BIBLIOTITECA INDICA; COLLECTION OF ORIENTAL WORKS THE ASIATIC SOCTETY OF BENGAL,

New SERLES.

"Nos, 12, 21 & S82. ">® @ @ १८.

THE DAS A-RUPA, OR HINDU CANONS OF DRAMATURGY, BY DINANANJAYA ; EXPOSITION OF DUANTIRA, THE AVALOKA,

1:1)111:|) BY

FITZ-EDWARD TALL, 7. ८. 1.

१.५४ ~ [क ५७

CALCUTTA:

PRINTED ALT THE BAPTIST MISSION दाः, 96 0

1865.

4 ee, ae 6०58० `

PREFACE.

Aurnovert but moderate Jn antiquity, the Dusti-rip% has lung been the favourite aatltomby, among the Hindus, for everything connected with.the theatre ; and it has not Been superseded by any more modern performance of similar char- ncter.* In conciseness, if not in clearness also, it has munch tho advantage over the revered enunciations of Bharata 5+ and its manifold merits have, doubtless, contributed to bring them into desuctude, and almost to extinction.

*

~~ = ^

* The only one with which I am acquainted is the Mdtya-pradipa of Sundara Mis'ra, author ofthe Abhirdmawnani. The Nitja-pradipa was writhgn i Saka 1535, answering to A. 1). 1615. It is लाली made up &f selections from the Das’a-répa and its commentary, and from the Sthitya-darpans.

The dramaturgie portions of the Sahitya-darpana scareely add a word to what has been much more tersely delivered by earlier writers,

Ranganitha, in his gloss on the Vikramorvas't, speaks of the Mitya-darpana, Nétya-lochana, and Ripa-chintdmani ; Narayana Dikshita, in his gloss on the Viddha-s‘dla-bhanjika, of the Natya- s’ekhara ; Mohanadasa Mis’ra, in his gloss on the Llanumdéa-ndftaka, of the Ndfakdvatira; and Rayamukuta, Bhénuji Dikshita, and Vedanti Mahadeva, of the Méfaka-ratna-kos‘a.

Two works on pantomime, the Nrifya-sarvaswa and the Nritye- ` पकक, are mentioned by Mallinatha.

For some of these indications 1 am indebted to Dr. Aufrecht's valuable Cutaloy. Cod. Manuscript. Sanscrit, &e.

These, so far as T have recovered them, are now in the press,

9

od

Of the ageof Dhananjaya, author of the Das'u-ripa, little ean be allirmed positively Lt may be suggested, that Dhanika,

re)

one of his commentators, and possibly his own brother, was

* From the last stanza of the Das'a-ripa, it appears, that he was son of Vishnu, and was attached to the court of a hing named Munja. What Munjai, meant isnot quite certain, The only king so called, that we have any notice of, the uncle to Bhoja of Dina, had, th A. 1). 976, heen reigning we know not how long, and was still 111 power in 993.

Mallindtha’s familiarity with the Das'a-rdpa only proves, that the book existed in the fourteenth century. Professor Wilson’s con- elusion as to the ave of Mallindtha,—at p. ५111. of the Preface to his Sanskrit’ Dictionary, first edition,---is set aside by Dr. Aufrecht. Vide Cutalog. Cod. Manuseripl. Sanseril., &e., p. 112. Mallindtha names the Méeya-pradds'a sand this, Professor Wilson thinks, “may be about five ceuturies old.’ Select Species of the Theatre of the MMindus, Vol. L, ]). xxi.

No chronological inferenee, touching the Das!a-ripa is, ino my opinion, deducible from the fact, that it is named in the commentary on the Abhidhina-chintimani. Wemachandrvs time we are pretty sure of; but it has not yet been evinced that he did duty as his own interpreter.

Dhananjaya knew of the Drihal-hkathd. Its age, however, is still ¢ likewise. See L, 61.

Sundara Mists attribution, however often repeated, of the

fo be found out, and its dangnag Deasta-vipa to Dhanika must, undoubtedly, be set to the aceount of mere inadvertence.

Ina coming note, Lshall show, from internal evidence, that Dhanika could seareely have written the Das’a-ripa.

Probably among the latest works which Dhanika lays under eon- tribution, to ustrate the Das'a-rapa, are the Viddha-s'ala-bhanjike and the Aarpira-manjari, both by Rijas’ehhara, a writer whose time is unascertained.

Atp. 184 there is a couplet from Wing Vakpati. At p. 186 the same couplet is ascribed to Munja, Vakpati and Munja are two

names of the same person. If our Dhanika be the one mentioned

living about the middle of the tenth century. Besides his

exposition here adyerted to, Dhanika eomposcd a treatise on

न्न = = = *~-~-- ~

in the Journal of the Asiatie Suciety of Bengal, for 186] p. 108 he is to be asstened to about A. 1). 950

In 978, a grant of Jand was decreed to Vasanta A’chdrya, son of Dhanikha Pandit. Vasanta, if should) seem, had immnierated from Ahichehhatra; and a region of that name was situate in the north of India. The Dhanika of the दतत is spoken of, in one gl ny manuscripts, as an olliver near edpala-rdja, 1G is recorded, of an Utpalasin the Rija-lareaging that he built a city. It is not well to be dogmatic about his time. =

In one of my manuscripts of the Das'a-rapa, Dhanika is dignified, on & single occasion, as Dhatta,

Professor Wilson says: One of the best and earliest, existing {rea- tixes on dramatic literature is the Das’a-rinake. or deseription of the ‘ten kinds of theatrical composition, of which the term ; tynrhet ‘that which has a form,’ is the most appr opritte desienation. This work is exclusively devoted to dramatic criticism. TH, consists of a text anda gloss, with examples. The teat is the eolnposition of Dhananjaya, the son of Vishnu; who styles M unja his patron, and who, consequently, wrote in the eleventh century by which time, therefore, the dramatie art of the Hindus was complete, or, rather, was mits decline. The gloss inieht be thought to be by the same hand as the text; the author being Dhanika, the son of Vishine - avrecing in the patronymie, and differing little in the name Amonost, his illustrations, however, a number of passaves ave cited from the Ratnadealy, a play written in the bevinnine of the tare [ए (ना) which js rather incompatible with the author of the Dasa.) 1110. having written in the eleventh. There is also anoth 7 diffientty 111 the title of the commentator, who ealls himself’ an officer of a different prince, maharaja-s’) inad-ulpala-réja muhisadhyapala, the Chief usher, or minister, of the illustrious Utpala Raja? Whether Utpala be the name of a prince, or a country, Is uncertain ; but in neither ease can it apply to Munja, or Bhoja. The date of the eloss must, therefore, remain undetermined; although, as the work but rarely met with, it is, no doubt, of some antiqnity, Raneandtha 1 commentator on the Vikrana and Ureas’é cites a ( 0111111011 on the

B 2

poctical लालना. Moreover, he scems to have had, at one time, some repute as a versifier ; and it is not improbable that he was a dramatist.¢ None of his writings, the 11040 excepted, is now known otherwise than from scanty extracts.

a nn nr A LR A AR SY

Das'a-ripaka by a writer named Pani,—Péni-virachita-das'a-ripaka- tikayam,—which, if found, may tend to throw some light upon the history of this work.” Select Specimens, Se., Vol. L., pp. xx., अ.

IIere, as is his invariable custom, Professor Wilson fuses together the Das‘a-répa and its exposition, That the Ratndvali dates from the'seventh century, not from the twelfth, Lhave elsewhere well-nigh demonstrated, In addition to Dhamka’s and Pani’s commentaries, | have heard of one by Kshonidhara Mis‘ra, Pani must have preceded ^. 1). 1656. Vide Catalog. Cod. Manuseript. Sanserit, &e., p. 135.

* [{ was in verse; and its title was Advya-nirnaya. A speci- men, consisting of seven stanzas, is adduced at p. 171 of the present work, Not only is this the sole extract from it that I have seen, but 1 have nowhere else even found it referred to.

+ Dhanika, in the Avaloka, cites five and twenty of his own couplets, twenty Sanskrit and four Prakrit, in as many different places. Two of these couplets, both Sanskrit, those at pp. 72 and 188, are given as Dhanika’s in the S'drngadhara-paddhati. Two of them, one Prakrit and one Sanskrit, are quoted by Vis/wanitha, bat without the author’s name. They are the last stanza in p. 91, and the second in p. 96, of this volume. Compare the Sdéhitya- darpana, pp. 51 and 56, of the edition in the Bibliotheca Indica.

t The full name is Das'a-ripdvaloka. In one place, in one of my manuscripts, Das‘a-ripdloka stands as a substitute.

Though the text-work is all but unexceptionally referred to under the designation of Das'a-ripaka, there is the warrant of its conelud- ing stanza for giving 16 the more abrupt, but equally applicable, title of Das’a-ripa. This form has, further, the implied support of Dhanika. Ranganatha once has Das‘a-ripa for the ordinary and fuller-bodied Das‘a-ripaka, Vide Catalog. Cod. Alanuscript. San- scrit, &e., p. 135.

One of my manuscripts prefixes the following couplet to the com- mentary ; but I have rejected it for various reasons, among which

| ९)

The [८1/41/1601 metrical, and is distributed into four see- tions. Beginning with an invocation, in three stanzas, to Ganes‘a, Vishnu, Bharata, and Saraswatf, it continues in’ this wise: Who could invent anew a detailed nomenclature of the scenic science ; which Virinchi wrought out, after repeatedly extract. ing the essence of all sacred writ ; which Bharata, holy sage though he was, practically illustrated; and whose dances, boisterous and subdued, Nilakantha and S'arvanf respectively executed? I purpose, then, simply to propound succinclly, 111 choice language, a few dramatureical definitions.*

In default of puritans, dulards to whom the pleasn®®s of the stage are inexplicable, are glanced at with quict rallery : As for the simple man of small parts who miuntains, that, from theatric spectacles, distilling delight, there accrues no good, over and above philology,—just as is the ease with history and the like,—my obeisance to him, with his aversion 10 what is delicious.+

The mimetic art is tho imitating of situations. From offering objects to the sight, it is denominated exhibition ; and, from having to do with imposition, representation.t It has ten

one is, that its manner is too pedestrian for so ornate a stylist as Dhanika :

प्रणिपत्य शिवं साम्बमाचाय भरतं तथा।

क्रियते द्णरूपस्य area घनिकेन FI

* [., 4. Virinchi, the disposer,” is Brahma ; Nilakantha, S’iva ; and S’arvini, his consort, Pérvati, One of S’iva's epithets is mahd- nata.

Of the extracts which I reproduce from the Dasta-ripa, T do not undertake,—even where I forbear omitting and abridving,—to give, in all cases, a strictly literal translation. Italics, or brackets, to mark ellipses, have, therefore, been dispensed with ; and I have allow- ed myself some deviation from the Sanskrit: structure of sentenec and verbal collocation.

t 1,6. The value here attached to history deserves attention.

® > ¢ 17, It is worth observing, that the Sanskrit terms ८.1) |, 00२५५

¢

divisions; and if has the sentiments for its basis. These ten divisions are the adtuka, prakarana, bhana, prahasana, dina,

eydyogn, samarukdra, vithi, anka, and thanriqga® eronnded on externation

Distinct therefrom 7 pantomime, g of the feelings; and. still different is rhythmical movement, which is regulated by the marking of musical intervals, and by time. Nach of these is twofold, gentle and vehement, in

कन Mle. ~~~. Se rene

# to denote the drama as contemplated under its two main aspects, are

) to form,”

conjugates. Their common etymon is répa, “to sce,’ Ioffe there are substantives, from it, to import “appearance,” “image,” “semblance,” &e. &e. The Latin species devolves through 2 like series of siynifications,

* 1,8. See, for these names, the Abhidhdsna-chintémani, TV., 284. Bharata’s Métya-s’dstra,—as quoted by Trisacna, in the Chaadrikd, acommentary on Dandin’s Adeydédars'a,—enumerates themas follows:

ASH सप्रकरणमङ्का BAT CT WU समवक।रथ वोथो प्रदसनं feat Saray रूपाणि catia विदुबधाः। After these verses comes a couplet from the same source, in defini- tion of the fofaka: द्यिमानुषसंयागे यवाऽङ्ेऽङ्ग विदूषकः tI तारकं नाम तज्‌ wa विश्पा नारकष्य ql Trotaka 1s the lection in the printed Séhitya-darpana. Tt is dilt- eult, to decide between this and éofaka.

In continuation of the above, we read :

गेष्ठो dara fqen प्ररथानं कायमेव च। उल्लासकः ग्रोगदितं भाणदैवाऽथ मा णिका॥ Suen Jawa भद्रकं रासकं तथा | नाद्यरासकरुल्लायमुपर्पा्ठमूनि तु | The minor dramatic entertainments are, thus, on the word of Bharata, the 4०50 (46 sanlapa, s'ilpa, prasthana, havya, ullasaka, s'rigadila, bhdna, bhanika, durmallikd, prekshanaka, bhadraka, rdsaka, ni{ya-rasaka, and ullapya, Ulhisaka may be for the hallis'a of the Sahifya-darpana ; prek- shanuka, for its prenkhana ; and bhadraka, for its sattaka. ' But I

7

the (८/८ and in the (dadura ; and they are subsidiary to the ndtuke and the rest.*

io = 9" 9 0

know the Sdhitya-darpana only in the two Caleutta editions, neither of which is such as will satisfy a scholar, Of Trisacna’s Chandrika L have consulted two very old copies. One is my own, and the other I borrowed.

* 7.9, 10. Mallinatha, in his notes on the S'is!wpdlaevadha, XUIL, 66, introduces the ninth and tenth stanzas, certainly® from memory, in these words :

भावाश्रयतु न्त्यं स्यान्‌ Vi तालललयाग्रयम्‌। आद्यं पद्‌ाथाभिनयोा साभा दंशलयाऽपरः॥ मधुरोद्भपेभेदेन तद्‌ द्वयं द्विविधं ga: | लास्दण्डकरूपेणए नाटकादयुपचारकम्‌।।

पप it is, unquestionably, the fault of the 310९5, that we here have dandaka for tandava,

Of pantomime there are seven species, according to an anonymous couplet quoted by the commentator at p. 4. They are the domb/, s'riyadila, bhdna, bhant, prasthana, rdsaka, and kdvya.

Kor dombé, one of my manuscripts has drove ; and another has dovl. Perhaps none of them is the right word,

We are enabled, by this list, to set off, as pantomimic, six of Bharata’s minor entertainments, catalogued in the last note. Of the nature of the residue, nothing can be said at present,

Pantomime, we are told, is gesturing, or mdrga; and rhythmical movement is called des’. Looking at their roots, mdrga and dest may be intended to import delineation” and “indication.”

What is the Des'é-hos'a, quoted by the lexicographers ?

Mallinatha, at the place just above noted, cites Bharata’s definition of pantomime, as being :

सामान्याभिनयो नाम TAT TAT TAT: |

The Siddhdnta-kaumudt has वाक्याथाभिनया नाद्यं and पद्‌ाथेभिनये। ष्ट्य. On collating this with the language of our commentator, we gather, that, in the view of the Hindus, pantomimie gesticulations depict in detail; whereas the function of dramatic personation is to interpret collective results,

8

f Dramas are classified in respect of subject-matter, hero, and sentiment. ‘The subject-maticr is of two descriptions: sub- stantive, or material ; and accessory, or subordinate. The snb- stantive is ie action which the principal character, he who is concerned in the essential mterest, is to accomplish ; and it permeates the argument. The accessory, if protracted, is styled episode ; and, when of inconsidcrable extent, adventi- tious incidcnt.* That which, by the mention of something

tal cose litte ent 11) the Sdéhitya-darpana, p. 125, we read भवेद्मिनयोऽवस्थानुकारः. Far better says Mallinatha : अभिनय रसभावादि यञ्नकचंष्टाविश्षः. Sce his notes on the Airatdrjuntya, X , 42. S'irngadeva retails a tradition touching the ldadava and ldsya,

iis craft before S’iva. Reminded, thereby, of his own peculiar Panlike

Sharata, after obtaining the dramatic science from Brahma, exhibited tripudiation, S’iva had 16 taught, by one of his attendants, Tandu,— whenee ifs appellationn—to Bharata. At S’iva’s instanee, Parvati Jessoned him in the ddésya. ‘The goddess afterwards instructed in it Usha, daughter of Bina; and she, the milkmaids of Dwaravatt, From them it was prumulgated among all people. Vide Catalog. Cod. Manuscript, Sanserit, &c., p. 200.

Only by way of approximation will dance” suffice as representa- tive of nritta, The Greeks had something much nearer to it than we have. But for a very large share of its motion being otherwise than of the feet, it may be compared to the पाण.

* Sundara Mis’ra cites Bharata, as below, on the subject of the episode” and adventitious incident :”

© रै gn च्यागभादु वाऽऽविमश्द्‌ ar पताका विनिवतते।

एकेाऽनेकाऽपि वा सनिः पताकायास्‌, यो भेत्‌ प्रधानाथानुयाधिलादनुसखिः कोत्येते |

पताकाटन्तसपूनमेका येरनुसन्धिभिः॥ श्यङ्गान्यन यथानलाभमससिप्रकरीं yaa | Abhinavagupta is censured, in the Mdtya-pradipa, for allowing the “episode” to run to the “completive articulation ;” and Ra- ehava Bhatta is there blamed on account of what he has laid down respecting the “adventitious incident,”

1

extrinsic, indicates the business going forward, or that is to ensue, and is marked by parity of transactions, is a pro- episode.*

The subject-matter, of whichever description, substantive or accessory, 18 further discriminated into three kinds ; the notorious, the fictitious, and the composite. The notorious

* 1, 11-14, Already we meet with internal evidence, which should of itself be tolerably conclusive, that the author of the Das’a- 74000 is not identical with its commentator. The words qayfaura- विर्षण, which L have rendered “marked by parity of transactions,” are analyzed, by the latter, 7६० तुद्यस विधानं, parallel as to transac- tions,” and तुद्यवि शेषणं, “corresponding in attributes ;? and he ad- duces, from the Ratndval/, what he apprehends to be an exemplifiea- tion of each. Moreover, without warrant, he restricts to the first the “mention of something extrinsic,” and scts over against it, in connexion with the second, the samdsokti, on which the text is silent ; to say nothing of his thereby treating a term of popular use, and a technicality, as if they belonged to the samo eategory. This refine- ment 1 reject unhesitatingly. As any one who reads the text with eare will discover, its writer rarely propounds for scholiastie enuclea- tion such an enigma as Dhanika here thinks good to desery and to unriddle.

In the Séhitya-darpana, the pro-episode” is dwelt on at consi- derable length, and is split up with that love of minute and infruc- tuous subdivision for which the Hindus are so remarkable.

On the faith of Sundara Mis'ra, Bharata thus defines the pro- episode :”

यचाऽ्थपररुतेऽनयक्तिंरलि ज्यः प्रुच्यते | SIGHT भावन पताकास्थानकं तु तत्‌।।

A couplet in explanation of the first species of the pro-episode” occurs, as Bharata’s, in a treatise on poctry, written by, or, more likely, dedicated to, Raja S’inga, surnamed Anavota, whom I take to have been a medieval potentate in Bundelkhand. That couplet

is likewise found in the Ndhilya-darpana, which is, no doubt, of posterior date to S’inga,

10

is that which is derived from history or suchlike; the fic- titious is devised by poets ; and the composite is a synthesis of those two.*

Tho object is the triad of human ends ;+ they being taken severally, or any one of them in association with cither of the other two, or with both. The source of the object, concise in the delivery, but multifariously capable of development, is the germ-{ Where an intervening topic terminates, the drop is what provents discontinuity.§

The germ, the drop, the episode, the adventitious incident,

* 1,15.

+ These are the aims of mundane existence, in the Hindu system

ere -- ee ˆ -~

of ethics; the discharge of prescriptive duty, the quest of gain, and sexual solace.

The germ is defined as follows, by Bharata, apud Jagaddhara, in his gloss on the Veni-sanhdra

शषषग्कायापक्तेपख sates विसपति। यत्‌ फलाद यपयन्तं तद्‌ बोजमिति कौतिंतम्‌।

Annexcd is Matrigupta’s definition of it, as cited ina gloss on the Mikuntald, the Artha-dyotantkd, the author of which, I am told, is Nilakantha Dikshita

श्धर्परमाच sated बधा यत प्रस्पति। फलावसानं यच्‌ चव Ast तद्‌्भिधोयते।।

1,16. Matrigupta, according to Sundara Mis’ra,—in a passage too corrupt, in my manuscript, to adinit of decipherment,-—had pe- culiar views regarding the drop.”

Professor Wilson’s account of the bindu, or drop,” is not to be trusted. Select Specimens, &c., Vol. I, p. xxxix.

The Séhitya-darpana, ४1. 319, defines the “drop” in the very words used by Dhananjaya: only there is a bad error, in the printed editions ; wehchheda for achchheda.

In what it says of the drama, the Sdhitya-darpana copies very copiously, and without any acknowledgment, from both the Das'a- ripa and its commentary ; unless it be supposed, that all three were plundered from some ancient source or sources now forgotten,

11

and the object, are pronounced to be the five requisites of the purpose. The stages of entorprize, set on foot by those who would compass the issue, are five: mception,* prosecution, prospect of success, assured consummation, and realization of the issue.t The requisites of the purpose, being respective- ly conjoined with the stages of enterprize, as Just enumerated, give the five articulations. An articulation is the concurrence, in common relation, of the main topic with one that 18 subor- dinate. The articulations are tho initial, the counter-utial, the medial, the speculative, and the completive.{ Of these, the first and the third have twelve branches cach; the second and the fourth, thirteen each; and the last, fourteen: the agoregate being sixty-four. Their end is sixfold; in the ordering of the purpose of pursuit, in the concealment of what is to be concealed, in apt disclosure, in mental affection, in impressiveness of phrascology, and in continuity of fable.§

rr RN eR nee er = ~ ~~~ -----~ ~~ ~

# Thus defined by Bharata, according to the Artha-dyotaniki :

से त्हवयमाजबन्ु ये बौजस्य निबध्यते मतः फलयागद्य ASCH दूष्यत |

+ These are named as below, in an anonymous couplet, quite possibly from Bharata, cited in Trisaena’s Chandarik :

प्रारम्भ ITTY तथा WAY सम्भवः। नियताच wats: कायेयागख पञ्चमः।

{ Agreeably to an anonymous couplet quoted by ‘Trisaena, they are denominated :

मुखं प्रतिमखं चेव गर्भौ विमभ एव च। तथा निबदेणं चेति yea पञ्च सभयः

Instead of vimars’a, Dhanika has avamars'a. First he ives upa- sanhriti, as tho 1ifth articulation ; but he exchanges it, at I., 44, for २०४५५१८४. he correct word, I believe, is nibarhana.

Bhimaha, in a line adduced by Trisaena, rigorously limits the articulations to five :

पञ्चभिः efafaas asfranaratgar |

$ 1. 17, 18, 21-23, 28, 33, 40, 45, 49. The following definitions

of scatttred branches of the articulations are found in Jagaddhara,

c 2

12

The entire subject-matter is again divided. Something is simply to be intimated ; and the rest is to be seen and heard. All particulars that lack interest, or are inappropriate, are for intimation ; and whatever is pervaded by pleasing or

who, in his commentary on the Veni-sanhdra, attributes the first, second, and filth, to Bharata. The rest,—the sixth excepted, which is called the Muni’s,—are given anonymously, in his notes on the Mialeti-midhava. It may be suspected, that the whole have the same derivation. Indeed, I surmise, that Bharata has supplied Jagaddhara with the generality of his anonymous quotations.

अथावधारणं यच प्रमाणाद्‌ युक्तिरच्यते।

सहास्मवचनप्रार्यं नमंच्छन्ति मनोपिणएः।

MGT यापकज्ञानमनमानमुदीरितम्‌ |

९9 ~ ~ = ~~ a

्रदेषः प्राणितिये यः सदगः सुतो वुः |

चिन्तानिःञ्ासखदन इदादाभिनख्न च।

खथाङ्गापाङ्चेष्टाभिर्दवगाभिनये भवेत्‌

£ ° e bal

TUBER यद्‌ वाकम भाषतेऽथेमनोप्सितम्‌।

वाक्यान्नरण संयोगि इलाऽयमभिधौयते

अद्भुतस्य तु aan fanaa तददुपटूदनम्‌।

Vio‘wanitha differs widely as to several of the aforesaid branches ; and it would be interesting to learn what grounds he bad for here ignoring the authority of the Das‘aripa. If Jagaddhara may be confided in, Bharata reeognizes one, at Jeast, out of the branches which the Sahitya-darpana exchanges for something quite different. 1 refer to chhala, or chhalana, ^ disrespect.”

Vhanika, in elucidating and illustrating the sixty-four branches of the five articulations, takes up forty-two pages, nearly a quarter of his treatise. A detailed account of them will not be expected here. Dhananjaya, no question, took them all from his predecessors. It is curious to speculate how Bharata could have ilustrated them, if illustrate them he did. Atall events, he would hardly have elabo- rated them except as inductions from actual compositions. A whole

cycle of Hindu dramatic literature may have perished before the days of Ramila, Somila, and Bhiasa.

13

exalted sentiments and emotions, 18 for manifestation. hat which is only to be intimated must be consigned to the expli- cation,* the ingression,} the reservation, tho act-premonition,

* Jagaddhara, annotating on the Afdlati-mddhava, quotes from

Bharata two couplets about the explication :”

कुतेाऽपि स्वच्छया Ha VHS नेभयारपि। fama: विज्ञेयः कथाथस्याऽपि चकः fama दधा सोऽयं Na AFIT Ua च। Wal मध्यमपाचण GH मध्यमाधमः॥

The same commentator, adduces the first of these stanzas in iis notes on the VFeni-sankara, but with different readings, to which I have given the preference.

In his notes on the first-named drama, he gives an anonymous line, directing, that the explication” be in Sanskrit :

Wer मध्यमपाचेए संसु तात्या निबध्यते |

+ Bharata thus defines the “ingression,” according to Jagad- dhara’s annotations on the Feat-sanhara:

हौनभ्याेव पाचाभ्यां अङ्गारो यत्‌ प्रवतेते। प्रवेशकः विज्ञेयः सैरमन्यादिमाषया॥

The language appropriate for it is, thus, some such as the Saura- seni,

Jagaddhara, explaining the dLdlali-mddhava, brings forward the two ensuing couplets, of unknown source, the one immediately after the other :

यत्‌ तु प्रयोगबाडस्यादद्घेऽथं समाणते। वडटत्तान्ताऽल्यकथेः विधेयः प्रवेशकः द्भानामन्त राल्लेष सडःचिप्राथप्रयाजनेः दधत्य बह्कथाबद्धा विज्ञथाऽयं प्रवेशकः

Professor Wilson transforms the “explication” and the ingres- sion,” vishkambha and praves'aka, into “members of the thea- trical company, apparently ; who may be supposed to sit by, and, upon any interruption in the regular course of the piece, explain to the audience its cause and object.” Ile goes on to observe: “The vishkanbha, it is said, may appear at the beginning, in the middle

14

and the act-continuation.*

Another distribution of the subject-matter parts it into what is to be heard by all,+ what is to be heard by none but a parti- cular individual,t and what is not to be heard by any one. Tho second is cither conversation apart or private communication.§

An utterance from the void is that which, though unspoken, one makes as if to have heard, and then exclaims, without reference to any of the actors, ^ Why dost thou say so?” or somt@how thus. ||

or at the end, of an act; the praves'aka, it is said, only between the acts.” Select Specimens, &c., Vol. [., p. xxxvil. Compare Vol. L, p. 242, and Vol. IL., p. 333.

So far as can be Jearned, it is laid down, that the vishkambha is in- terposed between sections of the fable, or else precedes the play pro- per; whereas the praves'aka is to come only at the end of an act. It must not come before the end of the second, imply the Das’a-répa and the Sahitya-darpana.

¥ 7, 59-52. Jagaddhara, in his notes on the Mdlati-mddhava, quotes the annexed half-stanza and stanza from some unnamed writer :

समासतादि नाद्जञेर्ावतरणमचते

आद्धावसाने yaa भाविनोश्गस्य दते | वसु बीजं उत्पाद्य तेवेस्ोद्चावनाबलात्‌ It + यत्‌ तु Vasa प्रकाशं तन्‌ निमद्यते।

So says Bharata, ay cited by Jagaddhara on the Fent-sanhdra and Malatt-madhava.

t यत्‌ तु Ma Vay खगतं तदिदाचते। उक्रष्याऽऽ्वरएं कायात्‌ TG! स्याज्‌ जनान्तिकम्‌

These lines likewise are given, as from Bharata, in Jagaddhara on the Mélati-madhava.

§ 1. 57-59. The second half of the fifty-seventh stanza and the first half of the fifty-eighth are cited, as Bharata’s, in the Guidhdrtha- chandriké, a gloss on the Chandi-vildsa. Of these two works 1 possess an imperfcct copy. I know nothing more of them than their titles.

|| I, 60. Bharata’s description of the utterance from the void”

15

A. whole section is next devoted to the persons of the drama. The hero ought to be decorous, comely, munificent, ready, complaisant, popular, pious, persuasive, well-born, un- swerving, youthful, intelligent, sanguine, of retentive memo-

ry, penetrating, accomplished, high-minded, valiant, firm,

ms dignified, versed in sacred lore, and equitable.t Heroes are

mens => ~ ne ee ne ne tee =. =-= ~ ~+ =-= ~ ~

is as follows, on the word of Jayaddhara, in his annotations othe Veal-sanhdra:

दूरस्थाभाषणं यत्‌स्याद्‌शरौर निवेदनम्‌। पराक्ान्तरितं वाक्यं तदाकाशं निगद्यते Not far from this couplet, another, of relative tenor, is cited from Bharata:

कायस्याऽल्पतया यत्र Wa नेव प्रवेशयेत्‌ | काणे TAU Sal लचं बध्वेति चोच्यते॥ t All but two of these terms are explained 7 the subjoined extract :

विनयः णलसम्पत्तिमेधरः प्रियदशनः।

त्यागः Wear स्याद्‌ oy: चिप्रकरा wa: | प्रिय॑वद्‌ाऽनुत्करवाक्‌ TAR लाकरश्चनः। मितप्रणस्तवाक्‌ वाद्यौ नित्यकमैरतः WE: प्यात शस्लच्चवंष्रः seni fa war यवा] वाद्यनःकमभिय्खुन चलः सु स्थिरो मतः॥ तिः सव षृ याप्रोतिर्त्सादाऽक्मानिरेव च। सातिः कालान्नरज्ञानं प्रज्ञा तीच््णमतिमता। aaa चतुःष््टिमानञित्तसमन्रतिः।

RU सद्धामनिपणा रूपवान्‌ ew उच्यते ष्यतिप्रतापसेजखे शास्रच चल्रयोपरः ward सवेभतानि यः पश्यति धामिकः॥

This passage, attributed to Bharata, is given in Jagaddhara’s annotations on the Afélati-mddhava, and again, in that writer’s annotations on the Veni-sanhdra. In both places, two stanzas pre cede the extract, identical with the verses to the t1 anslation of which this note is appended ; except that dhriti and dris'ya are there

10

of four sorts: gallant, placid, lofty, and impetuous.*

A separate hero is appointed for the episode; and he must be an adept in discourse. He is attached to the chicf hero ; and so are the devotee, the hanger-on, and the jester. Lastly comes the rival, who is required to be grasping, bold and vehement, headstrong, criminal, and of evil courses.

Kight manly attributes of the better sort are specified as being generosity, vivactousness, equanimity, sclf-possession, stability, quick sense of honour, gallantry, and self-sacrifice. t

substituted for buddhi and dridha, and samunnatih stands, in one manuscript, for samanvitah.

Dhananjaya has, in this instance, copied Bharata very closely ; and, supposing his text not to have been depraved, it should scem, that he may not have improved upon his precursor. For buddhe may be a synonyme of prajnd ; and dridhais not very far removed, in sense, from sthira. But, on the other hand, dris'ya, as explained, searcely differs from madhura,

Vis’wanétha has nade short work of the traditional qualifications ofahero. See the Sahitya-darpana, IT, 64.

PIL. 1.2:

7 21, 4;3:

+t IL, 9-13. The dhairya of my printed text, in the ninth stanza, is clearly a clerical error for sthairya. [have translated the latter word, Compare IT., 12.

Bharata, according to Jagaddhara on the Mlalati-madhava, has written :

शोभा विलासे Ty स्थेयं MTT ललितद्‌ा्य॑तेजांसि परष्या गणा Wat

Jagaddhara there represents Bharata as explaining self-posses- sion,” ‘equanimity,” and gallantry,” in these words :

विकाराः GUST यस्य दपेक्राधभयादिष | भावेषु नोपलब्धन्ते तद्‌ गारीयैमुदाहतम्‌ अभ्यासात्‌ ACT तु श्चि्टलमुपजायते। मदत्छपि विकारेषु तन्‌ माधुरेमुदोरितम्‌॥

दस्पाद्‌ङ्गविन्यासभूनेबष्ठप्रयोजितम्‌। सुकुमारविधानन सलितं तन्‌ निगद्यते

17

The herome should be the wife of the hero, a female con- nected with another, or a common woman. he female con- nected with another may be cither that other’s wife, or a maid. The common woman, or harlot, 1s not to be imported into any

drama as mistress of a cclestial kine.*

Bharata, as eited by Nshira Swamin on the Amara-kos'a, and twice by Rayamukutamani on the same voeabulary, thus defines “quick sense of honour :”

अधिच्तपावमानाद्‌ः प्रयुक्तस्य परण यत्‌। प्राणात्यगरऽप्यमदनं तत्‌ तजः समद्‌ादहतम्‌॥

Vis'wanatha, in the ५014-0, WL, 95, has inserted this couplet precisely as if it were his own.

* IL, 14, 19, 21. Compare stanzas 14—21 with Bharata, on the authority of Jagaddhara annotating the Mdlaliemddhara and the Vent-sanhira :

खाऽन्धा साधारण्स््रोति तद्गुणा नायिका faye Ra तच वक्तव्या मग्धा मध्या प्रगस्मिका॥ श्लाजे वादि संथक्ताऽकुरिला पतित्रता। लज्जावती Wan निपणा चप्रियंवद्‌ा॥ SICA गणिका कला प्रागरभ्यधोत्येखक्‌। रुपकष्वनुरत्तिव WAT Waa विना।

अन्यल्ी द्विविधा प्रोक्ता कन्यकंाढा तथाऽपरा। रसे प्रधान कतव्या न।ऽन्योढा नादयतेद्भिः। कन्यान्‌ रागमिच्छातः कुयाद्‌ HITT A

Professor Wilson says: We may observe, however, to the honour of the Hindu draina, that the paraklyd, or she who is the wile of another person, is never to be made the object of a dramatic intrigue : a prohibition that would have sadly cooled the linagination, and curb- ed the wit, of Dryden and Congreve.” Select Specimens, &e., Vol. 1.; p. xlv.

The Dasla-ripa, UL, 19, enjoins, that the heroine, if wedded to «other than the hero, is in no ease to be provided with the leading sentiment. One may make a maid’s inclinations to depend on a subordinate sentiment, or on the leading, at option

It comes to only this, after all, that the Hindu theatre, while for- bidding adulte ry to its hervines, makes them free of fornication. See, further, coming note in which the prakarana is spoken of

1)

18

For messengers, the herome may employ an abigail, a con- fidante, a work-woman, a foster-sister, a ncighbouress, a fv- 9 9 3 aD 9

male devotee, or a handicraftswoman.*

ere -~------ ne ~ -- ---------------*-~-------*-------, -------*-----~ - Sires [~ 3 -~----- eee

What I have translated in the text is followed by a few lines which I omit. The subjoined quotations bear on them :

tirana car ofaqar afaar aug: = | अनिग्टतग्वितचष्टा नाऽविज्ञधा cata gq | Ocatacsa: Ure बद्रः पाञ्चगतः प्रियः साऽऽमादगएसम्प्राप्रा भवत्‌ स्वाधोनमभटका

शनेककायसंयक्ता यस्या नाऽऽगच्छति प्रियः तदनागमदुःखार्ता विरहत्कण्टितातुसा।।

दिला aay Tag acaa wea ati चभिसारयत aia साभवेदभिषारिका॥

Jagaddhara, writing on the Mdlatt-mddhava, cites the first of these couplets,—which concerns the contident” heroine,—as Bharati’s ; and the next two, without mention of their author. The fourth is in Kshira Swamin and in Rayamukutaman, who assign it to Bharata.

The khandité, kalahantarita, vipralabdhd, and proshita-priyd, ov the “mistrysted” heroine, the left for quarrelling,” the deluded,” and the desolate,” are incidentally spoken of by Bharata: Mdtya- s'dstra, LV., 303, 304.

Professor Wilson, in spite of grammar, makes the swadhina-patika, the heroine who rules the hero, to be “devoted to her husband.” Select Specimens, &c., Vol. 1., p. xlv. It is expressly said, that her husband stays by her, Leing in subjection to her.

* [[., 27. The heroine’s agents are elsewhere thus spoken of:

विधवक्षण्किा दासी faraat शिल्पकारिका। प्रविश्य vio विश्रासंदुतौकाय विन्दति

परता Weal चतोड़्ितज्नलं प्रतारणम्‌ | दभशकालेन्ञता WT Sala AT Aa: | निद्ष्टाथा मिताथा तथा शासनदारिका। सामरयात्पादिता Stat eat gq विविधा aati स्रपसधारागममादधाना

@4 काय प्रतिपादयन्ती

14)

The charms, natural and acquired, of the fair sex at tho prime, and their manifold humours, aro registered with a minuteness which there is no need of imitating in’ this

abstract.*

दृष्टाथिका मापरद्‌ानयेमे . gat नयान्या बधा Gaia: \ लब्नितं नाथवन्तं at रूपिणं वा तथाऽऽतुरम्‌। दूतं वाऽ्यथवादूतीनतु कुयात्‌ कथञ्चन

These passages are all in Jagaddhara’s notes on the Alilalimidha- ea. ‘The first and fourth he ascribes to Bharata. The fourth is alse nserted, as Bharata’s, in Narayana Dikshita’s gloss on the Middha- s dla-bhanjika,

Fitting companions for the heroine are specified by Bharata, in

Jagaddhara as above :

arearat धावेधो प्रतिमेश्या शिण्पिका | बाला प्रव्रजिता चति नायिकानां सखोजनः॥

There must be some mistake in this odd assortment, Hindu ladies could never have stood on such terms of equality with their dependants. Besides, the confidante,” as we have seen, is charac: terized from the other members of the enumeration.

The couplet given just above must have served, in its uncorrupted form, as antetype to IL, 27, of the Das‘a-ripa.

* TI., 28- 49. Related to the matter of those lines are the ensu- ing ४८९1३८४ :

सन्लत्कट मनति ये प्रभवन्ति भावाम्‌ ते सालिका निगदिताः कविभिः पुराणेः | अलङ्कारा नादन्ञ्ेया भावरसाव्रयःः। भोवने्यधिका Boi विकारा saa: दे दाद्म भवेत्‌ सं GAS भावः समन्तः | भावात्‌ सम्त्यिता हावो VATS AT समृत्यिता॥। भूनब्रादिविकाराद्‌ चः टङ्गाराकारदधचकः। स्थायिभावः सिता दाव दष्यातःप्रोतिगाऽपिच। नारीणां प्रियसम्मिःगलव्नसाध्वमकेतुपरः। खभावाविष्कुता वेगा इतेति परिकोतिना

1 >

2U

To assist in his affairs, the hero bas a special counsellor. Ministers of religion, asectics, allies, foresters, and civil and mthtary functionaries, it is ordained, should also be assigned to him ; each to give aid according to his proper function.*

ee ae -- =-= = ~~ a ~ --~---=

रूपथ्ावनल्लावष्छैरुपभागापद (wa: अलङ्करणमङ्गानां wats परिकौतिता॥

शोभेव Fee पूरिता कान्तिरच्यते। स्लोणां विलास्चष्टित' लौला | दृटजनानरुतिर्लला |

यानम्यानामसनारोनां नचवल्ादिकमण। उपायातविश्ष्रा यः विल्लासा मता qu: |!

र्‌ थितावलाकनाद्‌ा विशधोरऽङ्गक्रियासु a | ष्टङ्गारचष्टासदिता विलासः समृदोरितः॥ खच चित्तषटत्तेरन वद्थितलं

WHICH विचम उद्यतः |

द्‌ासलयस्तस्य मद्‌ानबन्ध-

काकंश्चसञ्ज्ञा कथिता विद्ग्धः॥

श्रत्वा कथां प्रियजनस्य सखोमखेभ्यः कणाद्‌रस्थितचलत्तनतजंनौकम्‌। यत्‌ साङ्गभङ्ग({िदन्टमितमङ्गनानां मेाद्टायितः तदुदितं कविभिः पराकैः All these extracts but the second and eighth are from Jagaddhara on the J/dlati-madhava; and he names Bharata as author of the seventh, ninth, and eleventh. The second is cited by Réyamukuta- mani, who ascribes it to Bharata; and Kshira Swamin refers to the same writer the first distich of it, all that he adduces. ‘Che eighth likewise is from Bharata, according to Rayamukutamani. In Bhanudatta’s Lasa-tarangini ave three verses, called Bharat Vs, precisely like the Das'a-répa, 11.30; except that the last lino re विदहतं चति fasat ew rare याषिताम्‌। tayamukufamani and Vedanti Mahadeva quote the three verse but ending with the words @tuf चेष्टाः खभावजाः, as from the Nataka- ratna-kos The Sdhitya-darpana, 1, 125 and 146, wrongly has vifvita for vihrita, modesty.”

#11, 41.

al d bs)

21

Appurtenant to the gynacecum are cunuchs, Nirdtas, mutes, dwarfs, barbarians, Abhiras, brothers-in-law, and others.*

The hero’s style of procedure is of tour kinds.f One of these is the sportive ; the mamfestations of which are frolic,

this with reverse, and with pleasantry, and under dixguise.+

* 10, 42, What the duties are of some of the attendants on the ladies, is not so clear as could be desired. .

Jagaddhara, expounding the Mead-sanhdra, vives the following “as from Bharata:

नारके टत्तयः प्राक्ता्यतसखा नादयदिभिः। भारतौ Hla चैव सा्लत्यारभटी तथा॥ तच ष्टङ्गारोकामकलावच्छिप्र यापारः केणिके। विशाका साच्चतौ मललष्ाभत्यागाजयः पनः मायन्त्रजालस इामक्राघाद्भान्नाद्‌ चाष्टतः॥ भवद्‌ारभटो नाम नाद्य तिसस्तु BW: भारतौ शएब्द्टत्निः स्याट्‌ रम राद्र यज्यते॥ WHIT HHL वीर सा्व्यारभयीप्नः एवमङ्ानि काथाणि प्रधानल्याऽनिराघधतः।

Then come six couplets differing in nowise from the Das! a-rijpa 111. 25-30, and VI., 14, of the Métya-sldstra. Lt may be, that Dha- hanjaya simply transeribed from Bharata at times. Yet it shoul be borne in mind, that the Hindus, since they ordinarily quote from memory, not seldom confound one book with another.

For Bharata’s enuntration of the “styles of procedure,” see the

hitya-s'dstra, 1, 40; and VL, 24. The Pada-chandriké cites VI 24, as Bharata’s ; and Trisaena, its first half, as his

{ The annexed lines relate to the sportive style of procedure, and its exhibitions :

+ on ष्टङाराथ चपाकारि वाक्यं We नम तत

BAW aly a walla tas altwa: नमसञ्ज्ञः प्रयात्तभिः।

SITAR भावानां THAIS Lathe: | नमभस्फारस्ल भावानां देदस्थानां प्रकाणनम।

कायेकारणता यच नायका JIT तनम। नमगभः कथिता नाद्यवेदिभिरङन्मः।।

22

Further refinements carry frolic to eighteen species. The strenuous style has four aspects; and the extraordinary,* the same number. The remaining style of procedure, which per- tains to vocal delivery, is the elocutional +

नेलुवा नायिकाया वा यापारः Bulag | ्च्छदनपरा यम्तु नमगभेः कोतिंतः॥

These extracts are all unaffiliated. The first five are in Jagad- dhara on the Aldlati-médhava ; and the last is in the Matya-pradipa.

The kaus'iké of the printed Sdhitya-darpana, in place of kais‘ikt, “sportive,” is indefensible. 1 have never seen the former word, as here bftended, in any manuscript whatever; and I have inspected many, some of them very old, in which the Aqds/ch¢ is mentioned.

For the lection sphinja, 11. 44 and 47 I would now prefer sphan- ga. So read all my manuscripts but one, and also my copy of Sun- dara Mis’ra’s treatise, which looks at least a couple of centuries old. Ii is in two extracts from the Séhitya-darpana that I there found sphanja. The printed Sthitya-darpana has sphirja.

Professor Wilson, in his Sanskrit Dictionary, Englishes 2arma- garbha, ^ frolic under disguise,” by a seerct lover.”

* Thus defined by Bharata, says Jagaddhara on the Veni-sanhdra :

कपट्टतदन्नेषु हत्तिरारभटो मता।

+ 11. 414 56. From the ftifty-sixth stanzas we learn, that Ud- bhata propounded a fifth style of procedure. Its name is not record- ed. Udbhata is twice cited, as an authority in rhetoric, by Trisacna, The same author also quotes repeatedly from Rudrata, who likewise had his five ४1५८८४४ ;

मधुरा ्रीढा परा लिता भरेति त्तयः Te |

But these pertain to letters of the alphabet, and have nothing to do with the vriééis with which we are here dealing. Otherwise, it might be suggested, that either Udbhata or Rudrata was a mistake for the other.

In place of the tifty-seventh and fifty-cighth stanzas, Sundara Mis ra has, | know not whence :

WHIT कणिक दास्ये साचत्यद्धत गौरयाः। RATS हृतो रसे सपैव भारती

AUS WIA AINA वेषाः FEA: |

Wal साकान्‌ नायकादेः waa वथास्थिति॥

3 235

Tho Sanskrit is the usual dramatic language of mon above the rank of the vulgar,* and of female devotees: but courte- ziuus, among others,t may use if on occasion. For women in general, the dialect of Sttrasena is prescribed ; and, for the extremely degraded, and for vampires, the Pais‘dchi and the Magadhi.t

The rules of compellatiou, to be observed by the persons of the drama, extend to such specialities as the titles by which a procuress is tu be addressed by the jester, and by her &vu servants. §

# It is हल्लकं so of the hero. This we may collect from Bharata, as quoted in the Artha-dyolanike : rH ~ ~ ~ Ay धौराद्रतधोौरसललितधोराद्‌त्तेतण्व च। Wika तथा पाय यन्द तु संखृतम्‌ They are these, agreeably to a couplet, of unspecified authorship, cupied by Jagaddhara on the Aldlati-mddhava: दिबाया गणिकायाश्च शिल्यकायैासलथेव च। विदग्धायल्लिधा भाषा संखतेनाऽपि यजेत्‌ t IL, 59—60. § 11. G2—66. Several of the eceremonious appellations are thus specilicd in old quotations : ~ = nw द्‌वाद्चसिङ्गिनस्व नानासतिधराखये। भगवानिति ते वाच्याः पुरुषाः fea eT च। अयु्रानिति दन वाच्या बालः WAIT | ऋयपुचेति wana: पतिः पलीजनेन तु। सवस्ताभिः पतिवाच्य अायपचति area $s पलो Mate TATE | usfeary ware: सवः परिजनेन तु | भटना खामिनोत्येवं नादय प्राविचच्फाः॥ These extracts, the first excepted, are all referred to Bharata. The first two and the last are in Jagaddhara’s notes on the Aldlali- mddhava: the third is inhis notes on the Fent-sanhéra, and in his

commentary on the Vasavadatid. The fourth and fifth are from the .lrthd-dyotanika,

2 {

In the third section we have, after a namber of gencral canons, defimtious of the drama in its ten principal divisions. First of all, in actual representation, the couductor* recites

According to the Lmarakosta and the S'abddrnava, bhattaraka and kumira, as designating a king and his eldest son, respectively, were once dramatic peculiarities. The fact of their having afterwards became popularized, furnishes a hint of the former influence of the 11 indu stage.

* नाद्य qABla तत्‌ BZA स्यात्‌ समोजकम्‌। रङद्वतपजारृत्‌ खचधार उद्‌ोरतः॥

नतकोयकथाद्धच प्रथं थेन AY" | रङ्गभूमिं समाक्रम्य GANT उच्यते I

The first of these couplets is from Jagaddhara on the Vent-sanhara and Mdlati-nidhave ; and the second is from the Gidhartha-chan- drika, a gloss on the Chandéi-vildsa. Both are attributed to Bharata.

They inform us, that the sifradhdra, or “conductor,” received his name from his function of introducing the play; it beginning with some plous verses.

Previously to repeating those verses, the conductor transacted something of religious worship. So itis said in the Mélya-s‘éstra, 111. LV., &e.

The conductor has a deputy, callog paripdrs’waka, according to Bharata, in Jagaddhara on the Vent-sanhare and Adluli-mddhava

SAVY WY FY TACT ARAT BT! कावयाथस्हचनां नाम भवेत्‌ पारिपाश्चकः।

From the very beginning, the conductor is not to be unaccom- panied ; for he has some one with him, probably the paripdrs! waka, when he withdraws, after the “benediction,” to make way for the sthapaka, Again I cite Bharata as in the Mitya-pradipa, &e. :

नान्दी प्रथज्य निष्कामेत्‌ Saye: सद्दानगः स्थापकः प्रविशेत्‌ पात ्टचधारगणाछति अत्यन्तमधरः साकनानाभावसमन्विषः

प्रसद्य UF विधिवत. कवनाम कोतयेत्‌॥

This, 1 observe, is corrupted from the Métya-s‘astra, V., 159, 160 163 and 164

25

the preliminary ;* which despatched, he retires. Another per-

* This, pirva-ranga,—a word sud to denote, when not used metony- mically, ^ play-house,”—includes the ndndé, or benediction,” which is defined by Bharata in the Métya-S'astra, V., 24. The length of the 14741 he limits to cight or twelve padas: Ibid., V., 105. His own practice especially countenances eight. Lbid., L., 55.

Ten are allowed, at choice, in the Natakdvatdra, cited in the Tlanuman-na{aka-dipika :

अषटभिदं शभिवाऽपि नान्दौ द्वाद एभिः पदैः | खण्टोनेमश्छिया वसुनिरदे शे वाऽपि तन्ुखम्‌ Kight, ten, twelve, or sixtecn, are legitimate, on the credit of an anonymous passage adduced in the Nafya-pradipa :

अशन मस्करिया वस्तनिदर्‌ शन्यतमा Watt ष्वन्द्रनामाद्धिता प्राया मङ्गला थ्पद्‌ाडज्वसा अटभिदशमिसयमकेः tent पद्‌ः। समवा विषमवाऽपिकायानान्दौपर जगुः

Matrigupta, we are apprized by Sundara Mis’ra, lent his express sanction to sixteen,

The meaning of pada is, however, a point on which, according to an unascribed couplet, quoted by Narayana Dikshita on the Viddha- s‘dla-bhanjikd, and in the Nétya-prad{pa, authorities are by no means in unison. Some také it to signify a quarter-stanza; others the ending of a noun, or of a verb; others still, a sentence :

arate पद कचित्‌ रु्रिडन्तमथाःपरे | परेऽवान्तरवाक्यं पद्माहविशारद्‌ः॥

Further, a line of unknown paternity is quoted by Sundara 1071849, which he expounds to import, that a half-stanza, no less than a quarter-stanza, and a sentence, may be held to constitute a pada.

Professor Wilson says of the ndndi: “This benediction may con- sist of one, two, or three stanzas. The elder writers rarely excced two; but those of later date extend the ndndt to three or four; and, in one instance, the Vent-sanhdra, we have as many ag six.” Select Specimens, &., Vol. I., pp. xxxiv., xxxv. Again, touching the Ratndvalé: “The extension of the ndndi, or benediction, to four stanzas, an the original, is unusual, and, although sanctioned by the

E

20

son then enters, and makes known, by more or fewer parti- culars, the piece about to be enacted. Its tenor is to be sect forth in clogant versification, by way of propitiating the वपता ence ;* and something is to be added in description of one of

writers of systems, is evidently a modern innovation, not an im- provement upon ancient practice.” Lbid., Vol. IL, p. 264, note. Onee more, regarding the Veni-sanhdra: “The introduction of this play presents a addi, or preluninary bencdiction, of six stanzas: an extravagance unwarranted by the practice of the best writers, and prohibited by positive rule’ Jbid., Vol. LL, p. 336.

But it seems hasty to affirm, that a benediction of six stanzas is prohibited by positive rule,” until we know what is intended by pada. The Nuftakivalara, wiless it licences fractional stanzas, cannof mean quarter-stanza by it. If we take the term in a sense not the widest which we have scen attached to it, that of half-stanza, positive rule” admits of a benediction of even cight stanzas. Still, long bencdictions are, certainly, of comparatively recent introduction.

Be there ever so many stanzas in the benediction, Bharata,— Natya-s/astra, V., 113,—would give only one of them to the gods:

ततः BIH पटद्‌कं गग्मोरखरुसंगुतम्‌। देवस्ताचं FLAT य्य पूजा प्रवतेते

Besides divinities, commemoration is direceted of the moon, of Brihmans, and of kine; Brahmans are to be blessed, and a commina- tion is to be pronounced on their enemies ; an extensive dominion is to be desired fur the king, and prosperity 18 his realm, to the theatre, &e., ५९, A large theme, this, for a few couplets. See the Nitya-stistra, ४.) 105, ete.

* eure विबधेज्ञयाः ये feeenfiaar जनाः। मध्यस्थाः wawarg aitgar न्यायवेदिनः॥ चंटिताचुटितामिज्ञा.विनयानचकनरा I श्चगवा रसमभावनज्ञासायचरितयकेविद्‌ाः॥ ्थसदाट्‌्निषाद्राराखतुरामत्सरच्छिदः। अमन्दनसनिष्यन्दद्ृद्या PUTT ¦

to “wT

the seasons.*

Whatever, in the narrative whence a play is taken, misbescems a normal hero, or is discordant as to sentiment, is to be re- jected, or clse altered.

After laying out a great drama as a whole, one should partition it into five articulations, and then break these up

---- ne ~= ~~

सुवेषा भागिनो नानाभाषावोरविश्ारद्‌ाः] खखाचितासन सुस्थास्तत्परशस।परायणाः॥

Such, as carelessly extracted in the Artha-dyolaniha, is Matrigup- 118 idea of a theatrical auditory. Had all the conditions on which he insists been fulfilled, [प्क spectacles would have had bnt beg- garly patronage,

# LID, 2-4, Dhanika says, that the conductor makes his entrance with some such carriage as the caishuava-sthdnaka. To our notions, there could not have been much grace in this striding in a crouching posture, as Bharata describes it, in Narayana Dikshita on the Viddha- sdla-bhanjike :

यच किञ्चिन्‌ नते पादे स्यातां रृननरस।रिते। देष्णवं तत्‌ तु निदि स्थानकंवि ्एदेवतम्‌ ||

Seventeen couplets of the text of the Das’a-riipa T pass by. There are several things mentioned in them, about which Bharata is said

to have laid down directions ;

Saucy सहिताः संलापं यच Fad | नटा विदूषको वाऽपि पारिपाचैकणववा॥ yg नाम तस्येव सेव प्रसावना मता|

प्रत्तं SIU ana या विधोयते | ACAI पात्रस्य प्रवेशेन प्रवतंकम्‌।।

प्रतोतं मिधितं वा यत्र काय प्रकाश्यत तदुद्धातकमित्या्कः प्रन्ने त्तरमनोदरम्‌॥

These verses are from Jagaddhara. The last stanza is in his gloss on the Malati-madhava ; the rest, in his gloss on the Vent-sanhara. For trigata, equivoque,” sce the Nitya-s'dstra, V., 27. ° T-ALL, 22. E 2

28

into sixty-four branches, For the episodical action the arti- culations* should not reach to five ; and there are to be none at all in the adventitious incident.f

To every great drama an episode and an adventitious inci- dent appear to be indispensable.

A. play is to open with an act, or with an explication,—here equivalent to an induction,—according to expediency. The latter, is to be preferred, only when the Introductory facts of theTable had better be summarized than dilated upon. Any- thing left over, at the end of an act, also finds its place in an capheation.t

Things forbidden to be exhibited are such as a lone road,$ the taking of hife, combat, the subversion of a kingdom, sicve, eating, ablution, dalhance, appheation of uncuents, dressing, and, most peremptorily, the death of the leading character.

The proceedings of a single day are to be allotted to an act Which 13 to maintain unity of interest. In each act the hero 13 to present himself, with three or fone other persons ; and, at the conclusion of it, they are all to leave tho stave. | * Tn the episode they are called anusandhi, not sanadhe,

t 111.. 23, 26.

t TLL, 25, 26,

§ Bar (८110५ (८114101, the Sahitya-darpani, p 127. has diredhwinam, ८६६ (| from a distanee.”

| 111.. 21 - >>. Phe preparations for anevit are thas stated in couplet of undesignated source, qteted by Javaddhare on the Malatiemadhava :

बोजाररक्तिमनन तवाक यथारमम्‌।

निष्क्रामं तत्रकुर्यतसन्षा रद्रव्तिनाम्‌। No one is to appear unannounced, acs viding to Bharata, in trace. ments quoted by the sane annotator, in dus notes on the Vega. sanhara and Malaltanidhaca - नाःसूचितस्य gaa: and aafad fang Tia.

* So far as 15 hnown, Hindu dramas have always been parted into

acts: but never have they had seenes. It is somewhat to be wondered

29)

Some of the aforesaid directions concern the nate alone.

|,

but the most of them apply alike to that and to other forms of the drama, The definitions which are given of these

forms might almost be digested tabularly.* Among them we

tae eS eS RE crac ees Goes Bk ey == coe

at, that the Hindus, with their inordinate love for subdir Ison, should have left these uninvented. Tt 1s thoueht, by Maunretus, (hat, mnong the Romans, they were projected by eranimarians who weote while Terence was still acted,

# IIL, 34-68. In Jasiddhara on the Walathanidhard there are

quotations from Bharata about the prahicanr and the cithikd.

Gana कवियेच aut नायकमेन च। चे त्पाक्तिक प्रकुरते तद्धि प्रकरपं विदुः दिधाप्रकरणंतत्‌तु Wa WRG कुक्च रितं We सङ्गोण sy कतम्‌

नानारमममायक्ता मल्िद्रयनिभूषिता। खथपहतिभिः पूणा म्यादकाद्कातु बोयिक्रा। fafa: पातः प्रयाच्छेषम्‌नमाधममध्यभैः | RAN नायिका चाऽ परटङार्द्रयमंय्ता |

As eited 111 the Sdhitya-darpana, yp. 200, Bharata says, of the prakarana :

वेग्माचरनपंमकविरणरूला बन्धको यतम्यृः। अव्ठिनवेष्पारच्छदट्‌्चष्टितिकगणंतु weine |

Bharata’s description of the praharana does not altogether har- norize with that of Dhananjaya. Yet the two writers auree, in Mowing the heroine of this sort of play to be either the wife of the hero, or a woman of pleasure, | Professor Wilson save she “nay be a maid of family, or a courtesan? 1115 19 an (11/11

The same writer alleges, that the 11/4६ "` may be performed by one actor, though the Das'a-ripal aadmits of two.” The Das'a-rigpa, following Bharata, prescribes three, absolutely.

{४ is asserted in the Das'a-ripa, he tells us, that the story of the ndfuka need not necessarily be historical, but “may be al-o fietitions,, or mixed ; or partly resting on tradition, and partly the creation of the author.” In the Das‘a-riya there is ny such assertion.

80

find the ndfikd, though no previous mention is made of it,

He confines the use of “low Prdkrit, or a local dialect,” in the prakasana, to “the inferior persons.” From the Das‘a-répa it is pretty clear, that all the characters here ought to speak vernacular languages. Be this as it may, he mistakes in the statement, that “The greater part of every play is in Sanskrit.” Of the Aarpira- manjart every word isin Prakrit; and the same peculiarity distin- guighes all compositions of the class to which it belongs.

For examples of the vydyoga, the samavakdra, and the dima, he says, that the Jamadagnya-jaya, the Samudra-mathana, and tho Tri- pura-diha are respectively instanced; and he swells, with these words, his List of Hindu Plays.” I take it, however, that plays are not thereby meant; the intent being simply to indicate fitting subjects. The burning of Tripura is mentioned in the Natya-s‘dstra, 1V.,9. Compare the commentary on the Das'a-répa, p. 132.

The list just referred to could be considerably augmented by names of plays no longer met with. Even the Avaloka and the Sthifya-darpana were not made to yield up all their indications ; and the Mayagriva-vadha, mentioned by the author of the Advya-prakds‘a, was left unnoticed. Elsewhere I havo seen quotations from tho Amogha-righava, the Karundé-kandala, “the Ananda-kos'a, the Vira- bhadra-vijrimbhana, and the Mahdvirdnanda or Virdnanda. These aro not to be confounded with the Amarghya-rdghava, the Vira-cha- rita, Ke, Govardhana, author of the Sapta-s‘ati, wrote a play whose name I have forgotten.

Of the dramas, unknown by inspection to Professor Wilson, which T have seen, are Jayadeva's Prasanna-rdghava, Rudra Tripathin’s Chandi-charita, Kis'ipati's Mukunddnanda, Kshemes'wara’s Chanda- kaus‘ika, Bhatta Rama’s Ujjicita-maddlasa, Madhustidana Saraswati's Vishnu-kutthala, Midhava's Subhadrd-harana, Anantadeva’'s Arishna- bhakti-chandrikd, Chokkanfatha’s Janaki-parinaya, Ravidisa’s Mithyd- jndna-kKhandana, S'ukles' wara's Pramindédars'a, Bhideva S'ukla's Dhar. ma-vijaya, Mahes'wara’s Dharta-vidambana, Trivikrama’s Panchd- yudha-prapancha, the Atandra-chandraka, the Naishadhdnanda, the Nadgananda, the Lalita-madhaca, the Dénakeli-kaumudi, the Chandl. ४११८०, tho Prahléda-charita, the Vrishabhinujd, the Madana-senjtoana, the Hasya-ratndkara, the Balardmdyaga, and the Karpéra‘manjari.

91

This and tho prakaranikd were recognized as species of tho genus rd{i, by Bharata, according to Dhanika’s interpretation of a couplet adduced from him.

Specifications of intellectual and bodily affections tako up the bulk of the fourth section. » ,

Moods are of threo species ; corporeal, inconstant, and per- manent. Of the first species there are eight sorts; paralysis coma, horripilation, perspiring, change of colour, tremor, eep- ing, aud faultering of the voice.* Tho inconstant moods aro thirty-three.t Of the permanent thero are eight; or erotic

Ce en TO ne ene cre deere rene Ane eee terete SHEEN त! eee Sew

Out of all these dramas, only the last two, both which are by रपम s’ekhara, had, even as names, fallen under the observation of Professor Wilson. And yet I have made no special search after Sanskrit plays.

* IV.,5. And see the Ndfya-s'dstra, VI., 21, Ancient defini- tions of some of these aro as follows :

इयभयरागविशयनिषादमद्दाषसभ्मवे qe: | WIATYCIT AAA द्वस्वः Wey: |

बाष्पो मामाऽगुशः पूबेममे सघ्वायते चिधा जिधा निभिलषम्बन्णिादानन्दप्यातिसकवः

चानन्द विरवन्‌ भवतोपाथां तरङ्ितायाभः। आातावजखविकद्धुदहगदमविन्दमन्दभः। स्वदभेटा भयकोाधमद्‌ पादि भिभ॑यत्‌।

Jagaddhara gives all these extracts; the third, in his scholia on the 1 ८५८१८८८६, and the rest, in his notes on the Afélatt-madhava. The first and third he attributes to Bharata.

IV., 7-31. Comparo the Néfya-s'dstra, VI, 17, ete. Standard definitions of sundry of these moods are subjoined :

=~ @ Oat anwar ire nTy | te वाऽमिषट वा gwee ww पेत्तिसुकोाङात्‌। तुष्णोकः Cae मवति जरडसश्न्रकः पदषः। प्राप्ये Wang way प्रियसमाममे वाऽपि | इदयमनारथकामभे दषः सन्नायते पथाम्‌ ।॥ काषः शतापराधेष farcsart दति fara: प्रतिङ्करेष मिश्ष्छस्य प्रगाषः ane owas

32

desire, spirit, aversion, anger, laughter, astonishment dread and grief.* Generated therefrom aro the sentiments, which are

LR

aay नाम कुलेपेङूपक्दिदिकमेनिः | दृद्ारविधयावातेजायमे नोय चरः कास्थाम्यासतम्ुरथा भतिद गेनसवाऽनुखुतिः | Thenrwafeargfan ख्यात्‌ कपटाऽपि

अमे ङमिःञ्सितेरधामखषिः चिम खन्वषादन्यकायारशं कथिताऽमसृतियथा

निर्दयेव चिना देन्य प्नान्यत्ररुश च। VAT ATG WI BU GF करण्परिष।

बाह प्रसाय ARH Seeafera प्रिये | fauth: सहसा चा.क्िदुश्माद्‌ हि प्रयोजयेत्‌

The fifth of these passages is from Jagaddhara on the Vésavadatté, and is referred to Bharata. ‘Tho others are in his notes on the Mélati-mddhava, and are anonymous.

A full account of the “inconstant moods” will be seen in Profes- sor Wilson's Select Specimens, &c., Vol. I., pp. l—lvii. I should prefer to render trdsa by alarm ;” apasmdra, by convulsions ;” mati, by “right knowledge ;” wnamdda, by “delirium ;” tishdda, by ५५ despondency ;” and autsukhya, by ^ lnging.”

* IV., 33. Its contents are identical with the Ndéfya-s'astra, VL, 16.

“Rati is desire for any object, arising from seeing or hearing it, or having it present to tho recollection.” So says Professor Wilson But the truth is, that raéiin no caso means anything but venery, or moro

Laughter, as characterizing the sentiment of mirth, is the sub- ject of LY., 70, 71. Bharata is said to speak of it thus;

tuerafende: eae: Grenier | wetaqngqucnarat fad मतम्‌ ।। fort इसितं Qa way जायते

विकासितकपाशागमत्पल्लावमलाचनम्‌। fefeufencanrd हसितं तदिदा fre:

33

reckoned to be eight; the amatory, the heroib, thé repulsive, tho choleric, the mirthful, the amazing, the terrible, and the piteous. The first four, it is laid down, give rise, respectively, to the last four.* .

In connexion with definitions of. the moods, the author catalogues, with indefatigable patience, their causes and conse- १८७०८९३.

wyfersqrerd vet fred तथा TeTtred errcranysfeutedt gun:

The first of these extracts is in Jagaddhara’s notes on the Afilatt. mddhava ; and the second ia from hia notes on the Véeseavadatté. The third is from the annotations on the Chandi-vilésa.

A ninth permanent mood, quiescence,” is reckoned by somo, says Dhananjaya. Dhanika rejects it. Seo, also, IV., 43, But, according to Bharata, as Jagaddhara quotes him, in agnotating the Mdlatt- mddhava, there is a ninth sentimegt, which presupposes a corre- sponding mood : RIWY WHT रस॑ः

= IV., 41, 42, 45-76

On the permanent moods, their causes and consequences, and on the sentiments, Bharata might be quoted profusely, at second hand and directly. See the Ndfya-s‘dstra, VI., throughout. Many passages that occur there ar@ adduced anonymously by Jagaddhara, among others. These writers, it may hence be concluded, generally intend, that Bharata should be understood, when they bring forward extracts unspecified as to their derivation. I have observed, however, that they take the liberty of versifying his prose, and of crediting him with the result. Quoting from memory, after the ordinary Hindu mode, they, further, not seldom depart more or less from his precise meaning ; but always making good Sanskrit, and koeping tolerably close to accepted science.

Matrigupta, as transcribed in the Artha-dyotanikd, writes thus of the sentiments :

cure चिविचा wifqartquarven

रसागुखपेराङापेः ओकेवं se Gees

माना रसुवतवे{ चिका रख उच्यते r

84

Among relative topics which are treated analytically, but with no valid claim to exhaustiveness, is that of unrequited affection. Prescriptively, it is held to have ten stages. Dhan. anjaya observes, however, with good sense, that the great poets have practically made out its stages to be innumerable.* On many another occasion he might, with equally just reason, have intimated dissent from established restrictions,

कमेशरूपवयोजातिरेगकालानुविंभिः। माषभूषशव लायन TATE Twa स्पयावनलावण्णख्ययध्षयादिभिनेरः।

रषः खाभाविका Fa माखोऽतिण्रस्यते॥

* IV., 47-51. Bharata pronounces to the samo intended effect,

says Jagaddhara on the Médluti-mddhava : खरा प्तरतिभेमस्य गबजोरामजश्मनि। ax स्य्रानानि कामस्य काममभाविं सपंतः। अमिराषाऽज प्रथमे fers fama wer ~ “es कौतेनम्‌ अनृतिशुतोये चतुथ गुशकौतेनम्‌ VEN: पञ्चम Wal Waly: WE wes | SMT THA Fe भवेद्‌ aifirensea | मवमे जडता GM CUA सरश भवेत्‌ The socond couplet is quoted by Jagaddhara, in his notes on the Vasavadattéd, in this wise : प्रथमे wfrare: are fers चिकनं waz amisnafe: प्रोक्ता चतुर मुककौर्तनम्‌ |

Narasinha, annotating on the same romance, cites it, but mostly as in the tirst version. Similar is the case with Réyamukutamani. Both he and Narasinha ascribe it to Bharata.

` Jagaddhara, in his notes on the Malati-médhava, quotes three lines more, of like purport, from some undesignated source :

असुःपरोनिसनःखक्रसङ्कदगोम्पकिरेव श। निङ्राच्डेदकमुलं arefafewaqrercry | रग्नाप्ररात ett gh सररमेग

35

From this shght sketch some notion may be formed of the fs pics reviewed in the Das‘a-ripa, and of the order in which they are there disposed. Of this little work I have long had

‘by me a rough translation ; bat want of leisure has prevented “my revising it for the press.

Six manuscripts of the Das’a-ripa and its commentary ,* five

of them complete, have been collated for tho present publica-

tion. Only threo of them deservo any notice. One of these @

Again we read thero, in the verses of some unknown author, कि quadripartite division of love, according to ita causes :

म्यामाद् मिमाना तथा सम्प्रत्ययादपि। विषरभ्यय aw विदुः Tht चलुषिधाम्‌ ।।

* It should be mentioned, as regards Dhanika’s quotations, that some of the manuscripts are much more communicative than others about indications of their sources. These indications I have very rarely rejected. It is impossible to decide how many of them may not have been the work of the commentator himself. Besides, I have succeeded, after much search, in verifying the greater part of them.

The last poetical extract in p. 117, referred to the Vikramorvas' is not to be found there. The*passage in pp. 115, 116, also, is, doubt- less, from a Vikramorvas's, and the one that is now current. That, before assuming its present fori, it was tampered with by somo of the many generations of Hindu recensors through whose hands it has come to us, is not at all unlikely. Other stanzas from the Vikramorvas't, found in our present recension, are the second extract in p. 121, the second in p. 137, and the 19३६ in p. 168.

In connexion with the passage from the Afdlavikdgnimitra, at pp. 111, 112, see Dr. Tullberg's edition of that drama, p. 21. Also com- pare the Sdhitya-darpana, p. 199, where Dhanika’s version is coolly appropriated.

The second stanza from the Amaru-s‘ataka, in p. 147, is not in Dr. Haberlin’s very indifferent edition of that poem, in the Adrya- sangraha. But I have met with it in good old manuscripts.

r 2

86

I myself possess ; another I borrowed from 8 pandit at Almora ; and the third belongs to the Asiatic Society of Bengal. The first two would alone have served my purpose amply. A single one of all the aforesaid manuscripts bears a date. It is my own, which was copied in the year 1532 of Vikramaditya. With the exception of a couple of leaves, supplied somewhat recently, it is, in general, exceedingly correct.

Tq Mr. 2. B. Cowell I am indebted for editing the Prékrit pagsages which aro scattered through the commentary, and for rendering them into Sanskrit. In all probability, I should havo satisfied myself with printing merely the couplets of the text-work, but for the obliging and valuable help of that ver- satile and accomplished scholar,

Camp Bhelsd, February 20, 1862.

Several of the extracts left unindicated are in well-known plays and poems, The second stanza in p. 144 1 have seen in tho eighth canto of the Aumdra-sambhava: for the whole of that poem is in existence ; a fact which few scholars are aware of. I have inspected five or six copies of the entire work,

Amony books and authors all but unknown, save through Dhanika’s citations, are the Chhalita-rama, the Priyadars'ikd, the Péndavdnan- da, the Udatta-rdghava, Padmagupta, Rudra, and Vikatanitamba. The last two, or else a poet and a poetess of the same names, are quoted in the S'drngadhara-paddhati. Of Munja, or Vakpati, I have spoken near the beginning of this preface.

Several stanzas which only one or two manuscripts exhibit, and which may, therefore, be suspected for interpolations, have been enclosed in brackets. In the same way I have marked a few passages of prose, which, though not Dhanika’s, seemed to be useful. At p. 211 a marginal remark has been admitted.

At the foot of p. 71 begins a stanza which an intelligent pandit assures me has read in the Prasanna-rdghara. If this be so, we may have some clue to the age of the Gifa-goviada; it being the native belief, that both those poems are by one and the same Jayadeva.

37

*,* The very day after this preface was finishod, a singular chance placed in my hands a complete copy of the Ndfya- s‘istra of Bharata ; a work which, till then, I knew only from a fow of its first chapters, and from detached extracts quoted by commentators. A year ago, if possessed of the Institute of Mimetics,” I should never have thought’ of editing the Das a-ripa ; rare as it is, and precious as it was while Bharata was supposed to be lost beyond hopo of recovery. ;

With much labour I have prepared a minute account of my manuscripts of the Das'u-ripa and its commentary, and of all the various readings which they exhibit. But these particulars it seems unnecessary to print in their fulness ; as I shall give, in the present fasciculus, by way of appendix, the moro im- portant portions of Bharata, from which Dhananjaya drow his materials. The reading of that appendix, in its proof sheets, and, in short, substantially tho editing of it,—since I am just leaving the country,—will devolvo upon my friend, Mr. Cowell, whose valued aid has so often laid mo under obligation.

My preface would have presented a very different appear- ance, had there scemed to me, when writing it, any likelihood that I should over seo Bharata in its entirety. It is, however, too late to pare away frorh it what have now become excros- cences.

८. E. ग, Dhar, March 21, 1862.

88

VARIOUS READINGS.

Readings now esteemed preferable to those in the text are . marked with asterisks. It was not till after the text was all printed, that the editor first saw the Ndtya-pradipa, which repeats verbatim a large portion of the Das‘a-ripa., The copy consulted is an old one, a8 has before been mentioned. It has served to show, that the degree of credit placed in the edifor’s own copy of the work here published was not in all cases perfectly well-advised.

Section I.

12b. (afeenfa) खतिव्यापि, 160. (avait) atsit and Sat. 288. (-सम्भवा) -dwat. 25). (Tarrary) गुण- ` खानं.* 289. (लच्यालच्य Kalo) लच्यालच्यतयोा०.* Ab. (प्रग- ` यणं) unad* 302. (Cawyt) ceateyt. 318. (प्रगयणं) प्रगमनं.* 527. (उपन्यासस्त॒ सोापाय) प्रसादनमुपन्यासः. 82९ (चातुर्वणा०) चातुरवखै०.* 39). (Sreqawtswayw:) सोाऽवमशं ति qa. 48a. (संस्म्ानां) संरम्भाक्तिर. 54b. (घन्तः) खनते ६५४. (खन्तयेव निका.) अन्तजंवनिकौा° 56a. (पाताऽ$ङ्कस्य) UIFSA

Szction If.

Oa. (Rae) Gite.* b. (सत्वजाः) सात्विकाः. 149. (खीया) खाऽपि. 187. (मध्या) कान्तं. 19). (श्च्छातः) अन्विच्छन, 21b SURAT HT काया प्रइसनेतरे. 93). (विस्हात्कारढतेान्मनाः) facwranfasat मता. 247. (विधृत) विभृत. 810. (gate) अस्पालापः, 38a. (auteurs) मश्याध्यासित०. 35. (-कियादिषु)-क्रियोक्रिष. 480. (सपरिच्छदः) सपरि यदः. 446. (-सिन्न °)-स्ञ्च०. 47a. (ममं सन्नः) नमस्फञ्नः 50a. (-car मिथः) -रसात्मकः. 580. (wane) अधिगम्य, उपगम्य, ond दसमगम्य. 602. (TSN) Arcee and Weis}. 650 (खनका) wan, 669. gigaqae पुन्या wate युवती जनैः, ४. (<twt) सकला,

89

Secrton III.

98४. वाक्यं वाक्धा्थमचयवा प्रतं यच afam:. 148. (wag. afrmert) खअसद्धतं fared." 152. (कलना) [कलनात्‌,* 18a. (यथोन्तरः) quired. 20a. (खभिगभ्व ०) अमिगाभि० and अधिगम्य ०. 82a. (खम्बर०) स्तरस्य, 33a. (-तेकार्थ०)-तैः who, 86a. (सापायं) सोपायं. 417. (-सक्गमः)-सङ्मे. 42४. (नायि. का) प्राप्याऽन्या, 488. (चैव उक्त) चाऽन्यदुक्त०. 1. (-कल्पनं) wea. 490. (वेवभावाभिः) वेषभाषादि and रई गभाषाहिद, 59, a. and ४. (-नालिक्षः &९.,)-नाडिक्षः &c., thrice.

Section IV.

lb. (ara) खादुतवं. 2b. खालम्बनगेदोपनाभ्यां कान्ताद्याना- दिगा fut. 1Ob. (-wrate)-arate. 142. (-कोयं*) चर्य. 210. (उत्खप्रतादयः) उच्छसनादयः. 268. (-नामाभियोगे) -मायाभियोगो. 289. (-बष्या)- स्यान ०. 30. (-लनिः०)-लरा,. 498. (कान्ते) काम्ये, 617; (प्रबन्धेषु) प्रयोगेषु. 642. (कोपा. वसित°) कोापावेशित०. 617. (वयाख्रयत्वात्‌) निराश्चयात्‌, 679. (-खडे) -युक्षो, 78a. (-वेपथु°)-वमच ०. 140. (-वेचिश्य*)-वेव- We. 75a. (-कतौ) ~, 80. (लच्यसन्थन्तराक्ानि) ल्द सन्ध- म्तराख्याजि. 80d. (-भाजा)-भावाद्‌.

द्गरूपम्‌।

दृढ सदाचार प्रमाणयद्धिरविक्निन प्रकरणस्य warae- faetr: प्रताभिमतदेवतयानंमस्कारः क्रियते Brace

AHA TUT यत्कण्डः पष्कययत। भदाभोगघनध्वानोा. नीलकण्ठस्य ताण्डवे १॥ CUTAN यस्य माद्यन्ति भावकाः

नमः BARE तस्मे विष्णवे भरताय च॥ ₹॥

We SR पष्करायते wryacrecia मदाभागेन wart निबिडध्वनिः नोलकण्ठस्य fray ताण्डवे उद्धते TH A TT नमः। श्र खण्डरेषाकियमाफापमा- च्छायाखद्कषर्‌ः। Tene aye area यथा मेष- ध्वनिः पुष्करांथत इति प्रतीतेः।

दभरूपामुकारणेति। एकज मद्छकूमादिप्रतिमानामरह- माऽन्यचाऽनुषतिरूपमाटकादिना . we भावकाः wrarer

ष्‌ ewe [परि ्दे०१।

रसिकाय माथग्ति इव्यभ्ति aa विष्णवेऽभिमताय प्रताय Utara नमः| ओतुः प्रठख्तिनिनिन्तं प्रदश्वैते। कस्यचिदेव कदाचिद्‌ यया विषयं ara विद्षः। धटयति कमपि तमन्धो ब्रजति ने येन वैद ग्धोम्‌॥ BN तं कश्चिद्‌ विषयं प्रकरणादिरूपं कदाचिदेव कविरेव कवेः wan योजयति येने प्रकरणादिना विषयेणाऽगा wat विदग्धा भवति। खप्रटृन्तिविषयं दशंयति।

VARIA IK यमखिलनिगमान्‌ seats विरिश्चि्‌ Th य्य प्रयोगं मुनिरपि भरतस्ताण्डषं नोलकष्डः। TAM लास्यमस्य प्रतिपदमपरं GER कः HAS

नाय्यानां किम्तु किञ्चित्‌ प्रगुएरचनया खक्ष सङ्किपामि॥६॥

यं माखवेदं वेदभ्यः सारमादाय ब्रह्मा हतवान्‌ यत्बबद्ध- मभिनयं भरतञ्चकार करणाङ्गहारागकरोत्‌ इर साण्डवमु- ङतं लासे सुकुमारं नुन्तं wat तवतो तख. waa सरणं कतुः कः शकः तरेकटेख त॒ THETE THU: क्रिषत इत्ययः | | विषये क्य प्रसक्तं tree परिदइरति।

यीं aA जायते aA SETS GAT करियतेऽश्जसा ५॥

Gree] सावजेाकषम्‌। |

arate fafer fete रसभरास्ते मन्दबुडौनां पुषा मतिमाहा भवति तेन, aw नाच्छवेर सखयाऽ्थ॑सत्पदरेव शङ्क्य जटत्या क्रियत इति |

ददं प्रकरणं TURING! CHEW किम्पलमित्यार।

आअआनन्दनिस्यन्दिषु Stag वयुत्यत्तिमाचं फल्मण्पवद्धिः | ये1ऽपोतिद्ासादि वदा साधस्‌ TH नमः खादुपयद्ुखाय तज afar धम थकाममेचेषु AIG कलासु च। करोति कीतिं प्रीतिं साधुकाव्यनिपरेवणम्‌॥ दत्धादिमा चिवगादिग्यत्पन्तिं काव्यफललेनेच्छन्ति तन्निरा- सेन सखसंवेश्यः परमागन्दष्पो रसाखादे दररूपाणां फलं पुनरितिहाखादिवत्‌ जिवगोादिबुत्प्तिमा जमिति दर्भितम्‌। मम दति trees माखानां लकणं सङ्धिःपा मी्युक्म्‌। किं पृनखन्‌ माव्य Fare | RAHA aed

काव्योपनिवद्धधोरोदा्ाचवच्यागुकारखहविंधाभिनयेन

तादाक्यापन्तिनासखम्‌। | Sa TATA |

तदेव नायं षसमागतया रूपभिल्युच्ते मोखा दि रूपवत्‌ | 2

8 दश्रू्पं [परि च्छ०९।

पकं तत्‌ समारापाद्‌ efai नटे रामाद्यवस्धागोपेण वतंमानलात्‌ रूपकं मृख- axifgad इत्ये कस्िन्नथं प्रवतंमानस शब्द त्रयस्य इन्द्रः YT न्द्रः शक्र इतिवत्‌ प्रटर्तिनिमित्तभेदोा दंतः

दश्धैव रसा्रयम्‌॥ I दति रसानाथित्य वर्तमानं दशप्रकारकम्‌। एवेत्यवधारणं शद्धाभिप्रायेण नारिकायाः सङ्ोण॑लेन वच्छमाणलात्‌। तानेव दशभेदानदिश्ति। नारकं सप्रकरणं भाणः प्रहसनं डिमः। व्यायोगसमवकारो NS ETAT इनि॥ 77 | Sih श्रीगदितं भाणे भाणीप्रस्थानरासकाः। काव्यं सप्त FAS भेदाः ashy भाणवत्‌॥ दति रूपकान्तराणामपि भावादृवधारणानुपपन्तिरित्या्- ऽऽ अन्यद्‌ भावाश्रय Fei fa रसाश्रयान्‌ ANT भावाञ्रयं नुत्यमन्यदेव। तच भा- वाश्रयसिति विषयभेदान्‌ qafafa नुतेग चविकेपार्थतेनाऽऽ- क्रिकबाङल्यात्‌ तत्कारिषु नतकव्यपदेशाल्‌ लोकेऽपि चाऽच म्ेषणौयकमिति व्वदारान्‌ नाटकारेरन्यन्‌ FIA! तद्नेद- लात्‌ श्रीगदितादेरवधार णो पपेन्तिः | नारकादि रसवि- षयम्‌। रसस्य पदार्थोग्डतविभावादिकसंसगात्मकवाक्यार्च-

Bore] सावलेाकम्‌,

देतुकलाद्‌ वाक्यायाभिनयात्मकलं रसाञ्रयमित्यनेन द्ि- तम्‌। arafafa नट श्रवस्पन्दन दति ad: किञ्चिच चलनायंलात्‌ साच्िकबाङ्स्यम्‌ श्रतएव तत्कारिषु नरव्यप- देशः। यथया गाविक्तेपाथैते समानेऽप्यनुकारात्मकलेन नृत्तादन्यन्‌ नृत्यं तथा वाक्याथाभिनयात्मकान्‌ नाय्ात्‌ पद्‌ायाभिनयात्मकमन्यदेव qafafa * प्रसङ्गान्‌ नुत्तं व्यत्पादयति। नृत्तं ताललयाश्रयम्‌।

vfai तालखच्चत्पटादिः लया द्भुतादिः तन्माचापेच्ताऽङ्ग- विचेपाऽभिन यश्एन्ये नृत्तमिति | अनन्तरोक्तं दितयं Brad |

आद्यं पदाथाभिनयो मागे SM तथा परम्‌|| नृत्यं पद्ायाभिनयात्मकं मागे दूति प्रसिद्धम्‌ नृत्तं देशीति,। दिविधस्याऽपि द्विध्यं दभंयति। मधुरोद्टतेदेन तद्‌ दयं दिविधं पुनः लासयताण्डवक्पण नार काद्युवकीरकम्‌ || ९० | | सुकुमारं दयमपि लास्यमुद्धतं दितयमपि ताण्डवमिति। भ्रसङ्गाक्स्थोपयागं दशयति। तच्‌ नारकाद्युपकारकमिति। नृत्यस्य कचिद्वान्तरपदायाभिनयेन TAS गेभादतु- aa नाटकाद्‌ावुपयोग Tha

दशस्य (परि चछ ०१ |

च्रनुकारात्मकलेन खूपाणामभेदात्‌ किङ्कते मेद दत्या- द्याऽऽद |

वसतु नेता रससेषां भेदके tial वस्तुभेद्‌ान्‌ नायकभेदाद्‌ Tiare रूपाणएामन्यान्य भेद.द्ति। वस्तुभेदमाद।

वस्तु दिधा।

कयमित्याद |

तचाऽऽधिकारिकं BAG प्रासङ्गिवां विदुः ११ द्ति। प्रधानश्तमाधिकारिकं यथा रामायणे रामसो- ताटृत्तान्त। aAcyad प्रासङ्गिकं यया asa विभीषणसु- योवादिदटरत्तान्त दति।

निरुक्रयाऽऽधिकारिकं waafa |

अधिकारः फलखाम्यमधिकाते तत्मभः। तन्निवत्यमभिन्यापि इन्त स्यादाधिकारिकम्‌॥ १९ tia फलेन खखामिसम्बन्भाऽधिकारः फलखामी चाऽधि- कारी तेनाऽधिकारेणाऽधिकारिणा वा fads फलपर्यन्ततां नोयमानमितिटत्तमाधिकारिकम्‌। प्रासङ्गिकं व्याचष्टे प्रासङ्गिका TTY SA यस्य प्रसङ्गतः | यस्येतिटृन्तस्य परप्रयाजनस्य सतस्तत्मसद्गगमत सख प्रयो जन- सिद्धि स्तत्‌ प्रासङ्गिकमितिदन्तं प्रसङ्गनि रेत्तेः |

Arora] सावलेोक्षम्‌।

म्रासक्िकमपि पताकाप्रकरोभेदाद्‌ दिविधमित्याह। सानुबन्धं पताकाख्यं प्रकरी प्रदेशभाक १३॥

दूरं यदनुवत॑ते प्रासङ्गिकंसा पताका सुगोवादिटत्तान्त- वत्‌ पताकेवाऽसाधारणएनायकचिक्रवत्‌ तदुपकारिलात्‌। य- दल्पंसा watt अरवणादिटत्षान्तवत्‌।

पताका प्रसङ्गेन पताकास्थानकं व्युत्पादयति,

प्रसतुतागन्तुभावस्य FAAS AAA | पताकास्थानकं त॒ल्यसंविधानविशेषणम्‌ | ९४॥

प्राकरणिकस्य भाविनोाऽथेस्य waa रूपं पताकावर्‌ भव- तीति पताकास्थानकम्‌। तच्‌ त॒च्येतिदत्ततया qufai- षणतया दिप्रकारमन्योक्तिषमासोक्तिभेदात्‌। यथा रन्ना- वल्याम्‌। | याताऽसि पद्मनयने wast way Bat मयेव भवती प्रतिबोाधनीया। प्रत्यायनामयमितीव सरारुद्दिप्णाः ` खयाऽस्तमस्तकनिविष्टकरः करोति i यथा तुल्यविशेषणतया। उद्ामात्कलिकां विपाण्डुररुचं प्रारथजुम्भां चणाद्‌ श्रायासं असमोद्गमेरविरलेरातन्वतोमाद्मनः। अद्याद्यानलताभिमां समदनां भारौमिवाऽन्यां ya पश्चन्‌ कापविपाटलद्युतिमुखं देव्याः करियाम्यदम्‌।

दषरूपं [ परि च्छ०१।

एवमाधिकारिकदिविधप्रासङ्गिकभेदात्‌ चिविधस्याऽपि चे- विध्यमाद।

प्रद्यातेत्याद्यमिश्त्वभेदात्‌ चेधाऽपि तत्‌ चिधा। प्रख्यातमितिदासाद्‌रत्यादयं कविकल्पितम्‌ | [| ¢ “~ , मियं सङ्करात्‌ ताभ्यां दिव्यमत्यादिभेदनः॥ १५॥ दरति निगदव्याख्यातम्‌ तस्येतिद्टत्तस्य fa nafaare

वाये चिवगंस्तत्‌ पए्मेकानेकानुबन्धि धमो्थकामाः फलम्‌ तच्‌ प्द्धमेकेकमेकानुवन्धं द्िव्यनुबन्धं वा तत्साधनं व्युत्पादयति,

खल्यादिष्टस्त॒ agdal जं विद्तायनेकधा |

स्तकोदिष्टः कायसाधकः पुरस्तादनेकप्रकारं विस्तारौ डतु विशेषा बीजवद्‌ Twa यथा रन्नावच्धां वत्सराजस्य रलावलीप्रािरहेतुरनुकूलदवेा येागन्धरायणव्यापारो विष्क- MR न्यस्तः यागन्धरायणः। कः Bess. ढीपादन्यस्मा- दिति पठति दृत्यादिना।

प्रारग्भेऽसििन्‌ खाभिनेा दद्धिरदेते।

इत्यन्तेन यया वेणीसंहारे द्रौपदोकेशसंयमनदेतुर्भोम- करा धापचितयुधिषिरोत्ादा बोजमिति। तच्‌ मदाकाची- वान्तरकायरेतुभेदादनेक प्रकारमिति,

चा ०१९ | सावलोकम्‌ |

अवान्तरबीजस्य खन्नान्तरमाद। wn AN अवान्तराथविच्छ द्‌ विन्दु द्‌ कार णम्‌ VE यथा रन्नावल्यामवान्तरप्रयोजनानङ्गपूजापरिसमान्नै कथाथंविच्छेदे सत्यनन्तरका्यंदेतुरुदयनस्येन्दारिवेाद्ोकते | सागरिका WaT! *HY एसा Bt उदयणणरिन्देा भस्म॒ श्रं तारेण दिशत्यादि। बिन्दुर्जले तेलबिन्दुवत्‌ प्रसारिलात्‌। ददानो पताकाद्यं प्रसङ्गाद्‌ YHA कमार्थमृपसंदरन्नाद।'

बोजबिन्दु पताकाख्यप्रकरोकायंलक्षणाः | Cc

अथंप्रकछतयः पच्च ता एताः परिकीतिंताः 1) V9 UI ayuda: प्रयोजनसिद्धिरेतवः। अन्यदवस्थापञ्चकमाद।

अवस्थाः पञ्च RIV UTA फलार्थिंमिः।

आरमरयल्नप्राह्याशनियतार्निफलागमाः १८ यथोाद्‌शं लच्षणमाइ।

ओलसुक्यमाचमार णनः फललाभाय waa |

TAY सम्पादयामोत्यध्यवमायमाचमारन्म Taya | यथा रन्नावल्याम्‌। प्रारम्मेऽखिन खामिना दद्धिरते दैवे चेत्थं TACIT |

=-= nn te --

> gy Za डउदयननरेन्ः यस्याऽचं Maa CUAL | ˆ ©

१० दशर [परि नष्छ०९ |

इत्यादिना सचिवायत्तसिद्धेव॑त्राभस्य कायरम यागन्ध- रायणमुखेम ` दभितः। श्रय प्रयत्नः | TAA ACHAT व्यापारेाऽतित्वरान्विनः १९

, तस्य फलस्याग्राप्तावृपाययोाजनादि रूपद््टाविगरेषः प्रयत्नः यथा रन्नावल्यामालेख्याभिलेखनादि्वत्छराजसमागमेापायः। "*तद्धावि uf war द्‌सणवाश्रा त्ति जदा तदा श्रालिदिश्र जधा समीोदहिश्रं करिस्यमिव्धादिना प्रतिपादितः।

प्राघ्याशामाइद | उपायापायगश्रङ्गभ्यां AIT PTAA | उपायस्याऽपायश्ङ्धायाश्च मावादनिधारित्तैकान्ता फल- Wifa: प्राष्याशा। यथा रन्नावच्यां ठतोयेऽङ्धं वेषपरिवताभि- सरणादो समागमापाये सति वौख्वदन्तालक्षणापायशद्गाया एवं जदि श्रश्रालवाद्‌ालो fan ्राश्रच्छिश्र ्रषखदोण णदू wiz वापवदत्ता इत्यादिना दर्शितलादनिधारितैकान्ता समागमप्रात्तिरक्रा। नियतार्चिमाद | अपायाभावतः प्राप्निनिंयताप्षिः Bafa | श्रपायामावाद्वधारितेकान्ता फलप्रार्िनिंयता्िरिति।

( A Ll penne es

* faze | तथापि araqait दशंनापाय डति वचा तथा enfera aut समीहितं करिष्यामि

रवं यदि खकालवातालोव ागद्मान्यता मेष्यति वासबदना |

सखा ०२९] सावलेाकम्‌। ११९

यथा taraet व्िदूषकः। *सागरिका cat जोविस्मदि came fa खपायं चिन्तेसि। इत्यनन्तरं राजा वयस्य देवीप्रसादनं मुक्ता नाऽन्यमचरापायं पश्चामोत्यनन्तराङ्ार्थबि- न्ुनाऽनेन देवीलद्णापायस्य प्रसाद्नेन निवारणान्‌ नियता फलप्रा्चिः afaar | फलयोागमाद। समय्रफलसम्पत्तिः फलयोगे यथोदितः ₹०॥ यथा रत्नावल्यां रन्नावलोलाभचक्रवतिंत्वावा्रिरिति। सन्धिलक्तणमा | श्रथंप्रछतयः पञ्च पच्चावस्यासमन्विताः | यथासह्खेन जायन्ते मुखाद्याः पच्च सन्धयः ९१ श्रथेप्रकृतोनां पञ्चानां यथा सद्योनाऽवम्याभिः पञ्चमि्धागात्‌ GUAR वच्छयमाणा AGU: पञ्च सन्धया जायन्ते। सखन्धिसामान्यलच्षणएमादड HAHA सन्धिरे कान्वये सति। एकन प्रयाजनेनाऽन्वितानां कथयांशानामवान्तरकप्रयाजन- सम्बन्धः afer: | कं पनस्ते TAT: | मुखप्रतिमुखे गभः सावमशापसं इतिः Be

1) eS

ae ~

* सागरिका cant जोव्रिष्यति दन्युपक्रम्य fa a उपाव चि-

न्तयसि। ०2

१९ WEY [ परिष्डे०१ |

यथादेशं लक्तणमाद्‌ |

मुखं बोजसमुत्यत्तिनानाथ॑रससम्भवा | AEA ANA बोजारम्भसमन्यात्‌ Vz It

बीजानाम्‌त्प्तिरनेकप्रकारप्रयाजनस्य रसस्य देतुमुख- सन्धिरिति व्यास्येयम्‌। तेनाऽचिवगंफले प्रहसनादौ TaT- त्यल्तिहेतारेव बीजलमिति। रस्य बौोजारम्माययुक्तानि दादशाऽङ्गानि भवन्ति तान्याद।

"उपकषपः,परिकरः प्ररिन्यासे विलेभनम्‌ | Ata ait समाधानं विधानं परिभावना | उद्ेदभेद्‌ करणान्यन्वथेोन्यथ TATA २४ एतेषां खसजञ्न्ञाव्याख्यातानामपि सुखा लक्षणं क्रियते। THUG उपक्षेपः यया Talal नेपथ्ये दीपादन्यस्मादपि मध्यादपि जलनिधेदिंगाऽपन्तात्‌। आनीय इटिति घटयति विधिरभिमतमभिमुखोश्तः॥ इत्यादिना यागन्धरायणा arias रल्नावलोप्रात्चिरतु- खतमनुक्रूलदेवं सव्यापारं बोजलेनो पठिक्तवानित्युपदेपः | परिकरमा₹। तद्वालं परिक्रिया यथा aed) अन्यथा क्र सिद्धादेश्प्रत्ययप्राधितायाः सिंइलेश्वर दुचितुः eax प्रवदणभङ्गमप्रालितायाः फलका-

ज्ञा ०२५1 सावलाकम्‌। UR

सादनमित्यादिगा सर्वथा स्पुशन्ति खामिनमभ्युदया दत्यन्तेन बीजे त्पत्तेरेव बह्ृकरणात्‌ परिकरः | परिन्यासमाड। तन्निष्यत्तिः परिन्यासा es यथया aaa mivasfar खामिना टद्धिहेता दैवे चेत्थं दत्तदस्तावलम्बे | सिद्ध भीन्तिनोऽस्ति सत्यं तथाऽपि खेच्छाकारो भोत warsfa wa: tl दत्यनेन थागन्धरायणः खव्यापार देवयानिष्यन्तिमुक्तवानिति परिन्यामः। विलाभनमाद।

गुणाख्यानाद्‌ विलोभनम्‌ २५॥ यथा रल्नावल्याम्‌। °

अरस्तापास्तसमस्तभासि नभसः पार प्रयाते रवा- वास्थानीं समये मं AINA: सायन्तने सम्पतन्‌ | सम्पत्येष सरोरुहद्युतिमुषः wetwarssafag ्रो्युत्कषछता दृशामुद यनस्येन्देरिवेदीकते।॥

tfa वैतालिकमुखेन चद्रतुचखधवतराजगृणवणंनया सागरि-

कायाः समागमहेवनुरागबोजानुगृष्छेनेव विलोभनाद्‌ विलेा-

भनसिति) यथा वेणसंदारे। मन्थायस्ताणवामःसृतकुहरवलम्मन्द्रष्वानधीरः काणाघातेषु गजंप्रलयघनघरान्योन्यसङढ चण्डः |

१४ दशरूपं [ परि ष्छे०१।

छष्णाक्र धायदूतः कुरुकुलनिधनोत्यातनिघातवातः

कनाऽखमस्छिं नादप्रतिरसितसखो दुन्दुभिस्ताडितायम्‌॥ दृत्यादिना यश्रादुन्दुभिरित्यन्तेन get विलाभनाद्‌ विला- भनसिति।

श्रय afm: |

सुम्मरधारणमथीनां युक्तिः

यथा रन्नाव्यां मयाऽपि, चैनां देवोदस्ते सबहुमानं fafeqat युक्रमेवाऽनुष्ठितं कथितं मया यथा बाभ्रव्यः कञ्चुको सिंदलेश्वरामात्यन वसुश्तिना षह कथं कथमपि समद्रादुत्तीयं काशलेच्छित्तये गतस्य रुमा घटित इत्य नेन सागरिकाया श्रन्तःपरम्धाया वत्सराजस्य सुखेन दर्श नादिप्रयोजनावधारणाद्‌ बाभ्र्यमिंदलेश्रामाव्ययोाः खना- यकसमागमदेतुप्रयोजनवेनाऽवधारण्वाद्‌ युक्तिरिति।

aq outta: | प्रधिः सुखागमः।

द्ति। यथया वेणीसंहारे चेरटी। भभट्िणि परिकुविदोा विश्र कुमारो लक्तोयदील्युपक्रमे | भीमः | मश्नामि arcana समरे कोपाद्‌ दुःशासनस रुधिरं पिबाम्यरस्तः। सद्युणंयामि गदया सुयोधनो सन्धिं करोतु भवतां नुपतिः पणेन॥

* भजि परिकुपित इव कुमारा aaa |

Boxe] STAN | १५

द्रौपदी Bat सदै *नाध WHI ख॒ एदं व्रणं ता पणे पणा भण Tata भोमक्राधबोजान्येनेव सुखप्राया द्रौपद्याः प्रा्चिरिति। यथा रन्नावल््यां सागरिका श्रना aed afta Way पश्यन्तो Tae ae Sr राश्रा उद- यणा जस WE तादेण fear at परप्पेसणदूखिद मेजोविद एदस्स दसणण वज्कमदः संजादमिति। सागरिकायाः gar- गमात्‌ प्रा्भिरिति। श्रय समाधानम्‌

वीजागमः समाधानं

यथया Taraet वासवदत्ता। तेण fe उश्रणेदि मे उव- श्ररणाद सागरिका भट्टिणि एद सव्वं waa वासव- Sali निदष्याऽऽत्मगतं शरदा पमादो परिश्रण्स्म जस्त एव्व दंसणपदादा पश्रत्तेण रक्लोश्रदि aq sa ay दिद्टि- AAT WATT भोदु WH दाव) प्रकाशं TH सागरिए कीष तुमं WT WUE परिश्रणे मश्रणुसवे afta मोान्तृण * नाथ खच्च॒तपुव॑मेतदचनं तत्पुनः पुनभ | + कथमयं राजा उदयने यस्याऽच्रं तातेन दत्ता तत्‌ परप्रेषण- दूषितं मे जीवितं caw दशंनन asad सघ्नातं | t तेन द्धि मे उपकरणानि उपनय सागरिका aera waa सवं wel, वासवदत्ता निरूप्यात्गतं, खदा प्रमादः परि- जनस्य awa दश्रंनपथात्‌ प्रयन्निन रच्छते तस्येव कथं टृद्िगोचवरं गता भवेत्‌| र्वं तावत्‌। vat, चेटि सागरिके कथं त्वमद्य पराधीने परिजने मदनेोत्छठे सा{रकां मृढ्वोह्ागता, aa.

td wed [ परि ्छे०१।

CUA ता तदं Sta गच्छ cea सागरिका खगतं सारिश्रा दाव मए सुसङ्गदाए tat समप्िदा पेक्विदुं चमे gaze ता श्रलक्ठिश्रा पक्ठिसमिद्यनेन वासवदत्ताया रज्ावलीवत्सराजयेादं्भनप्रतीकारात्‌ खारिकायाः सुसङ्गता- पणेन अरलक्तितप्रेचणेन वत्सराजसमागमरेतेर्वीजस्यापा- दानात्‌ समाधानमिति। यथा वेणीसंदारे। भोमः। भवतु बाञ्चालराजतनये श्रुयतामचिरेफेव कालेन | चश्चद्वुजभ्रमितचण्डगद्‌ाभिघात- सध्ुणितिरुयुगलस्य सुयोधनस्य | स्त्यानावनद्धघनशणितिणणपाणि- रुत्तंसयिव्यति कर्चांस्तव देवि भोमः॥ इत्यनेन वेणरुदार दतोः क्राधवीजसछ पृनरुपाद्‌ानात्‌ समा- धानम्‌।

श्रय विधानम्‌ : विधानं सुखदुःखछत्‌ Re It

यया मालतीमाधवे प्रथमेऽद्धं। माघवः। ara मङवलितकन्धरमाननं तद्‌ श्रा ठन्तटन्त शर तपचनिभं वन्धा | faziisada विषेण प्छलाच्छया गाढं निखात va मे दये कटाक्षः॥

जैव गच्छ, इत्युपक्रमे सागरिका खगतं सारिका तावन्मया सुस. gaat we समिता प्रतितं मे कुतूहलं तत्‌ ऋल.चता परेच्विष्ये।

nN FToRo |] सावलाकम्‌। १७

यदिस्मयस्तिमितमस्तमितान्यभावम्‌ श्रानन्द्मन्द्मन्डतञ्ञवनादिवारग्डत। तन्सन्निधा तदधुना दयं मदीयम्‌ श्रङ्गारच्म्ितमिव व्ययमानमास्ते॥ THAT मालत्यवलाकनस्वाऽनुरागस्य समागमदतोर्बीजानु- गण्येनेव माधवस्य सुखदुः खकारित्वाद्‌ विधानमिति। wary वेणीसंहारे द्रौपदी *णाध पृणावि qafe त्रदं ary, fees समासासिदव्वा। भोमः। ननु पाञ्चालराजतनये किमद्याऽप्यलोकाश्चासनया। wa: परिभवक्तान्तिलज्ना विधुरिताननम्‌। ्रनिःभेषितकरव्यं पश्यसि दटकोादरम्‌॥ दति agree सुखदुःखडेतुलाद्‌ विधानमिति | ay परिभावना

परिभावोहुतावेश

द्ति। यथा रन्नावल्याम्‌। सागरिका। दृष्टा सविस्मयम्‌। कधं पच्चक्ठेा ज्जेव aug युश्र पडिच्छेदिता श्रंपि दइधट्टिद Sia U TATE | इत्यनेन वत्सराजस्य WAFSIAAT श्रपङ्छवा- दनङ्गस्य प्रत्यचस्छ पूजाग्रदणसय STAT AAT Fata ay:

a ———

*नायपुनरपि त्ववादहमागव्य समाश्चासयितब्या। e e ~ AA कथं vag ण्वामङ्ः यूयं प्रतिच्छेदिता awaty इह fara पूजयिव्यामौति | 7 |0०# 0

qs WEY [परिण्डे० La

परिभावना यथा वेणोसंहारे | Etat *fH दाणिं wr पलश्रजलधरत्थणिदमं सला खणे खणे समरदुन्दुभो ताडोयदि fai दति लेकात्तरसमरदुन्दुभिध्वनेविंसय- रसावेशार्‌ द्रौपद्याः परिभावना | WAST: | BEA WSATAA | ‘sfal यथा रन्नावल्यां वत्सराजस्य कुसुमायुधव्यपदेण्गृढस्य वेतालिकवचसा श्रस्तापास्तेव्यादिनोादरयनसखेत्यन्तेन बीजानुग्‌- प्येनेवेद्धेदनादद्धेदः। यथा वेणीसंहारे we किमि- दानीमध्यवस्ति गृररिद्युपक्रमे। नेपथ्ये | यत्‌ सत्यत्रतभङ्गभीर्मनमा यत्नेन AAA यद्‌ fawaanfed शमवता शान्तिं कुलखेच्छता। तद्‌ चयुतारणिमम्भृतं नृपरुताकेशाम्बराकरषरैः क्राधञ्यातिरिदं महत्‌ कुरूवने arfufex जते भोमः। सदष॑म्‌। जृम्भतां Tat सम्मत्यप्रतिदतमार्यस्य क्रा धञ्यातिरित्यनेन इनन द्रौ पदीकेथसंयमनदतार्युधिष्ठिर- कराधस्याद्धंदनादुद्ेदः। श्रथ करणम्‌। करणं WHAT

~~ ee

+ किमिदानीमेष परलयजकधरस्तनितमां सखः चये चये समर दु- ग्दुभि्त्ाष्यते इति |

ञ्चा ०९७] सावलाकम्‌। re

Gl रन्नावल्याम्‌। *WAT S HRYATTE Al BAresaar aufaafa fa fee जं पेक्विदव्वं ता जावणकोाविमंपे- wat ता गमिं दत्यनेनाऽनन्तराङ्ःप्रकतनिर्विंप्रद्‌भेनारम्रणात्‌ करणम्‌ | यया वेणणीसंदारे तत्‌ पाञ्चालि गच्छाम वय- मिदानों qugaaarafa | सदेवः श्रायं गच्छाम ददानों गरजनानुज्ञाता विक्रमानरूपमा चरि तुभित्यनेनाऽनन्तराङ- प्ररयमानसङ्गामारम्नणात्‌ करणमिति। सर्वत्र Vere. प्रतिनिर्दशतरैषम्यं क्रियाक्रमस्याऽविवकितत्रादिति।

अय भेदः |

भेदः WTA AAT २७ It दति यथा वेणोसंडारे। tare मा ag जणलमरेणोपरिभ- वृदीविदकोवा ्रणवेक्छिदसरीरा परिकमिससध जदा श्रप्- मन्तसञ्चरणीयाद सुणोयश्ति रिडवलादरं। wa श्रयि सुच्तचियं। अरन्यान्यास्फालभिन्नदिपरुधिरवसासाद्मस्िष्कपद्धे मग्नानां खन्दनानामृपरिङृतपदन्याखविक्रान्तपन्ता स्फोताकपानगेष्टोरसदशिवशिवाठयनुत्यत्क बन्धे सङ्कामेकाणेवान्तःपयसि विचरितुं पण्डिताः पाण्ड्पत्राः॥

% ~ “nw ~ ठि e नमस्ते कुसुमायुध तदमाघदश्ना मं भविष्यसीति, SS यत्‌ ° 9 [र पेत्ितय्यं तत्‌ यावन्न काऽपि मां vad तत्‌ गभिव्यामौति। + नायमा खल याक्नसेनीपरिभवोदीपितकोपा अनपेच्तितश्रसेसाः परिकरमिष्यय यतेऽप्रमत्तसच्चस्फोयानि सूयन्ते रिपुबलानि। * ॐ. -2

२० दशरूपं [परिच्छे ०९।

दत्यमेन विषषसायाः द्रौपद्याः क्रेधोात्छाहबीजानु गणनेव प्रा- त्छारनाद्‌ भेद दईति। |

एतानि दादशमृखाङ्गानि बीजारम्नद्योतकानि aware, पारम्पर्येण वा विधेयानि एतेषामृपक्तेपपरिकरपरिन्यास- युक्छद्धेदसमाधानानामवश्चं भावितेति। ` श्रय ary प्रतिमृखसन्िमाइ।

CAAA वेड़ेद स्तस्य प्रतिमखं भवेत्‌| बिन्द्‌प्रयतानुगमादङ्गान्यस्य AAA SE

तस्य बीजस्य किञ्चिल्‌ wa: किंञ्चिदलच्य दवोद्धेदः प्रकाशनं तत्‌ प्रतिमुखम्‌ यथा रन्नावल्यां दितोयेऽङ्े वत्स- राजसागरिकाषमागमदेतारनुरागनोजस्य प्रथमाङ्ापकिप्तस्य सुसङ्गता विदूषकाभ्यां ज्ञायमानतथा किञ्चिल्‌ लच्छयस्य वा- सवद्त्तया विच्रफलकटेत्तान्तन किञ्चिदुक्नीयमानस् emgage: प्रतिमृखस्न्भिरिति। वेणीसंहारेऽपि दितीयेऽङ्गं भीश्नादिवधेन किञ्चिल्‌ wwe कणादयवधाच चाऽलच्छस्य RATAN |

संदश्टत्यगणं सबान्धवं सदमिचं ससुतं सदानजम i

स्वबलेन frefa daa चिरात पाण्डसुतः सुयाचनम।॥ इत्यादिभिः

दुः शाचनस्य दद्‌ यत्ततजाम्बुपाने अः ~ “~ दुसाधचनसख यथा गद्येर्भङ् |

च्चा ०६९] सावलाकम्‌। २१

तेजखिनां समरमूर्धनि पाण्डवानां Sart जयद्र थवधऽपि तया प्रतिज्ञा दृव्येवमादिभिखेोद्धेदः मरतिमुखसन्धिरिति। भस्य area चिक्तबिन्दुरूपनोजप्रयन्नाथानुगतानि चयादशाऽङ्गानि भवन्ति, तान्याद। विलासः प्ररिसपञ्च विधूतं, शमनमणो | नमदयुतिः प्रगयणं निरेधः प्रयुपासनम्‌ २९ AA पृष्यमपन्यास्तेा बणसंदार इत्यपि | यथोदरं PWIVATE | TAR विलासः स्याद दृष्टनष्टानसपणएम्‌ | परिसपा विधृतं स्यादरनिस्तच्छमः WH: २० ~~ रिदासवच नम धु. नस्तज्ना द्युतिमता | उत्तरा AA प्रायणं दितरोधा निरोधनम्‌ ३१॥ पयपास्तिरनुनयः पुष्यं वाक्यं विशेषवत्‌ | उपन्यासस्तु सोपायं चञ्च प्रत्यस्षनिष्ठुरम्‌। चातुवणपगसन AARC इष्यत Sy II यदेति यथया रन्नावल्याम्‌ सागरिका *feay प- सीद पसोद किंदमिणा आश्रासमेत्तफलेण दुल्लदजणप्यृत्थणा- एबन्धेणेत्युपक्रमे avifa आलेखगदं तं जणं Aza जधा समी- दद्‌ करिस्यं। तद्वि तस्त ufe sar दं सणेावाउन्ि caa-

= ~ ~= - ~~ ~^ nme = n= eet --~~-~-~--~-----~. ~~ ene oe

* चदय प्रसोद uae किमनेन खायासमाचफलेन दुलभजन- प्रायनानुजन्धेन। तथापि आखालेखगतं तं जनं छत्वा यया aatfed करिष्थामि। तयापि तस्य area दश्गापाय xfa |

RR दशरूपं [ परि षच्छ०१।

व॑द्छराजसमागमरतिं चिवादिजन्यामणुददिश्च सागरिकाया- खेष्टा प्रयलोऽन॒रागबीजानुगता विलास दृति | श्रथ परिसपंः। Sofa | यथा वेणीसंहारे HAA याऽच- मुद्यतेषु बलवत्सु sya किं TAI वासुद्‌वसद्ायेषु श्ररिषु अरद्याऽयन्तःपर सुखमनुभवति | दद्‌ मपरमयथाचयं खःनमिनः। श्राग्स््रयदणादङुण्डपरगेास्तस्याऽपि जेता Hag तापायाऽख पाण्डनुभिरयं ata: at: ण्ायितः। मरोढानेकधनुधरारिविजयश्रान्तस्य चेकाकिनो बालस्याऽयमरातिलूनधनुषः प्रोताऽभिमन्योवंधात्‌॥ दत्यनेन भीग्नादिवधे दृष्टस्याऽभिमन्युवधान्‌ नष्टस्य बलवतां पा- ण्डवानां वासुदेवसद्ायानां सङ्गामलक्षणबिन्दुबीजप्रयन्नान्वयेन कञ्युकिमुखेन बीजानुसपेणं परिसपं दति। यथा रनावल्यां सा- रिकावचनचित्रद्शना्भ्यां सागरिक्रानुरागबीजस्य Tews कासो काऽसावित्यादिना वत्सराजेनाऽनसरणात्‌ परिसपं दति। श्रय fauna दिधूतमिति। यथा रन्नावस्याम्‌ | साग- frat, "सहि afea मे संतावा वाधेदि। सुसङ्गता। दीधिकाता नलिनोदलानि गणालिकाख्चानौयाऽस्या ay ददाति) सागरिका। तानि ल्िपन्ती। tafe अवणेहि एदादं fa श्रश्रारणे wae ्रायासेसि णं भणामि,

--- ~~~ ~ ~ ~~~ भका = = 9 em rt rr

* सखि अधिकंमे सन्तापो area | A + सखि ्पनयतानि कथमकारशमात्मानमायासयसि, नन्‌ भणानि।

HWre ae | सावलाक a | RB

*EMCAUIUTIA TAT ATT परव्वसेा श्रणा। fanafe विसमं Gal ara सरणं wat Ua | दत्यनेन सागरिकाया बौजान्वयेन शौतापचारविधुननाद्‌ fa- धूतम्‌। यथया वेणीसंहारे भानुमत्या दुःखभ्नदशंनेन दुची- धनस्याऽनिष्टशङ्या पाण्डवविजयशङ्खया वा रतेविंधूननमिति। चरथ wa: | तच्छम tia) तस्या श्ररतेरुपशमः wa: | यथा रन्नावच्याम्‌। राजा। वयस्याऽनया fafaarsefafa aa सत्यमात्मन्यपि मे बह्मानस्तत्‌ कथं पश्ामोति प्रक्रमे। सागरिका। श्रात्मगतम्‌। fea wage म्णारदा विदे एत्तिश्च ्छमिंण गदो इति किञिदरत्युपशमात्‌ शमद्ति। ayaa) परिद्ासवच दति) यथा रनावल्याम्‌। सुसद्क- ता। ale जस्स कए GH Waa Ht way प्रद चिहृदि, सागरिका। साद्धयम्‌। सुसङ्गदे कर्‌] कए श्रं श्राश्नदा। सुमङ्- ता। ax श्रप्यसङ्किदे णं चित्तफलश्रस्म ता aug एद मित्यनेन Tafa परिद्दारुवचनं नमं। यथया वेणोमंदारे। दुया-

धनः | चेटोदस्तादचंपाचमाद्‌ाय देव्याः समप॑यति। पनभानु-

a ne ga cr te AN 90 - At

* दुल्लभजनानुरागेा TAT गर्वं परवश Balt | प्रियसखि feud प्रेम aca शरणं कोवलम्का। + wea समख [सिद्कि, मनेस्योाऽपि प्खतावतीं भूमिंन aa Efe tafe यस्य छते ल्मागता साऽय पृर्तस्तिटति। सागरिका aad सुसङ्गते कस्य छतेऽइमागताः ala खात्मश्रङ्किते ननु चिच- फलकस्य तद्रदायेतदिति।

२४ SUEY [ परिच्छे ०९।

मती Ba TAT) *ला उवणेटि मे कुसुमादं जाव श्रवराणं fo ga सवरिश्रं णिवत्तेमि weit प्रसारयति। दुयाधनः। पष्याण्टपनयति। भानुमत्या सतत्छशजातकन्पाया SATA पुष्याणि पतन्तीत्यनेन नर्मणा दुःखप्रदभंनापश्रमाथं देवतापूजाविन्न- कारिणा बीजोद्वाटनात्‌ परिदासस्य प्रतिमुखाङ्गलं युक्तमिति ` अथ नर्मद्युतिः) तिरिति। चथा रनाव्याम्‌। सुस- Tar | 1 सदि श्रदिणएषटिरा दाणिं faqa a एवं पिभट्िणा ` इत्यावलंविदा art मुश्चसि। सागरिका। सभ्वरभङ्गमीष- दिदस्य। gaye दाणिं fa w विरमसोत्यनेनाऽनराग- बोजेद्वाटनान्वयेन तिनमंजा द्युतिरिति द्‌भितमिति।

श्रय प्रगयणम्‌ | उत्तरेति। यथा रन्नावच्याम्‌ i विदूषकः। tat awe दिङ्िश्रा agai राजा सकैतुकम्‌। वयस्य किमेतत्‌ विदूषकः। Sat एदं aed जं मए भणिद्‌ तुमं एव्व श्रालिहिदोा aT WaT कुसुमाउदव्ववदेसेण fawal- श्रदीत्यादिना।

[भ भा किनि मकम

# ला उपनय मे कुसुमानि वावदपरेषामपि देवानां सपर्य निवत्यामि।

सदि अतिनिष्ुरासीदानींत्वंया caafa wat इस्तावलग्विता ama मुच्सि। सागरिका। समूभङ्मीषददिदस्य gaya इदानी. मपिन विरुमसि।

मे वयस्य दिश्या qa

§ al Taq खल्‌ तत्‌ यम्मया भणितं तमेव अलिखितः। कोऽन्यः कुष्ठमायधव्य पदेशेन निङ्गूयते |

Blo ३२] सावकाकम्‌ i २५

परिच्युतसत्कुचकुम मध्यात्‌ fa शाषमायासि षटणालष्ार। छष्छतन्तारपि तावकस्य तचाऽवकाभ्ा भवतः किम्‌ सखात्‌॥ इत्यनेन राजविदूषकसागरिका सुसङ्गताना मन्यान्यवचनेनेन्त- रोत्तरानुरागवीजाद्वारनात्‌ प्रगयणमिति। | श्रय निरोधः! दितरोध टति। यथा TATAST A राजा | faqs |, प्राप्ता कथमपि दैवात्‌ कण्डममीतेवसा प्रकटरागा। रन्नावलौव कान्ता मम CAT अशिता waar i त्यनेन वत्सराजस्य सागरिकासमागमरूपटितस्य वासवदन्ता- प्रवेश चकन विदूषकवचसा निरोाधान्‌ निरोधनमिति। अथ पर्थुपासनम्‌। पर्ुपास्तिरिति। यथा TATA SATA राजा, भरसीदेति ब्रूयामिदमसति कोपे घटते करिष्याम्येवं ना पुनरिति भवेदभ्युपगमः) मे रोषाऽस्तीति लमिदमपि fe जास्यसि षा किमेतस्मिन वक्त vafafa वेद्धि प्रियतमे॥ दूल्यनेन चिचरगतयानायकयोादं्शनात्‌ कुपिताया वासवदन्ता- या च्रनुनयनं नायकयेरनुरागोदाटान्येन पयुंपाखनमिति। अय aya पुष्यमिति। यया रन्नावच्याम्‌। राजा। सागरिकां शस्ते what aw नाटयति, विदूषकः। *भा एसा श्रपुव्वा सिरो तए समासादिदा | राजा वयस VA!

*भारघा पव्या SR: त्वया समासादिवा। ee E

२९ दशस्ू्पं , [पररि च्छ०९।

Ret पाणिरप्यस्याः पारिजातस्य पल्लवः | कुतोऽन्यथा BIT खेद च्छ द्माम्टतद्र्‌वः caaa नायकया; साक्तादन्योन्यदशंनादिना सविशेषान्‌रा- गाह्वाटनात्‌ पुष्पम्‌ | marae: | उपन्यास tia चयथा Tarawa! सु- शकता *भटरा श्रलं सद्काए aufa afedr gary कोलिदं एव्व ता fa कषखाभरणकण श्रदोवि में nea पात्रा जं कोस तए श्रं एत्य safety त्ति कुविश्रा मे पिश्रसदी साश्ररिश्रा ता पसादोश्रदु इत्यनेन सुषङ्गता- वचसा सागरिका मया लिखिता सागरिकया लमिति BIA प्रसाद्‌पन्यामेन बीजाद्धेदादुपन्याष sia | अय वजम्‌ वच्रमिति। यथा रन्नावल्याम्‌। वासवदत्ता | पुलकं निर्दिश्य 1श्रष्नउन्त wari at ge समोवे एदं कि quae विषाणं पनः च्रज्नउन्त ममावि एदं चिन्तकम्म पे- क्वन्तोए सीसवेश्रणा HUNT इत्यनेन Wade wal वत्॒राजस्य सागरिकानुरागेद्धेदनात्‌ प्रत्यचनिष्टुराभिधानं वज्चसमिति। HY वणंसंहारः। चातुर्व॑णंति | यथा वौरचरिते दतोयेऽद्।

# भतरं शङ्कया मयापि ug: प्रसादेन क्रीडितमेव तत्‌ किं कञभरयेन। असावपिमे गरः प्रसादः यत कथं त्वयाहइमवालिखि- तेति कुपिता मे प्रियसखी सागरिका तत्‌ प्रसाद्यतां।

अग्यपच रषापि या तव aad) caq fa वसन्तकस्य वि- aria; waa ममापि रतत्‌ चिचकमे wow wader समत्पन्ना।

शषा oRr | सावलाकम्‌ | २७

परिषदिय्डषीणामेष sgt युधाजित्‌ ay नुपतिरमात्येलामपादख इद्धः श्रयमविरतयज्ना ब्रह्मवादी पराणः प्रभुरपि जनकानामद्भुरा याचकस्ते॥ दूत्यनेन खषि्चियामात्यादोनां सङ्गतानां वणानां वचसा रामविजयाशंसिनः परण्रामदुणंयम्याऽद्रोदयाञ्चादारेणेाद्धे- TAIT वणसंहार Zia | एतानि चयोदश प्रतिमृखाङ्गानि स॒खसन्ध्युपचित्नविन्द्‌- लच्णावान्तरबीजमहाबोजप्रयन्नानुगतानि विधेयानि एतेषां मध्ये परिसरपप्रशमवज्ञोपन्यासपष्याणणं प्राधान्यम्‌ इतरेषां यथासम्भवं प्रयोग दति) श्रय गभंसन्धिमाद। TAG CLAY बोजस्याऽन्वेषणं AS | दाद्‌ शङ्गः पताका स्यान्‌ वा स्यात्‌ प्राप्तिसम्भवः 11 Bal प्रतिमुखसन्धा लच्छयालच्यरूपतया सोके द्धिननस्य बीजस्य सविशेषो द्धेदपूवंकः सान्तराया लाभः पुन विच्छेदः पुनः प्रा्धिः पुनर्विच्छेदः; पुनश्च तच्ेवाऽन्वेषणं वारंवारं सा निधारितैकान्त- फलमप्राष्याशात्मका गर्भसन्धिरिति। aa चोात्सगिकत्ेन प्रा- प्रायाः पताकायाः श्रनियमं दर्भयति। पताका wrt गवे- त्यनेन wfsaaag स्यादेवेति दशयति स्यादिति यथा रन्नाव््यां ठउतीयेऽद्धे वक्छराजस्य वासवदन्तालचणापायेन

तदेषपरिग्ररसागरिकाभिसरणेपायेन विदूषकवचषा सा- 2

Re दश्नरूपं [परिष्छे०९

गरिकाप्राष्याश्रा प्रथमं पनवासवदन्तयाविच्छेदः पनः ्रा्िः प॒नर्विच्छदः पुमरपायनिवारणापावान्वेषणं नाऽस्ति देवी- प्रसादनं Wasa उपाय इत्यनेन दथितमिति। सचद्वाद्‌- aret भवति। . तान्युदि श्ति। (अभ्वतादरणं मागे शपादादरणे क्रमः। ARCATA च.ताटकाधिवले तथा २४ उदेगमन्धरमापा aaa प्रणोयते | इति ames लक्षणमाद। MIATA कदा दरति। यथा रन्नावल्याम्‌। sary रे भ्रमश्च वसन्तश्र साधु। श्रदिसद्रदा तए BAST जागन्धराश्रणो इमाए सन्िविगर- चिन्ताए इत्यादिना प्रवेश्केन ग्रहीतवासवदन्तावेषायाः सा- गरिकाया वकत्छराजाभिसरणं eq fagaageyaraaat- शनमालानुवादद्ारण दशिंतमित्यखतादरणम्‌, AY AM: | मागंसत््ार्थकी्तनम्‌ BY It tit) war रन्नावल्याम्‌। fagea: 1 1दिदटिश्रा agfe

समीहिर्‌ कधिकाए कव्नसिद्धोए। tra) वयस्य कुशलं fy Se ha

* ary रो अमाय वसन्तक साघु afanfurwatatar चैौग- न्धसववाऽगया सज्धिवियषहविन्तया |

दिशा we समीहिताभ्यधिकया कावसिद्या |

a © 1 सावजाकम्‌ | Re

यायाः | fagan: 1) *axtu as व्णेव्य पेक्दिश्र जाणिरिसि। राजा। दशंनमपि भविव्यति। वविदूषकः। anda. Tata भविस्सदि sq दे उवदसिदविष्ष्फदिवुद्धि विष्वा श्रं maar राजा तथापि कथमिति शओ्रातुमिच्छामि। fag- षकः कशं कययत्येवमित्यनेन यथा विदूषकेण सागरिका- समागमः afaa: ada निखितदूपा राज्ञ निवेदित इति तत्वा्यकथयनान्‌ माग इति। श्रय रूपम्‌ | पं वितकंवद्‌ वाक्यं दति। यथा रन्नावल्याम्‌। राजा wer किमपि कामिज- नस्य स्ग्टदिणीसमागमपरिभाविनोऽभिनवं जनं प्रति पच- पातः। aware | प्रणयविग्दां दृष्टिं aa ददाति a शङ्धिता चर यति घनं AUTRE रसान्‌ पयाधरौ | वदति बहधा गच्छामीति प्रयल्ल्टताऽप्यदा रमयतितरां agae aura fe कामिनो कथं चिरयति aaa: faq खल्‌ विदितः स्यादयं SUIT देव्या इत्यनेन रनावलोखमागमप्राघ्याश्रानगृष्छेनेव zhagrary वितकौद्‌ रूपमिति,

+ च्यचिरेण खयमेव se श्ास्यसि |

tau भविष्यति यम्य ते suwfeacwufacfefaaany- HATA |

द्र्य (परि ऋ०६।

अ्रयादाररणम्‌ | तेत्कषं SATS दति, चथा रन्नावल््ाम्‌। विदूषकः। सश्षम्‌। et भा कोसंवीरव्ललादेणावि तादिसो arene परितामा श्रासि यादिमा मम सश्रासादोा पिश्रवश्रणं ofan afaaic fa तङ्कमोद्यनेन रन्नावलोप्रा्षिवाताऽपि काशामनोराज्य- लाभादतिरिच्यत शृद्युत्कषाभिधानाद्‌दाइतिरिति श्रय क्रमः | क्रमः सच्िन्त्यमानाप्रिर दृति। यथा रन्नावच्याम्‌। राजा। उपनतप्रियासमाग- मेत्छवस्याऽपि मे किमिद मत्यथमत्ताम्यति चेतः श्रयवा। तीव्रः स्मरसन्तापा ABTS ATTA यथाऽऽसन्ने। तपति urate सुतरा मभ्यणंजलागमे दिवसः दति) विदूषकः। ora 1 मदि सागरिए एमा पिश्र- ana तुमं aa उरदिसिश्र उक्षण्डाणिद्रं मन्तेदि ता fa- वदेमि से तुदागमणमित्यनेन agus सागरिकासमागम- मभिलषत एव भरान्तसागरिक्राप्रारिरिति wa: | AY क्रमान्तरं मतभेदेन |

"= ^

# 7: Sra > धरो भः काशाम्बोरान्यलाभेनापि तादृशा वयस्यस्य परिताष SAME मम सकाशात्‌ पियवचनं war भविष्यतीति वक॑यामि।

भवति सागरिके रव प्रियवयस्यः ल्ामेवेादिश्व उत्कणानि्भैरं मन्यति ततिबेदयाभि तस्ते तवागमनं।

ञो, १७] सावलेक्षम्‌ | ११

भावन्नानमथाऽपरे २९ दति। यथा रल्नावष्याम्‌। राजा wow | म्रिये सागरिके, भीतांग्ुमुंखमुत्यले तव दृशे पद्मानकारो करा रम्भागभनिभं तवेारुयगलं बाह गणालापने | इत्याङ्गादकराखिलाङ्गि रभसान्‌ निःशङ्मालिज्जमाम्‌ शरङ्गानि लमनङ्गतापविधुराण्येद्ये fe निवापय दत्यादिना दद तदष्यस्त्येव बिम्बाधर cama वासवद्‌न्तयाः वत्छराजभावस्य Wasa करमान्तरमिति। श्रय सङ्गः |

UES सामद्‌ानेक्तिर

tia यथा रन्ञावन्याम्‌। साध वयखय साध दृदं ते पारि- तोषिकं कटकं दद्ामौल्याभ्यां सामदानाभ्यां विदूषकस्य साग- रिकासमागमकारिणः सङ्गहात्‌ aye दृति

अयाऽनुमानम्‌ |

अभ्यु लिङ्गताऽनुमा | यथा रल्लावल्याम्‌ राजा fae qd ama एवाऽय- मापतिताऽस्ाकमनथैः। कुतः। समारूढा प्रतिः प्रणयबज्खमानात्‌ प्रतिदिनं व्यलोकं Tat gana खलु मया frat quae स्फुट मसहनाजोवितमसैा प्रृ्टस्छ प्रेम्णः खूललितमविर्ं हि भवति

RR दशरूपं [परिष्डे०९ |

विदूषकः) ‘tr amg वासवदत्ता fa करद्स्पदि fa a जाणामि। सागरिश्रा उण cat जोविक्स॒दि ति तक्तेमी- व्यच waaay सागरिकानुरागजन्येन वासवदत्ताया मरणाभ्यूदममनु मानमिति,

श्रथाऽधिवलम्‌ |

अधिवलमभिसन्धिः दति यथा रन्नावच्याम्‌। काञ्चनमाला। tafefa दं सा चित्तसालिश्रा ता aaa at करोमि कारिकांददाति इत्यादिना वासवदत्ताकाश्चनमालाभ्यां सागरिकासुसङ्ता- वेषागभ्यां राजविदूषकयोारभिसन्धोयमानलाद्‌ धिवलमिति।

अरय तारकम्‌ |

सरब्धं तारकं वचः ३७॥

द्ति। यथा रल्नावल्याम्‌। वासवदन्ता। waar fas उत्त जुत्तमिणं सरिसमिणं ga: सरोषम्‌ Sqn vate fa श्रव्नवि श्रादिजादए सेवादुःखमणभवीश्रदि कञ्च- माले एदेण Bq पासेण afary श्राणेहि एणं दुटवम्दणम्‌ | एदं पि दुटकशश्र श्रगदोा करेदि दत्यनेन वासवदन्ता

षि

* भोः वयस्य वासवदत्ता fa करिष्यतीति जानामि। सागरिका पुनदुष्करं जीविष्यतीति तकंयामि |

Te भटदास्कि भयं सा चिषश़ालिक्षा aq वसन्तक्षस्य duit करानमि।

{ अयपुच यक्तमिदः सटशमिदं।

Serge किमद्यापि afer: सेवादुःखमनभयते। AQAA रतनेव पाशेन बद्धानयेनं दुखत्राह्मणं। रतामपि दुष्ट कन्यकामग्रतः कुर |

ञ्ा० go] सावलाकम्‌ | BR

संरथवचसा सागरिकाषमागमानम्तरायण्छतेनाऽमियतप्रात्निका- रणं ताटकमुक्तम्‌। चथा वेणीसंहारे | प्रयल्लपरिबोाधितः स्हतिभिरद्य शेषे जिश्राम्‌। दत्यादिना। तायुधा यावदहं तावदन्धेः किमायुधैः। द्त्यन्तेनाऽन्यान्यं कणश्वत्थान्नाः संरथवचसा सेनाभेदकारिणौा पाण्डवविजयप्राष्याशज्ितं तारकमिति। यन्धान्तरे तु। ताटकस्याऽन्ययाभावं ब्रैवतेऽधिवलं बुधाः | चथा रन्नावच्याम्‌। राजा। देवि एवमपि WAIT CARS: fa विज्ञापयामि। श्रातास्रतामपनयामि विलत्त wa लाच्चाछतां चरण्यास्तव देवि Ayr कोापापरागजनितां तु मुखेन्दुबिम्बे चतं war यदि परं करुणा मयि खात्‌॥ सं रञ्वचनं यत्‌ ठु तारकं तदुद्‌ादतम्‌। यथा रन्नाव्याम्‌। राजा प्रिये वासवदत्ते WATT प्रमोद | वासवदत्ता, अश्रूणि धारयन्ती | *च्न्नउन्त मा एवं भण ्रससद्न्ताद्रं खु URIS ्रक्वरादं न्ति! यथा वेणीसंहारे | राजा। श्रये Gata कित्‌ कुश्लमङ्गराजस्प। पुरुषः। ‘Sad सरीर मेन्तकेण राजा किं aw किरोटिना दता

7

* ways मेवं भख खन्यसंक्रान्तानि खलु खतान्यच्चराणीति | कुशलं ्रीरमाचकेय। ¥

RB CHE [ufos ०९।

मे * +) कट धारया; चतः सारथिः war ar Ta) पुरुषः Aza णभगो रदा भगा से मणेरहा। राजा। BARAT कथयमित्येवमादिना संरथवचसा तारकमिति)

WAST: | AN उदेगोऽरिछता मोतिः

यथा रनावल्याम्‌ सागरिका। श्रात्मगतम्‌। lag ्र- किद पदं ्रत्तणो दृच्छाए मरिखंपिणपारीश्रदि,। इत्यनेन वाष्वदत्तातः सागरिकाया भयमिन्युदगः। यो. fe यखखाऽप- कारो तद्धाऽरिः। चथा वेणीसंहारे छतः Fa सभयम्‌ | कथमासन्न एवाऽस कौर वराजपवमदावनोत्पात- मारुता मारुतिरनुपलय सञ्ज महाराजः | भवतु दूरमप- दरामि wean कदाचिदयमना्ौ दुःशासन carsfia- नेष्यनायमाचरि ष्यतीति ्ररिषता भीतिर्देगः श्रथ सभ्भ्रमः। शङ्गाचासे BAY यथा Tarawa! विदूषकः पन्‌ {का उण एषा ससम्भमम्‌ कधं देवी वासवदत्ता ward वावादेदि।, राजा। ससम्भममुपसपन्‌। कराऽसा काऽसावित्यनेन वासव- दत्ताबुद्धिग्डीतायाः घागरिकाया मरणाश्ङ्या सम्भ्रम * दवनमम्ना रथः, WAS मनेास्थः।

1 MURR इच्छया Agata शक्यते | कापुनरेषा। कथंदेवी बासवदन्नात्मानं व्यापादयति,

` शा ° ३८] सावलाकम्‌। ३५

दति। यथा वेणीसंहारे। नेपथ्ये कलकलः Waar सखम्भ्रमम्‌। मातुल मातुल कष्टं एष भरातुः प्रतिज्ञाभङ्गभोरः किरौरो समं धरवर्ददुयाधनराधेयावभिद्र वति | सर्वया पीतं wed दुःशासनस्य भोमेनेत्या शद्धा तथा प्रविश्च warm: सप्रदारः; Bal चायता यतां कुमार इति चासः। इत्येताभ्यां चासशङ्धाभ्यां दुःशासनद्रोएवधदधचकाभ्यां पाण्डवः विजयप्राच्याशाज्वितः सम्भ्रम ofa

श्रयाऽऽक्तेपः |

गभवोजसमुदधे SATSANG: परिकीर्तितः ३८

यथा रन्नावल्याम्‌। राजा। वयस्य देवोप्रषाद्नं मक्ता नाऽन्यमचरापायं पश्चामि। पनः क्रमान्तरे सवेथा देवोप्रषा- ea प्रति निष्मत्याशोष्डताः सः। पनस्तत्‌ किमि स्थितेन देवीमेव गला प्रसादयानीत्यनेन रेवीप्रसादायत्ता साग- रिकाषमागमसिद्धिरिंति गभबीजोद्धेदादाचेपः,। यथा वेणीसंहारे | खुन्द्रकः। +श्रदवा किमेत ea उश्रालदामि तस va एदं णिक्मच्छिदविदुरवश्रणदीश्रस्म परिण्डदपिदा- मददिदेवदेसङ्कुरस्य सषडणिप्पो च्छादणारूढमूृलस्स कूडविष- afetr पञश्चालोकसग्गद्णकुसुमस्म फलं परिणमेदि |

--- न्न)

* अथवा किमत दैवमुपालभामि तस्य खल्वेतत्‌ निभ॑त्वितविदुर- वचनबीजस्य परिग्छतपितामदइडहितापदेश्ङ्करस्य णकुनिपोत्छाना- रूमुलस्य कूट बिषश्ाखिने पाश्चालीकेश्प्रइणकुमस्य फलं परि-

गमति | 1, F 2

दद दश्ररूपं [परिच्छे०९। `

tam बीजमेव फलेन्मखतयाऽऽचि्त इत्यापः एतानि दादश गभङ्गानि प्रा्याशाप्रद शंकत्वेनापनिबन्ध-

नीयान्येषां मध्ये श्रताहरणमागंताटकाधिवलाचेपाणणं मरा

धान्यम्‌। दतरेषां यथासम्भवं प्रयोगद्तिसाङ्गा गर्भ॑सस्थिरकरः। अयाऽवमशः।

कोधेनाऽवष्डशेद्‌ यच व्यसनाद्‌ वा विलाभनात्‌। गभेनिभिन्नीजा्थः AAA ITE २९

श्रवमश्र॑नमवमश्रंः पयालाचनम्‌। तत्त चक्राधेन वा व्यस-

नाद्‌ वा विलाभनेन वा भवितव्यमनेनाऽयंनेत्यवधारितेका- ARTA AAT ATA TAH ARYAN Ua AT विमभऽव- ad: | यथा रन्नावल्यां wuss श्रिविद्रवपर्यन्ता वासव- cana निरपायरन्नावलोप्राश्यवसषायात्मा fant दभि- तः। यया च. वेणीसंहारे दुयाघनरुधिराक्रभीमसेनागम- Waar a ' |

तीं Meares कथमपि द्रोणानले नित

कणाशोविषमेागिनि प्रशमिते शच्छेऽपि याते दिवम्‌।

भीमेन प्रियसाहसेन रभसाद ल्पा वगरेषे जये

सव जीवितस्य वयममो वाचा समारोपिताः | दत्य खल्पावशेषे जय इत्यादि भिविजश्म्रत्यर्थिसमस्तमी भ्रादि- महारयवधाद वधारितेकान्तविजयावमशंनादवमशनं fata मिल्यवमशंसन्धिः |

. स्वा ०४१] सावलेकम्‌। Re

तस्याऽङ्गसङ्गहमाद | तचाऽपवाद सम्पेट विद्रवद्रवशक्तयः | द्युतिः प्रसङ्गग्डलनं व्यवसायो विरोधनम्‌। प्ररोचना विचलनमादानं AITSM eo ययेादेशं AAVATE | दोषप्रख्याऽपवादः स्यात्‌ . यथा रल्ञावच्याम्‌ | सुसङ्गता भसा रु तवस्िणी afe- Wy safe wate ware करिश्र safes श्रद्रत्तेण श्राणीश्रदि afeia णोदेत्ति। विदूषकः। STE UT 1 Tafz- रिग्विणं क्ल कधं देवीए पुनः। भो वश्रस्म माखु waur सम्भावेदि। ar SMT GMT पेसिद्‌ा। wer श्रप्पिश्र fa afeti राजा। wer facatra मयि देवीत्यनेन वासवद त्तादाषम्रख्यापनादपवादः | चथा ' वेणीसंहारे यधिष्ठिरः। पाञ्चालक कलिदासादिता तस्य दुरात्मनः की- रवापसदस् पदवी। पाश्चालकः। केवलं पदवीस एव दुरात्मा देवोकेशुपाथस्प्थंपातकमरधानदेत्रुपलम्थ दति दुया- घनस्य दोषप्रस्थापनाद्पवाद दति,

A oe te

* awa तपखिनी agifcaa safadt नोयत डति प्रवाद छत्वा sufmasucst नदनोयते कुत्रापि नीतेति |

अतिनिष्टंगं खल्‌ कथं Zar) भो वयस्य मा खल्‌ न्यथा सम्भावय सा खल देया उव्नयन्धां प्रेषिता। शतेो.प्रियमिति कथित।

३८ दशप [परि छे०१।

श्रय सम्फेटः। VAST रोषभाषणम्‌ दति। यथा वेणीसंहारे! मो कौरवराज छतं बन्धुनाशदशं- मन्यना मैवं विषाद कृथाः पयीक्ताः पाण्डवा; समरायाद- मसहायद्ति। | पञ्चानां मन्यसेऽस्माकं यं सुयाधं सुयोाधन। दशितस्यान्त शस्त्रस्घ. तेन AY TUT इत्यं श्रलाऽषयात्मिकां निचि कुमारयोदिंष्टिमुक्तवान धा- तरुः कणदुःणसनवधात्‌ तुखावेव युवां मम। श्रप्रियाऽपि प्रिया arg aaa faaarea: TIMI परस्परक्राधाधिकषेपपर्षवाक्षलद्प्रसलावितचार- सङ्गामावित्यनेन भोमद्‌यौधनयेष््‌न्योन्यरो षसम्बाषणाद्‌ वि- जयबीजान्वयेन waz दति su faza: | विद्रवो वधबन्धादिर यथा दलितरामे। येनाऽऽटव्य सुखानि सामपठतामत्यन्तमाद्मासितं We येन इताचद्ध ववलयपरत्य्पशेः क्रोडितम्‌। awa Wd सएष विभिखैरापूरितांससलेा मृच्छ चार तमःप्रवेशविवभे बध्वा लवे नीयते यथा रन्नावच्याम्‌।

Brest] सावलाकम्‌ | ae

इम्याणां रेमप्रटङ्थियमिव गिखरेरर्विषामादधानः साद्राद्यानद्रुमाय्रम्लपनपिष्रनितात्यन्ततीत्राभितापः। HI MANY सजलजलधर श्यामलं धूमपातैर्‌ एष सेषातंवेषिव्नन इह सदसेवात्थिताऽन्तःप्रोऽभ्चिः॥ LANE पृनवे सवद त्ता | MAGA वस श्रं WHET का- रणादोा भणामि। एसा मए णिणविणद्दिश्रश्राए सञ्जदा साग- fou विवव्नदि इत्यनेन षागरिकाव्रधबन्धाप्मिभिर्विद्रव रति. श्रय Xa: | | द्रवा गरुतिरस्कतिः॥ BQ . दूति। ययोात्तरचरिते। grea विचारणोयचरितास्िष्ठन्त्‌ ङं वर्तते सुन्दस्लोद मनेऽप्खण्डयश्रसे लाके महान्ता रिते) यानि चीण्धकुतामुखान्यपि पदान्यासन्‌ खरायोधने यद्‌ वा काश्लमिद्धखनुदमने तच्राऽथ्यभिश्चो जनः दत्यनेन लवो रामस गरोस्तिरस्तारं छतवानितिद्धवः। यथा वेणीखंदहारे 1 युधिष्ठिरः भगवन्‌ रुष्णाग्रज GUTTA: | ज्ञातिप्रीति्मनसिन छता चत्रिाणं घना रूढं सख्यं तदपि गणितं नाऽनुजस्याऽजंनेन GU: कामं भवतु भवतः शिव्ययाः Grae: ` काऽयं पन्था यदसि विगृणा मन्द भाग्ये मयीन्धम्‌

* च्माय्येुच्र खलु Gea: कारणाद्‌ भणामि | Tat मवा e '~ favagecaar संयता सागरिका fara |

ge EWE [परि च्छे०९ |

दत्यादिना वलभद्रं AE य॒धिष्ठिरस्तिरश्छतवानिति <4: | शय afm: | विरोधशमनं शक्तिस्‌ दति। यथा रत्नावल्याम्‌ राजा। ware, way: प्रियेण वचसा चिन्तानुटत्याऽधिकं Fay परेण पादपतनेवीक्येः सखीनां AE: | प्रत्यापत्तिमुपागता fe तया Sat TIAN यथा प्र्ाच्येव तथैव बाधष्यलिलेः केापाऽपनीतः खयम्‌ waaay सागरिकालाभविरोाधिवास्वदत्ताकोपेपश्नमनात्‌ श- fai यया चोत्तरचरिते। लवः प्राद। विरोधो विश्रान्तः प्रसरति रभे निरेतिचनस्‌ तदौद्धत्यं काऽपि व्रजति विनयः प्रयति माम्‌। afafaa दृष्टे किमयि परवानस्ियदिवा मरहाधस्तोथानामिव fe महतां कोऽप्यतिशयः श्रथ द्युतिः। तजनादरजने द्युतिः | यथा वेणौखंहार्‌। एतच वचनम्पञ्रत्य रामानजस्य सकलनकु्नपूरिताश्रातिरिक्रम्‌द्घान्तसलिलचरशतमङ्कुलं चा- सेाहत्तनक्रयादमालाखय सरः सलिलं ara गजिंला कुमार- ङकादरणाऽभिदहितम। अन्मन्दारमले कुले पदि शख्छद्याऽपि धत्से गदा at दुः ्रासनकेष्णशेणितसुरा्ीवं रिपुं भाषसे

जा ०४९] सावलाकम्‌। at

दपोन्धो मधुकंटभदिषि wcrayga चेष्टसे मन्तासान्‌ नृपे ARTA समर पङ्धेऽधुना लीयसे इत्यादिना त्यक्राल्थितः सरभसमित्यनेन दुव॑चनजलावलाड- नाभ्यां दुयाधनतजंनेदरेजनकारिभ्यां पाण्डवविजयानुकूल- दुयाधनेत्थापनदतुभ्यां भीमस्य दय॒तिरुक्रा | अथ प्रसङ्गः | -गरूकीतनं TAFT हति। यथा रल्नावल्चाम्‌ | देव याऽस सिंदलेश्वरेण खदुदिता रत्नावली नामाऽऽयुम्नतो वासवदत्तां दग्धामुपन्रुत्य देवाय पूर्वरायिता सती म्रतिदत्तेत्यनेन रन्नावच्ा लाभानक्रलाभि- जनप्रकाभिना प्रसङ्गाद्‌ गरूकोतनेन प्रसङ्गः | तथा खच्छकरटि- कायाम्‌ | चाण्डालकः। *+एस सागलदनत्तस्म॒ ga wafaa दत्तस णन्त्‌ waar भ्रावादिदुं वच्छहाणं णोश्रदि। एदेण faa गणिश्रा वसन्तसेणा सुवसखलाभेण बावादिदन्ति। चारुद त्तः ` मखश्तपरिपृतं गाजमृद्भासितं यत्‌ सदसि निविडचैत्यन्रह्मघेषेः परस्तात्‌। मम निघनदश्रायां वतंमानस्य पापेस्‌ तदखदरश्मनुयेर्ब्यते चोषणायाम्‌॥

=-= ~

मोको

* श्व सागरदत्तसय सुत खय्यविनयदत्तस्य AAT चार्दन्ता यापा- [१ ° ~ ~ दयितुं quad मोयते। रतन किल गणिका बसन्तसेना qaa- लाभेन यापादितेति।

se G

BR CHET [ परि च्छे०१।

दत्यनेन चारुदत्तवधाभ्यदयानुकूलं प्रसङ्गाद्‌ गृरुकोतेनमिति

प्रसङ्गः | श्रथ दलनम्‌ | कलनं चाऽवमाननम्‌ BP I

यथा रन्नावघ्ाम्‌। राजा | Vt निरनुरोधा मयिदेवो- व्यनेन वासवदत्तया इष्टासम्पादनाद्‌ वत्छराजस्याऽवमाननाच्‌ कलमम्‌। यथा रामाग्यदये सीतायाः परित्यागेनाऽव- माननाच्‌ कलनमिति। श्य व्यवसायः। व्यवसायः MMe यथा रन्नरावल्याम्‌। रेद्रजालिकः। *किं धरणोए मिश्रो ्राश्रासे मददरा जले जलणोा। asia waar दाविव्नउ देहि ्राणत्तिं॥ अष्ट्वा fa asur जगम्विएण | AAK पदसा एसा भणामि दिश्रएणए जं मदसि cz तं ते द्‌ावेमि Ge गुरुणा मन्तप्पहावेण॥ दत्यनेनेन्रजालिको भिथ्याग्निसग्भरमोत्थापनेन वन्छराजसख इद्‌- यश्यसागरिकाद्शनानकूलां खशक्रिमाविष्कृतवान्‌ | यथा AUT हारे |

णी का

* किं धरण्यां VAY, GATT AWS, जले ज्चलनः। मध्याङ प्रदोष दश्य॑तां देहि aati अथवा fa बहना जल्यितेन। मम प्रतिद्धषा भणामि हदयेन यद्‌ वाष्डसि णश" | तत्ते दश़यानि फट गरोामन्लप्रभावकेय।

सखा०४६] STARA | ७३

मून तेनाऽद्य वरेण प्रतिज्ञाभङ्गभोरुणा बध्यते कंशपाशस्तेस चाऽस्याऽऽकषंणे Bar vata युधिष्ठिरः खदण्डशक्तिमाविष्करोति। अरय विरोधनम्‌, संरब्धानां विरोधनम्‌। afar यथा वेणीसंहारे राजा। रे रे मरुत्तनय किमेवं @gu राज्ञः परता निन्दितिव्यमात्मकमे area) श्रपि'च।, HBT केशेषु भाया तव तव पथेस्तस्य राक्ञस्तयावौा WS श्पतोनां मम भुवनपते राज्ञया दयूतदासो। रसन्‌ वैरानबन्पे तव feared तेता ये नरेद्धाः बाङोर्वीचतिसारद्रविणगृरुमदं मामजिवेव दपंः॥ भीमः क्राधं नाटयति। wi श्राय प्रसोद्‌ किमचक्राघेन। श्रप्रियाणि करोत्येष ATA WAT A FATT | इतभ्रादशते दुःखी प्रलापेरस्य का BIT | भोमः। AT भरतक्लकलद्ध aaa किंन विष्धजेवमंं भवन्तं दुःासनानु गमनाय कटुप्रलापिन्‌। fad we कुरुत यदि मत्कराय- -नि्भिंद्यमानरफिताभ्थिनितेशरीरे॥ अन्यच्‌ मृढ। ` शोकं स्त्रोवन्‌ नयनसलिलेयंत्‌ परित्या जितेाऽबि

भ्रातुर्व॑च्तस्यलविदलमे यच्‌ साचीङताऽखि। G 2

88 दशसरूपं [ परि च्छ०१।

्रासोदेतत्‌ तव कुनुपतेः कारणं जीवितस्य RE यु्रत्कुलकमलिनीकुञ्जर भीमसेने | राजा। दुरात्मन्‌ भरतक्लापसद पाण्डवपेा arse भवानिव विकत्थना प्रगहभः। किन्त्‌। द्रच्छन्तिन चिरात्‌ सुप्तं aT रणाङ्गणे। मद्रदाभिन्नवच्खिवेणिकाभङ्गभीषणम्‌॥ त्यादिना संरथयेर्भोमदर्यै धमयाः खग्र्यकिविरे धनमिति, अथय प्ररोचना,

सिद्धामन््शने भाविदशिका स्यात्‌ प्ररे चना।

यथा वेणोसंहारे। पाञ्चालकः 1 we देवेन चक्रपाणि- नेत्युपक्रम्य छतं सन्दे रेन पूर्यन्तां सलिलेन र्कला राज्याभिषेकायते कष्णाऽत्य न्तचिरोज्िःते HAT करोतु चणम्‌। रामे शातकुटारभासुरकरे चवद्रुमाच्छदिनि क्राधान्धे Carat परिपतत्याजे कुतः संशयः द्रत्यादिना मङ्गलानि कतुमाज्ञापयति। देवे युधिष्ठिर इत्य- न्तेन दरोपदीकेशमंयमनयविषठिरराच्याभिपेकयेभाविनारपि fagaa दभभिंका प्ररोचनेति। wy विचलनम्‌।

विकल्थना विचलनम्‌ यया बेणोसंदहार। भोमः। तात WaT

ञ्चा ०8३ | TTR | ४५

सकलरिपृजयाशा यच बद्धा Bae eufaq परिश्रिता यस्य गर्वेण लाकः। रणशिरसि गिष्न्ता तस्य राधासुतस्य प्रणमति पितरे वां मध्यमः पाण्डवोऽयम्‌ शपि च। ata चूिंतागरेषकारव्यः लीयो दुःशासनाखजा | VET सुयाधनस्धावोर्भोमेाऽयं शिरसाऽश्चति॥ इत्यनेन विजयवीजानुगतसखगृणा विष्करणाद्‌ विचलनमिति। यथा रन्नावल्याम्‌। यैगन्धरायणः। देव्या मदचनात्‌ यथाऽभ्युपगतः पन्युवियोगसदा सा देवस्य कलचसह्ृटनया दुःखं मया खापिता। तस्याः प्रीतिमयं करिग्यति जगत्छामिललाभः प्रभोः सत्यं zufad तथाप वदनं शक्रामिने लज्जनया॥ दत्यनेनाऽन्यपरेणाऽपि योगन्धरायणेन मया जगत्खामिवा- नुबन्धी कन्यालामेा वत्सराज aa इति खगणानुकीतनात्‌ विचलनमिति। अथाऽऽदानम्‌। आदानं BAITS: |! ४३॥ दति। यथा sweet) भोमः। ननु भो समन्तपञ्चक- Warr: | TS ase नश्छतं रिपुरुधिरजलाक्ञाविताङ्गः प्रकामं भिसतीणेस्परतिन्नाजलमि fare: क्राधनः चजियाऽक्मि।

eq दशरूपं [परि छे०९।

भोम राजन्यवीराः समरश्खिशिखादग्धगेषाः कतं वस्‌

चासेनानेन लीनेदंतकरितुरगान्तरितैराखते यत्‌ cada समस्तरिपृवधकायस्य सङ्ृदीतलादादानम्‌ | यथा रलावल्याम्‌। सागरिका। feta *दिष्टिश्रा सम- न्नादो पव्नलिदो wad Bae wat करिस्सदि दुक्वावसाणए- भित्यमेनाऽन्यपरेणाऽपि दुःखावसानका्यस्य सङ्दाद्‌ाद्‌ानम्‌। यथा जगत्छामिवलाभः प्रभारिति दशिंतमेवमित्येतानि चयादशाऽवमशङ्गमनि। तचेतेषामपवाद शक्रियवसायप्ररोच- नाद्‌ानानि प्रधानानोति।

ay निषंदणसस्धिः।

VATA HATTA विप्रकीणा यथायथम्‌ | © =x e एिकाथ्यमुपनोयन्ते यच निवदणं दि तत्‌॥ 88 I

यथा . वेणीसंदारे। कञ्चुकी ।' उपल्य wea! महा- राज AUS TET श्रयं खल्‌ कुमारभीमसेनः सुयाधनचतजार्‌- णोृतसकलशरोरो दुलंचव्यक्तिरित्यादिना द्र पदौकशसंय- मनादिमुखसन्ध्यादि बोजानां निजनिजस्यानेा पकतिप्तानामेका- थतया योजनम्‌ चयथा. रत्नावल्यां सागरिकारन्ना- वलीवसुद्धतिबाभ्रयादीनामयानां मुष्वसन्ध्यादिषु प्रकोणानां चत्सराजेककायीर्थवम्‌ वेप््धतिः.। सागरिकां निव॑ष्धौऽप-

* feet समन्तात्‌ प्रज्वलिता भगवान्‌ Saris afcafa दुगखावसान |

नना ०७६] SAAT | ४७

वायं बाभ्रव्य सुखदृशोयं राजपुच्या इत्यादिना द्ितमिति निवंदणसन्धिः | श्रथ तदङ्ानि।

सन्धिविवेधो wae निणयः परिभाषणम्‌, प्रसादानन्दसमयाः सनिभाषोपगडनाः। पवभावापरुदारः प्रशस्तश्च VLE ४५॥

यथादेशं WIVATT |

सन्धिर्वोजिपगमनं

दति। यथा रनावच्याम्‌। वसुग्रतिः। ana सुसदृशीयं THI AA | ममाऽप्येवमेव प्रतिभातीत्यनेन नायि- काबोजापगमात्‌ स्न्धिरिति। यथया वेणोसंहारे भोमः। भवति यज्ञवेदि सम्भवे खरति भवती यत्‌ तन्‌ Hama | चश्चद्भु जभ्नमित चण्ड गदाभिचात- सश्चूणितारुयगलस्य सुयोधनस्य | सख्यानावबद्भू घनभाणितशाणएपाणिर्‌ न्तं सयिव्यति कचांस्तव दवि भोमः॥ इत्यनेन मुखे परचिघ्तस्य dae चुनरुपगमात्‌ सन्धिरिति श्रथ विबोाधः। | |

विबोधः कायमा्गणम्‌। यथा रन्नावद्याम्‌। वसुण्धतिः freai दव कुत द्यं

४८ mE [ परिष्े०९।

कन्यका राजा देवी जानाति। वासवदत्ता *श्रव्नउत्त एषा सागरादा पाविश्रत्ति fey अ्रमच्जेगन्धराश्रणेण मम vat निदिद्‌ा। wet ata सागरिश्रत्ति सदट्‌ावीश्रदि, राजा | आत्मगतम्‌ यगन्धरायणेन न्यस्ता। कथमस ममाऽनिवेद्य करिव्यतोत्यनेन रन्नावलीलक्षणकायान्वेषणाद्‌ विबधः। यथा वेणोसंदार। भीमः। aad मुञ्चत मामा; चणमेकम्‌। युधिष्ठिरः किमपरमवभिष्टम्‌। भोमः। सुमद वशिष्टम्‌ संयमयामि तावदनेन दुःग्रासनशणितोा- चितेन पाणिना पाञ्चाल्याः दुःशासनावषृष्टं केशदस्तम्‌ यु पिष्ठिरः। गच्छतु भवान्‌। श्रनभवतु तपखिनी वेणोसंदा- रमित्यनेन के्रसंयमनकायस्याऽन्वेषणाद्‌ विबोध ofa |

रय यथनम्‌।

ग्रथनं ATTA

यथा रनावच्याम्‌। योगन्धदायणः। देव चम्यतां यद्‌ रेवस्ाऽनिवेद्य मयेतत्‌ कतभित्यनेन वत्सराजस्य रन्रावलो प्रा- पणकायापक्तेपाद्‌ TTA) यथा वेणोसंरारे, भोमः पाञ्चालि ay मयि जोवति deat दुःशासनविललिता वेणिरात्मपाणिना तिष्ठतु तिष्ठतु खयमेवाऽदं संहरामो- ` त्यनेन द्ापदौोकशसंयमनकायस्यापचेपाट्‌ ग्रथनम्‌

* qaqa रघा सागरात्‌ प्राप्तेति भणिल्वाऽमाचयौगन्धरायखेन मम we fafeat, अत र्व सागरिकेति waa |

ञ्चा go] सावलेकम्‌ | ee

श्रय निणंयः। ऽनुभूताख्या तु निणयः।। ४६

यथया रत्नावस्ाम्‌। योगन्धरायणः। रृताश्जलिः देव श्रूयतामियं सिंदलेश्वरदुदिता सिद्धादशेनापदिष्टा ase: पाणिं qviafa माव॑मोामा राजा भविव्ति। तत्मव्यघा- zara: खाम्यर्थं बहशः प्राथ॑मानाऽपिं सिंदलेश्वरेण देव्या वामवदन्तायाशित्तखेदं परिद्दरता यदा दत्ता तदा लावणिकं देवी दग्धेति प्रसिद्धिमृत्याद्च तदन्तिकं aaa: प्रित दत्यनेन यागन्धरायणः खानग्ध तमथ ख्यापितवानिति निर्णयः यथा वेणीसंहारे War) टेव देव श्रजातशत्रा काऽद्याऽपि दुरयैधनहतकः। मया दि तख दुरात्मनः।

श्रम fagr शरोर निहितभिदमख्कन्दनाभं fray

aaa निषिक्ता चतुर्दधिपयःसीमया साधमया।

शत्या भिचाणि योधाः क्रुरकलमखिलं दग्धमेतद्रणागरी

नामैकं यद्‌ ब्रवीषि चितिप तदधुना धातरा द्र Waa | दत्यनेन खानुग्ता्ंकथनान्‌ निर्णय दूति

श्रय परिभाषणम्‌।

परिभाषा मिथा जल्पः

यथा रन्नावल्याम्‌। रल्ञावली। श्रात्मगतम्‌। *कश्राव- रादा देवोए सदणेोमि ae दंसिदु वासवदन्ता।

^ ~ ~~

= ^~ ~ -- = ee ~~~

~ e (५ ° * क्ञतापसाधा देव्या walla मुखं दण्यितु।

if

te ered [परि े०९।

साखम्‌। write sera) +एडि अयि fegt carey पि aaufaey दंसेहि ! श्रपवारथं serew शण्नामि a AY tfaut fadenuu ता लङ्क safe से वन्धणं। राजा) यथाऽऽह देवो बन्धगमपनयति | वाखवदत्ता। वसुश्तिं नि- fda, tae शअमथागन्धरायशेण दुख्लएोकदण्डि जेः ाणन्तेण वि. शा चक्ठिदमित्यनेनाऽन्यान्यवचनात्‌ परिभाषणम्‌) यथया AMET Wa: |

wer येनाऽसि राज्ञां सदसि saga तेन Sweats | इत्यादिना कासो भानुमती नोपदसति फष्डवदारानिव्य- मोन भाषणात्‌ परिभाषणम्‌

अथ प्रसादः, |

प्रसादः TANIA |

tf यथा रल्नावश्चाम्‌। रेव.चन्यतामित्थादि दभशितम्‌। थथा वेणीसंहारे भमः द्रौपदीमुपद्त्य देवि पाञ्चाल- tard दिष्टया वर्धसे रिपकुलच्येनेत्यनेन द्रैपद्ा भोम- येने गा५ऽर7पितलात्‌ प्रराद्‌ दति)

HUTS SAT: |

Maal Tide Aaa:

दति। Gar Tarawa) UIT) यथाऽऽह रवी रन्ावर्ली

# रहि afa feet श्दानीमपि बन्धुखेहं cia) स्ाग्येपुक्र MH खलु अषहमनेभे श्रंसत्वेन तत्‌ सघ अपनयास्या बन्धनं |

We खमाव्योागन्धराययेन दुजंनीङ्गतास्मि येन जानकाऽणि avefaafate |

ज्ञा ०४८] MATH | ५१

ग्टक्ाति। यथया वेणीसंहारे द्रौपदी “ery विसुमरि- दण्डि एं वावारं लाधर verse ger रिष्छिरं। Fury प्राति cemat प्राथिंतरन्ावली परातिकेभ संयमने व॑स- राजद्रौपरीोभ्यां प्राश्त्दागन्दः। चय समयः। समये दुःखनिर्गमः BO M1 इति। यथा रन्नावल्याम्‌। area | Tarattarfery i. Temgee वदिपिए tata भगिन्यारन्यन्यसमागमेन दुःख- निगमात्‌ समयः। यथा वेणोखंहारे। भगवन्‌ qaqa विजयादन्यद्‌ ae ANAT पुराणपुरुषः खयमेव नारयण मङ्लान्थाशास्ते। छतगृरुमददादि च्ाभसभ्भूतमूतिं गुणिनमद यनाशस्नरेतु प्रजानाम्‌। पजममरमचिग्यं सिन्तयित्वाऽपिन at भवति जगति दुःखी किं पुनर्देव दृषा इत्यनेन युधिष्ठिरदुःखाचयमं दशंयति। अथ छतिः। छतिलंग्धार्थशमनं

द्ति। यथा Tarawa राजा। कौरव्याः yas

* माच fanfe रुतं यापारं नाचस्य प्रसादेन पनः श्िछि- च्यामि |

t समखसिहिर भगिनिके इति, a2

५२ दशरूपं [परि च्छ०९।

BAVA) वासवदत्ता +श्रष्नउत्त दूर मे ATTA ता तधा करेसु जधा AAT सुमरेदीत्यन्योन्यवचसा लमायां qaraat tH: सुिष्टये उपशमनात्‌ कतिरिति यथा वेणीसंहारे BW एते खलु भगवन्तो व्यासवालीकोत्या- दिनाऽभिषेकमारभवन्तसिष्न्तोत्यनेन प्राप्तराज्यस्याऽभिषेक- ‘aye: खिरौीकरणं रतिः |

श्रय भाषणम्‌ |

ATA भाषणम्‌ | दति। यथा रन्नावच्याम्‌। राजा | wa: परमपि fuaafe |

याता विक्रमनाड्रात्मसमतां प्राप्ेयमूर्वीतले

सारं सागरिका ससागरमदोप्राघ्येकदेतः frat

देवी प्रीतिमुपागता भभगिनोलाभाज्‌ जिताः कोशलाः

fa नाऽस्ति लयि सत्यमात्य टृषभे यस्मै करोमि Gera

@ saan araraarafearare भाषरणमिति। ४५ १७.) क, श्रय AUT ET कायेदष्चहुतप्ाप्रो TATA TA |

काय A | दति) का्यदर्भनं gaara: | यया रन्नावच्याम्‌ | योगन्धरा- यणः एव्‌, विज्ञाय भगिन्याः सम्प्रति करणीये देवी प्रमा- णम्‌। वासवदन्ता ae Sia किं भणेसि पड़वाणएडि से रश्रणमालं न्ति इत्यनेन वत्सराजाव रल्नावलौ दौोयतामिति

* qelgy दूरे स्या माढकुलं तत्तथा Ft यथा बन्धुजनं स्मरति।

acaa किं भणसि प्रतिपादयाल्ये रन्नमालामिति।

Boss] सावजाकम्‌। UB

कार्यस्य योगन्धरायणाभिप्रायानुप्रविष्टृख्य वासवदत्तया दर्भ नात्‌ पूभाव इति। श्रहुतप्रा्िरपगृहदनम्‌। यथा वेणोसं- BIT | नेपथ्ये भअदासमरानलदग्धशषाय af भवते राज- न्यलाकाय। को धान्धेय॑स्य Frere चतनरपतिभिः पाण्डुपुत्रः छतानि प्रत्याश मूक्रकशान्यनुदिनमधृना पाथिवान्नःपुराणि | क्ष्णायाः कंशपाश्ः कुपितयमसखोा WAR कुरूणां feat ag: प्रजानां विरमतु निधनं af राजन्यकभ्यः॥ ufufet: | देवि एष ते Hewat संहारोाऽभिनन्दितिा नभस्तल चारिणा सिद्धजनेनेत्येतेनाऽहुताथंप्रा्निरुपगूदनमिति। लम्धाथश्रमनात्‌ कतिर पि भवति | श्रय काव्यसंदारः। वराभिः HATS, दति। wari किंते wa: प्रियमुपकरोमीत्यनेन काव्याय संदरणात्‌ काव्यसंहार दति। अय प्रश्स्िः। प्रशस्तिः प्रभश्रं सनम्‌ ४८ दति) यथा वेणोसंहारे। प्रीततरखेद्‌ भवान्‌ तदि मेवमस्त अकृपणमतिः कामं जोव्याज्‌ जनः पर्षा युषं भवतु भगवन्‌ भक्नर्देतं विना पुरुषोत्तमे कलितमुवनो विद्धदन्धुगुणेषु विशेषवित्‌ सततसुृतो Walz WI: प्रसाधितमण्डखलः॥

we दश्ररूपं [परि ष्छे०१।

षति श्टभग्रंखमात्‌ प्रशस्तिः। द्त्येतामि wen निवदणाङ्गानि। एवं चतुःषष्यक्समन्विताः पञ्चसन्धयः प्रतिपादिताः। षट्‌प्रकारं चाऽङ्गानां प्रयाजनमित्याद।

.(उक्ताङ्गानां चतुःषष्टिः षोढा चैषां प्रयाजनम्‌। दति। कानि पुनलानि षटप्रयोजनानि। दरष्टस्याऽथस्य रचना TTL: प्रकाशनम्‌। रागः प्रयोगस्याऽऽर् इत्तान्तस्याऽनुपक्तयः 11 ४९ दति विवकिता्थनिबन्धनं Ford प्रकाश्या्थप्रकाश्न- नमभिनेयरागदटद्धिश्चमत्कारिलं काव्यसयेतिदटत्तस्य विस्तर इङ्गः षटुप्रयाजनानि सम्पाद्यन्त दूति पनवस्हविभागमाद | देधा विभागः कलव्यः TAT वस्तुनः | खच्यमेव भवेत्‌ किचिद्‌ दण्यश्रन्यमथाऽपरम्‌ ५०॥ इति। कोडूक द्यं कीदृक्‌ दृ श्छश्रव्यमित्याद। -“नोरसेऽनचितसच संखच्या THAT | ERAS सधुरोद्‌त्तरसभावनिरन्तरः ५९॥> ्ति। ख्यस्य प्रतिपादनप्रकारमाड। HUTT: GT TR: प्रतिपादयत्‌ विम्कम्भचूलिकाङ्गासधाङ्ावतारप्रवेशकेः YR

aroun} सावलाकम्‌। ५५ `

दूति तच विष्कम्भः |

बृ्तवतिष्यमाणानां कथांशानां fest: | ae Teg निष्कम मध्यपाचप्रयोजितः।

द्ति। ्रतोतार्नां भाविनां कथावयवा्मां ज्ञापका मध्यमेन मध्यमाश्यां वा पाचाभ्यां प्रयोजिता fama इति) दिविधः we: सद्धीर्णसेव्यार।

CHARA TO THU नोचमध्यमेः ५३

tfa एकन द्वाभ्यां वा मध्यमपाचाभ्यां wet भवति। मथध्य- माधमपान्र्यंगपत्‌ प्रयोजितः wate इति श्रय प्रवेशकः। तदद्वाऽनुदात्तोक्तया नीचपाचप्रयाजितः। ~ oN VAN GHATS: MTAATS IH ५४ aqeafa श्तभवि्यद षैश्नापकलमतिदि ते। श्रनुदा- Site नीचेन नीचेवौ पातेः प्रयोजित दति विष्कभरलचणा- पनादः | श्रङःदयस्याऽन्ते cia प्रथमाङ्े प्रतिषेध दति। अथय चूलिका |

अन्तयंवनिकासंखेशूलिकाऽस्य चना |

भेपण्यपाचेणाऽयसुचमभं “fear: यथात्र चरिते इिती- UTEALSsst | HID | खागतं तपाधनगायाः। ततः प्रविशति तपोधना इति। नेपथ्यपाजेण वासन्तिकया waa

ud CTE [परि ्छे०२।

are ्वलिका। यथया वा वीरचरिते चतुथाङ्स्याऽऽद्‌ा। नेपथ्ये, मा मा वैमानिकाः प्रवत्यन्तां प्रवत्यन्ता मङ्गलानि | छशाश्वान्तेवासो जयति भगवान्‌ कोशिकमुनिः avataraa जगति विजयि चत्रमधुना | विनेता चचारर्जगदभयदानत्रतधरः शरण्या लकानां दिनकरकुलेन्दु विजयते दत्य गेपश्यपाजै्दतै रामेण aera जित इति Gaara चूलिका, श्रयाऽङ्ास्यम्‌ | अङ्ान्तपाचैरङ्कास्यं HATA ASIA ५५ SETA एव पाजमङ्ान्तपाचं तेन विलिष्टखान्तराङ््‌- मुखस्य चनं ASAATA राङ्ावतारोऽङ्ाखमिति। यथा वीरचरिते दितोयाद्कान्ते। प्रविश्च सुमन्तः। भगवन्त afasfaurfaat भवतः सभाग॑वानाह्वयतः। cath भगवन्त | सुमन्तः मदाराजदशरथस्याऽन्तिके। TAT तदनुरोधात्‌ तेव गच्छाम दृत्यङ्समाप | ततः मरविशन्यु- पविष्टा बसिष्टविश्वामिचपरष्ररामा इत्यच WET एव प्रविष्टेन सुमन्पाचेण शतानन्दजनककथा यविच्छेद उन्तरा- ङमुखदधचनादङ्ाखमिति। श्रथाऽङ्कावतारः। श्द्ूावतारस्वङ्कान्ते पातेऽङस्याऽविभागतः। एभिः संचयेत्‌ el दश्यमङ्धै प्रदर्शयेत्‌ ५९

ज्ञो ०५८] सावलेाकम्‌ | ५७

यत्र प्रविष्टपाचेण चतमेव पृवाङ्विच्छिन्नाचतयैवाऽ- ङान्तरमाप॑ंतति प्रवेशकविष्कम्मकादिद्एन्यं साऽङ्ावतारः। यथा मालविकाभ्रिभिते म्रथमाङ्कान्ते। विदूषकः *तेण हि दुवेवि देवीए Geary गदुश्र सङ्गोदेवश्ररणं करिश्र तत्थ- भवदे gt विसच्लेध अधवा मृदङ्गे Sa णं उत्था- वयिस्पदोल्युपक्रमे ग्द ङ्गशन्द श्रवणादनन्तरं edt पाचा- fu प्रयमाङ्धप्रक्रान्तपाचसङ्कान्तिद श्नं दितीयाङ्ादावारभन्त. इति प्रथमाङ्धाथाविष्छेदेनैव दितीयाङ्ख्याऽवतरणाद्-ङगव- तार्‌ दति।

पनस्तिधा वद्हविभागमाद।

en DN AON नाव्यधेममपेच्येतत्‌ पुनवस्तु चिधेष्यते

केन प्रकारण Ay तदाद |

सर्वषां नियतसयैव आव्यमशराव्यमेव च॥ YO तच। सवशराव्यं प्रकाशं स्याद राव्यं खगतं मलम्‌ - टूति। waa यद्‌ ag तत्‌ प्रकाश्मिल्यु्यते। यत्‌ त॒ सर्वस्याऽश्राययं तत्‌ गतमितिशब्दाभिधेयम्‌। नियतश्राव्यमार |

# तेन fe cata feu Gare गत्वा सङ्नेतकापकरणं लत्वा ° e A तचभवतेो दूतं feasiad | अथवा ग्टदङ््रब्द्‌ रवेनमुत्यापयिव्यति। wl

५८ दशर्य [परिच्छे०९।

दिधाऽन्यन्‌ नाय्यधभाख्यं जंनान्तमपवारितम्‌ ५८

दति aaa तु नियतश्राव्यं दिप्रकारं जनान्तिकापवारित- भटेन। तच जनान्तिकमाईद। चिपताकाकरेणऽन्दानपवायाऽन्तरा HATA | अन्योन्यामन््रणं यत्‌ स्याज्‌ जनान्ते तज्‌ जनान्तिकम्‌ |

दति। थस्य श्राव्यं तस्याऽन्तर ऊद्धसवाङ्ुलं वक्रानामिक- जिपताकालच्तणं करं हालाऽन्येन सद यन्‌ म्यते तज्‌ जना- न्तिकमिति

अथाऽपवारितम्‌।

रदस्यं कथ्यतेऽन्यस्य परावृ्याऽपवारितम्‌।। ५८

पराटरत्याऽन्यस्य रदस्यकथयनमवैतारितमिति। नाखघर्मप्रसङ्गदाकाशरभाषितन्नाद।

fa नीष्येवमित्यादि विना wa aaa यत्‌ FAUNA MACHT स्याद्‌ाकाश्भाषितम्‌ ६०॥ दति, Gare: | श्रन्यान्यपि नाखधमाणि प्रथमकन्पादीनि afeeare- alfa | तेषामभारतीयलान्‌ नाममालाप्रसिद्धानां केषाञ्चिद्‌

देशभाषात्मकलान्‌ नाखघमलाभावाल्‌ लक्षणं नाक्तमित्युप- संदरति।

सा ०६९ सावलेाकम्‌। we

दत्याद्यशेषःम वस्सुविभेद्‌ जातं रामायणादि विभाव्य बदत्कथां च। आख्ूचयेत्‌ तदनु नेढरसानुगुण्याच चितां कथामुचितचास्वचःप्पन्चेः ६१॥

दूति। [वसुविभेदजातं वस्तु atta तस्य विभेदजातं ara- मेदाः रामायणादि हहत्कथां गुणाव्यनिर्मितां विभाव्य WAS | तदनु एतदुत्तरम्‌। मेचिति। नेता वच्छमाणएलक्षणः रसाश्च तेषामानुगण्छाच्‌ चित्रां चिचर्ूपां कथामास्यायि- काम्‌। चारूणि यानि वचांसि तेषां प्रपद्यैविस्तारेः are Faq श्रन्‌ ग्रथयेत्‌ | TA इदत्कथामृलं मुद्रा राक्तसं चाणकय- aval तेनाथश्रकटालग्ृद्े रदःकत्यां विधाय सदसा सपुत्रा निता नुपः।

योागानन्दयशः गेषेशपुवेनन्द्‌ सुतस्ततः |

FRAT: कते राजा, चाणक्येन मदाजसा दति हृदत्कथायां खचितंओ्रोरामायणेाक्तं रामकयादिक्गेयम्‌।

दति शओरविष्णद्धनोाधंनिकस्य क्ती दशररूपावलाके प्रयमप्रकाश्ः समाप्तः |

-- --~- ----- ~ ee =

x 2

९० TUE [afew oe

eqaruraaia भेदसिद्धये वस्तुभेद प्रतिपाथेदानीं ना- यकमेदः प्रतिपाद्यते।

नेता विनीते मधुरस््यागो तः प्रियम्बद्‌ः। रक्तलाकः एएविवीड्यो ूटवंशः स्थिरो यवा ९॥ बद्धाल्याद्मुतिप्रन्नाकलामानसमन्वितः |

ररा दश्च तेजसी शस्लचक्तश्च धामिकः |

नेता नायका विनयादि गृणसम्न्नो भवतीति | तच विनोतः। यथा वीरचरिते, ag ब्रह्मवादिभिरूपारितवन््यषादे विद्यातपात्रतनिधौ तपतां वरिष देवात्‌ areata मया, विनयापचारम्‌ तच WNT भगवन्नयमश्नलिस्ते॥ मधुरः भ्रियदश्रनः। यथा तचरैव। राम राम नयनाभिरामताम्‌ श्राश्यस्य सदृशीं FATEA | श्प्रतक्यंगृणरामणीयकः aaa दद्‌ यक्गमेाऽसिमे॥ व्यामी सवेखद्‌ायकः | यथा त्रच कर्ण; शिविभेसं जीवं जोमूतवादनः ददे दधोचिरखीनि नाऽस्छरेयं महात्मनाम्‌

Sree] सावलाकम्‌। ६९

za: च्िप्रकारौ। यथया वीरचरिते। स्जदञसदसनिर्मितमिव प्रादुभंवत्य यता wae चनिपुरान्तछृद्‌ दिविषदां तेजाभिरिद्धं wa: WGI: कलभेन यदद चले वत्सेन दाद WHT तस्िन्नाहित एव गजितगृणं we at तत्‌ प्रियंवदः प्रियभाषो। यथा aaa उत्यन्तिजंमदप्रितः सख भगवान्‌ देवः पिनाकी गर्र्‌ वीर्ये यत्‌ तुमतद्‌ गिरां ofa aa यक्तं fe aa कर्म॑भिः, त्यागः सप्तसमुद्र मद्भितमडीनिव्याजद्‌ानावधिः | सत्यन्रह्यतफानिसेभंगवतः किंवा लाकोात्तरम्‌॥ रक्रल्ताकः। यथा Aaa | चय्यास्ताता यस्तवाऽयं तनूजम्‌ तेनाऽयैव खास्िनस्ते प्रसादात्‌। राजन्वत्य रामभद्रेण राज्ञा BAIA: पूणंकामाखरामः॥ एवं शै चादि व्वणदाहायैम्‌। [aa Md नाम मनेनेम- ल्रादिना कामाद्यनभिण्धतवम्‌। यया THT का तवं Wa कस्य परिग्रदा वा किंवा मदभ्यागमकारणं ते। श्राचच्च मला विनां रचुर्णा मनः परस्तोविमृखप्रटत्ति॥ AIG | यथा इनुमन्नाटकं।

६२ दशरूपं [ परि छ०२।

aged विदितं नच कामुकखय चयम्बकस्य तनिमा तत एष दोषः। तच्‌ चापलं परश्ुराम HA VAG डिम्भस्य दुविंलसितानि az गणाम्‌॥ STITT यथा। ये चत्वारो टदिनकरकुलक्त्रसन्तानमल्लो- मालान्तञानस्तबकमधुपा जज्ञिरे राजपुचाः। रामस्तेषामचरमभवस्ताडकाकालराचि ्त्यषोऽयं सुचरितकथाकन्दलीमूलकन्दः | सिरो वाङ्यनःक्रियाभिरचच्चलः। यथा वोरचरिते। wafad dara पूज्यानां वे व्यतिक्रमात्‌, aq दूषयचिव्यामि शस्तग्रदमद्ात्रतम्‌ यया वा भटेदरिशतके। भरारभ्यते खल्‌ वित्नभयेन नीतेः प्रारभ्य विघ्नविहता विरमन्ति मध्याः | fay: ga: पुनरपि प्रतिदन्यमानाः UTAH AAA Saas wha यवा प्रसिद्धः बुद्धिज्ञानम्‌ ग्टहीतविशेषकरी तु प्रन्ना। यथा arafantfafas | यद्‌ यत्‌ प्रथोगविषये भाविकमुपदि्वते मया ae | तत्‌ ag विशेषकरणएत्‌ प्रत्युपदिग्रतीवमे बाला स्पष्टमन्यत्‌ |

area] सावसाकम। ६९

नेह विशेषानाइ |

भेदवती ललितशान्तोद्‌ात्तोदनैरयम्‌॥ > I यथादटृभं लक्तणमाद। निश्चिन्ता धोरललितः कलासक्तः सुखो we: |

सचिवादिविहितयोगचेमलाच चिन्तारद्ितः। श्रतएव गोतादिकलाविष्टा भागप्रवणश्च प्रटङ्गारप्रधानलाच्‌ सुकु- मारसत्वाचारो श्दुरिति ललितः। यथा रन्नावल्याम्‌। राज्यं निजिंतशच्र योग्यसचिवे न्यस्तः समस्ता भरः सम्यक्पालनलालिताः प्रशमिता्रेषोपस्माः प्रजाः 1 प्रयातस्य सुता वसन्तर्पमयस्तरं चेति avar तिं कामः काममुपेलयं मम WHA BETTE: अरय शान्तः सामान्यगुणयुक्तंस्तु शर शान्ता दिजादिकः॥ ₹॥

विनयादिनेदसामान्यगुण्यागी धीरशान्ता दिजादिक दूति विप्रवणिक्यचिवादीनां प्रकरणनेदणामुपलचणम्‌। वि- afad चेतत्‌ तेन नैखिन्यादिगृणसम्भवऽपि विप्रादीनां शान्ततैव लालित्यम्‌ यथा मालतीमाधवग्टच्छकटिकादो माचवचारदन्तारिः। तत उदयगिरेरितैक एव स्फ़रि तगणद्यतिखुन्दरः कलावान्‌ |

६9 ewe [afeaer |

te जगति मरात्सवख् WaT

नयनवतामृदियाय FTAA I safe | aur at

मखश्रतपरिपूतं गेतच्मद्धासितं यत्‌

सदसि निविडचेत्यत्रह्मघोषेः पुरस्तात्‌।

मम निधनदशायां dare पापेष

तदसदृ शमनु यैरधष्यते घोाषणायाम्‌॥

अरय धीरोदात्तः मदासत्वाऽतिगग्मीरः शमावार्नविकंत्यनः। सिरे निगृढादद्कारे धोरोादात्त Tea ॥४॥ Awa: गकक्राधाद्यनभिग्डतान्तःसत्वः। श्रविकत्यनोाऽ-

arararaa: | निगृढा ङ्कारो विनयच्छननावलेपः दृढव्रतोाऽङ्गो- कतनिवादकः NETSTAT: | यथाग्नागानन्दे। जीमूतवाहनः

शिरामुखेः खन्दत एव रक्तम्‌

शरद्याऽपि देदे मम मांसमस्ति,

दिं पश्चानि aaa तावत्‌

किं भक्षणात्‌ त्वं विरता गरुत्मन्‌ यथया रामं प्रति।

श्ाहृतस्याऽभिषेकाय विषष्टस्य वनाय च।

मया लक्तितस्तस्य खल्याऽप्याकार विभ्रमः यच्‌ केषाञ्चित्‌ यादीनां सामान्यगणानामपि विशेष wee केचित सङ्धतंनं तत्‌ तेषां तजाऽऽधिक्यप्रतिपादनार्थम्‌ |

Hos | सावलाकम्‌। qu

मनु कथं जो मूतवाहनादिनागानन्दादावुदान्न TAIT | Sar fe नाम सनात्कर्धण df तच विजिगोषुव एवे पपद्चते। जोमूतवा हनस्त निजिंगीषुतयेव कविना प्रति- पादितः यथा।

तिष्ठन्‌ भाति पितुः प॒रो भवि चया सिंहासने fa तथा,

यत्‌ संवादयतः सुखं हि चरणा तातस्य कि राञ्यतः

किं भक्तं मुवनचये छटतिरसेो भुक्रच्छितेयागरोर्‌

श्रायासः खल्‌ राच्यमज्ितग्र स्तन्‌ नाऽस्ति कञ्चिद्‌ गृणः। इत्यनेन

पिचाविधातं श्दशर्षा व्यङ्गी अथे क्रमागतम्‌ | वनं याम्यहमण्येष यथा जोमूतवा दनः

TIAA च। श्रताऽस्याऽत्यन्तशमप्रधानलात्‌ परमकारुणिक- लाच वोतरागवत्‌ शान्त्य | WIG ASAI चत्‌ तया- ud राज्यसखुखादौ निरभिलाषं नायकमुपादायाऽन्तरा तथा- तमलयवल्यनुरागेःपवषगम्‌ यच्‌ चोक्तं सामान्यगृणयागी दिजादिर्धोरिशान्त दति। तदपि पारिभाविकलाद्वास्तव- मिव्यमेदकम्‌। wat वस्दग्धित्या बुद्धयुधिहिरजोमूतवा हना- दिवयवहाराः शाम्ततामाविभौवयज्ि। ward) यत्‌ तावदक्रं सवीत्कर्षण टत्तिरोदात्यमिति। तज्‌ जोमूत- areatar परिदोयते। दछयेकरूपेव विजिगीषुता यः केनाऽपि शैर्यल्यागदयादिनाऽन्यानतिश्नेते विजिमपषुनं यः परापकारेणाऽथंपरहादि प्रत्तः तथाले मामंदुषकाद-

६१ CWE [परिच्छे

रपि धीरोदात्ततप्रसक्रिः। रामादेरपि जगत्पाशभोधमिति दुषटनिगदे sete नान्तरोयकलेन श्म्यादिलाभः। जोमृत- वा्नादिस्तु प्राणेरपि परार्थसन्यादनार्‌ विश्वमपतिश्ेत दृल्युद्‌ा ततमः | यथाक्रम्‌। तिष्ठन्‌ भातीत्यादिना विषयसुख- पराश्ुतेति। तत्‌ सत्यम्‌ कापण्यदेतुष खदुखटष्णासु निरभिलाषा एव जिगीषवः | यद्‌क्रम्‌ |

खसुखनिरभिशाषः खिद्यसे लाकरेतेाः

परतिदिनमथवाते ठत्तिरोवंविधैव

अनुभवति हि aw पादपस्तीत्रम्‌ष्णं

waafa परितापं काचयेापाञ्जितानाम्‌॥ LATTA मलयवल्यनृरागे पवनं लशान्तरसाश्रयं शान्तना- यकतां nga निषेधतिं staat चाऽनदङ्गुतलं तच्‌ विप्रा दरोचिव्यराक्तमिति वस्दखिव्या fanz: शान्ता खपरि- भाषामाजण। बुद्धजोमृतवारमयोस्ठ कारणिकलाविगेषेऽपि सकामनिव्कामकरुणलादिधम॑वार्‌ भेदः। wat जीमूतवाद- मारोर्धारादास्तलमिति।

अरय धीरोद्धतः)

द्पेमास्यशरविष्ो मायाङद्मपरायणः। WARSI चलश्चण्डा विकत्थनः

दपः भायौदिमदः। मात्छ्यमसडमता मन्तबलेनाऽदि- दचमानवस्तप्रकाशमं माया SY वद्चनामाचम्‌। चलाऽनव

Brow | सावलाकम्‌। gs

fea: चण्डा tz: Gait विकत्यमः धीरोद्तेा भवति यथया जामदनम्धः।

FART ZITAT ayaa: | carte | यथा रावणः।

चेले क्यश्र्यलच्छीदटररणएसदा बावे! रावणस्य + धौरललितादिशन्दाञ्च ययेोक्रगणसमारोापितावग्थाभिधाः

fat वत्सदटषभमरेच्चादिवन जात्या कञिदवख्यितरूया सशितादिरस्ति। agt fe मैदाकविप्रबन्धेषु विरद्धानेक- रूपाभिघानमसङ्गतमेव स्याज्‌ जातेरनपायिलात्‌। तथा भवन्छेतिनेक एव STATA: |

न्राद्मणातिक्रमत्यागे भवतामेव waa |

जामदम्यख वा मिचमन्यथा दु्मनायते॥ दत्याद्ना रावणं प्रतिधोरदान्लेन कैलासेाद्धारसारत्यादि- farg रामारीन्‌ प्रति प्रथमं धोरोद्धतवलेन पुणः THT ब्राह्जण- जातिरिव्यादिभिश्च धोरग्रान्तलेनापवर्णिंतः। चाऽवस्था- न्तराभिधानमनुचितमङ्गग्तनायकानां नायकान्तरापेचया महासत्तादेरव्यवच्थितलादङ्गिनस्त रामारेरेकप्रबन्धपान्नान्‌ मल्येकरूपतवाद पर केगपा TATA SAAT नरो पादा नमन्याययम्‌, यथादान्तलाभिमत्तस्य tas Sat वाखिवधाद मदासत्वतया सखावस्थापरिव्याग दति .बच्छयमाणानां दकिणाद्यवस्थानां पूवीं प्रत्यन्यवाइत दरति नित्यसापेचलेनाऽऽविभावादुपान्ता-

वस ताऽवखान्तराभिधा नमङ्गाङ्गिनोरपविरद्धम्‌। K 2

ge ZUEY [ यरि च्छ०२।

श्रथ श्टङ्ारनेचवस्थाः | दक्षिणः शो We: Tat प्र्न्यया इतः। मायकप्रकरणात्‌ पवी नायिकां प्रत्यन्यथाऽपुवंनाविकयाऽ- OWA वच्छमाणमेदेन चठुरवस्यः | तदेवं पूवा- कराना चतुणं। प्रत्येकं चतुरवस्प्रवेन षाडश्धा नायकः। तजर | दक्षिणोऽस्य सदयः aisat Surat हदयेन षड व्यवदति zfau: | यथा ममेव। भ्रसौदत्यालोके किमपि किमपि प्रेमगुरषो रतिक्रीड़ाः कोऽपि प्रतिदिनमपुवाऽस्य fara: | सविश्रम्भः कथित्‌ कथयति किञ्चित्‌ परिजने ase प्रत्येमि प्रियसखि किमस्य faafaa यथा avi उषितः प्रणयो at विदन्तं बहवः खण्डनरेतवेा डदि दृष्टाः उपचारविधिमंनखिनीनां ननु पूवाभ्यधिकोऽपि WTA: BU WS: | गृढविप्रियछत्‌ Te: | cfawarsty नायिकान्तरापडतचिन्ततया विपिचकारि- त्वाविशरेषेऽपि षडर यवेन ware fang: | वथा

सा ०६] सावलाकम्‌ | ee

ठटाऽन्यस्याः काञ्चोमशणिरणितमाकण्यं सदसा यदाऽऽसिव्यन्नेव प्रश्थिलभमुजयन्यिरभवः। तदेतत्‌ ASI चतमधमचयवदह्वचा- विषेणाऽऽघृणन्तो किमपि सखी मे गणयति। रयष्टष्टः। व्यक्ताङ्गवेछते YET यथाऽमरूगश्रतके | | arate ललारपद्‌मभितः केयूरमुद्रा गले aa कष्जलकालिमा नयनयोस्ताम्बूलरागाऽपरः। दृष्टा कापविधायिमण्डनमिद्‌ प्रातञ्धिरं प्रेय लीलातामरसोादरोष्टगद्शः Wer: watfsy war: |] ULTATATY | . इनुक्रूलस्त्ेक नायकः यथा | Wed इखदुःखयेरनुगतं सवखवस्यासु यद्‌ विश्रामो इद्यस्य यन्न जरसा यस्मिक्नदा्यी TH: | कालेनाऽऽवरणात्ययात्‌ परिणते यत्‌ सेदसारे खितं | भद्र तस्य सुमानषस्य कथमप्येकं हि तत प्रायते॥ fanaa: पनरषां वत्छराजादिनारिकानायकः स्यादित्य च्त। पूवमनुपजातमायिकान्तरानरागेाऽनकूलः | wag दचिणः। नन्‌ गढविप्रियकारिलाद्‌ व्यक्रतरवित्रियलाच भाखधाष्यऽपि aaa भवतः। तथाविघधविग्रियवेऽपि

७० टशरूपं [ परिच्छे ०२।

वत्सराजादेराप्रबन्पसमातेर्जष्ठां नायिकां प्रति wecuare zfawaa! चाभयेो््य॑ष्टाकनिष्टयोानायक्खछ सदेन भवितव्यमिति वाच्यमविरोधात्‌। महाकविप्रबन्धेषु च। लाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजखसुर्‌ द्युते राचिरियं जिता कमलया देवो प्रसाद्याऽद्यच। इत्यन्तःपुरसुन्दरोः प्रति मया विज्ञाय विज्ञापिते देवेनाऽप्रतिपत्तिमूढमनसा fear: खितं नाडिकाः | दृत्यादावपच्षपातेन सवेनायिकासु प्रतिपत्युपनिबन्धनात्‌। तथा भरतः मधुरस्यामो रागंनयाति मदनस्य नाऽपि वश्रमेति। श्रवमानितश्च नायी विरज्यतेस तु भवेज्‌ VE: I CHA रागे याति मदनस्य वश्रमेतोत्यनेनाऽसाघ्ारण एक- at खेडा निषिद्धा दचिणस्येति।, अता बत्छराजारेराप्रनन्ध- watfa fad afaufafa, पोडशानामपि प्रत्येकं ज्येष्टठम- ध्यमाघमतेनाऽषटाचलारिं न्‌ नायकमेदा भवन्ति सदायानाइ।

प्रताकानायकस्वन्यः पोढमद्‌ विचक्षणः | तस्येवाऽनुचरो भक्तः किञ्चिद्‌ नश्च तद्ग णेः

प्रागुक्प्रासङ्गिकतिदटरन्तविशेषः पताका तन्नायकः पीठ- मदः प्रधानेतिदटरन्तनायकस्य सदायः। यथा मालतोमाधवे मकरन्दः रामायणे gira;

ञ्ञा०१०] SAAT | ७१

सदायान्तरमा₹। एकविद्या विरश्चाऽन्यो दास्यक्लच्‌ विदूषकः | गीतारिविद्यानां नायकोापयोगिनीनामेकस्या विद्याया वेदिता विटः। हास्यकारौी विदूषकः | we विकताकारवे- षादिलं हास्यकारिल्ेगेव waa) यथा ओेखरका नागानन्द विटः। विदूषकः प्रसिद्ध एव अथ प्रतिनायकः।

Walt ALATA: पापकृद्‌ व्यसनो रिपुः तस्य नायकस्येत्य भूतः प्रतिपत्तनायको भवति यथा रा- मय॒धिष्ठिरयेाः रावणदुयाधने | शय सालिका नायकगणाः।

श्भा विलासो माधुयं Wve धयतेजसी | ललितेदायमिल्यष्टा VAST: THAT गुणाः aa | नोचे घुणाऽधिके WH शोभायां MITT | नोचे चणा यथा वोरचरिते। उन्तालताडकात्या तद शंनेऽप्यप्रकम्बितः। नियक्तसप््रमाथाय aoa विचिकित्ति गणाधिकः सधा यथया, एतां पश्च पुरःस्थलोमिड किल क्रोडाकिरातेा दरः कोदण्डेन किरीटिना सरभसं estat ताडितः।

OR TUE [परि ्छ०२ |

श््याकण्ठं कथाद्भुतं हिमनिधावद्रौ सुभद्रापतेर्‌ मन्दं मन्द मकारि येन निजयाददंण्डयोर्मण्डलम्‌॥ भेयंभोभा यथा ममैव wea: खैरपि मंयताग्रचरणे मूच्छविरामक्षणे खाधीनत्रणिताङ्गश्रस्तनिचिते रोमेन्गमं वर्मयन्‌। भद्मानुदलयन निजान्‌ परभटान्‌ सन्तर्जयन्‌ निष्टरं धन्यो घाम जयभ्चियः एथरणस्तम्म पताकायते ‘TATA | यथा वीरचरिते। स्फजंदखसदसनिमितमिव प्रादुर्भवत्ययतेा रामस्य faring दि विषदां तेजोभिरिद्धं wa: | WIT कलभेन यद्वद चले वत्सेन दादंण्डकस afaatfea एव गजितगृणं ae भग्रं तत्‌॥ श्रय विलासः।

गतिः सधेयी दृष्टिश्च विलासे ससितं वचः १०॥

यथा | दू टिसुणीरुतजगत्तयसक्वसारा धीरोद्धता नमयतीव गतिधरिच्रीम्‌। कामारकेऽपि गिरिवद्‌ ग॒रूनां दधाने वोरो रसः किमयमेल्युत दपं एव अय माधृ्यम्‌ |

Ba विकारा माधुयं ae सुमदत्यपि।

Ble १२] सावलेकम्‌ |

महत्यपि विकार रेता मधुरो विकारो माधुयम्‌। यथा कपाले जानक्याः करिकलभरन्तद्युतिमृषि WUC गण्डाद्रमरपुलकं वक्रकमसम्‌। qe: wat wea रजगिचरसेनाकलकलं जटाजूटग्र्धिं द्रढयति रघूणां परिदढः॥

श्रय गाममीर्यम्‌।

TVA यत्परभावेन विकारे ATTA ११॥

ग्टदुविकारापलम्भाद्‌ विकारानुपलधिरन्येति माधु्याद- ज्यर्‌ गानीयम्‌ यथा| च्राह्कतस्याऽभिषेकाय fares वनाय च। मया लक्वितस्तसख खल्पाऽणाकार विभ्रमः श्रय Baa | व्यवसायाद्‌ चलनं द्र्य विघ्नङ्लादपि। यथा वोरचरिते। ` प्रायित्तं चरिव्यामि पृज्यानांवेा व्यतिक्रमात्‌, त्वेवं दूषयिग्यामि शस्तय्रदमदाज्रतम्‌। WU as: | अधिक्तेपाद्यसदनं तेजः प्रणाल्ययेष्वपि > It यथा) ब्रूत नूलनकुश्माण्डफलानां कं भवन्यमो अङ्कुलीदशंनाद्‌ येन जोवन्ति मनल्िनः॥

L

og TUB | परि च्छ०२।

ay शलितम्‌। WRIA Ves सलितं Bz | खाभाविकः श्रृङ्गारो we: 1 तथाविधा श्टङ्गारचेष्टा णललतम। यथा ममेव | लावण्छमन््रयविलासविजुभ्भितेन सखाभाविकन GRATAATSTY | किंवा ममेव सखि arsfa aarazar aaa fa विषमं विदधीत तापम्‌॥ श्रथादार्यम्‌। प्रयेत्तयाऽऽजोविताद्‌ दानमेदायं सदुपय्दः॥ १३

प्रियवचनेन सदाऽऽजीवितावधेदानमैदाथे सतामुपयह- यथा नागानन्द्‌। शिरामृखेः wea एव THA अरद्याऽपि दहे मम मांसमस्ि। afd पश्यासि तवैव तावत्‌ किं भक्तणात्‌ लं विरता गर्त्मन्‌॥ सदुपग्रहा यथा। एते वयममी दाराः कन्येयं कुलजीवितम्‌ | Ba येनाऽत वः कायमनाखा aT WAY अथय नायिका।

QUA VM तङ्गुणा नायिका Fa

ज्ञा ०१७] ATTA AT | oy

agefa ययाक्रसम्भवे नायक्रसामान्यगणयोगिनो arfa- afa, @al oven साघारणस््रोत्यनेन त्रिभागेन faut तज सखोयाया विभागगमं सामान्यलच्षणमाद।

मुग्धा मध्या प्रगस्भेति खोया शैलाज॑वादियुक्‌॥ १४॥

We सुटत्तम्‌। पतित्रताऽकुरिला लन्नावतो पुरूषाष- चारनिपृणा खोया नायिका।

तच शोलवतो aur |

*कुलवालिश्राए eae जोव्वणलाश्रणविद्ममविलासा। पवसन्ति व्व पव्सिए एन्तिव्व पिये घर एत्ते॥

श्राजंवादियागिनौो यथा।

1 हसिश्रमविश्रारमद्धं afer विरदिश्रविलाससुच्छाच्ं। भणिश्रं खदावसरलं WATT घरे कलन्ताणं

लज्जावती Gur | ‡लव्नापव्नत्तपसाशैणाद्‌ परतिन्तिणिणिवासाद्‌।

अविएश्रद्खरेदाद्ं घसाण घरे RAAT सा चेवेविधा खोया मृग्धामध्याप्रगसमामद्‌ात्‌ चिविधा

a ee ~. a ~---*=~ ~= "~= ~= ee

* कुलबालिकायाः Saw योवनलावण्यविभमविलासाः। प्रवसन्तीव प्रवसिते अगच्छन्तोव प्रिये wean 4

+ श्सितमविचार मुग्धं afad विरुहितविलाससष्छायं | भणितं खभावसरलं धन्यानां WE कलवागां।

+ लव्नापयाप्तप्रसाधनानि परदटिनिष्पिपासानि।

अविगयदुर्मेधांसि धन्यानां ze कलव्रायि। 1, 2

og THEY [परि ्छे०२)

तच।

मुग्धा नववयःकामा रते वामा खद्‌; HLT प्रयथमावतीणंतारखमन्मया रमणे वामशीला सुखापाय- प्रसादना मुग्धनायिका। तच FATA चचा | विस्तारो सलनभार एष गमिता खेोचिता मुनिं रेखे द्भासिषृतं वलित्रयमिदं खष्टनिन्नान्नतम्‌ | Aes खजुरायताऽधकपिशा रोमावली निमिता रम्यं योवनरेश्वव्यतिकरोन्मिश्रं वया ada यया ममेव। उच्छमन्मण्डलप्रान्तरेखमाबद्धकुद्मलम्‌। WEA: शंसत्यस्याः सलनद्यम्‌ काममुग्धा यथा | दृष्टिः सालसतां बिभतिं भिष्ुक्रोडास॒ बद्धादराः ara प्रेषयति प्रवतिंतसखीसन्मीगवाताीखपि। पसामद्मपेतश्ङ्मधुना माऽऽरोहति प्राग्‌ यया बाला नूतनयेवनव्यतिकराऽवष्टभ्यमाना शनै; रतवामा यथा। व्याहता प्रतिवचो सन्दधे THAT LAAT | सेवतेख शयनं पराश्मुखी खा तथापि रतये पिनाकिनः #.

न्ना 2 ty] araarany | Qo

BE: कोपे Bae | प्रथमजनिते बाला मन्यो विकारमजानतो कितव चरिते नासज्याद्धः विनसभुजेव सा | चिनबृकमलिकं चोन्नग्याद्चैरलज्रिमविभरमा मयनसलिलस्यन्दिन्यो रद म्यपि चम्बिता एवमन्येऽपि लब्नासंटतानुरा गनिबन्धना मगधा व्यवदारां निबन्धनौयाः चया मध्ये dart कुसुममपि बाला विषते Pond: सुभूजंनयति तरङ्गव्यतिकरम्‌। नवोढा पश्यन्तो fafaafaa ud: प्रतिमुखं प्ररोद्द्रोमाश्चान पिबति ara चलयति॥ श्रथ मध्या | मध्योदयद्यावनानङ्ग म्ादान्तसुरतक्षमा १५ सम्प्राप्रतारुष्यकामा मेदान्तरतयोाग्या मध्या | aa यौवनवती यथा। ` श्रालापान्‌ भूविलासा किरिलयति लसद्वाङविचिक्षियातं alata प्रथिना प्रतनयति मनाङ्‌ मध्यनिन्ना नितम्बः, उत्पुष्य त्पाश्वमृच्छत्कु चभ्रिखरमुरो नूनमन्तः खरेण स्युटा कादण्डकाच्या दरिणशिष्द्भे gaa यैवनश्रोः॥ कामवतो यथा| सरनवनदीपूरेणाढाः पन्गरसेतुभिर्‌ अद्पि विष्ठनाल्िष्टन्यारादपुणंमनारथाः

oc दणरूपं [परिच्छे oR |

तदपि शिखितप्रस्येर्रैः परस्परमुन्मखा नयननलिनोनालाष्ृष्टं पिबन्ति रसं प्रियाः॥ WIAA यथा। ‘ara faa रद्समणए afeard विमा विराश्रन्ति। जाव कुवलयदलसच्छहाद मडलेन्ति THUTT एवं धीरायामधोरायां घीराधीरायामथदाहायम्‌। श्रयाऽस्या मानट्रत्तिः।

धोरा सात्मासवक्रोक्तया मध्या साग्र HATTA | खेद येद्‌ दयितं कोपाद्‌ धौरा परुषाक्तरम्‌॥ Ve मध्याधीरा छतापराधं प्रियं साप्मासवक्राल्या खेदयेत्‌। यया माचे। खल्‌ वयममुखखय दानयोग्या: पिबति चपाति चयाऽसकौारदस्वाम्‌। व्रज विटपममुं दद्ख ae भवतु यतः सदृशखिराययागः॥ धीराधीरा साश्रु AAMT खेदयेत्‌। यथाऽमरग्रतके। बाले नाय विमुञ्च मानिनि रुषं रोषान्‌ मया fa छृतं खेदोाऽस्रासुन मेऽपराध्यति भवान्‌ संवेऽपराधा मयि | तत्‌ किं रोदिषि गद्गदेन वचसा कस्याऽग्रता रुद्यते नन्वेतन्‌ मम का aatsfa दयिता नाऽस्मोत्यता Cae |i

* तावदेव रतिसमये महिलानां विभमा विराजन्ते | यावत्र कुवलयदलखच्छभानि सुकुलयन्ति नयनानि॥

Gere] सावकाकम्‌ | छह

अधोरा सानु परुषास्तरम्‌। यथा। यातु we किममेन तिष्ठता मृच्च मुञ्च सखिमाऽऽदरं aur: | खण्डिताधरकलङ्भितं भियं wea नयनेनिरोलितुम्‌॥ एवमपरोऽपि त्रीडानुपदिताः सखयमगभियेगकारिरेः मध्याव्यवहारा wafer) यथा। स्वेदाम्भ;कणिकाञ्चितेऽपि वदने जातेऽपि Targa विश्रम्भेऽपि गरो पयाधरभरोत्कम्पेऽपि बद्धं गते, दुवारस्मरनिभरेऽपि wea नैवाऽभियुक्तः fray तव्या र्टकंशकषेणघना्ेषाग्टते लुभया | खताऽमभियाजकत्वं इठकेशकषंणघनाद्धेषाग्ते लुधयेवेल्यु- पर्ता प्रतीतेः | चरथ प्रगस्ा। यआवनान्धा WHA ANS दयिताङ्गके | विलोयमानेवाऽऽनन्दाद्‌ रतारग्मेप्यचेतना १७॥ गाढ्योावना। यया Aaa | श्रभयन्नतस्तममुरो मयने द्धं am भ्रुवावतितरां वचनं ततेाऽपि। मध्योऽधिकं तनुरतोवगुरुनिंतम्ना मन्दा गतिः किमपि wsgaaraaran: i यथया च।

se TUS [ यरि च्छे०२।

सनतरटमिदमृततुक् निना मध्यः समृतं जवनम्‌, विषमे ्टगशावाच्छा बपुषि aa a श्व नश्ववुलति॥ भावप्रगस्मा यथा | जाने सद्मखायाते प्रियाणि वदति fre | सवाण्ठक्गानि किं यान्ति ने्रतामुत कणंताम्‌ रतप्रगस्भमा BAT | कान्ते तस्यमुपागते विगलिता नीवी खयं बन्धनात्‌ वासः प्रस्यमेखलागुणष्टतं किञ्चिन्‌ fas खितम्‌। एतावत्‌ सखि वेद्धि कवलम तस्याऽङ्गसङ्गे पमः कोऽषो काऽसि रतं नु किंकथमिति खल्ाऽपि मेम खतिः॥ एवमन्येऽपि परित्यक्द्धीयन्तणएयवेदग्ध्यप्रायाः प्रगत्माव्यत्र- WITT बेदितव्याः। यथा। कचित्‌ ताम्बृलाक्रः छचिदगरपङ्ाङ्‌मलिनः कचित्‌ चृणाङ्भारो धचिदपि सालक्रकपदः। वलीभङ्गामागेरलकपतितेः शोरणकुसुमैः स्तिया; सवा वस्थं कथयति रतं प्रष्छद्परः॥ HWUSA: कापचेष्टा। सावहित्यादरादासे रते धीरेतरा HT ASE ताडयेन्‌ मध्या मध्योधोरेव तं वदेत्‌। सदहाऽवहित्येमाऽऽकारसंवरणेनाऽऽदरेण चापचाराधिक्येनं वतेते सा सावरित्थादरा। रतावुदासोना क्रुधा कोपेन भवति | सावदित्थादररा। यथाऽमरूशतके,

Bere] सावलाकम्‌ |

क्ाऽऽखनसंखितिः परि इता प्रदयुद्धमाद्‌ दूरतम्‌ तान्बूलाइरणचच्छलेन रभसाऽऽस्ेषोाऽपि संविघ्नितः

arerasta fafaa: परिजनं व्ापारयगधाऽन्तिके

कान्तं प्रद्युपचारतश्चत्रया कापः BATA VA: I रतवुद्‌ासोमा GUT |

आयस्ता RAY Gq Ata खंसने वासम

भग्मभूगतिखण्ड्यमानमधर धन्त TRUDE |

श्रङ्गान्यपंयति खयं भवति ना वामा warfara

तच्छा चिकित एष सम्पति क्तः कोापप्रकारोऽपरः॥ दतरालघ्ोरप्रगल्प कुपिता सती awe ताडयति यथा-

$मरूश तकं |

कोपात्‌ कामलणालवाङलतिकापाग्रेन बद्धा दृढं

मोला केलिमिकतनं, दयितया सायं सखोनां प्रः |

योऽप्येवमिति सूषलत्कल गिर day द्‌ खेटित

धन्या इन्यत एष निन्हुतिपरः प्रेयान्‌ रुद न्या दसन्‌ धोराधौरप्रगस्मा मध्याघोरेव तं वदति साप्माषवक्राक्या।

यथा aaa | कोपो थचरभ्यृकुरिरचभा निरा यत्र ara जाऽन्योन्यस्ितमभुनये afauta: प्रसादः | तस्य प्रम्णसतदिद मधुना वेशसं पश्च जातं लवं पादान्ते Sofa a चमे मन्यमाक्ः खलायाः॥

9 M

CR ZWEY [परि च्छे०२।

SU ज्येष्टा कनिष्ठा WHAM द्वाद शोदिताः॥ १८ AMAIA प्रत्येकं wWersfasrauen दादश मेदा भवन्ति | मुग्धा ABE श्येष्टाकनिषटे। थथाऽमर्‌श्तके | दृटैका समसंखििते प्रियतमे पञ्चादुपेव्याऽऽदराद्‌ एकस्या नयने निमील्य विदितक्रीडा मुबन्धच्छलः | ईषद्वक्रितकन्धरः सपुलकः ममे ससन््ानणाम्‌ श्रन्तदासलसत्कपा लफलकां धृताऽपरां रम्बति my चाऽनयोादाचिष्प्रेमभ्यामेव व्यवहारः | श्रपितु पेम्णा- ऽपि। यथा चेतत्‌ तथेाक्रं दकिणलक्णावमरे [एषां धी- रमध्याधीरमध्याधौराधीरमध्याघोरप्रगस्माधीरप्रगस्माधोराधी- रप्रगण्पमाभेदानां प्रत्येकं ज्येष्ठाकनिष्टामेदात्‌ इादशानां वाष- वद त्तारल्नावलीवत्‌ प्रबन्धनायिकानामृद्‌ाररणानि महाकवि- मबन्धेव्वमुसतेव्यानि ।] अथाऽन्यस्ती | FUR HURTS नाऽ्यादाङ्गिरसे काचित्‌ कन्यानुरागमिच्छातः कुयाद ङ्गङ्गिसंश्रयम्‌॥ १९ नायकान्तर सम्बन्धिनौ ATS | यथा, ष्टं हे प्रतिवेशिमि aufaesufay ze दास्यमि प्रा्येणाऽस्य fast: पितानविरसाः कौपीरपः पारति। एकाकिन्यपि यामि तद्‌ वरमितः खातस्तमालाकुलं नीरन्रास्तनुमालिखन्त्‌ जर टच्छेदानलग्रन्थयः॥ vad afefa प्रधाने रसे afer निबन्धनीयेति

ore ] सावलाकम्‌। <a

प्रपञ्चिता। कन्यकातु पिाद्चायत्तलादपरिणोताऽणन्यत्तोतय - wa aat पिचारिन्यलभ्यमानायां सुलभायामपि परोा- परोधखकान्ताभयात्‌ प्रच्छन्नं कामिलं yada) यया माल- त्यां माधवस्य सागरिकायां वकत्छराजस्येति। तदनुरागख खंच्छया प्रघानाप्रधानरससमाश्रया निबन्धनोयः। यथा र- न्नावलीनागानन्दयेाः सागरिकाभलयवत्यनुराग दति।

| ae साधारणस्तो गणिका कलाप्रागरभ्यधोव्ययुक्‌ | agar विस्तरतः शास्त्रान्तरे निदर्भितः। दिद्ाचंतु।

चन्कामसुखाथाच्लखतन्ताद पण्ड कान्‌ || Ve II क्तैव रच्जयद्‌ाग्यान्‌ निःखान्‌ माचा विवासयत्‌। aq ये कामयन्ते ते कनकामाः खात्रियवणिकलिङ्धिप्रश- तयः। सुखायाऽप्रयासावाप्नधनः सखप्रयाजना वा। wer HE: | खतन्ता facgm | WRITE HA | WAT वात- पण्डादिः | एतान्‌ बडविन्तीन्‌ रक्रव ऋ्नयेद थायम्‌। तत- धानलात्‌ तहृत्तेः। wari कुन्यादिना निष्कासयेत्‌ पुनः प्रतिसन्धानाय। द्द्‌ तासामोष्छ्मिंकं Sq RAT तु रक्तैव त्वपरदसने नेषा दिव्यनुपाश्रये 22 11 प्रदसनवजिते प्रकरणादो रक्रवेषा विधेया) यया a- च्छकटिकायां वन्तखेना चार्दक्तख्य। प्रथमे लरक्राऽपि

दाखष्तुलात्‌। नाटकादे तु दिबनुपनायके नैव विधेया, M 2

eg CWE [षरि च्छ०९ |

अय भेदाकराणि। आसामष्टाववस्थाः स्यः खाधोनपतिकादिकाः

खाधोनपतिका वासकमश्ना विरहोत्कण्ठिता खण्डिताः कलहान्तरिता विप्रलब्धा मरोपितमियाऽजिसारिकेव्य्ट ख- madara) नायिकाप्रष्टतोगांयवखारूपवे सत्य- `वख्ान्तरागिधानं पवीर्षा धर्मिलप्रतिपादनायाऽष्टाविति न्दू नाधिकव्यवच्छेदः | वासकसव्जादेः खाधोनपतिकारा- वन्तभावः | श्रनासन्नप्ियलार्‌ वासकसन्नाया खाघौनप- तिकालम्‌। यदि चेव्यम्मियाऽपि खाधीनपतिका प्राषितभि- याऽपि एयग्‌ वाच्या.। चेयता व्यवधानेनाऽऽसत्तिरितिः नियन्तुं शक्यम्‌! चाऽविदितप्रियव्यलीकायाः खण्डितालं नाऽपि प्रटसरतिभेागेच्छायाः प्राषितप्रियालं खयमगमनान्‌ नायकं प्रत्यप्रयोजकलान्‌ नाऽभिसारिकालम्‌। एवमृत्कष्टि- ताऽणन्धेव wa: | ज्रचि्यप्राप्तप्रियागमनसमथातिटत्ति- विधुरा वाखकरष्ना | तथा.विपरल्धाऽपि वाखकरव्वावद्‌ वै पुवाभ्यः। उक्ता नायात दृति प्रतार्णाधिक्याच्‌ वासकसन्ना- त्कण्टितयोाः wan कलहान्तरिता तु यद्यपि विदितव्यलोका तथाऽथग्रडीतप्रियानुनया पखान्तापप्रकाशितप्रसादा vasa, खण्डितायाः तत्‌ खितमेतर टाववखा इति |

तच |

आआसन्नायत्तरमणा CEL ANTS ९९ यचा

arene] सावजेाकम्‌ | 8९

मा TARTS कपालतले चकासि कान्तखदसखलिखिता मम मञ्जरीति, श्न्याऽपि fa a सखि भाजनमीदूशागां वैरो चेद्‌ भवति वेपधुरन्तरायः॥ अथ वासकसक्का। ˆ मुदा ARIST खं मण्डयल्येष्यति प्रिये | खमात्मामं वेष दर्पेण श्रषयत्येव्यति fads वासख्क- Gt AU | निजपाणिपहवतटसूबलनार्‌ श्रभिनासिकाविवरम्‌त्यतितेः। WIT परोच्य शनकंमुमुदे मुखवासमास्यकमल्सने ¦ ay विरदात्कष्डितार। चिरयल्यव्यलोके तु विरहोत्कष्टितेननाः २३ चथा | सखि विजिता वीणावादयेः कयाऽप्यपरस्तियाः पणितिमभवत्‌ anat तच चपाललितं भ्रुवम्‌ कथमितरथा सेफालषु सलत्वुखमाखपि प्रसरति नभेमय्येऽपीन्देा प्रियेण विलम्यते॥ श्रय खष्डिता।

MAR aa खप्डितिष्याकषायिता। Gut

८९

SUEY [ परि ्छे०२ |

नवनखपद मङ्गं गापय््य्॑ररुकन म्थगयसि पनरोष्टं पाणिनः दन्तदष्टम्‌। प्रतिदिश्रमपरस्तीसङ्गशंसो विसपन्‌ नवपरिमलगन्धः कंग WRT ATTA I श्रय कलदान्तरिता। | कलदान्तरिताऽमषोद्‌ विधूतेऽनुशयातियुक्‌ ९४॥ यथा | निः खासा वदनं दहन्ति इदयं नि मृलमुन्ध्यते निद्रा नैति दृश्यते fread नक्तन्दिवं रुद्यते। अङ्ग Treats पादपतितः प्रेयां खयो पेलितः सख्यः गृणमाकलय्य दयिते मानं वयं कारिताः॥ श्रय विप्रलसा। |

विप्रलब्धोक्तसमयमप्राऽतिविमानिता यथा | उत्तिष्ठ दूति यामा यामे यातस्तथापि arssara: | याऽतः पर मपिजोवेज्‌ जोवितनाया भवेत्‌ तखाः अय प्राषितप्रिया। दू रदेशान्तरस्ये तु कायत: भ्राषितप्रिया। यथाऽमरुशतके | | श्रादृष्टिपरषरात्‌ free पदवीमृदो च्य निविंखया विश्रान्तेषु पचिव्वहःपरिणते ध्वान्ते समसखपंति |

Bord] UTA | ८७

दलेकां Ve ग्र प्रति पदं पान्धस्तियाऽखिन्‌ क्षणो माऽ्धद्‌ागत दव्यमन्द्वलितभरोवं पृनर्वीकितम्‌॥ च्रयाऽमिसारिका।

कामाताऽभिसरेत्‌ कान्तं सारयेद्‌ वाऽभिसारिका ॥२५॥ ययाऽमरशतके | उरि निहितस्तारो हारः कता जघने घने कलकलवतो काश्च पादे TWAT LITT | प्रियमभिसरस्येवं am त्वमाहतडिण्डिमा यदि किमधिकचासात्कम्पं दिशः समृदौ खे यथा च। मेऽवगच्छति यथा लघुतां करुणां यथा कुरुते afa निपणं तथेनमुपगम्य वदेर्‌ श्रभिदूति काश्चिदिति सन्दिदिभरे॥ तच

चिन्तानिःशरासखेदवेव्यग्लान्यभ्रषणेः। ` युक्ताः षडन्त्या दरे scat कोडज्चल्यप्रहर्धितेः॥ Re I

परस्थे ठु Haas) weary पूव विररात्कष्टिते पञ्चाद्‌ विदूषक्रादिना साऽभिसरन्यावभिषारिके। कुताऽपि सद्कतस्यानमप्राप्ते नायकं faves इति व्यवस्थितैवाऽनयो- रिति। ्रखाधोनप्रिययारवखान्तरायागात्‌। यत॒ तु माल-

<< शरू [परि ्छ०९

विकाञ्निमिचारौ याश्येवे we सोऽपि get देव्याः पुरत इति मालविकावचनानन्तरम्‌। राजा। | दरचिष्यं नाम faarfs गायकानां कुलव्रतम्‌ | तन्‌ मे दीधाक्तिये प्राणास्ते वदाशाभिबन्धनाः॥ इत्यादि तन्‌ खण्डितानुनयाभिप्रायेणाऽपितु सवथा मम ३व्यधीनलमाशद् निराशा मण्धदिति कन्याविश्र्मणायेति तथाऽनृपसच्ञातनायकषमागमाया द्‌ शान्तरव्यवधानेऽणुत्क- ण्ठितात्वमेवेति माषितप्रियालमनायन्तप्रियलाटेवेति श्रथाऽऽसां सद्ायिन्यः। दूत्यो दासो सखी काङूभोतेयी प्रतिवेशिका लिङ्गिनो शिल्िनी खं नेढमिचगुणान्विताः २७॥ दासो परिचारिका। सखी खेरनिबद्धा। कारः रजकी- प्रतिः चाचेयी उपमादसुता।. प्रसिवेशिका प्रतिग्टददिणो। लिङ्गिनी भिक्षक्यादिक्ता। fate चिचकारादिस्तो। खयं Sfa दूती विशेषः | नायकमिचाणां षीठमदादोनां faa टायैवादिना गुणेन युक्ताः तथा मालतीमाधवे काम- weal प्रति। भरास्तेषु निष्ठा सरणैख बाधः प्रागर्भ्यमन्वस्तगृणा वाणी। काशागरोाधः प्रतिभानवक्वमेते गुणाः कामदुघाः क्रियासु तच सखी Gar स्टगथिष्दभरस्यास्तापं ay कथयामिते हमपतितः दृष्टा मृतिंम॑या हि वेधवो

Bore] ATTRA |

afa a विदितंनारीदूपः लाकदृथां सुधा, तव शठतया frre विधेविंघरिबखते॥

यथा च।

“सचचंजाणएट् ददं सरिसमि जणमि FETE राना |

मरउणतुमं भरि मरणं पि सलारणिष्लं a |

खय दूती यथा

"as एदि किं िवालश्र ₹रसि रिश्च are at faa faa सादेमिक्साखुन्दर दूरे war we war h इत्या दुद्धम्‌। श्रय याषिदलद्ाराः।

यवने सत्त्वजाः स्तोणामलङ्धारास्तु fish योवने winger विशतिरलङ्धाराः स्रीणां भवन्ति | aah

भावे SFY SA च,चयस्तच MATS: 11 ee

शाभा कान्तिश्च दौधरिश्च area प्रमस्भता।

आद्‌ायं धेयमिल्येते VI भावा BAA Pe

तत्र भावदावदेलास्रयोऽङ्गजाः | याभा कान्तिर्दीन्िमीधर्यं प्रागल्ग्यमोादायं धर्यमित्ययन्नजा; स्न |

~

* स्यं जानाति ष्टं ae जने यज्यते रागः। भियतांनत्वां भणिव्यामि मरणमपि क्ञाघनीयमस्या

tT मुरुड किंनिवारक हरसि निजं वाया यद्यपि सिचयं। areata कस्य न्दर दर Ula swaart

oT दशरू्पं [परि ्2े०२।

लौला विलासे विच्छित्तिविभ्रमः किलकिञ्चितम्‌।

Area क्मितं विन्बोकेा ललितं तथा

विहतं चेति विज्ञेया द्‌ भावाः खभावजाः Be tt तानेव निदिश्ति।

नि्विकारात्मकात्‌ STATS भावसलवाऽऽद्यविक्रिया। aa faarceat सत्यपि श्रविकारकं awa) यथा कुमारसमभवे। ताप्यरोागोतिरपि waste दरः प्रसद्यानपरोा Fra | saat fe जातु विघ्नाः समाधिभेद प्रभवे भवन्ति तस्मादविकारशूपात्‌ Base यः Waar विकारोऽन्तर्वि- परिवर्तं बौजसयेच्छनतेव भादः। sar दृष्टिः साससतां विभति शिष्रुक्रोडासु बद्धाद्रा wa प्रेषयति प्रवतितसखीसस्नोगवाता खपि | पंखामङ्मपेतशङ्मधेना नाऽऽरोा हति HTH यथा बाला नूतनयैवनव्यतिकरावष्टभ्यमाना शनैः यथावा मार्समवे। weg किचित्‌ परिलप्धेयंध चन्द्रोदयारम्भ दूवाऽ्बुराभिः। उमामुखे विग्बफलाधरोे व्यापारयामास विलोचनानि॥

Blea] सावलाकम्‌। ९१

यथावा ममेव | *तं fen वश्रणं ते चेश्र लाश्रणे जाव्वणं पितं चेश्र। रसा श्रणङ्गलच्छी we fey fa fa ares

श्रय ETA: |

देवाकसस्त श्टङ्गारा दावेएकतिभूविकारत्‌॥ 82

प्रतिनियताङ्गविकारकारो प्रटङ्गारः खभावव्िषो Era: | यथा ममेव | ts किं पि पेच्छमाणं award रे जदा तद SF fwnnra शेदमुद्धं ava ag शिश्रष्डेदि AY रला |

स॒ एव दला सुव्यक्तष्टङ्गाररसखूचिका। डाव एव खषश्ययाविकारलात्‌ सुवयक्त्टङ्गाररसलचका दला | यथा ममेव | tae द्यन्ति से पश्चा wag विक्रमा यणब्रेए |. | संसद च्रवालभावा दाद्‌ चिर we ae fa i श्रयाऽयन्नजाः VA! तच WaT |

«|

* atq वचनं ते चैव लाचने यौवनमपि तदेव। ऋखन्धानङ्लच्छीरन्यदेव किमपि साधयति। यत्‌ किमपि Gaara भमानां रे यधा तयेव | निध्याय Gear वयस्य मुग्धां पश्य | t तथा भटि्यस्याः sau aay विभमाः wage | संशयितबालभावा भवति fact वथा सखौनामपि। N 2

९२ wey [परिच्छे०२।

खपोपभेगतारु्येः ओोभाऽङ्गानां विशेषणम्‌ ३९॥ यया कुमारसम्भवे। at age तच निवेश्य बालां ae व्यलब्बन्त परो निषखाः | श्रताचगरोभाद्धियमाणनेचाः प्रसाधने सन्निहितेऽपि नार्यः॥ इत्यादि | यथा शाकुन्तले | श्नाघुातं पुष्यं किसलयमलूनं कररर्र श्रनाविद्धं Ta मधु नवमनाखादितरसम्‌। Wee पृष्ठानां फलमिव तद्रुपमनघं | जाने भोक्तारं कमि समुपस्ाख्धति विधिः श्रय कान्तिः।

मन्मथावापितच्छाया सेव कान्तिरिति सुता

मैव रागावतारघनीरता कान्तिः, यया उकोलददनेनतुदोधिविषर रे सम॒त्सारिते भिन्नं argue रुचा दस्तप्रभाभिरंतम्‌ | एतस्याः कछविङ्ककष्ठकदलोकस्पं मिलत्कौतुकाद्‌ SUA HSE रुषेव सहसा केषु ae तमः॥

यथा हि मदाश्चेतावणएंनावसरे भट्रबाणएस्य |

श्रय माधुर्यम्‌ |

ARTS माधय

श्ष०१०] सावसाकम्‌ | ९३

यथा शाकुन्तले | सरसिजमनुविद्धं शेवलेनाऽपि रम्य मलिनमपि हि्मांशालंच् walt तनाति। इयमधिकमनोज्ञा वच्छ लेनाऽपि तन्वी किमिव fe मधुराणणं मण्डनं नाऽऽङछतोनाम्‌॥ aq दोत्तिः। Sie: कान्तेसतु विस्तरः ३३॥ QUT | ‘gar पसिश्र एिश्रन्तसुमदससिजाष्दाविलत्ततमणिवदे | आडहिसारिश्राण विग्घं करेसि ware विदश्रासे॥ WY WAKA |

निःसाध्वसत्वं प्रागरभ्यं

aa Bras TS FATT: साध्वसं ATUTA प्रागल्भ्यम्‌ |

_ यथा ममेव |

तथा जरीडाविेयाऽपि तया मुग्धाऽपि oxo कलाग्रयागचातुचं सभाखाचार्यकं war It.

अरथादायम्‌।

ओदार्य प्रश्रयः सदा | यथा।

# देवात्‌ दृषा नितान्तछमुखश्श्िव्योत्ख्ाविलप्नतभे निवे | अभिसारिकाणां विघ्नं करोषि अन्यासां विदतार्े।

€8 दशरूपं [पररि च्छे०२।

*दिश्रहं दुक्िश्राए श्रलं काऊण गेहवावारं। गर एवि मदुक्ते भरिमे पाच्रन्तसुत्तस॥ यथा atl wag सरसाट़तेत्यादि, श्रय Yaa | i चापलाविदता Ba चिदृत्तिरविकंत्यना ३४ चापलानुपदता मनोटत्तिरात्मगणानामनाख्यायिका धेय- सिति। यथा मालतोमाधवे। ज्वलतु गगने राच राचावखण्डकलः शशो ददतु मदनः किंवा war: परण विधाखति। ममतु दयितः aera जनन्यमलान्वया

कुलममलिनं dase जना जोवितम्‌॥ ay खाभाविका दश। aa

प्रियानुकरणं लोला मधुराष्गविचेषटितः। प्रिवङृतानां वाग्वेषचेष्टानां ° ्रङ्गारिणीनामङ्गनाभिरन्‌- करणं MA) यथा ममेव Tae fag तह ufos ताए शिश्रदं तदा तदा सोए,

श्रवलोद्रश्रं VUE saga जद सवन्तीदिं यथा वा। |

* दिवसं wa दुःखितायाः सकलं कत्वा WAM | गुरण्यपि ages भरिमा पादान्ते Ure

तथा ze तया भणितं तया नियतं aw ay wa | शवलेकितं aza सिममं वया सप्रनाभिः।

Goad] सावलेाकम्‌। ९५

तेनादितं वदति याति तथा यथाऽसा। zat | श्रय fara: |

तात्कालिक विशेषस्तु विलासेाऽङ्गकरियादिषु २५॥ दयितावलाकनादिकालेऽङ्गं क्रियायां वचने सातिशव- विशेषे व््तिविंलासः। यथा मालतीमाधवे) च्रचाऽन्तरे किमपि afiquatfaga- वेचिग्यमल्लसितविभरममायताच्छाः। तद्‌ श्रिसाच्विकविकारविशेषरम्यम्‌ श्रा चाय॑कं विजयि मा्थमाविरासोत्‌॥ ay विच्छित्तिः

आआकल्यरचनाऽल्पाऽपि विच्छित्तिः कान्तिपिषसत्‌।

स्ताकोऽपि केषा बहतरकमनीयताकारो विच्छित्तिः यथा कुमारसम्भवे) HUTA रोाप्रकषायर्तते गारोचनामेदनितान्तगारे। AG: कपोले परभागलाभाद्‌ बबन्ध चक्षि यवप्ररोदः॥ श्रय faa: |

ATA काले मूषास्थानविपयेयः॥ BE aut |

९६ दशरूपं [परि च्छे०२।

saga शशिनि पेश्रलकान्तदूती- संलापसंवलितलेाचनमानसाभिः। श्रग्राहि मण्डनविधिविपरीतभ्धषा- विन्यासहासितसखीजनमङ्गनाभिः यथा वा ममेव। लाऽऽयातं बदिः कान्तमसमाप्तविग्षया | भालेऽश्जनं दृगलाच्ा कपाले तिलकः छतः ti रय किलकिञ्चितम्‌ |

ba, Ly कराधाशरुदषमोत्यादेः सङ्करः किलकिञ्चितम्‌ | यथा ममेव | रतिक्रोडायृते कथमपि समासाद्य समयं मया लये तस्याः कणितिकलकण्डाघमधर। ॐ. छतभ्तृभङ्गाऽसा प्रकरितर्विंलक्ताधंरूदि त- सितक्राधाद्भान्तं पुनरपिषविदध्यान्‌ मयि aaa i श्रय मेटडाचितम्‌।

arated तु तद्वावभावनेषटकथादिषु Bo दष्टकथारिषु भ्रियतमकथानुकरणादिषुः भरियानुरामेण भावितान्ःकरणएलं मेदरायितम्‌। यथा WATTS | विचबतिन्यपि aq तच्चावेशेज चेतसि | ीडाधंवछितं चक्रं मखेन्टु मवशेव सा यथा at

Bless | सावलाक्षम्‌। ge

मातः कं wee निधाय सुचिरं रोमाचिताङ्गो ase ज्भामन्धरतारकां सुललितापाङ्गां दधागा दृणम्‌। सुप्नेवाऽऽलशिखितेव Queer लेखावश्ेषीभव- स्यात्मद्रोदिणि किं Fear कथय मे गृ निरन्ति सरः यथा वा ममैव। सरद वथुनि्मित्तं गूढमुनेत मस्याः सुभग तव grat प्रस्तुतायां सखीभिः भवति विततष्रष्ठादस्तपोनस्तनाया ततवलयितबाजंम्मितेः साङ्गभङ्गेः॥ श्रथ कुटमितम्‌ | सानन्दाऽन्तः FSA FAT केशाधरग्र हे | यया। | नान्दीपद्‌ानि रतिन्नाटकविभ्रमाणाम्‌ ्राज्ञाचराणि परमा्ययवा सरस दष्टेघरे प्रणयिना विधुतायपारेः शोत्कारग्रहष्करदि तानि जयन्ति नायाः श्रय बिष्नाकः। - गवीभिमानादिष्टेऽपि 'बिनव्बेकाऽनाद्‌रक्रिया ३८ यथा मभेव ` सव्याजं तिलकालकान्‌ विरलयल्‌ लोलाङ्कुलिः मंस्पुशन्‌ वारं वारमृद्ञ्चयन्‌ कुशयुगप्रोदञ्चिनीलाञ्चलम्‌। यद्‌ भूभङ्गतरङ्गिता्चितद्भ्रा सावश्नमालेाकितस

WET [परिणष्डे०२।

तङ्गवाद वधीरिताऽसि पुनः कान्ते BATU A: श्रय wfeaa | सुकुमाराङ्गविन्यासो ASU ललितं भवेत्‌। यथा ममेव। VUE करकिसलयावर्तनेरालपन्ती सा पश्यन्ती ललितललितं ले चनस्याऽश्चलेन | विन्यखन्ती चरणकमले रीलया सैरयातैर्‌ निःसङ्गोतं प्रथमवयसा नतिंता पङ्जाच्ची अथ विडतम्‌ |

प्राप्तकालं यद्‌ भूयाद्‌ Tear वितं Fe तत्‌॥ ३९॥ परापतावखर साऽपि वाक्यस्य Waar यद्वचनं तद्‌ विड-

तम्‌। Bari

पादाङ्क्ेन गमिं किसलयरुधिना सापदेशं लिखन्ती war we: चिपन्ती मयि feanae जा चने लालतारे। वक्तं हीनसमीषत्सफुरदधरपुटं वाक्यगभं दधाना यन्‌मानवाचकिञ्चित्‌ खितमपिडद ये मानसं तद्‌ दुनति।

श्रय नेतुः कायान्तरसदहायानार |

मन्तो खं वेभयं वाऽपि सखा तस्याऽर्थचिन्तमे। तख नेतुरथचिन्तायां तन््लावापादिलचणायां मन्त बा-

$ऽत्मावेभयं वा षदायः।

aa विभागमार्‌।

जञा ०४६] सावशेाकम्‌। ae

मन्त्रिणा ललितः ste मन्तिखायत्तसिद्धयः ४०॥ BHAI ललिता नेता मच्यायत्तसिद्धिः। शेषा धीरा- दान्तादयः। अनियमेन afar सखेन वाभयेन वाऽङ्गोरुत- सिद्धय इति। धमेसद्ायास्हु।

ऋत्विकपुरेदितै धम तपख्ित्रह्मवादि नः। ब्रह्य ace वदन्ति वयाचक्तते वा तच्छीला ब्रह्मवादिनः श्रात्मज्ञानिनोा वा) शेषाः प्रतीताः | दुष्टदमनं दण्डस्तत्सहायास्दु | सुहत्क्‌ मारारविका दण्डे सामन्तसेनिकाः ४१ स्पष्टम्‌ | एवं तत्तत्काचान्तरेषु सहायान्तराणि येज्यानि। यदाद | अन्तःपुरे वर्षवराः किराता मकवामनाः | RATA: SARA ४९॥ शकारो राज्ञः श्याल हीनजातिः। विगेषान्तरमादइ। ` ज्येष्ठमध्याधमत्वेन सवेषां चिदूपता। तारतम्बाद्‌ यथोक्तानां गुणानां चेत्तमादिता | एवं आगुक्तानां नायकमाचिकादूतदूतोमन्िपुरोहितादो- नामुन्त ममष्यमाधमभायेन चिरूपता उन्तमादिभावख

गणसद्चोपचथापचयेन fa तहिं गृणातिश्यतारतस्बेन | | ०2

, १०० द्शरूपं [परिच्छे ०२।

एवं area विधातव्या नायकः सपरि्छदः Be II UME नायक सद्या पारस्टरच्यते।

तह्ापारात्मिका वृत्तिखत्‌ धा तच कैशिकी | गोतनृत्यनिलासा यदुः TCT | भरटन्तिषूपा नेदव्यापारखभावे दत्तिः साण्ड कंशिको- सात्वत्यारभरीभारतीभेदाच चतुविधा। तार्षां गीतनृत्य विलासकामेपमेगाद्ुपलच्छमाणे दुः WHTTT कामफला- वच्छिन्नो व्यापारः केशिको। ao! नर्मतन्सिच्जतत्सफारङ्गभश्तुरङ्किका ४४ तदित्यनेन सवच नमं पराण्टश्यते। तच। ्रदग्ध्यकीडितं न्म प्रियोपच्छन्दनात्मकम्‌। दास्येनेव सुप्टङ्गारभयेन विदितं चिधा ४५॥ पआत्मोपकतेपसम्मोगमानेः प्र्गर्यपि बिधा प्रदधमङ्गं भयं दधा चेधा ase aga: | सवे TAHT नमाऽषटाद्‌ शधोदितम्‌ BE HUTS दष्टजमावजेनरूपः परि हासा AA | तच्‌ we Was खश्रक्ारहासेन सभयहाद्येन रचितं जिविधम्‌। इटङ्गारबदपि खानुरागनिवेदमसकोगेच्छाप्रकाग्रनसापराधमि- यप्रतिभेद नेख्ि विधमेव | भयनमीाऽपि ड़ रखान्तराङ्कभावाद्‌

ञ्ञ ०४९] सावलेाकम्‌ | Loe

दिविधम्‌। wa afywe प्रल्येकं वाम्बेषचेष्टायतिकरेणाऽष्टा- दशविधलत्वम्‌ | तच वचाहाखनमं यथा। न्युः शिरखन्रकलामनेन , स्पृशेति सख्या परि हासपृवम्‌ | सार्जयिला चरणा watt माल्येन तां निर्वचनं जघान i वेषनमं यथा नागानन्दे विदूषकशेखरकवष्यतिकरे | क्रिया- नमं यथा मालविकाद्निमिचे उत्छभ्रायमानसख विदूषकखा- परि निपुणिका सपेश्रमकारणं दण्डकाष्ठं पातयति एवं वच्छ- माणेव्वपि वाम्बेषचेष्टापरत्वमृदाहायम्‌। बूटा वदात्मापर्चेपनमं यथा | aus गमय AP wane शिला पयः पोयतां मा न्येति fang oa विवशः भीतः प्रपामण्डपः। तामेव सर घस्मर सर्र त्रस्तां निजप्रेयसों ated तुन रञ्जयन्ति पयिकप्रायः प्रपापालिका i सम््ागनमं यथा | arate few धरे घरिणी घरसाभिश्रस घेत्तूण णच्छन्तस्प वि WUT सन्तो इमन्तस् ii माननमं BUT |

* ara रव ae zfeal zealane weiter | ~ os =~ , अनिच्छताऽपि पादो धुनाति weait wera: y

१०२ दशरूपं [परि ्छे०९।

तदवितथमवादीयन्‌ मम लं प्रियेति प्रियजनपरिभुक्रं यद्‌ दुकूलं दधानः। मदधिवसति मागाः कामिनां away ब्रजति fe षफललं वल्लभालोकनेन भयनमे यथा रन्नावल््ा मालेख्यद शंनावसरे सुसङ्गता | +जाणिदेा मए एसा सत्वा वुत्तन्तो समं चित्तफलएण ता देवीए एवेद दस्समित्यादि | WITTY भयनमं। यथा ममैव अ्रभिवयक्रालीकः सकलविफलेपायविभवश्‌ चिर ध्याला सदः छृतद्टतकसंर निपृणम्‌ | दूतः 3s ue किमिदमिति aware सदसा Bares ya: सितमधुर मालिङ्गति वधूम्‌ श्रय Aus: | THUS: TAA भयान्ता नवसङ्गमे | यथा arafanifgfad aga नायकमभिषतायां नाचि- कायां ATI: | विज सुन्दरि सङ्मषाष्वसं aq चिरात्‌ प्रञ्ति nudge | afczery गते सदकारतां त्वमतिमुक्रलताचरितं afa i

“wat मयेव स्वै इत्तान्तः aw चित्रपखक्धेन तत्‌ देये निबेदयिष्यानि।

Fleas] सावलाकम्‌। Rog

मालविका | *azr देवीए भयेण waar वि fay कां

पारेमोत्यादि। अय नम॑स्फाटः।

नमेस्फोरस्तु भावानां VAAN लवैः VO |

यथया मालतोमाधवे। मकरन्दः गमनमलसं yeu दृष्टिः शरीर मेोष्टवं खसितमधिकं किं aaa स्यात्‌ किमन्यदताऽयवा। भ्रमति भुवने कन्दपान्ञा विकारि यवनं ललितमधुरास्ते ते भावाः faufer घीरताम्‌॥ ca गमनादि भिभ वलेभरेमाधवस्य मालत्या मनुरागः स्ताकः प्रकाश्यते | श्रथ AANA: | कन्ननेचप्रतीचारा नभगभाऽथेलवे | अङ्गः सदास्यनिरदीस्यैरेभिरेषाऽच कौशिकी BE

यथाऽमरूशतके , दृषटरकासनसंस्थिते प्रियतमे पश्चादुपेत्याऽऽदराद्‌ एकस्या नयने निमोल् विदितक्रोडानुबन्ध च्छलः | ईैषदक्रितकन्धरः wean: प्रेमाललसन््मानसाम्‌

अन्तदसलसत्कपालफलकां धूताऽपरां च॒म्बति

* भतः, देव्या भयेनात्मनोाऽपि भियं कतु पास्याभि।

१०४ द्शरूपं [after

यथा fuacfiaral wre वत्सराजवेषसुसक्तास्थाने AGT ATIVAN: | AA साच्चतो।

PATA AAA सत््वगोर्यल्यागदयाजवैः | संलापेत्यापकावस्यां agra: परिवत॑कः Ve

WIAA सत्वशोर्यत्यागदयादषादिमावेान्तरो नायक- व्यापारः सात्रतो। तदङ्गानि सलापत्थापकषादगत्यप- रिवतंकाख्यानि।,

तच |

संलापकोा गमोरेाक्तिनानाभावरसा मिथः। यथा वीरचरिते, रामः | wi aa: faa सपरिवार- कात्निंकेयविजयावजिंतेन भगवता, नोललोाडितेन परिवत्छर- सदसान्तेवासिने तुभ्यं प्रसादोषतः GTI | VTA: | Ua UWA द्‌ाश्ररये एवाऽयमाचार्यपादानां fra: wx: | शत्तप्रयागखरलोकलदहे गणानां Sadar विजित एव मया कुमारः | एतावताऽपि परिरभ्य Havas: भ्रादादमुं प्रियगुणो भगवान गरुम दत्यादिनानाप्रकारभावरसेन रामपरप्ररामयारन्यान्यगभी- रवचसा संलापदष्ति। MATIN: |

Foy | सावलाकम्‌। १०५

उत्थापकस्तु यचाऽऽदो युदवायोत्यापयेत्‌ परम्‌ Yo यथा वीरचरिते। ्रनन्दायच विस्मयाय मया Fass Tare ar दषणं कुताऽद्य सस्ति मम agit Tay: | तताङ्गत्य सुखस्य asta विषयः fa वा बह्व्या दतैर्‌ श्रस्मिन्‌ विश्रुतजा मद न्यविजये ater धनुजंमताम्‌ RY WF: | मन्त्रा्थदेवशत्यादेः VST: AFATAA | AGUA | यथा सूद्राराचसे राक्तससदायादीनां चाण- क्येन खनृद्या भेदनम्‌ WITT aaa) यथा पवंतकाभ- रणस्य रात्तषदस्तगमनेन मलयकतुसदात्थायिमेदनम्‌ | दैव- शक्तया तु। यथा रामायणे रामख camer रावणाद्‌ विभी- qua भेद इत्यादि | aq परिवतंकः। प्रारब्योत्यानकार्यन्यकरणात्‌ परिवतकः ५९॥ प्रस्हतखेादोगका्य॑ख परित्यागेन कायान्तरकरणं परि- aaa) यथा वोरचरिते। देरम्बद aaa fafada fata - वक्ता विशाखविग्रिखत्रणलाञ्चछनं मे | रोमाञ्चकञ्चुकितमद्ुतवौरलाभाद्‌ यत्‌ सत्यमद्य परिग्धुमिवेच्छति ताम्‌

P

१०६ NET [ परि च्छ०२।

रामः। भगवन्‌ परिरम्भणएमिति म्रस्ठतेप्रतोपमेतदित्यादि। सा्चतीमुपसदरन्नारभरी लक्षणमाह

एभिर ङगेशचतुर्ध॑यं साचचल्यारभटो पुनः। HAKATA TARAS चेष्टितः सङ्खिभिका स्यात्‌ सम्फेटो वस्तूत्यानावपातने ५९ मायामन्त्रवलेनाऽविद्यमानवस्तप्रकाश्नम्‌। तन््रवलादि- ZG | aa |

सङ्कु प्रवस्तुर चना afgte: शिल्ययोगतः। पवनेढनितत्याऽन्ये नेचन्तरपरिग्रदः ५३ सटदंशद लचमीादिद्र योगेन वद्छत्यापनं afsfa: यथा- दयनचरिते किलिज्दस्तिप्रयोगः। पृवेनायकावस्थानिदत्या- ऽवस्थान्तर परि ग्रहमन्ये सङ्कित्तिकां मन्यन्ते। यथा वालि- fazer सुग्रोवः) यथा पर॑ष्रामसेद्धत्यनिटच्या शा- न्तवापादनं पण्या ब्राह्मणजातिरित्यादिना | श्रथ सन्पटः | सम्पोरस्तु समाघातः क्रुदसंरन्धयेोर्दयेएः! यथा माघवाघोरघण्टयामालतीमाधवे। इनद्रजिलच्छण- ary रामायणप्रतिबद्धवस्तुषु। श्रय TIAA | मायादयुल्यापितं वसतु वसतुल्ापनमिष्यते |

सया ०५१५] सावलेाकम्‌ | १०७

यथोाद्‌ात्तराचवे। जो यन्ते जयिनो$पि सान््रतिभिर्रातेविंयद्चापिभिर्‌ भाखन्तः सकला रवेरपि रुचः कस्मादकस्मादमो। एताञोग्रकबन्धरन्रुधिरैराश्रायमानोदरा मुञ्चन्याननकन्द्रानलम्‌चस्तोत्रा रवाः फरवाः॥ दत्यादि। च्रथाऽवपातः।

अवपातस्तु निष्कामप्रेश चासविद्रयैः ५४

यया रनावल्याम्‌। कण्ठे GAGA कनकमयमधः WYATT कर्षन्‌ क्रान्ला दाराणि देलावलचरणवलत्किङ् णे चक्रवाल: | TUIAG गजानामनद्तसरणिः HALAS INTs: WaBISs Way: प्रविशति नुपतेमेन्दिर मन्दुरातः॥ नष्टं वषंवरर्मनव्यगशनाभावाद कला चपाम्‌ aed. ayia ayaa विशति arated ara: | पयंन्ताश्रयभिनिंजस्य मदृशं ara: किराते; ad कुलजा नोचतयेव यान्ति श्नकरात्यक्तणाशद्िनः। यथया प्रियदशनायां प्रयमेऽद्धे विन्ध्यकेत्वखन्दे। उपसंदरति।

एभिरङ्गे्चतुधंयं नाऽ्थवर्निरतः परा | चतु भारतो साऽपि वाच्या नाटकलक्षणं ५५

22

१०८ zen [परि च्छ०२।

कैशिवीं सात्वतं चाऽथदृत्निमारभरीमिति। पठन्तः पच्चमों वृत्तिमैद्धाः प्रतिजानते ५९ सा तु awa कचिदपिन दश्यते चोपपद्यते रसेषु हास्यादीनां भारत्यात्मकलात्‌। नोरसस्य च' काव्यायख चा- ऽभावात्‌ | तिक्त एवैता ्र्थट्रत्तयः। भारती तु शन्दटत्ति- रामुखसङ्गलात्‌ aaa वाच्या। टे ्तिनियममा |

्ङ्गारे केशिको बोरे सात्वत्यारभटी Fa | रसे UST बोभत्से वत्तिः सवच भारती ५७॥ देशमेदभिन्नवेषादिस्तु नायकादिवयापारः प्रटत्तिरित्याद। देशभाषाक्रियावेषलक्षणाः स्युः प्रवृत्तयः | लेाकादेवाऽवगन्येता यथेर्चि्य प्रयोजयेत्‌॥ ५८ It तच पायं प्रति विशेषः ` पायं तु सस्कृतं नृणामनोचानां छृतात्मनाम्‌ | लिङ्गिनीनां मदादव्या मन्तिजावेश्ययाः कचित्‌॥ ५९ कचिदिति देवीप्रष्टतीनां सबन्धः | स्तोणा तु प्रातं प्रायः ्रसेन्यधमेषु च।

WBA प्रातम्‌ प्रतिः dad तद्भवं awa देभीत्यनेकप्रकारम्‌। इएूरसेनी मागधो खशास््रनियते।

छा ०६५ | सावलेकम्‌। १०९

ॐ, +

AMMA AAAS ONT मागधं तथा eo

Jen नोचपाच॑ यत्‌ cen तस्य भाषितम्‌ |

कार्यतश्चोत्तमादोनां कायं भाषाव्यतिक्रमः ९१॥ ayaa | AAA AA चित्येनाऽऽमन्तणमाद |

भगवन्तो वरेवाच्या विदरदेवर्धिलिङ्गिनः।

विप्रामाल्यायजाश्चाऽऽया नरीजग्डने मिथः ६२॥ श्रायाविति सम्बन्धः|

रथो खतेन चाऽऽयुकान्‌ पृज्येः श्ष्यात्मजानुजाः।

वत्सेति तातः पज्याऽपि सुगरदोताभिधस्त नेः ६२॥ श्रपिश्रब्दात्‌ asia शिय्यात्मजानुजास्तातेति वाच्याः। षा-

ऽपि न्नेस्तातेति खुगदोतनामा चेति।

भावोऽनुगेन खतो चं मपित्येतेन सेऽपि च।

सूचधारः पारिपाश्ंकेन भाव दति ama ष्च

faut माषं दति

> ५९

देवः खामोनि TOAST चाऽधमेः॥ ९४॥ arama: पतिवज उ्येष्ठमध्याधमेः स्लियः।

विद्वदेवादिस्ियो भवदेव देवरादिभिवाच्याः। aa faa प्रति fara: |

११० दशर्ूपं [परि og |

समा दलति प्रया चच्े वेश्याऽन्जुका तथा ९५॥ कटिन्यमने्नुगत yea वा जरती जनैः विदूषकेण भवतो राज्ञो BAA शब्द्यते ६९

पज्या जरतो श्रन्बेति। खष्टमन्यत्‌

चेष्टागुणिदाहतिसत््वभावान्‌

angel नेद्‌ शविभिन्नान्‌।

के वक्तुमोशा भरता A AT AT

यो वा देवः शशिखण्डमेलिः॥ ६७॥

fegra दशितमित्यथः। (Sar aera: गणा विन- याद्याः उदाइनयः HaHa उक्तयः सत्व निर्विंका- रात्मकं मनो भावः सच्चख प्रथमापिकारः तेन दावादयोद्युप- wafaat: 1] दति ओविष्णद्धनाधंनिकख छते दशदूपावलाके नेट- प्रकाशे नाम दितीवप्रकाशः समाप्तः

BR J TARE | १११

बडवक्रव्यतया रसविचारातिलक्षनेन वस्तुनेदरसानां वि भज्य नारकादिषुपयोभैः प्रतिप्राचते

प्रछतित्वाद्‌ थाऽन्येषा भयोरसपरियदात्‌। ¢ $ सम्यूणलक्णत्वा च्‌ पूवं नारकमुच्यते उदिष्टधमेकं fe नाटकमनुदिष्टधमाणं प्रकरणादोनां प्रतिः शेषं प्रतीतम्‌ | तच। © 9 + gary विधायाऽ६दे1 खचधारे विनिर्गते | प्रविश्य ARTIC: काव्यमाखापयेन्‌ नटः २॥ © ~ : eos पृवंरज्यतेऽस्मिन्निति पूवरङ्गा नाखगशराला | तत्ष्छप्रथम- प्रयोगव्युल्यापनादोा पुवैरङ्गता। तं विधाय विनिर्गते प्रथमं खचधघारे तद्देव वेष्णदस्यानकादिना* प्रविण्याऽन्या az: काव्यां स्थापयेत्‌। काव्यारथस्थापनात्‌ खचनात BIA!

दिव्यमल्यं तद्रूपो मिश्रमन्यतरस्तयेः खट चयेद्‌ वस्तु बोजं वा मुखं पाचमथाऽपि वा ॥३॥

e , e ~ a guat fea ag fear ला aa age war fad दिव्यमर्त्ययोरन्यतरो wat खचयत्‌। ay बीजं aq पाच ali वस्तु यथयाद्‌ात्तराघवे,

= ~~~ ~ ~~~ --~~- ^~

* दीर्ध॑पादवित्तेपेण परिकरमे वेष्णवस्यानकम्‌ | च्यादिशब्दात्‌ ता- wafer परिक्रमा रो्मिति कस्यचित्‌ टिप्यणो।

११२ RUST [परि ्छे०३ |

रामे मूजिं निधाय काननमगान्‌ मालाभिवाऽऽन्ञां गुरोम्‌ aga भरतेन राज्यमखिलं मात्रा सदेवोज्छितम्‌। तै सुसीवविभोषणणवनु गतै नोत परां waz TEA दशकन्धरप्रष्टतये ष्वस्ता; समस्ता दिषः॥ बोजं यथा रन्नाव्याम्‌ | द्ीपादन्यस्मादपि मध्यादपि safafertsaaara ्रानौयञ्टिति घटयति विधिरभिमतमभिमुखीग्ठतः॥ qq यथा | श्रासादितप्रकटनिमंलचनद्रदासः We: शरत्समय एष विष्ररद्धकान्तः। Tay गाढतमसं घनकालमुग्रं ` रामा दशास्यमिव सम्भ तबन्धजोवः पात्रं यथा शाकुन्तले तवाऽस्मि गीतरागेण हारिणा प्रसभं wa: | एष राजेव दु खन्तः सार फुणाऽतिरं दसा

> AA ॐ, रङ्ग प्रसाद्य मधुरः स्कोः HAT | Ve कच्छिद्पाद्‌ाएय भारतीं उत्निमा्रयेत्‌ ४॥

THE anfe काव्याथौनुगतार्थैः Bra: war MARA AAT VEYA व्यावत॑माना fear ॐ. ॐ. | ते रूबन्धुवधूजनस्य वचनन ता{ऽभिमुष्यं पुनः

Bes] सावलाकम्‌। RR

SRST वरमान्तमाध्वसरसा AT नवे सङ्गमे संर इत्य॒लका इरण हसता निष्टा श्वा पातु वः॥ दत्यादिभिरेव भारतीं टत्तिमाश्रयेत्‌। सातु, भारतो संस्छलप्राये वाग्व्यापारो ASA: | भेदैः प्ररोचनायुक्तर्वोथोप्रदसनामुखेः 4 1 परुषविश्षप्रयाज्यः संछ्ठतबह्ूलेा | वूाकप्रधानोा नटाश्रया व्यापारो भारती, प्ररोचना वधीप्रइसनामखानि चाऽस्या- मङ्गानि। यथेदं लक्तणमाद।

उन्मुखोकरणं तच प्रशसानः प्रा चना | प्रस्ठतार्थप्रशंसनेन त्राणां प्रटच्यन्मखोकरणं प्रगोचना। यथा रन्नावन्याम्‌। | श्रो दष faye: कथि; परिषदष्यघा wearer लाकं हारि वत्सराजचरितं नाय्य a TAT वयम्‌। वस््ेकंकमपीद वैज्कितिफलप्राप्नेः पदं किं पनर म्गाम्यापचयादयं समुदितः खवा गुणानां गणः॥

AA प्रचसनं चाऽपि खप्रसङ्गेऽभिधध्िते |

वोथ्यगान्यामुखाङ्गत्वादु्यन्तेऽचैव तत्‌ पुनः॥ ६॥

SAULT नटँ FA ATG वाऽथ विदू षकम्‌।

खकायं प्रस्त॒तात्तेपि चिचेत्तया यत्‌ तद्‌ापुखम्‌॥ ७॥ Q

११४ दश्ररूपं [परिच्छे०३।

UTA वा तच स्युः कथ द्वात: VITAE | प्रयोगातिशयश्चाऽथ RATA चयेदश॥ = तच कथादहातः। खेतिदत्तसमं ताक्यमथं वा यच चिणः | गोत्व प्रविशेत्‌ पाचं कथेद्राता fala सः॥ वाक्यं यया रन्नावच्याम्‌। यैगन्धरायणः। दीपादन्यस्मा- दपौति। वाक्यां यया वेणीसंहारे। भीमः निवाएवेरिद दनाः प्रशमादरीणां नन्दन्तु पाण्ड्तनयाः TE कंशवेन | रक्तप्रसाधितभुवः चतविग्रदाश्च खस्या भवन्त्‌ कुर्राजसुताः FAT: तताऽय॑नाऽऽद भीमः | लाक्ताग्टहानलविषान्नसभाप्रवेरीः aay वित्तनिचयेषु नः प्रहत्य आृष्टपाष्डववधूपरि धानकेा खस्था भवन्तु मयि जोवति water: i श्रय प्रटत्तकम्‌। कालसाम्यसमाक्तिप्रप्रवेशः स्यात्‌ प्रवृत्तकम्‌ | भरट्तकालसमानगुणवणंनया खवितपातप्रवेशः प्रत्तां यथा। आसादितप्रकटनिमंलचद्रदहासः We: श्रत्छमय एष विष्एद्धकान्तः।

at ।§, ] सावलाकम्‌ | ११५

BATS गाढतमसं THAT HAT रामा दश्रास्यमिव सम्भृ ATH: ततः प्रविशति यथानिदिष्टे cra: | श्रथ प्रयोगातिश्रयः। `

एषोऽयमिलयुपक्तेपात्‌ खवधारप्रयोगतः। पाचप्रवेशे TAT प्रयोगातिशयो मतः॥ १०॥ यथा एष राजेव दुखन्त दति, अथय वोश्यङ्ानि। उद्वात्यकावलगिते Waa SAF | ARS गण्डमवस्यन्दितनालिके | असत्मरलापव्यादारण्डद्‌वानि चयोद्‌ 22 I aa | गूढाथपद्‌ पयायमाला प्रश्नोत्तरस्य वा यचाऽन्योन्यं TATA SHE ATTA VE गूढां पदं तत्ययायखेग्येवं माला। WHAT चेत्येवं वा माला | दयोरुक्निप्रदयुक्ती तद्‌ दिविधमद्वात्यकम्‌। aarsse विक्रमेर्व॑श्छां यथा विदूषकः HT वश्रस्मका एसो कामा जेण तुमं पि दूभिन्नसे सा fa पुरिसो are द्रत्िश्रत्ति। राजा | सखे।

* ममो वयस्य रष कामो येन लवमपि दूयसेसकिं पुरुषोऽथवा

atta. ५2

Are SWEET [परि च्छे*३।

मनेजातिरनाधोना सुखेष्वेव yaaa | avy लिते ara: काम इत्यभिधीयते ii विदूषकः *+एवं पि णए जाणे राजा वयय दृच्छाप्रभवः सद्ति। विदूषकः 1 Tf ar जं दच्छदि तं कामेदि- ft राजा। ay किम्‌। विदूषकः। tar जाणिदं जह श्रं QUINCY मेश्रणं इच्छामि। दितीयं यथा पाण्डवानन्दे aT arent गुणिनां चमा परिभवः का यः खकुल्यैः Fa: | किंदुःखं परसंश्रयो जगतिकः BAT श्रा्रोयते। के ग्टल्युवंसनं ws जति कं येभिंजिंताः waa: कै विज्ञातमिदं विरारनगरे eafea: awa: श्रयाऽवलगितम्‌ |

TAHA समावेशात्‌ कार्यमन्यत्‌ प्रसाध्यते |

प्रुतेऽन्यतर वाऽन्यत्‌ स्यात्‌ . चाऽवलगितं दिधा १३॥

तच्राऽऽद्यं यथोत्तरचरिते। समुत्यन्नवनविदारगभ॑दाद- दायाः सीताया दोददकार्थै अ्रनुप्रविश्च जनापवादादरष्ट ain: | दितीयं यथा दंलितरामे। cra) way तात वियुक्रामयेोध्यां विमानस्य asd wag शक्रामि। तद्‌ वतीं गच्छामि।

# रवमपि जानामि। + fa a यदिश्छति सतत्‌ कामयतीति। तञ्न्नात यथाह खपक्रारश्रालायां मोजनभिच्छमि।

------~---- के मिभ

Alera] सावलाकम्‌। १९७

काऽपि सिंदासनस्याऽधः स्थितः पाद्कयोः UT: | जटावानच्तमालौो चचामरी विराजते॥ दति भरतदग्रनकाय॑सिद्धिः। रय प्रपञ्चः

असद्ुतमिथःसोच OST दास्यन्‌ मतः { `

Wag तेनाऽयैन पारदायादिनेपण्यादिना या{्यान्यम्तिः सप्रपञ्चः। यया कपृरमन्नयाम्‌। सैरवानन्दः। "रण्डा चण्डा दि क्विदा WAIT aS मंसं पिज्जए खञ्नएश्र। भिक्सा भो न्नं VHS VFS ARIAT VA HO UT VIF Tal श्रय चिगतम।

खुतिसाम्याद्‌ नेकाथयोजनं चिगतं fare | नरा द्चितयालापः GATE तदिष्यते १४॥

यथा विक्रमोवेश्वाम्‌। . मत्तानां कुसुमरसन ष्ददानां शरब्दाऽयं परूब्डतनाद एष WIT: | केलासे सुरगणएसेविति समन्तात किन्नयैः कलमधुराच्तरं प्रगोताः॥ श्रथ कलनम्‌। |

a ee.

=

* रण्डा चण्डा दीत्तिता धमदासा मद्यं मांसं पोयते खाद्यते च। भिचा led चम॑खण्डञ्च श्या काला धर्मः MEW a भवति रम्यः॥

१९८ दशरूपं [परि ्छे०३।

परियाभेरप्रियेवाकयर्विलेभ्य कलना दलम्‌ | यथा FANGS भीमाजन | कता द्तच्छलानां जतुमयशरणादेपनः माऽभिमानी राजा दुःशासनादेगंरुरनजशंतस्याऽङकरराजस्य मिचम। छृष्णाकशत्तरौयव्यपनयनपटः पाण्डवा यस्य दासा काऽऽस्ते दयाघनोऽसेा कथयत पर्षा द्रष्टमभ्यागतै खः श्रय वाक्तली। विनिचृत्याऽस्य aren दिस्लिःप्रलयुक्तितेाऽपि वा ९५॥ श्रस्ेति वाक्यस्य प्रक्रान्तस्य arate विनिवर्तनं area | दविचिवा उज्निम्र्युक्रयः। तजाऽऽद्या ययोत्तर चरिते। वासन्ती | त्वं जीवितं लमसि मे इदयं fama RTH नयनयारण्ठतं BAF | दत्यादिभिः प्रियरतेरनुरुध्य मुग्धां तामेव शानमथवा किमतः परेण I उन्निम्रत्युक्रितेा यथा रन्नाव्छाम्‌। विदूषकः भोदि मश्रणिए मं पि एदं waft सिक्ावेदि। मदनिका। ददा- सण क्त एसा VEU दुवदिखण्डच्रं w एदम्‌ विदूषकः | भोदि किं एदिणा awe area करौश्रन्ति। मदनिका। u fe पटौश्रदि कत एद मित्यादि |

een -- - ren ee ~~~ ee ae -- ---~------

# भवति मदनिके मामप्येतां add शिच्तय।- इता खल खषा चचरो दिपदौखण्डकं खल्वेतत्‌ ।--भवति किमेतेन खण्डन माद- काः क्रियन्ते |--न fe, प्यते खल्वेतत्‌ |

सषा ०१९] RTARTA | ११९ याऽचिवलम्‌ | अन्योन्यवाक्याधिक्योक्तिः खधयाऽधिवलं AAA |

यथा वेणोसंदारे। WHT: | सकलरिपुजयाशा यच बद्धा Bae दणमिव परिश्ूतो यख्य गव लाकः। रणशिरसि निदन्ता तस्य राधासुतस्य प्रणमति पिते वां मध्यमः पाण्ड्पुवः॥ दतयुपक्रमे | राजा। AT नाऽहं भवानिव विकल्थनाप्रगरूः | किन्तु। द्रच्यन्तिन चिरात्‌ सुप्तं बान्वास्ां रणाङ्गणे। मदन दाभिन्नवक्तोखिवेणिकाभङ्गभीषणम्‌ Tama भीमदु्ैधनयेरन्योन्यवाक्यस्याऽऽधिक्योक्तिरधिव- wal, Hy गण्डः |

गण्डः प्रसतुतसम्बन्धिभिन्नाै सदसादितम्‌॥ VE

यथेात्तर चरिते रामः <a गेहे लच््रो रि यमण्डतवर्तिनयनयेोर्‌ श्रसावस्याः Gur वपुषि बहलश्चन्दनरसः, श्रयं are: कण्ठे शिशिरमदटणे माक्तिकमरः किमस्या प्रेयो यदि परमसद्यस्तु विरडः॥

We दशसं [परिष््े०३।

प्रविश्च प्रतीहारी *देव उश्रल्थिदरोा। रामः। श्रयिकः। WAIT देवस भ्रासण्परिचारध्र saw sha अयाऽत्रम्यन्दितम्‌। रसेाक्तस्याऽन्यथा व्याख्या यचाऽवस्यन्दित हि aa | यथा कलितरामे। सोता। ।जाद कलं कव तृन्देहिं श्रज्‌- ARTY गन्तव्वं तदं से राश्रा विणएण णमिदव्वो लवः | am faaranat राजेपजोविश्चां भवितव्यम्‌ सोता। जाद्‌ सा कत्‌ तुम्हाणं पिदा लवः। किमावया रधघृपतिः ftir | सोता। WMATA) जाद्‌ क्व परं TRIG सश्रलाए wa qeaty इति। श्रथ नालिका) सेपदासा निगूढा्था नालिकैव प्रहेलिका १७ यथा मृद्राराक्तसे। YT | +ड age मा कुष्प। fa पितु samara जाणादि किंपि श्र्ारिसा जणा जाणएन्ति। fue.) किमस्मदुपाध्यास्रस्य सवञ्नवमपद तुमिच्छसि) चरः। यदि दे उवज्छाश्ा aed जाणादि ता HUTS दाव FY Veal श्रणभिप्पेरोात्ति। fue: किमनेन qraa भवतीत्यपक्रमे।

* दव, उपद्ितः।-द्‌वस्यासच्रपस्चिास्का cau: |

जात, कल्यं खल यवाभ्यामवोध्यायां गन्तयं तहिं राजा विनयेन नमितब्यः।-जात खल यवयोः पिता।-जातन |e yt युववा; सर्कलायारव एथियाः।

{ ददा ब्राद्धणमा कुप्य किमपि aaa जानाति किम- WRIEU जना जानन्ति ।--यदि उपाध्यायः wa जानाति तच्ना- नातु तावत्‌ कख चन्रोऽनभिपेत xfa |

स्रा ०९८] सावलाकम्‌। ree

STU: | चन्द्रगप्तादपरक्तान्‌ पुरुषान्‌ जानामोल्युक्तं भ- वति। श्रयाऽसप्मरलापः।

असम्बहकथाप्रायाऽसत्मलापा यथोत्तरः।

ननु चाऽसम्बद्धाचलेऽसक्गतिनाम वाक्यदेाष UM | तन्‌ न। उत्छप्रायितमदन््ादरीश्वादीना मसम्बद्धप्रलापितेव fa- ala: | यथया श्र्चिश्नन्ति facta वक्रकुदराखारक्ता वासुकेग्‌ ATA विषकर्बुरान्‌ गणयतः संस्पृश्य दन्ताङ्ुरान्‌। एकः चोणि नवाष्ट anafefa प्रध्वस्तसद्धयाक्रमा वाचः क्रैश्चरिपोाः भिग्ररुलविकलाः श्रेयांसि quad वः॥ यथया च। हस प्रयच्छ मे कान्तां गतिल्तस्यास्या इता | विभा वितेकदेेन देयं यदभियुष्यते यथा वा। मुक्ता fe मया गिरयः जातोऽहं वद्धिना पिबामि वियत्‌ ररि हरददिरण्छगभ amare नृत्यामि रथ व्यादारः।,

अन्यार्थमेव ATS दास्यलेभकर वचः।

यथा arefaatfufad लाद्यप्रयोगावमाने। मालविका

१.

१२२ दशर्पर [परि च्छे०३।

निगन्त॒मिच्छति विदूषकः *मा दाव उवणएषसुद्धा गमि- स्ससीत्युपक्रमे were: विदूषकं प्रति। sre उच्यतां wea क्रमभेदो ल्ितः। विदूषकः 1 पढमं qea ae we पृश्राभादिसातएलङ्किदा। मालविका सयत दृत्यादि- ना नायकस्य विश्रमनायिकादरशनप्रयुक्तेन हाखलाभकारिणण धचनेन व्याहारः)

श्रय ्टदवम्‌।

दोषा गुणा गुणा दोषा यच BAIT दि त्‌ १८ यथा शाकुन्तले। मेरण्ददकशदरं लघु भवत्युत्थानयोग्ं वपुः सत्नानामुपल च्यते faafaay चित्तं भयक्राधयाः | Uae: धन्विनां यदिषवः सिध्यन्ति UV चले fawia व्यसनं वद्न्ति टगयभोदृ ग्‌ fate: कुतः दरति ्टगयादेषख गणीकारः। , यथा च। सततमनिटेतमानसखमायाससदस्सङ्ुल क्ति्टम्‌ गतनिद्रमविश्वासं जोवतिराजा जिगीपुरयम्‌॥ दति राज्यगणस्य दाषीभावः। उभयं वा।

1 * मा तावदुपदेशखुडा गमिष्यसि | ( ~ परथमं Wee त्रा्चणस्य पूजा भवति सा तवा लङ्कितः।

Herz] सावजेकम्‌ | १२३

am: सचचरितेादयव्यसनिनः प्रादुर्भवद्यन््णाः

waag जनापवाद चकिता जीवन्ति दुःखं षदा

श्रवयुत्यन्नमतिः BAA सता नैवाऽसता व्याकुला

GAIAM ATU ETT धन्यो जनः प्रातः sfa प्रस्तावनाङ्ानि।

एषामन्यतमेनाऽथं पाचं चाऽऽक्तिप्य BAIA | प्रसावनान्ते निर्गच्छेत्‌ तते वस्तु प्रपच्चयेत्‌ १९ तच | अभिगम्यगुणेर्यक्तो धीरेएदात्त प्रतापवान्‌ | AAA मदत्सादस्लय्यास्लाता मदोपतिः २० प्रख्यातवंशे राजषिदिन्यो वा IA नायकः। तत्मख्यातं विधातव्यं वृत्तम चाऽऽधिकारिकम्‌॥ २९ यचेतिद्ठत्ते सत्यवागसंवादकारिनोतिशास््रप्रसिद्धाभिगा- मिकादि गणयुक्रा रामायणण्मद्ाभारतादिप्रमिद्धा घोगेादा- नता राजर्बिर्दिया वा नायकः तत्मस्यातमेवाऽच नाटके श्रा- धिकारिकं वस्तु विधेयमिति

J aa तचाऽनुचितं aaa नायकस्य रसस्य वा विरद तत्‌ परि्याज्यमन्धथा वा प्रकल्पयेत्‌ RR यथा कद्मना वालिवधो मायुराजेनोदात्तराघवे परि- aa. वीरचरिते तु रावणसेाददेन वालोरामवधाथमा- गता रामेण. दत इत्यन्यथा इतः |

: 2 2

१२४ SWE [ परिच्छ०३।

area fafa पच्चधा तट्‌ विभज्य च। खण्डशः सस्िसञ्न्नां्च विभागानपि खण्डयेत्‌ २३॥

श्रना चित्यरसविरोाधपरिदारपरिष्णद्धोकतद्धचनीयदशंनीय- वस्तुविभागफलानुखारेणापक्तप्ननीजबिन्दु पताका प्रकरी कायंल- चणायंप्रृतिकं Tye पञ्चधा विभजेत्‌। पनरपि "येककस्य भागस्य दादश Fale चतुदंगेत्येवमङ्गसज्ज्ञानां सन्धीनां विभागान्‌ कुयात्‌ चतुःषष्टिस्तु तानि स्युरङ्गानोत्यपरं तथा | पताकाठत्तम्युनमेकाद्यैरनुसन्धिमिः | अङ्गान्य यथालाभमसन्धं प्रकरीं न्यसेत्‌ २४॥ श्रपरमपि प्रासङ्गिकमितिटत्तमेकादयेरनुखनिभिन्यूनमिति मधानेतिटत्तादेकदिचिचतुभिंरनुसन्धिभिननं पताकेतिदन्तं न्यसनीयम्‌। श्रङ्गानि प्रधानापविरोघे यथालाभं न्यषनी- यानि प्रकरीतिदढन्तं लपरिपृणंसन्धि विघेयम्‌। aaa विभक्त | AST विष्कम्मकं कुयादङ वा कार्ययुक्तितः। दयम कायंयुक्रिः।

अपचितं परित्यज्य नोर सं वस्तुविसतरम्‌ |

यद्‌ सन्दशयेत्‌ शेषं Fare विष्कम्मकं तद्‌ २५॥ यद्‌ा तु सरसं वस्तु मूलादेव FATA |

MEA तद्‌ाऽङः स्यादामुखाकषेपसंश्रयः॥ VE I

श्ना ००] STATA | १२५

qq

्रतयक्तेढचरितेा चिन्दुव्याध्िपुर स्तः | अङ्गो नानाप्रकारार्थसंविधानरसाख्रयः॥ ९७॥ रङ्गप्रवेशे साक्तान्‌ निर्दिष्ठमाननायकव्यापारो विन्द्‌ 1 पकेपायेप{रिमिताऽनकप्रयो जनसंविधानरसाधिकरणः say TASH: तच च। अनुभावविभावाभ्यां खायिना व्यभिचारिभिः। छोतमुक्तेः कव्यमङ्गिनः परिपोषणम्‌ ee sige एवाऽङ्गिरसस्यायिनः ager ध्यायिनेति रमान्त- रस्थायिने ग्रहणम्‌। ग्टहीतम्‌क्ैः परस्परव्यतिकीरणैरिन्यर्थः।

चाऽतिरसता ag दूर विच्छिन्नतां नयेत्‌। 9 =, रसं वा तिरेादध्याद्‌ वस्वलङ्गारधक्तणः २८ कथामन्ध्यङ्गापमादिलचरीश्टषणादिभिः। एके रसेाऽङ्गीकनैव्या वीरः WHIT एव वा | APH रसाः सवे कुयान्‌ निवदणेऽहुतम्‌ Be I ननु रसान्तरस्वायिनेत्यनेनेव रसान्तराणामङ्गतम्‌- WAL तन्‌ न। यत्र रसान्तरग्धायो खानुभावविभावव्यभि- चरियुक्ता यसापनिवध्यते तत्न रसान्तगाणामङ्गत्म्‌। कव- लम्धाय्युपनिबन्धे तु स्थायिने व्भिचारितेव |

१२९ दशरूपं [परि ्छे०४।

-दराध्वानं वधं ag राज्यदेशदि विक्षवम्‌ |. संरोधं भाजनं ATA सुरतं चाऽनुलेपनम्‌ ३१॥ श्रम्बर ग्र दणादोनि प्रच्छि fae sa | अद्धनेवोप्रनिवप्नीत प्रवेशकादिभिरेव चयेदित्यथैः। (. नजधिकारिवधं काऽपि त्याज्यमावश्यकं रर WY

अरधिकतनायकवधं म्रवेश्कादिनाऽपि खचयेत्‌। श्राव- श्यकं तु दोवपिदकायोद्यवग्यमेव कचित्‌ कुयात्‌

एकादाचरितेका्थमित्यमासन्ननायकम्‌ | » a 9 पाचेस्लिचतुरेर तेषामन्तेऽसय निर्गमः ३२

एकदि वसप्रटत्तेकप्रयोजनसम्बद् मासननायकमबडपाचप्र- ` वेशमङ्धं कुयात्‌ तेषां पाचाणामवश्यमङस्पाऽन्ते निगमः HTS: | CARTER AA Fare यन्ते बोजवत्‌ | THAR: WHAM: प्रवेशादिपुरस्कुताः। GRIRAATAL द्‌ शङ नारकं परम्‌ ३४॥ LUD नारकलक्तणम्‌। अथ प्रकरणे FAHY लाकसंखयम्‌ | अमाल्यविप्रणिजामेकं कुयाच्‌ नायकम्‌॥ ३५॥ SCAN सापायं धर्मकामाथतत्यरम्‌। शेषं MSHA स॒चिप्रेशकर सादिकम्‌ BE Il

Bren | STARA | १९७

दति। कविवुद्धिविरवितभितिटत्तम्‌। लेाकसंअयमनुदात्तः ममाल्याद्यन्यतमघी प्रशान्तनायकं विपदन्तरिता्थसिद्धिं - यात्‌। प्रकरणे मन्तो श्रमात्य एव Bearer वणिमिगेष एवेति | सष्टमन्यत्‌

नायिका तु feat नेतुः Seal गणिका तथा। वाचिद्‌ कव कुलजा वेश्या काऽपि दयं कचित्‌॥ VOU कुलजाऽऽभ्यन्तरा ABT वेश्या नाऽतिक्रमोाऽनयेः। आभिः प्रकरणं चेधा AH YAH AA || रे८॥

वेगा wa: रऽखा जोवन्मिति वेण्या तददिभेषा गणि- AT) यदुक्रम्‌। | च्राभिरभ्य्िता वेश्या रूपश्रीलगृणाच्िता | लभते गणिकाश्ब्दं स्थानं जनमंसदि॥ एवं कुलजा पेश्वा उभयमिति तधा प्रकरणे ना- यिका। यथा awa ages कुलजेव एष्यदूषितके। ते देऽपि awmafeartatfafa | कितवद्युतकारादिधुत age तु गन्क- करिकादिवत्‌ सङ्धीणंप्रकरणमिति। श्रय नाटिका) aan नारिकाऽप्यच् सङ्गोणान्यनिवत्तये | अचर कचित्‌ waaay बन्धयोगादेको मेदः प्रथोक्रभिज्गयः। रख्यातस्लितरोा वा नारीमज्ज्ञा्चिते काय्ये॥

१२८ दशरू्पं [परि ष्छे०ह

Tay Utd Beaar भेदः प्रस्थाता मारिकाख्य दतर स्ल प्रख्यातः प्रकरणिकासज्न्ञः नारीसज्ज्ञया दे काणे श्राञ्चिते दृति areata: `प्रकरणिकामपि मन्यन्ते। तद- सत्‌। उदटुगश्लच्णयारनभिधानात्‌ समामलक्षणएते वा भेदा- भावात्‌ | वस्तुरसनायकानां प्रकरणभेदात्‌ प्रकरणिकायाः। श्रताऽनुदिष्टाया नारिकाया यन्‌ मुनिना लक्षणं छृतं aar- ऽयमभिप्रायः। श्टुद लच्णसङ्रादेव तल्लचणे सिद्धे लच्तणकरणं await नाटिकैव कतंयेति नियमार्थ विज्ञायते, तमेव सङ्करं दश्ंयति। तच FY प्रकरणान्‌ नारकान्‌ नायके ST | प्रख्याता धोरललितः WHF सलक्तणः ३८

उत्पा दयेतिटृत्तलं प्रकरणएधर्मः प्रख्यातनुपनायकादिलं तु नारकधममं दरति। एवं नारकप्रकरणनारिकातिरेकोण वस्वादेः प्रकरणिकायामभावाद ष्पा चभेदाद्‌ यदि भेदः | तच |

स्तोप्रायचतुर द्ादिभेदकं यदि चेष्यते | एकदिव्यङ्गपाचा'दभेदेनाऽनन्तद्‌पता ४० aa नारिकेति स्तीसमास्ययेाचित्यप्राप्नं स्तोप्रधानलम्‌। कभिकोटत्याऽऽश्रयलाच्‌ तदङ्गसद्ययाऽल्या वमशंवेन चतु- रङ्त्मपयेचित्यप्राप्नमेव। विशेषस्तु |

सचे *४९] erase | १९९

देवो तच भवेज्‌ ज्येष्ठा प्रगस्माशुपवंशजा |

TANT मानिनो HG तद्शान्‌ नेठसङ्गमः॥ ४१॥ प्राप्या त्‌)

नायिका तादशो मुग्धा दिव्या चाऽतिमनेदरा |

तादृशोति नृपवंश्रजल्वादिधमातिदेशः।

HAG CRAM TIA BATA ४२॥ अनुरागो AUT नेतुस्तस्या यथोत्तरम्‌ | नेता तच प्रवर्तेत देवीचासेन शद्धितः। ` तस्यां मुग्धनायिकायामन्तःपुर सन्धसङ्गोतकसम्नन्धादिना प्रत्यासन्नार्यां नायकस्य दवीप्रतिबन्धान्तरितः -उत्तरोात्तरोा नवावस्यानुरागेा निबन्धनोयः।

कैशिकछङ्गेखतुर्भिख YASS CA नाटिका Be प्रत्यङ्धो पनिबद्धाभिदितलक्षणकंशिकयङ्ग चतुषटयवती नारि- कति। रय भाणः भाणस्तु धूतचरितं खानुश्चतं परेण वा। यचोपवणयेद्‌ को निपुणः पण्डिते विटः ४४॥ WAT ALAA A कु्यादाकाशभाषितः। BAIT धोरश्टक्गा शोर्यसेभाग्यसंस्तवेः ४५॥ WAM भारतो वृत्तिरे काद्ध वस्तु कख्पितम्‌। मुखनिगदणे साङ्ग लास्याङ्गानि दशाऽपि ॥४९॥

Ro" <Wey ` पररिष्े०।

दति। धूताञ्ीरदयूतकारादयः तेषां चरितं यत्रैक एव faz: waa Wad वा पवणंयति भारतीटृत्तिप्रधानलाद्‌ भाणः। एकस्य चेक्तिप्रत्युक्तयः च्राकाश्रभाषितराशङ्भितात्तरलेन भ- वन्ति। श्रसयष्टलाच्‌. वीरण्टङ्गारौ सेोभाग्य्नीयौपवणंनया चनीयो | लास्याङ्मनि। गेयं पदं खितं पायमासीनंपुष्यगण्डिका THAIS सन्धवाख्यं दिगृटकम्‌ ४७॥ उत्तमोत्तमकं चेव उक्तप्ुक्तमेव लास्ये दशविधं दोतदंङ्गनिद एकल्यनम्‌ || ४८॥ येषं खष्ठमिति 1 ` श्रय भदसनमः। तदत्‌ प्रदसनं चेधा प्दवैकतसदरेः | aafefa भाणवद्‌ वस्हसनिधिसन्ध्यङ्गलास्ादीनामतिदेभः। तच we तावत्‌ | पाखण्डिविप्रप्रतिचेर चेरीविटाङ्लम्‌। चेष्टितं वेषभाषाभिः Ne दास्यवचान्वितम्‌ ४८ wafer शाक्यनिग्रन्यप्रखतयः। विप्राञ्चाऽव्यन्तग्धज- - वः। जातिमात्रापजौविनो वा। प्रदसनाङ्गिद्ास्छविभावास्तषां

यथावत्‌ खव्यापारोपनिबन्धनं चेटचेटी व्यवहा रयत we WaT | faaa ठु।

Bron | सावसलकम। ९९१

कामुकादिवचेोयेषेः षष्डक्ुकितापतेः। विक्छलं सङ्कराद्‌ Ten TH धूत॑सद्कलम्‌। HARTA सुजङ्चारभटाद्ाः। तदेषभाषादियागिनेा यत्र षण्टकश्चुकितापषट्दादयसदिहतं \ खखद्पप्रच्यतवि- भावलात्‌। TAGs सद्भी णंलात्‌ सड ण॑म्‌। रसस्तु यसा कायः HHA दास्य एव तु Ye इति Wea | सष मः | डिमे वसत प्रसिद्ं स्याद्‌ वृत्तयः कैशिकीं विना नेतारो देवगन्धवेयक्रकमहारगाः। भतप्रतपिशचाद्याः षाडशऽत्यन्तमुद्ताः 1142 It रतैरदाखष्एङ्गारैः TEE: समन्वित मायन्रजालसद्गामक्रोधोदरान्तादि चेष्टितः ५९॥ चद्रयापरागेश्च न्यय्यि VATA | चतुर श्वतुःसन्धिनिविमशा डिमः सृतः ५३

feaayta इति नायकसह्ातव्यापारात्मकलाड fra: | तचेतिदासप्रसिद्धमितिटत्तम्‌, टत्तयञ्च कंशरिकीवजास्तिखः। TAY वीररोद्रबोमन्छाह्ुतकरुणभयानकाः षर्‌ खायोतु Tat wena fancies मुखगप्रतिमृखगर्भ॑निवंद- णाख्याख्चलारः सन्धयः AFT | मायेन्रजालाद्नुमावसमा-

war | we प्रस्तावादिनारकवत्‌। एतच्‌ च। 8 2

RRR दशसरूपं [परि न्े०३।

ददं चिपरदाशेतु लक्षणं ब्रह्मणोदितम्‌ | ततच्तिपुरदा दश्च डिमसञ्ज्ञः प्रयाजितः॥ दति भरतमुनिना खयमेव जिपरदाहेतिदटत्तस्य qua दशितम्‌ | त्रय व्यायोगः, ख्यातेतिवृत्तो व्यायोगः NATTA AT: | दोना गभेविमशेभ्यां Dat स्युडिमवद्‌ रसाः॥ ५४॥ अस्तोनिमित्तसङनमे जामदग्न्यजये यथा | एकादाचरितकाद्धा व्यायोगे TST: ५५

व्यायुच्यन्तेऽ्जिन्‌ aya: पर्षा दूति व्यायोगः। तच डिमवद्‌ रसाः षट्‌ दास्यष्रङ्गाररदिताः। टत्यात्मकलाच्‌ रसानामवचनेऽपि कंभिकोरदितेतरठत्तिलं रसवदेव लभ्यते | शरस्तीनिमिन्तश्चाऽच UGTA: | यया परष्ररामेण पिद्वघध- कोपात्‌ सदसराजुनवधः तः गेषं Way

श्रय समवकारः |

कायं समवकारे ऽपि आमुखं नाटकादि वत्‌।

खातं देवासुरं वस्तु निविमशगस्तु सन्धयः ५६ वृत्तया मन्दकेशिक्या नेतार देवदानवाः। RANT: फलं तेषां एथक्‌ प्रथक्‌ ५७॥ बह्वोररसाः सवं यदद श्भाधिमन्धने | अस्तिमिस्तिकापरस्तश्रङ्गारस्लविद्रवः YE

खा ०६२] सावलाकम्‌। १३२

दिसन्धिरङ्धः प्रथमः काया दाद शनालिकः | चतुदिनालिकावन्त्या नालिका घरिकादयम्‌ ye वस्तुखभावद्‌ वाऽरिक्षताः स्युः कपरास््यः। नग्रापराधेयु वाताग्न्यादि कंविद्रवाः ९० धमाथकामः WRT नाऽच निन्द्‌ प्रवेशके TF यथालाभं कुयात्‌ ATTA यथा ६१॥

समवकोयन्तेऽसिननया दति समवकारः। तच नाटका- दिवदामुखमिति समस्तरूपकाणामामृखप्रापणम्‌। विमशंव- faaraart: सन्धयः | देवासुरादयोा srewarant: | तेषां फलानि एयक्‌ vay भवन्ति यथा समुद्र मन्यने वासु- देवादीनां लद्त्यादिलाभाः। वीरश्वाऽङ्गषो sean सव रसाः। चयोाऽङ्धाः। तेषां प्रथमा इादश्नालिकानिटत्तेति टन्तप्रमाणः। YATE चतुर्दिनालिकावन््ो नाछखिका घरिकाद्रयम्‌। Way WayTeg Hoe तया नगरो- परोधयुद्धूवाताग्यादिविद्रवार्णां मध्ये एकक विद्रवः are: | घमा्थकामण्टङ्ाराणामेककः WHT | प्रत्यङ्कमेव विधा- qa वोथ्यङ्गानि यथालाभं कार्याणि विन्दुप्रवेशरके नारकोक्तावपि विधाता इत्ययं समवकारः।

रय वोयी।

वीथो तु कैशिकीठृत्तो सन्ध्यङ्गङ्धसतु भाणवत्‌। गसः SAY WHT खुशेदपि रसान्तरम्‌ ९९॥

९३१ TET [परिष्डे०।

युक्ता प्रसावनाख्यानैरङ्ेशदा्कादिभिः। एवं Tal विधातव्या इोकपाचप्रयोजिता ६३॥

वीयोवद्‌ वीथीमागेः sagrat wear भाणएवत्‌ काया। विशेषस्त॒ रसः ्रङ्गारः श्रपरिपृणंवात्‌ यसा WA: | रसा- न्तरा्छपि स्कं स्प्नोयानि कंशिकी न्तिः रसोचित्या- देवेति शेषं स्पष्टम्‌ श्रयाऽङ्ः। oe उत्पष्टिकाङ्क प्रख्यातं वृत्तं TE प्रप्चयत्‌। रसस्तु करुणः MT नेतार MHA नराः ६४ I भाणएवत्‌ सन्धिव्यङ्गर्यकतः स्मोपरि दे LA | वाचा युद्धं विधातव्यं तथा जयपराजये। ९५ उहष्टिकाङ् दति नाट कान्तगेता ग्यवच्छेदा थम्‌ रषं प्रतोतनमिति। wees) मिशरमोदाण्ठगे वृत्तं चतुर द॑ चिसन्धिमत्‌। नर दिव्यावनियमान्‌ नायकप्रतिनायकौ ६९ ख्याते घोरोइतावन्त्ये विपयीसादयुक्त छत्‌ | दिव्यस्तियमनिच्छन्तीमपद्दारादिनेच्छतः li go पूटङ्गाराभासमप्यस्य किचित्‌ किंचित्‌ प्रदर्शयेत्‌ | संरम्भं परमानोय ag व्याजान्‌ निवारयेत्‌ | वधप्ा्सय कुर्वीत वधं नेव मात्मनः ९८

@e १९] सावशाकम्‌ | १६५

स्टगवद लभ्या नायिकां नायकाऽसिन्नीहते इतोदहाष्टगः। स्यातास्यातं वस्त॒ अन्यः ग्रतिनायका विपयाखाद्‌ विपयंयन्ञा- नादयुक्रकारौ विधेयः। सखष्टमन्यत्‌।

इत्यं विचिन्त्य शदपकलच्छमार्गम्‌ आलोक्य वस्तु परिभाव्य कविप्रबन्धान्‌। कुयादयल्नवदलङकतिभिः प्रबन्धं TRACI स्ुरमन्द इतेः ६९ ष्टम्‌ | दूति श्रोविष्णुद्धनाधनिकस्य ठतो दशरूपावलाके रूपक- लच्णप्रकाशा नाम दतोयप्रकाशः PATH: |

"ररर. णिग

ad Srey [परि ष्छे०8।

अथेदानों रसभेदः Wea विभावेरनभावे्च साचति््यभिचारिभिः। आनोयमानः खाद्यलव स्थायी भावे रसः GA I १॥

वच्छमाणएखमभावेविभावान॒भावव्यभिचारि साल्िकैः कायेो- नपात्तेरभिनयेापदभितेवा ओटम्रेचकाणामन्तविंपरिवर्तमाना रत्यादि वेच्छमाणएलच्णः थायो खादगाचरतां निर्भरानन्दसं- विदात्मतामानीयमानो रसः। तेन रसिकाः सामाजिकाः। काव्यं तु तयाविधानन्दसंविदुन््ीलनदहेतुभावेन सवदायघृत- मित्यादि व्यपे वत्‌ | aa विभावः।

च्लायमानतया तच विभाव WAI THAT | आलम्बनादौोपनत्वपरभेदेन स॒ डिधा ₹॥

एवमय मेवमियमित्यतिश्येक्िङ्पकाव्यव्यापाराडितविभि- रूपतया ज्ञायमानो विभाव्मानः सनालम्बनलेनारौपनलेन at at नायकादिरभिमतदेशकालादिवीा विभावः। यदुक्त विभाव दति विज्ञाता <fai atq यथाखं यथावसरं रसेषुपपादयिग्यामः। sitet चाऽनपे्तितबाद्यघच्वानां शब्दा पधानादेवाऽऽसादिततद्धावानां सामान्यात्मनां खसखस- म्बन्पिवेन विभावितानां साक्ताद्धावकचेतसि विपरिवतंमाना- मामालम्बनादिमाव इति AGUA | तदुक्तं भटंद- रिणण।

कष ०३] सावन्ाकम्‌ | १३७

शब्दा पडितरूपांसतान्‌ बद्ध विषयतां गतान्‌ प्रत्यक्षमिव कंसादौन्‌ साघमलेन मन्यते दति। षट्सदसीरताऽुक्तम्‌ WAY सामान्यगुणयोगेन Tat निष्यद्यन्त इति। तचाऽऽखलम्बनविभावेा यथा | रस्याः सगंविधै प्रजापतिरश्चच्‌ चन्दराऽनुकान्तिप्रदः रङ्गा रेकनिधिः खयं नु मदने मासे नु पुष्याकरः। वेदाभ्यासजडः कथं नु विषययाटन्तकाददला fadrd प्रभवेन्‌ मना दरमिदं रूपं पुराणे सनिः उदौपनविभावे यथा | श्रयमुदयति चनद्रश्चद्धिकाधोतविश्चः परिणतविमलिन्नि योनि करूरगेरः | खजरजतग्लाकुसधिंभिर्यस्य TTT . जगदमलब्टणालो TAS विभाति॥

HANA विकारस्तु भावसंदचनात्मकः |

सखायिभावाननुभावयतः सामाजिकान्‌ सभूविरेपकटाक्चा- दये रषपोाषकारिणाऽनुभावाः। एते चाऽभिनयकाययोा- र्नुभावयर्तां VATE भावकानृभवकमंतयाऽनुष्धयनत दरव्य- नभवनमिति चाऽनुभावाः रसिकंषु व्यपदिश्छन्ते। विकारो भावसंद्ध्नात्मक इति त॒ लाकिकरसापेचवा दृद तु तेषां कार णलमेव | यथा ममेव

z

१३८ दश्र्ूप [ परि च्छे०8।

खश्लुम्भाननमुष्ठमत्कु चतटं लालश्रमद्मुलतं खेदामःखपिताङ्गयष्िविगलद्रौडं सरोमाञ्चया | धन्यः कोऽपि युवा यख वदने यापारिताः TYE A दुग्धमद्ासिफेनपर लप्रस्याः कटा त्च्छटाः व्यादि चथारसमदादरिव्यामः। AMAIA (ARTA सव्यवदहारतः यो्विंभावानुभावयालाकिकरमं प्रतिचेतुकायश्तयोः सं- व्यवारादेव सिद्धलान्‌ yay लचणमुपयुञ्यते। तदुक्रम्‌। विभावानुभावौ लाकसंसिद्धा लोकयात्रानुगाभिनौ लोकख- भावेापगतलाच्‌ VU लचणमुच्यत Tha श्रथ भावः। सुखद्‌ःखादि केभावेभावसतद्वावभावनम्‌। श्रनकायश्रयलेने पनिबध्यमानैः सुखदुःखादि रूपेभावेसत- द्वावस्य भावकचेतसा भावनं वासनं भावः। ATMA! श्रा waa रसेन गन्धेन वा सर्वमेतद्‌ भावितं वासितमिति। यत्‌ त॒ रान्‌ भावयन्‌ भाव दूति। कवेरन्तगतं भावं भावयन्‌ भाव इति 4 तद भिनयकाव्यये; प्रबतंमानस्य भावश्रब्दस्य प्रटन्तिनिमित्तकथनम्‌। avatar व्यभिचारिणखेति वच्छमाणाः। पृथग्‌ भावा भवन्त्यन्येऽनुभावत्वेऽपि सात्तिकाः। VMSA VATA तद्गावभावनम्‌ ४॥ परगतदुःखडषादिभावनाया मत्यन्तागुकूलान्तःकर्‌ णत्वं स-

Rie¢ | सावलाकम्‌ | १९६९

स्वम्‌ VTE) सत्वं नाम मनः प्रभवं तच्‌ च. समाहितम- नस्ादुत्यद्यते। एतदेवाऽस्य ad यतः fata प्रषितेन चाऽश्रुरोमाश्चादयो निवत्यन्ते तेन सत्वेन निेत्ताः सालिका एव भावास्तत उत्पद्यमानल्वाद्शुप्र्तयोऽपि भावा भावमं- खचनाह्मकविकाररूपताच्‌ चाऽनभावा दति देरूणमेषाम्‌। ते, च।

सम्भप्रलयरमाच्चाः खेदो बवण्टवेपथु।

अश्ुवेखयेमित्यो सतम्भाऽसिन्‌ निश्ियाङ्गता।

प्रलये न्टसञ्ज्त्वं शेषाः सुव्यक्तलक्तषणाः ५॥

यथा) *वेवई सेश्रदवदनी trates aay ववद्‌ `

विललष्लु तु वलश्र लङ AVIAN रणेत्ति AVA सामलि दाद्‌ खणे विमुच्छट्‌ वरिश्रग्धेण। agt मृदल aa dau सावि धिन्नदू श्रय व्यभिचारिणः तच, सामान्यलचणम्‌ | विशेषादाभिमुख्येन चरन्ता व्यभिचारिणः | स्थायिन्युन्मद्मनिर्मग्राः कल्लोला इव वारिधा द्‌

्धप्रमंशिकभाषया dal उक्ति" सम्भाव्यते। वेपते खेदवदना Crary गात्र वपति विलालस्तता वलया लघ aera cnfa 1 मखं श्यामलं भवति aa विम्‌च्छति विद्ग्धन। मग्धा मखवष््ली तव प्रेम्णा सापि घय Refs | न्चाकदयस्यास्यानतिसुगमत्वात्‌ सन्दिग्धताचास्य Bray a ममौ

चीना जाता। ae

१४० दशरूपं [परिच्छे*४,

यथया वारि aaa कक्षाला उद्भवन्ति विलीयन्ते तदरेव रत्यादे स्थायिनि सल्येवाऽऽविभौवतिरोभावाग्वामाभि- Hae चरन्तो वतमाना निवेदादयो व्यभिचारिणो भावाः

ते च।

नि्दग्लानिशद्धाश्रमधृतिजडताशषदेगयोग्यचिन्तास्‌ चासेष्याम्गवीः सतिमरणएमद्‌ाः सुप्तनिद्राविनोधाः। ब्रोडापसारमेाद्ाः समतिरलसतावेगतकावदिल्या व्यध्यन्ादै। विषादे्युकचपलयुतास्लिंशदेते FIZ N ७॥ तच निर्वदः। AMAT SMS Ae! खावमाननम्‌ तच विन्ताश्ुनिः्ासवेवर्यीच्छरासदोनताः तत्वश्ञानान्‌ निव॑दा aur प्राप्ताः faa: सकलकामदुधास्ततः किं दत्तं पदं शिरसि विद्धिषतां ततः fara | सम्पोणिताः प्रणयिनो विभवैस्ततः किं कल्पं fad तनुष्तां तनुभिस्ततः किम्‌ श्रापदोा AUT | We fave बन्धूवियागदुःखं रेरच्युतिदुं गेममागखेरः। आखाद्यतेऽच्याः कटुभिष्फलायाः फलं मयेतच्‌ चिरजोवितायाः a Carat Gar |

~ Bee ] सावलेाकम। १४१

धिक्‌ धिक्‌ शक्रजितं प्रबोधितवता किं कुम्भकेन वा सखगग्रामटि काविलुणष्डनपरः पीनैः किमेभिर्भजेः। न्यक्कारो यमेव मे यदरयसचाऽणयषा तापसः मेाऽप्यचेव निरन्ति राक्षघभरान्‌ जोवत्यरा रावणः वोरण्टङ्ारयावयंभिचारो निवरा war ये बाहवा युधि वैरिकडारकण्ड- पोटेोच्छलद्रुधिरराजिविराजितांसाः। नाऽपि प्रियाण्युपयाधरपवभङ्ग- UHIMHFATAT: खलु निष्फलास्ते श्रात्मानुरूपं रिपुं रमणीं वाऽलभमानस्य निवेदादिव- मक्रिः। एवं रमान्तराणामण्यङ्गभाव उदादा्यः। रसानङ्ः खतन्लो faazt quar) कस्तं भाः कथयामि टेवहतकं at विद्धि शाखोटकं वैराग्यादिव afe साधु विदितं wang यतः भ्रुयताम्‌। AAAS वरस्तमध्वगजनः सवेात्मना सेवते च्छायाऽपि परोपकारकरणो मागंम्यितस्याऽपिमे॥ विभावानुभावरसाङ्गानङ्गमेदादनेकथाखो निर्वैरा जिर ata: | श्रय Fafa: | रत्याद्यायासरचद्धिम्लानिनिष्याणते ववरप्यकम्पानसादन्तामाङ्गवचनक्रियाः निधुवनकलाग्धाषादिभ्रमदर्‌चद्रममादिभिर्गिंष्राणतादूपा

१४२ दश्ररूपं [परि ्छे०४।

ग्लानिः। wat वरवप्टकम्पानन्छा हाद योऽनुभावाः चथा माघे। लुलितनयनताराः waar fat रजनय द्व fATTATAM AMAT ATW: | तिमिरमिव दधानाः शंसिनः कोशपाशान्‌ श्रवनिपतिरेग्यो यान्यमूवार वध्वः॥ शेषं निवेद वदृ द्यम्‌ AY शद्ध |

AAA शङ्गा ARTA खदर्मयात्‌ ! कम्पशोषाभिबोक्तादिरच वंणैखरान्यता १०॥

तच परक्रयाद्‌ यथा रल्ावल्याम्‌। fear सव॑स्याऽसा इरति स्विदि ताऽख्मीति वदनं दयादृ टराऽऽलापं कलयति कथामात्मविषयाम्‌। सोषु स्मेरासु प्रकटयति वैलच्य मधिकम्‌ प्रिया प्रायेणाऽऽच्ते यनिदितातङःविधृरा खद्‌नयाद्‌ यथा वीर चरिते। दूराद्‌ दवीयो धरणीधराभ यस्ताट केयं TWAT व्यधूनात्‌ war सुबादारपि ताडकारिः राजप॒ता इदि बाधते माम्‌॥ अनया दिशाऽन्यदनुसतव्यम्‌,

च्चा ०११] सावलाकम्‌। १४३

अरय Aa. |

WA: खेद्‌ाऽध्वरत्यादेः Sar isa ALATA: | Waal यथात्तररामचरिते। अ्रलसलुलितमग्धान्यष्वसच्नातखेदा- दशिथिलपरिर गरदं त्मंवादनानि। परिष्डदितब्टणालोदुबंलान्यङ्गकानि त्वमुरसि मम क्ता यतच्रनिद्रामवाप्ता॥ रतिभ्रमा यथया ATE | प्राप्य मन््रयरसादतिग्चमिं दुव॑दस्तनभराः GCAT | WHE: ख्रमजलाद्र्‌ललाट- fasauafaqraaay: TAI YA | श्रय छति;।

सन्तोषो MALATE YALA ९१

HATS यथया भद्रंररिश्रतके। वयमिह परितुष्टा वल्कलेस्तयं लक्ता सम दृह परितेषो निविश्रेषो faa: | सतु भवतु दरिद्रा ae au विश्राला मनसि परितुष्टे काञथत्रान्‌ काद्रिद्रः॥ शक्रिता यथा रन्नावद्याम्‌।

१४४ wen [ परि ्छे०४।

राच्छं fafsians याग्यसचिवे न्यस्तः BARAT: सम्यक्पालनपालिताः प्रशभितागरेषोपसगेः प्रजाः | प्रद्योतस्य सुता वस्न्तसमयस्ं चेतिनान्ना तिं कामः काममुपेलयं मम पुनमन्ये AGATA: I TATYMA | श्रय ASAT | श्परतिपत्तिजेडता स्यादि ्टानिष्टद शनश्रुतिभिः। अननिमिषनयननिरोक्तणदष्णेग्भावाद्‌ यस्त ९९॥ दषटदशेनाद्‌ AUT | एवमालि निग्टद्योतसाध्वसं WET ररसि सेव्यतामिति, सा सखोभिरूपदिषटमाङला नाऽस्मरत्‌ प्रमृखवतिनि प्रिये श्रनिष्टखवणाद्‌ यथा | उदात्तराघवे | TIGA: | तावन्तस्ते महात्माने निता केन TIT: | येषां नायकर्तां यातास्विभिरःखरदूषणाः दितीयः। श्दीतधनुषा रामहइतकन। waa. किमेका- fata. दितोयः। ayer कः प्रत्येति। पश्च तावताऽस्द- लस्य | सद्यज्डिन्नशिरःगभरमशज्जत्कङ्कुलाकुखलाः) कबन्धा: कवलं जातास्तालान्नाला रणाङ्गणे प्रथमः। सखे यदेवं तद्‌ाऽरमेवंविधः किं करवाणति।

ा०१४] सावलाकषम्‌ | १४१५

UY: | प्रसत्तिरुसवादिभ्ये चपाऽशरुखेदगङ्गदाः। प्रियागमनपुत्रजननोक्छवादि विभावैखेतःप्रषादा हषः ततर चाऽश्रखेदगङ्गदादयोाऽनुभावाः। यथा। श्रायाते दयिते मरुस्यलमुवामप्रेच्छ दुर्खद्तां गेदिन्या परिताषबाष्यकलिलामासव्य दूटं aa दत्वा पीलशमीकरीरकवलान्‌ खेनाञ्चलेनाऽऽदराद्‌ SAC करभस्य केसरसटाभाराग्रलग्रं रजः निवदवदितरदुनेयम्‌,। BY faa |

¢ A 9 Ae ¢ VIMAR) देन्यं काष््याखजादि मत्‌॥ १३॥ दारि्रन्यक्षारादिविभा्ैरनैजस्कता चेतसे CUA | तत्र ष्णतामलिनवसनदशनादयोाऽन्‌भावाः। VAT | द्धाऽन्धः पतिरेष wena: म्युणा वशेषं TY कालाऽभ्यणजलागमः कुश्लिमो age ararsfa Ar | aaa सञ्खिततेलबिन्दुघरिका भग्नेति परयाकुला दृष्टा गभभरालमां सुतवधुं अशरूबधिरं रोादिति॥ we पूववत्‌ | ्रथाग्यम्‌। ~ “A C DQ AL दु्टपराधदोमेख्यक्रोयश्चण्डत्वसुग्रता | तच खेदशिरःकम्पतजनाताडनाद्‌ यः १४॥ |

१४६ CHET [परिच्छे०४।

यथा वीरचरिते जामदन्यः। उक्छत्याक्त्य गभानपि शकलयतः रचसन्तानरोषाद्‌ . उद्‌ामरकविं शल्यवधि विश्सतः सवता राजवंश्यान्‌ पिच्छं AC MITES सवनमददानन्ट्मन्दायमान- Rud: Gaal a खल विदितः adaa: खभावः। अय fant | ध्याने चिन्तेदितानापरेः प्रन्यताश्वासतापक्लत्‌ यथा| पद्छा्र्रथिताश्रुविन्दुनिकरेमक्राफलस्पधिंभिः BAYT दरहासदारि इदयं हारावलोग्डषणम्‌। बाले बालब्दणालनालवलयालद्धारकान्तेकरे विन्यस्याऽऽननमायताल्ति सुरती काऽयं वया समयते यथावा) श्रस्तमितविषयसङ्गा म॒कुलितमयनोत्यला बड्श्सिता ध्यायति किम्यलच्छं बाला यागाभियुक्रेव श्रय जासः। गजितादेमनःकेभस्तासेऽतरत्कग्पिताद यः १५॥ यथा Als | चस्यम्तो चलश्फरो विचट्तार्र्‌ वामेारूरतिश्यमाप विभ्रमस्य | स्भ्यज्ति vena विनाऽपि ₹हतार्‌ लोखाभिः किम्‌ सति कारणे THe: I

Bord | सावलाकम्‌ | १४७

शअथाऽद्धया। परेात्कषा्तमाऽखया गर्वदोजन्यमन्युजा | दोषोक्तयवजन भुङ्रिमन्युक्रो धद्गितानि च॥ VE It गवं यथा वौरचरिते। श्रथिवे प्रकटीरतेऽपि फलप्रा्षिः प्रभोः vara Ru दाशरयिविरद्धचरितेा यक्रस्तया कन्यया | SHI परस्य मानयशसेा्विंसंसनं चाऽऽत्मनः wita जगत्पतिदशम॒खे दृप्तः कथं Waa | दोजैन्याद्‌ TA | यदि परगुणा क्तम्यन्ते यतखगणा्जने महि avant निन्दाव्याजेरलं परिमार्जितुम्‌ विरमसि चेदिच्छादषप्रसक्रमनारथा दिनकरकरान्‌ पाणिच्छचेनदन्‌ aaa II AVA यथाऽमरुश्तके | पुर स्लम्व्या गे चस्खलन चकि तेऽहं AAG: प्रत्ते वेलच्ाव्‌ किमपि लिखितुं Zayas: | स्फटा रेखान्याषः कथमपिम तादृक्‌ परिणता wat aa व्यक्तिं पनरवयवेः मेव तरुणी ततञ्चाऽभिक्ञाय स्फरदरुणगण्डस्थलर्चा मनखिन्या रोाषप्रण्यरभसाद्‌ गङ्दगिरा। शहा fed चिं स्युरटमिति निगचाऽघ्रकलुषं

सूषा agra मे शिरसि निहिता बामचरणएः॥ 2

१४८ SET [परिच्छे अथाऽमषः |

अधिकेपापमानादेर मर्षाऽमिनिविष्टता | AA खेद शिरःकम्यतजेनाताडनाद यः VO Ut

यथा वीरचरिते wefan चरिबामि पृज्यानां वे व्यतिक्रमात्‌ लेवं दूषयिव्यामि शस्तग्रदमदात्रतम्‌॥ यथा वा वेणोसंहार्‌। य॒श्मच्छासनलहमामसि मया aia नाम fad arat ava विगदेणा खितिमतां मध्येऽनुजानामपि | कराधाल्लासितशणितारुणगदस्याच्छिन्दतः कौरवान्‌ waa दिवसं ममाऽसि गरुनाऽडहं विधेयस्तव अरय 1g |

गरवीऽभिजनलावण्यवलेश्वयादिभिर्मदः। कमाण्याधषणाऽवन्ना सविलासाङ्गवोक्षणम्‌ १८

यथा वीरचरिते, सुनिरयमय वोरल्तादृश्ररत्रियं मे विरमतु परिकम्पः कातरे ्षचियाऽसि। तपसि विततकोतिदं पंकणष्डुलदेाष्णः परिचरणएसमथा राघवः रजियोऽरम्‌॥ चयथा वा waa |

Bore] सावलाकम्‌। १४९

ब्राह्मणातिक्रमल्यागोा भवतामेव waa | जामदम्ञ्च वा मिज्रमन्यथा दुमनायते॥ श्रय ata:

सदृशन्ञानचिन्तादयः संस्कारात्‌ HATA | त्ञातत्वेनाऽथभासिन्यां भूसमुन्नयनादयः।

यथा | मैनाकः किमयं रुणद्धि गगने मग्मागंमव्यारतं शक्तिरस्य कुतः वज्जपतनाद्‌ भीते महद्रादपि। are: साऽपि समं निजेन विभुना जानाति मां रावणम्‌ श्राज्ञातंस जटाय॒रेष जरसा fat वधं वाञ्छति॥ ययावा मालतीमाधवे माधवः। मम fe प्राक्रनापल- म्मसम्भावितात्मजन््नः संश्कारस्याऽनवरतप्रबाधात्‌ प्रतायमा- नस्तदिखदूशैः मत्ययान्तरोनतिरक्छतप्रवाहः प्रियतमास्मृतिप्रत्य- यात्पन्तिसन्तानस्तन््मयमिव करोति ठन्तिसारूष्यतखेतन्यम्‌ लीनेव ufafatatia लिखितेवेात्कगेणष्टपेव प्रत्येव वञ्जसारघरितेवाऽन्तनिंखातेव 4 | at agafa कीलितेव fafaagarya: पञ्चभिश्र चिन्ताषम्ततितन्तजालनिनिडस्यृतेव लप्मा प्रिया॥ अथय मरणम्‌।

, मरणं सुप्रसिद्रत्गाद नथंत्वाच्‌ नाश्यते १८

१४० दशरूप [Ufc zoe /

यथा। सम्परासेऽवधिवासरे way वदरत्मंवातायनं वारं वारमुपत्य निश्छियतया नित्य किञ्चिच्‌ चिरम्‌। सम्प्रत्येव निवेद्य कंलिक्ररों सासं सखोग्यः शिार्‌ माधव्या; सदकारकण HET: पाणिग्रह निर्मितः इत्यादिवत्‌ श्टङ्गाराश्रयालम्बनलेन मरणे व्वसायमाचमुप- निबन्धनीयम्‌ अन्यत्र कामचारः | यथा वीरचरिते Waa भवन्तस्ताडकाम्‌। इन्प्रमभेदिपतदुत्कटकङ्पच संवेगततसणरतस्फर दङ्गभङ्गा | नासाकुटीरकुदर दयतुत्प्रनियंद्‌ उद्ुदुदध्वनदखकप्रसरा BAA श्रय Az: |

SAHA मदः पानात्‌ सूक्लट्‌ वचागतिः। निद्रा दासेाऽच रुदितं ज्येष्ठमध्याधमादिष |

यथा माधे,

हावहारि सितं वचनानां कोाश्रलं दृशि विकारविशेषाः,

चक्रिरे सशग्डजारपि वध्वाः कामिनेव तरणेन मदेन carte |

श्रय ua |

सुप्रं fisted तच ्रासेच्छरासक्रिया परम्‌ Pe II

` श! * २९]

aN सावलाकम्‌।

aur |

लघनि eugeit केचकोणे यवानां नवकलमपलालसस्तरे सापधाने। परिदरति सुषुप्तं दाणिकदन्दमारात्‌ कुचकलग्रमराश्राबद्रेखस्तुषारः॥

अरय निद्रा |

Harada निद्रा चिन्तालस्यक्तमादिभिः। तच जुमाङ्गभङ्गाक्षिमोलनोत्खम्रताद्‌ यः।

यथया)

जिद्राधमोलितदृशा मदमन्थराणि नाऽप्यर्थवन्ति यानि निरर्थकानि। अद्याऽपिमे सटगदृशा मधुराणि तस्याम्‌ तान्यच्तराणि दये किमपि wafer i

यथया माधे।

प्रहरकमपनोय @ fafexraare: प्रतिपदमुपहतः Safes जाग्टहोति | astfanqaut निद्रया saat दददपि गिरमन्तवुध्यते ना मनु्यः॥

श्रय faara: |

विबेधः परिणामादेस्तच जुम्भाक्तिमद्‌ने २१॥ यथा ale |

१५९

१५२ दशरूपं [परिष्े०8 |

चिररतपरिखेदप्राप्तनिद्रासुखानां चरममपि भ्रविला पूवमेव प्रबुद्धाः | श्रपरिचलितगात्राः कुवते प्रियाणाम्‌ श्रशिथिलमुजचक्रादधेषमेदः तरयः

अय त्रीडा।

दुराचारादिभिर््रोडा धाश्योभावस्तमुन्नयेत्‌। साचोछछताङ्गावरणवेवण्यभेोमुखादिभिः॥ Be At यथाऽमरुशतकं | पटालग्ने पत्थो नमयति मुखं जातविनया wares वाज्छत्यपदरति गाचाणि निषतम्‌। मश्क्रोत्याख्यातुं सितमृुखसखोदन्षनयना दिया तान्यत्यन्तः प्रथमपरि नववधू अ्रयाऽपस्नारः |

MAN TISAI यथाविधिः | शपातकम्पप्रखेदलालाफनेोद्गमाद यः २३॥ यथा माघे श्राचिष्टन्मिं रसितारमृचेर लालहुजाकारहरन्तरङ्गम्‌। फेनायमानं पतिमापगानाम्‌ असावपस्मारिणमाच्रशङ॥ अथय ATT: |

०१] सावलाकम्‌ | ११९

मोदा विचित्तता मोतिदुःखावेशानुचिन्तमेः | तत्राऽज्ञानयमाघातघूणंनाद शंनाद यः २४ यथा कुमारसम्भवे, तोत्राभिषङ्गप्रभवेन aia मादन संस्तमयतेद्धियाणाम्‌। श्रन्नातभटव्यसना ABA कृतापकारोव Taqwa i यथा चात्तररामचरिते। विनिश्चेतुं शक्यो सुखमिति वा दुःखमितिवा warer निद्रा वा किम्‌ faufaad: किम्‌ az: | तष at स्पशं मम fe परिमृढेद्ियगणेा विकारः काऽप्यन्तजंडयति तापं कुरते श्रय मति;। भ्रान्तिक्छेदापदेशम्यां WATS ATTA: | यथा facta t स्सा विदधोतन्‌ क्रियामविवेकः परमापदां पदम्‌। aud fe fam कारिणं गुणलभाः खयमेव सन्पदः यथा च। पण्डिताः सारसिका भवन्ति श्रलाऽपि ते खन्त्‌लयन्ति तत्वम्‌ | तत्त्वं समादाय समाचरम्ति खां प्रङुवन्ति परसय चाऽर्यम्‌

१५8 दशरूपं [परिष्डे०४।

श्रथाऽऽलसयम्‌। आलस्यं अमगभादेजहयजुम्भासितादिमत्‌॥ २५॥

यथा ममेव . वलति कथञ्चित्‌ yar यच्छति वचनं कथञ्चिदालोनाम्‌। श्रासितुमेव fe मनुते TEMA ATTA सुतनुः श्रथाऽऽवेगः |

aan: सम्प्ुमऽसिन्नमिसरजनिते शस्लनागाभियेगो वातात्‌ पाखपदि णस्त्वरितपद गति्वषजे पिण्डिताङ्गः | उत्पातात्‌ सखसतताङ्गर््वद्ितदितछछते शोकद्षानभावा FSU SMS ALAA भयतस्तम्भकम्पापसाराः॥ २६॥

afaatr राजविद्रवादिः तद्धेतुरावेगः। यथया ममेव। श्रा गच्छाऽ<ऽगच्छ TSH कुर्‌ वरतुरगं संनिधेहि xa a GE काऽमे छपाणीमुपनय धनुषा किं किमङ्गप्रविषटम्‌ संरकभोानिद्रितानां क्रितिश्टति गदनेऽन्यान्यमेवं प्रतीच्छन्‌ वादः खप्राभिदृष्टे लयि चकितदृशां विदविषामाविरासीत्‌॥ इत्यादि |

तनुत्राणं तनुत्राणं शस्तं शस्तं TAT रयः

tfa इ्रएुञ्रुविर विष्वगद्धटाः सुभटोाक्रयः॥ यथावा)

०२६] सावलाकम्‌ | २५१५

WUT तरूपु्रकेषु सरसा सन्यज्य सेकक्रियाम्‌ एतास्तापषकन्यकाः किमिद मित्यालाकयन्याकुखाः | शआरोदनधृरजद्रुःमांस्च IAT वाच॑यमा Bay सदयो मूक्तसमाधये निजटषीस्वेवोखपाद्‌ खिताः॥ वातावेगे यथा | वातादतं वसनमाकुलमृत्तरोयम्‌। cafe | agar यथया देवे वर्षल्यश्नपवनव्याएता वद्किरेतेार्‌ गेहाद्‌ गेदं फलकमिचितैः सेतुभिः पङ्भोताः। नोप्रप्रान्तानविरलजलान्‌ पाणिभिस्ताडयिला खयच्छचम्धगितभिरसे योषितः सञ्चरन्ति॥ उत्पातजा यथा। , पालस््यपीनमुजसम्बद्‌दस्यमान- कैलाससम्भ्मविलालदुशः प्रियायाः | श्रेयांसिवे fang निन्भुतकोपचिन्हम्‌ श्रालिङ्गनेन्पलकमासितमिन्दुमालः॥ श्रहितहृतस्लनिषटदभंनश्रवणाभ्याम्‌ | तद्‌ यथा | उदात्त राघवे। चिचमायः। ससम्धमम्‌। भगवन्‌ कुलपते रामभद्र

ufcaraat परिायतामित्याकलतां नारयतोल्यादि पन- खिचमायः।

ares परि्यश्य विधाय विकर ay: | > 2

१५९' दश्ररूपं [परि च्छे*8।

मोयते रश्षषाऽनेन लच्छणा युधि FTAA

Ta: | amersuaaea: प्रतिभयं मन्ये कथं राचसात्‌ जस्त्चेष afafatifa मनसञ्चाऽस्येव मे Taya: | मादहासीजनकात्मजामिति AS: GUT TANG नस्थातुंनवष गन्तुमाक्गलमतेमूढस मे मिखवः॥ द्त्यन्तेनाऽनिष्टप्रा्धिङृतसम्भमः।

cuuifanar यथाऽचेव प्रविश्य पराकतेपेण WATT वानरः। घानरः। *महारात्र एदं खु पवणणन्दणागमणेण पदरिसेत्यादि देवस दिश्रश्राणन्ट्जणणं विश्रखिदं मङवणएमित्यन्तम्‌। यथावा वीरषरिते। | एदयेदि वत रघुनन्दन पृण चन्र चम्बामि मूधेनि चिरस्य परिष्वजे लाम्‌ श्रारोयवा wiz दिवानिशमुददामि वन्देऽथवा चरणपुष्करकदयं ते afer यथया ऽमरूशतके | त्रिरा इस्तावलब्मः प्रसभमभिदताऽयाददामेंऽव्रकान्तं ग्नम्‌ कंरशेष्वपास्तख्चरणएनिपतिता नेलितः aya | आखिङ्न्‌ याऽवधृतस्िपुर य॒वतिभि > साश्रुनेचोत्पलाभिः कामोवाऽइद्रापराधः सदतु दुरितं शाम्मवेो वः wefan

= a -----~ ~~~ ------

# महाराजैतत्‌ खल पवननन्दनाममनेन प्रह्तैत्यादि, देवस्य इद्यानन्दजमन fafa ayaqafaaa |

Aero] सावलाकम्‌। १५०

यथा वा रत्नावल्याम्‌ | विरम विरम बे मुञ्च धूमाङ्लवं प्रसरयसि किमुशेरचिषां चक्रवालम्‌ | विररडतमुजादंया दग्धः प्रियायाः प्रलयददनभासा aw fa a करोाषि॥ afcst यथा रघुवंशे | सच्छिन्नवन्धद्रुतयुग्यश्रन्य भद्रा रपयस्तरयं BUA | रामापरिचाणएविदस्तयाधं सेनानिवेशं तुमुलं चकार करिग्रइणं व्यालापलक्षणाथम्‌। तेन व्याघ्ग्रएकरवानरा- दिप्रभवा श्रावेगा व्याख्याताः। श्रय वितकः। तकौ] विचारः सन्दे दाद्‌ भू शिरो ङ्ुनिनतकः। यथा | | fa लाभेन faafra: सभरतो येमेतदेवं तं aq: Sagat गता किम्वा मातेव मे मध्यमा | भिश्येतन्‌ मम चिन्तितं दितयमण्यायानुजेाञ्लो ATT मातातातकलचमित्यनुचिलं मन्ये विधाजा हतम्‌ अयवा। कः समुचिताभिषेकारायं WATT गुणग्ये्टम्‌। मन्ये ममेष Te: खेवावखरः कते विधिना

we Trey [ परि च्छे०४ |

अरथाऽवदित्यम्‌ | लज्नायविक्रियागुप्राववदित्याङ्घविक्रिया यथा कुमारसम्भवे, एवं वादिनि देवौ पाच पितुरधोमुखी | लोलाकमलपतचराणि गणयामास पावेती ti AQ याधिः।

व्याधयः सन्निपातादयास्तेषामन्यच FAT: २७॥ दिद्याचं तु यथा, श्रच्छिननं नयनाम्बु aay तं चिन्ता गृरुग्याऽपिता दन्तं टेन्यमशेषतः परिजने तापः सखीष्वाहितः श्रद्य शखः परिनिटेतिं aafa ar are: परं खिद्यते विश्रसो भव विप्रयो गजनितं दुःखं विभक्तं तया॥ AUTH: | अप्र्षाकारितेन्मादः सन्निपातग्रदादिभिः। AAT VAM TATA SA: | BE यथा। arn uxtiae fas fas a मे प्रियतमा- मादाय गच्छसोल्युपक्रमे। BUA | नवजलधरः BASIS दृप्रनिशाचरः सुरधनरिदं TUR तस शरासनम्‌ श्रयमपि पटुधोरासारोान बाणपरम्परा कनकनिकषल्लिग्धा विहात्‌ प्रिया ममेवभो

Boge | सावलाकम्‌। १५९

cate | रय विषाद्‌) प्रारग्धकायारसिड्ादेविषादः VAIS: | far खसे च्छासहत्तापसद्ायान्वेषणादि क्त्‌ २८ यथा वीरचरिते) हा त्रार्यं ताडके fa fe नामेतत्‌।. श्रस्नि मब्जन्यलाबूनि ग्रावाणः वन्ते | नन्वेष राच्तखपतेः wfaa: प्रतापः प्राप्नाऽहुतः परिभवे fe मनु्यपोातात्‌ | दृष्टः सितेन मया खजनप्रमाथा दैन्य॑जरा निरुणद्धि कथं करोामि॥ FUGA | कालाश्षमत्वमैतक्यं रब्येच्छारतिसम््मेः। तचेच्छासत्वनिःशवासदत्तापखेदविभमाः ३०॥

यथा कुमारसम्भवे। श्रात्मानमालाकय चाभमानम्‌ श्रादशंबिम्बे स्तिमितायताची। हरोपयाने त्वरिता बभूव स्तगण प्रियालाकफलोा fe वेषः॥ यथया वा तत्रैव | पप्रएपतिरपि तान्यहानि छच्छ्राट्‌ चरनिनयदद्विसुतासमागमात्कः।

९९० दशसं [परिष्डे०४।

कमपरमवशं विग्रङ्युर्‌ fayafa a यदमो स्यश्न्तिभावाः॥ श्रथ चापला।

मात्छयेदेषरागादेश्ापलं ITALIA | AA भरंनपारुष्यखच्छन्दाघरणाद यः ३९ I

यथा विकटनितम्नायाः। WMG तावदुपमदसदहासु WY are विनाद्य मनः सुमनोलतासु, बालामजातरजषं कलिकामकाले ay कदर्थयसि किं नवमलिकायाः यथावा, विनिकषणरणत्वटारदद्रा क्रकचविश्द्धटकन्दरोादराणि। ्रदमरमिकया पतन्तं कापात्‌ सममधुनेव किमच मन्मुखानि॥ श्रयवा। प्रस्हतमेव तावत्‌ सुविदितं करिष्य char अरन्ये च॒ चित्तटृन्तिक्ण्षा एतेषामेव विभावानुभाव- सरूपागुप्रवेधान्‌ TU वाश्याः, अथ खायो।

विसु्वरविरुदेव भावेरविक्छिद्यते यः | MATS नयल्यन्यान्‌ स्‌ खाय लवणाकरः BP

Tove | सावलाकम्‌। १११

सजातौयविजातीयभावान्तरोरतिरख्तलेनापनिबध्यमानोा रत्यादिः areal) यथा इरत्कयायां नरवाहनदत्तस्य मद्‌- नमश्ूषायामनु रागः | तत्तद्‌ वान्तरानेकनायिकानुरागैरतिर- छतः स्थायी यथा मालतीमाधषे। शशामाद्े बोभ- at मालत्यनुरागस्याऽतिरस्कारो मम हि प्राक्रनोापलम्भस- म्भाविताक्मजन्मनः संस्कारस्याऽनवरतप्रषोधात्‌ प्रतोयमान- स्तद्विसदूओेः प्रत्ययान्तरोरतिरस्छरतप्रवाष्ः fraaarafana- यात्पस्तिसन्ता नस्तन्मरयमिव करोत्यन्तरट्तिमारष्यतद्यतन्यमि- त्यादिनोापनिबद्धः। तदनेन प्रकारेण विराधिनामविरोधिनां समावेश विरोाधीौ। त्यादि विराधः सहानवस्थानं बाध्यवाघकभाक ar) उभयरूपेणाऽपि तावत्‌ तादाव्यम- स्येक रूपत्वेन वाऽऽविभावात्‌। wifaat विभावादौनां यदि पिरोधस्तत्राऽपि तावत्‌, सदानवस्यानं रव्यायुपरक्र च- तसि सखकटृचन्यायेनाऽविरधिनां व्यभिचारिणां चापनिबन्धः समस्तभावकस्मंवेदनमिद्धः। यथैव सखमंवेदनमिदधम्तयेव काव्य- व्यापारमंरम्मेणाऽनुकार्थैषयावेश्यमानः Weaver तथावि- धानन्दसंविदुन््रोलनदेतुः सम्पद्यते | तस्मान्‌ तावद्‌ भावानां सद्ानवस्थानम्‌। बाध्यबाघकमावस्तु भावान्तरेभावान्तरतिर- स्कारः सच व्यभिचारिणां म्यायिनामविर्द्व्यभिखारिभिः स्थायिनोाऽविर् दा स्तेषा मङ्गलात्‌ प्रधानविरूद्धस्य चाऽङ्गतायागा- दानन्तय॑विराधिलमप्यनन प्रकारेणाऽपास्तं भवति। तया मालतोमाधवे प्टङ्गारानन्तरं बौभव्छापनिबन्धेऽपि किञ्चिद्‌

Xx

१९२ ered [परिष्डे०४।

Ace तदेवमेव faa विरद्धर से कावलम्बमलमेव विरोधे देतु; | सलविर्दरसा करव्यवधानेनापनिबष्यमाना विरोाघो। यथा। *+अरशज्जणा ङम लिग्रडजु परि मलसुसुश्रन्धु |

AVAME श्रगत्यणदश्रङ्गण fart war it TIA बीभक्छरसख्याऽङ्भ्रतरसान्तरव्यवधानेन = WHITIAT- ant विरुद्धः प्रकारान्तरेरेकाश्रयविरोाधौ परिरत॑यः। नमु यचेकतात्परयेणेतरेषां विरुद्धानामविर्द्धानां न्यग्डतवे- नापादानं aa भवत्वङ्गलेनाऽविराधः यत्रतु समप्रधानलेना- $नेकस् भावस्यापनिबन्धनं तज कथम्‌ Gar {रक्षन्तो ear पिश्रा saat समरद्ररणिग्चोशे। VAT रणरसेण श्र भटस्य डालादश्रं few VATS रद्युत्ाष्योाः। यथा वा | मात्यमुत्छा्यविचायकरायम्‌ श्राया: समयादमिदं वरन्तु। सेवया नितम्बाः किमु श्धराणाम्‌ उत सरसमर विलाखिनोनाम्‌॥ द्त्यारौा रतिश्रमयोाः। चथा च, TG aT लालाक्तो जिभुवमखलामेकवसतिः BUSY FETA खसुरपहतं येन मम Aq |

--- = ree,

* नितान्तासफुटत्वादस्य AAW व्याख्था लिखिता | nN ON ft रकता रादिति भियारन्यतः समसर्तूयैनिर्घौाषः। ~ ~ e e Real स्णरसेन भटस्य दोलायितं waa |

reser] सावलाषम्‌ | ११९

CARA: कामा मरूरयमितः काघदहनः

wat वेष खाऽयं कथमिदमिति भराग्यति मनः॥ दूत्यारो त॒ रतिक्राधयेोः।

अन्तैः कल्तितमङ्गलप्रतिसराः स्लोरस्तरक्रात्यल-

व्यक्रान्तंसष्तः पिनद्धूशिरसा wasting: |

एताः चाणितपङ्कु ङु मजुषः सम्भूय कान्तैः पिबन्‌-

व्थिखेशसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः द्या द्‌ावेकाञ्रथल्वेन रतिजगुष्छयोः |

एकं ध्याननिमीलनान्‌ मुकुलितं चचदितोयं पनः

पार्वत्या वदनाब्बुजसनतटे प्रटङ्गारभारालसम्‌।

श्रन्यद्‌ दूरविषृष्टचापमद गक्राधामशेाहौोपितं

शम्मोाभिन्नररसं समाधिसमये नेचजयंपातुवः॥ दत्यारो शमरतिक्राघानाम्‌,।

एकेनाऽद्ा प्रविततङषा वीते व्योममम्यं

ara fae सजललसितेनाऽपरेणाऽऽत्मकान्तम्‌

menage दयथितविरहाशड्िनी चक्रवाकी

Sr सद्निर्णौा रचयति रसे नर्तकीव WAT Ul द्या रतिश्राकक्राधानां समप्राधान्येनापनिवन्धस्तत्‌ कथं विराधः | अजाख्यते। श्रचार्येक एव द्यायो। तथाहि) waar eae fam श्ल्यारो म्यायिग्डतात्छाहव्यभिचारि- लच्तणवितकंभावरेतुसन्देरकारणतया कर्णशक्गामदरययोाह-

पादानं वोरमेव पष्णातीति भरस्येव्यनेम पदेन प्रतिपादि-

१९४ दशरूपं [ परि च्छ०४।

तम्‌। इयाः समप्रधानयोरन्पान्यमुपकायापकारकभाव- रहितयारेकवाक्षयभावे aaa किञ्चोपक्रान्ते सङ्गामे सुभ- टानां कायान्तरकरणेन प्रस्दुतसङ्गामेदासीन्येन मददनेति- त्यम्‌। श्रते wa: सङ्कामेकरसिकतया शओा्ंमेव प्रकाश्रयन्‌ प्रियतमाकरूणो वरमेव पृष्णाति। एवं माक्छर्यमित्या- दावपि चिरप्रठत्तरतिवासनाया देयतयोापाद्‌ानात्‌ waa- परत्वमायाः समयादमित्यनेन म्रकारितिम्‌। एवमियं सा लालारीत्यादावपि रावणस्य प्रतिपक्तनायकतया निशाचरत्वेन मायाप्रधानतया रोद्रयभिचारिविषादविभाववितकर्‌त्‌- तया रतिक्राधयेारूपादानं रद्र परमेव | wa: afeaay- लप्रतिसरा इत्यादो हास्यरसेकपरतमेव एकं ध्याननिमी- लनादित्यारो श्मोाभावान्तरैरनाचिप्रतया शमस्यस्याऽपि यग्यन्तर माद्‌ वैलचण्यप्रतिपादनेन शमैकपरतेव खमाधिस- मय दृत्यनेन स्फटीरुता एक नाऽच्णेत्यादो तु खमस्तमपि वाक्यं भविद्यद्धिप्रलम्भविषर्यामिति नं कविदनेकतात्पयंम्‌ यच त॒ सषषादिवाक्येष्वनेकतात्ययमपि तच वाक्धा्मेदेन खतन्तत- तया चाऽर्थद्यपरतेत्यदोषः। यथा

स्नाध्यागेषतनं खुद्श्नकरः सवाङ्गलोलाजित-

चेलाक्यां चरणएारविन्दललखितेनाऽऽक्रान्तलाका ete: |

बिभ्राणां मुखमिन्दु खुन्दररुचं चन्द्रात्मचच्तदधत्‌

स्थाने यां खतनारपश्दधिकां er fant वाऽवतात्‌॥ CATT | तरेवमकप्रकारेण रल्यादयुपनिबन्ये खर्व्ाऽविरोधः |

सच ०३३] सावलाकम्‌। १९५

यथा वा श्रूयमाणएरत्यादिषरेष्वपि वाक्येषु तत्रैव तात्पयं तथयाऽये दशयिब्यामः। ते च। रत्युतसादजुगु साः ATA दासः HAT भयं शाकः | शममपि केचिन्‌ प्राः पुष्टिनाव्येषु नेतस्य रर

ze शान्तरसं प्रति वारिनामनेकविधा विप्रतिपत्तयः तच APACS: | ASA शान्ता रसः। तस्याऽऽचायण विभावाद्यप्रतिपादनाल्‌ लक्तषणाकर्‌णात्‌। We तु वस्तुतस्त- स्याऽभावं वणंयन्ति। अ्रनादिकालप्रवादायातरागदरषयारच्छ- ्मशक्यतात्‌। WA तु वीरबोभक्छाद्‌ावन्तभवं वणंयन्ति। एवं वदन्तः शममपि नेच्छन्ति, यथातयाऽम्तु। मवयां नारकाद्‌ावभिनयात्मनि स्थायिलमस्नाभिः श्रमस्य निषिष्य- ते। तस्य समस्तव्यापारप्रविलयष्पस्याऽभिनयायोागात्‌। यत्‌ तु कंखिन्‌ नागानन्द" शमस्य afaaavafud तत्‌ मलयवत्यनुरागेणाऽप्रबन्धप्रटन्तेन विद्याधर चक्रवतिलप्रा्याऽ- विरुद्धम्‌ द्येकानुकार्यविभावालम्बनौ विषयानुरागापरा- गावृपलग्मौ | WAT दयावोरोक्छादस्येव तत्र स्यायितवम्‌। तचेव पूर ङ्ारस्याऽक्तेन चक्रवर्तिलावाप्तञ्च फलवनाऽविरोाधादोखि- तमेव सवच कतंव्यमिति परोापकारप्रटत्तस्् विजिगोषाना- न्तरोयकत्वेन फलं सम्पद्यत दत्यावेदितमेव प्राक्‌। अ्रता- $ष्टावेव खायिनः। नन्‌ Tame रसत्रमतषां मर्धुरादी-

१९१ दशरूपं [ परि च्छे०8 |

गामिवेोक्रमाशर्यैः। निवेंदादिष्वपि तत्‌ प्रकाममसोति ते- ऽपि रसा दृत्ादिना रसान्तराणशामणन्येरभ्युपगतलात्‌ खायि- visual afeat इति श्रवधारणानुपपत्तिः। Batya | निव॑दादिरतादरप्यादस्थाय खदते कथम्‌। वरस्यायव तत्यषर्तनाऽटा खायिने मताः ३४

विरूद्ा विरू ङा विष्छेदि लस्य निवेदादीनामभावाद खायि- त्वम्‌ ्रतएव ते चिन्तादि खखव्यभिचायन्तरिता रपि परि- पोषं नोयमाना वेरस्यमावरन्ति। निष्फलावसानव्मेते- षामस्थायिलमिबन्धनं हास्यादीनामणस्यायिलप्रसङ्गात्‌। पा- रत्प्थेण g निवेदादौनामपि फलवल्लात्‌। श्रता निष्यलल- aetfadt प्रयोजकं भवति। किन्त विर्ङ्धेरविरद्धेभीवैर- तिरङ्कतत्रम्‌। निर्वद्‌ादीनामिति ते खाचिनः। तता रसत्वमपि तेषामुच्यते। शअताऽस्यायिलादेतेतेषामर- सता कः पृनरेतेषां काययेनाऽपि सम्बन्धः तावद्‌ arey- वाचकभाव खशब्देरमावेदि तलात्‌ | fe wT etsy array प्रक्ारादिशब्दा रत्यादिश्ब्दा वा श्रुयन्ते, येन तेषां तत्यरिपाषसय वाऽभिघेयल्वं स्यात्‌। यच्राऽपि 4 शूय- ते तत्राऽपि विभावादिद्वारकमेव रसलमेतेषां खश्रब्दा- भिभेयत्माजेण गाऽपि लच्छलक्कभावस्तत्घामान्याभिधायि- नस्तु लकय पदस्याऽप्रयोगात्‌ asf शसितलसणया

areas | सावसाकम्‌ | १९७

तक्मतिपततिः। यथया गङ्ायां चाष इत्यादो aw fe खार्यं SATATT चोाषस्ाऽवस्थानासम्भवात्‌ Ale सूललद्तिगङ्गा- शब्दः area विना श्तायापलचितं तटम॒पलच्तयति अज त॒ नायकादिश्ब्दाः खार्यऽसखलद्रतयः कथमिवाऽयान्तर- मृुपलच्येयुः का वा निमिन्तप्रयाजना्यां विना aa सत्यप चरितं vasa feet माणवक दृत्यादिवत्‌। श्रतएव ˆ गण्टत्याऽपि नेयं प्रतीतिः यदि वाच्यते रसप्रतिपन्तिः WIA तदा कवलवाच्यवाचकभावमाचगत्पन्नचेतषामप्यरसिकानां रखाखादे भवेत्‌। कान्पनिकलमविगानेन सवंसहद् यानां रसाखादद्धूतेः। wa: कविदभिधालचणागाणोभ्या areq- न्तरपरिकल्तितशक्रिभ्या वयतिरिक्रं व्यश्जकत्वलचेणं शब्दव्यापार रसालद्कारवस्तुविषयमिच्छन्ति। तथाहि विभावानुभाव- व्यभिचारिमुखेन रखादिप्रतिपन्तिरूपजायमाना कथमिव वाथ्या स्यात्‌ यथा कुमारसम्भवे)

विद्रवतो भैलखुताऽपि भावम्‌

WF: स्परद्धालकदम्बकन्पेः।

सादीङृता चारुतरेण तद्यो

मखेन पर्यस्तविलोचनेन दृत्यादावन्‌रागजन्यावस्ा विशेषानु भाववद्‌ गिरिजालच्णवि- भावापवणनादेवाऽश्नब्दाऽपि श्ररङ्गारप्रतीतिरूदति। रषान्तरे- स्व्यमेव न्यायः। कवलं CHa यावद्‌ वस्तुमातऽपि। यथया

१६८ दशररू्परं [ परि च्छे 8 |

‘ua घभमिश्र वीसद्धा मे quer श्रवन मारिभ्रा तेण गालाणदकच्छकुडङ्गवासिणा दरिश्रसीरेण॥ इत्यादो निषेध प्रतिप्तिरश्व्दाऽपि aan faa | तथा- ऽलङ्ारेव्वपि। लावष्धकान्तिपरि परि तदि qs fay, WTA तव मुखे तरलायताक्ति। ar यदेति मनागपि तेन मन्ये सुव्यक्रमेव जलराशिरयं qarfe: दृत्यादिषु चन्द्रतु्यं तन्वीवद्नारविन्दमित्यादयुपमाद्यलङ्ार- प्रतिपत्ति वं्नकत्वनिबन्धनेति। चाऽषावयापन्तिजन्या च्र- नुपपद्यमानायापेक्ताभावात्‌। नाऽपि वाक्यार्थवं BRT ठतो- यकष्वाविषयलात्‌ | तथादि भ्रम धाभिंकत्यादौ पदाथंविष- याभिधालक्षणप्रयमकक्तातिक्रान्तक्रियाकारकसंसगात्मकविधि- विषयवाक्याशकच्तातिक्रान्तदतीयककचताक्रान्ता निषेधात्मा ayy- लचणाऽया व्यञ्जक शत्यधीनः स्पटमेवाऽवभासते। WaT ATSHT वाक्याथैः। ननु दतोवयकक्ताविषयलमश्रूयमाणपदायतात्प- ay विषं भुङ्घेत्यादिवाक्येषु निषेधाथैविषयेषु प्रतीयत एव वाक्यार्थः। मन चाऽत्र व्यञ्नकल्ववादिनाऽपि aad Fara तात्पयादन्यलाङ्‌ wa! तत्र ae दितीयकनच्चायामवि-

~~ - a rR ~ ~ ee ee --

* भ्रम धामिक विश्रमः a vasa मारितस्तेन | गोदावरौीनदौकच्छकुटङ्वासिना दरासिंरेन॥

ञ्चा ०३8 | सावलाकम्‌। १९१९

श्रान्तस्य उतीयकचवाभावात्‌ सेव निषेधकक्ता तच इितीय- कक्षाविधो -क्रियाकारकसंसगोनुपपन्ेः। प्रकरणात्‌ पितरि

वक्तरि wae विषभक्तणनियोागाभावात्‌। रसवद्‌ वाक्येषु वि- भावप्रतिपत्िलच्णदिती यकनक्लायां रसानवगमात्‌ | तदुक्रम्‌।

श्रप्रतिष्टमविभ्रान्तं are यत्परतामिदम्‌।

वाक्यं विगाहते तचन्याय्या तत्परताऽसयसा॥

यच तु खार्थंविश्रान्तं प्रतिष्ठां तावदागतम्‌।

तत्‌ प्रसपेति तच स्यात्‌ waa ध्वनिना म्यितिः॥ tad सर्वत्र रसानां BAHT) वस्लद्ारयास्त॒ कचिद्‌ वाच्यत्वं कचिद्‌ ayaa तचाऽपि यतर age प्राधान्ये प्रतिपन्तिस्तचेव ध्वनिरन्यच गणोग्यतव्य त्वम्‌ | तद्‌ क्रम्‌ |

arse: शब्दा वा यमयैमपमर्जनीरतस््रा्थी |

am: काव्यविग्रोषःन्बष्वनिरिति रिभ; कथितः॥

प्रधानेऽन्यत्र वाक्यां यचाङङ्गतुरमादयः।

काव्ये afaaagier रसादिरितिमे मतिः॥

यथा उपाढरागेष्ेत्यादि तस्य ध्वन विंवक्ितवाच्या- विवक्ितव।च्यतेन tfawa अ्विवचितवावच्याऽप्यत्यन्ततिरस्त- स्ाद्ाऽथान्तरसङमितवाच्यद्चेति feur विवचितवाच्यख we- लचिक्रमः क्रमद्योत्यखेति ददिविधः। aa रसादीनाममंखल- wWRA च्ननिलं प्राधान्यप्रतीतेा सत्यामङ्गतेन प्रतीता रमवद- EIT Ufa

अचाच्यते।

१७० दशरूपं [८रि्े०४।

वाच्या प्रकरणादिभ्येो see वा यथा क्रिया | वाक्यार्थः SHLAA AT खायो. भाक्सतयेतरेः २५॥

यथा लाकिकवाक्येषु श्रूयमाणक्रियेषु गामभ्याजेत्यादिष्व- श्रुयमारक्रियेषु at दारमित्यादिषु खशनब्दोपादानात्‌ प्रकरणणदिवशाद्‌ बुद्धिम निवेशिमी क्रियैव कारकेापचिता वा- क्ार्थस्तथा कागेव्वपि खश्ष्देपादानात्‌ कचित्‌ प्रीत्यै नवे- ढा fuadamer afea प्रकरणादिवश्रान्‌ नियताति- हितविभावाद्यविभाभावाद्‌ वा arate भावकचेतसि विपरिव- dart रत्यादिः स्थायो खखविभावानुभाववयभिचारिभि- सन्च्छब्दोपनीतेः संखछारपरम्यरया परं प्रदटिमानोयमानेा रत्यादिवाकयायः। चाऽपदाथेस्य वाक्यार्थलं नास्तोनिवाच्यम्‌। कार्यपय॑वसायित्वात्‌ agen: | तथयाडि परूषेयमपीर्‌- षेयं वाक्यं सव कार्यपरम्‌ श्रतत्थर लेऽनुपादेयवादुगप्मत्तादि- वाक्यवत्‌ काव्यशब्दानां चाऽन्वयव्य[तरेकाभ्यां निरतिश्यसुखा- खादव्यतिरकण प्रतिपाद्यप्रतिपाद्‌कयोाः प्रटरत्तिविषययेः प्रया- जनान्तरानुपलभेः खानन्दाबरूतिरेव कायंसेनाऽवधायते। तदु- Alafafaaa विभावादिसंषष्टस्य स्थायिन एवावगम्यते। श्रता वाक्यस्याऽभिधानशक्रिस्तेन तेन रसेनाऽऽछव्यमाणा तन्त- त्खछाथापेक्तितावान्तर विभावादि प्रतिपादनद्रारा खपर्यवसायि- तामाभोयते। aa विभावादयः पदा्थम्यानोयासत्संश्शा- रत्यादि वाक्यायः। तदेतत्‌ काव्यवाक्यम्‌। यदोवं ताविभै पदार्थवाकयार्था। सेवं सति मीतादिवत्‌ सुखजनरकलेऽपि

Blogs | सावलांकम | १७१

वाच्यवाच्कभावामुपयोगः विशिष्टविभावादिसामयोविदुषा- मेव तथाविधरत्यादिभावनावतामेव खयदिाङ्गूतेखरनेनाऽनि- प्रसद्धाऽपि निरस्तः, tefa वाक्याथनिरूपणे परिकल्पि- ताभिधादिश्नक्तिवश्ेनेव समस्तवाक्या्यावगतेः शह्षन्तरपरिक- MH प्रयासः यथाऽवाचाम काव्यनिणंये।

तात्पयानतिरेकाच्‌ व्यश्रकत्वद्धयनष्वनिः।

किमुक्तं स््ारश्रताथैतात्पयऽन्याक्गिरूपिरि

विषं waa dat aga परसतादिषु।

प्रसद्यते प्रधानत्वार्‌ प्वनिलं केन वायते॥

ष्वनिसखेत्‌ खार्थविश्रान्तं वाक्यमथान्तराख्रवम्‌।

तत्परल्नं तरविश्रान्तै तन्‌ विश्रान्यसमभवात्‌॥

एतावत्येव विश्रान्तिस्ात्ययस्येति fa कृतम्‌ |

यावत्कारयप्रसारिलात्‌ तात्पये तुला्टतम्‌

waurfaafasufafa ufanarad |

fadrafa कथं वाकयं निषेधमुपसपति

प्रतिपाद्यस्य विश्रान्तिरपकतापएूरणाद्‌ यदि।

वक्तविंवकवितप्रापेर विश्रान्तिनं वा कचम्‌

यरूषेयस्य वाक्यस्य विवच्ता परतन्ल्ता |

वक्तभिमरेततात्पर्यमतः FTN युज्यते॥ दृति) WAT रसादौनां कायेन सद BRM: | fe afe भाव्यभावकसम्बन्सः काव्यं fe भावकम्‌ भावया रखादयः। ते fe खता भवन्त एव भावकषु विगिषटविभा-

2 2

१७२ दशरू्पं [परि og |

वादिमता काव्येन भावयन्ते चाऽन्यच्र शब्दान्तरेषु भाय- भावकलकणसम्बन्धाभावात्‌ कायश्नब्देव्वपि तथा भाव्यमिति वाच्यम्‌ भावनाक्रियावादिभिस्तयाऽङ्गोकतलात्‌ किञ्च मा चाऽन्यत्र तथास्लन्वययतिरेकाभ्यामिर तथयाऽवगमात्‌। तदुक्रम्‌ |

भावाभिनयसम्बन्धान्‌ भावयन्ति रसानिमान्‌,

wera तस्मादमो भावा विज्ञेया नाखयेाक्रभिः॥ दूति कथं पनरग्टर्हीतसम्बन्धेभ्यः पदेभ्यः स्थाय्यादिप्रतिपत्ति- रिति चेल्‌ लोकं तथाविधचेष्टायुक्रस्तोप॑मादिषु रत्याद्यवि- माभावदशंनादिहाऽपि तयोापनिवम्से सति रत्याद्यविनाभरूत- चष्टादिप्रतिपादकश्ब्दश्रवणादभिधेया विनाभावेन लाच्तणिको रत्यादिप्रतोतिः। यया काव्यार्थस्य रसभावकलं तयाऽ ARTA: |

रसः एव खादयत्वाद्‌ रिकश्येव वर्तनात्‌ |

ASTRAY FHA काव्यसाऽतत्यरत्वतः॥ ३९

द्रष्टः प्रतोतिर्ोडष्यारागदेषप्रसङ्गतः।

लोकिकस्य खरमणोसंय्तसयेव दर्शनात्‌ २७॥

काव्यारापञ्ञाविता रमिकवर्वी रत्यादिः स्यायोभावः

दति प्रतिजिदिश्यते। सच खाद्यतां निभ॑रानन्दसंविदात्मता- मापाश्यमानेा रसा रसिकवर्तोति वतमानलवान्‌ नाऽनकायंरा- मारिवतीं टत्तलात्‌ तस्य श्रय शरन्दोपदितरूपलेमाऽवर्तमा-

Frege | सावलाकम्‌ i १७३

नस्याऽपि वर्तमामवदवभासनमिय्यत एष तथाऽपि तदवभा- सस्याऽस्दादिभिरनग्डयमानलादसक्मतेकासखादं प्रति विभा- वलेन तु रामादेवेतमानवदवभासमभिव्यत wai fag a काव्यं रामादोनां रसेापजननाय कविभिः vada श्रपितु सददयानानन्द्यितुम्‌। समस्तभावक्खमवेद्य wai यदि चाऽनुकार्यख रामादेः WHIT: स्यात्‌ तता नाटकादौ तदन लोकिक दव नायके ्एङ्गारिणि खकान्तासंय॒क्े दू- wart प्रटृङ्गारवानयमिति प्रकारणं प्रतीतिमावं भवेन्‌ Tarat खादः सत्पुरुषाणां 'लण्नेतरेषां लखयानुरा- गा पद्ारेश्छादयः WATT | एवं सति रसादीनां यज्ज त्रमपास्तम्‌। अन्यता लथसन्नाकं वसवन्येनाऽपि awa 1 प्रदौ- पेनेव घटादि। ag तदानीमेवाऽभिवयश्चकलाभिमतेरापाद्य

खभावम्‌। भाव्यन्ते विभावादिभिः प्रक्तकषु रसा दृत्यावे- दितमेव।

मन्‌ सामाजिकाच्रयेषु रसेषु का विभावः। कथं सोतादीनां दवोनां. विभावलेनाऽविरयघः उच्यत।

धोरेादात्ताद्यवश्यानां रामादिः प्रतिपादकः। विभावयति Taras खद न्ते रकस ते उे८

fe कवयो योगिन दरव ध्यानचक्तृषा ध्यावा प्राति- खिकीं .रामादौगा मवस्थां टतिहासवदुपनिनभ्रन्ति। किं तर

१९४ दषरर््पं [पररि च्छे०४।

सवंलाकसाधारणः खोत्रेचारतसन्निधया धीरा दात्ताद्वस्थाः कचिदाश्रयमाचदायिन्या दधति। ता एव परित्यक्तविगरेषा TARA | aa सीतादिश्ब्दाः परिव्यक्रजनकतनयादिदविशरेषाः स्ती- , माजवाचिनः किभिवाऽनिष्टं ad: किमयं तद्य पादौयन्त इति चेदुच्यते,

क्रीडतां ्न्येरयदद्‌ बालानां दिर दादिभिः। AME ATA तदक्राढणामजुनादिभिः॥ ३९ एतदुक्तं भवति नाऽत्र लाकिकप्ररङ्गगरादिवत्‌ ख्यादि- विभावाद्ौनामुपयोागः। किं तदि प्रतिपादितप्रकारेण कै- किकरसविलचणतवं नाय्रसानाम्‌ | यद्‌ाद। श्रि नाख- रसाः War cha काव्याथभावनाखादे नर्तकस्य वार्यते | मतंकोाऽपि लोाकिकरसेम रवान्‌ भवति। तदानीं भाग्येन सखमदिलादेरग्रहणात्‌ कादयार्थमावनया व्रस्मदा- दिवत्‌ काव्यरसाखादाऽस्याऽपि वायते, कथं काव्यात्‌ खाद्‌द्भूतिः किमात्मा चाऽमावितिय्‌- त्पाद्यते। खादः HAMAS TS TAAL AA: || ४०॥ विकाशविस्तर्ताभविक्तेपः स॒ चतुर्विधः | ्टङ्गारवोरबोभत्सरोदरेषु मनसः HATA ४९॥

Blo 8२] सावेले। az | १७५

SAKATA HARTA एव दि अतस्त॒ज्नन्यता तेषःमत रवाऽवधारणम्‌। BP |

arataa विभावादि संखष्टस्थाय्यात्मकेन भावकरेतमः

समोरेऽन्यान्यसं चरमे प्रत्यस्तमितखपरविभागे सति प्रबलतर- खानन्देद्धूतिः सखाद्‌ः। तस्य सामान्याद्मकलवेऽपि प्रति- नियतविभावादिकारणजन्यतेन सम्भेदन चतुधा fanaa भवन्ति| तद्‌ यथा) wyrt विकाम वोरे विस्तरा बोभत्स तामा Pre fad ति तदन्येषां wqur दास्ाहुतभयान- ककर्णानां खसामयोलपरिपेाषाणां एव ware fa- कासाद्यायेतमः HAST: | BATT

प्रङ्ाराद्धि भवेद्धास्यो TATA करणा TH: |

वोराच चेवाऽद्भुतेत्पत्तिर्वोभव्ाच भयानकः॥ दति, चेतुरेतुमद्धाव एब ममरदापेत्तया दशति कायक्रा- रणभावाभिप्रायेण तेषां कारणान्तरजन्यलात्‌।

परङ्गारानकतिया Fw ew षति को तिलः | इत्यादिना विकासादिमम्भदेकलब्धेव स्फटोकरणादवधारण- मप्यतएवाऽष्टाविति सम्भेद्‌ानां भावात्‌ ननु चयुकरप्रङ्गार- वीरदास्यादिषु WATTS वाक्यायसमभद्‌ादानन्दाद्धव दरलति। करुणादौ त॒ दुःखात्मकले कयमिवाऽसो प्रादुब्यात्‌। AUS तज करूणात्मककाव्यश्रवणाद्‌ द्‌. खाविभावाऽश्चपाता- aq रखिकानामपि प्रादुर्भवन्ति) चेतद्‌ानन्द्‌ात्मकत्न मति युज्यते सत्यमेतत्‌। किन्त तादृश एवाऽपरावानन्दः सुखदुःखा-

१७६१ दशरूपं ics om

त्मका यथा प्रहरणादिषु warataarat gzfaa wtara- न्यञ्च लेकिकात्‌ ACU काव्यकरणः। तया द्त्रात्तरा-

न्तरा रसिकानां अ्रटृन्तयः। यदि वा लोकिककरणवट्‌ दुःखात्मकवमेवह स्यात्‌ तदा कञ्चित्‌ aa ada ततः कारूणीकरसानां रामायणादि मह्ाप्रबन्धानामृच्छेद एव भवे दश्रुपातादयञचेति टत्तव्णनाकणेनेन विनिपातितेषु लाकिक- वेक्तवयदशंनादिवत्‌ प्रेचकाणां प्रादुर्भवन्ता विध्यन्ते, त- WIT रसान्तरवत्‌ कर्फस्याऽ्यानन्दात्मकल मेव |

ननु श्रान्तरसस्याऽनभिधेयलाद्‌ यद्यपि नायेऽनुप्रवेभो asta तथाऽपि खच्मातीतादि वम्द्रनां संवषामपि शब्दप्रति- पाद्यताया विद्यमानलात्‌ काव्यविषयलं निवार्यंते। श्रत- स्तद्‌ च्यते।

९५ eos bea" शमप्रकषा निवाच्यो मुदि तादेस्तदत्मता

श्रान्ता fe यदि तावत्‌।

यच्दुःखंनसुखंन चिन्ता

नद्षरागा काचिदिच्छा,

THE शान्तः कथिते aay:

सवेषु भावेष शमप्रधानः॥ द्येवंलचणसदा तस्य माकावथायामेवाऽऽत्मखरूपापन्ति- लक्षणायां प्रादुभावात्‌ तस्य खरूपेणाऽनिर्वंवनोयता। तथाहि श्रुतिरपि एष नेति नेत्यन्यापादरूपेणाऽऽह

greaa] सावलाकम्‌ | yoo

तथयाश्रतस्य QIMATIN BATA: खादयतारः way तदुपायग्डतो मदितामेचोकरुणापेक्लादिशच्णसस्य ।व- काशविस्तारराभविच्ेपरूपतेवेति | तदुक्षेव शान्तरमाखादा frefaa: |

दृदानों विभावादिविषयावान्तरकाव्ययापारप्रद्‌ भरनपृवैकः प्रकरणेनापसंडहारः प्रतिपाद्यते।

> aN पद र्थरिन्दुनिवदरमाच्चादि खपकेः। काव्याद्‌ विभावसच्चायंनुभावप्रख्यतां गतेः Bs It भावितः खदते खायो रसः स॒ परिकोतितः।

अतिग्योक्रिरूपकाव्यव्यापारादितिविगेषेखन््राद्येरुषीपनवि- भावैः प्रमदाप्रणतिभिरालम्बनविभात्रेनिकेदादिभिर्यभिचार- भावे TAT APS HSS YT LATA TAT AT ATA TAT पदार्योशग्डितेवाक्यार्थः स्थायोभावे विभाविता भावशूपतामा- नोत: aan a रस दूति प्राकप्रकरणे तात्पयम्‌।

विक्चेषलचलणान्यच्यन्ते aatssatay स्थायिनां रत्यादीर्ना WIAA षरयग्‌ weufs विभावादिप्रतिपादमेना- दितानि। श्रतु,

लकणेक्यं विभावेक्यादमेद्‌ाद्‌ रसभावयोः ४४

क्रियत tfa araqwy: |

a4 तावत्‌ WFTT: | 2a

१७८ aed [परि ष्डे०8।

= Jaana देसेवने रम्यदेशकालाकालवेषभागादिसेवनेः। प्रमोदात्मा रतिः सेव युनेरन्योन्यरक्तयेः। ्हष्यमाणा रङ्गा मधुराङ्गविचेषटितैः ४५

दूत्थमुपनिबध्यमानं काव्यं प्टङ्ाराखादाय प्रभवतीति) HAI शपरमेतत्‌ तच दश्विभावा यथात्तररामचरिते। स्मरसि सुतनु तिन्‌ पवते aU प्रतिविडहितस्पया सुस्थये स्तान्यष्ानि | सरसि सरसतीरां तच गादावरोंवा स्मरसि तदुपान्तेव्वावयोर्वतेनानि॥ कलाविभावा aur | स्तेरन्तनिंहितवचनेः Bfaa: सम्यगथः पादन्यासेलंयमुपगतस्तन्द्मयलं THF | शराखायानिण्टेदुरभिनयः पद्डिकन्पाऽनट्तर्‌ भावे भावेनुद्ति विषयान्‌ रागबन्धः Ua यथा च। afmagqaurqal दशविधेनाऽपत लभाऽमुना विस्पष्टा द्र मध्यलम्बितपरि च्छनस्तिधाऽयं लयः। गे पुच्छप्रमुखाः क्रमेण गतयस्तिखाऽपि सम्पादिताम्‌ तच्घानुगताख्च वाद्यविधयः सम्यक्‌ चये दिताः कालविभावेा यया कुमारसम्भवे।

ञ्ा०४५]

द्रद्युपक्रम।

ATTRA |

शस्त VY: कुसुमान्यशाकः

स्कन्धात्‌ waa सपल्लवानि |

पादेन चाऽपत्तत सुन्द्रोणां e [र

सम्यक मासिञ्जितनूपुरण

ay दिरेफः कुसुमेकपाते पपे प्रियां खामनुवतंमानः। बरटङ्गेण संस्पशनिमोलिताक्तीं AMARA AYN:

वेषविभावा aut aaa

अरभाकनिभंल्ठितपद्मरागम आशृष्टहेमद्य॒तिकणिकारम्‌ | मक्ताकलापोहत्रसिन्दुवारं वसन्तपष्पाभरणं वदन्ति

उपमेागविभावे यथा चचखंपमघीकणं कवलितस्ताम्बृलरागाऽधर विभ्रान्ता करौ कपालफलकं GNA गाचद्यतिः। जाने सम्प्रति मानिनि प्रणयिना कंरण्यपायक्रमेर्‌ भग्र मानमदातर्स्तसणिते चतःस्यलोवर्धितः॥ प्रमारात्मा रतियंथा मालतीमाघवे। जगति जयिनस्तेते भावा गवेन्दुकलादयः मतिमधुराः सन्धेवाऽन्ये मने मदयन्ति ये।

2 ^ 2

ROE.

tc e

दशर्ू्पं [परि च्छे ०8।

ममतु यदियं याता लाके विलाचनश्न्दरिका नयनविषयं जग्मन्येकः एव मरा त्छवः युवतिविभावेा यथा मालविकाश्चिमितरे। dard शरदिन्दुकान्तिवदनं arg गतावंमयोः मङ््तं निविड़ानान्नतस्तनमरः Wy We श्व मध्यः पाणिमितेा नितम्बि aaa पादावरालाङ्गुलो छन्दा नतंवितुर्ययेव aye: We तथाऽखा वपुः यनाविभावेा यथा मालतीमाधवे) Wal श्यः सविधनर्गरोरण्यया पर्यटन्तं दृष्टा दृष्टा भवनवलभोतुङ्वातायनस्था। Vag कामं नवमिव रतिमालतीमाघवं यद्‌ गाढात्कष्डाललितललितिरङ्गकेस्ताम्यतोति अन्यान्यानरागे यथा AMA |, यान्या मुङ्वेलितकन्धर माननं तद्‌ श्राटन्तटृत्तश्तपचनिभं वदन्या। दिग्धाऽगटतेन विषेण ware गाढं मिखात ta a wea HITT: tt मधराक्गविचेषटितं यथा तत्रैव fa मितविकशितानामृ्षद्भुलतार्ना मषणसृक्शितानां प्रान्तविस्तारभाजाम्‌। प्रतिभयननिपाते fafycrafegarat विविधमहमग्वं फाचमालाकितानाम्‌॥

,

ञ्चा 9७] TARTANA | txt

ये सत्चजाः स्थायिन एव चाऽ चिंशत्‌ चयो ये व्यभिचारिणश्च | एकेानपच्चाशदमो fe भावाः युक्तया frat: परिपोषयन्ति | आारस्यमेय्यं मरणं TTA तस्याऽऽअयादेतविसद्रमिष्टम्‌ | ४९ चयच्तिंश्डाभिषारिणखाऽशा स्यायिन wart साच्िकास- व्येका नपश्चाशत्‌ युश्षाऽङ्गलेनेापनिवबध्यमानाः WIT मन्या- दयन्यालराग्यज॒गष्ामरणादीन्येकालम्बनविभावाश्नयतरेन सा- च्तादङ्गत्वेन चापनिबध्यमानानि विरुध्यन्ते प्रकारान्तरेण चा- sfatta: प्राक प्रतिपादित एव विभागस्तु)

रयोग विप्रयोगश्चं सम्भागञ्येति चरिधा। श्रयो गविप्रयोगविेषत्वाद्‌ विग्रलम्भखेतत्‌ सामान्याभिधा- faaa विप्रलम्भशब्द उपवचरितटत्तिमणश्दिति प्रयुक्तः | तथाद्ि। दत्वा सद्धतैमप्रातेऽवध्यतिक्रमे साध्येन नायिकान्त- रानसरणाच्‌ विप्रलम्भग्रब्दर मुख्यप्रयागेा वञ्चनाथेलात्‌ |

तचाऽयेगेाऽनुरागेऽपि नवयेारेक चिन्तया; | पारलन्त्येण देवाद्‌ वा विप्रकषाद सङ्गमः ४७॥

यागोाऽन्यान्यखोकारस्तरभावसख्छयागः | wean fa- प्रकर्षाद्‌ Zafawrerawary सागरिकामालव्योवंखराज-

१८२ दश्ररूपं [परिच्छे |

माधवाग्यामिव देवाद्‌ गारोशिवयोरिवाऽषमागमेऽयोागः।

TMA: तचाऽऽद्‌ावभिलाषोऽथ चिन्तनम्‌ | SURAT SAAT: |

जडता मरणं चेति STA यथान्तरम्‌ Il ४८ अभिनाषः YR तच कान्ते सवोङ्गसुन्दरे

दृष्टे Yea तत्राऽपि विस्मयानन्द साध्वसाः ४८ साक्षात्‌ प्रनिछतिखप्रच्छायामायासु दशनम्‌ | Brana सस्ोगीतमागधादि गुणसतुतेः ५०

अभिलाषा यथा शाकुन्तले | श्रसंश्य चचपरिग्रदच्तमा यदा्यमस्यामभिलाषि मे मनः सतां दिसन्देदपदषु ayy प्रमाणमन्तःकरणगप्रटत्तयः famar यथया। सनावालाक्य तन्व्याः शिरः कृम्पयते युवा | तयोरन्तरनिम्ां दृष्टिमुत्पारयन्निव आनन्दे यथया विद्धग्ालभञ्जिकायाम्‌। सुधाबदुगासेर्पवन चकारः कवलिता किरन्‌ च्थात्छ्लामच्छां लवलिफलपाकप्रणयिभोम्‌। उपप्राकारायंप्रिणु मयने तकय मनाग्‌ अनाकाशे arise गलितहरिणः शओोतकिरणशः॥

ज्ञा ०५३] सावसेाकम्‌। १९८४

साच्वसं यथा कूमारष्म्मवे। तं वीच्य वेपथुमती सरसाङ्गयष्टि मिचचेपणाय पदमदतमदरन्तो) मागाचलव्यतिकराकुलितेव सिन्धुः शेलाधिराजतनयान ययै 7 AT ii यथा at | व्याहता प्रतिवचा सन्दधे गन्तुमैच्छद्‌ वलम्बितां शका | सेवते शयनं पराद्युलो सा तथाऽपि रतये पिनाकिनः

सानुभावविभावासतु चिन्तायाः पूवेद्शिनःः। गणकोतनं तु स्यष्टलान्‌ व्यास्यातम्‌।

शावस्यत्व मा चायः प्राये वत्या निद शिनम्‌ | मदाकविप्रबन्धेषु दश्यते तद्नन्तना ५९

दिद्धातवं तु। ट्ट श्रतेऽभिलाषाच्‌ किं TRE प्रजायते oat किं नर्वद म्लानिः किं नाऽतिचिन्तनान्‌॥ ye

जेषं प्रच्ठन्नकामितादि कामद्धताद्‌वगन्तव्यम्‌। परथ विप्रयागः।

१८४ दश्स्पं [परिष्डे०४ |

विप्रयोगसतु विशेषो ङूढविखम्मयोदिधा | मानप्रवासभेदेन मानेऽपि प्रणयेष्ययोः ५३॥

प्राप्नयेरप्रा्िविप्रयोगः। तस्य दौ मेरौ मानः प्रवामख। ' मान विप्रयो गाऽपि दिविधः प्रणयमान tararaafa |

तच प्रणयमानः स्यात्‌ केपावसितयोदयोः। मरमपूवेका AVRIL: AWARE मानः प्रण्यमानः। इयानायक्याभंवति | तच नायकस्य ययात्तररामचरिते। श्रसिन्रेव लतागृहे वमभवस्तनरार्मद्‌ त्तेत्तणः सा दमैः तकातुका चिरम्ग्डद्‌ गादावरौसेकते। sara परिदुमनायितमिव at aw बदुस्तया कातयाद्रविन्दकुद्लनिभो मुग्धः प्रणामाज्ञल्तिः॥ नायिकाया यथा ओओीवाक्‌पतिराजद्‌वस्य। प्रणयकुपितां get ca} ससम्भ्रमविस्मितम्‌ जिभुवनगरर्भीत्या सद्यः प्रणामपरोऽभवत्‌। नमितशिरमेा गद्ालाकं तया षरणादता ववतु भवतख्यततस्येतद्‌ विलचमवखखितम्‌ उभयोः प्रणयमाना यथया | *पणश्रकुविश्राण ciufa श्रलिश्रपसुन्ताण माणद्न्ताणं। णिखलणिरुद्‌णणीसास्दिखश्रषाण का age i

~ ae ~~ ~ ~ -~ ~

* प्रशयकुपितयोद॑यारप्यलीकपरप्रयोमन वताः | निखखलनिरडधनिखासदन्तकर्णयाः का Aw |

न्वा ०५५] सावलेाकम्‌ | १८५

स्तोणामेग्याङृता मानः कोपोऽन्यासङ्गिनि प्रि | श्रुते वाऽनुमिते दृष्टे ATA VATA ५४ उत्खभ्रायितभेोगाङ्गगेचरूबलनकंल्पितः | चिधाऽभनुमानिके ट्टः साक्तादिद्धियगेचरः yy i ara: पनः स्तोणामेव नायिकान्तरमरङ्गिनि खकान्ते उपल सत्यन्यासङ्गः Bar वाऽनुमिता Te वा Ura तत्र श्रवणं सखीवचनात्‌ तस्या व्रिश्रास्यलात्‌। यथया aaa | Ba तवं नवनौीतकन्पददया केनाऽपि दुर्मन्च्िणा भिश्येव प्रियकारिणा मधमृखेनाऽस्रासु चण्डोकता | किं daz विग्डश wu प्रणयिनामेणाक्धि कस्ते fea: fa धाचीतनया वयं faa मखो किंवा किमस्मक्‌दइत्‌॥ उत्छप्रायिता यथया WA निमप्रेन मयाऽमसकिस्ररभरादालोममालिङ््िता कनाऽलोकमिदः तवाऽद्य कथितं राध मुधा ताम्यसि। दवयुत्खभ्रपरम्परासु शयने गुत्वा वचः शाङ्गिणः सव्याजं गिथलोकृतः कमलया कष्टदः पातुवः॥ भोागाङ्धानुमिता यया। नवनखपदमङ्गं WIAA स्यगयसिपुनरोष्ठं पाणिना दन्तदष्टम्‌। प्रतिदिश्ममपरस्तोमङ्गगंमो विमपन्‌ नवपरिमलगन्धः केन WAT वरोतुम्‌॥ गे चस्खलनकल्िता यथया

2 2B

Ved CHET [Ufc eRe g |

*AM AAA विकुप्पए कंश्रवं च्रश्राणन्तो | Zz उश्रसु परिष्ासं जाश्रा ae fay Gear |) दृष्ट चथा Magy | प्रणयकुपितां दृषा देवीं ससम्भुमविसितस्‌ चिभुवनगरहर्भोत्या सद्यः प्रणामपरोऽभवत्‌। नमितगश्िरसा गङ्ालाके तया चरणदता- ववतु भवतस््यचसेतद्‌ विलचमवस्थितम्‌ एषाम्‌ यथोत्तरं गुरः षडभिरुपायेसतमुपाचरेत्‌ | साम्ना भेदेन दानेन नलयुपे्तारसान्तरेः ५६ तच प्रियवचः साम भेदसतत्सख्युपाजंनम्‌ | दानं व्याजेन WAS: पादयोः पतनं नतिः ५७ AAV तु परि कोणे स्याद्गिक्षाऽवधोरणम्‌ | रभसचासद्षाद्‌ः कापभरंगे रसान्तरम्‌। केपचेष्टाश्च Tut प्रागेव प्रतिपादिताः ॥५८॥ aa प्रियवचः साम यथा ममैव. सितच्यात्साभिस्ते धवलयति fad nama दृ शस्ते पोयषद्र वमिव विमञ्चन्ति परितः। वपुस्ते लावण्यं किरति मधुरं faa तदिदं कुतस्ते UTA सुतनु दद येनाऽद्य गुणितिम्‌॥

~~ -~--- ~~~ - ~-~----~-~~ -- ~= ~ eee नर

#केलोगाचस्खलने विकरुप्यति कंतवमजानन्ती | दुष्ट पष्य परिहासं जाया सव्मिव प्रर्दिता॥

श्ना ०५८] सावलाकम्‌। | १८७

[यथा वा। दरन्दौवरेण नयनं मुख मम्बृजेन कुन्देन दन्तमधरं नवपल्लवेन | agifa चम्पकदलेः विधाय वेधाः कान्ते कथं रचितवानृपलेन चेतः ॥] नायिकासखीसमावजनभेरा यया मनैव। छृतेऽप्याज्ञाभङ्गे कथमिव मया a waar ताः स्मित्वा ve विष्जयि रुषं सुभ्व बज्ञगः। प्रकोपः काऽष्यन्यः पुनरयमसोमाऽद्य गणिता aut यच fara: प्रियसदचरोणामपि fat: i दानं वाजेन Wasaqyt माचे। मुहकरूपहसितामिवाऽलिनादेर्‌ वितरसि नः कलिकां किमयमेनाम्‌। श्रधिरजनि गतेन धानि तस्याः शठ कलिरेव मैदांस्वयाऽथ दत्तः॥ पादयोः पतनंनतिर्यथा। ^णेउरकाडिविलग्गं fast ददृश्र पाश्रपडडश्रसूम। fens age sare fa fas करद्‌ SAA तदवधोरणं war | fa aaa fe य॒क्रम॒पेतुं नेश्वरे पर्षता सखिसाध्वो। | # नृपुरकाटिविलम चिकुरः दयितस्य पादपतितम्

दयं मानपदेव्थमुग्मुक्तमित्येव कथयति | 8 2

१८्८ | REY [परि ण्डे ०8

श्रागयैनमनुनोय कथंवा विप्रियाणि जनयन्ननुनेयः रभसचासदषादे रसानरात्कोपभेा यथा ममेव॥ शरभिदयक्रालोकः षकलविफलापायविभवश्‌ fat WaT सद्यः कतङतकषंरभनिपुणम्‌। ca: ue ष्ठे किमिदमिति amare सदसा wataat धूते: खितमधुरमा लिङ्गति वधूम्‌ श्रय प्रवासविप्रयागः। कायतः PAAR UTA प्रवासे भिन्नदेशता। यासचाऽअनिःशासकाश्यलम्नालकादिता ५८ भावी भवन्‌ ग्रतस्तिधाऽदया बुदिपृवकः। श्राद्यः कायजः समुद्रगमनसेवादिकायवशप्रटत्ता बद्धि- पूव॑कलात्‌ तभवियदतंमानतया चिविधः।

तच YUMA AAT | “SAI SAA जाश्रा श्राज्च्छणजोश्रघारणरश्दस्ं।

पच्छन्तौ WaT घरं घरखु पिश्रविरदसदिरीश्रा॥ गच्छत्मवासा यथाऽमर्श्तकं | [प्रहरविरता मध्ये वाऽद्धस्तताऽपि परेऽथवा दिनि गते वास्तं नाय cag समेब्यसि। दति दिनश्रतप्राण्ं देशं प्रियस्य यियासतेा

~~~“

इरति गमनं बालाऽऽलापैः सबाष्यगलच्जलेः |

*भविष्यत्पयिकस्य जाया खायुःगजीवधार बर इय्यं | wer] भ्मति BTR CY प्रियविरइसङोका।

Blogs] सावलाकम। १९९

यथा वा aaa] देभेरन्तरिता way सरितामूर्वीश्टतां arate यन्नेनाऽपि नयाति लाचनपथं कान्तेति जानन्नपि। खद्रोवद्यरणाधसरद्धवसुधः रलाऽश्रुपृे दृश तामाशां पथिकस्तयाऽपि faafa war चिरं तिष्ठति॥ गतप्रवाखा यथया मेघदूते | Say वा मलिनवमने ara निचिप्य वीणां agrare विरचितपदं गेयमुद्ातुकामा) तन्त्ीमाद्र नयनसलिलैः सारयित कथञ्चिद्‌ श्ये श्यः खयमपि रतां aeat विस्मरन्ती श्रागच्छद्‌ागतयोस्त॒ प्रवासाभावादव्यत्मवामस्य गतप्र- वासावि्रेषात्‌ चेविध्यमेव युक्तम्‌।

दितीयः सदसेत्यन्वा दि व्यमानृषविक्लवात्‌ | उत्पातनिचघातवातादिभ्जन्यविभ्नवात्‌ परचक्रादिजन्यविञ्- वाद्‌ वाऽवृद्धिपूर्वकलादेकरूप एव सम्भुमजः प्रवासः | यया- वभोयद््रवयोर्विकमेोवश्ाम्‌ | यथा कपालकुण्डलापइतायां मालत्या मालतोमाधवयोाः | खद्पान्यल्वकरणाच्छापजः सन्निधार्वापि ९० यथा कादम्बया वेशम्यायनखयेति। WA GHA FAST: प्रलपेच्छाकं एव सः | व्याश्रयत्वान्‌ श्रटङ्गारः प्रत्यापन्ने तु AAT 11 ६१॥

१९० दशरू्पं [परि च्छे०8 |

ययेन्दुमतीमरणाद जस्य करुण एव रघुवर | कादम्बयां तु प्रथमं करुण आकाश्परखतीवचनादूष्वं प्रवासप्रङ्गार एवेति | तच नायिकां प्रति faaa: | प्रणयायोगयेरत्काः प्रवासे प्रापितप्रिया | कलदान्तरितेव्यायां विप्रलब्धा खण्डिता ६९॥ AU BATT: | | अनुकल निषेवेते यचाऽन्येन्यं विलासिने दशेनसखशनादौनि VARA ATA ६२ यथात्तररामचरिते। किमपि किमपि मन्दं मन्दमासत्तियोगाद्‌ श्रविरलितकपालं जल्यतारक्रमेण। सपलकपरिरमभव्याष्तेकेकरोष्णेार्‌ अविदितगतयामा राचिरव्‌ यरसीत्‌॥ swat प्रिये किमेतत्‌। fafaad शक्यो सुखमिति at दुःखमितिवा water faxt at किमु विषविसपः किमु az: | तव स्पे Ui aa fe परिमूढन्दियगणे विकारः कोष्यन्तजंडयति ward @ aaa it यथा ममेव। लावण्याग्डतवर्विंणि प्रतिदिशं शृष्णा गरूण्ा मले adrurfaa a पयाघरभरे तन्वङ्गि दूरा्ते।.

Alege] सावरेकम्‌। १९१

नासावंग्रमनोन्नकेतकतनु ्भपत्रगभे। लत्‌- पृष्पश्रोसिलकः सरेलमलकग्ध॑ङेरिवाऽऽपोयते SERIA प्रवतन्ते लीलाद्या दश योषिताम्‌) दाक्षिण्यमाद वप्ेस्णामनुदपाः पिं प्रति ९४॥ UY Wea नायकप्रकाश्र दिताः | रमयेच्‌ चाटुछन्‌ कान्तः कलाक्रीडादिभिग ताम्‌। य्ाम्यमाचरेत्‌ किंच्चिन्‌ नमरं गकरं ey I याम्यः समोगः रङ्गं निप्द्धाऽपि कायेऽपिन ada दति पननिषिध्यते। यथा रनावच्याम्‌। स्यु्टस्लयेष दयिते खरएजाव्याए्तेन दस्तेन उद्धिन्नापरण्टदुतरकिसलयद्व WYATT: I इत्यादि नायकनायिकाकैशिकीदटत्तिनारकनाटिकालक्त- णाद्‌ युक्त कविपरन्यरावेगतं खयमोचित्यसम्भावनानगण्येना- afed चाऽनुसन्दधानः agafa: प्रटङ्गारमपनिवप्रीयात्‌। श्रय ait:

वरः प्रतापविनयाध्यवसायसक््व- मेएदाविषाद नयविस्रयविक्रमादयः। VOT? स॒ दयारणद्‌ानयेगान्‌ चेधा किलाऽच मनिगवधृनिप्रप्रः॥ ९६ प्रतापविनयादिभिविभावितः करुणायुदद्‌ानाद्येरन्‌भा- विते गवे्तिदषो मर्ष॑ङूतिमतिवितरकप्र (तिमिमा त्रित sare:

१९२ ered [परि ्छ०४।

May खदते भावकमनोविस्तारानन्दाय प्रभवतीव्येष AT: | तच TAA यथा नागानन्दे जीमूतवाहनस्य TERT वोरष्रिते रामस दानवीरः परष्ररुरामबलिप्र्डतोनाम्‌। त्यागः सतप्तसमुद्रमुद्धितमदोनिव्यीजदानाव्रधिः। tia | खवग्रन्थिविमुक्तमन्धिविकसदक्तः स्फुरत्कौ स्तुभ नियन्नाभिसरेजकुद्मलकूरो गम्भोरसामध्वनि | पाच्रावात्तिममुलसुकेन बलिना सानन्द्मालाकितं पायाद्‌ वः क्रमवधमानमहिमाययं म॒रारेव॑पुः यया aaa लष्ठीपयाधरोत्सङ्गकुङ्कमारुणिता इरः | afate येनाऽस्य भिच्तापाचीशृतः कर; विनयादिषु पूर्वमद्‌ाहतमनसन्येयम। प्रतापगणावर्जना- दिना वीराणामपि भावात ay प्रायावादर्‌ः। प्रखेदरक्र- वदननयनादिक्राधानुभावरदिते युद्ध॑वीरोऽन्यया रौद्रः | श्रय alg: | awe: छंमिपतिगस्षिवमथप्रायेजगसेकभूर उदगो रुधिरान्त्रकोकसवसामां सादिभिः स्षोभणः। वराग्याज्‌ जघनस्तनादिषु TURE saa AT नासावल्लविक्रणनदिमिरि दाऽतेगार्तिशङ्ाद्‌ यः ६७ I च्रत्यन्ताइथः हमिपूतिगस्षिप्रायविभावैरदूता जगप्यास्या- यिभावपरिपाषणएलकण Stat Mae: यथा मालतोमाशवे |

Boge] सावलाक्षम्‌। VR

SWAY रत्तिं प्रथममथ एथुच्छाष्डडर्यामि मांषा- न्येसस्फिक्‌षटष्टपिष्डाद्यवयवसुलभान्युयपूतीनि जग्ध्वा | आतः पर्यस्तनेचः प्रकटितदशनः प्रेतरङ्कः RTHIZ अद्ःस्थादख्िसस्थं स्थपुटगतमपि क्रव्यमव्ययमन्ति॥ रुधिरान्तवषाकोकसमांसादिविभावः कभा Aaa यथा वोरषचरिते। अन्त्परोतहृरत्कपालनलकक्ररकणत्कङ्धण- प्रायपरद्धिित्डरिग्षशरवेराघाषयन्यम्बर म्‌। पोतच्छदिंतरक्रकदमचनप्राग्भारचारोाखमद- व्यालालस्तनभारभेरवतपबन्धाद्धतं धावति॥ रभ्येष्वपि रमणोधजघनस्तनादिषुवेराग्यार्‌ Tus गो- yw: | यथा। लालां वक्तासवं afar मांसपिण्डा पयाधरोा | मांसाभ्धिकूरं जघनं जनः कामयहातुरः॥ चाऽयं शान्त एव विरक्रा यता बीभत्समाने farsa शय रोद्रः।

कोधो मल्छसतेरिवेक्ततमयेः पेषाऽस्य TRIAS कताभ: खाधरदंशकम्पभुक्रि खेदास्यरागेयुतः | शरस्तान्नासविकत्यनांसधर णोघातप्रतिन्नायहेर्‌ TARGA सनि्यपलताद्याग्यवेगाद यः ९८

लांस्यर्यविभावा शद्रा यथया वोरचरिते। 2 ¢

१९8 eared [परि ष्छे०8 |

a ब्रह्मवचं सधरोा यदि वतमाने यद्वा लजातिसमयेन धनुर्धरः खाः | उग्रेण area तपसपसा दहामि VAMC सदशं oT: करोाति॥ बेरिवेकृतादि वया वेणीसंहारे | लाच्ाग्टहानलविषान्नसभाप्रवेजैः प्राणेषु वित्तनिचयेषु नः प्रहत्य राङृषटपाण्डववधूपरिधानकेशा खस्था भवन्तु मयि जोवति घातेराद्राः॥ दत्येवमादि विभावः परखेदरक्तवदननयनाद्यनुभावैः = WAYT- feafaaitia: क्राघपरिपेषोा Pre: परप्ररामभोमसे- नदुयाधनादि यवदहारेषु वोर चरि तवेणोसं हारादेरनगन्तययः | अय UTS: | विक्छताक्लनिवाग्बेषेरात्मनोऽप परस्य AT | दासः स्यात्‌ परिपाषेऽस्य दास्यस्लिप्रछतिः BA ll ee

अत्मस्थान विकृतवेषभाषादौोन्‌ परख्यान्‌ वा विभावानव- लम्बमाना हाषस्तत्परिपाषात्माहास् रसे Hfyerat भवति। स॒ चान्तममध्यमाधमप्रतिमेदात्‌ वद्धिषः।

्रात्मस्यो यथा रावणः |

जातं मे पर्षेण ARCATA चन्द्गाद्धलनं हार वचसि यश्द्ध्रमखितं जिष्टा जटाः gaat: |

Brees | सावकाकम्‌ | Lew

RATS: VHS: सरन्रवलयं fasting वखलं

रीतालेचनदारि कल्ितमहा रम्य वपुः कामिनः परस्या AUT | |

faa मांसनिषेवणं प्रकुरुषे किं तेन ay विना

किंते मद्यमपि प्रियं प्रियमडा arcigarfa: ae |

वेश्या दरव्यर्चिः gaa धनं द्यूतेन Vay ay

चे य॑द्यतपरि ग्रहाऽपि भवता दासस्य कान्या गतिः॥

feafae विकासिनयन किञ्िल्लच्छयदविजं तु सितं स्यात्‌। मधुरस्वरं विदसितं सशिरःकंम्पमिद्‌ मुपदसितम्‌ `७०॥ अपदसितं ares विसिप्राङ्गः भवलत्यतिदसिनम्‌।

22 सिते चेषां ज्येष्ठे मध्येऽधमे करमशः ७१

उन्तमस्य सपरस्थविकारदश्नात्‌ faarfaa agave विदसितापदवितेऽघमस्याऽपडसितातिदसिते। उदाइतयः खय- amar: व्यभिष्वारिणखाऽस्य।

निद्रालस्यश्रमम्लानिम्‌काञ्च सदचारिणः।

अतिलेाकः पदार्थः स्याद्‌ वियाता TATRA ॥७२॥ HAGA साधुवाद्‌ाश्रुवेपयुखेद गद्गदः | दषावेगधतिप्राया भवन्ति व्यभिचारिणः Oe

खाकसोमातिटत्तपदायव्णनादि विभावितः बाधुवादाद्य- 2५५

ted दशरूपरं [परि च्छे०8।

नुभावपरिपष्टा fama: स्थायिभावे इषोवेगादिभावितेा TASHA: | यथा दाद ण्डाञ्चितचन्रणेखरधनुदं ण्डा वभद्वाद्धतष्‌ टङ्ारष्वमिरायंबालचरितप्रस्तावनाडण्डिमः। द्राक्‌ पयोप्तकपालसम्पुटमिलद्रद्याण्डभाण्डादर- शराग्यत्पिण्डितचण्डिमा कथम नाऽद्याऽपि विभ्राग्यति॥ carts श्रथ भयानकः। विक्लतखरसक्वादेभयभावे भयानकः | सवीङ्गवेपथुखेद शाषनेचित्यलक्षणः | देन्यसम्प्रमसग्मोदतचासादिस्तत्सदाद्‌रः ७४॥ रोद्रशब्दश्रवणाद्‌ रद्रष्लदथ॑नाच भयस्यायिभाव- Waal भयानका रसः। तच सवेङ्गवेपयुप्रशतयेऽनुभावाः देन्यादयस्त॒ व्यभिचारिणः भयानका यथा प्रागदाइतः | शस्तमेतत्‌ waa कुल्ग्धय शनैः शरभैः यथायथागतेनेव यदि ware गम्यताम्‌॥ यथा रन्नावत्याम्‌। नष्टं वषवरेरित्यादि। यया च। सखगेद्ात्‌ पन्थानं तत उपचितं काननमया गिरि तस्मात्‌ साद्धदरुमगइनमस्नादपि गदाम्‌ | तद न्वङ्ान्यङ्खेरभिनिविश्रमानो गणव- त्यरातिः क्षालोखे तव विजययातच्ा चकितधोः॥ श्रय करुणः |

~ ~

इ्टनाशदनिषटाप्ता ओकात्मा करूणोऽन्‌ तम्‌। निःशासेच्छासरूदितस्तम्भप्रलपिताद्‌ यः |) ७५॥ खापापस्मार दन्याधिमरणालस्यसम्म्रमाः। विषादजडतेन्मादचिन्ताद्या व्यभिचारिणः ७६ दष्टस्य बन्धुप्रश्ठतेविनाशादनिष्टस्य तु बन्धनादेः Weal शाकमप्रकष॑जः कर्णः तमन्िति तदनुभावनिश्रामादि- कथनम्‌) व्यभिचारिणश्च सखापापस्मारादयः। इ्टनाग्रात्‌ करूणा यथा कुमारसम्भवे। श्रय जोवितनाथय जौोवसी- त्यभिधायेलितया तया परः ददृशे परूषाछृतिः faar रकापानलभस्म कवलम्‌॥ त्यादि रतिप्रलाप। श्रनिष्टावाप्तेः सागरिकाया बन्धनाद्‌ यथा रन्ञावल्याम्‌। प्रोतिभक्तयादयेा भावा ्टगयाक्षादयो TALE | दरषातसादादिषु खष्टमन्तभावान्‌ कीतिनाः ७७॥ स्यष्टम्‌। घटचिंशद्ूषणादोनि सामादीन्येकविंशतिः | लच्यसन्ध्यन्तराङ्गानि सालङ्घारेषुं तेषु OF विश्ूषणं चाऽचरमसंहतिश् शाभाभिमाने गृणकीर्तमं च।

tex द्रप [UFCW oe |

दत्येवमादीनि षट्जिंधत्काव्यखक्षणानि साम भेदः प्रदानं चेत्येवमादगेनि सण्ध्यम्तरष्छेकविंश्रतिर्पमादिख्िवाऽखङ्ारेषु दपात्ाहादिव्वभावान्‌ एथगुक्तानि।

रम्यं जुगुखिनमुदारमथाऽपि नोचम्‌

उग्रं प्रसादि गचन frat वस्तु |

यदाऽप्यवस्तु कविभावकभाव्यमानं

तन्‌ नाऽसति यन्‌ रसभावमुपेति के ७९ विष्णाः सुतेनाऽपि धन्येन विदन्मनारागनिबन्धदेतुः। आविष्कुतं PARTE वेदग्धयभाजा शरूपमेतत्‌ ८०

ति ओविष्णने धनिकस्य छता दशरूपावलाके रसविचारो नाम चतुथः प्रकाशः PATH: |

अथ UCT ATS

नि कक Aime

अष्टाद शाऽध्यायः |

कथयिव्याम्यदं विप्रा दश्द्पविकक्यनम्‌। नामतः कर्मतखेव तथा चैव प्रयोगतः नारकं सप्रकरणएमङ्का BAA एव a भाणः समवकारख्यवोथो wesw डिमः ue i श्राम्टगञख्च विज्ञेये दशमे नाख्यलक्षणे। एतेषां लचणमहं व्याख्या स्याम्यनपूवं एः सवषामेव काम्यानां Alsat SAI: War: | sia fafared देतद्‌ दश्रूपं प्रयागतः॥ 8 जातिभिः श्रतिभियेव्र खरा यामलमागताः। यथया तथा ठत्तिमेदैः काव्यभेदा भवन्ति fey Wl गरामे पू्णसखरो arg यथया पै षड्जमध्यम ।. सवैटृत्तिविनिष्यन्नौ कावयबन्धो तया feat i ९॥ ज्ञेयं प्रकरणं चैव तथा नाटकमेव च। सर्व॑ट्तिविनिष्यश्नं नामावग्ान्तराश्रयम्‌ भाणः समवकारख तथेदाब्टगणएव ख। SHEATH व्यायोगो वीथी प्रहसनं डिमः॥८॥ कैशिकीषटन्तिहीनानि रूपाष्छेतानि कारयेत्‌ |

श्रत Sa प्रवदामि काग्यबन्धविकण्यनम्‌॥ < | 2९

ATAU

प्रस्यातवस्ुविषये प्रश्यातादाक्नायकम्‌, राजरषिंवश्चरितं तथा दिव्याश्रयोपेतम्‌ ce मामाविश्भूतियुक्षं दद्धिविलासादिभिद्धैव | अङ्कप्रवेश्रकाव्यं भवति fe aa तारकं ATA NAG मुपतीनां यच्‌ चरितं नानारसभावसंञजितं बघा) सुखदुः लेोत्पत्तिषटतं भवति हि तन्‌ नाटकं माम Re श्रस्याऽवस्येपेते कायं Welw बिन्नप्रस्तारात्‌। कर्त॑येस्तञ्जञेः तु सम्यडः नाटके विधिवत्‌ ca ii श्रद्ध इति रूढिशब्दा भावैख tay रार्यत्यथान्‌। मानाविधानयक्र यस्मात्‌ तस्माद्‌ WATT: 11 ९४ यच्राऽथसख समाश्भियच्र बीजस्य भवति संहारः किंञ्चिदवलप्रविन्दुः साऽङ दति सदाऽवगन्तवयः॥११५॥ यं नायका faafeara तेषां म्रत्यचचरितसंयागः। नानावस्थान्तरितः कार्स्वदधा यथा्थरसः ९६ il मायकदेवीपरिजनपुरोहितामात्यसार्यवाहानाम्‌। नैकर साम्बर विदिते ese cia विदितयस्हु ॥६७॥ क्राधप्रसादणकाः शाणात्सगीाऽष्वविद्रवादाहा।. अहुतसंग्रयदभ्रनमङ्के परत्यचजानि खः Vs i

ag राज्यस्य wat मरणं समरस्य राधनं चैव। प्रल्यललराणि तु नवा प्रवेशकेः संविधेयानि।॥९९॥ ऋद्ध प्रवेशक वा प्रकरणमाजित्य मारकं वाऽपि। भवतः HAN VT GIT नायकः ख्यातः २०॥

धटःादटश्ाऽध्यायः। ९०१

अ्रवसरणमेव कायें सद्धिवा यदहणमेववा भि्यम्‌। ब्भिः कायेविशेषैः प्रवेशकैः चयेट्‌ वाऽपि ९॥ एकदिवसप्रटत्तः काय॑स्वद्ाऽय Marfa श्रावश्यककायाणामविरोधेन प्रयोगेषु ९९ एकाद्धेन कदाचिङ्‌ बहनि कायापि याजयेद्‌ धीमान आवगश्कावरोेन तजर कायाणि grarfa yea CF Oa प्रविष्टाः सवेषां भवति ततर मिष्कामः। बोजार्थयक्तिमुक्तं Bar कायं यथार्थरसम्‌ २४॥ नाला दिवसाव््यां चषणयाममह्तलक्षणापेतम्‌ | विभजेत्‌ सवं मशेषं TYR VaR RAAT, २५ दिवसावसानकायें BITE नोत्पद्यते सर्वम्‌ WERE BAT प्रवेश्केखट्‌ विधेयं दि २९ सविरदितनायकेकं RAB नाटकं प्रकरणे वा। परिजनकथानबन्धः पवेशकोा नाम विज्ञेयः॥ ९०॥ शङच्छेदं Bat Tat वषसञ्चितं वाऽपि।

तत्‌ सवे RAS व्षदृद्धचनमतु क्षचित्‌॥२८॥

यः कित्‌ कार्यवशाद्‌ गच्छति परुषः प्रृष्टमध्वानम्‌। तचाऽप्यद्धच्छदः HAY WIG ATH: Wl २८ अङ्ान्तरानसारी सङ्धेपायमधिरृत्य विहिताऽयम्‌। प्रकरणनारकविषयापदे्रका माम विज्ञयः॥९०॥ नान्तममध्यमपर्वेरा चरिते नाणृदा वचनतः |

प्राङृतभाषाचार; Hawar नाम विक्ञेयः॥३९॥ %

RoR AW

AVATTANATAAATATAATAATAT UTA | ्आयाभिधानष्तः प्रवेग्रकः स्यादनेकायः। ae ii asiquaay सङ्किपिऽयं g सन्धिषु च। बह्ृचूणपाद त्तं जनयति खेदं प्रयोगस्य Rez यत्राऽयंस्य समाप्तिनं भवत्यङ्गे प्रयोगवबाडल्यात्‌। विष्कम्भः खल्पकथः प्रवेशकः शाऽभिधातव्यः॥ ९४ बद्धः aKa वा दिविध विष्कमकोाऽपि faga: | मध्यमपाचः WE: FRI नोचमध्यकतः २५

मराभनपरिवारं कतव्यं नारकं प्रकरणं वा)

यत्‌ तच कार्यपुरुषाख्चलारः पञ्चधा A GW ee व्यायागेदाग्टगसमवकारडिमसञ्ितानि काचाणि। दशभिद्धादश्रभिवै षोाडश्भिवाऽपि परैः खः १७ TTR काव्यं कतव्यं बन्धमासाद्च।

ये चादान्ता भावास्ते ef wa: काचीः॥३८॥ सवषां काव्यानां नानारसभावय॒क्तियुक्रानाम्‌। निवदणं adel नित्यं डि रसाऽह्ुतस्तज्सैः ३८ गाटकलक्तणमेतन्‌ मया समारेन प्रकीतिंतम्‌ |

विविधं प्रकरणमतःपरमडहं लचणयु्या प्रवच्छामि।॥४०॥ यज कविराक्मबुद्या ae wt नायकं चेव। श्रात्पान्तिकं प्रकुर्ते तज्‌ शेयं प्रकरणं ATA ४९॥ यदनायकहायंकायं प्रकरोत्यहुतगणयक्रम्‌ | प्रकरणमिति तड्‌ fame बीजं बोजायसंयुक्रम्‌ ४२॥

ACU OAT: | २०३

यन्‌ ASH BATA AY शरीरं समाश्रयापेतम्‌। तत्‌ प्रकरणेऽपि कायं केवलमुत्पाद्यवस्ह स्यात्‌ sei विप्रवणिक्‌सचिवानां पुरोादितामात्यसायवादानाम्‌। चरितं यन्‌ नेकविधं ज्ञेयं तत्‌ प्रकरणंनाम॥ ४४॥ मो दात्तनायकङृतं दिवयचरितं राअसमागः। बाद्यजनसंयुक्रं ज्ञेयं तत्‌ प्रकरणं नाम ४५॥ दासविटश्रेषठियुतं वेशस््युपचारकरणापेतम्‌ |

मन्द क्लस्तीचरिर्तं काव्यं कायं प्रयागे तु ve i सच्िवग्रेठित्राह्मणएपुरोादितामात्यसववाहानाम्‌ | ग्टदवातीा GA भवेन्‌ AF वेग्याङ्गना काया vot यदि वेशय॒वतियुक्रं कुलस्तोसङ्गमरति | तज्ाऽप्यकुलजनप्रयुक्रं वेशयुवतिभवेत्‌ तच ४८ यदि क्राकरणएयुल्या* वेशकुलस्तीरृतापचारं स्यात्‌। safanaurarart aa पायं प्रयोक्रव्यम्‌॥ प्रकरणनाटकविषये व॑शञ्चाद्या दश परास्तथा Va | अङ्गाः RA: स्नानारसभावसंयुक्ताः ५.० मध्यमपरुषेर्नित्यं याज्यो विष्कम्काऽपि awe: संस्तवचनानुगतः BHAT: प्ररे्रकवत्‌।। Yr Ui We: aewrar at fafaer famararsfa aaa: | AYBRITS: WE: सदी नोचमध्यरतः।५२॥

---~ nt erence = ne eee me wee me ene mee ^= =.

* प्राक्रस्खयक्येति सम्भमवपाठटः।

नाद्यशास्र

श्रद्धा न्तरासलविरहितः प्रवेशकोाऽथैक्रियामभिवीच्य ay सन्धोनामथानां चेव कतवः ५३॥ अनयाख् बन्धयागादन्यो भेदः warafay: कायैः। प्र्यातस्ितरोा वा नारोषञ्ज्ञाभिते काये। we i स्त्ोप्रयोगचतुरङ्ग ललिताभिनयात्मिका सुविदिताङ्गो। ब्गोतनृत्यवाद्यरतिसम्मो गात्मिका चेव ५५ राजेापचारयु्चा प्ररङ्गाराभिनयभावनारिका Far | प्रकरणनारकनाटीलक्षणम्‌क्रं मया समासेन ॥५६॥ वच्याम्यतःपरं लक्षणया समवकारम्‌ |

TATATM AAA: प्रख्यातादात्तनायकस्चैव।५७॥ रदः स्तथा fanqe: fafaxa: स्यात्‌ चिष्रटद्गारः। दादश्नायकबडङलेा हाष्टादशनायिकासमायख। ws i वच्याम्यस्याङ् विधिं यावत्या नारिका aa |

ARG सप्रसद्टनः सविद्रवः SHIT: सवीथोकः ५९ aiquarwrfafea: प्रथमः कार्यङृतापेतः।

कायंस्तया दितोयः समाश्रिता aifeargaag ig i वस्तुसमापनविहिता दिनाडिकः सात्‌ दतीयस्तु | नाडीसञ्ज्ञा HAT मानं कालस्य यन्‌ म॒ह्ताधम्‌ ९९ तन्‌ नाडिकाप्रमाणं यथयोाक्रमङ्धषु संयाज्यम्‌

BETH सम्बन्धः FAD काव्यबन्धमासाद्य।६२॥

wy fe षमवकारे छप्रतिबन्धमिच्छन्ति |

यद्ध जलसम्वे बा winrar वाऽपि ER I

WITLI: | Seu

नगरोपरोाधजा वा विज्ञेया विद्रवस्तिविघः। वस्हगतिक्रमविदितेा देववशाद्‌ वा परप्रयक्तीवा।६४॥। सुखदुः खात्प्तिकृतस्िविधः कपटाञ्रया Ha: | fafawarsa विधिज्ञैःएयक्‌ एयक काव्यो गविहितार्थः॥९५॥ , जिविधङृतग्ररङ्गगरो Wat घमायकामेषु |

यत्रतु घर्म॑समापकमात्मदितं भवति साधनं बङ्घा।॥६६॥ जतनियमतपायुक्ा HASH धम॑श्टङ्गारः।॥ ६७॥ श्र्थरोच्छाया गाद्‌ TEYT चेवाऽथताऽरथप्टद्गगरः | सम्यकप्रयो गविषयेव्वथीर्थिकान्यानि चारयति यच।€८॥ HAAS AT वै प्राप स्तोपुंमयोाम्हुरदः। रम्यंवानिश्टतंवा विज्ञेयः कामग्रटङ्गारः। ६९

उष्णिग्‌ वाऽनुष्ूब्‌ वादन्दःसुच यानि augers त्तानि समवकारे कविभिस्तानि प्रयाज्यानि।। एवं कार्यस्तञ्जञेनानारससंभ्यः समवकारे |

ARS व्याख्यास्ये लक्षणमीदान्टगस्याऽपि il oy दिव्यपुरुषाञ्रयरते दिव्यस्तीकारणेपगतयुक्रः॥ सुविददितवस्तुप्रहिता विप्रत्ययकारकचेव।। ७९॥ SEATING: स्तोरोषय्रयितकाव्यवन्धखच | सङ्ोभविद्रवृतः सम्फेटकङतसयेव ७३ स्तोभेदनापदरणे प्रमदेनाऽप्राप्रम्त्‌ WHIT |

श्दाग्टगस्तु कार्यसतुरद्विश्डषितदेव og i

यद्‌ व्यायोगे कायंये परुषा SHAT Taras |

Rog नाद्यश्ास्त्

ईदागेऽपि ते स्यः केवलनेत्रस्तयोागः ७५

यत्र तु बधेसितानां बन्धे azar भवेद्धि पुरुषाणाम्‌ | किञ्चिद्‌ व्याजं कवा तेषां युद्धं समयितव्यम्‌॥ ७६ ईैदाम्टगस्स लक्तणमित्युक्रं चतुरखमिदं समासयागेन | डिमलकच्ेणं तु war लक्षणया HATA ७७ प्रस्यातवस्त विषयः प्रख्याते दान्तनायकसव | षट॒त्रिश्र्त्तणयुक्तग्‌ चतुर्धा वे डिमः कार्यः॥७य८॥ प्रङ्गारहास्यव्जिंतः TIT: समायुक्रः। दीप्तरसकाद्ययोनिर्‌ नानाचित्रा डिमः कार्यः॥ ७< निधोातचद््रद्येपरागसे ल्कावपातसंयुक्रः | युद्धनियद्धनिबद्धसम्पोरस्तच कर्तः se मायेन्रजालबडङलबडपरुषेत्थानभेदसं यकः |

दे वशुजगेन्द्रराकच्सयक्तपिशाचावकोणंख | ८९॥ षाडगशनायकबहलः साच्वत्यारभरिसं युक्रः |

कार्य डिमः प्रयत्नात्‌ तञ्जननाश्रयविग्रेषः। ८९॥ व्यायागः सुविधिन्नैः कायैः प्रस्यातमायकश्ररीरः। स्तीजनयक्तस्तु डिमसवेकाश्टतस्तथा चेव ni ८९॥ नदवस्तच ठु परुषा न्यायत यथा समवकारे |

तप््रवणस््े काद्ध: संविधातव्यः | <४ मरदिव्यनायकलतः काथ राजरषिनायकनिबद्म्‌। य॒द़्नियुद्ध धषेणसन्फेटतख कतव्य: ८५॥ एवंविधस्ठु काया व्यायोगे दोप्रकाव्यरवयेानिः।

SPACER TCE \ २०७

वच्छाभ्यतःपर मडं AGUAS

yeaa विषयेाऽप्रख्यातः कर्‌ाचिदेव स्वात्‌ ।॥८६॥ दि व्परुपै विंय॒क्रः भवै रन्येभवेत्‌ ofa: | करुणरसप्रायङृता fAT AMA yl SAAVIT lt TO 1 wiiftzaaaser निवंदि तवाक्यभाषश | नातिव्यायतवेश्ष साल्वत्यारभटिकेशिकोदीनः। स्प कार्यः काव्यविधिज्ञैः संततं चेत्कृष्टिकाङस्तु)

यद्‌ दिव्यनायकक्मं कायं सङ्गामयुद्धवधयुक्रम्‌ | Te तद्‌ भारते तु वषं कतव्य काव्यबन्सेषु।

कस्माद्‌ भारतमिष्टं waag नित्यकष्टं fence i द्या सदा श्मिः uma काञ्चनो चेव।

उपवन गमनक्रोडाविद्ारनारीरतिप्रमादाःस्य।॥<९॥ ay fe सर्वेषु खदानेो दुःखं नाऽपि at ata: |

यत्‌ तेषामधिवासाः पृराएवादेषु सवतः कथिताः ॥८ ९॥ सम्भे गस्तेषु भवेत्‌ कमैरम्ास्तया Wray | प्रहसनमिति विज्ञेयं दिविध eg तथा मङ्ीणंम्‌ ॥< a तस्य व्याख्यास्याम्यद्ं way way waufanay भगवत्तापसविप्रैरन्येरपि दास्यवादसन्पन्नम्‌॥ <४॥

नो चजनसयुक्रं परिहासाभाषणप्रायम्‌ | afamaurarart विद्नेषभावेपदासरचितपदम्‌ cy tl निथतगतिवमस्ु विषयं We Wa प्रदसनं तु। वेश्ानपुंसकविदेवनिकद्ाषोजनेन वा कोणम्‌ ee ॥)

२०७ नाच्यण्ास्र

अनिटन्तवेषपरिषच्छेदचेष्टितकररीख waa | लाकापचारयक्राया वात यञ्च दम्भसंयोगः।॥ C9 11 प्ररसने Gray धूतंजनविवादसंयुक्रः। उहाव्यकादिभिरिद्‌ वीय्यङ्खेमिंभितं भवति fara ॥९८॥ भाणस्य विधानमता लक्तणयुत्या प्रवच्छामि | WANNA परसंस्तववणंनाविशेषख << fafaurfaar fe भाणे विन्नेयस्ेकपात्रञ्च। परवचनमात्ममंस्टं प्रतिवचनः सोत्तरेग्रयितवाक्यम्‌ ॥१००॥ -धृत॑तरि सम्प्रयाज्या नानावखान्तरात्मकसेव।

वस्दुसमाङ्ः कायैः सततं काये बुधेभाणः ९०९ वीयो स्यादेकाद्ूा feqrayrar तथेकदाया ari अघमेात्तममध्याभिर्युक्ता खात्‌ प्रहतिभिस्िभिः।९०२॥ सवैरसभावयुक्ता विज्ञेया वोधिका Waar: |

्ह्गमनां वच्येऽदं लचणमधुना यथोदेणम्‌ | ९० दे उषहात्यकावलगिते श्रवस्यन्दितिकं तथा |

RIMAIY तथा प्रपञ्चो नाल्िकाऽपिया॥ roy ti *वाककंल्यधिबलं चेव इलं व्याहार एव च।

aza चिगतं चेव ज्ञेयं गण्ड़मयाऽपिवा। ९०५॥ पदानि गताथानि तदर्थगतये ATT: |

याजयन्ति पदे रन्येखदु हा ल्यकमुच्यते Ut ९०६ I

Cocoa aeaenamnaeeel ne ae mee ee

* बागित्यच्र पुस्तके पतितं |

दाद्‌ शाऽध्यायः। २०९

यचाऽन्यसिन्‌ समावेश्य कायमन्यत्‌ प्रसाध्यते। परानुरोधात्‌ तज्‌ जेयं नाच्राऽवलगितं वृधेः ९०७ श्राति कञचिदेवाऽथं ्भाप्ररुभसमुत्वितम्‌ |

यद्‌ वादवुद्धिनेपण्यात्‌ तद्‌ वस्यन्दितं भवेत्‌ ९०८ श्रसम्बद्धं तु यद्‌ वाक्यमसम्बद्धं यदुत्तरम्‌ | अरसत्मलापस्तं चेव वीर्यां सम्यक्‌ प्रयोजयेत्‌ ९०८ यदसस्तम्भूतं चनं संस्तवयक्रं दयाः परस्परतः। एकस्य चार्यदताः हास्यजननः प्रपञ्चस्त्‌ ९९० हासयेनापगताया प्ररेलिका नालिकंति विज्ञेया एकद्धिप्रतिवचनां तां कलो नाम जानोयुः | ९१९. परवचनमात्मनखेत्तरोत्तरसमद्धवं दयाय | अन्या्यविगेषकमधिबललमिति बङविधेज्ञंयम्‌ ९१.२॥ आन्यार्यमेव वाक्यं छलमिति सन्धानदास्यराषकरम्‌ | प्रत्यच्टृत्तिकयथिता व्याहार दास्यलेशार्थः ९९२ यद्भणदाषोकरणं देैगणीकरणमेव येदंतभिरुपपननार्थैस्तन्‌ az नामविज्ञोयम्‌।। ११४ यथाऽनुद्‌ा त्तव चनं faut विभक्रं भवेत्‌ प्रयोगे त। हास्यर ससम्ययुक्तं तत्‌ चिगतं नाम विज्ञेयम्‌ ९९५. संरम्भसम्म मयुतं विवाद यक्रं तद्‌ापवादकृतम्‌ | बज्वचनापेचषटतं गण्डमिति वदन्ति AAMT: ।। ९९६ श्रन्यान्यपि लास्यविधावङ्गानितु नारकापयागामि।

श्रमाद्‌ विनिःखतानि त॒ भाण दृवेकप्रयोज्यानि १५१७॥ ५2

२९० नाद्या

गेयपदं खितपायमासौनं प॒ष्यगण्डिका | ्च्छेदकत्रिमृढास्यं tad Re विमूढकम्‌। ALT उन्मेत्तमकं चेव उक्तप्रत्युक्तमेव च।

लास्ये द्श्रविधं द्येतदङ्गमिटशलच्तणम्‌ ९१८ श्रासनेषूपविष्ेयत्‌ तन््ीभाण्डापषटंहितम्‌।

गायनैर्गोयते wat तर्‌-गेयपद मुच्यते ९२० बह़्चारोसमायक्रं पश्चपाणिकलानुगम्‌।

वत्सपच्छेन वा युक्तं स्थितपा खं विधीयते ९२९ श्रासोनमासनस्थस्य सवतो द्यविवर्जिंतम्‌ | श्रप्रसारितगाचं चिन्ताशाकान्ितं चयत्‌।९२२॥ मन्तं तु दिविधं यत्र गीतमाताद्यमेव च।

fay: daa चेष्टन्ते खा Har पुष्पगण्डिका ९९२॥ प्रच्छदकः विज्ञेयो ua WRIA RAT |

*स्तियः स्तियेषु सञ्तन्ते यपि विक्रियकारिषु ॥९९२४॥ श्रनिष्ठर चच्तएपदः समटन्तेरवं Baz

नायं पुरुषभावाच्छं तरिमृढकमुदा इतम्‌ ९९५ ङूपवाद्ादि संयकषमव्यक्षकरणाश्नयम्‌

पादहीनं खभावाश्या विदुः सैन्धवकं TAT: 1 ९२६ मृखप्रतिमृखापेतं चतुरखपदक्रमम्‌।

सयष्टभावरसोपेतं नानाथ विमूढकम्‌। (RO I उन्तमान्मकं विद्यादनेककरणाज्ितम्‌।

~ ~~ rr te = -- --- ~ et oS Lar 086 center ~

es

* faz aaa सन्नन्ते यपि विप्रिय° इति समीचीनः पाठः|

अषश्ादश्ाऽध्यायः \ २९२

विचित्रः Saray लोलाभावविभूषितम्‌ ९२८॥ RIAA TIAA AUS IAAT yA | उक्रप्रत्यक्तमेवं स्याच्‌ चित्रगीता्थयाजितम्‌। re i भाणणामुक्रतिलास्ये विज्ञेयं तेकपाति इथंवात्‌। रकरवदुक्षकावयं संस्तवयक्रे दिविधभावात्‌।॥९२०॥ एतेषां लास्यविधोा लक्षणम्‌क्रं मया तु विस्तरतः। तदिदेव तु warm प्रसङ्गविनिदटत्तिहतास्तु ९२९॥ दूति दशष्टपविधानं सवं प्रोक्तं मया fe लक्षणतः | पनरस्य शरीरगतं सन्धिविधो लक्षणं वच्य ५२९ दति भारतीये Ava दश्ररूपकलक्णं नामाऽध्याया ऽष्टादश्नः। *

अथेकेानविंशतितमोऽध्यायः | दतिदन्तं fe नार्यस्य शरीरं परिकोर्तितम्‌। पञ्चमिः सस्िभिस्तस्य विभागः मम्पलक्तितः॥९॥ दतिरत्तं दिधा Sa qug परिकन्येत्‌ | आधिकारिकमेक स्यात्‌ प्रास्ङ्गिकमयाऽपरम्‌॥२॥ यत्काय fe wang सभयं परिकस्प्थते | तदाधिकारिकं Hanae प्रासङ्गिकं faz: ne कवेः प्रयन्नान्‌ नेदृणां यक्रागां विध्यपाश्रयात्‌। aga fe फलप्रात्निः समत्कषात्‌ फलस त॒ ४॥

२२९ नाद्यशास््र

कारणात्‌ फलयागस्व त्तं स्यादाधिकारिकम्‌। तस्योपकरणाथं कीर्त्यते द्यानुषङ्गिकम्‌ ५॥ संसाध्ये HAA A व्यापारः BiH a: | तस्याऽनुपृव्याद्‌ विज्ञेयाः पञ्चावस्थाः प्रयोक्रभिः॥ प्रारमभश्च AWAY तया Way सम्मवः।

नियता फलप्रा्चिः फलयागदख पञ्चमः ७॥ Tey बन्धभाचस्य यो बीजस निबध्यते |

मरतः फलयोगस्य खल्वारम्म TAA ici Bawa: wants या व्यापारः फलं via |

पर Wenad प्रयः सम्प्रकीर्तितः < ईषत्‌ प्रा्ियंदौ रित्यं फलस्य परिकल्प्यते | waaay तां प्रा्विंधिज्ञाः प्रात्धिसम्भवम्‌॥ १५० रूपक्रियाफलप्रा्चियद्‌ा भावेन पश्यति |

नियतां at wants सगणा" परि च्ठते ९९१॥ श्रभिप्रेतं wad प्रतिरूपं fharmea |

द्ति योगे भवेद्‌ यच फलयोगः प्रकोतिंतः॥ ९२ दतिदृत्तादिकार्यस प्रारथस्य warfefar: | यथाऽनुक्रमते तास्तु पञ्चावस्था भवन्ति fen ren तासां खभावभिन्नानां परस्परसमागमात्‌। विन्द्यात्‌ एकभावेन फलदेतुः प्रकोतिंतः ९४ यद्‌ टन्तंहिसमारयं परखाद्‌ाविकारिकम्‌। तदारम्भादिकतव्यं कलाक यडा भवेत्‌॥ ९५

` णखकानविंशतितमेऽश्यावः। RU

qdufay तु तत्‌ कायं दोनसन्ध्यपि वा ga: | नियमात्‌ पञ्चसन्धिः स्याद्धोनसन्ध्यय कारणात्‌ ९६1 "वतुर्यस्येकलेापेन दिलेापे चिचतु्ययोाः। दितेयनिचतुयानां जिलापे लाप दव्यते।॥९७॥ प्रासङ्गिकं परा्लान्‌ द्योष नियमे भवेत्‌

यद्‌ त्तं सम्भवेत्‌ किञ्चित्‌ तद्‌.येोज्यमविरोधतः॥ ys दतिदत्ते यथाऽधस्थात्‌ पञ्चारमारिकाः खताः। श्रथप्ररुतयः पञ्च तदा बौजादिका ais ee श्र्थप्रतयः TY ससन्धिषु प्रकीर्तिताः|

बीजं बिन्दुः पताका प्रकरी कायंमेव च॥ Re I सखन्यमातरं सम॒त्सुष्टं बधा यद्‌ विसपति।

फलावसानं यच चेवं बोजं तदिद की्तिंतम्‌॥ २९॥ प्रयोजनानां विच्छद यदविच्छद्कारणएम्‌।

यावत्‌ समानि कायस्य विन्दुरिति कीर्तितः॥ ९२॥ यद्‌ न्तं fe ward दधात्‌ प्रधानस्ाऽपकारकम्‌। प्रधानवचच कल्प्येत सा पताकंति कोतिंता॥ ९२॥ फलं बरूहि फलाय स्यात्‌ प्रधानस्धाऽपकारकम्‌ | प्रधानवच्‌ HAA पाराथ्थं केवलं बुधैः ९४॥

अनु बन्धविदोनानां ययावदिति निदिंगेत्‌। यद्‌ाधिकारिकं कायं पुर्वमेव प्रकोतिंतम्‌ ९५ यदथा यः षमारम्भस्तत्‌ कायं परिकीर्तितम्‌

एतेषां यस्य येनाऽया aay गण दृष्यते ९९

२१४ AQUI

त्रधानं तु RA गुणब्धतान्यतः VTA | एकाऽनेकाऽपि वा सन्धिः पताकायां तुया भवेत्‌॥ २७ I प्रधानाधानृयायलादनुमसिः प्रकील्यते। श्रगभाद्‌ाविमशाद्‌ वा पताका fafaada nee FHS यस्माद्‌ निबन्धाऽखयाः परायः परिकीर््यते। यचाऽन्यसिंखिग्यमानं तललीनोाऽन्यः प्रयुज्यते २९ आगन्त॒केन भावेन पताकाखानकं तु तत्‌

मदमे वाऽरथसम्पन्ति गएवल्युपकार तः Re पताकासानमित्याद्यमल ङा राथसंयतम्‌।

वचः सातिग्रयश्िष्टं काव्यबन्धसमाश्रयम्‌॥ ay i पताकास्थानकमिदं दितीौयं परिकच्यितम।

श्रथ पक्तेपणं यच लीनं सविनयं भवेत्‌ RR ॥। शिष्टं प्रदयत्तरापेतं ठतोयमिद्मिव्यते।

gut वचनविन्यासः dfag: काव्ययेाजितः।, Re II उपपत्त्या यतं यत्‌ तच WAU BHT eAT | चतुःपताकापरमं नाटके काव्यमिव्यते।६8॥ पञ्चभिः सम्धिभियुक्तं तत्‌ प्रवच्छाम्यतः परम्‌

मुखं प्रतिमुखं चेव गभ विमं एव ९५॥

तथा निबच॑णं चेव नाटक पञ्च सन्धयः,

पञ्चभिः सन्िभियुकतं प्रधानमनकोत्यते॥ २६॥ थेषाप्रधानसन्धीनामनुग्राद्यास्तु सन्धयः |

यत्र बीजखमृत्य्तिन नाथंरससम्भवा। BO I

Bafa Tyra: २९१५

काव्ये शरीरानेगता तन्मुखं परिकीतितम्‌। बोजस्यादारनं यत्तु दृष्टं नटमिव कचित्‌ ac i मृखन्यस्तस्य सवस्य तद्‌ वे प्रतिमुखं Waa

उद्धेद स्तस्य बोजस्य vifacurfata १< VARs यतस गभंद्ति सज्ज्नितः।

गर्भान्‌ निर्भिन्नबोजायी विकन्पनछताऽपिवा॥४०॥ क्राधव्यसनज वाऽपि faant दरति wa: 1 समानयनम्थानां व्याख्यानां तु सबोजिनाम्‌॥ ४९॥ नानाभावेत्तरार्णां भवेन fAaET तत्‌।

एते त॒ सन्धया Har नरकस्य प्रयाक्रभिः॥ ४२९॥ तथा प्रकरणस्याऽपि शषाणं निवाधत।

fea: समवकारख चतुःसन्धो प्रकोतिंतेा॥ gai

तयार्विमर्भस्तु स्यान टृत्तिस्तु केग्रिको।

A An a “Ae a व्यायागेदाग्टगा वाऽपि सदाक्राया faufarar ii vy गभाविमर्े स्यातां'तयेर्टत्तिय कौशिकी, दिसन्थि त॒ प्रदसनं WET भाण एव च॥४५॥ म॒खनिबरहंणे तेषां कर्तव्ये कैशिकीं विना। एवं तु सन्धयः कायो दशद्ूपप्रयाक्भिः॥४६॥ पनरषां तु सन्धीनामङ्गकन्पान्‌ निबेाधत। सन्धीनां यानि दत्तानि प्रवेशमनुपृव्रः॥ ४७॥ सन्यहुएप्रयुक्तानि तान्यङ्गान्यवबोाधयेत्‌ |

दषटस्याऽथस्य रचना टत्तान्तस्छाऽनु पत्यः ४८॥ 2

ard भास्तीयनाच्यशशास्

carta: प्रयोगख गुनानां चैव गृहनम्‌। ्रञ्चयंवद विख्यातं प्रकाश्यानां प्रकाशनम्‌॥ Be शरङ्गदीनं तया काव्यं प्रयोगचमं भवेत्‌।

काव्यं यदपि दीनां aang: समन्ितम्‌॥१५०॥ दीप्रलात्‌ तु प्रयोगस्य शाभामेति नसं्रयः। उदान्मपि यत्‌ कासं खादङ्गः परिवजिंतम्‌॥ ५९॥ दोनलाद्‌ विप्रयोगस्य नेव तद्‌ रज्ञयेन्‌ मनः तस्मात्‌ मस्धिप्रदेगरेषु यथायोगं यथारसम्‌॥ ५९॥ कविताङ्गानि कायाणि प्रदेशांस्तु faatua खामभेदप्रदानं TWA वध एवच।॥५३२॥ प्रव्युत्पनमतिलं गे त्ररूवलितमेव च।

सादसं भयं चेव Waray कराध एव Wisi भ्राजः संवरणं भ्रान्तिस्तया देलवधारणम्‌।

दूता लेखस्तया खप्नश्चिवं मन्द्‌ इति fear? nan सन्ध्यन्तराणि सन्धीनां प्ररेशास्सेकविशतिः।

एते विशेषाः सस्षिजाः स्यः सन्सेय॑स्वर्थयागतः ५९ पायाङ्गान्यथ यागेन सन्ति तानि निबोधत इतिपाद्च vada: परिन्यासो विलोभनम्‌ ५७ युक्तिः प्रा्धिः समाधानं विधानं परिभावना।

उद्भेदः करणं मेदा दादशाङ्गानि मखे ५८॥

(णीयं वभ NER 1

* मद्‌ इति fear इति Bro १०८ पद्यते |

ऊन विंश्ाऽध्यायः।

तथा प्रतिमुखे चेव वच्छाम्यङ्गानि नामतः। विलासः परिसथेञ्च विधृतं शमनं तथा ५९ नम ममंद्युतिसेव तथा प्रगणं ga: | निरोधसचैव विज्ञेयः पयुंपासनमेव ६० यष्यं वज्ञमुपन्यास वणसंहार एव च।

एवमङ्गानि Taw सम्प्रसिद्धिकनराणिच॥६९१॥ एतानि वै प्रतिमुखे गभं चेव निबेाघत। अष्डतादरणं मागा रूपादाररणेक्रमः॥ ९२॥ सङ्गदखाऽनु मानं प्राथ्ना farsa च। तोटकाधिवले चेव gear विद्र वस्तथा॥६९॥ एतान्यङ्गानि वे nasa विमं निनाधत। श्रपवादख amet fe xa: शक्तिरेव wi ६४॥ wast waaay fatrag प्रकोतितः। प्ररोचना विचलनमादानं कलनं aa ६१॥ व्यादारख्चाऽपि द्युतिश्च विमभेऽङ्गान्यम्‌नि च। afeufaarat aud निर्णयः; परिभाषणम्‌ ६६॥ कृतिः प्रषादानन्दा समयखेपगूहनम्‌ | श्राभाषणं पु्वभावः काव्यसंहार एव प्रश्रस्तिरिति संदारे सन्ध्यङ्गानि चतुदश

सन्य निबर्हणाख्ये तु कतेव्यानि प्रयाक्रुभिः॥ ९८॥ एतेषां लर्थ॑सब्बद्धं प॒नवच्छामि लत्तफम्‌ |

का वयस्याऽथेस मृत्प्तिरुपक्ेप दति Wa: ee

2 7

२६७

२९१८ भार्तीयनादच्यशास्े

यदुत्यन्नायेवाङषं Ha: परिकरस्ठ सः। भविव्यदस्तकथयनं परिन्यासं प्रचक्तते ७०॥ गणनिवंणंनं तन्त्रे विलोभनमिति Waa सम्रधारणम्थानां युक्रिरिव्यभिधीयते॥ ७९॥ सुखार्यसापगमनं प्राश्िरित्यभिधीयते। बीजायंस्यापगमनं तत्‌. समाघानमुच्यते ७९॥ सुखदुः aaat योऽयस्तद्‌ विधानमिति waa

कुत रलात्तरावेशा विज्ञेया परिभावना ७३॥ बीजाथेस्य प्ररोादायः ses दति wa: प्रता्यसमारमः करणं नाम AT भवेत्‌ ७४ सष्ठायमदनाया यः a az इति anfaa: | aaa रतिसम्पन्ना विलास इति aifaa: ow i दृष्टनष्टानसरणं परिसपं दति Wa:

हतस्याऽनुन यस्छाऽऽदौ विधूतं द्यपरिग्रदः ७६ II तस्सोपश्रमनं चत्‌ तु भ्रमनं नार तद्‌ भवेत्‌ क्रोडाविकलेभनायंतु दास्यं aa Tf WAG ७७॥ BRUNT तु भवेत्‌ प्रगणनं पुनः

यातु व्यसनसम्प्रा्भिनिंरोघः सच कोर्तितः॥ ७८॥ कद्ध स्याऽनु मयो ay भवेत्‌ तत्यरयुपासनम्‌। विश्रेषवचनं यत्‌ तु तत्‌ पष्यमिति afesaq ७८ विष््चवचनप्रायं वख्जभित्यभिधीयते।

उपपन्तिष्टता याऽयं उपन्यासस्त॒ सतः ce

ऊमविंश्टाऽध्यायः।

चातुर्वण्याभिगमनं वणसंहार cad | एतप््रतिमृखेऽङ्गानि Wa AHS FATA ८९॥ कपटाश्रयं यद्‌ वाक्यमश्वतादरणं fag: | तच्वार्यवचनं चैव मार्ग दत्यभिधोयते।। ८२॥ चिच्रार्थसमवाया यः तद्‌ रूपमिति कीतिंतम्‌ | यत्‌ तु सातिशयं वाक्यं तदुदादरणं रतम्‌ ररे त्लापलधिवाक्यस्य क्रम इत्यभिधीयते | सामद्‌ानायसंय॒क्रः aye: परिकोतिंतः ।1 ८४ रूपानुरूपगमनमनुमानमिति Waa | कायानुनयपृवैस्त Paar प्राथेना भवेत्‌ Sy गर्भय्योद्धेदनं यत्‌ तु तदु पम्यितमुच्यते। संरम्मवचनप्रायं तारकं विद मज्जितम्‌ od कपटेनाऽभिसन्धानं HF asus qu:

भय नृपारिद स्य मुदेगः परिकीर्तितः ८७ श्रदाभयचासकता xa एव fe faza: adiguad tra विमभेऽय निबेघत।॥ cc दाषप्रख्यापनं यत्‌ स्यादपवादस् Wa: | रोाषग्रथितवाक्यं तु सम्फेटः परिकोतितः॥ << गरव्यतिक्रमे ag विश्या टदिद्रवम्हसः। विरोधप्रशमा यस्तुसा शक्रिः परिकोतिता। ९८० yugaa विजेये वाक्यैराधषंयेजितेः। waaay कर्तव्यः प्रतिज्ादेतुसंश्रयः। ८२१

२९८

२९० भारस्तोयनाद्यशास््े

उत्त रोत्तरवाक्यं तु विरोध fa afew: प्ररोचना विश्या संहारार्यभ्रदिंनो।€२॥ श्रनुमानार्संयुक्रं विन्द्याद्‌ विचलनं तथा बीजकायौपगमनमाद्‌ानमिति कीतिंतम्‌ wee i श्रवमानादिजनितसनोादग्कलनं भवेत्‌ |

प्रत्यत्तकथनं यत्‌तुसव्यादार दति Wa: ues i साधिक्ेपं वचा aa तद्‌ द्युतिरिति सञ्ज्ञितम्‌ लक्षणं विमशाज्गानां संहारे तु निबाघत।<१५॥ मखबोजापगमनं सन्धिरित्यभिधोयते। कायस्याऽन्वेषणं यत्‌ तु विबाध इति awa ee उपक्षेपस्त कायाणां ग्रथनं नाम तद्‌ Waa | श्रनुग्डतायकथनं निणंयः TATRA: LO परिवादरूतयतस्यात्‌ तदाक: परिभाषणम्‌। लब्ध्या ऽसय शमनं रतिरित्यभिधोयते ee ANGE प्रसादः भीतिरुष्यते |

समागमस्त्‌ योऽथानाम्‌ wae: सतु कीतितः॥ << i दुःखा पनयनं चेव समयः निगद्यते |

श्रनवगश्वतस्य THRUST तदु पगु दनम्‌ | ९०० दाममानविनिष्यन्नमाभाषणएमुद्‌ारइतम्‌।

पवेभावस्तु विज्ञय; सद्धिः काथापरेशकः॥ ९०९॥ वरप्रसादसम्प्रा्भिः काव्यसंहार TAA | देवद्विजनुपादीनां प्रशस्तिः सात्‌ प्रसाघनम्‌॥\०२॥

Hala ears: |

यथा सन्धिस्तु क्त॑व्यान्येतान्यङ्गानि SIF |

कविभिः काव्यकुशलेरसभावमप्च्य Ti Lez सम्मिश्राि कदाचित्‌ तु fafaaraa वा पुनः कां कालमवस्थां चज्ञातला कायाणि सन्धिषु॥९०४ एतेषामेव चाऽङ्गानां समबद्धान्यथयोागतः | खण्ध्यन्तराणि वच्यामि वथापननेपकाणि ६०५ tl साममेदप्रदानं दण्डश्च AY UAT

परहयत्पन्न मतिलं गाचसखलितमेव १०६ सारसं भयं चेवद्धौमायाक्राधएवच।

*शओ्ाजः संवरणं भ्रान्तिस्तया रेववधारणम्‌ ९०७ दूते लेखस्तथा खप्रखिचं मद्‌ दति fear: सन्ध्यन्तराणि सन्धोनां विगेषास्ेकविंश्रतिः।\ ५०८ विष्कमभर्यलिका चेव तथा चेव WANs: | अङ्ावताराङ्मखमयापक्तेपपञ्चकम्‌। ५०८ I मध्यमपर्षनियान्या रटकमुखसन्धिमाचमन्चार, विष्कम्भकस्तु मंछतपरोदितामात्यकचयुकिभिः 11222 बद्धः THT वादिविधा विष्कम्भकम विज्ञयः। मध्यमपातरः WE: सङो नोचमध्यरतः।। १९९ श्रन्तजवनिकासंस्येः उन्यादिभिरनकधा। श्रयैपपक्तेपणं यन्तु क्रियतेसा fe चलिका ९६९ ।।

* eq इत्याद्ग्‌ल्ितं।

RRQ

ok ees, oe SOS wee 2 x2

२२२ Wea TATU

श्रङ्ान्तरानुसारी सङ्घेपार्यमधिषत्य विन्दूनाम्‌। प्रकरणनारटकविषये प्रवेशके नाम विज्ञेयः ९९६ it नात्तममध्यमपुरूषेरा चरिते नाऽपयदात्तवचनरतः। प्रारछतभाषाचारः प्रवेशका नाम विज्ञेयः i ९९४ श्रद्धा न्तरऽयवाऽङ्कं निपतति afar प्रयोगमासाद्य | बीजार्ययक्तियुक्रा ज्ञेया ऋय द्धावतारोाऽसेा ९१५॥ विश्चिष्टमुख मङ्ख स्तिया वा पुरुषेण वा

यदु पक्तिष्यते पू तद इःमुखमच्यते ९९६ ठत्तिटत्यङ्गषम्पनपद्‌ा यप्ररुतिक्तयम्‌। पञ्चावस्थाभिनिष्यननैः पञ्चभिः सन्धिभियंतम्‌॥ ९९७ सन्ध्य न्तरकविंशत्या चतु :षष्ठयङ्गसं य॒तम्‌। षट्‌चिंशल्लक्तणापेतं TATA RTCA ।॥ ९९८ ATH महाभोागमुदात्तवचनान्ितम्‌।

मदा परूषसञ्चार साध्याचार जनम्रियम्‌ ९९१९ सुशिष्टसन्धिसंयोगं सुप्रयागं सुखाश्रयम्‌ ख्दुशब्दाभिधंनं कविः कुयात्‌ तु नाटकम्‌ ।॥ We श्रवस्या art fe aay सखुखद्‌ःखपमुद्धवा

नाना परुषसश्चारा नाटकं सा भवेदि LU

तज ज्ञानं तच्छिल्यनसाविद्यानसाक्ला।

तत्‌ कमं समायोगो नाटक यन्‌ TUT ARVN याऽयं खभावेा GHA नानावसखान्तरात्मकः। साङ्गाभिनयसंयुक्तो नाटके संविधीयते॥ ९२२

ऊनविंपोऽध्यायः। २९

देवतानाखटषीणणां treat लाकस्य Ta fe

Vas aa चरितं नाटकंनाम तद्‌ HAT UAVS

यस्मात्‌ खभावं संहत्य साङ्गा पाङ्गमतिक्रमैः |

प्रयुज्यते जायते यस्मात्‌ तन्‌ मारकं WAN ९२५

स्वेभावेः Wate: खव॑कर्मप्रटत्तिभिः।

नानावस्यान्तरोापेतं नारकं संविधोयते॥ ९२६

यान्येकशिल्यजातामि एकदपकतानि च।

तानि ओेषाशि द्पाणि प्रयेख्यानि प्रयाक्रुभिः ९२७॥

लाकस्य भावं सम्पद्य मराणणं बलाबलम्‌

सम्भोगं Sa युक्तिं ततः कायंतु नाटकम्‌ ॥९९य८॥

ara प्रणश्यति प्रायो भवन्धविबुधा नराः |

ये चाऽपि fe भविव्यन्ति Gemma ga: ९२८

बुद्धयः कर्मशल्यामि eau बलानि च।

सवाण्मेतानि यदा लकः विना are प्रणश्छति ९९०

तदेवं लाकभावानां प्रसमोच्छ यथा क्रमम्‌ |

ग्दुणन्दं TAT YAS: कायें तु लक्षणम्‌ १२९॥

चेक्रीडिताधेः शब्दैस्तु काव्यबन्धा भवन्ति ये,

ar ca नभाग्तिव कमणष्डलुधरेर्दिजः।। ९३९

दशदपविधानं हि मया भाक्तं दिजेन्तमाः।

चरतः परं प्रवच्छामि टन्तोनामिड VIA |) ९२२॥ इति भारतीये araare अङ्गविकल्या नाम watafanfa-

तमेऽष्यायः।॥ °|, 28

२२४ भार्तोयनाखणशास्ते

पथ विंशतितमऽध्यायः।

समुत्थानं TAA व्ाख्याखाम्यनपुतेशः |

तथा aaRd चैव काम्यानां विकच्पनम्‌ it i VAIN जगत्‌ कला भगवानच्युता यदा

शेते Maa Garr सङि मायया॥२॥ अरय वोचंबलेन््रत्तावसुरौ मधुकेटभे | तजेयामासतुदेवं तरसा य॒द्धूकाङ्क्णि Ul Rt fanarefagit at शतभावनमक्तयम्‌।

are fadfefaga योधयामासतुः प्रभुम्‌ ४॥ asia: परुषेवाक्यैर न्दान्यस्पर्धयाचिति | मानाविक्तेपवचनेः कम्ययन्तावितदधिम्‌॥५॥ तयोारनेकरूपाणि वचांसि वदतेस्तदा।

sat श्राकन्पितमना fear वाक्यमन्रवोत्‌॥ किमियं भारती टत्तिवाग्भिरेव प्रबतिता। उन्तरो त्तर सम्बन्धान्‌ ahaa निधनं नय ७॥ पितामहवचः Wat प्रावाच मधुखदनः। का्च॑हतेामया ब्रह्मन्‌ भारतीयं fafafaar y = i वदतां at श्यिष्ठा भारतीयं afaafa श्रदमेतेा निदनयद्य इत्युक्ता वचनं दरिः < परद्धेरवितैरङ्गः साङ्गदारेस्तदा ख्णम्‌। योधयामासतेा feat बाह्युद्धविशारदोा॥९०॥

विंष्ऽध्यावः। २२५

भद मिसंस्थानसंयागओेः पदन्यासेद॑रेसदा, अ्रतिभारोऽभवद्‌ गमेभारतो तेन निर्भिता।॥१९९१॥ वलिते: शाङ्गघनषा तीव्रदप्रतरेरथ | सत्वाधिकेरसम्भान्तेः सातो विनिर्मिता ye विविधेरङ्गदार खच देत लोलासमद्धतैः।

बवन्ध यच्छिखापाश्ं कौगिकी नच निर्भिता। ९३ i संरम्भावेगबज्लेनानाचारौसमन्वितिः।

नियुद्धकरणेर ङैरुत्यन्नाऽऽरभटी ततः ९४॥ यांयां देवः समाच्ष्टे क्रियां टत्तिसमद्धवाम्‌।

तास्तद थानु गेजन्ेदरुदिणः प्रत्यपूजयत्‌ ९५

AT Ral तावसुरौ दरिणएण सधुकेटभे। तेतेाऽत्रवोत्‌ पद्मयोनिनारायणमरिन्दमम्‌ ९६ 1! श्रा विचित्रैलंलितेः स्ट; सविश्रदैरपि।

अङ्दारेः BAT लया दानवनाग्रनम्‌।। १० UI तस्मादयं सवैलाकं fang: समयः Wa | सवेशस्त्रविमेचचेषु न्यायषजञ्ज्ञोा भविव्यति।॥९८॥ न्याघसमुत्यितैखिवैरङ्गदारैर्विभ्ड षितम्‌

यस्माद्‌ युद्धं छृतं देतत्‌ तस्मान्‌ न्यायाः प्रकोतिताः ९९ तते वेदेषु निचिक्ताद्रुडिणेन मदात्मना | पुनरिष्टसुजातेन नानाचारौसमाकुले। २० पननाखमप्रयागेन नानाभावसमन्विताः

afaasat इता देताः काव्यबन्धसमाभिताः। २९॥

2 8 2

२२९ भार्तीयनाश्शास््र

वलितेस्तस्य देवस्य ay यद्यादृशं छतम्‌ =विभिस्तादृशी aia: छता याऽप्यङ्गसम्भवा २२॥) मा च्यवेद समुत्पन्ना वाचां याऽभिनयाचिताः। मया काव्यकतं इतेः प्रचिक्ता द्रुदिणाश्चया॥ २९॥ wae भारती fant यजवदे UTA |

a faa सामवेदे TAT चाऽयवंणी TIT ९४॥ या वाकप्रधाना नुवर प्रयाच्धा

स्तौवजिंता सु्लतपाचयुक्रा।

खनामघेयेभ॑वनेः प्रयतां

तां भारतीं रृत्तिमृदादरन्ति ।॥ २५ मेदासस्वास्तु विन्ञेयास्लारो दइ्रवमागता। प्ररोचना मुखं चेव वीथो प्रखनस्तया ।॥ ९६॥ जजाशदयिनी चैव मङ्गल्या विजयावहा | सवपापग्रभ्रमनी रङ्गप्रोचिनी | २७॥

नटी विदूषको वाऽपि पारिपागरैक एव वा। खत्रधारेण सहिताः संलापं यच Had ty ee Faas: सकायादयर्थशङ्गेरनपायि ar | SHIQR RATETA: प्रयोगातिश्यस्तया २९ अरटत्तकावलगिते WATE पञ्च वे। उषदाव्यकावज्षगिते वीथ्यङ्क तु मयेादिते॥६० शेषाणां लचण मद्धं व्याख्यास्याम्यनुपूर्वश्ः सचधारस्य AH वायन वाक्यायंमेब WW BY

विंश्धाऽध्यायः।

ग्टदीला प्रदिशेत्‌ पाचं कथाद्वातः प्रकोतितः।

प्रयोगेऽच प्रयागं तु PAWS यत्र याजयेत्‌ ९२ ॥.

सतख प्रविशेत्‌ पाच प्रयोगातिश्या fe सः कालं प्रटुत्तमाञ्चित्य खच्रश्डर्‌ यत्र awa 32 तदाश्रयस्य पाचस्य HINA प्रटत्तकम्‌। एषामन्यतमं दिष्टं योजयिलाऽययक्रिभिः॥ २४॥ पाचग्नन्धेर सम्बाधं प्रक्यादामुखं AA: |

एवमेतद्‌ बुधे यमामुखं विविधाश्रयम्‌

सलक्षणं qa तु वोध्याः प्रदसनष्य २५॥ दत्यष्टायविकल्पा त्तिरियं भारती मया TAT | सात्वत्यास्त॒ विधानं लचणयुत्या प्रवच्छयामि॥ ३६ या सा्चतेनेद WHA ध्या

न्यायेन त्तेन समन्विता च।

SAITHST संहतग्राकभावा

सा सात्वती नाम भवेत्‌ तु दत्तिः ३७॥ वगङ्काभिमयवती सत त्थानव चनप्रकरणष | सत्वाधिकारयृक्रा विज्ञेया सात्वती त्तिः १८ वोराद्भुतरेद्ररसा विश्वया छयल्यकरुणष्रङ्गा रा | उद्धतपरषप्राया परस्प्रराघषंणा चेव ३९ उत्थापक उपरिवन्तंकख संलापकख सह्गत्यः | चलार्‌ सेव मेदा विज्ञेया नाखतच्न्नैः॥ ४० अ्रदमत्थस्ाऽप्येवं लं तावद्‌ Maras: शक्तिम्‌

RRS

९२८ भारतीयनाद्यषा श्ल

दति संदषंसमा्रयमृत्यितमुत्थापको ज्ञेयः ४९॥ उत्थानसमारो MANAG येऽथंयागवशात्‌ | अन्यान्थान्‌ भजते चाऽपि परिवर्तको Fa: BR i सामनोजाभिरामपऽपि लापा सल्लापका ATA | मन्ताथेकाय॑शत्या दैववशादात्मदाषयागाद्‌ वा॥४२॥ सद्धगतमेदजननं ATH: सद्रतको HI: | दत्यष्टाधविकल्या safc aadl मया WaT ४४॥ केगिक्चास्तय लच्षणमतः पर सम्प्रवच्छामि,

या सच्एनेपथ्यविशेषचिच्रा

स्तीपंसयक्ता बड्धनुत्यगौता |

कामापभोगप्रभवेापचारा

तां कैशिकीं ठत्तिमदादरन्ति॥ ४५

नमं सनम॑स्फच्ना न्मस्फाराऽय नर्मगर्भ

HMA BAT मेद्‌ Wa समाख्याताः ४६ ्रास्थापितग्टङ्गगरं विष्रटुद्धकरण “निदत्तवीररसम्‌ दास्यप्रवचनबह्ृलं नमं चरिविधं विजानोयात्‌ ४७॥ दैव्याक्राद्धतप्रायं सोपालम्भवचनान्‌विद्धं च। श्राक्तेपापक्तेपछतं सविडालम्भं Wa नमं।॥ Bs नवसङ्गमसम्भोगोा रतिखम्‌द्‌ायवेषवाक्यसंय॒क्तः |

Hal TAHA दहवसानभयानकखव॥ Be ui विविधानां भावानां Maeda feat बङविशेषे; | श्रसमगराकिप्तरसा नमस्फोाटाऽय विज्ञेयः ५०

विंशेाऽध्यायः।

विज्ञानगृणसम्भावादिभिनायका awa | प्रच्छन्ने्ंवदरते कायवशान्‌ नर्मगभीाऽमोा॥५९॥ दत्यष्टाधेविकल्या टत्तिरियं केश्िकि मया पराक्ता। श्रत ऊध्वमुद्धतरसामारभरों सम्प्रवच्यामि॥५२९॥ श्रारभटप्रायगुणा तथेव व्क पर वञ्चनापेता |

्भानुतवचनवती लारभरोनाम विज्ञेया॥५२॥ म्रस्तावपातघुतलङ्धितानि

छेद्यानि मायाकतमिन्द्रजालम्‌।

चित्राणि यद्धानि aa नित्यं

तां तादुशौमारभयों वदन्ति॥५४॥ सद्धिःप्तकावपातेा वस्तूत्थापनमथाऽपि सम्येट; | एते Mal भेदा लच्षणमेषां तु सम्प्वच्यामि॥ wun अन्वयंशिल्पयक्ता बड्धपृस्तात्यापनविचनेपश्यः। सङ्खि्तवस्तुविन्ञोा sia: सङ्िप्निका नाम।५६॥ भयदषं समुत्थानं विद्र वविनिपातसं्नमावरणम्‌ चिप्रप्रवेशनिगंममवपातमिमं विजानोयात्‌ i ५७ स्वेरससमासकतं सविद्रमविद्रवाश्रयं चाऽपि। पञ्चाद्‌ विभाषते यत्‌ तद्‌ वस्तूत्यापनं नाम AS सं रम्भसम्परय॒क्ता ब्धयद्धनियुद्धकपट निदः | श्स्तप्रदारबडलः BAST नाम विज्ञेयः।। ५९ i एवमेता FUHAT TAA नाखमातरः। रसप्रयोगमाषां Raa निवाधत॥ eo

९२८

२९० भास्तोयनाच्यशास्तरे

हास्यप्टङ्ारकरशेः Bl: स्यात्‌ कंशिको TH: |

सात्वती चाऽपि विज्ञेया वोररोद्राह्ुताश्रया ६९

भयानके सनीभसे CIF चाऽऽरभरी HAA |

भारतो चाऽपि fader वीररोद्राहुताश्नया ६२॥

टत्यन्त एषाऽभिनये मयोक्ता वा गङ्ग सच्च प्रभवे ययावत्‌।

-आरहायमेवाऽभिनयप्रयागं वच्छयामि Foe wa ग्यः १३॥

दति भारतीये नाख्शास्ते वागभिमये टत्तिविकल्या नाम विंश्रतितमेाऽध्यायः।

सशी ERLE

रथ चतुखिंश्तमाऽध्यायः।

अरत ऊध प्रवच्छयामि प्ररटतोनाँ लच्णम्‌ | नायकानां सवेषां चतुणामपि त्वतः 1 ९॥ समासतस्तु विविधा प्रतिः परिकोर्तिता।

स्तीणं पुरुषाणां उत्तमा मध्यमाधमाः २। नाग्ये चलार एवैते नायकाः परिकीर्तिताः | मथध्योन्तमा्यां प्रते नानालच्षएलक्तिताः Megat धीरललित धीरोदात्तस्लयेव धोरप्रश्ान्त सैवेति गायका नाटकाभिताः॥ ४॥ देवा धीरोद्धता Har: wt रलछिता TIT: | सेनापतिरमात्याश्च MTA: प्रकोतिंताः॥ ५॥

चतु ज्त्निशाऽध्यायः।

ब्राह्यणा afuanga प्राक्ता घोरप्रशान्तकाः।

एते तु नायका ज्ञेयाः काव्यबन्धेषु BAT i ६॥ नायिकाख्येव वच्छाभि wae: पुनरेव fei दिव्या चनुपपन्नी चकुलस्ती गणिका agri ७॥ एतास्तु नायिका Har नानाप्रकुतिलच्रणणः। घोरा ललितासैव उदात्ता fawarqar tl ci दिव्या राजाङ्गना Bat waar भवन्ति दि। उदात्ता निता चेव भरेत्‌ तु कुलजाङ्गना॥< गणिका शिल्यकारी उदात्तललिते Wat

gat चेव fe विज्ञेया सद्गण yaarafa tie ti नपुंसक विज्ञेयः सङ्गीणाऽधमणएव च। श्रकारञ्चैव ATA ये चाऽन्येऽपघमा नराः॥९९१॥ agua विज्ञेया नाटकं fe दिजात्तमाः। एते WAT: WHAT तु पुरूषस्तौनपुंसकाः ९९ एतेषां चेव वच्छामि विभागं शोल लचणेः |

सवासां vata त॒ प्रकारो दिविधः सतः॥ १९॥ तच राजापचारायो भव्द्‌ाग्यन्तरस्तु सः।

AAT रानापचारेषु पनरणभ्यन्तराश्रयम्‌॥९४॥ स्तोविभागं प्रवच्छामि उपचारं तथैव च।

महादेवो aurea खामिनी खायिनोतया॥९५॥ भागिनी fawardy नारकौयाऽय नर्तको

२९९

्रनृचारो तयाऽऽयुक्रा तथा परिषारिका॥९६॥

2T

RRR WTA Aargwia

तया सञ्चारिणी चेव तथा परद्खःणकारिका। BEAT प्रतोषारो कुमारी खविरा qari qo ii अयुक्तिकास्तु श्पानामेष च्रभ्िन्तरो AT: |

aa मद्धावसिक्ता कुलशोलविश्रषिता॥१८॥ समतुल्यवचयस्था मध्यस्था क्राधवजिंता।

WUBI नुपणश्लज्ञा समद्‌ःखसुखास्मदा ॥९९ शान्तिखस्ययनेनिंद्यं भटेमङ्गलकाङ्ि्णो |

पतित्रता चमायुक्रा अन्तःपुरहते Tat Re I एभिगर् संयुक्ता महादेवो प्रकोतिता।

एभिरेव गुषोयक्ता बमानविवजिता ९९ गविता TAT स्याद्‌ रतिषम्मागतत्परा |

बाला नि्योज््वल गणा प्रतिपरेष्वद्धयिनी lee i योवनादिगणान्मत्ता सा देवील्यभिधोयते।

खूपिणो पद्डिनीजातिः सावधाना नृपाङ्गना ९९॥ सेनापतिरमात्यानी दण्डिनि तत्पराश्रये।

नतया नामतद्चेव खामिनोत्यभिसजिज्ञिता॥ ९४॥ शीलर्पगणेया तु daar Tawar | सखामिसत्कारसन्पन्ना खामिनीत्यभिसञर््न्निता॥ २५॥ खूपयेावनसम्पन्ना Hut ललिता तया | रतिषक्मोगक्ुशला *प्रतियज्ञेव्वद्धयिनाम्‌॥ २६॥।

* प्रतिपर्छोष्वद्धयिनौति समुचितः पाठः|

चतुल्िंणाऽध्यायः। RIE

दन्ताऽस्फुरा WTA गन्धमाल्ाज्चला तथा | मुपतिच्छन्ददटत्ता स्वद्‌ व्याविवजिता॥२७॥ उपस्थिता प्रमन्ता त्यक्रालस्या Blase | मान्यामान्यविश्रेषन्ञा स्थायिनी कथिता aur eat BUNA लघृसम्माना टद्‌ नाऽत्युद्धता तथा |

मध्यस्था निख्ताल्ताम्ता भागिनोतिदडिसादखता॥९९॥ नानाकला विशेषज्ञा नानाशिल्यविचक्तषणा | गन्धशिल्यविभागन्ञा लेख्यालेख्यविशारदर्‌ा २० श्यनाश्नयानन्ना चतुरा मधुरा AUT |

दत्ता चित्रा स्फुराऽतीत्रा निशता श्च्यकारिका॥३९॥ गदमाचलयन्ञा रसभावविभाविका | परभावेद्गितज्ञा श्राचायानुगता तथा॥ RR चतुराऽभिमयन्ञा ऊष्टापेादविश्रारदा।

निपणा भाण्डवाद्येषु नाटकीया प्रकोतितां। २९ नानावाद्यप्रयागज्ञा नत्यगोतबिचच्चणा |

सदा AGT तथा ल्यक्रालय्या जितश्रमा ।। ९४ समानता नारीषु रूपयेोवनकान्तिषु |

न्‌ दृश्यते गुणयुक्ता. TAR सा प्रकोत्तिता ६५ सवावस्थाप्रचारेषु BTA या नुपम्‌।

विज्ञेया नामतः सातु नुपतेरन्‌चारिका।॥ २६॥ भाण्डागारे नियुक्ता श्रायुधागार्‌ एव च।

श्राषधीफलमृलेषु वाजेषु खादता तथा eo 272

२६४ WICMAATBUS

गन्धाभरणवस्तेषु श्राख्यानकथनेषु |

asay नियुक्ता या श्रायुक्ता दूतिसा खता nati इच शय्यासने युक्ता तथा व्यश्चनकर्मणि |

संवारने ग्वै तया चेव प्रसाधने Re. तथाऽऽभरणसंयागे माष्यसङ्गदणे तथा |

विक्नेया नामतः सातु mae: परिचारिका ४० नानाकक्तादि चारि्यस्तयापवनसश्चराः। देवतायतनक्रीडाप्रासादपरिसञ्चराः॥ ४९॥

way नियुक्ता यास्ता विविधाश्रय) सद्चारिकास्त विज्ञेया नाव्यज्नेरुपचारतः॥ ४२॥

WHEE: कामसंयुकररगद्यागुद्यसमुत्थितेः |

याऽतियक्ता बुधैःसातुशेयाप्रेङ्खएकारिका॥ ४३॥ VATA ALTA STATA: खस्ययनादिभिः।

या निल्यम्भिनन्द्न्ति HAG महत्तराः ४४॥। सन्धिवियद्दसम्बन्धं नानाकार्यसमुत्यितम्‌

निवेदयन्ति याः काये प्रतिहार्चस्तु ताः ताः ew अरप्राप्ररतिषम्भागा RATA अनुद्धटाः

fawat at: सलण्नाख ताः कुमायंद्ति War: ve i पृवराजनयाभिन्नाः घवंराजसु पूजिताः | पुवेराजेपचारश्चा TErar दति कोरतिताः॥ eo समासाखचणं तारषश््रवच्यामि दिजेत्तमाः या नियोज्या नियोगेषु प्रयोगेषु तयेव feu ४८॥

चतु स्तरंगेाऽध्यायः | Rae

अनद्धटा दयसन्ध्रान्ताः स्तवेषाचारनिष्टराः।

Qa दान्ताः सुशोलाश्च जितक्राघा जितेन्ियाः।। yen श्रकाशा fawarga स्तोदापेख विवर्जिताः |

ता नियोगे नियाक्तवया वनिता मदवर्जिंताः॥५०॥ यत्‌ स्यान्‌ नपुंमक नाम तीया प्रकृतिस्तुसा।

सा WAIT RTT योज्या पथिववेप्मनि iy ५९॥ QAR BYR येच तया वषंधराखये।

ये स्ाचिकाख्च निर्मुण्डाः कक्तास्थानेषु याजयेत्‌ ५९ अपुमांसष्ठु परुषा ये स्तोभोागवजिताः।

एते लन्तःपुर चराः काय नित्यं fe नारके va i वस्वन्ते खातकं कुचादायंमाचारसंय॒तम्‌।

AUG चार्थसंयुक्ते कञ्चुकोयान्‌ नियेाजयेत्‌ ५४॥ तथा वषधरा ञ्चैव कामचारेषु योजयेत्‌ | खउपखायिकनिमंण्डाः स्तीणां परेषणकारणे ५१५ मानकार्यषु नारो 'नियुच्जी तानुचारिकाः

was तान्ये गन्ञं नाच्यागारे नियोाजयेत्‌ ५६ i

ये तल्पसत्वाः FIA: Harty स्तोखभाविनः।

जात्या दुष्टाः कायंतु तेवै.वषंधराः War: 1 wo नपुंसका ये परुषा; स्तीखभावेन afsiar: |

निमुण्डा नामत ज्ञेयाः कामविन्ञानवर्जिताः॥५२८॥ ये विद्यासत्यसन्पन्नाः कामदोाषविव्जिंताः | ानविन्नागक्खग्रलाः BYRD तेदखताः॥ ५९

Red भारतीयनाष्यगरास्ते

एतदेव द्रवि प्राक्रमन्तःपुरं मया।

श्रतःपर्‌ प्रवच्छामि वाद्यं पुरुषसञ्चरम्‌॥६०॥ राजा सेनापतिचेव कुमारो मण्तिणस्तथा |

सचिवाः प्राड्िवाकाश्च प्रयागाधिषटतास्तथा i ६९ एते चाऽन्ये बहवः खभास्तारा AI FI विभागमेषां agra लक्षणं यक्‌ एयक ।। ६२ Il Weary वद्धि सन्यः सत्यवादी जितेद्धिवः।

<a: प्रगरूमः अ्रतिमान्‌ विक्रान्ता टतिमान्‌ whe: ६३॥ दौचेदर्णे मरेात्छारः aa: प्रियवानपि | लाकपालब्रतचघरः WAT धीरः कमाज्ितः॥ १४ i उल्थितखाऽप्रमत्तखच ठद्धरूत्य्थ्रास्तवित्‌ | नानानयप्रचारश्न ऊदापादविचचणः ६५ il परभावेदङ्गितन्न्च षाडगुष्ठेनाऽप्यलङ्कुतः | नानाशास्तार्थतत्वन्ना नानाभिच्यप्रयोजकः ९६ स्ानट्द्धिचयन्नश्य wa विचक्षणः। हतज्ञोाऽव्यसनो चैव गुशैरतेभेवेन्‌ AT: yO शोलवान सत्यसम्पननस्यक्रालस्ः प्रियंवदः पररन्चविधिज्ञा यो याचाकालविशेषवान्‌ ee Ul अरयेशास्ताथतत्वज्ञा नुरक्तः कुले ठतः

gufaa कालविष्‌ चैव भवेत्‌ सेनापतिगरेः ६८ कुलीना बुद्धिसन्पन्नः अतिनीतिविश्रारद्‌ः | खरेष्ाद्चानरक्ताखच LIA धामिकाखया॥७०॥

aa feist sera: | eRe

श्रमात्या मन्तिणसैव गुणेरतैभ॑वन्ति fe व्यवद्ाराथतच्लज्ञा बृद्धिमन्ते बडन्रुताः॥ ७९॥ मध्यस्था धार्मिका रक्ताः कायाकार्यंविचक्षणाः | च्तान्ता दान्ता जितक्राधा नोद्धूताः समदिंनः॥ ७९॥. ददशा प्राद्धिवाकाञ्च wrar धमायनेव्वपि। उत्थिताञ्चाप्रमत्ताञ्चत्यक्रालस्या जितक्तमाः॥ ७२ fava: ater विनीताख मध्यस्था निपुणासया। aaa विनयन्ञाख् ऊद्ापाडविचक्तणाः ७४॥ नानारूपैः समायुक्ता गृेरेतेर्भ॑वन्ति दि इदस्पतिमतादेषां गणानां प्रविभावकम्‌॥ ७५॥ विन्ञेयञ्चाऽपि was: सभास्तारादिकन्यनम्‌। BAYA यया नाचखमादहायेगणसंश्रयम्‌ ०६ कथं राजगुणाः काया नटेर ल्यपरि च्छट; | Batya यदा लाके Aquat: प्रवतिंताः ७७ तदैव सवं सम्पन्नं नाचखमेतन्‌ मया रतम्‌ | वणंकरण्डादितस्तच षणेखाऽ्लङःतः ७८

गा रीय TTT TAT राजवत्‌ तु भवेन्‌ नटः। BAIA Ba मध्यमेकोा नटो भवेत्‌ ७< वणंकं्डछादितेने कार्ये ay विचेष्टितम्‌, आचायबद्या शास्ता चसेष्टवाङ्गप्रक्लतः॥८०॥ राजवद्‌ भरतस्तस्माद्‌ राजाऽपि नटवद्‌ भवेत्‌ यथा नरस्तथा राजा यथा UAT AQT गटः॥ ८९

VRC ATM AAAS

उभाभ्यां भावसम्यश्िः qaereryerear | यथाऽऽचखा्यापदेश्रन THAT भवेन्‌ AT 1 Te ud खभावते राजा निद्यमेवाद्धते waa

fearat यः परोवारः पार्थिवानां भवेदिदड॥ cet नारकं सम्प्रयोक्रया वेषभाषाकरियान्ितः।

यादशं यस्य यद्‌ रूपं प्रत्या तख तादूशम्‌॥८8 वेषे वेषविधामेन कव्यं wy पुनः

एवं राजे पचारेषु कायः पुरुषसङ्गदः <५॥

अत Ge परवच्छामि नानापुद्षलक्तणम्‌ मामाशोलगुणे लाके उत्तमाधममध्यम ८६ प्रयोक्वयाः TAY भावै विज्ञेया प्ररूतिनधेः। मानाशिश्यादिसम्पन्ना ज्ञानवन्ता जितेद्धियाः।॥ ८७॥ लाके तुये विशेषज्ञा धमाधमेविचक्षणाः। शास्तेतिहासकुश्लाः शीलटत्तव्यवृख्िताः सर अदि सासत्वसम्पन्ाः प्रत्या AMAT: खताः। साकोापलारतत्लन्ञाः शियश्रास्तविचुच्तणाः i ce मथ्यप्रायगुणणपेताः प्रत्या मध्यमाः खता; | खूचवाक्या दुराचारा निःस्वाः खल्यबदूयः॥<०॥ क्राधना HARTA *रतन्नाः सर्व॑दर्भिनः।

ख्यार मप्रसमाख यत्किञ्चिद्‌ वादनाल्पकाः Wy ti

यमय OT LTA A ESN ©, ASN et

* wag इति ware इति at पाठो ae |

चतु स्त्रिया ऽध्यायः | ३९२

पिष्नाः पापनिरताः State: कलद्प्रियाः | मान्यामान्यविशेषाणामनभिन्ञाख्च तस्कराः ॥<२॥ एभिदे षे संयुक्राः प्रत्येवाऽधमाः Wan: एवं Meat ज्ञेया ररतिस्तिविधा ge: wee i श्रत Ge प्रवच्छामि प्रचाक्गणां त॒ तहुणान्‌ तच खजधारगणणन्‌ Ala: | Warssfea एव तावल्ल्षण- WaT अदीना वाक्संस्कारस्तया गोतकालविधानन्नता खर- वादि चतत््ववेदनं J | वतुराताद्यकुश्लः शस्तकर्मप्रतिषठितः | नाना खण्डकायन्ञा नोतिशास्तायेवित तया < ii वेश्योपचारनिपृणः काव्यशास्तवि च्चणः | नानागतिप्रचारक्ञा रसभावविशारदः <५॥ नाय्प्रयोगङ्ुशलोा मानाभिल्यसमन्वितः। न्दे विधानतच्चश्षः सवेास्तवि च्चणः ९६ यदन्त चतच्श्नो दे शव्या हारतत्ववित्‌ एयथिवीद्धीपवषाणां. पवेतानां जनस < WATUI CAA” राजवंशम्रखधतिवित्‌ श्रोता शास्तायेकाया्णा Bar चैवाऽवधारकः॥ Ls श्रवधायपदेष्टा अेयाक्रावापदेशने+। एवङ्गुण स्तयाऽऽचायंः सचधारो विधोयते €< खाभाविकान्‌ गृणांखैव गदते मे faarea |

* श्रेयेवक्नोपदेश्ने इति भवितुमशंति। o 2

Res MICMAMTI A

रतिंमान्‌ मतिमान्‌ धीर्‌ उदारः खिरवाक्‌ era yee श्ररोगा मधुरः लान्ता द्‌ान्तदयेव प्रियंवदः | मथ्यदेधविनिरमुक्तः सत्यवाग्‌ दक्िणसया ९०९ अलुः प्रतिमन्ता स्ञाभाविकगृणा श्रमी, खत्रधारगरेरेव किञ्चिदूमेः समन्वितः ॥९०२॥ मध्यमग्रृतिस्तञ्ज्े विज्ञेयः af carga: |

saqar रूपव दैव दृषोपकरणक्रियः॥ ९०३ मेधावी विधानन्नः खकम॑कुश्ला Te: |

खचधार गरयुक्ताः सवं एव प्रयोगिणः ।॥ ९०४ वेश्योपचारङ्शले मधृरो दक्षिणः कविः। Hewes वाग्मी चतुरश्च fast भवेत्‌ ॥९०५ शास्ता चतत्ववेदी निपुणा दंशिकेषु उञ््वलवंस्ताभरणः रु ्ात्यनिमित्ततः प्रसोदति ॥९०६॥ UAT मागघमाषी भवति शकारो बविकारः। वामनो दन्तुरः gar fava विकृताननः ९०७ सूबलङ्गतिः पिङ्गलाः संविधेयो विदूषकः |

कलाप्रियो ABR विरूपा गन्धसेवकः १०८ मान्यामान्यवि्रेषज्ञ;ः खेटे देवंविधः Wa: |

एवं गरे संयुक्तो यन्नजेखेतरेस्तया ९०९

श्रत: परं प्रवच्छामि स्तीणं ्रकतिं पुनः

मितभाषा विदग्धा GAT चाऽप्यनिुरा ।॥ १९० ङ्लश्नौशगुणापेता गृद्धणां शासने रता |

चतु femionre | ROX

गाग्मय॑धेय॑सम्यन्ना उन्तमा प्रष्टतिः स्ता १९९ नाना.शिष्यप्रयोगन्ना नाखखयागविचचणा। कजेपयागे चाऽऽया तु प्टुथूषाऽभिरता षदा AR लोलया भावदावागभ्यां सत्वेन विनयेन च। माधुयण संयुक्ता चतुःषषिकसाज्विता ९९३ तच्रापचारकशला स्तीदोषैः परिवजिंता। प्रियवादी प्रियका स्फुटा दत्ता जितञ्रमा।॥९१\४॥ एभिगेरेस्ठ संयुक्ता गणिका परिकौतिता | SING MTT AT सुवणंमाल्याभर TIT ९१५ विशदा स्तिग्धा मधुरा पेशलग्ररुभरक्तकण्ठा च। भाण्डादेख कषभिता लयतालन्ना रसे सभ्यता ९१६॥ एवंविधगुणएयुक्ता कर्तव्या नायिका तज्ज्ञः समागतासु नारौपु वयेूपवतोषु च। ९९७ नट विश्वासमायुक्ता सदसेगयपि नतक | रसानदासिनो eat श्रविद्धगतिचेष्टिता।॥ १९८ दीर्चरोषा दीना तथा चाऽनिषताद्धटा। सवेद्‌षाभिसंयुक्ता गन्धमास्यापशोभिता ARE एदविधा प्रकर्तव्या प्रष्टा प्ररतिवृधेः। एवमेताः प्रतयो विज्ञेया नाखसंञ्रयाः॥ ९२० i छतवेषाभिजात्याख्च घवा एव प्रयामि; श्रत प्रवच्छामि लक्षणं मिकाखपि ९९९ दूति श्रोभारतीये मडानाखशास्ते VATU नाम चतु- स्तिंश्न्तमेाऽध्यायः TATA Wo ee