GOBHILA PARICISTA. FIRST PART New 8285788, No. 1222. CONTAINING SANDHYASUTRA, SNANA-SUTRA, SNANA-SUTRA-PARIGISTA, CRADDHAKALPA, CRADDHAKALPA-PARIGQISTA WITH BHASYA. BY MAHAMAHOPADHYAYA CHANDRAKANTA TARKALANKARA. ae भः ts अ चो, क छम पद, Me आ+, Blas ig Se आ, Mey ee भवा Me My es hes “ee भम +" SECOND EDITION. PRINTED BY UPENDRA NATHA CHAKRAVARTI, ATTHE SANSKRIT PRESS No. 5, Nandakumar Chaudhury’s 2nd Lane, Calcutta. AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET. 1909. गोभिलपरिशिष्टम्‌। प्रथमभागरूपम्‌ | सन्ध्याखने-स्नान न-तत्परि शिष्ट-ख्राद्कल्म-तत्परिशि्टात्मकम्‌ | महामहोपाध्याय- प्रोचन्द्रकान्ततर्कालङ्गरभट्रचाय्क्कतभाष्यसहितम्‌ । daa परिशोधितम्‌ | श्राइकत्यभाष्ये कचित्‌ कचित्‌ परित्यक्तं परिवब्वितं परिवत्तिंतच्चु। ( दि तोयसंस्करणम्‌ | ) रील खी बङ्कटेणोयाखातिकसमाजानामदमत्य व्ययेन च | PN पि किवी किन कलि काता-राजधान्यां श्रोडपेन्द्रनायचक्रवत्तिना संस्क तयन्ते सुद्वितम्‌ एसियाटोकसोसाद्टोनामिकया सभया प्रकाशितन्च | शकाब्दाः १८३१ | अथ छन्दोगसन्ध्यासुचम्‌ | पिरि 1 aS ॐ नमः सामवेदाय | प्रणिपत्य परात्मानं देहपातेमंहसु हः | छन्दोगसन्ध्यासूत्रस्य भाष्यमाभाषयतऽघुना ॥ अथातः सन्ध्योपासनविधि AIT: te tt Nias wel ग्रन्ारश्भावदयोत्तकः | छन्दसि प्रणव इवार्षेयेषु ग्रन्धेष्वादावथशब्दः प्यते इति शुक्तं प्रातिशाख्ये कात्यायनेन ! अथवा | TINS भ्रानन्तथाथंः FA च मङ्लप्रयोजनो भवति t उपनयनानन्तरं Baraat वेति तदथं; । क्षतोपनयनस्य सन्ध्य - बन्दनेऽधिकारात्‌ | ara, “sa aE प्रवच्यामि सन्ष्योपासनिकं विधिम्‌ 1” इति कर्न प्रदोपे araraat तदु पदेश्च | अतःशब्दो SAR । यस्मात्‌ सध्याहोनः कन्धणामनहेः t यस्माच सन्ध्योपासनरहितो ब्राह्मण एव नोच्यते । ‘gag; wart विप्रः सम्याहोनो यतः स्मृतः” । इति। 2 छन्दो गसन्यासतम्‌ | “एतत्‌ सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम्‌ | यस्य AMMA न स ब्राह्मण उच्यते” ॥ इति च कमम प्ररोपोक्तः | AA एतस्मात्‌ कारणात्‌ | सन्ध्योपासनस्य विधिं विधानमितिकत्तव्यतामिव्येतत्‌। व्याख्यास्यामः विर्रषेण कधयिव्यामः | HA च सन्या शब्दस्तदुपासनकाले तावत्‌ प्रयुज्यते | ‘qaqa a: सन्धिः सूथनक्तत्रवच्नितः। सा च सन्ध्या समाख्याता सुनिभिस्तच्चदिंभिः” p fa | “सद्द तु सततं featianaamag । सन्ध्या सुह त्तमाख्याता STAT समा स्मता” ॥ इति चंवमादिस्मतिषु | तथौपासनक्रियायाम्‌-- “उपास्ते सथिदकेलायां निशाया दिवसस्य च | तामेव सथ््यां तस्मात्तु प्रवदन्ति मनोषिणः” ॥ ` इति । प्रातः सख्यां ततः कला” इति चेवमादौ । फवसुपास्या देवताऽपि सब्योच्यते | “अरहर; सन््यासुपासोत" इति wa: । “सन्धो सन््यासुपासोत नास्तरी मोदते रवौ" | इति स्मृतेश्च । aed यद्यपि waaay नानाथः, तथाप्यन्ो- . पास्वा देवतेव Waa we! कुतः १ शरुत्यनुगमात्‌ । “saat सन्यां नोपास्ते" इत्यादुपसंहारदशेनात्‌। वच्यमाण- | षडुर्विशत्राह्मणेऽपि तथेवाभिधानाच | सा खल्वियं सन्ध्याशब्टवाच्या दैवता awa) अतएव तैत्तिरीयाः समासनन्ति, “उद्यन्तमस्तं यन्तसादिल्सभिध्यायन्‌ कुव्वेन्‌ ब्राह्मणो विद्वान्‌ सकलं भद्रमश्रते- छन्दो गसन्ध्याचूत्रम्‌ | ५: strife anfa aaa सन्‌ ब्रह्माप्येति य एवं वेद" इति | प्राणायामादिकं कुव्येन्‌ शरादित्वमभिष्यायन्नित्यथेः। AST: क्रोशन्तोतिवदज्रादित्यगनब्देनःदित्यमण्डलमध्यवरत्ती परमात्म भरते । मायत्मथोनुगमात्‌ । सानेन खानिनोलच्णा t स्मरन्ति च) “गवां सपि: शरौरस्थं न करोत्यङ्पोषणम्‌ | निःख्तं कम्बसंयुक्रं युनस्तासां तदोषधम्‌ ५ रवं a fe wove: सपिवत्‌ परमेश्वरः | विना चोपसनांदटेगो न करोति fed ae १ प्रणवव्याहृतिभ्याञ्चं aaa तितयेन च । उपास्यं परमं ब्रह्म Brat aa प्रतिष्ठितः” ॥ uta | ‘ize ब्रह्म tam निष्टा gafaqata । छान्दोग्ये छददयारणये तैत्तिरोये तथेव च” ५ इति 1 “आदित्यान्तगेतं यच्च ज्योतिषां ज्योतिरुत्तमम्‌ t हृदये सव्वेजन्त॒नां जोवभूतः स तिति ॥ इति चैवमादि बहुलम्‌ । शेयं waza देवता गायतौरूपैणापि प्रतिशितेति स्मयते । “सा सन्ष्यासा तु गायतो faut भूत्वा प्रतिषितः? । नि इत्येवमादो | तधा- g छन्दो गसन्ध्यास्तम्‌ । “a faat प्रतिपद्येत गायतं ब्रह्मणा सह । सोऽहमस्मोव्यपासोत विधिना येन केनचित्‌ |” ef) “कारो भगवान्‌ विशुः” इत्यादिवदाचवाचकयोरमेदा दिल्यभिप्रायः। गायतीप्रतिपाद्यः सूथमण्डलान्तगेतः परभेष्वरो- इहमखोति प्रत्यगामपरमामनोरभेदवदयोपासौतेत्यथेः | तदस्या. देवताया; कालमेदंन नाममेदः BAe | यथा- “Tat नाम gare सावित्रो मध्यमे दिने। सरखतो च सायाङ्कं संव सन्ध्या तिधाखिता॥ प्रतिग्रहाद्ब्रदोषात्‌ पातकादुपपातकात्‌ t Maat Wad तस्माद्‌ गायन्तं वायते यतः ॥ सविढद्योतनात्‌ सैव सावि्ौ परिकौत्तिता। जगतः प्रसवितरोलात्‌ वाग्रुपलात्‌ VTA” ॥ बति । सेयभमैकंव Saat एकव च गायत्री कालभेदेनोपाधिभिदेन च नामभेदेन निदिश्यते। उपासनन्तु तस्या अभिध्यानम्‌ । पूर्वोक्त तेत्तिरोयश्ुतेः। केचित्त- “वाचः स ईश्वरः प्रोक्तो वाचकः प्रणवः सतः । वाचकैऽपि च विन्नाते are wa प्रसोदति" ॥ इति वचनादुपासनं प्रसादनसित्याहुः ॥ १ ॥ सुप्र्ञालितपाणिपादवदन उपविश्योपस्परश्य ॥ 2 ॥ पार्पादवदनानां प्रक्तालनक्रमः पाठक्रमादुत्रेयः। उपर्य "द्मसूलोकक्रमेणाचम्य | तत्र विशेषमाह छन्दोगपरिशिषटम्‌- छन्दो गसन्ध्यादठम्‌ | ५ “सव्ये पाणौ कुशान्‌ कत्वा कुयथादाचमनक्रियाम्‌ | स्वाः प्रवरणोयाः स्युः कुश stars afes: ॥ दभाः पवि्रमिव्युक्तमतः सनध्यादिकम्मणि। सव्यः MITE: कायो दक्िणः सपवितकः” ॥ ति ॥२॥ विश्यं (| ~ 9 0 उपविश्यत्यक्त, Fa कथसुपवेशनं कत्तव्यम्‌ १? तदभि- धातुमाह,-- प्रागयेषु Tay प्राङ्मुख उदङ्मुखो वा बहशिखौ यन्नोपवोतौ ॥ ३ ॥ प्रागग्रवित्यादेरुपविश्य इति गतेन सम्बन्धः । बदा चासौ शिखा चेति वदशिखा | साऽस्यास्तोति बदशिखो । वद्शिख- इूत्यनेनेव सिदे बदइशिखौो तिनित्ययोरी मल्वर्थीयप्रयोगः शखा- बन्धनस्यावश्यकलप्रज्ञापनायेः | तथाच छन्दोगपरिशिष्टम्‌- ^सदोपवोतिना भाव्यं सदा बदशिदन तु पिशिखोव्युपवोतञ्च यत्‌ करोति न तत्‌ क्तम्‌” ॥ ति । यन्नोपवोतो, “efad agara शिरोऽवधाय सब्येऽगे प्रतिष्ठापयति cfat कत्तमन्ववलम्बं भवत्येवं यन्नोपवोतो मवति" afa ग्णह्मोक्तप्रकारेर्व्यथेः ॥ २॥ अयेदानौ प्राणायामं वक्तसुपक्रमते-- तत॒ wiqal भूम वःखमंहजनस्तपः सत्यमिति छन्दोगसन््यासूतम्‌ | सप्र व्याहृतयः सप्रणवा गायवाापोज्योतीरसोऽखत- मिति शिरः ॥ ४ ॥ तत इति दिशिष्टमानन्तय्यै योतयति । वारिणण aaa रचित्वा सोदकविन्द्भिः qa: शिरसो माज्जेनं कला प्राणायामं कुर्यत्‌ | तथा च छन्दोगपरिथिष्टम्‌-- “रक्षय हारिणात्मानं परित्तिप्य समन्ततः | शिरसो at कुच्यत्‌ कुः सोद कविन्दुभिः” ॥ इति। एतदनन्तरं fe aa प्राणायामोऽभिदहितः। अथवा! प्रच्रादितः माल्जनानभिधानात्‌ प्राणायामात्‌ परतस्तदभिधाभाच्च exotics चैतदिपथयेणाभिधानात्‌ उभयत्रैकरूप सदेव माच्जनस्योपदेशाच छन्दोगपरिशिष्टानुखारेण प्राणायामात्‌ पुरतो- वा माज्जंनं, एतदु ग्रज्यानुसारेणए परतो वेति युक्तसुत्पश्यामः। योरेव खशास्रतात्‌ | शिष्टाचारस्य चोभयथोपलम्भात्‌ । केचित्‌ किल शिष्टाः प्राणायामात्‌ पुरत एव, केदिच् प्राणायामात्‌ परत- एव Wiad Fat saa Rata माघवाचाय्येप्रथतिभिः प्राणायामात्‌ परस्तादेव, सुबोधिनोक(रादिभिश्च पुरस्तादेव ward लिखितम्‌ । युरस्तादुपरि्टाचचोभयच तु केनापि न लिखितम्‌ । | सूत्रमिदानौं व्माख्यायते । प्रत्ये कमोपूव्वाः सप्र व्याहृतयः | सप्रणवा Waal) व्याहृतोनामादितः प्रणवोपदैशात्‌ गायत्या- अष्यादितः प्रणवो Area: | अथेवं सप्रणवा इत्मेतदवाच्यं SST छन्दोगसन्ध्यासत्रम्‌ 1 ॐ दति वर्तते एव | उचयते । सत्यम पच्छा इति वत्ततै। सप्रणवा इत्यनुक्तौ परतोऽप्यों पन्या इत्येव वत्ति्यते। तथा च शिरसोऽन्त प्रणवो न प्राप्रोति। अतस्तदुक्तम्‌ | शिर इत्यत्र लिङ्कविपरिषामेन सप्रणवमित्यनुषज्ञनौोयम्‌ | शिर सप्रणवमादावन्ते SAT: 1 तथा च छन्दोगपरिचिद्टम्‌- “quae यवता महाव्याहतयोऽव्ययाः | महञ्नं नस्तपः सत्यं गायतौ च शिरस्तथा i रापो ज्योतोरसोऽसतं ब्रह्म भूभवः खरितिशिरः। प्रतिप्रतोकं प्रणवसुच्वारयेदन्ते च शिरसः” ॥ इति । wad सप्रणवं शिर इत्ये वोचखतां किमिति सप्रणवा गायती- ल्यु यते ¦ नेष दोषः । यतस्तथासति Syst: सप्तव्याहृतयः इति सामानाधिकरण्येन निर्हेश्णादन्ते च सप्रणवं शिर इव्यपादानात्‌ नासत्येव गायत्राः सप्रणवल्वमित्यपि कदाचिदाश्डा स्यात्‌ । सा माग्ूदिति सप्रणवा गायतोल्युक्तमित्यदोषः ॥ 8 ॥ सोऽयं मन्वगणः,- ट छन्दो गसन्व्यासूतम्‌ | afa | “gem: पूरणं वायोः कुम्भकः स्थापनं कचित्‌ | वहिर्नि;सारणं तस्य रेचकः परिकौत्तितः” ॥ इति च । तदत्र तिरभ्यस्तस्य मन्तगण्स्य प्राणायामलसुक्तम्‌ | तस्य कथं पूरकङुमभकरेचकाख्यता ९ प्राणः खल्व खाविशेषात्त- तटाख्योभवति । उच्यते । सत्यं प्राणस्य वावस्थाविगेषात्‌ पूरकक्ञ- सअकरेचकाख्यता FA | ALATA मन्वगणोऽपि पूरककुम्भक- रेचकाख्यः कथ्यते | दण्डयो गात्‌ दण्डः पुरुष इतिवत्‌ । तस्मात्‌ पूरकङुभकरेचकयोगात्‌ दिरभ्यस्तो मन्वगणोऽपि भवति पूंरक- कुम्भकरेचकाख्यः | एवच्च WLAN मन्तरगणस्ये कोऽभ्यासः कु म्भक- नेकः रेचकेनेक इति सिध्यति । मनुरपि- “sanrgfa सप्रणवां गायती शिरसा we | fa: पटदायतप्राणः प्राणयामः स उच्यते| इत्यायतप्राणस्विः पठदिव्याह | अत्र पाठस्य प्राणायामलं पूर्न्नाक्त- दिशाऽवसेयम्‌ | अत चाभ्यस्तोमन्तगणस्तदभ्यासो वा प्राणायाम- दत्युभययाऽपि फलतो न विराधः । यथा न्धायनये अर्थभ्य- पममवो Tq प्र धानभावयोविवक्षात न्त लादथाभ्यपगमो भ्युपगम्य मा- नोवाऽथः सिद्धान्त इत्यविरोधोपपादनं, तददव्राप्यवगन्तव्यम्‌ | तदनेन सत्रेण प्राणएयामपदाथेः परिभाषितो नात प्राणायामस्य कत्तव्वतोते | तथाविधवचनब्यजञेरभावात्‌ \ उत्तरसूत्रे तदुप- देशाच | तथाच छन्दोगपरिशिषटम्‌-- (> SUTITATAA | “cat एतां सहानेन तयेभिद शभिः सडह । चिजपैदायतप्राणः प्राणायामः स उच्यते ॥ इति । प्राणायामः स उच्यते इत्यनेन नायं प्राणायामस्य कत्तव्यताविधिः किन्तु कोऽसौ प्राणायाम इत्यपेचायां स एव परिभाष्यते इत्युक्तम्‌ । मनुनाऽप्येवमेवोक्तम्‌ । यान्नवल्काः,- “सखानमव्‌देवतैमन्त मज्जनं प्राणसंयमः | GAT चाप्युपस्थानं गायत्राः प्रत्यहं जपः ॥ गायत्रीं शिरसा सादे जपेहगाहृतिपूव्विकाम्‌ | दशप्रणवसंयुक्ता Tawa प्राणसंयमः” ॥ इति पञ्येवचनाभिहितं प्राणसंयम सुत्तरवचमेन परिभाषितदान्‌ | योगियान्नवल्काः-- “भूर्भवः खसं हजंनः तपः सत्यं TAIT | प्रत्योद्रसमायुक्तस्तथा तत्छवितुः परम्‌ ॥ ॐ शआ्रपोज्यो तिरिव्येतच्छिरः पश्चात्‌ प्रयोजयेत्‌ । विरावत्तनयोगात्त प्राणणयामस्तु शब्दितः” ॥ दति । प्राणयामः प्रकौत्तित इति पाठान्तरम्‌ । सोऽयं प्राण- यामः परिभाषितः | विनियोगस्त्वस्य उत्तर सते वच्छते । केचित्तु श्रधैवादानां विधिशेषतयैव waren तदथं कन्तव्यपदमत्रा- ध्याहाथम्‌ | तथाच प्राणायामः कत्तव्य इत्येकवचनसंयोगात्‌ एकः प्राणायाम वश्यकः | उत्तर सूतोपात्ता संख्या तु फलाति- NIA THE!) तदसङ्कतम्‌ | खगदिवोधकायेवादवाक्यस्येव उत्तरसूबोपात्तविधिरेषतर्वैवास्य प्रामाखसम्भवे ` कन्तव्यपदा- १० छन्दो गसन्ध्यासूत्रम्‌ | ध्याहारे प्रमाखभावात्‌। तथाल्वेऽपि श्रतेककवचनसंयोगेऽपि, उत्तरसूत्रे संख्याविरेषोपादानात्‌ अष्टका रािदेवता इतिवत्‌ एकल्वसंस्याया अविवत्तितलोपपत्तेश्च । वाक्यभेदश्ैवमापद्येत । कथम्‌ १ प्राणयामः कर्तव्यः स TET इत्यधभेदात्‌ । सर्जरेव सुनिभिः संन्नापरतया निर्देशेन च विधिपरलरं वचनस्य नवो पपद्यते | अधिकसुत्तरस॒ते वच्यामः।॥ ५। एवं चौन्‌ क्रत्वा सप्र वा षोड़श वाऽऽचांमेत्‌ ॥६॥ एवमा प्राणायामः पराख्श्यते | प्राणायामो व्याख्यातः । तोन्‌ प्राणायामान्‌ wat: एवं तिः कलेति पाठान्तरम्‌ । तत्रापि तथेवाथंः। सप्त वा WISH वा प्राणायामान्‌ कला आचमनं HAT | तदत alq RAMA वाश्ब्दानुपादानात्‌ संस वा षोडश वेतयुत्तरत्र प्रत्येकं वाशब्टोपादाना्च त्रयः प्राणायामा अवश्यं ७५ क कत्तव्याः, Say विकल्य इति प्रतोयते | तथाच, “एकाक्षरं परं ब्रह्म प्राशायामाः परं तपः” | दति मनुवचनव्याख्याने प्राणायामा इति बडइवचननिर्देशात्‌ वयोऽवष्यं कत्तव्य दत्ुक्तमिति कुललुकभषह्ः | तथा मदनपारि- जाते मनुरेवाह- "प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्‌ कता; | व्याद्ृतिप्रणवेयुज्ञा चिन्नेयं परमं तपः । प्राशयामत्रयं काये सन्ध्यासु च faa” ॥ छन्टोगसन्ध्या स्तम्‌ | ११ इति। चथोऽपोत्यपिकारेण जघन्धोऽयं पत्तः नातोन्यूनः पच्छै- ऽस्तोल्युक्ञम्‌ । afa:— “कर्मणा मनसा वाचा यद्वा कुरुते Gay + aaa: ufsat सन्ध्यां प्रासाया्ैस्त्‌ शुष्यति" ॥ इति | afae:— CHAU मनसा वाचा यदह्ना HARA! | ्आसोनः पशिमां सन्ध्यां प्राणायासैव्ये पोहति ॥ करणा मनसा वाचा यद्रा्या कतभेनसः। उत्तिष्ठन्‌ पुन्यैसश्यायां प्राणायासैव्ये पोहति” ॥ इति । कौश्म-- “्राक्षुलेषु aa: खित्वा दमेषु च समाहितः, प्राणायामत्रयं कला ध्यायेत्‌ waarfata sta.” ॥ इति । व्यासः- “ner रोधसुत्सगं वायो खिःच्िः समभ्यसेत्‌ | ब्रह्माणं केशवं WA ध्यायेहेवाननुक्रमात्‌” ॥ इति । यत्त॒- “तिजपेदायतप्राः प्राणयामः स उच्यते” t इति छन्दोगपरिशिषटवचने तिजंपमावाभिधानात्‌ अत्र fafe- रिति वोषखा सम्ध्या्रयापैच्या इति तच्छ कङहिव्याख्यातं, तदुक्ञ- वचनजातानवलोकनेन । पूव्बेलिखिततदतक्न्ध पुरारवचनवि- बोधश्च तस्यावजञ्जनोयः स्यात्‌! किञ्च छन्दोगपरिशिषटवचने, न प्राणाथामो विधोयते। किन्तु परिभाष्यते! अत तु स विधोधक १२ छन्दोगसन्ध्यासूतम्‌ | इति कख क्रनाभिसम्बन्धः । प्राणायामवयस्य कत्तव्यतावोधकानि सन्छन्यान्यपि बहनि वचनानि। ग्रन्यगौरवभयान्न लिखितानि । हहस्पतिः- “वध्वाऽऽसनं नियम्यासून्‌ wat ऋष्यादिकं तथा | संनिमोलितटृङमौनो प्राणायामं समाचरेत्‌” ॥ दति | व्याषः- “श्ङछन पुटं ग्राह्यं नासाया efad पुनः | कनिष्ठानामिकाभ्यान्तु वामं प्राणस्य संग्रहे ॥ अङ्कषटतच्नं नोभ्यान्तु ऋग्वेदो, सामगायनः । अङ्ष्टानामिकाभ्यान्तु, AE: सर्ववेरयव्मैभिः” ॥ इति । योगियान्नवल्कयः-- “प्राणस्यायमनं क्त्वा श्राचामेत्‌ प्रयतोऽपि सन्‌ । अन्तरं खिद्यते यस्मात्तस्मादाचमनं Bay” ॥ इति । श्राचमने तु सन्वविषेषो नोपदिष्टः frergq— “सष्यमगमिनिश्च मेत्युक्ता प्रातः सूर्येत्यपः पिबेत्‌ | आपः YAY AIS ततञ्चाचमनं चरेत्‌” ॥ इति भरदाजवचनात्‌ तत्तन्बन्वेरा्चमनं Haha | भौनकस्याप्य- तादग्‌वचनम्‌ | किन्तु तच, तत इत्यत्र एतेरिति विशेषः ॥ ६ ॥ ततो माज्जंनम्‌ ॥ ७ ॥ कुग्यादिति gain: ॥ ७ ॥ SANIT GAA | WMA A ATS — प्रणदेन महाव्याहतिभिसिखभिरगायचााऽऽपोडहि- एाभिसिषसभिः ॥ ८ ॥ सप्तानां महाव्याहतीनां पून्धसुक्तत्वात्‌ परतमानां चतुरं व्यव- च्छेदाथं तिखभिरिति महाग्याद्नतिविशेषणम्‌। तिखो fe व्याहृतयो भरराद्या एव प्रसिदाः | तथाचोक्म्‌- “भूराद्यास्तिख एवैता महाव्याहतयोऽव्ययाः* | इति। श्रापोद्दिष्ठाभिरापोहिष्ठादिमिः। तथाच च्छन्दोगपरि- faza— “fara माच्जेनं Hea Aa: सोद कविन्द्भिः । प्रणवो भूर्भुवः खश्च सावित्रो च ठतोयिका | ma _ + = € ९ नमः अव्‌दवत्यं ठ चञ्चव चतुधेसिति माज्न॑नम्‌” ॥ इति । इारोतसत्वाह । “माजनाच्नवलिकश्भोजनानि दैव- तीर्थेन gaia’ इति | माजेनन्त्वस्माकं प्रण्वेनेकं, तिखभिमे हा- व्याहृतिभिरेकं, गायनैयकं, ्रापोदष्ठादिल्युचेन चेकमिति ` बोद्व्यम्‌ । कुतः ? भेदेन निर्दे शात्तथाऽवगतेः। छन्दोगपरिशिष्टे सावित्रपास्तुतोयत्वस्याबृदैवत्यल्यचस्य चतुथेत्वस्याभिधानःच तदेवं प्रतिपत्तव्यम्‌ | अतएव- “कटगन्ते माजनं कुर्वत्‌ पादान्तं वा समाहितः । ्रापोदिष्ठा-तुगचा कायं माजनन्तु कुशोदकैः ॥ १8 छन्दो गसन्ध्यासूतम्‌ | प्रतिप्रणवसंयुक्तं fata afe पदे पटे । FTAA काथखपषौणां मतमोहशम्‌” ॥ इति । चचस्यान्ते इत्यस्मच्छाखिविषयम्‌ ॥ ८ ॥ अधोदकं इससे क्त्वा तच नासिकामवधायायता- सुरनायतासुर्वा zag सल्यञ्चेति ॥ < ॥ प्रयानन्तरसुदकं TAA Hal | sara इति कुतो tad 7 “यत्रोपदिश्यते कश्च AA न चोच्यते । efauaa विन्नेयः कणां पारगः करः” ॥ इति क्प्रदोपदशेनात्‌। aa तस्िन्रुदक्षे नासिकामवधाया- सज्य श्रायतासुनियमितप्राणः अ्रनायतासुरनियमितप्राणो वा एकवारं वार्यं वा ऋतञ्च waste वुगचमघमषणसूक्तापर- card जपेत्‌ । चूचमिति क्तो व्याख्यायते ९ “चुगरचसूक्ताना- मादिग्रशेन विधिरनादेशे" इति सूत्रकारवचनात्‌ । अ्रतणएव च्छन्दटोगपरिशिषटटम्‌- ˆ करेणोदत्य सलिलं प्राणमासज्य तत्र च । जपेटनाय तास्वा तिः THR ऽघमषणम्‌” ॥ इति। कतथेस्योदकस्य wal परिल्यागोऽथप्रास्त इति कला न सूत्रितः स्मरन्ति च- “wage तथा इस्तं नासिकाग्रे समर्पयेत्‌ | ऋतञ्चेति पटित्वा तु तच्जलसु क्रित चिपेत्‌” Sta ६५८५ छन्दो गसन्ध्या घ्रम्‌ | १५ वौनुदकाञ्चलौनादिलं प्रति क्लिपेत्‌ सावित्रा ॥१०॥ तोनुदकाच्ञलोनादिल्याभिसुखो भूत्वा सावित्रमा fata । उदक- पूरिलोऽक्ञलिरूद काञ्जलिः । यद्यपि तौ युतावच्नलिः पुमान्‌ इत्यभिधानकाण्ड पाठात्‌ विन्यासविशेषविशिष्टौ इस्तातैवाच््लिः तस्य च स्ेपो न स्भवति। तथापि “सविशेषणे विधिनिषेधौ विशेषणसुपसंक्रामतः सति विरष्ये ara” इति न्यायेनाच्नलिखो- दकस्यैव au: | विशेषणोभ्रूतस्योदकस्य क्षेपेण तदिशिष्टस्याच्ञ लेवी aq उपचयते | शिखो fare इत्यादिवत्‌ अच्नलेरुटकमिति वा वशेनोयम्‌ | अस्मिन्‌ पतते व्यत्ययेन च्छान्दसं पुंस्बमाखेयम्‌ | अयञ्ोटकाच्ञलिक्षप vara प्रणवव्याहृतियुक्तया गायता करणोयः। प्रणवव्यादहृतिसादहित्येनैव गायत्याः स्वेत प्रयोम- दशनात्‌ । तथाच च्छन्दोगपरिशिटटम्‌- ^उल्थायाकं प्रति प्रीहेत्‌ चिकेणच्लिमश्चसः” | इति । fata, “सावित्रौ च ठतोयिकाः saa: प्रणवव्याहति- गायतौरूपेणए । श्रह्ललिमित्यकवचनं जात्यभिप्रायम्‌ a ्र्ललित्रयत्तेपस्योक्तत्वात्‌ | भवतु at fama: अ्रच्ञलितयं वा एकं वा अच्ञलिं fata इति। तथा maar वा विकेश वा, दति । तच्लकारस्त्राह- “कराभ्यां तोयमादाय गायता चाभिमन्तितम्‌ | आरित्याभिमुख स्तिन्‌ विरूढे; सन्ध्ययोः fata | wars तु सक्लदेवं चेपणोयं दिजातिभिः? ॥ १६ छन्दो गसन्यासूत्म्‌ | इति व्यासवचनादयवखितोऽयं विकल्पः सन््ययोरस्रलितयं केप wd मध्याह aatsata: इति । afer) सम््यात्रयप्रक्रमे छन्दोगपरि शिष्ट तदभिधनात्‌- “सन्यादथेऽप्युपसयानभेवमाइमनोषिणः । मध्ये as उपथस्य विभ्राडाटोच्छया जपेत्‌" | दति प्रतः सूर्ययापस्थाने wats विशषाभिधानेनात्र तदनभि- धानेन चैतस्य सव्यात्रयसाधारणयावगतेः। व्यासवचनोक्ता व्यवसा तन्यषां भविष्यति i १०॥ तत उप्ख्यानसुद्लयं चिवमिति।॥ ११॥ तदनन्तरं seat जातवेदसमिति fat देवानामिति चैताभ्या- सगभपासुपसानमाराधनं क्यात्‌ । सस्येति ia: । तत्र विशेष- माह चछन्दोगपरिशिष्टम्‌- “तदसं सक्तपाशणिं्वा एकपादद्पादपि । yar कताज्ञलिर्वापि ऊङबाडइरथापि वा । यत्र स्यात्‌ aye खयसोऽपि मनोषिणः | WIS Aad तत्र कच्छात्‌ सखरेयोद्यवाप्यते” ॥ इति ¦ तदत्र छताज्ञलिरुदवाडर्वेति तुल्यवदिकल्पाभिधानात्‌ - “सायं प्रातरूपसथानं कुर्यात्‌ प्राज्ञलिरानतः | © ५०५, ऊइवाइसतु मध्याह्नं तधा Garay दशेनात्‌” ॥ दति हरोतेवचनं गोभिलोयव्यतिरिक्तविषयम्‌। बवसुतसु तधा छन्दोगसन््रासूत्रम्‌ | १७ करणेऽपि गोभिलोघानां खशास्तोक्रविकल्पस्यानुपालनात्‌ नासि काचिद्‌ वलुच्तिरित्यवधेयम्‌ ॥ ११ ॥ ध्यानयुक्तमावत्तयेदो पुष्यं TASH ॥ १२ ॥ ध्यानयुक्मिति क्रियाविशेषणम्‌ । ध्यानयुक्तं यथा मवति, तथा eysai गायतौमावत्तयेत्‌ जपेत्‌ । गायती erat जपैदि- त्यथः | WAY स्मृतयन्तरेऽभिदहितम्‌ । यथा मह प्रयोगसारादौ | “कुमारोख्ग्बेदयुतां ब्रह्मरूपां विचिन्तयेत्‌ | इंसस्थितां कुशण्डस्तां सव्यमर्डल संस्थिताम्‌ | मध्याङ्के विष्णुरूपाञ्च ताच्यस्थां पौतवाससौम्‌ | युवतौच यलुव्वदां सयमण्डलसंखिताम्‌ 1 wars शिवरूपाच्च aut दषभवाडिनोम्‌ | सूयमण्डलमष्यस्थां सामवेदसमायुताम्‌" ॥ इति । एतद कलिकं ध्यानान्तरं स्मृत्यन्तरादवगन्तव्यम्‌ | यद्यपि eyat गायत माव त्येदिल्युक्त, तथापि व्याहृतिपूर््वामित्यपि बोबव्यम्‌ | कुतः ? तत्साह्हिलेनैवास्याः प्रयोगद शनात्‌ weft च ! “प्रण वब्यादृतियुतां गायत च जपेत्ततः । समाहितमनास्तष्णौ मनसा वापि चिन्तयेत्‌” ॥ इति । तथाच च्छन्दोगपरिशिषटम्‌- ^तिष्टदोदयनात्‌ gat मध्यमामपि ata असोतोडुहमाचान््यां Haat पूव्बेतिकं जपन्‌” । र्‌ १८ छन्दोगसन््याश्चूतम्‌ | दति । qafaa - “प्रणवो भू्वःखश्च गायतौ च ठतोयिका" । इति yaqai प्रणवव्याहृतिगायतौरूपम्‌ । wad ऊॐपूव्बामिति न वक्तव्यं, प्रणवव्याहृतिगायतौगणं युगनद्व हिल्वेन प्रयोगादेव त्राः अथोच्ये कारणं वक्तव्यम्‌ । उच्यते। केचित्‌ किल गायत्रपाः Yat: परतश्च प्रणवं प्रयुच्ते । यथाह योगियान्न- वल्कयः- “ऊ कारं TATA भूरुवःखस्ततः परम्‌ । गायत्रो UWIAA जप एवमुदाहतः” ॥ azarae न भवतोति प्रज्नापनाधंमोपूव्याभिलक्तम्‌ । कथं नाम ९ Sagat न पुनरोड्ारान्तामपोति | अतएव पून्बेतिक- fata कात्यायनेन । यत्त॒ अन्ते प्रणवप्रयोर्गऽपि प्रणवलवेन saad पूव्वैतरिकमित्येतदविरुचमिति तखल्लदविरुक्तम्‌ । तद- सङ्गतम्‌ । प्रणतेन दयोरेक्येऽपि व्यक्तीनां चतुष्टापत्तेविरोध- परिदहारस्यासम्भवात्‌ । पून्भेमन्ते प्रणवस्यानभिधानेन पूर्व॑ तरि क- मित्यनुपपत्तश्च । यदपि इलायुषेनोकम्‌- (ब्रह्मणः प्रणवं कुर्यादादावन्ते च सन्दा | सवत्यनोङ्कतं yer परस्ताच्च fasttarfa” ॥ इति मनुवचनादादावन्ते च प्रणवप्रयोगः इति। तदपि न युकम्‌ - “अष्येष्यमाणन्तु गुरुनित्यकालमतन्चितः | wate Wi इति ब्रूयादिरामोऽस्विति चारमेत्‌” ॥ छन्टोगसन्यास्‌तम्‌ | १८ इत्यभिधाय तदचनाभिधानात्तस्य बैद्ययनविषयत्वादेतदिषय- तवानुपपत्तेः। अन्यधा मन्तान्तराणमप्यन्ते प्रणवकरणापत्तेः | स्ानसूतपरिश््टितु कल्मान्तरसुक्तम्‌ 1 यथा-- “व्याहृतिभिः प्रतिप्रण्वं maat च प्रति प्रति। षटप्रणवसंयुक्तं गायत्रोजपलक्त णम्‌” ॥ द्ति। तत्रापि अन्ते प्रणवो नोक्तः। तस्मात्‌ खशास्रविरोधात्‌ कोथमादिभिरन्ते प्रणवो न aaa) तथा हि कुवन्‌ प्रमाणं सन्तख्षिमप्रसाणं gaia | तच्ानिष्टम्‌ । तथाच खछ्यासंग्रहः-- “यः SUG ATA परशाखोक माचरेत्‌ । अप्रमाणपषिं AAT सोऽन्ध तमसि मज्जति ॥ इति । जपे विधिनिषेधौ स्मृत्यन्तराटवगन्तव्यौ । यन्धगौरवभया- दुपारम्यतेऽस्माभिः ॥ १२॥ Ce, Co, क आवत्तयेदिव्युक्लम्‌ | क तिक्ञल्र अवत्तयेत्‌ १ तदुच्यते - अष्टक्त्व एकाद शक्त्वो दाद श्क्रत्वः पञ्चदशकछ्षत्त. Wana: सहखकछ्ृत्वखेति ॥ १३ I ऋलुरक्तराथः | चशब्दो विकल्याथेः । कथं ज्ञायते ? एकाथ- लात्‌ । “एकाथांसु विकल्यरन्‌” दति fe तन्तखितिः । अलं चोत्तरोत्तरकल्परषु फलभूमा बोदव्यः। अन्यथा सम्भवति TL पाये गुरूपायलेनाननुषछानलकणसप्रामाखमापदयतोत्तरकल्य - नाम्‌ | तथाच फलवादं वच्यति | सख्रानसत्रपरिशिषटे दरक्ञलोऽपि गावतौोजप उक्तः। यथा--- १८ छन्दोगसन्ध्या सूतम्‌ | इति । yafaa — (प्रणवो भूभ॑वःखश्च गायतौ च ठतोयिका" | इति qaqa प्रणवव्याद्ृतिगायतौरूपम्‌ i wad ॐूव्बमिति न वक्तव्यं, प्रणवव्याहृतिगायत्रौणं युगनदवादहित्वेन प्रयोगादेव ante | अरधोच्यते कारणं वक्तव्यम्‌ । उच्यते। कंचित्‌ किल गायत्राः wat: परतश्च प्रणवं प्रयच्छते । यथाह योगियाज्ञ- वल्काः-- “ऊकार पून्पसुचाय्ये भूमुवःखस्ततः परम्‌ | गायत्रो WTA जप एवमुदाहृतः” ॥ तदस्माकं न भवतोति प्रन्नापनाघेमोपून्धाभिल्यक्तम्‌ । वाथं नाम 2 ॐकारपूर्व्वामेव न पुनरोङ्ारान्तामपोति | अतएव पून्धतिक- fama काल्यायनेन । aa अन्ते प्रणवप्रयोीऽपि प्रणवत्वेन इयोरेक्यात्‌ पू्मैविकमित्येतद विरुदमिति तच्चकङ्धि रक्तम्‌ । तद्‌- सङ्गतम्‌ । प्रणवत्वेन इयोरेक्येऽपि amet चतुष्टापत्तर्विरोध- परिहारस्यासम्भवात्‌ | पून्येमन्ते प्रणवस्यानभिधानेन पूर्व्य तिक- मित्वनुपयपत्तेश्च । यदपि इलायुषेनोक्तम्‌- “ANU: प्रणवं कुय्यीटादावन्ते च सन्दा | खवत्यनोङ्कतं yet परस्ता विभौ ति” ॥ इति मनुवचनादादावन्ते च प्रणवप्रयोगः इति। तदपि न यतम्‌ श्रष्यष्यमाणन्तु गुर्नित्यकालमतन्वितः | was भो इति व्रूयाद्िरामोऽस्विति चारमेत्‌” ॥ 22 छन्दागसन्ष्यासतम्‌ | “सहसखपरमां eat शतमध्यां दशावराम्‌ । गायतोन्तु जपन्‌ विप्रो न स पापेन लिप्यते" ॥ तत्‌ तु पापापनोदनाथं भविश्यति) न स पापेन लिप्यते,- इत्युपसंहारात्‌ । तत्र दश्ावरासिव्युक्लत्वादत चाष्टक्त्लो जपोप- देणात्‌ | ततेव- ^ट्शभिज्मजनितं शतेन तु पुराक्षतम्‌ । वियुगन्तु सहस्रेण गायतो इन्ति दुव्कतम्‌” ॥ इत्यभिधाय तदहचनाभिधानात्तथाऽवगतेश्च । अपिच तत्र षट्‌ प्रणवयुक्तगाय तोजपस्यो क्तत्वात्‌ तद्दिषयिश्येव तदुक्तदशसंख्येति न किञ्खिदनुचितम्‌ ॥ १२॥ पूर्व्वोक्तकल्पानां फलवादमाह- अष्टतः प्रयुज्य पथिवोमभिजयदेकाद शक्तत्वो- sala दादशक्षत्वोदिवं पञ्चदशक्तत्वः सर्व्वारिशो- जयति शतक्रत्वः सर्वान्‌ सहखक्तत्वो यत्किञ्चित्‌ सव्वेमिति"॥ १४ ॥ प्रयुज्य इत्युत्तरत्र सव्यैचानुषच््ञनोयम्‌ ! प्ृथिवोमभिजयतोति एएथिवोखेषु मोम्यवसुष्वस्य कामचारो भववील्यर्धः 1 एवमुत्तर. aft) प्रथिवोद्युलोकयोरन्तराल्े अन्तरोकच्लोकः। काम्यन्त इति कामाः । सव्यान्‌ कामान्‌ पू््वाक्तानाप्रोतोत्य्ंः । पू्व्क्ता- निति कथं ज्ञायते १ “सब्बैलमाधिकारिकम्‌”- इति fear न्तात्‌ | यवा पूर््वोक्गव्यतिरिक्तमपि aq किचित्‌ कमनौोयमस्ति, छन्दोगसन््याखतम्‌ 1 २१ तत्‌ सव्वेमाप्रोति। “सम्वैलमाधिकारिकम्‌" इति न्धाया- दवापि qainaa wafafa मा umetfefa aq fafa दित्युक्तम्‌ ॥ १४ ॥ अथय दमा सम्ध्या नोपास्ते नाचशटेन स जयति ॥१५॥ अयेत्यधिकारानन्तव्यमाह | यः खल्धिकारो इमां सन्ध्यां नोपास्ते qataa विधिना, न स जयति । नाचष्टे इत्यननैतटाइह । यद्‌- पासनाऽशक्तौ सब््योपासनविधरेरध्ययनमपि Hala । तावताऽपि न प्रत्यवेतोत्यभिप्रायः । कुतः 2 “qq क्रतुमधोयोत तस्य तस्याघ्रुयात्‌ फलम्‌” | इत्यादिदशंनात्‌ । कचित्‌, नाचष्टे इति wate नास्ति Taga संहारात्‌ गायतोजपान्ता सस्येति प्रतोयते। षड विंशब्राह्मणे सन्ध्योपासनभमेवमाम्रायते | (ब्रह्मवादिनो वदन्ति कस्मादृन्राह्यणः सायमासोनः सम्ष्या- मुपास्ते कस्मात्‌ प्रातस्तिष्ठन्‌, का वा सन्ध्या कश्च सश््यायाः कालः fag qaqa: dard, देवाश्च वा असुराश्चास्यद्न्त तैऽसुरा- आदिव्यमभिद्रवत् आदित्यो विभैत्तस्य इदयं कूग्धरूपेणाति्ठत्‌ स प्रजापतिसुपाधावत्‌ तस्य प्रजापतिरेतद्षजमपश्यटतच्च way ब्रह्म चोङ्ारञ्च त्रिपदाञ्च गायों ब्रह्मणो सुखमपणश्यत्तस्माट्‌ब्राद्म- शोऽ्ोरात्रस्य संयोगी सन्ध्यासुपास्ते सज्यो तिष्याज्यो तिषो दशनात्‌ सोऽस्याः कालः सा सन्ध्या तव्हन््यायाः सन्या, यत्‌ साय- मासोनः सन्ध्यासुपास्ते तवा TCT AAMT यदपः प्रयुङ्क्त २२ छन्दो गसन्यासतम्‌ | “सदहद्परमां देवीं शतमध्यां दशावराम्‌ | गायन्तु जपन्‌ विप्रो न स पापेन लिप्यते" ॥ तत्‌ तु पापापनोदनाधं भविष्यति न स पापेन लिप्यते,- ` इत्य॒पसंहारात्‌ | तत्र दशावरामिव्युक्तत्वादत Beat जपोप- turd | aaa— ‘enfasrasfad शतेन तु पुराक्ततम्‌ t वियुगन्तु aeay गायतो हन्ति दुष्कतम्‌” ॥ इत्यभिधाय तहचनाभिघधानात्तथाऽवगतेश्च । अपिच तत षर्‌ प्रणवयुक्तगायतोजपस्योक्तत्ात्‌ तददिषयिश्येव तदुक्तदशसंख्येति न किञ्चिदनुचितम्‌ ॥ १२॥ पूर्व्वो क्तकल्ानां फलवादमाह- Tea: प्रयुज्य पुथिवोमभिजयलेकाद शक्तत्वो- sata दादशक्षत्वोदिवं पञ्चदशक्षत्वः सर्व्वादिशो- जयति sana: wate aeanal यत्किंचित्‌ सव्वेमिति॥ १४ ॥ प्रयुज्य ॒इ्युत्तरत्र॒सव्यैचानुषक्ननोयम्‌ । एथिवोमभिजयतोति एथिवोसखेषु भोगम्यवसुष्वस्य कामचारो भवतीत्यर्थः । एवमुत्तर. तापि! एथिवोद्युलोकयोरन्तराल्े अन्तरोचलोकः। काम्यन्ते इति कामाः । सव्यान्‌ कामान्‌ पूर्व्वीज्ञानाप्रोतीत्यथंः | yeaa निति कथं ज्ञायते ९ “सब्यैत्वमाधिकारिकम्‌"- इति feet न्तात्‌ । अधवा पूर््वोक्ञव्यतिरिक्मपि यत्‌ fafaq कमनोयमस्ति, २२ छन्दो गसब्ध्यास्तम्‌ | ताविप्रषो वजौभवन्ति ताविप्रुषो बजोभूत्वाऽसुरानपाघ्नन्ति ततो- Sat श्रभवन्‌ परासुरा भवन्त्यात्मना परास्य श्राटव्यो भवति य- एवं वेद, यत्‌ सायञ्च प्रातश्च सन्यासुपास्ते तया ATTA सखानच्च सन्ततमविच्छिन्रं भवति य एवं वेट | ये तूपासते atfaat भवन्तौति ॥ १५ ॥ ये पुनरुपासते सन्यां ते Aifaat भवन्तोति फलवादः । wa यच्छब्टोपादानात्‌ तच्छब्द उपात्तप्राय इति स प्रतोयते | तथाच योगियाज्नवल्कयाः- “तच्छब्देन तु यच्छब्दो Sear: सततं बुधैः | उदाहृते तु यच्छब्दे तच्छब्दः स्यादुटाहृतः” | इति ॥ १५॥ उपनौ ताग्छेदनमेदनभोजनमेधुनखप्रखाध्यायाना- क चरन्ति यै ware, ते शवशूकरग्रगालगदंभ- सपयोनिष्वभिसम्यदयमानासमोऽभिसम्यय्न्ते ॥१६॥ उपनोतानासेव सब्योपासनेऽधिकारादुपनोता इत्याह । ये किलोपनोताः सस्याकाले शेदनादोन्धाचरन्ति न सन्ध्यासुपासते, त श्वादियोनिषु जायमानास्तावडइरवन्ति ततोऽपि तमोऽभि- सम्प्रयन्ते। aT निद्रा | खाध्यायो वेदाध्ययनम्‌ अ्रतिरोहिताथ- मन्यत्‌ सम्याकाले सश््योपासनें faga लोकिकं afea ar sad किमपि क्न करणोयम्‌ | तदानीं ad बेदाध्ययन- waaay भवति केव कथाऽन्येषां कद्चणामित्यभिप्रायः ॥ १६। छन्दा गसन्ध्यासूतरम्‌ | २२ यस्मात्‌ सन्ध्योपासने महानभ्य॒टयः विपय्येये कालातिपाते च महाननधंः-- तात्‌ सायं प्रातः सन्यामुमासौत ॥ १७ ॥ ऋक्तरच्राथः | अत्र सायं प्रातरित्युपादानात्‌ षड्‌ विंशत्राद्मरेऽपि तथेव पठितत्वात्‌ सायंप्रातदहौमवत्‌ सन््योपासनसपि कौघमा- टौनां सायसुपक्रमभेव प्रतोयते ॥ १७ ॥ अथेदानों सब्ध्योपासनानन्तरं कशिज्नपोऽभिभोयत- sea faaqed तमसम्परि भासं प्रागन्यदनुवर्तते उन्नयं गायच्रानुगानं प्रातः प्राङ्मुखस्तिष्ठन्‌ जपेत्‌ nec उदुत्यभिव्यादयस्रयो मन्तप्रतोकाः। adie faafaaat मन्तौ छन्दस्याचिंकफै पठितौ aatverat विनियुज्ञावैव । उदइय- मित्ययं wa: छान्दोग्योपनिषदि पवयते । भासादयः सामविशेषाः। तत्र. भासस्य aga गोयमानल्वेऽपि छन्दस्याबिंके समास्नातायां प्रत्तस्य हष्णो अरुषस्य नमह दरत्यस्यारूचि waar gard नाम सामारण्यक्े पवयते तदेवाद्ियन्ते ge] प्रागन्यदनुवर्स इत्यनेन तव्संबन्धात्ताच्छब्दयमिति न्यायात्‌ तदाक्यसंबन्धात्‌ Seat जातवेदसमिव्यस्याख्चि ्रारण्यके गोयमानं sas aad नामं साम लच्यते | wad नाम साम, उत्‌ । नयामि। आदित्यम्‌ । इत्यादिके स्तोमे आरण्यक एव गोयते । गायत्रमारुवि यत्‌ सामं गोयते, तद्गायच्रायनुगानम्‌ | एतत्‌ wa प्रातः पूर्व्बाभिसुख- स्तिष्ठन्‌ दणश्डवदृह्ः सन्‌ जपेत्‌ ॥ १८ | २४ छन्दो गसन्ध्यासूतम्‌ | एषो उषा AYA What Wal टदे कजु- नौतिनो वरुणः wa अद्यायदयुह्धंदभिश्चुता ¥a- fafa व्गमस्तं गते शतशो धारा अवकीर्य गायचानु विरज्य प्राङ्मुख उपविश्य जपेत्‌ ॥ १< ॥ गायन्लौजपादनन्तरं गायती fase प्राञ्चुख उपविश्य जपेत्‌ | गायत्रयनुविशज्य इति छन्दसः प्रयोगः। सुपां सुलुगित्यादिना दितोयेकवचनस्य स्थाने Fat । तथाच AA जपानन्तरं गायतं विदन्येत्यथंः | गायच्रमनुविष्ज्य इति केचित्‌ a पठन्ति) पठन्ति च प्राञ्ुख इत्यत nage इति । कदा जपेत्‌ ? भ्रस्तं Wa) wa इति शेषः। सूयास्तगमनपय्येन्तकालस्य सन्ध्यो- पासनेनावरुदत्वात्‌ तदान जपासम्भवादित्यभिप्रायः । fa कछला जपेत्‌ १ शतशो धारा अवकोय। शतशब्दोबहल्वचनः | कस्मात्‌ ? ATER कार्ड वनाम सु पाठात्‌ | बन्नोरुदकधारा- sania विलिप्य | fat जपेत्‌ 2 एषो उषा Ayan इत्यादिवगं जपेत्‌ 1 aa, एषो sar aga इत्यादिका ऋक्‌ छन्दस्या्चिकै दितोयग्रपाटकषे feats चतुथदशतेः aquli sige aawr दरे इत्यादिका तस्यैव ठतोयप्रपाठकस्य प्रथमादख्य हतोयदशतैः ढतोया ऋक । WY नोतिनोवरुण इत्यादिका ऋक्‌ तस्यामेव दशती पञ्चमो । प्रत्य अदश्यायति इत्यादिका च तस्यैवालिंकस्य चतुर्थप्रपाठकस्य प्रथमां हितोयदशती प्रथमा ऋक्‌ । उत्तराचचिकखय प्रथम- SUNTAN AIA | २१ प्रपाठकस्य दितीयादं चतुदृश्सक्षस्य प्रगाथासकस्य प्रथमा च! उद्व टभिशुता हइवमित्यादिका तु तस्यैवा कंस्य हितोयप्रपाटकस्य प्रथमा्स्य VEN प्रथमा ऋक्‌! उत्तराचिंकस्य षष्ठ- प्रपाठकस्य ठतोयादईगतदितोयस्कस्य प्रथमा wi वमिति => © , 9 करणात्‌ waaa दशतिसमा्चिपव्यन्तं यथायथं सूक्रसमासि- पन्तं वा जपः करणोय दति प्रतिभाति | एषो उषा अयपृब्बेया इति प्रतोकं Afea पठन्ति! तत्‌- स्याने च केचिदत षौोडशब्ट्मिति केचिच्च अन्तषोडशाब्दमिति पठन्ति । उभयथा पाठेऽपि तत्‌ waa सूचम्‌ । तत्र तावदत्र षोडशाब्दमिति पारे अष्टवर्षोौपनोतस्य ब्रह्मचारिणः षोडश- TUS + © im ~ वषपय्न्तमयं जप इत्यथ; । asratsh व्यत्यासेन प्रयोगात्‌ षोडशवषस्यान्तपय्यंन्तमिति तथैवार्थः | तच्च सूतं Wet प्रात- जपेन परेण च सायं जपेन संवध्यते । मध्यपरटितस्य विशेषा- भावात्‌ । साहचर्यात्‌ मध्यन्दिनिजपेऽपि तथा ॥ १६ ॥ मध्यन्दिने विभराड्रहदासौनो जपेदासोनोजपेदिति॥२० fate. वहदिति मन्तः छन्दस्यार्बिंके पव्यते। दिवेचनमिति करण सश्व्यासूत्रसमािं aaafa: केचिदटेतत्‌ खचमन्यथा पठन्ति | मध्यन्दिने fares हददरमहाधं असोति वरमा असोति इति । तत्पाठे तु प्राङ्मुख उपविश्य जपेदिति yeraar- दनुवत्तनोयम्‌ | वरमह असोत्ययमपि मन्तः छन्दस्या चिकी उन्तराचचिके च प्यते | ४ २६ छन्दो गसन्ध्यासूतम्‌ | स॒ खल्वयं जपः wana परं करणोयः न सूर्ययोप- waar | प्रमाणाभावात्‌ । सूर्व्योपसखखानमतिक्रम्य सन्ध्यो- पासनञ्चोप्संद्त्याभिधानात्‌ | भ्रस्तं गते सूर्ये सायं जपविधानात्‌ । सायंप्रातःरष्योपासनमभिधाय तहेपरोत्येन प्रातःसायंजपस्याभि- धाना । तथा कात्यायनः-- “sfaangaara उपतिष्टेदनन्तरम्‌ । सन्ध्याइथेऽप्युपसधानभेवमाइमंनोषिणः ॥ मध्ये as उपस्थाने विश्वाङाटोच्छया जपेत्‌” ॥ इति प्रातःसायसुपस्थानसुचित्र खग हयेन मध्याह तु उपस्थाने विभ्राडादोनामिच्छया जपमाह। aca मध्यन्दिने faare बहदिव्स्य जपोऽपि सब्योपासनात्‌ परमेव a सूर्य्योपस्थान- ATS | प्रातःसायंजपैन सादहचय्यात्तथाऽवगतेः। कात्यायनेन उपस्थाने विश्नाडादोनां जपाभिधानात्‌ अत्र तु fare aya स्येव THAT तस्मादेलक्खय मस्यावगम्यते ॥ | विप्रेण चन्द्रकान्तेन तन्तरसिान्तवैदिना | छन्टोगसन्यासूत्रस्य भाष्यं काश्यां विनिमिंतम्‌ ॥ यः wae: सव्वेशक्तिर्मामतर विनियुक्तवान्‌ | प्रोयतां कमलेतैन स एव परमेश्वरः | इति रेरपुरनगरवास्तव्यवन्यघटोयमहामदहोपाध्यायराधाकान्त- सिदान्तवागोशभदडाचाग्यातजब्रह्ममयोगभंसम्भूतयोचन्द्र- कान्ततकालङ्गरभट्राचायक्लतं छन्दोगसन्यास्‌त- भाष्यं समाप्तम्‌ | छन्टोगल्लानसुत्म्‌ | प्रथमा खण्डिका) fait नमस्कत्य पितरौ च Wea | छन्दोगस्नानसूचस्य भाष्यं Tat समासतः ॥ अघ खानविधिं व्याख्यास्यामः ॥ 2 tt अथेत्ययं निपात भाषेग्र्स्यादितः प्रयुज्यते ग्रन्योपक्रमावद्योतकः | श्त्या च मङ्गलप्रयोजनो भवति | सश्ध्याग्रन्धानन्तय्यें वाऽभिधत्ते | तदनन्तर मेतस्याभिधानात्‌ । चानं नाम स्व्बाङ्गोणो जलसंयोग- विशेषः। तस्य विधिं विधानमितिकन्तव्यतामिति यावत्‌ । व्याख्यास्यामः विशेषेण विस्पष्टं वा सम्यक्‌ कथयिष्यामः ॥ १५ नदौदेवखातगत्तप्रखबणादीन्‌ गत्वा ॥ २ ॥ aaa नद्यादोनां मध्ये कञ्चित्‌ जलाशयं गत्वा । नदोगत्तलक्षण- are च्छन्दोगपरिशि्टम्‌ | ^धनुःसहस्नायष्टौ च गतियसां न विद्यते | न ता नरौशब्द्वहा गत्ता साः परिकौोत्तिताः” ॥ sfai डेवखातमक्षतिमखातजलाशयः। प्रखवणं निरः । २ छन्दो गस्रानसतम्‌ | रादिशब्दः विलक्षतिमजलाशयादिसंग्रहाथः | नदयादौन्‌ जला- ° ~p ry क $ न्त शयानिति जलाश्यापेच्या पंसा fem: | नदो देवखातं गत्त- प्रस्वसादिकं सानां गत्वा, इति कंचित्‌ पाठः ॥२॥ शुचौ देशे खतिलकुशगो मयाक्षतानुपकल्य। ॥ ३ ॥ जलाशथस्य at शुचौ 2 खृटादिकमुपकलया स्थापयिलवा । श्रत्तता यवाः! कुतः ए “ञअत्ततासु यवाः प्रोक्ता WET धाना भवन्ति ते" | दूति वचनात्‌ | प्रसिदमन्यत्‌। तत्तौरं जलेन प्रक्षालय तदेशे सृत्तिकां qu tad तिलानक्ततां ्ोपकल्पयेत्‌,- इति केचित्‌ पठन्ति wan पारक्यनिपाने we पिण्डानुदधत्य ॥ 8 ॥ निपोयकेऽस्मादिति निपानं जलाधारः। परकोयजलाशये यदि wag, तदा तस्मात्‌ निपानात्‌ पञ्च afawraga वहिः चिठा स्नातव्यम्‌ । पिश्ोद्रणस्याथेवत््वाथं तस्य वहिर्भिःक्तेपोऽव- गम्यते ॥ 8 ४ AHS तीथे पावकानः सरखतीति ॥ ५॥ पावकानः सरखतोत्यभेन मन्ते तीथं नमस्छत्य gana FAT ५॥ | . पादावारभ्य खङ्गिगाचाणि प्र्चाल्योपविशेत्‌ ॥ ६ ॥ खदा प्रत्तालनायोगात्‌ खद्युक्ताभिरड़; पादावारभ्य भिरोऽन्ता- ग्ङ्गानि प्रचाल्य उपविशेत्‌ ¦ सद्धिरिति बडवचनात्‌ wei aia छन्दोगख्रानसूतम्‌ ! 2 वत्सम्प्रादनं काव्येमिति प्रतीयते wet विधा करणं faur- तानां तासां caffra स्मृत्यन्तरेऽभिहितः | तद्यथा । “सृत्तिकां तु तिधा aar भागनेकेनं लेपयेत्‌ १ दचिणेनेव हस्तेन अरष्टावेताननुक्रमात्‌ ॥ ललाटमंसौ छत्पुष्ठसुदरं च सङक्तिकम्‌ | ततो वामकरेणेव नाभिवस््यु रुजङ्गकम्‌ | efaurfemata चरणौ च चिभिखिभिः। सटा ढतोयभारीन करौ च तिः समाजंयेत्‌” ॥ इति | अन्यत्रापि । “गलो दकान्तं विधिवत्‌ खापयेत्तत्‌ एथक्‌ चितौ } विधा ज्षला Be तान्तु गोमयं afewam: ॥ अधमोत्तममध्यानामङ्गनां AAA तेः | भागेः VAR पथक्‌ कुर्यात्‌ क्षालने खदसङ्रम्‌” 1 . इति । वस्तुतसत्वन्येषामेवेष विधिर्नीस्माकम्‌ ¦ कथं ज्ञायते १ एकत्र ललाटादिक्रमेणन्यताघमोत्तममध्यानामङ्गनां ्ाल- नोक्ञेः। WAAR च पादावारभ्याङ्गनां प्रकषालनोप- देशात्‌! तस्मात्‌ We: UTA Hal एकेन भागनेरानौं पादा- वारभ्याङ्गनि प्ररालनोयानि। अरपरभागदयविनियोगः परतो- वच्यते | अधममध्यमोत्तमाङ्न्विनियोगाथभेकौकं wart gaferar विभज्यते चेत्‌, नास्ति बसुक्षतिः। तदिदानोमङ्ानां varad न aaa किन्तु खानयोग्यतासम्परल्ययेम्‌ | कुतः? इदानीं देवताऽभिसम्ेरन भिधानात्‌ परतश्च तदभिघानात्तथाऽवमगतेः । अग्र 8 छन्दोगसख्रान सतम्‌ | द्ञानयोग्यतासम्बद्य्थानां शिखाबन्धनादोनामुपदेणच्च । सलानन्तु दितीयखर्डिकायां वच्यते ॥ & ॥ कथसुपविशेत्‌ £ तदुच्यते | बद्वशिखो यज्ञोपवौती प्राङ्मुख उदङ्मुखो बा कुशडस्तः शुचिः समाहितः ॥ ७ ॥ शविरखश्यस्यशैनादिरहितः | समाहितोऽविक्तिप्तचित्तः । अति- रोहिता्थमन्यत्‌ ¦ केचित्‌, बदशिखो नित्यं यक्नोपवोत्याचस्य प्राञ्ुख इत्यादयन्यथा सूत्रसिदं पठन्ति | तत्पदे तु नित्यमिति र्व्वेए aufudiaaa uta च यन्नोपवोतोत्यनेन संबध्यते । qa? मध्यपटितस्य विरेषाभावात्‌। aa सन्वैस्यामवस्थाया- भेतयोरावश्यकलवं कुशद्स्तत्वस्य तु नंवमित्यवगम्यते। ्राचम्येति वचनादिदानौमप्याचमनं कत्तव्यमिति च। परन्छनुपदभेवाच- मनस्य वच्यमार्त्वादिदानोमन्यदाचमनं न yfacfafa aey पुस्तकेषु दृष्टः पूव्वेएवपाठो मम समोचोनः प्रतिभाति| aca भगवन्तोभूमिदेवाः प्रमाणम्‌ || ७ | अथ सप्र व्याहृतौः Baal च जप्रा ॥ ८ ॥ भरव यथोक्तोपकेशनानन्तरम्‌ । सप्त व्याहृतीः “भूर्भुवः खर्महर्जन- स्तपः सत्यमिति सप व्याहृतयः” इति सन्धयासूत्रादयक्ताः । सस- व्याद्रतय इति पाठे च्छान्दसो व्यत्ययो geet HET इत्यव जपसंख्यानुपदेशत्‌ सक्तदटेव जपः! aa fe संख्याविशेषोऽनि- छन्दो गस्रानसूत्रम्‌ | ५ प्रयते, तत्र स निर्दिश्यते । यथोत्तरसख्तादौ | सकलल्जघा,- इत्येव केचित्‌ पठन्ति ac i wane: सावि्राऽनुमन्वितं सक्षदुद्‌ कमाचामेत्‌ len सप्तक्लः सावितोमुदकोपरि sar तदनुमन्वितसुदकं FAST चामेत्‌, “चसु भक्तणे*- इति स्मरणात्‌ सम्यग भकच्येत्‌ । ‘atta: पूयते विप्रः*- इति द्याचमने स्मरन्ति । अथ सकछदित्ये तदवाच्यं, संख्याविशेषस्यानुपदटेशादेव सक्षदाचमनं भविष्यति | उच्यते i “तिराचामेत्‌”-दइति zaaa,— “विः प्राश्यापो दिरुन्मुज्य सुखमेतानुपस्छशेत्‌” | इति च्छन्टोगपरिशिषटवचने, अन्यच च, सव्यैत्रेवाचमने वारत्रय- मबभक्षणविधानात्‌ सकछ्लदित्यनुक्तौ बारतयमब्‌भक्षणमपि कशिदा- gia! सा माभूदिति सक्लदिलयुक्तम्‌। sated यथाविधि ति करणाद परिमा नादिकं नास्तोति प्रतोयते । तिराचा- मेदित्यपक्रम्य परिमाज्जनादिविधानात्‌ सक्लदाचमने न खल्वेतत्‌ प्राप्रोति | सोऽयं सल्लच्छब्टोऽमुमप्यथं सूचयति ॥ € ॥ तत अआआचभ्यापो यथाविध्याचम्यापो यथाविधि ॥१०॥ ततः गायव्रमनुमन्ितोदकपानानन्तरं यथाविधि ग््द्योक्तप्रकार- णाप श्राचम्य | दिवेचनमादराथं स्ञानयोग्यतासम्पादककग्- aaa | केचित्‌ दिवचनं न पठन्ति ॥ १० ॥ दति स्रानसूजभा्ये प्रथमा खण्डिका | दहितौीया खर्डिको | aq टदेवताऽभिससिं कला ॥ १ ॥ श्रथ स्लानयोग्यतासम्पमच्यनन्तरं, यस्या देवतायाः wat ware ata तस्या देवताया अभिसन्धानं wat! भ्रसुकदेवताप्रौतये ara करिष्ये इति यथावत्‌ wearer: । देवता चात्र परमेश्वर- एवेति शिष्टाः। अन्यासामपि देवतानां वदामकलत्ादित्यभिः प्रायः। एष उ wa सव्वं देवा इति अुतेः। दृवानादेशे विष्णुरिति च स्मरन्ति । देवताध्यानं क्त्वा इति ates ॥ १ ॥ सचखभौर्षाछठतवत्यश्वक्रान्ताभिकम्भिर्मत्तिकामा- दाय WR I agagin इति छतवतोति ऋचोः प्रतोकौ | अश्वक्रान्ताशब्देन तच्छब्दयोगात्‌ अश्वक्रान्ते रथक्रान्ते इत्यादितैत्तिरोयशाखापरि- पठिता wad भवति fe तल्सग्बन्धात्ताच्छब्दयम्‌ । यथा दण्डयोगात्‌ दण्डः पुरुषं इति । ब्रशेभ्रादिलादग्मत्ययाखयणाहा ¢ तसेहिताथम aaa: | अतिरोहिताधमन्यत्‌ ॥ २॥ ददं विष्णुवि चक्रमे दति षड्चेन dase ॥ २ ॥ शट्‌ विष्णुविचक्रमे इति ced wat उत्तरार्चिके पठ्यते । aa इटं वि षुविचक्रमे इति प्रथमा तोरि पदा विचक्रमे इति छन्दो गस्रानसूतम्‌ | ॐ हितोया। विष्णोः कञ्मारणि पश्यत इति ठतोया। तददिष्णोः परमं पटमिति चतुर्थौ तद्िप्रासो farwa इति पञ्चमो । अतो देवा भ्रवन्तुन दति षष्टो । अभिः ऋभ्मिमुत्तिकां संखज्य सम्यक्‌ wefan: सुज ge इति स्मरणात्‌ । ae: शोधनच्च जलसंयोगन । अपां सव्वेशोधकत्वात्‌ ॥ ३ ॥ उदयं तमसस्परि उदुत्तममिति areal पाणौ क्त्वाऽऽदिलयमषेक्तेत ॥ ४ tt तती इस्तावृडँ aa seafafa उदुत्तममिति चेताम्यास्ग्भा- मादित्य पश्येत्‌ ॥ ४ ॥ eats वराहेशामोसौति च प्रतिलोमान्यङ्गा- न्यभिखशेरन्‌ ॥ ५॥ उदतासोति अ्रमोसोति चाभ्याख्ग्भां प्रतिलोमानि ged पादा- वारभ्येत्यभिधानात्तहिपरोतक्रमेण शिरःप्रथतोन्यङ्गानि अभिर्शे- रन्‌ सव्वेलोभावेन Wit पूर्व्वीक्या संख्या wet: तां weary लिम्पेधुरित्यथेः । उडतासोति मन्तः तैत्तिरोयारण्यके, असमोसोति च मन्त त्राद्मे पवयते ॥ ५ ॥ दिरेतयेराव्रता HAT ॥ € ॥ एतयाऽनन्तरोक्तया waar इतिकन्तेव्यतया । एवकारकरणात्‌ सृत्तिकादानादिसमस्तेवाहत्‌ fe: कनत्तवयेति दशयति । दिर्वारहयं ~ ¢ क, >. कत्वा अङ्कषु सत्तिकालेपनमित्यधेः | प्रथमेन wea feaa ॥ € ॥ ट छन्दो गस्रानसचम्‌ | गावश्चिदृघासमन्यव इत्येतेन गोमयं गाचेषु सृत्तिकावत्‌ ॥ ७ ॥ गावधिदिलेषेन wat गोमयं aay केपयेत्‌। afwarafe- aaa sate प्रतिलोमल्वमङ्गानाम्‌ । fea लेपो गोमयस्य ॥७॥ wag सल्यद्येति चिः शुष्काघमधेणं जपेत्‌ ॥८॥ ऋतञ्च सत्यश्चेत्यघमषंणसुक्तं खले वारचयं जपेत्‌ । we यदघ- मषंणस्‌ ज्ञं जप्यते, तत्‌ शष्काघमषेणमित्यु यते | “अपि arg निमज्िला तरिः पठेदघमषणम्‌” । इत्येवमादौ fe जले asa: प्रसिद्ः। aa तु खले जपा © दन्तं © शव्काघमषणमिलयुक्तम्‌ | एतावत्‌ पयन्तं खले कत्तेव्यम्‌ ॥ ८ ॥ ततो देवताऽभिसखि क्वा ॥ € ॥ व्याख्यातप्रायभमेतत्‌ । तदिदं गोभिलोयानां area । यदितः पूव्वै UI कत्तव्यसुक्तं तत्‌ शष्कस्रानमिति सत्तिकाख्रानभिति चाख्यायते | यदितः प्रति वच्यमाणं तव्नलस्लानमिति area- स्रानमिति trad | तत्र gaa च्रानशब्टो गौणः वारुणसखरानाधि- कारसम््यथेः, परत्र मुख्य इत्यनुसन्धेयम्‌ | श्रतएव स्नानस्य दित्वात्‌ सङ्भल्यहयमविर्दम्‌। अथवा पूवेसुक्तमिदानीं वच्- माण्चौभयं मिलिल्ेकभेव सखानम्‌। तस्यैव किञ्चित्‌ wa किञ्चिच्च जले कत्तव्यम्‌। स्नानस्यैकत्े चैकस्मिन्‌ aa weaned देवताभिसनिं ade जलाभिमानिनीं देवतां ध्यातेत्यर्थो TWAT: ॥ € ॥ छन्दोगखानसतम्‌ | < नाभिमाचजले TAT १०॥ नाभिपरिमितजले ewage: fete: ॥ १० ॥ श्रन्नोटेव्यापोदिष्ठोयाभिः पादमानोभिस्तरतव्सम- न्दौभिरेतोज्विन्द्रं तसुषटवाम नकि इन्द्र इत्याभि- ऋग्भिः पविचवतीभिर्माच्जियित्वा ॥ ११ ॥ अत प्रतोकादिना ara निदेशः तत्र तावत्‌ शन्नोटेवोर- fast इत्यादिमंन्तः छन्दस्या्चिके wat: आपोदिष्टेति arma सूक्तसुत्तराचिकै। तत्र श्रापोदष्ठा मयो भुव इति प्रथमा। योवः शिवतमोरस इति दितोया ¦! तस्मा अरं गमाम व इति ठतोया पावमानोभिः पावमानपव्वेपटिताभिः। यद्यपि कपिश्ञल- न्यायेन बडवचनस्य faa पथ्यं वसानं, यद्यपि च eeenfea पावमानपन्वैपरिपटितास्तिसर ऋचः weld योग्याः, तथापि उत्तराचचिकस्य प्रथमे खण्डे यदिदं पावमानं ad ana पठ्यते, तदेवाद्वियन्ते शिष्टाः | तत्र sara गायता नर इति प्रथमा । प्रभि ते मधुना पय इति हितोया। सनः uaa a गवे दति तीया । दविद्युतत्या wat इति चतुर्थी । fear डेतुभिहिंत दूति पञ्चमो । waa सोम aaa इति षष्टो । पवमानस्य ते कवे इति सप्तमो । अच्छा कोशं AVA इत्य्टमो । अच्छा ससुद्रमिन्दव इति नवमो | र्‌ १० कन्दोगस्ानसतम्‌ | ATMA: तच्छब्दयुक्ताभिक्छम्मिः। तवसं बन्धात्ताच्छब्दयम्‌ | ताश्च VAG: ऋचः उत्तरार्चिके समानरायन्ते । Aa, तरत्मन्दो धावति इति प्रथमा । उखा वेद वसूनां इति हितौोया । seat: पुरुषन््योः इति ठतोया । waitin तना इति चतुधों | एतोज्िन्द्रमित्यादि qr सून्सुत्तराधिके पव्यते। एतोजिन्द्रमित्यनेन तस्य परिग्रहः कथं ज्ञायते? Sz. सूचानामादिग्रहणेन विधिरनादेशे इति सूचकारवचनात्‌ | तच एतोचिन्द्र्धस्तवाम इति दति प्रथमा! इन्द्र Vat न आगदडदि- इति दितोया । इन्द्र बो हि नोरयिं इति ठलतोया | तसुष्टवाम afec इव्यत्तचिके चुगचक्तस्य ठतोयाया ऋचः प्रतोकम्‌। अतस्तन्माव्रस्यैवात ग्रहणम्‌ । न कि इन्द्र agai इत्येषा छन्द्‌स्याचिंके पल्यते | पवित्रवतोभिः पवितश्ब्दयुक्ताभिः sf: । पविचन्ते इत्यादि वरुमरचं ANGUS पव्यते। बहव चनस्याथेवत्ताथं तस्यैव ऋक्‌. त्रयस्य ग्रहणम्‌ । यदपि aq इ ऋचौ पवित्रशब्दयुक्ते, तथापि रुष्टोरुपदधातोति wat व्यपदेशस्य सिद्ान्तितितात्‌ fee wa रिचः पवित्रवत्य उच्यन्ते ¦ तत्र पविचन्ते विततं ब्रह्मणस्ते इति प्रथमा । तपोष्यविद्लं विततं feawe इति दितोया ) wees दुषसः एश्िरग्रिय इति ठतोया । पविच्रवतोभिररित्यच चकारो- WAY द्रष्टव्यः । WIM | एतदनन्तरं, ॐ wz पुनातु । ॐ भुवः पुनातु । ॐ खः युनातु । Sada खः पुनातु । इति समाचारात्‌ माल्यन्ति tee | छन्दो गस्रानस्‌तम्‌ | ११ चिः प्राणायामं क्त्वा चिः घुल ॥ १२॥ ग्णद्यस्‌त्रायुक्तरोत्या वारत्रयं प्राणायामं कत्वा वारचयं निमज्य ॥१२॥ सहसखशौर्षा इति ठचेनाघमषणं जपेत्‌ ॥ १३ ॥ eaufa च्छान्दसोऽयं प्रयोगः wea धनवानितिषदभेदे aati सहस्रगोषी इति चक्तयाभित्रसघमषेणं जपेत्‌ । ऋतच्ेत्यादयघमषेणसक्तजपो माभूदिति सदस््रशौष इति ठचे- नेत्याह | da सहस्रशौषां पुरुष इति प्रथमा । चिपादृह उदैत्‌ पुरुष इति featar । २रुषणएवेदं wafafa ढतोया । नेदं are aa, येनादि ग्रहणेन ऋकूतरयग्रहणं स्यात्‌ । किन्तु exaust पठितानां सहस्रशोषा इत्यादोनां तिणाख्चां ग्रह णाथ wee- wet इति ठचेनेव्यक्तम्‌ | जपश्चासां जलनिमग्ननासिकेन ara निरुष्य कत्तव्य इति साम्प्रदायिकाः। gag जलनिमग्मेन कन्तुम्‌ ॥ १२॥ ततस्िराश्चत्य ॥ १४ ॥ AAA ॥ १४ ॥ पुनः शब्नोदेव्यादिभिर्माज्जंनञ्च माञ्जनञ्च ॥ १५) ` शत्नोदेव्यादिभिः पूर््वोक्ञाभिक्ैमिः grater कर्तव्यमिति सूजरगेषः। दिव्वैचनं स्रानविधिसमाप्ाथेम्‌ । सोऽयं wars- सानविधिः। कथं ज्ञायते १ सनस्याग्रन्थानन्तरमेतस्याभिघधानाव्‌ परतो ब्रह्मयन्नोपरेशणच तथाऽवगवैः ¦! अतएव, १२ छन्दो गन्लानसूत्म्‌ | ^यथाऽहनि तथा प्रातनित्यं सरायादनातुरः | इत्यनेन प्रातःखानेऽहःसानधम्ातिरेशः कात्यायनस्योपपद्यते | किन्दमिनिमतामयं विस्तृत : arafafa: प्रातःखाने म भवति। qa होमकालस्याव्ययापत्तः। तदपि स ware | “ञ्लयत्वाद्ोमकालस्य TAY स्रानकम्धणः | प्रातने तनुयात्‌ खानं होमलोपो विगतः” ॥ इति ॥ १५॥ इति eraaaura हितोया खण्डिका | Baral खण्डिका | उक्तः स्रानविधिरथेटानीं खानाङ्ग aut वक्तव्यम्‌ । ate तावत्‌ प्रधानं aud, पिद्टयज्ञसतु त्पणम्‌.--इत्यादिश्णस्त रक्तम्‌ | af च स्नानाङ्मपि quay) कथं ज्ञायते? “fa नेमित्तिकं काम्यं चिविधं erated | तपेणन्तु भवत्तस्य श्रङ्नत्वेन व्यवसितम्‌” ॥ इति स्मरणात्‌ । wat चायमथः प्रषेदयिष्यते। अरतस्तदिवक्तथा तावदुपक्रमते। अथ निलयवत्‌ सन्ध्यामुपासीत ॥ १॥ रथ स्रानानत्तरं सन््यासुपासोत | सन््यासूते सायंप्रातःसन्यो- पासनं निव्यमित्यक्तम्‌ । सायंप्रातःसस्ध्योपासनवत्‌ मध्याह्सन्यो- पासनमपि नित्यमिलयथं; | तथाच कात्यायनः! “Taq सन्ध्यात्रयं प्रोक्तं बाद्मर्यं यदधिष्ठितम्‌ | यस्य नासत्यादरस्तत न स ब्राह्मण उच्यते” ॥ दूति) faaafeuaia सायंप्रातःसन््योपासनयोः aeafaata- देशः ॥ १ ॥ ततर मध्याहसन्ध्योपासने aster विशेषमाह । १४ छन्दोगसान चतम्‌ | sea चिवमायं गौरपल्ये तरणिरुद्यामेष्याभि- ऋ ग्भः सवितुरुपस्यानम्‌ ॥ २ ॥ उदुत्यमित्यादयः ऋचां प्रतोकाः । यथ्यपि नित्यवत्‌ सन्ध्या सुपासौतैत्यतिदेशदेवोदुत्यं चित्रमिति waed प्राप्नोति इति तद्रतीककौर्तनमनयथंकम्‌ | तथापि तद्वचने आयं गौरित्यादि- कात्‌ awa विशेषोपदेणात्‌ शरमयवदिषा कुशमयवदहिंवंत्‌ mare ऋग्‌दयस्य निहत्तिः स्यादिति तद्मतौकपरिकौत्तन- भिव्यवगन्तव्यम्‌ | aa तावत्‌ sea चितमिति मन्तौ सायंप्रातःसन्ध्योपा- सनयोः dace विनियुक्तावैव । आयं गौरिव्युन्तराखिक तुगचस्य UAT प्रथमा । ठचसक्तानामादिग्रहणेन विधिरनादेशे इति सूत्रकारवचनात्‌ भयं गौरित्यनेन तदादिकस्य तुच कस्यैव ग्रहणम्‌ | तत, wa गौः एञिरक्रमोदिति प्रथमा । अन्तश्चरति रोचना इति हितोया ! ति्थशदामं विराजति इति ठतोया । sua तायवो यथा sds च्छन्दस्यािके पत्यते | तरणिविंश्वदशत इल्यादिकाऽपि aaa पवयते! परिग्रीता चेयं fae: 1 उच्वरा्धिंकेऽपि तरणिरित्‌ सिषासति इति प्रगाधात्मक्ष aa प्रथमा wad! न लियमत fas: परिगते senate रजः ग्रथ इतोयमपि छन्दस्या्चिंक एव समाम्नायते | साम्प्रदायिकासतु अपत्ये तायवो यथा इत्यादि wae, तरसिर्विष्वदशेत इत्यादि ऋक्त्रयं, carafe रज; प्रथु इत्यादि छन्टोगस्नानसतम्‌ | १५ ऋक्त्यञ्चात परिग््न्ति। उदुत्यं चितमित्यादिक्छग्‌दय- पाटानन्तरं विश्नाडइदहत्‌ पिवतु सोम्यं ay इत्यादिकाखच ufsat faa टृेवानासुदगादनोकं इतोमामपि चं ya: पटित्वा sta गौरिव्यादयाच्छचः पठन्ति च | तेषामयमाशयः | “उचित्रखग्दयेनाथ उपतिष्ठेदनन्तरम्‌ | ` सन्ध्याइयेऽप्युपस्थानभेवमाइमनोषिः 1 मध्ये as उपस्थाने विश्वाडादौो च्छया जपेत्‌” | इति कात्यायनेन मध्याह्सन्ध्योपासने उदुत्यं चितमिति ऋग्‌- इयेन सवितुरुपस्थानानन्तरं विश्चाडादोनां दश्तिसमासिपयन्तं तदव्वाग्‌ वा इच्छया जपोऽभिहितः । तदनुरुन्धानैः साम्प्रदायिकः दशतिसमातिपय्येन्तं सरव्वसाख्चां dees अपव्ये इत्यादौ यथायथ कदय ग्चयञ्च परिग्यह्यते | छन्द स्यािक ह्यारण्यकाण्ड पञ्चमदशती ताः vat ऋचः warned: aa विश्वराड्‌ हहदिव्येषा feat wai fad देवानामिति ढतौया । श्रायं मौ रिति चतुर्थी । अन्तश्चरतोति पञ्चमो । तिंशदामेति षष्ठौ ¦ अपत्ये इति सप्तमौ | west केतव cereal, तरणिविश्व- दशत इति नवमौ । प्रत्यङ्‌ देवानां विश इति दशमो । येना पावक चक्षषा इत्येकादशो उव्याभेषोति steal | अयुक्त सप्त शुन्ध्युवः इति त्रयोदशो । aa त्वा हरितो रथे इति चतुदं शो । ततो दशतिखमािः ¦ इटन्तिह वक्तव्यम्‌ । नित्यवत्‌ सन््यासुपासौतेत्युपक्रम्याभिः wir: सवितुरुपस्यानमित्यमिधानात्‌ फलसंयो गा दयनभिघाना- १६ छन्दो गख्रानसूतम्‌ | grata सवितुरुपस्थाने नित्यवत्‌ संयोगोवगस्यते। काल्याय- नन विच्छया जपैदिल्यभिधानात्‌ विश्राडादोनामनित्यसंयोगः। तत्कथमुभयोरेकार्धत्वं सम्भवेति । निव्यानिलयसंयोगविरोधापत्ेः । wana विश्वाडादौनामनुपदटेशत्‌ अन्यत्र चोपदेशात्‌ व्यक्ता मनयोभित्राथेलम्‌ | कथं वा ard गौरित्यादौ श्रजुक्ञिखितप्रतोकानां हित्राण- खचासुपसंग्रहः शक्यते कन्तेम्‌ । आभिरितोदमः afafec- वचदनत्वात्‌ | आदिग्रहणस्य च तच्न्वमात्रय्रहणक्नापनाथेलात्‌ | चरगचसूक्ञानाभेव परमादिग्रहरेन ग्रहणसुक्तम्‌। तथाते चाभि ऋम्भिरिति वचनमलत्यन्तमेव कदधिंतं स्यात्‌। न चेतदुचितम्‌ । खानसूत्रपरिशिष्टपरिसमाप्तौ अथ मन्ता इव्य॒पक्रम्य एकं कमन्त- प्रतोकानामेवोल्लेखः Ha) छन्दो गाह्किकेऽपि आयं गौरित्यादि- परिकोत्तितप्रतोका एव चऋरचोलिखिता न wa तस्मात्‌ भित्राविमौ कल्यौ न तनयोरेकलतम्‌ । उदुत्यं चि्रमित्याम्यासुप- स्थाय इच्छया विम्नडादोनां जप. इति मतं कात्यायनस्य । अत्रभवतः सूत्रकारस्य तु मतं परिकौत्तितप्रतीकाभिक्छग्भिः सवितुरुपस्यानमिति कस्य केनाभिसम्बन्धः । गोभिलोयानासुभ- योरेव खशाखोक्तल्राहिकल्यएवानायत्या प्रतिपत्तव्यो भव ति ॥२॥ नमो ब्रह्मणे इल्युपजाय चेत्यन्ते ॥ ३ ॥ ऋभ्भिरुपस्थानस्यान्ते नमो ब्रह्मणे Lea चेल्न्तेन Ow ~ wT सवितुरुपखानभित्यनुवत्तते | तच्चकारादिभिरप्येवभेव वर्धितम्‌ | छन्दो गन्नानस्‌तम्‌ | १७ नमो ब्रह्मणे इत्यपजाय चेत्येवमन्तेन चेति सूत्रपाठे व्यक्तएवाय- मथेः । एवमन्तनेति चकाररदहितपाटेऽपि सवितुरुपसखयानमित्यनु- ada एव । केचित्त नमो ब्रह्मणे इत्यादिस्त्रस्य वच्छमाणेन Wat सम्बन्धं कुन्बन्तस्तपेणएवास्य विनियोगं मन्यन्ते! न aaa avatar: किन्तु तपेणात्‌ gad कछताञ्जलयो WAT मन्- fad पठन्ति aaa वंशनब्राद्मणप्रारम्भ एव पव्यते ॥ २ ॥ अथेदानीं तपणएमभिघोयते | अगनिस्तुप्यत्विति च saat वा ॥ ४ ॥ दतिशब्टोमणस्य सूचकः | इत्यादिवहइवचनान्ताः गणस्य संस्‌ चका- भवन्तोलत्यक्तेः । चशब्द खानुक्तससुचयाथेः । अतणएवारिमसते, एतानिति क्डूवचनोपादानं ast |) अन्यथा अग्निमाचस्याचर तपणोयत्वे बहवचनोपादानम सङ्गतं स्यात्‌ | तत्र साम्प्रदायिकाः श्रगन्यादि गणमिलयमाचत्तते 1 अग्निः । वषट्कारः । महा- , व्याहृतयः । गायतो । बद्या । विष्णुः | वेदाः । Sat: | छन्दांसि । यन्ना: | अध्ययनम्‌ | दावाष्धिव्यौ । अन्तरिच्तम्‌ । अहोरात्राणि | मासाः। Waa: | संवत्सरः | वर्णः | ससुद्राः । नदः 1 गिरयः | चेतराणि । वनानि ओषधयः । वनस्पतयः । पश्वः | नागाः उरगाः | सुपण; | वयांसि । गावः | वसवः | Wet: । आदित्याः मरुतः । सिद्धाः eran, गन्धर्व्वा; । पिशाचाः । यत्ताः रक्षांसि ¦ भूतानि । नक्ताणि । अशिनो | were: चतुविध- भ्रूतग्रामः। मरोचिः। अरतिः । अङ्किराः ! पुलस्ति; । gee | र Qu छन्दो गक्लानसत्रम्‌ | क्रतुः । प्रचेताः। afte) wa नारदः। पुलस्तिरित्यत पलस्य इति केचित्‌ पठन्ति । सोऽयं सम्प्रदायागतोऽग्न्यादिगणः | Tata यथायथं ठप्यतु इति, दठप्येतां इति, दष्यन्तु इति वा प्रयोक्तव्यम्‌ | सव्वेत्रादौ प्रणवः प्रयोक्तव्यः । लिखिष्यमाणक्नान- सूवरपरिशिष्टवचनात्‌। दठप्यतामिति पक्तेऽपि ada यथायथं परिणामः करणोयः | दप्यतां वेति केचित्र पठन्ति | स्रानसूत्र- परिशिष्टे तु तदप्युक्तम्‌ | यथा । ^ठष्यतामिति सेक्तव्यं नासा च प्रणवादिना" | इति! अन्यादितर्पणानन्तरं, एवमादयः afer ङुब्बैन्तु तपिंताः खस्ति gag तपिंताः, इत्यासंशावाक्यं क्ताच्नलयः पठन्ति ॥४॥ 0 ~ DS ep 0 „९ सव्व सब्येनेतारस्तर्पयेत्‌ ॥ ५ ॥ Waa ATT | भ्रपवादस्यानुपदमेव वच्यमाणत्नात्‌ ways डेवतर्पे cam: | सथ्येनेति उपवौती भूत्वा fad जानु भूमौ पातयिल्ला देवतोर्थेनेतान्‌ देवान्‌ तपेथेदित्यथंः | तथाच च्छन्दोगपरिशिष्टम्‌ 1, “दक्षिणं पातयेच्जानु देवान्‌ परिचरन्‌ सदा | पातयेदितरव्नालु पितन्‌ परिचरत्रपि” ॥ इति । tate देवकश्चायैलन्तु प्रसिदवमेव। गणस्य ait सनत्निडितल्वादेतानिति बडवचननिर्देणः | अरगिमाततपणस्य पूव्वै- qaa त्वेतदसङ्गतं स्यादिव्युक्तमादा वैव । केचित्तु पूर्व्वेण सूतेणा- स्येक॑सूत्रतां कत्वा किञ्चिचान्यथाक्लत्य, अग्निस्तुप्यतिति च देवास्तपयेयुरिति परटन्ति uy a छन्टोगस्रानस्‌तम्‌ ; ® कै ¢, अधापसव्यन ॥ ६ ॥ अ्रथानन्तरमपसव्येनेति प्राचोनावोतो wet पातितवामजानुः पिटतोर्थेन तपेये दिव्यनुवत्तते | sauna: पिटतोधमप्यभि- धत्त । तथाच Wea । “तज्जन्यङ्षटयोरन्तरा अवसलवि saa वा तेन fase ददाति” इति ॥ & राणायनिश्रौोति ॥७॥ राणायनिश्च शटिश्च राणयनिशटौ। इतिशब्टोगणलच्णाधेः प्रयेकं संबध्यते सभ्िज्छान्दसः। राणायनिगणं अरटिगर्च्चाप- सव्येन तपयेदिव्यथंः। aa राणायनिगरे चयोदश सामगा stat भवन्ति। शटिगणि च दश प्रवचनकरत्तारः। राणायनि- गणस्तावत्‌ । warts: साल्यसुभिः। व्यासः भागुरिः, ्ौर्गण्डिः। गौग्ुलविः। भानुमानौपमन्यवः। कराटिः सशकोगाग्येः | area: । कौथुमिः । थालिहोतिः । जैमिनिः PERS mae एतेषां तर्पणान्ते, amend सामगाचाव्यीः खस्ति aaa तर्पिताः «fer aa तर्पिताः. इत्यासंशावाक्यं पठन्ति, दिगुणसुग्नकुरैः कष्णतिलेरच्ञलितयदानेन चैतांस्तपंयन्ति ! एव- मयेऽपि। शटिगणः खल्वपि शरि । भाल्लविः । काल्लविः | ATW: । वषाण; | Waray: | रुरुकिः । अगस्त्यः । वष्कशिराः । S511 एतेषां तपंणानन्तरं, ट गे प्रवचन कर्तारः aia Ray तर्पिताः af कु्बन्तु तपिताः, इत्यासंशावाक्यपाटः श्टि- चारागतः ॥ ७ ॥ २० छन्दोगस्रानसूतम्‌ | अथ कव्यबालादयोदिव्या यमाश्च ॥ = ॥ अथानन्तरं marae feat: पितरो aara agai: इत्यर्थः । व्यत्ययाहा दितौयायें प्रथमा । कव्यवालादौन्‌ दिव्यान्‌ पितुन्‌ ania तपंथेदिति ant कव्यवालादय दत्यादिशब्दो- नलादिसंग्रहाथः। यमा इति बहवचनं गणलत्तणाथेम्‌ | कव्य- वालादयस्तावत्‌ | कव्यवालः । नलः । सोमः । यमः । अय्थेमा | अग्निष्वात्ताः । सोमपाः । वदहिंषदः । यमाः खल्वपि । यमः । धर्मराजः । ST । अन्तकः | वैवखतः | कालः । TTT: । ग्रौदुम्बरः। Swit नोलः। atest इकोदरः। faa: | वचितरगुषः | अथापसव्येन इत्युपक्रस्यैतदभिधानात्‌ यमतपणमपि गोभि- लोयानामपसव्येनैव AATF | ‘efaufagqea wat तिले; सव्यं समाहितः | caalaa देवलात्‌ तिलैः प्रेताधिपो यतः” ॥ इति स्कन्द्युराणोयं गोभिलोयव्यतिरिक्तविषयम्‌ | अन्यथा तेषां सखशास्तोपरोधापत्तेः ॥ ८ ॥ अथात्मौयारस्वौन्‌ frat माढतो माता- wey analafa पितपणम्‌ ॥ € ॥ अथानन्तरमाोयांस्तपयेव्‌। आवोयानैवाद तीनिति। पिद्टतस््नौन्‌ पिदपितामहप्रपितामहान्‌ । माढतस्त्ीन्‌ माट- छन्दोगस्नानस्‌तम्‌ | २१ पितामहोप्रपितामदोः। चन्‌ area दति श्रासमोयाभिसम्बन्धात्‌ पंसा faem: | माठतस्तोनामौयानित्यथः । “तस्मात्तेनोभयं जिघ्रति सुरभि च दुगंन्धि च पामना aia विद्धः" इति च्छान्दोम्योपनिषत्‌श्युतिव्याख्याने “उभय ग्रह शम विवच्चितं यस्योभयं इविरात्तिमाङ्तोति यदत्‌*- इति शङ्राचायचरणोक्तवटत्रएपि alq माढत इति पुंलिङ्गस्याविवक्तितत्वोपपत्तेञ्च | मातामहा- नित्यापि तोनित्यनुषज्यते। att मातामडहान्‌ मातामह प्रमातामदहद्प्रमातामहानित्यथेः। तोनित्यनुषङ्गात्‌ माता- महानिति बहवचननिदे णात्‌ “मातुः पितरमारभ्य त्रयो मातामहा: स्मताः” | इति दशेनाच्च मातामद्पदं तदादिविकपरम्‌। ते खल्बमो त्रयोऽपि मातामहा एव । तत्रायो निरूपपदः परौ तु सोपपदा- विव्येतावान्‌ परं विशेषः । aerate तेषां मातामहानां cata तर्पयेत्‌ । तत्पन्नाञेति पाठे व्यत्ययेन प्रथमा । तत्पलौशेत्यथेः । तपयेदित्यनुव्तते | इत्येतत्‌ पिढतपणम्‌ | तेनामौषां तपेणम वश्यं कार्य्यमिति तात्पय्येम्‌ । केचित्‌ इतिकारं न पठन्ति aca पाठक्रमात्‌ प्रथमं पितादोनां ततो aratetat तदनु मातामहा- दोना ततस्तत्पल्नोनां तपं कन्तंव्यम्‌ । स्मृत्यन्तरेप्येवमेव ae क्रमीऽमोषासुपददिश्यते | ^पित्रादितयपनोनां एथग्देयं ततो जलम्‌ | ततो मातामहानाच्च क्रम एष fe are” ॥ इति | २२ छन्दो गल्रानस्‌चम्‌ | ^खपिदम्यस्ततो दयान्माटमभ्यस्तस्य चाप्यनु | ततो मातामदहानाञ्च पिटव्यानान्ततःपरम्‌ ॥ इति । “पितुणामघ मातृणां त तलो मातामहस्य च ॥ ata | “fra: प्रथमं दयात्ततो ATSwa एव च॑ | ततो मातामदहानाच्च fuera सुतस्य च” ॥ “fa | “अन्तमातामहान्‌ HAT मातृणां यः प्रयच्छति । तपंखं पिख्डद्‌ानञ्च नरकं स तु गच्छति” ॥ दति चैवमादौ बडइलम्‌ । WAAAY, अथाौयांस्ोन्‌ frecaty माटत- स्तत्पत्नोेति ai पटित्वा, तौनिति पुंलिङ्गनिदेशेन तत्पल्ौशचेति णृयगुपादानेन च माठत इत्यस्य मातामहपरतवं बणंयाम्बभूवुः | तच्चिन्त्यम्‌ । पुलिङ्गनिर्देश्स्योपपादितत्वात्‌ । तत्प्ोखेति एयशु- पादानस्य मात्रादिसपलोपरिग्रहाघंखेनोपपन्ते । अस्मटव- लोकिवेषु सूतग्रन्येषु परिदृष्ट एव तु पाटोऽस्माभिलिंखितः ॥ < ॥ सनकाद्यश्च निवौोतमिति मनुष्यधर्मा: ॥ १०॥ निवोतं यथा भवति तथा सनकादयस्तपंणोयाः ¦ faataa §तु- mata ७५, # ह on, Tat aq इति छन्दसोऽयं प्रयोगः। यतस्ते मनुष्यधम्माणः ्रतणएव तेषां aut निवौतं यथा मवति तथा ge TATA सत्रम्‌ । ` ततं aaa Maratea | सु ATU प्रोक्तः WU एवं न Aula ॥ aaraa पितः प्रोक्तं पिता तपणकम्यणि। पितुरक्ष्यकाले च अक्षयां ठतिभिच््छता ॥ HATER ATA WaT aT । Tatiana च पितृणां दत्तमच्तयम्‌” ॥ दूति! तधा! aaa सव्येन पाणिना efata च | ठष्यतामिति सेक्तव्यं नाना च प्रणवादिना” | ति । योगियान्नवलकयस्याप्येतत्‌। एतच्च पात्रकरणकतर्पसे वोदव्यम्‌ | हस्तकरणकतपेणे तच्ञलिनेव तपणम्‌ । तथाच ततरेवोक्तम्‌ | ‘ag सेचनकालते तु पाणिनेकेन दापयेत्‌ । तपरे तूभयं gates एव विधिः स्मृतः” ॥ इति । यत्तु पिटतपणे टप्यतामित्यनन्तरं, एतत्‌ सतिलोदकं तस खधेति वाक्वरचना awafs: aati aa प्रमाणं नासि । तैः किल असावेतत्ते उदकमिति इति जातूकण्यंवाक्यम्‌, “नामगोतरखधाकारेस्तप्यः स्युरनुपूव्मशः” | इति योगियाज्नवल्कयमवचनच्च प्यद्धिस्तथा लिखितम्‌ । तच्चा- Iq जातूकसख्यवाक्ये संबोधनान्तनामोक्ञेखाभिधानेन तस्य गोभिलोयव्यतिरिक्षविषयत्वात्‌ । गोभिलोयानां ama aaa ष्यतां वेत्ेतावक्रात्रविघधानेन योगियान्नवल्कोक्तखधाकार- न्दी गस्रानसतम्‌ | २५ स्यापि तदिषयल्लानुपपत्तस्तस्यापि यज्लुबदि विषयलरात्‌ ¦ अतरएव, ब्रह्मादि चतुर्ष तपणप्रयोगाकाङ्गयां गोभिलया्ञवर्कोक्तप्रयो ग- विधिग्राद्यः इत्यभिधाय, ततश्च ब्रह्मा aaatfafa प्रयोग इति तेरेवोक्तम्‌ ¦ तस्मात्‌ गोभिलोयानां aaq auat Janta तपणवाक्यं न ततर सतिलोदकादेरुन्नेखः | अतर्व ठष्यतासिति सेक्तव्यमि त्यक्तम्‌ | गद्यपरिशिष्ऽपि | ‘aga वा MTA यस्य क प्रकौततितम्‌ । तस्य तावति शस्त्रार्थे छते wa: कतो भवेत्‌” | ति छन्दोगपरिशिष्टोक्तेऽपि तपणे तिलोटकाटेरुत्तेखो न कतः । अन्यथा तदुक्ञव्रह्यादि तपणेऽपि ब्रह्मा ठप्यताभमेतद्दकं तस्मै नम इत्यादिवाक्यरचना किमिति aa क्रियते, तदिदं खानाङ्तपेणमेवात्रमवता सूत्रकारेणोकम्‌। कथं ज्ञायते ? स्रानविधिमभिधायेतस्य तपण्स्याभिधानेन प्रकरणा दस्य स्नानाङ्ताऽवगतेः | “श्रक्चवमे तु संप्राप तपेणं तदनन्तरम्‌ । maat च जपैत्‌ पश्चात्‌ खाध्यायद्ेव शक्तितः | ्राप्नवने तु संप्राप गायं जपतः पुरा, तपण कुव्यैतः पश्चात्‌ स्रानमेव ga भवेत्‌” ॥ दति खानस्ूत्रपरिशिष्टोक्ते्च | Ta खल्वाश्रवने तु संप्राप्ते इत्युप- क्रमात्‌ स्नानमेव वथा भवेदिति चोपसंहारात्‌ सानाङ्गमेव तपणं सूर््योपखानात्‌ परं गायतोजपात्‌ खाध्यायजपाच्च पूव्वं कत्तव्य भिखक्तम्‌ । गाय तरोजपात्‌ परतस्वत्करणे तु तस्यायथाकाल- g २६ कन्दो गस्लानसूत्रम्‌ | कततेनाक्ञतकल्यललात्‌ तदङ्गवैरख्ेन स्ानमेव दथा भवेदिति निन्दा सुतरामुपपद्यते । प्रधानतपणच्च पिटयन्नरूपं छन्दोग- परिशिष्टे कात्यायनेनोल्ञम्‌ । तच्च ब्रह्मयज्नात्‌ करतः कात्तव्य- सिल्यपि तत्रैव तैनेवोकलम्‌ । तस्मात्‌ ज्लानाङ्गतपेण गायतोजपात्‌ सामजपरूपात्‌ ब्रह्मयज्नाच्चाव्वा क्‌, Warsaw शुतिजपरूपात्‌ ब्रह्मयन्नात्‌ परतः करणोयमित्यविरोधः। सूत्रकारेण खलत- भवता स्ानाङ्तपणानन्तरं साम्नां weal ब्रह्मयन्न उक्तः | काल्यायनेन त॒ प्रधानत्पेणात्‌ ya शुतिजपरूपो ब्रह्मयन्नो- sfafea इति नास्ति विरोधमन्धोऽपि । तथाच कात्यायनः | ‘Searfza आरभ्य शक्तितोऽहरदजंपेत्‌” । इति 1 “og श्युतिजपः प्रोक्तो ब्रह्म यन्नः स वोच्यते | स चार्व्वाक्‌ ATU AT: पश्चाहा प्रातराइतेः । वेश्वदेवावसाने वा नान्यव्रति निमित्तकात्‌" ॥ ति च। arg प्रधानञ्धेति aqua wad कत्तेव्यतया Weemauaa कस्यापि न विप्रतिपत्तिः तपेणद्यं wag एव मन्यन्ते! तत्र केचित्तावटेवं मन्यन्त । प्रधानतपे णं खल्वेतत्‌ स्रानाङ्गतपेणेन विक्रियते! एवश्च ज्योतिष्टोमस्येष्युन्तर कालत्वं तदिक्लती सोम इव सखानाङ्तपणस्य सूर्ग्योपस्यानोत्तरकाललवं तदिङ्लती प्रघानतपरेऽप्यतिदेशात्‌ प्राप्रोति | तथाचैकेनैव तपेणेन wat तन्देणोभयसिदिरित्याघकते | धेयसभिन्तो fears इयोरेव wiftaufufsaaa छन्दोगख्रान सूतम्‌ | २७ प्रक्तिविक्षतिभावस्येवाभावात्‌ | सपरिकराभिद्िता ग्रलति- faafacan इति हि मौमांसकसिदान्तः सधानाङ्गं तथं खल्वतरभवता सूचकारेणए सपरिकरमभिहितम्‌ । प्रधानतपेणमपि कात्यायनेन सपरिकरभेवोपदिष्टं कश्प्रदोपि। aq कस्य कैनाभिसंबन्यः | विस्तरेण चंतद्गद्यमूवभाष्ये विचारितसस्माभि- रिति नेह प्रस्वयते ग्रन्यगौरवभयात्‌ ॥ १० । Aa: UYU गायच्राष्टश्तादौन्‌ जप्ता ॥ ११1 ततस्तपणादनन्तरं गायच्षटणतादौन्‌ Tar सवितुः प्र्यपसानं Haid अष्टाधिकं शततमष्टखतम्‌ ! आदिना सन्यासूचोक्लानिं पक्तान्तराणि waa प्रातिलोम्येन चात्र संख्या निदिश्यते । UMA तावदष्टेकादटश्चदहादश्पञ्चदशशतसदखस ख्यानां क्रभमेणो- परेशः | Wa वेपरोव्यन शतसंख्यामुप दिश्यादिना ततः प्राक्तनानि संख्यान्तराण्ररेक्षतानि । शतस्याष्टाधिकत्वमातमत faite: ! अथवा, श्रष्टशतःटोनित्यत्राष्टपदेन सन््यासतोक्ताया आदिमाया- अष्टसंख्यायाः, शतशब्देन Agata उपान्तिमायाः शतसंख्यायाः, आदिपदेन च तटन्तरालपटितानां संख्यान्तराणासुपसंग्रहः | तच्च कारप्रशतिभिरेवमेव सूत्रमिदं पठितं प्रत्यपखानपरतय१ AMAT! अरन्ये युनरन्ययेतत्‌ ad पटन्ति। atte गायत्रष्टयतादौन्‌ Hata केचित्‌ aa तस्मित्रवखरे तपंण- वसाने इल्येतत्‌। गायत्रय्ट्तादोन्‌ क्त्वा wat उपस्थानं सवितुरिति aa: wa फलतो न क्िददिरोधः, य छन्दो गस्रानसतम्‌ | ततो गायव्राष्टएतमादौ wal इत्यपरे । ततस्तपेणानन्तरं art वच्यम्राणव्रह्मयन्नात्‌ yr गायत्रष्टशतं wat इतिं तत्राथेः ॥ ११॥ स्लानाङ््तप॑णं सवितुः प्रत्यपस्ानद्धाभिधायाथेदानौं साम जपरूपौव्रह्मयज्ञोऽभिधोयते | भासं दशस्तोभसुद्रयं गायचीसामौशनं शुदा- शीय राजनरीडहिशकषे Tega? पुरुषगतिमेडहा- नाम्नो महादिवाकौच्यं ज्येष्ठसामानि दैवव्रतानि पुरुषव्रतानुगानं तथश्चावोयमादिलयत्रतमेकविंशल्यनु- गान्‌ ॥ १२॥ जपेदिति विपरिणमेनानुषल्ञनोयम्‌ | च-शब्टोऽच लुप्तवत्‌ ery: | भासादयः सामविषेवाः। aa aafy भासादोनि कानिचित्‌ सामान्यनेकच्र गोयन्ते, तथापि aaa fas: परि. चटहोतानि aaa प्रदश्यन्ते। अपरिभ्ौलितसास्नां सामरा- मास्रयभ्रूतानासचां तिधा पाटोपपत्तये aaa यत्‌ साम गोयते, तदपि प्रेद यिष्यते | qa, हाउ हाउ BIT! BMT २। इल्युपक्रमं, हियाहा- SAT QI भार२४५स्‌। इत्यवसानं, भासं नाम साम अरश्य- गाने, च्छन्दस्याचिके समाम्रातायां प्ररस्य awit अरुषस्य नुमः इत्यस्याख्चि मोयते | | छन्दोगसरानसतम्‌ | २९ ene, तस्मित्रेवाविके समास्नातायां इन्द्रं नरो नेमधिता हवन्ते tai swum Tad: तच्च साम, हाड) far: ओहा। far: इत्यादिकं, आयुधा send वर्चोधा देवेभ्यार२२४५ : । इत्यन्तं, we इत्यादिकः वयः इत्यन्तेदं शभिः स्तोभ रुपेतम्‌ | Sag नाम साम, आदिव्यस्योत्रयमिव्यार्यत्राह्यणे निदि- ष्यते! तच्च सामारण्यगाने, vai नयाभि। इत्यादिके aa गोयते। स च स्तोभः Www पव्यते। तच्चैतत्‌ साम, saaifa ) होड । २ इत्यादिकी, प्रियेधामयस्ियच्रे २२४५ । इत्यन्तम्‌ | गायतोसामौ शनं fear गोयते। एकं तावत्‌ Weald उत्तरा- fauna td वो भ्रतिथिरसुषे इत्यादित्य॒ चसक गोयते । aa प्रेष्ठं वो sfafae सतुषे इति waar: कविसिव प्रशस्यं इति हितीया । तं यविष्ठ दाशुषः इति ada) तस्य च सामनः. प्रेष्ठं बाः। अता २२ इथोम्‌। इत्यादिः, etaes यो € हद्‌) इत्यन्तः प्रथमोऽ' शः | क विमिवा । इत्यादिः, दा २२४ die St इत्यन्तो दितोयोऽ शः | तुवं यवायि। इत्यादिः, areas me हायि । इत्यन्तस्तृतोयोऽ शः | अपरच्च Hass समान्ना तायां प्रष्टं वो श्रतिथिसुषे इत्यस्याख्चि sama (गेयगाने) गोतम्‌ । तत्रोत्तरं aaa शिष्टाः इह समाद्वियन्ते। तच्ोह- गानगोतस्य सान्न; प्रथमांशरूपभमेव | तदपि सामोशनसा टष्ट- सित्यौशनमाख्यायते । “atfaanat गायतोसामौश्नम्‌” इति # र छन्दो गस्रानसत्म्‌ | लायखायनीयकल्यस्‌तभाष्ये, आतिष्यायामिष्टौ str गायेत्‌ गायज्ौसाम । वेष्टुमान्यप्यौशनानि सन्ति ait विशेषणाथं मायचौग्रहणम्‌, इत्यग्निखामिनः | TABS, शदा एदोयं नाम सामदयं, वेय गाने ( Taras ) wifey स्तवाम शबं carafe गोयते। ऋक्‌ चेयं छन्दस्यार्खिके पव्यते। aa, एतोज्विन्द्रधं स्तवामा । इत्यादि, ममा ३४ श्रौहोवा । तू २२४५ । इत्यन्तं प्रथमम्‌ । एतोज्विन्द्रध्‌- स्तवा ईमा इत्यादिकं, श्रो २२४५ zi Sl इत्यन्तं featag | राजनं रौहिण नाम सामयं अरण्यगाने, इन्द्रं नरो- नेमधिता वन्ते इत्यस्याखचि गोयते। wa चेयं छन्दस्या्चिंको समामायते | aa, इम्‌ । ३ हो २) Bizet इत्यादि, AMIS! सूवोद्रदद्वा २२४५ :। इत्यन्तं राजनम्‌ । BSI २। ्राङ्हो। ३ इत्यादिकं, षार३भ्नौहोवा। ऊ २३४५ । इत्यन्तं रोहणम्‌ | aed साम, wana उत्तराचचिकस्य wget aa मोयते। aa, atfafe vata? इति प्रथमा ऋक्‌। ad afaa aava इति हितीया । तत, च्छन्दस्याचिके ममा ्रातायां प्रथमायाखवि waar, aif लामिदडि हवा- महारण) इत्यादिकं, उवा ६ हाड। वा] इस्‌। इत्यन्तं सामवद्वियत्ते fast: । न तु प्रगाधसूक्े गोतम्‌ । अआार्घेयन्रादह्मण- भाष्येऽपि, afafe vam? इत्यतेकं साम, श्रौदहोयि लाभि छन्दो गस्रानसुचम्‌ | २१ इवामहा२ए)। दति डितोयढतोयादिकं भरदाजस्य away. धेयभिव्युक्तम्‌ | रथन्तरं साम श्ररखगाने, उत्तराचिकस्य, अभित्वा शूर नोनुमदत्यस्याख्चि tad 1 साम चेतत्‌, wear शूर नोनुमो- वा इत्यादि. Ware | हाऊवा। AT) इत्यन्तम्‌ | सेतुसामापरनासधेयं युरुषगतिः नाम साम अरणयगाने, अहमस्मि प्रथमजा ऋतस्य इत्यस्याखचि Tad: wa चेयं छन्दस्याचिके समाम्नायते | तदेतत्‌ साम, हाउ । ३ । SQUAT बूत्यादि, सेतूरस्तोत्वां चतुरा २२४५ : । इत्यन्तम्‌ । महानासा इति बहुवचनात्‌ महानानरोसंन्नकानां सब्ब॑षां साम्नामिह ग्रहणम्‌ । तानि च सामानि महानाकारक समामातासु न्तु गोयन्ते । aa, विदा मघवन्‌ इति, अभिष्ट- सभि्िभिः इति, एवाह शक्रो राये इति चवमादिकारु faeg WY प्रथमं साम गौयते | विदा राये सुवो्ये इति, योमणडिष्टो- मघोनां इति, ईशे fe शक्रस्तम्रूतये इति samfeare fag wa fediaa | इन्द्रं धनस्य सातये इति, gaa यत्ते afea इति, प्रभोजनस्य त्रन्‌ इति चेवमादिकासु fawg wa ठतौयम्‌ । waa इत्यादिकषेषु ugg पुरोषपदेषु wa चतुथं सामापि fire: परिष्छहोतम्‌ । तैषामपि aaa पठितत्वात्‌ । तदन्तभूत- ara way, “महाना्नाख्चचः विदा मघवच्रिल्याद्याः मरक्लत्या fag: अध्ययनसिद्वासतु नवसंख्याकाः त्युचः” - इत्याषेयब्राद्यण- भाष्यमनुसन्धेयम्‌ | ३२ छन्दोगस्ञान सूत्रम्‌ | त्र, ए२। विदा मघवन्‌ विदाः। इत्यादि, भाया । डि पिवमा २ HAT) इडा २२४५ । इत्यन्तं प्रथमं साम । TR विदाराये सुवोरियाम्‌ । इत्यादि, क्रातूः | SHAT २ WT । SSI २२३४५ । इत्यन्तं दितोयम्‌ ¦ ए २। इन्दरन्धषनस्य सातयाड | इत्यादि, साखा । सुशेवो २ हय; | इडा २२४५ । इत्यन्तं SAAT । रद्वा दियेवा २२४५ इत्यादिकं, बाह्या ३१ उवा २३। & २४ डा ¦ इत्यन्तं पञ्चसु ुरोषपदेषु गेयं चतुथेम्‌ | महानासो महावेराज महादिवाकोल्यमिति केचित्‌ usfa aa महावेराजमेवाधिकम्‌ । तच्च, पिबा सोममिन्द्र म्रन्दतु ला इति च्छन्दस्याचिके समानातायाखचि wand, होदयाहोडयाहोदया ase पिव । मत्‌खाहाड । इत्यादिकं, इयपरिवमत्‌सखरा 21 हाडउवार२े। ई २२४५। इत्यन्तं इन्द्रस्य वसिष्टस्य वा महावेराजनामकं साम अरश्यगाने Maa | सडहादिवाको्य, te महादिवाकौचयं सौधं वा दशानुमान- भित्यार्घेयत्राह्मणोक्तेदण्भिरनुगानैरुपेतं महादिवाकौक्यै नाम साम । तत्र, हाड। २) आयुः।२। इत्यादिकं, ane २२४५ : Lae प्रयममनुगानं शिरो नाम । एवाह्ियेवा २३४ श्रोहोवा। इत्यादिकं, हिपूषान्‌। fetar २२४५ :। इत्यन्तं हितोयमलुगानं Wat नाम । वयोमनोवयःप्राणः। इत्यादिकं, वा) ई २३४५ इत्यन्तं ठतोयमनुगानं स्कन्धो नाम। वयोमना२३; | इत्यादिकं, होडहोवाश्रोर२४१५वा६५६ | ऊ २३४५ । इत्यन्तं चतुधथेमनुगानं कौकसो नाम । ऊर क । छन्दो गलरानसतम्‌ | 23 Sis । 31 इत्यादिकं, धर्मो ३ va: | 3 इत्यन्तं पञ्चममनुगानं पुरोषनाम । wafer ie; इत्यादिकं, इट्वंवर्‌ण्वं वर०्वम्‌ | 21 इत्यन्तं षष्ठमनुगानं wat ata Areretat होड ।२। इत्यादिस्तोभयुक्तं, अश्वाजोच्नोतिरश्राजोर२३४५ त्‌ । इत्यन्तं, fears हहत्‌ पिवतु सोम्यं मधु इत्यस्याख्चि गौोय- मनं सप्रममनुगानमात्ा नाम) भूमिः! २३ अन्तरिक्तं। २) इत्यादिकं, भूताया २२४५ इत्यन्तं अरटटममनुमानं Beara: दयौः । २ अन्तरिक्षम्‌ ।२। इत्यादि, ए३। आयुषे २२४१५ । इत्यन्तं नवममनुगानमप्यूरुनाम | हाड २। ज्योतिः । २। इत्यादि, ओरीद्ोवा ई २२४५ इत्यन्तं दश्ममनुगानं ge नाम । तदेतत्‌ दशनुगानोपैतं मदहादिवाकौ्यं नाम साम सुपणमित्याचक्तते। तदच सप्तममनुगानं विहायान्यानि सामानि न खलु wa tua, किन्तु ऋगच्तररदह्ितान्येव स्तोभषु Maa । सर्व्वाणि चैतानि सामान्यरख्थगाने पच्यन्ते | ज्यष्ठसामानि, अआन्यटोहान्येव च्वे्टसामानोत्याख्यायन्ते | तथाच पञ्चविंशत्रादह्यणम्‌ । “ज्येष्ठसामानि वा एतानि" इति । AAMAS Mas: “एतान्याज्यदोदानि साज्नां मध्ये ज्येष्ठानि प्रथमभरूतानि खलु" इति । चोणि तावदाज्यदोहानि ्ररखगाने, quia दिवो अ्ररतिं एथिव्या इर्येतस्यां छन्दस्थािंके उत्तरा चिक च समास्नातायाख्चि गोयन्ते। तत्र तावत्‌, हाड 21 AT दोहम्‌ । २ म्यूर्दाने दायि । इत्यादिकं, आआज्यदोहम्‌ ! २। TI भ्राज्यदोहा २२३४५म्‌ | इत्यन्तं प्रथमम्‌ | SIS 21 इम्‌ । चिदो- ५ २४ क्न्दोगख्ानसलम्‌ | हम्‌ ¦ ci इत्यादि, चिटोरेहाड । वा २। ई २२४५। इत्यन्त दितीयम्‌ । हाड । २। Seq । ३। इत्यादि, चयो रे इाड। वा३) UR! ऋतम्‌ इत्यन्तं ढतोवम्‌ | ठेवन्रतानि athe सामान्यारस्यके गोयन्ते । तानि चैतानि सामानि न खल्वपि wy गोयन्ते किन्तु ऋगक्षररदितान्येव स्तोमेषु । तत्र, अधिप । ताद्‌ । मित्तप। ताद । इत्यादिक, ATS | वा२३। ना२२३ माः। इत्यन्तं प्रथमम्‌ । अधिप । ats सित्रप। ami इत्यादिकं, gar 21 श्राड। वा 221 ना २३४ माः । इत्यन्तं हितोयम्‌ afer ताड) सित्रप। ताड । इत्यादिकं, BIT! वा २२ ना २३२४ AT | इत्यन्तं तोयम्‌ ¦ तेषां खल्वेषां तयाणां देवत्रतानामारम्भः परिसमासिश्च समानैव । wer तु वेलन्तण्यमस्ि । तच्च गान- ग्रन्यादभुख्ितव्यम्‌ | पुरुषत्रतादुगानं, पुरुषव्रतनामकानि षटु सामानि छन्द्स्या- चिके समास्नातासु षटसु wa गोतानि। तच, सदस्नभीर्षा पुरुष इति प्रथमा । विपादू्ै seq पुरुष इति दितीया । पुरुष- एवेदं aafafa adiati तावानस्य महिमा इति चतुर्थी । ततो विराडजायत इति पञ्चमो । awarafaa आभुवदिति षष्ठो । यव्यप्यार्षेयत्राह्मरे, “S yaaa पञ्चानुगानञ्चकानु- way” इति पुरुषव्रतस्य हित्वसुक्तं, तथापि aa पञ्चानुगान- शेकानुगानदचेत्यमिधानात्‌ पञ्चानुगानपद्राभिधेयं सामपञ्चकं समु- छन्दोगस्ानस्‌तम्‌ | ३२५ दायरूपैरेकं एकानुगानच्चेकमित्यभिप्रायेण पुरुषनत्रतस्य fea- सुक्तम्‌ । परमायेतस्तु wea युरुषतव्रतानि भवन्ति। save “एतानि षड्गाितानि सामानि हं पुरुषव्रते इत्यभिध्रेयानि । तेनायं पञ्चानुगानं पञ्च्छमाितेरनुगानेसपेतं दितीयमेकानुगानं खकचांितेन सामरूपैषणनुगानेनोपेतसिति ससुद्‌ायापे्यः हिव चनम्‌” इत्याषयत्राह्यण्माष्ये सायणाचार्यः | तत्र॒ तावत्‌, उवा हाडउ। ३। इत्यादि, ara: इट्‌ TST २३२६५ | इत्यन्तं पञ्चानुगानस्य प्रथममनुगानम्‌ | उद्ोवौ होवा 21 321 इत्यादि, ओह्ोवा। A २३४६५ इत्यन्तं दितौोयम्‌। इयौ होवा२। ३) इल्यादि, area ई २२४१५ । इत्यन्तं ठतौयम्‌ । हाड । २। तावानस्य महा २२ दमः 2 | इत्यादि, STS 21 वा २ इट्‌ इडा २२३४५, इत्यन्तं चतुधेम्‌ । डाडउरेवा | ततोविराडजायत । इत्यादि, हाउदेवा ३) ई २२४५ | इत्यन्तं पञ्चमम्‌ । गतं तावत्‌ पुरुषत्रतं पञ्चानुगानम्‌ | एकानुगान खल्वपि | हाउ ३ । भ्रस्मोनस्मिन्‌ । 3 इत्यादि, ह!२२४अरोहोवा । सुवर्ज्योतौ २२३४५ : । इत्यन्तम्‌ । सामानि चेतानि सर्वाण्डेवा- रण्य गाने Waa । तवश्यावोयं नाम साम, ॐ BY २२४५ ॐ भूः इत्यादि, अतवद्‌ 1 ३1 हवंवर्वंवरवम्‌ 1 २1 इत्यन्तं अर्य गानात्‌ पृथगव स्तोभगायतोनामकर्चोगोयते इति केचित्‌! केचित्तदष्यरण्यगानान्तगंतमेव वदन्ति! परमाषेयब्राह्मर श्ररणयगानमौतानां सान्ाखषिनामादिकसुपटिट्मस्ि तव २६ छन्दो गख्लान सतम्‌ | प्यावीयस्य तु साश्नस्तत्लोपदेणो न ead) तेनेतत्‌ एथगीव न तरख गानान्तगतमिति युक्तं वक्तुम्‌ । Yala साम तवश्या- Safafa कचिन्मन्यन्ते। तवश्याव इत्यस्यासुत्नत्रं तवश्यावोय- मिति सामविधानन्राद्यणमाष्ये सायणाचा््यः। साम्प्रदायि- AIG, अग्नरिलान्दं पञ्चानुगानसिरान्रं वा इत्याषेयत्राद्मणोक्त- मम्नेरिलान्दस्िरात्रं बा पञ्चानुगानं तवश्यावौयं मन्यन्ते। व्यवहरन्ति चैवम्‌ । स तवश्यावोयानि सामानि ब्रूते इति निदानवचनं, अग्नेरिलान्दं पञ्चानुगानं तवश्यावोयमित्यस्य संज्ञा निदानवचनात्‌,--इत्युद्यगानलेखच्च तच प्रमाणमाचचते | छन्दोगापरल्‌चनामधेये पिटयेधसूचेऽपि, तवश्चावोयानि सामानि, —sfa agaa निदिं्टम्‌ | सौत्रमेकवचनन्तु पञ्चानुगानयुरुष- व्रतवत्‌ समुदायापेत्तयाऽप्युपपद्यते। तद्र भगवन्तो भूमिदेवाः प्रमाणम्‌ | aa तावत्‌, इ इति स्तोभं गोयमाने, हाड । ३ । ऊ २।३। इत्यादिकं, FIST २२३४५ । इत्यन्तं साम प्रथममनुगानम्‌ | अग्निरस्मि जन्मना जातवेदा Tes, हाउरेवा। दूत्यादिकं, सुवः। इडा । इत्यन्तं साम हितौयमनुगानम्‌ | पाल्यम्निविपो wi पदं वैः इत्यस्याख्चि गोयमानं, हाड । २ । दूत्यादिकं, हा ३१ उवा AQ ज्यो२३४तोः। इत्यन्तं ठतीय- मनुगानम्‌ । LE नरो नेमधिता हवन्ते इत्यस्याख्वि गोयमानं, इया२)२। इया हाड । रे) इत्यादिकं, एरे। व्रतमेसुवरेशकुनः। इत्यन्तं साम चतुथेमनुमानम्‌ । wise समिधान दौदिवः छन्दो गखा नसम्‌ | ३७ CIMT, चाजा Wet Sets इत्यादिकं, Wy sz ST 1 इत्यन्तं साम पञ्चममनुगानम्‌ | अदित्यत्रतमेकविंशत्यनुगानम्‌ | एकविंशत्यनुगानसिति शार्डिलोपुवस्य मतम्‌ | वाष्यांयणोपुचस्य तु aa हाविंश्त्यनुगान- मेतत्‌ । तथाचाषंयत्राह्मणएम्‌ ¦! ादित्यव्रतभेक विंशत्यनुमानय शाख्डिलोपुतः इाविशतिरिति वाष्यीयगोपुचः इति aa- कारेण त्वत्रभवता शण्डिलोपुत्मतमेवोररोक्षतमित्यवगन्तव्यम्‌ | तत्र, सम्‌ । ati waa इत्यादिके स्तोभ गोवमानं साम प्रथममनुमानम्‌ । वेष्ठदेवाः समेरयाः dura भ्रुतवदि- त्येतत्‌ wa fafaat प्रधमस्यानुगानस्य नामधेयम्‌ । सन्खा- भ्रूतान्येरयदित्यादिके तदाखयभूते टेवताबाहइल्यम्‌, समैरय- पदादेः खवणादुक्तनामलं बोडव्यमिति सायणचाय्योः | fad टेवानाञुदगादनोकं, अन्तश्चरति रोचना, इत्यनयो. ऋेचोर्गयमानं, sate उवि ¡ इत्यादिकं, ए३। देवा दिवा ज्यो तो२२४५: | इत्यन्तं साम दितीयमनुगानम्‌ | आयं गौः पृ्िरक्रमोदिव्येतस्याख्चि सामयं Mat | तत्र, उवौोर्‌ | fa: fem 21 far. इत्यादिकमायं गन्धर््वप्सरसा- मानन्दसंज्ञकं साम ठतौीवमनुगानम्‌ । sales fa: fea fa: | इत्यादिकं गन्धव्वोष्छरसां प्रतिनन्दपच्नामकं feat साम चतुघमनु गानम्‌ | उदुत्यं जातवेदसं, चितं देवानामित्यादिक्गइये गोयमानं, हाड । तिः। राजा श्रोग। इत्यादि पुरतोयुक्तं सीयातोषङ्ग- ac SIA AAAT | नामकं साम पञ्चममनुगानम्‌ | अरर च, AAP नाम TTAT- मिश्रणम्‌! उभयोक्चोः Weare व्यतिषज्य गेयत्वा्चेतन्राम सम्मत्रमित्या्चंयत्राह्मणमाष्यमनुसन्धेयम्‌ | श्रदिद्यतत्‌। fas aa इव्यादिस्तोभे गोयसानम्‌, हाड far: सदहोभ्राजत्यादिकमिन्द्रस्य सधस्थनामकं साम षष्ठमनुगानम्‌ | Ti eta tari इत्यादि पुरतः स्तोभयुक्तं, अन्तश्चरति राचना इत्यस्याखचि गोयमानं, मरतां भूतिसंज्नकं साम सप्तम- मनुगानम्‌ | प्रजापतैस्िखः सार्परान्ता इति, सर्पणं argc इति, भर्वदस्य सपस्य सापराज्ञय इति वा समाख्यायमानं सामतयं यथाक्रममष्टमनवम्दशमानुगानमिव्ाख्यायतं | तच, हाड । रे । वा। इन्दू: । इत्यादि युरतः Maga, आयं गौः एञिरक्रमौ- दित्यस्याखचि मौयमानं साम अष्टममनुगानम्‌ | हाड २ वा, भूतम्‌ इत्यादि स्तोभसंयुकं, अन्तश्चरति रोचनेत्यस्यारुचि गोयमानं साम नवम्रमनुगानम्‌ | BTS वा भाप. । तेजः | द्त्यादिकं तिधशद्धाम विराजति इत्यस्याखचि गोयमानं साम दशममनुगानम्‌ । उद्यन्‌! उत्‌ यन्‌ । इत्थादिस्तोभे गोयमानं उद्यंज्ञोकानरी- चयः ¦ होड इत्यादिकं wre रोचनं इन्द्रस्य रोचनंवा नाम छाम एकादशमनुगानम्‌ | इन्द्रस्य परिधिसंन्नकानि षट्‌ सामानि यथाक्रमं इादशत्रयी- छन्दो गस््रानसखतम्‌ | २८ दश्चतुदेश्पच्चदशषोडश्सप्तदशनुगानानि | aa, उदुत्यं जात- azufata Gia aus, हाउर२ | भाजा भ्रोवा इत्यादिकं साम दादर्मनुगानम्‌ | तस्मिन्‌ ara उदुत्यसिति प्रथमा wat अपत्ये तायवो यथा दति हितोया। अहञ्रत्रस्य .केतव इति ठतौया । तस्मित्रेव ary गोयमानं, हाउ ३२ शक्रा AAT इत्यादि पुरतः स्तोभयुक्तं साम चयोदश्मनुगानम्‌ ¦ तरणिविश्व- दशत इति द्यवे गौयमानं, हाउ 21 भूता ओवा इत्यादि स्तोभयुक्तं साम चतुदेणमनुगानम्‌ । aa, तरणिरिति प्रथमा wat प्रत्यङ्‌ देवानां विशः इति दितौया। येनापावक waar इति ढतोया । तस्थित्रेव ae गयं, ers) fa: Sars: इत्यादिस्तोभयुकं साम पञ्चदशमनुगानम्‌ । उद्यामेषिरजः थ इत्यादिके ara गोयमानं, ets fa: । सत्या श्रवा । इत्यादि- स्तोभपूव्वं साम पोडशमनुगानम्‌ | aa, उद्याभेषोति प्रथमा ऋक्‌ अयुक्त सप्त yeaa इति हिलोया । wa ar इरितो रथे इति तोया । afaaa ara समुत्पन्नं, ers) तिः ऋता sar) इत्यादिस्तोमपूव्वं साम सप्दशणमनुगानम्‌ | TH! Wa) प्राणः | इत्यादिस्तोमे गोयमानं, ऋतूनां वामाटदिपिच्रामित्याद्यायमानं, वाक्‌ । मनः) प्राण इत्यादिकं साम अषटटादश्मनुगानम्‌ | उदुत्यं जातवेदसं, Tad देवानार्भित्यादिके wars परस्पर व्यतिषङ््न Waar हितोयोऽतोषङ्गस्तस्मितावरुख्योः ओओच- मित्या चक्तते waa तदेवेके इनि व्यपदिष्ट, हाड) fas go SUNAAGAA । श्राजाश्वाजेव्यादिस्तोमपूव्वे साम उनविंश्मलुगानम्‌ | यदय uaa विंशनुगानतनेदं निदिं, अन्तश्चरति रोचना इत्यस्यार्चि गीयमानं, तम्ित्रावरुणयोन्ुरित्याचक्तते खो तन्तु तदवैके इत्यं, अन्तदेवेषू २ रोचाश्सारयि। इत्यादिकं सामैव तु तत्रोनविंशनुगानतयोक्तं, तथापि इाविंशत्यनुगानपच्च- wa तद्नविंशानुगानं भवति, a लेक विंशत्यनुगानपक्े | तत तस्यागेयत्वात्‌ | तधाचार्षेयत्राह्यणे । अन्यं वेकल्िकम्‌ इति | व्याख्या तच्चेतद्ाष्यक्षदिः | अन्तर्देवेषु २ रोचा १सा२ यि इत्यस्य गानं वैकल्पिकम्‌ । एक विंश्त्यनुभानपक्ते न गेयम्‌ । इार्विंशत्यनु mage तु Wad इत्यन्तेन । अनयैव thar उत्तरयोरपि अरनुगानयोः संख्यावेलक्तस्यं dats: समाधेयम्‌ | उदुत्यं जातबेदसं, इन्द्रं नरो नेमधिता इत्यनयोक्छ्वोः परस्पर व्यतिषङ्गन गोयमानं, हाड । तिः । waist aati: इत्यादि- स्तोभपूव्वं ठतोयोऽतोषङ्गस्तदिन्द्रस्य शिर इत्याचक्षते इत्यभिदितं साम विंशमनुगानम्‌ | उत्‌ । नयामि । आदित्यम्‌ इत्यादिस्तोमे गोयमानं, श्रादिलयस्योत्रयं तदादिव्याव्ेव्याचच्ते इति व्यपदिष्टं उन्रयामि । 1 इत्यादिकष्गक्तररद्ितं साम एकविंयमनुगानम्‌ | तदिदमेकविंशत्यनुगानमा दित्यत्रतम्‌ | तदेतत्‌ सब्बैमार्षेयत्राह्यणे सखष्टम्‌ | तथा चाषेयत्राह्मणम्‌ | आादित्यत्रतमेकविशशत्यनुगानधः णएर्डिलो पुचोदा विधशतिरिति वार्ययणौयुतो वैश्वदेवा; wan: सश्ानानि भूतवदित्येकं, fat देवानामन्तरिति दयोरपरं छन्दो गल्नानसूत्रम्‌ | 8१ गन्धर्व्वा सरसामानन्दप्रतिनन्दपक्तौ, AA SAIS इन्द्रस्य च सधस्थं, मरुतां भूतिः, प्रजापतेस्तिसरः arora: सर्पाणां वाऽर्वदस्य वा qe, घन्रोचनमिन्दरस् a, Teva: परिधय, ऋतूनां वागादि foal, मन्यं वेकलिकं, तन्मिच्रावसणयो खन्षुरित्याचक्ते St च तदेवेके, दितोयोऽतोषङ्स्तन्मि त्रावरुण्योः योत्रमि त्या चक्तते Tas तदटेबेके, ठतोयोऽतोषङ्स्त टि न्द्रस्य शिर इत्या चच्चत आदटित्यस्योत्रयं तदादित्यासेत्या चक्षते इति | केचित्त भासं दशस्तोभं उत्रयं ied शद्ाश्डोये राजन- Oat sear रथन्तरं सेतुसाम aerate: पुरोषपटानि महादिवाकोचयं ज्य्सामानि आज्यदोहानि रेवतव्रतानि पुरुष- व्रतानि तवश्यावोयं सन्तराश्रूतानि vat fad टेवानामन्तञ्चरति तदुत्तरसामदयं wale: सधस्थं मरुतां wa: avers: धम्यरोचनं परिधयः ऋतुसाम waa ओो्रसास शिरःसाम इत्येतानि जप्तव्यानोति वदन्ति | तत्र तावत्‌, च्येष्ठसा्ामाज्यदोहानाच्च एथगुपन्यासंः कथ- fafa न खल्वधिगच्छामि) भाज्यदोदहन्येव तु च्येष्ठसामानोति युरस्तान्निवेदितम्‌ । च्येष्टसामान्याज्यदोदानोति सूत्रपाठे सामा- नाधिकरणयेनान्वयोपगमात्‌ आनज्यरोहानां ज्येष्ठसाम तमसुक्तमित्या- स्थेयम्‌ | सन्ताभरूतानोत्यादिना एकविंशत्यनुगानमादित्यत्रतमेव भङ्यन्तरेणोक्तमिति द्रष्टव्यम्‌ ॥ १२ AW विशेषेण साम्नां विनियोगमभिधाय अयेदानों सामान्येन तेषां विनियोगमाड,- # ४२ न्दो गक्नानसूतम्‌ | पर्कादारभ्य DIBBA इति गोभि- Mal मोभिलोयाः ॥ १३ ॥ पर्को नाम साम वेयगानारस्भ एव भ्रमन आयाहि aaa इति च्छन्द्भ्रा्चिंकस्य प्रथमायाखवि Mad) तस्मात्‌ पर्कात्‌ सान्न area शक्त्यनुसारेण प्रतिदिनं सामानि जपेत्‌ । योऽयं arai जपः, स ब्रह्मयन्नः इति गोभिलोया मन्यन्ते । ब्रह्मयन्नाय इति पाठे योऽयं erat जपः स ब्रह्मयन्नफलसिद्धयथं इति व्याख्येयम्‌ । “व्रद्मयन्नाथे सिद्धं विद्यामाध्यासिकगिं जपत्‌” । इति हि स्मरन्ति ब्रह्मयन्नमिति पाठे योऽयं सामां जपः तं ब्रह्मयज्ञमाचक्तते गोभिलोया इति वणनोयम्‌ । feast ara- विधिग्रन्यसमासिप्रन्नापनाथम्‌ | छन्दोगस्रानस्त्रम्‌ | 8 अतेव शिवम्‌ | Awad भवतु | विप्रेण चन्द्रकान्तेन तन्बसिदान्तवेदिना | छन्टोगखानसूत्रस्य भाव्यं काश्यां विगिमिंतम्‌ १ यः daw: सव्वेशकिमाोमव विनियुक्तवान्‌ | प्रोयतामनया क्त्या स TA TACT: ४ पवितयन्तु सन्तोऽपि दषशटिलेणपेणादिदम्‌ | प्रसिद्धं खल्वमोषां हि परस्थानुग्रहो ततम्‌ ॥ वस्तुनोऽतिगभौरत्वात्‌ दुलच्यत्वादिशेषतः | AIMS मदचयं इ चोऽभवदन्यथा ॥ तदोश्वरो मे शमयेत्‌ करुणासिन्धुरचुतः | मान्या मयि दयावन्तो महान्तः शेधयन्तु च ॥ अन्ध इव स्फटदोषे गुणेषु विरलेषु वैनतेय दव । एवं Tran सन्तो भवन्ति वसुधातले नमस्तस्मे ॥ इति सेरपुरनगरवास्तव्यवन्यघटोयमदहामडोपाध्यायराधाकान्त- सिदयान्तवागोशभटाचाय्यामजव्रह्ममयो TT ALT TA कान्ततकालद्ारभटाचाय्विरचितं छन्दो गस्नान- सूतभाष्यं समाप्तम्‌ | ww ॐ सानसुचपरिशि्टम्‌ | प्रणम्य परमात्मानं पितरौ च गुरून्‌ परान्‌ । परिशिष्टं खानविधेव्याख्यास्यामि समासतः ॥ aaa तु संप्राप तपशं तदनन्तरम्‌ । ९ = TAA च जपेत्‌ पश्चात्‌ खाध्यायञ्चव शक्तितः ॥ १॥ आञ्चवने इति | आश्चवनं स्रानम्‌। तस्मिन्‌ संप्राप्त पुनस्तद- नन्तरं तपणं Fag | तदनन्तरमित्यमेन qaqa सूर्य्योप- सखानानन्तवयैस्य WaT | न तु खानानन्तर्यस्य। अनतिप्रथो- जनत्वात्‌ | उपजोव्यविरोधापत्ते्च | werd dare यत्तपंणं, तत्‌ सूर्ग्योीपस्थानानन्तरं कत्तव्यमिलयर्थः | तदनेन स्ानाङ्तपंण- स्येव कालोऽयमभिहितः कथं wad? अआश्चवने तु संप्राप इत्युपक्रमात्‌, BAT स्रानाङ्गतपेणस्यैवाभिधानाच, प्रधान- तपणस्य परामर््णसम्भवात्‌ | पश्चात्‌ ज्ञानाङ्गतपंणात्‌ परं गायत्रीं सखाध्यायं dey यथाशक्ति जपेत्‌! शक्तित इति मायक्रौजपै खाध्यायजपे चोभयतेवान्वेति | तथा च्छन्दोगपरिशि्टम्‌ | ‘Seared आरभ्य शक्तितोऽहरहजपेत्‌” | दति । qaqa सखानाङ्तपणानन्तरं जक्षन्यतयोक्ञानां सान्नं सानसतेपरिशिद्म्‌ | ४५ वा खाध्यायपदटेन परामशः । अन्तरङ्गत्वात्‌ |) शक्तित इत्येतावान्‌ परं विश्षः ॥ १ ॥ अन्वयेनोक्ता व्यतिरेक णेतद्‌ दरदयति,-- aaa तु Mae Taal जपतः पुरा! तर्पणं eat: पञ्चात्‌ सलानमेव था HAT ॥ २ ॥ श्राश्चवनेल्िति। ऋलुरत्तरायः। गावयतोजपानन्तरं स्रानाङग तर्पणं कुन्धतस्तपणस्यायथाकालक्षतत्वेनाक्ततकल्यत्वात्‌ तदङ्वैगु- wa सखानमेव am भवेदिति निन्दावादः सुतरामुपपद्यते) तस्म्रादुपक्रमो पसंहा राभ्यां स्रानाङ्तपंणविषयत्वं वचनस्य सुव्यक्त मवगम्यते। तदचभवता सूत्रकारेण मध्याङ्कसख्रानाङ्नतप णस्य सूर्ग्योपसखानानन्तरं करणोपदटेशणात्‌, “यथाऽहनि तथा प्रातनिव्यं ज्ञायादमातुरः” | इति कात्यायनेन च प्रातःखानेऽप्यदःसखानधन्भातिदेणात्‌, उभयनेव ॐ Q =~ सूर्ग्योपस्थानोत्तरत्वं तदङ्गतपेणस्य | तदन्यत्र तूपरागादौ सरानाङ्‌- तर्पणं खानप्रयोगान्तरगं तमेवेत्यविवादभेव । यत्त “स्रानादनन्तरं तावत्‌ तपेधेत्‌ पिदेवताः | SUA पोडयेदस्तं सन्ध्याकम ततःपरम्‌” ॥ दति चतुविंशमतनासना वचनं पटन्ति। तस्य कारिकारूपतया aa ya waa तस्य सम्तरूललत्वेऽपि गोभिलोयानां तावत्‌ az भवत्येव | तषां NTSC aa: | तचान्याय्यम्‌ ॥२॥ ४६ सान॑सूत्रपरिशिष्टम्‌ | प्रसङ्गात्‌ wading कञ्िददिशेषमाह,- कटाचिदपि नो विदान्‌ गायचोमुदके जपेत्‌ | गायच्रागिमुखौ यस्मात्‌ तस्म्रादुल्याय तां जपेत्‌ ॥२॥ maa यस्माटग्निसुखो, तस्मात्‌ जलादल्याय गायत्रं जपेत्‌ ! अतिरोहिताथमन्यत्‌ | वदमनुख्वाद्रंवाससो जलेऽपि गायती- जपमम्यनुजानाति | “यदि स्यात्‌ क्लिन्नवासा वै गाय्रोसुदके जपेत्‌ | अन्यथा तु शचौ भूम्यां कुशोपरि समाहितः” ॥ दति आआचासतु नेतदनुजानातोति लंच्यते। कुतः १ wer चिदपोत्यभिधानात्‌ ! जलादुधाय जपस्योपदेशाञ्च ॥ ३ ॥ TAA WAMU WA चेवाद्रंवाससा | जपोमौ तथा दानं Tes तन्निष्फलं भवेत्‌ ॥ ४ ॥ rae इति । इद्यम्भावलक्षशे sala) शष्ववस््नोपलसितेन जक्ष श्राद्रवस््रोपलचचितेन खले यज्जपादिकं क्रियते, aq wt निष्फलं भवति n ४॥ णदेषु तत्‌ समं जप्यं गोष्ठे शतगुणं भवैत्‌ | नदां श्तसदहखञ्च अनन्तं देवसतरिधौ ॥ ५ ॥ डेष्विति। aq जप्ये wey चेत्‌ क्रियते तदा समं समफलम्‌ | नामिति सामोप्याधारे समौ | शतसहस्रं लक्तम्‌ ॥ ५॥ स्रानसूवपरिशिष्टम्‌। go द शमिजन््रजनितं शतेन तु पुराक्ततम्‌ | चियुगन्तु सखेण गायो इन्ति दुष्क तम्‌ ॥ ६ ॥ दश्भिरिति। दशसंख्यकजपेनेतन्नन्मजनितं. शनसंख्यजपैन पूव्वे- जन्मक्षते, सहस्रसंख्यजपेन युगत्रयक्षतं पापं गायतो दन्ति ॥ ई ॥ सहखपरमां देवों शतमध्यां दशावराम्‌ । गायवीन्तु जपन्‌ विप्रो न स पापेन लिप्यते jor सखेति । देवीं गायतौम्‌ । गायत्राः सहखसं ख्यजप उत्तमः | शतसंख्यजपो मध्यमः दशसंख्यजपोऽधमः । पापे विद्यमाने तज्ञेपस्यावश्यम्भावात्‌ पापेन न लिप्यते इत्यनेनाथात्‌ पापत्तय- SH: | ततराप्यायासतारतम्यात्‌ पापकयतारतम्यं प्रतिपत्तव्यम्‌ | ^फलस्य कम्मनिष्पत्तस्तेषां लोकवत्‌ परिमाणतः फलविशेषः स्यात्‌” इति जेभिनिकव्रात्‌। श्रतएव पापच्याधेगायतोजप एवायं संख्याविकल्यः। ^“ध्यानयुक्तमावत्तंयेदोंपूव्धं गायत्रोमष्टक्रत्व एक- टेश्कलोदादश्कलः पञ्चदटशक्रलः Wana: सहस्रक्षत्रञ्च इति waa: संख्याविकल्यस् सन्ध्योपासनविषय इत्यनयोन विरोधः ॥ ७ ॥ व्याद्तिभिः प्रतिप्रणवां masts प्रतिप्रति | षटप्रणवसंयुक्तां गायवौजपलक्त णम्‌ ॥ ८ ॥ व्याहृतिभिरिति। इलयग्भावलक्षणे ठतोया । प्रतिप्रतौल्य्चैकः प्रतिशब्द उपसगे: | अपरञ्च प्रतोकपरः । एकदेशेन समुदाय- + खानसतपरिशिष्टम्‌ | लक्षणात्‌! छान्दसो वा प्रयोगः। तथाच प्रत्यकं frei BAAS गायत्राः ATH पादवरयस्यादौ च प्रणवप्रयोगात्‌ मिलित्वा षयप्रणवाः सम्पद्यन्ते । तदेवं षटप्रणवसंयुक्तां गायतं जपेदिति विपरिणामेनानुषच्ञनीयम्‌। तदिदं गायत्रोजपलच्तणं गायवोजपप्रकारः | षरूप्रणवसंयुक्तसिति पाठे गायतोजपलक्षण- मित्यस्य विशेषणमेतत्‌ । ga aaa यो गायतोजप उक्तः, a vada विशेषितः) उपख्ितल्लात्‌। एवच्च सन्योपासन- कालौने maa नेष विशेषोऽभिनिविश्ते। भअ्रनुपस्थितेः । अतएव, “ऊपूव्वां गायतोम्‌” इति सन्ध्यासूतरेण, “तिषठेदोदयनात्‌ yar मध्यमामपि शक्तितः t अआसोतोडुह्गमाचान्तां सन्ध्यां पूव्वेततिकं जपन्‌” ॥ इति क््चप्रटोपवचभेन च न विरोधः । पूव्वेत्रिकं प्रणवव्याहृति. गायज्रौरूपमिति परिशिष्टप्रकाशः | इदं fe पूव्वेसुक्ञम्‌ । “प्रणवो भूमं वःसखश्च सावित्रो च ठतोयिका” | fancy ब्राह्मणं सातुमायान्तं पथि गच्छन्ति देवताः | पितरस्तच गच्छन्ति वायुभूता जलाधिनः ॥ €< ॥ ब्राह्मणमिति । देवताः पितरश्च जलार्थिनोभरूत्वा वायुभूता- Tete + 0* + $ TUT, सन्तः खानं कत्तु सम्यग्‌ गच्छन्तं ब्राह्मणं पथि अनु- गच्छन्ति ॥€॥ स्ानसूत्रपरिशष्टम्‌ | > निराशास्ते निवत्तन्ते बस््रनिष्यीडने wa । तस्मान्न पौडयेदस्वमक्तत्वा पिढतपंणम्‌ ॥ १० ॥ निराशा इति । armaawa निष्मोडने ad ते tar: पितरश्च निराशः सन्तो निवन्तन्ते प्रतिगच्छन्ति । तस्मात्‌ पित्रादितपेण- waa saad न निष्मौडयेत्‌ । प्राधान्यात्‌ पिठतपणमिल्यु- क्रम्‌ । देवादितपेणमपि बोचव्यम्‌ । पूव्पवचनें जलाधिनां देवानां पितृणाञ्चानुगमनस्योक्तलात्‌ पिदपदं देवानामप्युपलखं वा ॥१०॥ तत्रापि विगेषमाह,- जलमध्ये तु यः कश्चिद्‌ दिजाति्नानदुव्वलः | निष्पौडयति चेदस्वं सरानन्तस्य sat भवेत्‌ ॥११॥ जलमध्ये इति । यः कञ्चित्‌ Tage दिजातियंदि जलमध्ये स्रानवस्ं निष्पोडयति तदा तस्य स्नानं धा भवति । तस्मात्‌ wa खानवस्तं निष्पोडयेदित्यभिप्रायः ¦ स्मत्यन्तरेऽपि | न्वस्वनिष्पोडितं तोयं are चोच्छिष्टभोजिनाम्‌ | भागधेयं ofa: प्राह तस्मान्निष्योडयेत्‌ स्थले” ॥ इति! सखानवस्रस्य निष्योडनन्तु आाद्लोयान्नप्रकरवद्पसन्येन कत्तेव्यमित्यक्तं TAA | “अ्ब्रप्रकरवत्तस्य अपसव्येन पोड़नम्‌” | दइति। अन्रप्रकरवदित्वभिधानादपसव्येनेलयक्तत्रा्च दक्तिणासुखे- aaa क्तव्यमित्यर्थादुक्तं भवति ॥ ११ ॥ ॐ ५० स्रानसूत्रपरिशिष्टम्‌ । aaa HA जाता अपुचा TAT Bar: | ते way मया दत्तं बस्वनिष्पौडनोदकम्‌ ॥ १२॥ ये चास्माकमिति वस्वनिष्योडनमन्वः ॥ १२ | agua विशेषमाह, अन्वारब्धेन सव्येन पाणिना दक्षिणेन च । प्वतामिति Saat AAT च प्रणवादिना ॥१३॥ अनन्वारब्धनेति | प्रणवादिना नाना, चकाराद्‌ गोतादिना च। तथाचानुपदटभेव Tafa) aaa पाणिना अन्वारब्देन संलग्नेन efata पाणिना, टप्यतासिव्यचय जलं Gaara) वक्तव्य fafa पाठान्तरम्‌ । एतद्ध सबव्यान्वारब्धदल्तिणशपाणिनाः aud पात्रकरणकतपणे द्रष्टव्यम्‌ । EAA aut तु अच्ञलिना que मनुपदभेव वच्यते | तथाच पातरकरणकतपणे वामपाख्यन्वारन्धेन पक्िणपाणिना पातं खहोत्वा सेन तपंयेदित्यथत्‌ सिध्यति nee अआपोदेवगणाः सव्व आपः पिढगणाः स्मृताः | तस्मादापोजले देयाः पितुणं दत्तमक्षयम्‌ ॥ १४ ॥ asta | यस्मादापः सव्वं देवगणः wa च पिदठगणा सुनिभिः सताः, तस्मात्‌ देवगणानां पिढगणानाच्च तपणाथै जले त्पैणो- दकं देयम्‌ ¦ जसे दत्तसुदकं पितणामच्चयं भवति । पितृण- मिल्युपलक्णएम्‌ । देवानामपोतिबोडव्यम्‌ | एतच्च जले तर्पणं TIAA Uy इत्यलुपदमेव वच्यति ॥ १४ ॥ सखानसूतपरिशि्टम्‌ | ५१ प्रचालितेस्िलेः aware पितन्‌ सटा | जलस्थोजलमध्ये तु विस्विरेकन्तु तप॑येत्‌ ॥ १५॥ प्रचालितेरिति। प्रच्रालितेः कब्णतिलेः पितन्‌ तपयेत्‌ । AIA जलमध्ये तपेयेत्‌ न wae: waa पितादिकं त्रि खिस्तपंयेत्‌ । प्रत्येकम ख लित्येण तपेयेदिव्यधंः | छष्णैस्तिलेः पित्न्‌ तपयेदित्यमिधानादन्यैस्तिलैरन्यान्‌ तपैये- दित्य्थीद्क्तं भवतोति वटन्ति। देवलोऽप्याह। “KAY तपेयेदे वान्‌ मनुष्यान्‌ शवलेस्तिलैः | पितन्‌ सन्तपेत्‌ छष्णेस्तपेयेत्‌ सन्धया दिजः” ॥ इति छन्दोगपरिशिशटेतु “यवादिस्तपेयेदेवान्‌ सतिलाद्धिः पित॒नपि 1” इति देवतपेणं यवोदकेन कन्तव्यमिल्यक्तम्‌। यद्यपि तदपि तदुक्घप्रधानतपेणशविषथम्‌, तथापि स्रानखत्रोपदिष्टस्य यवोपकल्मन- aaa प्रघानतपेणे छन्दो गपरिश्िषटानुख्टं यवाद्धि- देवानां aud स्रानाङ्तपेरेऽप्यादत्तसुचितसमिति प्रतिपद्यामहे | श्टिसमाचारथ्ेवमनुखूतो भवति । स्मरन्ति a “arq ब्रह्मक्टषी खव तपेयेदक्ततोदकैः | पितन्‌ भक्तया तिलैः wt: खसूत्ोक्तविधानतः” ॥ इति । यद्यपि जलखखोजलमध्ये तपयेदित्य॒क्तम्‌, “स्थले खित्वा जले AY प्रयच्छेदुदकं नरः | नोपतिष्ठति carte पितृणां तत्निरथेकम्‌” । ४२ स्रानसूत्रपरिरिटम्‌ । दूति want स्थलग्धस्य wa aud निषिदच्च, गोभिलपरि- कः भिष्टान्तरेऽपि, “नोदकेषु न परेषु न क्रुद्धो नैकपाणिना ।' नोपतिष्ठति तत्तोयं यत्र भूमौ प्रदोयते" ॥ इति wads, तथापि सख्लस्याशचित्र स्यलस्थस्यापि जले तपर- सुक्तं स्मृत्यन्तरे | “यच्राषचि खलं वा स्यादुदकै देवतापितन्‌ । तपयेत्त॒ यथाकामम्‌ स्म प्रतिष्ठितम्‌? a इति । wasfa कृशानास्तौय aut कन्तव्यं न तु केवलायां भ्रमो] तदाह हारौतः। “वसित्वा वसनं Tai स्थले विस्तौणं वह्हिषि | विधिन्नस्तपेणं gala पातेषु कदाचन ॥ धातादा जलमादाय शचौ पातान्तरे fate । TATU HA न खले तु विवर्हिषि ॥ HUTA GUT CHUA AAA | भवेन्महोतलं यस्माददिंषाऽऽस्तरणं ततः” ॥ इति ॥ १५॥ ae सैचनकाते तु पाणिने केन दापयेत्‌ | तपरे तूभयं कुव्धादेष एव विधिः स्मृतः ॥ १६ ॥ खाद इति | we ast वहन्तोरित्यादिमन्ेण यत्‌ पिण्डानां सेचनमुक्तं, atta पाणिनि दद्यात्‌ aie तूभयै पारि स्ानस्‌त्रपरिशिट्म्‌ | ५२ मिलितं कुर्यात्‌ । भन्नलिना aot qaiq न aaa पारिनेत्यथेः। एष एव विधिः qearara स्मृतः! न mat नेकपाणिनिति- परिशिष्टान्तरव चनं प्रागीवोदादृतम्‌ । तथा काशणाजिनिः । “are विवाहकाले च पाणिनैकेन clad | तपे तूभयेनेव विधिरेष पुरातनः» ॥ इति । यत्तु, “उभाभ्यामपि इस्ताभ्यासुदकं यः प्रयच्छति | समूढो नरकं याति कालस्चमनार्कशिराः 1” दूति व्याघ्रपादवचनम्‌. तद्नोभिलोयव्यतिरिक्तविषयम्‌ । खादादि विषयमिति माघवाचार्व्योक्तं वा समाधानमादरणोयम्‌ । तथाच शिषटसमाचारः परिपालितो भवति ॥ १६ ॥ देवतानां पितुणाञ्च जले दयाच्जलाञ्चलौन्‌ | असंस्छ्रतप्रमोतानां खले दयाच्जलाञ्चलौन्‌ ॥१७॥ @aatatfafa 1 अतिरौहिताधेः श्लोकः ॥ १७ ॥ TAC गोत्रसम्बन्धनास्नासुल्लेखप्रकारमाश्च, id खरान्तं सव्व च गोचस्थाक्षव्यकम्धरणि | TAG AT प्रोक्तः कर्ता एवं न सुद्यति ॥१८॥ Mafafa i सव्ये गोत्रशब्दः खरान्तः daar: प्रोको- सुनिभिः। अस्यापवादमाह गोतरस्येति। अत्तव्योदकदाने गोत्रशब्दः गोत्रस्येलेवं षष्ठयन्ततयोल्ञेखनोयः! aww तु गोच्- ५४ सानसूतपरिशिष्टम्‌ | दत्यसंवुदधिप्रथमन्ततयौक्ञेख्यः | एवं तत्तत्स तत्तद्रूपेण मो ्शब्दस्योल्ञेखं war न मोहं प्राप्रोति। कत्तति eax पदम्‌। mag तपरे प्रोक्त इति प्रकतस्लानाङ्गतपेणविषयं वचनम्‌ । सत्रिहिते बुद्धिरन्तरङ्ा इति न्यायात्‌ । प्रकत. प्रत्ययश्च न्याख इति मोमांसाभाष्यकारोक्तेख । प्राधानतपेणे तु कात्यायनेन हितोयान्तलसुक्तम्‌ | यथा| “यवाह्विस्तपयेदेवान्‌ सतिलाह्धिः पितृनपि । नामान्ते तपेयामोति आदावोमिति च ब्रुवन्‌” ॥ इति। sa तपयामौलयभिसम्बन्धात्‌ नामनोहितीयान्ततलरमव- मम्यते। गोचसम्बन्धपदयोरपि सुतरां away: एवमले गोत्रपदमावाभिधानात्‌ मोभिलोयर्गो वपदमेव वक्तव्यं न तु गोत्र पथायं सगोतपदम्‌ | “स कारेणैव aaa गोचं waa धोमता । सकारः कुतपोन्नेयसतस्माद्‌ Tad तं वदेत्‌” ॥ इति मल्छपुराणव चनं गोभिलोयव्यतिरिक्तविषयम्‌ ॥ १८ ॥ सव्व वेव पितः प्रोक्तं पिता ata कणि | पितुरच्चथ्यकाले च अक्षयां ठश्िमिच्छता ॥ ee ॥ तव्वेतेवेति | व्याख्यातप्रायोऽक्षराथः। यद्यपि श्रायन्त a: रितर इति, एत पितरः इति चोभयथा दशैनमस्ति, तथापि गोभिलोयैः खशास्नोपदटिष्टं पितरिल्यादिकमेव प्रयोज्यं न त्वस्मत्मितरिल्यादि |. सम्बज्िशब्दानां पदिन्यायेन adafaz सानसूतपरिशिष्टम्‌ | भभू परत्वाच सुकरा यजमानपित्ादिधोः। aca बहुवक्तव्यसद्खावेऽपि ग्रन्थगौरवभयादुपारम्यते | सिद्धान्तस्तुक्त एव ॥ १८ ॥ शम्धतर््यादिके काय्य Wal तप णकम्मेणि | शम्ब णोऽचग्यकाले च पितृणां दत्तमक्षयम्‌ ॥२०॥ शत्रिति। व्याख्यातप्रायोऽक्राघेः | उत्तरश्लोकदयेऽपि प्रथम- श्लोकवत्‌ कर्ता एवं न मुह्यति इति चतुधेचरणे पाठान्तरम्‌ । अचर शग्न्रघ्यादिके इल्युपसंदहारवाक्ये दशनात्‌, Wa खरान्तं aaa इति सबव्वे्रेव पितः प्रोक्तमिति च पूर्व्वोक्तवाक्वहयमप्य- ष्यादिकायाभिप्रायं बोडइव्यम्‌ । तथाचार्घ्यादिके कार्ये सन्धत्रेति तदथः | अतएव, “fra इति दत्तेषु उपवेश्य कुशेषु तान्‌ | गोत्नामभिरामन््य पितृनच्े प्रदापयेत्‌” ॥ दति च्छन्दोगपरिशिष्टे आरासनटाने Trade नाभितः किन्लध्येप्रदाने इति सुधोभिरवभ्रेयम्‌। sa शब्धत्निल्यादयभि- धानात्‌ टेवश्च्त्रित्यादिप्रयोगोऽप्रामारणिकः॥ २०॥ ये AAA बानवा वा येन्यजन्प्रनि बावः | ते ठपिमखिलां arg ये चाख्यत्तोयकाङ्क्णिः ॥२१॥ ये बान्धवा इति! सोयमवसानाच्नलिमन्तः। पित्रादितषणा- AMAA Watica Tag i २१॥ ५६ खानसूलपरिशिष्टम्‌ | ्रधेदानौमाचमने कञ्चिदिशेषमाडह,- उदट्क UGA: Wang शुचिः awa | पादौ क्रत्वोमयतरेव अाचम्योभयतः शुचिः ॥२२॥ sea एवैति उदके खित्वा आचम्य उदक एव शएचिभेवति, wa खित्वा waa wa शुचिभवति । जलस्थ आचम्य जले feat aaa क्रियते aaa शचिभेवति। न तु स्यलकन्तव्य- कश्यपि! एवं wa fear आचम्य स्थलकत्तव्यकरयेव श्चिभवति न तु जलकन्तव्यकग्चखपोत्ययः। उभयचर जले wa च पादौ क्त्वा आचम्य उभयतः जलस्यलयोः aaa aaa शुचिभेवति। तथाच पैठिनसिः। “अन्तरुदके आवचान्तोऽन्तरेव शद्धो भवति वहिरुदके आचान्तो afeta शद्धो भवति तस्मादन्त- ta वददिरेकं च पादं कत्वाऽऽचामेत्‌ waa शुद्धो भवति" इति ॥ २२॥ are: प्रविशन्यापस्तावत्‌ yar भविष्यति | अन्यधा न HAG WS सुक्तकच्छश्च नाचमेत्‌ ॥ २२ ॥ कराध इति! याभिरदविराचमनं क्रियते, ता am: कण्ठ स्याधःप्रदेशं हृदयं प्रविशन्ति चेत्‌, ततः पूलो भवति.। अन्यथा अरां कण्ठाधः प्रवेशभावे शौचं न भवतोति ब्राह्मणाभिप्रायं वचनम्‌ | सुक्षकच्छसतु नाचमनं कुर्य्यात्‌ । नाचमेदिति च्छान्दसं सत्वम्‌ | मनुः | | सानस्तपरिशिष्टम्‌। ५७ द्रामिः gad विप्रः कश्ठगाभिश्च भूमिपः) वैष्योऽद्धिः प्राशिताभिश्च ge: स्ष्टाभिरन्ततः” ॥ इति i तथा व्यासः | “शिरः प्रहत्य करटं वा सुक्तकच्छशिखोऽपि ar: WHAT पादयोः भौचमाचएन्तोऽप्य चिभेवेत्‌” ॥ इति u 23 1 पतितं न भवेत्‌ लयाज्यमाचान्तेन कदाचन | उच्चारे भोजनस्यान्ते तस्य यागो विधौयते ॥ 23 1 पवित्रमिति । सपवित्रेण इस्तेनाचमनं वच्यति । असन पविच्रेखा- चमनं कतं, आचान्तेन पुरुषेण तत्‌ पवितं त्याज्यं न भवति। स्मरन्ति च। “सपवित्रेण इस्तेन कुय्याटाचमनक्रियाम्‌ | नोच्छिष्टं तत्‌ पविचन्तु भुक्तोच्छिष्टन्तु वच्जयेत्‌” ॥ इति | उच्ारे पुरोषोत्सरगे भोजनस्यान्ते च तस्य पवितस्य त्यामो- विधौयते! उच्चारे इति सूत्रोत्सगेस्याप्युपलक्षणम्‌ । छन्दोग- परिशिष्टे । “पिण्डाये ये स्तता दभास्तपणा्े तथैवच | तेः छते च विण्मूत्रे त्यागस्तेषां विधोयते” ॥ दूति। विशेषमाह लघुहारोतः | “पिण्डाये ये स्तता दभा ये; aa पितपणम्‌ मूबोच्छिष्टधेता ये च तेषां anit विधौयते ॥ [> gt AlAGATINTT । नोवौमध्ये चये दभा ब्रह्मसत्रे चये Var: | पवितां स्तान्‌ विजानोयाद्‌ यथा ATARI कुशाः” । दति। way विर्मृत्रोत्सगकाले यदि कुशानौवोमध्ये wat ब्रह्मसूत्रे का तास्तदा तेषां न व्याज्यतेत्युक्तं भवति ॥ २४ ॥ जानुमभ्यामूमाचम्य aa तिष्ठन्‌ न दुष्यति । ताभ्यामधस्धा तिष्ठन्‌ नाचामेत विच्च णः ॥२५॥ जातुम्यासिति । जानुभ्यामूडंमिति सितिक्रियाविशेषणम्‌ । जानुभ्यामू्ै wa तिष्ठन्‌ दण्डवदृः खित्वा आचम्य न दोषभाग्‌- भवति । जानुभ्यामधसु जले दर्डवटूदैस्त्ठन्‌ नाचामेत्‌ । किन्तुपविष्ट एव ॥ २५॥ > CAO efa वामहस्तक्लतेदं भंदत्तिणेनोद क्षं पिबेत्‌ | रुधिरं asa तोयं पौत्वा चान्द्रायणं च॑रेत्‌ ॥२९॥ वामहस्तक्ततैदर्मे रितौलयम्भा वलक्ष ठतोया । वामहस्ते कुशान्‌ vat कुशरडितेन दकिणस्तन यव्याचमनाधेसुदकं पिवति तदा agen रुधिरतुल्यं भवेत्‌ । agea Wat चान्द्रायणं gag) आचमनाधंमिति कुतो ज्ञायते १ प्रकरणात्‌ । सन्टंथ- पटितललाद्च ॥ २६ ॥ दत्चिणेन कुशान्‌ द्य द॑क्तिगेनोदकं पिबेत्‌ | सोमपानेन ATS यथा पाणिसधा TAT: ॥ Vo ॥ efatafa | तदुदकपानं सोमपानेन तुम्‌ । यथा पाणिस्तथा सरानसतपरिशिषटम्‌ | Ye कुशा इत्यनेन कुशानां व्याज्यता नास्तोत्युक्तं भवति । अतिरोहि- साथेमन्यत्‌ ॥ २७ ॥ सपविेण हस्तेन ब्राह्मणा अ्चमन्ति ये । सोमपानं भञेत्तवामत्रञ्च क्रतुमादि त्‌ ॥ रट ॥ सपवि्रेशेति | सपवित्रेण हस्तेन यदाचमनायेसुदटकपानं तत्सोम- पानसमम्‌ | wae क्रतुमादिरेत्‌. सपविच्रेर स्तेन यदन्रभोजनं तदपि क्रतुशेषभोजनतुल्यमित्वथेः । अथवा, तथाविधान्रभोजनै- जैव क्रतुफलं लभते इत्यथः | तथाच मोभिलपरिशिष्टे । “उभयत्र ख्ितेदर्भैः समाचामति यो दिजः 1 सोमपानफलं तस्य मुक्ता यज्ञफलं भवेत्‌” ! इति ॥ २८ ॥ कुशापुतं भेत्‌ खानं कुशेनो पस्प्रशेद्‌ दिजः | कुशेन Sed तोयं सोमपानेन तत्समम्‌ ॥ २< ॥ कुशाप्ूतसिति। निमदव्याख्यातः Ata: ॥ २९ १५ व्यतिरेके निन्दामाद.- अकुरेन तु यत्‌ ald यदानं तीयवच्जिंतम्‌ | असंख्यया च यज्जप्तं तत्‌ सव्वं निष्फलं भेत्‌ ॥२०॥ sana 1 दरानजपयोरभिधानं प्रसङ्गगतम्‌ ॥ २०५ अपपविच्रकेस्ते्ततं भक्तं FAG यत्‌ | देवा FA न्‌ Vata Hay पितरस्तथा ॥ २१॥ go सख्रानसूतपरि शिष्टम्‌ | & अपेति; अपगतं पवितं येभ्यस्तेरित्यथः। निगदव्याख्यातमन्यत्‌ | aa च पविव्रशब्टो कुशजातिवचनः। अतएव तत्र तत्र दभङुश- णब्टोपादाने कतम्‌ | नतु “अनन्तगभिंणं साग्रं कौशं दिदलमेव a | mena विज्ञेयं पविचं यतर कुत्रचित्‌” ॥ इति च्छन्दोगपरिशिष्टसङ्केतितविशिष्टहिदलपरम्‌ । दक्िणेन कुशान्‌ we इति कुशेनोपस्फशेदिति चैवमादि निर्देशात्‌ | अतएव च्छन्दो गपरिशिषटटम्‌ | “सव्ये पाणौ कुशान्‌ AAT कुय्यादाचमनक्रियाम्‌ | Sal प्रचरणोयाः स्यः कुशा दोघां afeq: | eu. पवितरमिल्यक्तमतः सन्ध्यादिकम्मणि | सव्यः सोपग्रहः कायो efau: सपवित्र कः” ॥ इति सथ्यादिकश्चसु निविग्रेषिता दर्भाः पविचमित्यादह ॥ २१॥ चितिजातं पथिजातं यैः ad पिढतपंणम्‌ | सरणासनपिण्डेषु षट्‌कुशान्‌ परिवजयेत्‌ ॥ २२॥ चितिजातमिति। a: arty ad, ये कुशाः पितादौना- मासमे दत्ताः “खधानियनोयान्‌ दर्भान्‌ सपवित्रानास्तोर्यय" इति “सधानिनयनोये धारां ददात्‌” इति च areata: “परवितान्तहितान्‌ पिण्डान्‌ सिश्चेदु शनपावक्तत्‌? | इति च्छन्दो गपरिशिष्टोक्तश्च ये खघानिनयनोयाः am: पिण्डेषु सानसूतपरिशिटटम्‌ | ६१ कि „ £ ९५ रीयन्ते, तानिलयः 1 ऋच्चन्यत्‌ । षट्कुशानितिप्रदणनायं न तु Q यानां + + + asta aura षटसंख्या faafaar । “उच्चारे भोजनस्यान्ते तस्य त्यागो विधोयते" ¦ इति परिगणितव्यतिरिक्षानामपि कुशानां त्यागस्य पूव्वेमभिडित- लात्‌ | तथा Brake: । “चितौ zat: पथि cut: ये eat यज्ञभूसिषु | स्तरणासनपिर्डेषु षट्‌ कुशान्‌ परिवञ्जयेत्‌ ॥ ब्रह्मयज्ञेषु A दभाः ये दभाः पिटढतपणे ! इता सूचयुरोषाभ्ां तेषां त्यागो विधोयते ॥ अपूता afeat दभा ये fear नखेस्तथा । कथितानम्निदग्धांशच कुशान्‌ aaa वजञ्जेयेत्‌” ॥ दूति wai कुश्चानां वजंनमभिधायान्ये्षामपि वच्ननमादं | अतर च तेषु ay wag विनियुक्तानां कुशानां वल्जनोपदटैशेन तदितरत्र विनियुक्तानामपि पुनरन्यत्र विनियोगः प्रतोयते तथाच गद्य परिशिष्टम्‌ । “eat कष्णाजिनं मन्ता ब्राह्मणाहविरमग्नयः | अयातयामान्घेतानि नियोज्यानि पुनः पुनः i” इति । विशेषमाह मरोचिः। “मासे नभस्यमावास्या तस्यां saat मतः | श्रयातयामास्ते ear विनियोज्यः पुनः पुनः ॥* दति! विद्याक्ररवाजपेयिष्ठतम्‌ | bo खरानस्‌तपर शिद्म्‌ | ञ्रपेति ¦ sand पवितं येभ्यस्तैरित्यथेः | निगदव्याख्यातमन्यत्‌ | aa च पविवशब्टो कुशजातिवचनः। अतएव aa ततर दभेकुश- शब्दोपादानं क्तम्‌ | नतु “ग्रनन्तगभिंणं साग्रं कौशं दिदलमेव च | mena विज्ञेयं पवित्रं यत्र कुत चित्‌” ॥ दति च्छन्दोगपरिशिष्टसङकतितविश्टिहिदलपरम्‌ । दक्तिणेन qu ze इति कुशेनो पर्छेदिति चेवमादि निर्दे शात्‌ | अतएव च्छन्दोगपरिशिष्टम्‌ । “सव्ये पाणौ कुशान्‌ क्त्वा कुय्यादाचमनक्रियाम्‌ | Sat: प्रचरगेयाः स्यः कुशा slats वदिषः | दभोः पविव्रमिल्यक्तमतः सन्ध्यादिकन्णि । सव्यः सोपग्रहः काय्यो efaw: सपवितकः” ॥ दति wanfeaag निविगेषिता दर्भाः पविच्रमित्याह ॥ ३१ ॥ चितिजातं पथिजातं चैः ad पिदतर्पणम्‌ | सरणासनपिर्डषु षटकुशान्‌ परिषजयेत्‌ ॥२२॥ चितिजालमिति। a: कुशरास्तरणं ad, ये कुशाः पित्रादौना- मासने दत्ताः “खधानियनौयान्‌ दभन्‌ सपवित्रानास्तौव्य" इति “स्वधानिनयनोये धारां दद्यात्‌" इति च आ्राद्कलयोक्तः “पवित्रान्तहितान्‌ पिण्डान्‌ सिश्चेदुगनपावङ्लत्‌” | इति च्छन्दोगपरिशिष्टोक्तेख ये खधघानिनयनोया; कुशाः पिर्डषु खानसूतपरिश्ि्टम्‌ | ६१ Aaa, तानित्य्ः । ऋच्चन्यत्‌ । षटकुशानितिप्रदशेनाथे न तु वञ्जेनोयानां कुशानां षट्‌संख्या विवक्तिता | ‘Sait भोजनस्यान्ते तस्य त्यागो विधोयते" ! इति परिगखणितव्यतिरिक्तानामपि कुशानां arma पूव्वेमभिडित- लात्‌ | तथा इहारोतः | “चितौ दभः पथि zat: ये eat amafag | स्त्रणासनपिण्डेषु घट्‌ कुशान्‌ परिवल्जंयेत्‌ ॥ ब्रह्मयन्नेषु ये दर्भाः ये cat: react | इता स्ूचपुरोषाभ्यां तेषां त्यागो विधौयते ॥ श्रपूता गहिंता दर्मा ये dfeat नखैस्तथा । कथितानग्निद ग्धांञ्च कुयान्‌ येन वज्जेयेत्‌” ॥ इति षां कशानां वजेनमभिघायान्येषामपि वज्जनमादं | अतं च तेषु तेषु aay विनियुक्तानां कुशानां वजल्ननोपदेशेन तदितरत्र विनियुक्ञानामपि पुनरन्यत्र विनियोगः प्रतोयते तथाच ग्यद्य- परिशिष्टम्‌ । “eat: क्ष्णाजिनं मन्ता ब्राह्मणडहविरग्नयः | अरयातयामान्येतानि नियोजऽ्चानि पुनः पुनः ॥ > sfa. विशेषमाह मरोचिः। “ng नभस्यमा्वास्या तस्यां दभचयो मतः । श्रयातयामास्ते दभा विनियोज्याः पुनः पुनः 0” दति! विद्याक्षरवाजपेयिध्तम्‌ | ६२ स्ानसतपरिशिष्टम्‌ | “संग्रहादव्रं यावत्‌ शदिः स्यादिष्मवदिषाम्‌ | Ta: परं नं गहयोयाल्नपादौ AWA |” रति ॥ 22 1 जलमध्ये श्मशाने वा वल्मौके सुषिकोत्करे | क्तशौचञ्च यच्छे षमग्राद्याः पञ्च खत्तिकाः ॥३३॥ अलमध्ये इति ¦ अन्त्जलसुत्तिका अमशानरत्तिका gata. खृत्तिका सुषिकोत्खातरख्त्तिका शौचावशिष्टत्तिका वचेति- पञ्च खत्तिका a gear: | क्रतशौचञ्च यच्छषमिति सामान्योप- कमाभिग्रायेण नपंसकनिदंशः। शक्यं श्वमांसादिभिरपि qa- प्रतिहन्तुमिलयादौ यदहत्‌ । छान्दसो वा व्यत्ययः! “खत्तिलकुश- गोमयाच्तानुपकल्या” इति waged यग्मुत्तिकोपकल्पनसुक्तं सेव दनेन विश्रेषितेति बोडव्यम्‌ ॥ २२ ॥ न वुर्व्याहन्तसंहषमालूनं देहभाजनम्‌ | WTS चं न सायाद्रावमम्बरपाणिना ॥२४॥ न कुय्योदिति। देहश्च भाजनच्धेति टेहभाजनमिति zea. eta: | तदालूनं नखादिना उल्लिखितं न क्यात्‌ । वस्त्रेण पाणिना वा शरोरं माल्नयित्वा न स्नायात्‌ «MIATA बस्तेण पाणिना वा गात्रं न माज्येदित्यथंः। WATT ॥ २३४ ॥ सातोगचाणि Hasta खरानशाय्या न पाणिना | न च निधूनयेत्‌ Sarasa चोल्यितः ॥ २५॥ छातदूति) wa सन्‌ arama: पाणिनि च गात्राणि न सखानद्‌तपरिशिष्टम्‌ | ६२ संख्ज्यात्‌। न च ANA Haq: सछातोलितस्त्ववश्यमः- चामेत्‌ ॥ २५॥ ead यदि at पश्येत्‌ वान्ते वा क्ुरकम्भाणि | मेथुने कटधूमे च स्ानमेव विधौयते ॥ ३६ ॥ दुःखघ्रमिति । कटधूमः चिताधूमः । स्मरन्ति च । “चिताधृस- aia da वरणैः स्रानमाचरेयुःः इति ¦ निगदव्याख्यात- मन्यत्‌ ॥ REN दिजोऽयं aifa निलयं यः पञ्चाङ्गं विधिपृव्वंकम्‌ | अश्वमेधफलं तस्य गोभिलौयवचो यथा ॥ २७ ॥ fea इति। पञ्चाङ्ग विधिपून्बेकमिति क्रियाविशेषणम्‌ ¦ योऽयं fea इति संबन्धः पञ्चाङ्ग “खत्तिलकुशगोमयाक्तानुप- कल्पय” इति स्नानसूलोक्तः पञ्चभिरङ्रुपेतम्‌ । तिलाक्तयोः खानाङ्त्पणे विनियोरीऽपि प्रणाल्या शखानाङ्त्वमवगन्तव्यम्‌ | सखङ्ोमयकश्मन्तपणरूपैः पञ्चभिरङ्कैरुपेतं वा, अतिरोहिताध- मन्त्‌ ॥ ३७ | मन्ताः-पावकानदत्यादि, सप्रव्याहतयः, «atfaat च सप्रणवाऽऽ्यन्ते, सह सखशोषेत्यादि, ्तवतोत्यादि, अ्र्क्रान्तेत्यादि, a¢ विष्णुरित्यादि, चोणि पटेत्यादि, विष्णोः aartante, तद्दिप्रास इत्यादि, अ्रतोदेवा दरत्यादि, उदयमित्यादि, उद्त्तम- भित्यादि, afaa ब्रह्मदत्तेत्यादि, अमोसोत्यादि, गावश्िदि- त्यादि, ऋतद्चेत्यादि, शंनोदेवोत्यादि, अापोदिष्ेत्यादि, तरत्स- ६४ सानप््तपरिशिष्टम्‌ | aia, एनोबिद्धभित्यादि, aqzataatic, सहस्रः tia, तिपादृडदत्यादि, पुरुषणएवेत्यादि, तच्चेत्यादि, ua: शंनोदेव्यादयः। अध नित्यवत्‌ सन्ध्यासुपासोत। उदुत्य- मिन्यादि, चिव्रमित्यादि, art मौरित्यादि, श्रपव्येताइल्यादि, तरणिरित्यादि, उद्याभेषौत्यादि ॥ दति स्रानसूच्परिशिष्टं समाप्तम्‌ ॥ मन्वादति। साने येषां ara विनियोग sad मन्ता इद प्रतीकदहारा निरिश्यन्ते कथिन्रामतोऽपि। निर्देश्ायम- संमोदाधंः। मना इत्यादि we: स्त न दश्यते ॥ चन्द्रकान्तक्ततिरपि aT साधुभिः सक रुशेनिरोच्यताम्‌ | ते दनुग्रहपराः खभावतो- नात कारणलवोऽप्यपेल्तितः ॥ इति सेरपुरनगरवास्तव्यवन्यघटोयमदहामद्ो पाध्यायराघधाकान्त- सिडान्तवागो शभट्ाचायाव्मजब्रह्ममयोपच्रखोचन्द्रकान्त- तकालद्गरभट्चायविरचितं ज्ञानसूच- परिशिष्टभाष्यं सम्पुम्‌ ॥ ATTRA: | तत्र प्रम. Wt. | वातोयस्य चिराय चामरधरोवेदादयोवन्दिनिः सूथा चन्द्रमसौ प्रदोपसद्ै सस्मिन्‌ afefea खितिः सर्गोरच्णमप्ययश्च जगतां क्त्यं गुणामन्विणो- ware ऋतवो विचित्र विभवाः कस्मैचिदस्मै ममः ५ उदयतु मानसगगने foal: पद-नख-सुधाकर- अरो | अन्तगतमपि भरूयोया तमसां राशिसुपहन्ति ॥ विलोक पारमषांणि तन्चाखालो चय संग्रहान्‌ । छन्टोगस्ादकल्यस्य भाष्यमाभाष्यतेऽधुना & तत्रभवान्‌ सूत्रकारोग्य्यसूत्रोदिष्टस्यान्वाहाय्यस्यान्येषाञ्च खाद्धानां प्रयोगं प्रतिपिपादयिषुः आआादकल्याख्यमिदं शस्तं रचयाञ्चकार t STATA A AAA सुखावगतये तस्येटमल्यग्रन्था बत्तिरा- waa | व्याचिख्यासितस्य खादकल्यशस्तरस्येदमादिमं सूतम्‌- अथ ASH १॥ 0 सिश्यते क e © व ,-- इति Bane: | तनायमथशब्द्ानन्तय्योधः | सम्बन्ध- करणार्थं | उचाय्य माण मङ्लप्रयोजनोभवति | भानन्तय्धथ- 2 ATTRA, I स्तावत्‌,--“श्रमावस्यायां तत्‌ खाइम्‌” “इतरदन्वाहाय्येम्‌*--इति aaa भगवता ग्ह्मकारेणाग्निमतामन्बाहाय्यं नाम श्रां विदितम्‌ | न च तस्येतिकत्तव्यता काचिदभिहिता । भवितव्यन्त तया ¦ अनम्निमतामपि arg सपरिकरं वक्तव्यम्‌ ।! अतो Ze शांस्ताध्ययनानन्तरं ओद प्रयोग-प्रतिपिव्सया खाइकल्याख्यमिदं गास मध्येतव्यमित्ववमयेः | अआवसव्याधानादोनि aaa we- कारेणोक्तानि ! are न तथोक्तम्‌ ! तदि दानौमस्माभिवेक्तव्य- facta: | सस्वन्धकरणस्य च प्रयोजनम्‌ ---ग्टद्योक्ताः परिभाषाः कथम- atta प्रष्रुयुः-इति | कथं च न WTA? शासरान्तरत्वादस्य, ष्य कस्मविषयतयाच् परिभाषाणाम्‌ 1 शस्तरान्तरं खल्वेतत्‌ ATE HUIS खटद्यणास्तरात्‌ । afar ग्टद्यक््विषयाभमवन्ति, इति "द्यभाव्यऽवोचाम । ्रथापि स्यात्‌,- wares द्योक्त- लात्‌ aa ग्ह्योक्ताः परिभाषाः प्राप्रुयुः इति । ware सत्यं प्रपरुयुरग्निम तामैव | तेषामेव खादस्यान्वाहायपदाभिश्चेयत्वात्‌ १ अनमिनिमतामपि are कथंनु ताः प्राप्रयुरिति खल्लसौ सम्बन्धः क्रियते । उच्यतं। अनम्िमितासपि प्राप्मयुः+- इति पश्यष्मः । fa कारणम्‌ ९ यदयं पिच्डपिटयन्नधर््रानत utefa एवन्तर्हि सम्बन्धकरणात्‌ कोधमादिकिषियलरमस्यावमम्यते ! तस्मात्‌,-- मोभिलग्यह्मी कस्ये क पिण्डधिटयन्नस्य watsa प्रदिश्यन्ते | अन्यथा न ज्रायत,-कस्य पिर्डपिटयन्नस्य wat: प्रदिश्यन्ते,- इति, अ पून्वेकार्मोपन्धाससूचनार्यो वाऽयमथशब्द; । गन्यारन्भावद्योत- “TSR, t 3 नाथो वा। छन्दसि प्रण्वदवाषयेषु gaurel खल्वथशब्दः Uae । खाइम्‌,- इति वच्छमाणस्य कणोनामधेयम्‌ | तथाचाप- Wagaya) “अरयेतनममुः Brews कम्य प्रोवाच इति) तदिदम्‌ -“तस्यदम्‌”- इति वा, “aa क्तम्‌"-दति वा, “च॒डादिभ्य उपसंख्यानम्‌" इति a भवति | सेयं यथाकथञ्ि- qrafa: | प्रसिद्धस्तु बच्यमाखलच्णे कन्मणि द्रष्टव्या; यच्च रघ॒नन्दनेन,- “संस्कत wears पयोदधि तं मधु | Beat stad यस्मात्‌ तेन wre निगद्यते" ॥ इति yaad Weta कञ्मनामधेयतायां प्रमाणम्‌ -इति, तदइचनवज्ञनैव,-- अद्या अन्वादेयंदडानं तत्‌ ओादम्‌-- इति चाभिः हितम्‌ | तदसङ्गतम्‌ 1 दानां तहितस्यानमुशासनात्‌ । अपिच दौयते- इति wafe तिङः अवणादत्रं waa विशिष्यते ! तन, दोयमानस्यान्नाटेरतर MIATA, न HAW: | Sad खल्वन्य- वाप्यन्नस्य शआराइव्यपदेशः,-- “अदेवं भोजयेत्‌ साच्‌” इति, “agua चाष्ट वजयेत्‌'7- इति, “aritar च कर्ता च” -- इति, “anal खाद्वभोजमे”- इति चैवमादौ बहलम्‌ । तदिदं पुलसत्यव चनं न अआदशब्टस्य क्मनामधेयतायां नवोक्ताथतायां प्रमाणमित्यखान एवायं संरम्भः न खल्वन्नारेदानमेव खाद, किन्तु यत्रैतत्‌ अर्यया दीयते, तदेव कन खाइशब्दाभिधेयं भवति | कथं ज्ञायते ? AERA: | “प्रतं पितृ निर्दिश्य भोज्यं यत्‌ प्रियमात्मनः | meat दौयते यत्र तत्‌ are परिकोर्तितम्‌” ॥ नि प्रौचनद्रीदयादिष्टतमरोचिवचनात्‌ | इत्यास्तां विस्तरः ue अमावस्यायां पिटभ्यादयात्‌ ॥ २॥ eater: । अमावस्यायाम्‌,- इति सप्मोनिरदेश्ात्‌ निमित्तल्मस्यान्नवगच्छामः | स्मरन्ति च । to निन्धपति यः faw प्रमोतपिठकोनरः | cea मासि मासि प्रायचित्तोयते तु सः” । दति । न च, कष्ण पत्तनिमित्तकणएव ATS प्रशस्त कालोऽमावस्येल- भिप्राथेशेदं वचनम्‌--दति श्वमितव्यम्‌ । प्रशस्तकालस्या तिक्रमे प्रायथित्ताभ्यनुक्ञानानुपपत्तः। न चाव कष्णपक्तखय नामापि sya | AAT याज्ञवल्कयः | ` भ्श्रमावस्याऽटका aff: लष्ण पक्तोऽयनद यम्‌" | इति कष्णपक्ताड देनैवामावस्यां स्मरति । तथा मत्छयुराणे,- “भ्रमावस्याष्टकाकष्णपक्चपञ्चद शोषु च" । इत्याटोन्यभिधाय,- ५“एतच्चानुपनो तोऽपि FAM सर्व्वेषु wag ! ATS साधारणं नाम सव्वेकामफलप्रदम्‌ | भायाविरडितोऽप्येतत्‌ प्रवासखोऽपि नित्यशः | शुद्रोऽप्यमन्वत्‌ कुव्यीदनेन विधिना वधः” । इतयमावस्यायां AUT च एथक्‌ एथक्‌ चादमभि हितम्‌ 1 afed खाइ कल्यः | ५ साधारणं नाम खादम्‌, दत्यनग्निमतामप्यमावस्यायां लष्णपक्ते च awa भवति । अन्यथा साधारण्त्मस्य tea अपि च मात्स्ये ताबत्‌ पुराशे, पूव्वस्मिब्रध्याये,-- ^पिटयज्ञन्तु fare acu दिजोऽम्निमान्‌" | zatteat,— “तवानेन विधानेन देयमग्निमिता wer” | इत्यन्तेन ग्रन्येनाग्निमतां खादमभिधाय,- . “ga; षरं प्रवच्यामि विष्णुना यद्दोरितम्‌ । ATE साधारणं नाम भुक्तिसुक्तिफलप्रदम्‌” | इत्यादिना, “एतच्चानुपनोतोऽपिः- इत्याद्यन्तेन gaa अभ्नि- मतामनग्निमताञ्च साधारणं ar परस्मिन्रध्याये समुपदिष्टम्‌ । अतएव, अग्निमत्‌ च्रादम्‌?- इति, साघारणाभ्यदयकोत्तनम्‌?- इति चैतावध्यायावाचक्तपै। तात्पय्येभेद कल्मनारसिकोरघुनन्दनस्तवे- तदपर्व्यालो चयन्‌ करटोक्तमपि साधारणलच्ान्यथयन्‌,--अमा- वस्थायां यतव्रिल्यत्वाभिधानं तत्साग्निपरं कष्णपक्तस्य यन्नित्यत्वाभि- धानं तत्साग्निभिन्नस्यः -- इत्यु तशास््रमेव वणेयाद्चकार । तथा मपकंण्डयपुराणम्‌ | “काय्यं खादममावास्यां मासिमास्युड्पक्तये | तथाऽषटकासखप्यवश्यमिच्छा कालं निबोध मे” ॥ इति । उड़पकच्योऽमावस्या । सोयं निमित्तकालयोरभे दोनित्तामस्य सूचयति! एतदपि तत्रैव सुव्यक्तमुक्तम्‌ | ६ TSH A: | ‘ones निमित्तं वै कालशन्द्रचयामकः। नित्यतां नियतः कालस्तस्या: ससूचयत्यथ ॥ इति । चन्द्रच्यालकः कालोऽपि दशएव । श्रतएव, यदेव निमित्त सरव कालः- इति निचित्तनिवतः कालस्तस्ये नित्यतां सूचयति.-- इत्याद | अपरे पुनरेतद विदांसोव्याचत्तते,-- “मासि मासि काव्य यत्‌ खां तत्‌ चन्द्र्तयेऽमावस्वां प्राप्यातिप्रशस्तम्‌ | चन्द्र्याभा{वेऽपि वदमानायां खादइविधानेन अमावस्याऽभावेऽपि चतुरटश्यन्तयामे खाइविधानेन च विशिष्टविधित्वामुपपत्तेः"- इति । तदिदमनापषं कपोलक ल्ितच्चेत्यपेत्तणोयम्‌ । तस्मात्‌,- नेदं कष्णपक्तनिसित्तश्रादस्य प्रशस्तकालाभिप्रायं ad बणनोयम्‌ । श्रसंशब्द्ितिलात्‌ | प्रमाणभावाच् | इत्यास्थेयम्‌ t पिढभ्यः,- इति agai पितृणामन्र देवतात्वम्‌ | तथाचापस्त- म्बसूत्रम्‌ i “aa पितरोदेवताः-इति | टेवतात्वन्तु रेशनादे- शिततुष्वन्तपदनिररेश्यतं बैदभेयत्यागोहेश्यतवं वा,-- इत्यन्य टेतत्‌ | तस्मात्‌,-यागोऽयम्‌ । “यजतिचोदना द्रव्यदेवताक्ियं समुदाये छृताधेलात्‌” इति जँमिनिस्त्रात्‌ ददातिप्रयोगश्च गौणः उद्ेश्यगतखामितलजनकस्यागोहि दानम्‌। न च पित्रादीनां स्वाभित्वमस्ति। ब्राह्मणस्येति चेन्रानुदे्यत्वात्‌ । इति चेत्‌ पश्यसि,- माभूत्‌ पि्रादोनां खामिलं ब्राह्मणस्य तु भविष्यति.- इति । तदपि नास्ति! कस्मात्‌ ? अनुदेश्यखाद्‌ाद्मणस्य |. कथं TRUER ब्राह्मणस्य ? प्रसाराभावात्‌ | पितृणामेव तथा- त्वोपदेणाच्च । तथा ्रापस्तम्बोऽपि । व्त्राह्मणा्चाहवनोयायें"-- ATER, | ॐ इति सूत्रयन्‌ भ्रतुदेभ्यत्वं खामित्ाभावच्च ब्राह्मणानां दशयति । यथा खंल्वाहवनोयोऽग्निरनुदेश्योऽपि प्रतिपत्तिख्थानं टेवतोदेरन aaa द्रव्यस्य, एकमिहापि पितरएवोदेश्याः ब्राह्मणास्तु प्रति- प्तिश्यानमेव परं न पुनर्देश्याः,- इति । व्यागोऽयं ब्राह्मणस्य खामित्वसुत्मादयतोत्यव्रापि न प्रमाणम्‌ पिचदेशेन त्यक्तस्य खखसखामिकतया ब्राह्मणे तस्य प्रतिपत्तौ उपादानमैव fe तस्य खामित्वसुत्पादयेत्‌, नासौ व्याग: प्रामाणाभावात्‌,- इति Fae | न हि भवन्ति वक्तारः, पितृणां रादमितिवत्‌ ब्राह्मणानां खाद्- fafa अपिच । “og पिण्डान्‌ सादयेत्‌” (प्रणोते वाऽग्नौ श्राह्यणं वा भोजयेत्‌” (गवे वा दद्यात्‌”-इत्यस्मङ्ह्यकारे जाद्यणस्य भोजनमातरोपदेशत्‌ तस्य खामित्वं नोत्पयते,- इत्यव- गच्छामः न खलु येन ब्राह्मणं भोजयति, तत्रास्य खामिलम्‌ । तदृदेशेन त्यागस्याभावात्‌ | तस्य प्रतिग्रहाभावाच्। अन्यधा यावइवति-परान्रमसौ ua, इति, तावद्वति-परान्रमसी ufawetfa,—afa 1 तथाच तचरभवताद्षोणामुभयोसतुल्यदोष- वादोन स्यात्‌ | न चैवं शिष्टाः प्रतियन्ति | अनादिसामान्याचेत- देवं प्रतिपत्तव्यम्‌ 1) न weary पिर्डानां सादने प्रणोते वा अग्नौ, गे वा दाने तत्र खामिल्रमवादोनासुत्पयते । तस्मात्‌, तव्सा- मान्यात्‌ ब्राह्मणस्यापि न तत्र खामितसुत्प यते,- इत्यास्थेयम्‌ | VACA स्यात्‌, प्रणोतेऽग्नौ सादनो प्ररेणत्‌ | न,- इल्य- ते wanes हि यजतिं होममाचच्ते मोमांसकाः ¦ न खल्वच यजतिरासेचनाधिकः, किन्तु पश्चाद्वाविनो प्रतिपत्तिरेव ट पद्कव्यः। निमित्तान्तरप्रणोते अगनावुपदिश्यते,-- इति नासौ होमः! यदि वा होमोऽयं भवेदपि, किन्तव तेन भविष्यति, दानं खल्वसौ न भवल्येव | तस्मात्‌,--त्राद्मणाश्चाहवनोयाधे,--इत्यनेन खानि त्जनकस्त्यागोदानम्‌,- इति दानलक्णमतास्ति,- इति afa- तम्‌.- इति, श्स्िचोदष्यताऽपि ब्राह्मणस्य, तदतखासिलया भिसन्धानेन दरव्यत्यागात्‌ः- इति च वदन्‌ शूलहस्तः परास्तः | पिटभ्यः,-इति च पिठपितामहप्रपितामदपरम्‌ । कथं ज्ञायते १ पिण्डपिटयन्ञे तेषाभेवोदेश्यत्वात्‌ । अत्रापि तस्येव धर्मप्रदेश | मातामदहादोनान्तु AE एथगवचनेनोपदेच्छति | तदिदं बहबचनम्‌,-- “चोमे वसानामग्निमादधोयाताम्‌“-इत्या- दिवदभिधानक्रियाऽपेक्तया साहित्यं बोधयति । उदहेशक्रिया fe प्रत्येकं परिसमप्यते, इति a arate साहित्यं सम्भवति, त्या गत्रिवयापेत्तयेति ta नानात्वात्‌ | इति चेत्‌ भवान्‌ पश्यति,- माभूत्‌ उश क्रियापेच्या साहित्यं त्यागक्रियापेच्या तु भवि. ष्यति । नेष दोषः । कस्मात्‌ ? नानालाव्‌ ल्यागक्रियायाः | व्याग- क्रिया हि प्रत्येकमेवोपदिष्टा ्ड्यकारेण । तथाच wea | “faqata wetarsaray ते पिर्डोये ara तामनु aig aaa तस्मे ते खधेति" “qu उपसृश्यैवमेवेतरयोः”- इति! यद्यपि, अन्वटटक्कम्मरेतत्‌ सूतितम्‌, तथापि--^अन्वष्टक्यस्थालौ पाकेन पिण्डपिदयन्नोव्याख्यातः”- इति सूतेणान्व्टक्यधन्धस्य faw- fiery पिदटयन्नध्चस्य चात्र प्रदेशात्‌ श्रत्रापि प्रत्येकमेव त्यागः सिथ्यति ¦! सत्रकारोऽप्यत्रभवानर्ष्याटौ प्रत्येकं त्यागसुपरटच्यति | ATTRA | ट पिढभ्यः,---इति aqer sararqagen हि देवतात्वं पितुं कल्यनोयम्‌ । तच्च बहुवचनात्‌ सहितानां परिचिकल्पयिषितम्‌ | साहित्यस्य च त्यांगक्रियापेक्या परिचिकल्पयिषया त्यागस्यंकत्व- मनुमानिकम्‌ । waaay प्रत्यकं त्यागोपदृ्षः । तस्मात्‌,--भ्रन- न्ययासिद्प्रत्येकत्यामो पदेशवलात्‌ न भिलितानां देवतात्वम्‌ । शक्यं fe बहुवचनमभिधानक्रियपेच्यापि नेतुम्‌ । “शअसावेतत्त, -इति यजमानस्य fra, अ्रसाेतत्त,-इति यजमानस्य पित- महाय, असावेतत्त,- इति यजमानस्य प्रपितामहाय. इत्यपि निगमोभववि॥ २ + पञ्चमोप्रश्ति वाऽपरपत्चसख ॥ ३ \ पिटभ्योदयात्‌ः- इत्यनुबत्तते | WUT BWM 1 तथाच खूयते । “ger पच्छोदेवानामपरः पक्षः पितृणाम्‌” इति । “श्यो ऽपक्लोयते सोऽपरपकच्तः"?-- इत्यपि निगसोभवति ! वाशब्द antag कल्पान्तरं समुचिनोति। कथं नाम १ पञ्चमोप्र्ति चा दद्यात्‌ प्रतिप्रति वा,- द्रति! तथाच गौतमः! “पञ्चमो प्रति वाऽपरपक्तस्य यथाखाडं सन्बेस्मिन्‌ वा-इति । अथवा । वाशब्दो वच्छमराणख्कल्पापच्या fanaa: ॥ २४ यदहरुपप्दयेत ॥ ४ i "वाऽपरपक्तखखः- इत्ये तदिष्टापि सम्बध्यते 1 कुतः ? मध्यपटितख्ं विरेषाभावात्‌। तदयमथेः। परपक्षस्य यद येस्मित्रं नि उपपद्येत समभ्प्र्येत दव्यादिकम्‌, aceat प्िभ्योदयात्‌,- इति | उप र्‌ ९० शप्डकल्यः। पद्यते -इति masta तथैवाथः। सोऽयं विकल्यः,- पञ्चमो प्रति वा दव्यात्‌, यदहरूपप्यते तदवा दद्यात्‌,--इति | तदनेन सूवदयेन क्ष्णपकत्ततिमित्तमपि warequies भवति। afed खादहयम्‌-- अ मावस्यानिमित्तं क्ष्णपन्ततिमित्त्च,-- इति। तत, क्ष्णपत्तनिमित्तएव खा प्रशस्तकालोऽमावस्येति तन्तान्तर- काराः wef | तथाच निगमः! “sated यदहः सम्पद्यत अमावस्यायान्तु विशेषेण” इति † न तावता भरमावस्यश्याः -निमित्तलं गशक्यमपद्छोतुम्‌ , न खल्वन्यस्य wate न wa- aaa निभित्तमित्यत्र किञ्चित्‌ प्रमाणमस्ति ¦ sfufeada- दस्माभिरधस्तारेव ¦! निगमवचनमाच्रदर्णो रघुनन्दनसत्वाह,-- अमावस्या a निमित्तान्तरं, किन्तु कष्णपक्तनिमित्तखादस्य प्रशस्त काल" इति! तदशखदयम्‌ 1 अपरपक्षे यदहः सम्पद्यते तदहः कुर्य्यात्‌, छषऽप्यपरपक्त यस्मिन्‌ कस्सिंशिदहनि, भ्रमावस्या- यान्तु विरेषरए यत्नेन कुर्य्यात्‌, तुशब्दात्‌ पून्बस्मादन्यदिदं खादम्‌-- इति यदि निगमवचनस्याथेः, तदा तदपि तन्धतसुन्ूलयति, - इत्यस्तु fa विस्तरेण ॥ ४ STAI सतहययोजनः,-- पञ्चमो प्रति वाऽपश्पक्स्य ॥ ३ it अपरपश्षस्य,-- “श्राषादढोमवधिं छता यः स्यात्‌ Tag पञ्चमः | स विज्खयोऽपरः oa: कन्धां गच्छतु वा न वा ॥ Tan a, | १९ इत्य(दिस्मत्युक्रलक्तणस्य | वाशब्दः,- “aqua तु we gated दिने | विभागदहोनं wet वा तिभागन्त्द्घभेववा” ॥ दति ब्रह्मपुराणायक्तकल्यान्तरापेक्तया विकल्पाथः। तत्र, “wey — इति पक्तस्याईमष्टम्यादिकमित्यथेः । अङं पक्तम्‌,- इत्यन्वयोप- पत्तेः। न तु विभागस्याङ्चम्‌ 1 अईतिभागयोहंयोरपि पक्त- विशेषणतया समत्वेन परस्ररमन्वयानुपपत्तेः | तथाच मौतमः ¦ ‘qaqa आदं पिलभ्योदयात्‌ पञ्चम्यादि दशन्तमष्टम्यादि दशम्यादि सव्वसिंच'?- इति । यच्च,-- “पञ्चम्या उत्तरे दयादुभयोबंशयो ऋणम्‌" | इति वचनम्‌ । पञ्चमोमारभ्योत्तरतिधिषु- इति wera: 1 “पञ्चम्योरन्तरे दद्यादुभयोरपि पक्षयोः? । इति हेमाद्विप्र्तयः पठन्ति! आञ्िनकष्णश्क्तपचरपञ्चम्यो- मष्ये,- इति व णयन्ति a) सोऽयमपरपन्लखादइस्य मौणकालः ॥: “भौ जङ्गमं तिथिमासाद्य यावचन्द्राकंसङ्म ग्‌?” ¦ इत्यपि वचनं भवति । एतन,- “Tage तत्रापि दग््यूह ततोऽप्यति" | इति विशुधर्ममोत्तरवचनमपि व्याख्यातं वेदितव्यम्‌! wearer कर णेऽपि तिभागदहौनत्वं पस्य नानुपपन्रम्‌ । प्रतिपदादितिधि- AGHA ASAT त्यागीन तदुपपत्तेः | स्मरन्ति च । ‘arg शस््रहतस्यैव चतुदेष्यां महालये | १२ डइकल्पः | दूति ¦ तिभागादिकशे बष्येषैव रौतिरनुसत्तेव्या | पक्चकल्याख्रयणे त॒ चतुर्दश्यामपि आदं कत्तेव्यमेव भवति परव्यापकतायाः प्रकारान्तरेणानुपपत्तेः । तथाच काष्णाजिनिः। argent पक्ते are gated दिने | नैव नन्दादि व्यं Tae वर्या चतुदेयोः ॥ दूति तथा ब्रह्माण्डपुराणम्‌ | “Hai गते सवितरि दिनानि दश पञ्च च! mais विधानेन art aa fase” ॥ इति । तथा aad | “कन्यां गतं सवितरि यान्यद्ानि तु षोडश । क्रतुभिस्तानि तुल्यानि देवोनारायणोऽत्रवोत्‌” ॥ इति। इदञ्च षोड़शत्वमाश्चिनश्क्तप्रतिपदा सह द्रष्टव्यम्‌ । कथं ज्ञायते ? “अहःषोडगकं TA शुक्घप्रतिपदा सह | चन्द्रकयाविशेषेण साऽपि दासिका स्मृता” ॥ ति टेवतलवचनात्‌ 1 कन्यां गते सवितरि,-दति कन्यासम्बन्धस्य प्राणख्यमभिप्रेत्योक्तम्‌ ¦ तदाह शाव्ायनिः | “कन्याखाकांज्ितः पक्त: सोऽल्यन्तं पुश्य उच्यते | इति| वरदमनुः | “मध्ये वा यदि वाऽप्यन्ते यतर wart त्रजदरेविः। स पत्तः सकलः VS: आद्रषोडशकवां प्रति” ॥ इति एवश्च, कन्यां weeq ar a षाः इति समस्तपक्षाभिप्रायं ATTA: | १२ वचनं भवति ! ब्रह्मपुराणव चने, "एव व1?- इति निपातसमुदायो- विकल्यवाचो 1 न तु एवशब्दो नियमार्थः, वाशब्दो विकल्याधः,-- sfa निपातदइयम्‌ | विभागकरणे, “्रदैमेव,- इति नियमा- नुपपत्तेः | श्रतएव सक्लतककरण्ममप्याह नागरखण्डम्‌ | “aa: पञ्चमे oa wade दिवाकरे | यो वे खां नरः qareataafa वासरे ॥ sfai एकस्मिन्रपि,--इत्यपिकारादनुकल्योऽयम्‌। न चैतत्‌ कन्धास्थरविनिसित्तश्राइपरं वचनम्‌ । एकस्मित्रपि,- इत्यपि- कारलभ्यस्यानेकत्र करणस्य तच्राभावात्‌। Gate तत्‌करणमिष्यते। तथाच गगः । | “qaare यदा कुय्यात्तपणन्तु दिने fea: WAU चेवं परेऽहनि तिलो टकम्‌” ॥ sfa । तथा नारदः | “सक्क्महालये काम्ये पुनः आाडेऽखितेषु च । अतोतविषये चेव सव्वैभेतत्‌ विचिन्तयेत्‌ ” | इति wanerad दशयति | एतत्‌, इति नन्दादिवजजनम्‌। तथा कात्यायनः! “अशक्तः UMA तु करोत्येकदिने यदा | निषिद्धेऽपि दिने कुय्यात्‌ पिण्डदानं यधाविधि" | शत्य कदिनेऽपि करणं सुसष्टसुपदिशति। तदत श्रपरपन्लखरादे aye वक्तव्यमस्ति। ग्रन्यगौरवभयाद्पारम्यतैऽस्माभिः) भरधेव- १४ श्रादकल्यः | मपरपक्तस्य पारिभाषिकतवे कष्णपक्तमाचं खादकालो न सूचितं भवति ? माभूदनेन waa, सूत्रयिष्यतेतु॥०॥२॥ ० यदहरुपपयेत ॥ ४ i यदहद्रव्यदेशपा व्रमुपपद्येत, तदः पिदभ्यो दयात्‌ तथाच गोतमष्तरम्‌ । “द्रव्यदेश्ब्राद्मणसव्रिधौ वा-इति । द्रव्योप- पत्तिरत्र नवशस्यादिप्रा्िरूपा । स्मरन्ति च| “यष्टव्याः पितरोराजन्‌ | नवशस्यफलोदकेः | पाव्वेशेन विधानेन GATS तथाऽऽगते” | इति। नवश्रस्यमपि त्रोहियवरूपं द्रष्टव्यम्‌ । कुतः १९ नवयन्न तथा दशंनात्‌। तथाच चछन्दोगपरिशि्टम्‌ | <शरहसन्तयोः कैचिन्नवयन्नं waa | धान्यपाकवशदन्य श्यामाकोव्निनः स्मृतः” । इति } “त्रो हिपाके च कर्तव्यं यवपाके च पाथिव ! | न तावाद्यौ महाराज ! विना ate कथञ्चनः | इतिं च wad पुराणषु। तदनेन नवशस्यादिप्रासि; खादनिभित्त- भिल्युक्तं भवति । नवाब्रेन कर्मानुष्ठानं निमित्तम्‌, -- इत्य सङ्गतेषा कल्पना । प्रमाणाभावात्‌ । “नत्तवरग्रहपोडासु दुषटस्सप्रावलोकने | TRAMs Fala नवशस्या गमे तथा" | इति पुराण्वाक्येऽप्यागमस्य प्रातिरूपत्वात्‌ | अडइकल्यः | १ “‘afah शक्तपक्ते तु vars शस्यते बुधैः” | इति कालान्तरन्त्वन्येषां मन्तव्यम्‌ । कस्मात्‌ ? "धान्धपाक- वशादन्येः- दूति नवयन्ने वथा दशेनात्‌ ¦ अरन्ये खल्वाचायःः धान्यान्तरपाकवशदपि नवयज्ञमिच्छन्ति शालयः faa हरिके पच्यन्ते! रघुनन्दनसतु नवशस्येषटष््टपरिकल्पर्नां अआादेऽभ्युप- मच्छब्रप्याह | व्िकश्क्तपच्छे न कालान्तरं किन्हतिघतितः- त्रोहिशाइस् dreary तस्य प्राश्सत्यमात्म्‌ः- इति देगोपपत्तिस्तोधप्राभिरूपा | कथं श्रायते १ “गत्वैव ate wast खां तत्‌प्राभिरहेतुकम्‌ । पूर्व्वा ह्ेऽप्यथवा प्रातर्देशे स्यात्‌ पूव्वंदक्किणे” | दत्याटदिवचनेभ्यः। पात्रोपपत्तिः आओचियन्राद्यणप्रा्धिरूपा । कुतः ? “तस्मात्‌ दद्यात्‌ सदोदयुक्तीविदत्तु ब्राह्मणेषु च” । satis स्मरणात्‌ । तदेतास्‌ द्रव्यदेशपातीपपत्तिषु यत्‌ खां, न तत्र RUIN अवश्यं कत्तव्या । कथं wad? यदहर- मोषासुपपत्तिस्तदडहः खाच्रविधानेन तदसम्भवात्‌ । स्मरन्ति च | ^तौोथद्रव्योपपन्तौ च न कालम वधारयेत्‌ | पाच्च ब्राह्मणं प्राप्य सखः are विधोयते” । afa | “यथा चंवापरः wa: पूष्वंपन्ञाहिशिष्यते । तथा ASAT पूर््बाह्वादपराह्लोविश्िष्यते" | इत्यादि कमम्येतदिषयं दृष्टव्यम्‌ । गौतमोऽपि । “द्रव्यदेशव्रा ह्मण सत्रिधौ वा कालनियमः शक्तितः” इति सूत्रयत्रेतदेवाह \ ^ १६ ATTRA, | अथवा | अमावस्यायां पिटभ्योदद्यादिलयादि स॒त्रतथं सकला परपक्ष्ादस्य कालोपटेशपरमेवास । अमावस्यायां पिहभ्यो- दद्यात्‌ अ्रपरपक्तस्य पञ्चमोप्रथति बा पिटम्बोष्यात्‌ श्रपरपश्तस्य o~. © © यदहरूपपद्यते तद्वां पिदभ्योदव्यादिति । Ware बण नायाम- मावस्यायां दानं प्रथमः A अन्यश्ानुकस्पङडति बोदव्यम्‌ । श्रस्यामपि वणनायामपरपक्ाडदटेनामावस्याया रपि awe निभित्तान्तरलं पव्वोक्तदिशाऽवसेयम्‌ ॥०॥ ॥ ४ lon तदहर्ब्राह्मणानामन्ता पुव्वदुर्वा ॥ ५ ॥ यदहः mie तदहः yafaq at अहनि areruataar faa, ‘flawieur—suqaadt ‘acwal’—sfa पाठे, Yaa चोभयनरैवेतत्‌ waaay) कुतः ९ मध्य- पठितस्य विशेषाभावात्‌ । कथं नाम १ यदहरुपपद्येत, तद्‌- wat पिढभ्योदद्यात्‌,-- इति | aewat qaaal ब्राद्मणानामन्तय faawizeara.—a«fa च । ब्राह्मणग्रहणं राजन्यादिनिंरासाथेम्‌ | यथ्प्यामन्तणमिदो- पदिश्यते, तथापि निमन्तशभेवाथेः। श्रतिक्रमनिषेघोद्यत a- विध्यते । “यत्र प्रत्याख्याने प्रत्यवायस्तत्रिमन्लणम्‌”- इति fy स्मरन्ति । अरभिलापे तलामन्णमेवास्मच्छास्ातुशिष्ं प्रयोज्यं, न निमन्दणम्‌,- इति द्रव्यम्‌ | wa चामावस्यादौ पूरवयुनिमन्तणम्‌ असम्भवे तददरपि | त्माच समस्ते | अडइकस्पः | 95 “fagaa yaa: मम्यम्विप्रान्‌ यथोदितान्‌ t ्रसम्भवे परेद्युवा ब्राह्मणंस्तान्‌ निमन्तयेत्‌” । इति । “भवः कत्तौऽस्मोति निशित्य दाता विप्रान्‌ fanaa | निराभिषं सक्लहुक्घा सव्वेसुप्तजने WF । wag परेद्युवा aria fama” ॥ इति चैवमादि । ganqorag भाविन्याः पूर््द्युनिश्चयासम्धवेन तदहरेव निमन्त्रणं भवति 1 एतन,- ^पू््वेदयरपरेद्युवां Wana | faa योत alata सम्यश्विप्रान्‌ यथोदितान्‌” ॥ इत्याद्याः स्मतयोऽपि व्याख्याताः । त्रसश्ावितसमेघुनान्‌ यल्या- दींस्तददहरामन्तयेत्‌ अङ्गानां प्रघानकालत्नियमात्‌, सम्भावित- सेथनांसु पर्व्वद्यःः- इति नोलास्बरोपाध्यायाः। वचनमप्यदा- हरन्ति । “निमन्दयेच yaa: gataty दिजोत्तमान्‌ | ama ated बाऽपि feat योषित्रसङ्किनिम्‌” ॥ इति ! यहायशसाऽप्येपरैव व्यवस्था afwar । प्रमाणाभावात्‌ युन- aufaatsanfa: | ्रनिदिषट कालं way प्रधानस्य काले faa | निदिष्टश्चह कालः | वचनमपि पू्व्ेदुर प्राप्तौ ated निमन्तणएमा ह, न aati ततेव, ‘feat योषिग्मसङ्किनम्‌- इति विशेषः ¦ स खर्वयं विशेषो a यतिष्वेवावतिष्ठते। प्रमाण्विरशेषाभावात्‌ । तस्म एदस्मदुक्तंव व्यवस्था शास्त्रार्थः WY A = १ सु{दइती सपः 1 अनिन्दीनामनज्ितोनापक्रामेत्‌ ॥ € tt अनिन्योलोकाप्वादरहितः। तेनामन्वितीनिमन्तितोवब्राद्यशः, नापक्रामेत्‌ न प्रल्याचन्नौतं | प्रत्याख्याने प्रत्यवायापत्तरित्यभि- प्रायः । तथाच मनुः | ^केतितस॒ यथान्यायं हव्यकव्ये दिजोत्तमः । कथञखिदप्यतिक्रासन्‌ पापः TRAE व्रजेत्‌ | दति यथैतत्‌, तथा निमन्तयित्षऽपि निसन्तितान्‌ यथान्या पूजयन्‌ प्रत्यवैति, इत्यर्थात्‌ सिम्‌ । सरन्ति च । “srr ब्राह्मणं यसु यथान्यायं न पूजयेत्‌ | अतिक्क्कासु घीरासु तिय्यभ्योनिषु जायते" | इति 1 अस्ित्रवसरे,--^श्रामन्वितोवा नान्यदनव्रं, खहोयात्‌”- दूति सूतमधिकं पटन्ति गौडाः | निगदव्याख्यातं तत्‌ ॥०॥ & ॥०॥ ager निमन्तणोयान्‌ ara fafaafe,— BAA ॥ ७॥ 'आमन्ु,,- इति, पिढभ्योदद्यात्‌+--इति च इयमितःप्रति wad सस्बन्धनोयम्‌ । योभ्यलात्‌ । श्रोकमपि उदाहरन्ति । “येन॑ यस्याभिसम्बन्धोदूरस्स्यापि तस्य सः । श्र्थ॑तोद्यसमथनामानन्तयम कारणम्‌” | इति। तयः स्नातकाः wea निदिष्टाः,- विदयास्नातकौ- व्रतख्ञातकोविद्यात्रतख्लातकश्चेति | डत्तराघधरभावोऽप्यमौषां त्रैव REN, ४०४ ७ pol TSH. I €. एके यतोन्‌* ॥ ८ ॥ यतयस्विद श्डिनद्हाभिप्रेयन्ते । कथं ज्ञायत ? यलतिखिदख्डः करूणा राजतं पतमेवच” 1 ata । ^शिखिभ्योधातुरक्तिभ्यस्विदंख्डिभ्यः प्रदापयेत्‌” t इति चैवमादि स्मरणात्‌ ash यतयोनिमन्णणेयाः,- इत्ये केषां सतम्‌! अ्रस्मादवगच्छामः,-यतयोन निमन्णोयाः.- दत्यन्येषां मतम्‌, इति 1 कस्मात्‌ पुनः कारणात्‌ यतयोनः निमन्णोयाः- इति ततभवन्तोमन्यन्ते १ स्मत्तारोद्यमोषां भोजने श्रभ्बदयविशेषं स्मरन्ति | “सव्वोरनिहठत्तानां यतोनां दत्तमच्यम्‌” ! इत्यादि बलम्‌ wad: आदं किल सधुमा सेः पितरोऽतिशयं म्रोयन्ते। एषा हि वतैषामाशंसा १ “योद याद ब्रमस्माकं तत्‌ सव्व मधुमा सद | आ्रमिषेण समायुक्तं शस्तन waaay” 1 इति ! ताथाचोपटेच्छति atatard मांसविशेषेस । यतयस्त्व- मधुमांसाशिनिभवन्वि। अतएव, “यतिपत्रकं ae मधुमांस- वच्जितं काञम्‌-इति वामनपद्वतिः।! तदिदमनिमन्तणकररखं यतोनाम्‌ । # एके यतोन्‌ वा; -इ्ति कखचिनमते BAITS: | २० याइकनल्यः | कस्य ईतोस्तद्मी निमन्नोयाः waaay? यति WAHT महाफलत्वादित्याह | ‘oft स्यात्‌ स Ha जन्तुर्भोजयेद्‌ ag योगिनः । विप्रान्‌ ATE प्रयलेन तेन ठप्यामहे वयम्‌” | इत्यपि पिढमोता गाथा भवति । टदच्ोऽपि स्मरति । विना मासिन मधुना विना दकिण्याऽऽशिषा | परिप्रूशं मवेत्‌ are यतिषु खादभोजिषु" | दूति ॥०॥ = wer खदस्यसाधृन्‌ वा ॥ < ॥ ग्टहस्याश्च साधवश्च, तान्‌ ग्यहस्यसाधून्‌ । वाशब्दः स्रातकापेत्तया विकल्पार्थः | तव, स्रातकाः-गदसयाखरमप्रवेशोन्मखाः | रद- aig aa क्तप्रवेणा भाव्यासहिताः। भायां हि weats- चते, इति सभाव्यांएव रहस्थाडहाभिप्रेयन्ते | तथाच ATTA | “न we wefaargifet रटहमुच्यते | तया हि सहितः weary युरुषार्थान्‌ TATA” । इति । ये पुनगृहखाखमे छतप्रबेशाश्नरपि स तभार्व्याः सन्तः पुन- मौरव्यामधयमानाः स्रातकत्रतानुष्टानपरावा भवन्ति, ATA साधवो- भर्न्ते । कन्यायाः खल्वलाभे.- “अलामे चेव कन्यायाः स्लातकत्रतमाचरेत्‌" | इति सखातकव्रतानुष्टानमस्य सुनयः स्ररन्ति। शस्रानुमतच्छानु- तिष्ठन्‌ कथं न साधुः Bia ‘ays ख्डस विशेषणम्‌ *- ATTRA: | १ दत्यसङ्तेषा वणना BEATE: 1 “सातकान्‌” “एके यतन्‌” “ग्यहससाघुन्‌ वा--इत्याश्रमविशेषावस्यायिनएव fe निम न्वणोयाद्होपदिश्यन्तं | Whig पश्चाद्पदेच्यति। न खच्छ- साघूनपि न्ञातकान्‌ निमन््रणोयान्‌ मन्यसे, कथं साधुत्वं ग्टह- wa विशेषणमालय ! sa मन्यसे,-पञ्चाद्पदिदटेध्मेरसाधवः स्रातकाः व्यावत्तिष्यन्ते,- इति! weet श्रष्यसाधवस्तघेव तहि arafaua—efa विफलोऽयमारम्भः। काल्यायनो ऽपि,--“ग्टहस्यान्‌” “साधून्‌ वा-इति र्टडस्थाङदेनेव साधून्‌ सूत्रयाञ्चकार ॥०॥ < wen तदेवं खरूपतोभिमन््रणोयान मभिधाय धद्मानमोषासुपदिशति,- श्रोचियान्‌ ॥ १० ॥ “cat शाखां सकलां वा षडभिरङ्रधोत्य वा । षटकम्मनिरतोविप्रः खोतियोनाम wataq” | इत्य क्रलक्षणान्‌ ॥०॥ १० ॥०॥ ठद्वान्‌ ॥ ११॥ “न तेन वद्धो भवति येनास्य पलितं शिरः | योवै युवाऽप्यधोयानस्तं देवाः खविरं विदुः” | पूत्यक्तलकच्तणान्‌ | Whaat खस्वसभ्थवे, ज्ञानहद्ा्रपि निमन्व- णोयाः.--इत्येवमर्थोऽयमारम्भः | एवं वा- बद्धान्‌ अधिकवयस्कान्‌ । तथाच वशिष्ठ; । “परिणतवयसः”-- २२ ATTRA, | ef) afar Waa खल्वाचाय्यः,--“युवभ्योदाने प्रथमभक्ष faaaq’—sfa खत्रयन्‌ यदयस्कः पिवादिः प्रमोतः तदयस्काएव ब्राह्मणाः निमन्णोयाः,-इल्येकेषां मतं दशयति । सोयं द्दोपदेणो ददश्रादविषयः पय्येवस्यति । अह्वदान्‌,-- इति ar पाठः | युवभ्योदानं प्रथमम्‌-इति सूतरसमानाथः ॥ ११ ॥ TAIT ॥ १२ ॥ न अवद्यान्‌ अनवद्यान्‌ । अवद्योनिन्यदत्यन्थोन्तरम्‌ | लोकाः पवाद्रदहितानित्यथेः । अथवा । विश्डमातापिद्काः खयमपि लोकापवादरदहिताद्हाभिगरेयन्ते। कथं न्नायते १९ शाखान्तर दशनात्‌ | तथाच वरिष्ठः | “यस्व दशपुरुषं पिटठमाट्वंशः खोत्रियो विज्नायते fasta: araarafa पंक्किपावनाः- इति | तथोशना । “पञ्चपुरुषपारम्पमय्योदखरण्डितचारि्रमयधादः dfa- पावनः” इति 1 सनुरपि स्मरति! “at, Tay वेदेषु waaay च । सोतियाबयजाशेव विक्ञेयाः पंक्तिपावनाः” | इति । sacra विस्तरेण तन्चान्तरेषुपदि्टास्तेभ्यएवावगन्तन्याः । ग्रन्यगौरवभयादुपारम्यतेऽस्माभिः ॥ १२॥ खकम्भ्स्थान्‌ ॥ १३ ॥ सवव शांखमोवितकश्षनिष्टान्‌ ! स्मरन्ति च । “TIAA, Sa fast: पंक्तिपावनाः” | इति ॥ ean अङ्कन्यः म्र ूर्व्वोक्तानां खल्वमौषाम्‌,-- अभावेऽपि शिष्यान्‌ खाचारान्‌ ॥ १४ ॥ ~~ १ ¢ १.९ ~ o~ अ पभिन्नक्रमे 1 पूव्वोक्रानाममावे, णोभनाचारान्‌ शिव्यानपि,- sua: अपि शब्टोमातामडहादौन्‌ समुचिनोति । तथाच मतुः | ^एष वं प्रथमः कल्यः प्रदाने इव्यकव्ययोः | TERUG HA: सदा सड्िरनुितः १ मातामहं मातुलञ्च wala श्वशुरं गुरुम्‌ | दौहित्रं विरपतिं बन्धुलिम्यःज्यो च भोजयेत्‌" ॥ इति । तदव, 'खाचारान्‌,,-- इति पुनः कुव्धैन्‌ श्राचारवत्तयेवा- मोषां निमन्णौयत्वं न ga: खोतियत्वाटेरत्यन्त मपेक्ता,- इति दशयति । अन्यथा, “sara —sene: सूचितल्रात्‌ सखराचारा- नित्यनथेकं स्यात्‌ । मनुरपि, खोतियादौनभिधाय मातामडहा- टरौनामनुकल्पलमभिदटघानणएतदेवाश्‌ | यच्चाहतुबशिष् कात्यायनी | “यस्य चेव WE मूर्खोदूरे चैव sega: | बहृखुताय दातव्यं नासि aa व्यतिक्रमः ॥ ब्राह्यणतिक्रमोनास्ति विप्रे वेदविवच्जिते। ज्वलन्तम ग्निसुत्सुज्य न हि भस्मनि इयते" ॥ इति । तदपि aggqaa दातव्यम्‌,- ति, उ्वलन्तमाग्न सुतृज्य,- इति चाभिधानात्‌ सुख्यकल्मगो चरभि तिपय्येवस्यति | तथा भविष्यपुराणे | 28 खाडइकल्यः | ^तस्मात्रातिक्रमेत्‌ प्राज्ञो ब्राह्मणान्‌ प्रातिवेशिकान्‌ | सम्बन्धिनस्तथा wary दौ हितान्‌ विट्पतिं तथा | भागिनेयं विशेषण तथा बन्धून्‌ खटहाधिपान्‌ | नातिक्रभेब्ररथेतान्‌ सुमूखानपि गोपते |” ॥ इति | तदनेन,-- ‘afaarra देयानि हव्यकव्यानि नित्यशः | असोचियाय दत्तानि ata नायान्ति देवताः" ॥ इति वशि्ादिवचनानामपि सुख्यकल्यविषयलं व्याख्यातम्‌ | तस्मादनुकल्यमालामडहादिषु नेष नियमः,- इति सिम्‌ ॥ १४ i अथेदानों ये न निमन्णोयाः, arare,— दिनेग्न-शुक्-षिक्किध-प्यावद न्त-विद्वप्रजनन- व्याधिताधिक-व्यङ्गि-ग्विद्धि-कुष्ठि-कु नखि वच्जं म्‌ ॥१५॥ fracas पूर्व्वाक्तान्‌ निमन्वयेत्‌ । aa, दिनेग्नः,- भयस्य चिपुरुषादासोदुभयोर्मो्रयोरपि । वेदस्यानेश्च विच्छछेदोदिनेग्नः स प्रकोत्तितः” | इति सुमन्तुनोक्घः | रघुनन्दनस्त्रेतदजानन्राह,--'दिनेगनोदुशचग्धा अरप्रात्ठतभेद्रः,-इति | तदखहेयम्‌ । न खलु हिनेग्नशब्दो दुश्च- स्माणमभिधत्त | तत्रास सामथ्यविरहात्‌ । अतएव,- “fam, कोलदुश्वस्मा शक्तोऽतिक fran” । इत्येक स्मिन्‌ वचनं इयोरुपादानं सङ्च्छते 1 “शक्तोऽतिगौरः*- अडक्ल्यः। ५ इति नोलाम्बरोपाध्यायादयः। -शक्लीमण्डलङ्ष्टो अग्नयुल्लादौ षण्डङ्ष्टोतिवा, अतिगौरोवेव्येकेः- इति महायशाः । विक्किधः,- “यस्य नेवाधरोषाभ्यां छाद्यते दशनावलो | विक्किधः स तु विक्नयोव्राद्मणः पंक्तिदूषकः” 4 इति सुमन्तुनोक्षः। ` विक्किधो विचचिकावहलः-- इति कल्यतरः। "नामेरघोविचिकादियुक्तः- इति रघुनन्दनः 1 “गलद णः* -- दूति शहन्धरः। पूविगन्धिघ्ाणः शओ्रौदुम्बरकष्टोतिवाः- इति महायशः | एकोदौ Teal वा दन्ताः यस्य श्यावाः भवन्ति, सोऽयं श्याव- दन्तः--खभावक्लष्णदन्तोभण्यते | श्यावः छष्णः,- इत्यनथान्तरम्‌ | शावदन्तः-इति केचित्‌ vata टन्तदयमध्यगतत्तुद्रदन्तः,- इति तव्राधैः | विद्धं प्रजननं यस्य, सोऽयं विद्धप्रजननः। “लिङ्चख्णि केषाचिदहधः क्रियते, ca स्नोचित्तरच्ननाथं काष्टठशकलमप्येते, — इति दाकिरात्ये प्रसिदम्‌*- इति नोत्ताम्बरोपाध्यायाः 1 श्श्म ययादिदोषैविदं प्रजननं यस्य सःः- इति केचित्‌ | “खतापत्यः-- इत्यन्ये | तच्लकारस्तु वेधकत्तनयोभेदमजान्निवाह,--"विद्प्रजननः कत्तितशिख्ःः- इति १ व्याधितः पापरोगयुक्तः, उभयभागक्तदितब्रणो ati तथाच देवलः ।! “SATS, IIT, WAT, खासो, AYA, भग- न्द्रो, महोदरोऽश्मरोत्यष्टौ पापरोगाः । जडान्धवधिरङुणिरिति विकलेन्द्रियाः! उभयभागङ्घदितव्रणणः 1 पापिषटतमाचेति । एतं २६ डइकच्यः | पञ्चविधा; प्रीक्घावज्ननोयानराधमाः” इति | अत्र चोभयभाग- क्रदितव्रणस्य नाभेरघोभागगतत्वेनोपरिभागगतवल्ेन च इं विध्यात्‌ पञ्चविघलवं नानुप्पन्रम्‌ | मनुरपि । ^वौच्छान्धो नवतेः, काणः षष्टेः, feat शतस्य तु | पापरोगो TAS दातुनोश्यते फलम्‌” ॥ दति पापसोगिणोवजनं स्मरति | पापरोगपदार्थानभिन्नस इलक- भटः,-'वापरोगो रोगराजोपडहतः?- इत्ये तावन्मातं व्याचष्टे । "व्याधितोद्शचिकिव्यव्याधिः*- इति महायशाः । 'सदारोगेः- इति रघुनन्दनः | अधिकीऽधिकाङ्ग; | कस्मात्‌ ? वव्यद्धिः-इत्यताङ्गन वैगुख्- देशनादत्रापि तैमैवाभिक्यम्य व्णयितुसुचितत्वात्‌ | तथाच शङ्क: । “staret afafcaret ब्राह्मणः पंक्तिदूषकाः” । इति । (अधिकाङ्-डइत्येव केचित्‌ पठन्ति । व्यङ्गो विकलाङ्ः,. होनाङ्गोवा । “विकलद्दरियः,--इति कैचित्‌। केचित्‌ न पठन्त्येव । feat तङुष्टो,-इति भानुपाध्यायप्रभतयः । स्थूलपादः- इति कल्यतर्ः | कुष्ठो उक्तातिरिक्रङुष्टरोगवान्‌ | बहवः कुष्टमेदाः पुराणेषु पच्चन्ते । तथाच भविष्ये | “SU gerd विप्र ! उत्तरोत्तरतोगुरुम्‌ । विचर्चिका तु grat चद्धरौयस्तुतीयकः ॥ विकञ्त्रंणतास्रौ च awe तथाऽषटकम्‌ | एषां मध्ये तु यः कुष्टौ गितः waar ॥ wa सव्वेगाचेषु गण्डे wre तधा नसि" । खडक्रच्यः | 29 इत्यादि । कुनखो खभावतः सङ्चितनखः | ते खल्वसौ दिनेग्ना- दयोन निसन्वणोवाः | आह । अ्रनघकोऽमोषां Aside: ? यदा स्रानकादयो- निमन्तशोयाः - इत्य चते ; waa एव,-रखभ्योऽन्ये न निमन्त- शोयाः,- इति 1 नैषदोषः | खातकादौोनामपि शक्षत्रादिसमवात्‌ तेषां वज्जनार्थोऽयसुपदेष्णे भवियति,- इति 1 ननु, डिनम्नत्वस्य ततरासम्भवः १ ‘“aifaar’—x अदृष्टाथेले द दैवेऽपि पठनोयो भविष्यति | बाधकसपि वच्यामः 1 साघकमपि र्मः £. ६६ ATTRA: | सामान्येनाभिधानमिति चेत्‌। इति चेत्‌ पश्यति,- सामान्येनाभि- धानं देकेऽपि मन्तपाठस्य साघधकम्‌-इति। aa ब्रूमः} सामान्येनाभिधानमर्थोविशेच्यति | अर्थाभिघानसामष्यबि मन्ा- णामङ्भावमवोचाम । किञ्च मन्स्यटृटायेखे लिङ्ादिनियोगा- सम्भवादचनेनेव तदिनियोगोवाचः | न चाच वचनमस्ति। एवन्तावत्‌ साधकं aaa) बाधकमपि sw! यस्य fe uae कवित्‌ दृ्टाधंतासम्धवः, तस्य नादृष्टाथतामनुमन्यन्ते मोमासकाः। तथा चोक्तम्‌ । ^यस्य दृष्टं न लभ्येत तस्याष्ट प्रकल्पनम्‌ | ~ 0 ४ लभ्यतेऽथस्मुतिदृष्टा मन्तोच्चारणतस्त्िह ॥ अधेस्मतिः प्रयोगां प्रयोगाच्च फलोदयः । इति दृष्टाथसम्पत्तौ नादृष्टमिह कल्यते” ॥ इति । अपिच । यस्मादयं स्‌व्रकारोऽनुपदमेव, “श्रपडपस्यृश्येव - मेवेतरयोः इति करोति, तस्माटवगच्छामः,- पित्रष्येमभि- yaa ये चात्र वामिति मन्तः पठितः,-इति। यादिव्या,- इति मन्त्रोऽपि तदहि दैवे न प्राप्रोति प्राप्रोति,- इति पश्यामः! समवैति खल्लयमाथं सामन्तो दैवेऽपि | समवेति चेत्‌ -- प्राप्नोत्यपि | waa युक्तया एतत्त अष्यमित्यपि देवे ware.) HAA वश्यते,-- एतत्ते अष्यमित्यन्तं रवसाधारणं ये चात लासिति सन्वः पुनरसाधारणः पितेय,-इति ९ किं क्रियतां यत्रान्या गतिन सग्धवति | भवतामप्येतत्‌ समानम्‌ । कथमन्यथा ATER, | ६ # मन्वसखः खधाणश्ब्टोऽपि दैवेन प्रयुल्यते। प्रयुज्यतासिति चत्‌) न । यस्सादटेवं सति,- | ^स्वाहाकारवषटकारनमस्कारा दिवोकसाम्‌ । खधाकारः पित॒णन्तु दन्तकारोदणां मतः ॥ दति छन्दोगपरिशिष्टवतचनविरोध saa सव्व च परोक्तका- MRA न चैवे भवताऽपि इष्यते) तस्मात्‌ सामव्यादेषा व्यवस्था भविष्यतौत्यकामेनापि वाचम्‌! अतएव महायश्सा दैवेऽपि या दिव्या इति मव्ोलिखितः नये चात्र ला- fafa: अरथवा। प्राधान्यात्‌ पिरय पद्छमभिप्रेव्येव इयमातरत्‌ सतिता ! दैवेऽपि यावत्‌ शक्यं fase करिष्यामः ये चात त्वामिति wag दैवे न शक्यते कर्तम्‌! असमवेताधत्वात्‌ | तस्मात्‌ काल्यायनोक्येव रोत्या sf उत्सगेवाक्यं रचयितव्यं भवति॥०॥१५॥०॥ अप उपस्प्रश्येवमवेतरयोः ॥ १६ ॥ रप VERA WH एवमेव पूर्व्बोक्घयं वाह्वता इतरयोः पिता- महप्रपितामहयोरप्यध्यं ददाति,- इति गतेन संबन्धः। माता- महादोनासपि “मातामहानाञ्चेवम्‌"- इति वचनात्‌ सब्धभेवेतत्‌ कत्तव्यम्‌ । तदिदसुसष्टमष्यमिदानीं array प्रतिपाद यितव्य भवति | frat खल्वेतदु्सृष्टं पिदस्थानोयाशेभे ब्राह्मणा भवन्ति उत्तरत्र संखवसमवनयनसूतणच्वेवमवगच्छामः। संस्रवश्ब्टे- हि “संस्रवान्‌ प्राञ्चति इत्यादौ सुवादिपातलगनग्रतिपादिता- ८ पादइकल्यः | वरिष्टाज्यादिदव्यवचनोच््टः। स इहापि ग्रहोतव्यो भवति। अविरोधात्‌ । प्रतिपादनप्रकारमाह कात्यायनः | “गो बनामभिरामन््ा पित॒नष्यं प्रदापयेत्‌ | 4 ae th, SZ, alt, ३0 & > ॐ ८ > > + > > > ॐ च्येष्टोत्तरकरान्‌ युग्मान्‌ कराग्राग्रपवितकान्‌ | RAIS संप्रदातव्यं नैककस्यात्र stad” | इति ! तद्व्रादौ ‘Maatafa’—senfer श्रष्येदानसुपदिश्य, परतः --ज्येष्टोत्तरकरान्‌?-- इत्यादिना तद्मतिपादनप्रकारोऽभि- fea कराग्राग्रपविह्तकान्‌ क्त्वा we दातव्यमिति नरूवन्‌ प्रधमं पवित्राणि ब्राह्यधेषु प्रतिपादय पञ्चाज्जलादिकं प्रतिपादयि- तव्यमिति भड्यन्तरेणोपदिश्ति। नेककस्यात दौोयते-- इत्याभ्य॒दयिकै gay पाव्यैणे एकंकस्य दानं दशयति । तेषां खल्वेषां पविव्ाणासुत्तराग्रा णामेव ब्राह्मणदस्तेषु दानं करणोयम्‌ । कुतः १ `कराग्राग्रपवित्रकान्‌"-- इत्यनेन तथाऽवगतेः। न fe शब्दस्य खवणमात्रात्‌ योऽर्थोऽवगस्यते, स युज्यते विना कारण- सुत्खष्टुम्‌ । न चाभ्यदयिकविषयल्वात्‌ वचनस्य पाब्वेणे तदुक्त न स्यादितिवाच्यम्‌ | “म्न्य त्ताम्येबएव स्याद्‌ यवादिरहितोविधिः" | इति तेनेव यवादिव्यतिरैकेणाभ्यदटयिकोक्स्य सर्व्व॑स्यैव पान्वरेऽपि करणोपदटेणत्‌ । अथ,- न^वशिष्टोक्तेतिधिः कत्लो दरषटव्योऽच निरामिषः | अतः परं प्रवच्यासि विरेषडह योभवेत्‌" a खाडकल्पः | ge. इवयपक्रमात्‌, "कराग्राग्रपवित्रकान्‌” दति विशेषाभिधानमैव किमिति नोपैयते₹ wy यथा नोपेयते, आमिषमन्तरेण वशिष्ठो क्तस्य area विधेरतिदेशात्‌ afasiawa यो विशेषः- “प्रातरामन्तितान्‌ विप्रान्‌'- इत्यादिः, aaa तक्मातविषयतवं गम्यते। न वशिष्ठानुक्तस्यापि विशेषस्य अन्यदाप्येषएव स्यात्‌'--इत्यस्यानयेकत्वापत्तेः । अतएव, “MIATA दर्मषुः-- इत्यादिवि्ेषाणमपि wat करणप्रसक्तौ, तदपवादाघेम्‌,- “efaurgad eu दक्तिणाभिसुखस्य च । दक्तिणग्रेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः” | इति वचनारम्भोघटते । इतरथा खल्वयमारम्भोऽनयेकः स्यात्‌। न चेदेवं, ततरोक्रानां भूयसामपि विशेषाणां तन्मात्रपरल्वाप्या TH करणं न स्यात्‌ | क्रियन्त च । तस्माद्‌ यथोक्तमेवास्तु wea हि विशेषस्य wrest करणं नाभित्रैति, कयाविड्द्या तमवबोघयति | न चान्यतराप्येष एव स्यादिति पिण्डदानसत्रिघौ कथनात्‌ पिण्ड - दानमाव्रविषयसिदमिति वाचम्‌ | तन्ाव्परत्वे प्रमाणाभावात्‌ | प्रकरणापैच्तया सत्रिधेदंव्भलत्वाच्च। अतएव राजसयप्रकरणे श्रभिषेचनोयसत्रिधानान्नातमपि शौनःओेफख्चवणादिकं प्रकरणात्‌ राजसयस्येवाङ्ग न तु सत्रिधेरभिषेचनोयस्यति सिदान्तः । तस्मात्‌ तत्तदिशेषव्यतिरि क्षस्य क्रत्खञविधेरतिदेशोऽयम्‌ 1 तस्य faw- दानमात्रविषयलवेऽपि नैकीकस्यात्र clad इत्य पसंहारात्‌ पाव्वणे- ऽपि कराग्राग्रपवित्कलवं भवत्येव । सन्दिग्धोपक्रमस्य वाक्यस्योप- Ho ATSHRA: | संहारवरेन नेतव्यतल्ात्‌। नैकौकस्यात्र टौयते इतिवत्‌ कराग्र- पवित्रान्‌ क्त्वा नात clad इत्यनभिधानाच्च तथावगतैः । किञ्च पाव्बैखे पवित्राणां ददिणाग्रलं न वचनबोधितं, किन्ल्ा- सनादिद्भाणं दक्िणग्रत्दशेनात्‌ पवित्राणं aad परि- चिकल्ययिषितम्‌ । तदरमाभ्युदयिक्षे कराग्राग्रपविवकलत्वदशेनात्‌ पाव्यैणेऽपि तथा कल्पयताम्‌। wat पितरादौनाभेकंकस्य MMU अभ्यु दयिकदृष्टस्य ज्यष्टोत्तरकरत्वस्य तव्राप्यना- यत्या . कल्पनोयल्वात्‌ । क््यप्रदोपैऽप्यक्तम्‌,-“कराय्राग्रपवित्र- त्वसाभ्युदयिकै विशेषः -इत्यायाति, तथा चैतद्परोत्यं waa स्यात्‌ १- इति चेत्‌ । नेवम्‌ । भिलितहस्तोपरि दानमभिधाय, Savas टोयतेः- इति यत्‌ युनरभिघत्ते, मेन ज्ञापयति,-- इदमेवात्र विधोयते, कराग्राग्रपवि्रकल्न्तरनृद्धते"- इति । यच्चोक्तं तत््रकारेण.--नककस्याजन टोयते.-इत्यभिधानं विना पितादितयत्राह्यणानां सिलितदस्तोपरि दानानुपपन्या नेककस्या्र टोयते,- इत्वस्य पुनरभिधानानुपपत्तिः- इति | तदयुक्म्‌ । ज्येष्टो ्तरकरत्वेनेव मिलितद्स्तलाभात्‌। यद्य कम्‌,--“ज्येषोत्तरकरत्वस्य पिचादिप्रव्येकनत्राद्यणापच्याऽपि सम्भ- वेन तथात्वानुपपत्तेः' —sfa i तदप्यसङ्गतम्‌ ! च्यष्टोत्तरकरान्‌ युम्मान्‌+--इति बहुवचनेन बहूनामपि युम्मानां ज्येष्टोत्तरकरत्व- कथनात्‌ पित्रादिप्रतयेकनब्रह्मणापेच्चया बरंनस्यानुचि तत्वात्‌ t निषिदोहि ब्राह्मणानां विस्तारः | तन्माच्रपरले प्रमाणाभावाच्च | यच्वापरसुक्तम्‌.--(कराग्राग्रपवित्रलस्य पव्वेेऽनुक्तत्रारनुवादानु- ASH: | 92 aqa2--sfa1 तदपि नास्ति। अस्माटेवानुवादात्तत विधे. रनुमानोपपत्तः । तथा चोक्तम्‌ । “लिङ्दपि विधिक्ञयोदभषु विकिरोयथाः | इति । ्रतुवाटोवा मा उपपादि। तथापि, ्रन्यत्राप्येष एव स्यात्‌'- इति वचनात्‌ पाव्वेशेऽप्येतत्‌ प्राप्रोति 'नैकेकस्यात् दोयते'-इत्यपि तहि प्राप्नोतु ° न,--इति qa: । किं कारणम्‌ ? अचति विशेषोपदेशात्‌! “एकेकस्यककन ददाति दति सूतरणा्च । इईतनिणेयेऽप्यक्तम्‌, (कराग्राग्रपविवरत्रमाभ्युदयिक- एव, च्छन्टोगपरिश््टि विशेषाभिधानसरसादिति न वाच्यम्‌ | नैकेकस्यात दौयते,- इति तदुपसंहारात्‌ भिलितदानस्यैव विशेषस्य तचत्राभिधानात्‌ । रएषोऽन्यत्र विधिः स्मतः; इति पञ्चादभिधानाच्चः-इत्यन्तन॥ ० ॥ १६॥ ° ॥ प्रथमे पावे aaa समवनोय wd zai क्रत्वा शुब्न्तां लोकाः पिषदनाः पिटषदटनमसि faa: स्थानमसोति ॥ १७ ॥ प्रथमे पाचे,-इति faeura qa: । त्रप उपखष्यैवमेवेतरयोः"-- इति सूत्रणात्‌ aaa प्राथम्यावगतेः | मन्तलिङ्क पितणां खवणा- चैवमवगच्छामः। तेन, देवे न्युनकरणं नास्ति । ‘Tea प्रथमं पात्रम्‌? इत्यपि स्मत्तीरोभवन्ति। अपरे पुनरेतदविद्ांसो- र ATER: | भाषन्ते प्रधमं Wada देवपात्रम्‌,-इति। 23 waa न्यनोकरणमिच्छन्त्यन्ये | तदस्मिन्‌ प्रथमे पातै संखवान्‌ अ्रष्येपातलम्नजलादोन्‌, समवनोय सम्यगवनोतान्‌ भिखितान्‌ wat, यतावनोताः संस्रवाः, aq frend न्य॒नमधोसुखं करोति शन्धन्तामिल्यादि- Wat) तदेवं Ve कत्वा वच्छमाणं कन्य कुयात्‌ । “aati लोकाः पिदषदनाः पिढषदनमसिः-इति प्रतोकं afaa पठन्ति! तदिदं पिद पक्ते न्यगोकरणं सूद्रितम्‌ । मातामडपक्तेऽपि मातामहपात्रे संसरान्‌ समवनोय तत्‌ पातं wae कन्तेव्यम्‌ | कुतः १ (मातामहानाञ्चेवम्‌"- दत्य तिटेशस्याथवच्छो पपत्तेः | ‘aed वा वेशखदेविकम्‌ः--दति च कुव्वेन्‌ वेश्वदेवि कादन्यत्‌ Tata करणोयभिल्युपदिशतोत्यवोचाम | तैषां went संखवाणां समवनयनं कथं करणोयम्‌ ?- इति वक्तव्यम्‌ । उच्यते । संसखरवोऽध्यपाव्रं दत्तरेषजलम्‌, तच्वादौ पितामहपावस्य facaTt प्र्तप्तव्यं ततः प्रपितामहपाचस्य, प्रावत्तिं कक्रमखरसात्‌,- इति वाचस्मतिभिञ्प्रथतयः। तदस्य पिदटपावस्य भ्रपिधानमस्माकं नास्ति| अनुपदेशात्‌ | न खल्व- मुपदिषटमपि करणोयं मवति । यद्ध श्ौनकवचनम्‌,--“प्रपिता- महपावेण निधाय प्रतिष्ठापयति इति । तदपि बद्नचानाभेव नास्माकम्‌ । कथं ज्ञायते ? तस्य ततसूत्रकारत्वात्‌ | शौनको च प्रयोगी frente प्रतिष्टापनमावरमेव करणोयम्‌, न न्युज अदडइकन्तछः | 53 करणमपि । प्रतिष्ठापनमाच्रस्यंव तनोपदेणात्‌ | अन्माकन्तु न्युनौ- करणसुपदिश्यत । Aq काऽयमनयोः daa | येन गोनकोाय- मपिधानमस्माकमपि att भवेत्‌ आण्वलावनष्द्यपरि- शिष्टेऽपि.-^तत्‌ ura चो टदेगे foaw: स्थानममोति निधाय प्रपितामहाष्येपात्ेण निदध्यात्‌. saat वा तत्‌ कुर्व्यात्‌"--इति निधानन्य॒ज्ोकरण्योवकल्यिकत्वसुक्तम्‌ | aga, we वा तत्‌ कुग्यांत्‌.-इनि वचनात्‌ न्युजकरणपन्न प्रपिनामदपाल्रण a तत्पाचस्य निधानम्‌, प्रपितामदहपातग्ण निघधानपक्त च न न्युजोकरणमिति व्यक्घमवगस्यते | रघुनन्दनस्त्वतद नाला चयन्‌ शौनकवचनात्‌ प्रपितामहपाच्रणाधःक्तं पिढपातमू ड सुखा वस्तं न्युजमधोसुखं करोति,- इति व्याचष्टे 1 णवम्‌,-- ^पेठकं प्रथमं पाचं तत्र चैतामहं न्यसेत्‌ | प्रपितामहं ततोन्यस्य Aleta च.चालयेत्‌ ॥ खष्टसुडतमन्यत्र नोतसुद्वाटितन्तथा | Ula दृष्ट्रा व्रजन्त्याशु पितरस्तं शपन्ति च” ॥ इति यमोक्तेऽपि कल्ये नासत्येव न्य॒नोकरणम्‌ | पिटपाते पिता- महप्रपिमहपावयोन्यसानन्तरभेव स्पशेस्योद्रणस्यान्यतर नयनस्य चालनस्य च निषेधात्‌ न खल्वन्तरेण स्परशंसुदरणं चालनच्च शव्यं We कन्तुम्‌ । रघुनन्द नस्वाह -` यम वचनेन पितामह प्रपितामहपाकदयपिघानमुक्ता वचनान्तरात्‌ न्युनोक्लतस्य तत्पा- त्रस्य उद्वरणादिनिबेध उक्तः- इति! तत्‌ कल्यनासातभिल्यु- पे्तणोयम्‌ | यदपि,- 2 © Og ATER, | “fy: खानमसौति We पात्रं करोत्यधः” । इति याज्नवल्कयस्मरणम्‌ | तदपि तदुक्तप्रयोगविषयम्‌। तस्यापि, पाव्रमधोभूमौ we करोतोत्ययमथंः। *अधःश्रायोः- इत्यादौ यथा। न एुनरधःखितं पात्रं wai करोति,- इत्यथः 1 येनापि- धानमनेनाचिप्येत। न ह्यघःपदमधःख्ितं शक्रोति वक्तम्‌ ¦ तत्रास्य सामथ्यविरदहात्‌। कथमन्यथा, अधःशयो-इत्यादा- वप्यपिधानं नाक्िप्येत । तस्मात्‌,--अधःखितं पात्रं न्यं करोति.- इत्यन्वयानुपपत्या पिधानमच्रा्तिप्यते, अन्यथा अधः- पदवेयध्यौपत्तेः-- इति gata: शूलस्तोपि परास्तोभवति। अधघोभूमावित्यथतयाऽन्यथोपपत्तेराक्षपायोगाच । यदप्युक्तम्‌,- शअधोभूमावितिकल्यतरुव्याख्यानमयुक्ते साङ्गप्रधानाथेतया वेदैः प्राप्तत्ात्‌- इति | तदेवायुक्तम्‌ ! श्रधोभूमावेव wat करोति, a कुशोपरि,--इत्यभिप्रायेणाथेव्लो पपत्तेः । कैचित्‌ faa भूमौ तिलकुशान्‌ निःचिप्य तेषामुपरि set कुव्बन्ति ! 'अधः*-- इति कुव्वन्‌ तत्‌ नानुजानाति। “दक्चिणाग्रङणस्तम्बं at निधाय तस्योपरि « # तत्‌ पावर न्युलमधोमुखं करोति”- इति व्याकुव्वी णोविक्नानेभ्वरोऽपि पिधानं नोवाच । रघुनन्दनस्त छन्दोगोऽपि, “यान्नवल्केयन तत्पात्तस्याधःखत्वाभिधानात्‌ पातरा- न्तरेण पिघधानमाच्ति्म्‌?--इति तदुपजोव्यशूलपाण्यक्तमेवोक्त- वान्‌ । तदखडयम्‌ । यदि नाम याह्वर्क्योये प्रयोरी पिधान- माचिप्येतापि, तादता कथमस्मदटोयेऽपि प्रयोगे तत्‌ शक्यं कल्ययि- तुम्‌) न दछययमनारश्बविधिः न वा अस्मद्मयोगमसावुपददि- नाइकद्यः | SY afai काण्डानुममयोह्ि कियाननेनोपदिष्टः पदाधगैनु- समयश्चात्रभवतः सूत्रकारस्याभिप्रेतः--इन्यवोचाम | “wea पात्रे dana समवनोय few: wrandifa पारं नुं करोति” इति कातोयेऽपि कल्य न्युजौकरणमवोपदिष्टं न पिधानम्‌ । तदेवम्‌.--पिधानपक्ते न न्युडोकरणम्‌, ait amg च न पिधानम्‌.- इति तत्रभवताख्षोणं समयः, निबन्धारएव केविदतापरितुष्यन्तः प्रयोगान्तरषिश्षान प्रयो- mat निवेशयन्ति । यच्चापरसुक्तं तच्च कारेण. “गोभिलसूचे, पिदटपाचे- इत्यभि धानात्‌, dead, - इति बहवचनात्‌. मन्ते पिठभ्यदति पिदटल्ेन, ‘aaa तिष्ठन्ति पितरः रौन कोऽत्रवोत्‌ः | इत्याश्वलायनग्टद्मपरिशिष्टवचनेऽपि पिढत्वेन षड्पखखितेरावाहन- वत्‌ षट्‌्स्ितिमुदहिश्य vata न्युनोकरणम्‌, न तु मातामहानां मधिलोक्तं एथक्‌ करणम्‌- इति । तदप्यसङ्तम्‌ । “पिढ- पाचेः- इति तावदस्माकं सूत्रपटोन भवति । प्रथमे पाते- इति खरवत्रभवान्‌ सूत्रकारः पठति । सोऽप्येवमेव सूचमिदं quis. ‘yaa पाते पिटपाचः - दति व्याचक्रच। स खर्वेवं सत्रं लिखन्‌ व्याकुर्व्वाण्श्च, कथं पुनरन्यथा लिखति,- इति न रखल्वधिगच्छामि। संस्रवान्‌,- इति बहुवचनमपि पातच्रय- संख वपरतया नानुपपन्नम्‌ । तथाच, समवनयनं पात्नतयसख- वानामेव, प्रथमपात्रन्तु तस्याधारः, इति न किञचिदनुचितम्‌ | भथ, प्रथमे पात्रे daar समवनोय'-- इत्युक्ते प्रथम पात्राति- ७ & दकल्पः | रिकसंखवानाभमेव समवनयनं west? गम्यमानोऽप्ययमर्थो- मिष्या,- इति ami कस्मात्‌ १ अस्यामवगतौी प्रमाण- विरशेषस्याभावात्‌! यथा, “ae पणंमयौो qsuafa न सं पापश्चोकं खणोति”--इत्यत, पालाष्यां जुह्वां जातायां ततएव तत्‌ फलं भवति,- इति जायमानम्पि विन्नानमप्रमाण- मूलत्वान्मि्या विन्नानम्‌,- इति चतुर्थाध्याये सिद्ान्तितम्‌ | तद द ताप्यवगन्तव्यम्‌ | शक्यता । न खलु प्रथमपातस॑सख- वेणास्मवनोय पाचहयसंसखवौ शक्यौ समवनेतुम्‌ । fat कारणम्‌ ! पातदयसस्नवावपि हि प्रथमे wa निःचेप्व्ये। यो fe प्रथमे Ula पाचहयस्सखवी समवनयति, समवनयत्यसौ पात्रतरयसंस्ल- वानवश्यम्‌ । श्रपरिहाय्येलत्‌ | पिटल्वेन षड्पख्ितिसश्चवेऽपि, भमातामहानाञ्चैवम्‌?- इति वचनागतं एथक्‌ करणं न शक्यते वारयितुम्‌ । आवाइनवत्‌,- इत्यपि नोदाहरणम्‌ । अवाहनेऽपि षधक्‌करणस्यो क्षत्रात्‌ | सोऽयं खयमेवावहने सक्लदनुष्टानं वण्यति, स्यमेव च तत्‌ इष्टान्तयति,---इति किमव ब्रूमः | "ढकं प्रमं पात्रम्‌” इत्यादि यमवचनविरोधोऽपि तस्यापरिदहाष्येः स्यात्‌ कथम्‌ १? तदि वचनं न्युज्ञकरणपरतया खयं वणितम्‌ । तवर च पिलपितामह- प्रपितामदहपात र्युक्तानि । TAT युगपत्करणे कथं न विरोधः, तदिद Malay कन्तर्वामपाश्वं करणोयम्‌ ¦ Parte | प्रयोगान्तरेऽप्येवं पश्चामः। “न्युलसुत्तरतोन्यसेत्‌*- इति हि स्मरन्ति | ATsena: | £9 TAWA ,— “sat चास्य aad लच्छ पाख भविश्यति t इति भारते, “तस्मात्‌ यस्य दल्तिगतोनलच्छ भवति, तं पुणयनच्छो - क भित्याचक्तते, उत्तरतः स्ियाउत्तरावग्ण हि स्तौ" इति शत- wala च ब्राह्मणे, वामवचनोद्टः ! सद्हापि ग्रहोतव्योभवति ! अविरोधात्‌ पत्रे च कम्मणि प्राच दिगुत्तरा भव्ति “at efaat सा प्राचो, या gat सोत्तरा”- इति हि fauanfate- सुपक्रम्य ब्राह्मण भवति 1 अस्मिन्नवसरे त्ष्णोमुटकं cat तिलोदकञ्च wa दात- व्यम्‌ 1 कुतः ? “दभन्‌ प्रदायोदकपूब्वं तिलोदकं दटाति पितु- नाम ग्टहोत्वाऽसावैतत्त तिलोदकं ये चात्र त्वामनु aie त्मन्‌ aa ते खेति” “so उपस्परश्येवमेवेतरयोः"- इति wont वचनात्‌ | “तृष्णीं एघगपोददान्मन्वेण तु तिलोदकम्‌ ¦ गन्धोदकञ्च दातव्यं सन्निकधंकमेण तु” ॥ दूति कश्डप्रदोपवचनाच। aca, मन्वेण तिलोदकं गन्धोद कच्च दातव्यम्‌,- इति वदन्‌ गन्धोदकमपि तिलोदकवत्‌ ये चात्र त्वाम्‌- इति मन्तेए दातव्यम्‌,--इ्युपदिशति । ae ्नु- लेपनयोग्योगन्धो गन्धोदकम्‌?-इति नोलाम्बरेण वणिंतम्‌ । तदसङ्गतम्‌! उदकपदस्यानथंकलवापन्तेः। wetfe मलयजो- गन्सोभवति नच चष्टानां विश्ष्कानां नासत्यनुलेपनयोग्यतति तत्रिरासाथेसुदकपद मिति बाच्यम्‌ | यातयामतयैव तस्य निरा- Oe ATTRA: | सात्‌। न चादृष्टां घवबणम्‌, येनेवमापादेत। evife तस्यार्धोऽनुकतेपनयोग्यता नास । अन्यथा भूयःसु प्रदेशेषु गन्ध- मात्रोपादानादेवं प्रसज्येत तस्मादसङ्गतेषा कल्पना । यद्यप्य- arma तद्पदिषटटम्‌, aaa पिर्डपिटयन्न, पिण्डपियज्नधस्माणच्चाव प्रदेणादचापि acta भवति । न ह्यत्र तन्निषिद्म्‌। तदिदं तिलोदकदानं uray करणोयम्‌ ! तथाच कात्यायनः | “अआसनादव्यंपय्येन्तं वशिष्टेन यथोदितम्‌ । Ral RIA aay उक्तं ददात्तिलोदकम्‌" | इति! oo weauery— aa तिलोदकदानं पथक्‌काय्य विषैरभावात्‌ 1 # # पिर्डपिदयन्नतिकन्तव्यताविघधानात्तत चाप्रतिषेधादिति चेत्‌ 1 न। ब्र्घ्यान्तराभावात्तच्राप्रतिषेधः। . fag यदि तत्राप्रतिषिदमत्र क्रियते, तटा सङदाच्छितदभसुि- स्तरणमष्टमदेशपरिवारणं मांसचरुखपणंच् wie’ —sfa i तद्‌- खरब्ेयम्‌ | अध्येपयन्तकश्यानन्तरमेव aa ॒तिलोदकदानं-- कात्यायनः स्मरति | लं पुनराय,--तत्राष्यीन्तराभावः.- इति | ‘aaqited दभसुष्टिं स्तृणोति" इति, “mga—sfa चेताभ्यां सूत्राभ्यां भगवता टद्मकारेर कषूंणामभितो दभेसु्टि- स्तरणस्योपदेशणात्‌ water निदरत्तवेच्यमाणलात्‌ तस्यापि निहत्तिविं्नायते। अ्रग्निमतामन्निप्रणयनं यद्यत्रापि भवति, स्तरणमपि दभेमुषटस्तदरभितः कर्तसुचितम्‌ । अष्टमदेशपरि- बारणसपि यद्यत्र क्रियते,--किव्राम तवानिष्टं मवति,-दइतिन ATER. | ce. खल्लधिगच्छामि ) fang विना परिद्तणएव 2h पिच कञ्च सव्व रनुमन्यते । तथा fe इविषः ्वादिद्टच्चुपघातोन भविष्यतौति | ˆबर्डापविदचाण्डालपाषण्डगन्मत्तरोगिभिः | क्रकवाकुश्वनम्नेख वानरग्रामस्‌करः ॥ उटक्यास्तकाशोचिरताद्ारख TAA खाद, सुरान पितरोभु्धते पुरुषषेभ ` ॥ तस्मात्‌ परिधित कुर्यात्‌ are अद्वासमन्वितः | sarrg तिलविन्नेपाट्यातुधानान्‌ निरासयेत्‌" ॥ इति च स्मरन्ति पौराणिकाः! पिरडपिलयन्नएव तावन्मांसचर्‌- नासि | “अन्वष्टक्यसालोपाकेन पिण्डपिठयन्नोव्याख्यातः”- इति Ga सालो पाकग्रहणात्‌ | कथमसौ अत्र Aaa} परन्तु, तता- ्षय्यटक्तः सूत्रयिष्यमाणलात्‌ मांसमप्यतेच्छया wea; तदिदं तिलोदकदानम्‌,- “आसुरेण तु पारेण ag दद्यात्तिलोदकम्‌ | पितरस्तस्य नाखन्ति दश्वषाणि पञ्च च ॥ कुलालचक्रनिष्मत्रमासुरं Daa स्मृतम्‌ | तदेव इस्तघटितं स्थाद्यादि देविकं भवेत्‌” ॥ इति कात्यायनोक्तपात्ेण करणोयम्‌ । तिलोद कञ्छेदम्‌,-"पिता- दौनां नामान्युल्लिख्य असावेतत्त तिलोदकं ये चात्र त्वामनु aia मनु तस्मे ते खधाः- इत्यन्वष्टक्योक्तेनेव प्रकारेण दद्यात्‌ | तत fe भगवता ग््ह्यकारेण, “पितुर्नाम ग्डोलाः- इत्युपदिश्य, "भसा वेतत्तः--दत्यसा वित्यस्य पुनरुपदेश्ात्‌ इयमेव प्रयोज्यं te खाडइकल्पः | Wasa । मत्यक्लोपस्ितेनादःपदार्थेन ब्राह्मणेन पिवरा- टौनामभेदवुद्यवंच्च। (एतत्तः,--इति, “तस्मै ते- इति च इयं यथा प्रयुज्यते wast चेवं पिण्डपिलयन्ातिदेगसखले असा वि- लयस्य युनरुल्ञेखोद्रष्टव्यः। महायशसाऽपि पिण्डदाने नामोज्ञेखा- नन्तरमसाविति लिखितम्‌ अष्येदाने ल्तरभवता सूत्रकारेण "नाम दोला? इत्यकर णत्‌ श्रसावित्यस्येव नामोङ्घेखतात्पय्य- HATA ततासावित्यस्य पुनरुल्लेखः | अत च यद्यय्यन्वश्टक्यकश्णि तचभवता WAIT प्रत्येकां तिलोदकदानसुक्तं, तथाप्यत्र प्रत्येकं न करणौयं किन्तु तन्तेरेव करणोयम्‌ । कुतः? “्र्ष्येऽक्तय्योटके चेव पिर्डदानेऽबनेजने | aaa fatrata: स्यात्‌ खधावाचन एव चः | इति चछन्दोगपरिशिष्टे परिगणितव्यतिरेकेणान्यच्न तन्वावगतैः ACMI वैक्ततादिशेषोपदेशात्‌ wad प्रत्येकदानं निवत्ते | तएव चातुमांस्येषु साकमेष्रे ठतोये uate “श्रग्नयेऽनोकवस प्रातरष्टाकपालोमर्डयः सान्तपनेभ्योमध्यन्दिनि चरुः मरुद्गगो- ग्टहमेधिभ्यः स्वासां दुग्धे सायमोदनम्‌*-इति sawed सायमित्यह्कः कालेषु इष्टोनां समाम्नानात्‌, यथा देवदत्तः प्रातरपूपं भक्यति मध्यन्दिने विविघमन्रमश्राति sate मोदकान्‌ भच्तयति इत्येकस्मिन्रहनि इति गम्यते । तथाऽत्रापि गम्यते इत्ये कस्मित्र- हनि इष्टोनामवगमात्‌ सद्यस्कालता विक्तौनामसरूषामिष्टोना- भितिचोदकप्रा्ठमानुमानिकं हकालतवं बाध्यते- इति पञ्चमा- TERM: | ट ध्याये सिद्धान्तितम्‌ | तथाचोक्तम्‌! “त्रपिवा क्रमकालसंयुक्ताः wa: क्रियेत aa विघ्रेरनुमानात्‌ प्राक्लतघश्लोपः स्यात्‌ इति, तददचापि स्यात्‌ ॥०॥ १७ loll अचर गन्धपुष्यधृपदौपाच्छाद नानां प्रदानम्‌ ॥ १८॥ अरतेत्यवसरानुवादकम्‌ । da तिलोदकादिदानं aar,—efa भ्ापयति । एवे ह्यवसरानुवादोऽथवान्‌ मवति । इतरथा भ्रष्य- दानावसरस्य पाठादेव लाभेनानयक्यमस्यापदयेत | अथवा, अच पाव्वेणशरादे गन्धादौनां पञ्चानां प्रदानं न लन्वष्टक्यश्राइवत्‌ गन्धपुष्यधूपमाताणमित्यधेः । *अतरैतिवचनादव्र गन्धादौनामेव. प्रदानं, तेन Wheat arr दक्तिणारूपेण प्रदानं कायम्‌ः,--इति गाग्यनारायणः | तथा च दकिणासुपक्रम्य स्मरन्ति पौराणिकाः। “सौवणरोप्यपाच्राणि मनोज्ञानि शुभानि च ! इस्त्य्वरथयानानि aaa ग्डाणि च॥ उपानत्पादुकां छत चामव्यजनानि च । यज्ञेषु दक्तिणासुख्यादति संचिन्तयन्‌ इदि | दरिद्रोऽपि amen carfery दक्तिणाम्‌” ॥ इति | war ate:,— “यथोपदि ्टंस्तान्‌ स्व्वानलङ््यादिभूषरैः | खग्दामभिः भिरोवेष्धूपवासोऽनुलेपनेः” ॥ इति देवलादिवचनात्‌ अलङ्ञारादि कमप्यचरैव दातव्यम्‌ । अते १९ टर खपद्व्ल्य. | त्य्घभावादवसरानुवादमाचम्‌,- इति | देवलादिवचनानां aga- प्रयोगविषथत्वात्‌ प्रयोगान्तरविषयत्वं नास्ति! ये तु कच्चित्‌ प्रयोगमनारभ्येवाघोताः, तेष्वेव ut yaa प्रकारस्यावसरः । तदत्र भगवन्तोभूमिदेवाः प्रमाणम्‌ | “चामरं तालवन्तच्च WAT च दपेणम्‌ | द्वा पितृणमेतानि भूमिपालो भवेदिह” । इति । “यः कच्च कं तथोष्णौषं fre: प्रतिपादयेत्‌ । ज्वरोदइवानि carta स कदाचित्र पश्यति ॥ ati we तु सिन्दूरं ददयुश्चणडान्तिकानि च । निमन्तिताभ्यः स्तोभ्योये ते स्यः सौभाग्यसंयुताः” | इति । “ञ्लडनराः प्रदातव्यायथाशक्ति हिररमयाः | केयुरडारकटकमुद्विकाकुण्डलादय ¦ ॥ MAMET प्रदातव्या Tages योषिताम्‌ | सोरमेख शि 29 मच्ञोरमेखलादामकणिकाकङ्णादयः” ॥ दति! “्रादशव्यजनं छतशयनासनपाद्काः | मनोज्ञाः WATTS सुगन्धाश्च AeA: ॥ श्ङ्गरधानिकाः शोके योगपल्नाश्च AeA: | कटिस्न्राणि रौप्याणि Agata कम्बलाः ॥ प्डकल्यः | BR कपरादे् भाण्डानि ताम्बलावतनं तथा । भोजनाधारयन्ताणि पतद्राहां स्तघेवच ॥ AMAIA ATS केशनाञ्ख प्रसाधनम्‌ | एतान्‌ दव्यात्तु यः सम्यक्‌ सोऽश्वमेधफलं लमेत्‌” ॥ इति चैवमादरोनान्तु युक्तमस्थिन्रवसरे दानमिति | पितृणणं ee त्यभिधानाद्चैवं गम्यते । आच्छायते अनेनेव्याच्छादनं aaa । तदभावे यज्ञोपवोतं देयमिल्यक्तं ब्रह्मवेवत्तं । “यज्ञो पवौोतं दातव्यं aarata विजानता | पिटठमभ्योवस्त्रदानस्य फलं तेनाञ्मतेऽखिलम्‌” ॥ इति। ata q— “fasnatat यथाशक्ति वस्वाभावे welaa” ! इति वस्तसूल्यमपि दातव्यम्‌-इत्यक्तम्‌ । आदित्यपुराणे तु यज्नोपवो तदटानस्यावश्यकलसुक्तम्‌ | यथा | “पितुन्‌ Waa वासोभिदेदादुयन्नोपवोतकम्‌ । यज्ञोपदोतदानेन विना area निष्फलम्‌" | इति । एतद्यतिसरोशृद्रखाहेष्वपि टेयम्‌,- इति Faris: | पुष्पादिविधिनिषेधाच्च स्मृत्यन्तरेभ्योयथासम्भवमवगन्तव्याः | ग्रन्य- मौरवभयाद्पारम्बतेऽस्माभिः | तेषां want गन्धादोनां इन्दनिदशात्‌, लाघवात्‌, “अरघ्येऽच्तय्योदके चेव पिर्डदानेऽवनेजने | aaa विनिहतः स्यात्‌ सधावाचनपवच” | ट ATR: | ईति च्छन्टोगपरिशिषटे, अरष्यादिविशेषोपादानमदह्िस्ना तदितरत्र तन्तानुष्ठानाभ्यनुज्ञानाच्च तन्ेणेव प्रदानं करणोयम्‌। तदेवं द्रव्यतन्ततैवामोषां भवति, न युनरुृश्यतन्तताऽपि | एतदनेनोक्ञं भवति । पितरसुदिश्य गन्धादिपञ्चकं तन्तरेणोत्खष्टव्यम्‌ | a पितामहम्‌ । एवं प्रपितामहम्‌ । मातामदपकचेप्येवम्‌,- इति । कथं Wad? BY यथा न्नायते। “seaga facie ददाति पितुनम गोला waTaad तिलोदकं ये चात्र तामनु याँश्च तमनु ca ते खधेव्यप उपष्छश्येवभेवेतरयोः, तथा गन्धान्‌”- इति तावदन्वष्टक्यकन्धणि गह्यकारेणए सूत्रितम्‌ । तदच, तिलोदकस्य प्रत्येकेन प्रदानं सूतयिला, "तथा गन्धान्‌*-इति सूचयन्‌ गन्धादोनां fafaatarafa, पिचरादिग्रव्येकोदेशेनेव दानमतिदिश्ति। अन्वष्टक्यघम्भाः पिर्डपिदयज्ञे, तदश्धाश्चात् प्रदिश्यन्त,--इत्यवोचाम | अस्मादेव कारणात्‌ सम्बोधनान्त- ata ये चात्र त्राम्‌.-इति मन्तेण saat गन्धादौनासुत्सगंः कत्तव्य, इत्यवगच्छामः । तच ब्रूमः। भअर््येऽचय्योदके चेव इति च्छन्दोगपरिशिष्टक्षता परिगणितव्यतिरिक्तेषु तन्ताभ्यतुन्ञानात्‌ द्रव्यतन्वतावदुदेश्यतन्त- ताप्यमोषां भवति । wise विशेषोपदेणः चोदक प्राप्तं प्रत्येक- दाने बाधते। विस्तरेण चेतत्‌ पून्वसुपपादितमिति नाच पुनरुच्यते । aga मिलिता गन्धादयः पितादिसुदिश्य पूर्व्वोक्त प्रकारेणोत्मुज्य ब्राह्मणेषु प्रतिपादयितव्याभवन्ति) प्रतिपादन waa, करणौयं न मिलितानाम्‌ । कुतः 2 ATES, | ay “गन्धान्‌ ब्राह्मणसात्‌ क्त्वा VaTU_uaria च | धूपच्चेवानुपूर्न्वयण Weil कुर्याद तः परम्‌” ॥ IAC कात्यायनेन तथोपदेशात्‌ । हरिहरस्त्वेतदचनमाव- णो ~ o zat त्रा a गन्धादौनासुत्सगमादइ। तदसङ्तम्‌ । पञ्चिमप्रतिपच्यमिप्रायकल्वादस्य | (तघा गनान्‌ इति सूतयता ग्णह्यकारेण खरवमोषां पित्राद्युदेशेन दानमनुशिष्टम्‌। अरतणव,- 44 कि प, निवेदितच्च aaa युष्पमाल्यानुङेपनम्‌ ! तद्भूषितानथ स तान्‌ दष्टे पुरतः खखितान्‌” ॥ इति शिङ्दशनसुपपव्यते | इदमिदानीं afemdi किमेतद्न्धादिपञ्चकमेव आदौ पिद्छ्राह्मणाय प्रतिपाद्य, तथेव पितामहब्राह्मणाय प्रतिपादनौ- यम्‌,--इल्येवंक्रमेणमोषां प्रतिपत्तिः करणोया, आडोखित्‌ पित्रादिप्रत्येकब्राद्यशेभ्यएवादितोगन्धान्‌ प्रतिपाय, तथैव युष्मा- दौनां प्रतिपादनं करणीयम्‌ ?- इति । पिवादिप्रव्ये कव्राह्मणेभ्य - एवादितो गन्धान्‌ प्रतिपादय, तथेव युष्पाटोनां प्रतिपादनं कन्त व्यम्‌, इति ब्रूमः । कस्मात्‌ १ यस्मादानुपू्ववेयण इति वच- नात्‌ विनिगमनाविर्ेण त्राह्मणानामिव गन्धादिप्रतिपादन- स्यापि भवति प्रतोति;। भवति चेत्‌, wages तस्मात्‌ way ब्राद्मणिभ्यग्रादौ गन्धान्‌ प्रतिपाद्य, तथेव क्रमेण पुष्या- दयोऽपि प्रतिपादयितव्यः । प्रयोगवचनेन खल्नमोषां पदार्थानां सादित्यमवगतम्‌ | यथोक्लक्रमेण प्रतिपादने हि पदार्थानां सत्रि ८६ डकल | कार्षविप्रकर्षं तुल्यौ स्याताम्‌ | अन्यथा तैषां सन्निकषेविप्रकषेयो- वषम्यं स्यात्‌ । तच्चानिष्टम्‌ । यथा fe वाजपेये सप्तदशानां प्राजापत्यानां पशूनां क्रमेण प्रोक्षणं कत्वा, तेनेव क्रमेणान्येऽपि NEHA, HAS AAAS, न सर्द प्रोच्चणादयणएक- faq परौ अनुष्ठाय पुनरन्यस्मिन्ननुषातव्याः,- इति पञ्धमाध्याये सिडान्तितम्‌। तदत्रापि पित्रादिनब्राह्यणभ्यः क्रमेण गन्धान्‌ प्रतिपाद्य तैनैव क्रमेण पुष्यादोनामपि प्रतिपादनं करणोयम्‌, न पनः सव्धभेव गन्धपुष्यादिकभेकस्मे ब्राह्मणाय प्रतिपाद्य पुनरन्यस्य प्रतिपादयितव्यम्‌,- इति । नारायणोेपाध्यायोऽप्याह,- “प्रधमं गन्धं पिज्रादित्रयत्राह्मणेभ्यः, पञ्चात्‌ युष्पारि.- इत्ये वंक्रभेण ब्राद्मणनिष्ठान्‌ कला”-इति। तस्मात्‌,-'एकस्य सकलं गन्धादिकं प्रदायापरस्य टेवम्‌'-- इत्यसङ्गतम्‌ वचनम्‌ 1 प्रतिपादनच्चामोषाममन्वकं करणोयम्‌ । ततर मन्स्यानुप- देात्‌ | तच्चकार स्त्वाह | गन्धादोनां मिलितानां cada, fader प्रत्येकशः । तथा च शबव्यायनः । “एष ते गन्धः, एतत्ते पुष्पम्‌, एष ते घुपः, एष ते दोपः, एतत्त आ्राच्छादनमिति”- इति । तदसङ्तम्‌। .शाल्यायनेन दयसुत्सगप्रकारोगन्धादौ ना- सुपटिष्टः। न निषेदनप्रकारः। प्रतिपत्तौ मन्तसंयोगस्याना- व्यकत्वात्‌ |) “एष ते पिण्डः इत्यपि अनुपदं तस्य सतण- afa न fe पिण्डोऽप्यु्ुज्य प्रतिपाद्यते । तस्मात्‌ fae तावदुत्सगेप्रकारोऽयमिव्यविवादम्‌। तल्सामान्याहन्धारौनामपि तयेवातु ¦! we प्रतिपत्तौ मन्तान्वयवणेनेन । तस्मात्‌, प्रत्येकः ATER: | [> ममोषास॒त्समेः शव्यायनस्यानुमतः। सोऽयं तदौवणव प्रयोगे निविशते न पुनरस्मदोयेऽपि । एतेन,- “एतदः gutaaar पुष्पाणि च निवेदयेत्‌" । इति ब्रह्मपुराणादिव चनान्यपि व्याख्यातानि । भवदप्येतत्‌ प्रति. पादनमन्तं तत्तप्रयोगएव भविष्यति,- इत्यनुदटाहरणएम्‌ | अस्मित्रवसरे भूमिशेधनमर्डलकरणभाजनपाचसापनमि- च्छन्ति! इतशेषदानानन्तरं पात्रालम्भनोपदेश्न ga पाच- स्थापनस्यावगतेः | मर्डलमन्तरेणए भोजने दोषखवणाच 1 एतत्‌ सव्वं स्मत्यन्तरेभ्यो यथासन्भवमवगन्तव्यम्‌ ॥०४ उद्धत्य Walaa पृच्छत्यग्नौ करिष्यामीति ॥ १६ ॥ qa: । छताक्तमिति कुन्वैन्‌ व्यञ्ननक्वारादेरननुन्नां दश- यति | छताक्तमेवातरमुदत्य,-- इत्यथे; । तदेतद्णएविधानाथें fire- पिटयन्नप्रदेशप्रासोऽपि प्रश्नोऽनूदयते ॥ ee ॥ कुव्विल्नुक्ञातः पिण्डपिदठयन्नवद्गत्वा ॥२०॥ marae | पिर्ड पिटयन्नप्रटेशप्राप्रस्यापि कुब्वित्यनुक्ञानस्य पनरुपादानम्‌,-- “प्रत्याहुः क्रियतामित्यथकामं कुरुष्वेति पश्- कामं कुष्विति पुचरकामं"- इति च्छन्दोगापरसूचोक्ताधिकार- विशेषाननुज्ञानायम्‌ । “पिण्डपिदयन्नवदुपचारः?- इति fas पिर्डपिटयन्नघग्प्रदेगे, “पिर्डपिदयक्नवदत्वा- इति yaaa तन्ान्तरानुमतानां मन्देवतप्रकारारां निरासाधमादराधं ar | aa ATTRA: | qafaaa aaa पिद्छब्राद्मणस्ते होतव्यम्‌ । तथाचावष्टक्य- Hake कात्यायनः | “पित्रे यः पङ्क्किमूषैन्यस्तस्य पाणावनम्निमान्‌ | इत्वा मन्तवद न्येषां quit wag निःक्तिपेत्‌” ॥ इति । यः पङक्षिमून्यस्तस्य पाणौ मन्त्वदुत्वा, अन्येषां पाणो तूष्णीं इत्वा,-- इत्यथे; । न चानुषद्के मानाभावादन्येषां aay तृष्णीं निःच्तिपैत्‌ । एवच्च, अन्येषामित्यभिधानात्‌ तत्पात्रे इत- शेषं न देयमिति व्याख्यानं युक्तसिति वाचम्‌ । मन्तवदित्यस्या- नथकत्वापत्तः। AMA इतशेषदानाभावस्यादृष्टायतापत्तेञ । शाखान्तरेऽपि सर्व्वेषां पाणौ होमोदृश्यते। किन्तु तत्र सबव्वेचैव मन्सम्बन्धः,- इति विशेषः | यथा शौनकः । ^सव्वेषासुपविष्टानां विप्राणामथ पारणिषि | विभज्य जुहुयात्‌ सब्ब सोमायेत्यादिमन्तः” ॥ दति i तथा आ्रशखलायनः। “अ्भ्यनुज्ञायां पाणिष्वेव वा-इति, यटा पुनब्राद्मणालाभात्‌ कुशमयनत्राद्यरे wre क्रियते, तदा तव्रैव ACAI करणो मोऽपि क्तव्यः । तब्राह्मणकाये तस्य विधानात्‌ अग्नौकरणदोमोहि गुणभावेण अखादस्योपकरोति | तस्यापि विप्रपाणिः। सुख्य कथं सगुणं स्यादिति खल्वसौ गुखषु प्रवत्तेते। स यदि गुणस्य गुणं विनिपातयति, नास्य किञ्चिद्गौ यते। अथय तु गुणस्य गुण्मतुरुन्धानोसुख्यं विनिपातयति, खार्थोऽस्य Sad | न चंतदुचितम्‌। aad जलादि कमनेच्छन्त्यन्ये ¦ चडकः | ८८ sefaert afeud ! किमवमम्नौकरगण्डोमः उपवोतिना प्राञ्खेन करणोवः, आहोखित्‌ प्राचौनावोतिना दक्तिणा- सुखेन ?-इति । उभयथा,- इत्याह । तथाचोभयया दशनम्‌ | “स उदास्याग्नो डे आहतो जुहाति देदभ्यःः- इति माध्वन्दिनिये ब्राह्मणे । “प्राचोनावोतो war दक्तिषासोनः # ॐ स उदास्य इ आहतौ जुहोतिः इति च शातलपयोये area. सोऽयं विकल्पः ! आह | ग्द्यकारविरोधस्तद्धि स्यात्‌! म खल्वग्नौकरण- होमसुपदिख्य, “अत we प्राचानावोतिना वागयतेन क्त्यम्‌” — इति सूत्रेयन्रम्नौकरणद्ामे उपवौतित्रमभिप्रेति,- इति मम्यते | नायं दोषः । परतः प्रचोनावोतित्वोपदेशस्य पुरस्तादटनियमा- भिप्रायकतयेवोपपत्तनिंत्यवदुपवोतिल्वप्रापकत्वे प्रमाणाभावात्‌ | तस्मादग्नो करण्डोमे प्राचौनाबोतित्वोपवोतिल्वयोकि कल्यमभिप्रति ग्टह्य कारः- इत्यवगच्छामः स खल्वयमस्पष्टः सूतकारस्याभि प्रायः परिशिष्टकारेण स्पष्टोक्ततः । azar “च्रग्नौ करणहोमश्च कत्तव्यडपवोतिना | प्राञ्चखेनेव टेषेभ्योजुहो तोति खुतिखुतेः ॥ अपसव्येन वा काययोदस्िणाभिसुखेन च | निर्प्य हविरन्यस्मा न्यस्मे न हि इयते” ॥ दति । तथा area waa: ˆतस्सित्रेवाग्नौ अखपयत्यो- दनचरुञ्च मंसचरुञ्च”- इति । “aaa तेवान्रस्येतान्‌ बलोन्‌ रेत्‌ पित्रयस्य वा-इति wi तदत्र पितरस्य चरोरभिधा- नात्रिव्वापोपि fos एव ज्ञायते | १२ €.0 ATTRA: | अपरे पुनरेतटबुडा विभिनत्रशखिविषयाणं परस्परविरुदाना- सुचावचवचनानां समन्वयं कत्तमिच्छन्तोयेभ्यो यथाऽरोचिषत, तै तदैव बद्धप्रकारं प्राकल्प्रयिषन्त। तदुपेद्णोयम्‌ | प्रत्यादेशखा- मौषाभेकंकशोर्यद्यभाष्ये प्रदशितोऽस्माभिरित्यु पारम्यते ॥ २० ॥ SARA बाह्यणाय दत्वा ॥ २१॥ कऋलुरक्तवाथेः । त्राह्मणायः--इ्यदेश्यगतमेकत्वं ग्रहेकत्वसिव न विवच्ितम्‌ i एवच, ब्राद्मणाय,-- इति सामान्येनोपदेशात्‌ देवत्राह्यणायाप्येतत्‌ देयम्‌ । सोऽयं वेक्लतोविशेषोपटेशः प्रा्लतं पात्रेषु दानं निवर्तयति । शरमयवदहिंरुपटेशदव quad वहिः, काल्यायनः खल्वन्वट्टक्यकम्णि इतशेषस्य way दानसुपदिश्ति। चोद काशा वैतत्‌ प्रापयति । ag वचनेनोपरोदव्यं भवति! “पिर्डपिटयन्नवद्त्वा इतशेषं पाणिषु दव्यात्‌ पारणिसुखाः पितर- इति wa:’—efa च च्छन्दोगापरसत्रम्‌। रघुनन्दनस्त्वेतद- जानानोऽतापि पातेषु इतरेषदानमाहइ 1 ससुचयरसिकोह्यसी प्रयोगान्तरविशेषानपि प्रयोगान्तरे समुचखिनोति स खल्वयं “हुतोच्छिष्ट ब्राह्मणेभ्यः प्रदाय इति यमवचनं लिखन्रपि कथं पुनः पातेषु इतशेषदानमाद.--इति न खल्वधिगच्छासि | तदिदं ब्राह्मरेभ्योदत्तं इतशेषमन्रमर्थाद्पकस्ितैरत्रैमिश्यो- क्त्य तेरुपयोक्तव्यमित्याइः | श्लोकमप्य्‌ दाहरन्ति । “अत्रं पाणितले दत्तं पृव्वेमञ्नन्यद्‌ इयः | पितरस्तन aufa शेषान्नं न लभन्ति ते ॥ ATER: | ९१ यच पाणितले दत्तं य्वान्रसुपकल्ितम्‌ ¦ एकोभादेन भोक्तव्यं एथगभावो न विदधते” ॥ sfa; अस्िन्रवसरे, श्रन्रादिपरिषेशनं कत्तव्यमिति gee: | तदिधिनिषेधाञ्च यथासम्भवं स्मुत्यन्तरेभ्योऽवगन्तव्याः ॥ २१ पाच्रमालम्य जपेत्‌,- पृथिवी ते ara at: पिधानं ब्राह्मणस्य सुखे Tad अशतं जुहोमि खाहेति ॥२२॥ पात्रमिल्येकवतच्तनमविवक्छितम्‌ | भोजनपाचाखाललभ्य स्पृष्टा थिव ते पाव्रमित्यादि मन्तं जपेत्‌। स चायमालम्भोदक्तिणदस्तन HAT | Wa? अङ्ानभिधानात्‌। यच्च,-- “टवेऽनुत्तानपाणिभ्यामुत्तानाभ्याञ् aR” । इति यमवचनम्‌। तत्‌ तदुक्तप्रयोगविषयमित्यसक्तटावेदितम्‌ | स॒ खल्वयं पातालब्मोऽन्रे परिविश्च acta: कथम- सूतितमन्नपरिषेशनं क्रियते ९ अधंेतोऽवमतेरित्याह । अनुपदं खरवा चार्य्योऽन्रऽ ङ निवेशनमशनञ्च ब्राह्मणानां शूत्रयिष्यति | तदेवं सात्तादसूचितमप्यर्थादवगतमन्नेपरिवेणनं awe भवति | यदि aaa, विशेषाभावात्‌ जपात्‌ परतएव क्रियताम्‌ ? न,-- इत्युच्यते । अत्रसंस्कारार्थोहि जपोन पातरसंस्काराथेः। अन्नेन fe संस्छतेन नः प्रयोजनम्‌ । तडि ब्राह्मणाडउप्योच्यन्ति | संस्तमपि fe ma गुणभादनान्नस्येवोपकरिष्यति । करिष्यति चेत्‌, तस्येवोपकारः; कल्प्यताम्‌ | we पाचस्याप्युपकारान्तर- कल्मनया । afe जपेन्‌ दष्टः कञ्चिदुपकारः क्रियते, इत्य- < खदकल्सपः | वश्यम्ृष्टं कल्यनोयम्‌ ! स चेदत्रस्योपकरोति, एकमेवा कल्ययितव्यं भवति । अ्रथ तु, पात्रस्योपकुव्वेब्रब्रस्योपकरोति,- sfa mend, इ तावददृष्टे कल्ययितव्ये भवतः। न चेतत्‌ न्याय्यम्‌! अपूव्वैप्रयुक्ताः खल्वालम्धजपाटयः पदाथाः प्रघान- स्यैवाङ्म्‌ 1 aa, पात्रमालभ्यः-- इति वचनात्‌ आलम्भः पात्र- स्योपकारदारा प्रधानस्योपकरोतु | जपै तु नेतदस्ति। प्रमाण- भावात्‌ | Wat चस्य अत्राघतां गमयति! “sfaat ते पाठम्‌- इति द्याह ! wa हि ब्राह्मणस्य सुखे जुहोति, न पातम्‌) sasfa तहिं नायं मन्तार्थोदटते। न खल्वन्नस्य पात्रं एथिवी, aia तस्य पिधानम्‌, ब्राह्मणस्य सुखं वा अखतम्‌, न वा अन्न aged नाम। नेष दोषः पच्चाभनिविद्यादिवद्पपत्तः। यथा हि पञ्चाग्निविद्ादिषु योषिदादिष्वग्न्यादिबु्िः, तथैवात्र पातादिषु एथिव्यादिवुहिरभिप्रेयते। अत्रे चाख्तवद्धिः। संस्कारा- थेम्‌ । एवं खल्व तदनुध्यातं सत्‌ wad भविष्यति । deaag सत्‌ ब्राह्मणनासुपयोगेन Wed कल्याणायोपकल्यिष्यते,-- इति | wag: wad शक्यमणख्तमिति वक्तम्‌ तथाच ब्राह्म पुराणे | “gfaal पाचरमिव्यन्रमख्तं चिन्तयेत्‌ पठन्‌” | इत्यन्नेऽसृतचिन्तासुपदिश्ति | रघुनन्दनस्त्ेतदनालोच्य, परिषेश- नात्‌ परतोजपे मन्वलिङ्कविरोघधमाहइ | यच्वापरसुक्तम्‌,- मन्ते ्रृतमिव्यनेन यनज्नशेषमात्रावगतेस्तद्रक्तेपानन्तरभेव पातालम्भो- जपश्च, ततः प्रिवेशनम्‌,- इति । तदप्यसङ्गतम्‌ । मन्तलिङ्- ATSHA | ९३ विरोधात्‌ | कथम्‌ ? इतशरेषस्यात्र ब्राह्मणाय aaa पाच प्रक्ेपाभावात्‌ एथिवौ ते पातभित्यादयनुपपत्तः जुहोमि,- इत्यनुपपत्तेश्च | यदि प्व ब्राह्मणाय दत्तं, कथमिदानौं तदू- येत! अत्रं खल्िदानों इयेत । अरतशब्दस्य यज्ञभषवचनते- ऽपि तन्मात्तवचनत्वे न प्रमाणम्‌ | तस्मात्‌ परि वेणएनात्‌ परतो- जपेऽपि न कश्िद्दिरोधः। न खल्वपरिवेशितेऽन्न तव्राख्तवदि- स्तत्पातादिषु वा एूथिव्यादिवुियक्ता। तस्मात्‌ परिवेशनात्‌ परं पात्ालभम्भोजपच कत्तव्य | आदह । परिवेश्नात्‌ परतः पात्ालम्भ, इतर्षं दत्वा पात्र- मालभ्य,- इति वचनं fart? a: यस्मादेवमपि इतशेष- दानस्य पून्वेकालता न विरोद्छते। तत्र हि क्ता wea न ्रानन्त्े। न हि ‘war गच्छतिः- इत्युक्ते भोजनानन्तय्यं गमने गम्यते, किन्तु भोजने गमनात्‌ पूव्वंकालता। न हि WAT अनाचस्यैव कश्िद्रच्छति। aq sea पात्राथेत्वात्‌ पात्रालम्भात्‌ परतः परिवेशनम्‌, ततो जपः १ तदपि नास्ति| कुतः १ यतः परिवेशनात्‌ परमप्यालम्भे न तस्य पातराधेता रोयते,-- इत्यनकान्तिकोहेतुः | अपिच । आलभ्य जपेत्‌,-- इति वचनात्‌ श्रालम्भानन्तरं पात्रमव्यजन्रेव जपति,- इति गम्यत । तदपि कथम्‌ १? इति wal किमनेन प्रसक्ञानुप्रसक्तन ? गम्यते तावदेवम्‌ | गम्यते चेत्‌,-न युज्यते विना कारणसुःखष्टम्‌। ्रालम्भात्‌ परतश्चत्‌ परिविश्यते, नूनमवगतिरियसुत्स॒न्येत | तधाच, यथा ‘safe मुङक्ञे- इत्य पवेशनं भोजनकालमनुवत्तते, <€ 8 ATTA, | तथा arr जपेत्‌'- इत्यालम्भोऽपि जपकालमनुवत्तते। तस्मात्‌ परिकेरनात्‌ परं पातालः, ततोजपः,- इति सदम्‌ । तन्ा- न्तर कारा अप्येवं स्मरन्ति | यथा याज्ञवल्कयः | ‘raise एथिवोपात्रमिति पात्राभिमन्तरम्‌” | इति! पात्राभिमन्वणं पाठस्धान्राभिमन्तणम्‌ । तथाच ब्रह्म पुराणम्‌ | ‘Saga पिहभ्योऽत्रमाज्ययुक्तं AYAAA | मन्ितं एथिवोत्येवं सघुवातेत्यु चं जगौ” ॥ दति मन्वितमन्नमित्यत्रस्य मन्वण्माहइ । तथा, “सन्वच्च प्रकतं SUT पाचमालभ्य संजपेत्‌" | इति | “eva ततोद चला पाचमालभ्य संजपत्‌” | इति चैवमादि स्मरन्ति | दचवेतिपात्रसत्निधानात्‌ पात्र दच्चेत्यथेः । यद्यप्येतत्‌ wa तत्त्मयोगविषयम्‌, तथापि न्यायागतस्या्थे- स्यो पोदलकं भवतौति तदुदाहरणायेतयोपन्यस्तं परोक्तससुचय- वादिनां प्रत्यादेणथेच्च | यच्च माकर्डयपुराणवचतम्‌,- “said wears भाजनेषु हिजन्मनाम्‌ | भाजनालम्भनं RAT TMT ata यथाविधि | यथासुखं जुषध्वं भोरितिवाच्यमनिष्टरम्‌” | इति | तचात्रस्य टानसुत्छमों न परिषेशनसिति ससुचचयवादिभिः सन्तोव्यम्‌ | अनुपदम्‌, "यथासुखं जषध्वम्‌”-- इति वचनो- पदेभाचेतदवं प्रतिपत्तव्यम्‌ ¦ अन्नो तसर्गात्‌ परं हि asad तैरि- ATTRA । ey ष्यते! परमायेतस्त्वेतदपि वचनं तदुक्तप्रयोगविषयमित्यस्माकं नासत्यनुपपत्तिः । भाजनेषु इतगेषप्रटानद्धं तदुपोइनलयति । न च तत्र जपोऽप्यस्ति, waver: ससु्चयवादिनाज्तियमनु- पपत्तिरवजंनोया स्यात्‌! (मन्वितं एयिवौव्येवम्‌"-- इत्यनन्यगते- वचनात्‌,- इत्यास्तां विस्तरः । सोऽयं न्यायलभ्योऽ्ंः,--इति कला न खल्बत्रमवान्‌ सूत्रकारः परिवेशनमन्रस्य सत्रयाञ्च- कार,- इति शिष्यते ॥०॥ २२ ॥०॥ वेग्णव्यर्चा यजुषा वाऽङ्ष्ठमन्नेऽवधाय ॥ २३ ॥ वैष्णवो wa,— इटं विश्शुविचक्रभेः--इत्यादिका। यजुः.-- ‘faut! vat रचसः- इति केचित्‌ ‘aw: कव्यमिदं wag मटोयम्‌"--इति कैचित्‌। उभयतरेव, देवे “हव्यम्‌"-- इति, faar च 'कनव्यम्‌,-दति पठन्ति! तदत्र भगवन्तो भूमि- देवाः प्रमाणम्‌ | वाशब्टोविकल्पाथेः। अङ्छमनत्रेऽवधाय निघाय। इटच्ाङ्छनिकेशनमनब्रसंस्कारायेतया कुश्मयव्रा द्य णएपक्षेऽपि कर- wig भवति | स्मरन्ति च । “निरङ्छच्च aq are वहिजानु च यत्‌ कतम्‌ । वहिजानु च aga aed भवति चासुरम्‌” ॥ इति । अन्ने, इति वचनाच्वात्र एवाङ्ष्टावधानं न जलादाविति दर्व्यम्‌ । अस्िन्रवसरेऽब्रे तिलविकरणं करणणोयम्‌ । कथं aq ? € ६ श्रादकल्पः | “aifa are पवित्राणि alfa: कुतपस्तिलाः” । इति | “प्राचोनावोतसुदटकं तिलाः सव्याङ्मेव च" । 52, a S2, क al? ae ॐ ae द ae “ie aS ASS ग वल्लभानि प्रशस्तानि सदैवेति वटके | दति च कच्चित्‌ प्रयोगमनारभ्य सामान्यतः सरणात्‌ | “ARENA द यात्तददिथेरुपस्यः- इति च परिभाषितम्‌ । “Sfae’— इति तिलानामाख्या,- इति महायशः | 23 च यवविकरणं aca | यः कञ्िदथंः fuar तिले: क्रियते, स fe दैवे यवैः करणोयोभवति ! यवविकरणच्चेटं "यवोऽसि" इति waa स्यात्‌ । Ha? मन्वविशे षस्यानुपदटेशेन अध्येपात्रौययवकिरण- मन्तस्यादर्तसुचितल्नात्‌ । कथम्‌ ९ यवविकरणसामान्धात्‌ | मन्लिङ्गच | तस्मात्‌, सूतानुपात्तलात्‌ समन्कयवविकरणं न,--इत्यसङ्गतं वचनम्‌ । यवविकरणस्याप्येवम करणापत्तेञ | क्रियते च । तस्मात्‌ मन्तोऽपि पूर्व्वोक्युक्तया vrata पिव्प- इव द्वेऽपि समन्तकल्रस्योचितत्रात्‌ | विहिताविहितत्वसन्देष्े चाविहितकरणमैव न्याव्यम्‌,--इति भवानेवाहइ । पितेय तिलविकरणच्च “तिलोऽसिः-- इति मन्ेए स्यात्‌ । कुतः ? मन्तलिङ्गत्‌ । क्तः खधयाः--इति द्याह | 'खधाः-इति पितृणमत्रं ब्रूमः। “ata पितृणामन्रम्‌- इति हि निगमो भवति | ATER, | ८9 मध्वप्यत्रे देयम्‌ । एवं हि मधघुमन्तपाठोमध्रुजपञ्च दृष्टाः भविष्यति | न्यो दयादन्रमस्माकं तत्‌ सव्वं मधुना सदह" | इत्यपि पिदमोता माघा भवति। परन्तु. “रक्तता मोपश्खेव BTS मांसं तथा मधु देवरेण yaad कलौ पञ्च विवजयेत्‌” ॥ इति निगमस्मररणत्‌ कलौ wy a देवम्‌ | भ्रस्मित्रवसरेऽन्रस्योत्सगः करणौयः। कथं ज्ञायते ? अन्न संस्कारो ङ्नष्टनिधानान्तन परिसमाप्यते । न च तावतेव नः कतक्षत्यता | अ्रतोऽन्रमिदानोसुत्खष्टव्यम्‌ । vat wad ब्राह्मणेक्पयुक्तं महते कल्याणाय कल्प्स्यति,--इति । wr कस्तद सगः, ननु ब्राह्मणनासुपयोगीनेव छतार्थता नः TATA asad सम्पतते कतायेता । तथापि, तवभवन्तो ब्राह्मणः कथमनुसृष्टं परस्या ब्रसुपयोच्यन्ति। तस्मात्तदथैमत्रस्योतसगः | “खद्वासमन्वितेदेत्तं पितृणां नामगोत्रतः | यदाहारासतं ते जातास्तदाहारल्रमेति aa” ॥ इति च स्मरन्ति ्रनुपदमापोशानाधोनामपां प्रदानस्य सूतरश- aifaaa क्रमे तत्करणमवगच्छामः। warm sua खल्विटानो सुपयोगोत्राद्मणनामापततीत्यनुपदसमापोशानाथाना - aut प्रदानसुपपन्रतरं भवति । दत्ते wea ge पाणिषु दत्तं इतरेषमन्रे निःज्िप्यापोणानं लला ब्राह्यणच्नब्रसुपयोच्यन्ति,- दूति ¦ काल्यायनोऽप्यस्मित्रवसरेऽच्रोतसगेसुपदिश्ति।! तथाच १२ ua ATER: | कात्यायनसूतरम्‌। “वेष्णव्यर्चा यजषा वाऽङ्छमब्रेऽवगाद्यापह ताइति तिलान्‌ विकौर्ययोष्णं खिषटमनत्रं दद्यात्‌”- इति । तथा च्छन्दोगा- परसूत्म्‌ | “अङ मन्नेऽवधाया सावेतत्तेऽत्रमिति, सजछलव्सकदपः प्रिप्यः- इति । सोऽयं न्यायागतोऽथेडति कला न खरवत. भवान्‌ सूत्रकारउव्सगमन्नस्य सूत्रयाच्चकार,- इति fread रघुनन्दनसु,-“ वेष्णव्यच्चा यजुषा वाऽङ््ठमन्ने निधायापहतेति तिलान्‌ विकौर्ययोष्णमन्नं दद्यात्‌” इति सूत्रं पठति कचिन्नौडोये सूत्रग्रन्येऽप्येवभमेव सूव्रपाठोदश्यते | तदा व्यक्तमस्मिन्रवसरेऽब्रस्यो- वसगः. इति। परन्तु पाश्चात्यस्‌त्रग्रन्ेवष्वदशेनात्‌ भाष्यक्लता महायशसाऽपरितलाच्च तत्र॒ नात्यन्तमास्येत्यन्यथेतदस्माभिव्य- वस्थापितम्‌ | रघुनन्दनोक्षस्चपाठस्य प्रामणिकले तु तदुक्ता- पडताइति स चेणेव तिलविकरणएमिति द्रष्टव्यम्‌ । स खखयमन्रस्योत्सगः संबोधनपदेनामन्तये खधापदेन करणोयः। कथं ज्ञायते ? असाषेतत्तेऽन्नम्‌ः- इति दशनात्‌ | गोत्रं खरा. man’? —sfa, “खधाकारः पितृणाम्‌" — इति चेवमादिवचनात्‌। ये चातर ताम्‌,- इति मन्तस्यात्ोपदेशाभावाच्च | श्रष्यीदिविशेशिषु तन्त तानिषेषेन च पित्रादोनां तयां युगपदेव करणोयोभवति : aa, "विष्वदेवाददमन्नं यदत्तं यच्च दास्यामि aga aaa तेखाहा?-इत्यादिकं amare महायशसा लिखितम्‌ । इदमत्र परिविष्टं परिषेच्यमार्च्चाटमेः- इति विन्नानेश्वरोऽप्याड । aaa न्याय्यम्‌ । असावेतत्तेः- दरति सव्यैन्रास्मच्छासे त्यागप्रकार- सखत्रणादत्रापि ताव्मातरस्येव वक्तसुचितलात्‌ । दास्यमानान्यपि अडइकच्यः | € €. watfa qen सन्निज्लव्येतच्छब्ेन face शक्यन्ते । कथं भविष्य- टत्रमिदानौं aa शक्यते ? शक्यते,-इति पश्यामः a fe दानमिदं येन “तद्दानमफलम्‌'- इति वचनं विरुध्येत । यागोऽयमिति gata: याग च भविव्न्तौनासपि समिधां त्यागोदश्यते। अपिच । भवटेवानत्रभिह त्यज्य, प्रतिपत्तिरेव परं भविष्यन्तो,-- इत्यदोषः ॥ २२ GAA सकछ्लद गदा ॥ २४ ॥ ब्राह्मणानां हस्तेषु देवादिक्रमेण सञ्त्‌ सक्लद्दकं दता ¦ इदच्चो- दकदानं भोजनात्‌ पूव्यैमापोशानाघेम्‌। कथं ज्ञायते ? “अस्रतु-- इति वच्यमाणसूतरेणाशनममोषां तावद्म्यते | AWAIT aaa शिष्टाः कुव्वंन्ति,- इति | "'टच्वाऽऽपोशनमासौनः साविन्रीं तिजपेदथ | ayaa इति ard मधित्यन्तन भोजयेत्‌” ॥ इति च स्मृत्यन्तरम्‌ | तदिदसुदकदानं संबोधनविभत्या गोद्ादि कसुल्िख्य Wanita कर णोयम्‌ | कुतः ९ गों खरान्तम्‌'-- इति वचनात्‌ । खधा कारः पितृणाम्‌" इति वचनाच | ATH ua, श्रसृतस्योपस्तरणमसि सवाहा इति मन्तेणपोश्यानं कु; ॥ २४ A मधुवाता इति aa जपित्वा मधु च विजघ्राऽश््सु जपेत्‌ ॥ २५ ॥ aaq,—sfa, “ऋचि तेरुत्तरपदादिल्येपञ्च च्छन्दसि” दति १ GO ATTRA i fag भवति ! “छन्दोवत्‌ सूत्राणि कवयः कुव्वेन्तिः- इति यमि युक्तानां समयः । तथाच, मघुवाता- इति waad जपित्वा, ay—afa च वारत्रयं जघ्ठा, PIT ब्राह्मणेषु वच्यमाणं जपेत्‌ | THA,— दति वचनादशनसम कालत्वं जपस्य | सोऽयं मघुमन्त- जपोगायतौजपादनन्तरं करणोयः । कथं ज्ञायते ? “मधु मधति aaa विजंपोऽभितुमिच्छताम्‌ | गायत्रयनन्तरं, सोऽत्र मधुमन्तविवजितः” ॥ दूति च्छन्दोगपरिशिष्टवचनेनात्र तथा प्रतोतैः। गायत्रीं ay- वाताच्च जपिल्वाः-इति मौडोयपाठे व्यक्तएवायमथः ॥ २५ ॥ Taq जपत्‌, इत्युक्तम्‌ । किं जपेत्‌ १ उच्यते, व्याद्ृतिपूर्व्वारसाविक्री aera गायतं frre सहितां माध॒च्छन्दसीञ्च ॥ २६ ॥ जपेत्‌ | व्याहृतयोभूराद्यास्तिखः | ता. Gat यस्याः, तां सावितोम्‌ | ॐकारोऽपि व्याहतोनां yet प्रयोक्तव्यः। कस्मात्‌ ? रस्माकं Tate तथेव सावित्रीजपोपदेशात्‌ | श्रतरापि जप- तिचोदनासाम्यात्‌ | तथाच कात्यायनः | “gadis: खञ्च सावित्रौ च ठतीयिका" | इति । “gata जपन्‌” इति च । न्याहृतिपूववें सावितीं सभ्रणवाम्‌*-- इति गोडीयपाठे व्यक्तएवायमथः । रघुनन्दनसु च्छन्दो गोऽपि,- इकन्‌, | १०९१ “प्रणवं YARRA WUT: खस्ततः परम्‌ | Waal प्रणवश्चान्ते जपएवसुदादहतः” ॥ इति योगियान्नवल्कयव चनाटन्तेऽपि प्रणवमाह | तदनादरणोयम्‌ । “यूत्वेविकम्‌"- इति वचनविरोघात्‌ | भरन्ते प्रणवकरणे च चतु- ष्कापत्ति; । न च, श्रणवत्वेन इयोरेक्यादविरुदम्‌,"-- इति तदुक्त - समाधानं युक्तमिति वाच्यम्‌ । अस्मच्छास्ते आदितः प्रणवस्येव पूव्व मुक्तत्वात्‌ ‘qafsay - इत्येतावमातोक्ञैशचान्ते प्रणवकल्य- नाया waar | तावतापि व्यक्तिचतुष्कस्यापरिहाय्थत्लाच्च। यो गियान्नवल्कयस्त्‌ तंत्तिरोयदति तदचनमवष्टभ्य खशास््स्या- न्यथावर्यनमयुक्तम्‌ | “तस्वाञ्चेव' सावितां ऋचत्पव्रं यत्‌ "गायत्र" नाम साम। गायत्रस्य साम्नः ऋगन्तरेऽपि, गीयमानल्वात्‌ (तस्याद्धेव'-- इत्यक्तम्‌ । तदिदं गायत्रं साम cada MAGA च गो यते | ` “यद्ाड विश्पतिः” - इति, “सनादग्ने”-- इति, “श्रकत्रमोम- दन्त fe” —afa, “afafagea’—afa, “aataqe:”— इति, "कनिक्रन्ति" इति Fate wa गोयमानानि सासानि पित्रा नाम संहितः awa | तथाच सामविधानं ब्राह्मे । “यद्वाड विश्पतिः सनादम्नेऽच्तत्रमोमटन्तद्यभितिष््मक्रांव्षसुद्रः कनि- क्रत्तोति = एषा पित्रा नाम संहिता, एतां waa पितृन्‌ प्रोणाति”- इति ¦ सर्व्वाणि चेतानि समानि jams पच्यन्ते | ऋ चद्येताः सर्व्वाएव च्छन्दस्या चिक | १०२ ATTRA: | "इटं न्नोजसासुतम्‌”- इत्यस्याख्चत्यन्न दे सामनो, “त्वा विदाद्योनरोपोप्यन्‌*-- इत्यस्यां उच्यत्पनत्रमेकं साम, “a qatar इत्यस्यां ऋच्युत्पव्रमेकां साम, “पुरां भिन्दुयुवा- कविः" इत्यस्याख्च्यत्मन्नरमेकं साम, “sure म्ुमति चियन्तः*-- इत्यस्या य॒त्पन्रमेकं साम, “Waa सोम मधुमायः ऋतावा” इत्यस्या ख्चयत्पन्रभेकं साम, “सुरूपक्ललुम्‌ -- इत्यस्या - सरुच्यत्पत्रमेकं साम । तानि खल्वेतानि सामानि (मधुच्छन्दसो संदहतेत्यच्यन्ते। यथा सामविधाने ब्राह्मणे “ed यत्रोज- सेति प्रथमोत्तमे, लाविदाद्योनरः, स पूव्वोंमहोनां, पुरां भिन्दु- यैवाक विरुपप्र्े मघुमति कियन्तः, पवश सोम मधुमा ऋतावा, Geta, ues माधुच्छन्दसमेषा माधुच्छछन्दसो नाम संहिता इति सामानि चेतानि fama एव प्रायोगो- यन्ते। एकमारण्यकेऽपि। ऋचश्च सव्धाएव च्छन्दस्या चिक समाम्ायन्ते | तदेतत्‌ wa anata जपित्वा स्मृतिषुराणदिषु सामा- न्यतः आ्तयां fateatata इच्छया पठितव्यानि रघु नन्दनसु, (तस्याव मायत्रम्‌ः- इत्यादि सूतरपरतौकमनिखन्‌ स्लशस्तोक्तान्यपि जप्यानि सामान्यनुपदिश्च स्मतिपुराणदिविदहि- तेषु आाव्येष्वेव यथारुचि कतिचिल्धिलेख । सेयं पितरसुपिश्य श्वशुरे गादा भक्तिः | इदमिदानीं सन्दिद्यते। किमयं जपः उपवोतिना sige करणोयः, आदहोखित्‌ प्राचौनावोतिना दक्चिणासुखेन १९ इति ITER: | RoR कुतः पुनरयं संशयः? यतोजपोऽयं fuseqarazary, श्राक्नघ्ाभ्युदयाय भवति, इति वच्यति । ततः dra: | suai प्राचोनावौतिना दक्िणामुखेन,- इति ब्रूमः। कस्मात्‌ ? यस्मात्‌ प्राधान्येन पिढदत्तस्याच्यलफलकोऽयं जपः fraraa RT| प्रकरण | तवर खल्वस्माकं प्राचोनावोतित्वभेव प्राप्तम्‌ | पिण्ड पिदयन्न च योजपः,-- नमोवः पितरोजोवायः-- इत्येव- सादिः, सोयं नियमतः प्राचौोनावौतिनेव feat “sang प्राचोनावोतिना वास्यतेन क्त्यम्‌? इति wean | agente चोदकः प्रापयति तत्‌ युनजेमदम्निवचनम्‌,-- “ouqaad कत्तव्यं wa are यथाविधि | सू्स्तो तरजपं gat विप्राणाच्च विसञंनम्‌” ॥ इति| तदपि नेतदिषयम्‌ ¦ सखक्तस्तोतजपविषयत्वात्तस्य a wqeaa सूक्तजपः विहितः । किन्तु सानामेव | अस्सटग्टह्य- सूत्ोपरोधस्ेवं स्यात्‌। तचान्याय्यम्‌। तस्मात्‌ यथोक्तमे- वासु ॥ २६ ॥ जपफलमाह,-- ख ग लोके महोयते दत्तञ्चासखाक्तयं भवति ॥ २७॥ तान्येतानि जपन्‌ सखयमपि ai लोके asad जपतश्चास्य पिटमभ्योदत्तमन्रादिकमक्यं भवति। अस्येति संबन्धलन्दणण षष्टो ॥ २७ ॥ १०४ खअडकाद्यः | afi ज्नात्वाऽच्नं water ये अमििदश्धाजोवा येप्य- दग्धाः FA मम भूमौ TAA टप्यन्तु ठप्रायान्तु पररा गतिमिति ॥ २८ ।॥ ब्राह्मणानां ठसिमवधाय्ये प्रकतं fafeedt `ये afer’ — इति मन्तेण vale, न सव्वेमेव भुक्तावण्टिमतरम्‌। कथं ज्ञायते १ पिर्डदानस्याप्यनेनेवान्रेन वच्यमार्त्वात्‌ | "ये अम्नि- दग्धाजोवाः- इत्यत्र, ्रग्निदग्धाश्च ये जोवाः-इति कचित्‌ पठन्ति | कथं gafcerat ठसिज्नतुं waar, परतोहि ठिप्रश्ं aafa- ष्यति? saudi यदा दोयमानमन्रं नेच्छन्ति, बह चान्नं पात विद्यते, भवति तदा विन्नानम्‌- इमे ठक्ताः,-दइति। afa- प्रस्त नथेकोभवति १ किं क्रियतां aati: aa थेकेऽप्रत्रत्तिरिति चेत्‌ । भवेदेतदेवं यदि वचनमतरार्ये न स्यात्‌ | “किमिव fe वचनं न कुयात्‌ नास्ति वचनस्यातिभारः“ इति खरवा; शसखरतात्पय्येविदः। अपिच । न तदेवानथेकं यस्य दृष्टोऽर्घोनास्ि। अदृष्टमपि छर्थोभवति । तस्मात्‌ तदेव afa- प्रञ्स्यार्थोभविष्यति | तदिदमन्रं चरूमावेवास्माकं प्रकरितव्यं भवति, न कुशोपरि । कुतः ? Wat eda’ —afa मन्तलिङ्ात्‌ । “दोयमानं न wate wag बह विदयते ¦ stat afd ततोदेयोदभषु विकिरश्च यः” ॥ चपडक्रल्यः | १०५ इति avafaada तदुक्तप्रयोगविषयम्‌। एवं Tega येषां न माताः- इत्यादि म चान्तरमपि तत्तद्रयोगविषयमेव | तिला अप्यत्र मिख्रयितव्याः 1 पितेव कणि aaa तिना- नामभ्यहितलात्‌ । तथाचाभ्युदयिके छन्दोगपरि शिष्टम्‌ | “यस्तत्र प्रकरोऽन्नस्य तिलवत्‌, यववत्तथा | उच््छिषटसनव्रिधौ सोऽ aay विपरोतकः” ॥ इति । wars वचनादुरच्ख्टिसन्रिधाकवयमन्रप्रकरः स्यात्‌ । ^“सतिलमत्रं विकौव्ये"--इति तच्च कारपाठे सूत्रोपात्त एवायमर्थो- भवति | सोऽयमन्रप्रकरः प्राधान्यात्‌ fear एव सूचितः! स खल्वयं डेवेऽपि करणोयः। कुतः १ ्देवपूव्वं खां qala’—afa वचनात्‌ | पिण्डोऽपि afe दैव दौयताम्‌ १ न दास्यते; किं कारणम्‌ ? उत्तरतेव तत्‌ वच्यामः। स चायं ये अभ्निदग्धा- जोवाः*--इति मन्ो लिङ्गात्‌ frarcaranat विनियुज्यते । 24 मन्वसु-- “श्रसोमपाञ्च ये रेवायन्नमामविवजिंताः | पैषामननं प्रदास्यामि विकिरं वेशखदेविकम्‌” ॥ sfa मोभिलपरिशिष्टोक्तोग्राह्यः। गोभिलस्येतदिति इमाददि- प्रतयः | मातामहपत्ते तु एथग्विकिरोन देयः । मन्त लिङ्क- विरोधात्‌ पिद्रारेण पिदङ्कलस्येव मादारेए मातामदह- FAA तत्कुलत्वादा ५ २८॥ १४ १०६ ATER, | VAY ARTA पुनम्भधुवातां मधु चं fare aan: स्थेति पृच्छति ॥ ze ॥ ‘aad सक्षत्‌-इति वोष्छया सर्व्वेषां ब्राह्मणानां इस्तेषु जलदानं दशयति | सरव्वषां ब्राह्मणानां दस्सेषु भ्रपः उदकं दवा । उदकं SAAS प्रत्यापोशणनाथम्‌,- पून्धैवत्‌ सम्बोधनविभल्या गोता- दिकसुल्लिख्य खधापदेन करणोयम्‌ ¦ ब्राह्मणाश्च,--अ्रख्तस्यापि- araafa खाहाः-इति aay तदुदकं पिबेयुः | तदेवमपोदच्ला (मधुवातांः मधुवाताडइति ard मधु चः चिरव्वीरचयं wal, cat: ख,- इति च्छति | कथं पुनरत चुगच- लाभः ९ “ठचसूक्तानामादिग्रहणिन विधिरनादेणे*-दति लाव्यायनसूत्रात्‌। तदौयश्च विधिगृद्येऽपि ग्रहोतव्योभवति। तद्क्तमग्निखाभिना,-- “तत्रापि (गण्ह्येपि) crue विधिः ace- मन्तेप्रयोगस्य”-- इति । यपुनःखब्दाच्च। यथा fe qa मधु वाताजपस्तथेदानौ मपि,- इत्येतत्‌ पुनःशब्दस्य सामथम्‌ | TAs न केवलस्य मधुवाता इत्यस्य जपः, अपितु areata । तस्मा- दिदानोमपि ara जपः दति सिध्यति। अजपश्च गायत्राः | विहितं केषाचिदिदानोमपि गायतीजपः । सोऽय- wart नास्ति,- दति ज्ञापयितुं ुनमेधुवातां मधं च तिजपलाः-दत्याह । अनयोरेव पुनजपो न गायकच्याञ्नपि,- इत्यथः । सोऽयसिदानौं दसिप्रगरीशटृशटार्थोन seared: । ga Tata. I 2298 खल्वियमवगता | स खल्वथमदृद्टाथेदति कुशमयत्राद्यणएपक्ेऽपि करणौये भवति । Wanner, quasars छतिप्र्नोनास्ययोग्यत्वात्‌ः-- इत्याह | (ठरिस्तावत्‌ waaay सा सर्व्वान्‌ प्रति प्रष्टव्या-इति ब्ुवाणोमहायग्चाश्रप्यदृ्टाथेता- मस्यन वेद ॥२८ ॥ Qu: स्मर TAR शेषमन्नमनुन्नाप्य ॥ २० ॥ ऋलुरक्षराथेः। कथं पुनरिदमनुज्ञापनं भवति, तदेव परं व्ल मवशिष्यते। तत, ्रव्ररेषेः fa क्रियताम्‌? इति प्रष्टव्यम्‌ १ “इष्टेः सहोपसुज्यताम्‌?-- इति चानुज्ञातव्यम्‌ 1 कस्मात्‌ ? mange ufsaaiq i तथाच च्छन्दोगापरसूत्रम्‌। “रेष- मव्रमनुन्नाप्यात्रथेषेः किं feaafas: सहोपभुज्यताभिति"- इति 1 वचनान्तराखणि त्वस्मव्मयोगब्यतिरिक्रषिषयाणि ॥ २० ॥ पितरोग्टद्मादयश्च्टाभवन्ति,-- दति प्राधान्यात्‌ पितृणासुप- भोगं तावदाह,- सव्व॑मन्नमेकचोडलयोच्छिष्टसमौपे say चौँस्लोन्‌ पिण्डानवनेनिज्य दद्यात्‌ ॥ ३१॥ खन्वै मतुन्नापितं शेषमन्नं एकत्रैकष्िन्‌ पाते उद्धत्य । “एकतः- इति पाठेऽपि quar: | उच्छष्टसमोपे cag चीँस्तोन्‌ पिण्डान्‌ दयात्‌ । fa war? अवनेनिज्य 1 अ्रवनेजनं कत्वा । भरत, “दमेषु"-- इत्यनन्तरम्‌, “मधमधित्यक्षव्रमोमदन्तति जपिला"- १०८ ATTRA, | इत्यधिकः पाटः कचिद्रीडपुस्तफे दृश्यते, नेवं पाञ्चाव्यपुस्तकष uaa | महायशसाऽप्येवं न पठितम्‌ । रघुनन्दनोऽपि, “मधुवाता इति waad मधु मधु च जपित्वा पितुनौम wear ग्यद्योक्तविधिना पिण्डं दयात्‌“ इत्ये तावन्माचमादह | aafafa द्रव्याभिप्राथेण वचनं न निरवशेषाथेम्‌। कथं ज्ञायते? “at वा तेषां ब्राह्मणानामुच्छिटिमाक्‌ स्यात्‌- इत्यन्वष्टक्यकख्षणि WHAT शेषभोजनस्याप्युपदेशात्‌ | नं खल्ववधेन सश्चवति wera, वचनम्‌- इति कल्ला सामान्य स्यापि maa am: कल्ययितुसुचितः.- इति fe चमसिनां शेषभक्षाधिकरणे निणोतम्‌। foward विल्वप्रमाण- भवन्ति| न चैतत्‌ शेषात्रानां wade, निरवशेषेण शेषान्नेन पिण्दानमित्यस्यां वशनायासुपपद्यते | “इष्टेः सहोपसुज्यताम्‌"- इत्यनुज्ञानाच्व॑तदेवं प्रतिपत्तव्यम्‌ । तस्मात्‌,- यत्‌ fafeea- व्यच्ञनादिकमवशिष्टं तस्मात्‌ सब्वेस्मादेव किञ्चित्‌ faferetar एकस्मिन्‌ पाते wear, तेन पिण्डदानं कत्तव्यम्‌,- इति सिम्‌ | तथाचान्वष्टक्यकम्णि काल्यायनः 1 भ्यावदथंसुपादाय दविषोऽभेकमभंकम्‌ | चरुणा सह Vala पिण्डान्‌ दातुसुपक्रभेत्‌” ॥ बति! तस्मात्‌.-श्रवशिष्टं तिलादिकमपि पिण्डार्थं ग्रहोतव्यं भवति । ‘cay —sfa वैक्तोविशेषोपदेश्शोदकप्राप्ां प्राज्लतीं ay निवत्तेयति! अन्यत्त ad प्राक्लतमिहापि प्रवर्तते! 'दभेषुः- इति बचनात्‌ दर्व्वीनिहत्तिरित्यसङ्गतैषा कल्यना । ATTRA, | १०९ धाराः खल्विमे cul: प्राक्लतमाधारान्तरभेव निवत्तयन्ति, न करण्भ्रूतामतिदेशगतां दर्व्वीमपि। तस्मादन्वष्टक्यवदव्रापि कर्मणि चोदकप्राप्तया care पिर्डादातव्याः। तींस््ोन्‌- इति ater मातामदहपन्तापिक्तया । तेन, “ea- qa खां कुर्व्वीत-इति वचनात्‌ दैवेऽपि पिरडदानं स्याटासनादिवत्‌- इति पय्यनुयोगोऽपि निरस्तः । “मातामहा- arqaa’—-sfa वचने सत्यपि यदयं सूत्रकारस्तौंस्तोनिति वोप्ामभिधत्ते, तद्ोधयति षड वात्र पिण्डाभवन्ति, न युनर्देवेऽपि पिर्डोदातव्यः--दति | तथाच च्छन्दोगपरिशिष्टम्‌ | “aqaafad qa तथाऽऽदयं ख्रादषोड्म्‌ | प्रल्याञ्दिकञ्च शेषेषु पिण्डाः स्युः afefa fata:” ॥ इति । दैषेऽपि चेत्‌ पिण्डोदोयते, सपैव पिण्डाः स्यः । विकिरसु न पिण्डः, येन संख्यावचनमिदसुपरडयत | अतर च, चोदकवलात्‌ wd रेखोक्ञेखनं aa, तच दभा- नास्तौययै, Team पितृणामावाहनं wat, अवनेजनं कन्तं- व्यम्‌ | अ्रथेदानोमन्रसुदत्य, भ्रन्वष्टक्योक्रोत्या पिण्डदानं करणोय- भित्ययं aaa “उदुत्यः--इति श्रवनेनिज्यः--इति च इयमेव पिण्डान्‌ दद्यादित्यनेनानेति | “अव्यक्तं प्रधानगामि-- इति वचनात्‌ । न त्नयोरपि परस्मरमस्त्यभिसंबन्धः । कस्मात्‌ ? हयोरपि पिर्डदानाथतया समत्वात्‌ | प्रमाणाभावाच्च । तस्मादु - दरणावनेजनयोः पिष्डदानपूव्वेकालतामात्रमत्रोच्यते, न पुन- स्तयोरपि पूव्वीपरोभावः। अतः ad प्राक्ततमनयोः dea ११९० ATTRA: | चोदकप्रापघतसुतपृज्येत । TA, FRAT पाठक्रमादनयोः क्रमः ATA? नेतत्‌ wad परिचिकल्ययिषितोद्यनयोः पाट- क्रमात्‌ RAL RNY प्राज्तः क्रमोऽस्ति तेन च विरु परिचिकल्मयिषितः क्रमो न खरपि शेदमहं तीति । न चाविरो- धेन सम्भवति वचनाथे विरोधः कल्ययितुमुचितः। काल्या- यनोऽपि- ^प्रागगेवष्वथ दर्भेषु श्रादययमामन्त्रा FIAT | अपः च्तिपेन्मूलदेशेऽवनेनिच्छेति निस्तिसाः ॥ feaiag ठतोयञ्च मध्यदेशम्रदेशयोः | मातामद्प्रश्तींस्लोनेतेषामैव वामतः ॥ सव्वस्मादन्रमुदुत्य व्यच््नैरुपसिच्य च | संयोज्य यवककंन्ध दधिभिः प्राञ्मुखस्ततः | अवनेजनवत्‌ पिर्डान्‌ दत्वा वि्वप्रमाणकान्‌ | AUTAA AANA पुनरप्यवनेजयेत्‌ ॥ इत्यवनेज नात्‌ परलोऽन्नस्योदरणं पिण्डदानच्ाह । यव्यप्येतदाभ्यु- efaa काल्यायनेनोकतं, तथापि,- “शअन्यत्राप्येषणएव सयात्‌ यवादिरहितोविधिः | efaurgaa en दच्तिणभिसुखस्य च | efaarg दभषु एषोऽन्यव विधिः स्मृतः" ॥ इत्यनुपदं तेनेवान्य्रापि तस्य विधेरतिदैशद वाप्येतत्‌ सिध्यति । यश्चान्यतर विशेषोदतल्तिशाष्रवनदटेगणादिस्स्य विशेषतोऽभिधानाचचै- तदेवं प्रतिपत्तव्यम्‌ । एषणएव,--दइति चेवकारेण तस्यार्थस्य ATTRA: | १९९ व्या्ेन्नीपनात्‌। तस्मादवगच्छामः,--उपदिष्टविरेषव्यतिरेकैण सम्ैमन्यटन्यत्र भवतोति । न चेदेवम्‌, अन्यत्राप्येषएव स्यात्‌'-- इूत्यनधेकमापयेत | तस्मादयथोक्तभेवासत | एतदनन्तरं बदप्रपितामदहादिभ्यः लेपोदातव्यः | “लेपभाक्- aqui.’ —sfa वचनात्‌ ¦ मातामहपक्ते एथक्‌ करणमुक्तम्‌ । Viera काल्यायनोक्तमवनेजनं चोदकप्राप्तानि जप- ग्टहावेन्तण- पिण्डावैक्तण-वासोनिधानानि च कत्तव्यानि । aaa ग्ह- सूत्रादुपलब्धब्यः | ase अरतिदेशणागताः,- इति क्रत्वा, तचभवान्‌ सूच कारोनेतान्‌ सूचयाम्बभूवैति frat ॥ २१॥ अचान्तेषद कं पुष्पाण्यत्चतानचय्योटकञ्च ददात्‌ ॥३२॥ भ्राचान्तेषु ब्राह्मणेषु aa उदकादिकं दद्यात्‌ । तस्मादाचमन- भिदानीं दातव्यम्‌ । त्वेतत्‌ पिण्डेषु तूष्णं गन्धादिकं fafa करणौयम्‌ | कुतः ? “गन्धादौन्‌ निःच्ेचूष्णीं तत भ्राचामयेत्‌ दिजान्‌” | इति च्छन्दोगपरिथिष्टवचनात्‌। पिण्डग्रदानं प्रस्तुये तस्याभि- धानात्‌ पिर्डष्वेव गन्धारोनां frac: 1 fren fe पितरो- भवन्ति | “पिर्डानवे्तते सदोवः पितरोदेस”- इति gaat 'गन्धादोन्‌-इत्यनेन च यथासम्भवं गन्धपुष्यादयोगस्यन्ते । पूजाघेललादस्य | वाससतु Faas प्रदत्तम्‌ | तस्माद्न्धपूष्मधूषदोपाः इदानीं दोयन्ते। तदमोषां पिण्डेषु निःक्तेपविधानात्‌ देष च पिर्डामावात्‌ पिटमातामदपत्तयोरेव करणमिति द्रव्यम्‌ । १९२ ATERAT | aed गन्धादोन्‌ farfaa, पित्रादोनां aarat गोतादिक- सुल्िख्य wad saad स्तधा,- इति aauaad देयम्‌ | एवं मातामदपक्ेऽपि । न व्र गन्धादिषिव तृष्णोमिति करोति | येनामन्कमस्य प्रदानं स्यात्‌। तदिदं देवपूव्कैमेव देयं भवति, कस्मात्‌ ? Sage ख्रां कुर्व्वो तइति वचनात्‌ | देवलादुक्षसत क्रमव्यत्ययस्तत्तत्‌प्रयोगविषयः । आचान्तेषु यदिदसुटकदानं, तदासेचनरूपम्‌। तच्वतदविशेषात्‌ बाद्मणाग्रभूमेत्राद्मणानाश्च भवति | अक्षतायवाः | कुतः 2 “saarg यवाः प्रोक्ञाश््टाधानाभवन्ति ते" | इति वचनात्‌| मन्श्चोद कादोनां काल्यायनोक्तोग्राद्यः । तथाच कात्यायनः । “ञअथाग्रभूमिमासिचेत्‌ सुसुप्रोत्तितमस्त्वि ति । शिवाश्रापः सन्िति च युगमानेवोदकेन तु ॥ सौमनस्यमस्िति च पुष्यदानमनन्तरम्‌ । अत्तच्चारिषटच्चास्त्वित्यत्ततानपि दापयेत्‌” | इति । युगमानेव,--इत्याभ्युदटयिकविषयम्‌ । पुष्याक्तयो त्रौ ह्यण- CUT दानम्‌ | कस्मात्‌ १ युग्मानेव,-- इत्यनेन तेषामेव सन्नि हितलात्‌। अत्र, असतुः-- दति सन्तु” इति च यथासम्भवसुत्त- रम्‌ | योग्त्वात्‌ | “otaarg प्रतिप्रोक्ते सव्वाखेव दिजोत्तसै;” | इति. कात्यायनवचने सव्वंशब्देन व्याप्तावगतेश्च | एतदनन्तरं ARAMA दद्यात्‌ | तत्र च,- ग्इकन्तप्रः | १९२ “शअरत्तय्योदकदानच्च अष्यदानवदिष्यते। wera faa तत्‌ Hata Wa कटाचन" ॥ ata काव्यायनवचने, “अच्तयोदकदानञ्च'- दति चकारेण `अत्त- तच्चारिषट्चास्तुः--इति पृत्वेवचनोपात्तमम्तु--इत्यनुषञ्नीयम्‌ | अघ्यं टानवदितिविरेषाभिधानात्‌ एतदपि अरष्येवत्‌ प्रलेकत्राह्यण- हस्तेषु faa तच्चैतत्‌ “खसुकगोतस्य पितरसु कशम्भ्रंणः अक्षय्य मसुः-इत्थादिना उदकं दद्यात्‌ “2a दत्तं are देवानामक्ष्य- मस्त्विति ब्रुतेति yaa aang दत्वा“ इत्यादि खल्वाश्वलायनोय ग्टह्यपरिशि्ट cud! “अरक्तव्यमस्त्िति वाचयिल्वा?-इति च च्छन्टोगापरसूत्रे। एवच्च “उपतिष्ठतानित्यक्तय्यखाने"- इति वच्यमाणसत्रमाञ्लस्यनोपपव्छते- इति । “दत्तमिदमन्रपाना- दिकमक्तव्यमसु"- इति wer) “येषासुदिष्टं तेषामक्षय्य- मसु" इति महायशाः । ब्राह्मणाश्च, श्रसु,- इति ब्रूयुः । तदेतत्‌ सञ्धभेवोदकादिकं Saya करणोयम्‌ | न हि पिर्डसंबन्धेनामोषां विधानम्‌ । येन देवे पिण्डाभावात्निवत्तंरन्‌ ॥ ३२२ ॥ अघोराः पितरः सन्तु, सन्तिव्युक्ते, गों नोवडतां, वद्वतामितुगक्ते, खधानिनयनौयान्‌ cata सपविवा- नास्तोय्य, aut वाचयिष्यडति पृच्छति ॥ ३२ 1 खधा,--इत्य दक माचच्छहे | HATA? “Wa सथः- इति मन्त लिङ्गात्‌ | सेयं aur निनोयते येषु दर्भेषु, ash खधानिनयनोयाः, १५ ११8३ ATER: | तान्‌ खधानिनथनोयान्‌ । खधानिनयनोयेषु हि aig वारिधारां सूत्रयिष्यति.। रघुनन्दनसत्वेतद नालो चयन्नाह,--खधानिनयनौ- यान्‌ खधावाचनमातराघीन्‌-इति । तदणशब्दम्‌ । न fe निनयति- वीचनमभिधत्ते। दभानाप्तोय,--दःत fae, यत्‌ खधानिनय- नोयान्‌,--इति करोति, तदहोधयति-खधानिनयनमात्ममौषा- wa aaa किञिदिति। तस्मारक्लतप्रयोजनान्तराञ्नन्यएव दरभाद्रदानोमास्तुतव्याः। तानिमान्‌ दभन्‌ fafaate aufaata पवितरसहितान्‌। तदेतत्‌ पवित्रमिदानोसुत्पादयि- तव्यम्‌ । न खल्वतुत्पाद्य पवित्रं शक्यन्ते cut: सपविच्राः करम्‌ । ननु, सन्ति पवित्राखयष्यपात्रसंबन्धोनि ९ सत्यं सन्ति | ब्राह्मणाय प्रतिपादितानि तु तानि कथमतापि निुज्येरन्‌। पितरह तेस्तपिताः | अपिच। किमेतत्‌ पवित्रमध्येसंबभ्धि, आदहोखिटन्यदित्य- स्मिन्‌ संशये, अन्यदिनि प्रतिपद्यामदहे। किं कारणम्‌ ? सखधानिनयनार्थाद्यन्ये दर्भाः सन्निक्तष्यन्ते | येभ्यः सधानिनयनोया- दभग्ह्यन्ते। तस्मात्‌ पवित्रा्यपि तेभ्यएव कत्तव्यानि भवन्ति । व्यवेतानि खल्वष्येपवित्राणि न बुिमागच्छन्ति। अगच्छन्त faat दभः ; येभ्यः खधानिनयनोयाग्द्यन्ते । यथा द्शपौण- मासयोविष्ठती पविते च a बेदिस्तरणा्थीददहिषः कियते, किन्छब्यक्तत्वात्‌ ततोऽन्यस्मात्‌ परिभोजनोयाददहिंषः | तथाऽत्रापि नाष्येपाव्रसंवन्धि पवित्रमादेयं farmer खधानिनयनार्था- ead | न. चेदेवम्‌, पिर्डदानाधरेखाऽप्यष्येसंबन्धिना पविवेण हक्य; | १११ क्रियताम्‌ । न चैवं क्रियते तस्मात्‌,--तदथेमिव एतदर्थमपि पवितरसुत्मादयितव्यम्‌ । am चोक्तम्‌ | “fata च युतिविशेषा- दव्यकः शेषे इति | श्राह ¦ दभौनास्तोय,-- इत्यक्तम्‌ । न ज्नायते,--कुत्र इमे दभां श्रास्तृतयाः--इति । पिण्डेषु,--इति gai कुतः १ ^पवित्रान्तहितान्‌ पिण्डान्‌,” -इति काल्यायनवचनात्‌ | Tawa दैवे नैतत्‌ स्यात्‌ ¦ तत्र पिरूडाभावात्‌ ¦ “aut वाचयिष्यः- इत्ययञ्च wy, पिद्टपत्ते मातामहपकच्ते quads भवति ¦ aa ज्ञायते? यदयं सूत्रकारः अतर प्रशं सूतयित्वा उत्तरत षस्ामेव खधावाचनं aafirafa, ततोऽवगच्छामः,-षसामुदृशेन vaca प्रश्नोऽयम्‌ । NIA मातामहानां खधावाचनधरूत्रणमनथेवं स्यात्‌ “माता महानाद्चैवम्‌”- इति fe सूत्रितम्‌ । ‘Sadia: पितरः सन्तुः-- इत्येषा तु Alaa उभयतेव Ha) “गोत्रं नोवङ़ताम्‌-- इति तिष्वपि पक्तेषु। सा खल्ियमाशौःप्राथंना पिरे ददिणासुखेन प्राचोनावोतिना कत्तव्या | “पिर्डपिटयज्नवदुपचारः”-- इत्यनेन waa तथाऽवगतैः | “दत्वाऽऽभोः प्रतिर्ह्णो यात्‌ दिजेभ्यः प्राञ्मखोबुधः | अघोराः पितरः सन्तु सन्तित्युक्तः स तेः पुनः” ५ इति मद्छपुराणएवचनं तदुक्तप्रयोगविषयम्‌ ¦ समुच्यसुपपिपाद- £\ चिष्ुवा चसखतिस्‌,- ‘efaat दिश्माकाङ्कन्‌ याचतेमान्‌ वरान्‌ पित्न्‌” a ११६ खादकस्य: | दूति मनुवचनं मत्छपुराणए्वचनच् Tata पश्यन्‌, पूव्वाभिमुखोद- चिणं दिशं मनसा पण्यन्‌ कुग्यात्‌ः- इति कल्पयति । दिशां दिशम्‌*--इत्यनन्तरच्च मनुना दातारो नोभिवदन्ताम्‌- दति पठितं, न adie: पितरः सन्तु--दति | मव्छपुराणे तु,-- “श्रथ पुष्मात्ततान्‌ पञ्चादक्तय्योद कमेव च । सतिलं नामगोत्रेण carers च दक्तिणाम्‌ ॥ oN 9११ A (^ ati. a a a $k न्यु 7 ततः सखधावाचनिकं विश्वदृवेषु चोदकम्‌ | carseat: प्रतिच्छह्लोयात्‌ जेभ्यः प्राद्म खोवुधः ॥ अघोराः पितरः सन्तु सच्छित्युक्तः पुनदिंजेः । गोत्रं तथा वहतां नस्तथेत्यक्तश्च तेः पुनः ॥ दातारोनोऽभिवदंन्तामिति चैवसुदौरयेत्‌” | दति तस्मादन्यादृशषमेव पठितम्‌ । तदेतदपि मतद्यं कथं समुखि- चोषति,. इति a खल्वधिगच्छछामि। ससुच्यरसिकोरघुनन्दन- सवनयोः समुच्यसुपपादयितुमपारयन्‌ waaay मव्छयपुरा- रोयप्रयो गस्याजानानः कल्यनाकुशलः शाख्यन्तरोयत्वं तसय कल्ययाञ्चकार | तदखहेयम्‌ । साधारणाभ्युटयकौत्तंनाध्याये wea प्रयोगस्तत्लोपदिष्टः सब्धसाधारणणएव भवितुमदति। स कथं शाख्यन्तरोयः wat: कल्ययितुम्‌। शाख्यन्तरोयत्वे च नास्य साधारणत्वं स्यात्‌ । शख्यन्तरोयत्वकल्पना चेवं विधस्यले तेषा- मवलम्बनम्‌ । सा fae न सम्भवतोत्यकामेनामप्यस्मल्सिद्रान्तोऽत्रा- भ्युपगन्तव्यः,--इत्मसतु fa विस्तरेण | २२ ॥ TSH: | ११७ वाच्यतामितानुन्नातः fread: पितामहेभ्यः aft तामदेभ्यो मातामहेभ्यः प्रमातामहभ्यो्नदप्रमातामङह- wy खधोच्यतामिति ॥ ३४ ॥ WATTS: ¦ चशब्दात्‌ “खधोचताम्‌'- इत्यस्य प्रत्येकमभि- संबन्धः | तन, ‘Taew: सखधोच्यताम्‌ः--इत्यादिकं वक्तव्यं भवति | अतोनात्र Aaa | तथाच कात्यायनः | “च्रष्यऽ्य्योदके चेव पिर्डदानेऽवनेजमे ! तन्तस्य fafaata: स्यात्‌ सखधावाचनएवच” ॥ इति। अत, मातामहायुपादानस्याभिप्रायः gras वणितो- स्माभिः॥ २४॥ अस्तु खधेलयक्तं खधानिननौये धारां cares वडन्तौ रिल्यत्तानं Uld क्रत्वा ॥ ३५ ॥ अस्तु खधेति प्रत्येकं atten, स्वधानिनयनोये पूर््वोक्तास्टत- aa, जात्यभिप्रायेणेकवचनम्‌ | खधानिनयनोयेषु,-- इत्यथः । कचित्तथेव पाठः । रघुनन्दनसतु सखधानिनयमेः-- इति परित्वा (सखधावाचने कते--इति व्याचष्टे! तदश्ब्टमिलयक्तम्‌ । तत्‌- पाठेऽपि, अधिकरणे ल्युटा दभ एवाथे: । तदेतेषु दर्भेषु उदक- धारां दद्यात्‌, - ast वहन्तोरिति मन्तरेण ¦ किं mate यत्‌ पात्रं पूव्वं संखवान्‌ समवनोय We छतं, तत्‌ पा तमुत्तानमूद्ं मुखं HAT! तथाच कात्यायनः | ११८ TERA । ^प्राथेनासु प्रतिप्रोक्ते सन्भाखेव दिजोत्तमे; i पवि व्रान्त हितान्‌ पिण्डान्‌ सिच्ेद्त्तानपात्रक्षत्‌” ॥ इति । भहनारायणोऽपि, उत्तानपातरक्लदिति परिषेचनकन्त- विशेषणतयैव व्याचष्टे यच्च, ‘saraTaniaatfefa वथा- yaaa परिषैचनकन्तविशेषणतया wea Teed az गोभिलखादसूत्रादशेनात्‌। तथाच प्रागुक्तपरिषचनसूलोनन्तरं गोभिलः । उत्तानं पात्रं wat यथाशक्ति दक्िणां canfefa’— दति रघुनन्दनेनोक्म्‌ । तदसङ्गतम्‌ । यस्मादृत्तानं art कत्वा,-- इत्यस्य परस्वप्रतोकतवे weaaed स्यात्‌ । पूव्धसूतर- wala yaad भवति। न चेतस्योत्तरसूचप्रतोकते fafa प्रमाणमस्ति । कात्यायनस्त्वेत्सृत्रप्रतोकल्वभेव तस्य Ae ज्ञापयति । स खर्वस्पमष्टानां प्रदोपवत्‌ श्यष्टमुपटेष्टा। तस्मा- दुत्तानं पातं क्लेत्येतदेतन्सूतप्रतोकभमेव, नोत्तरसूत्रप्रतौ कमिति शिष्यते! ननु, उत्तरस्चप्रतोकत्वमस्य गम्यते १ सत्यं, गम्यते भवताम्‌, नं कात्यायनस्य । तस्य त्वेतससृतप्रतोकत्वभेवेतस्या- गमिषत । भवतामपि कथमेतद्म्यते,-- इति वक्तव्यम्‌ । उभ यथा fe दशनं भवति । यथा खर्वभ्युदिते तरणौ देवदत्तः प्रातराशं Ysa चंक्रमणं कत्वा मध्याहे खात्वा वाससो परि- धायापूपान्‌ भक्तयति,- इति । अव्र यदि अभ्युदिते तरणौ देवदत्तः प्रथमं चंक्रमणं करोति, ततः प्रातराशं भुङ्क्ते तदा चंक्रमणं कलाः इत्येतत्‌ yaaa वाक्यस्य प्रतोकं भवति t श्रथ, आदौ प्रातराशं Yea, तत्रक्रमणं करोति अथ लाति, ATS RT | ११८ तदो त्तरवाक्यस्यैव प्रतोकम्‌ । त्ैवसुभयथा दशने afa, “उत्तानं Ula कल्वा'--इत्ये तदुत्तरस्यैव Wa प्रतोकं, नेतस्य-- इत्यस्यां कल्पनायां न fafea कारणं पश्यामः! पक्षपातेन {ह भवानेवं मन्यते | परतन्चप्रन्नाहि जनाः खयं ura निणतुमशक्त वन्तः प्रख्यातवणनासखवलम्बेरन्‌ । खतन्वप्रन्नानान्तु नवमकस्मात्‌ पक्तपातोगुक्तः | पुरुषमतिवेष्वरूप्येए तच्वाव्यवखानप्रसडनदि- ag fa विस्तरेण ? न च, 'उत्तानपाव्लदित्वस्य,-- “युग्मानेव खस्तिवाचानङ्क्टग्रहणं सदा | कत्वा धूयस्य विप्रस्य प्र खम्यानुत्रजेत्ततः” | इत्यत्तर स्लोकेनान्वयः°- इति नारायणोपाध्यायमतं युक्तमिति वाच्यम्‌ | ययाखुताधेपरित्यागी मानाभावात्‌ । शब्दस्य अवण मात्रात्‌ योऽर्थोऽवगम्यते, सोऽयं अुत्याऽवगस्यते | अवगम्यते चेत्‌, कथं परित्यज्येत । तदेतत्‌ खधानिनयनोये घारादानम्‌,--अन्वष्टक्योक्घप्रकारेण वामान्वारब्धदक्िण्स्तेन करणोयम्‌ । Ts, “खाद सेचनकाले तु पाणिनकेन दापयेत्‌ | aut qui कररय्यादेषएव विधिः स्मृतः” ॥ इति ज्ञानसूतरपरिशिष्टे “पाणिनेकेनः-इत्यक्तम्‌ । तदंच्नलि- करणाभावाभिप्रायेण, न लन्वारगभ्भनिषेधाथम्‌ | कथं ज्ञायते ? “देवतानां पितृणाच्च जले दव्याञ्नलाच्नलोन्‌ | असंस्छतप्रमोतानां खले SIMA AANA” ॥ Re ATSHAT, | इत्यनुपदमेव तपरे अच्नलिविधानखरसात्‌। तदस्य परिषेचन- स्यातिदेशएलमभ्यत्ेपि सूत्र णमाशोःप्रायनानन्तरं दभीस्तरणानन्तर- देतत्‌ करणोयमित्येतद्थेम्‌ | न युनर्वारिधारान्तरविधाना्म्‌ | कल्यनागौरवापत्ते; ॥ २५ tt विश्वेदेवाः प्रीयन्तामिति 23 वाचयित्वा faae- पावाणि चालयित्वा यथाशक्ति दक्तिणां दयात्‌ ॥३६॥ “विष्वदधेवाः प्रोयन्ताम्‌?- इति देवे ब्राह्मणं वाचयिलला । (वाच faar—safa कुव्वैन्‌, “विश्वेदेवाः प्रोयन्तामिति ब्रुहि इति वाचयितुरध्येषणाऽ्थायातेति दशयति । ‘faatat; प्रीय- न्ताम्‌ः- इति प्रश्नः, ‘gata भवन्तु'--इव्यत्तरमिति महा यशाः । तदेतदुन्सुत्रम्‌ | “पिष्डपाज्राणि चालयिल्वाः । पिण्डाश्च पात्राणि च पिण्डपात्राणि, तानि चालयित्वा, इत्यथैः । पाज्राणि--इति भोजनपाव्राणि पराख्श्ति । कथं ज्ञायते ? पिण्डपाचस्यैकल्वाहहइवचनानुपपत्तेः ! सम्नमनत्रमेकनोदुत्यः-- दूति fe सूतितम्‌। अन्व्टज्येऽपि एकस्मिन्‌ पाते इवोंषि wala तस्मादवदाय पिण्डदानं ग्यह्यकारेणोक्तम्‌ । ननु, व्यक्ति मैदादहवचनसुपपद्छते १ सत्यसुपपल्छते, श्रगतिरियमिति a- तदुपक्षणोयं भवति ; सश्भवन्त्यां गतौ । अतएव, पिण्डानां पात्राणि. इत्यपि न awa | तस्मात्‌ यथोक्गभेवासु | इटानों (यथाशक्ति शक्तयनतिक्रमेण दत्तिणां दद्यात्‌, “इतोयन्नसूबदक्िणः"-- इति fe स्मरन्ति। “यन्नोगन्धब्वेस्तस्य ATS, | १२९१ efaqr अरष्रसः--इत्यपि निगमोभवति। तस्मादत्यन्ता शक्तावपि पणं काकिनों फलं पुष्यमपिवा दच्िणां दद्यात्‌! एवमपि सदकिणोयन्नोन खल्वात्मानं धच्यति,--इति । शक्तौ तु, faar रजतस्याभ्यहिंतत्वात्‌ वदेयम्‌ । दैवे पुनरमङनं रजतं न di, किन्तु हिरण्यादिकमेषवेत्यादिकं यथासम्भवस्ूहनोयम्‌ । सेयं दक्षिणा cays दातव्या । gai? “देवपूव्वं are कुर्व्वोत”--इति वचनात्‌ । उभयत्रैव फलयुतिदथनात्‌ । ननु, शेषेण पिर्डदानविधानाद्धक्तं प्रतिपत्तिरियम्‌ । Sadia: । अ्रथेकख्मणि प्रतिपादनोपपत्तः। वलिहरण्वत्‌ ¦ यथा weanafy बलिदहरणे ३ैश्वटेवे षस्य प्रतिपादनं, तथा अयेकरि पिण्डदाने atta प्रतिपादयते,-- इति । कथं ज्ञायते >? फलवादोपपत्तः ¦ पिण्डे फलवादः खट्दे व- सुपपव्छते | अ्रफलायां प्रतिपत्तौ नैतस्योपपत्तिः | तस्मादथकर्म- तत्‌ पिण्डदानमिति पश्यामः ! इतश्रेतदेवं पश्यामः । अभावेऽपि दशनात्‌ । शेषस्याभाकेऽपि पिण्डदानं दृश्यते । ae fawfae- यज्ञादौ | ब्राह्मणभोजनं aa नास्ति ब्राह्मणभोजनस्य चाभावे कस्य शेषः प्रतिपादयिष्यते। तस्मादथेकर्ेवासौ न प्रतिपत्तिः | aaa wa: प्रतिपाद्यते 1 ब्राह्यणभोजनात्‌ पुरस्तादपि कषात्‌ पिर्डदानदश्नाचैव म्रवगच्छामः। प्रतिपच्यधक् वेतत्‌ स्थात्‌ न प्रतिपत्तिरेव | qa, उभयं प्रधानम्‌,- इति भटटनारायणप्रख्तयोमन्यन्ते | श्लो कानप्युदाइरन्ति । “प्राधान्यं पिर्डदानस्य केचिदाडहमनोषिणः | गयादौ पिष्डमाचस्य दौयमानस्य दशनात्‌ | १२८ खाइकल्यः | युतौ च पिण्डदानस्य केवलस्य विधानतः | भोष्मस्य ददतः पिण्डान्‌ इस्तोल्यानस्मृतेरपि ॥ भोजनस्य प्रधानत्वं वदन्छयन्ये मदषयः | बराह्मणस्य परीक्षायां महायन्नप्रदशनात्‌ ॥ महाफल विधैषैव पंक्तिपावनभोजनात्‌ t अरपाक्तभोजनादातुमेहानथेप्रदशनात्‌ ॥ ्रामश्ाइविधानस्य विना पिण्डः क्रियाविधेः | तदरालमभ्याप्यनध्यायविधानखवणादपि tt विहन्मतसुपादाय मम ततत्‌ efe खितम्‌ | प्राघान्यसुभयोयस्मात्तस्मारेष समु चयः” ॥ इति| asa श्लोकाः च्छन्दोगपरिशिष्टस्यान्तिभमे aw uaa | कचित्‌ feataaqal विद्ाय । wraaure भट्रनारायणेन च पठिताः । परिशिष्टप्रकागक्षता तु नारायणोपाष्यायेन च्छन्दोग- परिशिष्टस्य ठतोयप्रपाठकस्यान्तिमाः कतितित्‌ खण्डा न पठिताः न च व्याख्याताः | aca भगवन्तोभूसिदेवाः प्रमाणम्‌ । अत्रच, निमित्ततोव्राद्यणभोजनस्य पिण्डदानस्य चाननुषटानेऽप्यभयोः प्राधान्यं नानुपपव्रम्‌। असोमयाजिपक्ते दधिपयोयागवत्‌। फलब्युतिश्ोभयव्राप्यस्ति | तदेवं न्यायोऽप्यनुग्यद्योतो भवति | यञ्च,--*नित्यख्राद्वादौ पिण्डनिषेधात्‌ areata प्रधानम्‌ | निषरेधोहि प्राप्तस्य, प्रा्िशातिदेशात्‌, स चाङ्गाना- मेव, इति । aga पिण्डदाने फलश्ुतिरथंवादएव । fuw- दानमातविधिस््वङ्नभूतपिख्डदानात्‌ कश्मान्तरम्‌-- इति शूल. ऋडइव्छखपः | १२८९ पाणिनिोक्तम्‌ । तत्र ब्रूसः। 'मासमम्निहोतरं जुति" इति कौ र्ड पायिनामयने, अभगनिदोतवत्‌ qafa इति वचनव्यक्त्या यथा नेयमिकस्याग्निदहास्य धम्मा्रतिदिश्यन्ते, ware होमोयदम्नये च प्रजापतये च, इत्यादिः, यधा वा “उद्भिदा यजेतः-- इत्येवमादौ भरव्यक्तयजतौ Vitara प्रधानाश्रपि यजतयः प्रदिश्यन्त, तयो रूपान्तराभावात्‌ | तददवापि स्यात्‌ । प्रधानस्यातिदटेथे न क्िदथेः.--इति खल्वसौ न प्रदिश्यते। यथा चावोचाम,- महानयेस्तस्य भवति, - इति कथमसौ न प्रदिश्येत | श्रथ मन्यसे,-- नासो प्रधानस्यातिटेशः किन्छङ्स्येव । प्रधानं खल्वत्र जुद्टोतिना यजतिना च विहितम्‌ | द्रव्यदेवते पुनरङ्ग एव प्रदिश्येते apracad.—esfa । णएवन्तह्िं प्रकततेऽपि खओाइचोद- नया प्रधानं विहितम्‌,--इत्यङ्गमेवेतिकनत्तव्यता need | कथ- afe नित्यखादादौ पिर्डटानस्य निषेधः १ इतिकत्तव्यता- निषेधाभिप्राेख --इति were) इतिकन्तव्यतायाश्च निषधात्‌ पिण्डोपि न clad 1 उत्तरवेदेनिषेधात्‌ वैश्वदेवे सुनासोरोये च यथा न अग्निः प्रणोयते, तदत्‌ । न fe विहितमपि इतिकन्त व्यताभिरनुपक्षतमथय aad) यस्य वचार्थोनास्ति, सोपि किमिति क्रियेत भपिच। न चोदकणव प्रापयति, किन्ति चोदनापि,- इत्यवोचाम । तस्माद्भयोः प्राधान्यपन्चे चोदकेन पिख्डोमा प्रापि! चोदनया तु प्राष्छयते। aa, चोदनया प्राप्तः पिण्डः प्रतिषिध्यमानस्तदितरत्‌ चोदनाप्राप्तं कत्तेव्यमनुजानोते । सोयं waters निषेधः | 29 १२० ATTA: | fawerantafafseagyafiwernia कश्मान्तरम्‌,- इति यदुक्तम्‌ । aa Tea तस्य armaats न a? अस्ति चेत्‌, विफलः प्रयासः कश्धान्तरच्येतदेवं न स्यात्‌ । सति ब्राह्मणमोजने पिश्डदानमङ्म्‌, भ्रसति तस्मिन्‌ प्रधानमिति चेत | al रूपभेटाभावात्‌ | यदेव खल्वस्य रूपमङ्गस्य तदेव प्रधानस्यापि | aad सति, सति ब्राह्मणभोजने तदङ्ग विपरोत- मन्यथा,--इत्यत्र न खलु कारणमस्ति ्रपिच। एवमपि पिष्डदानस्य आआादइत्वमभ्युपगतं भवति । तथा चासतोव ब्राह्मण- भोजने सत्यपि तस्मिन्‌ प्रधानभेवेतत्‌ स्यात्‌ । aq तहि, पिण्डदानस्य ated नास्ति.-- इति । तदपि नास्ति। यतः तत्रभवान्‌ wear: ‘aq श्रादम्‌ः-इति aaaq पिर्डपिटयन्नस्य अओादत्माह । पिर्डप्रधानस्ु सः) पिर्डेरेव aq पितरद्ज्यन्ते। तस्मात्‌, पिर्डमन्तरेणेव बाह्य ण- Tanzi खादनिष्यत्तिदशनात्‌ नेतटैकतरस्मिन्नेव पक्त चोद यितव्यं भवति । इयोः समानल्रात्‌ | way: खल्वेव- सुपोद्लितोभवति। अथ, अनयोरेकतरस्येव प्राधान्यमिति निबन्धः ; पिर्डटानमाचं तहिं प्रधानसुच्यताम्‌। faweraua तत्रभवतोग्यद्यकारस्य महायज्नदशनात्‌। तथा मनुरपि | “खद्पिर्डक्रियायान्तु कतायामस्य Baa: | अनयेवाह्वता काय्यं पिर्डनिन्षपणं सुते: ॥ इति पिर्डदानस्य प्राधान्यमादह । सब्वैवचनसामच्ञस्यकरणाभि- मानिनान्तेतन्मनुवचनविरोधोदृष्परिहरः स्यात्‌, अस्माकन्तु नेष- QTR: | १२१ विरोधः) विभिब्रविषयत्वाइचनानाम्‌ | यच्च,-- पिण्ड निव्वेपशं fua दानमिति वणितम्‌। तदसङ्तम्‌ । यथाशुता्थैपरित्यारी हेत्वभावात्‌! पिवेश्यकदानमात्रस्वेव तदितिकन्तेव्यतापत्तेश् | ‘ge —afa करणाचवमवगच्छामः। “ad निवेपणं wat पिर्डांस्तांस्तदनन्तरम्‌” । इति तस्यैव वचनान्तरदभनाच्चैवं wad: ‘a निव्वपति यः पिण्डम्‌'- इति चैवमादौ तथैव निदिश्यते। प्रभिद्िर॑वमनु- ग्रहोष्यते | तस्म्ादपवखितं तत्‌ । aed कस्यचित्‌ पिर्डदएनस्य कस्यचिच ब्राह्मणभोजनस्य प्राधान्य सखरसः.- इत्यतः कारणात्‌ ससु्चयपक्षः प्रादुभेवति ¡ अतः एकतरप्राधान्यावैदकानि वचनानि न खन्वेतत्पच् चोदयितव्यानि भवन्ति! सोयमलङ्ञरो- न दोषः | परेषां पुनरयं पयनुयोगोऽवजनोयः स्यात्‌ । तथाचो- भयथा TAY | अन्वष्टक्यादौ away wean: पिण्डदानं महता प्रबन्धेनोपदिदेश, न ब्राह्मणभोजनम्‌ । “अरप्येकमाश्ये- दिप्रम्‌”--इति च नित्यां कात्यायनश्रादह। तस्मात्‌, उभयं प्रधानम्‌ । क्चिदहिशेषवचनारेकंकम्‌ । यथा पिर्डपिटयन्नादौ, नित्यञ्रादयादौ a) सपिर्डोकरणादौ qual: प्राधान्यं खखितमेव | sag किं विस्तरेण pon seller इति महामल्नोपाध्यायराधाकान्तसिदान्तवामोशभट्ाचाय्या- तसजशौचन्द्रकान्ततकलङ्ारभङ्ाचास्य कतौ आादइकल्यभाष्थे दितोया खण्डिका ॥ ATER, | aalat खण्डिका | एवन्तावत्‌ पाव्वैशश्वादवप्रयोगोऽभिहितः । अथेदानीं तदिक्षतोभूत- भकोदिष्टं बह प्रतिजानते, अथैको दिष्टम्‌ ॥ १ ॥ वर्तिष्यते, इति Bae: | अथ पाव्वेशश्ाहानन्तरम्‌ । एक- उद्दिष्टो यत्र, तटेकोदिष्टम्‌,- इति कन्णोनामघेयम्‌ । तदेतदा- दिकं आरादजातं orate विक्रियते। कथं ज्ञायते? zy यथा waa सपरिकराभिहिता प्रक्षतिविक्रतिरन्या,- इति ताव- दोमांसकसमयः | पाव्वण्चात सपरिकरमभिहितं न लेकोदिश्टा- दिकम्‌,-दइति। अ्रपिच। भ्रावाहनादिकं तावदत्र fated | न चाप्राप्तस्य fata: । न चात्र वचनात्‌ wife: 1 तस्मात्‌ चोदक- प्राप्रमावादहइनादि कं निषिध्यते,--इति गम्यते । एतस्मात्‌ कारणात्‌ पश्यासः,-पाव्वेणस्य wart प्र दिश्यन्ते- इति । दौक्णोया- दिषु अप्रयाजास्ताः'- इति निषेधस्यान्यथानुपपक्या तासु दभ- पौणेमासधश्बप्रदेणोयथा | “उपतिष्ठतामित्यक्तग्यसख्थानेः-- इति सचणाचेवमवगच्छामः। WIT wenger विहितं, तस्य स्थाने चातोपतिष्ठतामिति विदधत्‌ were धर्माणां प्रदेशमतर बोधयति । ATER: | 223 तदिदभेकोदिषटं दिविधं wafa, Taatfes प्रत्याव्दिकौको हि- VY तदुभयमिह लाघवायेमेकेन ग्रन्ेनाभिधौयते । श्रत म्रेत- पदप्रयोगोऽत्र नोपदिष्टः । एवं खल्वसौ प्रत्याब्दिकेपि प्रसज्येत | कथंनु समा प्रखन्नि,- इति यदुभयसाधारणं तदेवोपदिष्टम्‌ | प्रतेकोदिष्टे तु शस्त्रान्तरात्‌ प्रेतपदप्रयोगः स्यात्‌ । तेन, प्रत्या व्दिकमप्येकोददिष्टमेव । न पुनरेतन afefead: तस्मात्‌, तस्याप्येकोदिषटतयंवोद्धेखोन तकोदहिष्टविधिकतया,- इति द्ष्ट- व्यम्‌ । “श्रयेकोदिष्टं तत्‌ aut भवति नवं fast पुराण ”- इति शाखान्तरेपि प्रत्याब्दिकस्यंकोदिषटत्वसुक्तंन तेकोदिष्टविधि- कत्वम्‌,--इति | गौडासु एतदग्मकरणगेषे “एतत्‌ प्रेतखादम्‌”- इति, एतत्‌ खर्डिकापरिसमापो, “श्रत ag संवत्सरे संवत्सरे tamara ea; यस्मिन्नहनि प्रेतः स्यात्‌” इति च सूत्दयमधिकं पठन्तः, प्रेते कोददिष्टमेवेतत्‌ प्रत्याब्दिकेऽप्यस्यैव ध््प्रदेशः,- शति मन्यमानाः प्रत्याद्दिकमेकोदिष्टविविधकतयोलिखन्ति। पाश्चात्य सूत्रग्रन्थे तु नैतत्‌ स्चहयं waa: भाष्यकारैरपि चिरन्तनेन पठितं न wafa व्याख्यातम्‌ । च्छन्टोगापरसतरेऽपि न तादशं किञ्चित्‌ wad: पारस्करोपि ad fafeq सूचरयाञ्चकार। कात्यायनएव सपिणर्ोकरणात्‌ परम्‌,-- “श्रत we wart दयात्‌ ; यस्िब्रहनि प्रेतः स्यात्‌”--इति खूत्रयाम्बभूव | परम- सावपि, “एतत्‌ प्रेत्रादम्‌”--दति नोवाच । यदापि तत्‌ cara, तदापि प्रेतश्रादमिति प्रेतपदस्य, प्रेतायान्नं ददात्‌ः-- इतिवत्‌ १३४ दकल: । ` प्रमो तोऽ्थः,-इति दयमेकेनेव ग्रन्थेनोच्ते,- इति न किच्िदनु- चतम्‌ ॥ ° ॥ १॥.०॥ एकं पविचम्‌ ॥ २ ॥ maw पवित्रबइल्प्राप्तौ, एकमित्यनेन तस्यै कल्वं विधत्ते । तदिदं न्यायमूलं सूत्रम्‌! ततोदेश्यानां बहल्ादथवत्‌ पविच्र- वहतम्‌. श्रत्र तूदेश्यस्यैकतया न खस्वर्थोऽस्तोति निवत्तते,- इति न्यायोऽत्र मूलम्‌ । खयं wat वेदिभेवतिः- इति उदननख- ननपरिजेखनानि यथा निवत्तन्ते। सौर्ये वा चरी पेषणादौनि यथा लुप्यन्ते । तथा चोक्तम्‌ । “शअ्पिचाभिधानसंस्वारद्रव्यमथें क्रियते तादब्यात्‌*-इति। एककरणसाध्यं खर्वेकोिटा पून्बेमेक करणधन्मानेवाकाङ्ति,-- इत्ये कमेव पविच्रमच्रप्रदिश्येत । सौथचरोरपूव्भस्येककरणसाध्यतया, प्रकतौ दर्थपूणेमासापूव्वेस्य षट करणसाध्यल्वेऽप्येकस्येव करणस्य धन्यास्त प्रदिश्यन्ते,-- इति यथा| वेक्तोवाऽयं विशेषोपदेशः स्यात्‌ । सोयं war. पदार्थे प्रापयति,--इति waved: चोदकं aad: चोदकेन हि विग्रज्णष्टाघोतः पदार्थोऽन्बोयते,- इति विलम्बेनासौ पदा्थान- तिदिश्ति। यथा वाजपेये सप्दशशराबनेवारचरोरुपदेशत्‌ चोदकप्रा्ा सुष्टिनिवत्तते। यथा वा चित्रायां awarar सुपरेणात्‌ चोद कप्राप्ताव्रौदयोनिवत्तेन्ते - त्रेहा अरहा तण्ुलाउपादातव्याः,- इति | सास्रे चं खलेवालो युपो- ATSHa: | १२५ भवतिः--इत्युपदेणत्‌ चोदकप्राप्तः खादिरो निवत्तते--खादिरो खादिरो वा खनेवालौो स्यात्‌.-इति। तददवापि, `एकं पवित्रम्‌"--दत्यपटेशात्‌ mad पवित्रबडत्वं निवत्तते । किं कारणम्‌ ? wear हि युतिः, परोकञ्च चोदकः.- इति, अ्रतएव,--श्रध्यस्येकत्वादेव पविव्रस्येकत्वं प्राप्रोति.- इत्यस्यापि पय्यनुयोगस्यानवकाशः | न चाचार्ययोऽघ्यस्यैकत्वं सूत यिता पवि- adware सूत्रयाञ्चकार। कात्यायनोहधि am सूचयति) एतेन, ACERT, “Tass: एकं पवित्रम्‌ः- इति यददिप्धस्य पठितं wanda, तदनाकरम्‌ । भाव्यकारेरपि चिरन्तनः, ‘ua पवितरमेकोऽष्यः- इति maataaa सखव्रहयं पठितम्‌ । तथात्ेपि वा, अरष्यस्येकत्वेऽपि, एकस्मिव्रेवार्घ्ये चोदकप्राप्त पवि त्रवहत्वमदृ्टाथं स्यादित्यधिकाशड्गनिरासाथेमस्य wat नानुपपन्नम्‌ | यच्चापरमुक्तम्‌,--भ्रघ्यक्यात्‌ दिदलरूपसङ्तितपविवरैक्यप्रासौ एकं पवित्रमिति पुनरभिधानसाधेकत्वाय तदवयवपरम्‌,--इति । तदपि न सुन्द्रम्‌। यतो aaa विशेषोपदेश्परं वा वचनम्‌ | उभयधापि,-- ६६ अनन्तमेभि £ , ध — ऊ & क ण सायं ain {दिदलमेवच | प्राटेण्मातं tana पविचं यत कुत्रचित्‌" ॥ इति खशास्त्ोत्तं विशिष्टमेव पदविचं पाव्वेणएवदतापि प्राप्रोति) ‘aa ॒कुचचित्‌ः--इति व्याश्यवमतेष्ेवमवगच्छामः। “ततएव १२९ ATTRA, | विषः प्राद्शमाते पविते कुरुते--इति weraa, “पविते खो वैष्णव्यौ ” LATTA दललक्तणा तु,-- (आज्यस्योत्रवनाधं यत्तदप्येतावदटेव तु” । दूति काल्यायनेनेव welnati wa तु तत्परिग्रहे न किञ्चित्‌ कारण्मस्ति। इतरथा पाव्वेशेप्येकदलं पवित्रं स्थात्‌ । न चैवमिष्यते दिवचनान्तः खलु पवित्रश्ब्टोदलं लक्षयति, न त्ेकवचनान्तोऽपि। कथं sate “पवि खोवे्णव्यौ"-- दूति, “पवित्रे कुरुते*--इति चैवमादिषु तथा दशेनात्‌। “feta पविचेण”- इति, “पवित्रमन्तरा acat’— ॥ दति च तवैव वचनान्तरम्‌। न च जातकरऋदिच्‌ डान्तर सार १५२ ATTRA: | कलापोऽपि कथं waa, तन्नापि स॒तस्याशचिल्लाविशेषादिति- वाच्यम्‌ । “शिषेः पचवाब्दपय्यन्तं नाशौचं मैव पातकम्‌ । न चास्य राजदण्डोऽस्ति प्रायश्चित्तं न विद्यते” ॥ दूति तदमनुवचनेन तदानीं तस्याश चाभावात्‌ | यच स्मरन्ति,- “ज्ञाते पुचे a पुत्रस्य माता यदि विनश्यति | तन्मातरमसंस्त्य न संस्क्य्यात्‌ पिता सुतम्‌ 1 न सात्‌ ययपि तम्मातुवृदिशखाङ प्रवैश्यनम्‌ । तथाप्यवश्यं संस्काच्येा wera हि सा शिशोः” ॥ इति | तच्च भोजदेवादिभिमंहानिवन्धकावेरलिखितल्वात्‌ निमूल- भिति स्मतिसागरः। तस्य aqaa तु विधिप्रतिषेधसन्रिपाता- दिकल्पएव मन्तव्यः | तदेवमस्म्ाकं TAG सुपिण्डोकरणकालाः-- पुणः सं वत्सरः, षरमासस्िपक्ोहदिश्चति i ते खल्विमे कालाः साग्निनिरगम्नि- साधारणा भवन्ति । वाक्यादिशेषानवगमात्‌ | wa च, सपिण्डोकरणस्यापकष्विधानादेव तत्पृत्ममासिका- नामप्यपकषेः सिध्यति । अग्निषोमौये पशौ प्रयाजस्यापकष- विधानात्‌ प्रयाजौन्तकश्मंकलापस्यापकषेः,- इति यथा । तथा- चोक्तम्‌ । “तदादि बाऽभिसम्बन्धात्तदन्तमपकर्षे स्यात्‌” इति | तथा च,- “afawlact यतर समाक््टं समासिकम्‌” । ति स्मरत्ति तधा मगेः। ATER | 243 “तस्येवा कष्य gain सामिकड afawag’ | इति। तथा चतुवमचिन्तामण्ौ पाच्रावनिः : ^प्रेतश्ाद्ानि शिष्टानि सपिर्डौकरगं तथा । अपल््यापि कुर्वीत कत्तं नान्दौमुखं दिजः” ॥ इति मासिकानां सपिण्डोकर णस्य चापकषमुपदिश्ति ! विन्नामे- श्वर स्त्रे तटविन्नाय, मासिकानि सपिण्डनादृुं स्वकालणएव arate, अपकर्षस्वनुकल्यः,- इत्याह | निगरैधसमप्याह गोभिनल- परिशिष्टम्‌ | “araifa षोड़शणादत्वा नेव कुयात्‌ सपिर्डनम्‌ः | इति । गोभिलस्ये तदिति मदनपारिजातः। तथा लोगाक्तिः । “matfa षोडशपाद्य विदघोत सपिष्डनम्‌” । इति । आभ्यां यत्‌ षोड़भखरादवेभ्य;ः परतः सपिण्डो करणसुक्त, तत्‌- “srenre चिपक्ते च षरमासे मासिकाष्डदिके । खाडानि areata संस्मतानि मनो षिभिः” | इति व्यासादयुक्षकल्ये बो दव्यम्‌ ¦ ततेव कल्ये सपिर्डो करणस्य ततानन्तभीवात्‌ | “sem प्रतिमास्यानि ate षारमासिके तथा | सपिण्डोकरणच्धेव इत्ये तत्‌ शराइषो डम्‌” ॥ इति छन्दोगपरिशि्टोक्ते तु कल्ये षोडशखादेष्वेव सविर्डोक रण- मन्त्भवति | wea, दादशाहे क्रियमपणसूनमासिकभिति Seq | तथा च गोभिलपरिशि्टम्‌ | a @ १५४ ATTRA: | “मरणात्‌ SSNS स्यान््रास्युने बोनमासिकम्‌” । दूति! गोभिलस्यैतदितिमदनपारिजातः। तदस्माकं हावप्येती कल्पौ भवतः | दथोरेवास्मत्परिशिषटानुमतलात्‌ | यदा ava षोडशश्वाद्वानि सपिर्डोकरणञ्च करोति, तदा सपिण्डोकरणात्‌ परं पुनरपि षोड़श्खाद्वानां यथाकालमनुष्ानं RUS प्रतशब्दोल्लेखस॒ तत्र न ACTA: । तदाह काल्यायनः | “हाद शाहेऽथ सबव्वारणि संक्षेपेण समापयेत्‌ | तान्येव तु पुनः क्यात्‌ प्रेतशब्दं न कारयेत्‌” 1 af) कालमाधवोये गो भिलपरि शिष्टम्‌ | “यस्य संवत्सरादव्वाक्‌ विहिता सुसपिण्डता | विधिवत्तानि wala पुनः खाद्ानि षोडश” ॥ ति ¦ गोभिलस्यैतदिति माधवाचाय्येः | तत्रैव गालवः | ‘gala संवत्सराद्‌ यस्य सपिण्डोकरणं कतम्‌ | षोडशानां दिरावत्तिं कुग्यी दित्याह गौतमः” ॥ इति । षोडशानां दिरावत्तिश्ेकादशदहसपिर्डनपक्ते। ततोन मासिकस्य कालासच्वात्‌ Wud तु यथासम्भवं द्रष्टव्यम्‌ । तथा च काष्णंजिनिः । “अव्वागनब्दाद्‌यत्र यत्र सपिण्डो करणं भवेत्‌ | तदृहमासिकानां स्यादुयथाकालमनुष्ठितिः” ॥ दूति 1 मदनरने अङ्किराः। “यस्य संवत्सरादव्वेाक्‌ सपिर्डोकरणं भवेत्‌ | मासिकंच्चोदकुम्भच्च देयं तस्यापि वत्सरम्‌” ॥ ATSRA: | १४५५ इति i पेठिनसिः । “सपिण्डोक रणादर्व्वाक्‌ Faq चादानि षोडश | एकोदिष्टविधानेन कुर्य्यात्‌ सर्व्वाणि तानि तु ॥ सपिष्डोकरणणदृद्ं यदा कुर्य्यात्तदा पुनः | प्रत्यब्दं AAA FATA Fig न तान्यपि" | fa | तदेवं व्यासाद्यक्तकल्येऽपकषेपक्ते यथासम्भवं Treat faciafafaaat । verfeaaaratet ya: करणम्‌ ¦ छन्दो म- परिश्टक्ते तु कल्य मासिकोानां पुनरनुष्ठानं न नियतम्‌ एकोदिषटविधानेन चेषां पुनरनुष्ठानं भवति न प्रत्याड्दिकवत्‌ ! तथा च च्छन्दोगपरिशिष्टं कात्यायनः, “सपिण्डोकरणाटूधं न दद्यात्‌ प्रतिमासिकम्‌ | एकोदिष्टविधानेन दद्यादित्याह शौनकः” ॥ इति। न दद्यात्‌ प्रतिमासिकमेकोिषटविधानेनेति संबन्धाहदयादि- त्याह भौनक इत्यनेने को दिष्टस्येवापक्षष्टसपिरडो कर णाद विकल्यो- दशिंतः?--दति शूलपागिप्रश्तयः। यत्ते, स च विकन्ोःप्रास्त- प्रेतभावविषयद्रति शूलपाणिः ; यच्च.--श्रप्राप्षप्रेतभावविषयवद्म- पतितमासिकविषयोपौति मन्तव्यमिति रघुनन्दनश्चाह ¦ तद्भय- सपि प्रमाणाभावाद्ुपैन्लणोयम्‌ | हदिनिमित्तेन त्वपकषं ठदहे- THA युनरपक्लव्य षोडशश्राद्ानां पुनरनुष्टानम्‌ । यथा कार्ष्णा fata: | “सपिर्डोकरणादव्वा गपल्लष्य कतान्यपि ! “~, [ ^+ ष 59 चपनरप्ापक्रष्यत्त व्रडासरनिषेध्रनातः | १५६ दकच्यः j दूति । निषिधमाह काव्यायनः | ‘ae ठदितन्न्तु मासिकानि न त॑न्तरयेत्‌ | अयातवामं ATW न भवेत्‌ पुनरस्य तु“ ॥ इति ॥ १२ ॥ अधेटानोमितिकत्तेव्यतायां योविरेषः, सोऽभिधोयते,- तदश्चत्ाय्यदकपाचाणि सतिलगन्धोदकानि पूरयित्वा ॥ १४ ॥ तददस्तस्मित्रहनि, तिलगन्धोदकसह्ितानि चत्वाय्येष्यंपाच्ाखि पूरयिला । तथाच भविष्यपुराणम्‌ । “गन्धोदकतिलेयुं हं कुर्य्यात्‌ पात्चतुष्टयम्‌ । sea पिदपाचैषु प्रेतपातं प्रसेचयेत्‌” ॥ दति i गन्धोऽत्र बेक्लतो विशेषः | तदि शेषात्‌ saa तिलोदकस्य निहत्तिं मा oumegifefa (सतिलगन्धोदकानि.- इत्याह | पविलन्तु न निवत्ततै । कथं कछला ? प्राज्ञतानि पात्राखनृद्य aa चतुष्ट सतिलगोदकलत्रच् वेक्तो विशषद्होच्यते पात्राणि च aa पवित्रान्तहिंतानि भवन्ति । तस्मात्‌ पात्रस्य विशेषः पवित्रा न्तहितल्रमवापि भवत्येव । न चेदेवम्‌, यज्नियदच्चमसत्वादि क- मपि तदिशेषोऽतर न स्यात्‌ । इष्यते च | तस्मादुयथोक्तमेवासु | तदत, पात्राणां चतुष्टुविधानात्‌ मातामदपक्तोऽच्र न भवति | तथा च च्छन्दोगपरिशिष्टम्‌ | ASR | ६९५ “कषेसमन्वितं त्यक्ता तथाऽऽद्यं चाहो ङगम्‌ | प्रत्याब्दिकिच्च, शेषेषु पिण्डाः a: षडिति fafa” | इति | देवपक्तसत्वत्रापि भवत्येव ! प्रकतस्य cages वाधा- Gata | Aways: we wes प्रेतपि- पक्ताप्रायेण वच्यति । तथा च शातातपः | “सपिण्डोकरणाडं cage नियो जयेत्‌ | पितृनेवाशयेत्तच पुनः Ta न निदिभेत्‌" p ईति ॥ १४॥ चत्वारि पाव्राणि.--इल्क्तम्‌ । तदिदानीं विरशेषैरणभिघत्ते-- चौशणि पितु WAR AAT १५॥ चोणि पात्राणि पितृणां fretat पाच प्रेतस्य, “ूरथित्वा'- इति गतेन सम्बन्धः | तदत्र, पाठक्रमात्‌ प्रथमं पितृणां पाव्वेखमनु्धेयं ततः प्रेतस्येकोदिष्टम्‌,- इति | तथाचोक्तम्‌ | “क्रमेण वा नियम्येत क्रलेकववे तद्गुणतात्‌”- इति ॥ १५॥ प्रेतपावं पिढपावेष्वासिञ्चति,- ये समानाः समनसः पितरोवमरज्ये। तेषां लोकः खधा नमो- यज्नोदेषेषु कल्पताम्‌ । ये समानाः समनसोजोवा- जीवैष॒ मामकाः | तेषां शौमयि कल्पतामस्थिन्‌ लोक Wa समादति ॥ १६ ॥ WAITS प्रेतपात्रखसुदक पिलपातेषु ्रारसिद्चति-ये समानाडति १५द ATTRA, | मन्तदयेन । अर किञ्िदक्व्यमस्ति। पाठक्रमानुरोधात्‌ पदाथ. लुसमयेन पितृणामष्येमुस॒ज्य प्रेतस्याघ्यसुत्खष्टव्यम्‌ । ततः पितृणामष्येपात्रस्यानि पविताणि पिढत्राह्मणेभ्यः प्रतिपाद्य, प्रतारष्यपात्रखमपि पवितं aca प्रतिपादनीयम्‌ । -श्रध पितरष्यंपात्रखसुटकं पिढब्राह्मणेभ्यः प्रतिपाद्य, प्रे ताष्यंपातख्धसुदकं तिधा विभज्य तैषाभेकंकं भागं ये समाना इत्यादिमन्वहयेन प्रत्येकं पिढपाव्रेषु सिञ्चेत्‌ । कुतः? “अआगन्तुकानामन्तेऽभि निमेशः”- इति न्यायात्‌ । अआसेचनच्चोपदिशन्‌ प्रेता््यपात््य ufaq azaraua प्रतिपाद्य उदकमाचरस्य पिटपाचेषु wad ज्नापयति। कथं wal? उदकमातरस्येव खल्वासेचनं सम्भवति न पविव्रस्य। “एकौकस्िनत्रपश्रासिच्चति- इति gaara. एवासेचनकश्मतया Wad) इदानौमप्यासेचने सूचिते आपएव इदयमागच्छन्ति । तस्मादियमेवावधारणा.- प्रेताध्येपातोयं पवितरमाचं तदुत्राह्मणाय प्रतिपाद्य तदुदकं पिढपातेष्वासेक्तव्यम्‌, अथेदानीं चोदकं संखवसमवनयनादिकं करणोयम्‌,--इति | प्रेतपा्रखस्य तिलोदकस्य तु नं भवंति ब्राह्मणाय प्रतिपादनम्‌ | ‘Fara पिलपातेष्वासिञ्चतिः---दइति वचनेन तस्यान्यथा प्रतिपादनोपदेणात्‌ | सोयं वैक्ततोविशेषोप्टेशशोकप्राप्तां प्रति- पत्तिं बाधते। तदत्र प्रल्यासेचनं मन्तरावावत्तते। at fe गुणभावेनासेचनसुपङव्वाते। गुणानाञ्च यावत्‌ waraatafa- रित्यविवाद एव ¦ श्राह । प्रेतपाव्रपदं खल्वेतत्‌ प्रेतपाच्रस्थोद्कपरमित्यत नं अदइकल्यः | ११५९ विवादः | त्षासान्यात्‌ पिदपातपदेऽपि भवति तधा प्रततिः | भवति चत्‌, न युज्यते विना कारणसुत्खषटम्‌ | तस्मात्‌ पिठ पात्राणासुदकस्य प्रतिपादनान्‌ प्रागैव तच प्रतपाव्रस्यारेचनमन्त्‌ ! नैतत्‌ शक्यम्‌ । किं कारणम्‌ ? आनुमानिकं तावत्‌ पात्रस्ध- सुदकं परिचिकल्पयिषितम्‌। waa पावमासेचनाधिकर- णम्‌ ¦ पात्रपदं खर्वेरत्‌ पातं वदति, न पाचखयसुदकम्‌ । afe q तेन प्रयोजनं भवति, शक्रोति पातच्रसम्बडं तत्‌ लक्षयि- तुम्‌। weaned तावत्‌ पात्रस्य नोपपद्यत-इति तत्‌- सम्बडइमुटकं तेन wad: भ्रारसेचनाधिकारण्लन्तु पिट- पात्राणां न खल्वपि नोपपदयते ¦ येनेतद्दकं waaq wala: खल्वेषा यासौ AAU नाम । तस्मात्‌ यथोक्षमेवासत | तदस्य प्रतपातस्यस्योरकस्य पात्रचयेष्वासेचनं विभागमन्तरे- णानुपपद्यमानं faar विभागभमेव तस्या्तिपति, न युनश्चतुदा | निधा विभागस्याक्तेपेरीवानुपपत्तिनि ारेनाधिककल्यनानुपपत्तेः | येयमनुपपत्तिशखतुधा विभागमाच्िपति,--इति मन्यसे. arfa- पत्यसौ चिधापि विभागम्‌ । aad सति, तिधा विभागसमरत्िप्य चरिता शास्त्रं न पुनरधिकमाकेषुमहति । तदत विभारी, ये समाना इति amet न संभव्छते। कल्पितस्य मन्त- सम्बन्धानुपपत्तः। यत्त॒ शातातपवचनम्‌,-- “निरुप्य चतुरः पिर्डान्‌ fowe: प्रतिनामतः | ये समानादति इाभ्यामायन्तु विभजेत्‌ faut | एषणएव विधिः पूव्वेमध्यपात्रचतुश्टये” ॥ ' ~ १६० श्राद्रकल्य, | दरति। aa विभजतेर्विभागपूव्धकं मिखणमधेः। कथं न्नायते ! यदयं विभजेदित्यभिधाय ata विधिमष्यपातरष्वतिदिश्ति, ततः प्रतिपद्यामरह,--विभागपूव्मैकमिखणं तस्याथः,- इति न fe विभागमावरं करणौयं न मिश्रणमिति शक्यं aay तदुक्त- प्रयो गविषयञ्चेदमित्यनुदाहरणम्‌ । एवमसावपि तिधा विभाग माह न चतुर्धा । यत्‌ पुनब्रेह्यपुराणवचनम्‌, “चतुभ्येशाष्यैपावेभ्यएकं वाभेन पाणिना । wear efataa पाणिना सतिलोदकम्‌ | संख्जतु त्वा एथिवो ये समानाडइति स्मरन्‌ । प्रेतविप्रस्य हस्ते तु aqui जलं fata ॥ ततः पितामडहादिभ्यस्तन्बश्छेञख waa पथक्‌ | ये समानाइति दवाभ्यां तव्नलन्तु समपयेत्‌ ॥ अघेयन्तेनेव विधिना प्रेतपाचाच पून्धवत्‌ | aaa निषेव पशाच, स्रयमाचरेत्‌” ॥ दइति। तदपि तदुक्तप्रयोगविषयम्‌। न हि भसंख्जतु art पृथिवोः--इत्ययमपि मन्वोऽस्माकां भवति | तस्मात्‌ मैतदस्मवर- योग विषयमिव्यतिरोहितमेतत्‌। केचित्‌ पुनः खशास्वमात्रात्‌ aunt निरणेतुमश्क्यमिति waar: अद्ैजरतोयङ्शलाः प्रयोगान्तरविषयस्य वचनस्य कमंगसमुपाददषे, परच्चांशं शख्यन्तरोयं वदन्ति! तदश्रद्रयम्‌ ॥ १६ ॥ एतैनेव पिण्डोव्याख्यातोव्याख्यातः ॥ १७ ॥ ATTRA | ? ह {1 ऋः एतनाष्यभिश्णप्रकारेरव पिर्डमिग्रणप्रकारोऽपि व्याख्याता- वेदितव्यः) एतदटमेनोक्तं भवति। प्रतपिर्ं fast विभज्य ये समाना इति मन्ताभ्यां पिलपिर्डषु भिययेत्‌,- इति | मन्वात्रत्तिरुक्ता । हिवंचनं प्रकरणसमासिप्रज्ञापनाथेमादराधंञ्च। तदत्र सपिर्ोकरणे वद वक्तव्यमस्ति तत्सव्वं छन्दागपरि- fetal ज्यम्‌ | ग्रन्यगौरवभयादुपारम्यतेऽस््ाभिः : रएतल्सूत्रा- aay, — “sang संवत्सरे संदत्सरे प्रेतायान्नं दयात्‌ यस्मिन्न- हनि प्रेतः स्यात्‌"इति aa रघुनन्दनः पठति) तदनाक्रर- सिल्यक्तम्‌ ॥ १७ ॥ इति महामहोपाध्यायराघाकान्तसिडान्तवागौशमस्मचाया- त्म जसोचन्द्रकान्तत्कालद्नारभद्रचाय्येस्य क्ती खाइकल्यभाष्ये तीया खण्डिका समाप्ता | FATIH, | चतुथौ खण्डिका | अधाभ्युदयिकषे ATS ue अथेदानोमभ्युदयिके are योविशेषः सोऽभिधोयते । अभ्युदयो- मङ्गलं विवाहादिकमित्येतत्‌ | तत्र यत्‌ क्रियते are तदिदमध्यु- दयिकं खओाहमितिकब्भणोनामधेयमेतत्‌ | तेनाभिलापे ane. दयिकखादमिल्युज्ञख्यम्‌ | तदिदं ate माढठपूजा-वसोर्घाराऽऽयुष्य- Waa RAT करणोयम्‌। तथा च छन्दोगपरिशिष्टं कात्यायनः, “क्मादिषु च स्वषु मातरः सगरणधिपाः | पूजनोयाः प्रयन्नेन पूजिताः पूजयन्ति ताः ॥ प्रतिमासु च mare लिखिता वा पटादिषु) अपिवाऽत्ततपुच््ेषु नैवेद्ये एथग्विषैः | कुद्यलग्नां TATA सप्तवारान्‌ waa तु ॥ कारयेत्‌ पञ्चवारान्‌ वा नातिनौचां न चोच्छ्रिताम्‌ । आयुष्याणि च urea wat तत्र समादितः ॥ षड्भ्यः पिटभ्यस्तदनु खाददानसुपक्रमेत्‌” | इति । तदिदं we यतर यत्र न भवति, तदपि ततेव दृष्टव्यम्‌ en युगमानाशयेत्‌ ॥ २ ॥ पितृणामप्यत युग्मान्‌ ब्राह्मणनाशयेत्‌ ¦ ब्राह्मणानाञ्चात्रापि ATER | १६२ काणि देवे प्राञ्चुखत्वं पितरे चोदञ्जखलत्वं पाव्वैणवदेव भवति । तत्ापवाद कवचनाभावात्‌ । तया च कात्यायनः! “grata विप्रान्‌ युग्मानुभयतस्तघा | उपवेश्य, कुशान्‌ ददयाहजुनेव हि पाणिना” ॥ इति तथा-पाव्यैणवदेवोपदेशनं त्राद्यणनामाह | कर्ता पुनरत प्राञ्च खः स्यात्‌ । कथं ज्ञायते ? aa fuar wate दक्तिर्ण- मुखत्वं द चिणायादिश्ः पिद्यत्वाद्पपन्रतमम्‌ 1 इड तु.- “सदा परि चरेहक्या पितृनप्यत्र देववत्‌” | इति कात्यायनेन fraut देववत्‌ परिचरणस्योपदेशात्‌ ्रमाङ्ग- faa दचिणामुखत्वं न युक्तं वणयितुम्‌--इति । तथा च, fiw, दाने प्राद्युखत्वस्य तेनाभिधानात्‌ waa तथात्वमवगच्चछामः ॥२॥ प्रदत्तिणमुपचारः ॥ ३ ॥ प्रदक्षिणं यथा भवति, तथोपचारः क्तव्यः । अस्माच विशेषाभि- धानात्‌ तता प्रादचिखयसुपचारस्यावगम्यते | ्रन्येऽपि विशेषाः.- “निपातो न हि सव्यस्य जानुनोपिदयते क्रचित्‌ । सदा परिचरेदधक्तया पित नप्यत देववत्‌” ॥ त्ये वमाद्याः कात्यायनोक्ताः च्छन्टोगपरि शि्टाद्पलब्धव्याः ॥ २ ॥ ऋजवोदभाः ॥ ४ ॥ दभ Aa ऋजवोभवन्ति, न दिगुणमुम्नाः ॥ 8 ४ safes: ॥ ५॥ १६४ खादक, | ian $ ~ a Q ~, aa faaaisa: प्रयोजनं क्रियते, सीऽत्र ad: कत्तव्यः। तेन "लिलोसि,"- इति मन्ते, यवोसि,"- इत्यडितव्यं भवति ॥ ५॥ सम्यव्रमिति ation ६ ॥ ‘aa ख.7--इति ठसिप्रश्रस्थाने "सम्पन्नम्‌" इति वक्तव्यम्‌ | ते च, सुसम्पन्नम्‌ --इति ब्रूयुः । तथा च कात्यायनः | “ouafafa ‘eat: w प्रश्रस्थाने विधोयते | सुसम्पत्रमिति प्रोक्ते aad निवेदयेत्‌" | इति afaea— “मधु-मध्िति यस्तत्र तिजंपोऽितुमिच्छताम्‌ | गायच्रयनन्तरं सोऽत्र मधमन्तविवज्निंतः” ॥ इति च्छन्दोगपरिशिष्टे मधुमन्तजपनिषिधात्‌ मधनो वज्ज नमाइः | तदसङ्तम्‌ | कस्मात्‌ 2 “वशिष्टोक्तोविधिः weal द्रषटव्योऽत्र निरामिषः” । इति च्छन्दो गपरि शिष्टे आमिषनव्युदासेन austin; क्त्ख्स्य विधे- रतिदेणत्‌ सधनः प्राः | मघुमन्तजपनिषेधात्‌ मधनो निषेध,- इत्यसङ्कतेषा कल्यना । प्रमाणाभावात्‌ | मधुमन्तजपनिषेधाच मधु- नीऽस्ितावगतेः | इतरथा मश्ुनोऽभावादेव Tafa तव्मरकाशको- निवव्छति fafaad निषिध्यते ननु गुणस्य मन्वस्य वजंनो- पदेशारैव द्रव्यस्य वजेनमिति नायमनथेकोनिषेधः | नैतदस्ति । कुतः ? “गुणलोपे च सुख्यस्य”--इति सिदान्तविरोधात्‌ 1 अध, मा तावत्‌ मन्वजंनोपरेशात्‌ द्रव्यस्य. वजेनं सेधि, किन्तु मन्त- ASH: | १६१५ वजेनोपदेशात्‌ द्रव्यवजनमनुमास्यामह ! एवं खल्वसौ निषेधो- न्यायमूलोभविष्यति,- इति ¦ तदपि नास्ति। मन्तवजंनस्य न्यायस्ूलल्लोपपिपादयिषया तावत्‌ द्रव्यवजनमतुभितव्सति भवान्‌! aad सतिक्तं ते लादवम्‌ ? तद्वरं सति द्रव्ये aad वाचनिकमिष्यताम्‌ | अलं द्रव्यस्य वजेनानुमानैन । यतोऽवश्य- मेकस्य वाचनिकत्वं भवताऽप्यभ्युपगन्तव्यम्‌ i एवं खलु सिडान्तो- ऽप्यनुरहोच्ते | अनैकान्तिकञ्चेतत्‌ fas न खल्वपि द्रव्यस्य वजनं शक्रोत्यनुमापयितुम्‌ । "मधुः इत्येतस्य तिजं पापदेभोप्यवं सति भवन्मते न स्यात्‌ । यद्यप्येवं, तथापि कलौ amaay न देयसिल्युक्तमादावेव ॥ € ॥ द्धिवदराच्तमिषाः पिण्डाः no ॥ दधिवदरे प्रसिडे। अक्ततोयवः 1! कुतः ? “च्च्ततास्तु यवाः प्रोक्ताः" इति स्मरणात्‌ afar: पिर्डाभवन्ति। तथा च कात्यायनः | “सव्वेस्माद त्रसुदुत्य व्यच््ने रुपसिच्य च | संयोज्य यवककंन्पूदधिभिः प्राञ्चुखस्ततः । अवनेजनवत्‌ पिख्डान्‌ टच्वा विच्छप्रमाणकान्‌ । तत्यावक्तालनेनाध पुनरप्यवनेजयेत्‌” | इति! तदनेन गेषद्रव्यघटितपिर्डानां दधिवदराक्ततसिखलत्व- रूपगुणमात्रविधानात्‌ नात्र ब्राह्मणभोजने दष्यादिकमवश्यं प्राप्नोति | फलचमसन्यायवेषम्यात्‌ । राजन्यवेश्यकतं कज्योतिष्टोे १६६ ATTRA, | fe संस्कारस्य तदथेल्ात्‌ होमविरैषवचनात्‌ चमसेसुल्यकाल- लात्‌ लिङ्ट भना फलचमसस्येज्याविकारलत्नम्‌, इद तु न तदत्‌ किद्धिकारण्मस्ति दध्यादोनां ब्राद्मणभोजनेऽप्यवश्यं प्राप्तौ । राजन्यवेश्यकत्‌ कज्यो तिष्टोमे wad प्रतिपत्तिः, तत्र॒ फलचमस- विधानात्‌ यागावशिष्टस्य च ररतिजां waar यारीऽपि फलचमसप्राभिरिति `तु न समोचोनम्‌। हविःसंस्कारा्ें खत तदक्तणमित्यध्वरमौमां सायास्त तो येऽध्याये द्रष्टव्यम्‌ | faw- दानन्तु,- “प्रागग्रष्वथ दर्भेषु भाद्मामन्तरा पृव्वेवत्‌ | अपः च्िपेन्भूलदेभेऽवनेनिच्छेति निस्तिलाः | हितोयच्च ठतोयच्च मध्यदेशा ग्रदेशयोः | मातामद्प्रश्तौंसत॒ एतेषामेव वामतः” | इति काल्यायनोक्तप्रकारेणावनेनिज्य करणोयम्‌ । ‘atu वामतः इत्यभिधानादावाडह्ितानां पित्रादोनाभेव वामतो न कत्तरिति । तदनेन पिदपक्ास्ततदभीणं दक्तिणतोमातामह- Tawa gua भवति । एवं किल प्रद्तिणोपचारत्वमुपः पव्छते,-- इति ॥ ७ ॥ नान्दौसुखाः पितरः प्रीयन्तामिलयन्नय्यस्याने ॥ ८ ॥ “उप्रतिष्ठतामित्यत्त्यस्थामे”--इति वदणेनोयम्‌ | तथा च्छन्दोग- परिशिष्टम्‌ | पाइ कल्यः । १६७ “अक्य्योदकदानच्च श्रध्येदानवदिष्यते | asia नित्यं ATS न चतुर्थ्या कदाचन" | इति| 'नान्दोमुखाः पितरः” इत्यत, पिलपदस्य प्रा्ठपिटलोक- परतया न तत्र पितामहादिपदप्रयोगः। ये तु श्रव्यमस्तुः- इत्यन्तं वाक्यसुचाग्य “नान्दोसुखाः पितरः प्रोयन्ताम्‌?--इति वदन्ति ते खल्वेकोदिष्टेऽपि aga वाक्यमुद्धिख्य ‘safas- ताम्‌ः इति किमिति न बदन्तौति प्रष्टव्याः तुल्यं we- नयोः सूचरणम्‌--'उपतिष्ठतामिव्यचय्य सखानेः--इति, नान्दोसुखाः पितरः ्रौवन्तामिल चयने -- इति च । तच्चैतद्ाक्यं वैकल्पिकं मन्तव्यम्‌ । Fa? श्रह्तष्योदकदानच'-इति च्छन्दोगपरि- शिष्टवचनादतेव करणि शअक्तव्यमसुः- इत्यस्यापि प्रासः | aa किचचिदक्तव्यमस्ति। तत्र तावत्‌, नान्दौसुखाः पितरः, --इति वचनान्‌ नान्दौसुखानां पितुणामत देवतात्वं मम्यते । तदेवं वैक्षतादिषेरतुमानात्‌ wear केवलपित्रादोनां टेव- ताल्रमच्र निवत्तते। यथा चातुर्मास्यषु साकमेधे ठतोये vate “अम्नयेऽनोकवमे WACSTHUTM AGS: सान्तपनेभ्यो मध्यन्दिने चरः wasn ग्णहमेधिभ्यः wate दुग्धे सायमोदनम्‌”- दति प्रातमध्यन्दिने सायमित्यद्कः कालेषु plat समाल्रानात्‌- यथा देवदत्तः प्रातरप्रूपान्‌ भक्तयति मध्यन्दिनं विविधमन्नम- श्राति sats मोदकान्‌ खादति, द्ये कस्मित्रहनि,-इति गम्यते, तथाऽत्रापि गम्यते,-इत्येकस्मिन्रहनि इष्ट नामवगमात्‌ १६८ ATTRA, | सद्यस्कालता विक्लतोनाममूषामिष्टोनामिति चोदकप्रासं sag काल्यं बाध्यते,-- इति पञ्चमेऽध्याये सिद्वान्तितम्‌, तददवापि बोदव्यम्‌। तथाचोक्तम्‌ “शपि वा क्रमकालसंयुक्लाः सद्यः क्रियेत aa विधररनुमानात्‌ प्राक्घतघम्मलोपः स्यात्‌” इति । तस्मात्‌ नन्दौमुखविशेवणविशिष्टानां पितादोनामन् देवतालावगमात्‌ चोदकप्राप्त केवलानां पित्रादोनां देवतात्वं निवत्तते। तैनाभिलापै नान्दोसुख पितरित्यादिकं प्रयोज्यम्‌ | मन्तेष्वपि, ‘oraz नान्दोसुखान्‌ fiaq—efa “एत नान्दौ- सुखाः faac’—sfa चैवमारिकं प्रयुच्छते। न चागन्तुकाना- मन्तेऽभिनिवेशः,- इति न्यायात्‌ पित्रादिनाम्नः परतोनान्दो- सुखपदसु्लेखनोयमिति वाचम्‌ । प्राक्ततदेवतावाधेनाचामौषां देवतालेनागन्तुकल्लाभावात्‌ | नान्दोएखाः पितरः- इति aa: पात्तक्रमस्यान्यथाकरणस्यानु AAAs | ननु, भअक्षव्योदकदाने खधावाचने च विशिष्य नन्दो सुखपटोपादटानादितरत्र नान्दौसुखपदोल्लखो नसि-डइति गम्यते, अन्यधा इयोविशिष्योपादानमनयेकं wai नैष दोषः । तस्य।येवचो पपत्तेः | कथम्‌ ९ aa: खल्वसौ विशेषोपदेश्णेऽच्व्यखाने,-- इति wa तावदेतत्‌ वक्तव्यमेव । उच्यतां aaa, खधावाचने च "नान्दौसुखेभ्यः--इत्यनधंकं वचनम्‌ ; नन्वस्मादेव वचनात्‌ नान्दौसुखानां faqut देवता- ल्मनुमास्यते । vad; सखघावाचने यद्येतत्‌ न युन- रुच्येत, A तत्र नान्दोमुखपदस्योल्ञेखोभषेत्‌। किं कारणम्‌ ए QTR: | १६९ नान्दोसुखपदस्य खल्ववचने, “faaw: पितामहेभ्यः प्रपिता- महेभ्यो मातामहेभ्यः प्रमातामरभ्यो छदप्रमापामदेभ्यख सादे. अताम्‌”--इत्येतावन््ात्रं तत्रोचयेत । सोऽयं बेक्लतोविशेषोपदेभः स्यात्‌ | तत्कथं नान्दोमुखपदम धिकं aa प्रयोच्यसे ¦ ्रानुमानिकं खरबेतत्‌ प्रयुयुच्ितम्‌ । प्रत्यत्तश्चोपदेशः । एतस्मात्‌ कार गणात्‌ इयोवि शिष्योपदेशोऽथंवानेव भवति, न wade । अथापि स्यात्‌,--आवडह पितुन्‌”--इति, “एत पितरः -- इति चैवमादिकमपि प्रत्यक्सुपदिश्यते। कथं तत्रानुसानिकस्व नान्दोसुखपदस्य प्रयोगः १ नायं टोषः। meat fe तत्‌ प्रत्यत्तसुपदिश्यते, न त्वाभ्युटयिके। चोदकः खल्वत्र तत्‌ प्राप्यति । तस्मात्‌ तदप्यानुमानिकमेव,- द्रति a fafe- दनुचतम्‌ | सूत्रहयं वेतत्‌,--नान्दोसुखाः पितरः--दइति, श्रोयन्ता- सित्यत्तव्यस्थाने- इति च । तत्रापि, "नान्दौमुखाः पितरः-- इति wat गतिः स्यात्‌ ;- नान्दोसुखानां वा fread, frau वा नान्दौमुखत् मनेन सूचेणोचते,- इति | aa, प्रथमस्तावत्‌ पत्तो न सम्भवति। कुतः १९ यतो नो खरवपि ज्नायते,- aa नान्दोसुखानाम १ इति afe नेव sad, wa तदनूद्य विशेषस्य विधिभंविश्यति। wa, तदपि विधास्यति, भेद्यसि तदि वाक्यम्‌ Waa खलु रूपमस्य विभोयमानस्व, अन्यच्चानृद्मानस्य स्वात्‌ । अथ मन्यसे, तन्त्ान्तरसिदधान्‌ नान्दौसुखाननुख पिदलममौषां विधास्यते, इति । तदपि RR १७० ATTRA: | नास्ि। कस्मात्‌ १९ अन्यशास्रसङ्गेतस्यान्धत्रानुपयोगात्‌ | खशास्रविरोधसैवमापत्छते। तच वच्यामः । विधित्सितं पिटल्लमपि किसिहाभिप्रेवते, तदपि वक्तव्यम्‌ | aq यदि प्राप्तपिढलोकलं, यदि वा परम्परया जनकलत्म्‌ , उभयथायि प्रज्ञातभेव तदिति न पुनविधातव्यं भवति, पिवृणाभिव यादोदेश्यत्वं विधोयते, इति चेत्‌, नेषा साध्वौ कल्यना मवति लक्षणाशब्दः खल्वेवमसौ स्यात्‌ युति. लक्षणाविषयथे च शुतिज्यीयसोत्याचकच्ते। कधौ च न uz: शब्दाथ॑स्ान्तिकानामनुमतः। तस्मात्‌ पारिशेष्यात्‌ चोदक- प्राप्तान्‌ पितुननुद्य तेषां विशेषो नान्दौसुखत्वमनेन विधोयते, - afa वक्तव्यं भवति । तदेवं नान्दोसुखविशेषणक्न्त; पितरइद देवताभवन्ति.- इति न किमपि विरेद्ते। कथं पराचोनः- afea प्राचौनस्य विधिरिति चेत्‌! किं क्रियतां, aa - प्राचौनसुदिश्य पराचोनस्य विधिने सम्भवति। न चेवमतैव कैवलं भवति। मधुरः सुधावदधरः” इत्यादी बहत तदुपलम्धात्‌ | fat भवति प्रयोजनं व्यत्यस्योपदेशस्य १ नान्दो- सुखपदस्व पितादिपदात्‌ ya प्रयोगप्र्ञापनमिति ब्रुमः! तस्मात्‌-नान्दोसुखाः पितरः? इत्यनेन ददप्रपितामद्या- दोनामत्र देवतात्वम्‌, खधावचने पिच्रादिपदभेव दद्प्रपिता- महादिवोधकम्‌,--इत्यसङ्गतं वचनम्‌ । ‘faa: पिता- मद्भ्यः इत्यादिखष्टाथेपराणां वाक्यानामन्याथैपरत्ववणंनस्या- नुकितलाच्च। तथा कालयानः! | खाइकल्यः । १७१ “aftaw: पिता cara सुतसंस्कारक्सु 3 पिर्डानोदहनात्तेषां AAAs तु तवक मात्‌” ॥ इति “खपिभ्यः- इति ब्रुवाणः पिव्रादौनाभमेवाच्र देवतात्वं ज्ञापयति | “aque प्रपितामह पिचादिव्यावत्तकतयैव सार्ध कत्वात्‌” इति नारायणोपाध्यायाः। यत्पुनन्रेह्मपुराणीयं वचनम्‌,-- “पिता पितामहशैव तथेव प्रपितामहः | तयोद्यस्ुसुखाद्ये ते पितरः परि कौत्तिताः ॥ तेभ्यः WHAT च प्रजावन्तः सुखोचिता; | a a नान्दसुखाः, नान्दौ- सटदिरिति कव्यते # कम्यणखथाभ्युदयिके मङ्गल्यवति शोभने | जन्मन्यथोपनयने विषहे पुत्रकस्य च। पितन्‌ नान्दोसुखान्राम तपेयेहिधिपूव्यैकम्‌” | इति | aa माकंण्डयपुराखस्य,-- "ये स्यः पितामहादृङ्ं ते स्युनौन्दोमुखाइति" 1 इति । तदुभयमपि तत्तदुक्घप्रयो गविषयम्‌ । अस्सच्छछास्वविरोधेने- तददिषयत्वासम्भवात्‌। अनयोस्तत्तत्रयोगविषयलवादेव,--ए्कदर प्रपितामहादूरानाम्‌, अन्यत्र प्रपितामडहमारभ्य नान्दोसुखसंज्ञा- विधानसुपपद्यते। तदनेन,- “छद्वसुख्यासु पितरोहठदि खादेषु yaa” | इति स्मृतिरपि व्याख्याता । भस्माहचनात्‌,- पिच्रादिष्वेव ठड- शब्ट्प्रय।गः,- इत्यह्ृदयव्याद्वतम्‌ | न छत fare secur १७२ ATTRA: | विधोयते। दद्वसुख्यांसु पितृननूद्य aie तेषासुच्यते,- इति । अनयेव दिश - “नान्दौ सुखे विवाहे च प्रपितामदपूव्वेकम्‌ | वाक्यसुच्चारयेदिदानन्यत्र पिढपूव्वेकम्‌” ॥ दूति वरद्वशिष्टादिवचनान्यपि व्याख्येयानि । रघुनन्दनस्त्वेतद- नालो चयन्राह,--"नान्दोमुखे एुतादिसदब्ोनामादिभूते विवाहहे। चस्वधः--अन्यत्प्राप्तपिादिक्रमव्यवच्छेदायः- इति | तद खच. यम्‌ । gatfeyg,— “नान्दोमुखानां खादन्तु कन्धाराशिगते रवो । पौणेमास्यान्तु HUA वराहवचनं यथा? ॥ इति प्रीष्ठपदोविषयएवं वद्धप्रपितामदहादौनां देवतात्वमित्यादह | तदसङ्गतम्‌ | पूर््वोकतब्रह्मपुराणे ठदप्रपितामदयादौनां नान्दोमुख- संज्नामभिधाय, “कम्मण्यथाभ्यदयिके--दत्यादिना तेषाभेवाभ्यु- दयिकदेवताल्लाभिधानात्‌ | यदपि,- | “अमावस्यायां पितरः पृज्यानान्दोमुखाञ्नपि” । इति ब्रह्मपुराणोयकन्धागतापरपक्षविषयं प्रागुक्तनान्दोमुखसंन्ना- विधानम्‌+ इति । तदप्यसङ्गतम्‌ । “ये स्युः पितामडादृहं ते स्यर्नान्टोमु खा स्त्विति” | इति कन्यागतापरपत्तप्रकरणखयन्रह्मपुराणणएव तत्र॒ एथडनान्दौ- सुखसंज्ञा विधानात्‌ | “खजनकादौनां देवतात्प्रतीतेत्रद्यपुराणौ- प्रपितामह पिच्रादिति कपन्छोजोवत्पिव्रादिचिकयजमानविषयः | यस्य त्रयोजोवन्ति स नेव कुथादिति विष्णुक्तनिषेधोददिखादप्यति- खड कल्य. | १७२ Surg प्राप्तशति Ga, उपदेशेनातिदेश्वाधात्‌*- इति RUA: | ‘qagad । fasta aareafa विद्यमानवात्‌ चतुधोदयः प्रजावन्तः, चतुथादिसब्रिदहितत्वेन पित्रादित्रयाणां तदिषयद्ःख- भाजनतेन सन्रिहितमरखणधश्चकत्वाचागुमुखलत्म्‌”- इति मदन- पारिजातः। शूलपाणिस्तु, यदा aa: प्रत्रजिताः पतितावा Saal ब्रह्मपुरणोयवचनभित्याह । तदपि न सुन्दरम्‌ । तदानीं द्प्रपितामहादोनां प्रजावत्वाभावात्‌ | (व्राह्मणशदिहते ata पलिते सङ्व जितै | व्युत्वु माच्च ते देयं येभ्यणव टदात्यसौ" | दति च्छन्दोगपरिशिष्टवचनेन तन्मते तेषां पव्वेणादिसकलश्चाद्ा- इतया अ्रभ्युटयिकमाचरगोचरोवचनारभ्भश्च न युनराज्ञस्येनोप- पद्यते | | एवन्तावत्पयवसिता पूव्वैस्ूत्रवणंना 1 `प्रोयन्तामित्यन्तय्य- स्थानेः- इति tava प्रोयन्ताभित्यस्य साकाङ्तया aa “नान्दोसुखाः पितरः*इत्ययमेव परिपूरणसमर्थो वाक्यशेषो- भवति | तस्मात्‌, तस्यानुषङ्गः कत्तव्य: | तथाचोक्तम्‌ । “श्रलु- , ‘areiqer, पितरः प्रोयन्ताम्‌-दइति पूर्व्वीक्तएवमन्तो- भवति ॥ ८ ॥ | षङ्गोवाक्यसमा्िः way geaifrarq’—