ये स्युनेरो्तमाः | तद्रक्तान्तोद्धवं लोके तद्धागवत-' “मुच्यते ॥१४॥ |

A जेष्टमासौौ जं मासौकपौशं मासो A वरा कल्यानी अभिक्नदय and 2. 1). attrye

A amy

A WerTatar A विपूताल्मा A बारम्‌ M. P. owearar

Corrected from M, P. A भषौलापूषिताबोत्‌ and 1. 0. watetyo

A अतुवि mare atfegtral

LU 11

12

13 14 19 10

11 18

^ आरक्षं M.P. gweand A गाव for

टि

A समम्ताहा and M. LP. एतासा

I. 0. watfea गाबतो

A मत्र for चेत

1. 0. तद्भागवत खर्वते

A omits the bracketed por- tion

1. O, येष नरामराः

1. 0. fora

Cat OG gn & < =

10

पुराणोदानावतः

४६४

लिखित्वा ‘aa यो द्यादढेम-" *ङ्गसमन्विततम्‌ पौणमास्यां प्रीषरपयां याति परमं पदम्‌ अ्टादशसहाशि पुराणं ऽतत्‌ प्रकी सितम्‌“ ॥१५॥ यताह नारदो धमान्‌ शरहतकल्पा- waters | पञ्चविंशत्‌संहसख् शि नारदीयं तदुच्यते ॥१६॥ “sift पश्चदश्यान्तु यो दथादधेनुसयुतम्‌

परमां सिद्धिमाप्रोति पुनराश्रसिद्‌ लभाप्‌ navn 'यत्ताधिङृय शकृनीन्‌ धमोधर्मविचारणा ।०[व्याष्याता वै मुनिप्रन्ने मुनिभिधंरमचारिभिः ॥१८॥ माकंरडेयेन कथितं तत्‌ स्वै fata तु |

पुराणं नवसाह छ" माकं रडेय मिहोच्यते ॥१६॥ 'प्रतिलि्य तु यो ददत्‌ सौवण -" "करिसंयुतम्‌ कात्तिकंयां पुण डरीकस्य “age KAM भवेत्‌ ॥२०॥ ` “यत्तदो शानकटपस्य वृत्तान्त मधिजृय @ | वशिण्र-'शयाप्निना प्रोक्कमाप्र यं तत्‌ प्रचक्तते।२१॥ लेखयित्वा यो दया-' दे मपश्चसमन्वितम्‌ 'ःमागशौष्यां विधानेन तिलघेनुयुतं तथा

तज षोडशसाष्् स्व -' ` कतुफलप्रदम्‌ ॥२२॥

ee

I. OO. aw

1. 0. fae

1.0. व॑

M.P, wweya

A Swany ferg

M. P, owarfe

A vaftarary भुनिनरदटौोयं तदुख्यते A af@, I, 0. wert

I, O. repeats प्चविश्त्‌. ' -तदु- “at of V. 16 before this

A omits the bracketed por-

tion, I. 0. reads the first

line of the 9. p. as उयाद्यान

अंमिनिप्रहने fated weer lcfa:

ve

11

Corrected from M, 1), J. 0.

परिशिखन्तु यो zat, ^ परिशिष्य

1.) 10 11

18

(*( ¢,

Corrected from M. VP. A afro I OL afae

A सकल

४, 1. awelatay se J, 0),

and A यत्त, ati ameray

A omits aT

A @aeat चतुमु aq

Corrected from M. P. A

arava, 1. (0. मार्गौ

A धम for क्रतु

४६६. द्‌।नागररः

यत्ञाधिकृय "माहात्म्यमादिदयस्य चतुमृखः |

श्रधोर कल्पवृत्तान्तप्रपङ्गेन `जगत्‌स्थितिम्‌ ॥२३॥

मनवे कथयामास भूतम्रामस्य AGUA |

चतुद शसहश्चाशि तथा भ्वश्चशतानि a

-भविष्यज्चरितप्रायं भविष्यं तदिहोच्यते ॥२४॥।

तत्‌ पोषे मासि यो दशात्‌ पोणंमास्यां विमतसरःः |

`गुडकुम्भसमायुक्कमभ्निष्रोमफ़लं लभेत्‌ ॥२५॥

रथान्तर कल्पस्य वरृ्तान्तमधिकृय

“सावणिना नारदाय कृष्णमाहातमयसंयुतम्‌ ॥२६॥

यत ब्रह्मवराहस्य चरितं ` "वरयते ge:

तदश्दशसादसख ' ब्रह्मवेवत्तमुच्यते Navi

पुराण" Adan दयाद्‌ यो माधमासि तु"

पौणमाखां Varad ब्रह्मलोके महीयते ॥२८॥ [सभवन गृहसहितम्‌ |]

यताप्निलिङ्ग ' “मध्यस्थः प्राह देषो महेश्वरः |

MATA MAA यमधिकृय

` [कल्पान्ते लेन्गमिल्युक्क ' ' पुराण ब्रह्मणा खयम्‌ ॥२६॥

1 A माडाह्भेषाटिव्ष्य 1. 0.[रचितं, M. |). ater’ > A wnafefa 10 M, DV. «fara 3 A Bite 11 AandM. 1. 4 M, 7. भविष्यबरित० I, (0). भविष्य 12 A भगवान्‌, M. P, शभदिभै afar I3 A omits the bracketed por- 0 Corrected from M.P.I. O. tion and A विशेषतः 14 I, 0. faw for fay 6 I, 0. qo 18 A abaret for ateyraty 7 1. Oyrwarca, रप, रषम्तरलख 16 sO. omits the bracketed 8 Corrected from MP. A नाम portion

wetwand I, 0). सावशिनराय- Corrected from भू, P. A चापाद्‌ कल्प afasqura

पुराणदानाव्रतः ४६७

तदेकादशसादख' फाल्गुन्यां यः प्रयच्छति | तिलधेनुसमायुक्क a याति शिव *सात्मताप्‌ tye महावराहस्य ग्पुनमोहात्म्यमधिङृटय |] विष्णुनाभिहितं छोरये तद्राराहमिहोय्यते ॥३१॥ मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः | "चतुविशतसदश्ाशि ततपुराणमिहोच्यते ॥३२॥ काश्चनं TEs कृत्वा तिलधेनु समन्वितम्‌ पौणमास्यां "मधौ दथाद्‌ ब्राह्मणाय कुटुम्बिने वराहस्य Garza पदमाप्नोति वेष्णवम्‌ ॥३३॥ qa माहेश्वरं धर्ममधिकृलय qaqa: “कल्पे "[ तत्‌-"पुरषे 7a चरि तेश्यशोभितम्‌ ॥२४॥ स्कान्दं नाम पुराणन्तु शये कशीतिनिंगद्यते सहल्लाणि शतश्चं कमिति [यन्न प्यते] '“ ।३५॥ परिलिष्य यो दयादमशूलसमन्वितम्‌ शैवं पदमवाप्नोति मीने चोपागते"" रवौ ॥३६॥ श्रवेकस्मिन्‌ वःकये पौर्णमास्यां मधाविति माससदहितपोश॑मासोश्रवणादन्यत्त मीने चोपागते रवाविति तियिविकशेषाध्रवणात्‌ श्रन्योन्यपिच्धया चेतपौणंमास्यामेव दानद्रयम्‌ fafaane माहात्म्यमधिकृदय चतुमु खः | ्रिव्गमभ्यधाद्‌ aa’? वामनं परिकीत्यते' ny on पुराणं दशसाह्ल' ` “कीर्मकरपानुग' शिवम्‌ यः शरद्विषुवे दथद्रष्णवं याल्यसौ पदम्‌ ॥३८॥

जिकर जव oe

M, DP, cogrerara 8 M.P. ग्प्दषदठत्त

1 2 Corrected from M. P. A Y Corrected from M. 1. 1. 0. एरा for एनर देकाण्ोति० 3 A चतुरि 10 M, 1. मह्य्‌ waa for the 4 Corrected from M 1. A b, p. चयो 87० 1.0. तुयो 1] Corrected from , 1. IT, . 5 Corrected from M. 1. A alqar argqa;, 1.0. 78 qq: 1९ M. P, -arwe 6 A ee 123 ४, 1, पत्ति तम्‌

7 A omite the bracketed por- 4M, P. ger tion

४६८

शिवसम्मिदः

कन ~न

a 2 7 |

दनक्ताष्रः

यत्र धमार्थकामानां MIM रसातले

9 ¢ माहात्म्य कथयामास कूर्मरूपी जनाद्‌ नः Wa Ei 'इन्द्रययुमप्रसङ्गेन ऋषीणां malas "श्रष्टदशसदस्षाणि AAT TUR HY ॥४०॥ यो दद्याद्यने ‘a’ हेमकूर्मसमन्वितम्‌ गोसह्प्रदानस्य फलं प्रात्र यान्नरः ॥४१॥

भ्रतौनां यते कल्पादौ TATA जनादन; मतस्य-णह्पी मनवे नरसिंहोपव णेनम्‌ ivr श्रधिकृलयात्रवीत्‌ सप्तश्ल्पव्रत्त मुनीश्वराः” तन्मातस्यमिति जानीष्व agarfy *लयोदश ।।४२॥ विषुवे हेममतस्येन घेन्वा चेव समन्वितम्‌ |

यो दद्यात्‌ पृथिवी तेन दत्ता भवति चाखिला ।।४४॥ यदा गारुडे कल्पे "विश्रारडाद्‌ गश्डोद्धवम्‌ श्रधिकृलयाव्रवीत्‌ ` "कृष्णो mes तदिहोच्यते '\[तद्ष्रादशक da] aerate gard ॥४५।।

' [सौवण हंसमिधुनसंयुक्त' विषुवे नराः

यो ददाति पुमान्‌ सिद्धिमाप्रोति शिवसम्मितः ॥४६। |

शिवतुल्यहपः। श्रतएव सिद्धिमशिमायष्ट श्यम्‌

ब्रह्मा ब्रह्मारडमाहातम्यमधिकृयात्रवीत्‌ पुनः | तेच द्रादशसाहस्च ब्रह्मारड ' द्विशताधिकम्‌ neve

Corrected from M, P, I, QO. 8 दन्दस्य Ye ¢) Corrected from M, P. I. 0,

पव, 10 Corrected from M, P. I. O.

an 11 M. P. कूम

Corrected from M, P, I, O. °प्रटाभेन 12 M. 7. ogtw for ett ¥

Corrected from M, P. I. O, सुजिब्रताः

M. 1. चत्र

Corrected from M. P. I. 0). fayTay

Corrected from M, P. I, 0. क्वा

Corrected from M. P, I, O. reads the b, p. ४8 azetew REE

M. 72. reads the b. p. as sraaygdye मो ददाति gar- fax) fafe wat मुख्यं च्िवशोके afufann

पुराणदानावतं; ४६६

भविष्याणाश्च करपानां ' प्रयते यत विस्तरः

तद्ूह्यार्डपुराणन्तु ब्रह्मणा समुदाहृतम्‌ Vel

यो zara व्यतीपाते ्पीतोणोयुग सेयुतम्‌ |

राजसूयसहक्षस्य फलमाप्रोति मानवः ॥४६॥ sang लेखित्वा यजमानो वेशाखपौणमास्यां शुचि पुराणपाठशक् Hay कुटुम्विनं त्रा ह्मणमभ्यच्यं तस्मै पुराणोक्कजलपेनुसहित' ब्रह्मपुराणम्चितं ददात | श्रथामुूपगो्लायामुक्वेदामुकृशाख।ध्यायिनेऽमुकेदेवशर्मणे तुभ्यं MATT ATM BTL - कामोऽहमेतजलपेनुमहितं ब्रह्मपुराणं ददानि प्रतिग्रहीता खस्तीप्यक्घा साषित्तीं पठित्वा पुराणमिदं सरखतीद वतमित्युक्गा यथाशाख कामस्तुति' पठेत्‌ तत BT कृतैत- हानप्रतिष्रा्थ' तुभ्यमहं दक्तिणामिदं aad ददानि। प्रतिग्रहीता खस्तोस्युक्का पुराण TINT एवमपरपुराणसप्तदशकदानेष्वपि देक्िणादान ALAA वतपुरा णस्पशंनं खोकत्ण्नोश्रयम्‌। एवं ज्येप्पौणंमाघां सौवणक्मलतिलचुप्यडिकासहितपद्मपुराणदान- maa श्रश्रमेषफलप्राप्निकामोऽहमेतत्‌ सुवणं कमलतिलसहितं प्श्रपुराण' ददानीति विशेषः शश्राप्राडपौणमास्यां मतस्यपुराणोक्कप्रतपेनुसहित-विष्णुपुराण - ^द्‌ानवःकये पूतात्मतापू्व कषाकण- पद्प्राततिक्ामोऽहमेतदधृतपेनुसहित' विष्णुपुराण ददानीति विशेषः श्रावणपौण areat दधिपूर्णपात्रम)स्यपुराणोक्तगुडधेनुसदितवायु पुराण -'द्‌ानवाकषये शान्तात्मकत्वपूवैकककल्प - शिवपुरवासश्ममोऽहमेतदधिगुडसहितं वायुपुराण ददानीति विशेपः | भाद्रपौण माघ्यां सुवर्ण शङ्युक्कभागवतपुराण-"दानवाक्ये परमपदभ्रापनिकामोऽहमेतत्‌ सौवण wr सहित भागवतपुराण ददानीति विशेषः द्माधिनपारमाघ्यां सुवण “ग्रा यलषूतस्वक्षपपेनुसहित- नारदौयपुराण-ष्दानवाक्ये पुनरा | -गरत्तिवुलेभ परमसिद्धिप्राप्षिकरामोऽ्टमेतत्‌ सुवणा -मद्यल- gatqafea नारदीयपुर।ण' ददानीनि विशेषः कातिकपीण मास्यं सौवण afaater माकंरडेयपुराणदानवाक्ये पुरडरीकयत्नकलग्रात्तिक्रमोऽदहेमेनत्‌ सौवण gfaafed माकररडेय- पुराण" ददानीति विशेषः। माग aT मास्या मत्‌स्यपुराणोक्षमौवणपश्य '"-तिल्षधेनु-

1 Corrected from M. 1. 1. 0. 5 1.0. ाषाटेर स्तूयते G I. O, aa 2 M, 7. zareg 1,0, era 9 (Corrected from ध. 1. I.0. 8 1,0, ata qaleto ¢ J, 0. ea

4 1.0, खरस तौदेवतच्च प्राकस्पग्रनष 10 1. ^). छौवगपद्ममतृखष्रा दोक. ›, A खो रसुम्भेषम्‌ omits सौषशपद्म

४७० दानसागर;

सहिताम्रे यपुराणदान'-वाकये सर्वकतु ~ फलब्राप्िकामोऽहमेतत्‌ सौवणपद्तिलधेनुसदितमाम्रे य- पुराण" ददानीति विशेषः ौषपौणंमा्यां गुडकुम्भसदितभविष्यपुराण- दान “-वाक्ये श्रनि छोमफलप्रातिकामोऽहमेतद्‌गुडकम्भसदितं भविभ्यपुराण' ददानीति विशेषः। माधपौणेमाखां गृहसहितव्रह्मवेवर्तपुराणदान?-वाक्ये सोतकर्षव्रह्मलोकप्राप्तिक्ामोऽहमेतत्‌ सभवनं ब्रह्म वैवत॑पुराण' ददानीति विशेषः। कफाल्णुनपौणंमास्यां मत स्पुराणोक्कतिलधेनु सदितलिन्ग- quay’ दान-वाक्ये शिवसात्मताप्राप्निकामोऽहमेतत्तिलधेनुषदहितं लि ङ्गपुराण ददानीति विशेषः सतप रंमाखां मतलयपुराणोक्कसौवणगरुड तिलधेनु सहित-वराहपुराणदानः °-व। कये वैष्णावपदप्रापिकरामोऽहमेतत्‌ कौवणगर्डतिलपेनुसदितं वरापुराण' ददानोति विशेषः वथा Vater दिने सौोवणं-'शूलसदहितस्कन्दपुराण-'"दानवाक्ये शेवपद्राप्तिकामोऽहमेतत्‌ सौवण-'ऽशूलसहितं स्कन्दपुराण ददानीति विशेषः। शरद्विषुवे केवलवामनपुराणए-. 'दान- वाक्ये वैष्णवपद्प्रा्िकामोऽदमेतद्रामनपुराण' ददानौति विशेषः ` "उत्तरायणे सोवणंकू्म- सहितकू्मपुराणदानवाकये गोसह्प्रदानफलप्राप्तिकामोऽहमेतत्‌ सौवणेकूर्मसहितं कूर्मपुराणं ददा- नीति विशेषः वसन्तविषुवे सौवणंमतस्यसुवण शङ्गा यलङ्कृतयेनु सहितमतस्यपुराण ' -दानवाक्ये भ्रखिलपृथिवीदानफलप्राप्तिकामोऽदहमेतत्‌ सोवणंमतस्यञवणं “क्गायलङतथेनुसदहित | मत्स्यपुराण दद्‌ानति विशेषरः। तथा वसन्तविषुव "एव॒ सौवशंहंसमिथुनसदित--गरुडपुराणदानवाक्षये शवसालोकयपूर्वकसिद्धिप्राप्तिकामोऽहमेतत्‌ सौवणंहं मिथुनसदितं ° गर्डपुराण' ददानीति विशेषः व्यतोपाते alata -युगयुतव्रष्मारडपुराणः*-दानवाक्ये राजसूुयसहस्रफल- ्राप्तिकामोऽहमेतत °“पीतोणोयुगसदितं ब्रह्मारडयुराण' ददानीति विशेषः |

1 I. 0). era 13 I, 0. cme 2 A omits क्रतु 14 J. QO, aa 3 ^ न्पसणोक्कपुणणण 158 1. 0. capa 4 1. 0. a8 16 1.0. दाने 0० I. 0. ea 17 A omits उत्तराथगं (८ A cyttalme 18 A ग्ुराणोक्ष० 7 1, 0. era 19 1, 0. एतत्‌ A omits aqa, 1.0. सौवग- 20 T. 0. गादडण० MEVATUIUT AN 21 J, 0. avesyua Q A omits atTY 22 A wre twice 10 J. O, ett 23 1.0. ay 11 A faago 24 A "प्राणे

12 A whaeas 26 1. 0. aiitwrergqa.

पुराणद्‌ानावर्तः 8 ७१

कूर्मपुराणे ( २।४६।१२२, १२४-१२६ ):- एतत्‌ पुराण "परम भाषितः कूर्मरूपिरा | साक्ताहेवातिः-देवेन विष्णुना विश्वयोनिना ॥५०॥ लिखित्वा चैव यो दद्याद वैशाखे “मासि सुत्रतः' विप्राय वेदविदुषे" तस्य qua निबोधत nea सर्वपापविनिमु क्रः सर्वे श्वयसमन्वितः भुक्ता तु विपुलान्‌ [भोगान्‌ at)’ दिव्यान्‌ सुशोभनान्‌ ॥५२। ततः ante परिभ्रष्ठो विप्रणां जायते ae Fla स्कारमादात्म्या'-दरह्मविद्यामवाप्र यात्‌ ॥५३॥

कूर्मपुराण' यथाशक्ति लेखयित्वार्चितं वेशाखाभिमततिथौ ब्राह्मणायार्चिताय श्र्यादि GAA Ags दद्यात्‌ I कुर्मपुराणोक्क-करूर्मपुराणदानफलप्राप्निकामोऽहमेतत्‌ कूर्मपुराण'

ददानि |

सस्टयादिखीकारान्तं पूर्ववत्‌

इति महाराजाधिराज-निःशक्ु-शहर-ध्रीमद्रज्नालसेनदेव विरचिते ध्रोदएनसागरे पुराणदानावतंः।

K, P, सकल 9 [. 0" तत्वतः A भाविन 6 A विदुष only k. DP. fw for fa 7 K.P, wat भोगान्‌ for the b, p,

K, P. कातिकेपि वा for arfa 8 A ° माहाहन्पे सुव्रतः

\ ¢ अथ बह्मदेवतवियादानावतः | (४३)

तव विदयादानप्रशसा |

मनुः (५२३३) :-

सवे प्रामेव दानानां ब्रह्मदानं विशिष्यते

'वायेन्न-ण्गोमहीवास-स्तिलकाश्चनसपिप्राम्‌ ॥१। याज्ञवल्क्यः (१।२१२) :-

सर्वदानमय" ब्रह्म प्रदानेभ्योऽधिक्रन्ततः

"a ददत्‌ समवाप्रोति ब्रह्मलोक्रमविच्युतः' pr यम :-

gai Staal दयात्‌ सर्वरनोपशोभिताप्‌ |

द्‌ दाच्छाल्नघ्च विप्राणां “as दानश्च ततसमम्‌ ।३॥ श्रादिलयपुराणे :—

alfa तुल्यप्रदानानि alfy तुल्यफलानि च|

सर्वकामदुघा पेनुगौवः पृथ्वी सरखती ॥४॥ विष्णुधर्मत्तिरे (३।३०३।१-४) :-

विध्या कामदुघा घेनुविद्या चन्ञुरनुत्तमम्‌

" [ विद्यादएनात्‌ पर ` ata’ भूतं भविष्यति ॥५॥

विद्यावान्‌ स्वक्रामानां भाजनं पुरुषो भवेत्‌

तस्माद्वियां हि ददता fa दत्त भवेदिह nen

पराप्यापनतः SM पुरुषस्तु यदश्र्‌ |

तपस्तत्‌ परमं BET ATA परं स्मृतम्‌ nit

दानानामुत्तमं ह्यं तत्तपसश्च तथोत्तमम्‌ |

वियादानं महाभागाः" स्वकामफनप्रदम्‌ ॥८॥

en Oe 1 > ah ae, _

I, (). पित्र 7 ^ विच्युतः

1

2 [. (0). णो 1. 0). तहानानि

सथाकाघनसपो 9 <A omits the bracketed por- 4 A सषटानाश्रध tion

0 A °पिकम्तु तत्‌ 10 A मङाभाचघगः

6 + .ऊदेलोकमवाप्रोलि,

hes

Cont > @ =+ C9

अथ विद्यादानखरूपं तत्फलं |

नन्दिपुराणे :-

शाले यस्माजगत्‌ सवं संधि तच्च शुभाशुभम्‌ | तस्माच्छाल्न' TINA दातम्यं पुरयक््मणा 11911 विदा्वतुदंश Sar: करमेण तु यथास्थिति | षडङ्गाश्चतुरो वेदा AAMT पुरातनम्‌ Writ

पुरातन पुराणम्‌ |

मीमांसातकंमपि एता बियास्तु कीत्तिताः "श्ास्षामेवान्तरोतपन्नाः परा विदाः ARAM: ॥३॥ द्मायुरवेदः °शस्यवेदो धनुर्वेदः प्रकोत्तितः aaiaar +चात्मविद्या ससारभयनाशिनी we "सवेदुःखान्तकरणी "सर्वपापविनाशिनी एता विद्याः समाष्ट्याता बहूमेदोपमेद्‌ जाः ॥५॥ ees ल्प

कला विदा तथा ‘aren शिल्पविद्ा तथापरा

f

सवा एव महाभागाः " [सवाः aardarfeer: ॥६॥ स्थिताश्च तारतम्येन] विशिष्टफलसाधिकाः। श्रात्मविद्या प्रधाना तु तथायुवेंदसंहिता'" wen धमीधमप्रणयिनी कला शिल्पानुसापिका''

'भसेषा विदथा वितता एवा विधा महाफलाः ॥८॥ aaa जीबति प्राणी कयापि “fea कुलचित्‌ श्मप्रधानापि सा विद्या कुलानां शतमुद्धरेत्‌ wren

A and I. 0. aurfafa: Y <A omits the bracketed por- A wary सवमन्तरोतृपद्नाः tion °

1. 0. gente, A wean 10 A ग्पलिक्षा

1. 0. ararfaart ll I. 0. eurfqar

A wager ace 12 ^ यख

A owetfaat 13 I. (). यथक

I, 0. aTeat: 14 I, O, कत

A aay

3 ©

811

दानसागर

यापि ' ाप्यवसेधत्वाद्विथा वे यत्त Fala परप्यलक्तयाललो कान्‌ विधिना श्वाविधानतः ॥१०॥ [विधिना वाविधानतः| वदयमाणविधिना “विधानमन्तरेणेव दथादिलर्थः | शिल्पा ait दत्वा याति के ब्रह्मशोऽन्तिकम्‌ martial नरो कतव TUT AHA, यात्‌ | कल्पमेकं सन्देहः खग भोगस्तमन्वितः ॥११। शशस्यविदां नरो दत्वा fray कामसयुतः। प्रजापतिपुर' गच्छेत्‌ तारयन्नरकात्‌ पितुन्‌. ।१२॥ श्रायुरवेद' नरो दत्वा लोक्रानाप्रोति निमलान्‌ | शश्ररिवन्यो दिगव्यकामाढ्य' " "मन्वन्तरशतं नरः '।१३॥ तकेविरथां नरो दत्वा वारुणं MBA AN

मीमांसान्तु बुधो दत्वा शाल्ञमिन्द्रपुरे' ' वसेत्‌ ॥१४॥

धर्मशाल्ल' नरो दत्त्वा खग लोके महीयते

दशमन्वन्तरान्‌ मत्यस्तारयेन्नरकात्‌ पितृन्‌ ॥१५॥

'9वेद्‌ विदां नरो Teal खग कपक्लयं वसेत्‌ |

श्रात्मविया-न्तु यो दयात्‌ ]:* तक्ष्य dear विदयते ॥१६॥ ' “पुरयश्चागदितं सम्यगपि वषेशतायुतेः |

एतावच्छक्यते Ah, यत्‌ ` क्ल्पायुतमुत्तमम्‌ |

सत्यलोके weet ` “यत ब्रह्म वसेत्‌ प्रभुः ॥१५॥

द्मप्येवेः ' निश्जीकृय जन्तु याद्शताटशम्‌

-- --* ee

1 A साध्यवरोधस

A omits वा

3 A «fa for the bracketed portion, |

4 A faaraart aa वा

0० I.O. fas? for fared

6 A reads कलाविदां नरो ut

atfa षे ameisfas before this

line

7 1. 0. erate

S A we विदा, {. O. THe

-- ~~ वक

10 1] 12 13 14 15 16 17

श्रायु्ेदप्रसादेन किं दत्त wag fa ॥१८॥

l. 0. अभिनोटियक्षामाय, A अरस्िन्योटिष्यकामाख

1. 0. fea मन्वन्तर

I, 0. ग्रो

I, 0. aefaat

I. 0. न्तपोवियां for the b. p. A परय ागपितं A कल्पार्तमभुत्तम faayaa

A मौोरजीह्नत्च

विशादानखल्पम्‌ ४७५

शस्यवेदप्रसादेन सम्पन्ना यस्यः शालयः

कि नाम नं we तन्न पुरायं भवति शाश्वतम्‌ ॥१६॥ मीर्मासाशान्नमाहात्मयादुद वै वेदनिरण॑यम्‌ किंनाम शुभं ‘ae यज्ञकर्मभ्रवत॑नात्‌ ॥२०॥ श्रात्मविद्या पौराणी धर्मशह्लात्मिकाच ar एता विद्यास्िखो मुख्याः सर्वदानकरियाफलैः ॥२१॥ [ware नरो gar यत्किञचिद्धरममाश्रयेत्‌

तस्य aa दशगुणं धमंशा्नप्रदस्य वै ॥२२॥ पुराणाद्यान विद्र सः पितृदेवाचने रताः ]

लोकान्‌ "सवान्‌ कामपृणोन्‌ यान्ति सर्वशुभोदयान्‌" ॥२३॥. पुराणविद्यादातारस्त्वनन्तफल भागिनः | श्रातमविदप्रदातारो नरा धर्मसमाध्रयाः 1

पुनर्यानिनिरयं प्रविशन्ति दुरलययम्‌ ॥२४॥ उत्तोणौः सर्वपापेभ्यः 'सपुतपशुबान्धवाः

मुच्यन्ते facta "संशये या तनात्मकेः ॥२५॥

तथा:- शोकं प्रहेलिकां ' ' गाथामन्यद्रापि ` भाषितम्‌ दत्त्वा प्रीतिकरः खाति ` लोकमप्सरसां शुभम्‌ ॥२६॥ यदेतत्‌ पुरयमाषय्रात' विधादानस्य साम्प्रतम्‌ t देशक्रालविधिश्रद्धा- “पालयोगात्तथा बधः प्राप्रोति कोरिगुणितं फलं विद्याप्रदानतंः un यत्त पुरयपरो मर्त्यो जिगीषुः कीर्तिसाधकः | विधानेन वे faat care विविधकामदाम्‌ ॥२८॥ 1. 0. va, A सम्यक. 8 1.0, सभोय: 2 1. 0. पश 9 ^ नराः quater: 3 ^+ तथ 10 I 0. न्ख्य: पातनामकेः 4 J, 0. शास्त 11 I. 0. शाखा. 9 A omits the bracketed por- 12 I. 0. सुभाषितं tion 13 A शोकपप्रागिनं 6 1. 0. रतः 14 A c8Tae

7 A षव्यो्तमानपूर्षान्‌

४५७६ दानसागर्‌ः

एवं वियाप्रदान' वे सर्वकामगुणाधिकम्‌ "यत्तत्‌ पाते तु संलक्तं रदस्यश्च तदुत्तमम्‌ ॥२६॥ उहिश्य देवतां द्‌ातु' प्रधानां यत्र “कूत्र चित्‌ | तस्य समाप्तपुरयस्य केन gua निहप्यते ॥३०॥ उहिश्य देवतां देवताप्रीतय gaa: | NEAT AA A विदयाग्याष््यानपारगम्‌ | [शङ्का ABA प्रणामेन] धनैः सरवैगुणेस्तथा ॥३१॥ अथ गुसप्रहासा | यथा घटप्रतिच्छेन्ना “रन्नराजमहाप्रभाः | ग्रकि्चित्करतां शप्राप्तास्तथा विद्याश्चतुदं ।१।। विना तु गुरुणा 'सम्यग्बोधनेन विपधिता। नैव विधाफलप्रापनिगु इ' तस्मात्‌ प्रपूजयेत्‌ ॥२॥। छग वासोभूषणेनिलय" यथा देव" पिनाकिनम्‌ या ae qaafaa’ faa’ बा प्रस्थितश्च वा yi तत्‌प्रसादेन JCAL MLA सर्वैसम्पदः तस्माद्‌ YR TAMA महादेववदचयेत्‌ eH amar प्रीया yaaa waar सदेव fz एष माता पिता ह्येष एष एवं चं बान्धवः ॥५॥ एष चिन्तामणिः enta एष एव मे सुहृत्‌ एवं श्रद्धापरो निय गुरुमाराधयेद्धः | श्रज्ञानदुःखशमनं `नरकोद्धरणं तथा ॥६॥ कुतो माता पिता वापि बान्धवो ar महागुणः। तादगभ्युदयं SAT AL SAA TART vi कोऽन्यो ज्ञानेन '्दुःखोघाबुद्धरेद्रहुबन्धनात्‌ | सम्यक्‌ MAMMA महादेववद चेयेत्‌ ।८॥

कका अवकाशा तु 11 पिं

1 1. 0. पतेत्‌ पावे gaan A प्राप्त 2 1.0. कुवि 6 A षम्यकगीधिकेन विपश्चितः 3 ^+ सद्यो तत्‌ wreath for the 7 A walter b, p. 8 A दु्मौचादु्र्दुगवन्धनात्‌, I. 0.

4 A बडराजमद्धाप्रभुः दु खेम्मोदुडरेहश्वन्धनात्‌

विद्यादानषाल्लाणि wus

'वस्तुमावेण यो हानं शाङ्जह्पमुपन्यसेत |

तावच्छिववत्‌ः पूज्यो amar? भवति पापहः Welt

यः शास्त्रमविविक्कार्थ* विरोषार्थ प्रबोधयेत्‌ |

"पद्वाक्यार्थबोधेन सम्यक शास्त प्रवतं नात्‌ ॥१०॥

"पर्वोत्तरार्थसङ्गसया समुदायार्थनिश्चवयः |

'बुशास्ताभिमता वाचः सम्यग यो वेत्ति त्वतः. ।।११।

सतु सात्तान्महाबद्धिभेगवानिव शङ्करः |

तं भजेत सर्वभावेन भक्कियोगेन सवेदा ॥१२॥

द्रा दित्येन विना श्यावजगदन्ध' विभाव्यते t

गुरवाकयैविना ' सवं तथेव हि तमोमयम्‌ ॥१३॥

तस्माद यथा महादेवं [तद्देव गुरु सदा |`

यः पश्यति पुरूषः ' °सर्वधमीनवाप्नुयात्‌ 196 अथ विद्यादानपाच्राणि

विद्या aed दानानां 1 गुरतोऽस्य विधि बुधः

रत्वा विधेयं विधिवच्छुद्धया भावितात्मना ॥१॥

सतपातेभ्यः ' 'स्तुतां दयाद्‌ ' °विशेषाद्‌ गुणशःलिषु

उपमोज्यश्र az यस्य तत्तघ्य प्रतिपादयेत्‌ ui

सुरालयेषु सिद्धेषु यथा-' ` विभवव्रिस्तरे:

दा तन्यास्तु प्रयतनेन '*सदा पुगयफलार्थिभिः ॥३॥

A az ata 10 A सर्व्वतं्व fie तमामयं, I, (^). A भावस्चिररत तमोमय | A wat 11 [.(). awa यदा for the brac. A ofafaatat keted portion

I, 0. तद्ाश्याद्तुतोषेन 12 1. 0. adds सवकामान्‌ after 1.0, पूर्नोततिराथमद्गम्य, ^ पूरन सर्यधर्म॑न्‌

ACAT AMAT 13 ^ गुड तस्व

A qurafafearwiart, TI. (). 14 1. 0. शुत विया

WUNTATe 15 I. 0. fatrat

1. 0. awe: 16 I, 0. पदप

A यतजगट्ग्ध 17 1. 0, «faercfrerc:

18 A महा पुर्यफला लः

211 QAM:

अथ पुस्तकटिखनारम्भः | शुभे नक्ततदिवसे “ga चापिः दिनग्रहे | लेखयेत्‌ पूज्य देवेशान्‌ शदत्रह्मजनादंनान्‌ ॥४॥ अथ सरयन्श्रविधिः पूवे दिग्वदनो भूत्वा लिपिज्ञो लेखकोत्तमः | विद्याधर प्रकुवींत हेमरूप्यमयं शुभम्‌ ॥५॥ विद्याधर सरयन्तम्‌ नागदन्तमयं वापि सारदाशमयं तथा | ANAT रम्य शुक्रपततप्रयोगजम्‌ ।|६।। "सङ्ोचयन्तसंगुक्त “विकाशनसमन्वितम्‌ | "पत्त विद्याविनिहतां arate पुस्तकरसं स्थिताम्‌ vn अथ पत्रसश्चयविधिः कुर्यात्तु Gas यत लेष्यादिगुरा-°विस्तृतम्‌ | "EUR लघु Vag कृष्णमेचक्रितं तथा usu पुस्तक प१तसश्चयं *[ लेख्याल्िखनीयस्थानादिगुणविस्तृतं" ] aun समदि तं कृष्एामेच- कितं मसीनिर्मितसमयन्नादिलिखनानुगुण-[श्यामरेखम्‌ | maar) wage’ मेचक्रान' कृतं शुभम्‌ कापौससूलग्रथितं नानागन्धादिवासितप्‌ wen रक्ववणाभमिति कृतङृष्णलोहितरेखं नानागन्धादिवासितं नानाधूपधूपितम्‌ |

[ a [म ^ 0 ०8 > -- यि

1 I, (0. quatfe 9० A wwe वियाच विदितः 2 Raghu reads 10 Div. 1. (p. 6 1. 0. and A ofaeqe’ (O88) राशि but चापि in Dik. t A सुष्रसुप्र (quay 2) सुरन्यश्च T. (0, 650) and reads in the 3 1. 0. Sererewary feqafarega above two pages the follow- बहतर for the bracketed ing ‘in the second line portion of ए. 5:—faaw waernrete A प्रस्तारयुत' for विस्तृतम्‌ मसोपत्रविधारणगो 10 1. 0). tater सुखवा for the 3 I, 0. षड्धोपवषणयुक्ग b. 2.

+ J, 0. faaraagafaqa, A विक्षाशेन समभ्बितम्‌

अथ मसीनिर्माणम्‌

मसीभिश्वाप्यनेकामिथतुवंणोभिरेव रटस्तम्भन ' -युक्तामिरमे चकेश्वाप्यनेकशः ॥१०॥

[ मसीमिधाप्यनेकाभिः प्रचुरभागकजलाभिः] चतुव णाभि पी तरक्कहरितङृष्णवणद्य- रसमयीभिःः टढस्तम्भन+-युक्राभिभदः-गन्धरसादिसदहिताभिः मेचकेश्वाप्यनेकश. इति "पीतं

x > नानाद्रव्ययुक्ताभिः। अथ लेखनीयण्िकानिमाणम्‌ | लेखनीभिश्च दिव्याभिः हं मचिताभिरेव बहिश्च वं" कुर्वीत पुस्तकध्य मनोरमम्‌ ॥११॥ तरक्तकषायवा सुनिबन्ध' सुचितितम्‌ e Ce ¢ $ रम्यं लघु युविस्तीण निग्र fra प्रन्थिसयुतम्‌ ॥१२॥

बटिश्च पुस्तकस्य काष्रपटिकादिक पीतरक्रकपरायैवेति पीतरक्तैः कषारयरवा aa’ कुय्योदिति

सम्बन्धः। निग्रन्थि प्रन्थिशून्यदारमयं afeaaqa सूल्ग्रनिथसदहितम्‌ | अथादहौपुस्तकारोपणम्‌

faqrat ततो यन्त संस्थितं पव पुस्तकम्‌ | गृहे मनोरमे गृप्ते स॒धालेपितभित्तिके ॥१३॥

पव पुस्तक्मादशे' कृत्वेति शेषः' ` ATAU EAI ` सुरद्न्दमनोरमे | ATMA तु वितानकपरिष्कृते ॥१४॥

नानारागा' “ङकरः नाना ` तहपुष्पपज्ञवः

ee ee

1 A Wea for GwMa 8 1. 0. omits बग

? JI. (©. omits the bracketed () <A omits it portion 10 1,0. ae

3 I. 0. owatfa: 11 A fasta:

4 A स्तन for aaa 12 I, O, etrate

5 A omits भटर 13 A दवि्वपमनोग्ये

(6 A पौतसानपानौोयाटिनानादय- 14 1. (). रामा. qarfa:, 1. 0). प्रबुरभागकजणशाभिः 15 I. 0, «ye

7 <A Qantas द्रव्याभि

Yao दानसाग रः

<~ “2 Oo +> + |

अथ लेखकस्यालङ्कारादिदानपूर्वैकलिखनारम्भः लेखको द्विमान्‌ aa: शुक्तपुष्पाम्मरोः-ञज्वलः | सुवणयुक्त-केयूरमुद्िकाशोभिताङ्गलिः ॥१५॥ ` Wade’ मसीभारडे लेखनी श्रसंयुते | ‘gaa तूटण्चोषेण पूज्य देवान्‌ पित्‌ सथा ॥१६॥

Naya नखरजनीक्तरीसदिते Na लेखकः प्रारमेदिलर्थः

| ब्राह्मणान्‌ ales वाच्यादौ wre’ TACT: |

'ऋ्टाक्पचचकमादो तु दशक" वापि लेखयेत्‌ ॥१७॥

श्रयम्थः-- वधो यजमानो देवान्‌ पित्‌ सम्पूज्य पत्तस्त्ये ae लेखयेदिति | ततो नक्तततयोगेन द्वितीयेऽहनि तल्लिखेत्‌ तादशेनेव विधिना पुण्याहैः शुभसं युतैः ॥१८॥ ततः समाप्ते शास्ते तु" पुनः पुरयादसंयुतम्‌ | '"कुययात्तदहरग्रथौ ' 'पानभोजनवस्तुभिः ॥१६॥

अथ शोधनविधिः।

उभयश्चापि तल्लेद्यं मसी (१) scaler वाचयेत्‌ | [उनाधिकेध संयुक्त वरशामातादिभिसतथ। neon श्रनुखारविसगे श्च युङ्गायुकते विचारयेत्‌ | शाल्ला्रतिक्रियायुक्तया पुनक्क्रभा शोधयेत्‌ ॥२१॥ | जनार्थोक्तथा ' * प्रसङ्गस्य शब्द्योग्यतया तथा 'सूल्लान्तरानुरोधेन sara sa: ॥२२॥ श्रसूतत्वाच WHY समुदायानु-'ऽरोधतः प्रकान्त-' "सूचनोदेशेग दितेश्नोदितेरपि ॥२३॥

A सुतः lO) OA कु्यादद्रष््श्रश्च

A णसु 11 A पानभोजनस्तुभिः

A! omits युक्त 1९ ^ 01118 the bracketed por- 1. 0. सुषमिष tion

I, 0. प्रारम्भे 1४9 A जनार्थोक्ता

A ब्रा द्मणो 14 1. 0. सूव्राम्तराधगोधमं

I. 0, exe 158 1. 0. नबोधत:

A पितृन्‌ 10 A °दरचनो०

I. 0. omits g

mo +“

or

0

दैषीयतननिषेदनविधिः

Vay

lagaara शब्दानां “aaa परीद्व तु सर्वशाखा विरोधेन. [कारका रविप्लुतेः

चिच्च शब्दं चय्यंव (१) “प्रकृतार्थ निरूपयेत्‌ ॥२४॥ [न्दसा वापि बध्येत एृत्तसंयोगमीप्सितम्‌ |

एवं fray मेधावी MIT TAHA SAT: ॥२५॥

अथ देवायतननिवेदनविधिः |

प्रदया द्विभवेदिंगब्यैः पुरायतनवेश्मसु |

वयक्कदेशलिपिन्यासं मुख्यं "नापरमुच्यते ॥१॥ 'श्रारोग्ययानरन्नाव्य TATA HA | घर्टाचामरशोभाव्यं रल्रद रडातपविणि ॥२॥ गजवाजिरथस्थं वा महाशोभाकत्तमन्वितम्‌ |

पुरतो गी तनृत्येन नानावाश्चरवेण च। मङ्गलैवंद घोषश्च देवाय विनिवेदयेत्‌ ॥३॥

नानाधूपोपदारेध सम्पूज्य तु दिवौकसः |

दत्वा तु पुस्त, aa पितुरणा धर्ममुहिशेत्‌

बान्धवानाश्च हृद्यानामनन्तफलमिच्छताम्‌ ॥४॥

पितृणां धममुदिशेदिलयादेः पितृन्‌ °बान्धवानुदिश्य दद्यादिति सम्बन्धः" ततो '"दद्याद्रिधनेन at विद्यां शिवमन्दिरे

aaa दत्षयेद्विप्रान्‌ शिवभक्ता मानवान्‌ ।॥५॥

' [दक्ञयेत्‌ कृतनिवेदनप्रतिष्राथ' दक्तिणादिभिः] पूजयेत्‌

I. 0, बन्धा्धानाश्

I, 0. मीग्याषत्र

I. 0, सर्वधाख्ावगोधन

A omits the bracketed por- {107

A खन्या रूपिष्ककेत 3% पयोग

atfea for the b. p. ^ wate

६१9

o~]

९)

11

^ रमार तहाठ्यै

I. (0). बग्धव्राद्रोदिण्य

A adds wear...fantre: of V. 10 below after this

A ष्वा for Zara

A getn framfawr’ दिधिः for the b. p.

VRQ द्‌ नसा

यथाथङ्कि कत्तव्य |उवतका विष्णुकेरमनि। श्ना वु नगरे कार्या प्रामे प्रामाधिपे्तथा ॥६॥ ग्रहे गृहस्थैः कत्तन्यम॒त्‌सवं बन्धुभिः सह» | ला तभक्तैः समालम्धेः स्रग्विभिः सुसमाहितैः ७॥ अथ श्रोतृपाटक“गुरुगुणसहितव्याख्यानविधिः।

्ीतियुङ्गेस्ततः° श्रव्यं are’ शशरद्धासमन्विते; |

वाचकं दक्तयेत्तत॒यथाविभववित्ततः |

गुर्च WHI मतिमान्‌ यथाशङ्ि त्वमायया usta

द्तयेद्रस्तादिभिरचेयेदियर्थः |

ततः पुष्पैश्च धूपश्च श्रावकं संप्रपूजयेत्‌

वाचको ब्राह्मणः प्राज्ञः श्रतशास्तो महामनाः [Wert aay पाठकं पाठसमये पुष्पधूपादिभिरभ्यचेयेदिति सम्बन्धः |

श्रभ्यस्ताक्षरविन्यासो `व्तशास्तविशारदः

सूत्ार्थवित्‌ प्रगल्भश्च विनीतो मेधया युतः |

“नीतिज्ञो वाक्पटुः sera > >‹ ATTA: Fell

गुरुश्च धमेवान्‌ प्राहः भ्र तशास्तो विमत्सरः। -

विप्रः प्रकृतितः ge: शुचिः स्मितमुखः सुधीः ` ॥१२१॥५

[सुव्रतो व्रतशास्तज्तः स्वैशास्तविशारदः

श्रभ्यस्तशास्तसन्देहः प्रकृतार्थप्रवतेकः

' “सश्रद्धः सुकृतम्याद्यः पौवेपयोर्थवित्‌ सुधीः ॥१२॥ |”

प्रध्याय-'*सगं विच्छैदविभक्क्थं प्रयोजकः

कीः

RC POY eller Rac te मी IY [क्ष 1

1 I, 0. तत्सव; Sty वेष्रमसु 9 A afer

2 A! मषढयै 10 ^ ऋ्राठयसुरो

A सटा 11 A सदा

4 ^ श्रावक for श्रोतृपाठक 12 A माग्रडमल्नतग्याख्छं

5 A ity 19 I. 0. omits the bracketed 0 A wat सममितः portion

1. 0. wera: 14 A wa for सगं

8 A faRwrTeto

देवायतननिवेदनविधिः ४८३

शास्ताथं-'पद विद्धीमान्‌ पद्छोकार्थंबोधकः ।॥१३॥ समुदायप्रकीणाथंमु्यशास्तानुसजकः WMATA Kad व्यपदिश्यार्थबोधकः ॥१४॥

AAI ay CET Wega” किमपि विव्ञितमिलयर्थः प्रकान्तादिषुं शाल्लार्थविभागपरिनिषितः | कथामिधान[गृढार्थभङ्गेन विबोधकः]* ॥१४।। ध्रदधेयश्च गतालेस्यः श्रौतचिन्तावबोधकः | संस्कृतेः dent? वियां प्राकृतैः प्राकृतामपि ॥१६॥ श्रालापमाते”-व्यख्यानेै्य॑श्च शिष्यान्‌ ` प्रबोधयेत्‌ देशाभिधानविन्यासंर्बोधयेन्चापि* यो गुरः ॥१७।।

गुरुः पितामाता"सतु चिन्तामशिः eva: शाल्रोपायमाष्टयाय नरकेभ्यः समुद्धरेत्‌ ॥१८॥ कस्तेन atm लोके [बान्धवो भुवि]'“ विद्यते

यस्य वागप्रश्मित्रन्देन ` 'हदयान्नश्यते तमः महासंसाररजनीभवं asa? महायुतिः ॥१६॥ नोद्वजेततस्य पारप्ये' वेलोम्यमिच्छतः।

चास्य व्याधिदुःखेषु मलानां वाप्रियो'* भवेत ॥२०॥ [प्रसादये कुपितं]'* gaan समुद्रेत्‌ |

I. (). न्परण 9 1. (). a qe: माता पिता, ^+ 2 A omrerqaya:, 1.00. onrars- गुरषपि कामन्ता

Tae: 10 1, ©, बाग्धवोसु a for the brac- 38 7. 0. wearwaa, A परस्या- keted portion

Tea 11 LO. इष्य reat, ^ qruraenn + A मूमन्वभङ्कुसु खजिरोधकः for 12 A wma

the bracketed portion ' 1; A ere 5 1.0, aqaal 14 A wean 6 A भाष for aTat 15 A weam मदशि शोके for the 7 A सुबोधयेत्‌, I. 0. प्रबोधकाम्‌ bracketed portion

8 A earfy 16 1. 0). दुःखमुग्ध

| 6 -2 1

दानसागरः

रोगेभ्यश्वापि यत्नेन" [परिलयागेन चोद्धरेत्‌ ° ॥२.१॥। अथ व्याख्यायां विधिनिषेधविधिःः |

एवं व्याल्यां शुभां श्रत्वा गुखुवक्घान्नरोत्तमः

विधेयं चिन्तयेद्‌ यल्नात्‌° परत्र हितकारणम्‌" nan TYAN श्रद्धया° युक्तः प्रणतोऽभिमुखो* गुरोः '"शअनन्यसंकथाकतेपी निष्प्रमादो तरितः ॥२॥ aa संशये जाते पृच्ेद्राक्य'°-मुदीरयेत्‌

' [गुरुणा चोक्कमेकान्ते| श्रद्धावान्‌ वाक्यमाश्रयेत्‌ ॥२॥ पुरो गुरुवाक्यानि gen परिपालयेत्‌ |

भिषजां वचनं काय्ये" TENA महात्मनाम्‌ wei

गुसवाक्यानीदलत्र हन्यादिति शेषः |

तत्‌कृतं खयं Fae समिद्धानला्विंषः' * ARABIA यः कुरयादप्रतो गुरोः |

ब्रह्महदययामाप्रीति गुरुवाक्येषुं निश्चयः yun

[यः श्रुत्वा श्रन्यतः]'* शास्त्रं संस्कार प्राप्य वा शुभम्‌ | मन्यस्य जनयेत्‌ Va गुरोः ब्रह्महा भवेत्‌ ६॥ विस्मरेज्चाथ वा मोग्ध्याद्‌ योऽपि शाघ्नमनुत्तमम्‌ |

याति नरकं घोरमक्तयं भीमदशंनम्‌ nen

यस्तु बुद्धा नरः Wea” फिञनित्‌ कृस्याच्छुभाशुमम्‌ | भवेच्छतगुणं ag विज्ञानेभ्यो aver’? van

an का गिक मी), षणि

1 A यत्तन 11 1. 0. gay, मूद्रायां 2 ^ ufcatanmetq for the 12 ^ अचम्‌ {01 वाक्यम्‌

bracketed portion 1: ^+ qedssararacea for the 3 ^ चिवोधनिषंषः bracketed portion 4 ^ तुर 14 I. 0. समिडानखशाश्िषः, A 0 I, O. war समडानबर्चिसः 0 A अत्तत्‌ 19 A बश्च ग्रत्वान्यतः for the brac- T A इडितक्षारकम्‌ keted portion 8 1. 0. afar 16 A शाखां

A अभिसुष्ठ 17 1.0. wae

jms < ©

A खन्योन्य

अथ षाट्छमः।

एवं विधानतो [वाच्यं पाठकेन षिपशिता]'

तपःशमात्मकं खगधमोदि फलसाधनम्‌ |

शनेविं विच्य तद्राच्यमध्यात्मादि यद्वेत्‌ ॥६॥ तपःशमात्मकं प्रन्थमध्यात्मप्रतिपादकश्च शने विं विच्य° पठेत्‌ |

HER FEA त्वरायुक्तेन वाचयेत्‌ |

सराग ललिठेवाकये°-वोचयेददय्गमेः

नानाचिन्ताथ°-कश्येण ललितेन [च व।चयेत्‌ |" ॥१०॥ सराग ङ्गारप्रन्थम्‌ |

सर्गाध्यायसमाप्त्येष, कथापयंन्तमेव च"

' "प्रशस्तशब्दस योगे" ' galfafa विरामणम्‌ ॥११॥ विरामणं पठस्मास्तिः।

समाप्ते वचनेऽभीष्' कुयोदेव विचक्षणः |

श्रवधायं जगन्छान्तिमन्ते'* शान्त्युद्‌केः TAT ॥१२॥ शान्त्युदकं MAGIA |

gaa “gad A यादस्तु ग्याद््या तु” नियदा

लोकः प्रवत्तेतां धर्म राजा चास्तु"“ सदा ज्य!" ॥१३॥

धर्मवान्‌ धर्मसम्पन्नो गुरशास्तु निरामयः,

इति प्रोच्य यथायातं"* गन्तव्यन्न विभावितः ॥१४॥

अथ चिन्ताविधिः। fered: परस्परं शास्त्रं चिन्तनीयं विचक्षणः कथावस्तुप्रसङ्गेन नानागव्याख्यानभावनेः ॥१५॥

a # [षिणो

1 ^+ वाच्यः वाचकेन परिस्विता ll A ग्खयागात्‌

2 [. (). खगस्वर्गटि. 1 1, (0). अत्तं for wa, A omits 3 1, O, °बिरोध्य it

4 1.0, °विपश्ब 1: 1. (). काम्तासुट्क, A भान्यन्नमुट्क 6 4 वक्र C for wet, 14 ^. सुष्टतं

; A seta for fears lb [.0.

7 ^ तथारर्चयेत 16 1, 0. ay

8 A ग्खनाप्तौ 17 I O जपौ

9 AatT 18 1. (). warera

10 I. 0. stgwe for wwe

Yee TATA:

युक्गिभिश्च eatgureat Fae ante खयं कृतः | एवं दिने दिनि eqreat शणुय।न्नियतो नरः ॥१६॥

अथ शाल्नव्याख्यासमासिकरूत्यम्‌। समस्तशाह्नश्रवरोन पु सः' श्रद्धाप्रधानः भवतीह चेतः रागश्च "शास्ताच्छममभ्युपेति दोषाश्च नाश “निखिलेन यान्ति qn ` यथाकथचिच्छणुयान्न शस्तमश्रद्धया वजिंतधममैसन्धः° | ततः समाप्तावथ शास््रमागंक्थोदये' चापि विनीतबुद्धिः ॥१८॥ शक्तथा चयेद्‌-[वाचकमग्र एव गुरुश्च | amar पितृवन्निकामम्‌ ॥१६॥ एष | विद प्रदानस्य प्रधानो] "विधिश्च्यते |

अथ ब्राह्मणाय दानम्‌ | nada विधानेन ब्राह्मणे शोलशालिनि | प्ररोधयति ` 'धीयुक्तं विधिज्ञे वेदवादिनि। प्रनोधयति व्याह्यातरि"* | विन्यस्येत शुभं aed मह्‌ाभोगजि गीषया ॥२०॥। sada ॒विधानेनेति यथा देवाय निवेदने विधिश्क्रल्तथेव ब्राह्मणायापि'' गृह नोता विधां दद्यादिदर्थः | अथ WATER” |

धनेवा विपुलेरवस्ते-' "गु कृत्वा खुत्पिंतम्‌ | श्र्यापयेच्छुभान्‌ शिष्यानभिजातान्‌ सुमेधसः ॥२१॥

7 ee eee eee eee le ae Ee rete ey

1 1.0. qa: 10 1. O. विद्याप्रधानस्य wet? for the 2 I. 0. भवटौयचतः 0. p, 3 A पा्लाप्ममन्यपेति, I. 0. 1{ 1.0. aya NTAT SA TAT Ty 12 A विविक्त 4 A fafeurt gata 1४५ A वयाख्यातानि 9० 1. (0. wat 14 I. 0. atwertfa 6 A te 15 A omits विदां 7 A omrate® 16 1, 0. waragta

8 1. O, wanrata Q A बोषकमभाशेव आकष for the b. p.

17 ^ गगः WaT YuTfia’

विद्यादानफलम्‌ ४८७ एतेन यथाप्रसिदध-'श स्तानुण्रानमुक्कम्‌ [तथा शास्लदानः] सङ्कल्पयेत्‌ |

अथ विद्ादानफलम्‌ | एवं वियाप्रदानन्तु सर्वदानोत्तमं स्मरतम्‌ सवेदा सर्वदानानां “ATH तञ्जवमुत्तमम्‌ ॥१॥ aaa विधिना दत्वा विद्यां धर्मपरो at: | फलं शाश्वमेधानां शतस्य सुकृतस्य ॥२॥ राजसूयसह ख्य सम्यगिष्टस्य यत्‌ फलम्‌ तत्‌फलं लभते मर्त्यो विद्यादानेन भाग्यवान्‌" ॥३॥ [सर्वशस्यसुसम्पृणों सवेरल्नोपशोभिताम्‌ ब्राह्मणोभ्यो महीं zeal प्रहरो चन्द्रसुययोः | यत्‌ फलं लभते मर्घ्यं वियादानेन तत्फलम्‌ |“ ॥४॥ Maza ख्यानं विदयते शास्तशंसने | तावद्रष॑सदख्ाणि स्वगे विद्याप्रदो वसेत्‌" ॥५॥ AAA? TEHATA पुस्तकेऽक्षरतश्रिताः तावतो नरकात्‌ "कुल्यानुद्धतय नयते दिवम्‌ uci यावच्च qaadeqr ` पुस्तके विद्यते शुभम्‌ "तावथगसदस्राणि सकुलो' ˆ मोदते दिवि ॥५॥ यावच्च पातकं तेन ad जन्मशतेरपि तत्सव" नश्यते तस्य विद्यादानेन देहिनः ॥८॥ जातो मनुजो लोके धन्यःसतु वुद्धिमान्‌ | यो " 'विद्यादानसम्पकंप्रसक्तः पुरुषोत्तमः Wet

1 I, 0. cwatqo, A ०मन्ताङु. 6 A omits the bracketed por- 2 J, O, तटा 4 षखवहान, A त्था tion गन्वटानं ^ भवेत्‌ 3 I. 0. नरकात्‌ 8 A वस्वानुद्ग्ट् 4 A पुश्वपरो 9 ^ तावहष . 5 A केवलः 10 A सकुशे, 1. 0). स्वकुशो

11 A विद्यादानमतः wera:

Var शानसागरः

यथाविभवतो द्वा frat शाग्यविवजितः

याति पुरयमयान्‌' लोकानक्षयान्‌ “भोगभूष्ितान्‌ ॥१०॥

भयेऽपि एवं मसीपात्तेखनो-“सम्पुटा दिकम्‌ |

"aa: शास्ताभियुक्ताय तेऽपि विद्य प्रदायिनाम्‌ |

यान्ति लोकान्‌ शुभान्‌ मलयोः पुरयभाजो महाधियः" ॥११॥

इति विधाप्रदानस्य महाभाग्य' प्रको तितम्‌ |

्रत्वैतत पातकेमु च्येन्नियतं " सप्तजन्मजेः ॥१२॥

प्रत वेदाश्चत्वारस्तदङ्गानि शिक्ताकल्पनिसक्ृच्छन्दोज्यो तिषव्याकरणानि waa

"मन्वा दिस्मरतिसदहिताष्पम्‌ पुराणानि ब्रह्मादीनि क्रमेब्रह्मत्मिका मीमांसा न्याय- शेति चतु्द॑शविद्याः। उपवियाश्च कृषिविद्ा-शिल्पविद्या-'“कलाविय प्रमुखविया यथायथ- मुन्नेयाः तदासां विद्यानां मध्याद्‌ ade’ वियामुक्क- [विधायतनं नीत्वा स्वेष्टदेवाय| निवेदयेत्‌ तद यथा- यजमानः शुभनक्ततयुक्र दिनमनुसन्धाय गृहं ged ‘gery सुधा- लिप्तभित्तिकं निःसन्धि घटयित्वा तत्र यथेच्छदेवताप्रतिमां स्थापयित्वा लेखयित्वा वा नानापुष्प- '+नानातङ्पन्नवालङ्कतं ` बुधूपावासितम्‌ [उपरिविततचन्द्रातपं च|“ aqze कत्वा aa महेश्रर' ब्रह्माणं जनादृनघ प्रतिमासु स्यरिडज्ञे वा ' शच्रावाहनपूर्वैकं सम्पूज्य यथाविधि ब्रद्धि- ME कृत्वा ययेष्दव्यान्‌ तब्राह्मणानम्यच्योस्मिन्‌ विया'°-लिखनारम्मे पुण्याहं भवन्तो ब्र वन्त्विति वदेत्‌ पुर्यादमिति तेच्चिः stage स्वस्ति भवन्तो त्र वन्त्विति वदेत्‌ | [खस्तीति तेखिः प्रत्येकमुक्के ऋद्धिं भवन्तो ब्र वन्त्विति वदेत्‌ ]। ते ऋद्धयतामिति प्रत्येकं fam युः ततो नागरदिपिन्नं तदसम्भवे लिप्यन्तरन्नमपि वा ज्ञातं लेखकं यथाशक्ति टदेम-

1 A पएर्यसमा 12 ^ विधिना यत्राद्रोत्वा श्रर्देवाय 2 A तोय देवान्तराय at for the bracke- 2 ^ येसपर ted portion

1. 0. omqatfem’ 1: [. 0). we 9 1. 0). ae: 14 ^ omits नानां ( 1, 0), महाभिपः 19 1. O. सुध्रूपाधिवासित 7 oT. O} निरय 10 A खपरितश्वन््रातपां for the 8 I, O, aratfecafae bracketed portion Q A ब्राद्मादोनि 17 A मन्रावाषनपूर्वकम्‌ 1) ^ omits कलाविद्या 19 A afefaarfe for अस्मिन्‌ विद्या 11 A बधेष्छ 19 1. 0. omits the bracketed

portion

विद्ादानविषिः

Was

BATHS ` -शुङ्ृवल्नमास्यादिभिर चयेत TARY शुक्कमाल्याम्बरधरो*ऽलङ्तः प्राङ्मुखो यथोक्त `सरयन्तमारोप्य तत्र लेष््यं Win यथोक्त पतसश्चयश्च स्थापयित्वोक्कविधिना मसीं क्तवा TAHA यथोक्कले्न्या मसीमाद्‌ाय तुप्यंघोषपूर्वकं लेखनीयशाज्स्यादौ pee वा श्लोकान्‌ लिखेत्‌ | ततोऽपरत्मिश्रपि दिने शुभवेलायां पूर्ववत्‌ पुरयाहवा चनतरय घोषपू्वकं सिखेत्‌ | भोजनादिक कुयात्‌"

एवच क्रमेण शन्नः aafaa लिखनसमासिदिने पुरयादहादिवाचनं ब्राह्मण- तती यथोकङ्कक्रगेण शोधयित्वा (शलाकाडोरपषिकादिना पुस्पं कृत्वा वस्तेणाच्छाय शक्तितश्चतुर्दोलं Darga’ गजमश्व' रथ वा *शवेतवल्नादिशोभितं 'मुकृटरन्नालङइूतं धरटाचामरपताकायन्वितं विध्रृत- "यथाशक्कथपात्तरनमय- ' दण्ड तपल्मुप- कल्प्य aa लिखितं पुस्तक्मारोप्य नृखगीतवा यम्गलघोषवेदध्वनिभिर्दंवायतनं नयेत्‌ aa ' श्च तं देवं सम्पूज्य तदध्रतः पुस्तकं स्थापयित्वा देवाय निवेदयेत्‌ ‘ax यथा-- भ्र पुरयेऽहनि श्रीमदमुकभद्ररकाय मत्‌ पितृ-"' गत-नन्दिपुराणोक्घामुक्वियादानफलप्रातिकामोऽद- मेवद्वियाध्ययनसिद्धय्थमेतां त्रियं ददानि। ततः शिवभक्कभ्यो देवान्तरभङ्केभ्यध्च यथेष्छु- संख्यव्राश्ररेभ्योऽभोष्रसंट्यं सुवणं दयत्‌ तद यथा--कृतेतहुनप्रतिष्रा्थः ` भ्युष्मभ्यमं दक्तिणामेतत्‌ काश्चन ददानि। खस्तीति ब्रह्मणा ब्रुयुः। बान्धवो्ेशदने तु मत्पितृपद- स्थाने श्रमुक-' .सद्वन्धुपद निवेशो विशेषः। ' स्वोषेशेन दाने तु '“मत्‌पितृपदं "*सटुन्धुपद्श्च पू नित्रेदन-गणवाक्येनेव प्रयोज्यम्‌ ततो यथाशङ्कि यथाक्कं वाचक्रमुपाध्यायम्र सुवशोदिभिः परितोध्य गुरुवाचक्योनिवाहाय वृत्तिमुपकल्प्य तद्‌ तत्िमिश्रायतने ध्रोतन्‌ पुराणानि शान्नाणि शा्लनिपरेदनदिने यथायथं तृपलयादयो यथाशक्ति पौरपरितोपणददररध्यादिशोभागीतनृध्यवाद्यादीश्रगरादिषु कारयेयुः

22

ध्रावयेदध्यापयेच पाटममये पाठक पुष्पधुपाम्यां पूजयेत्‌

ततः श्रोतारो adda?! श्रवणं कुयः। `चिन्तयेदनुदिनं पाटसमाप्तौ चः पाठको

जका ee ne gente धि ee ree re ~ ~ = -#

1 ^ ४५1. O, WF STG 12 I, 0. omits

2 A aleqrata 1. 7, 0. omits तद्‌ यथा 1, (0. मरपत० A जित्य. 14 ^ omnufagtta at 4 ^ कुश; 19 A तुम्धमष्ट

0 <A खेखयत्वा 16 ^ मम्बन्ध for TRAY

6 T, 0. wareicefgatizart 17 A स्वदैय

^ चतटो शकं दोलायां 18 I. O, fasut, ^ afagear 8 A Faamatfeo, I, O, aarartze 19 A तहन्धुपद्‌

0 A बङ्रव्रापोभितः 2) 1. 0. omits षाक मेष 10 A omits चचा 21 [. (0). amantay 11 1.0. ग्द्ण्डातपमुपकश्या, A दटस्टात्‌- 2२ ^ चिम्तेद्‌ चच नुदि

पतमुपकल्या 23 L, (0. omits ¥

६२९

४&० दानसार्‌ः

aie 'जगच्छन्यायवधारण कुर्यात्‌ श्श।ल्नपरिसमाप्तौ श्रोतारोऽपि `वाचक्रपूजा- पूर्वकं गुरुमर्चयेयुः। श्रध्यापकत्वादि गुणयुङ्घवराह्मणाय दने तु पूरवो्कमेणेव“ यथोक्घ- meses नीत्वा तं ब्राह्मणमभ्यय्य तस्मे TAA! तत्त दानवाक्ये श्रीमदमुकभद्रारक्ायेति स्थानः श्रमुकसगोवायामुकवेदामुकशाखाध्या यिने ऽमुकदेवशर्मणे तुभ्यमिति देवतानिवेदन-"दान- वाक्याद्विेषः प्रतिग्रहोता खसतीतयु्का सावितीं पटित्वा विय य॑ ब्रहमदवतेलयुका amined कामस्तुतिं wai {ततो दक्तिणादानम्‌। | ^ॐ wa कतेतदान- ्रतिष्ठाथः तुभ्यमहं दक्िणामेतत्‌ काश्चनं ददानि। ब्राह्मणः खस्तोव्युक्घा gaa oti) ब्राह्मरोभ्यश्च देवतानिवेदनवत्‌ दक्तिणादानम्‌। ततः gaz गुवादि- परितोषणत्रह्युपकल्नपूर्वकं ages एव ` "्यथेच्छकालमध्यापनादि कारयेत्‌ ` 'सत्र- दाने यथाशङ्कीष्टकादिना ae निमय यथाशक्ति बहुभिवेच्चकाश्लनादिभिर्पाध्यायम- भ्य ` *यथेच्छक।लमभीष्टवियाध्यापन' सङृल्पयेत्‌। तद्‌ यथा-- नन्दिपुराणोक्ता- मुकविद्यादानफलप्राप्िकामोऽहमेतदमुकविद्याध्यापन' कारयिष्ये'“ ततो ` शृह््युपकल्पन- ुतसवादिकरणश्च Gai वियादानशक्घस्तु॒तत्तद्वियालिखनोचित-मसीपात-लेखनी-नख- रजनी पुस्तकवाहनाय '“ संपुटादिकं नन्दिपुराणोक्रफलसिद्धिकामनया' ' तत्तद्धियामियुङ्केभ्यो यथा- शक्ति दद्यात्‌ एतश्च fanaa यथोक्कपुस्तकलिखनादि ` “-करमव्यतिरेकेणापि यथ।करथच्चित्‌ पुस्तकमुप।दायाविधिनेव कुध्यीत्‌ पूरवताविधानत इति श्रतेः विष्णुधर्मोत्तरेऽप्येतदुक्घम्‌ | तथा विष्णुधर्मात्तरम्‌ (३।३०३।५-७) :- वेददानादवाप्रोति स्वैयक्षफलं नरः उपवेदप्रदानेन '* गन्धव : सह मोदते ua

1 I. 0, गजच्छम्नयादवधारणां 10 A यथ्राकालर

2 A aregatat 11 I. 0. waera, A सप्रदाने

3 1, 0. rare ` 12 1. O, गहपाख्या यदटम्धर्य

4 A पूरवोलक्रभेश 19 A पथे

0 A omits wrTa 14

0 A वाक्यं for eraitaaTe 159 I. 0. qequeeaatateacey

7 ^ 768१8 the bracketed por- 16 I, 0. afeatvaew for areata tion after efeywretan, two 17 361. 0. ofafeafirgte lines below, 19 1. 0. ofexyarfa.

8 1, 0. omits 19 I 0. प्रधान

9 A’ omite yer |

विथादानावतेः ४६१

"वेदाङ्गानां “प्रदनिन शक्रलोकमवाप्नुयात्‌ |

धर्मशास्तप्रदानेन धर्मण सह MA ॥२॥

"सिद्धान्तानां प्रदानेन मोक्तमःप्रोयसंशयम्‌ |

“शास्ताणि दत्त्वा चान्यानिः नरे "लोके महीयते ॥३॥ सिद्धान्तश्च योगियाज्ञवल्क्येनोक्गाः तथा यो गियाह्नवल्क्यः :-

हैरण्यगभ्भे: 'कपिलेरपान्तरतमेस्तथा |

सनत्‌कुमार-'[ब्रहवष्टेस्तथा पाशुपतेरपि]

"पश्चरातैः agian: सिदधान्तेरतर सप्तभिः un (२।६८क-६८्क)

विद्यां यथेच्छं पुरुषस्य दत्त्वा

मन्तं शुभं [वाप्यथ वापि] शिल्पम्‌ |

1 शिल्पस्य भाण्डं यदि वा द्विजेनाः

प्राप्रोति 'ग्लोकान्‌ मनमष्वभीष्रान्‌ win (=वि, ध. ३।३०३।१५ )

इति महाराजाधिराज-निःशङ्-शश्र-प्रो मद्रन्नालसेनदेव विरचिते Herat विध्ादानाव्रतैः |

1 ^ प्रषङ्न 8 A awreteat पातुपररपि for 2 I, O, waraa the bracketed portion

3 ^ विषशान्तानां 9 ^ पचरावंमदोशलौः, Yogi-yaj, 4 1. 0. serfa पाघरात्र : षोदुयक्े;

5 ^+ नाना 10 A बापितथेव for the bracketed 6 ४. D, नाके portion

7 A कापिशरथारितवतयेप्तथा 11 I, 0. were

12 A शोक मनस्त्वभौरान

अथ विष्णुदेवतकल्पदानावतेः | (४४)

मतघ्यपुराये ( २६०।२-८, ६ख-१२, १८-१६ ) :- कल्पानुकीत्त नं वचय "सर्वपापप्रणाशनम्‌ य्यानुकी तेनादेव” वेद्‌ पुरयेन युज्यते 9h

वेदपुरयेन वेदपाटपुरयेन |

प्रथमः श्वं तकल्पस्तु द्वितीयो नीललोहितः "वामदेवस्तृतीयस्तु ततो “राथन्तरः स्मरतः ॥२॥

रौरवः पर्वमः Na: "oa: प्राण इति स्मृतः |

सप्तमोऽथ बृहत्‌ कल्पः कन्दर्पाऽष्टम उच्यते 1131

सथयोऽथ नवमः "कल्प ईशानो दशमः स्मृतः "तम एकादशः THAI सारखतोऽपरः १४ त्रयोदश उदानस्तु गाश्डोऽथ'° चतुदंशः |

aa: ` 'पश्वदशो ज्ञेयः": '"पौणामाप्यामजायत ॥५॥

gem नारसिंहस्तु '“वामनस्तु ततोऽ्परः'5 |

AA योऽश्दशः NH: सोमक्ल्प aa: स्मृतः ॥६॥

धि. 7. महापातकनाशनं

A यथानुक्ौत् मं वैर्‌

Corrected from M. 1. A वामदेष्यस्तवतोयस्तु, I. (), ats- देवस्तु MAY

Corrected from M. P. A wut, 1, 0. ara,

Both I, 0. and A qyare for धच. UTD

M. ए, देव

४, P. wee

10 11 12

19

14 19 10

Corrected from M. 1. 1. 0. ध्यान, A sala

A एकादश

A ATERER

M. 72. ween: प्रोक्तः

A दजन

Corrected from M, P, Both I, O. and A Waare? प्रजापतिः M, 72. waraeg

A ततः परः

21. 7. o@uarut:

कल्पदानावतैः

४६३

मानवो विशतिः प्रोक्कस्तत्‌ पुमानिति चापरः | वेकुररश्वापरस्तद्रज्ञ दमी कल्पस्तथापरः' ७;

पञ्चनिश [सतो धोरो] वारादस्तु ततोऽपरः ॥८॥ सप्त वि "शोऽथ वेराजोः गौरीकल्पस्तथापरः | माहेश्वरस्ततः* प्रोक्तस्विपुर' यत घातितम्‌ nen पितृक्ल्पस्तथा-ण[न्ते तु या कुहू | बरह्मणः "पुरा I इत्येव ' ब्रह्मणो मासः` HINT WA” ॥१०॥ sara हि माहात्म्यं यस्मिन्‌ 1" यस्य विधीयते |

तस्य कल्पस्य aaa विहित ब्रह्मणा पुरा ॥११॥

यस्तु": ददयादिमान्‌ कृत्वा Pata Maat पवंशि | व्रह्मविष्णुपुरे ae मुनिभिः पूज्यते दिवि ।१२॥

सवेपापक्षयकर ' TIAA यतो भवेत्‌ मुनिषूपांस्ततः कृत्वा दयात्‌ कल्पान्‌ विचक्षणः ॥१३॥

प्रत प्रथमः त्रिशतं कल्पान्‌ संौवगमुनिप्रतिमासूपान्‌ द्विजान्‌ दक्षिणे श्रक्षपसत्रधरन्‌

वागे कमरुडलुधरान्‌ BA पौर॑मास्यमानास्या्रमीद्रयचतुद शीद्रयरविसंक्रमगोषु क्रमेणो केक-

1

M. 1), adds the following after this: —aqfanfaa: WA: साविव्रोकश्पसंन्नकः, which por- tion was presumably want- ing in the MS. of M.P., utilised by Ballala Sena, as 13 evident from the last three lines of the accom- panying prose comment on the next page,

Corrected from M. 7.1. ^). सिमो चोरे and ^ faatemi for the b. p.

Corrected from M. 7. 1. O. aufewaal WatandA पक्त... At UTA

M. 1. -eq

I. 0. wa

Corrected from M. P. Both {. QO, and A न्यस्त aragz for the b. p.

Corrected from M, P. I, (^), and A स्मरतेः

A माग;

A vamwa: M, P. मवपातकमनाश्ननः A aratte

I. 0), प्श्य

A यस्य

1. OO}, ary

A gaia

M, 1. ata

CEN द्‌ नसा

शोऽभ्यच्यं यजमानः शुचित्राह्मणायाचिताय दयात्‌ तद्‌ यथा-ॐ श्रयामुकसगोत्रायामु- कवेदामुकशाखाध्यायिने श्रमुकदेवशर्मणे तुभ्यं मतस्यपुराणोक्त-कल्प-दानफलप्रा्िकामोऽदह- Na सुवणंधटितं श्वेतकल्प' ददानि प्रतिग्रहीता BATH सावित्तीं पटित्वा कल्पोऽय' विष्णुदैवत TYR यथाशाखं कामस्तुति' पठेत्‌ ततः aq कतेतदनप्रतिष्ठा्थ तुभ्य- ne दत्तिणामिद' saad ददानि। प्रतिग्रहाता खस्तीतयक्ग कल्यं etd एवं नील- लोदहितादिकल्पदानवाक्ये शतै कल्पपदस्थाने यथायथममुककल्पमिति विशेषः वेकुरटश्चापर- सद्रदिति वैकुरढनः मैवापरोऽयरनामैव वेति ' विनिगमनायां प्रमाणाभावात दानवाक्ये 7A HUST. नन्तर "लयोवि seq’ ददानीति विशेषः

इति महाराज।धिर।ज-निःशङ्क-शङ्कर-श्रीमद्रज्ञालसेनदेव विरचिते ध्रीदानसागरे BIT AT: |

1 A निगमा 9 1, 0, वयोकिभत्‌ 2 A वकुष्छनामान्तर

अथ प्रजापतिदेवत- प्रेष्यदानावतेः | (४५)

महाभारते (अनु-२३।६८) - वैवाहिकानां द्रम्याण। ग्प्ष्याणाच्च युधिष्ठिर दातारो वाससाश्चव पुरुषाः खगगामिनः ॥१॥ .

‘g saranfafa विशेषानुपादानाहासीदासमिथनानमुपादानम्‌ “प्र ष्याणामिति बहुत्वं दातृबहुत्वापेत्तया श्रत यजमानो ब्राह्मणायाचिताय दासम्चितं दथात्‌। ग्रयामुकसगोतायामुक्वेदामुकः-शाखाध्यायिनेऽमुक्देवशर्मणो तुभ्यं खग॑प्राप्तिकामोऽहमेतं रामं ददानि। प्रतिग्रहीता खस्तौत्युक्ता साविती पठित्वा दासोऽयं प्रजापतिदेवत qe यथाशाखं कामस्तुति' पठेत्‌ ततः श्रय ॒कृतेतहानप्रतिषएरार्थ' तुभ्यमहं दक्षिणा मिद्‌ काश्चन द्दानि। प्रतिग्रहीता खस्तीत्युक्ता ara’ हृदये स्पृशेत्‌ "दासीदासमिधुन- दानवाक्ययोत्तु एतां दा।सीमेतदहासमिधुनमिति विशेषः°

स्कन्दपुराणे :- रथमश्व' गज ' [दासीं कन्यां गृह] “मथापि a भूमिश्च यः प्रयच्छेत" a राजा भुवि जायते ॥>॥

ब्राह्मणायार्चिताय दासीमचिताम्‌ श्रयादि तुभ्यमन्तमुक्ता दद्यात्‌ *भूमिराज्य- प्रा्तिक्रामोष्दमेतां दासीं ददानि। सखस्त्यादिखखीकारान्तः' gaa) दासदाने तु णतं दास मिति विशेषः

SMA AUG :— एतद्विचायं हृदये दासीं ददाहि जातये स्थिरन्ततसंयुङ्के ' "सोमे सौम्यग्रहान्विते ।।३॥ स्थिरनक्ततसंयुक्ते [रोदिगयाद्र योरन्यतमनक्तलयुक्तंमोमे चन्द्र ]'“ सौम्यग्रहान्विते x x

a EP AP

12,3and 4 A wae, matey, 10 A era’ दासीं कन्या for the

waretfafte and प्रष्याखामिति bracketed portion 5 ^ omits %eTas 11 A wavey 6 A‘ omits दासं 12 A omits मूषि 7 A omits शास 13 1,0, ae 8 A दाषौटानटानयोष्तु ara 14 1.0, Ofeequrataaqaneyaey 9 I, O, Rw: | for the ४. p.

४६६

दानसाग्दः

1दानकालं प्रशंसन्ति सन्तः पवंशि वा पुनः FAFA यथाशङ्कथा TAT परस्तथा ॥४॥ za दामी मया तुभ्यं sada’ प्रतिपादिता सदा कर्मकरी भयोज्ा यथेच्छ'| भद्रमस्तु ते ॥५॥ दत्वा समापयेत्‌ पथात्‌ ‘ATE वस्तकाच्चनेः nara तु सीमायां विसजयेत्‌” द्विज" ततः ॥६॥

सीमायां ग्रह्ीमायां ग्रहद्रार zy: | एवं दत्वा महाराज HAHA) भवेत्‌ पुमान्‌ हइटलोके परे चेव सप्तजन्मान्यखरिडतः tsi

= | ¢ $ क्रानामन्यतमे ममये RAIMA दासीमचितामचिताय ब्राह्मणाय इयं

दासी "मयेति मन्व पिला श्रयादि तुभ्यमन्तमुङ्का दयात्‌ | WMA यपुराणोक्त-

नियतसमयविदित-दासीदानफलप्राप्िक्रामो ऽदमेतां वस्तभू षरणेरलङ्ता दासीं ददानि।

खस्यादिखीकारान्त' पूववत्‌ ततो यजमानो ब्रह्मणं पुनव॑स्तेः काश्वनेधाभ्यच्यं त्तमस्वेु् “सोमामनुगम्य विसजयेत्‌ "(वामनपुराणे (६५।४.) ब्राह्मणाय दानानुक्र्तौ :-

दासीं दासमलङकार-[मन्न प्रडरस|''-संयुतम्‌

' पुदषोत्तमप्रोयथे' प्रदेयं सवका लिङम्‌ Ne

बराह्मणायार्चिताय द्‌ासीमचिताम्‌ अयादि तुभ्यमन्तसुक्ता दद्यात्‌ पुरुषोत्तमध्रीतय

एतां दासीं ददानि खस्यादिषखीकारान्तं पुम्वेवत्‌ |

कन्न = न्य

1

“~ ay Co अद

त्था :~

गृह कर्मकरी TATA ` क्पशालिनीम्‌'* बहु दव्योपसयुक्तां प्रामवेश्मसमन्विताम्‌ wan

नि Aw ee wee «(eevee

A reads the entire line as प्रभाश्रामिभेरेम ara’ uvgfead ga: पवि Fit

Both I. 0. and A ग्रोवेत्‌ष

A तोष्या wae’ {07 the 0. p.

I, O, arqaiteraraa:

1, 0. vata

A मभेति

I, 0. wiwaytret

^ पौमाम्तमनु*

=

J

10)

11

1

13

A reads the bracketed por- tion between पूववत्‌ and शास दाने, two lines above wad, पराग on the previous page A omits the bracketed por- tion

I. 0. and A ष्षोत्तमसख ated Vamana P, yaarragery

A ty

A omits erarfeatta

ेष्यदानावतेः ४६७

'वहुद्रव्योपसंयुक्तां ` "पानीयपान्न शग्यामुषलोदूखल-वल्लालङ्ारः रन्धनतामग्रो ` -गृहवासो- चितद्रव्यसहि तामिलयर्थः | दापी' ममोदय वहुशो गरृहकर्मद्तां यो ब्राह्मणाय कुलशीःवते ददाति | विद्याधराथिपतिभिः' प्रतिपूजितोऽमौ मर्यः प्रयाति तुरः az मत्य॑लोकम्‌ ॥१०॥ ब्राह्मणाय कुलशोल्वतेऽचि ताय उक्रहपां गृहव।सोचितद्रम्यसहितां गृहयुतां प्रामसहितां द्‌।मोमचिताम्‌ श्रद्यादि नुभ्यमन्तमुक्ता दयात्‌ प्राग्नेयपुराणोक्क-प्रामादियुक्क - द्‌।सीदानफनध्रातिक्रामोऽ्टमेतां वहुदव्योपगंयुक्तां प्रामवरेशमममनिितां दासों दद।नि। सस्यादि- म्वोकारान्तं TAA | विष्णुधर्मात्तरे ( ३।३१२।२ख ) :- द्र कर्मकर दत्ता MTEL फलं नमेत

ग्रचिताय व्राद्मणाय कर्मक्गगणक्तम दाममर्चितप्‌ अचादि तुन्यमन्तमुक्ता दयात्‌ | गोमवफनधराप्िकामोऽ्दमेतं दासं ददानि। eee Tra

तथा दामदानानुब्रत्तौ ( ३।३१२।२क) :-- याति camer यस्तु ग्यः प्रयच्त्ुति ॥११॥

"योग्यं करम (शलम्‌। ग्र्जिताय aay 'adtemd दूाममतितम्‌ श्रद्यारि नुम्यमन्तमुक्ता दयात्‌ | 'शकमालोक्यपाप्िकामोऽदमेतं दायं ददानि। म्वस्त्यादि- NUT TAIT |

तथा (312 92134- 8): qeq tHe दामो aM wea la लोकास्तु मुनमाम्तस्य TAT समुद्‌ाहनाः ॥१२॥ | amar ay क्षरता दासोमतिनाम्‌ स्यादि नुन्यमन्तुक्री। दद्यात्‌

गः 7 = [ ववृनोशधासिद्माड्दरमेता दासा ददानि व्वह््याद्श्वोकारान्त पूल्ततत | |

| I, (). यज्नटरतरयोपममुक्रा % [. (). and ४. |). aa

2 A पानैयपात्र पतिश्ध्यानलोट्‌नन Q [. (), aia’ quae’

3 I, (). -atafaatfe- 10 [. (). गुडकुशनः

4 1. (). faaratrfaufafa: 11 A गक्रतावुच्छप्रा्चिह्मो.

5 A परिरं. मट्यना |.) A omits the bracketed por- (; A omits watf tion

7 जानि मक्रमावुज्य

६२

४६६ SAQA:

तथा (३।३१२।४ख-५क) :- ['तश्णी" रूपसम्पन्नां दासी ' यस्तु प्रयच्छंति °सोऽप्सरोभिमंदा युक्तः की इते नन्दने) वने ॥१३॥] °

$ ¢ mama aa aemt हपमम्पन्रां' द।सीमचि ताम्‌ अयादि तुभ्यमन्तसुक्ता

दयात्‌ विष्णुधरमत्तरोक्त-तर्णोदासीदा फन प्राप्ति कामोऽहमेतां दासी ददानि च्स्यादि- स्वीकरारान्तं Tera |

इति महाराजाधिराजनिःशङ्क-शङ्र-भ्रीमद्रन्नालसेनदेवविर चिते & ( | श्रीदानसागरे -प प्यद्‌ानावतेः

ee 1 11 भज ज-वा पानाय) Te A

1 A aeet tion just before यस्तु कमरे 2 A अप्सरोपिय्दाएव क्रौड ते ai दासों, six lines above

for the bracketed portion 4 ^ रूपवतीं 3 A reads the bracketed por-

¬) A Wo

प्रज A | ¢ अथ प्रजापतिदेवतशस्य' -दानावतेः | (४६)

मनुः (४।२३२) :-- धान्यदः शाश्वतं सीम्‌ ॥१॥

ainda सम्बन्धः| wa यजमानोऽचिताय तव्राह्मणायाचि तं यथेच्छसंद्यं धान्यं दयात्‌ श्रद्यामुकमगोत्तायामुक्वेदामुक्शासखध्यायिनेऽमुकदेवशर्मेणो तुभ्यं शाश्वत. मोषटयप्राप्निक्रामोऽटमेतद्धान्यं ददानि। प्रतिग्रदहौता स्वस्तीत्युक्ता सावित्ली पटित्वा धान्यमिद्‌ ्रजापनिदेवतमिः्यक्गा[यथाशाखं कामस्तुति *(q311 ततः ॐ) श्रय कृतेतदहान- ्रतिष्राथ तुभ्यमहं दक्तिणामिदं शमनं ददानि प्रतिग्रहीता स्वस्तोद्युक्ता] धान्यमुष्ट गृह्णीयान

महाभारते (रनु --> 41404) :-- रमानामथ वौजानां धान्यानां ना युधिष्टिर | ARAN ATT: पुष्पाः स्वग गामिनः ॥२॥

Aaa शाकृष्मारदादित्राजाना कनमादानां saga "कृष्यादिना afaary व्राद्मणायाचि तानि यथोक्तनोजानि दारि तुमयमन्नमुक््‌ा दयान | स्वग प्रा्िक्ामाम्द- मेनानि atafa ददानि। ग्वघ्यादिष्वाक्रारान्तं patty एनं घान्यदानि| धान्यं ददानांति|' वाक्ये विशेषः

नथा :- धरान्यं^त्रमेगाजिनतवित्तमतितं “विघ्रं ama प्रतियच्त्ते यः। वसन्धरा तस्य भवेत Caer ane वमूनां afagpaarfa en

श्रतेगार्जिनवित्तसमन्नितं aa वाजिन्यादिनन्धयधनेन कीनम्‌ श्रचिनाय त्राणा भाचितं

Sal ee EE reine le ee ea SE nm a =e em

1 A °मम्य 6 A ने qatfear

) oA पठित्वा for the bracketed 7 A धान्यद्‌ानौति for the bracke- portion ted portion

3 1.0. omits the bracketed + A ma portion () oA fare aif

+ युविद्धिषः lO A सुवस्तावव)

2) A नैतरः

Yoo द्‌ | मस 1 qJ र्‌ *

यथोक्तधान्यम्‌ watz तुभ्यमन्तमुरत दयात्‌ | महाभारतोक्र-श्रमाजित-वित्तसञ्ित- धान्यदानफल)-प्रा्तिकामोऽ्दमेतद्धान्यं ददानि खस्यादिश्वीकारान्तं पूववत्‌ | स्कन्दपुराणे :- fanaa: प्रयच्छेत धान्यानि विविधानि "सवेकाममंयुक्तः सोमलोक समश्नुते ॥४॥ aa वपसहखाणि सप्त शिला" gaat इह सवंधनोपेतो "भोगवानभिजायते ॥५॥ apa ग्राह्याः परिभपोक्ताः। धान्यानि विविधानि कलमादानि। द्रचितायर '्राह्मणायाचिता यथच्छरुमोपधोः अदादि तुभ्यमन्तमुक्ता दयान स्कन्दपुरायोक्ताप्रधी: द्‌।नफलप्राप्तिकामोऽ्टमेता गओ्रोपधोददानि। स्यादिन्वीक्रारान्तं gai प्रान्यदाने* तु वाक्ये" ative] धान्यपदनित्रेशो विशेपः विप्णधरमेत्तिरे (३।३१४।१) :- धान्यानामुत्तमं दानं कथितं द्विजपुक्नवाः'' | धान्येभ्थोऽपि पर' धान्यं रक्रशानिः प्रकीतिनः usu faayaa'? इति सम्बोधनम्‌ रक्तशालि नरो द्या सूर्यलोके महोयने (३।३१५।२क) “sfaay व्राद्मणायाचितं ययेच्चरुपरिमागं रक्त शानिम्‌ aarfa तुम्यमन्तमुक्ता दयात्‌ सोत्कप-पू्यनोकप्रात्निकामाड्दरमेतं रक्त तानिं ददानि स्वस्यादिम्वीकारान्तं पूववत्‌ | तथा (३।३१४।२) :- दत्वा तथा सुगन्धाश्च गन्धर्वः सह मोदते pou प्रत धान्यप्रकरणात्‌ सुगन्धानिनि सुगन्धिशानयो बोद्धव्याः| अचिताय arama चितान्‌ गथेच्छसंष्टधान्‌ गन्धशालोन्‌'' अयादि तुभ्यमन्तसुक्ता दयात्‌ aE गन्धवेलोकप्राप्तिकामोऽहमेतान्‌ गन्धशालौन्‌ द्‌दानि। सखस्यादिम्बीकारान्तं Taq,

1 I. 0. omits we + A atwaaitaar

2 A श्रोषधियस्य पर्कंत ) {[. O, धान्यधानै

3 TL. 0). पवक्षालसंध्रडः 10) A aver’

4 <A feat aat for va खित्वा 11 A हिजपुङ्कवः

0 A तत्‌ 12 A feayga

G <A भोगगाभितति जायति 13 A omits wfeara ब्राह्मणाय

7 I. ^). aera: 14 I, 0. गन्धपौलान्‌

WUT: ५०१

तथा (३।३१४।३क) :- कलमानां प्रदानेन सोमलोके मही यते | प्रचिताय व्राह्मणायायितान्‌' कलमान्‌ अयादि तुभ्यमन्तमुक्क्‌ा दयात्‌ सोत्र पामलोकग्राप्िकामोऽहमेतान्‌ कलमान्‌ ददानि स्तस्यादिखोक्रारान्तं पूर्ववत्‌ -महाशानल्तैः प्रदानेन वसूनां लोकमाप्नुयात्‌ ॥८॥ (३।३१४।३ख) गहाशालिः स्वनामप्रमिद्धः। दअविताय व्राह्मणायाचितं महाशानिधान्यं यथेच्छ- परिमागाम्‌ अदादि तुभ्यमन्तमुक्ता दद्यात्‌ नषुनोकग्राप्निकामोऽहमेत' 'महाशानि- धान्य ददानि | स्व्त्यादिस्वीकारान्तं पू्ैवत्‌ | तथा (३।३ wisn) :- AGM नरो दत्वा Maat प्रमादते। वाद्रशानिर्मन्पदहोनशानिः। द्विताय व्राह्मणायाचितं ययेच्छपरिमायां agenleay ग्र्यादि तुभ्यमन्तमुक्ता दरान्‌ | “सलकावम्थानपूर्वकपमोदप्राप्तिकामोऽटमेन' sata ददानि। म्वस््यादिम्वीकारान्तं पूववत्‌ नथा (३।३१५।४य) :-- रोहो गानाद्यमानानां" दानात्‌ वग मवाप्नुयात्‌ We [atari पटिकेनर ,-शरतपकधान्यानप्‌ Arata aad वहुपरिमायानाम्‌ | ala aia व्ाद्मणायानि तं यथेच्छुपरिमार्‌ "^" व्राहिम्‌ wale तुभ्यमन्तमुक्त्‌ TUT स्व - पानि हामोड्दरमेनान्‌ alata ददानि स्वप्यादिष्वाकरारानतं पूववत्‌ | तथा (३।३१४।५क) :- य॒वप्रदानेन नरः ' शकलाके महीयते शचिताय ` पव्ाद्मणायाचिंतं यथेच्छरपरिमागां "यवम्‌ weg तुभ्यमन्नमुक्घा दयात्‌ मोत्‌कषैशकनोकपराप्तिकामोऽदमेतं यवं ददानि। व्वस््यादिखीक्रारान्तं पूर्ववत्‌

1 ^ omits afaata 8 {. (). अदमानानां A aetatfg प्रटामेन Q <A उदहपरिमि।लानाम 3 AN वसुलोकमवप्नुयात्‌ 10 Both I. O. and ^ aaseag- 4 A weratfa परिमागा > A अलशकारान for अलकावप्यान 11 A स्वगशोक for स्वग 6 IT. (). atetarataararai 12 1. 0. ante 7 A @fenife warfematfor 13 A omits ब्राह्मशाय

the b. p. 14 A omits यवम्‌

दानसागर

तथा (३।३१४।४ब) ~ तथा गोधूमदानेन Tal लोकमाप्नुयात्‌ qe चिष्ताय mead यथेच्छपरिमाणं गोधमम्‌ Hale तुभ्यमन्तसुक्ती sai | qgaleafasansead गोधूम द्दानि। स्वस्यादिस्वीकारान्त पूववत्‌ | तथा (३।३१४।६क) : प्रियो भवति लोकस्य ग्रियन यः प्रयच्छति frag कामनीति प्रसिद्धा। अचिताय बराह्मणायाचितां यथेच्छपरिमाणां targa wale तुभ्य्रमन्तमुक्कग दयात्‌ | लोकप्रियत्वप्राप्िकामोऽहमेतां ग्रियङ्ग ददानि) खस्य। दिखीकारान्तं पूव्ववत्‌ | [तथा (३।३१४।६ख) 3— ददाति यस्तु श्यामाकं तस्य प्रोयन्ति देवताः ॥१५॥ afa ara व्राह्मणायार्चितं यथेच्छपरिमाशं शयामाक्म्‌ wae तुभ्यमन्तसुक्ती दयात्‌ | देवताप्रो तिप्राक्ति-कामोऽहमेतच्छयामाक ददानि, खस्यादिस्वोकारान्तं पृल्वेतत्‌ ।|' तथा (3139819) :- HAG शु्कधान्यानां प्रदाननिरतो नरः | पवग लोकमवाप्नोति नात BAT विचारणा ॥१२। मन्येषां श्कधान्यानामिति पू्वोक्क-्ुकसदित-रक्ृशालि-गन्धशालि- ऋष्राल- यवः गोधुमेभ्य इतरेषां प्रकृ शकयुक्कानां नीवारादीनां तेच लोकत एवानुसन्धेय। faa] बराह्मणायाचिंतं" यथेच्छपरिमाणं शूकधान्यम्‌ श्रयादि वुभ्यमन्तमुक्ती दयात्‌ 4" लाक ्राक्निकामोऽदमेतच्चयूकधान्य ददानि घस्ा दिखीकारान्त पूववत्‌ | तथा ( ३।३१८ क) :- luna: शक्रलोक्रन्तु लमत इति सम्बन्धः अरचिताय व्राह्मणायाचितं यथेच्छपरिमारं gen Aaa कन्य मन्तमुक्का दयात्‌ शक्रलोकप्राप्तिक्रामोऽहमेत मुद्र ददानि। स्वस्वयादिखो कारान्तः पूववत्‌ |

1 A रतद्गोधूमं for एत गोधूम G A omits काणा लि

2 A प्रियङ्कुकामिनौ प्रसिडा i \ तेन

3 A omits प्राचि A omits अवतं

4 <A reads the bracketed por- 9 Areads the following for tion twice the bracketed portion :--

0 A Ong ° माषः शक्रलोकन्तु खभतेति सम्बन्धः

शस्यदानावतंः ५०३

तथा ( ३।३१४।८ क) :- यमलोकन्तु ATT: ॥१३।

'लभत इति सम्बन्धः! ] श्रचिताय ब्राह्मणायार्ति यपरेच्छपरिमाशं माषम mae तुभ्यमन्तसुक्का दयात्‌ | विष्णुधरमोत्तरोक्क-माषदानफलप्रा िकामोऽहमेत माष ददानि। स्वस्त्यादिम्वीकःरान्तः पू्ैवत्‌

तथा (३।३१५।६क) :- प्रण्िकानां प्रदानेन नाक क्र तक CANA |

परषटिकाः "सादिया इति प्रमिद्धाः। afaaa त्राह्मणायाचितान्‌ यथेच्छुपरिमाणान्‌ Tian? अदादि तुभ्यमन्तमुक्ता दयात्‌ | नक्र तनोकप्रासिक्ाम।डहमेतान्‌ पश्िकान azifa i म्वस्त्यादिम्बीकारान्तः Gara |

तथा (313 VUE) :- 'सचीणचगाके दत्वा लोक ASMA थात्‌ ॥१५॥।

‘anim: कलायः श्रचिताय व्राद्मणायायितः" यथच्छपरिमाशं sag wails नुभ्यमन्तमृक्ता दद्यात | वरारुगलोकप्रापिक्रामोऽ्टमेतः Aaa ददानि स्वत्त्यादिम्वोक्रान्तं पूर्वत चणकदाने तु णतं umafafa “area विशेषः

तथा (३।३१५।१०क) :-- वायव्य nati राजमापाणि धानदम्‌

'दत्तवाप्रयादिति मम्बन्धः व्रायव्यं वायुलौक TAT धनदनोक्र्‌ श्रिताय mamas a यथेच्छुपरिमाणं मसुरम्‌ Bale तुभ्यमन्तमुकतूा दयात | वा यन्यनोक- भा्रिकामोऽहमेतान्‌ agua ददानि। स्व्यादिम्वीकारान्तः पूववत्‌ राजमापदाने तु ध्रानदनोकप्रापिक्रामोऽ्दमेतानि '“राजमप्राणोति वाक्ये विशेषः

तथ (३।३१४।१० ख) :-- gaat ' शिस्विधान्यानां दानान्‌ म्वग aaa यात्‌! * ॥१५॥

—— ur

1 I. 0, लभनेलि <A aqraafaty:

2 भवेत्‌ ) ^ द्‌ाताप्नुयाद्ति

3 A ("रयाः दलि ufus: 10 A tTramatte arafaty:

4 A षषए्ठोनचनके 1] <A fawwrarray, 1. (0). fafa. A nata: धान्यानां

‡) 6 A omits अचित 12 1. O, म्वगमाष्डुयात्‌ 7 ^ सठौन

Low Stage:

प्रन्येषामिति [ विष्णुधर्मोत्तरोक्र-मुद्र ]-' माप-तिल-कलाय-चणकर मसूर-राजमापेभ्यो व्यतिरिक्तानां सर्षृपादोनाम्‌ ते लोकत एव प्रसिद्धाः। श्रचिताय व्राद्मणाधाचित' यथेच्छपरिमाणं शिम्विधान्यम्‌ Wale तुभ्यमन्तसुक्घा दद्यात्‌ | "खग प्राप्तिरमोऽहमे- तानि शिम्विधान्यानि ददानि। सखष्यादिस्वीकरारःन्त पूर्ववत्‌

इति मद।राजाधिराज-निःशद्-शङकर-श्री मद्रल्ञालस्तनदेतर विरचिते ध्रीद्‌ानसागरे शस्यदानावतंः

1 oA faaguatee for the bracke- 2 A स्वगखोक for aq ted portion 3 A faufafa for fafa

अथ प्रजापतिदेवततिट्दानावतेः | (४७)

aa तिटदानप्रहांसा | महाभारते (श्नु-६६।१०-११) :- महर्षेः करयपस्यैते गानेभ्यः प्रसृतास्तिलाः | तनो दिव्यं गता भावं प्रदानेषु तिलाः विभोः wit पौष्टिका खूपदाधेव तथा पापविनाशनाः तस्मान्‌ सर्वप्रद्‌ानेभ्ग्रस्तिलिदानं विशिष्यते ॥२॥ अध वानम्‌ | गाज्वल्वयः (१।२१०) :- "भूदीपाश्रात्नवस्नाम्भस्िलसपिःप्रतिश्रयान्‌ मैतेशिकखणंधयौन्‌ दत्त्वा स्वगे" महीयते ॥३॥ ग्रथ यजमानोऽचिताय व्राह्मणायातिंतान्‌ ययेच्त्रुपरिमाणान्‌ निलान्‌ “दद्यात्‌ प्रद्यामुकमगोनायामुकवेदा मुका *-शासखाध्यायिनेऽमुकदेवशर्मणे तुभ्यं सोत्कर्मैश्वग प्राप्निकामोऽद- मेतांस्तिलान्‌ ददानि। प्रतिग्रहीता TEMG aifaat पटित्वा तिला एते प्रजापतिदेवता इत्युक्ता यथाशाखं saeafa gai [तत wal’ कृतेतहनप्रति्रथ तुभ्यम दक्तिणामिद' tara’ ददानि। प्रतिग्रहीता खस्तील्युक्ता तिलमुष्टिः vata गुमः :- तिलप्रदः प्रजामिष्टां पुरुषः खलु विन्दति माघे मासि विशेषेण[शुक्रले कृष्णे] विशेपतः ॥४॥ [यत्त कृतापि | `'दिनेऽ्विताय व्र्मणाया्चिनान्‌ तिनान्‌ श्रश्रादि TANITA! दयात्‌ श्रभिमतप्रजाप्रात्ति-कामोऽदमेतान्‌ तिलान्‌ ददानि स्वस््यादिशखीक्रारान्वं पू्वैवत्‌

ek ne ee 9. ee een ipa ne a "षर

1 I, 0, feat 7 I, 0. ae fawfor the brac- 2 A प्रभी keted portion 3 [. (0). मूदौपश्राह्नर, A भूदौपवन््रा- 8 1,0, waar for the brac- afasafra प्रतिश्रषान्‌ keted portion 4 {. 0. omits ट्दयात्‌ 4 प्राप्ति and 1. (). प्रजा for 0० A omite वेटामुक प्रजाप्रार्भि G <A तष for the bracketed por- tion

qv

५०६ दानसागर

एषामेव माये मासि शक्रपत्ततिथौ दाने फलविशेषः "तत्‌कृष्णपक्ततिथो ततोऽपि वरिशेधः। तवर मापे मामि तिलदाने यथोक्कमाधमासः-विहिततिलदानकलप्रा्तिकामोऽहमिति वाक्ये विशेषः। "कृष्णपक्ततिलदाने तु 'माघमःसिक्रकृष्णपक्तविदिततिलदानफलप्राप्ि- कामोऽदमिति वाक्ये विशेषः | “तथा - सर्वपातकसंघातः कामतो वाप्यकामतः। शद्विं तद्य प्रवदामि" [खग साधनमेव ॥५॥ शुक्लैः कृष्णैः समेः क्िग्धेद्रोविंशदङ्गलोच्छितः राशिस्िलेः समे देशे कतव्य पुरुषायतः ug समेरिति gent: शुक्लैः कृष्णेस्िलेर्मिलितेरियशः ल्िग्पर्मनोदरेः पुरुपायतः सम्प्रदातृपुरुषायतः | प्रतिमाष्टङ्गलो दातुः सोवणो विभवे सति MT UW पयसा दरा ध्रतेनापूरयेद घटान्‌ si प्रतिमा ciasafa*-ea दातुः afafeaaa विभवे सतीति श्रवणाद्‌शक्तावन्येनापि तेजसेन प्रतिमा काय्या | यथाविभवविस््तार ब्राह्मणे atfaarfafa दयान्मायेऽथ वे शाखे विषुवे चोत्तरायणे यावजीवकरृतं पाप ततक्षणादेव नश्यति ॥८॥ माघवैशासयोरभीष्टदिने " विषुवोत्तरायणयोवान्यतरस्मिन्‌ fea यजमानः सुपररिमाणायतं द्रातिशदङ्गलोच्ितं मधदुगधदपिधृतपूरंधटचतुष्टयसदहितमुपरि विन्यस्त-सौवणा्टाङ्गलात्म' ^ कृतिप्रतिमं पानीयशक्टप्रमीकृतभूभागे समभागमिलित-शुककङृष्णतिलराशिमचितं कृत्वा श्रचिताय ब्राह्मणाया्थिने व्रियातपःशालिने ग्रयादि तुभ्यमन्तमुक्ता दयात्‌ यमोक्क- लिंशदन्गलोच्क्िति-तिलराशिदानफन्तप्रापषिकमोऽहमतं द्राचिशदङ्खलोच्छ्ितिं पुरूषायत-

1 ^ ०011118 तत्‌ ( A omits the bracketed por- 2 A'omits माघमासं tion

1. 0). wufen for ककापत्त 7 1. O, सम्प्रटातु°

4 ^ माच सासि for माचघमासिक् 8 1. 0). owafee

6 Areads तत्र माघ मासि before Q [. 0. fare erate

TUT 10 1. 0. oerate

तिलदानावतः Yow

मुपरिविन्यस्ताषरान्र लसुवणं प्रतिमं स्ोदप योद धिपृनपूरघटचतुष्टयसहितं तिलराशिं ददानि स्वस्यादिस्वीकारान्तं पून्वैवत्‌ | महाभारते :- श्रयतां वायवो AA: सरहस्यो महाफलः | इमं कलियुग" प्राप्य मानवाना सुखावहम्‌ Wey करयमुत्थाय यो मत्यः ATA: VHA वाससा तिलपातर' प्रयच्छेत ब्राह्मणेभ्यः समाहितः ॥१०। तिलपात्रे फलं प्राह भगवान्‌ पाकशासनः | Maza यः कुय्याद्‌ भूमिदानघ् UTAH ॥११। afailaa यो यज्ञ asta बहुदस्तिणम्‌ | faatia सहेतेन समं मन्यन्ति देवताः ॥१२॥ aaa वामया निनपावमाच््रायव्यर्थः। व्राह्मणोभ्य इति प्रमोगवहुत्तरापेक्तम्‌ | ततश्च प्रत्यहमिदं दातव्यम्‌ एवम चिरामुप्तम्य (१) विष्टरफलत्वमुपपन्नं कल्यमुर्य mata ््वहक्तत्यलवा्थमुक्त नतु प्रातःकाल एव erred श्रचिनाय व्राह्मणायाचितं HART नादितं तिलपूर्णपातम्‌ wale तुम्यमन्तसुक्ता दद्यात महभारतोक्रतिलपत्रदानफल- प्रातिक्रामोऽटमेतन्‌ शक्रवस्राच्त्रादितं Gaga ददानि स्वस्त्यादिस्ीकारान्तं पल्वेवत्‌ | व्रह्मपुरागो :- ° नरे तिला स्तिलमरेनुन घ्रतधेनुमथापि वा वित्रेभ्यः nares ददाति श्रद्धयान्विताः ॥१३॥ सोममगडलसङ्काशेयनिस्ते मान्ति निर्मलं: गन्धर्व स्पगायन्तः पुरं वैवस्वतस्य ॥१४॥ fey उति वहुवचनं दानृवहेतापेक्तयया प्रचिताय वरिद्यामंस्ारशालिने व्राह्मणाया- चितान्‌ तिलान्‌ ग्रयादि तुभ्यमन्तमुक्ता दद्यात्‌ यमगरहानुसपेणाकामोऽदमेतान तिनान्‌ ददानि। व्व्त्यादिम्वीकारान्तं TAA | श्रागनेयपुरागे :- पुष्ये वा जन्मनक्तते waa faqag nea व्यतीपाते संक्रान्तौ feast यानमश्रमन PARAM 'स्तिनान ॥१५॥

1 I. (). ब्राद्धपरागे

Yor दानिषागरः

ये प्रयच्छन्ति पापेषु निरताः स्वेदा युने। तेधां भैरवः पन्था दच्वेषां दानमित्युत ॥१६॥ उक्तदिनानामन्यतमेऽचिताय] व्राह्मणायाचितान्‌ तिन्लान्‌ श्रयादि ठुभ्यमन्तमुक्ता दथयात्‌। श्रागनेयपुराणोक्क-नियतसमयविहित-तिलदान-फलप्राप्िकामोऽहमेतान्‌ तिलान्‌

ददानि। खस्यादिखीकारान्तं 477 | तथा :- तिला fact प्रदातव्या यथाशक्ति द्विजातये | निदयदानात सवेकामाः भवन्ति खणंसंयुताः ॥१७॥ प्र्चिताय ब्राह्मणाय यथेच्छुपरिमांणकाश्चन-शयुक्रानचितान्‌ तिलान्‌ sag’ श्रयादि तुभ्यमन्तमुक्षा दयात्‌ श्मुककामोऽहमेतान्‌ खणंसंयुतान्‌ तिलान्‌ ददानि | खश्यादिखीकारान्तं Gera, | ˆ [विष्णुधर्मात्तरे :-- लवणस्य प्रदातारस्तिलानां सपिषान्तथा श्रोजस्विनोऽभिजायन्ते भोगिनशध्िरजी विनः ॥१८॥ शर्चिताय ब्राह्मणायाचितान्‌ तिलान्‌ Baie तुभ्यमन्तसुक्ता दयात्‌ विष्णुधर्मा तरोक्र"-तिलदानफलप्राप्िकामोऽदहमेतान्‌ तिलान्‌ ददानि स्वस्यादिस्वौकारान्तं पूर्व्ववत्‌ ।| विष्णुधरमोतर (३।३१४।८ख) :-- यथेच्ं" लोकमाप्रोति '"तथा विप्रास्तिलप्रदः ॥३६॥ विप्रा इति सम्बोधनम्‌ श्रचिताय तब्राह्मणायाचितान्‌ तिलान्‌ अदादि तुग्यमन्त- मुक्ता दयात्‌ श्रमुक-' 'देवलोक्प्रापिकामोऽहमेतान्‌ तिलान्‌ ददानि। स्वस्यादिस्वीक्रारान्त पूव्वैवत्‌ इति महाराजापिराज-निःशङ्क-शङ्कर-श्र मद्रह्नालसेनदे वविरचिते Maman तिलदानावतेः।

I. 0, feargu G6 1,0, fauna 2 A सवकामान्‌ 7 1, 0. षिग्ुधमो क्त 3 7. 0. ग्युक्तामवितान्‌ 8 1. 0. विश्णुषमं 4 <A omits way 0 Aand V. D, यथेष्ट

9 <A reads the bracketed por- 10 A यश्चा tion just above the colophon 11 I. 0. omits देव

of this section

अथ वनस्पतिदेवतारामदानावतेः | (४८)

नन्दिपुराणे - करोड़ रामन्तु यो दयादुयानं' पृष्यस्ङ्ुलम्‌. | सक्ल्पतरुखरडषु* महेन्दो्यानवेशमसु विनोयतेऽप्परोवरन्दे वसेचात्र युग बुधः ॥१॥ wa यजमानः करोडोचितवापो ' गृहादिसदहित | पुष्पितं वकरुलचम्पकरादिपादपोपेत]-मुद्यान- afaa’-afaara ब्राह्मणाय दयात्‌ श्रयामुकसगोत्रायामुक्वेदामुक्शाखाध्यायिनेऽमुक- देवशर्मणे तुभ्यं नन्दिपुराणोक्तोयानदानफलप्राप्निकामोऽदमेतत्‌ कोडरामोयानं ददानि। प्रतिग्रहीता स्वस्तीत्युक्ता साविर्ती पटित्वा उद्यानमिद्‌ वनस्पतिदंवतमिघ्युक्रा यथाशाखं magia wai [तत aa)’ कृतेतहानव्रतिषएराय तुभ्यमहं दक्तिणामिद" कावर रदानि प्रतिगरहोता स्वस्तोल्ुक्का यथेच्छं गरत्तमूनानि ETNA | महाभारते" (श्नु--२३।६६) :- विहारावसथोयान-[करपारामसभाप्रदाः|' विप्राणाश्नोपकतौरः'' gear’? स्वग गामिनः ॥२॥ उदानं स्वंजनोपभोग्यं नानाजातीगरतक'"-वनम्‌ श्रारामो भ्रामममोपत्थसजातीयतक- वनम्‌ उदयानमारामं वा कारयित्वा सक्लमत्वेभ्यः'' उत्सृज्य ददात्‌ ॐ" स्वगं प्राप्नि- Ase नानासत््रेभ्यो यथासम्भवफल-[पुष्पायुपभौगार] '"-मेनदुद्यानमुतमरजे तत nq कृतेतहानप्रतिप्राथः तुभ्यमहं दक्तिणामेतत्‌ कावनं ददानीति क्स्मंचिद्‌' ब्राह्मणाय

दक्षिणादानम्‌ एवमारामदाने एतमाराममिति ' "वाक्ये विशेषः

neal ne ~

ee का

10 I. (). मकृपारामषम्पदाः for the

1 A ane A प्ष्पषङ्गुल bracketed portion 3 A uray 11 1. 0. विप्राणाभव atic: 4 A omits बापौ 12 A yam: ) वड़लङ्म्पक्ाट्सिप्प्पकल्पत्ङपाटप 1.) A omits 7 for the bracketed portion 14 A wat 6 A omits अचितम 15 A omits 7 <A for the b. p. 16; galvaim 07 the brae- 3 एतत्‌ for ve keted portion 9 A omits aeratta 17 A एकर्षे after कस्य चिद्‌

18 A arafatty:

५१० दानसागर,

विष्णुभर्मोत्तरे aang :- श्राराम-[दानात्‌ संयान्ति] तथेव RATS: शीतलेन तु माग ण॒ फलपुष्पवता सुखम्‌ ॥३॥ यथाशक्याराममुपकल्प्याचितम्चिताय ब्राह्मणाय 3 श्रयादि तुश्यमन्तसुक्का दयात | विष्णुधर्मोत्तिरोक्र-केवलारामदानफलपराप्निकामोऽहमेतमारामं ददानि स्वस्यादिस्वीकारान्तं पूर्व्ववत्‌ | तथा :- "द्राराममथ Nala नन्दने क्रीडते वने ४॥ दत्वेति “शेषः श्रचिताय ब्राह्मणाया्चितमारामसमुयानश्च श्रयादि तुभ्यमन्तसुक्गा दद्यात्‌ नन्दनवनक्रोडाः-प्राप्िकामोऽ्टमेतंण 'सोयानमारामं ददानि। स्वस्यादि- स्वीकारान्तं पूष्ववत्‌ |

इति महाराजाधिराज-निःशङ्क-२,इर-भ्रीमद्रल्ञालसेनदेव विरचिते श्रीदानसागरे श्रारामदानावतः |

1 1.0. erecta यन्ति for the brac- 4 A विशेषः

keted portion A मन्दनक्रोडावन° 3 A विग्णुधमो क्त } A एतत्‌ for ta 4 A अलमाराममथ I, 0. खोद्ामाराम

[आकः eds |

~~]

अथ वनरपतिदैवतवृक्षदानावतेः | (४९)

महाभारते (अनु--५५।३६) :- ।पुष्पोपग" वाथ फलोपग" वा यः पादपं स्पशंयते द्विजाय [स hag बहुरननपुणं' लभलययम्नोपगतं* we वे ॥१। पुष्पोपग' grease’ फलोपग फलप्रदम्‌ श्रते यजमा नोऽर्चिंताय ब्राह्मणायाचितं qaqa क्लं दयात्‌ शश्रयामुकसगोत्रायामुकवेदामुक -शाखाध्यायिनेऽमुकदेवशर्मणे तुभ्यं महाभारतोक्त पष्पोपगपादपदानफलप्राप्तिकामोऽहमेतं पादपं ददानि। प्रतिग्रहोता खस्तील्युक्ता सावि पटित्वा पादपोऽयं वनस्पतिदैवत श्यक्का यथाशासं कामस्तुतिं पठेत्‌ | तत॒ श्रय कृतेतदानश्रतिषए्राथ तुभ्यमहं दक्षिणा्मिद sida ददानि। प्रतिग्रहीता ्वस्तीतयुक्ता॒ [गर्त मूलदेशे] स्पृशेत "फलोपगशक्तदाने तु ' "वाक्ये पुष्ोपगपद '' -स्थाने फल्ोपगपदं ' ° -| निवेशो विशेषः) श्रादिदयपुराणे - स्कन्धेन ' "तारयेद्‌ यस्तु '°तृष्रातोनां WAIT Morar ददाति ' "केदारान्‌ ` *सफलांशयेव पादपान्‌ ॥२॥ पटिः" areagarfa aaaiara वे तथा क्रीडन्ति >" ते श्वेतपुरे एतदुक्त द्विजोत्तमः“ ॥३॥

~ ~ कष)

1 Areads the entire line as 10 A बाक्यंष, follows ;: --पष्पोपगचखाथ फलोप 11 I, 0. omits प्‌

ware: पादपस्यश्रथते द्विजाय 12 1. 0, omits पद्‌ oO A स॒ @iaae, M. bh. Tei LES 13. A faam: for the bracketed 3 (Corrected from M. Dh. A portion नभस्यपस्यावनत', 1. O. नभस्य 14 A wre DL Of 15 1, 0. satatai I. 0. yae’ 16 A wets A matte अरमुकगोत्ायामुकन 1? A कंटानान

[ 0. ceaaq 19 A ष्टि A दस्त मूले for the bracke- 20 A वय॑ ted portion 2 A omits 4

9 A फलोपठलशामे 22 7. (). दिजौत्तमः

4 $| G A omits वेदामुक 18 A सफला चव T ©

५१२ दानसागर);

श्रचिताय ब्रह्मशायार्चितान्‌" यथेच्छसंल्यान्‌ "सफलपादपान्‌ त्यादि तुभ्यमन्त- मुका दथात्‌ | ग्रादिदयपुराणोक्त-प्रादपदानफनप्राप्निकामोऽहमेतान्‌ पाद्परान्‌ ददानि | 4

खश््यादिखोकारान्तं TAT | नन्दिपुराणे :— फलनव्रृत्तन्तु" यो Tae धर्ममुहिश्य मानवः सर्वकामतृप्तात्मा गच्ेद्ररणमन्दिरम्‌ | ‘fata aa] पुरुषो युग कामफलान्वितः wei afaaa भगवते धमीया्चितं फलसदहितं" ग्र्तमाग्रादीना"-मन्यतमं दयात्‌ aq नन्दिपुराणोक्त-ग्र्तदानफलप्राप्तिकामोऽहं भगवते ward ward ददानि। तत "aq कृतेतदानप्रतिषएाथं aaa दक्तिणामेतत्‌" काश्वनं ददानि विष्णुधर्मोत्तरे (३।२६५।११क) :- ्राम्रात्ञोड-प्रदानेन '"सवोन्‌ कामानवाप्नुयात्‌ age: खनामग्रसिद्धः >“ [अप्रात्तोडेलयत्र द्रन्द्रनिदंशो यदयप्युभयोः] क्रियासम्बन्धः मावेणव उपपदयते '"तथाप्याम्र्योत्तरत्रापि श्रवणादवर ` .फलभूयस्त्वान्मिलितयोरेव दानम्‌ t प्रचिताय ्राह्मणायार्चितावामप्रा्ञोडव्र्तो "ॐ अयादि तु*यमन्तमुक्ता दद्यात्‌ AYA पराप्निकामोऽहमेतावाम्राक्लोडो'" ददानि सखस्ादिष्ीकारान्तं पूव्वंवत्‌ [तथा (३।२६५।१०्ख) :- दत्वा पालोवताग्रो तु तृत्तिमाप्रोयनुत्तमाम्‌ ॥५॥ पलीवतः पारेवत इति प्रसिद्धः। | aia ब्रा्मणायाचितं पालीवतव्रत्तम्‌ arate तुभ्यमन्तमुङ्का दयात्‌ श्रत तु तृ प्िकामोऽटमेतं पालोवतं ददानि। खस्यादि- खीकारान्तं WAIL | श्राप्रृत्तदाने तु वाक्ये पाज्लीवतपदस्थाने श्राग्रपद्निवेशो विशेषः |

A यथरस्ख्यान्‌ 10 A सवः

1

> ^ पेशपाद्वपान 11 1, 0). arene:

3 1, 0), फशषठकस्षस्त 12 A आक्तोडे्यवर निदो यदुपरप्मुभय

4 A omits the bracketed por- for the bracketed portion tion 1५9 A तध्ा्यस्योत्षरव्रापि

5 A omits फलशसद्ित 11 A फलभूतह for फलभूयस्त्वान्‌

6 ^ आग्रमा्ौनाम्‌ for सामाटौनाम 1) ^ ब्राह्मणायाचितो aretege

t A omits Wa 16 T, 0. omits

8 A omits एतत्‌ 11 A श्तौ

Q 1. 0. wraretee IS A omits the bracketed por-

tlon

SATAN: ४५१३

तथा -बृत्तदनिप्रकरणे (३।२६५।६ख) :- नागरङ्गदानाद्भवति नरो शपसमन्वितः | afar त्राह्मणायाचितं नागरङ्ग' वत्तम्‌ safe तुभ्यमन्तमुद्ा दयात्‌ ` [उत्‌ङृष्टश्पप्राप्निकामोऽहमेतं amen ददानि। खस्यादिखी कार।न्तं aa तथा (३।२६५१०्क) - बी जपूरकदानेन सौभाग्यं मदहद्‌ाप्नुयात्‌ Ei श्रचिताय ब्राह्मणायाचितं बोजपूरकं गर्तम्‌ Bale Haaragar दयात्‌ महासोभाग्यतरा्तिकामोऽहमेतं बौजपूरकं ददानि खस्यादिखौकारान्तं GATT | तथा:- पुष्पद फलद Ja दत्वा विप्राय भकङ्कितः। खग लोकपरि भ्रष्टो "नगर धिपति भवेत्‌ wi gaz नागकेशरादिकं फलदं करटकरिकन्तादिकम्‌। शअ्रचिताय व्राह्मरायार्चितं I उक्तम्‌ wale तुभ्यमन्तमुङ्का दयात्‌ विष्णुधमात्तरोक्र-पुष्पदन्रत्तः-दानफल. प्राप्तिकामोऽहमेतं ia ददानि। खस्स्यादिखीकारान्तं पृष्ववत्‌। फलद्‌श््तदाने तु वाक्ये पष्पद्‌"-पदस्थाने फलदपद्‌ निवेशो विशेषः | तथा (३।२६५७।७ख-ल्क) :- चम्पकं मह्िकाजाती-' "श्रेराः पुष्पाकरा मताः] 11 द्मन्येभ्योऽधयिकमाप्रोति दत्वेताप्नात संलयः ॥८\ aft aa व्राह्मणायाचितं चम्पकरतषम्‌ nafs तुभ्यमन्तमुक्ता दयात्‌ | विध्णु- धर्मत्तिरक्र-चमप्पकतष्दानकनव्राप्तिक्रामो ऽहमेतं चम्पक ददानि खष्यादिखोक्ारान्तं yaaa

1 {. 0, omits वस quoted) within this bracke- 2 ^ नाना° ted portion

3 A नाना 6 LT. (). नागबाधिपतिण

4 A weatat 7 A नाति for कण्टक

9 A omits the bracketed por- 8S 1. O. omits ay

tion but reads instead मश्ा- सोभाग्यमाप्रोति बौजपुरस्य टानतः which 18 a paraphrase of the line viz, वोज...प्र यात्‌,

9 1.(). पुप्प for पुएपषट

10 A पषटपकखा पता {का the b. p.

11 A wetwisafess 4

५१४ दानसागर,

1

मक्षिक जातीदानयोर्वाक्ये तु चम्पकरपदस्थाने यथायथं मल्ञिकापदनिवेशो जातीपदनिवेशशः विशेषः | तथा :~- गुम "Tg यस्तु शलतावासं प्रयच्छति | विमाने नन्दने सोऽथ कीडलयप्सरसां गणे; ॥६॥ गुमोऽभिमुक्रादिः* लता नवमक्षिकदिः०ः। श्रचिताय त्राह्मणोयाचितं पुष्पितं

गुल्मम्‌ श्रयादि तुभ्यमन्तसुक्ग्‌ा दद्यात्‌ विष्णुधमत्तरोक्कगुलमदानफलप्राप्ति- कामोऽहमेतं ged ददानि खस्यादिखीकारान्तं पृव्वेवत्‌ एवं पुषपितनवम्लिका दि. दाने लतादानफलप्राप्तिकामोऽहमेतां" लतामिति वाक्ये विशेषः `

इति महाराजाधिराज-निःशङ्क-शङ्कुर-श्रीमद्रल्ञालसेनदेवविरचिते प्रीदानसा गरे वृत्तदानावतेः |

[न्ये भी ae Sie A

1 Acfata 0 {. 0. waatfaarfe: 2 A पष्प हदि 0 IO. ग्माशिकारि° 3 A शतां षास 1. 0. aa

4 1, 0. qealfaqatte

अथ विष्णदेवतसम्भारदानावतेः | (५०)

यमः :- AY APTA सम्भार ' ब्राह्मणेभ्यः प्रमच्छति तस्य GUARA लोका तस्य शप्रभवाम्यहम्‌ ॥१। सम्भारो विवाहोपनयन-गयह्तायुपकरणसामप्रो ब्राह्मणेभ्य इति बहुवचनं जादय- प्चत्वाद विवक्ितम्‌*। भत एकस्मै द्वाभ्यां बहुभ्यो वा दानम्‌। श्रत यजमानोऽवि ताय "व्राह्मणायाचि तं यमोक्कसभ्भारं दयात्‌ अथामुकसगोत्रायामुक्वेदामुक्शाखाध्यायि- नेऽमुकदेवशर्मणे तुभ्यं भ्यमोक्तसम्भारदानफलप्राप्तिकामोऽ्हमेतं सम्भार ददानि। प्रति. adi खस्तीत्यु्क। सावित्ती' पटित्वा सम्भारोऽयं विष्णुदेवत' ager यथाशाखं कामस्तुति' पठेत्‌ [ततः 9४] ° अरय कृतेतहानप्रति्रर्थ' 'तुग्यमह' दक्तिणामेतत्‌ काश्चन ददानि प्रतिग्रहीता खस्तीद्ुङ्ा सम्भार" eae) द्वाभ्यां सम्भारद्रयदाने बहुभ्यो वा बहुसम्भारदाने ` "देयसप्प्रदानधः द्विवचन" बहुवचनमृहनीयम्‌ | महाभारते (्रनु-२३।६८):- वैवादिकानां द्रव्याणां प्रयाण" युधिष्टिर दातारो aaa gs पुरुषाः खग गामिनः ॥२॥ प्रचि ताय व्राह्मणायावितः विवाहोपकरणद्रव्यम्‌ श्रद्यादि तुभ्यमन्तमुङ्गा दयात्‌ खग प्राप्तिकामोऽदमेतानि वैवाहिकानि द्रव्याणि ददानि। खस््यादिखीकारान्त' पूववत्‌ तथा (श्रनु-*५३३) - नैवेशिक' ` "सव गुणोपपन्न' ददाति वे aeg ad द्विजाय खाध्यायचारितगृणान्विताय तस्यापि लोकाः.” कुष्पत्तरेषु"* ॥३॥

1 A एश्यन्नता Y {. (). gas

2 A प्रषवाम्बदु 10 J. 0. दयणन्मारयोदिषकनवकुवचन-

3 A aga for यज्ञादुयपः मद्नोयं, A Zadyerauifgree-

4 <A erateyatefaafaa, I. ^). Taq BAT ecw qrauqatferfan 11 A एष्पालाख

9 A omits atgeTa 12 I, (0. wae

G A ara 13 A शोकाच्च

7 ^ 9१. 0. विग्णुद्‌वतः 14 A qeants

8 Aomits the bracketed por- |

tion

४१६ दानसागर;

नैपेशिकं विवाहादिक्रियातिद्रधवित "-युपकरणपू श्रचि ताय विथातपःशीलशालिमे बराह्मणाय तदमिमतविषाहयङ्ञादुवितोपकरणं यथाशक्कथपकलप्याचि ठमू Rae वुभ्यमन्त- TH दयात्‌ | "उत्तरकुशलकप्रात्तिकामोऽदहमेतत्न aia ददानि खष्यादिष्वीकारान्तः पूवेवत्‌ | विष्णुधर्मोत्तरे (३।३१६।२०ख-२१क) :- विवाहादिरक्रियाकाले तत्‌ क्रियासिद्धिकारकम्‌* यः प्रयच्छति धर्मज्ञाः सोऽश्वमेधफल' लमेत ॥४॥ तत्‌करियासिदिकारफम्‌ “तदुपयोग्यद्रव्यम्‌। श्रादिशब्देन °यन्नोपनयनप्रतिषएठ्नहणम्‌ t श्रचि ताय ब्ाह्मणाया०चि तामुङ्कामन्यतमां सामभ्रीम्‌ अयादि PARAS दयात्‌ भ्रशमेधफलप्रा्निकामोऽदमेताममुकक्रियोचितसामग्रीं ददानि स्व्यादिस्वीकारान्त' पूववत्‌

इति मटाराजाधिराज-निःशङ्क-शङ्र-श्री मदरन्नालसेनदेव विर चिते ध्रीदानसागरे सम्भारदानावतंः।

ee ee i ae NS Pree

1 <A कितव for ° सि पचित ^ यज्ञायतन० for अचकलोपनयन० ^ उत्तरगुरुलोक० 6 A omits अचि ताय ब्राह्मणाय 3 A ततृक्रिषाषारक 7 .{. 0. wareret

4 1, O, omits this

~ अथ तानादेवतपशुदानावतैः | (५१)

विष्णुधर्मोत्तरे ( ३।३०६।४६ख--६°क )- भजामलङकृतां दत्त्वा वहिलोके महीयते तमेव लोकम प्रोति दच्वाज'" विधिवन्नरः ॥१। तमेव लोकः वहिलोक विधिवदलङ्कारादिना। श्रत यजमानोऽचिताय ब्राह्मणाय sit सोवणं तिलका दिभिरलङलयार्चितां' दयात्‌ श्रधामुकसगोत्रायामुक्वेदामुकशाखा- ध्यायिनेऽमुकदेवशर्मणे तुभ्य सोतकर्षवहिलोकपराप्तिकामोऽदमेतामलङकत हागीं ददानि प्रति- प्रहीता Mega सावित्रीं पटित्वा शछागीयमभ्निदेवतेतयुक्घा यथाशाख' कामस्तुति" पठेत्‌ Hq कृतेतदानप्रतिश्रर्थ' तुभ्यमहं दक्तिणामिद" saa’ ददानि प्रतिग्रहीता CART RT छागी कणं स्पशेत्‌" (एवमलङ्कतच्धागदान' -वाक्ये एतमलङ्त ]* छागमिति विशेषः तथा ( ३।३०६।६९१व-६२क ) :- ' “वाषण ' लोकमाप्रोति crear वस्तं 1" नरोत्तमः": श्रविप्रदाता तथा तदेव फलमश्र ते UU \ "वस्तं gi तदेव फलः ' "वारणलोकप्रापतिषूपमिक्घर्थः श्रचि ताय ब्राह्मणायाचिं वस्तम्‌ श्रयादि तुभ्यमन्तमुक्का दयात्‌ ` "वाइणलोकप्राप्िकामोष्टमेत' ` वस्त ददानि। खष्यादिखी कारान्तः gaat श्रविदाने तु वाक्ये ` 'वस्तपदस्थाने श्रविपद्‌-'* | निवेशो विशेषः ] खस्तिसावित्रीपाटानन्तरम्‌ श्रविरय' aentaq इति प्रतिग्रहोतृवाक्यम्‌"* °" [कामस्तुलयादि पूववत्‌ ] पच्छग्रहण्र खीकारः

~न + Sr eet a emis oe

1 A zatm 11 ^ काग 2 A omfts this 12 1. (), wou: 4 A weg at for meg athe at 123 A omits it 4 <A omits wa 14 A and I. O, awe 5 IT. 0. शागोमभरिण० 15 Aand 1, O, वद्र G A wag for tz 16 ^ व्र 7 A ग्टशोयात्‌ 17 A ae 3 I. 0. catto 18 <A fatty: for the bracketed Q A audagga forthe bracke- portion ted portion 19 A uferre ग्रहोतृवाक्य

10 1, 0. war 20 Aand I, 0. पर्षत्‌ कामस्तु्ादि

५१८ दानभधागरः

तथा (३।३०६।६२ख ) :- AMAT ad वायुलोके महीयते ॥३॥ श्राररथपशव हरिणशशकादयः। श्रविं ताय ब्राह्मणाय हरिणादीनामन्यतम'-मचि तम्‌ wane वुभ्यमन्तङ्ञा दवत सोत्कषवायुलोकपाप्तिकामोऽहमेतमारणएयक्पशु' ददानि। शस्िसावितीपाटानन्तरम्‌ आ्राररयपश्ुरयं वायुदेवत इति प्रतिग्रहीतृवाकयम्‌" | कमस्तुयादि पूर्वैवत्‌ पृच्छग्रहणश्च खीकारः | तथा (३।३१२।५ख-६क) - [ sez’ वा गर्दभं वापि]* खर" वा यः प्रयच्छति श्रलकां समासायः यज्ञेन : Cat मोदते ॥४॥ खरोऽश्रतरः। शअचिंताय ब्राह्मणायाचितमुष्टम्‌ः अयादि तुभयमन्तसुक्का TAT | विष्णुधर्मोत्तरोक्णोष्ट्‌“-दानफलप्राततिकामोऽदमेतयुष्ट्‌ ददानि खस्तिसावितीपाठानन्तरम्‌ ""उष्टोऽयं face तिदेवत इति प्रतिप्रहीतृवाक्यम्‌"" कामस्तुलयादि पूववत्‌ [ उष्टस्या- रोहणं खोकारः। एवं गदंभदानवाक्ये तु विष्ण॒धरमोत्तरोक्रगदभदानफलप्राप्िकामोऽहमेतं néafafa विशेषः। स्वस्तिसावित्रीपाठानन्तर' गदंभोऽयं यमदेवत इति प्रतिग्रहीत्‌- वाक्यम्‌" कणंग्रहणं स्वोकारः। |'* श्श्वतरदानवाक्ये हि विष्णुधमात्तरोक्रखरदानफल- ्रा्षिक्ामोऽहमेतं खरमिति विरोषः। स्वस्िसावित्रीप।टानन्तर' खरोऽयं यमदेवत इति प्रतिग्रहीतृबाक्यम्‌"« कामस्तुलयादि ats कणंग्रहणं स्वीकारः

इति महाराजाधिराज-निःशङ्क-शङ्र-ध्रीमद्रह्नालसेनदेवविरचिते ध्रीदानसागरे Walaa: |

1 I. O.war 7 A खर for उषटटम्‌ 2 A स्वस्यारटिस्वौकारानम्त gray 8 A wet tor az 3 I, 0). ufaagtyates Y A wen for gsz 4 A सख्गमागगदट्भखखपि for the 10 A खगो bracketed portion 11, 1: and 14 1. 0. carraqa 0 A waaTaTa 13 A omits the bracketed por- 6 ART tion

अथ प्रजापतिदेवत-ङृष्णाजिन-दानावत : | (५२)

मतख्यपुराणे (२०६।१।२१क, २२ख-३०) - कृ ष्णाजिनप्रदानस्य ` विधिं कालं ममानघ ब्राह्मणश्च 'समाचक्तु |तत्र मे संशयो महान्‌ |`

मत्य उवाच --

ama पौणंमासी प्रहरणं शशिसूययोः।

पौरणमासी Caer माघी" [श्राषाढी' कात्तिक तथा ॥२॥

"उत्तरायणे द्वादश्यां ]' ° तस्यां दत्तं महाफलम्‌" t

श्रादिताश्निद्रिंजो यस्तु": येयं तस्य पार्थिव yi

"तथा येन विधानेन तन्मे निगदतः शण |

गोमयेनोपलिप्ते तु शुचो देशे नराधिप

श्रादावैव समास्तीयं शोभनं '"वल्लमा विक्रम्‌ uve

गोमयोपलेपादेव '"शुचित्वप्राप्ते पुनः ' शुचाविति पदं maa कते पुनः केश

कीटादिवारणाथम्‌ | ततः सभङ्ग" सखुरमास्तरेत्‌ः” कृष्णमाग कम्‌ः' 91 शृक्गन्तद = 11

कतंष्य एकमःङ्गन्तद्‌ कइक्मदन्तंः' तथेव ॥५॥

eee ie , 2, A rele ee 1 - ~~

1

M.D. fafaarat

M.D. wate

A यथा मे तन संय. ayy for the bracketed portion

A

M. P. awa

M, 1. a a

1. 0. and M. P, माध

1. (). ाषाटे, M. P, wrarzt

M. 0. suqraqegrentat

A omits the bracketed por- tion

{. 0. महाबलः

^ यश्च

I, 0. तयं

^ and M, 1. यथा Corrected from MDP. A मन्त्र. माविक्ष, I. O, परमप्रमाविकम

A afew

A पभापिति, 1, (). शषानेति

1, (). mamas ate

A aR

A सखुराम्तरं

Corrected from 21, P, 1.0. and A न्मागकम्‌

A कल यवाक्' BR

Corrected from M. P. 1. 0. and A तं for तद्‌

M, 1. Chere’

५२० TAAL

हकमदन्तं "सौवणेदन्तपदङ्किद्ययु तमिलर्थः [लाङ्गले विदु मश्च नेतयोमोक्तिकं न्यसेत्‌ °तिलैरात्मसमं कृत्वा वाससाच्छादयेद्रधः]* ॥६॥ श्रात्मसमं कृत्वा सवेतः कृष्णाजिनाच्छादक तिलं दत्वेयर्थःः 'सुवणंनाभं तत्‌ कुयादलडकुयाद्विशेषतः | | "रत्नेगं न्धेयंथाशक्तथा तस्य fag विन्यसेत्‌ ॥५॥ ‘a: परिभाषोक्तनवरनतयेण | aed: प्रसिद्धचन्दनादिभिः। कास्यपात्ताशि चत्वारि ` "तेषां दयाद यथाक्रमम्‌ | मृन्मयेषु पातेषु पूवोदिषु ` क्रमेण तु ॥८॥ Vad wie’ दधि त्तोद्रमेवं Pears यथाविधि चम्पक तथा WAAAY कुम्भमेव Yell बाह्यो पस्थानक कृत्वा शुभचित्तो"* निवेशयेत्‌ '"जीणवस्तेण gaa स्ाङ्गाशि माजयेत्‌ ॥१०॥ तच्च चम्पक्शाखान्वितस्य कुम्भस्य ` "बदहिःस्थापनं पीतवाससा दानोत्तर-' 'ज्ञानानन्तरमन्न- माजनश्च यजमानेन BAT, तस्येव ` भुकृतत्वात्‌ धातुमयानि पाताशि पादेष्वस् प्रदापयेत्‌ यानि काम्यानि! पापानि मया लोभात्‌ कृतानि तु? aan

sete hp जन Ge = ee eat alee

1 ^ सौवगा शङ्क qtsaa7: 10 M. 7. नेष.

2 I. O. arg a 11 A क्रमान्यतत, M, 1. यथाक्रमम्‌

2 ^ तिलेवह्मेषम 12 .\ reads टत after ट्ष

4 M, 1). reads the b. p. as 1५ Corrected from M, VP. I. 0. Sys मोक्तिकयुक्तः तिलस्कब्न and A कुर्याद्‌ aaaq)| तिलश्च fafex क्त्वा lt ४. 1. शमितं वाषखाग्डाट्येचुद्ुचिः lo M. 1. qwe

9 A ट्यात्‌ lo A रद्दितस्थापनम्‌

6 A खशनाभिं ततः gutter, 17 ^ स्थापनान्तरमद्लमाजनम for the entire line 18 I, O.weaarTy

7 A वस्त्र गंर्धे० 19 ४.7. कामिक

8 A वद्र: परिभाषोक्त मबहमुर्यते 20 I, 0. शोकात्‌

9 A यघाच्भ्बगन्ध; 21 M.P.a

स्येति

कृष्णाजिनदानावतंः ४२१

लोहपालप्रदानेन [प्रणश्यन्तु ममाशु वे] '

विलपृशंन्तु तत्‌ कृत्वा वामपादे निवेशयेत्‌ ॥१२॥

यानि [पापान्यकामानि कर्मत्थानि कृतानि तु]

कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सद्‌ा ॥)३॥

मधुपुरणंन्तु तत्‌ कृत्वा पारे वै afer न्यसेत्‌

परापवादपेशुन्याद्‌* “बृथा मांसस्य भक्षणात्‌ |

"तत्रोतिथितश्च "पापं मे तास्नपात्राते प्रणश्यतु ॥१४८॥

' [कन्याया दूषणश्च व] परदार प्रधषणम्‌*

शप्यपालप्रदानादि सिप्र नाश प्रयातु मे।

[se पादे त्विमे कायें ताम्रस्य रजतस्य ] ॥१५॥ | FE NAAT तयोश्च बामक्रमेणंव'' पालारोपणम्‌ पश्चात्‌ पादयोस्तथा्रतेः |

जन्मजन्मसहसेषु कृतं पाप कुबुद्धिना'ः

खुवरापालदानाक [नाशयाशु जनादन ]'* ॥१६॥

देममुङ्का विद्र aw दाडिम वीजपूरकम्‌ |

“प्रशस्ते arpa at: शङ्ाटकानि ॥१७॥ प्रताग्रपादद्रयस्थ-भ्पालद्रयस्यानुपदिषटस्थानक-सौवर्णं पातस्य wad इति कणश्थानद्रय-

पञ्चानामाधात्तया- 'वगतेराधारदव्यागामन्पेषां वा धरते्हेममुक्कादीनां'' पञ्चानां तला-

—— - नज

A fan awa तानि भे for the portion, A SE पादो faut

bracketed portion कायो, M, 1. अपाद विधै M. 7, reada the b, p. as कामि कार्णः

पापाजि इशोत्यानि wath 10 I. 0. ४०१ A रषं पादावद्पादौ A परापवादपेमुन्या 11 <A षामक्रधेगोव, L. 0). रामक्रमयो Corrected from M,. 7.1 O. 12 A Fata

qwaiga, ^ प्रोषटमाषंसस् ` 19 ^ मश्पेदाप्र जनादन; for the 1.0. ततोस्ितख्च bracketed portion

A पाप 14 I. 0. and ^ yearrrawaay, I. O. कन्वागवाद्व तथा and M, 1. प्र्रस्ठपावे waa

M. 7. werqatsareq: for 15 ४. 7. at

the b. p. 16 I. 0. पाट्‌ for aa

A पर्टारप्रसेवनं, M. P, परटाराभि- [ध A ०रमनेनाध agaTeTae® षाच्‌ TASTY 18 A .शेतुमुक्रादौना

1. 0. omits the bracketed

५६

५१९२

दनसागरः

aad 'यथासंख्यमु्रोयम्‌ “nara क्वणो इति पात्रश्रवरो श्रनिदिष्टस्थानस्यः सवरं. पादस्य मध्यस्थान एव निवेशः। छुवणोनाभिक' दथात्‌ प्रीयतां व्रषमध्वज' इति पुनः gau-‘afasaya: एवश्च ुवरानाभ' तत्‌ कुयादिषत्युपरिपरन्थेनः मध्ये सुवरापातं श्थाप्यमिति सिद्धम्‌ श्रनेन पातं daw मध्ये श्थाप्यमिति द्विषा gadarfy. कत्व खरः श्राटक्ानि श्सिङ्गान इति प्रसिद्धानि फलानि" ate देयानीलर्थः | एव कृत्ता यथोक्तेन सर्वशाकफलानि ततप्रतिम्रह-[विद्‌ विद्राना]'"-हिताननिष्िंजोत्तमः ॥१८॥ एवं त्वेति सुरेष्वेव नानाजातीयशाकरानि फन्लानि नानाजातीयानि देयानीदयर्थः | VATA वश्रयुगच्छृन्नः BUH | ` ाप्यलङ्कुतः प्रतिग्रहश्च तस्योक्तः पुच्छदेशे महीपते ॥१६॥ सुवणेनाभिक' दयात्‌ प्रीयतां वृषभध्वजः aaa विधिना ' “दत्वा [यथावत्‌ छकृष्णमार्गकम्‌ ] " ॥२०॥ 'स्पृश्यः द्विजो राजंशचितियुप-[समो हि सः] Cart च] श्राद्धकाले दूरतः परिवर्जयेत्‌ ॥२१॥ खग्रहात्‌ प्रेष्य'° a विप्र awa? ज्ञानमाचरेत्‌ | पूणेकुम्मेन राजेन्द्र [शाखया चम्पकस्य ] 2" ॥२२॥

णोप at ie gee i ee ee ee a =. = foes मक ne en

1. O. warag

IT, O, and A पावन

A adds after this

^ atfaay श्निः

A Way मुवगंनाभिं कुर्थादिल्परि- नि

A awry.

1. 0. प्यापगमिति

A हडिरासुवशांनाभिकहयं

A fay

I. 0. adds atvarfa here Corrected from M. P, I, 0, fafgetat and A arate at for the bracketed portion Corrected from M,P. A ज्ञातो saqureq and I, (^). एवैतवसरयु गच्छन्न

13 14

ra |

A वाप्यलङ्क तः

Corrected from M. I. I. 0, and A zara

A “89aTeq for the bracke- ted portion

M. P, egwicat

A wat fe at for the bracke- ted portion

M. P. et for the b, p. Corrected from M. P. I. 0. and A Wwe

1. 0. and A' west M, 7. मछ्ुल

A aTarat यस्व कस्य for the 0. p.

कृष्णा जिनदानायतंः

४२३

"कृत्व चायंश्च कलसं मन्तेशानेन Taha

श्माप्यायतां समुद्रस्य दरयोजेप्यास्तु षोडश uray [श्राप्यायतामिव्येकः समुद्य त्वेति] gaze

एवं षोडश vata‘

‘area वाससी वीत श्राचान्तः शुचितामियात्‌ | °तद्ूस्तसहित' कुम्भ नीत्वा “Aca चतुष्पथे ॥२४॥ 9कृतेनानेन या तुष्टिने शक्षयाब्दशतेरपि

[an हि| तृपतिश्रेष्ठ तथाप्युहेशतः “णु ॥२५॥ समग्रभूमिदानघ्य Ga प्राप्रोयसं शयम्‌ |

aaa’? लोकान्‌ जयति" [कामचारो विहङ्गवत्‌ |` ॥२६॥ Bayada यावत्‌ खगं प्राप्रोयमंशयम्‌ |

पितुः पुल्लमरण' वियोगो" भायेया सह धनदे शपरिलयाग' [नेव चेहाप्ुयात्‌ ] :* कचित्‌ ॥२५॥

श्रत यजमान उक्तानां समयानामिच्छयान्यतमे ज्ञानः शुचि-[रगामयोपलिप्ते श्र|' "-पनीत-

ete) भूमिभागे aed यथाशक्ति कम्बलमास्ताय तत्र सखुरं eR’ कृष्णा जिनमास्तीये

'सौवणंदन्तपदक्कद्रयं विद्रूमलाङ्गलं मुक्तानेलयुगः मध्यन्भानापितसमुत्रण' करत्वा सर्वैतस्तिलै-

(च्छाद्य वाससाच्छादयेत्‌ |

तनः पूर्वस्यां दिशि परतपृण' कास्यपालः [ृन्मयश्च पाब|''

fauat diag ` "ततपातयुग' परथिमायां दधिपूशं ततपालद्रयम्‌ उत्तरस्यां ATTA

९.

+r - += ~~ a - ~

Corrected from >, P, A कृत्वा चावोध, [. O. क्त्वा वाचाय A दाव्या जप्याम्तु

A wararanifafa रएकाश्कपमुदरस्य eraatafa and 1, (0. अ्णायता- मित्पेकषमुद्रम्य arqaafa for the b. p.

I. 0. acta

Supplied from M, ॥. 1. ^). and A omit It

A तदत्‌ Taatey

Corrected from M. 1. A सेष्हुषतुश्ये, I. 0). aq only Corrected from M. ए. 1. O. and A सपे for Wie

J

Corrected from M, I. 1. ^).

and A वदन्तं for the b. p.

A gain

1, 0. यजति

A कामतारौद्‌ ङ्गमः for the ४, ps

I. 0. faa

A ata प्राप्या bracketed portion A wiagrefeat, for the brac- keted portion

AF

A सौवणभूङ्ख पश्यं

A omits the bracketed por-

tion

A तत्पाव्रहयं

for the

५२४ हानसागरः

ततपालद्रयम्‌ एवमष्टौ gaa यानि काम्यानीति मन्बेण' तिलपृण" dena’ पथात्‌ aang श्रारोपयेत. [ॐ यानि पापान्यकामानोति]* aay मधप ' tiw- Ta पश्वाहक्तिणपाद्‌ श्रारोपयेत्‌। [परापवादेदयादि ] “मन्तेणोतकृषटदुवणेसदितं ताप्र- Trae श्रारोपयेत्‌। [कन्याया दृषणमिलादि]"-मन्वेण उतङृष्टमुक्कासदितं रोप्यपात्तमग्रदक्तिणप।द श्रारोपयेत्‌ "जन्म जन्म सहे ष्विति मन्ते णोत्कृ्टविद्रमसहितं सौवणपात्र' मध्यस्थान श्रारोपयेत्‌ बाभकणंस्थाने [चोतकृषटदाडिमफलं द्स्तिणकणेस्थाने]° चोत्‌कृ्ट' वौजपूरफलमारोपयेत्‌। चुरचवुष्टरं *सकाटक-सवंशाक-सर्वफलयुतं कत्वा ततः कृष्णाजिनं परिभाषोक्त-[नवरन्रगणमध्यादिच्छया यैः] केश्चितिभि्यथाशक्ति"" [रतनश्न्द- नादिगन्धेधालङ्कःयौत्‌ एषं कृष्णाजिनमारोप्य चम्पकशाखासहितजलपूंकुम्भ-दानानन्तर' लानाथे' गातमार्जनार्थश्न sae’ दानस्थानबहिः स्थापयित्वा त्राह्मणमभ्निहोतिणं गन्ध- माल्यादिभिरभ्यय्यं वल्ञयुगेनाच्छाश्च] | हेमाङ्ग रीयक्रादिभिरलङ्कय कृष्णाजिन-[पुच्छदेश उप- विश्योक्त ]'-संस्थानं कष्णाजिनमचि तं तस्मे दयात्‌ श्र्यामुकसगोत्लायामुक्वेदासुक- शाखाध्यायिनेऽमुकदेवशर्मणे तुभ्यं मतस्यपुराणोक्क-कृष्णाजिन-दानफलप्राप्तिकामो ऽहमेतत्‌ कम्बलस्थं StH रकमदन्तं'° ` प्रवालभूषितलाङ्गलं मुक्तानेत' तिलपूण' सर्वतो वश्ना- च्छादितं खवशणंनाभिकं ` रन्रगन्धालङ्कतं [पृतदुग्धदधिमधुपूरं कां स्यपाच्तचतु्टयसहितं] "9 पृतदुर्धद्धिमधुपृणंमृन्मयपाल्-चतुष्टययुतं तिलपूणं-लोहपाव-मधपूरणं कंस्यपाल- हेमसहितताग्र- पाल--मुक्घासहि तरूप्यपाल्ञ--प्रवालसहितसुवणंपात --दाडिमफलवोजपूरफल*सङ्गारक-सर्वशा क्र".

[णी 0 0 ee मा

1 4 00118 aay 11 <A omits the bracketed por- 2 1. 0. वामपाषहमारोपयेत्‌, A वाम- tion UTS प्ररोपयेत्‌ 12 I. 0. हामाङ्गुलोयरिकादिभिर <A यानि पापान्यनेकानि दति for wey, A शेमाङ्गुरोयकादोभिरल the bracketed portion aa 4 1, 0. पराय वैह्याहि for the 13 1, 0. yeaa उपवेश्योक् and A bracketed portion प्रदेश sufagim for the brac- 0 A ATauTay aTayT? keted portion 0 A wisi qafaarf and I, . 14 A omits @& sautaataatfe for the b, p. 19 1. 0. omits इकाद्न्तः 7 A swaye fate 16 1.0, wareyfrarg @ 8 1. 0, omits the bracketed 17 A wanareag a portion 18 A omits the bracketed por- 9 A गू$्णटक wana tion

10 A wtem' पट्‌; for the brao- 19 A omits पाव keted portion 20 A eamtwreo

कष्णाजिनदानावतंः ५३५

सवफलान्वितं कृष्णाजिनं ददानि प्रीयतां एृपभध्वजः प्रतिप्रहीता Barge सावित्रीं पटित्वा कृष्णाजिनमिदं प्रजापतिदेवत fewer यथाशाख ` कामस्तुतिं पठेत्‌ तत wa कृतं तदहानप्रतिषटार्थ' तुभ्यमहं दक्धिणामिदं काच्चनं ददानि। प्रतिग्रहीता खस्तीव्यह्णा कृष्णा जनं पुच्छे गृह्णीयात्‌ ततस्तं ब्राह्मण विसस्य मणडल कृत्वा Ta पितजलकुम्भेन वम्पकशाखान्तरितमुखेन क्ञात्वा जीणेपीतवस्तेणाङ्गानि माजंयित्वाऽऽहते' वासी परिधाया- चम्याज्गमाजंनवच्नसहितं कुम्भं चतुष्पथे Baa! Baar वेदविद ब्राह्मणमाहूय तदूर श्राप्यायेतामिति मन्तेण समुद्रस्य त्वेति मन्वेधवाभिमन्श्य चम्पक-*शासोद्धतजलेन Racal कुर्यात्‌ शङ्गमाजेनादिकं समानम्‌ श्रागनेयपुराणे :-

प्रहणे Aaa चेव संक्रान्तौ °विषुवद्रये

युगादिषु युगान्तेषु द्वादश्यां नियतः शुचिः ॥१॥

समुपोष्य समभ्यच्यं केशवं कल्मषापहम्‌

द्रादश्यान्तु चतुदंश्यां कृष्णायां नियतः शुचिः ॥२॥

aq कृष्णायामिति [विशेषणं द्रादश्यास्त्वियत्ापि सम्बन्धः] द्वादश्यां पुनः.

कीर्दनात]०। wae द्वादशी चतुदेश्यौ कृष्णो एव oT

सं लिप्य गोमयेनाथ चतुदस्तप्रमाणतः।

वज्ञाणि [प्रस्तरे भूम्यामजिन]'' aa विन्यसेत्‌ ॥३॥

कृष्णातिलेस्तु aaa कृत्वा तललोपरि न्यसेत्‌ |

मधुसर्पियतं ' ° पाल' हमं चौडुम्बरं तथा ॥४॥

प्रौडम्बर ताम्रमयम्‌ | सुवणं sfataa (ca वा त्रिपनं] शतम्‌ ' शक्तितो दानमेव fe भङ्किरेवातल कारणम्‌ ॥५॥

—e 7 8 ee

1 <A धौते for aTea 10 Aomits the bracketed por 2 1. (). agate tion

3 A तदान 11 A nae amafermy for the 4 A aazetta bracketed portion

5 A गभाखाहृतलशेन 12 1. 0. daw, ^ dwy

6 I. 0. fan at 1: A मधुषपिशुं

7 A omits Wa 14 1.0. waar faws for the A faye पर्व्वशभ्बिन bracketed portion

0) I. 0. fattwets’ for the brac-

keted portion

५२६ दानसागरः

daa " तच्छुभेवस्तेः पात" यज्ञोपवीतिनम्‌ | ‘SAAS तथा fea AAS: पात्रसयुताः ॥६॥ तान्‌ स्थाप्याहवनं कृत्वा विधिवत्‌ पूज्य केशवम्‌ कृष्णा जिनं समभ्यच्यं ब्राह्मणोयोपपादयेत्‌ sti श्रहवनमाहुतिं कृत्वा होमं Baa: "कृष्णो ऽसि कर्मणा कृष्ण कृष्णाजिनमतस्िलेः* “[कृष्णोयुतं प्रतीच्छ कृष्णः] सं प्रीयतामिति ॥८॥ एवं दत्तवा द्विजेभ्यस्तु पशाहृयात्‌ खुद्रक्तिणाम्‌ | तिलाहारो "भवेत्तत्र ब्राह्मणान्‌ भोजयेत्ततः ॥६॥ द्विजेभ्य इति बहुवचनं 'जाल्याद्यायामेकस्मिन्नेव एवश्च प्रतिप्रहीतृत्राह्मणार यथाशङ्कि बहुदक्तिणादानम्‌। famed wae ब्राह्मणान्‌ भोजयेदिति ब्राह्मणान्‌ भोजयित्वा स्वयं fame भवेदिति बोद्धव्यम्‌ एतं कृष्णाजिनं द्वा नरो विगतकल्मषः | पितामहान्‌ aaa स्वग" याति संशयः ॥१०॥ तत भोगांधिर ` भुक्रा पितृ-"पितामहे्रेतः नरोऽस्य प्रभावाद्धि याति fase: पर पदम्‌ ॥११॥ उक्तसमयानामन्थतमस्य पूव तरदिने यजमानः कृतनिलयो घटिकाधिकरग्रहरतये'” हविष्यं भुक्ता चम्य शुचौ देश उपविश्य पादौ प्र्ञाटयाचम्य प्राद्र उदच्य.सो" वा Harsfa: सूयः सोमो यमः "" कालः [महाभूतानि पश्च इति], * श्रागनेयपुराणोक्र-सोपवासकृष्णाजिनद्‌ानकर्म मया कतग्यमि्यक्ा गृहो तोदपूणोताभ्नपात ' * उददमुखः सङ्कल्पयेत्‌ [ॐ उपोष्य ] 1 ° परदिने

1 I 0. तच्छतेवंस्वो;, + तश्भेवस्नंः 10 ^ चरिक्षालिकप्रइरवरधे, 1. (). 9 |, O. am घटिकाविकप्रहरत्रयथे 3 A ज्ञाजिनं vif: 11 A omits उदृढमुखो 4 A हृष्ये; uateuleu forthe 12 I. 0. omits यमः

bracketed portion 1५ 1. 0. पञ्चमहाभूतानि for the 5 ^ पाद्या दक्तिखां bracketed portion 6 A ute 14 A रहोतोदकपूरतान A जाह्यापेरमा cefaraa 19 1. 0. omits the bracketed 8 <A omits स्वय portion

9 I, 0. -tarege a:

कृष्णाजिनदानावतेः ४५२७

श्राग्नेयपुराणोक्क-तिलाहार-रूपोदीय्या".ज्नसहित-सोपव सकृष्णा जिन~दानकमीहं करिष्ये ततो नियमेन सुप्त्वा परदिने उपोष्यापरदिने प्रातः ज्ञात्वा गोम योपलिप्तभूमौ qa चतुहंस्त- परमाणमास्तीयं ततोपरि [कृष्णमृगाजिनं तिलाच्छादितं] स्थोपयित्वा तदुपरिं शमं ताम वा पाततः शङ्कित रोप्य मधुष्रतपणो कृत्वा तत्र॒ खुवणस्य “पलं caaw पलशतं वा शक्तितो निक्धिप्य' [ततपावमुतङृष्ट]*.वस्वैराच्छाय यज्लोपवोतिनं* कृत्वा पूषोदिदि क्कमेणाटौ कलसान्‌ शरावपिदितमुखान्‌ सवक्ञानारोपयेत्‌ ततो ब्राह्मणः ` MMB GA णाभ्िमुप- समाधाय" [केशवाय प्वाहेयायेहु त्वा]'° qa’ ब्राह्मणद्वारा होमं कारयित्वा केशवाय नम इति यथ।विधि वाघुदेवप्रतिमां' सम्पूञ्य कृष्णाजिनमचेयित्रा भ्र्विताय ब्राह्मणाय कृष्णोऽसीयादि' * पठित्वा शअरद्यादि वुभ्यमन्तमुङ्घा दद्यात श्रागनेय- पुराणोक्क-कृष्णाजिनदानफलप्रात्तिकामोऽदमेतद्ल्रतयोपरिस्था पित-' "[कष्णातिलसंछन्न' | मध्‌- पृतपृणं -[हैमपात-तन्निहित]'° -काश्चन-शुभवश्ञाच्छप्रयज्ञोपवी यमुकपात्रसहितं ` पाश्रपिहितमुखं सवेल्ञकुम्भाष्टकयुतमर्चितं कृष्णाजिन इदानि खस्टयादिखीकारान्तं पर्ववत्‌ ततः oma ` ्राह्मणोभ्यो भोजनं दत्वा स्वयं तिलाहारो भवेत्‌ | कालिकापुराणे :- ashy सकमादिपालरषु हुत्वा वहिः >'ददन्ति a तिलद्रोणसमायुक्तं °"वस्तरयुगाभिवेष्टितम्‌ ॥१॥

1 Aand I, 0. ग्डिया० 12 ^ केथवाथैलि स्ताशल्याच्धः इत्वा 2 A omits afer for the bracketed portion 3 A waaay 13 A प्रतिमाम्‌ 4 A wurrfsarerfet for the 14 1. O, wore fer bracketed portion 19 A omits the bracketed [ण 5 Aa tion G <A omits पलः 16; A wafera’ for the bracketed 7 A omits fafeu portion 3 A विततपावयुक्र ष, for the 17 A मुख bracketed portion 18 1. O, sefet 9 A aatqatfa, 1. 0), यक्ोपदौतः 19 A anger 10 A सुखाध्धायौ. 20 A योपिरमादि. 11 I, 0. उपमाव 21 ^ ददामि

22 ^ wagrty वरितः

Lag

QITATAT:

qaeaqasge: विभवादेमसंयुतम्‌ |

*सुदमयुग्मेन वस्तेण श्रनेनाच्छादयेदिजाः° ॥२॥ +[पलारद्धमथवाऽदुष्टमिति]पलं खव चतुष्टयं “lace वा श्रद्टकाय(?)]§ष्णाजिनाद्ध भागे

देयं° विभवात्‌ | विभवशून्यस्तु हेमसंयुतमिदयल्प- स्वणंसंयोगमयं मध्ये कुर्यादिति शटोकार्थः

[सोदकथापर रुक्मं | सतिलं *न्यस्य तत्‌करे |

ततः कृष्णाजिन दथात्तिलद्रोणान्वितश्च यत्‌

दत्वा भोजयेत्तव aca’? चैव विसज॑येतं ॥२॥

द्वा भोजयेदिति तमेव ब्राह्मणं "" भोजयेत्‌ [पश्वात्‌ प्रणम्य] विसजंयेत्‌

aaa विषुवे चेव प्रहणे शशिसूयंयोः।

युगादौ ये प्रयच्छन्ति [विधिनायेतुवै]' द्विजे tien

तेऽपि ततपद “मासाय दशांशं व्रह्म श्रायुषः]' `

कीडन्ते विविधे्भोगेः कलाकूपगुणान्वि ताः" ॥५॥

श्रनेनेव विधानेन दशद्रोणप्रदायकः |

MANUS कालं मोदते पुरोत्तमे ॥६॥

उक्कसमयानामन्यतमे कृष्णाजिनं तिलद्ोणाच्छादितमुक्तोपकरणसहितं कृत्वा यथाशक्के सुवणंरूप्यताश्राणामन्यतमे Ta श्रग्निं यथाविध्युपसमाधाय प्रजापतये स्वाहेदयाहुति दत्वा शदो ब्राह्मणद्वारा होमं कारयित्वा प्रा्मणायाचि ताय ` "सूचमवस्तयुगाच्छादिताय करे तिलोदक-

सदितमप्र काश्चनमन्यदृत्वा'* कृष्णाजिनमचितम्‌ श्रयादि तुभ्यमन्तमुक्ला दयात्‌

10

A गहिअं

A qattreauiggfafa for the bracketed portion

A wetartqarata for the bracketed portion

1, 0. देम

I. 0. ग्मि

A सोदकं satan बा for the bracketed portion

A मस्व

1. 0. qeeat

A omits atwa

A नत्वा ततैव for the bracke- ted portion

A fafaaTaa बां bracketed portion A aa for पद्‌

A daw: पुरा for the bracke- ted portion

A oqattar:

A Wao

A omits We

A काष्चननाल्प SUT

for the

कृष्णा जिमेदानावतैः ५२६

' [ कार्लिंकापुराणोक्ृतिलक्तेणाच्छा दि त- कृष्णा जिनदानफलप्रा िरामो ऽहमेवत्तिसग्ेखास्छा दित वस्तयु गाभिवेषटितं मध्यस्थनष्टकाच्नं कृष्णा] -जिनं ददानि स्वस्यादिषस्वीकारान्त पूववत्‌ | ततस्तं ब्राह्मणं भाजयित्वा प्रणम्य विक्षजंयेत्‌ अनेनव विधनेन तिलदोशदशकच्छादित- [कृष्णाजिनदानमपि। aa दानवाक्ये कालिकपुराणोक्कविलदोशदशकाच्छादितकृष्णा- जिनदानफलप्रा्तिकामोऽमेतदशदोणाच्छादि तमिति) विशेषः [अन्यत्‌ सवै तु तस्यम्‌ }-) छरन्दपुराणे :-

कृष्णाजिनन्तु यो दयाद्र तिने ब्रह्मचारिणे |

पथिवीफलमाप्रोति योगक्षास्य wate ॥७॥

ससमुद्रगुहा तेन" सशेलवनकानना

चतुरन्ता Aare पृथिवी नात सशयः chi

ब्रतस्थाय ब्रह्मचारिणेऽर्िताय कृष्णाजिनमर्चितम्‌ श्रद्यादि तुभ्यमन्तमु्का दथात्‌ | स्कन्द पुराणोक्क- कृष्णाजिनदानफल प्रातिका मो ऽहमेतत कृष्णाजिन ददानि स्वस्त्यादि- सखीकारान्तं Gat एतत्‌ फलबाहुल्याद्रहुदच्विणम्‌ | `पुलस्यः :- प्रयातः कृष्णाजिनदानविधिं वदयामः। कार्तिक्यां पौणमास्यां tenet a1 चन

सुय प्रहे" विषुव श्रयनयोवा कृष्णामृगाजिनं सखुरं सश्प्रमव्रणं मनोहर! हिरण्य भङ्ग" हप्यश्ुर सङ्ालाद्लभूषित' ° बहिलेमं प्रागप्रोवः स्यात्‌ गोमयोपलिप्तायां भुवि gad” विस्तीयं "" तस्मिश्नाविकं sea प्रसारयेत्‌ तसरिमभ्रजिन' हिरण्यनाभं कृत्वा ` 'तिलैराच्छाथ कुषं त्वा वस्वयुगेन तिलान्‌ प्रच्छादयेत्‌ चतदषुं fea चत्वारि पात्राणि ताभ्नरौप्यसौवणानि शक्तितः'“ पूर्वस्यां दिशि [्ीरपृण' दक्षिणस्यां दिशि] -दधिपुण' पिमायां"" दिशि

1 ^ omits the bracketed por- 7 A शन्द्रसूर््ययो पर्श tion and reads भोजयत्तन,..... 8 I, O. aye WWM of p. 528 again here 0 A omits this with the word atweTy pre- 10 A yfazer aia’ for भूषित

fixed to it, ll Awa 2 I. 0. omits the bracketed 12 A werd portion 13 A विशेनाश्छागः 3 1,0. omits the bracketed 14 I, 0. यथाश्ज्ितः portion 15 A omits the bracketed por- 4 I. O. omits नेन tion 5 A AUweargearcye aut 16 I, 0. vfeoat 6 A omits Tea: 17 A omits it

६५७

५.३० दजसागरः

धृतपुशम्‌ उत्तरस्यां दिशि aig निदध्यात्‌" [पधिमभागेषु समिद्धमग्निं कृता परि- समूह्य ier परोसतीयं भागाग्रेदमैमेहाग्याहतिभिसिन्ञान्‌ waar जुहुयात्‌ | तत च्राहिताम्रयेः ब्राह्मणाय "सर्वाङ्ग सम्पूरौय संयुगाय विदुषे वस्तयुगप्रच्छन्नायालङ्ताय दद्यात्‌ [सर्वगुणविशिष्टः कृष्णाजिन ददानीति नाभिं स्पृशन्‌ कृष्णाजिन प्रतिगृह्णीयात्‌ प्रति- वाचयिता|' | (aa यमगीतागाथा भवति|“ [गोभूहिरणएयसयुक्तं मागमेकं] ददाति यः सरवदुष्कृतकरमापि सायुज्यं ब्रह्मणो asta? wel उक्कसमयानाभिच्छयान्यतमे यजमानः शुचियथोक्गं कृष्णाजिन" भूमिश्च यथयेच्छोतपत्ति- योग्यामुपकलप्य कृष्णाजिनपधिमदेशे उक्तविधिना श्रभ्निमुपसमाधाय भुभुवः स्वाहेति घृताक्ता सिलान्‌"” यथेष्टसंख्यान्‌ gar शप्रो ब्राह्मणद्वारा होमं कारयित्वा ब्राह्मणमुङ्घूपं वस्तयुगाच्छादितमलङ्कतं पुच्छदेशे कृष्णाजि-[नमाधार | '-कम्बल उपवेश्याचि ताय तस्मे कृष्णाजिनमचि तम्‌ arte तुभ्यमन्तसुक्का दद्यात्‌ | पुलस्योक्तकृष्णाजिनदानफलब्राप्ति- कामोऽहमेतत्‌ कम्बलोपरि प्रसारितं हिरण्य शङ ` रुप्यखुर' सुक्तालाङ्गलभूषितं हिरए्यनाम तिल्लप्रच्छादितं वस्तप्रच्छादित'- -क्तीरदधिघ्रतक्तोदपृशामुकपातचतुष्टययुतं ` “गृ्टिचतुष्टयसहित- मुप" *-[कल्पित-समुतपत्तियोग्यभूमिक] ˆ सर्वगुणविशिष्ट कृष्णाजिनं" ददानि स्वस्ल्यादि- स्वीकारान्तं पूववत्‌ | नामिस्पशः स्वोक्रारः। कुतपं ""विस्तीरयेति कुतपः कुशः'* तद्रपं Rafa [यथा कृष्णाजिनसश्निवेश]*-सथा तिलेराच्छादनं कृत्वेयर्थः WE Ky

an

1 A दट्यात्‌ 10 1. 0. कताक्रान्‌ 2 [ 0. omits the bracketed 11 A नावा for the bracketed portion portion o A weeatfyatu 2 <A omits this word 4 A vwalydgetara and omits 1 A fee षयुगाथ 14 A qa for a 5 Aomite the bracketed por- 1d I. O, कल्पिते agyafrnayte tion for the bracketed portion G6 A aa adie arat भव्ति for 16 Al warrfera’ the bracketed purtion 17 1. 0. werrtafa, A veta fa 7 ^+ weafecega qarateaa for 18 <A कथ the bracketed portion 19 A aur wartfan तस्व afaae for 8 J.0, atarq the bracketed portion

Y 1. 0. aay

कृष्णा जिनद।नावतेः ५३१

चत्वारि पात्राणि ताम्नरीप्यदुवणौनीयत् दरव्यत्रयेण चतख्णां दिशां चतुणां क्तीरादीना यथा- सं्यसम्बन्धासम्भवात्‌ ताम्ररूप्यखुवणानामन्यतमद्म्यपातचतुश्टयस्य NYT) अतएव शङ्कित इति मुनिराह | ग्ृष्टीनिदध्यादिति गृष्टिरेकवारप्रसूता गोः। wa यमगाधायाः पुलस्तयेनेकवक्यतयोक्कतवाद्भ मि सहितस्य दानम्‌ विष्णुधमेत्तिरे :— amet Nyaa प्रहणे शशिसूययोः पौरामासो तथा माघी तस्य दाने महाफलाः ॥१॥ गोमयेनोपलिप्ते तु शुचो दशे नराधिप द्राद्‌ वेव समास्तोयं शोभनः वस्तमाविकम्‌ ॥२॥ ततः VIR सखुरमास्तरेत्‌ कृष्णमाग शम्‌ कत्य रुक्म ` तद्र प्यपाद्‌ तथेव ॥३॥ aga मुक्षिसंयुक्क' “तिलच्छन्न' तथेव faa: ऽसुशिखरं कृत्वा वाससाच्ादयेदधः ॥४॥ सुशिखर' कत्वेयाच्छादकतिल-राश्यग्रभाग शोभन कृत्वेदर्थः | ‘gama’ तत्‌कृयौदलङ्कयाद्विशेषतः | “रमन न्परैयथाशक्तथा'" तस्य fey विन्यपेत्‌ ॥५॥ Ure: परिभाषोक्-'“रन्नमध्ये येः केधित्तिभिः' गन्धैः प्रसिदधवन्दनादिभिः। ्रल- कृयीदिति सम्बन्धः कास्यपात्राणि चत्वारि तेषां दय्यादुयथाकमम्‌ | 1 *धृतक्तीर' दधिद्धदमेव' द्वा यथाविधि ॥६॥ यथाक्रममिति पूवोदिकमेण

1 I, 0. aarefaa 8 Arends the entire line as 2 A omits टानम्‌ सुवयानामः ततः कुणादिभेषः

8 I, 0. ayrae 9 A to

4 <A तिश्कात्र 10 1. O. ower war

6 ^ खद्डिर, I. 0, afwat 11 Awa:

6 1,0. afwac 1२ A cxarav®

4% 1.0. excrevaara, A wetqra- 13 A whwfarfa:

करायभागं 14 1, 0). चतं ate

१३२ दानसामरः

ततप्रतिग्राहयेद्विदरानाहितामि द्विजोत्तमम्‌ शशव तवस्वयुगच्छतर" STH AAA ivi प्रतिप्रहसतशवोक्कः पुच्छदेशे महोपते | aaa विधिना दत्वा यथावत्‌ कृष्णमाग YA ॥८॥ समग्रभूमिदानदलय फलमप्रोयसंशयम्‌ | स्ववि लोकश्चरति कामयानश्य जीवितप्‌ wen कामयान "जी वितमिच्छतो "भोगार्थिन इदर्थः। "एतत्तु सर्वेमाष्यात' माग माप्रो्यसंशयम्‌ | "कृष्णेप्सित' कृष्णमृगस्य चर्म दत्वा द्विजेन्दाय तमाहितात्मा° ` यथोक्मेतन्मरण' शोचेत्‌ प्राप्रोयभीष्टान्‌ मनसः सं लोकान्‌ got [उङ्कषमयानामन्यतमे च्छया] '“ भगवद्राुदेवाश्रतो गोमयोपलिप्तापनीतकेशकोरादिभूमी शोभन' कम्बलमास्तोयं तत्नोपरि ""कृष्णमृगाजिन-[सुक्करूप]'*.मुक्कोपकरणमर्चित' ब्राह्मणाया- प्िहोतिणे ज्ञाताय `"वश्नयुगच्छादिताय यथाशक्कथलङ्तायाचिंताय -“कृष्णाजिनपुच्छ- स्थायः" श्रयादि तुभ्यमन्तमुक् दद्यात्‌ विष्णुधर्मोत्तरोक्ृ-कृष्णाजिनदानफलःप्रा्ति- कामोऽदमेतदाविक्वज्नोपरिप्रसारित' रकम eae मुक्तायुक्लाद्गल'*‡ तिलराशि- संच्छन्न वज्ञच्छादित' सुवशंनाभ' ! रमगन्धालङ्कत ' धृतक्तीरदधिमधुपुा-'ताश्नकांस्यपात- चतुषटययुत कृष्णाजिन" ददानि खस्य दिखीकारान्त' पूर्ववत्‌ इति महाराज-निःशष-शष्र-श्रीमद्रल्लालसेनदेवविरचिते श्रीदानसागरे कृष्णाजिनदानावतैः |

1 == = eee tate EE -> >=

1 Areadsthe following addi: 10 A उह्नसमयामाभि्यान्यतमे for

tional line after this, viz. the bracketed portion wifey कामयानस्य wifaatfafe 11 A omits wa योत्तमं 12 ^ 0111118 the bracketed por- 2 A ज्ञात वस्रवुगाश्त्र tion 3% LO, arog a 13° A warerf&ara 4 A frafaqal 14 Awana 6 A urarfen, I. 0, war 15 1. (). cqyery (; A एतत 16 A शूप्यटानं 1, O, सर्व्बमाण्यात 17 A UG 8 1, 0. wearfega 18 A faattfiow;d Y A षमाद्िप्रथे 19 A aquareg a

~) A omits तान

अथ प्रजापतिदैवतच्छतदानावतैः | (५३)

तव उवद्‌नप्रहसा | महाभारते (अनु -६६।१४-१५) :- सूध्यं उवाच महष शिरसन्लाणं ` छवमातपवारणम्‌ प्रतिगरहोष्व पद्या ताणाथवर्मपादुके ॥१।। अयप्रमृति येवेतज्ञोके °सप्रचरिष्य॑ति पुण्यदानेषु सर्वेषु परमं HART ॥२॥ भीष्म उवाच दततोपानदमेतत्त' सूर्येव प्रवतितम्‌ | पुरायमेतदभिष्यातं- fay लोकेषु भारत ॥३॥ °तस्मात्‌ प्रयच्छ विप्रेषु दुत्ोपानहमेव "धर्मस्ते auegiat Asafa विचारणा ॥*४॥ अथ दानम्‌ | यान्नवल्क यः (१।२११) ‡-- "गृट्धान्यामयोपानच्दुत्रमाल्यानुल्तेपनप्‌ | यानं sa प्रिय शर्ययां दत्वायन्त सुखो भवेत्‌ usr ga यजमानोऽ्चिताय व्रह्मणायाचितं ga दयात्‌ श्रयामुक्रसगोत्रायामुक्वेदा- मुकशाखाध्यायिनेऽमुक्देवशमेणे तुभ्यमयन्त' ° -युलप्राप्तिकामोऽदमेतच्छत' ददानि प्रति- प्रदोता Baga सावित्री पटित्वा gafaz प्रजापतिदेवतमिस्युङ्क यथाशाखं Hagia

CE aa ee ee ieee

1 A ex cafe ara (६; A २६२१8 the entire line as

2 |. 0, aqefiafa, ^ werd विप्रस इतोपाने्मुसम्‌ः -प्रचटिथति 7 Aw CAG महायो

2 A yrarezaas 8 <A नामव्राश्ि

4 A ad QA ग्टहधान्यतयोपागः

A efaaata 10 A omits अदन्त

qn

५३४ दानसागर

atti "तत श्रय कृतेतदानप्रतिष्रर्थ दक्तिणामिदं aad दद्धनि। प्रतिग्रहीता खस्तीत्युक्ता ya? ृहीयात्‌ महाभारते :- तं यजन्ति पशवः ama “जयलयपि पुतान्‌ प्रियश्च लभते “यश्व संप्रयच्छति azaleas लभते यज्ञभागमथाश्नुते ॥६॥ afuna ब्राह्मणायाचितं चतम्‌ [ॐ श्रयादि ठुभ्यमन्तयुङ्का]° दयात्‌ महाभारतो- क्रानेककालस्थायि-प्शुशालित्व-*जयत्व--"जनकत्वोपल्तितच्छलदानफलप्राप्तिकामो ऽदमेतच्छत ` ददानि। खस्यादिखोकारान्तं पूर्ववत्‌ [aa फलभूथस्तवेनोतङृष्टच्छतदानम्‌ | ` ˆ "तथा (श्रनु--६६।१८-१६) :- aa हि भरतश्रेष्ठ यः प्रदयादिजातये TH शतशलाकं वे प्रेय खुखमशनुते liv Brae [शतशलाकानिर्मित वातिच्छत्रमिति)" प्रसिद्धम्‌ शक्रलोके वसति पूज्यमानो द्विजातिभिः श्रप्सरोमिश्च सततं देवेश भरतषंम ॥८॥ श्रिताय ब्राह्मणायाचितं ' 'शतशलाक्म्‌ [शुक्र दवम्‌ |'* अयादि तुभयमन्तमुक्का दयात्‌ महाभारवोक्र--शतशलाक-च्छतदान--' 'फलप्राप्निका मोऽदमेतच्छतशलाक' '-च्छलं ददानि | खस्यारिखोकारान्तं पूववत्‌

A omits त्त 10 I. 0, omita the bracketed 2 |. 0. ढव्रह्‌ाने portion 3 I. 0, महाभारते twice 11 A wat 4 A यजत्धपि 2 A omits it 6 Auwa, [. 0. wear 13 7. 0. पतप्रलाकनिभ्मित' दति for

A दशात्‌ अयासुकषगोव्राया-

the bracketed portion

सुकवेटासुकशाराध्याथिभैे अमुकदेव- 14 A चलखाक्षः प्रसयो quraggat forthe brac- 15 I. 0. omits the bracketed keted portion portion

7 I. 0. exrtfqo 16 A omits फल

8 J]. 0, omits जयतव 17 «+I. 0. omits saaware, A

A omits जनक्षत्य

reads AWaTe

छल्दानाषतेः ४३४

तथा (श्नु- १३०।३ ३ख) :~ गछुलदाने सुखच्छायां लभते परलोकगः Welt

afaaa ब्राह्मणायार्चितं चलम्‌ श्रयादि तुभ्यमन्तमुक्घा दयात्‌ परलोकसुख- च्छायाप्राप्चिकामोऽहमेतच्छतं ददानि। खष्यादिखीकारान्तं Tad | तथा :- निदाघकाले वषं वा Carga’ संप्रयच्छति नास्य “कश्चिन्मनोदाहः कदाचिदपि जायते कृच्चात्‌ विषमाच्येव “faa मोक्तमवाप्नुयात्‌ wae ग्रीष्मे ang वाऽचिताय त्राह्मणाया्चितमुत्ङृष् टं gaq श्रयादि तुभ्यमन्तसुक्ता दयात्‌ | महाभारतोक्क-"वषानिदाधकालविदहित-च्छतदानफलप्रा्तिकामोऽहमेतच्वैत ददानि। खस्यादिखीकारान्तं पूर्ववत्‌ | वराहपुराणे (२०६।१४ख-१५क) चित्रगुप्तवाक्ये :- [उपानहौ महच्छ॑वं]* जलभा जनमेब" Baez येन दत्तानि ` "तस्मे पूजां प्रयच्छथ ॥११॥ द्रसक्रदियागर्या दानद्यापनार्थम्‌ श्रचितायव्राह्मणायाचितं वृहच्छत्रम्‌ अयादि तुम्यमन्तभरक्का दयात्‌ | वराहपुराणोक्र-च्धुत्रदानफलप्रात्तिकामोऽहमेतच्छवं ददानि | खस्य दिश्वीकारान्तं Tad |

1 ^ omits 1 ^ suTagay दव for the 2 A उवटानात्‌ bracketed portion

3 1. 0. यच्छत, ^ यदतः () Corrected from Varaha LV. 4 A कान्त ममोटाषहः I. 0). and A ore’ मोलमधेव

2) ^ सप्र 10 Corrected from Varaha L, 6 <A खव tor वषा 1. 0. and A तस्मिन्‌

7 Varahal,4aa

५३६ दानसागरः

श्रानेयपुराणे :—

घर्मवर्षा-'तपताणं छतं दय्यादिजातये सर्वव्याधिविनिरमुक्घः धियं "gata विन्दति ॥१२॥ धर्मवप्रौतपताणमिति प्रीष्म-वर्षा-[शरत्‌द् तदु ] °-पद्रवस्य“ °वारकमिलय्थः विमानेन दिव्येन रिङ्किणीजाल्मालिना मदेन्दभवनं याति सेव्यमानोऽप्परोगणेः ॥१३॥ रचिताय ब्राह्मणायाचिं तं वषांतपवारणक्तमं" चतम्‌ श्रयादि तुभ्यमन्तमुक्ा दथात्‌। श्रागनेयपुराणोक्त-च्चत्रदानफलप्रा्निकामोऽदमेतच्छतं ददानि। खस्यादि- खीकारान्तं FIAT | श्रह्मपुराणे : - "उपानद्‌ युगल छतं शय्यासनमथापि वा ये प्रयच्छन्ति वल्नाणि तथेवाभरणानि ॥१४॥ ते यान्यश्वे रथैश्चैव कुक्षरेशवाभ्यलङ्कुताः धर्मेराजपुर' दिष्य gad: सौवण राजतेः ॥१५॥ afta ब्राह्मणायाचि तं छतम्‌! श्रयादि तुभ्यमन्तमुक्घा दयात्‌ रह्म पुराणोक्ष-च्छवदानफलप्राप्तिकामोऽदहमेतच्छवं ददानि। खस्यादिखीकारान्तं पूववत्‌ नन्दिपुराणे :- श्रातपतन्तु यो दयादृव्राह्मणाय तपखिने। कल्पव्रत्तच्छायासु'" विश्रान्तो गच्छते सुखम्‌ Wagan: ससलिले दिव्यैः] पुप्पमनोरमेः ॥१६॥

Oe 0 1 I ee a oe ae a

1 A रतेपुबागे Q {. 0. बाश्मपराश > A पूवज 10 A Svayque 3 A तपौभवो for the bracketed 11 ^+ portion ~ A omits it 4 1. (0). ण्द्रग्यस्व 1 A omits it & A बाकमिव्यधः 14 [. (0. ब्राह्मपएरालोक 6 A‘ omits अषितः 1d A नच्छाधायां 7 1. 0. omits ta 16 A दुहानः aafanl fes® for 8 A omits the bracketed portion

दतदानाषतेः ५३५

तपखिने 1व्रतोपवासशीलाय श्र्चिताय ब्राह्मणाय चितं दतम्‌ safe वुभ्ममन्त- मक्ता दयात्‌ न्दिपुराणोक्क-तप खिव्राह्मण-सम्प्रदानकातपतदानफलप्राप्तिकामो ऽह मेतदा तपतं ददानि। खंस्यादिखोकारान्तं पूववत्‌ | तथा :- वस्तं aaifaa दयाच्छतं वापि यदृच्छया भवेद्धनवान्‌ श्रोमान्‌ बहस्पतिपुरे वसेत्‌ ॥१७॥ यटच्या “खच्छन्दतय। व्रतशीलादि विशेषमनपेयाथिने ब्राद्मशाये्यथः | प्रचि'ताय ब्राह्मणाय gafaasfed छलम्‌ wafz तुभ्यमन्तमुक्घा दथात्‌ | नन्दि पुराणोक्क- यदच्छाच्छुबदानफलप्राप्तिकामो ऽमे तच्छवं ददानि | स्वस्यादिष्ठोकारान्तं पूववत्‌ ्रादियपुराणे :- aa aq प्रयच्छन्ति [विप्राय गुरवे गृहम्‌|“ | तेषां पतने धोरम्‌ श्र्रिवपे सुदारुणम्‌ ॥१८॥ afaaa arama art वा gaafaaq श्रयादि तुभ्यमन्तसुक्घा दयात्‌ ग्रादियपुराणोक्र-च्छवदानफलग्रापिकामोऽहमेतच्चुतं ददानि सख्स्त्यादिस्वीकारान्तं पूवन्‌ शाम्बपुरारो :- za द्विजाय यां दयात्‌ प्रय सुखमेधते ॥१६॥ प्रविनाय ब्राह्मणायाचितं gaq श्रयादि तुभ्यमन्तमुङ्का दयात | शाम्बपुराणोक्क- \लदानफलप्रा तिका मोऽदमेतच्छतसं ददानि स्वस्यादिसवीकारान्तं पूववत्‌ विष्णुधर्मोत्तरे (३।३११।५४-६) :- छृतं शतशल।कन्तु दस्वेवातपवारणम्‌ | सर्यपापविनिमक्तः खग'लोके महीयते याम्यं माग तता” याति aaa द्विजसत्तमाः ॥२०॥ श्रचिताय ब्राह्मणाया्चिंतम्‌ [श्रानपवारणोचितवल्नमय]' “-शतशलाक्न्छत्रम्‌ waite

eee

I. 0. xaivatarata, ^ व्रता.

i I, 0. गुङषटवपि सुरेष, for the

1 वाघथणौलाय bracketed portion 1. 0. auurfat after बाह्रस्य i ^ qamie 3 |, O. यदच्छय + <A sane before इव 4 A qaxaat 9 ४, [). war 5 ^+ watfaa ब्राह्मनाय 10 A आतपोजिवारण्ोखित' for the

b, p.

९४८

४३८ दानसागर;

तुभ्यमन्तसुक्घा दथात्‌ विष्णुधर्मोत्तरोक्-शतशलाक-च्छवदानफलग्राप्तिकामोऽदमेतच्छत ददानि | खस्टयादिखीकारान्तं पूववत्‌ | तथा (३।३११।४) :- वितानकप्रदानेन सर्वपापैः प्रमुच्यते छुतदश्च तथा विप्रा ara कार्यां विचारणा ॥२१॥ afta ब्राह्मणायानिंतं छत्रम्‌ श्रयादि तुभ्यमन्तमुक्घा दयात्‌ | सवेपाप- परमोचकत्व"-परा ्तिकामोऽहमे तच्छतं द्दानि। खस्यादिखीकारान्तं पूववत्‌ |

ति महाराजाधिराज-निःशङ्-₹.इर-श्रीमद्रल्नालसेनदेवविर चिते श्रीदानसरागरे Fagard: |

-- a wer i न= =

1 A omits ‘Wa 2 7, 0. सवपापप्मोषक, ^ onwea

अथोत्तानाङ्किरोदेवतोपानदानावतेः | (५४)

याज्ञवल्क्यः (१।२११) :- 'गृहूधान्याभयो-ग्पानच्छलमाल्यानुलेपनम्‌ | यानं a श्रियं शय्यां दस्वायन्तं gal भवेत्‌ ॥१। na यजमानोऽ्चिःताय ब्राह्मणायावितउपानहौ दथात्‌। गश्रथामुकसगोल्लायामुकर- वेदा " मुकशाखाध्या यिनेऽमुक्देवशर्मणे तुभ्यमलयन्त°-सुलप्रा षिका मोऽहमेते उपानहौ ददानि प्रतिग्रहीता खस्तोव्युक्घा सावि्लों पटित्वा उपानहावेते उत्तानाङ्गिरोदेवते ager यथाशाखं कामस्तुतिं पठेत्‌। श्रय कृवतदानप्रतिष्राथ तुभ्यमहं दक्सिणामिदं काचन ददानि। प्रतिग्रहीता खस्तीत्युक्ता उपानहावारोहेत" विष्णुः :- उपानतप्रदानेनाश्रतरीगुत“-रथम्‌ २॥ ्राप्रोतीति शेषः। afaaa ब्रह्मणाययाचिंतउपानही'" श्रय्यादि तुभ्यमन्त- मुक्ता ददात्‌ | द्रश्रतरोयुतरथग्राप्तिकामोऽहमेतउपानहो ददानि सखवस्यादिग्वी ated वरृववत्‌ | बहस्पतिः श्र सिपत्रवनं माग स्तुरधारा1"समन्वितम्‌ तोद्णातपश्न तरति दतोपानत्‌प्रदो नरः ॥३॥ चत्रोपानत्‌प्रद शयते दन्द्रनिरदशो aap: क्रियायम्बन्धमातेगाबापरपद्यते, तथापि चरड। तपजन्यक्कशस्ट ' शछनोपानद्‌ युगाभ्यामेव वारयितु' शक्यत्वात्‌ सहितयोरेव दानम्‌ afa ताय ब्राह्मणायाचिं तं द्रलसुपानदूयुगश्र श्रद्यादि तुभ्यमन्तमुक्त। दयात्‌ Zee TH

1 A ग्टृष्टधान्यन्तु यो SoA उपानष्ावारोडयेत

9 TO, °पन° 9 <A omits युव

3 A watfe Wye 10 I. (). ग्डपानष्े, ^ ofaaraat 4 <A दाय for वहा Tiare

5 A weagaT दयात्‌ for weara 11 A eMTTo

6 A बति wet 12 A कोपनो queers

Azfeetfa

Lo द्‌ानतायरः;

चतोपानहानफलग्राप्निकामोऽहमेतच्छवोपानहौ ददानि प्रतिग्रहीता सतीवयुक्ता साविर्ता पठित्वा छतोपानकवेते प्रजाप्युत्तानाङ्गिरोदेवते इत्युक्का यथाशाखं कामस्तुतिं पठेत्‌ छस्य दशडग्रहणमुपानहारोपणश्च ABT | महाभारते (MA—£ G1 20-29) - दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ लातकाय महावाहो aaa द्विजातये us ल्लातकाय gepafazaa | संत्रितायोपस्थिताय | सोऽपि लोकानवाप्रोति देवतेरपि पूजितान्‌ | गोलोके मुदा युक्तो वसति प्रेय मानद ॥५॥ afaaa यथोक्ककूपाय ब्राह्मायाचितमुपानद्युगम्‌ श्र्यादि तुभ्यमन्तसुक्का दयात्‌ , मह भारतोक्क-दह्यमान-सम्प्रदानकोपानरान-फलप्राप्निक्रामो ऽहमेते उपानहौ ददानि खस्यादि- खीकारान्तं पूर्ववत्‌ | तथा (CE. श्रनु-६६।३स) :- यानं रथोपानह-सम्प्रदानात्‌ UE 11 ्प्रोतौति शेषः श्रचिताय ब्राह्मणायाचितमुपरानद्‌ युगम्‌ श्रदयादि तुभ्यमन्तमुकग] TTL | यानप्राप्निक्रामोऽहमेते उपानहौ ददानि i सखस््ादिम्वोकारान्तं पूर्ववत्‌ | नरसिहपुराणे :- छुत्रोपानहाता() खग या्युपशोभनम्‌ ५॥। भ्रचिताय त्राह्मणायाचितं gags अयाद्‌ तुभ्यमन्तमुक्घा दयात्‌ उपशोभनाष्यखगप्राप्तिकामोऽहमेतच्छतोपानहौ ददानि प्रतिग्रही ता॒खस्तीतयक्का सावि पठित्वा छतोपानहावेते प्रजाप्यत्तानाङ्गिरोदेवते Taw! यथाशाखं कामस्ठ तिं पठेत्‌ दक्षिणा पूर्ववत्‌ वस्य दरडप्रहणमुपानदोरारोहणश्न खीकारःः | वराह पुराणे (२०६।१४ख-१५क) चितगुप्तवाक्ये - उपानहौ महच्छतं * जलभाजनमेवः MAST येन दत्तानि तस्मे" पूजां प्रयच्छथ cn

1 9४709116 to complete the 9 Corrected from Varaha P.

sense, I. 0, and A omit it. 1. 0, aud A oe’ भोजनमेव 2 I. O, ware 6 Corrected from Varaha P, 9 Supplied. 7. 0. and A’ omit it. 1. 0. and A afayq

4 Varaha P. tea

उपानहानावतः ५४१

श्रचिताय ब्राह्मणायाचितमुपानद्‌ युगलम्‌ अयादि तुभ्यमन्तमुक्घा दद्यात्‌ वराहः पुरा णोक्तोपानहानफलप्राप्निकामो ऽहमेते उपानहौ ददानि खस्यादिसखीकारान्तं पववत श्रसकृद्ति पदश्रवणा-'देतहनमाग्रह्या देयम्‌ | शव्रह्मपुराणे :- उपानद्‌ युगल FA शय्यासनमथापि वा ये प्रयच्छन्ति वल्नाणि तथेवाभरणानि nen ते यान्यश्वे रथश्चैव कुजरेधाभ्यलङ ताः धरमराजपुरं fer छलः कौवणराजतेः ॥१०॥ ब्रह्मपुराण एव दश्मयपादुकादानस्य भेदेनोपादानादत्र च्मापानहानमपे्तितम्‌ | द्रचिताय ब्राह्मणायावितमुपानद्‌युगलम्‌ श्रयादि तुभ्यमन्तमुक्ता दद्यात ANAT:

चमपानदेयुगलदानफलप्राप्निकामोऽदहमेतचरमापानद्‌ युगलं ददानि व्वस्ादिम्वीकारान्तं पूववत्‌ | तथा :—

काप्रपादुका"-यानानि पोटका-न्यासनानि च)

yaaa द्विजातिभ्य्रस्तेऽध्वानं यान्ति सुखम्‌ ॥११॥

सुत्रणमरिपीयटेषु पादं कृत्बोत्तमेषु

ते प्रयान्ति विमाने्तु शरप्सरोगणामरिडतंः ॥१२॥

द्िजातिभ्य इति बहुवचनं दातृबहुत्वापेक्तम्‌ afar ब्राह्मणायाचितं काष्रषटितः प।दुकायुगम्‌ः श्रयादि तुभ्यमन्तमुक्रा ददात्‌ प्रह्मपुराणोक्क-काष्रमयपादुकादानफल- प्रा्तिकामोऽहमेतत्‌ काष्रपादुकायुग" दृदानि। सष्टयादिम्वीकारान्तं पूर्ववत्‌ श्रागनेयपुराणे :- TOA विघ्राय यः प्रयच्छत्युपानहौ तस्य ' मनसो दाहः कदाचिदपि जायते ॥१)॥

1 I. 0. नेत. 6 1. (0. ts

2 I. 0. avwycrer 7 ^ कारटचटिकापादुक्षायुगण 3 I, 0. बाश्रपराशे 8 TI, 0. arwycreta-

4 I, 0. atwoxreta. 9 1. (0. stwenargergy 0

I, 0. पादुक 10 A मानष

ava दानक्तागरः

"रथश्चाश्रतरीयुक्तं तस्य हेममयं WA | उपतिष्ठति "fast सर्वरल्नविभूषितम्‌ ॥१४॥ दह्यमानाय भसन्तप्तमूमिश्रमणजातचरणदाहाय अर्चिताय ब्राह्मणाय उङ्ककपाया- “चि तमुपानदूयुगम्‌ श्रयादि तुभ्यमन्तमुक्ता दयात | श्रागनेयपुराोक्कोपानदानफलप्रा्षि- कामोऽहमेते उपानहौ ददानि खस्या दिखीकारान्तं पूर्ववत्‌ [नन्दिपुराणे :— उपानहौ यो दययाद्ाह्मणाय प्रवासिनेः सगजस्तु waif याम्ये पथि महासुखम्‌ ॥१५॥ afana ब्राह्मणाय प्रवासिनेऽ्चिते उपानहौ श्रयादि तुभ्यमन्तमुक्ता दद्यात्‌ नन्दि- पुराणोक्कोपानदानफलप्रात्िकामोऽदहमेते उप्रानहो ददानि खस्यादिखीकारान्त' पूर्ववत्‌ ]" श्रादिद्यपुराणेः- sq वा यदिवा युग्मं" शोभने वाथ पादुके ददते याचमानेभ्यो ब्राह्मणेभ्यः सुसयुताः ॥१६॥ ब्राह्मणेभ्य इति बहुवचनं दातृबहुत्वापे्ञम्‌ तेषां दिव्यानि यानानि “war ध्वजपताकिनः। दुष्टः पन्था ade भविष्यति sama ॥१७] श्रयितायायिने" ` ब्राह्मणायाचितसुपानद्‌युगम्‌ श्रयादि तुभ्यमन्तमुक्घा दयात्‌ श्रादियपुराणोक्कपादुकादानफलप्रात्तिकामोऽदमेते पादुके" ददानि खस्यादिखीकारान्तः ूर्वैवत्‌ | शाम्बपुराणे :- उपानहौ यो दयाच्छुचंणे ': 'ऽस्नेहसमन्विते | गोलोके मुदा युक्तो वसति प्रेय मानवः'* ॥१८॥

1. ee ete कनिति भः वोऽ teeeaw ee eet Rete ers. OV eee oe

1 ^ arayryaey a 7 A योग्य

» 1, O, fave 8S A रथश्वज°

3) 1. 0. wane, A विप्राय yfaaae. 9 A अविंताय तपस्विने जातबरथजा तदादाय 10 A ब्ाह्मखायाचितायसमुपानद्युग

4 A -किंताबसुपानटयुगः 11 A पादुक्षा

I, 0. लपन 12 A श्यात Que

G Aomits the bracketed por- 19 A dyaafat tion 14 I. 0. भानवः

उपानदहानावतेः ५४३

श्रचिताय ब्राह्मणायाचित' तेलाभिषिक्क' शस्णमुपानदयुगलम्‌° श्रयादि तुभ्य मन्तमुङ्गा दद्यात *शाम्बपुराणोक्तोपानहानफलप्र पिकामोऽ्हमेते. उपानहौ ददानि सवस्त्यादिखोकारान्त' Tea | विष्णुधर्मोत्तरे (३।३११।९ख- ) :- उपानहौ तथा zeal WEY स्नेहसमन्वितेः रथमश्वतरीयुक्क' लिदिवे प्रतिपद्यते सर्वेपापविनिमुङ्को याम्य“ art सुख व्रजेत gel श्रचिताय ब्राह्मणायाचित' सुकुमार पृतनवनीतायनुलिप्त' 'चर्भपादुकायुगलम्‌ अयादि GAH दयात्‌ | विष्णुध्म्तिरोक्ृ-सक्ने होपानहान'-फलप्राप्तिकामोऽहमेते उपानही ददानि। खस्यादिखीकारान्त' पूर्वैवत्‌

ति मह।राजाधिराज-निःशङ्-शङर-श्री मदक्षाल्तसेनदेव विर चिते [श्रोदानसागरे उपानहानावतेः]*

eR वा, 0) पयो eee Tay

1 A waren 6 1.0, and ए. 1). areata’

2 A न्युग 7 ^ धम.

3 I, 0). बन्दि 8 I. (). omits हान

4 A मेतत्‌ 9 A Weta®e for the bracke-

A ewafiaa: ted portion

oe |

[अथ नानादेवतयानदानावतेः | (५५)

द्रागनेयपुराो :-

पुष्ये वा जन्मनक्तते श्रयने विषुवेषु

प्रहणे व्यतीपाते संक्रान्तो दिनक्षये ॥१॥

यानमश्वमनडाह' हेम रूप्यं मणीँस्िलान्‌

ये प्रयच्छन्यि पापेषु निरताः स्वेदा मुने।

तेषां भैरवः पन्था दच्वेषां दानमित्युत ॥२॥

पापेषु निरताः सर्वदेति वचनादतिप्रचुरपापक्ञयार्थमिद' देयम्‌ उक्रदिनानामन्यतमे- स्चिताय ara प्रसिद्धानामन्यतममचितः यानः दयात्‌। शअयामुकसगोत्तायामुक- वेदामुकंशाखाध्यायिनेऽमुकदेवश्मेणो तुभ्यमागनेयपुराणोक्क-यान-दानफलप्राप्तिकामोऽहमेतदयानं ददानि प्रतिग्रहीता aaa सावित्री पठित्वा यानमिद्‌" विष्णुदेवतमिव्युक्ा यथाशाखं कामस्तुति' पठेत्‌ तत aq कृतेतदानप्रतिष्राथं तुभ्यमह' दक्तिणामिद' काश्चनं ददानि प्रतिग्रहीता खस्तीत्युक्ता यानमारोदेत | श्रादिदयपुराणे :-

तीथं तडागकूपा दिनौकासेतुप्रदाश्च ये |

स्कन्धेन तारयेद यस्तु तृषातानां * जलप्रदः ॥३॥

षष्टिको रिसदसख्राणि `रवुदानाश्न वे बयम्‌ |

करोडन्ति ते श्वेतपुरे cage द्विजोत्तम uit

[wa सोपकरणं ]* नौकामुपकल्प्य" "नानासत्वेभ्यो जलदुर्ग,सन्तरणायोत्‌सज्य

दधात्‌ श्रादियपुराणोक्र-नौ का दान °-फलप्राप्निका मोऽदह ' नानासच्तवेभ्यो' जलदुग |? सन्तरणाय नौकां दास्ये |

ra Tear

1 A omits the bracketed por- ( A oma tion 7 XI. 0. मानां for atat 2 A gare ar 8 <A ogy & A wretay Y 1. 0). warfeae 4 A warm 10 I, 0. atetesw

; A काष्ठाबाशेर्‌ forthe bracke- 11 A araree® ted portion 12 A weg

यानदानावतेः ५४५

[तथा :- seq वा यदिवा युग्मः शोभने वाथ पादुके [ददते याचमानेभ्यो]' ब्राह्मणेभ्यः सुसंयताः. ॥५॥ तेषां दिव्यानि यानानि रथा ध्वजपताक्निः दुष्टः पन्थ। चैवेह भविष्यति कदाचन WAM matey इति बहूुवचन' दानृत्रहुत्वषेच्तम्‌ [रथो गोयानम्‌]* | ‘walneal यानमचिताय ब्राह्मणाय श्रयादि तुभ्यमन्तमुक्रा दयात्‌ स्रादिदयपुराणोक्ष-युग्मदान- फलनप्रात्निकामोऽदमेतद्‌ युग्म" ददानि aerated पवेवत्‌ | नन्दिपुराणे :- [योऽश्व' गज रथश्नापि]“ ब्राह्मणे प्रतिपादयेत्‌ स॒ शक्रस्य AMIS’ यथा शक्रो युगान्‌ दश प्राप्यान्ते° [चाथ मानुष्यं]* राजा भवति ऋदधिमान्‌'“ ivi श्र्चिताय ब्राह्मणायाचितः रथम्‌ wae तुभ्यमन्तमुक्ता दद्यात्‌ | नन्दि पुराणोक्- रथदानफलप्रापिकरामोष्टमेत' रथ ददानि खस्विषावितोपाटान्ते' casa ग्रजापनि- देवत इति प्रतिग्रहीतृवाक्यम्‌ कामस्तुल्ादिकः पूर्ववत्‌ दशाग्रहणं खोकारः विष्णुधर्मात्तरे (३।३०६।३५-३६९क) ।- गोभिश्वतुभिः सयुक्त रथं दत्त्वा द्विजातये | धान्यैवस्तैयुत' शक्तथा शकलोक्र' वरजन्ति ते मानुष्यमासाय तथा भवन्ति वद्ुधाधिपाः ॥८॥ ग्रचिताय amu यथाशक्ति धान्यवघ्रसहितः aaaqzayH रथम्‌

1 <A zetfa यः: wztaat for the > J. 0. omits the bracketed bracketed portion portion

2 A सुष॑यतः G6 I. 0. मोत्रराज रथ्थ्यायि for

3 A रधटोयान for the bracketed the bracketed portion portion 7 Awawa

4 <A reads azatme and adds the 8 I. 0. प्राप्या following line just above it, Q <A मानुषः लोक tor the b. p. ad प्रह्येनृतभाषख्वाष्डालादयाना- 10 A निञित परिद्धिन्नः 11 A पाठानन्तर

६६

४५४६ दनिसागरः

mae तुभ्यमन्तमुक्का दयात्‌ विष्णुधर्मत्तरोक्रगोचतुष्टययुक्त रथदानफलप्रा्तिः[कामोऽ | - दमे-[तं धान्य ]-वल्नसदितं गोचतुष्टययुक्त ta ददानि खस्यादिखीकारान्तं Tala, | तथा (३।३१२।१०ख-११) :- चतुभिं~स्तुरगेयुक्त' सर्वोपकरणोयंतम्‌ | रथ द्विजातये दत्वा“ राजसुयफल लमेत ॥६॥ प्रचिंताय ब्राह्मणायाचि तं प्रसिद्धपताकराध्वजेशायुगरज्वादि°-रथोपकरणस दि तमश्वचतुष्टय- युक्त रथम्‌ AA तुभ्यमन्तमुक्रा दयात्‌ राजसूयफलप्राप्निकरामोऽदमेतं तुरगचतुष्टय- युक्त सर्वोपक्ररणयुत रथं ददानि खस्यादिखीकारान्तं gaa तथा (३।३१२।१४-१५) :- चतुभिः कुक्नरेयुक्त' रथं दस्वा द्विजातये समग्रभूमिदानस्य फलं प्राप्रोयसंशयम्‌ ॥३।५॥ ` भूमिः [सशेला सवना]" सतोया दत्ता fe लोके भवतीह तेन asia लोकान्‌ पुरषः प्रयाति ` सम्पूज्यमानस्तिदशंरमदात्मा* ॥११॥ प्रचि ताय ब्राह्मणायाचि तं कुजञरचतुष्टययुक्क' रथम्‌ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ | विष्णुधर्मात्तरोक्क-रथदानफलय्राप्तिकामोऽदमेतं कुश्नरचतुष्टययुक्क रथ ददानि, खस्तयादि- सखो कारान्तं पूववत्‌ | तथा (३।३०६।३६सल-३७क) :- शकटस्य प्रदानन्तु विना गोभिर्मदहाफलम्‌ विशेषेण "महाभागास्तस्य गोभियु तस्य ॥१२॥ गोभियु तस्येति बहुवचन दरषचतुषटययुङ्गस्येयभः ग्रचिताय ब्राह्मणायाचितं 'गो- रहितं शकटम्‌ अयादि वुभ्यमन्तमुक्घा दद्यात्‌। विष्णुधर्मत्तरोक्त-खरूपशकटदानफल- प्राप्तिकामोऽहमेत wast" ददानि। खस्तिसावितलीपाटानन्तर' शकटोऽयमुत्ताना््निरोदेवत

1 A omits the bracketed por- G A ससं न्यवध्दख्ा for the bracke- tion ted portion

2 A atta for the bracketed 7 1. O, सपूष्यमान ° portion 3 ^. ometata:

3 A omits & ^) A महाभाग we

4 <A fara wat 4 10 1. 0. गोविद्ित, A mittee

Cr

^ aiaattfe> ` 11 A Tawa’

यानदानावतः =

इति प्रतिग्रहीतृवाक्षयम्‌ कामस्तुत्यादि qa गोचतुष्टययुक्तशकटदाने तु विष्णुधर्मो्त- रोक्त-गोयुक्र शक्टदान-'फलप्रापनिकामोऽहमेतं गोचतुष्टययुक्क शक्टमिति दानवाक्ष्ये विशेषः तथा (३।२३०६।३५ख) AMET शकट ` दत्वा नाकलोके महीयते 11930 afaaa ब्राह्मणायाचिंतं धान्यादिशष्यसहितं शकटम्‌ warts तुम्यमन्तमुक्का दयात्‌ सोत्‌कृषनाकलोकप्राप्तिकामोऽहमेत ° ave’ waz ददानि खस्यादिखीकारान्तं पूर्ववत्‌ | तथा (5139219) :- quay पुरषो यस्तु द्विजे सम्यक्र प्रयच्छति श्मश्रमेधफलं तस्य रथितं द्रिजसत्तमाः ॥१५॥ द्रिजसत्तमा इति सम्बोधनम्‌ तवर्य दोलां सम्यगिल्युषधानादिमहितामिदयर्थः afar व्राद्मणायाचिनामुक्रन्पां दोलाम्‌ श्रयादि तुभ्यमन्तमुक्ता दद्यात्‌ श्रश्वमेध- फलप्राप्निकामोऽहमेतत्‌ [सोपधानः sara)! ददानि स्वस्तयादिस्वीकारान्तः qaqa‘ तथा (३।३३१२।२क) :- शिविक्रायाः प्रदानेन वद्विष्रामफ़ल तथा ॥१५॥ कथितमिति सम्बन्ध. शिविका चनुर्दोलक्म्‌। श्रयिताय त्राद्मणायाचिंतां fafa. काम्‌ wate तुन्यमन्तमुक्घौ दयात्‌ | "वहिष्रोमफलव्राप्तिक्रमाड्हमतां शिविका

ददानि। स्वक््यादिस्वीकारान्तं (aaa

दति महाराजाधिराज-निःगद्र-शक्ुर-ध्रमद्रत्नालसनदेवरविरचिते

z ¢t श्रोद्‌ानसागरे यानदानावतः

] A omits फल | A adds गक्रटष्ानमिति वत्‌ after

2 [, (). मेतत्‌ {118

3 A नुवाश्मुपवानाट्भिङ्धिति for the > A wfergaedi for चित bracketed portion fafaata

6 A afd

¢ अथ प्रजापतिदेवतगजदानावतेः | (५६)

नन्दिपुराणे :- योऽश्व गज" रथ" वापि व्राह्मण प्रतिपादयेत्‌ | |स शक्रस्य वसेल्लोके] यथा शक्रो" युगान्‌ दश “प्राप्यान्ते चाथ मानुष्यं राजा भवति ऋद्विमान्‌° ॥१॥ श्रत यजमानोऽचिताय ब्रह्मणायाचिंत' गज' दयात्‌ श्रयाञुकसगोतायामुक्वेदामुक- शाखाध्यायिनेऽमुक्देवशर्मेणे तुभ्य नन्दिपुराणोक्त-गजदानफलप्रा ्तिकामोऽहमेतः गजः ददानि। प्रतिग्रहीता खस्तीप्युक्घा arfadt पटित्वा गजोऽय प्रजापतिदेवत इत्युक्ता यथा- शाखं कामस्तुति' पठेत तत श्रय ग्कृतेतहानप्रतिषएराथं तुभ्यमह' दक्तिणामेतत्‌ काश्चन ददानि। प्रतिग्रहीता स्वस्तीवयुक्घा गजमारोहेत्‌" विष्णुधर्मोत्तरे (३।३१२।१३) :- सुवणकम्बु"° मातङ्ग दत्वा विप्राय वै द्विजाः राजसृयाश्वमेधाभ्यां फलं विन्दयसंशयम्‌ ॥२॥ [ द्विजा इति सम्बोधनम्‌ |’? खणमयकम्बुसहितं'' गजमर्चित'-म्चि ताय `श्राह्मणाय श्रयादि तुभ्यमन्तमुक्तवा car! [ विष्णुधरममोत्तरोक्-सुवणेकम्बु-मातङ्गदानफलप्रापतिका मो ऽद- मेतं खुवणकम्बुं मातङ्ग ददानि खस्त्यादिखीकारान्तं पूर्ववत्‌ , तथा (३।३१२।१२) ~ FI प्रदानेन मनुष्य; खग विच्युतः | राजा भवति लोकेऽस्मिन्‌ यशो विकमसंयुतः ॥३॥

| [ये ~ ~ न्क पि वि

1 A ब्राह्मम्घः प्रदापयेत्‌ ^ °रोष्धेत्‌ 2 A शक्रलोके वतते for the brac- Q oN न्कन्त

keted portion 10 A omits the bracketed por- I. O, यथाशक्ति tion 4 A सप्राण ata, T. O. प्राध्याम्त 11 A -कत्तासड्ितः

+ 0 +| l2 A omits wfaaa 9० 1. 0). afasa’ 19५ A adds awmdettfaat before 0 A साङ्मान ATWUTY

T A omits Wa

गजदानावर्तः ५४६

ब्राह्मणायावितायाचितं saw श्रयादि तुग्यमन्तमुङ्का FAT |` विष्ण- धर्मोत्तरोक्र-"खूपकुञ्जरदानफलप्राप्तिकमोऽहमेतं कुर ददानि खश्यादिखीकारान्तं पूववत्‌ तथा (३।३१२।११ख) :- प्रदाय करिणी" *सम्यगेतदेव फलं लमेत ॥४॥ "एतदेव फलमिति पूर्वोक्तं राजसुयफलम्‌ तद्‌ यथा (३।३१२।१०ख-११क) :-- चतुभिंस्तुरगेयु क्र सर्वोपकरणोयुतम्‌ "रथं द्रिजातये द्वा राजसूयफलं लभेत्‌ ॥५॥ "सम्यग्‌ विधिना प्रदायेति पृष्रास्तीणंपटी-कम्बल-घगटा-^कम्बूपकर णसदहितां दत््वेय्ैः तदेवं करिणीमुक्तरपामविता^मर्यिताय ब्राह्मणाय श्रयादि तुभ्यमन्तसुक्ता दधात्‌ राजसुयफल' -प्रा्धिकरामोऽदेमेतामलङ्ुतां करिणीं ददानि। म्वह््यादिख्वोकारान्तं पूर्वत्‌

इति महाराजाधिराज-निःशङ्क-शद्कर-ध्रीमद्रञ्नानसेनदेवविरचिते श्रीद्‌ानसागरे WAZA |

GoA कथ्र

7 [. ©, मस्य

SA RATTIRTSo

9 A omits Wears 10 A for फण

] <A omits the bracketed por- {1011

2 A Feo

3 1. (0. after

4 J, O, सस्यमेतदेव

A तदेव

Gt

अथ यमदेवताश्चदानावतेः | (५७)

मनुः (४।२३१) :-- श्रश्िसालोक्यमश्वदः ud श्राप्रोतीदयनुषज्यते। श्रत्र यजमानोऽचिताय वब्राह्मणायाचितमश्व दयात्‌। श्रयामुक्रसगोतायामुक्वेदामुकशाखाध्या यिनेऽमुकदेवशर्मणे तुभ्यमधिसालोकयप्राप्तिकामोऽदमेत- मश्व ददानि। त्र प्रतिग्रहीता wetter साविवीं परटित्वाऽशोऽयं यमदेवत agar यथाशाखं कामस्तुतिं पठेत्‌ तत श्रय कृतेतदहानप्रतिष्ा्थ" तुभ्यमहं दक्तिणािदं" कराश्चनं ददानि। प्रतिग्रहीता खस्तील्युक्ताऽध' “कणं शृहीयात्‌ | यान्नवल्क्यः (१।२१०) :- भूदीपाश्वान्नवघ्राम्भसिलसपिः प्रतिश्रयान्‌ | AT MBAS दत्वा BT महीयते ॥२॥ श्रचि ताय व्राद्मणायाचि aad श्रयादि तुभ्यमन्तमुक्ता दद्यात्‌ सोत्फ़षखगं - प्ाप्निकामो ऽदमेतमश्व' ददानि खस्य।दिखीकारान्तं पूर्वत्‌

महाभारते - ग्रावन्ति "रोमाणि हये भवन्तीह "नरेश्वर तावतो वाजिदा लाकान्‌ प्राप्नुवन्ति महीपते nau लोकान्‌ देवलोकान्‌ aa "फलोत्क्रपादुतक्रश्रश्रदानम्‌। ' "तद्वाचि तमुतकष्मश्र- मचि ताय ब्राह्मणाय ware तुभ्यमन्तसुक्तु दात | मदहाभारतोक्र-वाजिदानफलप्रा्षि- कामोऽहमेतं वाजिनं ददानि। खस्यादिखीकारान्तं पूर्ववत्‌ स्कन्दपुराशे :-- |रथमश्र' गज दासीं]'' कन्यां गृहमथापि वा भूमिश्च यः प्रयच्ेत्तु'ˆ राजा भुवि जायते ॥४॥

1 A प्राप्रो्मुसषञ्यते, [. (). श्रातो 7 A नरेश्रराः SAAT ख्यते 8 J. (). arfara A omits अव्र () oA फलो RA AARY RET TET 3 <A एतत्‌ for te 10 A omits तद्‌ 4 0111116 कशा 1} 1. 0. रथभश्राजं दासीं वा for ) A नवेसिकनेषयानट्यान, Ya). the bracketed portion न्धुम्‌ 12 A प्रयस्कत

G A इयरोमाखि

TWAT: ४५१

द्विताय auf am safe PAAR दयात्‌ भूमिराज्य- ्राक्िकामोऽहमेतमश्र' ददानि। खस्तयादिखीकारा्तं पूर्ववत्‌ | तथा :- aq [यस्तु प्रयच्छेत | ' हेमचितं सुलक्षणम्‌ | तेन कर्मणा [देवि गान्धवे'] लोकमश्नुते ॥५॥ श्रचिताय ब्राह्मणायाचितंः सौवणोभरणभुषितं शोभनलक्तणयुक्क “-मश्रमचि तम्‌ mae तुभ्यमन्तसुक्ता दयात्‌ | गान्धवेलोक्रप्राप्तिकामोऽहमेतं हेमचिलमश्र ददानि खमस्त्यादखीकारान्तं पर्ववत्‌ | प्रा दिव्यपुराणे :- प्रश्रः वा यदिवा युगम शोभने “चाथ पादुके ददाति [यो वसेत्‌ स्वग |' ब्राह्मणेभ्यः सुसंयतः" nen तेषां दिव्यानि यानानि "रथा प्वजपताकिनिः। qa: पन्था चं वेह भविष्यति कथन ॥५॥ ब्राह्मणेभ्य इति वहुवचनमश्रादिदेयबहुत्वपेक्तम्‌ '“णएकस्याश्रस्य age दानप्रतिपेधात्‌ सुसंयरतोऽनरनभाषणन-पतित-' ' [चारुडालादिभापण]-वजिं तः तदत्रोक्कषूपो यजमानोऽ्चिनाग। ब्राह्मणायाचि तमश्रम्‌ श्रयादि तुभ्यमन्तमुक्ता दयात | श्रादियपुराणोक्ताश्वदानफन- प्राप्तिकामोऽहमेठमश्र' ददानि स्वप्यादिस्वीकारान्तं पूववत्‌ | नन्दिपुरागे :- sq रथं गजं वापि ब्राह्मणे प्रतिपादयेत्‌ स॒ शक्रस्य FMF यथा शक्रो युगान दश | प्राप्यान्ते चाथ मानुष्यं ' "राजते धरणीतले ici अर्चिताय ब्रह्मणायार्चितं यथाशक्टयुतक्रशमन्रम्‌ श्रयादि तुभ्यमन्तमुक्तु दयात्‌

1 I. (). wea waren for the 7 [. O, aqnata’ 4 for the bracketed portion bracketed portion 2 A देवि art and I, (^). देवौ $1.0. ga’aa: गाग्धवं for the bracketed ) A ty portion 1 A ow only 3 A omits अवित 11 1. 0. चाण्डाशाप for the brac- 4 A omits युज्र keted portion A wy 12 A waa wcfea’, 1.0, रला

0 G A वाध भवति ऋडिमान्‌

४५२ दृनसागरः

नन्दिपुराणोक्राश्वद।नफलप्र प्तिकामोऽहटमेतभश्व ददानि खश्यादिखीकाराम्तं पूर्ववत्‌ | श्रागनेयपुराणे - पुष्ये वा जन्मनक्षत्रे Baad विषुवेषु प्रहणे व्यतीपाते संक्रान्तौ दिनक्षये ॥६॥ 'यानमश्वमनड्‌ हं हेमरूप्यमणींस्िलान्‌ ये प्रयच्छन्ति पापेषु निरताः सव॑दा मुने तेषां भैरवः पन्था दरवेषां 'दानमिल्युत tigen

पापेषु निरताः सर्वदेयभिधानात्‌ “बहुतरपापक्तयार्थमिद' °देयम्‌ तथा गौतमेनाश्वस्य "पापनिष्क्यणद्ग्यत्वमुक्तम्‌। उक्तसमयानामन्यतमेऽचिताय ब्राह्मणाया्चितमश्वम्‌ यादि तुभ्यमन्तमुङ्का दद्यात्‌ | श्रागनेयपुराणोक्ताश्वदानफलप्राप्तिकामोऽटमेतमशवं ददानि स्वस्यादिस्वोकारान्तं पूववत्‌

विष्णधर्मात्तिरे (३।३१२।६ख-र्क) :- दानानामुत्तमं दान प्रदानं तुरगस्य तुः | वडवायाः TATA तथा बहुफलं ETAT ॥११॥ तुरगः ये प्रयच्छन्ति सुयंलोकं व्रजन्ति ते। यावन्ति तस्य रोमाणि तावद्रष॑शतानि ॥३१२॥

° | विष्णुधर्मेत्तर एव] शुक्कतुरङ्गदाने फलविशेष- wae शृङ्गे तरस्तुरङ्गः अर्चिताय ब्राह्मणायाचितं शुक्ररतमश्वम्‌'" श्रयादि तुभ्यमन्तमुक्ता दयात्‌ विष्णुधर्मोत्तरोक्तान- लङ्कुत- ` श्वेतेतरतुरगदानफलप्राप्तिकामोऽहमेतं तुरङ्गम ददानि स्वस्त्या दिस्वीकारान्तं पूर्ववत्‌ "[वडवादानवाक्ये तु विष्णधर्मोत्तरोक्त|-वडवादानफलप्राप्निकामोऽह-'१[मेतां वडवामिति विशेषः] [स्व्टयादिस्वीकारान्तं पूववत्‌ ]

1 A बानमश्स ata 4 11 1. 0. waareg

2 A पापेभ्यो 12 A yg तरवगामश्म

3 A atafawat 1५ A «tae for एवेतेतर

4 A agacaraat पाप्लयाथभिद्‌ं 14 A omitsthe bracketed por- 5 <A omits देयम्‌ tion

0 7. (0). पापनिःक्रभेपनद्रव्यसुक्र lo I, 0. मेत तुरग दशानि for the 7 AN bracketed portion

S A श्लरामाः 10 A omits the bracketed por- A अस्य tion

10 A faxqwdtuc दिब्धुधमो सरोक्त for the bracketed portion

DATTA: ५५३ ' [तथा (३।३१२।८ख-६क) :- TH तुरङ्गम" दत्वा KA दशगुण भवेत्‌ | गौर्यथा कपिला Hor तथेव तुरगः तु ॥१३॥ दशगुणः" YR तरप्रदानफल' प्राप्रोतीलयर्थः aaa ब्राह्मणायाचित' WHAT safe तुभ्यमन्तसुक्ता दयात्‌। विष्णुधर्मेत्तरोक्त-शुक्कतुरकदानफलप्राप्तिकामोऽहमेत तुरङ्गं ददानि। खस्यादिखोकारान्त' पूर्ववत्‌ | तथा (३।३१२।६ख-१०क) :- तुरङ्गम सपयाण' सालङ्कार ' प्रयच्छतः पुर डरीकफल' प्रोक्तं नात कायो विचारणा ॥१४॥ श्रयिताय ब्राह्मणाय घरिटका- [चामरश'ख]"-मालिकाञुवणं-*रचित-प्ं वेयकतिलका- न्विति पयाणादिना सजीकृतमचि तमश्वम्‌ श्रयादि तुभ्यमन्तमु्घ्‌। ददात्‌ | पुरडरीक- फलप्रा्तिकामोऽदमेत' सप्याण' सालङ्कार' gua ददानि खस्यादिखीकारान्तः पूवेवत्‌

इति महा राजाधिराज-निःशङ-शङ्कर-श्रीमद्रक्नालसेनदेवविर चिते श्रीदानसागरे श्रश्वद्‌ानावतंः |

er aenaenmmeel |,

1 I. (0. omits the bracketed 2 A चाश्रमी for the bracke- portion ted porion 3 I, (0). गवत

अथ ' यमदेवतमटहिषदानावर्त; 1 (५८)

MA AUT :— -महिषरीदानमाहालम्य' कथयामि तृपोत्तम पुरायं पवितमायुध्य' सवंकामफलप्रदम्‌ ॥१॥ सूर्य॑चन्द्रग्रहे पुरग कातिंकयामयने तथा | UHI चुदंश्यां सूर्यसंक्रान्तिवासरे ॥२॥ यदा वाः जीवित faa चित्तञ्च कुरुनन्दन तदेव" देया महिषी संसारभयभीश्णाः ॥३॥ सुपयोधरा gezat घुखुरा सुकरटिसथा प्रथमा तश्णी पनुः सुशीला दोपवजिता ivi प्रथमा तश्णौ धेनुः प्रथमप्रपूता धेनुरिदयर्थः। दोषवजिंताऽग्य्गा | सुवण ङ्न तिलका घणटाभरणभूषिता | रक्रवच्ाव्रता' देया तामप्रदोहनकान्विता ॥५॥ सुवणन तिल्तकेति* सुवर्णश्गो सुवर्णतिलक्रा चेयर्थः। -ण्वरटाभरणभूषितेति धराटया May वेयकाभरणेन ' "च भूप्रितेय्थः। पिरयाक्रपिरटकरोपेता सहिरण्या शक्तितः सप्तधान्ययुता '“देय) ब्राह्मणे वेदपारगे ॥६॥ पिरयाकपिटरकोपेता ''तिलखलोपूणेपिरटकयुता। सप्तधान्यानि परिभाषोक्कानि | पुराणपाठके तद्त्‌ सकुटुम्ब ' “सुखिदति | सहिरण्या aaara ' "पुरायेऽद्धि विधिपूर्ैक्रम्‌ ion

-- ~~~ ~ शल ~क [ oe = ~~ etn

1 A अथमश्रदवतमद्धोषदानावतः 9 A omits सु गयाभूङ्कौ

|. (). मिष. 10) A चण्डाभूषितेति

AW ll LOvas

4 A तदेष 13 oA भेता

oO A ससारभयमोचनो 13 1. O. वलखडोपूस्तूकण्डोख्युता A सखवपपोधार 14 1. 0. सुखोद्ति, A gelefa

T A रक्तषस्रठता lo A JWaTy

8 A qaayystaen इति

महिषदानावतेः

५५४५.

सहिरण्या सवल्लामिति gaara’! वेदपारगव्यतिरेकेण सङुदुम्बद रिष्पुराण- पाठक. ब्राह्मणदानपक्तेऽपि दिरणयवस्वयोरवश्य-¬देयत्वार्थम्‌ दयान्मन्तेश राजेन्द्र पुराएविहितेन च।

इन्द्रादि लोकपालानां [या राजन्‌ “महिषी शुभा] | "तस्या दान महाराज सास्तु मे सवकामद्‌ा ॥८॥

धर्मराजस्य ° [साहाय्ये यस्य ga: प्रतिषटितः| महिषासुरस्य जननी या सास्तु वरदा मम Well दद्यात azfaut’ तत्र ब्राह्मणाय पयखिनीम्‌ प्रतिग्रहः CIARA: पुच्छदेशे BARAT ॥१०॥

सुद ्तिणां बहुदद्िणाम्‌

ma दत्त्वा विधानेन ब्राह्मणस्य गृह ` नयेत्‌ |

त्र मापयेत्ततो विप्र येन सन्तुष्टिमेयिवान्‌ ॥११॥

Raa विधिना दत्वा afeat’ faagea

सर्वक्ामानवाप्रोति इद लोके परत्र ॥१२॥

[या eat ददाति महिषीं सा राजमहिषी aaa |“

यज्ञयाजी vais: alan त्रिजयी भवेत्‌ -

धनाधिपो मवेद्रश्यः शद्रः सवार्थसयुतः"' | १३॥ तस्मान्नरेण दातव्या महिषी विभवे afa | पितृणां तारणाथाय aaa: शुभमिन्तता ॥१४॥

' -दुशधेनुममां राजन्‌ महिषीं नारदोऽत्रवीत्‌

maga तथा व्यासः सवेदानोत्तमां कविः ॥१५॥

सगरेण eH a धुन्धुमारेणा गाधिना।

त्त्वाश्िननवम्यान्तु समुपोप्य जगतपते |

Nl tase eee,

1 A yatfratary

2 A पठनेकारकण

3} रयन्व

4 A aratata बद्ौतले for the

b. p.

A तस्य

6 A देवस्य महिषो at प्रततिद्धिता for the bracketed portion

५५83 1. 0). aefeey

en

3 10

11 1.

{. 0), मर्षा

I. (). omits the bracketed portion and ^ adda the following meaningless fine after this, viz, Taray सुखं लिमे cyels परत चं

A मर्वाचषन्पतः

A 2agqaat

ULE दानसागर;

lear: सतकृ विप्रेभ्यो महिष्यः सवेकामदाः ॥१६॥ महिषीदानमाहात्म्यं यः णोति सदा at सर्व॑पापविनिमु कः शिवलोके महीयते ॥१५॥ दुग्धाधिकान्तु atest नवमेषवणौ' °संपुष्टपुक्वतीं जघनाभिरामाम्‌ | द्वा सुवणं तिलका द्विजपुङ्गवाय waa’ विजयतीह किमत चितम्‌ ॥१८॥ प्रतोक्कसमयानामन्यतमे यजमानो मन्तनत्राह्मणयोरध्येतारं“ ब्राह्मणं सकुटुम्ब “afer ‘quue ` पाठकः वा ama वस्त-'गन्धादिभिरभ्यच्च्यं तस्मै यथोकङ्करपामुक्कालङ्कारोप- करणयुतां मदिष्रीमचिताम्‌ दन्द्रादीव्युक्कमन्त्रद्यं परित्वा दथात्‌ श्द्मदयामुक्सगोता- यामुकवेदमुकशाखाध्यायिनेऽमुकदेवशर्मणे तुभ्यमाम्न यपुराणोक्त-नियतक्रालिक-मदिषीदानफल- प्रा्तिकामोऽदमेतां सुवणं भङ्गी खवणंतिलकां घरटाभरणमूषितां ` °रक्कवस्तातव्रतां ताप्ररोदन- कान्वितां पिर्याक्रपिरकोपेतां सक्राश्रनां सप्तधान्ययुतां पुल्लक्वतीं मदिषीं ददानि। प्रति- प्रीता खलतीव्यक्ता साविती परित्वा - महिषीय यमदेवतेवयङ्ग] यथाशाखं कामस्तुति पठेत्‌। तत श्रय कृतेतदानप्रति्राथं तुभ्यमह' दक्तिणामेतत्‌ aaa’ ददानि। प्रतिग्रहीता खसतोद्युक्ता मदिषौं इच्छे एृढोयात्‌ शआश्िनशुककनवम्यान्तु ¡ *नवमीपृवे तरदिने प्रातः safe घरिकाधिक- प्रदरतये हरिष्यं मुक्राऽऽचम्य gal देश ` “उपविश्य पादौ ्रत्ताल्याचम्यः? प्राद्मुख उद्दमुखो वा कृताज्ञलिः qs: सोमः यमः कालः a महाभूतानि are यपुराणोक्कसोपवासमदिषोदानक्रमं मया कतैव्यमिद्ुक्गा उद इमुखो' गृही तजलपूण- aaa: aged कुर्यात्‌ [ॐ श्च ]'*उपोष्यापरदिने [श्रा यपुराणोक्क-मदिषीदानकमोद ` करिष्ये ततो नियमेन सुप्त्वा श्रपरदिने कृतनिदय उपोष्यापरदिने | ** नवम्यां कृतनियो

1 A दत्वा 10 A taTaatgat [. 0. wqeyaarat, A age. 11 I. 0. महिषीं पुवकर 12 ^ नमैपूवतरदिने 3 1. 0. जघनाभिराम, A जचघनाभो- 123 A मगर्हखत्रये रमां 14 1. 0. उपवेश्य 4 J], 0. न्वण्येतारण०, A adds तार 1) A प्रसुाह्य after this 16 1. 0. wratagrreta’ सोपवासः 5 I. 0. शारद मह्िषोटानकमं 6 A पराषपाटठक 17 A adds at after this 7 I, 0. ° TAT EN THT 18 A for the bracketed por- 8 A omits तस्म tion 9 A omits अर्थं 19 I, 0, omits the b, p,

महिषदानावतंः ५४७

महिषो पूयंवहथात्‌ दानवाक्ये wid यपुराणोक्ताश्चिननवमीविदितमदिषदानफलप्राप्तिकामो- Safafa विशेषः विष्णुधमत्तिरे (३।३०६।६०्ब) :- वारण लोशषमाप्रोति दत्वा afedt 'ततः॥१६॥ एतदनलङ्कृतमदिषरीदानमप्र ऽलङतमदिषौदानध्रतेः श्रविताय ब्राध्रणायाचित। महिषीम्‌ श्रयादि तुभ्यमन्तमुक्का दयात्‌ वाषणलोकपरापतिकामोऽहमेतां afett ददानि खस्यादिखोकारान्त' पूववत्‌ | तथा (३।३०६।५६क) :- श्रलक्टृतान्तु तां दत्त्वा गोदानफ़लमाप्र यात्‌ ॥२०॥ ता मदिषोमलङ्कृतां यथाशक्ति देमतिलकदिभिः | श्रचिताय magi aaagat मदिप्रीम्‌ श्रयादि तुम्यमन्तमुक्घा दयात्‌ | गोदानफलप्ािकामोऽदमेतामलङ ^ ated ददानि खष्यादिषखीकारान्तः पूर्ववत्‌ तथा (३।३०६।६१क) :- मदिषस्य प्रदानेन "याम्ये लोके महीयते ॥२१॥ ब्रह्मणायाचि ताय मदिषमचितम्‌ श्रयादि तुभ्यमन्तमुक्ता दथात्‌ सोतक्षे- याम्यलोक्रप्राप्निकामोऽ्टमेतं afer’ ददानि। खस्यादिख।कारान्तःः qaqa

इति महाराजाधिराज fame शषर-ध्रोमद्रन्नालसेनदेव-विरिते ध्री दानसागरे afeqiaad: |

[क ती {यि A पो “SET et SME re am

V. 1). ar, 5 A afegrata a’ ~ A TAR" Te G A aieat 3 A omits Wag TH ^ ग्सयोकान्तः 4 ^ याम्बलोके

अथारोग्यदानावतेः | (५९)

नन्दिपुराणे :-

धममार्धकाममोत्ताणामारोग्यं साधनं यतः

श्तस्त्वारोग्यदानेन नरो भवति सर्वदः" git श्रारोग्यशालां gata `महोषरधिपरिच्छदाप्‌ |

‘faaradqdgat भृयावस्तथसंयुताम्‌ ॥२॥ वैय्तु शास्ववित्‌ प्राज्ञो टृटौपष्रधपराकमः

प्रोप्रधिमूलतत्वन्नः° समुद्धरणएक्ालवित्‌ (120 ^ [समुद्धरणक्रालवित्‌ | श्र प्रधोतपादन-समयन्ञः | ०रसवीयं विपक्षः शशालिमानौषधिगणे

यो गिवे हिनां देहं यो ` "धिया प्रविशेद्रधः weit '"धातुपध्याशयन्ञश्च निदानविदतन्ितः'- व्याधीनां ` पूतरलिङ्गन्नस्तदुत्तरविधानवित्‌। ' win देशक्रालविधानक्षश्चिक्रितिसा-'`शयवित्तथा

श्ष्रङ्गायुवंदवेत्ता मुष्टियोगविभ्रानवित्‌ ।।६॥

एव विधः spit dat भवेद यवाभियोजितः भरारोग्यशालामेवन्तु ऊुयोद्‌ यो धर्मसं्रयः'ः

1, O, aaa:

A महोषधपरिश्छटाम्‌

L. O, fazye

I, O. gattagye

I, 0. wWataweaasd, <A WWII:

A adds waxta after the bracketed portion

^ अोषधोत्‌पारन°

A बलं for रस

५) 1(।

A शालिमाम[पोषश्यैगगे बदु प्रे विशेद.धः

^ धातैपथ्यामयशस्

I, 0). -afaz:

1. 0. सर्व्वं for पूव

A ०विधानविधावित्‌

A. ०मयदित्तधा

A ya

A धमेऽ धयः

MUA Aaa:

५५६

lg पुमान्‌ धार्भिन्ने लोके कृताथेः बुद्धिमान्‌ you सम्यगारोग्यशालायामीषधेः ज्ञे हपावनेः व्याधितः निरुजो श्रप्येक ` करणायुतः ॥८॥

प्रयाति ब्रह्मसदन" कुलपप्तक्सयुतः। -श्रात्मवित्तानुसारेण दरिद्रः फलभाग. भवेत ॥६॥

दरिद्रस्य कृतः शाला श्रारोग्याय भिषक्‌ तथा

afr मूलेन केनापि मदनादैरथापि वा सस्थीकृय' लमेन्मच्यः gala लोक्मद्घयम्‌ ॥१०॥ | वातपित्तकफानाश्च चयपचयमेदिनाम्‌ ]

यस्तु ˆ खहपभ्युपायेन मोद्येद्‌ व्याधिपीडितान्‌ | मोऽपि याति शुभान्‌ लोकरानवाप्यान्‌ यज्ञयाजिभिः ॥११॥

श्रत यजमानो यथाशक्ति इष्रकादिरचितां शालामीषधपावनादिशालान्च तदुपकरणताम्र- कटाह-कलसादिपात-परिच्छद- नानाविधव्याधि-शान्त्युचितौपधगण--यथोक्रलक्षएव नानाविधः

परिचारक्युतां विध्रामगरहुसदितामारोग्यायोपकरप्य'

्रह्मणाप्रमुखनानास्वव्याधिशान्यष-

मुतखज्य दयात्‌ तद्‌. यथा--नन्दिपुराणोक्ताराग्यशालादानफलग्राप्तिकामोऽट ' ' त्राह्मण- प्रमुलानानासच्तवेभ्यो व्य्‌।धिप्रतीकारारथमेतां महौपविपरिच्दौ नियुङ्कवेधां भरयावसथमंगुक्ता-

ततस्तत्रिर्वाहाय धनं ताग्रपष्दिलिितां' वा भूमि दद्यात्‌

1, (). न्परिताग्युत्‌

A oWTUMATHTA UR I, 0, adds @@ after this Aaa faary

reads aud

omits 4a’

1. (). ofa

A माव्रटानं for टानपात

A areal tinfafea: for the 0. p.

मारोग्यशालामुतखजे श्मारोग्यशालाकरणासमर्धस्तु स्वल्पौपधदानमाब' '"मङ्गमदनादिभिश्च रोगिष्ठस्थीकरणानुषरनमानतं कुयात्‌ | तथा सम्बतः :- श्रोपधक्नेहमादहार रोगिणां रोगशान्तये 3 [ ददानो tafe: gat दोधायुरेव'* ॥१२॥ 1 A प्वश्रयान () 2 A स्नेपाग्गः 10) Ss A अप्येक 11 + 1. (). अद्र 2 2 A RATA 6 1. (0). स्वष्तोत 13 Areads the bracketed por- 14 tion as वतपितकिफान्धानां Ll) या प्चयनेहिनाम्‌ 8 ^+ खप्राश्युपायेन 160

A etaits

५६० दनंसागरः

तथा महाभारते :- 1द्मकल्यप्रतिचया अह्गसंवाहनादिः Hats नृपश्रेष्ठ गोशताद्रथतिरिच्यते ॥१३॥ “श्रकल्पो रोगी तथा स्कन्दपुराणे :- व्याधितं यस्तु fang [दीनं मृढ)“-मचेतनम्‌ | उद्धरेच यथाशक्तथा मुच्येद्‌ ब्रह्महयया ॥१४॥ त्था नन्दिपुराणे - Aaa यो नरो दयादद्णां व्याधिनिग्रत्तये। विप्राय सुमना याति [quale महाय॒तिम्‌]° ॥१५॥ ततासौ युगखष्च्यन्ते" ger’ जयति भूतले °दरोगनयनो दिग्यो wad सुभगो नरः ॥१६॥ तथा विष्णुधर्मात्तिरे (३।३०२।२६, ३।३११।१३क) :- 11व्याधितस्योषरधं दत्तवा प्राणद्‌ानफलं लभेत्‌ “ama परिचयौथ प्राणदानफल' लमेत्‌ ] navn 1ःतथौप्रधप्रदानेन रोगनाशमुपाश्नुते ॥१८॥ ' "तदेवं यथालाभं रोगिपरिचयौ तदन्न मदंनादिकम्‌ ` श्चज्लरोगित्राह्मणेग्यथ्च यथालाभ- मन्ननदानम्‌ रोगिभ्यश्च यथायथमोषरधतेलघृतादिदानमादारदानं'* ' [प्रयासन्नमल्युव्याधि-

वियातपःसम्पन्नव्राह्मणस्य च] यथाशक्ति प्रतीकारकरणघानुषए्रनमावम्‌ तत्ततफलार्थ यथेषट- काल' यथालाभं" कुयौत्‌

1 [. 0), अकल्य 11 oA बयापितस्योषधः ~ 1. (). wggareatfe, \ ay. 12 [. (). omits the bracketed सम्बद््मानि portion 3 1. 0. wren 13 1. O, aaatqueraa 4 1, O. eta for the bracke- lt .\ तदेव 4 ted portion 15s A चस only, 1. O. wana 5 1. 0. qama महामतिः for 1८6 वद्‌ानं for ata the bracketed portion 17 1. (). प्र्ासद्रमह्ययाचितविघ्रातबः GO 1. 0. युगरूच्यम्ते, A युगष्टाग्ते सम्पत्रब्राद्मणस्य Band A watTa¢- 7 4 तप्तो व्य) चिता--विद्ातपःसम्यद्न-प्राश्शस्य 8 1. (0). जायति for the bracketed portion Q A आरोगोनयनी 18 A gurfefan

10 A भवति

saga: ५६१

विष्णुधर्मोत्तरे (३।३१९।२१ख) ;- श्रातुरेभ्यो धनं दत्वा दान बहुफलः भवेत्‌ ॥१६॥ 'रोगिप्रतोकारार्थः ग्धनमुतदज्य दशात्‌ oot क्िणधर्मत्तरोक्ातुर प्रतीकाराय

नदानफलप्राप्तिकामोऽहमातुरेभ्यो दाबु ° धनमेतदुतमजे ततो यथेच्छ-काल यथाशङ्ि 0ोगिभ्यो धनं दयात्‌

श्ति महाराजाधिराज-निःशङ्क-शङ्कर-प्रीमद्रल्ञालसेनदेवविरचिते धीदानसागरे श्रारोग्यदानावतंः।

1 A गमोरिप्रर for रोगि . 5 A omits रातु 2 A धनमुतरनत्‌ | दवान G A "कजत

38 A omils 7 A aie.

4 A omits WTqt

७१

'अथामयदानावतेः | (६०)

विष्णा ¦ :-~--~

स्ेदानाधिक्रमभयप्रदान ° [ततेप्रदानेनाभीष्ट' लोकमाप्नोति]: ॥१॥

सम्बतं :-

भूताभयग्रदानेन सवकामानवाप्र यात्‌

दी धेमायुध्र लभते सदा सुसुखी " भवेत्‌ urn

मनुः (४।२३२) - “हेश्वयमभयप्रदः 1030 WATE: (१।२११) :-

गृहधान्याभयोपानच्छतमाल्यानुलेपनम्‌ | याने वृत्त प्रिय शय्यां द्लान्त सुखी भवेत्‌ ॥४॥

यमः :-

दत्वा 'प्रतिश्रय' लोके तथा दत्त्वैव चाभयम्‌ तथा दत्वा fafa "विप्र ब्रह्मलोके महीयते ॥५॥

महाभारते :-

10

लोभा पाद्धयाद्वापि यस्यजेच्छरणागतम्‌ |

ब्रह्महयासम तस्य पापमाहूर्मनी पणः ॥६॥

प्राणिन वध्यमान' हि यः शक्तः agra! |

याति नरक घोरमिदमाहुर्मेनीषरिणः von चतुःसागरपयेन्तां यो दयात्‌ प्रथिवोमिमाम्‌ स्वेभ्यो aaa दत्ते: तयोरभयदोऽधिक्रः'* ॥८॥

A 0111158 it A reads शान for प्रदानः and on टाम twice

to

3 oN aqwertardieepenig ares:

4 1,0, सुखिनी

0 N omits 1६

GO {. 0, aqa for &ya 7 A wut चवं

>

A परिश्रम, 1, (). प्रतिभयं

^ wa

लोभाग्मोष्ाद्‌० I, QO. शोभा- हे षाद्‌°

^ सथ्ुपेश पते

^ श्खा

A धराभयप्रहोषिक्ष;

en ene oe os a ee ee ee

oO + Co ९८ +~ |

ot ~)

्रभयदानावतः

रामायणे (४. 93. rr and 13, N. +४.) :-

विनष्टः" पश्यतो यस्य रच्चितुः शरणागतः | शमादय सुकृत" तस्मात्‌ सवं गच्छलयरक्सितः wen युपर्याप्तिविघष्टसयः नाश्वमेधस्य तत्फलम्‌ WAKA 'जातसन्तासे THAI शरणागते ॥१०॥

नन्दिषपुरारे :—

तधा:

तथा)

महतां सुचमदेहानां' तथा प्याधिता्मनाम्‌ [fegaryt सौम्यमूर्तीणा] सर्वथा waar फन्‌ ॥१३॥ वरमेकस्य सत्वध्य जीव्रिताभयद्स्सिणा |

तु विप्रसदृक्तस्य गोसदख सदक्षिणम्‌" ॥१२॥ रभयं ge दत्वा ^रक्तामन्विष्य देहिनः "प्रयाति शक्रसालोकयं ' " निश्वयात्मा नरोत्तमः 11930 दान' तादशं लोके त्रियते ae भुवि)

यादृशं Maa दान" सवभूतेषु गोयते wav

तपोभिर्मद्ाघोरे-[नं यतन agate: |!

प्राप्यन्ते गतयो दिव्या यथामयधृतव्रतेः ॥१५॥ ध्रात्मान' [दुःखित दध्टा]': तृणामावे aaafy मृ्युतध भयं घोरमभयं दानमाध्रयेत्‌ ॥१६॥ तस्मादभयमेवादौ TNT भूतेषु" ' सव॑दा | परलोकगतावास्तामभयेनः ' शुमोदयः

दरव प्राप्यते सवंमभयेन विपरधितेः ॥१५॥

I, 0. fae: S ^ ret arquttea:

A auaitafverat ) 10, & atfa

A यात्रां 10 A fayutTy

A मदत qeraatat 1] A यज्ञ बदृसुदृ्तिणः for A faytdte सुहत्तानां for the bracketed portion bracketed portion 12 A fe fara मत्या

A aafaei 1 J. 0. त्तषु

I. 0. वपुषो 14 I, 0. ema

५६३

the

++ ~न -_ —_me ew er ew

४५६४ दानसागर

तथा :- यस्मादभ्युदयावापियस्मादर्मस्यः साधनम्‌

Aaa सर्वभूतानां दान" तदभयस्य तु ॥१८॥

सम्बाष्य तु पयि श्रान्तं" भीतं Alea मानवम्‌ |

धर्मस्य पुरमायाति सकवकामगुरोज्ज्वलम्‌ ।१६॥ नरसिहपुराे :-

निर्मलं खर्गमाग्रोति तथा“ भूतहिते रतः ॥२०॥ वरादपुराणे (२०६।१३-१४क) :-

भुतानुक्ररपकोः ह्येष क्रियतामस्य चाचेनम्‌ |

वषौणामयुत' “are “feta °तिष्ठेत ` "देववत्‌

"1 [जायते ततः| पश्वान्मानुषः रावपूनितः।° aq तथा : -

अभयस्य प्रदानेन ` 'सवेकामानवाप्र यात्‌ UR विष्णुधर्मोत्तरे (३।३०२।६-१६, २१.२८) ~

HAA प्रदानेन नरः स्यात्‌ सवेकामदः |

द्रश्वगेधफलः' तस्य यो रज्लेच्छुरणागतम्‌ ॥२३॥

शरणागतन्तु AYIA नृशंसः पुरुषाधमः

बहून्यब्दसटसघ्ाणि नरक प्रतिपद्यते ।॥।२५४॥

'“ [नरकाच्च तथा मुक्क]-स्तियं गयोनिषु जायते

तत्रापि तथाप्रोति वधः बन्धाननेकशः ॥२५॥

'“देवान्मानुष्यमासाद्य चण्डालतवमवाप्र यात

व्याधिदन्धवधरधेरिस्तत्तापि ` युज्यते ure

1 I. 0. owalce, A yaaa 1l A यायते तनुः and Varaiha 2 1,0, श्राड 1. जायते तु ततः for the brac- 3 A खोकर keted portion

4 A सव्वं 1 » 0721४ 1. पथात्‌ सव्मारुषपूजितः 6 1.0, चूताङुकम्मेको 18 A सुव्वाम कामानराप्नुधात्‌

6 AWA lt ^ नरका्छत ant for the 7 A ard, Variha P. चाय bracketed portion

8 Variha P. aa 1) A and V. D, aw

9 1. 0. and Variha P, fara 10 A टेवाम्मानुषस्ङ्क

10 Corrected from Variha P. 17 A wer A वेरितः. I, 0. tefaq

ao Cl

श्रभयदान.घतेः

५६५

परिवाणन्तु यः pale भीतस्य शरणेषिणः | एकः पुरुषो लोके सवधर्मभृतां वरः ॥२७॥ वधभीतष्य यः era परित्राणं नरोत्तमः |

¢ WHA स्मरतस्तस्य याव्रदिन्द्ाषतुद्‌श ॥२८।

तमःप्रनेशभी तष्य परित्तागोन मानवः

व्रह्मलोकमवाप्रोति ara कार्या विचारणा ॥२६॥।

वधादपि पर' पाप ' चन्ञुषा तुं वियोजनम्‌ |

पार्थिवेन तत्‌ कायं कदाचिदपि कघ्यवित्‌ः ॥३०॥

तमःप्रवेशन' कृत्वा परेषां पुरुपाभमः

[aaa ध्र वमाप्रोति कल्पशेपमिति श्रुतिः]

afa कल्पसटल्लाणि amar वियुज्यते ॥३१॥ प्त्रनकछलेदनमोतस्य Beat त्राणागनिर्दिताः। श्द्रलोकमवाप्रोत्ति कल्मशेपभिति श्रतिः

" [कल्प] दिसग भवति ज्ञानयुक्तो] नरम्ततः ॥३२॥

कुरवा बन्धनभीतस्य परिलाण नरोत्तमः

सर्वेवन्धविनिमुक्तो at लोक्रमश्च ते ॥३३॥ विवामनाच भीतष्य BAT ताणं तथा नरः।

¢ सवेदुःखविनिमु क्तः साध्यानां लोक्रमाप्र यात्‌ ॥३४॥

ताडनाद्‌ यस्तु भोतस्यः aftary समाचरेत्‌ |

"[मर्वदुःखविनिमु क्कः साध्यानां लोक्माप्र यात्‌" ॥३५॥ धरनापटारभीतष्य AY कृत्वा नरोत्तमः |

ee = ~~~

Corrected from ४. [). {1.0}, रपुप्रात्वियीजनं, A रस्तयात्तविजाजम A कस्य

A गन्धव प्र वमाप्रोति Qa yatfe- जयते for the bracketed [0 - tion

A favar

A ofafea:

A senrfeaqu-waatagt for the bracketed portion

10

।°दूनपुगयमवाप्रोति लोक धानदमेय ।।३६॥

A way

A omits the bracketed por- {ion

I. O, reads the present line and the preceding one twice

The present line and the

following one are not found in V. 1).

५६६

दानसागर

HAAS भीतस्य त्राणं कृत्वा नरोत्तमः |

खग लोकमवाप्नोति पूजां देवगणात्तथा ॥३५७॥

नरः कृतपरिताणः Faq किञ्चिद्‌ यदाचरेत्‌ | भागी तध्य -परिताता नरः पुरयस्य कर्मणः ॥।३८॥ amas ayia पक्तिणाश्च तथा द्विजाः तृणद्रमलतानान्न ताणाद्भवति नाकभाक्‌ iz ci बधक्रस्य गतं दृस्ते [पशु कीला] नरोत्तमः नाकलोकमवाप्रोति सुखी TAA जायते ॥४०॥ यावन्ति “पशुरोमाणि तावद्रषाशि मानतः।

खग लोकमवाप्रोति यस्य त्राणंः करोदयसौ usa भमि METAR त्राणात्‌ TAMA बहून्यस्दसहघाणि नात कायो विचारणा ॥४२॥

चौर प्रस्त" "(ze रिपुप्रस्त'] विमोक्षयेत्‌ “व्यालप्रस्त' तथा विप्राः सोऽश्वमेधफल' लमेत्‌ ।॥४३॥ विषमे तु तथा दुग "सलिले वा हुताशने | fauna: परितायेत्‌ सोऽश्रमेधफल' AAT usw

सुव्यक्घ एवायं azq: 1 ""सर्वथाऽविहिवप्राणिवधो a कतेग्यः। परेभ्यो वध-बन्धन- ताडन-11विवासनाङ्गच्छेदन-' "धनापहारावमानादिभीताः प्रथम Para “समाश्च aaa

= = (OQ =

Nac

1. (0). भागी 8 I. 0. satrewa’

A व्रता 9 ^ सिं

Il. 0. ws’ eat for the b. p. 10 A सर्व्वधाविद्ितः, I, ^). षव्वधा- A पश्ुशोमानि fafeae

1.0. ate 11 A fanrywen

A anqufwr’ 12 A भनाप्डारकादिभता

A नुपग््य farea for the 13 ^ षा bracketed portion 14 1. O. garytTeq

TAIT ATA: ५६७

‘TURAN ररणीयाः। पशुपदयाश्यश्च वधहस्तगताः कीत्वौ मोचनीया: |

THAT दानमनुषएरानमात्म्‌" ततश्च स्वैदेवलयमभयं महाभ्युदयहेतुरिति. afeeit- FANT दातभ्यम्‌

इति महाराजाधिराज-निःशङ्क-शङ्कर ध्री मटर्नालसेनदेवविरचिते ध्रीद्‌ानमागरेऽभयदानावतः |

‘epg ie —, =

1 IQ. तसह aire 3 A cert aqurel atafar 2 1, 0. ४०५ A werarzqe 4 A ¢warfafa

¢ [अथ वारदानावतः | (६१)

यमः :-- | श्रादिलवारे विप्राय सदिरण्य' सदेव तु यः श्रयच्लपृषन्तु तस्य तुष्यति वैं भ्यमः gy aq यजमाना ब्राह्मणायाचितायः सुवणंसदहितमपूपमर्चितं दयात्‌ तअयामुक- सगोतलायामुक्रवेदामुक्शाखाध्यरायिने ऽसुकेदेवशर्मणे तुभ्यं यमोक्तापूषदानफलप्राप्िकामोऽहमेत' "सदिररयमपूप ददानि। प्रतिग्रहीता खस्तीव्युक्ता aifadt परित्वाऽ्पूपोऽयं प्रजापति. दवत इलया यथाशाखं कामस्तुति' पठेत्‌ तत श्रय कृतैतदानप्रतिष्राथं तुभ्यमह दत्तिणामिद aaa ददानि। प्रतिग्रहीता AMRIT wt) श्रव सदेति TAM यधेच्य॑म त्र्या" दानम्‌ | विष्णुधमात्तिरे व्याधिनाशकदानानुत्रत्ती :—

'शरीररोगनाशाय सतत" ` सूय॑वासरे

गुडाज्यलवणोपेत' सहिररय' द्रजातये wi

द्दयादपूप "(wa प्रीणयेच] दिवाकरम्‌

श्रारोग्यमेतेनाप्रोति काम' वा ' "मनसेप्सितम्‌ ॥३॥

त्रह्मणायाचिताय गुडग्रतलवणषुवणंसदितमपूषमर्चितम सद्यादि तुभ्यमन्त' Tel GUL श्रगुककामोऽदमेत गुडाज्य्रलवणददिरर्य'+सहितमपृपः ददानि। खस्यादि- सखोकारान्त पूववत्‌ श्रत राततमिति भ्रवणाद्‌ यथेच्छुमावृच्या दानप्‌ | तथा (३।३१५।१६) :- लवणाज्यगुडोपेतमपूप' सृयवाररे afew नरो दत््रा रोग स्त्वभिभूयते'' ॥*॥

L A omits the bracketed por- SA qulaqat

1101, 1. O, तथा for अग्र ५) A wag प्रणमे for the [12८ 2 |. oO, WTSI keted portion 3 1.0, am 10 J. 0. मनसेखखित 4 A प्रविताय ब्राह्मणाय 11 I. 0. मन्त twice A द्दिरिण्य 12 1, (), omits डिरश्य 6 ^ ण्व्य, [. (). "ठतो 19 A रोगनभिभूयपे 1. 0. भारोरागन्तु नाथाय

वारद्‌ानावतेः ५६६

५4

wat ब्राह्मणाया्चिताय 'लव्रणाज्यगुडुवणंयुक्कमपुपमवितम्‌ भयादि कुर्थमन्तमुक्घा TAL रोगानभिभवप्राप्तिकामोऽदहमेत' लवशाज्यगुडहरर्यसहितमपृप द्दानि। खस्यादिखी कारान्तः पूर्ववत्‌ "तथा (३।३१५।१७क) :- एवंविधः चेन्दुदिने दत्वा सौभाग्यमोप्र्‌ यात्‌ ॥५॥ एवे विधः पूरवक्तिमपूपम्‌ श्रते दाननाक्ये सौभाग्यप्राप्िकामोऽहमिति विशेषः| wat समानम्‌ | | तथा i— सर्वतो दिवे चान्द्र ल्ानमभ्यत् पूवक्म्‌ | यः प्रयच्छति विप्राय सोऽपि रोगेविमुच्यते yeu वरि्ातपःशालिने व्राह्मणायाचि-[तायाभ्व्राथं तेलं wart मापचूणादिक' चचितम्‌ ]' Baz तुभ्यमन्तमुक्ता दयात्‌ | रोगविमुक्किकामोऽ्टमेतदभ्यङ्गसहित' ज्ञानः ददानि। प्रतिग्रहीता सखस्तिसावित्रोपाठान्तेः ल्लानमिद' fasyzaafafa वदेत्‌ कामस्तुय।दि Gad! श्रत aaa’ इति पदश्रवणाद्‌ यथेच्वमाद्रच्या" दानम्‌ | तथा (३।३१५।१७ख) :- काष्रदानाद्‌ भौमदिने शतुनाशमवाप्र यात्‌ Wl Ha शतनाशप्राक्निकामोऽदमेतानि काण्रानीति दानवान्ये काषनीमानि विष्णुदंवतानीौति परनिग्रहोतृवचने च" विशेषः। सवंमपर' तुल्यम्‌ | तथा (३।३१५।१८क) :- वाये कीडनक्ानाश्च दान" बले प्रशध्यते Us क्रीडनकानां वालकीडोवितकन्दुकादोनाम्‌ Ha बहुभ्यो दानम्‌। दानवाक्मे ध्रयामुक्रामुक्मगोतेम्योऽमुकामुक्वेदामुकामुकशाखाध्यायिम्योऽमुकामुकेदेवशर्भन्यो युष्मभ्यं FT- वारविटित-कीडनक्दानफलप्राप्तिकामोऽहमेतानि कौडनकरानि प्रतिप्रहीनृवचने क्रोडनक्रान्ये- तानि विष्णुदेवतानि द्क्िशावाक्ये सम्प्रदानवहुत्व' विशेषः श्रपर gaan’

—. ee 1 ,

1 LO, रवखादटत and A खवखगुड़- 4 A स्वसोल्युकष 1 छाविवोपाठानन्तर wa for BteTsqy? 5 [, O, ata

A omits war G I, Oc and A न्ह

3 A aaaga wera svagetfes 1 A काषदानात, 1. (2. काहदाना वितः for the bracketed 8 A omits portion 9 A प्रथमद्‌ानषभान

५७२

Ye दानसागर:

तथा (३।३१५।१८ख ) :- जीवाह्ि वश्ठदानेन परां पुष्टिमुपाश्र ते' ॥६॥

Ha दानवक्ये परमपुष्टप्राप्निकामो ऽदमेतद्रन्र' प्रतिग्रहीतृवाक्ये वध्वमिद' ब्रद्तिदेवत- मिति aeaea दशाग्रहणपुवेक' परिधान खीकरणमिति विशेषः Carat प्रथमदान- तुल्यम्‌ |

तथा (३।३१५।१६क) :- aaa रतिमाप्रोति “शुक्रे दत्वा रति" स्वियः' ॥१०॥

रति' feaa’ इति स्तीरत्युचितशुगन्धिताम्बलवस्तादि aa दानवाक्ये सवतोरति- प्राप्िकामोऽटमेतानि रध्युचितद्रव्याणि [ प्रतिग्रहीनूवाक्ये रल्युचितद्रव्याणि| एतानि विष्णुदेवतानि इति विशेषः| श्रपर' प्रथमदानवत्‌ |

तथा (३।३१५।१६स) :- mean’ सोरिदिवसे द्वा जीवितमाप्र्‌ यान्‌ ॥3१)

परभ्यत्रमभ्यक्गा५ [ तेलं ध्रतादि ]'। शत्र दानवक्ये दौधीयुःप्राप्षिकमोऽदहमेत- मभ्यङ्ग ' प्रतिग्रहीतृवाक्ये श्रभ्यन्नोऽयं विष्णुदेवत इति" विशेषः |

तथा :- | शनेश्वरदिने दत्वा det विवरेषु aaa: | नियमेव महाभाग रोगनाशमवाप्र यात्‌ ॥१२॥

ययेष्टसंट्यत्राद्मणेभ्यो ऽवितेभ्यस्तेलमचितम्‌ श्रयादि | यप्मभ्यमन्तसुङ्का दयात्‌ तेगनाशग्राप्निकामोऽहमेतत्तल ददानि प्रतिग्रहीतारः खस्तिसावितोपायान्ते तंलमिदं विष्णु- देवतमिति वदेयुः कामस्तुलयादि पूर्वत्‌ श्रत निमिति पद ' ~ध्रवणाद्‌ यपेच्छमादृस्या'° हानम्‌

इति महाराजाधिराज-निःशष-शङर-प्रीमद्रन्नालसेनदेव विरचिते ध्रीदानसागरे ' 'वारदानाषतंः

| 1, 0. एरिमुपद्नुने, ^ qfequrya 8 A छतत खाद for the bh, p. 2 TO, war 0) A म्मेतद्भ्यङ््‌ 3 AUK 10 1. ^). faqeanfata 4 <A fear: 11 .५ Aare 5 A feat 1 and 1, O. omit पट्‌ G A omits the bracketed pro- 1: A ogt tion 1.1 A omits वार्‌

tT 1.0. we

अथ नानादेवत-मासोप-[टक्षित-नियतद्रिनदानावतेः]' (६२)

वामनपुराणे (६५।२३ख-२४क) :- माघे मासि तिलाः शस्तास्िलिधेनुश्र दानव | दप्मेन्धनादयश्ान्ये माधवप्रीणनाय तु]: ॥१॥ | “इध्मं होमोपयोगि are इन्धनमग्निज्वलनोचितम्‌। श्रादिशब्दैन शौ तदरतेलतून- परीकम्बलाः' परिगृहोताः। wa माघमासिकयग्रे्रदिने यजमानोऽचिताय ब्राह्मणायायि- तान्‌" तिलान्‌ दयात्‌ अद्यामुकसगोतायामुक्वेदामुक-शखाध्यायिनेऽमुकदेवशर्मणे तुभ्य माधवप्रीतये एतांस्िलान्‌ ददानि॥ प्रतिग्रदोता खस्तील्युक्ता alfadt पट्ला तिला एते प्रजापतिदेवता इत्युक्ता यथाशा कामस्तुतिः पटेत्‌ तत श्रद्य कृते तहान- प्रतिष्रथैः तुभ्यमदह' दक्तिणामेतत्‌ sid ददानि। प्रतिग्रहीता खस्तीतुक्घा तिलमुष्टिण mama तिनतपरेनुर्धेनुदानावतेस्"-मनम्यपूराणोक्र-तिनषेनुदानविधिना'* देया। भरत कामनायां माधरव्रप्रोतय दति विशेषः। हभ्मादिदाने तु वाक्ये तिल्लपदस्थाने दध्मादोीना- मन्यतमपदस्य [निवेशो विशेषः|'' | carta व्रिष्णदेवतानीन्धनानि एप ब्रदृस्पतिदेवतः कम्बलः एषा" बदेष्पतिदरवता तूनपटी एतद्भिणदेवत' dafafa खस्तिसावितीपाटान्ते ्तिप्रहीता ama कामस्तुलयादि vats Fa: पुच्छग्रहणमिध्मन्धनयोः eat: कम्बनत्‌नपरस्योदंशाग्रदएपूवक' परिधान “dae eager. एतानि चेक कदिने प्रत्येकमेकेकस्मे'" देयानि एकस्मिन्नेव वा दिने प्रतिद्रव्यः वाक्यः कृत्वा बहुभ्यो दयात्‌ एकेकस्मं वा समुदितानि। aq दानवाक्रमे एतांस्ित्तान्‌ एतां तिलधेनु मेत।नीभ्मानि एतानीन्धनानि ca कम्बनमेतां तूनपट मेतत्तेलमिति fata विशेषः"

{ , ewe ककन „9

1 A रसितनियतदानागत : for the SA विनानम्‌रीं bracketed portion J A faa TATATAN for faa... 9 Vimana P. reads the b, p. वन्य as gaatfa safe मावः lO 1. (). विटपा for fafear wraatfafa 11 ^ fata: for the bracketed 3 A द्मशोमोपयोगो portion 4 for कम्बलाः 12 A og 0 A omits माच 1: [.(). weenae 0 A angela 14 <A गक्श्मिनं

=]

A omits @2TQr 12) A adda fam before fata:

५७२ दानसागरः

प्रतिग्रहीतृवाक्य' पूरववत्‌। एव" वदयम।एमासोप-' लक्षितेषु सुद्र दिदानेष्वपि बोद्धग्यम्‌ "aH उक्रनामेक्रमयि दयान्‌ | तथा (६५।२४ख-२५क) :- फाल्गुने व्रीहयो मुद्रा aa कृष्णजिनादिकम्‌ गोविन्द्प्रीरनाथीय दातव्य पुरुषर्षभ ॥२॥ प्रा दिशब्देन कुभ्ोतरमरगचर्मग्रहणम्‌ | फाल्युनमासिकाभीष्ट"-दिने श्रचि ताय ब्राह्मणायाचि- तानि प्रष्िकादिधान्यानि श्रयादि तुभ्यमन्तमुक्ता ददात्‌ | गोविन्दप्रीतये एतान्‌ ब्रीहीन्‌ द्दानि। [खस्िसावितीप।ठान्ते व्रीहय एते प्रजापरतिदेवता इति प्रतिग्रहीतृवाक्यम्‌] कामस्तुलयादि पूववत्‌ | व्रीहीणां [सुष्िप्रहण्च खकारः मुद्दिदानवाक्ये त्रीदिपदस्थाने मुद्रादीनामन्यतम- पदस्य निवेशो विशेषः एते प्रजापतिदेवता मुद्रा एतद्‌ वरदस्पतिदैवत वन्नमेतत्‌ प्रजापति- देवतः कृष्णाजिनमेतद्विष्णुदेवत' मगाजिनमिति "खस्तिसावितीपाठान्ते प्रतिग्रहीतृवाकयम्‌ | फामस्तुलयादि पूववत्‌ ]"" gaat सुष्टिप्रहणं व्रस्य दशाग्रहणपूवेकः परिधान" शेषरयोः पुच्छग्रहणं खीकरणम्‌ | तथा (६५।२५ख-२६क) :- चं ते ` चित्लाणि व्नाणि शयनान्यासनानि विष्णोः प्रीयर्थमेतानि देयानि ब्राह्मरेष्वथ': ॥३॥ ब्ाह्मणोष्विति बहुवचनं देयबहुत्वापेत्तम्‌ चैताभीष्टदिने afar ब्राह्मणायाचि्तानि ` विचितव्रह्नाणि अयादि तुभ्यमन्तमुक्कगा दयात्‌ विरण प्रीतम एतानि fafaa- वज्ञाा दद्‌ानि। -?'स्वस्िसावित्रीपाटान्ते वस्तारयेतानि ब्ृहृस्पतिरैवतानि ata

ee eee ee ee eee

Sn LS TY ere Sh

1 A cafe axtfar, I. O. wetziteq for the bracketed o@feasaateng portion 2 A अधक्रानामेकपपिरेयं ¢ Supplied by conjecture Away, 1. 0. axt, Vamana + A omits afa 1. वं तया for axl aw 1८) [, O. omits the bracketed 4 A प्प्रोरमयेव, Viamana ]). portion ग्प्रभेखनाध्स 11 Vimana 1. विचि 0 Viamana P, पुरुष ष: 1 Vamana DP, ataaie 4 G A omits © 13) so, (). कित

T LO, Bfearfeatareta uff 11{ A खशाादि for खि

नियतदिनदानाबतः ४५३

प्रतिग्रहीतृवाक्यम्‌ कामस्तुयादि पूर्ववत, [ दशाग्रहणपूतरकं परिधानश्च स्वीकारः शयना दिद्‌ानवाकये गषिचितवस्वपदस्थाने शयना नयोरन्यतरपदस्य निवेशो विशेषः एतानि प्रजापतिदेवतानि शयनानि स्वस्िसावित्रीपाठानन्तर' प्रतिग्रहीतृवाक्यम्‌'। कामस्तुखादि पूर्ववत्‌ ]* शयनासनयोः' समशः स्वीकारः

तथा (६५।२६ख-२७क) :-

[गन्धानि माल्यानि 'तथा]* वैशाखे सुरगीनि च।

देयानि द्विजमुष्येभ्यो मधुस्‌दनतुष्टये uv द्विजमुख्येभ्यो ण्विद्ातपःसम्पन्नेभ्यः ` "वेशाखाभीष्टदिने ब्राह्मणेभ्यो ऽचि तेभ्यश्न्दना- गुककृङ्म- `| कप॒रकस्तूरिका ]-काकलो यक्रानामन्यतममचितं ददात्‌ AUNTY: गोतेभ्योऽमुकामुक्वेदामुकामुक' -शाखाध्यायिभ्योऽमुकामुकेदेवशरमभ्या'* युष्मभ्यं मधसृद्न- तुष्टये एतान्‌ गन्धान्‌ ददानि। स्वस्तिस(वित्तीपाटान्ते गन्धा एते गन्धर्वदेवता इति प्रति- प्रहीतृवाक्यम्‌"* कामत्तुयादि पूर्वैवत स्पशं स्वीकारः। माल्यदने गन्धपद्स्थाने एतानि माल्यानीति निवेशो विशेषः। स्वस्ितावितोपाटान्ते एतानि माल्यानि विष्णुदेवता- नोति प्रतिग्रहीतृवाक्यम्‌': | कामस्तुलादि पूर्ववत्‌ स्पर्शश्च स्वीकारः तथा (६५।२७ख-ग) ['“उदकुम्भक्च aq) aad सचन्दनम्‌ तिविक्रमघ्य प्रीं दातव्यं साधुभिः सदा ॥५॥ सदेति [स aaa प्रति "स वतमर are देम मिन्यधैः | प्रत वं शाखाननतरोक्गत्वात्ति-

eee Fn ations antl

| I, (). cate 11 ^+ कपूर and 1. 0. कस्तूरिका 2 1. (). चिव for the bracketed portion $ 1,0, शयनाश्नयो. 12 A 4aram for वैदामकामक 4 J, (0). eat Ls oA HRN AAT, [.Q. otert- 0 <A omits the bracketed por- मक्शमरमधो | tion lt 1. () carer A nfaaelata G <A waatnaa) 1; [. (). eater 7 A omits तचा 16 A उद्ककुन्यष 8 Vamana ]. गन्धशालोनि वस्तृनि 17 ^ ५०५ Il, 0. धनुभ for the b, p. IS) Vamana 1). wagaizidqag Q <A faa for faat forthe b. p. 10 1, 0, aara@htte fea 19 [, 0. omits the bracketed

portion

५५७४ दानसागर

विकमनामक्रवाश्चानुक्घन्यैप्रपहणम्‌ श्रचिताय maga areas श्रयादि तुभ्यमन्तमुक्ताः दयात्‌ त्िकिक्रमप्रीयर्धमेनानुदकूम्भन्‌ः ददानि। खस्िसाविन्नोपाठन्ते [उदकुम्भा एते वश्णदेवता इति] ' प्रतिग्रहीतृवाक्यम्‌ः कामस्तुलयादि पूर्ववत्‌ स्पशंनश्च सखीकारः। इतरदानवाक्थे "उदकृम्भपदध्थाने पेनु-सचन्दनतालग्रन्तपदयोरन्यतरस्य निवेशो वरिशेषः। एषा शददेवता धेनुः एतद्विष्णु देवतं सचन्दनं तालब्रन्तमिति प्रतिगशृहीतृवाकयम्‌" कामस्तुयादि GAIL | पुच्चप्रहणं स्मश न्च यथाक्रमं PAT तथा (६५।३८) :- उप।नद्युगल छलं ° [नवकरम्बलक्रानि च] | MUE वामनग्रीत्ये दातव्यानि भूतु भक्तितः] ॥६॥ नवकरम्बलकरानि तुः नुतनकरम्बलाः " 'अपराढभोष्टदिमे ब्राह्मणायार्चिंताय उपानद्‌ युगल- afta Baile तुभ्यमन्तमुक्घा ददात्‌ वामन-[प्रीत्ये एतदुपानद युगलं ददानि खस्तिस। वित्तीपाठान्ते उपानद्‌ युगलमिदमुत्तानाङ्गि रोदेवतमिति प्रतिग्रहीतृवाक्यम्‌। काम- ue Gags श्ररोहणघ्च खोकरारः। दयत्रादिदानवाक्रये उपानद्‌ युगलपदस्थाने चत- नवक्रम्बलपद योरन्यतरस्य नितरेशो विशेषः। एतत प्रजापति]'५.दवतं gana gzeqfa- देवता Maaeraar इति anata कामस्तुय।दिकव पूववत्‌ द्गडग्रहणां *दशाग्रहणपूवेकाङ्गस्पशनम यथाकमं" खी कारः

तथा o— प्रतत त्तोरकुम्भाध्व gq: फलानि aaa date दातव्यानि Farad? wen 1 A °र्ककृम्ध्ान्‌ 10) 1. (). omits g 2 A fafamae for विपिक्रम 11 A आाषाटेभोरटटिम & A प्दककुम्प्रान्‌ ly A omits the bracketed por- + A awataa दूति for the brac- tion keted portion 19 ^ कम्बला 5 ILO. न्वाश्य : lt [. O, oateq G A खदककुन्म ° 1:) A qareyal gahiegernay 7 I, 0. eater 10 1, (). omits it

8 Vimana VP. लवखामखकारिकम्‌ 17 1.0, fafafea: for the b. p. 9 Vimana }. fayfaat for the

b. p.

नियतदिनदानावतः ५७५

्रावरणाभीष्टदिने अर्चिताय ब्राह्मणाया्चितं धृतम्‌ wale तुन्यमन्तमु्घौ दयात्‌ | खस्तिसावित्तीपाठान्ते पृतमिद' विष्णादेवतमिति प्रति- "रपर दानवाक्ये

ATA एतदघ्रतं ददानि प्रहोतृवाक्यम्‌” | कामस्तुलयादि पूर्ववत्‌ पृतपदस्थाने क्तीरकुम्भादिपदाना “मन्यतमस्य निवेशो बिशेषः। एते विष्णुदेवता कीर करम्भाः एषा विष्णदेवता पतधेनुः एतानि" वनस्पतिदेवतानि फलानि इति प्रतिग्रहीतृ वाक्यम्‌ कामस्तुलयादि पूववत्‌ [स्पर्शन पुच्छप्रहणं स्पशनश्च यथाक्रमं]* खीकारः।

स्पशनष्व सखोकारः।

घृतधेनुदानं मत्‌सपुराणोक्क विधिना

तथा (६५।३६) :-

मासि भाद्रपदे दयात्‌ पायसं मधुमपिपा"। हषी केशप्री णना" लवणं '"सगुडोदनम्‌ ist

भाद्रपदाभिमतदिने व्राद्मण।यार्चिताय प्रतमधगुक्र पायसमर्चितम्‌ safe तुभ्य-

मन्तमुक्ता दयात्‌

हषो केशप्रारनाधमेतनपिर्मधुनहितः परायमं ददानि।

स्तिसाविक्षा-

पाठान्ते '"पायसमिदं प्रजापतिदेवतमिति प्रतिग्रहीतृवाक्यम्‌' | कामस्तुलयादि qaaat

[equa स्वीकारः ।]'' व्यूहृनीयम्‌ |" स्वस्विसाविद्तापाटानन्तरं लवणमिदं सोमदंवतमिति प्रतिग्रहातृवाक्यम्‌'" |

'" [पूर्वत्‌ कऋमस्तुयादिक्म.|।

—o ककः = गिर ~ [ग

& A alt 101 अपर 13061 (0. carey 4 1, 0, दानानाम्‌ for पट्‌ानाम्‌ 1.4 A omits the bracketed por- 2 <A faana tion G A एता 1) A सगुरखीग्न्‌' 7 1. O. ग्वाश्यं 16 1.0, एतत्‌ पगुडोट्म०, A पुरे. 8 1. O. स्पंश्रनप्रश्छश्दगा for the eaufen bracketed portion 17 A fatayma for the b, p. 9 Vamana 12. cafrm 18 1, 0. «ate 10 A छगुगेट्‌नम्‌ 19 A wrTaqatfe पूर्वत्‌ for the ll I. (0). atevetafaaafes, A bracketed portion भादरषटान्यतमदिभे 20 ^ पूबवन्‌ before सूपश्चमख

A च्राव्गाभोरटूट्नं 1. (). न्वस्य

“"स्पशंनश्च स्वोक!रः |

'*सगुदौदनलवणदानवाक्ये ' "एतत्‌ गुरौदनसहितलवण- [मिति

J, O. पायम' प्रजा. ..मिवि, A प।यमो(य प्रजापतिट्‌व्त शति

५७६ दनकागरः

तथ। (६५।५०) :- 'तिलांस्तुरङ्ग' avi दधिताग्नायसादिक्रम्‌ ¦ iad qari [देयमाश्वयुजे नरः] wen gifzaea पित्तलक्ंखयोग्र हणम्‌ श्राशिविनाभिमतदिने ब्रह्मणायार्चिताय fama- चितान्‌ Bale तुभ्यमन्तमुक्घा दयात्‌ | पश्मनाभप्रीदर्थमेतां सिलान्‌ ददानि खस्ि- सावि्ीपाटान्ते तिला एते प्रजापतिदेवता इति प्रतिग्रही तृवाकयम्‌* कामस्तुतिदक्तिणा पूववत्‌ | “युष्ग्रहणश्च खीकारः। श्रपरदानवाक्ये तिलपदस्थाने तेप्रामन्यतमपदस्य ‘faa fate). एष यमदेवतस्तुरक्गः एष विष्णुदेवतो वृषभः एतद्विष्णदेवतं [दधि एतदम्रिदवतं]" ताम्र श्रयः पित्तलं कास्यं वैति खस्िसावित्तीपाठान्ते" यथायथं 'प्रतिग्रदीत्‌- वाक्यम्‌ कामस्तुलयःदि पूर्ववत्‌ | श्रश्वस्य ange ' ' वृषभस्य ¬ "पुच्चम्रहणं स्पशेन- 1 ञचेतरद्रग्याणां स्वीकारः तथा (६५।५१) - रजत कनके ' 'दीप मणिमुक्ताफलादिक्म्‌ | कात्तिके नरः yor

N15

दामोदरस्य Vay Taz

mamta प्रवालराजपषयोग्र हणम्‌ कात्तिकाभिमतदिने ब्राह्मणायाचि ताय रजत- गवि तम्‌ श्रयादि तुभ्यमन्तसुक्रा ददात्‌ | दामोदरप्रायर्थमेतद्रजतं'° ददानि। खस्ति- सावित्तीपाटान्ते ''रजतमिदमम्मिदेवतमिति प्रतिग्रहीतृवाकयम्‌ क्मस्तुलयादि पूवेवत्‌ |

ae TED पिं जकन

1 Vamana 1. नोल qe S 1. (), efeatfaalatata, A 2 Corrected from Vamana I, स्वस्तिषाणिवोपाटे तु 1. Q, ेयान्यश्रमनौो जवः and A Q J Q). न्वस्य autfyafea नर: for the brac- 10 A कणा शां keted portion ll [. 0). wa 3 1. 0. carey 12 A ywuey 4 A afemyg 12) A ceafae 0 A fata: for the bracketed 14 ^ होप, 1. 0. eta, Vamana portion 1. eatery 6 Aomits the bracketed por- 16 A gata, Vamana 1. agary tion 16 A ण्द्रत

7 A पित्त 17 1. 0. रजतमिति alee

नियतदिनदानावतंः ४७७

हर्शनश्च erat: शपरदानवाक्ये रजतपदस्थाने तेषामन्यतमपदस्य निवेशो विशेषः [एतदम्िदैवत' कनकमेते विष्णदेवत।' दीप एतद्विष्णुदेबत' मुक्काफलमेष विष्णुदेषतो UHV एत विष्ण देवतः प्रवालमिति प्रतिप्रहीतृवाक्यम्‌ कामस्तुलखादि पूवबत्‌ स्वेषां स्पशंनं खीकारः |

तथा (६५।४२) :-

खरोष्टाश्वतराप्नागाजशक्टाद्यमजाविकम्‌°

दातग्यं Hasta मासि मार्गशिरेण at: ॥११॥ ad गदभः श्रश्वतरो)<इति प्रसिद्ध. मागशीर्षेऽभिमतदिने व्राह्मणायाचि ताय खर मचितम्‌ श्रयादि तुभ्यमन्तभुकरा दयात्‌ seated एतं at ददानि खस्तिसाविली- पाठान्ते खर एप यमदेवत इति प्रतिग्रहीनृवाकयम्‌ कामस्तु्यादि पूवैवत्‌ | कणेग्रहणं स्वीकारः | ्रपरदानवाक्ये खरप्द्थाने तेषामन्यतमपदस्य निवेशो विशेषः ।]* oy निश तिदेवत gee: एष विष्णदेवलोऽश्वतरः एष ॒प्रजापतिदेवतो गज एष उत्ताना ्गिरोदैवतः शकरः एषप्रजापति- दैवतो रथः” एधो ऽस्निदैवतोऽजः एष वश्णदेवतोऽ विरिति प्रतिग्रहीतृवाकयम्‌ कामस्तुलयादि पूवैवत्‌ उष्ट्ारोहणम्‌ श्रश्वतरपुच्छ्रहणं गजारोहणं * शकटारोहणं रथप्येश।प्रहणम्‌ श्रजस्य कगा ग्रह णमवेः° पुच्छुग्रहणं स्वीकारः

तथा (६५।४३) प्रासादनगरादोनि Taam seq

' "नारायगास्य तुष्य्यर्थः पौपे देयानि | शङ्कितः ॥१२॥

प्रथमेनादिशब्देन श््रामखवव॑टयोप्रहणम्‌ द्वितीयेन शय्यायाः TATA aaa पौप्राभीष्दिने'" व्रह्मणायाचिनाय प्रासाद्मचितम्‌ Bale तुभ्यमन्तमुक्घी Tard |

नारायणतुष्व्यधमेतः'* sae ददानि म्बह्िसावितरीपाटान्ते प्रासाद्‌।ऽयं विष्णुदेवत

1 ^ वि्णुट्‌वत 7 1. 0. अिरिश्ति २९ A उक्राफख 8 A 0111116 it 3 The entire line corrected 9 I. 0. "ग्र इर्‌ from ननन ए. 1. 0. 9०५4 10) Vamana 1. wane A have 18९1 here 4 Corrected from Vamana 1. Vamana ’. a 7 0 and A omte 12 7.0. wraaazaiqgya, A are 6 {. 0. omits the bracketed one portion 1: A पौषाभोौदिभे G + षभः 14 A तथच again after this

\१

५५७८ दानसागर:

इति प्रतिग्रहीतवाक्यम्‌ कामस्तुलयादि पूववत्‌ प्रवेशश्च खीकारः। श्रपरदानवाक्ये प्राततादपद".स्थाने तेषामन्यतमपदस्य निवेशो विशेषः) [एतद्विष्णदेवत' नगरम्‌ | एष विष्णदेवनो ora: एष विष्णुदेवतः खवटः“ एतद्विष्णुदैवतं ग्रहम्‌ एतदरहस्पतिदेवतः प्रावरणम्‌ "एषा प्रजापतिदेवता शय्येति खस्िसाविल्लीपाठान्ते प्रतिग्रहीतृवाक्यम्‌ | काम स्तुलादि पूववत्‌ नगरग्रामखवेटानां" प्रदत्तिणक्रण' गृहस्य प्रवेशो वच्नस्य दशाग्रहण- gam परिधान" [शय्यायाः carat खीकरणम्‌ | ` महाभारते (अनु-६६।८ ) :-

ma मासि तिलान्‌ यस्तु ब्राह्मणेभ्यः प्रयच्छति |

सर्वस्व" ०-समाकीणं नरव पश्यति" ।१३॥

Magy मास्यभिमतदिने ब्राह्मणोभ्योऽचितांस्ििलान्‌ wate तुभ्यमन्तसुक्रा दयात्‌ महाभार तोक्क-माघमासिकतिलदानफलप्रा पिका मोऽदमेतां AAT ददानि 1 सखस्यादि- सखीकारान्त पूर्व्कतिलदानवत्‌ |

तथा ( श्रनु-६६।६२ ) :- कौमुदे URI तु योऽन्नदानं करोति fe सन्तरति दुगणि "श्रेय चानन्यमश्च ते ॥१४॥

कौमुदे कार्तिके कार्तिकामिमतशुक्कतिथौ श्रन्नमचितमर्चिताय ब्राह्मणाय श्रद्यादि तुभ्यमन्तसुङ्घा दद्यात्‌ | महाभारतोक्क-कौमुदविदहितान्नदानफलप्रापिकामोऽदहमेतदन्न' ददानि | खस्तिसाविल्लीपाठान्ते श्रन्नमिद' प्रजापतिदेवतमिति प्रतिग्रहीतृवाक्यम। कामस्तुलयादि पूववत्‌ 'स्पशश्च खीकारः |

पश्चपुरारो :-- Taq तथा दत्तवा कातिके मासि पाथिव। सवीन्‌ कामानवाप्नोति faa’ सुगतिभाग्‌ भवेत्‌ ॥१५॥

| कषा 3 0 1 ee

1 I, O. omits ve ¬ IL. O. पदल्िखण 2 A प्रासाष्टमन्यतरपट्स्य Q <A wallequa स्वौकारः for the 3 A omits the bracketed por- bracketed portion tion 10 I. 0. and A et [, 0. wate:, A शकटः 11 A गच्छति 6 ^ एतदिष्णुदेवतं 12 ^ माच 6 ^ Ue प्रजापतिदेवत. 193 ^ खोकथानरत्ष,

1. 0. न्क्व्वटाना, A omaztat 14 A eqwaq

नियतदिनदानावतेः ५७६

'पाथिवेति सम्बोधनम्‌ तथा दस्वेति पद्यपुराणोक्करसधेनुपरिप्रहः "कातिक्रमासि- काभिमतदिने धेनुदानविधिनाः रसधेनु दयात्‌ मतस्यपुराणपद्यपुराणयोविधानसाम्यात्‌ | दानवाक्ये तु कामनायाममुककामोऽह मिति विशेषः |

विष्णधर्मात्तरे (३।३१५।६ख) :-- तिलप्रदानान्माषे तु याम्य लोक गच्छति |

“माघमासिकाभी्टदिने श्राह्मणायार्चिताय तिलानर्चितान्‌ अदादि तुभ्यमन्तसु्षा दयात्‌ यमलोकानुपसप॑णप्राप्षिकोमोऽहमेतान तिलान्‌ ददानि, सिसाविल्लीपाठान्ते तिला एते प्रजापतिदेवता इति प्रतिग्रहतृवाक्यम्‌। कामस्तुल्यादि पूववत्‌ afencow साकारः |

तथा (३।३१५।१०क) :- faagy’ "फाल्गुने दत्वा प्रियो भवति भूतले ॥१६॥

| प्रियद्खः क्राउनीति |: +काल्गुनमासिकाभिमतदिने श्रवचिताय TMU Aa faygq अदादि तुम्यमन्तमुक्का दयात्‌ | विष्णधरमेत्तरोक्कफाल्युनविदितभ्रयहृदान- फलप्राप्िकमाऽ्दमेनां fare ददानि | सखष्ष्यादिखीकारान्त पूववत्‌

तथा (३।३१५।१०्ख) :- चेत चित्ताणि वच्रागि [सौभाग्यं aaa ay’

zeafa सम्बन्धः संत्रमासिकामिमतदिने श्रचितायव्राह्मणायाचितानि `. विचिल्न- वल्ञाणि [प्र्याद्‌ि तुभ्यभन्तमुक्तौ दयात्‌ | महासौमाग्य-' श्राप्तिकामोऽहमेतानि

'+विचिललवल्लाणि ददानि खस्तिसावित्ीपाटान्ते व्रश्नाणीमानि बहस्पतिदेवतानि इति प्रतिम्रहीनृवाक्यम्‌। कामस्तुलयादि पूर्ववत्‌ दशाग्रहणपू्वकपरिधान ' * स्वीकारः तथा (३।३१५।११क) :- TAT प्रदानेन वैशाखे BAA ॥१५॥

eigen Ee ee ---- न~ ~ 0

1 A utfaafa A फागुन मासिक्ाभिमत faa 2 I, 0. कातिके° 9 A सौभाम्यमहमश्रत for the 2 [. (). aqerafagar bracketed portion 4 A ate 10 I. O. सित 5 A ब्राश्मरायाचिताम लिखाम्‌ 11 ^ स्वस्यादिम्बोकारान्तः पूववत्‌ for G 1. 0. areqa bracketed portion <A कामानां for the bracketed 12 A ewoutfrara portion LS I. (). omits fatwa

14 1, (^). पूवक afcare

४.८० दानसागर,

sro पूया" इति प्रसिद्धाः गवेशाखमासिकाभीटदने श्राह्मशायार्चितायापृपानचितान्‌ श्रदयादि तुभ्यमन्तमुक्घा दद्यात्‌ खमगंप्राप्तिकामोऽहमेतानपूपान्‌ ददानि खस्ि- साविद्लीपाढठान्ते sya एते प्रजापतिदवता इति प्रतिग्रहीतृवाकषयम्‌ | कामस्तुलयादि पूर्ववत्‌ स्पशंनत्र खीकारः।

तथा (३।३१.५।११ख) :- छतदानात्तथा ज्येष्ठे सर्वैकामानुपाश्न ते

'उथेष्रमासिकाभीषटदिने [ व्राह्मणायाचिताय grafaag |’ श्रद्यादि तुभ्यमन्त- मङ्ख TAN | शद्मुकप्रापिकामोऽहमेतच्छत्र' ददानि। खस्तिसावितीपाठान्ते तमिद प्रजापतिदेवतमिति प्रतिग्रहीतृ्ाक्यम्‌ कामस्तुलयादि पूर्ववत्‌ दरडग्रहण्च BHT |

तथा (३।३१५।१५ग) :- दत्त्वा चोपानहौ “खग AUS प्र बमश्नुते WISI श्रषाहमासिकाभिमतदिने ब्राह्मणायार्चितायाचिते उपानहौ श्रयादि तुभ्य- मर्तमुक्घ थात्‌ [ विष्णुधरमोत्तरोक्काषाढविहितोपान-]' "हनफलप्रात्तिकामोऽहमेते उपानहौ ददानि खस्तिसाविल्लीपाठान्ते उपानहावेत उत्तानाङ्गिरोदेवत इति" प्रतिग्रहीतृवाक्यम्‌ | कामस्तुलयादि Gaara Bree? स्वीकारः तथा (३।३१५।१२क) :- रावणो षल्नदानस करातित' सुमहत्‌ फलम्‌ |

' "्राबशमासिकाभिमतदिने ' श्राह्माणायाचितायाचितं aa waits तुभ्यमन्तमुक्ता ana किष्णधमेत्तरोक्ृश्नावणविहितवस्वदानफलप्रापतिक्षामो ऽदमेतद्रत्व ददानि खस्ति- साविन्लीपाठान्ते वस्लमिद' बहस्पतिदेवतमिति प्रतिप्रहीतृवाक्षयम्‌ कामस्तुत्यादि पूवेवत्‌ | द्‌शाप्रहणपुवेकश्च "परिधान" खीकारः

1 <A gat 8 A adds here

29 A tara मासि wihefea, I. 0. Q A स्वग ्ाषाटे सवमद्रशुते Ware भासिकाभोर fet 10 I. 0. adds ददानि after

3 A ब्राह्मा तानपूपाम्‌ खपानद्ो

4 A देव्तानि for देवता इति 11 1. 0. fae atotefafeat for

5 A सवक्षामसुपादशुतरे, 1. O, a the bracketed portion कामानेपारशुनि 12२ 1.0, देवष for eva बति

6 I. 0. and A जेष्ठ for 319 19 A भारोडव्ख

1 A wtweraafe तं for the brac- 14 Aand I. 0. गणे for श्रावण keted portion 15 A apwerarararfe &

16 I. O.omits it

नियतदिनदानावतेः very

तथा (313 9919 Ra) : प्राए्ठपदे [ तथा मासि ]' प्रदानात्‌ फाणितस्य तु" ।१६॥ कौतित सुमहतफलमित्येतेन सम्बन्धः फाणितः [खर्डशालुकमिति प्रसिद्धम्‌ भद्रमासिक्राभिमतदिने ब्राह्मणायार्चितायाचित'ः फ।शितम्‌ श्द्यादि तुभ्यमन्तमुक्घा दद्यात्‌ विष्णुधर्मोत्तरोङ्कप्रोए्रपदविहितफाणितदानफलप्रात्तिकामोऽहमेतत्‌ फाणितं ददानि स्वस्तिसावित्तीपाठान्ते फाणितमिदः ऽसामदेवतमिति प्रतिग्रहीतृवाकयम्‌ कामस्तुल्यादि पूर्ववत्‌ स्पशनघ्र स्कारः तथा (३।३१५१३क) :- श्राश्चिने aaa हूपत्रानभिजाग्रते teen च्रात्रिनमासिकाभिमतदिनं व्राह्मरायाचितायाचित' gaq श्रयादि तुभ्यमन्तमुक्ता दयात्‌ 'उतकृष्टर्धप्रा्निकामोऽ्टमनदघनः ददानि | म्बस्तिसाविनीषाटान्ते घूतमिद विष्ण॒देवनमिति परतिग्रहोनृतराक्यम्‌ | कामस्तु जादि पूववत्‌ era स्वीकारः तथा (३।३०६।६४ख-६५क) :-- तक्रमाश्वग्रुजे मासि यस्तु दद्याद्िजातिषु | श्रारोग्य' गहद्‌प्रानि यत्र यत्ताभिजायते ॥२१॥

"ae चतुर्थभागजलप्र्तेपमयितः' दधि श्राशििनमासिक्राभिमनदिने ब्राह्मणोभ्योऽवितेभ्य-

210

स्तकमचितम्‌ nae तुभ्यमन्तमुक्तौ दयात विष्णुधरमततरोक्ताश्विनविहिततक्रदान- फलप्राप्तिकामो ऽहमेतत्तक्र' दद्ानि। स्वस्तिावित्रीपाटान्ते'" तकमिद' विष्णद्‌वनमिति प्रतिग्रहीतृवाक्यम्‌। कामस्तुलयादि पूव॑वत्‌। तकरपर्शनश्न स्वीकारः |

तथा (३।३१५।१३ख) :-

कातिके दीपदानेन मर्वत्लौज्ज्वल्यमाप्नुयात्‌

1 I. 0. ate for the bracketed 6 | (). भाशते मापिका... नि, A

portion अश्िनमासिकाभोरह्नि

2 ^ 8०4 ४. 1). | 7 A ब्राह्मणाचितः

3 A खष्ड्रालुकोति प्रसि and 8 A Baa: wa for उनृक्रष्ट 1. O, @waurge for the 9 A ame विभाम. bracketed portion 10 A omits

4 A “Teva for भाद 11 A adds तु here

5 A fay for aia

५८२ द्‌निंस्ागरः

तिंकमासाभिमतदिने afaaa ब्राह्मणायार्चित' दीप्र यथाशङ्गि पित्तलताश्रलोहकाप् ‘ofeaagiaracqadaafser ज्वालयित्वा श्रयादि तुभ्यमन्तुक्का दयात्‌ | *सवे- तोज्ज्वल्यप्रा पिकामोऽहमेत' दीपः ददानि प्रतिग्रहीता श्खस्तिसावितीपाढान्ते दीपोऽयं विष्णुदेवत इति वदेत्‌। कानस्तुलयादि पूर्वत्‌ स्पशंनश्च Sar श्रतानुक्कमपि पित्तलयष्ट्यादिक' फलबाहुल्याद्‌ यथाशङ्कि प्रहीतग्यम्‌

तथा (३।३१५७।१्क ):- | 9 ~$ 8 लवण मागरीषंतु दत्वा सौभाग्यमश्नुतेः माग शीषभिमतदिने श्रचिताय ब्राह्मणाया्चितः लवणम्‌ श्रयादि तुभ्यमन्तसुङ्घा दयात्‌ सौभाग्यप्रा्निकामोऽहमेतल्नवण' ददानि। श्खस्तिसावित्तीपाठान्ते लवणमिद' सामदंवतमिति प्रतिग्रहोतृषाक्यम्‌ *कामस्तुलयादि पूववत्‌ स्पशंनश्च खीकारः।

तथा (३।३१५।१४ख) :-

पौषे कनक्रदानेन परां पुष्टि तथेव ॥२२॥

“saga इलयनुवतंते। पौषमासिकामिमतदिने ब्राह्मणायाचितायाभिमतपरिमाण- मर्चितं कनकम्‌ श्रद्यादि [तभ्यमन्तसुक्ा दद्यात्‌ श्रतिशयितुष्टिकामोऽदमेतत्‌ कनक ददानि। स्वस्तिसाविल्लीपाठान्ते ' 'कनक्रमिदमभ्िदेवतमिति प्रतिग्रहीतृवाक्यम्‌ | काम- स्तुयादि] श्पूवंवत्‌ स्पशंनश् खीकारः |

afa महाराजाधिराज-निःशद्र-शङ्ुर-श्रीमद्रह्लालसेनदेवविर चिते दानसागरे '*मासोपलक्तितनियतदिनद्‌ानावर्तः |

1 1. 0). बलिक्षामस for afwar 9 A कामम्नुत्याटिक

A oQfent 10 A Witay

3 <A omits & 11 A Sawafueaafate

4 A सर्व्वतोक्वलशप्रा्िक्ामो 1२ A repeats the bracketed 0 A wraequr for स्वसि portion

(6 A ahtrerarcyqary 13 1. 0. wretraferariraaten- 7 LO. न्येत' शवं हानावसः ^ मासोपखचितभिषत- 8 A स्वस्लााटि for स्वस्ति शानाबत्त :

[अथ नानादेवतानियतमासिक' -तिथिदानावतेः] | (६३)

विष्णुधर्मात्तिरे ( 313.9913 va—3 94% ) :- प्रतिपरद्यथ पुष्पाणां द्वितीयायां धतघ्यच। तृतीयायान्तु aU चतुध्यौ' कनक्रघ्य तु पश्चम्यान्तु फलानां वे षष्ट्यां ज्ञान मानदाः ॥१। न्नानस्य न्नानोग्रतेलामलकरादेः" "सप्तम्याश्च MUTA ALATA गुडस्य कुन्माषस्य नवम्यान्तु दशम्यां रजतस्य uz कुन्माषो राजमाषः" एकादश्यां सुवणंस्य द्।दश्यां वसनस्य त्रयोदश्यां खगन्धानां सितायास्तदनन्तरम्‌ ॥३॥ शरगन्धाधन्दनादयः" भसित शकरा | दानश्च परमान्नष्य पञ्चदश्यां महाफनप्‌ ॥४॥ परमन्न पायम्‌" दान" महाफलमिति सवेतानुषरश्रो बोदव्यः। aa विशैषा- ध्रव शादिच्छया'' शुङ्ग कृष्णो वा'” प्ते दानम्‌ तदन यजमानः प्रतिपदि'* पुष्पागय- चितान्यचिताय'“ ब्राह्मणाय दयात्‌ श्रद्यामुकसगोनायामुक्रवेदामुक "-शालाध्यायिनेऽ- मुक्देवशर्मरे तुभ्यं विष्णुधर्मोत्तिरोक्क-[ प्रतिपद्िहित-पुष्प | ^-दानफलप्राप्िक्रामऽदमेतानि

oe ett जि, जोषि

1 A omits the bracketed por- 8 ^ शित tion <A पायपः, 7. O, पापम 2 I, UO. ग्माषक्षण 10 A omits it 3 <A मानट्‌ः 11 A विग्रेषभावाटह्ष्छया 4 A ज्ञौनोयवलानामशकादेः 12 4 0० A सप्तम्बाद्चापूपामां, 1, 0). सप्त 13) 1. O. wfevfe म्बा प्यपूपानाम्‌ 14 A एष्पाश्यशिताय G A ufwatn राजमाषप्रविडो Fif<- 15 A omits चैटामुक् fatty: 16 A ufactefafyage and I, 0, 7 A Bat: for द्यः ufsfea for the bracketed

portion

५८४ SAAT:

qenfa ददानि प्रतिग्रहीता aaa सा वितं पठित्वा पुष्पारयेतानि वनख ैवतानोलु्ु यथाशासं कामस्ठृति पठेत्‌ तत श्रय कतेतहानप्रतिपराथ' तुभ्यमहं दक्तिणामिद' aad ददानि। प्रतिग्रहीता खस्तोत्युक्ता पुष्पाणि स्पृरोत्‌। तथा द्वितीयायां पृतदानवाक्ये विष्णुधमौत्तरक्घद्वितीयाविदित-घृतदानफलप्राप्तिकामोऽहमेतदधृत, fafa तिकेशनोयम्‌ खल्िसावित्तीपाठानन्तर' gafre’ विष्णुदेवतमिति पतह नथ / कमष्यलाति (aq) दतीगाया qeagraared किष्युधमोततरक्टतीणाः निशित तध्तदानफलपापिकामाऽहमेतानि वत्ता्ाति तिवेधनीयम्‌ eferarfratnar- नन्तर' वल्ताखोमानि बह्पतिदेवतानीति प्रतिप्रहीत्रवाक्यम्‌ कमप्युल्यादि पर्ववत्‌ | | दश ग्रहरापूवंक ` परिधानं खीकारः। age या" कनकदानकाकये विष्णा धर्मात्तरोक्त-चठर्था- विहित-कनकदानफलप्राप्िकामो ऽहमेतत्‌ `'कनक्रमिति निवेशनीयम्‌ [खस्तिसावितीपाठः नन्तर' कनकमिदमभ्रिदवतमिति प्रतिग्रहीतृवाक्यम्‌ ]2। | कामस्तुयादि पूर्ववत्‌ | पञ्चम्यां फलदानवाक्ये विष्णुधर्मोत्तरोक्क-पश्चमी विदित-फलदान--फलप्राप्तिकामोऽहमेतानि फलानीति" निवेशनीयम्‌ खस्तिसावि्लीपाठानन्तर'" फलानीमानि वनस्पतिदेवतानीति प्रतिप्रहीतृवाक्यम्‌। कामस्तुलयादि पूर्ववत्‌ | षष्ठ्यां क्ञानीयद्रग्यद्‌ानवाक्ये विष्णधमत्त- रोक्-षण़रो विहित-' ज्ञानी यद्रव्यदानफलप्राप्िकामोऽहमेतत ` "ल्ञानीयद्रव्यमिति ` "निवेशनीयम्‌ सखत्िसाविलीपाठानन्तर' ' णल्ञानीयमिद' विष्णुदेवतमिति प्रतिग्रहीतृवाक्षयम्‌। कामस्तुलयादि पूवेवत्‌ सप्तम्यामपूपदानवाकंे विष्णधर्मोत्तरोक्-सप्तमौ विहितापूपदानफलप्राप्निकामोऽदमेतान- पूपानिति'* निवेशनीयम्‌ स्स्तिसावित्रोपाठानन्तरमपूषा एते प्रजापतिदैवता इति प्रति ्रहीतृवाक्यम्‌ कामस्तुलयादि पूनवत्‌ श्रष्टम्यां गुडदानवाक्ये विष्णधर्मोत्तरोक्ता्टमी विहित'“-गुडदानफलप्राप्िकामोऽहमेतं' गुडमिति निवेशनीयम्‌ घखस्िसाव्रितीपाठानन्तर गृडोऽयं सोमदेवत इति प्रतिग्रदीतूनाक्यम्‌ कामस्तुल्यादि पूववत्‌ ! नवम्यां राजमाषदानवाक्ये

1 A कानः दति 7 A नपाटानन्त

2 A काच्नमिट्‌ wfweaafafa 8 <A फलानौमा स्वस्तिसाविक्रौपाठान्तं प्रतिग्टष्ौता 9 I, 0. ara for ज्ञानौयद्रव्य yay for the bracketed por- 10 I. O. era for ल्ञामौयद्रव्य tion 11 I. 0. fats’

3 A omits the bracketed por- 12 I. 0. ara for arate tion 19 1.0, रतान्यपूपानोति

4 1. 0. कनकाटिफलशानाटिवाष्य 14 A षिग्युधमो wie weather

h A omits WeerTa 16 A cat

6 A way wantfe for एतानि wera fe

तिथिदानाबतः Lav

विष्णधर्मोत्िरोक्कनवमी विहित कृन्भाषदानफलग्राप्िशमोऽहमेत' कन्माषमिति Praia | खस्तिसावित्रीपादानन्तर' कुन्माषोऽय' प्रजापतिदषतं हति प्रतिग्रहीतृवाक्षयम्‌। कामस्तु यादि पूववत्‌ ‘gfengoe खीडारः। दशम्यां रजतदानबाक्ये विष्णुधर्मेत्तरोक् -दशमो विहित-रजतदानफलः-प्राप्ति कामो ऽहमेतद्जतमिति निवेशनोयम्‌ः। खस्तिसाबिज्ञी- पाठानन्तर* ऽरजतमिदममरिदेवतमिति प्रतिश्रहीतृवाक्यम्‌। कामस्तुयादि पूववत्‌ एकादश्यां सुवणदानवाक्रये विष्णुध मोतिरोक्ककादशी बिहितसुवण दानफलप्रा ्िकामोऽहमेतत्‌ मुवणोमिति निवेशनीयम्‌ खस्तिस्तावित्रीपाठानन्तर' सुवणेमिदमभनिदेबतमिति भ्रतिप्रहीत्‌- वाक्यम्‌ कामस्तुलादि पएवेवत्‌। द्वादश्यां वश्लदानवाक्ये विष्ण॒धर्मोतिरोक्घद्रादशी- विहित-वमनदानफलध्राप्िकमोदऽमेतद्रसनमिति निवेशनीयम्‌ खस्तिसाविल्लोपाठानन्तर वसनमिद' geeifacaafala प्रतिग्रद्यीतृवाक््यम्‌। कामस्तुल्यादि पूववत्‌। दशाग्रण- “पूवकं परिधान खीकारः। व्रयोदश्यां चन्दनादोनामन्यतमदुगन्धद्रन्यस्य द्‌।नवार््षये विष्णधर्मोत्तरोक्रवयोदशोर्विहतद्गन्धदानफलप्राप्निकामोऽ्दमेतान्‌ रगन्धानिति निवेश- नीयम्‌ खस्तिसा विबीपाठानन्तर' सुगन्धा इमे गन्धवेदेवता इति प्रतिग्रहीतृवाक्षयम्‌ कामत्तुदयादि qaqa. चतुदंश्यां शकंरादानवाक्ये विष्णु धर्मोत्तरे क्ृचतुदं शी विहित सितादानफनप्राप्निकामाऽहमेता मितामिति निवेशनीयम्‌ स्वहिनिमावित्री पठनन्तर faaa सोमदवतेति प्रतिग्रहौतृवाक्यम्‌। "कामस्तुव्य।दि पूर्ववत्‌ पश्चदश्यां पायसदानवाक्षये विष्णपर्मोत्तरोक्पश्लदशीविहितपरमान्नदानफल' °-प्रािकामोऽहमेतत्‌ ' 'परमान्नमिति नितरेशनी- aq) स्वस्तिस।वितीपादानन्तर' परमात्रमिदः प्रजापतिदेवतमिति प्रतिग्रहीतृवाक्यम्‌ | कामस्तुयादि पूववत्‌ |

कूर्मपुराणे (२।२६।२६-३०) :-

कृषणाष्रम्यां विशेषेण धार्मिक्राय द्विजातये | न्नात्वाभ्यच्यं यथान्यायं ' ग्पादप्रत्ताननादिनभिः ॥५॥

1 A erate 7 #1. 0, ofafye

2 A omits we 8 A न्थेतः

3 1. 0. fate 0 ^ कामन्तुधा

4 ^ ०पाठानन्त 10 A omits we

6 ^ रजतमिद्‌ं अर्द्रदगतमिति 1] ILO पर्माह्न

G A °पूवकपरिषान 12 1.0. weneearfefa:

'S¥

RG दानसागर:

प्रीयतां मे महादेवो दद्यादद्रव्यं खकीयकम्‌ | सर्वेपापविनिमुङ्घः प्राप्रोति परमां गतिम्‌ ॥६॥ खक्रीयमिति 'सद््याजितं रणादिना “परस्यापकृतमिलर्थः। कृष्णाष्टम्यां शङ्र- मुदिश्य पादप्रक्तलन-युखोपवेशन-गन्धपुष्पधूपवन्लादिभिः शिववत्तपःशालिनं तब्राह्मणम- ध्यच्यं तस्मे न्यायार्जितं दव्यम्‌ श्र्यादि तुभ्यमन्तमुक्घा दयात्‌ सर्वपापविनिमुक्ति-“ पूर्वक-'परमगतिप्राप्िक्रामोऽ्दमेतदमुकं ददानि) 'प्रोयतां मे महादेवः। ततः सखस्तिसाब्रितीपाठानन्तरम्‌ ‘agate श्रमुकदेवतमिति प्रतिग्रहीतृवाक्यम्‌। क्रामस्तुत्यादि पूत्रैवत्‌ प्रतिग्रह विध्युक्कश्च सखरीकारः। तथा ~ यस्तु कृष्णचतुदश्यां न्नात्वा देवं पिनाकिनम्‌ “श्राराधयेदिजमुखं तस्यास्ति gata: ॥५॥ श्राराधयेदिजमुखमिति'” ब्राह्मणं शिवरूपं ध्यायन्‌ ' 'पा्याध्ये-मुखोपतरेशन-गन्धमाल्यधूप- दीप “-वल्नादिभिः शिववत्‌ पूजयित्वा तस्मे '“स्वेष्दरव्यं ""द्द्यादियर्थः श्रष्मोदाने"ऽ तथा धरवरणात्‌ ज्ञातः शिवमुदिश्य पादयादिभिर्चिताय तब्राह्मरायाचितमभिमतद्रन्यम्‌"" 33 waite तुभ्यमन्तमुक्घा दयात्‌ | प्रपुनभेवप्रा्िकामो ऽहमेतदमुके ददानि। यिनाक्री Wad खस्िमावित्तीपौटानन्तरम्‌ ` ?श्रमुक्रमिदममुकदेवतमिति प्रतिग्रहीतृनाक्यम्‌ | कामस्तुव्यादि पू्वैव्रत्‌ ।*प्रतिग्रहविध्युक्कश्च खीकारः तथा :- द्रमावास्यामनुपाप्तां'" ब्राह्मणाय तपन्विने। गत्‌किज्रिहवदेवेशं दयादुहिश्य शङ्करम्‌ uct

A सूव्ठत्तााजितः 10 1. (^). ग्मुखेति [. 0). परश्यान्नतमिति 11 [ 0). पादा 3 1. (). ्रिवबते यः णाखिम 1 A गोपा 4 A सषपापविमुक्कि० 1; A दष्ट 6 A wate 14 1, (). varfearr: GO A प्रोयताभेदादै4 15 A adds q here 7 LO. vearafae’ 16 ^ atwatatfy तमेतट्थय 8 I, 0). afawefigaw, .\ प्रति 17 A omits असुकमिर्‌ 0} 18 A प्रिश्र्टविष्युक्ः

0 J. (0). omits the entire line 10 A ent?

तिथिदानावतेः ५८७

न्नात्वेति शेषः| प्रीयतामीश्वरः सोमो महादेवः सनातनः t सप्तजन्मकृतं पापं ततक्ञणादेव नश्यति ven

gig तपःशालिने श्र्चिताय त्रोह्मणायाभिमतं यतकिश्चिहूम्यमनितम watz तुभ्यमन्तमुक्रा दद्यात्‌ | सप्तजन्मक्रतपापक्चयकामोऽहमेनदमुक ददानि '[प्रीयता- मीश्ररः सोमो महादेवः सनातनः। सखस्तिस।वित्ीपाठानन्तरममुकमिदमसमुकदेवतमिति प्रतिग्रहीनृवराक्यम्‌ कमस्तुलयादि पूत्रवत | ] प्रतिग्रह विध्युक्कश्च सखीकारः।

स्कन्दपुराणे :- निलपावराणि यो दयाद्विप्रेभ्यः शुद्धमानसः AAA WAT कृष्णानां सुसमाहितः ॥१५॥ क्रष्णा।नामिति faafagamy | ahaa स्तपयित्वा दु Waa नरपुत्रवः, विनृतनाक्र aargifa fava मृखमेधते ॥११।,

Lpiaenafen व्रह्मगोन्यन्नीणि कृष्णातिलपूणान्यचितानि carta दगात्‌ शदामुकसगानेमपाऽमुकामुभ्वेदामुकामुकशाखाध्यायिभ्योऽमुकामुकदेवशर्मभ्यो युष्मभ्यं स्कन्दपूरागाक्रतिलपाकतदानफनपाप्निकामोऽ्टमेतानि तिलपात्राणि ददानि। स्वस्ति- सावित्र पाद नन्तर' तिलपात्राणौमानि 'विष्णुदवतानाति प्रतिग्रहीतृवाकयम्‌ कामस्तु व्यादि पूवेवत |

महाभारते : - द्रादश्था परीगंमास्याप्रः मानि मानि "तृनाज्ञनम। व्राद्मगोभ्यः प्रयच्दैदयम्तस्य "धर्मः निक्राधत ॥१२॥ सोमश्च वरधन तेन समुद्रश महोदधिः,

श्रश्रमेधचतुभागं wa सजति वामवः ॥१३॥

Ll A omits the bracketed por- ( 1 0. प्रतिददौ वश. tion 7 A पौगामास्वाम्बा 2 A यध्रामारास्यायमचिनेभ्यो 3 A चताकन 3. 1. (), बाश्चगोम्धः स्थौ Q A wales बोधत , [. (). wefan. + A omits अमुकमगोतव मधो धित

> A faqeaatin

LES STAAL:

ama इति बहुवचनं मासि मासीति धरवणात्‌ 'प्रयोगबहुत्वापेक्तम्‌ पौश- मास्यप-ग्संहारात्‌ ZITAT? शुङ्गा ग्राह्या यथेच्छक्रालं प्रतिमा सिकरशुङ्कद्रा शी पश्चदश्योर- विताय व्राह्मणायार्चितान्‌ यवान्‌ श्रयादि तुभ्यमन्तमुक्घगा दयात्‌ [महाभारतोक्क- धरताक्ततदानफलप्राप्निकामोऽदमेतं घृताक्तं ददानि खस्िसावित्लीपाठानन्तरः धृतात्तत- मिदं विष्णुदेवतमिति प्रतिग्रहीतृवाक्यम्‌। कामस्तुलयादि पूर्ववत्‌ ।|* मुष्टग्रहणशच

स्वीकारः |

इति महाराजाधिराजनिःशङ्कशङकर-्री मद्ल्नालसेनदेवविर चिते दानसागरेऽनियत-"मासिक्रतिथिदानावतः |

1 A बर्त्वापेशल 4 A omits the bracketed por- 2 1. O, ewerreary tion 9 A दारस्य 5 1. (0). उशिक

6 A 97१17. 0. cwrewe

अथ नानादेवत-माप्तनियत-तिथिदानावतेः | (६४)

MMA :- यो ददाति द्िजेभ्यस्तु' तृतीयायामुपानहो वेशाखशुङ्कपक्ते तु सच्रलकररक न्विते ॥१॥ द्विजेभ्य इति बहुवचन प्रयोगवहुत्वपेक्तम्‌ | तस्य मनमो [दाहो मध्यं | लोके दि जायते सर्वेव्याधिविनिमुक्कः fad qata विन्दति ॥२॥ कालादिह `यदा याति “यमलोकराद्‌ द्विजोत्तमः | यानघराश्रतरीयुक्क सर्वहेमविभूतरितम्‌” ॥३॥ दिग्यराङ्गनानिराकाण' '्नरवरन्रमयं शुनम्‌ | उपतिष्रति favex सर्वकामफलव्रदम्‌ ॥४॥

ग्रत यजमानो वेशाखशक्रनृनीयायां व्रादह्मणाया्िताय छतर कमगडलमहितमुपानद युग मनितम्‌ "दथात। *ॐ श्रदामुकनगोतायामुकवेदामुक'“.शासध्यायिनेऽमुकदेवशर्मगो नुभ्यमागनेयपराणोक्क-च्छत-' ' करकान्विनोपानद्‌ युगदानफन' भप्रापिकामोऽदमे तच्छुत्रकर न्वित - मुपरानदयुगं ददानि प्रतिग्रहीता वन्तीत्युक्ता सावित्री पटित्वा उपानद्‌युग'..मिदमुतता- ना्गिरोदेवतमिन्युक्का यथाशाखं कामस्तुति पेत्‌। नन श्रय कृनैतदानप्रतिग्रा्थं नुभ्यमह दर्षिणामिदं sad ददानि) प्रतिग्रहीता स्वस्तीत्युक्ता [साविर्न पटित्वा]

उपानद्‌ युगं ' ` परिदध्यात्‌

| A fesrerw 9 A omits 2 [, O. देषो weq for the bra- 10 A omits FaTay cketed portion 11 1, Oj eavetfaate 23 A समायाति 12 A omits we 4 ^ angrar 13 ^ omtarfay उपानद्युगश 5 A सबद्ेनमयं qu 14 A दपानदुयुगङ 0 ^ सवरव्रषिभूषितं 15 <A omits the bracketed por- T A °खपानषयुगदङ० tion 3 I, 0. ०01६७ it 16 A खपानदुब्रुमक

५६० QI:

विष्णुः : -- | dma मासि तृतीयायाभुपोवरिताऽक्ततेवाषुदेव-'[मभ्यच्य तानेव हृत्वा दक्वा च] पपेभ्यः पूतो भवनि यच तस्मिन्नहनि प्रयच्छति "तदक्ञय्यमवाप्रोति ॥५॥ वंशाखशुङ्कप्रतिपदि* कृतनिलयो घर्टिकरायिक्र्रहरत्योपरि हविष्यं मक्ता ऽऽचम्य शुचौ देश उपविश्य पादो प्रत्ञाल्या ऽऽचम्य NS सुख ITZ मुखो वा कृताञ्जलिः सूय्यैः सोमो यमः कालः पश्च महामूनानि व्रिषक्र-वंशाखशुङ्कतरृतीयाविहित-सोपवासवासुदेवार्चन-होमयवदानक्र्म मया कतव्यमित्युक्ता गरहीतोदक्पृखताम्रपाति STE मुखः सङ्कल्पयेत्‌ श्व उपोष्या- परदिने" विष्एुक्त-शुक्कतृतीयाविदहित वासुदेवाचन-होमयवद।न-कमाह करिष्ये तत। नियमन quar द्वितोयायामुपोष्य तृतीयायां" प्रातः ज्ञात्वा य्॒र्भगवन्तं वादेव पूजयित्वा yaar वाुदेवाय Asan! हुत्वा शुरो ब्राह्मणद्रारा होमं कारयित्वा ब्राह्मणाया्यित।या- चितान्‌ यवान्‌ अयादि तुभ्यमन्तसुक्ता दयात्‌ विष्णुङ्नाक्ततदानफलप्राप्नि- कामाऽहमेतानन्ततान्‌ ददानि। खस्तियावित्रीपाठन्तेऽनक्तता एते प्रजापतिदैवता इति प्रति- ग्रहीतृत्राक्यम्‌। कामस्तुव्यादि पूर्ववत्‌ “Alissa स्वीकारः वस्तुन्तरदान ag 'तत्तद्रस्तनाम तत्तदृवतोत्‌का त्नं 'ऽखाकारश्चोन्नेयः श्रर्षयनृतीया चेषा) विष्णुधर्मोत्तरे (३।३१५।३१ख-३२क) :-- ` “वैशाखे Dat तु तृतीयायां द्विजोत्तमाः" | "यहदाति ` ` नरभ्रष्रास्तत्तद प्षयमुच्यते Well श्रतएवाक्ञयतृ तीयेय प्रसिद्धा

विशेषंण तथा “"दानमन्ञतानां महाफनम्‌ ॥५॥ (३।३१५।३२ख)

“ब्राह्मणायाचितायापितानक्षतान्‌ अयादि GIA aga दयात्‌ | विष्णुधर्मोत्तरोक्त

Ree a ee

1 A wweqagate for the b. p. 11 [. (). ateawi A awe तस्मिद्रहनि, 1. 0). satar- l2 A aftayd

farefa | 1) I. O. omits तु + A ageamarsifa, 1. 0). तदकुय- 14 LU. तहहन्तुनाम, A agqata माप्रोति Is A स्वौकारखोन्नयः, 1 (). स्वभेकार- 4 1.0, onfeqfe, A व््ाखशुक्त- स्तूम्मेयः वृतौयापूवतरदिि 16 A wre 5 A विन्युषमो am: 17 A दिजोत्तम G6 Aand 1. O. cata 18 1, O, waerfa 7 Aw, I, O. wa 1) 1. 0. wonweaweeqoy a, | 8 A star परेष्मि नरग्रहटास्ट्श AY aA 0 A gataratae 20 A ere

10 A adds fam here 21 ~+ atwerarte तासतान्‌

मासनियततिथिदानाषतंः ५६१

शुङ्कतृतीयाविदिताक्ततदानफलप्राप्निकामो ऽदमेतानक्ततान्‌ ददानि। स्वस्त्या दसखोकारान्त पूववत्‌ | वस्तन्तरदाने तु ` तत्तहुम्यनाम तत्त्व तोत्कीत्तेनं “खं कारधोन्नेयः ¦ तथा (३।३१७५]३४) :-- मासि भाद्रपदे शुङ्कनवम्यां द्विजपुङ्गवाः, "गोध मभक्तान्‌ सगडान्‌ दत्वा पुण्यमवाप्नुयात्‌ ॥८॥ ्रचिताय ब्राद्मणायार्चितं agg गाधमभक्तम्‌ण श्द्यादि तुम्यमन्तसुक्का दद्यात्‌ | पुरायप्राप्तिकरामोऽहमेतत्‌" सगुडं गोधनभङ्क ददानि प्रतिग्रहोता सखस्तिमाविघ्ोप्राखान्ते गोधरमभक्गमिद्‌ प्रजापतिदेवतमिति वदैत्‌ कामस्तुलय।दि पूर्ववत्‌ “ead a स्वाकार: "यमः :- कात्तिकस्य dfaa तु '"माघस्य नवमी तिथौ | श्रहरात्रोपितः aan धर्मराजाय भोजयेत्‌ | विधिवद्‌ ब्राह्मणान्‌ waa aad महीयते uci शकरं्यमिधानाद्‌ यथेष्ट [त्राद्मणानां बहुलमतत]' ° विवज्ञितम कात्तिककृष्याननम्यां माघकृष्णनवेर्म्या वा दानम्‌ ‘aa दानदिनपूर्वतरदिने ' पूर्वैवदधविष्यभोजन।दि कला मूद्ादिदेवताभ्य उपवासपूर्वकयमोक्र-काततिक्रकृष्णनवमी विहित ब्राह्मणभोजनकन्मं मया कतेव्यमिति faq श्र उपोष्योपरदिने धर्मराजोहेशेन ब्राह्मणान्‌ भोजगिष्यामीति AL TUAW नवम्या पर्मराजादशेन यथाशक्त्युपस्थापितव्राद्मणेभ्योऽचितेध्या' "ऽधि. तानि भाजनानि दयात्‌ '*ग्रद्यामुक्सगातेभ्याऽमुक्तरेदामुकशास्वाध्यायिभ्योऽ' मुकदेव- श्मेभ्याऽचितेभ्था'" युष्मभ्यं सोतकरन्वगंपरापिकामाऽ्दमेनान्युपकरणसहिनानि भोजनानि

1 1, 0). परनन्तरोक्रटानवन्‌ ll A स्वगलोक 2 A तद्रम्तुनान तसद्र्‌वताकौतनः 1८: aTwatataanga {07 the 3 [. 0). म्वोक्ाराख्ोन्वयाः, ^ स्त्री bracketed portion

HITE 14 1. (). तत्र erageaatien, A 4 J, (). गौध्रूमभस्षान्‌ wars शिनिपूववतरट्नि 5 A बाऋकाय 14 A शविष्यभाननाटि 6 A adda अकितः here 16 A omits wy तम) 7 A ct 16 A ्दयामुकामुकषगीवे मधोऽमुकामुक- \ A स्पश्नमध विषा | 9 I. (). omits this 17 A गमुकामुकटेवश्रमभ्य)

10 I, (0). ararfe 18 A omits af? tw

LER SITET AT:

azifa | धर्मराजः प्रीयताम्‌ = sfaaerare: खस्तिस।वित्लीपाठन्ते मोजनानीमानि ्जापतिदेवतानीवयुक्घा यथाशाखं कामस्तुतिं पठेयुः [सम्प्रदानबहुत्वश् बहुव चनोहेन | afar पर्ववत्‌ eam: खीकारः। एवं माघ-'कृष्णनवरम्थामपि दयात्‌ | aa नितेदनव।क्ये कर्तिकपदस्थ्ाने माघपद्निवेशो विशेषः | विष्णुः :--

deat समतीतायां कृष्गपक्तद्रादश्यां सोपवासस्तिलैः [नातः तिलोदकं] cear’ तिल - वौ षुदेवमभ्थच्यं "तानेव हुत्वा दत्ता भुक्ता सर्वपापेभ्यः gat भवति ।१०॥

पौष्रपोशमासीमतिक्रम्य या कृष्णद्रादशी तस्याः पर्वैतरदिने पूर्वैवद्धविष्यभोजनादि कृत्वा सूर्थ्यादिदेवताभ्यो "विष्णुक्सोपवाय -' "कृष्णद्राद शौ विहि ततिलक्ञानतिलतपंण-तिलद्रव्यक्वासु- देवार्चन '' -तिलदहोम' “[तिलदानतिलभो जनकम॑ मया कतम्यमिति निवेद्य श्च उपोष्यापरदिने तिल्ञ।न-तिलतपण-तिलद्रव्यक्वेासुदेवाचंन-तलहोम-तिलदान]' *-तिलभो जनान्यहं करिष्ये इति aged कुयात्‌ ततो नियमेन qa! 1*एकरादशीदिनि उपोष्य द्र।दश्यां प्रातस्तिलेः Areal पित्‌ - सिलेस्त्प॑यित्वा तिलेवौषुदेवमच यित्वा वासुदेवाय स्वाहेति तिलानम्रौ gear (grat ब्राद्मणद्रारा कारयित्वा]'> श्रिताय व्रद्मणायाचितान्‌ तिलान्‌ waite तुम्यमन्तमुक्ता ददात्‌ 1१ | सर्वेपापपूतत्वप्राप्निकामोऽदमेतां स्तिलान्‌ ददानि प्रतिग्रहीता खस्तिसावित्रीपाठान्ते तिला एते प्रजापतिदेवता इति वदेत ।] ऋमस्तुवयादि qaqa ` मुष्िग्रहणश्च स्वीकारः ततो भोजनं fad: कुम्यौत्‌

माघा.धक्रारद्रादश्यां तिलेहत्वा हुताशनम्‌ तिलान्‌ दच्वा विप्रेभ्यः सवपापः प्रमुच्यते ॥११॥

1 A भोजमानौ 10 ^ omits क्वा 2 I. (). संप्ररानबदडवचनोकेन for 11 A गवसुदेवपूजा

the bracketed portion 12 A faaeia twice 3 A स्पशमण 13 A omits the bracketed por- 4 A omits war tion 0 A qtafaaie for the bracke- 14 A रकाट्गौरिनम्‌

ted portion 16 A atwesrTer for the briucke- 0 I, 0). इत्वा ted portion T A तानव 16 7. O. omits the bracketed 8 A omits सुक्षा portion 0 A श््युदिष्यु % 17 A स्वस्तिद

मासनियततिधिदानावतंः ५६३

$,

माघकृष्णद्रादश्यां 'कृतनिव्यो ¬५थाविध्यभ्रिमुपसमाधाय “3s प्रजापतये खाहेति

तिलान्‌ हुत्वा शुरो ब्राह्मणद्रारा होमं कारयित्वा[ऽचितेभ्यो यथेष्टमं्यव्राद्मणेभय ].-सिलान-

छः

चितान्‌ श्रयादि तुभ्यमन्तमुङ्खा दयत्‌ ° [सर्वपापप्रमोचङत्व]-प्रा्िकामोऽहमेतान्‌

तिलान्‌ ददानि खस्यादि-[म्बीकारान्तमगःन्तरोक्क]*-तिलदानवत्‌

'[ कूर्मपुराणे (२।२६।२५) :- माघमासे" (afaa तु]* द्वादश्यां समुपोषितः | शुङ्काम्बरधरः कृष्णं स्तिलंहु त्वा हुताशनम्‌ ॥१२॥ [प्रदद्याद्‌ व्राह्मणोभ्यस्तु ‘fata समाद्ितः ।]*' जन्मप्रभृति .यत्‌ पाप aa’ तरतिवे द्विजः ।१३॥

माघकृष्णदादश्याः पूव तरदिने ' श्पूवेवद्ध{विध्यभोजनारि'" Hear सूय्यादिदेवताभ्यः कूरम-

eli

पुराणोक्तमापवाय-तिनदानक्म मया कतव्यमिति निवेद्य ॐ1' श्व sate द्रादश्यां faagta- gasfaazianaia करिष्य इति सङ्कल्प्य नियमेन मुप्ता ' "पर दिने Kafe ' °उपोष्यापरदिने तथाविध्यत्निमुपसमाधाय प्रजापतये सखाहेति तिलान्‌ gear gat व्राह्मगद्रारा होमं

कारयित्वा यथष्रमंद्यत्राद्मणोभ्योऽवितेभ्यस्तिलानयितान्‌ श्रयादि तुम्यमन्तमुक्रा दद्यात्‌ |

जन्मप्रभृतिकृतपापतर शकु माड्दूमेतान्‌ fang ददानि। स्वध्यादिन्वीक्ारान्तं पूव तिनदानवत्‌' " || 1 A Fal |] [. (), omits this line in’ the 2 <A wfrqugatary second and more correct

I. O. omits 3

reading of the previously

4 .\ {ञि लाय argmat for the indicated bracketed portion bracketed portion but reads it in the first and 0 A यमः। स्व्व॑पापप्रगमनं for the less correct reading of the bracketed portion same, G A marta area forthe 12 A omits gray bracketed portion 1. 1. (). outnarfey 7 I. 0, reads the bracketed 11 I, 0. omits 38 in both the portion twice readings 8 <A are मासि 12) A अपरद 9 K.P. 4 fawy for the b. p. 16 A aaa पर ह्नि 10 A तिङानेव 17 ^ पूर्वतन्‌

५9५

LEY दानसागर;

श्रारनेयपुरागे :- जलेन प्रवच्यामि सवं किल्विषनाशिनीम्‌' "दत्ता या प्रीतये राजन्‌ जलशायिजमत्‌पतेः ॥१४॥ जलकुम्भं सभङ्गार सुवणंरूप्यसंयुतम्‌ गभस्थानानि “रन्नानि दत्वा सप्त मुह्यतः? ॥१५॥ सप्तरन्नानीति प्ररिभाषोक्क-[नवरनमभ्ये बहुमूल्यसप्तरनग्रह णम्‌ | सप्तधान्ययुतं तद्द्‌ गुडप्रेनुयथा पुरा सितवच्रयुगच्छन्न' 'दूवापल्ञवशोभितम्‌ ॥१६॥ सप्तथान्यानि परिभाषोक्कानि ।]* गुडधनुयथा पुरेति श्राग्नेयपुराणोक्त-गडधेन्वलङ्कारोष- करग्रहणम्‌" | | गन्धपातयेतं (faa सित] -यज्नोपवो तनम्‌ | qzga ' ' सहोपानतकं fase: परिवारितम्‌ ॥१७॥ गन्धपातैगन्धयुतैः'° पालैधतुर्भिः | चत्वारि तिलपात्राणि '*खदिच्वोडुम्बराणि च! '“दधिप्रातेण aga ` “घृतक्तीरवता मुखे ॥१८।। श्रोडम्बराणि ताम्रमयानि। द्वादश्यां शुङ्कपत्ते तु AVA त्रपोत्तम उपोषितः समभ्यच्यं केशवं जलशायिनम्‌ ॥१६॥ गन्धपुष्पोपहारेश्च यथाविभवविस्तरात्‌ | सङ्कल्प्य जलपेनुश्च पूजयेद्त्‌सकं तथा!“ ॥२०॥

A Rt Ep I AAD QO Piety

A ne i a

1 A गनाचिनौ, 1. 0). ऽनाच्रनम्‌ ) 1. 0. eqew aggre, A

2 1.0. and A qwart ०रडधं ALA ETTIVRTE

7. 0. जलशण्ायौोजगत्‌पतिः, A 1 A feafaa for the bracketed जखसापौज गत्‌पतिः portion

4 A uratfe 11 1. O. सोपानतः, A सष उपानत्व

6 I, (0. सप्तमुखतः, A सप्तभुष्यातः 1२ [. 0. गन्धयुक्ठ गन्ध for wage:

( A सप्तपातव्राशीति 13 1, 0. स्वदित्योखम्बराि

7 TO. gate 14 A टोषपाव

8 # 01018 {116 bracketed por- 1) A warrant tion 16 1. 0, omits it

मासनियततियिदानावतंः

५६५

वत्सकं 'जलकुम्भचतु्थभागनि्मितं गुडघेनौ तथा दशनात्‌

सिंतवन्नधरः शान्तो वीरो विगतमत्सरः,

दयादनेन मन्बेण प्रीतये जलशायिनः ॥२१॥

जलशायी जगयोनिः प्रीयतां मम केशवः

"पयोमेधी “पयोवासो पयसा शयनं हरेः ॥२२॥

पयोधरासिमे देवि इह लोके परत + [इति मत्वा] जगन्नाथं विप्राय प्रतिपादयेत्‌

" [श्रपक्रान्नेन तिष्ठेत] श्रहोरात्रमतः परम्‌ ॥२३॥

नेन विधिना दत्वा aaa "यतव्रतः

सवान्‌ कामानवाप्रोतिये दिव्याये मानुषाः ॥२४॥

कदा शरोरे “(a व्याधिमाप्रोति] श्वुरुषो नृप

ara ' 'जलमर्या धनं ' ° विष्णुलोक्श्न गच्छति ॥२५॥

AINE शुङ्कद्रादश्याः पूर्व॑तरदिने पूर्वैबद्धविध्यभोजनादि कृत्वा सुय्यादिदेवताभ्य श्राषाढ-

शुङकद्राद्‌ शौ विहित-' 'जलशायिपूजापूवेक-जलधेनु दानकर्म |

मया कतेव्यमिति निवेद्य

सङ्कल्पयेत्‌ ' "ॐ श्र उपोष्यापरदिने ` °जलशायिपूजापृूच॑कजलधेनु-' "[दानकमोहं करिष्ये]

ततो नियमेन gra '"परदिन उपोष्य द्वादश्यां यथाशक्ति गन्धमाल्यापहारेः'* केशवाय

जलशायिने नम इति मन्तेण tua” जलशायिनं सम्पूज्य गोमयोपलिप्तभूभाने कुशानास्तीय्य

ततोपरि कृष्णजिनमास्तीय्यं तथेव खल्पकृष्णाजिनं sary चतुरहलाजिने जलशायिने"

1, (). and A omit it I. 0). जल | ware

Ai पयोधी, [ (0. पयोमया

1. 0. पयोग

A omits the bracketed por- tion

A santaafafaw a for bracketed portion

A थतः am:

[. 0. नोपाधामाप्रोति and A araratargifa for the bracke- ted portion

r. 0. yawina

the

10 11 1 1;} 14 1: 16

^ war

I. 0. and A जलमय A fauna

[ 0. and A wentat- A omits कम

I. 0. omits

A ABNTHTo

A atany करिष्यामि for the bracketed ;.ortion

1. 0. atfea, A watten A पृष्योपद्ा रः

A awa

L. O. omite it

५६६ दानसागरः

1 ¢ ~ म्ववयवा धेनुदानावतेस्थागनेयपुराणोक्क-गुडधेन्ववयवा- जलधनुमचिताः-मचिताय

जलकुम्भमयी "Aa = यथोक्तोपकरणयुतां लङ्कारोपकरणयुतां पेनुचतुथंभागजलनिर्मितेवंशूपवत्‌स^सहितां बराह्मणाय जलशायी जगयोनिरियादि साद श्टोकं परित्वा श्रयादि तुभ्यमन्तमुङ्घा दयात्‌ | श्रागनेयपुराणोक्ताष्राढ--शुङ्गद्राद शी विदितजलधेनुदान"--फलप्रा्िकामो ऽहूमेतां" लघष्वेण-- काजिनस्थापितकुम्भसप्थेनुचतुर्थीशजलमय--सभ्गार--सुवणेरीप्य--सप्त--[रन-सप्त]°.- धान्ययुत- शुक्िकणज्ञुपाद-शुचिमुक्वाफलेक्तणसितसूबसिराल' °-सि तकम्बल-ताग्नपात ' '--पृष्र--सितचामर- रोमकविदरमीप्रयुगल' “-नवनीतस्तनक्तौमपुच्छकास्योपदोदेन््रनीलतारक- नानाफलसमायुक्र-'*गन्ध- AIS tay सितवश्रयुगच्छन्न'“--1 "दृव पल्लव शोभित-गन्धपातसहित-सितयज्ञोपवी ति-' "AUG - लोपानत्‌क---विष्रर---तिलपृणंताग्नपा लचतु्टययुत---घतक्लोरदधिपूर्णपालयुत--' "मुखवत्‌ससहितां कृष्णा जिनश्थजलकुम्भमयी' भङ्गारसुत्रणरोप्य-सप्त-" “रल-सप्तधान्ययुतां शुक्किकणामिन्ञुपादां मुक्काफले्तणां मितपूत्रसिरालां मितकम्बलगनकम्बलां'" ताम्रपात्तपृष्रं" सितचामररोमिकां विद्रमौप्रयुगां*' नवनीतस्तनौ' स्तौमपुच्छां कांस्योपदोहामिन्द्रनोलतारकां नानाफलसमायुक्तां गन्धक्ररडप्राणां सितवच्रयुगच्छुन्रां °दूवापज्लवशोभितां > गन्धपात्तचतुष्टययुतां सितयज्ञो- qaifadt -सच्छत्रोपानत्‌कां ^“ विष्टरतिलपूणंताप्रपात्तचतुटयथुतां धिषुतक्तीरपूणंपात-

` सयुक्कमुखौ' जलधेनु gaits खस्तिसावित्रीपाठान्ते जलपेनुरियं विष्णुढवतेति

1 A wager मधं 14 A o€@ 2 A wa यथोक्तोपकरणमुटर, 1, ^). 15 A gate रतत्यक्रोपकरणयुतां 10 A इनोपानह्‌° 2 ^ waetatanty पुरारोक्रर 1 A सुखवत्वासदह्ितः 4 A ऽजिमितव्रतस° 18 A qe 6 A omits अविताम्‌ 19 I, 0. सितकम्बलगलकम्बल (6 ^ न्टामा 20 1. (0). तानकपात्रपृष्ा, A तानपाव्र- 7 ^ न्मेत पृश 8 <A रष for the bracketed por- 21 ^ fae मोष्ठयुतां tion 2 ^ ख्या. 9 I, 0. fa for शुचि 23 <A omits it 10 A सितराख for facta 24 A च्छव्रोपानमत्‌क 11 A omits पात्र co 1. (0. विष्ठरतिखपूर्णा ०, A reads 2 I. O. °विद्रूमोहथुग faefaesyqare and omits ताम 13 A गन्धकनघ्राख, 1. (0). गन्धकरण्डक- 26 I. 0. .समायुक्तमुखीं

भष

मासनियततियिदानावतः LEW

प्रतिग्रहीता वदेत्‌ atacdfaafaar a पवेवत्‌ पुच्छग्रहणं खीकारः। [ततो दान दिने श्पक्रान्नाशौ" भवेत्‌ |` विष्णुधमं° :- श्रावणे UHI तु द्वादश्यां प्रीयते नृप गोप्रदानेन देवेशो* यत्‌ qa’ कथितं तव ॥२६॥ यत्‌ ga कथितमिति विष्णुधमाक्कालङ्कतगवोदनप्रहणम्‌ | बराह्मणायाचिताश्रालङत- गवोदानावर्तस्थः विष्णुधर्मोक्क-गोविन्दन्नपनपूवंकगोदानविधिना गामचितां दद्यात्‌ ,. तथा :- पौपशुक्रे तु तदच द्वादश्यां षूनधनुकाम्‌ घृताचिः-प्रीणनाथाय, प्रदद्यात्‌ फलदा यिनीप्‌ ॥२.५॥ तद्रच्येति विष्णुध्मोक्र-घूलधनुपरिप्रहः। व्राह्मणायार्चिताय येनुद्‌ानावतन्धविष्णु- धमोक्कः-घृत°-धनुदानविधिना'” घरृतघेनुमर्चितां दद्यात्‌ | तथा :— तथेव माघद्रादश्यां प्रदत्ता तिलगौत्रप। केशवं प्रीणयलयाश्ु सर्वकामांश्च!" यच्नरति ॥२८॥ त्रापि तथैवेति विष्णुधरमोक्कितिलयेनुग्रहणम्‌। ब्राह्मणायार्चिताय पेनुदानावतेस्थ- विष्णुधरमोक्तिलघेनुदानविधिना तिलधेनु मचितां दधात्‌ ।|'* दानवाक्यं श्रमुक्कामाऽटमिति विशेषः तथा ‡- ज्यष्टे मासि faa ve दश्यां जलपेनुकाम्‌'' ' "द्‌ त्वा यथावद्िधिना प्रौणयलयम्ब शायनम्‌! > ॥२६॥

1 <A अपल्नात्रासो 9 1. (2. omits wa 2 [. 0. omits bracketed por- 10 T. 0. विधया, A विषाय tion 11 1. 0 weetat 23 ^ adds तु after this 12 A omits the bracketed por- 4 A देवेगो tion > A omits खय 123 [{1. 0. लणशथ शुषः 6 ^ छताङिप्रोणनायोनः 14 1. 0). ew 7 A 01711६8 ख्य 123 A ontfaay

8 A विष्णुधमोसरोक्त

Yio दगेस्तायर्‌ः

वकित क्नुधमाक्ञ^वलयय विधि nea = त्रह्मरायार्निताय वन. array -frarale जलधेमर्धितां दयात्‌ | विष्णुधमात्तिरे (२।२१९।२६-२१) - द्रादश्यां चेतशुङ्कश्य चितलवश्तप्रदो नरः aay फलमाप्नोति नाकलोक्श्च गच्छति ॥३०॥ वेशाखमासद्रादश्यां “र्कमदानात्तथव छतोपानहयोदानाज्ज्येष्ठे मासि द्विजोत्तमाः ३२॥ तथेव चेति प्रथममासोक्क-फलानुषद्गःः “[आस्तीणे' शयनं दत्वा प्रीणयेद्‌ भोगिशायिनम्‌ | श्राषाढशुङ्कद्रा दश्यां श्वेतद्रोपे महीयते ॥३२॥ '[श्रासीणं' शयनं दत्त्वा श्वेतद्वीपे महीयते] [इति सम्बन्धः| श्रावणे वल्रदानेन विष्णुलोके aetaa | गोदः प्रयाति गोलोक मासि" भाद्रपदे द्विजाः ॥३३॥ प्रीणयेदश्चशिरसमश्द'“ दत्त्वा तथाभ्रिने। विष्णुलोकमवाप्रोति कुलमुद्धरति स्क्रम्‌ ॥३४॥ सरोमवस्तदानेन कात्तिके दिवमाप्नुयात्‌ | प्रदानं लवणानान्तु मागशीर्षे महाफलम्‌" ' ३५॥ [सरोमवस्तमियनेन तूलपरोकरानां ग्रहणम्‌! ° | 14 तथ। (३।३१६।३२) :- ' '[धान्यानाश्च तथा) पोषे "दारूणां चाप्यनन्तरे | फाल्गुने सर्वगन्धानां नाल काय्य विचारणा ॥३६॥

1 A विष्णुचमोत्तरोक्र 9 IT, 0). माषे

2 A wag fae 10 A ww for रथ

3 A omits 11 ^ जुष्यते

4 ^ पूपदानासथेव 12 1.0. तूलपटौकाम्यानाख

5 A फलानुषङ्कः, I. (). फलामुकषः 1५ A omits the bracketed por-

0 A reads the bracketed por- tion tion as aratardws cat Me 14 Supplied from V. D. 1.0. Qwaentfay

and A omit it

7 A omits the bracketed por- 15 1, 0. and A ereat tion

8 I O. omits the bracketed portion

मासनियततिथिदानावतः

Ugarat माघे] दानं मदहःफलमियनुषज्यतेः | तल्लापि समभिन्याहारात द्वादश्योन्नेयाः

५६६

ग्ल यत्रापि grag al नास्ति

चैलशुङ्कद्वादश्यां यथाशक्ति नानावणैवस्त्रमर्भित'-मचिताय ब्राह्मणाय Hale

तुभ्यमन्तमुक्ता दयात्‌ |

विष्णुधर्मोत्तरोक् द्वादशो बिहितचितं°-वस्तदानफलप्राप्षिकरामोऽ-

हमेत चित °-वस्तं ददानि। प्रतिग्रहीता खस्तिसावित्तीपाठान्ते वस्तमिदं बहस्पतिदेवतमिति

वदेत्‌

HARTA If TAAL |

दशाग्रहणपूर्वकं परिधानश्च सखीकारः।

वे शाखशुङ्क-

द्रादश्यां काश्चनदानवाक्ये विणुधर्मोत्तरोक्क-ददशोविहित-रुकमदानफलप्राप्तिक्रामोऽहमेतदरकम-

मिति

वाक्यम्‌ कामस्तुल्यादि पूववत्‌ स्पशंश्च खीकारः युग11.दानवाक्रये

निवेश्यम्‌" |

सखवस्तिसा विल्लीपाठानन्तर

stafazafazaafafa प्रतिग्रहीतृ

'०जय॒प्रशुङ्गदरादष्यां छतोपानद-

विष्णु धरमेत्तिरोक्र-दवादशो विहित छतोपानद्‌युग' ˆ दानफलप्रा्िक्ामोऽहमेत-

च्छत।पानद्‌युगमितिः' निवेशनीयम्‌ खस्तिसाविलीपाठानन्तरमेतच्छतापानद्‌ युगे प्रजा-

प्य्तानाङ्गिरोदेवते'* इति प्रतिप्रदीतृवाक्रयम्‌ कामस्तुखयादि पूववत्‌ दछत्रदग्डग्रहण- मुपानदूयुग। रोहणः ° Bat: श्रापरादशुङ्द्रादश्यां खद्ोपरिःतूलिक्रादि विरचित -रायनौय-

द्‌ानवाक्ये सोत्क्रषशतेतद्रीपप्रात्तिकामो ऽहमेतच्छयनी यमिति! निवेश्यम्‌'' gaat भागिशायीति वदेत्‌ प्रतग्रहौनृवाक्यम्‌ |

वस्तद। नवाक्ये सोतकर्पविष्णुलोक्प्रात्ति-*"कामोष्टमेतद्रख्रमिति °` निवेश्यम्‌ |

tw

A waaata for the b. p.

A ata weTwafaaqae, 1. ^). omits ARTWaAR

A wa यवापि .. watfr ag fore पौषे inthe Ist line of V. 36 above and wa aatfa & ममभि...न्नया, here, the two up the

be-

together making present sentence. A omits अवितम्‌

A °्विचिव

A ofwa

A ग्पूर्व्वकः; परिधान

A faanaty

I. O, wt for दका

त्य पूवं शं ] ^ + कामस्तुयादि Jaa प्पशंश्र AVANT: |

1५ 20 el

वाश्यानन्तर

स्वस्तिना वि्लोपाठानन्तरम्‌ एनच्छयनं प्रजापतिदेवतमिति

ध्रावणश्ुङ्कद्रादश्यां म्व स्तिसाविन्नौ-

A WY

A युगलं for qa

युगलं for युग

A न्पानद््दुयुगे ofa

A उत्तानाद्धगेरसोटवने

A इत्रोपानदुयुगारोदकश् for उपा- नद्‌ BY

A cofatfata

A owmaafata

I. O. 7९४५8 fa4w and omits ararTamat aay, ^ निवैशमौयम्‌ A eqnaw

A कामनया for कामो{हम

A faraway

६०० दानसागर):

पाठानन्तरं वल्नमेतद्रहस्पतिदेवतमिति प्रतिग्रहीतृवाक्यम्‌। कामस्तुलयादि daa [ भाद्रपदशुङ्कद्वादश्यां गोदानवाक्ये गोलोक प्राप्िकामो ऽहमेतां खस्िसावितीपाठानन्तरं गौरि" श्ददेव- तेति प्रतिग्रहीतृवाक्यम्‌ कामस्तुयादि qaqa: पुच्छग्रहणं खोकारः।] श्राध्िन- शुङ्कद्रादश्यामश्रदानवक्ये विष्णुधर्मात्तिरोक्क-द्रादशी विहिताश्वदानफलप्रािकामोऽद-ऽमेतमश्र-

'[दशाग्रहणपूवंकं परिधानं ] खकारः ग(मिति नित्रेशयम्‌.

मिति निवेश्यम्‌ वाक्यानन्तरश्च प्रोयतामश्वशिरा इति वदेत्‌। खस्िसाविती- पाठानन्तरमश्रोऽयं यमदेवत इति प्रतिग्रहीतृवाक्यम्‌ कामस्तुल्यादि पूर्ववत्‌ कणंग्रह”

स्वीकारः) कार्तिकशुङ्कद्रादश्यां तूलपरो'°-दानवाकपे खगंप्राप्निकामोऽ्दमेतत्‌सरोमवक्नमिति"' निवेश्यम्‌” खस्तिसाविक्रीपाठ।नन्तरं वघ्रमिद्‌ ब्रहस्पतिदेवतमिति प्रतिग्रहीतृव।कयम्‌ कामस्तुलयादि पूववत्‌ [दशग्रहणपूवैकं परिधानं] ata: | [मार्गशीरषं'4-शुङ्गद्रादश्य। सेन्धव-साम्भरि-ककचाट्यलवणानामन्यतमद्‌ानव।कये विष्णुघर्मात्तरोक्र-द्रादशोविहितान्येः तानि” लवणान्यदहं ददानि। खस्िसावित्तोपठान्ते लवणान्येतानि ससुद्रदेवतानीति प्रतिग्रहीतृवाक्यम्‌ | कामस्तुलादि gaa ।]' ° ' 'पौषशुङ्कद्वावश्यां धान्यदानवाक्ये विष्णुधर्मो- तरोक्क-द्रादशौविहित-धान्यदानफलप्राप्िका मो ऽहमेतद्धान्यमिति"* निवेश्यम्‌ aft faat- पाठानन्तरं'* धन्यमिदं” प्रजापतिदेवतमितिः' प्रतिग्रहीतृवाक्यम्‌ Haas पूववत्‌

` [सुश्ग्रह णं" "खौ कारः।| माधशुक्कद्र दश्यां दारुदानवाक्ये विष्णुधर्मोत्तरोक्क-द्रादशोव्रिहिन-

1 [. 0, erwand A amragaqa- 1५ A omits परिधान, I, (). equa’ कच्च for the bracketed por- for the b. p. tion 14 A aragare < 1. 0. omits the bracketed 19 A ofafeatarfa portion 16 1, @ omits the bracketed 3 A निवेश्य portion 4 A गौरयं 17 ^+ पौषधान्यद्‌ान्यहानवाच्यं 0 1. 0. न्सेतदश्निति 18 A रतानि धान्यानौति for एत. 0 A निवेशनीयम्‌ खान्यभिति 7 A वाक्छान्तरस 19 A न्पाटान्त 8 1. 0). faerfafer 0 A रतानि चान्यानि 9 A anu 21 A वामस्पत्यानि दति 10 A तरलपटौ. २८ A omits the bracketed por- 11 I.O. oatafafe, ^ नसरोषवस्त्रः tion 12 A निवैच्रनोयं 23 1. 0. afeaee’

मासनियततिथिदानावतः ६०१

दारुदानफलप्रा िकामोऽहमेतानि दारूणीति निवेश्यम्‌" | खस्तिप्तावित्रोपाठानन्तरं दाष- रएयेतानि विष्णुदेवतानीति प्रतिग्रहीतृवाक्यम्‌ कामस्तुलयादि पूर्ववत्‌ स्पशनं" खीकारः। फाल्गुनशुक्गद्राद श्यां परिभाषोक्क-[सर्वगन्भदानवाक्ये विष्णुधर्मोत्तिरोक्ृ-द्रादशी विहित | °-aa- गन्धदानफलप्रा्िकामोऽह-[ मेतानि सर्वगन्धानीति निवेश्यम्‌ खस्तिसावित्तीपाठानन्तरं स्वेगन्धा एते गन्धर्वेदेवता इति प्रतिग्रहीतृवाक्यम्‌ कामस्तुत्यादि पूर्ववत स्पशनं स्वीकारः | सर्वश्ेतत्निवेशनं विष्णुधरमोत्तरोक्त-दरादशी विदहित-चिलवल्ञदानफलप्राप्तिकामो ऽह ]“ मेतच्िलवक्नमिति स्थने काग्यम्‌ 1 एतास्वेव दाद शोषुः तत्तदुक्त-"नक्ततयुक्कास्‌ तत्तु्ग्म्य- ara’ फलाधिकयम्‌ |

तथा fa" (३।३१६।३३-३५) -

"भाग्यक्तसंयुता चैते द्रादशी खयान्महाफला Managed पूर्वफल्गुनो महाफलेयनन्तरोक्क-दा दशी विहि त-"1[ तत्तानफलान्येवाल] महार्ति भवन्तोलर्थः'>।

हस्तगुक्ता वंशाखे AF aifaar'® तथा [प्रष्रपदे तथाषाढे] * मूलापेता वेष्णवरे ॥३७॥

वेष्णवे'° श्रावण इव्यर्थः | तथा भद्रपदे मामि" 1 शश्रवणोन स॑युता। "+ [श्राश्विने द्वादशी पुर्या भवव्याजक्ञसंयुता ॥३८॥

MAG पूवभाद्रपदा 1

कात्तिके रेवतीयुक्ता घाम्ये कृत्तिक्या तथा

sae ee ~न

l ^ निवेशनौय 11 A तत्रानफप्रािकामाषु एतानि 2 A eqway for the bracketed portion 3 A omits the bracketed por- 12 1. O, wamam: tion 19 A wtfa 4 A Ba सर्व्वगग्ध for the bracke- 14 A wwat watarz and I, 0, ted portion अआषाद्रे for the bracketed 5 <A दाट्धौयुत portion G A coAQ ART TA, azz 15 A omite 1४ 7 =I, 0. era 16 A मामे S A तथा 11 A arama ya 9 A भाग्याख्ययुता 18 A omits the bracketed por-

10 A भाग्य {107 ५६

६०२ दानसागर

सोम्यो मागशीषः पौषे मृगशिरोपेता माधे चादिल्यसंयुता ॥३६॥ | "रादित्य पुनर्वसु | फाल्गुने पुष्यसहिता द्वादशी पावनी परा। नक्तलयुक्तास्वेतासु तथा दानमुपोषितम्‌ | सवं महाफलं ज्ञेयमनन्तं द्विजसत्तमाः ॥४०॥

तथा दानमुपोषितमिति यथावोक्कद्रव्याणां दानं महाफलं “तथोपवासोऽपि महाफलः | तान्येव तत्तदानोक्कानि ऽफनान्ययथं adit: | एवश्च भ्सद्कल्पमपि कुर्य्यात्‌ द्रव्य दाने तु विष्णुधर्मोत्तरोक्-पूवफल्गुनीयुक्र-द्राद शी विदित-ग चितवचल्रदानफलप्राप्तिकामोऽटमेतचिल- वल्ल ददानि तथा विश्णुधर्मात्तरोक्त-हस्तानक्ततरयुक्क-द्रादशी विहि त-रुकमदानफलप्रािकामो ऽ- हमेतद्रुकममिति विशेषः एवं ज्येष्रदिष्वपि मासेषु "तत्तत्न्तत-[युक्तत्वेन वाकयरचनोहनीया]* | महाभारते(श्रनु-६८।१६क-२ oh) :-- amreat dare तिलान्‌ (zara द्विजा तिषु] [तला भक्षयितव्याश्च सदा Vranas तैः मदेति प्रय्दमिदर्थः | काय्यं सततमिच्ृद्धिः "प्रेयः स्रत्मना ग्रहे sgn यथेष्संख्यत्राह्मरोभ्यो ऽचि तेभ्यो '"ऽचितां स्िलान्‌'" aarfe तुभ्यमन्तमुक्घा दयात्‌ महाभार तोक्त-वेशाखपौणंमासी विहि त~ 'तिलदानफलयप्रा पि क्रा मोऽह मेतां स्तिलान्‌ ददानि | परतिग्रहीतारः स्स्िसावित्तीपाठान्ते तिला एते प्रजापतिदेवता इति वदेयुः कामस्तुलादि पूवेवत्‌ समुष्िप्रहणश्न खीकारः यजमानेन ' ^तहिने fadegaa’’ तिलभक्तणश्च कार्यम्‌ |

A आटि 10 A ट्‌यात्‌ featfeg, 1. 0). दन्त

1

2 I, 0. याचमो हिजातिभिः

A यथाप्रोक्त' sara) ll A तलालोभनश्

4 A suataifi 12 A सटा

0 A warfa 13 A omits afatm

6 1. O. सङ्ूल्पोपवासमपि lt A afeata तिलान्‌

¢ A omits जित्व ld <A omits fee

3 1. (). वत्रसव्रर 10 A wefea, I, O. omits it 9 A amt for the bracketed . 17 I. 0. तिल dena

portion, I, 0. न्वास्व वचनो.

मासनियततिथिदानावतेः ६०१३

जावालः : -- 'शतान्नमुदकुम्भव्च वेशाग्व्यान्तु विशेषतः

निदिश्य धर्मराजाय "गोदानफलमाप्नुयात्‌ ॥४२॥

Sara पक्रात्रम्‌। वेशाष्यां पौणमास्यां "धर्मराजायाचिताय श्तान्नसुदकुम्भ aha "दयात्‌ wa गोदानफनप्रापिक्ामोष्टं [धर्मराजाय शतान्नोदकम्भं] ददानि। तत श्रय कृतेतदहानप्रतिष्राथं `भगवते धर्मराजाय दक्जिणामेतत्‌ saa

ददानि |

तथा :- सुग तिलयुक्कष्तु व्राद्मणान्‌ सप्त पर वा" ey a, पयेदुदपाट्स्तु'" त्रह्महलयां व्यपोहति ॥४३॥

Aa प्रकरणाद्रशास्द्यामेवे यथाक्रमंद्यत्राद्मणोधपायिनेभ्यस्तावत्‌मग्याचितयथोक्तोदपाव- zal; श्रद्यादि तुयमननमुक्ता TNT | जावालोक्त-सुवणा तलस हितोद aziaga- पराप्निकरामोख्हमेतानि सुव्रणंतिनमहितानि उदपाब्लाणि ददानि। प्रतिप्रहीतारः खस्तिसावित- पाटान्ते उदषातागयतःनि'> वशणदेवत।नीति वदेयुः ` 'स्पशंनं खीकरारः

ग्रमः :- वशप््यामव विधिवद्‌ भाजयेद aU दश िरात्तमु षितः ज्ञात्वा BIC प्रयतः Ufa: us sh गौरान्‌ वा यद्वा क्रष्णान्‌ तिलान्‌ WAT संयुतान्‌ दत्ता दशस विप्रेषु तानेव स्वस्ति वाचयत्‌ ue 1 A चतात्रमुटर्‌कुम्भन्तु S <A भगवन at 2 A mera for meta 9 {. (3. and A Tat 3 A तात्र 10 Acutaw 4 A watratfaara 11 I. ©. eagtaizuta’ शान, A & A vate न्यथ्रीकर उदट्‌र्पावटान 6 A omits it 12 A szqrarette A चमराजफलप्रोट्यध' s2g for 13 A स्पश्रनध

the bracketed portion

६० STITT:

Vafe वाचयेत्‌ | प्रतिग्रहविर्धिं कारयेदिदयर्थः | प्रीयतां धर्मराजेति “trae देवाश्च तपयेत्‌ t यावजीवकृत पापं ˆ ततक्तणादेव नश्यति ॥४६॥ “पितन्‌ देवांश तप॑येदिलयनेन पार्वणश्राद्धं कु्योदिल्यु्नम्‌ शश्रयुतायुतन्न तिष्ठेत खगलोके संशयः | मामेव तु VAT पापेन लिप्यते ॥४७॥

पौणंमास्याः पूर्वे प्पश्चमदिने 'कृतेकभक्तादिः पूर्ववत्‌ सूर्यीदिदेवताभ्यल्निरान्नोपवास- °[ पूवेक-यमोक्त | -वैशालपौणंमासी-विहित-मधुतिलदान.ब्राह्मण -ण्कृषर भोजन-"‹ | कमं मया कतेग्यमिति fata सङ्टपयेत्‌ श्व श्रारभ्य] तिरातमुपोष्यापरेऽहमि"" पौणमास्यां दशभ्यो "ब्राह्मणेभ्यो मधुयुक्गां स्तिलान' रचितान्‌ ॐश्रयादि युष्मभ्यमन्तमुक्का दयात्‌ | यमोक्तदश- ब्राह्मण सम्प्रदानक-मधु- ` युक्त तिलदानफल प्रापिका मोऽदमेतान्‌ Sadar तिलान्‌ ददानि प्रीयतां धर्मराजः प्रतिग्रहीतारः खस्तिसावित्ोपाठान्ते तिला एते प्रजापतिदैवता इति वदेयुः कामस्तुदयादि पूववत्‌ [ मुश्िप्रहणश्च खीकारः। ]'` ततो भ्यन्नतस्तानेव ब्रह्मणान्‌ FIC भोजयेत्‌ ` "ततः पावेणविधिना ate समधुतिलैरेव वय्यीत्‌ एतत्त दानं ब्राह्मणक्षल्िययोरेव 2वेश्यशृद्रयो ह्लरात्त निषेधात्‌ तथा महाभारते :— चतुर्थभक्कक्तपण axa शुद्र विधीयते" तिरातन्तु "ade fia ब्रह्मवादिभिः ॥४८॥

णी कक ao oe

1 A omits the bracketed por- 1: A omits it

tion 13 A omits तिलान्‌ 2 A faq’ 14 1. 0. gar for यष्मम््म्‌ 3d I. 0. a@aaraa lo ^ छत for यक्त 4 7. 0. पितृन्‌ देवांसप०, A पविः 16 ^ aes देवांश तपण 11 A omits the bracketed por- 5 A श्रयुतायत tion 6 I, 0. पटक 18 A यत्र art 7 A हृतकभक्षाटि 19 Awa 8 A yalm for the bracketed 20 A ara portion el ^ वत्त Y A omits जृष्र 22 A वेश्वेश्टशूद्रवो facta’ निषेधात्‌ 10 I, 0. fasta दति age for 23 A favre the bracketed portion 24 1. 0. wanfatea

11 I. UO. omits अपरे(भि

मासनियततिथिदानावतंः ६०५

तथा :- वैशाख्यां पौणंमास्या्च" ब्राह्मणान्‌ सप्त "पश्च वा सौदयुक्तेसिलेः कुष्णेवोच॑येद्‌ * यदि वेतरः“ ॥४६॥ ¡इतरैः श्वेतेसिलैः। "कृष्णोवार्चयेदिति तिलांस्तेभ्यो दश्वा [staat vacate तानचेयेदिदयर्थः |)" "प्रीयतां धर्मराजेति यद्रा मनसि वतेते यावजीवकृतं पापं caw नश्यति ॥५०॥ यद्रा मनसीति इष्टदेवताप्रीतये" ari तदा चामुकदेवता प्रीयतामिति ` "प्रतिवचनम्‌ वैशाल्यां पौर्णमास्यां सप्तभ्यः प्लभ्यो [ब्राह्मरोभ्योऽर्भितेभयो ]1)ऽचितान्‌ समधुतिलान्‌ ७” श्र्ादि 'शुष्मभ्यमन्तसुक्ता दयात्‌ यावजीवकृतपापत्तयप्रापति '*-कामोऽहमेतान्‌ AMAT तिलान्‌ ददानि। प्रीयतां धर्मराजेति [अमुक्देवता इति] ` “वा ब्रम '^ [इति ब्राह्मणान्‌ वदेत्‌ प्रतिग्रहीतारः खस्तिसाविक्लीपाठान्ते तिला एते प्रजापतिदेवता श्युङ्का यथाशास कामस्तुतिं पटित्वा प्रीयतां धर्मराज इति श्रमुकदेवता शति ar aq: i] | afer gaat ' गमुष्िग्रहणश्च Slat: |

' विष्णः :- श्रथ वैशाख्यां पौणमास्यां कृष्णाजिनं सखुर' मुक्कालाङ्गलभूषितं कृत्वा भाविके वस्ते प्रसारिते [प्रसारयेत्ततस्तिलेः]. प्रच्छादयेत्‌ *०दुवणंनाभत्वं कु्योत 7 [श्रहतेन 1 A पौगमास्यान्तु 13 A omits utfa

2 A WT 14 A wetefaary .

3 I. 0. and A वाचयेद्‌ 15 A omits the bracketed por-

4 I, 0. awa: tion

5 A omitsit 16 A omits the bracketed por-

6 1. 0. वाचधेदिति 9 -

7 +I. 0. omits it, A fwaat 11 1. O, aternyee

धमराजेति तान्वाचयेदिखधः for 15 ~ omits it

the b. p. 19 A तिङ; for the bracketed tion 8 A प्रियतां por A -प्रोसिव 20 [. 0). qaararfaa’ . 21 A wream araata for th 10 1, O. वाषनम्‌ \ ® . racketed portion t th ad afer 11 athe bracketed por 2 A चेति for TET

12 A qeaq and I. 0. तुमम्‌ for TEAMTA

कोयो अभि a tnt A EE ककण

९.०६ STITT:

वासोयुगेन] प्रच्छादयेत्‌ सर्वरत्नगन्धेश्नालङ्कय्यां तशु fee चत्वारि तेजसानि पात्ति क्ीरदधिमधुसर्पिःपूणानि "निधायाहिताप्नये ब्राह्मणाय ग्वासोयुगप्रच्छादिताय ददात्‌ ॥५१॥ अत -गाथा भवन्तिः-

यस्तु कृष्णाजिनं दद्यात्‌ AGC श्र संयुतम्‌ |

तिलः प्रच्छाय वासोभिः सर्वर्नैरलङ्कुतम्‌ ॥५२॥

ससमुद्रगुहा तेन सशेलवनकानना

चतुरन्ता Hata Theat नात संशयः ॥५३॥

वेशाष्यामाहिताम्रये ब्राह्मणायार्चिताय वल्नयुगेनाच्छादिताय श्गखुरयुक्क मुक्ताभूषित- ama कम्बलोपरि sacar adage कृष्णाजिनमभ्यच्य श्रयादि PATE दथात्‌ विष्णुङ्क-वेशाखपौणंमासी विहित-कृष्णाजिनदानफलप्रापतिकामोऽ- हमेतन्मुक्ताभुषरितलाङ्गलमा विकवल्तस्थं: तिलप्रच्छा दितं 'सुवणेनाभमहत-वासोयुगप्रच्छादितं सर्वरन्रसवंगन्धक्तौीरदधिमधु*सरपिःपृणोतैजस*पातचवुष्टययुतं कृष्णाजिन ददानि प्रति- ग्रहीता खस्तिसाविलीपाठान्ते कृष्णाजिनमिदं प्रजापतिढेवत-[मिति वदेत्‌ ] कामस्तुलयादि पूवेवत्‌ पृच्छुग्रहणं खीकारः।

वेशाखाधिकारे वशिष्टः :— कृष्णाजिने तिलान्‌ दत्वा" हिररयं मधुसर्पिषम्‌: ददाति यस्तु विप्राय सवे" तरति दुष्कृतम्‌ ॥५४॥

वेशाखपोणंमास्यां जन्मसंस्कारविथायुक्ताय ब्राह्मणायाचिता-'*योक्कोपकरणयुतं कष्णा- जिनमर्चितम्‌ serfs तुभ्यमन्तमुक्घा दद्यात्‌ समस्तदुष्कृतनिस्तार '“प्रात्िकामो ऽहमेतः तिलच्छादितं'* हिररयमधुसर्पियुतं'" कृष्णाजिनं ददानि खस्टयादिषखीकारान्तमनन्तरोक्ञ- दानवत्‌

ee

1 A विधायाश्िताप्रमे 10 I, 0. भिल्यक्ञा for the bracke- 2 A ata; प्र्ाटिताय ted portion

$ A Tat 11 A क्त्वा

4 ^ मुक्षालाङ्गुलः 12 ^ मधुखपिसखौ

5 ^ aay 19 1. 0. oma खपक्षरण्यतः, A 0 1. 0. सुबणनाभिण OMIT TTT ~

T A अदत for अदत 14 A caw

8 A omits wy’ 16 1.0. कारित

90 {, 0 तिङ for तजस 16 A afta

मासनियततिथिदानाबतेः ६०७

तथा वेशालाधिकारे :- gaa कृत्वा तु सखुर' कृष्णामागेकम्‌ तिलः प्रच्छाद्य यो दद्यात्स grape ore ॥५५॥ ससमुद्र गुहा तेन सशेलवनकानना | चतुरन्ताः भवेहत्ता पृथिवी नाले सशयः ॥५६॥ amet पौणमास्यां ब्राह्मणाया्चिताय कृष्णा जिनमुङ्कशूपमुक्कोपकरणम्चितम्‌" श्रयादि दुभ्यमन्तसुक्का दयात्‌ वरिरक्क-खुवर्णनाभङृष्णमयाजिनदानफलप्रा पि कामो ऽह- मेतत्‌ बुवणेनाभं तिलप्रच्छादितं कृष्णमाग॑कं ददानि खक्यादिष्वीकारान्तं पूर्ववत | कूर्मपुराणे (२।२६।२३) :- +“तान्नमुदकुम्भश्न °वेशाद्यान्न विशेषतः | निर्दिश्य धर्मराजाय विप्रभ्यो मुच्यते भयात्‌ ॥५५७॥ यथेच्छस ख्यत्राह्मसोभ्यो ऽचितेभ्यो"ऽचितानुदकुम्भान्‌ `श्रतान्नानि *चाचितानि श्रयादि -युष्मम्यमन्तमुक्ता दयात ' 'भयमुङ्किकामो ऽहमेतानि ""शताश्नानि एतानुदकृम्भान्‌ द्दानि। '-धर्मराजः प्रीयताम्‌ ततः खस्तिसाविल्लोपाठानन्तर' `*तान्नमिद प्रजापति- देवतमुदकुम्भोऽ्यं"* वश्णदेवत इति प्रत्येक प्रतिप्रहीनृवाक्यम्‌। कामस्तुलयादि पूर्ववत्‌ eq: खीकारः | तथा (२।२६।१६-२१) :- वैशाख्यां पौरामास्या्नः" sre सप्त पश्च art उपोष्य विधिना शान्तान्‌" [शुचिः प्रयतमानमः]'* ॥५८॥ पूजयित्व। fad: कृष्णोर्मधुना विशेषतः '१[गन्धादिभिः समभ्यय्य वाचयेद्रा स्वयं वदेत्‌ ॥५६॥ ]

~> ^~ कोक,

1 A we for yaqa' ll A waratta

2 A चतुरस्रा 12 A धमराज

3 1, 0. स्कर for मितम 18 A watafae

4 A wae and K. DP, wate 14 A दक््कुन््ो for weal

for YaTr 15 A ecwe

5 A वंध्राख्यश्च 16 K.P, om

6 A wfer for afer 17 Supplied from K. P. 1. O. 7 A wavatfa स्तान्‌, A भेन

8 A omits wfwarfa 18 K.P. qv) प्रयतमानधाः for 9 A wermrgat the b. p, 10 1, 0. swarm for भवसुञ्ि 19 Supplied from K, P, I. 0).

and A omit it

६०८ STATA:

प्रीयतां धर्मराजेति यद्रा" मनसि ada | “यावजीवकृत पापं ततक्षणादेव नश्यति ॥६०॥

यद्रा मनसि [वतेत इदययभीष्ट-देवताप्रीतये ari वैशाखपौणंमास्याः पूर्वतरदिने “कृतैक- भक्तादिः पूववत्‌ सू्यादिदेवताभ्य उपवासपृवक-^कूर्मपुराणोक्त-समधुतिलदानकमं मया कर्तन्य- मिति fata aged scat श्व उपोष्य पञ्चदश्यां भ्पूजापूर्वकसमधु तिलद्‌ान- ame करिष्ये ततो नियमेन बुप्तवाऽपरदिने उपोष्यापरदिने नातः शुचिः शान्तमनाः स्वेच्छया सप्त पश्च वा शान्तान्‌ व्राह्मणानभ्यच्यं तेभ्यो ब्राह्मणेभ्यो मधुसदितान्‌ कृष्णतिलान्‌ श्रयादि युष्मभ्यमन्तमुङ्घा दयात्‌ य।वजीवकृत-पापक्तयकामोऽहमेतान्‌ ` समधृन्‌ तिलान्‌ ददानि। [धर्मराजः प्रीयताम्‌ अमुकदेवो वा प्रीयताम्‌ ।| प्रति- neat: खस्िसावित्तीपाडान्ते तिला एते प्रजापतिदैवता इति वदेयुः करामस्तुल्यादि पूववत्‌ ` भमुष्टिग्रहणं खीकारः श्रादियपुरारे :— ज्येष्ठे मासि तिलान्‌ दत्त्वा पौणमास्यां विशेषतः FARIA यत्‌ पुरायं तत्‌ प्राप्रोति संशयः ॥६१॥ ज्येष्ठपौणंमाश्यां ब्राह्मणायाचितायार्चितान्‌ तिलान्‌" श्रयादि तुभ्यमन्तमुक्घा दयात्‌ श्रश्वमेधफलप्राप्निकामोऽहमेतांसिलान्‌ ददानि। प्रतिग्रहीता सखस्तिसाविल्ी- Tard एते तिलाः प्रजापतिदेवता इति वदेत्‌ कामस्तुलादि पूर्ववत्‌ मुश्िग्रहणश्च THT: ्मगनेयपुराणे ~ एतच्छ -त्वाम्बरीषोऽपि वशिष्ठं प्रयभाषत | कथ [षे धेनूनां ]'* दशानां फलमिष्यते ॥१॥

नि [मि कि किति

1 A eat 7 A omits aTwatq 2 Corrected from (र. 7. I. 0, 8 I. 0. omits ara

and A arastay तत्‌ 0 A मध्वभयमनुसुक्ता 3 1. 0. aw इतौ for the bra- 10 ^ समधु

cketed portion 11 A watts: प्रोयताभिति। aaa 4 Ai waaqeemrfe देवो at whratfafe for the 5 A wwytrets bracketed portion 6 61.0. पूजापूवकमधतिल A we 12 A afauyey

ywafaae 19 A omits विशाम्‌

14 A वसिष्ठ aunt for the b. p.

मासनियततिथिदानावतेः ६०६

सवेमेतन्ममाचच्व Tae "कुशलोऽह्यसि | | तमाह a] वशिष्रोऽपि णुष्व गदतो मम ॥२॥ “त्वमेकाग्रमना भूत्वा महषर दानमुत्तमम्‌ | ‘(act नाभ्यधिक] fafafag लोकेषु वियते ॥३॥ यह्व! दिति-"| जोऽप्येष बली | राजा समितः | रसातलगतो yea दिग्यान्‌ भोगाननुत्तमान्‌ ivi तथा :- "AAG AR x x नाथोभ्यं दिवि मोदते

Ly

ण्यहानेन ATA सलोके येश्वय्यवृ "हितः" ॥५॥ तथान्येऽपि हि राजानो धर्मकृत्येषु ये मताः) तत 1" तदानमाहात्म्याद्‌ गता पुरयकृतां गतिम्‌ ॥६॥ ऽ्राषाढठपौणेमास्यान्तु मिथुनस्थे दिवाकरे श्रहधानेर्जितक्रोधेर्देयमेतद्‌ यथाविधि wen जाम्बनदस्य शुद्धस्य पलेल्िशति-' freer | ¦ [ तदधंमधंमर्धेन यथाशङ्कि पलेच्िभिः ॥८॥ | “arg तद्धमयं पव्द्शपलमयमियैः। ''तद्धं-[स्याधरं पलसप्तकमयमिलयर्धः ‘gaged पक्तचतुष्टयेन वा aaa: | द्ाभ्यामेकेन वा कुम्यो-' रूप TATA शोभनम्‌ पलादूनो न° कतन्या दुःखशोकमयावहः' wen

1 I. O, waa’ 12 A qtatz

2 ^ aaarafa 14 ^ oma’

3 A ware for the bracketed 14 A weeawta यया aatafn पर portion fafa: for the bracketed pore

4 A एकाग्रमनस) tion

5 A राजं 1; 1. (). omits this

6 <A येन atanfes' for the }. p. 16 1. O. wewate.

7 ^ च्योपरेष wet for the 079. 17 I, 0. अरहपादैन cketed portion 18 A omits the bracketed por-

8 1. 0. omits this tion

9 I, 0. यहाशेन 19 A cay प्चाहगोभम

10 [. 0. a ere a ue fee: 20 A vatadia, I. 0. wergaia

11 I, 0. oaregtayit wat 21 1. O, «warew:

५9 ५9

६१० दानस्ागय्ः

मण्डपं कारयेदिव्यं पराध्यपटनिर्मितम्‌ तन्मध्ये Taga: शुङ्खमैर्डलं कारयेच्छुभम्‌ ॥१०॥

पराध्यमुतकृष्म्‌ | ततः प्रभाते विमले समुत्थाय जितेन्ियः | शुक्ाम्बरधरः जातः शुङ्कमाल्यानुलेपनः 1199 कृ तनि क्रियः शुङक्करनमाल्यविभूषितः | नरो वा यदिवा नारी दिन्यभोगामिल्ाषिणी ॥१२॥

WHT ART

सितवज्ञयुगच्छन्न" स्थापयित्वा ततो श्ृषम्‌ |

छवणमरुडपे तस्मिन्‌ सुरत वंहुभिश्चितम ॥१३॥ चन्द्नागुरुकपुरेः" युमनोभिस्तथा सिते:

सम्पूजयेत्ततः सम्यडमन्तेः पुराणसम्मितैः ॥१४॥

नमस्ते जगदाधार प्रियः पुरयकृतामसि

त्वद्विहीने जगलयस्िन्न कशिच्छुभमश्च ते ॥१५॥

नमस्ते धर्मराजाय बृषह्पधराय

त्वं मामुद्धर देवेश दुःखसंस्ारसागरात्‌ ॥१६॥

यशः कीत्तिधेनं धान्यं यदन्यदपि संस्तुतम्‌ |

तत्‌ प्रयच्छेह देवेश परतर शुभां गतिम्‌ ॥१५७॥

इति सम्पूज्य विधिवत्तं °देवं उषरूपिणम्‌ |

daa सम्भवेत्तत हविषा निर्मितं शभम्‌ ॥१८॥

कालोद्धवं* मूलफलं सवं देयं समन्ततः |

हविष्यान्नेन “asta भोजयित्वा द्विजोत्तमान्‌ ॥१६॥

सायाह्नं ततः sale पुष्प गृहमुत्तमम्‌ |

'[ feaged: शुमेगन्धलुम्धमाधुकरालयैः ।२०॥ ]

1 1. 0. चन्दनारुखकपू र, ^ चन्दाना- 5 1, 0. at, A 0101{8 1!

THEY रः 0 17. 0. were 2 I. 0. सुमनोभिस्तस्तषा सितै. T ^ भितवख्ः qi: गन्ध बद्ः मधु- 3 1. 0. देषः wattage: for the bracketed 4 I. 0. wretws portion

मास्नियततिथिदानावतः ६११

फलमूलानि धान्यानि ater: शुङ्गदशान्विताः | 1[वृतपूणंस्तु कतंग्याः] गसम्प्र्योतितमरुडपाः ॥२१॥

दशा वतिः | रातौ जागरण काय्यं" देवदेवस्य सन्निधौ वारमुख्याक्षमानाय्यगन्धर्वानतिसौख्यदान्‌ ॥२२॥ गन्धवीनतिगायनान्‌ |

गो तवादिततशब्देन ब्रह्मघोषरवेण |

नमालापेश्च Tata गमयेत्तां निशां ततः ॥२३॥ श्ररणोदयवेलायां ] समुत्थाय faafeza: | पूजयित्वा `द्विजानत गोहिरण्येनरोत्तम*।२४॥ Tes ततो धमं प्रीयतां वृषभध्वजः |

eqarea “qt मन्तमाचास्यौय निवेदयेत्‌ ॥२५॥ दत्ता दानमिदं “सव विधिनानेन पार्थिवः |

| कुर्य्याटिग्विजयं विप्रो वेदक्मं समारभत्‌ वेश्यः° समुद्रगमनं ‘aa: कमं यथेप्सितम्‌ ॥२६॥ फाल्गुन्यामथवा TAT दानमेतन्न पौत्तमः

रोद्र पर्वणि "निर्दि ब्रह्मणः शङ्करख हि ॥२५॥ }

''सौराषाढपौणेमास्याः पूरवतरदिने प्रातः ज्ञात्वा !ृतनिदयो गरृहीतोदपूर्णताम्रपात

उददमुखः सङ्कल्पं कुय्यात्‌ तद्‌ यथा-- BWA यपुराणोक्क-पूर्वदिन' ^. हृ विष्यभोजनपूर्वक- बषदान-कमहि करिष्ये ततो यथेष्ट-'मुतङृष्टवल्नमयमरडपं कारयित्वा तन्मध्ये सिततरड़लै-

~~. in ee eer

A wagutg ava: for the 8 I. (0. omits the bracketed

bracketed portion portion

A omits the bracketed por- 9 ^ वंश्य

tion 10 Aga

A दिजान wa 11 <A fafee’

^ नरोत्तमाः for नरोत्तम 12 I, 0. सौराषादख 1.0. नर 13 1. 0. तनि

1. 0. घर्ठ्वो 14 1. 0. qeafea

I. 0. ofa 19 A ०सुद्ावखमयं wey

६१२ द्‌ निस्तारः

awed! कुम्योत्‌ ततो "परदिने प्रातःकृतनिलयः शुककभाल्याम्बरधरो* श्धृतमुक्काहारः प्वक्रमण्डले शक्तथनुषूप-०्युक्कपरिमाणानामन्यतमपरिमाणेनः इवेन धरितं भयथेच्छ- रन्रखचितं षं स्थापयित्वा सितवन्नयुगेनाच्छ!य यथाशक्कथक्कोपचारेरक्कमन्तेश्च सम्पूज्याभोष्ट- संख्यत्राह्मणोभ्यो भोज्यानि दत्ता खयं हविष्यं क्का साय पुष्प-"गृहविरचनादिपूर्वकमुक्घक्मेण रात्रौ जागरण कुथ्योत्‌ श्रपरदिने कृतनिलयः सू्य्योदयसमये यथेच्छसंस्यान्‌ Maras गोभिर्हिरण्येश्वाभ्यच्यं'" साङ्गवेदविदं ब्राह्मणमभ्थच्यौ्चितं वषं" तस्मे oe anf TAA TET दधात्‌ | AT यपुराणोक्क-पवं fare aoa AAT SITS TAHA a SENA तरड़लारोपितं विविधरन्रखचितं'“ वस्तयुगाच्छादितं वृषभं ददानि प्रीयतां वृषभध्वजः | ततः प्रतिग्रहीता खस्तिसावित्ीपाठानन्तरं asa [विष्णुदेवत इति वदेत्‌]'* कामस्तुलयादि पूववत्‌ " ((पुच्छग्रहणश्च खीकारः | फाल्गुनपौणंमास्यां वा waa विधिना व्रषमेतं दद्यात्‌ |

विष्णुधर्मोत्तरे ( ३।३१६।२२-२४क ) :- माध्यां कृत्वा तिलैः श्राद्ध सवेपापैः प्रमुच्यते ॥१॥

wa पावंणविधिना तिलैः श्राद्धकरणं घुगमम्‌ तथा :- 'सखास्तीणं शयनं दत्वा फाल्गुन्यां ब्राह्मणाय तु रुपद्रविणसम्पन्नां भार्यो ' "पक्ञवतीं तथा ॥२॥

areata दारुमयखष्टोपरि-घुप्रसारित- तूलिकादिरपं पक्तवतीं कुटुम्बिनीम्‌ | नरः प्राप्रोति धर्मज्ञाः पु्टिमाप्रोयनुत्तमाम्‌ | तथा नाय्येपि भर्तारं नात कार्यां विचारणा wan

int

1 A भिततरडल मणडल 12 I. 0. omits it 2 I, 0. परदिते 13 A omits it 3 A wafer 14 A fafawaarefea 4 A शुक्तमार्याभ्बर 1 ^ वष 5 1. 0. and A हतसुक्ताहारः 16 ^ विग्युद्‌े बत' for the bracke- 6 1. O. gm for सुक्र ted portion 7 A otfcara 17 A omits the bracketed por- 8 A aye ayaa fefirr tion 9 A omits ey 18 I, 0. wrefar 10 A omits it 19 1. 0. बलवतो 11 A wWifafywrwrme’s I. (0. 20 1, 0. erent

MAE T:

मासनियवतिथिदानावतः ६१३

धर्महा इति सम्बोधनम्‌ नाययेपि "यहनवस्वादिगुणयुक्क went प्रप्रोतीलयर्थः यथाशङ्कि श्यामुपकल्प्याचितामचिताय ब्राह्मणाय भ्र्यादि तुभ्यमन्तसुद्भ। दद्यात्‌ विष्णुधमीत्त- रोक्तपौणेमासीविहित-शयनदानफलप्रा प्तिकामो ऽहमेतत्‌ खास्ती शा शयनं दशानि प्रतिग्रहा खस्तिसाविललीपाठान्ते शयनमिदं प्रजापतिदेवतमिति बदेत्‌। कामस्तुत्यादि पूर्ववत ]

स्पशंनं खोकारः श्तथा ( ३।३१६।२-२क ) :- संप्राप्य चेतम।सस्य “gat पञ्चदशीं नरः चिलवस्वयुग' 'दत््वा सोपवासो द्विजातये ब्राह्मणां -ऽस्तप॑यन्‌ विप्राः सोभाग्यं महदाप्नुयात्‌ ww

दानपूर्वैतरदिने पर्ववद्धविष्याहारादि "कत्वा सूय्योदिदेवताभ्य उपरवासपूर्वक-विष्णुधर्मा ्रोक्र-चित्रवस्व-युगदान-त्राह्मण-'तपणक्रम मया कतम्यमिति fata सङ्कल्पयेत्‌ °ॐ श्व॒उपोष्यापरदिने विष्णुधर्मोत्तरोक्त-चित्वस्तयुगदान-ब्राह्मणतपणक्मीहं करिष्ये ततो नियमेन aca परदिने [उपोष्यापर दिनेऽचिताय]"" ब्राह्मणाय चिल्लवस्वयुगमचितम्‌ safe तुभ्यमन्तमुक्का दयात्‌ महासोभाग्यत्राप्षिकामोऽदमेतिलवस्तयुग ददानि प्रतिग्रहीता स्वस्तिसावित्रीपाठान्ते वस्तयुगमिद बहस्पतिदेवतमिति वदेत्‌, कामस्तुलादि पूर्ववत्‌ दशा ग्रहशपु्वैकं परिधान" खकारः ततो यथेच्छं" सुवणवस्छभोज्यादिना'* ब्राह्मणां

स्तपयेत्‌ |

तथा :-- वैशाखपौणेमास्यनुद्त्तो "“ ( ३।३१६।५सत-६ ) -

"तस्मिन्न तथाकाले “aat कृष्णमागणम्‌' ' 1 I. 0. ae 10 A wfaara forthe bracketed 2 A omits it portion 93 A Wat 11 I, 0. परिधान 4 1. 0. ४.1 12 A यचे्° 5 A o@utre 123 A catregrfa feat 6 I. 0. भूत्वा, A eat 14 I, 0. गसानुहतस्तो 7 A ०युगष्ष० 15 A afew 8 A ०सन्छुपे we 16 I, O. मुखर 9 A omits it 17 1.0. waren

९१४

° सर्वैरन्नानि परिभाषोक्कानि

दानसागर

तिलः प्रच्छाय वासोभिः सर्वर रलङ्ृतम्‌ "तपखिने तु दातव्या मही सवनक्रानना ।५॥

एवम्भूतङृष्णाजिनमेव

मह

-सवनकानना

“[कृष्णाजिनदाने तथाभूतमही ]-दानफलमेव भवतीलय्थः तपःशालिनं ब्राह्मणमभ्यच्य तस्म यथोक्कमुक्तोप करणसदहितंः कृष्णमृगाजिनमर्चितम्‌ श्रयादि तुभ्यमन्ममुक्घा दद्यात्‌ | विष्णुधर्मोत्तरोक्क--पोणंमासी विदित--"[ कृष्णाजिनद्‌ान ]--फलप्रामिका मोऽहमेतत्तिलप्रच्छादित'

8

वश्ताच्छदितं TART कृष्णमागंणं ददानि प्रतिगप्रद्यीता खस्िसावित्रीपाठान्ते

कृष्णाम गणमिदं प्रजापतिदेवतमिति वदेत कामस्तुल्यादि पूर्वैवत्‌ पुच्चुग्रहणं"° खोकारः |

तथेति

तथा ( ३।३१६।८ ) -

सोपवासस्तथा ज्येष्ठे Gala we} aaa | उपानहौ तथा छतं [दत््वालयन्तं सुखी ]!? भवेत्‌ ।६॥

' "देयसंमुन्यार्थम्‌ |

ज्येष्टपौणंमासीपूर्वैतरदिने पूवेवद्‌ धरिकाधिकप्रहरतये'

हविष्याहारादिकं कृत्वा सूय्यादिदेवताभ्य उपवासपूवं क-विष्णुधर्मोततरोक्त पौएंमासीविहित- च्छतोपानद्‌ युगदान- ° कर्म "मया कतेग्यमिति fata’? सङ्कल्पयेत्‌ श्च उपोष्यापरदिने

विष्णधर्मोत्तरोक्-पौणमासीविदित-च्छतोपानद्‌ युगदान ] कमीहं करिष्य |

"त॒तो नियमेन

gar परदिने उपोष्यापरदिने श्चिताय ब्राह्मणाय उपानद्‌युग'"* ga चार्चितम्‌” श्रयादि तुभ्यमन्तमुक्ता दयात | श्रयन्तखखग्राप्निकामोऽदमे तदुपानद्‌ युग” '.मेतच्छत' ददानि।

A तपसम्तै

A सर्व्ववनिं

A शरगकछ्ानन्‌ा

I, 0. omits the bracketed portion

I, 0. ग्षडित

A विश्युधमो mo

A ज्वा जभ for the bracketed portion

A omits this

A TAH IE T

A JWayay

A wug for the portion

bracketed

A दत्वान्त' सुसुखौ for the b. p. 1. 0. taagwaty, A 2edee- पात्रम्‌

A °चटिकापिक्षाधिक्प्रहरयै

1. 0. omits the ४. p.

A omits कम

A faaqe

1. 0. reads ततो नियमेन सुप्त्वा परदिने शउपोष्यापरदिभे बिग्णाधमोस-

Ua पौशमासौविदित-छत्रोपानदयुग- हामक्माह् करिष्ये between करिष्ये and ततो

A दखपानक्युगलं

A अचित", 0. वाशित A उपानद्युगख.

मासनियततिथिदानावतंः १५

प्रतिग्रहीता खस्तिसावित्ीपाठान्ते एतदुपानदयुगयुत्ताना ज्गिरोदेबत-[मेतच्छलरं प्रजापतिदवत]' - मिति वदेत्‌ कामस्तुल्यादि पूरवैवत्‌ उपानद युगारोहणं ˆ चतदरडम्रहणश्च खकारः तथा (३।३१६।६क) :- ्राषाद्यामन्नदानेन प्रप्रोयम' नरो बहु

ब्ाह्मणायाचितायान्नमचितम्‌ श्रयादि तुभ्यमन्तमुक्कगा दयात्‌ प्रचुरामनप्राप्तिकामोऽ- हमेतदन्न' ददानि। प्रतिग्रहीता खस्िसावितीपाठान्ते श्रप्नमिदं प्रजापतिदेवतमिति वदेत्‌ कामस्तुलयादि पूर्ववत्‌ स्पशंन' खीकारः* | [तथा(३।३१६।६ख) :-- जलधेनुप्रदानेन श्रावण्यां TAA यात्‌ | | विष्णुधर्मोत्तिरोक्क विधिना जलधेनुमुपकल्प्याचितामचिताय ब्राह्मणाय Rate तुग्यमन्तमुक्त। दयात्‌ शशुभप्रा्षिकामोऽदमेतां जलधेनु ददानि। प्रतिग्रहीता खसि- साविलीपाटान्ते जलपेनुरियं विष्णुदेवतेति वदेत्‌ कामस्तुल्यादि पूववत्‌ ।| तथा (३।३१६।१०क) :- गोदानं श्रोष्ठपादे तु पौणमास्यां महाफलम्‌ ॥८॥ ae" भाद्रपदे ब्राह्मणाया्चिताय "गगामर्चिताम्‌ seats वुभ्यमन्तमुक्ता दद्यात्‌ मह।फलप्राप्षिकामोऽदमेतां गां ददानि प्रतिग्रहीता खस्तिसावित्रीषाटान्ते गौरियं इदरदेवतेति वदेत्‌ “aaa: gaa ।] पुच्छरग्रहणं खीकारः तथा (३।३१६।१०ख-११क) :- Maaga stata [षृतपृणं द्विजातये]' ° Saga तथा दत्वा '्दीपताङ्गस्त भिजायते ve

1 ^ 0००01४8 the bracketed por- Y A प्रोच्चपरे tion 10 A प्रोष्ठपद 2 A रोम 11 A omits it 3 A स्पश्ननघं 12 I. 0. omits the bracketed 4 1.0. सखोकार portion 56 Aomitsthe bracketed por- 13 A wagfa, 1.0. अश्रयक्‌ tion 14 1.0. तपूशदित। तथे for the 6 I. O, omits wat b, p. 7 I. 0. adds wfware after 15 1, 0. agra this 16 A etargerfverrat

8 I. 0, स्वग for qa

१६

दानसागर

श्रचिताय ब्राह्मणाय sana धृतेन पृररि्वा gay "तन्मध्ये दल्वाचितम्‌ श्रथादि

ठभ्यमन्तसुङ्का दयात दीपताज्गप्राप्तिकामोऽह-भमेत्तदतपृणं सुवणं stag ददानि | प्रतिग्रहीता खस्िसा वित्लीपाठान्ते “कांस्यपातमिदं विष्णदेवतमिति वदेत्‌ भ[कामस्तुलादि पूववत्‌ | स्पशनच्च खीकारः

0

तथा :-

श्रश्वयुककृष्णपक्ते तु या तु पञ्चदशी भवेत्‌ विष्णुद्रारेषु दातन्यास्तदा दीपा यदूत्तम | ] arias तदा दीपेर्महत्‌ पुर्यफलं लमेत ।१०॥

न्यतापीलयादि-"लयपुराणोक्कदानेषु तथा चादिलयपुराणे :-

प्रदोषसमये लदर्मी° पूजयित्वा यथाक्रमम

दीपत्रत्तास्ततः का्योः° शक्तथा देवगृहेषु ॥११॥ चतुष्पथश्मशानेषु नदीपवे तवेश्मसु | बर्तमूलेषुं गोष्टे षु चत्वरेषु ग्रहेषु ॥१२॥

| पचैतवेश्मख॒ गुहास ] श्राध्िनपौणंमाखयनन्तरिता-याममावास्या्यां विष्ण॒द्रारेषु ': भ्रादिल्यपुराणोक्कस्थानेषु दीपं गृहोतोदपूोताम्न-[पात्र उद] 'दमुखः सङ्कलप्य'* दयात्‌ श्रय विष्णधरमोत्तरोक्ताश्चयुक्‌' `-कृष्ण ' "-पश्चद शो विहित-दीपदानफलप्रा ्तिकामो ऽहं विष्ण! दरादिनानास्थानेषु दीपान्‌ दास्ये इति सङ्त्म्य तत्तत्स्थानेषु शरावश्थान्‌ दोपान्‌ ददात्‌ +

A wane A omits Faz A maqam’ ^ क! पातर fae’

A omits the bracketed por-

tion

1. 0. omits @ and reads wray for aTag, A reads the whole line as अन्यत्रापि wtfea- पराणोकदानेष

I, 0. arfeyerat, ^ erfegcray A ay’

10 11

1. 0. gat:

A प्व्व॑त वैप्मस्व wzetg for the b. p.

I, 0. cateatafcar.

A विलहारेष्‌,

A ae for the bracketed por- tion

A age’

A सुक for चयक

A ware for war

A faq.

भासनियततिधिद।नाषतः

तथा (वि. ध. ३।३१६।११ख-१४क) :-

६१५

कात्तिक्यां चन्वशाभमन्यप्रणंमथ।पिवा।

A SN & र, la गन्धं सथा धान्येर्बाजे °-वस्तेस्तयेव ॥१३॥

भरत चन्दवणाभवणस्य Tar ages [सातिशयत्वमतस्तदभावे श्रन्थवगांदानम्‌ | | [कृत्वा युक ]“-मधोक्तञाण' दश्वा दीपान्‌ समन्ततः चन्द्रोदये नरो दत्त्वा सवपापः प्रमुच्यते ॥१४॥

कान्तारे यममाग तु तेनासौ रजते सखम्‌ | सवांशि चास्य? भोगानि aa चासो प्रयच्छति ॥१५॥ ्रचिताय ब्राह्मणाय चतुर्दिग्‌ दत्तदीपचतुश्यमध्यस्थ। पितं यथोक्कवण नव-[रल्न-सप्त]°-धान्य-

कृष्म।रडादि वौ जक्ष रागुरचन्दनकस्तूरी '-युक्क॒वस्तैराच्छादितं* षभमर्यितं" चन्द्रोदये nafs तुभ्यमन्तमुक्ता दयात्‌ विष्णुधमेत्तरोक्त पौणमासोविहित-चन्दा भोक्त" द्‌ानफलप्रा्षि-

कामोऽटेमेतं "1रन्नगन्धधान्यवबी जवत्तदीपचतु्ययुक्क': मुक्ताणं ददानि

प्रतिग्रहीता खस्ति-

सा विल्ली-[पाटान्त sara विष्णदेवत इति] वदेत्‌ कामस्तुल्यादि qaqa: पृच्छप्रहण'

स्वीकारः

< ~ Co CS =

2 ~? a

तथा :-

re SN | 4 eC श्रन्यवणंदाने तु TAZA a:'* कारयंः

दपा नदीषु दातव्याः कात्तिक्रयान्तु विशेषतः, कात्तिक्रयां कात्तिकपौरामा्ां'०। ma विशेषत" इति पददशंनात्‌ विष्गाभ्रमत्तराक्त' मवं फलम्‌

> X

x >€

> >€

तेजसी यशस्वी हपवानभिजायते ॥१६॥ श्रतिसम्बन्धात्‌ कात्तिक्रप।रोमास्यां पूववत्‌ नयां दीपदानं सङ्कल्पयेत्‌ श्रय विध्ण-

A नब for रत्र

[. (). waver for धाम्येवौस

A अतिश्रयत्वातद्ावै(न्यनुवगदान for the b, p.

A मुक्रा for the b, p.

A यानि

A tH for the ४. p.

A कपूर for कस्नूरौ

A aa @tfea’, 1. O, va etfa -तम्‌

VS

) 1U

A omits it

I, ( ), adds षभ after this

A omits रव

A ष्यत

^ पाठान्त रखच्ाख विबुद्‌वेतमिति for the bracketed portion

A o@ @

कािकिकृवाचतुद्‌ Vi पोशमाल्वां A frxq

1. (), विष्छुषमो we

६१५८ दानसागर:

धरमोत्तरोक्त-पौर मासी विहित-दीपदानफलप्रापिक्रामोऽहं नद्यामेतान्‌" दीपान्‌ दास्यै। ततो नयां जले "यष्टीरारोप्य कदलीस्तम्भनिर्मित-भज्नवोपरि वः दीपान्‌ दथात्‌ | तथा ( वि. ध. ३।३१६।१८ख-१५क ) :-- मागशीर्षे" तथा मासेः ga’ शिशिरदी धित महारजनरक्तन वाससा द्विजपुञ्वम्‌ ॥१५॥ मदहारजनरक्रेन कुसुम्भरज्ञितेन | | श्राच्छाय कास्यपातस्थं" प्रस्थं कृत्वा समाहितः लवणस्य तु मुष््यस्य चुणितघ्य' द्विजोत्तमाः ॥१८॥ रस्याः द्रा्विश्त्‌ प्रल।नि*। मुल्यस्य हविष्यस्य | दत्वा [सुवण नाभन्तु तस्मिन्नेव ] "” द्विजातये सौभाग्यरूप1-लावर्ययुक्तो भवति मानवः ॥१६॥ मुवणनाभं मध्यन्यस्तसुवरम्‌। सिन्दूरी' -वस्तण ब्राह्मएमाच्छाय्य कांस्यपात्रे चूरित- सं न्धवप्रस्थ' निधाय" तन्मध्ये", सुवर्णं "5 दत्वाभ्यच्याचित।य तस्मे अयादि तुभ्यमन्तमुक्ता रयात्‌ विष्ण.धरमेत्तरोक्-पौणमामीविदहितलवशप्रस्थदानफलप्रापिकामोऽहमेतं'" कांस्य- पाल्य": सुवगानाभं लवशाप्रस्थः ददानि। प्रतिग्रहीता स्व्तियावि्रीपाटान्ते लवणमिद' सोमवतमिति वदेत्‌ कामस्तु्यादि पूर्ववत्‌ स्पर्शः" खोकारः। तथा (वि. ध. ३।३१६।१५ख-२१ख, २४ख-२५ख ) :- गौरसर्षपकल्केन ` "पौष्यामुतसादितो नरः | गन्यस्याज्यघ्य-“ कुम्भेन तोऽभिष्िक्कस्स्वेनन्तरम्‌ ॥२०॥

1 <\-र्तां नयां 11 oA ङ्पवा for ey

<A afeatia IL .५ सिन्धरि°

3 A reads ae and omits at 13) A विधाय

4 A मागश्षौ lt ILO, मन्ये

0 A ary lo A\ सुग

^ कास्यपातपात्रस्य 16 A मेतत्‌

7 OA बिलस्य 17 A कांश्च" wag

S A wey 15 1. (). स्पश, A avay Y 1, (). फलानि 1) A ava for दौष्य

10 .4 mar aye owfyara vy I, 0. aaatee for ihe b. p.

मामेनियतविथिद्‌ानावतः

उत्सादितं gafeaara: | विरुक्तितस्तथा aia! सवबी पधि--जलैः

A + कि vv

AIAG MIT तेन“ तदनन्तरम्‌ ॥२९॥ सवबोजौषधि-जलैः परिभाषरोक्र-सप्तधान्य-स्वांष ध" -मिध्रितजलेरियरधः | समृवरमुखं दष्टा तद्‌ प्रदयाद्‌ "दविज तथे

daa [क्तं विष्णः] शक्रा सम्पूजयेत्ततः ॥२२॥

gta जुहुयाद्रहो" घृतं दवादद्विजातवे।

Maa wag दशात्‌ सोपवासः समाहितः uray कर्मणानेन" पर्मज्नाः'> पुष्िमाप्रोयनुत्तमाम्‌'*। पौरांमासोषु चेताषु'' मासक्तेसर्हितामु ॥२४॥ एतेषामेव दानानां फलं दशगुणा भवेत्‌

| महतपूर्वाष चैता फनमक्तयमश्च ते ॥२५॥

तास्तव पौर्णमासीषु यदा मामसंज्ननक्तललयोगो भवति, तदोक्कदानप्लेभ्यो दशगुणः

फलम्‌ yo are तु पौगमास्यामेतर माममन्न' नन्तम्‌ चन्द्रवरदृष्पती भवतः, वदा महा माध्यादि -

शब्दवाच्या" भर्वति |

9

तव्रात्तग्यरं फलम्‌ |

तथाच fae: i

1 दृश्येते सदिनौ यस्यां दिवि चन्दरवरृहस्पती

पौगौमासी तु मदती [प्राप्ता सम्व्रत्सरेतु या] '*) परि ऋतितम्‌ es

^ 20

तध्यां दानोपत्रायायमक्तषयः

A ज्ञात

I. 0. Mange and A गोजोषवीो for बोजोषयि

A बदु for ta

1.0. ww

I. 0. and A सर्वदो rtqyyo L.0. azar षध and A azat षवीनं for wal षवि

A प्रट्यात्‌

1. 0. fay fagy and A सु पितो fawn for the bracketed portion

A eae)

| () |

1. 1:;, ] 1 15

16 li 1S 1)

1)

A कात

A +य Aq

A wag:

A gfeatgiaquea A चवाम्‌

A omits bracketed

the portion

A मातमजा०

A मध्यो for 37Sar I. 0) and A za% A प्रपा dast त्‌ जा and [, ^). aiat gaqace a {01 the brac- keted portion

A तामाप wae

६२० दनि्तागरः

दानदिनपूर्धतरदिने सायं पूर्ववत्‌ घटिकाधिकप्रहरतये" हविष्यभोजनादि हत्वा सूर्यादि - देवताभ्य saraswat area विहित-सषपोद्रसैनादिएवेक-घृतदानकम nar कर्तव्यमिति fata सङ्कल्पयेत्‌। शश्व उपोष्यापरदिने विष्णुधर्मोत्तरोक्पोष ° -पौररामासी- परिहित-स्षपोद्र्तनादि-१पूर्वक°-धृतदानमहं करिष्ये। ततो नियमेन सुप्त्वा श्रपरदिन उपोष्यापरदिने प्रातः शरेतसपपकलकेनोद्रस्यं मबग्यधृतकृम्भेन ज्ञातः" तरड़लचुणोदिभि- eau”? कृता परिभापोक्क-' "सप्त थान्य-सर्वाप्रधिमिध्र "1[रलगन्धफलयुतेन जलेन] ज्ञातो मुखं सुवरमदिते घृते ater तद्रतं यस्मिन्‌ '"कस्मिंधिद्‌ ब्राह्मणे sfana घ्रतन्नपितं भगवन्तं" विष्णः यथाशक्ति सम्पून्यःलत्राद्मणद्रारा ॐ'* विष्णत्रे खाहेति घतेन होमं ARAL ततो होमध्य क्ते वासोयुगं दक्तिणाम्‌ ॐ'* श्रद्यादि तुभ्यमन्तमुक्ता दयात्‌ | करतेतद्धोमकर्मप्रतिष्रा्' दक्तिणामिदं वासोयुग' ददानि। होमस्य कता" स्वस्तीति वदेत्‌ ततः प्रतप्रहीतृतराश्मणमानाग्या ~ भ्य्याचितं ga तस्म अद्यादि तुभ्यमन्तमुक्ता थात्‌ | ` क्िणाधर्मत्तरोक्त-' श्पौपष्रपौरोमासी-विहित-[सषपोद्र तनादिसहित] ° -घृतदानफलप्राप्ति- Brats [मेतद्‌ धरत ददानि।] [कृतेतद्‌ घृतदानविहितकर्मप्रतिष्र्थ दक्तिणामिद्‌ aaa ददानि ।| प्रतिग्रहीता ख्तिपावितीपाठान्तेःः धृतमिद विष्ण॒देवतमिति वदेत्‌ काम-

| 1. (0). प्रटिक।सकाविकप्रग्नयपो 19 I, 0, भवन्तः 2 A' omits पौषं 14 1. 0. ०118 3 1. (). श्रोपोयापरटि्नि 10 A omits it 4 1.0. and A omit पोष 16 Awa 5 A reads the bracketed por- 17 I, O.reads -watfaa and omits tion from here to p. 633, va, A afeagtaatwatatie 7 seven folios below within wa मानादेवतकतुटानावतः 18 I. 0. omits GA gaa 19 1.0. and A omit पोष 7 A adda arat here 20 1. O. omits the bracketed 8 ^ ara: portion 9 1, 0. faagqa 21 A reads the bracketed por- 10) A सर्ववधाम्यएवौ wit fon q tion as fagzam ay tiga माटि- ll A बडगन्धफलपएुतेव wea, [. (), षडिति wary ezrfa omits RBA 22 I, (). omits the bracketed J2 | 1. (). afex portion

A खस्तोल्युक्ञा

मानियततिथिदानावतंः ६२१

स्तुलयादि पू्ववत्‌। स्पशः" खवीकारः। नच्ततयोगे [ तु विष्णुधर्मो्तरोक्क-पुष्यानक्ततस युक्क- पौण मापी] >. विहित्त-घृतदानफलप्रासिकामोऽहमिति दानवाक्षये निवेशनीयम्‌ एवं माघे मधायोगे फाट्गुने फल्गुनीद्रयस्यान्यतरयोगे aa चिल्लायोगे ama विशाल्ायोगे sag ज्येषएठायागे BMS आरषःढाः-दयस्यान्यतरयोगे श्रावणे प्रवणायोगे भाद्रपदे (भाद्रषदद्य- स्यान्यतरयोगे sha अभिनीयोगे कर्तिके कृत्तिकायोगे माग शोप सृगशिरोयोगे "दान- वाक्यमुत्न यम्‌ एवं महापौपी-महामाघो-महाफाल्ुन्यादिषु द्रादशश्च विष्णुधर्मत्तरोक्क- Hann विदित-पृतदानफलप्राप्तिकरा मो ऽह मिला -श्यहनोयम्‌

इति महाराजाधिराज-निःशह-शङर-ध्रीमदत्ना तपेनदे१ विरचिते श्रोदानसागरे मासनियततिथिदानावतः |

] A प्रतिग्रह 6 oT. 0. ureqer>, ^ भाटद्पट्हय.- 2 A-reads the bracketed por- स्यान्यतन्यतयायोगं

tion as विग्णुधमो क्रपुषयानश्व्पो ५- 7 A कलिकठोयोगं

माष 8 1. (). दानवाक्यसुष्य, ^ ata. | 3 [. 0. and A षाद" वाक्छमुन्यय 4 A श्रवणो 9 1 0. ग्बुाश्मोयः

9 A भाट

7 =, अध नानाद्वत.-नक्षततनियततिथिदानावतंः | (६१)

विष्णुः :-

'[माग शी्प॑शुक्रपथ्वदश्य ATAU RT AT | चरिनलवणप्रश्चमेक्रंः सुवर्णानाभं ape} बरह्मणाय प्रतिपादयेत्‌ "नेन कर्मणा हपसौभाग्य-"भागभिजायते 9

भरत यजमानो यथोक्तपौण मस्यां चन्द्रोदये ब्रह्मण" वन्नादिनाभ्य्यं चूरिीतसैन्धव्य (द्‌ शरत्तिक्मनेन प्रोडशपरलमेकं प्रस्यमभ्यर्चित" मध्यविन्यस्तसुवण' दयात्‌। श्रया- सुकसगोलायामुकवेदामुकश।खाध्या यिनेऽमुकरदेवशर्मेणो तुभ्यं विष्णक्लवरणपरस्य | °-द्‌ नफन- प्राक्षिकामोऽमेत सुवण नाभं arose ददानि। प्रतिग्रहीता स्वस्तीत्युक्ता सावित्रीं पटित्वा लवण-्रस्थोऽयं सोमदेवत इत्युक्का यथाशाखं कामस्तति पत्‌ ततः श्र कृततदानव्रतिष्रा्थं॑तुभ्यमदः दक्तिशामेतत्‌ काश्चनं ददानि। प्रतिग्रहीता सवततोव्युका

लवण CNT | तथा :-

पीपी चेत्‌ [पुष्यायुक्का त्यां] गौरसपपक्केठत्सादितशरोरो गव्यध्रतकुम्मे-श्नाभिष्रिक्कः सर्वापधीमिः सवेगन्धेः Maddisia mat धृतेन चः" भगवन्तं वासुदेव त्रपयित्वा ' "गन्ध- पुष्पभरपदी पनेवेद्यादिभिश्वभ्यच्यं वैष्णवैः शाक्ते-' रबाहस्पत्मैथ aed: "पावकं हुत्वा तमु्वगोन घृतेन ब्राह्मणान्‌ स्वस्ति वाचयेत्‌ [ समुवणघृतमचितेभ्यो ब्राह्मणेभ्यो दयात्‌ ite aM करते IAA | Wat कर्मणा पुष्यते ॥२॥

1 ^ मगेगोषं मागगोष gazat मागशिर- QA ननानिवक्तः युक्षायां for the bracketed por- 10) A सस्वोयैः tion 11 A omits it 2 1. (). प्प्रस्य्मकं 12 A गन्धपुष्पनौवेदायाभ्यश्च] :} A waa 19 A गगाहस्पदयगन्त 4 1. 0. and A (नमाग्यभिनायते 14 A omits it 0 A reads the bracketed 07. 19 I,0O. omits the bracketed tion as «ifamqgaata प्रस्यमकः portion and A reads it, mad सुवणनाभ' Rar सुवगोनमेप्रस्यलवण preceded by’sfa and follow- 0 1. 0. शस्थोऽय ed by दतर 7 A omits दक्षिणम्‌ 10 =A omits the bracketed por- 8 1. (). yagaraat and A gar- tion

युक्तायां for the bracketed portion

sary नियततिभिदानावतः ६२३

उत्‌सादितशरीर safaama: | पर्वोषध्यः सवंवीजानि सर्वेगन्धाश्च परिभाषोङ्काः aid तन्मिधितजलैरिय्थः। ] दानवाक्यं यथा--3ॐ द्यामुकसगोतेभ्योऽमुक- वेदामुक्शासाध्यायिभ्योऽमुकशरमभ्यो युष्मभ्यः शपुष्टप्राप्तिकामोऽहमिद' ‘aaa’ पत ददानि। खस्िसाविली-"पाठानन्तर' धृतमिद' विष्णुदैवतमिति गप्रतिप्रहीतृभिवच्यम्‌ | कामस्तुतिः पृववत्‌। दक्तिणादाने सम्प्रदानवहुत्वः पूववाकयाद्विरोषः। eget स्वीकारः वासोयुग" sd प्रद्यादिति ''होमक्रते faa श्रयादि तुभ्यमन्तमुक्घा दयात्‌ कृठेतद्धोमकर्म' “-प्रतिष्ा्थ' दक्तिणागेतद्रासोयुग" ददानि। '"खस्तीति ब्राह्मणो वदेत्‌ तथाः- माघा मघायुक्ता Aaa तिलैः श्राद्ध कृत्वा पूतो भवति ' 'पार्वणविधिनोक्कम्‌ usu तथा ":- ` कारगुनो ' फल्गुनी युक्ता चेत्तप्यां ब्राह्मणाय gated स्वास्ताणं शयनीयं निवेद्य भायां मनोक्ञां “aad द्रविणवतों चाप्नोति नायपि भत।रम्‌ uci ' "पक्तवतीं कुटुम्बिनीं" खस्तीण खटोपरिविस्तीर्णोत्‌क़ृ तूलिक्रादि-" "हप सुमस्कृतंः शोभननिमाणम्‌*> afr ब्राद्मणाय यथोक्तम्यितं** शयनीयम्‌ gare तुभ्यमन्तसुक्का दयात्‌। :"विष्ुक्र-पौगामामीविदित-शयनीयद्‌नकनप्राग्तिक।मो ऽहमेतच्छयनोयं ददानि।

1 I. (). omitsit 14 A पाष्वशविधिनति qn 2 [. (). and A ननू 19) 1. (). and A omit it 3 <A omits it 16 A omits it + oA पुध्िकामोऽद्रः 17 1. (0. फल्गुनोति युक, A क।ल्तुनौति 6 A समुवण्टलः Omi (; A ०्पानन्त 18 1. (0). पवत, A wearaat A प्रतिग्रहोदवाक्य 19 1. (). aaaat, A mayan’ S A कामम्तुन्णदि 20 A कृटूम्बिन Y A ayy 21 1, (0. eat 10 J. 0, क्व॒ प्दद्यादिति, A aa 22 1. (). qdata दद्यात्‌ 23 A शोभन" निर्माय 11 1. 0. saa 24 A namufen’ 12 1. (~. omits कम 20 «(A विच्धमलिरोज्र*

13 1.0. «fa

६२४ दैनेसागरः

खस्तिसावित्रीपाठान्ते ' शयनौयमिदं प्रजापतिदेवतभिति प्रतिप्रहोतृवाक्यम्‌ः कामस्तुखादि पूववत्‌ | तथाः - भ्ये ती चिततायुक्ता चेत्तस्यां चित्रवस्तरप्रदानेन सौभाग्यमाप्रोति ॥५॥ श्रचिताय ब्राह्मणायार्चितं *चितवस्तम्‌ अयादि तुभ्यमन्तमुङ्का ददात्‌ | सौभाग्य- ्राप्तिकरामोऽदमेतचित्वस्तं ददानि। खस्िसावित्तीपाठान्ते वस्त्रमिद' बृृस्पतिदेवतमिति प्रतिग्रहीतृवाकयम्‌ | कामस्तुलयादि पूर्ववत दशाग्रहणपूवकं परिधानं खकारः तथाः- वेशाष्यां पौरीमास्यां तब्राह्मणमप्तक' क्तोदरयुक्रंसिलैः' सन्तप्य धर्मराजानं प्रणयिता पापेभ्यः पूतो भवति ॥६॥ तत्त्नक्तवयुक्तामु-पौरामासीषु" दान~[श्रवणात्तन्मध्य-"पातित्वादतापि विशाखानक्ततयुक्क ` पौणमास्यां दानम्‌ श्र्चितेभ्यः सप्तभ्यो त्राह्मणोभ्योऽवितान्‌ मधुयुतांसिलान्‌ भयादि `धयुष्मम्यमन्तमुक्घा दयात्‌ ` विष्णुङ्क-पौंमासी विदित मधुयुक्ञ-तिलदान] “- फलप्राप्तिकामोऽहमेतान्‌ wWageifear ददानि श्रयतां was) सखस्िसाविती- पाठान्ते तिला एते प्रजापतिदेवता इति 'प्रतिम्रहीतृभिवोच्यम्‌। कामत्तुल्ादि पूवेवत्‌ | ['“मुष्टग्रहण' खोकारः |: तथा :- sagt ' "[ज्येष्रायुक्का ' चेत्तस्य] +*छत्रोपानत्‌ प्रदानेन 'ण्नगराधिपलयमाप्रोति ॥५॥

1 A omits शद 12 A reads {6 bracketed por- 1. (). ava for aaa tion twice

3A faa 1५ A प्रतियहोटवाक्य

+ 1. UO, वस्व 14 I, 0. खक्सियहण

0 I. (). ae for बाकम्‌ lo <A omits the bracketed por- 6 A पूरक tion

7 1. O, ofa 16 A ज्यष्टयुतश्चत तलां for the NA पीकमासौम्ब b. p. |

Y oN osnfae 17 1. (0). Sar

160) A Awe 13 A @alaaye

11 A faquafadme 19 J. 0. awarfuqas

नंदलनियततिभिदानावतैः ६१९५

भविताय ब्राह्मणार्चितं '[तोपानहो अ्रयादि तुम्यमन्तसुङ्का दशात्‌ नमराभिपलय- प्राप्तिका मोऽदमेते चतोपानदो ददानि i] खस्िसावित्लीपाठान्ते एतच्छलोपानहौ प्रजापत्युता- नाङ्गिरोदेवत इति प्रतिग्रहीतृवाक्यम्‌* कामस्तुलयादि पूर्ववत्‌ चतस्य दरडप्रहशमुपा- नहोरारोहण > खीकारः तथा :- श्राषाद्या-मषाढायुतायामन्नपानदानेन तदेवाच्चप्यमाप्रोति ॥८॥ दअन्नपानमिदयन्न' ‘aaa: भअविताय त्राह्मणायाचितमन्नपानम्‌ warts .वुभ्यमन्त- सुहा दयात्‌ विष्णुङञ -पौरोमासोविहितान्नपानद नफलप्राप्तिकामोऽहमेतदन्नपानं ददानि खस्िसावित्नोपाठान्ते अ्रन्नपानमिद ` प्रजापतिदेवतमिति प्रतिप्रहीतृवाकयम्‌" | कामस्वुत्यादि पूववत्‌ | तया - ध्रावरयां श्ध्रवणायुक्तायां जलपेनु' णसान्नां वासोयुगाच्छादितां द्वा '"खगेलोकम- वाप्रोति (ven meagan "1जलधेनुमन्नसदितां कृत्वा वासोयुगेनाच्छाधाचितामचिताय ब्राह्मणाय घेनुदानावर्तोक्ृ-मतप्यपुराणीयजलघेनुदानविधिना'” दयात्‌ [तत्न wer सान्न] वासो- युगच््रदितामिति कःमनायान्न स्वगेलोकप्राप्तिकामोऽहमिति च'* विशेषः तथा :- रपय तद्युक्कायां "गोप्रदानेन सवेपापविनिमुक्तो भवति ॥१०॥ तद्‌ युक्तायां पूवंभाद्रपदोत्तरभाद्रपदयोरन्यतरनक्ततेण युङ्कायामिलर्थः | '"व्राह्मणाया-

1 A adds भेवश्व्रौपानडो टदुानि 8 ^ qieantal wafaatfaarrratea रने before Q A ate®

the bracketed portion 10 A म्वगदोषप्रा्धिरेव 9 J, 0. ate for वाक्यम्‌ ll A wav aragfyai 3 I 0. ग्मुपानद्धो attiea, A 12 I, 0. ofaeart

ग्मुपानद्ारोषशगं 123 A ततृस्वक्पमाग्य for the brac- 4 [. 0. earatqaratc, A ग्माषाद- keted portion

यताबाण 14 A omite it 5 I. 0. weareue, A aequae 15 A wqeTan 6 A पानक 16 A reads the bracketed por- 7 I, O, बाच्यं for वाक्यम्‌ tion as aTweTs whe at

५७६

९२९ QTHAT AT:

चितायार्चितां गाम्‌] श्रयादि तुभ्यमन्तमुक्ता दयात्‌ सर्वपाप-'विनिर्मोकप्राप्तिकामोऽह- मेतां गां ददानि खस्िषावित्रीपाठान्ते गौरियं श््रदेवतेति प्रतिम्रहीतृवाक्यम्‌ः। पृच्छ. प्रहण खीकारः तथा :- श्रश्वयुज्यामश्चिनी गते चन्द्रमसि var [भाजनं खव॑युतं]* विप्राय दत्त्वा [दीप्ता- परिभवति aan अचिताय ब्राह्मणाय यथोक्तं भाजनम्चितम्‌ safe तुभ्यमन्तसुक्ता दयात्‌ ¦ ] दीप्ताभित्वप्राप्तिकामोऽहमेतत्‌ yaw gadgd भाजनं ददानि। खस्िसावितीपाठान्ते भाजनमिद्‌ विष्णुदेषतमिति प्रति्रहीतृवाकयम्‌ कामस्तुलयादि पूववत्‌ तथा ः- कातिको चेत्‌ कृत्तिकायुता "स्यात्तस्यां सितमुक्ताणमन्यवणा वा शशाङ्कोदये सर्वशस्य- Tareas दीपमध्ये ब्राह्मणाय दयात्‌ भकान्तारभयं पश्यति ॥१२॥। अत्र सितोपादानात्‌ सितोक्तदाने फलाधि क्यं दीपमध्य इति दीपचतुष्टयमध्ये '१स्वै- र्नानि सवेशस्यानि सर्वेगन्धाश्च परिभाषोक्ञा प्राह्याः। ब्राह्मणायायिताय चन्द्रोदयसमये यथोक्घ॒इषमवचितम्‌ ware तुभ्यमन्तसुङ्घा दद्यात्‌ विष्णुङ्ृ-पौर्मासीविदहित-सितो- एदानफलप्रा्तिकामोऽहमेतं सवंशस्य-"1[सवेरन्न सवंगन्धोपेतमुक्ञाण'] ददानि। खस्ि- सावित्ीपाठान्ते उक्ताय विष्णुदवत इति प्रतिग्रहीतृवाकयम्‌ कामस्तु्यादि पूववत्‌ पुच्छप्रहण खीकारः। ्न्यबणंदाने तु तद्ररनिवेशो'° विशेषः विष्णुधमततिरे (21299132) :- माधे ` शश्रवणसयुक्ता कृष्णा TERM यदा | ` तिलदान ' महत पुण्यम्‌ [विनापि vata तु] ' ` ॥१३॥

1 <A fafay fm for विनिमोक 10 A सर्व्ववस I. 0. ata for area ll A सव्वं aT Ae Ta for the A अश्युकबाशिनौगते bracketed portion 4 ^ wage’ forthe bracke- 12 I, 0. तहशेषिश्रेषो ted portion 1५ A wawTrar 0 A omits the bracketed por- 14 A gtewt tion 15 I. 0. feaera G 1, 0. omits it 16 A wyTyee 1 A wat I7 I, O. omits the bracketed 8 A दषं for ta portion

1. (५, दान्तारतनय

ल्ल

नक्षतनियततिथिदानाषतेः ६२७

1[लमेतेति फलं सम्बध्यते ] ्रवशायुक्क-माघकृष्णद्वादशीदिने ब्राह्मणायाचिताय तिलानचितान्‌ wae तुभ्यमन्तमुक्ता दयात्‌ रहत्‌ पुरयप्राप्निकामोऽहमेतां सिलान्‌ ददानि। खस्तिसावित्तीपाठान्ते तिला एते प्रजापतिदेवता इति प्रतिप्रहीतृवाकयम्‌ | कामस्तुयादि पूर्ववत्‌। भ्ुश्िप्रहण' खीकारः। [श्रत विनापि] श्रवशोनेति पददशंना- च्छूवणारहितः-माधकृष्णद्रादश्यामपि तिलदान' BAe तथा :- श्रवणद्वादशीयोगे" HUTT तथेव gaa दीपा द।तव्यास्तेलेवो यदुनन्दन ॥१४॥ तथेव चेत्युक्तं 'वाक्यान्तरोक्कः "[महत gay लगेतेति फलं ] सम्बध्यते श्रवणा युक्घद्रादश्यां पूवैवहोपान्‌ सङ्कल्प्याभिमतदेशे दद्यात्‌ श्रय ब्रहत्‌पुरयप्रात्तिकामोऽहं घतेन ata’? दास्ये इति सङ्कल्प्य दयात्‌ तैलेन दीपदाने" तु प्रतपदध्थाने तेलपद्‌- निवेशो विशेषः |

इति महाराजाधिराज-निःशक्-शङ्कर-श्रीमद्रघ्नालसेनदेव विरचिते श्रीदानमा गरे नक्त्नियततिथिदानावतेः |

1 A omits the bracketed por- 6 |. (). eam tion 7 1.0, बाष्वबान्तरोत्र 2 A wawawarantTenttet 8 A reads the bracketed por- 3 1. 0. afew tion a8 मद्दतप्रयवफख ' Tarte 4 A अतापि for the bracketed 9 A Wawe portion 10 J, 0. er

© A °विद्डित 11 I. 0. शौपादानै

[अथ नानादैवतनक्षतरदानावतेः | (६६) |

महाभारते श्रनु--६४।५) - कृत्तिकासु महाभागे पायसेन ससर्पिष्रा न्तप्ये ब्राह्मणान्‌ १साधन्‌ लोकानाप्रोयनुत्तमान्‌ ।\१॥ प्रत्न ` यजमानो ब्राह्मणेभ्यः ° [सदाचारसम्पन्नशीलेभ्यो ]ऽचितेभ्योऽचितं “सधृतपायसं यात्‌) श्र्यामुकसगोतेभ्योऽमुकवेद मुकशाखाध्यायिभ्योऽमुकदेवशरमभ्यो युष्मभ्यमनुत्तम- लोकप्राप्निकामोऽहमेतं "ससर्पिष्क पायसं ददानि प्रतिग्रहीतारः "SATS 1 arfaal पटित्वा पायसोऽयं प्रजापतिदेवत eget यथाशाखं कामस्तुतिं पठेयुः अदय कतेतदान- ्तिष्ाथं 'युष्मभ्यमहं "दक्तिणामेतत्‌ काश्चन ददानि प्रतिग्रही तारः खस्तु पायमं

ETN: |

तथा (HA— ६४।६) :-

रोहिण्यां प्रथितेमींसे-' [मार्गयलेन] ‘afar पयोत्नपानं' 9 दातवग्यमात्ररयाथं ।“द्विजातये ai

प्रथितेविहिते-' भ[मोरगँगर ]-सम्बन्धिमिः [पानं पानकम्‌ श्रिताय ब्राद्मणायार्चितं]“

घृतमांससदितं दुगधमन्नं पानक्श्च दयात्‌ | ध्यायिनेऽमुकदेवशर्मरे तुभ्यमानरृण्यप्राप्तिकरामो ऽहमेतत्‌ ` "घृतमा सयुक्त पयोन्नपान ददानि

~ —_— we +

श्रयामुकसगोतायामुक-' वेदामुकशाखा-

1 A omits the bracketed 701. 11 A सपपिषा tion 12 1. 0, vataeta, A TWatwata 2 Aan 19 A caqearey 3 <A षटाटानशौशेम्धः ag agi for 14 A हिजायते the bracketed portion 15 A ala: प्च 071 the bracke- 4 I, 0. omits ted portion 6 A सषपिष 16 A यानः uwraetsfwa for the 6 A aa bracketed portion 7 1. O. पठेत्‌ 17 A omits षैट्‌ासुक 8 1.0. asa 18 I, 0. omits wa 9 A एतत्‌ | 19 I, 0. water 10 I, 0. भाख्ययव्र and A मागेयमं

for the bracketed portion

नक्तत्रदान।वतेः ६२१

खस्तिसा विल्लीपाठान्ते पयोश्नपानमिद' विष्णुदेवतमिति प्रतिप्रहीतृवाक्यम्‌ कामस्तुलादि पूवेवत्‌ | तथा (अनु-६४।५) -— दोग्धा दत्वा सवत्सान्तु ada सोमदेवते | गच्छते मानुष्राह्लोकात्‌” सखरगवाममनुत्तमम्‌ 1311 सोमदेवत मगशिरः। श्रवितायव्राह्मणायार्चितां धेनुम्‌ श्रद्यादि तुभ्यमन्तमुक्ष दथात्‌। श्ननुत्तमस्वगेवासप्राप्िकामोऽदमेतां सवत्मां दोग्ध्रीं ददानि। खस्तिसानित्तीपाठा- नन्तरं दोग्प्रीयं शद्रदवतेति प्रतिग्रहीतृवाक्यम्‌। कामस्तुन्यादि पूर्ववत पुच्छग्रहण स्वीकारः तथा(शनु-९४।८) :- Mat कृशरं द्या तेलमिश्रमुपो षितः | नरस्तरति दुर्गाणि Borba पवंतान si प्राद्रोनक्ततयुक्तदिनपूं तरदिने प्रातः कृलनिल्यो घटिकापिकप्रहरत्ये हविष्यं भुक्ता

ऽऽचम्य शुचौ देश उपविश्य पादौ प्रक्ताल्याऽभ्चम्य Mega उददमुखो वा Karate: “ॐ larg: सोमो यमः कालः पश्च महाभूतानीति पटित्वा ] महाभारतोक्रकृशर- alae मया कतेय्य arya CES CCI गृही तजलभुणं AWA: सङ्कल्पं FNL! श्र उपोष्य परदिने महाभारतोक्-कृशरदानकमाहं करिष्ये ततो नियमेन सुप्ता परदिने "कृतनिदय उपोष्यापरदिने तिलतण्ड़लमिध्रदुग्धं तेलयुत-'मर्चितमर्चिताय aM Baty तुभ्यमन्तमुक्रा दद्यात्‌ | महाभारतोक्क-कृशरदानफलप्रा पिकरामोऽहमेतं* तेलमिध्रं कृशरं ददानि। ` "खस्िसावित्रीपाठान्ते कृशरोऽयं प्रजापतिदेवत इति प्रतिग्रहीतृवाक्षयम्‌ काम-

स्तुलयादि पवेवत्‌

1 I, 0). ग्टानमिर्‌ portion as मूर्यसोमयमकाखपच- 2 I. 0. मानुषान्‌ लोकात्‌, A मद्धाभूतानि मानुषान्नोकषा . 6 1, (). जतजित्षोपोष्यापरदटिनं 3 A Unt 7 1. 0). तिङतर्खकमिन्र 4 A omits it 8 A omite अकितम्‌ 9 A omits एत

6 1.0, reads the bracketed : 10 A reade before this

६३० दानसागरः

तथा(श्रनु-६ ६) :- "पान्‌ पुनवंसो दत्वा तथेवान्नानि शोभने यशखी रूपसम्पन्नो sera? जायते KA ॥५॥ afin ब्राह्मणायार्चितान्‌ पूपान्‌ [्न्नानि चार्चितानि] श्रयादि तुभ्यमन्तसुक्ता दयात्‌ मदहाभारतोक्न-पुनवश्विदित पूपान्नदान-फलप्राक्षिक।मोऽहमेतात्‌ “पपान॒ “एता- न्यन्नानि ददानि ख्तिसावित्रोपाठान्ते पूपा एते प्रजापतिदेवता शअन्नान्येतानि प्रजापति- दैवतानीति प्रतिग्रहीतृवाक्यम्‌ कामस्तुलखादि पर्ववत्‌ तथा(श्ननू-- ६४।१०) :- पुष्ये तु कनकं दत्वा °[कृतं वाकृतमेव ] ्रनालोकयेषु लोकेषु सोमवत्‌ ` विराजते vet कृतमलङ्कारौ शश्रकरृतमघटितम ` १[ज्रचिताय ब्राह्मणायाचितं] यथोक्त" कनकम्‌ ग्रयादि तुभ्यमन्तमुक्घा दद्यात्‌ महाभारतोक्ृ-पुष्यक्त विहित-कनकदानफलप्राप्निकामोऽदमेतत्‌ ` कृताकृतं कनक ददानि। खस्तिसावित्लीपाठान्ते कनकरमिदमसनिदेवतमिति भतिग्रहीतृनाकम्‌ ">, करामस्तुलयादि TAT | तथा{श्रनु--६४।११) :- "शर्ट षासुत्तमो रूप्यं ‘aya वा] प्रयच्छंति | सवेभयनिमुक्त-' °वेभव्रानधि तिति ॥५॥ द्रचिताय ब्राह्मणायाचितं रजतं aq वा अदादि तुभ्यमन्तमुक्घा दद्यात्‌ महाभारतोक्ताश्ठ षाविहितकूप्यदानफलप्राप्िकामोऽहमेतद्रप्यं ददानि। खस्तिसावित्रीपाठान्ते ''रूप्यमिदमप्निदैवतमिति प्रतिग्रहीदवाक्यम्‌ कामस्तुलाद gaat) = (aque

[8 OR ee जक [र

1 ^ पूपा 10 «^ wfea' for the bracketed 2 I. O. aww, A ayta portion 3 A omits the bracketed por- 11 A wa

tion 12 1. (). वार्य for वाक्यम्‌ 4 1. O, शरपूपान, ^ gaara 13 A अश्च षासुभयो 0० <A omits it 14 1. O. हषः ava’ for the brac- 0 <A gata @inata for the brac- keted portion

keted portion 15 A खवमानधिर, 1. 0. शातबानधि. ^ fasrraa 16 A वषम्ना

A खौकतमणलङ्खा 17 ^+ रूप्भिट्‌" बन्दटेवतमिति

0 1. (0, omits अ, A छतेमय॒ तम- 18 A omits the bracketed por- चटित tion

नक्ततदानावतंः ६३१

तु वाक्ये हूप्यपदस्थाने इृषभपदनिवेशो विशेषः { खस्िसावित्तीपाठान्ते इषभोऽय विष्ण - देवतमिति प्रतिग्रहीतृवाकयम्‌। कामस्तुलादि qaqa ।] पुच्छग्रहण' खोकारः' तथा (श्रनु-६५।१२) :- मघासु तिलपूणानि वद्धंमानानि मानवः | प्रदाय qa-*aguifag प्रेय जायते ॥८॥ वद्धमानानि शरावान्‌ श्रिताय ब्राह्मणायार्चित'* तिक्पूण॑शरावलयम्‌ श्रथारि PAIR! दयात्‌ महाभारतोक्कतिलपूणेवद मानदानफलप्रा्निकामोऽह-*मेतानि तिल- पूशोनि aaarafa ददानि। खस्िसावित्तीपाटान्ते प्द्धंमानानि एतानि विष्णुदेवतानीति प्रतिप्रहीतृवाक्यम्‌। कामस्तुलयादि पूवैवत्‌ तथा (ग्ननु-६४।१३) - फाल्गुनी -पूर्वेसमये व्राह्मणानामुपोषितः °[भद्यान्‌ फाणित ]-सयुक्न्‌* दत्वा सौभाग्यमृच्छति" °।,६॥ 11[फाणित' खरडशालूक इति प्रसिद्धम्‌ | पूवफल्गुनीयुक्कदिन-पूवै-' "तरदिने qa- वद्ध विष्याहारादि कृत्वा सूयौदिदेवताभ्य उपव।सपूवक-[महाभारतोक्त-पूतर]'3- फल्गुनी विहित- फाणितयुक्र-भद्य' aia Saat मया कत्त व्यमिति fata aged कुर्यात्‌ श्र उपोष्या- परदिने महाभारतोक्क-पूवफल्गुनो विहित फाशितगुक्क-भच्यदानक्मोह' करिष्ये ।]'" ततो नियमेन gear परदिने [उपोष्यापुरदिने व्राह्मणेभ्यो ऽचिनान्‌ फाणितयुक्ान्‌ यथालाभं फल- मूलापुपलङ् कान्‌ |`" nafs तुभ्यमन्तसुक्ता दयात्‌ सौमाग्यप्राप्तिकामोऽहमेतानि

[मीव cele te =-= को

1 1. 0. खोक्ार 11 A war ्ठण्डध्ाशक बति

2 I. 0. गपशमानिष् प्रिद; for the bracketed

3 A Wey portion

4 A ofw ata 12 A omits तर

6 1. 0. -®ary fawgeiq वड- 13 DT. 0. omits the bracketed मानाम्‌ portion

6 I, O, वदमाना of fageaat 14 I, 0. and A गभस.

7 I, 0. नखर््वसमयै 15 1. 0. wate’ afcc® ofa 8 A wererarfea’ for the brac- 16 I. 0. omits the bracketed

keted portion portion 9 J. 0), *खयुक्ां 17 A reads the bracketed por- 10 I. 0. ewafe tion as बह़ाभारतोक्न-पू्वं weg

fatya-arfway

६३२ दानसागर

फाणितयुक्कमद्याशि ददानि। खस्िसौवि्लोपाठान्ते मद्याीमानि विष्णुदेवतानीति प्रतिग्रहीतृवाक्षयम्‌ कामस्तुलयादि पूववत्‌ तथा (Mx— ६४।१४-१५) :-

धृतक्तीरसमायुक्त विधिवत्‌ "षिकौदनम्‌

उत्तराविधये दत्वा खगेलोके महीयते ॥१०।।

यद्‌ यत्‌ प्रदीयते दानमुत्तराविषये नरः |

[महाफलमनन्त" तद्भवतीति]: विनिश्चयः“ ॥११।

श्रिताय ब्राह्मणायाचित' षृतक्तोरयुत' श्वणकोदनम्‌ श्रयादि तुभ्यमन्तसुक्ता दयात्‌। सोतं खर्मलोकप्रािकामो ऽहमेतदधृतक्छीरयुङ्क-°षटिकोदन' ददानि खस्यादि- खीकारान्त' पृव॑वत्‌। स्वेच्छया गोदान-' [स्वणेदानादिक' यदव] विधीयते तदनन्तर फलहेतुः यस्मात्‌ पुणयतमेय°-मुत्तरप ल्गुनी, aa देयद्ग्यदेवतास्वीकारो प्रतिग्रह- विधावनुसन्धेयौ तथा ( श्रनु-६४।१६) :- हस्ते हस्तिरथ' ददाश्चतुयु क्-'°मुपोषितः | प्राप्रोति aware कान्‌") पुरयकामसमन्वितान्‌ ।१२॥ aay क्त चतुिर्गजैयुक्रमिय्थ : }] *शहस्तानक्ञत्युक्कदिन.पूव तर" “दिने पूवैवद-

विष्याहारादिक' कृत्वा सूयोदिदेषताभ्य उपवासपूवेक-महाभारतोक्क-हस्तिरथदान' मया कतेव्यमिति fata aged’ कुर्यात्‌ श्व उपोष्यापरदिने महाभार तोक्त-दस्तिचनु्टययुक्त- रथदानकमीह' करिष्ये ततो नियमेन सुप्त्वा श्रपरदिने ' 'उपोष्यापरदिनेऽचिताय ब्राह्मणा- याचित' यथोक्करथम्‌ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ महाभारतोक्-' “age स्तियुङ्घ-

i. fet -= ee

1 A ufymies 8 A outfa:

2 7.0. ayrweaar’ 9 1. O. तामथ.

9 A reads the bracketed por- 10 1, 0, cwefer: tion as WETWe सम wa भव- 11 7. 0. परमाम्‌ शोक्षान्‌

तोति 12 A woqwustren: for the 4 I, 0. fawm b. p. 5 A qetwied 13 I, 0. were 6 A oufysten 14 A omits तर 7 & 76४५6 the bracketed por- 15 A omits उपौषटवा.. , fea

tion as खगेदानानि ve 10 A omits अतुसि

नक्षलदानावतंः ६३३

रथदानफलप्राप्तिकामोऽदमेत' "हदत्तिचतुष्टययुक्कः रथ ददानि। स्वस्तिसाविलीपाठान्ते casa’ प्रजापतिटेवत इति प्रतिप्रहीतृवाक्यम्‌ कामस्तुयादि पूववत्‌ दश ग्रहण स्वीकारः तथा (श्रनु--६४।१७) :- चितायां“ waa द्वा “(gaara गन्धाश्च] भारत चरद्यप्सरससां लोके रमते नन्दने तथा ॥१३॥ पुण्यान्‌ मनोक्ञानुतङृष्टानियर्थः° श्रविताय ब्राह्मणायाचित इषभ' डसुगन्षिहम्याणि aaa चन्दनागुर- कपू रकालोयकानि श्रयादि तुभ्यमन्तमुक्षा ददात्‌ | महा - भारतोक्क-चित्राविहितषभ-पुरयगन्धदानफलप्राप्िकामोऽहमेतमृषभः-मेताश्च गन्धान्‌ ददानि 'खस्तिसाविन्ीपाठान्ते ''ऋषभोऽय' विष्णुदेवतो गन्धा एते गन्धवैदेवता |" [इति प्रति- प्रदीतृवाक्यम्‌। कामस्तुल्ादि पूववत्‌ वृषपुच्छप्रहण' गन्धस्य स्पशे सखीकारः तथा (श्रनु-६४।१८) :-

खादय।मथ धनं दवा यदिष्टतममात्मनः प्राप्रोति लोकान्‌ शुभानिह चेष महद यशः ॥१५॥ many ब्राह्मणाय सवणरजतताम्र ALACRA A TAT AHA AAA ALT, we warty तुम्यमन्तमुक्घा दयात्‌ महाभारतोक्त-खातो विदहितेटतमधनदानफलप्राप्तिकामोऽहमेतदनं ददानि। खस्िसावितीपाठान्ते धनमिद्‌ विष्णादेवतमिति प्रतिग्रहोतृषाकयम्‌ | काम प्तुयादि पूवंवत्‌ | तथा (श्रनु- ६५।१६-२१) :- विशाखायामनडाह' धेनु ददवा वुग्धदाम्‌ | '>[सप्रासङ्गं शकट सधान्यं वस्लसयुतम्‌ ॥१५॥ |

A महाभारतोक्न just before it 10 A see’

1

2 A omits qm 11 A‘ reads the portion bracke-

3 1. O. mate ted from p. 620 above up to

4 T. 0. and A चित्रायां here within the chap. नाना

5 A ywataate for the ४, p. देवत ऋतहानावतः

6 LO. गब्नरटानौत्यथः 12 A omits the portion bracke-

7 A नकुङ्कमकाशेयकानि ted from here upto p. 641

6 A Wa wate below ;

9 A प्रतिष्रदोता just before it 13 Supplied from M. bh. I. O. omits it,

६३४ दानसागरः

सप्रासङ्गमिलयाकषेयुगद्रयसदितमियर्थः। एवं चत्वारो वरषा योज्याः

पितृदेवांश्च प्रीणाति प्रेय चनन्यमश्न ते

दुणौरयवाप्रोति ख्गलोकश्च गच्छति ॥१६॥ दत्वा यथोक्त विप्र भ्यो afafast विन्दति नरकार्दश्चि सङ्गशाब्नाप्रोतीति विनिश्चयः ॥१५॥

भवितेभ्यो ब्राह्मणेभ्यो वृष" tq’ शकटमाकषक-ृषचतुष्टययुक्घ' धान्यवज्ञसहितम्चितम्‌ WANE युष्म “ANG! दद्यात्‌ महाभारतोक्तविशाखाविदहितानड्द्धेनुशकरदान- फलप्रात्तिकामोऽदह' यथासंहयमेतमनडाहम्‌ एतां धेनुम्‌ Ta सप्रासङ्गं सधान्यं वल्ञसयुतं wee ददानि खस्तिसावित्रीपाठान्तेऽनडानयं विष्टदैवतो घे नुरियं खद्दवता शकटोऽ यञुत्तानाज्गिरोदवत इति प्रतिग्रहीतारो वदेयुः कामस्तुलखादि पृववत्‌। वषधन्वोः पुच्छ- ग्रहणा शकट्या रोहणश्च खकारः

तथा (अ्रनु-६४।२२) :- श्रनुराधासु प्रावारं वह्ञान्तरमुपोषितः | दत्वा युगशतश्चापि नरः खगं महीयते ॥१८॥

Ta ys वनान्तर ' परिधानीयवष्नम्‌ एवं TAI) शअरनुराधायुङ्कदिनपवंतर- दिने पवेवद्धविष्याहारादि कृत्वा सुयादिदेवताभ्य सोपवासमदहाभारतोक्तानुराधाविदहित- TAVITA मया कतंन्यमिति निवेद्य यथाविधि सङ्कल्पयेत्‌ | श्र॒उपोष्यापरदिने महाभार तोक्तानुराधाविहितवल्नयु गदानकमौद करिष्ये ततो नियमेन सत्ता परदिने उपोष्या- परदिने ब्राह्मणायाचितायाचितमुत्‌कृ् FAT श्रयादि तुभ्यमन्तमुक्गा ददात्‌ महाभारतोक्कानुराधाविहितवस्तयुगदानफलप्राप्निकामो ऽहमेत प्रावारमेतद्रस्तान्तरश्च ददानि। खस्तिसावित्तीपाठान्ते वस्तमिद' बृहस्पतिदैवतमिति प्रतिप्रहीतृवाक्यम्‌ कामस्तुल्यादि TAL) दशाप्रहणपूवेक' परिधान" खीकारः।

तथा (श्नु-६४।२३) :- फालशाकञ्च विप्र भयो दत्वा wed: समूलकम्‌ ज्ये्टायाग्रद्धिमिषटं वे गतिमिषटाश्च गच्छति ॥१६॥

अचितेभ्यो ब्रह्मदेभयोऽवितसमूलककालशाक्म्‌ श्रयादि तुभ्यमन्तमुक्कगा दद्यात्‌ ,

महाभारतोक्ृ-समूलकालशाक्दानफलप्राप्तिकामो ऽहमेतत्‌ समूलक कालशाक' ददानि wae

न्क

1 “1. (0, egarce < 7, 0, ogqe

TAIT ANTS: ६१५

साविलोपाठान्ते कालशाकमिद' वनस्पतिदेवतमिति प्रतिप्रहीतारो बदेयुः। कामस्तुलयादि पूववत्‌ | तथा (अनु-६५।२४) :- मूले TARA TAT THB: समाहितः | पितृन्‌ सप्रीणयति गतिमिषटा्च गच्छति ॥२०॥

श्रत प्रसिद्धफलमूलानामलामेनापि फलानि मूलानि चार्चितानि भ्रचितेभ्यो ब्राह्मणेभ्यः श्रयादि तुभ्यमन्तमुक्का दयात महाभारतोक्-मूलक्तेविहित-फलमूलदानफलप्राप्िकामो- ऽहमेते फलमूले ददानि। शखवसिसावितीपाठानन्तर' फलमूले एते वनस्पतिदेवते शति प्रतिग्रहीतारो त्र युः। कामस्तुखयादि पूर्ववत्‌ |

तथ। (श्रनु-६४।२५क-२६क) - 1 श्रथ पपूर्वाखाषाढाञ्च दपिपाल्लार्युपोषितः | कुलग्र्तोपसम्पन्न ब्राह्मण वेदपारगे पुरुषो जायते Ta कुलं बहुगोकुले ॥२१॥

x x परदिने महाभारतोक्क-दभिपालदानकमोह"' करिष्ये ततो नियमेन grat श्रपरदिने उपोष्यापरदिने कुलव्रत्तशालिने वेदविदेऽचितायब्राह्मणायाचितानि दधिसहितानि पल्लाणि श्रयादि तुभ्यमन्तमुक्ता दयात्‌ महाभारतोक्र-दधिपाब्दानफलप्राप्तिकामोऽहमेतानि afaqiarfu ददानि। सखस्िसाविक्लीपाठान्ते दधिपात्रारयेतानि विष्णुदेवतानीति प्रति. प्रहोतृवाक्यम्‌। कामस्तुलयादि पूववत्‌ |

तथा (श्रनु--६४।२६ख-२५७क) उद सह ससपिष्कर' प्रभूतमधुफाणितम्‌ "दच्ोत्तराख्वाषाढाघु सवेकामानवाप्र यात्‌

उदसङ्ा घृतशकरायुक्ता जलङ्िश्नाः सक्कवः। श्रचिताय ब्राह्मणाया्चितमुदसङ* qaqa "बहुतरमधुखश्डशालुकोयुक्र्र श्रयादि तुभ्यमन्तमुक्ता दयात्‌ श्रमुक्प्रा्िकामोऽहमेत्‌ वृतमधुफाणितयुक्तमुदसङ' ददानि स्वस्तिसावित्ीपाठान्ते "उदसङ्कोऽय' प्रजापतिवंवत इति प्रतिप्रहीतृवाक्यम्‌। कामस्तुलययादि पूववत्‌

| "गिकं ==> ++ ee ०9 = [ कि ^

1 Supplied from M. bh, I. 0. 4 I. 0), oqzag

omits it. 5 TT. (0. aqaraqarego 2 1. O. yargarzrg 6 1. 0. sexgica 3 [. 0. enmaggyrerg

६१९ दानसागरः

तथा (श्र--९५।२०ल-ग) :- दुग्ध" त्वभिजितो योगे दस्वा ayaa! | धर्मनिलयो मनीषिभ्यः खगेलोके महीयते ॥२३॥ उत्तराषराढान्दयचतुभागे श्रवणायनाडिकाचतुष्टयावधिके श्रभिजितो नक्ततस्य योगः। ्र्चितेभ्यो विद्रदराह्मणे भ्योऽचित' मधुषतमिश्र' दुग्धम्‌ alle तुभ्यमन्तमुक्ता दयात्‌ | महाभारतोक्क-समधुषरतवुग्धदानफलप्राप्तिका मोऽहमेत' मधुषृतयुत' दुग्ध ददानि। खस्ि- साविल्लीपाठानन्तर' दुग्धमिद' विष्णुदेवतमिति प्रतिग्रहीतारो ब्रयुः। कामस्तुयादि पूववत्‌ | तथा (अनु-६४।२८) :- श्रवणे कम्बल दत्वा वह्लान्तरितमेव च। श्व तेन याति यानेन सवेलोकान्‌ समाव्रतान्‌ URN वश्नान्तरिवं वल्लाच्छादितम्‌। श्रचिताय ब्राह्मणायार्चितं' [वल्नाच्छादितश्च कम्बल] अयादि ुभ्यमन्तमुक्घा दात्‌ | महाभारतोक्कवन्लान्तरित-कम्बलदानफलप्रापिकामो ऽहेमेतं वस्त्रान्तरित' कम्बल ददानि। सखस्तिसावित्रीपाठान्ते कभ्बलोऽय' बृहस्पतिदेवत इति प्रतिग्रहोतृवाक्यम्‌ कामस्तुलयादि पएवेवत्‌ दशाग्रहणपवेकमाच्छादन' खीकारः तथा (श्रनु--६५।२६) - Tagen धनिष्टाञु यान दत्वा समाहितः, वस्तररिमिधर'* सदयः“ प्रय UIT GHA Uw गोप्रयक्कमाकषकवृषभद्रयसदहित' वस्तररिमिधर' वस्वमयरज्जु सहितम्‌ श्रचिताय तब्राह्मण- याचित qa रथम्‌ श्र्यादि तुभ्यमन्तमुक्षा Taye! महाभार तोक्र-धनिषएराविहित- गोप्रयुक्करथद नफलप्राप्तिकामोऽहमेत गो प्रयुक्त वस्तररिमधर रथ ददानि। खस्तिसाविती- पाठानन्तर' रथोऽय' प्रजापतिदैवतमिति प्रतिग्रहीतृवाक्यम्‌ कामस्तुलखादि पृवंवत्‌ कशा- TEN खोकारः। तथा (अनु-६४।३०) :- गन्धान्‌ शतभिषायोगे दश्वा सागुरुचन्दनान्‌ UMA लोकान्‌ प्रलय गन्धांश्च शाश्वतान्‌ ।२६॥

1 I, 0. weve’ प्लुतः 3 2 1, 0. reads the b. p. 88 4 ASG WITTE

O, serctegr QO.

I. I. wa:

नचतदानावतेः ६३७

गन्धान्‌ कस्तूरिकाम्‌ श्रिताय व्रह्मणायाचितां यथोक्कदभ्यसहितांः कस्तूरिकाम्‌ श्र्यादि तुभ्यमन्तमुक्का दयात्‌ | महाभारतोक्ृ-शतभिषा विहित-गन्धदानफलप्राप्नि- कामोऽहमेतान्‌ सागुरुचन्दनान्‌ गन्धान्‌ ददानि। खस्तिसावित्रीपाठान्ते गन्धा एते गन्धवंदेवता इति प्रतिप्रहीतृवाक्यम्‌ कामस्तुलयादि gaat तथा (शअनु--६।३१) :- पूवेभाद्रपदायोगे राजमाषान्‌ प्रदायतु t °सर्वभद्यफलोपेतः वे TA सुखी भवेत्‌ ॥२५॥ श्मचिताय ब्राह्मणायाचितान्‌ राजमाषरान्‌ BAY तुभ्यमन्तसुक्ता दधात्‌ महा- भारतोक्ष-राजमाषदानफलप्राप्तिक्रामोऽहमेतान्‌ UTA ददानि। खस्तिसाविक्लीपाठान्ते राजमाष एते प्रजापतिढटेवता इति प्रतिग्रहीतृवाक्यम्‌ तथा (ग्रनु--६४।३२) :- Magara ग्रस्तु मांस" प्रयच्छति, पितृन्‌ प्रीगायति वै Feat चानन्यमश्र ते ॥२९॥ got गेषभवम्‌। afar व्राह्मणायार्चित्तं मेषमामम्‌ श्रयादि तुभ्यमन्तमुक्का दयात्‌ महानारतोक्रौरभ्र-मांसदानफलप्राप्तिकामोऽ्टमेतदौरश्रः मांसः ददानि। खस्ति- सावि्लीपाठान्ते मांसमिदं भ्रजापतिदेवतमिति प्रतिप्रहीतूवाक्यम्‌ कामप्तुयादि पूववत्‌ तथा (श्रनु--९५।३३) :- कांस्योपदोहनां धेनु taal यः प्रयच्छति प्रेय कामानादाय दाता ममुपतिष्रति ॥२६॥ श्रचिताय त्राह्मणायाचितां घेनुम श्रद्यादि नुभ्यमन्तमुक्रा दद्यान्‌ महाभारतोक्त- रेवती विहित-घेनुदानफलप्रा प्िकामोऽदहमेतां कांस्योपदोहनां धेनुः ददानि। म्यसिसाव्रित्री- पाठानन्तर' घेनुरिय' शद्रदेवतैति प्रतिप्रहीतरृवाक्यम्‌ कामस्तुलयादि पूववत्‌ पुच्छग्रहण सखीकारः। तथा (ग्नु--९४।३४) - रथमश्रसमायुक्क' दल्वाश्रिन्यां नरोत्तमः | हस््यश्चरथसम्पश्न TARY जायते कुले ॥३०॥

= म~~~

1 IO. cfs ताभां 4 1, 0. ara 2 I, 0. oafeatat 5 1. 0. evatrqufawfia 3 7. 0. ware

[1

६३०८ ITAA TAT:

afaaa ब्राह्मणायाचित' रथम्‌ Rafe तुभ्यमन्तमुक्घा दधात महाभारतो- क्राश्वरथदानफलध्राप्निकामोऽहमेतमश्वयुक्करथ' ददानि खस्तिसावित्तीपाढान्ते रथोऽय' प्रजा- पतिदेवतं इति प्रतिप्रहीतृवाक्यम्‌। कामप्तुलयादि पूर्ववत क्शाप्रहण खीकारः। तथा (श्रनु -६४।३५) :- भरणीषु द्विजातिभ्यसिलपेनु" प्रदाय वे | गाश्च प्रभूताः प्राप्रोति नरः प्रेय यशस्तथ। ॥३१॥ द्विजातिभ्य इति जालयाद्यायामेकस्मिन्‌ बहुवचनम्‌ मतस्यपुराणोक्षां तिलधेनुमुत्‌- पाद्यार्चितामचिताय ब्राह्मणाय घेनुदानावतेस्थः-मतस्यपुराणीयतिलघेनुदानविधिना दधात्‌ | तत्त कामनायां महाभारतोक्त-भरणीविदहित-तिनघेनुदानफलप्राप्िकामोऽहमिति वाक्ये विशेषः | विष्णुधर्मोत्तरे (२३।३१५।२०-२५क) ;- कृ त्तकासु सुवणे्य दान" बहुफल' AA THRE रोदहिर्यां स।म्यमे लवणस्य ॥२२॥ सौम्यमे मृगशिरसि | कृसरस्य तथाद्रीयामा दित्ये" रजतस्य तु धृतस्य तु तथा पुष्ये" चन्दनानाग्र सप॑मे za प्रा दित्ये पुनवेखोः सपमे अरटषायाम्‌ चन्दनानामितिश्वेतचन्दनरक्तचन्दनकुचन्दना- नाम्‌ तिलानाश्च मघायोगे प्रिय्गोभेगदेवते | Mae चाप्यपूपानां साविते पायसस्य तु ॥३२४॥ भगदेवते पूवंफल्गुन्याम्‌ WAR उत्तरफल्गुन्याम्‌ सावित्रे हृस्तायाम्‌ चित्रायां चितवल्ञाणां aaa वायुदेवते | AIA A लोहानां Ha ATTRA ॥३५॥ वायुदेवते खालयाम्‌ waa विशाखायां मेतेऽनुराधायाम्‌ | छत्तस्य" तथा शाक मूले TARA हिमस्य मधुयुक्कस्य दानमाप्ये महाफलम्‌ ॥३६॥

I. 0. गोश 4 [. 0. एष्य 2 DT. 0. चबुद्ानावत 6 1.0, were 3 1. 0. awaretatfeds 6 1.0. wea

नक्षतदानावतैः | ६३६

शक्रे ज्येष्ठायाम्‌ AeA एूवाषाढायाम्‌ विश्वेश्वरेऽन्नदानस्य श्रवो वसनस्य | धान्यस्य वासवे" विप्रा वारुणो चौषधध्य ॥३७॥ विश्वेश्वरे उत्तराषाढायां वासवे धनिष्ठायां विप्रा इति सम्बोधनम्‌ वारणे शतभिषा- याम्‌ Sst पुराणबीजानां शस्यानां तदनन्तरे गोरसानां तथा पौष्णे ज्लानानामथ च।श्विने AIA पूर्वभाद्रपदायां पौष्णे रेवाम्‌ तिलानाश्च तथा दान भरणोषु महाफलम्‌ ॥।३८।। कृत्तिकानक्तते श्रचिताय ब्राह्मणाय सुवणमवितम श्रयादि तुभयमन्तमुक्का दथात्‌ | विष्णुधर्मोत्तिरोक्तकृत्तिका विहित इवणंेदानफलप्रा पतिका मोऽहमेतत्‌ gam zfs. खस्ति- सावित्रीपाठान्ते इुवणमिदमसनिदेवतमिति प्रतिप्रहीतृवाक्यम्‌। कामस्तुव्यादि qaqa रोहिण्यां लोहितवस्दाने तु विष्णुधर्मात्तरोक्क-रोदिणीविहिनरक्कवस्लदानफलप्रा्ति- कामो ऽहमेतदरक्कवस्तरमिति वाक्ये विशेषः। सखस्तिसावित्रीपाटान्ते रक्तवस्नमिद' ब्रहस्पति. देवतमिति प्रतिप्रहोतृवाक्यम्‌। कामस्तु्यादि पूववत्‌। दशाग्रहणपूवेकरं परिधानं स्वीकारः) मृगशिरसि लवणदाने तु वाक्ये विष्णवर्मात्तरोक्कमौम्यविहितलव्रणदानफलनप्रा्षि- कामोष्टमेतल्लवणमिति विशेषः स्वस्तिसावितीपाठान्ते aanfaz’ सोमदेवतमिति प्रतिप्रहीत्‌- वाक्यम्‌ कामस्तुल्यादि पूवेक्त्‌ Rat तिनतणड़लपक्षाशनदाने तु वाक्ये विष्णधर्मौ- तरोक्ताद्राविहितकृसरदानफनलप्राण्तिकामोऽहमेत्‌ करमरमिति विशेषः सखस्तिसाविती- पाठान्ते HAUSA प्रजापतिदेवत इति प्रतिग्रहीनृतराक्यम्‌। कामस्तुव्यादि पृवषत्‌ रजत दाने वाक्ये विष्णु धमेत्तिरोक्षादि यन्न विहित-रजतदानकलप्राप्तिकामोऽदमेतद्रजतमिति विशेषः खस्तिमावित्रोपाठान्ते रजतमिदमप्मिदेवतमिनि प्रतिप्रहीतृताक्यम्‌ | कामस्नुत्यादि पर्ववत्‌ | पयोषतदानवक्ये व्िष्णधर्मोत्तरोक्त-पुष्यक्तेविहितप्रतदानफनप्राप्िकरामोऽहमेतदू ष्रतमिति विशोषः। खस्तिसाविकल्लीपाटन्ते धृतमिद्‌ विष्णं वतमिति प्रतिग्रहोनृवाकयम्‌ काम- स्तुखादि पूववत्‌ अशेषां चन्द्नदाने वाक्ये विष्णुधर्मो्तरोक्ताश पाविहितचन्दनदान- फलप्राप्तिकामोऽहमेता नि चन्दनानीति व्रिशेषः ' म्वम्तिमावित्रीपाटठान्ते चन्दनान्येतानि गन्धर्व- देवतानीति प्रतिप्रहीतृवाकयम्‌। कामस्तुत्यादि पूर्वत्‌ मघायां fama वाक्ये बिष्णु

~~~ -+--~-- --~ ~ ~ ee -जन -ज

1 I. 0. षाषर

६४० दानक्षायर्‌ः

धर्मा्षरोक्त-मघा विहित-तिलदानफलप्रा्िकरामोऽष्टमेतानि तिलानीति विरशोषः। खस्ि- सावित्ीपाठान्ते तिला एते प्रजापतिदेवत। इति भ५तिग्रहीतृवाक्यम्‌ | कामस्तुलयादि पूवेवत्‌ मुश्ग्रहण खीकारः। पूर्वफल्गुन्यां प्रियङ्कदाने वाक्ये विष्णुधर्मोत्तरोक्क-भगदेवतर्लविहित- ्रियङ्कुदानफलप्राप्निकरामोऽदहमेतां' fsagfafa विशेषः। खस्िसावित्तीपाठान्ते प्रियज्कुरियं प्रजापतिदैवतेति प्रतिग्रहीतृवाक्यम्‌। कामस्तु्यादि पूर्वैवत्‌। afsacy’ खीकारः। TMH Aaa वाक्ये विष्णुधर्मेत्तरोक्ताय्यंन्नविहितापूपदानफलप्रा्तिकामोऽहमेतान ^ पूपानिति त्रिशेषः। खस्तिसावितीपाठान्ते अपूपा एते प्रजापतिदैवता इति प्रतिग्रहीत्‌- वाक्यम्‌ कामस्तुलादि Gad) दस्तायां पायसदाने तु वाक्ये विष्णुधर्मात्तरोक्क-हस्ता- नक्तत्रविहित-पायसद्‌ नफलप्रात्तिकामो ऽहमेत' पायसमिति विशेषः। खक्यादिखीकारान्तं प्रथमदानवत्‌ चितायां नानावणेवश्नद्‌ानवाक्ये विष्णुधर्मात्तरोक्तचिता विहित-वनल्नदानफल- ्राप्निकामोऽहमेतानि चित्रवल्लञाणीति विशेषः। खस्िसाविद्तीपाठान्ते वल्नाणीमानी बृहस्पति- देवतानीति प्रतिग्रहीतृवाक्यम्‌ कामस्तुयादि पूर्ववत्‌ दशाम्रहणपूरवकं परिधान खीकारः | खार्यां amar वाक्ये विष्णुधर्मत्तरोक्त-सातीनक्त्रविहित-सक्कदानफलप्राप्तिकामोऽदमेतान्‌ सक्घनिति विशेषः खस्तिसावित्तीपाठान्ते ama एते प्रजापतिदैवता इति प्रतिग्रहीतृवाक्षयम्‌ | मस्तुलयादि gaa) विशाखायां सुवण-रजत-ताम्र-कास-सीपक-पित्तल-रङगकृष्णायसानां दाने तु षाक्ये विष्णुधर्मोत्तरोक्त-विशाखा विहितः-लोददान फलप्राप्िकामोऽहमेतानि लोहानीति विशेषः सखस्िसाविल्लीपाठान्ते लोहान्येतान्यभ्निदेवतानीति प्रतिग्रहीतृवाक्यम्‌ काम- सतुयादि पृवेवत्‌ श्रनुराधायां फलमाल्यदाने तु वाक्ये भविष्णुध्ोततरोक्तानुराधाविहित- फलमाल्यदानफलप्राप्तिकामोऽमेतानि फलमाल्यानीति विशेषः सखस्िसाविन्रीपाठान्ते फल- माल्यान्येतानि विष्णुवनस्पतिदेवतानीति प्रतिग्रहोतृवाकयम्‌ कामस्तुलखादि पूर्ववत्‌ ज्येषएरायां छतदानव।कये विष्णुधरमोत्तरोक्त-ज्येषरा -विदित-कदानफलप्रा प्तिकामोऽहदमेतच्छतमिति विशेषः खस्तिसावितौपाठान्ते छत्रमिद ` प्रजापतिदेवतमिति प्रतिग्रहीतृवाक्यम्‌ काम सुखादि पूववत्‌ दरडप्रहण' खीकारः मूले Fae फलग्य दाने वाक्ये विष्णुधर्मोत्त- ोक्त-मूलच्े विहित-फलमूलदानफलप्रा्तिकामोऽहमे तत्‌फलमूलमिति विशेषः। खस्ता विकली- Tara फलमूलमिद्‌' वनस्पतिदेवतमिति प्रतिप्रहीतृवाक्यम्‌ कामस्तुलादि पूर्ववत्‌

1 I, 0. of 1.0. efawrfafea 2 I, 0). furs fre 6 1. 0. faagwdtate 3 1, 0, दत्तरफर्गुन्यां qaqa 7 1.0 eae

4 1.0, ग्भेतान्‌ पूपान्‌ श्ति

नक्ततदानावतंः ६४१

पूवाप्राढायां मधुगुक्त-शिशिरजलदाने वाक्ये विष्णुधर्मोत्तरोक्त-पूवाषाढाविहित-हिमदानफलप्रा्ति- कामोऽदमेतन्मधुयुङ्गतिलमिति विशेषः खस्तिस।विक्तीपाठान्ते feafad विष्ण॒देवतमिति ्रतिग्रहतृवाक्यम्‌ कामस्तुत्यादि पूववत्‌ 'उत्तराषाढायामन्नदाने वाक्ये भ्विष्ण॒धर्मोत्तरो- कोत्तराषाढा-विहितान्नदानफलप्राप्तिकामोऽहमेतदन्नमिति विशेषः खस्तिसावितीपाठान्तेऽघ्र- मिद प्रजापतिदेवतमिति प्रतिप्रहीतृवाक्यम्‌ कामस्तुखादि पूर्ववत्‌ श्रवणो वल्नदान- वाक्ये fauna श्रवणाविहितवस्लदानफलप्राप्तिकामोऽदहमेतद्रसनमिति विशेषः, खस्ति- सावित्तोपाठान्ते aeafaz’ azeqfazaafafa प्रतिप्रहोनृवाक्यम्‌ कामस्तुखादि पूर्वत्‌ | दशाम्रहणपूवेकं परिधानं खीकारः। धनिष्ठायां *ान्यद्‌ाने वाक्ये विष्णधर्मोत्तरोक्त-धनिष्रा- विहित-धान्यदानफलप्राप्तिकामोऽटमेतद्धान्यमिति fasta: स्तत्िसावित्ीपाढान्ते धान्य. faz प्रजपतिदेवतमिति प्रति्रहीतृवाक्यम्‌ कामस्तुत्यादि पूर्ववत्‌ मु्टिप्रहण' खोकारः। शतभिषायां वनपाचितगुगृगुलु-पाचिततेलानामौपधानामन्यतमस्य दाने वाक्ये fae alate: शतनिषाविहितोपध-दानफलध्राप्तिकामोऽहमेतदौपरधमिति विक्चेषः। स्वस्िसाषितीपाठान्ते arya faz व्रिष्णदंव तमिति प्रतिग्रहोनूवाक्यम्‌ | कामस्तुलादि पूर्ववत्‌ | पवभाद्रपदायान्धा- न्यादोनामन्यतमन्य चिरन्तनशस्यम्य दाने वाक्ये रिष्णधर्मात्तरोकङ्क-पुराण बीजदानफलप्राप्ति- कामोऽहमेतानि पुराणवीजानीति विशेपः स्वस्तिमावितरीपाटानन्तरं वीजान्येतानि प्रजापरति- देवतानीति प्रतिग्रहीनृवाक्यम्‌ कामस्ुव्यादि परववत्‌ मुद्धिग्रहग स्वीकारः उत्तर- भाद्रपदायां यथालाम शम्यत्रयदानवाक्रये विष्माधर्मात्तरोक्घोत्तरमाद्रपदाविरहित-शम्यदानफन- परात्तिकमोऽदमेतानि शम्यानौति विशेषः| म्वन्तिसाविल्ीपाठान्ते शस्यान्येतानि प्रजापति- देवनानीति प्रतिग्रहमीतूवाक्यम। कामस्तुवयादि पूर्ववत्‌ afsagy सखीकारः। रेवत्यां दुगभदयितकषृतादीनां दानवराक्ये विष्ण॒धमत्तरोक्ररेवती विहित -गोरयदानफनघ्रा प्तिकामो sara गोरममिति व्रिशेषः। स्वन्तिमावित्रीपराटन्ते गोरमा एते विष्णुदेवता इति प्रतिप्रहीन्‌- वाक्यम्‌ क्रामस्तुलयादि पूववत्‌ | ales ज्ञानीयसुगन्धामनक्रादिदानवाक्रयै विष्णु- धर्मत्तरोक्ाश्विनीवरिहित ]“-ल्लानदानफनप्राप्तिकामोऽदमतत arafafa विशेषः। ग्वन्ति- सावित्तीपाठान्ते ल्ञानमिद' विष्णुदेवनमिति प्रतिग्रदोनृत्राक्यम्‌ कामस्तुयाि पूववत्‌ भरण्यां तिलदानवाक्रये व्िष्णुधरमेत्तरोक्क-मरणी विदित-तिलदानफनप्राितिकरामीऽह मतां सतिला

1 1. 0. उत्तराषाटदामद्रहाने 4 I, 0, ert

2 1, 0. faquar ada उत्तराष्रटा h <A omits the portion bracke-

1. 0, wraera ted froin p. 638 above up to here |

६४२१ दिधाभरः

निति विशेषः 1 शखस्तिावित्रीपाठान्ते तिला एते प्रजापतिदेवता ईति *5 तिग्रहतृवाकयम्‌ *[काभस्तुल्यादि पूर्वत्‌ i] सुग्रहण" खीकारः | तथा :- श्रवो दीपक द्वा नदीद्धितयसङ्गमे | °[तैजखी यशस्वी रूपधानमिजायते ॥३६॥

भरवणानक्तवयुक्कदिने नदीद्वितयसश्नमे] दीपदानं” शह तजलपूरं ताम्रपात उदश्य्‌ खः सङ्कल्पयेत्‌. विष्णुधरमोत्तरोक्-श्रवणक्त विष्टित-दीपदानफलप्राप्तिकामोऽहं नदीद्रयसन्गमे दीप area इति "सङ्कल्प्य दद्यात्‌ तथा (३।३०६।६८) :- मासे मासे तु taal ब्राह्मणान्‌ ध्रतपायप्तम्‌ | aafgu भोजयित्वा पमाप्रोय मुत्तमम्‌ ॥४०॥

यथेच्छं प्रतिमासं taut ब्राह्मणेभ्योऽचितेभ्याो ` णृतसदहितं पायक्तमचितम्‌ अयादि तुभ्यमन्तमुद्क्‌ा TAT | श्रनुत्तमरूपग्राप्तिकामो ऽहमेतं घृतपायसं ददानि ""खस्तिसावितो- पाठानन्तर' प्रतपायसोऽयं "श्प्रजापतिदेवत इति प्रतिग्रद्यीतृवाक्यम्‌। कामस्तुलयादि पू्ैवत्‌ |

इति मदहाराजाधिराज-निःशङ्क-शङ्र-प्रीमद्रल्लालसेनदेव-विर चिते श्रीदानसागरे नक्ततदानावतंः |

1 I, 0). शेषः 7 A ग्टषशोतजणट्‌ापृणपाव 2 1. 0. प्रतिश्रहोतृबाथ्यं 8 ^ श्रवखाख्य०

3 ^ 768१8 {16 b, p twice 9 A veya’

4 Aagfeayey 10 A wast yao

6 A' atau 11 <A न्पाठातं

6 A omits the b. 7. 12 A प्रजपिण०

[ अथ नानादेवत-मासव्यापिदानावतेः ]' (६७)

विष्णु :- श्राश्विनं सकलः मास" ब्राह्मणेभ्यः sad ga? प्रदायाशिविनौ प्रोणयित्वा era भवति १॥ श्रथ सोरारिवनशृङ्गप्रतिपदि प्रातर्यजमानोऽचितेभ्यो यथेमं ख्यत्राह्मणोभ्यो TAA ° दयात्‌० अद्यामुकामुकस गोत भयोऽमुकामुक्वेदामुकामुक!-शालाध्यायिभ्योऽमुकामुकदेव '- wien युष्मभ्यं विष्णुङ्-मासावरिद्नन-घृतदानकलप्राक्षिकामोऽहमेतद्‌' ga ददानि) Uefa प्रीयेताम्‌ ` -प्रतिग्रहीतारः BATE सावि पटित्वा gafae’ fasuzaa- faeyay यथाशाखं कामस्तुतिं"" पटेयुः। ततः [ॐ wal" कृतेतहानप्रतिषएराथं ' ° [युष्मभ्यं दक्िणामेतन्‌] wad द्दानि। प्रतिम्रहीतारः चस्तीत्युक्घा घृतं egy ` 'एव- मागाम्यमावास्यां यावत्‌ AAT दद्यात | तथा :- तस्मिन्नेव माचि sae गोरमंतब्राह्मणान्‌ भोजयित्वा च्रारोग्यभाग भवति ।२॥ तस्मिन्नेव र्विन'* इत्यर्थः सौरारिवनकृष्ण) °-प्रतिपद्यचितेभ्यो यथष्टसं श्यः" व्राह्मणभ्या दुग्धद्‌ यितकघूतानामन्य ममचितम्‌ श्रयादि युष्मभ्यमन्तमुक्ता दद्यात्‌ | श्राराग्य- व्रा ्षिक्रामोऽहमेतान्‌ ग"गोरमान्‌ ददानि स्व््यादिखोकारान्तं पूर्ववत्‌ --“एवमागाम्य-

= ~ ~~ ~~ - ~~ | ———

मावास्यां यावत्‌ WAS दयात्‌

1 A omits the bracketed por- 12 A wife

tion 13.) ^ mTaenta 2 {. 0. wa 14 ^ ग1{8 {16 bracketed por- 2 {. 0. ४५ A Wa tion 4 1.0. geatfyac and A ai 15; 1. 0, efaarfae’ ysauraeh ay atTfyza > for the b. p. 5 <A omits अवि a4 1G A स्प्ररत (6 <A omits this i7 A oa मागम्व मात्स्यं 7 +A omits this 18 A तस्मिन्न आश्विन 8 A omits वेद्‌ामुक्षा सुक 19 ^ 01711{8 Wa 9 A omits दैव 2) 1. O. get for da 10 1. 0. Ra v1 <A adds feeta before this

11 A अश्विनौ 2) A एवमाषदढामावास्ा

६४४ दानसागरः

तथा :- मापे माप्यम्नि' gaa’ तिलैहु त्वा aad कुन्म!ष' ब्राह्मणान्‌ भोजयित्वा दीप्तामि- भेवति ३। न्मापो “राजमाष इति प्रसिद्धः। सोर-[माघशुङ्गप्रतिपयग्नो] ° प्रजापतये खादेति मन्वे तिलान्‌ भ्यथाशङ्कि gear gal ब्राह्मणद्वारा होमं कारयित्वा यथेष्टसंद्य- ्रह्मणेभ्योऽचितं सघृतं” कुन्माषम्‌ श्रयादि भ्युष्मभ्यमन्तसुङ्का दद्यात्‌ दीप्ताभित्व- प्रा्निकामोऽष्दमेत'ण” asd कृन्माषरं ददानि। "'खस्तिसाविव्लीपाठान्ते कुन्माोऽयं प्रजापतिदेवत' इति प्रतिप्रहीतृवाक्ष्यम्‌। कामस्तुलयादि पृववत्‌। समुष्टग्रहण*° स्वीकारः '“[एवमागाम्यमावास्यावपि] प्रयह होमं कृत्वा सघृतं HAT दयात्‌ | भविष्यपुराणे :- दिने दिने OATH भास्करस्य महात्मनः, ददाति कात्तिके यस्तु '"तघ्यायतनदीपक्रम्‌ ॥४॥ जातिस्मरत्वं ' ' प्रजाश्च प्राकाश्यं सवैजन्तुषु श्रव्याहतेन्रियत्वश्च प्राप्रोति संशयः ॥५॥ सरका्तिक-शुक्घप्रतिपदि रहौ तजलपृणेताम्रपात sera: सुय।यक्तनदीप' '* सङ्कल्प्य श्रागाम्यमावास्यां | 'भ्यावहयात्‌ भविष्यपुराणोक्-कात्तिकव्यापि-दोपदानफलप्राप्िकामो- se [सूयोयतने दीप" दास्ये] ततो यथाशक्ति भास्कराय नम इति जपित्वा" प्रज्वाल्य दयात्‌ “-एवमपरदिनेष्वपि "सङ्कल्पन्यतिरेकेण दौपदानम्‌ |

^ मासि 14 ^ रखवमागस्यामावास्यां यावत्‌ efe- 2 ^ त, [. O, omits it eva for the bracketed portion A ब्राहणः 19 A जपन्मन््र, [,0. जयन्नाम I, 0. राजमाष and स्वह्पमास 16 A तथायातनदौोपक, DT. O. भगा- 5 A मासप्रतिपद for the b. p. यतनदौपकः ( I. 0), पथाशक्िहतवा li ^ afaaay IO. va IS A संकल्पामावाभ्यां for the brac- 8 1. 0. वेभ्वमन्तमुक्त keted portion 0 A atatfy for dative 10) यावत्‌ कुर्यत्‌ 10 A °मेतत्‌ 20 A सूयायतनदौपः दानरूब for the 1} I. 0). adds waarfe gaaq be. bracketed portion fore this 21 1. 0. पूजयित्वा 12 A प्रजापतिदट्‌व 22 A एवमपरटिनैष 14 A सुटिग्रहणयख 23 A सद्गश्पाव्यतिरेकम

मासव्यापिदानातैः

विष्णुधर्मोत्तरे :-

६४५

श्रश्वयुज्यामतोतायां यावद्राजेन्द्र 1| कात्तिको तावहीपप्रदस्योक्ृ फलं राजेन्द्रः] शाश्वतम्‌ ॥६॥

तावत कालं प्रयच्छन्तियेतु दोप सदां निशि)

तुङ्गे देशो बहिस्तेषां ' [महत्‌ पुरयफलं भवेत्‌ ] ॥५॥

MASH गहने |[प्राकारयं तेन] जायते |

'प्राक्राश्याद यदुशादूल तेन यान्ति fe’ तत्‌ सुखम्‌ ull

कृष्णाप्रतिपदा दिपौणंमास्यन्त-°कात्तिके दीपदानम्‌ | बदहिरुच'°-दीपध्थानं निमाय [ aa

निशि" ata’ दातु कृष्णप्रतिपदि": पूर्वत सङ्कल्पयेत्‌ | मासीपयन्त'"

1" श्रदयारम्य क्रास्िकपौर-

प्रयह विष्णधमत्तराक्रद्मत्तिकमामविहित-'वदहिस्तुङ्गस्थदीपदानफलप्राप्षि

कामोऽ्ह बहिस्तु्गरधाने ata दास्ये इति सङ्कल्प्य yas ददात्‌

द्रप्रिष्रोमफनप्रापसिक्रामोश्ट'

वच =

दिजवरश्मनि यां zara कात्तिक मामि दीपकम्‌"

य्रप्रिष्रामफल तस्य वदन्ति मनीपरिगः ॥६॥

मासव्यापिदानत्वं प्रयुक्कम्‌' `

मासमेकं fea

= ¢ नक्र ^ 9 भ, = 9 पोरामास्यन्तकात्तिकौपक्रमदिने पूर्वैवहीप' agey द्रिजगृहे मानमेवः zat

दीप दाप्ये।

4

Bey ' HATA

इति महाराजापिराज-निःशङ्-शष्र-श्रामद्रत्नालसेनदेव-विरचिते

श्रीदानसागरे ' मामनव्य्रापिदानावतः

A! omits the bracketed por- tion

I, (). गज

A agtfata

1. (). afeeaai

A reads the bracketed por- tion a8 ARTIC UE लभेत्‌

A reads the bracketed por- tion 98 प्रकास्यन्त

1. 0. प्राकाश्राददुध्रादू श, A प्राकास्माद्रसथाद्‌.

A 01016 it

13 1५

NN alfa Rete A afeay

1. (). afafa for ted portion

A amyta wetter

the bracke-

A omits it

A कालि AMATI ci A omits बद

A कामद्‌

A yftagTy

A qa

1. 0. 01118 मास

१। + दा (0 J (अथ नानादषतसक्रान्तिदानवतः|' | (६८)

विष्ण धरमततरं (२।३१९।३०-५४५) :- मेषरसकमयो “AMAT महाफलम्‌ | शत्रृपरसंक्रमणो दान" गवां Na’ तथेव ॥१॥

. गव। TTT’

-शयनामनदान्च “िथुनोपक्रमे तथा

'शयनासनद्‌।नमिदमकंकस्योभयोवां स्वेच्छया द्रन्द्र-निदशस्तूभयोर्महाफलत्वा्थः

“ककपरवेशे mem सितया तथेव

गुडफाणितखरडानां सितायाश्च तथेव yr.

11 सितया aaa '"सहितमिलयर्थैः।

फाणितं खगडशालुकम्‌ ]“

लतवणाज्यफलानाध्च तथा ` श्टूरितक्रस्य a

तथा चेवोदकृम्भानां [दान ज्ञेयं महाफलम्‌ ]'“ wan

+ ¢ “"Laftat परलशाकम ] “saaaugqqqe शकरासहित रक्तायुद- कुम्भान्तद्‌ानश्रते

सिहप्रवेशमुषन्यस्य (a देयान्तरश्रृतेः] amar" [शक्रायदकुम्भान्तानां ] दानं aaa

एव | TIM दशानां द्रव्याणां प्रत्येकमेव दान' महाफलम्‌

| एकस्य दानात्‌ feats.

दाने" समस्तदाने फलातिशयः अलाप्यनेकदन्योपादान एवं बोद्धव्यम्‌

A omits the bracketed por-

tion

A भानौ सेषदान

A gua ama

A ठषानाम

A शयनमासनटानस्न

A भिथनो पगमे

A सयनाशनट्‌ानानि द्‌ानेकस्योभयो-

व्वा

I. (), omits दम्द्‌

A ककिप्रवेश

A wag, 1. (). omits it 1. 0 faarat

A सककराय

1. 0. afeatatfaan:

14

lo 10

A फणितिः खर्डवस्नूनां for the 0. p.

A नितधास्य

A नेयं फलष्रो तक for the b.p A यथ्राश्रक for the b. p.

A and [, OQ. ककि.

1, (). par for कुन्मान्त

A देषान्त रश्रनेः for the bracke ted portion

1. 0. awargregaretar 101 the 0. p

A कणिकरम

A reads रखकस्य eTataty 101

and 1. O. omits the brac- keted portion

1. 0. featfeett, A omits it

संक्रान्तिदानाबतैः eve

सिंहप्रवेशे पाताणां तेजसानां तथेव कन्या प्रवेशे TATU सुरभीणां तथेव ॥४॥ खरभीणां धृपितानाम्‌ तुलाप्रवेशे धान्यानां बीजानामपि "चोत्तमम्‌ °उत्तमदानमिति पम्बन्धः। बीजानां धान्येतरशस्यानाम्‌। बीजग्रहणोनेव धान्य प्रहणसिद्धेः ए्रथगधान्यप्रहण फला तिरेकार्थम्‌ कीरप्रवेरो गशस्ताणां “वेश्मनां दानमेव ।.५॥ "धनुःप्रवेशे वस्त्राणां यानानाच्च महाफलम्‌ | मृगप्रवेशे दारूणां दानमग्नेस्तथेव ॥६॥ ‘grat दाश्गयुपादाय खयं ज्वालयित्वा शीतापनोदाथ, [दारणा श्प्निसमिन्ध- नाय a |” दारूणाम्‌ t कुरभप्रवेशे दानन्तु गवामथ FUeA तु मोनप्रवेशे [ल्नानानां माल्यानामपि चोत्तमम्‌ |* ui क्नानानां " "ल्ञानीयसुगन्धामलकादीनाम्‌ | 11द्‌ानान्यथेतानि मया द्विजेन्द्राः प्रोक्कानि काले '* [तु acer] Tear प्राप्रोति कामान्‌ 'मनसस्त्वमीष्रंस्तस्मात्‌ णशंसन्ति हि कालदानम्‌ wen | श्रव मेषे ]'“ रतेः संकमरे यजमानो ऽविताय व्राह्मणायायित' मेषं दयात श्रयामुकमगोत्नायामुक-' °वेदामुकशाखाध्यायिनेऽमुक्देवशर्मणो तुभ्यं विष्णुधर्मा्तरोक्क-मेष- संकमणविदित-मेषदानफलप्रापनिकामो ऽदहमेतं'“ मेषं ॒ददानि। प्रतित्रहीता स्वस्तीत्यक्घा सावित्रीं पटित्वा मेषोऽयं वणदेवत waar यथाशाखं कामस्तुतिं पटेत्‌ तत श्रय

> „~ ~> inne

1 ^+ चोत्तमां Y I, (0. omits the bracketed 2 A etafafa portion 3 I. 0, and V. D. aatal 10 I, O, ज्ञानाय aaraaeiera 4 1, 0. terra, A वंश्छान ll 1. (0). eraraqatfa 6 [{. 0. and V. 0. wfawaa, A 12 A कवच for the b. p. धलुप्रवेओे 19 A सकणखानमिरान G A भप्रटान 14 J, (3). wat? for the bracke- A wateta ted portion

8 J. 0. ereatafaafaamry ani 15 A omite वैषामुक A ereaurafadfauaty for the 16 A omits र्तः bracketed portion 17. 1. 0). प्रसिच्रदोत

६४८ दानसागर

कतैतदानध्तिषरर्थ' तुभ्यमहं दक्िणामिदं काश्चन ददानि MARAT tee पेषं पच्छ गृहोयात्‌ | ठः kk hk MERU ELLE UCI LIE कागोऽहमेतात वषानिति frets) कितना शः va श्ट इनि प्रतिग्रहीत्रवाक्यम्‌ करामस्तुयारि gaat | तथा मिशथुनसक्रमणो शयनदानवाक्ये विष्ुधर्मत्तिरोक्र-मिथुनसंकमशविहित-शयनदानफल- ग्रा्तिकामोऽदहूमेतच्छयनमिति विशेषः खस्िसावित्तीपाठान्तेः शयनमिद' शप्रजापति- देवतमिति | परतिप्रहीतृवाक्यम्‌ कामस्तुलादि qari [ स्पशः खीकारः ° एवमासन- दानवाकगे "९ यनपदस्थाने श्रासनपदनिवेशो विशेषः | तथा ककटसंक्मणे शकरासहितशक्कदानवाक्ये विष्णुधर्मोत्तरोक्ृसितासदितशक्कदानफल ्राप्िकामोऽदमेतान्‌ सितासहितान्‌ [शक्तनिति विशेषः ]। खस्तिसावित्तीपाठानन्तरं ama एते शप्रजापतिदेवता इति प्रतिग्रहीतृवाकयम्‌ | कामस्तुयादि पएूर्वैवत्‌। 'ण्छशेः सखीकारः एवं गृड-खरडशालूक-खरड1.शकरालवणघृतफलहरितकोद कुम्भानां प्रत्येव दान- वाक्ये ° ितासदहितान्‌ शक्घनिति' 'पदस्थाने एषामन्यतमस्य'* ` ककेसंक्रमणविलिखितप दस्य निवेशो विशेषः एष सोमदेवतो गडः "एतत्‌ सोमदेवतं फाणितम्‌ एष सोमदेवतः खगडः [एषा सोमदेवता सिता] '" एतत्‌ सोमदेवतं लवणम्‌ एतद्विष्णुदेवतमाज्यम्‌ एतद्रनस्पतिदेवत' फलम्‌ एतद्वनस्पतिदेवत' देरितकम्‌ एष वश्णदैवत उदकुम्भ इति खस्िसा वि्तीपाठानन्तरं "* प्रतिग्रहीतृवाक्यम्‌ | कामस्तुलयादि पूर्ववत्‌ [ सर्वेषां स्पशं; खीकारः 1]

1 I, 0. भेष for the b. p. 11 1. O. omits wre wae

A एषस क्रमे 1: 1. (). दानै वाक्य, A दानवाक्यं & A स्वस्तिपित्रौपाठटानन्तर 193 A omits afe 4 A स्वस्तिसावित्रौपाठटानन्तर 14 A रषामन्यतमपट्स्य 6 A विब्णुदेवताभिति 15 T. 0. and A किन 6 A gueateta: for the bracke- 16 ^+ एतै

ted portion 14 A omits the bracketed por- 7 A waauTa tion 8 A wm” ere® for the bracke- 13 A ef@atfaatirsra

ted portion 1) A omits the bracketed por 9 A प्रजापतिदेवत tion

10 A FT

संक्रान्तिंदानावतः ६४६

'सिहसक्रमणे यथाशक्कि सौवणौदिपाताणामन्यतमस्यः wana विष्णुर्मोत्तरोक्- सिह मकम -विहित-तेजसपातदानफलप्राप्तिका मो ऽहमे तत्तेज सपात्रमिति विशेषः afea- सावितीपाठानन्तरं पान्नमिदं विष्णुदेवतमिति प्रतिग्रहीतृवाक्यम्‌ कामस्तुल)दि पूर्ववत्‌ | स्पशं. AFT:

कन्यासकमणे धूमितवस्त“-द्‌।नवाक्ये विष्णुभर्मा्तरोक्क-कन्यासंक्रमणविहित वस्तदानफल- प्रातिकरामोऽदमेतानि वस्ताणोतिः fasta: | वृहस्पतिदेवतानीति प्रतिग्रहीतृवाक्यम्‌ कामस्तुलयादि gaa [ दशाग्रहणपूर्वक परि- धान खकारः |

स्रस्तिसा विक्लीपाट।नन्तर वस्ताणोमानि

तुलासंकरमणे 7[धान्यदानव।कये विष्णुधमत्तरोक्-तुलासंकरमणविहित-धान्यदानफलप्रा्ति- सस्तिस।विवरीपाटानन्तर धान्यानीम।नि प्रजापति देवतानीति प्रतिग्रहीनृवाकयम्‌। पवत्‌ | षी जद्‌[नवाक्ये ]धरान्यपदस्थाने बोजपद्‌-१[ नित्रेशो विशेषः|

कामोऽटमेतानि धान्यानीति विशेषः!

कामस्तुव्यादि मुष्िप्रहणं सखोकारः।

गृधिकरसंकरमणो 'खदगादीनामन्यतमशस्ववयस्य दानवक्ये विष्णुधर्मात्तरोक्तरचिक्र सकमणएाविहित-शस्लदानफलप्राप्निकामोऽटमेतानि शस्ताणोनि विशेषः। स्व्तिम।विती- पाठानन्तरं शच्लाणीमानि शक्रदेवतानोति [ विष्णुदेवतानोति वा ]“ प्रलिग्रहीनृषाक्यम्‌ | कामस्तल्यादि पूवैवत्‌। [ प्रहण खीकारः। एवं गृहतलयदानवाक्ये शल्नपदस्थाने गृहपद्‌- निवेशो विशेषः खस्तिसा वित्तौपाठानन्तरं गृहाणीमानि विष्णुदेवतानीति प्रतिप्रहीतृवाकयम्‌ | कामस्तुलयादि पूववत्‌ ।] प्रवेशः खाकारः।

धनुःर'कमणे ` गवल्नवलयदानवाक्ये विष्णुधर्मात्तरोक्र यनुःसकमरविदहित वस्तदानफलप्रा्ति-

कमो ऽहमेतानि' वस्त्ाणोति विशेषः ' 'खस्तिमातरितीपराटानर्तरं ' "व्नारयेतानि बृहस्पति

aaah BE aa ALR

A f€@o

1 ) A खण्टाटोना* 2 1.0. षो... स्या 10 1. (). omits the bracketed [. 0. and A fdqnra portion 4 J. O. omits 1a 11 A omits the bracketed por- 5 <A दति tion G <A ewayws forthe bracketed 12 A 44% for वष््रत्रषं portion 1: A omils Fara 7 <A omits the bracketed por- 14. A 01116 this tion lo A watatatfa 8 <A fate; for the bracketed

portion

Be

१५० दंनिसीगरः

देक्तानीति प्रतिग्रहतृव।कयम्‌ कमस्तुलखादिं पूववत्‌ [दशाग्रहणपूर्वक परिधानं | खोकारः। दोलाचतुरदोलनोकादोनामन्यतमः-यानतयश्य दानव।क्ये वस्तपदस्थाने यानपद- निवेशो विशेषः। सखस्तिसावितीपांठानन्तरं यानान्येतानि विष्णुदैवतानीति प्रतिप्रहीतृ- वाक्यम्‌ कामस्तुयादि पृ्वत्‌। [श्रारोहणादि Mare:

ABARAT इन्धनद्‌(नवाकये मकरसंकमणविदहितेन्धनदानकलप्रापिकामोऽदमेतानीन्धना- नीति fate: खस्िसाविती पाठानन्तरमिन्धनान्येतानि विष्णुदवतानी ति प्रतिग्रहीतृव।कयम्‌ | कामस्तुलादि पएूवैवत्‌ ।] स्पशः खीकारः। भ[अमिदानन्तु शीतात्तेवाणायानुष्टानमात्म्‌ ।]

कुम्भसक्रमणे गोप्रासदानम्‌ "ॐ विष्णुधमेत्तरोक्र-कुम्भनकमशाविहित-मोग्रःसदान-

फलप्राप्तिकामोऽह गोभ्य-[स्तृणं दाय] इति सङ्कल्प्य तहिने यथालाभ' गोभ्यो प्रासं दद्यात्‌

"(मनसं कमरे ज्ञानीयदानव।कये क्रिष्णुधर्मात्तरोक्त)-मीनसंक्रमरविदित ज्ञानदानफलप्रात्ति- कामोऽहमेतानि ज्ञानानीति व्रिशेषः खस्तिसाविन्नीपाठानन्तरं ज्ञानान्येत)नि विष्णुदे वतानीति प्रतिग्रहीतृवाकयम्‌ कामस्तुलयादि पूववत्‌ स्पशः खकारः,

"तथा i | THT गते]'" प्राक्त वस्तदानं मदाफलम्‌ (३।३१ 5,8) तिलदानं तथा विप्रा दत्तिणोपगते' रवौ nen

faa इति सम्बोधनम्‌ } उत्तरायशणेऽिताय ब्राह्मणाय qtantaaq श्रद्यादि तुभ्यमन्तमुक्गा दयात्‌ विष्णुधरमत्तरोक्तोत्तरायणविहि न-वस्तदानफलप्राप्निक।भोऽदमेतद्रस् वदानि प्रतिग्रहीता खस्तिसावित्रीपाठान्ते वस्तमिदं बहस्पतिदैवतमिति वदेत्‌“ पूर्ववत्‌ कामस्तुलयादि दिशा!” ` 'दशाग्रह एपूर्वकं परिधानं Mare: | व्‌ स्तिश॒{यने [तिलदान- are’ विश्णुधर्मोत्तरोक्त-दक्तिणायनविदिततिलदान]' -फलप्राप्िकामोऽहमेतां सिला निति विशेषः।

कक 99 नेन So ie mses carat an ener , १०० |

L A द्प््रदणयपूर्वक्ष for the brac <A omits the bracketed por- keted portion tion 1.0. aaa 10 1. O, omits तचा 3 A एतानि 11 1, (2. तवपरे for the bracketed 4 A omits the bracketed por- portion tion 1: 1. 0. efgaraat 0 A omits the bracketed por- 13) 1, 0. weq tion lt I. 0. कामतुतिं GA omits it 15 1.0. दक्षिणे, A reads दलिषां ¢ Awe शान for the bracke- 16 A ewe ted portion 14 A fafaezrafafen for the

8 Awa bracketed portion

संकान्तिदानावतेः ६५१ खत्ता विक्तीपाठानन्तरं तिला एते प्रजापतिदेवता इति प्रतिप्रहीतृवाक्यम्‌। काम-

स्तुलययादि पूर्ववत्‌ समु्चिग्रहणं खीकारः।

इति महाराजाधिराज-निःशष-शष्र-ध्रीमद्र्नालसेनदेवविर चिते ध्रीदानसागरे संक्रारिति-दानावतंः

ee ee ज~ आमि = निवे

Weeden anaes ere ee

] A afawed

[भथ नानादवत-ऋतुदानावत्‌ ।(६९)]'

"सम्वर्तः i— न्धनानि श्तु यो दथाद्विप्रिभ्यः शिशिरागमे) सुखी दीप्तकायासिः सुभगध्वेव जायते ॥१॥

WT “शिशिरतंपक्रमदिने भ्यजमानो यथरेश्रसंटयव्राह्मणेभयो ऽचितेभगोऽ्चि तानीन्धनानि दयात्‌ [ॐ श्रयामुक]-सगोतेभ्योऽ [मुक्वेदामुक]-शाखध्यायिम्योऽभसुकदेवशर्मभ्यो युष्मभ्यं सम्वर्ताक्कन्धनदानफलप्राप्तिकरामोऽहमेतानीन्धनानि ददानि | प्रतिग्रहीतारः खस्ति- सावित्रीं" पटित्वा इन्धनानीमानि विष्णुदेवता नीट्यु्का '°[यथाशाखं Badia पठेयुः J eq aq कृतेतदानप्रतिषएाथं युष्मभ्यमह' दक्तिणामेतत्‌ काश्चन ददानि। प्रति- प्रहीतारः Belge इन्धनानि IIA:

' "क्न्दपुराण :- काष्ठानि यः प्रयच्छेत हेमन्ते नरसत्तमः ब्ाह्मणोभ्यः सदा देवि सोऽमिलोकं समश्च ते ॥२॥

''हेमन्तोपक्रमदिने `श्रातगरदहीतोदपूणेताप्रपात् उदड्मुखः ea सङृल्पयेत्‌ 138 maize हेमन्तस्षमाप्षिपयन्तं `भयधासम्भवगोतनाममभ्यो त्राह्मणेभ्योऽप्निलोकप्रापि- Blase sag कष्ठानि दास्ये ततः प्रभृति हेमन्तसमाप्त्यवधि' [प्रतिदिन ब्राह्मण- ग्रहेषु] '* यथालाभ" safe दथात्‌। सदेति पद्श्रवणात्‌ ऋतुग्या पित्वमस्य |

9. ^ +) , ~~ —- lnm +++ “Cat A को == =

L JI.O.omits the bracketed 11 A omits this

portion 12 A खन्धपुराग 2 A omits this 1: A खेमन्तोकल्लक्रमटिभै 3 AN 14 ^ ग्ट्दौतोपूणतानपात, I. 0. 4 ^ fafacqamafes omits ताभ 0 A यजमाने 153 A omits it G A अगासुक्षासुक for the brac- 16 1. 0. qwatayrae

keted portion 17 +I. O. शेमन्त्समाप्ता, A @arz- 7 A सुकाकाम्क for the b. p. TATA 8 A सुकासुक्ष for सुक 18 I. 0. YawerWa for the 9 A ufaay after atfaay bracketed portion

10 A aurare’ areegfe for the bracketed portion

तुदानाषतेः ६४३

wR यपुराणे :- हेमन्ते शिशिरे चेव पुरयाभि"' यः प्रयच्छति सवेलोकप्रतापाथं पुरयां गतिमाप्नुयात्‌ ॥३॥ 1पुगयात्नि' चारुडालादिगृहाभ्रिग्यतिरिक्म्‌ हेमन्तोपक्रमदिने गनानास्व[ताप- नोदाय सेन्थनमभ्नि प्रातः aan यथेच्छं पू्ैवन्‌ “सङ्कल्प्य ऽशिशिरतु समाप्ति" यावत्‌ sag दांत्‌। gs warts 'शिशिरतु समाप्तिपय॑न्तः सर्वलोक्प्रतापार्थ' पुरखयगतिप्रात्ति- कामोऽह' पुरयाम्नि' स्ये | भविष्यपुराणे (१।६३।५३) :- [शीते का न्धन ] ददयान्नराणां शी तनाशनम्‌ भानोरायतने देव श्रश्मेधफल ANT ॥४॥ शी तक्रालोपकमदिने पूर्ववत नराणां प्रतापनाथ॑ श्दाष्न्‌ ager सूुयोयतने दद्यात्‌ द्मश्वमेधफलप्राध्तिकामोऽहम्‌ श्रयादि यावच्छीतकाल्ल" सूर्मायतने 'भनरप्रतापनार्थ 11[दाषन्‌ ध्ये] नररसिंहपुराणे - शोतक्ाले agate प्रज्वालयतिं यो az: | सर्वसच्वहिताथौय खरग aicata लमेत्‌ ॥५॥ एतदप्यनु्रानमाल्म्‌ श्रतणएव धार्मिकाः Meat शीतसमये '"काणकूरेषु afer मनुदिनः प्रज्वालयति | | महाभारते (भनु--१२५।५०ख and < १ख) :- ang दीपदानेन `“ विष्णुलोकमवाप््‌ यात्‌ tamed तस्यासि gree यः प्रयच्छति] ॥६॥

ee

1 . 0. 8४०५4 A yearfa 9 A e&TS

9 A actiet सौतनाप्ाय dasre 10 A नराणा for नर ay 11 A arefa’ eaty for the brac.

3 I. 0. qafawafe keted portion

4 A omits it 12 1. O. araniav

© A fafacaatty 12 A mrage

6 A fafacaatirrrra’ 14 A श्िदवश्छोभनि नरः

7 A भोतकाश्न्यनः and Bh. pe 15 1.0. तथारूपः तस्वाख्िरूपः, न्रौ तकाल aa for the bracke- प्रयाति for the bracketed ted portion portion

8 A शाद

६५४ दानसागर

वषो श्रावणभाद्रपदयोरिल्थः। सौरधावणप्रतिपदभारभ्य भाद्रपदसमाप्तिपयन्त' मासद्रय' शुचिस्थाने दीप पूर्वत्‌ सङ्ल्प्य दद्यात्‌ 1[ॐ श्र्ादि] भ्भादरपदसमाप्ति- पयन्तम्‌ द्ममुकसगोतायामुक्देवशर्मणेः दीपदानफलब्राप्तिकामोऽ्हं दीपं दास्ये, [फल- भूयस्त्वेन ऋतुव्या पित्वमस्य | | [निष्णुधरमेत्तिरे :-

इन्धनानां] प्रदानेन “शिशिरे स्यान्महाफलम्‌ | लानायुलेपनादीनां वसन्ते द्विजसत्तमाः won (३।३१ ७।४ख) द्विजसत्तमा इति सम्बोधनम्‌ श्रादिशब्देन माल्यग्रहणम्‌ ˆ [पानकानां तथा] Met कटूनां "तदनन्तरे रारयत्नस्य धर्मज्ञा वल्नाणामपि "हैमने ॥८॥ (३।३ १७५) तदनन्तरे प्रावृषि। "धर्मज्ञा इति सम्बोधनम्‌ माधघफालगुनयोरन्यरतरसय “ग्ययेष्र- दिनेऽचिताय भश्राह्मणाया्चितानीन्धनानि दयात्‌ + ` `अदामुकमगोताय।मुकत्रेदामुक- शाखाध्यायिनेऽमुकेदेवशर्मणे तुभ्य विष्णधरमोत्तरोक्क-'-शिशिरतु विदटितेन्धनदानफलप्राप्नि- कामोऽहमेतानीन्धनानि ददानि। खस्यादिखीकारान्त पूववत्‌ तथा बचेलवेशाखयो रन्यतरस्य यथेष्टदिने सुगन्धितेलामलक्रानुलेपनमाल्यानां दानवाक्ये विष्णधर्मात्तिरोक्त- "^ [वसन्त- तु विदहित-ल्ञानानुलेपनमाल्यानीति विशेषः] : खस्तिसावित्तीपाठानन्तरं ल्लानानुलेपनादीन्ये- तानि विष्णुदवतानौीति प्रतिग्रहीतृवाक्यम्‌ कामस्तुयादि पूववत्‌ “aa ज्य्टापाढ-

1 1. 0. omits the bracketed 10 A हममे

portion 11 A Wary 2 A omits it. 1२ A quegfea 3 I. 0. omits it 15 4 ब्राहखायाङितायाचितम्भेन्धानं 4 <A omits the bracketed por- l4 A watfequry शरसुकगोवायामुक- tion शा ताध्यायिभे अमुकदेवग्मगा

5 A reads the bracketed por- 15 A faintfafea दून्धन्‌० tion as faqual wa caatia 16 ^ वसम्तविडितज्ञामानुख्ोपनादि-

G6 ^ 87१, 0. fafar टामपशप्राप्तिकामो,मेताभि ज्ञानामु-

A पानकावात्तया for the brac- शेपमादोनि ete? for the hb. ए. keted portion 1 A omits it

8 A तशनग्त॒र 13 A omits it

9 A wey

Aa aa: ६५५

योरन्यत॑रसखय यथे्दिने पानकानां दानवाक्रये विष्णधर्मोततरोक्क-प्रष्मतु विहित-पानकदानफल प्राप्िकामोऽहमेतानि पनकरानीति विशेषः। खस्तिसाविल्लोपाठान्ते पानक्रान्येतानि विष्ण. देवतानीति प्रतिग्रहीतृवाक्यमू। कामस्तुयादि पूवेवत्‌। तथा श्रावणभाद्रयोरन्यतरस्य यथेषटदिने कदटुदम्यदानवाक्ये विष्णुधमेत्तिरोक्त-कटुदानफलप्राप्निकामो ऽहमेतानि 'कटूनीति विशेषः स्स्तिसावितीपाठान्ते कट्‌न्येतानि सोमदेवतानीति प्रतिप्रहीतृवाक्यम्‌ काम- wale पूत्रवत तथाश्चिनक्ात्तिकयोरन्यतरस्य यथष्टदिने भन्नदानवाक्ये गविष्णाधर्मो- TBAT MATT AHA प्तिकामोऽहमे वदन्नमिति विशेष्रः। खस्िस।वितीपाठान्ते प्रन्नमिद्‌' ie: प्रतिप्रहीतृवाक्यम्‌। कामस्तुलयादि qdaqi तथा माग- पोषयोरन्यतरर्स्या ` वल्नतयदानवाक्ये' विऽणधर्मात्तरोक्र-हेमन्तवु विहितषल्नदानफल- प्ाप्षिक"मोऽहमेतानि aaratfa विशेषः| खलिसाविलीपाठान्त वश्नाणीमानि बृदस्पति- देवतानीति प्रतिप्रहीतृवाक्यम्‌। कानस्तुयादि qa: दशाप्रहणपू्वैक परिधान FIT:

तथा--(३।३१५।६-५) :- वहिः ala नरः कृत्वा सूर्यस्योदयनं प्रति | शिशिरे सततं" बहि" तप यित्वा तथा तिजैः ॥६॥ HAT सघृतं द्वा यथाशक्त्या द्विजातिषु [कायाग्रिद्‌)प्नि प्राकाश्यं|' शल॒नाशश् विन्दति ॥१०॥

"शिशिरत्‌ पकमदिने उदिनमाते qa ग्रामाद्रदिर्जलाश्ये meant प्रजापतये सख हेति faa हुत्वा gal त्राद्मणद्रारा होमः कारयित्वा पृतनरह्ितान्‌ राजमापान्यितान्‌ व्राद्मणेभ्योऽचितेभ्यः [ॐ awake युप्मभ्यमन्तसुकत्‌ा दयात्‌ |'“। female कुन्माषद।(नफलप्राप्िकामोऽहमेतान्‌ [ सघृतान्‌ कुन्मापान्‌ ददानि ]"। प्रतिप्रहीतारः खस्तिसात्ित्रीपाठान्ते कन्मापोऽय' प्रजापतिःंवत इति बदेयुः। पूववत्‌ कामस्नुतिदक्िणे मुश्रिग्रहण खीकारः। एवं प्रयह मासद्रय' दद्यात्‌

@ 1 A कट कामगति 8 <A छामा प्रिदोप्रप्राकाष्पं for the 2 A विष्णुधमो ऋश्रट्‌तु © bracketed portion 3 ^ (दिमतदिन Q A चिशिराका पक्मदिभं 4 A वष्टयद्‌ामवाक्य 10 A omits the bracketed pore 6 A ogee tion 6 Aur 11 A क्माषान्‌ ere’ for the brac- 7 A दिजादितिषु ६९८९५ portion

६५६ दानसागर:

तथा :- wag सिताखरडयुतान्‌ तपुषोवोरुकान्वितान्‌ (३।३१५।८क) लवेणाज्ययुतान्‌ दत्वा तथा रितकान्वितान्‌ ॥११॥ agi तिमिर ईति प्रतिद्धम्‌ sale: कक॑टी हरितकम्‌ amar जलकुम्भोपरिङृतानक्ञयं फलमश्न ते wae Maly aa: ada’ द्विजसत्तमाः ॥१२॥ (३।३१५।८ख-६ कर) द्विजसत्तमा इति सम्बोधनम्‌ वर्षासमयोपक्रमदिने मध्याहे जात्वार्चिताय ब्राह्मणाय सपुष्र-ककटी -लवणघृतपत्तशाकसदितान्‌ जलकुम्भोपरिस्थितान्‌ शक॑राखक्डयुतान्‌ शक्तनचितान्‌ श्रदादि तुभ्बमन्तमुक्का दधात्‌ | fasmuatade aig विहितशक्कदानफलप्र प्िकामो- ऽहमेताच्‌ सिताखरड-तपुधोवीर!-लवणाज्यदहरितक्युतान्‌ जलकुम्भोपरिङृतान्‌ WHT ददानि। प्रतिग्रहीता खस्िसाविक्लीपाठान्ते waa एते प्रजापतिदैवता इति वदेत्‌ , पूववत्‌ कामस्तुतिद॑क्तिणा ai एवं मासद्रयं दथात्‌ तथा :- शिशिर ata’ काल ara? परगवे तथा | दत्वा खग मवाप्नोति वत्‌सरशतानि षट्‌ ॥१३॥ शिशिरतू पकमदिनेः पूत्रैवत्‌ परगवे" प्रासं सङ्कल्पयेत्‌ श्रयारभ्य याव्च्न्िशिर' प्रय विष्ण॒धर्मोत्तरोक्कशिशिरतु विहितगोग्रासदानफलप्राप्निकामोऽद परगवे" प्रात TE ततो याबस्दिशिर' sag’ परकीयगव" घास" दयात्‌

इति महाराजाधिराज-निःशङ्क-शङ्र-ध्रीमद्रल्लालसेनदेवविरचिति AAA ऋतुदानावर्तः |

* pe ot ~ ~ --म षौ यिम 8 ए. re ee ee [ आ. alien aml re

1 A aganwet 4&5 I. 0. vera

2 1.0, are’ 6 I, 0. प्रकौौबगय 9 <A omits fea

8 q अथ नानादेवत-वत्‌सरदानावतं;! | (७०)

विष्णधमत्तिरे (३।३१५।२-३) :- वत्सरे तु दाहूणां faaeq महाफलम्‌ | परिपूवे तथा दानं भ्यवानां द्विजसत्तमाः ॥१॥ TTA ऽप्नवस्ताणां धान्यानाघ्नानुपूर्वङे saga’! रजतक्यापि दानं प्रोक्तं महाफलम्‌ ॥२॥ अनं संवत्‌सरादि-समयपिक्ञेपपरिचयाय' दानसागरनिमण शवस्येव रवत्‌सरत्वप्रतिपादनाय लिख्यते। ` निखिभूपचक्रतिलक-घ्रीमदलाटसेन- दवेन' पूर्णे" हाशिनवदहामित ( १०९१० ) दाक्षवर्पे दानसागरो रचितः रविभगणाः "'परजरिष्ठा ये भूता दानसागरस्यास्य | करमरोऽस्य ATTA > वत्सराः पश्च WAM ' "तदेवमेकनव-'"त्ययिक्रवषे- [सट स्रावच्छिवे राके संवत्सरः पतति, aa विचुवादारभ्य |: wag परिवत्‌सर-' "ददावत्‌सर-' ' अनुवत्‌सर-उदढन्‌सराः करमाद्धवन्ति। षषेपञ्चकातिक्रमे पुनरावतते | तदनु यजमानः साम्ततमरिकेष्टमासपुणयदिने शयिताय व्रादह्मणायाचितानि दाम्णि दयात्‌ श्रयामुकसगोततायामुक्वरेदामुकशाखाध्यायिने श्रमुकेदेवशर्मणो तुभ्य तिष्ण॒- धमत्तरोक्ृ-सम्वतसर विहि त-दाषटदानफलप्रा प्िक्ाम ऽहमेतानि दारूणि ददानि। प्रतिग्रहीता AANA! aifaat पटित्वा दाक्रयेतानि विध्णु<वतानी्युह् यथाशाखं कामस्तुबि पटेत्‌

1 4 नानाद्‌वतविष्युधोसरोक्रवनम- 1) ^

टानावत्त : ll A atafygert 2 A पराकं 12 1. O, न्टाध्रा I, 0), Heat ° 1: A तष्‌वन 4 Asaga, Tl, (). उत्पू | 14 [. (). न्छाचिक 5 A नपरिपाटान 19 A मसाने धाक waqart: 6 A "कालस्येव | पलन्ति। fawqerom for the 7 A fawanfaes- b. p. 8 A नेना for दैवेन 1) «6. 0. erreqar 9 1, 0. एब 17 A अनुवतष

54

६५८ दानसागर

श्रय कृतेतदानप्रतिष्र्थ तुभ्यमहं दद्तिणामेतत" काश्चन" ददानि। प्रतिग्रहीता खस्ती- ar दाशूणि eta तिलदानवाक्ये तिलदानफलप्राक्निकामोऽहमेतांसिलानिति विशेषः" ` छस्तिसावित्नीपाठानन्तर' तिला एते प्रजापतिदेवता इति प्रतिग्रहीतृवाक्यम्‌ | काम- gale पएृतैवत्‌ सुग्रहण खीकारः परिवत्‌सराष्यवषरौभिमत-मासिक्पुख्यदिनेऽचित।य ब्राह्मणायावितान्‌ यवान्‌ Ta तत्र॒ द्‌ानवाक्ये परिवतसरविदहित-यवदानफलगप्राप्नि- कामोऽहमेतान्‌ यवानिति विशेषः। खस्िसावित्तीपाठानन्तर' यवा एते प्रजापतिदैवता इति प्रतिब्रहीतृवाक्यम्‌। कामस्तुलयादि पूर्ववत मुश्िग्रहण' खीकारः। “दावत्‌- तराद्यवप्रामिमतमासिकपुरयदिनेऽचिताय ब्राह्मणायाचितमन्नः दद्यात्‌ ‘laa दानवाक्ये] ` इदावतसङ्षविहितान्नदानफलप्राप्निकामोऽदमेतदत्नमिति विशेषरः। खस्तिसावि्तीपाठानन्तर- मन्नमिद' प्रजापतिदेवतमिति प्रतिग्रदीतरवाकयम्‌ | कामस्तुल्यादि पूर्ववत्‌ | [aaa वाक्ये] षल्रदानफलप्राप्तिकामोऽदमेतानि वैन्नाणीति विशेषरः। शखस्िसावितीपाठानन्तर' वस्तमिद धृहस्पतिदेव तमिति परतिग्रहीतृवाकयम्‌ कामत्तुयादि [पूववत्‌ दशाग्रहण | -पू्वैकं परिधान खीक्रारः। -शश्रनुत्रतसराद्यवषभिमतमासिकपुरयदिनि श्र्विताय ब्राह्मणायाचितानि 11 यर्ये्टवन्यानि दथात्‌। aa दानवाक्ये श्रनुवत्‌सरविहित-धान्यदानफलप्राप्निकामो ऽटमे- तानि धान्यानीति विशेषः। खस्िसावितीपाटानन्तर' धान्यान्येतानि प्रजापतिरैवतानीति रति्रहीतृवाक्यम्‌ कामस्तुलादि wad ` मुष्टप्रहण' खीकारः। ] `"उद्रतसरास्य- वषीमिमतम।सिक्पुर्यदिने श्रयिताय तब्राह्मणाय।चित' ` रजतः दद्यात्‌ तत्र दानवा "उद्रतसरविहितरजतदानफलप्रा्निकामोऽदमेतद्रजतमिति विशेषः| स्व स्तसावित्तौपाठा- नन्तर ` रजत्मिद्‌ (शचन्ददेवतमिति प्रतिम्रहीतृवाक्यम्‌ कामस्तुलादि पूववत्‌

इति महाराजाधिराज.निःशङ्-शष्र-श्रीमद्ल्नालसेनदेव विरचिते श्रीदानसागरे वत्‌सरदानः वर्तः |

1 A efaetfae 9 Aomits the bracketed por

2 1.0. शेषः tion

3 A afeaafadtarsta: 10 I, 0. wasqatrenfiaatre

4 I, (0. aate 11 A Qaegurarfa

0 A omits the bracketed por- 12 A omits the bracketed por tion 1101

6 J, 0. उश 19 A उहराख्यर, I, 0. Tywateze

7 A वद्हानवाक्पे 14 <A omits this

8 A खल्िषाबितषैपाठान्त lb) A उदषरविडित.

16 I, 0. wfreaatafe

अथ नानादेवत- AIHA: | (७१)

सम्बतंः :- तोम्बूलश्चव यो दाद्‌ ब्राह्मणेभ्यो frag: | मेधावी सुभगः प्राज्ञो दशंनीयश्च जायते ॥१॥

Ha यजमानो यथेष्टसद्यत्राह्मखेभ्यो ऽवितेभ्योऽचितानि ताम्बलानि दधात्‌ भयामुकमगोतेभ्योऽमुकामुक-'वेदायुकायुकशाखध्यायिभ्यो SHAG VIMAR युष्मन्य “सम्बर्तक्ताम्बलदानफनप्राप्निकामोऽदमेतानि ताम्बूलानि ददानि प्रतिग्रहीतारः BATE ‘Larfaat पठित्वा] ताम्ब्‌नान्येतानि विष्णुदेवतानीय्युक्का यथाशाखं कामस्तुति" पठेयुः ‘(aa श्रय कृतेतदानप्रतिष्ठार्थ] युष्मभ्यमह' दन्तिरामिद' aaa’ ददानि। प्रतिप्रही- तारः ` खस्तीत्युक्ता ताम्बूल '' द्टतेयुः

तथा :- फलमूलानि ` पानानि शाकानि विविधानि च। 'ऽयानानि द्वा fadeal मुदा युक्तः eat मेत्‌ ॥२॥

मूलानि '*कशोरुशालुकादीनि। देयवहूुवपेत्त सम्प्रदानवहुःवम्‌ व्राह्रणायाचि- ताय विविधमूनान्ययितानि दथयात्‌। {ॐ श्रथयामुकमगोत्रायापुक्येदामुकशाखाध्यायिने ऽमुकदेवशर्मरो तुभ्य ] सम्व्र्तक्र मूनदानफलप्राप्तिकामोऽहमेतानि मूलानि दृदानि। प्रति. ग्रहीता खस्तिसावितीपादान्ते मूनान्येतानि विष्णदेवतानीति यदेत्‌। भमल्नुत्यादि

yap "व्ण - ~" a ap ek = _ ~ or

1 A owatare 10 1. 0. प्रलियष्ौत्‌गाश्यः

2 A aywo 11 1. (). लम्बन

2 A omits रकम 12 A यानानि

4 A ०वेटामुक 1 [. 0). पानानि

5 <A omits 2a 11 A को for whe

6 A सम्ब्तकोक्रर 15 A reads the bracketed por-

A दयात्‌ tion 38 अमुकगोत्र न्लोऽपुकवेटापुक- . 8 ^ सावितीपादठे NTT ATE aT eRe UY Te |

9 A reads the bracketed por- tion as अबादिदानप्रतिष्टायः

sks दानसागर

` खस्यापदस्वोकारान्त ATL दत्तिणावाक्ये त्वेकषचन। न्तसम्परदान प्रयोगो BOO) 11111... 11 (ate गे चान्वेति + aaenagzarata कः frets) मकितिधाणीति चकाना mamaria: | तथा :- गृडमिक्षुरसश्च way’ व्यज्ञनानि | सुरभीणि पानानि eared सुखी भवेत्‌ 30 ब्ाद्मणाया-चितायाचितानि sara श्रयादि तुभ्यमन्तमुक्घा दयात श्रलयन्त सुखप्राप्तिकामोऽहमेतानि व्यज्ञनानि ददानि। खष्यादिश्वीकारान्तं TAL | तथा :- तेलमामलकं aga पाद्‌(भयङ्ग तथेव नरः सुहऽणस्तेजखी "1सुखवाश्रैव जायते ivi ब्राह्मणायार्चितायार्चित' तैलम्‌ wails तुम्यमन्तमुक्का दयात्‌ सम्बतीक्कतेलदान फलप्राप्निकामोऽहमेतत्तेलं ददानि i खस्यादिग्वीकारान्त' TIL फलभूयस्त्वादुतङृष्ट- तेलद्‌ानमाव्र्या' वापि। ऽश्रामलकद। नवाकये तेलपदस्थाने श्रामनल्तक-'“्पद्‌नित्रशो विशेषः विष्णुः :— मधुष्रततेलदानेनारोग्यम्‌ ॥५॥ वरह्मणायाचितायार्चितं तेलम्‌ श्रयादि तुभ्यमन्तमुक्ता दयात्‌ | 'श्रारोग्यप्राप्निकामो- ऽहमेतत्तेलं ददानि खस्वया दिखवीकारान्तं पूर्ववत्‌

रणो

1 1. 0). सखोकारान्त', A omits it tion as fafaatafe णकानां ~ A reads the bracketed por- नाना तित्वप्रट््रनाय lion as ट्स्िण क्योक्यं बचना म्त- ^ og a पप्रहाना 8 ^ satay 3 ^ reads the following for 9 I. (^), ofaarafaatta, A omits णाकानोति ufaaytsired : —nr- पिताय कामि प्रति्ष्ोतृगामयः काम 10 ^ यश्च wT fe पूववत्‌ 11 I. (0. gata 4 [. (0. reads the bracketed IZ 61. 0. and A ogay portion twice 1: 1. 0. and A रामक 9 ^ 011{8 14 A omits पद्‌

6 A reads the bracketed por- 19 A faquatuas 16 A भारोग्यत्वम

विप्रक शंदानाषतंः ६९१

तधा :-- तालब्रन्तचामर-षदानेनादुःखित्वम्‌ git बराह्मणा यार्चिताय तालब्रन्तम्चितम्‌ श्रदयादि तुभ्यमन्तमुक्घ दधात्‌ "मदु ;खित्व- प्रात्तिकामोऽहमेतत्तालब्रन्तं ददानि। खष्यादिश्तीकरान्त' पूर्ववत्‌ चामरदानवाक्ये तालब्रन्तपदः-स्थाने चामरमिति विशेषः यमः :- राजोपकरण' zea *|रन्नानि विविधानि च। नगरष्र तथा" दत्वा] राजा भवति भूतले ॥५॥ बराह्मणायाचिताय सिंहासनकन०-दरडन्डत-सोवशरद्रडमितचामर-गश्राराणाभिच्छ- यान्यतमः राजोपकर एमचितम्‌ श्रयादि तुभ्यमन्दमुक्ता ददात्‌ भूतलराज्यः प्राप्िकामोऽहमेतद्राजोपकरण ददानि। खष्य(दिखीकारान्तः पूर्वत्‌ कनकदरडष्य WEY शरद्र(रचामरसि'हामनानां ETM: खोकारः श्रादिव्यपुराणे :— नवं san afaqa ये प्रयच्चुरिति पक्तकष्‌ श्रावीज्यमानो धर्माऽपि पवनो वाति शोततः tell sey कुटिनपक्तयुत", सुविपु्त' मदन्‌, पत्तर मयूरपत्तव्यजनम्‌। नव- मुक्कलक्तण मयूरपक्तव्यजनमयितमचिताय व्रह्मणाय HI. तुभ्यमन्तमुक्का दद्यात्‌ श्रादिव्यपुराणोक्र-पत्तक्दानफनप्राप्तिकामोभ्टमेतः gaa ददानि। खष्यादि- सो कारान्त पूववत्‌ | तथा :- तीर्धतडागकूपादिनीकासेनुप्रदाश्र' ये स्कन्धेन तारयेद्‌ ' यस्तु तृपानानां जनप्रदः VEN तीर्थ" WADIA, स्कन्परेन AAT दुवतजन्तुनारणुम्‌ |

‘ee See ` ति Ce eR पि

1 A oat aga 9 I. 0, दधा

2 1.0, wafegao, A भटुमवर 6 1, O. omits aaa 3 I, (0). omits पद्‌ ¢ A eqary

4 <A‘omits the bracketed por- 3 A तारयेन्‌

tion

६६४ | दानसागर

करम्भा दधिशक्तवः" शआ्राह्मणोभ्योऽचितेभ्यो दधिमिध्रान्‌ “शङ्कनचितान्‌ं ७ॐ> श्रयादि तुभ्यमन्तसुक्ा दयात्‌ महाभारतोक्त-करम्भदानफलप्राप्तिकामोऽदमेतान्‌ कर- म्भान्‌ ददानि। खस्यादिखीकारान्तः“ पूर्ववेत्‌ | तथा (श्नु--२३।१००) :— निवेशनानां त्तेताणां वसतीनाश्च भारतः | दातारः प्राथितानाश्च पुरुषाः खग गामिनः ॥१८॥ येन मरेन द्रव्येण धान्यदहिरणयादिना [at हव्यो भवति] °तत्तद्द्रव्यमयितम'°.्चिताय ate ब्राह्मणाय श्रयादि तुभ्यमन्तयुक्ता दद्यात्‌ खग प्रपषिकामोऽदमेतदमुक्ढन्यं ददानि। प्रतिग्रहीता खस्िसाविन्ीपाठान्ते "1च्रमुक्दन्यमिदमुक्रदेवतमिति वदेत्‌ काम सुखादि पूवैवत्‌ ` गुरव्यदेवताखीकारौ प्रतिग्रहविधावनुसन्धेयौ] विष्णुधरमात्तिरे (३।३०६।६२३ख-६४्क) :- ` "मस्तुपिरडकिलाटादिकूचिक्रादानतस्तथा गोरसानां प्रदानेन तृत्तिमाप्रोयनुत्तमाम्‌"' ॥१६॥ पिर्ड भिरिडितदुग्धम्‌, किलाटः ` शद्ुमृषदुगधपिरडः। ` "्रादिशब्दात्‌ दुरधविक्रारा- म्तरप्रहणम्‌। कूचिका ` 'दधित्तरः, गोरसानां दधितकशिखरिण्यादीनाम्‌'*। व्राह्मणा- याचिताय मस्त्वचितम्‌ अयादि तुभ्यमन्तमुङ्का दद्यात्‌ श्रनुत्तमतृप्तिकामोऽहमेतत्‌"" मस्तु ददानि खस्लयादि Gam) एवं पिग्डदुग्धादिदाने ""मस्तुपदस्थान एतत्‌ पिरड- दुग्धम्‌ cd श्लिाटम्‌ एतां?“ कूचिकरामेत'“‡ गोरसमितिः" पदनित्रेशो वाक्ये विशेषः

1 I. (). wean tion as दव्यदेव्वाख्ोकागो प्रसि. ~ A adds afa@ after this द्रञ्यमनुषन्ध्य यो

0 ^ ब्रह्मणो for ब्राहगोभ्धो 19 ^ यस्तु

4 A श्षिमिग्रितान्‌ 14 A चमः

0 1. 0. सक्त.° 10 A Gane for सुमृष्ट

6 I. O. omits खौकारान्तः 16 A «utfewe a

A भारते 17 1. 0. afant:, A ट्‌विपरः 8 [. 0. omits the bracketed 13 ^ ofaafreqreta’

portion 19 A oe

9 1. 0. aay za 20 A मस्तुपिण्डपट्स्थाने 10 A’ omits ufe ae 21 A रखता 11 I, 0. wanrafafe 22 1.0, एतः

1२ A reads the bracketed por. 2) A एतत्‌ ef I (0. arg

पिप्रकीरोदानावतंः ६६५

तथा (३।३१५।८क) - लेश्यदोऽप्सरपां लोकम्‌ 1 प्राप्नोतीति शेषः। यथेष्ट] लेहनीय' पिरडीकृतः दुग्धमपितम्‌ श्रचिताय ब्राह्मणाय श्रयादि Garage दद्यात्‌ श्रप्सरोलोकप्रपतिकामोऽहमेतह्ल ह्य ददानि | खस्यादिखीकारान्तं पूर्ववत्‌ | “तथा (३।३१५।८क) :- वसुनामपि चोष्यदः” ॥२०॥ "लोकमाप्रोतीति शेषः यथेच्छं श्चोषरणोय-ण्दुग्धाग्रादिकमयितमपिताय ब्राह्मणाय श्रय्यादि तुभ्यमन्तमुक्ता दयात्‌ वषुनतोकप्रा्षिकामोऽहमेतचोष्य ददानि। खष्यादिः सखी कारान्त पूर्ववत्‌ तथा (३।३१४।११क) :- cq. agama पर ' सौभाग्यमाप्र यात्‌ ॥२१॥ द्विताय ब्राह्मणायाचितमिन्ुम्‌'" श्रदादि तुभ्यमन्तमुक्घा FUT

12

परम- सौभाग्यप्रािकामोऽहमेतमिज्ञु' ददानि। खस्यादिग्वीकारन्त' पूववत्‌ | ` | तथा--(३।३११।११) :- दन्तकाष्प्रदानेन सौभाग्यः ACTA यात्‌ ॥२२॥ ब्राद्मणायाचिताय वन्तकाषएरमचितम्‌ अदादि तुभ्यमन्तमुक्घा दयान | afaxtya- सोभाग्यप्राप्निक्रामोऽहमेतदन्तकाष्रः ददानि। खस्त्यादिषखौकारान्त पूर्वतन्‌ |

तथा (३।३४१।६०क) :- 5 [जिह निलखन दत्वा] विरोगस्तल भिजायते ॥२३॥

at

1 ^ reads the bracketed por- 10 ^ न्यकिकयोर्‌नात्‌

tion as प्राप्रोति wu 11 1, 00. इच for se

A wrarat for wan 12 I, O, भम for प्रम

A नमेत" awe 13 1, 0. 38 for oa

I, 0. omits it 14 A reads the bracketed por- A War: tion a Jitthe below, just A शोक प्राप्रोतोति before aut :- afugrui etc.

A omits it 15 A fawifaaaa watandloO. ° 1. 0. raera fautfae ys wat for the A ogrrfago bracketed portion «

Woe @> = ~ Cs £

av

eee 1/4

° श्र्विताय araauaifia जिहवानिलखनम्‌ wate तुय Wager दयात्‌ | 1व्िरोगत्वप्रापिक।मोऽदमेतनिह। निलंखन' ददानि खस्यादिखीकारान्त ' पूर्ववत्‌ t तथा (313991994) :- मृत्तिक्रायाः प्रदानेन शुचिः सर्वत जायते uri मृत्तिका तीर्थगृत्तिका ल्लानार्था शौचार्थं च| श्र्चिताय ब्रह्मणाया्चितांः मृत्तिकाम्‌ mate तुभ्यमन्तमुक्ता दयात्‌ व्ष्णुधरमत्तरोक्“-खत्तिक्रादानफलग्रातनिकांमोऽदमेतांः afaa "ददानि। खष्यादिखोकारान्त" पूववत्‌ श्रत दन्तकरष्र-जिहनिललखन-मृत्तिका- aay श्रनुतसज्यानुषएरानमातेणापि -फलमुक्तम्‌। saya दाने तु" दज्तिणाधिक्थात्‌"" फलाधिकयम्‌ | तथा (३।३११।४क) :-- वितानक्प्रदानेन सर्वपापैः प्रमुच्यते ।२५॥ वितान चन्द्रातपः। श्रचिताय व्राद्मणायार्यित' वितानकम्‌" arate तुभ्यमन्तसुक्ता देयात्‌ ` "सवेपापक्तयक्रामोऽहमेतद्वितानक' ददानि खस्यादिश्वीकारान्तं'° पूर्ववत्‌ Tar (३।३११।२३) :- दत्वा gana विप्रा सफलतां विन्दते क्रियाम्‌ | ताम्बुलस्य प्रदानेन सौभाग्यमपि विन्दति ॥२६॥ श्रचिनायव्राद्मणाय।चितं ताम्बुलदानफ लप्रा्षिक्रामोऽहमेतत्ताम्बरलं ददानि।] [खक्यादि- सखीकारान्त पूर्ववत्‌ | तथा (३।३११।१०) :- aNd तदानेन वच्दानफलं लमेत्‌ | उध्णीषदानस्य तथा फलमेतदुदाहृतम्‌ ॥२७॥

eee 9 ~~~ ins oo ord

1 ^ fata for विरोगत्व 11 A faatanafe a

2 I. 0. ofwa’ 1९ A faaquay ata faqraneraae- ) A afoataty at atfa [07 सवपापद्धय

4 ^ विशुधमोत्तरो 1.) [. (0. omits स्वौक्ाराग्तः

6 A र्ता for wat 14 A omits the bracketed por- 6 A 01118 @tarceg’ tion

7 A उत्ष्ूल्यानुष्टानमात्रेपि ld A reads the bracketed por- 8 1.0. we ax tion after the first line of 9५ A eq the next verse

10 A efeatai

| (५ प्रकीशंदानावेतः ६६७

द्मचिताय वब्राह्मणायोष्णोषमचितम्‌' ॐ" श्रयादि तुभ्यभन्तमुक्रा दयात्‌ "वसन दानफलप्राप्निकामोऽदमेतदुष्णीष' ददानि। खष्यादिखोकारान्तः पूववत्‌ ~ [परिधान NEAT | तथा (३।३११।२५क) :- FEA प्रदानेन परां वाधां प्रमु्चति ॥२८॥ aga केशप्रसाधनोचित' काङ्करीति प्रसिद्धं बोद्धव्यम्‌ श्र्चिताय व्राहणायाचित SEAT श्रयादि तुग्यमन्तमुङ्ग्‌। दयात्‌ | प्रवाधाप्रमोक्रकामोऽ्टमेतत्‌ कुतः द्रदानि। BEATA कारान्तः पूर्ववत्‌ | तथा (३।३१६।२२) - "बाले क्रीडनक दत्वा मिष्टमन्न" तथेव च| फलं मनोहरवापि' श्रम्निशेमफल' ANT UREN क्रीडनक" कीडोचितद्रग्य' ° [कन्दुक्ादि। श्र्यिताय वटवे कौडवितकन्दुकमचितम्‌ | श्रयादि तुभ्यमन्तमुक्ता दयात्‌ | द्मधिष्ोमफलप्राप्निकामोऽटमेतत्‌ कौडनक ददानि सस्या दि-ण्लीकारान्तः dati `"[श्रनुषनीतायतु दाने] श्रनुष्ानमालम्‌ | Magy (३।३११।२४) :- समुद्रेजानां AAS खादीनां ATTA | पात्तीभवति कामानां यशसश्च ANT: ॥३०॥ भारडानां Taga शंखादीनामिदयादिशब्देन शुक्किप्रहणम्‌ glad खयोरन्य- तरस्य पात्लयमचितः ब्रह्मणायार्चिताय wae तुभ्यमन्तमुक्ा दथात्‌। विष्णु. धर्मत्तरोक्त-' "समुद्र जभारडद्‌ानफलग्रापतिकामोऽदमेतानि भारडानि ददानि प्रतिप्रदीता खस्तिसावितीपाठान्ते भारडानीमानि बदणदे वतानीति वदेत्‌ करामस्तुन्योदि पूवत |

1 ^ बाद्शायामि aqme 8 7.0. 1९५48 the bracketed

2 <A omits it portion a8 कन्दुकादाबितः

3 A sara for 3a Q |. (0, and A omit स्वोकारान्त

4 A omits the bracketed por- 10 A weeta’ तोयदा for the tion bracketed portion

5 A बाख 11 I. 0. omits it 6 A तोमन्र 12 A araz for ममुद्रज 7 A and V, 0. मनोहर वापि

८६० Gail:

तथा (३।३११।२२) - ल। नानां चखवासानां TIAA प्रदायक्राः" लाकर प्रयान्ति प्रियतां भवन्ति सुगन्धिनः ॥३१॥

ब्ाह्मणायाचिताय ज्ञानोपयुक्क' खगन्धितिलामलकायचितम्‌ अयादि तुभ्यमन्तमुङ्घा दयात्‌ लीकप्रियत्वसदितघुगन्ित्वप्राप्निकरामोऽदमेतानि ज्ञानानि ददानि। aeaifz खीकारान्त ° पूर्ववत्‌ युखवास-दानवाक्ये तु ज्नानपदस्थाने सुखवासपदनित्रेशो विशेषः |

तथा (३।३१४।१४क) :- शक्तदस्तृप्िमाप्रोति ॥३२॥

Taga waaay’ श्रयादि तुभ्यमन्तमुक्गा दयात्‌ तृप्षिकामोऽह- मेतान्‌ THT ददानि। खस्तिसावितीपाठःम्ते शक्तव एते प्रजापतिदैवता इति परतिप्ररीतृ- वाक्यम्‌ BAe पूर्ववत्‌ |

तथा (३।३०६।६२ख-६३क) :- श्राररयपशुदानेन वायुलोके महीयते एतदेव फलं प्रोक्त प्रदानेन तु पर्तिणाम्‌ ॥३३॥ भ्त्राररयपशुसमभिग्याहारेणा.-रगयानामेव पक्तिणां मयूरादीनां ग्रहणम्‌" एतदेव फलं वायुलोक्प्रप्तिरिय््ैः। श्रर्चिताय ब्राह्मणाय मयूर।दिपक्तितयमर्थितम्‌ अयादि तुभ्यमन्तमुक्घा दयात्‌ वायुलोक्रप्रा्तिक्रामोऽहमेतान्‌ पक्िणो ददानि। प्रतिग्रदीता सवस्तिसाविलीप्राठान्ते पक्तिश एते वायुदेवता इति वदेत्‌ कामस्तुत्यःदि पूर्ववत्‌ तथा (३।३१०।१८):- भोगम प्रति ताघ्रदः* | लोदारकूटयो-१[दानात्‌ कुप्य] -माप्रोयसंशयम्‌"° jaw

vo FN "क मन ae <2 nti A Gr staal

1 A प्रापकः 7 I. 0. omits wawa

2 I, 0. omits स्वौकारास्त 8 1. 0. ताम्‌ः

8 1. O. अयवा॥ षण Y A रतानां टौनारङूपख for the 4 A oat a ataq bracketed portion

5 A om मकितान्‌ 10 A गसंपषः

GO «^ ` ण्व्याहारादाण

विप्रकीणदानावतैः ६९५

श्रकूट पित्तलम्‌ इतरलोहानां खषदोपात्तत्वात्‌ [भरत लोह] पद" कश्यपरम्‌, कुप्यं हेमरूप्ये तरधनम्‌ | "NTA प्रदानेन स्थेय खुमहदश्च ते | वर पुीसङ्योदीनाद्‌ "बद्धितरद्धिमवाप्र यात्‌ ॥३५॥ (२।३१०।१६क) तपु रङ्गम्‌ *यथष्टपरिमाणं ताम्रमचितप्‌ श्रचिताय ब्राह्मणाय श्रयादि तुभ्यमन्त- सुट दयात्‌ भोगघ्रा्तिकामोऽदमेतत्ताप्न' ददानि प्रतिग्रहीता खत्तिसावि्तीपाठान्ते ताभ्रमिदमभरिदेवतमिति वदेत। "कामस्तुलयादि पत्रवत्‌ कांखदाने कृप्यप्रात्निकामो- ऽटमेतल्लोह -मिति ‘area विशेषः पित्तलदाने कृष्यप्रात्चिकामोऽषटमेतदारकूटमिति विशेषः | लोहदाने सुमहास्थेयप्राप्तिकरामोऽदमेतदय इति विशेषः waa `" ण्ुद्धिश्दि- प्रन्तिकामोऽहदमेत्‌)" तपु इति विशेपः। सीमक्दाने ' व्ुद्धिव्रद्धिप्राप्तिकामोऽहमेतत्‌ पीस. मिति विशेषः | | तथा (३।३१०।२०्ख-२१क) :- शिल्पभारडानि यो दयाल्नदानि विधिवहनाः। विथ्ादानफलं तस्य कथितं ara संशयः ॥३६॥ शिल्पभारडानि "ऽशिल्मनिमीणोचितदव्यादीनि। गृहीतोदपुणताप्रपात [उददमुख उप- विष्टो] gas’ शिल्पभारडानि काभ्यः शिल्पभारडायिभ्यः सङ्कटपयेत्‌ | विष्ण. धर्मोत्तरोक्क शिल्पभारडदानफनलप्राप्तिक्रामोऽह' काषभ्यः शिहपभारडानि दास्ये इति सहृल्प्य [यो येनार्थी] aed शिल्पिने तहृथात श्त काम्यो दानः [विष्णुधमेत्तिर एव स्थानान्तरे

श्रवणात्‌ |“

1 A for the bracketed 10 I. (). afge

portion 11 1. O. एतः for एतत्‌ 2 A यपस्य 12 I, O, afge 3 A gayaat 13) A faateifeazatfe वासरानि 4 Aafgo ` 14 1. 0. उदटडमुखतोपविरो and A 5 J. 0. age twice and नपरिपाख खद्‌ टःमुग्व उपविष्ठ for tho bracke- G A aracanife ted portion 7 A wiv for BIE 15 A omits the bracketed por- 8 <A omits it tion ; Q Aomits the bracketed por- 16 A reads the bracketed por- tion tion as fred सरोषष्यानाग्तर-

रवखात्‌

{ ४० दानि्ागर

तथा ~ येन Tafa भारडेन तल ATTA दापकरः सवकामसमृद्धशय यत्तस्य फलमश्न ते UA यज्ञोपकर णद्न्यं [AU महाफलम्‌ “युद्धोपकरणद्रम्य | स्षतिये' द्विजपुङ्गवाः ॥३८॥ (३।३१६।१२) %परयोपयोगि “aged oa शिल्पोपजीवनम्‌ | यस्ोपयोगि यष्टव्यं देयं तस्येव THAT ॥२६॥ (31396194) येन येन भारडेन यस्य ग्वृत्तिरुदाषहता | तत्त्तस्येव दातम्यं पुरयकामेन धीमता ॥४०॥ (३।३१६।१५) "तथा (३।३१०।२१ख) :- वर्मदाता नरो निलयः रक्तां समधिगच्छति | Wat सन्नाहः ।] ब्राह्मणायाचिताय वर्मार्चितम्‌ श्रथादि PAIGE! दयात्‌ विष्णधर्मात्तरोक्कवर्मदानफलप्राप्िकामोऽदमेतद्रम ददानि प्रतिग्रहीता खस्िसावित्लीपाठान्ते वमेद' शक्रदेवतमिति वदेत्‌ कामस्ठेयादि पूरवैवत्‌। परिधान खीकारः। एत्र Mara ब्राह्मणाय PATEL पाठात्‌ | तथा (३।३१०।२२क) :- द्रायुधानां प्रदानेन रिपुनाशमवाप्र यात्‌ Tall Mayzgaigaeataafa श्रचिताय।| ब्राह्मणाय भयादि ठुभ्यमन्तमु्का दद्यात्‌ रिपुनाशक्रामोऽदमेतान्यायुधानि ददानि। प्रतिग्रहीता खस्िसावित्तोपाठान्ते श्रायुधानी- मानि शक्रदेवतानीति वदेत्‌ कामस्तुलयादि पूववत्‌ [म्रहण' खीकारः। ]'* -भ्रा्मश-

ell

1 ^ 01118 खं 11 <A omits the bracketed por 2 <A दायकः tion

3 ४, 1), omits the b, p. 1२ A omits it

4 A qarrace eta 193 A aqnata fy

6 1.0. afar lt A wawmyqurafeata for the 6 A grate, 1. 0. पार्य. bracketed portion

T A तवेश्छ, I, 0. AEN 10 A omits the bracketed por- 8 I. 0. श्िष्पोपजोविन tion

9 A ufo 10 A reads the bracketed por- 10 A onmts it tion ४8 ब्रह्मकप्रकरषपाठान्ते एत-

दपि

विप्रक़ीणंदानावतंः ६७१

TD पाठदेतदपि| ब्राह्मणाय दानभ्‌। एताति च" दानानि विशेषतः कथितानि श्नन्यान्यपि [स्वेष्ट्रव्यदानानि यथेष्ट] कर्तष्यानि तथा मनुः. :- यद्‌ यदिष्टतम' किचिद्‌ ° [यच्चास्ति दयित गे] तत्तद्‌ गुणवते देय तदेवात्तयमिच्छति” ॥४२॥ तत॒ wane. मनूङ्कामुक्भ्यदानफलप्रा्तिकामोऽहममुकव्यमितिं “fata: | "तेषु सर्वेषु ` पविष्ण॒देवतेति Mane ` "तत्तदावतेस्थितानां सर्वेषा दानानां .विष्णुशङ्करो- Magda “श्र तफलानामानन्य' भवति तथा कूर्मपुराे (२।२६।३४) :- यत्‌ ' करिथिहेवमीशानमुदिश्य ब्राह्मणे शुचौ दीयते "विष्णवे वापि तदनन्त-'“फल' स्मृतम्‌ ॥४३॥।

हति महाराजािराज-निःशष्ु-श्र -ध्रीमद्रन्नालसेनदेवविर चिते ध्रीदानसागरे ?तिग्रकोणेदानावतेः |

1 Aomits 9 ^ 9118 4 after this 2 A fatty: 10 1, 0. टेषनेति 9 A reads the bracketed por- 11 A एषा tion as ¥wesatfa दानानि 12 I, (). वदावत स्थितानां 4 Cf. K. 7. 2/26/52 which 13 A gaWweraTaray reads य... शोके anrfy,,..., 14 I. 0. faefeare ,,, मिक्त 15 Supplied from K, 7. A, 5 J. 0. यदान्यग्पित' faagtaty and I, 0). faaghatw 6 1.0. न्निति 16 K.P. owaweq 7 1. 0. अन्‌क्रासुकषर 17 A wwlatetatat : 8 I. 0, te:

श्रत प्रसिद्धालङ्काराणामन्यतम-[मवचितमचिताय |?

अथ सामान्यदेवतासम्प्रदानकद्‌ानावतेः | (७२)

नन्दिपुराणे :-

श्रलङ्कारन्तु यो दयाद्विप्रायाथ 1 [सुराय ar] गच्छद्राश्ण' Me नानाभरणभूषितः |

ata: प्रथिव्यां कालेन भवरेही पपतिनेरः nau

यतमे कस्मेचिहूवाय ददात्‌ |

> [ श्रय नन्दिपुराणोक्त-घुरसम्प्रदानकालङ्कारदानफलप्राप्निकामोऽहमसमुकदेव। ये तमलङ्कार'

ददानि। ततः Ay कृतेतदानप्रतिष्रार्थममुक्रदेवायाह' दक्तिणामेतत्‌ aaa ददानीति, तस्मा एव देवाय दक्षिणां दयात्‌ श्रत फलोत्‌कषौदुत्‌ङृष्टालङ्कारदान' ] बोद्धव्यम्‌

'पप्रसुयमानां 11[दश्यमान-वत्‌स |-शिरश्वरणां

तथा :-

यश्चोभयमुखीं दयाद्विप्रा- [य वेदवादिने].।

देवाय Saray कुलान्येकविंशतिम्‌ ean

समुद्य 'नरस्तिष्ठेन्नरकाद्रद्यणो ऽन्तिके | युगानि रोमतुल्यानि `भङ्किश्रद्धापरो नरः ।३॥ गामचिता' °मचितागरेष्देवाय'° ददन्‌

¬ "दश नन्दिपुराणोक्तोभयमुखीदानपे लप्राप्षिक्रामोष्हममुकेदेवाय एतामुभयतोमुखीं at

ददानि

OC 5p

afaur पूर्ववत्‌

=+ == क~ oe eI, 1 ee

A स्वराय 4

10. अवित and A श्रविताय for the bracketed portion

A reads the bracketed por- tion ४8 'मणश्शिपिराखोक्पफरोत्‌कपष्‌1- दूतक्रटामाशङ्खारट्‌ानेः

1, 0, बप्ोभष.

I, 0, बेद्वारिनि for the ४.7.

I, 0. qravtera

A antag

A ate@al for aaa

1. O, यदि.

A असूयमानां

A ठउथक्तवप for the bracketed portion

1. 0. omits अचिताम्‌

I. 0). '्डेवतय

A omits Wa

£ सामान्यदेवतासम्प्रदानकद्‌ानावतेः ६५३ TU, s—

दीप" ददाति यो मत्यः सुरब्राह्मणवेशमनाम्‌ः दिव्येन तु यानेनः महाभागप्रकाशिनाः "गच्छंति खग मरडल' ada समाः शतम्‌ ॥४॥

WA Waa sega दौपदगन' सङ्कहप्य सुरवेश्मघु यथेच्छकालावपि दद्यात्‌ ° नन्दिपुराणोक्त-'बुरवेश्म-दीपदानफलप्राप्तिक्ामोऽहः सुरवेश्मषु दीष दास्ये श्रत फलभूयस्तवाद्‌ यथेष्रचिरकालदौपदानम्‌ |

शाम्बपुराण :- दोप ददाति यो faa’ देवतायतनेषु च) ' चतुष्पथेषु CIA पवान्‌ सुभगो भवेत्‌ ॥५॥ AA AAA aga सङ्कल्पयेत्‌ शाम्बपुराणोक्त पदानफनापरा्िकामो- ऽहं [देवायतनेषु ata’) wet | ततो यथेष्टचिरकालार्बाचं दयात्‌ श्रादिव्यपुराणे :- Ma शय्यां प्रयच्छन्ति देवेषु al! qafeag ।°तानग्रदधेषु निप्रषु दत्वा नश्यति करटकम्‌'' ॥६॥ ठेवेप्विति बहुवचनं दानृवहुः्वापेक्तम्‌। श्रचितायाभिमतदेवायावितां'' शय्यां दद्यात्‌ nq 'ऽकरटकनाशग्राप्निकामोऽह'"-ममुक-'देवायैतां शय्यां ददानि। दक्िणा पूववत्‌ तथा स॒वणदानानुत्र्ती :- यं देमम्चगेत्तेन यस्य da प्रयच्चुति। त्य लोके ' "निवसति ''निद्यमंष्र दद।तिं यः ॥५॥

1 A awa 10 A &a

9 TQ. aaa 11 ^

3 A मद्ाभागप्रभाधिना, 1. (). 12 A sTafane ALTATAAKTLMAT 1: A paw

4 I, 0. awa 14 1. (0. and A ofan’

0 A omits it 19 <A इं for कण्टक

6 A omits qtaw 16 A adds भगवने after oe

7 I, O. TITTY 17 1. 0, न्हैवताय्तै A okare

8 A omits Tye 18 A favefe

9 Areads the bracketed por; 19 A faa चेव

tion as दैवतमे प्रदोष av

६७४ द्‌[नसागरः श्रभिमतदेवायाचिताया्ित'' सुवण दयात्‌ श्रयामुक-ग्देवलोकप्रापतिकामोऽदम- मुक-°देव।यतत्‌ aad ददानि। दक्तिणा पवेवत्‌ "तथा :-- ga ये तु प्रयच्छन्ति गुरुविप्रघुरेषु च। तेषां "पतते घोरमसनिवर'“ दारणम्‌ tsi श्रयितायाभिमतदेवायाचितः gt दयात्‌ गश्रादिपुराणोक्गषुर -सम्प्रदानक- छतदानफलप्रापिकामोऽह' भगवते श्रमुक-"देवायेतच्ुब्ं ददानि। afar पूर्ववत्‌ | शिवपुराणे :— दीपग्रदान' यो दाद्‌ Rag ब्राह्मणेषु च, तेन दीपप्रद्‌।नेन erat गतिमाप्र यात्‌ wen " छरचितायाभिमतदेवायाचित' दीप" दधात्‌ श्रयान्ञप्य'°गतिप्रात्तिक्षामो ऽह" भगवते श्र्ुकदेवायेत' दीप' ददानि दक्तिणा पूववत्‌ विष्णुधममत्तिरे (३।२८८४०स-४१) :- यान शय्यासन' छतं पादुके ' '्वाप्युपानहौ | वाहन गाश्च ""पर्मन्नाह्निदशेभ्यो ददाति a: | एकंकस्गादवाप्रोति बहिष्टोमफलल' नरः ॥१०॥ यान रथं पादुके HMA वाहन" दस्यादि। श्र्यितायानिमतदेवायायित' यानः दयात्‌ "*ॐ भरयामिष्टोमफलप्राप्तिकामोऽहममुकदेवायेतदयान ददानि। दक्तिा पूवं वत्‌

1 ^ omits waata, I, (), 9 A °देवताये wawa’ omils अनित 10 1.0, दैवते 2 A (सवण 11 A अविताभिमत9 & ^ ग्देवतायेतत्‌ 12 ^ अयानन्द्‌ ° 4 1.0. omits it 19 1. 0). wivqatae 0 17, यत) 14 1,0, धमस विप्र मयोऽपि 0 ~+ cag 15 A omits ॐ, 1. 0, reads tT A wanfeae अयादितुमप्रिरोम,

8 A -agztaatae

सामान्यदेवतासम्प्रद्‌ानकदानावतेः ६७५

तथः (३।२८८०।४२ख):- निवेय शस्यानि तथा गगतिमाप्रोयनुत्तमाम्‌ः | “शद्थानि शधान्ययवादीनि ्रचितानि। ¶[श्रभिमतदेवाय शस्यान्यचितानि।| "दद्यात्‌ | ०३० श्मयानुत्तमगति-'पप्राप्तिकामोऽदममुक-""देवायेतानि शस्यानि :उद्दानि। दक्तिणा पवेवत्‌ तथा :- ` "उपधानेप्रदानेन धरियमाप्रोयनुत्तमाम्‌'* 94 उपधान ` ल्लानपूजायुपयोगिकलसाद्किम्‌ 1 "्रवितायानिमतदेवायावित' कलसादीना- मन्यतम' दयात्‌ “"ॐ श्रयानुत्तमध्रीप्रा्तिक्ामोऽदममुकदेनाये तदु पधान ददानि। दक्षिणो पृवेवत्‌ | तथा (३।२८८।२५ख, cf ३।३१०।२२ख) :- राजलिङ्गप्रदानेन “राजेव भवति feat "राजलिङ्गं कनक्दगडादि]। -श्रचितायाभिमनदेवायाचितं राजलिङ्ग दद्यात्‌। श्रय क्तितिराज्यप्राप्तिामोऽहममुकदेवायैतद्राजलिङ्ग' ददानि। दक्षिणा पूवेवत्‌ | "तथा (३।३८८।२५क) :-

विभूषणव्रदानेन राजा भवति भूतले ॥१२॥

1 A amtfa 14 A omits 11

2 1. 0. Wao, A fas 1.) 1. (). उपज्ञान०

0 ^ न्तम 16 ^ ome’

4 A शथानि 17 oT. (). खपज्ञान

5 1. 0). धान्ययवान्यत्रयशदौनि 13 1, (). जान

G 1.0, अभिमतदरैष a शव्यान्या- 19 1. (). wana wrafe तान्यभिपरत,

वानि 2) A omits it

7 A प्याान्यचितानि OL 1. (). eqaqent

8 <A eatfa 22 ^ दाष

9 A omits 1८ 93° [, (). reada the bracketed 10 A नप्राप्र. portion 08 tiafegt कनक- li A गदेवतापेतानि शाक्डाटि 12 A waitfa 24 1, () wf atfanaye

13 I, 0. and A @ary 29 1. O. ofa a

97 omits it

६७१ दभिप्तयर्‌;

विभूषण सुक्रादारकेधुरक्डणादि। श्रचिताय देवायार्चित' सुक्ताहारादीनामन्यतमं विभूषण qt श्रय क्षितिराज्य-प्राप्तिकामोऽद' भगवते श्रमुूदेवाय विभूषण ददानि। दक्सिणा पूववत्‌ तथा (३।२८८।१४) :- प्रतिपाय तथा भक्ता ध्वज तिदशतरेश्मनि ! निदेहयाशु पापानि महापातकजान्यपि ॥१३॥ भरचित।याःभमतदेवाय ध्वजमचित' दथात्‌। अय भ्पापापनोदकामोऽदम्‌ ्रमुकर- देवाय॑तं ध्वजं द्दानि। दङिणा gaa भूमि" कृत्वा तु यः कुयौहेवनत्राह्मणसान्नरः स्वग लोकमव प्नोति पुरुषो ऽतिषुदाठ्णः ॥१४। श्रतिषुदार्ण इलयतापिशब्दोऽध्याहाय॑ः* “तेनातिदादणोऽपरि खर्गः प्राप्रोतीदभः |

1.

श्रवितायाभिमतदेवायार्चितां Safa’ gaa. "ॐ wa खगलोकप्र frsatszags- दवायता प्रियदत्तां भूमि ददानि। Cafu पूवेवत्‌। तथा (३।२८८।२६क) :-- “aaa लोकेऽस्मिन्‌ 11सुत्रेशस्त्वभिजायत्ते | श्रचितायाभिमतदेवायाचित' ae दयात्‌ | Auta PEAT TUBA STATS. eaviage’ ददानि। afaa पूर्ववत्‌ तथा :- फलानि दत्ता देवेभ्यः तफनां ° विन्दति क्रियाम्‌ ॥१४॥

| फलानि कौजपुरादोनि ]'“ श्र्चितायाभिमतदेवाय फनः बो जपूरादिफ्ज्ञानामन्यतमः दयात्‌ शर्य विष्णुभर्मोत्तरोक्कदेवसम्प्ररनकफप्रातिकामोऽह' *०भगवतेऽमुक- ' देवायेतानि फलानि ददानि afer पूर्ववत्‌

feo Sete

1 A omits tteq 9 A weet ~ A पापापनोट्कक्षामोहम्‌ 10 1. (). वख्छप्रहानेम 3 A गशक्षाष्या इय. 11 ^ पररेखदुयतिजा षते 4 1. (). तैलानि हारार्यपि, A तेनाति 12 ^ न्देशतायेतह्नः हाङ्ण' 1: oT. 0. सफल 0 A cefwa_ I, 0. efe'ara It 1. 0. omits the bracketed 6 1, 0). adds earawtat before portion भूमि 15 1. 0. 81त A warfe A omits it 10 T, 0. भगवतो.

3 A ग्द¶१तायेत 17 A गदेवताग्तानि

सामान्यदेवतासम्प्रदानकदानावतंः ६७७

तथा :- गोतवायप्रदानेन MSA प्राप्रोप्युनुलमम' ॥१६॥ गीतवाययोरन्यतरदुभय' शवाऽभिमतदेवाम्रो "सङ्कल्प्य कारयेत्‌ “ॐ अनुत्तम- सौष्यप्राप्तिकामोऽहं भगवते श्रमुकदेवायः गीतं दास्ये। वादान 'उभयदाने वावा aed इति वाक्ये विशेषः तथा i— प्रस्षणीयग्रदानेने हपवान्‌ भुवि जायते प्रोज्ज्वल्यमाप्रोति तथा यवर यतामि नायते ॥१५॥ Paula दृश्यं सङ्कहप्याभिमतदेवताभ्यो 'दातेग्यम्‌

हति महाराजाधिराज-निःशङ-शषुर-ध्रीमद्रन्न। लपेनदेवविर विते श्रीदानमागरे सामान्यदेवता-'तम्पदानक्रद्‌ान।वतेः

eh eT EE TD SO “यो "अरोक" --9

I. 0. omits it

1 I. (). ° सप्र i 9 1. O. afearatarad, ^ atsfa- G6 1, 0. suqetatts मतरेषाम [. 0. evasarfa 3 A deer 3 1, 0 suaragriad:, A एंप्र-

4 A omits it STATE :

अथ सूयेसम्परदानकद्ानावते; | (७२)

'मविष्यपुराशे (१।६३।५५, ५८) :-

“गावो वाथ महिष्यो वा] गजानश्वाश्व शोभनान्‌ यः प्रयच्छति सुयाय तस्य quand "लभेत्‌

सदलखगुणित “aa "दानमस्योपतिषए्रति ॥१।

` दानमस्योपतिष्तीति दीयत इति दान" ° [गोमहिष्यादि एतदपि] णसहखगुणमुपतिषएति ead: श्रत यजमानो Mar: शोभना "1 [उपादाय श्रचिताय] भगवते सूर्याय दयात्‌ श्रय भविष्यपुराणोक्घसूर्यसम्प्रदानकानियत' “-संद्य-' [गवीदानफलप्राप्निकामो' [sz सूर्याय] गवीदेदानि'°। दक्षिणा पूर्वैवत्‌। मदिषीदमने] '"गवीपदस्थाने मदिषीपदनिवेशो

विशेषः

शोभनगजदाने गजपदनत्तेपः' |

तथा (१।६३।४८-४६) :-

1 ° शोभनाश्रदाने श्रश्वपदप्रत्ेपः |

गोयुक्क-' 'मश्वयुक्त “णवा यो * ears रवये रथम्‌ | काश्चनुवापि रौप्यं वा °मशिरन्नान्वित' शुभम्‌ ian

विरेचनादि = "कोन णिदिति भेके a er ire rea

]

९५

DN ~ OO ~+ 69

J2

A भविष्य

Bh. 1. reads the 1, p. as गा वथ afegtatfe

1. (0). गजना

Bh. 1. भण

Bh. 0. ay 1. O, eranaaicfaw fa

1. 0. ela afagat fa

I, 0. reads the bracketed portion as Mafesarfead तश्पि I. O, ova’ for aya

A गां

I, 0. eareratapafe ताम and A उपायो ufwara for the bracxeted portion

I, 0, fa for नियत

13

16

I. (). omits the bracketed portion

A omits the bracketed por- tion

^ nizatte

I. 0. aatareaia

A Veg

1. O. शोभमाने. A ayaa Aand 1.0. aaqw' for ay- मुक्त

A omits the bracketed por- tion

Corrected from Bh. P. I.0O. Reifa रवै

Corrected from Bh, P. I 0. ufatafea and A मङ्िभरज्ित

सूर्यसम्प्रदानकद्‌ानावतंः ६५६

यानेनाकव्णेँन किङ्किणी जालमालिना खर्गलोक्मितो गत्वा करोडते [स भवाङ्गने|1 ॥३॥

यथेच्छं" सौवणमारोदणादियोग्य' रथं निमौय सुक्तामाणिकयालङकतं कृत्वा कथकटृष- युगसहितमश्वयुग-" [सहितं वार्चितमचितायसूयाय दयात्‌ श्रध भविष्य पुराणो. सूय सम्प्रदानक्कःचनरथदानफलप्राप्तिकामोऽह' भगवते सूयय ‘va’ गोयुक्क saa’ मणि- "रत्नखचित रथ' ददानि afar पूववत्‌ श्श्वयुक्रदाने तु गोपदश्थाने श्रश्वपदनिवेशो विशेषः रोप्यरथदाने तु° काचनपदस्थाने रौप्यपद्‌ निवेशो विशेषः | तथा (३।६३।५०) :-

यस्तु दारुमयं Haga’ रथमनुत्तमम्‌

यालयकरवर्णोन विमानेनाक्मरडलम्‌ ॥५॥ 3h श्रय भविष्यपुराशोक्षम्‌यसम्प्र दक्षिणा

दाष्मयं रथमयितम्‌ श्रविताय रवये दयात्‌ | द्‌नकदारुमयरथदानकनप्रानिकामोऽह्‌' १|भगवते wal “ca रथः ददानि पूवे वत्‌ | तथा (१।६३।६८-७०) :-

पुस्तक भानवे दद्याद्‌ भारत)" गणाधिप ^

सवेपापविनिमृक्तो विष्णुलोक' गच्छनि wen

रामायगाश्च'` eal तु पुस्तकं लिपुरान्तकर)।

वाजपेयफल' प्राप्य गोपतेः | "पुरमाव्रजत्‌. ६॥

1 I. (). ऋभवाङ्नः and Bh, P, 7 A कुर्याद्र (परसा मड for the bracketed 8 A omits it portion Q J (). द्वये भगवन for the brac-

to

> GO f&

I. 0. afwarfy aufeata and A afeweatfaata 107 the bracketed portion

A omits it

A omits र्तः

1. O, otafaa, A otf or

A adds बा क्छ after this

keted portion

A Aw

I, (0. and Bh. P. भारतस्य

I (). and A wetfay:

1. (0. and Bh. 1. traraqsa A परमात्र

(4० नताय

गप; gaa | भविष्य ' TETAS दत्वा TAA JAS | राजसूयाश्वमेधा्यां Haas मानवः ॥५॥ भ।रतपुरतकमचिताय भानवे दथात्‌। शरद्य सर्वपापापगमपुवंकसोत्कषविष्णलोक- प्राप्निकामोऽह'‡ भगवते सूयय wagnagas ददानि। 3[दक्लिणा पूववत्‌।] एवं |रामायशपुस्तक्दाने वाक्ये विशेषः] "वाजपेयफलप्राप्धिकामोऽदमेतद्ामाथणपुस्तकमिति | भविष्यपुरागा-.दानवाक्ये राजसूयरफलप्राप्निकरामोऽहमेतद्भ विष्यपुराण-पुस्तकमिति शाम्ब- पुराण-.दानवाक्ये अश्वमेधफलप्राप्तिक्रामोऽहमेतच्छाम्बपुराशपुस्तकमिति विशेषः | तथा (१।६३।४४) :- दत्त्वा वाखांसि सूर्याय अलङ्कार।स्तथेव | 'क्र)उतेऽर्डजलोकस्थो यावदाभूतसंज्ञवम्‌ the 'श्रलष्ारान्‌ "हारमुकुटकटकाङ्करीयकादीन्‌ `भ्ररडजलोक्स्य इति सूयलोकस्थः * ` यथेच्छं वल्नारयचिताय सूयय दथात्‌ श्रयामूतमश्नवावधि"* सोत्कर॑सूयलोकावस्थान- प्राक्षिकामोऽह' भगवते सुयाय एतानि वासांसि ददानि। दक्तिणा पूर्ववत्‌। श्रलङ्ार- दाने उक्तवाक्ये ' वासःपदस्थाने श्रलङ्कारपदनिवेशो विशेषः | तथा (१।६३।४१-४३) :- ga ध्वज' विताभं वा gaat “erat | हेमदरडानि | "(यो cares भक्षिमान्नरः] nen 1 *ध्वजघ्चामरपताकान्वितचिहृदर्डः। वितानं ' ण्वन्द्रातपः।

ws

1 A वांजपेयाश्रधैधाभ्धया 11 1, (). हाग्मुकुटकाङ्गुलोकादुौन्‌ , 2 A नकामो A मुकटकटकाङ् लियकादोनि 2 1, (0. reads the bracketed 12 A जाशोकष्य ` portion as yaaqfeur 1S A Uae 4 <A reads the bracketed por- lt I, O, °रुषवाबुचि tion as TraTaqeTaatar 15 I, 0. वष and ^ aw@ for ata: 5 I. O, राजसूम for atte 10 A eaTat तथा G I. 0. दाग for era 17 दत्वा Ast भङ्किमान बराः, 7 ^ ममुं I. 0. भी टथाद्ररख भक्िमात्ररः, 8 I, 0. et® for eta Bh, 7. बे eareaay भक्िमाद्नरः 9 A क्रोडे जललोकखो and Bh. 13 A wwerrerateracrararfat- 12. क्रौडे orate रवये विद्द्षडक

10 7. 0. wagre 19 A war?

¢ सूय्यंसम्प्रदानकदानावतः ६५१

विमानेन @ दिव्येन किद्िणीजालमाल्िना | सूयलोकमितो गत्वा भवल्यप्सरसां पतिः ॥१०॥ "तत्रोष्य सुचिर ' काल खरगात्‌ श्रयागतः पुनः "मनुष्यो जायते राजा *स्वैराजनमस्कृतः ॥११॥ ^रवनेऽचितायार्चितं छतं दद्यात्‌ श्रय भविष्यपुराणोक्कसुय॑सम्प्रदानक-छलदान- फलप्राप्षिकामोऽह भगवते रवये एतच्छतं ददानि। दक्तिणा watt ध्वजादि- दानवाक्ये तु उतपदस्थाने 'तत्ततपद निवेशो विशेषः | तथा (१।६३।६५) :- 1ण्वाय॒कदम्बक' यस्तु दयात्‌ सूयाय भक्तितः स॒ गच्ह्धैत्‌ परम' स्थान यत तिरति भानुमान्‌ ॥१२॥ 11वाचसमूहम- चितमचिताय qa भेङ्किपूवकं दशात्‌ श्र भास्कर परम'.लोक्प्ात्तिकामोऽह' भगवते सूर्यायेत-'द्रायकदम्ब' ददानि। दक्षिणा Ta | तथा :- Saaaifa वाद्यानि श'खवरेगवादिकानि च। ये प्रयच्छुन्ति aaa यान्तिते दसमन्दिरम्‌ ॥१३॥ वायानि वाययभारडानि। श्र्चिताय सूयय मेरीमर्चिनां" दधात्‌ श्रय भव्िष्यपुराणोक्कमूय॑सम्प्रदानक-मेरोदान-फलप्राप्तिकामोऽ्दं भगवते ` सृयायतां भेरीं दद्‌ानि। afaur gaa '^शाखदानवाक्ये मेरोपदभ्धाने शखपदूनि्यशो विशेषः |

1 <A तत्रापि 1] J. 0), 47 for ata

2 A प्रागतः 12 I, (). ग्विःतामविताय, A 3 ^ मभेषा, Bh, P. मानु नितायाङिताय

4 <A सर्व्वराजानमश्चने 1} A पर for परम

5 1. 0. acrarfearatfea 14 1. (). ण्णकदुन्र, A ° हादूयममड् (; <A omits it 1; oT, O, watt .

7 A omits 4 16; I, O. and A coafea’

8 1. 0. omits ta 17 A सूययत।

[. 0. waves, A arid. 18 J, O, weet त्‌ वाका 10 1. 0. and Bh, 72. चेषा for

दाच

=

६४२ द्‌{मसागरः

तथा (१।६३।५९.६०क) :- net ददाति योऽकोय "कृष्यां फलवतीं" शुभाम्‌ तारयति वं क॑शान्‌ दशपूवौन्‌ दशावरान्‌ “विमानेनाक्रवर्णेन गोपुर ' "गो पतेत्र'जेत्‌ ॥१४॥

कृष्यां afqaaa गोपतेः सूयंस्य अर्चिताय aaa ad दयात्‌ अॐ श्रय FIST UMA aR बहुदा नफ लप्राक्षिकामोऽ्ं भगवतेऽकय एतां फलवतीं प्रियदत्तां महीं ददानि। | afar पूर्ववत्‌

तथा (१।६३।६१) :- रामं तु दयात्‌ सुयाय यो भक्तया मतिमान्‌ शुभम्‌ विमानेनाकव्युन] याति परमां गतिम्‌ ।,१५॥ शुभ शोभन! बरत्तायलङ्कतमिति 1 Cafe सूयय यथोक्रम्यित' प्राम दयात्‌ | श्रय भविष्यपुराशोक्कसूय सम्प्रदानक्रामदानफलप्रातिक्रामोऽद' भगवते सूयय "एतः Nga प्रामः ददानि। दक्तिणा पूर्ववत्‌ तथ। (१।६३।६२) :- -श्रारामान्‌ ये प्रयच्छन्ति cages ara! भानवे भक्ियुक्ता्च'* ते यान्ति परमां गतिम्‌ ॥१६॥

“aa प्रामसमीपस्थ-सजातीयनानातशवनानि यथेश्सट्या-''ामा्निमायाचिताय सुयाय दयात्‌। श्रय परमगतिप्रातिकामोऽद्‌' भगवते सूयाय ' एतानारामान्‌ ददानि | दक्तिणा पूववत्‌

तथा :- धन धान्यं दिरर्यः वा वासांसि विविधानि च॑। ये प्रयच्छन्ति सूयोयते यान्ति परमां गतिम्‌ ॥१७।।

[9१ Ee, ° शी mere /

1 Bh. 1. करां 9 1. 0. चिंता, ^ भरतो < -[. (). werat 10 1, 0. va’ 3 I, (0. 81५ Bh. 1. ट्शापराम्‌ Il A शुभ 4 Bh. 1). विमामेन दिग्धेन 1, 0. अरोगाधं, ^ आरोग्या्ं 9 A omits the bracketed por- 14 A owayay tion lt A भक्तियुक्ताय, Bh. 7. भक्तिथुक्गस्तु 0 1. (0. गोपने व्रजेत्‌ lo I, 0. and A माराम 7 1. 0. reads इदान फल twice 10 1. 0. eatarfgo, A न्दाम्ग

8 11. ]. ae: 17 I, 0. रतामारामं

सुयंसम्प्रदानकदानावतः ६८३

धन सुवणं दिररयं भ्रजतं विविधानि वासांसि +कापीसिककशेयादीनि। भगवते सुयायाचित' यथेच्छपरिमाण' भ्युवणं दथात्‌। Ha परमगतिप्राप्ति- alse भगवते aay एतद्धन' ददानि। दक्षिणा पूर्ववत्‌ गधान्यदानवाकषये इदं धान्यमिति रजतदान इद हिररयमिति विविधवासोदाने एतानि१विविधानि षासांसीति) विशेषः तथा (१।६३।३४-३५) :- ° "सुयीय तप॑णीं पनु" गामेकां यः प्रयच्छति, ` ' केजजामचलां प्राप्य पुनलखपुरे" व्रजेत्‌ ॥१८॥ 1 "कवजजामचलां लचमीमलयन्तद्िरामियर्धः। गोशरीरे तु रोमाणि यावन्ति faqueas | [तावो ' ` वधकरोखप्तु]'" लेखलोके महीयते ।।१६॥। तपणीं ` 'तृ्तिकारिणीम्‌ श्र्विताय 1 भसूर्यायार्यितां यथोक्तां at दद्यात्‌ श्रय भविष्यमुराणोङ्कसूयसम्प्रदानकतपणगवी '*-दानफनप्राकप्िकामोष्टं भगवते सुयायेतं दद्‌ानि। afamr पूवेवत्‌ | तथ] (१।११८।५०व-५२क):- gut वा १“सप्तमीं वापि ufaqazq?’ at at दोप ददाति Para यत्‌ फलं तस्य निवायमे ॥२१॥

1 ^ रजत 1 {1., [7. eye

2 A मचत [:} A aantagqa 1.(), gontaqel 3 [. (0). and A omit 11 14 J. ()., त्रिपृरगश्तिक्रः

4 A कार्पाषकोगेयारौनि 1> 1.0, ataat, A तावद्य

0 A रजत 14 Bh, P. ताग्हष्कोरटोण्तु for the 6 A याहि 1), pr.

7 I, OJ wraera बाय 17 1. (), afaayat

8 A सुब्णंद्‌ान 13 A omits gata

9 <A reads the bracketed por- 9 1.0, ent

tion as fautfa ara aifa 21) A माप्रमों

10 4 2 Bh, 1. न्च

11 1.0. gente 2 Bh. PL wary

६९४ दानसागरः (कषर ' afagarer’)} मनोद्गमविशोमगम्‌ श्टीपमालोज्वल्त रव्य विमानमधिरोहति ॥२१॥ धककष्ठतमनशिन्या" var aqeat वा वृहीतोदपूरंताभ्रषात sega: सूयि दीप agey दयात्‌ `([दीपमालोज्ज्वल-मणिमुङ्काव्याति]-शोभनरिग्यहैम विमाना धिराह- ‘(arte कमोऽद]-"मियन्त' काल' यावद्‌ भगवेते सूयय शुङ्कृष्णषष्व्यं" प्रदीप" दास्ये शति सङ्ृल्प्य दयात्‌ एव सप्तम्यां Cara वेके प्रष्ठीपद्स्थाने सप्तमीपदनिवेशः , तथा (१।१०३।४०-४१) :- य्नु संवत्सर पूरतिलपात्र-श्रदो नरः ध्वजश्च भास्करे दयात्‌ सममत फलं sta ॥२२॥ विधुनीयतिवातेन 11दातुरक्ञानतः कृतम्‌ ° पापः Maigr’ भाुर्दिवारात' संशयः uaa श्रचिताय भाककरायाचितः ध्वज" दद्यात्‌ श्रय भविष्यपुराणोक्ग -' खय यतन- ध्वजदान- FAURE भगवते भास्कराय ध्वज' द्दानि। द्िणा qa MUA भानवे दत्तवा राजसुयफल ` लभेत्‌ श्रश्वमेधफल' तस्य यः aa’ प्रयच्छति ॥२४॥ (१।६३।३ ६) श्रचिताय भानवे !ऽगोशतमर्चित' दयात्‌ श्रय" राजसूयफनप्राप्षिकामोऽद' भगवते भानव एताः शत' गाः" ददानि दक्लिणा पूवत '"गोमदलखद्‌ानवाक्ये ` "त्वश्रमेधफ लब्राम्तिकामोऽदमेनाः ०० aaa’ गा इति विशेषः |

1 Bh. 1. काचन afagay forthe 10 ^ and Bh. 7 खशभेत्‌

p. b, 11 1. O. दान्तवाङ्ावतः 2 1, (), होपमालङद्भल्य, 11.171. ete- 12 Supphed from Bh, 7. A मालाकुलखः केतुग्टशे, T. 0. aque {. (2. owafqat A onfy at 1५9 A सूर्षायाषतम 4 I, (3. शौपमाणाङुलशमरिमुक्राप्यति 14 A omits फल for the bracketed portion 10 1. 0). गोच्रतमन्य 0 Aomits the bracketed por- 10 A omits it tiou 17 1. 0. and Aq 0 I, 0. far 13 1. 0. गोषखटागे aw, A गो- 7 1.0. शङलणाषष्टो, A पुक्पलषशां UY Tay 8 A ददान 19 A waite

9 <A प्रदानतः 20 A ear

¢ TAIT ABT ATTA: ६८५

विप्नानमतिविधोति सवेरल्नमय' दिवि | सप्राप्रोति नरो दत्वा दीपक" भाष्करालगे" ॥२५॥

9 [भास्करालये दीपदान सङ्करप्य] दयात्‌ *ॐ श्रतिविथोति-सर्वरन्नमयविमान- सदि त.-खगंभ्राप्तिकामोऽह' भास्करालये [दीप ददानि]

तथा :- दीपः प्रयच्छति [यो हि] भानोरायतने महत्‌ | तेजसा हरिषङ्ाशः सवेयज्ञफल' ANT ॥२६॥ मददिति करिय।विशेषणम्‌। ` [तेलवर्तिगुक्क* शर्तधितः महान्तः दीप भ्रयच्ु- तीयर्थः| | कार्तिके तु विशेषेण "कौमुदे मासि दोषकरम्‌ | दत्वा फ़लमवाप्रोति यदन्येन लभ्यते ॥२५॥ कार्तिके मामि कौमुदे gaia इत्यर्थः भानोरायतने “(saa दीप | ager दयात्‌ श्रय भविष्यपुराणोक्क-"1सूयायतनदीपदानफनप्राग्तिकरामोऽह भानोरायतने महान्तं!" दीष zea कार्तिकशुक्कपक्ताभिमतदोपदाने तु भविष्यपुराणोक्तक तिककामुदपक्त। fate: भाक्करानयदीपदानफनप्रान्तिक्रामोऽदमिति विशेषः ब्रह्मपुराणे :-- ga ध्वज' व्रितान' वा पताका्मराणि aga waa चा गतिमिषटटामवात्र यात्‌ ॥२८॥। afqara सूर्थायार्चित' चतं anaes दयात्‌ श्रयामुक्गतिप्राप्तिकामोऽद ` भगवते सूय एतच्छत्न' ददानि। Thea पूर्ववत्‌ ध्वजादिद्राने तु वाक्ये“ एत

oe ~ ~ —_

A भास्करालयेत etre दोपः प्रयद्कर्तोत्यधः for 2 A ae age for the bracke- the bracketed portion

ted portion 8 A owt 3 A 01118 it ) Bh, 1), कौमार 4 1.0, cafe 10 I. 0. ae aaa for the brac- 5 1. 0. avert for the bracke- keted portion

ted portion 11 1. 0. सुय लोक 6 A मरे for the bracketed por- A मतौ, I. (). omits it

tion 13 1, 0. omits wey 7 1. 0. नैन वर्तिदौपहक्ताय तृक्षाक 14 1, 0, 0111119 it

६९६ दानसागर ध्वजम्‌ 1एतद्वितानम्‌ एतां पताकाम्‌ "एतश्चामरमिति विशेषः अत्र °यदन्यदप्यपे्तितं दव्य

तत्‌ सूयीय दातव्यम्‌ तथा भविष्यपुराणम्‌ :- ‘(aq यदिष्टतम द्र्य दुलभः यच्च विधते] तत्तु दत्वा जगद्धाते भास्कराय सीदति ॥२६॥ तत्तहाने ° चोक्तवदानवा कयान्युहूनीयानि

efa महाराजाधिराज-निःशङ्-शङ्र-भ्रीमद्रक्षालपेनदेव-विरचिते ध्रीदानक्ागरे 'सूयंसम्प्रदानकरदानावतंः |

-

6 1. 0, चोक्रषन्तो etaarntzyais यानि, ^ चोक्कदिवाद्‌ानवाच्ाम्य्‌ड्‌- watts

0 oI. 0, सूर्यप्य्रशानदानावतः, A

alg संप्रदामकट्‌ानावत;

1 ^ एत वितान

A waeratfafa, 1. (0). एतत्रा-

गरभिति

I, 0, षान्यश्स्यापेसित

4 1..0. aardeqwa for the bracketed portion

te

"अथ महेश्वरसम्प्रदानकदानावर्तः | (७४)

सन्दपुरःणे" HRATUFaA :- ‘fat a] गन्तु हिरण्यं वा ददयादविमनाः" प्रिये लोकान्‌ TEAS तस्मे सर्वलोकसमचितान्‌ ॥१॥

"श्रत फलोतकपषश्र तेदक्तिणावाहुल्यम्‌ तदेव यजमानः समभ्यच्यीर्चिताय [शिवाय गा दिरिण्यं वा]* ददात्‌ श्रय सवंलोकसमचितलोकप्राप्तिकामोऽह' भगवते महेश्वराय एतां गां ददानि। तत श्रय कृतेतदहानप्रतिष्रा्ः भगवते महेश्वरायाद' दक्िणामेतत्‌ aaa ददानि। गद्िररयदानवाकपरे गामिति geen हिररयमिति|पद्निवेशो विशेषः

तथा :- TV वा प्रयच्छेत wad नीलमथापि वा। कुलानामुभयत-'"स्तारयदेकविंशतिम्‌ ua

श्वेतः ब्रृष्रमनितमचिताय महेश्वराय दयात्‌ AT स्कन्दपुर।णोक्श्वतपरृषनदान- फलप्राप्निकरामो ऽह" भगवते महेश्वरायेत' वृषभ ' ददानि दक्िणा पूर्ववत ata! aqaz- 'ग्द्‌ानत्राक्ये श्रेतपदृश्याने नीलपदनितवेशो विशेषः |

तथा :- 'ऽशालिप्िष्रमयां कृता "भ्यो मे ।श्रतिकृति शुनाम्‌ | 11 सर्वगन्धरमैयु at नियौसेध] ' 'इुस॑स्कृ नाम्‌ ail

हि ee ^ ~~न

A omits it 10 J, 0. ग्प्यानयोष्कतिप्रति,) A

1 2 J, 0. omits it omTay eats ale 3 A wa for the bracketed 11 <A e8%e ] ortion 12 1. (^). e@tte 4 I, 0. विमनाः, A °विमना 123 A शाकी 5 I, 0. erafaatTy 14 I. 0O. या 6 J. 0. wfafay before this 1) I. (). प्रतिकृति 7 =I, 0. wart 16 J, (). gat, A gar: 8 1. 0, fatsfatt for the 078 17 A शर्बगन्ध; wrdfauitee for

keted portion the bracketed portion 9 1. 0, भाग्ये fecrauefafe for 18 A safari, 1.0.5 very the bracketed portion

६४८ दानसागर

सर्वगन्धाः सर्वरसाः परिभाषोक्का ग्राष्याः। निर्यासः सरलदवादिषपः "भद्यभोज्येश्च वरि विधैः इष्णपक्तचतुर्दशीम्‌ | पवेदक्तिणयोश्वात् पश्चिमोत्तरयोस्तथा ji कृष्णापक्तचतु दंशीं प्राप्येति शेषः पार्श्वेषु हरितालश्च कष्णागुस्मनःशिलाम्‌ | श्चन्दनश्च Te यथासंख्येन “पूजिताम्‌ un यथासंद्येन हरितालादि द्वा तां दयादिति सम्बन्धः| तस्य पुरयफलं देवि [श्गुयानमे तु काभनि]। सरवव्याधिविनिमु wear ° [ निष्कहमषः प्रः] ।६॥ वकोटिशतान्यष्टो दिवि yer महासुखम्‌ ददलोके सुखी जातो मामेव प्रतिपद्यते qv)

"यथेच्छकृष्चतुदशी दिने प्रतिमां शालिपिष्टेन निमाय सवेगन्य-"पडरस-"निर्यासान्वि- ताश्च हेत्वा `" तस्या यथोक्कदिकृक्रमेण हरिताल-कृष्णागुर मनःशिलाचन्दनानि स्थापयिता मूलफलाञ्नानि पार्वेषु निधायाचिताय महेश्वराय स्कन्द पुराणोक्त'“प्रतिकृतिदानफलप्रा्ि- कामोऽहमेतां शालिपष्टिमियीं सर्वैरसगन्धनियोसेः सुसंस्कृतां ` 'भद्यभोज्यसदहितां हरिताल- कृष्णा गुरु मनःशिला-चन्दनयुतां सुप्रतिकरृति' ददानि। दक्छिणापूत्रषत्‌ |

तथा :- छव दथा यः सोऽपि दौप्यते "तेजसा fafa ney

्यिताय महेश्वराय gaafad दयात्‌ श्रय भगवते महेश्वराय स्कन्दपुराणोक्ष-

शिवसम्भ्रदानकर. छुतदानकफलप्रा िकामोऽदमेतच्छश्र' ददानि

1 I, 0. avw: 8 A ages

2 I. (). and A wee 9 <A tat

9 ^ Waay 4 10 1. 0, निषीसाथान्िताच

4 1. (). पूजित 11 oI. (). war

¢ 1, (). qaaveaarfafa forthe 12 A सलफलानि bracketed portion 109 A omits जरी

0 A faswag: परः, I, O, fatgec- 14 1. 0. wee, A wee Wey 15 1. 0. @7er

^ प्रतिपद्ये

महैशवरपम्प्रदनिकद नवतेः ` ६९६ तथा :- "रज्नावलोन्तु यो दथाद्‌ श्राह्मणः ऋतियोऽथ fae शद्रः St aT समे लोके "मत्सौख्यः श्राप्रयात्‌ परम्‌ Mell afaaa शिवाय यथाशक्लि भमुक्तादिमालाम्‌ "अर्चितां cgi भ्रश्य भगवते महैश्वराय ` [शिवलोके पर शिव | -सोष्ठयप्राप्तिकामोऽहमेतां लावली ददानि। | fear पूववत्‌ t दीपमालान्तु (a: कुयात्‌ ] कात्तिके मासि वे मम), श्रवसाने दीपानां ब्राह्मणां स्तपयेच्छुचिः | "गणाधिप लभते दीप्यते रवियंथा ॥१०॥

Vailas यथेष्टपुरयदिने' शिवाय दीपमालादान''" सहल्पयेत्‌ ‘*aa रवि-''समप्रभत्व विशिष्ट-' गणाधिपलय्राप्निक्रामोऽहं भगवते महेश्वराय सायंसमये दीपमालां दास्ये "१[इति सङ्कल्प्य] यथच्छदीपमालां तदिन दद्यात्‌ दीपमालादानसमाप्तो यथेच्छं संख्य arn, *णसुवशादिभिस्तपयेत्‌ |

"तभा :- यस्तु ta प्रयच्छेत निष्पन्न" फलवन्नरः | तु Va पुमान्‌ YI MAI AAA ॥११॥ wa भुहु यर्थः | निष्यन्नपक्षशष्यत्तेवमयिताय महेश्वराय दथात्‌। श्रथ

[कि ie oe Ey CE, ` re ei षी

1 I, 0. carafery, A qarafary 11 1, 0, aretfece

2 1,0, awe 12 1, 0). कालिक

3 I. 0. wt fora @ 1) A fafet for fea

4 1. 0. मतखोख', A watery’ 14 I, 0, शौपमाशां

0 A uy ay, I. 0. wah 15 A omits Wa

6 A antefe ~ 16 A गसमप्रभवत्वण०, 1. 0), श्सप्रभवैण

7 1. 0. अकितः, A why ate 17 I. 0. wretfauege

8 A जिवशोकपरश्पर for the brace 18 A omits the bracketed por-

keted portion tion

9 A quate 19 I, 0. and A arqera 10 A नो दात्‌ for the bracketed 20 A qevifearte portion 21 A wat

Rg

६० दानसागर;

महेश्वरसम्प्रदानकपकरशस्यक्तेवदानफलप्रात्चिकरामोऽहं' भगवते मदेश्वराय एतां निष्पत्नशालिनों [्रियदत्तां तेत] 9-भूमि' ददानि। दक्षिणा पूर्ववत्‌ तथा :- गोचर्मद्रयमान°वायोमे दयाद्रसुन्धराम्‌ | ‘Ca मेपुर' समासाद्य गणेशैः ag मोदते ॥१२॥ भूमिदानावर्ता्न गोचर्मद्यपरिमाणां भूमिम्यितामचितायः महेश्वराय दयात्‌। श्रय सगणेश.कोडासदित-शिवपुरप्राप्तिकरामोऽह' “[ भगवते महेशरायेतां ] गोचर्मद्रयपरिमाां प्रियदत्तां भूमि" ददानि। दक्तिणा पूर्वत्‌ शिवपुराणे :- यस्तु छत प्रयच्छेत मम 'ताराधिपानने तेजोमरडलसङ्ाश' दिवि '्रजति शुकवत्‌ ॥१२॥ तेजोमरडलसष्टाश gE’ प्रशस्त" gafaad: श्रचिताय शिवायाचित' हुत दयात्‌ | श्रय शिवपुराणोक्क -रितवरसम्थ्रद्‌ानक-च्छतदानफनप्रापिकामोऽह' भगवते "1 [शिवायेत' ga’) ददानि दक्तिणा पूर्ववत्‌ यश्च गावो दिररय' वा '"[समुद्िश्य तु मो] ata} तस्य कामदुघां geal ददामि निर्पद्रवाम्‌ ॥१४॥ प्रथिताय शिवाय [यथेच्छसंख्या गा]"° [warts तुभ्यमन्तसुङ्गा दद्यात्‌ |'* श्र कामदुघ. °-निशपद्रवधृभ्वरीप्रापिकामोऽ्ट भगवते महेश्ररायैतां गां ददानि। दक्तिणा पूषेवत्‌ हिररयदानवाकये'° गोपदस्थाने हिरर्यपद निवेशो विशेषः

1 1.0. © for द्धः 11 A शिवाय waa’ for the brac- < A fazer चैत्र for the brac- keted portion

keted portion 12: A समुदि तु माम, I. 0. aa 1. 0). ata for ata’ उदिष्तां for the bracketed 4 I. 0). सोम for the bracketed portion

portion | 1) A यधेष्कसंष्यं गाम्‌, 1. 0. aw 0 A omits whyata सव्या लात्‌ for the bracketed 6 A एत for the bracketed portion

portion 14 1. 0. omits the bracketed T 1 (0). atafauraa, A भारविपामभे portion 3 A anfa 19 I, 0. &tazer Y A दिति 10 1, 0. feceueta तु ery

10 A*taatcepa’

हत्यर्थः |

महेभरसम्प्रदानकद्‌ानावतेः

९६६१

वृषभ [सम्प्रयच्छेत श्रन्न'] sada | रथेन श्रषयुङ्गन तस्य प्रलयो भवेत्‌ ॥१५॥

रथेन aqyzaa खग [यातोति शेषः] तस्य प्रलयो भवेत्‌ ‘fama च्यवत) श्मचिताय महेश्वरायाचितः ay दयात्‌ |

3 ° [श्रय शिवपृराणोक्त]-"शृषदान-

फलप्रा्िकामोऽह' भगवते महश्वरायेत' wat ददानि दक्तिणा qaqa

तरोक्तशदर्तपनार्थ-' रवेतधेनुदानफलप्राप्तिकामोऽद'

विष्णुधरमोत्तिरे (३।३०६।३६) :-

aad aur evar [श्वेतां dq" शिवालये] BAMBI fa खगंलोकश्च गच्छंति ॥१६॥

‘saat Yq’ °बहुदुग्धाम-' "वितामविताय शिवाय दयात्‌

gq ददानि। दक्षिणा gate

तथा (३।३०६।४१ख) :-

11[ aq विष्णुधर्मा भगवते दाय क्पनार्थमेतं ‡ऽश्वेतां

श्वेतन्तु ATT दत्वा फनलस्यानन्यमश्र ते ॥१५।

श्रचिताय शिवायार्यितः श्वेतव्रषभ' दयात्‌ | श्रद्'* विष्णुधर्मात्तरोक्क-शिवज्ञम्प्र

दानक-रवेतदृषभ।:.-दानफलप्राप्तिकामोऽद' भगवते ' [शिवायेत' tat’) ' ' [ददानि

A संप्रयच्छ श्रतु for the b. p.

A omits it

A aratay: for the bracke. ted portion

A स्व गरन स्यतत, 1.0, ata ara for the bracketed portion A gatfatgaa for the bracke- ted portion

A Bae

1. O. wa «zquTe? for the bracketed portion

I, O. and A omit it

J, O. बड्त्व aT

10 I. 0. afejatte aia, A ufs- बाय

ll ^ omits the bracketed por- tion

12 I. ©. omits it

13) 1, 0. omits it

14 I. 0. warfe

1: A ew yo

16 J. 0. faataa’ oer’, A परिषाये धनु

17 +I. ©. omits the bracketed portion

६६१ दानसागर

"यस्तु "Ma TT दयात्‌ ] महादेवालयेः नरः

WMATA कुलयुद्धरते तथा ॥१८॥ (३।३०६।४०) ‘aq’ करीडाशालिनम्‌। श्रित “लेल षभ" ages शद्रालये दद्यात्‌ श्र ८कुलोदरणपूवंक-खदलोकप्राप्तिक्रामोऽह' "[ महादेवालये एत] wa’ ददानि ततो

SATA स्थापयेत्‌ |

ति मदहाराजाधिराज-निःशङ्क-शश्र-प्रीमद्रक्नालमेनदेवविर्िते श्रीदानसागरे महेश्वरसम्प्रदानकदानावतः |

0 ति = MP oA GAD

[वी

1 ४.1). ewr awe’ इषभ' for 4 ^ खन the first half of this line 5 A खनेः 2 Awe 6 A Favre. 9५ A मराशिदाङपे qt 7 Awertaray’ for the brac-

keted portion

अध भगवद्रासुदरेवदानात्रतेः | (७५)

नरसिंहपुराणे :- यो at पयखिनीं विष्णोः कपिलां संप्र्रच्छति सवेपापरदहितः सर्वभूषणभूषितः! गवां सहखदानेन Ga प्राप्य दिव" व्रजेत्‌ ॥१।। aa यजमानोंऽचिंताय विष्णवे कपिलां बहु्तीरां गाम्चिंतां दथात्‌। wa नर. सिंहपुराणोक्क-विष्णुसम्प्रदानक-° [कपिलगवो]-दानफलग्राप्नि रामोऽहद' भगवते वायुदेवायेतां कपिलां गां ददानि तत श्रय कृतेतहानप्रतिष्रा्ः भगवते वासुदरैवायाद' दज्तिणामेतन्‌ काश्चन ददानि , तथा - ध्वजघ् त्रिषणावे यस्तु गठडेन समन्वितप्‌ zara सोऽपि ध्वजाकीणां विमानेन व्रिराजता* वरिष्णुनोकमवापरोति सेव्यमानोऽस्परोगणेः ॥२॥ वदयमाण-गक्डध्वजस्यातिशगितः-फनलध्रते- aac पताकादिशाजिनो यथाशक्िनिमि- तस्य॒ श्रासादोद स्थाप्यस्य ध्वजस्य ETA sa ergy ध्थितगरंडध्वजयष्टि मचिता'"-मर्चिताय वाद्ुदेवाय दयात्‌ ao शरद्य नरसिदृपुराणोक्त-गषटडा न्वितध्वज- दानफल-11[प्राप्तिकामो]ऽदं भगवते विष्एतरे एतं गण्डक्तमन्वित'* ध्वजं द्दानि। दर्णा

पूववत्‌ 1 A सर्बभूषख्भूषितः 7 ^ "पातकोटि° | 2 ^ कपिशाटागवि for the 079९. 3 1.0, HATE NY OTT keted portion ) J, 0. ev FIN 0 2 I. 0. wfrer 10 A omits अजितम्‌ 4 A विराम ll I. O. astm for the bracketed 6 A afane for अविध्यत portion 6 1. 0. owxataae 12 I. 0. गर्ख्पमन्वित

६६४ दानसागर;

वामनपुराणे ( ६५।५६ख ) :- दत्वारामान्‌ पुष्पफलाभ्युपेतान्‌" "भोगान्‌ युक्त कामतः weary yay

भर्चिताय ग[वाश्देवायानेकफलप्रात्तिकामः फलयपुष्पाद्यानारामानर्चितान्‌] दथात्‌ es शरद्य -वामनयुराणोक्तारामदान-"फलप्राप्चिकामोऽदहं भगवते वासुदेवाय एतानारामान्‌ ददानि। दक्तिणा पूववत्‌ |

विष्णुधर्मोत्तरे :- [दिने दिने] जपन्नाम केशवेति समाहितः

ददाति कात्तिके यस्तु विष्टवायतने दीपकम्‌ ivy समाहितः श्रनन्यचित्तः विष्णायतने* विष्णात्रे दीपक ददातीति सम्बन्धः विष्णा

दानस्यनुव्र्तेः। जातिस्मरत्वं sara '°a प्राप्रोति संशयः।

शेषकाले तु चक्षुष्मान्‌ मेधावी दीपदो" नरः | जायते ` "नरक्चापि aaa? पश्यति ॥५॥ सोरकात्तिक-' grata गृही तोदपू्णं ताम्रपाव उदद्मुखो' विष्णोरायतने'° [दीपं दातु] सङ्ृल्पयेत्‌ श्रयादि यावतकार्तिकं विष्णुधर्मोत्तरोक्ष-विष्णायतनदीपद्‌ान- फृलप्रा्तिकामोऽहं ` "दीपं विष्णवे दास्ये इति" सङ्ल्प्यानन्यचित्तो यथाशक्ति केशव।य नम इति जपित्वा दीपं प्रज्वाल्य दद्यात्‌ एवं सङृल्पग्यतिरेके Te दयात्‌ विष्णुधम॑त्तिरे ( ३।३४१।४८) :- विष्णोरायतने द्वा तत्कधापुसतक्रं नरः बह्मलोकमवाप्रोति बहवो वत्‌सराने fear: ॥६॥

न्नर

1 1. 0. पष्पफलशाभिपव्रान्‌, Vimana A विकायतन, 1.0, धिष्णायतनं 12. °भिपद्गाम्‌ 10 I. 0, संप्राप्रोति 2 Vamana DP, भोगान्‌ 11 A eter 3.1. O, avgiaranagteafeara. 1२ A ata’ ate ARGAVITSIT] ATAaATUTarTafy - 15 1, 0. तमःसु" तान्‌ for the bracketed por- 14 A रसौर tion 19 A sesgen fia 4 A omits we 10 A विष्छोराषते 0 ^ trareae for वामन 17 1. 0. दातु &' for the brac- 0 A omits we keted portion 7 A erafet forthe bracketed 19 I. 0. omits it portion 19 1, 0, and A omit it 8 1, O पिषटशवाबतम

NTIS &देवदानावतः ६६५

ततकथापुसकं वाञुदेवमाहातम्यस्य प्रकाश विष्पुराणादि श्र्चितं तत्कथा पुस्तकं सङ्करप्य' दयात्‌ ‡ॐ श्रय बहुवतसरत्रक्मलोकप्रा्तिकामोऽहं विष्णोरायतने एतव्‌-*कथा- पुस्तके ददानीति सङ्कल्प्य "देवालये स्थापयेत्‌ तथा ( ३।३४१।४६ ) :- पुस्तकांश्च तथेवान्यान्‌ यः प्रर यान्नरस्तिह सारखतमवप्रोति लोकं कालं तथा बहुम्‌ tivit अन्यान्‌ वासुदेवमाहातम्यप्रकाशक्व्यति।रक्कान्‌ स्फन्द-ष्पुराणादीन्‌ इह विष्णोरायतने CLITA | | तथा ( ३।३४१।५१स-५२क ) :- सम्भूत वाचक्र "कृत्वा देवागारे सदा वुधम्‌'° 1 1विद्यादानफलं प्राप्य ब्रह्मलोके महीयते ॥८॥ यथेच्छदिने भारतपुराण-'ःरामायणानामन्यतमस्य वचनार्थ ब्राह्मणं '"पुराणादि- पाटशक्त ` '[सुखर' ga) विद्वांसं सदा ` "वावेदुकादिगुणयुक्तं ` "वस्षनोचितभूमिधनादिना सम्भूतं कृत्वा सङ्कल्य नियुज्ञीत तद्‌ यथा--ॐ विद्यादानफलप्रा्तिपूवकसोतकर्त्रह्म- लोक्प्राप्निकामोऽहं भगवद्राबुदेवागारे श्रमुकप्रन्धवाचन'' कत्तु वाचक ब्राह्मणां नियोद्धये"* ततःप्रभृति aati’? भारतादिवाचन"" देवागारे कु्यौत्‌ तथा ( ३।३४१।५२खव-५३क ) :~ विष्णोः शडखप्रद्‌नेन वाणं लोकमश्नुते | मानुष्यमामाय तथा द्यातशब्दश्वः' जायते wei

1 A सदस 11 oA विद्यारोनफलः

2 A omits it 12 ^ न्दामायखनानामन्यतमय

3 A omayae fa 1:; [. O, yratfevrsan’

4 I. 0). दानालगर 14 1. (). सुस्वर ८14 A for the

6 I, 0. बह, A az: bracketed portion

6 1. (). wrary 19 [. O, कारत्रादिगुषयुक्चः

1. 0. बापुदेवमाषशालासय seme 16 1. (0). वनज्रोवित०, A बनमानोजित, कान्‌ वयतिरिक्रान्‌, 4 वासुरेष- 1 1०८1 1. O. and A बषन्‌ arera 1 प्रकाश्यलिटिक्राम्‌ 13 A नियौ

8 I, 0, yxy 19 A गाचका

9 1.0. श्तङ 20 1, 0, भारवताश्पिठनः

10 I. 0, omits it ४1 A शआातष्रन्‌ख

(८८ 114

भरिताय वा देकायार्चितं wee दात श्रवादि विष्णाभमेततरो् विष्ण. -सम्प्रदानक-राट्खदानफलग्रापिकामोऽहं भगवते विष्णवे एतच्छङ्खं ददानि दस्तिणा पर्ववत्‌ | घरटा प्रदानेन तथा [मदद्यश उपारनुते] ॥१०॥ (313 ४१।५२ख ) :- श्रचिताय वासुदेवायार्चितां* धरं दयात्‌ शअरयातिशयित-यशःप्राप्तिकामो ऽह भगवते विष्णवे एतां घरटां ददानि द्रा पूवेवत्‌ | तथा ( ३।३४१।५क ) :- सौभाग्यं महदाप्नोति faleut प्रददद्रः | किङ्करो 'घृङ्करेति प्रसिद्धा भ[श्रचिताय हरये] श्रचितां* fafeat दयात्‌ श्रयातिशयितस्तोभाग्यप्राप्निकामोऽहं भगवते एतां कि्किणी' ददानि दक्तिणा पूववत्‌ तथा ( ३।३४१।५४ ) :- कूटागार तथा दत्वा नगराधिपतिर्भवेत्‌ 194] BUNT AAT) श्रचिताय वाखदेवाया्चितं '"्यथाशङ्गिनिरभितं कूटागार दयात्‌ | श्रय (कूटागारदानफत]"1-प्रा्निक्रामोऽह भगवते हरये एतत्‌ कूटागारं ददामि) दक्तिणा पववत्‌ तधा ( ३।३४१।६१ ) :- दत्वा ` [तु देव]-स्मार्थ' Maat वेदी" टां शुभाम्‌ पाथिवत्वमवाप्रोति वैदी हि परृथिवो यतः ॥१२ 1 वासुदेवाग्रतो ` `देषपूजोपकर णस्थापनार्थमुक्कलूपां वेदी मिष्टका-' दिभिनिमाया-' 1 चिता-

1 1. 0. odneta 11 ^ कूटगारदानफलं for the brac- 2 A ददाति keted portion, I.0. omits it 3 1. 0. महदयशमुपात्रैते and A 1: A @€4 for the bracketed भद्द उपाश्रते for the brac- portion keted portion 1५ A नवा 4 A वासूदेवाथाङडि'तः 14 A वामसुदेवायतो ? 1, 0. cawg:. 10 A देवपूनोपकरणं खापनाधं awten, 0 A omits it 1. 0, पूनोपकरकावष्यानात्रयुक्रूपां 7 1. 0. अघंपकोति, A wat 10 1. (2. रदिवानि्माबार. A रदति. 8 I, 0, wtarreara for the निमय , bracketed portion A omits the bracketed por- 9 1. 0. afar, A fear tion

10 A omits it

भगवद्राञ्देवदानावतंः ६५७

मचिताय] mata दयात्‌। wa पाधिवत्वप्रप्तिकामोऽहं भगवते वाषुदेवायेतां वेदो" ददानि दद्धिणा waa तथा ( ३।३४१।८गख-८५क ) :- तोरणं "कारयेद्‌ यस्तु `देवदेवालये नरः लोकेषु तस्य द्राराणि भवन्ति वित्तानि तु ॥१३॥

[ लोकेषु॒विष्णा प्रथृतिलोकेषु | श्र्चिताय श्वाुदेवायायतनप्ाङ्गरो यथाशङ्कि शिलादिनि्मितं तोरणमचितं दद्यात्‌ श्रय विष्णधर्मोत्तरोक्ृ-तोरणद।नफलप्र प्ति- कामोऽढं भगवते वाञदेवाय एतप्तोरणं ददानि। दक्तिणा पवेवत्‌

तथा ( Cf. ३।३४१।८६ख-८७क ) :- °देवालयोपयोग्यानि शिल्पभार्ड।नि यो नरः !दयादू। वादययभारडानि गणेशसमवाप्नुयात्‌ ॥१५॥

प्रथिताय वासुदेवाय देवालयोपरयोगिरशिल्पभारडानि "यथाशक्ट्युपात्तानि zat गशोशत्वप्राप्िकामोऽ्दं भगवते वासुदेवाय एतानि शिल्पभारडानि ददानि। द्तिण। पूर्ववत्‌ 'वाद्यभारहदाने are? शिहपदश्चाने वायपदनिव्रेशो विशेषः।

यः कुम्भं देषकरमो' नरो एथान्नव' " शुभम्‌ |

वाणं लोकमाप्नोति सर्वपापेः प्रमुच्यते ॥१५॥ ( Cf. ३।३४१।६२ )

शुभमुतकृ्रग्यघटितं wera 11देव।चन-' जलाहरणाधथ' यथाशक्ति सुवणादीना- मन्यतमप्रव्येण धरितं aq aed कुम्भमवचितमर्चिताय षाखदेवाय एतं कुम्भं ददानि। द्‌ ्तिशा पूर्ववत्‌ | तथा ( ३।३४१।६३ ) :- चतुरः कलसान्‌ TAT यस्तु ! "देबगृहे नरः चनुःसमुद्रवलयां मुदकं व्रषुन्धराम्‌ ॥१६॥

> क~ ee ee 8 111 ** ^~ ~~~

L A काराय 7 A Saree

2 A देवारहेवाशबो S A omits aut

3 <A fasarfas, I, 0, favatfaat 9 <A wae

4 Aomits the bracketed por- 10 1.0. गवः | tion 11 I. 0. omits @atam

5 1, 0. शसुशेवावतवप्राङ्गव 12 A werymaray’

G I, 0. Serrratearte 1 A Barve, I, ५), Riek

६६य द्‌ानसागरः

यथाशक्ति घुवणादीनामन्यतमेन घटितं कलसचतुष्टयमचिताय वाघुदेषाय दयात्‌ श्रयः चतुःसमुद्रवलयव्ठन्धराराज्यप्रात्निकामोऽहं भगवते वासुदेवाय ग्एतांशतुरः कलसान्‌ ददानि। दक्षिणा पूर्ववत

तथा ( ३।३४१।६५क, Cf. ३।१६८।६ख ) - [वारिधानी तथा] दत्वा वारणं लोकमाप्नुधात्‌

वारिधानीति वासनेति प्रसिद्धा यथाशङ्कि सुवणादीनामन्यतमेन निर्मितां वारिधानीमचितामविताय वासुदेवाय दथात। , श्रय वादणलोकप्राप्तिकामोऽहं भगवतत “वाठदेवायेतां वारिधानी" ददानि दक्षिणा gaa

तथा ( ३।३४१।६५ख ) : - कमरडलुप्रदानेन गोदानफलमाप्नुयात्‌ ॥१.॥

्रचिताय वामृदेवाय यथाशक्लि ससुवर्णारीनामन्यतमेन निर्मितमर्थितं कमरडलं दयात्‌ श्रय गोदानफलग्ाप्िकामोऽहं भगवते वासुदेवायेतं sansa ददानि दत्तिणा पूर्रत्रत्‌

मात्रान्तु परिचय्यारथ"" fale विधिवत्तथा सैकामसमृद्धप्य यज्ञस्य फलमश्नुते Gat) (alae dive )

"माता "देवोपचारसामग्री श्रचिताय arazarg पूजाभोजनादुपचारसामग्रोर्मावतां दयात्‌ श्रय सवेकामसमृद्धयज्ञफलप्रातिकामोऽहं भगवते ara परिन्याथमेतां मातांददानि। afar पूर्ववत्‌

तथा ( ३।३४.।१२६९ख-१२५क } : - माटयाधारन्तथा दसा धूपाधारन्तथेव I गन्धाधार तथा Ta कामानां पात्रतां ब्रजेत्‌ ॥१६॥ माट्याधरार* उक्ञ इति प्रसिद्धः। yaaa TURAN TT | --गन्धाधारः

1 A एताम चतुरः 7 A मातां

< I, 0. atfeatataat for the 8 1.0). taveraatag, + देवोप- bracketed portion शानसामम्मौ ATHTT eat

3 <A वाममि 0 1. 0. atrearata

4 A बासुरेवा wa} 10 ^ खल्लखं

9 Aegreatatar only 11 TI. 0. omits #earate:

Cc

[. 0. efcaatty 12 I. 0. aararad

भगवद्रा युदेवदानावतः ६६६

निप इति प्रसिद्धः श्रचिताय वास्देवायाचितमभिमतद्रव्यविरचितं माट्याधारं दद्यात्‌ विष्णुधर्मोत्तरोक्कवासदेवसभ्प्रदानक-माल्याधारदानफलब्रा िकामोऽहं भगवते वासदेवाय एतं माल्याधारं ददानि। दक्षिणा qaaa | धृपाधारगन्धाधारयोवोकये माल्याधारपदस्थाने धूपाधारपदस्य गन्धा धारपदस्य निवेशो विशेषः तथा ( ३।३४१।१२५ख-१२८्क ) - समुदजाणि पात्लाणि दत्वा वे *[तेजसानि च] | पाले भवति कामानां विथयानान्न धनस्य ॥२०॥ समु{जानि शुक्किशद्पालाणि तेजसानि “सुवशरजत।दिनिर्मितानि। श्रचितानि शुक्किशद्खादीनामन्यतमानि पाताणि द्थात्‌ | वष्णुभरमोत्तरोक्तवागु देवसम्प्ररानक- ऽसमुदर जपात-्दानफलप्रा्निक्ामोऽदं भगवते वासुदेवाय एतानि पात्राणि ददानि। afaar पूर्ववत्‌ गतैजसपात्रदानवाक्ये समुद्रजपदस्थाने तजमपदनिवेशो विशेषः | "पतद्‌ गरहप्रदानेन *सवेपाभं व्यपोहति ?१[पतद्‌भ्रहः पातप्रह] इति प्रसिद्धः श्रयिताय वासदेवायायितं'' ' `पतद्रृहं दयात्‌ | @ श्रय 'ऽसर्वपापत्ञयकामोऽहं भगवते वासुदेवाय एतं ' पतद्‌ प्रदं Taf दक्षिणा पूवेवत्‌ | तथा ( ३।३४१।५१क ) :- प॑गास्य प्रदानेन ' *बहुदपणवान्‌ भवेत्‌ ।॥२१।। sfaara वानृदेवायाचितं zqu दयात्‌ | maf. 'बहुदपात्वध्राप्त कामोऽदं भगवते बासदेवाय॑त दषणं zaifa afar पूववत्‌

1 A fax 10 1, 0. यतद हः aferry for the 2 1. 0. ecatfe bracketed portion 5 तजवानिच „711. 0. रजसा. 11 I, O.and A रचित मिव for the bracketed por- 12 1,0, ane tion 1: A omits शर्य 4 1.0. सुवशंरजतनिभितानि 14 1, 0. (यतद्द्ध and ^ एतत्‌ 6 A wae for समुद्रज qavw for vane 6 Aeraand J. 0. wa [कान 1b A बद्ट्प्यवा, I. 0. and V. D. फल श्पवाम्‌ङपतवाम्‌ 1 1. 0, वतैजसपाव्हाने ara, ^+ 16 ^ ०1018 1 तेलघापावदटामवाक्य 17 1. 0. दपकन्वङ्पवतव for ब्द पष्य 8 I. 0. Ta¥ Ye A omits 4%

I, 0. oe पाप

ल्ल

७०० दनाः

तथा ( ३।३४१।६६९क ) :- उशीरकूर्चक्र" द्वा सर्वपापैः प्रमुच्यते उशी रकूचंक° देवङ्गमल।दिशोधना्थै' वीरणमूल-कूचिकाप्‌ म[श्र्चिताय वाधुदेवायार्चितां Tags] दथात्‌। श्रय 'स्वेपापविमुक्किकामोऽदहं भगवते वाषुदेवायेतम्‌ उशीर कूर्चं ददानि। द्तिणा पत्रवत्‌ | द्रा गोबालकरं विप्रा; (aay तापान्‌ म्यषोदति ॥२२॥ ( ३।३४१।६६ख ) गोबालक्-' १प्रकरणात्‌ 'गोबालक्कृतकरर्चम्‌ श्रर्चिताय वायुदेवायार्चितं ara TUL! श्रय स्वै-'-तापोपशमप्राप्तिकामोऽहं भगवते वाषुदेवायेतं Waste दद्‌ा।नि। द्क्तिणा पूर्ववत्‌ तथा ( ३।३४१।६७क ) :- द्वा चामरजं कून भ्रियमाप्रोयनुत्तमाम्‌'* (291 चाभरज चमरीगृगरोमभव्रम्‌':। श्रिताय Teeny श्रर्चितं चमरीमृगरोमजः pa दथात्‌ श्रय्ानुत्तमश्रोप्राप्तिकामोऽहं भगवते वाषुदेवायेतज्रामरं कूर्च ददानि, ahaa पूर्ववत्‌ | तथा ( ३।३४१।६७- ८क ) :- ataarat प्रदानेन 2 [स्थानं सर्वत्र विन्दति | पादपोटग्रदानेन | तथेव नरोत्तमाः nevis नरोत्तमा इति सम्बोधनम्‌ श्रर्चिताय वाबुदेवायार्चित" यथाशक््युपात्तमासनत्तयं TUL! AT विष्णुधर्मत्तरोक-विष्णुसम्प्रानङामनद्‌ानफलप्र firsts भगवते

PRP ee क्ष el on + St १.1 kee

1 ^ cee, 1.0, प्द्रष्कः and ४. ). aurea for the

A च्कुचुक', 1.0. ony bracketed portion 3.7L 0. °कुद्िकां 10 T.0. गप्रकारकात्‌ 4 A omits the bracketed por- 11 1. 0. Warega’ दषम tion 1 1. 0. गोबाखटूष्क 5 [. 0. "कुञ्जिक 158 A नतलापोपमप्रा्भिष्ामोहः 0 1, 0). स्ववभुक्किकामोदः 14 ^ owe 7 1,0. omg ay’ 15 A सेमल 8 VLD, गोपाशक्ाम 10 A omits the bracketed por- A सब्वतापान, I, 0. सव्यम्‌ पापान्‌ tion

17 A avgtare only

भगवद्वासुदैवदान।वतैः ७०१

वासुदेवायेतान्यानानि ददानि दक्तिणा पूवेवत्‌। पादपीठप्रनि g वाक्ये भ्रातनपदस्थाने पादपीठपदनिवेशो fag: तथा ( ३।३४१।८५ख ) :- शयनासनदानेन स्थितिं विन्दति शाश्रतीम्‌ afaaa वासुगैवाय यथाशक्ि [खट्‌ tert शग्यामासनसदहितामरित।] दयात्‌ श्रय विष्णुधर्मो्तरोक्क-वाुदेवसम्प्रदानक-शयनासनदानफनप्राधिकामोऽहं भगवते वागुदेवाय- तच्छयनासनं ददानि। shea पूववत्‌ | 3 [तथा (३।३४१।८६क) :- उत्तरच्छददानेन सवान्‌ कामानव।प्नुयात्‌ ॥२४॥ उत्तरच्छदः शय्याया श्राच्छादनवस्तम्‌ अचिनाय वागुदरेवायावितमुलरच्छदम्‌ प्रथामुक्भरात्तिकामोऽदहं भगवते वासदेवाय एनमुत्तरच्छरदं ददानि दक्तिगा पूवेनत्‌ ।] तथा (३।३४१।१०१) : - नीलीरक्तं विना रक DTK द्वं जोत्तमाः दत्त्वा भवति salar सवैव्याधि-'विवजिनतः ॥२६॥। ग्रचिताय वासुदेवाय -नील्लीरागन्यतिरिक्र-ययेच्द्ररागद्रग्यरज्जितं वस्वमवितं दद्यात्‌ "ॐ शय सर्वव्याभिविवर्जिनलप्रासिकामोऽद' भगवते वामदेवाय ‘came ' | व्व ददानि दक्तिणा पूववत्‌ | तथा ( ३।३४१।१८२क) : - दुकूलकभ्रदानेन वहिष्रोमफ़लं लभेत्‌ 12 It प्रचिंताय वाखुदेवाय peated दयात्‌ श्रद्ाप्नि्रोमफनव्रालिक्रामोऽदं मगवते।

वामदेवाय एतद्‌ ]-दुकूलवरस्वं ददानि Thera पूववत्‌ |

1 A @etfeer weareanfery >) 7. 0. malafeantragaafe- for the bracketed portion fra»

2 1. 0. omits it 6 A omits it

8 Aomits the bracketed por- 7 I, O. way only tion 8 A omits the bracketed por-

4 1.0. efaatfrr: tion

yor TANT

तथा (212 १।१०२ स-१5२क , ~ कौशेयानि वस्ताणि सुमृदूनि' लघूनि च। यः प्रयच्छति देव।य सोऽश्वमेधफलं लभेत्‌ 12011 कीशेयानि “कोशकारछृमितन्तुमयानि afar वासृदेवायार्चिंतानि कौशेयवस्वाणि उक्तस्पाण TAL! श्रद्याशमेधफलप्राप्तिकामोऽदं भगवते वासृदेवायंतानि कौशेयवस्ताणि द्दानि। afar qaaa ` तथा { ३।३४१।१८२३ख-१८४क ) :- सलोमानि वस्त्राणि यः प्रयच्छति धर्मवित्‌! कृतानि वरवणानि "सोऽश्वमेधफलं लभेत्‌ ॥२६॥ सलोमानि 'तूलपटीरूपाणि aaaifaxx 1 श्रचिताय वासुदेवायाचिताः शोभन- वणास्तूलपटीदं थात्‌ श्रयाशवमेधपलप्राप्तिकामोऽहं भगवते वासुदेवायेतानि वेस्ताशि ददानि। afar पूर्ववत्‌ , तथा ( Cf. ३।३४१।१८५ख-१८६क ) :- °(नानाभद्गिविचित्राणि सूच्यादिनिमितानि च| {वीरजानि 'सुसूताशि राजसूयफलं लभेत्‌ ॥३०॥ | ` (नानाभङ्गि' "-विचिताणि सच्यादिनिर्मितानि"" सुच्यादिकर्मणा निमितानि वीरजानि वर्कलजानि Magara) [eas शेषः]. * ब्राह्मणवासोदानप्रकरणो तयाणामेषां पृथक्ेन दानश्रतेनोव।पि' [खतः ब्राह्मणाय]' दानम्‌। विताय वासुदेवायार्चितानि नवानि विचित्वल्नाणि दद्यात्‌ ७' श्रय राजसूयफलप्राप्तिकामोऽदं भगवते वामुदेवायैतानि ध।सांसि ददानि। «ahaa पूवेवत्‌। एवं fate -स॒सूलयोरपि दानवाक्यम्‌

1 ^. agfas 10

1, 0. मानाभक्ि० 2 1. OO. क्ोषक्षार. 11 I. 0. omits it > A aautte 12 I. 0. omits it 4 A wwiwad 14 I. 0. omits the b, p, 5 A दुङ्शपाटोखूपाणि 14 1, (0. ग्शरतेनाव्रापि 0 1. 0. omits the bracketed 10 1. O. reads the bracketed portion portion as FaaTwaty 7 A बौोजानि 10 A omits it S A ayutfa 17 I, 0. षाण

9 A omits the bracketed por- 15 A खसूवरयोरपि, I, 0. qyaacfy tion

भंगवद्वासदेवदानावतेः yo}

तथा ( ३।३४१।२००ख.-२०१क ) :- श्रनुक्कान्यापि विप्रेन्द्रा" वासांस्याभरणानि च। "दत्त्वेवं देवदेवाय वहिष्टोमफलं लभेत्‌ ॥३१।। द्मनुक्घवज्ञारयुक्क-°[विपरीतानि नानाजातीयानि] धर्मनेादीनि। भनुक्ताभरणानि हारादोनि। श्रिताय शवासदेवायाचितं °धमोदीनामन्यतमं वस्तं दधात्‌ “ॐ प्रया त्नि्टोमफलप्राप्तिक्ामोऽ्हं भगवते वासुदेवाय `एतदमुकवर ` ददानि। दर्णा पूर्ववत्‌ श्राभरणदाने' एतदमुकाभरणमिति वाक्ये विशेषः तथा ( ३।३५१।१८५७ख, Cf. ३।३११।१०क ) :- यज्ञोपवी तदानेन ्रह्मदानफलं TAT | afqaa वामदेवायार्दितं यज्ञोपवीतं दद्यात्‌ श्रय ब्रह्मदानफलप्ाप्तिकामोऽ भगवते वामदेवाय एतद्‌ यज्ञोपवोतं ददानि दक्षिणा पूववत्‌ | तथा ( ३।३५१।१८८्ख ):- दत्ता प्रतिमरान्‌ मुद्यान्न भूतेरभि-' "भूयते ॥३२॥। प्रतिसरः 1पपटरादि-विरचितं सृतम्‌। yeaa ' ^तस्यातङृष्रतवम्‌ श्रनिताय वाम॒देवायाचितं नानावणक्रादि-' °विचित्लितम्‌ "ग्रस्तं प्रतिसर दद्यात्‌ श्रद्य विष्णुधरमोत्तरोक्-प्रतिमरदानफलप्राप्िकामोऽदं भगवते बागदेवायेतं ' प्रतिसरं ददानि। afar पूववत्‌ | तथा ( 3t3sdysa ):- हष्यदो सुपरमाप्रोति विशेप्रादभुवि दुलभम्‌ ॥३३॥ adam वामदेवायार्चितं यथेच्छपरिमाणं रजतं दद्यात्‌ "श्रय दुलभक्प.

[1 ।।

A विप्रन्द्र () A atwe for aa 2 JI, 0. 9 A waa 1) {, 0). णदुयने 8 1. 0. farthantatarfa for 11 I. 0. wife the bracketed portion 12 I. 0. atetqare 4 A omits वौं 13 A (विर्न 6९ 1. 0. खमगैोनामग्यतम |4 A omits it G <A omits 1६ 15 I, 0). प्रिषब 1 A एतदगुक्षव्सत्र 16 1,0. wera 8 A 8४११७ 3% after this

७०४ 1/0

पा्निकामोऽदहं भयवते वाड्देवायतदप्यं ददानि दक्तिा पूर्ववत्‌ तथा ( ३।३४१।७५क ) : - नरः BAU सुकौन्‌ कामानुपाश्नुते श्रिताय वाघुदेवायार्चितं यथेच्छपरिमारं सुवणं" zara t -अॐ अयामुक्प्राप्नि- कामाऽहं भगवते वाणुदेवायेतत्‌ aay’ ददानि दक्षिणा पूर्ववत्‌ ` तथा (CE. ३।३४१।७५स ) :- [रत्न दत्वा च] लोकेषु प्रामारयमुपगरछति ३५॥ mae 'सर्वाचितत्वम्‌ भ्शर्चिताय वासुदेवाय परिभाषोक्करन्नानामन्यतममर्तिं रत्नं दयात्‌ श्रय श्लोक्रप्रामारयप्रा्निकामोऽहं भगवते वासुदेवाय waxed ददानि | द्क्िणा पूर्ववत्‌ [Fat ( ३।३५१।१६६ख-२००क ) : ~ मुकुटस्य] प्रदानेन ` "मूद्धन्यो भूतले भवेत्‌ चतुःसमुद्रवलयां "प्रशास्ति agra ॥३५॥ मदन्यः सर्वेमान्यः। श्रचिताय वासुदेवाय यथाशक्गिघटितमचितं age’ ददात्‌ ` श्रय मूढ न्यतासदित-सक्रलवसुन्धराधिपलप्रापतिकामोऽहं भगवते वामुदेवायेतन्मुकुट' ददानि। दक्िणा पूर्ववत्‌ | ` [तथा ( ३।३४१।१६६क ) :- मूद्धौभरणदानेन राजसूयफलं लभेत्‌ | मू्ोमरणं किरीटादि sina वामुदेवायर्चितं मूदधाभरणं दधात्‌ श्रथ राजसुयफलब्राप्तिक्रामोऽहं भगवते वासुदेवाय एतं मूद्धौभरणं ददा नि द्क्तिणा पृ्ैवत्‌ तथा ( ३।३४१।१८८क ) :- SUIT तिं विम्दति सर्वतः ॥३६॥

{ ' , कः Games = छ, 0 + ) हि, क) = 7

1 A aq for वधश ¢ Both I. O, and A omit it 2 A omits it & A ma 3 A omits it 9 A reads the bracketed por. 4 A Wr wat सु and I, 0. lion as BRzey रब्रहानंव for the bracketed 10 J, O. Qe aT portion 11 A wafe, 1.0. wafe ' 0 A attfand, I- O, watfeaar- 12 A omits it ta 19 A omitsthe bracketed por-

6 A Wwe tion

‘aft सर्वशा्ञत्रवणम्‌ | ° [सत्रेशाखश्रवण | -फलग्राप्निकामोऽह'

भगवटराष्देवदामा वतं:

द्स्तिणा पूववत्‌

श्मचिताय वासुदेयार्चितं कणाभरणं दयात्‌ कणाभरणदानफलप्रा्तिकामोऽद'

तथा (३।३४१।१६८ ) -

व) सुदेवा -'येतं

Vo

भरिताय qakaafad aug दयात्‌ भ्य भगवते

Suge ददानि।

कणौभरणदानेन was तिधरो acts श्मश्वमेधमवाप्रोति सौभाग्यघ्नव विन्दति ॥३७॥

भगवते

दस्तिणा पूवेवत्‌ | तथा ( ३।३४१।१६६ख-१६५ ) :-

QUA कर्ठाभरणम्‌ |

Y

3

वादुरेवायेतानि] म्रवेयकाणि arta

Ad

"ॐ वासुदेवाय

विष्णुधर्मात्तरोक्त-वासुदेनसम्प्रदानक-

एतत क्णाभरणं ददानि।

्रवेयक्राणि द्वा सवंशान्नार्थावद्‌ भवेत्‌ | नार्यश्च वशगास्तस्य भवन्ति द्विजपुङ्रवाः।

प्रियमाप्रोति प्परमां राजसूय विन्दति ॥३८॥

तथा ( ३।३४१।१६६क ) :-

विष्णुधर्मोत्तरोक्-वाुदेव सम्प्रदानक् ¶[म्रवेयकदानफलव्रा्ि कामो ऽद्‌ दक्तिणा पूववत्‌

afaaa वासुदेवाय ![नरग्टामरणार्सविनानि दयात्‌|।

भगवते

1 केयूरदानाद्‌ भवति शवुप्त्लयद्ररः' ` WE

द्रचिताय वाबुदेवायाचितं यथाशक्किनिमितं केयूर' दयात्‌ aa भगवते agra Marg: 'तुयडरत्वप्राप्िकामोऽदम्‌ एतत्‌ BA Tala दक्षिणा पूलवत

awe 1

CO

fm CW

AI = co

तथा ( ३।३४१।१६५क )i—

हृस्ताद्रलीय-' aaa 1 "परं सौभाग्यमाप्नुयात्‌ |

1.0, श्रवति

I- 0. श्रतिसर्व्वध्रास्तश्रषण and A राजसूब for the bracketed portion

A ०्येतत्‌

A भवेत

A’ omits it

A fags

A वलपेयश

- 3

A reads the bracketed por- tion ay कन्डाभमग्य Ratha

1. (), omits the bracketed portion

A कंयरद्ामा fx

A Bag &:

A CO] WTHTA o

A eta for 144

1. 0, we

७०६ दानतः |

हा ङ्गलीयं हसत्लि-'परिधानयोग्यमह्वरिका-“दि अवितामङ्ग et दवत्‌ श्रय परमसोमाग्य्ातिकमोऽहः भगवते वा$देवायैतद्वसाह्रीयकं ददानि। द्त्सिणा पूर्ववत्‌ | तथेवाङ्गददानेन राजा भवति भूतले ॥४०॥ ( ३।३४१।१६५ख ) विताय वाद्देवायावितमङ्गदं “gaat श्रय भूतलराज्यप्राप्तिकामोऽह भगवते वाञुदेवायेतदज्गद' ददानि। | afar पूववत्‌ तथा ( ३।३४१।१६४) - | भ्रोणीपूतरप्रदनेन मही" सागरमेखलाम्‌ | प्रशास्ति निहतामित्रो ara काय्य विचारणा ॥४१॥

भरोणीधत' sate श्र्विताय वायुदेवायावितं श्रोशीषूत्' दथात्‌। “ॐ शश्रथामितहनन-' [र्वक-सागरप्येन्तमहीशासन]-प्रप्तिकामोऽह' भगवते वासुदेवाय इदं भ्रोणीसूत' ददानि दच्िणा पूर्ववत्‌

तथा ( ३।३४१।१६३ख ) :- पादाभरणदानेन महीं ata त्रन्दति

TAY TA भ्रचिताय वाबुदेवाय यथाशक्ति aqeafad दयात भय विष्णुधर्मोत्तरोक्क-नूपुरदानफलपरात्धिकामोऽदह भगवते argztaa एतदाभरणं ददानि | द्क्तिणा पूर्वैवत्‌ |

तथा ( ३।३४१।१६३क ) :- पादाङ्गरीयदानेन गुह्यका-°धिपतिभवेत्‌ ॥४२॥

[rede विष्णुवरमो्तरोक्न]-चरणाङ्गलिनिधानयोग्या-'ङ्गरिकाम्‌ श्रचिताय वाञ्देवायाचितं gerd दयात्‌ Yes श्रथ `गुश्यकाधिपतित्वप्राप्तिकामोऽदं भगवते वासुदेवाय एतत्‌ पदक्गरीयं ददानि। दक्तिणा gad |

eh Ghee , + ee

1 I. 0. earfaatae for परिधानं 8 A reads the bracketed [०८ 2 A सुटका tion as सागरपयम्त' awraraz

3 A दशाभि 9 Both I. 0. and A रदिपतिभषेत्‌ 4 A दशानि 10 A omits the bracketed por- 0 A’ omits it tion

6 A omits it 11 A fast

7 A wa waagay, 10. wat 12 A omits it

fray 19 A quutferfaae

भगवद्वासदेवदानावतेः ७०७ तथा ( ३।३४१।१२४ ) - उपानत्‌ प्रदानेन विमानमधिरोहति यथेष्टं तेन लोकेषु विचरयमरप्रभः' ॥४३॥ भविताय वायुदेवायाचि त-भ्ुपानदयुगं aad तूलमयं area: „ॐ विष्णु- धर्मातिरोक्क-वायुदेवसम्प्रदानकोपानह्‌ नफलप्राप्तिकामोऽह' भगवते argrara तदुपानद्‌युगं ददानि। दज्िणा पूवैवत्‌ तथा ( ३।३४१।६य्खब } :- गोदानफल-माप्रोति तथा पधप्रदो नरः ॥४५॥ पाथं पादप्रत्ञालना्थ' जलम्‌ श्रविताय वापुदेवायाचितं पाथं दथात्‌। शरश गोदानफलप्रा्िकामोऽह भगवते वासुदेवाय "एतत्‌ पाद्यं ददानि। [दक्धिशा qari) तथा ( ३।३४१।७०क ) :- नरस्स्वाचमनोयल्य दाता भवति निमेलः | अचिताय वाुदेवायाचिं तमाचमना्थः वारि cai श्रय ॒निर्मलतप्रातति- ease भगवते वाष्ुदेवाय एतदा चमनोयं ददानि) दद्िणा एवेवत्‌ तथा (^. ३।३४१।७०्ख ) :- सुखले११दानेन I सूपमव।प्नुयात्‌ ॥४५॥ सुखलेपः "सुखहेतुः "शीते EAA: प्रीष्मे चन्द्नलेपः। afaaa वाषुदेवायाचितं सुगन्धिमनु-""्लेपं ददात्‌ ॐ" श्रयोत्‌कृषटह्पप्राप्षिकामोऽदे' भगवते वा$देवाय ` [एत सुखलेपं] ददानि दक्षिणा पूववत्‌ ° "तथा ( ३।३४१।१३१ ) :-- गन्धतैलानि दिग्यानि सुगन्धानि शुचीनि केशवाय नरो दत्त्वा गन्धव : सह मोदते ॥४६॥

1 A ony: 7 A omits the bracketed por- 2 शपानहयुग tion $ A afer qaaq | तचा उपानड- 8 A garg:

yeTaa | for दृश्यात्‌ Ame 4 1. 0. omits it 10 A cava 6 A प्राप्रोति for माप्रोति 11 A एतत्‌ gaara for the 7786. 6 A waqrae keted portion

12 A 711४8 it

दानषागरः

दिभ्यान्युतकृशनि gat श्रपनीतकरेशादीनि। श्र चिताय "वासुदेवाय sme सुगन्धिः "तिक्द्ानक्रतयमर्चिंतं दयात्‌ HA भगवते वासुदेवाय व्ष्णुधमेत्तरोक्ञ- सगन्धितेलदानफलप्रापिकामोऽहम्‌ एतानि *मन्धतेलादीनि ददानि दक्तिणा पूवेवत्‌ तथा ( ३।३४१।१२१ख-१२२क ) :- राजा भवति लोकेऽस्मिन्‌ छतं दश्वा द्विजोत्तमाः नाप्रोति “रिपुजं दुःखं संग्रामे रिपुजिद्‌भवेत्‌ ॥४७॥ द्विजोत्तमा इति सम्बोधनम्‌ श्रचिताय वासुदेवा यावितं gat दद्यात्‌ श्रय विष्णुधर्मोततरोक्क-"वासुदेवसम्प्रदानक-छतदानफलप्राप्निकामोऽह' भगवते "वामदेव येतच्चतं द्ानि। र्णा परुवेवत्‌ तथा ( ३।३४१।१२२ ) :-- तथा चामरदनेन श्वोमान्‌ भवति भूतले | मुच्यते तथा पापैः खर्गलोकथ् गच्छति nwa अचिताय वामुदेवायाचितः चामरः दथत्‌। श्रय विष्णुधर्मोत्तरोक्- वाबुदेवसम्प्रदानकचामरदनफलप्राप्निकामोऽह भगवते वासुदेवायेतश्वामर' ददानि afaan पूवेवत्‌ लोकेषु ध्वजभूतः स्याद्‌ विष्णोदंस्वा तथा वजम्‌ शक्षलोकमवाप्रोति बहुवषेगणाम्नरः “ee (३।३४१।६ £) ध्वजश्च(मरदपणपताकाथन्वित shad दडः faces’ इति प्रसिद्धः। श्र्बिताय वासदेवायार्चित यथाशक्कि ध्वजमुपकह्पित दथत्‌। wa प्रचुराब्दगणवच्िदिन्नशक्र- लोकश्रा्तिकामोऽह' भगवते वाषुदेवाय एत ध्वज' ददानि दक्तिशा पूववत्‌ | तथा (३।३४१।५५-५६) :- पताकाश्च gat’? een तथा फेशववेश्मनि | वायुलोकमवःप्रोति ` 'बहून्यब्दशतानि ॥५०॥

eset = aie a © EEE? Steep tore 1 0, ee

1 A omits it 1 I. 0). बासुरेवाय एतत्ाशतन्त

2 ^ fawea for तिलशखानक 8 <A omits it

3 A wanurfa 9 ^ रत

4 A faa 10 A qu, I, 0. भान्‌

6 A विप्रजिदु 11 I. 0. बदन्यन्दगखानिकषं, A aye

6 I. 0, omits वासु ब्ट्श्तानि

arena rag aaa: ७०६

दोधयते प्यथा सा वायुना केशवालये "तथास्य [सकल देहात्‌ } पाप विधयते “वदा ॥५१॥ ऽयथा यथा चसा शोभां करोति ^लिदशालये। तथा तथा [यशसा महता भुवि राजतै] ५२॥ ग्रचिताय वामदेवाय यथाशक्ति नेलादिविचिला-१(मर्विती caret] दयात्‌ विष्णधर्मोत्तपेक्पताङादानफनलप्रप्तिकामोऽहै भगवते बाङुदेवाय एतां पताक ददानि। afaur पूववत्‌ ततो देवालयोपरि पताकामारोपयेत्‌ TAT (३।१४१।५६) :- qarat ये प्रयश्छ्षन्ति "्कटागारे मनोहरम्‌ | सन्यञ्य asa पाप NAM व्रजन्ति ते ॥५३॥ कूटा गार '"मचगृहम्‌ ` 'द्म्ितवासुदेवायतना -' भरे ख्गाथनुश््ता] ae SIT: fag’ यथाशङ्कि `-खहूपामचितौ पताकां Farts Meas aq भगवते '*गष्देवाय सक्लपापलयाग' ५-पूबेकवायुलोकप्राप्तिकामोऽहगेता पताकं ' गद्दानि। afar ' "पूववत्‌ ततस्तां कूटागारोपरि दशात्‌ |

ae पीतपताक्राभिर्निवे्य मठडध्वजम्‌ केशवाय FRAT शक्रलोके महीयते ॥५४॥ (३।३४१।८०ख-८१क्‌)

1 ^+ त्या 10 A wet 2 1,0. तथान्य 11 Both I. 0. and A अशि ताव 9 ^ षका डा for the b. p. 12 T. O. reads the bracketed 4 Both I. O. and A wat portion ०8 प्याप्र Gary Gwar 5 I.0, omits it 13 A aevefe a 6 7. 0. विशये 14 A omits it 7 A Been नि.पापो सुबि लाते for 10 I.O बासुदेव

the bracketed portion 16 A गकेव. 8 A afwa’ vara’ for the brac- 17 A 011८8 it

keted portion 18 1.0, qa"

9 J, 0. aTaTze 19 A बुक

७१० दानसागर

विताय वणुदेवाय यथाशक्तिविरचितगदंडयुङ्क ^ विस्तीणोपीतगताकावयाम्वितमचितं ध्वज ˆ TRUST दयात्‌ श्रय सोतकर्षशक्लोकप्राप्तिकामोऽह' भगवते वाद्ुदेवाय एत पीतपताकायुक्क' गणडध्वज' ददानि fsa पूववत्‌ | ` तथा (३।३४१।८१ख-८२क ):- ga नीलपताकाभिसाल* cea द्विजोत्तमाः "याम्याज्ञोकात्‌ परिभ्रष्टो विरोग-शस्त्वभिजायते ॥५५॥ द्विजोत्तमा इति सम्बोधनम्‌ अचिंताय वाष्ुदेवाय "ATAU TA यथाशङ्किविरचितं तालबृक्ञाकार ‘fata नीलपताका |-तयमर्चिंत' दयात्‌ श्रय विष्एुधर्मोत्तरोक्कताल- वजदानफलप्राप्तिकामोऽह' भगवते व।सदेवायैतः नीलपताकायुक्त' ताल' ददानि | दक्तिणा पूववत्‌ | ` तथा (३।३४१।८२ख-८३क) :-- युक्तं श्वेतपताकानिर्मेकर ' यः प्रयच्छति | राजा भवति लोकेऽस्मिन्‌ भुक्ता लोकान्‌ प्रचेतसः ॥५६॥ ` 'ध्वजप्रकरणान्मकरयुक्त ध्वजम्‌ श्र्चिताय 2 [वाखदेवाय तदप्रप्ङ्गरो] यथा- शक्तिविरचितं `°विस्तीणंश्वेतपताकालयान्वितं मक्रयुक्त॒ध्वजमर्चितं दधात्‌ रयं विष्णुधर्मोततरोक्कमकरदानफलप्राप्तिकामोऽहं भगवते alg देवायेतं"‹ श्वेतपताकायुक्घं मकर ददानि दक्षिणा पूर्ववत्‌ | तथा ( ३।३४१।८३ख-८४क ) :~- युक्त ` रक्तपताकामिदंच्वा *गक्रष्यमनुत्तमम्‌ | अलकां समवाप्नोति ` "तथा पाप्तयाश्नरः ॥५७॥

wey

SR ne ite rm ae ~न ` नप कषृिभनन्ा,

1 A cept for ogy’ 12 1. 0. वायुशेवाय awararga? and ~ A omits it A वासुरेवायातनाय प्राङ्घुमे for the A चचा bracketed portion

4 A eer for care 1५ 4 feet श्तपताश्ावरपान्वितः 5 A ata and I, 0). fadteterganarer. 0 A °स्त्वतिजात्तियति वयाकि'त'

7 1. 0). हैवापप्राङ्घणे, A ares 14 A बासृशवायेतत्‌

8 I. 0. reads the bracketed 10 A omits te

portion as विस्तौशंनौलपताक 16 1, 0. wee and A wwe for

9 A aut ऋष्य 10 I 0. बुक 17 ^ यधा 11 ^ मकर 0]. 0. मकरणं for we

भगरवदरासुदेवंदानावतेः ७११

"ऋष्यो हरिणः। श्र्चिताय वासुदेवाय तदप्राङगणो यथाशक्किविरचित दरिणयुक्त- ध्वजं“ रक्तपताकात्रयान्वितमचितं दधात्‌ भय विष्णुधरमोततरोक्क-'छष्यदानफलप्रात्ति- Base भगवते वासुदेवाय "ऋष्ययुक्त-पताकायुक्क-^ध्वजं ददानि दक्षिणा पूेवत्‌ |

"तथा ( २३।२३४१।११५क ) १०८०८०० शिविक्ं ये प्रयच्छन्ति ते प्रयान्यमरावतीम्‌। शिविका चतुदला श्र्चिताय वासुदेवायाचितां'" fafast दयात्‌ भया मरावतीप्राप्तिकामोऽह' भगवते "'वामुदेवायेतां शिविकां ददानि। दङिणा पवत्‌ | श्रशवदाः सू््यलोकस्था राजन्ते दिवि सूथ्येवत्‌ ॥५८॥ (३।३४१।११५ख) भ्रचिताय बासुदेवायार्चितमश्वं art) विष्णुधर्मा्तरोक्-वासुदेवसम्प्रदानकाशर- दान." "फन्प्रा्तिकामोऽह' भगवते वासुदेवायेतमश्वं ददानि दरिणा पूववत्‌ तथा ( ३।३४१।११८ ) :- करीन्ददाना-'श्धुकृसख् तथा ' "लोकाच्य्युती नरः | राजा भवति धर्मात्मा एथिव्यां gfaatafa: ween

्रचि'ताय वासुदेवाया्चितं गजं दथात्‌। विष्णुधर्मोततरोक्त-वासुदवसम्प्रदानक

करोन्द्रदानफलप्रािकामोऽहं भगवते वासदेवाय एतं करीन्द' ददानि se! Waa | तथा ( ३।२३४१।५६क ) - गवां लोकमवाप्नोति dat Tear ` "पयखिनीम्‌ leon

afa aa वासदेवाया""चितां बहु्तीरां पेनुं दयात्‌ श्रय गोलोकपरात्तिकामोऽष्ट भगवते Taga एतां धेनुं ददानि दक्तिणा पूववत्‌

तथा :-

दधिक्लीरष्तार्थाय वासुदेवाय पूर्ववत्‌ | द्वा गां मधुपर्कय ` महतफलमवाप्नुयात्‌ ॥६१॥

1 Aga 19 A बासुषेवायाङ्ितः 2 ^ ध्वनप्राङ्खने 11 ^ एत

23 [. 0). factor 12 A omits चश

4 A om 1; A गऋक्रस्य

6 A न्छंस्यटान° 14 1, 0. शोकाश्युतो 6 A वासुकाय 15 I, 0). anfead¥

7 ^ भस्वयुक्षाय 16 A बासुदेव

8 1.0. aw for ध्वज 17 A माफ.

9 A बचा

992 वामता गरः

‘agralafa मधुपकंदानार्थमचि ताय वासुदवायाचिं तां बहुदुग्धां गां दधात्‌। (ॐ श्रथ महाफलप्रा्धिकामोऽह' भगवते वासदेवायावि तां ta ददानि) afer gaa तथा ( Ch. ३।३४१।७६ ) ~

श्रनदुाह तथा दत्त्वा दशधेनुफल' सभेत्‌ |

भगवते वासुदेवायाचि तमनड़ाह' दयात्‌

“(oS श्रथ दशधेनुदानफलप्राप्ति-

BASE भगवते वासुदेवायेतमनड्ाह' ददानि। ) दक्तिणा पएवंवत्‌

भगवते वासुदेवायाचि तं a दयात्‌ वासुदेवायेत' ag’ ददानि ) ] दक्षिणा gaat

1

तथा :-

दृषदो वासुदेवाय त्वपवर्गमवाप्लुयात्‌ ॥६२॥

तथा ( ३।३४१।७७ ) :-

° अयापवगप्राप्तिकामोऽह' भगवते

रजा विमहिषोष्टाणां दानमश्वतरसय सहघगुणितं दान पूरवप्ोक्त प्रकीर्तितम्‌ ॥६३॥ . श्रत gale acagivafafa विष्णुधर्मात्तरोयत्राक्मणपम्प्रदानकाजाविदानेषु यत्‌ फलं

तदेव विष्णुतम्प्रदानक-"तत्तदुक्कपशदाने agagiya भवतीति बोद्धव्यम्‌ तदयथा ( Ch. ३।३०६।६१-६२क ) :-

वारणं लोकमाप्रोति दश्वा वस्त" नरोत्तमः

“श्मविप्रदानेन तथा [एवं लोकं समशनुते]° ॥६४॥ ' वस्तश्छागः।

A मधुपकयति, I. 0. adds श- यथेति after this

I, 0. reads the following only for the bracketed por- tion:—@> दया पवगप्रात्तिका मोह भगवति वासुरेवायाश्ि a BW दयात्‌ | wa, zetia (the bracketed

A 0111118 the bracketed por- tion here but reads it wi- thout we below in lieu of the bracketed portion with the numeral 5

A omits the bracketed por- tion

portion with the numeral 4) 0 A azo 3 A omits the bracketed por- 7 Both 1.0 and A aw tion here but readsit wi- 8 <A waeraa thout below in lieu of 9 A reada the bracketed por-

the bracketed portion with the numeral 4

ticn 06 aaa WISAT ATT A 0170118 it

भगवद्रासु देवदानावत॑ः ७१३ तथा ( ३।३०६।६१क ) :- महिषस्य प्रदानेन याम्यलोके महीयते ॥६५॥ तथा ( ३।३१२।५ख-६क ) :- उष्ट्‌ वा aga वापि] av’ वा “यः प्रयच्डति, श्रलक्रायां समासाथ aes सह मोदते ॥६६॥ खरोऽग्रतरः अचिताय वाबुदेवायाविंतं git दयात्‌ श्रय विष्णुधमेत्तरो्- वायुदेवनम्प्रदानकाजदानफलप्रा प्िकामोऽह' भगवते वाबुदेवाय cana ददानि। द्ञिणा परवत्‌ अ्रग्यादिद्‌ानवाक्ये ्रजपदस्थाने तत्ततपदनिवरेशो विशेषः | तथां ( ३।३४१।५८ ) :- AMAIA aa तथा | दानाच पक्तिणाम]। द्मत्रिष्टोममवाप्राति सुभगश्च तथा भवेत्‌ ॥९५॥ afaaa वासुदेवाय afer ‘(aan 4423] Tq 1 "ॐ "श्रय विष्णुध्रमत्तिरोक्क-वाषुदेवनम्प्रदानकारगयमृगदानफलप्रात्तिमोऽ्द्‌ः भगवते वासुदेवाय एतानारगयमरगन्‌ ददानिः। दत्तिणा पूववत्‌ "प्ञिदानवाक्ये श्रारग्य-""मृगपदृत्याने पर्तिपदनिवेशो विशेषः तथा ( ३।३४१।११६ ) :- दासं द्वा ` 'युखी लोके नाव्र्रष्रो हि जायते। दासीं द्वा तथा fas नात कार्य्या विचारणा ॥६६॥ afad Mara दयात्‌ | ` श्रय विष्णुधमेत्तरोक्तवामुदेवमम्प्रदानकदासदान'- फलप्रा प्तिकामोऽह भगवते वाघुदरेवाय दामं 'ध्ददानि। दक्षिणा पूर्ववत्‌ wate तु व्ये दासप्रदश्याने दापौपदनित्रेशो विशेषः|

=

1 A गडवमवापि for the bracke- 8 A atta ted portion 9 JL (), परिदा ara 2 ^ 10 I. (). omits मग 3 I, 0. warfeera are ll 1, (), सूष्व 4 ^ देवच Wael and I, 0, A fauTata aTaTg wear 13 A ata 5 A reads the bracketed por- l4 A wartfe tion 98 श््ाकाटोना ae! 19 1. O. ०011118 दान्‌ G A omits it 10 A द्याव

7 BothT.O.and A अद्याटि for wa go

७१४ दनिस्ता्रः

तथा ( ३।३४१।१२० ) :~- गणिकां ये प्रयच्छन्ति ब्रृ्यगीतविशारदाम्‌ | सर्वदुःखविनिमुङ्कास्ते `प्रयान्यमरावतीम्‌ ॥६६॥ द्रचिताय वासुदेवाय नृयगीतकुशलाम्चितांः वेश्यां दयात्‌ अय विष्णुधर्मत्तिरोक्क- [वाषुदेव-"सम्प्रदानक-गणि कादा नफलग्रात्तिकामोऽदं भगवते] वाघुदेवाय एतां गणि द्दानि। द्तिणा पूर्ववत्‌ | , तथा ( ३।३४१।२१ख ) - ‘Jaq दत्वा तथाप्रोति 'हद्लोकमस शयम्‌ | "नृय सङ्कल्प्य भ्वाघुदेवाप्र कारयेत्‌ शद्रलोक्रप्रात्तिकामोऽह' भगवते वाघुदेवाय ` रू दास्ये तथा ( ३।३४१।२२्ख) - प्र्तणो यप्रदानेन शक्रलोके महीयते vot saga '"ल्लोलासम्‌। वासुदेवाभ्र प्रेक्षणीयं सङ्कल्प्य कारयेत्‌ [सोत्‌क्ष- शकलोक्र]' ° प्राप्तिकामोऽद' भगवते वाबुदेवाय प्रेक्तणीयं दास्ये तथा ( ३।३४१।१८ख ) ~ दत्वा गीतं धर्मज्ञा गन्धर्वैः ag Maze | गीतं सषटुहप्य यथाशक्रि वासुदेवाग्र कारयेत्‌ '“श्र्य॒विष्णुधम्तरोक्कवा§देव- AAUAK MAT AHAUMAHASE भगवते वाषुदेवाय गीत Trea

तथा :-~ प्रत्तणीयोपयोग्यानि दच्वालयन्तं gat भवेत्‌ vy I Corrected from ४. 0. 7.0). 8 <A वासुदेवाय यान्तापरावतो, A प्रयच्छ न्तमारतौ $ A omits it 2 A ofa’ 10 Both ए. O. and A we

Co

1. 0. सप्रद्‌ानफल for ठम्प्रटानषा 1} A wera’ 4 Aomitsthe bracketed por 12 I. 0. सोतृकषस्व्गदोष् and A

Lion धक्रलाक for the bracketed 0 Both [. 0. and A बयं portion 0 A Ggaie’ संश्यः 18 A Ber

7 Awa. 1.0. wa 14 Both I, 0. and A omit it

भगवद्वासदेवदानावतः ७१५

पर सणीयोपयोग्यानि म्रदङ्ग-कंखताल-'घपरोक््चक)दीनि। श्रिताय वाडदेवाया- चितानि प्रस्तणीयोपयोग्यदव्याशि दयात्‌। [ॐ श्र्यायन्त|-इखव्राप्िकामोऽद' भगवते वासुदेवाय एतानि भ्र त्ञणौयोपयोग्यानि ददानि। «afar पूर्ववत्‌ | "तथा ( ३।३४१।१ ६्ख, २०ख ) : ~ वाद्य" दत्त्वा तथा विप्राः शक्रलोके महीयते वाद्यानामपि देवस्य तन्तोवाय सदा प्रियम्‌ ॥७२॥ वाय" सङ्करप्य वासुदेवाग्र कारयेत्‌ aa शक्रलोकप्राप्तिकामोऽह' भगवते वास देवाय वाय दाप्ये। तन्तीवाययदाने तु" फलाधिक्पम्‌ | "तथा ( ३।३४१।१२१क ) - दुन्दुभि" ये प्रयच्छन्ति कीत्तिमन्तो भवन्ति ते ॥५३॥ 'ग्ुन्दुभिः मेरीति प्रसिद्धं वाद्यभार्डम्‌ alata वासुदेवायाचित दुन्दुभि" ददानि। दक्तिणा पूववत्‌ | तथा { ३।३४१।८व्ख-८६क ):- दत्त्वा धान्यानि बोजानि शध्यानि विविधानि च। STH तान्येव प्राप्रोययरुतशः पुनः ॥५४॥ धान्यानि कलमादीनि बीजानि शाक्कहमादौनि'" शस्यानि aaa यवादौनि। Vera पृथगग्रहण फलमूयस्ताभम्‌ | ह्पकाणि चक्रम्वा इति प्रसिद्धानि पथिमदेशे। afaaa वासुदेवाया्चितानि धान्यानि zat) श्रय विष्णुधरमेत्तरोक्-वाम्‌ देव- सम्प्रदानक-धान्यद्‌।नफलप्राप्निकामोऽह' भगवते वासदेवाय शतानि धान्यानि ददानि fag पूववत्‌ बीजादिदानवाक्ये तु धान्यपदस्थाने तत्ततपद्‌ निवेशो विशेषः |

I rn eh I et

1 A चनाटौनि 7 Both I. 0, and A वाक्ये after 2 A अशिता this 8 A weutrmaeratfa S A weiter 4 1, 0. अश्रान्त and A ¢ <A omits it wre for the b. p. 10 A ahr 5 A wewttte 11 oT. (). चणकन्द्ादौमां

6 I. 0. omits it 12 J. 0. omite it

७१६ दानस्तागरः

तथा ( ३।३४१।८६ख-६०्क ):- दत्वा शाकानि रम्याशि विशोकस्त भिजायते दत्वा व्यञ्ञनाथोय तथोपकरणानि ॥७५॥ रम्याणि शद्रलानि कोटादि-षविरदहितानि खादृनिवा। व्यज्ननोपकरणानि gaat न्धवादोनि। श्रविताय वाद्ुदेवाया्चितानि शाकानि दद्यात्‌। अय विशोक. म्ामिकामोऽद भगत्रते वाषुदेवायेतानि रम्याणि शाकानि ददानि। दक्षिणा gaa व्यजञनोपक्रणदने तु एतानि व्यज्ञनोपक्ररणानीति विशेषः | तथा ( ३।३४१।९०्ख ) :- Qa तथा दत्तवा ग्रामस्याधिपतिभवेत्‌ ॥५६॥

+अचिताय वाबुदेवायार्चितं gee दयात्‌ श्रय म्रामाभिपरयप्रात्निकामोऽह भगवते युदेवायेतं gears’ ददानि afar पूर्ववत्‌

तथा ( ३।३४१।१८६ख, Cf. ३।३३१।२५क ) :- "FETA प्रदानेन विरोगस्तुभिजायते

“eed: काष्रीति प्रसिद्धः। श्रिताय वाखुदेवायाचितं कह्तं दथात्‌। श्रय विष्णुधर्मत्तरोक्र-"कहृतदानफलप्रामिकामोऽ्ट' भगवते वाघुदेवाय एतं कह्तं ददानि दक्तिणा पृवैवत्‌ |

तथा ( ३।३४१।१८्६्क ):- [ कूचप्रसाधनं दत्वा सुखमलयन्तमश्नुते ॥५७॥

कूचप्रसाधनं* ` '्मश्रप्रसाधना्थ' द्रभ्यम्‌ श्र्चिताय aetaafad दरयप्रसाधनं दयात्‌ श्र्यायन्तञ्खप्राक्षिकामोऽह्‌' भगवते वासदेवाय एतत्‌ कूच प्रसाधनं ददानि दक्षिणा पूर्ववत्‌ t

1 I. 0. सव for fa 6 1. 0. केडत 1. 0. wet george’ just before 1.0, एवं this 8 Supplied from ए. D. I. 0. 3.7. O. केङतस्य omits it, 4 1. 0. omits it 9 I, 0. कूर्थप्रसाधन

Cr

J . (), केतः 10 I, () ; Va ®

७१८ नक्तागर्‌ः

दोपागार' सङ्कल्प्य केशवायतने दयात्‌ श्रय विष्णुधमों्तरोक्क-"केशवालय- दापागारदानफलग्राप्तिकामोऽह' केशवालये दीपागार' दाध्ये। दक्षिणा पवत्‌

एकादशीं द्वादशी प्रतिपक्ञन्तु यो नरः|

दपं ददाति कृष्णाय तस्य GGA शगु Meat वणम णियुक्ताव्य' मनोक्ञमतिशोभनम्‌

` दीपमालोज्ज्वल feed विमानमधिरोहति ॥८५॥

[प्रतिपक्त प्तः पत्त“ कृष्णपन्ते श्कपक्ते aos: | शङ्ककादशीद्रादशीषु समस्ता ABT समस्ताश्च द्वादशीं" व्याप्य कृष्णायार्चितं दीप दयात्‌ ] श्रय विष्णु- षमेत्तरोक्क-ग्रतिपक्ञंकादशी विहित-दी पदानफलप्रा तिका मोऽ भगवते कृष्णाय दीपं ददानि | दक्तिणा पूरवैवत्‌ एवं द्वादश्यां दानवाक्ये एकादशीपदस्थाने दादश्गेपदमिवेशो विशेषः |

तथा :-

प्रज्वाल्य देवदेवस्य कूरे प्रदीपकम्‌ अश्वमेधमवाप्नोति कुलञ्चेव समुद्धरेत्‌ ॥<५॥

देवदवख विष्णोः प्रकरणात्‌ श्रिताय विष्णवे FIR दौपमचित दयात्‌ श्रथ विष्णुधर्मोत्तरोक्व-कपू ररीपदानफलगरप्तिकामोऽह' भगवते वासुदेवाय एतं कपु रकं दीपं द्दानि। दक्तिणा पूर्ववत्‌ |

तथा :-- पसू्रोद्धवां वर्ति” गन्धतेलेन Age | विरोगो° सुभगशेव दत्वा भवति मानवः cen

देवदेवस्य सम्बध्यते। श्रिताय वादुदेवाय पटसूतोद्धवां वतिंमचितां दयात्‌ श्रय विष्णुधरमोततरोक्त पदसुत्रोद्धवां वर्ति" भगवते वासुदेवायैतां ददानि। afar पूववत्‌

1 I. O.omits it फर्यफल शश (v, 83 above) ~ 1. 0. के्वा खयद पागार° and also reads almost the 1. 0. &tvaretwa’ second sentence of the brac- 4 I, ^). प्रति after this keted portion viz ङ्ग `` -दयात्‌ 0० I, 0. न्दौ just after it, besides read- 6 T, (0. great ing the latter here.

¢ I.Q. reads the first sen- 8 I 0. वत्ति

tence of the bracketed por- 9 I. 0. fava

tion viz, Whaqey Sah: after

भगद्राुदेवदानावतः ७१६

तथा :- महावतिः सदा देया भूमिपाल महाफल।1 कृष्णपत्ते विशेषेण ततापि विशेषतः aaa निदिष्टा द्वादशी महाफलाः ॥८७॥ श्रश्वयुज्यामतीतायां कृष्णपक्तप्तु यो भवेत्‌ | AMAA तदा पुरुया द्वादशौ वा विशेषतः ॥८८॥ देवस्य दक्तिरो देशे देया तेलतुला "सदा Neen ‘qazaqal राजन्‌ "वतिं" तत तु दापयेत्‌ °महारजनरक्तेन समग्र तु वासक्ता॥६०॥

'पलाष्टक्युत। तेलतुला शग्ररेत्तरशतं तेलपलानीयशः "समग्रं गाखरिडितेन

=व @ oO ^> > A (=

oe ote oe Oe षा षि =|

वामपाश्वे देवस्य देया पृततुला त्रप | पलाश्करयुता gat "¶[वतिं' तत तु] दापयेत्‌ वाससा तु समग्रण सोपवासो जितेन्द्रियः ॥६१॥ महावतिद्रियमिदं सकृद्वा Azad |

खगंलोकं चिर ` yar जायते भूतले यद्‌ा

तदा भवेति लदमीवान्‌ स्पद्रविणसयुतः ॥६२॥ राष्ट्‌ जायते यस्मिन्‌ देशे वा नगरे तथा। कुले राजशादू तच स्यादीपवत्‌"" प्रमो ॥६३॥ श्रत्युज्ज्वलश्च भवति युद्धेषु कलहेषु | ह्यातियाति यथालोके सजनान।च सद्र णेः ॥६४॥ एकामप्यथ यो दयादभीष्टामनयोदयोः

मानुष्ये सवेमाप्रोति खर्गलोकश्च गच्छति |

खगं तथात्वमाप्रोत्ति भोगकालघ् यादव" new

- eee halen का ee

, 0. महाफलाः 8 I, O, ्टोत्तरः णत , 0. Werte 0 I, (). समभ्रेशध्ाख्छिनिन (0), विख प्लत 10 1, 0. reads the bracketed , 0 फशाच्कयुतां portion as वत्ति हु तत . 0, षति 11 I, 0. स्थाहौदवत्‌ | , 0, मडाराजनरक्रन 12 I, 0). aveat , 0. णशारक्युता

७2० दानसागर

सामान्यस्य तु दीपस्य राजन्‌ दानं महाफलम्‌ | कि पुनर्महतो य्य फलान्तं वियते ie ६॥ द।पदान पर" 'पुरयमन्यदेवेष्वपि ध्र वम्‌ |

कि पुनदेवदेवस्य श्रनन्तख महात्मनः ॥६५॥

[श्रश्वयुक्‌-पौणमास्यां तु श्रतीतायां] कात्तिकृष्णद्वादश्यमवाश्ययोरन्यतरदिनात्‌ पूर्व- तरदिने प्रातः कृतनिदयो धटिकाधिकमरहरतरये हविष्यं भृङ्गा ऽऽचम्य शुचो देश उपत्रिश्य पादौ रत्ताल्याचम्य Bega प्रमुखो वा कृताज्लिः सुयसोमयमकालपश्चमहामूतानि विष्ण- धर्मात्तरोक्कदानकम कतु' श्रो मयोपवासः ader इति निवेद्य सङ्कल्पं कुयात्‌ विष्णधरमोत्तरोक्त- महावतिदानं* कतु श्वोऽहमुपवास' करिष्ये, ततो नियमेन सुप्त्वा परदिन उपोष्याप्रदिने कृतज्ञानादिः विष्णधर्मेत्तरोक्-महावतिंदानादिकमाह' करिष्य इति सङ्कल्प्य वासुदेवप्रतिमाया दक्तिणय। दिशा भरश॑त्तपलशततेलपूरंपातमसलरिड ताहतमहारजन रकव्नवतियुत. स- प्रतिमाया वामया दिशा aT] शोत्तरपलशतधृतपूर्णपावं शुक्कप्तमवासोवतियुतमेतन्महावतिद्रयं eit | दक्तिणा पूर्ववत्‌। श्रव ` धान्यायपेक्तितः व्यं विष्रावै देयम्‌ |

तथा विष्णवे दानानुत्रतौ विष्णधर्मोत्तरे :- यत्‌ शरिश्चिेवदेवाय दयाद्‌ भक्तिसमन्वितः | तदेवाक्तयमाप्रोति fuer गच्छति ॥६८॥ इति महाराजापिराज-निःशङ्कः शश्र-श्रीमद्रक्नालसेनदेवविरचिते भीदानसागरे वासदेवसम्प्द्‌ानकद्‌ नावरः | धमेस्याभ्युदयाय नासिकपदोच्छेदाय जातः कलो ध्रीकान्तोऽपि सरखतीपरिषढः प्रयत्तनारायणः ॥६६॥ पादाग्भोजनिषर राविश्ववसुधासाप्राज्यलददमीयुतः MaMa विजयते सदत्तचिन्तामणिः ॥१००॥

1 1. 0. पर्ष मन्यरेगेष्वपि 0 ILO. omits the bracketed 2 1. 0. पौशमास्थे तु for the portion

bracketed portion 7 61,0, तं लारोत्तरपलगतः for अरी- 3 7. 0). न्हाम सरपलश्त 4 1. 0. omits it 1. 0. धान्याद्पेसितः 6 1. 0. रजनव० for मद्ारजन्‌°

भगवद्रासुदेवदानावतेः ७२१

ब्रह्मपुराण-वर)हपुराण--ग्रसिपुराण-भविष्यपुराणं-- मतेस्यपुराण-वामनपुराण- वायुपुरण-पाकंएडेयपुराण---विष्णुपुराण---शिवपुराण---स्कन्दपुराण-- IAT ण-- AGU ---शम्बपुराण--कालोपुराण--देवोपुराण---नन्दिपुराण-भादियपुराण नरसिहप्राख-- -लिङ्गपुराण-- मदाभारत---ध्रीभागवत-- प्रीरामायण--विष्णधमत्तिर- छन्दोगपरिशिष्ट--तघुदारीत- बोधायन --शाय्यायन--मनु - याक्ञबल्कय---देवल---पटी- नसि-कायायन--शातातप--दानमग्यास--दक्ष--वशिए---इदस्पति--यम- -हारोत --पलस्य--जाबाल--्रङ्गिरस--श्रापस्तम्ब महाव्य्रास-लघुत्यास्ताः | एतेषां Waar मतमानोच्य श्रीवक्लालपेनदेतरेन दानमागरः कृतः

इति दानसागरः समाप्तः |

& 4

दनसागर्‌ः

अथ वदङ्गदेरीयराक्ञामनुक्रमेण नामानि। अथ प्रथं ेमन्तसेनः तनो विजयसेनः ततो वल्लालसेनः तेन वानसागरः wa शति अस्य गुरुः -अनिरदडधः | wa सखम्बत्‌सरादिसमयविशेषपरिचयाय दानसागरनि्माणवषस्यैव म्वत्‌- सरत्वप्रतिपाद्नाय छिख्यते। निखिलभूपचक्रतिलक.श्रीमदवलालसेनदेषेन qui शदिनवदशमित-(१०९१)- aad दानसागसे रचितः, श्रीहरिः |

1 [. ().. पूवं

Vill DANASAGARA

Series), Baroda, 1948; Danakanda, edited by the same, vol. XCII, G.O.Ss, 1041.

Kreyatattvarnava of Srinacha Acaryacidamani, Asiatic Society's MS. 1.7. 45.

Kreyaratnakara of Candesvara, edited by MM. Kamalakrsna Smrtitirccha, B. L., 1925.

Likhita, edited by Bhavanicharana तला], Calcutta in ‘Atryadi ete.

Mahabharata, Bombay oblong edition.

Manusmra with the bhasya of Medhatithi, edited by MM. Dr. Ganganath Jha, B. 1., No. 256 (vols. L-IIT), 1 936-39.

Nirukta of Yaska, edited by Lakshman Sartip, Lahore, 1927.

Panini, as recast in the Siddhanta-kaumudi of Bhattojt Diksita, Sri Balamanorama Press, Madras, 1927.

Ramayana, North-western recension, edited by Visvabandhu Shaseri and published from Lahore, 1931-47.

Smrcitattva of Rayghunandana (incorporating Ahnikatattva, Divya’, Diksa®, Malamasa°, Sarnskara®, Suddhui° and Sraddha® among 28 tattvas), vols. I and II, edited by Jivananda Vidyasagara, Calcutta, 1895.

Vasistha-dharmasiitra, edited by A.A. Fuhrer, Poona, 1930.

Vyasa, edited by Bhavanicharana Banery:, Calcutta in ‘Atryadi etc’.

Yajnavalkyasmeti, published with the Aparaka, a commentary on the above, Anandsarama Press, Poona, 1 903-4.

Yogi-yajhavalkya-smea, edited as Brhat-yogi-yajfavalkya-smrti_ by Swami Kuvalayananda and Pandit Raghunathasastri Kokaje, Lonavla

(Poona), 19 51.

The Puranas (published by the Venkatesvara Press, Bombay)

Aguipurana Padmapurana Bhavisyapurana Varahapurana Kalikapurana Vamanapurana Kirmapurana Vayupurana

Lingapurana Visnudharmottara-(purana) Matsyapurana Visnupurana

Markandeyapurana

CONTENTS

Preface sas

Contents

Bibliography

Abbreviations

Contents of the Texe

Introduction

Errata

The Texe

index of vedic mantras with identification

1, Non-vedic quarter-verses and part prose quotations

9 9

LXIX 1-722 ८23 4.

iv DANASAGARA

comprehensive chapter on Dana, it aims at supplying its minor deficiencies owing to its non-utilisation of the Danasagara.

My sincerest thanks are due to Dr. 98. @, Law, Mr. Justice R. P. Mookerji and Dr. Sunitt Kumar Chatterji, former Presidents of the Asiatic Society to Dr. N. Dute, Dr. Sukumar Sen and Dr. S. K. De, to MM. Dre. P. V. Kane, and Pandit Narayanachandra Smrutictha of Bhatpara, for advice and encouragement, offered to me in the various stages of this work from the preparation of 1८5 press copy to its final publication.

Bhar para

(West Bengal) Bhabatosh Bhattacharya 15th June, 1956

PREFACE

1८ is almost a decade ago when in August, 1947, Dr. Sunici Kumar Chatterji, M.A., D. Litt., former President of thie Asiatic Society, suggested to me the idea of preparing a critical edition of the Danasigara of 8211312 Sena. It was also at his instance that the Council of the Society entrusted me in the next month with the pteparation of the edition and lent me the MS. of the work in their collections. I then began my work on the basis of that solitary Society MS. but I soon found out that 1८ would be extremely risky to do so with the help of (112८ single MS., which was not only highly corrupt but also full of omissions. So ] requisitioned through the Council of the Society the India Office MS. of the same work and collated it for my edition. During the interval of almost a year between the completion of my press copy and the beginning of printing I identified the copious quotations in the Danasagara from numerous original sources, so faras the latter were accessible in printed form, The text, covering 722 pages, has since been published in three fascicles between 1953 and 1 955 as work ‘no. 274 of the Bibliotheca Indica and the concluding fascicle, embodying ५11८ contents, bibliography, abbreviations, introduction, errata and index, 15 now presented to the public. This work is almost the earliest and most comprehensive digest on Dana, as the Danakanda of the Krtya- kalpataru, its only predecessor by several decades, is decidedly shorter than and has not possibly been utilised by the present work. It is, moreover, one of the six digests, pronounced authorita- tive by MM. Dr. P.V. Kane in his History of Dharma8astra vol. II (chapter on Dina) but never utilised by him 11 that chapter, as 1८ then existed in MSS. only, So a complete and critical’ edition of this work was a desideratum, which has been fulfilled, I think, to a large extent by its preparation in collation of two MSS. of differ- ent descent, as their respective omissions and misteadings clearly indicate and also by the exhaustive identification of the quotations, helping the correction and completion of the text in many places, The shore English introduction misses, [ hope, nothing importance; and also, instead of being a repetition of Dr. Kane’s otherwise

Published by the Asiatic Society Calcutta September, 1956

Price Rs. 0 /-

Printed by The Calcutta Oriental Press Private Ltd. 9, Panchanan Ghose Lane, Calcutta-9

BIBLIOTHECA INDICA = A COLLECTION OF ORIENTAL WORKS *

ee MNaAgsleaaeatar faa:

दनसागरः

DANASAGARA

(2).

BALLALA SENA

CRITICALLY EDITED WITH INTRODUCTION AND INDEX

BY

BHABATOSH BHATTACHARYA, M.A., B.L.. Kavy

117८122

Sir William Jones Research Fellow

Work Number

Issue Number

1§73 Masciculus 4 |

The Asiatic Society,

Park Street, Calcutta-16

ABBREVIATIONS

A.P. = Agnipurana

A.V. == Atharvaveda

A.l. = Alhmikatattva

Aps. = Apastamba-Srauta-Siitra, edited by Dr. Richard Garbe B. }., 1882-1892

b.p. = bracketed portion

Baudh. = Baudhayana-dharmasitra

Bh.P. = Bhavisyapurana

Con. == conjectural

D.K., = Danakanda of Krtyakalpataru

1.9. = Danasayara

Div. T. = Divyarattva

Dik. T. = Diksatattva

Gautama = Gautamadharmasitra

K.P. = Kurmapurana

KR. = Kertyaracnakara

Kaus. = Kausika-siitra of the Atharvaveda, edited by

Maurice Bloomfield in vol. XPV of the Journal of

the American Ortental Society, New Haven, 1899.

lea = Lingapurana

Manu = Manusmrei

M.bh. = Mahabharata

M.P. = Matsyapurana

Markendeya P. = Markandeyapurana

N.W., = North-western recension (of che Ramayana)

Padma 12. = Padmaputana

Raghu = Kaghunandana

KV. = Kyveda

R.V.Kh. = Khilas of the Reveda, taken from Aufrecht’s edition of the Reveda, vol. I, pp. 672 ff.

SMB = Sima-Mantra-Brahmana, 1. Prapithaka, Halle, 1901

Sin T. = Sarnskdratactva

Varaha 1. = Varahapurana

Vamana P, = Vimanapurana

2

x Vayu P, Visnu P. V.D. Yay. AAT

Aq

मन

वि. ध.. शान्ति

DANASAGARA

= Vayupurana = Visnupurana = Visnudharmottara

= Yajnavalkyasmret

= अथववेदः

= Hawai ( महाभारतस्य ) = aaa ?

= विष्णधर्मत्तरम्‌

= शार्तिपवं ( महाभारतस्य )

CONTENTS OF THE TEXT

उपक्रमणिका :-

मङ्गलाचरणम्‌ a

प्रन्थकृत्परिचयः ग्रन्थकृत्‌पार्थना सगरही तम्रन्थनामानि द्‌।ननामानि श्रनुक्तदानानि श्रसगरहीतम्रन्थनामानि मुखबन्धः ब्राह्मणप्रशंसा दानप्रशंसा पातप्रशंसा पातोपवादः दानखषूपम्‌ कर्ता त्रा दानकालाः पुस्यदेशाः देयखरूपम्‌ दानापवादः AMAA दानविधिः प्रतिप्रहविधिः परिभाषा प्रमाद्कतृ धमः श्शक्तकत्‌ धमोः उपवासमग्रहणपरिभाषा =... THAT ATT होमपरिभाषा जपपरिभाषा

छः दव्यगशपरिभाषा ६४ श्रोषधिगणः _ ६५ शष्टादशधान्यानि sat i सर्वोषधिगणः + ॥॥ स्वैगन्धः a ६६ सवेरन्नगणो रन्नाचलोक्कः ... सवेरसगणः ve ^ सवेधातुगरणाः मुष्यदव्यालामे तत्‌- प्रतिनिधिपरिभाषा ... ६७ मानपरिभाप्रा oe ६८

विष्णुदेवतमहादानावर्तः(१) ५०-१८४

महादानप्रशंसा ea ७० दानानुष्रानम्‌ oes ७१ तुलापुदषमहादानम्‌ ... REY

प्रथमदिनकृयम्‌ ... ८०

द्वितीयदिनकृलयम्‌ ... ८२

तृतोयदिनकृलयम्‌ ... GY हिरग्यगभेमहादानम्‌ ... ६५ AIT ‘i me १०३ कल्पपादष्‌ ,, १०६ गोमख ११५ कामधेनु १२४ हिरर्याश्र ,, १३० हिररयाश्ररथ ,, ie १३५ हेमहस्तिरथ „+, १४० पञ्चलङ्गलक्र ,, ee १४५ धरा १५२. विश्रचकर 9? coe १५८ मट्‌ कल्पलता ,, ,.०० १६४

xii DANASAGARA

छः सप्तसागरमहादानम्‌ .. १७० रचधेनु १७८ महाभूतघर्‌ Cs, ००. 154 विष्णुदैवताचटदानावतैः(२) १८५-२१६ श्रचलद्‌ानप्रशंसा १८५ धान्याचलदानम्‌ 1 १८६ लवणाचलदानम्‌ २०२ गुडाचलद्‌ानम्‌ २० सुवणौचलदानम्‌ २०६ तिलाचलदानम्‌ २०८ करार्पासाचलदानम्‌ २१० घृताचलदानम्‌ २११ aT चलद नम्‌ २१३ रोप्याचलदानम्‌ २१५ शकंराचलदानम्‌ २१५ शद्रदैवतसखरूपधेनुसहित- विष्णुदैवतधेनुदानाचतैः (३) २२०-२५५ तिलधेनुदानम्‌ २३१ घृतधेनुदानम्‌ २३४ विष्णएुधमोक्ृधेनुदानानि २३८-२४६ जलधेनुदानम्‌ २३८ तिलधेनुदानम्‌ २४१ धृतधेनुदानम्‌ २४४ विष्णुधरमेत्तरोक्रधेनुदानानि २४५-२५५. घृतधेनुदानम्‌ २४७ जलधेनुदानम्‌ २५४० तिलधेनुदानम्‌ २५३ दव्रदैवतगवीदानाषवः(४-७) २५४६-२६६ परिभाषा Va प्रदेया गौः ,

, शअलङ्ृतगवीदानावतेः (४) २६० २८६ MACAU TATA: (५) २६० भ्रनलङ्कतगवीदानावतः (६) २६२

ठः श्रनलङ तवहुगवीदानावतेः (७) २६५७

विष्णुदैवतवुषभद्‌ानावतैः(८-९) ३०० ११

श्रलङ्कतव्रषदानावतंः (८) ३०० ्रनलङकतवृषदानावतेः(६) ३०६ गवाहिकदानावतंः (१०) ३१२

विष्णुदैवतभूमिदानावतेः(११) ३१६-३३०

भूमिदानव्रशसा ३१६ देयभूमिपरिमाणे फलपरिमाणपरिभाषा ३२० दानायोग्यभूमिः ३२१ दानम्‌ 9, प्रजापतिदेवतासनदानावतः(१२) 238

वरुणदैवतवारदानावतेः(१३) ३४१ ३५६

वारिदानप्रशसा ३५१ दानम्‌ . शौ चक्नानानजलदानम्‌ ३४५ विष्णुदेवततेजसपातरदानावतेः (१४) ३५० वरुणदेवतजलपालद्‌ानावतः(१५) ३५४

प्रजापतिदैवतान्नदानावतः(१६)२५५-३५५

श्रन्नदानस्तुतिः ३५७ ग्रन्नदानधम।; ३५६ द्मन्नदानविशेषे फलविशेषपरिभाषा ,, सामान्यान्रदानम्‌ २९० विशेषान्नदानम्‌ ३६४ विष्णादेवतभद्यदानावतेः(१५) ३७६ सोमदेवतलवणदान।वतं:(१८) ३७५ विष्ण॒देवतघृतदानावतेः(१६) ३७६-३८१ धृतदानप्रशंसा ३५७६ दानम्‌ 99 विष्णदेवतदधिदानावतंः (२०) ३८२ विष्णुदे वतक्तीरदानावतेः (२१) ३८४ सोमदेवतेन्ञुरसदानावतेः (२२) ३८६ विष्णुदेवतपानकदानावतंः (२३) ३८८

CONTENTS OF THE TEXT 3111

1 वरनस्पतिदेवतफलदानावतंः (२४) ३६० विष्णुदेवतमधुदानावतेः (२५) ३६३ विष्णुदेवताभ्यङ्गदानावतेः (२६) ३६५ गन्धवैदेवतगन्धदानावतैः (२) ३६५ गन्धरवैदेवतधुपदानावतंः (२८) ४००

N

गन्धव्रेदेवतानुलेपनदानावतः (२६) ४०२ नानादेवतपुष्पदानावतंः (३०) ४०४

वृहस्पतिदेवतवस्रदानावर्तः(३१) ५४०५.

४१३ व्रदानप्रशंसा You दनम्‌ ११

विष्णुदेवतयज्ञोपवौतदानावरतः (३२) ५१४

ग्रभिदेवतयुवरणदानावतः (३३) ४१५-४३४

सुवणेदानपरिभापा ४१६ श्रनियतमुत्रगादानम्‌ ४१७ ग्रप्निदेवतशूप्यदानावतंः (३४) ४३५ विष्णुदेवतालङ्कारदानावतंः (३५) ४३७ विष्णुदेवतरल्नदानावतं; (३९) ४३६

विष्णुदेवतगृददानावर्तः(२७) ४५४१-५५०८

सोपकरणगरहदानानि ४४१ प्रनुपकरगग्रहदानम्‌ ५५५७ परतिश्रयदानावतः (३८) ४५६ प्रजापरतिद्‌वतशग्यादानावतं: (३६) ५५३ विष्णुदेवतेन्धनदानानतः (४०) ४५६

विष्णुदेवरतदीपदानावतंः (४१) ८१८-५६२

दीपदानस्तुतिः ५५८ दीपदानपरिभाष्रा SLE दानम्‌ 7

सरखतीदैवतपुराणदानावरतः(४२) ५६२ बरह्मदेवतविद्यादानावर्तः(७३) ४७२-४६१

विद्यादानपरशंसा ४.७२ विदयादानखरूप AHA ४७३ गुरुप्रशसा WE

छः विद्यादानपात्ाशि ४७७ पुस्तक्रलिखनारम्भः ४७८ सरयन्लविधिः . qaaaafaty: मसी निमोरम्‌ ४७६ लेखनौयष्टिकानिमांणम्‌ . द्रादशंपुस्तकारोपणम्‌ लेखक्स्यालक्ुरा दि दानपूर्वक- लिख गारम्भः ४८० शोधनविधिः देवायलननिवेदनविधिः ४८१ श्रीतृपार्कगुरुगगसदितस्भाष्यान- fafa: Wer amemiat विधिनिष्रेधविधिः ४८४ प्रृ[टक्म्‌ः ond. चिन्ताविधिः ,; शाल्नव्याव्याममापिक्रयम्‌ ४८६ ATM दानम्‌ WATT AA . PTA TARAT ४८७ तिष्णुदेवनकन्पदानावतः (४4) ५६२ प्रजापतिदेवनधेध्यदानावतं ( ay. ) ६५. प्रजापतिदेवतशस्यदानावतंः (५६) ५६६

प्रजापतिदेवततिलदानावतंः(४७) ५०५-५०८ तिलदानग्रशंसा ५०५ दानम्‌

वनस्पनिद्‌वतारामदानावतंः (८८) ५०६ वनस्पतिद्‌वलग्रक्तदानावतंः (४६) ५११ विष्णुदेवनमम्भारदानावतः (४०) ५१५ नानादेवतपशुद्रानावतंः (24) ५१७

गरजापनिदेवनकृष्णा जिनदाना वर्तः (५२) ५१६

प्रजापतिदेवतनच्छुतदानावर्तः(४ ३) ५३३४५३८ कुतद्रानप्रशंसा ५३३ दानम्‌ १)

31४ DANASAGARA

; उत्तरानाङ्गिरोदेवतोपानहानावतः (५४) ५३६

नानाठेवतयानदानावतंः (५५) ५४ प्रजापतिदेवतगजदानावतंः (४६) ५४८ यमदेवताश्वदानावतंः (Lv) ५५० यमहेषतमदिषदानावतेः(५प) ५५४ आरोग्यद्‌ानावतेः;(५९) ५५८ अभयदानावतेः (६०) ५६२ बारदानावर्तः (६ १) ५६८ नानादेवत-मासोपलच्तित-

नियतदिनद्‌ानावतंः (६२) ५६१ नानादेवतानियतमासिक-

तिथिदानावतंः (६३) ५८३ नानादेवत-मासनियत-

तिथिदानावतंः (६४) ५८६

g:

नानादेवत-नक्ततनियत-

तिथिदानावतंः (६५) ६२२ नानादेवतनक्षतदानावत॑:(६६) ६२८ नानादेवत-मासमव्यापि-

दानावतेः (६७) iO

4 $ ¢ नानादवत~स्रान्तिदानावंतं (६०८) ६४६ नानादेवत-कऋतुदानावतेः (६६) ६५२ नानादेवत-वत्‌सरदानावतंः(७०) ६५७

y ।५ न[नादवत-विप्रकीण-

दानावतैः (७१) ६५६

सामान्यदेवतासम्प्रदानकदानावतः (७२)६५

सूरयंसम्प्रदानकदानावर्तः(५३) ६७८ महेश्वरसम्प्रदानकदानावतैः (७४) ६८७ भगवद सुदेवदानावतः (७५) ६६३

INTRODUCTION

Ms. MATERIALS Three MSS. of the Danasagara have been collated for the present edition, viz. (1) (A)siatic Society MS., No. I.A. 73 of the Society's

Collection

(2) MS. of (B)enoy Krishna Deva Bahadur of Calcutta and (3) (I)ndia (O)ffice (of London) MSS. Nos. 719-20/ 1704-5, (the two MSS., being the two parts, have been considered as one). References to these three MSS. have been abbreviated into A, B and 1,.O. respectively.

(1) MS. A

Of these A consists of 237 folios, those up to 160 being num- bered in ink by the scribe himself and the rest with a few exceptions being numbered in pencil by some other person later on. As the folio 188 has been wrongly numbered as 189, so the numbers of all the subsequent folios up co the last but one have been incorrectly increased by one, while the last {0110 has been Tete without a number. The size of this MS. is 1614 in. by 5 in. and 1८5 condition 1 excellent, It contains 10 lines on a page and 45 to 60 letters in a line, Its script is Bengali of the early rgth. century and the num- bers 21-3-05, added just at the end of the work, probably indicate that 1८5 copying was completed on March 21, 1805. [८ 15, however, a very corrupt MS., being full of omissions, repetitions, wrong punctuations, spelling mistakes, miusreadings and readings torn out of their proper contexts and placed elsewhere. [८ is an incomplete MS., ending abruptly with the word dundwbbib (which ic reads as dundubhim) in |. 11, p. 715 of the present edition. Though it contains no colophon owing to its incompleteness, yet it records the date of composition of the work on folio 221 (a and 0) in almase similar words as those printed in thick letters on p. 657 of the present

edition,

XVI DANASAGARA (2) MS. B

(As collated from the readings in a partly printed edition)

About one-fifth portion of the present work, corresponding to pp. 1-151 of the present edition, was published in Devanagari characters with a Bengali introduction and translation (pp. 1-1 6, 1-316) by the late Pandit Syamacarana Kaviratna from the Sahitya Sabha, Calcutta, between 1914-19. This edition was based upon the collation of three MSS., vez. our A and B MSS. and a third MS., belonging to Pracyavidyamaharnava Nagendranath Vasu. The editor mentions in his Bengali introduction about the almost similarity of the readings of Vasu’s MS. with those of MS. A and we have also not been able to secure MS. B but have satisfied ourselves with the readings of this MS., as recorded in Syamiacarana’s edition, for purposes of collation up to 151 pages in our edition and have consequently marked these readings as from MS. B. It may be added here that its script is also Bengali.

[fc may by mentioned in this connection that another shorter edt- tion of the present work (pp. 1-2, 1-80 up to a certain portion of danapavada, thus corresponding to pp. 1-44 of the present edition) was published in Bengali characters with a Bengali translation 10 the Sahutya-sarhlita, a Bengali journal of Calcutta. We learn trom its preface that it utilised our B MS. and another MS., belonging to the collection of Prdnakrsna Biswas of Khardah but we can get no information about its editor and the year of 1८5 publication, as thie title page of this edition 1s missing in our copy, [८ may be added here that the above-mentioned Khardah MS., which 15 also in Bengali script and now deposited in the collection (no. 1374) of the Vangiya Sahitya Parisac of Calcutta, is not only extremely corrupe but

its folios are in a very tottering condition. |

(3.) (८. O. MS.

, It consists of two parts, the folios of the respective parts being 1-154 and 155-309 (wrongly described as 709 in the India Office Catalogue).

Its size is ५5 2⁄4 10. by 5 in, and its condition 1s 1150 excellenc. {८७

THE AUTHOR XVI

script 15 modern Bengali handwriting and it contains 8 lines on a page and 55 letters on the average ina line. It is almost complete and its readings are on the whole correct, but there are 10 several places omissions and mistakes, though not of a serious character. The five concluding 01105 (305-9) contain a table of contents of the whole

work.

THE AUTHOR OF the eight topics, described in the 72 introductory yerses of the present work (pp. 1-8), the following six are more important, dealing as they do with the author’s own account of himself, of his two immediate ancestors and of his teacher, Aniruddha and with the sources and contents of his work :-—

(b) The author’s own account of himself and of his father, grandfather and teacher (d) List of works consulted

(€) Lise of danas, specified in this work (ft) ,, not specified in this work

(v) List of works not consulted (1) Lise of fifteen preliminaries to making gifts, described in the just following introductory chapter (pp. 9-69).

The (a) and (c) topics deal respectively with ‘obeisance ८० the Brahmanas’ and ‘the author’s request to the Brahmanas of successive ages to follow his present work.’ The topic (b) 1s now described below.

‘The Sena dynasty sprung out of the Moon, the only friend of the whole world—the dynasty which 1s great owing to its strict observance of the Vedic rites, the boundary mountain, as it were, of the conduct of the Ksatriyas and the veritable limit of ५1८ prevalence of the good customs, got afraid of the २५१४८7८ of the Kali age and which possesses the beauty of a pearl necklace, the good acts of its members standing for the transparent gems and its line of succession, ever filled with manly qualities, effulgent with those gem-like good acts, serving the purpose of the connecting thread of the necklace. In that very dynasty

¢

3

2111 DANASAGARA

was born Hemanra SENA, who was, as it were, the hemanta ( 1.6. late autumn) season incarnate, having beautified the good roads (or good ways of living, 1n case of the king), being attractive for big and steady shades ( or patronage, in case of the king ) and hence easily accessible by the good for pleasant and unrestricted enjoyment (or utilisation, in case of the king), serving as a moving wish-fulfilling tree (kalpadrumo’ jangamab), being = naturally produced by the

1 Mr. Rangaswami Aiyangar says on p. 59 of his introduction to the edition of the Danakanda of the Krtyakalpataru (G.O.S., vol. XCII, 1941), ‘The Danasagara of Ballala Sena (composed in Saka 1091), 1.0. AD, 1161-69 51५. 1169-70]) refers to the Kalpatatu.’ Though the learned editor quotes in Appendix B of the above edition the 72 introductory verses in full and the five concluding verses of the Dandsagara and simply prints with a waving line the above Sanskiit word (1 ९. Kalpadrumo), occurring in intro. v. 3, yet he nowhere proves his above asscition , The Sanskrit phrase in question (1e. Kalpadrumo jangamab) is an epithet only to bemantah, just following it and placed as it isin a verse of double entedre, admits of a two-fold 11६८1 pictation, vix. the hemanta (ie. late autumn) season and the king Hemanta Sena, erandfather of our author, Ballala Sena. Our author, however, nowhere mentions any commentary or digest, not to speak of the Krtyakalpataiu, in his long list of works consulted and also nowhcre quotes a single word ftom the above-mentioned digest. Morcover, the word ‘Kalpadiuma’ means ‘a wish- fulfulling tree’ only and though its synonym ‘Kalpataru’ may also be used as an abbreviation of the name of the digest in question, yet there is no warrant here for introducing this far-fetched interpretation of the innocent word ‘Kalpadruma’, simply because the composition of the Krtyakalpataru preceded that of the Danasagara by several decades (the two works being produced in the first and sccond halves respectively of the 12th century), The late M.M. Chakravarti also says on p. 361 of his ‘History of Smrti in Bengal and Mithila’ (J.A.S.B., vol. XL, 1915. pp. 311-406), ‘rustly in the Bengal School, Aniruddha was the earliest to quote the work (i.e. Kreyakalpataru) as authority and Ballala 96125 Acirasdgara, Pratisthdsagara and Dinasigara seem to have felt its influence.’ Two works of Aniruddha have so far been published, viz. Hatalata (8. 1., rg0g) and Pitrdayita (Sanskrit Sahitya Parisat, 1924), So it is likely that Chakravartt might have at least, consulted the printed edition of the former work, wiz, Hiralati before making the above remark about Aniruddl a’s indebtedness to the Krtyakalpataru, as the former had been published six

years before the publication of his above paper, But curiously enough, the index e

THE AUTHOR iV destruction of the antagonistic lotus-breeding lakes (or being raised by his inherent good qualities as manifested in excavating lotus- breeding lakes even for his enemies, in case of the king) and thus being of serene greatness. He was succeeded by the king ViJaya SENA, bowing down to whom and carrying whose behests like carlands in cheir crests the members of other great royal dynasties served like the banners of victory in all possible directions. From this king was born the king Batvaca, the premier source of the rise of merits and the best of all kings—Battata, who, having attained royal torcunes (or looking beautiful, in case of the cloud), drenched the entire world with his spotless fame (or paddy crops of the fields, looking white like spotless fame owing to the effects of heat, in case of the cloud) and also all the directions with che torrential flow of the waters, attending his gifts (or flowing as exuberance from the bodies of the maddened elephants, presiding over the cardinal directions, in case of the cloud) and thus served as an untimely cloud, allaying the heat (1.c. torments) of poverty of those, stricken with the same. Just as che slayer of the demon Vrtra (i.e. Indra, the king of gods) has got the Lord of speech (1. ९, Brhaspati) as his spiritual preceptor, so this Ballala possesses ANIRUDDHIA as his teacher— ANIRUDDHA, the most revered man in the Varendit land (i.e. North Bengal) and the best one to expound the Vedas and interpret the

Smrtis, having ever active eyes, showing manifestations, produced

of the edition of the Hiralata contains the nam's of Asahaya, Kamadhenukara (1.८. the author of the Kamadhenu), Govindatija, Bhoyadeva, Visvarapa and Sankhadhara only and not that of the Krtyakalpataru or of its author Laksmi- dhara in the liste of commentators and digestwriters and we have also failed to find out any quotation fiom the last named work and author tn the Haralata even by a thorouzh examination. The same remuk also applies to the Pitrdayita. No Mss. of the Acarasaizara and Pratisthasagira of Ballala Sena have so far come to light and the just published Danasagara of the same author contains, however, no quotation from the Kreyakalpataru, as stated above, So’ the above remark of Chakravarti about Aniruddha’s and Ballala Sena’s indebeed-

ness to the Jast-named digest 15 totally unfounded,

XX DANASAGARA

by a brilliant intellect, bent upon the-shastric lore (Sarasvata-brabmani)’, himself following the six prescribed avocations of a Brahmana and being the veritable store-house of the good and universally acknow- ledged as a truthful person. Having devoutly learnt the essence of all che 7013025 and Smrtis from this very teacher and _ being desirous of producing a digest on gifts to remove the accumulated sins of the Kali age but being at the same time doubtful of the success of his risky endeavour of ascertaining dharma, dithcule to be ascertained, this king began honouring the lotus-like feet of the Brahmanas, The Bralimans ( lit. ‘lords of the earth’), propitiated as they were with ६115 incessant service ( of this king 3211212} assembled together and conferred upon the latter an efficacious boon, which clarified and resolved the doubts of the mind of the king who 15 hereby composing this work Danasagara as a result of the training, received by him from his teacher and as far as his own learning enables him to do so, for the welfare of those, who have got (16) (in the subject of (1८5).

As the two verses, nos. 55 and 56, of che introductory portion containing the list of danas, not specified in this work (topic f), incidentally refer to the mames of the author's two other already composed works, viz. Pratisthasagara and Acarasagara, so the purpore of those verses is now reproduced below:

‘The gifts relating to the dedication of reservoirs and temples have

not been described in the present treatise as they have been fully

2 [tis rather strange that Dr. र. C. Majumdar has read the above Sanskiit word as sirasvata-brahmanah and made a remark on p, 183 11 his Bangla- desera itibdsa (which 15 an abridged Bengali translation of his History of Bengal vol. [), the purport of which is given below:

Ie as inferred from Ballila Sena’s description of his teacher Aniruddha Bhatta that the latrer was a Brabmana of the Sarasvata clan.’

Not only is the above reading, not found in any Ms. of the Dinasiagara, collated by us, including that of the India Office collection which reads Sarasvatam brabmani but also the above statement is in direct conflict with the colophon of Aniruddha’s Haralata, wherein he describes himself asa Campahattiya, which is one of the subsects of the Virendra Brahmanas of Bengal.

THE AUTHOR XX1

treated in the Pratisthasagara and those, made in different parts of the year and described in the Adipurana, are also not exhaustively dealt with here, as they have been so treated in the Acarasdgara. A hitherto-unknown work of our author, viz. Vratasagara® [125 also been mentioned twice in the present work on pp. 52 and 59 of the present edition, The last work of our author, viz. Adbbutasagara‘, left incomplete by him and finished by his son, the king Laksmana Sena, brings up the number of his works to five, which ate the following :

Pratisthasagara, Acara®, Vrata®, Dina® and Adbhuta®.

The topics (d) and (zg) enumerate the lists of works consulted and not consulted respectively by our author. The purport of these

{Wo topics is set cut below one after another.

Topic (d)—List of works consulted

The following 13 > Purinas were consulted by our author for the composition of his Dinasivara:

The Brahma’, Varaha’®, Agneya” (ee Asi") Bhavisya®, M itsya®, Vamana’, Vayu’, Markandeya’, Visnu®. Siva’, Skanda®, Padma®, and Karma’.

The following 8 Upapuranas ‘containing as they do chapters on dina, as stated in the Karma and Adi Puranas’, were consulted by him:

The Adt®, Samba’, Kalika’, Nandi", Aditya®, Nuarastiitha’, Visnu- dharmottara" (by Markandeya) and Visnudharma’.

3 शक्राशक्कन्नोपुंसाधारणव दक्तिणगोः व्रजताननजनन्नानं दरिवंशीक्तं वनसागरीय- छ्ीव्रतवय्यंयामनुसन्धेयम्‌ (0. 5 ); वतसागरीय-मुखतन्धप्य-ल्री वतचमवौयामभ्ननदन्त- धावनादिनिषं aig (p. 59). Vide also the present writer’s paper, vix, Candesvara’s indebtedness to Ballala Sena (Indian Culture, vol. XI, pp. 141-144 at p. 144, 1945) for the discovery of the existence of this work by the prcsent writer.

4 Edited by Muralidhar Jha, Prabhakart and Co., Banaras, 1905. The opening verse tellsus thatic was begun in Sika ro%g (1167-68 A.D.) but was

lefe unfinished and completed after his death by his son) Laksmana Sena, whom

# he had raised to the throne and from whom he [त्त्‌ extracted a promise to

0111511 the wrok.

९१॥ DANASAGARA The following 28 Smrtis were consulted:

Manu, Vagistha, Samvarta, Yajfavalkya, Gotama, Katyayana, Jabala, Vyasa, Danabrhaspatt, Brhad-vasistha, Harica, Pulastya, Visnu, Sitdtapa, Yama, Yogt-yajhavalkya, Devala, Baudhayana, Angirasa, Dinavyasa, Brhaspatt, Sankha-likhita, Apastamba, Sathyayana, Mahavyisa, Laghuvyisa, Laghuharica and Chandogaparisista of Katyayana,

The following three works were also consulted :

The Ramayana, Mahabharata and Gopatha-brahmana.

We thus see from the above list chat 52 works have been utilised by our outhor. If we compare this list with that given in the colophon (p. 721), we find that the latcer list contains the names of 46 works only, the Adi” and Visnudharma® of the Upapurana 115६ and Samavarta, Gotama, Diamabrhaspati, Brhad-vasistha, Visnu, Yogt-yajnavalkya, Sankha-likhita and Vyasa of the Smre list and also Gopathabrahmana being omitted, Linga’, Paithinasi and Daksa, which have been really utilised, being added and Devi’ and Stibhagavata, which have nowhere been utilised by our author, being wrongly added in the colophon 115८, The real number of works consulted thus comes up to 55 only. A comparison of the names of works in the exhaus- tive index with the above consolidated list of che same shows (112८ Chagaleya, Matict and) Veddha-satatapa have been quoted once, twice and once respectively over and above these 55 works, besides the four Vedas, Nirukea, Panint and = many other miscellaneous works, while Mahivyasa has never been quoted.

Reasons for non-utilisation of the Devi® and Bhizavate’ have been offered by our author in topic (g), below.

Topic (g)—List of works not consulted

‘The three Purdnas, viz. Bhagavata, Brahmanda and Naradiya, containing as they do no chapters on cifts, have not been consulted. The big Lihgapurina, with its chapters on mahadanas, borrowed from the Matsya®, being thus simular with che latter, has not been drawn

upon in this digest. The Bhavisya® has been carefully utilised up ९.

~

THE AUTHOR 3111

to the seventh Kalpa, leaving aside the eg hth and ninth ones, tampered by the Buddhists. The two popular treatises, Visnurahasya and Sivarahasya, being mere compilations, have also not been accepted as authorities here. Though the Bhavisyottara is followed tn practice and ts not repugnant to orthodox doctrines, yet 1८ has been excluded from this work owing to the absence of its authoritativeness. All the following works have also been 12101९4 :—

(1) The three additional parts of the prevalent Skanda®, dealing with the stories of Paundra, Reva and Avanti:

(2) The Tarksya®, te. Garuda’

(3) Another Brahma’

(4) Another Agneya°(i.e. Agni’

(5) Visnu, consisting of 230.0 verses

(6) Another Linga®, consisting of Gooo verses, These Puranas are filled with such chapters as initiation, consecra- tion, arguments of the Buddhists, testing of jewels, false genealogies, dictionary and grammar, are themselves inconsistent and self-contradictory and are literary for- ९1८5 of the Buddhists, heretics and similar other persons and so all these have been rejected.

(7) Besides the above list of [पा 15 and Upaputinas, the Devipurana, owing to its description of impure acts, secms to be in sympathy with the Buddhistte Scriptures and so it has also not becn drawn upon in this work,’

In the above description of works, not consulted, we first find the name of the Linga® and then find that of another Linga’, consisting of 6000 verses. The latter mention of ‘another Linga® etc.’ secs to suggest thac che former Linga® 1s not among the rejected wotks. As a matter of fact, the Linga® has not been excluded but twice quoted by our author on pp. 37 and 72 in the topics of punyadesah and tulapurusa- mabadanam, What our author means to say by the firse statemene about the Linya® is chat tts mahadana chapters, being borrowings from the Matsya®, have not been drawn upon and that the former Lina” is not one of his rejected works. So the statement of Dr. R.C. Hazra

that ‘the verses quoted from it (i.e. che Linga’) in the Danasdgara

KXIV DANASAGARA

may have been interpolated’? seems to be wrong and the words ‘a Lingapurana’ should be added after ‘a Visnupurana’ in the following statement of the same author:

‘Ie is to be noted that though Ballala Sena expressly says that he rejected the ‘Tarksya’, ‘Brahma’, ‘Agneya,, ‘Vaisnava’ and ‘Linga’ as spurious and deceptive, he draws considerably upon a Brahma—, an Agni—and a Visnupurana in his Danasagara and includes them 111 the lise of the Puranas used in writing the digest.’°

So the further statement of the same author that ‘the corrupt verse ‘brhad api,,,avadharya... nibaddham’ (intro. v.58) given on fol.3b (1.0.MS.) in connection with the names of the rejected Puranas or parts thereof also tends to show that Ballila Sena did not use the Linga in his Danasagara. (The word ‘api’ after ‘brbat’ seems to suggest that ‘avadbirya’ should be read in place of ‘avadbarya’)'" loses any force whatsoever. For a correct reading of the verse in question the printed edition (p.7) should be consulted.

Leaving aside the topics (€) and (h) containing the list of danas, specified in this work and that of fifteen preliminaries to making gifts respectively, for treatment in the section on the ‘synopsis of the work’, just below, we shall now discuss the date of our author from internal and external evidence. We have learnt from the topic (b) above not only the names of our author's father, grandfather and teacher, viz. Hemanta Sena, Vijaya Sena and Antruddha but also the significance fact that our author leatnt the essence of all the Puranas and 9111८15 from this venerable teacher. But curiously enough, Raghunandana, the 16th century digest-writer of Bengal, who has made only eleven quotations from the Danasagara in six of his works, has introduced his Ekidasitattva quotation (p.44, Jivananda’s edition) with the words visnurabasyandrsatuasya danasagare aniruddhabhattenabhibitatvacca,

the quotation itself being the introductory verse 6o of the Danasagara.

5 9८५1८; in the Puranic records on Hinds rites and customs by Dr. R. C. Hazra, p. 94, footnote 4५.

© Ibid., p. 138, footnote 131.

7 Ibia., p 94, footnote 4o,

THE AUTHOR XXV

[६ is thus evident that Raghunandana believed the Danasigara to be the composition not of Ballala Sena but of his teacher, Aniruddha himself. The date of composition of the Danasigara is got not only from the post-colophon statement, recorded in the I.O.MS., the A MS. being incomplete at the end, but also from the almost similar and extremely relevant statement on p.657 in section 70, containing the chapter on ‘gifts to be made in several kinds of years’ (nanadaivata- vatsaradanavarta), recorded in both 1.0. and A MSS. In this section, consisting of two pages only (pp. 657-8), our author quotes only two verses from the Visnudharmottara (I1I.317. 2-3), prescribing the gifts of sesame, barley, food and clothes, paddy and silver 111 sam-vatsara, pari-vatsara, ida-vatsara, anu-vatsara and ud-vatsara respectively. Bue before going to describe in his usual manner the relevant procedure attending the above-mentioned five kinds of gifts, our author introduces a prose paragraph with an astronomical verse with the name of the Danasagara thruse within it, the first part of the prose paragraph being the same as the second part of the post-colophon statement and the second part of the prose paragraph explaining and substantiating the cryptic statement of the verse itself, An English rendering of the

prose paragraph with the verse 15 given below: ‘Now, to describe the characteristics of the sam-vatsara and

similar other years, the very year of composition of the Danasigara itself is (first) recorded here for the illustration of a sam-vatsara. The Dinasagara has been composed by the king Ballala Sena, the best of all kings, on the completion of the Saka year rog1 (recorded both tn

numerals and words.) The numbers of solar positions among the stars (1.c. signs of

Verse the zodiac), which have passed off before (the composition of) the Danasagara and which, when divided by five, leave remainders beginning from one and ending in zero, are successively designated in a group of five years as

the sam-vatsara, pari-vatsara, ida-vatsara, amu-vatsara and

ud-vatsara respectively.”

8 Tle Krtyatattvarnava (A. S. Ms. 1, I. 45, p. 4) of Srinatha <pguru of 4

XXVI DANASAGARA

So the Saka year 1091 (the very year of composition of the Dana- sagara), calculated from the vernal equinox, 15 a sam-vatsara. Thus pari-vatsara, ida-vatsara, anu-vatsara and ud-vatsata follow 1६ 1n order. These years recur after one cycle of five years.’

The first part of the post-colophon statement is nothing but the repetition of the names of the author's father, grandfather and teacher. We have seen before (footnote 4) that the opening verse of the Adbhutasdgara contains the date of the beginning of com- position of that very work, viz. saka 1 08g. As our author's three other extinct wotks, viz. Pratisthasagara, Acaira” and Vrata® are stated by the author himself to have been already composed (vide supra} and as the dates of completion of the Danasagara and beginning of composition of the Adbhutasazara are saka years 1001 and 1089 respectively, corresponding to 1169-70 and 1167-68 A.D., soit will not be improper to place the period of literary activity of our author between 1150 and 1175 A. D.

Our above finding of the approximate period of the literary activity of Ballala Sena from internal evidence is corroborated by the external evidence of the duration of his reign, viz. 1158-1179 A.D., as arrived at by Dr. R. (~. Majumdar in his chapter on the Senas Appendix I The Chronology of the Sena kings (History of Bengal, vol. Ij,” p. 231. But curtously enough, Dr. Majumdar inadver- tently puts the figure 11 instcad of 21 as the number of years of Ballala Sena’s reign just against the above dates and repeats this

mistake in the Bengali translation (p. 7 04) also.

Raghunandana and flourishing between 1470 and 1540 A.D.), while referring to the Dinasigara under the head ‘Years’, says that it was composed by Ballala Senadeva in Saka ठका, the relevant portion being almost the same as the 15६ part of the prose paragtaph and verse on p. 657 of the D.S., referred to above.

g Edited by Dr, R.C. Mayumdac and published by the Dacca University,

1943. ^.

११६९

SYNOPSIS OF THE WORK

The fifteen preliminaries to making gifts, which have been

enumerated by our author in the introductory topic (h) in four verses (69-72) and described at length in the just following 61 pages (pp. 9- 69) of the introductory chapter, are now viven below:

(x

(2) का of making gifts

The eulogy of Brahmanas

eee”

(3) The praise of fit donces (4) The blame of unfit donees (5) The nature (and classification) of vifts {and requisites of a valid gift) (6) The fit donor (7) The charitable attitude (8) The proper times of making gifts (9) The proper places of - (10) The (seven) modes of acquisition of wealth (and ics chree- fold diviston into black, mixed and white) (11) The blame of making several classes of (11६४ (12) The positively bad gifts (13) The procedure of making gifts (14) of receiving gilts (15) The technique of making gilts As the topics (5), (7), (10), (12), (13), (4) and (15) are more Important and interesting, so we shall deal with chem 01८ alter

another. The nature and classification of gifts

(35 Devalasmrti verses and 1 Devalasmrit prose extract)

Definition—That 1s described as a gift when wealth is given with a charitable attitude so as to reach a receiver who ts a fie recepient as defined in the Sastra,

Divisions—-Gift is said to have two causes, six motives, six cotisti- tuent elements, six effects, four kinds, three classes and three vitiating factors. Neither paucity nor multiplicity (of the articles of gift) detracts from or adds to the merit of a ६11६} presence or absence of the charitable attitude increases or decreases the same. ° Piety,

XXVili DANASAGARA

material interest, lust, shame, delight and fear are the six motives of gifts. What is given to a worthy person without an eye to any patti- cular objeet (to be achieved by such gift) but solely with the idea of giving away something, is called a ‘gift of piety. What 15 incidentally gifted away with an end in view is said to be a ‘gift of material interest, as its merit is mundane and as it has got a tangible result for its motive. Whiat is given out of lust to unwor- thy persons in connection with wine, women, hunting or dice- playing is classed as a ‘gift through lust.’ What is made over to supplicants (by persons), when they have been asked and have pro- mised to make the gift in an assembly out of shame is known as a ‘oift through shame.’ Persons, conversant with the motives of gifts, label as a ‘gift through delight’ what one gives away out of cheerful disposition after having seen pleasant scenes or heard pleasant sounds. What is gifted away out of fright to the generators of fear for sup- pressing malice or averting injury or death 15 said to be a ‘gift through fear.’ The donor, the donee, a charitable attitude, the subject of gife which must have been acquired by the donor in a proper way, a proper time and a proper place are known as the six constituent clements of a gift. The donor should be free from incurable or disgusting diseases, be pious, charitably inclined, free from vices, pure and should be following a blameless profession for his livelihood.

[Prose passage—Insanity, skin diseases, pheliusis, asthma, diabetes, fistula, dropsy and stone are the eight incurable or disgusting diseases, arising out of 510. |

A Brahmana, who ts possessed of learning and good conduct, good family descent and insufficient means of livelihood, is charitably disposed, possessed of all the organs of the body and free from sexual vices, is said to be the (worthy) donee. When on seeing a needy person, the donor feels pleasure and indicates it by a smiling face, when he shows honour and 15 free from a feeling of ill-will or irritation (cowards the supplicants), that is said to be the charitable atticude. That is a proper subject of gifc, which has been acquired carefully by the donor without causing pain or loss to another person, or without worry ०६ trouble to 11105616, whether be big or small. The mose

CLASSIFICATION OF GIFTS XXIX

proper time and place of making gifts are those in which a subject of gift 1s difficule to be secured and not otherwise. A compartively insignificant subject of gift becomes valuable owing to the good association of circumstances, time, place, donor and donee, while a valuable one becomes otherwise owing to the bad association of the same, Bad result, no result, inferiority, equality, superiority and permanence are the six effects of a gift. Gifts, made to an athiest, a thief, a (५20, an adulcerer, a person guilty of minor sins, to a wicked person or to a destroyer of an embryo, turn out to ke of bad result, Gifts, however great, become productive of no result, if bereft of the charitable attitude of the donor. A good gift, if made after causing pain or loss to another person, becomes inferior in meric. A gift, effected in compliance with all the requisite conditions but with a sinful mind, turns out, owing to the defect in resolve, to be tainted with the faule of equality, 1.९. becomes indifferent. <A 21 attains superiority in effect, if 1८ is fitted with all its constituent elements, while that, which is given away out of compassion, 1s hallowed with permanence. The wise have divided the Vedic act of making gifts into four kinds, viz. everlasting (dbruva), profuse (ajasrika), voluntary (Ramya) and occasional (naimittika), Dedication of a garden, of a well or of any other reservoir of water 15 20 everlast- ing gift, as it conduces to all the human desires. Whatever 15 given every day is said to be a profuse gift. Whiac 15 given through the desire of securing progeny, victory, prosperity or a wife is called voluntary. What 15 given at certain specificd times or on account of doing certain acts or 15 dependent on money for its performance— these three kinds are described in the Smreis as occasional gifts and may be accomplished with or without the sacrificial fire. Nine only among the various subjects of gift are the best, four middling and the rest are inferior—this is known accordiny to authority as the threefold division of the articles of gift, Food, curds, honey, protection, cow, land, gold, horse and elephant—gilts of these nine best things are said to be the best; learning, house for shelter, domestic paraphetnalia (like cots) and medicine—these four are said to be middling; shoes,

chariots, carts, umbrellas, vessels, seats, lamps, wood, fruits, and old

XXX DANASAGARA

chowries and all other unspecified objects, which cannot be exactly enumerated owing to their multiplicity, are infertor. A sacrifice, a otft or a lesson in vittated by its very mention, boasting or repentance and being thus deprived of vigour, turns to nullity. So one should not mention in vain one’s pious acts, as one who boasts of one’s actions is called the ‘erstwhile enjoyer’ (of the merits of those actions). Thus a gift, endowed with all the merits and devoid of all the above defects, brings about the good result, desired by the donor, owing to 105 wish-falfilling capacity, which means reputation for liberality in this world, highly increased pleasures in heaven and an inherent reverence for making gifts even in the third birth in a good family.

Further Classification of gifts (V.D. 11.299. 1a-4a, 5b-6b)

The wise have described the effects of all good actions as being divided into four classes, viz. tamasa, rajasa, sattvika and gunottara.

(1) Those actions which are done without any religious procedure or simply for the purpose of deceiving others by persons, overpowered with anger or greed, are called tamasa (1.e. low).

(2) Those, which are accomplished with an excess of pride, fall into the category of rajasa (1.e. medium).

(3) O twice-born persons! those acts, which ate practised with excessive devotion, are known 10 this world as sattvika (1.८. high).

(4) Those, which are done without any definite desire (of per- sonal gain), are called gunottara (1.6. higher than the above three gunas ot attributes, viz. sattva, rajas and tamas),

A man reaps the fruits of his tamasa gifts in his future life, being born as a lower animal. O the best of the twice-born persons! the effects of rajasa gifts are experienced (by the donor’, being reborn as aman, while the merits of sattvika gilts are undoubtedly enjoyed in one’s divine existence (in the future life). Salvation is said to be the

result of actions, done in the gunottara way.

The charitable attitude—effects of its presence or absence on gifts (Two Devala verses) lf a man, were to give even the whole earth, acquired by proper means withoyt the charitable attitude (as defined above) or to = 20 un-

ACQUISITION OF WEALTH XXX1

worthy person, he would secure no prosperity (1. €, religious merit) thereby. On the other hand, by making a gift of even 2 handful of vegetables with a heart, full of charity and to a very worthy person,

he may secure all prosperity.

The (seven) modes of acquisition of wealth etc.

Manu Smrti (२५, 115) There are seven legal modes of acquiring wealth, viz. inheritance, gift through favour, purchase, conquest, investment, service and

donation of a worthy person.

४, D. (111. 299. 7-20)

O the best among the twice-born persons! the wealth, required for the accomplishment 0 actions, possible by means of wealth only, is said to be of three kinds, viz, beck (Arsna), mixed (sabala) and white (S#kla). The religious merit of actions done with the above three classes of wealth is also of three kinds. Whatever is done with black wealth bears {५1६ in a man’s future existence as a lower animal. O the best of theewice-born persons! (the results of) actions, done with mixed and white wealth, are enjoyed (by the performers) in (future) human and divine existences respectively, Whatever wealth is acquired by a person by pursuit of the peculiar duties of his own varna (i.e. caste) ts known as white, that, secured by following che duties of his next lower varna, is called mixed, while that, gained by taking up by the members of the highest varna the duties of the lowest one is considered black. 0 best among the the twice-born persons! ] shall now describe the white variety (of wealth) of all the varnas. Whatever is got asa gift from worthy persons, by [1८5६ crafe and from the disciples—these three classes are known as white wealth for a Brabmana, The corresponding three classes for a Ksatriya are those which are secured as booty, taxes and from civil suits and criminal cases. The similar varictics for a Vaisya arc obtained from agriculture, trade and tending of the cows. The wealth, secured by a Sidra after serving the three twice-born classes, is his only white variety of wealth. A Brahmana should never adopt the dutics of a

kxxii DANASAGARA

Sidra and vice versa, as both the processes cause degradation to both, viz. Brahmana and Sidra. No higher set of duties exists for a Siidra and no lower set for a Bralimana. Members of these two varnas should simply lay aside the intermediate duties which are common to the general mass outside their varnas. I shall now describe the three kinds of wealth of all the varnas, Whatever is acquired by a person by devices, resulting from royal service and gambling, by theft and hurting others, by manufacture of imitation articles and seizure 20 by false personation (as a member of a higher varna)— all these are said to be black wealth for all the varnas, Whatever is secured by crafts and usury and in return of a benefit conferred by another person is known as the mixed wealth. Whatever is got through inheritance, as a gift of affection and secured as a dowry (at the time of marriage) is termed without qualification as white wealth of all the varnas. A gett, effected by means of white wealth, produces profuse results. A learned and high-thinking man, after having performed pious acts with wealth, acquired by lawful means, becomes permanently entitled to divine enjoyments in heaven. So wealth should be acquired by lawful means.

The positively bad or forbidden gifts

These are primarily antelope hide and a cow, just on the pointe of giving birth to a calf (abbayatomukhi). Our author has quoted one verse of the Matsyapurana (260. 23b-24a) and two verses of the Adityapurina to prove the untouchability of the donee of the latter. The Agnipurana (2 verses) has then been quoted to the following ८९५८८ :-

‘If a twice-born person, when in distress, receives as gifts out of greed an elephant, a horse, a chariot, any other conveyance, the accompanying bedding and seats of a dead person, the antelope hide and the wabbayatomukhi, the earth with hills and mountains and also makes purchases with false weights, he is then reborn after death asa despicable manufacturer of liquour’, The Padmapurina (Srsti- khanda, X,16b-18a) has next been cited in its topic of the gift of

PROCEDURE OF MAKING GIFTS XXXII

bedding requisites on the eleventh (i. €, sraddha) day after the death of a person. [८ purports:

‘So that impure bed is not to be accepted as gift by the best of the twice-born persons who are to undergo the fresh performance of the 54115 64/45 (like upanayaua etc.), in case they accept it. The bed, gifted away in the sraddha of a person, 15 condemned everywhere in the Vedas and Purinas and the donees of the same go to hell.’

Our author next quotes a Devala verse which means that ‘one should neither give a Siidra nor receive from him clarified” butter, milk, sesamum, honey or the mystic word ‘Svasti’ (1. ¢. let good befall you) but should make gifts of other things to him.’ Our author concludes this topic by quoting from Vasistha-dharmasitra (15. 3-5) to the following effect:

‘One should neither give away nor receive (1n adoption) one's only son, ashe is to continue the line of his ancestors. A woman should neither give away nor receive a son (in adoption) without the consent of her husband.’

A further quotation from the same work (1 3.55), !s added at ५1८ fag end of the topic, purporting that ‘weapons, potsonous substances

and liquour are not to be accepted as gifts by a Brahmana.’

The procedure of making gifts This topic consists of quotations from Manu, Vyasa, Harita, Apastamba, Gotama, V.D. and Pulastya. The purport of all the quotations, except chat from Harita which is rather a very big one and

contains no really useful matter, is given below:

Manu(IV. 235)

He who gives away an article after having duly sanctified it and he who receives such an article—both of them go to heaven but if the above procedure is not observed, they go to hell.

Vyasa

One, being possessed of the charitable attitude, should give away

according to one’s capacity any one of the following things, acquired

5

XXXIV DANASAGARA

lawfully and fit to be so given, to a poor Brahmana, who ts endowed with pity, penance, character and similar other things and is not a benefactor of the donor, after having honoured the latter with garlands etc,, uttered the syllables ‘svasté’ (1.e. let good befall you) and poured water (on the hand of the donee), specially on such occasions as the solar or the lunar eclipse:

Cow, land, sesamum, gold, horse, clothes, clarified butter and

similar other things.

A pastamba (-dharmasatra) (II.4.9.8-9) All gifts are to be preceded by (the pouring of) water. But in

Vedic sacrifices, the proper procedure 1s what 15 laid down in the Vedic texts themselves,

Gotam ८(- 4 barmasitra) (1.5.16-1 7) All almsgivings are to be made after having uttered ‘suasts and poured water (on the hand of the donee), Similar is the procedure in all religious gifts.

V.D. (one verse only, the second half being Il. 301.102) The donor should utter the name of the article to be gifted, next say ‘daddni’ (1.e. let me give) and then pour water (on the hand of the donee), = { 115 15 the established procedure of making gifts.

Pulastya (on the making of a gift of antelope hide) (The formula is:—) ‘Let me give away an antelope hide, possessed of all the religious merits.’

{0८ procedure of receiving gifts (V.D. 111. 301. 10b-36b, 39, 40b-41a, 43b-44a)

‘The donee should utter gayatri in the beginning of every gift, then pronounce the name of the article to be donated with that of its presiding deity and complete the act of acceptance by the uttering of hamastuti verses. After having accepted the gift from a good Brahmana, the donee should loudly utter the formula of acceptance, if

PROCEDURE OF RECEIVING GIFTS XKXV

from a ksatriya, he should do the same less loudly and if from a Vaisya or a Siidra, he should do it inaudibly and mentally respectively. Then follows the uttering of svasti in the following manner:

If the donor is a Brahmana, the donce should utter the syllable ‘om’ before uttering ‘svasti; if the donor isa ksatriya, the donee should say ‘svasti’ only; and in cases whether the donor ts either a Vaisya or a Sidra, the donee should inaudibly ucter ‘svasti’ only. (4 verses)

Then follow 14 verses, containing the long list of the presiding deities of the various articles to be donated, which 15 passed over here, as the names of these deities will be found just prefixed to those of the 75 avartas or chapters, enumerated in the detailed table of contents of the text, The concluding verse of this group of 14 verses definitely states that ‘where no presiding deity of an article has been specifically men- tioned, Visnu is the presiding deity, or He 1s so of all articles of gift. It should be added here that ‘all the geds are the presiding deities in the gift of abbaya (i.e. protection from fear of death or intimidation)’, The name of the presiding deicy of this gift has been omitted by our author

from the heading of this topic and hence it is mentioned here from the

first of the above 14 verses. The 12 verses, just following the above

group of 14 verses, enumerating the proper presiding deities, deal with the mode of acceptance of various articles of gift. Their purport 15 just given below:

‘One should accept land after circumambulating che same and take a maiden by her hand. O the best members of the twice-born classes | the mode of accepting men-servants and maidservants 1s by placing their hands on one’s bosom, which ts the proper way of their accep- tance. The mode of taking an clephanc 15 by riding on tts back and that of owning a horse by taking hold of 1८ two ears. This latter procedure holds good without exception to all single-hoofed animals. One should accept a cow by its tail and an antelope hide by its end. Goats are to be taken by touching their ears and all other animals are to be accepted by the wise by touching their cails. The acceptance of a camel is effected by riding on it, while that of seeds, jewels and clothes is done by taking a handful, the entire quantity and the skirt, respec-

१,९९.१] DANASAGARA

tively and also by wearing in the last case. Shoes and slippers are to be accepted by wearing them and conveyances (other than a chariot) by riding on them, while a chariot is to be taken by touching the reins (of the drawing beast) and an umbrella by its rod. O twice-born persons! all trees are to be accepted by placing one’s hands at their roots, while weapons, ornaments, armour and banner, and house ate to be owned by taking hold of, dressing oneself with, touching and entering respectively. O Brahmanas! all natural reservoirs of water should be accepted by getting down into them, while after accepting alt other things either by touching or by taking hold of them, a Brahmana should mutter the necessary formula. The Brahmana donee, ignorant of the proper procedure of acceptance, ts guilty of the theft of the article in question and goes to hell. But such a person, if conversant with the proper procedure, increases not only his own prosperity buc also chac of his donor. He, who accepts a thing without the knowledge of the proper procedure, gets drowned along with the donor in a dark abyss and never gets up from it. But if the Brahmana donee does so with such a knowledge, he crosses the difficulties along with the donor, just as a person with a boat safely crosses a river.

The technique of making gifts

This topic (no. 15) 1s rather a very big one, covering 18 pages (pp. 51-69) of the D. 9. and so we do not propose to deal with its contents in extenso here but shall give purport of 5 V. D. verses, quoted in its sub-topic ‘homa-paribhasa’ (or the technicalities of boma). Though there 15 a distinction between yaga, boma and dana, yet, being an indispensable necessary of several danas, such as mahdadanas like tulapurusa, acaladanas like gift of heaps of paddy and suvarnadina (or gift of gold), boma 15 also a relevant topic of the procedure of making gifts. Ic 15 ‘throwing into fire something belonging to one- self over which one abandons one’s ownership and which (thing) 1s intended for a deity’. As invocation of several deities has been made slong with boma in the above three classes of danas, so a description

of boma of various kinds, will not be out of place here, a

CONTENTS OF THE CHAPTERS XXXVI

The technicalities of Homa (V. D. 111. 287, 8-12)

‘Homa, offered with darva grass, is highly auspicious and_ brings heaven as its reward to the person who offers it. But one, who offers 00214 with sacred fuel, secures eight times that religious meric and ten times the merit of the latter is obtained by the person, doing so with food grains, while twice the merit of the last one is derived by the performer with paddy or white mustard. Four times the above religious merit is got by a person who offers it with barley while ten times by the person doing ic with sesamum or fruits. Ten times the above merit 1s achieved by a person who offers it with bael leaves, lotuses, curds or milk. O you Brahmanas, conversant with dharma! eight times the above merit 1s secured by one who does it with

paramanna (1. €. rice, boiled in milk with sugar) or clarified butter.’

The contents of the 75°° dvartas (or chapters) No. of danas Chapter I—The mahadanas (16) [—The acaladinas (10) lil—The dhenudinas (39) IV—ViI— The gavidanas (a) Gifts of single bejewelled cows (54) (0) 3, numerous ,, ,, (3)

9 9

9

om single unadorned +, (1s)

(५) +, numerous ,, (7) , VItL—IX—The vrsabhadanas

(a) Gifts of bejewelled oxen (8)

(0) ,, unadorned = ,, (15)

X—Gift of grass, boiled rice and 51६ to cows and

administration of medicine ८० them (10)

9

ro Dr. S. K. De is a bit inaccurate when he says on 0. 353 in his chapter on Sanskrit Literature (History of Bengal, vol. 1. Dacca University) that ‘the work is...,,,an extensive digest in seventy sections, of matters relating to gifts, the author himself informing us (v. 53) that he has deale with 1375 kinds of gift.’ The v. 52 contains the mention of 75 (and not 70) dvdrtas

or chap ters.

, ५.४.१1) DANASAGARA

No. of danas

Chapter XI—Gift of land (55)

XIl— ,, seats (6)

Xill— ,, water (36)

XIV— ,, metallic vessels (10)

4" waterpots (9)

XVI— ,, rice (43)

XVII— ,, other eatables (3)

» , AMIE ,, salt (5)

XIX—,, clarihed butter (7) XX— ,, curds (3)

XXl— ,, milk (3)

XXI[— ,, jaggery of sugarcane (६)

- XALI— ,, dressed betels (4)

XXIV— ,, fruits (9)

XXV— ,, honey (4)

m XXVI— ,, unguents (6)

XXVIIT— ,, perfumery (13)

,, XAVITT me, Incense (s) XXiX— ,, pastes (4) XXX— ,, flowers (9) XXXI— clothes (26)

XXAII— ,, sacred thread (3)

XXXIII— ,, gold (37)

XXXIV— ,, silver (4)

XXXV— ,, ornaments (4)

XXXVI— ,, jewels (9)

,, XXXVI ,, houses (furnished with food and household

matertals and not so furnished) (17)

,, XAXVILT— ,, halting stations (9)

» AXXIX— ,, bedding requisites (9) XL— ,, fuel (4) XLI— ,, lamps (19)

XLIi— ,, the Puranas (19)

XLII— ,, learning (24)

99

CONTENTS OF THE CHAPTERS XXX1X

No. of dinas

Chapter XLIV—Gift of the Kalpas (30)

99

99

XLV— ,, XLVI— ,, XLVII— ,, XLVIII— ,, XLIX— ,.

LX— ,, 9 { a: LXII— ,, LXIlI— ,, LXIV— ,, 9 4.

LXVI— ,, LXVII— ,,

LXVIN— ,,

LXIX— ,, LXX— ,, LXXI— ,,

», servants (10)

» grains (25)

५, sesamum (10)

> parks (5) ,, trees (16) », Marriage, panayana 204 sacrifice

requisites (4) ,, beasts (3) ,, antelope hide(7) ,», umbrellas (15) 5, shoes (15) 1, conveyances (12) ,, elephants (4) ,, horses (1 2) ,, buffaloes (4) ,, healing, including the founding of hospi-

tals (४)

protection from death and intimidation (33) on the several weekdays (11) on the entire period of the several months (77) on the several tithis (20) on the specified tithis of specified months (53)

9 9 97 १9

111 conjunction with specified stars (14)

on days with specified asterisms (58)

on the entire period of specified months, solar or lunar (6)

on the several sankrantis and on ६1८ two solstices (29)

on the advent of the several seasons (15)

on the several kinds of years (7)

of miscellaneous articles (53)

x! DANASAGARA.-.

No. of danas Chapter LXXII—Gift of sundry things on specified days or in specified places (34) ,, LXXUI— ,, to the Sungod (39) ,, LXXIV— ,, Mahadeva (1. €. Siva) (17) » LXXV— ,, Vasudeva (i.e. Visnu) (124)

A summary of the contents of the chaps. I-1X,X1, X11, XVI,XXX], XXXVIP,XLIU-XLIN,LIX-LX only, important as they are, is given

below.

Cuap. [— THe MAHADANAS (OR GREAT (1775)

This Chapter consists of texts, quoted principally from the Matsya- purana (chap. 274-289), amounting to about goo verses. The other authorities, quoted in this big chapter of 115 pages (pp.70-184), are the Lingapurana (1 halfwerse on p.72), Pitamaha (1 verse on p.74) and V.D. (12 verses on pp.115-6). But these are all cited by way of explanation or illustration of niceties in connection with the cula (balance) or vrsa (ox) in the topics of tulapurusamahadana or gosahasra®’, The mahadanas are sixteen in number, viz. Tulipurusa (weighing a person against gold or silver which 1s then distributed among Bralimanas), Hiranyagarbha, Brahmanda, Kalpapadapa, Gosahasra, Kamadhenu (or Hiranyakamadhenu), Hiranyasva, Hiranyasvaratha, Hemahastiratha, Panicalangalaka, Dhara, Visvacakra, Kalpalata (or Mahakalpalaca), Saptasagara, Ratnadhenu and Mahabhiicaghata. The Matsya® (274. 11-12), cCoftesponding to ४४. 8-9, p.70 of D.S., states chat ‘the mahadinas were performed by such ancienc heroes and kings as the Lord Vasudeva, the king’t Ambarisa, Arjuna called’? Kartavirya,

11 D. 9. reads पाथिवः, which means ‘the king’, whereas M, P, reads it as

भागेवः 204 consequently Kane writes Bhargava after Ambarisa (p. 870, H.D., vol, II).

12 Both >. 9. and M. P. read नाम्‌, which means ‘called’ but Kane scems

@ to have read it as रामः and so he writes ‘Rama’ after ‘Kartavirya Arjuna’

(loc. cit.)

MAHADANAS शां Prahlada, Prehu and Bharata. It then gives general directions about the construction of the pandal (mandapa), required in making these mahadanas. As Dr. P.V. Kane has described in his chap. XXV on dana of the History of Dharmasgastra vol. II. (pp.870-877) not only the preliminary general procedure about the pandal, the time, place, the matertals, the punydaha-vacana and the invocation of the lords of quarters but also the special procedure of the sixteen mahadanas, named above, so they are passed over here. The purport of the quotations from the Lingapurana, Pitamaha

and V,D., referred to above, is now appended below."

{404 quotation with our author's preliminary remark

The arch (on the vedi for holding the balance) should be of substantial wood, such as sala, ingudi etc. (to be enumerated below), consisting of two posts and a cross beam, fit to bear the weight of the balance, as these latter have been described as the arch in the Lingapurana, which reads the following in its topic of the adjustment of the balance:

(The posts and a cross beam) are to be adjusted with ropes in

frone of the place of the arch with proper procedure.

Pitamaha quotation

The balance should be four cubies in height, the two posts also should be of the same height and the relative distance between the

two posts should be two or one and a half cubits.

V.D. quotation

The latter half of the v. 4 of M.P., quoted just above chis long V.D. quotation, 1s to the effece that ‘one should lead an ox, with auspicious bodily marks, into the vedi place.” The V.D. quotation,

13 It should be noted in this connection that though Dr, Kane has named the D.S. among the six digests, specially devoted to dana (p. 841, H, D. vol. IL), yet he has utilised five digests only and was not ina position to consult the D. S., as it was practically unpublished at the time of his writing thé

above chapter on dana of his History of Dharmasastra vol, HT.

6

xiii DANASAGARA

enumerating those auspicious bodily marks of the ox, 15 to the follow- ing effect:

‘One should examine her (i.e. the cow's) son—an ox, possessed of good characteristics, having high shoulders and hump, straight tail and dewlap, wide hip, with eyes resembling lapis lazuli, tips of hoofs and horns like corals, a very long and strong tail, nine or eighteen sharp and beautiful teeth and with white spots on the eyes. He should be let loose and he will confer in return wealth and corn on the house.

[ am describing again the characteristics of the oxen to be let loose. The horns ot these oxen should be shaped like svastika, and their roar should resemble that of masses of clouds. They should be big in size with gait resembling that of infuriated elephants, should have large breasts, great strength and energy. The head, ears, fore- head, tail, feet and sides of eyes, if of a black colour, are preferred in the case of a moon-white ox, while these very parts of the body, 1f of a white colour, add to the auspicious character of a black ox. An ox, with a very long tail, touching the earth, himself high on the frone portion but comparatively low on the back, 1s also preferred. The oxen, whose row shine like banners, having a spear for emblem, are blessed and they confer money, longevity and victory (on the persons who let them loose). Those oxen, who are possessed of a high head and cheeks and who complete the circumambulation being only let loose for that purpose, are not only blessed but they increase their own race. No other ox is more blessed than the one with red eyes and tips of horns but of white complexion and possessing coral-like hoofs. If these oxen, which were either originally beasts of burden or have been captured for this very purpose of being let loose, are so actually done, they increase the wealth and corn (of the persons who liberate them).

(^. []—THe AcaLapANas The Matsyapurana (chap. 83—~92)'* speaks of ten kinds of danas

called parvatadanas’* ot meruddnas, viz. of dhanya (corn), lavana (salt),

14 Kane inadvertently writes ‘chap. 83. 92’, op. cit., p. 882.

15 D.S.calls these parvatadanas on p.31n the intro. list of danas but M. P., quoted by it on p. 185, calls them meru (v. 2), Saila and acala (v. 4), These were so called because the substances were heaped up hike hills.

ACALADANAS 11);

६४५2 (jaggery), hema (gold), tila (sesame), karpasa (cotton), ghrta (ghee), ratna (precious stones), rajata (silver) and Sarkard (sugar). The procedure in all of them isthe same. A square placform, inclined towards the north-east or east, was to be prepared, smeared with cowdung and strewn with kusa grass. In the midst of it a heap was to be made to represent a mountain with smaller heaps to represent hills at the foot of the mountain. In the case of the mountain of dhanya, it 15 to be made with 1000 or 500 or 300 drona measures of corn. Three trees of gold are to be planted on the middle of it and in the four directions lotus-like plants of pearls, gomeda and pusparaga, emeralds and sapphires, lapis lazuli respectively. Gold 111122९5 ° of four gods such as Brahman, Visnu, Siva and the Sun and silver images of eight . [०145 of quarters such as Mahendra are to be placed in appropriate places. A guru and four priests are to be chosen for homa and five!’ abutis are to be offered to each of the gods, In the gift of salt, from over 1 to 16 dronas thereof are to be employed, 10) che

gift of jaggery from 172°" to 10 bharas, in that of gold from over 1*°

16 Verses 15 and 18 of chap. 83 of the M. P. (D. 5. p. 1 87) prescribe the construction of 4 gold images of the gods specified above and 8 silver images of Mahendra and seven other lords of quartets only, while Kane says in this connection on p. 882 (op. cst.), ‘Many more picturesque features such as gold and silver images of 81 gods are described in the Matsya.’

7 Verse 26 of the same chap. of M. P. (D. 9, p. 189) presctibes the performance of homa witth 5 gbutrs only with sesame, batley, ghee, sacred fucl and kuga grass respectively to each of the gods, But Kane says (loc. cit,),

‘14 abutis are to be offered to each of the gods. 18 M.P. ch, 84 v. 3a (D.S, p. 202) reads विस्तहीनो यथाशक्तथा द्रोणाच गतु कारयेत्‌ , tbe word द्ोणादृद्ध ' meaning ‘over [ drona’ aid not simply ‘I diona,. ^

But curiously enough Kane takes it to mean ‘I dtona’ (loc, cit.)

19 M.P. ch. 85 v. 26 (D. S, p. 204) reads, तिभिभारेः कनिग्रः Ue AT- व्पवित्तवान्‌ , but Kane scems to have overlooked the latter half of this line and writes ‘from 3 to 10 bharas’ (loc. cit.)

29 M.P. ch. 86 v, 26 (0. ऽ. p. 206) reads दथादेकपलादूखुं | aT

Ce ‘over ‘1 pala’ Ae विमत्सरः, the word CATA TS meaning ‘over ‘1 pala and not simply ‘1 pala,

But Kane has taken it to mean ‘1 pala’ (loc, cit.)

xliv DANASAGARA

to 1000 palas, in that of sesame from 3 to 10 dronas, of cotton from 17! ८0 20 bharas, of ghee from 2 to 20 kumbhas, of precious stones from 300° pearls to 1000, with attendant hills of precious stones 14 of the pearls, of silver** from over 2074 palas to 10 thousand and of sugar from half a ८/2 to 8 0112725.

It 15 very interesting to note in this connection that the Danaktiya- kaumudi of Govindananda (ed. MM. Kamalakrsna Smrtitircha, 8.1.» 1903), which ts one of the five digests on dana, utilised by Kane 11) his corresponding chapter, contains on p.86 the following significant paragraph : --

तुलापुरुषा दिषोडशमहादानानि धान्याचलादिदशविभधाचलदानानि मतस्यपुराणोक्तानि महाराजेतरासाध्यान्यतोपेक्तितानि महादानपद्धतौ द्ष्रव्यानि। अन्यानि दानानि यथा-

यथमाक्रेष ह्यानि

That 15, ‘the sixteen mahadanas such as the tulapurusa and the ten acaladanas such as the dbanyacala, which have been described in the Matsyapurana but are not possible of being accomplished by persons other than great kings (owing to their highly expensive character), are, therefore, passed over in this treatise and should be consulted for in manuals on the procedure of mahadanas, Other danas are also to be looked up to in appropriate source-books (like the Smrtis and

Puranas).’

21 M, P. ch. 88 v. 26 (D.S, 210) reads भ्रारेणाल्पधनो दयाद्ित्तशाञ्यविवजितः which line seems to have been lost sight of by Kane who fixes the lower limit of the bharas of karpasa (cotton) at 5 (loc. cit.) which is the number of the next higher quantity as stated in the second half of the line just above ‘efag: पश्चभिर्मतः .

22 M.P.ch. go ५, 2a (D, ऽ. 213) reads मध्यमः पथचचशतिकखिदातेनाधमः स्मरतः, the latter portion of which seems to have been read as द्विशतेनाधमः स्मरतः by Kane (loc. cit.)

23 Kane inadvertently translates tq by the English word ‘cotton’ (loc, cit.), after having mentioned karpasa (which is cotton) three lines above,

, 24 M.P. ch. 9 v. 3a (D,S. p. 215) reads श्रशङ्तो fares कारयेच्च- fa: सदा, the word विंशततेरुदध ' meaning ‘over 20 palas’, But Kane has

taken it to R.ean ‘20 palas’ (loc. cit.)

THE DHENUDANAS xlv Chap, ll—T he Dhenudanas

‘In imitation of the gift of cow gifts of certain articles were made and they are also described as dhenus.’ Though the previous chap. on the acaladanas covers 35 pages (pp. 185-219) only, yet this chap. on the dhenudanas of the D. S. is also as much big, covering 30 pages (pp. 220-255). It contains quotations not only from the M. P. (chap. 82.°2-25), A. ?. (chap. 210. 11-29) and V. D. (III. 307-309) but also from the Padmapurina and Visnudharma. The M. P. ` speaks of ten dhenus, viz. of guda (jaggery), ghrta (21166), tila (sesame) jala (water), Ksira (milk), madhu (honey), sarkara (sugar), dadhiu (curds), tasa (other liquids) and godhenu (cow itself). After giving a detailed description of gudadhenu, it adds that liquid dhenus should be kept in jars and others should be in heaps, that the same procedure applies to all, and that same add suvarnadhenu (cow made of gold), navanita- dhenu (cow of butter) and taila-dhenu?> (cow of oil).

Though Kane points out that the Agnipurina (210, 11-12) enuimcrates the same ten dhenus, yet the [2. 9. quotation from that Purana about the list of dhenus 15 a bit different and to the following effece:

Of guda, ghrta, tila, Ksira, madhu, satkara, lavana, (15, pratyaksa (cow itself) and of jala.

Ic will thus be seen that the A. P. simply substitutes a dhenu of sale for one of curds. The D. S. adds after the M. P. quotation that the word ‘rasa’ means sale and suger-cane juice. The Padmapurana quotation of the list of dhenus is almost the same as the M. P. quota- tion in language and the same as the A. P. quotation in purport. Not only the V. D. and Visnudharma quotations in three full chapters each describe in detail the procedure of making gifts of dhenus of ghrta, tila and jala, but the D. S, also contains two similar and full chapters from an unidentified Agneya (i.e. Agni) Purana on gorta and tila dhenus. These several dhenus may be donated on the solstices, on the

25 Though M. P, reads TH ey (1.८, made of jewels) here, yet D, 9. reads

aaa (1.८. made of oil).

[षा DANASAGARA

equinoxes, on the vyatipata** days, on eclipses, on the full moon days of Karetika and Magha, on ysgadi days or when the 7th पती of a month falls on a Sunday and the donor should subsist for three days on the substance to be donated.

Chaps. lV—VII The Gavidanas (Gifts of cows)

After quoting 18 verses of V. D. on the eulogy of gift of cows, our author quotes two other V. D. verses and two verses from the Mahabharata on the technique of making such gifts. The V. D. verses mean that ‘a cow is not to-be given away either between two of among many persons, that if a cow which has been donated toa person 15 sold by him, it brings hell as punishment to the donor and that the owners of ten, hundred and one thousand cows shculd res- pectively give away one, ten and one hundred out of them, all the three gifts being of the same religious merit.’ The Mahabharata verses are to the effect that ‘a cow 15 not to be given away for purposes of being put to death, to a cultivator, an atheist or to a person eking out his living from (the labour or products of) a cow; and that che great sages have declared that he who makes gifts of cows to the above-mentioned vicious persons goes to perpetual hell.’ Kane says on p. 881 (op. cit.), ‘It appears that on account of the high merit associated with the gift of cows, donors sometimes passed old and weak cows on to donees.’ He then quotes one passage of the Katho- panisad and two verses of the Mahabharata (AnuSasanaparvan), con- taining condemnation of such practices. Our author in his sub-head- ing of ‘adeya gauh (1. €. cows, not fit to be given away) quotes two anonymous verses, a couple of V. D. verses and two Adityapurana verses to the following effect:

‘O twice born persons! the man who makes a gift of a worn-out and useless cow enters into the darkness of hell and brings miseries upon the donee also. Just as a big serpent, having just got rid of its

26 It is one of the 27 योग, beginning with विष्कम्भ and occurs when the moen is in the constellations of Sravana, Aégvini, Dhanistha, Ardra, AdSlesa (Arse quarter) and amavisya falls on Sunday, (Vide Kane's History of Dharmasastas, vol. II., 0. 852, n, 2010)

GAVIDANAS xivii

worn-out dead skin, becomes helpless on the earth, so he who gives a

cow, partly white and partly black, to a Brahmana reaches the worst state of existence.’

The preliminaty topic (11) viz. danapavada (1, €, the blame of making several classes of gifts), which has been passed over for consi- _ derations of space, contains on p, 43 the above two anonynious verses with a slightly different reading in the second one, the purport of which is given below:

‘Just like a big serpent on the earth, just delivered of , 1८§ dead skin, the donor to a Brahmana of Kalaya pulse reaches a bad state of existence, being wholly devoid of fame.’

‘O the best of Brahmanas ! one should never make gifts of cows which are wanting in a limb, which subsist on milk and are old, yield no milk themselves and do not possess strength (to conceive and _pro- duce calves), are diseased, unruly, ferocious and truants or which have been bought with ill-gotten money and the donor of such cows goes to hell.’

‘One should not give to Brahmanas a cow which ts either head- strong or deficient in limbs or the calves of which have died, which 15 voracious or subsists on hair, rags, stools, bones, carcasses of animals, which is in a menstruating condition or is wicked, which is uncontroll- able or in the habit of giving birth to ewins or the ceats of which are joined together in pairs. The same prohibition holds good in the case

of condemned oxen also.’

After making these preliminary remarks extending over 3 pages, our author devotes 40 pages to gavidanas proper, distribuced over

4 chapters viz. (1) Gifts of single bejewelled cows of 54 kinds

covering 30 pages (2) Gifts of numerous bejewelled cows of 3 kinds

covering 2 pages only

(2) 01५5 of single unadorned cows of 15 kinds

~ covering 5 pages only (4) Gifts of numerous unadorned cows of 7 kinds

_ covering 3 pages only, which are all passed over here,

xl viii DANASAGARA Chaps. VHI—IX—The Vrsa bhadanas (Gifts of oxen)

While Kane has not even taken a passing notice of this kind of gift, our author has devoted 12 pages to this topic, dividing it into two chapters viz. (a) gifts of bejewelled oxen and (b) gifts of unador- ned oxen, which are of 8 and 16 kinds respectively. At the very beginning our author quotes three verses of Samvarta, the purport of which is given below:

‘He, who makes a gift of an ox with auspicious characteristics and without any deficiency in limb in accordance with the above pro- cedure (uktena vidhina), reaps ten times the spiritual reward, resulting from the gift of a (similar) cow.’

[To explain the phrase ‘uktena vidbina’ our author says thac ‘as the above verse of Samvarta just follows two others of the same author, describing the characteristics of the gift of a cow, free from diseases, so the ornaments of a cow should be adjusted to such an ox also which isto be given away.’ The couple of Samvarta verses, referred to above and already quoted on p. 260 by our author, now follows. |

‘He who makes a gift of an undiseased milch cow of mild disposi- tion and having a calf, having already ornamented it with silver hoofs and golden horns and covered it with clothes, goes to heaven and stays there near Brahman Himself for so many years as there are hairs on the body of the cow wich its calf.’

Our author next quotes Yama co che effect that ‘the giver of a gentle ox becomes the reaper of ten times the religious merit, following

the gift of a cow.

Chap. Xl—Gift of land

This chapter of the D. S. 15 also a pretty big one, covering 23 pages (pp. 316-338) and consisting of 55 kinds. Our author, after eulogising gift of land by quoting Brhaspati, Dana-brhaspati, Samvarca and Mahabharata (AnuSasanaparvan, chap. 62. vv.2-62), quotes the Nandipurana on the minimum extent of land which may be given away and cites the Mahabharata on the description of the land, not fic to be donated. The former quotation means that ‘the donor lives in heaven for as many as ten Ralpas by making a gift of ५26 portion

GIFT OF LAND ite

of land, the wealth produced from which is able to sustain a person (with his family); and the donor lives in heaven asa reward of his making such a gift of land for a period of time in proportion to the extent of the land so given and to the annual increase or decrease of the produce of that land.” The purport of the latter quotation 15, ‘One should never donate a barren or scorched piece of land and also such land which is a crematorium or filled with vices (1.e. infested with vicious persons).’ Then coming to the procedure proper of this class of gift, out author quotes many verses of various authorities such as Manu (one half verse) Yay. (1 verse), Vrddhavasistha (3 verses), Brhaspati (3 verses), Visnudharma (4 verses), Waraha Purana, Maha- bharata (7 verses) and V. D. (18 verses). The Manu half-verse means that ‘the giver of land gets everything (as the reward of his good act), such as kingdom, sons and wealth.” This half-verse is mot found in the extant Manusmreti, its approximately similar half-verse being IV. 230 b which purports that ‘the donor of land gets land (in return of his virtuous act) and that of gold gets longevity’. The Yay. verse (I. 210) is to the effect that ‘one who gives land, beasts, food, clothes, water, sesame, ghee or a halting station or makes a naivesika dana (i.e. spends money for the marriages of Brahmanas and settling them as householders) or makes the 21४ of a beast of burden, ornamented (in the horns) wich gold, Hourishes in heaven.’ The Vrddha-vasistha verses mean, ‘whatever sins a man may have committed just from his very birth, he is purified of them by making a gife of only as much land as ise qual to a gocarma. That land which a hundred cows with one bull occupy without being closely packed together 1s called gocarma by persons, conversant with the Vedas; or pocarma is that portion of land which 15 10 rods square or 10 rods by 15 rods with a rod of ten cubits.’ The last of the Brhaspati verses also defines gocarma but in a different way. It is to the following effect: | ‘Gocarma is equal to ten nivartanas and a nivartana 1s that portion of land which is 30 rods (square) with a rod of ten cubits; Our author says by way of explanation that ‘the length and breadth of a gocarma ate 3000 and 300 cubits respectively, which conies to the same measurement. The last of the Visnudharma vgrses lays

7

1 DANASAGARA

down that ‘yifts of gold, cows and land save a person from all sorts of sins’, The V.D. verses prescribe corresponding spiritual rewards for making gifts of several classes of land, such as land fit for building a house or for the growing of vegetables, park land, land fit for ex. cavating a tank therein or for constructing a temple, garden land, land rich with precious scones, gold and other metals, red chalk and similar other deposits, copper sulphate, salt (i. e. sodium chloride), leguminous grain, fuel and medicinal herbs, land fit for the growing of stika kind of rice or for sugarcane plantation, a meadow, a piece of land with ripe crops and land, purchased from a previous owner.

Chap. XII1—Gift of water This chapter consists of g pages (pp, 341-349) and 36 kinds.

After quoting several authorities including Yaj., Mahabharata and V.D, on the eulogy of making gift of water in its first half portion, this chapter of D.S. sets out the procedure of the distribution of water, other than required for washing or bathing purposes 1. €, of drinking water to thirsty travellers, It quotes a long extract of 11 verses from ४, D., a shore summary of which is given below: --

‘One, who sinks a well on the roadside, Hourishes in heaven and he, who makes it fitted with other useful things, reaches the permanent abode. The surrounding portions of the well should be besmeared with cowdung and provided with a rope and a waterpot (to draw water from the well), a big pitcher, an attendant, dishes of clay, salt, grass (for cows), fruits, ground barley, cow's milk, many beds, many seats, fuel, other necessaries and cooling apparatus in an adjacent beautiful house, buile for the purpose and free from the disturbances

of winds.’

Chap. XVI—Gift of rice (i. e. food)

This chapter cousists of 19 pages (pp. 357-375) and 43 kinds. After the usual eulogy of this gift from the well-known authorities, the D.S. quotes a text of the Kiirmapurana which states that ‘a person reaps no reward of his making a gift of cooked rice to a householder whio should be given uncooked rice and the donor then becomes en-

GIFT OF RICE i

titled to the highest spiritual position (after death); In the accompany- ing prose comment the [3.9. says that ‘the religious reward, resulting from a gift of cooked rice to a householder, is less than that following a gift of uncooked rice to the same, the obvious reason being that the householder (who can cook the rice in his own house) will be able ५० perform his five mahbdyajnas, if supplied with uncooked rice.’ The actual procedure of this gift of rice is divided into two classes, viz. that of giving ordinary rice and that of giving it in spectally prepared dishes. One of the three Mahabharata verses and the 5101८ Devala verse, quoted 10 the first subheading (viz. samanyannadana), are more important and so their purport 15 given below:

‘The rewards of a person who gives unvitiated cooked rice to a fatigued unknown traveller are very great. |The D.S. adds in the prose comment that ‘the donor should construct a resting place by the side of the road and serve out dishes of rice to travellers under the shade of a tree. |

‘A person, who has committed many sins but who makes a gift

of one’s favourite kind of cooked rice to any person and specially to

a Brahmana, destroys his own sins’. The second sub-heading (viz.

is rather longer than the first one and contains quota-

visesannadana) rtant being those from the

tions from many authorities, the most 1mpo Mahabharata and the V.D. One of the Mahabhdrata verses states that ‘the house of that person, who gives pdyasd (1.८, rice boiled in mixing it with ghee to Brahmanas, 1s never Another M. bh. verse is to the effect

sed in the Vedas collects rice from many

milk with sugar) by disturbed by the Raksasas, that ‘if a Brahmana who 1s ve houses by means of begging and afterwards g! Brahmana, adept in the Vedic lore, then the former gets happiness.’ The purpore of some of the V.D. verses is now given below: ‘The gift of paramanna (i.e. rice boiled in milk with sugar) brings permanent satiety to the donor, while if it is made to an exhausted traveller, its religious meric becomes very great’. ‘The gift of rice to

learned and studious Brahmanas 1s highly productive . sweetmeats or delicious fruits to children reaps *the

ves it away to another

‘One who

gives away toys, reward of the performance of an agnistoma sactihce.

11 DANASAGARA Chap. XXXI—Gift of clothes This chapter covers 7 pages only (pp. 407-413) and consists of

26 kinds. One of the two Agnipurana verses quoted in this chapter states that ‘fire becomes agreeable to those persons who make gifts of blankets which are new, fine and of very large dimensions, to the best of the Brahmanas, suffering from the torments of cold.’ The Aditya- purana quotation 1s to the effect chat ‘one attains the world of Brahman (after death) by making a gift of fire and clothing to another person’. The V.D. quotations, which are the largest in number 1 this chapter of all the citations, not only enumerate various kinds of cloth, such as those made of cotton, wool, procured from either goats, deer or sheep, silk, linen, barks of trees and dyed wich various colours, such as red, blue etc. but also Jay down the corresponding 7८11105 merits, following the gift of those kinds of cloth.

Chap. XXXVII—Gift of houses This chapter covers 8 pages only (00. 441-448), deals with 1 7

kinds and 15 divided into two sections, viz. (1) gift of houses, furnished with food and household materials and (2) gift of houses, not so furnished. The first section begins with a long passage from the Kalikapurana, consisting of 15 verses which have been found not in the printed Kalikapurana bue in Aparacka (pp. 377-378) as quoted from the same authority (14 verses) and from Daksa (the 1३5८ verse). Though our author has quoted Yaj. (1.210) in many chapters of his work, such as that on gift of land (p. 321), on gift of water (p. 341) etc,, yet he has nowhere tn those chapters explained the word ‘naivesika’, occurring in that verse of Yaj. but has done so on p. 516 in connection with a quotation from M. bh. (AnuSiasana 57.33), also containing the above word and occurring on the previous page in the chapter 50 on ‘marriage, #panayana and sacrifice requisites’. The word in question means, according to our author, ‘requisites of marriage and similar other sashskaras’. The firse section of the present chapter, though termed as ‘sopakarana-grhadana’ (1.८. gift of houses, furnished with food and household materials), 1s nothing but the ‘naivesika dana’, mentioned in various quotations of ५8}. M. bh. etc, by our author

GIFT OF THE PURANAS liii

and once explained by him, as referred to above. The brief purport of this Kalikapurana quotation‘ on naivesika dana is here quoted from Kane (op.cit. p. 857):—

‘The donor should choose eleven Brahmanas of srotriya families (devoted to the study of the Veda) and of good character and conduct, should build eleven houses for them, should get them married at his expense, should furnish the houses with stores of corn, with cattle and servants, beds, seats and slippers, vessels of clay and copper and other utensils for taking food, with iron, gold and garments; and having chus furnished the houses, should settle the eleven Bralimanas in the eleven houses and for their maintenance bestow upon each one hundred uivartanas of land or a hamlet or half a village; he should induce the Brahmanas to be agnibotrins. By so doing he secures all the merit that is secured by the performance of sacrifices, vratas, various danas or pilgrimages to sacred places and enjoys in heaven all pleasures. A man who is unable to do as much as above may settle only one Brahmana according to his means and he secures the same rewards.’

‘The merit of him, that establishes a Brahmana, who 15 without father or mother, by performing his 5475445 and by getting him married, is beyond reckoning.

The second section of this chapter, termed as anupakarana-prhadana, israther shorter, covering a little over a page and consisting of short quotations from the usual authorities like Manu, Yaj., M. bh, and V.D.

Chap. XLII—Gift of the Puranas

This chapter deals with the gift of manuscripts of the Puranas only, that of the MSS. of the epics, dharmasastras and other branches

27 The first two lines of v. 7 of the above Kahikapurana quotation contain lacune., So they are reproduced here in full from the same quotation, preser-

ved in Aparacka (p. 377) :— योजयेत्‌मोममूरति' चं चिन्य ag द्विजेषु वे पकादैव तास्तव्र TTA: प्रतिमातमकाः ।;

The portions, printed in thick letters above, are the only corresponding parts of the above two lines, which could be Acciphered in Mss. A and 4. O., collated

for this edition, the rest having been supplied from Aparatka,

1४ DANASAGARA

of learning being deale with in the next chapter on ‘the gift of learning.’ The present chapter contains a long extract from the Matsya® (53. 3-4, 11-56) and and a short one from the Kirma® (2. 46. 122, 124—126) only about the merit secured by making such gifts, the Matsya® also stating the number of verses in each of the 18 Puranas. The purport of the Kirmapurana verses, which are 4 only in number, is given below:

‘This valuable Purina (i.e. Kirmapurina) has been uttered by the Great Lord Visnu, the origin of the universe. who had assumed the form of a karma (1. €, tortoise). Just hear about the religious merit of that person who, after having made a good vow, causes a copy of this Purana to be made and then makes it over in the month of Vaisakha to a Brahmana, well-versed in the Vedas. (He lives in heaven), having been freed from (the consequences of) all previous vices and endowed with all kinds of wealth. When he descends from 1८ after having enjoyed plenty of celestial and charming pleasures in heaven, he is reborn in a Brahmana family and due to the merits of previous good actions becomes a master of Brabmavidya (1, e. highest

spiritual knowledge)’

Chap. XLIII— Gift of learning

This chapter 15 not only moderately big, covering 20 pages (00. 472—491) but 15 also full of highly interesting matter, dwelling upon thie following 21 topics:

(1) Eulogy of gift of learning (i. €. teaching) (2) Nature and effects of the gift

(3) Eulogy of a teacher

(4) Fit donees of the gift of learning

(5) Procedure of beginning to write a book

(6) ११ preparing the sarayantra

(7) Preparation of the leaves or folios to write upon (5) » WK

(9) ५१ + the penrod

(10) Procedure of placing the model book to be copied (11) + beginning of the actual writing

GIFT OF LEARNING 1४

(12) Procedure of correcting the text of the model book

(13) 1 yy dedicating the new copy to a temple

(14) 1 9, explaining the contents of the new copy by collaboration of the reader, listener and teacher

) Rules to be observed when heating the above explanation

) Method of reading

) » 9, thinking

(15) The concluding procedure of the explanation of Sistras

(19) Procedure of the gift of che new copy toa Brahmana

(20) , ,, teaching

(21) Effects of gift of learning

The first topic—Eulogy of the gift oj learning

It consists of 8 verses only, quoted from the following five autho- rities, viz. Manu (IV. 233), Yay. (1. 212), Yama, Adityapuraina and V. Dz. (111. 301. 1-4), the remaining 20 topics having been prepared by our author by quoting as many as 124 verses from the Nandipurina only. Then after stating the actual procedure of the gift, our author gives in conclusion an appendix of 4 V.D. verses (Ill. 303. 5—7, 15) and a single Yogi-yaj, verse (Il. 671-- 0४१) only.

The Manu verse, quoted at the very beginning of the first topic lays down that ‘the gift of Brabman (1.c. learning) 1s superior (0 all other gifts such as those of water, food, cow, land, clothes, sesame, gold

and clarified butter.

The second topic—Nuature and effects of the gift

‘A virtuous person should by all means make a gift of the Sastra (i.e. learning), inasmuch as every worldly object, 7004 or evil, 1s con- tained in it. The branches of learning are spoken of to be the following fourteen, viz. the four Vedas, the six auxiliaries of the Vedas, the Dharmagistra, the Purana, the Mimansa (both Karmamimansa and Brahmamiminsa, i.e. Pairvamimansa and Vedanta) and Tarka (1.6. Logic), Many thousand excellence sub-branches of learning have sprung out of the above fourteen branches by division and subdivision, viz. Ayurveda (Science of Life or Medicine), Sasyaveda (Science of Agricul.

lvi DANASAGARA

ture), Dhanurveda (Archery), Atmavidya (Metaphysics), Kalavidy3 (Fine Arts), Varta (Economics) and Silpavidya (Technology). Of these, Metaphysics is the best as it scares away the fear of the world, puts an end to all sorts of miseries and destroys all kinds of vice. Medicine is also a very important one, as 1८ conduces to vittue or vice. Fine arts are a sequel to Technology and are not only various in number but produce great effects. Again, that branch of learning, which, though compara- tively unimportant, helps even a single person to earn his livelihood, will sanctify thousand generations [of the giver (i,e. teacher) of that branch of learning]. A branch of learning, originally kepe secret buc afterwards given away either in conformity with the procedure latd down below or without that procedure, helps the giver to attain

permanent worlds, % भः *

What is not given in this world by the person who cures any sort of creature by means of Medicine? What permanent virtue 1s not acquired by him whose yields of crops are plenty by dint of his know- ledge in Agriculture? What good is not conferred by him who recon- ciles the conflicts of the Vedic texts by means of his learning in the

{1111205 lore and thus paves the way of the performance of sacrifices? # * *

The virtue of the performer of a religious action (such as 211८ of a treatisc on dharmasistra) after he has understood the import of that

Sastra 15 ten times that of a simple donor of a Dharmasastra work. *% *

This gift of learning is full of all पाल qualities which can bring about the fruition of all the desires. If it is made to a proper person, it becomes a very great mystery. Who can ascertain the religious merit of that pious man, who gives it away anywhere after dedicating it to a principal god and carefully honouring a teacher, adept in the elucida- tion of learning, by physical labour, mental devotion, salutation, gift of riches and all other qualities?’

The third topic—Eulogy of a teacher

‘Just as the high lustre of the best jewels becomes insignificant when covered within a pot, so do the fourteen branches of learning

FIT DONEES dei

(if not explained by proper teachers). As learning does not attain fruition without the proper teaching, imparted by a learned teacher, so a teacher should be always honoured. He, who always worships his teacher, whether present before him or absent from him, with garlands, clothes and ornaments like the god Pinakin (ie. Siva), gets due to his favour all che desired objects and he should, therefore care- fully do so. One should datly worship one’s teacher with devotion, love and cate and with the reverential tdea chat the teacher ts one’s mother, father, friend, relation and a great wishing-stone. This teacher-worship 15 an antedote to the misery of ignorance and a way of escape from (future) hell. The benefit a teacher confers on a pupil can never be so done by the parents or other worthy relations of the latter. * ४५ भैः He who, being himself familiar with the idea of thes entire matter and also with various turns of speech, in conformity with good idiom, explains the outer (1.6, superficial) as well as che inner import of che Sastra by the significance of the words and sentences and also tn con- sistency with the successive ideas, 15 just like che highly intelligent Lord Sankara (1.८, Siva). # *

Just as the whole world appears to be blind withouc che sun, so all subjects of study remain obscure without the explanation of teachers. So he, who always looks upon his teacher 1५5८ like Mahadeva

डि (1.९. Siva), 2८८11115 the resule of the performance of all vircuous acts.

The fourth topic—Fit donees of the gift of learning

‘Learning is the bese object of’ gitt. So a learned person, atter having mastered the procedure of its gift from a teacher, should give ic away properly wich a devoted heart. One should [८5८ worship tr and then make a gift of it to worthy recipients, specially to the meti- torious. One should only give to another such object of learning as ts specially suited to him. Aspirants of virtuous results should caretully give objects of learning in famous cemples and with expenditure, in

proportion to their economic capacity.

8

[श DANASAGARA

The fifth to the eleventh topic—Procedure of beginning to write a book ete.

‘After having worshipped the great gods, Rudra (i.e. Siva), Brahman and Janardana (i.e. Visnu), one should cause (a book) ८० be written on a day, rendered auspicious by the conjunction of a planet with a star. The scribe who should be an expert in copying (manuscripts) should face the east and have a good sarayantra, made of either gold or silver, of tvory or of good timber. This sarayantra should not only be beautiful, attractive, of light weight and furnished with white leaves or folios but should also be fitted with expanding and contracting artifices. The scribe should transfer (by means of copying) the knowledge, deposited in the original manuscript, to those leaves or folios. The size of the copy MS. should be twice as broad as that of the writing portion. The body of this MS. should be very white, light and “beautiful, bordered by black or red lines, tied with cotton threads and perfumed with many good scents. The copying ink should have a sufficient quantity of blackness in tt, being a permanent mixture of yellow, red, green and black liquids and should have good scents, applied to it. The penrod should be made excellent with golden pictures. The outside cover of the MS. should be made beautiful, ateractive and well-painted with yellowish red colour. The MS. should also be light, very wide, well-bound with spotless wood and fitted with a tying thread. After having made the original MS. the model and placed the copy MS. on the sarayantra ina secret but whitewashed and beautiful house, full of many trees and Howers, perfumed with incense, filled with che images of gods and fitted with a clean canopy, the scribe, who should have already bathed, beautifully dressed himself with white garlands of Howers and white clothes and put on golden ear-rings and finger-caps, should begin writing with a penrod and an inkpot, full of ink, with nail-anointing 200 penrod- cutting materials and to the accompaniment of the sound of trumpets. The learned yajamana, after having worshipped the Fathers and gods and made che Brahmanas utter svasti, should cause the scribe write dorvn five or ten verses in the beginning as a sample of the copying. The anne should go on copying on the second day in an auspicious

PROCEDURE OF DEDICATION lix asterisn in the same manner with the utterance by che Brahmanas of punyabam (Let this be an auspicious day). The completion of copying the MS. should also be marked by the similar ucterance of punyabam and feeding of Brahmanas.’

The twelfth topic—Procedure of correction

‘Both the Mss., the model and the copy, should be compared and read out. The omission and repetition of letters and marks should be properly checked and the propriety of afhxing anusvaras and visargas should be also be considered in the context of the subject-matter of the work and in view of the avoidance of tautology. The real intention of the author should be found out by means of the following particulars:

The popular acceptation of the words, their appropriateness to thie topic in question, consistency inthe form of quertes and replics amony the aphorisms themselves and of the thesis asa whole, when not expressed in an aphoristic form, quotations, made in full or simply referred to, to elucidate the context, consideration of the proper import of a homonymous word, consistency with all other branches of learning without giving up the significances of the cases, enquiry into the sense of an obscure word like ‘carya’ and consideration of the metrical requisites (in case of verses).

An intelligent scribe should thus fully scrutinise both the Mss.

to arrive at the correct text.

The thirteenth topic—Procedure of dedication to a temple

‘One should dedicate such copied Mss. to temples along with a huge treasure and with the clear mention of the particular provincial

script of the dedicated Ms. The Nagara?® (1, ८, Devanagari) 1s

28 Though the last quarter of vi. of this topic (p. 481) reads qeq

नापरसमुच्यते, yet it should be ‘qey नागरमुय्यते' as A MS. tcads ०नगर्‌ ° (नागर 0) and also because in the just following actual procedure (pp. 488-489) our

author says, ‘He (i,e. the donor) should then honour the scribe up to his c¢apa-

city with gold rings and other ornaments and white garlands and garments—

Ix DANASAGARA

said to be the best script (for copying Sanskrit Mss.) The Ms, to be dedicated should then be beautifully adorned, being covered with a cloth and placed?® onan elephant, horse or chariot (according to one’s capacity), which should have been also covered with white clothes, set with various gems and equipped with bells, chowrtes and banners along with an umbrella with a bejewelled rod. It should thus be carried to a temple to the accompaniment of dance and music, vocal and instrumental, auspicious shouting and chanting of Vedic hymns. “After worshipping the gods with various sorts of incense and presents, one should then dedicate the Ms., having an eye to the parmanent spiritual benefit of the Fathers or other intimate relations. The donor should then complete the work of dedication in a Siva temple with proper procedure, honouring with daksina Brahmana devotees of the god Siva for the permanence of the above dedication. This should be followed by festivities in a Visnu temple up to one's capacity, by the king in the town, by village headmen in the village and by the householders in their respective houses. These festivities should also be participated in by the donor's own relations who should have assembled together after having bathed, garlanded them- selves and taken their meals and should have thus become well-dignified.’

The fourteenth topic—Procedure of explaining the contents

‘The learning, deposited tn that book, should then be read out before persons, full of delight and devotion. The discerning donor should first honour the reader of the dedicated Ms. with clothes and

similar other things according to his capacity and then show his respect

the scribe who has just bathed and 15 conversant with the nagara script

( नागरलिपिहन ) and if such a scribe is not to be had, he should honour in the above fashion at least one such, familiar with any other script.” This is a direct proof of the assumption of the All-India status of the Devanagari script even before the 12th century A,D., when the Nandtpurana, containing this verse, must have been composed.

29 श्मारोश्ययानरन्नाद्धं 25 read in the 15६ line of v.2 of this topic (p.481),

15 wrong = should be corrected 25 श्मारोप्य याने THT

PROCEDURE OF EXPLAINING 121

to the teacher with the best possible candour. The listener should also be honoured with flowers and incense. The reader should be a veteran, learned and intelligent Brahmana, not only proficient in deciphering scripts but also an adept in metrics and etymology, being 2९ the same time modest, talented and enterprising, conversant with polity and gifted with the power of delivery and an audible voice. The teacher also should not only bea learned, veteran and pious Brahmana but should, moreover, be free from jealousy, inherently pure, sweet-smiling and talented. He should be practising vows, being conversant with their procedure, an adept in all the branches of learning, capable of re- conciling the usual fallacies, being familiar with them, full of devotion co learning and competent to offer a yood explanation of a difficule text, due to his familiarity with the sequence of topics. He should be able to differentiate one chapter from another (in 9 prose work) and one canto from another (in a metrical composition), interpret the true sig nificance of case-endings and know the meanings of individual words and verses and of the work as 2 whole. Such a talented teacher should also be an adept in the are of reconciling the separate parts ot a composition with its main subject-matter and explaming it alony, with matters, not expressed by the author but merely hinted at by him. He should also be capable to ‘ntroduce relevant matters and refer ८० allusions by way of explanation. He should be not only an object of reverence due to his freedom from lethargy but also famultar with the trend of the argument of the Vedas. The teacher, who explains to his pupils Sanskrit works through che medium of Sanskrit and Prakrit works through the Peakrit medium and also carries on teaching works of both the languages by taking resort to popular dialects, is both facher and mother to his pupils and 1s a veritable wishing-stone to them, rescuing them as he does from various future

hells by im parting instruction in the Sastras. man has got in this world like a teacher who dispels from his mind, [ his speech, the darkness arising out of the

What other relation a

by means of the rays night (of ignorance) of chis great universe? He 1s, therefore, a veritable brillant sun. One should neither be perturbed 111 his rudencss, or

opposition nor feel his excreta in illness loathsome but should pacity

1211 DANASAGARA

him when angry, offer consolation to him when dejected and nurse

him with proper care ३0५ segregation when diseased.

The fifteenth topic—Rules of bearing the explanation

‘The good person, who has thus listened to the explanation from the lips of the teacher, should carefully ponder over his duties, conduc- ing to his welfare in the next world. While so listening, he should face towards his teacher, reverentially salute him and be alert and atten- tive, without allowing any digression to interfere with the lecture. If a doubt arises 1n his mind about a statement of the teacher, he should respectfully ask him in express words after the latter has finished his speech. He should not openly contradict the exposition of the teacher but ०८७० to his instructions, as the advice of both the physician and the revered teacher should always be followed (in learning and treat- ment of diseases respectively). Ome should noc imitate the actions of one’s teacher, as he is like the heat of a blazing fire. One, who introduces digressions in one’s teacher’s lecture, becomes certainly guilty of Brahmana-murder. He, who, after having listened to the exposition of a branch of learning or received practical training in a good art from one teacher, spreads the fame of another teacher, is also guilty of the same sin. He, who forgets out of carelessness a good branch of learning, once learnt by him, permanently goes to a severe and terrible hell. But the good or bad actions, done by a person, who has realised the import of the Sastea, are hundred times meritorious than his simple realisation of it,’

The sixteenth topic—Method of reading

‘A learned reader should thus slowly and after due deliberation read out the contents of treatises on penance and quietude and also spiritual works, leading to heaven and acquisition of religious merit. An angry utterance or the description of the ravages of a battle should be delivered hastily, while an amatory composition should be read out in a sweet, thoughtful and appreciative fashion. There should be stops in the reading at the end of each canto, chapter or story as the case may be, indicated by the loud utterance of words. After the

a.

GIFT OF THE NEW COPY Ixiii

close of a course of reading, an intelligent reader should do acts, proclaiming the peace of the world and then sprinkle holy water for that purpose on the listeners with the utterance of the following formula:

“Let all of you say ‘We have heard well’, ‘The vow has been well discharged’. Let the explanation, just heard, conduce to permanent results. Let all people engage themselves in religious actions. Let victory ever attend the king. Let the pious teacher be always immune from diseases.” After listening to the above utterance,, all the assembled persons are ८० go back to their respective places.’

The seventeenth and eighteenth topics—Method of thinking and the concluding procedure

‘The disciplined and intelligent listeners should think from day to day over the subjectmatter of che book, read out to them, in the light of the context, reasoning, diverse possible interpretations and individually selected knotty points.”

‘The mind of the listener of an entire Sastra becomes full of devotion and the Sastra helps to convert his worldly desires to quietude and entirely correét his faults, if any. One should, neither disrespect- fully nor being devoid of religious fervour, listen haphazardly to a Sastra but should be modestly disposed, while at the close of a reading of the same one should discuss its contents. One should [८5६ honour the reader according to one’s capacity and revere the teacher [५५८ like

one’s father.’

The nineteenth and twentieth topics—The gift of the new copy to 4 Brahmana and the procedure of teaching

‘Similar is the procedure to be adopted in the case of a gift of learning to a Brahmana expositor by leading him to one’s house. Such an expositor should not only be possessed of intellect and good behaviour but also be conversant with the Vedas and the Smrus., This gift is to be made with the desire of attaining great pleasures.

‘One should, after having well propitiated a teacher with wealth

Ixiv DANASAGARA

or many clothes, should cause instruction to be imparted by him to a mumber of good and intelligent pupils, born of high families’.

The twenty-first topic—Effects of gift of learning

‘This gift of learning 15 known to be the best of all gifts and is also the best antidote to a person's going to hell (for sins committed by him previously.) The pious and fortunate man who makes a gift of learning in accordance with the above procedure derives the religious merit of the performance of ten horse-sacrifices, a hundred meritorious acts and a thousand Réjas#ya sacrifices, properly performed. The religious reward, reaped by a man by a gift of learning, 15 tanta- mount to that of a giving away of tracts of land, yielding all sorts of crops and containing underneath all kinds of jewels, to Brahmanas on a solar or lunar eclipse day. The donor of learning dwells in heaven for so many thousands of years as there are syllables in the MS., so gifted and drags up from hell and leads to heaven so many genera- tions (of his ancestors) as there are lines containing those syllables in that MS, and. himself enjoys pleasures in heaven together wich his family for so many thousands of yagas (1.८. cycles of existence) as there are folios in that MS. The sins, committed by a person in hundreds of births, are all washed away by a gift of learning. A really good, blessed and intelligent man is he who is in the habit of making 21८5 of learning. By making such a gift according to one’s means and being devoid of pecuniary insincerity, one reaches the holy and per- manent worlds, full of all sorts of pleasure. Those persons of virtuous disposition and great intellect, who make gifts to scholars of inkpots, penrods and things to cover MSS. wich, in accordance with the above procedure, reach the same auspicious worlds as those attained by donors of learning. He, who listens ६० this description, also gets rid permanently of the sins, committed by him in seven previous births.’

Chap. LXI—Gift of bealing (including the founding of bospitals) This chapter is also full of verses quoted from the Nandipurana, amounting to 13, while V. D. ( 2 verses ), M. bh. (1 verse),

GIFT OF HEALING Ixv

Skandapurana (1 verse) and Samvarta (1 verse) have also been quoted. The purport of the Nandipurana verses is first given below:

‘Since the four purusarthas (goals of life) viz. dharma, artha, kama and moksa, depend upon health, he who provides for securing this may be said to have made gifts of everything. One should have a hospital (@rogyasala ) founded and have it equipped with highly efficacious drugs, patients dresses, a competent physician and menials’ quarters. The physician should be not only learned and experienced but also familiar with the efficacy of particular drugs, Materia Medica and Pharmaceutical Chemistry, including the knowledge of the potency and reaction of chemical substances and deciphering of therapeutic plants. Such a physician should be able to enter, as it were, with the help of his intelligence into the body of his patients like mystic sages (yogins). He should also know the different constitutions, diets and vessels of the body of the patients. He should be always active and should know the etiology and diagnosis of diseases. He should be able to adapt his treatment to time and place and find out the particular part of the body to be medically treated. He should be proficient in the Science of Ayurveda with tts eightfold divisions and also in che summary procedures of treatment.

The religious-minded person, who engages such a good doctor and founds such a fully equipped hospital, is not only pious bue also intelligene and successful in lifg. One, who completely heals out of compassion a single diseased person in a hospital with proper drugs and plasters, goes along with his seven ancestors to the world of Brahman. A poor man also reaps the reward of healing another person as far as his purse permits, as he has neither a doctor nora hospital for creatmenc of patients, One also attains the permanent world, described above, by curing another person, suffering from the excess 01 paucity of either wind, bile or phlegm, either with the help of a root or by means of massage. That person, who cures the malady of other persons by some simple means, also talon the beneficent worlds, unattainable by the performers of sacrifices.

‘The high-souled man, who supplies collyrium toa Brahmans to cure the optic afflictions of the latter, reaches the highly brilliqge world

9

1५५1 DANASAGARA

of the Sun and having lived there for a whole yaga, that fortunate person comes back happy and successful to tlus wotld and enjoys permanent immunity from diseases of the eyes, just like 8 celestial being.’

Kane devotes a short paragraph only to this topic, referring to Apararka’s (pp. 365-366) quoting a long passage from the Nandipura- na about the founding of hospitals and to Hemadri’s (dana, pp. 893- 95) quoting the same passage and another from the Skandapurana to the same effect. The long passage from the Nandipurana, quoted both by Apararka and Hemadri, 15 the same, except the last two verses, cited by our author and translated just above.

The Skandapurana verse, quoted both by our author and Hemiadrt, as mentioned above, 15 to the following effect:

‘O you the sage among Brahmanas! he who saves a poor, igno- rant of unconscious person, afflicted with diseases, from his 21611013 according to his capacity, frees himself from the sin of Brahmana -murder.

The purport of the verses, quoted by our author from Samvarta, Mahabharata and 0.70, are given below one after another:

‘The person, who administers medicine and lotion and supplies diet to patients for allaying their diseases, becomes not only hale and hearty but also happy and long-lived.’

‘O best of kings! nursing a patieng or massaging his limbs ts each superior in religious merit to the gift of a hundred cows’.

‘He who nurses or administers medicine to a diseased person, reaps the reward of giving back his life and becomes himself cured of diseases. Gift of money, intended to cure patients, also conduces to

inimense results.’

Chap. LX—Gift of protection (from death and intimidation)

This chapter consists of 44 verses only, the majority of them being quoted from the V,D. (22 verses) and Nandipurana (9 verses), the rest being collected from the Ramayana (2 verses), M. bh. (3 verses), Varahapurana (2 verses), Manu, Yaj., Visnu, Samvarta, Yama and Narasitigapurana (1 verse each).

GIFT OF PROTECTION Ixvil

The purport of the V.D. verses only is given below, that of quota- tions from other works being almost similar:

‘One who affords protection to another person practically gives him everything. On the other hand the cruel wretch, who drives away a retugee, suffers in hell for many thousands of years. There is no doubt about the face that he who saves another, afraid of losing his eyesight (at the hands of a third person) reaches the world of Brahman. Plucking out one’s eyes, being a greater vice than killing, should never be resorted to by a king in relation to any subject, It is sdid that the scoundrel, who plucks out the eyes of others, himself surely remains blind up to the end of the Kalpas (1.e. cycles of existence) and does not regain 1115 vision for thousands of Aalpas. It 15 also said that he, who saves another, suffering from the fear of muulation of his limbs, dwells in the world of Rudra up to the very end of the Kalpas and at the beginning of a new Kalpa becomes endowed with spiritual know- ledge. The good man, who effects the release of another, afraid of being jmprisoned, himself becomes free from all bonds and goes (after death) to the world of the Bhrgus. One who sets free a person, got afraid of being sent to exile or chastised, becomes free from all sorts of miseries and reaches the wotld of the Sadbyas. The good man, who protects a person, afraid of being robbed of lus wealth, reaps the reward of making a positive yift and the commendable person, who succours another, afraid of being insulced, reaches lieaven and is worshipped by the gods. Whatever virtuots acts arc performed by a person, after having been protected by another (from ५९ above- mentioned causes of fear), are also shared by the protector. The saviour of even beasts, birds, trees, creepers and grass also reachics heaven. The good man, who purchases a beast, gone to the hands of a butcher, (for the purpose of setting it free), 2150 goes to heaven and if reborn, becomes always happy. There is no gainsaying the fact that the man, who saves the life of even worms and insects, resides in heaven for many thousands of years. He, who effects the release of a person from the hands of the king, a thief or an enemy of from the clutches of a venomous reptile, reaps the religious reward of the performance of a horse-sacrifice. The saviour of a pesson, fallen

Ix viii DANASAGARA

into fire or water or in an untoward or insurmountable place, also gets the same reward.’

Our author makes the following short comment at the close of this chapter (pp. 566-567) :—

‘The present chapter is very explicit. Unwarranted slaughter of animals is always forbidden. Persons, got afraid of death, imprison- ment, exile, mutilation of limbs, theft, insule and similar other afflictions at the hands of others, should be first comforted with words and then saved from those dangers as far as that is possible. Beasts and birds at the hands of butchers should be bought and then set free. So this gift of protection is not simply formal, Ic should, however, be offered, having taken all the gods as its presiding deities and a great prosperity as its motive cause.’

1. 19 heading

1, 4

heading

|, 7]

1, 1

heading

n. 16 1. 14 1. 2

1, 3

ERRATA

Read

ततादौ

कल्पानां पौण्डरेवा” ITZ:

भवेत्‌

गुणोत्तर ° न्यायाजित° धद्धायुक्ते विशेषाद्रधयुक्कासु Waar

यन्तो

पूव

वज्ज

कतृ

श्रथतविजो प्रथमदिनकृलयम्‌ द्वितीयदिनकृयम्‌ तृतीयदिनकृगयम्‌ बृहस्पतिनं

A

A

bracketed

port 1011

१६॥ A

reads the

4 परिषद्य I, O.

दयात्‌

न्वतः जलधेनुदानम्‌ सच्छवोप TALI धेनुदनावतंः

3 HAZE

before

after

9 7

before

For

तत्तश्दौ कन्यानां NIST HATA: भुवेत्‌ गुणोन्तर ° न्यायजित. भ्रदायुकर विशेषाद्रधयुक्कासु

मन्तलोपो मन्तो

पूर्व

वञ्जश्रकः

कतृ

श्रथतिजां प्रथमदिनङृतम्‌ द्वितोयादनकृयम्‌ तृतीयदिनकृतम्‌

aera

मयातुल

शनं

backeted pore ion

विष्णोः and

the reads 1. O प्रतिपत्य

I ®

Qala

वतः जलधनुदानप्‌ सच्छत्पानतं धनुदानातंः ©

WAZe 9 ,

"ए "ए "८ "ए ~ ^] “J

is 23 heading

+ #3 1. 16 1, 16

|, 20

0. 12

n. 1 (1. 2) heading 1, 6 heading -

l. 2 l.4

heading | | | 1, {4 | |, 1. 16

1. 8

heading

|, 10

heading

DANASAGARA

दानवरृहुस्पतिः सम्वत; ब्रहस्पतिः

नि प्रजापतिदेवतं ° सुगन्धि शूपामचितां तद्त्ता्तोद्भवं THAT Taga सवेधर्मान्‌ सुरायतनवेश्मसु नागर °

MUA याने TST PAUIRUAP चतुवि'शतिमः aa: 1 प्रेषय °

MA Ar नाना° १--२१क

१।।

दानसागरः यश्चाथिने प्रयच्छन्ति °प्रमुख० प्रीय यदाऽभऽ्याति सप्तरलानीतिः विष्णु :

पोष्टो नानादेवत° निखिल सहस्रावच्िनने 13

विप्रकोणं °

1. 14 (15६ column) 562 |. 1 5 (15 column) 562

after

दानशदस्पति सम्बतं बृहस्पति 8 AAA तलाः प्रजापतिद्‌बत्‌° सुगन्धि हपामचियां तद्रत्तान्तोद्धवं गुर्माराधयेद्रधः सय॑धमान्‌ पुरायतनवरेश्मसु नापर्‌ °

श्र रोग्ययानरननाव्य

FATT TAF

चतुयिशतिमः ste:

Tez ° स्माम्रादोनां alate १।२१क महान्‌ दानसागर यश्चा थने परयच्छुन्यि ° प्रमुखा ° प्रयीथ यदा यातिं सप्तरनानीति विष्णः पाष्णो नानाद्‌वत० निखिल

सहस्रा वचित 18

वप्रकीण ° 652

503

Index of Vedic mantras with identification (The figures to the righe refer to the pages)

afraal (०. 44. 16a)

शमि दूतं वृणीमहे (1. 12. 19) ala: afm (10. 89. 1a) aia विवध्वदुषस (1. 44. 1a) ्रजञन्ति त्वामध्वरे (३. 8. 1) Hal देवा (1. 22. 16a)

श्रव सजा वनस्पते (1, 13, 11a) afa यमो (1, 163. 3a)

Al HT (1, 35. 2a) श्रागारो AAT

A g (5. 21, 10¢)

श्रा ते पितर. (2. 33. 12) श्रारिलयानामवक्ता (7. 51. 12) BT al भद्राः (1. 8g. 13) aim fe gr (10. g. 1a)

श्रा प्यायख (1. 91. 16a) (also 174)

at वियुन्मद्भिर. (1. 88. 1)

cafea त्वा सोम्यासः (3. 30. 1a)

इन्द्रमिद्राथिनो (1. 7. 1)

इमा गिर श्रादित्येभ्यो (2. 27. 1)

हमा श्राय (1. 114. 1a) ईशाना वार्याणाम्‌ (10. 9. 5a) उद्‌ बुध्यध्वम्‌ (10, 101, 1a) प्रजुरिच्टुंसो (2. 26. 1a)

कय। नश्चित्र (4. 31. 1a)

ऋग्वेदः

aifeal नाम सपं (R.V.Kh. 7. 55. 4a)

फामस्तदग्र तमवर्त॑त (10. 129. 4a)

६१८(क)

87, ४8.

197, 427 198, 426 go 107, 427 gv 199, 425 3g

, 109, 426

197, 427 199

89

O

89

O

५५

107, 427

५9 4.6 00

४) ५, 90

' 199, 429 88,

198, 427 89 0 198, 427 8४, 427 199, 426

92 ¥

केतं कृरवन्‌ (9. 64. ५५) कुविदङ्ग नगसा ये (7. 91. 1a) गणानां घा (2. 23. 18)

चितं देवानाम्‌ (1. 115. 12) ATTA ते (10. 47. 1a) ज्मया AA वसवो (7. 39. 3a) त्वं सोम प्रचिकितौ (1, gt. 12) तातारमिन्धम्‌ (6. 47. 114) परेयिवांसम्‌ (10. 14. 19) बरहस्पते परि दीय (10. 103. 4a) AG जज्ञानम्‌ ब्रह्मा देवानाम्‌ ( 9. 96. 6.) मदभ्युक्तेति सादन

मनसः कामम्‌ श्राकूतिम्‌ (KR. ४. Kh. 5. 87. 102)

मरतो यस्य हि wa (1. 86. 19) मोषु वश्ण (7. 99. 12)

यद्‌ masa ग्रथि गायल्तम्‌ (1. 164. 233)

यस्तस्तम्भ (4. 57. 1a)

यस्यामितानि (8. 24. 21a)

युज्ञन्ति ang (1. 6. 1a)

वरुणं वो रिशादसम्‌ (5. 64. 1a) वात श्रा वातु (10. 186. 12)

वेत्था हि fase तीनाम्‌ (8. 24. 242)

शंन इन्द्राम्री भवतामवोभिः (7. 35. 14)

शन्नो देवीर (10. 9. 4a) gra श्रन्यद्‌ (6. 58. 1a) AAU पुषः (10. go. 14)

| 11 d CX

87, 198, 427 88, 9०, 199, 427 87

०9, 9०, 199

57, 195, 426 O

87, 197, 427 69, 199, 425 88, 427

425

426

9 O

9 O

88, 198, 426 88, go, 198, 426 88, 198, 426

०५

५7, 199, 427 87, ०9, 197, 427

9 O

खप्रः, लप्र धिकरणे (९. ४. Kh. 7. 55. 12) हंसाः सुपणोः, (Cf. ^, ४. 11. 2, 24b)

go 199

Vedic mantras यजुर्वेदः

च्मभ्भिमू द्धं (3. 12a)

waa TAM (19. 753) ara श्रम्बिके (23. 182)

aa हि ता खधितिः (5. 432) श्रयं पुरोमुवसतस्य (13. 54 ATWSA (34. 202) Harqzaqaaaraq (12. 62a) AMAA (10. 46. 7a)

AT कृष्णोन (33. 432)

श्रा at नियुद्भिः (27. 25a) द्रा ब्रह्मन्‌ (22. 22)

arg: शिशानो (17. 33)

इद विष्णुर्‌ (5. 152)

इमा गिर श्रादित्येभ्यो (34. 544) दमं देत्रा (9. 40)

रतिः (8. 51)

seqra (17. 542)

उद्‌ वुध्यख (15. 543)

ऋचं वाचम्‌ (36. 1)

कागडात्‌ FTE, (13. 20.) केतं कृरवन्‌ (29. 374) कोऽद्‌ात्‌ (7. 49)

गणानां त्वा (2३. 19)

fad देवानाम्‌ (7. 422)

त्वा यामि (18. 49121. 2a) तमी शानम्‌ (25. 15a) तरातारमिन्द्रम्‌ (20. 504)

त्वं ay WIA तव देव (34. 132)

Ve y

87, 197, 427 87, 197, 427 425

59

426

9 0

88, 198, 426 ५) O

87, 197, 427 88, 198, 426 ५०१, 89, 427

Qo

80, 199, 426 ०9

57,197. 427 426

Sy

५7, 147, 427 ५५

87, 109, 427 87, 145, 427 199, 426

०7

89, 199

88, 198, 426 88, 198, 427

~

7 198, 426 88, 1 4 8, 426

७२६

` नमोऽस्तु area: (13. 6a) हस्यते श्रतियदय्यो (26. 3a) रह्म जज्ञानम्‌ (13. 34) मनव: कामम्‌ श्राकूतिम्‌ (39. 4) मा नस्तोके (16. 16a) मावत परितावताम्‌ बयं सोम (3. 56a) वसन्तेन ऋतुना (21. 23 a) Wal देवीर्‌ (36. 12a) सदृखशीष्रौ (31. 1a) ait नु पन्थाम्‌ हंसः शुचिष्रद्‌ (10. 242)

Index

88, 427

87, 197, 427 89, 199, 425 426

89, 199, 425 199

88, 198, 199, 427 88

87, 195, 427 go

88, 198, 426 197

Vedic mantras

सामवेदः

दरन्निमू द्धो (1. 272) alm दृतं ब्रृणोमहे (1. 3a) aid विवष्वदुषस (1. 402)

प्रात्‌ (ग, 167.)

Al त्वा सोमस्य (1. 307A)

Al प्यायख

Al वो राजानम्‌ (1. 692)

इद विष्णुर्‌ (1. 2228)

इन्द्रायेन्दो मरत्वते (1. 4729}

कया afga (1. 1632)

aa Aza नाम (SMB. 1. 1. 2) केतं HUT (2. 3०92,

Tat Fa साम गावधिद्‌ घा समन्यवः (1. 404) घृतवती भुवनानाम्‌ (1. 375.)

ततव यामि नाके Bq (1. ३२०१) निलस्तोत्ो वनस्पतिः (2 » 55 2.) परि प्रिया feaenfa: (1, 476a) प्रहसासः (2. 4674) वरम श्रसि (1. 2762) बृहस्पते परि दीय (2. 12023) ब्रह्म जज्ञानम्‌ (1. 3212) मदभ्युक्ेति सादन यां सन्ध्यां समधत्त qe वाच शतपदीम्‌ (2, 1178c=2. 11 792) MIATA वातश्रा वातु (1. 1 844 = 2. 11 goa)

५२७

87, 197, 427 88, 198, 426 97, 197, 427

87

०४, 109, 427 ४7, 197, 427 59, 190, 425 ४0, 199, 426 108

85,57, 108, 427 199, 426

87, 198, 427 199

४६४

84, 198, 420

3g -

88, 198, 426

५9

426

199

५7, 197, 427

४7, 197, 427

83, 89, 199, 425, 427 425

88, 427

426 88 88, 198, 427

७२८ Index

dear हि निकरं तीनाम्‌ (1. 39a) wat देवीर्‌ (1, 332

Gerad AeAq (1. 752)

श्रीरसि मयि रमख (SMB, 1, 7. 11) सोमं राजानं वश्णम्‌

68, 198, 427

87, 198, 427

87, 197, 427 426

88, 198, 199, 427

Vedic mantras

अथवेबेद्‌ः

प्रमेर्मन्वे (4, 22. 1a)

anita एतु (Cf. Kaus. 97. 7. 8a) श्रस्िन्वसु वसवो (1. 9. 1a)

प्रादि नावम्‌ (7. 1. 25a)

द्रा ATS

ma गोः

इन्द्रस्य बाह (19. 13, 1a)

इन्द्रो जयति (6. 08. 12)

उदुत्तमं वर्ण (7. 83. 32)

विष्णो

कामस्तदग्रं (19. 52. 14)

केतं करवन्‌ (20. 26. 6a)

गणपते गणपतिम्‌

गणानां cal गणपतिम्‌

गायती दृन्दसामध्यत्ता

त्वया मन्यो (4. 31* 14)

द्र्शाऽसि (7. 91. 4a)

रसति (19. 45. 4°)

नमोऽस्तु AIA:

वरि waa quia (CE. R. ४. 8. 6. 2०९) प्रजापतिश्च परमेष्ठी श्र (9.7. 1 ) प्राणाय नमः (11. 4. 1)

aeeafan: (7, 5. 19)

AG जज्ञानम्‌

nasagr (19. 22. 214 = 19 23. 304) मवाशदौ मन्वे वाम्‌ (4. 28. 12)

मतां मन्वे (4. 28. 19)

quia दितो aciag (CE. ९. V. 6. 7. ta)

५२६

88, gt, 426

88, gt, 426

01

87, 197, 427

01

91

87, 198, 426

01

४६, gt, 198, 426 QI

199, 426

87, 91, 198, 427 88

०7

426

37, 91, 197, 47 ४7, yt, 197, 427 01

gt

199

199

87, 193, 427 87, 197, 427

gt

७३० Index

एवं विदुषे ऽद्वा (12. 4. 23a) 425 यद्रा जानम्‌ (6. 128. 1b) 87, 91, 197, 427 यमस्य लोकाद्‌ (10, 56. 1a) 91 यमो नो गातुम्‌ (16. 1. 502) 66, 1 28, 426 यस्येदमा रजो (6. 33. 13) 91 य। द्विपक्ता चतुष्पत्ता प्रट्पक्ता या निमीयते (9. 3. 21 ab) 146 यामाहूुतिम्‌ (19. 4. 12) 01 येनावपत्‌ (6. 68. 3a) 87, 91, 197, 1 ५8. 427 यो श्रप्री शधो (7. 87. 1a) 01 राह राजानम्‌ (CE. Kaus. 100. 2a) 87, 91, 198, 427 वायोः सवितुर. (4. 25. 1a) 88, ५1, 198, 427 शंन ईन्द्राप्नी (19. 10. 14) 85 शं नो देवो (2. 25. 1a) 85 शान्ता दौः (19. 9. 1a) 65 श्रियं धातर्‌ (~ ApS. 6. 20. 2) 426 सम्मावात 85 सहृघ्रबाहुः (19. 6. 1a) 91

MEAL सा वनस्प्तःन्‌ ५8, 195, 199, 427

Index of Non-vedic quarter-verses and

part prose quotations

(N. B. Big chapters quoted from the Agnipurana, Matsyae,

Nandie, Devala and Visnudharma and all the quotations from the

Visnudharmottara, which latter abundantly occur 111 almose every

chapter, have been omitted from this index, The figures refer to the

pages. )

अश्चिपुराणम्‌ Or आगनेयपुराणम्‌-

श्रथोभयमुखीं लोभात्‌ च्मनेन विधिना दत्वा aaa विधिना भनु Walaa वतसो NATAL IT दानं gafqear पुरा गां वे aga Wed: श्मशक्तौ हि भवेत्‌ aad प्मश्रमेधसदखस्य द्मसामध्यच्छरीरस्य इततकु राजन् gui त्वं प्रतिगरहोध्व इयं दासी मया तुभ्य एतद्विचाध्यं हृदये एवं कृष्णाजिनं दत्तवा एवं द्वा द्विजेभ्यस्तु एवं zeal महाराज एवं दत्वा विधानेन कारयित्वा टढस्तम्भं कालादि यदा याति कृतोपवासः AAA कृष्णए तिलेस्तु aga कृष्णो ऽसि कर्मणा कृष्ण गन्धमाल्यैरलष्ारेः ६२

गन्धवौप्सरसाकीणं' गृह कर्मकररौ दयात्‌ गोसहखन्तु यो दयात्‌ प्रहरो Aya चैव घर्भवप तपतां

ममुः परगवे चतुःपूवान्‌ Waa

तत्‌ aq विलयं याति तत भोगाध्िर भुक्ता तथेवान्येमदीपालंर्‌ तस्मादत्र" पदा देहि तस्मान्नरेण दातव्या तान्‌ AAI FAT तिला निय प्रदातव्या द्रवा क्षमापयेत्‌ TANT. दद्यात्‌ Graal aq दद्यादनन्तफनद

द्‌ द्यान्मर्ते गा राजेन्द्र द्‌शधेनुतमां राजन्‌ दश्यमानाय faa दानकरान' प्रतन्ति ait AMET बहुशो WFATAT दिव्याद्ननाभिराकरोण' द्विजानां योगिनांये तु धर्मज्ञाः AGMA

304 490 2 ८) (9 525 530 3 12 2 ८) O 304 52 6 2 7 O 357 555 52 6 50 © 4५6 555 451 555 555 541 496 497 559 409 359

५9 2 2

धर्मराजस्य साहाय्ये धर्मस्त्वं व्रषह्पेण धेनुं दत्वा gaat दुप्रधानां तस्य मनसो दाहो नवं पुम भु विपुलं पिरयाक्रपिटकोपेता पुराणपाटके AT प्रे वा जन्मनच्तत्े

1 0) d CX

555 304 293 5५9 409 554 554

308, 435, 439: 507, 544, 552

TAT WAC 303 प्रीयतां धर्मराजो मै 304 भद्यभोज्यमयाः VAT 358 yafa विविधान्‌ भोगान्‌ 303 मठ FASTA 451 महाकाश्चनचिताणि 358 afantaraarecta 554, 556 इन्धनानि करा्रानि 456 यदावा जीवितं वित्त 554 यादृशश्व TW देयो 3०3 यानमश्वमनडुह 308, 435, 439, 507, 544, 552 यावद्रतसस्य पादो द्रौ 271 यावन्ति तस्य रोमाणि 304 यावन्ति तस्या रोमाणि 271 ar at eaifa मदिषी 555 युवा भः सुशीलश्च 303 यो ददाति द्विजेभ्यस्तु 589 रथश्चाश्वतरीयुक् 542 वध्ताभरणसम्वीतां 268 विमानेन दिव्येन 539 सगरेण ककुत्थेन 555 सप्तावरान्‌ TATA 269 समभ्यरय्ये गोविन्दं 268 समानवत्सां कपिलां सचेलां 271 समुपोष्य समभ्यरे 525 सम्यगुच्वाग्ये तं चिप्र 269

सर्वैकामप्रदास्ताश्च सर्वेषामेव पापानां संलिप्य गोमयेनाथ पसा निकामफला देवी सुपयोधरा इषो पुच्छं" प८वस्तेण सुवणा शङ्ग तिलका aay प्र्तिपेत्तत सुवणं वाचवित्वाग्रे सुसस्कृतश्च यो TAT BEATS पुरये लानानामथ सर्वेषां हस्यश्वरथयानानि हेमन्ते शिशिरे चेव

अङ्धियाः- एकरा THEY दातन्या बहुभ्यो प्रदेयानि विना ea a यत्‌ ज्ञानं अभिधानकोषादिः तुला TAMA ज्ञेयं आदिलयपुराणम्‌- श्रथ वतसस्य चरणौ aaa यदिवा युग्म उन्मत्तामद्गहीनाश्च करि करिष्यलयसो मूढो कष्णाचिषि सुदुर्गन्धे CSM TAU TR alas’ वापि कापासं x? Taya acquhayas गवां शतं wae चतुष्पथश्म शानेषु ga ये तु प्रयच्छन्ति ज्यैष्ठे मासि तिलान्‌ द्वा तस्य TT शते पूरणे

542, 545)

69

294 591 259

46

®

तीर्धतडागकूपादि तों तडागकूपादि

661 544

तेषां दिव्यानि यानानि 542,545, 551

arf तुल्यप्रदानानि 472 नवं way सविपुल' 661 नियन्तु यजते यज्ञ 421 पक्तान्‌ ददाति केदारान्‌ 330 पुटधेनं यमजस 259 प्रदोषसमये लदमो' 616 यदे वमचैयेेन 42. 1 यं देवम्चैयेत्तेन 673 यस्तु गोचर्ममावन्तु 329 यश्टियेतु प्रयच्छन्ति 66 2 ये शय्यां vegies 454, 673 ये तु at वे प्रयच्छन्ति 294 ये ददन्ति घटीषावं 354 रल्लोपकीणा' Tg 330 लवणश्च यथाशक्ति 377 वहिवनल्नप्रदानेन 410 षष्टिकरोटसदस्लाणि 344, 511,

544, 002 स्वैः भागडैरुपशोभिताङ्ग 444 सुसन्धि चिललाभरणोपशोभितं 339 सुवणं दानादारिय' 421 aay ये प्रयच्छन्ति 421 स्कन्धेन तारगरेद्‌ यस्तु 344, 511 सखल्पे सत्ते सस्फुलित्ग 60 आदिपुराणम्‌- aq afzaza U 284 श्रथ मानुष्यमायाति 284 HUTT जायेत 284 प्रायुरारोग्यमेश्रय्य 283 रेश्वरयबलसम्पन्नो ` 61 कपिला सवेपापध्रो 278 कपिलां ये प्रग्रच्ठुन्ति 280

7-7८८-4८ ८६24

कुतपन्यस्तपादाश्च कृष्णां at ददते यस्तु गवा पुच्छं DEA तु गां दथाद्रदपृणाय

गां ददानीह इत्येव गोभिः समृद्धे कुले गौरीश प्रयच्छेत दत्वा तस्यं AAS Ie दधिक्ञीरवहा नदयो

देवलोके वसेतिय

ATM गां द्याच. qzeqar शुभाः साम्या

पलाशाश्वत्थन्यग्रोध पापश्च तस्य तत्‌ ad परिता मितामहध gaia: परिव्रतः gaia: परित्रता प्रदेयो AAU वा भोग्यसौयप्रदा श्वेता मक्त विदूरयसम्पननर मुखे qT: प्रदातव्य यस्तु दद्याच AT श्वेता यावन्ति रोमकूपानि ग्रो ददाति ARG रक्ता ETAT TA रजतच्द्न्नचरगा।

जोतव्रत्तस्य दुष्य हद्रस्य प्रमुखे देया वर्कोटिमदन्राणि

लवेदाद्रसम्पन्न gaat at ददते यस्तु qza यो गवां दद्यात्‌ qu ret EAGT हस्त्यश्ररथयानेन

282,

७३४

ST TET Faqs नाप्रो्तितमिन्धनप्‌

Index

62

भूतिकरमस्वेतदादीन्येव वाक्यानि स्युर्‌ 191

यथाश्नति विहरे

सवारयुदकप्ूवाणि दानानि

आयुर्व॑वः- BAINES FEF

TH मेक्वपुः |

1ल्यायनः- श्ङ्गप्रङ्गलिमानन्तु AFA गव्यमनादेशे MINA तु BET Tata: उरू ¦ Mal ar जुहुषरश्च हुते चव तस्मात्‌ समिद्धे होतव्यम्‌ नङ्गष्राद्‌धिक्रा AAT पित्र्यमन्तानुहरणे प्रधानष्याक्रियायान्तु ्रृत्तमन्यथा कुम्यौद्‌ प्रदेशान्नाधिका नोना मानक्रियायामुक्तायाम्‌ माजौरमूषिकस्पशें यत दिद्‌नियमो नासि यल्लोपदिश्यते कर्म यथोक्षवस्त्‌ सम्पत्तौ यस्ताध्यायाम्रिमाशास्य योऽनर्चिश्र qatar विक्रयश्च द्‌ानश्च ATTA: शालयो मुद्रा समाप्ते यदि जानीयान्‌ सर्वस्वं Beary हरिता यज्ञिया zal: कालिकावुराणम्‌-

प्रतः पापानि सवायि

48

ATIAAA AA Rana विधानेन श्रयने विषुवे चव वरवीतश्च atsy एवमा रनेकंश्च काश्चन रोदसी ष्टा क।रयित्वा ange कारयित्वा सुपश्चानि गवां चन्द्रस्‌ वणोनां ग्रहाणां देवतानाश्च ग्राहयेद परिदोताशि

नात्वा चव खसामध्य॑म्‌

ततो waif रम्याणि AAA: TA

तेऽपि ततपदमासाय aaa गवा हिकञ्चेव दासं गोमहिषांश्वापि पलादं मथवा दुष qq पताकाश्च qiatfa भोजनां पृतमेतत्‌ पर' fata पथक्‌ पृथगिव WANT FAT भूय एव तुलान्तेन भूयोऽपि तन्मयान्येव मातापितृविहीनन्तु यज्ञदानत्रतायश्च

यश्च प्रेष्यान्‌ द्विजान्‌ मूढो

येऽपि हक्मादिपातेषु रञ्जा कम्बलमाक्रम्य श्रयतां येन रामेण समासायाकंसङ्काशं aq हेममयं यन्तम्‌ संपूज्येतं Gare MAI Va

14%

विभानैश्वापरदव्येः कूर्मपुराणम्‌-

्मावस्यामनुप्रप्तां इभिः सन्ततां भूमि एतत्‌ पुराणं परम कृष्णाष्टम्यां विशेषणं गृह्यका राक्तसाः सिद्धा गृहस्थायान्रद्‌। नेन जपकाले भाषत ततः ante परिभ्रष्टो दथादहरदस्त्वत्त पूजयित्वा तिलैः कृष्टो प्रदयाद्‌ ब्राह्मणेभ्यस्तु प्रीयतामीश्वरः सोमो प्रीयतां धर्मराजेति प्रीयतां मे महादेवी माघमासे तमि तु यतक्रिञ्चिहतमीशानम्‌ यद्‌ यदिष्तम' किचिद्‌ यस्तु कृष्णचनुदश्यां लिखित्वा चेव यो Faz faar TAU यत्‌क्मं वैशाख्यां HUAN AAATTHEATA स्वपापविनिम्कः anna fanaa हिररयगोप्रदानेन गन्धदाखम्‌- कस्तूरिकाया द्रौ भागौ गोतमः-

azifa चेवं Atay fa बाच्य नित्तादानमप्यूत्ेम्‌ गोपथव्राह्मणम्‌- धृतद्रोएेन रमितं कुम्भम

442

Non-vedic quartet-verses

द्रोणएप्रमाण fats

द्र) विंशतप१लिकं प्रस्थम्‌ QV TROUT छागलेयः-

qa व्रतं गृहीत्वा 4 ज्ावट-

TA ममुदकुम्भघ्न gam [तलयुङ्कस्तु टोमधमप्मिहोनस्य ताण्डिव्राह्मणम्‌-

श्लेष्म वा एतद्‌. यक्षस्य

दक्षः

श्रापतम्बपि देयानि HUA तु सम्प्राते देवकार्याणि पूवा धूतं वन्दिनि मन्ते fafqela तथा wa सामान्यं alfad न्याम

दानवृदस्पनिः-

श्रादियो वर्णो विश्णु,

दशवाजिसमा क्म्या बहुभिवेसुधा दत्ता भूमि" यः प्रतिगृहा ति यत्‌ fafaa कृषते पाप यथाप्म पतितः राक्र

िध्राय दयात्‌ मृगणान्विताय

शद्खं भद्रासनं aa qzuifaagaita azaaq धेनूनां सृवणोदानं गोद्‌ानं gary रजतं वस्वं मतव्रणो यत्र प्रासादा

93%

311

317

31 0

311 १. 811

०२६ दानन्यासः-

किचिद्‌ वेदमयं पातं गभोधानादिभियुक्त बरह्मवी जात्‌ समुतपन्न यत्‌ fag वेदविद्‌ भुट्क्त शील सवसतानज्ञेय

देवर ५९.

adie विस्मरतो वेद्‌ श्रनूचानगु णोपेतो

मपि न्यायागता Fray AYE प्रातरादार द्मसिल्क्गोऽथ परडः स्यात्‌ इत्येतेऽष्टौ समुद्दिष्टा उदक्यन्नादन येषां उपवासो विनश्ग्रेत FE ARIZA एक्राश्च UIA संकला | एकोटशमतिक्रम्य एवमन्वयविदाभ्या कृत्वापि पातक कर्म तेषा ख्रीतुस्यवाक्क्िः दरव्येणान्यायलन्धेन

gata हविदंयात्‌ fata: सर्वै तच्वज्ञः प्रतिग्रहमसद्भथोऽपि प्रदाय Wats at GATT यो दयाद्‌ ब्राह्मणानां Fa जातो मातश्च ब्राह्मणश्चैव

वेद्‌ वेदाङ्ग AAT:

वेदिव लौकिकश्वौव WSR वातजः परडः कोलकं इति wat सर्वभूतभयं व्याधिः

Index

ara: सोमो यमः कालो

59 al तु पुभावमास्याय 44 नन्दिपुराणम्‌- Aaa At नरो Faz 560 श्रनेन क्रमयोगेण 320 अनूष्ररामनाबाधां 331 aa विना कृशाङ्गस्य 360 श्रननाद्भूतानि जातानि 360 at कीटपतङ्गानां 360 श्रलङ्कारन्तु यो दयाद्‌ 437, 672 श्रातपतन्तु यो FATT 536 इक्तभिः सन्ततां भूमि 331 उपानही यो TANT 542 उष्णीषदायी यो Heal 663 एतच्छतगुणं पुरायं 279 कृष्णलाः IAATIET 419 कर) ड]रामन्तु यो दादू 509 ग्रासमातें नरो दत्वा 360 प्रासे ग्रासे फल' ह्येतद्‌ 360 चकरवाकप्रयुक्गस्तु 381, 383, 385, 386, 393 ततासौ युगखष्व्यन्तै 560 तस्मात्‌ सवात्मना पाते 416 तस्माद्भयमेवादौ 563 ते यान्ति काशनेर्दिव्यैर 367 दत्वा भूमिन्तु पुरुषः 331 दत्त्वा वारि सुखस्पश' 344 दशकल्पानि वसति ४६ दान' कामफला वक्ता 13 दानः पर प्रशंसन्ति 13 दीप' ददाति यो मत्यः 460, 673 दुभगान्‌ मलिनान्‌ क्ररान्‌ 14 धावतो देहि देहीति 13 धृपदः सुरभिनिलयम्‌ 400, 405 तपोभिर्महाषोरेर 563

Non-vedic quarter-verses ७३७

दान" तादशं लोके 363 नरसिंहपुराणम्‌- द्‌ानेने {ना किञ्चित्‌ 13 श्रलामे दन्तक्राषएराना 51 निधिगभो' ददद्‌ भूमिः 237" कपिलागोप्रदानेन , 310 पादाभ्यङ्गन्तु यो दयात्‌ 39० कपिला" लक्षणोपेना ` 295 AMAT FAL 417 लिविधो जपयज्ञः श्यात्‌ 62 HALTS यो दद्याद्‌ 512 द्विजेभ्यस्तपंणं कृता 410 बाशातव्रतपताकौघ 13 पिया यदक्तरप्रेरया 63 बान्धवेभ्योऽतिथिभ्योऽत्न 360 cana विष्णावे ART 693 भक्तयेद्विविधेभंचयेर्‌ 370 निमैल' खर्गमाप्रोति 564 महतां सुदेमदेहानां 503 भूमिदानेन शुद्धेन 329 यज्ञोपवी तदानेन 414 यदुचनोचष्वरितेः 62 qa वेश्म शुभ' दयात्‌ 445 यो गा पयस्विनी" विष्णोः 633 यश्चोभयमुखी TAT 672 रथापानदाता 54° यष्टि Tey A दधात्‌ 662 exqziaa स्वर्गन्तु 435 यस्मादभ्युदयावाधतिर्‌ 504 शनेरचारमेन्मन्तम्‌ 63 याम्यं तमोमयं DT 459 tana aarti 653 यात्रन्ती गवीरोमाणि 279 waar सौमाग्यं 422 ये Ait प्रयच्छन्ति 381, 382, निख्कम्‌--

354, 356, 393 द्मश्रवाचित्वेनायशब्दस्योक्तः (4.2 5) 131 ये ama प्रयच्छन्ति 3०० पद्मपुराणम्‌ येनेकः पुरुषो जीवेद्‌ 9, 358 यो गवां शदत्ताना 314 सारप्रनुध विष्याता 222 योगा छरिप्शा। सुधिते यः प्रयच्छैत 350 यो ऽन्यासामपि गवा दयात्‌ 3 चन्द्वाररलोक 358 योऽपि कथित्तषाताय iene 46 योऽथ' गज' रयवापि 545, 545) 55 ददत्‌ aang 356 वरमेकस्य सस्वस्य 563 nant गुदप्रनुः स्यात्‌ 222 qa यथ्रार्थिने दयात्‌ 410, 537 यः पावप्रर्णा भिन्ना 371 वहिवन्नप्रदानेन रसधेन्‌ तथा द्वा 579 समुद्धूय नरलिष्ेन्‌ aso, 7 देषु at gery 46 सम्भोजयेत यो भक्त 7 3 ; / पाणिनिसत्रम्‌- सम्बह्यतु ofa area 9 _ 95 सलौदपात्ा' कुतपे 2/9 भ्रभिरनागे

पुटस्त्यः-

हरन्‌ पूरनिर्घाष 14 4 का जिनविभि 529 mead दुःखितं दृषा 563 भरातः ह^णा।जन।व

७३६४ सवंगुणविशिष्ट

पेटीनसिः-

काण्डमूलपरणंपुष्प दानप्रतिग्रहेष्विति विकल्पो

बृहस्पतिः-

ama प्रथितं सवरं DAMA TUT प्मपि गोचर्ममातेण

प्र सिपत्तवनं मागे श्रास्फोरयमन्ति पितरः raha: सन्तता" भूमिं SEMA शुभा शद्धा कुटुम्बभक्तवसनाद्‌ गृहा दिके पुरयफलं तस्मात्‌ प्रदयाद्विप्रभ्यः दशहस्तेन दरडन दरावेवाप्यु प्रवरेष्टव्यौ प्राणाप्यायनमावन्तु फालं महीं दत्वा यथा सान्तानिकादीनां यस्तु दद्यान्महीं राजन्‌ रसान्नोपस्करयुतं

शदे समगणं दानं श्रोल्ियाय salary धरोलिये चेव साहम्‌ सर्वत्र गुरवरानं हेमरन्नाभ्बरधरो हेमना रोप्यखुरां

योधायनः-

भत मौनयुक्तस्तेवियश्रद्ेर्‌ BATA नाभेरधः स्पश वज॑येत्‌ कापायवासाः कुरुते

Index

48

67 34

TATION AAAS लोके aq a तु प्रयच्छन्ति mary हि प्रदानेन aa प्रतिष्ठिता लोक्रा Raley प्राणसन्देहं

उपानदयुगलं छतं द्ररसेन वलेनान्नम्‌ काष्ेपादुकयानानि गोदानानि प्रवित्लाशि गरृहावसथदातारो

छते ध्वज वितानं वा जलभाजनदातारः aa aca fa:

ते यान्ति दीप्तवणमैर्‌ ते यान्यश्चः wag ते सुगन्धाः सवेशाध दीप्रदा यान्ति यानैस्तु न्यायेन।वाप्तमन्नन्तु प्रादाभ्यङ्ग शिरोऽभ्यह्न पानीय ये प्रयच्छन्ति ब्राह्मस्य भिलषित यश्च वाक्िश्चनं विप्र यस्य ह्यत्रमुपाश्राति यावेल्लव्धं प्रदातव्यं

ये तिलांसिलघेनुश्च

ये प्रयच्छन्ति वश्लणि ये फलानि प्रयच्छन्ति ्रतमध्ये रोगार्तो AIST: TUTATY सुगन्पागुरुकपू घुवणम शिपीटेषु gag wad वापि AAT TINT

367

454, 536, 541 368

340, 541

30 ©

449, 451

68 5

354

369

308

455, 536, 541 397 400, 405 459

3 68

343, 395

57

397» 400, 405 340, 541 420, 436, 439 507

मविष्यपुराणम्‌-

श्रमावस्णां भुज्ञीत WAAR: श्रद्धावान्‌ श्रारामान्‌ ये प्रयच्छन्ति उपवासात्‌ परं भैच्यं उपात्रत्तस्य दोषेभ्यो कात्तिके तु विशेषेण Hae मणिमुक्त।व्य' गावो वाथ afesat ar गोयुक्रमश्वयुक्त वा गोशतं भानवे दत्वा गोशरीरे तु रोमाणि छत ध्वजं वितानं वा

-ज] तिस्मरत्व Gos

तवोष्य सुचिर" कालं दत्वा वासांसि सूर्याय दिने दिने जपन्नाम alq प्रयच्छति यो हि धन धान्य हिररयं वा नक्तत्रद शंनाननक्त Gat भानवे TIT ब्रह्मावर्तः परो देश भविष्यं शाम्बसस्घ्च भेयोदीनि वायानि महीं ददाति योऽकाय यदा तु प्रतिपयन्ते यद्‌ यदिष्रतम दव्य यस्तु दार्मयं HAT TT संवत्सर पृणं at fafa’ नियम" कतु रामायण दसा तु वायक्रदम्बके यस्तु व्रिधुनोयतिवातेन विमानमतिवियोति विमानेन दि्येिन

६३

Non-vedic quarter-verses

शोते काग्यन्धनं दयान्‌ qat वा सप्तमीं वापि यानेनाक्रवए्न सूयय तपर्णा aq" alt पलशतं ज्ञेयम्‌

ह्‌ विध्यभोजन aa मत्‌स्यपुराणम्‌- AA jaa faeway श्रनरवारदिकि azz zal तथा तीथं इन्द्रकोलं AZT 3UTZ शिरःकुती एतेषु सर्वदेनानां weit fasta aul नेत्रं Waza फायावरोहणं नाम धरटेश्रर ' विल्वक््न TAMA: कुल्या FAA स्तना राजन्‌ जग्रन्तमुजयन्त् Aaa Ay तथा पाप्रहर नाम ada पितृतीर्थन्तु तथेव शारद" ata तस्मात्‌ कृताोपतवासेन तालक सशिलवन्नम्‌ तार्थ तद्भव्यकव्यानाम्‌ प्व्रश्यः द्रिजों राजं QA AAA पितुन्‌ पितामह ्रसूयमानां ay az AMT कुशावतं भरताश्च बिष्ट्यातम्‌ भेरवं मृगुतुङ्गन्न महःबोधिः पाटला चं

४५ Yo

महाण महा लिङ्ग थावद्रतसो योनिगतो यावन्ति धनो रोमाणि SWAT SAGE AGU! नदौ पुरा aad दिररधात्त faa तं चन्द्रसमनिवर्ताः मनुः- ; श्रधोदृ्टिने afar: Hage: fay पुष्टाम्‌ श्श्िसालोक्यमश्रदः एतेभ्यो fe feat भ्यो एवं यद्यप्यनिष्ट षु पेश्रयंमभयप्रदः कृष्णसारस्तु चरति गोदो awe विष्रपम्‌ गरृहदोऽग्रथ शि वेश्मानि जाते कुमारे तदः fasacaady ca’ हि दानधमं निषेवेत

ala दि बहुमानाद्‌ यो दीघमायुदहिररयदः धर्मध्वजो सदा TFT धान्यदः WAT सौख्यम्‌ वार्यपि प्रयच्छेत्त नवेतान्‌ ल्ञातकरान्‌ विद्यात्‌ पश्चकृष्एलको ATT परामप्यापद प्राप्तो पाल्भूतोऽ्पि यो विप्रः पालस्य हि शेषेण प्रणोतश्वाप्रणी तश्च ब्राह्मणो जायमानो हि भूमिद» सवेमाप्रोति शृलयानामुपरोधनः aafefarc fir दातन्यं

Index

यथा TANT aA

यान्‌ aaifua fasta येनयेन तु भावेन

येः कृतः सर्वभक्ञोऽस्नि योर्ज चतं प्रतिगृह्णाति रप्यदो रूपमुत्तमम्‌ लोकानन्यान्‌ खजेयुयं वासोदश्चददसालोकयम्‌ वारिदस्तृप्तिमाप्राति शक्रः परजने दाता श्मशानेष्वपि तेजस्वी ARATE [Ua सश्चय कुरते यश्च सममब्राह्मणे Ta सवप्रामेव दानानां

मर) चिः-

प्रागग्राः समिषो देया विशीणा fazar sar

महाभारतम्‌ छ्मक्पग्रतिचयौ Aaa सल्लिं aa ग्रत्तयान्‌ लभते MAT afafé देवताः स्वाः अरप्िष्टोमशघ्च यो aa’ Hat पावनश्चोव द्मतिदानःनि सर्वाणि HUET प्रददुः aq प्रथ पूत्रोखाषाठाषु द्मद्भिगोतलान्मलमिव RITA चेवेतल्‌ प्रनड दश्च यो TAT MASE ब्राह्मणाय प्रदाय प्रनुराध।सु प्रावार HAT: पशुमान्‌ Jal

प्रदस्य मनुष्यस्य श्मन्नपानप्रदानेन

श्रपि पापकृतां राज्ञा मपि परपरसमाचार अपां फेनसवणणोन्तु ्रल्पानुरमिद शश्वत्‌ श्र श्ट षासूत्तमो सूप्य' द्र दिलयोदयसम्प्राप्तौ Maat PUT दत्त्वा श्लो कदाना चन्तुष्मान्‌ इत्येतत्‌ रतवन्धूनां उदसष्क ससणिष्क उपयु परि श्तुणां Bi ये प्रयच्छन्ति एतत्‌ सुदुलभतर' श्रोरभ्रमुत्तरायोगे कपिलायाः प्रदानेन कल्यमुत्थाय यो मत्यः कालशाक्श्च विप्रेभ्यो कांसयोपदोदहनां धेनु FATIH! कृत्तिकासु महाभागे कोमुदे UHI त॒ तेवभूमि' ददद गन्धान्‌ शतनिष्रायोगे Tat सदश्नदः एय गोप्रयुह. धनिष्ठापु घृतक्तीरसमायुक्त चतुथभङ्कत्तपणम्‌ चतु .सागरपयन्तां चिच्रायां ata दत्वा तद नि सुखच्छायां aa हि utaag छतोपानहमेतत्त

हानं तत्तवार्धसम्बोधः

321

371, 388

319 318

Non-vedie quarter-verses

ततः सम्पद्यतेऽन्येषु तथा गवार्थं शरणम्‌ age UT anfaaarttfagr

तपो यज्ञः AAT WAH तस्मात्‌ प्रयच्छ fay faana फलं प्राह तोयदो मनुजव्याघ्र दत्त्वान

दत्त्वा यथोक्तं विप्रभ्यो ददत्‌ सम तादशःनां 4 azifa पश्चिमां सन्ध्यां ददाद्युदितमाले यः दशगोतदघरो fz

दश पूत्रान्‌ दश परां early [aay दानकृद्भिः कृतः पन्था दीप्ता भवेदन्ध

दी पालो प्रदानेन

दग्धं त्वभिजितो aia दटतिकृरठमनड दू देवास्तेजग्विनो यस्मात्‌ रोग्धि araifa रन्नानि

aan दत्वा सवतमान्तु

दोतते यथादिव्यः दरद्यागमो त्रृगां सृच्मः दश्यां UMA धने निद्न्ति पुष्पा

धनेन fe aa ददाति चाधि धान्यं श्रमेणाजितवित्तमश्ितं

नच स्तरति नेथ्यश्व चोषरां fagrat नतं यजन्ति पशवः नयाति ata MT TTA प्रदातव्या

Index

७४२ नामास्याः प्रियदत्तेति 319 नासि भूमिसमं दानं 320 faa’ मिष्टात्रदायी 374 निद।धक्राले पानीयं 346 निदाघक्राले TT वा 535 निवेशनानां Tarai 327; 447, 664 नेवेशिकं सर्वेगुणोपपन्न' 515 पतरन्भवधिरा मूका 20 परमं भेषज ' ह्येतद्‌ 379 पलालधृम्रवणन्तु 264 पारड्कगबलवणाभां 263 पादोदकं Wedd 342, 449 पानीयस्य गुणादिया 341 पायसं सर्पिषा faz 371 पिवरदे्वांश्च प्रीणाति 634 पितुश्च पितृलोकश्थान्‌ 320 पिपासया प्रियते 66 3 पुरयां मृदुरसां भुमि 326 पुनरेव जनिं प्राप्य 319 पुष्पोपगं वाथ फलोपगं वा 511 पुष्ये तु tas दत्वा 630 पूपान्‌ पुनर्वसौ दत्वा a पूवेभाद्रपदायोगे 637 “Sfaataia दत्त्वेह 415 प्ट रूपद्‌श्वेव 505 प्रतापनार्थै' राजेन्द्र 456 प्रतिश्रयाच्छादनक्तप्रदात। 450 Tata प्रदानेन 458 Tia काययौः पानार्थ 346 प्रभाच्चाध्य प्रयच्छन्ति 458 प्रयच्छेत यः कपिर्ला atat 267, 268 प्राणिन वध्यमानं हि 562 प्रीयतां धर्मराजेति 605 फलकामो यशस्कामः 380 फाल्गुनीपूर्वसमये 631

बीजं etd शयनेरस्पेनं

445

बहस्पतेभं गवतः ब्राह्मणानां सहस्राणि भक्तान्नपानीयरसप्रदाता भद्यान्नपानीयरपप्रदाता भरणीषु द्िजातिभ्य

भन्तुर्निःश्रेयसे युक्ता भिक्षवे बहुपुत्राय भूमिन्तु दत्वा साधुभ्यो भेत्तेणाभ्न' Fea भोजयित्वा दशशतं मघासु तिलपृणौनि मध्याह ददते tra ney शिरसच्राणं महर्षेः कश्यपस्येते

Hel ental ददद राजन्‌ माघे मासि तिलान्‌ यस्तु मूले मूलफल दत्वा मूयेस्तथाप्यसशुदधैः म॒त्युवे किङरो दरड

एतां afaui दद्याद्‌ एतां विदुषे दद्याद्‌ यथा जनिती ata यथा दानं तथा भोग यथा वेदाः खधीताश्च यथाशक्ति चयो दययाद्‌ यथा fe aaa qa यद यत्‌ प्रदीयते TANTS गमेतत्त

यस्य विप्रास्तु शंसन्ति यस्य ह्यन्नमुपाश्नन्ति

यानं रथोपानह्‌सम्प्रदानात्‌

यानि यान्युत्तमानीह magiafera वायु

342: 376,

a?)

325 576 635 259 320 319 9." 320 318

14 °

18 632 458 319 37? 540

^ 318

यावन्ति रोमाणि भवन्ति घेन्वा 267, 268

यावन्ति रोमाणि Za

युवानमिन्ियोपेतं ये धमोदपेतेभ्यः ये तु agua

यो दयादपरिङ्कि्म्‌

रथमश्वसमायुक्तं रसानामथ बीजानां

रोहिणी तुटयवतमान्तु रोहिरा प्रथितेरमीसेर | लभते शिवं स्थानं लोभाद्‌ षाद्धयाद्रामि वयोपपन्नां saat

वषीसु दोपदानेन

वसन्धराश्च यो दयाद्‌

बालयेनुसवणोन्तु वाससां सम्प्रदानेन विशाखावामनङ्ादं विह्‌ारावसथोदान वेराटप्ृष्रमुक्ताणं

वैवाहिकानां दव्याणा वैशाख्यां पौरमास्यात्न

शतमप्सरसश्चेव शीतवातातपक्हां

yaw कम्बल द्वा श्रान्ताय ्ञुधितायान्न aya वायवो धर्मः भ्रोत्रियाय दरिद्राय aa’ भूतदितं Ne

सदेव याचमानेषु

सद्धथो ददाति यथान्न सन्तोषो वि्रयलयागो समानवतसां कपिला

9

कृष्णन्तु गोरीन्तु धृष्रान्तु शवला

3201,

449

403, 495, 5

00२,

302

28 319 362 637 499 26 5 628 495 562 264 053 325 263 408 633 5°9

Non-vedic-quarter-verses

समानवतसां श्वेताश्च स्वेदानेगु FAT

सवान्‌ कामान्‌ प्रयच्छनित सवत्सां पीवरौ द्वा

स॒ शकलोके वसतिं साङ्गस्तु चतुरो वेदान्‌ सुगन्धि चिल्लास्तरणोपधानं सुदक्तिणां का्नचार्शक्री सुवणमक्षयं दत्वा सुदणमेव aaig

स॒वं शङ्गस्तु विराजितानां सवण" रजतं TH

ag चव लोकेषु

सोष्पि लोक्रानवाप्रोति सोमश्च वधते तेन

खग गन्धधूपान्यनुकलेपनानि

७४३

265 34! 416 266

534 18

453 236 429 416 290 319 429 54° 557

397, 663

छग Vay न्यनुलेपनानि 4०1, 4o2,

ara वेपजीवन्ति स्वर्गो व॑ मूत्तिमानेष GAMA धनं द्वा हविषा प्रथमः करपो हस्ते हस्तिरथं दयाच. हिरिगयनर्णा' faxrat हीनाङ्गी क्षीरपा शद्रा हुतेन शाम्यते पाप

माकण्डेयपुराणम्‌- शीतं जयन्तीन्धनदाः र्योदयं विना नेव यमः- श्मपविद्धाप्रिदोतस्य श्रयुतायुतश्न तिष्ठेत द्मव्रतानाममन्ताणां श्रहिसानिरतो निय

4.0, 437

318 306 633 459 63 2 264 259

14

497

52

821

द्रादरेण AURA द्रादिलयव।रे विप्राय श्राशिषोऽन्वथेपूजार्या उॐ5का रपूविका सिः

क। तिकस्य तमि तु गन्धोष्रधमथाभ्यङ्ग' गवा" घासप्रदानेन Weal नगर ' तथा गृहस्थस्याब्रदानेन गोरान्‌ वा यदि वा कृष्णान्‌ तथा धृतप्रदानेन

तथा दत्वा fafa fas तपो धर्मो दया दानं तिलप्रदः प्रजामिष्टा zeal प्रतिश्रयं ल्लोके zeal द्विजेन्द्राय नरः दशधेनुप्रदानेन

दान्तं धुरन्धर दत्वा THAT मुदा दाता द्विपद चतुष्पद धान्यदिररय ATT तथा द्वा

प्रतिग्रहमहन्ति परिभुक्कमवज्ञातम्‌ प्रतिमाषङ्गलो दातुः प्रीतितोऽत्न्च यो दयाद्‌ Naa धर्मराजेति मन्ताज्यदोष्रादयोभे तु माघान्धकारदादश्या

इमा" पृथिवी दयात्‌ यमिना' परमो धर्मः यथाविभवविस्तार'

यश्च लिङ्खपचिता afar यस्तु AFI सम्भार यस्य धर्मध्वजो निद यो दथाद्विप्रियेरान्न'

393,

4409

262,

Index

359 568 16

asa’ बहुमतं yew 359 रक्मदः सवैमाप्रोति 439 VTA SAW’ 301 » रोप्यखुरा' 262 राजोपकरणं TAT 439 faargat धर्मशीलः प्रशान्तः 16 विद्यावन्तश्चये विग्राः 17 वेदेन्धनसमिदषु 15 वेशाख्यामेव विधिवद्‌ 603 शुङ्गः BS: समः न्निग्धर 506 Ue समगुणं दान 20 श्रतं TAIT यस्य 16 सवेपातकसंघ।तः 506 सुवणं" रजतं aa’ 43 याज्ञवद्कवः- गोभूतिलदिररयादि 22 गृहधान्यतोयोपानच. 447 गरहधान्याभयोपानच 4०4, 533, 539, 562 तपस्तप्ताखजद्‌ TA 9 दातव्यं Tae पाते 33 दातास्याः खर्गमाप्रोति 261 विद्यया केवलया 16 भूद पाश्चान्नवनल्ञाम्भ 379, 459, 9०9, 55० भूमिपश्चनवल्नम्भ 321, 341 यथाक्थश्चिदृत्वा गा 292 यानं वत्तं प्रिया शय्या 453 यावद्रतसस्य पादो द्रौ 261 सर्वैदानमयं ब्रह्म 472 सवत्‌सारोमतुल्यानि 261 सवस्य प्रभवो विप्राः 21 देम: WHA 260 योगियाक्ञवल्क्यः- अज्ञानाद्‌ यदिवा मोहात्‌ 57

श्रभावे AMAA: उर्पाशुजपयुक्कस्य

कोय्यधिकरा waz alee

तूष्णीमासोत तु aq

कुयात्‌ कसयचित्‌ पीडां

चक्रमन्न हसन्‌ पदा पादमाक्रम्य प१रिधानाद्रहिःकन्ञा

प्राक्‌ लेषु कुरशेष्वेवम्‌

यदि वागयमलोपः स्यान्‌

विधिद््टन्तु यत्‌ कर्म॑ विधिहीन' aes श्रद्धाविधिसमायुक्त छरी शुद्रपतितांश्चेव ह्फारिकेन्द्रा्तषदरात्तेः हैरणयगभे : कपिर. रल्लाचटरखः-

सच THs रामायणम्‌- देवाः पु्तभवाथाय

TMU हि म{त्मानः

विनष्टः पश्यतो यस्य aqalafaase ayaa aia यत्किंचिदपि वेदपाठमावेण पाठमात्तरतान्‌ faa यथा पशुभौरवादी asta fafaafgat वेःश्याध्ययन' aa’ ्रतदीनमधीत' यन्‌ oR CAE A of ~=

जपे होमे तथा ata

Non-vedic-quartet-verse¢s

लिङ्गपुराणम्‌-

% धे कोश frata रश्मिभिसोरणाग्र तु शिवक्तेतसमोपस्था ज्ञात्वा तेषु नरो भक्तया सखायम्भुवस्य मान हि

वराहपुराणम्‌-

श्र भयस्य प्रदानेन

प्रस्य लेद्यं मया द्ष्र उपानहौ महच्छत स्तितिप्रदो fz arfaaay तत ara a yleay तदैव वसतां वीरो तष्णो ्षीरसम्पन्ना तिलान्‌ गाश्च हिरगयश्च द्धि aie’ yaaa

दीपप्रदानेन यति" लभन्ते धुयप्रदानेन तथा गवाश्च

नीयतां नीयतां शीघ्र BART लभते पुत्रम्‌ भूतानुकम्पकरोह्यप

राज्यन्तधा MIDI

वष्प्रदामेन सुषपता

विः उप्रहन्धन्नि दातार fafaz वदमय WA

कृष्णाजिने faa दत्वा

AIA भाषेत जपहोमोपवासेषु

त्वेक पुत्र ददात्‌ प्रागा faecal नासि यथा BZA eet

So,

a3

204, 3 © O,

380,

ये स्षान्तदान्ताः aga क्षगां (गो?) पन्तं चान्त

SOR

504 276 935» 540 327 332, 384 276 327) 421 352, 38 4 459 30 7 352, 384 341, 405 504 397 4०

७८६

wa विष सुरा 46 ससमुदरगृहा तेन 997 सुवणंनामं कृत्वा तु वामनपुराणम्‌-

उदकुम्भश्च धेनु 573 उपानद्‌युगल' ga" 574 खरोष्टाश्वतराश्नागान्‌ 577 गन्धानि माल्यानि तथा 573 Jaa धृतकुम्भाक्व 2/4 aq चिताशि वल्ञाणि 572

तानचैयेन्नरो भक्तया II

तिलास्तुरङग वृषभ 576 दत्वारामान्‌ पुष्पफलाभ्युपेतान्‌ 694 दान प्रतिग्रहो होमो 53

दासौ qaaagw 366, 437, 496

पूजितेषु द्विजनषु 11 प्रासादनगरादीनि 577 Bede ब्रीहयो AAI 572 MAM नावमन्तव्यो 11

माघे मासि तिलाः शस्ता

57" मासि भद्रपदे दयात्‌ 575 रजत फनक दोप 576 वायुपुराणम्‌- श्रन्नदानात्‌ पर' दानः 361 क्तिप्रमत्युष्णमङ्खिन्न ५१ जीवदानात्‌ av दानं ५9 STUCCO ESE 20m प्रतिघ्रयन्तु यो दयाद्‌ 451 माषा Far मसुराश्च 65 प्रीहयश्च यवाश्चैव 9 विष्णुः- श्रथ वेशाख्या' पौणंमाधयाः 6० भनुलेषनदानात्‌ waar भवतति 4०2 भारवयुज्यामशिविनीगते चन्द्रमसि 626

Index

श्र शिविन aaa ara श्राषाव्यामाषाढायुतायाम्‌ इन्धनग्रदानेन SAAT उपानत्‌प्रदानेनाशवतरोयुतरथम्‌ कार्तिकी चेत्‌ कृत्तिकायुता

चातुर्वैरायं व्यवस्थानं

चेती चितायुक्ता

Fat Fag Tz

तस्मिन्नेव aifa sae तालब्रन्तचामरदानेनादुःखित्वम्‌ तेजसाना प्रदानेन

दशधेनुप्रदो गोलोकम्‌

exaa सहितो य्या पूपदानेनोदध'गतिभवति

पुष्करेष्व्तयं श्राद्ध

पुष्पदानेन श्रीमान्‌ भवति

पोषी चेत्‌ पुष्यायुङ्का

पोष्या" AACA HEIL Herat तद्‌युक्ताया फाल्गुनी फल्गुनीयु्गा ame मासि तृतीयायाम्‌ AMIEAT पौणेमास्या मुपततिलदानेनारोग्यम्‌ मधुषृततेलदानेनारोग्यम्‌ माघी मधायुक्ता

मापे weal Fue मागंशीर्षशुङ्कपश्चदश्या' शतप्रदश्च ब्रह्मलोकम्‌ शय्यादानेन ALAA Maly श्रवणायुक्ताया सर्वैदानाधिकमभयप्रदान लातोऽधिकारी भषति

विष्णुधर्मः- न्तःशुद्धि' वहिःशुडि भ्रादित्या इष atcara

393:

332

sala: सन्ततां भूमिः एतत्‌ ्षम्भाष्य जप्तव्य' तीरप्रपाभिदिव्याभिर गन्धमाल्यप्रदानेन धृतमभ्िध a’ सोमो ज्येष्ठ मासि faa पत्ते तथैव माधद्रादश्यां ताम्रायसानां भारडानां दश पूर्वान्‌ दश परान्‌ पानीयं सर्वलोकेषु पाषररिडनो विकर्मस्थान्‌ पौषशुङ्ग तु तदच युवानं बलिन' श्यामं लवणस्य GAIT वाह्योपरघातभनघो विमानेनाकेवणन वृषभ ये प्रयच्छुरित शरीरमन्तःक्रणं ATA श्रावणे GH तु सुवणेदः Qt ayy सुव णंदान' गोदान सुवणं' परम' दानः सुवणं ' ये प्रयच्छन्ति SARS महां Tear हंससारसयुक्घन हिररयदा: ga@ यान्ति

विष्णुषुराणम्‌-

AT जन्मसहस्राणां

उत्तर यत्‌ समुद्र्य

गायन्ति देवाः क्रिल गीतक्रानि DAI: स्मृता एते व्रीहयः सयवा मापा

श्यामाका AT नीवारा होमदेवार्चनायापु

8

Non-ved: c-quarter-verses

332 D7 29 6

398

597 43 1

209, 333) 43°

430 416 332 43! 430

वृद्धवशिष्ः-

गवां शतं waa दशहस्तेन aa

यत्‌ किञ्चित्‌ कुरते पाप TSIWMTATAG: TITAS ITTETTIT oqlq:—

Azar पुसुष्रयागो अहन्यहनि याचन्तम्‌ श्रायासशतलम्धस्य द्मद्रेवासास्तु यः कुयात्‌ HI पतित बीजः करि कायेन सुपुष्टेन fa धनेन करिष्यन्ति गोभूतिलदहिररयाश्रवासोपृतादि प्रासादद्धमवि ग्रासम्‌ जीविते यम्य जीवरिति नष्रशोचे ATS

यदि नाम धमाय यहदाति यदश्राति यहदासि fafaz sat शोचहीनाश्च ये विपा ad सूयाध्रमाः पुरयाः सर्यायतनमस्थान'

शङ्कलिखितो-

कुमारप्रसने नाच्य।मच्छिम्रायां

श(न्वायनः- प्रासनाष्दपाद्श्च दानमाचमन होम का तातवपः-

श्रनन।दिव्यान्तु यः पूवा श्रव्राह्मगाप्तुतेप्रोक्का

322

Neve Index श्रयनादौ सद देयं 34 सखणेदान' दाद्‌ 42० ' श्रयनेषु यदत aaa तस्मान्नातिकरमेत्‌ प्रा + `, तृतीयो बहुयाज्यः खान्‌ 27 sieve at art 31 द्मः हृष्णाजिनं मन्ता 652 भागिनेयं विशेषेण 22 aaa , 999 मन्दपतन्तु यहानम्‌ oll गुड मिक्तुरसश्च व॒ 377: 386, 388, 660 यक्षवासन्नमतिक्रम्य 22 दाता छली रही 447 andes विप्र 6 gee यो दवार 659 देदयिक्यनिर्दि 43 तैलमामलकं TIL 395, 660 वेद्‌ बिदया्रक्नति 15 फलमूलानि पानानि 39०, 659 शतमिन्दुये दत्त 34 भूतामयप्रदानेन 562 afagoatart - यावन्ति तस्य रोमाणि 260, 30° सष्याद'सात्‌ परिभ्रष्ट 54 यो ददाति वलीवदम्‌ संक्रान्तौ यानि दत्तानि 34 यो ददाति THEA abo, 3०० शाग्बधुराणप्‌- वस्तदाता सवेशः स्यात्‌ 408 . सर्व॑षामेव दामानाम्‌ 415 उपानदो यो दाच 542 हिरएयदो महागद 430 क्रियां यः कुरते मोहाद्‌ 52 ad द्विजाय Tea ` 537 स्कन्दपुराणम्‌ ` aq ददाति यो निलय 461, 673 श्रद्ध पूं यो रं 385 हिवपुराणम-- द्मनुष्टुभ्छग aga 274 ga’ यस्तु प्रयच्छेत 370 AA यस्त ससस्य 365 एतान्येव सवंणि 32 श्राप्तावासं पुरडरोकं 450 कपिलाप्रदान' यो दयाद्‌ 203 भ्रानंयः प्रयश्टेच 339 गोसहक्प्रदातारो 200, 329, 420 एवं द्वा a al गन्तु 275 तावद्रषैसहस्राणि 293 anata: T4734 500 ते तत्र गता gerd 29 329, 420 saifaata यो दयाद्‌ 365 दीपप्रदान यो दाद्‌ 46०, 674 कमरडलुन्तु यो दयाद्‌ 355 यश्च गावो हिरण्यं वा 600 कराप्रानि यः प्रयच्छेत 652 यस्तु छतं प्रयच्छैत गृह यस्तु प्रयच्छेत 444 यस्तु वस्तं प्रयच्छेत 4०9 त्त वधैषदल्लाणि 500 विधीयन्ते सन्देह 32 तथा कामदुधा चैव 275 विचरित्वा पुरवर 290, 329 420 तद्या विषाणयोरमध्य 274 its AHATHA 691 तान्न यो भाजनं दथाद्‌ 351 शग्याप्रदान' यो Tae 454 दानकाले AIAN 273

धमो नारायणश्चैव नक्षताणि wera पादयोरलोकपालाः स्युः प्रजापतिषपस्थश्च प्रसूयमानां यो गान्तु फलानि यः प्रयच्छेत बहून्यब्द्सदष्ाणि Taya विशुद्धस्य भाजनं प्रयच्छेत भाजनानि चयो दयाद्‌ मयूरह सयुक्कथ

मुखं तस्याः धरितो वह्नि यत्ताश्च राक्तसाथैव AMS तु AIT यदि मानु्रतां atta यस्तु Wa प्रयच्छेत गस्तु गां सप्रयच्छेत यस्तु भूमि प्रयच्छेत यस्तु श्यां प्रयच्छेत योगिभ्यो ब्रह्मचारिम्यो यो नरो गां प्रयच्छेत रथमश्र' गजं Tal

32 9 20 3 ३२४ 454 4 > O

a fe

495» 55°

Non-ved Ic-q uarter-verses

राजतः यः प्रयच्छेच वत्‌स समाश्रिताः aa वर्पकोटीः सं ततोष्य विप्रेभ्यो मन्तमुचचायं व्याधित यस्तु fase शयध्यास्तरणप्षम्पन्नां स॒ तदा मानुषे लोके सर्च देवमयीं दोग्ध्री सर्वलोकांस्तथा गत्वा सवण" यः प्रयच्छेत हारीतः- श्रसहव्यप्रदानमखग्यं'

इन्ियदोषोपनिन्रत्तिविनयः

देवता पितरधेव

द्विपद चतुष्पद्‌ धान्यर्िरिरय

नाशुचिङ्गिन्नपूतिभिर प्रतिग्रहमाम्र येन

ब्रह्मण्यता देवपिनृभक्रता

मध्यश्राप्नयः वेदा वैदाक्नानि शद्रप्रष्यो शृतो रात्रा स्थाणुरेष भारहारः

10