Vor. 1] JANUARY [No. 1.

PLM AM AMAL AR ALLA ALL et LA

BIBLIOTHECA INDICA COLLECTION OF ORIENTAL WORKS | | | | |

Hon. Court of Directors of the Last Envia Company,

AND THE SUPERINTENDENCE OF THE .

ASIATIC SOCIETY OF BENGAL.

माधवाचार्य्यकृतभाष्यसहित शर्वेद संहिताया प्रथमा्टकस्य प्रथमावयि दितीयाध्याय पर्ययं 1

कै

THE FIRST TWO LECTURES OF THE SANHITA OF THE

RIG VEDA

WITH THE COMMENTARY OF MADHAVACHARYA, AND AN ENGLISH TRANSLATION OF THE TEXT

By Dk” RRs Of ८14“ FASCICULUS I

SO FEO BBL DD PEL OL OA

, 3 CALCUTTA :

PRINTED BY J. THOMAS, AT THE HAPTIST MISSION PRESS, CIRCULAR ROAD.

1848

PPP OL PPPLPLMLL OL PLL LLG PLL LLL LAD LLP em

eee eee eee eee ee eee eT eee eee ee ere TSS

ee ee

ORIENTAL SECTION—ASIATIOC SOCIETY. 1848.

G. A. BUSIIBY, Esa.

WELBY JACKSON, Esa.

BABU DEBENDRANATHA TIIAKURA.

H. M. ELLIOT, Esa.

W. SETON KARR, Esa.

BABU HARIMOHANA SENA.

BABU RAJENDRALAL MITTRA.

Dr. E. ROER, Secretary, Oriental Department. .

HONORARY (NON-RESIDENT) MEMBERS.

1. 1. HODGSON, Esa., Darjiling. WALTER ELLIOTT, Esa., Madras. H. If, WILSON, Esq. Boden Professor of Sanscrit, Oxford.

PREFACE.

RARAR se We MraA wim ०९.८७ 9

Tne present work is the first of a series of Oriental publications, which, as the title intimates, will be printed under the patronage of the Hon. Court of Directors and the superintendence of the Asiatic Society. It is to appear in the form of a Journal, in monthly numbers of 80 to 100 pages. Every work is intended to be accompanied with an English translation, and if taken from Sanscrit literature, with its commen- tary also. The works of this collection may be of any Oriental lan- guage, provided they relate to India; the greater part, however, will be taken from the Sanscrit, partly because the literature of that language in all its branches possesses a number of valuable works, not yet pub- lished, and partly because the Sanscrit is more intimately connected with India than any other Oriental language.

The idea of this publication is due to my friend, Mr. Laidlay, to whose minute on the Oriental Publications of the Asiatic Society (Annual Report of the Asiatic Socicty 1847,) I refer for further infor- mation.

Before entering upon an account of this edition of the collection of the Rig Véda Hymns, I have to premise a few words explaining to those of my readers who are not acquainted with the late proceedings of the Asintic Society, the reason why it is to remain a fragment.

Requested by the Asiatic Society to obtain the suggestions of the Oriental Section with regard to the immediate adoption of measures to publish the Védas, [ submitted to the Oriental Scction, the 30th March 1817, a Report, proposing the publication of the Sanhité of the Rig Véda with its commentary and a translation of the text. The Society approved of the proposition, and appointed me editor of the work, under the superintendence of the Oriental Section. The MSS. for the edi- tion had been collected from the Libraries of Calcutta aud the College

fi Preface.

of Benares, and the first two lectures completed, when a letter from Professor Wilson announced to the Society, that the printing of the Rig Véda Sanhité had been commenced upon at Oxford, at the expense of the Court of Directors, and that other parts of the Védas were preparing fur the press in Germany and Russia. Upon receiving this information the Asiatic Society was obliged to abandon the undertaking, but at the same time resolved to publish the part of the work that had been completed.

The MSS. at my disposal for the text and commeutary of the Rig Véda Sanhit4, are the following, (a.) for the text.

1, Nos. 8 to 36, from the Library of Bishop's College, on simall leaves, a most carefully written and correct MS.

2. No. 443, from the Library of the Asiatic Socicty.

3. Nos. 1418 to 1423, from the Library of the Sanscrit College, in the most perfect preservation, and in every respect a most excellent and correct MS.

4. No. 1417, from the same, written in the Pada Patha, a mode of writing the Véda Iyinus, in which the compounds are separated into their elements, and each word is written independent of the rules of Sandhi.

(6.) For the commentary.

1. A MS. of the Asiatic Society, very incorrect and defective.

2. A MS. from the Sanserit College, generally correct.

3. A MS. from Benares, also pretty correct, transcribed for the Asiatic Society from a MS. in the College through the kindness of Dr. Ballentyne ; this MS., however, docs not contain the two first chapters complete. All these MSS. are written in the Devanagari character.

No ditticulty was expericneed in determining the text. The MSS. (with the exception of that of the Asiatic Sucicty) are written with religious attention to the correetness of the text, and a comparison of all with Roseu’s edition, gave very few variations ; none of them of any importance.

The commentary on the other hand offered in this respect many difficulties. The MS. of the Asiatic Society, besides its numberiess orthographical and grammatical errors, is written in so careles3 a mnanner, that frequently whule passages are misplaced or omitted. ‘The Sauscrit and Benures College MSS. are much more careful ¢rans-

2 Preface. lil

cripts, although sometimes omissions occur also; they appear, how- ever, to have been copied from one and the same original MS., णि, with a few exceptions, they generally agree with each other. These remarks mainly apply to the introduction to the commentary; here discrepancies, omissions, &c. abound, evidently because it is in some passages difficult to understand, and the transcribers sometimes inter- polate their own explanation. In: the commentary to the hymns the MSS. agree better, and different readings are in fact of rare occur- rence.

In giving the different readings it was not thought necessary to mark such deviations as are only variations of the same grammatical form, for instance qe for faa, each of which might have been equally well chosen by the author, and which do not indicate a different shade of thought or expression. Nor was it deemed expedient to point out the omissions in one or the other MS.

The commentary in explaining the Védaic forms of grammar, gener- ally refers to P&nfni’s Siitras, without, however, quoting the rules. I have added the references to P&nfni, in which I derived the greatest assistance from Boethlinck’s excellent edition of P&énini’s Sitras. Sometimes the references to Yaska’s Nirukta have also been noted, but as I reccived the Nirukta rather late, I was not able to give them all.

The commentary of Séyana Acharya is no doubt a mine of learning with regard to Védaic literature. It is in every respect a most sub- stantial body of all the learning treasured up for so many centuries concerning the orthodox understanding of the Védas and the religious opinions derived from them. It exhibits a comprehensive knowledge of the different disciplines, connected with the study of the Védas, and also of the works of the author’s predecessors. It was first my intention to give an analysis of Séyana’s work, but as my labours in this direction are superacded by Prof. Wilson’s edition of the Rig Véda, I have given up the task, other labours now requiring my undivided attention.

With a view to facilitate the proper understanding of the hymns, the following remarks on the religion, as found in them, are offered. It is first of all necessary to consider the religion of the hymn ool-

lections of the Védas independently of the doctrine taught be Séyana and the Bréhmanas, or the parts of the Védas which contain religious precepts, the ritual, &c. Séyana, who lived in the 14th century P. ©,

ly Preface.

has of course an opinion of the deities in the Védas, which is forined according to the view of the learned Brébmaus of his own days.

Although the Bréhmanas were composed at a very early period, yet the philosophic doctrine of those who had for so many centuries studied the Védas, was then already fully established.

In the Bréhmanas we find a pantheistic system; there is one all- pervading spiritual substance of which the several gods, as well as all other beings, are parts. This system was adapted to the explanation of the ४८५१८ deities. It 13 no doubt the prevailing belicf of the most ancient period of the Tindu religion nearest to the composition of the Védas. Nay, this philosophical conception, attained in a very carly age, has remained unchanged in all periods of Hindu history. In this respect, the religion taught in the Bralmanas, is the same which the pandits of the present time entertain, the belicf that all finite beings are emanations from one infinite substance. The religion of the people ouly has changed, as there is now a worship of Krishna, Shiva, Kc., while before Indra, Agni, &c. were adored.

Referring, however, to the collections of the Véda hymns, we find a different belief. There is evidently a polytheistic worship of Indra, Agni, Aditi, &c., and no attempts as yet are made to form the idea of one infinite substance. The gods of the Védas are evidently clements, as fire, wind, or conspicuous objects of nature as clouds, lightning, Xe. Such deities must have a double character, already noted by १85४8, viz. as elements, their attributes are clementary ; as gods, they will receive attributes belonging to rational natures. ‘Thus for instance, the fire in its elementary character consumes, gives light, &c. ; as god it is the messenger from man to the gods in consuming the sacrifice ; it is the keeper of treasure, the source of wisdom, &c.; it has chariot and horses, &c.

If we want to reconcile the variety of gods with the idea of one universal being, the result is © monstrous combination of nonsense with philosophical doctrines. If, however, we consider this belief in itself, independently of the symbolical and allegorical explanations of a later period, we shall find it consistent and adapted to the primitive state of the mind of the people. ‘The hymns are generally very simple in their composition ; there are many beautiful conceptions, and on the

Preface. v

whole impress us with a favourable opinion of the moral and poetical susceptibility of the Hindus at an early period. ;

To introduce in the mythology of the hymns, I quote here a passage from Yfska’s Nirukta which gives a kind of systematic view of the gods that occur in the hymns, which is onthe whole correct and remarkable for the circumstance, that it exhibits the most ancient view, preserved to us, of the [indus themselves on the religious system in the Véda hymns.

The gods are parts of one Atm& (universal soul), The Rishis (the sages who are supposed to have first pronounced the hymns) praise them for possessing a greater share of the nature of which all creatures participate, for it is said that all creatures have their origin from the all- embracing nature. The different creatures are produced either by action or by the Atm&. Atmé is like the chariot, Atm4 like the horse, Atmé like the bow, Atmé like the arrow, Atmé is the substance of all the gods.

There are three deities: Agni (fire) who has his place on the earth ; Vayu (wind), or Indra (who has his place in the atmosphere), and the sun (Aditi), who has his place in the heavens.

Although each of them is one, they have many names from their greatuess, or from the multiplicity of their works ; as one and the same priest has many names from the difference of his duties and praises, as the name of Iota (who sings the Rig Véda hymns), Adhwaryu (who arranges the sacrifice according to the Yajur Véda), Brémha, Udgata (who recites the SAma Veda), or as many people perform the same work by division of its various parts. The identity of place and frui- tion must also be mentioned. Thus, on the earth animals, men and gods, have identity of place and fruition ; thus the earth is object of fruition for the clouds, the wind and the sun; the other world also for fire.

The deities must be considered twofold, first, as far as they are like men by shape and understanding ; in this respect their praises are made accordingly ; and secondly, as far as they are like things ; (unconscfous substances) when their praises are also made accordingly.

The attributes of the gods are as follow:

1. The attributes of Agni. 115 place is in this world (the earth), his sacrifice the Pratasavana ; his season the spring ; the metre, in which he is praised, the Géyatri. [118 wives are Agnfyt (the personified power of fire), Prithibs (the earth), 114, his works, the conveying of the

ee 4

sae hee ty tle eng. Wud ot toa ~.

38 --~ ----* Lol -2प;:८34 ११ - ०4 e <f "},@ ` tte "Sung, TRESS 040. TUES § wie i cal

rn. | „+ - Palen, Tung. ५11 eee 13

28 at

oo . . ~> 8s =. ~ [वी न्वा Se th (0 pia a (a {7१11१८५ +) Tura. Aare | ^ te we ew eee ee क्वि > “Tk +e soe the Vintheandina - “HO UNCEPO. ca writen oo sx = rere

part of °", “aina V "१५, .evoted 9 {८ -- >. = ~ Sha \

Ae dae ace

47९ 2117. + ire = = > “I 9. Fas

im «le TeV of

HOUR, ne. late ss 2S SOON <3 5]

ase WRATH PA „ट, 1/7 १. 458 9. Sec 49 ०1 ® 9. CMT ed, `"; ०114411. »५१५.५७।११६६; tS en 7" १८४.

Noite " ||. ` (श्प. .भा|। “Vitea . 1१14 = “tse

141117१ Soma, wiry, "(जच 1८41 ..1 \ SNe attributes oy ५५11६८४.

ifs ",] १८९ thie ("एन Sas suerte 4". sy, 4, ds ^ 1111“ eFQON, Lid etre The “AD (1.44... ire. ` ~+

"17 ११, ' 113 OSs ot SIS / :, 9५ ae ~ ४५१५ 1 '॥ ^ ¡"११५ `, vives. Ls worn HQ ag ..:-1६, 48 | 11114 it hen, bliad ee | “ACL VO.

tS aa ~ , + 4४५ ' ne POR oo 11 } !

CNG le “TAM aad 82 ar

५१.१६ = ,,\ज 118 ¢" + “९ |) ॥) €. 0 ४। 11; ay vee Gn , {4५1 ५१६१९४१५ she = ae pes abs oe ee i? Veeder toad, 9 ea "०, 1, “as ५५ bats 1, ne "UAT ,[,4 ft (४ १,५.८1, {1/1 Geer, ५५९५ ` + *,९.\\ soe ' (4 1 १44. 14 yes .,५' 114 {५ १९] Mea 4. 4 ; १०५1 ++ hoe eee) the Ce as er a ae ४. + ११ ०,१.१ ५.५ WW arty ae 4 ee AS | ९4. A SS eee mal 1 ५५१, -९ २4०९ ab i ! Mt ^ `| ।१८११७४१॥ tae ११“ rs, . [1 veut! MSs \ ' + ८“ ०, „ह ‘he ther bs a a | {1 १५६..१॥॥. 1 १,,, ८.५ DG aig Vora, lout 11 at "५" -{* ।५५८ 8 TOE oe ass less Verte fg १14 ith THC [rou Ghee

; 7

क्क ~

live

may

Preface. vii

I have noted for each hymn the name of the deity which is praised, the name of ‘the Rishi and the metre in which it is composed. The Rishi of a hymn, as known from Colebrooke, is the sage to whom it has first been revealed by Brahma. The names of the Rishis as the seers of certain hymns, are handed down to us by the Anukramaniké, one of the most ancient works of Védaic literature, which enumerates all the hymns of the Rig-Véda. I observe here, that the parts of the Anukramaniké referring to the first two lessons, are given at their com- mencement.

With regard to the division of the collection of the hymns, I would in conclusion remark, that there are two modes of dividing it. Accord- ing to one, it is divided into 10 Mandalas (circles) parted into more or less of Anavékas (chapters) containing somewhat more than a thousand hymns of unequal length. According to the other it has 8 Ashtakas (the eighth part of a whole), each of which is subdivided into 8 Adhydyas (lessons). These again are divided into more or less Vargas (sections), each containing five Rigs or simple verses, of which there are somewhat more than 10,000 in the Sanhita of the Rig-Véda.

en nn nw tn Wn nnn ne 1

(549, pan iS col. / Cy SH 4

£ py “€ ८८५८८ ८८ 2८ ^

Le G7 Cela CAE *

Chew tr CAL fog 4 + 7 1 ZL. ~ ye

Cte ra, Va CoM ^> ^~

तत्सत्‌ | —-

ऋग्वेद प्रथमाध्यायानुक्रम णिका

sivas नमः Ufa गवमधुषटन्दावश्रामिचो, बायोवा- aq, KATIA TTATS AT, afPaarcizw, जिनन््रवगश्रदवसार- AMARA, AAT: प्रउगदवताः, TEIN THe, मातुयु जादे. aan, ware वीलुचिदिक्ेशे, लेन्यु चेगरमिदेन्रसानसिमिं, गेडि गायन्ति इदादशानुद्युभन्विग््रमद्ा, गेतामाधुष्छन्दसोा, ऽभिंदादश्- मेधातिथि्कारव, चामेयमभमिनेति, पाटाद्याभिदोवता, निम्मथा चाङवनीयख, सुसमिडदतीध्ः समिडेवामि, warm acre ग्लावि, दवीडार्डषासागक्का,दयव्या रहातारो प्रचेतसा ,तिखेारख्य सरसखतीलाभारत्य, स्वष्टावनस्पतिः erence इति, प्रत्यचदबता, VATINGAM, मेतनान्यान्युक्कदेवता, न्येकादशकानि, त्वमाराशसा- न्याप्रग्म्याक्तानि, त्वतनमपांद्येभिवश्रदेव, मिग्रसामम्दतद्यं, तचन््री- माडती, त्वाशरप्रयग्रोमत्रावरनो चतखाद्रविशलादस, afraid य्यतुदेवताः, सवंवात्वानवेन्द्रावदनयोरन्द्रावरलं, यवाकुपादजिरुता, fagiveaizata, सेमामभिति पञब्राद्मनस्यच, खतु्ामिन्रख समख, west दच्िनाचान्धा, सादश्स्यश्वानासशसोवान्या, प्रति- wmaifqared हरिः ॐ॥

नमः परमात्मने

WAMU नमः॥ वागीशाद्याः समनसः सव्वाधौनामुपक्रम। यं नत्वा HAMA: Wa नमामि गजाननं॥९॥ यस्य निखसितं वदा, सो वेदैभ्योऽखिलं जगत्‌ निर्ममे तमद्दं वन्दे विद्यातीर्थमदश्वरः॥२॥ यत्‌ कटाच्तेण aay दधदुक्षमशीपतिः। ब्यादिश्न्माधवाचाथ्यं वदा थस्य प्रकाशने Wau ये पवात्तरमोमांसे, ते वाख्यायातिसं्रदात्‌। छपालमाधवाचाणणा वदां वक्तमद्यतः॥ च्याध्वय्थवस्य Tay प्राधान्याद्याक्ृतः परा | यजव्वदोा$य इदाचा्यंग्टग्वेदा याकरिस्यते॥५॥ wate प्रथमाऽध्यायः Aas सम्प्रदायतः। ग्युत्पन्नस्तावता aa arg’ शक्रोति बुदिमान्‌

ष्य कचिद्‌ाडः, Way प्राथम्येन सव्वचास्नातत्वात, यभ्यदितं पूवमिति न्धा ये नाभ्य शिं तत्वात्त द्याव्यानमादा यक्तं, प्राथम्यश्च पमघसक्त विस्पष्ट, WTS सवडतक्छचः सामानि afar | exifa aha तस्माद्यजुस्तस्मादजायतति | सदखण्ौषापुरुष उत्यु्तत्वात्‌। WA वरात्‌, यज्ञात्‌ वजनोयात्‌ पृजनीयात्‌, सवतः सवद्रयमानात्‌। यद्यपि इन्द्राद यस्तचतच ह्यन्ते, तथापि परमश्वरस्यवन्द्रादिरूपणाव खानादविराधः। तथाच मन्त्वणः, rx fast वरूुणमभिमाडस्ये दिव्यः सुपस गरुत्मान्‌ | रकं सद्धिप्रा बङधा वदन्ति यिं aa ar. तरिखानमाडरिति॥

वाजसनयिनखामनन्ति, तद्यदिदमाडरमयजामयजेव्यककंद्‌ वमत स्येव सादिविषूटष्िरष saa सव्वं दवाडति;तस्मात्‌ सवस्पिपर्म छर खव RUA! कंवलम्टचां पाठप्रायम्यनाभ्यद्धितत्व, किन्त wa. Were] रेलुत्वादपि। तथाच तेत्तिरीया खामनन्ति* यदे VHA All asa feaa शिथिलं तत acu तदएमिति, aut सव, वेदगतानि ब्राद्यगानि खाभिशहितेऽय विश्ासदष्धाय तदतदट्चाभ्क्तमिदचमवा- दाष्रन्ति। मन््काण्ड्वपि यजुवदगतेषु CAAA AA VAST WAT

= = > Dal [ण - ~ ~~ ~~~ = ~> ee

' यद्यपि al, भं।

R

बहव Waa, सान्नाग्तु सन्वषाग्टगाजितत्व ufag | खायवशिकरपि खकोयसंडितायाम्टच एव बाडङस्येनाधीयन्ते, ताऽ न्येः सरव TSTE- तत्वादभ्यहितत्वं प्रसिङडं छन्दागास्त प्राथम्येन समनतकुमारः प्रति नारद वाकमेवमामनन्ति, ऋग्वेदं भगवेऽध्येमि यजुवदः सामवेदमाथ- qwefa | मरको पजिषद्यप्येवमेवाप्नायते, यत्‌ wae aya: मामवेदेऽयववेद इति। तापनीयोपमिषद्यपि मग्राजपादेषु करमेगा- ध्ययनमेवमामनन्ति, ऋग्यजुःसामाथवारखतवारा FAT ATF AAT- खाखत्वारःपादा भवन्ति, TF सव्वच्रोदाहरमीयं, तस्मादटग्बेद स्या भ्वदितम्यादा व्याख्यानमुचितमिति सान्‌ प्रद्यतदुच्यते | awa सवं- वेदाध्ययमततपारायशब्रह्मयश्नजपादा ऋण्वेदस्येव प्रायम्यं, wqw- नम्य वु यच्चान्‌ष्ानाचत्वात्‌ AT यजुर्नदस्यव प्रधामलवात्तद्याख्यान- मवादा युक्त ततप्राधान्य्च काचिदटगवाहङ, चानः पाषमास्त पुपु- ary way त्वा गायति श्करौोषु wera वदति जातविद्यां aaa ara विमिमीतडउत्व डति। Tae चसतात्‌पय्यं निदहक्राय are: afgu दशयति cafes कम्मलां विनियोागमाचष्ट इति पमरपि सरव प्रथमं पाद facaifa, ऋचामकः Tease पपुष्नाम्‌ केोतगचतति, amas: ane wag रहाट विर्रेषदं, wizaan रकं ऋत्विग्‌ aaa खक्रीयवेदगतानाम्टचां पुष्टि कुव्व- We, भिन्रप्ररशेस्वान्नातानां ऋचां + संचातमेकच्र सम्पाद्यतावदरिदं शास्त्रमिति + पट्टिकरोति, सयं पष्टिः खच्तीद्यममयम्रक्गब्दख्ा- चष्टे | खष्यत प्रशस्यते$मया देवविशेषः क्रियाविशेष maauafawar वे न्धज्र शब्द ुत्य्तिरिति | au दितीयपाद facaifa, मायज्रमेका मयति शक्षरोषुदगाता, गायकं गायतेः सतिकम्मेडः weary aaa खदादाभिटेच्रमशकडन्त्‌ तच्छक्रोलां शक्तरीत्वमिति faur- यत इति। अस्यायमयः। उदराटमामक रक wig गायचशब्टामि धेयं साम wea इति waaay गव्यति, धातूनाममेक्लायत्वेन सूतिङ्गियावाचिना गायतिधातारत्यन्ना maar: | wed शक्रेतिधातारतपनत्रः। ङतं wy wa शके्ामिकग्भिरिचेषा तसिः कस्मिखिदरद्यमे विज्ञायत इति | aay ean विषटकाति awa ata जाते विद्यां वदति ब्रह्मा सवविदिति ad afeqayw-

TT 77 ee Qe eee eee विं 8

^ मंठंक।मं। t mia wis

तीति स्यार्थः ब्रह्मा नामेक ऋत्विक्‌ जाते जाते तदा तदातपत्रं aR प्रस्तते प्रशयनादिकम्मडि विद्यामनृद्चां वदति, ब्र्त्रपः परमे व्यामीव्येवं सम्बोधितः सन्‌ Gt प्र्येद्यनुजानाति, सच ब्रह्मा वेद- चयोक्तसवंकम्माभिच्लः, तस्मादयोाग्यतां दृद तत्तदमृच्लातुं सति प्रमाद समाधातुख् way इति तत्वं | तच्च सामथष्डन्दागा च्ामनन्ति, TATA TMG AAG वाक्च वत्तनी, तयारन्यतरां मनसा संस्क- रोति Wel, वाचा हाताध्वय्युददगातान्यतरामिति, aes we: VACANT मनसा सम्यगन्‌सन्धेयः, वाचा वेदयोक्तमन्त्राः पठनीयाः; तत्र हत्रादयस्त्रयो मिलित्वा वाङ्मयं quant we- वंन्ति। wer त्वेक्रण्व मनोरूपं aaa छत्खमपि संस्करोति तस्मादस्याल्ति सामच्यमिति। खय aque विणाति, ane asi पिमिमीते, र्काऽष्वययेरष्वरयुरष्वरः युनक्ति खध्वरस्यनेतति। स्या. यमर्थः खध्वग्यनामक ण्व तिक्‌ यत्तस्य माचां खरूपं fafadia विश्ेषेख निष्पादयति; मीयते fadfaa इति मात्रां सरूपं afa- ष्पादकत्वश्चाध्वर्य(नमनिवंचनादवगम्डते | ्छध्वर्थुरि त्यत्र erat प्रक्रियया लप्तमकार पुनः प्रत्िप्याध्वग्युरितिनाम सम्पाद्यं अध्वर युनक्तीद्यवयवाथः, ware नेतेति arquarey xfa

रतद्‌ वाभिप्रेव्याध्वय्यवदस्य यागनिष्पादकद्यातकं निव्वचनंयाखा दशयति, मन्लामननात्‌ SCA SAA, MIA सवनात्‌, यजुय- जनादिति, रवं सति खषध्वय्यसम्बन्धियजवंदनिष्पत्रं aqucticay. गीष तदपेच्तिता स्ता्रणस््ररूपावयवा इतरेण वददयन पय्यतर्न्य- THB यज वदस्य प्रथमता व्याख्यान यक्त, तत Bg साघ्न(म्टगाित- त्वादुभयामध्ये प्रयमग्टग्याख्यानं युक्तमिन्युग्वद बदार्नीं याख्यायतं। ननृवेदर्वतावन्राल्ि कुतस्तदवान्तस्वि्ेषात्‌ ग्व दस्तथा कायं वेदो नाम नहि aa aaa प्रमाणं वास्ति, नच तदुभयव्यतिरेकख किषिदस्त्‌ सिध्यति, लच्तगप्रमाणाभ्यां हि वस्त॒सि्डिरि्ति न्यायविदां मतं तच प्र्त्तानृमानागमेषु प्रमायविशेघेष्वन्तिमा वद्‌ इति तल्ल- aqafafa चत्र, मन्वादिसमतिव्वतिव्याप्तः। समयसंन्नासंचिसङ्गेतस- मयबकलन सम्यकपराच्तनभवसाधनमित्यतस्यागमनच्तणस्य ताखपि सद्धाबात्‌, पार्षयत्व सतातिविशषशाददाष इतिचेत्‌, न, वद्‌ स्यापि परमश्रनिम्मितत्वन पारुषयत्वात्‌ | शरोरधारिनिर्म्मितत्वा- भावाद पाड्षेयत्वमितिचत्‌, न, सहखशौषा पुरुष शउद्ादिश्तिभिः

परमेश्वरस्य शरीरिलात्‌ कम्मेफलसरू्पररीरधारि जीवनिभ्मितलाभाव- मारे पोरषेयलवं पि वसितमिति चेत्‌, न, नीवविरेषेरमनिवाया- दिरेवदानामुत्‌पादितत्वात्‌ ऋग्वेद ण्वाप्नेरजायत, WALT वायोः, सामवेद श्चादित्यादिति qa: इश्वरस्याग्न्यादिप्रेरकत्वेम fanned ष्टव्यं AMAT शब्द्राशिवेद इतिचेत्‌, न, EST मन्त Few ब्राह्मलमिश्मयारद्याप्यनिर्लोतत्वात्‌, तस्माच्राल्ति किचिदेदस्य mwa, नापि तत्‌सद्धावे प्रमां पश्यामः | ऋग्वेदं भगवोऽध्येमि, यजुर्वेद, सामबेदमाथरव्वंशच्तुचमित्यादिवाक्छं प्रमाङमितिचेत्‌, न, तस्यापि arene वेद्‌ाम्तःपातिल्वेनात्ाशखयलप्रसङ्ात्‌, खलु fagar- sft खखन्धमारोएं प्रभवेदिति। षेद wa हदिजातोमां जिःखेयसकरः पर इन्यादि afro प्रमाशमितिचेत्‌, न, तस्याप्युक्तश्चु faa लकत्वेन गिरातलवात्‌. प्रत्यक्छादिक शडि्तुमप्ययोग्य, वेदविषया लाकप्रसिदिः साव्वजनीनापि नोलत्रभ श्त्या द्‌ वद्भान्ता, तस्माच्लस्तप्रमाबरहि- तस्य बेदस्य सद्भावे नाङ्गीक्षच्' शक्त इति caus | अचाच्यते, मण्व- WIGAN MITTS Va, CATT TNA यच्चपरिभाषायामे- वाद, मन्तरब्राद्यशयावद नामधेयमिति, तयोस्त खस्पमपरिशाचिख- प्यते | खपोारषेय वाक्छत्वमितीदमपि यादशमस्माभि विंवचसितं, ताटृकमुत्षरच्र स्यणीभ विष्यति प्रमाबान्यपि यथोक्तानि अुतिस्मु a लाकप्रसिडिरूपासि वेदसद्मावे अद्टव्याजि। यथा षटपटादिग्रबाबां खप्रका श्रत्वाभावेऽपि खयंचण््रादीनां खप्रकाशत्वमविरडं, तया मन- व्यादोनां खस्कन्धारोङासम्भवेऽप्यकुरिठितश्रक्तेवदस्येतर वशप्रतिपाद- कल्ववत्‌ खप्रतिपाद्कत्वमप्यसत॒ खतर्व सम्मदायविदोा ऽकुर्ितां - uf वेदस्य दशयन्ति, trem हि भृतं भवन्तं भविष्यन्तं aa व्यव- हितं fauncfaad विजातीयकमयैः शक्रोत्यवगमयितुमिति; तया सति बेद्मूलायाः सतेखदुभयमूलाया लाकप्रसिङ्ख प्रामाण्यं Tae, तस्माखदलप्रमालसिडा वेदा केनापि चाव्वाकारिनापोाए शक्त बति स्थितं | weg नाम Fare: कञ्चित पदाथंथापि aver area * इति, खप्रमाडत्वेनान्‌पयुक्तत्वात्‌ | afe Fouad तह्य

गस्य तच Tae, तथाहि सम्यगनभवसाधनं प्रमाबमिति कचिष्छद्समाङः | पर त्वमधिगताथगतं प्रमायमित्याचस्ते | नच.

* याष्ानसरेतोतिपाठः। (ety) |

~~ ~

तदुभयं वेदे सम्भवति, मन्तब्राद्यणात्मका fe वेदः | aa मन्त्राः कचिदबाधकाः, खम्यक्सात उन्द्रकटिरित्यका am) याट्‌सिन्‌ध- यितमपस्ययापिददित्यन्यः। wag जभेरी तुफंरीतु इत्यपरः | खाया- MADAMA उद्‌ाशाययाः | नद्धेतमन्लेः कख्िदप्यथाई{वन ध्यते | रखतेव्वनभवरखुवयथदा नास्ति, तदा तत्‌साम्णकत्वं तदौीयसाधनत्वश्च दुरापेत, खधःखिदासीदुपररिखिदासीदिति aaa बाघकत्वे$पि, सख्यागवा waar वेत्यादिवाक्यवत्‌ * सन्देनाधकन्वात्नाल्ति प्रामाण्य | wig चायखनमिति aa दभविषयः | खधिते मनं fedifcfa दरविषयः। प्टणात arama इति पाषाणविषयः | `खतेव्वचेतनानां दभच्तरपाषाणानां चेतनवत्‌ सम्बाधनं Bad | तता दा चन्द्रमसा- वितिवाक्छयवदिपरीतायबाधकत्वादप्रामाणयं | रखकरण्वरद्रानडिती. qs, awafm सवणा ये रदा ्यधिभेम्यामिव्यनवास्त् मन्लयायावन्नीवमद् मागोतिवाक्छवद्याघातबाधकत्वादप्रामाण | याप उन्द्न्त्विति मन्ता यजमानस्यत्तारकाले जलन शिरसः acd *खछयते | मुभिकं शिर खारा शभयन्तीं ad ममेति मन्तावि वाइ काल ayaracay पुष्पनिम्मितायाः मुभिकाया qcaun शिरस्यवस्ानं ब्रूते, तयोश्च मन्त्रयालाकप्रसिद्धायानुनादित्वादनधिगताथगन्तुत्वं नास्ति, तस्माम्मन्ल्भागा प्रमाग। Baad, खम्धगादिमन्ताणामया aaa निरक्तयग्यवबाधितः, ततपरिचयर{हितानामनवनबाधा warat दाघमावहति | अतर्वाचलाकन्धायमुद्‌ाहर न्ति, AY Aa

रपराघा +} यननमन्धः पश्यति,परषापराधः सम्भवतीति ष्यधःखिदा- सीटित्याहदिमनग्नख सन्द्षप्रबाधनाय vow किन्तद्धि जगत्कारणस्य पर वस्तना<तिगम्भोस्त्वनिखतुमवप्रटत्तःःतदथयमवडिगरशास््रसम्मदा- यरहितेदुंबाधकत्वमधःखिदिव्यनयावचाभद्चोपन्यस्यति। सरवाभिप्राय उपरितनेष को eal वेदेग्यादिमन््तषु स्प्टरतः, व्याषधादिमन्तेष्वपि चतना रव तत्तदभिमानिदवतास्तनतननास्ना सम्नाध्यन्त। ताश्च दवता भगवता वादरायरन अभिमानियपदशस्तिति खच खचिताः। रक- स्यापि सद्रस्य खम्िप्ना स्धखमुतिखाकाराच्रास्ि पस्स्यर्व्याघातः। जलादिद्रद्यण शिस्मक्तदनादलाकसिद्धत्वऽपि तदभिमानिदं वतानुग्र्

+ मंन्दिग्धा्य इति -म-प-पाठः। | यदननयः दति क।-प-प<;। * war via का saa: |

iS)

स्याप्रसिडत्वात्तदरोधकत्वेनाज्ञाताथज्नापकत्वं, तत्‌ लच्तलसम्भवाद्‌ स्ति AMINA UA) ग्तदोवाभिपेत्य भगवान्‌ जमिनिमनग्लाधिकरमे मन््ागां विवत्तिता्चमसूच्रयत्‌। तानिचङनाभि TAMIYA याख्या- स्यामः, तत्र पूव्वपक्छं wats, तदचश्रास््नादिति। यस्याचेस्णामिधाने समया ARM: सर्वाभिधेयेा यस्य शास्रस्य व्राद्मगवाक्धस्य afer ara तदर्चग्रास्त्रं तस्माच्छास््रादविवलिता्या मन्त्र इत्यवगम्यते, aut उदप्रयखेतिमन््ेख परोडाश्प्रथनमभिधीयते, पराहाच्ःप्रथयतीति ग्राह्ममेनापि कदे बाभिधोयते, तया सति aay प्रतीतत्वात्‌ aaa नाय प्रत्तं ब्राह्यशमनचंकं स्यात, मन्त्रस्याविवसितायत्वे तु िभियोाग- बेधनाय WAAAY. तस्माग्मन्ता उ्चारसेनवानुषाम उपकुव्व॑न्ति। मगृश्चारलायत्वे सत्यटणटप्रयोजनं परिकल्पेत, खयाभिधायजक्रत्वेतुदृष्ट लभ्यत, तस्मद्राद्चशस्यान्‌पय क्त्वमभ्युपेव्यापि मन््रस्याभिधानाथत्वमेवे- arg, sat qaata, वाक्छनियमादिति। खमिमूद्धादिवः ककु- दित्ेवमेव are पठितद्यमिति मन्त्रे नियम उपलभ्यते, अय प्रत्याय- we मद्धाभिरित्धेवं व्तक्रमपाठेऽपि भवव्येव, तस्माचियतपाठक्रम STRATA LMA प्रयाजनं | नन पाटक्रमनियममाचस्याटृणटाथत्वे पि मन््रपाठोऽथबाधाय Tamia aa stave Gwata, बड- wraifefa | ama प्रणयेति प्रषमन्त्ः प्रयोगकाले पश्यते, ae समित्रभिविश्र्लादापीभ्रेणाध्ययनकाल रव खकनव्यवेन TE, तस्यच बद्धाथस्य पनमन््ोचारणेन waaaaua, महि सापामत्के ae पुनरप्युपानह प्रति *+भवति | ननु बुडस्याथस्य Waar प्रामादिकविस्मरशपरिहाराय aan स्मारममस्वित्याण्द्ान्यं दाषं खच्रयति, ्विद्यमानवचनादिति। चत्वारि wet च्रयाऽम्य पादाः डे शोय, सप्तशस्तासाईस्य, चिधाबद्धा cant रास्वीति मारवा मन्था खाविवेग्रेतिमन्त खाम्रायते, खलु चतुःष्दङतवादयुपेतं fate दयच्चसाधनं विद्यते यम्मन्त्रपाठेनानस्मय॑ते | मन्वीदटटणी काचिदेव. तास्यादिग्याश्ह्यान्यं दोषं सूकवयति, अचतमे$यंबन्धनादिति। Gray Baad, WHI ग्रावा Kalaradaa Ha चेतनोाचितं रदबश्चव- aay बक्नाति, सचायुक्तः। नन्वभिमानिव्यपदेश्रडति वयासकिश्रास््र यतरितत्वात्‌ यषथ्याद्यमिमानिचेतनादबता विर्बह्निता इत्या

नणि किमि) = = ~ ~ ~~ = ee ee + oe oe ee ~ we ~- ~= ~ ~

* gfanafa इति का-म-पाठः

a

We eat waafa खचंविप्रतिषधादिति। afefaarcfefac. न्तरीच्चमिति aa ाप्नायते, यदेव दयोस्तदेवान्तसेत्तमित्ययमयी विप्र fafrg: | रखकश्व शद्रः सदहखाणि सदख्णाय र्दा र्व्यादिकमप्युदा Waa | नन त्वमेव माताच पिता त्वमेव इत्यादि वदन्त सीच्तादिरूपत्व नादितिः aaa |

वमेकस्यापि रदस्य योगसामण्ाद्रमत्ति खीकाराऽस्त, तता ना्थ- विप्रतिषेध rang दाषन्तर खचयति, खाध्यायवदवचनादिति। पुखिका नाम काचिद्याषिदवधघातं कराति, ततसमीप माणवकः खाध्या- यय्रश्गाथे कदाचिदवघातमन््मधीते नच तस्याथंप्रकाशएनविवत्तास्ि, प्रति मसलप्रारः तस्य मन््रस्यापद्यमानत्वादच्तगस्प्रहणायव मन्त अरनन्यांख मन्ानभ्यस्यति | aa खाध्यायकाले पठिताईप्यवघातमन्ना aut yfant प्रतिखा्थंनद्रूत, तथा कम्मकालऽपि खाय awa | मनन तच मागवकस्याय विवन््ता नास्ति, परिकाप्यवनाद्धमच्तमा, कम्मजि त्वध्वयास्यविवक्ता विद्यते, TUG सम्भवतीव्याग्रद्य Tart इच यति, afatiarfefa | कंषाञिग्भग्ागाम्े wa waa, तद्यथा खम्यक्सात न्रषटणटिरस्तम CAA wT | UT MIT तुफंरीतु- इन्धप्येका AM: |

नन्वीटशएमन्लायनाधाय निगमनिरक्तवयाकर्णानि प्रन्तानी्याश्् दाषान्तरः खवयति, अनित्यसंयागान्मन््ानयं क्यमिति | किन्ते कगवन्ति कौकटेप्वितिमन््े WAST नाम जनपद QE) तथा नेचाश्राखं माम नगर, प्रमगन्दा नाम राजेत्यते, GUT नित्या ्चाप्नाताः। तचयाच सति प्राक्‌ प्रमगन्दाच्नाय मन्त्रा Hage इति गम्यते, तदवमेतस््रदय्य- णास््नादिभि्ेतुमि मन््ागामथप्रत्यायनायत्वं नासि, * किन्तुषार- गायत्वाद्दटृषरटाथ Tafa vaya: |

aa सिद्धान्तं aaata, afafroe वाक्याथ rfa qua मन्घागामटरटाथमृ्ारग्माच्रं वारयति, क्रियाकफारकसम्बन्धन प्रतोय- माना वाचाया लोाकवेदयोारविशिष्टः, तथामति वचा लाकंऽचप्रद्या- यनायेव वाक्छमच्राय्यैत, तथा वेदिकं यागप्रयोगेऽपि ग्य, मन्तेय प्रकाशितस्वथाऽनण्ातुं Ws नत्वप्रकाशितः, तसाम्मन्ते ITAA. प्रकाणनरू्पं CLAW प्रयाजनं।

—_— ew ee "भ ` eee

mm ne 3 = = - = -~ ~

+ gqicaifefagis: ei, 4 1

नग्वभ्निरसि मारिरसी्यारभ्य, चङ्भेन ल्वाहन्दसाददुरिति am Gat, तमेव AMA प्रतीते Baars wage ताख्वतुभिंर- tance fe विधीयते, तदोतदिधानं mare ययं urinary asxafa, गायन पनः खतिरिति। aaa प्रतीतस्यवाथस्य wea यत्यनः वशं, तदेतच्तुःसह्धयालच्शक्गणविधानाथत्वेनापयुज्यते शतस्य विधानस्याभावे चतुय मन्त्राखां मध्ये येन RNAI मनग्नेलाभि- रादीयते। नज्विमामण्कनशनाम्टतस्यद्यश्ाभिधानीमाद से KasA मग््- साम्याद्‌ प्राप्तस्य र्श्नादानस्य पुनन्राद्यमवाक्छ विनियाजकमान्ना- यते, तदे तच्चन्भते व्यथमित्याशद्योत्तरः खयि, परिसद्येति। गदंभा- भिधार्मों नादत्त ति निषेधः परिसह्या तदयेमिदः ब्राह्मबवाक्छं। मम्‌ परि सह्यायां चयो दोषाः प्राप्रयः, खादन्त इति CMAs खां MBA, निषेधलच्ख रव पराथाईस्य शब्दस्य AIA, श्नात्वसामा- WAT प्राप्तं गद्‌भरणशनायामादामं बाध्येत इति चयो दषाः, मेवं, गहं HINA प्राप्तत्वात्‌ | तथाहि aad प्रकरदपाटठान्यथाम्‌प- पश्या AMMAN कुम्यादिति att प्रकण्यते, तेनच वाक्येन मन्त्रादामयोाः सम्बन्धे सति, पञ्चात्‌ किजिषयकमादानमिति विव. छायां लिङ्ाद्रशनामाचस्यादानमुपेत्य गदंभर्रनायाः प्रापिवंत्ताया, साच सभ्यते ° इद्यश्राभिधामीभिति प्रच्य वाकम मन््ादानयोः सम्बन्धे सति लिङ्ाद्रश्नामाचप्राप्तमादानमश्ाभिधानीमिति sar विश्रेषोा वख्ाप्यते, तता मश्लस्य निराकाङ्कल्वात्‌ गद भरण नाया खप्रा- nerfs प्राप्तबाघः, तरव निषेधार्था करप्यते, विध्यंख त्यज्यते, तच कुता eras | श्टश्मप्राप्तिरूपमेव TE भरशनाया निवारजमभिप्रे्य परिसश्यति खचित। मन्‌ उरप्रथखेति, प्रथय- तीति, ब्राह्मशस्य Tay तदवसख्मवेत्याशद्योत्तर खकरयति, अयंवा- दा वेति। वाशब्दो Saw वारयति। Gera: यश्चपतिमेब तथ्रथयतीति, तनायवादेम सम्बन्धाय area विधिः cat) नन प्रथयती्मेगव शब्दन प्रथममनद्य, यक्षपतिमेवेत्यादिनायवादेन ft सम्बडब्यन्तदव प्रथनं कुतः प्राप्तनि्याणश्द्योत्तरः arate, मन्त्राभि- ` धानादिति। quae: पुरोडाशमुदिश्य ag प्रथखेचेवमभिधक्ते, तसा-

~ ———

* भं, wt पसतकेविरम्बतर्तिपाठः अनतिपाठः saqaamnfa | { maa wt (-

१० दभिधानादध्व्यकटरेकं प्रयनं एप्त, यथा लाके यः कुर्व्विति wa सका- रयन्धेव, quate यः प्रयति ब्रते प्रययन्येव | यदुक्त खभमिमदडा* इति पाठक्रमनियमाददृद्ाया aw इति, तचान्तरं aaafa, यवि- ag परमिति। at डितीयदचाक्तमखत्‌पतच्तेऽप्यविर्डधं, नहि वय पाठक्रमनियमाददृष्टं निवारस्वामः, किन्त{दि मन्नाच्ाररेन जायमान मथेप्र्यायनं दृ्प्रयजनत्वात्‌ नेपे्तितरव्यामिव्येतावदव qa) aa am रासादयति aa बद्धमेवायमभिशास्ति, तदयक्तं, सोपान त्कस्यापानदन्तरासम्भवादित्यक्घमिति चत्‌, तस्य परिषारान्तर ay- यति, सम्मघकम्मगा गद्ानपलम्मः संस्कारत्वादिति | सम्मषकम्मगोा गडहात्वदुक्तदाधोा नापलभ्यते Te मन््रयेवानुस्मरफे सति नियमादृण्टलच्तस्य dare सद्भावात्‌ wie चत्वारि श्टङ्ति मन्न्ोऽसङ्कतमेवायममिधत्त इति तस्यान्तरं खूषयति, चमिधाने$च- वाद इति | श्सताऽ्स्याभिधाने an गोगस्यार्थस्याक्तिण्व्या, तद्यथा चत्वा हाचध्वय्यद्राटब्रद्याणाऽस्यकम्मणः श्टङ्णि, प्रातः सवनादयस््रयः पादाः, पर्नीयजमाना दं शीष, गायन्यादोनि an छन्दासि wen, ऋग्वे दादिभिस््रिभि स््नधाबन्धन, कामान्‌ वष तोति टषभः, रारवीति स्माच्रशस्त्रादिशब्दान्‌ पनः पनः करोति, ARCS: BST प्राण aweaqr दवा मद्यानाविवेषति, लाकऽप्यव गाखप्रयागा दृश्यन्ते | चक्रवाकसतनी, दसदन्तावलीकाश्वस्त्रा, णशवाल- कशिनोद्धवं नद्याः स्तूयमानत्वात्‌ | Tadley चरायख, waa aaa इत्याद्यचतनसम्बान्धनानि स्लतिपरत्वेन याजनीयानि, यस्मिन्‌ वपने च्याघधिरपि चायते, तच वपनकन्ता araa xfa fa aaa तया यसावाणाईपि प्रातरनवाके पृटगवन्ति, किमत fasiat ब्राद्यशा त्यामन्त्रणाभिप्रायः | याईप्यदितिद्यारदितिरन्तर्च्तिमिति विप्रति ay उक्तः तरटात्तर सूचयति, गशादप्रतिषेधः स्यादिति। यथया aaa पवा त्वमव मातत्धच्र गोागप्रयोागादविसाधस्दत, रख्वमकरद्रद- AURA रुद्रः, WAARCaG wa र्द्रासश्व्यविराधः | वदप्यक्त खाध्यायमधीयाना माणवकः पुणिकाया खवघातं करातौति, प्रका- शयितुमिच्छ तीति, तच्रत्तरं खच्रयति, विद्यावचनमसंयागादिति | वेद विद्याग्रइण्कालेऽथस्य aqua तदयश्नसंयागादुपपद्यतं, नहि

—— | ~ --~ =

+ कवरं क्रमाद्नि vad

९९

पूिकाया खवघाता यच्चसंयक्कः, नापि awa यश्चमनतिष्ति, अता यन्नानृपश्रारात्‌ aU | ATU Banaras, ष्टगवव जभरो तुषरीत्‌ इत्यादा, खथस्य च्ातुमशक्धल्वाच्रास्ले वां इति, waret खवयति, wa परमविन्नाममिति | विद्यमान Taw: प्रमादालस्यादिभि ज्ञायते तेषां निगमनिरक्कवयाकरशव- श्न धातुताऽथः परिकन्ययितव्यः | तद्यथा HAC तुफरीत्‌ शये वमादीन्यञ्िनारभिधामानि, तेष हि दिषचमान्तत्वं wea, अश्िन- खद Gm, baat काममप्रा शति दशंनात्‌, रखुतदेवाभिप्रेय निङ- ककारा Bas, जभरी भक्ताराविग्यचंः, ger? warts, र्त्वमम्यक्सात इत्यादावप्यत्रयं | Wea प्रमगन्दाद्यनित्वाथंसंयोागा- wate स्यादिति, carat खच्रयति, उक्खानिग्यसंयज eft | प्र्मपादस्यान्तिमाधिकरणे सोाऽयमनिग्यसयोगदाष उन परितः | तथाहि तत्र yaad वेदानां पारसेयत्वं वक्त, काठक- काक्ञापकमिन्यादिपुरषसम्बन्धाभिधानं हेतुः क्ञत्वाजित्द श्रं नाति इत - मर छित तस्यायमथः ववर प्रावाङखिरकामयतेव्यनिद्यानं ववरा- दीनामयानां दशनात्‌, ततः पूव्वमसत्वातार्षेयो वेद इति तस्यात्षरमेषं खचितं, पर श्रुतिसामान्यमाच्रमिति। तस्यायमर्थः यत्‌ काठकादिस- माख्यातं ततप्रव चमनिमिन्त। यन्त॒ परः ववराद्यनित्दशं नं तब्ष्द्‌ सा- मान्यमात्र | नन्‌ तच्राभिप्रता ववराख्यः कचित्‌ waar भिवशितः किन्त ववर हति शब्दानु ष्टतिः, तथा सति ववर इति शब्दः gala वायरभि- धीयते, सचप्रावाहशिः umes qwasite:, रवमन्यत्रापि BENE | बं कस्यचिदपि दोाषस्यासम्भवात्‌ विविता्चामन्त्राः edgar. नायव प्रयाक्तब्याः | मन्वथप्रकाशनायत्वं सति ट्टः vara सभ्यत डति यक्िमाग्रमिदमच्यते। मन्वतद्‌ पाद लकं कििच्रातं fay पश्याम Kamat grate, लिङापरेगच तदर्च॑र्वादति। खासेय्यामोभ मृपतिष्ेतति श्रुयते | waaay: खभिर्दवता यस्य! ऋचः सयमाम्रेगी तथाप्नीद्धस्ामु पतिष्धेतति। wa ापसधानमपदिश्दत्राद्मशं wa मवल्वनयापतिष्तेति मण््प्रतीकं पठित्वा नापदिशति। यदा यस्या. wefa: प्राधान्येन प्रतिपद्यते, तदा सस्या ऋचाऽभिदवता भवति तथा सति arate देवतावाचितड्ितान्तनिर्देश्र उपपद्यते, तस्मादय- ग्पदशस्तन्भन्तवाकमथयवदिति नाधयति, war विवक्तार्चत्वाद्. पन्धावनाय प्रयागकाले मन्णेजारमं। तस्मित्रेव भिवक्ितार्थतवे लिङ्ा-

९९

mat स्यति, aw इति प्रकतास्नातस्य मन्बस्य [वहते समवेता- त्वाय तदुचितपदान्तरस्य प्र्ेपशपाठ Bw: | तद्यथा Gar माता मन्धतामनपितानमाताडइति प्रतेः पश्चविषया मन्लपाठः, तस्य wae वितो पशुदये सति खन्वेनो माता मन्वतामिनयृहः | पशुब- त्वे सति च्यन्वेतान्‌ माता मन्यतामिन्यृः VAT | रखतन्मन्लव्याखान- रूपं ब्राद्यणमेवमाम्नायते, माता aaa पितेति, aac चिन्तनीयं, किमच्र शरीरढड्िनिषिध्यते, च्याङखिच्छब्दढृद्िरिति, रखकवच- नान्तस्य माद शब्दस्य, मातरावितिदिवचनान्तत्वेन वा, मातरु इति बङवचनान्तत्ेन वा vam: waste: तावच्छरोररडि निधेबं WMI, बाल्यवेणमारयावनादिवयानुसारेय age: प्र्यच्तत्वात्‌, oa: weefafaay wa परिग्िष्यते। मादृणशब्दप्िद्रशन्दयया विग्न षाकारेण इडिनिषेधादितस्स्यनमिति शब्दस्या्यान्‌सास्णि डि. उचिता भवति, तत्र यद्यथा विवच्छेत्‌. तदा पशुदित्वे दिवचन, पुबडत्वे बङ्वचनघ aug, तस्ादिवच्तिताया aaa | तस्मिन्नेवाथ fagract सूचयति, विधिश्ब्दाच्ति। मन्त्रयाख्णानसरू्पा ब्राद्यणगतः wer विधिश््द्‌ इत्यते | सचंवमाप्नायते, शतं feat: श्रतं वधाणि जीवत्विव्येवेतदादति। तच शतं fea इव्यतद्यास्येयम- भस्य प्रतीकं, ष्यवशिष्टन्त्‌ तस्य तातपय्यययाख्यानं | Ha वि व्तिता- wag किंनाम तात्पर्ये मन्त्रे याख्यायते, तस्माहिवक्िताया मन्त्राः प्रयोगकासे खायप्रकाशनायेवाचास्यितव्याः। तत्र VACA, मन्ना उशप्रथखेति किमदृषटेकद्धेतवः | यागेषूत परोडाश्रप्रथनादेख भा- सकाः | ब्राद्धणेनापि तद्भानान्मन्लाः पुयेकहतवः। agra SEMEL वरमदटृष्टतः। WAH AMWAY प्रामाण्यं, ब्राद्यणभागस्य तद्युज्यते तथाहि दिविध ब्राद्यणं, fafucuacefa ) तथा- चापस्तम्बः कम्मचोाद्ना ब्राद्यणानि, ब्राद्यणण़घाऽयवाद डति विधि- afu दिविधः, श्यप्रटत्तिप्रवत्तकाऽच्नात्ञापकख्ति erred qi निव्वपतति दीच्तणीयायामित्याद्याः कम्भकाणगता fawar- ऽप्ररन्तप्रवत्तकाः। GAT वा ददमेक रखवायष्यासीदिन्धादयोा ब्रद्यका- GNA अल्ञातन्षापकाः | तच कमम्मकाण्गतानां जल्तिलयवाग्वावा जद्याद्गवीधुकयवाबावेव्यादि विधीनां नालि प्रामाण्य, प्ररत्ययाग्य- अव्यविधानन सम्यगनभवसाधनत्वाभावात्‌, खयाग्यत्वख्च वाक्यश्रष समाम्नातं, wusfad न्तिलाखख गावीधकाखति, aw छ्यार्ण्ति-

RR

लामामारण्परगोधूमानाखाङति द्रव्यय निषि, तस्ाद्राधिता जत्तिला- दिविधिस्प्रमाशं | रवमतरयतत्निरीयादिब्राहमशेषु तत्तदनादस््य, त्तया काय्यमिति वाक्याभ्यां बहवो विधयो निषिडधाः। खपि चेत- सेयत्राद्यमे waafcagia बङधा निन्दित्वा, तस्मादुदिते डातथ्य- fanuatanfed ) afadtara तथवाममन्ति, यदमदिते ga प्रातञं यादुभयमेवास्रेयं स्यात्‌, उदिते wa प्रातजुचोति, पुनरपि aay, sfeawia दाषमामनन्ति। यदुदिते प्रतनङ्यात्‌, यथा- fea? ५+ङतायाखयायावसचयायाहाययें wef meta तदिति। तथेवातिराचे trefart प्रहृातोति विधिः, नातिरात्रे सोडशिनं एष्टा तीति निषेषेन बाध्यते। व्यातिष्टामादिष्वपि खमनद्ानामन्तरमेव खगादिफलं नोपलभ्यते, नहि भोाजमानन्तरं टरततेरमुपलम्भोऽस्ति, तस्मात्‌ कम्मविधिषु प्रामाण्यं दुःसम्पाद्यं Garay ब्रह्मविधि- ष्वपि परस्परविराधाप्रास्ि wary) aan a इदमेक wag. ासीदिेतरेयिन raat | असदार्दमय खासीदितितैत्तिरीयाः सोऽयं विरोधः, तस्ाददे विधिभागः सन्ना <प्यप्रमाखमिति प्राते ब्रुमः | ष्पक्येय जस्तिन्ादि विधेसप्रामाण्यं, तदचस्याममृणुयतवात्‌, खअनुरेय-

उपरितमे खजासीरेख जहातीति वाक्ये विधीयते, ततप्रशंसा्चं मच जलिलादिक्रमनद्य निन्द्यते, यथा गवामशानां usar. मपणशवे Aisa गम्धाग्ेभ्य दति बाक्छेनायवादरू्पेगाजादीनां परत्वं निन्द्यते तदत्‌ र्वं ate अनादेयया वस्ततः waafe, तया जत्तिंलादिविधिर्त्र निन्द्यमानेऽपि हइचिष्श्छाखाम्रे भवेत्‌ इतिचेत्‌, भवतु माम प्रामाण्यमपि तच्छाखाध्यायिनं प्रति भविष्यति, यथया rrwraa निधिडमपि परात्रभाजन खाश्रमाम्तरषु प्रामाखिकं तदत्‌, wan न्यायेन सव्व पर्स्पर्विरदडधा fafufaaur परषभेदेन शवस्यापनोया, यथया AMT पाठभदः, शावाभदन यवद्धितवत्वात्‌। तज्िसेणः वायवख्यापायवस्छति मन््मामनन्ति। arnaafaan उ. पायवस्द्येत भागं नामनन्ति, waa शतपयचत्राह्यबे भामोऽन्‌- द्य निरतः | तथा सक्तवाकमन््े शाखाग्रपाठं fats पाठान्तरं तेततिरौया खामनगन्ति, AANA खपावसानाः सथ्यवसानाख्ति, प्रमा- यका यजमानः स्यादिति facianca, qracar खधीचर्डाचेति शवं ब्रूयादिति पाठान्तरापदेश्ः, तच्ानृष्ाटपुरुषमेरेन wean, तददिधिषु neu, पाडग्ियहणादिदूषसंत्वश्चतमीमांसारकतान्तस्येव

१४

तवेव Kaa, पृन्कंमीमांसायां दश्माध्यायस्या्टने पादं पोडभिने ग्णायणविकल्या निर्गतः | डितोयस्याध्यायस्य प्रथमे पादं कालान्तरभाविफलसिद्यथमपृ्वै निर्गतं, तदुत्तरमीर्मासायां प्रच- माध्यायस्य चतुर्थे पादं कार्यत्वेन चाकाशादिषु यथा quiere. fcafaa oa जगत्‌कारगो परमात्मनि श्रुते विंप्रतिपत्तिनिंराछता। दितीयाध्यायस्य प्रयमपादारम्भाधिकरणे त्वसदापदेशनेति चेत्‌, न, धम्मान्तसेय वाका़षादिति खच, तेत्तिरीयवाक्यगतस्यासच्छब्दस्य aqua किन्वव्यक्तावश्ापरत्वमिति निर्णीतं, तथा जमिनिखादना aa विधिवाक्छं धम्म परमामिति प्रतिच्चाय, ओतपरत्तिकद्धत्रे तत्‌ प्रामाण्यं समथयामास | व्यासाऽपि शास्त्रयानित्दधके वंदान्तानां Weta प्रामाण्य प्रति च्ञएय, तत्त समन्वयादित्धादिदषः समथययामामस। तस्मादमीममांसकस्य तव पूव्वाक्तस्यवम्बिधन्धायोा दुव्परिङरः, खता विधिभागस्य प्रामाण्य सुखितं | खयवादभागस्य प्रामाण्य महता प्रयन्नेन जेमिनिः समर्थयामास, तत्‌ gaffe व्याख्यास्यन्ते, तत्र पृन्व- प्तं ष्यति, खान्नायस्य कियायेत्वादानर्यक्यममतदयानां तस्मादनित्य aga इति चयाघ्नायस्य सवस्य क्रियाप्रतिपादनाय प्ररत्तत्वादक्रिया- प्रतिपादकानामथयवादानां नासि afaleataa: are: | ते चायवादा रखवमाघ्नायन्ते, सेईराद्‌द्यदरादी त्तदुद्रर रुद्रत्वं, व्यात्मनाव- पाम॒दणिदत्‌, दवावदवयजनमध्यवसायदिशानप्राजानच्निति, we द्‌}दृश्स्य वाक्यस्य faafaase: कखिदपि नासि तस्मादिदं वाक्व. मनित्यमच्यते। यद्यप्यनादि त्वाव्छरूपेण नित्यत्वं * नास्ि तयापि धम्मा- वबाधलच्तशस्य नित्यकाय्यस्याभा वात्‌, च्यनिव्यः कायालापः समानत्वा- दप्रमाढमिव्यधः। ननृदादतानामथवाद्‌ानामनख्ये धम्म प्रामाणा- भावेऽपि खार्यं प्रामाणमस्त, तत्‌ प्रत्यायकत्वेन तः प्रामाणस्यापवदितु- मश्क्यत्वादिव्याशक्भय, way कथविद्यवादेधु मानान्तरवराधदश्- मादप्रामाण्ये सति, तदृदान्तन सवामप्यथवादानामप्रामाणमिद्य- भिप्रद्य तयति, श्रास्तरटष्टविगधाचति | शादख््रविराधा, cafacryu: wrecufacy इति विविघाऽयवादषूपलन्यत। ताड सोनंमना दतवादिनी वागिव्यच, same मानसं चायं, वाचिकं खन्टतवचनष् प्रतिषेधश्रास््ेय निषिद्धं तस्मा्ूम खवाप्रदिवादद्श्र नाचिस्तस्नाद-

[क —— —_ ~ + ~~ -=~ ~~ =-= ~ ~= ~ - 7 ~ ~ ~ =

* गमित्यथ पाठा निषा

९५

चिंरेवामेमक्तं cen ya as cetacean, तथा ated बयं ब्रद्यकाः समा ऽव्रद्यशा वा, इधच्प्र्त्तविरोधः। at fe तदेदपद्यमुि- waste ar a adler शास्त्रविरोध दति। खगकामेा यजेतेव्यादि Wea wate फलं cua तस्मादियाधादचवादानामप्रामाण। aq स्ारोदोदिव्यादौां निष्युयाजनत्वात्‌ स्तेनं मन rate fe

राघादप्रामाण्ये$पि कनलप्तिपादक्रानामथवादानां तदुभवयवलच्यणा- दस्त UAW, इवयाग्रङ्कोत्तरं इचयति, तचा फलाभावादिति। यथा मागान्तरविरदडधमथयवादर्क्त. aut फलमप्यविद्यमानमव तर्च्यते, तथाहि गगचिरात्रं प्रत्य श्रयते, ए़ाभते$स्य म॒खं णवं वेदेति, दश- पागमासयावदाभिमश्नं VA Was, खस्य प्रनायां बाजी नायतं र्वं वेदति, नच वयं वेदितशां तत्फलमप्लभामहे। नन्वेहिक- फलवाक्छानां विसम्बाद्‌ादप्रामाण्येऽपि, ष्पामुग्िकफलवाक्छानामस्तु warfare खचयति, च्न्यानयक्छादिति | रवं fe aaa TRUM VATA कामानवाभ्राति, UTA AATHY सवान्‌ लेाकानभिज- यति, तरति za acfa पाष्रान, तरति ब्रह्महत्यां याऽखमघन यजत, SUAAT वे देति,तच्राग्न्याघेयगतया FATS AM सव्वकामप्राेरन्यान्य- भिरहावादीन्युत्तसकालोनानि अनयक्रानि स्यः, तचा निरूएपबन्धानु- छानेम सवलाक्षासिजयने * व्यातिष्धामादीनामामथयक्छ, खथध्ययनका- लीनेनेवाश्मेधवेदनेन ब्रह्महत्यादितरबात्‌ तदनुागख BY स्यात्‌, तस्मादामुद्िकफलवाक्छानामप्यप्रामाण्य | मनु माभूत्‌ फलवाक्छानां प्रामाण्य, तचापि निषधवाकेषु विरोाधानुपलम्भादस्तु प्रामाण्यमिग्या- wernt सूचयति, खभागिप्रतिषेधादिति। a एयिष्यामभिखेतथा नान्तरी दिवीग्यक्रान्तरीद्षम्य दिवस प्रतिषेधभागित्वं मास्ति, त्र चयनप्रसङ्स्याभावास्माभूसद्धि निषेधार्मां VATE) ववर प्रावा- इकिरकामयतग्यादीनां पृव्वेपुदषडङत्तान्ताभिधायिनां विरोधागुपल- areal प्रामाण्यभित्याशङ्सोत्तर सवयति, ्नित्यसंयागादिति | बवरादिरूपेखानिन्येनाथन संयोगे सव्यस्य वाक्छस्य ततः पुव्वंमभावात्‌ कालिदासादिवाक्छवत्‌ पारषेयत्वं प्रसज्येत, किम्बना सव॑या नास्लयेवाथवाद्‌ानां प्रामाण्यं | वायय्यं खेतमालमेतेत्यादिना विधिना सह प्रामाण्यमिति पुवपक्लः। सिडान्तं arafa, विधिनालवेक-

ee ee ee eee ०) ~ —- += = awe =

* यादिति पुम्तकानारं (कां-सं)।

१९

षाक्धत्वात्‌ waua विधीनां स्यरिति। तु णशन्दे।(ऽयवादानामप्रामाश्ं वारयति। वाय च्तपिष्ादवता, इत्धेवमादीनामयवादानां, qa ेतमालमभेतेत्धादिना विधिना awn धम्म ular | नच्च विधिवाष्यस्यायवादनगस्पच्तण पदान्वये सम्पण तचायवादानां नास्लयुपयोाग इति शङ्गनौय, तेदययवादाः पुरुषप्रडत्तिमाकाङ्कपता। विधिना स्तत्ययनोापयक्ताः स्यः, स्तत्याच uaa परुषम्तच्र प्रवत्तते। नन्धधैवादानां प्रमादपठितवेनापेच्तणीयत्वात्‌ जिममेनेकवाकप्रया- aiamg aaa, qay सामादायिकमिति। खनध्यायवन्नं- नादिनियमपुरसर गुरसम्प्रदायादध्ययनं यत्तत्‌ साम्मदायिकं, ay विधोनामर्चवादानां समानं, तस्मादिधिवरतेषामपि प्रमादपाठ a मवति नन शास्रटृदट्विरोधाब्त्येवमयवादव्ननपपत्तिशक्तत्ा- WEY, प्राप्ता चान पपत्तिः प्रयागे fe विराधः स्याच्छन्दायस्प्रयेग- भूतसस्मादुपपद्यत इति | तत वातिके तत्‌ खूचमध्याद्त्य faut व्याख्यातं | तां प्राप्ताष्ठानपपत्तिसमिति, स्तेनं aa caret शाच्रविरोा- धायानपपत्तिरप्राप्ता, प्रयागस्यानक्तत्वात्‌, प्रयागं fe स्नेयादीना- मच्यमाने शास्त्रविरोधः स्यात्‌ | चाच स्तेयं adafafa प्रयाग उच्यते किन्तु AMY रवाच्यत, AT WI: प्रयागभूतस्तस्माच्छब्दाथ- वचनमात्रेण श्रास्रविसाधाभावादवमथवाद्‌ उपपन्न Wa) नन स्तव्य शन [विधीनां afcfa यदुक्त, तदसत्‌, ववयधिकरण्यात | बेतसश्ाखया च्य वकाभिखाभिं विकषव्यापा शान्ता, इत्यत्र वेतसावकं विधीयते, arg quad, इति वयधिकरण्यमिव्याशद्धयाह, गणवादस्विति | तु शब्दा वेयधिकस्ण्यं दघं वास्यति, gaat wa विवच्ितः, यथा लोके काश्लीराभिजनो CITT: काश्सीरदप्रषु aay waa. त्मानं मन्यते, खवमचापि, GAT जाते वेतसावके, VY ay wa TA RAT, श।न्ताभ्याऽदभ्या जातत्वात्‌, वेतसावकं खयमपि शान्तं सव्यो यजमानग्यानिष्टं शएमयतः, श्व्येतादृशस्य zag वादो{त्राभि- प्रेतः सोाऽरदोदिव्यचापि स्जतस्य पतिताश्चरूप्रत्वाद्रजतदाने गए $पि सोदनप्रसङ्गात्‌ afefu cad a cafafa afauua विधयनाच. वादस्यकवाक्यत्वात, तच र्जतदानाभावे सयदनाभावरूपा गगणाच विर्बच्ितः, तेन गगन रजतदागनिवास्यरूपा विधिः wad | यद्यपि रजतस्याख्रप्रभवत्वमग्यन्तमसत, तथापि यचाक्तसयाद्या विधेय सतिः सम्पद्यते | यः प्रजाकामः TARA: स्यात्‌ सर्त प्राजापन्य Daf

१७

तूपरमानभेते्ययं विधिः प्रजापति adres श्यते, यस्मात्‌ प्रना- पतिः खव पामप्यतखिद्यामो प्रत्य, तते जातं तूपरमजमात्ाथमा- लभ्य प्रजाः पंख लब्धवाम्‌, तस्मात्‌ प्रजादिसम्पादकोाऽयं तूपरमिति तरूपर्गगस्य aaa विवच्ितः खादितः प्रायणी यखररिन्धेष विधिः feat प्राजानलित्यनेन दिङ्माहः wad, यदि यमदितिदवता दिदमारहमप्यपनमीय दिणिशषं ज्ञापयति, तया बड्विधकम्मसमदाय- eq सामयागेऽनष्ामविषयं भ्रममपमयतीति, किम वक्तव्यमिग्ेव- मदितिदेवतागतम्य गस्य asa विवत्ितः। खकोयवपेोत्खेदोा, देवयजनाध्यवसानमाकरेब दिद्मोादश्वेदयुभयमस्तु वामा वा,सव्यथापि

तिपरत्वमप्यपगच्छतामस्माकं किञ्चित ates, * शिखाते aaa aq गडचों अडयापिबेत्यादावेव विद्यमामेनाप्यथन शाकस्ततिदश- नात्‌ अय पन्वपत्तिणा शास्त्रविरोधं दश्यितुं यदुदारतं, RA मनोाऽख्ृतवादिनी बागिति, atrec दच्रयति, रूपात्‌ प्रायादिति। हिरण्यं शन्ते भवति, खय werdited विधं स्तातुमयमयवाद Ta | यथा लेके किम्टधिशा देवदत्तर्व पुजयितव्य इत aquest स्ते।तुमे व(दासीन्धम्टषावु पन्ते, मतु पुज्यलमग्षेवार्यितुं, रवम- चापि we fecmuwa प्रगंसितुं aaa: स्तेमरूपत्व, वाचामण्टत- बादिनीतवश्चोपन्यस्यते, तत्र गुणवादेन WY योजनीयः, TUT Ka प्रच्छत्ररू्पा रवं मनेऽपीति प्रष्छत्ररूपतवमत्रगुलः, प्रायेज वागगतं वक्तीति पायिकत्वं त्र गमः, WH A VY: माप्यटतनबङलः, अता wa हिरण्यधार्गं प्रशस्तमिति स्तयते यद्यपि दृष्टविरोधाय धम र्वापम्रदिवा Tem ब्ग्यद्युदाषत, तथात्र खवयति, दूरभयनश्ा- दिति। अभिज्यातिज्यातिरमिः खारेति सायं जुति, ख्या safe ख्यातिः aan खेति प्रातरिति, रता विधी सातु atsware: Veale art A दृश्यते, तस्मात BWA TA प्रातः VAM, यसा- Rrarafaca दृश्यते, तस्मादन्रिमम््ा Cia प्रयक्तय्ः, Baawe दिता, cae तयामन््रयोाः स्ततिः, धमाश्िधोारद्श्नापन्यासस्ते दूर भू यस्त्वग्‌ निमित्तः, भूयसि हि दूरे waar ढक्तादयाऽपि विस्र दृश्यन्ते, किन्तु दनसादृश्येन तेषां दण़नाभासरव, तददत्रापि, यदा.

प्यन्यददश्विराधायवादाहतं, नचतदडिडा वयं ब्राद्मलावा स्ाङ््रा-

== == - oe os bts "पीके = 6 1 -= >

* elanclaqia: क|-भ।

१८

warata, तत्रोत्तरं Grats, Manna कन्तख पुचदश्रं नादिति | प्रवरो प्रत्रियमायेनब्रूयात्‌, देवाः पितर इत्यस्य विधेस्तावकाऽवमर्चवादः। यदि यजमाना देवाः पितर इनत्धादिमन््ेण प्रवरमनुमन्येत्‌, तदा- Maan waa भवेदित्नमन््शस्य सतिः नचेतडिद्य डन्धयेतदश्ञानवचनं दुच्लानत्वगयेन तच gazed, aa स्तरियाऽपराधोा भवति, am कत्तरुत्पादयिनुजास्स्यापि पत्ता दश्यते, ष्यतः पल्धपप- व्यारुभयोः Taras खकीयं जन्म कौटशमिति Cara, द्यननाभि प्रायेण प्रयक्तत्वात्नास्ति aa cefatr:, नहि तच दृश्यमान aar- दणणमपवदितु dafeq carne, यदपि शास््र)यदशनविरा- धायोादाष्तं, at fe तद्द यदमग्धिंज्ञोकेऽस्ति वान वेति, carat खच्यति, खाकालिकष्येति | दिच्वती काशान्‌ करातीति प्राचीनवं- Te इारविधिः, तस्य शेषोऽयं का हि तददति। धुमादयुपद्रवपरि हरणेन yada फलेन इारविधिः सयते, खगप्राभिरूपन्त फलमाका- लिक विप्रकषटकालोनं त्विदानीन्तनमित्ययंः, aay तस्य प्राप्त far ay, a fe तददत्यनिखयापन्धासे कारणं, यथा भाविका- लीनः पात्चप्रपाछ्चादिरत्तान्ता निखतु शक्यते, तदत्‌ खगप्राभिरिं भाविनीति गुण्योगादनिख्यापन्यासः, धुमादिपरि्ारस्त्‌ प्र्यच्त्वा- fafaa रत्यभिप्रायः | यद्यप्यन्यद्‌द्धविसाधायोादाद्तं शाभतेऽस्य मखं रवं वेदति, carat स्यति, विद्याप्रशंसति। सो$यं गगं- चिरा विधेःशेधः, तदिषयकम्बेदनमपि aang: किमतानटरान- fafa wad, यया awfaa कणाभस्णादना मखं wifad भवति, ud वेदितुरुत्सा्टनव विकसितं वदनं शाभित(मिव लाकर्दीच्यत, Gd: शाभासाटृश्यगणयागात्‌ Wea Kaya) यद्यप्यन्यद्‌ष्विस- धायादाश्त Wl प्रजायां ast जायते र्वं वदति | मापि वेदानु मन्नण्विधेः शषः, व्यापि कमतिकन्धायन afta: पृव्ववद्याज- नीया, वेदितुः ua: पिदटश्िच्तया खयमपि विदान्‌ भवति, ततः प्रतियदेणान्नंप्राप्राति, तस्मादोदृशं गणमभिप्रद्य वाज जायत Kah यद्यप्यन्धानयक्यायेादाद्तं पृगाडत्धासवान्‌ कामानवाक्रातीति, तत्रा- at सचयत, सन्ध्त्वमाधिकारिकमिति। पणडति जडवादि- त्यस्य विधः aad, सव्वकामावािद्धेतुत्वात्‌ प्रशस्तयमाशतिरिति

re eee > > ~ ~~ a - ~ - = = ~ ~ ~

+ ufaqrmataqia: aids * गिः कां-भं।

१८

स्तयते, यथा सव्व ब्राह्मणा भाजयितद्या casa aaa खश्रशागत- ्राद्मनविषय, TT UMSA कम्मसाङ्गत्वं यत्फलं तस्मिन्नधिकार- प्रस्तावे सम्भावितं तडिषयमेव aaa Rea, प्माङतेरभावे स्याधा- wed any fans मवति, तश्च वकल्यं THEA समाधीयत caw कामः, तस्मिन्‌ समाहिते aarwattaaeastarrntaag योग्या भवन्तो्ययमन्यः कामः, तख कम्मभितस्ततफलं प्राप्यत दति RAAT, LEN! सन्यक्रामावारत्तिसङचन्तरेष्वपि ति चेत, विद्यतां माम faaben, a खन्येतावता पुलाङति्तुतेः काचिदानिरस्लि। ननु पुनाङतेरङभावत्वात्‌ तदीयफलशतेस्यवादत्वेन MIT भवतु,

अग्थसंच्कारकम्मप्च परायत्वात्‌ तदीयफलश्चतेरथवाद इति waa निर्बोतत्वात्‌ पशबन्धवाक्षम्यतु कम्मविधायकषत्वात्‌ सर्वलाकाभिभयस्य ASM AU TACHA GA, wey wR. निष्पत्तेः, तेषां लोकवत्‌ परिमाश्तः सारता वा फलविशेषः स्थादिति। एयिव्यन्तरिकतयुले केग्बन्यतमलेाकाभिजयसू्पं we पञुबन्धकम्मश निष्यद्यते, तेषाश्च एथिव्यादीनां फलानां कम्मान्तरेख परिमालाधिक्छं, aca वा सम्पद्यते, ततः wafare: स्यादिति ara, लेश्वदि्तार्ये sere, यथा लाके निष्केल खारोपरिमितत्रीहोन्‌ विक्रीय भिष्कान्तरेन पनः क्रये सति परिमाशाधिकं भवति, यचा वा निष्केड वस्त्रमातं लभ्यते, निष्कदयेन तु सारभूतं दुकूलं, यथा भोागाधिक्छ भोागसारत्वं वा कम्मान्तसरेक RTI, ब्रह्महत्याया पि मानम्याम्लन्याया वेदनमाकेल aca, airy महत्या अश्मेधेनेति मास्यानयक्छं | योऽपि गान्तरि्ते दिवोग्यप्रसक्तप्रतिषेध उदातः, तथा ववरः प्रावाहजिरिव्यनित्यसयोग उदातः, तचाभयचोज्षरः asefa, ्न्यये(ययाक्तमिति खन्ययोारनयोारदाषशरण्यार्तरं पृष्वाक्तमेव RT, अनरित्तादो चयमनिन्द्‌ारूपेऽर्यवारे fecai निधाय चेतव्यमित्यस्य विधेः शेषः, खता Waa विधीनां स्युटि- amar, wales चयनप्रसक्रयभावान्ततिम्द्‌ा नित्यान्‌ वादोस्त, सेनापि fafa: sig * wed, नित्यसिङधाथानुवादिमा बयो दोपिष्टत्वेन, पमुविशटेषम्य स्ततत्वात्‌ ववरः प्ावाहनिरक्षामयते त्यत्रापि ववस्मामक्रः कञचिद्निग्यः पुरषो मनुष्ये * frafam,

-_— ——

* मेति मालि का-भं। * म्नुप्पर्ति wife ¢ wii

९० किन्तु ववरध्वनियुक्तः cada वहनश्रीला वायुेवहारदश्रा्ा जित्य wart विवच्तित, इवयेतदुत्तरं पथमपादस्यान्तिमाधिकर्गे पाक्त, तस्मात्‌ सम्भावितदोषाणं परिषतत्वादथंवादानामस्ति प्रामाण्ये, तत्र सङ्द्योकाः, वायव इत्येवमारेर्थवादस्य मानता, विधये. इस्ति uma fa किंवासा तच विद्यते। विध्यथंवादश्रन्दानां मिया पत्ता परिच्तयात, नास्तयेकवाक्यता धम्म प्रामाण्ये सम्भवत्‌ कुतः। Faw VAT साकाङ्का VIM पुरुषार्थयाः। तनेकव!क्चतर्तस्माद्ादानां धम्ममानतति। तद्‌ वं वेरं विद्यमानानां चयाशां मन्रवविध्यथवादभागा- नामप्रामाख्यक्रार णाभावाद्राधकानान्तेषां प्रामाण्यस्य खतस्वढ्ीका- रात लत्श्रस्यापि वेदस्य प्रामाण्य fag: नन्वेवमपि वेदस्य पारष्य- त्वेन विप्रलम्भङ्गवाक्धवदप्रामाणयं स्यात्‌, पारषेयत्वञ्च प्रथमपाद पव्बेपत्तत्वेन जमिनिः सूचयामास, वेदांखके सच्चिकषें परषाख्येति | wa वादिना वेदान्‌ प्रति afaad मन्यन्ते, कालिदासादिभिनिम्मि- तानां रधवंश्रादिगन्थानां समचयाथख्कारः, ते WA दृशान्ततया Sawa | यथा रघवंशादय इदानीन्तनाः, तथा वेदाव्यपि। नन वेदा ष्यनादयः, ष्यतरणव वेदकर्टत्वेन परुषा खाख्यायन्ते, वयासिकं भारतं, वाल्मीकीयं रमायणमित्यच्र यया भारतादिक्टटत्वेन वयासा- दय व्याख्यायन्ते, तया काठकं awa तंन्तिसीयमिन्धेवं, तत्तददणशाखा- कटत्वेन काठकादिना समाख्यातत्वाददाः Wary, नतु निद्याना- मेव सतां वेदानामपाध्यायवत्‌ सम्पदायप्रवत्तकत्वेन काटकादिसमा- ख्यास्यादित्याण्द्धया यत्तयन्तरं खचयति, नित्यदश्नाञ्चति ufaar जनममरयवन्ता ववरादयोा वदाय यन्ते, aac: uvraryfa- कामयत | कु॒रुविन्दब्माद्‌ालकिरस्कामयतेति,तथा सति वबवरादिन्यः पून्वमभावादनित्या वेदाः, विमतं वेदवाक्यं Tread qa, कालिदासादिवाक्वदित्याद्यनमानसम्‌चयाथखकारः, सिडान्तं सच. यति, sma शरव्दपव्वत्वमिति | q शब्दा वेदानामनिव्यत्वं वार- यति, शब्दस्य वदरूपस्य कटठार्दिपरुयेभ्यः पव्वत्वमनादित्वं पाची नरव Guam, खातपत्तिकस्त vewiya सम्बन्धदति। afar खतरे शरात्पत्तिकश्ब्दन सवघां शब्दानां वेदानां acurai aqua सम्बन्धानाघ्ु नित्यत्वं प्रतिन्नायात्तरान्यां शब्दाधिकरगवाकय।धिकर- शाभ्यामुपपादितत्वात्‌, का afy काठकाद्याख्यायिकाया afafcear WE, सम्प्रदायप्रवत्तनात्‌ सयमुपपद्यत इत्युत्तरः सूचयति, व्याख्या

९१

यप्रवचनादिति। अभ्विथमाख्यायिकाया गतिः, ततः पर ववराद्य- निद्रां यदुक्तं तस्य किमृत्तरमिव्याश्रद्खयोत्तरं सचरयति, परं श्तसामान्यमाच्रमिति | यत्परं ववरादिक तच्छ्न्दसामान्यमेव, नतु ममष्याववरनामकेा$च्र विवचितः ववरष्वनियक्तम्य प्रवहमखभा- वस्य वायारच WH Waa | नम वेदे क्षचिदवंश्यते, वनस्पतयः Aaa, सपाः सवमासतेति, तच वनस्यतोनामचेतमत्वात सपा- नाञ्चतमन््पि विद्यारहिततलात्र ^ azagia सम्भवति, war जर- anal गायति, मद्रकानीयादयुम्मस्तबालवात्धसदट्श्त्वात्‌ केनचित्‌ छता वद्‌ इत्ाणश्ह्ातचर सययति, कत चाविनियागः स्यात कम्मबः सम त्वादिति यदि व्यातिष्टामादिवाक्छं कमचित्पुरषेल श्ियेत, तदानीं छते तिन्‌ वाक्ये खगसाधनत्वं व्योतिष्टामस्य विनियामान स्यात, साध्यसाधनभावस्य WAAR न्नातुमश्रकछत्वात, अयते तु विनियोगः व्यातिष्टामेग waar यजंतति, चतदुकाक्वाक्छसदटटशं, लाकिक्रा- नित्यविधिवाक्छ्वत्‌, mata, इतिकत्तव्यतारूपस्त्रिभिर्शरपताया भावनाया Banaras, लाके fe ब्राद्यणाम्‌ माजयेदिति विधै, किं केन कयमि्याकाङ्कायां एतिमदिण्योदनेन ae शराकखपादिपरिवेषम- प्रकारेगेति योच्यते, व्यातिष्टोमविधावपि qaafem सामेन KGS दीसगोयाद्यङ्ाक्तप्रकारेगेग्यत्ते कथमनग्म॑त्तवाकासटृशं भवेदिति वनस्यत्यादिसच्रवाष्णमपि तत्सदृशं, तस्य सच्रकम्मया च्यातिषामा- feat समत्वात्‌। यत्‌ wife शब्दः any इति न्धायविद्‌ खाडङः, च्योतिष्टामादिवाक्थस्य विधायकत्वादनष्टामे maa, बनस्पव्यादि- सच्रवाश्यस्यायवादत्वात्‌ wnat ama, सा चाविद्यमामेनापि कर्षं Wad, अचेतना ufaxiasfa सच्रमनष्ितवन्तःतत्‌ fa पन- खतना faziar ब्रह्मा, इति सच्रस्ततिश्॒क्रार, पन्वपच्ताक्तस्य बाक्छ- त्वहताः कथनपलम्भेन पराहतं समचिनाति, amis वदस्य पारषेयत्व | GAAl AYA, WAT नवा वेट्वाक्छं स्यात्‌ पारषयता | काठज्ञादिसमाख्यानादाक्यत्वाचान्यवाक्यवत | समा- स्थानं प्रवचनादाकातम्तु पराहतं। तत्क्रंनुपनम्मेन स्यात्तताऽपोा- खयेयता। मनु भगवता वाद्ग्मयमेन वेदस्य wana खचितं, इात्रयोनित्वादिति ऋग्बेदादिशास्त्रकारमत्वात्‌ AW cantata

aE 8 = 2 7 oe

* भमचामृठानमिति क-म)

९९

aa, ag, afe araat पोरुषेयत्व' भवति मनवष्यनिम्मितत्वाभा- वात | इदटृशमपारुषेयत्वमभिप्रेद्य yawicenamarainfcafa aa acaoanay वेदनिद्यताधिकस्णे खचित, तरव नित्यत्व fafa | अतिः afaars भवतः, वाचा विरूपनित्ययति अतिः, व्यना- दिनिधना नि्ावागृत्ख्ष्टा खम्भुवति स्मृतिः, तस्मात्‌ कटटत्वदाष- WRIT अनद्‌ यान्मन्तव्राद्यणत्मकस्य वेदस्य निव्विघ्र प्रामाण्परं सिदध | नन मन्लब्राद्धयगात्मकम्य वदस्य WAG यक्त, तयाः खरूपस्य निगतुमण्रक्छत्वात, ad, दितीग्राध्यायस्य प्रथमपादे सप्तमाणटमयो- रधिकरणयोानिं्गो तत्वात्‌ | सप्तमाधिकर्णमारचयति, अदे व॒भ्रियमन्तं इति मन्त्रस्य wan नास्ति afa, वास्य नासयेतदव्थाप्यादेरवार- खात नास््यतिव्यप्तस्ख्येतदव्धास्यादस्वास्णात्‌, wa afar समाख्यानं wan दाषवजितं। त$नणानस्मारकादा AWE प्रय- Ba | खाधान इदमान्नावते, खड वधिय aa मे गोपायेति, तत्र मन्त्रस्य wae नास्ति, अब्याग्यति्याप्येवोरयितुमग्रक्यत्वात्‌। fafe- ता्थाभिधायका AA waa, वसन्ताय कपिञ्नलानालमतेत्यस्य nae विधिरूपत्वादव्याभ्भिः। मननरहतुमेन्तर इत्यते ब्राद्धागेऽतिव्या्तिः।

खवमसिपदान्ता aa उत्तमपरुषान्ता aa इत्यादि क्चणानां पर- स्रमव्यापिरिति चेत, मवं, वा्लिकसमाग्धानस्य निद्‌ाषलच्तणत्वात्‌। तत्र समाख्यानमनृषटानस्मारकादोनां मन्तत्वं गमयति | उरप्रय सत्यादयो ऽनखानस्नारकाः, च्यभिमीले पुरोाङितिमिव्यादयः स्तृतिरूपाः। षेत्वत्यादयस्वान्ताः। ua ष्यायाड्ि वीतवदनत्यादय ्ामन््रणापताः। ष्यम्रोदम्मोन्विदरेत्यादयः vem) खधःखिदासीोदुपट्खिदासो- दित्यादधा विचाररूपाः। wa अम्बाल्यम्बिकेनमानयति कश्नेत्यादयः परिदरवनरूपाः। एच्छामि त्वा परमन्तं एयव्या, इत्यादयः VASAT | afcary: परमन्तं UUM, RATT उन्तररूपाः,। रखवमन्धदप्युदादाप्ध। टगर ष्वन्धयविजातीयष समाख्यानमन्तरेण नान्धः क्िदनगता म्मा इस्ति यस्य लक्तगमच्यते, ल्तणस्योापयागः पृव्वाचाय्यदशितिः। ऋष- यापि पदाथानां नान्तं यान्ति wun: | लच्तणन तु सिद्धानामन्त aifea विपित इति, तस्मादभियकरानां मन्ला$यमिति aaa wan ayalfuncuatcuafa, नाम्द्यतद्वाद्ययव्यत्र waa विद्यत sual, माखयन्त वदभागास्ति क्तप्रिस्भावतः। aA त्राद्धण््ति दा भी तन मन्ता, वष्यन्यद्रूद्चगमिनयेतद्धवदद्ाणलच्तणं चातु-

XR

मस्येखिदमाघ्नायते रतद्राह्यशान्येव cwqwatihife, at mga wae नान्त, कुता वेदभागानामियत्तामवधार्येम ब्राह्यशभागेष्वन्य- aay ल्श्स्या्याग्यतियाग्याः शधयितुमश्र्छत्वात्‌, yarn मन्व्रभाग रुकः, भागान्तराणि फानिचित्‌ gaurd सङ्गृहीतानि तुमिवेचमं निन्दा प्रशंसा संश़योाविधिः परक्रिया परा wear व्यवधारगक्रत्यनेति | ayant क्रियत इति wa: वद्धा दधित्- मिति निवचनं | मेध्या वे माघा इति निन्दा। वायुर्वे दोपिष्टा देवता शति user) तद्यचिकित्छ व्नुदवानोश्माहाषादेमिति aaa | यजमानेन सम्मितादुम्बसी भवतीति fafa: | माषागव मद्यं पचतीति परष्टतिः | पुरा arma अभषुरितिपुराकल्यः | areata प्रतिग्टीयात्‌, तावतो वारलांखतुष्कपालात्रिवपदिति विशेषावधार- कन्यना | रवमन्यदप्यदाहाये। मच ₹हेत्वादीनामन्यतमं ब्राद्यन- मिति wor, waft देत्वादिसद्धावात्‌, इन्दवा वा मग्रन्तिरोति- हेतुः | उदानिषुमंहीरिति, तस्मादुदकमुच्यत इति निवंचनं। माष- मन्नं विन्दते च्छप्रचेता इति निन्दा। ्भिमुद्धादिव रति aver ey: खिदासीदुपरिशिदासीदिति ana: | वसन्ताय कपिञ्नलाना- लभेतेति विधिः| सङखमयुतं ददामोति परछतिः। TRA यन्न. मयजन्त देवा इति पुराकल्पः | * इतिकरमबङलं ब्राह्मन मितिचेत्‌, न, इत्यद्दा इत्ययजथा rags इति arma गाये. दिग्थस्सिम्‌ ब्राह्यशेन गाते मन््ेतिग्यापेः | श्त्याहेत्थनेन वाक्ये नापगिबडधं wiqafafata, न, राजा चिद्यम्भमम्भसीत्याह, यो मायान्तं यातुधाने्याह, येवा वकाः सुचिरस्मीद्ाङरेव्यनया- मन्त्रयारतिययाफे, चास्थायिक्रारूपं त्राद्यशमितिवेच्र, यमयमीसं- वाददखक्तादावतिय्यापतः, ama ब्राह्मस्य wafafa ब्रूमः मन्तव्राद्मबसू्पा इवेव वेदभागावित्यङ्गीक्षारात, WANA पुव्व- मभिडितत्वात्‌, खवशिषटवेदभागो ब्राद्यणभिव्येतल्लकबं भविष्यति। तरेतहाच्शदयं जमिनिः Gana, तचादकेषु मन्त्राख्या शेषे wear इति | तज्चोदकेषु तदभिधायक्रेषु वाकेषु मन्त्र डति amen सम््दायविद्धिथवक्ीयते, waaay इति | मन्त्र्यति-

* अत्रविशेषावधारणकण्यमाया विवरणं कञमचितं। fan खाद तद्भा- ara नितं पुककचन्व्यवसभावः।

२४

fcH wi q बाद्यशश्रन्दस्तेव्येवद्त Tay | नन्‌ WAAC aamquafafcm इतिहासादया भाग खाघ्नायन्ते, यद्राद्यणा- नीतिडासान्‌ पुराणानि कल्पान्‌ गथा नासाशंसीौरिति, मेवं, विप्र परस्त्राजकन्यायेन तब्राद्यणादयवान्तस्भेदानामवेतिडासादोनां एयग- भिधानात्‌ | देवासुराः संयत्ता ष्यासन्नि्यादय इतिहासाः rz वाष्ययेनव किञिदासीन्रद्योराश्िस्न्यदिकं जगतः प्रागवस्यामपक्रम्य खगप्रतिपादक वाक्यजातं पराग ATH वयारुणकतुकचयवयन- प्रकरणे समाम्नायते, इति मन्तः, nara Bz, यदि बलिं इरदि- afaaaa aan: पर्गिायतीतति विहिता मन्लविशभा गायाः। HAYA ATTA ऋचा नाराशंस्यः। तस्ञान्मन्लत्राद्यणवयति- रिक्रभागाभावाग्मन््रब्राद्यणखरू्पस्य नच्ितवात्तदुभयात्सकत्व वेदस्य ofa | मन््ावान्तरवविष्ेघख तस्मित्रेव पादे भ्व्यमव विचारितः, ऋक्सामयजुषां लतया साङ्क्यादिति we पारा ऽस्यगातिः प्र्चिद्टपाढ इत्यष्वसङ्करः | ददमान्नायते, UE बधय मन्ते गा पाय यम्टषयस््रयीविदा विदुः ऋचः सामानि यजुंधीति। तीन्‌ वेदान विदन्तीति चिवेदः, fafact सम्बन्धिने।ऽध्यतार्स््रयीविदः तेच यं मन््रभागम्टगादिरूपण चिविधमाङस्तङ्कापायति बचाजना, aa चिविधानाग्टकसामयजुघां व्यवद्धित aga नास्ति कुतः, ary. ae दुष्पटिदरतात्‌, ्यध्यापकप्रसिद्धेषु ऋग्वेदादिषु पाठता मन्त्र fa fe sam वक्तव्ये, aw ayia, दवावः सवितातानात्वद्छिरंग पविन्नय वसाः qua ifafufead am anne wafauit यजुषां ay पठितः, नच तस्य यजषटुमन्ति asad afsadaaa व्यवद्े तत्वात्‌ | रुतव्छामगायत्नास्त इति ufsata, किचित्‌ साम- वजुवद्गीत। अच्तितमस्यखयतमसि, प्रायं एंसितमसाति नीमि य- sifg सामवरद समाघ्नातानि, तया गायमानस्य सान्न व्याश्वभता ऋचः सामवद्‌ समाख्याताः aaa awaanfafaud न, पादादौोनामसर्ाणलन्तणत्वात्‌ | पादनादबनचोपताटरुबद्धा wa ऋचः, गीतिरूपा मन्ता: सामानि, ठत्तगातवजितववेन प्रमिष्टपठिता मन्ना यजुंधीव्यक्तं कापि arc | acaufaul जमिशनिना कन aaa लसितं, तषागखग्यत्नायवङ्गेन पादव्यवस्या, गीति weed,

~ - ~ ~न = ~~ --~ 0 seat = a ~~ ~~ ~ - ~ a

+ yinleawd of, I + aise Hi

त.

षषे यजः wer इति। गतमेव मन्त्रावान्तरविेषमपनीय वेदाना- RM यजुवदः सामवेद इति Shy aad) तेषाच्च वेदाम सवषामन्धतमम्य वाखप्रन्ानसारलाध्ययनमपमीतन naa) तथाच याच्चवल्कः समरति, वेदानधीत्य वेदे वा वेदः aft यथाक्रम. मिति।रकवेदपच्ते$पि पिटपितामहादिपरम्यराप्राप्तरववेरोा ऽध्येतव्य, rafurca स्वाध्या योऽप्येतच्य, बति खणब्दय area: |) तज्ाध्ययमं काम्म. किन्त निन्य; तरव परषाथामणशासमे सूचितं, वटाध्ययमं जिन्यममध्ययने पातादिपातित्यश्ववमाघ्नायते. खपश्तपाप्रा खाध्यायोा वेदपवित्रं वा रखतततं योऽनुतन्टजव्यभागोा वाचि waa नाके naam, यस्ति्याज सखिविद्‌ समवायं, तम्य वाच्यपि भागोऽल्ि, यदीँश्टभा्यलकं vata. महि प्रवेद स॒न्नतस्य पन्थामिति तस्मात्‌ श्वाध्यायोऽध्येतव्य इति agar परषं तदीयप्रयासाभिच्चागेन सखि- wa पालयतीति सखिविहेदः; बडङद्रव्यप्रयाससाध्यकतुफलस्याध्ययन - AAR सम्पादनं ततपालनं, तदप्याघ्नायते,यं यं क्रतुमधीते, तेन तेनास्येष्ट भवत्य सर वायोारादित्यस्य age गच्छतीति | यदयप्येतद्र स्यश्च खाध्णा- aan, तयापि सहगायाध्ययनमन्तरोग ब्रह्मयखासम्भवात्‌ तदीय- anata सम्पद्यते। xew सखिविद वेदरूप खणायं यः * पुमानध्यय- nae परि खजति, तस्य areata भाग्यं arte, फले भाग्यं नाण्तीति। किम ana सकलदेवतानां war ucaqane प्रतिपादकलेद- nama परनिन्दाखतक्रलदङशेतुकां लोकिकं वातां सत्वच्ोच्चारयतः HS Ta Arla BAAS: | HATA HAA नानध्यायान्‌ TWA WA चाचा विर्ततापनं fe तदिति; यद्यप्यसा काद्यनाटकादिकग्टमाति, तया- fa WUNaA ARAM, तम सुरूतमागन्ञानाभाषाटि्थः | सतिरपि aisattea fest वेदानन्यथ कुरते खम, जीवन्नेव wReay गच्छति सान्वय इति, र्वमन्यान्धयपि बहनि वचनान्युदाहत्तव्यानि। नम्बधीते वेदे प्ादध्ययमविध्यथं wea, mat सति पशादध्ययने प्रशरिरि त्यन्येन्याश्रय fata, We, | ware गुरमतानुसारिमेः, च्पाचार्यकरटकादध्यापनप्रत्तिं AMAIA महता प्रयासेन aaa | मताम्तरानमाटिमम्न पक्ाण्ान्सादयोाऽध्यय्रनात्‌ प्रागेव मन्थावन्दमादिविधिशामवत्‌ पित्रादिभ्यो ऽध्ययमविधिन्नानं बजयन्ति।

~~ = —-——_— s+ = = -

* qa: at, 9)

-_ [व > ~~ न= > ~ अ~ => न~

९९

यद्यप्यध्यायनविधिप्रय्किः, यदिवा खविधिप्युक्छिः, सवयाप्युपमीत- QUAY श्व वेदः, तस्य चाध्ययनस्याटष्टायत्वमच्तसयदवान्तत्वष्चु ux घायानश्रासने aad तानि खचाणि तदृत्तिध्ादाहराम | च्यध्ययन- स्याटृष्टायत्वं साधयितुं पुन्बेपच्तयति, weemeniifafafeaa- fafa | दृर्फलसाधने भाजनादा विध्यदशनाददिहितमध्ययनमट्‌- waaay | ्यटृद्विश्रेया चुत इतिचेत्‌ तचाह, wage द्यतिरेशः खगकल्पनच्ेति | ब्रद्ययञ्नजपाध्ययनाथवादः नित्याध्ययने ईतिदि श्य aaa vagaries विसचन्धादेन फलत्वेन कल्पनीयं | ये त्वयवादातिद्‌शं नेच्छन्ति, afaafsaquaa खगः कन्त्पनौयः। ट्ट फलयोः PAHCWURt सम्भवे कथमटृषटकल्यनत्यत खाइ, UTA सस्का्प्राप्ीर्ति। संककतखाध्यायस्य कचित्‌ करता विनियोगादशनात प्राप्तः खयमपरषा्यत्वाच्ेव्यदयः। खाध्यायप्राप्तिस्यप्रमितिष्तुतया पुरुषा raw विषनिदेरकादिकाग्यविनियुक्तमन्लवदध्ययनाङ्- तया विनियक्तानां व्यातिषामादिवाक्छानां खाय wariafaary, wag नायप्रमापकमिति। ध्ययनविधायकन्त्‌ वाक्यं afafear- ध्ययनस्येवाङ्मिति सत्वा खाय wmarufaary, च्छध्ययनवाक्यमन- astafa | नन्वेवमटष्ायत्वं कम्डकारकमभ्‌तखाध्यायगतफलाभावा- द्ध्येतव्य इति ama? तव्यप्रव्यया पिर्ध्येतव्यत खाद, सक्तवत्‌ करगपरिणाम श्ति। * सत्तभिजदतोंद्यच कम्मत्वेन प्रधानमभतान anafem दामसंस्कारविधानेप्रतीयमानेऽपि दइामसंखछतानां मसी- भूतानां सक्तनामन्यतर विनिधागाभावात्‌ कम्मप्राधान्यं fear सक्तमि- जंदेतीति कस्गपरिशामः wa) रखवमच्रापि कम्मभूतयाः संस्कार प्राप्योरसम्भवात्‌, खाध्यायनाधोर्यतेति वाक्यपरि्णामः ada | Kala! टृषट्फले सश्यटृषटफलं कस्प्यमिति सिडान्तयति, टृष्टेतु azefafa | किन्तदष्फलमिति aciw, evr प्राप्तसस्काराविति। WACUA: परस्म्पराया परुषायमाङ, प्राप्यायनाध इति, जायत इति wa: | aa भाजनादिवदन्वय्यतिरकसिदत्वादिधिवयश्यभिति wala) ष्यवघातादिवर्रियमादृष्टाव fawugufcaiy, fafu- नियत्या xsfai vam wean विनियागादण़्नान्र स्कार इति तजच्राङ, संस्कार{सिद्धिः क्रत्वध्ययनविधिदयापादानादिति। कतुविधया

v9 fe विषयावबाधमपेक्षमाशान्तदवनोापे खाध्याये विनियस्यन्ते, ew. यमविधिख लन्िजलितपाटादिव्याश्च्याध्ययमससकवतत्वं खाध्यायस्य गम- यति, wa उभयोापादामात्तसि्धिः। मन संस्कारा नामाटद्ातिशयः- सच खाध्यायगतः. तथ्यप्रययेन खपदोापान्तप्रछन्र्यीभ्‌ ताथ्यय, मोापरक्ताया * भावनाया अप्‌व्वाभिप्रानात्‌, ततः कथं erga सस्कतत्वमिति, wary, तव्यः कम्मवायटरद्यवाचीति। ax तव्यप्रद्य- यस्य कम्माभिधाथितया कम्मक्रारकस्य खाध्यायस्य तव्यप्रत्ययायं प्रति. छचयादध्ययनादपि प्रत्थासत्नत्ात खाध्यायगतमेवापम्बै तय्यप्रत्ययोा बक्ति. पुवसा ध।त्वथजन्यत्वनियमे$पि तदुपरक्तत्वानियमादिति भावः | यचे।क्तमन्याङ्गं नाप्रमापकमिति, तदसत्‌. यता मग्नां खतन्त्राटृर्ग्रेधागां तथात्वं यज्यते, इहतु खाध्यायाभितमदृष्ट, तस्य खाध्यायगताचर्सामथंसिद्धा्यावबाषे wa सति फलान्तरक- स्पमायागात्‌ WAMU इकमेवादटृष्टं मतु प्रतिबन्धकमित्ाङ, खत. MEST ae Musa प्रतिनध्यत इति। सक्तन्यायेन TACT. wu परि व्यक्तं खतन्त्राटृदटमेवाच्रापि स्यादित्यत ary, यथा ्तापपन्षेम सक्तृन्याय दति AMZ गत्यभावात्‌ wa परि व्यज्याशृतं कण्प्यतां माम. aw त्यक्तं प्रदगशितत्वादित्यचः। उ्व्यमथध्यवनविधे ददशा ua प्रसाध्यायावबाधपय्यन्ततां निराकत्त॒ पुन्यपच्चयति, qayaw- fand भटरगुरविधेः पुमयावसानादिति। सव्र विधेः पुरषायं- पवसायथित्वनियमादच्रापि पुरषाचभूतं फलवदयनिञ्चयमध्ययन्‌- विधिप्रयक्तं भदरगरमन्यते। नम सछृदध्ययनादाटत्तिसहितादयचं faaar मापनभ्यत reg, तचा सति तस्मिन्‌ सिदधे$यं खाध्याय- विधिर्थनिश्वयरतुं विचार कल्पयिष्यत।त्याह, सविचारमाक्िपे- दिति। मम्‌ खाध्यायविधेय तदुपक्रारिगारेव विधिः प्रयाजक इति wars नियमः। तया सन्येताटृणं विचारः कथयमवाध्ययनविधिरास्च- यती ay, विधेयान्‌ पकाय्याद्नेपोा ऽवघाताशृक्तिवदिति, wis वडम्तीत्त्रावघातमाचं विर्यं aq तदाृत्तिः, तस्या खधात्वर्थत्वा- ala साविधेयेापकारिमी, खन्तरोणाषटततिं सलछग्मृषलमाचादवधघात- सिद्धेः, तथापि तशदृलनिष्य्तिफलसिङ्जये विधिराडत्ता यददाकेप सदत्‌ प्रकतेऽप्यवगन्तद्यं | मनु वेदमाचाध्यायिनाऽचयाबबाधानुदयेपि

* ख्परङ्कापूगाभिचानात्‌ घं, wt

ee wrcaayafeatcinfaa: तदुदवसद्भावात, तं प्रति aw- fawicfafi कल्पयेदित्याणश्ू्याचावबाधपरिदारापेच्तित रव विचार xanw, साङ्मध्ययनानद्धावोा विचारो विरोधापनदिति। सिडान्तय्रति प्राप्तस्तु गवादिवत्‌ पमयत्वादिधिस्तदन्त इति यथा फलभूतस्य त्षोरादहत्वा गवादयाऽपि पुरषस्थन्ते, तथा फल- बदथावबाधष्तास्च्षप्प्राप्तेरपि परषायत्वादथ्ययनविधिस्त्तप्प्राप्य- बसानाऽवगन्तयः। नन्वच्तग्प्रापैः Waar फलवदथावबाधप्यक्तं चेत,तहि तद्धाधस्यमस्मपरषायत्वात, ayia wa fate: fa a स्यादि- aq GY, फलवद्वाधान्तत्वे खध्ययनकात्छ्यमिति | Tua fe फलं WHAT, तथा सति यस्य तब्राच्चबादर्यस्मिन्‌ रखहस्यतिसवा- दावधिकारः, तस्य तदाक्यनाच्राध्ययनं स्यात्‌, नतु राजदयादयर्यवाक्छा- wa, तच प्ररत्ताररिफलाभावात्‌, खपच्तेतु नायं दाष Kany, Bee प्रात्रिजपार्यति। नचावनेाधकत्वे विध्यबाधकत्वाभावेना्ाववाध रव सिदधेदिति शङ्गनीयं, प्रमाणस्य प्रमेयनाधत्वख्वाभावययात, ले[कि- काप्तवाकनामन्यतरयेव ° विधिनाधकलत्वदश्रनादित्याइ, लाकवत्तेजा बाध ति ननु बाधस्य विधिफलत्वे बाधकाममुद्दिश्य विधातु Twa Basa स्यादित्धाश्द्य प्राक्षिपरस्ेऽपि, प्रा्तिकाम उपनीतारट्वधनब्राद्धणाऽधिकारी सनभ wafa परिहारं स्पष्टत्वादु- प्य बाधस्य काम्यत्वं दूषयति, सोाऽकाम्यः प्राग्बाध्यभानाभानयारसिति। बाध्स्याभिडाचादिलच्तणव दाथस्याध्ययनात्‌ प्राक्‌ सन्धापासनादि- वत्‌ पिच्रादयुपदेशत र्व भाने सिडत्वादव साऽथवा ar: | अभाने कामयितुमशक्यः, wia ख्व विषये कामना नियमात्‌ नन सामान्ता sia fanaa aaa सम्भवति, यदा विग्रीषता$पि पिचराद्युप्दशादवगत सति, ्यापदशिकन्नानदख्य प्रामाग््मनिगंवायपन- नाधकामनायक्तवदत्याशहयवमप्ययावनबाधमरद्श्य खाध्ययनविधाग सम्भवति, xatw उद्‌गशायागादिति | वअमिदाचादिविग्रषन्ञानानां तावदेकबृद्या विशेषाकारेण्ादेशः सम्भवत, चगन्तत्वात्‌ सामान्या कारणादण सामान्यमव विधिफलं wiag च्लानविग्रघः, तता AEA aw: | नन्बधावनेाधमु इश्चाचारगाभावे वेदस्य खां aaa MRA, उपक्रमापसंहारावभ्यासाऽपुवताफनं। यथवादे।-

ene गिरेर => ~ = +

~ जवः -- => चाण ~ नक ~ = mm ~ ~ wre ee

* uatga ei,

९८

wave लिङ्क तातपय्नि्ब॑ये, उपक्रमादिलिङ्कगभ्यं aq शब्द amza fag@aiy, au शब्दादिति तद्ययच्चानमटिश्व vary * ययं स्यादितिचत्‌, म, प॒रुषसम्बन्धक्ततदाषाख्यप्रति- बन्धपरिहारायत्वादिन्यार, उद्श्येशारणं दोषं * wha arn Efe मन्वध्ययमविधिर्बाधान्तत्वाभावे {वचारण्राख्ं a प्रवत्तंत प्रयोज- arrange, विचार उत्तरविधिप्रयुक्त उपपद्यत, इति कऋतुबाघधविधयः साङ्गबेदाध्ययनादापात प्रतिपन्ना विरोधपरिश- ta ufafed निगंयक्ञानमन्तरेमानुषापयितुमण्रक्रवन्तः, तलिगयाय जतुविचारं प्रयाजयन्ति, अवगविधिस्त साच्तादेव ब्रह्मविचार विधन्त रवश्च सति अवगविधेः विधेय्प्रयाजक्त्वं क्रतुविधौनाख् विदधयापकषारितप्रयोजकत्वं, रत्यपपद्यततरा, चखध्ययनविधिप्रयक्धिप- aq ated क्रतुदधारा खगसिडधपग्यन्तत्वात्‌ क्रलन्‌खामस्यापि तत्‌- प्रयुक्ता क्रतुनिधिवय्मापद्येत | नन्वध्थयनविधं स््रवणिकमाकं प्रतिनिव्यत्वान्तत्मयक्ता विचास्स्यापि aged, मान्यथतिचेत्‌ क्रतुवि- चारम्य चवशिकमाके$पि faaafae: fa वा ब्रत्मविचार्म्य तजा द्या$स्मन्मतेऽपि सम इत्याह, war नित्यक्रतुविचारस्त्रवणिकमाचर्राति, यताऽकरमा प्रत्यवायश्चवणात्‌ क्रतवस््रवशिकरानां नित्या खत इत्यथः। दितायाऽज््ट शव्या, ब्रह्मविचारः पुनः परमद्ंसम्यवति निद्या saay रति | ननक्तराद्य।ध्ययनम्यात्तस्य्रडणान्तत्वे suaraafa- शत म्यात्‌ मव, araraca तहिधानात,ब्राद्यशेन निष्कारण धम्म asyr वादाऽध्येया शटयख्ति त{दिधिः, aa निष्कारखश्रब्द्‌ नाध्ययन. चानयोः काम्यत्वं निवाय्यते। अथंसाने पुरषप्रटस्सिकरः वचमदयं शाखान्तर्गतं निस्षकारा यास रवमदाजषार, खथयापि लामप्र- WAT भवत्यच्चाननिन्दा च, स्थाणुरयं भारहारः किलाभूदधीव्य वेदं विजानाति योऽ; asus इइ * सकन्तं भद्रमन्रते, माकमेति चानविधतपाप्रा ण्दगहोतमविज्ञातं निगदेनेव weaa नसम्ाविव yaa assanfa कडिचिदिति। अखस्मिग््नन्त्रदये योाऽयच्च इत्ध- ननेबाडमवेदायस्लानं प्रग्रम्यते, ढतरेणाडचयेन wWacifwa fara | या वेदां जानाति, Stsafaetre सकलं अवः graf, तचा तेन खानेन gues सति aa: aad प्रात्राति। तदेतदेहिकामुद्धिकष

= न्न ee

* wie wt di © er sag, whey * casi, di

३० waaay afactar wailed तदोवतातपय्याभिधायित्राद्य- येन QBs, तदेषाम्क्ता ये खन्वाडुतवा qos वदः विदांस- मभितो बदन्यादिग्यमेव ते परिवदन्ति सव्वं afd दितीयं edray इसमिति | यावती देवतास्ताः स्यौ वेदविदि ange वसन्ति, तस्मादाच्छणभ्था वेदविदण्यो दिवदिवे नमखाय्याप्राद्योलं कीत्तयेदता wa faa: प्रीणातोति। वेदविदानयाभिन्नः au, सच fefau, च्थवाचीनकाले सम॒त्पन्नश्तुदश्रविद्यास्यानकुलः = afaqurata:, परातनकाले aaa यासादिख, तमतमुभवयविधं faeia विद्यामद- धनमदकुलमदापेताः पण्डितं मन्याये पर्षा, भिता विद्यासु दूष यन्ति, ते सव॑ऽप्यादित्यमव प्रयमं दूषयन्ति, ष्यादित्यापत्तया दितीय- afa दूषयन्ति, तदुभयापत्तथा तीयं wa दषयन्ति, wha, सदा गक्छतीति Wat वायः, अग्न्धादि रूपत्वं वेदविदि ara, स्मरवाया- रादित्यस्य सायन्यं गच्छतीति कबलमतदेवतात्वं। [किन्त सव्वापि टरेवतावेद[{वदि निवसन्ति, तस्माद्रद्यणान वदविदोा Szt Har वा प्रतिदिनं नमख्कय्याच्नतु तस्मिन विद्यमानमपि दाषं Maa) रण्वं सति तत्तन्मन््ायभूताः सव्वा ष्यपिद्‌ वता वेदायविदा स्मय्यमाणतया तदीयशदय{वस्थिता खयं नमस्कत्ता ताषयति | नच॑तदध्ययनस्येवं फलमिति uy, विदांसभिव्यान्नातत्वात्‌, खन्या वेद्मघीवानर्मि- त्यान्नायेत, तस्मात्‌ सवदवताबद्धा प्राणिभिः पूज्यस्य वेदाथविदा लाक- इयेऽपि a: प्राक्षिदपपद्यते। यस्त वेदमधीत्य विजानाति, सो$यं पमान भार्मवहरति,धासर्यति,स्थागरिति दृष्टान्तः ्त्रिशाल गरुष्क- मलं ठच्षःखाणश्ब्दयनाचते; AT यथयन्धनायमपयज्यते नतु पुष्पफलायं तथ्या कवलपाठकस्य Alaa भवतोव्यतावदव aways खगा. feusfafsarfa | किलव्यनन लाकप्रसि्धि area masta पाठकस्य aafd धनानि ust a, तताऽप्यधिका विदुषि evad | faq यददवाश्छमाचाग्यादर्‌ग्द्ातमथन्ञानरदितं पाटरूपगवे पुन पुनदश्चाय्येते, तत्‌ कदाचिदपि ज्वलति, ने प्रकाशयति, यथा च्यमिरङितप्रदेषर प्रच्िप्तं मुष्ककार ज्वलति तद्रत्‌। तथा सति तस्य वाकस्य वेदत्वमेव मुख्यं नस्यात्‌ लोकिकं पुदषाधापायं वेय- जननेति बदश्णब्दनिव्वचनं, तथा चाक्तं, प्रत्यतच्तानुभित्यावा यस्तपाया बुध्यते | cai विदन्ति वेदन, तस्ञाद्ंदग्य वेदतति। wal मृख्यवेद- त्वसिडधये wig र्व तदधः। fag यख्छन काचिदन्यपप्यग्‌दा-

९९

इता, उतत्वः पश्यन्न द्रं वाचमुतत्वःप्रटगवन्र षदे सेनां Vara विसखे जायेवपत्य उश्रती वासा rf) म्य पुबौडस्य तात्प सर्व दशयति, wae पष्यत्र पश्यति, वाचमपिच sea ष्टगा- wafaafactaarwiafafa | खस्याथः, यः card वेति,

प्रति पूष्वाद्जन मन्तो ब्रूते, णकः पुरषः पाठमाचपर्यवसितः वेद्रूपां वाचं पश्यन्नपि ame पश्यति, शुकवचमबङ्वचमादिविवेकाभावे पाठशरुद्धेरप्येवमेव करुमग्रकयत्वात्‌, वायुमेव खन भागधेयेनापधा- बति, सरवन भूतिं गमयति, थादिग्ानेव खेन भागधेयेनापधावति श्वेमं भतिं गम यन्तीव्यादावय्यत्यत्नः कथं पाठं निचिनुयात्‌ aa कथ्िदथयश्चानाय वयाकरखाद्यङ्ानि प्रटरवन्नरपि मीमांसासशिचादनां वेदश्स्पां वाचं सम्यक्‌ प्रटगाति। waar प्रतिग्टशीयात्‌, तावना वासनां खतुष्कपालाचतिव्वपेदित्यच्र व्याकर्म्माेख प्रतिय- wiqfcfe: प्रतीयत, Nata न्यायन दातुरिति निर्गीतं, तस्मा- दुभयविधमप्यविदांसं प्रतेवमादेति टरतीयपादतात्‌पययं दश्रयति ्पप्येश्रसमं तन्वं विसख, इति खमात्मानं विगमे Wa प्रकाणनमथस्याड Say वाचाहति। खम्यायेः, aly weary Jaw, सचपूवाक्ता. aferaraqaraaars प्रयुक्तःनिपातानाममेकाचत्वात्‌,यः्पुमान्‌ खा. MUMIA: AHA मीमांसया तातपर्य॑च्च शाधयितु प्रडत्तखस्मा रकस वेदः खकीयान्तमुं feed, खमिव्यादिकुं पदव्याख्यानं, चानमित्यादिकं तातपय्येव्याख्यानं वेदाथप्रकाशनक्तमं सम्यक्‌ ज्ामममया ठतीयपादरू- पया वाचा मन्त्र खाति | चतुयंपादतात्‌पण्णै द्यति, उपमा- समया WAT MATa कामयमाना सुवासा ऋतुकालेषु सुवासाः WARIS: कामयमाना ऋतुक।लेषु यथासर्नां प्यति, सश्टये- तीति तातपथाचंश्व्यचन्चप्रणसे(ति। VAG: SURAT चतुचेपादसरूपया वाचा द्रतीयपादाचस्योपमेश्यते,उशतत्येतस्य याख्यान कामयमानेति। agafs एदलन्वेनायां मलिनवासाः, तथापि सम्भे'गकालेष कल्या- गवासा भर्वति, aa Wa: कामयमाना ऋतुकालेखिति, यथा सपति- Cat जायां साकल्यमाद्र्युक्तः पश्यति. किष तयोक्तमयं हि बद्या- manta, तथाऽयं चतुद शविद्याख्यामपरिशोलनेापेतः परवा वेदां रहस्यं सम्यक्‌ पष्यति, Fwy धम्मे ब्रह्मसल्पायैः शितबद्या- खीश्नरोति, Sanna प्रशंसेति पनरप्यगन्तर यास्क उदाजहार, तस्योत्षराभुयसेनिवचनाय, sae सस्थे श्िरपीतमा-

RX

waa हिन्धन्यपि वाजिमेष्‌ | ष्पधेन्वाचर्ति माययेषवाचं Aa ai uy. शामपुष्पामिति च्ययमर्थः पुवादाहताया उतत्वः पश्यच्ि्ादि- काया ऋचोाऽनन्तरमेषाघ्नाता काचिदटक, तस्य पुवक्तमन्त्रारस्य भूयसे निर्वचनाय सम्पद्यत. तमथमतिश्येन प्रतिपादयितुं प्रभवति, कथय- fafraq, तदुच्यते अपिचकं चतुर्द्भ़विद्याख्यानकरशनं gad वेद- स्पाया वाचः ससे स्थित्वा, Bam वदाक्ताचागटतपानयुक्तमाङॐ, afar: कथयन्ति, afafac सखायमिति aa वेदस्य सांखत्वमृदा- खतं, यदा खगलोाके दवानां सस्थ द्ित्वातिश्रयन पीताग्रतमाडः, ` बाचामिना Sacre समाप्त प्रगल्भा वा वाजिनास्तवु मध्ये ऽप्येनं बदाेकुशलं चादयितुं हिन्वन्ति, कंपि प्राप्नुव्ति, तेन ave विवदितुमसम्त्वात, way पाठभाचपरः, प॒ष्पफलरइितां वायं Baa भवति, TAA धम्मम्य चानं पुष्य, उत्तरकाग्डात्ताम्य AGA लानं WA, यया लाक पुश्य फलस्यात्‌पादकं, तथा वदान्‌- वचनादिधम्मेन्नानं व्यन्खनदारा फल.तकव्रद्यच्तानेच्छाञ्लनयति, तमेवं वेदान्‌ वचनेन ब्राद्धणा विविदिषन्ति waa दानन तपसा नासन्येनेति Ba | ययाच we chara: aU ब्रह्मज्ञानं Baan. UT, यतपुणानन्दंकबाधस्तदट्द्दाष्मसनोति Baar भवतौति wa | तादृश्ष्यफलरङदितवेदपाठकः स्थ Yara GIA मायया ay चरति, नवप्रखतिका त्तास्दाग्ध्रो गाः पीतिरेतुत्वाह्डिनातीति य॒ पव्या घन्‌ सन्यते. पाठमाचपस्म््रति वेदरूपा वाक्‌ धम्मन्रद्मन्नान- रूपं BMC दोग्भीन्यधनुः, ष्यतरखवासा माया कपटरूपा रणेन्रजना- लिकनिम्मितगासदशगारूपत्वात्‌ तथा मायया ay WHY परम- परषा्या लभ्यत इत्यथः, raj यास्कन ्नानस्तयन्नाननिन्दादाड- tag प्रपञितत्वात | वच waa afeulaa इति wraarga. नवदयच्नानस्थापि विधिस्प्युपगन्तवयः, {कश्च नत्तचश्ट्िकिार्ड प्रतौ. णिफलवाक्छं यागतददनयाः समानमवाप्नायत, aurwar ष्यभमि- दवानामन्नादः, Ud वार्य मनुव्यागां भवति, रतेन इविषा यजते, यउचंत्दवं वदति, war यागवत्‌ फलाय खवेदनम्पि विधीयत, यनन न्यायन सन्व्यपि aiqayg वदनविधयो Rea: | a4 विद्याप्रशसति GH वदगफलानां प्रणंसारूपत्वं atafaar afsafafata, ea नाम विधनागनापि waa प्रशंसितुं शक्यत्वात्‌

RR

ewan पगमासयागस्य * चातिपत्रम्य wiafanedit वशर acf विधातुं विद्यमामेमव खगफलेन श्ततिः क्रियत, arma नाकाय TUT MAA asa, LATVIA MAA A ATTA खा- usfy maga <ufaqacigd | दच्छाम्येवायवाद्त्वं वचसा च्छ परत्वतः। यया वस्यभिधायित्वाच्रत्वभवायवादता। Kea खगणेा- काय SWIM यथा तथा। मच्च भतायवादत्व uaa अतिय- रति | मचवेदनमाजेग पफलसिद्धावनष्टानवय्यमिति wrata | फलभयम्पेन परिदतत्वादुदादतं चाय जमिनिदखकषं, फलस्य कम्म निष्यसेस्तेषां tings परिमागतः सारतावा फलविरेषः स्याटिति। ` रतच्चास्माभिः, तस्ति ब्रह्महत्यां यऽश्मेधेन ana, saad वेदव्यदाहरगेम यायात | Balas कवलार्मषामाडिधानमसङित ut फलातिशयमाममन्ति। तेनास कुरते, यखेतदेवं वेद, wan वेद, मानातु विद्या चाविद्या, यदेव विद्यया करोति, अङयेपनि- षदा, तदेव वोययवन्रः भवतीति | यद्यप्यङ्ावमाधोपास्तिरच विद्याशब्देन विवसिता, तथापि ara: सव्योखपि विद्याच समानः, कुतक््ावति वेदने तवैषा भक्तिः, तिरेत्‌, Fal वा तावान्‌ तवेघोऽच देषः, प्रशं सा त्व- समाभिभव्सो दशिता, निन्दान्तु क्राप्युपकलभामरे, किन्त कम्म- जन्यमपव्य यथा मरशादड जीवेन सङ गच्छति, तया विद्यानन्यम wage गच्छति| तथाच वाजसनेयिन श्ामनन्ति, ते विदाकषर्ममबो समत्वाक्षभते पुव्वप्र्चाच्रेति | तस्मादध्ययनवदयथन्नानस्यापि fatw- तत्वाद्र्यंश्ानाय वेदा ्ाख्यातच्यः | विषयप्रयोजनसम्बन्धाधिक्षारि चाममन्तरेन सरटप्रङ्त्यभावात्‌, विषयादयो feat) वथास्थानस्य व्याख्येयो वेदा विषयः सद््॑च्चामं प्रयाजनं, व्याख्यानय्यास्येयभावः सम्बन्धः, चानार्या चाधिकासी। यद्यप्येतावत्‌ प्रसिद्ध, तथापि वेदस्य विषयाद्यभावें शाख्यागस्यापि परमविषयादिकं नस्यात्‌; खता वेदस्य सचतुर्यमुच्यते, वेदेषु पून्यास्तर्काण्डयाः waa धम्मत्रह्मडो विषय. न्सयार नन्धयलभ्यत्वात। तथाच परषाथानशासमे सूचितं, wang वेदेकवेदयो इति। जमिनीये इतीय aa Sete धम्म प्रमां, चादनाप्रमानमे वेति भियमदइयं सम्मदायविद्धिरभिशितं, चादमेवेत्म- मथमपपादयितुं चवुथंदवेप्रचद्विषयत्वं uae facia, werw-

eo ~ - ~> —_—_ - = कण = केः ध्म

> -अतिचाते षति (का)

२४

मनिमित्तं विद्यमानाप्रलम्भनत्वादिति | खनुष्टानादृद्धमत्पद्छमानस्व wag पव्वंमविदयमानत्वाब्र प्र्यत्तयोग्यताल्ति, उत्तर कालेऽपि रूपा- रिसहि्याच्ेन्धियेर वगम्यते, तरवाटृष्टमिति सर्व्वरभिधीयते, लिङ्‌ राह्ि्यान्नानमानवपिषयत्वमप्यस्ति। gee धम्माधम्मयासिङ्मिति चत, वाए, यमपि लिङ्लि{ङ्िभावा वद्नंवावगम्यत; ततश्ाद्नेव धम्म प्रमाणं | वेयासिकस्य टतीयद्धचस्य दितीयवगष awa: सिद्धवम्त्‌- नाऽपि गशाखेकविषयत्वं भावष्यरद्धिवास्यातं, शास्त्रादेव प्रमागाज्न- गता जम्भादिकार्ग त्रद्याधिगम्यत इद्यभिप्ायड्ति। खतिख भवति, नावेदविग्मनते रखहन्तमिति। तच्रापपत्तिः पवाचाय्यस्वमदौरिता, रूपलिङ्ादि रादित्यात्र मानान्तस्योाग्यतेति, तसखादनन्यलभ्यत्वाद्‌ सि धम्म॑त्रह्मगोर्वेदविषयत्वं, तदुभवन्नानं वेदस्य AD प्रयाजनं। नच तस्य ज्ञानस्य सप्तद्दीपावप्मती राजास गच्छति, उत्यादिन्ञानवदपुर- वार्थपय्यंवसावित्वं Wale, धम्भेप्रयक्तस्य पुरषार्थस्य स्तुयमानत्वात्‌। wat विशस्य जगतः प्रता, लाकं धरम्मि प्रजा उपसपंन्ति, धम्म पापमपनुदति, धम्मं ag ufafed, cared परमं बदन्ताति। se aa नियामकत्वादिवदमानयेोः पुरुषयामप्ये दुव्यन्स्यापि राजसा. WAIHI UA: पुरुषाथः। तथाच वाजसनयिनः द्टष्ि- प्रकरे समामनन्ति, तच्छरयारूपमव्यषटजत yy, तदतत्‌ त्तचम्य VG, GSR, तस्मादडम्म(त पर नास्ययाबलोयान बलीयांसमाखयते,धम्मण यथया csafafa ) ब्रद्यविदाप्राति पर, ब्रद्ाविद्रद्धाव भवति, तस्ति शाकमात्मविदित्यादिष श्रुतिषु ब्रद्यन्नानध्वक्तः waaay: प्रसिद्धः| तदुभयन्षानाथीं वदऽधिकासे, सच चवणिकः प्रुधः। स््ीगद्रयोास्त सत्यामपि क्ञानापत्तायांउपनयनाभापनाप्ययनरादित्यादरद$धिकारः Ufa; धम्मनव्र्ाच्ानन्तु पुसागादिमुखनापपदयते; तमात्‌ Hata कपुदष।ां वेदमखनाधज्ञानेऽधिकारः, सम्बन्धस्तु TUM TT VY प्रतिपाद्यप्रतिपादकभावः,तदीयल्लागनसद BATRA, चवणि- कपरपेः सद्वापकायापकास्कभावः, तदेवं विषयवाद्यगुबन्धचवुद्यमव- wa समाश्ितधियः Barr वद्वयाल्यानं एवस्न्तां | व्यतिगमोस्म्य वेदस्याथंमवबेाधयिवुं शित्तादानिषडानि प्रत्तानि; ष्यतस्व तथा. मपस्विद्यारूपत्यं मग्डकापनिपयाधव्यणिकरा व्यामर्नान्ति, fag वेदितव्यदतिष्स्मवयदद्धाविदा वदभ्तिपसाचवापसाच,) तत्रापसा ऋग्वद्‌ायज्‌नदःसामर्वदा$य्वववदः, गिक, पन्या, Bianca, [निरत्ता,

९५

दन्द, व्योतिपमिति। थय परा, यया तदच्तरमधिगग्यत र्ति साधन भूतधम्मच्चानतुत्वात्‌ षडङ़सदितानां कम्मकाग्डानामपरविद्यात्वं पर- मप्‌रषायम्‌तनब्रह्मक्नानहेतुतादुपनिषदां परविद्यात्वं | बगसखराद्यु- चरमप्रकारा यचापदिश्यते, सा fra aura त्षिरोया sufa षदारम्भं समामनन्ति, (Wat व्याग्यास्यामः, वणः खरः, मात्रा बल, साम सन्तानः, ram: शिच्तथ्याय डति। वशाईकारादिः सवाङ्भृत- fraqra स्यर्गृदीरितः, fauleaqafedr खराः खायम्भुवे मताः, प्राणते संम्कते चापि खराः Bear: सयम्भवेत्यादिना। खर उदाकादिः, सा$पि तत्रापः, उद्‌ात्तश्चानदात्तख खरितश् खरास्त्रय इति मात्रा कथादिः सापि तवोक्ता, eat Ste: ga दति कालता नियमा च्यपीति | वल खानप्रयता, तच्राद्छा खयानानि बक्षानामि- त्यादिख्ानमक्त, HWUSTS:, यलस्वीषदिद्यादिना प्रयल उक्तः। सामशब्देन aman, ्यतिद्रुतातिविलम्बितगीद्यादिदोाषराहित्येन माधग्यादिगुगयुक्तत्वेनाचारगं ala, गो तीशीन्री शिरःकम्पी तथा लिखि- तपाठकः, खमयंज्ाऽन्त्वारठख ASA पाठटकाधगाः। गीतीशीष्रोशिरः- वःम्पी्यादिनापारत्वंदृरट, तरितमिन्यादिनादराषा उक्ताः, माधयमस- रव्यक्तिस्त्थादिनागुगा उक्ताः। माधुयमस्तरव्यक्तिः पदच्छदस्तु्‌ मुखरः धयं MAAN षड़तपाठन्नागकः,इतिगगा उक्ताः। सम्तानसहिता वायवायाहीव्यथावादेणशः, KR urnafaaa प्रलतिभावः, caw वयाकरमेभिदितत्वात्‌ शिक्षायागुपेष्ठितं। शि च्यमानवमादिवेकन्ते बाध- WAAAY, WATW A: खरता वगता ai मिाप्रयक्तेम तमयंमाह वाग्वखोा यजमानं feafa, waar: खरताऽपराधादिति। wx ण़रयवदड्धम्वेत्यस्मिन्मन्त waa ए़्वघातक इत्यस्िम्विवसिद$य तत्पम्‌- षसमासः, समासस्येति Gra समासत्वादम्तादातन भवितयय, खाद्य. दात््तु प्रयुक्तः। तथा सति पव्वपदप्रकतिखस्त्येन बङव्रीडित्ा- foRt घातक्रायम्येति AAA: सम्पन्नः, तस्मात्‌ SCAM ITTY ufcwicra faoasnsifaa: कन््पस्वाशन्ायनापस्तम्बबाधाय मादि खचरं कन्ष्यते, ममत्थते यागप्रयोगेाऽतरे ति Jars: | VTA: fi मम््रक्ष(गटमनुण्ट्रत्य प्रत्तः तिं ब्राह्मणममुक्टच, नद्यः, दणपुगमासा व्याख्यास्याम इत्येवं तनापक्राम्तत्वात, मद्ममिमीणल ema Baar दश्रपुमासयोः कचिडिनियुक्ताः। a feta, खप्मावष्यवमेकादशक- पानं निन्तपति दोसखमोयाव्रासिन्येवं दीकनीयेष्टेः Are प्रक्रान्तत्वात्‌

र९

च।चयते, AMM ब्र्मयनश्नादिजपक्रमेख प्रत्ता, नतु बागानष्ान wae vet aquuad * विशतः, यः खाध्यायमधीर्यातकामप्यशचं

यजुःसामे वा agwaay इति, arse away ufadts rar- MARAMAST | TU Gat च्चः, सवायियजुंषि,सवायि सामानि बाचस्तामे पःरिञ्जवं शंसन्तीति विधीयते, aura शस्यमाने wai भादियादपि सवाद्‌ाशएतवीरनब्रूयादिति विधीयते, तथा fowa इव वा रखुषपेवरिच्यते,यायाजयति,खा at afaxeifa, arataar- ufarw वा, uaa चिः खाध्यायं वेदमधीर्यीतेति प्रायश्ित्तरूप बेदपारायं विडितभिव्यादिषु छत्खमन्तरकाणडविनियेगेषु सम्मदाय. पारम्पय्यागतकम र्वादरयोयः। विष्वविनियोागस्त॒ मन्विष्षाणां खतिलिङ्वाकछादिप्रमाणान्युपजीययाशख्चलायना दग्रयति, wat मन्त काण्क्रमाभावेऽपि afafecia: | इदषेत्वे्यादिमन्लासत कत्वन ान- क्रमेयेवाप्नाता, इव्यापस्तम्बादयस्तेनव क्रमेय Galaga प्ररत्ताः, ा- भ्नातत्वादव जपादिष्वपिस cama: | यद्यपि ब्राद्यण दोच्तणायष्टि- रपक्रान्ता, तथापि तस्या बटेरश्ंपुणमास्विष्टतत्वेन तदपेच्त्ा- दाखलायनस्यादा तद्याख्यानं यक्तं; ष्यतः wa मन्ल्विनिखागेन ऋत्वनुष्डानमददिश्यापकरेति, afe प्रवावाजा इथादीनां सानिघनीना- म्टचामेव विनियोागमाखलायना त्रवत्‌ AMA ६थादयमस्बना- aan कुता विनियुज्यन्त, इति Uae दाषः, शल।न्तरसमाम्मातानां arene सिद्धस्य विनियोगस्य गुणापसंहारन्धायेनान्न वक्तवयत्वात, रवंशालाप्र्ययमेकं कम्मति न्यायविदः, त्ा(कच्त(वत्कस्पे(ऽप्यप- faa: | uracuafa प्रछतिप्रत्ययाद्यपदश्न पदखरूपतदधनिख- यायापयज्यते, AUT URAUAIA TA GM समान्नायते | बाग्वं परा MRA, a Al KHAAIA, Calarard Bglala, साऽत्रवी- इर खण, AW WIA Way ay Vylal ula, AGT HAAG: ay Rud, तामिन््रा मध्यता {वक्रम्यव्याकरात्‌, तस्मादियं ार्शता वागु aa uf) मिमीले पुरार्ितमि्यादिवाक्‌ पृव्व्मिन्‌ काल परा- चीसमश्रादिष्वनिवदका{त्िका सतौ wargar, प्रष्टतिः प्रत्ययः पद्‌ वाक्छमित्धादिविभागस्शितासंत्‌, agit दवः प्रायित श्न्ररण्क- fara पाकर वायोः खस्यचसामस्सप्रहवस्पयतुषटस्तामखयां वाचं

eee ` > le -

* waged awl, 41

39 मध्ये fafeu a प्रछतिप्र्ययादिविभागमं सवचाकरात्‌; तस्मादिषं am इदानीमपि पाखिन्यादिमहषिभिव्य।हछता aa: पद्यत raw: | तस्यतस्य व्यक्रस्यस्य warsafanar वरसचिना afin दशितिः, स्क्षाहागमलष्वसन्देहाः प्रथाजममिति। रतानि रच्ादिप्रयोजनानि प्रयाजनाम्तसाणि महाभाष्ये पतन्नललिना स्यरोक्लतामि। लापा. भमवमविकारच्चा fe सम्यग्वेदान्‌ परिपालयिष्यति, बेदार्ाध्य- यम्यति; तस्नादरका्ं वेदानामध्येयं व्याकरमं। ऊहः wala सर्व॑. निकमं सन्वभिर्विभक्तिभिर्वेदमन्त्रा निगदिताः, मे चावश्यं ware. त्वेन यथायथं विपरिगमयितब्याः, ताच्चाचेयाकरणः क्नाति विपरि. बामयितु, तस्मादध्येयं व्याक्षस्णं। aaa: खन्वपि ब्राद्ययेन निः. कारश धम्मः षडङ्गा बेदोाऽध्येया Raw, प्रधानञ्च षटत्छफ़ेव चाक रगं, प्रधानेषु कता यलः फलवाम्‌ भवति, wages ance zwufaforta feg वषेसशलखंगरष्टाण्ब्दपरायसं पावाच, cra. fra वक्ता, इन्द्रखाध्येता, दिव्यं awaweawaane:, earg जगाम, अद्यतु पुमर्य॑दि परमायुभवति,स वर्षशतं जीवति, तच कृतः प्रतिपदपाठेन सकलपदागमः, कुतस्तरां प्रयाभनासन्देहाथं वाध्येयं वाकरमां। याचिकाः पठन्ति, एषरतीं स्यलएषतीमाभिवाकयो मनङ्गाी- मानमतेति तजर नच्लायते fa wats एषन्ति यस्याः सा खन. vad}, fa वा खना चासो एषती स्थलएषतो[त, ताच्राकैयाकरलः खरताऽध्यवम्यति। यदि समासान्तादान्षत्वं तदा कम्मधारयः; GY पूवपदप्रकतिखसर्त्वे तता बङब्रीहिरिति, इमानि भूयः श्दामु- शासनम्य प्रयाजमानीति। त$ऽससाः, TS! We, यदधीषं, यस्तप्रयदक्ते afeafucume प्रयव्य सारखतीमिष्टिं प्रायशित्तायं निवपेत्‌ प्रायखिीयामाभमे्ध्येयं व्याकरण। यविदांसा faale gaa fa, Sar rat चत्वारि उतत्वः सक्तमिव सार्सखता दशम्यां पुत्रस्य स॒दवा afaqam तेसुराः हेलया दलय उति कुव्वन्तःपराबभूवः; तस्माद्रा waa स्तेच्छतवं नापभाषितव aa Wal Ta यदपशब्दः सेष्ा- माभूमे्यध्यय WAC | दुरः शब्दः खरता वाग्वपराषाणिःते दुष्टान्‌ WRIA माप्युद्च्वहीव्यध्येयं anc) यदधीतमविज्चातं निगदेनेव asad, खमग्वाविव सुव्केन्धाऽमलो ज्वलति कटिं चित्‌,अवि- जातममयकमाध्यगीग्रही्यध्येयं वथाकर्गं | यन्त॒ aT Re विशे. पमण्रब्ट यावद्यवषारकाले, सेाऽगम्तमाप्राति, गयंपरच | वाग्यो-

२८

गवित्‌, दुष्यति wow: का वाग्ये।गवित्‌ या {द शब्दान्‌ जानाति, श्य परण़ब्दानप्यसा जानाति, यथव WW war, TAA HI sau: घाप्राति, खयवा भूयानधम्मः प्रात्राति; भूयांसा Wawa

्पीयांसः शब्दाः, wane fe wae बद्हवाईपभ्यणराः, wifcaqawa शब्दस्य गावो गाणी मातव्यवमादवः* व्यवाग्यार्गवत्‌, ष्यन्नानं तस्य शरणं, नात्यन्ताच्चानाय श्स्गंमवितुमरदतोति। Twa TTA न्यात्‌, सुरां वा पिवेत्‌, साऽपि मन्ध पतितः स्यात्‌, स्वं afe a: स्थवाग्योगविदेव। waar वाग्य(गवित्‌, च्लानन्तग्य शस्यं, व्यविदांसः प्र्भिवादेनान्नायेन्ुति विदुः कामन्तेषुतु वप्राष्य fanaa बददिति स््ीवन्माभृमेचध्येयं व्याकरणं विभक्तिं gata, वादिका पठन्ति, प्रयाजाः सविभतिकाः कत्ता इति। नचान्तरेणब्याकरमं प्रयाजाः सविभक्तिकाः शत्या कुव्वन्ति, * तस्मादध्येयं याक्गस्णं।योावा इमां पदशः SCUSAcn वगा वाचं विदधाति, व्याच्विंजीना भवति, खात्िजीनाः स्यामेव्यध्ययं याकर्गं | चत्वारिगप्रदङ्ाखये।ष्यम्य पादा, vie enema व्यस्य। चिधाबडा caat राखलोति मदा- देवामद्धा च्याविवेग्र्‌ | चत्वारिश्टङ्ा चत्वारिपदजातानि नामाख्याता- परसगंनिपाताख | चया व्यस्य पादाः, चयः काला, दाप सुष्ब्देाऽपण्‌- KY, सप्तदस्तासः, सप्तविभक्तयः, विधाय्डः, faq way बः उरसि कशह fucfa a) पमा वयणात्‌ सव्वकामानां रास्वीति, सतिः wean, मदादवा मन्यां afaan, aval दवन नम्ता- दाम्म्यं स्यादित्यध्येयं याकररगं | guar चत्वासिवाक्परिमिता पदानि; तानि faqaraat a adifum: | गदा चौणि निदितानि नेङ्गवन्ति तुरीयं वाचो Aaa वदति, मर्मापिगा मनस faa मनीपिगे गुहायां चि निदितानि नेङ्गयन्ति, Wea, qa वाच मनुय्या वदन्ति, तुसायं wal Casal यन्भनवष्यपु qad| उतत्वः UATE, वाचमतत्वः wag ष्रटणाव्येनां | उत्त्वा तन्वं वसद जाव wa उण्रत। पसुवासाः। पि खन्लङकः प्यत्र परयति, प्रररवघ्नपपिनप्रटगा- aa ufaciaa winds waa aa विसखं ad विटणते,ज।येव प्य उष्रतो सुवासाः, यया जायापव्यकानमयमाना Waray aaa

नर a a bs ae ya = 7 a ~ = ~ ~

+ भपातत्तिका ait -केनु at, भ।

३८

facaa, ca वाविदेखमात्मानं विगते, ag विरुयादित्यध्येषं Baca | सक्तमिव, सक्कमिव तितउनापमन्ता aa धीराममसा ara- मक्रत। Wasa: सख्यानि जानते भद्धेषां लच्छी निंडिताधिवाचिः सक्तः सचते उद्धारा भवति * nada दिपसीतम्य विकासिता भवति, तित उपरि waa भवति, वाचमक्रत वाचगकषत सख्यानि जानते ware लधीनिहिताधिवाचि | दशम्यां पुरस्य, दशम्यां casa माम विदध्यात्‌, घोाषवदादययन्तादरमभिनिष्टान्तं * at BACHE वातं नाम कुयात्‌ alzafafa चान्तरे qraca wanfaar वा waar faa, amiga mace) सुदेवा ufa, सुदवाख्सिवर्ण यम्यते सासिन्धवः। खमृसरन्तिकाकुद सम्भे छषणिरामिव | सप्तसिन्धवः सप्रविभक्तयः, काकुद्‌जिङासा यस्ि- न्विद्यत इति काकुदः avy afmam सोदप्रतिमेति, रवं सिद्धे ण्रब्टाचयसम्बन्प द्यादिवाचिकाक्तान्यन्यान्यपि प्रयाजनान्यनसन्धयानि। ay निगत्ताप्रमाजनमवच्यते, च्ययावब्ाधनमिरपेच्ततया पदजातं वचा- WAC, गोः, म्मा, HL चा, त्तमत्यार्भ्य वसवः, वाजिनः रेव न्या देवपल्न्यदत्यन्ता यः पदानां समान्नायः Taras, तस्मिम्‌ यन्यि पदायावबाधाय पराप्ता विद्यत, र्तावन्ति एयिवीनामानि स्तावन्ति हिर्ण्यनामानि, इत्येवं तच तच विस्पदटमभिहितत्वात। az तत्िरक्त चिकाण्ड तश्वामक्रमणिकाभाष्ये दशितं खाद्यं aud काग, हितोयं नगमन्तया, टरतोयन्द वतश्यति aararafaur aa: | गासद्यपार पय्यन्तमाद्यं AVWR मत | जडहाद्यम्बम्रजीषान्तं ana an wad | ग्न्यादिदवपत्न्यन्तं दवताक्षाणमुयते, खमग्न्यादिदेवी Sawant: fatand गः | वाखादयो vara: स्य॒रन्तरिचखदे- वताः, ्य्यादिद्‌ aac Gana < aaraar xfa | narfezaqeaay समाघ्राय adaa ria) रकायवाचिनां पय्यायश्ब्दानां सहनो प्रायेगार्पदिश्यते, तत्र निवरटशन्दः प्रसदः | तादप्रेस्बमर सिं इग्रेन- यन्तीहलायधादिषु दशनिघरटव स्ति व्यवदारात्‌, र्वमच्रापि पय्यायगरन्द सन्धय पद्‌णादाद्यकराग्यम्य निघण्ट्क्रवं; तिम्‌ काको चयोाऽध्यायाः; ते प्रथमे एयिव्यादिसेकदिक्यालादिद्रव्यविषयाजिं

ow कन

+*द्दुह।नाभगतिक.सं। >+ राद्यकारमस्थामिनिदठानामंमं, at * soi wi, मं।

Bo

नामाजि। feild मनुष्यतदवयवादिद्रव्यविषयाजि। eda तदुभ- यद्रव्यगतं * बड्त्वङखत्वादिधम्मविषयाखि। निगमण्न्दा वेदवाची यासेन wa तापि निगमा भवतीग्येवं वेदवाक्छानामवतारित- त्वात्‌, afafana रव प्रायण वत्तमानानां शब्दानां चतुयाष्यायरूपेग डदितीये{स्मिन काण्ड उपदिष्टत्वात्‌। तम्य काण्डस्य नगमत्वं। पञ्चमा ध्यायरूपस्य दतोयकाणडस्य दवतं विस्पष्ट, पष्माध्यावरूपकाण्चया- त्क रुतस्मिन्‌ यस्ये परनिस्पत्ततया पदाथस्येक्तलात्तस्य गन्थस्य निर्क्तत्व; वद्याख्यानल् AAA: समान्नात CAT] तय्यास्स्या स्तद्‌भाव्यमनुभवव्यनुभवतीवयन्त दादश्मिर्थ्याययास्का निम्ममे, तदपि faanfamad |) रककस्य पदस्य सम्भाविता ष्यवयवाथासच निः्रेषेगाचन्त इति यत्प्तः। त्र हि चत्वारिपदजातानि नामाख्याते च(पसगनिपाताखति प्रतिन्नायाचावचय्वयय निपतन्तीति निपात खरूपं निर्च्वमद्‌ाद्धृतं, नेति प्रतिषेधा्यींयो, भाषायाम्‌भयमन्व ध्यायं नेन्द्रं दवममंसतेति ufadurdfa दति, दुम्भदासा a grat. मिग्युपमार्थीय इतिच, ay नाके केवलप्रतिषेधार्थींयस्यापि ance बेरे प्रतिचधापमालत्तगोभयाथादादर्गं खन्‌ य्रसे$वगम्यते; रवं यन्यकारेणेक्तासत्तत्पदनिवेचनविग्रषाः, तत्तन्मन््यास्यानावसरुर्वा- साभिरुदाइरिष्यन्त, नच शिर्वचनानां निम्भूलत्वं शङ्नीयं; रखत- द्या त्पत्यथमव arug परदनिवचनानां फषामक्तत्वात्तदाडतीनामा- sfaafata, afaganfag इन्याचच्तते इति, यदप्रययत्‌, तत्‌ ufua एयिवोत्मितिच | ग्रन्थकारोाऽपि तच aa खोक्तनिवचन- मूलीभृत ब्राद्यणान्युदा हरिष्यति, कषाञिन्निवचनानां याकरणबलेन सिद्धावपि सव्वघां सिद्धिरस्ति, अतण्व aware ary तदिद्‌ विद्यास्थानं Bacay aed ख्यसाधकञ्चति, तस्माददाथावबाधा- Taqwa निरतं तथा छन्द (ग्रस्धाऽप्वुपयुज्यत Kafana a4 तच विहितत्वात्‌, तस्मात्‌ सप्तचतुरत्तयाणि छन्दांसि प्रातरनवाक. aga इति Wiad, गा यन्यि way aya पटदछिचिष्प जम तौव्यतानि रप्तष्न्दांसि चतुव्विंगशव्यद्रसा aad, तता$पि चतु भिस्चस्स्थिकाणटापिश्व्यच्तरा्िक्‌, र्वमन्तरोत्तराधिकानणटवाद्‌- याऽवगन्तव्याः व्ययान्यचापि wad गावच्ािनाद्धयण्स्यदध्याव,

-

_ ~~ -*= = - = ~ + = (वि

* तरमु Sfa क] +|

BR

चिदुगभीराजन्धस्य, गगतीभिर्विस्येति। तत्र मगवयमबादि साध्य मायग्यादिबिवेकः stage सुषिदेयः। fare, at war afafeqiaweeqanrgaa aaa याजयति, वाध्यापयति, वा, wry वक्ति we वा पद्यते प्रवामीयते पापीयान्‌ भवति, तस्नादेताभि मन्ते am विद्यादिति yaa) तस्ात्तावदेदनाय छन्दोय्रन्य उपयु- ज्यते च्यातिषम्य प्रयोजनं afamauasfufed, awarerd- सिद्धय दति कालविष्ेषविधयः yaa) सं वत्स रमेतदतं चरेत्‌, संव- त्र पश्य त्वन्धवमादयः सवत्सरविधयः। बसन्ते त्राद्मयाऽभिमाद- धीत, MT राजन्य weeds, शरदि वे आदधीतेव्याद्या ऋतु- विधयः। मासि मासि * एष्टान्युपयभ्ति, मासि मास्यतियाद्चा मानते, इत्याद्या मासविधयः। यं कामयेत वशीयान्‌ स्यादिति तं पूर्व॑ we याजयेदिव्याद्याः wafers: | wearer दोद्रन, फर्ग- की पामां cacy दव्याद्यास्िथिषिधयः cage, सायं जरातीत्याद्याः प्रातःक्रालादिविधयः। जकत्िक्राखमिमादधीतेत्याद्या मद््रविधयः | अतः कालविषेषानवगमयितुं च्यातिषमपयण्यते। रते- arg वेदा्चापकारिशां sat मन्थानं Faye शिशाचामेवमदो fod | छन्दः पादातु वेदस्य, WH कल्योऽथ प्यते | श्यातिषामयमं agian श्चमुच्यते। COT way वेदस्य, FO YACa खात। तस्मात्‌ AKaMaAsT ब्रह्मलाकं महीयत zfs | षडङ्दवत्‌ पुराबा- दीनामपि वेदाथन्नानापयागं हा विद्याख्थानत्वं याश्चवस्च्ेन Wala पुराबन्धायमीमांसा धम्मश्ास््ाङ़मिधिताः। वेदाः wens विद्यानां धम्म॑स्य चतुदंशेति | इतिडासपराणाभ्णां वेद समुपर्श्येदिति। * बिमेस्यश्चुतादेदोा and प्रहरेदिति | खन्यन्रापि समयते | श्तरयतत्तिरोयकाठक्षादिशडाद्क्छानि हउरिखश्माचिकेताद्यपासा- माजि धम्मब्रह्मावभाधोपयक्तानि ay तेथितिशसय्येषु at तानि उपनिषदुक्षाः खट्थ्थितिलयादया ब्रह्यदव्यवादिपुराश्षु aan: | ane प्रतिसमंख ait मग्वन्तराजिच। वंशानुचरितं चेति पुरानं wqawafafe were: पुराबप्रतिपाद्यतयावग- मात्‌, न्धायशाश्् प्रमादप्रमेयसंशयप्याजनटङान्तादीनां षाढश्पदा- चानां निरूपमात्‌ तदनुसारेेदः awafaad प्रमां भवति,

* सचप्रठानि, Sia) ^ बिभेत्यन्पर्न्यारातत्पाददयं काल ISS WH G

BR

>ेतरदिति निखंयः an wee | पूव्वी्तरमोमांसयेोवदा्ापया- faafa ae रव | मन्वधिविष्यहारीतादिप्राक्तस्मतिघु वदाक्तसन्धया- axatfefaua: yufgat:, aqwal wa ब्रह्मवादिनः पव्वाऽभिमखां सन्ध्यायां गायचियाभिमन््िता खापऊद्धे fafauaitaifea: सन्धया- वन्द्नविधिः पथ वा रुते awa मदन्त इति प्रतीयन्त दव्या- दिका मषायन्न[वधिः। ca विध्यन्तराणि दख्व्यानि। उक्तप्रकारेण पराणाद्‌ानां वदायच्लानापयागादिद्याख्यागत्व यक्त | Ta प्राणा दिभिखतुदश़्विद्यास्यानर्पर्टदिताया विद्याया awaafuar{c- fanaa णाान्तरगतख्तुभिमन््र्पदशित। TiS AAT याख उदा जहार | Tale प्रथमा मन्तः fA WI A ब्राद्यणमाजगाम, WUT att afugswafe, ष्थसखयकायाख्जवे$यतायनमा Aa वौग्यवती तया स्यामिति | विद्याभिमानिनी देवता ब्राद्यमपदष्टास्माचायमा- जगाम, NAT प्राथयामास, दे area, च्यनधिकारिशिऽनपदिश्यमां पालय, तवाङ्कं निधिवत्‌ पुरुषा्दहेतुरस्मि, तादृशां मवि तदुपदेषटरि त्वयि येाऽद्धयां करोति, यखाजंवन विद्यां नाभ्यस्ति, यापि लाना- चमनाद्याचास्नियतोा भवति, eK: Frepar + a ai त्रयाः,

aut सति aged स्थित्वा फलप्रदाभवेयं। इिताया मन्तः। व्याद्रणतव्यवितयन कणावदुःखं कुव्वब्रम्रतं सम्मरयच्छन, तं aa पितरं मातस्छ्, तस्म awa कतमचनादति। पवस्िन्मन्ते च्याचाय्मस्य नियममभिधायासिन्मन््े शिष्यस्यनियमा विर्धावते। बितचमन्टतमप- रुषाथभ्‌त लाकिकं वाक्यं, तदिपसयीतं सत्य वेदवाक्यं | तादटृशन वाक्यनय Sa: शिष्यस्य कणावाद्रगत्त सवतसतदनं परगंकराति,उपसगव- ण्रारो चित्या दवबतिधातास्धान्तरे ठत्तिः, सवदा वदन यः खावयती त्ययः | किं Fat, UW कुव्वन्‌ , HQT AWA ZIRT वा यशीतुमशक्यरा Gal oe a Vafa, तथा पाद्‌ पादकदशं वाया. यन्‌, famed संप्रयच्छन्‌, म्रतस्य दवत्वजन्मनोा मात्स्य वा प्रापक. MICRA ATU HY दानं Fat, तन्ताटशमाचाय्ै away मख्य- माताप्दिरूप मन्यत, qafaar q मातापितसावधमस्य मन्यस्य WUC प्रदानादमप्मं तस्म मव्यमातापिदटटरूपाचाय्याय कयमपि द्रा कुय्थात्‌ | खयदरतौया am) खथ्यापिताये गुर्‌ं नादवन्त

* faa ca पाठः कासं, waar Tha क-म |

BR

विप्रा वाचा मनसा waar at) यथैवतेन गुरोभौजनीयासतयेव तान्नभुगक्ति अतन्तदिति। ये त्वघमा विप्रा गुरखाध्यापिताः सन्ता faatuen तदप्ितचिन्तनेन yaaa at गरं afk, खादर tfemea शिष्याभासा wera भोाजनोया खमभवयोाग्धा भवन्ति

गहि तेष गुरः wut करोति, यथव गुरते पाशमीयाः, तथव सागधमाम्‌ fram तच्छतं गरूपदिष् वेद वाक्य फलयति, फलप्रद भवतीव्ययः। खय aqua: | यमेव विद्याः खुचिमप्रमन्तं मधा- भ्वितं ब्रह्मचय्यापपच्रं | यस्तेन Rea कतमचखनाडइ, AH aT Harta धिपाय wuofafs | हे era, यमेव aafae afanifeqar- पेतं जानीयाः, fee a मस्यशिष्यसतभ्यं कदाचिदपि nwa, तस्मे मख्यशिष्याय त्वदीयनिधिपालकाय we वेदरूपा्मिमां विद्यां ब्रूयाः

rai विद्यादेवतया प्रायिंतेनाचार््येड मख्यावेदविदयापदेखग्या, तद- UMMAH: षटङागसारेख व्याख्यायते | तच AMAA वंदे ब्राह्मणस्य मन्छरद्याख्यानापयागित्वादादा ब्राद्यबमार्ण्यक्षाण््‌- सहितं व्याख्यातं Gy तच त्राह्मलादाररगेन मन्लातमकः संहिता- सज्य व्याख्यातव्यः; चाभिमील श्त्यारभ्य, यथावत्ससशङसतीग्यन्ता ST MWS शमणडल खतुःषद्यध्याय रोषदधिकसरखटक्षरीषदधिकदिस- खव रोषद्‌धिक्रदिदणशसहलसह्याभिक्गिमिखेपेतः | सस्य न्यस्य शत्खस्याप्यान्नातक्रमेखेव सामान्यविनियोामे AWAIT पुवंमेवाभिहितः। विषेषविनियेगस्तु anna grace प्रददितः। सच चिविधः, सक्विभियोागः, * एचादिषविगियोामः, wax wat विभियोगञखति। तच्राभिमील रति खक प्रातरनवाके आपरेय- wat विनियुक्तं; सच विनियोग आशखलायनेन चतुचाध्य।यस्य चयोा- दशणक्डे खचितः, * cart ay इति षट्‌, खभिमीले, afi दूतमिति यं, तच शहोनपादग्ररगात्‌ aaa BH, सूक्ताभि नपाद्‌ इति पररिभाषधितत्वात | तस्मिन aR प्रयमायाऋचा दिती यस्यां पवमागेष्टा खिद्टृता याल्यात्वेन विनियोगः, सच fear. यस्य प्रथमखण्डे सूचितः, are faa खभियुजेऽभिमीके परो- हितमिति संयाज्ये श्ति। तत्र छत्सलपादप्रशलाटगिन्यवगम्यते, aed पादय्रङड र्ति परिभाषितत्वात, तया संयाज्य rae रते सावि

[ . => [ =

* maifefataaia: afi * wa द्रति क[-मं।

४४

uta प्रतीयादिति प्ररिभाषितत्वात्‌ खिष्टछ्नत्‌ सम्बन्धनिखयः, तज्रापि दितीयमनग्षत्वेने दाइतत्वादयाब्यात्वं यद्यपि साङानिद्येतवा परो. वाक्धयेव देवताया खम्‌स्मरबरूपसंख्कारसिदडिः, तथापि यान्यान्‌- वाक्ययोः समुखयो इादशाध्याये चतुथपादे मीमांसितः। प॒रो$नवा- का याज्ययाविकल्या वा समज्ितः | विकल्योन्यतरेणेव देवताय।

प्रकाश्ननात्‌ | पुराऽन्‌वाक्छासमास्यानादचनाच समयः | देवता. प्रकाशनकाय्यस्यकववाद्युम्मयायया विकस्य, तचवकयुम्मगतयारतया- रिति चेत्‌, मवं, पुरान्‌ वाक्यतिसमाख्थाया उन्तरकालोनयान्याम- म्तरेणान्‌पपन्तेः, faq पुरोऽनु वाक्छामनुच्य यान्या जुडातोति wa- वचनेन देवतापलव्तणषविःप्रदानकाययं भेदाछ्िपुरःसरः afwai विधीयते, तस्मात्‌ समृश्चय इति। रतच्चाभिमील त्यादि aa aay ufd नव मधुच्छन्दा वामि इ्यनुक्रमथिकायामक्कत्वात्‌, fafa

ATA मधुच्छन्दानामकल्तस्य उक्तस्य टृर्त्वादादाटषिः, ऋषगता- वितिधातुः सवधातुभ्यदन्‌, इगपचति प्रत्ययः, Fenny तपा- fafeauwara खयम्भूर्वेदपुरुषः प्राप्रात्‌ | तचाचखुतिः* जातान CMT तपस्यमानान्‌ WA खयम्भरभ्यावषत azaart {भवत्रिति। तच्ातीन्िवस्य qq पर्मख्ररानुयश्ल प्रथमता दशनाटषित्वम- fuia waa, यगान्ते afe तान्‌ acrawaar लभिरे तपसा पव्वमनुश्चातान खयम्भवेति | ऋष्यादिक्लानाभावे प्रत्यवायः सम्यत, च्थविदित्वा ऋषिच्छन्दा दवतं योगमेव योईध्यापयेव्नपेदापि पापीयान्‌ नायते तु सः। ऋधिच्छन्दादं वतानि ब्राह्मा खराद्यपि। च्विदित्वा nagar मन््रकरटक उच्यत इति वेदनविधिख waa | wcqargt मात्रा विनियोागार्यमेव च। मनं लिनच्नासमानेन वेदि- तथ्यं पदेपद इति अभिमिव्ादिदक्षस्य छन्दाऽन्‌क्रमखिकायां यद्य- प्य ara, तद्यापि परिभाषायामवमक्त, Gar गायतं प्राक्‌ हिरण्य wufefa | {डिरण्यस्तपकथियषां मन््ागां वच्यते, ततः प्राचीनेष AMY सामान्धेन WIS SX इत्ययः पुदषस्य पापसम्बन्धं वारयतु

ATRIA इत्युच्यते | ACCOR Gara | इशादयत्ति wa wa ezifa पापात्कम्मेय इति| खथयवा चीयमानाभिसन्तापस्य काद काल्वाष्छन्दख्वं तश्च nada ्यामनन्ति, प्रनाप्रतिरमिं विनते,

* अजान्‌ का-षं।

४५.

* सच्ुरयाविभूला तिष्टम्‌,तंदेवा जिभ्यतापायन्‌, ते eric ्ादयित्वापायन्‌, तच्छन्द्सां न्दस्वमिति | यदा खपम्टत्धु वारयि- तुमाष्शादयतीति न्द्कदपि दान्द्ग्यपनिनिषद्याघ्नातं। <at F wait fg wat विद्यां प्राविशन्‌, तेृन्दाभिरातमानमाष्छादयन्‌, यदेभि राष्टाद यं्लच्छन्द साढन्द्‌ स्लमिति | तथा दयोतनायदौव्यतिधातुनिमित्ता देवशब्दः, णतद्‌ाम्नायते feat a at भूदिति atarat देवत्वमिति wat दीथ्यतीति देवः AMM Braga KAU! |

quite af, सं।

ऋग्वेद संदिता Waa Hi प्रथमानुबाकः ||

प्यमदट्कः |

DARTS

IWUHaA WF

1१1 afta gufed यत्नस्य द्वमृत्विजं 1 दातारं रत्॒धातमं 1

तश्र प्रथमे मण्डले प्रयमेऽनवाकं चीणि सक्तानि, तचाद्यं aae Ga | afaa सक्तं खयमानत्वादरम्िद्‌वः। तया चानक्रमणिकायामक्तं मरइ लादिष्वाम्रयमन््रमिति (नप १६९) तस्य GAM QUART भगवान qcuag ary ufafafa, afaataac aaa सामि, डडस्तताविति- धातुः डकारस्यलकारोाबङ्चायध्यटसम््रदायप्राप्तः। AVY FAT Vat. VATE हाता रामोतिलभ्यत। Hera aww qofed, वया साच्नःपुराहितस्तदभीषर्टं सम्प(दयति, cafacts वच्स्यापच्चितं Ea सम्पादयति, यद्वा यन्नस्य सम्बन्धिनि gaan खादंवर्मीयरूपेणाव- fad | पनः wea, दवं, दानादिगणयक्त, पनरपि wed, दातार - afast, carat asiqg दाटनामकद्टत्विगभिरव, तथाच अति व्यम्मिदवानां हातति। पनरपि men रन्रधातम, यागफलसरूपाणां रनानामतिण्यन धास्यितारः, पोाषयितारं वा | यच्रािण्न्दस्ययासखा बङधा निवचनं दश्रयति, ्याताऽन्‌क्रमिवष्यामाऽमिः एयिवीस्धागम्तं प्रयमं Mayas: कस्मादय्मगोभवव्ययं way प्रणयत नयति,

४७

संनममानाऽक्रापमो भवतीति (नि ७।३।९)। :स्लालाष्ीविर्ग ब्राप- यति, खेदयति चिभ्य खाख्यातभ्योा जायत्‌ इति | emg fe, rar दक्ताद्ग्धादानीतात्‌, खत्वेतेरकारमादन्ते गकारमनक्तेवा TWAT नीः पर स्तस्येषा भवतीति। अभिमोख इत्यस्यायमर्थः, सामान्येन सवं- देवतानां लच्तशम्याभिहितत्वात्‌, अनन्तरं यतः प्रतिपदः विषेश वक्तव्यत्वमाक्राङ्कितमताऽनक्रमेख वच्यामः। तत्र एथिवीकोक्े शिता ऽभिः qua qrenaa, कस्मात्‌ प्रटक्तिनिमित्ादच्रिष्ब्देन देवताभि धीयत इति प्रश्रस्यायशोरिव्ादिकमु्र, देवसेनामये खयं गमयतीति अग्रगः, रतदेकमभमिशब्टस्य प्रत्तिमिमिन्त, तथाच ब्राद्मणान्तरः afua देवानां सेनानीरिति, रखतदेवाभिप्ेत्य agar मन्त्रत्राह्यगे चामनन्ति, afuae प्रथमा देवतानामिति मन्तः खभमिवदेवामाम- aa rfa niga) तथा तंत्तिरोयाखामनन्ति, afaca guat देव. तानामिति aay: | afacaat caarafafa area | वाजसनेयिम- ष्सेवमामनन्ति, GTI A Calsada दवतानामजायत, तस्मादचिनो- मेति weafarrfeiystiaenagquyafenuiwamag a प्रति गाचपत्धात्‌ प्रणीयत इति fedia uzfafafad | सप्रममानः सम्यक्रम्वयम्मङोभवन्‌ खं ARI ala mse wa: पाक्रच- पररयतीति eiawmetafafana) स्यन्ति नामकस्य awe: TA निसक्तकारः कञिदक्रोपन इत्यभिशब्दं निवंक्ति, तचनकोपयतीन्यक्तेन ewafa, किन्त कादि सच्तयतीोत्यक्तं भवति। शाकपमिनामका निनक्तकारा धातुच्यादभिश्रन्दमिष्प्निं मन्यते| इ्तदणगतावितिधातुः। क्तः, खद्युगयक्तिन्मष्ठाकान्तिगतिष्विति धातुः | दग्धः TUG डति धातुः नीतःनीजप्रापणदति wig: | वभिश्ब्दोा ह्ाक्नारगदारनि- श्रष्टानपेच्यमाल स्ति धातारत्पप्रादयनणश्ब्दादकारमादमे, अनक्ति. धातुगतस्य ककारस्य WRC छता तमादक्ष, यद्वा दडहतिघातु- जन्धादुग्धण्रब्दाट्‌ गकारमादप्ते नौरिति नयति aly, TA KA भृत्वा पसा भवति, तता धातुरयं मित्ितानरिश्ब्दा भवति, यन्नभूमिं गत्वा खकीयमकरः मयति, wee wha: पाकेच प्रेययतीतिसमदायाचः | तम्यामिश्ब्टायम्य देवताविशेषस्य प्राधान्येन स्ततिप्रदशमायषामि- मौल इति ऋम्मवतीति, aad यास्क र्वं वयाखातवान्‌, खमि

meme ee ee ee ee ee eee

ee नन = i

* सो।नलाछोविः कचिन्रिनक्कारः > शाकपूणिः कथिद्धिनक्ञकारः

धट

मीलेऽभिं याचामीति। खभिरप्येषयाकम्मा पूजाकम्मा वा पुगाहिता व्याख्याता, AHA देवा दानाडादीपनादा द्योतनादा Waar भव- तीतिवायोदेवः, ST CIA! होतारः देवानामाङ्ातार BRIA ya- तोत्घागनाभः | रनधातमं, रमणोयानां धनानां cizaafafa | खस्या- aay: इडतिधाताः wae प्रसिद्ध, धातूनामनेकायत्वमिति न्याव. माचिव्य aren wear पजाद्यप्यत्नाचितत्वाकदयैतया व्याख्याताः परोहितण्नन्दोा इितये$ध्याये acai: शन्तनये परोाहित इत्येता- ग्टचमुदाद्त्य पुर रनन्द्धातीति grea | तत्तिसोयाख् wicifya स्यडमानस्य was विधाय तत्‌फलत्वेन पुर रखनन्दधत इत्याम- नन्ति | देवश्न्देन दानदीपनद्यातनानामन्यतमम्यमाचषरे। any दाता, दीपयिता, योतयिता, खयमभ्मिर््यिक्तम्भवति, दीपनदातनया- रेकाथतवेऽप्यस्ति धातुभेदः यद्यप्यममिः एथिवीख्यानस्तथापि देवान प्रति इविवंइनाद्‌ Gaal देवदेवताश्नन्दयारेकपग्यायतान्मन्लप्रतिपाद्या काचिदभिव्यतिरिक्ि दवता नान्वेषणीया। शद्रणगब्द्स्यङयतिधाता- सत्पन्नत्वन दवतानामाङातार्मिद्यणनाभनामकस्त॒म्‌निजुदहातिधातोा- सत्पन्ना रेद्टणशन्द ईति मन्यते | प्रद्दरत्वं हामाधिकरगत्वेन व्रद््यं। रनश्न्दा दितीयाध्याय मघमित्यादिग्बद्ाविशता धननामस ` प्रदितः, रमगीोयत्वाद्रलत्वं, दधातिधातुर्च दानायवाचीति, तदिदं निर्क्तकारस्य यास्कस्य मन्लव्याख्यानं | 'थयव्याकणर प्रकरियाचयते, afa- धातागं चात्‌ वीन्धाज्चरिभ्योनिरित्यनुटत्वात्‌, खङ़नेजापद्चेत्योबा- fenaaga नि uaa: इदित्वान्नुमागमेन प्राप्तस्य नकास्स्य लाप भवति, agfa खग गच्छति इविनतुमि्यमिः, तत्र घाताः (Ui!

| १६२) इत्यकार उदात्तः, STING (पांद।६। ९) इति प्रघ यगत इकारोा.प्यदान्तः। नुदात्तं पदमेकर्वजं (पां ।१। १६८) इति इयास्न्धतरम्दात्तमवश्िष्यतस्स्यान्‌दात्तत्वं प्राप्त; TI धातुखरः प्रयमतेाऽव्िते सुति पखादुपदिश्यमानः प्र्ययष्वरोाऽवश्िष्यते सति- शिखरा वलोयानिति fe ara:, ततोानद्‌ात्तमम्मिप्रातिपदिकं, अन- दात्तारूप्पिता (vial tie) इत्य्मिद्यतर्ट्ितीयकवचनमनदात्त, तस्यासिपृव्वः (पां ।१।९०७) इतियत्‌ Yaar AZT, रकाद्श्र उद्‌ात्तनादात्तः (पां<।२।५) इति afaararefanser धातु- जन्मा इति मते सेयं प्रक्रिया सवापि Real) मतद्वयं यास्केन प्रद- शितं | नामान्यास्यातजानीति शाकटायनः, नेदक्तसमयख नसव॑-

४८

fe, war वयाकरजामादेक इति गार्ग्यस्य मते अभिश्म्द स्याखण्ड- प्रातिपादकत्वात्‌ , फिघोऽन्तोदान्त रति फिटखत्रेकान्तोदान्तत्वं | पु्वौ- छषेष्वयरगोरि व्यादि निव चनेष प्रकतिप्रतययाद्ग्रेष प्रकिया ययाचितं कल्य- मीया र्तदेवाभिप्रेत्य यास्क ary, ख्य निवचनं, way ura खरसस्कारा समय प्रादेशिक गुणेमान्विता स्यातां, तथा तानिनित्र या+द्थागन्तितेऽय wea विकारेऽयनित्यः waa मचिदुत्ति- सामान्येनाविद्यमागे सामान्देऽप्यच्तरवगसामान्यात्चित्रुयाज्तत्वेव मित्र यादिति | खम्यायमयः तच निवचमीयपदसम्‌दमध्ये येष्वग्न्यादिपदेषु पर्वाएरीया स्वरसंस्कारौ समर्थे! वयाकरमसिडो स्यातां, स्वस्डदा- दिः, संखारो निप्र्ययादिः, किष्चताखरसंस्कासे प्रादेशिकेन गणे. माज्विते खाता, शष्दस्यकदे शः पु वा्लाऽगिधातुः प्रदरः; TT AT TAT गतिरूपोऽथं खेनाभ्वितो, तान्धग्न्यादिपदाि तया श्याकरकामसारेश नित्रयात्‌, तच निवचनममस्ाभिः प्रदशितं। थय पूवाक्तवरच्ण्येन क- faa खेन विबक्तिताऽर्चाऽगग्वितस्तस्मिमाव्देऽनगतेा भवेत्‌ तस्येव व्याखयानमप्रारेशिके Fra इति| अप्रगयमादिरूपः क्रियाविशेषा विकषारः,सचप्रदेणेनारम्शब्दकदेप्रनाच्न मामिधीयतदचप्रादशिकः

aa ofa a: पुमानथनियः afaahaase मियतेजिबन्धवान, ब्राद्य- RAMA वा देवतास्त्रवविशेषगत्वेन वा योजयितुंवाभस निबन्धः

तदानीं सपुमान्‌ केनचिहत्तिसाग्येन खविवसितम्थं utes, aha

marae, Te: क्रिया, तद्रूपेण साम्यं lew, ्यस्माभिर्यनय- नादरूपं क्रियातवसाम्यमपजीवयाग्रगीत्वायया योजितः, तदिदं यासा मिमत जिवचनं। स्थालाषोषिस्छ्षरस्साम्यातिवंक्ति, अक्रोापनश्व्दस्यादा मिषेधाथमकाररूपमकच्तरः विद्यते, खमिगशब्द यादा वज्रारो ऽन्ति, तदिद- मच्तर साम्य | शाकपलिस्त वगसाम्यात्तिव्रते, तदय्रशब्यानरिशब्दययाभम- कारेल वमन साम्यं सव्व्यापि निवंचमं व्याज्यमिति। इतेतत्‌ पद छृत्लमप्यमु दान्तं, fare fas: (gic) ties) इव्यतिखन्ता- दभिश्ब्दात ute ra raw तिङन्तस्य भिघातविधामात्‌ weed, स{हिताक्राने ancy धानुगतम्य, उदासादगदान्तस्य afca: ( wi ८।8। ६4) ठति खरितत्य, तस्मद्रद्धभाविन रकारस्य तिङ्प्र्यय-

—_ a eee ee ee --- ~ oo - ~~ ~ | oe =

>~ ~= ~

t aqrafear anai, aa aia निव्रयात क|, भं अभिकः qa: गम्निनक्रधयाक्रमन। ¢ निग्न wt

Yo

खूपर, खरितात्‌ संहितायामनदात्तानां (ait 21 ee) दत्येकश्मति- प्रचयनामकं भवति | पुरःशन्दाऽन्तादान्तः, खयं पुराभुव इत्यव तय वान्नातल्वात्‌, Yarucracimafa परधवच्ेषां (पां५।२।३९) इति पुवश्ब्दादसप्र्ययः, पुर VME, तताऽचप्र्ययखरः, धातानि- Brat, curate: (पां।४।४२) इति धाधाताडिख्ादेशे सति प्रत्यय- खरोबान्तादान्ताहितश्रब्दः, TH समासान्तो UA प्राप्ते, तदपवादत्वेन, तत्पुखषे तुल्याथ (पां९।२।२) इत्यादिनाययपुवपदप्रकृतिखस्त्वं, यदा, परोऽययं (Vit ie i ९७) इति गतिसंच्चायां, गतिस्नन्तरः (पां ९।२।९९) इति पूवपदप्रतिखयर्त्व, तत Grate उदात्तः, खवशिरटा- नामनुदात्तखरितप्रचयाः पुववद्द्ब्याः | यद्यपि पदकाले हितश्नन्दा- marae खटितत्वं Saud उदाश्नपरत्वाभावात्‌, मावाङख- स्लावदवग्रहान्तरमिति प्रातिश्स्येवसानविधानात्‌, अतरव aft- सीया खन्‌ दान्षमेवाभिधीयन्ते, तयापि यया सन्धोयमानानामनेकीभवतां खरोऽवप्र इति प्रातिशाख्ये {तिदेगादिषटसिडिः। उपदि ट्स्तया fa- द्यादच्तराशामवग्रह इत्पाद्यात्तरस्य efyarat प्रचयप्राप्तत्वात., उदात्त खरितपरस्य सन्नतरः (पांर।२। 8०) इत्यतिनोचोऽन्‌दात्तः। यजयाचयतविच्छ ° (पां RT Res) इव्यादिना यजतेनखप्र्ये AMRIT TAU, विभक्तेः सुप्खरेणानदान्तत्वे सति पखात्‌ खरि- तत्वं FAW पच्चाद्यजन्तः, सच फिटखस्ख प्रत्ययखरणवितखरब चान्तादात्तः | ऋतिक wee, ऋता यजतीति वि्रष्टे सति, ऋत्विग्द- wae (vie eiue) सत्यादिना निपातितः, रदुत्तर्पदप्ररृतिष् tarda, विभक्किखरः पुववत्‌। हादरश्न्दस्तनप्रत्ययान्ता नित्छ- रेगाद्यदान्तःःखरितप्रचयो yaaa | Taner नन्विषयस्यानिसन्तस्येति facasarqem| award camafa) स्नानि दधातोति विग्रहः, समासत्वादन्तादात्ता रनधाण्रब्दः, At रदुत्तरप्रछतिखरः, तमपप्र्यस्य पित्‌खरेणानुदात्ते सति सरितप्रचयेो, संहितायामाद्या- चरस्य प्रचयः, दितीयात्तस्स्यसन्नतस्त्वमिति वेदावतार ्याद्याया्- चाऽ्थख nufea: | fants वेदगाम्भीयंमय संत्तिप्य aware

१९

1 २1 जगरः पूर्वेभिर्छूषिभिरीय्ये नूतनेरुत 1 सदेवारट्‌ वक्षति?

ष्यासेयद्धक्षस्य दितीयाम्डचमाह, खभिः पुव्वभिरिति। खयमभिः परातनेग्रम्वद्धिर'प्रभटतिमिद्छषिभिरीखयः स्तुत्यः, ददानीग्तमेरस्ना- भिस्पि स्तव्यः, सोाऽभिः स्ततः सन्‌, इष Te Tara इविभुज खाव- चति, aw ora xfs धातुः, खावडविग्ययः पूर्नवभिरि तच, बलं

wefa (पांञ।१।९१०।) इति भिस रेोसादश्ाभावः, wae mada (The १।९०९ | , इति खकारस्य wae) Fareed पूर इति धातुः, पुबेतिधातारमप्र्यय भओबादिकः। ऋषिभिः इनम्‌ प्र्यान्त षि शब्दः, wary कङश्िकुकभ्यख (पां 8 ।१।११४ |) ति निपातनाद्षुपधगुखाभावः, किप्रत्ययो वात्र देयः; ते शब्दे नित्छरेबायुदात्ता | इष्यः, इख शब्दस्य UA याम्तल्वात्‌ , तिक्छरितं (पां¶।९।१९८५) इति खरिते शेषामुदात्षत्वे प्राप्त तदपवादत्वेन, ES वन्द ङ्श्सदुहां तः (पां ई।९। Ws) दत्यायुदात्तत्वं। नूतनः AVY म्‌तनप्रतनमखाखेति सचवात्तिकन मवशब्दस्यम्‌ इत्यादेशख्म्‌ gare महावात्तिके विहितः, तता निक्छरेलादयुदान,, खवशिद्ाः खरा ग्न्धादिषु नूतनान्तेषु ववदुत्रेया,। उतश्रब्दो यद्यपि विकखा- चः प्रसिधः, तथापि जिपातल्वेनामे कायत्वात्‌, Sheers समु्या्ची अश्व्यः उश्चावचेव्वर्थैषु निपतन्तीति निपातं, af निपाता चायु दाका स्तिणिटखकरण उकारस्यादाक्तः प्राप्त इति GH, प्रातः शब्द्‌ वद्‌ कोदान्तत्वास्‌, यथा प्रातः शब्दोाऽन्तादात्तत्वेग खरादिषु पठितः, खवम॒तश्रब्दस्यापि पाठो Ree, खरादेराटतिगवत्वात्‌ | यदा, zaman इतिफिटदकेलान्तादात्तः। इत्यत्र facet: | देवान्‌, Fame yaaa, देवाजि्यस्य नकारस्य संहितायां, दीधौ- दटि समानपादे (ut <i ee) र्ति रत्वं, च्यचानुनासिकः पूरवंस्यतु वा(पां। 912) शति are: सानुनासिकः | भोभगो att पवस्य योऽशि (पां oie its) इति trae, सच, लषः शाकल्यस्य (पां<। QR) te) इति लुप्यते, तदसिडत्वाच्र पुनः सन्धिक्रागै। आरा जिप।तत्वादायुदात्तलं | इदमो प्रल्यये सति Prana, शशब्दे प्रलयदखरः। वदति, वषतिधातालाडथय छाम्ट्सालट, स्य प्रय यजतस्य यक्रारस्य लापोाऽपिष्ान्दसः, यडा लेटि, faawe लटि (पां१।१।

@ ws ee = ~ =

५९ चक पोाषमे दिवे दिवे

1३1 अग्निना रयिमग्रुवत्‌ पोषमेव दिवे दिवे

यशसं वौीरवतम 1४1 अगर यं यन्नमधृरं विगतः परिभूरसि 1

इदेवेषु गच्छति ३४) इति सिप्‌, लेटोाऽडायटो (पांश्।8।९१) इत्यहागमख, तता वच्छ. तीति सम्पद्यते, तस्य तिखन्तत्वा्निपातः, संहिताखरः॥ २॥

पूवंवदाधाने shies प्रयमान्यभागस्यानुवाक्या दखक्तगता तोया तामेतां तीयागटचमाइ afaafa | याऽयं rar qarsfu:, तेनाभिनामितभुतेन यजमाना रयिं धनं Gaeta MATT | Wen रविं, दिवे दिवे पोषमेव, प्रतिदिनं पुव्यमागतया agaia- मेव, नतु कदाचिदपि च्तीयमाणं। पनः कीदशं, यशसं दानादिना amram | पुनरपि कौदृशं वौरवत्तमं, व्यतिशयेन पुल्नभ्य्यादि- वौरपुरुषोपेतं, सति दि धने परुषाः सम्यदन्ते | स्यिण्ब्दा aufa- व्यादिधननामघ्ु पठितः, च्यत फिटखरः। qaqa, व्यस्रोतधातोर्लटि BUT A fay, Kae लापः WHIT (ui x) 8) eo) ) xdlar- लापः,लाटाडाटोा (Ut Ql 8 les) डव्डागमः, ततोागरवदितिम वति, तस्य निघातः। घजन्तत्वात्‌ Tr च्याद्युदात्तः। रवशब्दस्य निपातत्वे ऽपि ण्वादित्वादन्तोदात्तवं | वकारान्तादिव्शब्दात्‌ परस्याः सप्तम्याः, छपाखठलुक्‌पृवंसवयंच्छयाडाद्ा जालः (पांऽ।१५।६९)) तिभ भावे सति, सावकाचस्ृतीयादिर (Tigi ९।१९८।) इत्यादिना, ऊडिद पदाद्यणुलदुभ्यः (पांद।१९।१७१।) दति waa at तग्चादा- we, निव्यवीस्योः (wisi oi) इति fend सति उतरभागस्य, अनदात्तख (पा८।१६।३९।) इ्यनदात्ततवं। and, यप्रोा्यास्त्ीति वियद सति, खष्रच्यादिभ्येऽच्‌ (पां५।२।१९२७।) श्व्यचप्र्यः, चित्छरेणान्तोदात्तत्वं यत्ययेन बाधित्वा मध्येादासं। फिटखरेणान्तादा- ्तादीरण््दान्मतुप्‌तमपोः fag aa, Seas मतुप (Ute! Citegi) डव्युदात्षत्व भवति, सा ष्यवणान्तत्वात्‌, न॑माश्वन्‌ QUAINT SGHEMRT (Wig 11 csv 1) पि निचेधात्‌॥ द॥

खभिसबवटहस्य मध्यवत्तिपुक्चेषु दतीयसवने भैनावस्णस्ध Wie

YR

1५ 1 अग्रिर्हीता कविक्रतुः सत्यभित्रश्रवस्तमः 1 देवे देवेभिरागमत्‌ १११ वगः

यच्चमिन्यादिको वेकप्यिकोऽनुरूपस्तचः, wT सप्तमाध्याये wyfs- त्यादिखण्डे खवित्‌, uff teeta यद्खमध्वरमिति। तस्िंस्सचे या प्रयमासा सक्त, तामेतां चतुर्यीम्टिचमाङ ्यम्रेयमिति। दे खमे, wa ae foam aarg fea परिभूः, परितःप्राप्वामसि, सदत्‌ सर्वया देवेषु aft प्रयितुं खगं गच्छति, प्रा्यादिचनुरिंग्गतेषु ष्ाहवनीयमाव्नालीयगाडपत्याम्रीभ्रीयस्थानेष्वभिरस्ति, परिग्रब्देन हाचत्रीयादिधिण्ख्यव्यािविं वत्तिता Mew यन्तं, अध्वरः हिसार. fed, नहि मिना सवंतः पालितं at राच्तसादयो हिंसितु प्रभ- वन्ति। अभिशब्दस्य पाश्िकमामन्तिताद्यदान्तत्वं | विद्यतेऽध्वसा सम्येतिबडङब्रीडहा, नजसुभ्यां (पांष।२।१०२।) इयन्तोादान्नत्वं। विश्वत cas तसिलः प्रद्यखरः बाधित्वा पूवंवणस्य, किति (पांद्‌। Cites) शव्युदात्षत्वं | परिभूरित्यव्राब्ययपु वंपद्‌ प्रशतिखरत्वे प्राप्ते तदपवादत्येन छदु्षर्पदप्रछृतिखर्तवं | wiles निघाताभावा यच्छ्ग्दप्रयागत्‌॥ 8॥

पश्चमीग्टचमाइ ्भ्निहंतेति | ययमभिर्देवा sara: wheat fafa: सागमत्‌, अस्मिन्‌ यक्ते समागच्छतु | कोटणा$भिः, राता हामनिष्पादकः। पुनः Mew, वाविक्रतुः, वाविशब्दोऽच फान्तवचनेा + मतु मेधावी नाम, क्रतुः WHA WAAC वा नाम, ततः काम्तप्रच्चः कान्तकम्मं वा| पनः RST, सत्यः, खन्टतर{दितः, फलमवश्यं परय- way | पनरपि aeu चिच्रश्मवस्तमः, yaa डति खवः कोलति, afinaa faanfirnm: | कविक्रतुखिच्रञ्वस्तम इत्यत्राभयश् ssaifwar पूतपदप्रछृतिस्वरत्वं। wae साधुः सत्यः, सत्यएदशपये (Ural eid!) ग्त्यच्रान्तोदात्ता इरदत्तेन निपातितः | लाह. मस्य गच्छतिवितिश्रब्द्स्य SAU उक्रारलापन्कान्द्सः, तता रूप- मागमदिति भवति, स्यणटमन्यत्‌ ५॥ रगयुक्संहितार्यां Ferd प्रकाशे प्रयमकाणस्य प्रथमाध्याये UWA वगः।॥९१॥

0 ७५ _

* क्राकवच्नाकाष। ft MINI: क्राककमानाकसं।

@ ee नक = =

५६४

चव

1 £& 1 यदङुः दाणुषे त्वमग्र भद्रं afcafa 1 तवेतत्‌ सत्यमद्धिरः

1७1 scary दिवे दिवे दाषावस्तर्धियावयं 1 नमे भरत TAA 1

waa पोम्टचमाद, यदङ्दासुष इति | ्यङ््भिमृखीकर- याचा निपातः, aya खमेत्वं, दामुषे हविदंत्तवते यजमानाय, तश्रीद्यथे यद्भद्रं, विन्तग्टइप्रजापत्ररूपं कल्यायं करिष्यसि, तद्धनं तवेत्‌, तवेव छखशेतुरिति श्रषः। दे खङ्गिरोाऽमे तच aa, नत्वत्र वि- सम्वादईस्ति, यजमानस्य वित्तादिसम्पत्ता सव्यामत्तर क्रत्वनष्ानना- मेरेव स॒ुखंभवति। BARRY शणयायनिनः समामनन्ति, यदे पब- घस्य विन्त, तद्ध द, WWI भवं, प्रजा भद्र, पशरवा Walaa | अङ्गशब्दस्य निपातत्वे$पि ण्रयादित्वादन्तादात्तत्वं, दाशान्‌ साङ्ान्‌ ats (पां९।९।१२। इति चण दाण्टदानष्तिधातोाःकप॒प्र्यया निपातितः, तत्र प्रत्ययखरः | अामन्त्ितिस्याभमिणब्दस्य पदपरत्वेनार्मिकानद्‌ा भत्वं Wy, अनदात्तं सवमपादादा (पां ८।१९।९१८।) इत्यपादादावितिपप्यदस्नत्वात्‌ wifey, भद्शब्दस्य नन्विषयत्वनान्‌ द्‌ात्तत्वप्रसक्तावपि, भदिकल्या इतिधातारूपरि यक्‌- naga निपातनादन्तादात्तत्वं, aia वाश्च यच्छब्दप्रयोगात्‌, निपा- तेयंद्यदिन्त (पां <।१।१९० ) इत्यादिना fama प्रतिषिदेऽस्य ua. यखरेश afafuca करिष्यसीतिश्ब्द उपान्तादाक्तः | तव इव्यच, यष्मदस्लदाङंसि (aig) ९।९१९ |) दव्याययुदात्तत्वं। द्यङ्किरः, afgct agra इति are: | रतरेयिकाऽपि प्रजाप्तिदुडद्रध्या- नापाख्याने सम(मनन्ति, Gage खासंस्ते$ङ्किरसाऽभवत्रिति, तक्षादङ्किरोानामकमुनिकास्णत्वादङ्ाररूपस्याम्ररङ्िर स्वं, GA पदा- त्पपरत्वेनाष्टमिकान दात्तत्वं

च्छम्रीणामप्रणयनं उपत्वाप्रहव्याद्यन्‌ वचनीयस्तचः, way wiqa eared (Su ary fea fog उपप्रयं पतिप्रतमिति*तिखखकां वान्वा-

ee ee --- ~ eee

~

ee

+ ufagahufa af

५४ चटक 1 ¢ 1 राजनलमध्वराणा गोपामृतस्य दीदिविं 1 वधंमानं स्वे दमे 1 ¢ 1 सनः पितेव सूनवे सूपायनेा भव 1 सचस्वा नः स्वस्तये 1१२१... -------

शेति, तस्िंतुचे या प्रथमा सा am anal, तामेतां सप्रमोग्ट चमा, उपत्वाप्र इति | W खम, वयमनष्ातारा दिवे fea प्रतिदिवं शषा. वश्ाराच्रावहनि fear qa ममभरन्ता नमस्कारः सम्ादयन्तः, उप समोपे, त्वा cafe त्वामागच्छामः। sow निपातखरः | त्वा, त्वामा इडितीयायाः (ates) २९ ।) रति aA: | STANT राचिवाची, वस्त Kawa, इन्द्रसमासे, कारका नपा- wae (पांद।९। १७) इति कासकोाजपारिलादादुदात्तः | सावेकाचस्ततीयादिविभक्षिः (पां ६।९।१६८। ) इति धियो विभक्तिरदा्षा | मम इति निपातः, भरन्त, इत्यत्र शपः पिक््वाच्छतु सावधातुकल्वाच्ान्‌दात्तत्वे सति धातुखरः शिष्यते cafe ras श्दन्नामसिः (पां ७।९।४६।) इति ददन्तावयवज्ना waren निचातख 9

च्छरमीम्टचमाहइ राजन्तमध्वराशामिति | Waa तामपेम Ka. मिमुदिश्याक्त। Mew त्वा, राजन्तं दोप्यमानं। अध्वराणां राससश्टत- fwarcfwarat awit गापां carat | ऋतस्य स्यस्यावश्यम्भाशिनः कम्मफलस्य दीदिवि, पानध्पन्येनम्रशं at Graal, खाडत्ाधारमनिं ट्वा शास्त्रप्रसिजं कम्मफलं स्मयते खेदमेखकीयगरहे यच्चशाला्यां विभि वमानं राजन्तं वडधमागमि्यचोभयत्र पुवंबडातुखरः शिष्यते | दीदिवि, दीदिविश्रब्दस्य, खभ्यस्तानामादिः(पां९।९६। १८९ |) त्धादयुद्‌ात्त्वं | दम, TAMIR, ठषादीनाच (Utes Rog |) इति वघादित्वादादयुदात्तः।॥ <॥

मवमीम्टचमाङइसमःपितेवेति। रे मे, सत्वं Tse Gara जाभगप्रापियक्ता भव, तथा नास्माकं awa, frarwcfwary सचस्व समवेता भव, AAMT TATU, पितेव खनके, यथा खनये Tay पितादख्पायनःप्रायेब समवेता भवति तदत्‌ VSR

0 @ oe ee > .

५६

दितीयरक्त |

Cav | 1 1 वायवायाहि दर्शतेमे सोमा aaa: 4 तेषा पाहि Tet टवं

TKO, CTT सवमपादादा(पां८।९१।१८।) तयन द्‌ात्तत्वं। चाद योाऽसनवे ( पां१।४।५७।) इति चादीनामनदास्त्वादिवणशब्दोा ऽनु दात्तः | kaa नित्यसमासः, qaueuafaquay वक्तवदयमिति वात्तिकेन समस्तः पितेवेतिश््दो मध्योदात्तः! शाभनमपायनं यस्येति नङनत्रीदा, नञ्‌ सन्यां(पां९्‌।२।१७२।) दयन्तादात्तत्वं, सचसखेन्धच् पदात्‌ परत्व नास्तीति निघातः, लसावंधातुकानद्‌ात्तत्वे सति धातुखरावण्रषः। इतिप्रथमस्य प्रथम दितीयोा व्गः॥२॥ उत्यमिदुक्तं।

1 0 ee ~~~ - - --= ~ == ~न ee

खमिमोल रग्यादिखक्तमन्रि्टामस्यप्रातरनवाके यथा विनियक्त, तथा वायवायादी्यादयस्तचाः wi विनियक्ताः, तच्नद्‌चिन्यन्तं। शस्त्रं कि दवतास्मग्यरूपं संखारकम्मे, fi वा प्रधानकर्म्ति यच yaad जमिनिः खवयामास, सतश्स्रयास्त ससार याज्यावद्‌ वता. भिधानत्वादिति। are: aaa, ws: सवते, sa wate निस्केवल्यं श्सतोति शरूयते, खच स्ततिः Taay गणिनिष्ठगगानिधानं RRQ a वीग्यायि wawaaa टर्स्वात्‌, रवं सति वान्यान्धायेन गणिन्द। दवताया खभिधायकत्वेन HALT: संखाररूपत्वमभ्यपयं, याज्या याक्लद्रूपत्वं दश्माध्याययख चघतुयपाद्‌ दण्ायत्वलाभेन निर्गीतं, तद- दकच्रापि तुशब्दः परधानकम्भत्वं यावत्तयति। सिद्धान्ती तं प्तं दूषयति अ्नत्वपङ्गष्यत दवताना्यादनाधस गुण्भम्‌तत्वादिति। तुष्रब्देन सस्कारत्व वास्यति, स्स्कारपतच्ते प्रयाजनवप्रन मन्तः, खस्ानादप। Had, कुतः, Hand दवतावाचकं यदिन््रादिनामास्ि तचादनया मन्लरुपया प्रतिपायय्य दवतारूपम्यास्य ग॒ भुत, तस्माद्य प्रधान HTC गुलभृतमन््तो नेतव्यः, तद्यचा, arexaeafau

५७

खभित्वाशररेयं प्रगाय warm, x प्रकाशयति, गतु मरण, तता येनं कर्म्म तथायं प्रगायाऽपश्रषेलोयः, तया सति कमसतरिधी बध्येयातां। तदेतत्‌ सिडान्तिनाभिदितं gaat पूरव॑पत्ी समाधत्ते, बश्रावदाग्‌ बाय स्यादिति | NE प्रगाथस्यान्यत्र नयनं वारयति, ata fee fart तदेतन्म TRAST TTA, TUT AT AT TAT सवदेवत्यायदना वद्रावायव्यामाकमेतेयताजावशागरब्देन चादित waite कागग्म्दन केवलेन युक्ता निगमा वद्चात्वगुखमप्युपलक्यन्ति तदत्‌। तस्ाग्म इक्वग्‌ बयुक्ते चोदिते कम्मनि निरौशेशशन्देनाभिधागम- विदं, arash महाराजे केवणराणश्रब्दप्रयागमपि wart) तरे. तत्‌ समाधानं सिडान्तो crate, शचुतिसमवायिस्वादिति। बुक बश्रान्धायेन राअन्यायेन वास्ययशसयेन्रो देवता sera इति mH, देवता तवस्य तडितश्नति समवायित्वास्‌, मारेश्रय Lars, सास्यदेवते्स्मिघ्र्ये मरेश्राहवाबोचेति मर्श्रणब्दादल्पत्यये Palen, TTR खव देवता लिनः | पिपक्े बाधमाइ gwar इति | यदीग््ो रेवता स्या्दानीमेन्रयर ्गयेतावतीवा्ा वगत मरन सति मडश्वग्‌ याऽन. थक, स्यात्‌, चकारः THR समयाः | रेलन्तरमाहइ. तथा याच्यापुरोडचारिति KTR RIS यथा atm Ure. सया वाव्यापुरो ऽनुवाक्छयाभदोऽप्यसित्रेव पक्त उपपद्यते रेचसान- लिमिन्ादिके इनस्य याज्यापुरो ऽनृवाण्छे,महां ORT यष्यानसेचारिषे महेशस्य Yeahs see Fey वशायामच॑समबाया- दिति।या amt विधिवाण्छे gar, ver ce निगमेषु ागच्ब्देन a. हारो नविदडः, कागत्वलचयस्यार्थस्य वश्रायां समवेतत्वात्‌, तच पव- Barna, इन्दमदश्रयोलतु मेद उपपारितः, तस्मादिषमे ern र्वं SACI प्रगायस्येन्द् कम्यरयपकषप्रसङ्गात्‌, तदारयितुं सान्न खयोः प्रधानकम्मेत्वमिति सिडान्तिनो मतं। पनरपि पूवं पकती तदेत- नातं निराचष्टे, यज्रेतिवार्च॑वक्छादिति। वाशब्दः सिडधान्तिमतच्ा- TMU, यथं कम्मं तथ ya Ray इत्ययमेव प्तः स्यात्‌, कुतः, SUIT, FH मन्न uty प्राद्यितुं समं दथवा स्यादिति, मदेशन्तु परकाश्यितुमसमयेत्वादागर्थकं vate waves, TATE ATTA TE TS TCM Ty Sree मिति Pere: qaue: |) wy fearnay, खपि षा अतिसंयाजात्‌ wae Sift wate जियेत्पततिं विद्ध्यातामिति। अपि tare संखा.

¢ ees OD 6 «me «

५८

कम्मं द्या व्यते, स्ोतिधातुः शंसतिधातुखेयेतावुभावपि खप्रकरज ख्व कस्याचित्रधानक्रियाया उत्पत्तिं बिदध्यातां, कुतः तिसंयागात्‌, तयोधाल्वो बाथाऽथः खतिरि यते | तत्घं योगः प्रधागकर्म्मत्व सिद्धति तथाहि गुणिनमुपसव्ननीकत्ध afaerat गबानां प्राघान्येन कथनं स्तुतिः, यो दे वदत्तखतुवंदाभिच्च xa सवं जनाः सतिम वगब्न्ति गस्यापसजनत्वे तु स्तुतिनं प्रतीयन्ते, यथ्छतुर्वेदाभि चसतरमाकारये- त्यक्ते स्त॒तिं मन्यन्ते, किन्त्वाङा नप्राधान्यमेव wed) णवं मन्नेष्वपपि या देवता सेयमीदश्रग्‌ओेपेतेति named विधीयते, तत्पक्छेतु येयमीदग्गु युक्ता, सेयं देवतेति देवतास्मरबस्य प्राधान्यादियंः स्षति- स्यात्‌, am खतिवश्ादेते wuss | तथा सति देवताप्रकाश्नने तात्पग्थाभावादेद्रोऽपि प्रगाथः खधकरयगपे माडन्द्रकमर॑खवावति- wal यदि दोवतामुस्र्यलूपं ee प्रयाजनं लभ्येत तद्दषटमस्, प्रधानकम्मत्वे CANA, शब्दएटटयकत्वाचेति | दादश्ाभिदधामस्य स्तोच्रायि दादग्रशस्रागोत्यच MMU स्ताधाडां एथकत्वमवगम्यते देवताप्रकाश्ननपत्ते सवेरपि AAAs: कतस्य पकाश्नस्येकत्वेन we Wag स्यात्‌, प्रधानकम्मवान्वाज्यस्ताचएणटस्ताच्रादिनामकानां भिप्रत्वात्‌ इाद शत्व सह्लयोपपद्यते, रवं शस्त्र वाश्छेपि Gru, विपक् बाधमाइ खनधयकष्ठ तदचनमिति | खभिष्टुतिः waa, era यहा भवन्तीति | तवव पुनस्प्यन्यदु यते, awit स्तवन्ते erat: शंस- कीति, Mery तदचनमनधकं स्यात्‌, VAM, स्ताज्रशस््रमन्नेषु च्धाप्रयग्रहानुसारेय देवताप्दस्यारे सत्यास्रेयत्वसिडिः, प्रधानकम्मं- USA देवताप्रकाश्नरूपत्वाभावेनाहाभावादासेयमन््ान्तरविधिव- चनमथयवद्धवति। पनरपि इत्वन्तरमाश, खन्यखाथः प्रतीयत श्ति। सम्बद्धे crane इति wierd, सम्बन्धश्च इयोभवति नत्वेकस्य, तस्मात्‌ साच्रद्रस्रयारचभेदः प्रतीयते, संस्कारपकच्ते सम्भवति दवताप्रकाश्नरूपस्यायस्येकत्वात्‌ , प्रधानकम्मप्तेतु Wana we कम्मचेत्ययभेद उपपद्यते | यद्यपि weal waaatfaaarur तथापि प्रगीतमन््रसाध्यं eis, खप्रगोतमन््रसाध्यं wafafe ad fade: | हेत्वन्तरमाह ्मिधानष् कम्मवदिति | यथा प्रधान- wate afters नुरातीति डितीवासंयागेनाभिदहितं, तथा usa शंसतीव्यभिधीयते, aaa प्रधानकर्म्मतवं। रेतन्तरमाडइ फलनिढ्तखेति। ara स॒तमसीति ल्लचानुमन्त्रबमान्नाय aw-

५८

Re साच्रफलमेवाघ्रातं, clara वनामश yatafe प्रनामिष- मिति, मतु Tama waa, खता देवता संख्ार,, जिन्त प्रधानकषम्मति खतं | नेन तु निशयेन प्रयोजनविहतिषुरशाभावः

aay यस्यां विक्षता देवतान्तर, तच्र तदाचक्रं aceasta स्यात्‌ , तन्भाभूदिति प्रधागकम्मत्वमुक्तं। CIE दगमाध्याये खचितं, Uwat देवतान्त्वे gauss: wane: स्यादिति। SUCH | VS शंसती्यादे गता पधानता। टष्ारेव सति. सतेन गुता KIAMA || सलवयेत्वे enfaraarher शता यवादनं। तेनादृष्टमुपे्लापि प्राधान्यं अतये मतमिति अभिदाम.- छत्थादिने दय्यादयात्‌ ye प्रेषिता हता परातरनु वाकमनुत्रुयात्‌, रतच्चेतरोय ब्राह्मये wate, देवेभ्वः प्रातयावभ्यो हेतरनुत्ररीवा- हाष्वयुरित्यादि ब्राह्मं, तस्मिख प्रातरनु वाके$भिमीणदव्यादिदक्न- मन्तभूतं, तच चाख्यातं, प्रातःसवने वश्देवयहादूङं vse WNT WaT, त्च Wel वायवायाही्ादि wwe, शतच mye यरहाक्यमिव्धादिखब्डे voles, तचा wears erewe wenfienfeea खचितण् अयेयमन्‌कमणखिका, ar बायथै

RUNING, अश्िनादादग्राश्िनेनरामैन्देवसारख. MYM, सप्तैताः प्रखगदेवता इति, अस्यायमयः, वायवायाहोना- दिकं नवे an, अपिं weet गवद्यब्दस्यानङक्ते, wae वायुदेवताकः, fetta शन्द्रवायुदेवताकः, Ema मित्रावदबरव- ताकः, अश्िगेादिकं दादश सहं, तजायस्तच च्धाज्विनः, दितीय रेन, SHA वेकवः, चतुथः सारखतः, तेषु Tey प्रतिपाद्यवा- यवादयः सारखतन्ताः AAA प्रउगश्रस््रस्य देवता इति, मधग्छ- Rasy ऋषिखथेवानङ्श्ा गायं कन्दः, awa TI प्रथमा, यहस्येश्रवायवस्यकापुरोऽम्‌ बाण्छा,रतच् WIGS समान्नातं, बावया पूर्वापुरोऽनुवाकेश्रवायग्यृत्तरेति, तथा सूचित wea द््रतेन्रवायु KA छता Kaa इति वयच्येद्रचे प्रथमाग्दचमाङ बायवायाहीति। दशरत ङे दश्रनोय वायो कम्मख्येतस्मिन्‌ याशि are, त्वदथंमिमे सामा Gear. चमिषबादरिसंख्छाराईनङगर- eat तान्‌ सोमान्‌ पाडडिपिव, यदा तेषामेकदेश rewire, तत पानाय इवमसदीयमाङानं अधि छन च्च याखः, वायवायाहि TWAT सोमा खरङ्ता यलङ्तारतेषां पिव wa नाङानमिति।

8 १४ 82 «+ me.

१२१ वाय उवथेभिर्जीरन्ते त्वामच्छा जरितारः! मुतसेमा अहर्विदः

दशरत, भृग्टटणी्यादिचणातचप्र्यय Graifee: | चित्वादन्तादान्न स्यामन्लितान दान्तत्वं | ufiqieafen मनप्रद्ययान्तस्य सामश्रब्दस्य नित्छरः। खषमित्यव ष्टान्दसारोफारेशः | श्यरङ्गतणश्रब्दे समासा- Ararat बाधित्वा अयेन पूवंपदप्रृतिखरवप्राप्ता; भूषण्ऽलं (uty | a1 qe |) xawumeg गतिसंन्नार्या, गतिकारक (पाद ।९। ree |) इत्यादिना शछदुत्षर्पदप्रछतिखरत्ये प्रापे तदपवादत्वेन, गतिरनन्तरः (पांद{।२। ee) एति पुवपदप्रतिखरत्व, निषा तत्वादंग्रम्द च्ादुदात्तः | पादोव्य्र frau: | मुधी्यच, weg (पां gi ei toe) Kafe Vinita, तिङ- न््ादुत्तरस्य निवाता नालति, सेद्यपिष् (utes | <o1) एति fard- निषेधादनु दाक्ते निवारिते प्र्ययखर' | wafaay ङयतिधाताबङलं wefe (ute! ties!) इति amare aan, ऋदोरप्‌ (पांश्।१९।५७।) द्त्यपप्र्ययः, तस्य पित््वादन्‌दा्तत्व सति धालुखरः शिष्यते। संहितायां seize, चन्येषामपि द्यते ( षां qi cues) इति दीघत्वं a

feraewary वाय उकयेभिरिति शे ara afcare: Grae ऋत्विग्यन मा गास्लवामण्छछा त्वामभिजच्य उकयेभिराव्यप्रउगादिश्रस्े भ॑रन्ते Wale | Mele gaara अभिषुतेम Tatra | aw- विदः, UwwE रकेनाङा निष्पाेऽभिणोमादिक्रता वदिक्व्यवडह(- iz प्रसिधः, waftta care) चति गायतीग्यादिषु चतुखत्वा- सिचित षंतिकम्मैष wea श्यतीति पठितं तेर प्यश्चनविग्रेषत्वात द्यो चित्येनाज ware जरतिधातुः | eee संहितायां, निपात- Ba ae ९) १९९६) दति Se | सतसोमादद्ष बङब्री- हित्वात्‌ पूवपदप्रृतिखरः uvfacrasy समासखरं बाधित्वा, aged तुल्यायटरतीया (पां ¶।२।२।) इति डितीयापूवपद- प्रह्नतिखरत्वे प्राप्रे तदपवादत्वेन, गतिकारक (ote 1h tee!) cafe श्दुत्रपदप्रज्तिखरः।॥९।

९१९ 1 1 वायो तव प्रपृञुती धेना जिगाति दाशुषे उरूची सोमपीतये (्चः२) 1 1 इन्द्रवायू इमे सुता उप प्रयोभिरागतं 1 इन्दवो वामुशस्ि हि

ढतीयामचमाहइ वायो तवेति F वायो,तव पेना वाक्‌ साम- पीतये Marans दायुषे दासं cua यजमानं जिगाति गच्छति, रहे यजमान, त्वया दक्षं सोमं पारटामीयेवं वायुत्रुतरत्थंः। Test धेना प्रटशचती wade Saas Raa, Gare वशयन्तीचर्थः। Seu}, उरूम्‌ वजम्‌ यजमानान्‌ गच्छन्ती, चे ये सामयाजिनसतान्‌ सवान्‌ वेयन्तो र्थः | weeds, शतुरम्‌मेा MIATA (पां ।१। ६०१ ) इति gare | Granary सप्तपश्चाणत्सु वाङ्खामस्न wat iat म्मा इति पठितं बर्तते | खयतड्व्यादिषु दाविंद्राधिक- शतसङह्काकेषु गतिकम्मेस॒ गाति जिमातीति पठितं दागुषडव्व्, मत्यंकम्मखि(पां२।९२।१९२ |) दति चतुर्यौ। sedtas मोरा दित्वेन खीषि nt प्रययखरः | सोमपीतयद त्न बड ब्रीहिताभावे$पि व्यत्ययेन पूवपदप्रशतिखरः।॥

शेशवायवे TH प्रथमाग्टचमाह, exay एमे सता xfer | wre ऋच रेन्दुवायवयहे दितीयपुरोगुवाक्छारूपेल frww- विभिथोमः qatar, Yury भवदचेमिमे Bar घता खभि- घुतारस्ाद्युवां प्रयोभिरपत्रेरख्मभ्यं दातव्येः ation waaay vara, हि यस्मादिन्दवः sia at युवामुशन्ति कामयन्ते, तस्मा दाममनम्‌ चितं | डन्द्वायुशब्द्स्यामन्वितायुदा्तलं प्रोबयन्ति ary. fafa प्रयांस्यत्राजि, प्रोधातारकभाषितण्ययादस्मप्रत्चये सति निकरः | ममिधातेलं ष्मध्यमपडषददिवचमे, wwe wate (पां २।१।०९।) इति शपा शकि सति, अमगुदात्तोपदेण (ut ge | ge) दलारिना मकारलापस्तता गतमिति vale | इन्दवः, TAIT इति धाता, उ. न्देरिादेरिग्यप्र्य आादय्तररटेकारादेखोागादिकरतत LTT निक्छरः, तिलकः सामरसस्य द्रवत्वात्‌ कदनं सम्भवति | TUR

३१४ 12.५०.

९९

VR वायविन्द्रशु वेतथः सुताना वाजिनीवसू 1 तावायातमुपद्रवत्‌ ३१

1 ! वायचिन्द्रश सुन्वत आयातमुप निष्कृतं 1 मश्वित्था धियानरा१¶

tue वाभिद्येतस्य, wae सर्वमपादादौ (पां <।१।९८।)इब Aare. | उश्नन्तोत्यस्य निघाते, fea (पां<।१। | ) इति Gua निघाते ufafas सति weve. | हिशब्दस्य निपातखरः at | fenaruay वायविद्धखेति। Gx चकारोश नान्यः aawad सत्निडितत्वादायुरोव, शे वायो, त्वमिन्दख य॒वामुभो सुतानामभिषठतान सामान्‌ चेतथा Waly, यदाभिषुतानां सोमानां विष्ेषमिद्यध्या- ारः | stew युवा, वाजिनी वद्ध, वाजिनीशब्दो यद्यप्युघे नाम पठितस्याप्यधरासम्भवादन्रं ्रते, Wed तद्यस्यां शविःसन्तता- वस्िसा वाजिनो, तस्यां वसतद्ति ता वाजिनीवद, प्थामन्नित- त्वादनु दात्तः, तो तयाविधा यवां वत्‌ ह्िप्रमुप समीपे आयातं च्यागच्छतं | afgufiagay fasaag fad aq वदिति पितं, as फिटखरः॥२॥ इति प्रथम Waa Sala वगेः। रन्द्वायवे eu ठतीयाम्रचमाङ वाययिवग्दख gaara | qa, त्वमिन्वख सुन्वतः, सानाभिषवं कुबतोा, यजमानस्य निष्कृतं सख्त साममपायातं GAT | नरा, WAC TAS! पदषेब सामथ्यनोा पतो, युवयारागतयाख्च सताधियामुना WAM AY त्वरया संस्कार aaa श्त्या ae) वाया ca, खामन्नितस्यच (पां द।९। १५८ ) इति पाष्टिकरमायुदात्तत्व इन्द्रः, श्दिपरमे्र्यं इति धातुः, ब्दिता नमधातोाः (पां ।१६।५८। ) रिति amma, we- न्दापरवच्चविप्रकुत्रचुब्रह्ुरभेयादिना Qaifen caveat निपा- तितः, स्निद्यादिनित्यं (पां ई।५।१९६७।) Kagem | चशब्द खादयोाऽमद्‌ात्ता इतिणिटदसूचेणाम दात्तः सन्वत इत्यत्र, श्रतुरनममा- नदणादी (aig tie) उति विभक्तरदात्तत्वं | भिष्कतं निरिस्य समित्धतस्य स्थान इति are: | कतशन्दः, ादिकम्मजि त्तः कत्षरिच (पाद।४।१९।) उति waft wm, dad ved

RR

(tu ea) 1१1 frat हुवे पूतदक्षं वरूणं रिशादसं 1 धियं garat साधना

rau: कुगतिप्रादयः (पां१।२।८)) इति समासेऽ्यपुर्वपद- प्रशतिखरत्वे प्रापे, थाथषमक्ताज्विचधकाशं (ute 181 १०४ |) इव्यग्तोाद्‌ात्षः, गतिस्मन्तरः (ut ¢ 181 se!) ति निस उदात्तत्वं भ॑वति, तजि wate क्ते विहितं, निन्करोतीति भिन्कुदिति किबनयास्यानेतु, गतिकारकापपदात्‌ छत्‌ (पां¶।२। १९९) KOM उदात्तः Wy! धिवा, सावेकाचस्ततीवादि (णांद।१। १९८) त्थादिमा विभक्िरुदान्ता। नरा, घर्पा्ठलक्‌ (पां ॐ।१। et |) इत्यादिना सम्नोघमदिवचनगस्य डादेशः, परद्ात्परत्वात्‌, ्ामग्तितस्यच(पां<।९१।१९ |) दत्याष्टमिको निघातः॥ श॥ fas wa इति मेजावरणत्तयो गवामयने खारम्भडोये चतुर्विंश ऽहनि प्रातःसवने मैचावशणस्य कोचियः, तकरेवाभिश्वषडढरेऽपि विभगियुक्तः, तथाचाश्रलायमेन चतुर्विंशे हाताजनिषेत्यादिख्ये मिं वयं wnat, fast ङवे पुतदक्मिग्यादिद्धचितं, तथे वामिशबणथा- whifasa परिशिष्टानावापानुडु्य fat वयं wary मिं वे पूतदश्छमिति च, तस्य मेज्रादरयदर चस्य प्रथमाम्रचं मिषं we स्ति। wwatay कम्मेजि इविप्रदानाय qacy एविज्रवलं मिन वे, तथा feud, fourat हिंसकानामदसं aati wad wa areata | stew fanaa, ठतमुदकमञ्ति भृमिं प्राप- यति या धीर्व्ष॑यकम्मे at caret धियं साधन्ता साधयन्तो कुर्वन्तो farwe: युंलिङ्ः, प्रातिपदिकखरेगान्तोादात्तः | sa, इयतेवं- लं हम्टसीति श्पालकि सति, क" सम्म्रसारबं (पांद।१। ee!) LMA, wwe wafa ( cig ities!) इति सम्मसारणे sag, frase तिखः(पां।१।९८।) इति निघातः। पूत- TW, FAW: प्रययखरोान्तोदात्तः, TENT पूवंपदप्रज्ञतिख- रत्वं वरलश्रब्दः ऋदु दादिन्य उनन्निद्युगगप्रत्ययाग्तो निश्वादाद्- are: | foul सन्तीति foun र्वः, स्गपधच्चाप्रीकिरःकः (पां१।९। १९१५) रति कः प्रलयः, प्रण्खरेडादलकानसीवि

gu 92 + deem

६४

1 २1 ऋतेन मित्रावरूणावृतावृधावृतस्पृशा 1 क्रतुं बृहनलमाशाथे

fomzre सवंधातुभ्योऽसभि्यषगप्र्यय ाणादिकः, निव्छरेखाष्तरप- दमाद्युदा्, छृदु्षरपदप्रकतिखस्ग्र ण्व शिष्यते, शेषनिघाते सति खकारेण उदात्तनादान्तः(पांऽ।२।५।) स्ति सवणदघाप्युदात् wa| धीरिति, xafey ufgufcagay waaay पठित प्रातिपदिकखर णन्तादात्तः | एतमश्तीति ware, वििग्दधक्‌ (पां ३।९।५६ |) इत्यादिना fafa, खनिदितां(पांद।७।२४।) Karten सापः, खश्चतेखापसह्याममितिवाल्िकिन सीप, अचः ( wid | 8 | १६३८ | ) इत्धाकारलेपे, चा(पांद{।९।१९८।) उति <u, waa, मन्विषयस्यानिसन्तरोद्यादयुदात्तं बाधित्वा तादीनाख्धेच- न्नादान्तः, समासस्य (प्रां १।९।२९२९९।) रत्यन्तादात्तस्यापवाद्क, तत्पुरुषे तु्याचद्रतोया (पां 12121) इति पृव्वपदप्रकृतिखरः बाधित्वा, गतिकारकापपदात्‌ छत्‌ (पां६। ९) Wee |) दव्धुत्तरपद- प्रति खरेणान्ता दान्तस्य Yancy लापे सति, Garay यथ्चोादान्तलापः (पां ई।२१।१६१। इति डीप उदात्तत्वे प्रप्त, चो (परांद।९।२९ |) उति पूवपदान्तोदात्तत्वं। साधन्ता, राध साध संसिडाविद्यस्मादन्तभावितण्ययाष्चटः wacy श्रमं वाधित्वा यत्धयेन UY, दु पदेश्ादुपरि शटरप्र्ययस्य लसावधातुकानम्‌दातत्व, दितीया- दिवचनस्य, WIE, GAT षप्यिता(पां१।९१६।०|) rari धाताः(पां¶।९।१६२।) इति धातुखर ण्व fad) gui aaa (पां ऽ।९। ४९ |) इति विभक्तराकाराद्शः॥१॥ इौोतीयाग्टचमाङ ऋतेन मिचावर्णाविति। ¥ मिच्रावरुगा, यवां क्रतु प्रवत्तमानमिमं Gaara GTI ष्यानशाये व्याप्तवन्ता, कन मिमित्तेन, ऋतेन ष्यवश्यम्भावितया waa aaa फलं द।(तु- मिव्यर्यः | Mew यवां ऋतार्या, ऋतमित्धदकनाम, सत्यं वायन्नं वति याः, उद्कादीनामन्यतमस्य वद्धयिताला, तरव WaQwW उदकादौन्‌ QUT | REL क्रतु Tea, खङ्रपाङ्खातिप्राए। Wawel छतादित्वादन्तादान्तः। मिचावर्यावित्यत्र मच Tea खति मिजवख्या, दवतादन्दच (पां ६।९। ९६ | ) KAT बपद्स्या

९५

waite: | ऋतस्य वञंयित(रावित्य्थेऽन्तभाषितख्ययादधेः किप्‌, न्धेवामपि दृश्यते (पां {।द।९९७।) इति पूवपदस्य दीः, wag, सुपासलक (पां ।१२।8९।) इति डादेशः। मिच्रावरुगाविव्याद्या- मन्तितचयस्य खखपु वपदात्‌ परत्वात्‌, waar ( पांर<।६। १€ ) इत्याङमिको निघातः। मम्‌ ऋतेरेत्धेठस्य, grata पराङ्‌ वत्सरे (षां१।१।२।) दति पराङ्वद्धाकेनामन्तितानप्रवेशात्‌ , पादा- दित्वेन पदादपरत्वेन चाद्मिक्रनिचाताभावात, waters (पां ६।१।१९८ | ) सा्याद्युदात्षेन भवितथ्यमिति चेत्र, पराङ्वद्धावस्य सबामन्तिताश्यत्वेन पदविधित्वात्‌, समथः पदविधिः (पां२२।१।१)) इति नियमात्‌, ew ऋतेन मिचावरवाविन्धेतयारागशत इत्याख्था- तेनेवान्वयेन परस्परमसाम्थात, यच्च पनः परस्यराग्वयेम सामथं- मत्र पराङ्गवद्‌ यवात्‌ पादादेराद्युदा्तत्वं भवत्येव, यथा मरतां पित- WE ए्टलामीति, म्टय्ोरतिरि्यृति प्रत्ययान्तत्वेन, एत्रियो वं पयसो ALA जाता इत्ादावन्तादान्ताऽपि fe मर्च्छब्दा मदतां पितरिव साम्यात्‌ पराङ्वद्धावादेवाद्युदान्ता जातः, प्रकते तु ऋतेनेल्स्यासाम- यादेव प्रराङ्वद्धाव इति, ऋताङ्धावित्यत्र दितीयामन्छितस्य fama awa, खामन्तितं पुवंमविद्यमागबत्‌ (पांर।६।७९।) डति प्रयमामन्तितेनाविद्यमानवद्धावेन भवितश्थमतिचेत्‌, भवतु, खत- श्व ATAU GAA, ऋमेनेसि प्रयमपदात्‌ परल्वनेव {इितीया- मन्तं निहनिष्यते। यथा इमंमे गङ्ग यमने सरखरतीत्धादा, गदे. चछ्द्‌ स्या विद्यमागवद्धावे$पि तस्याव्यवधा यकत्वादेव मे इत्येव पदमुप- जख यसनेशब्दस्य निघातः, fey onda भित्रावदमाविव्याम- fad सामान्धवचनं, तस्य विशेषतया विरेषवचनम्रताङ्धावविति ता माम्तिते समानाधिकरणे सामान्यवचनं (पां <1. 1 eR ) इति पुवस्याविद्यमानवद्भावप्रतिषेधादपि जिर्तरायो डितीयनिधातः। नन्वे वमप्यपादादावित्यनुङ्त्तः ऋताडङ्घे्यस्य दितीयपादादितवात् ufsaufanda, area fy xd 8 nF यमुने सरखति शुतुगिक्तामं सचता इत्यत्र खतुरिपदस्य पदात्‌ परस्यापि पादादित्वादेव निघाता- भावादाद्युदाक्षं जातं, Teale भवितथ्यं, amar fara डति चेत्‌, उच्यते, fasracaw, सवामण्वित दति पराङुवद्धाबेन परानप्रकेशा- tq ऋतार्घेलस्य पादादिल्वं, शतुगिपदमपि त्वमेव पूवस्य सरखतीपदस्य पराङ्वद्भावेन पादादिरिति निदग्वेतेति चेत्‌, न,

J

7 § १} 82 stro

९९

121 कवीना fact तुविजाता उरुक्षया 1 aq दधाते अपसं॥४१॥

प्ररा्वद्धावस्तावत्स॒बन्तमामन्तितं afsa sew पदविधिः, अत- सयोः सत्येव प्रर स्परान्षये पराङ्गवद्भावेन भवितव्य, समयः पदविधि- रिति नियमात्‌, खतुन्रिसस्खतिपदयोख परस्पर्गान्वयः। किन्तु सचतेत्यननासामथीचत्र परसाङ्कवद्भावः, प्रकते तु मिच्रावसुणाटतार्धा इति दयारपि सामानाधिकरण्येन परस्परान्वयादस्ति साम्यमिति भवितय्यं पराङ्गवद्भावेन, यथा मरतां पितरि त्यत्र विशेषः) नन्वतरव afe सिचावश्णपदस्य पराकवद्धावेन पादादिवादपादादाविति पमु दासादामन्त्ितनिघातो स्थादिति चेत्न, Fe एबन्तं परखखामन्तित- माचित्य यः खरः wana, तच सुबामन्त्रित इति पराङ्गवद्भावः, भवति चैवंविधे ऋताडधपदनिघात इति तच पूवस्य पराष़वद्भावेन पदादित्वात्‌ संप्रवत्तते, मिच्रावरुणपदनिघातस्त॒ पूवमेव पदमपनी वति परमामन्तितमिति पराङ्वद्भाववभ्िघाता$पि पदिधि- रिति, तेनेत्यनेनासामथ्यात्‌, ततः पदातपरस्य मिज्ावणपदस्य स्यादिति चेत्र, समानवाक्छे निघातय्रदद्मदादेशा qa इति निघाते पदविधावपि समानवाक्यत्वमेव wan परा्वद्भाववत्‌ परस्यरान्वयोाऽपीग्धलं | कतु, एजःक्रतुरि त्याणदि कल्कजः क्रतुरादेशः। प्रत्ययखरणादिरख्दात्तः। WMT, ानण्ाय, eave we awe लिटः (यांश।४।९);) इति वत्तमाने लिट्‌, नृडभावखद्छान्द्सः॥२॥ एतीयाम्रचमादड कवौ इति। मिचरावर्णावेता दवा नोऽस्माकं ae बलं, अपसं कम्म दधाते Wrage: | करोटशावता कवी मधा- वितर, तुविजाता बद्कनामपकार्कतया समुत्त्री, seam बनि वासा | विपो धीर्हत्धादिष चतुविश्तसष्युकष मेधाविनाम्‌ कविमनीषीति ufsd) उरतवीव्येता दादश weaag परितती। रजः पाज इत्धादिव्वष्टाविशतिसद्यकषु बलनाम <a विदिति ufad | uae: ष्िंशरति सह्यकेध कम्मेनामसु पठितः| fae. वदना, faau: प्रातिपदिकखरणान्तादान्तः, वदबशब्दा नित्छ- रेडाय॒दान्तः, TS देवतादन्देवेव्युभावेव fas) तुविजात, बच नामपक्ारकतया तत्सम्बन्धित्वेन जाताविति agama समासान्ता

क,

SUNITA | Saat

1१1 अश्विना यज्वरीरिषो द्रवत्पाणी reget 1 पुरुभुजा चनस्यतं

दासत्वं, wqufama, हि (ats | t | ee) चेति पूवंपदप्रशतिखरः म्यात्‌ | BABA, उरूणां बहनां चयावु रचये, fafrareafcts धातोः चयत्यस्मित्निति wa इत्यधिकरखे, खर्च (पां२।१।१९।) Kae प्रल्ययान्तस्य, चितः (पां gt) teal) रत्यन्तादात्तते प्रापि, wat निवासे (पांद।९।२९०१ | ) Kargqerne विदितं, समा- से तु समासस्येन्तादा सत्वं बाधित्वा छदुत्तरप्रकतिखरेड पराप्तम लर- दाद्यदास्षत्वं, यद्यपि, चायम (पांद{।९।१४९।) दति चाधादि. खरखान्तोाद्‌ासेम बाध्यते, तयापि, परादिण्डन्दसि बलं (पांद।२। १९८ ।) द्युत्तरपदायुदा तवं RT| दक्षं, दश्छतेदत्सारकसंवा घम, भि्वादाद्य॒दात्तः | पसं, Bad पलमनेजेत्यपः कम्म, च्यापः. SMI KS नुट्‌ Fugue, यसस्यारदत्यादोा fara. दाद्युदात्तस्याप्यपस्‌णब्दस्याच Beer प्र्याद्युदान्त्वं ९॥ इति प्रथमस्य प्रथमे चतुधा वगेः॥ ४॥

Stare: प्रातरमुवाकस्य wheat wat विनियुक्कः, तथाच खचितं, अथाज्िन रषा उषाः प्रातयुजति चतखाऽख्िना यण्वरीरिव इति, तच प्रयमाम्टचमाङ अश्विना यज्वरोरिष इति। खचित युवामिधोहविललशानि amir चनस्यतं xed aerate, यद्यपि चनःश्ब्दोऽत्रवाची, तचापोषडत्यनेग सह नालि पुगरक्तिराष), MCAT CTA MATA, समूलकाषं WATS यथा पु नसक्यभावसदत्‌ | कीटशोरिषः, यज्वरीः यागनिष्पादिका। ीटशा- afaat xara, इवषि्ंहडाय aga घावद्भ्यां पाजिभ्यामुपेती | WRN, शोभनस्य कन्मंडः wea Tap, Tart free

BUSS {105 ~~

९८

भजे बङमाजिनेा वा| Bhan, यामन्तितस्य (ate eles) इति वषाण्िकमादुदात्तत्वं यज्वसीः, वागकर्णानामप्यत्रानामसि- भ्डिनत्तोतिवत्‌ aac कटेतवविवच्तया, सयजोद्गनिप्‌ (aia Ricans) इति पनिप प्रत्ययः, वनेस्च (पां४।९।७) डति खीप्‌, तत्सं नियोगेन रेफादेशः, प्रत्ययच्नयस्य, Paral सुप्पिता (aie १९।४।) इत्न्‌ दात्तत्वाद्‌धातुखर< र्वावशिष्यते | cans शसा $ दान्षलात्‌ प्रातिपदिकखरः ख्व शिष्यते | Racal, वन्ता धावन्ता पाणो ययोल्लयोाः सम्बाधनं RAM, तस्यामन्लिताद्युद्‌ात्तत्व, पुन- trefaar निघातः, अपादादाविति प्रतिषेधात्‌ | xaxfa पूवेष- दस्य, QUA पराष्वतखर(पांर।१।२९।) इति TFA मिच्ावश्णाषटतावधावितिवदपादादित्वमिति wa, तच सामानाधिक्र- Twa पर्स्परान्वयात्‌, xufaar दवत्पाणोषव्यनयोः सरखतिगुतु दिपदसाम्न प्रयुक्तत्वात्‌, खुभडति, सुभख्म्भदीप्तादहत्यम्य सम्पदा- दित्वात्‌ भावे किबन्तस्य ष्योकवचनं, ष्याः पतिपुच् (aii ey uni) इति विसब्नंनीवयस्य षत्वं, तस्य पती इव्यामन्तित परतः पराङ्वद्धावात्‌ खमग्त्ितादयुदात्तत्व, a पुनरारटमिका निघातः, तस्मिन्‌ कत्ते द्रवत्ाणीतिपु्॑स्यामन्तितस्य, चअामन्तितं पुवमविद्य- भानावदित्यविद्यमानवद्भवन पादादित्वादपादादाविति प्रतिषेधात्‌ | aq मिच्रावङ्णावतावुधावितिवत्‌, नामन्नित समानाधिकरणं (पां ८।१९। ७६) उत्धविद्यमानवद्धावप्रतिषधेन भवितव्यमिति wa, मिज्राबदूयपद fe सामान्यवचननिति यक्तसयाविद्यम।नवक्वप्रतिषधः, द्रवत्माणीपदन्तु तथति वषम्यात्‌ | पुरू विस्लाणा Yat यवासा च्थामश्तितादयुदात्तत्व, gugefafa डादश्टः, पुर बड़ भद्चातदडति बा। चनस्यतनिग्यत्र, wate खखेति चायुपूजानिशषमनयासिव्य- स्यापुनप्रद्यय, MIMLY BE च(नकणटनडगमच, लापा qafa (पांद{।१६।६९।) दति यकार्भापं चनस्‌शन्दाऽघ्ननामतुपठितसतद्‌ात्मन इच्छतीति, छप ात्मनः क्यच्‌ (पांष।९।८।) डतिच्च, सना- दन्तेन धातुत्व।स्लोखध्यमप॒रषद्धिवचनं, कचः प्रत्ययखरे णादात्तत्वं, श्प, रकाद उदात्तनादात्तः (पांर<।२।५।) KAR, उपय्या- ख्यातस्य लसावधातुकानदात्तत्वे खरि तत्वं, नच, तिद्खतिङः ( पां < १।९८।) इति निघातः, पुवस्यामन्तितस्याविद्यमानवद्धावेन पदात्‌ परत्वात्‌ पादादित्वादा ATA: WRI

ea

1.2. अश्विना पुर्दससा ac वीरया धिया 1 धिष्ण्या वनतं गिरः

दितीयाम्टचमाह श्िनापुरद'ससेति | खश्िना 2 अजिने, युवां गिसोईस्मदीयाः स्तूतीरधिया खादरयक्तया zat aad सम्भजतं साकृुरत | कीटृशाव्रथ्िनोा पूरदससा बङक्नम्माशे, षङ्िशतिसह्य- केषु कम्मनामघु दस इति पठितं | मरा नेतारो, धिष्ण्या धाष्ण॑यक्तो बड्डिमन्तो वा Mew धिया शवीरया गतियक्तया खपतिदत. प्रसरयचयः | afaamuataaaqeay पषाण्िकमामग्तिता- gaa, पादादित्वाब्राष्टमिकषा निघातः, wacadafa एकि पादारि- रव, arated पुवमविद्यमानवदिति पूवस्याविमामवक्वात्रामन्तिते समामाधिकरक इति पवस्य सामान्यवचनत्वेनास्य विशेषवचनत्वेन माविद्यमानवत्वमिति चत्र, अञ्िशम्दवत्‌ पुरदससशब्दस्यापि अभि नाविवरूखाप्रयल्यमानतया.सामान्यणएब्दत्वात्‌ सामान्वचनं, नावि- दयमानबदिव्धुक्तऽचात्‌ परस्य विशषवचमत्वावगमादुभयोाः सामान्य. वचमत्वे पव्थायत्वेन Tera awa इति Gu, गबविररेष- सङोसमवत्‌ प्रसिङामेकनामविगेषसम्बन्ध सङ्कोन्तमस्यापि waa. HA सप्रयाजमत्वाच्धिष्पूयोजनपुनवंचमस्येव पुनरक्तत्वात्‌, UPaqe- eaammaenrwashaasty प्य्यायतवादेव vefufafauacr. भावेमासामानाधिकस्णयादपि नाविद्यमानवत्वप्रतिषेधः, भिद्रप्रत्ति- निमिक्तानामेव fe रकस्ित्रय रत्तिसाभानाधिकर ण्ये, Pama. ज्िसम्बन्धा निमित्त, पुरद'सस्‌ शब्दस्य तु बङकम्मं सम्बन्ध इति usta. fafarmic इति चेत्र, afe दयं ब्यत्म्िमाच्रनिमिनं प्रस्तिनिमित्तं ्यत्यत्तिनिमित्षभेदमाचेकापि सामानाधिकर्ण्याभिधाने कसमरो- शदश्राब्दयारपि तयात्वप्रसङ्कः, तरव शोडेरन्तेदिते सरसखतिप्रिमे प्रेयसि afefage xaos ते खभिये नामानीन्यत्र सरखतमीप्र- भशसापयेागित्वेनडादिश्ब्दानामेतानि afya mae इति वचनेन पग्यायासामप्यनमकविशिष्ानामसम्बन्धनिबन्धस्तत्ययत्वेनेव सङ्प्रयामः न्तन्धुपयागेनव श्यत्पत्तिनिमित्तमेद विवक्षायामपि पग्यावत्वेनासामा- माधिकरश्यादव, मामज्िति (पां <।९। oR) इति निषेधाभावादाम- न्वितं पु्वमविद्यम।नवदिति पूवेपूरवस्यापिथमानवक्वात्‌ सर्वेषां wife.

So

1 ३1 दस्रा युवाकवः सुता नासत्या वृक्तवर्हिषः 1 आयातं स्द्रवर्तनी

MATT Ue, तदत्‌ प्रकतेऽपि, Fey कटि ute wifey रंरत्नि्न्‌ Qual, बडडलवचनादन्यचापीत्यर्गन yw zouafafnacicawawyT ad सति नित्वाच्छवीस्या wee ergare: | fugaa, सावेकाच (पां {।९। १६८) इति विभक्किरदात्ता | वनतभित्यचर wo: पिष्वाक्ला- गसध्यमडि वचनस्य लसावंधातुकाष्व, वन षन संभक्ताविति yurqere- त्वमे वावशिष्यते, नच, free fas: (पां।९१९।१८) इति निघातः, पूबामग्ितस्याविद्यमानत्वेन पदादित्वात्‌ | गिरः, छपोऽनुदान्त्व प्रातिपदिकखरः शिष्यते २॥

रतीयाग्चमाङ car यवाकव इति खवधाश्िनेत्धनव्षते, चे wfad, wad अस्मिन्‌ कम्मणागच्छतं, किमथयमिति तदुच्यते, gar aqey सामा खभिषतास््नान्‌ खीकत्तमिति ta: कीटशावश्धिना <a शच्कामपच्षयितारा, वदा दववेद्यत्वेन दवानामपद्चयितार, wefaat qa carat भिषजाविति aa: | पनः ater, नासत्या चपसत्यमन्तभाषय तद्रहिता | खच are, सत्यावेव maairfa उणनाभः। सत्यस्य प्रणेतासराविव्याग्धायय इति। waa, सदश न्द्स्य wea प्रत्तिनिमित्त, यदरादीन्दरुद्रस्य सद्रत्वमिति तेत्ति रोयाः। तद्यद्रादयन्ति तस्मादुद्राडति वाजसनेयिनः सदाशंशच- रादनकारिखां wouerat qafaarat घाटीरू्पोा aaa सदडव- सनी, यथा धाटीमुखन UAT खादयन्ति तददताविनव्यथः। युवाकव इति खभिषुतसामानां fatea, वसती वसोभिरकधनाभिरूट्धिमि fam श्यः | उक्तानि मूलवजिंतानि afta ष्यास्तरबस्त्पाबि येषां सोमानां ते रक्तवददिषः। Ter vam डव्यादिष्वष्टसु ऋतििद्धय- ag टक्तवदिष डति पठितं, तदानीं cata प्रथमा, ऋत्विग्भिर भिषुता इ्व्यन्वयः। cur, चयामन्लितरयच (पाद ।९।१५८) ड्या gaat, यवाकवः, यमिश्रणे, यवन्ति मिश्रीभवन्ति बवसतीवयीप्रग्- तिभिः अयणद्रव्यरिति यवाकवः, कटिकुषादिष्वगणितस्यापि य।तबं- लग्नात्‌ काकुप्रत्ययः, तस्य किल्वन गकाभावादुवखादशः, प्रत्यय- खरलाकार saw: | a विद्यते असत्यमनयारिति area, नभना-

७९१ i Se a | 1 १! इन्द्रायाहि चित्रभाने सुता zt त्वायवः 1 अण्वीभिस्तना पूतासः

मतपाच्रबेदानासत्धा (पांई{।९। on!) Karle प्रल्तिवद्धावात्न aang, पादादित्वेनानिघातादामण्विवायुदाशत्वं | grater, aw मलेवंजिंतं वरिंरास्तीरी येषां सेभागां ते awafem पर्वपद्‌- प्रशतिखरब क्तप्र्ययखररव faa | खा रत्व उपसर्गाखामिवनं- सिन्युदात्तः। tava, wala (पां।९१।१९।) दरच्ाम- ग्वितिघातः॥ श)

रन्द्रद्टचे प्रयमाग्टचमाहङ रन्द्रायाद्ोति। चिचमानो fafeada दग्र अस्मिन कम्म arate ome, सुता खभिषुता शमे सामाः त्वायवल्लां कामयमाना वन्त, Ulf, खब्व्ययुवश्व्वादिषु इाविंश्रति सह्यगेवु अङूलिमामद्ठ अण्तीति पठितं, ऋतिजामङुकीभिः am इन्धन्वयः, किच्च रते Grater नितं पुतासःमुडाः,दश्ापविजरेव नाधितत्वात्‌। HHT यास्को बधा मिवक्ति, दद्रररान्दुबातीतिवा रान्ददातीति वा शराम्दधातीति बाररान्दार्यतीतिबा ररान्धारय- तीति वा इन्दवे अवत दति वाइन्दोरमतदतिवाद्न्धे भूतानीति बा, waza प्राशः समन्ध्षदिम्दस्येम्दत्वमिति विश्चायसे। शदः करकारि MUTE: | LAVACA A पमन्यवः। CEA VA: इच्छन दारयितावा xxrafaar दरयिता वा यश्वनामिति। खस्यायमर्थः facica इति धातुः, श्टामच्रमुदिश्य ततिष्यादकजलसिद्यथै बाति मेघं विदार्यतोति wa) ुदाज्‌दामडइति धातुः इरामन्र ङष्टिनिष्यादमेम ददातीति इन्द्‌ः | घज पोषलायः इरामच्र टरिक्नारयं सम्यं दधाति जलप्रदामेन पुण्णातोति wee | इरामत्यादयितुः कषं- कम्‌ खेन भुमिचदारयतीति इन्द्‌ः पूवाक्तपाषशमुखेन इरां धारयतीति farrncifeaa शापयतीति इन्द्‌ः। इन्दुः सोमवल्लीरसकदयथं याग- भूमा वति धावतीति wom: | इन्दा योक्त सोमे रमते रोहतीति इन्दः | सिषन्धीदीप्ताषिति धातुः, भूतानि प्राडिदेहाजिन्धं नोवच तलन्धसरू्पेलाग्तः प्रविश्य दीपयतोति इन्दः | रुतदवाभिप्रेय बाज समेयिनन्धामनण्ति, इन्धा वं wae, याऽयं «furs: परव

{१०५ १1, ow as

अर्‌

ष्लंवाणतमिन्रं सन्तं तमिन्ट्मिव्याचच्ते पराच्तेण wirafaa xa शि देवाः werafes इति| तद्यदित्यादिकं ब्राह्यणान्तरवाण्ये, तचेन्द्‌- विषये faquaquaxfa Wa: | यद्यस्मात्‌ कार्णादनं पर्मामरूप- मिन्दशेवं प्रागवाकचत्तरादान्दियेः प्राणापानादिवायभिख सहितं समेन्धत, उपासका ध्यानेन सम्यक्प्रकाशितवन्तस्तत्तस्मात्‌ कारगात्‌ इन्दनाम सम्पन्न, स्मिन्‌ पचतं raga दोप्यतदति कम्मणि aft: | व्यायायणनामका मनिरिदकरगादिन्ददईति निवण्वन मन्यते | x-ar fy परमामरूपेशेदं जगत करोतीति, ओपमन्यवनामको मनिरिदन्दणना- दिन्द इतिनिवंचनमाङ इरदमितीदमित्यपरोत्तमुच्यत, विवेकन fy परमात्मानमपराच्तण पश्यति | रखतदेवाभिप्रेत्यार्ण्यकाग्ड समाप्नायते सरुतमेव Wwe ay तत्तमपश्यदिदमदशमिति, तस्मादिदद्रा नामेदं रावं माम तमिद सन्तमिन्द्‌ इत्धाचच्ते पराच्तय पराच्प्रिधा xafy दवा xfa | इदि पर्मश्वय्येडति धातः, खमायया नगदृ पत्वं quar तद्यो गादिन्ट्‌ः, अनेनाभिप्रायेक श्रूयते war मायाभिः पुरुखप इयतडति। इनशब्दस्येश्वरवाचकस्याकारकलापेसति नकारान्तं इन्‌ पदं भवति | टभयङडतिधातुः, सच परमेश्वरः, घुं दास्यिता भीषयि- तति इन्दः। euatfafaura:, शत्रणां द्रावयिता पलायनं प्रापयिता Kate: | यज्वनां यागानणायिनामादरयिताभयस्य ufe eat, रखवम- तानि निवचनानि दख्व्यानि। इन्द्‌ इत्यव श्ामन्तितादयुदात्तत्वं। खा डत्यच निपातत्वनाद्युदात्तः। चिचभानेा, परदातपरन्वादामग्लित निघा- तः। त्वाभिच्छन्तो्ययं TIBI, सुप खात्मनः कच्‌ (पां१।६।,९) इतिक्यच। प्रत्ययात्तर्पदयाख (पां ऽ।२।९८।) इति मपथन्तस्य ला- देशः, क्छा च्छन्दसि (Tig | tee |) इति कजन्तादुप्रत्ययः। त्वयव इति प्राप्ता, युण्मदस्मदारस्नादश (पांऽ।२।८६।) इति ्यविभक्तावपि WUT व्यत्यय नात्व, उकारः प्रत्ययखरणादुदात्तः। अणश्ब्दः सोाच्छवा- चकस्तदयागाव्रकत च्यङुल)]घु वत्तत, वाता गुणवचनात्‌ (Vi et | #8 1) इति खीषपि प्राप्ते यत्थयन ea, नित््वादाद्युदान्तः। तना इत्ययं निपाता faulaay:, निपातत्वादाद्युदात्तः। पूतासः, ्ाष्नसेरसुक्‌ (पां ऽ।९। ४० |) इदपुक्‌ GAY

oe

1 1 इन्द्रायाहि धियेषिता विप्रजूतः सुतावतः 1 उप बरह्माणि वाघतः

1 ३" इन्द्रायादि तूतुजान उप बरह्माणि हरिवः! qa दयि नश्चनः ५१

दितीयाग्टचाङ carafe frafa | Yes, त्मायाशि afar कम्मण्यागच्छ, किमयं वाघत्छतिजा waite ae«nife सतोचाणि उपेतुं mewe धियास्रदीयया प्रया इषितः प्राप्त wegen प्रेरित इत्यथः | विप्रजुतः, यथा arate प्रेरितसूथा- acta विप्रमधाविभिक्तिरिभिः thea: | ewe वाघतः, सुतावतः भिषतसोामयक्ताय। taxafey wane wararag धीरिति पठितं ugqfaufaagay मेधाविनामस विप्राधीर्श्ति पठितं। भरतादत्यर्सु ऋविङ्कामसु area इति पठितं। इषित cay KaT- ताविन्यस्नाच्विद्धायामिडागमः, खागमा अनुदात्ता डति KS STA क्ख रः fad | टुवप्वी जतन्तुसन्तान इति धातोः, ऋच्ेग्राय्रवष्यविपे- त्यादिना रन्‌ प्रत्ययान्ता विप्रशब्दा निपातितः निपातनादुपधाया इकारा लपपधगणखाभावख, नित्वादाद्यदात्तः, तजतः प्राप्तः। aT Ufa सव्राधातुगरत्ययः, van: fafa (पां ञ।२।१९।) डति डटप्रतिषेघः, तीया wate (पांद।२।४८।) इति पुवपदप्रकतिखरत्वं। सतावतदत्यत्र Brad दौघत्व, मतुपडदात्ततवात्‌ क्प्र्ययखरर्व शिष्यते nats, नज्विघयानिसन्तस्येत्यादुदान्तः। वाघच्छग्द wie. wag पठितः प्रातिपदिकसखरः॥ २।

दरतीयाम्टचमाह इन्द्रायाङोति। wor इन्द्रसम्बन्धिनारशया- नामधयं, हरी wae लाहिता$मेरिति तदीयाश्नामत्वेम ufse- त्वात। हे इरिवः, wares, त्वं ब्रह्मारयपतुमायाडहि | ewe तू- quae, waa चास्मिन्‌ स॒ते Gaffer wife नेाऽस्रदोयं ware wfatan दधिष्व धारय atgfaad: | वृतु जानम्तजेन्िटि, लिटः कानज्‌वा(पांश।२। ted) इति कानजा- देशः, तुजादीनां दीषाऽभ्यासस्य (पाद्‌ | hier) गयभ्वासस्य Que, ्वभ्यसनामामादिः (पाद्‌ (sel) दव्याद्युदात्तत्वं |

७४

| ( ३) 1 \ जामासस्व्षणीधृता विश्वे देवास्त जागत 1 दाश्वासेा AIT: सुतं 1

efcaraa दग्याऽस्य सन्तीत्यसमिद्रधं, तदस्यास्यस्मित्निति मतुप (पां५।२।९४) इति मतुप्‌, छन्दसीरः (पां <। २।१५।) इति मकारस्य" वत्वं, सम्बद्धा, उगिदचां (पां ऽ।१।७०।) डति नम, संयागान्तलापो, नकारस्य, मतुवसोारुसम्बधा gala (ats! gaits) इति नकारस्य we, व्यारटमिका निघातः | ब्रह्चागीद्स्य इरिवदहव्यनेनासामथ्यात्‌, समयः पदविधिः (पां २।६।६।) इति नियमात्‌, सुबामन्त्रिते पराङ्वत्सरे (पांर।६\।२।) इति पराङ्वद्धावेनामन्तितनिघाताभावादादयुदात्तत्वे सति, उपेद्यकास्स्य जादात्तः खरितादवय (पां <।४।९०॥) इति खरितान सच्नतरः। efuaaa दधातेलाटि यास्‌, यासःसे(पांद।४।८०।) एति सेष्यादशः, सवाभ्यां वामा (पांश।४। ८१) सति र्कारस्स्य वादेशः, छन्द्साभयया (पांश।४।११७।) इति सावधातुकाडधा- तुकसंज्नयोः सत्याः सावधातुकत्वन शपि, तस्य, Bl (Gig 1 et el) इति ह्दिभावः, च्याद्धधातुकत्वेनेडागमख, व्याता लाप इटि (aig ie | ६४) KARTS: | चनः, WIA कखच्वव्यठत्रनचका- राब्रहागमे यलापः॥8॥ इति प्रथमस्य प्रयम पञ्चमा बगः॥५॥ दवेखदेवद्रच प्रयमाम्टचमाद यामासदति इं विश्दवास, रखतन्ना- ast देवविशेषाः दाप इविदत्तवता यजमान सुतं यभिपुतं सामंप्रति aaa Bases, तेच ट्वा यामास caar | चप AYA AAU ATA: | दाश्वांसःफलस्य दातारः मनुष्यादन्शर्दिष uyfanfaagay मनुष्यनामसु wal: पठितः| व्यश्खिना- वित्यादिमग्वेकचिंशत्सह्यकेषु ववि्रषनामषु वि्रेवाः साध्या इरति पठितं cated यास्क रवं वयाख्वातवान्‌, अयवितासा वावनीया वामनवप्याश्तःसववचदेवा BUNA, CMa दत्तवतः aafafa | तदतद्‌्कमव AACT WIAA Sa दशतयीषु विद्यत, aw fafazs- दवतं तदृश्वदवानां स्थान युज्यते aca faafasfala miag- िरिति। wa faawe: सवशब्दपय्थायदति याखकस्य मतं, aca

७५

विगरेवस्येवासाधारकं fergfafe एकप शेमेतं अवन्त चोमासो देवाः, मचतित्यमडङ्न्नो, afa fafa fa aaa किदिति मम्प्रद्ययः ख्वरत्वरखिव्यविमवामपधायाख (पां¶।९।२० |) Kaa, मनः किस्वेऽपि बाडलकाद्रखः, आखास्जसेरसुक्‌ (पां७।९१९।५०।) इति जसेरसुगागमः, खामन्तितादयुद्‌न्तत्वं | wad मनष्यास््ान्‌ ङृष्टि- दानादिना धास्यन्तीति चषंणोष्ता देवाः, पुवस्यामच्वि^स्य सामा- न्धवचनस्य, विभाषितं विशेषवचने बङवच्ं (पां।९१)। es!) इत्यविद्यमानवत््वप्रतिपेधादपादादित्वेन निघातः | नन्वतरशव विद्य- मानत्वात्‌, सुबामन्त्रित इति पराङ़वल््वेनेकपदीभावात्‌ wear कथं निघात इति चेन्न, तत्करं खा्जयमपि यचास्यादिति वचनात्‌, पद भेद प्रयुक्तस्य निषातस्याऽप्युपपत्तेः, रकपद्येऽप्याद्यदान्षत्वे, नुदात्तं पदमेकवजमिति सुतरामेव frat भविष्यति, सत्यमेव तरिं ्व- त्पाशी Rau इत्यवापि पराङ्वत्येनंकपदयादुत्तरस्य विशेषभि- घातप्रसङ्गदति चेन्न, तच पराङ्गवद्वावस्य परलामण्ितं पवबमवि द्यमागवदिग्धविद्यमामवद्भावेन बाधितत्वात्‌, «ew पुमविभाषितं विङ्गेषवचने बडवचममित्यवियमानवत्वनिषेधात्‌ पवस्याप्यामग्न्रितस्य विद्यमानवत्वात्‌ पर! वत्वं स्वोछतमिति aaa, fad, पादादि- त्वादाद्युदान्तः, गखदर्वतावचमच्ाच्र faq सवशष्द्पग्धाय इति विषेष्यपर्तया सामान्यवचनत्वादामासदत्यमेन सामानाधि. atu, सामानाधिकरण्ये हि पुवस्य पादस्य पराङ्गवद्भावे सति मिच्ावरसारताङ्धे्यादाविवावाप्यामन्ितादयुदालता स्यात्‌, विश rag विशेषनं ema इति, दीव्यन्ति दवाः प्रकाणवन्तः, नन्व. वयवप्रसिद्धेः समुदायस्य प्रसििबेलीयसीति रएरवाया देवश ग्ट्म्य याद्या यागिकः, यागिक्त्वे fe खवयवाथानसन्धानव्यवधानेन ufaufufafanr स्यात्‌, समदायप्रसिदधा तु fad दति चेत्र, समुदायप्रसिदडधा हि cary सामान्यपरतया विशेषवचमत्वा- भावात्‌, विभाषितं विशेषवचमे बडङवचनमित्यनेनासिडधत्वादिग्छ इत्धम्य विद्यमान वत्वेन HWA AAT Te TAMA YT म्यात्‌, खरानुसारेखच रूण््िगेनापि देवण््दस्य योगखौोकषारो Fw ख्व | WIAA TUT, बलं छन्दसीति श्या लुकि सति, खनु- दात्तापदेष्रे (पांद।४। aol) Kakkar मकारलापः। wae: पदात्‌ परत्वेन निघातः दाश्वांसः, START कसो, THR

‘a

{१०६६ .

७६ 1 २! विश्वे देवास अप्तुरः मुतमागन्तु तूर्णयः Sal इव स्वसराणि

साान्‌ मींच (ute tie) इति निपातनात्‌ क्रादिनिय- मप्राप्त इ्डागमा fequaq भवति, प्रख्यखरेण Haag दाखुषडत्य्, वसाः सम्मसारणं (पां | 9 (avi इति ana. tH, सम्म्रसारणाचच (Tigi cites) इति पृवरूपत्वं, wifa- बसिघसीनाख्च (पां८।१९।९० |) इति षत्वं॥ ९।

दितीयागचमाडङ विन्ेरेवासदति | विश्वेदोवास Taman गगरूपा देवविष्ेषाः ga साममागन्तु चागच्छन्तु | MSU: BAT: तत्तत्‌काले zfeuet cau: | तृणयस्वरायुक्ता यजमानमनयद्धोतुमालस्यरदिता इत्ययः | विशेषा देवानां सामं uanad ser xenfeg cur, Set खय्यरश्मयः watrgwifa प्र्यालस्यरद्िता यथा wwf तदत्‌ | weaxaifey wang रश्सिनामघ उखावसव मरति पठितं | वस्तरिव्यादिषु दादश्रव्वदनामपु खसराणि da घम्म इति पठितं | तच्च पदः याखन qed, खसराण्यदहानि भवन्ति खयं सारीयपिवा खरादित्धा भव्ति रुतानि सारयति उखा इव खसराणोत्यपि निगमा aadifa | देवासः, पचाद्यजन्तखित््वा- दन्तादात्तः | श्यप्ुरः, Tata शुविकर्यी, तुस्ति त्वस्यती्यय, किपच (पांश्।९८। ७९ ) इति किप्‌, गतिकार्कापपदात्‌ रत्‌ (Wie Vitec) इति उत्तस्पदप्रकतखस्त्वं | वयागन्तु, व्याग ब्दन्त्वित्यर्य वयद्येन AAAS Ia, tua द्न्दसीति शपा लुक्‌ तस्य, तप्तनप्तनयनाख (ufo | ४५।) इन्यवारेग्रोऽपि्दिति निषेधादट्डित्वादननासिकलापाभावः, fasefag इति faura | तूखयः, सित्वसयसम्भमदति धातास्लररन्तदति qua, fafcaacut ate अि्ुयुग्लाहात्वरिभ्या निदिति निन्मल्ययः, निक्वादाद्युदात्तः। उखादवेत्यच इवेन विभक्यलापः, पृवपदप्रतिखरत्वस्धेति समासे पूवपदप्रकतिखरत्वं faa | सरतीति सरः Ga, पचाद्यच्‌, खः सरा येषान्तानि खसराणि, were WHAT पूवपद (पांद६{।२९१)) इति GCM QIU

09

131 विश्वे देवामा गचिध रटहिमायासा ATs: 1 मेधं जुषन TET: (४) 1 १! पावका नः सरस्वती वाजेभिर्वालिनीवती 1 यज्ञं Ty धियावसुः 1.

कतीयाग्र्चमाह विचेदवासदति। विश्वेदेवास रतच्रामका दोव- fain मेधं हवियश्चसम्बन्धं gana were whew warrant wracfeat at) रहिमायासः waararavan, यडा arnafaay प्रविष्टमेहहि मायासीतिरिति यदवोाचत्‌ तदन्‌- कारमनदेतुक्राऽयं faaat देवानां यपदेश ख्हिमायासदति। GAT Rrwefwar: | awar Fees, धनानां प्ापयितारः | fad: सया यम्य Weary वा safe भावे किपि wen बङत्रीहिः पुवंपदप्रशतिखरः बाधित्वा, गज सुभ्यामिन्धुतरपदान्तादात्तत्वं। श्डि मायासः, Fwusiat, ्यासमम्तादीहतदत्येहि, «fafa सषधातु- arate इमुप्रत्यया नित्यत्वादाद्यदानतः, ufearat urea येषा- भिति बङब्रीहा पूवपदप्रतिखरत्व, यवा आड उदात्तादुलरस्य ङीतिनोाग्मध्यमेक्रवचमस्य, facefas शति निघाते, रकाद उदात नाद्‌ात्तः (पां ऽ।२।५) इ्येकार उदात्तः, TW HAA पदयुक्त मायासीलखच् माये्यच्तरदयं येषां ते खडिमायासः, पुवपदप्रकतिखरः। द्रहः, दुहजित्ासायां, सम्पदादित्वाद्धावे fata esate, नमस्यां (at C1 Wier) इयु्तरपद्ान्तादारातवं | मेधं, मधुसङ्मेच, मेध्यते दवः संगम्यतदति मधं हविः, कम्मजि wer, जिश्वादाद्युदातः | जुषन्त, सवन्तामिग्धय, छन्द्सि शयणद्लिटः (पांश्।8।९१।) इति धातु- सम्बन्धे 4S | रुत उक्तरूपा fasta खता जुषन्ति दुहादिधात्वय सम्बन्धात्‌, बलं छन्दस्यमाद्यागाऽपि (पांद।१। el) दद्यङाग माभावः। वयः, fafcaren, वडिश्रो्यादिना विहितस्य नितप्र- न्वयस्य मिक्वादाद्यु दासत्वं

SCSI TF Al GUAT सान्वारम्भकीयष्ा ACH! पुरोनुवाक्या तथा TATA ATSTAT OATS इत्यस्मिन्‌ Vays पावकानःसरखतोपावी

९}

fr: ११ Sar)

é

Oa

1२१ aehyat सूनृतानां चेतन्ती सुमतीनां \ यन्तं दप सरस्वती

caja चिच्रापरिति खचितं, तामेताग्टचमाह पावकान xfa | सर- खतीदेवीवाजसिरदविलच्तगेरत्रनिमित्तमतः, यदायजमानन्याद्‌ातद्यं- रत्रेनिमित्तभूतगाऽस्मदीयं ae ag aaa, कामयित्वा निवदहत्वि AQ | तथाचारण्यक्राण्डं Bag qed au वटति यदाह aa aufaaa acrefa कटश सरखतं aaa श़ाधयिची। बगजिनी. बतो खत्रवत्करियावतो | धियावषः कम्मप्राप्यधननिनित्तमृता | बाग्द बतायास्तयाविधधननिमित्तत्मारखकराणड Yat Wad, यच्च ay fuaraufofa aia धियावसुरिति। श्येनः साम उयादिषु षटच्रिंश- व्सह्यकेषु वताविग्रेषवाचिषु पदषु सरमा सर्खतौति पठितं। WaT यासो र्वं व्याचष्टे, पावका नः सरखव्यत्तरन्नवती यन्तं ag धियावसः -कम्मवसुरिति। पवनं पावः afsat कायतीति पावका, कग warfa धाताः, खाताऽनपसग कः (पांर।२। 8 |) इतिक प्रत्ययः, छंदुत्तर्पदप्ररतिखस्त्वेनादात्तत्वं, यदा पना- aay गवलि ad, प्त्ययस्ात्कात्पवस्यातददाप्यसपः (पां ऽ।३। ४8।) इतोल्वस्याभावोा$न्तादात्तष्व्‌ छान्दसं रद्य | ACW: सन्त रसब्रन्तत्वादाद्यदात्तः, aque: पित्वादन्‌द्‌ान्तत्वं | वाजेभिः, वाजण्रब्दा टषादित्वादादयुदात्तः, खद्धयवतसत्वादाक्तिगदः, वाजा- ऽत्रमाखिति बाजिन्धः क्रियाः, खतदनठना (५। २।११५ |) डति इनिप्रद्ययः, ताः क्रिया यस्याः सन्ति सा वाजिनोवती, इन्दसीरः (पां<।२।१५।) इति मतुपो वत्वं, मतुपङीपोः पित््वेनानृदान्त- wag fume) यन्न, यजयाच यत विच्छ प्रच्छ(पां३।९।९०।) स्त्यादिना नड्‌ प्र्ययखरेगान्तादात्तः। ay, वशकान्ता, कान्तिरभि- लाषः, दिप्रभतिभ्यः शपः ( पां २।४।७२।) उति ate wa fama: | धिवाकम्मणा वस यस्याः सकाशादरभर्वति सा धियावसः, सावकाचः (पां ६।१। १६८ |) xfa faufawara, wear uma पुवपद्‌ं (uid Rit!) इति विभक्तिखर खव शिष्यते, इान्दसस्ततोयायावच्यणक yr i

दितीयाम्रचमाङ चादयिकच्ीति | या acadl, aafaa ay

Oe

13 1 महे अणः सरस्वती प्रचेतयति केतुना 4 धिया विश्वा विराजति ६१

द्धे धारितवती। Mew, wearat प्रियाणां स्यवाक्छानां चाद- fam प्रेसरयिषी | समतीनां शाभनमबद्ियक्तानामनदातणं चेतन्ती तदी यमनुष्ेयं MTA चोदयित्री, चुद्‌परणे ण्यन्ताततुच्‌, ferret दात्तः, ऋप्रभ्याठीप्‌ (ater civil) दति sq, तस्य, उदात्तय- Breas (पांद{।९१।१७९।) श्गयुदात्तवं | qzarat, ऊम्‌ परि- waraa:, fora (पांद्‌।२।७५ ) दति क्किपि, सु सुतरामुगयव्य- प्रियमिति म्‌ इति प्रियमुखते। ae aed eagle aed, परा- दिग्डन्दसि बहलं (पांश ।२।१६९ |) इत्यु्षरपदाद्यद्‌ान्ततवं | चेतन्ती, चितीसंल्ामे खच्रणपोाडीपख पित्वादनु दासत्वं, were wear. वंधातुकखरेा मु दान्तत्वं धात्म्तरखर wa fad | सुमतिश्ब्दस्य मतुपि खत्वात्‌ , नामन्यतसस्यां (पांद।९।९७७।) इति विभक्तैरदा- WHER |

ठतीयाग्टचमाह महा aa xfa| दिपिधा fe सरखती विग्र WAIT, नदीरूपा च, तच पूवाभ्याग्टग्भ्यां faawaat प्रतिपादिता, अनयात्‌ नदरूपा प्रतिपाद्यते, aw! सस्खतौ केतुना कम्मण प्रवाङसू्पण महा यशः प्रभृतमदक प्रचतयति प्रकषण श्नापयति faq खंक्रोयेन देवतारूपेश fag धियः सवाण्यनुष्ादरप्रक्षामानि विराजति fanaa दीपयति, श्थमुरानविषया vet: सवदोत्ादय- Nau | सरस्वत्या दिरूर्त्वं यास्का दण्र॑यति, तत्र सर्खतीग्येतम्य नदीवदेवतावश्च निगमा भवन्तीति। रकश्रतसह्ाकेषुदफनामखणशः wiz ufa पठितं | रुताग्टचं यास्का व्याचष्टे, Aca: सरखती प्रचेत- यति प्रच्चापयति केतुमा कम्मण प्राया वेमानिच सवाणिप्रश्लानान्ध- भिविराजतीति। मरा ष्यः, महदिति ance व्यत्ययेन ences दत्वात्वग॒लाः, प्रातिपदिकखरगान्तादात्तः, TH पदान्तादति (णां ¢ | ९।१०९ |) इति पुवरू्पे प्रापे, प्ररु्यान्तः पादमब्यपरे (di ¢ | Citta!) इति प्र्तिभावः, उदकनृटचत्यसुनप्रत्ययो yeas | केतुमा प्रातिपदिक्खरोकान्तादात्तः। fa, fore: इनप्र्यान्त AZM: | इति प्रथमस्य प्रथमे षष्टो वगः प्रथमोऽनुवाकः समाप्तः

pa ee: 5

८० दितौयानुवाकः। चतुथं |

1 1 सुरूपकृल्नुमूतयं सुदुघामिव Hes जुहूमसि दयवि दयवि tt

प्रथमे aed दितीयान्‌वाके चत्वारि क्तानि, तेष सरूपे त्यादिकं दशं यतं, GEV दश्रयन्‌क्रान्तत्वात्‌, पूवंवन्मधुच्छन्दसा गाय- चस्य चानुरृत्तस्तरव waa), ra एच्छतिचतुाम्टचि लिङ़- दर््रनादिन्द्रो देवता | मिभ्रवषडष्े ब्राद्यणच्छसिनः प्रातःसवने सोमर्द्धावावापाथानि सरूपछनुम॒तयद्व्यादीनि षट खकतानि। afaayqg अभिक्ञवएणादानीतिखक्े ब्राद्यणान्सिनः पुरू्परनम- तयड्ति षट खक्तानीति। खाद्यानि चीखिदखक्तानि महाव्रते निर्ष्क- वन्ये श्ाष्णिटचाणशोता शस्तानि | saE_ Wada सारूप्ररतमतय इति चीणयेन्रसानसिं cfafafa Ga रति, चतुविश्रऽदनि माध्य न्दिने सवने ब्राद्धगान्छ्सिनः सुरूपछनम्‌तय xfa वकल्तिकल्ता- चियस्तुचः। इाचकाणामितिखण्डे मदे मदं दिनाददिः eeuag मृतय इति स्चितत्वात्‌ | व्यमिद्टामे वश्वद्वश्रस््रे सुरूपलनुमृतय इति धाय्या, सुरूपटलुमृतय तत्तन्‌ यमिति सूचितत्वात्‌, तामेतां खक्तगतां प्रयमाम्टचमाह सुरूपरनृमिति। सरूपं णाभनरू- पापेतस्य कममणः कत्तारमिन्तरम्‌ तये;स्मद्रच्ताथं द्यवि द्यवि प्रतिदिनं नृह्ृमसि व्यायामः। खाङाने दृष्टन्तः, TTS Trey सुदुघा- मिव ae cit गामिब, war Sia गायै दाग्धा तदथं तखाभि- मुख्येन दोदहनीयां margafa तद्त्‌ बस्तरित्यादिषु दादशख- wae द्यवि द्यवीति पठितं। सुरूपरुलं,करोातीति रलुः, सद निभ्यां A, कित््वाद्रणाभावः, तकारोापजनन्कान्द्सः, समासान्तादात्त | ऊतये, ष्यवतेधातारुद्‌ात्त शत्यनवत्ता, ऊति यति ala साति इति कोत्तयख्च (पांश्।९। ३७) इति कित्रदात्ता निपातितः सुष्टुदुग्ध ति सुदुघा, दुः कप्‌ घ्य (पांश।२।७०।) उति कपप्रयया इकारस्य घकारः, कित्त्वादरशाभावः, कपः पि्वादनृदात्तते धातु-

1 २! उप नः सवनागहि सोमस्य सोमपाः पिब 1 गादा दइद्रेवता मदः

खरोगेक्रार Baw | सृग्रब्देन गतिसमासे छदुत्तरपदप्रल्तिखर- त्वेस ण्न at, शवेन विभा्वलेपः, पवंपदप्रतिषखरलदेति, डव- समगमेसगव। गां देग्धौति गेधुक्‌, wales sec aH (र्षा श।२। १।) भव्यादिना क्किप्‌, छदुत्तरपदप्रलतिखस्त्वं। जुडू- मसि, इयतलदटत्तमपरपबडवचनन, asa wale (पां 8। og) इति शपः दः, Was (पांष्‌।९१।१९।) रत्यभ्यस्तका- रबस्य यतेः प्रागेव डिवचनात्‌ सममसार्शं, सम्प्रसारण ( aig | ९। tect ) इति परपूपत्वं, दलः (पांद।०।२।) इति ete ततः, श्रा (Wid cite) रति इिवंचनं, अभ्यासस्य yea, gaa, Kamala (ato; ti efi) डइतीकारागमः, प्र्यय- aca मक्रारस्यादातत्वं। दयवि ala, dima: प्रातिपदिकखरेशा- न्तादात्तः, famatgar (visi yiet) इति feara, aq परमामरेडितं (पां<।१।२।) इव्यामेडतं, warerag (ai <| १।२।) ति इितोवस्यानुदात्तततं॥१॥

दितीयाग्टचमाह उप नड्ति। & सोमपा स्म, सोमं पातुं ना- ऽस्सदोयानि सवनानि alfa सवनानि vag समीप ante wae, qa ay सामस्यसामं पिव, रेवते धनवतस्तवमदोा War गेदा। ra awe ख्व, त्वयि we सद्यणाभिगावोा लभ्यन्त rau | उप, निपातत्वादाद्युद्‌ात्तः | रावना, ख्यते साम रखख्िति सवनानि, खधि- HUM We, सपो उाद्‌शटट्िलापखख, लिति (षांई।१।१८९)) दति VINA पवस्याकासर्ग्यादाचत्तं, afe, बलं छन्दसि (पां२।8। ७१।) डति narra, टित्वात्‌, च्नुदाकापदशं (पांश ia eel) इत्यादिना मकास्नापः, Ware: ( पांश।४।१०५।) Kar- भाच्छास््रीये लुकि aug, च्यसिद्धवद्घ्राभात्‌ (wig 181 R81) FQN मक्रार्नापाईसिडधवद्धवति | सामपाः, खाम- न्तितग्य (पां।१६।१९।) इति निष्ठातः, तस्याविद्यमानवत्े- ऽपि पूवापेच्तया, तिदृतिखः (पां ८।६।२८।) इति पिेत्यस्य fara: |) नच पवस्यापि पराद्धवद्धावमा विद्यमामवक्व, साम

॥,

fae ११

1३ \ जथा ते जन्मानां विद्याम मुमतीनां 1 माना अति ख्य जगहि1॥

WA तदभावात्‌ गान्ददातीति गदाः, किप्‌ च(पांऽ।९।७६)) इति fag परमप्यसरू्पं बाधित्वा प्रतिपद{वधेवत्वात्‌, arar मनिन्‌ धोनिप्‌ विपद (पांर।२। 5) इति विच्‌, fafufe, घुमाद््रागापा (पां ¢) aide i) इत्यादिना धातारकास्य त्वं स्यात्‌। रेवान्‌, र्यिधंनमस्यास्नोति मतुप, खन्‌ डभ्यां मतुप (पां dit i tog.) इति मतुबृदात्तः, छन्दसोरः (drei eit) इति मस्य वत्व, स्यमता, बहलं इन्दसीति सम्मसारणपर्पवत्वे, गख मदः, मद्‌ानपसग (पांश्।१। ६७) द्यप, fara. STITH WR

aaareaary Guta xfa | ay सामपानानन्तर, & rs, ते तवान्तमानां अतिशयेन समीपवत्तिनां सुमतीनां शभनमतिव्‌- क्तानां पुरुषाणां मध्ये fat वियाम वधं त्वांजामीमः, यदा aa- तीनां शोभनबडधीनां कम्मानुषानविषयाणं लाभायमिवयध्याहारः, बद्धिलाभाय त्वां सरम rau) त्वमपि नऽति मास्यः warafa- क्रभ्यान्येषां त्वव्छरूपं मा प्रकयव, farqaty यस्मान वागच् | wy faqia agen, निपातखखययच (पाद्‌ ।३।१६९६।) इति ae | छन्तमानां, व्यतिश्यनान्तिका xcafwau, ्यतिण्ायन aufacar (पां ५।१।५५।)दइति तमप्‌, तमताखेति तादिलापः। यन्त{स्यास्ती व्यन्तिकः समोपः, aa इनिठन। (पां५।२।११५। ) डति डनिः प्रत्ययः, frag, दृ रोत्कषस्य दय वसानं नास्ति, सामीप्यात्कधम्य पुनं या यस्य समीपः सरव तस्यान्त इव्यन्तरत्वात्‌ सम)पमन्तिकमुखयत | विद्याम, बेत्तलिंङि, यासुट परसेपदयुदात्ता fea ( पां ia | con ) इति यासुहुदात्तः, पादादित्वा्तिदुतिडं इति निघातः। सुमतीरनां, afawe क्षिब्रन्तेऽपि, मन्ते घषमचमनविदमभृवोसा उदात्त (पांश्।९।९६।) इतीकारः उदात्तः, शोभना मतियिषान्तं सुम- तयः, ब्ब्रीहा प्वपदप्ररतिखरापवादा, नजसन्यां(पांश।२। १०९ | ) KAUTZ: | Waal मतयः सुमतय इति कम्म धार्येऽपि श्ब्ययपुवंपदप्रकृतिखरापवादः रदु ्षप्पद्प्ररतिखरबा-

mR

1 1 परेहि विग्रमस्तृतभिन्दरं पृच्छा वि पश्व 1 यस्ते सखिभ्य वर्‌ |

1 1 उत बरुवन्तु ना निदे निरन्यतस््विदारत 1 दधाना इन्द्र TEA NT

maa मतो, मतुपि ङखादन्ताद्‌त्तत्याश्च सुमतिश्म्दात्‌ परस्य नामे, मामन्यतरस्यां (पां द।९१६।१७७) दव्युदारत्वं | स्यः, खया A- कथन इत्यस्य लि सिपि, च्यस्यति वक्ति स्यातिभ्ोाऽख.(पांश।९। ५९।) इति च्नेरडादेशः,खातालापडटिच (पांद्‌।४। ९७) Kat कारलापः, KAS ( TERI! Roe] ) इतोकारतोपोरलवि सर्गे, नमा- Gare (ute) 9।७8 |) इडभावः गहि, गमेबहलं कन्दसीति श्रपालकि, Wierd, च्यनुदातापपदेे (पां९।४।३७।) सति मका- रनापस्य, खसिडवदवाभात्‌ (पांष।४।२९।) रयसिडत्वात्‌, ware (aig eitens) इति हेलेदनमभवति। १)

चतुर्थोगटचमा utwife | खचर यजमानं प्रति हता तरुते, दे यजमान, तमिन्द्रं परेहि न्द्रस्य समीपं गच्छ, गत्वा विपञितं मेधा- विनं हातारमाण्ष्छ, खसे हाता सम्यक्‌ Haare मवेयेवं प्रतरं He Tema तव यजमानस्य सखिभ्य ऋविविग्भ्यो वर He धनपुचादि- कमासमन्तात्‌ प्रयच्छतीति शेषः, तादृशमिति gana: | पुनरपि Sten, विग्रं मेधाविनं। खस्ततमदिंसितं। विप्रडधादिषु चतुर्वि ufremey मेधाविनामसु चिग्रविपचिष्छम्दा पठते fad, बुषादिलवादाद्युदास्षः, खव्ययपु वपदप्रछृवि खरत्वं CHW, WHAT rate ca प्रत्ययान्ता निच्वादाद्युदासः | सखिभ्यः, समानेख्यखा- cin डति समाने उपपदे ख्यातरिग्‌, fefeaqa tere डिश्वाद्विला- परख, तत्सत्रियागेन यापः, उपपदस्यादान्तत्वं, समानस्य, SCU- मूरध॑प्र्टयुदक्रेषु (पांद।९।४८।) इति सभावः, खतः सखिशब्दः argere | त्रियत इति वरः, ग्रहव॒टनिखिगमख (whe ut!) डन्धप्‌, पि्वाङातुखरर्व॥9।

पश्चमीम्टचमाह उतब्रुबन्त्विति | मेस्माक्रं सम्बन्धिन तिज शति ia, ते ब्रुवन्तु ee स्तुवन्तु, उत aft a, ¥ faz, निन्द

tf TP + abet क,

८४

उत नः मुभगा अरिवीचेयु्स्म कृष्टयः 4 स्यामेदिन्द्रस्य शम्मणि

तारः पर्षा निरारत इता दंशएाचिगङ्शत, व्यन्यत्िदन्यसादपि देशात्रिगच्छत। alent ऋत्िज इद्वः परिचय्यान्दधानाः para: | इच्छब्दाऽवधार्गे सवदा परिचयं कुर्वन्त ख्व तिष्टन्विव्यथः। {मन्द्‌ न्तीति निदः, fafegarat किप्‌, नमभावन्डन्द्सः, र।पाईनुदात्त- त्वाद्वातख॒रः, अामन्तितत्वेऽपि वाक्यान्तस्त्वेन खवाक्वगतपदार्दपर- त्वात्रनिघात इत्याद्यदात्तत्वमेव | wan, लिति (पां gi hl yal हति प्रत्ययात्‌ पू वरये दात्तत्वं चिदित्यपि werd, तेन कोबलमितः, इता निगत्यान्यताऽपि fauwafa गम्यते, रप धात्वधयोः सम्बन्धा aul dad, सदि धातुसम्बन्धाधिकारे विधीयते। यारत, व्यत, चृन्दसि लङ्‌ लड लिटः (पांश्।४।६) xfa लाडथं लङ, मध्यमपुरुष नडवचनस्य तारणः, स्तिगिारयसिभ्ययय (पां३।१६।५९ 1) इति च्लेर- खारः, MEMS गणः (पांऽ।४।१द्‌ |) इति wm, याडागमः। दधानाः, Wray चखित््व(त्‌ GNA बाधित्वा पर्त्वात्‌, यभ्य- स्तानामादिः(पांद।४।१८९ |) #्व्यायुदात्तत्वं | con, afequa- स्यानिसन्तस्येत्यादु दात्तः उति प्यमस्य प्रथमे सप्तना वगः॥ ऽ॥ सुरूपेति aa घषीम्टचमाद्उत नदति। Y दसन श्रत्रुणामुपन्त- यितस्न्द्रि त्वदनुग्रदात्‌ च्यरिखत श्चयाऽपि नोऽस्मान्‌ सुभगान्‌ ्ाभनधनोापतान्‌ वेाचयुखुयासः, क्यो मनुष्या व्यस्िन्नमिचभूता वदन्तीति किमुक्तव्यमितिग्रेघः। ततः सम्पन्ना वयमिन््रग्य waif इन्द्रप्रसादलब्यं सुख wag भवमेव | मघमिग्यादिष्वरार्विं्रतिसद्भयफषु धननामसुक्ृषटय xfaufad | उत, रख्वमादीनामन्त उष्यन्ताद्‌ात्तः। सुभगान्‌, भगण्व्दस्य क्रत्वादि पाठात्‌, गजसुभ्यां (पाई।२। १७२ ) ्यत्तरपदान्तादात्तत्वं बाधित्ण, क्रत्वादयचख(पां९।२। wisi) इति उत्तरपदादुदात्तव', संहितायां, दाधादटिसमानपादे (पां<।१।९।) इति नकारस्य रुत्वं, मरा भमा war च्पृवस्य योऽशि (प।८।१।१७।) इति यत्वं, तख, लापः श(कल्यस्य (पां ८।३।१९९ |) इति नापः, aafagara qa: afar, arats- fefam (ais) Riel) Karte सानुनासिका | अरिः,

८५

हि

1 1 टमागुमाश्वे भर gest न॒मादनं 1 पतयन्गन्द यत्पखं

AVANT: | वोचेयुः Bary, वच्‌ परिभाषगडयसनादाशी- Pits, Hae, लिच्यागिष्यक ( पांद।१। ८६।) Kae प्रयये, VISA (पांऽ।8।२०।) KAA: गुखः, किदाशिषि (षां द।६।१०४।) xl यासुट्‌, ्न्द्ग्युभयथया (पां१।१।११७।) इति लादेशस्य सावधातुकलात्‌, fas: सलेापाऽमन्यस्य ( ut Crk ०९ 1) इति सकार्लापः, चतायेयः (पांञ।श९।८०]) तोयाद्‌, खादूशः (पां eit) col) इति गगः, अदे ष्यदु- पदेशाल्लसावधातुकखरेग लिङाऽनदान्ततं, ष्पट्प्रययखर शव शिष्यते, तेन सह इकारस्य गुणः, रुकारेशञ्दातचेनोदात्तः ( ut epey Ll) RU | दसन, दमु उपद्तयर्यस्नादन्तभावितण्य्ात्‌, इसि युधोन्िदसिस्याधुभ्ये। मगिति ARIAT स्णादिवाः, Wel] पर- त्वादामन्तितनिघातः। wea, किन्‌ mre संज्चायां (पांश Ry (oe!) इति fafa, मनुणणगामत्वात्‌, चितः (पां ६।६ 1 teat) KSAT | ग्याम, खसमभुवि, THAT: (utes | ११९ |) इकारलोपः, यासुट sana, पादादित्वादनिघातः | wifi, शृ धिंसायां, छिनत्ति दुःखमिति wa, यन्येभ्योऽपि दृश्यन्ते (ute २।७१ |) इति मनिन्‌, नेडशिक्ति (पांऽ।१।५८)) इतीर- प्रतिषेधः, नित्वादादयुदात्तत्वं ag

सप्नमोम्टचमाद् रगागुगाशव इति रमिति जिपातददम्‌ WY वत्ते, हे वजमान, DWT छात्खसागयागव्याप्ायेन््राय Lar. भर vd सोागमादइर। Men सेमं, ary सवनचयव्था्नं। यत्च fad ase aay | मादनं, गृणाग्टतििग्यजमानानां हर्षहेतु | पतयत्‌ पतयनां कम्मणि प्राप्रवन्तं | मन्दयत्सखं Kat मन्यति यजमागान्‌ waste तन्मिविन््रे सखिभतेऽयं सोगस्त्राति हे aera | ष्या, हवापाजिमिसलदिसाध्यग्रूभ्य उणिति 3M, WATT: | चाश्वे, पूववत्‌ यश्चचियं, समासस्य (पांद।१।२२९।) XH. न्तोदान्नः मायन्तेऽमेनेति मादनः, करलाधिकरगयाख ( ut RIRI 91) इति च्युट, तस्य fama पूवं खाकार उदास

११

Bes

cE

LeU अस्य पीत्वा शतव्रता घने TATA: 1 प्रावो वाजेषु वाजिनं

1४1 तंत्वा वाजेषु वाजिनं वाजयामः तत्रते 1 धनानामिन्द्र सातये 1

गतिकारकापपदात्‌ छत्‌ (पां९।२। cae) xf aaa श्िप्यते। पतयत्‌, पतेरदन्तस्य चारादिका णिच्‌, चतानापः, तस्य स््यानिवत्वा- दुपधाया TYAS, लटः श्चाद्शः, तस्य, न्दग्यभययेव्यादधा- तुकत्वेन शबभावात्‌, ष्यददुपर्दश्रादिति निघाताभावेन प्र्ययाद्य॒दा- त्वमेव भवति, खादडधातुकत्वेऽपि, समं विधयम्डन्दसि विकल्पन्त डति परिभाषया, णेरनिटि(पांऽ।१।५९१।) इति णिलेापाभावः। मन्द यच्छन्दे[ऽन्तादात्तः, Qala LF सखा, सप्तमी(पां२।२।४०।) इति योगविभागात्‌ समासः, तत्पुरुषे तस्यायं (पांद।९।२।) इति सप्तमी, पवपदप्ररटातिखसरत्व

ष्यटटमीम्रचम!दइ चयस्य पौत्वेति शे ए़तक्रता बडकम्मयुत्तेन्ध, त्वमस्य सामस्य सम्बन्धिनमंशं Wear दचाणां शचं टेत्रनामकासुरप्रमु खानां शचुणां वनाऽभवेा War, तता वाजेषु संग्रामेषु वाजिनं संय्ामवन्तं खभक्ता प्रावः Yada रत्तितवानसि | अस्येतोदम्‌शन्देन प्रयोगसमये पुरादश्रखः सामे निदिश्यते, नतु पृवप्ररतः ara पराग्रण्यते, GA व्यनन्वादशत्वाच्राच्, RASTA TWAT THAT Bat (पांर२।४।६२।) श्त्यशादेशः, War a सवानद्‌ात्तत्वं, far त्यद्‌ दत्वे इलिलपे चकारः प्रातिपदिकखरणादात्त xf | न्ता दात्त श्द्यन्तेदात्तादिव्यनुरत्ता, ऊडिदम्पदाद्यप्युमरदुभ्यः ( पां ¢1 १।१७१ |) इति विभक्तिख्दान्ता। पावा, पिवतेः aaa, धघुमा- स्यागापा (पांद। ei eg) ) cafe शत्वं, प्र्ययसखरुगादात्त Walaa A परामन्विताङ्गवद्भ्‌(वः। चनः, Hal घनः (UTR RI eo | ) इति wigan काठिन्ये$पप्रन्थयः, तदस्यास्तात्यण्‌ atfe- त्वाद जन्तः, वचित्वादन्तादात्तः। वाजयु, छपार्दित्वादादयुदात्तः।वाजि- नमिति प्रत्यवखरः॥<॥

नवमीम्ट चमा aah | शै mama बङकम्मयुक्त, यदा बड-

9

1१०1 या रायाऽवनिर्महान्त्सुपारः सुन्वतः सखा 1 तस्मा इन्द्राय गायत ४१

प्र्ानयुक्तेग्, धनानां सातये सम्भजनां, वाजेषु युद्धेषु वाजिनं बलवम्तंतं त्वा पुवंमन्ोक्तगुणयुक्तां त्वां वाजयामः VAI कुम्भः रण इत्थादिष षटचत्वारिण्त्छ संग्रामनामसु पास्ये वाजे wafafa पठितं अष्ांविंश्तिसह्यक्रषु च्यन्ननामसु aa: वाजः पाज डति पठितं | उड तुवीग्यादिषु wane बनामसुं wa avefafa पठितं। खपः, प्ररत्यादिप्‌ घद्विशति aay कम्मे नामसु * wa क्रतु- रिति पठितं। कतः केतुर्त्यादिष्वेकषादशसु प्रर्नानामसुक्रतुरसर्ति पठितं त्वा, खनदान्त सवे (पां<।१।१८।) र्द्नुढत्ता, लामा दितीयायाः(पांर।१६।२९।) इति त्वादृशः | वाजेषु, वजत्रज- गता, बवाजयति गमयति शरीरनिवाहमनमेति वाजा बकमन्रंवा Wary करये घञ्‌, ay ञिशत्परितस्यापवादे, कषात्वता घयोडऽन्त उदन्तः (TEI LI we |) इव्यन्तेादात्ततवे प्राप्ते तस्याप्यपवाद्त्वे, Salary (पांद।९१।२०३।) दयाद्युदात्तः। वाजवामःवाजाम्या- ल्तोति वाजवान्‌, तं कुम्मश्व्य्थ, तत करोति तदाचष्ट इति वार्तिकेन जिच, इवो प्रातिपदिकस्येति वार्तिकेन तस्मिन्‌ परत इद्वद्धावा- इिनगतुपोालंगिति वात्तिकेन मतुपो aay, ze: (पाद 6 (eR) इ्यकास्लापः, णिच खित््वादन्तादात्तत्व, शपः पित््वेनामु दातं, लसा- वधातुक्रखरेखाख्यातस्याप्यन्‌ दात्तत्व, पादादित्वात्तिखखतिखं श्ति faaia: | शतक्रत, Grataafaara:, घनानां, नज्विषयस्यानिसन्तग्ये- MI: | सातये, Sara इत्यनुदटत्ता, ऊतिय॒तिनतिसातिहति waa (ut a eres|) स्तिक्तित्रुदातः॥<€॥ दणमीम्रचमाह at carla) ax राया waBaacas: ala] at, तस्मा इन्द्राय गायत, हे ति जस्तद्ाद्यय स्तुति gaa | कीट इन्द्रः, महान्‌ गगर[धिकः,। सुपारः, ayaa: पुरयिता। सन्वता यजमानस्य सखा, सखिवत्‌ प्रियः | रायः, ऊडिदम्दाद्य- wag: ( पांशु | ९७१९ ) इति विभक्वेरदातत्वं |

णी गी

eee = -~ ee, =a

+ watfa क|

¢ ०१ 2 ale 6 gs

पथ्चमखक्त |

1१1! Maat निषीदतेन्द्रमभिप्रगायत \ सखायः IAAT:

च्यवनिः, व्यव रच्तणगतिप्रीतिटग्यवगमप्रवेश्शखवणरथाम्ययंयाचनतरि- येच्छा दीश्यवाष्यालिङ़नद्िंसादानभावटद्कष axa, ahi ey धम्यम्यश्यविदभ्योऽनिस््यिनिः प्रत्यय अाणादिकः,प्र्यधाद्यदाचत्वं | सु पारः,पपालनपर्णयास्व्यक्माणिजन्तात्‌, कत्तरिनटरत्ता पचाद्यच faa: (at ¢ 101 te 1) Kaa | सन्वतः, भतुरन्‌मानद्यजादीो (ate 1X1 १५३ ।) डति भक्तिरुदात्ता | सखा, समाने watr- दात्त इति इणप्रत्यवान्तस्तत्‌सननिवागेन यलोपः, सणव्दद्ादात्तः, दिक््वाट्टिलापः। तस्मे, ऋदिसिव्यनुढता, व्यजिवनजितन्िभ्या डिदिति

तनेतेस्दिःप्रयवः, fsafeat प्रयवदरे् तग्रन्दउदात्तः, Ae.

दत्वं, VMTN उदासनाद्‌ात्तः(पां८।२।५।) FAA, साव काचम्ततीयादिविंभक्तिः (पांद९।१६। ¢s1) रसि्िविभक्तसदात्तत्य WA प्रथमकययपने Yara, नगाश्न्‌ सा्ववणं (पां ¢ | ९१८९ | इ(त निधयः | Std, rete रगशप्रययान्ता faut तितः, नित््वादाद्युदात्तः, कम्मगावमभिप्रतिससम््रदानं (vie | 8 ar |) इव्त क्रियाययदण क्यमिति वचनात्‌, मानद्रियया प्राप्त त्वात्‌ सम्प्दानत्वेन चतुर्थां ॥१५०॥ डति प्रयम्य प्रयमष्टमा वगः WLI

ष्यात्वितिस्क्तं दग्र 4, Wud’ cael, aq य॒ञ्जन्तीयव मनक्रान्तत्वात्‌, चट (पन्लन्दादवताविलिदामः पवंवत्‌, पिप़रपविनिया- me व्यतिराचं टपीयपव्धाय चावरुषगप्रख स्ताचियाऽयं Zu: | तिराते पय्यायाग(भिति aa aaa मिय।दत्दय्तात्वात्‌, तत्र प्रय- Haare व्याव्ति। awe: च्िप्राधा निपातः, seaare sar. मन्वंतुमितश्ब्दाऽम्यसनायः, समाव afasr faut कम्म WIAA, व्यादरायारभ्यासः, waaay faiica उपविष्रत, उप.

Ge

1२१ पुरूतमं पुरूणामीशानं वाय्यीणां 1 इन्द्रं सामे सचा सुते

विष्य चे्मभिप्रगायत सवतः प्रकषण स्तत कीटाः, स्तामवासः, faa पञचदश्ादिन्तामानस्मिन्‌ कर्मणि वन्ति प्रापयन्ति qq, च्या, निपातत्व'दादयुदाक्तः। इत, इगगते, द्य चाऽतस्तिङः (पां ९। १३५ ।) इति संहितायां दीरधत्वं | नि, निपातल्वादादयुदाक्ः। सीदत, पाघ्राद्माष्याप्नादाम्‌ (ute) a] oc |) इव्यादिना सदः सीदादेश्रः, सदिरप्रतेः (पां<।९।६९्‌।) इति feast षलवं। अभि, उपसमाखाभिवजंमितिवचनात्‌ प्रातिपदिकान्तोदास्षतवं | न्तोमवाहसः, अत्तिषुम्तसुङख्धुतिच्तुभायावापदियदिनीभ्यो afate स्तातिरोालादि कामन्‌प्र्याम्ः WAU, निक्वादाद्यदान्तः। सामं वहन्तीति स्तामवारसः, वहिाधाज्भ्यष्डन्दसोयेादि काऽसुन्‌प्र्ययः, wa जिदिग्यन्‌र्सतेः, खत उपधायाः (पां ऽ। १९६६ |) इत्युपधाया af, ददु ्तरयदप्रकृतिखरत्वे प्पे, गतिकारकापपदयेोः पुवंपद- परकतिम्तरत्वशचे्ोमादिकर्तात्‌ समास आदुदासः॥ १। दितोयाम्टचमाह पृरूतममिति सखायोऽभिप्रगायतेति पद इयमचानुवक्षते, रे सखाय ऋतिः, सचा यूयं सर्वेःसह, यदा सचा परस्यरसमवायेन aa अभिषते सेमे प्ररे सतीखमभिप्रगायत | कीटशमिख्ध, पुरूतमं पुरूम्‌ बहन्‌ शचरुम्‌ तमयति म्लःपयतीति पुरू. लमः, पुरूमां बहनां वायाशां वरलीयानां धनानां ew खामिनं | पुरूतमं, तमृम्नानएति धातेण्यन्तात्‌ पचाद्यचि former sty कदूसरपदप्रकृतिखर बाधित्वा, परादिग्न्द्सि aed (पां ¶।९। ९१९ ) ष्त्युस्रपद्‌ाद्युदात्तवं। Teal, पुपालनपूरयये।रित्यस्मात afc. maga, पुभिदियधिगधिष्टषिदृशिभ्यर्योादिकः कुः प्रयः, जित्वाद्लनिवेचे, उदोष्यपुवम्य (aie) | yee |) Kae, उरम्‌ स्परः (पां १।१५२) इति खानजाऽग रपरः, प्रययखरेगान्तोद्‌ात्तः पुरश्ष्दः, war मतुपि, ङखादन्तादान्तात्‌ पुरशब्दात्‌ परस्य नामा, मामन्यतस्स्यां (पां ९७७ 1) Katara, Ewa, Enea इति धातारम्‌ दासत्वात्‌ VOY Was warsyr. तुक्षानुदान्षतवं बाय्यागं, ष्‌ सम्भक्तावित्यस्मात्‌. Wy aM ,

{१०१ trie g,

9

131 A STATA अगभुवत्‌ सरायेस पुरन्ध्या 1 गमद्वाजेभिरासनः¶

(पांइ।१।१२४७ |) इति wa, war fe crea हग at: तितखरितं (पां ई।९। १९८५ ) इति प्रत्ययखरितं बाधित्वा $डवन्दढग्रारादु दां ण्यतः (पांई।९।२१४।) इति ण्दन्तस्यादयुद्‌ात्तव यता$नावः (पां ९१।१।९९६ |) इत्यत तु wa यदश भवति, तस्य द्यनबन्धकत्वात्‌, रखकानग्न्धग्रदणे दद्यान्‌ बन्धक्स्येति नियमात्‌। सचा, षचसमवाये, धात्वादेः BS (aie: rx. ८४) इ्तिषस् सत्वं, सम्पदादित्वाद्धवे faa, दतोयकवचनं, धातुखस्णादयुदात्त सर्वं विध यभ्डन्दसि विकल्पन्त इति न्यायेन, सावेकाचस्ति खच्र wand, सत्यस्य निपातत्वपत्ते स्पर्माद्युदाचत्व २॥ दतोयाम्टचमाडङस घान xfa) घश्ब्दा$वधारणाया निपात सर्वे सच्छब्दः सम्बध्यते, घ, णवेन्द्रःपूवमन््ाक्तगुणविश्ि्टा ATA योगे पवमप्राप्तम्य परुषायस्य सम्बन्धे HN खाभवतु, पुरुषां साधगत्वित्यर्थः। र्व राये धनां खाभृवत्‌ खामवनु,। ण्व परन्ध्यां योापित्याभवत्‌ च्ाभवतु | यद्वा बङिधायां बुद्धावाभुवत्‌ खाभवतु, परन्धिर्वधीरसि्ति are: | a va वाजभिदयस्त्रः सह नेाऽस्ानागमदागच्छतु | छ, चादयोाऽनदनत्ताः, संहिताया, चर चि | तुन मल्ल तदुंारुष्याणा (पा ६।३। १३३ ) इति दौोघः। योगे घञा लित्ाद(दयद्‌।त्तत्वं | भवत्‌, भयात्‌, भवेसणशीलिडिप- र्ता, (warfare (ai art |<!) kage, तस्य feria amnazaziem, किदाशिषि (पांद।९।६०९।) इति यासुट्‌ भवति, चनिव्यभागमग्रासनमिति वचनात्‌, face तिढः(पां ८। १९ | २८ ) इति निवातः। उड दम्पदादष्नदयभ्यः (पां दई। १९।१७१ |) ग्येतस्य विभोरुदात्तत्वं | पुरन्ध्या, पुरन्धिः पुराः, एषाद रादित्वादुकार्ग्यामादग्रः, FHL FSS, चादयुदान्तप्रकरये दिघादानादौनां कण्दम्यृपसद्लानिति वातिकनादयुदात्तरत्वं, व्थवा प॒रः WT धौयतञम्यामिति, कर्मग्धधिकस्यं (पांड। १।९३।) इति किःप्रत्यवः, च्यनुक्रान्द्सः, नर्स्विषयरयानिसन्तग्यति पुरः we MGI, इद(साभार्ारितवात्‌ पुवधदप्रश्तिखप्त्वं | गमत्‌, गमे

८९

1 ४1 यस्यसस्थेन वृण्वते हरौ समत्सु शत्रवः 1 तस्मा इन्द्राय गायत

1५1 मुतपाब्र सुता may यस्ति वौतये 1 सेमाते दध्याशिरः? ४१

नटम्तिप्‌, इत रोपः परस्मपरेषु (ats 1a) eo) ) तीकार- मापः, TT क्रन्दगीोति रशपालक्‌, लटोाईडाटो (पां १।8।९४।) इत्यडागमः,अ।गमाव्यनदात्ा इति फिटद्धनच्रंण तयामुदात्तत्वं धतु खर ग्व fama | वाजेभिः, षादित्व।दाद्यदात्तः॥ ९॥

चतुर्थ{्टिचमाह यस्य संख इति | रमसु यद्धेषु यभ्येन्नम्य संस्थे स्ये युक्ता रो VIIa Waal गवते सम्भजन्ते, TIAA Cyl पकायन्तडत्ययः, TA इन्द्राव तत्‌रान्तेषा्ं W चट्विजा गायतस्सुतिं gua) स्खद्व्यादिवु षट्‌चन्वारिंशतसह्केषु सङ्ा- मनाम aay समा cm इति पठितं | संस्थ, सम्यक्‌ तिर्तीति- संख्या र्चः, यातद्चापसगं (UTR Ie! tedi) इति कप्रत्ययः,

दुकरपदप्रछतिखर्त्वं | Td, प्रत्ययखरोणाक्रार उदानः, सति fatucadlamaaya विक्ररगेभ्यदति परिभाषया,तिख्कतिखड्ति fama नभवति, यदक्ताप्िवयं (पां <! | {ई |) इति प्रतिषेधात्‌, पष्चमीनिदरे ऽप्यतव्यवदितऽपि दाय्यमिष्यते | रता स्थिति री wey, इन इत्यनन्त, शूुपिविसहदिषट(तविदिद्किदिक्राज्िभ्यखवयाशा- fea xa प्रत्ययः, नित्वादायटात्तत्वं। समप, सम्पवादमतेः किप्‌ | WIA, Wie सन्ना धातुह्दिसायः, सु षतिभ्यां क्रन्‌ इव्याखदिकःक्रन- waa: नित्वादाद्युदात्ततवं। तस्म, सावेकाचः (Tie ।१। २१८) इति faung दात्तम्य्‌, tray रसाववखं (ute cise) इति प्रतिषेधात्‌, ण(तिपदि त्स ^:॥3॥

पञ्चमोम्टचम!इ yauarfa | ममे सोमासः, alaa कर्मनि सम्पादिताः समाः रातपाने यभिषेतस्य सामग्य पानकर्तर, षयं. aqua, तम्य पादुर्व[तिवें भवचगाधं यन्तितमव प्राभ्रवन्ति। कीदशाः मामाः, सताः स्भिषताःयुचयःद्भ्रापविनचैन ¶[धतताच्छ्‌ दाः दध्या श्िर्ःऽवनोयमानद्‌ (थ साग] राषघातक्तं यषां Ararat तेद्ध्या{शिरः।

Fy weg,

QR

1 ^ त्वं सुतस्य पीतये सद्या वृचा अजायथाः 1 टन्द्र ज्येष्टाय सुच्तेा

सतपा, सुतं पिव्रतीति सुतपावा, वनिपः पित््वाद्धातुखर aq शिष्यत, समासे इदितीयापवपदप्रछुतिखर बाधित्वा छदुत्स्पदप्रक्तिखरत्व। छाचयः.षायदप्ताडभिव्यनदटत्ता,इगपधात्‌ किदित्याणादिक डन, जित्वा छवघपधगणभावोा नित्वादाद्यद्‌ात्तत्वं | वोतये, वी गतिप्रजनकान्त्यशन- खादनखिित्धस्मात्‌, मन्ते ठयेयपचमनविदभृवीखा उदात्ताः, (पां३।३। é¢ |) इति क्तित्रुदात्तः। सोमासः, षज व्यभिषव, व्यत्तियुस्तपुङखटधत्तां त्यादिना मन, नित्वादाद्यदात्तः, ष्याच्नसेर TR (पांऽ।१।५०) FUT maa | दध्याशिरः, दधाति पष्णातोति cfu, Sura धास्ण्पाघगयाः, खाटगमश्नजनः किकिना कल्टिच(पांदे।२।१७१ |) इति किन, faz arafgare:, किल्वादाकारलापः, नित््वादाद्यदात्तत्वं | ष्ट {हिसायां, saifa हरन्ति सामऽवनीयमानं,सतुसामख खाभाविकंरसं,ऋ्ट्ज)ष- त्वप्रयक्त MNCS दाष वेव्याशीः, fala, Har srar: (WTO | १।१६००)) इतीत्वं, रपरत्वघ्, दथ्यवव्या्ीर्यवां सामानांते दध्याशिरः, बड्डा प॒ वपद्प्रकूतिखरत्वं सतिप्रथमय्य पथमे नवमे ates

ष्थात्वे(तिदक्तंयट्]म्टचमाद् त्यं सतस्य पोतयडति। सक्रता ए़ाभन- कम्मन्‌ WIAA वा, शेन, त्वं सतस्याभिषतस्य सामस्य पीतये पानाय, SAMA दवष ज्यणटत्वाथ च, सद्यस्तस्मिन्नव BWA ठडा{जावधथा fas saya BRINE! पतेय, पा पानदग््सनात्‌, रयागापापचा- भावं ।पां३।३।९५।) डति किन्‌, घुमास्थागापा (पांद।४।६९)) rafeat ra, तम्य नित्येऽपि यव्ययनप्रत्यवादात्तत्वं. उत्तसरसूचगत मदात्तपदमच्रापि वा याजनाय | सदयः, सदयः परत्परायषमः (पां५। R121) ECA MAST ad समाग्स्यसमापा, द्यं ५व्वया निपा GA, प्रययखर AIA: | TH, CY Tal, उदिता वा (पां ©) Rive) Ela HT प्रत्ययनर्टा faafudaia «wm विभाषा (पाङ।२।१५ 1) लति निद्धावानमिटप्रतिययः प्र्ययखर्कादात्तः | way, व्येरम्य भावा wan, amauta: कम्मयि (पां५।१।१५२४। इतिष्यल., [जत्वादादयुद।तः॥

ck

1७1 eat विशन्त्वाशवः सामास 2c निचणः 1 शं ते सन्तु प्रचेतसे 1

1 ४1 त्वां स्तामा अवीवृधन्त्वामुवथा शतक्रत 1 त्वां aye aT गिरः 1

सप्नमोम्टचमाह area विग्रान्त्विति। हे इन्द्र, त्वां सोमासः सामा च्याविश्न्तु खःभिमुख्येन प्रविशन्तु Meme सोमाः, awa: रुवन- चये uafafanarat द्याप्िमन्तः। Mets, गि वेगः, गीभिःसतृतिभिः सम्भजनीयदेवविष, गिर्वण देवा भवति गीभिरेनं वनयग््ीति यासः, quay Yes, ते * तव प्रचेतसे URSA WM QE: सामाः सन्त्‌। गिवंशः, गरटणन्तीति fac: aaa, शब्दे fafa, wea डडधाताः(पाञ।१।,००।) इतीत्वं, रस्परत्वं च, गीभि वण्यते daa डति गिवगः, वनषण् समक्ता, सम्भक्तिः सेवा, सवघातुभ्योाऽसच्चित्याबादिक- मुन्‌ VAI: | THAT, बङब्रोदिपूवपदप्कतिखरत्वं। o |

gcaeuarw at war इति। हे एतक्रता बङक्रम्भन wy- UW 4%, त्वां स्तामाः सामगानां Graf खवीडधन्‌ वदडिंतवन्तः तधा ब्रङ्चानागृक्थाः Tala त्वामवोरधन्‌, यसात पूवंमेवमासीत्‌ मस्मादि दनीमपि नास्माकं निरः स्ततयस्वां वदडथ्न्तु तिङं वुःवन्त्‌ समाः, असिषुस्तखित्यादिमा मन्‌, मनो निज्वाद्ाद्यदात्तः। यर्व!ठधन, Ty Tal, इत्यस्माणयन्ताल्लृट्चिखि, उरत्‌ (utes 8। ६६। ) इति कधेरपधाया ऋकारस्याकारविधानादन्तरङ्गाऽपि गणा बाध्यते, दिम(वहलादिशेषसन्वद्धावेत्वदीषलाडागमाः उकाः उक्थानि, पात तुदि विचि वचि सिखिभ्यस्यगिति वचेश्यकप्रत्यय दानादिकः, तम्या त्रित्वात्‌ सम्प्रसारणं, techs wer (aig! cy 5० |) इति शिलापा लाप, प्रथयखरेगादात्तः, ्सामथंत व्यामन्ितस्यापि पराङ्गवद्भाव दति नाद्युदात्तत्व। वदन्तु न्त. भा[वितण्ययादचघयन्ययमं परस्मपद cy

णण

चयक

* qv al. भं,

a 2

gary ९}

८४

यस्मिन्‌ विश्वानि पास्या।

aqdizaary व्य्तितातिरिति | ara वाजं सामरूपमन्न सनत सम्भजेत्‌। alwss, ष्टच्ितातिः, च्यदधिसितरपलगः, aar- चिदपि cat विमतोग्ययः | wen वाजं सदह{जगां, प्रस्ता विकृता प्रवत्तमामत्वेन सदइखस्ह्ायक्तं | यस्मिन्वाजे fafa सवाणि पास्या युंग््ानि बलानि वत्तन्त, तादशं वाज[मिति पृवत्रा- न्वयः | afadta:, wa fu ्वदव्ययं धानुर्कम्मकः, तख कम्माभावादधिकरण भावे anh वा क्तप्रत्ययेन भवितव्यं, तदिद यदि कत्त्य(यक्ररय वास्यात्‌, तदा तयार्थयेखतप्र्यवन्याविधा- नात्‌ च्ियदयनदटत्ता, निशायामण्यदर्य (पां्‌।४।९०।) डत दीर्धन भवितव्ये, तथाच, ्ि्ादाधात्‌ (ais 1 Regi) इत निष्नत्वे actif खान्नचास्िमात नपुंसक, भावेक्तः(पां | tte |) इति भावरः foam RWS, तदा त्व यद ्॑त्वनण्यदर्थमतिनिपेधात्‌ दीधनेत्रयारभावात्‌ fwafafa सिद्धयति, तदातु मज्‌ततुश्पः URNA नावचेतति, विद्यत faaagfa बद्धप्रीहिणव भवत्य, तथाच, मजपुष्णं (पांद।२।१०२।) ta ए्पद्‌ान्तादात्तत्वं स्यात्‌, Girefowes wale qauquela खरत्वेन रव स्वर स्ति दिव्यभिनतमाद्युदानत्वं fazfefa, सत्यं, ्यतखवाच ्िधातुरन्तभावितष्यवय गद्यत, तेन सवम्मकेत्व।त्‌ कम्मण्येवा निषा, ततखाण्यदथ इति fagura, दाधा निष्ानतसन भविष्यति, तथा नजतत्पुस्थे नत्तिता व्यस्ता acfaaay, तत्र चाव्ययपुवपद्प्रछतिखप्तवन नज उदात्तं पुनरूतिपर्न ay- AW Awa qe wimalla a काऽपि cia: 1 fe fa falc गिरि दाष्टट्‌ पसा aa निकतनयु, xufauiararfata, fadiafear- यस्य वा कम्म निदा. तथा widfuafafoad नकाईपि टापः, SHE M रसरः fanaa सन 1,494 Gy BALAI, Baa: वाज, स्यादित्व।द'दुदात्तः। नदर, TYR: | सदिगं, ayuaTed (a, wa उनि sat (uty 21g) उति fa प्रद्ययः, waraaqe: |

८१५ 1१०1 मानामीजभिद्रुहन्तनूनाभिन्द्र fram: 1 ईशाना यवया वधं 1

विशामि, far: afafa क्षमप्र्ययः, नित्वादाद्युदान्तः। We: कम्मामि पाम्यानि, ब्राद्यणादेराक्षतिगम्त्वात्‌, गगवतच्तमत्राद्यलादिभ्यः कम्मं णिच (पां५।१।९२९।) रति ष्यञ्‌, भसित्वादाद्युदानलः, प्रथमा बडत्रचनम्य, सुपांसुलुगिति See | ननु स््ीयुंसाभ्यां नम्‌ weir भवनात्‌ (ube) ti se!) rata धन्यानां भवने क्षेत्रे खम्‌ (पा५।*।१)। इव्यतत्‌पग्यन्तेषु अपत्याद्ययष नजखाविधामात, यथा Yasue qiaxateaa, Gar भावः wai वे स्मिन्नय wet बाधित्वा wieriaa भवितव्यं कथमच्यते पास्यानीति sw, च्याचत्वात्‌ (पां५।९१।९२०|) इति र्त्रे त्वादित्यवधिनिद्‌शात्‌, warm: ( पां ५।९। १३६ |) रत्येतत्‌पय्यन्तरिमिनिनादिभिः प्रत्ययः सह त्वतलाः समावेशः, TT AAW चशब्दात्‌, Aaa Mats fat: समावेणाद्‌ेव बाध्यबाधक्रभावः।॥€॥

दश्रमोग्टचमाह मानडति ईहे गिवग इन, मन्ता विरोधिना Aral नासमदौोयानां तमां शरोरा्गां माभिद्रहन्‌ भिता ताश मा कुय्यः, इणानः समथस्व वधं वरिभिः सम्याद्यमामं apart: एयककुङ | मनष्याडत्थादिष पश्चपिगशतिसह्यक्रष ममष्यनामप्ुमरा ब्रात दति पठितं | मत्ताः, सि हसिम्टग्टगवमि दमिलुपुधूविभ्यसतत्रिति तनप्र्यश्रामादिकः नित्वादाद्यदात्तः। श्रभि, TIAA RAAT दात्तः | RUA, BW जघांसायां, जिड्य लेट (पांड।8। ७) इति प्रायगायां लट, तस्य कि खादशः, भारन्तः(पां७।१९।१९।) इति भम्यान्ताद्‌भः, CAAT: परस्मपदषु (पां Rl el ८७) डती कारनापः, Wee, सावधातुकमपित्‌ (पां१६।२९।४।) डति तिका एित्वत्षृपधगुमाभावः। तनूनां, GAA पराङ्गवद्भावः। re गिवनः,गतपवें। ग्रमः, धातारनदासेत्वाष्छ्पालक्िलसावधा- Ama wigan va fred) ययय, य।तेकिंचि संच्चापुवकरा fafucfaasfa afaa fanaa, खथव।( यातीति यवः, परचाश्यव यव करातौश्य, तत्‌ करति तदाचष्टदति खत वातिकरननिच्‌, दद्व

fran

५६

द्वावाट्िलेपः, त्य खानिबद्धावादृद्यभावः। वधं, wae वधः (पां ३। 2109 ) इति भावेऽप्‌ प्रत्ययस्तत्सत्रियोगश्ि्टिः स्यानिवद्धावेनान्ता- दात्ता वधादेशः, उदात्तनिरत्तिखरेणापउदात्तत्वं १० उति

प्रथमख प्रथमे TWAT aM: | Le |

"> = क, ६; tot §

% १०५. 1.] FEBRUARY [No. 2

CO PRLS CPE APT PPD POOP PPP DD POPPI A I A OP

BIBLIOTHECA INDICA COLLECTION OF ORIENTAL WORKS

Hon. Court of Mirectors of the Last India Companp,

AND THE SUPERINTENDENCE OF THE

ASIATIC SOCIETY OF BENGAL. | Epitep sy Dr. E. Roer.

ae 4 4 iif allt

माघधवाचार्य्यकृतभाष्यसदित वेद संहिताया प्रथमाष्टकस्य प्रथमावपि दितीयाध्याय पर्य्यसं 1

TUE FIRST TWO LECTURES OF THE SANHITA OF THE

` RIG VEDA,

WITH THE COMMENTARY 07 MADHAVACHARYA, AND AN ENGLISIT TRANSLATION OF THE TEXT.

By Dr. E. Roer. FASCICULUS Il.

©. CALCUTTA : PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PRESS, CIRCULAR १040, |

1848.

PDL OPP PPL A LAL. PG In . ५8 e नः eee

Peon

PP BLPPLE IPP PLLA LL Le LAL RAL RAL A AGL ALLOA 0A ROL ALARA OL PrP LA LADD PL ALLS AL PPL LOLS A, POLIS Pt A aan!

SY.

ee

7 १०१ +? .

ORIENTAL SECTION—ASIATIC SOCIETY. 1848.

०७. A. BUSHBY, Esa. WELBY JACKSON, Esa. BABU DEBENDRANATHA THAKURA. H. M. ELLIOT, Esa. W. SETON KARR, Esa. | BABU HARIMOIIANA SENA. BABU RAJENDRALAL MITTRA. 08, E. ROER, Secretary, Oriental Department.

HONORARY (NON-RESIDENT) MgMBERS.

B. H. HODGSON, Esa., Darjtling. WALTER ELLIOTT, Esa., Afadras. H. प्र. WILSON, Esq. Boden Professor of Sanscrit, Ozford.

£9

षष्टश्क्तं |

19.1 युञ्जन्ति बधघ्रमर्षं चरन्तं परितस्थुषः 1 trae रोचना दिवि 1

सरूपथादिष wang टतोयस्य युञ्जन्तीति caw मन््रसह्या- विच्छन्दे, दोवतानि, विभियोगखख, पुवंवदवगन्त्यः। दशं तस्मिन्‌ सक्ते चाद्यास्िखाऽन्तिमाचेत्यताखतख Dy: | खाद रेयेतातुचौ- मारभ्व BERT मारवः, तासु मध्ये Aaa RAAT दे ऋचे Aree सन्धावन्दूवपि भवतः, तदेतत्‌ सवेमनृक्रमखिक्नायाम्‌क्तं, सरूपलछलं THR, श्तु युञ्मन्यादरेदयेताः षण्मास्यः, वीलचित्‌ इन्द्रे येन्यौ- चेति। wafer GA THAT चस्ततीये राचिपय्धाये wrerar- ष्दसिन उक्तिरूपः, * तथाचातिराचे प्ायाशामिति we Fe योगे तवस्तरं यञ्जन्त ब्रप्रमरषमसिति खचित, तच प्रथमाग्टचमाहइ युघ्नन्ती- ति। srr fe परमे्येयुक्तः, WATE fara ed. जावश्ानादुपपदयते। त्रघ्नमादि्रू्पेशवस्थितं। wat fraacfy- ताभिरूपेलावश्धितं | wey वायुरूपेण सवतः vacufasy परि- awe: परितोऽवख्िता लाकचरयवत्तिनः प्राणिनो gate, खकीय - waite देवत।त्वेन सम्ब Fala, तरी वेगस्य मृ सिं विणेषभूता रोचना west दिवि Qa रोचन्ते प्रकाशन्ते। स्य मग्नस्योह्ाथेपरत्व त्रा दमान्तरे व्याख्यातं, युञ्जन्ति ब्रघ्नमिव्यार, खसे वा wf rar ww, च्यादि्मेवासमे युनक्ति, अरषमित्याद, खमिव रषः, च्निमेवासो qaft, woufaary, वायुरदे चरम्‌, वायुमेव युनक्ति, परित- सष इत्याह, डमे वे लोकाः परि.तस्मुषः ्मानेवासते लोकाम्‌ युगक्ति, Trea रोचमादिवील्याह, गद्यच्रायि वेरोचनादिवि, नक्तवाख्येवासी रचयन्ति | पञ्चविंशति सद्धयकेषु award महः, ay इति पठितं, आटित्यम्यापि Temes aye | Fat, wat aaa | avfafa शब्दः प्रातिपदिक्रान्तादात्तः। af at यस्यासावलषः,

oe अयम

* WATT, at, de

{१०१ ११, gy

ca

1 1 युञ्जन्त्यस्य काम्या हरी विपक्षा रथे 1 शाणा धृष्‌ नृवाहसा

नजसभ्यां (पांदई। > ।१७२।) ्व्यु्तरपदान्तेाद्‌ान्तत्वं, खनमिपूवंः (Ure iQ coos) इतिपूवंरू्प, रकादेण्डदारेनादान्ः(पांर। २।५।) raat) चरन्तं, शपः पित्वादन्‌द्‌ान्तत्व, शतुख नसावं धातुकखरोग धातुखर wa शिष्यते तश्धुषः, ति्तेलिटः कृसुरादेशः, बस्वेकाजाहृसां (dio) iqe|) इतीटमन्तरङ्गमपि बाधित्वा, सब््रसारयं सम्मसारणाख्यश्च वलोयदति शसिपरता भवतात्‌, वसाः aaa परप वत्व, शासिवसिघसीनाष (utc; eige)) इति घत्वं, वसाः प्रत्यखरेे दात्तत्वं | रोचन्ते, लिङा लसावंधातुकान- RTH, धातुखरणव। रोचना, अनदात्तेतख Wiss (पां a1 zl vse) इति युच्‌, युवारस्नाका(पांश।९१।१६।) इत्यनादश्ः, faa: (aig) १। १६६) द्य न्तादान्तत्वं | दिवि, ऊडिदम्प्रदादिग्यादिना विभक्तंस- STH १।

डितीवाग्टचमाड यघ्नन्यस्येति स्य त्रघ्रादिश्गब्दप्रतिपाद्यस्यादि- त्यादिमू्तिमिस्त्र warfare स्ये, इरी रखतद्नामाना दावा cua युञ्चन्ति, भ्न्द्रसम्बन्धिनारशखयोहरिनामत्वं, wiry, लाहिताऽम्ररिति पठितत्वात्‌ | कीटशा wa, काम्या कामयितव्यो पन mien विप्सा, विविधे पत्तसी स्यस्य पाशा ययारुखयोस्ता विप्सा, रथस्य दयोः पाश्वंयोयजितावित्यंः। पुनरपि sew, WAT CMTAT | पनः किम्भूता vay, प्रगख। | पनः किम्भुता, वाहसा, नृणां पुरघायामिग्रतत्‌सारयिप्रमुखानां वाका बाणास खस्य AY- निन्क्तस्य परामणशात्‌, ददमाऽन्वादश्य$णनद्‌ान्तस्ततोयादा (पां e | 9। ९२ |) kau, au: ग्ित्वात्‌ सवादग्ोा$नदान्तः, विभत्तरनदात्वते- वति सवानदा्त्वं | काम्या, कमकान्ता, कमरिङ, कामयते, Baya (पांश्।१९।८<७।) इति यत्रव्ययः, तिव्छर्तिपवादत्वन, यतेनावः, (पांश ।९६।९११) इत्यादुदा्त्व, TU BAH (पांञ।९१। ९६ |) इति दिवचनस्य दादेशः | हरता रथमिति wa, इप्िषीव्यादिना इन्‌, निक्वादादयुदान्तः। विप्सा, पचिवविभ्यां षटचति पचः yeaa: | fafa weet aia caret, विश्नब्दा निपातत्वादु दात्तः, पूवपद-

८८

1 ! केतुं कृण्वनुकेतवे पेशा मर्या अपेशसे 1 समुषद्विरजायथाः 1

प्रणतिखरेख va शिष्यते, डिवचनस्य डादेशः | TU, रमन्तेऽस्ि- fafa तथः, रमृकोडायां, इनि कुषिनीरमिकारश्ि्विः कथत्िति कयन्‌, जिच्वात, अनुदात्तापरेङे (पांदई।१। ७।) Kenta मकार्लाप, निक्वरेलायुदात्तः | शासा, * wry रक्तोकरखे, शोयतेरच, चित्वा दन्तादा्तः, सपांसुलुगिति दिवचनस्य sea | way, जि्टषाप्रागच्छे, चसि सधि एषि fam: क्रुः (ate rei १९७०) इति quam, जिश्वादरबाभावः, प्र्ययखरः। वाहसा, नम्‌ वहत इति वहेः, वहि डा धास्‌भ्यन्डन्द सीमन्‌, निदि्यमुर तेद, निष्वादाद्यदा्ः, छदु रपदप्रतिखरम्वन सरव गिष्यते। ९।

तीयाग्टचमाहइ केतुं छगवच्िति 2 मया मनुष्या, reared पष्यतेत्यध्याङारः | किमाखय्येमिति तदु चते, च्यादिग्यरूपाऽवमिनर उषद्धिदादकेरुण्छिभिः प्रतिदिगमुषःकाल खव समनाययाः, उद. पद्यत, Gat खर्य॑स्तेवारसमये मरशमुपचयं येन बङवचनं लत्वा सम्बोधनं क्रियते, ₹े मयं प्रतिदिनं aaa इति * बावत्‌, fa gay च्थकेतवे राच निद्वाभिभु तत्वेन प्रञ्चानरहिताय पाजिने केतुं कृर्वन्‌ प्रातः awry कुवन्‌ पुनः किं कवम्‌, पेशसे राजा बन्धकाराषतत्वेनामभि्यक्तत्वादूपरहिताय पदाथाय प्रातरन्धकार- faqrcaa पेणा स्पमभिद्यण्यमानं gaa) tw इति रू्पनगाम, पिंश्रतेर्िति याखः। अकेतवे, खपेशस दति चतुर्थे वद्य अटथ | कतु, प्रातिपदिकसखरः। mera, छवि दिंसाकर्गयोाख, लटः WNT, इदिता मुम्‌ धातारिति मुमागमः, क्रिशपि प्रापे, धिन्विद्छणवेा- स्च (पां३।६।८० |) इद्युप्र्यः, तत्‌सत्नियागेम वकारस्य चाकारः, warn: (पांद।१।०८।) दत्यकारलापः, तस्य श्यागिवद्धावात्‌ yay लघृपधगुनेा भवति | Baca प्रययखरेडेदात्त्वं | Sag, SHV, wat (पांद।२।९४२ |) उ्न्तरपदान्ता-

* लोलवकेम्यि।; जमगकरणत्वात्‌ केरले UB, [रूपवद्‌ागुद्‌ासः, wt I * ma wi

||

¢ १११ >“

१००

1 \ आदह स्वधामनु पुनर्मर्भत्वमेरिरे 1 दधाना नाम यज्ियं 1

arma | पेशः, नल्विषयस्यानिसन्तस्येव्याद्य॒दात्तः | मया, छन्दसि faces टेव क्य (पां३।१।१२३) इत्यादा सियतेनिपातितः, ष्याम न्तितनिघातः, साम्यात्‌ पूवस्य परुङ्गवद्धावः। पशस, नज्‌_- सभ्यं (पांश 12 1 १४९) दव्यत्तरपदान्ते(द्‌ात्तत्वं | सं, निपात eran: | उषद्धिः, उषज्ुषदाहे, ज्चलद्धीर{श्सिभिः, लटः WNT पि प्रापे यत्धयेन शः, सावंधातुकमपिदिति तस्य दित््वाघ्चपुपधगशा भवति, शस्य प्रत्ययखरणादात्तत्वं, उपरि ण्तुरदुपदशाल्लसावधा- तुकानदान्नत्व, THI उद्‌ात्तनाद्‌ात्तः (णां<।२।५) इव्यद्‌ात्तत्व। जायया, ख्जायतत्यथ परषव्यत्ययोा निघातखखरः।३॥ चतुर्योम्टचमाङ, wera) waufe विश़ेषविनिधामः, चतु faiisyfa प्रातःसवने ब्राद्यणच्छसिश्खे ष्यादद्ध खधामन्विति अचा, इन्द्रेण संह्दिटच्तस इत्येका, अखयन्तष्ः षलडदस्ताचियसर्न्रकः aura खचितं, wafan शाताजनिद्ेतिखगे, sea सं डि टत्तसे, ष्याद्‌ हखधामन्विव्यक। दपति। यद्यप्येतदरेन्द्य GA, तचाप्यादशत्ा- दिष षट AAA WHA, प्रायेशन््रमरुत इत्यनक्रमणिकायामक्तत्वात। च्पादित्यवयमानन्तस्याया निपातः | ष्देत्यवधारणाथंः। alee सनन्तरमेव, खधामन्‌ इतः पर जनिष्यमागमत्रमृदकम्बानु ल्य मरता देवा गभेत्वमेरिरे, मेघमध्ये नलस्य wut प्रेरितवन्तः, प्रतिसंवत्स- रमेवं कुवंन््विति दश्यितुंषुनः श्दःप्रयुक्तः। Mem मरुतः, faa यच्चा नाम दधाना धास्वन्तः। WHY गणेषु मरुतामीटद्चान्याट- खचेत्धादीनि angina नामान्यतचरान्नाताति ea इत्यादिव्ब्ा- विंश्तिसङ्खयकेष्वन्ननामसु ककं चरसः खधेति ufsd | wa xanf<- व्बेकश्रतसद्कयकघुदकनामप्त तजः खधा ऋच्तरमिति पठितं। छात्‌, ष्पद्,निपातावादुदान्ना।खलाकं दधाति पष्णातीति खधा, च्वाताईनप- सगकः(पांश।९।६)) मति कः, छदुत्तरपदप्ररतिषखरत्वं | ष्यन, पमः ष्टा निपातावाद्युदात्ता | गन्भस्य भावा Wes, nagar: | शरिरे, व्यन्तभावितण्यथादौरगताविग्यस्मादनदान्ततः woo faza स्यस्च्‌, चित्वादन्तादात्तः, ayatas सुपेति यागविभागारय

. ९०९

1 1! वौलु चिदार्जन्तुभिगुहा चिदिन्द्र afer: 1 अपिन्द्‌ उचिया अनु!

राढा ay तिख्समासेऽपि समासस्य (पां ¶{।९१। १२३) द्यन्तादा- त्वं, FMS Wena ऽख्च्छः (GERI ci eq) दति ara भवति, wera अशब्दयागाचिधाताभावः, तुप्यपश्यतादः पूजायां (पां citi ee) इति निषेधात्‌ दधानाः, भशानचञ्िश्वा- ग्ादास्त्वे VIA, खभ्यस्तानामादि' (पां १६८९) त्वाद्य दातं | यश्चमङतोति यिय, यक्लवििभ्यां घञा (पां५।९१९।७।) इति छप्रलयः, ्ायद्चेयीमीयियः फल्खकघां प्र्ययादोनां (पांऽ।१।२)) इतीयारेशः, प्र्ययखरेखेकार उदानः॥8॥

पच्चमोम्टचमाङ, ae चिदिति afe किषिदुपाख्य(नं, पिभ TAMMY ATAISTHA अन्धकार ufsar, arex मष्टिः aver जयदिति | wanramafamat खचितं, परिभिस्सुरनिगण् मा न्वे सरमा देवगुनोश्रेड प्रहिता; तामयुम्मिः पवया मित्री यन्तः प्राचरिति। arnt wcernaar खचित, fraxt ara: ufata ava इति। तदतदुपाख्यनमभिप्रे्ा्यत, xx, वील्‌- चित दणमपि दुगंमश्यानमारभन्त्‌मिभन्नद्धिः africa aq समयमंरद्धिः सहितस्वं, ङाचित्‌ गृडहायामपि ख्यापिता उख्या गा खम्वविन्द्ः, afr लबन्धवानसि | जः पाजडयादिष्व- फाविंतिस्यकेधु बमनामस॒ ce वीण सप्नमिति प्रठितं। aa. agay गानामस्रु afyar उखा उखिया इति ufsa | वील, प्राति पदिक्खरः। चित्‌, चादिरमृदात्तः | खारजन्तुमिः, रजो मङ़दन्या- जादिकः कत चप्रल्ययः, कित्वार्‌गलाभावः, चित्वादन्तोादा्ततवं, समासे छदु्रस्पदप्ररतिखसरत्वं गुहा, सप्तम्या डादेशः, ग्रामदीनाख्धे्ायु ar: | afsfer, बहि अिखग्लाहात्वरिभ्येा निदिति वहेनितप्र्यः जि्वादादयु दातः | अविन्द, शमुचादीनां (पांऽ।१६।५९।) दति नमागमः, TEAS रूडचवहदासः(पांद।४।७९।) इडागमः, उदान्षख | वसन्ती्ुखियाः, वसेः wife यक्त प्रयः, षत्वाभावख MBIT | SHY, पदायविग्रेषसमत्यं प्रयतः प्रशङ्ख

{ ११ १४, * द) <

१०९

1६1! cage यथा मतिमच्छा विदद्वसुं गिरः! महामनूषत श्रुतं 1

agufafa, शकारः vaca: yuu इति प्रथमस्य प्रथमे रकादग्रा वगंः।

युन्नन्तीति सक्ते षष्टीम्टचमाह, देवयन्त इति। Taq awa सञ्त्रकान्‌ देवानिच्छन्ता गिरः स्तातार ऋत्विजः मकां पराएमरुदरण- मच्छा प्राप्तमन्‌घतस्ततवन्तः। Mew मख्दगगण, faced, वदयद्भ खमडह्िमप्रख्यापकवस॒मिधग्य॒त्ते। पनः Re, खतं विख्यातं | मल Faw Fura: यथा मति. मन्तारमिन््रं यथा सतूवन्तितयेत्यधंः। दव. यन्तः, दोवानात्मन इच्छन्तः, सुप GAA: WT (Tei xis) sta mana, क्यचिच (पां७।४।३३।) eae, waq सार्वधातु- कयेर्दोधिः (पाञऽ।४।२५।) इति दत्व भवति, न्द- स्य पष्छस्य (पां ०।४।३५ |) इत्यनेन क्यचि यत्‌ प्राप्तमीत्वं दौ घत्व वा तस्य aay प्रतिपेधात्‌ , यद्यपीत्वमेव vad, तथापि व्यवहितस्यापि दीर्घत्वस्य प्रतिषेध इति fanaa, व्यखायन्त इत्याद, व्यश्राद्यस्यात (पां ञ। ४8 ३७) इत्यात्वविधानादिति Wa, क्छजन्ताच्छद्रप्र्य कच {खक्त्वादन्ताद्‌ात्तत्व, शपः ford, We लसावधातुकलखरेणादु- BAA, ण्कादोश उदात्तनाद्‌ात्तः (पां ८।२।५) इत्युदात्तत्वं। यथया, प्रकारवचन Wet, (पां५।१।२६९) इति यालप्रत्ययः, लितीति प्र्यात्‌ पुवमुदात्तत्वं मतिं, मन्ते षेषपचमनविदभृवौीसया उदात्तः (पांश।९।९६।) इति क्तिन प्रय उदान्तख। मतिश्ब्दा wia- परो ऽप्यपचा राज्त्नातरीन््रे AU, चथा पदान्तरे विशेष्यानुपादाना- दि न्स्यवेषा aoa, ततख, क्तिच्‌ त्ता च्‌ सञ््ायां (पां३।२। es 1) इति awa: कत्तरि क्तिच्‌, तस्यापदश्रऽन्‌दात्तत्वादिट प्रतिषेधः, चिक्वादन्तादात्तत्वं | अच्छा, Waa GAVIA, अच्छगत्य. धवदघ(पांर।४।६€ |) इति गतिसञ्ज्ञया सह निपातसञ्चाया ष्यपि समावश़ात्रिपाता wut श्यादयुत्तत्वं। fazed, विद- wiaragzanifaamuacway विदन्योदाग्थातिशयवन्तया षापयन्ति वनि धनानियं विददसः, विदः wena, च्दिप्र- wary: शपः (GTR |e) ee) इति एप्रालुकि, प्रद्ययखरल श़तु्षदा-

YR

1७! दरन्द्रेण सं हि दृक्षसे asa अकिभ्युषा1 मन्दू समानवर्चसा

we, TEAR पूव्वपदप्रकुतिखरत्वेन तदेव शिव्यते | wate रव- न्तीति गिरः, rata: fata, ऋत इद्वाताः (पां ७।१।१००।) इतीत्वं, रपरत्वं, धातुखरोगादासत्वं | मरा, महान्तं, मकारतकार- योल पश्कान्दसः, प्रातिपदिकखरोगेदान्तत्वं | wars, बु सता, व्यये नातमनेपद, लुङि भस्य अदाद, सिचि कुटादित्वेन forge माभावः, CSW Sacaraay grea, निघातः Wa, प्र्यय- खरः।॥ ९॥ सप्रमोम्टचमाङ wea सं हीति Fauna, Area सन्म म्मानः सङ्ष्छमामः aeyae fe, सम्यक्‌ eww: खल, व्यम साभिद्रख्यय इत्यथंः। stetixa, खभ्युषा, भीतिरहितेन। कीटगाविन्द्रमरट्‌गशोा, मन्द्‌, निं प्रमुदिता | पुनः tem ता, समानवचसा तुच्यदीप्ती। परा कदाचिदचवधदशायां yw सखायः सवदवा ङच्रसेनापसारिताः, तदागीमिग््रम्य ङ्चसम्बन्धिसक्नलसना- नया मरद्धिः सङ्मोाऽभूत्‌, swam षस्य me सयादितिमन्् हीतः, इन्द्रो ङतं हनिव्यत्निति त्राहमले प्रपश्ितख। wee: परप अय्यवकतो HAAN वाभिधके, तदानीमिन््स्य asaya | वहि TAINAN | तथाचेयम्रग्धास्म Maya, wea सं fy cwa aywearasfeqa गखेन मभ्ट्‌मदिष्यु युवां wista a मन्द्ना तमेति म्यात्‌ समानवचसेत्येतेन व्याख्यातमिति | सन्दुच्तस AIT, wuata वक्तव्यमित्यात्ममेपद, टणलिडय शडितिप्रायनायां नेट Wes (पां८।४।८० |) इ्तिसे, लेटोऽढाटा(पां३।8।९8।) इन्धडागमः। सम्बलं लटि (vie) ties) इति सिप्‌, सण्न्ला- yaar fafacfrocfe गुणभावः | व्रखादिना aw, षष्ठाः कःसि, (पां। १। ५१ | ) इति कत्वं, च्यारेशप्रत्यययेः(पां<।३।५९)।) ति सिपः सस्य षत्व, बङलग्रइकात्‌ सिपः परक्ताच्छबपि भवति, सिपा वधानात्‌ Wasa भवति। शपः पिष्वादनदातत्वं, उत्तरस्य लसावधातुकामदा सत्वं, घातुखर रव शिष्यते, डिश्ब्दयामात्‌, तिख्द fae इति निचाता नभवति, few, (पां ।१। १४) दति प्रतिषे.

¢ § ९१ ९) + ^ + |,

९०४

1 ८1! अनवद्यरभिद्युभिर्मखः सहस्वद्‌ चति 1 गणेरिन्द्रस्य काम्यः

धात्‌ | SHANA, गमेः GAIA, Ela, लङू_लङ.जिटः, (are | si¢) इति वत्तमाने लिट, समा गम्युच्छीत्यादिनात्मनपदविधाना- fae: कानज्वेति लिटः कानजादशः, दिभ।वो, हलादिश्धाईन्यासस्य त्व, गमइनेद्यपधालोापः, कानचश्ित्वादन्तादात्तत्वं, गतिसमासं छदुसरपद प्रक्तिखरत्वं | खबिनभ्यघा, भोभये, qaafac, waa. क्तरि परस्सपद, कसख (Taye; toe!) इति लिटः क्षसणा- दशः, तस्य क्ित्वार्गबामावः, च्पभ्यासस्याचाङसखख, क्रादिनिवनमात्‌ WINKS, वखकाजाहरसां (पां ऽ। ₹।९।) इति नियमाच्िवत्तते, wear टररतायेकवचने सति भत्वात्‌, वसाः Tata (Vig! ।१४९ | ) इति वकारस्य उकारः, awarcamy (पाद।९। १०८) इति पवरूपत्व, शासि ale घसीनाश्च (पांर।३२।९.।) इति षत्वं, cage बाधित्वा, रर्नकाचाऽसयागपूवगय (aie | ४।८२।) इत यबादेशः, ्व्ययपूवंपदप्रकतिखरत्वं। Yau पदन aw संहितायामेकारस्य, ce: पदान्तादति (gigi tees) इति परपृवत्वं प्रापने, प्रत्यन्तः पादम्ब्ययपरे (TEE 1h tees) इति प्रकतिभावः मन्द्‌, मति स्ततिमाद मद्‌ खप्रकान्तिगतिष्‌,श्दि तानमधातोाः (ure; vias) इति नुमागमः, कुरस्त्िनटत्ना कुः, UF UT नोलङु लिजित्धत्राविभक्तिकनिसर्शात्‌ इन्तर्दिगुरितिवत्‌ धात्वन्तरादपि कुस्व्यिक्त, प्रत्ययखरणादात्तः, इिवचनमा, प्रथमया पवस्वगः(पां¶।१६।१०९।) इतिपुवसवखदीघः, टरतीयकवचने चत्‌, सुपांप्तुलगिव्यादिना पुवंसवशद्‌]घ्त्व | समानवचसा, समानं aut ययारिति यस्यति वा बत्रिः, दिवचने स्ुपांप्लगित्यादिना डिवचनदशयाने च्याकारादशः, समानपदरय प्रातिपदिकान्तादान्तत्वं, await पवंपदप्रकतिखरण तद वावशिष्यते॥ ७॥ अष्मोम्टचमाङ waqafifa | मखः प्रवत्तंमानाऽयं aw, खन- व्द्यदाषरश्ितर्मिदयुभिर्यलेकमभिगतेः, काम्यः फपणप्रदत्येन काम यितब्यगयमदत्समृ हः सहि तस्यन्दरस्य सहखद्रलापत यथा मवति त्यात पजयति, श्यं यन्धा Aaa उन्रस्ातिग्येन प्रीग्यतीग्ययेः।

१९०५

1 ¢ 1 अतः परिज्मनुगदि feat वा रोचनादपि\ समस्मिनुञ्जते गिरः

यश्च xatiey पञ्चदशषु away मखः विष्णुरिति पठितं। चतुखत्वारि तसु * पुजामामखश्चति गायतीति पठित | खमवद्यः विद्यतेऽवद्यं पापं येषं तेऽमवद्याः, तेः, मज सृभ्यामिव्यु्षरपदान्तादा तत्वं | अभिद्युभिः, अभिगता द्ायस्तेऽभिद्यवस्ते, afiwe: प्रातिपदिक - ACHAT, WNW पूवपदप्रकतिखरोल सणव faust | मख पातिपदिकखरः ati बलमस्मित्रचने कम्मण्यस्तोति सहखत्‌ , तसा aay (षां१।४९।१९)) इति भसञ्छ्या पदसञ्क्नाया बाधित. त्वात्‌ सश्ारस्य खत्वाभावः, मादुपाघायाख मतवा यवादिभ्यः (पां ८।२९।९।) इति मतुपो aw वत्व, awaweear मन्विघयानिसन्त- स्येचाद्युदा्ः, मतुपः fram wa feat) काम्यः, wifes, अत उपधायाः (पांञ।९।९१६।) इति She, गनि जुष्‌ कषगन्ना amas प्राप्तस्य निश्वस्य, कम्यमिचमामिति प्रतिषेधा- faat raga भवति, ्न्ताद चायत्‌, fasta, निख- रिवमिति प्रापे, यता नावः (at ¢ 1h २९९) इव्य।दुदात्तत्वं ८॥ नवमीम्टचमाइ am ufcenfafe | ङे परिञ्छन्‌ परिता थापिन्‌ HANA, व्यत र्तस्माख्रसद्‌गखख्ानादस्तरिक्तादागदडि, खस्मिम्‌ MAMAS, दिवो वाद्युलाक्रादा समागच्छ, राचमादधि दीप्यमाना- दादिव्यमगडलाहा PANG, HRN कम्मेकाले यच aa तिष्टसि ततः waaay | किमचंमागमनमिति तदु्यते, स्म्‌ कम्मनजि quam ऋविजे गिरः qa: सम्रञ्नते सभ्यक्‌ प्रसाधयन्ति | wale: प्रसाघनकम्नति are) Tanga चातुमागन्डे च्चः | यद्यपि ऋत्विजा मन्त्रस्य प्रय च्यमानत्वात्‌, ऋष्मतिधातार्तमपु रषे भवितस्थं, तयापि परोक्कुतत्वेन faq प्रयमपु रषप्रयागः। परोक्त सतलन यास्व ary, तालिविधा ऋचः, पराचन्न ताः, प्रसरता anatase तच परास्कताः सव्वाभिमामविभक्तमियच्धन्ते प्रय ayaa खास्यातम्येति | खतः, werner, रखतद स्रत सास्रतसाचा-

a णी

-* चयतिकर, क|, भ।

FU weg |

Rog 1१०१ इता वा सातिमीमहे fear वा पार्थिवादधि इन्द्रमह वा रजसः १२१

सुदास (पां२।१।९९।) र्वनुदात्ताऽग्‌ , aw, शित्वात्‌ aar- दशः, लिति (पांद।६।९९९।) इति प्रत्ययात्‌ पूवस्यादात्तव्वं। परिन्मन्‌, aa गतिच्ेपणयेःः, च्यन्धेभ्याऽपि cad (aie) a) eu |) इति मनित्‌, खकास्लापणश्डान्दसः, खामन्लितनिघ।तः। गहि, waist छन्दसीति wiry, इेखित्वादमुदात्तापदेश इत्यादिना aan, अते ङरिति शिलापान भवति, तस्मिन्‌ wig ्षसिद्धवद- चाभादिति मलोपस्यासिडधत्वेमानकाणाम्तत्वात्‌ | दिवः, ऊडिद- मित्यादिना fan Races | वा, AAA RAAT: | रोाच- गात्‌, MAI, GANAS Ware: (पांश।२।१४८ |) इति यच्‌,युवोारनाका(पांञ।९१।६९६)।) इत्यनादशः, furan, च्यधि, खधिपरो खनका (पांर।४।८९१।) इति कम्मप्रवचनीयत्वेन ay निपातसञ्क्नायाः समावेश्रात्रिपाता च्यादयुदात्ता इत्धादयुदात्तत्वं | ्षस्मिन, aa: परिञजाचिद्यादिरटरोवान्वाद शात्‌, इदमाऽन्वाद्‌णशन्‌- दात्तस्नतीयादावि्यश्‌ warn, fara सवाद शः, विभक्तरनदात्ता सिता वित्यनदात्ततेति सवानदात्तवं। wad, ऋजि af afar aaa, समिन्युपसगयागात्‌ प्रसाधने वन्ते, निघातः। गिरः प्राति- पदिक्खरः॥<॥

दश्मीम्टचमाङइ इता वेति। xx Va fs सातिं घनदानं खधी- ay aifuara याचामरे, कस्माह्षाकादिति तदुच्यते, इताऽस्मादभि- दृष्यमानात्‌ पायिवात्‌ एथिवोलाकादा, feat वा दयुलाकादा, महा AYA: परोणद्रजसा वा पच्यादीनां रघ्नकादन्तरित्तलाकादायमिना यतः कुतख्िदानीयाङ्ून्यं धनं प्रयच्छवित्यथः | सप्रदश्छ याच्ुा- Sag इमहे याचामीति पठितं | इतः, इदमणशब्दात्‌ पषम्यास्त- fay, इदम इश्‌ (पां५।३।९) Katy, शिज्वात्‌ सवादः, चच ऊडिदमिद्यस्यावकाशः, शआाभ्यामेभिः, लितीोन्स्यावकाश्षः, पचनं पाचकः उभावपि faa, awa परत्वादिप्रतिषेषे परः कायै, (पां ye 18) इतिसमबलविरोधे परस्य काग्यत्वविधानादिति लितं तीकास्स्यादान्नत्ं, पात्‌ तसे, प्राक्‌ दिष्टा विभक्किरिति विभक्ति-

we

सश्छ्कत्वात्‌, afeefrenfern असवंनामस्यागविभक्तेर्यमानमु- cine wate, सकरुट्‌गतै विप्रतिषेधे यद्वाधितं तद्वाधितमेवेति, परि- भाषया ऊडिदमित्यस्य पुनर प्रस्तिरेवेति चेत्र, लच्यानुरोधेन पुनःप्रसङ्क- विश्लामद्ेति खीकारात्‌ | wes यतस्ततदत्यादावपि परब लित्छरोड बाधितमपि, सावेकाच इति तसिल seared स्यादिति चेन्न, यक. emits गन्‌ साववर्ेति निषेधात्‌, पुमः प्रसषुविच्चानं इत्येतत्‌ साव्वेचिन्न, लच्यानु रोधेन कचिदेव तदाश्रयबादिति। साति Beart, धात्वादेः षः सः (पांद।१६।६8४।) इति षस्य सः, भावे- far, जनसनखनां स्‌भलाः ( पां ।8।१२। ) इति ware wre’ | तितुचधतथसिसुसरकसेषुेति निषेधादिटन भवति, fragt प्रापे उदास इत्यनुततो,ऊतियुति जुति साति रेति कीक्तंयख् (पां १। gies) इति निपातनादन्तोादासत्व'। Cae, Esra, श्यनेऽपि, बलं eats लक्‌, Ga wafer, तास्यन्‌दात्तेरिङ्ददुपदे- शाह्लसाग्बधातुकसम्यानमु दासत्वे धातुखर ca शिष्यते। नच ति firs- इति निघातः, वा योगेप्रथमेति मिधेधात्‌, उत्तर वाक्छयोार्पिशिवा शब्द येगात,खन्धथा वाक्छापरिपृत्तस्िङ्विभक्ती रव लमध्याहारान्तद- पद्य षा प्रथमा तिङडविभक्िरिति। दिवः, ऊडिदमिद्यादिना तिभ. Rare पाथिवात्‌, परथ खयापने, प्रथत एति fad, we: firey सम््रसारबखेति पिवन्‌ पर्ययः, सम्पसारब्धोडादिसिञं, षिद्गोरा- दिभ्यख (पं।९१। ४९) इति Ste, प्र्ययख्रगादात्तः,। रेष. निषातेनानुदात्तादि, पाथिवश्यब्दस्य एयिवीविकार इर्ये, आरम्‌ (ats; Ritee |) इत्यनुकः, खमगदात्तादेख (पां४।१।१४०।) इव्म्‌ , यस्येति (पाद्‌ ४। १४१८) इति शकारलापः, तडिते प्वचामादेः (पांड।२।११७।) इति ढडधीरपरत्व , ज्निव्यादिर्जिंव- (पां ikl १९०) Karger | अधि, निपातल्व्दाद्युदान्तः इण, रनप्रत्ययान्त खादयुदात्तः। AW, महत इत्यस्याकारतकार्योर्भपपम्श- Ka, सावेकाचः (Ute i tires) इति विभक्तेददात्ततव'। रसः, गन्विवयस्यानिषनस्येयायुदातन्व १९० } इति प्रथमस्य प्रथमे CIMT वगः॥

7१०१ ११.०.०९ ,.

१०८

सुप्रमद्दक्ती | 1१1 इन्द्रभिदाथिने बृह दिन्द्रमर्केभिरर्किणः 1 इन्द्र वाणीरनूषत 1"

इन्द्रमिव्यादिकं दश्च aa, तत्‌ सरूपकलुमित्यादिष चतु, ऋषि- च्छन्द दवता विनियोगख पूववत्‌, विग्ेषस्तृच्यते, महाव्रते निष्कं वच्य- wafasfaqgifua इति aa, तया पञ्चमारग्यकं सूचितं, शसि गायचमिग्रमिद्धाथिन इति, तथा wafeitsefa ब्राद्यणाच्छसिनः wa इन्द्रमिदरायिन इतिषडडहसोधीयस्तचः, चतुर्विंशे हाताजनिद्टे- त्य पक्रम्थायाहि सुषुमाहित श्ड्मिदरायथिनोा ङखृहदिति afsaara, तिराते प्रथमे पय्याये अच्छावाकशस््ेऽयमेव दरचोाऽन्‌रूपः, खचितख, इग्द्रायमदने सुतमिग््रमिद्रायिनो दखृडदिति, तत्र प्रथमाग्टचमादह wafafefa | गाधिना गीयमानसामयक्ता उद्रातार इन्धमिदिन््रमव, zwq त्वामिदि waaay इत्यस्याम्टचि उत्पन्नेन Twas सन्ना, Vaya Hage: | किणः, यचंनरेतुमन्त्ापेता दातारः, अकमि युपे. मन्त्रिद्मानषत | यत्ववश्िष्यि अध्वय्यवसते वाणोवागिमियजरू- पामिरिदिमवानषत। GATE मन्तपर्त्व यास्छनाक्त, यक्ता AAT भवति यदनेनाचन्तीति | क्लोकडत्यादिषु anny TNFa वाणी वायीति परितं। गायिनः, उपि क्रुषि ग्तिभ्यस्ध्रच्चिति गायतं खनप्रत्ययः, निज्वादाद्यदात्तः, गाया wat सन्तीति गाथिनः, ब्रीघा- form (पां५।२।११६) ढतीन्‌ प्रत्ययः, प्र्यवखरगेकारउदात्त सख सति fare: | ददत, Teal, दतांयंकवचनम्य, सुपांपुलगिति सक, बत्तमाने एषन्मशद्रदज्जगच्छटवच्ेतिद्ूषवाश्तिके नान्तादात्ता- निपातितः। weft, चयक Gata, wag रभिस्का मन्तास्त, यंसि SONA FT WITH (पांर।६।११८।)डइतिघः, wat: कुधिण्यताः (azo; 8।५९।) इति कुत्वं, प्र्वखरेणान्तादात्तः बलं छ्न्दसोति भिस tenet भवति | war स्त्तिसाधनभूता मन्ता Tat सनीद- fam: | वायोः, Tarelary (पांद।९१। २.३) दवयादयुदात्तः, दीघा- ष्नसि (पांद।९१९।१०५) इति पृवंसवगंदीघनिषधम्य, वा Eafe (citi) इति विकस्पितत्वादौघत्व, दतीयाय प्रथमा | Baya,

ed feet lame ee वि —-= = —- ~ ~ ~ -- ~~ (१

* इष्दिनिवर्गौयबकारा लिखिताद ्पस्लकदटः वि, 4, क|

१०९

1२१ इन्दर इदय्यीः सचा संमिष्न वचेायुजा ! इन्द्रो Tait हिरण्ययः

1 ! इन्द्र दीदाय चक्षस सूर्यं राहयदिवि ! वि गाभिरद्विभेर्यत्‌

a स्तता, लानः (ute | yen!) इति मन्व, afe व्यव्ययं मात्मनेपद, भस्यादादेणः, सिचश्डभावः, उकारम्य दीष छान्दसं, शधाताः कुटादित्वात्‌ fast fora गशाभावः॥१॥

दितीयाग्चमाह, उश्रदटर्यारिति। coy ra इन्द्‌ wa fe yar. हंरिनामकयेोस्श्रयोः सचा aw युगपत्‌ HNdfay aya: सम्य- feafar | कीटशयाद््ाः, वचायजा उन्द्रस्य qwaara र्ये यच्यमानयोः, सुश्ित्ितियास्व्िथः, अयम््म्द्र set aquR:, हिरण्ययः सवाभरणमभधित Kay | war, हरत दति we} xq, निक्वादाद्य॒दास्षः। सचा सहेदयुक्तं। मिखलं मिः, मितच्रयतेषम, aan far यस्यासौ संमिश्रः, लत्वं छान्दसं, सम्यद्धिश्चयिते्य्चः बङ्धब्रीहा पवपदप्रछतिखस्त्वं | वचसा यज्यते इति वचायजोा तयोः, षष़ीडि वचनम्य, सुपां स॒नगिव्याकारादेशएः। युजाश्ब्दो धालु- खर बान्तादान्तः, ठदुत्तरपदप्रतिखरग सरव शिष्यते। वदी, वच्य मस्यास्नोति, च्यत xfasar (पां५।२।११५।) डति इनि warn, प्र्यखरः। हिरण्ययः, ऋव्यवास्त्व्यवा wart fecwarfa न्द्‌ सि, (ate ।४।९१५५) इति हिर्ण्यमयश्रब्द्म्य मकारलापोा निपा- व्यते, VATICAN, पवंणानद्‌ारोन सह, TATUISTU ATH: (पां ।२८।५) इत्यद्‌ान्नः॥२॥

दतीयाग्टचमाह, रन्द्रो दीरधायेति wafaer Sere प्राणाय निरन्तराय wad दशनाय दिवि gait खग्यमारोहयत्‌, पुरा waraca गगति यदापादितं तमः afaarcaa प्राणिनां दृष्टि faxu ara qa शापितवानि्ययः। खया गोभिः at यरभ्सिभिर्दिं पषतमुखं सवं गत्‌ व्थेस्यत्‌ विष्रेषेल दशनाय प्रेरितवान्‌ प्रक्राशितवानिग्यथैः। qua xx wa गाभिजलनिमिन्त- yack मंघंव्यस्यत्‌ विष्टेषेगप्रेरितवान। पषदशसह्यशषु रश्सिना- ag खेदयः facet माव इति पठितं। तिंशत्सद्यक्ेषु मेधनामय

7१०१ ९१,“ ,

१९०

1 1 इन्द्र वाजेषु नाऽव सटश्चप्रधनेषु 1 su उयाभिरुतिभिः?

1 1 इन्द्रं वयं महाधन इन्द्रमर्भे वामदे 1 युजं Tay aft १३१

अद्धिः यावेति पठितं | दीघाय, प्रातिपदिकशरेशान्तेदात्तः। चक्षसे, aaa सवं धातुभ्योऽसच्निद्यप्म्‌, WIAA स्याजादेश्ाभावः, नित्वादाद्युदान्षः | Za, सुवति प्रेस्यतीति aa, घु प्ररये, धात्वादेः घःसः, MHASH (पां ९।९१।१९१४।) इत्यादिना क्छपप्रत्ययः, तस्य उड़ागमख निपात्यते, क्यपः किक्त्वादूणाभावः, पिक््वादनदात्ततवं, धातु- ac ख्व शिष्यते | रोइवयत्‌, दरेण्रन्ताह्षफि, «EH कन्दस्यमाद्यागे $पि (at ¶। ।७५) इव्यड्भावा निघातख्। दिवि, afecfaar- दिना विभक्तंरदात्तत्वः। अदिं, अदिश्दिभुखुभिभ्यः fafafa किन्‌- प्र्ययः, दन्ति पश वस्तुणान्यवेत्यद्विः, नित््वादाद्यदात्तत्व'। रेरयत्‌, ंरगते, Wars, निघातः ३॥

चतुरधोम्टचमाष् xa वाजेष्िति। Yrs sa: एचभिस्प्रधृष्यस्वं, उप्राभिस्प्रधुष्याभिरूतिभिरुखदिषयसच्ताभिवोजेषु युडेषु Fie ICY, तया Away सदखसद्यकेषु गजाश्ादिलाभयक्छेषु महाय॒द्ेष्वपि Cy | वाजेषु, वादीनां चयादयुदान्तत्वं | नः, नसः स- कारस्य रत्वात्वगुखषु, प्ररुत्यान्तः पादमब्यपरं (पां ¶।९।११५) इति प्रतिभाव भवति, Gaucefa निषेधात्‌ wa, aa cae, तिद्धुतिङः( पा.<।१।२८) इति निघातः | यद्यपि सहखप्रधनेषु चावेत्यध्याहतां क्रियामपच्छ प्रयमायाःजुयमाायाः खवेतिक्रियायाः, वायोगे प्रयमेति निघातनिषेधः प्राप्तस्तथापि वाजेखित्यत्र चकारस्य शुप्रत्वाश्चादिलापे विभाषेति निषेधस्य विकल्पितत्वाद निघातः प्रव- सेते Gea: कदमादोना्रेति मध्योदात्तः, सदख्प्रधनेषु वाजेष weit पृवंपदप्ररृतिखरत्वं। ऊतिभिः, ऊति युतीव्यादिना छिद्र दान्तः ४॥

पञ्मोम्रचमाह, इन्द्रं वयमिति। वयमनुषातारः महाधने प्रभृतधन- निमित्तमिनग््रंडवामरेखाङयामः, खम व्यभके खल्येऽपि धने निमित्तभृते

१६९

1६1 सना वृषनुमुं ae सत्रादावनुपावृचि 1 अस्मभ्यमप्रतिष्वुतः

सति we waraed | कीटश्मिद्र, यजं सहकारिणं समाहितंवा। पमः Sew, इतरेषु wag धनलाभविरोधिषु प्रापेषु तच्चिवारबाय afaa वचापेतं महाधनश्नब्दो ययपि ayaa पठितच्लथापि मडइस्ववचनमव aga रति बङत्रीशित्वेलन्तोादात्तल्वासिडखेनात् तद हीतं। महाधने, AWy तखनख्ेति, समासस्य नकोादात्तः। अभ, च्य्तिद्भ्यां भन्‌, नि्वादादुदात्तः | वामहे, ऊम्‌ स्पङायां शब्दे च, सित्वात कच्च भिप्राये erated, लटः ख्याने महि, टित खात्मनेप- दानां टरेरे(षां१।४।७९।) रति टेरेत्वं, waft शप्‌, ङः aa. सारबमित्यनटमसा, बल Saal सम्मसारबं, वकारस्य उकारः परपूर्वत्व, गुखावारेगो, खता दीघा यमि (qieigs et) xfs tee, fry तिङडति निघातः युजं, युन समाधाविव्यस्य किप्‌, युजेरसमासे (पां७।१६।०९।) इति मुम्‌ भवति, सहि यजे- रिति निद्गशादिक्ार्र हितस्य मवति, अनिग्यमागमशासनमिति बा युजियाग xeanfa नुम्‌ भवति | डेषु, ढतुवत्तंमे, प्रति- कलतया ain इति ona weal, स्फायि त्वि बदीलादिना caves, farce, प्र्यखरः। वथिशं, aa इनि sat (ararerews इति इनिः, प्रयसः ॥५॥ इति प्रथमस्य प्रथमे चयोादशवगः॥

इन्द्रमिद्रायिग इति am घषटीम्टचमाह, मा श्षनत्नमुमिति। शे सचादावम ्पक्षदभीष्टानां सवेषां फलानां सखप्रदातः, चता ग्री्धादि निष्पत्य डे डषम्‌ ङद्धिप्रदेद, नोाऽस्रदथममं दश्यमानं we मेघमपाङ्धि उहाटय, तयेवास्मभ्यमस्मदथे खप्रतिष्कतः, प्रतिशब्द. रहिता यद्यदस्माभियं चते तच सवच नेति प्रतिशब्दं माशारयति, ष्यता{सदिषये कदाचिदप्यस्खलितः। रतदेवाभिप्रेय are ary, श्प्रतिव्कताऽप्रति तोऽ प्रतिस्खलिता वेति। cay, खामन्तितनिघातः। ea, प्रातिपदिकखरेलान्ते(दासः | at, चरतीतिचङः,ग्मशीढ द्‌ ufcafe तनि धनि fa मस्जिभ्य उरिलुप्र्यः, प्र्ययखरोकाकोा- दान्तः | SUIT, Sa: सदाय, अभितः wad सथलं

ee

¢ १०१ 4)

Ure

1७1 तुञ्जे GSH A उत्तरे eT Tey वज्जिणः! विन्धे जस्य सुष्टुतिं

सश ददातीति सधाद्‌ावा, wid मनिन्‌ कनिन्ननिप्ख(पांश।२। 58 |) इति वनिप्‌, ्ामन्नितस्यच (पां ।१।१५८<।) इत्धा- द्युदान्तत्वं, पादादित्वान्न निघातः | wu, निपातस्यच (पां६ई।१९। २९६।) स्ति दीर्घः, निपात argera | दधि, ढजवरओे, लाटः सिप, तस्य, सेद्यपिच (पां३।९।८७ |) इति हिः, afc: a: तस्य, बहल छन्दसीति TA, Wer पु ठभ्यश्कन्द्सि (पांद।४१।

०२।) इति हेधिराद्‌शः, तस्य खिच्वात्‌ पूवस्यग्‌खाभावः, निघातः। सभ्य, स्नश्डब्दाद्भुसोग्यमिति ग्यमादशः, शषेलापः(पांऽ।१३। |) षति दकारलापः, बडवचने mafead भवति, खकङ्ढसोा * प्रनटेत्िरविधिरि व्यक्तत्वात्‌ , प्रातिपदिकलखरेख सेत्यकारउदास्ष भ्य साईग्यमिद्यभ्यमादेशपत्ते, La लाप डति मपय्यन्तश्रेषस्यादः शब्दस्य सापः, तदा उदात्तनिरत्तिखरेण खभ्यमादोर्कारस्यादान्तत्वं। खप्र- तिष्कुतः, केनचिदप्रतिषन्दितः, Fens, fast (पां ei ier!) इति anita क्त प्रत्ययः, प्रतेः प्राकपयोागः, पारसकरादेराक्ृतिगड- त्वात्‌ घ॒डागमः, घषामादराकृतिगणत्वात्‌ षत्वं, नज्‌समासेऽव्ययपूव- पदप्रछतिसखरत्व

सप्तमीम्टचमाइ da dh डति | aa तुञ्जे तस्मिन्‌ फलदा- तरि देवान्तरे ये सतमाः स्ता्रवि्रेषाः sue sau: सन्ति aga समत्रपि, खस्य विणा वच्वयक्कत्येन््रस्य सुण्तिं योग्यां ्राभनस्तति a faa विन्दामि, इन््रस्याद्यन्तगणबाडल्येन दवा- म्त्रषन्तमत्वेन प्रसिद्धान्यपि स्ताचाणि प्य्याप्तानोग्ययः | रखता Wa UH रण्वं Wut, तुञ्चे qs, तुञ्चमेदानकम्मणः दाने दाने FH तुमे उत्तरे win इन्द्रस्य afaar नास्य तविन्दामि समाप्षिस्तते- fifa, qk aa तुञ्चतिदानकम्मनत्यक्तं, ततः ant पचाद्यच्‌, faa इत्धन्ताद्‌ास्त्वं, faadtgatfeta दिभावः, तस्य wmafeafafa डदितोयस्याम्नेदितसञ्च्ता, श्यनदात्तष्येत्धनदान्षवत्वं | दातरि दातसी- aw:, निरक्तेतु दानं दाने$यता व्याख्यानं | Sut, तज्ञवनतरबयोः भावे,

= ----- - - -- ~ ~~ = ~ = ~~ ee = ~ ¬

* चङृषहतेपुमष्टभावविधिनिषिमस्येत्यक्ग, कां, स, |

१९२

WETITT (पांश।६।५०|) KAT, Sem उतकर्वचनः, squnw mir यस्येति weHife:, उच्छब्दा निपाता श्चादयुदात्तादत्शादुदात्तः बङत्रोहापुवंपदप्रकतिखरत्वं | सोमाः, gs, Wy ag Ss ey fa fteanfea स्तेमण्ब्दा मच्न्ता, निश्वादादयुदात्तः। विन्दे, विदु लाभे, we रि तेक्वादात्मनगेपदः, उन्षमकव चनं, तुदादिभ्यःशः (utes १।००। ) इति शः, शमुचादीमां (षांख।९६।५९।) इति नुम्‌, दकारम्य ल्येन धकारः, खस्य प्ररतस्येग्रस्य परामशादन्वादेच्े इदमेाऽश्‌, शिश्वात asa sere: | GEA, TH स्ततो, धात्वादेः wa (पां tide!) रति सत्व, feat fur (at eres) इति भावे far, रददान्तेनापसगक प्रादिसमासः, उपसग्धत समाति( पां ख्। qu |) Karten षत्वं, अचाच्यययपृवेपरद- प्रछतिखरत्वेन साः प्राप्रमद्‌ान्तवं बाधित्वा, गतिकारकापपदात wa इत्यत्तरपदप्रज्नतिखरोड धातारदात्तत्वे प्राप्ते, तदपवारेन, तादा चनि- fanam वित्नन्तरस्य गतिसञ्छ्कस्य सारे वे(दात्तत्वेनग भवित, तत्त मनक्तिग्श्याख्थामशयनासनखानयानक्ादिक्रीता CYACUAV~AT- दात्तत्वेन बाध्यते, तथाच सुहवां सश्ुतीं डवे * खष्योचादख wefe यारतेराके मतय इग्यादावन्तादासत्वमिव्याङः, यथा तु aafa- तिलासै इत्ावुक्त, तयेव an घटत इति wea, तज fe, कार- कार्सलश्तयेारेवाशिषो्यतःकारकादित्थनुङ्त्तेः पाङिनिकतिरिवादा- वेव anfafamfeasfaen, कारकादिग्येव प्रतिः प्रइति- रिति प्रद्युदाते, स्यादेतत्‌, aa नयेति स्सुतिरिति fiat कर- जभता ऋगमिधीयते, सण्ब्येन करणमेव विषेष्यते maw, utfatcas सशब्दः कारकपर रव भविष्यति, प्रतिः प्रतिरि न्वादोातु प्रशब्दो धात्वर्थे विरेषकमेवेति सत्‌ प्र्यदाषहग्णापपन्तिरिति न, र्वं सति सशब्दस्य क्रियायागाभावादुपसगाःक्रियायग cat उपसगसख्क्ान स्यात, AUG उपस्गात समाति सवतील्यादिमा षत्वं स्यात्‌ मन्‌ कतिना करखमभिधीयते, कियासाघनच्च aca, तथाच करवविगरेवकसयापि सुशब्दस्य करमान्तगेतक्रियायागादुपसर्गता भवि- ष्यतीति, न, तथा सति यत्‌ farce प्रादयस्तं प्रयेवगन्धुपसमं-

चनन जण्ण कक नः = कय = अहोः = =

+ <8 «fa at Yi

[१ 2

¢ ०१ ११ nee gy

९६४

eee: स्यरिति करात्चयमेव प्रति सारपसगता | नतु सधात्वधं VAM षत्वं स्यादेव नम्‌ सतधात्व्दारेव ततकारगस्य सग्रब्देा वि्ेषणं भविष्यति, afy शोभना स्तुतिस्ततकरशमपि शाभन- मेवेति, cay स्तुधात्वर्थसम्बन्धान्तं प्रत्युपसगवेन षत्वमपि भविष्यति सहारा करबविष्रषणत्वात्‌ कारकवचनोाऽपि सण्न्दा भविष्यतीति छच्छविरोाधघनव मनक्तिनादिसच्रस्य सद्तिशब्दा विषयो- भविष्यति, vata: प्रहूतिस्त्यित्र भावे क्तिन्‌ प्रद्यद्ाहतति तच une करपरत्व' कारये faqcwoagfy धात्व्थमाचविष्टेष्तेव विव- चिता, तदास प्रत्ययायविशेषगतापीति, तत्‌ प्रद्यदाइर्यताप- धसतिर्ति agfafcasa पनः क्तिप्नभिेयकरगपय्यन्तं सशब्दस्य ष्यापार इत्युदाषइरणतेव प्रव्यदाहइरणतेति, न, िमच सशब्दः Baa प्रकतिप्र्ययाथाभयविग़्रषणपरः, उत waa विशिनष्टि, खथादि तरदिति, यदाप्युभयपस्त्वः तदापि किंयोागपद्येन उतक्रमेति, are संति विशेष्यविरेषशपदारत्तिरि ति vay, fedta face यापार- पातः। नच श्ब्दबुदिकम्भशां विरम्यब्यापास्पातः * aulygy:, ret वा, VAT खु्ाभयपरत्वं | TRI BAT AMA, व्यपरत्व्ा- दिति, ea धात्वथंसम्बन्धस्याथिंकत्वे षलत्वासिदधिः, प्रत्ययार्थसम्बन्ध- स्यायि कत्वे मनक्िञ्नित्यादि खरासिडिः, ाथिकंनापि कारकसम्बन्धना- दाङरशत्वाभिधाने प्रतिः प्र्तिरिव्यादिप्र्युदाङस्यंन स्यात्‌, Yan धात्वचंमाच सम्बन्धस्यापि प्रश्नन्दस्याचात्‌ तत्‌ करयसम्बन्धः केन वारयितुं waa इव्येषा दिक, VATA * प्यायमाच्रसम्बन्धपरत्वाकोकारो खरः सिद्यतु, aq कान्दसमस्तु, Tara स्ततिवस्यामिति बड- त्रीडिवा भवतु, Tee नजपुभ्यां(पांद।२।१७२।) इत्न्तादान्त विष्यति, अथवा ae सवन्तीति सुषटतय इतिकरकभ्‌ता ऋच स्तिष्ब्देनाच्यन्ते, क्तिचक्ताच सञ्छ्ायां ( ai ere! toe! ) इति feared सति चित्वादन्तोदात्तता भविष्यति, नच करमो भूतानाम्टचां anaes क्तिचा कचमभिधानमिति वाचयं, काष्टानि पचम्तौतिवत्‌ तासामपि खव्यापाराप्राघान्यविवत्तया करणत्वापपन्ति- fafa ro.

* sufefeta wi, di *<waidi

१९९५

1 ७! वृषा यूथेव वंसगः HUT जमा 1 ईशाने अप्रतिष्क्‌तः

१४1 cag वसूनाभिरञ्यति ! aa: Uy THAT

ष्यट्मीम्चमाह Tat युवेति | car कामानां विता wy सजसा खकोयबलेनानुयदोतुं रुद्टोमेनुष्यान्‌ इयतति प्रा्नति। Wen इकः, LIT समथः पुनः Mew, खप्रतिव्ुतः, परतिशब्दर - हितः, याथ्मामं परिहरतीधर्थः | eee esi, वंसगो वननी- यमतिषटंषभेो gaa, गावो यूथानि यथा प्राप्नाति तदत्‌। षा, कनिन्‌ युष्षि तच्िवि राजिधग्विद्य॒ प्रतिदिव इति वतेः कनिमप्र्यय © Grnifen, किच्वादूलाभावः, freq | युधा इव, युवन्ति भिश्रीभवन्तीति guia, qantas, तिथ es qu yw पराया इलोलादिक uaa निपातितः, निषातमादी षत्व, were. खरोबाकार उदात्त, Wana wwe (utd) loo) ति weg, इवेन विभह्यलापः,पूवंपद्प्रशतिखरत्वश्च वक्तद्यमिति वातिकेन समासे $पि रव qu) वंसगः, एषोादरादित्वादभिमतरूपखरसिडि।। कवन्तोति शयः, क्तिच्‌ क्तो सज्छायां (प ere! yes!) दति क्तिच्‌, चिच्वादन्तोदात्तः। डय्ति, wena, तिप, श्प" शु, (ute) to!) इति दिभौवः, खभ्यासस्य उर्दत्वहलादि रवी, afufians (पां 8।9। 9 | ) ence दकारः, खभ्यासस्यासवयें (utes es | ec 1) EMIT, SHS गृ डो रपरत्वं | ष्य जस, उञो लेबल पश दलाबादिकख्पुन्‌, तत्सन्नियोगेन वकारलापः,लपृपधगुखःःनिस्वादाथु- IM: | KUM, दशर अर्ये, लटः wiry, दि प्ञ्टतिभ्वः शपः (पां ₹२। ७।७२९। ) इति शपाणुक्‌ | चितः (ate yee) दवम्तोदानं बाधित्वा, खनुदालव्वाह्लसावधातुक्षानुदा्त्वेन धातुखर शव fires | ्प्रतिष्कुतः, खप्रतिश्रष्दितिः, Fe, ale क्षः, पारसखरादिलात्‌ asian, सुषामादिलात्‌ षत्वं, गज्‌समासः, ्यवययपवपदप्र्नति- रत्व ८॥

नबमीग्दचमाह, रक xf) ददरः waaay रव ayaa

१०१ १)... gg

९९९

1१०1 sa aT विश्वतस्परि हवामह जनभ्यः1 अस्माकमस्तु केवलः 1 १४1१

मनच्याणामिरज्यति षट, तथा वसूनांधनानामिस्न्यति, a rz पश निषाद्पञ्मानां fama निवासादहाणं वणानामनयद्ोतेति wa: | र्कः, KUNA, इण भी कापा ज्यति मबिभ्यः क्चित्यागादिकः कन्‌- WaT: ASIA कलापाभावः, नित्वादाद्युदात्तत्वं। wautai, प्राति- पदिकखरेणान्तादात्तः। खन्तोद्‌ात्ताविद्यनुरत्त, नामन्यतरस्यां (पां ¢ | १।१९७७|) इति विभक्तं सदानत्तत्वं | वद्धनां, वस निवासे, fafeaazar, प्ट ख॒ खिडि चप्यसिवसि्टनि क्िदिबन्धिमनिभ्यखे्यधत्ययओ्चाखादिकः, निच्वादाद्युदात्तः | रन्यति, कणङादिषुश्स्ञ्‌ इवायां खवेखग्धार्ं कण्डादिभ्यायक्‌ (पां २।९१९। २७] ) इति यक्‌, प्रत्ययखरणेादान्तः। पञ्च, पचि व्यक्तीकरणे, पसेखेत्याणादिकः कनिन्‌, नित्वादाद्यदान्तः। च्ितीनां, प्रातिपदिकखर णान्ता दात्तः, नामन्यतर्स्यां (पां {।१।१७०।) इति विभक्तेरदात्तत्वं yey

wifad vifaufasd at विश्तस्परोति जुह्यात्‌ * संखिरतेव्वज्ि- नायस्तुवत इति खण्डे amet यसि gate evar वो विखतस्प सोति खचितं। wafaiisefa पातः सवने ब्राद्यखच्छसिन rx Fr विशखतस्परीव्यारम्भणोया, चतुविश्र इन्युपक्रम्य चटजुनीतिनोा awe rx at विखतस्परीति ahaa, aaa दशमीगचमाद, 2x a xa | दे ऋत्विग्यजमानाः, विशतः aaa जनेभ्यः परि उपरि wafw- तमिन्द्रं वो युष्रदथं दइवामद्े Bream, खतः resets केवलाऽसाधास्णाऽस्त्‌, डतस्भ्याऽप्यधिकमनुय्र्मस्मासु करातिित्धयः am, इदि परमश्य्य इति धातुः, रनप्रत्ययः, नमागमः, नित्वादा- दयदात्तः। वः, Wad सवंमितयनुटत्तो, बङवचनस्य वसनसो (पां SiR Ri) इति aq विशतः, पञ्चम्यास्तसिल्‌ (पां ५।३।७।) xfa तसिल्‌, fafa (पां | १६९ | ) इति प्र्ययात qaaciaa परि, निपातत्वादाद्युदान्तः संहितायां, पश्चभ्या Garay (ars) aiarti) दति विसन्ननीयस्य सत्वं | waray

= = ~ जन we ee eee

* daa ula wi, SI

९६०

Bu: रयि, weer छन्द्सि (पांद।९। ee) एति सम्मसारक परपुवंतवे, TANITA | जनेभ्यः, णन्यन्त इति जनाः, जनयतेः कम्मखि घञ्‌, जनिवध्योख (पांड। १९।६५।) इत्युपधाया ङ्य. भावः, raga सनाकं, SASAKI, शेषे लापः (ube; 2 1 é¢ 1) इत्यलेापपकच्ते, MAA (पां ऽ।९। ee! FRIAR ग्कादेश sen, टिलापपश्ते उदान्निशृत्तिखरे- माकार STH: | केवलः, ST राकतिगशत्वादादुदा्तः॥ ६० उति प्रथमस्य प्रथमे MCR वगः॥ १६४ इति दितीयोऽनुबाकः।

Py weg SC

A

श्रथ ठतोयोऽनुवाकंः॥ FEAST

1१1 न्द्र सानसिं रयिं सजित्वानं तदासहं 1 वर्षिष्ठमूतये भर 1

रतीयेनवाके चत्वारि उक्तामि, aa रद्र सानसिं cfafaar- दिकं प्रथमं दश्च am, तत्सरूपललुमित्यादिष षट पमं, ऋष्या- qua yaad, विगषपिनियेःगस्तु मात्रत fara द्खयदरचा- शीता रन्द्र सानसिं रयिमि्यादिकेद aR, पञ्चमारण्यके खाद्य. wivifafcfa खणे शानकन afd, सुरुपछनमतय इति aifa wz सानसिं <cfafafa दे इति, अतिरात्रे प्रयमप्य्याये च्न्छा- वाकश्स्त्रे us सानसिं रयिमिति aa इचितख, उन्द्रभिद्रायिनोा ङृददेन््रसानसिमिति, cant इन्द्रयाजिनः साच्रायस्यानुवाण्या सानसिमिति, उक्तादेवता इत्यस्मिन्‌ खण्डे रन्द्र सानसिं रयिं प्रस- साहहिषेपरहतशक्रमिति खचितं, तस्मिन्‌ am तामेतां प्रथमाग्- ware ws सानसिं रयिमिति। हे xs, ऊतयेसनद्रच्ताचं रयिं धनं GAC, BWC) Alen स्यि, सानसिं सम्भजनीयं। qa: Kieu सजित्वानं, समानण्यजयशीलं, धनेन CIA Waly सम्प्राद्य चा जीयन्ते। पृनः Med aay, सवदा शच्रुगामभिभवरेतु। पुनरपि sew वधिष्ट, अतिश्रयेन ex प्रभूतमित्यथेः सानसिं, बन षण सम्भक्तादग्यस्मादसिप्रत्यया ढड्िर्न्तादात्तत्वश्च सानसि धगंसीद्यादिना निपात्यते रयिं, प्रातिपदिकखरेणान्तादात्वं। सजित्वानं, समानानरीन्‌ जेतुं णालमस्य, खन्येग्याऽपि ca (Tet R} oul) इति कनिप्‌, उपपदसमासः, समानस्य छन्द्समृद्धप्रभ् त्यदकषु (पाई ।९।८४।) इति समानस्य सभावः, कृदुत्तर पदप्र्ञतिखरेग धातुखर रण्व fread) वधिष्ट, camara, afa प्रायनेतमबिष्छना (पां५।९।५५ |) alsa vay, fuafac

११८

१२१ faa मुशिहुत्यया नि वृत्रा र्णधामह 1 त्वातासे न्यर्वता

(utg el wel) refer came वषादशः, शूनानि्वा- ATZFLINS | ऊतये, उदात्त इत्यनुङ्त्ना ऊतियुति जूति साति (at ey eiest) इद्यादिना क्िन्ुदात्तोजिपातितः। भर, शग्रहाभन्डन्द्‌- सीति ख्चवातिकम इकारस्य भकारः, ते प्राग्धातोः (पा१।8।९८०।) इति धातोः प्राक प्रयोक्तव्यस्याञ, व्यवहिता (पां१।७।८९।) इति छन्दसि व्यवहितप्रयागः॥२॥

डदितीयाग्टचमाङ, fa यमेति। येन uta सम्पादितानां भटानां fanfcwan नितरां मुदिप्रारेल om waa निदयधामहे Fraga करवाम, TEM waarytay:| त्वोतासः war रचिता वयं qaqa, अस्मदीयेनाग्ेन faaayraw waaay, wafars नखयुडधेनच wya विनाशयामत्ययः | afewaar, wre a( ate | १९।१०८। ) इति सुबन्तोापपद wy, तत्सन्नियोगेन मकारस्य तक्रार, कदुक्षरपदप्रकतिखरे प्रापे, परादिन्डन्दसिबङलं (पां६।९। tee |) इति बङलग्रहमेन, चिचक्रणयप्यन्तेदात्तत्वाभिधानादन्ता- दान्तत्वं नि, याख्यातसम्बन्धम्यापि tavern, wafwarafa व्यवदितप्रयोगः | डवा, weafa wee (atgi tt ७०) बति Ware, गलापः। CaMAY, खाटसंयोागेन पित््वात्‌, श्रसोर- wig: (ute ।९।११६।) रसव्यकार्लापोा भवति, frags चाग््ातस्याम्‌दास्दात्तत्वेन विकस्स्य सरस रखवोादासत्वमिष्यते। ननु fegiee इति निघातन face, eur तिडविभक्ती, निमिड- याम्या निरयधामशङाटरथच अव्यक्छात्‌। यवता, मिरतकधामहाड्चा- amt feta, तयाः समृुचयाथये खकारो लुप्यते, तेन चादिलापे विभाषा (पांर।९। ६६) इति प्रयमेयं तिदविभक्तिनं निशन्यते,यथा मात्मना Sala नान्यस्म aaa fy समच्याथंस्य शब्दस्य लापात्‌ दप्यतीति प्रथमा तियविभक्रन fay, ददातीति डितीयातु fawaa रव | नत तत्र डे feufaum saa) किन्तु पुमरोकव AM, CAAT घज्यतेमान्याश्यत इति दितीयायाख्यभावात्‌ कय मियं प्रथमा न, खनषङ्लन्भडितीयापच्तमपि प्रायम्यगपनीय निषा

7३०१ १) sae gy |

१९०

1३ इन्द्र त्वातास वयं वज्रं घना ददशेमहहि 1 जयेम सं युधि स्पृधः

तनिेधदश्नात्‌, पुरोटाश्ष्ाधिश्रयव्यान्यं च, प्राच्तणीखासादय- त्याल्य GUA दयधिश्रयत्यासादयतीव्याखयातयेः प्रयमवाक्यदययेोःश्रत- योङक्षरवाक्यदयेऽन्‌ षङ्मपच्यव प्राधम्यखीकारोग, चवायागे प्रमा (पां ८।१९।५८।) इति निघातनिषेधा दृष्ट इति त्वोतासः, त्वया ऊता र्स्ितास्लोतासः, प्र्योत्तरपदयेाख (पां ऽ।९।८८) इति aqai- AQ MET दकार्लापन्डान्दसः, ष्यवतेनिंद्धायामिडभागख, ज्वर- त्वरखिष्यवि मवामुपघायाख (पांद।४।२० |) kas, waugag (पां द{।९१।९८६।) इति वुद्यभावभ्डान्दसः, ढरतीया कम्मयि(पांद। २।४८।) इति पूवपदप्ररखतिखर्णाकार उदात्तःःरकादश उदान्तेना- दात्त KAM | अवता, अवंति गच्छतोग्यव्वा, खव्वेगताविति घातु, च्न्येभ्याऽपि दृश्यन्ते (पां३।२) ou! ) इति वनिप्प्रत्ययः, ay- शिएिति(पांञ।२।८।) इतीटप्रतिम्षिधः, लापेयेवंलि (पांई। ९। ६६ |) इति वकारलापः, खवंगस्त्रसावनयः (पांद।१।१२७।) डति तक्रारः, वनिपः पित्वाद्धातुखर रश्व yes रतीयागम्चमाषनब्न्रत्वोतासदडति। हेर्न, Stalag पालिता वयं घना घनं शचुप्रइर्गात्मकं रए वच्वमायुधमाददीमहि खीकुम्मेः, तेन वच्येण युधि युद्धे स्पुधः स्पडधमानांच्वरुन्‌ स्नयेम सम्यक्‌ जयेम | त्वोतास com | वच्य, वज व्रज व्रजि गताविति धातुः, सेन्द्रा वच्येत्यःदिना रनप्रत्ययान्ता निपातः | घना, wa: काटिन्यं, तदस्याक्ीति ख्श्वेदयादित्व।दच्‌, चित्वादन्ताद्‌ात्तः, सुपां qafafa ड'देशः। ददीमहि, इदाज्‌दाने, प्राथनायां fag, क्रियाफलस्य कट - गामिलात, ख{रित faa: कचभिप्राये क्रियाफले (पां१।३ 1921) इत्यात्मने पदोात्तमप-रषबडूवचनं। इर्मदि, aware द्यः, श्ये (पांश ।१। १०) डति दिभावः,पृव्वाईग्यासः (पां ई।२१। ४) त्यभ्याससञ्न्ञायां, इषः (पां ।१।५९ |) र्ति ङ्ख, लिडः सला पो ऽनन्त्यस्य (पां 9 २। se) इति सलोपः, उमे अनभ्यस्तं (पां {।१।५)।) त्यभ्यस्तत्ये, याभ्यस्त्रया रातः (पां ।४।११२ |) सन्याकारलापे प्राप्ते, इल्यघाः (Ti C1 9) (tel) Cala) जयेम, शपः पित्वादनद्‌ात्तत्व,

९९१

1४1 वयं गूरेभिरस्तृभिरिन्द्र त्वया युजा वयं \ साप्षद्याम पृतन्यतः

fare लसान्वैधातुकसखराङध(तुखर रव शिष्यते, छन्दसि परेऽपि (पां ९। eis.) एति समः परप्रयागः। युधि, युध सम्महार इति धातोः सम्पदादित्वाद्धावे far, सावेकाचः (पां द।२। २६८) इतिविभक्ते सदात्तत्वं स्यधः, सपडन्तीति सध, asaya xfs धाता, fare (ate 12 1c) दतिकिप, बडलं कन्दसोति रेफस्य सम्मसारबम्र- कारः, च्यश्रारलापख॥३।

चतुर्योग्टचमाङ, वयं म्रूरेभिरिति। वयं कम्मानष्ातारः wef Wage, अम्तभिरायधानां प्रच्तेपभिभटः सयन्यमहोति wa) WH, तादृशा Nawal वय यजा सहायभूतेन त्वया एतन्यतः सेनामिदतः waa सासह्याम श्यतिग्रयेनाभिमवेम। wife, yan ताविति घाताः, क्रञ्चित्यनुट्ना खुसिविमीनां दीषघंखव्याशादिकः क्रम्‌, fara gare: नित््वादाद्युद्‌ा त्व, बनं छम्द्‌ सीत्यसोा निषिडत्वात्‌ , बडवचन aT (पांञ।९।१०९॥) इत्यत्व, BWA टरतीवयाबला- इयमित्यस्मत्यद्समभिव्याहाराच वयं dgeawifa ad, विनापि सषश्ब्द्न ङ्ड्धयुनेति निपातनादिति wa) अस्तभिः, wareag- चपयशशोलस्तञजम्मभिस्तत्‌सधुक्रारिभिव्वा, wagua, za (पां ३।२।६३५ |) इति ताच््ज्यादिषु ठम्‌, निक्वादाद्युदात्तः, रधा- धिभ्वच्च (पां 9।२।१५।) इति विक्षल्यविधागादयं प्ते esas त्वया, यष्यसिभ्यां मदिकडन्याणादिकरा मदि, जिल्वाद्रशाभवः, aye प्रद्ययखर्माकार उदास, टतःयकवचन टा, त्वमावेकवचन (पां, 2 do) इति पय्यन्तस्य त्वादे्रः, Bana (ute ।९१।९७।) इति पररूपत्वं, गकादेणउदात्तनादात्तः। युजा, ऋवतिग्दरटक्खग्दिगुष्थिगखु- युजि arg (are ives) इति क्िमप्र्ययः, araare (ut ¢ | ९1 १६८। ) उत्धादिना विभक्तरदास्षतव | सासद्याम, VT पुनः पुमः सहेमहि, षहमषणं इति धातुः, धात्वादेः षःसः (पां({।१। ९) इति यस्य सः धातारोक्षाचादलादः क्रियासमभिहारे य, ( षां १।२।९* |) एतियय, यखोाऽचिच(पांर।8। 58) इति लक, मन्धदोः (uid vie) स्ति fea, इलादिःजेषः, रीघा;कितः

(पां ०।8।८० |) इति दीः प्रार्थनायां fas, चर्वयोतं ucHue- Qa

+ 7१ १११००७९) |,

ARR

1 ५1 मदा इन्द्रः OTT 7 महित्वमस्तु वज्जि ! यर्म प्रथिना शवः १५१

मदादिवश्च ग्रदध्यमिति सच्रवाजिकन परस्परे तमपसयवबवचनं मस्‌, wale शपोाईदार्दिवद्भावाक्लुदे, fraFea:, (प१।४१।८९ ।) शत्यन्तसकारलापः, यासुटपरसूपदयदान्तास्दि (पांर।४। १४०३१ ) इति यासुट, लिडः सनाधाईनन्तस्य (ut ।२।|.७९ |) इति सकारजापः, सति शद्त्वद्ारुट गवादारूत्वं पिष्यते, पादादि. त्वाग्न निघातः | एतन्धतः, BE एतनामातमन इच्छतीत्य्चं सुप्यात्मनः waa (पांद।९६।८) इतिक्यच, सनाद्यन्ताधातवः(पांद।१।३०) डति धातुसस्कप्नायां, सपो धातुप्ातिपदिकयोः (पांर।४।७१।) xfa पपालक, किच (aio, ४। ३३) इगयनटरत्ता, कव्यध्वरएतम गयशिलापः (पांऽ।४।३९।) ्त्याकारलाषपः, एतन्यधातुधिक्वाद- न्ताद्‌ात्तः, उपरि लटः ष्रचादणः, walt wa, पित्चादनदासत्वं पतुञलसान्तधातुकखरगोादात्तन रदकादशडउदात्तनादान्तः (पां < | ५) इति एतन्यच्छब्दाईन्तादात्तः, Wa: मुपसरणानदात्तस्यान्तादा भादित्यनठत्ता,ण़रतुरनुमा नद्यजादी (पां {।१।१७२)इव्यनद्‌ा]त्तत्वं ॥४॥ पञ्चमोम्टचमार, Wel eR fa | यअयमिद्ध( गदान्‌ WTA प्रा परख गगरत्वण्ा$पि, किञ्च वस्विगं qaquaaaa, afec- an डिविधमाधिक्यं सवेदास्त, खभावसिद्धस्यापि मत्तया प्रायनमतत्‌ faq ait atta xa wa बलमिन््रस्य carey प्रथयिना ufuar एयत्वेन युल्यतामितिग्रषःयथाद्यलाकः प्रभूतः, TAA सेना प्रभृता। a weal यद्यपि च्तिप्रमाम्पन्‌ म्खिति पठित, तथाप्यत्र * तम्या धाभावात्रिपातत्वनानेकायत्व सम्भावाच समच्याथाऽच ग्टीतः। नेति War लाकं प्रतिषेधार्थं रव, खाध्याव तु प्रतिघधाथं उपमानार्द्यति दिविघा येन पदनान्वीयते, तस्मात्‌ पन्य॑ प्रयुव्यमानः प्रतिषेधायः, उपरिखात प्रयन्यमान उपमानायः | तथाच are उदाषर्ति, उभयमन्वध्यायं नेन्द्रं दवममंसतेति प्रतिवधार्ययः, पुरस्तादुपचार- wa यतप्रतिषेधति, दुम्मदासानप्ुरायामित्यपमार्थोयः, उपरिष्टाद्‌ - पचारस्तग्य यनेापमिम।त इति षापमावायिना द्युण़्न्दस्यापि

कनक - ~ ~ ~

+ तम्ाम्बय।भावा{रति wi, we

ARR

1 1 BATS वा आशत नरस्ताकस्य सनिता 1 विप्रा वा धियायवः 1

प्रयुक्तत्वदुपमानायः खीछत व्य्टाविंग्रतिसद्खयकरेष बलमामपत जः पाजः wa xfa ufsa | महानिति मकारस्य संहिताया, दीधौ- दटिसमानपाद्‌ (पांड।९।९।) इति रत्व, च्यातेटि faa ( at ८।३।९।) दति पुव्बस्याक्रारस्यामुनासिकः, भो भगा खपोश्चपूवस्य योाऽगि (षां <।३।९७।) इति trae: तस्य लेापस्तम्यासिडत्वात्‌ सखरसन्धिने भवति | agfcararfen इनम, agurar महित, arfa प्र्यखरेगादारः, सरव शिष्यते। वचि, इकारः प्र्यख- रेणादासः। Aree: प्रातिपदिकखरेोखान्तादान्नः, गेताशित्‌ (पां ९।९।€० |) इति विभक्तित्वात्‌, खचाञ्किति (aie) २।११५।) इति हिः खान्तरतम्यादु वयव भवति | प्रथिना प्रथिता, एयेभौाव इत्य, एण्वादिभ्य इमनिज्वा (uray eet) इति मिच्‌, रऋतेहल।देलधोाः (पां 8। ९९९ ।) इति wee रभाव afedaia: g (पांद्‌।४।१५१।) Karat, टेः (ates wal) इति fear: प्रयिमनणरग्द््चित्वादन्तादासतततीयेक- वचनं भवात्‌, खक्ञापोाऽमः (aig |e) ९३४ |) Kamera FRAG ARCA, च्नुदात्षस्य यत्रादसलापः (पाद्‌) tcl) इति विभक्तेददात्तत्वं। शवः, नन्विघयस्यानिसन्तग्ये चाद्ुदा- भत्वं ॥५॥ इति प्रथमम्य प्रथमे WET वगः।

रन्द्रसानसिमिति ah षष्टोगचम्ह wary ara sft! 2 aT पुरषाः BAR AHA पाकस्य अपत्म्य सनिति लाभे माग्रत व्याप्तवन्तः, इन्ड्रस्सेति ta: | at aaa, विप्रास मेधाविनो धियायवः wer. कामाः सन्त Wes, ते सवं लभन्त Kawree) ca xanfea षट्‌ चत्वारि श्त्सङ्राममामसु समेदहेमगिचयग्ति पठितं पञदशपख- ama an तक्र इति पठितं समके, प्रातिपदिकान्तादाकसषं। वा, चादयाईनमदालाः। QIWA, GL BAL, Br: Sata, खडागम sai, afa fuzaaaaza श्िच्यत। नरः, प्रातिपदिक्रखरः। सनिता faut किम्‌ (पांश।९।८९) इतिक्तिन्‌, ततुचस्वयदादोनामिति वच- ata Wlaliqfafalataafesina: | विप्रासः, रररेद्धेन्यादिना

१०१ १११००) , -

९९४

1७1 यः कुक्षिः सोमपातमः समुद्र इव पिन्वते 1 SALUT काकुदः N

1४५१ र्वा द्यस्य सूनृता विरष्णी गामती मही! पका शाखा दाशुषे

विप्रणब्दोा रनप्रत्ययान्तो निपातितः | धियायवः, fence, Wad waa wand श्ुत*^मयंजातमनयेति धिया प्रचा, amar इच्छन्ती ययं wy, क्णाच्छन्द्सि (पांद्‌।२।१७०।) इत्युप्रत्ययः, ्तालापः, प्र्ययखरेगान्तादान्तः॥ ९।

सप्तमीम्टचमाद, यः afafefa यः कु्तिस्स्येन््रस्यादस्पदेश्ः सोमपातमः अतिश्रयेन eae पाता, कुच्तिः समुद्र xa पिन्वते वते, Gaara धातुरोचिग्येन रद्धं लच्तयति, ककुदा मुखसम्ब- न्धिन्यउर्वीबिशय व्यापा जलानीव, जिङासम्बन्धमाययादकं वचा कदाचिदपि मुष्यति, cine af: Gaga a yada: | यद्यपि gasaifea सप्तपञ्चागत्सु agag काकुल्िङति पठितं, तचाप्युदकसम्बन्धसिद्यथमच्र कावुच्छब्देन मुखमुपलच्यते, सम्बन्ध बाचिनस्द्धितस्याच Sree लापा ATU: | सामपातमः, सामं पिबतीति Gaur, अकारो धातुखरोखादात्तः, छदुत्तरपदप्रसति- खरेण सरव शिष्यत, तमपः पित्वादन्‌दात्तत्वं। aan, प्रातिपर्दि- कलत्वादन्तादात्तः, इवेन fauna: पूवंपदरृतिखरत्व चति प्ररति- ati पिन्वते, पिविसचने, इदिता aqua (पांऽ।१।५८।) ति नुमागमः, we पित््व।त्रानु दात्त", fares लसावधातुकखरंख धातुम्र खव शिष्यत | उर्व्वः, sane, वे।तागग्वचनात्‌ (पां४।१६।४९ |) xfs via, यणादेशः, उदात्तवणादलपुवादितो- कार IAM, MAY, रकाद उद्‌ात्तनादात्त इन्येकादश्र SAT: | ष्पापः, प्रातिरपद्कखरः। कार्कुदः, प्रातिपटिकष्वरगान्तादात्तः॥ 9 |

्भिस्षवषडदगतयक्यषु एर्तायसवने ब्राद्यगाच्छसिन रवाद्यस्य- छन्टेतव्धनुरूपरतयः, श्रु aafearfaay यथ त्राद्यगाच्छंसिन्‌

[ण ee == = 0 न= ~ = ==> =

* wwiafafa af, 1

१९५.

इत्युपक्रम्य खवाद्यसि atcata wa azafa इचित. तस्सिस्तचे प्रथमां खक्रेऽरूमीम्टचमाह रख वाद्यम्य सन्तति | say azar प्रिय- सत्यरूपा वाक्‌, दाशुषे शविदंत्तवते यजमानाय तदथै र्वा डि, wa स्वल, च्यनन्तरूपा वच्यमाश्गुशापेता wana: | Mew वाकविरप्णी विविधार्पलपेता वायुक्ता बडविद्ापचारवादिनीग्यः | पुनः कीटशी गामती, बङ्ीभिगाभिरपेता गेप्रदेत्य्ः, तरव मदी महती पुन्या। ययोक्तवाचोा STAM, WHW न, यथा wel Um फलेरपेता पनसङृच्तादिणाखा प्रीतिहेतुस्तदत्‌ | यद्यपि aw- न्रामसु ay facuiifa पठितं, तथाप्यत्र मह्ोव्यमेन पुनलक्तिप्रसङ्ग- दवयवार्चीा WW | TI, रखवमादीनामन्त इयनम्तादात्तः, संहितायां, निपातस्य (ut (el १९६) एति Ae: | fe, निपाता खाद्युदात्ताः। GY, VAI परामगात्‌, र्दमोाऽग्वादेरेशिव्यादिना खशा- देशेऽनुदात्त इति सवामुदात्तः। छता, ऊणपरिहाने, सतरामु- नयग्यप्रियमिति खम, साचासा ऋता aarafa wer प्रियसत्या arm, परादिश्छन्दसि बडलमिति उकार sate | विरप्णी, fafaw tuw facut, रप लप व्यक्तायां वाचि, aaa किप्‌, तदे घामम्तीति िर्प्णोनि वाक्यामि, तानि यस्यांवाचिसश्तिसा वाक विग्प्री विरुणिमी, warfasar (पां५।२।११५) इति इभिः प्रत्ययः यस्येति चेतीश्ारलापः+ऋव्रेभ्याडीतिति Sty, डकारः प्र्यखरे Aare! नकारलापन्माम्दसः, CARS, रखकादेश उदात्तेनादान्तः। गावोऽस्य सन्तीति मामती, मतुपखीपा पिश्वादरनदात्ता, प्रातिपदिकखर शिष्यते मही महती, उगितचख (aie tie!) डति डीप्‌, तस्य पिच्वादमद्‌ान्तत्वे प्राप, शतुरमुमा AIHA, टइक्मरहता रप- सद्यागमिन्दा त्तत्वं, खच्छब्दलापण्डाम्द्सः। TH, डुपचष्‌ पाके, निषा (पांश्।२।९१०२।) दति क्धप्रत्ययः, प्रचावः (पां <, ५९।) इति वत्व, चाः कुः (पांर।२। ६०) दति कुतं, घ्रत्थय- खरेगान्तादान्तः, SUT AAMAS, रकादण्उदात्तमार्‌ान इत्यदाकः। शाखा, WSs च्चा MA, पचाद्यच्‌, वचत्वादन्तादासे प्रापे Tar देराछतिगलप्वादइषादित्वादाद्यु दासत्वं दगु, दाण्ट दामे, दाश्वान ars agiafa निपातनात्‌ छसाविडभावो, हिवेचमाभावख। चतु्कवचमे, यिभ (पां१।४।१८।) इति wasnt, ar सम्पसास्यं (पां ।४।१९१३१।) दति amare वकारम्योश्नारः,

gress oe + „=

५९६

1६1 वा हिते विभूतय gay इन्द्र मावते 1 सद्यञ्नित्सनि दाशुषे 1

18०1 ट्वा स्य काम्या स्तम उवथं शंस्या! Tala साम पीतये 1१६१

पर्पुव्वत्वं, शासि वसि घसोनाख (<i aie!) इति ad, प्र यखरणाकार उदात्तः॥८॥

waaay, रवा fe axa) Y xy, ते तव विभूतय रेख afarar: wat fe रखवंविधाः खल्‌, फिविधा इति aged, मावते मत्‌सदृश्ाय TAA दविदंत्तवते यजमानाय ऊतय स्वदौयस्त्तारूपाः aufaa सन्ति, विना कम्मानष्ानं तदेव भवन्ति। मावते, awe, बतुपप्रकरये, य्प्रादस्मद्यां छन्दसि सादृश्य उपसद्यानमिति वासिकना- स्मच्छन्दादतुप्‌, मपय्यन्तस्य, प्र्ययोात्तर्पदयोाख(ति मादेः, चदम्‌ शब्दन UY, Gal Wa xfs पररूपत्वं, टृण्टश्वतुख्वित्यन्‌ठन्ता, wag ata: (tq 1a) ८१) इति दकार्स्याकारः, सवणंद घत्वं, वतुपः पिक््वात्‌ प्रातिपदिकखरणव श्िष्यते। सद्यः, समाने द्यवीव्यर्च, सव्यः yea परायेशमद्त्यादिना निपातितः, प्यवखरेणान्तादात्तत्वं | faa, चादयोा$नदात्तादत्यन्‌दात्तः। सन्ति, BE Ufa, लटः स्थानं कि, Hise: (पांञ।९।६९।) ramen, खदिप्रभ्टतिभ्यः wax ए़रपालक्‌, तिद्धप्र्याद्युदात्तत्वं, प्र्ययलापे waqaqafafa शबकारमायिव्य ससावंधातुकान्‌दात्तत्वंन भवति, वगाञ्वविधाप्र्ययनच्तमं awl fa निषेधात्‌ | दाषे, गतमन्ल गतं॥€॥

दशमीम्टचमाद्, Tat Wea काम्या aha | VAR सामः साम- साध्यं wat, sauy Raa wwafa car fe तेउभेऽजवंविधं am, fa विध डति aqua, काम्या कामयितये, wear aia faa: Wada, किमयं waafafa तदुच्यते, इन्द्राय सामप]तय, cw Saga | र्वा दस्यति यवद्धितमन्ते गतं। काम्या, HHO, तस्माद पावत्‌, mifafe (पांद।४।५१।) इति ण्लिपः, णित्‌. सखरितमिति खरिते प्राप्ते, यताऽनाव इद्यादुदात्तत्वं, Bal Siew: | सामः, प्यत्तिस्तय॒ङुषटण्खीा्यादिना मन्‌ gaa) say’, wa ute.

ae

TARAS | 1१1 इन्द्रेहि veya विश्वेभिः मेामपर्वभिः1 महा aH eis

wan, पाततुदिवचिरिचिसिचिभ्य स्मिति wa प्रत्यय ओगादिषः fart रसम््रसारकपरप्‌वत्वगमाभावाः। शस्या, णसु ससतो, WAT चायत्‌, यता SMa डत्यायुदाक्तवं, सुपे दाशेशः। सेमपीतये, सोमस्य पीतिभ्मदयथं, रदु सरपदप्रलशतिखरे प्राप्ते व्य्ययेनाद्यु दात्तत्वं, च्यथवा रोमग्य पोतियस्येनद्रस्येति सामपीतिरिग््रः seater vera पूवपद- भिति पुवेपदप्रटतिखरतवं १० इति प्रथमरय प्रथमे घेाडश्ावगः॥ ravine cre, सुरूपशछलृमित्यादिषु ay, छटष्ादयस्लरय पूयवत्‌, fara व्यतिराकै दितीयपय्याये यच्छावाकश्स््े rz et इत्यनरूपस्तचः, sfscry पय्यायाण(मितिखण इद वसा सुतमन्धः इन्द्रि aaa इति खचितं, तिन Gh प्रयमाम्टचमाहडन्दर ।ति। उन्द्र, रहि व्यस्िनकम्भर्यागच्छ, aaa विश्रेमभिः सवः मामपवसिः सामर्सल्त्पः un: खन्धाभिस्त्रमत्ि माद्यसि दषा भव, तचाभृतस्वमाजसा GIA महान्‌ भूवा wufaf:, we- नाममिभविता मवतिशषः | woatfaagag बकगामस खाज- पाज इति पठितं। या xfe, arm, xx रहि, येद्भय)ः स्थाने लभत खसावन्यतस्ययपदेफमिति ङमाठार्कादरशस्याख्वयपदशादा- मा-ठख्ेति पररूपं afa, मदो हर्षग्लेपनयोः, काटः faq, सवं वध- weefa fanaa डति परिभाषया सेहिरे भवति,दिबा- दिभ्यः wafafa श्यन्‌, wer छन्द्सोति wal लक्‌, गलमताद्ररय (पां Cities) इति प्र्यलच्तगप्रतिषेधात्‌, समामद्ागां ce: श्यनि इसिसूचवा्तिकेनापधादोधा भव्ति, सिपः पित्वाखातुष्वर मव | च्यन्धसः, व्यदेनेमधयेत्यसुन , व्यत्ययेन तीयाबडवचनं aug, नित्वा- aan | विन्वेभिः, खणिगुषत्या(दना Sri छन, नित्वा- eigen, wn कन्द्सोति रुसादेशो भवति | सामपवनिः MATEY साम पकन्ति पुरयन्तोति सामपवागः रोामरसा पु पालम परलयाः, अन्यन्याईपिट्यन्ते (aie! 21011) इति वनिप, war स्परत्व, वनिपः पित्वाज्ातुखर्ण्व, उपपदसमासे एदुर्पदप्ररति-

११०१११.८.० ,

Se

121 cad सृजता सुते मन्दिमिन्द्राय aa afa विश्वानि चये

सखरोणपुनःसरख्वभवति। यभि्िरभिगन्ता, इषगतेा, मन्लेटपेया- दिना क्तित्रदात्तः, fe भावपर[ऽपि भवितार लत्तग्रति, कित्वाघ्- धूपधगगाभावः, faqa सि gacnagy (पां ऽ।२।९।) इतोडागना भवति, fanaa, रुमन्रादिषु छन्दसि पररूपं वक्तव्यमिति पररूपं, प्रादिसमासे सदुत्तर्पदप्रलतिखरत्वं | ष्याजसा, उलो वल बर्ापद्धत्यमुन, नित्यादाद्यदान्तः॥ १। दितीयाम्टचमाष्टरमनममिति। इम्‌ दइत्यनयकः पादपरणाय प्रयक्त

षे च्यध्वव्यवः ga ष्यभिघते waaw साम ca साममिन्राय ERY Wed पुनस्न्युन्नयत। सुक्रामग्यिचमसगगेषु पुनस्भ्युब्रयन- AUTH, दाचकाणां चमसाध्वग्यवः सरत्‌ सरढुत्दा गु क्रस्या- ष्यप्नीयापावम्तघ्वमितोति कीौटणगमनं मन्दि waud, चक्रिं साध aca? | कटशायन्राय मन्दिन इष्यक्ताय, पनः कौटशाय विश्ानि सवाणि कम्माणि waa कृतवत सवकम्मनिष्पादनण्ोला- यव्यं | इमिव्यस्य पादपर्णाथत्वं यासं lw, यथय प्ररत्तेऽर्य मिताक्तरष्‌ ava वाक्णपरणा खागच्छन्ति पदपूराणास्त fragt म्बनयकाः कमोभिति। यस्यायमयः अन्धरव पद्‌ विवत्ित$य समाप्त सतिय war कमोमित्यादयः प्रयुक्तास्ते शब्दा अमिताच्तरेष रन्दा- cfwaa परिमितात्तरस्डितषछ ब्राद्यथादिवाक्येधु वाक्यपूरखाय। Rta, मितात्तस्षुतु छन्द्‌ायुक्तेष TYR पादपुरयायलस्ते कभी faaica xfa | इमिव्यस्य शन्दस्यानयक्यायताम्रचमदाजष्धार, THe VHA TA खाषटजतनपुतङडति। Ta, इदमा (ealarat, feataier सखेनः(पां२।४।३४।) इति र्नादेगोऽनुदान्त LAAT: सवान्‌, दात्तः | wad, संद्धितायां, यन्येषामपि टश्यत(पा६।३१।१९१)) ति दौः | मन्दि, sacred, मरिस्ततिमादमदखप्रकान्ति- ufau, इदितन्‌मधाताः (पांऽ।१।५८।) इति नम्‌, मन्दमान प्रयक्तप्रचथ, इतुमतिच (पांद।९६।।०्‌।) उति fw, ण्यन्त र्थाजन्तवात्‌ , व्थचड्सित्यारणदिकङडकार प्रत्ययः, acfale ( पांद्‌।४। uti) इति णिनापः, प्रययलत्णान्ताद्‌ात्तववं। wea, मदः ud-

१९८

13१ sear सुशिप्र मन्दिभिः स्तेमेभिर्विशचषिणे 1 सचेषु सवनेष्वा

1४1 अमसृमभिन्द्रते गिरः प्रति त्वामुदहासत! जजाषा वृषभं पत्तिं

चत्‌ चतु्यक्वचने ्गयुंसकम्यापि व्यत्ययेन ममागमः। चकि, इशटज्‌करमे, च्याटगमहमजगः किकिनोलिट्‌ (uta 1 ei rert) गति तच्छील aaa तत्साधुकारिषु कटंषु किनप्र्ययः farce. भावः, यलादे शः, faya, दिवं चनं, दिवं चर्नेऽचि (पां १।१।५९।)दति यलादशस्य स्यानिवद्धावात्‌ ww दिरच्यते, अभ्यासस्य उरदत्वरपर.- व्वहलादिष्ेषाः, किमे नित््वादाद्यदान्तः | विश्वानि, तिरः कन निच्वादाद्युदात्तः। चक्रये, Kay छदन्ते प्रयोगेपि, कटं कमम्मडेः रति (पांर। ९) ९५।) इति wet भवति, कि किना लिटचेति जिने faygraa, सोाक्षाव्ययनिराखलर्यगरवां (ute) a icc) गति निषेधात्‌ २॥

दतीयाम्डचमाङ मता षशिप्रेति | शे gin रे रोभनरने, शाभगनासिक वा, शिप्रे हन्‌ नासिके चेति wear, mew डे दन, मन्दिभिरषरेतुभिः सामभिः सामे साः, चा VIA ay मल णा भव, हं विश्चवशे सवमनुव्ययुक्न, सवयजमामेः Tora: तादृशत्वं र्षु यागगतेषु fay सवनेष सत्वात्‌, देवेरन्येःसहागच्छे fang: | wag, मदिश्ततीग्यस्य ails, अनित्मागमशासनमित्यह्नत्वात सदितानुमधातेारिति aaa मवति, ्मुदात्तेच्वात्‌, तास्यनदातेर्ठि- ददुघदशात्‌ (पांई।९१।२१ब्द्‌) fa लसावधातुकाद्युदाभत्व, घातुखर रव, संहितायां, Passes: (पां ¶।१।१११५।) इति दीर्घत्वं सुशिप्र, डव्यामन्ितनिघातः। मन्दिभिः, गतमन्त्े eared | सोमेभिः, मन प्र्यर्य निश्वादाद्युदात्तवं, बहलं छन्दसीति निसरेसारक्ा भवति | विग्चषेमे, निघातः सच उक्तः। as, ऊडिदमिग्यारिना विभक्रशदात्वं॥

चदुर्धीग्टचमाह ष्यङ्ग्रमिन््रति। रे इन्र, ते णिरख्वदोयाः सती रष्टय रृट्.वानम्मि, ताश्च fac: eitsafad at प्रति sewraa

१०१ 1 * चत yo.

९९०

1 ५1 सञ्चादय चित्रम्वायाध इन्द्र वरेण्यं 1 असदित विभु प्रभु १७१

Sea प्रत्नवन्‌, ताटृशीगिस्स्वं खजेषा रुवितवानसि | ated त्वां Zan, कामानां वधितार। पनः Aen पति समस्य पातार, यजमानानां पालयितारं वा, पाता वा पालयिता वेति वाखनाक्त- त्वात्‌ | Wed, Vea, खज विसं, wet मिप्‌, तुदादिभ्यः शः, aya छन्दसति, च्च विकर्णस्य रख्डागमः, जकारस्य गकारः, TE लङ लटदच्चडदात्तः ( पां।8।७१ |) इत्यडागम उदात्तः, सतिणिष्ट- त्वत सर्व शिष्यते | गिरः, प्रातिपदिक्खरः | Gerad, च्याहा- SUA, लख, भस्य दादश चे सिच, weal, निघात चजेषाः, Fut प्रीतिसेवनयोः, were, तुदादिभ्यः शः, तस्य इन्द्‌ स्यभयचति ष्याडधातुकत्वेन डित्वाभावाक्षघपधगगाः, यासद्कारना- पभ्डान्दसः, TAN: wena, सतिणिष्टतवादुदात्तः शिष्छते। wu, एषु षु HG सेचने, खभजित्धनृ त्ता, एषि efor किदि त्यभचप्र्ययः, किल्वाद्रगाभावः, चिक््नादन्तेदात्तः। पति, wae पातडंतिः, डित्वाद्विलापः, प्रत्ययाद्युदात्तत्वं ४॥

मोगटचमा सखेदयेति। इड्न, वरेण्यं Hs राधो धनं चिच मणिमक्ताद्दिरूपेण बडविधं व्यवागस्मदभिमसखं यथा भवति तथा सादय सम्यक्‌ प्रेरय, भागाय यावत्‌ पय्याप्त तावदिभृशन्दन WI तताऽभ्यधिकं प्रभश्ब्देन, तादृशं धनं ते तवेव खसदित्‌ स्येव, तस्माद - सभ्यं wade: | मघमित्यादिष अषणाविंशतिसद्धकंष धननाम aa rou afa पठितं। चदय, चुदप्ररण, ग्यन्ताज्ञोट, fryers इति निघातः साधः, साज्रवन्त्यननेति राघो धनं, सवधातुग्याऽसन्‌, इन्याका- दि काऽखन्प्रत्ययः नित्वादादयुदात्तः। वरेण्यं, TAI इद्ायादिकरण्ण्य- प्रयः, टषादित्वादाद्युदात्तः। खसत्‌, Ba ata, लेट , fa, TTB aT पग्सेपदषु (पांश।४।९७ |) इतीकार्लाप लेटोा$डाटाविव्यडा- गमः ufe प्रभ्टतिभ्यः शपः (are |e | 9% |) इति श्पालुक्‌ ,खागमा ्धनद्‌ात्ताडइति,च्यटाऽनद्‌ात्तत्वाद्वातुखर ua विभु, विभवतोति विभु भुव इत्यन्‌टत्ता, विप्रसंन्याङसञ्च्ञायां (पां श।९।१८०।) इति डप्र्ययः, इिक््वाट्िनापः, प्र्यखरणाकार Said | TI WH, a इति प्रथमस्य प्रथमे सप्तदशा AA:

१२९

1 ! अस्मान्त्सु तत्र Ae राये रभस्वतः 1 तुविद्युम्र यशस्वतः

1७1 संगेामदिन्द्र वाजवदस्मे पृथु श्रवा बृहत्‌ 1 विगुयुर्धद्यस्सितं

ग्ड्रेहोति सक्ते षरम्टचमाह अस्मार्तछिति | ₹े qfrgw प्रभृत way, राये धनखिद्ययं च्यस्माननष्ातन्‌ तच कम्मखि THe सषु प्रेरय | कोटृश्षानस्माम्‌ CHAM, उद्यागवतः। पमः कीटशान,यशखतः Wifiag | तच, तच्छब्दात्‌ aren, लिति (पां ।९। १९९ |) इतिप्र्ययात पुवस्यादात्षत्व इन्द्र, आमच्ितायुदात्ततवं, पादादित्वात्र निघातः। राये, ऊडिदमिव्यारिगा विभक्छेरदान्तत्वं | THEM, रभ राभस्ये कायापक्रमे च, सवधातुम्धोऽसन्‌, निक्वा- Ayam, मतुपः पितत्वादनुदात्तत्वं, खादिष्वसबनामश्यामे ( ae | 8 | १० |) इति पदत्वं, तसा मत्वय ( aie ite 1) दति भस ख्या बाधितत्वात्‌, खाकडारादेकासञ्चा (पं१।४।९१।) दति जनियमात्‌। तुविद्युन्न, तुवि ws qa धनं वस्य, afer मामन्वि- तादयुदात्तत्वं | यशखतः, यशेऽस्यासोति मतुप्‌ , CHI Aa Ht विजिः(पां५।२। १२९। ) डति विजिना a बाध्यते, मतुपः सवच समुखयात्‌ यश्रसश्ब्दोा गभ्विषयस्यानिसन्तद्ये्यायु दात्त, aye: पिश्यात्‌ सरव firma) ्नाक्तास्मानत्सु इति पाठविष्षः, केवलं we (ut ८।द।६०)) रति वेकल्यिक्गा usin, तेनासमान्‌स व्यसमामत्सुरवयुभयमपि भवितुमदति॥द॥

सप्तमोम्टचमाइ सं गामदिष्ेति | रे ड्ग, अयो धमं aA सन्धेडि Qa Bay uses | कीदशं अवः, मामत, welfaraiifire- पेतं पुनः Kent वाजवत, प्रभुतेमाच्रेनापतं। पनः stew एथ, परिमाजेनाधिकं। पुनरपि कीदृशं रहत्‌, गशेरपेतं। re stew famg:, रत्शायुष्यश्नारलं | पुनरपि कीणं कितं, विनाशर- fea) may, वाजवदिग्यभयन्र मतुपाऽगदातत्वात्‌ प्रातिपदिषषखर र्व, Wan ङषादिराद्युदा्ः। धसे, असमष्डष्दाचतु याव ङ- वचमस्य, सुपांसुशुगित्यादिना शे खादेशः, शिवात्‌ सर्वं(देश्चः प्रातिपदि

१०१ + १८)

१९९

1 ¢ 1 अस्मे घटि श्रवा बृहदुयभं USAT 1 aca रथिनीरिषः 4

वोखरोणान्तादात्तत्वं, TA लापः (पांऽ।९।९०) xfafea Te उदात्तत्वनिरृत्तिखरेण पिभक्तेरुदात्तत्व, च्न्यलापपत्ते व्यतागुण इति पररूपे, THT उदात्तेनोदात्तः (पां८।२।५) ञ््यदात्ततं। एथ, प्रथख्यापने, प्रथि सरदि भ्नस्जां सम्पमसार्णं सलापञ्चयोणादिकः कुप्र्ययः, रेफस्य सम्रसारबम्टकारः, परपुवंत्वं, लघुयधगुणः। श्रूयत इति वाधनं, धसनप्रत्यवः, निक्वादाद्युदात्तः | हत्‌, प्रातिपदिक- खरः | विश्वायुः, विखमायुयस्मिन्‌ धने, fran: कन्‌ प्रत्ययान्तः, तस्य wea पृवंपदप्रक्ृतिखरत्वे प्राते, परादिश्न्दसि wed (पां wee) इति परवपदान्तोदात्तत्वं, रकादेश उदा- Wate इन्युदात्तः। अचित, चिच्तयद यस्मात्‌, च्न्तर्भवितरयचात कम्मणि निषा, तेन्‌ खद यत्वात्‌, निखायामर्यदर्थं (पांद।४।६०)।) स्ति dua, waza, चियेादीघात्‌ (aie; 8) e¢|) एतिन निष्टा नत्वं, नञ्‌समासे पुवदपदप्रछतिखरत्वं

अशटमोम्टचमाह, व्यस्मे Uvifa, Tes, टदच््रवः महतीं कीरति ea चदि away प्रयच्छ, तया सहखसातमं ष्यतिश्येन avy. खसह्यावदरणपेतं Ga धनमस्मे धेहि, तथा ताः, त्रीडियवादि- रूपेण प्रसिद्धा र्यिनीवरूयापेता इधाऽब्रान्यस्मे घेदि। eA, aig लुगि्यादिना श्रे यादः | धंडि, घ्वसोारेद्धावभ्यासतापचख (पां (।७।१९९ |) इति रुत्वाभ्यासनेपा। gaa इति खवः, wear नित्वादाद्युदान्तत्वं | सहइखसातमं, ave wag ददातीति ay- खसाः, षणुदाने, जन सन खन wa गमाविट्‌ (ui e1ei¢s)) xfa विट, विन्गनारनुनासिकस्यात्‌ (पां ६।४।४१।) Karat देशः, धातुखरणान्तादात्तः, पुनः छृदुत्तरपदप्रछतिखरव ख्व fraud | cul wai सन्तीति रयिन्यडति, प्र्ययस्यादुदात्तत्वं, प्न WSBT (पां१।६।५।) र्ति Sq, तस्य पिक््वादन्‌दात्तत्वं। इषा यंगिकतव, धातुर रूएत्वे प्रातिपदिकखखरः <

१९२

1 ¢ 1 Teter वसुपतिं गौर्भिरजणल ऋूभ्मिर्यं 1 दाम गनारमूतये 1

1 १० 1 सुते सुते न्यावसे बृहदहत एदरिः 1 Tory शूषमर्चति 1 १४१

नवमीगटचमाङ वसेोरिश्रमिति | वसावंसुमेाऽस्मदीयस्य ura. तये Tae Bra वयमाकयामः, fa कुर्वन्तः, at href fewer: wae: | कीटश्मिग््रं वस्तपतिं धनपालकं। पुनः कोटरं ऋम्मियं wut मातार्‌ | पुनख कीदृशं गन्तारं यागदेश्गमनणीलं | वसोः, वस निवासे, खख खिहीव्यादिनास्ोगादिक उप्रत्ययः, निदि्यनुङत्तर्भिं्वा- दादयुदात्तः। वपति, समासान्तोदात्त्वप्राते, पत्यातै रं (पां {।९।१८) rfa पूरवंपदप्रछतिखस्त्वं। मोभिः, साकेकाच इति विभक्तेसद्‌ा सत्वं | ग्टबन्तः, RUZ, लटः Uz, कयादिभ्यः ्रा(पां१।१।८१। ) शति चरा, शतुः, सावंघातुकमपित्‌ (पां१।२।१।) इति खित्त्वात्‌, च्राभ्य- मायारातः (Tig ।११२।) इव्याकारनापः, णतुरकारस्य प्रद्यय- खरगेदाशत्वं | ऋग्मिय, war मिमीत इति wah तन्टम्मियं, area we च, क्िपच (पां।९।२।९६।) इति faq, घमाद्यागापा (पां¶। leg |) Renter a, चकारस्य, चाः कुः, (षां <।२। Re) तिकुत्व, MTS (पां ८।२।१९।) इति ककार रय गकारः, दिती- येकवचने, यचिग्रधातु(पांद्‌।४ | ७७ |) xanfkar श्यखारेशः, गरनेकाचः(पांई।४।८२ |) इत्यादिना यकादेशः, ad विधय. wea fara इति परिभाषया कदुत्तसरपदप्रछतिखरण सकार उदात्तः | WIA, GBI, ङेजस्यद्धायां शब्दे च, लट, रस्यात्मनेप- esta व्यत्ययेन मिप्‌ , इकारस्य व्यव्ययेनाकार५ शपा wed छन्दसीति लक्‌, बल छन्दसीति कः aca परपु वत्व, गु वः, धातोः (पां द। १। ९६९९ ) श्वयाक्षार उदात्तः, fad: पित्छरेशागदान्तत्व' | गन्तारः, Te Cana, ताच्छील्ये न्‌, नित्त्वादादयुदात्तः | ऊतये, ऊति यूती- व्यादिना faq जिपातितः॥ €॥

दशमीम्टचमाइ सुत ua इति | च्ाकाररच्छम्दख पादपूरणे, यदा यात्िवचने श्याकारः श्चा गषदयऽभिययाप्तावियमिधःनात्‌,

११०१ १११०) ,.

१९४

द्‌ शमष्टक्तं | 1१1 गायनि त्वा mam ऽर्चन्त्यर्कमर्किणः बरह्माणस्त्वा शतवत उदंशमिव येमिरे

श्च्छन्दोाऽपि शब्दाः, उ्यत्ति गच्छति, GaSe कम्म प्राप्रेतोद्यरियै- saa: wefe:, सर्वाऽपि यजमानः इन्द्राय सते स॒ते इन्द्रार्चममि Ba तत्तत्सोमे दृत ca We बलं धचतिस्ताति, इन्द्रस्य पराक्रमं ष्रसतोत्ध्ंः | Ree WA बहत प्रा | कोटशायेन्राय Wag नियतख्यानाय, TRF GET | सते छते, ञ्‌ अभिषवे क्तप्रत्ययः प्र्यय- खरणादात्तः, faaratgar (पां <।१।४। इति atgrat दिभावः, तस्य परमाम््रडितं (पां<।९।२। ) इति दितीयस्याम्रहितत्वेनान- ane’ | न्याकसे, नियतमाकायस्य तस्मे, निशब्दा निपाता आद्रा EMIT, तस्य यणादेश, उदात्तखरितयोायशः खटिताऽन्‌दान्तस्य (पां।<।९१९।४।) इव्याकारः afer: | दते, टहम्मदतारुपसह्या- नमिति वातिकंनाजादिविभक्तरदात्तत्वं। अरिः, waar, ष्यचदरि- तीकाय्प्र्य बेणादिक, गया स्परत्वं, प्रययसखरोगकार उदात्तः | इन्द्राय ऋच्येन्द्रेत्यादिना रनप्रत्ययः, इकारउदात्तः गरृषं। प्रातिपदि. कसठरः, ्र्मविंशरतिसह्यकषु बलनाम WE सहः aw rfa पठितं। चति निघातखरः॥१०॥ इति प्रथमस्य प्रयमेऽष्टादण्नोा वर्गः॥

गायन्तीति खक्तस्य WRU EA fare aaa कम्यते, गायन्ति इादशानष्भं त्विति। तु few a इत्यादिपरिभाषाणं तुश्ब्दस्य सक्तदये परिभाषितत्वात्‌, UY aha AMAIA Wagua Ra ऋषिद वते uqaq, वच्यभिकश्चवषडषस्याकर्ष टरतीयसवनेऽन््छावा- कस्य गायन्तीति स्ताचियस्त्वः | wafafa wae गायन्ति त्वा गाय- faa wait fact स्थीरिवति खचितं, स्मिंस्तचे प्रथमाग्रचमाड गायन्ति त्वेति |) एरतक्रता बङूकम्भन्‌ TEV वेन्द्र, त्वां गायि उददराताश गायन्ति स्तव्रन्ति, र्किगाऽचनषतुमग्नयक्ता हातास- ऽकमचनोयमिन््रमचन्ति wend: प्रशंसन्ति, Weal ब्रह्मप्रभ्रतय इतरे ब्राद्यगास्वामद्यमिरे safe प्रापयन्ति, तच दृष्टान्तः anfag यचा वंशाय व्यन्तः fafa we वश्मन्रतं कुंबन्ति, यथावा

९२५

VU यत्सानेाः सानुमार्द दररयस्पष्ट कत्व 1 तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति

सम्भागंव्तिंनः Bae कुलं sae Raha तदत्‌, रखताग्टचं याक रवंव्याचष्टे,गायन्तित्वागायचिनःप्रावरिते* ऽकर॑मकिंयेा, ब्रस्मायस्वा शतक्रत उद्येमिरे वंशमिव वंद्रोवनश्योा भवति, वननाच्छयत इति वेति | wae बधा व्याच, war देवा भवति यदेन- मचभ्ति, खकरा मन्ता भवसि यदनेनाचंन्ति, खकमन्रं भवति यद्च॑ति भूतानि, war क्तो भवति सरतः कटकिम्नेति | गायन्ति, शपति पिश्वाल्लसावधातुकत्वाञ्चामदास्ा, धातुरदात्तः | गायकिलः, गायकं साम येर्षा्लोतृशामस्ि ते खअतडनिटना(पां५।२।१११५।) rata प्रयः प्र्यखरेशेकारउद्‌ात्तः। चन्ति, चपूजायां भावादिकः श्रपतिखावमदान्तोा धातुखर खव पादादित्वात्र frara: | खक, अर्चे भिरि व्यका मन््ास्तरचनीयतया तदात्मक Hse लचडयाकः, पुंसि सज्ञायां घः प्राये (ute) a1 etc!) इति करणे घः, चजोः कुधि- रतेः (पांञ।९। ५२) इति चकारस्य कुत्व, ककारः प्र्ययखरुला- म्तादात्तः | aR मन्त्रा Tat सम्तीकिणा हाता | रकासरात छता जातेः सप्तम्याश्च नते खतावितिक्रारिकार्धग ज्ञदन्तादिनिठनो यद्यपि प्रसिङधा, तथाप्य व्य्ययादिनिः, weraqcaarcsert: | ब्रह्माः, पए्मतिपदिकखरेला्तादान्ः। wana, निघातः। संडिताया- Raw, जापः शाकल्यस्येति वकार्लापः। daw: प्रातिपदिकखरे- ara: | इवेम fram: पूर्वंपदप्रतिखसरत्वं चेति वातिं at ua शिष्यते | येमिरे, यमुडपरमे, faz तिङः (पां ८।१।९८।) इति निघातः।॥९॥

दितीयाम्टचमाह यत्छामास्ति | यद्यदा सानोः साममाडहत यजमानः MAIR समिदाद्याहर्गाय Tay पवंतभागादपर- पवतमारूएवान्‌, तथा भुरि प्रभूतं कत्वे कम्म सामयागरूपं स्पष्ट स्तवान्‌ उपक्रान्तवाजिग्ययेः, Talla: QW यजमानस्य प्रयो- जनं चेतति जानाति, san कामानां वधितासन्‌ यूचेन aaa

* प्रार्चंनितकं, सं।

Py १९.८.० ,-

५३९

1 ३1 युक्ष्वा हि केशिना हरी वृषणा वश्यप्रा 1 अथान इन्दर सोमपा गिरामुपश्रुतिं चर

सह रजति कम्पते, खद्परानादटच्नभूमिमागन्तुमुद दंड व््ः। सानोः, aaa, सनाति ददाति निवसतामवकाशशमिति सानः, सनि जनि चरि चटि वदिभ्या oa, णित्वादुपधायाढडिः जिच्वादाद्य॒दात्त्। wrawa, teats तिपि शपि सञ्न्नापवका fafucfaa शति परि- भाषया लघपधगणोा भवति, WE TE CSUs, सति शि त्वात्‌ va शिष्यते, निपातवद्यदिदन्त(पां<।१।१०) डति निपा- तयक्तस्य तिखोऽनदात्तत्वनिषेधात्‌ निधाता भवति भरि, ष्यदिश्रदिभमुभिभ्यः क्रिन्‌, कि्वादरणाभावः, निक््वादाद्यदान्तः | व्पस्पट, स्पश्स्पशनाप्क्रमयोाः, खसितिजितः (पां९।९।७२) इन्या- Maye, लङः प्रयमपुरुषकवचनं, त, बलं दन्द्सीति waa, ब्रखादित्वात्ससयषत्वद्युत्वे, लटः लड CHUA: ( utqis) +) इत्यडागम sere: a aq शिष्यते, च्नुघङ़ण यच्छब्दयोागाच्चिघाता- भावः। कत्व, TRACT, अन्यभ्याऽपि दृश्यते (पांद३।९।१७८) दति faq, गुणेस्परत्वं, किपः सवापद्दारी लापः, कराभावः कतव WAIN * छत्यार्धत्वनक्‌ | GU, at: उपिकुषिगत्तिभ्य्यन्‌ नित्वादाद्यु दात्तः | qua, तियष्टण्गुययुयप्राथा इति यक्‌ Gaal निपातितः। ofm:, निस््त्िनरत्ता, स्यश्िषिभ्यां किदिति निप्रत्य- यान्तः, FATA RMA: प्रत्धयखसर्णान्तादात्तः | Tafa, रखज्टकम्पन, fay fae डति निातः॥२।

द्तोयाम्रचमाद wa fy कणिनेति। ¥ सोामपा सोामपानयक्तन््र, र), त्वदोयाश्वा aaify, सर्वया सयाजय, ष्ययानन्तर Asmat यानां गसं स्त॒तोगां उपञ्चतिं सर्मापे waaafer चर तत्रेशं गच्छ | कोटशा दयी, केशिना सखन्धप्रदण्र लम्बमानरकष्रायक्ता। पन SIU, TUM सेचनसमथा यवाना | पनसरस्पि कटश, West च्छछस्याद्‌रबन्धनरन्नः कच्ता, AANA: BURY wear पण्टङ्कावि व्यचः | युच्च, ग्रसाल।पम्डाम्द्सः, सतिग्िष्धत्वेन vagy: fuaa |

---~ - ~> च्ल nr re ~ ~ ee ee ~

+ रत्याथ्व्ननक cla कां नालि।

९२७

1४1 ठटहिस्तामौ अभिस्वराभिगृणीद्यारव 1 वरल चने वसा सचेन्द्र यत्तं वर्धय १¶

द्य चातस्तिकः (प्रद ९। १९५ |) उति संहितायां दीधवं। ana, uma: कणा waar: सन्होति मत्वर्थीय इनि प्रत्ययः, ga. aar:, सुपांमुलृगित्यादिमा दिवचगम्याकारादेशः। षमा, एषु aa सेचमे, कनिन्यु ढषि तति राजिधन्विद्यु प्रति दिव डति कषनिन्‌- प्रयः, Foanfafaa (at eit) ree) इति नित्त्वादाद्युदात्तः, वा सप॒वस्य निगमे(पां¶।४।९) ति उपाधायाः प्ते दीधौभावः पूवंवदाकागरः। MIG, क्चयाभव RQ AA, Aaa: पर्यतः पष्ट त्वादिति कच्छप्रा, aCe, ्ाताऽनुपसगकः(पां४।९। ९) इति कप्रयय छद्‌ ततर पद प्रएतिखरोग।न्ते दात्तत्वं, VAT: पू ववत्‌। खथ, निपात च(पां८।९। १९६) दति संहितायां Ae: | नः, खनुदात्तं सवम- पादादौ (ats UIs!) इत्यनृषततो, बङ्वचनस्य वस्‌ मसे (पां ८।१।२१।) इति नसादेभाऽमदान्ः। इग, सोमपा, sat खाम- faz चेति adrrare | गिर, सावेकाचस्ततीयादिविंभच्छिः (पां९।९।१९८।) इति विभक्तिर्दात्ता उपश्ब्दा निपातत्वा- दाद्युदात्तः। glare प्रादिसमासे प्ररुतिखरत्वे प्राप्ते, तादा नितिरृ्यता (पांषदु।९।५० | ) इति तुवजिततादिषपरतवाद्तेः प्रक faqc: | चर, निषातः॥ en

fattafafagias aa ओता सूचितः ward wa विना नीोवादटणिधानादिखतरतः। of aafaara खत fade.

wa विनिगक्ता, साधारब्विमियेगसत ब्र्मयच्चादो सववानुसन्धय स्त(मेतं सखक्तगतां uqufeaare रुहि स्तेामानिति | हे वसा निवासक्ररमभृतेनद्र, ufy afar aging, खागत्य न्तामा- मदाटप्रयक्तानि स्तोत्राणि खभिखर afuna one शब्द कुम्‌ | तथाध्वय्युममिनच्य rife we कुस | तचा इदरप्रयक्तानि waifa च्या शमिनच्छ रव रहि wx कुड। परिताषड सवार त्विजः ANG: | तत Bs, नास्मा AQ चाप्र यच्रश्ानण्ोय- मामं कम्मं सचा सङ्क वर्डय, स।दप्रक्षम्पादमेन asi वडधधथित्वा गत्पीनमप्नच् vss FU) पन्धश्द्यादिव्वद्ाविंशति सद्खाक्षव्नन्नन।गघ॒

s

abe क्तो ,

fury ११

(Re

1 1 उक्थभिन्द्राय शंस्यं वधनं पुरनिःपिप 4 शत्रा यथा सुतेषु णा रारणत्सख्येषु

we वच॑ इति परितं। इरि, xa गते, सेदिः, ecfawda fevar- amare: निघातः, ्ाङडासद्गणः, THAW Samarra शत्य दाषः starr, व्यत्तिस्तखिद्यादिना मन्‌, निक्वादाद्यदासः, उन रपदोन संहितायां नक्रार्स्य, दीधादटिसमानपाद (vis jase) इति त्वं, ाताटिनिव्य(पां्।द।९) त्याकारस्य सानुनासिकता, गा भगा घा ayaa योऽशि (पां <= ३। १७) उति वववं, तस्य, जापः शाकल्यस्य (पां ।९। १९) दति लापः, तस्यासिडत्वात्‌ खरसन्धिने भवति | खमि, रवमादीनामन्त Katt | खर, खु शन्दाप- ama: मिघातः। चाभ इतिगतं। ratty, que, agfrea (पषांश्।४। sol) उति हिः, कयादिभ्यः रा, इदल्यघाः(पां१।४। १९९ ) इतीत्वं, पादीनां खः (पां ऽ।ह।८० |) इति ऋहकारस्य ऋकारः, ऋटवणाचेति वक्षव्यमितिणत्वं, तिङ्क तिङ इति निघातः। सव, que, Gufs (पां श।8।८७। ) इति सेहः, शपि प्राप्त व्य्ययेन शः, तस्य fewa गणाभावादुवखादेशः, ware: (पांद। ४।१०५ | ) इति देलक, fag fas इति निघातः | we, ठह टह Ca सन्यधातुभ्यो मनिच्धि्यनुरत्ता, ठंदेनं7ेति मनिम्‌, aqufa- यागेन नलेापः, मागम, मिदचोन्यात्‌ परः(पां१।९६। ४8७) xfa ऋकारात्‌ परा यादेशः, मिना निच्चादाद्युदान्ततवं। वसा, ख।मन्त्रितनिघातः | यच्च, यजयाच रच प्रवचचचख (dio) Ride!) इति नख, प्रद्ययखखरः | aga, निघातः, खघ चकार्दयश्वणादि यमेवतिद्विभक्तिः पुष्ववाक्धेष्वनु षन्यते, ष्यता{नुयक्तंव प्रयमा खतत्धख्तावाखवा याग प्रयमतति निघातनिषधा मवति॥४॥ ष्यभिश्चवषडहगताक्येष ्षच्छावाकस्य दरतीयसवने उक्धमिग््राय श्ंस्यमिन्यन्‌रूपस्लचः wfafa खगे rex faa aqua उक्थ faxra शंस्यमिति afaa, तस्मिस्तच्त प्रयमा anh vedizaaiy उक्धमिग््रायेति। ्ग्रायेन््राये वडनं रृडिसाधनं say wa शंस्यं ama waite | कीटशायन््राय, पुस निःषिध wea wyat निषेधक्षारिये | we इन्नो नाऽसदीयेषु gay Vay Bee

९३९

सखित्वेष्वपि, यथा येन प्रक्रारेण रार्यत्‌ अतिशयेन we फुथ्यात्‌, तथा शंस्यमिति पूवयान्वयः, शस्मदीयेम uaa ufiqs इन्दरोऽस्माकं UT यसतत्सख्यानि बधा प्रशसतिव्ययः। उक्य, SAQA प्रत्ययः, प्र्यश्वरः | WY, WHA, WATT चायदत्‌, शर- निटौति जिलापः, तिव्छस्ति wie, यतागावः (ut ¢ 11 etal) CMI | asx, करशाधिकरसलयोाचख (at eye 1 itor) इति करगेन्युट्‌, लितोतिप्र्यात्‌ qaarerne | पुरनिखिधे, weat waat निषेधक्राय, fauna, धात्वादेः a: a: (ate) tee) इति षम्य सत्वं, aa निरित्धपसगस्य निशब्दसमानाचंस्य waa, किपचति किप्‌, किपः सवापडङारीक्लापः, कुगतिप्रादयः (पां२।९। ies) डति प्रादिसमासः, निसः सकारेण cat यवधानं हटान्दसतवाद- MEM, STAT gata (पां | ३।६५।) इत्यादिनाधातुसक्षारस्य घत्वं, निसः सकारस्य, शुनाद्ुः(पां८।४।७१।) उति दत्वं, पुरश्रब्देन कम्मसि agqaa समासः, धिघोधातुखरेगादान्तत्वं, निःधिध रति प्रादिसमासे छतं छदुक रपद प्ररतिखसरत्वं, wae गतिकारकपव- म्यापिय्रश्णात्‌ पुमःकारकसमासेऽपिस रव खरः | शक्रातीति शक्रः स्फ।यितच्चि वजि शको्यादिना canara Grantor, प्रय खरः। यथा, WATT थाल्‌, लित्छरेल vara पूर्वे कार उदात्तः | खतव, क्षः, प्रत्ययसरशेदासः। AST नकारस्य, मख धातुख्धारषभ्यः (पां<।8। ९०) इति संहितायां शत्वं cicada, रवधातुः शव्दा- यकः, धातारेकाचाहलादेः क्रियासमभिहारे यय (पांद।२।९९)) इति ay, या$चिच (रपार।8। 8 |) इति तस्य शक्र, प्र्य- agaa दिभावो इलादिष्ेषः, दीधाऽकितः (पांऽ।१।८द्‌) दति दीधः, प्र्यलच्मेन, Barat धातवः (पांश ।१। ९९) रदति धातुसञ्च्रायां लिख्य सेट (पांश्।४।७।) इति रेतुदतुमद्धाव- aga लिख्य ac, खथ fe xen रारलनमक्यशसनस्य कार्स॑च्यतवेन रेतुः, लेटस्तिप, इतखलापः परस्मपदत (utes es) ८९ | ) इति इश्ास्लापः, लटोऽडाटा (पां श।१। ८४ 1) इव्यहागमः ककरिशप तम्य, चकरातं परस्मपदमदादिवच्च दट्व्यमिति वा्ति- केनादादिषद्भावात्‌, खदिप्रम्टतिभ्यः शपः (पां९्।४।७९।) इति Wo: पए्ापतणक, बलं छन्दसीति निषिद्यते, शपाऽन्‌दात्तवाडा- ALA IAW र्व शिष्यते, शपा नसावंधानुश्स्य यवधानात्‌ तच्रपरता

° ^ m ,

8०१ १)

९४० 1 & 1 तभित्तखित्व ईमह राये तं HAPs + शव्रञ्तनः प्रवःदिन्द्रा चसु CTA: tt : 1

विधीयमानं, व्यभ्यस्तानामादिः (ate qt wee |) उबदयाद्युद्‌ात्तत्वं भवत, fag तिङ इति निघातः, wa याभब्दयाभगन, यावद्यथाभ्वां(पांर।१। ३७। ) डति निषेधाच्वायाग auafa ar निधाता भविष्यति, तच Waa खपु चति चानरृष्टवि- भक्तयपेच्तया स्यं प्रथमा तिङविभक्तिः | aay, aq: कम्नामि सख्यानि तष, कम्मणि चत्यनढन्तो, awe: (पां५।१।१९ |) डति सखिग्रन्दाद्यः प्रत्ययः, तच भसचञ्ज्ायां, यस्येतच (पां Cie ites!) इतकारलापः, प्रत्ययखरः॥५॥

षष्ीगरचमाह तमित्सखित्व इति। सवितवे निमित्तभेते सति तमित तमवेन्द्रं CAT प्राप्नमः, तया राये धनां तमीमङ, तथा wale इौभनसामणनिमित्तं तमीमरे, उत अपि च, wa: शक्तिमान LS नाऽस्मभ्यं वु धनं दयमानः प्रयच्छन्‌ प्रकद्समर्द]यसर्त्तग शक्ता SAA | BRANT यान्चाकम्मत्तु say याचामीति पठितं, तदनुस। रण्न्द्र याच्चामद् डति वयाख्ययं। रुख्यभावः सखित्वं, aw भाव. ख्वतला (पां५।१।११९ |) इति त्वः, प्रदयखरगादात्तः | ray, Fe गता, {ङित्वादात्मनेपदं, [दिवादिभ्यः श्यन्‌ (पां३।१।९६।) इति vad, बनं क्छनम्द्सोति श्यनालक्‌, fag तिङ xfa निघातः। राये, Bex (पां ६।९५।१५१९।) इति विभक्तेदाक्तत्वं। सवाथ, सुषवी यस्यासा पसुवाखः, भविद्रवाचिनागन मावा awa, gal य्थत्वायत्यथः, बङ्न्ोदावित्यनद्त्ता, वोस्वीग्धाच (पां६{।२।१२०।) इत्यत्तरपदाद्यदात्तत्व। ण़क्रातौतिश्क्रः, cafaafy aty wala a रकप्रद्यय खागा{द्कः, प्रत्ययखरः। WA, WAV, धातुसम्बन्धा धिकार, exfa ez लट fae: (पां३।४।६ |) इति ay यतः श्राति ्चतस्तमीमदहेङ्ति घालुसम्बन्धः, ati, पषादिदयु- ताद्ुदितः पर्कपदयु (पां १९।१।५५ |) उति Goes: बड्छन्तं छन्दसौग्यडागमाभावः, तिद्भूतिडः ( visit | ret) rfa निघातः | वमु, fafeaaart वस्सरुप्रत्ययः, निच्वाद।द्युदात्तत्वं | दयमानः, <a ara गति can fear द्‌ागष्‌, नद्‌ात्तत््वाद्‌ात्मन

९४१ 1७ 1 सुविवृतं सुनिरनभिन्द्र त्वादातमिद्यशः 1 गवागप चज वृधि कृणुष्व TIT अद्रिवः

uz, Mz: शानजादेशः, we: पित्वादनदात्तत्वं, एानचचित rae न्तादासत्वं बाधित्वा, ताम्यनदाषेग्डिदद्‌पद्‌शाल्लसावधातुकान्‌द्‌ात्त- मभ्विदधाः(पां९।९१९।११८)।) डति लसावधातुकलादनुदासत्व धातुम्वर ग्व भ्रिष्यते॥ ९॥ रति प्रथमस्य प्रथमे रकानविशा वगः॥ गायन्तीति BR सप्तमोम्टचमाह सुविदतमिति। Wes, यदात्र कम्मपनमतं मुवितं US सर्वश्र ved) glace सुखेन fava UA एकं | त्वादातमित्‌, त्वया aifuayg aaafafa Wa: | उतः परं दीरादिरसन्लाभायं गवां व्रजं निवासस्थानं अपडङटधि खपडङतमख- मद्वाटितदार् कुम्‌ | दे alka: पवतोापनलच्तितवच्चयुक्तन््र राधा धनं mara सम्यादय | सुवितं, TH aca, wala HE VAT, विशब्देन प्रादिसमासः, facafaaa कदुसरपदप्रलतिखरः बाधित्वा कम्मंवा- fafa mea परतः, गतिर मन्तरः ( पां ६।२।९९।) इति पुव पदप्रट- सिखरे प्राप्ते, परादिण्डम्दसि ae ( पां{।२।१८८।) इति WANT उदात्तः, पनः YUVA समासे छदु्तर्पदप्रहतिखस्ड रव WAT Sau: | मन डतभिग्येव new नतु fazafata, प्रयये यस्मात्‌ afafeanzieucne uvafafa वचनात्‌ सुविषतमिन्धत्र समासे तमिन्येतावग्माचं नेत्तरपदं किन्तु विषटतमिति, way az सरपदप्रकतिखरत्वमिति चेत, तदुखते, प्रत्ययग्रहइगपरिभाषापवा- za ane afaarcangaata uyafaaaa fazafawaty छदन्तथथपदेशापपत्ेः। नम्‌ fazafaay यचा छएदन्तव्यपद्शः, Ta क्घान्तयपरे गाऽप्यस्ति तयेव परिभाषया, तथाच कम्मकि BIR उत्त ग्पद परता गतिरमम्तर इति सुष्रव्दम्य प्रकतिखरः प्राप्रोति, चाचरापि परादिश्छन्दसि बडलमित्धेवं मास्ति गिस्तारः। aa fy afa सुविढतमित्यत्र fazafaaarucuz fata विष्तमिति समासे यद्यपि कार Taree: स्यात्‌, विङतमितिक्क्ारः पदादिभंवति, तापि afazafafa समासस्य सतिशिश्चेन waa away Tara म्पदाटै उकार रुषादासषखरे भवितव्यमिति, saa, afaca- न्तर TIA MIATA: MATH एदरहगपरिभाषा Walaa तद्‌ाश्चयमे

7 tts =^ क) 9७

१६९

व्यवडितगतावपि प्रकछृतिखरे सत्यनन्तरयहशमनयंकं स्यात, खने- नेव चाभिप्रायेगानन्तस्ग्रहगस्य प्रयोजनमभ्युजुतमिन्यत्र gated. स्याभिग्ब्दस्य माभूदिति sacred, तस्मात्‌ सुविटतमिति ऋकार र्वोदात्त इति स्थितं | afacsi, व्यनायासेन निस्वषेधं प्रापण, च्पजगतिक्ेपण्येाः, स॒निसारुपसगंयोाः पाकप्रयोागः, रंषद्मुष्‌- ARMIARIUT खल, (पां१।९।१२६।) इनि खल्‌ | Ws aH. ब्दस्य निसाव्यवधानं शङ्कनीयं, सशब्दस्य Waar खलोनिसित्तं नानन्तर, च्चतरव सुपरिदरं दुष्परिदरमित्यादयः प्रयागा इति पूववरद्रतिसम।से, लिति (cig tl eal) दति प्रयत्‌ पूवम्‌- दान्तमिति धात्वकार उदात्तः, निसासमासे छदुत्तरपदप्र्तिखरख सरन शिष्यते, पनः मुषन्दन समासे Bawa गतिकारकप्‌वस्यापि awafata परिभाषया छदुत्तरपदप्रकतिखरण wa श्िष्यत। त्वादातं, त्वया शोधनेन विश्दीरतं, दप Tra, ष्यादच उपदश $शिति (aig itt eal) ra, सत्यपि fe पकारे, नानृबन्ध- रछुतमनजन्तत्वमित्य जन्त णवाय, fast (ati 21k) wert) इति कम्मणि क्तः, दाधाघ्वदाप्‌ (पांर।९।२८०। ) xaareq इति निषे धेन घुसञ्क्लाया भावत्‌, दोादहराः(पांडऽ। ४।४६।) इति ददा. देशा भवति | नन्‌ दाप्‌ लवन इति प्रतिपद्‌ाक्तम्यव दापस्त- चादानिति निषधः, पनलात्तणिकस्य दपः, लच्तणप्रतिपदाक्रयोः प्रति. पदोक्तराव aya, aq नात्तणिकस्येति नियमादिति चेन्न, गापा दाग्रहणेव्वविश्रष इति वात्तिकन प्रतिप्रसवात्‌, यु्मच्छन्दात्ततौीय- कवचनस्य, सुपांलगिति डादेशः, त्वमावेकवचने (पांऽ।२।९७।) इति मपय्यन्तस्य त्वादेशः, waa (पांद्‌।६।९€७)) इति पर. रूपत्वं, HAS, fo: (dig) ४।५३।) Kaa sara लेप द्‌ात्तनि ्तिखरोणाकार उदात्त, HARTA BASS (TTR CI ari) एतिदरतीयासमासः, तत्पुरुषं छतिबडन(पांद।३।१४।)

इति तृतोयाया लुक्‌, कुदुत्तस्पदप्रकतिषर wn, तृतीया कम्मजि (पां ।२।४८।) दतिपृवपदप्रकतिखस्त्वं। यशः, BTV, UT- दवन यटचल््सुन्‌ , तन्सभियामन धातायडागमः, निक््वादाद्यदात्तत्व। गवां, प्रातिपदिकखरः, सावकाच इति विभक्तरुदात्तत्वं प्राप्त, गाग्धन्‌साववणति निषिध्यत ढधि, ata, AAT a ठभ्यष्डन्द्सि (ai qlee) इति दिरार्दणः, बङ्लर्म्डन्द्साति arcu

१९९

1४1नदित्वारादसी उभे यायमाणभिन्वतः। जेषः स्वर्वतीरपः संगा अस्मभ्य धूनुहि

लुक, निघातः aaa, afafwarncagafa धातुः, शदिता- WA, व्थत्धयेनात्मनेपदः, लाटखास्‌, यास्से(पांश्।४।८०) xf यासः से पादशः, सवाभ्यां वामा (पांड३।8।€९ 1) दति खादेशः, कक्षरि शपि win, धिज्विकग्यारच (पांश्।१६।८० |) इत्य प्रत्ययः, THAN वकारस्याकारः, तस्य, खतालोापः (पांद।४।४८।) ति शापः, we परस्िन्‌ पुवविधा (ait iy ius |) इयकार- साप्य wiftagrareraqurar भवति, aa सतिशि्टिखर- amar fracay cfe सति fafa विकरशखरः बाधिता लड र्व प्र्ययाद्युदात्तत्वं | राधः, wana नितत्वादाद्युदान्तः | ख{द्िवः, खदडधिवच्य' तदस्यास्तीति मतुप्‌, छन्दसोरः (षां <।२। १५ | इति मस्य वत्वं, सम्बद्धा, उगिदचां (ato) | ee |) इतिनम्‌ इल खादिस्यागान्तलेापो, मतुवसोाससम्बन्धा छन्द्सि (पां र।१। १।) इति wa, विसथ्लनीयः, cafe चेति faut pes अङरमीम्टचमादड {डि त्वेति | रे इन्र, Warsaw शचुवधं gar त्वां रोदसी दद्यावाएटथिश्यावपि त्वदीयं महिमानं afy इन्वतः, My समय दथः, MEU खवतीः .खलाकयुक्ता अपा TEI नेषा जयेः, प्रेरयेत्यथः, aot खगसम्बन्धखान्यन्र दिवे डटि च्ावयति सतमिति, किष टष्टिप्रदानाचत्रसम्पत्तेरूफ aad छीरादिरसप्रदा गाः dyafy सम्यक्प्ररय। महि, गजो हिशब्देन, सहप्तपा(पां२।१।४।) इतिसमासः, समासत्वादन्ता- दा्त्वं | त्वा, नुदात्तं सवंमित्नृङततो, mar हितीयाया शति त्वादेशः | रादसी, सदरपुन्‌, नित्वादाद्यदान्तः, उगितख(पां१।१। (|) दति Fa उभे, प्रातिषदिकखरेोशनम्तादात्तः, समासरकदेश् उदात्तः | ऋषायमादं,गूम इन्तीति ऋषा, खन्येभ्यऽपिदष्यन्ते (ate २। ९५ |) इति विच्‌, टशियहशस्यविध्यन्तरापसङ्इलायलाच्रकार- लापा इकारस्य घकारः, VLU Wal भवतीव्धभततद्भावे, लेाहि-

ne eg A _—

(* न्धबयतोति कम)

FEC mem =

१४४

१४1 area श्रुधी हवं नू चिद्‌धिष्वमे गिरः! इन्द्र स्तामभमिमं मम कृष्वा यु जभिदन्तरं

तादिडाज्‌भ्यः क्ष्‌ (पांद।९१६।१९९।) इति क्यषूपत्यया भवति, सद्धा छतिगणः, लापख हलद्व्यन्‌ठत्तनकारलाप्ख, वाक्यषः (irs a! €०।) इत्य (त्मनपद्‌, लटः शानच्‌, श्पोाई{दुपद्शात्‌ ULSI HAT वधाकान्‌दात्तत्वं, क्यषः VIVAL, र्कादेशस्योदात्ततवं | इन्वतः, xfa व्यक्ती, इदिता नुमधाताः (पांऽ।१।५८।) इतिनुम्‌, शपः पिक््वादनदात्तत्व, लडादेशस्य तस लसावंधातुकखरेण धातुखशर्ण्व शिष्यते, शिचति fatufug fac डति निघाता भवति जेषः जयेः, प्रार्थनायां, लिङर्थलट (पांश्।७।०) तिलिख्चं. लेट, तस्य मथ्यमपुरुयैकवचनं सिप, उतचखलापः परसैपदेषु (पां ३।४।९०।) इति इकारलापः, adfe aft प्राप्ते तदपवादः, fassd लेटि (पांदे।९१६। |) इति सिप्‌, खडागमस्यानदात्त त्वाढातुखर रण्व fuga | खवतीः, खरासामरूीति सव्यः, न्द्‌खरा खरि ताविति फिटद्धचेस खरग्ब्दः खरितः, मतुपढापा पित्लादन- दान्ता, संहितायां, खरितात्‌ सदितामन्‌दान्तानां (पां१९।२। Re!) श््येकश्चुतिः खरित णव शिष्यतं। au, उडिदमित्यादिना विभक्तेर द्‌ान्तत्वं धनुश, धृज्‌ कम्पने, लाटः सिप्‌, awfra (पां३।४। <७ | ) इति सेिरारग्रः, aif a (ai ait) oe) इतिदः, SAE प्रत्ययादसंयोागपृवात्‌ (पांद।४।९.८।) इति प्राप्तस्य लक्र भ्डान्दसत्वादभावः॥ <॥

अभिक्नवपडश्य्ये क्येषुं टतोयसवगऽच्छावाकसव्य यटम्ताचियान equaag दितीयस्िन्‌ यगलश्चाग्रत्तगंति उरचाऽनरूपः, cafafa रण्डे खपीहवन्तिरचा व्याग्त्कणश्चुर्धोदवमिति सूचितं, तस्मिंस्तसं प्रयमां, क्ते नवमीम्टचमादं याखत्वणति | ईइ Bsn सवंत BATT कण। यस्य तादृश, दवमस्मदीयमाङन नु fay aly प्रण, मे मम wiafichaeaaicty <fua पित्ते धास्य, faq मम मदायमिमस्नामं Ged वाभसमूदं qafua खक्गायसव्युर{५ अन्तरः wa wad कुरू. यधा quae प्रियं मन्यस aac यस्तृतिव्वपि पररि कुलिविययः | नसे, व्या Baa yma FayyAd,

९४५

1१०१ विद्या हि त्वा वृषलमं वाजेषु हवनश्रुतं 1 TIA CAS उतिं सद्घ्रसातमा

far, कखस्य fafa कति तुक्‌ (ate 11 ७९) इतितुक्‌, तादृशा कशा यम्य, यामन्तितस्य (पां <।१।१ |) इव्याद्युदात्ततवं | चरुधि, श्खवमे, लाटाहिः, सुवः wa (पांश।९। ७8) इति fafa. बहलं क्न्द्सीति शक्र तत्सत्ियेोगशिश्त्वात्‌ waar निवर्ते, aaa रभ्यन्डन्द्सि (ute ie 1 tons) इति eluate afaftzaia प्र्ययखरः, wafad पव्वमविद्यमामवत्‌ (पां < | १।७२। ) इत्यविद्यमामवत्वेन पदादपर्त्वात्िङ्कः fasxta निधाता भवति, संहितायां, अन्छेषामपि दृष्यते ( cig 1212901) रति ae | दवं, Saat शब्दे च, aed छन्द सीने नानेभिलतिके सम्रसारशे रते पञ्ादुकारान्तत्वेन, WITT (पांश।१९।५७)) ` rages: पः पित््वाद्धतुखरः। न्‌, संहितायां, ऋचि तुन मच्युत कुवारष्याशां (पां ई।९।१९९।) इति दीघः। चित्‌, चादि- Taare: | दधिव्व, दधातेलाट, urea, सवाभ्यां sar, श्यः द्यो, अभ्यासस्य seats, छन्दस्यभवया (पां १।४।११९७ |) rears धातुश्जत्वस्यापि खोक्रारादिडागमः, खाकारलापः, निघावः। मे, तेमया- बेक्षवचमस्य (पां ८।९१।९२) उति wea TMB a Ve शाऽन दात्त मम, तवममो उसि (पांञ।९।९६)) शयनेन मपय्येन्तम्य ममादेशः, प्रातिपदिकखरेगाम्तादाकतवे प्रापे, यण्रदस्रस- Sle (पांश ।२१९।) Karger | रष्व, दुर्‌ करज लाट, WEG, सवाभ्यां बभे, शपा बलं छन्दसीति as, सति fava प्र्यखरः, पदादि तान्न निघातः। यजः, सावेकाच शति विभक्तरदात्त्वं | wad, ठषादित्वादादययदात्षः। दशमीम्चमाह विद्याहोति ¥ xs, at विद्म जानीमः। ew at यन्तम, कामानामतिग्रयेन वधितारं। पुमः कीटं, वाजेषु सङ्गामषु WATT, अस्लदीयस्याकानस्य Brat | ङषन्तमस्या- तिशयन कामादीनां afaqea ऊतिं रक्ामस्रदिषयामुदि्ठ हमर त्वामाङ्यामः' | कीटशीमृतिं, सश्खूसातमां खतिग्रयेन uaz. wast दां विद्मा, विदालटोवा(पां१।१।१९।) इति

T

7 १०१ es we 8 ~~

९४९

1१११आत्‌ इन्द्र काशिक्‌ मन्दसानः सुतं पिब 1 नयमायुः प्रमूतिर कृधी सहस्रसामृषिं

मसा AW, प्र्ययखरणान्तादान्तः, द्यचाऽतक्िडः ( पां C1 QI १६५ ) इति सं{इितायां Au: | tana, एषु दषु गयु सचन, कनिन्दु इषि afacfa धन्विद्यु प्रतिद् वदति किन्‌, निक्वादा- दयुदात्तः, way: पित््वात्‌ सर्व शिष्यत, खयस्मयादीनि छन्दसि (पां १९।४।२० |) इति भत्वेन पदत्वाभावाद्ननापाभावः, प्दत्वाश्चटि- लापाभावः | वाजेषु, AAMT ठषादित्वादाद्युदात्तः। इवनखत, कदतयनटठत्ता, बलं न्द्सीति ल्युटि ana, इवनं waidifa किप्‌, तुगागमः। टषन्तमस्य उक्तं BAY, अवतबडलं कम्द्‌सोति सम्सास्य, शप इत्यन्‌ वृत्ता, बलं इन्दसीति शपालृक्‌ | ऊतिं, ऊति युति जुति साती्यादना भावेक्तच्रन्त उदान्तानिपातितः। सख. सातमां, awe सनातीति सङइखसा, षणदाने, धात्वादेः षः इति सत्वं, जन सन खनक्रमगमा विट, (पां १।२।६७।) इति fac, विष्रनारस्न्‌नासिकः स्यात्‌ (पां६। ४।४९।) इव्याका- रारणः, दुत्तरपदप्र्टातखर त्वं, तमपः पिक््वान्तदेव शिष्यते १० UMMAH a ga wala) ¥ KH, तू fas नास्मान्‌ प्रत्या गब्डेति शेषः, ₹े कागिक कुशिक्पुच्चेन्न, मम्द्साने। WE भूत्वा सुतमभिषतं सामं पिब, यद्यपि विखामिचः कुशिकस्य wana Tea iad कशिकपश्चत्वमिर्ड। चयं ठन्तान्ताऽनक्रम- जिकायामक्तः, कुशिकस्वभोर्थिस्न्रितुल्य qafaea qa चचार, तस्य इश रव गाधोपुक्लतो aa इति दे wy, नव्यं aaa: सव्य कम्मानृष्टानपरं खायु्जंवितं प्रतिर प्रकषड YE वद्धय, ततामां सडवखसद्याकलाभा५ तं छपिम्तीन्नियद्रदारं afu gai तु, संहितायां ऋचि तुनुघमच्ततख कुतनारय्यागां(पां६।१९।१३९)।) इति दीघः। नः, संहितायां, उदात्तादनुदात्तखख{रितः (Tis | ei qd) इ्वुदा- mane खरितत्वं। इन्द्र, यामन्तित निघातः काशक निघातः | मन्दसाना शुष्यन्‌, ale स्ति माद मद ay wifa गतिष, eaafsaqen, wha ela ate सङिग्यः किदिव्धसानचप्रव्यय चिक्वादन्तादात्तः। छत, प्रत्ययखरः। AG, स्तता, खचायत्‌ (पां

१४७

१२१ परि त्वा गिर्वण गिर इमा भवन्तु विगतः! वृद्धायुमनु TIA जुष्टा भवन्तु जुष्टयः Ro

१।९१।९७ | ) इति यत्‌, am, वान्तायिप्रत्यये (पां ¢ 1 1 021) CaN, BAAS: (UTIL eral) इव्याद्युदान्ततवं। Wg: sfafcuaat, रतेगिशे्यसिः प्र्ययः, farargzatear, far: argqare: | ख, fanaa a (ate erred) इति संहितायां दीषेत्वं तिर, तरतेव्य्ययेन शः, ऋतडडधाताः ( पां ऽ।९।१९०० |) इतीत्वं, Gare: (पांद।६।९६०५।) इति Fara) weit, ear. ACH, TET Eas श्पालक्‌, way ङभ्यम्डन्दसि (पां ६।०।९०२ | ) इति हेधिएारेएः। सृख्समिदुह्कपूवै। ऋषिं ऋषगता, इत्ित्यनृरत्ता इगुपधात्‌ किदिति कित्‌, कितत्वादृुबाभावः जित्वादाद्युदाकषत्वं १९॥

nay परित्वेव्यभिद्यात्‌, स्यहादकमिति wa परिता farsa गिराईधिद्योरस्दधात उक्थ वच डति ahaa, तथा इविदडधानप्रवत्तमे सेयं परिधानीया, wart प्रव्यन्तोति खणे परित्वा गिर्वबरति परिदध्यादिति छचितं; तथाच areal परित्वा fadar गिर xe समयापरिदधतीति, तामेतां दादशोम्टचमाहइ परित्वेति। ङे fuga: समरीयस्ततिभागिख, विशतः सवेष wag uaa KAT Aer Set सतृतयस्वां परिभवन्तु सवतः प्राप्रबम्त॒। sear गिरः, ख्डायुमन्‌, प्रढद्धेनायुष्येदयापेतं त्वाममृत वद्या वमाना fayar fact गुषटास्वया सविताः सव्या जदटयोाऽस्माकं प्रति Paar भवन्तु | fram, गोभिवेण्यत इति गिवंडः, वन घय सम्भक्ती, स्व॑ धातुभ्याऽसुम्‌ , निरु उपधाया दीधाभावच्छान्दसः, qafaafa- we | विशतः, लितीतिप्र्ययात्‌ पवस्यादान्तत्वं। बजायं Fu ext, wvam, उदिताबा (ate: २।५९।) उति xe: groae विक्षस्ितत्वात्‌, यस्य विभाषा (पांश ।२।१५।) रति श्हभाषः प्र्यखरः, इगगता, छन्दसीगः (पां <।९।९५।) दुक, * जिष्वादादुदात्तः, Mase, वडमाययस्येति eww पूवंपदप-

* Feary fe: क, सं |

¢? ,Y + ˆ क} ,-

१४८

एकाद शक्तं |

1 1 इन्द्रं विशा उवीवृधन्त्तमुद्रव्यचसं fT: 1 रथीतमं रथीना वाजाना सत्पतिं पतिं

छतिखर्त्वं | cea: धेः fafa, तितु चतथयसि सु सरकसेपु (पां ७।२९।९€।) इतोडभावः नित्वादादयुदात्तत्वं | wer, ओोदिता निराया (पांञ।२।९४।) इतीडभावः, जुष्टाितश्न्यनुडत्ता, fae मन्त्रे (ate titel) इत्याद्य दान्तत्वं | जुष्टयः, जुषीप्रीति- सेवनयोः, क्तिन्‌, तितुकेतीडभावः नित्वादाद्युदात्तः॥१९॥ दति प्रयमस्य प्रयमे विशा वगः॥२०।

न्द्र विना इव्यट्चखक्तर्य मधनच्छ्न्दसः UVR जटनामक wie, तथयाचानक्रान्तं LRAT जेता areca इति, छन्दस्वानणटभ- fafa पवस्क्राक्तं, इन्द्रो दवतानवत्तत, विनियोगस्त मात्रत निप्वेःवल्ये छत्खं GH Wada उरू rfa खण्डे Tiana afad इड fear uaizufaaragyu aw प्रथमायाः प्रवमङडचं शस्यात्तरा- डचचनोात्तरस्याः पवमद्ध्खं व्यतिषञ्मति, पादः पादाननद्पकार प्राग तमाया इति, ब्राद्यण्षु प्रयमार्णयके Vad, VAAN डति Vay Te faut udiaufafa पदानषड्गन इति, तया द्यस्य पञ्चमेऽहनि निच्यीवल्ये शस्त्रे नरं विशा खवीवुधत्रित्यनुरूपसतचः, सामे वड मानदतिखक खचित, उपना र्मिः qafasy विशा यवीवृध- fafa | afaa GR प्रयमाम्रचमाद इन्द्र विशा aaiaufafa | faut सवा fatiserttar waa इन्रमव)वधन्‌ afsaaa:| कटगमिनग्द्रं समद्रवयचसं, समुद्रवद्याप्तवन्ते। एनः slew रथानां स्ययत्तानां Bert aged efowda र्ययक्तं। पनः काट वाजानामन्नानां पतिं @ifed पनः कटश सत्पतिं, सतां सम्भा. गव्तिनां पालकं। विखाः, विशः aa, निव्छरः। अवीवधन, वध fafa चर्डाट, छटदित्यनवरा, नित्यं gata (पांऽ।४।८।) ति ऋकारस्य ऋ्ध्कार[विधानाह्घूपधगणाभावः, निघ्ातखरः। aax- wwe, व्यचरन्‌ गङ्गटार्दिम्धोऽस्णिन्डित्‌ (at ur eit)

१४८

1२1 सख्ये इन्द्र वाजिने मा भेम शवसस्पते 1 त्वामभिप्रणानुमे जेतारमपरालितं 1

इति प्राप्तस्य fewa व्यचः कुटादित्वमनसीति वाल्तिकेन aafa निपेघात्‌, afwearafaafa (पां६ई।९१९।१६।) इत्यादिनारखिति विधीयमानं सम्प्रसारणं a भवति, सम्द्रम्यव्यच इव व्यचोायस्येति बङ- ब्रीद पुव॑परदप्ररतिखलसरत्वं। रथीतमं रचीगां, cams. च्छन्दस eles प्रत्ययखरराद्‌ा्त्वश्च। वाजानां, वुषारित्वादादय्‌- दासत्वं, सत्यति, पद्या वें (पा६।२।१९८।) इति पूवपदप्रति- खरत्वं ९॥

दितीयाम्टचमाहइ सख्ये इति श्रवसस्यते बलस्य WTA, ते तव सस्ये खमग्रप्रयुक्ते सखित्वे वत्तंमाना वयं वाजिनेऽच्रवन्त्ो भृत्वा माभेम Wa भीतिं प्राप्ता AYA, खतस्वामभय हतुं अनि- DRA BIT प्रकर्घग Ga: ¦ ema जेतारः युद्धेषु जय- शोकं | um sled पराजितं क्रापि पराजयरहितं। सरे, सख्युः कम्म सरथं, ABA ( पां५।९।१९६।) इति यप्र्ययः, प्र्मयखरः। वाजिनः, वाजाऽच्रमेषामस्ताति बाजिनः yaaa: | भेन, मिनी भये, Wy, उत्तमपुरथबङवचमं मस्‌, नित्यं डितः (पां१९।१।९९)।) इति atin, wee न्दसोति ata, छन्दस्युभययेति fa च्ाडधातुकलेन femurarga:, नमाश्योगे (at ¢ 18 | ee |) Kar डागमप्रतिषेधः। श्वसते, aur पतिपुच्तएरुणर्पद पयस्पोाषेषु (पं <। श।५३।) इति शवसा विसञनोयम्य संहितायां सत्वं, सुबा- मन्तिते पमावत्छरे (पां२।१९।२)) इति पराङ्वद्भावेन पददय- जिचघातः | aaa, गन्ता, गगः (पांई।१।६५।) डति मत्व यङालक्‌ प्र्ययणच्तमम, Baer (पां ध्।९।€।) इति दिभावः, गगा यक्नकाः(पांञ।४।८२।) इत्यभ्यासस्य गुलः, QUINN UAAFKarat लटोमस्‌,द्‌ादिवद्धावच्छपेालुक्‌,उपसगादसमासेऽपि ओापदेशम्य (at 12) te |) इति संहितायां शत्वं जेतारः, जि जये, ताच्छील्यादिषु टम्‌, य्यादिनिव्यं (पां 1h 1 Leo 1) शयायुदा्तत्वं। अपराजितं, अथ्यपुवपदप्ऱतिखरत्वेन गजउदात्ततवं ९॥

१५०

131 पूर्वीरिन्द्रस्य रातगोा विदस्यन्त्यृतयः 1 यदी वाजस्य TAA: RPA मंहते मयं

1 1 पुरां भिन्दुर्युवा कविरभिताजा जजायत इन्द्र विशस्य कर्म्मणा धनी वज्री पुरुषतः

दतीयागटचमाद पूरव्वीरि्रम्येति शरस्य सम्बन्धिन्या रातयो धनदागानि पूर्वीः अनादिकालसिडाः प्रभृता वा we सव॑दा यश्भ्यो धनदानमेव खभावडत्ययंः, ca सति इदानोन्तनोा$पि यज मानः wea whan गामता गासडितस्य वाजस्यान्रस्य पय्याप्तं मघ धनं यदि aya दच्तिगारूपणदद्‌ाति, तदानीं Saat बडघन- दानपवंकषाणीन्रग्यास्मदिषयाणि canfa विदस्यन्ति fanaa मोपत्तीयन्ते मघ ta भवय दिष्वष्टाविंग्नतिसह्धयफेषु wamag aun: पठितः| दाति दासति श्त्यादिष any दानकम्म्मु मदत इति पठितं | पूर्वः, परशब्दस्य, वाता गुणवचनात्‌ (पां४।१। ४8४ |) इति Wasa, खाद्यस्येकारस्य दीषभ्छान्दसः, जसि, दीघा. व्नसिच (पां६।९।१०५।) इनि निषेधं बाधित्वा, वाच्छम्द्सि(पां ।१६।१०६।) इति पूर्वसवणदौघत्वं। डोषः प्र्ययखरणेदात्ततवं | सातयः, मन्त्रे वघेषपच मन विद भवोरा उदात्तः (Uti ele sees) इति face: | दस्यन्ति, दसु उपत्तय, दिवादिग्यः waa, निघातः | ऊतयः, उतियति जति सातिदति TINGS (GTQ) a) e91) डति ferqera: | यदि, निपातत्वादाद्युदात्तः, सं{इितायां, निपातस्य (पां €1R NRE |) इति द्‌]घच। वाजस्य, Wad xfs Ua aa | Me, BAMA, धात्वादोः षः सः (पाद i tices) उति Te घस्य सत्व, द्र चशित्वा न्तादात्तत्वं | मते, महिदानगं, इदितानमधाताः (पां ञ। Cas) इति नमागमः, शप, we: पित्वादनुद्‌ात्तत्व, तिर लसा- वधातुकखरण fag fas इति घाता भवति, निपातेयद्यदि- इन्त (पां८।१।३६०।) इत्यादिना निपातयुक्ततिडन्तसख्यानुदात्तता मिषेधात्‌ aes

अभिक्वषड हर्रे व्येषु टरतीयसवनेऽच्छावाकस्य पुरां भिन्दुरयुवाक- विरिति साज्ियस्तचः, त्याच छचितं रखद्युखिव्युपक्रम्व पुरां भिन्दु-

९५९

1 1 त्वं बलस्य गेामतेाऽपावरद्विवा * बिलं 1 त्वां दवा अबिभ्युषस्तुज्यमानास आविषुः

य॒ वाकविरंघाद्यसिराधस इति तस्मिंस्तचे प्रथमां उक्ते चतुर्योगच- माष पुरां भिन्द्रिति। ष्ययमिन््र उच्यमानगगयक्ताईजायत सम्यन्नः। कोट इति तदुच्यते, पुरामघरपुराणां faa | यवा कदा- चिदपि वर्ल।पलितादिवाद्धक्षरहहितः। कविभधावी | efaarst: aware: | विशस्य naa: छत्खस्य ज्यातिष्टेमादे खस्ता wes | Tal यजमामस्चशायं BIT वच्यक्तः | पुरतः, बडङविधतत्तत्‌ wale wa: | fare, भिदिरविदास्मे, कुरिव्यनष्क्ता, भिदि alu प्रधि षि efma इति auasewe छन्दस्यभययेति ara. धातुक्सञ्च्राया, रधादिग्यः wa (aie, )|ocs) डति wa, मित्वादन्यादचः utr भवति, waiceirm (ut ¢1 01 tt) श्व्यकारलापः, खमुखास्परसवणा,ःचखचः Ucima पूवविधोा(पांर। १।५०। ) इति wing स्थानिवद्भ।वस्य नपदाम्त[दिबचनवस्यकाप खरसवखानुखारदीघजख(न्विधिषु (पां१।१६।५८॥) इति तद्धिवेधः। युवा, युमिश्रमामिखलयोः, कनिन्‌ यु afaafe राजि धश्विद्य प्रति. fea डति कनिन्‌, नित्वाद्‌ाद्युदास]। af: que, ष्यचदरिथावादिक Evan, wea, खमिसैजाः afaamareayaacug. frac, बङनत्रीहे पृवंपदप्रहतिखरत्वेन तदेव शिष्यते। विशस्य, uy एषि लटि afa खटि fafa: afafa कनप्रत्ययः, fstarcar- भावः, मिक्वादादयुदानषः | WHE, SAAR, व्यन्येभ्याऽपि दयन्त (पाश ।२।१९८।) इति मनिनप्र्ययेा नक्रः | wih, टच शित्वादन्तेादात्तत्वं | वी, aadfa इनिप्रत्ययः, प्र्ययखरः। qe. ष्टुतः, सतत्ामयान्ढम्द्स (TES Ri teat) इति षत्वं, wwy प्रदशषु स्ततः, थाथ घञ्‌ क्ताज विचकाशां ( पाष ।२।१४१|) दत्य Miia, एतीयासमास fe थायादिखरापवादः टतीया anita (पाद।२।४८,) इति पृवपद्प्रहतिखरः स्यात्‌ 8। पञ्चमीग्टचमाइ त्वं wala) बलनामकः afacger देवसम्ब-

a

* विकरसिनिवमीःयावकार fefaraaqmace:

९५

Raa wae afeifate? गेपितवान्‌ तदानीमिन्द्र afer स्वसैन्येन aaa aaifenra निःसारयामास, तदिदमुपाख्यानं, इन्द्रा WIE विलमपमादित्यादिब्राद्यणेषु मन््ान्तरेध्‌ प्रसिद्धं, तदेतदधदि निधायायं मन्त्रः vada | Y व्यद्रिपा वच्यय॒त्तव्द्रःत्वं मामत बलस्य Tifa” बरनाम्स्यारुस्ग्य सम्बन्ध विनं अपाव, खस- न्यम खेनापाढतवानसि, तदान तुज्यमानासा बनेन रिस्यमाना देवा च्य विभ्युषस्वदीयस्च्य। बलादभीतः सन्तस्वामा{विघुः प्राप्तवन्तः | qu, निपातत्वादाद्युदात्तः। यवः, टञ्‌ वर्णे, लटसिप, इतचखनापः परक्ेपदेष (पांड३।४।€७।) इति faq इकास्ले(पः, खादिभ्यः खः, तस्य बहलं छन्दसोति लक्‌, गगोस्पस्त्वं, WITS UT दीघात्‌ (पां¶।१।९८।) इव्यादिना हल्द्यादिलापः, विसजंनीयः, wst- जमः | wfxa:, afacaraifa मतुप्‌, ्न्दसीरः (पां ।२। wil) इति aa, सम्बाधने, उगिद्र्चा सवंनामस्याने धातोः (पां ७।१९। ७०) दरति नुमागमः इत्य्रादिनेपः संयागान्तस्य सापः (पां<। ९।९९।) इति संदागान्तलापः, मतुवसार BAS छन्द्सि (पां<।३।९।) उपि रत्व। विलं, नन्विघयस्यानिसन्त- सयेत्यादयुदात्त्वं | ्यविभ्युषः, जिभोभये, किद्‌ दिभावः ्बभ्यासस्य sure, लिटः कसुरादे षः, क्रार्दिनियमात्‌ पापतट वखेकाजा- gai (पा ७) ₹। ९७ ) स्ति favarfaana, जसि aaa ऽपि mata भत्वादसेः सम्मसास्ण पस्प्‌ वत्वं, wifa बसि घसीनाच (पां।श।६०।) इतिषत्व, चचिग्रधातुमुवां व्वोरियटुवडे( (पां ।४।७९८।) इति qua प्राप्नियङादभर बाधित्वा, र्स्नेकाचा $संयागपू वस्य (पांदु।४।८२। ) इति aurea, AMAA, अव्ययपृवंपदयप्ररतिखरत्वं | तुज्यमानासः, तुजे {पिसाथात्पस्स्य कम्म लटः Qa Wad, साववातुके यक्‌ (पां९।१६। eo 1) इति यक्‌, तस्माददुपदशादु त्रस्य लस।वंधातुकस्यान्‌दात्तत्वं, WATT प्र्बयखरः शिष्यते च्ाविघः, वअवस्च्णगतिकात्तिप्रातिषु, खमा. द्रया ल्लु ङा शकि, तस्य, सि जभ्यस्त विदिभ्यख (पांश९्।४।१०८।) ति ae, सिच डडागमः, चाटजादौनां(पांई।४।७२ |) दव्यडागनः, चदष्एप्रद्यवयः (vic) aie!) इति aay

~ -~ ~ ~ ~

१५६

1 1 तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन्‌ 1 उपातिष्टल गिर्वणा विदुष्टे तस्य कारवः

षण्टोम्ट चमा तवाहमिति | ईहे शूर, aya Wasa, तव रातिभिः wag त्वदीयधंनदानेनिमित्षभूतेरह हाता uaa at पमरागताऽस्मि, पुरा Ie wa AAT धमस्य णलमतव।दस्मिम कम्दामि प्रद्यागमममिन्ययते, किंकुव्वेन्‌ , सिनः; स्यन्दमानं सोममाबदम्‌ सवतः कथयन, चस्मिन्‌ सोमयागे त्दोयां wacranfa प्रकटयचि- au, रे गिवंगः गोभिवंख्नीय इन्द्र, कारवः कत्तार ऋविग्यजमाना उपातिष्म्त, पशा धनलाभाय त्वामपद्ितवन्तः, Svar aT तस्य तादृशस्यादाग्यापेतस्य ते तव धनद्‌ानं विदुजानन्ति। गिवबस्‌शब्द यास्क इत्यं fauna, गिवणा देवा भवति गोभिवलयम्तीति | रजा अटि तव्यादिष चयोदगस॒स्तेटनामतु alan: पठितः। तव, TH- दस्मदाडसि (पां६ई।१९।२९९।) इत्याद्यदा्षतवं। गतिभिः, cat मन्ध दषेषपच an विद (पां।९।९६।) इत्यादिना faqarm | Gra, KATHE, Talat (Tiel | toe |) रथमादेश्ः, अदि- uefa: शपः (ute) e | Oz |) इति श्पालज, अडागमः, श्या. man, तिङ्कतिण इति निघातः। सिन्धु, स्यन्द्‌ प्रवद्य, निदिनन्‌- TU, We! AMACH धन्यः प्रयः, सम्मसारगं, घकषार्खान्तरेश् उकादिसिडः, नित्वादाद्यदान्तः। araca., वदब्यक्तायां वाचि, we: TS, शपः पिर्वादन्‌द्‌। नत्व, WIS ससा्वधातुक्खरय घातुखर र्व शिष्यते, खाडासह, कुगतिप्रादयः (पांश।२।१८।) इरति खमासः एदुसरपदप्रछतिखरत्वं | afin, उपान्मग्वरकरमे (atria २५ ) इत्यात्मनेपद्‌ः। fram, वनघषबसम्भक्ता, BIT, खामन्वितस्य (utsitirvel) इति faa | विदुः, facut, शट्‌, अदिप्रभ्टतिभ्यः wo xfs शपोालक्‌, विदोालटो वा(पां१।8 | <) इति भीरसादेशः, wefan निघातः, संहितायां यु्नत्त्ततसुः mm: पाद्‌ (uts | ९।१०९ 1) इति षत्व, Tare: (ais! 8 ।७९।) डत्युत्तरस्य तकारस्य Ua, तस्य, सावेक्षाचक्तृतोयादिः (पां ¶।९।१६८।) इति विभक्तेरदास्षत्वं प्राप्तं, anew साव- वशति निधिध्यसे। कारवः, शवा पाजि मिखदिसाध्य asa ra- वप्रयः, UTA: ¶{।

Vv

९५४

1७ 1 मायाभिरिन्द्र मायिनं त्वं गुष्णमवातिर्‌ 1 face तस्य मेधिरास्तेषां श्रवास्युतिर

1४1 इन्द्रमीशानमेजसाभि स्तामा अनूषत 1 waa यस्य रातय उत वासति भूयसीः १२११

सप्तमीम्टचमाह मायाभिस्ति। शे xz, त्वं मायिनं नानाविध कपटोपेतं, FM भतानां ए़ाषगदेतुम्तप्नामकमस्रुर, mMafunala- Re: कपटविष्राषंः, यदा तदधापायगोाचस्प्रश्चाभिरत्रातिरः इिसि- तवानसि, Taq Aaah, इन्द्रः aM जघानेति, ya पिप्रमिव्या- fram चायमया विस्पष्टः मधिसः मेधावन्ता$नृषातास्स्लस्य तादृशस्य तव महिमानं विदुजानन्ति, तषां जानतामनष्ातबां अवांस्यप्नानि sfic aga) aa: कतुरिव्यादिष्वेकादश्सु प्रक्ता- mag माया वयुनसिति ufsa) Same aren निवक्ि, यव- इ्धन्रनाम saa इति सत इति | मायाभिः, माङ्मान, मादा ससिभ्या xft प्रत्ययः, प्रत्ययखरः। मायिनं, मायास्यास्तोति मायो, ब्रीद्यादित्वादिनिप्रत्ययः, प्रत्ययखरः | युथा, उष Waa, सादन्तभावितण्यय ्रिदित्यनढक्तो, टि सपि उपिभ्यः किचेति ven, fami: | तिरः, तरतेल{ङ व्यद्ययेन शः, तस्य ङित्वेन गखाभावात , FEATS (पां ।६।१०० 1) Ras, रपरत्वं | faqgaw, गतमन्न्रगतं | मेधिराः, fay नधाशिसनयाः, ागादिक हरन्‌, निक््वादादयुदात्तः | खअवांसि, नन्विषयत्वादाद्युदात्तः॥€॥

ष्पर्मीम्टचमाच इन्रमीशानमिति war ear was Great बोन xm जगता नियामकमिन्ं ष्यन्यन्घत aga स्तृत- wm, यस्य इन्द्रस्य रातयोा धमदानानि aye ayaagiuata सन्ति, उतवा अथवा भूयसीः सङखस्याया खप्यधिकाः सन्ति, तमि. खमिति पृवशान्वयः | इनदर, ऋस्न्द्रव्यादिना रन्‌, नित्वादादयुदान्त EW, we: शानच्‌, च्यदिप्रम्टतिन्यः ़पः(पां>।8|.९।) इति शपानक्‌, ध।तास्न्‌दात्तत्वात्‌, तास्यन्‌दात्तन्ङ्ददुपदशात्‌ (Wie i hI १८६ ) इति शानचेऽनदात्तत्वे। व्याजसा, नन्विषवस्यानिसन्तस्य- maqam | सतमाः, ्यत्तिस्तुखित्यादिना मन्‌प्रत्यया {त्वादाय दासः | चखनृषत, गस्तता, Da: (पाई iti ८५ | ) उतिनत्वं, णठ

९५५

दाद्‌ शद्डक्तं | 1१1! अगं दूतं वृणीमहे हतार विशरुवेदसं\ अस्य यत्नस्य सुक्रतुं

चयेन amen, चेः सिच (पां१।९१९।४७।) रइतिचेः सिच, wy कुटादित्वेन सिचोादित्वाद्रमाभावः, rename, ete MY, Gina: | awe, nearetarela इितीयाश्रमद्‌ान्तं। wan, मन््रषटषेत्यादिना faqere | उत, प्रातिपदिकखरः। वा, चादिरनुदात्तः। सम्ति, प्र्ययाद्युदास्तवं, तिङ्क तिखंडति निघाते भवति, यदन्तात्रिद्य (ats). eg |) इति निषधात्‌, सहि थव. हितेऽपि wailed भृयसीः, सखादतिशयेन we भूयस्यः aa विभक्यश्ययस्य सहखष्य सच्चिधिबरनादुपपदत्वप्रतीतेः, दिवचन- विभनज्यापपदे तरबीयसना(पां५।६।५७।) रत बङग्रब्दादीय- छम्‌, WMI बहोः (पांई। 8९५८) उति Kaci प्रशतभूरि्ादेश्ख, Lagat नित्वादादुदात्त्वं, उगितच(पां*।२। (|) रति ङीष ॥<॥ इति प्रथमस्य gua रक्षविंशा वगः॥

afi दूरतमिग्वादिकस्य create ome करव पचा मेधातिषि- ऋं चिः, खपवादाभावादमवनतमानं प्रारिषिरण्यलमपा; त्यक्तं, मा यजमेव- छन्दः, खपिदवताकत्वं विस्पष्ट, खतरवागक्रम्यते, भमिं हाद, मेधा- fafa: कारव ्ाप्रेयमभिमेति, पादोाद्यभिदेवता निम खाहवनो- यखेति, विनियेगम्त्‌ प्रातरनुवाके ates wat गायके छन्दसि aft तमिति an, Sura राचेर्विंवासकाल इति wa मिमे, afd दु तमिति खचितं, तथा * एष्यषडहस्य डीतीयेऽइनि इदमेव weaned एषाम्यामिश्रवेनाक्ते awife खण्डे खचित, खअभिं दूतमिति fedia xfs दश्पुशमासयोः साभिधमोग्बनिं cafe at, नमः vam एति खणे खचितं रकन्धानमस्यक्िरामिं दूतं cal- ay इति, ofan am प्रयमाम्टचमाङ खमि gafafa खप्रदरत- MACHA तत्तिसोयब्राद्यने समान्नायते, Gfacarat car reff

0 = se

* weal a |

९५९

1२१ अग्रिमं हवीमभिः सदा saa विश्पतिं टयवाहं पुरुप्रियं

Twat sa खराशामिति, तादशं देवदृतमभमिमस्मिन्‌ कम्मंखि CMAP सम्भजामः। कोटशमभि हतार दवानामाङातारः। farw- acd aquaind | स्य प्रवत्तमानस्य au निष्पादकत्वेन Tag Wawa शोाभनप्रचं वा aufaafeaulinfaagag wamag वेदसश्रब्दः पठितः | हातार, छन्‌ Usa wed ताण्छोल्यादिष न्‌, wea छन्दसीति amare पर्पृवत्वे गयः निक््वादाद्युदात्तः, विश्रवेदसं, बडव्रीदा विश्वं सञ्त्नायां (पांष।९। १६०६ |) इति पृव्वपदान्तादात्तत्व, खस्य, ऊर{डदम्पदाद्यप्यम्‌ (पाद। १। १९७१ | ) xatfear विभक्तेददात्तत्वं wad, क्रत्वादयख (पां ९।२।११८। ) दत्यायुदात्तत्व ॥१॥

इीतियाम्टचमादइ ufaalafafa यद्यप्यमिःखरू्पगकरव तयापि प्रयागभदादादवनीवयादिखानभदात्‌ पावकार्दिविशषणभदादा बड- विधत्वमभिप्रेव्यासिममिमिति dyad, wilafacrgrancae मन्तः सदा Wad निरन्तरमनष्टातारः areata) कोट्शन्तं, विग्रपतिं fant प्रजानां रचादीनां पालकं। waa, यजमानसम[पितस्य विपे देवान्‌ प्रति qo, waza ques agai Tareas | ufuafd, faaaigar (aici ie) इति digrat दिभावः, तस्य पर्माभ्नेडतं (at ८।१।२।) rancaiafsqasarai, aa- Say (TTS 1181) ्यनुद्‌ात्तत्वं। वीमभिः, कञ्‌ स्यद्धायां WAU, ष्याङानकारगभतेषु मन्त्रेषु खव्यापारखातन्यात्‌ acfa- वच्तया, श्यन्यभ्याऽपि दृश्यन्त डति aft मनिन्‌ प्रत्ययस्तस्य छन्दस इडागमः, wet Sadifa घाताः सम्मसारणं, परप्‌वत्वं, गया aaa, नित्वादाद्य॒दात्तत्वं | सदा, सव॑कार्न्धाक यत्तद्ः (uty, 8 ।१५ |) इवयादिना सवण्रब्दादाप्रद्ययः, सवमस्य सान्यतरस्या दि (पां५।३।६।) इति सवस्य सभावः, व्यय्यनाद्यदान्तत्वं। इवन्त, SHAT UMMM, टरन्वाभावम्डान्दसः,ग्रयि, बङलंन्द्सति ama, fag तिडडति निघातः | विग्रपतिं, प्यावे्य्य(पां ९।२। ९८। ) ति पृवपदप्रछतिखरे प्रापे परादिम्डन्दसि wee

१४०

131 अगर देवा इहावह जज्ञाना वृक्तबर्हिषे 1 असि STAT TA ईयः१

१४1 तौ उशता विबाधय यदग्र यासि दूत्यं! देवे रासस्ि बर्हिषि१¶

(ut द।२।९९।) ड्युत्तरपदान्तोदास्त्वं | इव्यवा हं, Tw प्रापे, awa (पां ।२। ९४ |) इति fares, छदु्तरपदप्रतिखरत्वं | पुरप्रिय, पुरूणां प्रियं, समासान्तोदातत्वं २॥

ठतीयाग्टचमाह ad टेवश्ति। हे खमे, wT: च्यरयेरत्प- we शक्त बद्िषे श्यास्तरशाये feta विषा gare a यजमान- मनय्रहोतुमिड wala हविमुजा द्‌वानावद्‌, नाईस्रदथं हाता दे वागामाह्ाता Baie: Basta दे वानित्यव, संहितायां Saree समानपाद इति र्त्वं | ज्ञानः, जमी wea, fee: कामच गमडहनेत्यपधालापः, दिवचमेऽचि (पां१।१।५९।) इति तस्य खयानिवद्धावाह वचनं, चित्वादात्तादात्तः | टक्तवहिषे, खातर दने, निष्ठा (ut a1 2) cert) इति mame, we विभाषा (mtorr wat) इति डटप्रतिषेधः, enafeanarna ta a विजा, emit yarzunfaec | असि, we: सिप्‌, अदि. प्रम्ट तिभ्यः श्पदडति शपाकक्‌, तासस्यालापः(पांऽ।४।५०) दति aay लेपः, wear निघातः हाता, शयते खान्छील्या- दिषु za, wen क्न्द्सीति सम्प्रसारणं, निक््वादाद्युदात्तः। इयः डदसम्तता, WW णत (पांष।९।१२९।) एति wa, तिक्छरिते WR, ES वन्द SE श्रसदुां णतः (पां ei Atel) Kay- <I a3 a

चतुर्ोम्टिचमाह at sna rl) @ खमे यद्यस्मात्‌ कारकात्‌ sa यासि दवानां gama ursifa, तस्मात्‌ कास्गात saat इषि कामयमानान्‌ देवाम्‌ हविः amc faire, विगेध्य वहि ष्यस्मिम्‌ कर्म्मणि saa: awafe आसीद खगव्योपविष् ताम्‌, दीधाद्टिसमानपाद इति संहितायां शवं, are निव्ं(पांर। Riel ) रउव्यनमासिकमाषः | उशतः, AWAIT, We: शरद,

We

#

1 ५1 ृताहवन दीदिवः प्रति ष्म टिषता दह्‌ 1 ay त्वं रक्षस्विनः?

च्यदिप्रभ्टतिभ्यः श्प इति शएपालक्‌, यदिव्यावयिव्यधि (पांद।९१। १६ ।) इति सम्मरसारणं, शतुरनुमानदयजादी (पाई १।१७३।) शति विभत्तेरद्‌ात्तत्वं | यासि, aguifad ( पां <।९।९६।) इति निघातप्रतिषेधः | दूतस्य भागः कम्म वेति दृतं, दतस्य भागकर्मणी (पां ४।४।१९०।) इति यत्‌, तस्य तिव्छरितापवाद- त्वेन, यताऽनावः ( ute yee) इति प्राप्तमाद्युदात्तत्वं सवं विधयश्डन्दसि विकल्पन्त इति निवत्ते, स्तित्छ रि तमि येव भवति, प्रषनिधघातः। सत्सि, सीदसि, शद््विश्ररणगत्यवसादनेषु, लटः सिपि श्या बलं न्दस)ति लुक्‌, नलमताङ़स्य (पां९।१९। eer) हति प्रययलच्तगप्रतिषेधात्‌, Ut BT WI a at दाग दृश्यति स्ति we सदां (पांञ।8। ec) xarfeat Maat wafa | विष, cy ठह Zar, tea ada sha: प्रद्ययः, yea QCUART उदात्तः॥ 8b

पश्चमोम्टचमाङ ताद्वन इति। WY watwaa waargaara, दीदिवो ama, त्वं cafes स्त्तायुक्तान्‌ रिषत रिंसकान्‌ waa प्रति स्माकं प्रतिकूलान्‌ दस्र सवथा भस्मीकु। एताइ- बन, waarwadsfafafa, कस्णाधिकस्णयोख (पां१।१।११७)) इत्यधिकग्ये wz, wa जुद्ातेरविवच्ितकम्मत्वेनाकम्म्कत्वात तस्य कारणत्वमेव नतु HAA, Wal नषा, दतीयाच Yrexfa (पां | 2। 2 |) इति कम्मणि adja, किन्त, कटकरययोस्ततोया (पांर२।३।९१८।) इति कस्णवाविन्येव, wa, कटकरगं छता asm (पां२।९।१२।) इति समासः, तत्र पूवपदप्ररतिखराप- वादे हृदुत्तरपदप्रतखरे प्रातिपदिकावस्धावामेव रते सति परखा- इिभक्तावत्पत्नायां, व्यामन्तितस्य (पांष्‌।१।१८८।) Kary: ana दीदिवः, दीव्यतलिटः छप॒स्ततस्य, वखेकाजाहृसां ( पां ७। eieoi) इति निवमादिडभावः, दिवचनं, हलादिषेषः, sue- वकारर, जापाद्ावलि (पांई।९१६। दद) इति जापः, wer: किष्वादूखाभ(वः, वुजादीनां दीधाऽभ्यास्ख (पाई ।९।०।) डति

१५

1 & 1 अगरिनाशिः समिध्यते कविर्महपतिर्युवा ! CAAT ZEA: २२१

दीष॑त्व, way was, उगिदचां सवंनामख्ाने धातः (षां €।१।७० |) इति नम, संयोगान्तस्य लापः(पां<।२।२१)) हति सकास्लापे नक्नारस्य, Aaa aaa Sala (पांड।३।) ९।) इति दत्व, fram, पदात्परत्वादामन्तितनिघातः। नमु पूदा- मन्तरितस्याविद्यमावत्वात पादादित्वेन निघातापपत्तिः, माम- faa समानाधिश्रर्ने सामान्यवचमं (पां १। ७३) श्त्यविदय- मागवत्वप्रतिषेधः, उभयारभिपदबिरेषकत्वेन विप्रषवचनलवात्‌, अत- रव परस्परमग्वयेगासामयात्‌, समचःपदविधिः(पां।१।१।) इति नियमात्‌ wae परङ्वद्धावः, Finda निघातः स्यात्‌ | Baza शीडेरन्तेदिते सरखतोत्यादो एच्‌ एथगाद्यदात- त्वमिति, उच्यते, as afea xfa मामिपदस्य विशेषक, जिन्त ता- हवनपदम्येव द्योतनाय, warwaa इति विर्ष्यचेन faafaa- त्वात, विशि्टमतुपखादभिविद्धेषनता, ततर दीदिवः पद off war. इवमपद्स्य विरेष्यत्वात्‌, नामण्िते समानाधिकर्यदत्यविद्यमान- वनलप्तिषेधाच्रिघातापपन्तिः, तरव wucfataafaiianna- साम्यात, Batata पराङ्गवत्छरे (पां२।९१६।२९।) xfa पराङ्वद्भावे श्षनिध्रातेनापि खरोपपत्िरिति, ब्ठेरन इत्यादोतु मवं परस्यराग्वय इति aaa) रिषतः, «a रिष हिसाथाविति भावादिक्स्य लटः wen शपि ereat गलाभावः, तादादिकस्य वा au fou fearnfaag grad षत्व. विश्नरस्शम्य शस्य खिच्वाद्रश- wre: | cafe: cyan, खस्मायामेधा खज विनिः ( पां५। २।१९९. |) इति मत्वर्थाया विजिखूस्य प्रयाद्युदात्वं ५॥ ufaaat खभिनाभिः समिध्यत श्येषानुवचनीया, sae tat प्रित इति खण्डे खचितं afanta समिध्यते त्वं दयसे, खमि. नेति, waafaaa इत्स्यार्वाक्धा, aude इति खये अप्रावमि- प्रलयन इत्धुपक्रभ्य afad, यदा बयं प्रविमामव्रतान्यभिनाभिः afa- wa इति, तामेतां षकोग्टचमाह च्यममिनाभिरिति। खभमिराश्वनो. ne: afar प्रलिष्यमायेनाभिना faa uaa बा सह समि-

gu 43 ire a =~:

९६०

19 1 कविम गिमुपस्तुहि सव्यधम्भाणमध्वरे देवममोवचातनं

ध्यते सम्यग्दीप्यतते | Reif: कविर्मेधावी गरशपतिग्टहस्य पालकः। यवा निद्यतरूणः। waate, हविषावाण। जुङास्यः, WH- रूपण मखेन यक्तः। ग्रहपतिः, पल्याव्खय्य(पांई।२।१८।) डति पूवपदप्रछृतिखरत्वं | युवा, युमिखये, कनिन्युषि तक्ति राजि धन्विद्यप्रतिदिवदति कनिनप्रत्यय बखानादिक्षः, fararetaart: | व्यं वहतीति waa, वख (पां३।२। ६४ |) इति ण्विप्रत्ययः, प्क्वादुपधाङृड्धिः, गततिकारकापप्दात्‌ छत्‌ (पांद।२।१०८ 1) इति हदुदपरप्ररतिखरत्वं | ase, हयतेऽनयति Fe, जुदहायादिभ्यः द्यः (पांर।४।७५।) इति द्यः, वः द्वच्व्याणाद्कः किप्‌, ततसन्नियागाद्‌घख, दछवद्धाबाह्िभावः, खत्वजप्त्वे, प्रातिपर्दिक- खर बान्तादास्ः, AI यस्यति बद्धव्रीहा परवपदप्ररतिखस्त्वन खव शिष्यते, गश़षनिघातः, amen, उदात्तख{रितयायगःखरि- ताऽ$नदात्ष्ख (पां ।२।०।) इत्याकारःखरितः॥ ca डति प्रथ- मस्य प्रथमे दाविश्रा वगंः।

युक्ते सप्तमीमटचमाह ataafafafa | दे Seda, awe wat व्यम्रिमपस्तदि, sta afi ga) alenafa, कविं मेधाविनं। सत्यधम्माशं, सत्यवदनरूपेण धम्म्गापेतं | <a, दयातमानं। अमो. quad, खमीवानां हिंसकानां शचणां रोगां वा aaa | aa धर्मा यस्येति agua, धम्मादनिच्‌ क्वलात्‌ (पां५।४।१२४)) इत्यनिच, समासान्तः, न्तः परंन तस्य समासत्वाभिधानाद्रड्व्रडा पवपदप्रकतिखस्त्व शेषनिघ।तेनान्‌दात्तत्वं। मोवश्न्दा WATT. xara, Wa ay fa er सीवायघामवाडति वनप्रत्यये इडागमे निपातः, नित्वादाद्यद्‌ात्तः। चत चद यातनचन्यस्मादिसायात्‌ णिजन्तात्रन्द्यादित्वास्ल्यः, यवोारनाक्रा (ato; cir) इति योरनादश्रः, गरनिटि (पांद्।४।५९।) इति warm, जिति (ater viens) इति धातास्कार्स्येदात्तत्वं, नच खर कत्ते ग्लिाप्स्य सखयानिवद्धावः, पदान्तदिवंचनवरेयलाप्खरसवसान्‌- खारदीोर्घजख(बधिषु (viet ५८ ।) इति तभ्भिघेधात्‌,

१६९

1 ८1 यस्त्वामग दविष्पतितं देव सपर्यति 1 तम्य स्म प्राविता भव!

1४1 या अग्निं देववीतये हविष्मा आविवासति! तस्मे पावर PT

अमीवानां चातन इति समासे छदुलरपदप्र्टतिखरोख रव शि च्यते poy

अङ्मोम्रचमाद यसश्लामप्र इति | Sad देव, या whanfe- यजमानो दृतं taza त्वां सपयंति परिचरति, तस्य यणमानस्य प्राविता भव सम, वश्यं रसका wa! इयत इति दविः, अरिं शुचि wranfem इसिः प्र्यय diate, प्र्ययम्बरलेकार उदात्त, हविषःपतिहेविष्यतिः, faa समासेऽन ्तरपदशस्य (पां <= ।8। १५ ।) इति घत्वं. पत्यावेश्रय्यं इति पूवंपद्प्रछतिखर्त्वं। सपयंति मपस्ग्रा्दात्‌ , कलब्राद्भ्धायक्‌ (पां१्।९। २७) इति यक्‌, धातु- परश्नरमाद्‌्नप्रतिषेधात, यक्षः कित्वा, acc धातुत्ात, तता विहितस्य यक आडधातुकत्वे सति, व्यतानापः (पां ।१८।) डन्यक्ञार्लापः, सत्राद्यम्ताधातवः(पांश।९।९२।) दति धातुसभ्न्रार्या faq, waft शप्‌, तस्मिन्‌ पूवस्य, खतागणे(पां९।९।९०) र्ति परपुवत्वं, यकः UMVIM, शपासहेकारेश्रस्य THT उद्‌ात्तनादा्त इन्युदात्तत्व, तिङ्क तिङं इति निघाता भवति, ay रात्रिं (uticinidg 1) इति प्रतिषेधात।॥<॥

गहं पत्याङवनीययोः पर्स्यरसंसगं fafeaw wast area याऽभिं देववीतय rae, यासेय्य rey इति खगे afaa, ar ममं दववोतये फुवित्सुना गविद्ध्य इति, तामतां याज्यां खक्तगतां मवमीम्टचमाहइ at ufufafa | विद्यान्‌ wager at यजमाना देवबीवये देवानां yaduayquiawafaataarafa, at समीपे तिशेषेकागव्य परिचर्यां करोति, हे पावकषामे, तस्म wee a यज्नमानं सुखय देववीतये, वीगतिप्रजनमक्षाग्यश्मखादनेजणिन्धस्मा- ama क्तिम्‌, देवानां बीतियेस्मिन्‌ यागे देवनीतिः, aww पृवे५दप्रकतिखसर्त्वं इविष्मान्‌, मन्विषयस्यानिसन्नसधति पर्युदा-

xX

[ ऋं *

१०११११५.

१६९

14018 नः पावक दीदिवाःग दवौ इहावह उप यज्ञं हविश्र a: 1

साडविःशन्दाऽन्तादान्तः, मतुपः सवानदात्तत्वात wa श्िष्यते। च्याविवासति, वागतिगन्धनयोरिव्यसमादन्तभावितण्ययादागमयित्‌ु fawaiataay सन्‌, व्यार नेच्छा परिचिय्याग्रां पय्यवस्यतीति fa- wefan: परि चग्धार्यं निघर्टा पठितः, दिभावः, aaa कखः, सन्यतः (पां७।७।७९ |) rae, निु्यादिनिं्यं (पांद।१। १९० ) इत्यादयुद्‌ा स्त्वं, fag fae इति निचघातानमभवति, वदत्ता- faufafa प्रतिषेधात्‌, तिडचादाश्रवति (पां <।९। ७१ |) इव्यय निघातः, waar (पांर२।९।१।) प्यत्र सङेतियोागविभागात्‌, VGH समासे समसान्तादान्तत्वे प्राक, परादिभ्डन्दसि बलं (पांद।२।१९९ |) * इव्यत्तरपदादुदात्ततवं। aq, करिया- uve कक्तव्यमिति वाल्तिकन सम्प्रदान चतुय ॥<॥

पवमामेशटाचमेः पाव्रकस्यानवाक्छा, सनः uraw दीदिव इति पाशमासष्ि waar suf<ar इति खणे afaa a a: पावक दीदिवेऽमे पावकराचिधेति। तार्तामनुवाक्छां खक्तगतां दशमी. waaay सनः पावकडति। & दीदिवो दीप्यमान पावक शेधकाम, त्वं aged इह दवयजनदेशे दोवानावह, तता नाऽस्रदीयं aw ana विख उप दवसमीपेप्रापयेति शेषः| दीदिवः, दिव क्रोडादा, इन्दसि wy ag लटः (पांश।४।६)) इति aera fac, कपुद्िभावोा हलादिग़षः, तुजादांनां दौघाईभ्यामसम्य (पाई) १।७।) Keegy stad, बखकाजाहूसां ( पां ७।,२, €७।) इति नियमादसोा रिटप्रतिषेधः, Mardia (at ¢i cies) इति वकारलेापः, सम्बद्धा, उगिदचां (पां।१९।७०।) rar. {दिगा म्म्‌, weqife aiu:, मतुवरार्सम्बद्धो (Wisp ett) इति रत्व, विसगः। ad, welaara fauna: | fdr xR, दीषादटिसमानपार (uis aye!) इति wa, Warsz faa (षां <।४। | ) इत्याकारः सानमासिकः, माभगे wit ख्पृवस्य

eee

+ WHT II मं।

१६९

1991 सनः स्तवान AMT गायत्रेण नवीयसा। रथिं वीरवतीभिषं॥

1१२1 अगर गुत्रोण शाचिषा विश्वाभिर्दवहूततिभिः१ दमं स्तोमं जुष्रस्व नः 1२३१

योऽशि (षं ऽ।९६।१७।) इति trae, सच, गापः wee (पां<।१।७५९।) इति शुष्यते, तस्यासि डत्वादूडो भवति। Kv, इदमोाहः (पां५।६।९११।) इति सप्तम्यन्ता ङः gas, तडिता- म्तत्वात्‌ प्रातिपदि क्रतवे, छपाधातुः प्रातिपदिक्योाः (पांश९।४। ext) इति सप्तम्या शुक्‌, तखितखासवं विभक्तः ( णां १६।९।१८। ) इ्य- SATAN i, अव्ययादाप्सुपः (पां २।१।८९।) LANCE’ सप्तम्या खक, कारः प्र्ययखरेयादान्तः॥१०॥

रकादश्रीम्टचमाङइ समः शयान इति। VY खमे, नवीयसा नव तरे पुवंशेरसम्पादितेम mate मायव्रीष्छन्दस्छोगामेन सक्तेन WIA: GAA: सत्वं AsMeY cfs घनं, वीरवतीं मरपुश्चप्रम नापन्वयुक्ठां इवमन्रद्वाभर सम्पादय सतवानः, TMA, धात्वादेः षःसः (पांद।१। १४) rama) खरितजितः wife (पांर।१। ७९) इत्धादिनात्मनेपदं, we: शानच्‌, wifey, बलं छन्दसीति लगभावः, गुकावारश्यो, खानेमुक्‌ (ute) et) <3 |) इति मृग्‌ भवति, अनित्यमागमशासनमित्वागमानुद्चास्रन- स्यानिग्थत्वाच्छ पः पित््वादम्‌दा त्तत्वं शानचञख्ि्वादकोदा्तस्यादुपदेश्ा- ST: परत्वाह्लसावधातुकानुदा त्वं, धातुखर श्व शिष्यते | भर, यराभभ्डन्द सीति भत्वं | musa, maa: सम्बन्धि mew, तस्येदं (पा१।९६।२२९० |) इग्यबप्रत्ययः प्र्यखरः | नवीयसा, aquizifamiafan इयसुनप्र्ययः, निक्वादाद्युदासः। वीरवती, मतुपढीपोः पिश्वादमुद्‌ा स्त्व, we प्रातिपदिकखखरवादात्तः॥९,।

डादष्ीम्टचमाह म्म wala | ¥ च्यम, sha राचिषा दौ यन्वेतवकं दीप्या विच्राभिरदेवहृतिभिख्छत्कतसवंदे वता ङानसाधनस्ो- चख gn मेऽग्नदीयमिमं ea न्तात्रविशरेषं yee सेवख। fawuett fam: क्रतिति waa भनित्वादाद्यदाततः। देवङतिभिः,

oe. ११ १०८ 6

१६४

ATEN | 1१1 मुसभिदा आवह्‌ देवौ अग्र हविष्मते हेतः पावक यक्षि च॥

देवशब्दः पचाद्यजन्तखित्वादन्तादात्तः, देवानां इतय आहङाना- न्धा wfatafa दवद्कतयः स्ततयः, WEA पृवपदप्रकुतिखरत्वं शलूयतऽनेनति स्तामः, त्तिस्तखित्यादिना मन्‌, नित््वादादयुदान्तः॥ १२॥ इति प्रथमस्य प्रथमे चयाविंशा वगः २३॥

gafagxanfea दादश्चनाप्रीद्क्त, तस्य कावा मेधातिथि ऋषिः, mat ex, wed प्रतीयमानाः छसमिदधतनृनपादादिका इादश्रदेवताः, तथा चानक्रमणिकायाग्टकसञ्खयाग्टपिभ्न्दखानट्त्ति बलात सिद्धवतकछद्य देवता उदातः, gqafag rdly: afage वामिस्तननपाब्रराण्स शला afwemeic उषासा नक्ताद्या तारा प्रचेतसा तखा cq: सरखतीलाभास्त्यस्वष्टावरनस्पतिखाहा waa इति naw देवता रुतदाप्रौखक्षमिति, fafa पशा स॒समिडा खधावद्ेति, कागववदाप्ीदक्त, रखकादश्प्रयाजा इति खण्डे खचितं, सिदे wafa सवषां यथपिवेति, तस्मिन्‌ aa प्रथमा म्रचमाड yalaal a rfa | © ब्यम, पुसमिद्धनामकस्ं नाऽस्रदो- याय faqs यजमानाय तदनुग्रहायें देवानावड, पावक TT Qavafamena यच्तिच यज च| wefag:, समः क्रिया. विग्रेषत्वेन गति सञ्न्नकत्वात्‌ प्रादिसमासः, शोभनवाविनः Guage तु, विशेषणं fanaa wed (पांश९।१।५७।) इति समिड- पदेन कम्मधास्यः समासः, सुशब्दः प्रातिपदिकखरगादात्तः, कम्म- धारयेऽनिषा (पां ।९।९६।) दइतिपुवपदपध्छतिखरत्य, क्रिया. fanaa fe सुश्ब्दम्य गतिसञ्क्नकत्वात्‌ प्रादिसमासे, गतिरनन्तरः (पां९।२।४९।) इति समे यदु दात्तत्वं तदव ङ्ृदुत्तस्पद्प्ररति- खरत्वेन स््रास्यतति सश्न्दाऽनदाक्षःस्यत्‌ | TA QA, पूववद्वा ननासिका | हविष्राते, दविर्स्यार्ाति मतुप्‌, तसा aay (पां १।४।१८ |) Fla भत्वेन पदत्वस्य बाधितत्वान्न रुत्वं। Wa: पाव कशन्दये(रामन्ितयाः wa wad क्रियान्वये परस्परमसामात्‌ पराङ्वद्धावान्न तञ्चिबन्धनमेक्खय्थं, नच इितोयस्यामन्तितस्याष्मिक

१६९५

1२1 मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे 1 अद्या कृणुहि वौतये

निघातेनेक्षखय्थे, आमन्तं पूवेमविद्यमागवत्‌ (पां<।१९।७२।) इति पवस्याविद्यमामवस्वेन पदात्परत्वाभावात्‌, पादादित्वाश्च परस्यरसामानाधिकसर्णे$पि शहातरि्यस्य विषवन समानमेवा- विद्यमानवतत्वं, अयतण्वाविद्यमानवश्वात्‌ सामथयेऽपि warpage इति ameafafe:, अता हतरिति विशेष्यं, खतः पुनातीति पावक भ्गथवयवप्रसिडिखीक्षारेख विशेषत्वात्‌ हातरितिविशेष्य, तख सामान्यव चनममिति, mafad समानाधिक्ररख इत्विमानवश्च- प्रतिषेधात्‌, पदातपरत्वादपादादित्वा्च डितीयामन्तितस्याणटमिक- निधातम पराद्वद्भाये सति शेषनिघातेन aaqrazruafals: | यचि, यभेलाटः सिप, बलं कछन्द्सीति श्पालक, त्रखादिना घत्वं atl कः सीति कत्वं, से{इिरादेशम्शान्दसत्वात्र भवति, सिपः fiw मानुदात्षत्वाद्धातुखर शव शिव्यते, fay तिक इति निघात, पवस्य पावकेद्यामन्तितस्याविद्यमागवत्वेन पदादपरत्वात्‌, तरव तस्यावयवधायकत्वेम हातरिग्यपेच्ठया निपातः स्यादितिचेन्न, afey- पदापेच्चया हातरि यस्यापि पवत्वेनाविद्यमानवन्त्वात्‌, नतु नामग्निते समामाधिकस्म डति तम्य निषिङमवियमामवकस्च, पावकस्याि- द्यमामवत्वेन समानाधिकरणपरत्वाभावः, यश्िपदस्येवहि का प्रातिपदिकपद्‌ पूवल्वादविद्यमामवत्छात्‌, ₹हातरिति पद aerate. द्यमानवक्वप्रतिषेधं प्रतितु परत्वादिदयमानवदवेतिभवति,रवं डात- स्न्िम्यावियमामवत्वप्रतिषेधः, ततस्तस्य विद्यमानवक्वाभ्षदपेक्षया यच्तीन्यस्य निघातः प्राप्रात्येव, स्यं, खत्र Tela चश्रब्दपरत्वात्‌, चादिषु (atc; crust) इति निघातप्रतिषेधोा भविष्यती- GES gre

दितीयाग्टचमाह मधुमन्तमिति | ईह कवे मेधाविन्‌ ad, तमु न- पादतप्रामवम्लं शद्ास्मिन्दिने tise मधमन्तं रसवन्तं aw इविर्वौतये vam देवेषु रण्ड कुद प्रापयेग्ययः। मधुमन्तं, फलि- ufzafaafanat गुक्पटिमाकिधतश्ेति मन्यतेः प्रयया धकार- खान्तारेशः, fafared: प्रह्ययस्य नित्वादाचयुदात्ता ayes |

१९६

1 ३1 नराशंसमिह प्रियमस्मिन्यन्न उपहूये 1 मधुलिह ह्‌ विष्कृतं

तनूनपात्‌, व्यामन्ितनिघातः | wu, सद्यःपदत्परार्येषमः (पां 4181291) इत्यादिना श्चस्मिन्‌ काल इवं gama निपातितः, प्रत्य खर बनता दात्तः, खच, तद्धितख्ासवं fare: (पां५।१।१८।) त्यब्य यत्वात्‌, GPT ga (diese! 5२ |) शद्युपरि सप्तम्या लक, संहितायां, खन्धेवामपि दश्यते (पांई।९।९१०)।) इति Qua) कृणुहि, छविदिंसाकरणयोाख, इदितानम्‌ war (पां *।१।५८। ) इतिनम्‌, लाटः सेहिंरादेश्षः, धिज्विक्तन्वारच (पांश्।९।८० |) इति श्पाऽपवादो fence उः प्रयः, तत्बतिया- गेन उकारस्याकारः, तस्य च्तालेपः (पांष।४। ४८) इति खापः, तस्य स्यानिवद्धावाह्नघुपधगुणेाः नभवति, yaw प्र्यादसंयागपूवात्‌ (पां।४।१.६।) उति ea भवति, उतचप्र्याच्छन्दा वा. awafafa वचनात्‌, frg fae इति निघातः | daa, मन््- ङपेषपचमन face वीरा उदात्ताः (ai ai aieqi) स्ति फिम्रदात्तः ॥२॥

ग्रतीयाम्रचमाइ नराशंसमिति | ey देवयजनदग्र uf परव- Wala UW नराशरंसमतन्नामकमभि' sus खङयामि कीट wafa प्रियं देवानां प्रीतिद्ेतुं। मधुजिङ्कं मधुरुभाषिजिहृ।पतं माधय्यरस।खादकनिङ्ापेतं ary इविव्कृतं, इविषा निष्पादकं | नराश्रंसमिन्च्र, awe ठटनयडत्यस्मादवन्तः, प्रत्ययस्य fararal- तुखर रव श्िष्यते, waafalafa शसः, wae (gi a1 a1 cers) xofunta घञ्‌, नराणां wa xfa समासे छदुत्तरपदप्ररतिखस्तव प्राप्ते, उभे वनस्पत्यादिषु युगपत्‌ (पांद{।२।१४०।) इति gar. “CUE vafaat भवतः, ware वनस्प्यादिषु पाठाच्नराश्म्बस्य aa | इड, इदमा षः (Wiha err) एति हः प्रयः, इदम इश, (पां५।१।९)) मति इशादशगः, प्र्यररः। प्रियं War. तीति प्रियः, डगृपधन्नप्र|किरः कः (पांर।१९।१९५ |) इति कः प्रत्ययः प्रथ्यखरः। स्मिन्‌, ऊडिदमिद्यादिना बिभक्तर्दासत्व। कये, निघातः। मधुश्न्दस्यायुदात्तवमक्तं, wea पुवपदप्रछति-

९९०

1 ४1 अग सुखतमे रथे देवा ईनित आवह जसि हेता मनुर्हितः

खर्र सर्व शिष्यते। wand, इविषस्करोातीति खविष्कत्‌, हिपि, कखम्यपितिकछति तुक्‌ (ute! cious) इति तुक्‌, faa ware $नन्तरपदसयरा (ats) ९।१५।) इतिषत्व, छदुलरपदप्रलतिख- स्त्व ॥९।

चतुर्थीग्टचमाहइ ad geaarfa | इट शब्दाभिसेय हे ae, डंजितोरस्माभिः em सन सुखतमेऽतिश्येन सणरेता कस्मिंखिद्रये दवान्‌ खापयित्वा कम्मभुमावावड, ब्टश्रब्दाभिधेयत्वमच सूचयितुं इशित इति विशेषं | मनडहितः मनुना ama, मन्यव वा यजन- मामादिसरूपड हितेःऽच्र स्यापितस्लं हाता देवानामाडहातासि। छखतमे, सखम स्िन्रस्तीति मतुप्‌, तस्य गुखवचनेभ्यो मतुपालम्ब- wa इति शुक्‌, afauda सखः yaaa, तमपोऽन्‌ दात्तत्वात्‌ प्रातिपदिकखरः | रये, रम क्रीडायां, रमन्तेऽख्िच्चिति रथः, इनि कुषिनीरमिकाशिभ्यः क्यद्विति wana, रकाचउपरग्रेऽनदात्तात्‌ (षां।२८।१९०।) इति डटप्रतिषेधः, ्न्‌दान्ताऽपदेषे (ute | e199) ) इत्यादिना मकारलेापः, नित्वादाद्युदा्तठं ram, डंहस्ततोा, निष्टा (पांश्।९।१०२।) दतिक्तः, डडागमसलस्यागमा HARM KIAMA, प्र्यखरः | दवं, देवानिति मकारम्य संहितायां, दीघादटिसमानपाद डति रत्व, wrarsfefae ( ats | १।९।) इन्धाकारम्य सानुनासिकभावः, भोभगो खे (पां <।श। १७ |) इत्धादिना trea, तस्य, लाप शाकल्यस्य (ut <।९। १९ ) ष्ति arm, तस्यासिडत्वाद्रमेा भवति। खा, निपावत्वा- दाद्यदान्ः | afa, wa भवि, लटः तिप, खखदिप्रम्टतिभ्यः शप (पां२।१।७२ |) इति श्रपाकक्‌, तासस्तोलापः(पां«।,।५.।) इति VACA लापः, हाता, तष्छीोल्यदम्‌, सा, ऋष्शगस्यरट्‌शा, (पां ।२। ९४ |) xara अमय, एित्वादन्तादंशः, ware. Be (पांश।४।१९ |) varfeat उपधादीषः, ङार्ड्याटिकापन- नापा, faraTerygare: | aafea:, मन्यत इति मनु", मन्नाम nafatenufa वसिष्ठनि क्रिदिवन्धिमनिभ्यखेन्यः yea साबा

१९६

1 ३1 नराशंसमिह प्रियमस्मिन्यन्न उपहूये 1 मधुलिह ट्‌ विष्कृतं

तनूगपात्‌, श्ामन्धितनिघातः | wa, सद्यःपरत्पर्येवमः (षां ।३।२२। ) इत्यादिनाश्चस्मिन्‌ काल xray दयप्रत्ययान्ता निपातितः, प्रत्य खर बान्ता दात्तः, खच, त्धितखासवंविभकष्िः (पां५।१।३८)) त्व्ययत्वात्‌, खव्ययादाप gu (पां ९। ) cri) शन्युपरि सप्तम्या लक्‌, संहितायां, खन्येषामपि दश्यते (पां९।१९।६१७।) ति Gua) कृणुहि, रविदिंसाकस्णयोख, इदितानम्‌ धातोः (पां ०।१९।५८। ) इतिनुम्‌, लाटः सेहिरादेशः, धिग्विक्लन्वारच (पांश्।१९।८०।) इति एपाऽपवादोबिकरब उः प्रत्ययः, तत्बत्रिया- गेन उक्षारस्याकारः, तस्य श्तालेपः (पांई।४।४८।) इति खापः, लस्य स्धानिवद्धावाक्लपूपधगुणे नभवति, उतच्प्रययादसंयागपुवात्‌ (पांद।४।९.६।) उति हेलुख्‌ भवति, saw aaa बा. auafafa वचनात्‌, frg तिद इति निघातः | diag, मन्छ- ङपेषपचमन face वीरा उदात्ताः (aT ai ereqi) स्ति फिम्रदात्तः २॥

ग्रतीयाम्टचमाह नराशसमिति। इद देवयजनदंश्ं अस्मिम्‌ प्रव- Mala यन्ते नराश्रंसमतत्रामकमभि' उपशये wrearfa | कोट. wafa प्रियं carat प्रौतिदेतुं। मधुजिङ्कं मधुरभाषिजिङ्के।पतं माधय्यरसःखादकजिङापेतं at) इविव्कुतं, इविषा निष्यादकं | नराशंसमिग्यच्र, awe टनयदव्यस्मादवन्तः, प्रत्ययस्य पिक््वाडा- तुखर रव गश्िष्यते, waafalafa शसः, was (पांश।१। १२२) इच्धिकर्णे घञ्‌, नराणां wa xfs समासे छदुत्तरपदप्छिखस्त्व प्राप्ते, SH वनस्यद्यादिषु युगपत्‌ (पांद।२।६४०)।) efa yar. MUU प्रकृतिखरं भवतः, wars वनस्पर्यादिषु पाठाच्रराशब्दस्य दीषेत्वः। इद, इदमा हः (UT ere) एति इः प्रयः, इदम Em, (पां५।१९।९६)) उति इशादशः, प्र्ययख्रः। प्रियं War तीति प्रियः, उगुपधन्नप्रकिरः कः (षांद।९१।९११५) इतिक uaa: प्रथयखरः। आस्मिन्‌, ऊडिदमिद्यादिना बिभक्तख्दासत्व | कये, निषातः। मधुग्न्दस्यायदात्तत्वमक्तं, TEA Yauguafa-

९९०

1 ४1 अगो yaar रथे देवा ईनित आवह 1 असि दाता मनुर्हितः१

खरस र्व शिष्यते। इविष्वतं, इविष्करोतीति wast, हिपि, ऋसम्यपितिक्ृति तुक (पांद।१।७६१।) इतितुक्‌, faa ware $नन्तरपदस्थरा (ais) uisul) इतिषत्व, छदुसरपदप्रलतिख- स्त्व ॥8॥

चतुर्यीम्टचमाहइ श्ये सुखतमद्ति | रटगरब्दाभिसेय FY ae, डनितापस्माभिः स्ततः सम सुखतमेऽतिश्येन सुखद्ेता कस्मिंखिद्रये टवान्‌ खापयित्वा waaay, शब्दाभिधेयत्वमचर खचयितुं इन्नित इति विशेषमं | मनडितः मनना मन्त्रेण, मन्यव वा यज- मामादिरू्पण हितेऽच्र स्यापितस्वं हाता देवामामाहातासि। gaan, सखम स्म्नस्तीति मतुप्‌, तस्य yaaa मतुपोालम्ब- wa इति शुक्‌, afauda एखः yaaa, तमपोऽनुदात्षतवात्‌ प्रातिपदिकखरः | रये, रम्‌ क्रीडायां, रमन्तेऽस्मिच्चिति रथः, इनि कुषिनीरमिकाशिभ्यः क्यत्रिति wanes, रकाचउपरेग्रेऽमदात्तात्‌ (पां ।२।९०।) इति इटप्रतिषेधः, eaqiasuan (पां) 8 ।९७| ) इत्धादिना मकारलेापः, भित्वादादयुदात्षत्ं इकितः, remal, fast (पांश्।२९।१०२। ) दतिक्तः, इडाममस्स्यागमा च्मट्‌ाा इन्यमद्‌ात्तत्क, प्र्ययखरः | देवा, देवानिति ancy afemat, दौीचघादटिसमामपादडति शत्व, araisfetaa ( ats | १।९।) Karaca सानुमासिकभावः, भोभगो Gs ( ati ea, ९७ 1) xarfeat Tree, तस्य, Frm शाक्ल्यस्य (at <।६। te |) ऽति arm, तस्यासिङत्वादरगा भवति। खा, निपातत्वा- zrgqain | afa, wa भवि, लटः सिप, खदिप्रम्रतिभ्वः श्प (षांर।१।७२|) दति श्पानक्‌, तासस्ेलापः (पां «।४।५.।) डति सक्ार्स्य लापः, हाता, AVY TA, सा, ऋद्शनस्यरद्‌शे, ( पां।२।९४ |) इद्यादिना wag, फित्वादन्तादशः, aya खष्ट(पांशं।४।१९१९।) varfear saute, इहाल्ड्याटिकापम- नापा, निच्वादाद्युदासः। aafya:, मन्यत इति मन्‌", aaa १६ डिचप्यसि वसिप्नि क्तिदिवन्धिमनिभ्यखेन्यः प्रव Qran-

>

1५1 स्तृणीत बर्हिरानुषण्यतपृष्टं मनीषिणः! यत्रामृतस्य चक्षणं

दिकः, aa निदिव्यनुटत्तेनित्वादादुदान्तः | हितः, दधातिनिरेति कम्मणिक्तः, दधातेदि(पां७।७।७२।) इति feces, मनना- fea इति समासेदढटतोयायाः स्याने, सुपांपुलक्‌ (पां ऽ।१।१३९।) इत्यादिना खि्यादेश्स्तस्य रत्वं, सुलगभावन्छान्दसः, टरतीया कम्मनि (पां ६।२। evi) इ्तिपृवपदप्रछत्खिरत्वं ४।

पञ्चमोग्टचमाड स्तणोत वहिरिति। डे मनोषिशणा बडिमन्तद्- fas, बहिरास्तरणायं ca wala वेदेदपय्याब्छादयत, waif बद्िंनामकाऽभिः gaa) ew वदिरास्तरणीयं waaay wanda QW परस्परं सम्बद्धं | पनः HEM Was एतपृशानां wai afwar- सादितत्वात्‌ vd US उपरिभाग यस्य afer wgaes, यत्र यस्मिन ब{डिषि श्वम्रतस्य च्यम्रतसमानसय तस्य waa cra भवति, यदा च्धम्टतस्य मरणर{दितस्य देवस्य बदिंनामकस्यासर्दग़्नं भवति, az- हस्तणीतति Ya aaa: | Yala, MH BIBT, लाट, मध्यमपुय- घस्य बड वचनं, लाटालदट्वत्‌ (UTR |v isa) इति लाटा लङ्कद्धाव तखखमिपान्ताम्तम्तामः (UT १।४।१०९।) इति यस्य तादश, क्धादिभ्यः खरा (पांश।१।८९५।) इति चर, इदच्यघाः(पांद। ।९१९। ) इतीत्वे, ऋटवस्‌ाच्चेति वक्तव्यमिति वात्तिकन aq पादीनां खः (पां।३।८० |) xfa धाताङ्खत्वं, afafsreqr- नलं] यस्त्वमन्यच[वकर्ग।भ्यश्व्यतस्तिट रव प्रत्ययखरगाद्‌ात्तत्वं। afy:, नष्टण्ला परति इसप्रत्यवयनलापा, प्र्ययखरः | व्या समन्तादनप- न्नतात्यानु षक्‌, षन्ज GF, धात्वादः षःसः(पांद।९।६४।) मति aw सत्व, क्विप्च (पांद३।२। द|) इति faq, अनिदितांइलः (पांद्।१।२४ |) इति ननापः,ष्याङ्न्वारपसगयाः प्राक्प्रयोगः, गति- समासः, उपसगात्यनाति (पां ८। a1 ६५ |) इत्यादिना aa’ | टत एष, च्रणदी्धाः, fasia क्रः, प्र्ययखरेणादात्तः, VATA एष मराति «eae पुवपदप्रकतिखरत्वः | मनोषिकः, ग्यानन्षित- निघातः ्धम्टतम्य, विद्यते wad मरगमस्मिभित्यम्रत. aed tt पवंपदप्रशृतिखरत्वः बाधित्वा, नज्या (पांद्‌।२।९१०२।) श्य

१६०

261 विश्रयकलामृतावृधा इरा देवीरसश्रतः 1 अद्या नूनं यवे १२४१

लरपदान्तो दात्तत्वे प्राप, माजरमरमिषम्टताः (पांद।२।१९६।) recy | waa, चस्तिङ. व्यक्तायां वाचि, बामभि- धक्िवाची धातुरिङामियक्किमाच्र लयति, स्यटच (पां ele १९५ इति भावे ल्युट, योर्बादे ग्रः, Tawa, चक्ति ख्याञ्‌ (पां२।७।५७।) इति mated प्राप्त, qaatrefa- वातिकेन प्रतिषेधः ॥५॥

asizwary विञ्रयन््ामिति। दास यख्णशालादारासि विख यन्तां कव टोहवाटमेन वित्रियन्तां। कीदृश्यो दारः, ऋताः, ऋतस्य aay यच्चस्य वा वङ्यि्यः,। देवी्यातमामाः। असश्चतः, खस- खनः, BTA प्रवेषटुपुमषसष़रदिताः। यदा खसखत, TIT. पुडषरा हिताम्‌ यच wr तत्पुरषप्रवेश्ाय दाराभिमाजिग्धः, रतत्घ- fener च्वभिविष्धोषमूर्तयोा ति्रयन्तां चिद्ेषेब Gant, <rcewar तच पुदषप्वेशेन वा किंप्रयोजनमिति तदुच्यते, au अन्मे qa. wad wa यदुं, चकारादिगान्तरेव्वपीति aes) ऋताङध), ऋतं weaned ङघरन्तभौाषितण्यचंत्‌, fers (at e181 eg) ) xfa faq, उपपदसमासः, अन्येवामपि ema (ute 1 e1 १९०) दति पूरवपदम्य दोषत्वं, डधिधतुखरेयादात्तः, छदुत्तरपदप्रशतिख- रत्वेन सर्व शिष्यते देवीः, Tia (पांद।१।११द्‌ 1) डति पुवसवण्दीर्घतवं, देवश्ब्दात्‌ पचाद्यजन्तात्‌, युंयागादास्थायां ( षां Cities) इति ty, प्र्यखर्कादात्तः, विभक्तया ae, रकारेश् उदात्तेनोदात्तः (पां<।२।५।) इन्युदात्तः। असश्चतः, wy षसज- अतो, WHC BATA चकारः, लटः Wem, wean’ विद्यन्ते वन्तो ret येषु प्राववंशादिषु ताम्‌ सखतः qu, आस्मिन्‌ काल Key. सद्यः परत्‌ (पां५।१९।९२।) इत्यादिना प्रव यान्ता निपातितः, तडितच्ासवेविभक्तिः(पां१।९।१८।) इव्वथ- सञ्चकत्वात्‌ परस्या विभक्तर्मुक्‌ , प्रलयखरेगान्तादानः, संडिताथां, अन्येषामपि ewe (पांश्‌।९।१९०। ) एति दीर्घत्वं | नूनं, श्व. ARAM KARTE TEI, TH, तुमचे से सेनसेऽसेन्‌

Y

९७०

1७! नक्ताषासा सुपेशसास्मिन्यज्ञ उपदूये 1 zx at बर्हिरासदे

161 ता सुजिदा उपदूये हेतारा देया कवी 1 aa ना यक्षताभिमं

असे Raa खध्येन कथये कथ्येन्‌ शर्य श्ध्येन्‌ तवे TTS, तबेनः (पां श। ४।९।) इति तुमथे तबन्‌ uae, wafer षत्व, नि्वादादयु दात्तः a इति प्रयमस्य प्रथमे चतुर्विं बगंः॥ २१।

GE सप्तमीग्चमाडइ नक्ताषासेति | नक्त्ब्द्‌ः, Gran ाकिककालवाचिने, इड तु तत्वालाभिमानिवञ्िमरसतिंदये az- wad, गक्तोषासा मक्तापेानाभिके afsqdf afar wana quanta suse arsam:, किमयं नाईस्मदोयमिदं बेद्यामा- ena afeeainrat थास wie Mew मर्त, giver, चोभन- WUT | पुनः MS ABATE, AMET नक्तावासा, प्रथमा fewura, giigegs (ato; t) ३८ | ) इत्याकारः, मनपापधा- दरा Bra, रेवतादन्दरे (aT GR tart) षति पुबात्षरपदयोा यं गपत प्रृतिखरत्वं | सपेशसा, शाभनं TH रूपं ययोस्ते, पुवव- CATE, Draw नग्विषयत्वादाद्युदात्तः, TVA, गम सभ्या (पां ।२।१९७९ ) इत्यृत्तरपदान्तादाकषस्यापवादत्वे नादुदा त्व, WIE न्दसि (पां४।९।१५०।) इति उत्तरपदाद्युदा्तत्वं | अस्मिन्‌, ऊडि- quar (पां gi ti cent) इति विभक्िददात्ता | खाद्‌, uqefancanaqarcay, धात्वादेः a: a (aig t qe) ति घस्य सत्वं, खाद्पुवादस्मात्‌ सम्यदादिभ्या भावे far, 'दिसमासः, छदुत्तरपदप्र्तिखरत्व 9

ष्पङमीम्टचमाङ ता ufasifafa | तब्छब्दाऽच सवंनामल्वात्‌ प्रसिडायवाचो. ताता याञ्षिकप्रसिडा «ram उपय ाङयामि जेाऽखदीयमिमं aw agai, तावभा यजतामनतिषतां | Vem सा सुजिडा, ओोभनजिडकापेता, प्रियवचनो, Taree Vad: rarer, रामजिव्यादके | देव्या देयो देवसम्बन्धिनेो, अतर्वमावभी Sayers | wal मेधाविकना। ता, तो, हितीयादिवचनस्य,

९५९१

Le. इला सरस्वती मही frat देवीर्भयेमुवः 1 afe: सीदन्त्वसिधः१¶

इर्पा्ठनगित्याकारः, THE उदा्तेनादात्त रइलुदात्तः। घलि, शोभना frst ware, नञूस॒भ्यामिनु्रपदान्तादाततत्वं, पुव वदेक्षादेश्खरः, संहितायामावारेश्ः, तस्य, AUT: शाकल्यस्येतिणोपः। Tenet, Weiter, दिवचने, ऋताऽङिसवनामश्यागयो,ः (पां CLI Che) इति गुखः, खपु चखन्नपनेशुतवद््तरेढपोटढ- परास्तं ( पांई।४।९९।) इत्युपधादीषः, पूरवंवदाकारः, निच्वा- agen | रेखा, देवानाभिमो, earasenfafrawntien यम्‌, यस्येति (utgierrecs) इक्षार्लेपः, भि खादिर्निं (पां १।१८७। ) इति चिच्वादादयुदास, पूवंबदाक्षारः। वक्ता, यजता, “fe शपि परतः, सिम्बङलं लेटि (पांश्।९।8७।) इवि बङलग्रकात्‌ सिप्‌, कुवचत्वघत्वानि <

नवमीम्दचमाह इला सरखती avifs | Ua महीणब्दोा मड. MUNI भारतीमाचष्टे, खन्येव्वाप्री स॒क्तेषु सटृष्ेष दशा सरखती- भारतीयाश्नातत्वादिलाश्ब्दाभिधेया afsadafeer रदेवीर्दीष्य- माना बहिंवेद्ामाखीयै सोदन्तु प्राप्नुवन्तु | Stearate, मणा- भुवः, werenfcar | खिधः, tras was बा रहिताः शला, Etqal, Ered Fae, किप, धातुखरः, WITT इवन्तानां वया बचा दिश। निशेति टाप्‌ सर्खती, waa नित्वादादुदाः, तदस्याश्तीति मतुप्‌, खु पधत्वा इत्वं, तसे मत्वर्थे ( पां १।४।९९ 1) इति भत्वेन पदत्वस्य बाधितत्वाद्गल्वाद्यभावः, उगितख (पांभ।९। ६१) इति डोप, मतुप्‌ ङीपो पित्वादनृदाक्तो। मही, TWA WR तकार - लापज्कान्दसः, यस्येति (ute) a) tec) दग्यकारलापः, उदा- सनिरुत्तिखरोक डीप उदात्वं तिखः, चिशब्दाव्णसि, जिचतुरो- खियान्तिषशचतद (ute; ce |) इति foam, चिरत (qte;e) coe |) इति carem, fret we (ate! t) ९१९६ ) इति जस उदात्तत्वं देवीः, देवानां wale Sey, Yara. दाख्यायां (षां४।९६।१८।) दतिरीष्‌, यस्येति (ates) १५० ) दच्कारखेपः, प्र्यखरोक sia sere, गसि, cer.

YOR

११०१ इह त्वष्टारमयियं विगशृरूपमुपदूये 1 अस्माकमस्तु केवलः

व्णसि (पांद।९२।१०५।) इति निषिजं dea, वाच्छन्द्सि (ut qixiregt) इति पक्तेऽभ्यनुच्लायते | मयोभुवः, मण fwarat, हिनस्ति दुःखमिति मयः ga, याखलद्धा वयन्तोति मयोभुवः, अन्तभावितण्ययाद्भ वः किप, कछदुष्तर्पदप्रटतिखरत्वं | afy:, रह नलापञ्ेति दसिप्रद्ययः, प्र्यखरः | dey, षदु fancanag- सादने, UT WT Yl Biase (पां ञ।९।७८|) दन्धादिनासीदा- eu | afew, खिधरशिसाचंस्य dimers बा सम्प्रदादिनभ्यो भावे fafa गणा बङत्रीहिः, पृवंपदप्ररतिखरःं बाधित्वा, मसघभ्यां (पां १।२।१७२। ) उव्धुसरपद।न्ते(द।सत्वं

पन्ीसंयाओे त्वष्टुः पुरोऽनुवाक्या दह त्व्ारमयियमिति, wear. काय adfaa इति खणे खचितं, सन्ते पयांसि समुयन्तुवाजा लद्टारमयियमिति, तामेतां पुरोऽनु वाष्धां aah दश्मीग्डचमाह त्वटारमयियमिति। त्वष्टारं तवष्टुनामकमभिमिह कर्म्मण्युषडये | wien अप्पियं He, विश्वरूपं «sfawenidd | Sara tet $साधास्का.स्त्‌, इतरयजमानेभ्यप्यधिकमनद्र हं करोतिित्चेः। त्वार, ay त्वलु तनूकरणे, रन्‌, खरणितिदधयति धुञृदिता बा (पां ७।९। ४४ |) इति इटमभ।वपत्ते, सकाः संयागद्योस्न्ते (पां ८।२। ९६ |) इति ककारलापः, दत्वं, दितौयकवच्ने, wists

सवनामखानमयोः (ute; aire, ) इति qa, ana (aig 9 | १६ |) इद्यादिना उपधाया दीधः, डना नित्वादाद्यद त्वं afad, अयादिन्यनङ्त्ता, wera (viel 9 ।११०।) इतिच प्व्ययः, अायत्रयीनोयियः (पां ।९।९।) इद्यादिना ace इयादेश्ः, वस्यति (पांद।४।१५८।) इत्धलापः, ख्यायद्रादिषु पदेशिवदचनं ख.सिद्यथमिति बयपदश्िवद्भावात्‌ प्र्याद्युदात्त- त्वात्‌, val चिवितक्षरणादिति भाष्यात्‌ घचड्त्वादन्तेदा त्व, विश्वरूपं, विशा रूपाणि त्वर्रत्त्रत्वेन यस्य, BZ a पश्चनां fagenat रूपकृदिति शतः, विश्श्नब्दस्याद्युदाश्त्वात्‌ पूतपदप्रद्छति VCH प्रापे, ब्व्रडहं। निशंमर्छायां (ate eres) दति

(oR

1919.1 अवसृजा वनस्पते देव देवेभ्यो दविः! प्रदातुरस्तु वेतनं

1 १२ ! स्वाहा aa कृणातनेन्द्राय यज्वना गृहे 1 तत्र देवौ SAGAN २५१

पूवं पदान्तेादात्तत्वं | अस्माकं, खपु चो पडे, युष्यसिमभ्बां मदिगिति मदिक्‌ gaa दयाडदिकः, प्र्यखरेवाग्तादात्तः, षष्ोबवचनमाम्‌, Ty परमपि, योऽति (षां७।२।८।) इति यत्वं बाधित्वा, नित्वत्वात्‌ प्रतिपद विधित्वाश, साम aaa (पां ञ।९।९९।) इति ara QUAINT wa, ष्यनादेश इति लिरेघेन वल्वाभावात्‌, रेषे जापः (पां ७।९२।९०|) इति दकास्लोप अकारान्तत्वेन पात्‌ प्राप्तस्यापि सटः साम दति fren ख्थाभिन्यन्तभावेन faci, wary रव शि साम शति सपुटकनिर्देशः। केवलः, इषादेराल्तिगवबत्वादादु- दासः ॥१०॥ |

रकादशीम्टचमाइ वजेत | WY वनस्पते, रुतच्रामकासे देव, इविर्भुगभ्या देवेष्योऽसमदोयं इविरवखल समपयेदर्थंः, प्रदातुबंन- मानस्य चेतनं परलेाकविषयं far wari | बनस्यते, च्यामन्तितगिघातः। देव, पादादित्वाच्न निघातः, षा्िकमामण्निता- gran इवि, अचि afes efi eft दिभ्य रसिरिति दसि, पर्ययः, TIT | दातुः, ददातेस्तुच्‌, चितः (पांई।९१।१९९।) इत्यन्तोदात्तः, गि, ऋतउत्‌ (पांद।९। Ut!) दयुक्वमेत्रारेश्ः, रपरत्वं, रात्सम्य (पां।९।२४ |) दति सकोपः, रकारेशखर.- arate उदात्तः | चेतनं, चिती सञ्न्नामे, ace ae, योारनादे्ः, लधूपधगुखः, लिति (पांद।९।१८९।) इति wear पुबंस्या- ara ११२॥

हादशीग्चमाङ eer यज्चमिति | खारङाश्ब्दो इविःप्रदान- वाचो सम्‌, रतच्रामश्रमभिविग्ेषं waft, तदभिसम्पादितं ww इन््रायेन्तुष्थे यज्वना waaay BY ऋत्विजः Wares Han, Wa यश्चे देवान्‌ sass |) wares, ufe feeracadre, इदित्वा- Wa, Siumgaqegesquaw, wereifaat ताम्‌ तम्‌ तामः (पां

१७४

चतु द्‌ शश्व 141 chray दुवे गिरे fag: array देवेभियादि afa a 1

Ri eitet)) इति तादेशः, तप्तनप्तनचनाख(पांञ।१६।१५।) ति तमबादेशः, एपि प्राप, धिज्िकछग्यास्च (पांश्।१९।८०।) द्युपतयः, तत्सत्रियागन वकारस्य चाकारस्तस्य, खता TT: (Tt ¢ | ७।७८।) इति लापस्तस्य, अचः परस्मिन्‌ पूवविधा (tit ४!) इति श्यानिवद्धाबाटकारस्य लघुपधगुडा भवति, वनपः

पिच्वेनाङिक्वादुकारस्य गः, इन्द्राय, इदि uae डति धाताः ऋष्यनद्रायेत्यादिना waa Qracfen:, सिष्वादाद्युदात्तः। यज्वनः, यजदोवपुजा सङ्तिकरणदानषु, छयनजोङ्निप (पां१९।२।१.०९।) इति इग्निप्‌, उसि भसञ्क्ञायां wet प्रापे, नसंयगादमन्तात्‌

पां६।४।१९०७।) इति निषेधः, इनिपः tinda धातुखर एव शिष्यते ग्ट, UW उपादाने, THEM (पां९।१।१७४।) इति कप्रत्ययः, Ute ( utd)» 1 eq) ) इत्यादिना सम्मसारयं, पर- qd देवानुपेत्यव संहितायां, दघादटिसमानपादे ( ut<1 81 ) इति नकारस्य इत्वं, ्ाताऽटिनित्धं (रपां।६९।९।) Kar कार, सानुनासिकः, मा भगे अघो खपुवंस्य येऽशि(पांऽ।३। १० ) इति यत्वं, तस्य, लापः शाकल्यस्य (पां।९।१९।) डति लोपः preg इति प्रथमस्य प्रथमे पष्विंद्रा वगंः॥ २५॥

ufuca cafe इादश्रधस्य एकस्य ऋषिष्छन्द्सो पूववत्‌, तच यक्तं बद्‌ वताकं, अतरवानक्रम्यत रभिवश्वदबभिति | fafa- ANH ब्युष्डादश्ाइस्य प्रथमे इन्दोमे टरतोयसवमे Jacana wy cu qa fac इति दष्क, तथा खचितं, अथय eer समुग्रा- दुभ्मिरि्युपक्रम्य ufuca cat fac डति वेग्देवं तत्‌, we प्रथमा. म्टचमाद ufacy इति Yad, रख्भिरस्मिन्‌ we सम्भावित्विं afin स्वरदेवः सह सामपोतये सामपानापेतयागा्थं दुवेऽखदीयां परि चय्यां, गिरोऽस्मदीयाः ada प्रति खायाडि sae, aa यदिच यजच। रभिः, पुवंबधिदिष्टानांदेवानानिदमापरामध्चात्‌,

९०५

१२! त्वा कण्वा अहूषत गृणभि विप्र ते धियः! देषेभिरगर आगहि

शदमोऽन्वादेशेऽशन्‌ दात्षखुती यादो ( utes | Be |) इव्यशन्‌ दात्त, गिच्वात्ववादेशः, मेदमदसाः (पां२।१६।१९)) इति भिस र्ेसा- दशाभावः, विभवतिरगुदात्तैव, ऊडिदभि्यादिना विभक्तेबदा- लत्वं, तचान्तादात्तादित्धिकारात्‌ | <a, मबज्िषयस्याजिषन्तस्ये- व्यादुदात्त्वं | frafin, विश्वश्यब्दा, विषः कत्निति कनन्ता निष्वा- ayer, wet छन्दसोति भिस Tea भवति, ewes way ( पां १९।१०३१। ) Kaw) सेमपीतये, सामशब्दः, aftgfe- ` व्यादि नामनच्रन्ता निष्वादाथयुदान्ः, सोमस्य पीतियंस्िन्यागे सेाम- Wires, तादय चतुर्थं देवेभिः, बलं शन्दसीति भिस रेखा दशाभावः, बङवचने भव्येदित्येत्वं | यदि, wit सिप, wee शन्द्सोति cays, We भ्नस्ज(पां।२। ११) इति घत्व, षठो कःसि(पां<।९।७९१।) डति ae, सेरिंरारेशग्डाम्दसत्वाद् भवति, सिपः पिष्वेनानुदालत्ताङादुखर रव

दितौयाग्दचमाइ च्या त्वा करवेति। ₹े विप्र aurfere, करवा मेधाविन ऋतिः, त्वा यन्न निष्यादकां त्वा, eae खाङ्यग्ति, तथात धियस्वदीयानि wanfa wafer कथयन्ति, खतो रे भे, देवेभिर्देव; सह wiafy wae | विप्र इत्यादिषु wafdufregay मेधाणि ऋलििङ्गगमस्च करवा ऋभुरिति पठितं त्वा, त्वामोदितीयायाः (पां <।९१।२९ |) इति त्वादेशः सदानुदात्तः। करवा, कव शब्दार्थे, wy ufa लटि कडि खटि विभ्यः इत्निति waned Safran, निच्वादाद्ुदात्ः | अदकषत, SUA wu, eafe we ws- fee: (ut ereiqi) इति atent qe, दिर्वादात्मनेषद, भस्य, ख्ात्मनेपदेष्वनतः (ure tial) Karem, चैः सिच्‌, शकाच उपरे ष्रेऽनुदात्तात्‌ (षां 9।२।६०।) दतीदप्रतिषेधः, बलं शन्दसीति सम्मसारबं, परपुवत्वं, we (पां द।०।९।) इति tam, चआरेशपत्ययोाः(पां।९।५० |) इति षत्वं, शान्दसला- दकारस्य मुवः, खठाममः। Wala, गुदे, कटो fea, ऽन्तः (पां ७।९।९।) दति armen, wre चा (पां९।९६।९८९१।)

९०६

1 ३1 इन्द्रवायू बृहस्पतिं rary पूषणं भगं ! आदित्यान्मार्तं गणं

ग्ति चरा, परादोनां कखः (पां ७।१।८०।) इति wartew. च्रभ्यसूयारातः ( पां €।४।,१९२।) इत्याकारनापः, Waadrefa बक्ञद्यमिति वा्तिंकेन गत्वं, तिङ्खर णव fired, विप, खामन्बित . निघातः | ते, खनुदात्तमि्नुरततो, तेमयावेकवधनस्य (uti vy ९९।) इति षथातस्त इयादेश्ः | देवेभिः, Brae Tarra: | गडि, we, Wy गते, लाटः सिप्‌, Seifirw (uti ess) ce) ` ति सेहिंरादे्रः, wife (पांष।१ ६८ | ) इति श्प्‌, ae, TSW हन्दसोतिणुक्‌, खनुदात्तापरेरे (पांई।9। १२ ) इत्थादिना मन्रारस्य शापः, तस्य, असिडवदवाभात्‌ (पांई।४।९२। ) xa. सिडलात्‌ , ष्तः (पांद।8।१०५।) डति दे्णुखन भवति res

ढतीयाग्टचमाइ way ठहस्यतिमिति। डन्नादिरेवान्‌, mad मतां वायूनां सम्बन्धिनं गष, 2 ad यत्ताति पददयमनुवक्तते। RRS वायुख weg, देवतादन्देच (पां qi eres) उति WHATS: SHIT वायोः प्रतिषेधो वक्तव्य इति arfuan प्रति. षेधः, देवतादन्दे (पांद।९। १४९ |) इति प्राप्रस्योभयपदप्रह्ति- खरत्वे, मोत्षरपदेऽनदात्तादो (पाष।२।१०१२।) इति निषेधः, समासाम्तोदात्त्वमेव | इडस्यतिं, तदुहतोः करपन्याखारदेवतये- रुभिधेययोः we amt: वक्तव्य इति वार्तिकेन war: Usa, ख्द्च्छन्दमादुदात्त केचिदसखंयन्तोति बामनः, पा waa, पातीति पतिः, पातहतिः yaa, प्र्यखरगादयुदासः, समासे, उमे बन स्य्चादिषु युगपत्‌ (ut ¢ ।९।१०.|) ग्त्यभवयपदप्ररतिखरत्वं | निचा, इितीयायाः, षपांसलगिन्यादिना विभक्तराजादे्ः। few. दन्तादान्तत्वं | खादित्यान्‌, दितेर्पव्यानि अदित्याः दिदिना. दि्यपव्यत्षरपदास्यः ( पां४।१।<५ |) इति ण्यः प्रत्ययः, qeg- खरः | aren, मतां विकारः, अनदात्तादेख( पां 9 ।९।९१४० |) weet, सिश्वादाद्यदान्तः ₹।

eee --~ ~ ~ जी

१७७

181 प्रवा भिय इन्दवा मत्सरा मादयिष्णवः! द्रप्सा मधुश्रमूषदः 1

1 ५1 Seed त्वामवस्यवः कण्वा वृक्तवर्दिषः 1 दविष्मना ATS

चतुोग्टिचिमाहप्रवोा faa xf) हे रष्रादिरदेवाः कायश्मद्थ- faa: Gian प्रभियन्ते wade सम्पाद्यन्ते कीदशाः, मत्षरा- ec | मत्सरः सामा मन्दतेसलुत्तिकम्मब इति are | मादयिष्छवः, इषं रेतवः। HY विन्दुरूपाः | मध्वः, मधुराः | Wass: way चमसादिपाचय्ववद्िताः। प्र, वयवहिताख(पां१।४।९८२।) ति द्यवहहितप्रयोागः | fara, भ्टजायकि, रिख्श्यर्लिदु (पां ०।8९। २८ |) इति रिखादेद्रः, wat वा, खयरहाभन्डन्दसीति इका र्स्य भकारः इन्दवः, उन्दी ज्ञोदमे, उन्दन्ति पा्ागीति, निदि- masa, उन्देरसि्जादेरिति उप्रत्यय Yanfee, wefcarce, गिच्वादाुदा्ततवं, मत्सराः, मद etna, fefcaqetr, wy मादिभ्यः किदिति acum, तितु थय सि घ॒ सरकसेषु (ute; ,é)) दतीटप्रतिषेधः, वचिष्वादम्तादात्तः। मादयिष्छवः, मदी इधैगलेपनयोः, awa, ेन्दसि ( ut 91 ei eee!) इतीष्छच्‌, acfafe (पांद।०।५९।) इति fear? प्रापे war. मन्ताख्वाग्येतिष्युषु (पां १।१।५१५।) इति अयादेशः, चिश्वादन्ते- दात्तः | मध्वः, मधुशब्द GY उक्तः, मधुशब्दस्य gaan युंजि- a, सञ्च्ापुवका विधिरनिद्य दति परिभाषया, नसि (ute, १।९०९ |) इति war भवति। wana, wy Ea णम्‌ दने, चम्यते भच्यते येषु चमसेषु ते चम्वः, एषि चमोग्यादिना उः weer Safran, wa सीदन्तीति चमृषदः, wafer (पां ९।२।६९।) दादिनाकिप्‌, प॒षामादे राकछतिगलत्वात्‌ षत्वं, कदु नर्पदप्रछतिखर्त्वं 9

पष्चमीम्टचमाह Ewa त्वामिति | चे खमे, mates wher Hala) कोशाः, खवस्यवः, Gee cya तडेतुम्‌ देवाभिष्छन्तः। कण्वास मेधाविनः | इ्कवहिषः, era’ fencer | whawer WTA: | TLE, अणङ्क्तारः। एजते, CSQA, अनुदात्तेत्वा-

y A

१७८

121 घृतपृष्ठा मनायुजा ये त्वा वदनि TEA: 1 दे वान्त्सामपीतये २६१

wet क, खदिप्रभरतिभ्यः शपः (पांर२।४।७२)।) इति aor लक्‌, ्यात्मनेपदष्वनतः (पां ञऽ।१।५।) डति भस्यादादेशः, टित च्यान्म- नेपदानां टेरे (पांर।४।4€।) इति टेरेत्वं, तास्यन्‌दाक्तेत्‌ (पां Citi wet) स्त्यादिना लसावंधातुकस्यानदात्तत्वाद्धातुखरः शिष्यते | अवस्यवः, waritaa देवास्तानतिशयेनच्छन्ति, पप चात्मनः क्यच्‌ (पांश।१।८।) इति क्छनच्‌, क्विच (पांऽ।४। ai) इति इत्वं भवति, न्दस्यपुच्स्य (पांऽ।8।१५।) इति निषेधात्‌, सवप्रातिपदिकभ्या लालसायां gang इति वासति केन एक, क्याच्छन्दसि (पांश्।२।६७०।) इति उप्रत्ययः, aT HIT (पां le) esl) इत्धकास्स्य लापः, प्र्यखरेणान्ताद्‌ान्तत्वं | कपवासः, wan, करव न्ति ध्वनन्ति सोाघादिपाठनेति करवा ऋत्िजः, ग्र पयि रटीत्यादिना कनप्रत्यय्चोणादिकः, निच्वादा- द्यदा्तः, WHAT (Tro elves) एत्यसुक्‌ | ठक्तवह्दिष SHAR, बड्धत्रोशापरवपदप्रछतिखरत्वं। विष्मन्तः, दविरेपामस्ीति विद्मन्तः, तसामत्वय (पां।४।१९९।) इति भत्वेनापदत्वात्र Ua | GCs, च्यलङ्गव्वन्तीत्यलङ्कःतः, किप wai air io.) इति fag way fafaafa तुक्‌ (पांद।९१।७१।) स्ति तुक, कप्लादोनां सञ्न्नाषृन्दसावा HCA, शति लकारस्यरेफादेशः॥५॥ agjeaarw wavs इति। दे BVA, a al Aaa स्येन वहन्ति | MEU, तणाः, TEFARA दीप्ताः | मनोायजः, मनः सङ्गत्पमाचणस्ये WAAL | AEA वोपए्नारः। aca: सामपौतये सामपानशेतुवागाथं दोवानावदेति Wa: | waver, च्तरगदीति- कान्तिगतिष, तं दीप्तं एर येषान्ते Wavanr, wane: प्र्यखरे- MAME, बहव्रीदेपृर्वपदप्ररुतिखरत्वं। मनाय॒जः, मनसा THA इति मनायुजः, ऋतििग्दशक्‌खग्दिगुष्णिगचयजजिकरषाच (पां श। ।५९ |) इति किप्रत्ययः, रदुत्तरपदप्रलतिखरत्वं। त्वा, war. डदितीयावाः(पां८।९।२९।) इदनुदास्स्वादेष्ः, वहन्ति, शपति- पारगुदात्तत्वाद्ातुखर', यदृत्तयोागास्निषाताभावः | बयः, निरि-

९७९

1७ 1 तान्यजत्रा तावृधाऽगे पत्नीवतस्कृधि 1 मध्वः सुजि पायय

masa, वद्िधिश्रयुग्लाहात्वरिभ्येः निदिति निः wae जचणादिकः, तम्य नित्वादाद्यदान्तत्वं। खा देवानत्छोामपीतये, सामपीतये, उक्त- पवमिति | सक्रासेपरता ancy संहितायां, aq (utc e | १० |) इति धुंडागमः, खरिच(पांस। ४।५५।) इति wed, चयो- हितीयाः शरिपोल्करसादरिति बाच्यमिति बात्तिकेन डितीयख्यकार ॥९॥ उति came प्रथमे घे वगः॥ २१॥

खक्तेसप्तमीग्टचमाइ तान्यजक्नानिति। रे aw, ताजिनश््रादीन देवाम्‌ यजच्ान्‌ यजनीयाम्‌, MAT, ऋतस्य सत्यस्य TAY वा AKAM, पनोवतः पल्लौयुक्ताम्‌ ale qa) Valse रोभमजिङोपेत, मध्वा मधुरस्य सोमस्य भागं देवान्‌ पायय। यजताम्‌, मि afa यजि ata पतिभ्योाऽचत्रिति asica मप्त्यय ागादिकः। ऋतार्धः, Ty डा, खन्तभावितख्ययात्‌, किपच(पां३।२। ०) र्ति लिप्‌, न्धघामपि दश्यते (aig १।९६७।) इति पृवपदम्य दीघत्वं, खधधातुम्वरः समासे छदु्रपदप्रशतिखरत्व' | खमे, पादादित्वा- त्रामन्तितनिघातः, षाणठिकमायुदात्तत्वं wala, wea radar (षां।९। ea) इतिखीप, डकास्स्य नकारः, a cat सन्तीति मतुप्‌, छन्दसीरः (पां<।२।१५ |) इति वत्वं, पतिश््दोा डति प्र्यय्ान्तत्वादाद्युदात्तः, डीपमतुपोारगृदा त्वात्‌ सरव शिष्यते। कधि, Bat लाटः सिप, सद्य पिच्च (पां 9। ८७ |) इति सेहिरादशः, tsa इन्द्‌ सौति विकस्णलक,खुखगप ङभ्यष्डन्दसि(पांदई।४।१६०२।) इति इधिरादेशः, इदित्वादरगाभावः,। मध्वः, उक्तं Ua | Bry, च्यामण्तितनिघातः। पायय, पा पाने, पिबन्तं प्रययक्त इव्यय, हेतुमति

(पां ९।९। २६) उति faa, merase: agian, (Tie! R ९७ ) इति युक्‌, पु वस्यामन्तितस्याविद्मानवच््े, अतरवाव्यवधायक- aig sada, fare तिडः (पां८<।९।२८।) इति fram per

aCAlzuary F ana Klas | a Tat AHA ATAU F Sar Far ware Bashy aucafa वषटकारस्काले वषटकशारयक्ते यागे a, Waa, ते aaa जिया मधामधर्स्य सामस्य भागं fray |

१८०

1४! ये यजत्रा fame ते पिबन्तु fear मघारगो वषटकृति

1 ! आकीं सूर्य्यस्य रोचनादिशां देवौ उषर्बृधः1 विप्रा हेतेह्‌ वक्ति

यजाति WG) KUT, LSGAT, WATT ( UTR IL 1 Re!) इति ण्यत्‌ प्रत्ययः, तित्छरिते प्राप्ते, डडवन्द्टशंसदुहां wa (Tig! १।२१४।) त्याद्यदात्तत्वं ते, ते, Kaas दितीयस्यते डति waa यष्मदादेशस्य AMAA | मधाः, प्रत्ययस्य नित्वादाद्यदात्तत्वमक्त। eu, श्ाम्ितनिघातः। वषटक्ति, करोतेः aaa भावे far, वघटित्धस्य करणं यस्मिन्‌ aa xfa बड्धव्रोहिः, वषड़व्यस्य निपातत्वादाद्यदात्तत्व, बह्ब्रोदहापुवपदप्ररतिखरत्वं acs

नवमीम्टचमाड, wat सय्यस्येति विप्रा मधावीडाता दामः निष्यादका$भिः उषर्बुधः, उषः कालं यागसमय यागगमनाव प्र्‌ ध्यमानान विश्ान्‌ देवान Gag सम्बन्धिना राचनात्छगलाकाडिद काम्मयि wat वच्तति ावदतु | wal, निपात श्ाद्यदात्तः। सुययस्य, GM, राजदयद्प्यम्रषोद्य (पां श।१९। ११४) इव्यादिना wuyaard निपातितः, क्यपः पित्वाडातुषखरेणाद्यदात्तः। रोच नात्‌, रोचमानात्‌, WA SWI, अनदात्तेतख दलादेः(पां१।२। ९४८ |) इति क्तरि युच्‌, चितः (पां¶।२।११९)) दति चिक्वादन्ता- दान्तत्वं | fara, विश्वशन्देा fast: afafa कन्रन्ता निक््वादादुदात्तः। Buen, Say raaqu, किप (पां१।२।द्‌)) इति faq, धातुखरेगाकार उदात्तः, समासे छदुत्तरपदप्रछतिखरत्वं | fan, wuxenfeat रनप्रत्ययद्चागादिकः, नित्वादादुदात्तः। हाता, यतेस््ाच्छील्ये एन्‌ , बलं छन्दसीति सम्प्रसार, परपु वत्वं, गुखः, निक्वादादुदात्तः। इर, इदमाडः(पां५।३।१९१।) दति ङः प्रतययः, श्दमडश्‌ (पां५।९। ६) इतिडगशप्रत्ययः, इणः fara सवादेशः, प्र्यष्वरः। wala, ae: प्रायेनायां लिड्यं az, तस्य तिप्‌, ww- fo wa, शपि परतः, सिब्ब़लं लेटि(पां१।९।३४।) ति faq, एत्वकत्व घत्या नि, faz faz इति fama net

९८१

1901 विभेभिः सोम्यं मघ्वग् इन्द्रेण वायुना पिवा frre धामभिः

११११ त्वं हेता मनुर्हिताऽगे यज्ञेषु सीद सि 1 सेमं ना अधरं यज!

afagia प्रउगशस्त्रस्य यान्या विश्वेभिः सोम्यं मधति, सताश्र- aq, शस्त्रादितिखणे खचितं fafa: सोम्यं मध्विति यान्येति, तामेतां यान्यां aR दशमोग्चमाह fafa: ara मध्विति। wag त्वं विश्वेभिः aa: qanmfefucafesa वायुमा मवस्य सम्बन्धि भिधामभिस्ते जाभिमसिविश्षरू्पंखच सह सोम्यं सामसम्बन्धि, मघ मधुर भागं यिव faa, wee छन्दसीति भिसरसाद्‌शाभावः। सोम्य, साममति इ्यनु्क्ता, मये (ute) ४।१९८|) इति यः प्रत्ययः, सोमस्य विकार त्यय, यस्येति (पांद।०।११८)) स्त्यन्याक्रारलेापः, प्रत्ययखरः। मधु, फलि पाटि नमि मनि warge पटिनाकिधतखखति उःप्र्यय येगादिकःऽनिदि्यगुठत्तमिच्वादाद्युदा्तः। MAA a uifs fa ale साध्यसुभ्य उखिति sacra Qrarfea: wat aa faama (whe) 21281) इति युगागमः, प्र्ययख्रः। पिब, पापने, लाटः सेहिरादेशः, why, पाप्राश्राखान्नादाश (पां © | ९।५८। ) इत्यादिना पिबादेशः, wate: (ate 181 tout) ति wea, श्रपः पित््वाडातुखरः पादादिक््वात्ननिघातः, द्यचाऽत- fers: (पां ।३। (eal) इति संहितायां दीधः, धामभिः, धाञ्‌ war, च्याता मनिन्‌ (पांश।२।७8 |) इति मनिन्‌ प्रया निकत्छरः॥१०।

रखकादण्ीम्रचमादत्वं हातति। Fav, मनुतः मग्षादडाचा- freqa ममुष्येश {हतः सम्पादिता हाता हामनिष्यादका we wag सीदसि तिष्टसि, त्वं नाऽखदीयमिममध्वर ay यन जिष्यादय | aafea:, मन्यत शति ममः, जमेरसिरित्यनष्ना, बङलमन्यत्रापि उस्‌, ata प॒ वपीत्यादिगा, निदिग्यम्ङत्ता जित्वा दाद्युदान्तः, हितः, wien, fase (पांश्।२।१.२।) ft m: waa, दधातेहिः (पांऽ।9।४२)।) इति दधातेहिरादेश्ः, arm fear मनहितः, कटकरके रता बहल (पां २।१।९२।) दति

>

११२१ Fear र्षी रथे रिता देव रहितः! ताभिर्दवौ TETAS 1२७१

समासः, छक्छरापवादन, उतोयाकम्मेि (पां ६।२।४८।) एति पूवंपदप्रकतिखस्त्वं | सीदसि, we विशर्णगत्यवसादमेषु, लटः fay, aft, पाप्राप्रा (पांऽ।९। ७८) भ्त्यादिना dearer, निघातः | सम, cas संहितायां, सेविलपेचेत्पादपृरणं ( ut ¢ | १।९४ |) इति gang aa: | अध्वर, विद्यते wir ufea at ईघ्वरः, AATAW (पा ।२।१७२।;) इत्यन्नरपदान्ताद!त्तत्व। मोखध्वरमित्यव संहितायां, खडः पदान्तादति (पांद।१।१०९|) ति पूवरूपं WH, प्ररु्यान्तः पादमव्यपरे (पां 1 ९।१९१५।) इति प्ररतिभावात्निवत्तते॥१२१।

इादशमरचमाद yar wif |e Tara, रोहिता रारिव्छनब्दा- भिधेवास्वदीया बडवा tu गच्चयोाजय, fer पादपूरशायः। काटश]बडवाः, व्षरुघोगतिमतीः | wa, wa र्थारूएान्‌ परुषान्‌ aq aaa) तामिबडवाभिरिशास्मिन्‌ कम्मयि दवाना- aw) aw, यजिरयाग, लाटः खस्तित्वादात्मनपदः थास्‌, were (पां३।४।८० |) एति चासः सेखाद्श़ः, सवाभ्यां वाना(पांश। ४।९९१।) इति वार्शः, ख्धादिग्यः श्रम्‌, बाडलकाल्लक्‌, कुत्वषत्व प्र्ययखरेणान्तादात्तः, सेदितायां, द्यचाऽतस्तिङः (पां द।३। १३५ |) इति दीघः। ष्यरषोः, गतो, रन्ति गच्छन्तीत्यरष्या ISI, चटृषनिभ्यामघण इति उषगप्रद्यय साणादिकः,धातागणा स्परत्व निकत्वादादययदाक्ताऽरयपण्न्दस्तस्मात्‌ faa रृन्द्सा vig, wha, प्रच- मयोः पृवसवणः (digit vert) इति दाषः स्थ, इनिकु- विनीर्मिकाशिभ्यः agfafa रस्मराणादिकः क्यनप्रतयः, farar- दाद्यदात्तः। इरितः, दृष्टसरह्र्यिभ्य इति सिति इर्तरितिप्र्ययः, कारः प्रत्ययखरेणादात्तः। Uifea:, wecfy तनव खचगेतिः vaT स्कारः प्रत्ययखरे गादात्तः। ताभिः, सवेकाचस्त्रृतोवादिः (ai ¢ 1 १।१६८। ) इति विभक्तः प्राप्तमदात्तत्व, नमाश्रनसाववश (पां ¢ | १।१८२। ) इ(त fafaud | देवानिद्यतच् पूयवत्‌ खतानुनासिना १,२॥ इति quay wad सप्तविंश वगः॥९७।

= Se

SSE OES ——

4 Von. 1.) MARCH [No. 3. | |

PIR re RARE:

Cad

I NAR ROR RAR ARN RA RR ^

BIBLIOTHECA INDICA

PUBLISHED UNDER THE PATRONAGE OF THE

Mon. Court of Birectors of the Rast Invia Companp,

AND THE SUPERINTENDENCE OF THE

ASIATIC SOCIETY OF BENGAL.

Epirep sy Dr. E. Roer.

पा-क वणा एवा पवष व्व कतत

(ते 6 inl aon

[>

+ iy || 11|| wr 4

° PPP BD PPP PPP PPD PPL PD PLP PPP PPP PPP PPPPPP A PPP PPP APPA DPA PPP Re I =.@ PAPI PP ABPR PPT <r Lars (वी v

माधवाचार्य्यकृततभाष्यसहित ग्वेद संहिताया

| A COLLECTION OF ORIENTAL WORKS प्रथमाशटकस्य ary दितीयाध्याय Te !

THE FIRST TWO LECTURES OF THE SANHITA OF THE

RIG VEDA,

WITH THE COMMENTARY OF MADHAVACHARYA, AND AN - ENGLISH TRANSLATION OF THE TEXT.

By Dr. E. Réer. FASCICULUS III.

८~ CALCUTTA : PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PRESS, | CIRCULAR ROAD.

1848.

ORIENTAL SECTION—ASIATIC SOCIETY. 1848.

G. A. BUSHBY, Esa WELBY JACKSON, Ese BABU DEBENDRANATHA THAKURA , M. ELLIOT, Esa. W. SETON KARR, Esa. BABU HARIMOHANA SENA. BABU RAJENDRALAL MITTRA. Dr. E. ROER, Secretary, Oriental Department.

HONORARY (NON-RESIDENT) 18018583.

1. H. HODGSON, Ese., Darjiling. WALTER ELLIOTT, Esa., Afadras. H. II. WILSON, Esq. Boden Professor of Sanscrit, Oxford.

१८९ TICS | 1१1 इन्द्र सामं पिब तुना त्वा विशन्त्विन्दवः! मत्सरासस्तदोकसः 1२ 1 मरूतः पिबत तुना पोत्राद्यज्ञं पुनीतन यूयं हि Sl सुदानवः

इनद्रसोममिन्यादिकस्य wee उक्तस्य ऋषिच्छन्दसी पूववत्‌, यद्यप्येतत GM श्त्खलम्रतुदटेवताकं, तथापि प्रद्यचमिग््रादिदेवतान्त- राखि मिलितानि, तथाचानगक्रम्यते इन्द्र सामम्टतर्थ्थं, तकैश्रीमाशती Reta मच्रावरशो wae अविगादस खाश्िन्याभय्यतुद वता aaata | विभियोागस्त ari xee:, तस्िम्‌ GA प्रथमाग्टचमाड rRaiafafa | हे xx, ऋतुना aw ata पिव, इन्ट्वः पीयमानाः सामाः्त्वात्वां wifawey | wen, मन्घसासः टतिकराः। तदोाकस- स्वधिवासाः, सवदा त्वदुदरस्यायिन Kaw: | wx, afoul तायुदात्ततवं सोमं, aftafeafer मनप्रथय Qrafkee, निस्वादाद्युदात्तः | पिब, पिबामितस्येत्यकेक्तं। चात्वा विशज्विद्युल्षर- वाक्छगताख्याताथम TY समखयायखक्षारोा IH, | अतः, wae विभाषा (tts | ९९ | ) दतीयं प्रथमातिखविभक्िनं fawad | विशन्वितिलापसाम्ये$पि दितीयात्वाचिहन्त रव, संहितायां, चखाद्रशः (पा१।९)। se!) इति प्राप्तस्य cae, Was: (पांई।१।१२८।) डति शाकल्यमते प्रकतिभावादभावः। इन्दव्रः प्रवा नियन्त Kasam) मत्सरासः, तच्रवोक्त, स्धास्लसेरसुक््‌ (पां ९।१९।५० | ) इव्सुक्‌, rae माच fate: | तदाकसः, तदेषोकः खानं येषां ते तयाक्ताः, THANVW पू वंपदप्रकतिखरत्वं ११

दितीयाम्रचमाद मसत दति रे मरतः, ऋतुनासहइ पात्रात्‌ पाड नामकस्य ऋतििजः पाचात्‌ aa पिबत, तताऽस्मदोयं aw पुनोतम, WIA, | सुदानवः, श्ोभगदातारा aaa: fw wary खय, युष्माकं गाधयिटत्वं प्रसिडं, तस्माच्छाधयतेव्ययः। पिबत, ws तिङा- द्‌ परेशाच्छपः परत्वाह्नसावधातुकानुदात्ततवं, धातुखरः, पूवामन्वित- स्याविद्यमानवक््वेन पदादपरत्वाच्चिघाताभावः, पुवंवत्‌प्रङ्ृतिभावः।

^

१८४

tiara, पेतुः सम्बन्धि पात्रं पोत्रं, तस्येदं (पां४।१६।९९०) इत्य्‌, तद्धितेव्वचामादेः (पां ऽ।२।२९७।) इति प्राप्ता डः, सवं विधयन्छन्दसि विकल्यन्त इति पर्भिषय। भवति। नन्वेव. मन्यस्य ऋकारस्य, gufeafs (पां | ९।११५। ) xf afs प्राप्नाति | mera axaaty, विप्रतिषेषे परं काये (रपार।४। ९।) इति wear afegq खन्यापधालच्तशा ठद्िबाध्यत इत्यक्त, इशतु परस्या खदिरदेम्डन्दसत्वन facaacaafe: asada wa तदि च्व्राप्यादिृ्ड्िराकारः क्रियतां, तस्यतु छान्दस खकार भविष्यति | पुनीतन, पूञ्‌ पवने, Te, AIST लङ्कट्रावात्‌, त्यस्य. faat ताम्‌ तम्‌ तामः (पांड।४।।,०६५।) डति तादेशः, क्षादिभ्यः ्रा(पांश्।९१।९८१९।) इति शा, इंइर्यघे(ः (पां gs} eo) १२१३) इतीकारः, तप्तनप्तनयनाच्(पांऽ।९।४५ |) इति तनादेशः, पादीनां खः (aro; else | ) इति कखः, प्र्ययस्यापि, सार्वधातुकमपित्‌ (पां१।९।४।) इति छत्त्वात्‌ खप्‌बयेारिकागेणाभावः | युयं, यु्मदम्परस्य जसा, दप्रयमयास्म्‌ (पाञ।१। eS 1) KAA, विभक्तावुस्ाः(पां१।३।४।) डति ances सरुच्नाप्रतिषेध

युयवयाजसि (पांऽ।२।९३।) डति मपय्यन्तस्ययुवाद्शः शषलाप इति Gama ययारेभशात प्रःगेवान्तरक्त्वात्‌ प्रातिपदिकस्यान्तादा- भत्व, ण़रघनिषातस्तता Gare: स्यागन्तरतमः (पार।९।५०।) इति सवानुद।त्तः, तच, Waa aa डति पर्त पुवसवगदोघतं बाधित्वा याऽयं, wage: (aT ge i yest) इति पुन्वरूप- मेकादशस्तन प्रातिपदिकान्तनाद त्तेन संह(नुदात्तय FE, TA

देश उदात्तनगेाद्‌(त्तः(पां८।२।५।) इत्यनुद्‌ात्तत्वं, टिलापपकच्तं तु उदान्तनिदत्तिखः विभत्तीरुदात्तत्वं | w, खस भवि, wet मध्यम

परषबङ्वचर्भ uw, wafeurwzlara: wo: (पां | ४७२ ) इति प्रपा लक्‌, दरस।रह्धापः (Ui gl a itis) इउत्यकासरल।पाव्यत्ययन षत्वं, शिच (पांर<।१। ३४) इति निघधात्‌, fay तिडः (पां <।१६।१८।) इति निधाता भवति, संहितायां, wamafa दृश्यते (पा६।१३।१९२३७।) fa dua, घदानवः युयं fy ala विवच्ितं, दानवः, दवाभ्यां afefa नः, साः प्रादि लमासः, ष्याम न्नितिनिघातः, wa ययमिव्यु्दिष्य सुदानवः afa विधीयते, येन ्ामन्तितत्वात्रिघाता स्यात, किन्तु सदामवर्ति सुद।नसिडब-

९८

31 अभि यज्ञं गृणीहिने गरावानेष्टः पिब तुना 1 त्वं हि रत्ुधा WAT 1

द्‌ाटत्वेन सम्बोधनेऽन्येषु मारु्तसरक्तषु ममतां प्रसिद्धत्वात्‌ प्रभावाति- wT म्येति यद्रच्छब्देन पतिनिदिश्य पनोतमेति प्रायनवचन तषां हेतुत्वं हिष्राब्य्‌नाचयतें॥२॥

ढतोयाम्टचमाङ अभि यत्नभिति। are: स््रीवाची, तथाच MH UE गेनाम्माडति स्वोगां, मेना मानय्रन्येनां, म्रा मच्छन्येमा- भिति, मा aw सन्तोति aria, नेशटष्रष्दोाऽच त्वारः टेवमाङ, कम्मििदह्‌वसव्रं AAA त्वरर्तत्वात्‌, डेमावः पलीयक्तनेरस्वष्टः, नईसूदीयं यज्ञं खमिग्गीदि, खभितादवानां समीपे स्ति, ऋतुना स्त्वं सामं पिब, डि यस्मात्त्वं cau असि, रतानां दाता खसि भवसि, aay सामं पातुमर्दसो्ययः। यमि, उपस्गाखाभिवजं- मिति पय्युदासादभेस्न्तादात्तत्वं। zat, शब्द, लेटः feat Fy: watfey: “at xfa चरा, Where, Kwaer (पांदई।४।१९११)।) दति va, च्राप्र्ययस्य femur, प्रादौनां कखः (at | ९।८० |) इति कखः, fag तिकः (पां।१।१८।) इति निघातः। प्रावः, मा खस्य सन्तीति मनुप्‌, व्ययेन वत्वं, AAR, मतुवसास (पां।३।२९।) kia रत्वं, विसगः, पादादिषेनामन्तितनिचाता- भावात्‌ षाङ्ठिकामण्तितादयुदान्ततवं, स्राव sae fataarar faite. वचनत्वात्‌, नामन्त्रिते समागाधिक्ररमे (पां <।९१९। ७३) इति निषेधाभावात्‌, अविद्यमानवतत्वेनान्तरम्य aguzy afenary दासत्वं पिब, wo: पित््वाद्धातुखरः, पूवय।रामन्तितयास्विद्यमा aqvaa निघाताभावः | रलानि दधातीति cau, faq (षां १।९। ९८९ |) इति far. धातुखरः, समासे रदुषरपदप्रलति- खरत्वेन ख्व श्िय्यते। असि, सपः पित्चाडातुखरः, fag तिङ इतिभिघाता a भवति, fea (पां ।२। ७९ 1) इति प्रति षेधात्‌॥ Rs

१८६

1४1 अगर देवौ इहावह सादया योनिषु त्रिषु 1 परिभूष पिव ऋतुना

1 1 बराल्मणादिन्द्र राधसः पिबा साममृतूंरनु 1 तवेद्धि सखामस्तृतं tt

चतुर्थीम्टचमाह खमे दवानिति। छे at, देवानिह safe aay, तता योनिषु स्थानेषु faq सवनेषु सादय दवानुपवेश्रय, ततस्तान्‌ परिग्डिषालङ्करु, ऋतुना awa सामं पिब। et देवानि- त्ययं mer गतः | योनिषु, यु मिखणे, वदिखी्यादिना निःप्रत्यय ओणादिकः, नित्वादाद्युदात्तः। fay, षटविचतुरभ्याहलादिः (ute ty vee |) इति विभक्तरदात्तत्वं परिग्िष, wa ष्यलङ्खार, fag fas इति निघातः | पिबछतुनादति Wet गता ४॥

पञ्चमीम्टचमाह ब्राद्यणादिति | w इन्र, ब्राद्यणात, ब्राद्यमाच्चछसि सम्बन्धात्‌, राधसो घनश्चूतात्‌ पाच्रात्‌ साम पिब, fa रत्वा तुन waza ्चनद्टद्य waarsty पिबन्त्वित्यथः। fe यस्मात्तवेत्‌ तवव सख्यं wanafafed तस्माटतुभिः सद पानं युक्तं | area, ब्रह्मणब्देसाच wean दितोये ब्राद्यणाच्छंसी कथ्यते, युंलिङधे ष्रोषनिघातनान्‌ दात्तादिस्तस्य सम्बन्धी उत्तषचमसः, तस्येवावय- ववच्चियत इत्यवयवविवत्तायां, अनुदत्तादस्ञ्‌ (पां४।२। ४8।) इति ष्यञ्‌ , तन जिच्वादाद्युदात्तखमसपराऽच ATA: | राधसः, सवधातुभ्याऽसुभि्यप्तन्‌, निक््वादादयुदात्तः | पिब, पादादित्वादादु- दान्तत्वं, द्यचाऽतस्तिठः (पांद।३। २५) इति Aaa) wd- रन्वित्यव, दाघादटिसमानपादे (utc ale) इति नकारस्य सत्वं, चानु नासिकः Gas {ar (पां<।४।२।) इत्यकार्स्यसान्‌- नासिकत्वं | तव, यद्मदम्मद्भा उ्सोाऽश्‌ (पां ञ। २।२७।) ray, शित्वात्‌ सवादेशः, तवममा उसि (पांऽ।२।७द्‌ | ) इति तबा दशः, aqemeisfa (पांद।९१९।१९२१६।) Karena aq, सख्युः कम्मं सख्यं, सब्युयः (पां५।१।१९१५।) इतियः, यस्येति (पां६।४।१४८।) इतोकारलापः, प्रत्ययखरः। Gad, सनात हिसायम्य क्रः, नजसमासः, अययप्‌ वपदप्रकृतिखस्त्वं

१८७

1 & 1 Fa cy yaaa मित्रावरुण दूनम 1 ऋतुना यज्ञमाशाथे २४१

घडीम्टचमाह युवं दक्मिति। रहे तत्रत सीकतक्रम्मोगे, भित्रा वसग हे मितरानरणनामक्तो देवे, युवं उभो युवां ऋतुना सह Ga. दीयं यक्षमाग्राये व्यान्नुयः। Wet यक्तं, <a प्रश्डं | दूलभंदुदंह, wafaen विनाश्यितुमश्रकमित्यथः। युवं युवां, प्रयमादिवचनं चा, ठेप्रथमयोारम्‌ (पां ।१।९८।) इत्यमारेषः, युवावोदिवचनं (घांऽ।९।८९।) इति मपय्येन्तम्य युवादेशः, शेघेलापः ( पां ऽ। ९।९० |) इति टि लापाऽन्यलापेा वा, खमिप्‌ वत्व, भाषायामेव we, टिनापपक्ते उद्ान्षनिरत्तिखरोग wa उदात्तत्वं, अन्यलेापपत्ते तु रकारेग्रउदात्तमादासश्येकादेणउदाशः। TH, TAT ङे, दत्तन्यने- मेति करभे घञ, रण्वं fw युंणिष़त्वनियमः, खमस्य नियम इति वा्तिकेन मयुंसक्षतं wana, मित्रावरुण | एतानि वुतानि याभ्यां ता, fans वसमख मिचावशगो, उभयव सुपांसुशलुगित्यादिना विभक्ते राक्षारः, fran, देवताइन्देच (पांद।९।२६।) इव्यानखा- em: प्रयमम्यामज्तितजिवातः, डितीयस्य पादादित्वादादुदार्त्व, संहितायां छान्दसं खत्वं | cad दुदर, TW भस्मीकरसे, दुःखेन द्यते इति civ, Fae: सुषु Bae (पां ।१।१२द।) रव्या दिना दुरित्युपपद्‌ दग्धेः खल, waar बलं (पां श।९६।स्५।) ति रेफस्य लापः, उकास्स्य ऊकारो, THCY VME, इकारस्य भकारः, लिति (पांदई।९।१९३।) इति प्रत्ययात्‌ gaan, छदु- सर पद प्रकृतिखरत्वेम खव शिष्यते | याशाये, WT व्यापी, छन्दसि लुद्लख्लिटः(रपाश्।४।६।) इति awa लिट्‌, मध्यमपुरष- डिवचनामथां, टरेत्वं, wa we: (पांञ।७।७० |) इत्यभ्यासस्य. दीधः, खअच्रातचख (ute; 9।७९|) इति प्राप्ता गृडागमः, Afra. मागमश्रासममिति परिभाषया निवन्तते ॥९॥ इति प्रथमस्य que अणाविंा वगः॥९८॥

१८८

1 \ द्रविणाद्‌ा द्रविणसा यावटस्तागा अध्वरे 1 TAT CAAA

Ga सप्तमीम्चमादइ afamicr rfal अध्वरे afawa प्रति रूप, wag faafaeny sanfey देवमभिमीलत faa: स्तवन्ति। Mem elas, उरविणसा घनाथिनः, मरावहम्तासः, aa. घवसाधनपाघागधासिगिः | दशं देवं, दविगादाः धन५द। यदा धनप्रदाऽभिः, रामं पिबतिति Te: | तमेतं मन्त्रं are रण्वं निवक्ति, afamrer करात्‌ धनं विमुच्यते, यदनदभिद्रवन्ति, aa at विणं, यदरेनन।भिद्र्वान्त, तम्य दता पिन्दाः, तम्य। भवति afamiar तिशसडत्यादि। aise याखाक्ते निवंचनप्रप +सततस्मि्- ॒ग्रश्येऽवगन्तयः। विणादाः, इद्‌ [त्तभ्यामिनद्रिति धा५।रिनन्‌- uaa ओगादिकः, रित्वादायुदात्ता दविगणरव्दस्तद्‌दातीति वि. aren, किप्‌ (पांरे।२।५६।) इति किप्‌, पू+पदग्य सका- रापजनन्डान्दसः, Ta, छदु ग्पदप्रछतिखर्त्वं | cafaiqaa. नेकवाक्यतापक्ते दितोयायाः सु खादभः | waar विखमात्मन च्छन्ति, दविण्स्यति, एप aia: कच्‌ (पां३।९१६।८।) इति क्च च्‌ , सवप्रादिपदिकभ्या लालमसायां gama उति aifana कचि. परतः पुगागमः, द्रविगस्यतेः सम्दादित्वार्‌भावे किप्‌, खता लेपः (पांद्‌।४।४८।) इत्यकार्लापः, कालप स्थानिवदिति परिभाषया स्या नि वत्वप्रतघध।दयलःपः, रवं दरविणसश्रन्द्( धनस्हावचनः, द्रवि- यच्छा दस्यति ययषट्धनप्रदा>तापकच्तयतीत्यय, <q sada इय स्मादन्तभावितण्परथात्‌, farafafar, र्वं विगादसशन्दः सका- दान्ता भवति, तथाच दविगादसाः प्रवादा भवन्ताति नर्क्ता- व्यवहार उपपदयते। व्यता बविगादसश्न्दोा fanaa Ary प्रथमा, रखुकवाक्यत्वतु yaaa दितौया्था भवति। इविगस इत्यापि वाच्च- cad Rama: सेाममस्यययं, सकारापजनम्कन्दसः, Ay- दात्तत्वन्तु नियमन fad, ऋत्विग्विप्रयगत्वनेकवाक्यत्वपत्े तु काज न्तात्‌ किप, यते! पार्दिपृ ववत्‌ ,च्यचतु पत्त काचदित्वेनान्तेादा्तत्व WH यत्ययनाद्यदात्ततवं | DATA WH यषां प्राशहस््तासः, VIA cagA (पांञ।१।५.।) सत्यघक्‌, Tawar ढघादित्वादाद्युदात्तः,

१८८

161 द्रविणादाददानुनेा वसूनि यानि शिरे ! Zaz AT वनामहे

1 ¢ 1 द्रविणादाः पिप्रीषति जुहैतप्र तिष्टत! AVIS तुभिरिष्यत

गङद्रीडेा पुवपदप्रकतिखस्त्वं | wat, a विद्यते ष्वरो हिंसा यस्मिन्‌, नजसुभ्यां (ut ¢ | १०२) उत्त्तरपदान्तादाज्त्वं | Ema, अन्‌दाेत्वादात्ममपदं, दिप्रग्तिभ्यः wa: (पां२।९।७२।) इति wit लुक्‌, भन्तः (पां ञ।९।३।) इति भस्यान्तादेशः॥ ऽ॥ अष्टमीगरचमाह द्रविगोादा ददात्विति द्रवमेदा fat नेारसमभ्यं aafa धनानि ददातु, यानि धनानि ofa? देविरपयक्षत्वेन श्रुयन्ते, तानि सवाशि धनानि देवेषु निमिरग्ठतेषु वनामहे सम्भ- जामः, धनदवान्‌ ae तानि खीकुम्म इत्थयः। द्रविगेदाडति wa | aufa, ष्रट fawtanfeat उः प्रत्यय Bones, निदिव्यन्‌र्त्ते राद्युदास्तः। irae, श्रु खयमे, wala लुङ्लक्‌ लिटः (uta) ७।६।) इति वस्षमाने लिटो, जिटस्सभ्यारशिरेच्‌ (utes e| ८९. | इति feet गम्य रच, Bema (पां१।१।११७) via स।वधातुकत्वे व्ययेन यः, तन्सत्रियोगेन waa, safe- WH, SIT सावधातुके (णां ४।४।८७।) इति यलादेश्रः, चित (aig itl t¢ol) इत्यन्तादासत्व, यदसाच्चिययं(पां<।१।९१।) ria रिषघातप्रतिषधः | ar तानि, wees awe (पांद।९। ७० ।) इति mag: war: प्तिपददिकान्तस्य (ato) 212!) Fla ननापः। AANA, AAAMAARI A, व्यत्ययेनातमनेपद्‌॥<॥ नवमोम्टचमाह afamize fadiaafa | दविगेदादेव ऋतुभिः सह agi नेकुःसम्बन्धिपाचात्‌ पिपोषति सामं पातुमिच्छति, तते ऋत्विजः, इष्यत Waa गच्छत, TAT HKG, Via Faz, sar पतिषत च, हामस्यामात्‌ स्थ।नान्तरः प्रति प्रस्थानमपि gaa, दविगादा इति ad) पिपोषति, पा पाने, पानुभिष्छतोति सम्‌, कान्दम डकारः, AS fs: (पां<।१।९८]) इति निघातः जात, नाट, मभ्यमपुरषब्वचनं, तम्य BHAA तादः, तस्य, त्त-

१५०

1१०1 यत्वा तुरीयमृतुभिर्द्रविणादा यजामहे 1 जघस्मानाददिभेव

नप्तनयनाच (पांञ।१।५५ |) इति तबादेश्नः, तस्य पित्वादरः, खभ्यस्तानामादिः ( पां९।१।१५८९ |) KITS, खनदात्तेच (पां gititée|) इत्यन्‌ दात्तत्वे प्राप्ते, भीद्णीडमदजनधनदरिद्राजा- wet प्रत्ययात्‌ ya पिति (पांद।१।१९९ |) इदाकार उदात्तः। तिष्टत, छा गतिनिदत्ता, लाण्मध्यमबड्वचनस्य यस्य कलङ्गद्रावात्‌ तादृशः, Ui, UT At YT Bl At दाण्‌ (पांञ।३।७८।) इत्धा- fen तिषादेशः, समवप्रविभ्यष्यः(पां१।१३।२२।) इत्धात्मनेपद, तच्रानुढत्तस्य निदिंश्यडइगस्यानन्त्यं यत्वात्‌, TI TAA व्यवधानात्‌, तेप्राग्धातोः (ai tl el sel) इव्यपसगेत्येन प्राकप्रयाक्तवयस्यापि प्रशब्द ग्य, wafeara (ait; a1 sai) xf छन्दसि व्यवहितप्र- योगः, यत्र चश्रन्दा जुदधे।तेति पृवंण सह समृच्चयार्था a पुनरिष्यते. quia, तेनाप्रयमत्वात्‌, चवायोगे प्रमा ( ut <1 wivet) इति निषेधाभावात्‌ , fog fae इति निघातः | Sera, पाचा- qa पनीतनत्यच्र Wane ACH तदच ATR) इष्यत, Kaa, लागम्नध्यमनबङवचनं॥ <

दश्मीमचमाद यत्वा तुसीयमिति | ₹हे afamier देव वद्य- स्मात्‌ कास्णत्‌, ऋतुभिः सद त्वा तुरीयं चतुथे at aay | wuiga निपातन्त््न्दायस्तस्मात्‌ कारगाग्नाऽसभ्यं ददिर्धनस्य at AA सम VAAN | तुस्व, WIA परस्य, चतुरश्दयतावा- द्यतच्तरलाप्तिवात्िकन एः, प्रद्ययखरणादात्तात Ula, खाय- प्रयानीवियः(पां७।१६।२।) स्ति उयाद्शः, ्ायव्रादिषु उपदे शरिवद्चनं wacfaqufafa quam, ad azn प्रत्ययखरेख कार उदात्तः | द्रवगादः उक्तं, पादादित्वादामन्तितादयुदान्तत्व। यजाम, wa wy: पित्त्वेन, face लसावधातुखरेणधातुकखर रव, पवस्यामज्नितस्याप्यविद्यमानवक््वत्‌, यदत्तयुगान्न निघातः, व्यब शितया fu fe निधय ram) Ua, SISA YRIT | स, चादिरनदात्तः, diwali, निपातस्य a( aig | १। ९३६ ) इति dia) ददिः, दाय दान, eizaawana: किकिना foes

१५८९

1११1 अशिना पिवतं ay दीद्यगरी शुचिव्रता ऋतुना ग्रज्ञवाटणा

(पांश 1%) १८१ ।) उति किः caw, लिङ्द्धावाहिवचनादिः, mat नाप ड्टिच (पां ¶।४। ९५ |) इत्धाकारलापः, प्र्यय- खरः ९०

गक्रादपोम्टचमान आश्धिना पिनतमिति। रहे अशिना अशिनो, मध माधय्यापेतं सोमं पवितं | atent alam द्योतमानाहव नीवाद्यभ्ियक्ता | मुचित्रता, गुद्धकम्माणा | ऋतुना ऋतुदेवतया सह यक्षवाहसा यज्ञ्य (adrear! afar, सम्बाधमहडिवचनस्य, सुरपामुनलक्र (पां sitar) xara श्याकारः, आ्मन्तिता- दयुदात्तः। पिबतं, wu: पित््वादनुदात्तत्वं, fase लसावधातुकखरोख धातुस्वर रव fama); मध फलि पाटि नमि मनि nat we पटि माक्रिधतखखेत्यः प्रत्यय दयादिः, निदि्नढ्न्ेनिस्वादाद्यदात्तः। eau, दिवु क्रोडादा, खन्यभ्यापि टष्यन्े(पा३।२।७५ |) इति fau, वेर्एक्तलापादलन्िलापोा बकोयाजितिपरिभाषया प्रयमव- . कारस्य लोपः, प्रथमं waa हि, वौश्रयविधोा प्र्ययशच्ायं नान्तोतिपरि भाषया निषेधादलिलपोा a स्यात्‌, ered fea- चनं, तुजादीनां दीघीऽभ्यासस्य (पांद।९१९।७।) इति amfeen- दभ्वासम्य as, WIA, सञ्च्चापुवका विधिरनित्य इति परिभाषयाभ्यासम्य warara:, दोदिर्मरिययोास्ता दोद्यमी, खाम- fangs, पादादिलवात्र निघातः | खुचित्रता, सुचि wa ययो स्ता, सुपामुलगित्धाकारः, ars सामन्यवचमत्वेन, मामण्िते समानाधिकर्मे (पां<।९। ७९) इति खविद्यमानवश्चप्रतिषेधा- दाष्टमिकनिघातत्वं, पवस्य पराङ्कवद्धावादेकखणयं | यज्चवाइसा, वङ्प्रापमे, aw वहत इति यज्ञवाहसा, वडहिहाधाजभ्यन्छन्दसी व्यसुमप्रत्यय दयालादिकः, तत्र fe, गतिक्ारकयोस्पि पर्वपदप्ररति- खरत्वं वक्तव्यभितिवचनात्‌ सापपद्‌ामामपि भवतोन्यक्तं, निदित्यन्‌- ङसेरपधार्ड्डिः, सुपांषलृगिव्यादिना विभक्तराकारः, आामण्धित- निघातः, खअसामण्ात्‌ पुर्वस्य पराङ्वद्धावः॥ ९१

2

१८९

1 १२ 1 गार्हपव्येन सन्त्य ऋतुना यज्ञनीरसि 1 देवां देवयते यज १२४१ इति तृतीयोऽनुवाकः OTST | 19.1 Hal वहन्तु CTA वृषणं STATA 1

इन्द्र त्वा सूरचक्षसः"!

इादण्नोम्टचमाङ गादपत्येन सन्येति रे सन्त्य फलप्रदामिदेव, ayaa गर्टदपतिसम्बन्धिना Sia यत्ताः सन्‌, तुना Wasa ae यश्ननीर्यच्चनिवंइकाऽसि, तस्मात्वं देवयते दवविषयक्ामनायु- WIS AHA ATT देवान्‌ यज। गाद्ेपव्येन, ग्टपतिना daw wa: (vt gialee|) इति न्यः, वस्येति (urg¢i el ces) इतीकारस्य से पः,सित््वादाद्यदात्तत्व,एहपतित्वमित्यथ प्यन्तपराहिता{दनग्यो यक्‌ (पां५।९१।१२८) इति यक्‌, कि्छेनादयुदात्तत्वं स्यात्‌ सन्त्य, सने भवः, घय दाने, क्तिचकत्ताच सञ्ज्ञायां (पांद।१९।१९७४।) xfs faq, afafa claw (पांु।४।२९< | ) षति दीघनलापयोारभावः, भवे छन्दसि (पां ४।8९।११९० |) इति यत्‌, तच्रसाधुः(पां४।४।९८॥) इति वा fama: | and नयतीति aaa, सत्‌ खदिषद्रुहदुश्युज (पांश।२।९१९।) इत्यादिना far, शदुत्तरपदप्रटतिखरः। देवयते, देवानात्मन इच्छतीति दवयति, सुप च्ात्मनः we (atest! ८।) इति wa, तस्मात्‌, कचि (पांञ।४।१९।) ति इत्वं नभवति, TERIA (vio) ४।३५।) डति निषेधात्‌, खश्रा- स्यात ( पां ७।४।९७।) इत्यात्चविधानात्‌, व्यात्चनिषेध ure दीष्स्याप्येष निषेध ram, शतुरनुमेानद्यजादी (पांई।१९।१०९।) इति तिभक्तरदात्तत्वं, अत्र क्यचश्ित्वादन्ताद्‌ात्तत्वं, शपः पित्वाद- नद्‌ात्तवं, शतु खनस(वधातुकखरगाभयेोः कचासद्ेकादषे, रका. SW उदात्तनादात्तः (पांर<।२।५।) इत्युदात्तः, तस्माद्न्तादाज्त- त्वात्‌ परस्या विभक्तः, एतुरन्‌नद्यजादीद्युदात्तत्वं ॥१२॥ ब्त प्रथमस्य प्रमे रखकानचिंश्रा वगः॥ ee इति टरतं।याऽनुवाकः॥ श॥

qt त्वा बहन्त्विति चतुर्चऽनवाकं aad aa, चषिडढन्दसोपूवव- दनवर्तते विररेषरेबताभावादिद्डधे। दवता, विनियेगस्त्‌ प्रातः सबनं

९५३

1२1} इमा धाना घृतस्नुवो हरी इहापधप्षतः 1 इन्द्रं सुखतमे रथे

मत्रावरशग्य उन्रोयमाने KT BM आत्वा वहन्तु wea इति। तथाचदिदेवव्यखरुन्तीति खगे रुचितं, उत्रोयमानभ्येाऽन्वाङात्वा वड. न्विति | तचा पाडशीोतिशस्तरे खात्वा वहन्त wea इति तिलः, तथाच खचितं, au पोाठश्ीतिखण्डे aa aya इर्य इति feat mae इति, तस्मिन्‌ GM प्रयमाग्टचमाह set offs | Fox, waa कामानां afaae at स्ममपीतये Samay रयख्वदीया Gal Maya, अस्मिन्‌ करम्मण्यानयन्त। तथाच खरचच्सः सूर्णसमा- मप्रकाग्रायुक्ता ऋतिजस्लां ae प्रकाश्यन्वितिरेषः इरन्तीति इरयः, सवधातुभ्य cafe नप्रय Banfem, निश्वादाद्यदान्तः। tug, किम्‌ यु ङि तक्तीव्यादिमा कमिन्‌ प्रत्यय ओबादिकः, किश्वाह्लपुपधगलाभावः, वासपु वस्य निगम इति विकल्ितम पधा- दीधत्वं सामपोतये, रभिस्म was | Buse, ufos व्यक्तायां वाचि, सवंधातुभ्योाऽसुन्‌, चक्तिङः wy (पां२९।४।१५।) इति स्याम्‌ भवति, नसोः प्रतिषेधो ame इति निषेधात्‌। प्रेरले, सरतीति ac, agueter afafs कन्‌ way Bar. दिकः, farargurara:, निश्वादादुदात्त, SCIqy: ख्यानं प्रकाशना येषां, WNW पूवपदप्रतिखगर्त्वं ९॥

fediareware cat ura xfs | WOW इन््ररचस्य बार wafaarae, तथाच Haat, war mala, wort त्वेको दवतां गमयत्ितिच | रुतद्वाभिप्रत्य निषश्टक्षार ay wo wets | तादृशो Wo इमा यागाय बवे्ामासादितलत्वेन yer बत्तिनीधाना नदध्यवतण्लामुटदिश्य स॒खतमे रये इश््रमपस्याप्यास्मिन BRUT: वेदीसमोपे वदतां कोटश्ीधानाः, waza: सरि. त्ताः | धानाः, धारवस्व्यातिभ्या मदति carat: प्रचय Bran. दिकः, प्रत्थयखरः। va खवम्तोति एतखवः, क्िपि quatre ree: धातुखरः, समासे शदु्षरपदप्रहतिखयत्वं, खाः संयागपुवत्वेन wa. भावादुवखादशः | इरी, इय्‌ wea, सवधातुग्ड इतिति नप्रय भलादिकः, निक्वादाद्युदान्तः, प्ग्टद्यतल्वात्‌ संहितायां परृतिभावः।

१८४

131 इन्द्र प्रातर्हवामह इन्द्रं प्रयत्यध्वरे 1 इन्द्रं सोमस्य पतये t

1४१ उप नः सुतमागदि दरिभिरिन्द्र कशिभिः। qa fe a टवामहे 1

वच्ततः, प्रार्थनायां ललिडर्यनेट , तस्य प्रयमपुरुषदिव चनं तम्‌, लेटा ऽहाटोा (पांड।४।९४।) श्त्यडागमः, शपि प्राप्त, fease लेटि (पांश।१। ३७) इति सिप्‌, एत्वकुत्वषत्वानि, तिङ्कूतिङः ( पां ८। १।९८।) इति fama: | सुतम, गतं॥ es

दरतीयाम्टचमाहड्न््रंप्रातरिति। प्रातः कम्मारम्भप्राप्ते प्रातः सवने इन्द्र हवामहे ष्याङवयामः, तथयेवाध्वरः saan प्रयति प्रगच्छति प्रारभ्य ada सति माध्यन्दिनि सवने तमिन््रं वाम, तया य्सय खमाप्यवसरे दरतीयसवन Haw पीतये सामपाना्ं तमिन्द्रं इवा- ae) एतः, खरादिष्वन्ते।दात्ता निपातितः हवामहे, var afe ufa परतः, इः सम्म्रसास्णं (पां ।३२।) raat, wea इन्दसि (पाद ।१९।२४।) डति सम्म्रसास्णं, परपुवत्वं, गबावा- दश्ण | प्रयति, इग गता, लटः षट, दिप्रग्टतिन्धः wa: (पां२।४। |) इति प्रपा लक, ए़तुित्याद्र णाभावः, प्रादिसमासः, AREA गतिकारकप्‌ वसम्यापि य्दगमितिववनात्‌, प्रत्यय इति नियमा भावात्‌, शतुर्नमानद्यजादां (पां ge 1 09a 1) इति विभक्तर्दात्तत्वं। धध्वर, उत्त, ofeaai, उदान्खरितयायणः खरिताऽनदात्तम्य (पां <८।२।४।) इति way खारितत्वं। waa, पापान, fafa कान्द समन्तादात्तत्य ॥३।

वतुर्थ{ग्टिचमाद्धं उपनः सुत्मागर)ति। xx, कणिभः कशर- य॒क्तेष्रिभिस्खस्त्व नाऽस्मदाय सुतमभिषुतं साम प्रति उप समीपे याग व्यागच्छ, wastage सामे fafa सति हि यस्मात्‌ SS त्वां देवाम्‌ लामाङयामस्तस्मादागच्छति पवचान्वबः। गहि, गमलटः सहिः, wu इत्यनदत्ता, ब्ल छन्दसोति श्या wa, FY गमियमां हः (पांऽ।र। ७9।) इति त्वं भवति, नलमताङद्म्य (Ui Lirica) इति निषेधात्‌, खन्‌दान्तापदशे

१९५८५

UL सेमं नः * स्ताममागद्यपेदः सवनं सृतं 1 गारा तृषितः पिब१३०१

1६1 दमे सोमास इन्दवः Fai अपि वर्दिषि! ता इन्द्र सहसे fran

(पांद।१।१९७|) इत्यादिनानुनासिक्रलापः तम्य, खसिडवद्चराभात्‌ (पांई।९।९२।) उव्सिद्धत्वात्‌,ष्यताद्ेः(पांष्‌।७।९६०५।) इति eae भवति। केशिभिः, farce लेलापखति aa, लला- पञ, मत्वर्थोय इनिः gam, प्रत्ययखरः। वामहे, ऊः सम्मसा- रम्मिन्यनदत्ता, wea छम्र्‌सोति सम्मसार्णं, शपः प्त्वादमदा- सत्वं, fara लसावधातुक्खरल धातुखर श्व, fag fae xfa a faura:, few (ais) 1eel) इति प्रतिषेधात्‌॥९॥

पश्चमीम्टचमाहइ सेमभिति। हे xx, त्वं नाईस्रदीयल्तामं प्रति wate ागच्छ्‌,खखागमने CICA, BU दोवयनलगसमीपे सृतमभिषु- तसामयक्रमिदमिदानोमनष्ोयमानं सवनं प्रातमसवनादिरूपं कम्म Quad, तसराद्राया मार्म्टग इव तितः afaa साम पिब सः- इममिन्यच्र संहितायां, सेऽचिशापेचेत्यादपरगं(पांद।९१९।११४)) इति मुलेपः | गह्हिगतं। सवन, aadsfafafa सोम रत्यधिक- ta we, लिति (ute ic tee!) इति प्र्ययात्‌ पृवस्योदात्ततवं ल्यु उन्तात्सप्तम्याः, सुपां सुधा भवन्तीति वक्तव्यमिति वचमार्‌ इितीया, अभिपुतसामयुक्तमिद सवनमिति कम्मणयेव वा इतीय, वदा सत- waza, शच्ादित्वाद््‌च्‌ | cian, cat पिपासायां, fast (पाइ १०२ |) इति क्तः, प्रययखरेगेदात्तः, पखादिट, श्ागमा Baza इत्यनुद्‌ा्तत्वं इति प्रथमस्य प्रथमे चिरा वगः॥ ees

सक्ते षण्टोगटचमाद शमे सामास इति | Kaw उन्दीक्तेदम्‌ इति धातासत्यब्रः, इन्दवः गरोदमयुक्ता इमे वेद्यामृपस्थिताः सेमाससतत्त- aaa सामा afefa ae व्यधि चखाधिकेन gare, अभिषुता+

ee का = कि क) ~ ~ कम ee = यिका

* wiafafa dats

९८६

१७१ अयं ते स्तामेा अभियो ट्दिस्पृगस्तु TAT जथा सेमं सुतं पिब्‌

1 1 विशृभित्तवनं सुतमिन्द्रो मदाय गच्छति 1 वृत्रहा साम पीतये

खे इन्द्र, ससे TY तान्‌ सामान्‌ पिब | समासः, च्याव्नसेरसक (aro tive!) इति जसोापुगागमः। इन्दवः, SA) सुतासः, पुवबदसुक्‌, संहितायां, प्ररु्यान्तः पादमवब्यपरे (पांद।१।११५।) इति प्ररतिभावात्‌ परपुवंत्वं भवति | afefa, र्ंहेननाप- सखेति इसप्रत्यया नलापञ्चाणदिकः, प्रद्ययखरः | ता exes दीघधादटिसमानपादे (gisele!) डति रुत्वं, वत्वयलपा, च्चन्‌- नासिकः। ससे, षह HAN, सन्नन्त नित्वादाद्युदात्तः॥९।

सप्तमोगम्टचमाड wana | शे इन्र, खयमस्माभिः किवमाडः स्तामःस्तेचविशषः, ययः He: aa, a तवश्दिस्पक AAPA Wa: तखतमारस्त्‌, व्यय स्त॒तेरनन्तरं qaafuga सोमं fas धियः, च्घरादित्यनरत्ता, wet a (पां४।४।११७) इति घप्र व्ययः, चित्वदन्तादात्तः। हदि स्युश्तीति दिस्प्॒‌, स्पुशाऽन्‌दके- शिन्‌ (पांर।९।५८।।) डति क्षिन्‌, aed कति बहलं (Tig | ।१९४ |) इत्थलक्‌. क्रिनप्रद्ययस्य कुः (पांऽ। २। ६२) इति शका र्स्य कुत्वं, कुदुत्तरपदध्क[(तखप्त्वं। शन्तमः, सुखकरद्रवदयबचनाऽवश- मश्रन्दः, AMAT, अच पसुखप्रकधस्य nace wafagxg ayt- न्तत्वात्‌ , खद्रव्यप्रकव इति निषेधात्‌, fafa gag (aT a1 81 ee!) इत्यादिना खाम्‌ नभवति, व्यस्य खतः प्रकघाभावात्‌, EeaT र्व शि निषेधः। अया साम, संहितायां, निपातस्य (ute ci १९६५ |) इति दोघः॥ ७।॥

च्धपरःमीम्टचमाइ विश्मिदिति | caw एषुघातक्ष we सोम पीतये सामपानाय, मदाय तत्पानजन्यदषाय faafaq सवंमपि छतमभिषुतसामयुक्तसवनं प्रातः सवनादिरू्पं कम्मं गच्छति विग, wayyfaaciaifcar aa, नित्वादाद्यदात्तः | सवनं ga पवबत्‌,, मदाय, मदो इषम्नेपनयाः, aaisquaar (पां ei eiqe)) xaq

९८७

1 ¢ 1 सेमं नः काममापृण ATHY: शतक्रत स्तवाम त्वा स्वाध्यः? ३११

पित््वाद्धातुखरः | गच्छति, रषुगमियमाष्डः (पां ऽ! ह।७७|) इति कः वहा, चं WH हतवान्‌, त्रहाभ्वुरखवेषु किप्‌ (पांश्।२।८७।) sfa faa, इन्‌ wa पूषाय्यम्शांशा (ute | ७।१० | ) इति निर्नतं clam, साच (uigie: tel) रति प्रति. प्रसवाद्धवति, छदुरपदप्रकतिखरत्वं | सामपीतये, ्धिकरबबड- ब्रीहिरि न्यक्तं, quar वा, दासीभारादित्वात्‌ पूवपदप्रशतिखरत्वं \८॥ नवमीग्टचमाइ Ga a: arafafa | हे Waal, सत्वं गाईखदोय- मिम कामं काम्यमानं फलं गोाभिरस्केख सहाएख सवतः पूरय, वयमपि eng: सुष्टसवताध्यानयक्ताः सन्तस्लां स्तवाम। सेमं, संडि- तार्या, सेऽचि लेपे चेत्पादपूरगं (पां६।९।९१७।) इति gata काम, कमघसि, कातता घञोऽन्त उदात्तः (पां Ei el wer) त्यक्त द्‌ त्वे प्रापे टषादिषु पाठादाद्युदाच्चतवं | खाल, पीडने लाटः सहिः, तुदादिभ्यः शः, तस्य पित्वाद्रलाभावः, ware: (पां ६।७।१०५।) इति wan) arf, सावेकाचः (पांद।९१। १८।) इति प्राप्तं विभक्तरदा्तत्वं, गाखम्‌साववद (digi hI १८२ ) इति प्रतिषिध्यते ग्यः, FAM LAA, खसामथात्र परा- CIA | सवाम, रम्‌ स्पे, धात्वादेः षः सः (पां ei gigs ) इति षस्य सत्वं, लादुन्तमबङवचमस्य, लेटोलङ्घत्‌ (पां ३।४।८५ |) इति सङ्कद्भा वात्‌, fad दितः (पां१।४।९८ |) इति सकषारलापः ष्याटुत्तमस्य पिच्च (पांश।४।९२।) इव्याडागमः, farry, पिश्वा- दमदास्त्व, धातुखर wa) खाध्यः, ध्य विग्तायां, खाञखाङ्पसगयाः प्राकर प्रयागः, खन्येभ्योऽपि दृष्यम्ते (पांश।२।१७८।) xfs far टशियहमस्य विध्यन्तरापसङ्गहणायत्वादच amaca सति चर- yam, इलः (पां द६।४। ei) इति दीधः, जसि, रस्मकाचः (पाद ।४।८२।) इति cman, गतिकारकापपदात्‌ रत्‌ (षां १।२।९९९ |) उत्युत्तरपदप्ररुतिखरत्व, उदासयबश्लपुवात्‌ (पां द।९।९२०९ |) इति जस sana a भवति, aa cama नुत्तः, UT, उदा्षखरितयेयबखरिताऽमुदात्तस्य (at |

१९८

सप्रद शक्तं | 1१1 इन्द्रावर्णयेग्हं सप्राजारव आवृणे 1 ताना मृनात ईदश"

2181) इति खरितत्वमेव भवति ॥८॥ इति प्रथमस्य प्रथमेरक- विणा वगः party

इन्द्रावर्ुगयोारि त्यादिकं aad Ga, VATA नवशब्दानरत्नावन्‌- क्रम्यते, उन्द्रावर्ण्यास्न्द्रावर्णं यवाकुपादनिटत्ताविति, wa दवता विस्पष्टा, षिदन्दसी पृवंवदनुवत्तते | यन्तु विश्वः यवा- कृषोद्यादिकद्े ऋपा पादनिटन्नामक्कन्दाय॒क्ते, विनियेगस्तु Bra aya वा कथ्िदवगन्तव्यः, ala GH प्रथमाम्टचमाद इन्द्रा वरुगयारि्ति, खहमनषराता BAH: समाचीनराज्यापतयाः सम्ब- ग्दोप्यमानयावा उन्द्रावरुणयदवयाः सम्बन्धि यवा स्च्तगं च्यारटय qa: WUT | A al ear cen ण्वम्निधस्दीयवरमा निमित्तभ्चते सति म्डातः, व्यस्मान्‌ सुखयतः। TRV रनप्र्ययान्तः, वरूम- प्रब्द उगनप्र्ययान्तः, उभा नित््वादादयुदात्ता, समामे, देवतादन्दे (ute aired) ति पवपदस्यानडारशः. उभे युगपदिव्यनटतता, देवताइन्देच (पां ।२।१४१ |) इति युगपदुभयपदप्रकतिख- स्त्वं, सम्बाजेः राज दीप्ता, wafem (पां३।२।६१।) इत्यादिना किप्‌, समा, Apia: (पां ऽ।३।२३।) इत्यनखारे प्रापे, भाररखजिसमः क्रा (पां।५।२५। ) उति मकारस्य anaem, रादुत्तरपदप्रश्तिखरतवं, near afa (पांर।इ। ९५ ।) उति कत्तरि षष्ट | खवः, खव र्तगाररिपु, भावऽसुन्‌, नित््वादाद्यदात्तः। ता, सुपांपुनक (पां <।१।३६।) rarfea दिवचनम्य डादेशः, टिलाप, विभक्तरुदार्गकसिखखरः | म्रडातः, VE सुखने, VITA, किलय लट (पां३।४।७।) उति fugu लट्‌, इिवचनं तस्‌, लटाईडाटा (पां ६।४।८९ |) इवयडागमः, तुदादिभ्यः श्रः, ferar- क्षधूपधगकाभावः | FEN, व्यदादिधुटश्राऽनालाचनकञ्च ( vi ei Ride |) KaATAW उपपद TM: कञ्‌, उपपदसमासेडदडइययया- द्युदात्तत्व, उपपदसमास छृदुत्तस्पदप्रतिखरत्वेन तदव fuwa

१८८५

1२1 गनारा fe स्थोऽवसे दवं विप्रस्य मावतः! घतारा चर्षणीना¶

rz faaitinal (पां१।३।८०।) उति ददम रंशारभः, जित्वा त्सवादश्रः, कञः क्रितत्वादरमाभावः, जित्वादाद्यदान्तः॥९॥ दितायाम्टचमाह गन्तारा हीति। © डइन्द्रावरगोा, यवसे, च्वि तुमनणाताग cfaq मावता मद्िधस्य विप्रस्य ब्राद्न्त्िजा wa- मानं water wife, प्राप्तिशीला भवयः खल | कोटरा, चलना HAM UAT, योगच्तेमसम्पादनेन धारयितारो। गन्तारा, गमे- स्त।च्छील्ये टन्‌, दिवचनस्य, सुपांसुलक्‌, (ato, eet) rar दिनाश्चाकारादेशः, wWenisfs qe: (पांञ।४।११|) eft aa: enazy (ui¢gi tiers) दव्यादिनापघादीषत्वं, टना fara- दाद्युदात्ततं | स्थः, uy ufa, लट, मध्यमपुरुषदिवचनं wa, af प्रभरतिभ्यः wo: (पां।४।७२। ) इति ्पालुक्‌, fea (ats ९।३१ |) ela निघातप्रतिषेधः, अवसे, cad, तुमर्थसेसेन सेन्‌ (पांश।४।९ |) इत्थसेनप्रत्ययः, नि्वादाद्यदास्तः। wa ङेजा, बङलं कन्दसीत्यनेन नेमित्तकं aaa परपूवत्वे च, (क््दा TT (UTR ९।५७।) इत्यप्‌, गृलावादशा, अपः पिश्वादन्‌- दान्तत्वं, धातुखर wa) विप्र, टुवप्‌ बीजतम्त॒सन्ताने, wy, ऋचे. द्ेत्यादिमा निपातिततेति, निल्नादादुद।त्तः | मावतः, वतुपप्रशरसे, यण़दस्मद्ां छन्दसि aie उपसद्खयाममिति afiaa वतुप्‌, प्र्- योात्तरपदयाख (पां OTR cet) KAM मपय्यस्य मारेशः, ्रासवनाघ्नः (पां६।९।९९।) सति दकरारम्यान्नारः, सवंदीर्धं पित्वादाद्यदात्तत्व, पातिपदिकषान्ताद्‌ात्त्वेनस रव शिष्यते | waro धारमे, ग्वनदटचा(पां१।२।१९९।) रति टच्‌, ware उपदशन्‌द्‌ात्तत्‌ (पांञ।२८।१०।) sfa र्टप्रतिषधः, xa cy. स्वे, श्रप्मटच्‌ (पांव।९।१९।) ग्यपधाद्‌घछः, सुर्पासुनगिद्या- कारः, टचञित्वादन्ताद्‌ा स्त्व | चषलीनां, anaguzwurala uma आओआमादिकः, तत्सच्चियोमेन कक्रारस्य चकारः, प्र्यादुदा- सत्वं बाधित्वा क्रान्दसमन्तादातत्वं, खत र्व, नामन्यतस्म्यां (पां ¢ |

कि

९००

1३1 अनुकामं त्पयेथाभिन्द्रावरण राय | तावां नेदिष्टमीमठे॥

१।१७७ | ) इति विभक्तोरदात्तत्वं, तत्र fe मतुपि योङृखान्दस्तत उत्तरस्य नाम्न उदात्तत्वमिति बयाख्यात॥२॥

दतीयाम्टचमाद व्यनकाममिति। श्न्रावरूगा दइं FRE व्यनकाममस्मदौयाभिलाषमन राया धनस्य प्रदाननचखधातपयथधा सव ताऽखास्ुपतान्‌ कुरुतं, यदा यदा धन कामयाम, तदा तदा धव. wafaae:, ot ai तादृशा यवां। नेदिष्टं, खतिश्रयेन Mala aU भवति तथा cae याचामहे, कालविलम्बमन्तरण धनं दातव्यम mu: | सप्तदण्रसु याचाकम्मसु इम इति पठित | च्यनुका्म कामस्य पादनकामं, GY AAA व्यन्‌ खन्‌कामं, GATE प्चाद्य अद्यवा वोप्यालच्तरे यथार्थं येग्यतावीष्यापदायानतिरत्तिः साटण्य afa चत्वारो हि यथाच zwar, waa विभक्ति(पांर९।६।६)।) इत्यादिनाव्ययोभावसमासः, वयव्ययीभावख (पां ९।९ eit) इत्यव्ययसञ्न्नाया, खव्ययादापुपः (पार ।४।९८२। ) इति प्राप्तग्य लकेाऽपवादः, नाव्ययीभावादताईमत्वपच्चम्याः (पा ४।९८३। ) इति fanacaiem:, समासस्य (पांदई।९१९।२९९।) ग्यन्तादा त्तत्वं | तप॑श्या, पेणयन्ताक्ञाटा, णिचख(पांर।३। 8 | ) Fat त्मनेपदं, मथ्यमपरुषद्धिवचनमायाम्‌, Tia, BAT (Ue el €०।) xmaem, शपि सति, खतायेयः (ator rise!) KUATUAI, चयाताडलितः(पाशञ्।२। sr ) इतन्धाकास्म्य TAT 9 च्यादूगः (are yi sol) इति गुणा यलापरं | रन््रावर्णा qui aufafa दिवचनस्याकारः, व्यामन्तिताद्यदात्तत्वं, संहिताया Mate gad) रायः, उडिदःपदाद्यप॒म्‌ (पां ई।१।९०९।) इत्यादिना विभक्तर्दात्तत्वं, सुपासुलगशगिति [विभक्तसकारः, परत परत्वाद्यवामिव्यस्य वामादेशोाऽनदान्तः। ales, वतिशयना्तिक, afamaad तमविद्ना(पां५।।१।५५।) KABA: ष्यन्ति कवाण्यागदसाधा (UE 181 Cal) र्ति ATE यस्यति a (al ।७। १४८) Kani, reat नित््वादाथुदात्तत्वं | Faw, इस्‌ मता त्य दात्ममपद, dat छन्दसीति श्यना aa, निघातः Qt

९०१

1४1 गुवाक हि शनीना गुकाकु सुमतीनां! भूयाम वाजदावु

1 इन्द्रः ASAT वरणः शंस्याना ! व्रातुभवच्युवश्यः॥ ३२॥

aqufeanry aay हीति। यस्मात्‌ कारणाच्छचोनामस्मदोय- कम्मेमां सम्बन्धि सामस्पं इविर्युवाकु, वसतीवर्येक्षधनाश्मकेसदकेः पयःसत्वादि दरयान्तरश् मितं, तथा समतीनां शोभनबडियका- नाग्टविजां ्लोतररूपं वचममपि यवाकृ, नानाविधैः स्तुखगुलेमिंितं, तस्मात्‌ कारणात्‌, हे इश््रावरशे, तथाविधं wha खोकुवतेर्युवयोः प्रसादादयं वाजदावुं वाजदानां खन्रप्रदानां quart मध्ये मुख्या wa भवेम शपः, aT Karey षर्ंग्रतिसह्यशषु कम्मनामसु NU} natfa पठितं। युवाकु, faa, कटिकुषिभ्यां काकुरि्यकव ब[ङलक्षाद्यातेरपि काकुः प्रयः, कितवेन गमाभावादुक्षारस्यावङा- ZW, प्र्ययम्बरेग मध्यादात्तत्वं, WHITE: केषाखिग्मते, णाङ्रवा यमो दीन (पां ४।९।७९१।) इति शार्ङ़रवादिर्खनन्ता नित्वा- दाद्यदात्तश्ति, उभे वनस्पत्यादिषु युगपत्‌ (ut ¢iel tse |) xa fanaa | स॒मतीर्ना, विद्याममुमतीनामिव्यकाक्त | waa प्राथनायां fay, उत्तमपुरषबडवचमं मस्‌, faa fea: ( aie ie: €< |) डति सकज्ारनापः, यासुट्‌ पर्फोपदेभ्‌दात्ता fee (ureie Ql) Farag, fae: सलापोाऽनन्तस्य (पां ऽ।२। ७९ ) इति सक्रारनेपः, asa कन्दसंति णपा लक, सतिशिष्ट- त्वाद्यामृडुदान्न यव श्रिष्यते। वाजदावुं, वाजं ददतोति वाजदाबानः, erat afaa (पां ३।२। 58) इद्यादिना वनिप्‌, तम्य far- डातुखर रव शिष्यते, समासे छद्‌ त्तर्पदप्रछतिखरत्वेम रव शिष्यते, sifa, यत््रापाऽनः (पां di elise |) इ्कारलापः, तम्य, we acfaa (पां।१।५७।) इति स्थानिवद्भावात्‌, नेपेयेावंलि (are tied) इति वकारलापोा भवति।॥9। पञ्चमीमरचमाद wR सहखदावुामिति। खयमिष्ः awaaral सहखमद्ाक्धनप्रदानां मध्ये क्रतुः, धनदागस्य Bw wala, waza

xy

1६1 तथार्दिवसा ay सनेम नि चधीमहि 1 स्याद्‌त प्ररेचनं

ददाती्य्ः, तथा वरुणः Wega Mara ay उक्ययः wa भवति, afanaga way Fay: | वरूणः, उननप्रत्ययान्ता नित्यादाद्यद।त्तः। Waal, TAH स्तता. षद्लाण्यत्‌ (पा३।१६।१२४ |) इति ग्धत्‌, तिक्छरितमिति खरितत्वे प्राप्त, श्ड़वन्द्दरष्रसदुद्धां ्यतः(पां६।९। २१४ |) इत्याद्यदात्तः। क्रतुः, कृज्‌: कतुरिति कतुरोणा्दिकः, किलना EMV, ASW, प्रत्ययखरणाद्यदात्तः | उकः, उक्थं wei तेन स्तत्धत्वेन तच भव उक्थ्यः, भवे छन्द्सि (पां४।७।१९१० 1) xa यत्‌, यस्यति च(पांर। ४।१४८।) इत्यकरारलापः, aa, तिक fed (tigi tii) saagifuer, dare gaa xrar- दिवत्‌ Waa, यतोऽनावः (पां ¶।१।९१९३।) उति प्राप्मायु- दान्तं, सवं विधयन्डन्द्सि विकल्यन्त इतिन feud नन यस्येति- लापात प्रागव तिव्छरितत्वमस्त, afe तदायता$नावड्येदरलस्िद्याच- त्वाभावात्‌, WATT श्दम्याम्पचत्यादा खरितत्वं टृश्यते। नच यपरत्वा चिव्यत्वाच य्यतलापन yaad भाव्यमिति वाचयं, प्ररतिप्रत्यया- खअयादद्िरङ्गादयस्येतिनापात्‌ प्र्धयमाचाखयतया खन्तस्ङ्कत्वन faaq सितिमि्येतस्य प्राबल्यात्‌, व्यत ऊम््येखेत्यादिवत्‌ saw raarfy लच्तगत खव खरितत्वं भविष्यतीति fa Sta, यच fe लापमन्त- रेगव द्यचत्वं, तत्र यताऽनाव Kaagafa, तथा सयं जयमिति लाप निबन्धन द्यपत्वप्रण़पु तु खरितिगव भवितव्यमिति, ua ate AIT कुप्यायव्यादा पदाद्यद्‌ात्तत्व तदव श्टान्द्समस्तु ` आव UA वासादाङ्ग बलीय इव्यन्तरङ्कत्य$पि खस्तिं बाधित्वा साप aq uta ष्यति, ति उक्य wre Biggie द्ान्दस्यमस्त, ways टान्दस्यान्र aya wun इति प्रथमस्य प्रमे दाचि वगः ३२ खक्ते usizuary तवारि{दिति | पुवाक्तयेस्न्द्रावरुगयेारेव अवसा Cana वयमन्ष्टातारः सनम सम्भञेम धनमिति गेयः, famafe च, प्राप्ते ud यावद्रपेत्ितं aagal तताऽवशिष्ं धनं

¢ 3 + tm, eile ae

+ wUufadial alta yi

Lou दृनद्राचरण ade हुने नित्राय राधे! अस्मान्त्सु जिग्गुषस्वृल +

चिक्चिधिम्त्पेन स्यापयामश्, उत श्रपि प्ररोचनं भृक्ता्निहिताच OREM धनं स्यात सम्पाद्यतां | अतसा, खव TAM, असुनप्रत्ययः नित््वादाद्युदात्तः। वयं, यूयं Te Way यदुक्तं तदच ATA समम, aifefa faz, तम्य मस्‌, नित्य fsa: (पांष।९।८९६ |) इति तस्य सकारलापः, किदाशिषि (पांश्।४। १९०९) डति यासुट्‌, चन्द ग्यभयया (पां 2 | ११७ ) डति सावंधातुकत्मप्यस्तीति, fae: सनलोापाऽमन्तम्य (पांद{।९।७८ |) इति सक्रारलापः, अता येयः (पांञ।२।८०।) रति इयारेणः, लेपाग्योवनि (ut ¢ |

leq) दति यलेपः, लिद्ाग्िष्यद(पां।९१। sé!) रव्ङडा- देशा, Blam (पांद।१।८०।) इति गगः, पादादित्वाद्न निघातः धीमहि, sua धारगपोाषगयोः, ्ाण्िषि fs मह्िडादेशः यामृडागमः, तग्य छन्द्ग्गमययति सावधातुक्धातुकसर्च्धे, तव मावधानुकत्वन, fag: सल्ापोाऽनन्तस्येति सकारले।पः, पववदिगरा- am, यलापः, सावधातुकमपित्‌ (पां१।२। ४) इति few प्रप च, बल छन्दमाति जा्यादेरपि wal AA, आखाडधातुकत्वात्‌, sat arg Efe a (पांद।७ | द8 |) इत्यकारनलापः, Frama, गनेमेन्यपेद्या दितयात्वादच्र चवायोगे प्रयमति a निषेधः स्यात्‌, aw: प्रायनायां fas, faq, डत (aia | 8] veo! ) इतोक्रार- मापः, BAS wcHTeua fea (पां ९।९।१०३ |) डति यासुटो ferd, ्दिप्रम्टतिभ्यः शपः (पां र।४।७२ |) इति wit. AR, MACS (aia 1 its) इत्यकारलापः, weary निघातः उत, रख्वमादौनामन्तडति फिट्सूचगान्तोदान्ः। प्ररे चमं, fefax विरेचने, भावे we, युवोारनाका (ate iia) इति यार्नादेश्रः, लिति (ater ei teas) ति प्रत्ययात्‌ Tae, प्रादिसमासः छदुत्तस्पदप्रकतिखर्त्व॥ ६)

-सप्तमीम्टचमाद् उन्द्रावरन वामहमिति | डन्द्रावरण रे उग्द्राव- मगा, वां युवामुभा अष्टं BF खाङ्यामि, fray चित्राय afag- ्तादिरूपेश विविधाय राधसे धनाय, तत्र खाता युवां War.

२०४

1४1 उन्द्राचर्ण नृनु वा सिपातनीोषु de Tey शम्भं यच्छतं

ननष्टादून्‌ सजिग्युघः ए़चविषये ay जययुक्तान्‌ WA Fad | इन्द्रा वरूण, सुपांस्तनगिव्यादिना सम्बोधनदिवचनस्याकारादश्रः, देव तादन्देच (पांद।९।२द्‌।) ति पवपदम्यानङ्‌, mMafaag que, सितायां न्दम Yaa | SA, कयतलद, उनमपरूयक- वचनडट, श्रयपदत्यनटत्ता, Se Sadia शपा लक, डत्यन्ता बहल छन्दसीति सम्प्रसारणं, quae, aly aug (utes | o9() इत्धादिनावद्‌, नच, Bade (uti ¢ ४।८७ |) इत्यादिना यणादेशः, जुदहातेरेव fe प्रतिपदरात्तम्यतत्‌, नपुनस्स्य लाच्तणिकत्वात्‌, इटः प्रद्ययखरगेादात्ततवं, पादादित्वान्न निधातः। धसे, aaa, नित्वादादयुदात्तत्वं | वसनान्‌, एसि, दितीवावा (पां ०।२।९८५)।) इत्यात्वं | एसा नः (पांऽ।९।९६ |) इति नत्वं, नश्व॑ति धृडागमः। जिग्युषः, fa जये, लिटः स्थाने, nae (पांद।२।१६०७।) डति au, दिभावः, सन्‌लिटोर्जः(पांड।४।५७।) इति fedtua कुत्व, Har: रित्वाद्रणाभावः, क्रादिनियमप्राप्तस्यटा, वलक्राजादहसां (पांञ।२।९७)) इति नियमेन faethe, दितीयाबडवचनं we, VAM, वसाः सम्मसारणं (uid) a} ayy) ति Aware, पग्पृवत्वं, Utama: (ute 1 vise) इति amen, wifa- वसिघसीनाश्च (पां <| ३। ७७) इति wa, प्र्ययखरेमकार उद्‌ात्तः। Wa, SUS acm, नाःमध्यमददिवचनम्य शङ्गद्वावात्तम।- OW, TUT aed KUTA लक, तिङ्कतिडः (पां ।९६।२८।)ढति निधातः॥

ष्वरमोम्टचमाद इन्द्रावरुण नन्विति | श्न्द्रावरुण Kaen उन्द्रावरुगा, धी्न्सदीयनृद्धिषु वां युवां सिषासन्तीषु सनितु ama सम्यकसेवितुभिच्छन्तीषु तदानीमासमन्तादस्मम्यं wa ad aq Qiang त्ति यच्छतं प्रयच्छत od | wefamagag क्िप्रना- ay ua इति पठितं, तस्य feusfawareifanel लभ्यत। TRIGA, SH नन, Wha qa मस्तरतङचास्प्यानां (Wt 1k! Lae) उति vay दत्वं | सिषासन्तीषु, वन षणसम्भतता, धात्वार्‌

९०५

111 प्र ape सुष्टु्तिरिन्द्रायरण यां हुवे 1 यामृधाथे सधस्तुतिं 1 ३३१

षः सः (पांध।९। ८७ स्तिषः सः, इच्छायां aa, fearar इलाद्णषः, सन्यतः (पां ऽ।8।७६।) Fale, aqua: (atic ave!) xfa ua, सनीवन्त(पांऽ।२। ४९ |) श्त्या दिना विकन्पादिढभावः, जनमसमग्वनंसच्भालाः (पां द।४।४९।) इति मकारम्याकारः, उपरि लटःश््ट, क्तरि शपि, उगितच (पां ४।९।९।) रति wu, श्प्श्यमानिव्यं (पांञ।१।८९।) इति नम्‌, BIT: शप पित्वाच्छतुख लसावधातुकत्वम चानृदासत्वं, समा नित्वादायुदात्तत्वं तदेव शिष्यते धीषु, सावेक्राचम्ततीयादिः (पां ।९६।१६८। ) इति विभक्तंदात्ततवं | ward, च्समभ्यमप्रतिष्कत Kase | यच्छतं, दाग दामे, ula, पाप्रा्राश्याप्नादाम्‌ (पां ञ। Roc) इत्यादिना यच्छादशः॥<॥

waaay प्रवामिति। इन्द्रावर्गा W डन्द्रावेरमा, यामस्मत्क zai tirana प्रति ङवेयुवामभावाङयामि, किच्च सधम्ततिं सद- स्लतिंयुवयारुभयोः साङहिन्येन fraatat या स्तवक्रिया तया युक्तां यां सुष्टुतिं प्रतिलभ्य ware ऋभ्रवायेयवां agra, तादृशी wefa: णाभगस्ततिहेतुभृत ऋक्समूहा वामद्मातु युवां aga | यन्रोतु, GY BMA, लटो yaaa {तप्‌ , खादिष्यः चः (aig 1 ciel) डति खरुः | मुद्टुतिः, faa खग्य स॒ष्टुतिभियनाक्तं | इद्रावरना, वे Fae, | च्यवतु, यदत्तात्चिव्यं (पां ८।१।€१।) ठति aquaria निातः। ऋधाय, WY VEL, लट, व्यद्ययेनात्समनेपद्‌, मध्यगडिवश्मे BIE छन्द्सोति लक, प्रद्ययम्वरगाक्रार उदानः, वच्छन्दयागात्र fan: | aura, सश्म्ततियंम्यांमुण्तामा सहर्तिः, aa qe {तिरि न्यन्यपदाय स्ततिशब्दम्य स्तयते$नय{ति करमगसाधनत्वेन Wwe खयं स्ततिष्रष्टा भावसाधनतया स्तवमक्रियापरस्तक्षिम्‌ भावसा धनत्वेन क्रियापरेऽयं करमराधनतया कपर इति Bawa. पदाथादन्धः, BAA इकारस्य व्यत्ययेन धकारः, ANS रवम. दित्वादन्तादान्तः, wwilfeaa पूवपदप्रकतिखरत्वं €॥ इति UYAR GUA ABBA वमः॥ VAs

९०६ DOTA | 1 \ Urry स्वर्णं वृणुहि व्रद्मणस्पत 1 कक्षीवन्तं STIS

सामानमि्यादिकं aad ea, ऋयिृन्दसी qaqa, Tanita. शेषस्वेवमनक्रम्यते समानमिति wy arwaarqaifaga aaa प्रस॒म्यां दत्तिगाचान्धाः सादसस्पत्धा acme वान्त्येति। GANA याद्याः Waal TaMUfas aaa, तासां aw @ AT Ta इत्ये तस्याखतु्या Wal aguufafera समस्ति faar देवताः, त्वं तमिग्यतस्याः wean दच्तिणया ae पूरवाक्तास्तिखि देवताः। षणी मारभ्य तिसुणं सदसस्पतिद्वता, नराण्समिव्यतस्या नवम्याः सद सस्पतिनशण्सा वा विक्रष्यते, विगियागस्त पवयवत्‌, तसन्‌ सक्त प्रयमाम्रचमाह सामानमिति। © TMU रखुतघ्रामकदव, साम नमभिषवस्य AAMT माममरूतारं खरग दवषुं प्रकाण्रवन्तं wmfy कुर, अच टृष्ान्तः, कद्तीवन्तमतत्रामकम्टधिं, Tq sarge ay, ada यथा tag प्रसिडदस्तददित्ययंः, यः कव्तौवान्‌ ऋषिर. faa उशिजः quafaafa पृवत्र याजना | क्त]वता{नषाटपु मुनिषु प्रसि्धसतत्तिसोयराघ्नायते, रवं वे पर च्याङारः welds अजा वोतदयय ATTN: ATC: TRAQ: प्रजाकामा wae तति | ऋगन्तरप्यपित्कयननान्‌ राट त्वप्रसिदिर्चयते, wy कष्ठोवा afacfa विप्र इति, तस्मादग्यानदातारः प्रति टणटान्तत्वं ae | साऽयं मन्त्रा Beard BBA, सामानं Barc प्रकावन्तं Fx ब्रद्यशस्पते कत्तोवर्तमिव afm: aalgia कच्तावानाशिज उशिजः qa उशिक्‌, ae: कारन्तिकम्म्णाऽपि त्यं मन॒प्यकत्तरण्वाभि- प्रतः स्यात, तं सामानं Bae ai प्रक्राष्रवन्तं कुर aawaa इति। ufaa aa सामानमिति wea waa डति पदन खचितं arm तत्तिसोया qiuafd, सामानं खर्ग्मित्याद सामपीयमवावर्न्ध, anfy ब्रह्मणस्पत उथाषत्रद्दावेचसमवावरुन्ध ha) सोमानं, सना तीति, पुज ऋअभियव, खन्यथ्य। {पि eid (पांश९।२।७५।) उति मनिन्‌, दशि गर्गस्य विष्यन्तस्यपक्तङहमाधलात्‌ नित्येऽपि मायु uw, विन Wade VY, उन दपु वा Balam RY,

1२1 गा रेवान्यो अमीवहा वमुवित्पुषटिवरधनः1 नः FATTY यस्तुरः!

बङ़ृलयहगादोगादिका मनिर््र्ट्यः। खरं प्रख्यातं, ण्रब्दापता- पयोः, Hays बनं (पा३।६।११३।) डत कर्मनि Vz, लिति (पां 1&1 teal) उ्व्यकार उदात्तः। ane, छवि हिसाकरगयेख, इदितानमधातोाः (पांञ।१।५८।) इति नम, az: सिधा डि, शपि प्राते, धिच्िक्लण्यास्च (पांद।१२।८०)) त्युः प्रत्ययस्तत्सत्नियेोमेन TANT VATA, खता Arm ( षांई।९।७८। ) इति लेापस्तस्य सथानिवद्धाबाच्नप्‌वेग्य लघपधगुलः, रेखिक्वादुकारर्य गुणः, उतश्च प्रययाच्छ्न्दो वा तरचगमितिवात्तिं- कन win, सतिश््खिरनलोयस्तमन्यत्र विकरगेभ्य इतिवचनात्‌ WOT प्र्यखरोगादात्ततं, पादादितवात्र fara: ब्रद्मणरपते, ब्रह्मणः, ga: पतिपुतच्त (पां र।९।५९।) इत्यादिना संहितायां विसजं- नीयम्य anc, gaafad पराङ्वत्वरे (पांर।९।२)) इति पराङवद्धावात्‌ पददयम्यामन्तितनिघातः | कत्तीवन्तं, we भवा कल्या खन्चाद्र्सम्बन्धिनो cer, भवे न्दसि (uti ¢i el eres) uff यः प्र्ययः, aah मतुप, ्यासन्दीवदषीवचक्रीवत्‌ कच्ठीवत्‌ ( पां<।२९।१९।) इति छषिविेषनामकश्न्तोवब्छन्दा निपातितः, छन्दसीरः (aici rien) इति aw वत्व, प्रत्यय खरलादुपदश्ा निपातितः, enc उदात्तः, aquaa पित्वादन- दात्ता। ्ओाशिजः, वश कान्तौ, इजिरित्यनढक्तो, वषः farala xfs प्रत्यय ज्नामाद्कः, तरय कित्वात्‌, प्रहि न्या ara aly (पां eit १९ 1) सत्यादगा सम््रसारशं, परस्प वत्वे गुगाभावस्तेम उश्िजिदति भवति, तम्णपल्यमि्ययं प्राग्दीयताईम्‌ (पां४।१९।८३१।) स्त्म्‌- प्रत्ययः खादिरदिः, प्र्ययखरेणान्तादात्तत्वं॥ दितीयाम्टचमाडये रेवानिति। या ब्रद्धागस्पतिः, रेवान्‌ धनवान यच्च(मवहा cin न्ता, वसुवित्‌, धनम्य लमा, wfeaga: ugagfaar, यश्तुर्स्वरापेतः शोप्रफनप्रदः, ब्रद्मगस्यति- नास्मान्‌ सिषक्तु सवता, ufergiaansifaau:, wa सिषक्त TRA aa यास्त ure, सिषक्त सचत डति सेवम।नस्येति 2

You

प्रदायक श्रम्दाविति्रोषः | रेवान्‌, रयिरस्यास्नीव्यर्थ, were. सिन्‌ (पां५।९२।९१।) इति मतुप्‌, स्ये ad बलमिति दकच- बात्तिकेन यकारस्य aa, परपुवत्वं, छन्दसीरः ( पां ऽ।२। ९५ ) इति वत्वं, erga (digit so!) इति गुणः | ननु वत्वस्यासिदधत्वात्‌ वदिरङ्त्वा्च प्रागेव गरे छते इवणाभावान्न वत्वं, नवान्तादिवचेत्यादिवद्धावेन Kata बगाश्रयविधी aafaa- धादन्यया wzifafcay सवग दीधेस्यान्तवद्धावेनाकारत्वादता भिस- रुसित्यसादशः स्यात्‌ नच निर वकाशत्वन वत्वस्यानकाशत्वं ष्यमिवान q quae, उपनव्रह्माणि रिव दव्यादाववकाण्लाभात्‌, ad, wa Tagen: प्रागकासत्‌ परा मतुप्‌, कदाचिदिवशात्‌ परस्य मतुप Talenttiena इवणाभावे$पि भवति वत्वमिति छन्दसीर् xfa aaan frafad, यमुनेवाभिप्रायेण इरिव इत्यादिकम्‌ दाष्त्यापि aq fama वच्यारोवानिन्धदाषत, कखन्‌डम्यामित्यत्रारेग्रन्दा्च मतुप उदात्तत्वं वक्तवयमि चारेशब्दा Creag, wa wa fe रेवा श्ेवत इत्यादो मतुप उदात्तत्व Te, यवा $खन्‌टभ्या- मित्थवापि कद्‌ाचिडखात्‌ परस्य मतुप उद्‌ात्तत्वमित्धेव व्याख्येय, VAY सम््रसारणपरप वत्याः छरतयोागणात्‌ प्राक्‌ Fag परा aqfafa रेवानारेवानिव्यादा सवचोाद्‌ात्तत्वं सिध्यति, ष्घयमव qanarsfa- प्राये वात्तिकक्नता चास्यात इति | अमीवहा, BA रागडहत्यतस्मा- इनप्रद्ययेन श्यमीवश्न्दा निपातितस्तं हन्तीति, बहलं छन्दसीति किप्‌, छदु्रपदप्रकतिखरत्वं। वसुवित्‌, वपु विन्दतीति वसुवित्‌, किपच (पांश।२।९६।) इति किप्‌, उत्तस्पदप्ररुतिखस्त्व | पुष्टिः बद्धंनः, वदडधयतनंन््ादित्वाष्ल्युः, लिति (ate itera) इति पर्ययात्‌ yawned, yoda सति कम्मंशि घाः समासः, छदुत्तरपदप्रहतिखरत्वं | सिपक्त्‌, पच समवाये, लेटि, बहलं च्छन्दसीति wa: द्यः, द्या(पांद।९६।६०।) इति fea लादि WH UW, TSH क्न्द्सोत्यभ्यासाकाग्स्येकारः | तुरः, तुर त्वरण, डग- पधन्चाप्रीकिरःकः (पांश्।१।९१३५ ) उतिकः, प्र्ययखरः॥२॥

ee eee

९०८

13\ मानः TAT अररुषे पूर्तिः प्रणदूमर्त्यस्य 1 र्षा णा बह्मणस्पते

1४1 सथ्ावीरान रिथति यभिन्द्र बह्मणस्पत्तिः, सेमे हिनेाति wer 1

ठटतीयाम्रचमाशमा मः Wa xfs | acad मन्यस्योपद्रवं कर्तु THANG प्राप्रस्य शच्रुरूपस्य मनष्यम्य yfifvam: शंसः waa- मधित्तेप ग्यः, तादृशा TAME AISMIT माप्रणक्‌ मा सम्मत्त वमा प्रयक्तऽधिक्तेपः कदापिदस्मान्‌ माप्रात्राचिन्यंः, तदयं रत्रा. मस्ते, नास्मान्‌ स्च पालय | मा, निपातः। WHA शसः, भावे TH जिच्वादादयुदाः अररुषः, ्यत्तंररसित्यन्त भावितणयथात्‌, ग- सानि्स्मादस्स, WAT रपरत्वं, प्र्यखरः प्रापे खषादितादाद्युदाच्ः। धूतिः, धुर्वी िसायां, क्िचक्ताचसञ्ज्रायां (ai aie! yee) डति क्तिच्‌, तितुश्रचसि्सरकसेषु (पांऽ।९।९€।) डति इटप्रतिषेधः उपधायाख(पांऽ।१६।१०१।) इत्यपधादोषंत्व, वलिलापं बाधित्वा Sis wk, राल्लोपः (पांदई।१।२९।) दति वकार्लेपः, va, Tet ana, लदस्तिप्‌ | इतख (पां९।७। roe!) डति दकारसापः, दल्दादिलापः, कुत्वं, रघादिभ्यः रम्‌, तस्य, व्यत्ययो बलं (पांश।९१। CY |) इत्धडागमः, यणादेशः, खकारस्यागमामुदा्तत्वं बाधित्वा, यत्य- यनोादान्तत्वं, चादिलापे विभाषा (पां।१।९द)) उति निघाताभावः। म्यस्य, RE प्राणत्यागे, खसि्सिग्टग्ट दव्यादिभोमादिकस्तमप्र्यः, Hag waxau, भवे दन्दसि(पां४।४।९१९० |) तियत, यते Sava: (पां ६।९।१९१९।) KATH | TEN, रख पालने, शपः पि्वादमदान्त्व, धातुखरणर्व शिष्यते, पादादित्वात्र निघातः, car मः, दाचाऽतस्तिढः (ate 1a) (aul) रति दीः, suas. fafa बहग्रहशाद्न्‌पसगादपि नसा खत्वं ब्रह्मगस्पते, wor पति- पच्च (urs eyes) इति संहितायां विसगस्य सकारः, gar- मन्त्रितं पराङृवत्छरे (पां२।९।९।) इति पराङ्वद्धावात्‌ पद- दयम्य।मश्ितनिषातः॥१॥

aqufaqary a at वीर xfa | eet देवा यं aa यतमा

५५ 1५1 त्वं तं ब्रह्मणस्पते सोम इन्द्र मर्य! दक्षिणा पात्वंहसः॥ २४1 1 & 1 सदसस्पतिमद्वुतं प्रि्जिन्द्रस्य az \ सनिं मेधामयासिषं

हिनाति प्राप्रोति वद्धंयति वा, तथा aamafacad हिनोति, तथा सामा हिनाति, सघ, सरव यजमाना वीये Jaw सन्‌ रिष्यति विनश्यति। au, चारदिरन्‌दात्तः, संहितायां, ॐपितु- qa aM तसख्कृचारुष्याणां (पां ६।३। १२३) उति दीधः। AeA स्ति स््द्धि्तं | वनाति, fe nat cary, खार्दिभ्यः शशः, तप्‌, तिपः पित््वात्‌ ग्रप्र्यखर wa fra" ne

पच्चगीगटचमादत्वं तं तरद्दाणसात xfa | F aqua, त्वं तं aa- WABI Aa यंद्दसः पापात्‌, पाद्धीतिगश्रेषः, तथा सामः पातु, न्द्र पातु, दस्िगादवताच पातु | ददा ear, 4<PFeraferafa- तयेणादिकडननपद्ययः, भिष्यादादुदात्तः | व्थंसः, नल्विधयम्येना- दिना फिटसूचेणाद्युदात्तः ॥५॥ इति प्रयनन्य vad चतुस्तिर। वगः ३४

खनप्रवचनीयचरोमे सदसस्यतिभिदेषा विनियुक्ता, तया RY मखलामाबध्यतिकंड पत्यते, Wwe समन्वास्न्य जह्यात्‌ सद्सस्पतिमट्‌तभिति, तान्त aa षणटीगचमाद् सरसस्पतिमद्भत fafa | मधा लम रदसरयतिं vadad ई६वमवासियं urate | alent दवं, व्यद्धतमास्व्यजरस | पुनः ale उन्द्रग्य tua | र(मपाम- awalcaia काम्य werd) afd घनग्य दातार सदसः, age farcmier, waunpusya, निन्वादादयुदात्तः। पर्णि, पातेडंतिः, टिनापः, प्र्ययग्मरः | fud, दगपस्ा [किरः वाः (पां३।१। veal) इति काः, TAGS, प्रयवदखरः। कम्ब, वामवः, ययायत्‌ (uiairiéot) इति दत, mefife (पांई।४।५९।) fra णिनापः, यतो$ना्वः (पां ५।१५।११२।) Fareed) सनि, Bm दान, धात्वादःयः सः (पां ।१।९४।) डति षम्य सत्वं, स्च. इसिव्यनुरत्ता, खनिकषिज्यसिव{सिवनिस{निष्वनिग्रस्यिवलिभ्यस्चय।गा-

९९९

1७ 1 यस्मादृते सिध्यति यन्ना विपञ्भितश्रन, धीनां योगमिन्वति

1४! maui दपिष्कृतिं प्रां कृणाव्यधूर्‌ 1 दात्रा देवेषु गच्छनि

fan डः प्रत्ययः, प्र्ययखरः। यासि, या num, लुदमिप्‌, aw- म्यमिषां ताम्‌ तम्‌ तामः (पां३।४।१०९।) इति तग्यामादेशः, यमरमनमातां सक्‌ (पां 91/2 1931) इति सिच्‌, इडागमः, धतोः सगागमः, निघातः॥ gt

सप्तमीम्टचमाङ wanzaafa | यम्नाऽयगनष्ातया विपित त्रिदुघोऽपि यजमानध्य aaa सदसरपतेदवादटते सिध्यति, ast सदसखतिस्वा धीनां मनेाऽनष्ामविषयागामसखद्रडीनां खनुरेयकम्णां वा योगं सम्बन्धं इन्वति व्या्नोति, यजमानमनुग्रद्य तदीयं यद्धं निष्पादयतीग्यथेः ¦! यस्मात, न्यासात्‌ (पांश्।९।२९)।) salzat War AAA पञ्चमी, सावेकाचः (पां Ci hi tees) इति विभक्तेगदात्तवे we, नगोखन्‌माववणं (पांद।१६।१८२।) इति प्रतिधेधः सिध्यति, fay संराद्धा, wa, am नित््वादादयु- दात्तत्व, यद्वसान्रित्यं (wisi. ied |) इति गिघातप्रतिषेधः। Wai, manera डति भिवक्गरुदासतवं | योगं, युजिर्‌ योगे, घञ्‌, aq जिकत््वादाद्युदात्तवं। ग्वत, वि व्यापा, wu, इदितानमधातोः (पां 9०।१।१५८)) मति नृमागमः, जिगतः॥ 9

च््टमीम्टचमादइ खाटभ्रातीति। याद्नन्तरमेव wala विः. सम्पादनयत्तं यजमानं WYIfs, सदसरपतिर्देवोा वर्डयति, wfa- दागागन्तस्मेव WA प्रयच्छतीत्ययेः, तथा[विधफनलसिडधगे wwe यज- MAMA AAA Wt प्राशं प्रकघग गच्छन्तं अविघ्न परिसमात्ति- am हागाति करेति, हाता इयमाना Saar qui aal यजमानं प्रस््रापयितुं देवेषु गच्क्ति। यदा होता ऋसादीयम्ततिरूषा वाक्‌ देवाम्‌ परितापथिनुं देवेषु गन्ति | ब्रोक्राधारेयादिषुं सापञ्चाशत्स वाद्रनाममु त्रा गीरिति पठितं। हविष्कृतिं, दविषः तिः सम्या- दनं यरय यजमानस्य सोऽयं हपिष्कतिः, wee प्रृव्यापुर्वंपदं

९९९

1४1 नराशंसं सुधृष्टममपश्यं सप्रथस्तमं! दिवा सद्ममखमसं ३५१

(पांद।२।९।) xf पृवपदप्रछतिखस्त्वं। urd, अनिगन्ताऽखः तावप्र्यये (पांई। ।५२।) ति गतेः प्ररतिखर्त्वं, पखादे- कादग्रखरः। wart, विद्यते ष्वरा fear यस्मिन्‌, नजसुभ्यां (पां ९।२।१०२९।) द्रत्युत्तरपदान्तादात्तत्वं | हयतेऽस्यामिति erat रेवता, डवामाश्रुभसिभ्यस्तरत्नित्योणादिकस््रन्‌प्र्ययः॥ < नवमीग्टचमाङ acitafafa | नराशंसं रखतत्रामकं दवविश्ेषं, यदा खवयवायंग्यत्पत्चा सदसस्पतिरेवतापरोाऽयं शब्दः | ययुत्पर्ति्च यस्का ewafa, नरण्रसा यन्न इति, waa: नरा व्यस्मिब्रासीनाः प्रसन्ति च्यभिरिति, एकपुणिः at: प्रशस्यो भवतीति खत्राभिवत्‌ सदसस्पतेरपि at: शस्यमानत्वाच्रराशसत्वं, रखतमेवाभिप्रायं डदि निधाय ब्राद्यणमेवमाघ्नायते, प्रजावे नरो aaa इति, Wat मनब्येः शस्यमाना वः acaalaar वा नराश्ंसके देवस्तमपश्यं शास्र cul टृख्वानसि। alent qed, ष्यत्याधिकयेन धाण्ुयुत्तं | सप्रय- wa, अतिश्रयन Ved | सद्ममषसं, प्राप्ततजस्कं। TA TTA, दिवा नद्युलेोकानिव, च्यादिव्यचन््रादिभिस्थिष्िता द्युलोश्विग्रेषा यथा तेज खिनसतददयं नराशंसस्तेजखीत्ययः। BTA, शोभनं शणातीति wee, fama (पां३३।२।०६।) डति किप्‌, च्यातिशायिनिकस्तमप्‌, घकारस्य जणत्वाभावम्डान्दसः,छदुत्तरपदप्रछतिखसर्त्वेन ऋकार उदात्तः। अपश्य, टशिर प्रच्तणे, www (पांञ।४।७८।) इउव्यादिना पश्यादेशः, लढलद्दृर्त्वड्दात्तः (पां९।४।७१।) इत्यट उदा- त्त्वं, पादादित्वाद्‌{नघातः। सप्रथस्तमं, प्रय प्रल्धापने, प्रयनं प्रयः, सवं- धातुभ्याऽसन अणादिकः, नित्वादाद्युदात्तत्वं, aw प्रथसावत्तत डति, तन सदेतितुल्यया"^ (पां२।२।२्८।) इति बडत्रीहहिसमासः, बोापसजनस्य (पांद।३।०२।) ति सदशः, पृवपदप्ररतिखस्त्वे प्राप्रे, परादिभ्डन्द्सि बलं (पांद।२।१८९८।) इदत्तरपदादुदा- सत्वं | दिवः, ufsd (पां६।९१६।१७१।) xatfear विभक्तददा- षत्वं सद्ममणखसं, स]दरतति सद्म, ue विश्ररणादा, खन्येन्याऽपि दृष्यते (viet २।७५॥ |) इति मनिन्‌, शित्विदादुदत्तः, ay-

९९९

ऊनविंशश्ड्त | 1१ 1 प्रति त्यं चास्मधूरं गापौीथाय प्रहूयसे" quay आगहि? 121 नहिदेवान म्यी महस्तव त्रतुं परः¶ मरद्धिरग़्र जगहि¶

मरा यस्येति बङ्रीहा इकारस्य quaa ware: इति प्रथमस्य प्रथमे पञ्चत्रिंशो वगः।॥ ६५॥

प्रति व्यमिति aad aa, ऋषिष्छन्दसी पवंवत्‌, देवता खनक्रभ्यते प्र तित्वमान्रिमारतमिति, कारसीर्ष्टा sfaafadar धाय्या, aurea सूचित qamafe: कारीरी तस्यां प्रति त्यं चारमध्वरमोलऽभिं खवसं नमाभिरिति wa इति, तामेतां खक्तगतां प्रथमाग्टचमाह प्रति- त्यमिति। Wem: सवंनामतच्छम्दपय्यायः, Yay, या यशच्चखा- सरङवेकख्यर हितस्य तथाविधं चारमध्वरः प्रतिलभ्य गापीयाय सामपानाय प्रयसे waa a यसे, तस्मादस्मिच्रष्वरे त्वं मद्ट्धिः सह देवविशेषः aw ्ागद्मागच्क | सेयम्रक्न यास्केनेवं enn, तं afferent सामपानाय प्रहृयसे, asa मरद्धिः सहागब्डेति। प्रति, तिपात ादुदात्तः। व्ये, दादीनामः(पांञ। २।१०९।) इति खख xamen, प्रातिपदिकखरः | चारं, cafanfrafce- fear am इति य॒शप्र्यय Sranfen, wa उपधायाः (पांञ।२। १९९ ।) इति fe, निक््वादादयुदात्षः। गोपीयाय, faite गापीचया- aaa xfs यक्प्र्ययान्ता निपातितः, निपातखरः ९॥

दितीयाग्टचमाहम fe देवयिति। ¥ ad, महा ayawa सम्बन्धि क्रतु कम्मविग्ेषमल्लद्य परया दवोान ङि, उत्कषट्दवा नभवति खल्‌. तया म्या AAA utr भवति, ये मनष्याख्लदीयं क्रतुमनमति- ofa, ये दवाण्वदीये कताविन्यम्तेत ण्वोत्कश्ा इत्ययः। मरद्ध foarte पूववत्‌ | नि,रख्वमादौनामन्त इति फिटदरूव्रनान्तादान्तः। देवः, पचाद्यजनखिक्वादग्नादातस्ः | महः, महतस्तलापन्डान्द्स ङहन्महतादपसद्धयानमिति afiaa विभह्वेडदा त्वं | तव, थुष्द-

२९४

131 ये महा रजता चिदुर्विगरे देवासो अद्रुटः1 मर्द्धिरग जगद

18 1 उया अर्वीमानृचरनाधृष्टास आजमा मरप्विरग्र sre a

सरोर्टसि (ate tay) उ्व्यादयुदात्तत्वं | ate, wee गतो, लाटः सिः, बडलं छन्दसीति WT लक्‌, व्यनुदात्तापदषे (पां ६।४। ३७ | ) इत्यादिना खनु नासिकनलापस्तस्य, ष्यसिद्धवद्वाभात्‌ (at ¢ | ।९२।) इति असिद्धत्वात्‌, ष्यतादः(पांई।४। १०५) डति ्णयन भवति, निवातः।॥२॥

adiaeuary day xfs) Yad, F मरुता AU CHG महत उदकस्य वधणपकारं विदुक्लर्भखद्धिरस्िन्ववः | कटा मरुतः, faa aq सप्तविधगरापेताः, anna a wea xfa Za: | Carat द्यातमानाः। व्यद्रदः, दादर {षदताः, suia सवग्तापकारित्वात्‌, तयाचापरिद्धादाश्रावत्‌ SALUT मर्तः WAR Te TH quar पुरीयिण इति | wma ty मन्तान्तसम्य ब्राद्यणमवमाघ्नावते मरुतां टषतयस्यद्याद, मरुतावेटखशाङप्रतञ्ति। स्जःण्ब्दा Brae ASU व्याख्यातः, CS Csial alae उचते, sca रज डउचखत, SA CHM, चद्टगद्नी रजसी Sua xfa | रजसः, नन्विष- यग्याजिसन्तस्यन्यादयुदातः। विदुः, विद sit, fatr ae at (ai a | ।८३ |) व्युसारशः, प्रद्ययखरः, agufaa (ator eres) इति aguadifauiaiara: | faa, विषः waa नित्वाद्‌।- दय॒दात्तत्वं दव।सः, WWE (पां ७।९।५० |) इव्यर्‌गाममः, दवश्रब्दः पचाद्यगन्त[शित्वादन्ादाक्तः | Gaw, सम्पदादित्वाद्भावे fafa बङव्राद्धा, नजदरभ्वां (पां६।२।१९७२।) KUMI, पररि वा किप, तत्पश्य fy चव्यवपृवपदप्ररतिखसर्त्वं स्यात्‌, नघशृदु- ९।स्पदप्ररतिखरवं. wat ast गगतिन॑चकवारकमिति ३।

चतुर्य{ग्टिचिमाषएं sur rfa | यं मरुत उद्रास्तीत्राः सन्त ष्यकमृ<वां व्यन्टचरानर्भुरर्सितवन्तः waa सम्मादितवन्त इवय्यः, तभरद्भिस्म्यिन्वयः | कीदटणा मरुतः, याजसा waa ष्यना््ामः

९९५

1५1 ये Qu चारवः सुक्षत्रासेा रिशादसः! ney आगहि १३६१

1६1 ये नाक्रस्यापि रोचने दिवि देवास आसते aT Ty ATS A

afacgan, सर्वेभ्योऽपि waar इव्यर्थः | qamearenatead वाजसनेधिन खाममन्ति,च्यापोा वा an xfs, तच्चिवचमणु तरवा. मनन्ति, साऽचशत्रचरसस्याचत शापो नायम्ताश्चतावं मेकमभरदिति तदकस्याकंत्वमिति | जगत्सदा हिरण्यगभं उदकं eared FIT AMAT AAAI TAT खात्ानं पुजयत्रचरत्‌, तया पूज- यता हिर्णगम्भस्य सकाशाद्‌ दकम्‌त्यत्रं, तदानीमचंता मेऽन्तः कम- wfeaaraa, तेनादजक्रस्याप्यक्नाम मिष्यन्रमि्ययः। arm, waa wat, ्पस्पृष(पांद।९। १६ |) Karfear जिपातितः, प्र्य- सरः, यदत्तयागान्ननिघातः | खमाषट्टासः, खवययपुवंपदप्रक्ति खरत्वं | MAA, उलेयलेबले।पखग्े(लादिकाऽषनप्र्ययः, भिश्वा- द्ाद्युदात्तः॥8॥

पथचमीमरचमाहयेगुभ्ना xfa ये मरतः खुभत्वादिगशेपेतान्तेमं सद्विरित्यन्वयः | कीटा मरतः, War शोभमानाः | शखोरवपस,, उयकत्पधराः। WIAs, शोभनधनापेताः। रिशादसः, शिसकानां waar | मघमित्धयादिष्वद्ाविंरतिधमनामसु ow भग इति पठितं। aa, स्फायितच्िवद्यात्यादिना सुमेरोशादिका रकप्र्ययः, प्र्य- खरः | घारवपंसः, घोरं वपा येषा, बङनत्रोहा पुवंपदप्रतिखरत्वं। SITUA, TEANW, मञसुभ्यां(पांद।२।९०२।) इव्य्षरपदा- Maa, MTA द्यचकरन्द्सि (पांव ।२।९९१९ |) LAW| भवति, छव्रग़्ब्दस्याम्तादात्तत्वात्‌ | foufa fearife स्ति. स्त।नदन्तीति रिशादसः, सवधातुभ्योऽपनप्र्यः, नित्छरेडेत्तरपदा- द्य दासत्वं, रदु रपदप्रक्तिखरोग एव शिष्यते॥५॥ इति प्रथमस्य प्रथमं षटचिश्ा वगः aad

GR षष्टीम्टचमाह ये नाकस्येति | ये मरता नाकस्याधि, दुःख- रहितस्य खुग्यस्योपरिदिविद्यलेके रोचने दीप्यमाने येरेवासः खय.

2

९९९

1७1 ईङ्ख्यनि पवता तिरः समुद्रमणवंग मर्द्धिरग आगहि 1

1४१ येतन्वल्ि रश्मिभिस्तिरः समुद्रमोाजमा। मरुद्धिरगर जगह

मपि दीप्यमाना यासते, तेम रट्धिस्ग्थन्वयः | नाकस्य, कं सुखं तद्य- fara विद्यतेऽसावकदति ब्रीं कत्वा पखात्रस्‌,न Gar नाक डति नज्‌तत्पुरषः, लापो नजः (पांद।९।७१।) Kfa ase Fiat a भवति, नमराग्नपात्‌ (पां ६।३२।७५।) इत्यादिना प्ररतिभावात्‌, तत्युरषेतुल्याथढरतीया (wie irl) इन्यादिनाद्ययपृवंपदप्रल- तिखरत्वेनेादात्तत्वं, प्रयमातत्परषं AAT पखाद्रडव्रीहा उत्षरपदान्ता- ara स्यात्‌ | अधिश्रन्द उपय्यथ उपसगप्रतिरूपका fama | रोचने, रच AAI, खनदात्ततखखहलादः (पां३।२।१४८ |) xfa aa, चितः (पां ई।१।१६६।) Kamera | दिवि, ऊटिद- meray (ute 1X1 १५७१५ ।) Karfeat विभक्तेरुदात्तत्वं | देवासः, च्याव्नसेरतुक्‌ (पांऽ।१६।५०।) KasA | चासते, खास उपबेशमे, न्‌ दात्तेत्वादात्मनेपद्‌ं क, तययान्तादेश्ः, च्यदिप्रभ्तिभ्यः णपः (पां२।४।७२।) ति WH लक, खन्‌द(त्त्वाक्षसावंधातु- कान दात्तत्व, यदत्तयागान्ननिघातः॥६॥

सप्तमोम्रचमादयदडदङ्यन्ताति। ये मरतः पवतां पवतान मान्‌ श्यन्ति चालयन्ति, तचा gud उदकयक्तं समुद्रं तिर्खकवन्तोति षः, निखलम्य जनस्य तस्फ़ाद्यत्पत्तये चालनं तिरस्कारस्तमर्द्धि- रिव्यन्वयः। इङ्ुयन्ति, उखउखिवखव{खमखमखीष्ादा rfanay:, हेतुमति (aie ee!) इति णिच्‌, इदितानुम्‌ धाताः(पां | १।५८।) इति aa, णिजन्तधातेाः, चितः (पां ।९१।१६१)) rama, wa पित्वादन्‌दान्तत्ं, fara लसावधातुकखरेय धातुखर wa fred | पवतान्‌ , पुवंपवंमवपुरणे, we ela afa- पर्व्वव्यादीना ओयगादिकाऽतचप्रत्ययः, प्र्ययखरः॥ 5

WEAR TATY ag तन्वन्तीति। ये मरुता रम्सिमिः खव्यकि- ce aw ्मातन्पत्ति ाप्रुवन्ति स्याक्राश़मितिशेषः, श्रिखानसा

९९

161 अभि त्वा पूर्वपीतये सृजामि मेम्यं मधु! मरद्धिरग्रआगहि¶३७१ इति प्रथमाष्टकं प्रथमाऽध्यायः

खज्ोयबलेन समृद्रं तिरख्कुवंन्ति, तेमरद्धिरि न्वयः | तन्वन्ति, तमु- विस्तारे, लट wisn, तनादि कछर्भ्य उः (पपां३।९। ०९ |) इति उः, सति श्िट्खर्बलोयस्वमन्यवविक्ररणेभ्य इति fas रखवाद्युदासतवं। aan, उन्दी Aza, स्फायि तद्धीत्यादिना रकप्रयय ओैशादिकः, समासे कदुत्रपदप्रश्तिखरः॥ <॥

मवमीग्टचमाइ भि त्वेति डे खमे, पूवपीतये प्वक्षाले प्रढक्षाय पानायत्वा त्वां सोम्यं मघसामसम्बन्धिमधुररसं अभिदटजामि सवतः सम्पादयामि, अतस्तं मरुद्भिः सङावागब्ड | खमि, रवमादीगामन्त स्ति फिटङ्वेगान्तेदात्तः। त्वा, त्वामेादितीयाया ( पां <। ९। ९९।) इति त्वादेशः GAA | पूवपोतये, पूव्वाचासोा पीतिख, प्बत्कम्मधार्य (पाद्‌ १९।१२।) रत्यादिना Gaara: | खनामि, es विसर्गे, faq, fam पिश्वादनगुदाकत्वं, विकरवखरः | Bra, सोममहति a: (wie ।१।१९९०|) इति यप्रययः, प्रययखरेगना- am! मधु, फलिपाटिनमिमनिजनां गुक्‌पटिनाकिधतजे्ोबादिक उः yan, निदिचमृङत्तेरादयुदा्तत्वं | खन्यदरतं वेदार्थस्य WHT तमो WE मिवारस्यम्‌। पुमचखतुरो देयादिद्यातीचंमरेखरः॥ पुम- यान्‌ धम्मायक्राममेषछानिव्य्यः pen 2७ इति प्रथमस्य waa सप्तविंश an: | इति ओ्रीमद्राजाधिराजपरमेश्वरवेदिकमागं rane. श्रीबक्घण्डपालसामाग्यधुरन्धरेख Tawa विरचिते माधवीये बेदाथप्रकाश्े चटक्संडिताया WA WAT प्रथमोऽध्यायः समाभि- मगमत्‌ |

( तत्सत)

ATA

जोन ~ ~ सः को ee re = 9

ग्वेद द्वितौयाध्यायानुक्रमणिकारम्भः 1

च्यमद्ावाभव, मिरषडन््रामरं, प्रातयजा सका, wae थाजिन्य- खया साविनच्य, Maa देवीनामेके, साणीवरयान्यप्रायोनां, द्यावा एयिय्येपाधिवीो, षड्ष्णव्याऽता दवादेवीवा, तीत्राखतुविश्ति, वाय- ष्यकेन्द्रवायय्या मच्रावक्यमरत्वतीयवखदेवपाण्णासतचाः, (WTI खाप्या- न्याध्यधास्रय्य, शन्तः पुर उष्णिक्‌ परान्‌ष््प्‌, तिखखान्त्या रकविंशी ufaer, कस्य प्श्चोनाजीगत्तः गुनः शेपः, wafaar वेखामिचोा देवरात वारणं तुञेटभमादाकाय्यामेये, साविन्यस्तया गायता स्यान्या भार्गवा, य्ित्येकावसिष्वदग़्ाप्ेय ard सप्ताना, गायच्रन्या दबी चद्टुप्‌, यच मावा नवषडनुषटुबादि, यित्ध्यालृखल्या, uz मासल्या च, प्जापतद्रिखन््रस्यान्या waster वा, afean uta, मावोद्यधिकास्माकं, पादनिरद्खवि्टुपपरादटचावाखना- aa, त्वमप्रद्यूना, दिस्ण्यस्तुप wad चिद्धुबन्यार्मीषाडश्या चन्द्रस्य UGA दरिः

९९८

प्रथमाष्टकदिनोयाध्यायः। विंश क्ता 1 अयं देवाय जन्मने स्तम विप्रेभिरासया 1 HAT रत्॒धातमः 1 1२1 न्द्राय TAA AAQAART हरी 1 शमीभिर्यज्ञमाशत

यस्य निश्वसितं वेदा यो वेदेभ्योाऽखिलं जगत्‌ fama तमं we विद्यातोथमशे्रः। खय प्रथमाष्टके दितीयोऽध्याय ्यारभ्यते। तथायं देवाये्द्चं BA, wa ऋषिद्कन्दसौ पुवंवत्‌, ऋभुदेवताकत्वमनुक्र- म्यते, अयमङावाभंवमिति, विनियेगल्तु GME Sie: साता वाज- TB, UC प्रथमे छन्दोमे वै देवशस्त्रेऽयं देवाय जन्मन VERITY, aq eer इति खण्डे खचितं, अभित्वादेवसवितः Tat wre शम्भुवा यंदेवाय wena इति टचा इति, तस्मिन्‌ GR प्रयमाग्च- माह Ug देवायेति। ऋभ्वा डि मनष्याः aaa देवत्वं प्राप्ता से चाच BR रेवता, TR. जायमानवाचिना जन्मरब्देनेकवचना- तोमार fated, wat लायमानाय ऋभसम्भवसू्पाय देवाय तत्री्ययमयं स्तोमः सोच्रविशेधा विपेभिमधाविभिक्रलिम्भिरासया खक्रोयेनास्येनाक्षारि मिष्यादितः। Mem सामः, रलधातमः, खति- waa रमदोयमलिमुक्षादिधनप्रदः, Hae FSI ऋभवे धनं प्रय- WALA: | यासया, ओास्यण्ब्ददरतीयेकवचनस्य, सपांस॒लक्‌ (षां |१९। १९ |) इव्यादिना वाजारेशः, व्यत्ययेन प्रकृतियकारस्य शापः, चितः (पां 1&1 tea |) रयन्तादान्तः। Camas, स्तानि दधा- तीति cay, रदु ्तस्पदप्रछतिखर्त्वं set i

दितोयाम्टचमाह शग्द्रायेति। ये ऋभव, wr इ्श्रप्री्यथं वचोयुजा ताढनादिकं विमा areata रये युज्यमाने षशिद्ठिता री LAMAN मनसा ATs: सम्पादितवन्तः, wayat स्य- सङ्कल्यत्वास्‌त्स माते aga सम्पद्रावि्ययेः, ते ऋभवः शमीभि- ंह्चमसा(दिजिष्यादनरूपेः कम्मभियच्मस्दीयमाद्नत MATT:

९९०

1 ३! त्षनासव्याभ्या परिज्मानं मुखं रथं 1 aga सबदुषा

1 1 युवाना पितरा पुनः TARA शज््यवः 1 ऋभवे विष्क्रत tl

ar ay इत्यादिषु षड्वंशतिसष्यकेषु कम्मनामस शमी शिमोति पठितं | बचोायजा, वचसा यञ्चत इव्यथं, सव्डूइिष(पांश।२। evi) इत्यादिना far, सपांघुलुक (पांञ।६।२८।) Kar दिना विभक्तेराकारः,छदुत्तरपदप्ररतिखस्त्वं। ततच्तुः, तच AT तन्‌- करणे, fafe मरूसादेश्ः, पादादित्वादनिघातः। शमोभिः, शमयन्ति प्ापानीति शम्यः safe, खाणादिक इन्‌, छदिकारादक्िन इति alfaaa खीष्‌, दषा्दित्वादन्तादात्तः। व्याप्त, ST व्याप्ता, ATT भस्य खदादेशः, Ble खः, dass छम्दसोति लुक्‌, ष्यडागमः, fag तिः (पां<।१।२८।) इति निघातः॥२॥

द्रतीवाग्टचमाङ aadfafa | नासत्याभ्यां खभ्बिदेवप्रो्थं रथं ADA WAI दे वाः कच्चिद्रयमतच्तन, तच्तणेन सम्पादितवन्तः Mew स्थं, परिच्मानं पर्ति गन्तारं | सुखं, उप्युपवेशने सुखकरः | fag धेन काच्चिदरं तत्तन्‌, धातुनामनेक्रायत्वात्‌ aafaca सम्मादनवाचो। कोटणगों धन्‌, सवद्‌धां Bac: तोरण दाग्धीं | AWA, wea ex- सोद्यडभावः। नसव्याभ्यां, विद्यते$स्य ययोखलावसत्या ष्यसत्धा नास्या, नमाग्नपाच्रवेदानासत्यात्नमचि (पांद।३।७५।) Kat. दिना नलापाभावः | परिज्मानं, अजेः ufcuaa, खनत्रत्तन्नि- त्यादिना मनप्रत्ययः, व्यकारदापः, च्यादयुदात्तत्वख ाणादिकनिपा- तनात्‌ | सबदुधां, सनः पया दोग्पीति सबदुघा, दुः कप्‌ (पां श।२।७० |) इति कप, कारस्य घकारख, सबरिति रेफान्त प्राति- पदिक च्तीरवाचीति सम्प्रदायविदः, कपः पित्वादन्‌ दात्तत्वं, धातुखर wa शिष्यते, समासे छृदुत्तरपदप्ररतिखरः।१॥

दितीये कन्दे मे aazane यवाना पितरा पुनस्व्भवस्तचः, fediaanfa a 2a xfa wag alad, awl a Ufwat a Tt Tatar पितरा vafefa दचा{वति, तस्मिसतुचे प्रथमां gm चतुर्थोग्टष-

९९

1५१ संवामदासा अग्मतेन्द्रेण मस्त्वता 1 START राजभिः? वगः

माह यवाना पितरेति। ऋभव Taman देवाः पितरा पितरा emia माताप्तिरो qe शृडावपि पुम्युवाना तरश awa छतवन्तः। कोटा ऋभवः, सत्यमम्धाः, खवितयमनग््रसामथ्पेताः पुरचरमाद्यनानेन सिडमन््ता्द्यत्पलमुद्ष् मन्त्राः प्रयुज्यन्ते तत्फलं तथव सम्पद्यते, तस्माव्नोखयोः पि्रायवत्वं सम्पादयितु समथा इत्यः पमःकीटशाः, BHAT: Walaa रष्छम्तः, इकलरहिता इत्यथः, तर्वंतधाममुष्िता मन्त्राः सिथ्यन्ति। पुनरपि ew विष्टी विदध्या anfrean, सवषु कायषु रखुतदीयस्य मन्तसामचसया- प्रतिषघातोाऽच्र व्या्िरचखते | ऋभश्रब्दं यास्क ण्व निवक्ति, ऋभव sa भान्तोति aaa भाम्तीति वेति | यवाना, यवनश्नब्दा यातेः कमिच्नन्ता निस्वाद्‌ाद्युदात्तः, सुपांसुलक्र्‌ इत्यादिना विभक्तराक्रारः। पतसः, पववदाकारः। सत्यमन्त्रा, बङत्रीहा पुवपदप्रकतिखरः | ऋजुयवः WAV AGA भावपरःऋजुत्वमात्मनम सष्ट्न्तीति क्वच, खरत्सावधा- तुक्रयोाः (पांऽ।४।२५।) इति दौषः, कछाष्छन्दसि(पां१।२। १७० |) इद्यप्र्ययः, प्रद्ययखरः | fret, विण्ल्वयाप्ता, तिचक्ताचस- saat (पांश।९।१७९।) इति fau, तितुच्रतथसिप्षसरकसेषु (पां ञ। २।€। ) इति इटप्रतिपेधः, amma इयाडि- याजोकाराशामुपसह्यागमिति वासिक्तंम इकारादेशः, च, खला ईम्तम्य (arti irae) इति ancy भवति, तत खाद्यते yaaa: waaay (ut ¢ | tires) ra पवसवशदीषस्त wifuar परत्वात्‌, sfa a ( ute) a) toe!) इति ङखवस्यगुढेन भवितव्यमिति ta, सरूक्ञापवकस्य faicfamena | ANT, BAT Os च्पात्मनेपदः क, TA दादेशः, AMT (पां२।४।८०। इव्ा- दिना चलज्न, यमादेशः, खटागमः, निघातः॥8॥

पश्चमीमरचमाहइ सं axfa | हे ऋभवे, aq सम्बन्धिना मदासो मददेतवः Gia ree चदिद्यभिसादिव्यखसमम्मत aya, ऋभू लामिगादिन्यः सह सामपान शतोयसवनेऽस्ति, खअतरवावाहमभिमद्‌ व्यानायनमवं पठितं, इन्रमादि्थवन्तम्टभुमन्तं वाजवन्तं बृहस्पति-

९१२

1 \ उत व्यं चमसं नवं caydaey निष्कृतं ! अकत चतुरः पुनः 1

मन्तं विख्देव्यावन्तमाड्वे इति | कीटग्रोम्न््रेण, मरुत्वता aafs aaa, खत खव मन््ान्तरमवमाम्नायते मर्ट्टिरिन्रसख्यन्त व्यस्िति। फौटण्रारित्येभीोसजभिर्दीप्यमानः। ace, माद्यन्येभिरिति मदाः aan, arava (पांर्‌। १।६७।) इत्यप, तस्य fuwrea- दा तत्वं, धातु खर खव शिष्यते, च्याच्नसेरसुक् (पां ऽ।१।५०।) इति जसेाऽसुगागमः। खम्मत, गमेः सप्‌वल्लुड, समेागम्रच्छि( Tie १।२८९ | ) इत्यादिनानमनेपदः क, तस्य दादेशः, AAS (पांर। ।८० | ) इत्यादिना yaa, गम दन जनणखन घसां(पांई।। €< ) इव्युपधालापः, व्यवदिताख(पां१।४।८्२।) एति समा व्यव्शितप्रयागः, निघातः | मरुवता, मरुताऽस्य सन्तोति anna, तसा मत्वं (पां१।४।१८ |) इति भसञ्ज्रया पदसञ्क्नाया बाधित. MALTS: कयः (पार्।२।१० |) इति मतुपोा वत्वं चादि- aft, बलं न्दसोति भिस रेसाद्‌ष्ाभावे, बहुवचने waa (Yo, ea roel) cada) राजभिः, राजनणन्द् स्य कनिप्न्तत्वेन नित््वादाद्युदात्ततवं ५॥ इति प्रथमस्य दितीये प्रथमा aaa ty खक्ते षष्टीम्रचमाद उत afafa sa afa at त्वष्टुः, LAHA- कस्य देवस्य सम्बन्धी तच्णव्यापारः, नवं नूतनं चमसन्तं सामधार्वच्तनं कारूपाच्रविशषं fad, निप्ाषेय सम्पादितमकरादिति ta: veya व्यापारकुंश्लस्य तस्य aU: शिष्या wuaaa निम्मित तमकं चमसं पनरपि चतुसाऽकत्त, चतुधा विभक्तांखमसान्‌ कृतवन्तः, TAQ चतु- विंधकरणत्वरूपाऽयमया मन्त्ान्तेरेऽपि विस्पष्टः, रवां चमसं चतुरः छणातगेति | नवं, स्तुतो, aaa डति नवं aN, सङि घञाऽपवादत्वात्‌ wy सवत्र भवति, घञप्र्ययश्च, प्पकत्तरिच- कारकं सञ्ज्ञायां (पांद।१९।१८) शति कटव्यतिरित्ती सवच कारकं मवति | यदपि घञ्‌ सञ्न्नायाभित्यक्त, तथापिच कार्कसर्च्राब्यभि- चारा्त्वादरसञ्ज्ञायामपिभवत्यव, सम्बध्यतडति सम्बन्धः कम्मजिघमि- UH! BU, तन्तु त्वत्त तनृकरगं, गादिकमन्‌, उदितत्वात्‌ wd इडभावः, Ble संयागदास्न्तच(पां<।२। exes) इति कका(ट-

RRR

Vola ag रत्रानि धत्तन त्रिरा agi सुन्वते, SHH सुशस्तिभिः¶

लापः। निष्कतं, छञजजिरपणख्ष्टात asta क्तः, प्रादिसमासे, निनं समासेऽनन्तरपदख्यम्य (पांञ। १। ९५) इति षत्वं, wa, se- कम्ममोाः छति (पां 191 qual) इति प्राप्ता षषी यद्यपि, नशेकाय- यनिषाखलयदटकां (पां श।१।६९|) इति निषिद्धा, तथापि करुः षरेषत्येन विवच्तितत्वात्‌, कटकरशयोल्ततीया (पां्।१।१८।) raaar wa: what षष्टी, यचा कम्मण शेषत्वेन विव{खितेमाषा- कामन्रोयादिति, वत्‌ गतिरमन्तरः (at¢ ₹। se 1) इति fae उदात्तत्वं यकन्तं थटषत, छजो लृङि तस्य व्यत्धयेन तारे शः, मन््ेठस (पांर।४।८०।) इति चलौक्‌, छन्दस्यभयया (पां१।९।९१९७।) इतति fae खाङधधातुकत्वात्‌ टरित्वाभावेन am) चतुरः, शसि (पांई ।२। १६७) शव्युकार Berm) पनः खरादिष्बाद्युदात्त) पटितः॥१।

ZAG ऋन्दामे वेदेवश्रल्नेतेरा carla धन्तमेति दे Waray, एतोयस्यागग्मरेति खरे दितं, VR CN दधातुनल्तेना रतानि ww- Baal ST Gla, AAT? BR सप्तमीमचमाहतेमा रलानीति। पुवाखलतु ये प्रतिपादिता wuae यूयं सुशक्तिभिः शेाभनेरखदीय- warden सन्ता asa सम्बन्धिमे मुग्वते सामाभिषवं कुवते यभमानाय रसनानि canals सुवगम{बमक्ादीनि रकमेव अरय Vat ध्न प्रयच्छत | सुवशादोमां मध्ये प्रतिद्रव्यं यावदपेखसितंताव- दिति विवद्यया रकमेकमिन्धुक्त। कीटशानि caifa, fac जिवा- रमाण्क्तानि, suatla मध्यमान्यधमानि Gad carat fact: | faq साप्तानि सप्ततह्यजानि सप्तसद्धयाया निष्यत्रवगरूपाकि anife धतम सम्पाद्यत | कौोटशानि साप्ताजि, जिस चिवास्माङ्त्ताभि, च्यर्न्धाधरयं दण्येोगमासदव्यादीनां सप्तानां इवियंच्ानामेका VA: | V- qraawiar येखदेवमिव्यादीमां सप्तानां पाकयन्नामां बर्मा Fema *।

= 7

* चातस्धबयायाय। ञपामनरेामादोनां प्रथमवमेतेन अभ्ाचेयादोन।ं {इतोयवनत्येन प्रतिपाद नमसशोति fans: | 2

Ree

४1 अधाप्यन् वहुयोऽभजन्त सुकृत्यया 1 भागं देवेषु यज्ञियं २1॥

efaaiarafusia rarer सप्तानां सोमसखयानां वगंस्त- तीयः। स्तानि, रम॒क्रीडायां, निदित्यनटन्ता रमेस्तचति नकप्रत्यचः तत्स त्नियोगेन मकारस्य तकारः, नित्वादाद्यदात्तः। धत्तन धत्त तप्त- नप्तनथयनाख (पांऽ।१।४५।) इति तशब्दस्य तनादश्नः। साप्तानि, सप्तानां aa: साततं, सप्तनेजकन्द्सि (पां ५।९।६९।) इति वगम्‌ पर्ययः, waza ( पांद।४।१४४।) इति fear, जित््वादादि- ङ््डिराद्यदात्तत्वश्, यत्र वगप्रवचनेन qual AY, तन बहवचनं च्धन्यया दछयकंरव वगख््रिसाटत्त डन्येकवचनमेव स्यात। सम्वत, शतृ र- नमेनद्यजादी(पांद।१।१७३।) इति विभक्तरुद्‌ात्तत्वं। रकमक, नित्य वीप्येः (ats; ial) इति दिभ।वः, Taw: इदः FAUNA नित्नादाद्ययद्‌ान्तत्वं, दितीयरोज्रष्न्दस्य, तस्य परमामडित (पां ८<।१। २।) इत्याम््ेतितसञ्च्तायां, ष्न्‌ दात्त (पार<।९।९।) म्त्यन्‌- दा त्यं | सुशस्तिभिः, wad खाभिरिति waa ऋचः शतु स्तता, aca faa तस्य (ara लापः, wna: wea इति प्रादिसमासे यद्यपि faar निक्त्वादाद्यद्‌ात्तत्वं छृदुत्तरपदप्रृतिखस्त्वन तदव प्राप्तं, तत्त परण, मनरक्तिनव्याख्यान (पां द।२। wer) इत्धादिना उन्तस्पद्‌ान्तादात्तत्वन बाच्यत॥ऽ॥

च्धर्माम्टचमाद खधार्यन्तेति | बङयखमसादिसाधननिष्यादनेन TIT वाएणार ऋभवाऽधास्यन्तप्‌वं Hawa मस्कवाग्या VA BAA A प्राणान धा{स्तवन्तः। AUT मन््लान्तरमान्नायत AAS aaaavarastefa | क्त त्रय्या यच्चसाघनब्रद्यसन्पा- दननल्पण प्रोभनव्यापारण दवेषु ay fear afad यच्चादे भाम हविलच्तगणमभजन्त रसरवितवन्तः, ययमधः साधन्वना afd भाम मानग्रेत्यादिमन््रान्तरे विस्पष्टः, ब्राद्यशरप्यभवा दवषु तपसा सान पोचमथ्ययजन्रित्याद्यपास्यानं विस्पष्टं | axa, निदित्यनुरत्ता, afe sjatteat निः yaa Maite, fared: | भजन्त पादादित्वान्न निघातः। सुरत्यवा, विभाषा BEAT (UTIRIL! १२० |) इति स्जः कम्मणि wy, शाभन RAAAT भजनक्रियया

१४

एकविं शष्डक्तं। 1१1 इहेन्द्रागी उपदूये तयेरि्स्ताममुश्मसि 1

ता सामं सामपात्तमा¶

सा सुरया, TNR पृवपदप्रटतिष्वरत्वं बाधित्वा, नजपतभ्यां (पां CU १७२ i) इग्युत्तरपदान्तादा्षत्वं। नन्‌ Hanes कपः पिस्सेनागरात्तत्वद्धातुभ्व\णादिकदात्तः, aa, WI Wes. न्द्मि (पांद।२।२१९।) डगनेमाद्युदासत्वेन Ufzad, तेन fe पुर श्तादपव।रा wats, मजसुम्णामिग्युत्तरपदन्तेाद्‌ा कत्वं वाध्यत ram, रवं तदि, हः शच (ate; Recs) इति feat wea गप प्रत्ययान्तः छ्य शब्दः, wT farsa व्ययगे मादा त्व, प्रादिसमासे छदु्रपदप्रछतिखस्त्वन तदेव (wad) भागं, कषात्ताघजा(षां ई।१९।९.९ |) इग्यन्तादान्तः। wea, wae, anlar भवञ (पां५।१।७१९।) इति चः, तस्य KASH, प्रययखरः <। इति प्रथमस्य डितोये दितीयोा वगः॥२॥

इरग््राम्रीत्यादि षहुचं सक्तं तस्य ऋषिष्धन्दसी पूववत्‌, देवता त्वमक्रभ्यते, इह घडन्द्राम्रमिति, विमियागस्त afagia खाष्डाबाक.- We PRU उपडङय दति aA, स्ताचरमभेश्स्त्रादिति wa ry. श्रामो उपेयं Tawa डति मवे(त alana, तथाभिश्चववडदे प्रातःसवने खस्कावाकश्स्त्रे स्तामातिशंसमार्थमेतदेव aA, तथाच afaa मिक्गवणथाहानीयुपक्रम्य cent ween etre. तमिति, त्मिम्खक्ते प्रयमाग्टचमाह REIT उपश्यदति। रहा स्मिन कम्मनि उन्द्राप्नो देबावपश्ये खाङ्यामि, तयेर्क्िग्न्यारेव सामं स्ताचमश्समसि फामयामहे, सामपातमा ता, ufanaa ara पावृंक्मातादादेवोा ara पिबताभिति शेषः wR, खव देव- ताडन्देऽपि पवंपदम्यागखं नभवति, a5 fe we KaATUT, पुनदन्द- यरमाह्लाक्प्रसिङसाइचय्यानामेव इन्दे «alafsan, तस्नादवाव- यरे कख RWI, VATA ( ut ¢ 1k | श२९।) दत्वन्तादासत्वं, देवतादन्देच (पांद।२।९४२ |) द्यभयपदप्रहतिखस्त्वं भवति, खयिश्ब्दस्याम्‌दा्तत्वेन, नात्षरपदानुदा्षादा (पांई।९।१७९))

९९६ 121 ता यन्ञेषु प्रशंसतेन्द्रागौ शुम्भता नरः! ता गायत्रेषु गायत 1३? ता मित्रस्य प्रशस्तय इन्द्रागरी ता हवामहे 1 सोमपा मामपीतये 1४1१ उमा सना हवामह उपेदं सवनं सुतं! इन्द्राग्नी एद्‌ गच्छता |

इति प्रतिषेधात्‌ उपसि, aw कान्ता MST Ha, रदन्ता मसिः ( at ७।९।४६ |) इति carcass, ष्यदादितान्छपा wa, मसद्ि- rata, afweat व्ययि af (ate |. ied!) शव्यादिनासम्मसा- CH | तासामपातमा, SHIT सुपांसुलक्‌ पवसवणा (पां ऽ।९। ee |) रत्धादिनाकारः॥९॥

fediuizuaiw at aafala | हे नरा aaa ऋत्विजा पूवाक्ता ताविन्द्राप्री यज्ञेषु खनुष्ोयमानकम्म्तु प्रशसत Wer, तथा शुम्भत नानाविधस्लङ्कारेः भ्राभितो कुरत, aa at पवाक्ताविद्धाम्री गायच्रषु गायच्ीच्छन्द खघु मन्लेषु सामरूपेश गायत | ता, स॒रपांषषु- गित्याकारः | aad, खस्य संहितायां, खन्येषामपि ema ( ut ¢ | 8 ।१९० |) इति दीघः॥२।

दरतीयाम्रचमाह a मिच्रस्यति। fanz खेहविषवस्य ममानङातुः प्रशस्तय ता Wala दवा सम्प्ाटतारमिति षषः, यदा faaw मम सम्बन्धिना ताविन्द्रामी प्रशस्तय unfaqfawia दति शषः, समधा सामपानष्दमा, ता, पवाक्ताविन््रारमी, रुामपीतयसेमपानाथं Waray DSA | प्रशस्तय, तुमयाच्चभाववचनात्‌ (ute; eis!) दति चतुर्था, हदु त्तस्पदप्रसातखस्त्वं बाधित्वा, तादाचनितिरृ्ता (पां ६।२।५० |) इति गतः प्ररतिखस्त्वं। सामपौोतये, सामस्य पीतिय- far कम्म्णि तस्मे, नजङ्वाषहा पवपदप्रहातिखरत्वं, राम्स्य पतिरिति तत्परुषें वा दासाभारारदत्वा दारछृतिगणत्वन पवपदप्ररतिखरत्व +

चतुर्याग्टच्माश sai सन्तति सतमभिषवोापेतमिदमनण्ीयमानं सवनंप्ातः सवनादिरूपं कम्भ उप सामोप्यनप्राप्तं Sat सन्ता बरि-

१४

1५१ ता महानना सदस्पती इन्द्रागी Ta उन्जतं.1 अप्रजाः सन्त्वत्रिणः

1 & \ तेन सव्येन जागृतमपि प्रचेतुने पदे 1 Tol शम्भं यच्छतं ॥३१

बधादिषु Het सन्ते TA WANAY SBN, VR Ta रह कम्मै- MUA | सन्ता, स्तः शतरि, WETTAIT: ( Eg 1 91 errs) Kawa: | सवनं सुतमितिदयं सेमं a: स्ताममागङोत्यवाक्त 8॥

पञ्चमीम्टचमाह ता Awe | ता ता पूवाक्काविन्राम्री यवां रदा रादसजातिं sad, ऋजकुरतं, RA परित्धाजयतमिग्ययंः। कीटशा ता, महान्ता महान्ता गगरधिका। सदस्पती, सभापालको, तयोः प्रसादादचिगे HUA TAA BIA Baan: सन्त | महान्ता, BAAwWa: संसागस्य (at¢eieasrto)) इति ew) सदस्पती, ears, ag लृकि,प्रातिपदिक्रसक्नारस्य सतवाभावन्डाम्ट्‌ सः, उभे वनस्प्यादिषु युगपत्‌ (digi Ri tee |) द्भयपदप्ररति. खरत्व | PAM, खामज्तिताद्यदास्तत्वं। अप्रजाः, प्रजायन्त इति प्रजाः, ्न्देव्वपि दृष्यत (पांश्।२।१.०१ |) इति जमेडः प्रत्ययः, प्रजाः, QUIT, प्रजाण्व्दस्य TAU, नित्यमसिचप्रजाम्धयोाः (षां «| 8 १९९२ |) इत्यसिजादेशः स्यात्‌. खव्ययपवंपदप्रतिखरः | afae: EIN ्कग्ब्दस्य Rares इत्यनृडागमः, चितः (ate 1c १६९ ) KAM उदात्तम्तस्य यादशन, उदास्यणेा इल्ण्व।त्‌ (पां Citi १७४ |) ela डकार Sart ayy

शष्टोम्टचमाहइ तन स्त्येन्ति। EXAM, waa wan we. दानाद्‌ वितथयन तेनास्माभिस्नुष्ितिन waar प्रचेतुमे प्रकधग we. भागच्चापके पदे खगलाज्रादिस्थानेऽधिजाग्रतं खाधिक्येन सावधाना भवतं, ततोखभ्यं Wa यच्छतं ad RW वा दषं, गयः Bec. carey इदाविशतिस्यकषु ग्टदइमामसु शम्म ww Bed जाग निद्राकये, चखदिप्रग्टतिभ्यः wa: (पां२।४।७२।) इति शपा शुक्‌, तिङ्क तिङः (पां ऽ।१।९८।) इति निघातः प्रचेतुने, चिती- Sarasa, इत्धस्मास॒यन्तात्‌ ulstan इति विहितत्वाद्राङखलकादो-

दाविंशद्टक्तं | 1 ११ magn विबाधयाशिनावदह गच्छतां 1 अस्य मामस्य पीतये

णादिक उन्‌प्रत्ययः, समासे छदुत्तरपदप्ररतिखरतवं | श्न्द्राम्री, इदे ग््राम्रीव्यनाक्तं, खामन्तितत्वादादयुदात्तत्वमत्र विग्रोषः। {नस्ति दुःव- fafa wa, ve हिंसायां, खन्धम्याईपि टश्यन्त (ai a |? | Oy |) डति मनिन. प्रत्ययः, निक्वादादयुदात्तत्वं। यच्छतं, उपुगमि यमां कः ( wi ७। ₹।७७। ) इतत द्छः॥ gu इति प्रथमस्य दितीये ठतायोा वर्मः॥

प्रातयुजत्यादिकमकविश्व्यच दक्त,तस्य छषिकन्दसी पववत, दव ताविण्रेषस्वन क्रम्यते, प्रातर्यजा सका wae ्ाश्िन्यम्तथा सावि ष्पाप्रययाद दवीनामे्न्द्राण वरुगान्यप्मायानां द्यावा wfuq utwat घ्रंषाव्याऽता दवादवौ वति | खक्तसद्धयानुवत्तत इति, खसस्मिन्‌ खगः ufsamiag विंशतिरिति परिभिषितत्वात्‌ प्रातयं जेति सक्त सह्याविश़ेषस्यानि सक्या fanfaag zea, साच fanfataat- धिकया सद ata इति सका, तचारा wae चवेाऽश्चिदेवताकाः, पष्मीमार्भ्यार्म्यन्ताख्चतखः सविदटदवताकाः, नवमा दण्रमाच च्यभिदेवताक, Ua ऋचा दवसम्बन्धिन्य इन्द्राव्ररुगाभरिषन्या देवता we खपि, चसादशीचतुदश्या दावाटिवाद्‌वताषे, पशु zal एरखदीदरेवताका, षाडण्ीमारभ्यकविंशन्यन्ताः षङ्िष्णरेवताका wal दवा waa: षे डउश्यास्त रत्रा दवता fama विकल्पन दवता wa सूक्तवविनियागा ल्कः, प्रातरन वां aiPad क्ता प्रातयजा विबाधय्ति wae wa) efaagq wufaa षाडश्, एत यजति wae इति अखख्िनम्रइग्य प्रातयजद्यका परानवाक्मा, fecaqucaifaam dfad, व्याशखिनस्य प्रात्यजा faduafa qa प्रयमाम्टचमाद, Uae at विबाधयति। खच द।ताष्वयुम्‌दिश्ख ब्रूते, W Vaal, प्रातयुजा प्रातःसवन सयक्तावशखिगा दवा विनेाधय विश्रघेण प्रबद्धा कुर, खश्िना प्रबद्धा तावञ्िना cat w ष्यस्याभिषवसस्वाग्युक्तस्य day पतये सामपानाव इड कम्मणा- गच्छतां | प्रातर्युन्नाते गरद्यमागेन ule सरति प्रातर्युजा, सत्य

९९८

1२१या सुरथा रथीतमेभादेवा दिविस्पृशा! APPA AT हवामहे?

13141 ata मधुमत्यथिना सूनृतावती ! तया aa मिभि्षतं¶

दिषद्ुदुहयज (पांष।२।६९) ) xatfem किप, सपासलुक्‌ (षां।१। ee.) इत्यादिना ाकारः, छदुलर्पदप्ररतिखरत्व। aa, ऊडिदम्यदाद्यणमरेदयुभ्यः (पां ¢ 1h 1 youl) इत्यादिना विभ RITA | पातये, व्यत्ययेन faa Sara

हितीयाम्चमाइ या सुर्येति। या उभा खखिना देवा, यावु wiafaat दमे सरथाराभनस्ययक्तास्यीतमा अतिशयेन रयिना दिविस्पष्ा दययलेाकनिवासिना ता वामहे तादृश्रावश्िनावाहयामः। येव्यादिष्वद्मु पदेषु, सुपांसुलक्‌ (पां ।९१।द९।) इव्यादिना दिवचनम्याक्रारः। सुस्था, भना TU ययेोल्ता सुर्यो, समासा- ALANIS WM प्वपदप्रष्टतिखर बाधित्वा, नञूसुभ्वां (रांद।२। १९७२) इव्युसरपद्ान्तादात्तत्वे प्रे, खादयुदलसंद्यच्‌- eal (Grd Vi wel) श्व्युत्तर्पद्‌ाद्युदात्तत्वं | र्थयांतमा, ्न्धपामपि tad (ube a ees!) इति सं{इतायामिक्षारस्य wud) दिविस्यशा, दिविस्पशत इति दिविस्पृशा, किप्‌ (ute! | |) इति किप, तत्पुरष रति awe ( aig ।९।९४।) रत्य लक, गतिकरार्कापपद्‌ात्कुत्‌ (पाई ।२।११९ |) दति रदुत्तरपद्‌- प्र्टतिस्रत्व॥२॥

zajarmaary at वां atta) खश्िना रे afwar ear, वां यवयोाः सम्बन्धिनी या aut खचताडनी विद्यते, तया aw ana aqamay fafaad सामस्सेन Gafawa award टं ताड- यित्वा महसा ममागव्य भवदिषयां सामरसाङ्ति निष्पादयिनुम्‌ दयुक्ता भवतनिय्ंः। कीदृशी कशा, मधुमतो, we: क्षोद इवयादिषु यकश्रतसद्कक्रषदकनामसु मधु पुरीषमिति पठितं, तस्मादुदकषवती- त्यक्तं भवति, warm Wana यत्छेरादकं खवति तेनेयं पाशा जितने BUG | UA MEM छ्तावती, प्रियसच वाग्यता, तोत्रेख कश्राघातेन

XR

181 नदि वामस्ति दूरके यत्रा रथेन गच्छथः 1 अथिना afar Te

141 हिरण्यपाणिमूतये सवितारमुपहूये 1 चेता देवता US Hy

यो ध्वनि निष्यद्यमे ताडनवेलायामखारूए्स्यच Bram: कियति तदुभयं शीप्रमागमनदेतुत्वेन यजमानस्य प्रियं, यदा न्चाकाधारेव्यादिषु सप्तपश्चाश्दाङ्ामप्त कगा धिषण्ति पठित, अश्िगायंा वाक मधमो माध्य पारष्यस्[ता, छन्टतावती प्रियत्वसत्यत्वापेता फलप्रदान- विषभव्ययः, तया वाचायक्ता, Va मिमित्ततमिति याजनीयं। aw कश गतिशासनयोः, पचाद्यच्‌, उषादित्वादातिगणत्वेनादययदान्तः | खन्टतावत), ऊगपरिदाण, as उनयत्यप्ियमिति aa, तचाविध- Ri सत्य यस्यां वाचि सा azar, नजतुभ्यां (पां ६।२। १७२ | ) स्व्युत्तर्पदान्तादात्तत्वे बाधित्वा, परादिश्न्द्सि बलं (gig 1 8 | tee ) KART उदात्तः, सा यस्या खस्ति सा इद्तावतोति कशायाः सञ्ज्ञा, TIAA या कशययः, सञ्ज्ञायां (पांर<।२। १९ ) इति मतुपा वत्वं fafaad, सेचनाान्मिहेः सन्‌, wa- ATS (UT RL Ute |) इति क्ित््वादूणाभावः, एचकत्वषत्वानि aes

चतुयंम्टिचिमाद afe वामिति। खञ्िना के अभिद्यवो, यवां सामिनः सामवता यजमानस्य wwata स्थेन aay: a alat at Tats TH TTT A Alaa aud, य्दा ag we गच्छयस्तच RY दरे भवति। नरि, रखवमादौनामन्त इति फएिटसुचेगान्तादात्तः। च्यस्ति, चादिलापे विभाषा (aici) eas) ठति निघाताभावः, wa {षि re gia नास्ति,यवाच्चर्यनगच्छयडतिसमचयाय॑खार्थं गम्यते, UNA नप्रयज्यत इति चलापे प्रयमा facfaulace fa | aa, निपातस्य च(पां६।३।९१११।) इति afearat Aaa | meu, xa यद्यपिन yaar, तथापि aafa ugaaiatia eran. भावः॥8।

ave दितीये चन्दे मे वेश्वरे वशस्ते हिरणयपाणिमुतय इति fra wae, इितीयस्यति waz ufad fecumfaaaa इति waar

९३१

1 & ! अपां पात्तमवसे सवितारमुपस्तुर्हिः! तस्य वतान्युश्मसि१¶

awa एथिव्रीचनडइति ततर प्रथमां खक्तं पश्चमीम्टचमाड हिरण्य- पाजिमुतय इति | ऊतयेऽसखम द्रच्चाथं सवितारं देवमुपङ्ये खाङ्यामि सविता देव रतग्मन्लप्रतिपाद्यदवता weal we यमानेन प्राप्यं खानं चेन्ना ल्ापयिता भवति| Mew सवितारं, fwcwurfa यजमानाय दातुं WR Gayurfea, यदा देवकटंके यामे सविता यम्टलिवग्डत्वा ब्रह्मत्वे नावस्थितस्तदानीं कस्याच्िदिद्टावध्वय्य॑वरतस्मे सविर nea प्राशित्रनामकं पुरोाडाणभागं दत्तवन्तः, ae प्राशिकं we सविच्रा awd सत्‌ तदीयं पायं विच्छद, तः प्राशि दातारोाऽष्वय्यवः सुवसंमयं पाणिं निम्माय प्रसिप्तवम्तः। साऽयमर्थः arate समाघ्नातः, सवित्रे प्राशितं प्रतिजङ्स्ततसूत्पागी प्रचिच्छेद, aa हिरणामया दधुः, तस्माडिरण्यपाखिरिति | हिर ore पालिशब्दद्च are रवं faafa, हिरण्यं कस्माद्धीयत आय म्यमानमिति at शयते जमाज्जनमिसि वा, feacaa भवतीति वा, इदयरमलम्भवतीति वा, Wass स्यात्‌ Gyre इति, तथा पालिः पडायतेः पूजाकम्मेय इति | fecumer नयिषयस्यानिसन्तस्येति facataraere:, wear पुवंपदप्ररतिखरः | ऊतये, उदात्त raat, ऊति यूति जुति साति हति कीर्तय (पांश्।९। €ॐ ) इति feqere निपातितः सवितारं, ठच्‌, cafern- दनग्भादान्तत्वं | चेत्ता, चिती सर्च्ाने, अस्नाद म्सभावितण्यथासाष्डीष्ये ढम्‌, अनित्यमागमशासममिति इडभावः, निक्वादाद्युदात्तः | देवता, देवात्तल्‌ (पां५।१। २) इति खाये तल्‌, fafa (षांई।९। tent) इति प्र्यात्पूवमुदा्तत्वं। पदशब्दः पचाद्यजन्तः, चितः (पांश tiie!) रत्धन्तादान्तः ॥५॥ इति प्रथमस्य fone चतुथा वगंः॥ 8॥

QR षटोगटचमाहइ aut पातमिति अथरातासामगमत्वि aay वा शस्त्रि ब्रते, खवसेऽसानृचितुं सवितारमपलहि, तस्य सवितुः सम्बन्धीनि कम्मौखि सोमयागादिरूपाजि उप्रसि कामयामरे। कोशं सवितारः, च्पांन पातं जलस्य मन पालकं सन््ापेन शेाष-

०२

९९९

1७1 विभक्तारं दवामहं वसेाभित्रस्य राधसः! सवितार नृचक्षसं

कमिव्यर्चः। wut, ऊडिदं (पांद।९।१७९) इत्यादिना विभक्ते खद्‌ासत्वं | नपातं, UI CVA, अयं WIA: पाच्छब्दः, तस्य नमसमासे, नभ्नागनपात्‌ (पांई।१२।५५।) स्व्यादिना नलेपप्रतिषेध xfa efa- कारः, wfafe air पाति तद्ेषकत्वात्‌, तहि कथयमपामिति षष्टो, नलाकायययनिषशटाखलयदरनां (पां२।९। 4 1) ति कम्मजि aur प्रतिषेधादिति चेत्‌, afw रषा wangarg, खग्न्धादिव्या चपा कारकतया सम्बन्धिना, श्प्रराप दतिश्रते,, यादिव्याच्लायत ख्टटिरिति qay, अस्मिन्‌ पत्ते उगिदचामिति नमभावोाऽपि निपा- तनादेवेति aaa | पातेः fare तुग्वा निपातनादष्टव्यः। अथवा पातयतीति नपात्‌, पत्छगताविति चाताण्छन्तात्‌ faq, यग्न्धा- fear wut प्रापका, प्रद्युत तच्छाषकेा, खब्ययपू वपद्प्रकृतिखरत्वं | ष्धवसे, तुमथ सेसेनसेऽसेन्‌ (पां eee |) इत्धादिना सेन्‌ प्रत्ययः नित््वादाद्युदात्तः। उश्ससि, वशर कान्ता, चदिप्रभ्टतिभ्यः शपः (ate | 9।७९ |) इति णपा लुक्‌, रदन्ता मसिः (षां७।९१६।१९)) रति इकारापजनः।॥द।

सप्तमीम्टचमाह विभक्षारभिति। वसानिवासरेताख्िषस्य qaa- स्जतादिरूपेण बङ्विधस्य राधस्य धनस्य franc स्य यजमा नस्येताबद्धनदानमुचितमिति विभागकारियं, saad मनुष्याबां प्रका- wafca सवितारं इवामरे Besa: | कोषोतकिन रतस्याऋचोा व्याख्यानरूपे ब्राह्मणे सवितुविभागद्ेतुत्वमेवमामनन्ति, तदे तदस चिं राधस्तदष सविता विभक्ताग्यः प्रजाभ्य विभजतीति विभष्कार, द्रच्‌, तचश्िक््वादन्तादात्ततवं, छदुत्तरप्रकृतिखरत्वेन तदेव शिष्यते। वामदे, ङयतवं्लं छन्दसीति सम्प्रसारणं | वसाः, वस निबासे na खिडिच्रप्यसि वसिहनोत्धादिना उः waa ओआादिकः, fafca- नछत्तनिकत्वादाद्युदात्तः | राधसः, राध साध संसिद्धा, सवधातुभ्याऽषख- fangs saz अालादिकः, नित्वादाद्युदात्तः। wwe, नखर डति Zug, चच्तबडलं शिचत्यपन, श्ित्वादाडधातुक्त्वन Bae a- भावः, कदु्तरपदप्रकतिखरत्वं 9

| RRR

1 ४1 सखाय आनिषीदत सविता स्तेाम्यानु नः१ दाता राधासि गुम्भति१¶

1६ 1 अग पत्रीरिदावह देवानामुशतीर्प! त्वष्टारं सोमपीतये

अरमीमुचमाह सखाय इति। afer ङे ऋत्विजः, खाजिषीदत सवच्रापविशत, नाऽस्माकमयं सविताम faa स्तोम्यः सतियाग्यः राधांसि धनानि दाता प्रदातुम॒युक्कः, रष सविता gata gra | समानाः सन्तः खान्ति प्रकाशन्त इति सखायः, ख्या uA, समाजे ख्थसखादात्त इति श्य्‌ प्रय दिकः, cafes fer, यलापख, हिल्वादाकारलापः, समानस्य छन्दसि (पांद।९६।८७।) स्या- दिना समानस्य सादेशः, रगसम्नियोगेनेादा त्तत्वं, गसि, सख्युर सम्ब (पां ०।९। ९२ |) इति लिश्वाइड्धिरायादेशख। निषीदत, खदिर प्रतेः (ute eidg ।) इति aa, स्तोमेषु प्रतिपाद्यत्वेन ere भवः स्तोम्यः, भवे Bafa (ats i ei ere) इति यत्‌, यतेऽनावः (ut qi creas) इग्ाद्युदात्तलवं | दाता, दानशीलः, areata aa, fararargara: | राधांसि गतं, कट कम्मे; हृति (ate! Riqt!) ति प्राप्तायाः षष्याः, नलाकाखयनिदा(षांर।१।९९)) इति प्रतिषेधः ८॥

afd प्रातः aaa aw पलोरिशावरेति Ag: प्रखितयाज्या, प्रशार्ता ब्रास्रबाश्छंसोति we खचितं, खमे पतीरिहावराकात्राव वशात्रायेति, तामेतां नवमीम्टचमाइ असेपतीरिति। Yad, उशतीः कामयमाना Sarat UM LUT इह देवयजनदेे खवर, तथा MBI सोमपीतये dramas उप समीपे खावह। पनीः sam: पतिश्रब्द GIZA, पत्धनायच्चसंयेगे (ate it! eet) इति stu, तत्छत्रियोागेन गकारख, खीपः पिश्वाडधातुखर श्व। डग्रतीः, वद्र कान्तो, लटः We, खदिप्रभ्टतिभ्यः शपः (पां २। 9 | ee |) इति शपो wa, एतु दिस्वात्‌, यहिव्यावरयिद्यधि(पांष।९१।९१६।) इति amare, उमितखख(पां०।९६।६।) इति ङीप्‌, शतुरनमेा- AMMA (ut gia (eal) दति Ste उदान्तः॥९॥

९४

११०१ आग्रा अजगर इदावमे erat यविष्ठ भारतो 1 वर्जं पिषणां वह?५१

११११अभिनेा देवीरवसा मदः शम्भणा नृपत्नीः 1 अच्छिनुपत्राः FIAT

दणमीम्टचमाष्यापमा wa इति 8 aa, खवसेऽस्ानवितुंमा देवपलीरिशावङ, तया यविष्ड युवतमामे, हां हामनिष्पादि- aifaual, भारतीं भरतनामकस्यादित्यस्य पनी, बदघीं वरडीयां fuuat वाग्दरेवताश्चावष् | ava धिषयेति बाजसनेयकं। भरत wifea इति वाखगाक्तत्वात्तस्य पली भार्तीव्यच्यते। गम्यन्त इति पराः, गस्तु SY गते, ्ाणादिकाड्खप्र्ययः, डित्नाटिनापः, प्रन्ययसख्वरः| Wal, S aa 4 भसिभ्यस््रच्निति aa नित्वादाद्यदात्तः। ष्यति Waa यवा ufae:, afamaad aafasat (uta eu) xfa इन्प्रत्ययः, WAZT (पां gia) tea.) इत्यादिना बडादिपर्स्य सापः, VA AAA: भार्तों, शाङ्र्वादराकछतिगखत्वात, शाङ्र- वाद्यजा Stat (पां।९१।७३।) इति डीन्‌, Star नित्वादाद्यदान्तः। वरं, यसित खभित (पां ।२। a8 |) Kane वरट शब्द स्तजन्त KOM, Tad इतिकरणस्य प्रदशनायत्वादरटरणब्दस्तव्रन्ताऽपि द्व्यसतन निकत्वादाद्युदात्तत्वं, शघनिघातेन चऋकारस्यानदात्तत्वात SAMAR इल्‌ पूवात्‌ (पांई।९।९७७ |) इत्यनेनापि डीप Barwa ten इति प्रयमस्य दितीये पञ्चमा वगः।॥५।

Ga रकादश्ोम्टचमाहव्यभिने देवीरिति। देवीर्य देवपनल्यः, QI रच्तयेन, AG महता WM सुखेन च, नाऽस्नानमिस- चन्तां च्याभिम्‌स्येन सेवन्तां | wea देव्यः, दपनीमनुव्या्गं पाल- faq: | खच्छत्रपवा च्िन्नरपत्ताः, fe ufaeuiat देवपनीनां प्ताः केन छिद्यन्ते | दवीः, युयागादाख्या्यां (ats) ti set) इति खीषन्तः, प्र्यखरणान्तादान्तः, दीघाव्नसि (aie) ct १०५ ) इति ध्रतिषेधस्य, वा ऋन्द्सि (पां१।१६।९१०द।) इति पाच्चिकय्यक्तेःपुवसवगणदीघलवं | खवसा, च्यव रत्तणे, aya, निक्वादा- Ww | महः, AW पूजायां, far, Gi तपा भवन्तीति दतीयक-

९९५

1 १२ ! इटेन्द्राणीमुपदूये ACOA स्वस्तये 1 ATA सोमपीतये

११३१ महौ चाः पृथिवी इमं यज्ञं भिमिक्षता पिपृता at भरीमभिः?

Tar ङसादे्ः, Tare (ate cites) इति विभक्ते कदालत्वं | Aah, AMArAaTaa प्राप्ते, wufsecs «sa (ate | tel) इव्युत्तरपदायुदात्तत्वं | afer, fenfa खच्छ्त्रानि, खथ्थयपूवंपदप्रकतिखरत्व, ufemia पाजि यासान्ता TEMA पवंपद्प्रतिखरत्वं १९६

दादशीम्टचमाइ इदेन््राखोभिति | रहास्मिम्‌ wafe खलये $स्माकमविनाणशाय, सामपीतये सोमपानाय eqearetat पनी- दाङ्यामि | waral, वरशाननो, उनद्रवरबभवशवरब्रग्टड (ate | १।१९ |) इत्यादिना पुंयोगे AWA, खानुगागमख, प्रत्वयखरः | wart, डषाकप्यमिकुसितकुसिदानामुदात्तः (पां 1t 1 १७) xfs खोप्‌, तन्तरिथोमेकारयेक्षार sere: | सोमपीतये, अस- WAT ॥१९॥

दितीये छन्दामे वैश्रदेवश्स््े मही at एयिवी चम डति द्यावा- एयिव्यानि इविडानीयसतचः, दितीयस्याभिं इति aa सुचरितं, मही au एथिवी at युवाना पितरा पुनरिति, ाग्रयणे्ौ महषी योरि ्ेषा दावा एचियेष्रकपालस्यामु वाका, ययं त्री हिश्यामाके- fran दचितं,येके जामि ्हिमायां मही योः एयिवीच इति, ्यमिमन्धने<प्येषा विनि युक्ता। प्रातं दे्यमितिख्े afar, च्यभित्वादेवसवितर्मडही at एयिवी इति, विष्यन्दमानं साच्राग्य- मगयेवाइवनीवदरेरे निगयेत्‌, विध्यपराध इति खणे तथेव खचितं, विष्यन्दमानमं मही योः एयिवो नदति, खनः परिधिरेरे निने. afcfa, mPaanasan, संख्धितेव्वाश्छखिनाविति खरे सितं, मही ar एथिवी रोहि दयावाएयिवी विश्रश्म्भुवेति, तामेतां aR चयेदश्नीगचमाइ मही योरिति। AW महती देयलकदेवता, एयिवी गमिदेवता च, गेाऽस्रदीयमिमं aa भिमिरदता, खश्ीयसार-

९९९

1१४१ तयारिदतवत्पयेा विप्रा frefa धीतिभिः! गन्धर्वस्य Yt पदे!

1१५१ स्योना प्रथिवि भवानृक्षरा निवेशनी 1 यच्छा नः शम्भं सप्रथः NET

waa रसेन मिमित्ततां सेक्तमिच्छता, तया भरीमभिर्भरओैः tren नास्मान्‌ पिष्टतामुभे दया पूर्यतां। मी, awe=ra, उगितचख (ae ruil) इति डीप्‌, खच्छब्दलापन्डान्दसः, टइकडइतोा- दपसङ्कयानमिति वात्तिंकेन खीप उदात्तत्वं दयोः, दिवणशब्दः प्राति- पदिकखरेकान्तादात्तः, Wat faq (पां leet) डति तवः परस्य साथिंदद्धाबाद्धवन्ती tfsch श्यानिवद्भावेनादान्ता। एथिवी प्रथ प्रख्याने, प्रथेः पिवन्‌ सम्मसार्गष्ययाशादिखुच्ेख पिवमनप्रत्ययः faqgicifeae (ui oe |} t 1 et!) एति Ste, प्रद्ययखरः। fafa aa, faw सेचने, सनि, fexraunfena, एत्वकत्वषत्वानि। faovat, पु पालनपुरगयोाः, स्व्येके, शपः |, afd frame (पां | 8 | ७७ | ) इत्यभ्यासाकारयय इकारः, तिख्प्रत्ययखरः। भरोमभि Se धास्णपाषणयाः, इग्टटदस्तृ्रभ्य डमूनिन्‌ उव्याशादिक इम. निनप्रत्ययः, नितत्वादादयुदात्तः॥ १९

चतुदश्रीग्टचमाइ तयोारिदिति। गन्धर्वस्य ध्रुवं पदमन्तरि्ं, तथाच तापनोयश्ाखायां समान्नायते, यत्तगन्ध्वाप्यरोगबसेविवमन्तरिष्त भिति, तेनान्तरिच्तेणापलच्तित wat वत्तमानयोास्तयासित्‌ द्यावा. एयथियारव सम्बन्धि पया जलं टतवद्रतसटशं fant मेधाविनः प्राज्धिनोा धीतिभिः कर्म्मभिः, fowfa लिदन्ति, वदा तवहं सारः तेनापेतं | रिन्त, लिदव्यत्ययेन ta: | गन्धवस्य, wa wea, गविश्यो इत्धाबादिका प्रत्ययः, तत्सचियोागेन VIMAR गमादशः॥१९४॥

स्याना एयिरवीद्येषा मद्वानाप्नव्रते afaauad विनियुक्ता, शत fet ब्रह्मचारिणमितिखगे खचितं, स्थाना एयिवि भवेति समाष्येति WT ₹इमन्तप्र्यवगाडणेऽपषा जप्या, मागंश्रीषंप्र्यबरोारमितिषदे खचितं, तस्मिन्रुपवि्य qian एथिवि भवेति जपित्वेति, तामेतां aw पश्चदशोम्टचमा$ स्याना एयिवीति | एयिवि स्यानल्वादिगय-

९९

1 १६१ अते देवा अवन्तु ना यता विष्णुर्विचक्रमे 1 पथियाः सपृधामभिः१¶

युका भव, arama विरीवंवाची, तथा waa स्योन- ज्ब्दापेतं कचिन्मन्तमुदाद्य व्याख्यातं, इन्द्रस्य म!विश्रस्योनमिति featafama तदाहेति | यदा tame: सुखवाची | तथाच यास्कवाक्छमुदाइरिष्यते | azar करटक्षर हिता, निवेशनी निवा- सखयागण्डूता, ave fancy wa शरनं नाऽसनभ्यं यच्छ, रे एथिवि देहि, तामेताम्टचमु दाङ याख रवं वाचे, सुखानः एयिवि waza निवेशं WaT: करटकः Waa: करटकः WATT वा WHAT कङ्कतेवास्याद्रतिक्षम्मड scaaer भवति, we मः Wa- रशं aaa ula इति स्योना, षिवु तन्तुसम्ताने, सिकेेग्ीचेति नप्र्यय Qraifen, टेख यो डत्यादैशः, प्र्यखरः, स्योना एयिवी- त्वनयेोभवेत्याख्यातेनेवान्वयेा परस्पर, ताऽसामर्येनेव पराङ्व- द्धावादोकारस्य मामन्ितायुदा्त्वं | खकरा, ऋष गतो, गब्डलन्त- रिलुच्ठरः करटकः, तन्युधिभ्यां क्सरत्निति कसरम्‌ प्रचय आओवादिकः, aor कस्मि (ats) e jeu) दति कत्वं, च्यारेशप्र्ययेः (पां <| Rive) इति घत्वं, नजा वङत्रीहिः, तस्माच्रुडति (पांद।१।९४॥) दति गृहागमः, मजसभ्यां (पांव ।९।९१६०२।) इव्ुत्तरपदान्तादा- wel निविश्क्यस्यामिति निवेशनी, करकाधिकरशयाख (diel ३।१९७।) इति az, लिति (पां ¶।६।९९९।) इति प्र्यात्‌ पुथदात्वं। यच्छ, दान दाने, पाप्राद्माखयान्नादाय्‌ (पां ०।१। ७८ | ) इद्यादिना awiem:, wqatsafes: (पां ६।९। ९९५) इति <td: | anu, प्रय प्रस्थाने, ष्यम्‌, प्रयसा सङ वकततडति, तेन सरेतिवुल्ययेगे (पा२।९।२८८।) इति हतोयासमासः, बेप- wane (पांद।९।८९।) इति समभावः, wen ॥९५॥ इति प्रयमस्य fens est ama gt

प्रतः Bae सामातिरेके Ta शंसनीयं, TI AAT Sat KAT: Ug, सोमातिरेक इति we खचित, महा RTT GHG GAT देवा way इले करोभिर्ेव्यवीभिरखेति, खपे योमेऽच्छावाक्रातिरि ्ाक्येऽपि रुताः षडुचलतेजरियानुखू्पाचाः, तथाच यस्य पश्व दति

At te

1991 इदः विष्णार्विचक्रमे त्रेधा fred पदं१ समूल्हमस्य पांसुरे?

खरे खचितं, war cat अवन्त इति स्ताचियानरूपाविति दपुणेमासयेः प्रायचित्तहेामेष्वाद्ये विनियुक्ते, तथेव वेदं पन्या इति खणड खचितं, wat दवा wag a xfs erat व्याइतिभ्यखेति, TATA लोकिकभाषये Wat देवा अवन्तु इषा जप्या, खन्यते fe, खापद्यता देवा खवन्तु नइति जपेदिति, तामेतां GR शडश्रीमुचमादह खता देवा इति | विष्णुः परमेश्वरः सप्त धामभिः सप्तभिगावयग्यादिभििन्डन्दाभिः साधनग्रतेयतः एथिद्या यस्माद्धप्रदशादिचक्रमे विविधं पादक्रमणंछतवान्‌,खता{स्मात्‌ Ufa? देशात्रीऽस्नान्‌ दवा खवन्तु | विष्यः एयिव्यादिनलोाक्षु इन्दोभि साधनजयं तत्तिरोया खामर्नन्ति, विष्यमुखा वं वाश्डन्दाभिरिमां ह्ाकाननमपजय्यमग्यजयत्निति,विष्णास्निविक्रमादतारे पादचयकमडस्य एचियपादानं एयिवीष्दे शरा ब्रच्तयं नाम भृलोकवत्तमानानां पापनि- qa | तः, रतच्छब्दात्‌, पञ्चम्यास्तसिल्‌ (पां५।२।७)) इति तसिस्‌, रतद्ाईश््‌ (पां५।३।५।) Kaen, लिक्छरेशाक्रार उदात्तः | यतः, afae: wifes विभक्तिः (पां५।९।१।) डति विभक्िसञ्क्ञायां, acretara: (पांऽ।२।१०९ |) इत्यत्व, लित्छरः। विष्णुः, विधेः faefa ्ाणाकिकान्‌ु प्रत्ययः, कित््वाच्र गुखः, निदिव्नु- ङकषराद्युदात्तत्वं, विचक्रमे, ae gat (पां२।६।४।) इति येग- विभागाडिशब्दस्य समासः, समासान्ते दान्तत्वं aguifaa (at <| Cidd |) इति agwarmiafaua: | सप्त, gat Tay (tore | ६९ | ) इति भिसालक्‌ | धामभिः, दधातेः, शाता मनिन्‌ ( ai | | ७8 |) इति मनिनप्रत्ययः, नित्छरः॥ १९६ t

वष्यवा्पांश्यागस्य re विष्णरित्यनवाक्धा, sw cam इति wa खचितं, इदः विणुविचक्रमे fees: एथिवीमेष carfafa, arwrar- इवनोययामप्ये खातिक्रमगऽनयव खपदषु भसन प्रक्िपेत्‌, विध्यपराध इति खण्डे खचितं, गाहपत्याहवनीययारन्तरा खा वातिक्मेत्‌ भस्मना ग्मः पद्‌ प्रतिव्रपदिद्‌ं विष्णविचक्रमे तदस्य प्ियमभिपणया war- fafa, उपसत्स वेष्णबस्येषेवानवा क्या, च्ययोापसदिति खणे सजित, भय-

९९८

1१४१ जीणि पदा विचक्रमे विष्णुगीपा अद्‌ाभ्यः1 अता धम्माणि धारयन्‌

Sarat खमीवरेद विष्युविंचक्रम इति, खाति्यायां प्रधागविषय रखघा- mara, ष्यथातिथेडान्तेतिखके खचितं, गयस्फानः खमीवहा xe विष्णवि चक्रम इति तामेतां GR सप्तदश्ग्टचमा xe चिष्छुरिति। विष्युख्िविक्रमावतारधारी प्रतीयमानं स्वं जगदुदिष्छ विचक्रे विेषेख oremaa कृतवान्‌, चधा विभिः प्रकारैः पदं निदधे, wate पादं प्रदिप्तवाम्‌, we विष्णोः utge धूलियुक्षे पाद याने eae, re सवं जगत्‌ सम्यगन्तभूतं | सेयग्टक्‌ यास्ेगैवं व्याख्याता, fw. विंतेवंा यस्नोतेवा यदिदं किच्च तदिक्रमे विष्युख्िधा निधन्ते पदः चेधाभावाय एयियामन्तरिक्े दिवीति एकपुखिः, समारो हदे विन्डु- पदे गयश्िरसीग्ोयंनाभः, TAA प्यायनेऽनरिक्ते पदः a ew", अपिवोपमार्ये स्यात्‌, समृल्हमस्य पासिरश्वपदनद्ष्तदति, पांसवः पादे सयम्तदति वापत्राः शेरत इति वा festa भवन्तीति Fhe | Sur, रुधाचेव्येधा, fasten sera: | aA, वह प्रापे, निष्ठा (UtQ1R eas) रति क्तः, वचिखपियजादीनां किति, (ute) Vl edi) इति amenca, एत्वधत्व खुत्वएलापदी घ॑त्वानि, गतिर्गन्तरः (atqitieci) डति गतेः प्रकतिखरत्वं। अस्य, ददमाऽन्वादये- ऽशमुदासलतृतीयादे (पां९।१।९२्‌ |) Ka, प्र्ययसत arate viet, ममयांगपाखुभ्येति वार्तिकेन afar रः प्रयः, प्र्ययखरः १७॥

उपसदि वेष्यवयागस्य प्रातःकाले याज्या, सायङ्खालेऽनुवाक्छा Tifa uaa, खन्यते च, Nie पदा विचक्रम xfa, faesucifx शप्यत इति, तामेतामष्ादशीम्टचमाद चोखि पदेति | अदाभ्यः केनापि Fy- सितुमशक्छः, गोपा, सवस्य अगतो रक्तकः, विष्णुः एथियादिख्यामेग्बत ua ag चोजि पदानि विचक्रमे, किं कुवन्‌ धम्माखि खमिरोात्रादीनि धारयन्‌ पोषयन्‌ | पदा, सुपां TIM (पां।१। ९९ |) र्यादिना विभक्तेदादेशकस्य खयानिवद्धावेन अनृदात्ततवे प्रापे ऽनदालनिडक्ति- BCMA | मपाः, मोापागतस्येचोह्कं। HVT, दमे, Wr. Aer (ute ie ites) इति wa, areata: च्थयपूवं-

ne

९९०

1१६१ विष्णोः कम्माणि पश्यत यते तानि पस्पशे 1 इन्द्रस्य युज्यः TAIN

\२०1 तदिष्णाः परमं पद्‌ सद्‌ा पश्यति सूरयः! दिवीव चक्षराततं

पदप्रृतिखरत्वं | धारयन्‌, शपः पिष्वादनदा्तत्वं, wae लस।वं- धातुकखरेण णिच रव खरः शिष्यते॥ ich

रकानविंशोग्टचमा'इ विष्णोः कम्मे गीति ₹े ऋत्विगादयः, विष्णः कम्मीणि पालनादीनि पश्यत, यता येः कम्भः तरतान्यभिरहाचादीनि wan, सवा यजमानः agama, विष्णारनयहशादनमतिरतीत्यः, arent विष्णस्न्िस्य यन्याऽनकरलः सखा भवति। विष्णारिन््रान्‌ कू्यं त्वरटाइतपुच्र शत्यनवाकंच्यय वं तदि विष्णरिव्यादिना anya त्ति सोया खामनन्ति। पस्पशे, aT बाधनस्यशरं नयोः, लिट्‌ दिभावे, wat: खयः (पांञ। 8 | evi) इति ware: शिष्यते, सकारे लप्यते यदत्तात्रि्यं (पां <।९।६६।) डति यदृत्तयोगान्ननिघातः। युज्यः, यजेबाडलकात्‌ क्वप्‌, कित्वाद्‌ णाभावः, क्यपः पित्वादन दात्तत्व, धातु स्वरः prey

famuaary तद्दिष्णारिति | aca विदांस ऋत्विगादये fran: सम्बन्धि परममत्कद्टः तच्छास्त्रप्रसिद्धं पद खगख्यानं शास्रटण्छा सन्वदा पश्यन्ति, तच cern, दिवीव, Gat aul Qld सवत ued चत्तुभ्िरोाधाभावेन विशद पश्यति तदत्‌ सदा, waaay fa यत्तदः(पां५।३।१५।) इति दा प्रत्ययः, सवस्य सा<न्यतरस्यां- fe (पां५।६।६।) इति स्वशब्दस्य सभावः, व्यद्ययेनादुदात्ततं। दिवि, ऊडिदग्मदादप्युनदुभ्यः (पांद।१६।१७१९।) इति विभक्ते aaa, इवेन विभक्रयलापः,पृवंपद्प्रछ.तखरत्वं चति तदेव शिष्यते। uu: नन्विवयस्यानिसन्तसम्येति फिट सचरणादयुदान्ततवं। wad, तनेतेः कम्मरयि क्तः, यस्य विभाषा (पांञ।९।१५।) स्ति उटप्रतिषेधः, GAH (igi a1 eo!) इत्यादिना नलापः, कृदुत्तस्पद- प्रकृतिखरत्वे प्राप्रे, गतिरनन्तरः (die aise!) इति गवेर्दा- शत्व २०॥

९४९

1२११ तदिप्रामेा विपन्यवेा जागृवासः समिन्धते 1 विष्णोर्यत्परमं went चयोविं शष्टक्तं 1१ \ तीव्राः सोमास जगद्याशीर्वन्नः सुता इमे 1 वायो तान्प्रस्थितार्पिब

रकविंश्ोग्टचमाह तद्िप्रास xfs पुवीक्तं विषथोयंत्परमं पद- मन्ति, aad विप्रासो मेधाविमः समिन्धते सम्यग्दीपयन्ति | कोटणा विप्रासः, विपन्यवो विशेषे स्तातारः। Mate: शब्दाथा प्रमाद- रादहित्येन जागरूकाः। विप्रासः, खखाव्नसेरसुक्‌ (ute:t ives) raguina: | विपन्यवः, स्त्यस्य पनेबाङलक ओलादिका यु प्र्य- स्तत्र पर्यखरः | जाग्रवांसः, गाग्रजिग्रारये, लिटः कसः, क्रादिनि- यमात्‌ प्राप्रस्येटो, वखेक्राजाहसां (पां 9 ₹।.६७ | ) इति faaarfH- afr: eqn इति प्रथमस्य feast सप्तमा वगः॥ 9॥

तीत्रा इति चतुविंशव्यचं an, अचेयमनक्रमणिका, तोत्राखतुर्िं षतिवायव्यज्रन्द्रवायव्या मचावरगमरत्वतीयवशदे वपाश्णाल्तचाः, ण्ट आप्योन्याच्यडासरेयप्छन्तः पुर उश्णिक्‌ Wye तिखख्चाग्या इति ऋषिखान्यसमादितिपरिभाषयामु वत्तं मान्मेधातियिः काण्व ऋषिः ष्ठ - म्तरि त्येषा पुर उक्‌, प्रथमासतरस्य दादश्ादारेगाद्यखेत्‌ पुर ofa गिति लच्तमसद्धावात्‌। खप्पुमेसोमस्येषामु्ुप, KTATT Kara fee. खेा{नङ्भः,शिषारकानविंशतिसल्याका Wal गायन्यः, VAT गाय. fafa परिभाितत्वात। चाया वायदेवताका, wat © ऋचाविश्र- वायदेवताके, तत रुकस्सचोा मिष्रावरङणदेवताकः, तत उत्तरत्‌ चस्य मश्द्रमपिशिणेष्रा देवता, तत THMG TATA, तदनन््रभावी- पाणः, (WS WU बङद वताकाः, पयलखानम्र दत्यखखयक्ता ART raat त्वम्िदेवताकषा, खक्तविनिरोागे ल्लिङादवगन्तव्यः | भिज्ञ ausua f<dlasefa प्रउगण्स्त्ने वायव्यटचस्य तीव्राः सामास Kaa रतीया, दितीयस्यचतुविंरेऽहनीति खणे Ziad, तीग्राः सामास

१९८९

१२१ उभादेवा दि विस्पृशेन्द्रवायू हवामहे अस्य मामस्य पीतये

अागङोत्येकेति | एषड शेऽपि डदि तोयेऽहनि प्रउग रषा, तामेतां aH प्रयमाम्रचमाह Wat सामास्ति | F वायो, KH सामास रेवा यवग्रहादिरूपाः Stat सता भिषुतास्ते तीव्राः प्रञ्तत्वा्षपं- यितुं सम्थाः। anita खाशीयुक्ताः। खतस्वमागदडि स्मिन्‌ कम्म॑ण्रागच्छ, प्रस्ितानन्तरवेदि प्रत्यानीतान्तान्‌ सामान्‌ firs | तीव्राः, तिज निशाने, Qrnfear रकप्र्यः, दीघंत्वं, जकारस्य वकारः। सामासः, खत्तिस्तसखित्यादिमा मनप्रत्यय खओआाणादिकः नित्वादा- द्यु दात्तः, आाव्णसेरघुक्‌ (ufo ।|१९।१५० |) दत्यसुगागमः। गहि, मरद्भिसम खागहोव्यचाक्तं। Titan, Ws पाके, aT- स्पधेयामादटचुरान्टङशिष्युघेतिव्याजश्राताः श्वितमाग्रीपग्रीत्तः (पां {।९।३६।) इति at खादपुवस्य fafr शोरादशा निपातितः, करशस्यापि खअयणद्रवयस्य wait कटटत्ववि वत्या क्तरि शिप विरध्यते, खाशौरषामस्ती्याणोवन्तः, SCAT (qr) ira) ति मतुपो वत्वं ara, ामन्िताद्युदान्तत्वं | प्रश्ितान्‌, प्रादि- समासे छृदुत्तर्पदप्रकुतिखरः बाधित्वा व्यन्ययेनाययपू वपद्‌प्ररति- Stari

Tam ca wa sai ea दिविस्पुशेतिदे,रेन्रवायवटर चस्य प्रथमा feaia, तथा दितीयस्येति खण्डे खचितं, sat ca fefaaquta दे इति, तयाः प्रथमां aa दितीयाम्टचमाड उभा दवेति। fefa- स्पशा, द्युलाकवत्तिमाउभादवा उभा दवाविग््रवायु हवामहे ary- यामः, किमथे यस्य सामस्य पीतये, waangiaia | उभा, देवा पां Bam (पांऽ।९६।९९।) Karate: | दिविस्पशा, इदुभ्यां ङंरपसह्यानभिति वात्तिकन ana ena, छदुत्तरपदप्ररतिषखरत्व। RHA, ERG वायुद्धति दन्दः, उभयचर वायाःप्रतषधा वद्ष्यदहन्या- wel निषेधः, दवताद्रन्देच (पां 1 ees) इति प्राप्नस्याभय- पदप्रङृतिखर त्वस्य, नात्तरपदनदात्ताद्‌ा (पांई।९।१४२ |) इद्यादिना निषेधात्‌ समासान्ताद्‌ात्तत्वमंव शिष्यते | वाम, केञ्‌ स्पृडयां शब्द च, बलं इन्दरस]ति सम्मसारगं, सम्मसास्गाच (पांद{।१।९०९८।)

९६९

1३! इन्द्रवायू मनेाजुवा विप्रा हवन्त उतये 1 सहस्राक्षा धियस्पती

18} मित्रं वयं हवामहे वर्णं सोमपीतये 1 जज्ञाना पूतदप्षसा

इति परपूर्वत्व, अप्‌, Taree, शपः foram, तिङुख लसा्वंधातुकखरेश पदम्यायुदाततत्वे प्राक, faxes: (at <1 १। २८ | ) xarefaar निघातः। we, ऊडिदट(पां९।९१९।१०६)।) इत्यादिना ष्या उदात्तत्वं, | पोतये, पा पाने, खागापापचाभाषे (पांश्।९।९५।) इति भावे fat, घुमास््रागापाजङहातिसां whe (पां१।४।६९।) दतोत्वं, य्येमान्तादात्ततवं २।

दरतीयाम्रचमाह इख्रवायु इति। विप्रा मेधाविन ऋचतिग्यजमाना ऊतये रकां उग््वायू वन्त खाङ्यन्ति। कौटशाविन््रवायुू मनाजवाममदववेगयक्ता।सरखादललासखनयनयक्ता। VIN T_T arwatgenta दचिन्धायेन वायर्पि atrea, धियस्यती SMA BRAT पालका | मनाजुवा, जवतिगतिकषम्मा, ममोावच्लुवत इति aaa, aa KT वेगयुक्ता, छदु्रपदप्रहतिखरत्व, सुपां Tay (पां ०।९१। १९) इ्याकारः | विप्रा, ओओागादिका caesar च्पादयुदास्नः। ऊतये, ऊति यूति नुति साति इति कीत्य ( ai a | ९।९० | ) इति क्िच्रदात्तत्वं | सहखाससा, सहङमल्ीलि ययोस, बङव्रोडहेा AAW: Myra षच्‌ (पां५।७।१९१९९।)ग्ति षच्‌, समासान्तः, TR प्रापे, we समासान्तप्र्ययस्य सतिशिष्ट- त्वात्‌, चितः (arg Rhee) Karena | धियः, साषेकाचः (पां¶।२।१९८।) eft ga उदात्तत्वं, ष्याः ufaqa (dic) ९।५९ |) इति संहितायां fare सकारः, पतीव्ाद्यु- STW: FRE

ugfaasefa प्रातः सवने Farce fad वयं हवामह इति zm: षलस्ताचियः, चतुर्विंश इति खण्डे सूचितं, erat भित्रावख्या मित्रं वयं हवामह रति ्यमिन्नवषहरे प्रातः सवने मेश्रावय- स्थायं टच ararad: | अभिशवणुद्ाहानीति खणे afad, परि-

२४४

1५1 ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती 1 ता मित्रावरुणा हुवे¶४१

णडिनावापानदड्धत् fad वयं दवामद्धडति मेचावरगसय मित्रं वयं WAAAY TAA प्रातः सवनं प्रश्ितयान्या, WMI ब्राद्मणच्छसो quay इदन्ते साम्य मितं वयं waaw इति afad, तामेतां aa चतुर्योम्टचमाद्‌ faa वयमिति | वयमनष्ातारः सामपीतये सामपानायं fat वरुणश्चाभावाङयामः। कीटश्रावुभो, wart WAIST प्रादुभवन्ता। पतदच्तसागुद्धबला। वर्यं, टज वरक्ञ ठट दारिभ्य उनच्नित्याणादिक उननप्रत्ययः, नित्वादाद्यदान्तः। साम- पीतये, दासीभारादित्वात्‌ पृवंपदप्ररतिखरत्वं | sara, जनी- प्रादुभावे, eafa लिट, तस्य, लिटः कानज्वा (पां३।२।१९०६।) इति कानजादेशः, गमहनजनखनघसां (पां६।४।९८।) इब पधालापस्तस्य, अचः परस्मिनपुवविधा (पां१६।१९।५७।) इति स्थानिवद्भा वाच्नन शब्दस्य दिव चनं, Gears: (पां <।४।४०|) इति नकारस्य जकारः, fam (aie) oI १९६१ |) स्यन्ता दात्तत्वं, पुववदाकारः। पुतदच्तसा, TH पवने, निष्ा(पां३।२।९१०९।) शति क्तः, ze: किति (पांऽ।२।१९।) इतीटप्रतिषेधः पुतं TA VIG, SAV THM पूवपद (ate zie.) xfa पवपदप्रसतखरत्व a

पमीम्टचमाह waa याविति। यो भिच्रावर्येा ऋतेन स्य वचमेन यजमानानुयदकारिणा, Karey ऋतमवगश्म्भावितया सतं कम्मपलं त्य वदकै, ऋतस्य TA yn च्यातिषः प्रका- Wa पती wiser, wane भिचावरुणयारदि(तिपच्चत्वेन ्तत्वात दादश्रादित्यव्वन्तभतत्वन न्यतिः पालकत्वं यक्तं, श्रत्यन्तरे चाषा Tara अदितरित्यपक्रम्य सिचख वरुगसखेत्यादिकमाप्नातं। at faar- वरुणा तथाविधा निचावस्गा डवे च्यवामि | तार्या, Ty Tal, किप (पांर।२।७६।) इति far, अन्येषामपि दश्यते ( aig | Q1ta9|) fa दायः, कदुत्तरपदप्ररतिखरत्वं | ज्यातिषः, aa- im, द्यतरिसिन्‌ याद्खनज डति डसिनप्रत्यय साणादिकः, fararet युदाक्षः, aan पतिपृ् (vis) ९।५२)) डति संहितायां बिस

९०५

1६1 वरुणः प्राविता भुवम्मित्र विगाभिर्तिभिः! करता नः मुराधसः¶

sire सत्वं | भिषावरला, देवतादन्दे (at e191 ees) इति पुर्वपद्ग्यानषादेशरः, देवताइन्देच (ate) es et) ) र्द्यभ- यपदप्रछतिखरत्वं, सुपां सलक पृवसवखा (पांञ।९१६।९८६।) इति पूवंसवगंदीषं art: | वे, रेज आानेपदा मपु दधेकव चने सम्प्रसारणे, परपुर्वत्वे छते, बलं Safe णपा लक्‌ , टेरेत्वं, गमे प्रापे, क्विख्ति (पां१५।९।५।) इति निषिध्यते, उबखादेशः तिङ्क तिडः (ure ities) इति निघातः ran इति प्रथमस्य दितीयेऽषटमा वगंः॥<॥

षष्ीम्टचमाह awe: प्रावितेति यं awarsara प्राविता भुवत्‌, प्रक रदका भवतु, fares विशखाभिरूतिभिः सवाभीर- च्ाभिः प्राविता भुवत्‌, तावुभावपि asena सुराधसः प्र्तधन- यक्षान्‌ करतां कुशतां। अविता, चञित्वादन्तादान्तत्वं, प्रादिसमासे शदुक्षरपदप्रछतिखरत्वेम तदव शिष्यते | भुवत्‌, भरू सन्तायां, सेट- faq, कसेटा$डाटा (ute |e) ६8 |) इत्यागमः, इतशख्लापः परस्मेपदेषु (ute seco!) इति उकारलोापः, wed छन्दसीति णपा लक्‌, WH प्रापे, waaay (ate) ey) sci) इति प्रतिषेधः उवखादेशः, तिङ्क तिङ इति निघातः | fafa, खयनुषीव्यादिना कत्र्ता faa श्याददान्तः, टापसुपोरम्‌दान्षत्वात्तदोव शिष्यते। ऊतिभिः, ऊति यूति जुति साति हेति कीत्तयञ्ेति क्रिदुदानः। करतां SUT करणे, भा वादिकः, लाटस्तस्‌, तसरत, करि शप्‌, गणेारपरत्वं, शपः पित्वादनदात्वं, तिख्ख लसावधातुश्स्वरेण धातुखरः शिष्यते। षछराधसः, राध साध Gag, राध्रात्यमेनेति राधा UA, Wry राधा येषां ते, weAW vam gars (पां्‌।९।२।) इति पूवपद- प्रछतिखरत्वे wih, Aaa (पां¶।२।१७२।) श्दुररपदानोा- दानत्व प्रा, AAAS अकामाषसी (पांद।२।११०)) दव्वत्तर- पदादुदात्तत्वेन बाध्यते ९।

९८९

1 1 मर्त्वनं CAAT इन्द्रमा ATTA 1 SPOT ATA 1

1५1! इन्द्रज्येष्ठा ALR देवासः पूषरातयः1 विग मम श्रुता दवं

सप्तमोम्टचमा मर्तवन्तमिति, मरुत्वन्तं मर्द्धिर्य ्तमिग्नं, सोम- WAT सामपामाथं CCMA WEA, TH गयेन मङदरलेन सजुः GY SHY SH Hag | मरत्वन्तं, AAAS सन्तीति मरत्वान, wma (as ei tel) इति मतुपो वत्वं तसो मत्वे ( पां 18 | १९ |) इति भसञ्क्ञया बाधितत्वाव्नप्रत्वाभावः, मतुपसुपो fre, दान्ता ननु खन्‌ द्भ्यां मतुप्‌ (पांई।१९।१७द्‌ |) इति मतुप उद्‌ान्त्वेन भवितव्य, खरविधो वयञ्ननमविद्यमानवदिति तकारस्या- विद्यमानवक्नन खात्‌ परत्वान्न ङखनडभ्यामिव्यच्र नटय्हयसाम- च्यादविद्यमानपरिभिाषा afsaa xfa Garam, Gal new खर ua fread | सजुः, Te प्रीतिसेवनयोः, सम्पदादिलच्तबः faq, समाना प्रोतियस्येति बड्छत्रोडिः, समानस्य छन्दसि (ui ¢ |e) <8 1) इति सभावः,ससजुषोारः(पां८<।०२। ६९१) ति Mea, Tr, उप. uate (पांऽ<।२।७<।) इत्यपधादीषंः, बड्वौीहिखरे प्राप वचिचक्रादीनां न्द सी द्य॒त्तरपदान्तादात्त। SAT, TT SHY SUI, तुदा- fou: शः, शमृचादीनां (ute; rue.) इति aaa ey

aUaiwaary xy wae xfa | देदेवासः, weaaxm:, fra सर्वे युयं, मम हइवमाङ्ानंसुतष्टणुत। MEW: उन््रण्ये्टाः, FHT Sas सख्या येषु तथाविधा Haga मरत्समूदहरूपाः | पुषरातयः पृषाख्या दवा रातिदाता येघामिन्रमरुतां ते पूषरातयः डग्दरव्ये्ा, च्यामन्तिताद्युदात्तत्व, पादादित्वादनिषघातः | aagan, विभाषितं विशेषवचनं wsqud (पां<।१। ७3) इति पुवस्याविद्यमान- वक््वादनिघातः। Cale, पूषरातयः, पुव्ववत्‌ | WA, अवरे, लेरस्ध्यमपुरुषनडव चनं, तस्पस्यमिपां ताम्‌ तम्‌ तामः (पांश।४। १०६१ |) इति तादशः, yaaa श्प, wea न्दसि(पां।४। ७३।) इति शपा लक्‌ सावधातुकाद्धातुकयोः (पां ese!)

९४७

1 ¢ 1 हत वृत्रं सुदानव TSU सदसा युजा 1 AT AT दुःशंस देशत

1 १० ! विग्रान्दवान्वामहे मरतः सोमपीतये 1 उग्रा हि प्ृ्िमातरः1#1॥

इति गणे प्राप, द्कतिच (पां१।९१९।५।) इति प्रतिषेधः | दाचोा- $तस्तिकः (पांड। ९।१९५।) इति Mia) wa, ङम्‌ Era शब्द च, भावेऽनुपसगस्य (पां९।१।७५।) KAT, सम््रसारलं, परपूबत्व, गगावादण्ा, पित्वादमदात्षत्वं, घातुखरग्व शिष्यत ॥८॥

नवमीम्टचमाइ wa ङतरमिति © सुदानवः शोभमदानयक्ता AREB:, ससा बलवता युजा येग्येनेग््रेल तरं रतं इत ATW- aa, SUA दुष्टेन शंसमेन कोलमेम यक्ता त्रा Arsene प्रति मा इशत समया Anza | wa, wa feenvat:, लाट, तस्यद्य- faut (पांश्।१।९१०} |) xarfem meu: | ्दिप्रभ्टतिभ्बः शपः ( पां२।8।5९ |) इति शपा yal ्मुदात्ताण्देशे(षां१। 8।९९| ) इत्यादि नामु नासिकनम लापः। सुदानवः, SSH दामे, TT AT भ्यां नु fcarnfeat मुः wen, एदिसमासे खामज्ित निषातः। युजा, युजिर्‌ योगे, wferquaefica fan qa faery (ate | elue |) इति द्धिन्‌प्र्ययः। सावेकाचल्ततीयादिरु (पां ¶।२।१९८) इत्यादिना एतीयेकवचनगस्यादान्तत्वं | FUN षदुःखषुरचछालच्ा यषुखल्‌ (utes erred!) इति खल्‌ प्रत्ययः | लिति (षां ६।१।१९३ ) इति प्र्यात्‌ पुवस्यादात्तत्वं | Ewa, ra रे, माङि we (uta) eg) youl) डति शुडि प्रापे, छन्दसि लङलदङ् लिटः (पांषश्।४।९।) इति व्यत्ययेन ag,a खादः बलं छन्दसि (पां२।४। ७१ |) इति war लगमभावः। नमाश्यागे(पां¶।8। 58 | ) इत्वडागमाभावः, तिङ्कतिङः (पां <।९६।९८।) डवि निघातः॥€॥

दश्रमीम्टचमा faarearfafa | मदत मरत्सस्छकान्‌, विगान सवान्‌ देवान्‌, सामपीतय सामपानाये, Wank खाङ्यामः | तें मर्तः एत्रिमातरः, एख्रेनानाविधवमयक्ताया Wa: Tar, fw: प्रसि.

12

Rue

1 १११ जयताभिव तन्यतुर्मरुतामेति धृष्णुया यच्छुभं याथ ना नरः¶

1१२1 हस्काराद द्युतस्पर्यता जाता अवन्तु नः 1 मरुता मृनयन्तु नः¶

व्यथः, सा प्रसिडिः sor इति, oh: wen इति मन्नान्तरादवम- कव्या, एत्रिमाता येषान्ते एभिमातरः | UP थिः ufaufceran- दाबाद्युदान्ता निपातितः | wedttr पुवंपदपकतिखरत्वं ayes इति प्रथमस्य डितोये नवमा am: ye 5

रुकादश्रीग्टचमाहइ जयतामिवेति | मरतां देवानां तन्यतुः शब्दा षाया wey: सब्रेति गब्छति, केषामिव, जयतां विजयर wrat ग्रां भटानामिव | हे नरः नेतारो मरतः, यूयंयद्यदा शुभं शोभनं देवयजनं, ना याय प्राप्रुय, तदा त्वदीयः शब्दो गच्छतीति पूवंच्ान्वयः | तन्तुः, तनु fret, ऋतन्य्नीत्ादिना यतुच्‌ प्रय ्ाणादिकः, प्र्ययखरः | vara, fora sed, चसि रपि षि fat a ( aie etree |) इतिक प्रत्ययः, सपां खलकपुवं (पां ०।९। ९८ | ) इत्यादिना सोायाजादेशः, चित्वादन्ताद्‌ात्तः याय, an- नक्तनचयनाख ( पांऽ०।९।४१५।) उति यनादेशः, यच्छन्दयोगाभिघा- ताभावः॥ १९

इादशोम्टचमाह इस्कारादिति। इस्वरादीिकरादिद्युता विशेषेन दीप्यमानात्‌ , खतोऽन्तरित्तात्‌ परि जाताः सवंत उत्पन्ना मख्ता ना. स्मान्‌ वन्तु रत्तन्त्‌, तथाविधा मर्तः नाऽसन्मृलयन्तु सखयन्त्‌ | WSU, इसे इसने, चतु प्रका्रमाचे aad | स्मात्सम्पदादि- wee: किप्‌, तस्िन्ुमपरे, <a करण इत्यस्मात्‌, कर्म्मण (पांश्।२।९।) इत्यप्रत्ययः, तत्पुरुषे तुल्यां (पांद।९।२)।) इत्यादिना पुवेपदप्रकृतिखरे wit, गतिकारकापपदात्‌ (पां।२। १९३९ ) इद्यादिना कदुत्तरपद्‌परतिखरत्वं, wa: कमि कंस (षाऽ।१९।४८।) त्यादिना विसन्नंनीयस्य सत्वं १९।

९४९

1 १३1 पूषन्‌ चित्रबर्दिषमाष्ृणे धरुणं दिवः आजा नष्ट यथा पुष

1 १४! पूषा राजानमाषृणिरपगूल्हं गुहा हितं 1 विन्द चित्रबर्हिषं

1941 उता मद्यभिन्दुभिः Taya अनुसेषिधत्‌ 1 गोभिर्यवं चर्कृषत्‌ १०१

चयेदशीम्टचमाइ च्या qafafa | ¥ ya, चिजब्िंषं विचि बहिभिर्यक्तं, want यागस्य धारकं सोमं, दिव खा, दुनाकादाडरे- ति शेषः। खचर पषा विशेष्यते, अके खागतदीियुक्क, तच cere: YAH गमनशील, यथया लाके as परुं महारण्यादावनग्वीच्यकञि- दाहरति तदस्‌। खा गे, श्रय दीप्यारित्यस्मात्‌, Ufa एति पाशि afmzfafcanfen शाटिका निप्र्यो निपातितः, ऋववाचेति वक्तव्यमिति वासिकेन an, प्रादिसमासः, खामण्तितायुदा्तत्वं | wea ञ्‌ धारणे, स्मा दण्यन्ता खाताः अनेणिल कचति चकाराडघातार्प्य- मम्‌ प्रद्ययः, त्ययेन निक्छराभावे प्रत्ययखरः | दिवः, afer ( at ६।९१९। evi) xara frum ददा्तत्वं। थान, खज गति- ie Di १३

चतुद्णशोमचमाइ Tar राजानमिति | arefe: पुषा, रानां साममविन्दत्‌ अलभत। MEL राजानं, MUN, अपगुएमग्न्तगरूएछ | तच्र हेतुः, गुहाहितं Tyee दुगं Ware स्थितं तथा चिच्रवदहिषं। BIN, गुद aca, fast (पां१।२।२०२।) इति कर्ममथिक्तः WG (ai <1 2) ar |) दति हस्य Ga भषल्तयाघा$धः (ate | २।8०|) इति तस्य धकारः, Tacniweter:, समासे, गतिरनन्तरः (पां{।२।8९।) इति गतेः प्रटतिखरत्वं | गृहा, सुपां सल्‌ (पांञ। १। ९९ | ) दत्धादिना सम्या an, fea, fasrat दधातशिंरा- SW Leh

पञ्चदशोम्‌चमाहङडउतास awmfaatafcfa) sat wfa 4, gM, aw यजमानाय, Kefaaawaten Vata षट वसम्तादीष्छतूम्‌

५८

1 १६१ अम्बया यन्व्यधुभिजामया AYA पृञ्चतीर्मधुना पयः॥

सेधिधत्‌,वयनक्रमेगपनःपननयन्‌ qua डति शेषः| त्र टष्टान्तःःगाभि- ननोवदयवं WAad, भब्द उपमाथः, यथा waafew भ्रमिं प्रतिवत्सरः पुनःपुनः छधति तदत्‌ मद्य, ख्यिषच(पां।१।२१२)) rargeaa | उन्द्भिः, sey acd, उन्देरिच्लादेरिनिणादिक उः प्रत्ययः, उकारस्येकारादंग्रख,निदित्धन्‌ रत्ेराद्युदात्तत्ं। युक्तान्‌, दीघा. दटिसमानपादे (पां <i} aie|) इति संहितायां ance aq, ाताऽटिनित्यं(पां८।३।१।) उति सानुनासिक ara | सेषिषत्‌, fau nat, धातारेकाचः(पांश।१६।९२|) इति यङ्‌, यङोऽचि (at ९।७।७४ | इति तस्य लक्‌, प्र्ययलच्त्रोन, BAB: (Ti its él) इति दभावे इलादिग्रषः, गणा यदलकाः( पां ऽ।४।८२।) रइत्यन्या- GUAM, इशकीाः (पां ८।१।५२ |) इति षत्वं, सनादित्वाडातुस- SHIT, र्टः श्ट,कत्तरिण़प,चकरोतपरस्मपदमदादिवेति वचना- SHUT AR, नाभ्यस्ताच्छतुः(पां ।१।७८।)इति न॒म्‌प्र तिषेधः, vqaqr प्रापि, अभ्यस्तानामादिः (पांद्‌।१।१८६।) इ्याद्युरात्तत्व, गाभिः, सावेकाचस्ततीयादिः (पां ६।१।१६८।) इति भिस उदात्तत्वे प्राप्त, गाश्चन्साववश (Ure ।१।९१८२ |) इत्धादिना प्रतिषधः। ward

aq fqaad, यदल्कि, दिभावहलार्दिष्रघारदत्वष्चत्वानि, खयिकषा

लकि (पां ऽ।४।९१ |) इत्यभ्यासस्य TIA, AISA. न्ताल्लटस्तिप्‌ , raw लापः परस्पदषु (पांश।४|€७|) इतोकार- नापः, WSs (पां।४।८४ |) उत्यडागमः, ्पदिप्रभ्टतिभ्डः UU (पांर।४।९२ |) डति प्रपा लक्‌, लघपधगुये प्राप्त, माभ्स्त- स्याचिपिति (पांञ।द।८७)) म्व्यादिना निषेधः, ferg fare: ( ai ८।१| र< |) इति faa: ॥१५॥ इति प्रयमस्य दितोपे दशमा वगः pre i

व्यपानकत्‌यश्धनादपनोतामु खयमन्‌ गच्छंप्रम्बयडइति ्नुब्रूयात्‌

दरतोयया wurzaifiaauauaiq विधानं प्रविष्ाप् खयमनप्र- fawa ,auaafad, uaa यन््यध्वभिरिति faa उत्तमयानुप्रपद्यत इति, wfaiga प्रथमां em areiiqway ana यन्तोति।

९५९

1१७ 1 अमूर उप सूर्य्ये याभि्वी सूर्यः TH ता ना हिन्वन्त्वध्रूरं¶

अष्वरोयतामध्वरमात्मन इष्छ्तामस्माकं अम्बया माटस्थानीया खापः, तयाच Mahar समाघ्नायते watt यन्यध्वभिरित्यापोा वा अम्बय द्रति, ता आपः, खध्वमिरदेवयजनमार्गेर्यन्ति गच्छन्ति Mee aia: जामया हितकारिण्यो बन्धवः। तथा मधुना माधु्य॑रसेन यक्तं पयः एतोग वादिषु योाजयन्यः। wae: cf लवि afe we, एत- समादचट्रिव्धाशादिकदहप्त्ययप्रकरशेऽम्बण्रब्दा बाङलकाटिप्र्ययान्तः प्र्यसखरः | wafer, खदेधंचति जनादिकः कनिप्‌, दकारस्य घका- रख, पिश्वात््यम्यान्‌ दात्तत्वे प्रापे धातुखरः। जामयः, चमु द्म जम्‌ waza, बाङलकादिः vary: | ध्व सीयतां, acy, सुप GTA: कधच(पांश।१६।८।) डति wu, काचिच (पां ।७।९९)) डति इत्वं, खपच्रादीमामिति वक्तव्यमिति वचनात्‌, मन erage (पां O19, 991) इति इत्वमिषेधाभावः, सव्वं विधयम्डन्दसि विकर्यन्त डति परिभाषया, कव्यष्वरएतनस्य (पां ७।9।९९ |) Kear पाऽपिन भवति, कऋचप्र्यानधातालंटः श, शपः पित्वाद मुदा त्वं, WAP लसावंधानुकख्रेख तयोः कजा सङेकादेशः,रखकादश SATRAT- zm: (पां<।९।५।) इच्न्ताद्‌। त्वे सति, शतुरनुमागद्यजादी (ute ।१६।९७९।) उति षष्या Seam एदतीः, एचो सम्पके, लटः प्र, सदादिभ्यः wa, Wace: (पां ¶।६।१९१९१।) Kaa. ग्नेापः,यनखारपरसवर्जौ, उगितख(पां४।१।९।) डति ङीप्‌, वाकृन्दसि (पांद।१।२१०्द्‌ |) डति परवंसवनदीघलत्वं, WATAAT- नद्यजादो(पां{ | ९।१९७९ | रति Stu sara a

सप्तदशोम्टचमह यम्या इति। या अमृरापः Ba उप समीपेनाव- स्थिताः, खापः aa समाहिता उति Baca, वायवा Fat याभिर्द्धिःसह वर्षते, yaaa प्राधान्ये, उत्तरचतु Gaeta विशेषः ARTS अपो, गे {सदोयमध्वरः यागं हिन्वन्तु प्रीकयन्तु। याभि मावेकाचः (पां द।२१।९८। ) caf प्राप्तस्य विभ्युदात्तस्य, ama साववम (ute titer!) इत्यादिना प्रतिषेधः। war- तुप्रक्रिया AST PV9y

९५९

1१५1 अपो देवौर्पहूये यत्र गावः पिवन्ति a: 1 सिन्धुभ्यः कर्त्वं हविः

1१४1 अप्स्पनरमृतमस्सु भेषजमपामुत प्रशस्तये 1 देवा भवत वालिनः

1२01 WAR सेमा अव्रवीदनर्विशानि भेषजा 1 अग्रिय विशृशम्भुवमापञ्र fasprastt: १११

चधटादशीमटचमाद पा दोवीरि्ति | arta गावे, aw arey पिबन्ति पानं कुवन्ति, ता ad दोवीरपडये खाङयामि सिन्धुभ्यः स्पन्दनशो avai sg दवताग्ा इविः कत्वं अस्माभिः wag | amy, ऊरडद (पांई{।४।१७६।) xara शस उदात्तत्व | faa, at ula, OT BT YT ST AT <TH (पांञ।९। es |) इत्यादिना पिबादेशः, शपः पिक््वादनुदात्तत्वं, fare शसावधातुकखरेबादयु aaa, निपातयद्यदिशन्त (visi ti ee!) इत्धादिना frarar- भावः। कत्व, SAT ACA, HATYaa कन कन्यत्वनः ( पांश्।४।९४।) इति कम्मणि त्वन्‌ प्रत्ययः, गयः, नित्छरेणादयदात्तत्वं १९८

रुकानविंशोम्टचमाह खष्चन्तरमिति wy जलेषु अन्तमध्येऽग्टतं Wad qa, तस्यान्विकासर्त्वात्‌, aad a खापः दति Baars, तथवाष्यु भषजमापधं वत्तते, च्तुदागनिवत्तकस्या AQAA, उत ufa च, ताटृशानामपां देवतानां प्रशस्तये प्रणशसाय, शे देवा ऋत्विजा- दयो ब्राद्णाः,रखतेवद्वाः yaw agiaar इतिश्ु्यन्तरात्‌, वाजिना वेगबन्ता भवत, WW स्ततिं कुरतः wy, afer ( पां ई।8। 1901) Katfeat सप्तम्या उदात्तत्व, संहितायां, searwefcaat- यशः खरिताऽनुदात्तस्य (पां ऽ।२।४।) इति खरितत्वं। aaa नजा जरमरमिचम्टताः (पांव 1 Ri °C 1) इव्य॒त्तरपदाद्युदान्तत्वं। प्रशस्तये, तादा fafa (are ie) uc) इद्यादिना गतेः प्रहृति खरत्वं भवत, wlafad पवंमविद्यमानवत्‌ ( vi) eu | ens) ति पुवस्यामन्त्ितस्याविद्यमानवत्वेन पादादित्वादनिषातः॥१९॥

कारोरेदावुत्तमान्यभागस्याघयुमडेषानुवाकया, ववकामषिःकारी-

HR

1२११ आपः पृणीत भेषजं वरूथं तन्वे३ मम 1 ज्योाकु सूर्यं दृशे१२११

रीति खष्डेऽप्खमे सधिष्टव wy मे सेमेऽत्रबीदिति खचितं, तामेतां GR विंशीम्टचमाइ ay उति wy जरेषु aaa विश्वानि भेषजा सवानि Sraufa सन्तीति, Gay amir मुनये सेमेादेवा- ऽत्रवीत्‌, wa framed सर्वस्य जगतः सुखकरमेतन्नामकं wifi चाप्य atari सेरेोऽत्रवीत्‌, तथाच afafcan, wa स्त्रयोज्यायांस इत्नु वाके Fim: otfaufadcy प्रवेशनमानन्ति, wan wEey- मृलादीमामेषधानां कषण्टिजन्यत्वेन जल वसित्वं ufex, विशरभेषनी- विश्वानि भेषजानि ag तथाविधा खापेऽत्रवीत्‌। भेषजा, सपा सलक (ato; ९। ae) ) इत्यादिना खकारः | feared, भवतेरन्तभावि- त्रयात्‌ far, व्यत्ययेन प्‌वपदप्रतिखरत्व, यडा, विन्धे सर्वेऽपि व्यापाराः घखकरा यस्येत्य स्मिज्विग्ररे, aM fay aeurat (पांद। Rited |) उति पुवंपदान्तोदात्षत्व, यापः, waite शसि प्रापे quay गस्‌, VHT (Ute 1 ites) इव्यादिनापधादीषेः। विखभेषनीः, विग्श्रम्भुरिति वत्‌॥०॥ इति प्रथमस्य दितोये रकाद वगः॥११॥ रखकविश्रीम्टचमाह यापः एकोतति | हे चापो, मम तन्वे श्रीरा, wee रोगनिवारकां मेषजमेषधं waits पुरयत, किच sire चिर दद्र RY, नीरोगा बयं शक्रवामेति शेषः। wate, पु पालमपर- याः, लोरमध्यमपुखववबञ्वचन च, तस्य, तद्द्यमिपान्ताम्‌ तम्‌ तामः (पांश्।७।२१०१।) दरति mew, aioe चरा, प्रादोगां कखः, रर- ल्यघोः (पां ।४।१२९। ) इति ईत्वं, ऋवजचेति वक्तव्थमितिवासिंकेन कत्वं, सतिशिदटखरबलो यस्वमन्यव विकरमेभ्य इति परिभाषया तिङ्खरः शिष्यते, आप इत्धस्यामन्वितं पूवमभिद्यमानबदित्यविद्य- मागवश्वे पादादित्वात्निघाताभावः। eu, TH वरवे, नुश्जभ्या- aufnaratten ऊथम्‌प्र्ययः, निष्वादाथुदान्तः। तन्वे, छिति खख (पां९।९।९।) दति नदीसश्च्ा, पाचिकीव्यहागमाभावः, उदा- सयलाहलपुव्वात्‌ (Uig | cites) ) रति विभक्रदात्तत्वे परापे ययेन, उदाश्खरितयोयंलः (पांल। 101) इत्यदिना afcaw | दषे, THUS (पांश।8।१९१९।) दति तुमं fare pers

२५४

Vaan दरदमापः प्रवहत यत्कि afta मयि! यद्वाहमभिदुद्रोह यद्वा शेप उतानृतं

1 २३१॥ आपे अद्यान्वचारिषं रसेन समगस्महि 1 gary आगहि तं मा संसृज वर्सा ¶॥

पशा माजने इदमापः प्रवहतव्येषा विनियुक्ता, डतायां वपाया fafa खणड दखूचित,डइदमापः प्रवतत, Taq Bas ara fafa यक्ता, पलीसंयाजख्रित्वति wag इदमापः प्रवहत efafaara arg ओषधयः सन्त्विति खचितं, तामेतां aa दाविशीम्रचमाह इ्दमाप vawata | मयि anata यत्कि दुरितं aurafaard, बा अथवा ay यजमानः, व्यभिदुाद सवते qfagae गोहं कत- बानस्मि, वा खयवा पे साधजनं शप्तवानसि, इति यदस्ति, उद पिच ष्यन्टेतमुक्तयानिति यदस्ति, तदिद सवमपराधलातं प्रवहत मत्ताऽपनोय प्रवाहेगान्धता नयत | मयि, मपय्येन्तस्य, त्वमावेकवचने (पांऽ।२। eo.) उति aes wa, खतागणे (Te) {1 E91) इति पररूपे सति, asf (पां७।२।५८६९।) इति दकारस्य यकारादेशः, रकादश्खरेण मकारात्‌ परस्याकास्स्यादान्तत्वं। दुदोह, बह निघांसायां, ण्लि, amt, दिवचनककखदलादिष्टेषाः, fafa (Gigi Xi teal) इति प्रत्ययात्‌ पूवस्योदात्तत्वं, यदुसाब्रिद्यं( पां ८।१९।६६।) इति यदन्तयामाच्रिघाताभावः। शपे, श्प ary, fafe व्यत्ययेन तड, उत्तमंकवचनमिट, टरत्वं, यत रकद्तमध्यऽना दश्रादलिटि (पां gi site|) इत्धत्वाभ्यासलापा, प्र्ययख- रेगान्तादात्तत्व, पववच्रिघाताभावः॥र२॥

पशावाइवनीयापस्थाने mi अदयान्वचारिषमिव्यषा, मनोातायं aanfaa डति खण्डसचितं,रु्यापतिष्न्ते खापाखद्यान्वचारिषमिति तामतांखक्तंत्रयाविशीमुचमाहइचखापोा अद्यान्वचारिषमिति। waifa- fear खवभ्याथयमापाऽन्वचारिषं नलान्यनप्रविष्टाऽक्मि, प्रविश्य w रसेन जलसारश समगस्महि सङ्गताः स्मः, ay, wea ललन बत्तमानत्वन पयायक्तम्त्वमागदडि afar कम्मण्रागन्डछ,त Al तदन्न खातं मां वचसा तजसा संज संयाजय | aq, कम्मडि ufa

९५५.

1२४1 संमा वर्षा सृजतं प्रजया BATA Faget अस्य देवा इन्द्रो विद्यात्सह षिभिः१२१

प्राप्ते yaaa जस्‌ | अचारिषं, चर गन्थः, लकि, चः faw (at ४।९। ४8 |) इति | faq, खडधातुजस्येषलादः(पांञ।९। ३५ ) इति इट, नेटि (पां।२।४।) उति ढद्धिप्रतिषधे प्राप, तदपवादतया, अता लान्तस्य (ut ञ।२। |) इत्युपधाया afa | व्यगसचि, समागमृच्छिभ्यां (पांर।१९।२९।) इवाननेपदं, ज्ञ सिच्‌, मन्त्रे्रसङरमश्ङददह(पां२।8।८०।) रत्यादिना Fyn भावनग्डान्द्सः, TATA उपद्‌्शमरान्ात्‌ (पांऽ।९।२०।) रतीट प्रतिषेधः, वागमः, (पांर।२।९९।) इति सिचः fara, अनदाक्ता- पदेशे वनतितमाद्यादीनां ( at ¢ 1 9। Rel) दव्यादिनाननासिक- aim: jafe, are गमेः fad fe, खपित्वेन दित्वात्‌, खनुदान्ता- ugnatfearqaifantia:, Gare: (पां द।१। १०५।) इति eres भवति, खसिडवदद्गाभात्‌ (पांद{।४।२९२। ) दति मलाप- म्यासिडत्वात्‌ २९॥

चतुर्विंशोमृचमाहइ dain स्ति हे मे, वचपप्रनायुभिंमों संयाजय, दवाः Aarau, म्य मे यजमानस्य faygcagra जानीयः, किच्च रन्द्र wine: सह aaa विद्याखनानीयात्‌। विद्युः, विद ज्ञाने, fafe Raia, याट, लिखःसलापः (पां ।२। |) इति सक्षार्लापः, उस्यपदान्तात्‌ (पां¶।९१।९६।) रति पररूपत्वं, यामुट उदास्षत्वेनकादेश्र SRSA: | स्य, इदमा. ऽन्वादेग्रशन दात्तसृतीयादेा ( gio} 8 1 ars) Kanara, विभ facta सुखेनानृदात्ता। राह ऋषिभिरि्यच, wa (ate 1h! cee) इति प्रछटतिभ।वः २९॥ मति प्रथमस्य दते view AN: PLOY

oS e-em ee = ~

१५९ अथ षषठाऽनुवाकः। चतुविंशद्टकतं।

1१1 वस्य नूनं कतमस्यामृतानां मनामहे चार देवस्य नाम! कोना मद्या जदितये पुनरदात्‌ पितर द्‌ शेयं AAT

प्रथममगलस्य षष्ेनवाके सप्त खक्तानि। aa कस्य ननमिति we

दशं प्रथमं BH, खजोगत्तपन्स्य खुनःणफस्याषं, acu, व्यभि

त्वादेवेति ठचो गायः, Byer कायीत्यभिनिरक्तत्वात्‌ प्रजा- पतिद॑वता, खमेव यमित्यस्यामिः, ष्यभित्वा Taw cua सविता, भगभक्स्येव्येषा AAC IAAT वा, शषा वार्ण्यः | तया चानक्रान्तं, कस्य पञ्चानाजीगत्तिः सुनः शेपः wafaa वेश्वामिचोा रेवराता are- गन्तु चङ्भमाद्‌ा काय्याम्रय्या, साविचस्त॒चोा गायचाईऽय्यान्याभागी बति | रजरूयेऽभिषचनीये$नि मरुत्वतीयं पररिसमाप्न सति खतदादिकं छक्तसप्तफमभिपिक्तस्य पु्लादिभिः परिढितस्य cre: परस्ताद्धाच्रा वाख्यातच्य, तथाच aasufed, संश्थिते मरत्वतीये दच्तिखत ्ाहवनोयस्य हिरण्यक्रशिपावासीनोईभिषिक्ताय पच्रा- माव्यपरि्ताय रारे शानःणफमाचतच्तोतति | ब्राद्यणम्भवति, acaa परं ऋक्शतगायं शानः शेफमाख्यानं तद्धाता राक्ेभिषिक्तायाचष्टे, हिरण्यकशिपावासौीन चाचष्ट, हिरण्कशिपावासीनः प्रतिग्टकातोति। तस्मिन Gah प्रयमामचमा कस्य नूनमिति | कस्येव्यनयचा गुनः WAT यप बद्धः कान्दिणकः कन्देवमपधावानीति fafafafa, तथा चाप्रायते, Waw दवता उपधावानोति, प्रजापतिमव प्रथम दवतानामपससारति, वयंगुनःए़फनामकाव्यमतानां Taal मध्ये कत- मस्य किञ्चोतोयम्य दवग्यचारुग्राभन नाम मनाम उच्ारयाम

Raat म॒मघुंपुनरपि मद्धंमश्यश्षदितयेटयियेदात्‌ दयात्‌

द्‌ानेनाइमम्रतः aa पितर मातरखु दशयं पश्ययं | कतमस्य, fai Wag, वा बहनां जाति प्प्रि्रं cava (पां५।१९।९३।) डति डतमच्‌ प्रत्ययः, चितः(पांद।९६। १९६९) Kamae, अमुतानां,

WY

~

1२1 अगरोर्वयं प्रथमस्यामृतानां मनामहे चार्‌ देवस्य नाम 1 सना मद्या अदितये पुनदात्तितर दृशेयं मातरर

131.5 a देव सवितरीशानं वाय्याणां 1 सदावन्भागमीमहे

AAS (पांद।९।१७१६।) Ky_acuaraaragy पराके, मजोा- भरमरमित्रमुताः (पांद।२।९१६१।) स्त्युत्तरपदादयुदात्तत्वं | मना- मर, मन Ala, Vaasa शप, पादादित्वादनिचघातः। AW, Sarwawat- इनपुवात्‌ (ut द।९१। oes) इति विभक्तेरदासत्वं | दात्‌ गातिद्या (पां२।७।७७।) इति सिचो an, weet छन्द्स्यमास्यो- गेऽपि (पांद। ७५ |) इत्यडागमाभावः। दशेयं, टणरिर्‌ awa च्याश्री(लदटि मिपोाऽम्‌, टषेरषक्तवय इति वासिकेनाकप्र्ययः, णपाऽप- वादः, किष्वाह्लघृपधगमाभावः, लिख्याश्िष्यख्‌ (पांश।९१। ८६) इद्‌ डि, wenisfenm: (पाओ ।४।१६्‌।) इति गलः स्यात्‌, alg टसलापः, Wat sa: (पां | २।८०। ) इति Kaew, aga: (ut¢ei tise) इति गगः, यासुटखरगकार sate | मातरख्े त्यत्र चशब्दाद्‌ शेयमित्यमृषज्यते, खतस्तदपेद यषा ति द्विभद्छिः प्रथ- मति. चवायोगे प्रथमा (पां ।१।५८।) इति निन्ते।॥

दितीयामचमाइ wiaafafe | xa प्रयमयश्चा fafafaat कत्वा प्रजापतेः सकाशात्‌ aeaqalafafaaaa तुष्टाव तथाच श्रुयते, तं प्रजापतिसवाचाभिद्‌वानां मेदिषटस्तमेवोपधावंति, सोऽभि मृपससाराम्मवयं प्रयमस्यामुतानामित्ेतयशच्चेति पुववद्याजना। दात्‌, ददातु, EMA पश्यामीवयेवमाणीःपस्त्वेन VAC Tio yes

प्रथमे Sala aazanua मि area सवितरिति साविन्र- HA BHM | अच gaat xfs खण्डे खभित्वा देव सवितः प्रेतां aya शरम्भवेति afad, अभित्वे्येषा afuawasiy विनि. यक्षा, प्रातर्वेश्देवमिति खण्डे खभित्वादेवसवितमंशो दयोः एयिवीचन इति afaad श्रयते च, भित्वा दव afaafcfa साविच्ीमग्वाशति।

AL esd

तथा प्रवग्यप्येव विनियुक्ता aucune इति खण्डे ऽभित्वा रेव

४९.

1 ४1 यञ्िन्नितद्रल्था भगः शशमानः पुरा निदः HSA SATAY

सवितः aataqanarefiafcfa खचितं | aut maarasfu vafea काले aaefefa खण्डे मध्यमखरेणेदः aqaafuat देव. सवितरिति खचितं, तामेतां aa टतीयाम्चमाद अभित्वा देव सवितरिति | च्यममिना afta: aa सवितारमभित्वत्यनेन zua प्राययते, तथव wad तमभ्िरुवाच सविता वे uaqaraly, तमे- बोपधावेति, सवितारमुपससाराभित्वा देवस्वितरित्यनेन द़रचेनेति। डे सदावन्‌ सव॑दा रक्तक, दे सवितदंव वाग्याणां वरोयाबां धनाना मीनं खामिनं ai प्रति भागं भजनोयं धनं भि ada cay AMA | EWA, EW VAM, लटः Waa, ताग्यनदात्तन्डिद दुपदश्रात्‌ (पांद।९।१८्६ |) eft लसावधातुकानुद्‌ात्तत्वं धातु QE: | WANA, रज्‌ सम्भक्ता, ऋरदलाण्यत्‌ (पां३।१९)।१२४।) इति ण्यत्मत्थयः, स्टवन्द्टश्रसद्‌हांण्यतः (पां ।९।१११ |) स्न्या- दयुदात्तववं | अवन्‌, च्यामन्तितनिघातः। भाग, कथात्तः ( पांद।२। १५९ |) इति घजन्त उदात्तः॥ १॥

uqufauaty afafe a इति। दे सवितयं भगे भजनीय धनविश्रेधस्ते तव Weald एता$श्रत्‌, तद्धनविशशेषमोमद इति पुवंचान्वयः। विच्छन्दः पूजार्थे, fen: प्रसिद्धे, धनस्य qe aaa प्रसिद्धं, तामेव पन्यत्वप्रसिद्धिं fancafa, ra शश्रमानाऽनेन प्रकारेण शस्यमानः स्तुयमानः, धनस्त॒तिप्रकारघ् aq जानन्ति। नन खकोधये ua वरिभिर्पद्दृते सति aferiia unt Gar wa निन्दति «feu, aa धनस्ततिन नियतेत्याश्रद्धयाहइनिदम्परावष्यदषः, निन्दायाः पुव खकीयत्वन व्यवस्थिते सति तदानीं देषर इतः, तस्मा- त्को यत्वाभिप्राय्ग स्तूयमानत्वम॒क्तमिव्ययः। इत्या, प्रकारवचन, इ्दमसख्मुः (पां५।३।२४) र्ति थमुः, घपां सुन॒क्‌ पूवसवब। (पां o1t 1 R21) उव्यादिना विभक्त डादेशः, टिनेपः, उदात्तनिरन्नि- STMT उदात्तः | WALA, WU ANAT, इड MAU: ता््छास्य- वयेवचनश्रक्तिपुचानश्र्‌ (पांद।२।९१२८।) ति ताच्छौजिकद्यामन्र्‌, कतरि श्राप, सितः (dig tial) उत्धन्तादात्तत्वं। निदः,

९५९

VY 1 भगभत्तस्य ते वयमुदशेम तवावसा 1 मूयीनं राय आरमे ११३१

1६1 नहितेक्षत्रंन सहा मन्युं वयश्र नामी पतयन् आपुः 1 नेमा आपे अनिभिषं चरकी ये वातस्य प्रमिनन्त्यभ्व

जिदिकुन्घार्या, सम्पदादिलच्णः किप्‌, arent a (पां ई।१।९८)।) त्यादिना पञ्चम्या Seay | देषः, विद्यते दषाऽस्येति बङग्रीडहे, नससुभ्यां (ate 121 098 1) दत्युप्तरपदान्ताद।त्ततं। दधे, कम्मेभि fre, तस्याडंधातुकत्वेन, खभ्यस्तानामादिः (पां ब्‌ ६।१५८९ |) Kat qarat 4 भवति, प्रत्यथखर ख्व शिष्यत, aguifad (पांऽ।९। ईद |) रति यदुस्यागाच्निघाताभावः॥ १।

पञ्चमोम्टचमाङइ भगभक्तस्य a Kha) ₹े सवितम्ते त्वदीया वयं शुनः ष्ेफनामाना भगभक्तस्य धमेन संयुक्तम्य तवावसा स्च्गेन उद्शेम saan व्याप्रमः, किं करौ रायो धनम्य मूृद्धाममृतकवमासमे प्रारबयु धनिक्रतप्रसिद्या व्याप्ता waaad: | warmer ्षादित्वादाद्युदान्तः तीया कम्मणि (ute ie i ect) इति पवपदप्रज्ञतिखरत्वं। सरोम, WT AMR, fee Baa परस्मेपदं WT | रायः, ऊडिदम्पदा- maya ( ut ६।९।१७२ |) इव्धादिना aq उदात्तत्वं | arc, शाय तवक्रन्‌ (Giese ite!) इत्यादिना तुमथं कमप्र्यय नित्छरेगाद्यद त्त्वं ॥५॥ इति प्रथमस्य दितीये च्रयोदशा वगः॥ hee

घष्टीम्टचमाडङ afe a aafafa | अचय सविकवा प्रेरितः yaa: ख्तदादिखक्षरेषेल उत्तरण TAMA TAH तुष्टाव। तथाच yaa तं सवितावाच gama राच निगरक्ताऽसि तमवापधावेति, वरबराजानम्‌पससारात उक्षराभिराभिस्कतिशतेति। देवर पत. यन्तः wie वियग्यत्पतन्तामी दृश्यमाना वयन श्येनादयः पसि. मेऽपि ते at त्वदीयं WHI नद्यापनवप्राप्ताः, त्वत्सदृशं शरोर. aa पसिनामपि malas: तथा सहस्वदौयं पराक्रमं तव साम मपि नप्रापः, तथा aa त्वदीयं कापमपि नाप्रापः, ala ae सति arcane cau: | मिम सवदा चरन्तोः प्रवाइरू्पेग ग्न्य

९९०

1 1 aay राजा वरणा वनस्था स्तूपं ददते qace: i नीचीनाः स्थुर्परि qy coat अन्तर्निहिताः वे्तवःस्युः

अ(पस्वदीयं बलं नाप्रापः, वातस्य वायोायं गतिविश्ेषाग्वदोयमभ्वं वेगं प्रमिनन्ति दिसन्ति, खतिक्रमं कत्त a nal ray, ते$पि ना प्रापुरस्ति पुवच्ान्वयः। पतयन्तः, पतल गता, चरादिर्दन्तः, लटः WZ, गणायाद्श्रा, ्दुपदशाकन्नसावधातुकान्‌दान्षत्वे जिच्‌- खरः | खापः, Bie MHA, लिट उसिद्विभावलादिप्रपो, wa ae (पांञ।४।७०।) sare, waa सदा aafaarfefacr- yftay सम्बन्धात्‌ तद पच्तया GEA, चादिलापे विभाषा ( ais | १।६३।) इति sua तिङ्विभक्तिन निहन्यते चरन्तीः, are- vafa (पांई।१।१०६।) इति पृवसवणदीघः। प्रमिनन्ति, मीञ्‌ fwarat, Ailey खा ्राभ्यस्तयासातः (पां ६।४।१९२)) Kar कारलापः, मौोनातेनिगमे(पांऽ। ei ct!) दति खत्वं, प्रत्ययखरः, fafe चादात्तवति (पां<।१९। ७९६) इति गतिस्नुद्‌ात्तः, यदत्ता- fad (ats tied!) ति यदुत्तयागाद्निघातः॥९। सप्तसीमटचमाद aay राजति। Vaca: खुद्धबला TAM राजा aay मलहर ते$न्तरिच्ते तिन्‌ वनस्य वननीयस्य तेजसस्तपं ay ऊद्धमुपरि दष ददते धार्यन्ति, नीचीनाः wegen? वत्तंमानस्य वशय र्य ranger, ते दयधामखास्तिन्ति, wat canai बध मूल उपरि fagdifa शषः, तथासति कतवः प्रन्नापकाः प्राना we अस्माखन्तर्निंशिताः स्थापिताः स्यमस्यं भविष्यतीव्ययं aay, विद्यते ay मूनमस्यति went, aaa (पांष्‌।२। १७२ |) इत्यत्तरपद्‌ान्तादात्तत्वं | WT ददते, ददातिभावादिकः। नीचीनाः, fagatcqa:, fares (पांश।९।५८।) इति faa, अनिदितां(पांदई।४। २४) डति नलापः, न्यचण्न्दात्छार्थ, विभा- घाद्चरदिक्स्त्रिया(पां५।४।८।) डति खः, ष्यायत्रेयीनीयिवः(पां €।६।२। ) उष्याद्ना तम्य rate, प्ायद्नादिषु उपदेश्रिब- दचन acfagufafa वचनादीकार उदात्तः, चः (aig) ४।

९९९

101 उर हि राजा वरुणञ्रकार सूर्याय पन्धामन्वे- तवा 1 अपद्‌ पादा प्रतिधातवेऽकरतापवक्ता Czar

URE |) इयकारक्तोपे, चा (ute 1 el ici) एति Geet स्थुः, गातिद्याघुपाश्भ्यः (ute) 8 ७७। ) इत्यादिमा fatr ag, खातः (uteres ९९० ।) इति weet, sey पदान्तात. (ut ¢| १।९६।) इति पररूपत्वं, aed न्दस्यमाश्मामेऽपि (ates | ।) KasA: | खसे, स॒पांख॒लक्‌ पुवंसवयाच्छेयाडाद्या- ame: (utolre lee!) इति सप्तम्याः शे area | निहिताः, गतिरनन्तरः (पां 21 8€ |) इति गतेः प्रकछतिखरत्वे | स्यः, ष्पर्तेिदि, चअसारक्लोपः (पां द।9।११९।) दव्यसाऽक्रार्लेापः॥७॥ च्यर्मीम्टचमाद उखं Wife | वर्गा राजा Gay Gre पन्यां मागे उरं feta चकार हिशब्दः प्रसिडधा, sucrrarefeat- यनमागस्य विस्तारः प्रसिडः। किमयमेवं waaifafa तदुच्यते, URI उ, खअनक्रमेडादयास्तमयेो गन्तुमेव, तथा QUT पादरङड्िते ऽन्तरिच्ते पादा प्रतिधातके, पादे oad खकः मामे हतवान्‌, Tas र्यस्य मागः, VI पादयोरिति शेषः, यडा aus Ad बेन मया गन्तुमशक्छे WT पादे प्रप्ुमृपायं बन्धविभमाचनरूपं करोति- ay: उत पिच हृदयाविधश्चित्‌ शत्रोरपि च्वपवक्ताखपवदिता निराकन्ता भवतु। चकार, लित्खरेखाकारउदात्तः, हिच( vis) 88 |) इति निघातप्रतिषधः। पर्वया, पथिमथुभुक्तामात्‌ (पां ।९। ५८५ |) इति डितीयायामपि gata, पथयिन्शब्दस्य wag afa इनिप्रत्याम्सत्वे मान्ते दात्तत्वे प्राप्ते, पयिमयोः सवनाम स्थाने (UEC IY ee) इवयादुदा सत्वं | न्वेतवे, च्चनुपूवदेते तुमर्थसेसेन्‌ (पां१।४।९।) इति तवेप्र्यः, तवे चान्तश्चयुगपत्‌ (पां १।२।५९ ) र्त्याद्यन्तयोरुदात्तत्वं | पादा, सुपां ayy (पां ञ। १।१९ |) इत्याकारः | प्रतिधातवे, दधातस्तमचय सेसमित्यादिषच्रल तवेमप्र्ययः, तादाचनिति (पाष ।२।५०।) द््ादिना गतेः प्र तिखरत्वं | अकः, करोतेः, कन्द्सिन॒द्ूलण्निटः (पां१।४।६।)

९९

11 शतने राजन्‌ Pras: सहचमु्वो गभीरा qa- fae जस्तु 1 वापस्व दूरे fafa पराचः कृतं चिदेनः प्रमुमुध्यस्मत्‌

इति area लड, तस्य तिप्‌, मन्लेघसे ( पां२।४।८० |) इत्यादिन BIA, गणा रपरत्वं, wagner (ui ¢ | ६८ |) इति तिपो जापः, खडागमः। हद याविधः, इञ्‌ हरणे, TEE पुकदुकाचेव्धागा- दिकः कयनप्रत्यया दुगागमशख्, वयध ताडने, far, afeafacfaafy (पांद।९।१९९ ) दत्ादिना पुवंपदस्य cua, छदुत्तरपद- प्रकतिखरत्वं <

नवमीम्टचमाड तन्ते राजन्‌ भिषज xfa | दे राजन्‌ वर्ड,तेतव wd aye भिषजे बन्धनिवारकाणि एतसहखसद्धाकान्येषधानि वेद्या चा सन्ति,तेतव सुमतिरसखदनुय्रदबुडिर्वीं विस्लीगामभीरा गाम्भीर्थीपेता स्िरास्त, निक्ंतिमस्दनिरट्कारिणों पापदेवतां पराचः पराद्यखीं हात्वा दू रोऽस्मत्तायवदिते दश स्तापयित्वातां बाख छतच्िदस्माभिरनघ्टितिमपि रनः पापमस्मत्‌ प्रममणग्पिप्रकषन मत्तं ae कुर्‌ | स॒मतिष्े, तादाचनिति ( aie |e Lact ) डति पूवपदप्ररुतिखरत्वे प्रापे, मनत्तिन्‌ (पांष्‌।२।९५९।) श्व्यादिना- तरपद्‌ान्ताद्‌ात्तत्वं, Ufeaa विसज्जनीोयस्य ancy, यप्मत्तत्त- AQ: Ba पाद (पां<।९।९१०२ |) इति पत्वं | बाधख, are fa ated, शपः पित्वादनद्‌त्तत्वं, fasy लसावधातुकखस्य ylqar र्व श्िष्यते। निक्छति, तादा fafa (पाई ।२।५०।) xfa we प्रछतिखरत्वं | Baty, au dad, wee इन्दसोति शपः द्धः, ष््यादधिः(पांद। १।१०९।) ale दंधिरद्‌शस्तस्यापित्सन्‌ Fer SMA, चाः कुः (CUTS Rp act) इति gees

९९९

1901 अमी क्षा निहितास उचा नलं TER कुह चिदिवेयुः 1 अदन्धानि वरूणस्य व्रतानि विवाकशचन्द्रमा न्तमेति ११४१

दशमीम्टचमाङ wal a xfs) खमी रात्रावस्माभिटं्माना ऋताः सप्त रषयः, तथाच बाजसमेयिन सामनणग्ति, wor इति स्रवे पुरा सप्त wearers डति, यदा wor: सर्वेऽपि away विषाः, ऋत्ाखिभिरिति गचर्ाामिति याखेनाक्ल्वात, see- परि quan निदितासः ख्यापिता ये सन्ति, ते war aw रात्रो दटखे सर्वेरपि द्यन्ते, दिवा अहनि कुङचिदीयुः कापि meat Tay इत्यः | वदस्य cra व्रतानि कम्मासि नवदश नादिरू- पामि खदन्धाि केनाप्यशिसिताजि, किख वरङ्शस्याच्चयव चश्मा ame राजी विचाकष्त्‌, fade दीप्यमान रति मच्छति। निहिताः, च्पाव्णसेरसुक्‌ (ate; cite!) दत्थस्चगाममः, चाथष्म्‌ (पांशृ। eites) इति यायादिखरेगात्तरपदाक्तोादात्ततवे प्रापे, गतिरम- me: (पांद।९।७९ |) इति गते प्र्तिखरत्वं | ददे, इने लिटि, इग्योरे (atqie legs) इतिरे ate waaay we, यदुत्तात्निं (ats a tqgl) इति यदुत्तयोनादनिवातः। कुह, वाह awafe (पां४५।९।१९।) इति कि warguce चला we, कुतिष्ाः (पां ।२९।१०९ |) उति fe wang ्ादेद्ः, खानिवद्धावाश्ित्छरेखाद्युदात्तत्वं वि चाबश्रत्‌, करदं प्ययाद्यदल्गन्ताष्छटरप्र्ययः, खभ्यास्त(नामादिः (wt ¢1e 1 wes) CATIA, समासे छशत्खरः, यदा काशतेवा व्यत्ययेनेापधाडखत्वं | चन्द्रमाः, चण्रेमाडिदिचागादिकखकेय wearer wie: प्रयस्य fea farm, छदुनस्पदप्रकछतिखरत्वे प्रापे, गतिक्रार- कापपदयोःपुवपद्प्ररुतिखरत्वश्वेति पूवखचात्‌ पुवपद्प्रहतिखरत्वम- yand, तेन पुवं पदप्रजृतिखरः, दासोभारादित्वादा पुवंपदप्रजृति खरत्वं ९० इति प्रथमस्य feta चतुदश वगः १७।

~ ~~ ~~ ce ee ee = -- = --- ~>

x 2

९९४

1१११ तत्वा याभि Sa वन्दमानस्तदाशास्ते यजमाने दविर्भिः\ अदेनमाने वरूणेह बेाध्युर- शंस मा आयुः प्रमोाषीः¶

1१२१ तदिनुक्तं तददिवा मदयमादुस्तदयं वेता टद आविचष्टे \ TAIT agi: सा अस्मा नाजा वस्णा FATA

carefree वादबस्य पश्रोवपापरोडाश्रयोस्तत्वायामीति रेचो याज्ये, afaay, तक्त्वा यामि aga वन्दमान इति दे अस्तक्नादयामिति, वदगप्रघासेषु arene हविषा यान्या तत्वा arian, wei पोसंमास्यामिति खण्डे सूचितं xa मे वर्ण शुधि awn यामि ब्रह्मा zara इति| तामेतां BR रखकादशीग्टचमाहइ तत्वा यामीति। वरल, AUCH ब्रह्मणा वन्दमानो Tea स्तुवन्‌, at प्रति तदायुयामि याचे, सवं यजमानेाऽपि इविभिस्तदावराश्रास्ते wad, त्वश्ेह कम्मयि च्यरेलमानः, खनाद्रमकुवन बाधि, खसद्प्ित awe, ¥ sane, बङभिः स्तव्य, नाऽस्रदीयमायुमा प्रमोषः, प्रमुषित मा कुद | सप्तदग्नसह््यकेषु Tug महे यामीति पठितं, श्रब्द- HME | च्यरेलमानः, Te ्नादरे, खदुपदेश्ाष्चसावधातु- कामद्‌ान्तत्वे सति धातुखर' शिष्यते, तता नञ्‌समास खब्यवपएवपद- प्रृतिखरत्वं | बाधि, बध अवगमने, लाटः स्दिः, TEs छन्द सीति विकरणस्य लक, वा छन्दसि (पांश्।४।९८।) Katara छिक्त्वाभावाह्लघुपधरगुणः, ऊभरभ्ये दधिः (पां gi at rer) श्वि हधिरादेशः, धातारन्तलापभ्डान्दसः। माषीः, AT स्तेये, लाड BK सालय, वदत्रजहलन्तस्याचः (पां७।२९।१।) इति प्राप्ताया es नेटि (पांञ।।४)।) इति प्रतिषेधे सति aqua, बङसं छन्द स्यमादख्यागेऽपि (पां१{।४।७५ |) KATHE WY इादश्रीम्टचमादइ afcanfafa | तदित्तदेव वर्खविषयं सारं, गहन राच, AY BUI, ws: कत्तव्यत्वेनाभिन्वाः कययन्ति, तथा दिवापि azais:, ददस्तदीयमनसे निष्मन्चाऽयं कतः Wafer

९९५

1 १३ UN बद्हमीतलिष्वादित्यं Trey बः ! अवैनं राजा वरुणः TITAS ST अदन्या विमुमेक्तु पाशान्‌

$पि तदेव केव्यत्वेनाविचषे, सवता विगेधेड प्रकाशयति | भीते ग्रहीता युपबदडः खुनद्रेप Ceasar जनो यं वर्बमङ्त्‌ ्याङ्कत- वाम्‌, वशा राजा SAT AAR, FATS, बन्धान्मुक्काम्‌ करोतु मां, ङयि (पांद।९।२१९।) दलादयुदा्ततवं | खडः, ब्रवः पद्चानां (wigs ice!) xara ब्रज लटि भेडसारेघः, धाताराशादेश्च | दः, पदत्रीमासदचरिश (पां९।९१९। ८१) इत्यादिना इदयश्रब्दस्य इदादेशः, ऊडिदम्पदादण्यम्‌ ( पांद।९। ९७१ |) इति wea उदात्तत्वं | gain, ऋघ्ुचधित्धोगदिक- कनिनूप्र्यान्तः ऋन्‌ग्र्दः, Taba रूपखाङ्यो, पुट चेवोणादिकः सपुढागमाषत्रनतः शे पशब्दः, शम इव शेपो waits समासे, Laqw- MRA खनः सञ्च्रायां षदा Game दति वार्तिकेन वद्या अणक, पूवं पदप्रशतिखरत्वे पाके, उमे वनस्पत्यादिषु युगपत्‌ (पांद।२। १४० | ) इति पूबात्तरपदयोर्यगपत्‌प्रलतिखरलं | WET, ऊेगा- afs, लिपि सिचि ww (पांश।९।१५९।) उतिज्चेररङारे्ः, खाता aa xfs a (ate) oi qe |) RMAC, अडागमः, उदात्तः, aguanneiam ate, इयरभन्कसीति wa we | सा असमान्‌, TRIM पादमव्यपरे (wt 181 Ate!) Kft we. तिभावः। gary, Tee छन्दसीति विकरबस्य दुः १९ चयादशीमचमाह ania wsfefa | प्भीता बन्धनाव ङीतसख्िसह्यकेषु suey डः कारस्य यूपस्य पदेषु प्रेश्विद्धेषेषु wz: सुनद्रेप afc अदितेः qt यं वबमङ्दाङृतवान्‌, fz यस्मादेवं तस्मात्‌ वरुड राजा TH सनणद्ेपमवसङ्ज्यात्‌, we. Ve वन्धनादिमक्तं करोतु | विमेकप्रकार णव स्यद्ोक्रियते, विदाम्‌ विमेकप्रकाराभिच्चः, agen वोनाप्यडिंसितेा वदः, पाशान्‌ बन्धम्‌ रष्णुषिदेषाम्‌ षिमुमोष्ु, विच्छियेनं qa करोतु fea, ce freq इलादिः (पांद।९।१०९।) डति विभक्तेददाच्चत्व, dfearat,

९९६९

1981 अवते हना वरूण नमेाभिरवयज्ञेभिरीमहे दविभिः \ क्षयनुस्मभ्यमसुर प्रचेता राजनेनांसि शिश्रथः कृतानि

उदात्तखरितयोययः खरितेऽनुदात्तश्य (पां<।९)8।) इति पर MAT: खय्यते। सशटज्यात्‌, wa विसम, प्रा्ध॑नायां fas, बव न्दसीति विकरबस्य wi विदान्‌, विद श्वाने, विदेः श्तुरब् (ate; ui शद ।) दति शतुवद्रादेशः, उगिदचां (पां ७।१९।७०|) डति नम्‌, इक््यादि संयेगान्तलापी, संहिताया, दीषादटि समान- पादे (पांड्(१।९।) इति नकारस्य खत्वं, अाताऽटिनिव्यं(पांर। १।९।) इति सान्‌नासिक खाकारः। acer, दम्भु दम्भे, निष्ठायां ्निदितां इल उपधायाः क्ड्ति (पादं 9 ।९७।) एति AMT, कषस्तयाधाधः (पां<।९।७०।) इति धत्व, खव्ययपुवपद्‌- प्रक्तिखरत्वं prs

aay waa देडदति दे ऋचे वारणस्य what wena पनी सयाजंख्रित्वेति खण्डे खचितं, खवते Wet वडव नमाभिरितिद डति, तयोारादयां क्ते चतुदशीम्टचमाडङवष्यवते Ys xfs हे वय ते तव इलः क्राधं, नमस्कारेरवेमरे {खवनयाम, तथा यैः साङ्ग मुष्ानेन युज्यहविभिरवेमदे, वर्णं परिताष्य कराधमपनयामः। पुर, खनिद्च्तपणणशील, gad: प्रक्धण yam, राजन दोप्यमान वकण, स्यस्भ्यमस्मदयं Daa चस्मिन्‌ कम्मलि निवसन, ware साभिरन्ष्ितान्येरनांसि पापानि श्िखथः, ्लयिताजि शियिलानि FC) हलः, aga नितत्वादादयुदात्तत्वं। wufe:, बलं न्द सोति भिस रेसादोशाभावः। मरे, इद्‌ गतो, विकरयस्य लक। शयन fa निवासगत्योः, टः Uz, GaGa शप ादुदा्तत्वं। WET, खअषु- पये, सेदर्रिद्योणादिकद्धनेारमप्र्ययः, wafers | ग्यः, gu tial, चरादिर्दन्तः, कान्दसे लड fy:, जिभिदुखभ्यः

fo we, (पांश।१।१४८।) इति gee, दिभवडहवादिरेषो, च्न्लोपित्वात्‌ सन्यद्धावाभावेऽपि, esd छन्दसो अभ्या सस्मेतवं, पुर्- बदइभावः॥ १९४

९९

1१५१ उदु्मं वरुण पाशमस्मदवाधमं वि मध्यमं TMT. अथा वयमादित्य ad तवानागमेा अदितये स्याम

पश्चद श्रीम चमा उदु्षममिति | Y वदथ, sways facfa aX पाणं, अस्मदस्मसः उच्छयाय उत्कष्य गियिलं कुड, धमं fans पादोऽवच्ितं पाशं अवश्याय eau शिथिली कुड, मध्यमं माभिप्रदशगत पाशं विरथाय वियन्य fatuetge | अथान- मरः शे यादि ्यदितेः पल्ल वडव, वयं ArT, तव त्रते त्वदोये कम्मजि, अदितये खवडनहारिव्याय, अनागसाऽ$पराधरडिताः स्याम भवेम | उत्तमे, तमपः पिस्वादमुदासत्वेनादयु दातवे प्रापे, उत्तमच्र- त्तमो CITA पाठात्‌, Satara (ute i irees) KORUNA | अधमं, खवद्यावमाधमावंरेफाः कृत्सित इति अवते रमच्‌ प्रये निपातितः, वस्य wa | अयाय, अय site, संहितायां छान्दस SY: | तव, युद्मदसरदोखंसि (ate ei yeti) रवा- Yara अनागसः, awh पुवंपदप्रशतिखरत्वं, गमस॒भ्वां ( पां १।२।९०९। ) उति तु व्यत्ययेन प्रवत्तते, यदा Ga, च्पसमायामेधा ( पां५।९।९१९१। ) इत्यादिना मत्वर्थो विभिखस्य, विव्यताणुक्‌ (पां५।९। ९५) इति शक्‌, arene qeaqd पदप्रर्तिखरत्वं १५ इति प्रथमस्य दितीये wget वमः ate

Digitized by Google

jis

= = Vou. 1) APRIL [No. 4. @

PLEPD PI PPP APA Van कि

BIBLIOTHECA INDICA

A

COLLECTION OF ORIENTAL WORKS

PUBLISHED UNDER THE PATRONAGE OF THE

Re Ue rr

mo

Hon. Court of Wirectors of the Kast Envia Company,

AND THE SUPERINTENDENCB OF THB

ASIATIC SOCIETY OF BENGAL.

Epitep sy Dr. E. Roer.

| , , seh) Se REMY NOE ततत PONT POT कटा) ¢, youn oa tf, + i fa) tne 1) ११४ | > ~ = ; = = ति === a = ~ | 1111 7 ek ath fea | {1 ॥| | > ॥}।।|।§ > 1 = py | 4 : | ^ ~ ` | [क | ^ = ; a iy | | { | ; #॥ ~ 1 Tes ^ | ‘TB @, {| || 11, if |) Bee. 4 +] || | { ry; : ; | . ११. ।{ .. ^ ' Pe |. +=) |. ^ {६२०१ शः >, evn Ca ~ = > ee | += | , ॥# ^~ | : = | = 4 i A j | | | 4

[0 मिनि जिम PPS नन, LB % पिरिग छ, 9 0 0 Bae Da

"ae (= '

7 १) BHEB BSR a ५.

| we

~~

FER DAI 4

Sa ARS = |

| माधवाचारय्यकृतभाष्यसहित ग्वेद संहिताया | प्रथमाशटकस्य प्रथमावपि डितीयाध्याय पर्य्य!

THE FIRST TWO LECTURES OF (पह SANHITA OF THE

RIG VEDA

WITH THE COMMENTARY OF MADHAVACHARYA, AND AN | ENGLISH TRANSLATION OF THE TEXT |

|

|

By Dr. E. Roger FASCICULUS IV.

Cra Vv Y

CALCUTTA : PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PRESS, CIRCULAR ROAD. 1848.

~~ ~~~“ SRL ~~~ ~ ~~~ ~ ^~ णी मो a e

ररर 3

ORIENTAL SECTION—ASIATIC SOCIETY. 1848.

G. A. BUSHBY, Esa.

WELBY JACKSON, Esa.

BABU DEBENDRANATHA THAKURA.

H. M. ELLIOT, Esa.

W. SETON KARR, Esa.

BABU HARIMOHANA SENA.

BABU RAJENDRALAL MITTRA.

Dr. E. ROER, Secretary, Oriental Department.

IIoNORARY (NON-RESIDENT) MEMBER.

B. H. HODGSON, Esa., Darjiling. WALTER ELLIOTT, Esa., Sfadras. 1. H. WILSON, Esa. Boden Professor of Sanscrit, Oxford.

९९८

पच्चविं शक्तं | 1१! यचिच्िते विशा यथाप्रदेव वर्ण वतं! मिनीमसि दयवि द्यवि 1२1 माना वधाय दत्वे जिहीनानस्य रीरधः 1 भा दृणानस्य मन्यवे

ufetanhined fend खक, तथाचानुब्रान्तं यथित्पेकेति, ` ऋषिखान्यस्ादिति परिभाषया gata रव ऋषिः, Get माय. fafa परिभाषितलाद्ायचरीन्दः, वारवनिथिति wa rere, Tet. दिपरिभाषया वर्शे देवता, fafa se शेगःदरेपोपाखाने तिशेषविगियोगलत खखभिश्चवषटठङे ददः सक्तं rene साम मिभित्मावाप्यंः, खभिश्वरुाशानीति wa तयेव afad, यजि ते fan इति वारशमेतस्य गचमावपेत मेचावदड इति, afar सक्ते waaay यचिदिति | © वर देव, यया लेके for: प्रणाः कदाचित्‌ प्रमादं कुवन्ति, तथा वयमपि ते तव सम्बन्धि यिद्ध यदेव किञ्चित्‌ xa कम्मं यवि दवि प्रतिदिनं प्रमिनोमसि प्रमा- देन डिंसितवन्तस्तद्पि व्रतं प्रमादपरिशारेब सादु gfifara: | यथा, feagtargerne प्रापे, यथेति पादान्त इति पिटखजेव सवा- नृदा्षत्वं | मिनीमसि, मीम्‌ हिंसायां, गदन्ता मसिः (ates et ४६) रति मसिः, क्धादिभ्यः जना, मीनातेजिगमे (ate; ei sys) ति खलं, दल्यघाः (पां 101 gta) दतीकारः, सति- गणिणखरबलीयख्वमन्धच्र विकरोखभ्य इति वचनात्‌ fas ca खरः शिष्यते, यहत्ताचिलयं ( पां ८।९। ९६ ) इति यङ्योगा्निषाता- भावः॥९॥

डदितोयाग्टचमाद मान इति। © वरल, जिहीलानस्य नादं तवता WAI War पापङननशश्ीलस्य तव सम्बन्धिने ware बधाय मेसनान्‌ मा रीरधः, संसिडान्‌ frame मा कुव | War. नश्य इकीयमागस्य FRU तव मन्धके क्राधाय मा easy Mew: | वधाय, हनखवधः (पां९।९। ०६ ) दति वना wows,

॥. 2

२७०

1३31 वि मृलीकाय ते मने रथौरणरं सन्दितं 1 गीर्भिर्वरुण सीमहि 1

18१ पराहि मे विमन्यवः पतति वस्यदरष्टये 1 वयो वसतीर्प 1

उष्डादिषु पाठादन्तोदात्तः | wad, wafwernat:, uvfaat wfcarnfea क्रःप्रत्ययः, धातानंकारस्य तकारः जिडहोलानस्य, हेषु खनादरे, wanfee: कानचदधिभावदलादिग्रेषाः, कखचत्वंज- वानि, रकारस्य उकारादेशभ्कान्द्सः, चितः (gigi ti १९१३) इत्यन्तो दात्तत्वं रीरधः, राप साध dfaar, चदि विलापः, उपधा- खत्वं, दिवं चनदलादिषेषडखत्वसन्वद्धा वेत्वाभ्यासदीघाः, नमास्सागे (पां द।४। oe |) इत्यडमभावः। Waray, way weal, यस्मा- च्छानचि एषोादगादित्वादभिमतरूपसिदिः।॥ २॥

द्तीयाम्टचमाषहहवि ग्रलीकायति। WY वरूण, म्रणीकायास्मत्सणाव ते तव मना गीभिः स्ततिभिविसोमदहि fanaa बभ्रीमः, प्रसादयाम इत्यर्यः, TA TEM, Tat स्यखामी सन्द्ितं सम्यक्‌ खण्डितं दूर गमनेन sina a, wafaa, यया खामी अन्तमख घासप्रदाना- दिना प्रसादयति तदत्‌ | स्यी, aadfa इकारः सन्दितं, दोा wauua, fast (पांश्।२।१०२।) डति क्रः, दयतिस्यतिमाश्या- fafa किति (पांऽ।४।७०।) इति इकारादेश्नः, गतिरनन्तरः (पांई।२।४९।) इति गतेः प्रछतिखसर्त्वं। गीभिंः, सावेकाचः(पां ट्‌ ।९।१६८।) डति भिस उदात्तत्वं सीमहि, faq तन्तुसन्ताने, व्यक्ययेनात्मनेपदं, «ea छन्दसोति विकर्णस्य लक्‌, खेपेबये।वजि (uteirviee!) इति वजिनेापः, यडा पिम्‌ बन्धने, रस्मादि करयणस्यलक्‌ , द्‌]घन्रान्द्सः॥ Vy

aqufzaary परा Wift | हदे वरव, मे मम सुनःशरेपस्य बिम- awa: कोाधरइदिता बद्धयः, व्रस्यष्द््ये वसीयसोाऽतिश्येन waar जोवितस्य प्राप्तये, परापतन्ति coger: qaciefacfya: प्रस रन्ति, famersfaasy aaaaufafgare | परापतने दृष्टान्तः, बया ufaa यथा बसतीनिवासस्यानानि उप साभीप्येन प्राश्न

९.९

1५ 1 कदा स्त्रभियं नरमा वरुणं करामहे 1 मृलीकायेरचक्षसं ११६१

1 तदित्समानमाशाते AAT प्रयुच्छतः 1 प्रतवताय दाशुषे

afer तदत्‌ | पतन्ति, खनदात्तं सव॑मपादादि (ate; titel) ति पादादित्वादभिप्ातः। वस्य red, बप्तमब्छब्दात्‌, विग्मता- शक्‌ (पां५।६।६५।) दति मतुपो शकि, feat प्रापे, coger यकारलापन्डान्दसः। वसतीः, एतुरममेानद्यजादी (aig 1h 1 RoR!) इति खीप sammie s

पश्चमोम्ट चमा कदा wafsafafa | गटलीकायास्मत्सणखाय वरजं कदा कस्िन्‌ काले आकरामहे आस्मिन्‌ कम्मणणागतं करवाम। कीटं, दचशखिय बलसेविनं। नर मेतार | उरचद्टस बहनां RVI | waar, सथ्राजि अयतीति wash, farafaufefa दव्यादिनैी- ादिकः faq, etre, एद्‌सर्पदप्रछतिखरत्वं | नरः ऋशारप्‌ (पांश।१।५७।) दत्यबन्तत्वादाद्यदानः। कराम, Were. येन शप्‌ उरचदरासं, ways शियेत्यालादिकाऽसन्‌, शिदद्धावात्‌ ene aaa: 6५ इति प्रथमस्य डितीये षोडशा वगः॥१६।

धष्टोम्टचमा तदिदिति। तत्रताय खनह्ितकम्मये, दाशुषे इवि NAS जयमामाय, A कामयमाने भिच्रानङबावितिदेषः, तावुभो समानं साधारं तदिदस्माभिदक्षग्दोव इविराशाते ara, प्रयच्छतः, कदाचिदपि प्रमादः मा कुरतः | ema, अत्रोतेजिटि fenrawarfeuar, खत ene: (पां ऽ।४।७०।) xarw, यनि. मागमशासममिति वचनात, खश्रात्चख(पांॐ। 9। ७२ |) दति नद भावः| वेनन्ता, वनतिः काज्तिकम्मा, Gat Taw (पां ॐ।१९। ee 1) त्यादिना दिवचनम्याकारः | प्रयुच्छतः, Tw VAS | VIB, दाशद दान LAMY | दाशान्‌ SBA मोएाख (TEE Li tar) इति wqueaar निपातितः, वसोः aware (ote ier ears) इति amare, शासि वसि घसोनाच् (ut<1 91 ge) ) डति षत्वं ॥९॥

101 वेदा यो वीनां पदमन्नरिक्षेण पततां ! वेद्‌ नावः समुद्रियः 0

1 ५१ वेद मासा धृतव्रता FTA प्रजावतः 1 वेदा उपजायते 1

सप्तमीम्टचमाङ वेदाय डति | wauftaa पततामाकाश्मार्गेव गच्छतां वीनां पत्तिं पदयो वरणा Far F< नानाति, तथा सम- नियः समुग्रेऽवस्िता वर्या नावा जले गब्डन्याः पदः वेद जानाति सोऽस्माट्रन्धनाेचयतीति wa: | वेद, fae art, feet wet at (ai ai eisel) इति तिपो णल्‌, लिक्छरेखादुदात्तत्वं, wt sates: (ut ¢ (aires) इति संहितायां ad: | Rat नामन्यतस्या (UT ¢ 101991) इति नाम उदात्तत्वं | पततां We: पिक्वादनद्‌ान्तत्वं। शतुख लसावंधातुकखरेख धातुखरः नाव सावकाचः (पां ई।१। Rel) इति a उदात्तत्वं समिय समुद्रागाहूः (पा ।४।११८।) इति wary घः प्र्ययः॥ on

अर्मीम्टचमाद वेद मास इति | wana: खीरतकम्मविद्नपो यथोत्तमदिमापेता वरुणः, प्रजावतस्नदा तदोात्यद्यमानप्रजायष्लान VIM मासखवादौन्‌ BIT AAT वद जानाति,यसख््रयोादश्रोा$धिक- मास उपजायते, संवत्सरसमीपे खयमेवोत्पद्यते, तमपि Fz, बाक्छ- We: पूववत्‌ | मासः, पद्रामास्‌ (पां ¢ iti ees) स्व्यादिना maze afew, ऊडिदम्पदाद्यण्ुखदुन्यः (utes ry ५७१ ) इति शस उदात्तत्व | दादश, इाष दश चति दन्दः, Bem सह्लयायां (ute ।९। se) Kaa, स्ह्धा(पांई।२।३५।) डति Qin पुवपदप्रक्रतिखर्त्वं। प्रजावतः, जनी प्रादुभावे, प्रपवाख्लने जन सन खनक्रम गमा विट(पां१।२।९०।) इति विट प्रत्य विष्नाः (ut ¢1 8।५९१।) ग्त्यात्वं, रदुत्तरस्पदप्रकतिखरत्वं, प्रजा Wai away, तदस्यास््यसमन्‌ (पां५।२८।८४।) डति मतुप, मादुपधागणखख(पांर।९।८।) इति मतुपो वत्वं | उपजायते, जने MARU लटः कम्मरवद्भावादात्मनेपदं यक्‌, जनादीनामुपरे्र Taw बङ्कव्यमिति बघनात्‌, qa कटयकि (aig 1 t 1 cea) Kary

४९

1 £ \ वेद्‌ वातस्य वर्बनिमुरेरघस्य बृहतः 1 वेदा ये अध्यासते

1 १० 1 निषसाद YAAAT वर्णः पस्त्यास्वा 1 साग्राञ्याय सुक्रतुः १७१

1१११ अते विशरान्य दता चिकित्वा अभि पश्यति 1 कृतानि या कत्व

दासत्वं, fafearerwafa (पां ।९। ०९ | ) इव्यपसगस्य निघातः, च, fagfas: (ats) xis) इति निघातः, यदत्तात्धिव्ं (पां ८।९। ९१) इति प्रतिषेधात्‌ <॥

नवमीम्टचमाइ वेद वातस्येति | उरो विंस्तोकेस्य ऋष्यस्य दर्णनी- यस्य Twa गुयेरधिकस्य वातस्य वायोाव॑न्तनिं मागे Fe, waar जानाति, ये देवा area उपरि fasha तानपि ee जानाति। वातस्य, खसिइसीत्ादिनेाणादिकतमप्र्ययाग्ता arawer favar- दाुदात्तः | वर्तनिं, वत्ततेऽनेनमेति वर्तनिः era इति साचवाच- we वत्तनिशब्दस्यान्तादाच्त्वसिख्ययंमृष्डादिषुपाठादस्य wate AWM प्राप$न्तादात्तत्वं | CHA, ख्दग्मरतारपयद्याम fafa खस उदात्तत्वं अध्यासते, चसावंधातुक्षानुदान्तत्वे सति धातुखरः pel

दशमीम्टचमाइ निषसादेति | ware Tat Tea: Weng देवीषु प्रजासु आआनिषसाद ane निषखवान, fea प्रजानां सामाज्यसिद्ययं। कोदृशः सः, BMA: राभनकम्मा | आमिषसाद, सदर्प्रतः (पां<।९।६९।) इति घत्वं | सामान्याय, समाजा भावः साम्नाज्यं, गुलवचन त्राद्मशादिषभ्यः(पां५।९।१९२९।) दति व्यस्‌, feaanfafaad (at ¢ iy) teot) राद्यदात्ततवं | सक्तुः, ऋत्वादयख(पांदई।२।१९८)। ) Kyacaareyaraay are a दति प्रथमस्य डदितोये SAT वगः॥ १७॥

रुकादरशोग्टचम।इ ता विश्रानीति | खताऽस्मादवशादिश्ानि सबोध तान्धाखग्याजि चिकित्वान्‌ प्रश्चावानभिपण्यति, सवता$वनेा-

२९७४

1१२१ सना विहा सुक्रतुरादित्यः सुपथा करत्‌! प्रण आयूंषि तारिषत्‌

कयति, या कृतानि यान्धा्वग्याणि पूवं वरेन सम्पदिताति च- कारादन्यानि यान्याखय्याणि कत्वा, इतः परः कत्तव्यानि, तानि सवो- ्भिपश्यतीति पुव चान्वयः। wget, weata बलं (पां¶।९। ७० ) इति Tam, प्रत्ययलच्तगेन, Tara was (पां ऽ।९। ७२।) इति नुम्‌, नलापः। चिकित्व, faa चलाने, fae: कषः, भ्यासहलादिषरोषचत्वानि, वखेकाजाहृसां (पां ७।२।९७।) इति नियमादिडभावः, सत्वाननासिक्षावक्ता संहितायां | पश्यति, पा Wt wt( ure; elec) इत्यादिना टः पश्यादेशः | कत्वा, क्ृ्धार्थेतवेकेन्‌ (पांद।४।१8४।) इत्यादिना aude, निक्तवा- दाद्यदान्तत्व, पववत WT: ptr

इादशोम्टचमाद ना विश्वाति | सक्तुः Waar: a ष्यादित्य वर्णा faqrel सवष्वहम्सु नासान्‌ सपया शाभन- मागण afwara करत करातु, faq नाऽस्माकमायंषि प्रतारिषत्‌ waaay | सुपथा, eat पृजायामिति समासेन, पूजनात्‌ पुजित मनद्‌ास्तं (Wisi ti ¢o!) एति समासान्तप्रतिषेधः, खव्यवपूव- पद प्रकतिखरे प्रापे, परादिभ्डनम्द्सि बलं (at ¢ 1k) tee!) डत्य॒त्तरपरदाद्युदात्तत्वं, RAGS (UEC) २। ११८ ।) इत्येतच्च भवति was tifeara, sat [इ तदिधीवते, ख।द्युदान्त द्य चष. न्दसि (पांद।२।११< |) इव्येतदपि भवति, पयिनश्न्दस्यान्ता- दात्तत्वात्‌ करत्‌, करोतेर्लटि व्यत्ययेन wy, wut लकि, लेटाईडायेो (पाश्।४।९४ |) Rasa, सतख arg: (पांर।४।९७))

KAHIT: | यदा Qed लुङि चिः, छग्टटरहहिभ्यन्कन्दसि(पां Ride |) ति चुंरङादशः, कऋटशाऽखि गुणः (पांञ।१।११।) इति गुणः, बलं द्न्द्स्यमाच्यागऽपि (पांद।७।७५।) xas- भावः। प्र णः, उपसगादडलमिति नसा गत्वं | afcaa, तार्यत- लद्यडागमः,सिन्बह्लं लेटि (पां३।९१।९४)) दति सिप्‌, wea प्रद्यययाः(पां।९।५८।) इति षत्वं ॥१२॥

९७५

1१३1 जिश्रद्रापिं हिरण्ययं वरुणा वस्त निर्णिजं 1 परि स्पशा निषेदिरे 1

1१४1 यं दिप्सति facqar a gan जनाना! द्‌वमभिमातयः

चयोादणशोग्टचमाह विस्बदूापिमिति | हिरस्णयं waaad afi कवचं बिम्बङ्धारयन्‌ वसश निखिजं पुष्ट खशीरः वरत are. यति, aut शिर ण्यस्यशिमेा रश्मयः परिजिषेदिरे सवतो निषखाः। feera, farre:, नाभ्यस्ताच्छतुः ( पां ञ।१९।७८। ) इति ममभावः अभ्यस्तानामादिः (पां ।१।९१८९।) Karger | Mey, त्रा कुत्छायां गतो, दापयति इषुम्‌ कुत्सितां गति प्रापयतीति xiii कवचं, ufaviat (ate, ea agi) इत्यादिना पुगागमः, Brn दिक प्रयया णिले।पः। हिरण्ययं, ऋरर्वयवासत्यवास्वमाध्वीडिरण्य- यानि छन्दसि (पां i elo) डति हिरण्यशब्दादिक्रारार्ये विहितस्य मयटो मश्रब्दलोापोा निपातितः। वस्त, वस चाष्छाद्ने, दि, अदादित्वाच्छपो लुक, पूवंवदडभावः। fates, किजिर्‌ शेच- Tawar: | स्यणः, स्पश बाधनस्यशनयाः, किप (ate) x | ०६) इति किप्‌ निषेदिरे, age विशरबगत्यवसादनेषु, असादयत्‌ write लिट्‌, रुत्वाभ्यासलेपो, सदिरपतेः (पां<।९।६९।) डति षत्वं are

चतुद्‌गीम्टचमाहह यं दिसन्तीति। fegar दिंसितुभिष्छन्ता afcar a वरं प्रति दिष्चन्ति, war सन्ता हिसितुभिष्ां परि- त्यजन्ति, मानां प्रादिनां डङाये बेाग्धारोऽपि यं वर्यं प्रतिन गरहान्ति, खभिमातयः rare, पाप्मा वा, खभिमातिरिति खुचन्तरात्‌, देवन्तं वरणं स्पृशन्ति दिघ्न्ति, दम्भु दम्भे, यस्मात्छनि, सनी- बन्तर्धभ्नस्ज (पां | २। 8€।) इत्यादिना eae, warns (पां १।९२।९० | ) इच इलग्रइलस्य नातिवाचितवात्‌ सनः कित्वात्‌, दम्भ इच (पांऽ।७।५द |) ति दकारात्‌ परस्याक्रारस्येश्नारः, च्पमिदितां (पांथ।४।९७ |) इति नलापः, भषभावाभावग्डा- न्दसः, नत्र लोपोऽभ्यासस्य (atele;us)) caer, शपः

c

1१५1 उत या AMIS यशथक्रे AAT 1 अस्माकमुदरेघा 1१४१

1१६१ परा मे यन्नि धौतये गावे गव्यूतीरनु 1 इच्छन्ीर चक्षत

पिक््वादन्‌ दात्तत्वं, तिरुखलसावधातुकखरेण सना farnfaagean. quam, यदुंस्योगादनिघातः | दिष्छवः, सनन्तादम्मेः, सब्राशंसभिच उः (UTRIRINE |) KG: प्रयः, प्र्ययखरः| AIM, जिषांसायां, waist दण्यन्ते(पां९।२।७५।) इति कनिप, प्रस्य यस्य पिक््वादन्‌ दात्तत्वे धातुखरेणादयुदात्तत्वं १०

पञ्चदशोम्टघमाइ saa xa) उत पि wu, at वङ्गा मानुषेषु यथ्राऽत्रमाचक्रे, सवतः एतवान्‌, वरुणः कुर्व॑न्रपि ष्या सब॑ताऽसामि, सम्यूग्के, नतु Yd हतवान्‌, विग्रेषतेऽस्माकमुदरेषु wt aaa. MH मानुषेषु, मने जे तावन्तो YR (पां ४।१। १६९) इम्‌, घुगागमख, सि्यादिनिद्य (ut git) १६७।) इव्याद्युदात्तत्वं। यशः, Gee युटचत्याणादिक ASMA | WH, प्रद्ययखरः | सामि, व्यये नञकच्चिपातानामिति वक्तथमिगयव्ययपु वंपदप्रछति- खरत्वं | उदरेषु, उदिदटणातेस्जलोप्‌वंपदान्यलेापखेेयादिकाऽल्‌- nay, लित्छर प्राप्ते, गतिकास्कापपदात्‌ (ut ¢ 1k) veel) xfa छदुत्तरपदप्ररतिखसरत्वं १५ इति प्रथमस्य fedtascrewe वगंः॥ १५८॥

षेदश्रीम्टचमाद परा मे यन्तोति। उदचत्तसं wefes वब- भिच्छन्तीम धौतयः anima बुद्धयः परायन्ति पराद्धखा निष. िरश्िता गच्छन्ति, तत्र दृष्टान्तः, गावो न, यथा गावे गब्यृतीरनु, Tea गच्छन्ति तडत्‌ गबयतोः, maa gad इन्धि. mca far, Waa eaquagiafata वात्तिकेनावादेशः, दासी. भारादित्वात्‌ पुवंपदप्रछतिखरलवं, wel afadad, गवां यवनमजेति बङी पूवपदप्ररतिखरत्वं। इष्डन्तीः, xy इच्छायं, we: श्ट, तुदादिभ्यः W, दतु गमिवमाज्डः ( पां 9| | ७७ | ) इति दत्व, चअवु- पदेप्राह्लसावधातुभानुदा्तत्वे विकरखरः faa १९

२७७

1१७1 सं नु alae पुनर्यदा मे मध्वाभृतं! देतेव क्षदसे प्रियं

1१४८१ द्शैनु विशृदर्शतं दशं रथमधि क्षमि! छता जुषतमे गिरः

सप्तद शोम्ट चमा सग्न्िति। यता यस्मात्‌ कारणात्‌ मे AeA मधु मधुरं इवि राग्टतं, खद्ःसामास्थे कम्मयि सम्पादितं, खतः कार- मादातेव Wanna, त्वमपि परियं whe aa aaa, पनभिः खीकारादू दै टपतन्वं जीवप्रहष न्‌ ष्यवश्यं Garage सम्भूय प्रिय- वातां करवावङे। वाचावे, लाड छन्दसे लुदि, war वचिः (पां।४।१९)।) इति ब्रुवो वचिरादेश्षः, अस्यति वक्ति स्थाति- arse ( पांद।९।५२।) दति ज्ेसर्यादेश्रः, षच उम्‌ (पांङ।४। ९०) KQAMAT गुखः, व्ययेन टेरेत्वं, यदा लोट खव THe, स्थानिबद्धावादेत्वं | waned, yqornberedtfa दूजवा्तिकेन खधातार्दकारस्य warcen:, गतिरनन्तरः (dig 1&1 se!) इति गतेः प्रशतिखरत्वं १०॥

खदादुननोग्टचमाह दरशंरन्वति | विशत सर्वदंंनोयमस- दमुयहाथमत्राविभतं वरं दशम्‌ खटक्वान खल, ofa Barat wal Cy वरलसम्बन्धिनिमधिदशमाधिक्छेन coal | Ta sy मामा मे गिरा मदीयाः wityaa, वरडः सेवितवान्‌ दशं, em:, इरितावा(पां३।१६।५७।) ति ज्ेर्डादेश्ः, ऋटद्ाऽखि गुखः (पां 6। र्द) इति qa) विदतं, दृशेः, za efx इत्यादिमाशादिकातच्‌प्रत्ययान्ता दश्रतश्ब्दा मरदधादित्वात्‌ पुवं. पदान्तादात्तत्वं, यडा विच्न्दश्रनीयमस्येति बखव्रोहिः, wer विचरं सज्च्रार्यां (vig 181 tog |) दति पवंपदान्तादात्ततवं | शमि ष्याता धातोः (ate) 9। १४. |) इ्चात इति योागविभागादा- कारलापः॥१८॥

Me

०८

1१४१ इमंमे वर्णभ्रुधी हवमद्या मृलय 1 त्वामवस्युराचके"

1२01 त्वं विशस्य मेधिर दिवश्च ore राजसि 1 यामनि प्रतिश्रुपि ^

वरुणप्रघासेषु इमंमे वरेति वारुणस्य विधोऽनवाक्छा, wei पागमास्यामिति खण्डे सूचित, इमं मे वर्ण af तत्वायामि wean वन्दमान इति, तामेतां am रकानविंशीम्चमाद rad a इति, हे वरण, मे मदीयमिमं waarsra रुधि sa, किष्चादयासिन्दिने ग्टलयास्मान्‌ FSI, way: र्च्तणच्छरद्ट at qatar व्याभिमस्येन चके, शब्दयामि स्तामीत्ययः | शधि, wae, लेटा हिः, ae. पु ठभ्यश्डन्दसि (सांई।४।१०२।) इति White, बलं न्दसीति विकर्णस्य aa, ष्यन्येयामपिदटष्यते(पांद९।१९।१९९)) इति afwarat दोघः। यवस्य, च्य्रस प्रान्दात्‌, सुप च्यात्मनःक्रच (पां१।१।८।) इति च्छच क्याच्छन्दसि (पां 9181 woes) इत्यः प्रत्ययः | ष्याचकं, कंग wee, wafafe, खादेच उपदणशिति ( पां१।१६।४५ ) इत्यात्वं, fearrge, atat ara xfe a (aie) ।६४ |) इत्याकारलापः, fagfre: (ais). as) इति निघातः॥ १९

विशौम्टचमा त्वं विश्वस्येति | छे मेधिर मेधाविन्‌ बब, त्वं feaa दयुलोक्ग्यापि, mq भ्लाकस्यापि, रखवमात्मकस्य विशस्य सवस्य जगते मध्ये, राजसि दीप्यसं,स aewe, यामनि च्ेमप्रापमे wma प्रतिश्वयि प्रतिश्चवण्माल्लापनं कुर, र्तिष्यामाति garut दद्ीत्ययः | दिवः, Shes (पांई।९१।१७९\।) इत्यादिना wer उदन्तत्व | WH, ग्गत्यतद्धनामन्च पठितं, खाता धातोः (पांई।४। १४० | ) Kaa ara इति यागविभागत,खातालपडटिच (षां {। 8 | ६८४ |) इति प्रतिषधेऽपि यन्ययेनाकारलापः, उदान्तनि- ङत्तिखरेण विभक्तेरुद्‌ात्तत्वं | यामनि, या प्रापणे, खातामनिन्‌ छनिन- बनिपच् (पां९।९)।७।) इति मनिन्‌, निक््वादाद्युदात्ततवं। fy, उक्तं ॥२०॥

९७९

1 २१ 1 उदुत्तमं Fay aT वि पाशं मध्यमं चृत्त 1 अवाधमानि जीवसे 1१४१

OSA | 191 वसिघा हि मियेध्य वस्राण्यूजीम्पते 1 सेमं ना अधुरं यज

रक्षविंशीम्टचमाह उदुत्तममिति नेास्माकमत्तमं शिरोगतं पाशं उग्मुम्‌ रिध, sera मोचय | मध्यममृदरुगतं पाशं विषटत, वियुज्य नाश्य Maa नोवितुमधमानि मदीयान्‌ पादगतान्‌ पाशान्‌ अवरत, MANY AWA, | Bua, उश्छादिषु पाठादन्तादाक्तवं। मुमुग्धि, मजु Aras, asi छन्दसीति विकरबस्य |, fears: हलादिः, weg Whe (at ¢) eyes) दति Beceem, तिङ्कतिखः (ut <121 ac!) इति fama: | wa, wat हिसाय- Waa, लटो हिः, तुदादिभ्यः शः, खता हेः (पांद।०।६०५।) स्ति Gan, saa, जीव ura, तुमचसेसेनसे (पांर। 9।€| Fae प्रत्ययः, प्र्यखरः॥९१९॥ इति प्रथमस्य हितीये रकानविंशेा वगः॥१८॥

वसिम्बेति cud टरतोयदक्, BAMHI, वसिव्वदशाम्मेयं त्विति श्युनणपरोप ऋधिगायचीोच्छन्दः इदमम्तमखु GaAs प्रातरमवाक maa करता गायत्रं म्द्सि र्तदादिदक्तदयमम्‌ वक्तव्यं, तथाच wad, वसिष्वा Wifs, उक्षयारत्तमामुदधरेदिति, तस्मिन्‌ ait प्रथमाम्टचमाह वसिष्वा Wife) वरणेनाभिस्त॒ता प्रेरितः खनः. wy गतदादिखक्षदयेनाभिमस्तात्‌, AUTH, तं वर उवाच च्मिर्वे देवानां मखं सहदयतमः, तपु शतृ खय तेल्खच्यामोति afd वुष्टाव अत उश्षराभिद्धाविंश्रत्येति। ₹े मियेध्य, मेधस्य awa योग्य, उव्नाम्यते खन्रानाम्पालकामरे, वस््राण्याश्छादमानि तेजांसि वसिव् ष्याच्छादय, प्रज्यलितस्तजसा uaa: fe यस्मात्‌ प्रज्वलित WAT Mery नाईस्मदोयनमिममध्वर यज निष्यादय। वसिष्व, वस च्वाच्छादमे, रोटि, wad (ut el ४।८० |) डति से खादेशः,

९८०

12.1 fF a दाता वरेण्यः सदा यविष्ठ मन्मभिः! ay fafa aa:

1३1 आहि ष्मा सूनवे पितापिर्यजत्यापये? सखा सख्ये वरेण्यः

सवाभ्यां वामा (पां.१९।४।९९१)।) KART खादे्रः, छन्दस्य waa (पां १।४।११९७।) उव्यादघातुकत्वात्‌, ख्ादधातुकस्येष कादेः(पांञ।२। ३५ |) इतीडागमः लसावधातुकान्‌दात्त्वे धातु- खरः, खन्यघामपि ead (ot ¢ ९।१९७।) इति संहितायां दीधः | मियेध्य, मकारकास्योामध्ये उयागमन्डान्द्सः| sen, सबामन्निते पराद्वत्छरे (पांर।१९।९।) इति पराद्वद्भाबात षथ्यामन्ितसमदायस्याद्टमिका निघातः सेम, साचि लापे चेत पादपस्य (ate 1h 1 aol) इति सोलापः॥९॥

दितोयागम्टचमाद fa ar शतेति | सदा afas, सवेदायवतम, QU, वरणा वरणीयस्वं नास्माकं HITT हामनिष्पादका wen दिवि त्मता दी्िमता वचो वचसा स्यमानः सन्‌ निषीदेति wa: | कोटश- स्व, मन्ममिक्ञापकस्तेजाभियक्त इति शषः | यविष, यवनण्ननब्टादि-

नि, खयृलदूस्युवङृख fay (at¢iel tug!) xaifear यबा दिपस्स्य जापः, पृवस्याकारस्य aM, ष्यवादेशः, खामन्ितनिषघातः। मन्मभिः, मन लाने, चखन्दभ्यो{पि ead (पांश्।२।७५।) इति मनिन्‌प्र्ययः, निक््वादाद्युदात्तत्वं | दिवित्मता, दिवु कौडादा इक्स्तिपा धातुनिदश्र इति इकप्र्ययः, तेन धातुवाचिना दिवि meq धात्वथादींपिलच्यते, acinar भावे क्िपप्र्ययः, दिवि शन्दाग्मतुपि तकारापजननश्डान्दसः। वचः, सुपां qam( wie; v| ae) इति टतोयकवचनस्य लक्‌॥ २॥

द्रतीवाम्चमाइ च्या हि gf) & wa वरेणा वरुबोयः पिता पिद्टसख््यानोयस्तं, खनवे Tawar ae, adie wife Wa: | feafa निपातदयं सवंयद्म्‌मयमाचष्े। अभोष्दागे टान्तदय- awa, यथा श्चापिबन्धुरापये बन्धवे rasta fe y, सर्वया ददातीति शेषः| सखा प्रियः, सस्ये प्रियाय यथा ददाति तथात्वमपि of |

ret

1४ ?आने बर्ही रिशादसा वर्णा भित्र अर्यमा१ सीदन्तु ATI यथा

1५1 पूर्य देतरस्यना मन्दस्व सख्यस्य च! दमा *उषु श्रुधी गिरः १२०१

ष्मा aaa, निपातम्यच(पां।९।९९६।) रति te) यजतीन्स्य सखा सख्य इत्य ्राप्यन्‌ षङ्स्दपे सयेयं प्रथमेति, चादिलेपे विभाषा (पां ।९। १९) इति गेह भवति, या, fe a (atest us|) इति निघातप्रतिषेधः | सख्ये, समाने waar इति afe- शब्द्‌ Qraifen creased ager, सपः पिष्वादमुदात्तत्वे सर्व शिष्यते vet

चतुर्योग्टिचिमाहइ war ar ब्िरिति। दे aa, वर्गादयोादेवा- श्तद्रन्ध वस्लया परेरिता स्शिदसेा शिंसकामदन्तोा माऽसदीयं afy- य॑खमासोदन्त्‌, तत्र दृष्टान्तः, यथा मनुषः प्रजापतेयं्चमासीदति तदत्‌ स्गादसः, विसग्नमीयस्य रत्वे हृते, रारि (पांर।१। ९४ |) षति Vastra, CHT पूवस्य Aer (at a1 ret) इति इकारस्य faa | रिशादसः, fou हिंसायां, fouta fafa इति fout wae, दगुपधश्चाप्रीकिरः कः (ater erent) इति कः saamracaifa स्शिदसः, सबधातुभ्याऽसत्रियाडादिका $घनप्रत्ययः, कदु भरपदप्कतिखरत्वं। Beg, age विश्ररबगचव- सादनेषु, UT WI WT wt Bt दाङ (पां ञ।९।०८।) दव्यादिना सोदादेशः, शपः पिश्वादनदान्तत्वं, Wa लसावधातुकखरव धातुखर शिष्यते) मनषः, मन WI, मन्यते जानातीति मनः प्रजापतिः, जमे ससिनिचेत्यमटठसा, बङकमन्यवापीव्यालादिक्र उसिः पर्ययः, निस्वादा- द्यदा1 तत्वं | यथा, ययेति पादान्त दति णिटखवय सवानदातत्वं।४॥

पच्चमीम्रचमाह पव्यहातरिति। रे पृं GAIT: पुवमुत्पत्र, रेत- इामनिष्यादकामर, मेाऽसदी यस्यास्य प्रबस्मानस्य यदस्य सख्यस्य चाख्मदमग्र स्य fay aaa, त्वं इष्टा भव, इमा खक्नाभिः

ee का

~ eo [णी

+ aa ईति <lafe गन्दा शिङकितपलकपाढठः।

tage

161 afafa wyal तना देवं दवं यजामह 1 त्वे टद्रूयते दविः

प्रयज्यमाना गिर उषु स्ततिरूपवाचोाऽपि सुधि wm) Ta, याम- न्त्ितादयु दान्तं | हातरि न्धस्य, नामन्विते समानाधिकस्ये (पांत rica!) एति पुवंस्याविद्यमानवक््वादादटमिका निघातः। षम्य, ऊडिद (ate cient) स्व्यादिना ष्या उदान्तत्वं। मन्दख, मदि स्ततिमादमदखप्रकान्तिगतिषु, शपः पित््वादनद्‌ान्तत्वं, तिङ्ख लसार्व॑धातुकखरेण धातुखरः, व्यनुदात्तं सवंमपादादो(पां८।९। १८।) इति छत्रे ्पादादाविति प्रय्ुदासादाटमिकनिघाताभावः। सख्यस्य, सख्युः कम्मे सख्यं, aa: (पां५।९।९०्द्‌) इतियः पर्ययः, यस्येति (पां €।१।१७८।) इति स्कारलेपे प्र्ययसखरः। उषु, छः (urs gainer!) डति aa) alu, जवे, aE पृरुटभ्यन्ढन्दसि (पां ९।४। १६९ ।) इति देधिंरादेश्रः, «asa छन्दसीति शपे wana इति प्रथमस्य fea विंशो aati pees

ष्टीम्रचमाश ufafefa हे wd, afafe यद्यपि, शता श्राखतेन नित्येन, तना विस्तृतेन, इविषा देवन्दवमन्यमन्धं वशे. न्रादिरूपं नानाविधन्देवताविष्रषं यजामहे, तथापि त्धविःसवं त्वे इत्‌ MNT यते, ते देवतान्तरविषयोा वागपि वदोयेव सेवे- au: | तना, तनु विस्तारे, क्िपच(पां३।२।७६।) xfa far, ae, पचादत्च्‌, Tal लक्‌ (ute), acs) इति दतोयाया छकारः | दवन्द्‌वं, नित्यवीपयेाः (पां।९।४।) इति दिभावः, तस्य परमाब्रडतं (पां <1 1 RI) द्युत्तरस्यामडतसञ्ज्राया, च्यनदात्तत्वश्च (VIS ai) इत्यन्‌द्‌ात्तत्वं | यजामद्धे, निपातं यद्यदिषन्त(पां८।१।१९०।) इति निघातप्रतिषेधः। त्वे, Tas. ait सप्तम्येकवचनस्य, सुपां सलग्ति Tem, त्वमावेकवचने (पां ।२।९७।) इति मपय्यन्तस्य त्वादेशः, श्रषेलापः(पांञ। ९८।९० | उति लाप, Batam (पांद्‌ १६।८७।) इति परपर्वलव, षो ( पां१।९१९।१२। ) उति प्रद्यसज्क्ञाया, जुतप्रणद्या यवि faa ( पां ।१।१६२५ ) इति प्रखतिभावः। इयत, चकत्यावंधातुकयोा- éfe (ators) दति aera

YER

191 प्रियो ना अस्तु farxafagien मन्द्र वरेण्यः! प्रियाः स्वगरयो वर्यं

161 स्वगु हि वार्थं देवास दधिरेचवनः। TATA मनामहे

1४1 अथा उभयेषाममृतमत्यानां 1 मिथः सन्तु प्रशस्तयः?

सप्तमीम्टचमाह प्रियो नो अस्विति | विश्पतिविश्ा प्रजानां पालकः, हाता हामनिष्यादकः, AKT इः, ACU वरलीयोऽभिनाऽ- स्माकं प्रियोऽखतु | वयमपि eae: शाभनाभियक्काः सम्तसतव प्रिया भ्यास्मेति ta: विश्यतिः, पाव्य (पां{।२।१८।) इति qa- पदप्रतिखरत्वे प्रापे, परादिम्डन्दसि बनं ( ¶।२।१९९ |) द्वु सरपदाद्यदात्तत्वं | वरेण्यः, ङम Ty इत्योजादिक CGT, Tar दिलवायुदात्तत्वं | waa, aware, मजसुम्धां (पां ९।९।९१७२)।) इत्यसरपदाकोदात्तत्वं ७॥

अरःमोग्टचमाह waa wits, खम्रयः जाभनाभियुक्तादेवासा दीप्यमाना ऋतजा Areata वायं वरणीयं wate aanefuc छत वन्रस्नादयं SHE: ़ाभनाभियुक्ताः सन्ता मनामहे, Bt याचा- AG) वार्य, TH वरये, सम्भक्ता, इले रत्‌ (ata st 1 tees) इति श्यत्‌ , ee ay TMs TWiT (पां ¶।१।९१९१४।)इव्ादयुदा- नत्वं दधिरे, ररोचचित्वादन्तादातत्वं, fe (पां siti ae!) इति निघातप्रतिषेधः। मनाम, मन्वाम, ययेन UTS I

मवमीम्टचमाइ au axe | रे aaa, मरनरहितामे, खथ TASMAN, मव्यानां मनष्यावां Awa fares. चाभयेषां मिथः परस्यर प्रशस्यः प्रशंसारूपा वाचः सनु, सम्य- मनण्ितमिति यजमानविषया प्रशंसा, सम्यगनुगटहोतमिग्यभिविषया। ष्य, निपातम्यच (पाद ।द। ६९ |) उति संहितायां दीष, च्पादादाविति पर्ुदास्नात्‌ षाण्ठिकमाद्युदात्तवं | मन्धाना, मृड प्रान- न्याम, खसिहसीत्वादिना तग्प्र्ययान्त चाडादिका AAU, असमा-

ere

1१०१ विगृगिरग्र जगरिभिरिमं यज्ञमिदं aa: 1 चना UT Mal यहा N 39 1

सप्तविंशद्धक्तं। 1१1अगंनत्वा वारवन्तं वन्दध्या HAY नमाभिः' सम्राजन्तमध्रराणा

gia, छन्दसि पां५।१९।९७।) डि यत्‌, यताईनावः(षांई। १। ९१३ | ) EMA | सन्त्‌, ्रसारल्ञोपः(पांद।१।९१९।) KORA: | UMMA, तादराच(पांई।९।५०।) इति गत प्रक्तिखरत्वं

दशमीम्टचमा विश्वभिस्म्रडति। ससा बकस्य यहापच,श्दव- तारूपामे, विग्व॑भिरभिभिः सव्वसादइवनीयादिभिर्यद्कस्वं इममस्मदौयं यन्नमिदमस्मदीय वचः aay सेवमानखना{त्र घाः, eae ufy | विश्रमः, बहलं इन्दसोति भिस रुसादशाभावः। चनः, चाय पजा- निण्ामनयोाः, wee खष्वेत्याणादिकाऽस्नप्र्ययस्तत्सच्चियागमन नडागमख, नित्वादाद्य दात्तत्वं। धाः, af, गातिख्याघपाभरुभ्यःसिचः, पर्स्पदषु (पार ।४। ७६) स्ति सिचा लुक्‌, Wea न्द्‌ स्यमा- दनागऽपि (पां६।४।७५ |) इव्यडागमाभावः। सदहसायष्ा xfa, स॒बामन्त्िते पराङ़वव्छरे (पां२।१६।२।) इति पराङ्वद्धावात्‌, अमन्तितस्यच (पां <।१\। १८ |) इति षद्यामन्वितसमदायेा निहन्यते ॥१० इति प्रथमस्य दोतीये wasnt वगः॥२९१।

ea a aft चयोदग्रचं चतु सक्तं, पूववट्य्यादयः, चयोादश्या नमा मदद्ध स्त्यस्याख्िष्टुपदछन्दः, विखदेवा दवता, तथाचान्‌क्रान्त, अथं, समाना Mada देवी चिद्युबिति, प्रातरमुवाकज्िनश्स्रयो- रत्तमावजितस्य विनियोग उक्तः, तस्मिन्‌ छरती प्रयमाग्टचमाह, wa नत्वेति खध्वराणां wari समाजन्तं सम्राटखसरू्पं afaaafa त्वां नमेाभिः स्तूतिभिर्वम्दष्येवंन्दतुं sew इति te) अत्र दृष्टान्तः,

वारवन्तं वालयुक्तमनश्धं न, यश्चमिव, Gar यथा वालेबाधङकान्‌

मश़कर्मचिकादीन्‌ परि डिरति, तथात्वमपि उ्वालाभिरसरदिरोाधिनः

soa

LRU A या नः सूनुः शवसा पृथुप्रगामा भुशेवः! HZ अस्माकं बभूयात्‌

132.84 दूराचासाच नि मत्यादघायेः१ पाहि सदभिद्िशायुः

परिरसी चयः | वार वन्तं, मतुपः पि्वाद मुदासत्वं, war जित्वादा- YIM ACU, HATA THIS उदातः (ute ie irwe s) CARAT व्ययेन weds | wy, वदि भिवादनसुतयोः, दिते aqurar (ato1. | as) xf नुम्‌, gad सेसेन्‌ (uteieiet) kag cee | eared, शपः पित्वादनमुदात्तत्व, We लसावंधातुकखरेल धातुखरः शिष्यते, समासे छदु्षरपदप्र- कतिखखरः खष्वरायां, मससुभ्यां (ate 181 २०९ |) Kaw पदाग्तोादा्तत्वं ९॥

दितीयाम्दचमाहसघानर्ति। सच, रवाभिनाऽस्माकं THT खमृखा भवत्विति wa) कीशः, शवसा बलस्य सूनुः TA! एथ्‌- प्रगामा एथुपगमगः। faqs ay कामान्‌ बिता बभूयात्‌ भवतु सघा गः, ऋचि तुगुघमशुतङ्कुचारबष्याशं (षांदई।९। rae |) इति du: शवसा, gut सपा भवन्तीति vastus! एथप्रगामा, प्रकथेड गमनं प्रगामः, wre (utes es rer) डति चम्‌, एथुःपरगामा यस्यासो एथुप्रगामा, Bt छलकपुवं सवबा (पां०।९।९९।) इत्यादिना qaqa wrt: बङन्रीहेा q- पद प्रतिखरत्वं | ate, इग्‌ शोभ्यां वदिति वशब्दो वनप्रचयान्त AZIM, तता बङब्रीहा, नससभ्यां (पां ¢) ei revs) दव- तरप दान्तोदात्त्वे प्रापे, GIZA हाष्डन्दसि ( पांद।९। ९९९ |) शव्यत्तरपदादयुदा त्वं | yt, few Gay उद्यं कसप्र्ययान्ता, दाखान्‌ SETA मोटा (पांद्‌।६।१९९।) दति निपातितः, बम यात्‌, भवतेन्शाभ्दसस्य fee, लिटो लिङो भवन्तीति लिङादेः, age, खयामिवद्धावाच्छबभावः, दिव चने, भवते रः (पां०।४।७९।) rae, तिदुतिरङः (पां <।९।९८ |) इति मिचातः॥ ॥।

दतोयाम्यचमाह ने दूरादिति रे खमे, विशायुथ्ाप्रबमनः

N 2

१९

1४1 इममू षु त्वमस्माकं सनिं गायत्रं नयासं 1 HY देवेषु प्रवाचः?

VY. जाना भज TAT वाजेषु मध्यमेषु 1 शिप्षा वस्वा HAART २२१

त्वं, cere दरोऽपि, ्ासाष्च खासब्रदेशऽपि, खघायोः, Ge पाप afag कनतुमिव्कता मत्याग्मनुव्यान्येरिथि नोऽस्मान्‌ सदमित्‌ सर्वदेव fanfy, नितरां पालय खघायोः, gu ama: काच ( ote 8 |) xfawa, eae स्यात्‌ (पां ऽ। | ३७।) car | पाड, पादादित्वादनिघातः। विशायः, इगगतावि्स्माद्धावे, wifey. न्ुसिः प्रत्यय Qunfen:, विखमयनं गमनं यस्येति बडव्रीडिः, बङव्रीहेा fad सञ्च्ायां (पां।६।९।९.१ |) रति पुवपदामो- दा्तत्वं

चतुर्थौग्टचमाह इममू fafa | डे म्र, त्वमस्माकमस्मत्सम्बन्धिनं ष्मम्‌ षु पुरोदेश्ऽनरौयमानमपि सनिं इविदानं aaa नवतरं गायचं स॒तिरूपवचाऽपि देवेषु दवानामये प्रवाचः uae ऊषु निपातस्यच (ate ३। १३९ ।) उति संहितायां दीषः, qa: ( vi ८।द६।१०७।) इति षत्वं। नवयांसं, नवशन्दादीयष्ठनि, इकारलोाप rE: KATA नित्वादाद्युदात्ततवं। वोचः, .कन्दसि लद we fae (पांद।४।६।) इति लाड प्राथनायां लि, स्यति बक्ति ख्यातिभ्याऽङ्‌ (पांश्।९६।५२९।) र्ति श्ेरडादशः, वच उम्‌ (ato, ime |) स्त्यमागमः॥ ४॥

पञ्चमीम्टचमाइ व्या ना भजति। ईइ खमे, परमेयुत्कख्षु qe. व्तिषु Waa ay माऽस्मानाभज, सवतः प्रापय। मध्यमे ष्न्तरिच्तबाक- बत्तिषु वाजेष्वाभज। च्यन्तमस्यान्तिमस्यान्तिकतमस्य www सम्ब aif वखा वदनि fra दहि शित्त, शिक विद्योपादाने, aq पिक््वाडातुखरः, aatsaferes: (aig ।९।१९५।) स्ति सडि- तायां We: खन्तमस्य, खन्तिकतमस्य, तमेतारेखेति faraway: ४५ इति प्रथमस्य इितीये इाविश्ा बगः॥ ९९६

८७

1६! विभक्तासि चिन्नभाने feet उपाक ` सद्या PTA Aca ?

1७ 1 यमग्र पृत्सु मत्यमवा वाजेषु यं जुनाः 1 यन्ता शशुतीरिषः

1 ४! नकिरस्य सहन्त्य पर्येता कयस्य चित्‌ 1 वाजा अस्ति श्रवाय्यः

ष्ोग्टचमाष विभक्तासीति | हे चिचरभानेा विचिचरुभ्सियु- ward, farm विखिद्टिस्य घनस्य प्रापयितासि। तच cere उच्यते, कार STAT: यथा fear उपाके समीपे ऊम्मा ऊभ्मिन्त- रङ्ापलचितं कुल्यादिरूपं प्रवाहं विभजन्ति तदत्‌, दाये शवि- दत्तवते यजमानाय सद्यसतदानीमेव रसि, कम्मफलभ्चुतां cf करोषि | feat, we प्रख वये, we सम्पसारबं wearaica SUIT | ऊमा, waeearaten sawar faw भवति। निदि्यनमर्ते यादयुदा्तवं | दाशुषे, एतव्रताय दाव LAAT CE

सप्तमोग्चमाह यमप्न इति | Yaw, एत्स सङ्गमेषु य॑ मवं TH. मानमत्रा रसि, यं परषं वाजेषु सङ्ामेषु जुनाः प्रेस्यसि, नये यजमानः शशरतोरिषः निल्ाग्यन्नानि यक्ता frat समचा wats | wey, पत्र wifey मांसएटतनासाननां मांसष्टरकया वाथा इति वार्ति एतनाशब्दस्य एदादेशः, TART (TEE ei rcqes) इति faa RAAT | खवः, Ses, व्यकषाराक्रार्योर्षिपय्यः, wer लेटि हा ममः, KAW (at eiaires) इति सिप दकारस्य ary: | wat: णु इति nau Stat धातुः, लदसिप्‌, sriea: श्रा, wwe कन्दसा- म्यागेऽपि (पां ई।०।०५ |) casa, agent (षां civ {{ ) इति यदुत्तयेगादनिषातः। यन्ता, तनो निच्वादाघु- दात्तत्वं खतः, उगितख(पां४।९१९। ९) दति खीप॥ॐ॥

च्यङमोम्टचमाह afacafa | Yo awe शचुकामभिभवनन्री- शापे, TU त्वदस्य यजमानस्य कयस्य चित्‌ कस्यापि walt नकिः कऋमिता नालि, किजास्य यजमानस्य WATE: Bastar वानो

Re

१११1 सनोामहा HPT धूमकेतुः पुर्अन्द्रः 1 पिये वाजाय हिन्वतु

1१२1 रेवा इव विश्पतिदेयः केतुः गृणातु नः! उवथेरग्रिरबृहदानुः

Weare (utes oi toys) इति रेधिंरारेश्यः, ace, यदा, fay याप्तावि्यस्माह्ञोग्सध्यमेक चने खभ्यासस्य गु शाभावः। विरे विषे, सावेकाचः (पां qi १।१६८।) इति चतुय sare, नदान (पां<।९\।९।) इ्याम्नेडितानुदात्ततवं afar, anferat घमो ( पां५।९।७१९।) इति घः। ete, अनि टशिभ्यांदिचेेलारिकः कीकमप्रल्यः, निश्वादादयुदान्तः ९० दति प्रथमस्य feels safer वगंः॥ ees

रकादश्ोगटचमाह सना महानिति सोाऽभि्नऽसान्‌ धिये कम्मेगे वाजायाच्नाय हिन्वतु प्रोबयतु, कीदशः सः, महान्‌ Tar. धिकः। अनिमान निमागवजिंतः, खपरिष्डित्र card: | धूमकेतुधुमेन Wa | पुदखन्द्रो वङदीतियक्तः। महा अनीय संहितायां नक्ारस्य त्वानु नासिकावुक्तो | fram, विधते मिमानेःस्येति wee, नणद्ठम्यां (पां ¶।२।१७९। ) दइत्॒त्तरपदान्तोादात्तलं | धूमकेतुः, रषियुधीन्धिदचिष्यापू दन्यो मन्‌ दोबादिका wane, धुमः squats «eh पूवंपदयप्र्ठतिखरत्वं Team, चदि च्याङादने दोपि च, यस्मात्‌, सफायि तश्चो्यादिना कर्तरि ओमादिना- सकप्र्यः, पुदखासो wRife समासानतादासत्वं, खाचन्दरो्तर - पादमन्त्े (पां ¶।९।१५९।) ति षट्‌, ergata शकारः | धिये, सावेकाच दति चतुणा scree) हिन्वतु, Fefe: earth, रिता नुम्‌ धातोाः(पांऽ।१।५८। ) इति मुमागमः ॥९९॥

दाद्नग्दचमाह सरवे cafe) Ashram Meter जा SAT WRG, तच Teg: रेवानिव, यथा Bre धनवानाजा बन्दिनां erat waif तदत्‌ Mew सः, विश्यतिः प्रजापालकः | देथः, देवानां सम्बन्धो, खरि देवानां रातेति WAMU, Tye a: पालकः, fae देवानां दूत ्ासोदिति ya) श्दद्धानु", पोणरभ्सिः

२९०

1१३१ नमे ASEM नमे अर्भकेभ्यो नमे Jat नमा आशिनेभ्यः 1 यजाम वेदान्यदि शकुवाम मा ज्यायसः शंसमावृक्षि देवाः २४१

रेवाम्‌, एतत्तदोः खलेपोऽकाऽरनन्‌ समासे इलि (utes rs १३२ ) इति सोाक्तापः, स्येमतौो wsafafa aware पर- पृ वत्व, खादूगः(पांद्‌।६।८९।) इति गुखः, geste (wie; Ri) इति मतुपा वत्व, खरिग्ब्दाश्च मतुप उदान्तत्वं बह्कथ- भिति वात्तिकेन मतुप उदात्तत्वं विश्पतिः, परादिग्न्दसि aye (पां द।२।९९९ ) इव्युत्तरपद्ान्ताद्‌ान्तत्वं। SURI, बअब्रोहि ू्वपद्परहतिखरःलं ६२

दशपोशमासयेस्तु खुगादानात्‌ पृवंभाविनि जपे नमे avg Kaa, WATT प्राशिष्यमाग इति GR खी ना दिवस्पातु ममा AVR नमेाऽभकेभ्य इति afad, तामेतां चयोादशीग्टचमाङ मने aug इति ममिना प्ररितः waar fear देवाननया तुष्टाव, तथाचान्नायते, तमभ्निङवाच विश्वान्‌ देवान्‌ qwy वोात्खच्तामीति, विश्वान्‌ देवान्‌ FTG, AAT मद्रा नमे खभकेभ्य इव्येतय्॑ति। महान्तो गुगेरधिकाः, Ma Waar, Garren, afer वयसा व्याप्ता खडा, ययोक्तचतुविधदेयक्तेभ्या देवेभ्यो नमा नने $स्तु यदि waa कथथिडनादिसम्यत्या एक्ताखेत्तदानीं देवाम्‌ यजाम, CTI MV ey देवताविद्धेषस्य ष्या ada: wea We Gis a ha, ww faleed माकाषें। खशिनेभ्यः, ox थाति, बङ्लमन्यत्रापोत्योणादिक xvqnae:, faa (पां ९।१९।१६९)।) द्यन्ते दात्तत्वं, यजाम, शपः पिक््वादनदासत्वं, तिङुखलसावंधातुकष- खरेल धातुखरः। शक्रवाम, WH शक्ता, खादुसषमस्य पिष (ute ४।८२।) इति तिङः पिदद्धावादनुद्‌ात्तत्वे सति विकरबदवरः, निपा. तयद्यदिषन्त (पां८।१९।१०। ) इत्यादिना निघातप्रतिषेधः। च्यायसः, प्रणस्तशन्दादोयप्तनि, we (पांई।१६।७९।) इति ण्यादेश्ः, व्यादादीयसः(पांद।७।१६. |) इति रंयपुन रकारस्य wie, नितत्वादादुदास्षत्वं | We, Woe (ui eres rari) दति

९८९

EATS | 1११ यत्र Wal पृथुबुधु उद्भ भवति सातवे! उलूखनसुतानामवेडिन्द्र्‌ जल्गुलः

Ua! ङि, च्ोत्रश VIA, वय ्येनातनेपदेत्तमपुरधेकबचनग, रट, सिच्‌, खरति खति खयति(पषांॐ।२। 8४) इ्ादिना eeu, Qe संयोगाद्योरन्ते (पा<।२। २८ |) इत्युपधाश्रकारलापः, we Bey खज म्टज (पां <| ag!) Karfeat we, wer w: fa (ut<| 2) ४१) इति कत्वं, खादेशप्र्ययोः (पां र।१।५९।) डति षत्व, wargra (ute |e) 9७ |) Kasra pera xi प्रथमस्य दितीये चतुर्विंशा बर्मः।॥ ee |

यत्र प्मावेति vai पञ्चमं aa, afte: षडगुद्ुभः, east श्याद्यासिि््नो गाय्यः, ्वादितखतसृवामिन्रो देवता, तता दे उष्‌- खशदे वन्ये, तदनन्तर्भाविन्धे उनुखलम्‌सलदेवताके, खनयाया उच्छि- wfawen इरिखद्राधिषववचम्मसामानामन्यतमेा रेवता, तथाच रशडेवतायामुक्छं, चम्माधिषवबयोयं बा सामं वाग्या प्रशंसतीति, तदु- क्तमनुकरमण्णां | यच यावा मव वडनुष्ुवादि, यजिद्ौलुखच्यौ, परे भासस्य च, प्रजापते रिखन्द्रस्यागया चम्भ॑प्रणंसा वेति (fF =e 1) WUBI SHAT होमे विनियुक्ता, पञ्चम्याद्ाखतखोाऽभिषये, म्या RAW सेमावनयने, तथाच area, खथ हनं सुनद्रेपोान्नः- सवम्ददशं, तमेताभिखतशखूभिरभितुष्टाव यचिडित्वं VW xvy aft, अयनं ग्रोकलशमभ्यवनियायाच्छिटः चश्वारभ॑रेयेतयाचायारास्िच्र- aa पुवाभिखतदटभिः सखाहाकाराभिरुडवाच्कारति, तच प्रयमागचमाह यत्र mats) दे रश, यत्र यस्मित्रन्नःसवे कम्मनि, सोतवे अभिषवा्थे, यावा पाषाः, एयुवुप्रः खूलमृलः, BH उन्नता भवसि, afer wale उलुखलसतानां उशुखलेमाभिषुतानां रसं SIT खकीयत्वेनावगव्येव HA भक्षय TyIw, SAW पूव पदप्रलतिखर त्व, निपातेय॑ यदि इन्त (ats) १।१०।) इति निषात- प्रतिषेधः | सातवे, घुञ्‌ अभिषवे, qaudaa (पांश९्।४।९।) इति तवेनप्रत्वयः, farrerqeina | उलुखलस॒ताना, उश्खलेन

FER

121 यत्र द्वाविव जयनाधिषवण्या कृता 1 Taye n 1३१ यत्र नार्यपच्यवमुपच्यवं शिक्षते 1 Se 1४ \ यत्र मन्था विवध्रते रश्मीन्यभितवा इव 1 उलू?

छतानां, डतोयाकम्मणि (पांद{।२९।४८।) इति पूवंपदप्रछति खरत्वं | Wears, गल अदने, अस्माद्यद्लकि, लेागमध्यमेकवचने लटोऽढाटो (पांद।४।९४।) Kasam, गतख्लापः परसौपदेषु (at eis eo!) इतौकारलापः, उपधाया उत्वं, इलादिग्रेषाभा- वख एषादरादित्वात्‌ १॥

दितोयाग्डचमाङ यच हाविवेति। as यस्मिन safe, afy wan उभे खमिषवणफलकं दाविव waa <1 लघनप्ररेश्ाजिब। नधनं जघंन्धत इति वाखः। कता faenafaa सम्पादिते, aaa पूववत्‌ | जधना, न्तः शरीरावयवे देचे्योणादिकङ्केय इनधा- तास्चप्र्यः, fea, कदमादित्वाम्मध्यादात्तः, पां छलक (पां।२। ge ) इत्याकारः | खधिषवण््रा, पुण्‌ अभिषवे, ae, भवेद्न्दसि (पां9।९।९९०।) इति यत्‌, उपस्गत्सुनोति (पां sie, qu) इति षत्व, तिक्छसितिं (पांषं।१।१०५।) इति खरिवः, नच, यतोऽनावः (UTC ILI UR) Karger, तच fe, निषा द्यजनात्‌ (पां।१६।२०५।) इ्यस्यानढनतेद्यं चकल्येव तदिति, कृता, पुववद्‌ाकारः॥ २॥

ढतीयाम्रचमाडइ aa नायपच्यवमिति। यच यस्मिन्‌ aafa mq पली aurea शालाया निगमनं, उपव्यवं शालाप्रात्ति, शिते ara कराति, न्यत्‌ पववत्‌। अपवच्यव, चयुख गता, WAT ( at ।९।५७) Ka, गगावादश्रा, याथादिना्तरपदान्तादान्लत्वं weaned | fuad, शिच विद्योपादाने, खदुपदशाल्षसावधातुक्रान- arma धातुखरः, निपातयद्यदिदन्त (ais) et! ee!) इति faaraufaae: oe

चतुरम्टचमाह यथ मग्थामिति a यद्िन्‌ aaifa मन्या माशिर्मयनहेतुं मन्थानं विबभ्रते निबभ्रन्ति, तच दान्तः, calla aura प्रयहान्‌ यमितवा इव नियन्तुमिव, अन्त्‌ पूव-

९८१

14. यचिचि त्वं गृहे गृह उनूखलक युज्यसे 1 दह्‌ द्युमतमं वद जयतामिव दुन्दुभिः १२५१

aq aut, पथिमच्भुक्तामात्‌ (पां 9।६।८५।) इति इदितीया- यामपि व्य्येनात्वं, प्रातिपदिकखरेगान्तादास्षत्वे प्रपि, पयि मयोः स्वंगामखयामे (uti tite!) LAs, यदा मच्यतेन- यति मन्था, मथिविलाहनडत्स्मात्‌, Ws (पांश।९।१९१।) डति करम घस्‌, ततष्टाप्‌, सिच्वादादयु दा्तत्वं विबभ्रते, बन्ध बन्धने, कयादिभ्यः चरा, अनिदितां (पांद{।७।२8।) इति aera, are WAC: (ate ei etal) इत्याकार्लापः vara, fafy- Srerwafa (ut ।१।७१।) एति गतेनिघातः afta, यमु उपरमे, तुमर्थेसेसेनसेन्‌ (पांष।७।९।) इति तवेप्र्वः, श्डा- गमग्डान्दसः, यदा ण्यन्तात्‌ तवे प्र्ययस्येडागमे सति जिनापम्दान्दसः, च्यनतख तवेय गपत्‌ ( पां{।१।२०० |) दचाद्यन्तयेद (लत्वं 8 अभिषवे fafagut चतद्षु प्रयमां उक्ते पञ्चमीम्टधमाहइ यजि त्वमिति शे उलुखलक, यचिद्धि यद्यपि त्वं wear ZY Re युज्यसे, warily safes कम्मनि तीत्रमुसणप्रहारेव दयुमन्तं अति- शयेन दीप्त प्रभूतध्वनियुक्तं शब्द वद, तत्र TIM, जयताभिव दुन्द्भियंया युद्धे जयं प्राप्रुवतां creat दुन्दुसिमंरहान्तं ध्वनिं करोति सदत्‌ | उल्खलब्राब्दं याखर्वंव्यासथातबान्‌, उणुखलमुदकरः ew Att वेरमे कुवित्यत्रवोत्तदुनूखलमभवदुरूकरः वे त्तदुशूखलमि्ा- चद्तेपरोक्तेगेति त्राह्यबमिति (निं<।२।९१०।) उषुखलक, अथाद्‌ाद्‌ाविति पय्युदासादाणटमिकनिघाताभावे वाङ्िकमाद्युदात्तत्वं | युज्यसे, दुपरेशाक्षसावंधातुकानं दात्तत्वे यक्‌ खरः शिष्यते, सिङ्खुतिकः (utc. ire) इति निघातः, निपातवंयदिषन्त (utciti eet) इति निधेधात्‌, gana, दीयतेर्दीश्यर्थस्य सम्पदादिलच्षकः क्षिप्‌, दिव उत्‌ (पां ¶।६।९१९१।) Kae, war. an; कखन हन्यां मदुप (ute iti te¢)) रति मतुप्‌, तस्य उदा- we, मनु दिव उदित्यच प्रातिपदिकं ग्रष्यते, धातुरिलुह्कत्वात्‌, ष्यशयुरितखादाविवाजराप्यूढा भतितय्यं, खं aft दपिमत्‌ खमवाच- ०2

PER 1४! इममू घु त्वमस्माकं सनिं गायत्रं नयासं 1 अगर देवेषु प्रवाचः १५१ आनेाभज परमेघा वाजेषु मध्यमेषु ! faa वस्वा WATT २२१

a, Zire दूरेऽपि, खासा ष्पासब्रदेशैऽपि, खघायोः, खषंपाप- afag करुमिच्छता मव्योमनुव्यान्धेरिशे नोऽस्मान्‌ सदमित्‌ ख्वदेव निपा, faact पालय शघायोः, qu ema: कच्‌ (पां३।१। ८|) इति aq, eae स्यात्‌ (पां ऽ। 9 | १७) इत्यात्वं | पाहि, पादादित्वादनिघातः। विशायुः, इवगताविन्धस्माद्भाके, wifes. afe: प्रत्यय ओाणादिकः, विखमयनं गमनं यस्येति बडव्रीडिः, eet fad Toma (ate Ri yee |) डवि पुवपदान्ता- TUT NR

चतुर्थीग्टचमाइ इमम्‌ fafa हे खपे, त्वमस्माकमस्मत्सम्बन्धिनं मम्‌ षु पुरोदेशेऽनुरीयमानमपि सनिं इविदानं नर्वयासं नबतरं गायचं स्सृतिरूपवचोऽपि देवेषु दवानामये प्रवाचः प्रत्रुहि। ऊषु, निपातस्यच (aig 131 tad ।) इति संहितायां दीः, ge: (पां ८।द।१०७ |) इति wa नांसं, नवश्न्दादीयप्चनि, इकारलाप rea: LATA नित्वादाद्युदान्तत्वं। वाचः, .न्दसि we we fae (पां।४।६।) एति लादय प्राथनायां लुङि, स्यति बक्ति ख्यातिभ्याऽख्‌ (पां१९।१६।५९।) इति YFouew, aw उम्‌ (पां ञ।९\।२९० |) इत्धमागमः॥ ४।

पञ्चमीमटचमाह व्या ना मजति। खमन, HART दुला बत्तिषु वाजेग्यद्रषु नेऽस्नानाभज, सवतः प्रापय AWA aCe ere. बन्तिषु asians | च्यन्तमस्यान्तिमस्यान्तिकतमस्य wesw सम्ब न्धीनि वसा वसूनि शित्त देडि। शित्त, श्वि विद्योपादाने, ay पित््वाातुखरः, द्यचाऽतस्तिखः (ate ।९।१९५।) दति खंडि- तायां दौः | wana, अयन्तिकतमस्य, तमेतारेखेति faraway: | ॥५॥ इति प्रथमस्य fetta इवि am: pees

८७

1६! विभक्तासि चिन्नभाने feet उपाक आ? ` सद्या arya acta

1७ 1 यमग्र पृत्सु मर्त्यमवा वाजेषु यं जुनाः! यन्ता शगुतीरिषः 1

1 ४! नकिरस्य सहन्त्य पर्येता कयस्य चित्‌ 1 वाजा अस्ति श्रवाय्यः

वष्टोम्टचमाङ विभक्तासीति ww चिचरभानेा विचिचरभ्ियु- क्राम, fara faficce ure प्रापयितासि। तच core उच्यते, चाकार उपमानार्थः, यथा सिन्धार्नद्या उपाके समीपे Sar ऊभ्मिन्त- रङ़पलचितं कुल्यादिरूपं प्रवाहं विभजन्ति तदत्‌, दाये wfa- दं्तवते यजमानाय सद्यसदानीमेव wes, कम्मपलब्दूतां «fe करोषि | fet, wy प्रवे, स्यन्देः aware wearatica Suey: | ऊमा, खत्तरू्चेत्याबादिक saa faw waft fafcarrcat खाद्युदात्तत्वं | दागषे, एतत्रताय Ce दत्वचाक्तं॥१।

सप्नमोग्चमाइ मन्न शति | रे खमे, wae सदुामेषु यं मत्वं यन- मानमत्र रसि, यं पुरषं वाजेषु सङ्ामेषु जुनाः प्रेरयसि, गरो यजमानः श्रशरतोरिषः निव्यान्यत्रानि यन्ता frat समचा wats) wee, पदत्रच्यादिषु मांस्टतमासागनां मांस्टत्ढवोा aren इति वा्तिं्ेन एतनाशब्दम्य UAH: BAHT ( पां १।९।१९८।) इति विभ- RATING | वः, खावः, व्यकाराकारयोरपिंपयंयः, यदा नेटि wer. ममः, KAW (पांश्।8९।९१०० |) इति सिप इकारस्य जापः | wat: भु डति गत्य Stat धातुः, wafer, wise श्रा, बलं EE aregiasta (षां द६।४।०५।) Kasam, यदुल्ाचि्ं (षां ८।९ gt) इति यहल्येगादनिषातः। यन्ता, तनो निष्वादाचु- rues | तोः, उगितख (पां४।९। ६) दति खोप।॥9।

व्पङमोम्टचमाह नकिरस्येति | रे awe शचुकामभिभवनन्री- नामन, अस्य MARU यजमानस्य Tae चित्‌ कस्यापि पर्येता नकिः खाक्रमिता नास्ति, faqs यजमानस्य ware: अवकोषा वाने

८८

161 वाजं fayette feud तस्ता 1 विप्रेभिरस्तु सनिता ¶॥

1१०१ Sate afataty fas विशे यक्ञियाय 1 स्तामं TATA TTA १२३१

ऽस्ति बस विशेधाऽस्ि कयस्य यकारोपजनन्डान्दसः। अवायः, खुद- fagfratwd aa इत्याखादिक खाय्यप्र्ययः।॥<॥ नवमीम्टचमाश वामिति | विखचषंजिः सवमनष्येपेत साभिर्वद्भरखवाजं ayia तरता तारयितास्त, विप्रेभिमधा- विभिक्ल्विरिभिः सहितः, सनिता फलस्य cae | विग्चषजि विने चषेग्या aye यस्य, wea fed सस्च्ायां(पांई।९। १०९ ) इति पुवंपदान्तादासत्वं। wate, wad, न्येभ्याऽपि इष्यन्ते (पांश।२।७५।) डति वनिप्‌, भिसि, अवंबस्नरसाबनण (पांद।७।१२७। ) इति नकारस्य टदव्ययमादशः। तरता, त्‌ ञ्- बनतरययोः, स्मात्‌, यसित स्कभित (पां०।२। १९) Katee zuma निपातितः, निपातनाद्‌वेकास्स्यात्वं॥९ ्पेयामेषेातुरतिरिक्ताक्थे जराबेधतदिविद्कोति स्लोचियस्च यस्य पशवो नेापधावेरत्रितिखण्ड afd, अतिरिक्ताक्यानि weary afefayifa, तामेतां Ga दश्मौम्चमाइ जरान तदिति। गरानाध जरया Ga बाधमाना, विष्टे विशे awawarred- प्रजामुय्रहाथै, यलियाय यक्नसम्बन्यनुामसिद्य्थे, देवयजनं विविद्धि प्रविश, वजमानेोऽपि ware क्रुरायामये तुभ्यं, cule दश्- नीयं समीचोनं Gia Ge करोातीतिश्ेषः | aa ae शवं व्याख्यातवान्‌, जरा सल॒तिजंरतेः स्लतिकम्मेगस्ताम्बाधयता बाधयि- तरिति वा afefafg aan, मन्यस्य यक्िषाय यजनाय ea उद्राय दश़नोय्मिति। (निं ve ।८। ) लरानाध, जघ वयाहागो, wa स्तव्यः, पिद्धिदादिग्योाऽख्‌ (पांश्।१९।१०० |) रर प्रलयः, ATS, ACA Gal गाधा यस्यासा जरानोाधः, यदाजरया बध्यत इति जसाबाधः, wate wer, खामन्तितादयुदातवं | विविद्धि, faw- प्रवेशने, लाटा fe, बलं इन्द्सीति शपः इः, खम्यासहलादिद्कषेा,

yee

१११ ! सनामहाअनिमने धूमकेतुः पुरूगन्द्रः 1 धिये वाजाय हिन्वतु

1१२१ रेवा इव विश्पतिदेयः केतुः शृणोतु नः! उवथेरगरिर्बृहद्वानुः

wera (पांद। ei tet 1) इति ₹हेधिंरारेच्रः, wee, यदा, fay ाप्राविग्यस्माज्ञार्मध्यमेकव चमे खभ्यासस्य wana: विद्रे विशे, सावेकाचः (पां ¢ i १।१६८।) दति चतु्ा saree, नदा (पां<।९।९।) इ्ामेडितागुदात्ततवं | यश्ियाय, anfenat घमो ( पां५।९।७१९।) इति wl este, अनि टरिभ्यांङिजिोलादिकः कीकमप्र्ययः, farmers १०॥ इति प्रथमस्य feds यावि aan ees

रकादच्रोग्टचमाइ सने महानिति सोऽभि्नाऽसनान्‌ धिये कम्मेरे वाजायाच्राय हिन्वतु प्रोबयतु, ew सः, महान्‌ War. fae: | निमाने निमागवजिंतः, अपरिष्डित्र card: | धूमकेतुधुंमेन WIAA | TER बङदीपियुक्तः। महा ates संहितायां AMTY दलवानुमासिकावुक्तो अनिमानः, विद्ते मिमाने.स्ेति बङजत्रीहा, गणघम्यां (पांद।२।१७९।) इत्युत्तरपदान्तादासत्वं | धूमकेतु, सषियुधीन्धिदभिष्ापु दन्यो मन्‌ इथोवादिका wane, धूमः केतु यस्येति «seh पूवंपदयप्र्ठतिखरत्वं पुखश्रः, चदि GIFT दोपि च, यस्मात, स्फपायि त्ोद्यादिना afc मादिका रकप्र्ययः, पुदखासे wRefe समासाम्तादासतवं, area. area (पां gi tears) ति खट, wegen शकारः | धिये, सावेकाच इति waa उदात्तत्वं हिन्वतु, fee: ear, इदिता मुम्‌ धातोः (पां७।९।५८। ) इति नुमागमः Ne

दादश्नोग्टचमाइ a at cafe) सेऽभिदक्वेः Serdar जा SAT WAG, तत्र टष्टाग्तः, रेवानिव, यथा नाके धगवानाना बन्दिनां era waife aca Mew सः, विश्पतिः प्रभापाणकः। देः, Sarat सम्बन्धी, रभव देवानां रातेति DAMA, IZ a: पालकः, alas Sarat दूत wraifafa ga) twarn, Trocfw:

९८०

1१३1 AAT ASR नमा AAT नमा युवभ्यो नमे आशिनेभ्यः 1 यजाम वेदान्यदि शकुवाम मा ज्यायसः शंसमावृक्षि देवाः २४

सरेवान्‌, CAME चछलापोऽकाऽरनन्‌ समासे इलि (utes es १९३२ ) इति सोा्तापः, स्येमतो wseafafa aware पर- पु बलव, खादूगः (GTI List) उति wa, छन्दसीरः (पां<। २।१५।) इति मतुपो वत्वं, खरिग्ब्दाश्च मतुप sere awe भिति वाक्षिकेन मतुप उदात्तत्वं विश्पतिः, परादिण्डन्दसि बकं (Urq Rie |) इव्युत्तरपदान्तेादात्तत्वं। SURI, बञब्रोहि ू्वपद्परहतिखरल ॥६२॥

दश्रपोगेमासयोस्त॒ खुगादानात्‌ पुवंभाविनि जपे नमा ayy Kaa, WATT प्राशिष्यमाय स्ति खे द्यी ने दिवस्पातु ममे ANZ नमाऽभकेभ्य इति afaa, तामेतां चयोादणशीगटचमाह मने ang इति भिना प्रेरितः qatar fear देवाननया तुष्टाव, तथाचान्नायते, तमच्निरुवाच विश्वान्‌ देवान्‌ सुद्यय तात्खक्तामीति, विश्वान्‌ देवान्‌ तुल्व, नमा AWA नमे खभकेभ्य इ्ेतयर्चति। मान्तो ग॒गेरधिकाः, ada गुणेन्दनाः, gaan, enfin वयसा व्याप्ता Car, ययोक्तचतुविंधदेयक्तेभ्यो देवेभ्यो नमा नमा sq) यदि शक्रवाम कचयथिलनादिसम्पत्या शक्ताखेन्तदारनीं देवान्‌ यजाम, CTI ज्यायसो Bey देवताविशेषस्य चखा सर्वतः प्रतं We Gis a ths, aw विच्छत्रं माकाषें। व्याशिनेभ्यः, भ्रू MHA, बङलमन्यवापोत्यायादिक उनचप्र्ययः, faa (aie 1 tee) डयन्ते दासत्वं, यजाम, शपः पित्वादन्‌दात्तत्वं, तिङ्खलसावंधावुक- खरेल धातुखरः। शक्रवाम, WH शक्ता, खाट्त्मस्य fw ( ute १।९२।) इति तिङः पिदद्धावादनुदात्त्वे सति विकरबखरः, निषा- aaafewa (पां<।९१९।१०। ) इद्यादिना निचघातप्रतिषधः। श्यायसः, प्र्रसशब्दादोयपस॒नि, ज्यख (पां ¶।९।७९।) इति ण्यादेश्ः, ष्यादादीयसः(पांद।४।१९०।) इति रंयपुन रकारस्य wim, निक््वादादुदाक्तत्वं | शस, WHS (पां।९।१२९।) xfa

९८९

अष्टाविशखक्तं | 191 यत्र यावा पृथुबुध् उद्र भवति सातवे! उनलूखलमुतानामवेडिन्द्र्‌ जल्गुलः N

UH रति, Gry दने, व्य ये नातमनेपदेात्तमपुरषेकबचमगं, रट, द्धे सिच्‌, खरति afa खयति (पां ञ।२। 8४ |) डादिना बडभावः, च्छः संयोगाद्योरन्ते (पां<।२।२८।) रव्युपधाशकारलेापः, we ग्नस्ज खज म्टज (पां =।२। १६) इ्ादिना षत्वं, wer we fa ( पां।२। ७९१) इति कत्वं, खादेशप्रचययोः (षां <) Rives) डति षत्व, ware (र्पा१।9। 58 |) दरयडभावः pee arte प्रथमस्य दितीयं चतुविष्ा ans २९

aa प्माबेति wai ug दकं, चादितः षडमदभः चयायजी carafe array ष्ादितखतसृखामिन्द्रो देवता, ततो दे उक्‌- खद्‌ वते, तद्‌ नन्तरभाविन्या SrA eas, GIT उच्छ रमिन्यस्या इरि खद्राधिषवकचम्मेसामानामन्यतमेा रेवता, तथाच डृङहेवतायामुक्छं, चम्माधिषवीयं वा सामं वाग्या प्रशंसतीति तदु क्तमन ऋमण्ां | TT यावा नव घडनुरुबादि, यजिद्यौलुखष्यै, परे Taal च, प्रजापते रिखश्रस्यागया anne वेति (नियं र|) खाद्ाखतस्त्राऽन्नःसवे शमे विनियक्लाः, पशषम्या्ाखतखोाऽभिषचे, ert RAM सामावनयने, तथाच area, wy Wt yaw. waren, तमेतासिखतखटभिरभितुष्टाब safes ae we ww दति Gua दागकलशमभ्यवनियायोच्छिष्टः चम्बाभ॑रतेतयाचायारासिद्- aa पुवाभिखतख्मिः सखाहाकाराभिभुहवाखकारति, तत्र प्रथमाम्टचमाह यत्र mats) Wars, यच यस्ित्रन्नःसवे wate सोतवे खअभिषवा्े, यावा पाषाबः, एयुवुभ्रः Wan, SH IAA भवति, तस्मिन्‌ कम्मबि उलुखलपुतानां उश्खलेनाभिषुतानां रसं वेत्‌ खकीयत्वेनावगत्यव जस्गुला भय | way, बङव्रीहे पूव॑- पद प्रलतिखरत्व, निपातयद्यदिङन्त (पां<।१।९०।) इति faura- प्रतिषेधः | सोतवे, षुञ्‌ अभिषवे, तुमथसेसेन्‌ (षांष्।४।९।) ति तवेनप्रययः, निश्वादाशुदाकत्वं | उलुखणपुतानां, saute

९८९

\२१ यत्र द्वाविव जयनाधिषवण्या कृता ! उन्‌ 1३ \ यत्र नार्यपच्यवमुपच्यवं शिक्षते 1 Saye 1४ 1 यत्र मन्थां विवध्रते रश्मीन्यभितवा इव ! उलू?

छतानां, हतोयाकम्मणि (vig) Ries) इति पूवंप्रदप्ररति खरत्वं जष्गणः, गल खदने, च्यस्माद्यदख्लकि, लेागमध्यमेकवचने लेटोऽढाटो (पां१।४।९४।)द्रहागमः, LAWATT: परस्योपदेषु (पांश।8।<०।) डतौकार्नापः, उपधाया sa, खलादिशेषाभा- Te एषादरादित्वात्‌ १॥

दितोयागचमाङ awa दाविवेति। यथ यस्मिन्‌ safe, धि aq उभे खमिषवशफलकं दाविव waa wt लघनप्रदश्नाजिव। waa saad इति याख्कः। wat faenafaa सम्पादिते, aaa पूववत्‌ | जघना, Wet: शरीरावयवे देचेत्ोणादिकदचे इनधा- तास्चप्र्यः, fea, कदमादित्वाम्मध्यादात्तः, पां TAR (पां ०।१। ae ) इत्याकारः | धिषवण्या, पुम्‌ अभिषवे, ल्युट , भवेन्दसि (पां १।९।९६०।) इति यत्‌, उपस्गोत्सुनाति (षां ऽ।३। qui) इति षत्वं, तित्छरितं (पां९।९१।१०४५।) इति खरितः, नच, यतोऽनावः (पां द।९।१९१९।) Kargerd, fe, fast द्यजनात्‌ (Ui Lia!) इयस्यान॒ढ्तद्यंचकस्येव तदिति। कृता, पूववदाकारः २॥

तोयाग्टचमाहइ aa नायपच्यवमिति। यच यस्मिन्‌ कम्मजिनासी ual aud शालाया निगमनं, उपच्यवं शालाप्राक्ति, शिते खभ्यासं करोति, न्यत्‌ TAA | WTA, YE गते, WT ( पां &्।१९।५७।) इत्यप्‌, गुणावादेश्रो, याधादिनात्तरपदान्तादा्ततं र्बमुपच्यवं | शिच्तते, faa विद्योपादामे, खदुपदेशाल्लसावधातुक्रान-

दान्तत्वे धातुखरः, निपातयद्यदिदन्त (पां ८।१। eet) इति निघातप्रनिषेधः॥ ९॥

चतुग्िचमाह wa मन्थामिति | यत्र यस्मिन्‌ waife म्या arfacauaeg मन्थानं fara निबभ्रन्ति, तच corn, calla ayaa प्रयहान्‌ यमितवा xa नियन्तुमिव, way पूवं

RAR

1 ५! यचिदि त्वं गृहे गृह उलूखलक युज्यसे 1 दह्‌ द्युमवमं वद्‌ जयतामिव दुन्दुभिः १२५१

aq) मर्था, पथिमथभुकसामात्‌ (पां ।९।८५।) इति feta यामपि व्य्येनात्वं, प्रातिपदिकषखरेगाम्तादात्तत्वे प्राणै, पयि मयोः wana (पांद।९।१९९।) इदत्याद्युदात्तत्व, यदा Awasa- यति मन्था, मयिविलाहनदतस्मात, We (पांश।९।१९१|) इति aca घञ्‌, ततद्ाप्‌, सिच्वादादु दात्तत्वं | वि वध्रते, बन्ध बन्धने, कधादिम्यः चरा, अनिदितां (पांश।७।२४ |) इति नापः, arg Sacre (पांद।४।१९२।) इत्याकास्लापः ware, तिङि चोदात्तवति (पां <।९१।७६।) इति गतेनिघातः यमित यम उपरमे, तुमयसेसेनसेम्‌ (पांश्।७।९।) दति तवेप्र्यः, दडा- TARA, यडा ण्यन्तात्‌ तव प्र्यस्येडागमे सति fates, च्पमाखतवयुगपत्‌ ( पांद।९।२०० |) KSI MAA 8 ्भिषवे fafagat wreq प्रथमां ak पञ्चमीम्टचमाह afefs त्वमिति शे srana,afefe यद्यपि त्वं equa ze we युज्यसे, यथापीह वदिके ante तीव्रमुसलप्रारेब gawd अति शयेन दीप्तं प्रभूतध्वनियुक्तं शब्द वद्‌, तत्र टङ्ान्तः, जयतामिव दुन्दभियंथा युजे जयं प्राप्रुबतां cut दुन्टुसिमंहान्तं भ्वनिं करोति सदत्‌ | SISA याख रवं व्याख्यातवान्‌, उलुखलमुदकरः Frag वकर Hea कु्विंग्यत्रवो्तदुलुखलमभव्रदुरूकरः वे तत्तदुलखलमिग्या- चद्तते परो्तेगेति त्राह्मशमिति (fre reine!) उणशुखलक अपादादाविति पययुदासादाण्टमिकनिचाताभावे षाङिकमायुदा्तत्वं। YMA, खदुपरेशाष्लसावधातुक्ान द्‌ात्तत्वे यक्‌ खरः शिष्यते, fasfae: (पांर।१६।२८।) इति fame, farradufewn (पौ<।१ go |) इति निषेधात्‌, gawd, दीश्यतेदीं्व्थंस्य सम्प्रदादिलक्कः किप्‌, दिव उत्‌ (पां¶।१६। ९९९ |) Kae, यबा. दश; कखनुदभ्यां मतुप (पा१।१। (od) श्तिमतुप्‌, त्स्यडउदा- wa, मम्‌ दिव उदित्धन्र प्रातिपदिकं उद्धते, धातुरिग्क्कत्वात्‌, च्यदायुरिन्ादाविवाजराप्यूठा भतितष्य, रवं तरिं दीतिमत्‌ खमवाच- 02

२८४

१६ 1 उत स्म ते वनस्पते वाता विवात्ययभित्‌ 1 अथे इन्द्राय पातवे सुनु साममुलूखल 1

191 आयजी वाजसातमा ता gar विजर्भृतः 1 हरी इवान्धासि THAT

केन दिवुप्ातिपदिकेन Afra xan भविष्यति ५॥ इति cure इितीये पञ्चविंशो वगः ॥२५॥

षषटीम्रचमाद्उतसखतडइति। उतख्पिच. हे वनस्पते, उणलणल- Suey, ते wafaa तव परत ख्व वातो विवाति स्मत्वयापेतम- सलप्रहारवाय विष्ेषग प्रसरति खल, Vasant हे saws, इन्द्रे पकारायं पातवे पातुं सोमं wa, सोामाभिषवं त्वं कुड। वनस्पते पार्खखारादित्वात्‌ घ॒टकाय्यकारण्ष्रन्दः। पातवे, पा पाने, तुमच्सेसे नसे (पांश्।४।९€।) इति तवेन्‌ प्रत्ययः, स्नि्यादिनिव्यं(पांद। १।१९९ |) इत्यायुदात्तत्वं | स॒न्‌, VaR प्रत्ययादसंयोगपृवात्‌ (पां १।०।१.६। ) इति देलक, विकरण्खरेगायुदात्ततवं, पादादित्वाद निष्ठातः | Syau, ऊद्धं खमय्येव्युलुखलः, एषाद रादित्वादाङति- Tid |

सप्तमीग्टचमाह आयजी वाजसातमति। ये उकलणखलमसलेश्यायओी सवता वन्नसाधने वाजसातमा खतिश्येनाघ्रप्रद, ताङितेखल उच्चा प्राएष्वनियथा भवति aut विजभ्टता fanaa पनः पन{विडार कुरतः TT Cee, अन्धांस्यन्नानि यवसकादौीनि खाद्यानि ब्यन्ता AMAA WU xq चन्द्रस्याशखाविव। चत्र ATS’ TA BU, यायजां VNAay न्नानां aagaa ते द्यचविजरक्ियतं wa इवान्धांसि भण्छयन्ताविति (नि<।४।२।) aan, यजराशादिकः करब इत्ययः, छृदुत्तरपदप्ररत्खिस्त्वं। वाजसातमा, वाजं सनोताति वाजसाः, षणु दाने,जन सन खन HANA faz (पां१।९। १०) हति विटप्र्ययः, विङ्गनारन्‌नासिकः स्यात्‌ (षांट्‌।०।४९१)।) raat, छदुत्तरपदप्रछतिखस्त्व aifanafannagq, qui सलक (UTeo1 1 eel) इत्धरदिनापुवसवणद्‌]घः। विनम्रतः, इञ्‌ WoT waueata, ्न्यासहलादिशेषारदत्वषु रतेषु, खयिका afe

REY

LEV AT aT अद्य वनस्पती घावृषेभिः सोातभिः! इन्द्राय मधुमत्सुतं

161 उच्छं चम्बो्भर सोमं पवित्र आसृज निधेहि गोरपि त्वचि १२६१

(पांऽ।७।९१।) इति सगागमः, ततः प्र्यलदछ णेन धातु सण्त्ला्या, लिटि, डिवचमं तस्‌, चकंरोतं परसीपदमदादिवश्धेति TAMU शुक्‌, wae we, क्िदति (aie tial) दति प्रतिषेधः, इय राभंन्य- Rafe वार्तिकेन भव, wae, हि (पां८।९।१९४।) दति निघात प्रतिषेधः। बघ्यता, भस भक्तनदोग्योः, Vee, Ran fog: छः (Cate elon) ति wy, घसिभसेाहनि (ute se itees) Kyra, नाभ्यस्ात्‌ (autores; ec) इति मुम प्रतिषेधः, खअन्यस्ानामादिः(पां।¶।१।१८९।) इ्यादयुद्‌ा त्वं

अरमीम्टचमाहता मे wala | खद्यास्मिन anife, रे वनस्पती उलृखकमृसलस्या तो युवां, ऋषेभिदगरनोयैः, साटभिर भिषवरे- तुभिः सह, ऋष्यो ते दर्रनीयो भूता, RTA, इनाय, मधुमस्‌, माधु- aid Saxe Reed सतं भिषुगृतं | ता, gut at fier. WIC! | AST, प्रयातः ue (पांद।१।११५।) xenfem प्रशृतिभावः। वनस्पती, उभयपद प्रछतिखरः प्रात, च्यामण्वितस्य चं ( पां ८।१।९९।) एति सवोनृदात्ततवं, ुतप्रद्या खचि (ute १९२५ | ) इति cafe: | gd, gr अमिषये, वलं कन्दसोति विकरणस्य लक्‌, निघातः॥ cy

सोमावमयने विनियुक्तं aR गवमीम्टचमाइ उच्छिटमिति। ऋलिन्विशेव, इरिखन्दरदेवतापच्ते efierhe वा, war समस्य भच्यत्वसम्पादकयोारधिफलकयोः शिरटमभिषवराडिन्येनावशिष्टं सामं SAT, शकटोप्ररि इर, साममभिषुतं सोमं पथिक्रे दशापविच्रेखाङण, write प्रदिप, प्रदिपि सव्यवशिटं सामं, गोष्लचि खानदुरहे anita, धिनिदेडहि,्ध्यारोप्य सधापय। war, चमु खदने, अम्यते भच्यत ति चमूः, छषि चमील्ादिना Saris oun, प्रत्ययखरः सप्रमोदिवचनस्य, उदात्तखरितयोा्वंबः (पां ९९) इति खरि-

२८६ ऊनचिंशद्डक्तं Il

1917 यचिद्धि सव्य सोमपा अनाशस्ता इव स्मसि! तून इन्द्र शंसय ETT गुभिषु सहने षुतुवौमय्य!

तत्वं, उदाष्यगा Ways, (ute ic iroe|) इति व्यद्ययेनन भवति | भर, श्य राभभ्डन्द सीति खव वान्तिकेन इकारस्य use| धेहि, emigrate (पांद।४।१९ |) इत्यकारादेश्र. स्तत्सभनियागेनाभ्यासलापख भवति, fra: | लकि, सामेकाच- स्तुतीयादिः (ati icici) ढति पिभ्तर्दात्तत्वं॥<॥ डति प्रथमस्य दितीये षडा वगः॥२९।

afefe aa सामपा इति and as सुत्तं सुनः्रेपस्यायैं my ax, सनक्रमणिका च्च, यित्‌ सप्त पादुमिति। एड श्स्य पथु asvfa माध्यन्दिने सवने हाचका afesifa aust सष्ठ aera रत्वा खशस्त्रमकंकं द्रचमावपेसन्‌, चतुथ{इनीति खणे afufe स्य सोमपा इव्येकंकमवति खचितं, aa waaay यजदडोति। विष्ेदवः प्रसितः aang रुतदादिकाभिदाविंशतिसद्कयकाभि ऋेग्भिरिन्ं qua, तथाच wee, तं विग्येदेवा ऊचरिखधा वेदेवा- mater afae: afes: सत्तमः पारयिष्णातमल्तं नु aE त्वोत्ख्च्याम ति, xe तुदाव afefs aa सामपा इत्यनेन सप्तवन सक्तेन Vinca पञ्चदश्भिरिति। दे daa, समस्य पातः, सत्यवादिच्रिग््र, afafe यद्यपि, वयं ष्यनाणश्स्ताडव ससि खप्रशसा इव भवामस्यापि दे तुवीमघ बङधनेन््र, त्वं Wray सुभिषु Wray स्ख सह्यकषु निभिन्तग्डतेषु नास्मान्‌ Wy ाश््सय सवतः WWI FX, स्मर्‌षमनपद्य गवादीन्‌ vwaseay: | सोमपा, विलन्तः, धामन्लितनिघातः। ्पनाश्स्ा डव, wget, fast (पांश्।२।१०२।) इति क्तः, यस्य विभाषा (पांऽ।९। १५। ) इतीटप्रतिषेधः, नञा बद्धत्रीहा, नजसुभ्यां (पां६{।२। १७९ |) ्युत्तरपदान्ता दान्तं | ससि, vert मसिः (utes ci ४९ |) इति afa: तु, ऋचि तुनुघमन्ततद्कुषाख्ष्यागं (पांद। Ritegs) रति दीः गाषुःसावेकाचः(पांद।१६।२१६८। ) xf

९८०

1! शिप्रिन्वाजानाम्पते शचीवस्तव द॑सना 1 आत्‌ Ae

13 निघापय भिथूदशा सस्तामबुध्यमाने ! आत्‌ नग

विभक्रोदा्तत्वस्य, aera साववशं (पांद।६।१९८९।) इति प्रतिषेधः। way, खग्रुतेऽध्वा ममि धग्ः, ससिएवीत्यादिमा equa: निश्वादाद्यदात्तत्वं | afag, खभ दीका, खदिश्दिग्डखभिभ्वः क्रिचि- न्योखादिकः fara, Basaran bth

fedtarcaary fafor वाजानामिति | ¥ wets, शक्िमम्‌, शिप्रिन्‌ शभनरनुयक्त, वाजानाम्प्रते खाच्रानाम्यालक, तव दंसना Bafa sued: सवदा वत्ते, न्यत्‌ पूववत्‌ शिप्रिन्‌, शिप्रे हन्‌ नासिकवेति यास्कः, च्यत इनिठना (पां 9,।२।११५ |) इति मव्वर्थोय इनिः प्रयः, ्पामन्धितादयुदात्तत्वं। वाजानाम्पते, स॒बामन्विते पराङ़वत्छरे (पां्।९१६।९।) इति wegen ष्यामण्ितस- स॒दायनिधघातः, नच wafer पुवंमवि्यमामवत्‌ ( ut ऽ।१। ee |) इति शिप्रितिन्यम्याविद्यमानवक्वेन acerca, पादाद्लाष्च fram, नामन्लिते समागाधिकर्ये सामान्यवचम (पां =।९। on |) त्यविद्यमाबश्वप्रतिषेधात्‌। शचीवः, छन्दसीरः ( पां < २। १५ |) इति मतुपो वत्वं, मतुवसार सम्बन्धो छन्दसि (पां।१।१।) ति सत्वे, खरबसानयेः(पांर<।९।१५।) विसव्ननीयः, पादा- दित्वादामन्त्ितनिघाताभावः॥ ९॥

द्रतीयाम्टचमाङ निब्वापयेति | fayenr परस्परः ayaa टष्यमाने vaca निष्बापय नितरां ue कुड, ते चास्ाकमारस्यितु ममुध्यमाने wat सत्त, faxt प्राप्रुतां। खन्धत्पुवं वत्‌ निब्बापय, सषामादित्वात्‌ aa, च्वन्धधामपि दश्यते (ate 1 Reel) इति दीषेः | fayem, भिधुगतया युगलसू्पेल gua इति fayeu, किपच(पांश।२९। ०) दति दषः ककरि निप, शदुत्तरपद- प्रुतिखरत्वं, पूववत्‌ पुवपदस्य lum, got gen (पां 9। ९) Re |) इति विभक्तराकारः सखा, षस ak, wis तस्ता, अदिप्रमतिभ्यः

९८८

1४ 1 ससन्तु त्या अरातय बाधन्तु गूर रातयः! आत्‌ न¶

1 ५1 सभिन्द्र गर्दभं मृण नुवन्तं पापयामुया 1 जातू न¶

1 \ पताति कुण्डणाच्या दूरं वाता वनाद्पि 1 HT {Ae

wr (पां२।९। oe | ) इति wir लक्‌, प्र्ययखरः, पादादित्वा्चि- घाताभावः | खबृध्यमाने, नेति नज समा सेऽव्यपु पद प्रति खरत्वं gy

चतुर्यीम्टचमाइ ससन्त त्याडति। त्या अस्माभिर्टश्यमानाः पय- तास्ता च्यरातयाऽदानश्ौलाः was: ससन्त निद्राम्माप्नवन्त, ग्रूर शाय्ययक्तन््र, TAT दानशीला बन्धवा बाधन्त UVR बध्यन्तां | च्छन्धत्‌पुववत। ससन्तु, प्रत्ययखरः | णातयः, Cl दाने, Hay Tq (Ut ।६।८८ |) इत्यादिना भाव क्तिन्‌, विद्यते सातिस्खिति we- AR पृवंपदप्ररतिखरत्वं, agai ( पां६।२।१५२। ) स्ति तु सबं विधयश्कम्दसि विकल्पन्त इति परिभाषया मवति, यदा छ्िच- Mia सञ्ज्ञायां (पां ९६।९।१०४ |) इति awit fa, aeva- मासेऽव्ययपूवपदप्ररुतिखर्त्वं। बाधन्त, पादादित्वात्‌, तिङ fers: (षां ८१ | र८।) इति निघाताभावः॥४।

पच्चमीम्टचमाहइ समिन््र गदभमिति | दहे इन्द्र Baa खन यास्माभिः yanmar पापया निन्दारूपया वाचा नुवन्तं स्तुवन्तं ष्यपकोर्सिं प्रकटयन्तमित्ययः, तादृशं गर्दभं गद्‌भसमानवरियं aw सम्यद्धयास्य, यथा गर्दभः BRiqaua परषं we करोति, तथा ्चुरपि। न्यत्‌ पूववत्‌ | AEH, नद्‌ TE WA, FT शजिगदिश्बा- say इत्याणादिकाऽभचप्रत्ययः, चितः ( ate 1h 1 eeRi) द्त्यन्ता- दान्ततवं | गण, wa हिंसायां, गादादिकस्यश्रस्य इिक्वादरबाभावः। नुवन्तं, स्तता, शतरि, खदिप्रभ्टतित्वाच्छपो लक्‌, श्रतु ित््वाद्रबाभावे उबदडडादेशः, प्र्ययाद्यदान्तत्वं wy i

ष्टोम्दचमाह प्ताति Fears fa | वाताऽस्लव्रतिक्‌ला ars, aw-

९८९

1 ! सर्व परिक्राशं जि जम्भया कृकदाशरं \ जात्‌ TNR 7

aret कुटिलगत्या, त्वस्मान्‌ प्रति परि्यज्य amet चोारारणया- दप्यधिकं दृर्देशं पताति, पततु। खन्यत्‌ qdaa) पताति, लेटि- च्यडागमः। कुण्गाच्ा, कुडि दारे, इदिता नम्‌ धाताः(पांड।९। ६८ ) इति नुमागमः, GATT कुणते, कुण्डन शब्दे, कारात्पर स्या- कारम्य Bawa, wana वक्तव्यमिति वासिश्रन we, तद्‌- तोति कुण्डुलाची, ऋत्विक्‌ (पांश।२।५९ |) इत्थादिना far wfatcat इकः (पांद।७।२१।) इति warm, a (पां gia! १९८ ) इति पवपद्स्य दीघत्वं, च्युत्खति वक्तव्यमिति afar SIT, चा(पांद।९६।२२२)।) इव्ाकारस्यादात्तत्वं॥¶॥

सप्तमीम्टचमाह सवम्परिक्रोशमिति | परिक्राशमस्मदिषये ada ष्धाक्राग्रकत्तार Yad जहि मास्य, Wace अस्मदिषये ferme शचं जम्भय मार्य | खन्धत्पृववत | परिकरा, कश ्याङ्काने रोदने, परितः क्राश्रयतीति परिक्राशः, पचाद्यच्‌, कदु्तरपदप्रलतिखरत्वं | जदि, इन शिंसाग््ोः, weet: (ut gi elec) इति नदेश तस्य, आअसिङडधवदवाभात्‌ (पांद।०।२२। ) दत्यसिडत्वात, चतारः (ati et tout) इति हेलद्ुभवति। जम्भय, afer नाशने चुरादित्वात्‌ खायिका शिच्‌, शपः पिश्वादनद्‌ा्तये few रव खरः शििष्यते। anced, wa हिंसायां, रदाघारार्बिंश्रलिभ्यः ahaa. दिकः aaa, किदित्धमुङ्तर्गुबाभावः, तथाच wat fear, तां दाशति प्रयच्छतीति wna: बलयग्रइयदाश्तेरपि wa उप- पदे, BRIG: कखे्योडादिक उमप्र्यः, प्र्यखर दात्तः, fer? यायामपि पूवरूपत्वे प्रा, a wala (ute tive |) ति तस्य बाधितवाद्यनादेशः, उदात्खरितयायबः (पां ।९।७।) xan. दिना विभक्तेः aftaw 104 xf प्रथमस्य feat? सप्तविधा way R9 |

२०८

Fase | 1१1 आव इन्द्र त्रिविं Fe वाजयन्तः Mera 1 मंहिष्ठं सियु इन्दुभिः१¶

याव इन्द्रमिति दाविंशत्यचं सप्तमं Ga, saw गायक, ष्पस्माकमित्येषा पादनिषदरायन्ी्यः सप्तकाः पादानिखदिन्यक्तत्वात्‌, wafex xaa चद्धप्‌ व्यादितः षोडशं रन्द्याः, याखिनाव- खावनत्ये्याद्यास्तिख च्याख्िन्यः, कस्त उष इत्याद्यस्िख saeqaen तथाचानक्रमणिका, ्थावाद्यधिकास्माक पादनिखुच्छश्च्िद्धप्‌ परा द्रचावाश्िनाषस्याविति। प्रयमाम्टचमाद at इन्द्रमिति। बाज यन्ताऽन्रमिच्छन्ता वय सखुनमश्रेपाः, हे चरटत्विग्यनमाना at aoe सम्बन्धिनिरमिममिन्रं इन्दभिः सामरासिखे सवतः famay तप Qa | WE, शतक्रतुं प्रतसह्कयककम्म(पेतं। मंङषमतिश्येन प्ररं, सेचने TIM, Va Ta प्रकारेण क्रिविमवटं जलेन पूरयति axa) fafa, दणश्रपाद्यां पञ्चपायां छविशन्द्‌ कास्वान साधनिकषया भवति, अत्रापि क्रिविशब्दाऽवटः। काट इत्यादिषु watwe कूप- atag fafa: कूपः खद इति पठितं इुषछ्छजक्षस्णे, क्रिविडागमख famaa इति निघ्ण्टभाष्यं | वस्तुतस्तु fafa af eee, छत इति छविः, afavfawfaufa िफोदिवि cannfeags fa प्र्ययान्ता निपातितः, wa wa तश्ब्दलेपः, निक्वादाद्युदान्तत्वं। यथा, यथेति पादान्तेति पिट्खच्रेण सवानुदात्तत्वं वाजयन्तः, वाजमात्मन इच्छन्तः, सुप चात्मनः कच्‌ (पांइ३।९६।८।) इति क्च, नद्न्द्स्यपन्नस्य (पांऽ।४।३५।) डति इत्वदीघत्वखाः प्रति ष्धः, अश्वाघस्यात्‌ (पां acl) इति पमर्दोघविधानान पनात | मिद, afe ear, afanaa महिता मिष्टः, वुन्ब- fa (पां५।९।५८।) ति रजन्तादिरन्‌प्र्ययः, qfcgaa: g (पां({।४। wel) इति लापः, उद्ना नि्चादादयुदान्तत्वं | fad, पिचिर aca, धात्वादेः षः सः (at eit | cei) xfa घस्य सत्वं, व्यत्यये नेकवचनं, Tawa (पां०।६।५८।) इति TAMA: Ra

२०९ 1२१ शतंवा यः गुचीना aaa ar समाशिरा, oe fat a रीयते? 131 सं यन्मदाय शुष्मिण श्ना यस्योदरे 1 समुद्रो यचा दधे¶ 1४1 अयमु ते समतसि कपोत इव TFT 1 वचस्तचिनु ओहसे

दितोयाम्रचमाङ wa वाय श्ति। xem: शुचीनां ax सोमानां शतं वा शतसह्याकं समदं वा, amfact समीचोनेनाशिणा- स्येन अपवद्रयेओोपेतानां सोमानां aww Awugnrs Taw ar खदु रोयते IEA, सेऽखमाननग्रकृातिति we: सामप्राषे। cern, faa म, निन्नमिव, यथया निन्नदश्रं खापः व्याप्नुवन्ति तदत समाश्रि, ओरञ्‌ पाक इत्यस्य समाख्पुवकस्य क्िपि, अपस्गुधयामा- चुः (uteiviagl) दव्यादिनाशिरारेगरो निपातितः, ब्रीहि पुवपदप्र्णतिखसरत्वं | रीयते, रीम्‌ wae, दिवादिभ्यः wares

क्रतोवाग्दचमाह सं यन्मदायेति। AMA श्रतं UWS वा, Biqat बलवत इन्द्रस्य, मदाय मदां, संयत्‌ aya भवति, um fe खमे. मव, WAN सश्खेव च, अय्येन्द्रस्योदरे, qa वयात्तिदधे एता भवति। तजर TEM, समुद्रा समत्र KI, TU समुद्रमध्ये जलं SA ACT | शना, gut सुशक (पां ।६।६९।) उतिढतीवाया डाच्‌ nea वचः, चेः कुटादित्वमनसोति पर्मिषया डिदद्धावस्य प्रतिषि. wag, afweat (पां द।९६।९९।) शग्यादिना सम्मसार्यं भवति, खसुगा निच्वादाद्युदा सत्वं दधे, दधातेः कम्मनि खभ्यास- कखन रत्वेषु wag, खाता लापस्टिच(पांद। 9) ¢e)) सन्धाकार- शापः, प्रयखरोशाग्ताद्‌ात्षत्व, शिच (पांर<।९। ee ।) इति प्रति BUA aay: bes

चतुर्थोग्चमाइ waa a xfs) रहे इन्र, खयम्‌ अयमपि eA aaa त्वदयं सम्पादितः, a सोमं समतसि समभ्यन्न्‌ सातत्येन पाप्रावि, त्र CST, कपोत इव, यया कपोताखयः wet mild

# 2

९०२ 1५1 स्तोत्रं राधानां पते गिबाहा वीर यस्यते१ विभूतिरस्तु सूनृता १२४१ 1 1 उदूस्तिष्टा उतयेऽस्मिन्वाज शतक्रता 1 समन्येषु बवावह

गभधारिणों strat warts तदत्‌। तथ्ित्‌ तस्मादेव ACMA ऽस Qa वच च्ाहसे प्राप्नोषि खतसि, wa सातत्यगममे। कपात द्व, कवेरोतच्‌ पशेयोाणादिक ष्येातच्‌ प्रत्ययः, बस्य WY, Waar मध्या दात्तः, SUA GINA रव, लघावन्ते दयाखबहृचा wafcfa facg चेव NAAT: | Tale, गभारस्यांघीयत इति गभधिः, कम्मणधिकरओे (पां३े।९।९९)) डति किप्रत्ययः, छदुत्तर्पदप्रतिखरत्वं। Ges, तुर दुदर उदर्‌ व्यदने, ष्यत्ययेनात्मनेपदः॥ 9॥

पश्चमीम्टचमाहइ स्तां राधानामिति। Fee, राधानां घनाना- ममते धनानाम्पालक, fare गीभिरद्यमान, वीर Weta, गस्य ते तव स्ताच्मीदटगं भवति. तस्य तव faufatian: azar faa- सत्यरूपास्त्‌ | GIA, TH स्तता, इत्यस्मात्‌ , TANWAITAG (Vig! ।९८२ |) इयादिना रनप्रत्ययः, TAU Wee, थवास्तातु स्दिमिन्य्थऽण्‌ , सञ्न्नापूवका fafucfra इति परिभाषया इड भवति राधानाम्यते, राध साध संसिडा, राभ्रवन््येभिरसिति ciw- नि धनानि, घबाम्तिते पराङ्वत्छरे (पां 214121) इति Toy वद्धावात्‌ षद्यामग्छितसमदायस्य faut: | गिवोडः, बड प्रापे, वङाधाज्य्डन्दसीति कारकपुवकस्यापि बहतरसुनप्रत्ययः, गति. कारकयेारपि पुवंपदप्र्ततिखर्त्वं चेग्य॒क्तत्वात, णिदिन्वनर्क्तदप- urefa:, पूवप्दस्य, व।रपधायादौघश्कः(पांर।२। ७६) डति दीघाभावनभ्ान्दसः, षाश्िकमामग्तिताद्यदाक्तं। faufe: तादाच निति (पां द।२।५० |) इन्यादिना गतेः प्रजकतिखरत्वं॥५॥ दवि प्रयमस्य {दतायेऽद्ाविं्ा वगंः॥ ९८॥

षष्ीम्टचमा'इ Safes a इति शतक्रतो ्तसह्यककम्मापेत, च्यस्मिन्‌ प्रसक्तं वाज सङ्काम नास्माक्रमृतय THM ऊख उन्नत sq कस्ति्ट भव, aqiwe मिनितवान्येषु बाय्यान्तरेषु सम्बेबावद सम्ब

९० 1७1 येगे येगे तवस्तरं वाजे वाजे हवामहे सखाय इन्द्रमूतये N 161 आया गमद्यदि श्रवत्सदचिणीभिरतिभिः 1 याजेभिरुपनेा TTT

ग्िचारयामः। fire, द्या चाऽतलिङः (पांद{।१।१९५।) इति संहि- लायां दीः | ऊतये, ऊति युति ahr साति रेति कीत्य (पां १।१२।८७।) इति fxr उदात्तत्वं अस्मिन्‌, ऊडिदम्यदा्ष्पुम्‌ (पांद।१६।९०६) दत्धादिना सप्तम्या उदा्तत्वं gs

सप्तमोग्चमाइ Vat Ara शति योगे योगे waw प्रवेशने anes. arama, वाजे वाजे कम्मेविचातिनि तक्िं्स्मिन्‌ aya, wre. मतिश्येन बलिगमिश्ं, ऊतये card, सखायः सखिवत्‌ प्रिया बयं, WHAT WEA | योगे योगे, युजिर्‌ योगे, wee (at a १।९२९ | ) इति षम्‌, चजोः कुचित, ( पां७।१९।६२।) दति कुत्वं, weit लिश्वादाद्यदातत्वं, नगिचवीपयोः (पां र।९।१।) इति वीद्यायां दिभावे सति आमेडितानुदा सत्वं तवरः, तवस्‌ शब्दात्‌, अस्मायामेधाख्जा विभिः (पां४।९।१२१।) इति fafa owe, Forage (पं ।द। gus) दति तस्य कान्दसे eqs cy

अरमीम्दचमाइहश्या चा गमदिति | यदि वत्‌ वययमिच्ोा नाऽ- सदीयं Waa STA इदय॒यात्‌, तदागों खयमेव सरखिबीभिरूतिभि- बडभिः पालनेवानेस्तैखच उप समीपे, च्या अवश्छमाममदाज- Sau, चटचि तुमु (ute ९। LER!) दति संहितायां ae! ममत्‌, लिक्यणशेट्‌ (पां१।8।७।) इति लिख लेट, Messer (पांषश्।४।९४।) इयडाममः, एतच्च लेपः परस्मैपदेषु (पां ३। ।९०।) इतीकारलोपः, यदा grea शुदि, gafcgary frm परलोपदेषु (पांद।६।५५।) इति ज्ेरछारे शः, wee न्द्रमा - Wash (utqi ei ent) cage | अवत्‌, शरु wea, Ud. बह्ये्यडागमः | वानमिः, wea कन्द्सीति भिस रेसादे्ाभावः। wy, भावेऽनुपसमंस्य (पां श्।९।०५ |) इति weary, सब्यसारथच, अपः पित्वादनदासत्वे धातुखरोकादुदानत्वं॥८॥

९०४

184 अनु ogee हुवे तुविप्रतिं नर 1 यं ते पूर्वं पिता हुवे

1901 तंत्वा वयं वियृवारा शास्महे पुरुहूत 1 सखे वसा जरितृभ्यः २४१

, गवमीम्ड चमा ्वनुप्रलस्येति प्रलस्य पु रातनस्योकसः eve खगंरूपस्य eam, तुविप्रतिं wea यजमानान्‌ प्रतिगन्तारः, ac qeafay aqed चनु क्रमेय कम्मंखाङ्यामि | यंते त्वाभिङगं पिता मदीयो जनकः, पवंप्राखकीयानदानकाजे डवे ्ाहतवान्‌, तमा- यामीति पव्वच्ान्वयः। tine, नग्विषयस्याजिसम्स्येति फिटदच- गाद्यदाश्षत्वं | डवे, FY UE we, इटि बलं छन्दसीति BUNCH, परपूवत्वं, गणे प्रापे, किरति (पां१।१।५।) xfa प्रतिषेधः, उवखादेशः, प्रत्ययखरणान्तादान्तत्वं, पादादित्वादनिचघातः। तुविप्रतिं, qatat बद्कनां प्रति गन्तारं, aa प्रतिशब्दा भोमसेना- भीम इति वत्‌ प्रतिगन्तु न्दं खच्तयित्वा age तदथं लक्तयति, खतः, प्रतिः प्रतिनिधिप्रतिदानयोः (रपा१।४।९२।) इतिवत्‌ सत्ववचनत्वेन निपातत्वादनव्ययत्वेन, WaT (पां२।२।१९१)।) इत्यादिना षषी समासनिषेधः | डवे, कैज लिटि, eee छन्दसीति पर्ववत्‌ सम्भसा- स्यपरपुर्वत्ये, दिवचनप्रकग्ये, exfa रेति बक्छव्यमिति बाक्तिंकेन दिवंचमाभावः, यदुत्ताच्िवयं (पां<।९। gd!) इति यदृत्तयोमा- दनिषातः॥

दशमीम्टचमा तं त्वा वयमिति | ₹े faware, सर्वेर्वरबीय परत बडभिः खखकम्मण्ाद्कत, सखे सखिवत्परिय, वसा निबा- सेते, OH, तंपुवाक्तगुगयुक्तं तवा, जरिटरिभ्यःस्तेतृखामनुग्रहाथं, बबं च्ाशासदप्रा्ययामहे। खाश्ास्रहे, खङ्पुव्वकश्रासु Kwai, खदि- प्रम्टतिभ्यः wa: (पां२।४। ७२) इतति शपा लक्‌ वसा, wai समानाधिकर्ये सामान्यवचनं (at <1. | oe 1) इति पूबस्याबिद्य- मा नवक्वप्रतिषेधात्‌ पराङ्बद्धावे सति, गेषनिघातेन वा ामणज्ितनि- घातेन वा सवानु दान्तत्वं। afew, जरतिः स्तुतिकम्मा, गचखखि्वा- दन्तादात्तत्वं १० इति प्रचमस्य Feats रकामचिद्रा बमः Bees

९०५

1१११ अस्माकं शिप्रिणीनां ममपाः सामपाबरुा 1 खे वजजिन्त्सखीना

1921 तथा तदस्तु सोमपाः सखे THAT कृणु ! यथा उश्मसीष्ये

रकादशोम्ट चम ware श्िप्रिडोनामिति हे सोमपाः समस्य पातः, सखे सखिवश्रिय, afar wages, सखोनां सखिवत्प्रिया्श, समपादं समस्य पादूवामस्लाक, शिप्रिनीनां दोधीमभ्बां wat भासिकषाभ्यां वा युक्तानां, wat समू इच्लत्रसादादख्वितिग्रेषः | धिपि- बीना, wea ङीष्‌ (पां४।१।५।) रति Sta, तस्य पित्वादनुदा- नसेसति प्रययस्वरः शिष्यते | सोमपाः, watery सतिशिष्ट- व्वादामश्विताद्यदासत्वं ) सामपावुं, च्यातेा मनिन्‌ (ate) 21 8!) इति afaq, ्ल्तोपेाऽनः (पां ¢ ie! १९९ |) इत्यनाऽकार- Big Ew ` इादशोग्टचमाह तथा तदिति। खे सोमपाः सखे afea, rea ऽसिकितार्थं, ते anqay, यथा येन warts, उश्मसि वयं काम- यामरे, त्वं तथा कुर, त्वत्र सादात्तदभीरटं तथास्तु छक, छवि fwar- करशयोख, इदित्वात्रम्‌, पिज्विहृग्थार (ute) tise!) दबु पर्यस्त श्ियोागेन वक्षारस्याकारः, खता नापः (पां द।४।५८)) इति तस्य जापः, खागिवद्धावाल्न षपधगखाभावः, उतश्चप्रययादसंयोा- anyday (पां{।०।९०८) इति Via swfe, व्र कान्ता rear मसिः, अदादित्वाष्डपा,लक, यहि च्या (पांद।१।१६)) इति सम्मसारबं, प्रययखरः, यदुत्योगादनिषातः | दये, इतु डच्छायां, क्विनि शते, तितु्रतथसिप्ठसरकसषु (षां।९।९।) इति इटप्रतिषेधः, यदा यजतेः fete, वचिखप्िविनादोगां(पांद। १।१५।) इत्यादिना सम्मसारमं, ्रखादिना oe एत्वं, पूवंस्िन्‌ ws, मन्लेशषेषपचमनगविद (ut aie) €{।) दति किन्‌ उदात्तत्व, दिती. येतु श्यत्वयेम॥१९२॥

| ९०६

1१३१ रेवतीर्मः सधमाद इन्द्रे सन्तु तुविवाजाः 1 ETAT याभिर्मदेम

1१४ VAT घत्वावान्सनापुः स्तातृभ्ये धृष्णवियानः! NITES चक्राः 1

जयोदश्ोग्टचमाइ रोवतीगं इति | च्षुमन्तोाऽब्रवन्ता वयं, याभि. Wht: सह मदेम waa, ce सधमादे, खस्नाभिः aw ware सति, arsanai, ता ara, रेवतीः च्तीरान्यादिधनवत्धः, तुविवाजाः WITTE, सन्त्‌ | रेवतीः, रयि्ब्दागमतुपि, ग्येमंता बलमिति await सम््रसारण, परपुवत्व, दन्दसीरः (पां < ९। tht) इति मतुपो वत्वं, वाडन्दसि (aig iti toe!) इति gaaad दीष, च्या twee मतुप उदात्तत्वं वक्तव्यमिति वात्तिकन रेशब्दा- दुत्तरस्यापि भवतीति wear सधमादे, मद etre, चोरा- दिकः, ay मादयतीति सहमादः, पचाद्यच्‌, सधमादखययाग्डन्दसि ase (पां ९।६। ८६) इति सहश्रन्दस्य सधादेश्ः, ure. जूक्ताजविचकाया (ui ¢ 1 २। teal) इत्यक्रपदान्तादान्तत्वं। तुविवाजाः, तु इति सोचा धातुः, च्च इरिग्ोाादिक डः yaa: सञ्क्षापूवकत्वादूयो भवति, watt पुवपदप्रटतिखरत्वं Gan, चतु शब्दे, अस्मात्‌ क्विपि, तुगभावभ्कान्दसः, इखनुढन्वां ATT (¶।९।१७६।) इति मतुप उदात्तत्वं | मदेम, मदो इषं, TIT एप्‌, च्यदुपदेशराक्षसावधातुकानु दात्तत्वे wa पिक्वादनुदा- त्वं, तता घातुखरः शिष्यते १३॥

चतुदणोम्टचमाहवष्याघत्वावानिति। दे ष्या चाष्टंयक्तेश, त्वाबान MAEM CATAL: त्मनाप्तः त्वदमुयषहवशात खयमेवाप्तः खम्‌ यानोईस्माभियाच्मानः, स्ताएभ्यः स्तादूशाममयङहाय, wedivay च्यवश्य, WH, खानीय प्रक्तिपतु, at STMT, चक्छाः रथस्य UMUC न, यथा ad प्रत्तिपति तदत्‌ | त्वावान्‌, वतुप्प्रकरे aaa छन्दसि Mem उपसद्कयानमिति बात्तिकन बतुप, प्रया्रपदयोाख (पांऽ।२८।८८ |) उति मपर्यन्तस्य त्वादेशः, wl Galata: ( aig) a1 én) एति दकारस्यात्वं, बतुपः fara.

११५१ aga: शतक्रतवा कामं जरितृणा 1 रणा Ta A शचीभिः N30

1 १६१ शशुदिन्द्रः पेप्ुथदिजगाय नानदद्भिः शाच्‌- सद्धिधनानि! मना हिरण्यरथं दसनावान्त्स नः सनिता सनये सना ऽदात्‌ ?

दन्‌ द्‌ा्षत्वे प्रातिपदिकषशरः शिष्यते | wat, मन्नेव्वाद्यारेरात्मन, (षां१।४।६७१५। ) Kararcera: wait, freer प्रामण्भ्य safexfaufafert: कः (पांद।२। recs) रति muara:, ara न्िताद्युदात्तत्वं | Kam, FB, Wat, छन्दसि लिट्‌, तस्य, जिटःकानन्वा (र्पाश्।२।१०द्‌) ) इति कानजादेशः, खचिच्रुधातु (पांईु।8। eo|) इत्यादिना इयङादेशः, दिव चनप्रकरे, छन्दसि येति awe fafa वचनादभ्यासा कियते, चितः (पां द।१।९९९। ) रमो Tut | War, Wa गता सट qaaa तिपः सिपि, caw (पां २।९७।१०० |) इति इन्रारणेपः, तनादिभ्य s: (utes ty <€ |) इयुः प्रयः, MAAR a: बलं हन्दम्यमाश्यौगेऽपि (पां १।४।७१५।) इडागमाभावः, विकरबखरोशान्तोदासत्वं। we, aaa फिट खकेगादयुदात्ततं | war, खकारस्येकारभ्बा- न्द्सः॥ १९४

पचचदशोग्टचमाइश्यायदुव xfs | हे शतक्रतो ङ्द, यत्‌ दुवो धनं कामितायंरू्पं, खालोाट(भिराप्यमस्ति, तं कामं afcast eer AAQWA GWA, we प्रसिपसि, तच दृष्टान्तः शचीभिः watt शकटोाचितथ्यापार्विेषः qe न, यथया ae प्रसिपन्ति तदत्‌ शचीभिः, were: शारङ्रवादिरडनन्त खाद्य॒दान्तः इति प्रथमस्य दितीये चिं वगं॥१०॥

धाढशीम्टचमा'इ wafex इति | qeaga cw हिरण्यरथं waar प्रतिजयाड, sure ara, तस्मादिष्ठः सूयमानः प्रीतो मनसा हिरण्यरथं ददा adware प्रतीयाय wuts रतीति। नरः शत्‌ सवदा धनानि बरिसम्बन्धीनि [जिगाय जितवान्‌

३०८

1१७1 आशभिनावभश्रूवत्येषा यातं शवीरया 1 गोमद्खा हिरण्यवत्‌

eafcfate:, | Mewes, पोाणयद्धिः, घासभक्तणानन्तरभा- विनमेष्टशन्द कुव॑द्धिः। नानदद्भिः, नानदमास्यगतं Farwes कुवद्धिः। श्रा सद्भिः, पुनः gaat वा wag, | दंसनावान्‌ कम्म॑वान्‌ सनितादातासग्न््रो, नोऽस्माकं सनये सम्भजनाचं, हिरस्णयर्यं घव. गनिभ्मितं रथयमदात्‌ दत्तवान्‌, सनः सनः सन इति विरक्तिसयाद राधं पोपुद्द्धिः, प्रयु प्या, ष्यक्षायदलुकि, खभ्यासहकादिग्रेषा, कखः (पां ऽ।४।५८।) इति vad छते, गयो यख्लकाः (षां

18 | ८२ | ) इति गुणः, धातारुपधाया उत्वं छन्दस, CHIT गन्ताच्छतरि, aerate: (ate cise 1) इव्यादयुदात्तत्वं। जिगाय,जि जये, लिटो, णलि, दधिः, दि वं चने$चि ( wip tines) इति स्थानिवद्धावाव्नि caw fered, सनिटोजः(पां७।१।५०।) इत्यभ्यासादु रस्य कुत्वं | नानदद्भिः, णद खवयक्तश्न्द्‌, पूववद्यड्‌शकि दीघाऽकितः (पांञ।४।८१।) इति ्भ्यासस्य We, पुबपदाद्युदा- नत्वं | शाख सद्भिः, खस प्राने, Wa aq प्ववत्‌ | डिर्णयरय, समासस्य (पांद।१।२२३।) इत्यन्तोदात्तत्वं | अदात्‌, wifaar (पां२।४।७७।) इति सिचो wa | दसनावाम्‌,्प्रादसा aa xfa कम्मनामस्षु पठिता दंसश्ब्दः, द॑सर्व दसना, तदस्यास्तीति मतुप्‌, दस्यतेऽनेनेति दसना॥१६॥

प्रातरनुवाके ष्याश्िने mat गायचेन्दसि खाश्िनावश्रावतेति- Zu, wuifaa fa खण्डे यश्िना यज्वसीरिष याख्िनावणश्वावरत्येत खचित, asad प्रथमां सक्त सप्तदशोम्टचमा व्याखिनावश्रा.- qafa | इन््रण प्ररितः खनःश़पा$ख्िना तुदाव, तयाच area तमिग््र उवाचाश्िनावे दवानाम्भिषजा ता सहि, वयथ are a- मीति aqua ता उत्तरेशद़रचनति। qaqa बडभिर्चर्यक्ता खे खस्िनोा, शवीरया प्रय्यमायया इषा waa सड श्यायातं, अस्मिन RRS, हदला ahaa, यवयोाः प्रसादात्‌, गामत wsfa- Tifa, हिर णण्रवद्रशछनारिस्ण्णन यक्तमस्मदायं RY खस्वितिद्षः ear, ae सामाश्न््रियविखदव्ययमता [पां६{।९।१९१९))

९०८

1१४१ समानया-जना हि वां रथा cera. समुद्रे अभिनेयते

1१४ 1 न्यल्न्यस्य मूर्दनि चत्रं रथस्य येमथुः 1 परि य्ामन्यदीयते

1२० 1 कस्त उषः कधप्रिये भुजे मर्त अमर्त्ये 1

a aaa विभावरि इति feet) इषा, सावेकाचलसतोयादिविंमक्तिः (पां {। १।११८॥) इति शतीयाया Szram | यातं, या प्रापे, लाटितसस्तं, warfrar- पा लक्‌ रवोरया, F गतो, शथुपकटिपटिगोटिभ्यर॑रचिलोगदिक रनप्रत्यया बडलवचमनाद्स्नादपि wala, निक्वादाद्युदात्तत्वं ॥१९॥

षपट्ादशोम्टचमाइ समामयोजन इति = caralaar, at युवयोः सम्बन्धो CY: समानयोजनो युव्योादयारकर्यारूएत्वादु भवाय Ve- देव यन्यते, aM: Ute, qaat विमाश्ररहितः, qufayanfafe- ay, खत रव छे Ulaar, हि यस्मात समद्रवन्यस्मात समदे{न्- QS म्यते गष्छति। waaay पठितं समुद्रश्ब्दं या रवं MAB, सम॒दः वसात्‌ PARVATI: समभिग्रवश्येनमाप, सम्मादन्तऽस्िम्‌ शतानि समग्रका भवति समच्रतोति। समानयोाजनः, बङन्रीहिा पुव॑पदप्र्तिखरत्वं। इयते, Lyar, खदुपरग्राहसावं- धातुकामृद्‌ात्त्वे, श्यना नित्वादादुदात्ततं, शि (पां=।९। ae!) इति विघातप्रतिषेधः॥ १८

रके(नविंशोग्टचमाङ न्यच्न्यस्येति | दे खग्ना, य्वा, ्यध्न्स्य wa विनाश़यितुमश्नक्छस्य tty पवतस्य, मूडनि उपरि, रथस्य we भवदीयरयसम्बन्धि रकं चक्र, नियेमथर्मिंयमितवन्ते, खन्ध परि ut युलाकस्य परित इयते गच्छति। च्यच्चस्य, ्हननगमत्न, say कविधानं, स्थासापाद्यधिशनियध्ययमिन्याबादिश्सकेय we कप्र्ययः, खघ्रमदयच्यः, इन्दसि (पांई।९। ९) ) इति यद्मथयः प्र्ययण्रलाम्तादासत्वं। यमदयः,यम suca, fala लिटि,खत cayea- मध्येऽनादेश्रादेलिंटि, (पां qi aire!) शयेत्वाभ्यासनापेा।१९॥

प्रातस्मुवाके BATA su कता मायचे शन्द्सि wa sq

a2

९९.

1२१! वयं हि ते अमन्मद्याल्लादापराकात्‌ ! ay at चित्रे अर्षि¶

इति चः, 1घस्येति खणे nese rfa fae xfs खचितं afeiwe प्रथमां aa विंशोम्टचमाङ कस्त उव इति खजरा प्रेरितः qa: Ro उषस तुदाव, तथाच HWA, तमख्िनावृषचतुरुषस न्‌ सदयाय ल्वात्घ- wiq इति, उषसं तुद्टागत उत्तर Zuaay इस्ब्यथ्युक्तायां विपदा मुमुचे कनीय र्ष्वाकस्यादरः भवद्यत्तर्स्यानेवशयुक्घायां विपाश। aaa गद aH aia y हे कधप्रिये सलतिप्रिये, caw acacted, उष रतच्छब्दामिधये, उषः कालाभिमानिनि देवते, भजे तव भामाय, मद्या Hay: का विद्यते, विभावरि विगषप्रभायद्ध Sur देवि, कंयुरषं नच्तसे प्राप्राषि, तवेचितं भागं दातुं का$पि मनुष्यः समः, Ud UI ew कमपि पुरषं भागाप्च्तयान urarfa, REWHT AfWaaU: | ते, ते मयावेकवचनस्य (पां ८।१।९२)) डति यद्मच्छन्दस्यत UVM: सवान्दात्तः। MULT, कथ बाण्यप्रबन्ये weitere, शा, खतालापस्य ख्ानिवद्धावादुपधारद्यभावः, चिन्ति पूजिकयिकुम्बिचचच्च (पां १।२३।१६०५।) इत्यदप्रत्ययः, acfafe (arg is ari) इत faa, ae, waa, qie सच्न्नाद्कन्द्रुानस्ल (पां ।९।९३।) इति wae, wsice धकार न्छान्द्सः, चखामन्तितादयुदातत्तवं | भुजे, भज पालन)म्बवदा- cer, सम्दाद्लच्तयः किप्‌, सावकाचः (ute 1 १।१६८।) इति विभक्तरदात्तत्व | मत्यः, aarvfa ग्रप्रयवभिदनिलपधर्बि- ष्यक्रिद्याणादिक्सतनप्रययः, निष्वादाद्यदात्तः, | aga, aqaa agaat | विभावरि भा <hr, [विपुन्वादस्मात्‌, ष्टातामनिनं कनिब्वनिपच्च (पां aie) ees) इति वनिप्‌, qarcw( ate) १।९।) इति sin, तत्सत्चियागन नञारस्य रेफादेशः, ब्यम्बार्न्‌- Use: (पां ऽ।६९।१०० |) xfa wae peaey wafdwiwuary ad fe aria) ea gars, fet we. ama, wafa ्याराचमान, उषः कालाभिम)निनि सर्वते ते तव SCT GMM समोपप्य्यन्तं, Cacia TVA, वयं wae arate 4g aaa, fen: afagr, Zamatya: परा

९९९

१२२१ त्वं arate वाजेभिर्दहितर्दिवः 1 अस्मे रयिंनिधारय १३११

THATS | 1११ way प्रथमे ae शषिदेवेा देवानाम भवः शिवः सखा \ तव व्रते कवये विद्यनाप- ASSIA मर्ता भ्राजदयः१¶

वारयोर्च्ानमस्नास ufezfaad | अमन्महि, मन चाने, wed SRA बङ्लवचनाच्छना लङ्ग्‌, ल्दनङलङच्वदुदात्तः (पाद। 9 |) Katina उदात्तः, few (पां ।९६। १७1) इति निषवातप्रतिचेधः | खन्धे, az an, अश्िप्रविलटिकडिखटिभििभ्य, ufaaanfer कनूप्रत्ययः, यामन्वित।युदात्तत्वं ९९

दाविंगीम्टचमाहत्वं चेभिरिति | दे दिवे दुहितः चुदेवताया पति sar देवि, वेभिवाजेभिस्तेरतनेः सद, त्वमागदि ष्यजामन्छ, GR weary, रयिन्धन, निधास्यजितरांखापय। af, wwe exer aqmaifga canis: गहि, wage | दुहितरिव, परस्यापि दिव xae दिके दुईितिरिग्यन्वये सति पदत्वात्‌, सबा- afma परङ्वक्छरे (पां२।१।२।) इति परद्वद्धाकेन ष्या. मन्वितसमुदायम्य स्व(नृदात्ततवं, यदा कायंक्रलं सम्त्रापस्मिा- afafa aaa, सुवामण्धित दन्यस्य, च्ामश्ितस्यच (पां।९।१९।) xaizfaaa येभेश्रवा्रत्वे सति, yuma पराद्रवद्भाकवे सति Stars, ह्खध्येाः षश्ामन्वितयोः TSA, GUT वडनं ( ut १३।९२।८५।) इति यन्यसतप्योागः। GR, TTI Taz, (ute. ।३८। ) रति सप्तम्याः दे खादशः॥ Re Kale am: par उति स।यनाचाययविरछिते माधवीये बेदाचधरक्रापर प्रथमे मणले षष्ाऽनवाकः॥ I

सप्तमेऽमुवाकरे Teas, तत्र त्वमसे प्रथम इति प्रथमं दक्तम- wim, ्याङ्िरसा हिरण्यपक्षः, रमी Brewery.

९९९

121! त्वमग्र प्रथमा अदधिरस्तमः कविर्देवानां परिभूषसि तं 1 विमुर्वियृष्मे मुवनाय मेधिरा fear शयुः कतिघधाचिदायवे

ल्िटटभः, शास्तरि बन्तपरिभाषया sae, afaeaat, wer. चानुक्रमणिका, aaa दाना हिरस्णयत्तप armada चिशवन्यादमीषोा- ww चेति | प्रातरनवाके GA wat fae त्वमे प्रथम इति an, खथतययाराच्रेरिति खण्डे aad प्रथमाईङ्किरा ऋषि नुचित्सददाजा ष्यम्टतानितुन्दत इति afad | afuyqasye टतो ये{इनि ाभिमारतं we xc Ga जातवदस्य निबिडानीष, तथाच तीयस्य waala खणे संचितं, mad प्रयमेा{ङ्गिसग्ना- भिमाडतमिति | बवाजपेयेऽप्यान्निमारूत waa wR जातवेदस fafaata ढतीयेनाभिक्चविकनेक्तं, ea सवनमिग्यतिदिदत्वात्‌, afaa रक्ते परयमामग्टचमाद् sag इति, हे खमे, त्वं प्रथम खाद्य, च्चाङ्किरसानाग्टघीणां सव॑षां जनकलात्तादटृगाऽङिरोनामक घर. भवः, तथाच ASG. Bec व्यासंस्तेऽङ्किस्सा$भवश्जिति। aura WANs weal दवानामन्येषां शिवः श्रोभनः सखा waa: | तव ब्रते त्वदीये कम्मणि, कवये मेधाविनः, विद्मनापसे ्नामगेतब्याप्नवाना QTR वा, BHATTI दीप्यमानायुधाः, मरता ATS WaT देवा अजायन्त | विद्मनापसः, विद wa, विद्यो वेदनं, awaqwar- Tafa मक्प्र्ययः, तदस्यास्तीति पादादिलच्तयेा नः, ware. रेणान्तादान्तत्व, विद्मनान्यपांसि येषान्ते विद्मनापसः,पृवंपदस्य, न्ये षघामपि दृष्यते (पां ।३।११९७।) इति टश्िय्णादवयहसमये- $पि Qua) अजायन्त, जनी प्रादुभावे, तस्य wa, चाजनाजी (पांञ।३।७८ |) इति जादेशः। भाजटृखटयः, ane दात, ga येन Ue, तस्यलसावधावुकानद्‌ात्तत्वे धातुखरः, गतावि्यस्मात्‌, fad ary सञ्च्ायां (पां ३।१९।१७४।) इति क्िजन्त ऋषिशब्द- Gat ब्धव्रीदेा पृवपदप्ररतिखरत्वं॥९॥

इितीयाम्रचमाद aay इति ¥ Ua, त्वं प्रथम खादयः खअङ्र- wa: खतिश्रयेनाङ्किसा श्रत्वा, कविभ्धावी सन्‌ देवानामन्देषां wa

९९९

1३१ त्वमग्र प्रथमा Tafoya आविभैव सुक्रतूया विवस्वते 1! आरेजेता रोदसी हेतवूर्येऽसग्रोभा- रमयजा महा वसा

wal परिभूषसि परितः सवंताऽलङ्करोावि। Mewes, howe भुव- माय समसलेकानामनु्रहाये, विभबंडविध -खाडइवनीयाद्यनेषर्‌- पधारोचधयः, मेधि मेधावान्‌, दिमाता दयोररण्याडत्यत्रः, यडा इयेएलं(कयेनिम्माता, अये Aven, कतिधाचित्‌ कतिभिः प्रकार सवत्र शयः शयानः, तग्भन्‌ष्यग्र हेऽव स्तस्य तव प्रकारा इयन्त इति केनापि जायन्त caw: | wate, wa अलङ्कारे, भावादिकः। विभुः, विप्रसम्भ्येद्सञ्न्रायां (पांश।२।१८०।) इति विपबाद्ध- वतेङुःप्रययः, छदुसरपदप्रहतिखरत्वं | भुवनाय, गखधुमस्जिष्य- भ्डन्दसी्याशदिकः क्छ॒मप्र्यः, युवोारस्माका (पां।१२।९)) इति चोारनादेशे नित्छरेबायदान्तत्वं | मेधिरः, मे aya च, असाद्राङ- me इरनप्रल्ययः, faaqe: | fearat, दा मातस यस्यासा fearm, नदत (ature: cual) इति कपप्रद्ययोा नभवति, az are- कयोभदेनापादानात्रद्यतखेति कबपि विभाष्यत इति, तस्य माढ- शब्दविषये पा{दिकतवाक्तेः, तचिचक्रादित्वादुत्तरपदाग्तादात्तत्वं, यड इयोामाता दिमाता, समासस्य (पांद।९।२२८९।) Kae प्रयः, WIE Wa, ुगश्री्यादिनोशादिक sae: | कतिधा, न्ब may fan, बङगनवतुढतिसह्या (पां१।२।९९।) इति agrasaiai, संख्यायाविधार्यधा (पां५।९१।४२९।) xfs wr. प्रयः खाये, Sle raraifen STMT: 1 २॥ दतीयाम्चमा त्वमसे प्रथम शति VY ae, त्वं arafcum प्रथमे मुखो भत्वा वर्तसे, अभिवायुरादि् इति वाय्पेश्छया सवं मृख्यत्वावगमात्‌, MIT, GRIT शाभनकम्मब्छया, विवखते परिचरते यजमानाय, विभव प्रकटा भव, तव सामथ्यं Ty रादसीद्यावाएयिथये खारजेतां खाकम्पेतां। waa रेजत इति भय- बेपगयोरिति are: | रेवं रोदटवरलयुलते कम्मंबि भारं भरवं Gey ऊणएवानसि, रे war निषासरेता बज, aw पूल्धान्देवान-

९१९

यजः xeaafa | मातरिग्नः, निम्मावहेतुतवाष्मातान्तरिरं, तजर afafs प्राश्तीति मातरिखा वायुः, खघ्रचत्नियारो मातरिग्न्‌ w= आाशादिककनप्रद्ययान्ते( निपातितः | aaa, सुकरतुमात्मन xegfa, oo Bima: काच्‌ (TR! Ris!) इति we, अछ्लत्सा- qurquarte: (पांञ।४।२५।) उति दीर्घः, कनन्तस्य धातु सञ्क्ायां, प्रत्ययात्‌ (utara; yori) xf व्यकारमप्रद्ययः, THVT, Ut wan (षांऽ।९ ९६ 1) इति टरत।येश्गबचगस्य seu: feat उदात्तनिटृत्तिखरेण तस्ये! दान्नत्व, संशिताय). न्ये. घामपि cmd (पाद 1 airs!) रति पृवपदस्य दोषत्वं faa- खते, {विवासतिः पस््चिस्खक्रम्मा, असनात्‌ सम्पदादिलच्तवः डिप्‌, ष्यव्ययन(पधाङृषश्वत्व, तदस्यास्यसक्मित्रिति मतुप्‌ (घां५।२।८४)) इति मतुप्‌, मादुपधायाख (पांर।९।९।) इति मतुपो <a, waaay (Gey pete) इति भत्वेन पदत्वाभावात्‌ दत्वाभाव

मतुपः पिक््वादनद्‌ान्त्व, धातुखरः श्िच्यते। tice, a न्दसि (पांश्‌।१५।९१०६ ) स्तिपृवसवणद्‌]घ्त्वं देवर, war त्रियत इति Wizqal यत्तः, TH वरण, बषलयदणाद्‌ाशादिकः क्म्य, उदाष्यपव्स्य (पां ऽ।९।९१०२।) vam, wha a (ais) ey ७9।) ति दीधे, यदा ढञ्‌ वरय इत्यस्मात्‌, Ufa | शाखटजुषः may (पांरे।१२।६० |) इति क्छपप्रद्ययः | च्यनित्धमागमशास्म fafa तुगभावः। खषछत्सावधातुकयार्दीषः (पांऽ।१।२९५।) उति Qe | BUA पृववदुत्वदीघा | प्रत्यय पित्वादनदात्तत्वे धातु. खरः, कदुस्षर्पदप्ररतिखप्त्वेन खव शिष्यते | यसघ्नः, सघ- हिंसायां, चतु वहनाः, खादिग्यः चः (पांद्‌।१५।५८९।) दति aaa: | पाद(दित्वादनिघातः, war, भारमिग्यस्य पूर्वपदस्य वाश्छान्तरगतत्वात्तदप्च्तया ug निघातो भवति, aaa निधातयुप्रदस्मदारशा amar इति वचनात्‌| aw, ay पुजार, क्रिपच (प)ंइ।२।७{) डति किप, gut सुपा भवन्तीति anafafa arfuaa Wal Galea: सावेक्षाचस्ततीयादिः(षां१। ६।१६८।) उध्यादिना तस्येदत्तवं | we शसि महच्छब्दस्य = ्द्‌ब्दलेापम्दान्दसः, हन्महता रपसद्यानमिति वासकन शष VEIN | RI

९९५

1 ४1! त्वम मनवे द्यामवाशयः पुरूरवसे yaa मुकृतरः 1 aM यपपत्रार्मुयमे पर्यात्वा पूर्व- मनयनुापर्‌ पुनः 1

१५१ त्वमग्रे वृषभः पुषश्िवर्धन उद्यतस्रुचे भवसि श्रवाय्यः \य गदु तिं परिवेदा वषट्‌कृतिमेका- युरगर विश आविवापसि 1३२१

चतुमचमाह aay ममव इति| दे खपे, त्वं मनवे मनेारन्‌- OW, ut gas, wane: शब्दितिवामसि, पुखन्नम्मंमिः साप्य द्यमोज्ञ xfa unfeaaafa, qua तव ufcacayad परूरवसे परूरव CARA राचखे{नग्रडा्यं, eouc:, efanea दामन पलक्षाय्यभ्चुः, यद्यदा fascia: wae fquauaa परिम्द्यपे परि मक्ता भवसि sauag इत्ययः, anal त्वा aconaay at पुम्यं वेद्याः पवदषे गयम्‌ द्याइवनीयत्टेन सयापपितवन्तः। पुनः पखादपरः पिमदेश, खानयमग गाहपन्धरूपेल धारितवन्त Ka: | च्वाप्रायः, Be WS | पररवसे, पर रेातीतिपरूर्वः, «wre सनात, परसिच, परूरवा शनागादिकदव्राभ्यां uaa दी दातेरसिख निपाते स॒ते, waaay रमः (ate) ists) इति किप्रत्ययः, aves, fran, उदास्यमे। wearer (चां१।९। ०४) इति विभक्तंरदातत्वं। Hae, ख्दुपदशल्ल- सावधातुकार्दा्तचं, यद्यपि सतिरिर्खरबलीयख्वमन्य्र विक caw इति वचनादिशरक्खरः, सति fagisfs लसावधातुक्खर्य aust भवति, तापि धागुखरं बाधत wa) wae WET LUNA, च्यते यञ्ज णव शरे प्रापे व्यथयेनाद्य॒दारूत्वं॥४॥

UQAIRUAY wad ean xfa | र्म्म, त्वं TaN: कामानां वर्विता, uwfeadar यजमाम्स्य घमादि पद्ममिव, saad उद्यतया खचा VA यजमानाय, तदनग्रहा्ं Beer, मन्वे Was. कोटा wafe, या यजमागा wacufa वषटकषारयक्ां खाहि परिषद पिता mala समर्पंयतीत््यः। रकायमुख्थाच्रच्ठममभे

९९९

१६१ त्वमग्र gras नरं सक्मन्पिपर्षि विदथे विचर्षणे! यः शूरसाता परितक्म्ये धने दभभिञ्रित्समृता दंसि भूयसः

प्रयमतं यजमानं, तदनुविश्स्तदनक्‌लाः प्रजाः अाविवाससि सर्वतः पकाश्यसीव्ययः | पटिवधनः, cy Tar, खस्मासिजन्तात्‌, नन्धादि- त्वात्‌ ल्युः, लित्छरेणात्तर्पदस्पाद्यदान्तत्वं, छदु्तरपदप्रछतिखरत्वेन र्व श्ष्यते। उद्यतखचे, यम उपरमे, ष्यस्मात्‌ उतर्वात, fast (Uber ci yer) एति क्तप्रत्यय, Waarimeg (पांश।४। ८०७ | ) xatfear खनुनासिकलापः, wfacaae (ute) e | 1) ति wa: प्रकतिखसर्त्व, उद्यता खक्‌ येनेति बङ्ब्रोद्ा पुवंपदप्रढति खरत्वं | वेद, द्यचाऽतल्तिडः (पां६।९।१३५।) दति सं{इतायां दोषत्वं ॥५॥ इति प्रथमस्य दितोये दाविशो am: pany agizuary aay ठटजिनवत्तनिमिति। ¥ fawaa विशिष्ट स्ञानयुज्तास्न, त्वं टजिनवत्तनिं विश्चुतमागे सद्‌ाचाररडितंनस्पुरषं सक्मन्‌ aaa समवतुं ag, विदये योग्ये कम्म, foufe पाल. यसि परयसि वा, सत्कम्मानखानयत्तं कराषोदयर्थः। ae परि- ama प्रिता गन्तव्यं धने, धनवच्छराणां प्रियतमे, ग्रूरसाता भूरे सम्भजनीये यदे, दभ्नभिखित्‌ खल्येरपि Daca: was qa मभकमल्पल्ेति यासकः, सम्टता सम्यग्येाडम्पराप्ते सति acagyry wae: wiv प्रतिपत्तिणः uaa दंसि मार्वसि, crewed afe- aay: | tfiaqdfa, faa वत्तनियस्येति awattt wage. प्रछतिखरत्व। सक्मन्‌, षच समवाये, खन्येन्याऽपि दृश्यन्ते (ute, ८।०५ |) इति मनिन्‌, agi afa (पां।९।८।) डतीट पतिषधः, न्यदक्वादित्वात्कुत्वं | पां सलक्‌ (aie! tie!) डवा. दिना सप्तम्यालक। पिपघि पृ पालन्पुर्ण्याः, सिपि a fea. सखारदत्वहलादिगशषाः, ्त्तिपिप्यीख (पां ञ।9। ७७) ड्व ष्यासस्टेव्वं। Waa, गु गता, मसिवचिमीनान्दीषख्ग्याडादिदरम्‌ TAU Bg, वनषनसम्भक्ताविन्यस्मात्‌ faa सातद्यब्दः, जनसमगखनां सन्भालाः (पांद।०।४२) xara, गूरायबां साति

he

101 त्वं तमग अमृतत्व San मर्तं दधासि श्रवसे दिवे दिवे यस्तात्तषाण उभयाय जन्मने मयः कृणाषि प्रय चमूरये१

1८१ त्वं ना अगर सनये धनानां यशसं कार कृणुहि स्तवानः ऋध्याम कम्भापसा नवेन देवेद्यावा- पृथिवी प्रावतं नः¶

सम्भजनमचेति eH पूवपदप्रशतिखरत्वं, gut चण्गित्धादिना सपम्या STM: | UCLA, तक इसमे, GHAR भावे मक्‌, तद- इं तीयस्य, छन्दसि (पां ५।१।६० |) इति यत्‌ प्रत्ययः | प्रादयो मता प्रयमयेति खचवास्तिकेन समासे <व्ययपुरवंपदप्रशतिखरत्ं | दमेभिः, दम्भु दम्भे, cafe तख्ीन्यादिमाओबादिकारक्‌, बलं wr. सोति भिस रेसादे्ाभावः | सम्रता, गतिरनन्तरः (wt ¢ ।२। ४९) इति मते' प्रह्नतिखदलवं, पूवेवदाकारः Whe, we: सिपि, नखाप- दान्तस्य भलि (पां।९।९७ |) इत्नुखारः। यत्तयोगाद्निधातः। भूयसः, SAAT az बाः (ut gio | wel) इति बङश्नब्दादुल- स्स्य LIGA दकारलापो बरहेभूभावच, निश्वादायुदा्ततवं॥ सत्तमीम्टचमाडइ त्वं तमम दति खे खमे, त्वंतं ममे तथाविधं wa- विनं मनुष्यं, दिवे दिवे प्रतिदिनं, अवसे खन्नार्थ, sua eae SET मरलरहिते पद, दधासि धारयसि या यजमानः उभयाय one इदिविधजन्भायें, दिपदाचनुष्पदाख् wanda: awa santa व्यायुक्त भवति, vat ace afaure यजमानाय, मयः Be, UUs त्य इति अत्यन्तरात्‌, प्रयखष्यत्रमपि, खाङृशाषि सवंतः करोचि। mzma, fara पिपासायां, लिटः aren (पांश्।९।२०९। ) दति fee: कानजादेशः, चिश्वादन्तादानत्वं, संहितायां दीषभ्कान्दसः। waifa, छवि श्दिसाकर मयो ख, धिग्वि- BTA (पांश।१९।८०) इति उःप्र्ययः, चादिलेापे विभाषा (पां ।९। ६९ |) दति निधातप्रतिषेधः।॥*। कदमीमचमाइत्वंनेा aq xfs Vay, सवामः शुयमानण्बं n 2

९९८

१६१ त्वंना अग पित्रारूपस्थ देवा देवेघनवद्य जागृविः! areas Ther प्रमतिग्र कारवे त्वं कल्याण वसु विशूमेापिषे१

नास्माकं, घनानां सनये दाना्थं, यशसं TUITH, कादं कम्मंबाङ- सारं पुछं, HACE कुरु | नवेन FATA खपसा प्राप्तेन त्वद्तेन Wea, कम्म यागदानादिरूपं, ऋध्याम assay, warefuat उभे देवते, SACU: सष, नोऽस्मान्‌ प्रावतं प्रकधं Cad | यशसं, ww- श्ादित्वादचप्रद्ययः, व्यव्ययेन प्रत्ययात्‌ पुवस्योदात्तत्वं, यदा सरव॑प्राति- पदिकेभ्यः विन्वा वक्तव्य इति वात्तिकेन यश्स्‌ शब्दात्‌ far, तख प्रय यान्तस्य सनाद्यन्तत्वात्‌ धातुसञ्क्ञायां, किप च(पांश।२।०द)।) इति क्िणव्ययान्तधातोः' सति fear, धातोः (पां {।९।९११२।) इत्यन्तोाद्‌ात्तत्वं | wate, उतसखप्रययाब्छ्न्दोवा वचनमिति खच वात्तिकेन Sanaa: | स्तवानः, sua बलमिति बडलवचनात्‌ सम्यानचः सव इत्यागादिकषखचेण कवलस्तातेरप्पानव्प्रत्यवः, ठषा- दित्वादाद्युदात्तत्वं | ध्याम, ऋधु TE, बलं छन्दसीति विकर्बस्य जुक्‌, Was उदात्तत्वं | द्यावाणटयिवी, fear द्यावा(पां।३। २९।) इति द्यावादशः, व्यामन्तलितादयुदात्तत्वं ८॥

नवमोग्टचमाडइ wat aa इति दहे नवद्य eracfwara, देवेषु सवषु मध्ये, जाग्रविजगरूकस्लं, पित्रो मातापिद रूपयोाद्यावा- एय्यिरुप्स्े AMI FWA: सन्‌, {स्माकं तन्त पच्रूप- WUC दवा wer, खानेाधि बध्यख ष्यनग्रइयेत्ययः। तचा कारवे WHAT यजमानाय, प्रमतिश्च खनुग्रडरूपप्रररटमतियुक्षख भवेति wa | दे aaa मङ्गलरूपाम्रे, त्वं विश्वं वु सवंमपि धनं, qifad यजमानायमावपसि। saw, aft a: (पां१।२।४।) ति तिष्तेःकः प्रत्ययः, eat ag xfe a (ute 181 ¢e1) Kar- कारसापः, मरदुधादोनां छन्दस्युपसद्ानमिति वाक्तिंकेन पुबपदा- न्तादात्तत्वं | जाग्र्विः, जाग्र निद्राच्तय, जश्‌ a TI: क्िचिन्यागा- दिक्द्चरण fanaa, नित्वादाद्युदात्तत्वं। बाधि, बध खवगमने नङ्क हन्दसीति श्या लुक्‌, वा छन्दसि (पांश।8 ऽ) इति

९९८

११०! त्वमग्र प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामये वयं \ सं त्वा रायः शतिनः सं सहच्िणः Fare यजि वतपामदाभ्य ३३१

११११ त्वामगर प्रथममायुमायवे देवा अकृण्व नहुषस्य विश्पत्तिं! इलामकृण्वन्मनुषस्य शासनीं faq रपुत्र ममकस्य जायते :

(Verne विकन््ितत्वेन पिश्वादरि्वे सति, खडितख (पां ¶।४१। १०३ ) र्ति ₹रेधिंरादेशः, लपुपधगुगः, धातारन्यलापश्यान्दसः | प्रमतिः, मन wea, fafa, arate वमति(पां¶१।४। ३०) श्व्यमुमासिक्रलापः, ues मतियम्येति eet पवंपदप्रति- खरत्वं Gifes, वप्‌ बीजतम्तसन्साने, era लिटि, wae (at श।४।८० |) इतिसेश्ादशः, वचिखपियजादीनाङधिति (ai ¢ ९।१६५।) इति सम्रसास्बपरपृ वते, दिभावदइलादिशेषो, क्रादिनिय- मादिट्‌॥९॥

दशमीम्टचमाह waa प्रमतिस्ति। Yaa, त्वं प्रमतिरस्मदन्‌- aweuunzafagqmista, तया तवं नास्माकं पिता पालक्राऽसि, तया त्वं वयस्वत खायुष्यप्रदाई$सि, वयमप्यगद्छातारसतव नामयो बन्धवः, Wry केनाप्यडिंसमोयामर, wet शाभनपुषयुक्कं व्रतपां wae: पालक त्वा, ufan waagraer रायो धनानि संयन्ति aan प्राप्रवन्ति, तया ayia: ayaagear रया धमाजि संयन्ति प्राश्रवन्ति। वीरः, ww, गम्‌सुभ्यां (पां ¶।९।१७९।) ग्वयुत्तरपदान्तादात्तत्वे प्रापे, AeA (ute) 21 reer) इद्त्तरपदाद्यदात्तत्व। अदाभ्य, afar प्रग्वन्तरमसखोति afacrw, दमेखेति वक्तव्यमिति afar श्रत्‌ ६० a इति प्रथमस्य feta TaN वगः १२॥

रक्षादश्ीम्टचमाइ aay xfs) YW मे, त्वां प्रथमं TU Taq च्यायवे, ्चायेमेनष्यरूपस्य wwe wanancafaray qnz मनुव्यरूपं fafa सेनापति ane तवन्तः, तथा मनुषस्य मनेः

2

1१२१ त्व॑ना उग्र तव देव aia रश तन्व्र वन्द्य ! जाता ताकस्य तनये गवामस्य- निमेषं रक्षमाणस्तव चते

इलां रतत्रामधयाम्पर्तलो शासनीं धम्मापदेशकर्वौ' ans हत बमः, तद्याच तत्तिरीयराघ्नायत, इड) वे मामवी यण्तानकाशिन्यासीदिति। बवाजसनेयिनोाईप्येवमामनन्ति प्रयाजानयाजानां मध्ये मामवकल्यय मया सवानवाप्यसि कामानिति सामनमन्वश्ादिति यत यदा ममकस्य मदीयस्य हिर्ण्यतस्त्पसम्बन्धिना यः पिताङ्किससलस्य पितु Tal नायत, acral खमे, त्वमेव पल्लरूप खासीरिति शषः यवे, ष्यं चतुर्थौ वक्तयेति वाचिकेन चतुचीं | नडषस्य, नहइ- बन्धने, नहिकलिष्न्यत्तिलसिभ्य उषनजित्यामादिकष्चेग sayy, श्षादित्वादाद्युदात्व | विष्यति, परसादिन्डन्दसि wee (पाद।२। १९९ |) सत्यृत्तरपद्‌ादयु दात्तत्वं | मनुषस्य, * मने जता व्यते घुक. (Gre titer) डति मनोरस्प्रत्ययः, षुमाममख, खादिरा प्राप्तायां aai, सवं विधयभ्डन्दसि विकल्यन्त इति परिभाषया बाङलकादुद्य- भावः, पूवपदादयुदात्तत्व | एसर्नी, शिष्यते$नयेति शरासनी, करलाधि- करगयाख(पांदे।१९।१६१०।) इति aca yz, टिषटण्ञ्‌ यसञ्दन्नम्‌ (पां४।९।१९१५।) स्ति ctu, लित्छरेगाद्युदान्ततवं। ममकस्य, ममे- दमित्यय, तस्येद (पां ४।९।१२९० |) इयि छते, तवकममकावेक- बचमे (पां४।१९।२।) इत्यसलच्छन्द्स्य ममकादेशः, सञ्च्चाप्‌ बका विधि cfaa डति प्मिाषया ख्द्यभावः, यत्ययेनादयुदात्तत्वं॥ ९९ इादशोग्टचमाड त्वं at aur | बन्द ada रेव, त्वे, तव पायभिस्वदायैः पालनेमचाना धनयक्तान्‌ Tiga र्त, तया तन्व तन्वः wacwrafy ca, ताकस्यास्याख्रदीयप्लस्य यस्तनयोा{समत्पाचादिस्तव ad aia कम्मणि afada निरन्तरं रच्तमागः सावधाना ada, तस्मिन्‌ या गावः सन्ति तासां मवां जाता रश्चकाऽसि, ब्टशस्य तवास्मद्र्तण किम वक्तव्यमिग्ययः। मघोनः

* मननिंदित्यषच्‌ नित्वादादादानवं, संकां। मनेनिदित्यषच USSSA yw पूम्बपदायद्‌ा न्य, सां। खक्कदपरख्पद्‌ सिद्धिः पारणिनिखब्मता

९९९

1931 aay यज्यवे पायुरनराऽनिषदङ्ाय चतुरक्ष द्यते LA रातहयेाऽवृकाय धायसे कीरेभिन्मनुं मनसा वनाषि ay

शलि, ऋयुवमचेमामतङिते (पाद ।७।९१द | ) दति सममसारबं। तम्बः, सुपां Ba भवन्तीति amalata वात्तिकेन war नसारेशः। प्रथमाः पवसवन (षांई।९। cot) डति पूवसवखदीषस्य, दीघाव्णसि (र्पांई।१।९०४ |) इति प्रतिषेधः, उदात्षखरित- यायनः खरशितिईनदाशस्य (पांड।९।४।) ration खरिततवं, ufe fe, उदात्तयने। इख्पूवात्‌ ( पांद।९।१०७ | ) इति fare दालत्वं स्यात्‌ ९१॥

AMMA AAG यज्यव डति | FY aR, लं यज्यवे qe बंजमागस्य WI पालकः, Gua समीपवर्सौ सन्‌, निवा दप्ताभिर्सम्बन्धाय ware चतुर्छः दिकचतुषयेऽपि दरज्ियख्यानी- WIR इध्यसे ews, wears च्चदिंसक्षाय use पावकाय तुभ्य, Craw TU Ura aaa fe, कोरेखित्‌ AIC सतस्तस्य सम्बन्धिनं मन्तरं wane, मनसा त्वदीयेन चित्तेन, wife याचसि | यज्यवे, यशिमनिश्ुन्धिदसिजमिभ्वोा युष दलेलादिक Faas, रघादित्वादाद्युदासत्वे | पायु", हवापाजिनिखदिषाध्य- अभ्य उद उत्येखीदिक उगप्र्यः, ख्ातायुकचिगशताः (ute es १२८ |) एति युगागमः। अनिषङ्ाय, aq सङ, विद्यते सङ्का यस्येति बङत्रोहा, AGT (ute २।१२०२।) इव्यत्तरपदान्तादान्तत्वं। चतुरः, चत्वायकतीजि ज्वालासू्पाशि यस्यासा चतुरच्ः। बङी, PHY: खाङ्गात्‌षच ( पां५।४।१९१९।) इति समासानः वच्‌- प्रलयः, चिस्वादन्तादात्तत्वं | धायसे, वहि राधामभ्यश्डन्द्सोन्धोगारिना saa प्रयः, जिदिग्यमङ्केः, च्यातायकषचिगहताः (at १९।१९।१९८ |) इति युमाममः। कीरे, टत संशब्दे, GAT GATT rfcmiaifcs इप्रत्यये, feed, धातारभ्यनापम्कान्दसः। aw, मन्ति quae, पचाद्यचि, tary पाठादाथदा्तत्वं | वमधि, वनु याचने, तना- दिशश्न्धडः (पांश।९२। ७९ |) रव्युप्रल्यः, प्र्यखरः॥९९॥

९९९

११४१ त्वमग्र उरशंसाय वाघते स्पार्हं यद्रेक्णः परमं वनाषि तत्‌ \ आध्रस्य विदप्रमतिष्यते पिता प्रपाकं शास्सिप्रदिशा विदुष्टरः!

चतुदणशौोम्टचमाइ MAG उरुश्रंसायेति। हे wa, त्वं उदश्साय weft: qaqa वाघते तिज, aq are ayaa परममुत्तम यद्रक्गा धनमस्ति, तद्धनं वनेषि wagrar लमताभिति कामयसे, तचा त्वं Bye चित्‌ सवता धास्गौवस्य दुब॑लस्य यज- मानस्यापि प्रमतिः प्ररष्टबद्धियुक्तः पिता पालक xafirquua तया विडुद्टराईतिशयनाभिन्नस्वं पाकं शिशुं, Tra: पाकाऽभंना डिम्भडव्यभिधानात्‌, यास्का$प्यवमाह पाकः पक्तये भवति, Tafa" यजमानं wife प्रकघंणानशिष्टं करोषि, तचा few प्राच्यादिकाः

wife त्वदीयश्रासनाभावे खनष्ादणां fara: स्यात्‌, तथाच yaa, दवा वे देवयजनमध्यवसाय दिशा प्राजानच्धिति समना दच्तिशदिम्ग५ाऽभिनानिवत्तते। तदपितयेवान्नातं,पां खस्तिमयजम्मा- चोमेव तथा दिशं प्राजानन्नभिना दक्तिगां समेन प्रतीचो afar fafa | रेतरयिणापितथवान्नातं, धया रतनरमरोतमयेवप्राचो म्दिशिम्माजाननच्रमिना <faarfafa | savas, wy सता, waa xfa एसः, कम्मयि घन्‌, जित्छरेगादयुदासत्वं, छदु्षर्पदप्रछतिखर- त्वेन सर ण्व श्ििष्यते। ay, स्पुहासम्बन्धि, wes (पां०।९। ९२० |) इत्यगप्र्ययः | रेक्णः, रिचिर्‌ विरेचने, रिचे्ध॑नेधिखेयेजा दिकाऽघनप्रत्ययः, चकारात्रद्यस्य नृडागमः, चजोाःकुधिख्यते(ः (णां ।९।५२।) eft ga) खाध्रस्य,भेटप्ता, खातखापसग(पांश। Cite!) इति waa, weg उपदशं fafa (at ६।९।४५)) raat | शास्सि, wea wafer, खदादित्वाच्छपोा शक्‌, far: पित््वादनदातत्वे धातुखरः, way परशरारीति, खचर चाया गम्यते, यतः, चादिलापे विभाषा (पां ऽ।९। ६१) इति प्रथमा तिरङ्बिभक्ि नं निहन्यते विदुष्टरः, बिडच्छब्दासलरपि, खयखयादोनि exfa ( प्रा।४।९० | ) इति भसञ्चायां, वसोः सम्मसारं(पांद।४। १९९ ) इति सम्मसारख,पर्पवत्व, शासि बसि qiare (ic)

RRR

1१५१ way प्रयतदक्षिणं at वर्मेव स्यूतं परिः पासि विशतः 1 स्वादुक्षद्या AT वसते स्योनकृन्नी- वयाजं यजते सोमपा दिवः?†३४१

Ri¢get) इति षत्वं, तरपः पिक्वादनृदात्तत्वे वसोः खरेडाकार SAM Ast

पञ्चदशीम्टचमाह wa प्रयवदच्िकमिति | रे ae, त्वं प्रयत- cfua येन वजमानगेन whara दिला दत्ता, तादृशं ac wed यजमानं, विशतः सवंतः, परिपासि सम्यक्‌ पालयसि, तच cere: wa निभ्कि्ित्वेन खचोभिः सभ्यङ्धिष्यादितं aaa, यथा कवचं युधे पालयति तदत्‌ | खादुद्यद्मा खादनब्रवान, बसत निवासभ्चुते axe waaay च्यतिथीनां goad यो यजमानो Kaas गीक्यजन- सहितं ad, यदा जीवनिष्पाद्यं यच्चं यजते खनुतिति, यज. मामे दिवः खगस्यापमा cera भवति, यथा खगाऽनुरादम्‌ सम्डयति, तचा त्रमप्यृलिगादीनि यः | wa, faq तन्तुसन्ताने, निषा (पाश्।२।१९०२|) इति क्कः, य्य विभाषा (पां ऽ।२।११५।) इति ब्टप्रतिषेधः, हाः यूदननासिकेच (पांद्‌।९।९९।) रति वकारस्य उठदेशः। खादूम्‌ च्चदतीति wigan, छदतिदसिक्रम्मा, अन्येभ्याऽपि दृश्यन्ते (पांश।२।०५।) इति मनिन्‌, निश्वादायु rue’ छशदुत्तरपदप्रहतिखरत्वं went श्यत्ययेन जोवयाजं, लीवाच्रन्विज इज्यन्ते दसिखाभिः gan xafuac® wa, कुत्वाभावन्डान्दसः, यदा Ma: पञ्मभमियाजन जोवयानः, याजयते घञ्‌, बेरजिटि (पां द।४।५९।) ela fang, चः परस्मिन्‌ (षां१९।९६।१७।) इति शयानिवद्धावात्‌, wirgfemat: (पां १।५९।) इति कुत्वाभावः, याचादिखरशेात्र्पदाना- दात्तत्वं | सामपा, साऽचि Mgt sq पादपुरदं(पांद६।९१।९९१५।) इति afeatat सालापः | दिवः, ऊद (at ei ei eer) इति faniucram १५ इति प्रथमस्य डितीये ugtenr वगः॥ ९४॥

९९४

११६१ इमामग्ने शरणिं मीमृषा इममध्रानं यम- गाम दूरात्‌ \ आपिः पित्ता प्रमत्तिः सोम्यानां भूमि रस्युषिकृन्मस्यनां

1१७१ मनुघदगो अद्टिःरस्वद द्रि ययातिवर्सदने पूर्ववच्छुचे 1 अच्छ याद्यावहा दबं जनमासादय बर्हिषि यक्षि पियं१

इमाम cana खनाहडिताभिराविंज्यं त्वा खाप्माबाङतिं शङयात्‌, ऋत्विजे शीतेति खग्डं रबमनाङितामिग्रद्य xara शश्यिं Wea नइति सुधितं, तामेतां डखङ्गषाडणशीगच्माङदइमा- au इति| ङे खमे, त्वं नाऽक्नत्सम्बन्धिनोमिमामिदानीं निष्पादितां wefa शिसां व्रतलापरूपां, die: gaya, तयाभिरात्रादिरूपां त्वदीयसेबां ufewea दृरादुरदेशं यमिममध्वानमगाम गतवन्त wafy qaafa ae: | साम्टान, सेमाडानामनर gai मनाम त्वमाप्पादिगगयक्षा{सि, afa: प्रापगोयः, frat पालकः, प्रमति waa, ब्टमिसलामकः कम््रनिवाइक दद्यः, षिज्लद्शव कासे खननजिदत्तया vad asaiay: | शर्खि, x fwaraifa- wmarcrmrfeaista: waa) ate: wa तितिदायां, qwarg- चङि wa प्राप्ते, faa छन्दसि (पांञ।४।८। ) इत्यूपधाश्छकास्स्य अहकारादेशः, faa? दिभावहलादिष्रषोारदत्वसन्वद्धावेत्वदीघ- त्वानि, fagfas: (ais) ures) इति निघातः। Gata, इय्‌. गते, णा गा aS (पांर२।४।४५ |) इति गादेशः, गातिख्ाघ्‌- und: (पांश९।७।७७।) इति सिचो लक, ष्यड़ागम उदात्तः uf, भम YA, ममेः सम्मसारण्चेेोयादिक Lave, सम्प्रसारये Wea, उगुपधात किदित्यनुत्तेः, कित्वाद्‌ बप्रतिषेधः, निक्वादाद्युदात्तत्व १६

सप्तदशोगटचमाङमनव्वदप्रदति। ेगुचेगुडियक्षाङ्धिरो{ङक्नन्नीख इविरानयमाय तज्र तत्र गमनणशोलमे,च्यष खाभिमस्येन, सदने देब- यभमदेशे TEE WA, AA VAC ETA, मनुष्वत्‌, यचा मन्‌

९९१

1 १४1 SAA बह्मणा वावृधस्व शक्ती वा यते चकृमा विदा ary उत प्रणेयभिवस्या अस्मान्त्सं नः सृज सुमत्या वाजवत्या ३५१

रगुटामदेगे गच्छति, afecaq, यथा चाङ्धिरा गच्छति, यवातिवत्‌, यथा ययातिनाम राणा गच्छति, पुवंबदन्ये च, पुवपुरषा वथा awe fa, अथवा, मन्वादीनां GR यथया त्वं गच्छसि तदत्‌ मत्वा ce देवतासमृहरूपं waaay, स्न्‌ waaay, चानीय afefa eefiaca ासादय तान्देवानुपवेश्य, sca प्रिव. ate वियद देहि aan, तेन तुल्यं क्रियाचेदतिः (ate Cina) इति प्रथमार्थं वतिः, तत्र तस्येव ( पां ५।९।११६।) इति षद्यर्य वा वतिः, यस्म यादित्वेन भलतवाद्रुत्वा्यभावः। VATE, रुवमङ्धिरखदि्थादिषु। बर, दाचाऽतल्िखः (पां¶।६।१९५।) दति संहितायाम्दीधंः। यकि, णाटि, बलं कन्द्सीति wet शुक्‌, सेषं पिष (पां Ele | ce |) इति सेंहरभावन्कान्दसः, TAT १०

सामिचयने कता उखासम्मरयीयायाभिद्धो सन त्रं सडस्यतेः पुरो $नबाक्छा रखतेनाप्र दव्येवा, | दरपूंमासाभ्यामिद्गेति खण्डे रते. ATT ब्रह्मा METS AG चते Haart गमखेति खचितं, तामेतां खेऽरादभ्रीमचमार Tarra ब्रहेति | Vad, canmafcaa RUS Wee Tere afta भव, wat वा, frat a, eae. QUANT चास्दीयश्चानेन च,तेतव, यत्‌ CIMT, UNA वयं छतवन्तः, खतेन ब्रहेति पुवंत्रान्वयः। उत वपि च, स्मान्‌ च्पनुराठन्‌, afr व्मस्रतवलशं येयः, प्रेषि प्रकर्वेव प्रापयसि, ऽस्मान्‌, बाजवन्धा MTA, BAM ्छनुरागविषयया भोभगबु्या, संन GUAT | ACU, TY CAI, लेच्याढागमः, बलं Safa um दभु, दिभावषशलादिरेषारदत्वानि, अभ्यासस्य संहितायां दी्चन्छा- eS | शक्ती, जु We, छन्‌, Gat कक्‌ ( पांञ।१।९९ 1) KAT दिना तीयायाः पूवं सवं दीर्घत्वं, fear नित्वादायुदात्तत्वं विदा, सावेक्षाचः (पां git ।१६८।) Kania इतीयाया उदात्तत्वं। केचि, नीम्‌ प्रापक, बकं न्दसोति शपा लक्‌, उपसमादसमासेऽपि

४2

९९९

Sara | १११ उन्द्रस्यनु वौयाणि प्रवोचं यानि चकार प्रथमानि वज्री \ जहनु हिमन्वपस्ततर्द्‌ प्र वक्षणा अभिनत्पर्वताना

शोापदश्स्य (ut<| ४।९१8 |) इति am | gaan, aaa fer प्रयः, मनक्छिम्ब्याखान (पांद।२।१५९।) xenfearacaer- MAUS प्रथमाध्याये प्रपञ्चितं, उदास्षयणाहव्पु वात्‌ (पां ¢ 1! vos |) इति विभक्तेड्दान्तत्वं ats) इति प्रथमस्य डितीये प. faaraa: 4 |

raw a वोयाबोति प्चदग्रचे क्त, व्यङधिरसे। हिरश्स्तरप ऋषिः, जिष्टपष्टन्ददड्गरोदेवता,गख्स्यपञ्ोनेत्यन्‌क्रमजिका,च्यमिष्ामे माध्य न्दिमिसबने निष्के वल्यश्त्े ae a Tafa प्रवोचमिति निविडधानी. aan | निष्के बल्यस्येतिख्डे इन्द्रस वीर्यागोव्येतस्मिनेन््री निविदन्द- ध्यादिति। विषुबत्यपि afaa we रतदिगियुक्तं, विवुवान्दिवा दीनं इति खे afaa cee 4 दोयामोग्येतस्ितैन्री निविदः wea | मात्रत निष्के वच्येऽप्टतदेव विनियक्तं। रायन्तरोा दच्तिगः wy xfa BG WAG: तीः षडुइतोः करोतीन्रस्य नु Haifa प्रवाचमिवि। wa प्रथमाग्टचमाइ इन्द्रस्य fafa) वौ वच्वयक्तशः प्रथमानि पूवं सिद्धानि यानि मुख्यानि, वोग्याणि पराक्रमयुक्घानि sant चकार, wane, तानि वीय्याणि, नु fay, प्रवोचं प्रत्रवीभि, कानि ante, तदु ते, अषि मेधं दन्‌ इतवान्‌, तदेतदेकब्बीय्यं eq wera, ain जलानि ततदं सित वान्‌, war पातितबानिन्धर्यः, रदं fed बो | पवेतानां पवतसम्बन्धिनोः, वक्तवा प्रवइनश्रीला नदीः, afer, भिन्नवान्‌, कूलदयसङ्कवेयेन प्रवाहितवानिन्य्थैः, शद wate वीं, खवमु्षरचरापि ea | date, रूर बोर femal, wan, चा यत्‌ (uteirico!) इति यत्‌ प्रत्ययः, acfafe (at¢ies uti) इति fasim, तिक्छरितं (पां IR १९८५ ) दवि रितं, यतेऽगावः (पां ९। RRR) उ्यायुदा्षल्वं भवति, ्राद्युदात्षतवेडिमु nea wend, Myc ys कम्दसि

४५४;

121 अहनु दिं पर्वते शिश्रियाणं त्वष्टास्मे ag स्वर्यं ततक्ष! वाश्रा इव VAT: SETA HS: समुद्र मवजम्मुरापः¶

(at 1h) te |) दत्धमेनवात्तरपदादुदान्तस्य सिडत्वात, Hr (at ट।२।९२०।) xfs पुगलतदिधानमनयकं स्यात्‌, ता

ईव गम्यते यतोऽनाव शत्याद्युदात्तत्वं Arora पए्वस्षत इति परिशेषात्‌ तित्छरितमिति प्र्ययस्य खरितत्वमेव, चकारो faagon प्रचयात्पूवंस्यादाा्वं | वोचं, अस्यति वक्ठिस्थातिभ्योऽख्‌ (wie! Lives) इति ज्ेरकारेशः, बलं छन्दस्यमाख्योगेऽपि (ate) 01 oy ) इत्यभावः, यदस्षयोगादनिघातः। खन्‌, wafwerrar, wats, च्यहागमे, लदस्तिवादष, इतख(पां।४।९०० |) इति श्कारलापे, इव्डाभ्यादीचात्सुतिस्यणटक्इल्‌ (पां iti ९८।) शति तकारलापः। व्यिं, खाद्पुबाडन्तेः, wife भिरहनिभ्यां कख- खतोशाटिक वप्रयः, प्यादोाङखतवष, Mase, समाने सखा दात्त इव्धाजादिकखज्राभ्यां fer, पूवपदोादात्तचचान ष्यते, ततद्टिजापे पवपदस्येदान्त्वं। ततद, elec feararacar, तिङ्कतिङः ( at ८।१९। Vr] ) हति निघात

दितोयाग्रचमाह qenfefufa | पवते, fafaard ofa, wf मेधं, ua तवाम्‌, Ga ORE, SE Uy Rule, यदा, WAT qa, त्वरा Fern, Te, AI WYATT, तेन Vee aa faz सति, स्यन्दमानाः प्रवया खापः, समुरं, We: सम्यक्‌ GINA: प्राप्ताः, तत्र दान्तः, WAKE धेनवः, we प्रति war- atria धेनव इव, यथा Bae: सरसा wane wefe तत्‌ fufmara, fae सेवायां, लिः कानच्‌, दिभावदइकादिरेवेयला- Zur, चितः (atq ici cee!) रखन्तोादात्तत्वं। खये, ष्थस्मात्छपुवात्‌, ऋहलाणत्‌ (पांश।९१९। ९२९२४ |) एति शत्‌, सञ्छापुवंका विधिरनितय एति ears, ae | शरष्दोपतापयो रि न्धस्मात्‌ शति पुव्ववडं शभावः, ति्छसिति (पां git ecu) इति खरितत्वं। वाश्राः, wan दति वाश्राः, बाच we, स्याचितच्ी

+

१३ 1 वृषायमाणाऽवृणीत सेमं त्रिकद्र केघपिबत्सु- तस्य 1! सायक ATTA वज्रमहनृनं प्रथ- मजामदीना

1४1 यदिन्द्राहन्प्रथम जाम हीनामान्मायिनाममिनाः प्रात मायाः 1 HTT जनयन्द्यामुषासं तादौता शत्रुं किलना वि वित्से

त्बाद्योवादिकेा रक्प्रत्ययः | जम्मु, उसि, गमहन. (पां cies és |) इत्धादिनापधालापः॥९॥

दरतीयाग्टचमाहइ ठटषायमाखडति | ca xa आआचरचिष्डः, सामं, weata ठतवान्‌, चिकदुकषु व्योतिष्टम Trea आयुष्टोम इबे- तत्रामकाल्नया wafer उच्यन्ते, तेषु घतस्य खभिघुतस्य, सामं

सोमर्स्याश, पिवत्‌ पीतवान्‌। मघवा घनवानिदधः, सायकं ae चादत्त खोङतवान्‌, तेन वदेग वीनां मेघानां मध्ये, प्रथमजा प्रथमेत्पद्नं Ct मेघं, खन्‌ हतवान्‌ | TATA, Ty इव चाचरन्‌, WH Wear” (grey et) उति ऋङप्रत्ययः, अलत्धावं- धातुकयोर्दीधिः (पां ऽ।४।२५ |) इतिदोषेः, खदुपदेश्ाडातारन्ता- दात्तत्वे कडन्तादधातारन्तादात्तत्वं। सायकं, पिम्‌ बन्धने, सिनावोति सायकः, we, लितव्छर णादयु दात्तत्वं | प्रथमजा, प्रथमं जायत इति प्रथमजाः, जन सन खनक्रमगमाविदट्‌ (पां।२। 4७) डति fae- प्रयः, विष्रनारनुनासिकस्यात्‌ (पांदई।४।५०९१।) Kean

चतुर्थौम्टचमा यदिन््रेति। उत अपिच, रसे xx, यत यदा ews मेघानां, प्रथमजा प्रथमोत्यत्नं मेधं, खारन्‌ waarafa, wa तदनन्तर, मायिनां मायापेतानां अपरां सम्बन्धिमीमायाः प्रामिनाः प्रकषण नशितवानसि। खात्‌ नन्तरः, सूय, उघासं sw काकं, द्यामाकाशख्च, जनयन्रत्मादयन्‌, ावरकमेघनिबवारसेन प्रकान्न यम्‌ TMS | तादीला तदानीं, खावरकान्धकाराभावात्‌ WY घातकं बेरिबं, पिवित्छे किल, त्वं aaa wa, aya, watts Gerad, शङ्ल्तिपि, इतचख (पांश।४।१००।) उति डकारलापे,

९९८

1५1 अटन्वृज्रं वृत्रतरं यंसभिन्द्रा वज्रेण महता \ वेन 1! स्कन्धासीव कुनिशेनाविवृक्णाहिःशयत उपपृक्‌ पृथियाः? ३६१

weerat दीघात्सुतिष्यषएक्कं इल्‌ (wig! Qi el) इति तकार लोपः, खडागम उदात्तः, यदत्षयागाद्निघातः। मायिनां, मावा- शब्दस्य ब्रोद्यादिषु पाठात्‌, ब्रीद्यादिभ्यख (पां५।२।९९्द।) xfs मत्वर्थोय xf) अमिनाः, मीञ्‌ fwarat, केयादिकः, मोगातेभि- गमे (पां।१।८९।) इति खत्वं तादीला, तदानीभिल्वस्य एषोादरादित्वादयं विप्थंयः। किल, निपातस्य (पांद।९।१९१)) xfs दी्ंतवं। fafa, विङ् शभे, क्रादिनियमप्राप्त xe, ल्येन भवति॥ 8

पश्चमोग्टचमाइ awysfafa खयमिग््रो, aia, महता वधेन बच्वेव सम्पादिता यो महाम्‌ वधर्न aaa, ware ्तिश्येन लोकानामावरकं अन्धकाररूपं, यडा, CACATS: सवान्‌ शजरुगतरत्‌, तं डजरंरुतत्रामकं wat, ae विगतांसं, हित्रवाङ्यया भवति तथा ष्यम्‌ इतवान्‌ CHR turn, कुजिग्रेन gata आविवुकया विरेषतम्डित्रानि खन्धांसीव, यथया cweranftem भवन्ति तदत्‌, तथा सति, wfedw, ufwer एयि्युपरि, save सामोप्येन TH, यते ्रयगङ्गटोति, छिब्रकारुवद्धमेा पततीलथैः | डतर, eq वर्तने, रुफायितश्चीदादिना भावे"दाडादिक रकप्र्यान्ते। CAUX:, WHITH सवे तरतोति Taw, तरतेः पचाद्यच्‌, परादिग्डन्दसि बलं (aig 8 tee!) रव्यु्तरपदान्तोादात्तत्वं, तरपि तु व्ययेन ae, ब्रीडा पूवंपदप्रतिखरत्वे प्राम, sen]. रितयायंसः खरिताऽन्‌दात्तस्य (पांड।२।४।) इति खरितत्वं, वधेन, waaay (पांद।३। ०) ) इति भावे aq, vara. मेन धातेावधादेग्रः, चान्तोदात्तः, खक्धस्याकारस्य, खता ST: ( at qiesisc!) एति शापे, sarufaefreta प्र्यस्योदातत्वं | विशषला, ष्या तरु छेदने, कम्मजि free sows, यस्य विभाष। (षां | wt) दति दटप्रतिषेधः। afew (at) 2

RR’

1 & 1 अयोद्धेव दुर्मद्‌ हि FE महावीरं afa- बाधमृ नीषं नातारीदस्य समृतिं वधानां सं carn: पिपिष दन्द्रशत्रुः१¶

ou ) इति परत्वाच्निषानत्वं, ततो, ब्रखम्नरुजखटनम्डज. (पां <| २।९६ |) इ्ादिना षत्वे प्रा, निषटारेश्रषत्वखरप्रत्धयेद्िधिम्ब fast wae इति वात्तिकेन भल्पस्तवाभावात्‌ षत्वं भवति, कुत्व aug तदसिडमेवति, चाः कुः (diol aie) ) इति कुत्वं, शेन्ब न्दसि बलं (पांई।९।७०।) डति der, गतिरनन्तरः (ute) ९। ४७ |) इति गतेः प्र्टतिखस्त्वं | शयते, बलं इन्द्सि (पां २।४।०६।) इति शपा लुगभावः। एथियाः, उदाक्तये इल्युबाव्‌ (पांद।९१।९७४। ) एति विभक्तंरुदात्तत्वं॥५॥ इति प्रथमस्य दितीये षटं att: yee

षण्ोम्टचमाह यंदडेवति | SHS दुरमदोापता दर्पयक्धा टत अयेडेवयोडुरद्दितमव, ग्रं ्ाड्िजङे erga खल्‌, कोटशरमिच AWA, गणमडहान्‌ Wal शायापेतं | तुविबाधं बहनां बाधकं WH WMA | स्येट्‌ शस्येन््रस्य सम्बन्धिना ये wera सन्ति तेषां बधान, सम्टतिं सङ्गमं नातारीत्‌, Tara दुम्मदक्सातुं नाण्क्रात्‌ | इन््रशचुः, इन्द्रः WAAR यस्य TAQ तादृशा खच Kwa Wat, नदीषु पतितः सन्‌, Tara: नदीः सम्पिपिषे aaa पिषटवान्‌, सवान्‌ TMA TA TAT हस्य पातेन नदीनां कूलानि, aaa पाषाणादिकश्च चर्णीश्तमि्थंः | अयोद्धेव, विद्यते यो डास्येति बत्रीद्ा, area (पां।६।२।१७२।) Karur पदान्तादान्तत्व, समासान्तविभ्रनित्यत्वात, मद्यतख् (पां ५।४। wR इति WAIT: | जु, ञ्‌ Ua wey, न्यस्तस्य (ate iti eal) उति सम््रसार्ण, उवङादेग्ाभावमभ्डान्दस यदा, चन्दस्युभयया (पाई३।४।११७।) इति सावधातुक्रसञ्च्नायां श्वाः सावधातुक (पांई।४।८७।) इति यदादेश्ः खच कसबप्रतिपद्कपरिमाषया नघ्यानुरोधामप्राज्रीयति, xacur fw GABA: सुप्रतीक इव्यादिषु यबदे्रा नस्यात्‌। aaa सति, साते

९३९

1७ 1 अपादहस्ता अपृतन्यदिन्द्रमास्य वज्रमधि सानो जघान \ वृष्णा वधिः प्रतिमानं बुभूषन्पु- TAT TAT अशयद्मयस्तः॥

बे afaacrafa तथास्यादिति वायं, खनेकाजाभावात्‌, श्रने- काचेसंयोामपुवस्य (पांद।१।८२।) उति चात्‌ , खनेकाच्दतिदहि तजानुवत्तते, प्र्ययखरोबान्तादात्तत्वं | Few (at =| ४।३४ |) दति भिघातप्रतिषेधः। महावीर, avter वीरखेति awrite, च्यागमइतः (पां द।९। ४६) इत्यादिना wat) तुचिवाघं, तुवीन बह्कन्‌ wus xfs तुविबाधः, बाट fast, पचाश्यच, हदुल्रपद- प्ररतिखरलं | afi, तादोचनितिर्तेा (पां द।२।५०।) ति गतेः unfaqca | बजाना, खजा UR, दलन्नम्ति कूलानोति जानाः नद्यः। सनाना AB nah खनन्ति कूलानीति are: | चयेन शानच्‌ , Fafa: w: ( पांश।९।७०।) इति च्रप्रत्धयः, तुगभावम्बाम्दसः, च्यदुपदेशाहसावधातुकागुदात्वे विकरबखरः| पिपिषं, faq सुने, ada faz, इखरषजु,, eee पूवंपद- प्रकतिखरत्वं ¶॥

सप्तमीम्टचमाइष्यपादश्र्त इति खपात्‌ waa दित्रत्वात्‌ पादर- खितः, चस्ते इरर हिता ठतः, डरमुदिष्य, were vant युधं wen, Tafa बधा विडोाऽपि युजं परिग्यक्ववानिल्षथेः GY इर पाद हीनस्य स्य, सानो पवंतसागसदओे पोणखन्धे, अधि उपरि, aq area दन्द व्याभिमुख्थेन प्रकिप्तवान्‌ | anata qawerat cern, वभिभ्कित्रमुष्कः पुदषः, ua रेतःसेचन समयस्य पुवान्तरस्य प्रतिमानं eww nia प्राप्तमिष्छन्‌, यथा watts तदद्वमितिश्ेवः। स्कः, पुडत्रा बङ्कव्ववययेषु, खख विविधं fanenfer समन, away aar पतितवाभिनधर्थंः | अपात, वञजत्रीहा पादच्नब्द्स्यान्तजापन्डान्दसः। अर्तः, ISA, नमस्या (पां ¢ i | १९७२) Kracarnag awry, gq aan we (पांश।९१।९८।) उति wana, कखध्वयरएतनस्य- fuera: (utejsiae | ) इति एतनाग्रष्दसम्बन्थाकारलापः।

९९९

1६1 नदः भिनुममुया शयानं मनेाप्हाणा उति- यन्त्यापः! याञिदरत्रा महिना पर्यतिष्ठतासामहिः पत्सुतः शीबभूव

बश्भूषन्‌, afauwatra (ute ।२९। ७२) इति इटप्रतिषेधः। Ya, देवममुष्यपुरुषपुडमत्यभ्यो इडितीयासप्तम्योबङकं ( पां ४।४। ५६।) इति सप्म्यये श्राप्र्यः। ्वण्यत्‌, न्येन WMT, ase छन्दसीति शपा लगभावः। स्तः, ag Bie carafe छः, यस्य विभाषा (पांऽ।२।१९५।) ति रट्‌प्रतिषेधः, गतिर मन्तरः (पां ¢ikiee |) इति गतेः प्र्ृतिखरत्व, संहितायां, उदात्तखरिसयायणः खरितोाऽनुदात्षस्य (पां<।२।४।) इति पर स्यान दान्तस्य खरि तत्वं 9

्धङमोम्टचमा हइ नद नभिच्नमिति | खमुरष्यां ufwai, शयानं पतितं मतं oa, धापा जलानि, अति यन्ति खतिक्रम्य गच्छन्ति, तच दृष्टान्तः, fad asa भिन्नं qe नदः सिन्धुमिव, यथा efeare प्रञ्ूता wit नद्याः कूलं भित्वा अतिक्रम्ब गब्डन्ति तदत्‌ | Mew खापः, HATE नयाचित्तमाराषन्यः, पुरा TH नीवति सति वेन faxar मेधाः स्थित्वा चापा wat car नभवन्ति, तदामो नां मानसः खिद्यते, ei gq oa निरोाधरहिता wit इङषश्ररयीरमष्षस्च प्रवहन्ति, तदा रट्िलाभेन Hama, तदेतदुत्षराद्खन सष्टोकियते, Za जीवनदश्ायां, महिना खकोयेन afwa, afea Ql Ua, मघगता चापः, wafasa ufeawm faa, afera मेघस््तासामपां Taya प्रः, पादस्याधः शयाना Waza, यद्यप्यपां पादो मास्ति, तथाप्यद्भिरेचस्याभिलङ्धितत्वात्यादस्याधःश् यनम्‌ पप- aa i fad, भिरे, स्दाभ्यां fred: पूर्वस्यचदः (पां<।९।७९|) इति दकारस्य awe: | GAA, Tut TaH (ate); e) ९९ |) त्यादिना सप्तम्या यानादेशः। शयानं, शीङः सावधातुशगके धातोा- रताक्षसा वधातुकान्‌ द्‌ात्तत्वे धातुखरः | सहायाः, दहचीजजन्मनि प्रादुभोाव शच, व्यद्ययेन शानच्‌, क्तरि शपि प्रा, यत्येन शः, अनि. ्मागमश्रासनमिति वचनान्मृमभावः, खदुपदेप्राह्लसा्वधातुक्ान-

RRR

1४1 नीचावया HATTAGAA अस्था अव वध- ॐभार उवरा सूरधरः पुत्र आसीदानुः शये सहवत्सा नुः

दा त्वेन विकरसरे प्राप्ते gata धातुखखरः |) महिना, av- पणायां, सवंधातुभ्य इन्‌ इत्योजादिक Kee, ल्येन विभक्तेददा सत्वं यदा महिना afwar, महच्छब्दस्य एच्यादिषु पाठात्‌ लस्य भाव reafary, एच्थथादिभ्व दमनिष्वा (cia 1 t 1 tae |) इति faweda इमनिच्‌ cara: | 2: (पांद।४।११६)) इति fara: | चितः (पां१।९१।१६९।) Keren, तोयेकव चने Gare सति उद्‌ा्षनिङटलिखरोग तस्योदात्त्वं, मकारला पन्काम्दसः | पत्सुतः पाद्स्याधः wa इति पल्छुत्ीः, faq (utc) २०६१) इति fau, शसि, पदत्रोमासङत्निग्रसन्ध॒षन्दोषन्धकम्डकघ्ुदन्रासष्डस्‌प्म faq (पाद ।९। al) एति Trew पदादेशः, अस्िन्डखचे सप्र भ्दति चिवनयु्तत्वे नाज प्रम्टतिश्ष्दः प्रकारवचने, तेन चणादोावडोग्य- चापि amg भवतीनुक्तत्वात्‌ , aay दतिशब्धापजनन्डान्दसः, UC पादशब्दस्य सप्तमीवडवचमे VER शते, इतराभ्योऽपि इष्यन्ते (ute ।६।९९।) xf ened तसिख्पु बयसस्य qari. न्दसः =

मवमीम्दचमाइ नोचाबया इति | Taga इः पुन्ना वस्या मातु सेय माता TAT, नीचावया ग्धम्मावस्माप्ता इता अभवत्‌, TH wet राद्रख्ितुं देरस्यापरि तिरी पतितवतोग्र्थः तदानीमवमिषः, GUT मातु, च्यव च्यधा भामे, डचस्यापरि वधंननसाधनमावधं,जभार प्हतवाम्‌, तदानीं, कमता suc उपरिख्िता असीत्‌, Te: UME धरो ऽधाभामखित खासीत्‌, साच दागुरानवी Care शये RA वनं शतबतो, तत्र दान्तः, सेनाकप्रसिडा भः awa यथा awaten शयगङ्करोति तदत्‌ नीचावया, देतिबादतीति वणा बायरानादिकेा असि प्रलयः, we वयसो ven: सा नीचावबवा,, we शब्दादुलरस्या विभक्तेः, सपं सपो भवन्तीति वचनात्‌ तीयेकवचना दशः, VA, (Ut 1 oi xRs i) दचकासर्लपेचा (at gies act)

7 2

REE

1901 अतिष्टलीनामनिवेशनानां areal मध्ये निहितं शरीर! वृत्रस्य निण्यं विचरन्त्यापा दीर्य तम आशयदिन्द्रशनुः १५३७१

इति दीधेत्वं, ष्थष्धन्डन्द्स्यसवनामख्यानं (पां।९।१७० |) इति तस्योादान्तत्वं, समासे गभावन्डान्द सः, TRV परवपदप्रतिखरत्व, aet, Hat fast वयसे यस्याः सा, पुवपदश्य दीर्घश्छान्दसः बधः इन्धतेऽनेनेति वधः, wafa ₹न्ते वधां श्रः, निष्वादादयुदासतवं। गभार, चग्रराभभ्डन्दसीति सचवात्तिंकन भत्वं | खः We प्रा्ममभविभोचमे खते wa बिमुख्चतीति माता, किप्‌ (पांर<।२।०द्‌) दति किप। दानः, दा खवखणने, दाभाभ्यांनरिोजादिका a: warn, fafeaow- बेबादादुदान्तः। शये, शीर खप्र, Wea Wert, टित आत्मनेपदानां टेरे (पांश।४। ७९) इत्वं, Mee ात्नेपदषु (rele) ४९ |) इति aed, शीरठःसावंधातुके गुणः (पां।४।२९।) डति गुखेष्ययाद्‌ष्रः॥< |

दशमीम्टचमाङ अतिषन्तोनामिति | cra शरीरं, खायो विच रन्ति भिर्ेषेख sya प्रवन्त, Mew शीर faa निनामधेष, ay ममत्वेन गृ एत्वात्केनापि चायते, Catz स्पद्टोक्रियते, काङाना- मपां मध्ये fated fafa, Menai avert अतिषन्तीगां अव- स्थितिरडिताना, खनिवेशनानां wracfyarat, प्रवहवखमभावत्वा देतासां मनुष्यवन्न क्रापि fafa: सम्भवति | उग्श्रजरंजा जलमध्ये श्र ररे ufan सति, Qe तमे दीधनिद्रातमकं ace यथा भवति तचा ष्याश्यत्‌ सवतः पतितवान्‌ | अतिरन्तोनां, व्वव्ययपृ वे पदप्रतिखरत्वं। afaauarai, निविश्न्यस्जिच्चिति निवेशनं ख्यानं, करवाधिकरययोख (TERRI Re) Kafana ae, axfwarai, cee, गम्‌. भ्यां (Wig 18 | (Loe |) दव्यु्तरपदान्तादानलतवं | क्राग्वा खिता इति wat एषादरादिः | निहितं, afacame: (aig! ez 1 ve 1) दति गतेः प्रतिखरत्वं | as यासः, खतिषन्तीनां efatwarnrnfaa. wratiat कार्ानां मध्ये निहितं शरीरः मेषः, रयोर wand: ware- बा खचस्य faq निनामं विचरन्ति बिजानभ्यापोा दीघं ब्राषते

RRL

1991 दासपत्नीरदिगेापा अतिष्टचिर्डा आपः पणिनेव गावः 1 अपां बिलमपिहितं यदासी- 74 जद्यन्वौ AT तदवार१

स्तमस्तमातेराशयदा इन्द्रश चु स्तत्वोा जा मेघ इति जैदक्नारणासुर इ्ेतिहासिक्राडति।९०। इति प्रथमस्य दितीये सप्तजिंषोवर्गः॥ yen

रकादशीमचमाहइ दासपलीरिति। दासपनीदासेा विन्ोाऽपक्ष- aaeqges: पतिः खामी यासान्ताः दासपलीः, अतरवादिभओापाः ष्यडिकजा गापा CHR यासान्ताः, ओपनं माम qweq यथाम प्रवशति au निरोधनं | रुतदेव aeifeaa, wir freer afasfafs | तच caren, पञचिमेव गावः, पजिनामकाऽषये मा व्छपषत् विले खापयित्वा विशडारमाश्छाद्य यया निरडरवास्तयेत्यचच॑ः | uot यत्‌ विलं प्रवडबद्दारः पिहितं ete face ein, afte प्रवरहगदारः,ङ्चं AAMNA WAAL, खपववबार GITCTARLIT, wanaaut fatri ufcewaafaau: | aa aren, दाखपनी crenfuuat दासो दस्यतेरपदासयति करम्मण्रडिगापा अतिन हिना ant अशिरयनारेबन्तरिक्े ऽयमपीतरो ऽदिरतस्मारेव नि सितापसर्गं याहन्तीति, निरड। चापः ufeta मावः, पथिवंजि, म्भवति, ufe: पडनादइसिग्वण्यन्तेऽमेनेति, out बिलमपिहितं यदा- सीत्‌, fad भरः भवति विभर्तः, cv waedt जन्चिवान्‌, अप- तद्वार, TER Cad वत्ततेवा whit यदङ्डत्तदजस्स इचत्वमिति fawaa, varda तदच्स्य ङजत्वमिति fauree यद्बदङत तदुचस्य इजच्रत्वमिति विजच्चायत दति दासपन्रीः, इष्ठ उष- WA, दासयतीति दासा चः, पचाद्यच्‌, चितः (aii es cea) Kamara, दासः पतियासां, विभाषासपर्वंस्य (षां ।९। 88७ |) एति via, तत्सत्रियेमेन दकारस्य नकारः, wet पुव- पदपटशतिखरत्वं, यदा दासस्य पालिः, पल्ाकेश्वयं (पां१।९। ic) इति पूवे पदप्र्लतिखरत्वं खहिगेपा, गुपू cae, मोापाव- तीति मेषा, Gare आधधातुके वा (aia eet) इवायःप्रलयः। ततः किप, ar ra: (ut qe) ess) उ्ज्पः

२९९

1१२१ अश्या वारा अभवस्तदिन्द्र सृके यत्वा प्रत्य- हन्देव रकः! अजया गा अजयः AT सोममवा- मृजः सतवे ay सिन्धून्‌

मेरणक्कलेपादकिलेपोा बलीयानिति परिभाषया पुर्व यकारनापः, मच, अचः परस्िन्पुवंविधो (पां१।१।५७।) इति खता tre खानिवक्तवं, नपदान्तदिवचनवरेय लाप (ut it ius) दना दिना श्यानिवल्वनिषेधात्‌ खअङिगोपाः, afer wat पुव wage) निर्दा, रधिर्‌ ावर्ये, निखाय क्तः, भषस्तयेोर्भाधः (षां <।९।५० |) इति निषरातकास्स्य धकारः, गतिरनन्तरः (पां १।९। sei) इति गतेः प्ररुतिखरत्वं | जघन्वान्‌, इन्तरलिंटः GE, च्यन्यासाच (ute) 3 awl) सव्भ्यासादुसरस्य इकारस्य ge | करदिनियमप्राप्स्य इटो, विभाषागमहनविदविश्रां(पांञ। ।६८। } उति विकल्पविधानादभावः, संहितायां नकारस्य खत्वा- नुनासिकावुक्तौ॥ १९

इादश्रोम्टचमाइ ष्या वार इति। Yow, eR aa, Wat ea डति qerrag पठितत्वात्‌ देवो दीप्यमानः सवायुधकुशलः। रका ऽडितीये चः, यत्‌ यदा, त्वा त्वा, प्रत्यन्‌ प्रतिकूलत्वेन प्रइतवान्‌, तत्‌ तदानीं, BAT वारः शसम्बन्धो वाणाऽभवः, यथा {खस्य बाले $नायासेन मचिकादीन्‌ वारयति तदत्‌ ठथमगणयित्वा facraaar- faa: | faq गाः पणिनाऽपतास्तमजयः जितवान्‌ हे ग्र गरयययुक्तेश्र, सोमं जये जितवान्‌, तथाच तेत्तिरीयाः, तवष्टा WaT इत्स्िन्रपाख्याने समामनन्ति, wer ङतपुक्ता dig Vtaarecufe- fam उपरवमेच्छत adress पु्म्मेऽवधीरिति सयश्मेशसहगवा प्रासहा साममपिबदिति। an सिन्धून्‌, craw गङ्‌ इयस्यागटव्यामा- GAT गङा्याः सप्तसद्यका नयः AIT सतुं प्रवाइरूपेब गन्तुं ear. ea: त्यक्तवान्‌, ङषरतम्म्रवाइनिरोाघं निराछतवानि तचः | अभ्यः, Wy भवः च्यष्यः, भवेदन्दसि ( पां४।७।९१०।) इति वत, यता Sava: (पां९।१।१९६९।) इव्यादयुदा्नत्वं, वारयति cwawar- निति वारः, प्रधाद्यच्‌, कपिजलकादित्वाक्लत्वविकणर्पः, warfearar-

९९.

1 १३१ नास्म विद्युन तन्यतुः सिषेध यां भिहम- विरद्ादुनिं च) इन्द्रम यद्युयुधाते अहिभताप Lear मघवा विजिग्ये

११४ ! अहेयतारं कमपश्य इन्द्र ट्दि यते TAA भोरगच्छत्‌ AT यनुवतिं पघ्रवकीः श्येना भीता अतरो रजासि?

सुदान्तं | प्रदम्‌, Tews (पां<।९। ६९ |) इति निघात- प्रतिषेधः, तिदङिचिदात्तवति (षां ।१।७१ |) इति मतेरमुदा- लत्वं | अजयः, गा रतस्य वाक्धान्तरगतत्वात्तदपे्तयाऽस्य, fagxfas (पां ।९।९८।) इति frat भवति, समानवाक्ये निघात य॒श्मदखमदारेश्ा awa इति वचनात्‌। Uwe, FAY सेखेनसेऽसेम्‌ (ute) e121) इत्यादिगा adam, निस्वादाद्ुदात्तत्वं ate sarewiawary aa विदयुदिति। रं निषे wR याम्‌ विदयुदादीन्‌ मायया निभ्मितवबान्‌, ते सर्वेऽप्येनं निवेजुम्रक्षाः, से Sutin मन्त्र्यते, WA इन्द्राय fafern विद्युत्‌ नासिषेध IH AVA, तथा तम्यतुमंजंमं यां मिं Gua at ufs afe- रत्‌, ear विचिक्तवान्‌, सापि efer सिषेध, ऋादुनिख खश्रनिमपि at ws: प्रयुक्छवाम्‌, सापि सिषेध, ore Siew उरश्चावुभावपि यत्‌ बदा युयुधाते IH waar, तदानों जिघुदादयोा ora xfs पुवंाग्बयः। उत पिच मघवा धमवान्‌ EM, च्यपरोभ्धाऽपराभ्योा न्धासामपि शवनिभ्मितानां मायानां सकाशात्‌ fafa विरेषेव जितवान्‌ | सिषेध, fay गत्यां | मिं, मि सेचने, मेहति सितति fuyfe:, किम्‌ (पां < 10g 1) इति fa) face, free, तुदादिभ्यः we (ure yee!) इति wo mma) कहत बडाते।ः (पां ।१।९१००।) इति इत्वं, खडागम उदात्तः, TH WAAC: | युयधाते, युध सम्हारे,लिटि प्र्ययखरः। fer, जि जये, सम्लिटिज, (पां०।१३।७।) इति ्वभ्यासादु्षस्स्य गकारस्य कुत्व २९॥ चतुंश्रीम्रचमाह ्मरेयातारमिति | रे दन, अक्षे दबं इत

1 १५1 इन्द्रो याताऽवसितस्य राआ शमस्य शृद्धिणा वज्रबाहुः 1 सेद्‌ राजा क्षयति वर्षणी- नामरान नेमिः परिता बभूव ३४१

1 इति प्रथमाष्टके दितीयेऽध्यायः¶

वततव दि fad यत्‌ यदि भीरगच्छत्‌ इतवानसगीति बद्या waar, a खष्ेटेस्य यातारः wand aE, ते<न्ं कपुरषंटृट्वामसि, ताटशस्य पुरषान्तरस्याभावात्‌ , माभूत्तब भय- भियः, यद्यस्मात्कारयात्‌ नव नवति खवनतीः TS TTT TELAT प्रवइनतीनदीः प्राप्य रजांसि तत्रदयान्युदकानि अतरसीखंवानसि। तत्र Talat, श्येना Waaraar बलवान्‌ Way, दुरगमनात्‌ तब भयमासोत्‌ इति गम्यते, तद्धयं मग्छदिव्यभिप्रायः | तच दूर. गमनं MGC AAG, LT ते ठचं इत्वा मस्तषोति मन्दमानः परा" परावता्गश्छदिति, तेत्तिरीयाखामगन्ति इन्द्रा डक इत्वा परां परावतमगच्छदपाराधमिति मन्यमान इति चदि, weRrarey- fawea (पां{।६।१७६।) xenfen इदयश्नन्दस्य दाशः, ऊढिदं पदा्यप्यमेदयुभ्यः ( पांद्‌।१।९०१ |) इति विभक्तरुदा सत्व wae, उन्तेजिटः wae, वद्योकवशच्ने, वसाः सम्मसारयं (ute ४।९९१।) इति सम्मरसारण्परपुवत्वे, श्ासि्बसिघसोनाख्च (पां SIRI del) इति षत्वं, | मच षत्वतुकारसिडत्धन रखकादे्स्था- सिडत्वात्‌ wet प्राप्रयादिति are, सम््रसारुडस्य ङोघ्यपरसिषेधो way इति वात्तिकेन असिडवद्धावस्य प्रतिषिडत्वात्‌, गमश्नजनगखम. wat सापः कित्यनङि(पांद।४।८८।) इत्यपधानापः,। war. सिडधवदचाभात्‌ (पांद्।४।२२।) इति सम्पमसारबस्यासिडबद्धावः, भिद्राख्यत्वात्‌ , सम्मसारयं हि ष्टेकवचने, उपधालोपन्तु स्यादेवेति famed | खवन्तीः, खु गतो, प्रपश्यनानित्यं (gre; | <r 1) शति मुमागमः, wa: पिष्वादन्‌दात्तत्वं, शतुख लसावंधातुकखरेगा- द्यदासत्वं | खतरः, यद्त्तयागाद्निघातः ९२४ पद्चदशोग्रचम{शर्न्द्रायात xfa | वथ्यबाङ्रिन्रः, श्रवो इत सति, निःसपनेा श्रूत्वा याता गच्छते नङ्गमस्यबसितस्य रकमेव छखितस्य

९९५

WICH, शमस्य WAU, इट्राडित्ेन प्रशरनादावप्रङ्षस्याश्च- Nee: Riga: इटङेपेतस्यो यस्य मदिषबणोवदादेख राना waza) सेदु रणवेश्रखघलोमां मनष्याखां राजा wer wats निवसति ता, तानि पूबाह्नानि जङ्मादीनि aarfe परिबग्डव eras, | तत्र दृष्टाः, Bun term रथचक्रस्य परिता वर्तमाना रेभिः GU नाभो कोलितान्‌ काष्चिरेवान्‌ व्याप्नोति तडत्‌ | यातः, या प्रापडे, याति गच्छतीति वात्‌, जटः श्रद्र, Saas: (at eit | १९८) इत्धादिना विभक्धेददात्वं | सेदु इत्च, इत्यसय, साऽषिकषा- पेचेत्पादपुरबं(पांद।९।९१३४) रति संहितया Hare, | ता, wea बलं (पाद्‌ ।१९।००।) इति Gram, बद्व, भवते जिटो कसि, भवतेरः (पां।ऽ। ०९) दन्धभ्बाससा aa, छता- wavatgaa वुमागमस्य नित्यत्वादुदधः पूर्वै garam | यदा, इन्धि भवतिभ्याद्च (पांर।९।६।) उति किटः किच्वाइद्यभावः। मच, धसिडवद्च्राभात्‌ (पांई।४।२९।) इति तस्मासिडत्वादुवखादेन्नः शङ्कनीयः, बग्युटावु वश्छशेाः fext awenfafe afwan we faxena, तिङ्कतिङः (ut<1 1 ec!) इति निचातः॥ ९६। इति प्रथमस्य दितीयेऽरजिंषोा aa: pec

वेदार्थस्य uw तमो we निवारवन्‌। Tauteqer रेयादि- द्याती्यंमरेश्रः। इति अ्रीमग्राजाधिराजपरमेशरवेदिकमार्मपरव्तक- शीवीरबद्ग्धपालसाननाण्यधुरन्धरेक सायनामाग्येन विरचिते माध- वीये बेदायप्रक्ाद्रे wales प्रथमाङ्के दितीयेाऽष्याबः।

(ॐ तत्‌ सत्‌ ॥)

Digitized by Google

RIG VEDA SANIIITA.

FIRST BOOK.

FIRST CHAPTER.

FIRST HYMN.*

1. I praise Agni, the household priest, the divine offerer of the sacrifice, the inviter who keeps all treasures.

2, Agni, worthy of the praiscs of the ancient Rishis, and also of sila do thou bring hither the Gods.

3. By Agni the sacrificer enjoys wealth, that grows from day to day, confers renown, and surrounds him with heroes.

4, Agni, the sacrifice which thou keepest from all sides uninvaded, approaches surcly the Gods.

5. Agui, inviter, performer of gracious deeds, thou who art truthful, and who shinest with various glorics, come thou, 0 God, with the Gods.

6. The prosperity which thou, 0 Agni, bestowest upon the wor- shipper, will be in truth prosperity to thee, O Augiras.t¢

7. Weappronch thee in our minds, 0 Agui, day after day, by night and day, to offer thee our adoration,

8. Thee, the radiant guardian of the mect reward of the sacrifices, who is resplendent and increasing in his sacred house.

9 Bethou, O Agni, accessible to us, as a father is to the son; be near us for our welfare.

Seconn IIymn.f

1. Come, 0 beautiful Véyu, the moonplant juice is prepared, drink of it, and listen to our invocation.

© Hymn in praise of Agni, Rishi Madhuchanda, the son of Visvamitra— Metre G Syatri.

¢ A name of Agni.

Hymn in prose first of Vayu, then of Indra and Vayy, and lastly of Mitra and Varuna ; the saine Risli and Metre.

to

Rig Véda Sanhitd.

2, The chanters, holding the ready libation and knowing the sacred days, chant thee here with hymns, O Vayu.

3. Vayu, thy approving voice approaches the worshipper, १८ ap- proaches to many for the drinking of the moonplant juice.

८2)

1. Indra and Vayu, this juice is prepared, come with the viands, for the libations long for you.

2, V4yu and Indra, come ye with speed, and seated near the sacri- fice, attend ye to the prepared libation.

3. Vayu and Indra, approach to the (dation which adorns the priest who prepares it ; after your approach, O men, the libation will soon ८८ purified by the pious rite.

3.

1. I invoke Mitra of holy strength, Varuna also, the destroyer of foes, ye who hear the prayer for rain.

2. Mitra and Varuna, ye, that collect and shed the rain, have accepted this great sacrifice for the due reward of the pious rites.

3. Mitra and Varuna, ye wise, born as a help and refuge to many, preserve our strength and our pious rites.

Tuino Ilymn.*

l. 1. O Aswins, whose hands are swift, ye lords of the pure sacrifice, accept, ye long-armed of the sacrificial food. 2. O Aswins, performers of many pious works, ye men and wise, hear our prayer with approving minds. 3. Ye destroyers of foes, ye truthful, come on the road, that causes lamentations for the libation, placed on the sacred grass, is ready. म, 1. Come, 0 resplendent Indra, these libations which long for thee, and are always purified by the fingers of the priest, are prepared. 2, Approach, O Ludra, moved by our invocation; thou who art ob- tained by the wise, come to the prayers of the priest, holding the liba- tion in his hands.

= Hymn 10 praise first of the Aswins, then of ladra, thirdly of the Viswadeves, aad lastly of Suraswati; Rishi and Metre the sume, Viz. to our foes.

Rig Veda Sanhitd. 3

ॐ, Indra, lord of the golden coloured horses, with celcrity approach,

and hearken to our supplications. ‘Take our food with the libation. 3.

1. Viswadévas, ye protectors, preservers of man, ye bestowers of gifts, come to the prepared /idation of the worshipper.

2. O Viswadévas, givers of rain, swiftly approach the prepared lihation, as the sunbeams approach the days.

५, Ye all-wise Viswadévas, whom nought can destroy or injure, attend, O givers of riches, to the sacred butter.

4.

1. O, purifving Saraswati, who rejoicest in offered food, with the food, gicen by the priest, be pleased with our sacrifice, thou who grant- est wealth to prayer.

2. Saraswati who inspires with friendly words, and explains true thoughts, las accepted the sacrifice.

3. Saraswati by Aer impulse moves the great ocean and irradiates all minds. *

Fourtn Iven.t

1. We enll day after day Inden, the performer of glorious deeds, for assistance, as milch-cows are called (० the herdeman who milks thei.

2. Come to our oblations, drink of the juice, O drinker of the juice, O thou, that is rich, it is ¢Ay delight to grant the gift of cows.

3. Thent let us sce thee among those that are thy near companions, among those that are wise; do not, by passing us over, manifest thyself rather to others, than us, du¢ come.

4. O sacrificer, draw ucar to the wisc, uninvaded Indra, ask the experienced priest ; for he, (Indra) will grant blessings to thy friends. 2४. Let then our priests give praise (0 Indra. Ye slanderers, from this place depart, while they, (the priests) O Indra, perform this festal pomp.

6. © destrover of foes, let then the men, that are our enemies, call us furtunate. May we live under this Indra’s protection.

© The commeutator makes the remark, that Saraswatf must be here consdered in her double capacity as a goddess ant a river.

¢ Hymn in praiee of Indra ; Rishi and Metre the same. ¢ Via. after the drinking of the juice.

4 Rig Véda Sanhitd.

7. To the swift Indra offer this ready prepared juice, which adorus the sacrifice, cheers a man, receives the pious rites, and is the friend of the gladdening Indra.

8. Of this juice drinking, 0 Satakratu,* didst thou slay the Vrittras,t didst thou protect those fighting in battle.

9. For the obtaining of wealth, O Indra, we supply thee with food, © Satakratu, who fizhtest in our battle

10. To him, the guardian of wealth, the great, the performer of illustrious deeds, the friend of the offering pricst, to that Indra sing praises.

गाप Iymn.f

1. Swiftly approach, the offerings in your hands, ye friends ; sit down, and sing praises to Indra.

2. When the moonplant juice is prepared, let all join to sing (4९ praises of Indra, the destroyer of many foes and the lord of manifold and desirable treasure.

3. May he then be near us for our wealth, be near us fur the ae- quiring of various wisdom, may he with the food approach us.

4. Sing praises (० that Indra, against whose golden-coloured horses, yoked to the chariot, no enemy can stand in battle fields.

5. This ready purified juice, made sacred with curdled milk, comes to be taken by the drinker of the libation.

6. Indra, performer of noble deeds, thou wast born at once full grown for the drinking of the moouplant juice and for the leading of the gods.

7. 0 Indra, praised in songs, the ready juice approaches thee, may it be thy delight, O wise

8. Our praises have extolled thee, thee our songs, O Satakratu, our hymns also shall extol thee.

9. May Indra, whose protection never fails, enjoy this sacrificial food of thousand kinds, in which all manly virtues dwedd.

10. May not any mortals injure our bodies; O mighty Tudra, ex- tolled in songs, avert owr death.

® According to S4yura, possessed of many sacrifices, or of manifold wisdom.

¢ The most eminent of the Asuras under the name of Viittras. ‘that the killhag of the

Vrittros has an allegorical meaning, 1s clearly shown by the J2d hymn. y Hymnan praise of ludra, Rishi and Metre the sume.

Rig 7 ८८2 Sanhitd. 5

Sixtn Ilven.*

1. All men, wherever dwelling, adore in evcry workt the radiant uninvaded, moving Indra; his splendours are radiant on the sky.f

2. Charioteers to each side of the car harness his desirable, power- ful, red and golden coloured horses, that carry men.

3. Giving to the darkness light, to the shapeless shape, ye mortals, wast thou, O Indra,§ born with the dawning rays of the morning.

4. Forthwith after the given oblation, tke Maruts, who have a sacred|| name, sent again the éurgid cloud.

5. Assisted by the conveying Afarués, who broke the fastness, O Indra, didst thou find the cows in the cavern.**

6. The hymns, longing for the presence of the Gods (the Maruts) extolled the great, renowned host of the Maruts, who know all trea sures, as the counscllor of Indra

7. For thou (the host of the Maruts) art seen united with the fearless Indra ; you both are joyous, and alike in splendour.

8. The sacrifice mightily calls fur Indra, together with the blame. less, desirable host (of the Maruts) that ascend to heaven.

9. O all-pervading Aost of the Maruts, approach from the heaven or from the sun above; here sings the priest the hymns.

* Hymo in praise partly of Indra, and partly of the Maruts (winds). Rishi end metre the same.

The literal translation would be: all, &c. join Indra, which, as Séyana explains, means they join him in their works with the kingdom of the worlds.

Sayana says, that in this hymo Indra in represented as the nniversal eoul; the epithet radiant exhibiting him as the eun, uninvaded as the fire, moving as the wind, ead his splendour on the sky as the stars. In what light such explanations of a later period ere to be considered, | have already indicated in the preface.

{ The double vocative is in the original; although it is repugnant to the English idiom, I dil not like to change it. Indra, reminds the commentator, eppears here as the aun.

Literal, @ sacrificiel, or whose name bears witness, that the honour of the secrifce is due to thei.

°° The fable alluded to, is given in the Anukramaniké. The Penis, a kind of Aeurs, stole the cows from heaven, end threw them 1910 darkness ; Indra discovered their place

by means of*Saramé, the dog of heaven, and together with the Maruts, defeated the Asurs.

6 Rig Védu Sanhité.

10. We pray Iudra for wealth, either from here (the earth) or from the heaven above the earth, or from the wide expanded ether.

Seventu T[Iymn.*

1. The chanters extolled Indra, the singers praised the great Indra with hymns, the voice of the commanding priest called Indra.

2. Indra is every where present with his golden coloured horses, yoked to the chariot by Ais word alone, Indra, the wiclder of the thunderbolt, who shines with gold.

3. To present an expanded view, Indra raised the sun in the firma- ment and with his rays lighted the mountains.

4. Indra, protect us in our battles and in the possession of our manifold wealth, O terrible, protect us with thy fear-exciting power.

5. For the oblaining of great, as of little wealth, we invoke Indra, the helper among cneinies, the wiclder of the thunderbolt.

0. O thou [पिल of our wishes, giver of rain, open that cloud for us; do not speak to us a refusing word.

7. All praises, which are given to other Gods, are Indra’s, the wielder of the thunderbolt. I do not find a praise worthy of him.

8. The giver of rain approaches man in Ais might, as the bull does the herd ; he, the lord, who does not refuse prayer.

9. Indra, who alone sways men and riches, is also lord of the five tribes. t

10. For you, O priests, we call Indra, who is placed above all men. May he belong alone to us.

Ricutu Tyan ft

1. O Indra, for our protection grant us desirable wealth, which con- quers equal foes; which none resists, which is all-powerful.

2, With which, assisted by thee, we shall from ०५१ horses repel our {०९8 in the battle, hand to hand.

* Hymn in praise of Indra; Rishi and metre the same, ¢ The commentator explains it by the five castes. Wynn in praise of Indra } the same Rishi and metre.

Rig dla Sanhité. 7

3. Indra, by thee assisted, we shall seize our spears together with the club,* and slay our opponents in the battle.

4. Indra, by thee assisted, we shall with our warriors and spearmen defeat our enemies.

5. Great is Indra, he is supreme, be greatness to him ; Ais power is like the heaven in vastness.

G. If warriors in battle, or men for the gift of a son, or sages in strife for knowledge inroke thee, they all obtain their wishes.

7. Indra’s belly, which is the greatest quaffer of the moonplant juice, swells like the sca, is like the mouth from which saliva constantly flows.

8. For in truth his word is friendly, far-sounding, great, and pro- mises cows ; 7८ te like the branch with ripe fruits to the worshipper.

9. For in truth, thy power and thy assistance, O Indra, are forth- with rouchsafed to a worshipper like me.

10. For in truth his own desirable praises and hymns must be sung by the priests for the sake of Indra, the drinker of the moonplant juice.

Nintu Hymn.t

1, Come, Indra, enjoy the food and the various kinds of the juice ; be the great conqueror of foes-by thy majesty.

2. Pour out the gladdening juice, when ready tn the sacrificial ressel, for the gladdening Indra, the potent juice for the all-potent God.

3. Indra, lord of all mankind, god of the majestic nose, enjoy the gladdening prnises; speed to these libations together with the Gods.

4. O Indra, I composed thy praises, they drew near to thee, the donor of abundant gifts, the lord ; thou hast accepted them.

5. In our presence, bestow on us desirable wealth of various kinds ; for thou hast sufficient, ray abundant.

6. O Indra, thou keeper of immense riches, in this sacrifice direct us well, the striving, renowned, for the obtaining of wealth.

= Rosen's auggestion to take Ghana as instrumentals, appears to me preferable to Sayaun’s explanation, who conniders it as accusative. $ 1191111 in praise of Indra; the same Nishi aud metre.

8 Rig Véda Sanhitd.

7. © Indra, give us great, extensive wealth, which is rich in cows and food, which supports our life, and never decreases.

8. Give great renown to us, O Indra, and wealth of a thousand kinds, and also this food, carried on the chariot.

9. For the protection of our wealth we invoke Indra, praising with praises the lord of wealth, the friend of hymns, who goes fo the sacrifice.

10. At every libation all sacrificers praise the great majesty of the great Indra, who is dwelling in his house.

Tentu Il]ymn.*

1. The chanters chant thee, the singers of hymns sing thee, the bréhmans raise thee, 0 Satakratu, as ¢he workmen raise a cane.t

2. When from one hill ¢he priest ascended another hill and com- pleted Ais arduous work,f then knew Indra Ais intention, and hastened with the host of the Maruts to fulfil his wishes.

3. Yoke then the full-mancd, proud horses that fill their girths, (० the chariot, then come, O drinker of the moonplant juice, Indra, to listen to our praises,

4. Approach, applaud our praises, accept of them, and be pleased with them. Do, Indra, thou establisher of home, increase our food and also our sacrifice.

5. Praises, that always increase, must be sung to Indra, who repels many foes, that Sakra resounds among our sons and companions.

6. We desire him for fellowship, him for wealth, him for manly deeds; for he, the mighty Indra, is able to bestow wealth on us.

7. The food, purified by thee, O Indra, is abundant and with ease to be obtained. Open the stable of the cows, confer wealth, O splitter of mountains.

8. For both heaven and earth, are unable to hold thee, the slayer of enemies. Conquer the heaven-born waters, and confer cows upon us.

© Wymn in praise of Indra; the same Rishi; metre Anustubh.

According the explanution of Sayana, as workmen raise a cane to dance before it, or as those who lead a good lite, rate their family,

g Viz. to collect the plants for the prepnring of the Soma juice, the wood for the sacn- fice, &c.

Rig Véda Sanhitd. 9

9. Indra, whose car hears all, hear in speéd my invocation and accept my praises. Be pleased with my praise and that of my com- panion.

10. For we know thon answerest nll desires, thou hearest, when we invoke thee for he/p in battles ; we implore the thousandfold assistance of him who answers desires.

11. Indra, Kusika’s son, come in speed, drink with zest the ready 16०८1०0, Prolong nry life, which shall be worthy of praise, aud bless the Rishi with a thousand goods.

12. O thou, praised in songs, may these hymns every where be sung

around thee, may they grow after (hy growing age, and giving pleasure may they be received with delight by thee.

Fveventa Ilyun.*

1. All songs extolled Indra who is like the ocean's vast expause, who is the foremost among the heroes who fight from the war chariot, who is the giver of nourishment and the protector of the good.

2. Indra, O lord of strength, by thy friendship supplied with food we have no fear from foes. We extol thee, the conqucrer who is ever victorious,

3. From time of old Indra’s gifts of riches never failed, nor will hie assistance fail, if the giver of the sacrifice spends ou the offering priests wealth of food with the gift of cows.

4. [फतह was born as the destroyer of towns,t the youth, the wise, whose power is unbounded, the upholder of all ceremonies, the praised wiclder of the thunderbolt.

5. Thou, O splitter of rocks, burst open the cavern of Valu,t who retained the cows. Whien the terrified gods repaired to thee, they had no /onger fear.

G. Extolling the distilling moonplant juice, [ come again, O hero, for thy bountics. O thou, praised in songs, the priests adored thee before and know thee now as giver of auch bounties,

© Hymn in praiee of Indra, Rishi Jétri, the son of Madhuchanda, metre Anustubb. ¢ Viz. of the Asurs. $ Que of the Asurs.

10 Rig Véda Sanhitd.

7. By magic didst thou slay, 0 Indra, Sushna,* who fought with magic arts. The wise know éhut thou art possessed of such glory. Do thou increase their food.

8. The hymns have extolled Indra who rules by glorious might, whose bounties are of a thousand kinds, nay are indeed more plentiful.

TwewrtH [रभ

1. Agni the inviter, the omniscient we chose as the good performer of this sacrifice.

2. The priests always call Agni with prayers ; Agni, the lord of man, the conveyer of the sacrifice, who is beloved by many,

3. Agni, born from the sacred wood, bring hither the gods to the holy grass ; for thou art our inviter worthy of praise.

4. Because thou art the messenger, O Agni, awake the gods who are desirous of the sacrifice ; then sit down with the gods on the sacred Straw.

9. 0 radiant Agni, called Aither by the sacrifice, consume our enemies in league with the Rakshasas.

6. By Agui is lighted up Agui, the wise, the guardian of the house, the youth, the conveyer of the sacrifice, whose face is like a flaming tongue.

7. Praise, O priest, in the sacrifice the wise, truthful, divine Agni, the destroyer of fues. |

8. Which ever sacrificer, Agni, God, adores thee as messenger, be thou his protector.

9. Which ever sacrificer in the offering of the Gods worships Agni, to him give joy, O purifier.

10. © purifier, resplendent Agni, for our sake bring hither the gods to the offering and sacrificial butter,

11. Agni, extolled by (4८३ new hymn, do thou supply us with food and wealth, that attracts heroes.

12. O Agu, resplendent with pure brightness, thou that gest on all the errands of the gods, listen to this our praise,

@ One of the Asurs. The literal meaning of the word Sushow is one whe dries up (exsiccutor ) t Hy ui an praise of Agi, Rasta १।८। ||: 1111, the sou of Kunwa, metre Gayatn.

Rig Véda Sanhitd. 11

Tuirtreentn Hyan.*

1. Well lighted Agni, thou inviter, purifier, bring for our sacrificer’s sake hither the Gods, and perform the sacrifice.

2. O wise Tanunapad, to-day convey our swect sacrifice to the Gods for their feast.

3. I call to this sacrifice the beloved glory of man, the sacrificer wilh the gracious specch.

4. Agni whose name is praise, convey hither the Gods on the blissful chariot ; fur thou art the inviter, installed by inan.

5. Spread, ye pricsts, every where the hallowed straw above glis- tening with sacred butter, the straw, on which the immortals appear.

G. Ye splendent ¢emple—doors, so long closed, ye fosterers of pious rites, open fur this day’s sacrifice. |

7. Icall to this sacrifice the lovely night and dawn to be seated on this our sacred straw.

8. I call the two wise immortal sacrificers who are of gracious specch. Offer ye this our oblation.

9. Ye three joy-inspiring unalterable goddesses, 11४ Saraswat{, Mall, be seated on the sacred straw.

10. I call hither the supreme Tashtri of manifold shapes. May he belong alone to us.

11. 0 God Vanaspati, offer the sacred butter to the Gods; by thy ९०4 may the sacrificer reccive wisdom.

12. For Indra’s sake offer, ye priests, the oblation with the Swéhé in the house of the sacrificer. Wither I call the Gods.

Fourtrirentu IlyMn.t

1. With all these gods come, O Agni, to the festival rites and sungs to drink the moonplant juice, and present the offering.

© Rishi and metre the same ; hymn in praise of 12 divinities called Apri, all of which are representations of Agni. They are: |. Susumiddha (lighted up). 2. Tanunapad (who consumes clarified butter), 3. Narisansa (praised by men). 4. Jlita (praised). 5. Barshi (the sacrificial straw). 6. Dévidwara (temple-doore). 7. Ushesh-nakta (dawn and night). 8. Daivye Hotarau (divine sacrificers). 9. 114, Saraswati and Mahf (three goddesees), 10. Twastri (the divine architect), 11, Vanaspati; and 12. Swhhé.

¢ Hymn in prase of the Viswadévas; Rishi and metre the same.

12 Rig Véda Sanhitd.

2. O Agni the wise, ¢hy illustrious deeds praise thee, the sons of Kanwa invoke thee ; approach with the gods.

3. They (the sons of Kanwa) call upon Indra and ४६१४, Vrihas- pati, Mitra and Agni, Piishana and Bhagu, the Adityas, ard the host of Maruts.

4. To you are offered the gratifying, exhilarating liquors, distilling and sweet, that are kept in sacrificial vessels.

5. The sons of Kanwa, holding the purified grass, offering the sacred butter, and adoruing the sacrifice, praise thee and implore thy help.

6. May the coursers with shining backs, that carry thee, yoked to the chariot simply by thy thought, bring also the gods to the drinking of the moonplant juice.

7. Give, Agni, wives to these Gods, who are worthy of the sacrifice and increase oblations. Let them, O thou whose word js pleasing, drink from the sweet juice.

8. With thy tongue, O Agni, may all the gods, that are worthy of sacrifice and praise, drink of the sweet libation at the sacrifice.

9. To obtain the hallowed gift, let Agni, the wise sacrificer, bring hither from the radiant sun all the dawn-awaking Gods.

10. Drink, O Agni, the sweet moon-plant juice with all ¢hose gods, and with Indra, Vayu, and Mitra in all his radiant forms.

11. Agni, thou sacrificer by man installed, seated at the sacrifice, do thou offer this oblation for us.

12. Yoke to the chariot, O God, the fleet red-coloured coursers. With them bring hither the Gods.

Rig Véda Sanhité. 13

Firteenth Ilymn.*

1. Indra, drink the moonplant juice with Ritu. The exhilarating libations that like to dwell in thee, approach thee.

2. Ye Maruts, drink with Ritu from the vessel of the priest, purify the sacrifice; for you are liberal donors.

3. 0 Neshtri,t united with thy wife, accept our sacrifice, drink with Ritu ; for thou art the bestower of riches.

4. Agni, bring hither the Gods; let ¢hem be seated at the three places ; 4 adorn ¢hem, and drink with Ritu.

5. 0 Indra, thy fellowship with the Ritue is ever unbroken, drink after them the moonplant juice from the overflowing vessel of the Br&mhana.

6. Mitra and Varuna, ye who hear pious supplications, accept the great sacrifice, which no fire of enemies can consume.

7. Drink, O giver of wealth (Agni) the juice. The priests, asking for wealth, holding the sacrificial stones, extol the god at the sacrifice, and also at the oblations.§

8. Giver of wealth, give us riches, worthy of praise, which we may enjoy by the favour of the gods.

9. The giver of wealth with the Ritus longs to drink from Nestri’s vessel. Go, ye priests, to the place of the oblation, perform the sacri- fice and thence depart.

10. Bea bestower of wealth on us, O giver of wealth, because we offer to thee as to the fourth with the Ritus.

11. Ye Aswins, companions of the splendent Agni, ye performers of pious deeds, with the Ritus, the conveyers of offerings, drink the sweet libation.

12. 0 bestower of gifts, by thy office as guardian of the house, convey with Ritu the sacrifice ; perform the oblation to the gods; for the sacrificer, devoted to the gods, longs for the gods.

* IJymn in praise of the Ritus, with whom other deities are associated, vit. ladra, the Meruts, Twastri, Mitra aod Varuns, Dravinods, the Aswins sad Agni. Rishi and metre the same.

t Under Neshtri Twastri is meant according to Shyans.

$ At the three daily sacrifices.

$ That is, at the principal sacrifice, and at those oblations, that are connected with it.

14 Rig Veda Sanhkitd.

SIXTEENTH Hymn.*

1. May the golden-coloured horses carry thee, the fulfiller of all desires, to the drinking of the moonplant juice. The priests, splendent like the sun, extol thee, O Indra.

2. Let the golden-coloured horses, that long for these roasted grains and distil the liquid butter, bring Indra hither on the bliss-con- ferring car.

3. We call Indra in the morning, Indra when the sacrifice proceeds ; Indra for the drinking of the moonplant juice.

4. Come, Indra, with the long-maned horses to our prepared liba- tion, for we call thee to the all ready made juice.

5. Do thou come to our praises, come to our ready morning sacrifice. Drink, as the white antelope drinks, when thirsty.

6. This moonplant juice and these libations are ready on the sacred straw ; for the sake of strength drink them, O Indra.

7. May this excellent praise touch thy heart, and be acceptable (० thee ; then drink of the ready libation.

8. The slayer of Vrittra, Indra approaches for Ais exhilaration the whole sacrifice to drink of the moonplant juice.

9. Do thou fulfil this our desire by the gift of cows and horses, Satakratu, for, we extol thee in devout contemplation.

SEVENTEENTH [र्मत्र

1, I implore the help of Indra and Varuna, whose eplendour is great.- May they gladden us in such a sacrifice ae this.

2. For ye, the upholders of men, for the sake of affording protec- tion, are going to the prayer of a sage like myself.

3. O Indra and Varuna, satisfy us with riches according to our wish ; we implore you, ८० be near us.

4. For mixed is the libation of the sacrifices, composed are the praises of men of exalted mind. May we be ¢he first among the giv- ers of food.

5. Indra is supreme among the bestowers of a thousand gifts; Va- runa is to be extolled among those that are worthy of praise.

® [1171 10 praise of Indra, the same Rishi and inetre. ¢ Hymo in praise of Ludra aud Varuna; Rishi ५०५ metre the same.

Rig Véda Sanhitd. 15

6. By their protection we enjoy wealth, and preserve it ; let there be abundance.

7. lL invoke you, Indra and Varuna, for various wealth. Do ye ren- der us victorious.

8. Indra and Varuna, lo our minds wish to adore you; attend with speed to our welfare.

9. Indra and Varuna may the pleasing praise with which I invoke you, approach you ; may you increase the praise, offcred to both of you.

Eicuteentu Ilymn.*®

1. Render me among the Gods a well known giver of the libation, 0 Brémhanaspati, as Kakshiwan twas, the son of Ushjik.

2. May he who is wealthy, who destroys diseases, who is the pos- sessor of riches, who increases happiness, who is swift, attend to us.

3. May the slandering word of mortal man that is our enemy, ne- ver affect us. Protect us, Brimhanaspati.

4. The mortal man whom Indra, Bramhanaspati and Soma uphold, docs surely not perish.

5. O Brimhanaspati, Soma, Indra, and Dakshina, preserve such a mortal from sin.

6. For the sake of wisdom, I have approached the lovely Sadasapa- pati, the performer of wonderful deeds, the friend of Indra, the bestow- er of riches.

7. Ife, without whom no sacrifice succeeds, although the priest be wise, arranges the pious rites, to be performed with wisdom.

8. After the offering of the sacrifice, he renders the offerer of the sacred butter prosperous ; lhe makes that the sacrifice proceeds without obstacle ; our praise approaches the gods.

9. I beheld Narfsansa, armed with unyielding strength, whose fame is widely spread, whose glory is resplendent as the sky.

® Hymn in praise of Bramhanaspati (from v.1 to 5,) in common with Iodra and Soma (v. 4;) with Dakshina (v. 5;) in praise of Sadanaspati (v. G—8 ;) in praise of Na- racansa and Sadasapati (र, 9;) Rishi and metre the same.

16 Rig Véda Sanhita.

NINTEENTH II ymn.*

1. Thou art called to this beautiful sacrifice for the drinking of the moonplant juice. Come, 0 Agni, with the Maruts.

2. For thee, O powerful God, no mortal is able to defeat in thy work. Come, O Agni, with the friendly Maruts.

3. Come, O Agni, with the Maruts, who, attended by all the gods, know the course of the great waters.

4, Come, O Agni, with the fierce Maruts, who produce the waters, aud whom none by strength can overcome.

5. Come, O Agi, with the lovely Maruts, who are fearful in shape, the possessors of wealth, the destroyers of enemies.

6. Come, O Agni, with the Maruts, the gods, that above the bliss- giving sun, dwell in the splendent skies.

7. Come, O Agni, with the Maruts, that chase the clouds and agitate the waving ocean.

8. Come, O Agni, with the Maruts, who fill the sky with the rays of the sun, who exceed in power the ocean.

9. Come with the Maruts, 0 Agni, to whom I have offered also in former times the sweet juice of the moonplant.

SECONT LESSON. TWENTIETH IlyMn.t

1. This hymn, conferring abundant wealth, was orally made by the sages in praise of the divine birth of the Ribhus.

2. The Ribhus, who created by their thoughts alone for Indra the golden coloured Aorses that by Ais command yoke themselves to the chariot, received the sacrifice with the pious rites.

3. They, together with the truthful lswins, made the blissful chariot that approaches every place ; they created the milk-giving cow.

4. The truthful Ribhus, gifted with efficacious prayer, possessing powcr, restored their parcuts to youth again.

© Hymnin praise of Agni and the Maruts; Rishi and metre the same.

¢ Hymn in prase of the Ribhus, [हज and metre the same, About the Ribhus the commentator says, that they Lud been before men, buat by thir penances had Lecume goils.

Rig Péda Sanhitd. 17

5. The exhilarating libations awaited you and Indra, attended by the Maruts, and the splendent Adityas.

G. And that new sacrificial vessel, made by the God Twastri, they again made fourfold.

7. You, that are extolled by worthy praises, successively bestow on us the three* kinds of treasures and the three times seven ritest for the giver of the libation.

8. The conveyers of sacrifices lived before the life of mortals, hut by meritorious deeds obtained a place worthy of the sacrifice, among the Gods.

Twenty-First Iymn.}

1. I call Indra and Agni, their praise is our desire, they are the greatest quaffers of the moonplant juice.

2. Praise them at the sacrifices, extol, ye men, Indra and Agni; sing them in your hymns.

3. We call Indra and Agni to the hymn of our friend, we call the drinkers of the moonplant juice to the drinking of the moonplant juice.

4. We call the awe-inspiring gods; the libation is prepared, come hither, Indra and Agni.

5. Ye great protectors of assemblies, Indra and Agni, keep away the Rakshashas, May the voracious be without offspring.

6. On account of this sacrifice, of which the reward is sure, Indra and Agni, keep watch in a prominent place; bestow welfare on us.

TwENTy-sECOND Hymn.§

1. O priest, in the morning awake the always united Aswins; may they come hither for the drinking of this libation.

2. We call the owners of the excellent chariot, the eminent chario- teers, the two gods, the inmates of heaven, the Aswins.

3. With the well-cracking whip, wet with the perspiration of the horses, sprinkle the sacrifice, O Aswins.

® Viz. of the highest, mcan, and lowest value.

There are three classes of ceremonics, Haviryajna, Pakayajna and Somasansthe, cach of then contains seven sacrificial rites.

3 [11१११५१ in praise of Indra and Agni; Rishi and metre the came.

$ Hymn in praise of the Aswins (९, 1—4;) of Savitri (v. 5५४०8 ;) of Agni (v. 9to 10;) of Indrani, Varunanf and Agnayi (v. 11 to 12;) of the sky and earth (v. 13 to 14 ;) of the earth (v, 16,) and of Vishau (v. 16 to 21.) Rishi and metre the came.

18 Riy Véda Sanhitd.

4, For not far from you is the sacrificer’s dwelling, to which you go in the chariot, O Aswins.

5. I invoke the protection of the golden-handed* Savitri ;+ for the god shows the sacrificer’s place.

6. © priest, for our protection praise Savitri, who destroys thc waters. We desire ८० perform his rites.

7. Wecall upon Savitri, who gives light to man, and distributes the manifold wealth that provides a home.

8. Sit down, O friends, Savitri must now be praised by us. He will bestow riches, he is splendent. `

9, Agni, for the drinking of the moonplant juice bring hither Twas- tri and the longing spouses of the Gods.

10. Agni, thou of loveliest youth, for our protection bring hither the wives of the Gods, bring Hotré,§ Bhérat{,|| Vardtrif] and Dhishané.**

11. May the goddesses, who are the guardians of man, and who have indestructible wings, favour us with protection and great blessings.

12, For our welfare [ call hither [वादा Varunénoi and Agnéyi, to partake of the moonplant juice.

13. May the great heaven and the earth moisten this our sacrifice ; may they fill us with food.

14. In the firm placett of the Gandharva sages lap at sacrifices the rich juice of them, (viz. of heaven and earth.)

15. Be wide, O earth, be a house without foes, offer us everywhere a refuge.

= SayAna explains this, he is called golden-handed, because he holds gold in his hands for the purpose of giving it to the sacrificers, or, from a circumstuce, that happened at a certain sacrifice performed by the gods, where Savitri himself was the priest, aml performed the sacrificial ५५१८५. Then at a certain ceremony the Adwaryus gave to Savitri a part of the sacrifice, named Pr&sitra, which, when taken by him, cut off low hand. After this the priests who had given him the Prasitri, made bin & baud of gold. Rosen well explains this word by aurimanum, i. e. aureis radius, manuum iuetar, pracdituin, and compares it to Homer’s Rhododaktylos Aeos. ¢ Savitri, the sun. ¢ That is, the place which the sacrificer has to occupy during the offering. § The wife of Agni. ‘Vhe wife of Aditya under the name of Bharata, q Who tnust be chosen. ® ® Dhishana, the goddess of riches. tt The atinosphere, the place of the Yukshas, Gundharvas, Apsharas and Ganas.

Rig Véda Sanhitd. 19

16. May the gods approaching from the earth from which Vishnu assisted by seven hymns, proceeded, afford us protection.

17. Vishnu perambulated this earth ; three times he set down his dust-raising foot, the print of which covered the earth.

18. Three steps hence made Vishnu, the uninviolable protector who upholds the sacred rites.

19. Lo, ye priests, Vishnu’s sacred deeds, by which the sacrificer accomplishes his vows, He the meet companion of Indra.

20. The sages always see that highest place of Vishnu, as is the wide expanded view of the eye under the sky.

21. The waking, praising sages proclaim Vishnu’s supreme place. `

T wenty-THIRD Ilymn.*

1. This abundant moonplant juice, accompanied with prayers, is prepared, 0 Véyu. Approach and drink the ready libation.

2. We call the two heavenly gods, Indra and Véyu, to partake of the drinking of the moonplant juice.

3. For their protection sages invoke Indra and Vayu, the guardians of pious decds, who are swift as thought, and look with a thousand eyes.

4. Mitra and Varuna, who are worthy of the sacrifice, and armed with sacred strength, we call to the drinking of the moonplaunt. juice.

5. I invoke Mitra and Varuya, who by ¢heir faithful word increase the meet reward of pious rites and protect the true light.

6. Varuna be our guardian, and Mitra also with every help; both of you give us abundant wealth.

7. We call for the drinking of the moonplant juice Indra, attended by the Maruts; may he, together with the host, be satisfied.

8. Ye hosts of Maruts, headed by Indra, ye Gods, who have Pii- shana as their giver, hear ye all my invocation.

9. Ye donors of gifts, O host of Maruts, united with the fit, pow- erful Indra, kill ye Vritra, that the infame does not reign over us.

, © Hymn in praise of Viyu (९, 1;) of Indra and Vayu (v. 2 3;) of Mitra and Varu- ya (v.4106;) of the Maruts (v.7 to9;) of the Viewadévas (v. 10 to 129 ;) of Péshan (v. 13 to 16 ;) and of the waters (v. 16 to 24.) The samo Rishi; metre Ghyatrf (९, 1 to 18 ;) Puru Ushok (v. 19 ;) Anustubb (v. 20, 22 to 24).

20 Rig Véda Sanhitd.

10. We call for the drinking of the moonplant juice all the gods and the Maruts; for dreadful are the sons of Prishni.*

11. As the sound of victorious warriors proceeds with vigour; so the sound of the Maruts, when you, O men, come to the propitious sacrifice.

12, Ye Maruts, that are every where born from the shining, radiant ether, protect and bless us.

13. O resplendent Piishan, coming from the sky, bring the libation, shining from various straw, as the herdsman by searching recovers the lost cattle.

14. The resplendent Piishan found in a cavern the hidden libation, placed on various coloured, shining straw.

15. He indeed brought again and again to me the six seasons, adorned with libations, as the Ausbandman for the sowing of barley with his oxen every year again and again ploughs the field.

16. The mothers (the waters represented as mothers) who are the friendly companions of the sacrificers and give sweetness to the milk, proceed on the roads of the oblations.

17. May the waters, that are near the sun, and the waters along which he moves in his course, be pleased with our sacrifice.

18. I call the goddesses of the waters which our cows use to drink. We must sacrifice to the rivers.

19. Among the waters is the nectar ; among the waters the healing herb; for the praise of the waters, O priests, be speedily prepared.

20. In the waters, told me Soma, are all healing herbs, there is Agni who cheers the whole world, and the waters that posscss all heal- ing power.

21. Ye waters, give healing herbs removing disease from my body, that we without 415९956 may speedily see the sun.

22. Ye waters, take from me all that I sinned by ignorance and by inalice, what I sinned by cursing and by speaking falsehood.

23. I worshipped to-day the waters; we have met with their liquid. Come, O Agni, attended by the Maruts ; thus endow me with glory.

2.1. Endow me with glory, O Agni, endow me with wisdom, endow me with long life ; lct thus the Gods know me; Ict Indra know me to-

gether with Rishis. @ Prishtus, the earth.

Rig Véda Sanhitd. 21

TWENTY-FOURTH I[yMN.*

1, The fair name of which of the immortals shall we then pro- nounce? Who has restored us to the wide-expandcd earth, so ¢hat I may see again father and mother ?

2. We pronounce first of all the immortals the fair name of Agni: he has restored us to the wide-expanded earth, so that I may see again father and mother.

3. We ask thee for wealth, O divine Savitri, the lord of riches, who art always our protector,—

4. For such wealth as is worthy of praise, as free from blame and hatred, is held by thy hands.

$. By the assistance of thee, the keeper of treasures, we are bent upon the acquiring of riches.

6. For thy strength, thy power and thy wrath, is not possessed by these birds and these winged hosts, nor by these waters that unceasing- ly move ; the course of the wind never exceeds thy speed.

7. In the bottomless air keeps Varuna of purified strength, abun- dance of lovely Jight above. The rays point downwards, although their origin is above ; may our life be preserved by thee.

8. For the king Varuna made for the sun an extended path to tra- vel daily ; inthe pathless sky, he made a path to set down the feet. May he then be an upbraider of our enemies, that wound our hearts.

® Ilymn in praise of Agni (v. 1 to 2 ;) of Savitri (v. 3 to 5;) and Varuga (v. 6 to 15.) Rishi Sunahsépa, Ajigarta’s son. Metre Trishtubh (v. 1,2; 6 to 15.) Gayatri (3 to 6). Rosen observes here. This hymn together with six others, containcd in the sixth chapter of the Ist section is ascribed to Sunahsépa, the son of Ajigarta, who is said to have recited this hymn in praying for his life, when he was about to be offered to the gods, There is, however, nothing in these hymns, proving in any way, that they are connected with the fable first mentioned, and the circumstance, related in hymn 9th, v. 12 and 33, that Sunab- sépa, when bound to the sacrificial pile, was liberated by Varuga, evidently shows, that this hymna at least cannot be ascribed to Sunahsépa. In none of these hymns however (with exception of the commenncement of the 24th which may be understood in this manner) there is not the least indication of a person, who in danger of his life deprecates his death. To attribute these hymns to Sunahs(pa, appears to have becn occasioned by mentioning the bonds (11. 24, 15, and 11. 25,21) which Varuga is asked to open; but Varupa's bonds allude to the dangers which beset the navigator.

22 Riy Véda Sanhitd.

9. Thou hast, O King, a hundred, nay a thousand healing herbs ; be thy grace great, profound fo us. Fasten far from us Nirritli* with averted face ; save us from sin that we have committed.

10. Those seven stars,t placed on high, that are seen at night, go anywhere by day. The works of Varuna are not infested ; the splen- dent moon moves at night. |

11. With hymns ८0 thee, I pray thee for this life; this asks the praising sacrificer by Ais offerings. Not disdaining this sacrifice, ad- vert, O Varuna, to my prayer. O thou, praised by many, do not de- stroy our life.

12. This (praise of Varuna) told me sages, at night indeed, this indeed by day; this pronounced my heart’s impulse. May Varuna, the king, whom Sunahsépa called, when chained ¢o the pillar, save us at present.

13. For chained Sunahsépa called upon Aditi’s son, fastened to three posts of wood; king Varuna liberated him; may the wise, whom none can infest, open the fetters

14. We avert thy anger, O Varuna, by pious rites, by sacrifices and offerings. Attending ८० this sacrifice,O Asur, thou wise king, remove the sins, committed by us.

15. Take from us, O Varuna, our three-fold fetters, that bind the head, the waist and the fect. Then, O Aditi’s son, we shall be safe without sin at the sacrifice.

© The deity of sin. t Riksha, according to Sdyana either the constellation, called the Great Bear, or all constellations,

Rig Péda Sanhit&. 23

Twenty-rirra Ilymn.*

1. Which ever sacrifice, O God Varuna, we may spoil day by day by heedlessness, as men are wont to do, do thou remove the fault and complete १८,

2. Donot, O destroyer of sin, devote us, in contempt, to destruction, nor to thy anger, O wrathful

3. For our happiness we satisfy thy mind with hymns, O Varuna, as the charioteer satisfes his jaded horse with food

4. For my thoughts, free from anger, tend to the acquiring of a life that is rich in wealth, as birds to éheir nests.

5. When shall we call hither for owr happiness Varuna, the guardian of strength, the leader of men, whose eye is far-seeing ?

G. May dfitra and Varuna enjoy this sacrifice which is in oommon to both; desiring the welfare of the worshipper, who performs the pious rites, they are not heedless.

7. May he who knows the path of the birds, roaming through the ether, knows the sea built ships,

8. Who, honoured by the performance of pious rites, knows the twelve months, fertile with offspring, who knows also the month which is born after them,

9. Who knows the course of the far moving, mighty, lovely, wiod, knows the Gods who dwell above, may he liberate us from our fellers.

10. Varuna, to whom pious rites are performed, who enjoys the un- blemished sacrifice, dwells among his subjects for dominion’s sake.

11. The sage beholds all the wonderful works, hitherto performed by him (Varuna) and those also, which he is ६० perform in future.

12. May Aditi’s son, worshipped with unblemished sacrifices, give that every day we walk a good path; may he give us a long life. |

13, Varuna, wearing a golden mail-coat bas protected with it his stout body ; rays that touch the gold, are every where reflected.

14. Those that rejoice in injury, do not wish to injure him, nor those that rejoice in the mischief of mortals, nor those that are sinful.

, 15. He also satisfies men with abundance of food, satisfes our hunger.

16. To him, worthy to be beheld by many, turn my longing prayers, as cows to the stable.

= [lymn in prawe of Varuna. Rishi Sunaheépe, Metre Géyatri.

24 Véda Sankité.

17. We shall indeed converse again, since by me the sweet libation is prepared, and since thou, like the priest, partakest of the welcome food.

18. Of a truth I beheld him, worthy to be beheld by all, I beheld his chariot on the earth, he listened to these my praises.

19. Hear, Varuna, this my invocation, do gladden us this day, for my protection I pray thice.

20. Thou, O wise, swayest over all the heavens and all the earth; for our welfare hear us.

21. Save us, for the sake of our life, from the fetters of the head, of the waist, and of the feet.

Twenty-s1xtH Iysun.*

1. Dress thee then, 0 guardian of food, who art worthy of the sacrifice, dress {11९८ with thy clothes of flames, and perform this our sacrifice.

2. O sit down, lovely Agni, sacrificer of eternal youth, resplendent with glory, extolled by words of praise.

3. Fora father gives to Ais son, a relation to Ais relation, a lovely riend to Ais friend, do thou in like manner fulfil our wishes.

4. Let the destroyers of enemies, Varuna, Mitra and Aryaman be seated on our sacred straw, as a man sits at the sacrifice of the king.

5. O ancient sacrificer, be glad by our offering and our companion- ship. Do thou listen well to our praises.

6. Although we daily perform ample sacrifices to other and other gods, yet to thee is offered the oblation.

7. Be our friend, O protector of man, thou lovely sacrificer, who rejoicest. May we also, posscssors of auspicious fire, be his friends.

8. For shining 771९5८3, possessed of auspicious fire, hold our lovely sacrifice ; possessed of auspicious fire, we pray to thee.

9. Then let there be mutual praises of both, of thee, the immortal, and of us, the mortals.

10. Agni, with all fires accepting this sacrifice and praise, bestow food on us, thou son of strength.

© {lymn in praise of Agm. Rishi and metre the same.

Rig Véda Sankitd. 25

TWENTY-SEVENTH Ilymn.*

1. We are ready to praise thee with pious songs,O Agni, the sole lord of sacrifices, as we would praise a long-tailed horse.t

2. May the son of strength who proceeds with wide strides, be gracious to us; may he be a donor of riches to us.

3. 0 all-pervading Agni, near and far always protect us from mor- tals that are our enemies.

4. Do, O Agni, proclaim to the gods this our sacrifice and this new hymn.

5. Let us enjoy the food of the highest and of the middle places (of the heaven and the atmosphere,) give us the wealth of the nearest earth,

06. O thou of various splendour, thou dividest wealth, as the waves of ariver near the banks divide themselves. Thou givest forthwith rain to the worshipper.

7. The mortal, whom thou defendest in battle, whom thou encour- agest to the field, can always bestow food.

8. © destroyer, there is no conqueror of the sacrificer, who trusts in thee, his power is renowned 9, Worshipped by all mortals, may he finish the battle with the

horses ; called by sages, may he be a donor

10. O thou, known by praise, attend this sacrifice for the accomplish- ment of the rites which every man has to perform. = 24८ sacrificer offers thee, the terrible, worthy praise.

11. May for the sake of the pious rite and the food, the great infinite Agni whose standard is smoke, whose lustre is great, favour us.

12. May the radiant Agni, the divine messenger, hear us who ap- proach him with praises, as a wealthy king Aeare the praises of his bards.

13, Adoration be to the great gods, adoration to the lesser, adoration to the youths, adoration to the old. We sacrifice to the gods, while we are able ; ye gods, may I not interrupt the praise of any god that is great.

[कत in praisc of Agni from १, } to 12 of the Viawa Dévas ए, 13, The same Rubi Trstubh metre.

t The meaning is aca long-tailed horse drives easly away fies, 90 thou drivest away with the fire thy foes.

26 Rig Veda Sanhité.

TWENTY-EIGHTH IlymN.*

1, Where the wide-based stone is raised for the preparing of the libation, there, O Indra, knowest thou the taste of the liquid, prepared by the mortar, and drinkest.

2. Where like two hips, the sacrificial vessels are expanded, there, &e.

3. Where the housewife knows the egress and the entrance (of the house,) there, &c.

4. Where they apply the wood ८० light fire by friction, as reins are applied to tame a horse, there, &c.

5. Although thou, O mortar, art used for every work in every house, here emit a mighty sound as the drums of the conquerors,

6. And before thee, O wood, a strong wind is raised by the blows of the pestle, therefore, O mortar, prepare the moonplant juice for the drinking of Indra.

7. ou mortar and pestle, may ye that perform the sacrifice and give abundant food, again emit a clear sound like the golden coloured horses of Indra that eat their food.

8. May ye two pieces of excellent wood, together with the excellent priests, offering the libation, prepare the sweet sacrifice for Indra.

9. What of the sacrifice remains, carry away in vessels, place the libation in vessels of Kusa, keep it in the skin of the cow.

TWENTY-NINTH रजत

1. Although we are, as it were, without renown, O truthful drinker of the moonplant juice, yet speedily render thou us renowned, O wealthy Indra, by the gift of cows and of a thousand horses.

2. O god of the majestic nose, mighty lord of ७०१, thy power és manifest every where. Speedily, &c.

3. Let fall asleep Yama’s two messengers that are seen togethicr. Let them unawakened sleep. Speedily, &c.

* Hymn in praise of Indra, (v. 1 to 4) of the mortar used for preparing the sacrifice, (v. 6-6) of the mortar and pestle, (v. 1 to 8,) and lastly of the God Hurichandra, or of the skin used for the libation, or of the hibution itself. ‘Ihe sane Rishi. Netre Aaustubh (1to6,) Gayatri (7 to 9.)

t Hymn in praise of Indra. The same Rishi, Metre Punkti.

Rig Véda Sanhitd. 27

4. Let sleep those our foes, not offering gifts, let our friends, offer- ing gifts, be awake. Spcedily, &c.

5. Slay, O Indra, the ass praising thee with that vicious voice. Speedily, &c.

6. Let the storm in ita tortuous path fall afar on the forest. Speedi- ly, &९.

7. Kill every slanderer, slay the cruel enemy. Speedily, &c.

Tuirtieth Iymun.*

1. In desire of food we sprinkle with our libation, like a well, your Indra, the powerful Satakratu,

2. Who like water, running into a valley, approaches a hundred, nay a thousand, of purified well prepared libations.

3. For the pleasure ofthe mighty Indra, do the libations approach him, he holds them all in his belly, like the sea the water.

4. This libation also te ready for thee, do thou attend to it like the pigeon to his pregnant maée, thou hast also accepted of this our praise.

5. Guardain of wealth, praised in songs, O hero, mayest thou, whose praise is proclaimed by us, be gracious to us with thy might.

G. Assist us, O Satakratu, with thy help in this fight. In other things also, thou and I, meet in converse, |

7, We, the friends of Indra, invoke in every rite, in every fight the help of the mightiest Indra.

8. If he hears our invocation, he will indeed approach us with a thousand helps and with food.

9. In sight of the ancient house (the heaven,) 1 invoke the man who goes to many sacrificers, thee, whom of old my father invoked.

10. We implore thee, beloved by all, called by many, thee, O friend, who vouchsafest a home, to grant thy favour to those who praise thee.

11. Bestow, drinker of the juice, on us, the drinkers of the juice, thy friends, abundant cows with wide jaws, bestow them, 0 friend, wielder of the thunderbolt.

12, Let thus it be, O drinker of the juice, friend, armed with the

= Ilymn in praive of Indra, (v. 1 to 8,) of the Aswins, (९, 1710 19,) ofthe dawn (v.20 to 22,) the same Riehi. Metre Géyatri (v. 1 to 15 and 17 to 22,) v. 16 Tratubh.

28 Riy Véda Sanhitd.

thunderbolt, do thou thus act that we wish ¢hy favour for the sake of our desire. ,

13. When Indra rejoices with us, let us, possessed of food, have cows that give abundant milk, that are strong, in which we rejoice.

14, Let another god, like thee, O powerful, by thy grace obtained, implored by the praising priests, bring us the fulfilment of our wishes, as a Wheel is brought to the chariot.

15. What wealth is desirable, do thou, O Satakratu, be pleased to bring it for those who praise thee, as a wheel ts brought by the labour of the artisan.

16. Always conquered Indra with his foaming, neighing, panting horses,'the wealth of foes. Through our worship he has given the golden chariot, he has given us gifts for our enjoyment.

17. 0 Aswins, come with food, bestowed dy you, that renders us rich in horses. May, dy your favour, O donors, our house be rich in cows, be rich iu gold.

18. For your immortal chariot to which the horses are yoked fur both of you, proceeds, ye donors, through the atmosphere.

19, You rested one wheel of your chariot on the summit of the im- moveable mountain, the other rolls through the heavens.

20. Which mortal is now thy delight, O immortal dawn, who lovest praise? Whom doest thou approach, mighty goddess ?

21. We indeed, do not know from nigh or from afar thy shape, O many-coloured, radiant, all-pervading dawn.

22. Approach thou, O daughter of Heaven, with this food ; bestow wealth upon us.

Tuirty-rirstT Ilyan.*

1, Thou, Agni, wasé first the Rishi Angiras, then thou becamest a god, the lovely companion of the gods. ‘The wise Maruts, iu shiving armour clad, who know the sacred rites, were born at thy sacrifice.

2. Thou, 0 Agni, first the sage Angiras, adorn at the ceremonies of the gods, thou who, for the favour of all the worlds, art every where spread, thou wise, from two parents born, who for the sake of man dwellest at every placc.

* Hymao in praise of Agni; Rislu Hiranyastapa, the son of Angiras. Metre 1 0११४४), , (८४.1८० 7 ;9 to 15 and 17,) Yayati, (v. 8, 16 and 18.)

Rig Véda Sanhitd. 29

3. Thou, O Agni, prior than the wind, be manifest to the sacrificer, who, desirous of propitious rites, adores thee. Seeing thy might, heaven and earth shook; thon broughtest the sacred utensils to the sacrifice for which the priest is elected ; thou, O guardian of the house, didst manifest the great gods.

4. Thou, O Agni, hast opened the heaven to Manu; to Pururavasa who performed pious rites, wast thou a great benefactor. When thou, by friction art emitted from thy parents, then they carry thee to the east, and agnin to the west.

5. Thou, O Agni, the donor of gifts, the increaser of wealth, art worthy to be praised by the sacrificer who raises the vessel, who knows well the invocation and the ceremonial prayers. Thou, O Agni, who suppliest food, doest protect man.

6. Thou, O Agni, makest that a man walking in the path of vice, is Ieading a worthy life, thou O Sage, who, when the battle, so welcome to heroes, is near, with a few killest many.

7. Thou, © Agni, for the sake of food keepest that man in an mortal state from day to day who is anxious ६० obtain the twofold kind of living wealth (man and cattle.) To such a sage thou givest happi- ness and food. |

8. Thou, 0 Agni, worthy of praise, render for the sake of my wealth, render my son a renowned performer of pious rites. Let us increase by a new son, given by thee, the sacred rites. Ye heaven and earth, with the other gods, do protect us.

9, Thou blameless Agni, dwelling near the parcnts (heaven and earth) who a god, under the gods, art watching, do thou, creating the bodies of our children, attend to us; be gracious to the performer of rites; thou, O wealthy, bestowest all riches.

10. Thon, 0 Agni, art gracious ; thou art a father to us, thou a preserver of our life ; we are thy family, O thou whom nought can injure, to thee, surrounded by heroes, the preserver of the ceremonies, flow riches, a hundredfold, nay, a thousandfold.

11. The gods at first made thec, O Agni, when thou livedst in hu- man shape, the gencral of the man Nahusha. They made Ila, the daughter of Manu, his teacher, when the son of my father was born.

12, Thou, O praiseworthy god Agni, with thy help protect us, the wenlthy, and the life of our sons. Do watch over the cows of the son of my son; for he always watches over thy rites.

30 Rig Véda Sanhita.

13. Thou, © Agni, the ready guardian of the untiring sacrificer, burnest with four eyes. Thou indeed art longing in thy mind for the hymn of the praising priest who offers the sacred butter to thee, who doest no harm, who doest protect.

14. Thou, O Agni, wishest for the praiseworthy sacrificer excellent wealth, that is desirable. Thou intent to protect the weak sacrificer, art called a father; thou, 0 wise, watch over the infant and the heavenly quarters,

15. Thou, 0 Agni, as an unpierceable breast-plate protects the war rior, guardest every where the man who gives to the priest the due reward ; he who with sweet food delighting the gues¢ in his home offers the victim, is alike heaven.

16. Forgive us, O Agni, this deviation from the rite and this path which we walk far from thy worship ; for thou, to be obtained a3 a pro- viding father, settest aright the ceremonies of the sacrificer manifesting thyself.

17. Like a man, O Agni, like Angiras, 0 Angiras, like Yayéti, like men of old, come hither ८० the sacrifice, bring the divine host ; let them sit on the sacred straw, and offer the welcome sacrifice.

18. Do thou, © Agni, increase with this prayer, which we offered thee according to our power and our wisdom; do thou guide us to greater wealth, and confer on us provident wisdom, that bestows food.

THIRTY-SECOND IIyMn.*

1. I shall now proclaim the mighty deeds which Indra, armed with the thunderbolt, performed of old. First he slew Abi (the cloud), then he poured out the waters, divided the torrents of the mountains.

2. Ife slew Ahi, who took refuge to the mountain. Tashtri male him the praiseworthy thunderbolt; as cows to their calves, so the ri- vers hurried to the sea.

4. Indra, going forth as the bull, desired the libation; he drank at the three sacrifices the ready juice. Maghavan, seizing Ais weapon, the thunderbolt, struck the first-born of the clouds.

4. When thou, O Indra, didst strike the first-born of the clouds, then didst thou indeed destroy the delusions of the deluders (the Asurs),

© Hymn in praise of Indra; the same Rishi; metre Tristubh.

Rig Veda Sanhitd. 31

then producing the sun, the sky and the dawn, didst thou in truth not discover any more a foe.

१. Indra struck with his thunderbolt Vrittra, veiled in night, with mighty blow shattering his shoulders, as trees are felled by the axe; down to the earth was Ahi thrown.

6. Vrittra, like @ toarrior whom none equals, with wicked joy cal- Ied out Indra, the mighty hero, who slays many, the destroyer of foes ; he did not escape to be counted with the number of his slain. In- dra’s foe raised the rivers by his fall.

7. Without hands and fect he provoked to battle Indra, who dash- ed Ais thunderbolt on Vrittra’s neck ; Vrittra, like a eunuch aping a man, was stretched with mangled members (० the ground.

8. The waters gladdening the heart of man, rush over him, as he lics there stretched, as over the broken banks of a river. Ahi lies stretched at the feet of the waters, which Vrittra by his vastness held embraced.

9. The mother of Vrittra was lying athwart (to protect her son) above her struck Indra Ais fatal weapon. Above was the parent, un- derncath the son, Dana (the mother) slept the sleep of death, as with the calf sleeps the cow.

10. The waters rush over Vrittra’s headless body, thrown in the midst of the restless, never-ceasing waves ; the foe of Indra sleeps the profound darkness of death.

11. The waters, whose husband was the oppressor, whose guardian was Abi, were held refrained, as the cows by Pani. Ilaving slain Vnittra, Indra brust open the cavern of the waters that was locked up.

12. Thou wast hike the horse’s tail (which easily drives off flies) O Indra, when that one god without equal attacked thee with his wea- pon, thou didst scize the cows, 86126, Q hero, the libation, thou gavest leave to the seven rivers to run their course.

13. Not the lightning, made against Indra, not the thunder, not the rain and lightning, which Vrittra brought forth, kept Indra back, when Indra and Ahi fonght. Maghavan, although attacked wilh other de- lusions, was victorious.

14. If fcar approached thy heart, after thou hadst slain Abi, whom sawest thou else as the slayer of Ahi, for like the terrified falcon thou crosscdst over nine and nincty rivers.

32 Riy Véda Sanhitd.

15. Indra the king of the moveable and immoveable, tamed horn-headed ८५८८८८९ Indra the thunder in heaven as the king of men ; like the Judra that all,

and of the bolt in his hands, dwells wheel the spokes, so embraces

qi I

a 60 # book weight acid-free archival paper which meets the requirements of ANSI/NISO Z39.48-1992 (permanence of paper)