GOBHILA PARICISTA.

FIRST PART

New 8285788, No. 1222.

CONTAINING

SANDHYASUTRA, SNANA-SUTRA, SNANA-SUTRA-PARIGISTA, CRADDHAKALPA, CRADDHAKALPA-PARIGQISTA WITH BHASYA.

BY

MAHAMAHOPADHYAYA CHANDRAKANTA TARKALANKARA.

ae भः ts चो, छम पद, Me आ+, Blas ig Se आ, Mey ee भवा Me My es hes “ee भम +"

SECOND EDITION.

PRINTED BY UPENDRA NATHA CHAKRAVARTI, ATTHE SANSKRIT PRESS No. 5, Nandakumar Chaudhury’s 2nd Lane, Calcutta.

AND PUBLISHED BY THE

ASIATIC SOCIETY, 57, PARK STREET.

1909.

गोभिलपरिशिष्टम्‌।

प्रथमभागरूपम्‌ | सन्ध्याखने-स्नान न-तत्परि शिष्ट-ख्राद्कल्म-तत्परिशि्टात्मकम्‌ | महामहोपाध्याय- प्रोचन्द्रकान्ततर्कालङ्गरभट्रचाय्क्कतभाष्यसहितम्‌ daa परिशोधितम्‌ | श्राइकत्यभाष्ये कचित्‌ कचित्‌ परित्यक्तं परिवब्वितं परिवत्तिंतच्चु।

( दि तोयसंस्करणम्‌ | )

रील खी

बङ्कटेणोयाखातिकसमाजानामदमत्य व्ययेन |

PN पि किवी किन

कलि काता-राजधान्यां श्रोडपेन्द्रनायचक्रवत्तिना संस्क तयन्ते सुद्वितम्‌

एसियाटोकसोसाद्टोनामिकया सभया प्रकाशितन्च |

शकाब्दाः १८३१ |

अथ छन्दोगसन्ध्यासुचम्‌ |

पिरि 1 aS नमः सामवेदाय |

प्रणिपत्य परात्मानं देहपातेमंहसु हः | छन्दोगसन्ध्यासूत्रस्य भाष्यमाभाषयतऽघुना

अथातः सन्ध्योपासनविधि AIT: te tt

Nias wel ग्रन्ारश्भावदयोत्तकः | छन्दसि प्रणव इवार्षेयेषु ग्रन्धेष्वादावथशब्दः प्यते इति शुक्तं प्रातिशाख्ये कात्यायनेन ! अथवा | TINS भ्रानन्तथाथंः FA मङ्लप्रयोजनो भवति t उपनयनानन्तरं Baraat वेति तदथं; क्षतोपनयनस्य सन्ध्य - बन्दनेऽधिकारात्‌ | ara,

“sa aE प्रवच्यामि सन्ष्योपासनिकं विधिम्‌ 1” इति कर्न प्रदोपे araraat तदु पदेश्च |

अतःशब्दो SAR यस्मात्‌ सध्याहोनः कन्धणामनहेः t

यस्माच सन्ध्योपासनरहितो ब्राह्मण एव नोच्यते

‘gag; wart विप्रः सम्याहोनो यतः स्मृतः” इति।

2 छन्दो गसन्यासतम्‌ |

“एतत्‌ सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम्‌ | यस्य AMMA ब्राह्मण उच्यते”

इति कमम प्ररोपोक्तः | AA एतस्मात्‌ कारणात्‌ | सन्ध्योपासनस्य विधिं विधानमितिकत्तव्यतामिव्येतत्‌। व्याख्यास्यामः विर्रषेण कधयिव्यामः | HA सन्या शब्दस्तदुपासनकाले तावत्‌ प्रयुज्यते |

‘qaqa a: सन्धिः सूथनक्तत्रवच्नितः।

सा सन्ध्या समाख्याता सुनिभिस्तच्चदिंभिः” p fa |

“सद्द तु सततं featianaamag

सन्ध्या सुह त्तमाख्याता STAT समा स्मता” इति चंवमादिस्मतिषु | तथौपासनक्रियायाम्‌--

“उपास्ते सथिदकेलायां निशाया दिवसस्य |

तामेव सथ््यां तस्मात्तु प्रवदन्ति मनोषिणः” ` इति प्रातः सख्यां ततः कला” इति चेवमादौ फवसुपास्या देवताऽपि सब्योच्यते | “अरहर; सन््यासुपासोत" इति wa:

“सन्धो सन््यासुपासोत नास्तरी मोदते रवौ" | इति स्मृतेश्च aed यद्यपि waaay नानाथः, तथाप्यन्ो- . पास्वा देवतेव Waa we! कुतः शरुत्यनुगमात्‌ “saat सन्यां नोपास्ते" इत्यादुपसंहारदशेनात्‌। वच्यमाण- | षडुर्विशत्राह्मणेऽपि तथेवाभिधानाच | सा खल्वियं सन्ध्याशब्टवाच्या दैवता awa) अतएव तैत्तिरीयाः समासनन्ति, “उद्यन्तमस्तं यन्तसादिल्सभिध्यायन्‌ कुव्वेन्‌ ब्राह्मणो विद्वान्‌ सकलं भद्रमश्रते-

छन्दो गसन्ध्याचूत्रम्‌ | ५:

strife anfa aaa सन्‌ ब्रह्माप्येति एवं वेद" इति | प्राणायामादिकं कुव्येन्‌ शरादित्वमभिष्यायन्नित्यथेः। AST: क्रोशन्तोतिवदज्रादित्यगनब्देनःदित्यमण्डलमध्यवरत्ती परमात्म भरते मायत्मथोनुगमात्‌ सानेन खानिनोलच्णा t स्मरन्ति च) “गवां सपि: शरौरस्थं करोत्यङ्पोषणम्‌ | निःख्तं कम्बसंयुक्रं युनस्तासां तदोषधम्‌ रवं a fe wove: सपिवत्‌ परमेश्वरः | विना चोपसनांदटेगो करोति fed ae प्रणवव्याहृतिभ्याञ्चं aaa तितयेन उपास्यं परमं ब्रह्म Brat aa प्रतिष्ठितः” uta | ‘ize ब्रह्म tam निष्टा gafaqata छान्दोग्ये छददयारणये तैत्तिरोये तथेव च” इति 1 “आदित्यान्तगेतं यच्च ज्योतिषां ज्योतिरुत्तमम्‌ t हृदये सव्वेजन्त॒नां जोवभूतः तिति इति चैवमादि बहुलम्‌ शेयं waza देवता गायतौरूपैणापि प्रतिशितेति स्मयते

“सा सन्ष्यासा तु गायतो faut भूत्वा प्रतिषितः?

नि

इत्येवमादो | तधा-

g छन्दो गसन्ध्यास्तम्‌

“a faat प्रतिपद्येत गायतं ब्रह्मणा सह

सोऽहमस्मोव्यपासोत विधिना येन केनचित्‌ |” ef) “कारो भगवान्‌ विशुः” इत्यादिवदाचवाचकयोरमेदा दिल्यभिप्रायः। गायतीप्रतिपाद्यः सूथमण्डलान्तगेतः परभेष्वरो- इहमखोति प्रत्यगामपरमामनोरभेदवदयोपासौतेत्यथेः | तदस्या. देवताया; कालमेदंन नाममेदः BAe | यथा-

“Tat नाम gare सावित्रो मध्यमे दिने।

सरखतो सायाङ्कं संव सन्ध्या तिधाखिता॥

प्रतिग्रहाद्ब्रदोषात्‌ पातकादुपपातकात्‌ t

Maat Wad तस्माद्‌ गायन्तं वायते यतः

सविढद्योतनात्‌ सैव सावि्ौ परिकौत्तिता।

जगतः प्रसवितरोलात्‌ वाग्रुपलात्‌ VTA”

बति सेयभमैकंव Saat एकव गायत्री कालभेदेनोपाधिभिदेन नामभेदेन निदिश्यते। उपासनन्तु तस्या अभिध्यानम्‌ पूर्वोक्त तेत्तिरोयश्ुतेः। केचित्त- “वाचः ईश्वरः प्रोक्तो वाचकः प्रणवः सतः वाचकैऽपि विन्नाते are wa प्रसोदति" इति वचनादुपासनं प्रसादनसित्याहुः सुप्र्ञालितपाणिपादवदन उपविश्योपस्परश्य 2

पार्पादवदनानां प्रक्तालनक्रमः पाठक्रमादुत्रेयः। उपर्य "द्मसूलोकक्रमेणाचम्य | तत्र विशेषमाह छन्दोगपरिशिषटम्‌-

छन्दो गसन्ध्यादठम्‌ |

“सव्ये पाणौ कुशान्‌ कत्वा कुयथादाचमनक्रियाम्‌ |

स्वाः प्रवरणोयाः स्युः कुश stars afes:

दभाः पवि्रमिव्युक्तमतः सनध्यादिकम्मणि।

सव्यः MITE: कायो दक्िणः सपवितकः” ति ॥२॥

विश्यं (| ~ 9 0 उपविश्यत्यक्त, Fa कथसुपवेशनं कत्तव्यम्‌ १? तदभि-

धातुमाह,--

प्रागयेषु Tay प्राङ्मुख उदङ्मुखो वा बहशिखौ यन्नोपवोतौ

प्रागग्रवित्यादेरुपविश्य इति गतेन सम्बन्धः बदा चासौ शिखा चेति वदशिखा | साऽस्यास्तोति बदशिखो वद्शिख- इूत्यनेनेव सिदे बदइशिखौो तिनित्ययोरी मल्वर्थीयप्रयोगः शखा- बन्धनस्यावश्यकलप्रज्ञापनायेः | तथाच छन्दोगपरिशिष्टम्‌-

^सदोपवोतिना भाव्यं सदा बदशिदन तु पिशिखोव्युपवोतञ्च यत्‌ करोति तत्‌ क्तम्‌”

ति यन्नोपवोतो, “efad agara शिरोऽवधाय सब्येऽगे प्रतिष्ठापयति cfat कत्तमन्ववलम्बं भवत्येवं यन्नोपवोतो मवति" afa ग्णह्मोक्तप्रकारेर्व्यथेः २॥

अयेदानौ प्राणायामं वक्तसुपक्रमते--

तत॒ wiqal भूम वःखमंहजनस्तपः सत्यमिति

छन्दोगसन््यासूतम्‌ |

सप्र व्याहृतयः सप्रणवा गायवाापोज्योतीरसोऽखत- मिति शिरः

तत इति दिशिष्टमानन्तय्यै योतयति वारिणण aaa रचित्वा सोदकविन्द्भिः qa: शिरसो माज्जेनं कला प्राणायामं कुर्यत्‌ | तथा छन्दोगपरिथिष्टम्‌-- “रक्षय हारिणात्मानं परित्तिप्य समन्ततः | शिरसो at कुच्यत्‌ कुः सोद कविन्दुभिः” इति। एतदनन्तरं fe aa प्राणायामोऽभिदहितः। अथवा! प्रच्रादितः माल्जनानभिधानात्‌ प्राणायामात्‌ परतस्तदभिधाभाच्च exotics चैतदिपथयेणाभिधानात्‌ उभयत्रैकरूप सदेव माच्जनस्योपदेशाच छन्दोगपरिशिष्टानुखारेण प्राणायामात्‌ पुरतो- वा माज्जंनं, एतदु ग्रज्यानुसारेणए परतो वेति युक्तसुत्पश्यामः। योरेव खशास्रतात्‌ | शिष्टाचारस्य चोभयथोपलम्भात्‌ केचित्‌ किल शिष्टाः प्राणायामात्‌ पुरत एव, केदिच् प्राणायामात्‌ परत- एव Wiad Fat saa Rata माघवाचाय्येप्रथतिभिः प्राणायामात्‌ परस्तादेव, सुबोधिनोक(रादिभिश्च पुरस्तादेव ward लिखितम्‌ युरस्तादुपरि्टाचचोभयच तु केनापि लिखितम्‌ | सूत्रमिदानौं व्माख्यायते प्रत्ये कमोपूव्वाः सप्र व्याहृतयः | सप्रणवा Waal) व्याहृतोनामादितः प्रणवोपदैशात्‌ गायत्या- अष्यादितः प्रणवो Area: | अथेवं सप्रणवा इत्मेतदवाच्यं SST

छन्दोगसन्ध्यासत्रम्‌ 1

दति वर्तते एव | उचयते सत्यम पच्छा इति वत्ततै। सप्रणवा इत्यनुक्तौ परतोऽप्यों पन्या इत्येव वत्ति्यते। तथा शिरसोऽन्त प्रणवो प्राप्रोति। अतस्तदुक्तम्‌ | शिर इत्यत्र लिङ्कविपरिषामेन सप्रणवमित्यनुषज्ञनौोयम्‌ | शिर सप्रणवमादावन्ते SAT: 1 तथा छन्दोगपरिचिद्टम्‌-

“quae यवता महाव्याहतयोऽव्ययाः |

महञ्नं नस्तपः सत्यं गायतौ शिरस्तथा i

रापो ज्योतोरसोऽसतं ब्रह्म भूभवः खरितिशिरः।

प्रतिप्रतोकं प्रणवसुच्वारयेदन्ते शिरसः” इति wad सप्रणवं शिर इत्ये वोचखतां किमिति सप्रणवा गायती- ल्यु यते ¦ नेष दोषः यतस्तथासति Syst: सप्तव्याहृतयः इति सामानाधिकरण्येन निर्हेश्णादन्ते सप्रणवं शिर इव्यपादानात्‌ नासत्येव गायत्राः सप्रणवल्वमित्यपि कदाचिदाश्डा स्यात्‌ सा माग्ूदिति सप्रणवा गायतोल्युक्तमित्यदोषः 8

सोऽयं मन्वगणः,-

छन्दो गसन्व्यासूतम्‌ |

afa | “gem: पूरणं वायोः कुम्भकः स्थापनं कचित्‌ | वहिर्नि;सारणं तस्य रेचकः परिकौत्तितः”

इति तदत्र तिरभ्यस्तस्य मन्तगण्स्य प्राणायामलसुक्तम्‌ | तस्य कथं पूरकङुमभकरेचकाख्यता प्राणः खल्व खाविशेषात्त- तटाख्योभवति उच्यते सत्यं प्राणस्य वावस्थाविगेषात्‌ पूरकक्ञ- सअकरेचकाख्यता FA | ALATA मन्वगणोऽपि पूरककुम्भक- रेचकाख्यः कथ्यते | दण्डयो गात्‌ दण्डः पुरुष इतिवत्‌ तस्मात्‌ पूरकङुभकरेचकयोगात्‌ दिरभ्यस्तो मन्वगणोऽपि भवति पूंरक- कुम्भकरेचकाख्यः | एवच्च WLAN मन्तरगणस्ये कोऽभ्यासः कु म्भक- नेकः रेचकेनेक इति सिध्यति मनुरपि-

“sanrgfa सप्रणवां गायती शिरसा we | fa: पटदायतप्राणः प्राणयामः उच्यते|

इत्यायतप्राणस्विः पठदिव्याह | अत्र पाठस्य प्राणायामलं पूर्न्नाक्त- दिशाऽवसेयम्‌ | अत चाभ्यस्तोमन्तगणस्तदभ्यासो वा प्राणायाम- दत्युभययाऽपि फलतो विराधः यथा न्धायनये अर्थभ्य- पममवो Tq प्र धानभावयोविवक्षात न्त लादथाभ्यपगमो भ्युपगम्य मा- नोवाऽथः सिद्धान्त इत्यविरोधोपपादनं, तददव्राप्यवगन्तव्यम्‌ | तदनेन सत्रेण प्राणएयामपदाथेः परिभाषितो नात प्राणायामस्य कत्तव्वतोते | तथाविधवचनब्यजञेरभावात्‌ \ उत्तरसूत्रे तदुप- देशाच | तथाच छन्दोगपरिशिषटम्‌--

(>

SUTITATAA |

“cat एतां सहानेन तयेभिद शभिः सडह चिजपैदायतप्राणः प्राणायामः उच्यते इति प्राणायामः उच्यते इत्यनेन नायं प्राणायामस्य कत्तव्यताविधिः किन्तु कोऽसौ प्राणायाम इत्यपेचायां एव परिभाष्यते इत्युक्तम्‌ मनुनाऽप्येवमेवोक्तम्‌ यान्नवल्काः,- “सखानमव्‌देवतैमन्त मज्जनं प्राणसंयमः | GAT चाप्युपस्थानं गायत्राः प्रत्यहं जपः गायत्रीं शिरसा सादे जपेहगाहृतिपूव्विकाम्‌ | दशप्रणवसंयुक्ता Tawa प्राणसंयमः” इति पञ्येवचनाभिहितं प्राणसंयम सुत्तरवचमेन परिभाषितदान्‌ | योगियान्नवल्काः-- “भूर्भवः खसं हजंनः तपः सत्यं TAIT | प्रत्योद्रसमायुक्तस्तथा तत्छवितुः परम्‌ शआ्रपोज्यो तिरिव्येतच्छिरः पश्चात्‌ प्रयोजयेत्‌ विरावत्तनयोगात्त प्राणणयामस्तु शब्दितः” दति प्राणयामः प्रकौत्तित इति पाठान्तरम्‌ सोऽयं प्राण- यामः परिभाषितः | विनियोगस्त्वस्य उत्तर सते वच्छते केचित्तु श्रधैवादानां विधिशेषतयैव waren तदथं कन्तव्यपदमत्रा- ध्याहाथम्‌ | तथाच प्राणायामः कत्तव्य इत्येकवचनसंयोगात्‌ एकः प्राणायाम वश्यकः | उत्तर सूतोपात्ता संख्या तु फलाति- NIA THE!) तदसङ्कतम्‌ | खगदिवोधकायेवादवाक्यस्येव उत्तरसूबोपात्तविधिरेषतर्वैवास्य प्रामाखसम्भवे ` कन्तव्यपदा-

१० छन्दो गसन्ध्यासूत्रम्‌ |

ध्याहारे प्रमाखभावात्‌। तथाल्वेऽपि श्रतेककवचनसंयोगेऽपि, उत्तरसूत्रे संख्याविरेषोपादानात्‌ अष्टका रािदेवता इतिवत्‌ एकल्वसंस्याया अविवत्तितलोपपत्तेश्च वाक्यभेदश्ैवमापद्येत कथम्‌ प्राणयामः कर्तव्यः TET इत्यधभेदात्‌

सर्जरेव सुनिभिः संन्नापरतया निर्देशेन विधिपरलरं वचनस्य नवो पपद्यते | अधिकसुत्तरस॒ते वच्यामः।॥ ५।

एवं चौन्‌ क्रत्वा सप्र वा षोड़श वाऽऽचांमेत्‌ ॥६॥

एवमा प्राणायामः पराख्श्यते | प्राणायामो व्याख्यातः तोन्‌ प्राणायामान्‌ wat: एवं तिः कलेति पाठान्तरम्‌ तत्रापि तथेवाथंः। सप्त वा WISH वा प्राणायामान्‌ कला आचमनं HAT | तदत alq RAMA वाश्ब्दानुपादानात्‌ संस वा षोडश वेतयुत्तरत्र प्रत्येकं वाशब्टोपादाना्च त्रयः प्राणायामा अवश्यं ७५ कत्तव्याः, Say विकल्य इति प्रतोयते | तथाच,

“एकाक्षरं परं ब्रह्म प्राशायामाः परं तपः” |

दति मनुवचनव्याख्याने प्राणायामा इति बडइवचननिर्देशात्‌ वयोऽवष्यं कत्तव्य दत्ुक्तमिति कुललुकभषह्ः | तथा मदनपारि- जाते मनुरेवाह-

"प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्‌ कता; |

व्याद्ृतिप्रणवेयुज्ञा चिन्नेयं परमं तपः

प्राशयामत्रयं काये सन्ध्यासु faa”

छन्टोगसन्ध्या स्तम्‌ | ११

इति। चथोऽपोत्यपिकारेण जघन्धोऽयं पत्तः नातोन्यूनः पच्छै- ऽस्तोल्युक्ञम्‌ afa:—

“कर्मणा मनसा वाचा यद्वा कुरुते Gay +

aaa: ufsat सन्ध्यां प्रासाया्ैस्त्‌ शुष्यति" इति | afae:—

CHAU मनसा वाचा यदह्ना HARA! |

्आसोनः पशिमां सन्ध्यां प्राणायासैव्ये पोहति

करणा मनसा वाचा यद्रा्या कतभेनसः।

उत्तिष्ठन्‌ पुन्यैसश्यायां प्राणायासैव्ये पोहति” इति कौश्म--

“्राक्षुलेषु aa: खित्वा दमेषु समाहितः,

प्राणायामत्रयं कला ध्यायेत्‌ waarfata sta.” इति व्यासः-

“ner रोधसुत्सगं वायो खिःच्िः समभ्यसेत्‌ |

ब्रह्माणं केशवं WA ध्यायेहेवाननुक्रमात्‌” इति यत्त॒-

“तिजपेदायतप्राः प्राणयामः उच्यते” t इति छन्दोगपरिशिषटवचने तिजंपमावाभिधानात्‌ अत्र fafe- रिति वोषखा सम्ध्या्रयापैच्या इति तच्छ कङहिव्याख्यातं, तदुक्ञ- वचनजातानवलोकनेन पूव्बेलिखिततदतक्न्ध पुरारवचनवि- बोधश्च तस्यावजञ्जनोयः स्यात्‌! किञ्च छन्दोगपरिशिषटवचने, प्राणाथामो विधोयते। किन्तु परिभाष्यते! अत तु विधोधक

१२ छन्दोगसन्ध्यासूतम्‌ |

इति कख क्रनाभिसम्बन्धः प्राणायामवयस्य कत्तव्यतावोधकानि सन्छन्यान्यपि बहनि वचनानि। ग्रन्यगौरवभयान्न लिखितानि हहस्पतिः- “वध्वाऽऽसनं नियम्यासून्‌ wat ऋष्यादिकं तथा | संनिमोलितटृङमौनो प्राणायामं समाचरेत्‌” दति | व्याषः- “श्ङछन पुटं ग्राह्यं नासाया efad पुनः | कनिष्ठानामिकाभ्यान्तु वामं प्राणस्य संग्रहे अङ्कषटतच्नं नोभ्यान्तु ऋग्वेदो, सामगायनः अङ्ष्टानामिकाभ्यान्तु, AE: सर्ववेरयव्मैभिः” इति योगियान्नवल्कयः-- “प्राणस्यायमनं क्त्वा श्राचामेत्‌ प्रयतोऽपि सन्‌ अन्तरं खिद्यते यस्मात्तस्मादाचमनं Bay” इति श्राचमने तु सन्वविषेषो नोपदिष्टः frergq— “सष्यमगमिनिश्च मेत्युक्ता प्रातः सूर्येत्यपः पिबेत्‌ | आपः YAY AIS ततञ्चाचमनं चरेत्‌” इति भरदाजवचनात्‌ तत्तन्बन्वेरा्चमनं Haha | भौनकस्याप्य- तादग्‌वचनम्‌ | किन्तु तच, तत इत्यत्र एतेरिति विशेषः

ततो माज्जंनम्‌

कुग्यादिति gain:

SANIT GAA |

WMA A ATS

प्रणदेन महाव्याहतिभिसिखभिरगायचााऽऽपोडहि- एाभिसिषसभिः

सप्तानां महाव्याहतीनां पून्धसुक्तत्वात्‌ परतमानां चतुरं व्यव- च्छेदाथं तिखभिरिति महाग्याद्नतिविशेषणम्‌। तिखो fe व्याहृतयो भरराद्या एव प्रसिदाः | तथाचोक्म्‌-

“भूराद्यास्तिख एवैता महाव्याहतयोऽव्ययाः* |

इति। श्रापोद्दिष्ठाभिरापोहिष्ठादिमिः। तथाच च्छन्दोगपरि- faza— “fara माच्जेनं Hea Aa: सोद कविन्द्भिः प्रणवो भूर्भुवः खश्च सावित्रो ठतोयिका | ma _ + = नमः अव्‌दवत्यं चञ्चव चतुधेसिति माज्न॑नम्‌”

इति इारोतसत्वाह “माजनाच्नवलिकश्भोजनानि दैव- तीर्थेन gaia’ इति | माजेनन्त्वस्माकं प्रण्वेनेकं, तिखभिमे हा- व्याहृतिभिरेकं, गायनैयकं, ्रापोदष्ठादिल्युचेन चेकमिति ` बोद्व्यम्‌ कुतः ? भेदेन निर्दे शात्तथाऽवगतेः। छन्दोगपरिशिष्टे सावित्रपास्तुतोयत्वस्याबृदैवत्यल्यचस्य चतुथेत्वस्याभिधानःच तदेवं प्रतिपत्तव्यम्‌ | अतएव-

“कटगन्ते माजनं कुर्वत्‌ पादान्तं वा समाहितः ्रापोदिष्ठा-तुगचा कायं माजनन्तु कुशोदकैः

१8 छन्दो गसन्ध्यासूतम्‌ |

प्रतिप्रणवसंयुक्तं fata afe पदे पटे FTAA काथखपषौणां मतमोहशम्‌” इति चचस्यान्ते इत्यस्मच्छाखिविषयम्‌ अधोदकं इससे क्त्वा तच नासिकामवधायायता- सुरनायतासुर्वा zag सल्यञ्चेति < प्रयानन्तरसुदकं TAA Hal | sara इति कुतो tad 7 “यत्रोपदिश्यते कश्च AA चोच्यते efauaa विन्नेयः कणां पारगः करः” इति क्प्रदोपदशेनात्‌। aa तस्िन्रुदक्षे नासिकामवधाया- सज्य श्रायतासुनियमितप्राणः अ्रनायतासुरनियमितप्राणो वा एकवारं वार्यं वा ऋतञ्च waste वुगचमघमषणसूक्तापर- card जपेत्‌ चूचमिति क्तो व्याख्यायते “चुगरचसूक्ताना- मादिग्रशेन विधिरनादेशे" इति सूत्रकारवचनात्‌ अ्रतणएव च्छन्दटोगपरिशिषटटम्‌- ˆ करेणोदत्य सलिलं प्राणमासज्य तत्र जपेटनाय तास्वा तिः THR ऽघमषणम्‌”

इति। कतथेस्योदकस्य wal परिल्यागोऽथप्रास्त इति कला सूत्रितः स्मरन्ति च-

“wage तथा इस्तं नासिकाग्रे समर्पयेत्‌ | ऋतञ्चेति पटित्वा तु तच्जलसु क्रित चिपेत्‌” Sta ६५८५

छन्दो गसन्ध्या घ्रम्‌ | १५

वौनुदकाञ्चलौनादिलं प्रति क्लिपेत्‌ सावित्रा ॥१०॥

तोनुदकाच्ञलोनादिल्याभिसुखो भूत्वा सावित्रमा fata उदक- पूरिलोऽक्ञलिरूद काञ्जलिः यद्यपि तौ युतावच्नलिः पुमान्‌ इत्यभिधानकाण्ड पाठात्‌ विन्यासविशेषविशिष्टौ इस्तातैवाच््लिः तस्य स्ेपो स्भवति। तथापि “सविशेषणे विधिनिषेधौ विशेषणसुपसंक्रामतः सति विरष्ये ara” इति न्यायेनाच्नलिखो- दकस्यैव au: | विशेषणोभ्रूतस्योदकस्य क्षेपेण तदिशिष्टस्याच्ञ लेवी aq उपचयते | शिखो fare इत्यादिवत्‌ अच्नलेरुटकमिति वा वशेनोयम्‌ | अस्मिन्‌ पतते व्यत्ययेन च्छान्दसं पुंस्बमाखेयम्‌ | अयञ्ोटकाच्ञलिक्षप vara प्रणवव्याहृतियुक्तया गायता करणोयः। प्रणवव्यादहृतिसादहित्येनैव गायत्याः स्वेत प्रयोम- दशनात्‌ तथाच च्छन्दोगपरिशिटटम्‌-

^उल्थायाकं प्रति प्रीहेत्‌ चिकेणच्लिमश्चसः” |

इति fata, “सावित्रौ ठतोयिकाः saa: प्रणवव्याहति- गायतौरूपेणए श्रह्ललिमित्यकवचनं जात्यभिप्रायम्‌ a ्र्ललित्रयत्तेपस्योक्तत्वात्‌ | भवतु at fama: अ्रच्ञलितयं वा एकं वा अच्ञलिं fata इति। तथा maar वा विकेश वा, दति तच्लकारस्त्राह-

“कराभ्यां तोयमादाय गायता चाभिमन्तितम्‌ | आरित्याभिमुख स्तिन्‌ विरूढे; सन्ध्ययोः fata | wars तु सक्लदेवं चेपणोयं दिजातिभिः?

१६ छन्दो गसन्यासूत्म्‌ | इति व्यासवचनादयवखितोऽयं विकल्पः सन््ययोरस्रलितयं केप wd मध्याह aatsata: इति afer) सम््यात्रयप्रक्रमे छन्दोगपरि शिष्ट तदभिधनात्‌- “सन्यादथेऽप्युपसयानभेवमाइमनोषिणः मध्ये as उपथस्य विभ्राडाटोच्छया जपेत्‌" | दति प्रतः सूर्ययापस्थाने wats विशषाभिधानेनात्र तदनभि- धानेन चैतस्य सव्यात्रयसाधारणयावगतेः। व्यासवचनोक्ता व्यवसा तन्यषां भविष्यति i १०॥

तत उप्ख्यानसुद्लयं चिवमिति।॥ ११॥ तदनन्तरं seat जातवेदसमिति fat देवानामिति चैताभ्या-

सगभपासुपसानमाराधनं क्यात्‌ सस्येति ia: तत्र विशेष- माह चछन्दोगपरिशिष्टम्‌-

“तदसं सक्तपाशणिं्वा एकपादद्पादपि

yar कताज्ञलिर्वापि ऊङबाडइरथापि वा यत्र स्यात्‌ aye खयसोऽपि मनोषिणः | WIS Aad तत्र कच्छात्‌ सखरेयोद्यवाप्यते”

इति ¦ तदत्र छताज्ञलिरुदवाडर्वेति तुल्यवदिकल्पाभिधानात्‌ -

“सायं प्रातरूपसथानं कुर्यात्‌ प्राज्ञलिरानतः | © ५०५, ऊइवाइसतु मध्याह्नं तधा Garay दशेनात्‌”

दति हरोतेवचनं गोभिलोयव्यतिरिक्तविषयम्‌। बवसुतसु तधा

छन्दोगसन््रासूत्रम्‌ | १७

करणेऽपि गोभिलोघानां खशास्तोक्रविकल्पस्यानुपालनात्‌ नासि काचिद्‌ वलुच्तिरित्यवधेयम्‌ ११

ध्यानयुक्तमावत्तयेदो पुष्यं TASH १२

ध्यानयुक्मिति क्रियाविशेषणम्‌ ध्यानयुक्तं यथा मवति, तथा eysai गायतौमावत्तयेत्‌ जपेत्‌ गायती erat जपैदि- त्यथः | WAY स्मृतयन्तरेऽभिदहितम्‌ यथा मह प्रयोगसारादौ | “कुमारोख्ग्बेदयुतां ब्रह्मरूपां विचिन्तयेत्‌ | इंसस्थितां कुशण्डस्तां सव्यमर्डल संस्थिताम्‌ | मध्याङ्के विष्णुरूपाञ्च ताच्यस्थां पौतवाससौम्‌ | युवतौच यलुव्वदां सयमण्डलसंखिताम्‌ 1 wars शिवरूपाच्च aut दषभवाडिनोम्‌ | सूयमण्डलमष्यस्थां सामवेदसमायुताम्‌" इति एतद कलिकं ध्यानान्तरं स्मृत्यन्तरादवगन्तव्यम्‌ | यद्यपि eyat गायत माव त्येदिल्युक्त, तथापि व्याहृतिपूर््वामित्यपि बोबव्यम्‌ | कुतः ? तत्साह्हिलेनैवास्याः प्रयोगद शनात्‌ weft ! “प्रण वब्यादृतियुतां गायत जपेत्ततः समाहितमनास्तष्णौ मनसा वापि चिन्तयेत्‌”

इति तथाच च्छन्दोगपरिशिषटम्‌- ^तिष्टदोदयनात्‌ gat मध्यमामपि ata

असोतोडुहमाचान््यां Haat पूव्बेतिकं जपन्‌” र्‌

१८ छन्दोगसन््याश्चूतम्‌ | दति qafaa -

“प्रणवो भू्वःखश्च गायतौ ठतोयिका" इति yaqai प्रणवव्याहृतिगायतौरूपम्‌ wad ऊॐपूव्बामिति वक्तव्यं, प्रणवव्याहृतिगायतौगणं युगनद्व हिल्वेन प्रयोगादेव त्राः अथोच्ये कारणं वक्तव्यम्‌ उच्यते। केचित्‌ किल गायत्रपाः Yat: परतश्च प्रणवं प्रयुच्ते यथाह योगियान्न- वल्कयः-

“ऊ कारं TATA भूरुवःखस्ततः परम्‌

गायत्रो UWIAA जप एवमुदाहतः” azarae भवतोति प्रज्नापनाधंमोपूव्याभिलक्तम्‌ कथं नाम Sagat पुनरोड्ारान्तामपोति | अतएव पून्बेतिक- fata कात्यायनेन यत्त॒ अन्ते प्रणवप्रयोर्गऽपि प्रणवलवेन saad पूव्वैतरिकमित्येतदविरुचमिति तखल्लदविरुक्तम्‌ तद- सङ्गतम्‌ प्रणतेन दयोरेक्येऽपि व्यक्तीनां चतुष्टापत्तेविरोध- परिदहारस्यासम्भवात्‌ पून्भेमन्ते प्रणवस्यानभिधानेन पूर्व॑ तरि क- मित्यनुपपत्तश्च यदपि इलायुषेनोकम्‌-

(ब्रह्मणः प्रणवं कुर्यादादावन्ते सन्दा |

सवत्यनोङ्कतं yer परस्ताच्च fasttarfa”

इति मनुवचनादादावन्ते प्रणवप्रयोगः इति। तदपि युकम्‌ -

“अष्येष्यमाणन्तु गुरुनित्यकालमतन्चितः | wate Wi इति ब्रूयादिरामोऽस्विति चारमेत्‌”

छन्टोगसन्यास्‌तम्‌ | १८

इत्यभिधाय तदचनाभिधानात्तस्य बैद्ययनविषयत्वादेतदिषय- तवानुपपत्तेः। अन्यधा मन्तान्तराणमप्यन्ते प्रणवकरणापत्तेः | स्ानसूतपरिश््टितु कल्मान्तरसुक्तम्‌ 1 यथा-- “व्याहृतिभिः प्रतिप्रण्वं maat प्रति प्रति। षटप्रणवसंयुक्तं गायत्रोजपलक्त णम्‌” द्ति। तत्रापि अन्ते प्रणवो नोक्तः। तस्मात्‌ खशास्रविरोधात्‌ कोथमादिभिरन्ते प्रणवो aaa) तथा हि कुवन्‌ प्रमाणं सन्तख्षिमप्रसाणं gaia | तच्ानिष्टम्‌ तथाच खछ्यासंग्रहः-- “यः SUG ATA परशाखोक माचरेत्‌ अप्रमाणपषिं AAT सोऽन्ध तमसि मज्जति इति जपे विधिनिषेधौ स्मृत्यन्तराटवगन्तव्यौ यन्धगौरवभया- दुपारम्यतेऽस्माभिः १२॥

Ce, Co, आवत्तयेदिव्युक्लम्‌ | तिक्ञल्र अवत्तयेत्‌ तदुच्यते -

अष्टक्त्व एकाद शक्त्वो दाद श्क्रत्वः पञ्चदशकछ्षत्त. Wana: सहखकछ्ृत्वखेति १३ I

ऋलुरक्तराथः | चशब्दो विकल्याथेः कथं ज्ञायते ? एकाथ- लात्‌ “एकाथांसु विकल्यरन्‌” दति fe तन्तखितिः अलं चोत्तरोत्तरकल्परषु फलभूमा बोदव्यः। अन्यथा सम्भवति TL पाये गुरूपायलेनाननुषछानलकणसप्रामाखमापदयतोत्तरकल्य - नाम्‌ | तथाच फलवादं वच्यति |

सख्रानसत्रपरिशिषटे दरक्ञलोऽपि गावतौोजप उक्तः। यथा---

१८ छन्दोगसन्ध्या सूतम्‌ | इति yafaa

(प्रणवो भूभ॑वःखश्च गायतौ ठतोयिका" | इति qaqa प्रणवव्याद्ृतिगायतौरूपम्‌ i wad ॐूव्बमिति वक्तव्यं, प्रणवव्याहृतिगायत्रौणं युगनदवादहित्वेन प्रयोगादेव ante | अरधोच्यते कारणं वक्तव्यम्‌ उच्यते। कंचित्‌ किल गायत्राः wat: परतश्च प्रणवं प्रयच्छते यथाह योगियाज्ञ- वल्काः--

“ऊकार पून्पसुचाय्ये भूमुवःखस्ततः परम्‌ |

गायत्रो WTA जप एवमुदाहृतः” तदस्माकं भवतोति प्रन्नापनाघेमोपून्धाभिल्यक्तम्‌ वाथं नाम 2 ॐकारपूर्व्वामेव पुनरोङ्ारान्तामपोति | अतएव पून्धतिक- fama काल्यायनेन aa अन्ते प्रणवप्रयोीऽपि प्रणवत्वेन इयोरेक्यात्‌ पू्मैविकमित्येतद विरुदमिति तच्चकङ्धि रक्तम्‌ तद्‌- सङ्गतम्‌ प्रणवत्वेन इयोरेक्येऽपि amet चतुष्टापत्तर्विरोध- परिहारस्यासम्भवात्‌ | पून्येमन्ते प्रणवस्यानभिधानेन पूर्व्य तिक- मित्वनुपयपत्तेश्च यदपि इलायुषेनोक्तम्‌-

“ANU: प्रणवं कुय्यीटादावन्ते सन्दा |

खवत्यनोङ्कतं yet परस्ता विभौ ति” इति मनुवचनादादावन्ते प्रणवप्रयोगः इति। तदपि यतम्‌

श्रष्यष्यमाणन्तु गुर्नित्यकालमतन्वितः |

was भो इति व्रूयाद्िरामोऽस्विति चारमेत्‌”

22 छन्दागसन्ष्यासतम्‌ |

“सहसखपरमां eat शतमध्यां दशावराम्‌ गायतोन्तु जपन्‌ विप्रो पापेन लिप्यते" तत्‌ तु पापापनोदनाथं भविश्यति) पापेन लिप्यते,- इत्युपसंहारात्‌ तत्र दश्ावरासिव्युक्लत्वादत चाष्टक्त्लो जपोप- देणात्‌ | ततेव- ^ट्शभिज्मजनितं शतेन तु पुराक्षतम्‌ वियुगन्तु सहस्रेण गायतो इन्ति दुव्कतम्‌” इत्यभिधाय तदहचनाभिधानात्तथाऽवगतेश्च अपिच तत्र षट्‌ प्रणवयुक्तगाय तोजपस्यो क्तत्वात्‌ तद्दिषयिश्येव तदुक्तदशसंख्येति किञ्खिदनुचितम्‌ १२॥ पूर्व्वोक्तकल्पानां फलवादमाह- अष्टतः प्रयुज्य पथिवोमभिजयदेकाद शक्तत्वो- sala दादशक्षत्वोदिवं पञ्चदशक्तत्वः सर्व्वारिशो- जयति शतक्रत्वः सर्वान्‌ सहखक्तत्वो यत्किञ्चित्‌ सव्वेमिति"॥ १४

प्रयुज्य इत्युत्तरत्र सव्यैचानुषच््ञनोयम्‌ ! प्ृथिवोमभिजयतोति

एएथिवोखेषु मोम्यवसुष्वस्य कामचारो भववील्यर्धः 1 एवमुत्तर. aft) प्रथिवोद्युलोकयोरन्तराल्े अन्तरोकच्लोकः। काम्यन्त इति कामाः सव्यान्‌ कामान्‌ पू््वाक्तानाप्रोतोत्य्ंः पू्व्क्ता- निति कथं ज्ञायते “सब्बैलमाधिकारिकम्‌”- इति fear न्तात्‌ | यवा पूर््वोक्गव्यतिरिक्तमपि aq किचित्‌ कमनौोयमस्ति,

छन्दोगसन््याखतम्‌ 1 २१

तत्‌ सव्वेमाप्रोति। “सम्वैलमाधिकारिकम्‌" इति न्धाया- दवापि qainaa wafafa मा umetfefa aq fafa दित्युक्तम्‌ १४

अथय दमा सम्ध्या नोपास्ते नाचशटेन जयति ॥१५॥

अयेत्यधिकारानन्तव्यमाह | यः खल्धिकारो इमां सन्ध्यां नोपास्ते qataa विधिना, जयति नाचष्टे इत्यननैतटाइह यद्‌- पासनाऽशक्तौ सब््योपासनविधरेरध्ययनमपि Hala तावताऽपि प्रत्यवेतोत्यभिप्रायः कुतः 2 “qq क्रतुमधोयोत तस्य तस्याघ्रुयात्‌ फलम्‌” |

इत्यादिदशंनात्‌ कचित्‌, नाचष्टे इति wate नास्ति Taga संहारात्‌ गायतोजपान्ता सस्येति प्रतोयते। षड विंशब्राह्मणे सन्ध्योपासनभमेवमाम्रायते |

(ब्रह्मवादिनो वदन्ति कस्मादृन्राह्यणः सायमासोनः सम्ष्या- मुपास्ते कस्मात्‌ प्रातस्तिष्ठन्‌, का वा सन्ध्या कश्च सश््यायाः कालः fag qaqa: dard, देवाश्च वा असुराश्चास्यद्न्त तैऽसुरा- आदिव्यमभिद्रवत् आदित्यो विभैत्तस्य इदयं कूग्धरूपेणाति्ठत्‌ प्रजापतिसुपाधावत्‌ तस्य प्रजापतिरेतद्षजमपश्यटतच्च way ब्रह्म चोङ्ारञ्च त्रिपदाञ्च गायों ब्रह्मणो सुखमपणश्यत्तस्माट्‌ब्राद्म- शोऽ्ोरात्रस्य संयोगी सन्ध्यासुपास्ते सज्यो तिष्याज्यो तिषो दशनात्‌ सोऽस्याः कालः सा सन्ध्या तव्हन््यायाः सन्या, यत्‌ साय- मासोनः सन्ध्यासुपास्ते तवा TCT AAMT यदपः प्रयुङ्क्त

२२ छन्दो गसन्यासतम्‌ |

“सदहद्परमां देवीं शतमध्यां दशावराम्‌ |

गायन्तु जपन्‌ विप्रो पापेन लिप्यते" तत्‌ तु पापापनोदनाधं भविष्यति पापेन लिप्यते,- ` इत्य॒पसंहारात्‌ | तत्र दशावरामिव्युक्तत्वादत Beat जपोप- turd | aaa—

‘enfasrasfad शतेन तु पुराक्ततम्‌ t

वियुगन्तु aeay गायतो हन्ति दुष्कतम्‌” इत्यभिधाय तहचनाभिघधानात्तथाऽवगतेश्च अपिच तत षर्‌ प्रणवयुक्तगायतोजपस्योक्तत्ात्‌ तददिषयिश्येव तदुक्तदशसंख्येति किञ्चिदनुचितम्‌ १२॥ पूर्व्वो क्तकल्ानां फलवादमाह-

Tea: प्रयुज्य पुथिवोमभिजयलेकाद शक्तत्वो- sata दादशक्षत्वोदिवं पञ्चदशक्षत्वः सर्व्वादिशो- जयति sana: wate aeanal यत्किंचित्‌ सव्वेमिति॥ १४

प्रयुज्य ॒इ्युत्तरत्र॒सव्यैचानुषक्ननोयम्‌ एथिवोमभिजयतोति

एथिवोसखेषु भोगम्यवसुष्वस्य कामचारो भवतीत्यर्थः एवमुत्तर. तापि! एथिवोद्युलोकयोरन्तराल्े अन्तरोचलोकः। काम्यन्ते इति कामाः सव्यान्‌ कामान्‌ पूर्व्वीज्ञानाप्रोतीत्यथंः | yeaa निति कथं ज्ञायते “सब्यैत्वमाधिकारिकम्‌"- इति feet न्तात्‌ अधवा पूर््वोक्ञव्यतिरिक्मपि यत्‌ fafaq कमनोयमस्ति,

२२ छन्दो गसब्ध्यास्तम्‌ |

ताविप्रषो वजौभवन्ति ताविप्रुषो बजोभूत्वाऽसुरानपाघ्नन्ति ततो- Sat श्रभवन्‌ परासुरा भवन्त्यात्मना परास्य श्राटव्यो भवति य- एवं वेद, यत्‌ सायञ्च प्रातश्च सन्यासुपास्ते तया ATTA सखानच्च सन्ततमविच्छिन्रं भवति एवं वेट |

ये तूपासते atfaat भवन्तौति १५ ये पुनरुपासते सन्यां ते Aifaat भवन्तोति फलवादः wa यच्छब्टोपादानात्‌ तच्छब्द उपात्तप्राय इति प्रतोयते | तथाच योगियाज्नवल्कयाः-

“तच्छब्देन तु यच्छब्दो Sear: सततं बुधैः |

उदाहृते तु यच्छब्दे तच्छब्दः स्यादुटाहृतः” | इति १५॥ उपनौ ताग्छेदनमेदनभोजनमेधुनखप्रखाध्यायाना-

चरन्ति यै ware, ते शवशूकरग्रगालगदंभ- सपयोनिष्वभिसम्यदयमानासमोऽभिसम्यय्न्ते ॥१६॥

उपनोतानासेव सब्योपासनेऽधिकारादुपनोता इत्याह ये किलोपनोताः सस्याकाले शेदनादोन्धाचरन्ति सन्ध्यासुपासते, श्वादियोनिषु जायमानास्तावडइरवन्ति ततोऽपि तमोऽभि- सम्प्रयन्ते। aT निद्रा | खाध्यायो वेदाध्ययनम्‌ अ्रतिरोहिताथ- मन्यत्‌ सम्याकाले सश््योपासनें faga लोकिकं afea ar sad किमपि क्न करणोयम्‌ | तदानीं ad बेदाध्ययन- waaay भवति केव कथाऽन्येषां कद्चणामित्यभिप्रायः १६।

छन्दा गसन्ध्यासूतरम्‌ | २२

यस्मात्‌ सन्ध्योपासने महानभ्य॒टयः विपय्येये कालातिपाते महाननधंः--

तात्‌ सायं प्रातः सन्यामुमासौत १७

ऋक्तरच्राथः | अत्र सायं प्रातरित्युपादानात्‌ षड्‌ विंशत्राद्मरेऽपि तथेव पठितत्वात्‌ सायंप्रातदहौमवत्‌ सन््योपासनसपि कौघमा- टौनां सायसुपक्रमभेव प्रतोयते १७

अथेदानों सब्ध्योपासनानन्तरं कशिज्नपोऽभिभोयत-

sea faaqed तमसम्परि भासं प्रागन्यदनुवर्तते उन्नयं गायच्रानुगानं प्रातः प्राङ्मुखस्तिष्ठन्‌ जपेत्‌ nec

उदुत्यभिव्यादयस्रयो मन्तप्रतोकाः। adie faafaaat मन्तौ छन्दस्याचिंकफै पठितौ aatverat विनियुज्ञावैव उदइय- मित्ययं wa: छान्दोग्योपनिषदि पवयते भासादयः सामविशेषाः। तत्र. भासस्य aga गोयमानल्वेऽपि छन्दस्याबिंके समास्नातायां प्रत्तस्य हष्णो अरुषस्य नमह दरत्यस्यारूचि waar gard नाम सामारण्यक्े पवयते तदेवाद्ियन्ते ge] प्रागन्यदनुवर्स इत्यनेन तव्संबन्धात्ताच्छब्दयमिति न्यायात्‌ तदाक्यसंबन्धात्‌ Seat जातवेदसमिव्यस्याख्चि ्रारण्यके गोयमानं sas aad नामं साम लच्यते | wad नाम साम, उत्‌ नयामि। आदित्यम्‌ इत्यादिके स्तोमे आरण्यक एव गोयते गायत्रमारुवि यत्‌ सामं गोयते, तद्गायच्रायनुगानम्‌ | एतत्‌ wa प्रातः पूर्व्बाभिसुख- स्तिष्ठन्‌ दणश्डवदृह्ः सन्‌ जपेत्‌ १८ |

२४ छन्दो गसन्ध्यासूतम्‌ |

एषो उषा AYA What Wal टदे कजु- नौतिनो वरुणः wa अद्यायदयुह्धंदभिश्चुता ¥a- fafa व्गमस्तं गते शतशो धारा अवकीर्य गायचानु विरज्य प्राङ्मुख उपविश्य जपेत्‌ १<

गायन्लौजपादनन्तरं गायती fase प्राञ्चुख उपविश्य जपेत्‌ | गायत्रयनुविशज्य इति छन्दसः प्रयोगः। सुपां सुलुगित्यादिना दितोयेकवचनस्य स्थाने Fat तथाच AA जपानन्तरं गायतं विदन्येत्यथंः | गायच्रमनुविष्ज्य इति केचित्‌ a पठन्ति) पठन्ति प्राञ्ुख इत्यत nage इति कदा जपेत्‌ ? भ्रस्तं Wa) wa इति शेषः। सूयास्तगमनपय्येन्तकालस्य सन्ध्यो- पासनेनावरुदत्वात्‌ तदान जपासम्भवादित्यभिप्रायः fa कछला जपेत्‌ शतशो धारा अवकोय। शतशब्दोबहल्वचनः | कस्मात्‌ ? ATER कार्ड वनाम सु पाठात्‌ | बन्नोरुदकधारा- sania विलिप्य | fat जपेत्‌ 2

एषो उषा Ayan इत्यादिवगं जपेत्‌ 1 aa, एषो sar aga इत्यादिका ऋक्‌ छन्दस्या्चिकै दितोयग्रपाटकषे feats चतुथदशतेः aquli sige aawr दरे इत्यादिका तस्यैव ठतोयप्रपाठकस्य प्रथमादख्य हतोयदशतैः ढतोया ऋक WY नोतिनोवरुण इत्यादिका ऋक्‌ तस्यामेव दशती पञ्चमो प्रत्य अदश्यायति इत्यादिका तस्यैवालिंकस्य चतुर्थप्रपाठकस्य प्रथमां हितोयदशती प्रथमा ऋक्‌ उत्तराचचिकखय प्रथम-

SUNTAN AIA | २१

प्रपाठकस्य दितीयादं चतुदृश्सक्षस्य प्रगाथासकस्य प्रथमा च! उद्व टभिशुता हइवमित्यादिका तु तस्यैवा कंस्य हितोयप्रपाटकस्य प्रथमा्स्य VEN प्रथमा ऋक्‌! उत्तराचिंकस्य षष्ठ- प्रपाठकस्य ठतोयादईगतदितोयस्कस्य प्रथमा wi वमिति => © , 9 करणात्‌ waaa दशतिसमा्चिपव्यन्तं यथायथं सूक्रसमासि- पन्तं वा जपः करणोय दति प्रतिभाति | एषो उषा अयपृब्बेया इति प्रतोकं Afea पठन्ति! तत्‌- स्याने केचिदत षौोडशब्ट्मिति केचिच्च अन्तषोडशाब्दमिति पठन्ति उभयथा पाठेऽपि तत्‌ waa सूचम्‌ तत्र तावदत्र षोडशाब्दमिति पारे अष्टवर्षोौपनोतस्य ब्रह्मचारिणः षोडश- TUS + © im ~ वषपय्न्तमयं जप इत्यथ; asratsh व्यत्यासेन प्रयोगात्‌ षोडशवषस्यान्तपय्यंन्तमिति तथैवार्थः | तच्च सूतं Wet प्रात- जपेन परेण सायं जपेन संवध्यते मध्यपरटितस्य विशेषा- भावात्‌ साहचर्यात्‌ मध्यन्दिनिजपेऽपि तथा १६

मध्यन्दिने विभराड्रहदासौनो जपेदासोनोजपेदिति॥२०

fate. वहदिति मन्तः छन्दस्यार्बिंके पव्यते। दिवेचनमिति करण सश्व्यासूत्रसमािं aaafa: केचिदटेतत्‌ खचमन्यथा पठन्ति | मध्यन्दिने fares हददरमहाधं असोति वरमा असोति इति तत्पाठे तु प्राङ्मुख उपविश्य जपेदिति yeraar- दनुवत्तनोयम्‌ | वरमह असोत्ययमपि मन्तः छन्दस्या चिकी उन्तराचचिके प्यते |

२६ छन्दो गसन्ध्यासूतम्‌ |

स॒ खल्वयं जपः wana परं करणोयः सूर्ययोप- waar | प्रमाणाभावात्‌ सूर्व्योपसखखानमतिक्रम्य सन्ध्यो- पासनञ्चोप्संद्त्याभिधानात्‌ | भ्रस्तं गते सूर्ये सायं जपविधानात्‌ सायंप्रातःरष्योपासनमभिधाय तहेपरोत्येन प्रातःसायंजपस्याभि- धाना तथा कात्यायनः-- “sfaangaara उपतिष्टेदनन्तरम्‌ सन्ध्याइथेऽप्युपसधानभेवमाइमंनोषिणः मध्ये as उपस्थाने विश्वाङाटोच्छया जपेत्‌” इति प्रातःसायसुपस्थानसुचित्र खग हयेन मध्याह तु उपस्थाने विभ्राडादोनामिच्छया जपमाह। aca मध्यन्दिने faare बहदिव्स्य जपोऽपि सब्योपासनात्‌ परमेव a सूर्य्योपस्थान- ATS | प्रातःसायंजपैन सादहचय्यात्तथाऽवगतेः। कात्यायनेन उपस्थाने विश्नाडादोनां जपाभिधानात्‌ अत्र तु fare aya स्येव THAT तस्मादेलक्खय मस्यावगम्यते | विप्रेण चन्द्रकान्तेन तन्तरसिान्तवैदिना | छन्टोगसन्यासूत्रस्य भाष्यं काश्यां विनिमिंतम्‌ यः wae: सव्वेशक्तिर्मामतर विनियुक्तवान्‌ | प्रोयतां कमलेतैन एव परमेश्वरः | इति रेरपुरनगरवास्तव्यवन्यघटोयमहामदहोपाध्यायराधाकान्त- सिदान्तवागोशभदडाचाग्यातजब्रह्ममयोगभंसम्भूतयोचन्द्र- कान्ततकालङ्गरभट्राचायक्लतं छन्दोगसन्यास्‌त- भाष्यं समाप्तम्‌ |

छन्टोगल्लानसुत्म्‌ |

प्रथमा खण्डिका)

fait नमस्कत्य पितरौ Wea | छन्दोगस्नानसूचस्य भाष्यं Tat समासतः

अघ खानविधिं व्याख्यास्यामः 2 tt

अथेत्ययं निपात भाषेग्र्स्यादितः प्रयुज्यते ग्रन्योपक्रमावद्योतकः | श्त्या मङ्गलप्रयोजनो भवति | सश्ध्याग्रन्धानन्तय्यें वाऽभिधत्ते | तदनन्तर मेतस्याभिधानात्‌ चानं नाम स्व्बाङ्गोणो जलसंयोग- विशेषः। तस्य विधिं विधानमितिकन्तव्यतामिति यावत्‌ व्याख्यास्यामः विशेषेण विस्पष्टं वा सम्यक्‌ कथयिष्यामः १५

नदौदेवखातगत्तप्रखबणादीन्‌ गत्वा aaa नद्यादोनां मध्ये कञ्चित्‌ जलाशयं गत्वा नदोगत्तलक्षण- are च्छन्दोगपरिशि्टम्‌ |

^धनुःसहस्नायष्टौ गतियसां विद्यते |

ता नरौशब्द्वहा गत्ता साः परिकौोत्तिताः”

sfai डेवखातमक्षतिमखातजलाशयः। प्रखवणं निरः

छन्दो गस्रानसतम्‌ |

रादिशब्दः विलक्षतिमजलाशयादिसंग्रहाथः | नदयादौन्‌ जला- ° ~p ry $ न्त

शयानिति जलाश्यापेच्या पंसा fem: | नदो देवखातं गत्त-

प्रस्वसादिकं सानां गत्वा, इति कंचित्‌ पाठः ॥२॥

शुचौ देशे खतिलकुशगो मयाक्षतानुपकल्य।

जलाशथस्य at शुचौ 2 खृटादिकमुपकलया स्थापयिलवा श्रत्तता यवाः! कुतः

“ञअत्ततासु यवाः प्रोक्ता WET धाना भवन्ति ते" | दूति वचनात्‌ | प्रसिदमन्यत्‌। तत्तौरं जलेन प्रक्षालय तदेशे सृत्तिकां qu tad तिलानक्ततां ्ोपकल्पयेत्‌,- इति केचित्‌ पठन्ति wan

पारक्यनिपाने we पिण्डानुदधत्य 8

निपोयकेऽस्मादिति निपानं जलाधारः। परकोयजलाशये यदि wag, तदा तस्मात्‌ निपानात्‌ पञ्च afawraga वहिः चिठा स्नातव्यम्‌ पिश्ोद्रणस्याथेवत््वाथं तस्य वहिर्भिःक्तेपोऽव- गम्यते 8

AHS तीथे पावकानः सरखतीति ५॥ पावकानः सरखतोत्यभेन मन्ते तीथं नमस्छत्य gana FAT ५॥ | .

पादावारभ्य खङ्गिगाचाणि प्र्चाल्योपविशेत्‌

खदा प्रत्तालनायोगात्‌ खद्युक्ताभिरड़; पादावारभ्य भिरोऽन्ता- ग्ङ्गानि प्रचाल्य उपविशेत्‌ ¦ सद्धिरिति बडवचनात्‌ wei aia

छन्दोगख्रानसूतम्‌ ! 2

वत्सम्प्रादनं काव्येमिति प्रतीयते wet विधा करणं faur- तानां तासां caffra स्मृत्यन्तरेऽभिहितः | तद्यथा “सृत्तिकां तु तिधा aar भागनेकेनं लेपयेत्‌

दचिणेनेव हस्तेन अरष्टावेताननुक्रमात्‌

ललाटमंसौ छत्पुष्ठसुदरं सङक्तिकम्‌ |

ततो वामकरेणेव नाभिवस््यु रुजङ्गकम्‌ |

efaurfemata चरणौ चिभिखिभिः।

सटा ढतोयभारीन करौ तिः समाजंयेत्‌” इति | अन्यत्रापि

“गलो दकान्तं विधिवत्‌ खापयेत्तत्‌ एथक्‌ चितौ }

विधा ज्षला Be तान्तु गोमयं afewam:

अधमोत्तममध्यानामङ्गनां AAA तेः |

भागेः VAR पथक्‌ कुर्यात्‌ क्षालने खदसङ्रम्‌” 1 . इति वस्तुतसत्वन्येषामेवेष विधिर्नीस्माकम्‌ ¦ कथं ज्ञायते एकत्र ललाटादिक्रमेणन्यताघमोत्तममध्यानामङ्गनां ्ाल- नोक्ञेः। WAAR पादावारभ्याङ्गनां प्रकषालनोप- देशात्‌! तस्मात्‌ We: UTA Hal एकेन भागनेरानौं पादा- वारभ्याङ्गनि प्ररालनोयानि। अरपरभागदयविनियोगः परतो- वच्यते | अधममध्यमोत्तमाङ्न्विनियोगाथभेकौकं wart gaferar विभज्यते चेत्‌, नास्ति बसुक्षतिः। तदिदानोमङ्ानां varad aaa किन्तु खानयोग्यतासम्परल्ययेम्‌ | कुतः? इदानीं देवताऽभिसम्ेरन भिधानात्‌ परतश्च तदभिघानात्तथाऽवमगतेः अग्र

8 छन्दोगसख्रान सतम्‌ | द्ञानयोग्यतासम्बद्य्थानां शिखाबन्धनादोनामुपदेणच्च सलानन्तु दितीयखर्डिकायां वच्यते &

कथसुपविशेत्‌ £ तदुच्यते | बद्वशिखो यज्ञोपवौती प्राङ्मुख उदङ्मुखो बा कुशडस्तः शुचिः समाहितः

शविरखश्यस्यशैनादिरहितः | समाहितोऽविक्तिप्तचित्तः अति- रोहिता्थमन्यत्‌ ¦ केचित्‌, बदशिखो नित्यं यक्नोपवोत्याचस्य प्राञ्ुख इत्यादयन्यथा सूत्रसिदं पठन्ति | तत्पदे तु नित्यमिति र्व्वेए aufudiaaa uta यन्नोपवोतोत्यनेन संबध्यते

qa? मध्यपटितस्य विरेषाभावात्‌। aa सन्वैस्यामवस्थाया- भेतयोरावश्यकलवं कुशद्स्तत्वस्य तु नंवमित्यवगम्यते। ्राचम्येति वचनादिदानौमप्याचमनं कत्तव्यमिति च। परन्छनुपदभेवाच- मनस्य वच्यमार्त्वादिदानोमन्यदाचमनं yfacfafa aey पुस्तकेषु दृष्टः पूव्वेएवपाठो मम समोचोनः प्रतिभाति| aca भगवन्तोभूमिदेवाः प्रमाणम्‌ || |

अथ सप्र व्याहृतौः Baal जप्रा

भरव यथोक्तोपकेशनानन्तरम्‌ सप्त व्याहृतीः “भूर्भुवः खर्महर्जन- स्तपः सत्यमिति सप व्याहृतयः” इति सन्धयासूत्रादयक्ताः सस- व्याद्रतय इति पाठे च्छान्दसो व्यत्ययो geet HET इत्यव जपसंख्यानुपदेशत्‌ सक्तदटेव जपः! aa fe संख्याविशेषोऽनि-

छन्दो गस्रानसूत्रम्‌ |

प्रयते, तत्र निर्दिश्यते यथोत्तरसख्तादौ | सकलल्जघा,- इत्येव केचित्‌ पठन्ति ac i wane: सावि्राऽनुमन्वितं सक्षदुद्‌ कमाचामेत्‌ len

सप्तक्लः सावितोमुदकोपरि sar तदनुमन्वितसुदकं FAST चामेत्‌, “चसु भक्तणे*- इति स्मरणात्‌ सम्यग भकच्येत्‌ ‘atta: पूयते विप्रः*- इति द्याचमने स्मरन्ति अथ सकछदित्ये तदवाच्यं, संख्याविशेषस्यानुपदटेशादेव सक्षदाचमनं भविष्यति | उच्यते i “तिराचामेत्‌”-दइति zaaa,—

“विः प्राश्यापो दिरुन्मुज्य सुखमेतानुपस्छशेत्‌” | इति च्छन्टोगपरिशिषटवचने, अन्यच च, सव्यैत्रेवाचमने वारत्रय- मबभक्षणविधानात्‌ सकछ्लदित्यनुक्तौ बारतयमब्‌भक्षणमपि कशिदा- gia! सा माभूदिति सक्लदिलयुक्तम्‌। sated यथाविधि ति करणाद परिमा नादिकं नास्तोति प्रतोयते तिराचा- मेदित्यपक्रम्य परिमाज्जनादिविधानात्‌ सक्लदाचमने खल्वेतत्‌ प्राप्रोति | सोऽयं सल्लच्छब्टोऽमुमप्यथं सूचयति

तत अआआचभ्यापो यथाविध्याचम्यापो यथाविधि ॥१०॥

ततः गायव्रमनुमन्ितोदकपानानन्तरं यथाविधि ग््द्योक्तप्रकार- णाप श्राचम्य | दिवेचनमादराथं स्ञानयोग्यतासम्पादककग्- aaa | केचित्‌ दिवचनं पठन्ति १०

दति स्रानसूजभा्ये प्रथमा खण्डिका |

दहितौीया खर्डिको |

aq टदेवताऽभिससिं कला

श्रथ स्लानयोग्यतासम्पमच्यनन्तरं, यस्या देवतायाः wat ware ata तस्या देवताया अभिसन्धानं wat! भ्रसुकदेवताप्रौतये ara करिष्ये इति यथावत्‌ wearer: देवता चात्र परमेश्वर- एवेति शिष्टाः। अन्यासामपि देवतानां वदामकलत्ादित्यभिः प्रायः। एष wa सव्वं देवा इति अुतेः। दृवानादेशे विष्णुरिति स्मरन्ति देवताध्यानं क्त्वा इति ates

सचखभौर्षाछठतवत्यश्वक्रान्ताभिकम्भिर्मत्तिकामा- दाय WR I

agagin इति छतवतोति ऋचोः प्रतोकौ | अश्वक्रान्ताशब्देन

तच्छब्दयोगात्‌ अश्वक्रान्ते रथक्रान्ते इत्यादितैत्तिरोयशाखापरि-

पठिता wad भवति fe तल्सग्बन्धात्ताच्छब्दयम्‌ यथा

दण्डयोगात्‌ दण्डः पुरुषं इति ब्रशेभ्रादिलादग्मत्ययाखयणाहा ¢ तसेहिताथम

aaa: | अतिरोहिताधमन्यत्‌ २॥

ददं विष्णुवि चक्रमे दति षड्चेन dase

शट्‌ विष्णुविचक्रमे इति ced wat उत्तरार्चिके पठ्यते aa इटं वि षुविचक्रमे इति प्रथमा तोरि पदा विचक्रमे इति

छन्दो गस्रानसूतम्‌ |

हितोया। विष्णोः कञ्मारणि पश्यत इति ठतोया। तददिष्णोः परमं पटमिति चतुर्थौ तद्िप्रासो farwa इति पञ्चमो अतो देवा भ्रवन्तुन दति षष्टो अभिः ऋभ्मिमुत्तिकां संखज्य सम्यक्‌ wefan: सुज ge इति स्मरणात्‌ ae: शोधनच्च जलसंयोगन अपां सव्वेशोधकत्वात्‌

उदयं तमसस्परि उदुत्तममिति areal पाणौ क्त्वाऽऽदिलयमषेक्तेत tt तती इस्तावृडँ aa seafafa उदुत्तममिति चेताम्यास्ग्भा- मादित्य पश्येत्‌

eats वराहेशामोसौति प्रतिलोमान्यङ्गा- न्यभिखशेरन्‌ ५॥

उदतासोति अ्रमोसोति चाभ्याख्ग्भां प्रतिलोमानि ged पादा- वारभ्येत्यभिधानात्तहिपरोतक्रमेण शिरःप्रथतोन्यङ्गानि अभिर्शे- रन्‌ सव्वेलोभावेन Wit पूर्व्वीक्या संख्या wet: तां weary लिम्पेधुरित्यथेः उडतासोति मन्तः तैत्तिरोयारण्यके, असमोसोति मन्त त्राद्मे पवयते

दिरेतयेराव्रता HAT

एतयाऽनन्तरोक्तया waar इतिकन्तेव्यतया एवकारकरणात्‌

सृत्तिकादानादिसमस्तेवाहत्‌ fe: कनत्तवयेति दशयति दिर्वारहयं ~ ¢ क, >.

कत्वा अङ्कषु सत्तिकालेपनमित्यधेः | प्रथमेन wea feaa

छन्दो गस्रानसचम्‌ |

गावश्चिदृघासमन्यव इत्येतेन गोमयं गाचेषु

सृत्तिकावत्‌

गावधिदिलेषेन wat गोमयं aay केपयेत्‌। afwarafe- aaa sate प्रतिलोमल्वमङ्गानाम्‌ fea लेपो गोमयस्य ॥७॥

wag सल्यद्येति चिः शुष्काघमधेणं जपेत्‌ ॥८॥

ऋतञ्च सत्यश्चेत्यघमषंणसुक्तं खले वारचयं जपेत्‌ we यदघ-

मषंणस्‌ ज्ञं जप्यते, तत्‌ शष्काघमषेणमित्यु यते | “अपि arg निमज्िला तरिः पठेदघमषणम्‌” इत्येवमादौ fe जले asa: प्रसिद्ः। aa तु खले जपा © दन्तं © शव्काघमषणमिलयुक्तम्‌ | एतावत्‌ पयन्तं खले कत्तेव्यम्‌

ततो देवताऽभिसखि क्वा

व्याख्यातप्रायभमेतत्‌ तदिदं गोभिलोयानां area यदितः पूव्वै UI कत्तव्यसुक्तं तत्‌ शष्कस्रानमिति सत्तिकाख्रानभिति चाख्यायते | यदितः प्रति वच्यमाणं तव्नलस्लानमिति area- स्रानमिति trad | तत्र gaa च्रानशब्टो गौणः वारुणसखरानाधि- कारसम््यथेः, परत्र मुख्य इत्यनुसन्धेयम्‌ | श्रतएव स्नानस्य दित्वात्‌ सङ्भल्यहयमविर्दम्‌। अथवा पूवेसुक्तमिदानीं वच्- माण्चौभयं मिलिल्ेकभेव सखानम्‌। तस्यैव किञ्चित्‌ wa किञ्चिच्च जले कत्तव्यम्‌। स्नानस्यैकत्े चैकस्मिन्‌ aa weaned देवताभिसनिं ade जलाभिमानिनीं देवतां ध्यातेत्यर्थो TWAT:

छन्दोगखानसतम्‌ | < नाभिमाचजले TAT १०॥

नाभिपरिमितजले ewage: fete: १०

श्रन्नोटेव्यापोदिष्ठोयाभिः पादमानोभिस्तरतव्सम- न्दौभिरेतोज्विन्द्रं तसुषटवाम नकि इन्द्र इत्याभि- ऋग्भिः पविचवतीभिर्माच्जियित्वा ११

अत प्रतोकादिना ara निदेशः तत्र तावत्‌ शन्नोटेवोर- fast इत्यादिमंन्तः छन्दस्या्चिके wat: आपोदिष्टेति arma सूक्तसुत्तराचिकै। तत्र श्रापोदष्ठा मयो भुव इति प्रथमा। योवः शिवतमोरस इति दितोया ¦! तस्मा अरं गमाम इति ठतोया पावमानोभिः पावमानपव्वेपटिताभिः। यद्यपि कपिश्ञल- न्यायेन बडवचनस्य faa पथ्यं वसानं, यद्यपि eeenfea पावमानपन्वैपरिपटितास्तिसर ऋचः weld योग्याः, तथापि उत्तराचचिकस्य प्रथमे खण्डे यदिदं पावमानं ad ana पठ्यते, तदेवाद्वियन्ते शिष्टाः | तत्र sara गायता नर इति प्रथमा प्रभि ते मधुना पय इति हितोया। सनः uaa a गवे दति तीया दविद्युतत्या wat इति चतुर्थी fear डेतुभिहिंत दूति पञ्चमो waa सोम aaa इति षष्टो पवमानस्य ते कवे इति सप्तमो अच्छा कोशं AVA इत्य्टमो अच्छा ससुद्रमिन्दव इति नवमो | र्‌

१० कन्दोगस्ानसतम्‌ |

ATMA: तच्छब्दयुक्ताभिक्छम्मिः। तवसं बन्धात्ताच्छब्दयम्‌ | ताश्च VAG: ऋचः उत्तरार्चिके समानरायन्ते Aa, तरत्मन्दो धावति इति प्रथमा उखा वेद वसूनां इति हितौोया seat: पुरुषन््योः इति ठतोया waitin तना इति चतुधों |

एतोज्िन्द्रमित्यादि qr सून्सुत्तराधिके पव्यते। एतोजिन्द्रमित्यनेन तस्य परिग्रहः कथं ज्ञायते? Sz. सूचानामादिग्रहणेन विधिरनादेशे इति सूचकारवचनात्‌ | तच एतोचिन्द्र्धस्तवाम इति दति प्रथमा! इन्द्र Vat आगदडदि- इति दितोया इन्द्र बो हि नोरयिं इति ठलतोया |

तसुष्टवाम afec इव्यत्तचिके चुगचक्तस्य ठतोयाया ऋचः प्रतोकम्‌। अतस्तन्माव्रस्यैवात ग्रहणम्‌ कि इन्द्र agai इत्येषा छन्द्‌स्याचिंके पल्यते |

पवित्रवतोभिः पवितश्ब्दयुक्ताभिः sf: पविचन्ते इत्यादि वरुमरचं ANGUS पव्यते। बहव चनस्याथेवत्ताथं तस्यैव ऋक्‌. त्रयस्य ग्रहणम्‌ यदपि aq ऋचौ पवित्रशब्दयुक्ते, तथापि रुष्टोरुपदधातोति wat व्यपदेशस्य सिद्ान्तितितात्‌ fee wa रिचः पवित्रवत्य उच्यन्ते ¦ तत्र पविचन्ते विततं ब्रह्मणस्ते इति प्रथमा तपोष्यविद्लं विततं feawe इति दितोया ) wees दुषसः एश्िरग्रिय इति ठतोया पविच्रवतोभिररित्यच चकारो- WAY द्रष्टव्यः WIM | एतदनन्तरं, wz पुनातु भुवः पुनातु खः युनातु Sada खः पुनातु इति समाचारात्‌ माल्यन्ति tee |

छन्दो गस्रानस्‌तम्‌ | ११

चिः प्राणायामं क्त्वा चिः घुल १२॥

ग्णद्यस्‌त्रायुक्तरोत्या वारत्रयं प्राणायामं कत्वा वारचयं निमज्य ॥१२॥

सहसखशौर्षा इति ठचेनाघमषणं जपेत्‌ १३

eaufa च्छान्दसोऽयं प्रयोगः wea धनवानितिषदभेदे aati सहस्रगोषी इति चक्तयाभित्रसघमषेणं जपेत्‌ ऋतच्ेत्यादयघमषेणसक्तजपो माभूदिति सदस््रशौष इति ठचे- नेत्याह | da सहस्रशौषां पुरुष इति प्रथमा चिपादृह उदैत्‌ पुरुष इति featar २रुषणएवेदं wafafa ढतोया नेदं are aa, येनादि ग्रहणेन ऋकूतरयग्रहणं स्यात्‌ किन्तु exaust पठितानां सहस्रशोषा इत्यादोनां तिणाख्चां ग्रह णाथ wee- wet इति ठचेनेव्यक्तम्‌ | जपश्चासां जलनिमग्ननासिकेन ara निरुष्य कत्तव्य इति साम्प्रदायिकाः। gag जलनिमग्मेन कन्तुम्‌ १२॥

ततस्िराश्चत्य १४ AAA १४ पुनः शब्नोदेव्यादिभिर्माज्जंनञ्च माञ्जनञ्च १५)

` शत्नोदेव्यादिभिः पूर््वोक्ञाभिक्ैमिः grater कर्तव्यमिति सूजरगेषः। दिव्वैचनं स्रानविधिसमाप्ाथेम्‌ सोऽयं wars- सानविधिः। कथं ज्ञायते सनस्याग्रन्थानन्तरमेतस्याभिघधानाव्‌ परतो ब्रह्मयन्नोपरेशणच तथाऽवगवैः ¦! अतएव,

१२ छन्दो गन्लानसूत्म्‌ |

^यथाऽहनि तथा प्रातनित्यं सरायादनातुरः |

इत्यनेन प्रातःखानेऽहःसानधम्ातिरेशः कात्यायनस्योपपद्यते | किन्दमिनिमतामयं विस्तृत : arafafa: प्रातःखाने भवति। qa होमकालस्याव्ययापत्तः। तदपि ware |

“ञ्लयत्वाद्ोमकालस्य TAY स्रानकम्धणः | प्रातने तनुयात्‌ खानं होमलोपो विगतः” इति १५॥ इति eraaaura हितोया खण्डिका |

Baral खण्डिका |

उक्तः स्रानविधिरथेटानीं खानाङ्ग aut वक्तव्यम्‌ ate तावत्‌ प्रधानं aud, पिद्टयज्ञसतु त्पणम्‌.--इत्यादिश्णस्त रक्तम्‌ | af स्नानाङ्मपि quay) कथं ज्ञायते? “fa नेमित्तिकं काम्यं चिविधं erated | तपेणन्तु भवत्तस्य श्रङ्नत्वेन व्यवसितम्‌”

इति स्मरणात्‌ wat चायमथः प्रषेदयिष्यते। अरतस्तदिवक्तथा तावदुपक्रमते।

अथ निलयवत्‌ सन्ध्यामुपासीत १॥

रथ स्रानानत्तरं सन््यासुपासोत | सन््यासूते सायंप्रातःसन्यो- पासनं निव्यमित्यक्तम्‌ सायंप्रातःसस्ध्योपासनवत्‌ मध्याह्सन्यो- पासनमपि नित्यमिलयथं; | तथाच कात्यायनः! “Taq सन्ध्यात्रयं प्रोक्तं बाद्मर्यं यदधिष्ठितम्‌ | यस्य नासत्यादरस्तत ब्राह्मण उच्यते”

दूति) faaafeuaia सायंप्रातःसन््योपासनयोः aeafaata- देशः

ततर मध्याहसन्ध्योपासने aster विशेषमाह

१४ छन्दोगसान चतम्‌ | sea चिवमायं गौरपल्ये तरणिरुद्यामेष्याभि- ग्भः सवितुरुपस्यानम्‌

उदुत्यमित्यादयः ऋचां प्रतोकाः यथ्यपि नित्यवत्‌ सन्ध्या सुपासौतैत्यतिदेशदेवोदुत्यं चित्रमिति waed प्राप्नोति इति तद्रतीककौर्तनमनयथंकम्‌ | तथापि तद्वचने आयं गौरित्यादि- कात्‌ awa विशेषोपदेणात्‌ शरमयवदिषा कुशमयवदहिंवंत्‌ mare ऋग्‌दयस्य निहत्तिः स्यादिति तद्मतौकपरिकौत्तन- भिव्यवगन्तव्यम्‌ |

aa तावत्‌ sea चितमिति मन्तौ सायंप्रातःसन्ध्योपा- सनयोः dace विनियुक्तावैव आयं गौरिव्युन्तराखिक तुगचस्य UAT प्रथमा ठचसक्तानामादिग्रहणेन विधिरनादेशे इति सूत्रकारवचनात्‌ भयं गौरित्यनेन तदादिकस्य तुच कस्यैव ग्रहणम्‌ | तत, wa गौः एञिरक्रमोदिति प्रथमा अन्तश्चरति रोचना इति हितोया ! ति्थशदामं विराजति इति ठतोया

sua तायवो यथा sds च्छन्दस्यािके पत्यते | तरणिविंश्वदशत इल्यादिकाऽपि aaa पवयते! परिग्रीता चेयं fae: 1 उच्वरा्धिंकेऽपि तरणिरित्‌ सिषासति इति प्रगाधात्मक्ष aa प्रथमा wad! लियमत fas: परिगते senate रजः ग्रथ इतोयमपि छन्दस्या्चिंक एव समाम्नायते |

साम्प्रदायिकासतु अपत्ये तायवो यथा इत्यादि wae, तरसिर्विष्वदशेत इत्यादि ऋक्त्रयं, carafe रज; प्रथु इत्यादि

छन्टोगस्नानसतम्‌ | १५

ऋक्त्यञ्चात परिग््न्ति। उदुत्यं चितमित्यादिक्छग्‌दय- पाटानन्तरं विश्नाडइदहत्‌ पिवतु सोम्यं ay इत्यादिकाखच ufsat faa टृेवानासुदगादनोकं इतोमामपि चं ya: पटित्वा sta गौरिव्यादयाच्छचः पठन्ति | तेषामयमाशयः | “उचित्रखग्दयेनाथ उपतिष्ठेदनन्तरम्‌ | ` सन्ध्याइयेऽप्युपस्थानभेवमाइमनोषिः 1 मध्ये as उपस्थाने विश्वाडादौो च्छया जपेत्‌” |

इति कात्यायनेन मध्याह्सन्ध्योपासने उदुत्यं चितमिति ऋग्‌- इयेन सवितुरुपस्थानानन्तरं विश्चाडादोनां दश्तिसमासिपयन्तं तदव्वाग्‌ वा इच्छया जपोऽभिहितः तदनुरुन्धानैः साम्प्रदायिकः दशतिसमातिपय्येन्तं सरव्वसाख्चां dees अपव्ये इत्यादौ यथायथ कदय ग्चयञ्च परिग्यह्यते | छन्द स्यािक ह्यारण्यकाण्ड पञ्चमदशती ताः vat ऋचः warned: aa विश्वराड्‌ हहदिव्येषा feat wai fad देवानामिति ढतौया श्रायं मौ रिति चतुर्थी अन्तश्चरतोति पञ्चमो तिंशदामेति षष्ठौ ¦ अपत्ये इति सप्तमौ | west केतव cereal, तरणिविश्व- दशत इति नवमौ प्रत्यङ्‌ देवानां विश इति दशमो येना पावक चक्षषा इत्येकादशो उव्याभेषोति steal | अयुक्त सप्त शुन्ध्युवः इति त्रयोदशो aa त्वा हरितो रथे इति चतुदं शो ततो दशतिखमािः ¦

इटन्तिह वक्तव्यम्‌ नित्यवत्‌ सन््यासुपासौतेत्युपक्रम्याभिः wir: सवितुरुपस्यानमित्यमिधानात्‌ फलसंयो गा दयनभिघाना-

१६ छन्दो गख्रानसूतम्‌ |

grata सवितुरुपस्थाने नित्यवत्‌ संयोगोवगस्यते। काल्याय- नन विच्छया जपैदिल्यभिधानात्‌ विश्राडादोनामनित्यसंयोगः। तत्कथमुभयोरेकार्धत्वं सम्भवेति निव्यानिलयसंयोगविरोधापत्ेः wana विश्वाडादौनामनुपदटेशत्‌ अन्यत्र चोपदेशात्‌ व्यक्ता मनयोभित्राथेलम्‌ |

कथं वा ard गौरित्यादौ श्रजुक्ञिखितप्रतोकानां हित्राण- खचासुपसंग्रहः शक्यते कन्तेम्‌ आभिरितोदमः afafec- वचदनत्वात्‌ | आदिग्रहणस्य तच्न्वमात्रय्रहणक्नापनाथेलात्‌ | चरगचसूक्ञानाभेव परमादिग्रहरेन ग्रहणसुक्तम्‌। तथाते चाभि ऋम्भिरिति वचनमलत्यन्तमेव कदधिंतं स्यात्‌। चेतदुचितम्‌ खानसूत्रपरिशिष्टपरिसमाप्तौ अथ मन्ता इव्य॒पक्रम्य एकं कमन्त- प्रतोकानामेवोल्लेखः Ha) छन्दो गाह्किकेऽपि आयं गौरित्यादि- परिकोत्तितप्रतोका एव चऋरचोलिखिता wa तस्मात्‌ भित्राविमौ कल्यौ तनयोरेकलतम्‌ उदुत्यं चि्रमित्याम्यासुप- स्थाय इच्छया विम्नडादोनां जप. इति मतं कात्यायनस्य अत्रभवतः सूत्रकारस्य तु मतं परिकौत्तितप्रतीकाभिक्छग्भिः सवितुरुपस्यानमिति कस्य केनाभिसम्बन्धः गोभिलोयानासुभ- योरेव खशाखोक्तल्राहिकल्यएवानायत्या प्रतिपत्तव्यो भव ति ॥२॥

नमो ब्रह्मणे इल्युपजाय चेत्यन्ते

ऋभ्भिरुपस्थानस्यान्ते नमो ब्रह्मणे Lea चेल्न्तेन Ow ~ wT सवितुरुपखानभित्यनुवत्तते | तच्चकारादिभिरप्येवभेव वर्धितम्‌ |

छन्दो गन्नानस्‌तम्‌ | १७

नमो ब्रह्मणे इत्यपजाय चेत्येवमन्तेन चेति सूत्रपाठे व्यक्तएवाय- मथेः एवमन्तनेति चकाररदहितपाटेऽपि सवितुरुपसखयानमित्यनु- ada एव केचित्त नमो ब्रह्मणे इत्यादिस्त्रस्य वच्छमाणेन Wat सम्बन्धं कुन्बन्तस्तपेणएवास्य विनियोगं मन्यन्ते! aaa avatar: किन्तु तपेणात्‌ gad कछताञ्जलयो WAT मन्- fad पठन्ति aaa वंशनब्राद्मणप्रारम्भ एव पव्यते

अथेदानीं तपणएमभिघोयते |

अगनिस्तुप्यत्विति saat वा

दतिशब्टोमणस्य सूचकः | इत्यादिवहइवचनान्ताः गणस्य संस्‌ चका- भवन्तोलत्यक्तेः चशब्द खानुक्तससुचयाथेः अतणएवारिमसते, एतानिति क्डूवचनोपादानं ast |) अन्यथा अग्निमाचस्याचर तपणोयत्वे बहवचनोपादानम सङ्गतं स्यात्‌ | तत्र साम्प्रदायिकाः श्रगन्यादि गणमिलयमाचत्तते 1 अग्निः वषट्कारः महा- , व्याहृतयः गायतो बद्या विष्णुः | वेदाः Sat: | छन्दांसि यन्ना: | अध्ययनम्‌ | दावाष्धिव्यौ अन्तरिच्तम्‌ अहोरात्राणि | मासाः। Waa: | संवत्सरः | वर्णः | ससुद्राः नदः 1 गिरयः | चेतराणि वनानि ओषधयः वनस्पतयः पश्वः | नागाः

उरगाः | सुपण; | वयांसि गावः | वसवः | Wet: आदित्याः

मरुतः सिद्धाः eran, गन्धर्व्वा; पिशाचाः यत्ताः

रक्षांसि ¦ भूतानि नक्ताणि अशिनो | were: चतुविध-

भ्रूतग्रामः। मरोचिः। अरतिः अङ्किराः ! पुलस्ति; gee |

Qu छन्दो गक्लानसत्रम्‌ |

क्रतुः प्रचेताः। afte) wa नारदः। पुलस्तिरित्यत पलस्य इति केचित्‌ पठन्ति सोऽयं सम्प्रदायागतोऽग्न्यादिगणः | Tata यथायथं ठप्यतु इति, दठप्येतां इति, दष्यन्तु इति वा प्रयोक्तव्यम्‌ | सव्वेत्रादौ प्रणवः प्रयोक्तव्यः लिखिष्यमाणक्नान- सूवरपरिशिष्टवचनात्‌। दठप्यतामिति पक्तेऽपि ada यथायथं परिणामः करणोयः | दप्यतां वेति केचित्र पठन्ति | स्रानसूत्र- परिशिष्टे तु तदप्युक्तम्‌ | यथा ^ठष्यतामिति सेक्तव्यं नासा प्रणवादिना" |

इति! अन्यादितर्पणानन्तरं, एवमादयः afer ङुब्बैन्तु तपिंताः खस्ति gag तपिंताः, इत्यासंशावाक्यं क्ताच्नलयः पठन्ति ॥४॥

0 ~ DS ep 0 „९ सव्व सब्येनेतारस्तर्पयेत्‌

Waa ATT | भ्रपवादस्यानुपदमेव वच्यमाणत्नात्‌ ways डेवतर्पे cam: | सथ्येनेति उपवौती भूत्वा fad जानु भूमौ पातयिल्ला देवतोर्थेनेतान्‌ देवान्‌ तपेथेदित्यथंः | तथाच च्छन्दोगपरिशिष्टम्‌ 1, “दक्षिणं पातयेच्जानु देवान्‌ परिचरन्‌ सदा | पातयेदितरव्नालु पितन्‌ परिचरत्रपि”

इति tate देवकश्चायैलन्तु प्रसिदवमेव। गणस्य ait सनत्निडितल्वादेतानिति बडवचननिर्देणः | अरगिमाततपणस्य पूव्वै- qaa त्वेतदसङ्गतं स्यादिव्युक्तमादा वैव केचित्तु पूर्व्वेण सूतेणा- स्येक॑सूत्रतां कत्वा किञ्चिचान्यथाक्लत्य, अग्निस्तुप्यतिति देवास्तपयेयुरिति परटन्ति uy a

छन्टोगस्रानस्‌तम्‌ ;

® कै ¢,

अधापसव्यन

अ्रथानन्तरमपसव्येनेति प्राचोनावोतो wet पातितवामजानुः पिटतोर्थेन तपेये दिव्यनुवत्तते | sauna: पिटतोधमप्यभि- धत्त तथाच Wea “तज्जन्यङ्षटयोरन्तरा अवसलवि saa वा तेन fase ददाति” इति &

राणायनिश्रौोति ॥७॥

राणायनिश्च शटिश्च राणयनिशटौ। इतिशब्टोगणलच्णाधेः प्रयेकं संबध्यते सभ्िज्छान्दसः। राणायनिगणं अरटिगर्च्चाप- सव्येन तपयेदिव्यथंः। aa राणायनिगरे चयोदश सामगा stat भवन्ति। शटिगणि दश प्रवचनकरत्तारः। राणायनि- गणस्तावत्‌ warts: साल्यसुभिः। व्यासः भागुरिः, ्ौर्गण्डिः। गौग्ुलविः। भानुमानौपमन्यवः। कराटिः सशकोगाग्येः | area: कौथुमिः थालिहोतिः जैमिनिः

PERS mae

एतेषां तर्पणान्ते, amend सामगाचाव्यीः खस्ति aaa तर्पिताः «fer aa तर्पिताः. इत्यासंशावाक्यं पठन्ति, दिगुणसुग्नकुरैः कष्णतिलेरच्ञलितयदानेन चैतांस्तपंयन्ति ! एव- मयेऽपि। शटिगणः खल्वपि शरि भाल्लविः काल्लविः | ATW: वषाण; | Waray: | रुरुकिः अगस्त्यः वष्कशिराः S511 एतेषां तपंणानन्तरं, गे प्रवचन कर्तारः aia Ray तर्पिताः af कु्बन्तु तपिताः, इत्यासंशावाक्यपाटः श्टि- चारागतः

२० छन्दोगस्रानसूतम्‌ | अथ कव्यबालादयोदिव्या यमाश्च =

अथानन्तरं marae feat: पितरो aara agai: इत्यर्थः व्यत्ययाहा दितौयायें प्रथमा कव्यवालादौन्‌ दिव्यान्‌ पितुन्‌ ania तपंथेदिति ant कव्यवालादय दत्यादिशब्दो- नलादिसंग्रहाथः। यमा इति बहवचनं गणलत्तणाथेम्‌ | कव्य- वालादयस्तावत्‌ | कव्यवालः नलः सोमः यमः अय्थेमा | अग्निष्वात्ताः सोमपाः वदहिंषदः यमाः खल्वपि यमः धर्मराजः ST अन्तकः | वैवखतः | कालः TTT: ग्रौदुम्बरः। Swit नोलः। atest इकोदरः। faa: | वचितरगुषः | अथापसव्येन इत्युपक्रस्यैतदभिधानात्‌ यमतपणमपि गोभि-

लोयानामपसव्येनैव AATF |

‘efaufagqea wat तिले; सव्यं समाहितः |

caalaa देवलात्‌ तिलैः प्रेताधिपो यतः” इति स्कन्द्युराणोयं गोभिलोयव्यतिरिक्तविषयम्‌ | अन्यथा तेषां सखशास्तोपरोधापत्तेः

अथात्मौयारस्वौन्‌ frat माढतो माता- wey analafa पितपणम्‌

अथानन्तरमाोयांस्तपयेव्‌। आवोयानैवाद तीनिति। पिद्टतस््नौन्‌ पिदपितामहप्रपितामहान्‌ माढतस्त्ीन्‌ माट-

छन्दोगस्नानस्‌तम्‌ | २१

पितामहोप्रपितामदोः। चन्‌ area दति श्रासमोयाभिसम्बन्धात्‌ पंसा faem: | माठतस्तोनामौयानित्यथः “तस्मात्तेनोभयं जिघ्रति सुरभि दुगंन्धि पामना aia विद्धः" इति च्छान्दोम्योपनिषत्‌श्युतिव्याख्याने “उभय ग्रह शम विवच्चितं यस्योभयं इविरात्तिमाङ्तोति यदत्‌*- इति शङ्राचायचरणोक्तवटत्रएपि alq माढत इति पुंलिङ्गस्याविवक्तितत्वोपपत्तेञ्च | मातामहा- नित्यापि तोनित्यनुषज्यते। att मातामडहान्‌ मातामह

प्रमातामदहद्प्रमातामहानित्यथेः। तोनित्यनुषङ्गात्‌ माता- महानिति बहवचननिदे णात्‌

“मातुः पितरमारभ्य त्रयो मातामहा: स्मताः” | इति दशेनाच्च मातामद्पदं तदादिविकपरम्‌। ते खल्बमो त्रयोऽपि मातामहा एव तत्रायो निरूपपदः परौ तु सोपपदा- विव्येतावान्‌ परं विशेषः aerate तेषां मातामहानां cata तर्पयेत्‌ तत्पन्नाञेति पाठे व्यत्ययेन प्रथमा तत्पलौशेत्यथेः तपयेदित्यनुव्तते | इत्येतत्‌ पिढतपणम्‌ | तेनामौषां तपेणम वश्यं कार्य्यमिति तात्पय्येम्‌ केचित्‌ इतिकारं पठन्ति aca पाठक्रमात्‌ प्रथमं पितादोनां ततो aratetat तदनु मातामहा- दोना ततस्तत्पल्नोनां तपं कन्तंव्यम्‌ स्मृत्यन्तरेप्येवमेव ae क्रमीऽमोषासुपददिश्यते |

^पित्रादितयपनोनां एथग्देयं ततो जलम्‌ |

ततो मातामहानाच्च क्रम एष fe are” इति |

२२ छन्दो गल्रानस्‌चम्‌ |

^खपिदम्यस्ततो दयान्माटमभ्यस्तस्य चाप्यनु |

ततो मातामदहानाञ्च पिटव्यानान्ततःपरम्‌ इति

“पितुणामघ मातृणां तलो मातामहस्य ata |

“fra: प्रथमं दयात्ततो ATSwa एव च॑ |

ततो मातामदहानाच्च fuera सुतस्य च”

“fa |

“अन्तमातामहान्‌ HAT मातृणां यः प्रयच्छति

तपंखं पिख्डद्‌ानञ्च नरकं तु गच्छति” दति चैवमादौ बडइलम्‌

WAAAY, अथाौयांस्ोन्‌ frecaty माटत- स्तत्पत्नोेति ai पटित्वा, तौनिति पुंलिङ्गनिदेशेन तत्पल्ौशचेति णृयगुपादानेन माठत इत्यस्य मातामहपरतवं बणंयाम्बभूवुः | तच्चिन्त्यम्‌ पुलिङ्गनिर्देश्स्योपपादितत्वात्‌ तत्प्ोखेति एयशु- पादानस्य मात्रादिसपलोपरिग्रहाघंखेनोपपन्ते अस्मटव- लोकिवेषु सूतग्रन्येषु परिदृष्ट एव तु पाटोऽस्माभिलिंखितः <

सनकाद्यश्च निवौोतमिति मनुष्यधर्मा: १०॥

निवोतं यथा भवति तथा सनकादयस्तपंणोयाः ¦ faataa §तु-

mata ७५, # on, Tat aq इति छन्दसोऽयं प्रयोगः। यतस्ते मनुष्यधम्माणः ्रतणएव तेषां aut निवौतं यथा मवति तथा

ge TATA सत्रम्‌

` ततं aaa Maratea | सु ATU प्रोक्तः WU एवं Aula aaraa पितः प्रोक्तं पिता तपणकम्यणि। पितुरक्ष्यकाले अक्षयां ठतिभिच््छता HATER ATA WaT aT Tatiana पितृणां दत्तमच्तयम्‌” दूति! तधा! aaa सव्येन पाणिना efata | ठष्यतामिति सेक्तव्यं नाना प्रणवादिना” |

ति योगियान्नवलकयस्याप्येतत्‌। एतच्च पात्रकरणकतर्पसे वोदव्यम्‌ | हस्तकरणकतपेणे तच्ञलिनेव तपणम्‌ तथाच ततरेवोक्तम्‌ |

‘ag सेचनकालते तु पाणिनेकेन दापयेत्‌

तपरे तूभयं gates एव विधिः स्मृतः” इति यत्तु पिटतपणे टप्यतामित्यनन्तरं, एतत्‌ सतिलोदकं तस खधेति वाक्वरचना awafs: aati aa प्रमाणं नासि तैः किल असावेतत्ते उदकमिति इति जातूकण्यंवाक्यम्‌,

“नामगोतरखधाकारेस्तप्यः स्युरनुपूव्मशः” | इति योगियाज्नवल्कयमवचनच्च प्यद्धिस्तथा लिखितम्‌ तच्चा- Iq जातूकसख्यवाक्ये संबोधनान्तनामोक्ञेखाभिधानेन तस्य गोभिलोयव्यतिरिक्षविषयत्वात्‌ गोभिलोयानां ama aaa ष्यतां वेत्ेतावक्रात्रविघधानेन योगियान्नवल्कोक्तखधाकार-

न्दी गस्रानसतम्‌ | २५

स्यापि तदिषयल्लानुपपत्तस्तस्यापि यज्लुबदि विषयलरात्‌ ¦ अतरएव, ब्रह्मादि चतुर्ष तपणप्रयोगाकाङ्गयां गोभिलया्ञवर्कोक्तप्रयो ग- विधिग्राद्यः इत्यभिधाय, ततश्च ब्रह्मा aaatfafa प्रयोग इति तेरेवोक्तम्‌ ¦ तस्मात्‌ गोभिलोयानां aaq auat Janta तपणवाक्यं ततर सतिलोदकादेरुन्नेखः | अतर्व ठष्यतासिति सेक्तव्यमि त्यक्तम्‌ | गद्यपरिशिष्ऽपि | ‘aga वा MTA यस्य प्रकौततितम्‌ तस्य तावति शस्त्रार्थे छते wa: कतो भवेत्‌” | ति छन्दोगपरिशिष्टोक्तेऽपि तपणे तिलोटकाटेरुत्तेखो कतः अन्यथा तदुक्ञव्रह्यादि तपणेऽपि ब्रह्मा ठप्यताभमेतद्दकं तस्मै नम इत्यादिवाक्यरचना किमिति aa क्रियते, तदिदं खानाङ्तपेणमेवात्रमवता सूत्रकारेणोकम्‌। कथं ज्ञायते ? स्रानविधिमभिधायेतस्य तपण्स्याभिधानेन प्रकरणा दस्य स्नानाङ्ताऽवगतेः | “श्रक्चवमे तु संप्राप तपेणं तदनन्तरम्‌ maat जपैत्‌ पश्चात्‌ खाध्यायद्ेव शक्तितः | ्राप्नवने तु संप्राप गायं जपतः पुरा, तपण कुव्यैतः पश्चात्‌ स्रानमेव ga भवेत्‌” दति खानस्ूत्रपरिशिष्टोक्ते्च | Ta खल्वाश्रवने तु संप्राप्ते इत्युप- क्रमात्‌ स्नानमेव वथा भवेदिति चोपसंहारात्‌ सानाङ्गमेव तपणं सूर््योपखानात्‌ परं गायतोजपात्‌ खाध्यायजपाच्च पूव्वं कत्तव्य भिखक्तम्‌ गाय तरोजपात्‌ परतस्वत्करणे तु तस्यायथाकाल- g

२६ कन्दो गस्लानसूत्रम्‌ |

कततेनाक्ञतकल्यललात्‌ तदङ्गवैरख्ेन स्ानमेव दथा भवेदिति निन्दा सुतरामुपपद्यते प्रधानतपणच्च पिटयन्नरूपं छन्दोग- परिशिष्टे कात्यायनेनोल्ञम्‌ तच्च ब्रह्मयज्नात्‌ करतः कात्तव्य- सिल्यपि तत्रैव तैनेवोकलम्‌ तस्मात्‌ ज्लानाङ्गतपेण गायतोजपात्‌ सामजपरूपात्‌ ब्रह्मयज्नाच्चाव्वा क्‌, Warsaw शुतिजपरूपात्‌ ब्रह्मयन्नात्‌ परतः करणोयमित्यविरोधः। सूत्रकारेण खलत- भवता स्ानाङ्तपणानन्तरं साम्नां weal ब्रह्मयन्न उक्तः | काल्यायनेन त॒ प्रधानत्पेणात्‌ ya शुतिजपरूपो ब्रह्मयन्नो- sfafea इति नास्ति विरोधमन्धोऽपि तथाच कात्यायनः |

‘Searfza आरभ्य शक्तितोऽहरदजंपेत्‌” इति 1

“og श्युतिजपः प्रोक्तो ब्रह्म यन्नः वोच्यते |

चार्व्वाक्‌ ATU AT: पश्चाहा प्रातराइतेः

वेश्वदेवावसाने वा नान्यव्रति निमित्तकात्‌" ति च। arg प्रधानञ्धेति aqua wad कत्तेव्यतया Weemauaa कस्यापि विप्रतिपत्तिः तपेणद्यं wag एव मन्यन्ते! तत्र केचित्तावटेवं मन्यन्त प्रधानतपे णं खल्वेतत्‌ स्रानाङ्गतपेणेन विक्रियते! एवश्च ज्योतिष्टोमस्येष्युन्तर कालत्वं तदिक्लती सोम इव सखानाङ्तपणस्य सूर्ग्योपस्यानोत्तरकाललवं तदिङ्लती प्रघानतपरेऽप्यतिदेशात्‌ प्राप्रोति | तथाचैकेनैव तपेणेन wat तन्देणोभयसिदिरित्याघकते |

धेयसभिन्तो fears इयोरेव wiftaufufsaaa

छन्दोगख्रान सूतम्‌ | २७

प्रक्तिविक्षतिभावस्येवाभावात्‌ | सपरिकराभिद्िता ग्रलति- faafacan इति हि मौमांसकसिदान्तः सधानाङ्गं तथं खल्वतरभवता सूचकारेणए सपरिकरमभिहितम्‌ प्रधानतपेणमपि कात्यायनेन सपरिकरभेवोपदिष्टं कश्प्रदोपि। aq कस्य कैनाभिसंबन्यः | विस्तरेण चंतद्गद्यमूवभाष्ये विचारितसस्माभि- रिति नेह प्रस्वयते ग्रन्यगौरवभयात्‌ १०

Aa: UYU गायच्राष्टश्तादौन्‌ जप्ता ११1

ततस्तपणादनन्तरं गायच्षटणतादौन्‌ Tar सवितुः प्र्यपसानं Haid अष्टाधिकं शततमष्टखतम्‌ ! आदिना सन्यासूचोक्लानिं पक्तान्तराणि waa प्रातिलोम्येन चात्र संख्या निदिश्यते UMA तावदष्टेकादटश्चदहादश्पञ्चदशशतसदखस ख्यानां क्रभमेणो- परेशः | Wa वेपरोव्यन शतसंख्यामुप दिश्यादिना ततः प्राक्तनानि संख्यान्तराण्ररेक्षतानि शतस्याष्टाधिकत्वमातमत faite: ! अथवा, श्रष्टशतःटोनित्यत्राष्टपदेन सन््यासतोक्ताया आदिमाया- अष्टसंख्यायाः, शतशब्देन Agata उपान्तिमायाः शतसंख्यायाः, आदिपदेन तटन्तरालपटितानां संख्यान्तराणासुपसंग्रहः |

तच्च कारप्रशतिभिरेवमेव सूत्रमिदं पठितं प्रत्यपखानपरतय१ AMAT! अरन्ये युनरन्ययेतत्‌ ad पटन्ति। atte गायत्रष्टयतादौन्‌ Hata केचित्‌ aa तस्मित्रवखरे तपंण- वसाने इल्येतत्‌। गायत्रय्ट्तादोन्‌ क्त्वा wat उपस्थानं सवितुरिति aa: wa फलतो क्िददिरोधः,

छन्दो गस्रानसतम्‌ |

ततो गायव्राष्टएतमादौ wal इत्यपरे ततस्तपेणानन्तरं art वच्यम्राणव्रह्मयन्नात्‌ yr गायत्रष्टशतं wat इतिं तत्राथेः ११॥

स्लानाङ््तप॑णं सवितुः प्रत्यपस्ानद्धाभिधायाथेदानौं साम जपरूपौव्रह्मयज्ञोऽभिधोयते |

भासं दशस्तोभसुद्रयं गायचीसामौशनं शुदा- शीय राजनरीडहिशकषे Tega? पुरुषगतिमेडहा- नाम्नो महादिवाकौच्यं ज्येष्ठसामानि दैवव्रतानि पुरुषव्रतानुगानं तथश्चावोयमादिलयत्रतमेकविंशल्यनु- गान्‌ १२॥

जपेदिति विपरिणमेनानुषल्ञनोयम्‌ | च-शब्टोऽच लुप्तवत्‌ ery: | भासादयः सामविषेवाः। aa aafy भासादोनि कानिचित्‌ सामान्यनेकच्र गोयन्ते, तथापि aaa fas: परि. चटहोतानि aaa प्रदश्यन्ते। अपरिभ्ौलितसास्नां सामरा- मास्रयभ्रूतानासचां तिधा पाटोपपत्तये aaa यत्‌ साम गोयते, तदपि प्रेद यिष्यते |

qa, हाउ हाउ BIT! BMT २। इल्युपक्रमं, हियाहा- SAT QI भार२४५स्‌। इत्यवसानं, भासं नाम साम अरश्य- गाने, च्छन्दस्याचिके समाम्रातायां प्ररस्य awit अरुषस्य नुमः इत्यस्याख्चि मोयते | |

छन्दोगसरानसतम्‌ | २९

ene, तस्मित्रेवाविके समास्नातायां इन्द्रं नरो नेमधिता हवन्ते tai swum Tad: तच्च साम, हाड) far: ओहा। far: इत्यादिकं, आयुधा send वर्चोधा देवेभ्यार२२४५ : इत्यन्तं, we इत्यादिकः वयः इत्यन्तेदं शभिः स्तोभ रुपेतम्‌ |

Sag नाम साम, आदिव्यस्योत्रयमिव्यार्यत्राह्यणे निदि- ष्यते! तच्च सामारण्यगाने, vai नयाभि। इत्यादिके aa गोयते। स्तोभः Www पव्यते। तच्चैतत्‌ साम, saaifa ) होड इत्यादिकी, प्रियेधामयस्ियच्रे २२४५ इत्यन्तम्‌ |

गायतोसामौ शनं fear गोयते। एकं तावत्‌ Weald उत्तरा-

fauna td वो भ्रतिथिरसुषे इत्यादित्य॒ चसक गोयते aa प्रेष्ठं वो sfafae सतुषे इति waar: कविसिव प्रशस्यं इति हितीया तं यविष्ठ दाशुषः इति ada) तस्य सामनः. प्रेष्ठं बाः। अता २२ इथोम्‌। इत्यादिः, etaes यो हद्‌) इत्यन्तः प्रथमोऽ' शः | विमिवा इत्यादिः, दा २२४ die St इत्यन्तो दितोयोऽ शः | तुवं यवायि। इत्यादिः, areas me हायि इत्यन्तस्तृतोयोऽ शः | अपरच्च Hass समान्ना तायां प्रष्टं वो श्रतिथिसुषे इत्यस्याख्चि sama (गेयगाने) गोतम्‌ तत्रोत्तरं aaa शिष्टाः इह समाद्वियन्ते। तच्ोह- गानगोतस्य सान्न; प्रथमांशरूपभमेव | तदपि सामोशनसा टष्ट- सित्यौशनमाख्यायते “atfaanat गायतोसामौश्नम्‌” इति

#

छन्दो गस्रानसत्म्‌ |

लायखायनीयकल्यस्‌तभाष्ये, आतिष्यायामिष्टौ str गायेत्‌ गायज्ौसाम वेष्टुमान्यप्यौशनानि सन्ति ait विशेषणाथं मायचौग्रहणम्‌, इत्यग्निखामिनः |

TABS, शदा एदोयं नाम सामदयं, वेय गाने ( Taras ) wifey स्तवाम शबं carafe गोयते। ऋक्‌ चेयं छन्दस्यार्खिके पव्यते। aa, एतोज्विन्द्रधं स्तवामा इत्यादि, ममा ३४ श्रौहोवा तू २२४५ इत्यन्तं प्रथमम्‌ एतोज्विन्द्रध्‌- स्तवा ईमा इत्यादिकं, श्रो २२४५ zi Sl इत्यन्तं featag |

राजनं रौहिण नाम सामयं अरण्यगाने, इन्द्रं नरो- नेमधिता वन्ते इत्यस्याखचि गोयते। wa चेयं छन्दस्या्चिंको समामायते | aa, इम्‌ हो २) Bizet इत्यादि, AMIS! सूवोद्रदद्वा २२४५ :। इत्यन्तं राजनम्‌ BSI २। ्राङ्हो। इत्यादिकं, षार३भ्नौहोवा। २३४५ इत्यन्तं रोहणम्‌ |

aed साम, wana उत्तराचचिकस्य wget aa मोयते। aa, atfafe vata? इति प्रथमा ऋक्‌। ad afaa aava इति हितीया तत, च्छन्दस्याचिके ममा ्रातायां प्रथमायाखवि waar, aif लामिदडि हवा- महारण) इत्यादिकं, उवा हाड। वा] इस्‌। इत्यन्तं सामवद्वियत्ते fast: तु प्रगाधसूक्े गोतम्‌ अआार्घेयन्रादह्मण- भाष्येऽपि, afafe vam? इत्यतेकं साम, श्रौदहोयि लाभि

छन्दो गस्रानसुचम्‌ | २१

इवामहा२ए)। दति डितोयढतोयादिकं भरदाजस्य away. धेयभिव्युक्तम्‌ |

रथन्तरं साम श्ररखगाने, उत्तराचिकस्य, अभित्वा शूर नोनुमदत्यस्याख्चि tad 1 साम चेतत्‌, wear शूर नोनुमो- वा इत्यादि. Ware | हाऊवा। AT) इत्यन्तम्‌ |

सेतुसामापरनासधेयं युरुषगतिः नाम साम अरणयगाने, अहमस्मि प्रथमजा ऋतस्य इत्यस्याखचि Tad: wa चेयं छन्दस्याचिके समाम्नायते | तदेतत्‌ साम, हाउ SQUAT बूत्यादि, सेतूरस्तोत्वां चतुरा २२४५ : इत्यन्तम्‌

महानासा इति बहुवचनात्‌ महानानरोसंन्नकानां सब्ब॑षां साम्नामिह ग्रहणम्‌ तानि सामानि महानाकारक समामातासु न्तु गोयन्ते aa, विदा मघवन्‌ इति, अभिष्ट- सभि्िभिः इति, एवाह शक्रो राये इति चवमादिकारु faeg WY प्रथमं साम गौयते | विदा राये सुवो्ये इति, योमणडिष्टो- मघोनां इति, ईशे fe शक्रस्तम्रूतये इति samfeare fag wa fediaa | इन्द्रं धनस्य सातये इति, gaa यत्ते afea इति, प्रभोजनस्य त्रन्‌ इति चेवमादिकासु fawg wa ठतौयम्‌ waa इत्यादिकषेषु ugg पुरोषपदेषु wa चतुथं सामापि fire: परिष्छहोतम्‌ तैषामपि aaa पठितत्वात्‌ तदन्तभूत- ara way, “महाना्नाख्चचः विदा मघवच्रिल्याद्याः मरक्लत्या fag: अध्ययनसिद्वासतु नवसंख्याकाः त्युचः” - इत्याषेयब्राद्यण- भाष्यमनुसन्धेयम्‌ |

३२ छन्दोगस्ञान सूत्रम्‌ |

त्र, ए२। विदा मघवन्‌ विदाः। इत्यादि, भाया डि पिवमा HAT) इडा २२४५ इत्यन्तं प्रथमं साम TR विदाराये सुवोरियाम्‌ इत्यादि, क्रातूः | SHAT WT SSI २२३४५ इत्यन्तं दितोयम्‌ ¦ २। इन्दरन्धषनस्य सातयाड | इत्यादि, साखा सुशेवो हय; | इडा २२४५ इत्यन्तं SAAT रद्वा दियेवा २२४५ इत्यादिकं, बाह्या ३१ उवा २३। & २४ डा ¦ इत्यन्तं पञ्चसु ुरोषपदेषु गेयं चतुथेम्‌ |

महानासो महावेराज महादिवाकोल्यमिति केचित्‌ usfa aa महावेराजमेवाधिकम्‌ तच्च, पिबा सोममिन्द्र म्रन्दतु ला इति च्छन्दस्याचिके समानातायाखचि wand, होदयाहोडयाहोदया ase पिव मत्‌खाहाड इत्यादिकं, इयपरिवमत्‌सखरा 21 हाडउवार२े। २२४५। इत्यन्तं इन्द्रस्य वसिष्टस्य वा महावेराजनामकं साम अरश्यगाने Maa |

सडहादिवाको्य, te महादिवाकौचयं सौधं वा दशानुमान- भित्यार्घेयत्राह्मणोक्तेदण्भिरनुगानैरुपेतं महादिवाकौक्यै नाम साम तत्र, हाड। २) आयुः।२। इत्यादिकं, ane २२४५ : Lae प्रयममनुगानं शिरो नाम एवाह्ियेवा २३४ श्रोहोवा। इत्यादिकं, हिपूषान्‌। fetar २२४५ :। इत्यन्तं हितोयमलुगानं Wat नाम वयोमनोवयःप्राणः। इत्यादिकं, वा) २३४५ इत्यन्तं ठतोयमनुगानं स्कन्धो नाम। वयोमना२३; | इत्यादिकं, होडहोवाश्रोर२४१५वा६५६ | २३४५ इत्यन्तं चतुधथेमनुगानं कौकसो नाम ऊर

छन्दो गलरानसतम्‌ | 23

Sis 31 इत्यादिकं, धर्मो va: | 3 इत्यन्तं पञ्चममनुगानं पुरोषनाम wafer ie; इत्यादिकं, इट्वंवर्‌ण्वं वर०्वम्‌ | 21 इत्यन्तं षष्ठमनुगानं wat ata Areretat होड ।२। इत्यादिस्तोभयुक्तं, अश्वाजोच्नोतिरश्राजोर२३४५ त्‌ इत्यन्तं, fears हहत्‌ पिवतु सोम्यं मधु इत्यस्याख्चि गौोय- मनं सप्रममनुगानमात्ा नाम) भूमिः! २३ अन्तरिक्तं। २) इत्यादिकं, भूताया २२४५ इत्यन्तं अरटटममनुमानं Beara: दयौः अन्तरिक्षम्‌ ।२। इत्यादि, ए३। आयुषे २२४१५ इत्यन्तं नवममनुगानमप्यूरुनाम | हाड २। ज्योतिः २। इत्यादि, ओरीद्ोवा २२४५ इत्यन्तं दश्ममनुगानं ge नाम तदेतत्‌ दशनुगानोपैतं मदहादिवाकौ्यं नाम साम सुपणमित्याचक्तते। तदच सप्तममनुगानं विहायान्यानि सामानि खलु wa tua, किन्तु ऋगच्तररदह्ितान्येव स्तोभषु Maa सर्व्वाणि चैतानि सामान्यरख्थगाने पच्यन्ते | ज्यष्ठसामानि, अआन्यटोहान्येव च्वे्टसामानोत्याख्यायन्ते | तथाच पञ्चविंशत्रादह्यणम्‌ “ज्येष्ठसामानि वा एतानि" इति AAMAS Mas: “एतान्याज्यदोदानि साज्नां मध्ये ज्येष्ठानि प्रथमभरूतानि खलु" इति चोणि तावदाज्यदोहानि ्ररखगाने, quia दिवो अ्ररतिं एथिव्या इर्येतस्यां छन्दस्थािंके उत्तरा चिक समास्नातायाख्चि गोयन्ते। तत्र तावत्‌, हाड 21 AT दोहम्‌ म्यूर्दाने दायि इत्यादिकं, आआज्यदोहम्‌ ! २। TI भ्राज्यदोहा २२३४५म्‌ | इत्यन्तं प्रथमम्‌ | SIS 21 इम्‌ चिदो-

२४ क्न्दोगख्ानसलम्‌ |

हम्‌ ¦ ci इत्यादि, चिटोरेहाड वा २। २२४५। इत्यन्त दितीयम्‌ हाड २। Seq ३। इत्यादि, चयो रे इाड। वा३) UR! ऋतम्‌ इत्यन्तं ढतोवम्‌ |

ठेवन्रतानि athe सामान्यारस्यके गोयन्ते तानि चैतानि सामानि खल्वपि wy गोयन्ते किन्तु ऋगक्षररदितान्येव स्तोमेषु

तत्र, अधिप ताद्‌ मित्तप। ताद इत्यादिक, ATS | वा२३। ना२२३ माः। इत्यन्तं प्रथमम्‌ अधिप ats सित्रप। ami इत्यादिकं, gar 21 श्राड। वा 221 ना २३४ माः इत्यन्तं हितोयम्‌ afer ताड) सित्रप। ताड इत्यादिकं, BIT! वा २२ ना २३२४ AT | इत्यन्तं तोयम्‌ ¦ तेषां खल्वेषां तयाणां देवत्रतानामारम्भः

परिसमासिश्च समानैव wer तु वेलन्तण्यमस्ि तच्च गान- ग्रन्यादभुख्ितव्यम्‌ |

पुरुषत्रतादुगानं, पुरुषव्रतनामकानि षटु सामानि छन्द्स्या- चिके समास्नातासु षटसु wa गोतानि। तच, सदस्नभीर्षा पुरुष इति प्रथमा विपादू्ै seq पुरुष इति दितीया पुरुष- एवेदं aafafa adiati तावानस्य महिमा इति चतुर्थी ततो विराडजायत इति पञ्चमो awarafaa आभुवदिति षष्ठो यव्यप्यार्षेयत्राह्मरे, “S yaaa पञ्चानुगानञ्चकानु- way” इति पुरुषव्रतस्य हित्वसुक्तं, तथापि aa पञ्चानुगान- शेकानुगानदचेत्यमिधानात्‌ पञ्चानुगानपद्राभिधेयं सामपञ्चकं समु-

छन्दोगस्ानस्‌तम्‌ | ३२५

दायरूपैरेकं एकानुगानच्चेकमित्यभिप्रायेण पुरुषनत्रतस्य fea- सुक्तम्‌ परमायेतस्तु wea युरुषतव्रतानि भवन्ति। save “एतानि षड्गाितानि सामानि हं पुरुषव्रते इत्यभिध्रेयानि तेनायं पञ्चानुगानं पञ्च्छमाितेरनुगानेसपेतं दितीयमेकानुगानं खकचांितेन सामरूपैषणनुगानेनोपेतसिति ससुद्‌ायापे्यः हिव चनम्‌” इत्याषयत्राह्यण्माष्ये सायणाचार्यः |

तत्र॒ तावत्‌, उवा हाडउ। ३। इत्यादि, ara: इट्‌ TST २३२६५ | इत्यन्तं पञ्चानुगानस्य प्रथममनुगानम्‌ | उद्ोवौ होवा 21 321 इत्यादि, ओह्ोवा। A २३४६५ इत्यन्तं दितौोयम्‌। इयौ होवा२। ३) इल्यादि, area २२४१५ इत्यन्तं ठतौयम्‌ हाड २। तावानस्य महा २२ दमः 2 | इत्यादि, STS 21 वा इट्‌ इडा २२३४५, इत्यन्तं चतुधेम्‌ डाडउरेवा | ततोविराडजायत इत्यादि, हाउदेवा ३) २२४५ | इत्यन्तं पञ्चमम्‌ गतं तावत्‌ पुरुषत्रतं पञ्चानुगानम्‌ | एकानुगान खल्वपि | हाउ भ्रस्मोनस्मिन्‌ 3 इत्यादि, ह!२२४अरोहोवा सुवर्ज्योतौ २२३४५ : इत्यन्तम्‌ सामानि चेतानि सर्वाण्डेवा- रण्य गाने Waa

तवश्यावोयं नाम साम, BY २२४५ भूः इत्यादि, अतवद्‌ 1 ३1 हवंवर्वंवरवम्‌ 1 २1 इत्यन्तं अर्य गानात्‌ पृथगव स्तोभगायतोनामकर्चोगोयते इति केचित्‌! केचित्तदष्यरण्यगानान्तगंतमेव वदन्ति! परमाषेयब्राह्मर श्ररणयगानमौतानां सान्ाखषिनामादिकसुपटिट्मस्ि तव

२६ छन्दो गख्लान सतम्‌ |

प्यावीयस्य तु साश्नस्तत्लोपदेणो ead) तेनेतत्‌ एथगीव तरख गानान्तगतमिति युक्तं वक्तुम्‌ Yala साम तवश्या- Safafa कचिन्मन्यन्ते। तवश्याव इत्यस्यासुत्नत्रं तवश्यावोय- मिति सामविधानन्राद्यणमाष्ये सायणाचा््यः। साम्प्रदायि- AIG, अग्नरिलान्दं पञ्चानुगानसिरान्रं वा इत्याषेयत्राद्मणोक्त- मम्नेरिलान्दस्िरात्रं बा पञ्चानुगानं तवश्यावौयं मन्यन्ते। व्यवहरन्ति चैवम्‌ तवश्यावोयानि सामानि ब्रूते इति निदानवचनं, अग्नेरिलान्दं पञ्चानुगानं तवश्यावोयमित्यस्य संज्ञा निदानवचनात्‌,--इत्युद्यगानलेखच्च तच प्रमाणमाचचते | छन्दोगापरल्‌चनामधेये पिटयेधसूचेऽपि, तवश्चावोयानि सामानि, —sfa agaa निदिं्टम्‌ | सौत्रमेकवचनन्तु पञ्चानुगानयुरुष- व्रतवत्‌ समुदायापेत्तयाऽप्युपपद्यते। तद्र भगवन्तो भूमिदेवाः प्रमाणम्‌ |

aa तावत्‌, इति स्तोभं गोयमाने, हाड २।३। इत्यादिकं, FIST २२३४५ इत्यन्तं साम प्रथममनुगानम्‌ | अग्निरस्मि जन्मना जातवेदा Tes, हाउरेवा। दूत्यादिकं, सुवः। इडा इत्यन्तं साम हितौयमनुगानम्‌ | पाल्यम्निविपो wi पदं वैः इत्यस्याख्चि गोयमानं, हाड दूत्यादिकं, हा ३१ उवा AQ ज्यो२३४तोः। इत्यन्तं ठतीय- मनुगानम्‌ LE नरो नेमधिता हवन्ते इत्यस्याख्वि गोयमानं, इया२)२। इया हाड रे) इत्यादिकं, एरे। व्रतमेसुवरेशकुनः। इत्यन्तं साम चतुथेमनुमानम्‌ wise समिधान दौदिवः

छन्दो गखा नसम्‌ | ३७

CIMT, चाजा Wet Sets इत्यादिकं, Wy sz ST 1 इत्यन्तं साम पञ्चममनुगानम्‌ |

अदित्यत्रतमेकविंशत्यनुगानम्‌ | एकविंशत्यनुगानसिति शार्डिलोपुवस्य मतम्‌ | वाष्यांयणोपुचस्य तु aa हाविंश्त्यनुगान- मेतत्‌ तथाचाषंयत्राह्मणएम्‌ ¦! ादित्यव्रतभेक विंशत्यनुमानय शाख्डिलोपुतः इाविशतिरिति वाष्यीयगोपुचः इति aa- कारेण त्वत्रभवता शण्डिलोपुत्मतमेवोररोक्षतमित्यवगन्तव्यम्‌ |

तत्र, सम्‌ ati waa इत्यादिके स्तोभ गोवमानं साम प्रथममनुमानम्‌ वेष्ठदेवाः समेरयाः dura भ्रुतवदि- त्येतत्‌ wa fafaat प्रधमस्यानुगानस्य नामधेयम्‌ सन्खा- भ्रूतान्येरयदित्यादिके तदाखयभूते टेवताबाहइल्यम्‌, समैरय- पदादेः खवणादुक्तनामलं बोडव्यमिति सायणचाय्योः |

fad टेवानाञुदगादनोकं, अन्तश्चरति रोचना, इत्यनयो. ऋेचोर्गयमानं, sate उवि ¡ इत्यादिकं, ए३। देवा दिवा ज्यो तो२२४५: | इत्यन्तं साम दितीयमनुगानम्‌ |

आयं गौः पृ्िरक्रमोदिव्येतस्याख्चि सामयं Mat | तत्र, उवौोर्‌ | fa: fem 21 far. इत्यादिकमायं गन्धर््वप्सरसा- मानन्दसंज्ञकं साम ठतौीवमनुगानम्‌ sales fa: fea fa: | इत्यादिकं गन्धव्वोष्छरसां प्रतिनन्दपच्नामकं feat साम चतुघमनु गानम्‌ |

उदुत्यं जातवेदसं, चितं देवानामित्यादिक्गइये गोयमानं, हाड तिः। राजा श्रोग। इत्यादि पुरतोयुक्तं सीयातोषङ्ग-

ac SIA AAAT |

नामकं साम पञ्चममनुगानम्‌ | अरर च, AAP नाम TTAT- मिश्रणम्‌! उभयोक्चोः Weare व्यतिषज्य गेयत्वा्चेतन्राम सम्मत्रमित्या्चंयत्राह्मणमाष्यमनुसन्धेयम्‌ |

श्रदिद्यतत्‌। fas aa इव्यादिस्तोभे गोयसानम्‌, हाड far: सदहोभ्राजत्यादिकमिन्द्रस्य सधस्थनामकं साम षष्ठमनुगानम्‌ |

Ti eta tari इत्यादि पुरतः स्तोभयुक्तं, अन्तश्चरति राचना इत्यस्याखचि गोयमानं, मरतां भूतिसंज्नकं साम सप्तम- मनुगानम्‌ |

प्रजापतैस्िखः सार्परान्ता इति, सर्पणं argc इति, भर्वदस्य सपस्य सापराज्ञय इति वा समाख्यायमानं सामतयं यथाक्रममष्टमनवम्दशमानुगानमिव्ाख्यायतं | तच, हाड रे वा। इन्दू: इत्यादि युरतः Maga, आयं गौः एञिरक्रमौ- दित्यस्याखचि मौयमानं साम अष्टममनुगानम्‌ | हाड वा, भूतम्‌ इत्यादि स्तोभसंयुकं, अन्तश्चरति रोचनेत्यस्यारुचि गोयमानं साम नवम्रमनुगानम्‌ | BTS वा भाप. तेजः | द्त्यादिकं तिधशद्धाम विराजति इत्यस्याखचि गोयमानं साम दशममनुगानम्‌ उद्यन्‌! उत्‌ यन्‌ इत्थादिस्तोभे गोयमानं उद्यंज्ञोकानरी- चयः ¦ होड इत्यादिकं wre रोचनं इन्द्रस्य रोचनंवा नाम छाम एकादशमनुगानम्‌ |

इन्द्रस्य परिधिसंन्नकानि षट्‌ सामानि यथाक्रमं इादशत्रयी-

छन्दो गस््रानसखतम्‌ | २८

दश्चतुदेश्पच्चदशषोडश्सप्तदशनुगानानि | aa, उदुत्यं जात- azufata Gia aus, हाउर२ | भाजा भ्रोवा इत्यादिकं साम दादर्मनुगानम्‌ | तस्मिन्‌ ara उदुत्यसिति प्रथमा wat अपत्ये तायवो यथा दति हितोया। अहञ्रत्रस्य .केतव इति ठतौया तस्मित्रेव ary गोयमानं, हाउ ३२ शक्रा AAT इत्यादि पुरतः स्तोभयुक्तं साम चयोदश्मनुगानम्‌ ¦ तरणिविश्व- दशत इति द्यवे गौयमानं, हाउ 21 भूता ओवा इत्यादि स्तोभयुक्तं साम चतुदेणमनुगानम्‌ aa, तरणिरिति प्रथमा wat प्रत्यङ्‌ देवानां विशः इति दितौया। येनापावक waar इति ढतोया तस्थित्रेव ae गयं, ers) fa: Sars: इत्यादिस्तोभयुकं साम पञ्चदशमनुगानम्‌ उद्यामेषिरजः इत्यादिके ara गोयमानं, ets fa: सत्या श्रवा इत्यादि- स्तोभपूव्वं साम पोडशमनुगानम्‌ | aa, उद्याभेषोति प्रथमा ऋक्‌ अयुक्त सप्त yeaa इति हिलोया wa ar इरितो रथे इति तोया afaaa ara समुत्पन्नं, ers) तिः ऋता sar) इत्यादिस्तोमपूव्वं साम सप्दशणमनुगानम्‌ |

TH! Wa) प्राणः | इत्यादिस्तोमे गोयमानं, ऋतूनां वामाटदिपिच्रामित्याद्यायमानं, वाक्‌ मनः) प्राण इत्यादिकं साम अषटटादश्मनुगानम्‌ |

उदुत्यं जातवेदसं, Tad देवानार्भित्यादिके wars परस्पर व्यतिषङ््न Waar हितोयोऽतोषङ्गस्तस्मितावरुख्योः ओओच- मित्या चक्तते waa तदेवेके इनि व्यपदिष्ट, हाड) fas

go SUNAAGAA

श्राजाश्वाजेव्यादिस्तोमपूव्वे साम उनविंश्मलुगानम्‌ | यदय uaa विंशनुगानतनेदं निदिं, अन्तश्चरति रोचना इत्यस्यार्चि गीयमानं, तम्ित्रावरुणयोन्ुरित्याचक्तते खो तन्तु तदवैके इत्यं, अन्तदेवेषू रोचाश्सारयि। इत्यादिकं सामैव तु तत्रोनविंशनुगानतयोक्तं, तथापि इाविंशत्यनुगानपच्च-

wa तद्नविंशानुगानं भवति, a लेक विंशत्यनुगानपक्े | तत तस्यागेयत्वात्‌ | तधाचार्षेयत्राह्यणे अन्यं वेकल्िकम्‌ इति | व्याख्या तच्चेतद्ाष्यक्षदिः | अन्तर्देवेषु रोचा १सा२ यि इत्यस्य गानं वैकल्पिकम्‌ एक विंश्त्यनुभानपक्ते गेयम्‌ इार्विंशत्यनु mage तु Wad इत्यन्तेन अनयैव thar उत्तरयोरपि अरनुगानयोः संख्यावेलक्तस्यं dats: समाधेयम्‌ |

उदुत्यं जातबेदसं, इन्द्रं नरो नेमधिता इत्यनयोक्छ्वोः परस्पर व्यतिषङ्गन गोयमानं, हाड तिः waist aati: इत्यादि- स्तोभपूव्वं ठतोयोऽतोषङ्गस्तदिन्द्रस्य शिर इत्याचक्षते इत्यभिदितं साम विंशमनुगानम्‌ |

उत्‌ नयामि आदित्यम्‌ इत्यादिस्तोमे गोयमानं, श्रादिलयस्योत्रयं तदादिव्याव्ेव्याचच्ते इति व्यपदिष्टं उन्रयामि 1 इत्यादिकष्गक्तररद्ितं साम एकविंयमनुगानम्‌ | तदिदमेकविंशत्यनुगानमा दित्यत्रतम्‌ | तदेतत्‌ सब्बैमार्षेयत्राह्यणे सखष्टम्‌ | तथा चाषेयत्राह्मणम्‌ | आादित्यत्रतमेकविशशत्यनुगानधः णएर्डिलो पुचोदा विधशतिरिति वार्ययणौयुतो वैश्वदेवा; wan: सश्ानानि भूतवदित्येकं, fat देवानामन्तरिति दयोरपरं

छन्दो गल्नानसूत्रम्‌ | 8१

गन्धर्व्वा सरसामानन्दप्रतिनन्दपक्तौ, AA SAIS इन्द्रस्य सधस्थं, मरुतां भूतिः, प्रजापतेस्तिसरः arora: सर्पाणां वाऽर्वदस्य वा qe, घन्रोचनमिन्दरस् a, Teva: परिधय, ऋतूनां वागादि foal, मन्यं वेकलिकं, तन्मिच्रावसणयो खन्षुरित्याचक्ते St तदेवेके, दितोयोऽतोषङ्स्तन्मि त्रावरुण्योः योत्रमि त्या चक्तते Tas तदटेबेके, ठतोयोऽतोषङ्स्त टि न्द्रस्य शिर इत्या चच्चत आदटित्यस्योत्रयं तदादित्यासेत्या चक्षते इति |

केचित्त भासं दशस्तोभं उत्रयं ied शद्ाश्डोये राजन- Oat sear रथन्तरं सेतुसाम aerate: पुरोषपटानि महादिवाकोचयं ज्य्सामानि आज्यदोहानि रेवतव्रतानि पुरुष- व्रतानि तवश्यावोयं सन्तराश्रूतानि vat fad टेवानामन्तञ्चरति तदुत्तरसामदयं wale: सधस्थं मरुतां wa: avers: धम्यरोचनं परिधयः ऋतुसाम waa ओो्रसास शिरःसाम इत्येतानि जप्तव्यानोति वदन्ति |

तत्र तावत्‌, च्येष्ठसा्ामाज्यदोहानाच्च एथगुपन्यासंः कथ- fafa खल्वधिगच्छामि) भाज्यदोदहन्येव तु च्येष्ठसामानोति युरस्तान्निवेदितम्‌ च्येष्टसामान्याज्यदोदानोति सूत्रपाठे सामा- नाधिकरणयेनान्वयोपगमात्‌ आनज्यरोहानां ज्येष्ठसाम तमसुक्तमित्या- स्थेयम्‌ | सन्ताभरूतानोत्यादिना एकविंशत्यनुगानमादित्यत्रतमेव भङ्यन्तरेणोक्तमिति द्रष्टव्यम्‌ १२ AW

विशेषेण साम्नां विनियोगमभिधाय अयेदानों सामान्येन तेषां विनियोगमाड,-

#

४२ न्दो गक्नानसूतम्‌ |

पर्कादारभ्य DIBBA इति गोभि- Mal मोभिलोयाः १३

पर्को नाम साम वेयगानारस्भ एव भ्रमन आयाहि aaa इति च्छन्द्भ्रा्चिंकस्य प्रथमायाखवि Mad) तस्मात्‌ पर्कात्‌

सान्न area शक्त्यनुसारेण प्रतिदिनं सामानि जपेत्‌ योऽयं arai जपः, ब्रह्मयन्नः इति गोभिलोया मन्यन्ते ब्रह्मयन्नाय इति पाठे योऽयं erat जपः ब्रह्मयन्नफलसिद्धयथं इति व्याख्येयम्‌

“व्रद्मयन्नाथे सिद्धं विद्यामाध्यासिकगिं जपत्‌”

इति हि स्मरन्ति ब्रह्मयन्नमिति पाठे योऽयं सामां जपः तं ब्रह्मयज्ञमाचक्तते गोभिलोया इति वणनोयम्‌ feast ara- विधिग्रन्यसमासिप्रन्नापनाथम्‌ |

छन्दोगस्रानस्त्रम्‌ | 8

अतेव शिवम्‌ | Awad भवतु |

विप्रेण चन्द्रकान्तेन तन्बसिदान्तवेदिना | छन्टोगखानसूत्रस्य भाव्यं काश्यां विगिमिंतम्‌ यः daw: सव्वेशकिमाोमव विनियुक्तवान्‌ | प्रोयतामनया क्त्या TA TACT: पवितयन्तु सन्तोऽपि दषशटिलेणपेणादिदम्‌ | प्रसिद्धं खल्वमोषां हि परस्थानुग्रहो ततम्‌ वस्तुनोऽतिगभौरत्वात्‌ दुलच्यत्वादिशेषतः | AIMS मदचयं चोऽभवदन्यथा तदोश्वरो मे शमयेत्‌ करुणासिन्धुरचुतः | मान्या मयि दयावन्तो महान्तः शेधयन्तु अन्ध इव स्फटदोषे गुणेषु विरलेषु वैनतेय दव एवं Tran सन्तो भवन्ति वसुधातले नमस्तस्मे

इति सेरपुरनगरवास्तव्यवन्यघटोयमदहामडोपाध्यायराधाकान्त- सिदयान्तवागोशभटाचाय्यामजव्रह्ममयो TT ALT TA कान्ततकालद्ारभटाचाय्विरचितं छन्दो गस्नान- सूतभाष्यं समाप्तम्‌ |

ww

सानसुचपरिशि्टम्‌ |

प्रणम्य परमात्मानं पितरौ गुरून्‌ परान्‌ परिशिष्टं खानविधेव्याख्यास्यामि समासतः

aaa तु संप्राप तपशं तदनन्तरम्‌ = TAA जपेत्‌ पश्चात्‌ खाध्यायञ्चव शक्तितः १॥

आञ्चवने इति | आश्चवनं स्रानम्‌। तस्मिन्‌ संप्राप्त पुनस्तद- नन्तरं तपणं Fag | तदनन्तरमित्यमेन qaqa सूर्य्योप- सखानानन्तवयैस्य WaT | तु खानानन्तर्यस्य। अनतिप्रथो- जनत्वात्‌ | उपजोव्यविरोधापत्ते्च | werd dare यत्तपंणं, तत्‌ सूर्ग्योीपस्थानानन्तरं कत्तव्यमिलयर्थः | तदनेन स्ानाङ्तपंण- स्येव कालोऽयमभिहितः कथं wad? अआश्चवने तु संप्राप इत्युपक्रमात्‌, BAT स्रानाङ्गतपेणस्यैवाभिधानाच, प्रधान- तपणस्य परामर््णसम्भवात्‌ | पश्चात्‌ ज्ञानाङ्गतपंणात्‌ परं गायत्रीं सखाध्यायं dey यथाशक्ति जपेत्‌! शक्तित इति मायक्रौजपै खाध्यायजपे चोभयतेवान्वेति | तथा च्छन्दोगपरिशि्टम्‌ |

‘Seared आरभ्य शक्तितोऽहरहजपेत्‌” |

दति qaqa सखानाङ्तपणानन्तरं जक्षन्यतयोक्ञानां सान्नं

सानसतेपरिशिद्म्‌ | ४५

वा खाध्यायपदटेन परामशः अन्तरङ्गत्वात्‌ |) शक्तित इत्येतावान्‌ परं विश्षः

अन्वयेनोक्ता व्यतिरेक णेतद्‌ दरदयति,--

aaa तु Mae Taal जपतः पुरा! तर्पणं eat: पञ्चात्‌ सलानमेव था HAT

श्राश्चवनेल्िति। ऋलुरत्तरायः। गावयतोजपानन्तरं स्रानाङग तर्पणं कुन्धतस्तपणस्यायथाकालक्षतत्वेनाक्ततकल्यत्वात्‌ तदङ्वैगु- wa सखानमेव am भवेदिति निन्दावादः सुतरामुपपद्यते) तस्म्रादुपक्रमो पसंहा राभ्यां स्रानाङ्तपंणविषयत्वं वचनस्य सुव्यक्त मवगम्यते। तदचभवता सूत्रकारेण मध्याङ्कसख्रानाङ्नतप णस्य सूर्ग्योपसखानानन्तरं करणोपदटेशणात्‌,

“यथाऽहनि तथा प्रातनिव्यं ज्ञायादमातुरः” |

इति कात्यायनेन प्रातःखानेऽप्यदःसखानधन्भातिदेणात्‌, उभयनेव Q =~ सूर्ग्योपस्थानोत्तरत्वं तदङ्गतपेणस्य | तदन्यत्र तूपरागादौ सरानाङ्‌- तर्पणं खानप्रयोगान्तरगं तमेवेत्यविवादभेव यत्त “स्रानादनन्तरं तावत्‌ तपेधेत्‌ पिदेवताः | SUA पोडयेदस्तं सन्ध्याकम ततःपरम्‌” दति चतुविंशमतनासना वचनं पटन्ति। तस्य कारिकारूपतया

aa ya waa तस्य सम्तरूललत्वेऽपि गोभिलोयानां तावत्‌ az भवत्येव | तषां NTSC aa: | तचान्याय्यम्‌ ॥२॥

४६ सान॑सूत्रपरिशिष्टम्‌ | प्रसङ्गात्‌ wading कञ्िददिशेषमाह,-

कटाचिदपि नो विदान्‌ गायचोमुदके जपेत्‌ | गायच्रागिमुखौ यस्मात्‌ तस्म्रादुल्याय तां जपेत्‌ ॥२॥

maa यस्माटग्निसुखो, तस्मात्‌ जलादल्याय गायत्रं जपेत्‌ ! अतिरोहिताथमन्यत्‌ | वदमनुख्वाद्रंवाससो जलेऽपि गायती- जपमम्यनुजानाति |

“यदि स्यात्‌ क्लिन्नवासा वै गाय्रोसुदके जपेत्‌ |

अन्यथा तु शचौ भूम्यां कुशोपरि समाहितः” दति आआचासतु नेतदनुजानातोति लंच्यते। कुतः wer चिदपोत्यभिधानात्‌ ! जलादुधाय जपस्योपदेशाञ्च

TAA WAMU WA चेवाद्रंवाससा | जपोमौ तथा दानं Tes तन्निष्फलं भवेत्‌ rae इति इद्यम्भावलक्षशे sala) शष्ववस््नोपलसितेन जक्ष श्राद्रवस््रोपलचचितेन खले यज्जपादिकं क्रियते, aq wt निष्फलं भवति n ४॥ णदेषु तत्‌ समं जप्यं गोष्ठे शतगुणं भवैत्‌ | नदां श्तसदहखञ्च अनन्तं देवसतरिधौ

डेष्विति। aq जप्ये wey चेत्‌ क्रियते तदा समं समफलम्‌ | नामिति सामोप्याधारे समौ | शतसहस्रं लक्तम्‌ ५॥

स्रानसूवपरिशिष्टम्‌। go

शमिजन््रजनितं शतेन तु पुराक्ततम्‌ | चियुगन्तु सखेण गायो इन्ति दुष्क तम्‌

दश्भिरिति। दशसंख्यकजपेनेतन्नन्मजनितं. शनसंख्यजपैन पूव्वे- जन्मक्षते, सहस्रसंख्यजपेन युगत्रयक्षतं पापं गायतो दन्ति

सहखपरमां देवों शतमध्यां दशावराम्‌ गायवीन्तु जपन्‌ विप्रो पापेन लिप्यते jor

सखेति देवीं गायतौम्‌ गायत्राः सहखसं ख्यजप उत्तमः | शतसंख्यजपो मध्यमः दशसंख्यजपोऽधमः पापे विद्यमाने तज्ञेपस्यावश्यम्भावात्‌ पापेन लिप्यते इत्यनेनाथात्‌ पापत्तय- SH: | ततराप्यायासतारतम्यात्‌ पापकयतारतम्यं प्रतिपत्तव्यम्‌ | ^फलस्य कम्मनिष्पत्तस्तेषां लोकवत्‌ परिमाणतः फलविशेषः स्यात्‌” इति जेभिनिकव्रात्‌। श्रतएव पापच्याधेगायतोजप एवायं संख्याविकल्यः। ^“ध्यानयुक्तमावत्तंयेदोंपूव्धं गायत्रोमष्टक्रत्व एक- टेश्कलोदादश्कलः पञ्चदटशक्रलः Wana: सहस्रक्षत्रञ्च इति

waa: संख्याविकल्यस् सन्ध्योपासनविषय इत्यनयोन विरोधः

व्याद्तिभिः प्रतिप्रणवां masts प्रतिप्रति | षटप्रणवसंयुक्तां गायवौजपलक्त णम्‌

व्याहृतिभिरिति। इलयग्भावलक्षणे ठतोया प्रतिप्रतौल्य्चैकः प्रतिशब्द उपसगे: | अपरञ्च प्रतोकपरः एकदेशेन समुदाय-

+ खानसतपरिशिष्टम्‌ |

लक्षणात्‌! छान्दसो वा प्रयोगः। तथाच प्रत्यकं frei BAAS गायत्राः ATH पादवरयस्यादौ प्रणवप्रयोगात्‌ मिलित्वा षयप्रणवाः सम्पद्यन्ते तदेवं षटप्रणवसंयुक्तां गायतं जपेदिति विपरिणामेनानुषच्ञनीयम्‌। तदिदं गायत्रोजपलच्तणं गायवोजपप्रकारः | षरूप्रणवसंयुक्तसिति पाठे गायतोजपलक्षण- मित्यस्य विशेषणमेतत्‌ ga aaa यो गायतोजप उक्तः, a vada विशेषितः) उपख्ितल्लात्‌। एवच्च सन्योपासन- कालौने maa नेष विशेषोऽभिनिविश्ते। भअ्रनुपस्थितेः अतएव, “ऊपूव्वां गायतोम्‌” इति सन्ध्यासूतरेण,

“तिषठेदोदयनात्‌ yar मध्यमामपि शक्तितः t अआसोतोडुह्गमाचान्तां सन्ध्यां पूव्वेततिकं जपन्‌”

इति क््चप्रटोपवचभेन विरोधः पूव्वेत्रिकं प्रणवव्याहृति. गायज्रौरूपमिति परिशिष्टप्रकाशः | इदं fe पूव्वेसुक्ञम्‌ “प्रणवो भूमं वःसखश्च सावित्रो ठतोयिका” |

fancy

ब्राह्मणं सातुमायान्तं पथि गच्छन्ति देवताः | पितरस्तच गच्छन्ति वायुभूता जलाधिनः €<

ब्राह्मणमिति देवताः पितरश्च जलार्थिनोभरूत्वा वायुभूता-

Tete + 0* + $ TUT, सन्तः खानं कत्तु सम्यग्‌ गच्छन्तं ब्राह्मणं पथि अनु- गच्छन्ति ॥€॥

स्ानसूत्रपरिशष्टम्‌ | >

निराशास्ते निवत्तन्ते बस््रनिष्यीडने wa तस्मान्न पौडयेदस्वमक्तत्वा पिढतपंणम्‌ १०

निराशा इति armaawa निष्मोडने ad ते tar: पितरश्च निराशः सन्तो निवन्तन्ते प्रतिगच्छन्ति तस्मात्‌ पित्रादितपेण- waa saad निष्मौडयेत्‌ प्राधान्यात्‌ पिठतपणमिल्यु- क्रम्‌ देवादितपेणमपि बोचव्यम्‌ पूव्पवचनें जलाधिनां देवानां पितृणाञ्चानुगमनस्योक्तलात्‌ पिदपदं देवानामप्युपलखं वा ॥१०॥

तत्रापि विगेषमाह,-

जलमध्ये तु यः कश्चिद्‌ दिजाति्नानदुव्वलः | निष्पौडयति चेदस्वं सरानन्तस्य sat भवेत्‌ ॥११॥

जलमध्ये इति यः कञ्चित्‌ Tage दिजातियंदि जलमध्ये स्रानवस्ं निष्पोडयति तदा तस्य स्नानं धा भवति तस्मात्‌ wa खानवस्तं निष्पोडयेदित्यभिप्रायः ¦ स्मत्यन्तरेऽपि |

न्वस्वनिष्पोडितं तोयं are चोच्छिष्टभोजिनाम्‌ |

भागधेयं ofa: प्राह तस्मान्निष्योडयेत्‌ स्थले”

इति! सखानवस्रस्य निष्योडनन्तु आाद्लोयान्नप्रकरवद्पसन्येन कत्तेव्यमित्यक्तं TAA |

“अ्ब्रप्रकरवत्तस्य अपसव्येन पोड़नम्‌” |

दइति। अन्रप्रकरवदित्वभिधानादपसव्येनेलयक्तत्रा्च दक्तिणासुखे-

aaa क्तव्यमित्यर्थादुक्तं भवति ११

५० स्रानसूत्रपरिशिष्टम्‌

aaa HA जाता अपुचा TAT Bar: | ते way मया दत्तं बस्वनिष्पौडनोदकम्‌ १२॥ ये चास्माकमिति वस्वनिष्योडनमन्वः १२ | agua विशेषमाह, अन्वारब्धेन सव्येन पाणिना दक्षिणेन प्वतामिति Saat AAT प्रणवादिना ॥१३॥ अनन्वारब्धनेति | प्रणवादिना नाना, चकाराद्‌ गोतादिना च। तथाचानुपदटभेव Tafa) aaa पाणिना अन्वारब्देन संलग्नेन efata पाणिना, टप्यतासिव्यचय जलं Gaara) वक्तव्य fafa पाठान्तरम्‌ एतद्ध सबव्यान्वारब्धदल्तिणशपाणिनाः aud पात्रकरणकतपणे द्रष्टव्यम्‌ EAA aut तु अच्ञलिना que

मनुपदभेव वच्यते | तथाच पातरकरणकतपणे वामपाख्यन्वारन्धेन पक्िणपाणिना पातं खहोत्वा सेन तपंयेदित्यथत्‌ सिध्यति nee

अआपोदेवगणाः सव्व आपः पिढगणाः स्मृताः |

तस्मादापोजले देयाः पितुणं दत्तमक्षयम्‌ १४ asta | यस्मादापः सव्वं देवगणः wa पिदठगणा सुनिभिः सताः, तस्मात्‌ देवगणानां पिढगणानाच्च तपणाथै जले त्पैणो- दकं देयम्‌ ¦ जसे दत्तसुदकं पितणामच्चयं भवति पितृण- मिल्युपलक्णएम्‌ देवानामपोतिबोडव्यम्‌ | एतच्च जले तर्पणं TIAA Uy इत्यलुपदमेव वच्यति १४

सखानसूतपरिशि्टम्‌ | ५१

प्रचालितेस्िलेः aware पितन्‌ सटा | जलस्थोजलमध्ये तु विस्विरेकन्तु तप॑येत्‌ १५॥

प्रचालितेरिति। प्रच्रालितेः कब्णतिलेः पितन्‌ तपयेत्‌ AIA जलमध्ये तपेयेत्‌ wae: waa पितादिकं त्रि खिस्तपंयेत्‌ प्रत्येकम लित्येण तपेयेदिव्यधंः | छष्णैस्तिलेः पित्न्‌ तपयेदित्यमिधानादन्यैस्तिलैरन्यान्‌ तपैये- दित्य्थीद्क्तं भवतोति वटन्ति। देवलोऽप्याह। “KAY तपेयेदे वान्‌ मनुष्यान्‌ शवलेस्तिलैः | पितन्‌ सन्तपेत्‌ छष्णेस्तपेयेत्‌ सन्धया दिजः” इति छन्दोगपरिशिशटेतु “यवादिस्तपेयेदेवान्‌ सतिलाद्धिः पित॒नपि 1” इति देवतपेणं यवोदकेन कन्तव्यमिल्यक्तम्‌। यद्यपि तदपि तदुक्घप्रधानतपेणशविषथम्‌, तथापि स्रानखत्रोपदिष्टस्य यवोपकल्मन- aaa प्रघानतपेणे छन्दो गपरिश्िषटानुख्टं यवाद्धि- देवानां aud स्रानाङ्तपेरेऽप्यादत्तसुचितसमिति प्रतिपद्यामहे | श्टिसमाचारथ्ेवमनुखूतो भवति स्मरन्ति a “arq ब्रह्मक्टषी खव तपेयेदक्ततोदकैः | पितन्‌ भक्तया तिलैः wt: खसूत्ोक्तविधानतः” इति यद्यपि जलखखोजलमध्ये तपयेदित्य॒क्तम्‌,

“स्थले खित्वा जले AY प्रयच्छेदुदकं नरः | नोपतिष्ठति carte पितृणां तत्निरथेकम्‌”

४२ स्रानसूत्रपरिरिटम्‌

दूति want स्थलग्धस्य wa aud निषिदच्च, गोभिलपरि-

कः

भिष्टान्तरेऽपि, “नोदकेषु परेषु क्रुद्धो नैकपाणिना ।' नोपतिष्ठति तत्तोयं यत्र भूमौ प्रदोयते" इति wads, तथापि सख्लस्याशचित्र स्यलस्थस्यापि जले तपर- सुक्तं स्मृत्यन्तरे | “यच्राषचि खलं वा स्यादुदकै देवतापितन्‌ तपयेत्त॒ यथाकामम्‌ स्म प्रतिष्ठितम्‌? a इति wasfa कृशानास्तौय aut कन्तव्यं तु केवलायां भ्रमो] तदाह हारौतः। “वसित्वा वसनं Tai स्थले विस्तौणं वह्हिषि | विधिन्नस्तपेणं gala पातेषु कदाचन धातादा जलमादाय शचौ पातान्तरे fate TATU HA खले तु विवर्हिषि HUTA GUT CHUA AAA | भवेन्महोतलं यस्माददिंषाऽऽस्तरणं ततः”

इति १५॥ ae सैचनकाते तु पाणिने केन दापयेत्‌ | तपरे तूभयं कुव्धादेष एव विधिः स्मृतः १६

खाद इति | we ast वहन्तोरित्यादिमन्ेण यत्‌ पिण्डानां सेचनमुक्तं, atta पाणिनि दद्यात्‌ aie तूभयै पारि

स्ानस्‌त्रपरिशिट्म्‌ | ५२

मिलितं कुर्यात्‌ भन्नलिना aot qaiq aaa पारिनेत्यथेः। एष एव विधिः qearara स्मृतः! mat नेकपाणिनिति- परिशिष्टान्तरव चनं प्रागीवोदादृतम्‌ तथा काशणाजिनिः “are विवाहकाले पाणिनैकेन clad | तपे तूभयेनेव विधिरेष पुरातनः» इति यत्तु, “उभाभ्यामपि इस्ताभ्यासुदकं यः प्रयच्छति | समूढो नरकं याति कालस्चमनार्कशिराः 1” दूति व्याघ्रपादवचनम्‌. तद्नोभिलोयव्यतिरिक्तविषयम्‌ खादादि विषयमिति माघवाचार्व्योक्तं वा समाधानमादरणोयम्‌ तथाच शिषटसमाचारः परिपालितो भवति १६

देवतानां पितुणाञ्च जले दयाच्जलाञ्चलौन्‌ | असंस्छ्रतप्रमोतानां खले दयाच्जलाञ्चलौन्‌ ॥१७॥ @aatatfafa 1 अतिरौहिताधेः श्लोकः १७ TAC गोत्रसम्बन्धनास्नासुल्लेखप्रकारमाश्च, id खरान्तं सव्व गोचस्थाक्षव्यकम्धरणि | TAG AT प्रोक्तः कर्ता एवं सुद्यति ॥१८॥

Mafafa i सव्ये गोत्रशब्दः खरान्तः daar: प्रोको- सुनिभिः। अस्यापवादमाह गोतरस्येति। अत्तव्योदकदाने गोत्रशब्दः गोत्रस्येलेवं षष्ठयन्ततयोल्ञेखनोयः! aww तु गोच्-

५४ सानसूतपरिशिष्टम्‌ |

दत्यसंवुदधिप्रथमन्ततयौक्ञेख्यः | एवं तत्तत्स तत्तद्रूपेण मो ्शब्दस्योल्ञेखं war मोहं प्राप्रोति। कत्तति eax पदम्‌। mag तपरे प्रोक्त इति प्रकतस्लानाङ्गतपेणविषयं वचनम्‌ सत्रिहिते बुद्धिरन्तरङ्ा इति न्यायात्‌ प्रकत. प्रत्ययश्च न्याख इति मोमांसाभाष्यकारोक्तेख प्राधानतपेणे तु कात्यायनेन हितोयान्तलसुक्तम्‌ | यथा|

“यवाह्विस्तपयेदेवान्‌ सतिलाह्धिः पितृनपि

नामान्ते तपेयामोति आदावोमिति ब्रुवन्‌” इति। sa तपयामौलयभिसम्बन्धात्‌ नामनोहितीयान्ततलरमव- मम्यते। गोचसम्बन्धपदयोरपि सुतरां away: एवमले गोत्रपदमावाभिधानात्‌ मोभिलोयर्गो वपदमेव वक्तव्यं तु गोत्र पथायं सगोतपदम्‌ |

“स कारेणैव aaa गोचं waa धोमता

सकारः कुतपोन्नेयसतस्माद्‌ Tad तं वदेत्‌” इति मल्छपुराणव चनं गोभिलोयव्यतिरिक्तविषयम्‌ १८

सव्व वेव पितः प्रोक्तं पिता ata कणि | पितुरच्चथ्यकाले अक्षयां ठश्िमिच्छता ee

तव्वेतेवेति | व्याख्यातप्रायोऽक्षराथः। यद्यपि श्रायन्त a: रितर इति, एत पितरः इति चोभयथा दशैनमस्ति, तथापि गोभिलोयैः खशास्नोपदटिष्टं पितरिल्यादिकमेव प्रयोज्यं त्वस्मत्मितरिल्यादि |. सम्बज्िशब्दानां पदिन्यायेन adafaz

सानसूतपरिशिष्टम्‌ | भभू

परत्वाच सुकरा यजमानपित्ादिधोः। aca बहुवक्तव्यसद्खावेऽपि ग्रन्थगौरवभयादुपारम्यते | सिद्धान्तस्तुक्त एव १८

शम्धतर््यादिके काय्य Wal तप णकम्मेणि | शम्ब णोऽचग्यकाले पितृणां दत्तमक्षयम्‌ ॥२०॥

शत्रिति। व्याख्यातप्रायोऽक्राघेः | उत्तरश्लोकदयेऽपि प्रथम- श्लोकवत्‌ कर्ता एवं मुह्यति इति चतुधेचरणे पाठान्तरम्‌ अचर शग्न्रघ्यादिके इल्युपसंदहारवाक्ये दशनात्‌, Wa खरान्तं aaa इति सबव्वे्रेव पितः प्रोक्तमिति पूर्व्वोक्तवाक्वहयमप्य- ष्यादिकायाभिप्रायं बोडइव्यम्‌ तथाचार्घ्यादिके कार्ये सन्धत्रेति तदथः | अतएव,

“fra इति दत्तेषु उपवेश्य कुशेषु तान्‌ | गोत्नामभिरामन््य पितृनच्े प्रदापयेत्‌”

दति च्छन्दोगपरिशिष्टे आरासनटाने Trade नाभितः किन्लध्येप्रदाने इति सुधोभिरवभ्रेयम्‌। sa शब्धत्निल्यादयभि- धानात्‌ टेवश्च्त्रित्यादिप्रयोगोऽप्रामारणिकः॥ २०॥

ये AAA बानवा वा येन्यजन्प्रनि बावः | ते ठपिमखिलां arg ये चाख्यत्तोयकाङ्क्णिः ॥२१॥

ये बान्धवा इति! सोयमवसानाच्नलिमन्तः। पित्रादितषणा- AMAA Watica Tag i २१॥

५६ खानसूलपरिशिष्टम्‌ | ्रधेदानौमाचमने कञ्चिदिशेषमाडह,-

उदट्क UGA: Wang शुचिः awa | पादौ क्रत्वोमयतरेव अाचम्योभयतः शुचिः ॥२२॥

sea एवैति उदके खित्वा आचम्य उदक एव शएचिभेवति, wa खित्वा waa wa शुचिभवति जलस्थ आचम्य जले feat aaa क्रियते aaa शचिभेवति। तु स्यलकन्तव्य- कश्यपि! एवं wa fear आचम्य स्थलकत्तव्यकरयेव

श्चिभवति तु जलकन्तव्यकग्चखपोत्ययः। उभयचर जले wa पादौ क्त्वा आचम्य उभयतः जलस्यलयोः aaa aaa शुचिभेवति। तथाच पैठिनसिः। “अन्तरुदके आवचान्तोऽन्तरेव शद्धो भवति वहिरुदके आचान्तो afeta शद्धो भवति तस्मादन्त- ta वददिरेकं पादं कत्वाऽऽचामेत्‌ waa शुद्धो भवति" इति २२॥

are: प्रविशन्यापस्तावत्‌ yar भविष्यति | अन्यधा HAG WS सुक्तकच्छश्च नाचमेत्‌ २२

कराध इति! याभिरदविराचमनं क्रियते, ता am: कण्ठ स्याधःप्रदेशं हृदयं प्रविशन्ति चेत्‌, ततः पूलो भवति.। अन्यथा अरां कण्ठाधः प्रवेशभावे शौचं भवतोति ब्राह्मणाभिप्रायं वचनम्‌ | सुक्षकच्छसतु नाचमनं कुर्य्यात्‌ नाचमेदिति च्छान्दसं सत्वम्‌ | मनुः | |

सानस्तपरिशिष्टम्‌। ५७

द्रामिः gad विप्रः कश्ठगाभिश्च भूमिपः) वैष्योऽद्धिः प्राशिताभिश्च ge: स्ष्टाभिरन्ततः” इति i तथा व्यासः | “शिरः प्रहत्य करटं वा सुक्तकच्छशिखोऽपि ar: WHAT पादयोः भौचमाचएन्तोऽप्य चिभेवेत्‌”

इति u 23 1

पतितं भवेत्‌ लयाज्यमाचान्तेन कदाचन | उच्चारे भोजनस्यान्ते तस्य यागो विधौयते 23 1

पवित्रमिति सपवित्रेण इस्तेनाचमनं वच्यति असन पविच्रेखा- चमनं कतं, आचान्तेन पुरुषेण तत्‌ पवितं त्याज्यं भवति। स्मरन्ति च। “सपवित्रेण इस्तेन कुय्याटाचमनक्रियाम्‌ | नोच्छिष्टं तत्‌ पविचन्तु भुक्तोच्छिष्टन्तु वच्जयेत्‌” इति | उच्ारे पुरोषोत्सरगे भोजनस्यान्ते तस्य पवितस्य त्यामो- विधौयते! उच्चारे इति सूत्रोत्सगेस्याप्युपलक्षणम्‌ छन्दोग- परिशिष्टे “पिण्डाये ये स्तता दभास्तपणा्े तथैवच | तेः छते विण्मूत्रे त्यागस्तेषां विधोयते” दूति। विशेषमाह लघुहारोतः | “पिण्डाये ये स्तता दभा ये; aa पितपणम्‌ मूबोच्छिष्टधेता ये तेषां anit विधौयते

[>

gt AlAGATINTT

नोवौमध्ये चये दभा ब्रह्मसत्रे चये Var: |

पवितां स्तान्‌ विजानोयाद्‌ यथा ATARI कुशाः” दति। way विर्मृत्रोत्सगकाले यदि कुशानौवोमध्ये wat ब्रह्मसूत्रे का तास्तदा तेषां व्याज्यतेत्युक्तं भवति २४

जानुमभ्यामूमाचम्य aa तिष्ठन्‌ दुष्यति ताभ्यामधस्धा तिष्ठन्‌ नाचामेत विच्च णः ॥२५॥

जातुम्यासिति जानुभ्यामूडंमिति सितिक्रियाविशेषणम्‌ जानुभ्यामू्ै wa तिष्ठन्‌ दण्डवदृः खित्वा आचम्य दोषभाग्‌- भवति जानुभ्यामधसु जले दर्डवटूदैस्त्ठन्‌ नाचामेत्‌ किन्तुपविष्ट एव २५॥

> CAO efa

वामहस्तक्लतेदं भंदत्तिणेनोद क्षं पिबेत्‌ | रुधिरं asa तोयं पौत्वा चान्द्रायणं च॑रेत्‌ ॥२९॥

वामहस्तक्ततैदर्मे रितौलयम्भा वलक्ष ठतोया वामहस्ते कुशान्‌ vat कुशरडितेन दकिणस्तन यव्याचमनाधेसुदकं पिवति तदा agen रुधिरतुल्यं भवेत्‌ agea Wat चान्द्रायणं gag) आचमनाधंमिति कुतो ज्ञायते प्रकरणात्‌ सन्टंथ- पटितललाद्च २६

दत्चिणेन कुशान्‌ द्य द॑क्तिगेनोदकं पिबेत्‌ | सोमपानेन ATS यथा पाणिसधा TAT: Vo

efatafa | तदुदकपानं सोमपानेन तुम्‌ यथा पाणिस्तथा

सरानसतपरिशिषटम्‌ | Ye

कुशा इत्यनेन कुशानां व्याज्यता नास्तोत्युक्तं भवति अतिरोहि- साथेमन्यत्‌ २७ सपविेण हस्तेन ब्राह्मणा अ्चमन्ति ये सोमपानं भञेत्तवामत्रञ्च क्रतुमादि त्‌ रट सपवि्रेशेति | सपवित्रेण हस्तेन यदाचमनायेसुदटकपानं तत्सोम- पानसमम्‌ | wae क्रतुमादिरेत्‌. सपविच्रेर स्तेन यदन्रभोजनं तदपि क्रतुशेषभोजनतुल्यमित्वथेः अथवा, तथाविधान्रभोजनै- जैव क्रतुफलं लभते इत्यथः | तथाच मोभिलपरिशिष्टे “उभयत्र ख्ितेदर्भैः समाचामति यो दिजः 1 सोमपानफलं तस्य मुक्ता यज्ञफलं भवेत्‌” ! इति २८ कुशापुतं भेत्‌ खानं कुशेनो पस्प्रशेद्‌ दिजः | कुशेन Sed तोयं सोमपानेन तत्समम्‌ २< कुशाप्ूतसिति। निमदव्याख्यातः Ata: २९ १५ व्यतिरेके निन्दामाद.- अकुरेन तु यत्‌ ald यदानं तीयवच्जिंतम्‌ | असंख्यया यज्जप्तं तत्‌ सव्वं निष्फलं भेत्‌ ॥२०॥ sana 1 दरानजपयोरभिधानं प्रसङ्गगतम्‌ २०५ अपपविच्रकेस्ते्ततं भक्तं FAG यत्‌ | देवा FA न्‌ Vata Hay पितरस्तथा २१॥

go सख्रानसूतपरि शिष्टम्‌ |

& अपेति; अपगतं पवितं येभ्यस्तेरित्यथः। निगदव्याख्यातमन्यत्‌ | aa पविव्रशब्टो कुशजातिवचनः। अतएव तत्र तत्र दभङुश- णब्टोपादाने कतम्‌ | नतु “अनन्तगभिंणं साग्रं कौशं दिदलमेव a | mena विज्ञेयं पविचं यतर कुत्रचित्‌” इति च्छन्दोगपरिशिष्टसङ्केतितविशिष्टहिदलपरम्‌ दक्िणेन कुशान्‌ we इति कुशेनोपस्फशेदिति चैवमादि निर्देशात्‌ | अतएव च्छन्दो गपरिशिषटटम्‌ | “सव्ये पाणौ कुशान्‌ AAT कुय्यादाचमनक्रियाम्‌ | Sal प्रचरणोयाः स्यः कुशा दोघां afeq: | eu. पवितरमिल्यक्तमतः सन्ध्यादिकम्मणि | सव्यः सोपग्रहः कायो efau: सपवित्र कः”

इति सथ्यादिकश्चसु निविग्रेषिता दर्भाः पविचमित्यादह २१॥

चितिजातं पथिजातं यैः ad पिढतपंणम्‌ | सरणासनपिण्डेषु षट्‌कुशान्‌ परिवजयेत्‌ २२॥

चितिजातमिति। a: arty ad, ये कुशाः पितादौना- मासमे दत्ताः “खधानियनोयान्‌ दर्भान्‌ सपवित्रानास्तोर्यय" इति “सधानिनयनोये धारां ददात्‌” इति areata:

“परवितान्तहितान्‌ पिण्डान्‌ सिश्चेदु शनपावक्तत्‌? |

इति च्छन्दो गपरिशिष्टोक्तश्च ये खघानिनयनोयाः am: पिण्डेषु

सानसूतपरिशिटटम्‌ | ६१

कि £ ९५ रीयन्ते, तानिलयः 1 ऋच्चन्यत्‌ षट्कुशानितिप्रदणनायं तु Q यानां + + + asta aura षटसंख्या faafaar “उच्चारे भोजनस्यान्ते तस्य त्यागो विधोयते" ¦ इति परिगणितव्यतिरिक्षानामपि कुशानां त्यागस्य पूव्वेमभिडित- लात्‌ | तथा Brake:

“चितौ zat: पथि cut: ये eat यज्ञभूसिषु | स्तरणासनपिर्डेषु षट्‌ कुशान्‌ परिवञ्जयेत्‌ ब्रह्मयज्ञेषु A दभाः ये दभाः पिटढतपणे ! इता सूचयुरोषाभ्ां तेषां त्यागो विधोयते अपूता afeat दभा ये fear नखेस्तथा कथितानम्निदग्धांशच कुशान्‌ aaa वजञ्जेयेत्‌” दूति wai कुश्चानां वजंनमभिधायान्ये्षामपि वच्ननमादं | अतर तेषु ay wag विनियुक्तानां कुशानां वल्जनोपदटैशेन तदितरत्र विनियुक्तानामपि पुनरन्यत्र विनियोगः प्रतोयते तथाच गद्य परिशिष्टम्‌ “eat कष्णाजिनं मन्ता ब्राह्मणाहविरमग्नयः | अयातयामान्घेतानि नियोज्यानि पुनः पुनः i”

इति विशेषमाह मरोचिः।

“मासे नभस्यमावास्या तस्यां saat मतः | श्रयातयामास्ते ear विनियोज्यः पुनः पुनः ॥*

दति! विद्याक्ररवाजपेयिष्ठतम्‌ |

bo खरानस्‌तपर शिद्म्‌ |

ञ्रपेति ¦ sand पवितं येभ्यस्तैरित्यथेः | निगदव्याख्यातमन्यत्‌ | aa पविवशब्टो कुशजातिवचनः। अतएव aa ततर दभेकुश- शब्दोपादानं क्तम्‌ | नतु “ग्रनन्तगभिंणं साग्रं कौशं दिदलमेव | mena विज्ञेयं पवित्रं यत्र कुत चित्‌” दति च्छन्दोगपरिशिष्टसङकतितविश्टिहिदलपरम्‌ दक्तिणेन qu ze इति कुशेनो पर्छेदिति चेवमादि निर्दे शात्‌ | अतएव च्छन्दोगपरिशिष्टम्‌ “सव्ये पाणौ कुशान्‌ क्त्वा कुय्यादाचमनक्रियाम्‌ | Sat: प्रचरगेयाः स्यः कुशा slats वदिषः | दभोः पविव्रमिल्यक्तमतः सन्ध्यादिकन्णि सव्यः सोपग्रहः काय्यो efaw: सपवितकः”

दति wanfeaag निविगेषिता दर्भाः पविच्रमित्याह ३१

चितिजातं पथिजातं चैः ad पिदतर्पणम्‌ | सरणासनपिर्डषु षटकुशान्‌ परिषजयेत्‌ ॥२२॥

चितिजालमिति। a: कुशरास्तरणं ad, ये कुशाः पित्रादौना- मासने दत्ताः “खधानियनौयान्‌ दभन्‌ सपवित्रानास्तौव्य" इति “स्वधानिनयनोये धारां दद्यात्‌" इति आ्राद्कलयोक्तः

“पवित्रान्तहितान्‌ पिण्डान्‌ सिश्चेदुगनपावङ्लत्‌” |

इति च्छन्दोगपरिशिष्टोक्तेख ये खधघानिनयनोया; कुशाः पिर्डषु

खानसूतपरिश्ि्टम्‌ | ६१

Aaa, तानित्य्ः ऋच्चन्यत्‌ षटकुशानितिप्रदशेनाथे तु वञ्जेनोयानां कुशानां षट्‌संख्या विवक्तिता |

‘Sait भोजनस्यान्ते तस्य त्यागो विधोयते" ! इति परिगखणितव्यतिरिक्तानामपि कुशानां arma पूव्वेमभिडित- लात्‌ | तथा इहारोतः |

“चितौ दभः पथि zat: ये eat amafag | स्त्रणासनपिण्डेषु घट्‌ कुशान्‌ परिवल्जंयेत्‌ ब्रह्मयन्नेषु ये दर्भाः ये cat: react | इता स्ूचपुरोषाभ्यां तेषां त्यागो विधौयते श्रपूता गहिंता दर्मा ये dfeat नखैस्तथा कथितानग्निद ग्धांञ्च कुयान्‌ येन वज्जेयेत्‌” इति षां कशानां वजेनमभिघायान्येषामपि वज्जनमादं | अतं तेषु तेषु aay विनियुक्तानां कुशानां वजल्ननोपदेशेन तदितरत्र विनियुक्ञानामपि पुनरन्यत्र विनियोगः प्रतोयते तथाच ग्यद्य- परिशिष्टम्‌ “eat: क्ष्णाजिनं मन्ता ब्राह्मणडहविरग्नयः | अरयातयामान्येतानि नियोजऽ्चानि पुनः पुनः >

sfa. विशेषमाह मरोचिः।

“ng नभस्यमा्वास्या तस्यां दभचयो मतः श्रयातयामास्ते दभा विनियोज्याः पुनः पुनः 0”

दति! विद्याक्षरवाजपेयिध्तम्‌ |

६२ स्ानसतपरिशिष्टम्‌ |

“संग्रहादव्रं यावत्‌ शदिः स्यादिष्मवदिषाम्‌ | Ta: परं नं गहयोयाल्नपादौ AWA |” रति 22 1 जलमध्ये श्मशाने वा वल्मौके सुषिकोत्करे | क्तशौचञ्च यच्छे षमग्राद्याः पञ्च खत्तिकाः ॥३३॥ अलमध्ये इति ¦ अन्त्जलसुत्तिका अमशानरत्तिका gata. खृत्तिका सुषिकोत्खातरख्त्तिका शौचावशिष्टत्तिका वचेति- पञ्च खत्तिका a gear: | क्रतशौचञ्च यच्छषमिति सामान्योप- कमाभिग्रायेण नपंसकनिदंशः। शक्यं श्वमांसादिभिरपि qa- प्रतिहन्तुमिलयादौ यदहत्‌ छान्दसो वा व्यत्ययः! “खत्तिलकुश- गोमयाच्तानुपकल्या” इति waged यग्मुत्तिकोपकल्पनसुक्तं सेव दनेन विश्रेषितेति बोडव्यम्‌ २२ वुर्व्याहन्तसंहषमालूनं देहभाजनम्‌ | WTS चं सायाद्रावमम्बरपाणिना ॥२४॥ कुय्योदिति। देहश्च भाजनच्धेति टेहभाजनमिति zea. eta: | तदालूनं नखादिना उल्लिखितं क्यात्‌ वस्त्रेण पाणिना वा शरोरं माल्नयित्वा स्नायात्‌ «MIATA बस्तेण पाणिना वा गात्रं माज्येदित्यथंः। WATT २३४

सातोगचाणि Hasta खरानशाय्या पाणिना | निधूनयेत्‌ Sarasa चोल्यितः २५॥

छातदूति) wa सन्‌ arama: पाणिनि गात्राणि

सखानद्‌तपरिशिष्टम्‌ | ६२

संख्ज्यात्‌। ANA Haq: सछातोलितस्त्ववश्यमः- चामेत्‌ २५॥

ead यदि at पश्येत्‌ वान्ते वा क्ुरकम्भाणि | मेथुने कटधूमे स्ानमेव विधौयते ३६ दुःखघ्रमिति कटधूमः चिताधूमः स्मरन्ति “चिताधृस-

aia da वरणैः स्रानमाचरेयुःः इति ¦ निगदव्याख्यात- मन्यत्‌ REN

दिजोऽयं aifa निलयं यः पञ्चाङ्गं विधिपृव्वंकम्‌ | अश्वमेधफलं तस्य गोभिलौयवचो यथा २७

fea इति। पञ्चाङ्ग विधिपून्बेकमिति क्रियाविशेषणम्‌ ¦ योऽयं fea इति संबन्धः पञ्चाङ्ग “खत्तिलकुशगोमयाक्तानुप- कल्पय” इति स्नानसूलोक्तः पञ्चभिरङ्रुपेतम्‌ तिलाक्तयोः खानाङ्त्पणे विनियोरीऽपि प्रणाल्या शखानाङ्त्वमवगन्तव्यम्‌ | सखङ्ोमयकश्मन्तपणरूपैः पञ्चभिरङ्कैरुपेतं वा, अतिरोहिताध- मन्त्‌ ३७ |

मन्ताः-पावकानदत्यादि, सप्रव्याहतयः, «atfaat सप्रणवाऽऽ्यन्ते, सह सखशोषेत्यादि, ्तवतोत्यादि, अ्र्क्रान्तेत्यादि, विष्णुरित्यादि, चोणि पटेत्यादि, विष्णोः aartante, तद्दिप्रास इत्यादि, अ्रतोदेवा दरत्यादि, उदयमित्यादि, उद्त्तम- भित्यादि, afaa ब्रह्मदत्तेत्यादि, अमोसोत्यादि, गावश्िदि- त्यादि, ऋतद्चेत्यादि, शंनोदेवोत्यादि, अापोदिष्ेत्यादि, तरत्स-

६४ सानप््तपरिशिष्टम्‌ |

aia, एनोबिद्धभित्यादि, aqzataatic, सहस्रः tia, तिपादृडदत्यादि, पुरुषणएवेत्यादि, तच्चेत्यादि, ua: शंनोदेव्यादयः। अध नित्यवत्‌ सन्ध्यासुपासोत। उदुत्य- मिन्यादि, चिव्रमित्यादि, art मौरित्यादि, श्रपव्येताइल्यादि,

तरणिरित्यादि, उद्याभेषौत्यादि दति स्रानसूच्परिशिष्टं समाप्तम्‌

मन्वादति। साने येषां ara विनियोग sad मन्ता इद प्रतीकदहारा निरिश्यन्ते कथिन्रामतोऽपि। निर्देश्ायम- संमोदाधंः। मना इत्यादि we: स्त दश्यते

चन्द्रकान्तक्ततिरपि aT साधुभिः सक रुशेनिरोच्यताम्‌ | ते दनुग्रहपराः खभावतो- नात कारणलवोऽप्यपेल्तितः

इति सेरपुरनगरवास्तव्यवन्यघटोयमदहामद्ो पाध्यायराघधाकान्त- सिडान्तवागो शभट्ाचायाव्मजब्रह्ममयोपच्रखोचन्द्रकान्त- तकालद्गरभट्चायविरचितं ज्ञानसूच- परिशिष्टभाष्यं सम्पुम्‌

ATTRA: | तत्र

प्रम. Wt. |

वातोयस्य चिराय चामरधरोवेदादयोवन्दिनिः सूथा चन्द्रमसौ प्रदोपसद्ै सस्मिन्‌ afefea खितिः सर्गोरच्णमप्ययश्च जगतां क्त्यं गुणामन्विणो- ware ऋतवो विचित्र विभवाः कस्मैचिदस्मै ममः उदयतु मानसगगने foal: पद-नख-सुधाकर- अरो | अन्तगतमपि भरूयोया तमसां राशिसुपहन्ति विलोक पारमषांणि तन्चाखालो चय संग्रहान्‌ छन्टोगस्ादकल्यस्य भाष्यमाभाष्यतेऽधुना & तत्रभवान्‌ सूत्रकारोग्य्यसूत्रोदिष्टस्यान्वाहाय्यस्यान्येषाञ्च खाद्धानां प्रयोगं प्रतिपिपादयिषुः आआादकल्याख्यमिदं शस्तं रचयाञ्चकार t STATA A AAA सुखावगतये तस्येटमल्यग्रन्था बत्तिरा- waa | व्याचिख्यासितस्य खादकल्यशस्तरस्येदमादिमं सूतम्‌-

अथ ASH १॥

0 सिश्यते e © ,-- इति Bane: | तनायमथशब्द्ानन्तय्योधः | सम्बन्ध- करणार्थं | उचाय्य माण मङ्लप्रयोजनोभवति | भानन्तय्धथ-

2 ATTRA, I

स्तावत्‌,--“श्रमावस्यायां तत्‌ खाइम्‌” “इतरदन्वाहाय्येम्‌*--इति aaa भगवता ग्ह्मकारेणाग्निमतामन्बाहाय्यं नाम श्रां विदितम्‌ | तस्येतिकत्तव्यता काचिदभिहिता भवितव्यन्त तया ¦ अनम्निमतामपि arg सपरिकरं वक्तव्यम्‌ ।! अतो Ze शांस्ताध्ययनानन्तरं ओद प्रयोग-प्रतिपिव्सया खाइकल्याख्यमिदं गास मध्येतव्यमित्ववमयेः | अआवसव्याधानादोनि aaa we- कारेणोक्तानि ! are तथोक्तम्‌ ! तदि दानौमस्माभिवेक्तव्य- facta: |

सस्वन्धकरणस्य प्रयोजनम्‌ ---ग्टद्योक्ताः परिभाषाः कथम- atta प्रष्रुयुः-इति | कथं WTA? शासरान्तरत्वादस्य, ष्य कस्मविषयतयाच् परिभाषाणाम्‌ 1 शस्तरान्तरं खल्वेतत्‌ ATE HUIS खटद्यणास्तरात्‌ afar ग्टद्यक््विषयाभमवन्ति, इति "द्यभाव्यऽवोचाम ्रथापि स्यात्‌,- wares द्योक्त- लात्‌ aa ग्ह्योक्ताः परिभाषाः प्राप्रुयुः इति ware सत्यं प्रपरुयुरग्निम तामैव | तेषामेव खादस्यान्वाहायपदाभिश्चेयत्वात्‌ अनमिनिमतामपि are कथंनु ताः प्राप्रयुरिति खल्लसौ सम्बन्धः क्रियते उच्यतं। अनम्िमितासपि प्राप्मयुः+- इति पश्यष्मः fa कारणम्‌ यदयं पिच्डपिटयन्नधर््रानत utefa एवन्तर्हि सम्बन्धकरणात्‌ कोधमादिकिषियलरमस्यावमम्यते ! तस्मात्‌,-- मोभिलग्यह्मी कस्ये पिण्डधिटयन्नस्य watsa प्रदिश्यन्ते | अन्यथा ज्रायत,-कस्य पिर्डपिटयन्नस्य wat: प्रदिश्यन्ते,- इति, पून्वेकार्मोपन्धाससूचनार्यो वाऽयमथशब्द; गन्यारन्भावद्योत-

“TSR, t 3

नाथो वा। छन्दसि प्रण्वदवाषयेषु gaurel खल्वथशब्दः Uae

खाइम्‌,- इति वच्छमाणस्य कणोनामधेयम्‌ | तथाचाप- Wagaya) “अरयेतनममुः Brews कम्य प्रोवाच इति) तदिदम्‌ -“तस्यदम्‌”- इति वा, “aa क्तम्‌"-दति वा, “च॒डादिभ्य उपसंख्यानम्‌" इति a भवति | सेयं यथाकथञ्ि- qrafa: | प्रसिद्धस्तु बच्यमाखलच्णे कन्मणि द्रष्टव्या; यच्च रघ॒नन्दनेन,-

“संस्कत wears पयोदधि तं मधु | Beat stad यस्मात्‌ तेन wre निगद्यते"

इति yaad Weta कञ्मनामधेयतायां प्रमाणम्‌ -इति, तदइचनवज्ञनैव,-- अद्या अन्वादेयंदडानं तत्‌ ओादम्‌-- इति चाभिः हितम्‌ | तदसङ्गतम्‌ 1 दानां तहितस्यानमुशासनात्‌ अपिच दौयते- इति wafe तिङः अवणादत्रं waa विशिष्यते ! तन, दोयमानस्यान्नाटेरतर MIATA, HAW: | Sad खल्वन्य- वाप्यन्नस्य शआराइव्यपदेशः,-- “अदेवं भोजयेत्‌ साच्‌” इति, “agua चाष्ट वजयेत्‌'7- इति, “aritar कर्ता च” -- इति, “anal खाद्वभोजमे”- इति चैवमादौ बहलम्‌ तदिदं पुलसत्यव चनं अआदशब्टस्य क्मनामधेयतायां नवोक्ताथतायां प्रमाणमित्यखान एवायं संरम्भः खल्वन्नारेदानमेव खाद, किन्तु यत्रैतत्‌ अर्यया दीयते, तदेव कन खाइशब्दाभिधेयं भवति | कथं ज्ञायते ?

AERA: | “प्रतं पितृ निर्दिश्य भोज्यं यत्‌ प्रियमात्मनः | meat दौयते यत्र तत्‌ are परिकोर्तितम्‌”

नि प्रौचनद्रीदयादिष्टतमरोचिवचनात्‌ | इत्यास्तां विस्तरः ue

अमावस्यायां पिटभ्यादयात्‌ २॥

eater: अमावस्यायाम्‌,- इति सप्मोनिरदेश्ात्‌

निमित्तल्मस्यान्नवगच्छामः | स्मरन्ति

to निन्धपति यः faw प्रमोतपिठकोनरः |

cea मासि मासि प्रायचित्तोयते तु सः” दति च, कष्ण पत्तनिमित्तकणएव ATS प्रशस्त कालोऽमावस्येल- भिप्राथेशेदं वचनम्‌--दति श्वमितव्यम्‌ प्रशस्तकालस्या तिक्रमे प्रायथित्ताभ्यनुक्ञानानुपपत्तः। चाव कष्णपक्तखय नामापि sya | AAT याज्ञवल्कयः | ` भ्श्रमावस्याऽटका aff: लष्ण पक्तोऽयनद यम्‌" | इति कष्णपक्ताड देनैवामावस्यां स्मरति तथा मत्छयुराणे,-

“भ्रमावस्याष्टकाकष्णपक्चपञ्चद शोषु च" इत्याटोन्यभिधाय,-

५“एतच्चानुपनो तोऽपि FAM सर्व्वेषु wag !

ATS साधारणं नाम सव्वेकामफलप्रदम्‌ |

भायाविरडितोऽप्येतत्‌ प्रवासखोऽपि नित्यशः |

शुद्रोऽप्यमन्वत्‌ कुव्यीदनेन विधिना वधः” इतयमावस्यायां AUT एथक्‌ एथक्‌ चादमभि हितम्‌ 1 afed

खाइ कल्यः |

साधारणं नाम खादम्‌, दत्यनग्निमतामप्यमावस्यायां लष्णपक्ते awa भवति अन्यथा साधारण्त्मस्य tea अपि मात्स्ये ताबत्‌ पुराशे, पूव्वस्मिब्रध्याये,--

^पिटयज्ञन्तु fare acu दिजोऽम्निमान्‌" | zatteat,—

“तवानेन विधानेन देयमग्निमिता wer” | इत्यन्तेन ग्रन्येनाग्निमतां खादमभिधाय,-

. “ga; षरं प्रवच्यामि विष्णुना यद्दोरितम्‌ ATE साधारणं नाम भुक्तिसुक्तिफलप्रदम्‌” |

इत्यादिना, “एतच्चानुपनोतोऽपिः- इत्याद्यन्तेन gaa अभ्नि- मतामनग्निमताञ्च साधारणं ar परस्मिन्रध्याये समुपदिष्टम्‌ अतएव, अग्निमत्‌ च्रादम्‌?- इति, साघारणाभ्यदयकोत्तनम्‌?- इति चैतावध्यायावाचक्तपै। तात्पय्येभेद कल्मनारसिकोरघुनन्दनस्तवे- तदपर्व्यालो चयन्‌ करटोक्तमपि साधारणलच्ान्यथयन्‌,--अमा- वस्थायां यतव्रिल्यत्वाभिधानं तत्साग्निपरं कष्णपक्तस्य यन्नित्यत्वाभि- धानं तत्साग्निभिन्नस्यः -- इत्यु तशास््रमेव वणेयाद्चकार तथा मपकंण्डयपुराणम्‌ |

“काय्यं खादममावास्यां मासिमास्युड्पक्तये | तथाऽषटकासखप्यवश्यमिच्छा कालं निबोध मे” इति उड़पकच्योऽमावस्या सोयं निमित्तकालयोरभे दोनित्तामस्य सूचयति! एतदपि तत्रैव सुव्यक्तमुक्तम्‌ |

TSH A: |

‘ones निमित्तं वै कालशन्द्रचयामकः। नित्यतां नियतः कालस्तस्या: ससूचयत्यथ

इति चन्द्रच्यालकः कालोऽपि दशएव श्रतएव, यदेव निमित्त सरव कालः- इति निचित्तनिवतः कालस्तस्ये नित्यतां सूचयति.-- इत्याद | अपरे पुनरेतद विदांसोव्याचत्तते,-- “मासि मासि काव्य यत्‌ खां तत्‌ चन्द्र्तयेऽमावस्वां प्राप्यातिप्रशस्तम्‌ | चन्द्र्याभा{वेऽपि वदमानायां खादइविधानेन अमावस्याऽभावेऽपि चतुरटश्यन्तयामे खाइविधानेन विशिष्टविधित्वामुपपत्तेः"- इति तदिदमनापषं कपोलक ल्ितच्चेत्यपेत्तणोयम्‌ तस्मात्‌,- नेदं कष्णपक्तनिसित्तश्रादस्य प्रशस्तकालाभिप्रायं ad बणनोयम्‌ श्रसंशब्द्ितिलात्‌ | प्रमाणभावाच् | इत्यास्थेयम्‌ t

पिढभ्यः,- इति agai पितृणामन्र देवतात्वम्‌ | तथाचापस्त- म्बसूत्रम्‌ i “aa पितरोदेवताः-इति | टेवतात्वन्तु रेशनादे- शिततुष्वन्तपदनिररेश्यतं बैदभेयत्यागोहेश्यतवं वा,-- इत्यन्य टेतत्‌ | तस्मात्‌,-यागोऽयम्‌ “यजतिचोदना द्रव्यदेवताक्ियं समुदाये छृताधेलात्‌” इति जँमिनिस्त्रात्‌ ददातिप्रयोगश्च गौणः उद्ेश्यगतखामितलजनकस्यागोहि दानम्‌। पित्रादीनां स्वाभित्वमस्ति। ब्राह्मणस्येति चेन्रानुदे्यत्वात्‌ इति चेत्‌ पश्यसि,- माभूत्‌ पि्रादोनां खामिलं ब्राह्मणस्य तु भविष्यति.- इति तदपि नास्ति! कस्मात्‌ ? अनुदेश्यखाद्‌ाद्मणस्य |. कथं TRUER ब्राह्मणस्य ? प्रसाराभावात्‌ | पितृणामेव तथा- त्वोपदेणाच्च तथा ्रापस्तम्बोऽपि व्त्राह्मणा्चाहवनोयायें"--

ATER, |

इति सूत्रयन्‌ भ्रतुदेभ्यत्वं खामित्ाभावच्च ब्राह्मणानां दशयति यथा खंल्वाहवनोयोऽग्निरनुदेश्योऽपि प्रतिपत्तिख्थानं टेवतोदेरन aaa द्रव्यस्य, एकमिहापि पितरएवोदेश्याः ब्राह्मणास्तु प्रति- प्तिश्यानमेव परं पुनर्देश्याः,- इति व्यागोऽयं ब्राह्मणस्य खामित्वसुत्मादयतोत्यव्रापि प्रमाणम्‌ पिचदेशेन त्यक्तस्य खखसखामिकतया ब्राह्मणे तस्य प्रतिपत्तौ उपादानमैव fe तस्य खामित्वसुत्पादयेत्‌, नासौ व्याग: प्रामाणाभावात्‌,- इति Fae | हि भवन्ति वक्तारः, पितृणां रादमितिवत्‌ ब्राह्मणानां खाद्- fafa अपिच “og पिण्डान्‌ सादयेत्‌” (प्रणोते वाऽग्नौ श्राह्यणं वा भोजयेत्‌” (गवे वा दद्यात्‌”-इत्यस्मङ्ह्यकारे जाद्यणस्य भोजनमातरोपदेशत्‌ तस्य खामित्वं नोत्पयते,- इत्यव- गच्छामः खलु येन ब्राह्मणं भोजयति, तत्रास्य खामिलम्‌ तदृदेशेन त्यागस्याभावात्‌ | तस्य प्रतिग्रहाभावाच्। अन्यधा यावइवति-परान्रमसौ ua, इति, तावद्वति-परान्रमसी ufawetfa,—afa 1 तथाच तचरभवताद्षोणामुभयोसतुल्यदोष- वादोन स्यात्‌ | चैवं शिष्टाः प्रतियन्ति | अनादिसामान्याचेत- देवं प्रतिपत्तव्यम्‌ 1) weary पिर्डानां सादने प्रणोते वा अग्नौ, गे वा दाने तत्र खामिल्रमवादोनासुत्पयते तस्मात्‌, तव्सा- मान्यात्‌ ब्राह्मणस्यापि तत्र खामितसुत्प यते,- इत्यास्थेयम्‌ | VACA स्यात्‌, प्रणोतेऽग्नौ सादनो प्ररेणत्‌ | न,- इल्य- ते wanes हि यजतिं होममाचच्ते मोमांसकाः ¦ खल्वच यजतिरासेचनाधिकः, किन्तु पश्चाद्वाविनो प्रतिपत्तिरेव

पद्कव्यः।

निमित्तान्तरप्रणोते अगनावुपदिश्यते,-- इति नासौ होमः! यदि वा होमोऽयं भवेदपि, किन्तव तेन भविष्यति, दानं खल्वसौ भवल्येव | तस्मात्‌,--त्राद्मणाश्चाहवनोयाधे,--इत्यनेन खानि त्जनकस्त्यागोदानम्‌,- इति दानलक्णमतास्ति,- इति afa- तम्‌.- इति, श्स्िचोदष्यताऽपि ब्राह्मणस्य, तदतखासिलया भिसन्धानेन दरव्यत्यागात्‌ः- इति वदन्‌ शूलहस्तः परास्तः | पिटभ्यः,-इति पिठपितामहप्रपितामदपरम्‌ कथं ज्ञायते पिण्डपिटयन्ञे तेषाभेवोदेश्यत्वात्‌ अत्रापि तस्येव धर्मप्रदेश | मातामदहादोनान्तु AE एथगवचनेनोपदेच्छति | तदिदं बहबचनम्‌,-- “चोमे वसानामग्निमादधोयाताम्‌“-इत्या- दिवदभिधानक्रियाऽपेक्तया साहित्यं बोधयति उदहेशक्रिया fe प्रत्येकं परिसमप्यते, इति a arate साहित्यं सम्भवति, त्या गत्रिवयापेत्तयेति ta नानात्वात्‌ | इति चेत्‌ भवान्‌ पश्यति,- माभूत्‌ उश क्रियापेच्या साहित्यं त्यागक्रियापेच्या तु भवि. ष्यति नेष दोषः कस्मात्‌ ? नानालाव्‌ ल्यागक्रियायाः | व्याग- क्रिया हि प्रत्येकमेवोपदिष्टा ्ड्यकारेण तथाच wea | “faqata wetarsaray ते पिर्डोये ara तामनु aig aaa तस्मे ते खधेति" “qu उपसृश्यैवमेवेतरयोः”- इति! यद्यपि, अन्वटटक्कम्मरेतत्‌ सूतितम्‌, तथापि--^अन्वष्टक्यस्थालौ पाकेन पिण्डपिदयन्नोव्याख्यातः”- इति सूतेणान्व्टक्यधन्धस्य faw- fiery पिदटयन्नध्चस्य चात्र प्रदेशात्‌ श्रत्रापि प्रत्येकमेव त्यागः सिथ्यति ¦! सत्रकारोऽप्यत्रभवानर्ष्याटौ प्रत्येकं त्यागसुपरटच्यति |

ATTRA |

पिढभ्यः,---इति aqer sararqagen हि देवतात्वं पितुं कल्यनोयम्‌ तच्च बहुवचनात्‌ सहितानां परिचिकल्पयिषितम्‌ | साहित्यस्य त्यांगक्रियापेक्या परिचिकल्पयिषया त्यागस्यंकत्व- मनुमानिकम्‌ waaay प्रत्यकं त्यागोपदृ्षः तस्मात्‌,--भ्रन- न्ययासिद्प्रत्येकत्यामो पदेशवलात्‌ भिलितानां देवतात्वम्‌ शक्यं fe बहुवचनमभिधानक्रियपेच्यापि नेतुम्‌ “शअसावेतत्त, -इति यजमानस्य fra, अ्रसाेतत्त,-इति यजमानस्य पित- महाय, असावेतत्त,- इति यजमानस्य प्रपितामहाय. इत्यपि निगमोभववि॥ +

पञ्चमोप्रश्ति वाऽपरपत्चसख \

पिटभ्योदयात्‌ः- इत्यनुबत्तते | WUT BWM 1 तथाच खूयते “ger पच्छोदेवानामपरः पक्षः पितृणाम्‌” इति “श्यो ऽपक्लोयते सोऽपरपकच्तः"?-- इत्यपि निगसोभवति ! वाशब्द antag कल्पान्तरं समुचिनोति। कथं नाम पञ्चमोप्र्ति चा दद्यात्‌ प्रतिप्रति वा,- द्रति! तथाच गौतमः! “पञ्चमो प्रति वाऽपरपक्तस्य यथाखाडं सन्बेस्मिन्‌ वा-इति अथवा वाशब्दो वच्छमराणख्कल्पापच्या fanaa: २४

यदहरुपप्दयेत i

"वाऽपरपक्तखखः- इत्ये तदिष्टापि सम्बध्यते 1 कुतः ? मध्यपटितख्ं

विरेषाभावात्‌। तदयमथेः। परपक्षस्य यद येस्मित्रं नि उपपद्येत

समभ्प्र्येत दव्यादिकम्‌, aceat प्िभ्योदयात्‌,- इति | उप र्‌

९० शप्डकल्यः।

पद्यते -इति masta तथैवाथः। सोऽयं विकल्यः,- पञ्चमो प्रति वा दव्यात्‌, यदहरूपप्यते तदवा दद्यात्‌,--इति |

तदनेन सूवदयेन क्ष्णपकत्ततिमित्तमपि warequies भवति। afed खादहयम्‌-- मावस्यानिमित्तं क्ष्णपन्ततिमित्त्च,-- इति। तत, क्ष्णपत्तनिमित्तएव खा प्रशस्तकालोऽमावस्येति तन्तान्तर- काराः wef | तथाच निगमः! “sated यदहः सम्पद्यत अमावस्यायान्तु विशेषेण” इति तावता भरमावस्यश्याः -निमित्तलं गशक्यमपद्छोतुम्‌ , खल्वन्यस्य wate wa- aaa निभित्तमित्यत्र किञ्चित्‌ प्रमाणमस्ति ¦ sfufeada- दस्माभिरधस्तारेव ¦! निगमवचनमाच्रदर्णो रघुनन्दनसत्वाह,-- अमावस्या a निमित्तान्तरं, किन्तु कष्णपक्तनिमित्तखादस्य प्रशस्त काल" इति! तदशखदयम्‌ 1 अपरपक्षे यदहः सम्पद्यते तदहः कुर्य्यात्‌, छषऽप्यपरपक्त यस्मिन्‌ कस्सिंशिदहनि, भ्रमावस्या- यान्तु विरेषरए यत्नेन कुर्य्यात्‌, तुशब्दात्‌ पून्बस्मादन्यदिदं खादम्‌-- इति यदि निगमवचनस्याथेः, तदा तदपि तन्धतसुन्ूलयति, - इत्यस्तु fa विस्तरेण

STAI सतहययोजनः,--

पञ्चमो प्रति वाऽपश्पक्स्य it अपरपश्षस्य,-- “श्राषादढोमवधिं छता यः स्यात्‌ Tag पञ्चमः | विज्खयोऽपरः oa: कन्धां गच्छतु वा वा

Tan a, | १९

इत्य(दिस्मत्युक्रलक्तणस्य | वाशब्दः,- “aqua तु we gated दिने |

विभागदहोनं wet वा तिभागन्त्द्घभेववा” दति ब्रह्मपुराणायक्तकल्यान्तरापेक्तया विकल्पाथः। तत्र, “wey इति पक्तस्याईमष्टम्यादिकमित्यथेः अङं पक्तम्‌,- इत्यन्वयोप- पत्तेः। तु विभागस्याङ्चम्‌ 1 अईतिभागयोहंयोरपि पक्त- विशेषणतया समत्वेन परस्ररमन्वयानुपपत्तेः | तथाच मौतमः ¦ ‘qaqa आदं पिलभ्योदयात्‌ पञ्चम्यादि दशन्तमष्टम्यादि दशम्यादि सव्वसिंच'?- इति यच्च,--

“पञ्चम्या उत्तरे दयादुभयोबंशयो ऋणम्‌" | इति वचनम्‌ पञ्चमोमारभ्योत्तरतिधिषु- इति wera: 1

“पञ्चम्योरन्तरे दद्यादुभयोरपि पक्षयोः? इति हेमाद्विप्र्तयः पठन्ति! आञ्िनकष्णश्क्तपचरपञ्चम्यो- मष्ये,- इति णयन्ति a) सोऽयमपरपन्लखादइस्य मौणकालः ॥:

“भौ जङ्गमं तिथिमासाद्य यावचन्द्राकंसङ्म ग्‌?” ¦ इत्यपि वचनं भवति एतन,-

“Tage तत्रापि दग््यूह ततोऽप्यति" | इति विशुधर्ममोत्तरवचनमपि व्याख्यातं वेदितव्यम्‌! wearer कर णेऽपि तिभागदहौनत्वं पस्य नानुपपन्रम्‌ प्रतिपदादितिधि- AGHA ASAT त्यागीन तदुपपत्तेः | स्मरन्ति

‘arg शस््रहतस्यैव चतुदेष्यां महालये |

१२ डइकल्पः |

दूति ¦ तिभागादिकशे बष्येषैव रौतिरनुसत्तेव्या | पक्चकल्याख्रयणे त॒ चतुर्दश्यामपि आदं कत्तेव्यमेव भवति परव्यापकतायाः प्रकारान्तरेणानुपपत्तेः तथाच काष्णाजिनिः। argent पक्ते are gated दिने | नैव नन्दादि व्यं Tae वर्या चतुदेयोः दूति तथा ब्रह्माण्डपुराणम्‌ | “Hai गते सवितरि दिनानि दश पञ्च च! mais विधानेन art aa fase” इति तथा aad | “कन्यां गतं सवितरि यान्यद्ानि तु षोडश क्रतुभिस्तानि तुल्यानि देवोनारायणोऽत्रवोत्‌” इति। इदञ्च षोड़शत्वमाश्चिनश्क्तप्रतिपदा सह द्रष्टव्यम्‌ कथं ज्ञायते ? “अहःषोडगकं TA शुक्घप्रतिपदा सह | चन्द्रकयाविशेषेण साऽपि दासिका स्मृता” ति टेवतलवचनात्‌ 1 कन्यां गते सवितरि,-दति कन्यासम्बन्धस्य प्राणख्यमभिप्रेत्योक्तम्‌ ¦ तदाह शाव्ायनिः | “कन्याखाकांज्ितः पक्त: सोऽल्यन्तं पुश्य उच्यते | इति| वरदमनुः | “मध्ये वा यदि वाऽप्यन्ते यतर wart त्रजदरेविः। पत्तः सकलः VS: आद्रषोडशकवां प्रति” इति एवश्च, कन्यां weeq ar a षाः इति समस्तपक्षाभिप्रायं

ATTA: | १२

वचनं भवति ! ब्रह्मपुराणव चने, "एव व1?- इति निपातसमुदायो- विकल्यवाचो 1 तु एवशब्दो नियमार्थः, वाशब्दो विकल्याधः,-- sfa निपातदइयम्‌ | विभागकरणे, “्रदैमेव,- इति नियमा- नुपपत्तेः | श्रतएव सक्लतककरण्ममप्याह नागरखण्डम्‌ |

“aa: पञ्चमे oa wade दिवाकरे | यो वे खां नरः qareataafa वासरे sfai एकस्मिन्रपि,--इत्यपिकारादनुकल्योऽयम्‌। चैतत्‌ कन्धास्थरविनिसित्तश्राइपरं वचनम्‌ एकस्मित्रपि,- इत्यपि- कारलभ्यस्यानेकत्र करणस्य तच्राभावात्‌। Gate तत्‌करणमिष्यते। तथाच गगः | “qaare यदा कुय्यात्तपणन्तु दिने fea: WAU चेवं परेऽहनि तिलो टकम्‌” sfa तथा नारदः | “सक्क्महालये काम्ये पुनः आाडेऽखितेषु अतोतविषये चेव सव्वैभेतत्‌ विचिन्तयेत्‌ | इति wanerad दशयति | एतत्‌, इति नन्दादिवजजनम्‌। तथा कात्यायनः! “अशक्तः UMA तु करोत्येकदिने यदा | निषिद्धेऽपि दिने कुय्यात्‌ पिण्डदानं यधाविधि" | शत्य कदिनेऽपि करणं सुसष्टसुपदिशति। तदत श्रपरपन्लखरादे aye वक्तव्यमस्ति। ग्रन्यगौरवभयाद्पारम्यतैऽस्माभिः)

भरधेव-

१४ श्रादकल्यः |

मपरपक्तस्य पारिभाषिकतवे कष्णपक्तमाचं खादकालो सूचितं भवति ? माभूदनेन waa, सूत्रयिष्यतेतु॥०॥२॥

यदहरुपपयेत i

यदहद्रव्यदेशपा व्रमुपपद्येत, तदः पिदभ्यो दयात्‌ तथाच गोतमष्तरम्‌ “द्रव्यदेश्ब्राद्मणसव्रिधौ वा-इति द्रव्योप- पत्तिरत्र नवशस्यादिप्रा्िरूपा स्मरन्ति च|

“यष्टव्याः पितरोराजन्‌ | नवशस्यफलोदकेः |

पाव्वेशेन विधानेन GATS तथाऽऽगते” | इति। नवश्रस्यमपि त्रोहियवरूपं द्रष्टव्यम्‌ कुतः १९ नवयन्न तथा दशंनात्‌। तथाच चछन्दोगपरिशि्टम्‌ |

<शरहसन्तयोः कैचिन्नवयन्नं waa |

धान्यपाकवशदन्य श्यामाकोव्निनः स्मृतः” इति }

“त्रो हिपाके कर्तव्यं यवपाके पाथिव ! |

तावाद्यौ महाराज ! विना ate कथञ्चनः | इतिं wad पुराणषु। तदनेन नवशस्यादिप्रासि; खादनिभित्त- भिल्युक्तं भवति नवाब्रेन कर्मानुष्ठानं निमित्तम्‌, -- इत्य सङ्गतेषा कल्पना प्रमाणाभावात्‌

“नत्तवरग्रहपोडासु दुषटस्सप्रावलोकने |

TRAMs Fala नवशस्या गमे तथा" | इति पुराण्वाक्येऽप्यागमस्य प्रातिरूपत्वात्‌ |

अडइकल्यः |

“‘afah शक्तपक्ते तु vars शस्यते बुधैः” | इति कालान्तरन्त्वन्येषां मन्तव्यम्‌ कस्मात्‌ ? "धान्धपाक- वशादन्येः- दूति नवयन्ने वथा दशेनात्‌ ¦ अरन्ये खल्वाचायःः धान्यान्तरपाकवशदपि नवयज्ञमिच्छन्ति शालयः faa हरिके पच्यन्ते! रघुनन्दनसतु नवशस्येषटष््टपरिकल्पर्नां अआादेऽभ्युप- मच्छब्रप्याह | व्िकश्क्तपच्छे कालान्तरं किन्हतिघतितः- त्रोहिशाइस् dreary तस्य प्राश्सत्यमात्म्‌ः- इति देगोपपत्तिस्तोधप्राभिरूपा | कथं श्रायते

“गत्वैव ate wast खां तत्‌प्राभिरहेतुकम्‌

पूर्व्वा ह्ेऽप्यथवा प्रातर्देशे स्यात्‌ पूव्वंदक्किणे” | दत्याटदिवचनेभ्यः। पात्रोपपत्तिः आओचियन्राद्यणप्रा्धिरूपा कुतः ?

“तस्मात्‌ दद्यात्‌ सदोदयुक्तीविदत्तु ब्राह्मणेषु च” satis स्मरणात्‌ तदेतास्‌ द्रव्यदेशपातीपपत्तिषु यत्‌ खां, तत्र RUIN अवश्यं कत्तव्या कथं wad? यदहर- मोषासुपपत्तिस्तदडहः खाच्रविधानेन तदसम्भवात्‌ स्मरन्ति |

^तौोथद्रव्योपपन्तौ कालम वधारयेत्‌ |

पाच्च ब्राह्मणं प्राप्य सखः are विधोयते” afa |

“यथा चंवापरः wa: पूष्वंपन्ञाहिशिष्यते

तथा ASAT पूर््बाह्वादपराह्लोविश्िष्यते" | इत्यादि कमम्येतदिषयं दृष्टव्यम्‌ गौतमोऽपि “द्रव्यदेशव्रा ह्मण सत्रिधौ वा कालनियमः शक्तितः” इति सूत्रयत्रेतदेवाह \

^

१६ ATTRA, |

अथवा | अमावस्यायां पिटभ्योदद्यादिलयादि स॒त्रतथं सकला परपक्ष्ादस्य कालोपटेशपरमेवास अमावस्यायां पिहभ्यो- दद्यात्‌ अ्रपरपक्तस्य पञ्चमोप्रथति बा पिटम्बोष्यात्‌ श्रपरपश्तस्य o~. © © यदहरूपपद्यते तद्वां पिदभ्योदव्यादिति Ware बण नायाम- मावस्यायां दानं प्रथमः A अन्यश्ानुकस्पङडति बोदव्यम्‌ श्रस्यामपि वणनायामपरपक्ाडदटेनामावस्याया रपि awe

निभित्तान्तरलं पव्वोक्तदिशाऽवसेयम्‌ ॥०॥ lon

तदहर्ब्राह्मणानामन्ता पुव्वदुर्वा

यदहः mie तदहः yafaq at अहनि areruataar faa, ‘flawieur—suqaadt ‘acwal’—sfa पाठे, Yaa चोभयनरैवेतत्‌ waaay) कुतः मध्य- पठितस्य विशेषाभावात्‌ कथं नाम यदहरुपपद्येत, तद्‌- wat पिढभ्योदद्यात्‌,-- इति | aewat qaaal ब्राद्मणानामन्तय faawizeara.—a«fa

ब्राह्मणग्रहणं राजन्यादिनिंरासाथेम्‌ | यथ्प्यामन्तणमिदो- पदिश्यते, तथापि निमन्तशभेवाथेः। श्रतिक्रमनिषेघोद्यत a- विध्यते “यत्र प्रत्याख्याने प्रत्यवायस्तत्रिमन्लणम्‌”- इति fy स्मरन्ति अरभिलापे तलामन्णमेवास्मच्छास्ातुशिष्ं प्रयोज्यं, निमन्दणम्‌,- इति द्रव्यम्‌ |

wa चामावस्यादौ पूरवयुनिमन्तणम्‌ असम्भवे तददरपि | त्माच समस्ते |

अडइकस्पः | 95

“fagaa yaa: मम्यम्विप्रान्‌ यथोदितान्‌ t

्रसम्भवे परेद्युवा ब्राह्मणंस्तान्‌ निमन्तयेत्‌” इति

“भवः कत्तौऽस्मोति निशित्य दाता विप्रान्‌ fanaa |

निराभिषं सक्लहुक्घा सव्वेसुप्तजने WF

wag परेद्युवा aria fama” इति चैवमादि ganqorag भाविन्याः पूर््द्युनिश्चयासम्धवेन तदहरेव निमन्त्रणं भवति 1 एतन,-

^पू््वेदयरपरेद्युवां Wana |

faa योत alata सम्यश्विप्रान्‌ यथोदितान्‌” इत्याद्याः स्मतयोऽपि व्याख्याताः त्रसश्ावितसमेघुनान्‌ यल्या- दींस्तददहरामन्तयेत्‌ अङ्गानां प्रघानकालत्नियमात्‌, सम्भावित- सेथनांसु पर्व्वद्यःः- इति नोलास्बरोपाध्यायाः। वचनमप्यदा- हरन्ति

“निमन्दयेच yaa: gataty दिजोत्तमान्‌ |

ama ated बाऽपि feat योषित्रसङ्किनिम्‌” इति ! यहायशसाऽप्येपरैव व्यवस्था afwar प्रमाणाभावात्‌ युन- aufaatsanfa: | ्रनिदिषट कालं way प्रधानस्य काले faa | निदिष्टश्चह कालः | वचनमपि पू्व्ेदुर प्राप्तौ ated निमन्तणएमा ह, aati ततेव, ‘feat योषिग्मसङ्किनम्‌- इति विशेषः ¦ खर्वयं विशेषो a यतिष्वेवावतिष्ठते। प्रमाण्विरशेषाभावात्‌ तस्म एदस्मदुक्तंव व्यवस्था शास्त्रार्थः WY A

=

सु{दइती सपः 1

अनिन्दीनामनज्ितोनापक्रामेत्‌ tt

अनिन्योलोकाप्वादरहितः। तेनामन्वितीनिमन्तितोवब्राद्यशः, नापक्रामेत्‌ प्रल्याचन्नौतं | प्रत्याख्याने प्रत्यवायापत्तरित्यभि- प्रायः तथाच मनुः | ^केतितस॒ यथान्यायं हव्यकव्ये दिजोत्तमः कथञखिदप्यतिक्रासन्‌ पापः TRAE व्रजेत्‌ | दति यथैतत्‌, तथा निमन्तयित्षऽपि निसन्तितान्‌ यथान्या पूजयन्‌ प्रत्यवैति, इत्यर्थात्‌ सिम्‌ सरन्ति “srr ब्राह्मणं यसु यथान्यायं पूजयेत्‌ | अतिक्क्कासु घीरासु तिय्यभ्योनिषु जायते" | इति 1 अस्ित्रवसरे,--^श्रामन्वितोवा नान्यदनव्रं, खहोयात्‌”- दूति सूतमधिकं पटन्ति गौडाः | निगदव्याख्यातं तत्‌ ॥०॥ & ॥०॥ ager निमन्तणोयान्‌ ara fafaafe,—

BAA ७॥

'आमन्ु,,- इति, पिढभ्योदद्यात्‌+--इति इयमितःप्रति

wad सस्बन्धनोयम्‌ योभ्यलात्‌ श्रोकमपि उदाहरन्ति “येन॑ यस्याभिसम्बन्धोदूरस्स्यापि तस्य सः श्र्थ॑तोद्यसमथनामानन्तयम कारणम्‌” |

इति। तयः स्नातकाः wea निदिष्टाः,- विदयास्नातकौ-

व्रतख्ञातकोविद्यात्रतख्लातकश्चेति | डत्तराघधरभावोऽप्यमौषां त्रैव

REN, ४०४ pol

TSH. I €. एके यतोन्‌*

यतयस्विद श्डिनद्हाभिप्रेयन्ते कथं ज्ञायत ?

यलतिखिदख्डः करूणा राजतं पतमेवच” 1 ata

^शिखिभ्योधातुरक्तिभ्यस्विदंख्डिभ्यः प्रदापयेत्‌” t इति चैवमादि स्मरणात्‌ ash यतयोनिमन्णणेयाः,- इत्ये केषां सतम्‌! अ्रस्मादवगच्छामः,-यतयोन निमन्णोयाः.- दत्यन्येषां मतम्‌, इति 1 कस्मात्‌ पुनः कारणात्‌ यतयोनः निमन्णोयाः- इति ततभवन्तोमन्यन्ते स्मत्तारोद्यमोषां भोजने श्रभ्बदयविशेषं स्मरन्ति |

“सव्वोरनिहठत्तानां यतोनां दत्तमच्यम्‌” ! इत्यादि बलम्‌ wad: आदं किल सधुमा सेः पितरोऽतिशयं म्रोयन्ते। एषा हि वतैषामाशंसा

“योद याद ब्रमस्माकं तत्‌ सव्व मधुमा सद |

आ्रमिषेण समायुक्तं शस्तन waaay” 1 इति ! ताथाचोपटेच्छति atatard मांसविशेषेस यतयस्त्व- मधुमांसाशिनिभवन्वि। अतएव, “यतिपत्रकं ae मधुमांस- वच्जितं काञम्‌-इति वामनपद्वतिः।! तदिदमनिमन्तणकररखं यतोनाम्‌

# एके यतोन्‌ वा; -इ्ति कखचिनमते BAITS: |

२० याइकनल्यः |

कस्य ईतोस्तद्मी निमन्नोयाः waaay? यति WAHT महाफलत्वादित्याह | ‘oft स्यात्‌ Ha जन्तुर्भोजयेद्‌ ag योगिनः विप्रान्‌ ATE प्रयलेन तेन ठप्यामहे वयम्‌” | इत्यपि पिढमोता गाथा भवति टदच्ोऽपि स्मरति विना मासिन मधुना विना दकिण्याऽऽशिषा | परिप्रूशं मवेत्‌ are यतिषु खादभोजिषु" |

दूति ॥०॥ = wer

खदस्यसाधृन्‌ वा <

ग्टहस्याश्च साधवश्च, तान्‌ ग्यहस्यसाधून्‌ वाशब्दः स्रातकापेत्तया विकल्पार्थः | तव, स्रातकाः-गदसयाखरमप्रवेशोन्मखाः | रद- aig aa क्तप्रवेणा भाव्यासहिताः। भायां हि weats- चते, इति सभाव्यांएव रहस्थाडहाभिप्रेयन्ते | तथाच ATTA |

“न we wefaargifet रटहमुच्यते |

तया हि सहितः weary युरुषार्थान्‌ TATA” इति ये पुनगृहखाखमे छतप्रबेशाश्नरपि तभार्व्याः सन्तः पुन- मौरव्यामधयमानाः स्रातकत्रतानुष्टानपरावा भवन्ति, ATA साधवो- भर्न्ते कन्यायाः खल्वलाभे.-

“अलामे चेव कन्यायाः स्लातकत्रतमाचरेत्‌" | इति सखातकव्रतानुष्टानमस्य सुनयः स्ररन्ति। शस्रानुमतच्छानु- तिष्ठन्‌ कथं साधुः Bia ‘ays ख्डस विशेषणम्‌ *-

ATTRA: |

दत्यसङ्तेषा वणना BEATE: 1 “सातकान्‌” “एके यतन्‌” “ग्यहससाघुन्‌ वा--इत्याश्रमविशेषावस्यायिनएव fe निम न्वणोयाद्होपदिश्यन्तं | Whig पश्चाद्पदेच्यति। खच्छ- साघूनपि न्ञातकान्‌ निमन््रणोयान्‌ मन्यसे, कथं साधुत्वं ग्टह- wa विशेषणमालय ! sa मन्यसे,-पञ्चाद्पदिदटेध्मेरसाधवः स्रातकाः व्यावत्तिष्यन्ते,- इति! weet श्रष्यसाधवस्तघेव तहि arafaua—efa विफलोऽयमारम्भः। काल्यायनो ऽपि,--“ग्टहस्यान्‌” “साधून्‌ वा-इति र्टडस्थाङदेनेव साधून्‌ सूत्रयाञ्चकार ॥०॥ < wen

तदेवं खरूपतोभिमन््रणोयान मभिधाय धद्मानमोषासुपदिशति,-

श्रोचियान्‌ १०

“cat शाखां सकलां वा षडभिरङ्रधोत्य वा षटकम्मनिरतोविप्रः खोतियोनाम wataq” | इत्य क्रलक्षणान्‌ ॥०॥ १० ॥०॥

ठद्वान्‌ ११॥

“न तेन वद्धो भवति येनास्य पलितं शिरः |

योवै युवाऽप्यधोयानस्तं देवाः खविरं विदुः” | पूत्यक्तलकच्तणान्‌ | Whaat खस्वसभ्थवे, ज्ञानहद्ा्रपि निमन्व- णोयाः.--इत्येवमर्थोऽयमारम्भः | एवं वा-

बद्धान्‌ अधिकवयस्कान्‌ तथाच वशिष्ठ; “परिणतवयसः”--

२२ ATTRA, |

ef) afar Waa खल्वाचाय्यः,--“युवभ्योदाने प्रथमभक्ष faaaq’—sfa खत्रयन्‌ यदयस्कः पिवादिः प्रमोतः तदयस्काएव ब्राह्मणाः निमन्णोयाः,-इल्येकेषां मतं दशयति सोयं द्दोपदेणो ददश्रादविषयः पय्येवस्यति अह्वदान्‌,-- इति ar पाठः | युवभ्योदानं प्रथमम्‌-इति सूतरसमानाथः ११

TAIT १२

अवद्यान्‌ अनवद्यान्‌ अवद्योनिन्यदत्यन्थोन्तरम्‌ | लोकाः पवाद्रदहितानित्यथेः अथवा विश्डमातापिद्काः खयमपि लोकापवादरदहिताद्हाभिगरेयन्ते। कथं न्नायते १९ शाखान्तर दशनात्‌ | तथाच वरिष्ठः | “यस्व दशपुरुषं पिटठमाट्वंशः खोत्रियो विज्नायते fasta: araarafa पंक्किपावनाः- इति | तथोशना “पञ्चपुरुषपारम्पमय्योदखरण्डितचारि्रमयधादः dfa- पावनः” इति 1 सनुरपि स्मरति! “at, Tay वेदेषु waaay सोतियाबयजाशेव विक्ञेयाः पंक्तिपावनाः” | इति sacra विस्तरेण तन्चान्तरेषुपदि्टास्तेभ्यएवावगन्तन्याः ग्रन्यगौरवभयादुपारम्यतेऽस्माभिः १२॥

खकम्भ्स्थान्‌ १३

सवव शांखमोवितकश्षनिष्टान्‌ ! स्मरन्ति “TIAA, Sa fast: पंक्तिपावनाः” | इति ean

अङ्कन्यः म्र

ूर्व्वोक्तानां खल्वमौषाम्‌,--

अभावेऽपि शिष्यान्‌ खाचारान्‌ १४

~~ ¢ १.९ ~ o~ पभिन्नक्रमे 1 पूव्वोक्रानाममावे, णोभनाचारान्‌ शिव्यानपि,- sua: अपि शब्टोमातामडहादौन्‌ समुचिनोति तथाच मतुः |

^एष वं प्रथमः कल्यः प्रदाने इव्यकव्ययोः | TERUG HA: सदा सड्िरनुितः मातामहं मातुलञ्च wala श्वशुरं गुरुम्‌ | दौहित्रं विरपतिं बन्धुलिम्यःज्यो भोजयेत्‌" इति तदव, 'खाचारान्‌,,-- इति पुनः कुव्धैन्‌ श्राचारवत्तयेवा- मोषां निमन्णौयत्वं ga: खोतियत्वाटेरत्यन्त मपेक्ता,- इति दशयति अन्यथा, “sara —sene: सूचितल्रात्‌ सखराचारा- नित्यनथेकं स्यात्‌ मनुरपि, खोतियादौनभिधाय मातामडहा- टरौनामनुकल्पलमभिदटघानणएतदेवाश्‌ | यच्चाहतुबशिष् कात्यायनी | “यस्य चेव WE मूर्खोदूरे चैव sega: | बहृखुताय दातव्यं नासि aa व्यतिक्रमः ब्राह्यणतिक्रमोनास्ति विप्रे वेदविवच्जिते। ज्वलन्तम ग्निसुत्सुज्य हि भस्मनि इयते" इति तदपि aggqaa दातव्यम्‌,- ति, उ्वलन्तमाग्न

सुतृज्य,- इति चाभिधानात्‌ सुख्यकल्मगो चरभि तिपय्येवस्यति | तथा भविष्यपुराणे |

28 खाडइकल्यः |

^तस्मात्रातिक्रमेत्‌ प्राज्ञो ब्राह्मणान्‌ प्रातिवेशिकान्‌ | सम्बन्धिनस्तथा wary दौ हितान्‌ विट्पतिं तथा | भागिनेयं विशेषण तथा बन्धून्‌ खटहाधिपान्‌ | नातिक्रभेब्ररथेतान्‌ सुमूखानपि गोपते |”

इति | तदनेन,--

‘afaarra देयानि हव्यकव्यानि नित्यशः | असोचियाय दत्तानि ata नायान्ति देवताः" इति वशि्ादिवचनानामपि सुख्यकल्यविषयलं व्याख्यातम्‌ |

तस्मादनुकल्यमालामडहादिषु नेष नियमः,- इति सिम्‌ १४ i अथेदानों ये निमन्णोयाः, arare,—

दिनेग्न-शुक्-षिक्किध-प्यावद न्त-विद्वप्रजनन- व्याधिताधिक-व्यङ्गि-ग्विद्धि-कुष्ठि-कु नखि वच्जं म्‌ ॥१५॥

fracas पूर्व्वाक्तान्‌ निमन्वयेत्‌ aa, दिनेग्नः,- भयस्य चिपुरुषादासोदुभयोर्मो्रयोरपि वेदस्यानेश्च विच्छछेदोदिनेग्नः प्रकोत्तितः” | इति सुमन्तुनोक्घः | रघुनन्दनस्त्रेतदजानन्राह,--'दिनेगनोदुशचग्धा अरप्रात्ठतभेद्रः,-इति | तदखहेयम्‌ खलु हिनेग्नशब्दो दुश्च- स्माणमभिधत्त | तत्रास सामथ्यविरहात्‌ अतएव,- “fam, कोलदुश्वस्मा शक्तोऽतिक fran”

इत्येक स्मिन्‌ वचनं इयोरुपादानं सङ्च्छते 1 “शक्तोऽतिगौरः*-

अडक्ल्यः।

इति नोलाम्बरोपाध्यायादयः। -शक्लीमण्डलङ्ष्टो अग्नयुल्लादौ षण्डङ्ष्टोतिवा, अतिगौरोवेव्येकेः- इति महायशाः विक्किधः,- “यस्य नेवाधरोषाभ्यां छाद्यते दशनावलो | विक्किधः तु विक्नयोव्राद्मणः पंक्तिदूषकः” 4

इति सुमन्तुनोक्षः। ` विक्किधो विचचिकावहलः-- इति कल्यतरः। "नामेरघोविचिकादियुक्तः- इति रघुनन्दनः 1 “गलद णः* -- दूति शहन्धरः। पूविगन्धिघ्ाणः शओ्रौदुम्बरकष्टोतिवाः- इति महायशः |

एकोदौ Teal वा दन्ताः यस्य श्यावाः भवन्ति, सोऽयं श्याव- दन्तः--खभावक्लष्णदन्तोभण्यते | श्यावः छष्णः,- इत्यनथान्तरम्‌ | शावदन्तः-इति केचित्‌ vata टन्तदयमध्यगतत्तुद्रदन्तः,- इति तव्राधैः |

विद्धं प्रजननं यस्य, सोऽयं विद्धप्रजननः। “लिङ्चख्णि केषाचिदहधः क्रियते, ca स्नोचित्तरच्ननाथं काष्टठशकलमप्येते, इति दाकिरात्ये प्रसिदम्‌*- इति नोत्ताम्बरोपाध्यायाः 1 श्श्म ययादिदोषैविदं प्रजननं यस्य सःः- इति केचित्‌ | “खतापत्यः-- इत्यन्ये | तच्लकारस्तु वेधकत्तनयोभेदमजान्निवाह,--"विद्प्रजननः कत्तितशिख्ःः- इति

व्याधितः पापरोगयुक्तः, उभयभागक्तदितब्रणो ati तथाच देवलः ।! “SATS, IIT, WAT, खासो, AYA, भग- न्द्रो, महोदरोऽश्मरोत्यष्टौ पापरोगाः जडान्धवधिरङुणिरिति विकलेन्द्रियाः! उभयभागङ्घदितव्रणणः 1 पापिषटतमाचेति एतं

२६ डइकच्यः |

पञ्चविधा; प्रीक्घावज्ननोयानराधमाः” इति | अत्र चोभयभाग- क्रदितव्रणस्य नाभेरघोभागगतत्वेनोपरिभागगतवल्ेन इं विध्यात्‌ पञ्चविघलवं नानुप्पन्रम्‌ | मनुरपि ^वौच्छान्धो नवतेः, काणः षष्टेः, feat शतस्य तु | पापरोगो TAS दातुनोश्यते फलम्‌” दति पापसोगिणोवजनं स्मरति | पापरोगपदार्थानभिन्नस इलक- भटः,-'वापरोगो रोगराजोपडहतः?- इत्ये तावन्मातं व्याचष्टे "व्याधितोद्शचिकिव्यव्याधिः*- इति महायशाः 'सदारोगेः- इति रघुनन्दनः | अधिकीऽधिकाङ्ग; | कस्मात्‌ ? वव्यद्धिः-इत्यताङ्गन वैगुख्- देशनादत्रापि तैमैवाभिक्यम्य व्णयितुसुचितत्वात्‌ | तथाच शङ्क: “staret afafcaret ब्राह्मणः पंक्तिदूषकाः” इति (अधिकाङ्-डइत्येव केचित्‌ पठन्ति व्यङ्गो विकलाङ्ः,. होनाङ्गोवा “विकलद्दरियः,--इति कैचित्‌। केचित्‌ पठन्त्येव feat तङुष्टो,-इति भानुपाध्यायप्रभतयः स्थूलपादः- इति कल्यतर्ः | कुष्ठो उक्तातिरिक्रङुष्टरोगवान्‌ | बहवः कुष्टमेदाः पुराणेषु पच्चन्ते तथाच भविष्ये | “SU gerd विप्र ! उत्तरोत्तरतोगुरुम्‌ विचर्चिका तु grat चद्धरौयस्तुतीयकः विकञ्त्रंणतास्रौ awe तथाऽषटकम्‌ | एषां मध्ये तु यः कुष्टौ गितः waar wa सव्वेगाचेषु गण्डे wre तधा नसि"

खडक्रच्यः | 29

इत्यादि कुनखो खभावतः सङ्चितनखः | ते खल्वसौ दिनेग्ना- दयोन निसन्वणोवाः | आह अ्रनघकोऽमोषां Aside: ? यदा स्रानकादयो-

निमन्तशोयाः - इत्य चते ; waa एव,-रखभ्योऽन्ये निमन्त- शोयाः,- इति 1 नैषदोषः | खातकादौोनामपि शक्षत्रादिसमवात्‌ तेषां वज्जनार्थोऽयसुपदेष्णे भवियति,- इति 1 ननु, डिनम्नत्वस्य ततरासम्भवः ‘“aifaar’—x<fa हि सूचितम्‌! अ्रवद्याञ्चते शक्तादयः कथं निमन्वणेयाः स्युः! ्रनवद्यान्‌-इति दि सूतितम्‌ अ्रपिच अरोचियाणं शारोरदूषरयक्तानामप्यवजेनो- qaaa सुनयः स्मरन्ति! यथा वशिष्ठः |

“qa चेत्‌ मन्वविद्युक्तः णरोरः प॑क्िदूषरः |

aga तं वमः प्राह पक्िपावन एव सः” # इति 1 एवन्तहिं अन्यथा वरेयिष्यामः पूर्वोक्तानां निमन्तणोयः- नामसम्भषे दिनेग्नादिवजेमन्धेऽपि निमन्तणोयाः,- इत्ये तदर्थोऽ- यसुपदटेशः,- इत्यनवद्यम्‌ १५॥

अथेदानों AeA प्रयोगं वक्तपक्रमते,-

सातान्‌ शुचोनाचान्तान्‌ प्राङमुखानुपवेश्व देवे युग्मान्‌ १६ खातान्‌ HATHA प्राप्तस्यापि खानस्य पुनः कथनमावश्यक-

त्राम्‌ | तेन, Gata: are सुज्ञानाः प्रत्यवायिणो भवन्ति, इति विज्ञायते तथाच भारते

२८ खादकल्यः |

“sé atafe ar faa योऽश्रोयाद्राह्मणादिषु।

अस्नातो ब्राह्मणोराजन्‌ ! AATIAT MATA” इति अथवा स्नातान्‌,- इति विशिष्टज्ञानाभिप्रायं वचनम्‌ तथाच वायवोये

ccanfa तु खानानि गन्धवन्ति तथेव fe |

खाडष्वेतानि योद दया्दण्बभमेधफलं लभेत्‌" इति शचोन्‌ सूतकाद्यशौचरडितान्‌ | अन्यस्या चस्य स्रानाच- समनाभ्यामेवापगमात्‌ | AAA कताचमनान्‌ | तदनेन, पाद- प्रत्तालनसपि देयमिच्युक्तं भवति | पादप्र्तालनपूव्वकस्याचमनस्य ग्टह्मसूतरेऽभिधानात्‌ तथाच Wada) “प्रक्षाल्य पाणो पादी विराचाभेत्‌ fe: परिख्जोत-इत्यादि। सदाचारसिदं चैतत्‌ पादप्र्तालनदानादिकमिति विशिष्य सूचितमिति faut) सूचनाय चास्याथेस्य परिभाषा प्राप्तस्याप्याचमनस्य पुन. रिदोपदेशः अथवा | “यज्ञोपवोतिनाऽऽचान्तोदकेन क्त्यम्‌”-- दति परिभाषया कन्तुरेव प्राप्रोत्याचमनं भोक्घःः-इत्या- शडानिरासाथेमाचान्तान्‌- इत्या

तदिखम्भूतान्‌ ATAU प्रादभ खान्‌, युम्मान्‌- समान्‌ दिचतु-

राटोनित्येतत्‌ | SF उपदैश्य,- प्रागग्रेषु कुशेषु,- इत्यर्थः कथं ज्ञायते प्राङ्मुखानामुपवेशनस्य सूत्रणात्‌ प्राचो दिक्‌ MAMI इदयमस्माकम्‌ आगतेव चेत्‌, युज्यते विना कारणसुत्खष्टुम्‌ ्रा्मुखकरणश्चानादटेशे"-- इति सूत्रकार- वचनाच्ेषमवमच्छस्मः | कात्यायनोऽप्या |

ATTRA:

“यत दिङ्नियमो स्याज्नपहोमादिकम्मसु |

faawa दिशोज्ञयाः प्राचो सौम्याऽपराजिताः ति देवलोयेऽपि प्रयोगै,-

नये ara वि्डदेवाधं विप्राः gat निमन्विताः |

प्राञ्चखान्धासनान्येषां हिदर्भापड्ितानि च” 1

इत्यक्तम्‌ ° १६ ° अयुग्मान्‌ यथाशक्ति पिाएकेकस्योदङ्मुखान्‌ Von

agra विषमान्‌ farsa शक्तयनतिक्रमेण पितरेव, उपवेश्य, इति योजना “ज्ञातान्‌ शचोनाचान्तान्‌"- इत्येतत्‌ सव्वेमतापि सम्बन्धनोयम्‌ किमविशेषेण पिते wana एक रखवायुगमो- वग उपवेशनौयः ? कथन्तह्हं एकौकस्य पिच्रादेरयुग्मान्‌ उपवेश्य,--इति सम्बन्धः कथन्नाम विल्पक्ते तावत्‌,- faqety, पितामहस्य चन्‌, प्रपितामहस्य तोन्‌+--इति तदे. तस्मिन्‌ पत्ते नव ब्राह्मणाः सम्पद्यन्ते | एवमन्यत्राप्युहनोयम्‌ | तथाच Waa: | “नवावरान्‌ भोजयेदयुजोयथोष्छाहं वा-इति 1 “यद्य्ययुग्मान्‌ यथाशकि- इति सूचितम्‌, तचाप्यतिश्यविस्तारो- करणोयः, अ्रनिष्टापत्तेः तथाच वशिष्ठः

देवे पिटक्लल्ये तोनेकी कसुभयत्र वा

भोजयेत्‌ सुससद्योऽपि प्रसज्यत विस्तरे

सतक्रियां Suara eal ब्राह्मणसम्प्रदः।

पञ्चेतान्‌ विस्तरोन्ति aaraea विस्तरम्‌ |

2 ATER, |

sfa | तथा Aaa ब्रह्माणडपुराशे,-

^ टृश्कालघनाभावाटेककमुभयत वा शेषात्‌ वित्तानुसारेण भो जयेदन्यवेश्मनि यस्मात्‌ ब्राह्मणबाइल्यादौषो TATA | खद्वानाशो मौननाशः ओरादइतन्तस्य विस्मृतिः उच्छ्षटोच्छिष्टसंसर्गानिन्दा reg भोक्तषु। ` वितर्डया चापवाटोजल्पन्ते ते ahaa” इति ब्रह्मपुराणस्यैतदिति शूलपाणिः खल्वयं डेतूपनि- वन्धनोब्रा ह्मणबाहुल्यनिषिधः,- इति wauraa भवति सव्वेचैव AMAA | तदसम्भवे तु बाइव्यकर णेऽप्यदोष एव | कथमुपवेश्येत्‌ उदद्खान्‌। आसनानि चामोषां दक्िणाग्रङ्णानि भवन्ति। कथं ज्नायते १९ दक्िणायाः दिशः पित्तमलात्‌ | ‘efaurgad ea दक्िणाभिसुखस्य च| दक्षिणाग्रेषु cay एषोऽन्यत्र क्रमः स्मृतः” | इत्याभ्यदयिक प्रकरणे काल्यायनोक्तिदभंनाच्च "दक्तिणासुखयुक्ञानि पितणमासनानि च” | इति देवलोये प्रयोग von १३ wel पक्षान्तरमाह,

at ar दैवे चन्‌ पिता १८

वाशब्दो विकल्माथेः! देवे हौ ब्राह्मणौ, पित्र तीन्‌ ब्राह्म.

अङ्कन्यः) ze

णान्‌, उपरेश्य, -इति सम्बन्धः wa कल्ये,-- पितुरेकं पिता- मदहस्येकं प्रपितामदस्येकमुपवेगशयेदिति मिलिल्ला तयोनत्राद्मणाः fast भवन्ति ॥०॥ १८॥

अन्यमपि पक्तसुपदिश्ति,- एकेकमुभययच वा १८

देवे एकं पित्रैव चेकमित्यधः। aed इावपि ब्राद्मणावुपदिष्टौ | यदा युनदोवपि ब्राह्मणौ लभ्येते UH एव तु ब्राह्मणोलभ्यते, अनेकनब्राह्मण्ठष्यौपधथिकमन्राद्यं वा awed, तदाऽपि खादलोपः | क्रिन्लेकस्मिन्नेव art are करणोयम्‌ | aera, एकनब्राद्मणपक्षोनोपदटिश्यते, तथापि न्यायागतलाद्रन्धान्तरोपटेश- खाद रणोयः तथाच ग्द्यासंग्रहः |

“खाद ब्राह्मण एकत्‌ Way wad यदि ¦

वेश्वदैवं कथं तत्र इति भे संशयो महान्‌

प्रणोतात्रादयसुदुत्य सव्यस्य THAT तु

ब्राह्मणाय प्रदातव्यभेवं भवति wate” | इति। शआादकदल्यपरिशिष्टे

‘THY ATAU: AST PAY प्रकतं भवेत्‌ |

aag पितरः प्रोक्ताः कथं anata 4 az: |

उरसि fuatigea areata पितामहाः |

प्रपितामहादक्िणतः asa: पिण्डतक्तं काः” |

दि परवचनं wardaesfa 1) तथा वरिष्ठः |

32 ATTRA, |

“अपिवा भोजयेदेकं ब्राह्मणं वेदपारगम्‌ शुभभोलोपसम्पन्नं सव्वालक्षणवजि तम्‌ | Tae भोजयेत्‌ Ae देवं at कथं भवेत्‌ ? अत्रं पाते समुद्धत्य स्वस्य प्रकतस्य तु देवतायतने क्त्वा ततः ATS समापयेत्‌ प्रास्ेदग्नौ ATA दद्या ब्रह्मचारिणे" | दूति WE “भोजयेदधवाऽप्येकं ब्राह्मणं पंक्तिपावनम्‌ | देवे कत्वा तु aaa पश्चादङ्नौ तु तत्‌ क्िपैत्‌" | इति। तथा Aerated वचनम्‌ “पितणं ब्राह्मणोयोज्यो देवे त्वगिनं नियोजयेत्‌ | प्रणोतात्राद्यसुदत्य ततः ATE समापयेत्‌” | इति। दैवे लग्निमिति साग्न्यभिप्रायं वचनम्‌। तथाच पथो चन्द्रोदये प्रचेताः | “एकस्मिन्‌ art देष सागनेरग्निरभवेत्‌ सदा Wa, कुशसुष्टिः स्यात्‌ ्रादइकखणि सव्वैदा" इति। mene gq विप्रालामे सुवासिनोरपि प्रूजयेदिव्याहा- पराके sata: “areare तु विप्राणामलाभ पूजयेदपि | पतिपुताजिता भव्या योषितोऽष्टौ कलोडवाः” | दति अष्टाविति वदिश्राइविषयमिति कमलाकरः STE! यदा पुनरेकोऽपि ब्राह्मणो लभ्यते, तदा किं

[ i

ATER aT: | २२

ब्राह्मणाभावत्‌ याइलोपः, अथवा ब्राह्मणप्रतिनिधिसुपाराय खाइं करणोयम्‌ ? इति) ब्राह्मणप्रतिनिधिसुपादाय are करणोयमिति gai qa? उच्यते। ब्राह्मणोहि गुण- भावेन चादइस्योपकरोति। नच गुणस लोपे प्रधानमपि लोप- नोयं भवति “गुणलोपे सुख्यस्य”- इति सिडान्तविरोधात्‌ गुणेहि नाम भवति, यो सुख्यस्योपकारे वत्तते। चेदुपा- दोयमानोसु ख्यसुपरुणब्धि, yas भवेत्‌ ¦ सुख्यं कथं सगुरं स्यात्‌,- इति खल्वसौ गुणेषु प्रवत्तते, सुख्यं कथसुप- रुष्येत,- इति तस्मात्‌ त्राह्मणप्रतिनिधिसुपादाय आदं at णोयमिति प्रतिपद्यामहे! ered प्रतिनिधिरुपादेयः,- इति efitd षष्ठेऽध्याये! तथा च्छन्दोगपरिशिष्टम्‌ |

“यथो क्तव सत्वसम्मरत्तौ ग्राह्यं तदनुकारि यत्‌ 3

यवगनामिव गोधुमाः asters शालयः” | इति| कः yaatawa प्रतिनिधिः? दभेवदटुरिल्याइ। कथं ज्ञायते ब्राह्मणकाय्ये तस्य दशनात्‌ तध्राच Wet सूत्रम्‌ i “यद्युवा उभयं fanligiaga त्रह्मलन्चेव, तनैव कल्पेन च्छते वोदकमण्डलं दभवटु वा ब्रह्मासने निधाय-इति, तथोपाकश्मणि च्छन्दोगपरिश्ि्टिम्‌। “aims खलख्ान्‌” -इत्यादि। स्मरत्ति

“व्राह्मणानामसम्प्रत्तौ कत्वा दभेमयान्‌ feara |

कला are विधानेन carfany दापयेत्‌ | इति | तदत कुश्मयन्राह्यणेऽपि arent प्रश्रप्रत्युत्तरादिकं

३४ ATER, |

सर्व्वमेव विधानं waaata भवति,-- इत्यवगच्छामः | कुतः? यतः कुशमयनब्राह्मणपर्षेऽपि “aaa HAA द्रत्यनेन तत्रभवान्‌ खकारः सर्व्वमेव waa कल्यमनुजानाति, ततोऽन्यत्रापि तथेव qa प्रतिपत्तुम्‌ कारणस्याविशेषात्‌ पुनः सखम fanaa कस्यचिल्लोपः कल्ययितुसुचितः। तथाच Are सत्यव्रतः |

“निधायाथ दभचयमासमेषु समाहितः |

प्रेषामुप्रेषसंयुक्तं विधानं प्रतिपादयेत्‌” | दति | वैष; wu प्ेषादनु- पश्चात्‌ यो भवति, सोऽयमनुप्रेषः nea | aagae विधानस्यो पदेशात्‌ स्वमेव प्रद्प्रलुत्तरा- दिकं कर्तव्यमिति द्थयति। तेन, ठप्रोऽस्मि,- इत्यादि wera. मतापि भवल्यदृष्टायेम्‌ समङ्ेतलाभावात्‌ प्रवयुत्तरविलोपोमा प्रणङ्ोदिति fe प्रेषानुप्रैषसंयुक्मित्याह | अन्यथा, अनथकं स्यात्‌| प्रतिनिधावपि fe waa प्राक्षतौो इतिकत्तव्यता प्राप्रोति, किमिति प्रैषानुप्रेषौ किशेषतोऽभिघत्तं। a fe टसि- Waar: तस्य प्रकारान्तरेणोपपत्तेः। aT पू ganged | तच्चावसरे वच्यामः। निमन््रणन्तु उपस्ि- त्यादिषट्टा्थेतया अव लुप्यते! aaa तु तदपि ae खोयमेव |

WE! कुशमयत्राह्यणवन्चे प्रल्युत्तरमस्तोत्यकम्‌ कः ॒नरेतत्‌ करिति ? अओादइकत्तो,- इति qa) कस्मात्‌ ? sae प्रत्युत्तरयितुरभावात्‌ ¦ तेनेव कल्येनः- इति वचनेन,

ATS RA, | २५

कुशब्रादह्यणएपक्तेऽपि क्तरेव, “aaa: सदने सोदामि"-इति मन्पाटोपदेणाच्च प्रतिनिधितया खल्वेतन्मन्तपाठः कत्तुरि- sa) चेहापि सम्भवति! तथाच संवत्सरप्रदोपे पैटीनसिः।

“Sala ब्राह्मणानाञ्च आराडं स्यात्‌ FATA |

Twat खयं कादिति धर््ाव्यवस्ितः” | इति | रघुनन्दनस्लदजानानः.--“प्रेषानुत्रैष संयुक्त मित्यनेन यस्व परेषस्य प्ररस्य प्र्युत्तरमवाधितं तदुक्त कर्णो विधानात्‌, दभ॑वट्‌- रूपदटभचयमादाय away निमन्चितोऽस्िः ‘Gar स्मःः- इति प्रत्युत्तराभावात्‌ निमन्वण्ढसि प्रश्यो रभावः, कुरुष्वः-- इत्यादिप्रल्युत्तराणान्न्येनापि सम्भवादनुज्ञादौनां कर््तव्यतैव-- इत्याह तदसङ्गतम्‌ ! GRANT प्रेषानुपरैषसंयुक्तम्‌- इत्यस्य तथाधेत्वाभावाच ! कल्पना wear) “प्रतिनिधौ यथाखुतमन्पाठःः- इति, सव्वेप्रतिनिधादेव asta वाधः" इतिच एञाह। अन्येन प्रत्युत्तराभ्यपगमे चान्योऽपियदान लभ्यते, तदा श्राइलोपश्रापद्येत | चेतदुचितम्‌ tion Ve Non

म(तामदानाञ्चेवभ्‌ २०

मातामहानामप्येवं «ATU wre कुर्व्वीत.-इति कत्खरविध्यतदेशः | पिसख्राइप्रयोगमष्ये कथनात्‌ ares पितृणां मातामहानाञ्कैनेव प्रयोगेन खाच स्यात्‌! माता- अहानाम्‌--दति मातासहप्रमातामदहद्वप्रमातामहपरं वचनम्‌ स्मरन्तिच।

द्‌ & {इकद्यः |

“मातुः पितरमारभ्य तयोमातामहाः Wat: | तेषान्तु पिवत्‌ are कुदं हिट सनकः” इति Won Re vel + = = तन्तं वा वेग्वटविकम्‌ २१॥

दैखदेविवां तन्तं पितुर्णा मातामहानाञ्चेकं वा कुवीत वाशब्दो-

विकल्याथैः। अस्मिन्‌ कल्ये, मातामहानां वेश्वदेवश्राद्ं थक्‌ ATU a ¢

रोय, किन्तु पितृणां मातासदानाद्धेकमित्यथः ॥०॥ २१ ler

देवपूव्वेधशरा्ं कुर्व्वीत २२

areata यत्‌ किचित्‌ पितय क्रियते, ana oF क्त्वा at णोयम्‌ --ते पिण्डदानादिभ्यः। यथेतत्‌, तथाऽवसरे TATA: तच्च पदार्यानुत्मथेन HAM! कथं Wad? ्रावाहमे तथा दशनात्‌ | श्रावाहनं खल्वादितोदेवानां aafsat परतः पितणां सूत्रयि्यति | अस्मादवगच्छामः,- पदार्थानुसमयोऽस्मत्‌- सूतरकारस्याभिप्रेतः,- इति Wo RR for

fawefqaaqazuane: २३ कत्तव्यः,--इति aaa: | एतदमेनोक्तं भवति सैवेतिकर््त- व्यता, तएव मन्ता; ताट्शाएव wan: अतापि भवन्ति,- इति तेन, अपसव्यं दक्तिणामुखेन वामजानुपातेन पिच्य aay aut यम्‌, wag सव्येन प्रा्ुखत्वादिना दक्तिणजानुपातेन,- इति | aay च्छन्दो गपरिशिष्टम्‌ |

खादकस्य | २७

^ चिणं पातयेज्नानु देवान्‌ परिचरन्‌ सद्‌ा |

पातयेदि तरज्जानु पितुन्‌ परिचरत्रपि” | इति। “arat सौम्यापराजिताः"दइति च। तधा ग्ण्द्य- सूत्रम्‌ “पियज्न त्वेव प्राचोनावीतो भवति--इति! aa ed देवतोर्येन, पित्र पिढतोर्ेन aura पात्रपूरणादिकमपि देव पित्मयोस्तत्तत्तोर्येन करणीयं भवति कथं ज्ञायते ?

‘qrarat पूरणादोनि casa fe कारयेत्‌” | इत्याभ्यदयिकश्राङ च्छन्दोगपरिशिष्टदगेनात्‌ |

aca पिण्ड पिटयन्नघन्ध प्रदेश्णत्‌ पित्रधं sara प्रथक्‌

पक्तव्यो भवति “afaaaradt खपयत्योदनचरुच्च मांस चर्च्च” --इत्यन्वष्टककन्धखयस्मद्द्यकारण पृथक्‌ चरूपदेशात्‌ पिण्ड- पिदटयन्ने च,--“अन्व्टक्यस्यालोपाकेन पिर्डपिटयन्नोव्या ख्यातः” -- इति तैनेवोदनचरोर तिदेशत्‌ | “सन्वेस्य लेवान्रस्येतान्‌ बलोन्‌ हरेत्‌ -पिव्रास्य वा खस्त्ययनस्य वाऽर्थाथेस्य वा” इत्यपि ग्णह्य- aa पितर gaa पाकं दशयति च्छन्दोगपरिशिष्टे अम्नौकरण- विचारक्ञोकेऽययेतस्यार्थस्य लिङ्दशनमस्ति तच्ोपरिष्टादच्यामः | खल्वयं चरुः तौदहिभिः स्यात्‌, Aaa: | कस्मात्‌ ९? “सक्लत्सं- weld त्रो हिसुषिमवदहन्ति”-इत्यन्वष्टक्ये Waa: अपरे पुनरेतद विदां सोभाषन्ते, -- 'सव्धार्थादेव पाकात्‌ areata कत्तव्य

थक्‌ पाकान्तरं काय्यम्‌, भ्रस्मच्छाखायां एथक्पाकानभि- धानात्‌ः--इति | यदपि, -यावदुक्तले क्रियमाणे पादप्ररालनादि प्राप्रोति

रट ऋद्कवील्धयः |

त्रीहिगोधूमादरौनासुषादानं प्राप्रोति। लशुनादिवजेनं प्राप्नोति। एवं यावद्क्ानुषाने विहिताकरणं निषिडकरणञ्च प्राप्नोति शाखान्तरोयानुष्टाने परिशिष्टकारेरभ्यनुज्ञा कतति यावस्सम्मवं पारतन्तिकमपि काय्य नेतद्वमतिरेकेण कम कत्त शख्यम्‌*--इति महायशसा वणितम्‌ | तदप्यसङ्कतम्‌ | कस्मात्‌ 2 यस्मात्‌ पाटपरत्तालनादि यथा प्राप्नोति तथा पून्धमस्माभिव्यवस्छा- पितम्‌ लशनादिवजंनमपि सामान्येव चर्ैभे वियति शखा- न्तरोयानुष्ठाने परिशिष्टकारः कुचाभ्यनुक्ना क्ता, -- इति wa- धिगच्छामि। अनभ्यनुकन्नेव a विज्नायते तथाच च्छन्दोगपरि- शिष्टम्‌ |

“afaat fafaat प्रोक्ता सुनिभिः कम्धकारिणम्‌ |

अक्रिया परोक्ता ठतोया चायधाक्रिया” | इति। तदनेन परोक्ञा अयथाक्रिया खल्वस्माकमक्रियैषेति कात्यायनोत्रवोति। तु मन्यते-परोक्तानुष्टानमन्तरेण कश्च कत्तं शक्यम्‌" इति | तथा खह्यासंग्रहः |

“अनो वाऽप्यतिरिक्तोवा यः खशस्तोक्तमाचरेत्‌ |

तेन सन्तनुयात्‌ AH कुयात्‌ पारतच्िकम्‌" इति ! यावतो इतिकत्तव्यता aurea, तावलयैव यज्नं तनुयात्‌, नं aa पार्तविकं कुष्यात्‌,- इति गोभिलपुजरः ससुपद्दिश्ति | काव्यायनोऽपि,--्रयघधाक्रियां निन्दनेतदेवानुजानाति | सखशा- MAT प्रयोगस्य खल्लन्तराऽन्तरा पारतन्चिकस्य विशेषस्याभि- निवेश, यथा खलु क्रिथोपदिश्ते, नैषा तथा भवतीति aaa:

ASH: | ३९

क्रियैव सम्पद्यते। तदेवं पारतन्तिकमनुतिष्ठन्‌ स्श्ाखाश्यं विधानमनुष्ठति, नापि पारशखिकम्‌, किन्तु इयमप्यन्यथयिल्ा नरसिंहाकारमभिनवं प्रयोगान्तरं निमिंखोति ! तचानुतिष्ठति ! ANIMA प्रयो गस्यान्तराऽन्तरा परशस््ोक्त विशेषं निदेशयन्‌ व्यक्तं खल्वेतद्भयमेवान्यथयति 1 तथाच, हदिमिषटवतो मूलमपि नष्टम्‌,- इति न्यायापातः | यत्‌ पुनगेद्यासंग्रहवचनान्तरम्‌,-

“्रामतन्तेषु यत्रोक्तं तत्‌ Hala waaay

विश्षाः खलु सामान्याः ये चोक्ञाबेदवादिभिः" इति पारतन्विकं कत्तेव्यसुपदिशति | तत्‌ शौताभिप्रायम्‌ तथाच कात्यायनः 1

“यन्रास्नातं खशणखायां परोक्तमविरोधि च!

विदङद्िस्तदनुषटयम भ्निंहोतादि क्वत्‌" | इति स्रौतभेवाम्निदहोत्रादिकं पारशाखिकं कन्तव्यमाह। शाखान्तराधिकरणन्धायात्‌ पारतन्तिकगुणोपसंहारोग्टद्यादयक्त- प्रयोगऽपोति श्रमितव्यम्‌ | ओौतविषयल्वात्तस्य Bay हि खेषु ay वेदेषु सखश्वपदिनाभेवलिंजां कर्ममोपदिष्टं सबव्वषाम्‌ सव्यैवेदिभिश्चलिंभ्भियज्ञो नर्दति, ataara:,— इत्यस्ति fate: | ग्ण्ह्याद्युक्तं तु प्रयो नेष विर्ेषोऽस्ति। अपिच) सत्यपि नाश्नोऽमेरे aa aa यथासम्भवं रूपभेदादिभ्यः कणां मेद एव त्वेककस्यम्‌ | ata सति कुत कस्य गुणानामुष- संहारः न्यस्य क्णो गुण अन्यस्मिन्‌ कन्भण्युप- संद्ियन्ते | तथाच वैश्दटेववलिक खणो; कात्यायनः |

ATSHA, |

“न सातां काम्यसामान्ये जुह्ोतिविकख्षणो qa नित्यविरेषोक्तजुदोतिबलिकब्मणोः काममन्त भवेयातां नतु मध्ये कदाचन नैकस्मिन्‌ करणि तते कश्मान्यत्तायते यतः”

इति। खल्वयं न्यायोऽन्यताप्यनुसरणोयः कारणशस्या विशे- षात्‌ प्रतल्यत्तञ्चात्र परिश््टिकाराणं निषेधः,-'जनोवाऽप्यति- रिक्षोवाः-इति, क्रिया चिविधा-इति चैवमादि; अ्रथवा | AMAT Ay नो कमेव, तदेव पारतन्तिकं कत्तव्यमित्यपदिशति,

पुनः Guana प्रयोगस्यान्तराऽन्तरा परोक्तस्य विशेष- स्याभिनिवेशस्तस्याधः। वचनान्तरेण सुव्यक्तमस्य निषेधनात्‌ सामान्याश्रयाणं विरेषाणमप्यभिनिवेशणोऽनारम्याधोतानामेव

प्रयोगान्तरोक्तानाम्‌ | तथा चोक्तम्‌

इति)

“प्रयोगः सूत्रकारोक्तोन समु्यमहंति | ससचये यतस्तस्य निष्मत्तिनं क्रमः तथाच नोलाग्बरोराध्याय्टतं चह्यपरिशिष्टम्‌ | ‘Hama खह्यादि ससुच्चौयते परेः | प्रयोगशास्नताहानादनारम्भविघानतः

बच्नल्यं वा BIA यस्य कश प्रकौत्तितम्‌ | तस्य तावति शस्त्रार्थे ad सव्वं; तोभवेत्‌ May सव्वेशाखोक्तं सत्वेस्यैव यथोचितम्‌ स्मात्ते साधारणं तेषु ग्राह्यं May HAT”

इति | तदिदं वचनम्‌,-प्रयोगशस्रं खद्यादि, अनार्विधानतः

ATTRA, | Bz

परेन aqalad,—sfa वदत्‌, ्रारभ्वाधीतैः सामान्यशस्तोक्तैः परशस््ोकेश्च समुच्चयं वारयति ये पुनरनारभ्याधोताः सामान्य WU MAA, तेसु ससुयमनुजानाति | तस्मात्‌, परिणि्टोक्ता- इव श्रनारभ्याधोताः सामान्याखयाविङेषाः सखशाखोक्तेऽपि प्रयोगी सन्नि विशन्ते | अनन्यगतेव्वचनात्‌। परिशिष्टकारः खसवस्माकमे- तदनुजानाति,-शविशषाः खलु सामान्याः-इति gare | पारतज्तिकस्य तु विरश्षस्थाभिनिवेगः सव्वतन्तविरुदणएव तद्भे सामान्धाश्चयाविरशेषाः खशस््राविरोधिनणएव समुचौयन्ते, पुनः सखे शास्तविरोधिनोऽपौत्यवगन्तव्यम्‌ |

तेषां खल्वेषां सामान्याश्यारं विङेषाणमननुष्टानेऽपि फलं भवत्येव अनुष्ठाने पुनमेहानम्युदयः कथं aad? परिशिष्ट कारेस्तथाऽनुशिष्टेः। तथाच पुरस्ताद्दाहतम्‌,-- "बह्वल्पं वा सखण्ड द्मोक्तम्‌',--इति। 'ऊनोवाम्यतिरिक्ोवः-इति तदनेन wasfa aqurara wate कते war: कतोभवति,- इति वचनेन तावश्मातकरणस्योपदेगेन अन्तरेणापि सामान्याञ्रयाणां विशे- षाणामनुष्ठानं wafafefanraa i मदनपारिजातोऽपि,- “अरसम्थेञ्चत्‌ खग्ह्योक्तमाच्रभेव करोति, तावतैव तस्य शस्त्राथ- सिडरुक्तलवात्‌"- इति ब्रुवत्रेतदेवाह | अश्क्यच्च सब्देषां सामान्या- sare विशेषाणामनुषानम्‌ | विक्तिप्ताः खर्वेते भूयःसु प्रदेशेषु प्रभूततराख्च भवन्ति, शक्यन्ते WIAA ज्ञातुमनुषातुच्च।

चाणक्यमथें Ws शस्त मस्मान्‌ प्रेरयति | तथा सति तदेव प्रमां भवेत्‌ विलुष्यन्ते किल कालवशाच्छछास्वाणि,- इत्यपि

8२ ATTRA: |

स्मत्तारोभवन्ति | तदेवं सामान्याखयाणां विर्षाणामननुहानेऽपि फलसिदिभवतोति faaq अनुष्ठाने लमौषामभ्युदयविशेषोऽपि पिन्नायते। कुतएतत्‌ यतस्तेषामप्यनुष्ानाय RAMA प्रयुङ्कते हि तस्यानुष्ठानाय शास्रमस्मान्‌ प्रयुङ्‌क्ञे,- यस्या्थ- नास्ति तघाच च्छन्दोगपरिशिष्टम्‌ |

"यत्र स्यात्‌ BBA ्रेयसोऽपि मनोषिणः |

भूयस्त्वं ब्रवते तत्र छच्छात्‌ श्रेयोह्यवाप्यते” | इति waa साभान्याखयाः ये प्रयोगविशेषाः पुराणादिषु wad, तेषामनथेकलवं प्रप्नोति नैषदोषः येषां खशाखायां प्रयोग विरेषोनोपदिश्चते, तेषां तदिषयल्लोपपत्तः। येषामष्यस्ति aurea प्रयोगविश्षस्योपदेशः तेषामपि इच्छया तदनुषानोपप- तेश्च यो हि सामान्यख्रयः प्रयोगः, सब्वेषाभेव भवितुसुचितः | सामान्याखयत्वादटेव || NTA प्रयोगः खस्याभ्यर्हितः। तस्मात्‌ खशस््रोक्तं प्रयोगमनुष्टायान्ते कामं,--सामान्धया्रयोऽपि प्रयोगोऽनयेकोमामूत्‌ इति सोऽप्यनुष्टोयताम्‌ तु तद्धयपा- खयेण BAA: प्रयोगोऽन्यथयितुं Ja: वैश्वदैववलिकम्णोः कात्यायनेन सुव्यक्मेतस्याथेस्योपदेणचच सव्वैत्रैवम वगच्छामः। तथाच “न स्यातां काम्यस्रामान्ये” इत्यादि कात्यायनवचनं पब्ब. मुदाहृतम्‌ |

तदत, सामान्यविशेषयोः प्रयोगयोः कर््रान्यत्वं सुव्यक्तमेव काल्योयनो safe: तत्‌ qa we गुणोपसंहारोभविष्यति। were कश्यणणेगुणनामन्यस्सिन्‌ RATATAT |

ATTN: |

A

तस्मादियमेवावधारणा,- खशास्तोक्त प्रयागे परतन्ोक्तोविशेषोन करणोयः। सामान्याखयाः अनारभ्याघोतास्त विशेषाः कर्त्तव्याः | परमेषामकरशेऽपि खशासोक्तमातस्यानुष्टानादेव फलं भवति करण HALT: | WAIT प्रयोगान्तरन्तु, खशस््ोक्तप्रयोग- स्यन्ते इच्छया एधगनुषेयम्‌ | ततश्च, सामान्याखयस्य प्रयोगान्त- रस्यानुष्ठाने महानभ्युदयः | अननुष्ानेऽपि a फलदहानिः,- इति !

तदिदं शस्राथेमनुरुन्धानैरस्माभिः खशास्तोक्त प्रयोगी परीक्रानां सामान्याख्रवयप्रयोगान्तरोक्तानाच्च विश्षाणां ससुचया- sated | ga तु निवन्धारः,-एतदननुसन्धानादा, पाण्डि- त्या तिश्यख्यापनाडा, खशस्वोक्तस्य प्रयोगस्यान्तराऽन्तरा येभ्यो- यावन्तोऽरोचन्त ते तावतः ward सामान्याञ्यप्रयोगान्तराभि- हतांश्च विशेषानभिन्यवोविशन्त 1 तथाऽन्यत्रपपि, प्रयोगान्तर- विशेषान्‌ प्रयोगान्तरे समुद चेषुः | तदश्चद्ेयम्‌ ॥०५२२॥०॥

पिदा दिगुणध्स्तं TATA २४१५

हिगुणान्‌ दिगुणोक्ञतान्‌ दर्भान्‌ foal कुर्यात्‌ देवे तु wares दर्भाभवन्ति बौधायनोऽप्याह |

्रदचचिणन्तु देवानां पितृणासप्रदस्चिष्एम्‌ t

देव नाखूजवोदभाः पितृषणं दगुणः स्म ताः” इति तदनेन, यत्‌ किचित्‌ fra vases तदपि दिगुरीद॑सः कत्तव्यम्‌,- इत्यर्थादुक्तं भवति तथाच हारौनः 2

8 ATTRA: |

‘eucfsfated तृष्णोमप्याप्रुते दिवम्‌ | विधिना तानुपूर्वाणए अक्षयं परि कल्यते”

“~ ¢ $ Ry दरति | तुशुब्टोविगेषार्घः। कथं नाम ? afawlacaey यत्‌ क्रियते, तत्रैव पित्रे दिगुरः cat: भवन्ति, सपिण्डोकरणान्तेषु तु ऋजवषएव दर्भाः+- इति | तथाच TARA:

“सपिर्डो करणं यावदजुदभे; पिढक्रिया | सपिष्डोकरणाददवं दिग ेविधिवद्वैत्‌” |

इति ॥०॥२४॥०॥

पविचपाणिदटेद्यादासीनः २५॥

सब्त,- इति वच्यमाणमिद्धापि संबध्यते | मध्यपटठितस्य विशेषा- भावात्‌ | यत्‌ किञ्चिदिह wate देवे पितरा देयं, तत्‌ wa पवित्पाणिरासोनश्च cata पविच्रशब्टोऽत्र कुश्जातिवचनः | तथाच कात्यायनः |

“सव्ये पाणौ कुशान्‌ HAT कुर्व्यादाचमनक्रियाम्‌ खाः प्रवरणोयाः स्युः कुशादौ्घञ्च विषः दभाः पवित्रमिल्युक्रमतः सन््यादिकश्चणि | सव्यः सोपग्रहः कार्थ्योदचिणः सपवित्रकः” इति i अतच,- “हयोसतु cating पवित्रं धारयेद्‌ वधः» |

इत्यादिकः स्गृयन्तरोक्तो विशेषो यथासश्वं द्रटव्यः। केचित्त,

अडकल्धः | ४५

“पवित्पाणिदिद्याव्‌"- इति, “arta: सन्धं करोति- इतिच सूवदयमत पठन्ति! aa, AMAT: ॥०॥२१५॥०॥

waa प्रश्नेषु परक्तिमूरन्यं पृच्छति २६ सव्यैतर- देवे पिते प्रश्नेषु कत्तव्येष पंक्ति व्राह्मणं एच्छति॥ #॥ ॥२६॥ ° ll सर्व्वान्‌ वा २७

सन्वैत WAY TAs वा ब्राह्मणान्‌ च्छति ° २७

इति महामदहोपाध्यायराधाकान्तसिदान्तवागोशभटाचारयया- कजश्रोचन्द्रकान्ततकमलङ्रभषद्टाचाखस्य Bat आादकखमाखे प्रथमः GW! |

ATTRA: |

| Ke DL Gre

हितीयः Was: |

1

आसनेषु दर्भानास्तोय्य १॥

येष्वासनेषु श्राद्धत्राद्मणाः पूव्वेसुपविष्टाः तेष्वासनेषु दभाना- Ma, तदिदमासमेषु दभदानं aay करणोयम्‌ | नैयायिकी fe तन्त्रता नोपे्तितु युक्ता कात्यायनोऽपि,--

“श्येऽत्तय्योद के चैव पिर्डदामेऽबनेजने |

aaa विनिहत्तिः स्यात्‌ संधावाचनणएवच” | sae तन्व निषेधसुपदिशवन्यत्र तन्तमनुजानाति तदभे- कुशाः देवे ब्राह्मणदकिणपाण्डे पित्र तु alae दातव्याः,- दति महायशाः वचनमष्य्‌दाहरति |

“पितुणसासनं TATA कुशान्‌ सुधोः |

दक्िशे चेव देवानां सव्वदा खाद्कर्सु" | द्ति। तानिमान्‌ cata ca, विण्भ्योदेवेभ्यः खाहा,--इति बा, वषट्‌,- दति वा, नमः+ दति वा, frat “faa: स्धा"-इत्युत्खज्य TAT, तेषु त्राह्मणनुपबेशयेत्‌ तथाच कात्यायनः

TSHR I 8S

“सखादहाकार-वषट्‌कार-नमस्कारादिवोकसाम्‌ |

खधाकारः पितुणाच्च CAAT मतः” # ata |

“पिदभ्यदइति cag उपवेश्य कुशेषु तात्‌ |

गो्नामभिरामन्त्यृ forte प्रदापयेत्‌" इति च} तथा व्यासः |

“चतुर्थो चासने नित्यं age विधौयते t

प्रथमा AUN प्रोक्ता संवुदिमपरे जगुः दति तदिदं वचनमस्माकमपि wafa कथं ज्नायतं ? चस्मत्‌- परिशिष्टक्रता कात्यायनेन तस्याघस्य सुखष्टसुपदटेशत्‌ 1 संबु दि- मपर- इत्यभिधानाच्च ! aga fe संबुदिरन्येषां भवति अस्माकन्तु प्रथमैव तत प्रयुज्यते! “Mag तपरे प्रोक्तःः- इति गो भिलोयवचनात्‌ |

तदेवम्‌, पिभ्यः,- इति cag कुशेषु, दत्यभिधाय, गोत-

नामभिः पितुनामन्ता wel दयादिति ब्रुवाणः कात्यायनः कुश दाने पित्णां गोतनासभिरामन्वणं नानुजानाति,- इत्यव गच्छामः। 'पिटभ्यदति दत्तषु-दति इतिः करणेन सुव्यक्तमेवमुपदेशत्‌ | यत्त॒,

“अआ सनावाइने पाद्ये अनच्रटाने तथेवच |

sag पिरडदाने षटसु नामादि कौत्तेयेत्‌" दति शौकसंग्रहकारवाक्यम्‌ तत्र मूलं म्यम्‌ सत्यपि मूले तदस्मद्मयोगव्यतिरिकविषयम्‌ ` कुतः ? अस्मत्परिशिष्ट-

Qu ATTA, |

विरोधात्‌! षखामन्यवराप्य्ष्वादावश्माकं नामादिकोत्तेनस्यो- पटेणाच्च | यत्त,-

“उपवेश्य कुशान्‌ caregqaa हि पाणिनि" | दत्यक्तप्रकारेण पिढभ्योदत्तेषु कुशेषु, इति नारायणोपाध्याय- वनम्‌ तदसङ्गतम्‌ यथाख्ुताधेपरित्यागे मानाभावात्‌ | व्यव हितयोजनया खल्वेपोऽधेः परिचिकल्पयिषितः,-- (इति oa- प्रकारेण पिढठभ्योदत्तेषु,- इति! चषोभर्योलब्रुमानानं पारयति, शब्दस्य श्वणमाज्रात्‌ योऽर्थेऽवगस्यते, तं बाधिला | अनथेकत्वापत्तश्च | ware खलवेवमितिकारस्यापद्येत | कथम्‌ Wal पाणिनि कुशानां प्रदानं खल्नेनेव पूष्वेसमुप- दिष्टम्‌ तदधं पुनरितिकरणएमिति कोनाम प्रक्तावानभिद- ध्यात्‌ त्वागवाक्योपदेणपरत्े ल्ितिकारस्योपादानमथेवत्‌ स्यात्‌; चार्थवत्‌ शास्रमनथकं कन्तुमुचितम्‌। तस्मान्न किञ्चिदेतत्‌ t

यच्च रघुनन्दनेनोक्तम्‌,- शति इत्यनेन गोत्रनामभिरामन्दय इति प्रक्रंस्यमानप्रकारेण पिभ्योदत्तषुः- इति तदपि a समोचौनम्‌। इतिशब्दस्य प्रक्रान्तपरामशेकत्स्यैव Waa दृष्टलेन प्रह्तेऽपि तैनेवोपपत्तौ Walaa अदृष्ट चरम्रक्रस्मानपरामशक- लकल्यनस्यान्या्यलत्वात्‌। यथाश्युतायेश्चेवसुपर्ध्यते। तत्र प्रमाणं नास्तोत्यवोचाम

यच्ापरसुक्म्‌,-“अ्तव्योदकदानेतरतर कुशासनदानादौ wat च्छन्दोगानां ये चात्र लेति प्राठः इति | तदप्यसङ्गतम्‌

अ्रइकत्यः t ve

तत्रभवता WRIT दभदानमतिक्रम्य aa aa तिलोदकादि- दाने विशिष्य ये चाच तेतिमन्तस्योपदेशदासनदानादावग्रसक्तः | WRIT खल्वस्माकं ay तेषु वहष्वेव ये चात्र त्वे तिमन्तसुपदिश्य चिदेव दभेदानादौ नोपदिदेछ। श्रयसपि तत्रभवान्‌ सूत कारोगटद्यानुके कुच्रचित्‌ तन्बन्तमुपदिशत्रपि दभेदानादौ नोप दिश्ति। चेवं सति, दभेदानादावपि ये चात्र लेतिमन्- पाटः,- इति साध्वो कल्यना भवति दप्यक्तम्‌,--

“बहइनामेकधरममाणामेकस्यापि यदुच्यते |

सव्वेषाभेव तत्‌ कुब्यादेकरूपाडि ते स्मृताः” इति वौोधायनोक्ताकाङ््था प्रसक्तः,- इति! तदप्ययुक्तम्‌ RA? QUA प्रयोगविशेषस्योपदेशेनाकाङ्गाया एवानुदयात्‌ | एकरूप्लस्र डतुतयोपदेशेनानेकरूपेषु तदनवसराञच्च |! किच्च बहनां लब्धात्मनाभेकं सिद्ववदनूदय यच यत्‌ किञ्चिदुच्यते, तच तथाविधानां सर्व्वेषामेव तडइवतोतिखत्वर्योचौधायनवचनस्य waa बहनां लब्धात्मनामेकं सिदवदनृद्य ये चान तेतिमन्तौ- विधोयते, किन्तु ये चात्र ततिसन्तविशिष्टमेव तत्तदङ्गं विशिष्य विधोयते ag तथा विहितं सद्हनामैकं भवति,- इति नात बौ धायनवचनस्यावसरः |

यच्चापरसुक्तम्‌,- “TAM THAT ्रष्येटानवदिष्यते t agra नित्यं तत्‌ Fala चतुश्धए कदाचन” t

Yo ATT Hay: |

इति च्छन्दोगपरिशिषटवचनेनापि तथा ज्ञाप्यते। wa fea चतुष्या,- इति तस्मै ते इत्यन्तस्य fade: | षदेव, - इत्यनेन Masaya षषमन्तताप्रतोतैः,- इति तदपि सुन्ट्‌ रम्‌ चतुर्थपदस्य चतुध्यन्तपरतवे लच्णा प्रसङ्गात्‌ वचनस्य तथाविधाथंकल्यनायां प्रराणाभावात्‌ च। Tera इत्यनेन. Wawa षष्यमन्तताप्रतोतेश्च | ये चात लेतिमन्तोहि संबोष्यमानविषयएव ufaquefa, waa | कथं ज्ञायते ? ते.- इति que: सम्बोध्यमानाथेवाचितया षष्ठगन्तस्यलेऽप्रसक्षः। भवानपि नात्र वरिप्रतिष्यते | अह) चतुध्या कटाचन,- इति afe वचनमनथेकं स्यात्‌ ser, इत्यनेनैव सिद्धः | नेषदोषः | यदेव fas तदेवातानृद्यते सुखाववोधाथेम्‌ परेषां घा मतमनेन प्रतिषिध्यते तस्मात्‌ नितव्यानुवादोविहितप्रतिषेधो- वाऽयम्‌ | विहतं केषाञ्चित्‌ चतुध्या अक्तय्योद्‌कदानम्‌ afer प्रतिषिध्यते | तथाच ब्राह्या पुरारे “नान्दोसु खेम्यश्चाक्तय्यं पिटठम्यडदमस्िति" |

इति am चोक्तम्‌ “परोनिल्यानुवादः स्यात्‌*ः-इति। “विहितप्रतिषेषो वाइति एवकारेणैव तद्यवच्छिद्यते, --इति चेत्‌. तदेवेतेन दशयति | “ata विदिता अतिमल्युभेति नान्यः पन्या विद्यते अनाय-इति, ^मद्ेखरख्यम्बकणव नापरः” इति चेवमादिपत्‌। अथाक्तव्यीटकदानेऽपि ये चःद- afa मन्य प्रसङ्ग, तस्येव चतुश्थाः- इत्यनेन faded विना परितुष्यति भवान्‌ तदि शरष्यंटानवत्‌"-- इत्यतिदेशेन aa

TSH | पू

मन्तस्य प्रसङ्गः awa निषिधः,- इति सन्तुष्यताम्‌! अआस- नादिदनेऽव्यनेन वचनेन मत्तः कथं ज्ञाप्यते--इति लधि गच्छामि 1

WA, मा तावत्‌ बौधायनवचनेनासनदानादौ मन्तः Tats, च्छन्दोगपरिशिष्टवचनेन चासौ सा विन्ञापि, तथापि भूयःसु प्रदेशेषु गोभिलोयं विशिष्योपदेशं प्रदशेकमभ्युपगम्य येष्वल्येषु मन्दोनोपदिष्टः, तेष्वपि कल्यनोयः,- इति व्रवोभि,-डइति चेत्‌ नैषा wen waar परिशिष्टकारः खल्वस्माकं दभाीसन- दाने aqua वाक्यसुपदिशति, भवान्‌ युनस्तत्ापि ये चात्र त्वेतिमन्त्ं कल्मयति, तत्‌ किमच ब्रूमः ननु,

‘asaq पितः प्रोक्तं पिता तपशकरखि। पितुरच्ग्यकाले अच्यां टसिमिच्छता” |

इति सानसूतरपरिश्िषटटवचने ‘aca’ ग्रहणेन व्यास्यवगमात्‌ अ्रसनदानेऽपि सम्बो घनविभक्या वाक्वरचना प्राप्रोति? प्राप्रो- त॒ नाम ‘foawsfa दत्तेषुः-इति कालत्यायनोयविशेषवचना- नुरोधात्त्‌ सेव प्रािवधितव्या भवति! हि सामान्यवचन्‌- व्यपाश्चयेण विरेषवचनसुपरोदव्यं भवति पदाहवनोयादौ हि सामान्यस्य विर्ेषेतरपरत्वसुक्षम्‌ | सामान्यव्यपाखयेर विरष- स्योपरोधः। 'पदार्घान्तरसाकाङ्वियेषमप्डाय तदितरत्र सामान्यमन्दति'- इति भवानेवाद अर पिच | ल्ानक्ूत्रपरि श्ट कारः खल्वासनादौ सम्बोधनविभक्तिं नोपदिरदेश, किसत्वष्याटा- वेव कथं ज्ञायते?

१२ AERA |

“शन्नष्यादिके काय्यं wat तपेण कमणि |

शद णोऽन्षग्यकाले तु पितणां दत्तमच्चयम्‌* | इति तत्परवचने aaa सुव्यक्तमस्याधस्यो पदेशात्‌ इत्यस्तु fai विस्तरेण Wo wen

यवानादायोड्गरं Hat विश्वान्‌ देवानावाह यिष्य- इति पृच्छति

यवानक्षतान्‌ दक्तहस्तेनादाय | कुतः ?

“कर्मोपदिश्यते यत कर््तुरह्ग चोच्यते

दक्िणस्तत् fara: कश्मणां पारगः AT” |

दति च्छन्दोगपरिश्षटिवचनात्‌ + एव्मन्यतापि। निगद व्याख्यातमन्यत्‌ ॥०॥ ton

अआवाहयेत्यनुन्ञातलो विवे देवास आगत णुताम sausaad वहिनिषीटत, fasd दवाः शणुतेमह- qa ये अन्तरौन्ते ये उप्रयाविष्ट ये अभििजिह्वा उतवा यजत्रा आसद्ाश्िन्‌ afefa मादयध्वम्‌, ओषधयः on ~ a aT ® संवदन्ते सोमेन WE राज्ञा aa छणोति ब्राह्मणस्तं राजन्‌ पारयामसौति ३॥

्रावाहय,- इति ब्राह्मरेरलनुक्ञातः कतानुन्नः wat, विश्च टेवासः,--इत्यादिभिस्िभिमन्वैः, आवादयेत्‌- इति waa: | मन््यपाढडानन्तरमितिकरणात्‌ मन्तत्रयेशेवावाडनं प्रतोयते |

ATSH A, | aR

सन्निधानादपि तथा अ्रवगम्यते। aa खल्वादिमौ डी waarat- वाहनप्रकाशनसामाध्धादावाहने समवेताथौबेव, ठतोयस्त्वसम - वेतायेतया सब्बेयेवादृष्टाधंः यद्यपि, पूव्वेमादत्तानां यवानां विनियोगविगशेषोन सूचितः, तथापि इदानीं तेरन्ववकिरणं करणोयम्‌ क्तार्थाः खल्विमे यवाः अवश्यं केनचित्‌ प्रकारेण त्यक्तव्याः! ase waaay. fa कारणम्‌ पितरावाहनें खलरावाहनात्‌ परतस्तिलैरन्ववकिरणं aafaufa तदत्रापि aaa वणेयितं युक्ञम्‌,--इति afaaad पश्यामः तथाच यान्नवलकयाः ^“यवेरन्ववकौर्ययाथ भाजने सपवितके” |

इत्यादि बलम्‌ यवेरन्ववकिरणच्ेदं मन्स्यानुपटेशदमन्तकं करणोयम्‌,- इति पिढदयितापिढभक्तिमहायश्पःप्रतयः | यवौ ऽसो तिमन्ेण,- इति कल्यतर्क्त्यप्रदोपादयः wa केचित्‌ Wawa काल्यायनोयच्च खादसतरं पश्यन्तः, विशे देवासः,- इति प्रथममन््ेणावाद्य यवान्‌ विकोश, विश्वेदेवाः तेसं इवन्ये,--इत्यादिमन्दयं जप्तव्यम्‌,- इति वणंयन्ति। तदसङ्ग- तम्‌। saat विनियोजकप्रमाणभावात्‌। अस्मत्‌ सूत्रकारेण मन्तत्रयपाठानन्तरम्‌ ‘sa कारकरणान्मन्तत्रयस्येवा- area विनियोगावमतेः जपस्यात्रानुपदेणाच्च “aa उत्तर- जपं जपति दत्यभिधाय, शव्यायनस्योत्तरमन्दयोपदेशः तच्चछाखिनां भविष्यति| कात्यायनोऽपि माष्य्दिनोयानां सूचकारः,--इि तदुपदृशेऽप्यस्माकं भवति यच्च रघुनन्द्‌-

ध्र 8 ATTRA. |

aa,—ué afefanea,—saanca,— “senate fafar- रेत्‌”-- इति fafeaq aq a सूतप्रतोकम्‌, अपितु aaa स्वाभिमतं व्याख्यानम्‌,- दति fart कुतः ? Baas az दशनात्‌ तन््रतवादिनाऽपि भाष्यकारेण शाच्वायनवचनावष्टग्मेन तथा aware यदपि, “अ्वाहयेत्यनुज्ञातोविश्वेदेवासच्रागत SAA दासः सत इति वा यवेरवकोथ विश्वेदेवाः waa इवं मे ये अन्तरौक्ते यउपयविष्ठ ये भग्निजिह्वा उतवा यजतरासद्या- faq वहिषि मादयध्वम्‌” -इतिच्छन्दोगापरसत्रम्‌ | तदपि नेतप्रयोगे निविशते तदुक्लस्य वेकल्पिकमन्तान्तरस्यातानुपद- Tai अत्रोपदिष्टस्य श्रोषधयः-इत्यादि मन्ान्तरस्य तच्ानु- venta | (विश्वे टेवाः- इति मन्वोऽग्यतस्मादि लक्षणएएव तत्र पितः Won 3 nell

अथ पितनावाहविष्यद्रति पृच्छति

्रथेत्यानन्तयायम्‌ | कथं नाम? दचदस्तेन तिलानादाय ॐकारं कला पितनावाइयिष्ये,- इति ष्च्छति,- इति कथं ज्ञायते ? ˆ देवानामावादने यवानामिव पितुणामावाहनेऽपि तिलानामादानष्य ॐकारकरणस्य चोचितल्रात्‌ परतस्िल- विकरणस्य सूचरराचेवमवगच्छछामः। “तिलानादायोड्गरं क्त्वा sa पितुनावाडइ यिष्यइति च्छति” इति तत्व कारपाठे व्यक्तौऽय- मथः | च्छन्दोगापरसूतेऽप्येवभेव सूत्रपाठः | कारश्चाज्र सन्ततः RCT तथाच WITHA: |

ATER: |

{€ ¢ 0 ATH A सन्ततः प्रणवः are: पियन्नेषु र. | उपांशुकरणच्चापि सद कत्त TAG” |

fai पितुन्‌+--इत्यादुपादानात्‌ पितनावाहयिष्ये,-- इत्येव

वत्तीञ्यम्‌, न्न तु तेषां नामगोत्रादय॒ज्ञेखः- इत्युक्तप्रायम्‌ ॥०॥ ler

आवाहयेलयनुज्ञातञथन्तस्वा निधौमद्यशन्तः समिधौमहि उशन्नुशत अवह पितुन्‌ इवि aa’, एत पितरः सोम्यासोगस्भीरेभिः पथिभिः gaa came ` द्रविणेह मद्र्रयिञ्च नः सर्ववीरं नियच्छत, आयन्तु नः पितरः सोम्यासोऽभ्निखात्ताः पथिभिर्देवथानेरस्मिन्‌ at खधया मटन्तोऽधिब्रुवन्त ASAT AT ॥५॥

इति" एतेमन्तैः, पिननावादयेत्‌,- इति स्वशेष; अतच, एत पितरः, इत्यनन्तरं उशन्तस्वेति म्बूलभरूतगोभिलग्छद् asiuea पिद यितायाच्च लिखितेन मेधिलानामेतददिपरोत- लिखनं हेयम्‌ः--इति तच्चकारेणोक्तम्‌ | वयन्तु स्रुलभूतस्रादकल्य उशन्तस्वेत्यनन्तरमेवं एत पितरडइति wet पश्यामः! तद्धाय्य- wat महायश्साऽपि तथेव क्रमेण मन्ावेती पटिती। wet गोभिलोये aware सूचितं वेतो सन्तौ परटिती,- इति now & Nell

se Alb

ATEHRA, |

अपहता असुरार्तारएसि बैदिषदङद़ति तिलेरन्व-

वकौोय्धापडपस्शति wad सूत्रम्‌ | तदन्न, भ्रपासुपस्यरशे पितमरमन्तोच्वारणं बोजम्‌ | तस्म्रादन्यवराप्येवं विधसयले sarge: करणोयः। तथाच च्छन्दो गपरिशिष्टम्‌ !

^“पिच्रपममन्तानुदरणे आत्मालश्च AAA

अधोवायुससुव्छग प्रहासेऽदरतभाषणे |

माजारमूषिकस्पमशं WAS RATA |

निसित्तेषवेषु wag कमम Aaa: WA” | sfai afecarared पिद्पत्ते मातामहक्ते पथक्‌ एथक्‌ करणोयम्‌ | कथं ज्ञायते “मातामहानाद्धेवम्‌'- इति सूतेण मातामदहपक्ञेऽपि कत्ख्रविध्यतिदेशात्‌ पृथगव करणं वणंयितु- मुचितम्‌, इति तन्तं वा वेष्वदेविकम्‌?--दइति qaaq वैष्वदरेविक।!दन्यत्र तन्तं नानुजानात्याचाय्येः,-- इत्यवगच्छामः | अ्रलसासत्वतापि तन्मनुतिषन्ति ॥०॥ tle

श्रथेटानोमष्यं वक्तसुपक्रमते,- यन्नियहच्तचमसेषु पविकान्तहिंतेषु

यन्नभ्यो हिताः ये saa यज्नियहच्ताः ते खल्विमे खादिराः पालाशाञ्च भवन्ति! अरमा पुनरमोषां विभोतकादिवन्न wal ATTA | कथं ज्ञायते १९ असहृद्यकारेणमोषां ara पदेशात्‌! तथाच VAAL “अरधेष्मानुपकल्ययते खादिरान्‌

राइ कल्यः | ५७

वा पालाशान्‌ वा-इति) “खादिरपालाशालामे विभोतक- तिल्लक_-वाघधक-नोव-निम्ब शाद्यल्यरलुदटधिखय कोविदार AUTAT- वज्ज सव्ैवनस्मतोनामिमोयथा्थै स्यात्‌”--इति स्मरन्ति च। “पालाशे THAT: स्यादाश्वये WANA | सव्वभूताधिपत्यच् wa नित्यसुटाहतम्‌” | इत्यादि | पलाशविकङ्तकाश्मरो विल्व खदिरोड़स्वरा नपरे यद्निय- aa मन्यन्ते ^ते वै पालाशः स्युरथवा aagafae: खादिरोडम्बराः काश्मग्यमधाः ud हि दत्ताः” -- इत्यपि निगमो- भवति | afsaaarat चमसेषु यज्नियद्चणाखाभिनिग्मिताः afa- पमाः प्रादेश्दोघांश्तुरङ्लविस्तताश्तुरङ्लोदषश्तुरस्राः मध्य- विलाञ्च पातविशेषाश्चमसाः भयन्ते तथा चोक्तम्‌ | “तच्छाखाञ्च TATA: प्राटेशच्तुरङ्लाः | तथेवोव्पेधतोज्ञयाखतुरसरास्त इत्यपि” | इति तेषु खल्िखम्धृतेषु चमसेषु पविदान्तहितेषु पविः, - ‘satire साग्रं aid हिदटलमेवच | प्रादेशमात्रं fasd पवि aa wafaq” | इत्य क्रलक्तरीः. qafeay व्यव हितेषित्यथेः ofaatfa उक्तलक्त णानि अन्तर्‌ मध्ये हितानि निहितानि वा येषां तेषु पविद्रान्त- हितेषु, यज्ञियव्चचसरषु,-- अप आसिञ्चति- इति वच्छमारन सम्बन्धः | एतदु भवति चमसान्‌ स्थापयिता ag देवे प्रागयं faar दक्तिगशग्राणि पवित्राणि स्थापयेत्‌, इति aia

५८ खाइकल्यः |

खल्वेतानि पवित्राणि "पवित्रे सखोवेष्णव्योः-- इत्यनेन fear, “विष्णोर्मनसा पूते स्यः-इत्यतुमाष्टव्यानि | ततश्चमक्षेषु खाप धितव्यानि कथमन्तं क्रियते उच्यते | प्रादेणए्मातं fe पविच्- मुपदिश्न्ति। खल्नच्छ्ित्रानां भवति प्रादेश्मात्रता।

विर्मवानुमाजंनं कश्माहता युक्ता। aed खेटनमनुमाज्ननद्धेषा- 0 ran ~,

मथप्राघम्‌ | एवमनुक्तमपि करिष्यते पवित्रविधौ खल्ल-

स्माकमिखयसुपदटेशः। तथाच wear, “ततएव afen:

प्रादटेशमाचरे पविते कुरुते” “श्रोषधिमन्तधाय छिनत्ति नखेन

पविते खोवेष्णव्याविति" “aaa अह्विरलुमाष्टिं विष्णोमनसा

यूते इति”---इति ॥०॥ ॥०॥

एकेकस्पिन्रपासिद्चति--शच्नाद्षवीरिति॥ ८्॥

एकस्मिन्‌ एकस्मिन्‌ wat श्रपउदकम्‌ आसिञ्चति शत्रोदेवी- रितिमन्तेण देवपूञ्चम्‌। एकैकस्मिन्‌,- इति वोष्सया प्रति- ; Q ~ * पां weatatd दश्यति। adam तन्तरमनुष्ानं भवति। 0 a 9 कात्यायनोऽपि, अष्यऽ्तव्योदके da—cafea तन्तस्य नितिमाह wen ॥०॥

एकेकस्थन्नेव यवानावपति यतीऽसि यवयास्यद्‌- देषोयवयारातौरिति < एवीकस्मिन्नेव urs यदानावपति यवोसौतिमन्ेण। तदिदं दैवाष्येपाव्राभिप्रायं सूत्रम्‌ कथं wade यवावपनस्योप- emg) उत्तरच “पितन्‌"-इति करणाच्च ate तद्य नधिका

ATER, | <.

भवत्य्ङ्ता a किं कारणम्‌ ? एकं Geeta दके भवति, इति कथं पुनन्नायते,-एकमर्ध्यपां दैवे मवति १- इति |

A ~ ~~. ^यवेरन्वव कोय्याध भाजने सपविच्रके" |

इति याज्नवल्कयादिस्मतिष्वेकवचनोपदेणात्‌,- इति चेत्‌ किमतः भवतः सूचकारस्य एकंकस्मिन्‌'- इति ata wate: याज्ञ TAIT नास्मग्रयोगस्योपदृष्टा | तथापि तदइचनस्मेक वचनं दष्ट पात्रमेकं निखिनोषि 1 श्रस्मत्‌सत्रकारोक्तां await पश्यन्नपि तव सन्दे्ति ! सेयं पितरमुपेच्छ saat गाढा भक्तिः | waa तहि प्राप्रोति१ नखलु ज्ञायते, क्रियत्सु asset arer far मिष्यति.-इति। एवन्तहि सामध्यादयवस्या भविष्यति ¦ पात खलेकस्मिन्‌ wafcatat ater casa कल्पयिष्यति,- इति, ननु तिचतुरादौन्यपि शक्रोति कल्पयितुम्‌ ? सत्यं शक्रोति इयोः ताधेत्वात्त्‌ कल्पयति या हि ater तिचतुरादौनि पात्राणि कल्ययति.-कल्यथत्यसौ हे रपि cai कल्पयति चेत्‌, aa चरितार्था सतो नाधिककल्यनाये भवति, इति) अध, शस््ा- न्तरदशेनं विनान ते परितोषः, दृश्यतां तदपि} यथा we पुराणम्‌

“विश्वान्‌ देवान्‌ यवैः पुप्पैरभ्यपासनपून्पकम्‌ | पूरयेत्‌ पाचयुग्मन्तु खाप्य दभ पवितके शन्नो देवोत्यपः Hata यवोऽसोति यवांस्तथा |

द्ति। युरूरवोमाद्रवसोरुभयलादर््योभयलं प्रोत्यतिण्याघम्‌,-

६० ATRaa, |

दति शूलपाणिः faataart अ्रष्येपाचभेकं वा, दति मदनपारिजातः।

केचित्‌ इदं सूत्रम्‌, उत्तरसच पितन्‌” इति च, qatar | तेषां ईषेऽपि ma उत्तरस्जानुसारात्‌ तिलानामावपनं स्यात्‌, यवानां वा १--इति विचारण्णेयम्‌ यवानाम्‌--इति aa: कुतः यतः.-

“सदा परिचरद्वक्या पितनप्यतर देववत्‌? |

इति कात्यायनेन afeate पितुं देववत्‌ परिचरणसुक्तम्‌ | "यतेस्िना्थः- इत्यनेन हदिग्रादे यवेस्तिलार्धः करणौोयः,-- इति सूत्कारोऽप्युपदेच्यति | अस्मात्‌ कारणादवगच्छामः,- fanut योऽथस्तिलैः क्रियते, देवानां सोऽर्थोयवेः करणोयः, - इति ¦ रपरे पुनरेतदविद्सः सूतच्ेदमपटन्तः--देदेऽपि ort तिलानावपत्ति vio he no

पितुनेकेकस्ितैव तिलानावपति, तिलोऽसि सोमदेवल्योगोसवोदेवनिभ्धितः प्रलमह्िः ga: खधया पितुन्‌ लोकान्‌ प्रौणाहि नः खारैति ॥१०॥ पितुन्‌,-इति व्ययान्‌ cert दितौया पितृणाेकौकस्मित्रेव पाचे,--इत्यथेः ! पित्न्‌ उद्िश्य,- इति वा व्णनोयम्‌ केचित्‌ "पितुन्‌--इति पठन्ति, are: एकौकस्मिन्‌,-- इत्यनुव्तिष्यते, किमथं युननिंर्दिश्यते wat. तिलावपन- मन्ते बडइुवचनान्तपिठपदशखवणात्‌ सज्ञन्मन्तपाठेन . एवौ कस्मिन्‌

ATER, |

ara तिलावपनं कञिदाशङ्ञोत, तन्मा प्रशाङ्गोदित्ये तदधं पुनरिह fata: १०॥

सौवशराजतौदुम्बरखड़मणिमियानां पाचाणामन्य- तमेषुवा॥ 22 tt squat तास्रमयम्‌ | कथं ज्ञायते सोवर्ण दिसाहच्यीत्‌ aa. मथानां यज्जियहकच्चमसेषुः- इत्यनेरव गताघ्लाच्च। खड्मयं गर्डकशिरोख्िनिश्थितम्‌। मणिमयानि मारकतस्फाटिकादोनि। तेषां खल्वेषां पाद्ाणामन्यतभेषु पातेषु वा "पविचान्तहिमेषु"- दरत्यादिगतेन सम्बन्धः वाशब्दो fame: | तानि खल्वेतानि पाताणि वैकल्िकानि,- इये कजातोयान्येव सव्माखष्य॑पातराणि कत्तेव्यानि। पुनः कानिचित्‌ सौवर्णनि, कानिचित्‌ राजतानि, कानिचिच्वापरापराणि। किं कारणम्‌ ? "विकल्पे fe नोभयः शास्ताथेः--इल्युक्तम्‌ ११॥

WAIST १२॥ वाशब्टोऽवर लुप्तवत्‌ द्रष्टव्यः, पूव्वस्मादा अनुषच्ञनोयः। यज्ञिय- aarat पचपुटेषु वा पविव्रान्ततेषु,- इत्यादिपूव्व दधेः ॥१२। यानि वा विदन्ते १३॥

धानि वा अनिषिद्वानि कटलोदक्तत्वगादोनि लभ्यन्ते, तेषु वा पवित्रान्तहितेषु.-- इत्यादि गतेन सम्बन्धः ° १३॥ ०॥

एकैकस्यैकेकेन ददाति सपविवेषु हस्तेषु १४

एककस्य पित्रादेः एककेन प्रत्येकेन ददाति उत्सृजति स्प{वतिषु

६२ खाद्कल्पः |

पविव्र॑सदहितेषु ब्राह्मणानां way सतु, इत्यथः एतदनेनोक्ं भवति बाह्मणानां way प्रथमं पवित्राणि cat पश्चादष्यमुत्‌- सखषद्टव्यम्‌-इति। एव at एककस्य पिढब्राद्मणादेः सपवितेषु हस्तेषु wa, प्रलयेकेनाचेप ददाति। तस्मात्‌ प्रत्येकत्राह्यणद्स्तेषु पवित्राणि दातव्यानि, ल्राभ्युदयिकवत्‌ मिलितेषु इस्तेषु,- इति fre भवति | इदमिदानीं सन्दिह्यते सपवित्रेषु इस्तेषु,--इत्यनेन ब्राह्मणदस्तेषु पवित्राणां प्रदानं तावद्रम्यते, ज्ञायते,- किमर््यपात्रस्ान्येव पवित्राणि ब्राह्मणानां हस्तेषु इदानीं दातव्यानि, saat तेभ्योऽन्यानि १-दइति। तेभ्योऽन्यानि,-डइति प्रतिपद्यामहे | कुतः सपवित्रेषु हस्तेषु अपर ददाति,-- इत्यक्त पवित्रान्तरस्येवावगतेः 1 wear ufaatfed देयमिति युक मभ्य पगन्तुम्‌ | ufaaafed war भवति पवित्रं weaa- दष्येस्योपकरोति,- इत्यत्र विवादः उपकरोति चेत्‌, नुनं ufsaafeatarar भवति तदेवं सति युज्यते विनैव वचनं तद्रहितमघसुत्सष्टम्‌ | wei हि सपवितेषु इस्तेषु,--दइति वचन- मन्यधाऽपि वशयितुम्‌। उत्सर्गात्‌ gata चेत्‌ पवित्राणि प्रति पायन्ते, अर्यीधेतेवासोषां स्यात्‌ काल्यायनोऽपि,-

“गोत्रनामभिरामन्वा fra प्रदापयेत्‌”

इत्यरघ्योरगेमभिधाय,

खाडकल्यः | ६३

“च्येष्टोत्तरकरान्‌ युग्मान्‌ कराग्राग्रपवित्रकान्‌ | RASA सम्प्रदातव्यं मैकौकस्याच् Haz’ इति परतो qgaq उत्सगानन्तरमेव अरध्यींयपविच्राणां ब्राह्मणे प्रतिपादनमनुजानाति | अपरे पुनरेतद विडांसोभाषन्त,-- दभ्भखां नि श्ाल्यत्वाभावात्‌ ्रघापातौयाण्येव पवि्राणि इदानीं ब्राह्म ण- SAY TUT ततोऽषेसुत्खश्व्यम्‌,- इति १४

केन aay ददाति ? उ्यते,-

यादिव्या आपः पयसा सम्बभूवुयां अन्तरिक्ञा उत पाथिवीर्या दहिरण्यवर्णां यल्नियास्तान्मापः शिवाः Waal: सुहवा भवन्तु असाैतत्ते अध्ये ये चात त्वामनु याश्च त्वमनु aa ते खधेति १५॥

यादिव्या इति मन्तं परित्वा अरसाविल्यादिना दयात्‌ wWat- साविति सम्बोधनान्तनामाद्युज्ञखासिप्रायं वचनम्‌ तथाच कात्यायनः | “गोत्रनामभिरामन्य पितृनघंय प्रदापयेत्‌" | दूति t “Ta खरान्तं waa गोदस्याक्य्यकश्णि। Mag avd प्रोक्तः कत्ता एवं Tata | स्मैव पितः प्रोक्तं पिता तपेणकम्नणि पितुरक्तव्यकाज्ञे waa ठिमिच्छता॥

६४ ATTRA: |

ए्श्चव्रधपादिके कार्ये Wal तपेणकश्चरि।

शधं णोऽच्यकाले पितृणां दत्तमक्षयम्‌” इति चाद्मरोये स्रानपूचपरिशिष्टे। निर्देशक्रमश्चामोषासस्मादेव पाठक्रमात्‌ कल्मनीयः। तेन, यादिन्या,-इति मन्तसुच्ाय्य, ्रमुकगोत्र पितरसुकगश्ननेतत्त Wal A ala लामनु यांश्च aang तस्मै ते खधा.-इत्ययमस्माकमुत्सगेवाक्यप्रयोगः। यत्‌ पुनः स्मरणम्‌,--

“सम्बन्धं प्रथमं Favela नाम तथेवच |

vated विजानोयात्‌ RATT सनातनः” इति | तदस्म्रयो गव्य तिरिक्तविषयम्‌ | अस्मच्छास्ते रूपोल्ञेखस्या- नतुशणसनात्‌ ¦ बज्कचानां खखसावस्ति “गोत्नामरूपाणं पितृणमिदमासनम्‌*--इल्याद्याण्लायन्द्यपरिशिषटदश्नात्‌ गो्रारोनामेतददिपरोतक्रमेणास्मत्परिशिष्टे पाटाच्च अनयैव युत्तया,- |

“स कारेणैव कन्तव्यं Ta waa घोमता।

सकारः कुतपोजन्नयस्तस्प्ात्‌ Baa तं aeq” दति वचनोपदटिष्टं सगोत्रपदमप्यस्माभिर्नाल्ञेखनेयम्‌ | किन्लस्मत्‌ परिशिषटकारोक्तं गोतपदमेव एवमस्मत्पररिशिष्टे पिलपदमाच- arama पितरित्यादिकभेव aaa त्वस्प्त्‌पितरित्यादि | सम्बन्धिशब्दः खरञेष waa सम्बज्धिनसुपस्थापयति,- इति सुकरोयजमानपित्ादोनामवगमः | कथमन्यथा भ्रस्मदन्नसित्यपि नील्ञिख्यते 1 - अतएव “पदेषां ना युपसनक्ति” “समं पदं

ATER: | ६५

ग्टह्वाति*- दत्यव्र सोमक्रयाथेसुपखि तायाञ्नरुणायाएव पदप्रति- पत्तिरिति fasta: | सोऽयं पटिन्यायोऽत्र शरणम्‌ अस्मत्‌- पितरित्याद्य्लडे तु शब्दाध्याहारनयोमूलम्‌ | तदेवं नयमेदाद्‌- भयमप्युपपत्रम्‌ तथाचोभयथा दशनम्‌ “एत पितरः? इति ‘at यन्तु नः पितरःः- इलि परिश्ट्िकारोक्तः पितरित्या- AAG त्वस्माकमाद्रण्णोयः |

खल्वयं पित्रयष्येदानप्रकारः | Zarara, या दिव्या- इति मन्तं पटित्वा विश्वदेवाएतत्तऽघय खादहा- इतिवा, नसः- इति वा, वषट्‌ -द्रतिवा दद्यात्‌ पितुणामैव सख्धाकारस्य काल्या- यनेनोक्तत्वात्‌ खघापदयुक्स्य ये चाच त्वेतिमन्वस्य दैवेऽनभिनिवे- शात्‌! wy तहिं मन्तखस्धापदणव स्वाहादिपदोहः ? नैतत्‌ शक्यम्‌ विज्ञताकेवोहस्य अध्वरमोमांसायां सिदान्तितत्वात्‌ चात्र प्रकतिविकारभावोऽस्ति | ्रसमवेताथैत्वा् | देवे wea aaa aaafa ! किं कारणम्‌ ?

“सपिर्डौ कर णाद यत्‌ पिढठभ्यः प्रदोयते | सव्वध्वंश्हरा माता इति wary निश्चयः” इत्यादिव चनैयैथा पित॒ननु सन्ति भोक्तारः, मवं देवाननु केऽपि Wad | तस्मादसमकेतार्थोमि चोकथमिव दैवेऽप्यङ्भावसुपगच्छतु | अथाभिधानसामष्यादि मन्ताणामङ्भावं तत्रभवन्तोमन्यन्त | तथा ` चोक्तम्‌ ! “शअ्र्थाभिधानसाम्यान्बन्तेषु शेषभावः स्यात्‌” इति | श्रथ, मन्तस्याृ्टाथेल्वे किं बाधकम्‌ > अदृष्टाथेले दैवेऽपि पठनोयो भविष्यति | बाधकसपि वच्यामः 1 साघकमपि र्मः £.

६६ ATTRA: |

सामान्येनाभिधानमिति चेत्‌। इति चेत्‌ पश्यति,- सामान्येनाभि- धानं देकेऽपि मन्तपाठस्य साघधकम्‌-इति। aa ब्रूमः} सामान्येनाभिधानमर्थोविशेच्यति | अर्थाभिघानसामष्यबि मन्ा- णामङ्भावमवोचाम किञ्च मन्स्यटृटायेखे लिङ्ादिनियोगा- सम्भवादचनेनेव तदिनियोगोवाचः | चाच वचनमस्ति। एवन्तावत्‌ साधकं aaa) बाधकमपि sw! यस्य fe uae कवित्‌ दृ्टाधंतासम्धवः, तस्य नादृष्टाथतामनुमन्यन्ते मोमासकाः। तथा चोक्तम्‌

^यस्य दृष्टं लभ्येत तस्याष्ट प्रकल्पनम्‌ | ~ 0

लभ्यतेऽथस्मुतिदृष्टा मन्तोच्चारणतस्त्िह

अधेस्मतिः प्रयोगां प्रयोगाच्च फलोदयः

इति दृष्टाथसम्पत्तौ नादृष्टमिह कल्यते”

इति अपिच यस्मादयं स्‌व्रकारोऽनुपदमेव, “श्रपडपस्यृश्येव - मेवेतरयोः इति करोति, तस्माटवगच्छामः,- पित्रष्येमभि- yaa ये चात्र वामिति मन्तः पठितः,-इति। यादिव्या,- इति मन्त्रोऽपि तदहि दैवे प्राप्रोति प्राप्रोति,- इति पश्यामः! समवैति खल्लयमाथं सामन्तो दैवेऽपि | समवेति चेत्‌ -- प्राप्नोत्यपि | waa युक्तया एतत्त अष्यमित्यपि देवे ware.) HAA वश्यते,-- एतत्ते अष्यमित्यन्तं रवसाधारणं ये चात लासिति सन्वः पुनरसाधारणः पितेय,-इति किं क्रियतां यत्रान्या गतिन सग्धवति | भवतामप्येतत्‌ समानम्‌ कथमन्यथा

ATER, |

#

मन्वसखः खधाणश्ब्टोऽपि दैवेन प्रयुल्यते। प्रयुज्यतासिति चत्‌) यस्सादटेवं सति,- |

^स्वाहाकारवषटकारनमस्कारा दिवोकसाम्‌

खधाकारः पित॒णन्तु दन्तकारोदणां मतः

दति छन्दोगपरिशिष्टवतचनविरोध saa सव्व परोक्तका- MRA चैवे भवताऽपि इष्यते) तस्मात्‌ सामव्यादेषा व्यवस्था भविष्यतौत्यकामेनापि वाचम्‌! अतएव महायश्सा दैवेऽपि या दिव्या इति मव्ोलिखितः नये चात्र ला- fafa: अरथवा। प्राधान्यात्‌ पिरय पद्छमभिप्रेव्येव इयमातरत्‌ सतिता ! दैवेऽपि यावत्‌ शक्यं fase करिष्यामः ये चात त्वामिति wag दैवे शक्यते कर्तम्‌! असमवेताधत्वात्‌ | तस्मात्‌ काल्यायनोक्येव रोत्या sf उत्सगेवाक्यं रचयितव्यं भवति॥०॥१५॥०॥

अप उपस्प्रश्येवमवेतरयोः १६ रप VERA WH एवमेव पूर्व्बोक्घयं वाह्वता इतरयोः पिता- महप्रपितामहयोरप्यध्यं ददाति,- इति गतेन संबन्धः। माता- महादोनासपि “मातामहानाञ्चेवम्‌"- इति वचनात्‌ सब्धभेवेतत्‌ कत्तव्यम्‌ तदिदसुसष्टमष्यमिदानीं array प्रतिपाद यितव्य भवति | frat खल्वेतदु्सृष्टं पिदस्थानोयाशेभे ब्राह्मणा भवन्ति उत्तरत्र संखवसमवनयनसूतणच्वेवमवगच्छामः। संस्रवश्ब्टे- हि “संस्रवान्‌ प्राञ्चति इत्यादौ सुवादिपातलगनग्रतिपादिता-

पादइकल्यः |

वरिष्टाज्यादिदव्यवचनोच््टः। इहापि ग्रहोतव्यो भवति। अविरोधात्‌ प्रतिपादनप्रकारमाह कात्यायनः | “गो बनामभिरामन््ा पित॒नष्यं प्रदापयेत्‌ |

4 ae th, SZ, alt, ३0 & > > > + > > >

च्येष्टोत्तरकरान्‌ युग्मान्‌ कराग्राग्रपवितकान्‌ |

RAIS संप्रदातव्यं नैककस्यात्र stad” | इति ! तद्व्रादौ ‘Maatafa’—senfer श्रष्येदानसुपदिश्य, परतः --ज्येष्टोत्तरकरान्‌?-- इत्यादिना तद्मतिपादनप्रकारोऽभि- fea कराग्राग्रपविह्तकान्‌ क्त्वा we दातव्यमिति नरूवन्‌ प्रधमं पवित्राणि ब्राह्यधेषु प्रतिपादय पञ्चाज्जलादिकं प्रतिपादयि- तव्यमिति भड्यन्तरेणोपदिश्ति। नेककस्यात दौोयते-- इत्याभ्य॒दयिकै gay पाव्यैणे एकंकस्य दानं दशयति तेषां खल्वेषां पविव्ाणासुत्तराग्रा णामेव ब्राह्मणदस्तेषु दानं करणोयम्‌ कुतः `कराग्राग्रपवित्रकान्‌"-- इत्यनेन तथाऽवगतेः। fe शब्दस्य खवणमात्रात्‌ योऽर्थोऽवगस्यते, युज्यते विना कारण- सुत्खष्टुम्‌ चाभ्यदयिकविषयल्वात्‌ वचनस्य पाब्वेणे तदुक्त स्यादितिवाच्यम्‌ |

“म्न्य त्ताम्येबएव स्याद्‌ यवादिरहितोविधिः" | इति तेनेव यवादिव्यतिरैकेणाभ्यदटयिकोक्स्य सर्व्व॑स्यैव पान्वरेऽपि करणोपदटेणत्‌ अथ,-

न^वशिष्टोक्तेतिधिः कत्लो दरषटव्योऽच निरामिषः |

अतः परं प्रवच्यासि विरेषडह योभवेत्‌" a

खाडकल्पः | ge.

इवयपक्रमात्‌, "कराग्राग्रपवित्रकान्‌” दति विशेषाभिधानमैव किमिति नोपैयते₹ wy यथा नोपेयते, आमिषमन्तरेण वशिष्ठो क्तस्य area विधेरतिदेशात्‌ afasiawa यो विशेषः- “प्रातरामन्तितान्‌ विप्रान्‌'- इत्यादिः, aaa तक्मातविषयतवं गम्यते। वशिष्ठानुक्तस्यापि विशेषस्य अन्यदाप्येषएव स्यात्‌'--इत्यस्यानयेकत्वापत्तेः अतएव, “MIATA दर्मषुः-- इत्यादिवि्ेषाणमपि wat करणप्रसक्तौ, तदपवादाघेम्‌,-

“efaurgad eu दक्तिणाभिसुखस्य दक्तिणग्रेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः” |

इति वचनारम्भोघटते इतरथा खल्वयमारम्भोऽनयेकः स्यात्‌। चेदेवं, ततरोक्रानां भूयसामपि विशेषाणां तन्मात्रपरल्वाप्या TH करणं स्यात्‌ | क्रियन्त तस्माद्‌ यथोक्तमेवास्तु wea हि विशेषस्य wrest करणं नाभित्रैति, कयाविड्द्या तमवबोघयति | चान्यतराप्येष एव स्यादिति पिण्डदानसत्रिघौ कथनात्‌ पिण्ड - दानमाव्रविषयसिदमिति वाचम्‌ | तन्ाव्परत्वे प्रमाणाभावात्‌ | प्रकरणापैच्तया सत्रिधेदंव्भलत्वाच्च। अतएव राजसयप्रकरणे श्रभिषेचनोयसत्रिधानान्नातमपि शौनःओेफख्चवणादिकं प्रकरणात्‌ राजसयस्येवाङ्ग तु सत्रिधेरभिषेचनोयस्यति सिदान्तः तस्मात्‌ तत्तदिशेषव्यतिरि क्षस्य क्रत्खञविधेरतिदेशोऽयम्‌ 1 तस्य faw- दानमात्रविषयलवेऽपि नैकीकस्यात्र clad इत्य पसंहारात्‌ पाव्वणे- ऽपि कराग्राग्रपवित्कलवं भवत्येव सन्दिग्धोपक्रमस्य वाक्यस्योप-

Ho ATSHRA: |

संहारवरेन नेतव्यतल्ात्‌। नैकौकस्यात्र टौयते इतिवत्‌ कराग्र- पवित्रान्‌ क्त्वा नात clad इत्यनभिधानाच्च तथावगतैः किञ्च पाव्बैखे पवित्राणां ददिणाग्रलं वचनबोधितं, किन्ल्ा- सनादिद्भाणं दक्िणग्रत्दशेनात्‌ पवित्राणं aad परि- चिकल्ययिषितम्‌ तदरमाभ्युदयिक्षे कराग्राग्रपविवकलत्वदशेनात्‌ पाव्यैणेऽपि तथा कल्पयताम्‌। wat पितरादौनाभेकंकस्य MMU अभ्यु दयिकदृष्टस्य ज्यष्टोत्तरकरत्वस्य तव्राप्यना- यत्या . कल्पनोयल्वात्‌ क््यप्रदोपैऽप्यक्तम्‌,-“कराय्राग्रपवित्र- त्वसाभ्युदयिकै विशेषः -इत्यायाति, तथा चैतद्परोत्यं waa स्यात्‌ १- इति चेत्‌ नेवम्‌ भिलितहस्तोपरि दानमभिधाय, Savas टोयतेः- इति यत्‌ युनरभिघत्ते, मेन ज्ञापयति,-- इदमेवात्र विधोयते, कराग्राग्रपवि्रकल्न्तरनृद्धते"- इति यच्चोक्तं तत््रकारेण.--नककस्याजन टोयते.-इत्यभिधानं विना पितादितयत्राह्यणानां सिलितदस्तोपरि दानानुपपन्या नेककस्या्र टोयते,- इत्वस्य पुनरभिधानानुपपत्तिः- इति | तदयुक्म्‌ ज्येष्टो ्तरकरत्वेनेव मिलितद्स्तलाभात्‌। यद्य कम्‌,--“ज्येषोत्तरकरत्वस्य पिचादिप्रव्येकनत्राद्यणापच्याऽपि सम्भ- वेन तथात्वानुपपत्तेः' —sfa i तदप्यसङ्गतम्‌ ! च्यष्टोत्तरकरान्‌ युम्मान्‌+--इति बहुवचनेन बहूनामपि युम्मानां ज्येष्टोत्तरकरत्व- कथनात्‌ पित्रादिप्रतयेकनब्रह्मणापेच्चया बरंनस्यानुचि तत्वात्‌ t निषिदोहि ब्राह्मणानां विस्तारः | तन्माच्रपरले प्रमाणाभावाच्च | यच्वापरसुक्तम्‌.--(कराग्राग्रपवित्रलस्य पव्वेेऽनुक्तत्रारनुवादानु-

ASH: | 92

aqa2--sfa1 तदपि नास्ति। अस्माटेवानुवादात्तत विधे. रनुमानोपपत्तः तथा चोक्तम्‌

“लिङ्दपि विधिक्ञयोदभषु विकिरोयथाः |

इति ्रतुवाटोवा मा उपपादि। तथापि, ्रन्यत्राप्येष एव स्यात्‌'- इति वचनात्‌ पाव्वेशेऽप्येतत्‌ प्राप्रोति 'नैकेकस्यात् दोयते'-इत्यपि तहि प्राप्नोतु ° न,--इति qa: किं कारणम्‌ ? अचति विशेषोपदेशात्‌! “एकेकस्यककन ददाति दति सूतरणा्च इईतनिणेयेऽप्यक्तम्‌, (कराग्राग्रपविवरत्रमाभ्युदयिक- एव, च्छन्टोगपरिश््टि विशेषाभिधानसरसादिति वाच्यम्‌ | नैकेकस्यात दौयते,- इति तदुपसंहारात्‌ भिलितदानस्यैव विशेषस्य तचत्राभिधानात्‌ रएषोऽन्यत्र विधिः स्मतः; इति पञ्चादभिधानाच्चः-इत्यन्तन॥ १६॥ °

प्रथमे पावे aaa समवनोय wd zai क्रत्वा शुब्न्तां लोकाः पिषदनाः पिटषदटनमसि faa: स्थानमसोति १७

प्रथमे पाचे,-इति faeura qa: त्रप उपखष्यैवमेवेतरयोः"-- इति सूत्रणात्‌ aaa प्राथम्यावगतेः | मन्तलिङ्क पितणां खवणा- चैवमवगच्छामः। तेन, देवे न्युनकरणं नास्ति ‘Tea प्रथमं पात्रम्‌? इत्यपि स्मत्तीरोभवन्ति। अपरे पुनरेतदविद्ांसो-

ATER: |

भाषन्ते प्रधमं Wada देवपात्रम्‌,-इति। 23 waa न्यनोकरणमिच्छन्त्यन्ये |

तदस्मिन्‌ प्रथमे पातै संखवान्‌ अ्रष्येपातलम्नजलादोन्‌, समवनोय सम्यगवनोतान्‌ भिखितान्‌ wat, यतावनोताः संस्रवाः, aq frend न्य॒नमधोसुखं करोति शन्धन्तामिल्यादि- Wat) तदेवं Ve कत्वा वच्छमाणं कन्य कुयात्‌ “aati लोकाः पिदषदनाः पिढषदनमसिः-इति प्रतोकं afaa पठन्ति!

तदिदं पिद पक्ते न्यगोकरणं सूद्रितम्‌ मातामडपक्तेऽपि मातामहपात्रे संसरान्‌ समवनोय तत्‌ पातं wae कन्तेव्यम्‌ | कुतः (मातामहानाञ्चेवम्‌"- दत्य तिटेशस्याथवच्छो पपत्तेः | ‘aed वा वेशखदेविकम्‌ः--दति कुव्वेन्‌ वेश्वदेवि कादन्यत्‌ Tata करणोयभिल्युपदिशतोत्यवोचाम |

तैषां went संखवाणां समवनयनं कथं करणोयम्‌ ?- इति वक्तव्यम्‌ उच्यते संसखरवोऽध्यपाव्रं दत्तरेषजलम्‌, तच्वादौ पितामहपावस्य facaTt प्र्तप्तव्यं ततः प्रपितामहपाचस्य, प्रावत्तिं कक्रमखरसात्‌,- इति वाचस्मतिभिञ्प्रथतयः। तदस्य पिदटपावस्य भ्रपिधानमस्माकं नास्ति| अनुपदेशात्‌ | खल्व- मुपदिषटमपि करणोयं मवति यद्ध श्ौनकवचनम्‌,--“प्रपिता- महपावेण निधाय प्रतिष्ठापयति इति तदपि बद्नचानाभेव नास्माकम्‌ कथं ज्ञायते ? तस्य ततसूत्रकारत्वात्‌ | शौनको प्रयोगी frente प्रतिष्टापनमावरमेव करणोयम्‌, न्युज

अदडइकन्तछः | 53

करणमपि प्रतिष्ठापनमाच्रस्यंव तनोपदेणात्‌ | अन्माकन्तु न्युनौ- करणसुपदिश्यत Aq काऽयमनयोः daa | येन गोनकोाय- मपिधानमस्माकमपि att भवेत्‌ आण्वलावनष्द्यपरि- शिष्टेऽपि.-^तत्‌ ura चो टदेगे foaw: स्थानममोति निधाय प्रपितामहाष्येपात्ेण निदध्यात्‌. saat वा तत्‌ कुर्व्यात्‌"--इति निधानन्य॒ज्ोकरण्योवकल्यिकत्वसुक्तम्‌ | aga, we वा तत्‌ कुग्यांत्‌.-इनि वचनात्‌ न्युजकरणपन्न प्रपिनामदपाल्रण a तत्पाचस्य निधानम्‌, प्रपितामदहपातग्ण निघधानपक्त न्युजोकरणमिति व्यक्घमवगस्यते | रघुनन्दनस्त्वतद नाला चयन्‌ शौनकवचनात्‌ प्रपितामहपाच्रणाधःक्तं पिढपातमू सुखा वस्तं न्युजमधोसुखं करोति,- इति व्याचष्टे 1 णवम्‌,--

^पेठकं प्रथमं पाचं तत्र चैतामहं न्यसेत्‌ |

प्रपितामहं ततोन्यस्य Aleta च.चालयेत्‌

खष्टसुडतमन्यत्र नोतसुद्वाटितन्तथा |

Ula दृष्ट्रा व्रजन्त्याशु पितरस्तं शपन्ति च” इति यमोक्तेऽपि कल्ये नासत्येव न्य॒नोकरणम्‌ | पिटपाते पिता- महप्रपिमहपावयोन्यसानन्तरभेव स्पशेस्योद्रणस्यान्यतर नयनस्य चालनस्य निषेधात्‌ खल्वन्तरेण स्परशंसुदरणं चालनच्च शव्यं We कन्तुम्‌ रघुनन्द नस्वाह -` यम वचनेन पितामह प्रपितामहपाकदयपिघानमुक्ता वचनान्तरात्‌ न्युनोक्लतस्य तत्पा- त्रस्य उद्वरणादिनिबेध उक्तः- इति! तत्‌ कल्यनासातभिल्यु- पे्तणोयम्‌ | यदपि,-

2 ©

Og ATER, |

“fy: खानमसौति We पात्रं करोत्यधः” इति याज्नवल्कयस्मरणम्‌ | तदपि तदुक्तप्रयोगविषयम्‌। तस्यापि, पाव्रमधोभूमौ we करोतोत्ययमथंः। *अधःश्रायोः- इत्यादौ यथा। एुनरधःखितं पात्रं wai करोति,- इत्यथः 1 येनापि- धानमनेनाचिप्येत। ह्यघःपदमधःख्ितं शक्रोति वक्तम्‌ ¦ तत्रास्य सामथ्यविरदहात्‌। कथमन्यथा, अधःशयो-इत्यादा- वप्यपिधानं नाक्िप्येत तस्मात्‌,--अधःखितं पात्रं न्यं करोति.- इत्यन्वयानुपपत्या पिधानमच्रा्तिप्यते, अन्यथा अधः- पदवेयध्यौपत्तेः-- इति gata: शूलस्तोपि परास्तोभवति। अधघोभूमावित्यथतयाऽन्यथोपपत्तेराक्षपायोगाच यदप्युक्तम्‌,- शअधोभूमावितिकल्यतरुव्याख्यानमयुक्ते साङ्गप्रधानाथेतया वेदैः प्राप्तत्ात्‌- इति | तदेवायुक्तम्‌ ! श्रधोभूमावेव wat करोति, a कुशोपरि,--इत्यभिप्रायेणाथेव्लो पपत्तेः कैचित्‌ faa भूमौ तिलकुशान्‌ निःचिप्य तेषामुपरि set कुव्बन्ति ! 'अधः*-- इति कुव्वन्‌ तत्‌ नानुजानाति। “दक्चिणाग्रङणस्तम्बं at निधाय तस्योपरि « # तत्‌ पावर न्युलमधोमुखं करोति”- इति व्याकुव्वी णोविक्नानेभ्वरोऽपि पिधानं नोवाच रघुनन्दनस्त छन्दोगोऽपि, “यान्नवल्केयन तत्पात्तस्याधःखत्वाभिधानात्‌ पातरा- न्तरेण पिघधानमाच्ति्म्‌?--इति तदुपजोव्यशूलपाण्यक्तमेवोक्त- वान्‌ तदखडयम्‌ यदि नाम याह्वर्क्योये प्रयोरी पिधान- माचिप्येतापि, तादता कथमस्मदटोयेऽपि प्रयोगे तत्‌ शक्यं कल्ययि- तुम्‌) दछययमनारश्बविधिः वा अस्मद्मयोगमसावुपददि-

नाइकद्यः | SY

afai काण्डानुममयोह्ि कियाननेनोपदिष्टः पदाधगैनु- समयश्चात्रभवतः सूत्रकारस्याभिप्रेतः--इन्यवोचाम | “wea पात्रे dana समवनोय few: wrandifa पारं नुं करोति” इति कातोयेऽपि कल्य न्युजौकरणमवोपदिष्टं पिधानम्‌ तदेवम्‌.--पिधानपक्ते न्युडोकरणम्‌, ait amg पिधानम्‌.- इति तत्रभवताख्षोणं समयः, निबन्धारएव केविदतापरितुष्यन्तः प्रयोगान्तरषिश्षान प्रयो- mat निवेशयन्ति

यच्चापरसुक्तं तच्च कारेण. “गोभिलसूचे, पिदटपाचे- इत्यभि धानात्‌, dead, - इति बहवचनात्‌. मन्ते पिठभ्यदति पिदटल्ेन,

‘aaa तिष्ठन्ति पितरः रौन कोऽत्रवोत्‌ः |

इत्याश्वलायनग्टद्मपरिशिष्टवचनेऽपि पिढत्वेन षड्पखखितेरावाहन- वत्‌ षट्‌्स्ितिमुदहिश्य vata न्युनोकरणम्‌, तु मातामहानां मधिलोक्तं एथक्‌ करणम्‌- इति तदप्यसङ्तम्‌ “पिढ- पाचेः- इति तावदस्माकं सूत्रपटोन भवति प्रथमे पाते- इति खरवत्रभवान्‌ सूत्रकारः पठति सोऽप्येवमेव सूचमिदं quis. ‘yaa पाते पिटपाचः - दति व्याचक्रच। खर्वेवं सत्रं लिखन्‌ व्याकुर्व्वाण्श्च, कथं पुनरन्यथा लिखति,- इति रखल्वधिगच्छामि। संस्रवान्‌,- इति बहुवचनमपि पातच्रय- संख वपरतया नानुपपन्नम्‌ तथाच, समवनयनं पात्नतयसख- वानामेव, प्रथमपात्रन्तु तस्याधारः, इति किञचिदनुचितम्‌ | भथ, प्रथमे पात्रे daar समवनोय'-- इत्युक्ते प्रथम पात्राति-

& दकल्पः |

रिकसंखवानाभमेव समवनयनं west? गम्यमानोऽप्ययमर्थो- मिष्या,- इति ami कस्मात्‌ अस्यामवगतौी प्रमाण- विरशेषस्याभावात्‌! यथा, “ae पणंमयौो qsuafa सं पापश्चोकं खणोति”--इत्यत, पालाष्यां जुह्वां जातायां ततएव तत्‌ फलं भवति,- इति जायमानम्पि विन्नानमप्रमाण- मूलत्वान्मि्या विन्नानम्‌,- इति चतुर्थाध्याये सिद्ान्तितम्‌ | तद ताप्यवगन्तव्यम्‌ | शक्यता खलु प्रथमपातस॑सख- वेणास्मवनोय पाचहयसंसखवौ शक्यौ समवनेतुम्‌ fat कारणम्‌ ! पातदयसस्नवावपि हि प्रथमे wa निःचेप्व्ये। यो fe प्रथमे Ula पाचहयस्सखवी समवनयति, समवनयत्यसौ पात्रतरयसंस्ल- वानवश्यम्‌ श्रपरिहाय्येलत्‌ |

पिटल्वेन षड्पख्ितिसश्चवेऽपि, भमातामहानाञ्चैवम्‌?- इति वचनागतं एथक्‌ करणं शक्यते वारयितुम्‌ आवाइनवत्‌,- इत्यपि नोदाहरणम्‌ अवाहनेऽपि षधक्‌करणस्यो क्षत्रात्‌ | सोऽयं खयमेवावहने सक्लदनुष्टानं वण्यति, स्यमेव तत्‌ इष्टान्तयति,---इति किमव ब्रूमः | "ढकं प्रमं पात्रम्‌” इत्यादि यमवचनविरोधोऽपि तस्यापरिदहाष्येः स्यात्‌ कथम्‌ १? तदि वचनं न्युज्ञकरणपरतया खयं वणितम्‌ तवर पिलपितामह- प्रपितामदहपात र्युक्तानि TAT युगपत्करणे कथं विरोधः,

तदिद Malay कन्तर्वामपाश्वं करणोयम्‌ ¦ Parte | प्रयोगान्तरेऽप्येवं पश्चामः। “न्युलसुत्तरतोन्यसेत्‌*- इति हि स्मरन्ति |

ATsena: | £9

TAWA ,—

“sat चास्य aad लच्छ पाख भविश्यति t इति भारते, “तस्मात्‌ यस्य दल्तिगतोनलच्छ भवति, तं पुणयनच्छो - भित्याचक्तते, उत्तरतः स्ियाउत्तरावग्ण हि स्तौ" इति शत- wala ब्राह्मणे, वामवचनोद्टः ! सद्हापि ग्रहोतव्योभवति ! अविरोधात्‌ पत्रे कम्मणि प्राच दिगुत्तरा भव्ति “at efaat सा प्राचो, या gat सोत्तरा”- इति हि fauanfate- सुपक्रम्य ब्राह्मण भवति 1

अस्मिन्नवसरे त्ष्णोमुटकं cat तिलोदकञ्च wa दात-

व्यम्‌ 1 कुतः ? “दभन्‌ प्रदायोदकपूब्वं तिलोदकं दटाति पितु- नाम ग्टहोत्वाऽसावैतत्त तिलोदकं ये चात्र त्वामनु aie त्मन्‌ aa ते खेति” “so उपस्परश्येवमेवेतरयोः"- इति wont वचनात्‌ |

“तृष्णीं एघगपोददान्मन्वेण तु तिलोदकम्‌ ¦

गन्धोदकञ्च दातव्यं सन्निकधंकमेण तु” दूति कश्डप्रदोपवचनाच। aca, मन्वेण तिलोदकं गन्धोद कच्च दातव्यम्‌,- इति वदन्‌ गन्धोदकमपि तिलोदकवत्‌ ये चात्र त्वाम्‌- इति मन्तेए दातव्यम्‌,--इ्युपदिशति ae ्नु- लेपनयोग्योगन्धो गन्धोदकम्‌?-इति नोलाम्बरेण वणिंतम्‌ तदसङ्गतम्‌! उदकपदस्यानथंकलवापन्तेः। wetfe मलयजो- गन्सोभवति नच चष्टानां विश्ष्कानां नासत्यनुलेपनयोग्यतति तत्रिरासाथेसुदकपद मिति बाच्यम्‌ | यातयामतयैव तस्य निरा-

Oe ATTRA: |

सात्‌। चादृष्टां घवबणम्‌, येनेवमापादेत। evife तस्यार्धोऽनुकतेपनयोग्यता नास अन्यथा भूयःसु प्रदेशेषु गन्ध- मात्रोपादानादेवं प्रसज्येत तस्मादसङ्गतेषा कल्पना यद्यप्य- arma तद्पदिषटटम्‌, aaa पिर्डपिटयन्न, पिण्डपियज्नधस्माणच्चाव प्रदेणादचापि acta भवति ह्यत्र तन्निषिद्म्‌। तदिदं तिलोदकदानं uray करणोयम्‌ ! तथाच कात्यायनः | “अआसनादव्यंपय्येन्तं वशिष्टेन यथोदितम्‌ Ral RIA aay उक्तं ददात्तिलोदकम्‌" |

इति! oo weauery— aa तिलोदकदानं पथक्‌काय्य विषैरभावात्‌ 1 # # पिर्डपिदयन्नतिकन्तव्यताविघधानात्तत चाप्रतिषेधादिति चेत्‌ 1 न। ब्र्घ्यान्तराभावात्तच्राप्रतिषेधः। . fag यदि तत्राप्रतिषिदमत्र क्रियते, तटा सङदाच्छितदभसुि- स्तरणमष्टमदेशपरिवारणं मांसचरुखपणंच् wie’ —sfa i तद्‌- खरब्ेयम्‌ | अध्येपयन्तकश्यानन्तरमेव aa ॒तिलोदकदानं-- कात्यायनः स्मरति | लं पुनराय,--तत्राष्यीन्तराभावः.- इति | ‘aaqited दभसुष्टिं स्तृणोति" इति, “mga—sfa चेताभ्यां सूत्राभ्यां भगवता टद्मकारेर कषूंणामभितो दभेसु्टि- स्तरणस्योपदेशणात्‌ water निदरत्तवेच्यमाणलात्‌ तस्यापि निहत्तिविं्नायते। अ्रग्निमतामन्निप्रणयनं यद्यत्रापि भवति, स्तरणमपि दभेमुषटस्तदरभितः कर्तसुचितम्‌ अष्टमदेशपरि- बारणसपि यद्यत्र क्रियते,--किव्राम तवानिष्टं मवति,-दइतिन

ATER. | ce.

खल्लधिगच्छामि ) fang विना परिद्तणएव 2h पिच कञ्च सव्व रनुमन्यते तथा fe इविषः ्वादिद्टच्चुपघातोन भविष्यतौति |

ˆबर्डापविदचाण्डालपाषण्डगन्मत्तरोगिभिः |

क्रकवाकुश्वनम्नेख वानरग्रामस्‌करः

उटक्यास्तकाशोचिरताद्ारख TAA

खाद, सुरान पितरोभु्धते पुरुषषेभ `

तस्मात्‌ परिधित कुर्यात्‌ are अद्वासमन्वितः |

sarrg तिलविन्नेपाट्यातुधानान्‌ निरासयेत्‌" इति स्मरन्ति पौराणिकाः! पिरडपिलयन्नएव तावन्मांसचर्‌- नासि | “अन्वष्टक्यसालोपाकेन पिण्डपिठयन्नोव्याख्यातः”- इति Ga सालो पाकग्रहणात्‌ | कथमसौ अत्र Aaa} परन्तु, तता- ्षय्यटक्तः सूत्रयिष्यमाणलात्‌ मांसमप्यतेच्छया wea; तदिदं तिलोदकदानम्‌,-

“आसुरेण तु पारेण ag दद्यात्तिलोदकम्‌ |

पितरस्तस्य नाखन्ति दश्वषाणि पञ्च

कुलालचक्रनिष्मत्रमासुरं Daa स्मृतम्‌ |

तदेव इस्तघटितं स्थाद्यादि देविकं भवेत्‌” इति कात्यायनोक्तपात्ेण करणोयम्‌ तिलोद कञ्छेदम्‌,-"पिता- दौनां नामान्युल्लिख्य असावेतत्त तिलोदकं ये चात्र त्वामनु aia मनु तस्मे ते खधाः- इत्यन्वष्टक्योक्तेनेव प्रकारेण दद्यात्‌ | तत fe भगवता ग््ह्यकारेण, “पितुर्नाम ग्डोलाः- इत्युपदिश्य, "भसा वेतत्तः--दत्यसा वित्यस्य पुनरुपदेश्ात्‌ इयमेव प्रयोज्यं

te खाडइकल्पः |

Wasa मत्यक्लोपस्ितेनादःपदार्थेन ब्राह्मणेन पिवरा- टौनामभेदवुद्यवंच्च। (एतत्तः,--इति, “तस्मै ते- इति इयं यथा प्रयुज्यते wast चेवं पिण्डपिलयन्ातिदेगसखले असा वि- लयस्य युनरुल्ञेखोद्रष्टव्यः। महायशसाऽपि पिण्डदाने नामोज्ञेखा- नन्तरमसाविति लिखितम्‌ अष्येदाने ल्तरभवता सूत्रकारेण "नाम दोला? इत्यकर णत्‌ श्रसावित्यस्येव नामोङ्घेखतात्पय्य- HATA ततासावित्यस्य पुनरुल्लेखः | अत यद्यय्यन्वश्टक्यकश्णि तचभवता WAIT प्रत्येकां

तिलोदकदानसुक्तं, तथाप्यत्र प्रत्येकं करणौयं किन्तु तन्तेरेव करणोयम्‌ कुतः?

“्र्ष्येऽक्तय्योटके चेव पिर्डदानेऽबनेजने |

aaa fatrata: स्यात्‌ खधावाचन एव चः | इति चछन्दोगपरिशिष्टे परिगणितव्यतिरेकेणान्यच्न तन्वावगतैः

ACMI वैक्ततादिशेषोपदेशात्‌ wad प्रत्येकदानं निवत्ते | तएव चातुमांस्येषु साकमेष्रे ठतोये uate “श्रग्नयेऽनोकवस प्रातरष्टाकपालोमर्डयः सान्तपनेभ्योमध्यन्दिनि चरुः मरुद्गगो- ग्टहमेधिभ्यः स्वासां दुग्धे सायमोदनम्‌*-इति sawed सायमित्यह्कः कालेषु इष्टोनां समाम्नानात्‌, यथा देवदत्तः प्रातरपूपं भक्यति मध्यन्दिने विविघमन्रमश्राति sate मोदकान्‌ भच्तयति इत्येकस्मिन्रहनि इति गम्यते तथाऽत्रापि गम्यते इत्ये कस्मित्र- हनि इष्टोनामवगमात्‌ सद्यस्कालता विक्तौनामसरूषामिष्टोना- भितिचोदकप्रा्ठमानुमानिकं हकालतवं बाध्यते- इति पञ्चमा-

TERM: |

ध्याये सिद्धान्तितम्‌ | तथाचोक्तम्‌! “त्रपिवा क्रमकालसंयुक्ताः wa: क्रियेत aa विघ्रेरनुमानात्‌ प्राक्लतघश्लोपः स्यात्‌ इति, तददचापि स्यात्‌ ॥०॥ १७ loll

अचर गन्धपुष्यधृपदौपाच्छाद नानां प्रदानम्‌ १८॥

अरतेत्यवसरानुवादकम्‌ da तिलोदकादिदानं aar,—efa भ्ापयति एवे ह्यवसरानुवादोऽथवान्‌ मवति इतरथा भ्रष्य- दानावसरस्य पाठादेव लाभेनानयक्यमस्यापदयेत | अथवा, अच पाव्वेणशरादे गन्धादौनां पञ्चानां प्रदानं लन्वष्टक्यश्राइवत्‌ गन्धपुष्यधूपमाताणमित्यधेः *अतरैतिवचनादव्र गन्धादौनामेव. प्रदानं, तेन Wheat arr दक्तिणारूपेण प्रदानं कायम्‌ः,--इति गाग्यनारायणः | तथा दकिणासुपक्रम्य स्मरन्ति पौराणिकाः।

“सौवणरोप्यपाच्राणि मनोज्ञानि शुभानि !

इस्त्य्वरथयानानि aaa ग्डाणि च॥

उपानत्पादुकां छत चामव्यजनानि

यज्ञेषु दक्तिणासुख्यादति संचिन्तयन्‌ इदि |

दरिद्रोऽपि amen carfery दक्तिणाम्‌” इति | war ate:,—

“यथोपदि ्टंस्तान्‌ स्व्वानलङ््यादिभूषरैः |

खग्दामभिः भिरोवेष्धूपवासोऽनुलेपनेः” इति देवलादिवचनात्‌ अलङ्ञारादि कमप्यचरैव दातव्यम्‌ अते

१९

टर खपद्व्ल्य. |

त्य्घभावादवसरानुवादमाचम्‌,- इति | देवलादिवचनानां aga- प्रयोगविषथत्वात्‌ प्रयोगान्तरविषयत्वं नास्ति! ये तु कच्चित्‌ प्रयोगमनारभ्येवाघोताः, तेष्वेव ut yaa प्रकारस्यावसरः तदत्र भगवन्तोभूमिदेवाः प्रमाणम्‌ | “चामरं तालवन्तच्च WAT दपेणम्‌ | द्वा पितृणमेतानि भूमिपालो भवेदिह” इति “यः कच्च कं तथोष्णौषं fre: प्रतिपादयेत्‌ ज्वरोदइवानि carta कदाचित्र पश्यति ati we तु सिन्दूरं ददयुश्चणडान्तिकानि निमन्तिताभ्यः स्तोभ्योये ते स्यः सौभाग्यसंयुताः” | इति

“ञ्लडनराः प्रदातव्यायथाशक्ति हिररमयाः | केयुरडारकटकमुद्विकाकुण्डलादय ¦ MAMET प्रदातव्या Tages योषिताम्‌ | सोरमेख शि 29 मच्ञोरमेखलादामकणिकाकङ्णादयः”

दति! “्रादशव्यजनं छतशयनासनपाद्काः | मनोज्ञाः WATTS सुगन्धाश्च AeA: श्ङ्गरधानिकाः शोके योगपल्नाश्च AeA: | कटिस्न्राणि रौप्याणि Agata कम्बलाः

प्डकल्यः | BR

कपरादे् भाण्डानि ताम्बलावतनं तथा भोजनाधारयन्ताणि पतद्राहां स्तघेवच AMAIA ATS केशनाञ्ख प्रसाधनम्‌ | एतान्‌ दव्यात्तु यः सम्यक्‌ सोऽश्वमेधफलं लमेत्‌” इति चैवमादरोनान्तु युक्तमस्थिन्रवसरे दानमिति | पितृणणं ee त्यभिधानाद्चैवं गम्यते आच्छायते अनेनेव्याच्छादनं aaa तदभावे यज्ञोपवोतं देयमिल्यक्तं ब्रह्मवेवत्तं “यज्ञो पवौोतं दातव्यं aarata विजानता | पिटठमभ्योवस्त्रदानस्य फलं तेनाञ्मतेऽखिलम्‌” इति। ata q— “fasnatat यथाशक्ति वस्वाभावे welaa” ! इति वस्तसूल्यमपि दातव्यम्‌-इत्यक्तम्‌ आदित्यपुराणे तु यज्नोपवो तदटानस्यावश्यकलसुक्तम्‌ | यथा |

“पितुन्‌ Waa वासोभिदेदादुयन्नोपवोतकम्‌ यज्ञोपदोतदानेन विना area निष्फलम्‌" | इति एतद्यतिसरोशृद्रखाहेष्वपि टेयम्‌,- इति Faris: | पुष्पादिविधिनिषेधाच्च स्मृत्यन्तरेभ्योयथासम्भवमवगन्तव्याः | ग्रन्य- मौरवभयाद्पारम्बतेऽस्माभिः | तेषां want गन्धादोनां इन्दनिदशात्‌, लाघवात्‌, “अरघ्येऽच्तय्योदके चेव पिर्डदानेऽवनेजने | aaa विनिहतः स्यात्‌ सधावाचनपवच” |

ATR: |

ईति च्छन्टोगपरिशिषटे, अरष्यादिविशेषोपादानमदह्िस्ना तदितरत्र तन्तानुष्ठानाभ्यनुज्ञानाच्च तन्ेणेव प्रदानं करणोयम्‌। तदेवं द्रव्यतन्ततैवामोषां भवति, युनरुृश्यतन्तताऽपि | एतदनेनोक्ञं भवति पितरसुदिश्य गन्धादिपञ्चकं तन्तरेणोत्खष्टव्यम्‌ | a पितामहम्‌ एवं प्रपितामहम्‌ मातामदपकचेप्येवम्‌,- इति कथं Wad? BY यथा न्नायते। “seaga facie ददाति पितुनम गोला waTaad तिलोदकं ये चात्र तामनु याँश्च तमनु ca ते खधेव्यप उपष्छश्येवभेवेतरयोः, तथा गन्धान्‌”- इति तावदन्वष्टक्यकन्धणि गह्यकारेणए सूत्रितम्‌ तदच, तिलोदकस्य प्रत्येकेन प्रदानं सूतयिला, "तथा गन्धान्‌*-इति सूचयन्‌ गन्धादोनां fafaatarafa, पिचरादिग्रव्येकोदेशेनेव दानमतिदिश्ति। अन्वष्टक्यघम्भाः पिर्डपिदयज्ञे, तदश्धाश्चात् प्रदिश्यन्त,--इत्यवोचाम | अस्मादेव कारणात्‌ सम्बोधनान्त- ata ये चात्र त्राम्‌.-इति मन्तेण saat गन्धादौनासुत्सगंः कत्तव्य,

इत्यवगच्छामः

तच ब्रूमः। भअर््येऽचय्योदके चेव इति च्छन्दोगपरिशिष्टक्षता परिगणितव्यतिरिक्तेषु तन्ताभ्यतुन्ञानात्‌ द्रव्यतन्वतावदुदेश्यतन्त- ताप्यमोषां भवति wise विशेषोपदेणः चोदक प्राप्तं प्रत्येक- दाने बाधते। विस्तरेण चेतत्‌ पून्वसुपपादितमिति नाच पुनरुच्यते aga मिलिता गन्धादयः पितादिसुदिश्य पूर्व्वोक्त प्रकारेणोत्मुज्य ब्राह्मणेषु प्रतिपादयितव्याभवन्ति) प्रतिपादन waa, करणौयं मिलितानाम्‌ कुतः 2

ATES, | ay

“गन्धान्‌ ब्राह्मणसात्‌ क्त्वा VaTU_uaria | धूपच्चेवानुपूर्न्वयण Weil कुर्याद तः परम्‌” IAC कात्यायनेन तथोपदेशात्‌ हरिहरस्त्वेतदचनमाव- णो ~ o zat त्रा a गन्धादौनासुत्सगमादइ। तदसङ्तम्‌ पञ्चिमप्रतिपच्यमिप्रायकल्वादस्य | (तघा गनान्‌ इति सूतयता ग्णह्यकारेण खरवमोषां पित्राद्युदेशेन दानमनुशिष्टम्‌। अरतणव,-

44 कि प,

निवेदितच्च aaa युष्पमाल्यानुङेपनम्‌ ! तद्भूषितानथ तान्‌ दष्टे पुरतः खखितान्‌”

इति शिङ्दशनसुपपव्यते |

इदमिदानीं afemdi किमेतद्न्धादिपञ्चकमेव आदौ पिद्छ्राह्मणाय प्रतिपाद्य, तथेव पितामहब्राह्मणाय प्रतिपादनौ- यम्‌,--इल्येवंक्रमेणमोषां प्रतिपत्तिः करणोया, आडोखित्‌ पित्रादिप्रत्येकब्राद्यशेभ्यएवादितोगन्धान्‌ प्रतिपाय, तथैव युष्मा- दौनां प्रतिपादनं करणीयम्‌ ?- इति पिवादिप्रव्ये कव्राह्मणेभ्य - एवादितो गन्धान्‌ प्रतिपादय, तथेव युष्पाटोनां प्रतिपादनं कन्त व्यम्‌, इति ब्रूमः कस्मात्‌ यस्मादानुपू्ववेयण इति वच- नात्‌ विनिगमनाविर्ेण त्राह्मणानामिव गन्धादिप्रतिपादन- स्यापि भवति प्रतोति;। भवति चेत्‌, wages तस्मात्‌ way ब्राद्मणिभ्यग्रादौ गन्धान्‌ प्रतिपाद्य, तथेव क्रमेण पुष्या- दयोऽपि प्रतिपादयितव्यः प्रयोगवचनेन खल्नमोषां पदार्थानां सादित्यमवगतम्‌ | यथोक्लक्रमेण प्रतिपादने हि पदार्थानां सत्रि

८६ डकल |

कार्षविप्रकर्षं तुल्यौ स्याताम्‌ | अन्यथा तैषां सन्निकषेविप्रकषेयो- वषम्यं स्यात्‌ तच्चानिष्टम्‌ यथा fe वाजपेये सप्तदशानां प्राजापत्यानां पशूनां क्रमेण प्रोक्षणं कत्वा, तेनेव क्रमेणान्येऽपि NEHA, HAS AAAS, सर्द प्रोच्चणादयणएक- faq परौ अनुष्ठाय पुनरन्यस्मिन्ननुषातव्याः,- इति पञ्धमाध्याये सिडान्तितम्‌। तदत्रापि पित्रादिनब्राह्यणभ्यः क्रमेण गन्धान्‌ प्रतिपाद्य तैनैव क्रमेण पुष्यादोनामपि प्रतिपादनं करणोयम्‌, पनः सव्धभेव गन्धपुष्यादिकभेकस्मे ब्राह्मणाय प्रतिपाद्य पुनरन्यस्य प्रतिपादयितव्यम्‌,- इति नारायणोेपाध्यायोऽप्याह,- “प्रधमं गन्धं पिज्रादित्रयत्राह्मणेभ्यः, पञ्चात्‌ युष्पारि.- इत्ये वंक्रभेण ब्राद्मणनिष्ठान्‌ कला”-इति। तस्मात्‌,-'एकस्य सकलं गन्धादिकं प्रदायापरस्य टेवम्‌'-- इत्यसङ्गतम्‌ वचनम्‌ 1 प्रतिपादनच्चामोषाममन्वकं करणोयम्‌ ततर मन्स्यानुप- देात्‌ | तच्चकार स्त्वाह | गन्धादोनां मिलितानां cada, fader प्रत्येकशः तथा शबव्यायनः “एष ते गन्धः, एतत्ते पुष्पम्‌, एष ते घुपः, एष ते दोपः, एतत्त आ्राच्छादनमिति”- इति तदसङ्तम्‌। .शाल्यायनेन दयसुत्सगप्रकारोगन्धादौ ना- सुपटिष्टः। निषेदनप्रकारः। प्रतिपत्तौ मन्तसंयोगस्याना- व्यकत्वात्‌ |) “एष ते पिण्डः इत्यपि अनुपदं तस्य सतण- afa fe पिण्डोऽप्यु्ुज्य प्रतिपाद्यते तस्मात्‌ fae तावदुत्सगेप्रकारोऽयमिव्यविवादम्‌। तल्सामान्याहन्धारौनामपि तयेवातु ¦! we प्रतिपत्तौ मन्तान्वयवणेनेन तस्मात्‌, प्रत्येकः

ATER: | [>

ममोषास॒त्समेः शव्यायनस्यानुमतः। सोऽयं तदौवणव प्रयोगे निविशते पुनरस्मदोयेऽपि एतेन,- “एतदः gutaaar पुष्पाणि निवेदयेत्‌"

इति ब्रह्मपुराणादिव चनान्यपि व्याख्यातानि भवदप्येतत्‌ प्रति. पादनमन्तं तत्तप्रयोगएव भविष्यति,- इत्यनुदटाहरणएम्‌ |

अस्मित्रवसरे भूमिशेधनमर्डलकरणभाजनपाचसापनमि- च्छन्ति! इतशेषदानानन्तरं पात्रालम्भनोपदेश्न ga पाच- स्थापनस्यावगतेः | मर्डलमन्तरेणए भोजने दोषखवणाच 1 एतत्‌ सव्वं स्मत्यन्तरेभ्यो यथासन्भवमवगन्तव्यम्‌ ॥०४

उद्धत्य Walaa पृच्छत्यग्नौ करिष्यामीति १६

qa: छताक्तमिति कुन्वैन्‌ व्यञ्ननक्वारादेरननुन्नां दश- यति | छताक्तमेवातरमुदत्य,-- इत्यथे; तदेतद्णएविधानाथें fire- पिटयन्नप्रदेशप्रासोऽपि प्रश्नोऽनूदयते ee

कुव्विल्नुक्ञातः पिण्डपिदठयन्नवद्गत्वा ॥२०॥

marae | पिर्ड पिटयन्नप्रटेशप्राप्रस्यापि कुब्वित्यनुक्ञानस्य पनरुपादानम्‌,-- “प्रत्याहुः क्रियतामित्यथकामं कुरुष्वेति पश्- कामं कुष्विति पुचरकामं"- इति च्छन्दोगापरसूचोक्ताधिकार- विशेषाननुज्ञानायम्‌ “पिण्डपिदयन्नवदुपचारः?- इति fas पिर्डपिटयन्नघग्प्रदेगे, “पिर्डपिदयक्नवदत्वा- इति yaaa तन्ान्तरानुमतानां मन्देवतप्रकारारां निरासाधमादराधं ar |

aa ATTRA: |

qafaaa aaa पिद्छब्राद्मणस्ते होतव्यम्‌ तथाचावष्टक्य- Hake कात्यायनः |

“पित्रे यः पङ्क्किमूषैन्यस्तस्य पाणावनम्निमान्‌ |

इत्वा मन्तवद न्येषां quit wag निःक्तिपेत्‌” इति यः पङक्षिमून्यस्तस्य पाणौ मन्त्वदुत्वा, अन्येषां पाणो तूष्णीं इत्वा,-- इत्यथे; चानुषद्के मानाभावादन्येषां aay तृष्णीं निःच्तिपैत्‌ एवच्च, अन्येषामित्यभिधानात्‌ तत्पात्रे इत- शेषं देयमिति व्याख्यानं युक्तसिति वाचम्‌ मन्तवदित्यस्या- नथकत्वापत्तः। AMA इतशेषदानाभावस्यादृष्टायतापत्तेञ शाखान्तरेऽपि सर्व्वेषां पाणौ होमोदृश्यते। किन्तु तत्र सबव्वेचैव मन्सम्बन्धः,- इति विशेषः | यथा शौनकः

^सव्वेषासुपविष्टानां विप्राणामथ पारणिषि | विभज्य जुहुयात्‌ सब्ब सोमायेत्यादिमन्तः”

दति i तथा आ्रशखलायनः। “अ्भ्यनुज्ञायां पाणिष्वेव वा-इति,

यटा पुनब्राद्मणालाभात्‌ कुशमयनत्राद्यरे wre क्रियते, तदा तव्रैव ACAI करणो मोऽपि क्तव्यः तब्राह्मणकाये तस्य विधानात्‌ अग्नौकरणदोमोहि गुणभावेण अखादस्योपकरोति | तस्यापि विप्रपाणिः। सुख्य कथं सगुणं स्यादिति खल्वसौ गुखषु प्रवत्तेते। यदि गुणस्य गुणं विनिपातयति, नास्य किञ्चिद्गौ यते। अथय तु गुणस्य गुण्मतुरुन्धानोसुख्यं विनिपातयति, खार्थोऽस्य Sad | चंतदुचितम्‌। aad जलादि कमनेच्छन्त्यन्ये ¦

चडकः | ८८

sefaert afeud ! किमवमम्नौकरगण्डोमः उपवोतिना

प्राञ्खेन करणोवः, आहोखित्‌ प्राचौनावोतिना दक्तिणा- सुखेन ?-इति उभयथा,- इत्याह तथाचोभयया दशनम्‌ | “स उदास्याग्नो डे आहतो जुहाति देदभ्यःः- इति माध्वन्दिनिये ब्राह्मणे “प्राचोनावोतो war दक्तिषासोनः # उदास्य आहतौ जुहोतिः इति शातलपयोये area. सोऽयं विकल्पः ! आह | ग्द्यकारविरोधस्तद्धि स्यात्‌! खल्वग्नौकरण- होमसुपदिख्य, “अत we प्राचानावोतिना वागयतेन क्त्यम्‌” इति सूत्रेयन्रम्नौकरणद्ामे उपवौतित्रमभिप्रेति,- इति मम्यते | नायं दोषः परतः प्रचोनावोतित्वोपदेशस्य पुरस्तादटनियमा- भिप्रायकतयेवोपपत्तनिंत्यवदुपवोतिल्वप्रापकत्वे प्रमाणाभावात्‌ | तस्मादग्नो करण्डोमे प्राचौनाबोतित्वोपवोतिल्वयोकि कल्यमभिप्रति ग्टह्य कारः- इत्यवगच्छामः खल्वयमस्पष्टः सूतकारस्याभि प्रायः परिशिष्टकारेण स्पष्टोक्ततः azar

“च्रग्नौ करणहोमश्च कत्तव्यडपवोतिना |

प्राञ्चखेनेव टेषेभ्योजुहो तोति खुतिखुतेः

अपसव्येन वा काययोदस्िणाभिसुखेन |

निर्प्य हविरन्यस्मा न्यस्मे हि इयते” दति तथा area waa: ˆतस्सित्रेवाग्नौ अखपयत्यो- दनचरुञ्च मंसचरुञ्च”- इति “aaa तेवान्रस्येतान्‌ बलोन्‌ रेत्‌ पित्रयस्य वा-इति wi तदत्र पितरस्य चरोरभिधा- नात्रिव्वापोपि fos एव ज्ञायते |

१२

€.0 ATTRA: |

अपरे पुनरेतटबुडा विभिनत्रशखिविषयाणं परस्परविरुदाना- सुचावचवचनानां समन्वयं कत्तमिच्छन्तोयेभ्यो यथाऽरोचिषत, तै तदैव बद्धप्रकारं प्राकल्प्रयिषन्त। तदुपेद्णोयम्‌ | प्रत्यादेशखा- मौषाभेकंकशोर्यद्यभाष्ये प्रदशितोऽस्माभिरित्यु पारम्यते २०

SARA बाह्यणाय दत्वा २१॥

कऋलुरक्तवाथेः त्राह्मणायः--इ्यदेश्यगतमेकत्वं ग्रहेकत्वसिव विवच्ितम्‌ i एवच, ब्राद्मणाय,-- इति सामान्येनोपदेशात्‌ देवत्राह्यणायाप्येतत्‌ देयम्‌ सोऽयं वेक्लतोविशेषोपटेशः प्रा्लतं पात्रेषु दानं निवर्तयति शरमयवदहिंरुपटेशदव quad वहिः, काल्यायनः खल्वन्वट्टक्यकम्णि इतशेषस्य way दानसुपदिश्ति। चोद काशा वैतत्‌ प्रापयति ag वचनेनोपरोदव्यं भवति! “पिर्डपिटयन्नवद्त्वा इतशेषं पाणिषु दव्यात्‌ पारणिसुखाः पितर- इति wa:’—efa च्छन्दोगापरसत्रम्‌। रघुनन्दनस्त्वेतद- जानानोऽतापि पातेषु इतरेषदानमाहइ 1 ससुचयरसिकोह्यसी प्रयोगान्तरविशेषानपि प्रयोगान्तरे समुचखिनोति खल्वयं

“हुतोच्छिष्ट ब्राह्मणेभ्यः प्रदाय इति यमवचनं लिखन्रपि कथं पुनः पातेषु इतशेषदानमाद.--इति खल्वधिगच्छासि | तदिदं ब्राह्मरेभ्योदत्तं इतशेषमन्रमर्थाद्पकस्ितैरत्रैमिश्यो- क्त्य तेरुपयोक्तव्यमित्याइः | श्लोकमप्य्‌ दाहरन्ति “अत्रं पाणितले दत्तं पृव्वेमञ्नन्यद्‌ इयः | पितरस्तन aufa शेषान्नं लभन्ति ते

ATER: | ९१

यच पाणितले दत्तं य्वान्रसुपकल्ितम्‌ ¦

एकोभादेन भोक्तव्यं एथगभावो विदधते” sfa; अस्िन्रवसरे, श्रन्रादिपरिषेशनं कत्तव्यमिति gee: | तदिधिनिषेधाञ्च यथासम्भवं स्मुत्यन्तरेभ्योऽवगन्तव्याः २१

पाच्रमालम्य जपेत्‌,- पृथिवी ते ara at: पिधानं ब्राह्मणस्य सुखे Tad अशतं जुहोमि खाहेति ॥२२॥

पात्रमिल्येकवतच्तनमविवक्छितम्‌ | भोजनपाचाखाललभ्य स्पृष्टा थिव ते पाव्रमित्यादि मन्तं जपेत्‌। चायमालम्भोदक्तिणदस्तन HAT | Wa? अङ्ानभिधानात्‌। यच्च,-- “टवेऽनुत्तानपाणिभ्यामुत्तानाभ्याञ् aR” इति यमवचनम्‌। तत्‌ तदुक्तप्रयोगविषयमित्यसक्तटावेदितम्‌ | स॒ खल्वयं पातालब्मोऽन्रे परिविश्च acta: कथम- सूतितमन्नपरिषेशनं क्रियते अधंेतोऽवमतेरित्याह अनुपदं खरवा चार्य्योऽन्रऽ निवेशनमशनञ्च ब्राह्मणानां शूत्रयिष्यति | तदेवं सात्तादसूचितमप्यर्थादवगतमन्नेपरिवेणनं awe भवति | यदि aaa, विशेषाभावात्‌ जपात्‌ परतएव क्रियताम्‌ ? न,-- इत्युच्यते अत्रसंस्कारार्थोहि जपोन पातरसंस्काराथेः। अन्नेन fe संस्छतेन नः प्रयोजनम्‌ तडि ब्राह्मणाडउप्योच्यन्ति | संस्तमपि fe ma गुणभादनान्नस्येवोपकरिष्यति करिष्यति चेत्‌, तस्येवोपकारः; कल्प्यताम्‌ | we पाचस्याप्युपकारान्तर- कल्मनया afe जपेन्‌ दष्टः कञ्चिदुपकारः क्रियते, इत्य-

< खदकल्सपः |

वश्यम्ृष्टं कल्यनोयम्‌ ! चेदत्रस्योपकरोति, एकमेवा कल्ययितव्यं भवति अ्रथ तु, पात्रस्योपकुव्वेब्रब्रस्योपकरोति,- sfa mend, तावददृष्टे कल्ययितव्ये भवतः। चेतत्‌ न्याय्यम्‌! अपूव्वैप्रयुक्ताः खल्वालम्धजपाटयः पदाथाः प्रघान- स्यैवाङ्म्‌ 1 aa, पात्रमालभ्यः-- इति वचनात्‌ आलम्भः पात्र- स्योपकारदारा प्रधानस्योपकरोतु | जपै तु नेतदस्ति। प्रमाण- भावात्‌ | Wat चस्य अत्राघतां गमयति! “sfaat ते पाठम्‌- इति द्याह ! wa हि ब्राह्मणस्य सुखे जुहोति, पातम्‌) sasfa तहिं नायं मन्तार्थोदटते। खल्वन्नस्य पात्रं एथिवी, aia तस्य पिधानम्‌, ब्राह्मणस्य सुखं वा अखतम्‌, वा अन्न aged नाम। नेष दोषः पच्चाभनिविद्यादिवद्पपत्तः। यथा हि पञ्चाग्निविद्ादिषु योषिदादिष्वग्न्यादिबु्िः, तथैवात्र पातादिषु एथिव्यादिवुहिरभिप्रेयते। अत्रे चाख्तवद्धिः। संस्कारा- थेम्‌ एवं खल्व तदनुध्यातं सत्‌ wad भविष्यति deaag सत्‌ ब्राह्मणनासुपयोगेन Wed कल्याणायोपकल्यिष्यते,-- इति | wag: wad शक्यमणख्तमिति वक्तम्‌ तथाच ब्राह्म पुराणे | “gfaal पाचरमिव्यन्रमख्तं चिन्तयेत्‌ पठन्‌” |

इत्यन्नेऽसृतचिन्तासुपदिश्ति | रघुनन्दनस्त्ेतदनालोच्य, परिषेश- नात्‌ परतोजपे मन्वलिङ्कविरोघधमाहइ | यच्वापरसुक्तम्‌,- मन्ते ्रृतमिव्यनेन यनज्नशेषमात्रावगतेस्तद्रक्तेपानन्तरभेव पातालम्भो- जपश्च, ततः प्रिवेशनम्‌,- इति तदप्यसङ्गतम्‌ मन्तलिङ्-

ATSHA | ९३

विरोधात्‌ | कथम्‌ ? इतशरेषस्यात्र ब्राह्मणाय aaa पाच प्रक्ेपाभावात्‌ एथिवौ ते पातभित्यादयनुपपत्तः जुहोमि,- इत्यनुपपत्तेश्च | यदि प्व ब्राह्मणाय दत्तं, कथमिदानौं तदू- येत! अत्रं खल्िदानों इयेत अरतशब्दस्य यज्ञभषवचनते- ऽपि तन्मात्तवचनत्वे प्रमाणम्‌ | तस्मात्‌ परि वेणएनात्‌ परतो- जपेऽपि कश्िद्दिरोधः। खल्वपरिवेशितेऽन्न तव्राख्तवदि- स्तत्पातादिषु वा एूथिव्यादिवुियक्ता। तस्मात्‌ परिवेशनात्‌ परं पात्ालभम्भोजपच कत्तव्य |

आदह परिवेश्नात्‌ परतः पात्ालम्भ, इतर्षं दत्वा पात्र- मालभ्य,- इति वचनं fart? a: यस्मादेवमपि इतशेष- दानस्य पून्वेकालता विरोद्छते। तत्र हि क्ता wea ्रानन्त्े। हि ‘war गच्छतिः- इत्युक्ते भोजनानन्तय्यं गमने गम्यते, किन्तु भोजने गमनात्‌ पूव्वंकालता। हि WAT अनाचस्यैव कश्िद्रच्छति। aq sea पात्राथेत्वात्‌ पात्रालम्भात्‌ परतः परिवेशनम्‌, ततो जपः तदपि नास्ति| कुतः यतः परिवेशनात्‌ परमप्यालम्भे तस्य पातराधेता रोयते,-- इत्यनकान्तिकोहेतुः | अपिच आलभ्य जपेत्‌,-- इति वचनात्‌ श्रालम्भानन्तरं पात्रमव्यजन्रेव जपति,- इति गम्यत तदपि कथम्‌ १? इति wal किमनेन प्रसक्ञानुप्रसक्तन ? गम्यते तावदेवम्‌ | गम्यते चेत्‌,-न युज्यते विना कारणसुःखष्टम्‌। ्रालम्भात्‌ परतश्चत्‌ परिविश्यते, नूनमवगतिरियसुत्स॒न्येत | तधाच, यथा ‘safe मुङक्ञे- इत्य पवेशनं भोजनकालमनुवत्तते,

<€ 8 ATTA, |

तथा arr जपेत्‌'- इत्यालम्भोऽपि जपकालमनुवत्तते। तस्मात्‌ परिकेरनात्‌ परं पातालः, ततोजपः,- इति सदम्‌ तन्ा- न्तर कारा अप्येवं स्मरन्ति | यथा याज्ञवल्कयः |

‘raise एथिवोपात्रमिति पात्राभिमन्तरम्‌” | इति! पात्राभिमन्वणं पाठस्धान्राभिमन्तणम्‌ तथाच ब्रह्म पुराणम्‌ |

‘Saga पिहभ्योऽत्रमाज्ययुक्तं AYAAA |

मन्ितं एथिवोत्येवं सघुवातेत्यु चं जगौ” दति मन्वितमन्नमित्यत्रस्य मन्वण्माहइ तथा,

“सन्वच्च प्रकतं SUT पाचमालभ्य संजपेत्‌" | इति |

“eva ततोद चला पाचमालभ्य संजपत्‌” | इति चैवमादि स्मरन्ति | दचवेतिपात्रसत्निधानात्‌ पात्र दच्चेत्यथेः यद्यप्येतत्‌ wa तत्त्मयोगविषयम्‌, तथापि न्यायागतस्या्थे- स्यो पोदलकं भवतौति तदुदाहरणायेतयोपन्यस्तं परोक्तससुचय- वादिनां प्रत्यादेणथेच्च | यच्च माकर्डयपुराणवचतम्‌,-

“said wears भाजनेषु हिजन्मनाम्‌ |

भाजनालम्भनं RAT TMT ata यथाविधि |

यथासुखं जुषध्वं भोरितिवाच्यमनिष्टरम्‌” | इति | तचात्रस्य टानसुत्छमों परिषेशनसिति ससुचचयवादिभिः सन्तोव्यम्‌ | अनुपदम्‌, "यथासुखं जषध्वम्‌”-- इति वचनो- पदेभाचेतदवं प्रतिपत्तव्यम्‌ ¦ अन्नो तसर्गात्‌ परं हि asad तैरि-

ATTRA ey

ष्यते! परमायेतस्त्वेतदपि वचनं तदुक्तप्रयोगविषयमित्यस्माकं नासत्यनुपपत्तिः भाजनेषु इतगेषप्रटानद्धं तदुपोइनलयति तत्र जपोऽप्यस्ति, waver: ससु्चयवादिनाज्तियमनु- पपत्तिरवजंनोया स्यात्‌! (मन्वितं एयिवौव्येवम्‌"-- इत्यनन्यगते- वचनात्‌,- इत्यास्तां विस्तरः सोऽयं न्यायलभ्योऽ्ंः,--इति कला खल्बत्रमवान्‌ सूत्रकारः परिवेशनमन्रस्य सत्रयाञ्च- कार,- इति शिष्यते ॥०॥ २२ ॥०॥

वेग्णव्यर्चा यजुषा वाऽङ्ष्ठमन्नेऽवधाय २३

वैष्णवो wa,— इटं विश्शुविचक्रभेः--इत्यादिका। यजुः.-- ‘faut! vat रचसः- इति केचित्‌ ‘aw: कव्यमिदं wag मटोयम्‌"--इति कैचित्‌। उभयतरेव, देवे “हव्यम्‌"-- इति, faar 'कनव्यम्‌,-दति पठन्ति! तदत्र भगवन्तो भूमि- देवाः प्रमाणम्‌ | वाशब्टोविकल्पाथेः। अङ्छमनत्रेऽवधाय निघाय। इटच्ाङ्छनिकेशनमनब्रसंस्कारायेतया कुश्मयव्रा द्य णएपक्षेऽपि कर- wig भवति | स्मरन्ति

“निरङ्छच्च aq are वहिजानु यत्‌ कतम्‌ वहिजानु aga aed भवति चासुरम्‌”

इति अन्ने, इति वचनाच्वात्र एवाङ्ष्टावधानं जलादाविति दर्व्यम्‌ अस्िन्रवसरेऽब्रे तिलविकरणं करणणोयम्‌ कथं aq ?

श्रादकल्पः | “aifa are पवित्राणि alfa: कुतपस्तिलाः” इति |

“प्राचोनावोतसुदटकं तिलाः सव्याङ्मेव च"

52, a S2, al? ae ae ae “ie aS ASS

वल्लभानि प्रशस्तानि सदैवेति वटके |

दति कच्चित्‌ प्रयोगमनारभ्य सामान्यतः सरणात्‌ | “ARENA यात्तददिथेरुपस्यः- इति परिभाषितम्‌ “Sfae’— इति तिलानामाख्या,- इति महायशः | 23 यवविकरणं aca | यः कञ्िदथंः fuar तिले: क्रियते, fe दैवे यवैः करणोयोभवति ! यवविकरणच्चेटं "यवोऽसि" इति waa स्यात्‌ Ha? मन्वविशे षस्यानुपदटेशेन अध्येपात्रौययवकिरण- मन्तस्यादर्तसुचितल्नात्‌ कथम्‌ यवविकरणसामान्धात्‌ | मन्लिङ्गच | तस्मात्‌, सूतानुपात्तलात्‌ समन्कयवविकरणं न,--इत्यसङ्गतं वचनम्‌ यवविकरणस्याप्येवम करणापत्तेञ | क्रियते तस्मात्‌ मन्तोऽपि पूर्व्वोक्युक्तया vrata पिव्प- इव द्वेऽपि समन्तकल्रस्योचितत्रात्‌ | विहिताविहितत्वसन्देष्े चाविहितकरणमैव न्याव्यम्‌,--इति भवानेवाहइ पितेय तिलविकरणच्च “तिलोऽसिः-- इति मन्ेए स्यात्‌ कुतः ? मन्तलिङ्गत्‌ क्तः खधयाः--इति द्याह | 'खधाः-इति पितृणमत्रं ब्रूमः। “ata पितृणामन्रम्‌- इति हि निगमो भवति |

ATER, | ८9

मध्वप्यत्रे देयम्‌ एवं हि मधघुमन्तपाठोमध्रुजपञ्च दृष्टाः

भविष्यति |

न्यो दयादन्रमस्माकं तत्‌ सव्वं मधुना सदह" | इत्यपि पिदमोता माघा भवति। परन्तु.

“रक्तता मोपश्खेव BTS मांसं तथा मधु

देवरेण yaad कलौ पञ्च विवजयेत्‌” इति निगमस्मररणत्‌ कलौ wy a देवम्‌ |

भ्रस्मित्रवसरेऽन्रस्योत्सगः करणौयः। कथं ज्ञायते ? अन्न

संस्कारो ङ्नष्टनिधानान्तन परिसमाप्यते तावतेव नः कतक्षत्यता | अ्रतोऽन्रमिदानोसुत्खष्टव्यम्‌ vat wad ब्राह्मणेक्पयुक्तं महते कल्याणाय कल्प्स्यति,--इति wr कस्तद सगः, ननु ब्राह्मणनासुपयोगीनेव छतार्थता नः TATA asad सम्पतते कतायेता तथापि, तवभवन्तो ब्राह्मणः कथमनुसृष्टं परस्या ब्रसुपयोच्यन्ति। तस्मात्तदथैमत्रस्योतसगः |

“खद्वासमन्वितेदेत्तं पितृणां नामगोत्रतः |

यदाहारासतं ते जातास्तदाहारल्रमेति aa” इति स्मरन्ति ्रनुपदमापोशानाधोनामपां प्रदानस्य सूतरश- aifaaa क्रमे तत्करणमवगच्छामः। warm sua खल्विटानो सुपयोगोत्राद्मणनामापततीत्यनुपदसमापोशानाथाना - aut प्रदानसुपपन्रतरं भवति दत्ते wea ge पाणिषु दत्तं इतरेषमन्रे निःज्िप्यापोणानं लला ब्राह्यणच्नब्रसुपयोच्यन्ति,- दूति ¦ काल्यायनोऽप्यस्मित्रवसरेऽच्रोतसगेसुपदिश्ति।! तथाच

१२

ua ATER: |

कात्यायनसूतरम्‌। “वेष्णव्यर्चा यजषा वाऽङ्छमब्रेऽवगाद्यापह ताइति तिलान्‌ विकौर्ययोष्णं खिषटमनत्रं दद्यात्‌”- इति तथा च्छन्दोगा- परसूत्म्‌ | “अङ मन्नेऽवधाया सावेतत्तेऽत्रमिति, सजछलव्सकदपः प्रिप्यः- इति सोऽयं न्यायागतोऽथेडति कला खरवत. भवान्‌ सूत्रकारउव्सगमन्नस्य सूत्रयाच्चकार,- इति fread रघुनन्दनसु,-“ वेष्णव्यच्चा यजुषा वाऽङ््ठमन्ने निधायापहतेति तिलान्‌ विकौर्ययोष्णमन्नं दद्यात्‌” इति सूत्रं पठति कचिन्नौडोये सूत्रग्रन्येऽप्येवभमेव सूव्रपाठोदश्यते | तदा व्यक्तमस्मिन्रवसरेऽब्रस्यो- वसगः. इति। परन्तु पाश्चात्यस्‌त्रग्रन्ेवष्वदशेनात्‌ भाष्यक्लता महायशसाऽपरितलाच्च तत्र॒ नात्यन्तमास्येत्यन्यथेतदस्माभिव्य- वस्थापितम्‌ | रघुनन्दनोक्षस्चपाठस्य प्रामणिकले तु तदुक्ता- पडताइति चेणेव तिलविकरणएमिति द्रष्टव्यम्‌

खखयमन्रस्योत्सगः संबोधनपदेनामन्तये खधापदेन करणोयः। कथं ज्ञायते ? असाषेतत्तेऽन्नम्‌ः- इति दशनात्‌ | गोत्रं खरा. man’? —sfa, “खधाकारः पितृणाम्‌" इति चेवमादिवचनात्‌। ये चातर ताम्‌,- इति मन्तस्यात्ोपदेशाभावाच्च | श्रष्यीदिविशेशिषु तन्त तानिषेषेन पित्रादोनां तयां युगपदेव करणोयोभवति : aa, "विष्वदेवाददमन्नं यदत्तं यच्च दास्यामि aga aaa तेखाहा?-इत्यादिकं amare महायशसा लिखितम्‌ इदमत्र परिविष्टं परिषेच्यमार्च्चाटमेः- इति विन्नानेश्वरोऽप्याड aaa न्याय्यम्‌ असावेतत्तेः- दरति सव्यैन्रास्मच्छासे त्यागप्रकार- सखत्रणादत्रापि ताव्मातरस्येव वक्तसुचितलात्‌ दास्यमानान्यपि

अडइकच्यः | €.

watfa qen सन्निज्लव्येतच्छब्ेन face शक्यन्ते कथं भविष्य- टत्रमिदानौं aa शक्यते ? शक्यते,-इति पश्यामः a fe दानमिदं येन “तद्दानमफलम्‌'- इति वचनं विरुध्येत यागोऽयमिति gata: याग भविव्न्तौनासपि समिधां त्यागोदश्यते। अपिच भवटेवानत्रभिह त्यज्य, प्रतिपत्तिरेव परं भविष्यन्तो,-- इत्यदोषः २२

GAA सकछ्लद गदा २४

ब्राह्मणानां हस्तेषु देवादिक्रमेण सञ्त्‌ सक्लद्दकं दता ¦ इदच्चो- दकदानं भोजनात्‌ पूव्यैमापोशानाघेम्‌। कथं ज्ञायते ? “अस्रतु-- इति वच्यमाणसूतरेणाशनममोषां तावद्म्यते | AWAIT aaa शिष्टाः कुव्वंन्ति,- इति |

"'टच्वाऽऽपोशनमासौनः साविन्रीं तिजपेदथ |

ayaa इति ard मधित्यन्तन भोजयेत्‌” इति स्मृत्यन्तरम्‌ | तदिदसुदकदानं संबोधनविभत्या गोद्ादि कसुल्िख्य Wanita कर णोयम्‌ | कुतः गों खरान्तम्‌'-- इति वचनात्‌ खधा कारः पितृणाम्‌" इति वचनाच | ATH ua, श्रसृतस्योपस्तरणमसि सवाहा इति मन्तेणपोश्यानं कु; २४ A

मधुवाता इति aa जपित्वा मधु विजघ्राऽश््सु जपेत्‌ २५

aaq,—sfa, “ऋचि तेरुत्तरपदादिल्येपञ्च च्छन्दसि” दति

GO ATTRA i

fag भवति ! “छन्दोवत्‌ सूत्राणि कवयः कुव्वेन्तिः- इति यमि युक्तानां समयः तथाच, मघुवाता- इति waad जपित्वा, ay—afa वारत्रयं जघ्ठा, PIT ब्राह्मणेषु वच्यमाणं जपेत्‌ | THA,— दति वचनादशनसम कालत्वं जपस्य | सोऽयं मघुमन्त- जपोगायतौजपादनन्तरं करणोयः कथं ज्ञायते ? “मधु मधति aaa विजंपोऽभितुमिच्छताम्‌ | गायत्रयनन्तरं, सोऽत्र मधुमन्तविवजितः” दूति च्छन्दोगपरिशिष्टवचनेनात्र तथा प्रतोतैः। गायत्रीं ay- वाताच्च जपिल्वाः-इति मौडोयपाठे व्यक्तएवायमथः २५ Taq जपत्‌, इत्युक्तम्‌ किं जपेत्‌ उच्यते,

व्याद्ृतिपूर्व्वारसाविक्री aera गायतं frre सहितां माध॒च्छन्दसीञ्च २६

जपेत्‌ | व्याहृतयोभूराद्यास्तिखः | ता. Gat यस्याः, तां सावितोम्‌ | ॐकारोऽपि व्याहतोनां yet प्रयोक्तव्यः। कस्मात्‌ ? रस्माकं Tate तथेव सावित्रीजपोपदेशात्‌ | श्रतरापि जप- तिचोदनासाम्यात्‌ | तथाच कात्यायनः |

“gadis: खञ्च सावित्रौ ठतीयिका" |

इति “gata जपन्‌” इति न्याहृतिपूववें सावितीं सभ्रणवाम्‌*-- इति गोडीयपाठे व्यक्तएवायमथः रघुनन्दनसु च्छन्दो गोऽपि,-

इकन्‌, | १०९१

“प्रणवं YARRA WUT: खस्ततः परम्‌ | Waal प्रणवश्चान्ते जपएवसुदादहतः” इति योगियान्नवल्कयव चनाटन्तेऽपि प्रणवमाह | तदनादरणोयम्‌ “यूत्वेविकम्‌"- इति वचनविरोघात्‌ | भरन्ते प्रणवकरणे चतु- ष्कापत्ति; च, श्रणवत्वेन इयोरेक्यादविरुदम्‌,"-- इति तदुक्त - समाधानं युक्तमिति वाच्यम्‌ अस्मच्छास्ते आदितः प्रणवस्येव पूव्व मुक्तत्वात्‌ ‘qafsay - इत्येतावमातोक्ञैशचान्ते प्रणवकल्य- नाया waar | तावतापि व्यक्तिचतुष्कस्यापरिहाय्थत्लाच्च। यो गियान्नवल्कयस्त्‌ तंत्तिरोयदति तदचनमवष्टभ्य खशास््स्या- न्यथावर्यनमयुक्तम्‌ | “तस्वाञ्चेव' सावितां ऋचत्पव्रं यत्‌ "गायत्र" नाम साम।

गायत्रस्य साम्नः ऋगन्तरेऽपि, गीयमानल्वात्‌ (तस्याद्धेव'-- इत्यक्तम्‌ तदिदं गायत्रं साम cada MAGA गो यते |

` “यद्ाड विश्पतिः” - इति, “सनादग्ने”-- इति, “श्रकत्रमोम- दन्त fe” —afa, “afafagea’—afa, “aataqe:”— इति, "कनिक्रन्ति" इति Fate wa गोयमानानि सासानि पित्रा नाम संहितः awa | तथाच सामविधानं ब्राह्मे “यद्वाड विश्पतिः सनादम्नेऽच्तत्रमोमटन्तद्यभितिष््मक्रांव्षसुद्रः कनि- क्रत्तोति = एषा पित्रा नाम संहिता, एतां waa पितृन्‌ प्रोणाति”- इति ¦ सर्व्वाणि चेतानि समानि jams पच्यन्ते | चद्येताः सर्व्वाएव च्छन्दस्या चिक |

१०२ ATTRA: |

"इटं न्नोजसासुतम्‌”- इत्यस्याख्चत्यन्न दे सामनो, “त्वा विदाद्योनरोपोप्यन्‌*-- इत्यस्यां उच्यत्पनत्रमेकं साम, “a qatar इत्यस्यां ऋच्युत्पव्रमेकां साम, “पुरां भिन्दुयुवा- कविः" इत्यस्याख्च्यत्मन्नरमेकं साम, “sure म्ुमति चियन्तः*-- इत्यस्या य॒त्पन्रमेकं साम, “Waa सोम मधुमायः ऋतावा” इत्यस्या ख्चयत्पन्रभेकं साम, “सुरूपक्ललुम्‌ -- इत्यस्या - सरुच्यत्पत्रमेकं साम तानि खल्वेतानि सामानि (मधुच्छन्दसो संदहतेत्यच्यन्ते। यथा सामविधाने ब्राह्मणे “ed यत्रोज- सेति प्रथमोत्तमे, लाविदाद्योनरः, पूव्वोंमहोनां, पुरां भिन्दु- यैवाक विरुपप्र्े मघुमति कियन्तः, पवश सोम मधुमा ऋतावा, Geta, ues माधुच्छन्दसमेषा माधुच्छछन्दसो नाम संहिता इति सामानि चेतानि fama एव प्रायोगो- यन्ते। एकमारण्यकेऽपि। ऋचश्च सव्धाएव च्छन्दस्या चिक समाम्ायन्ते |

तदेतत्‌ wa anata जपित्वा स्मृतिषुराणदिषु सामा- न्यतः आ्तयां fateatata इच्छया पठितव्यानि रघु नन्दनसु, (तस्याव मायत्रम्‌ः- इत्यादि सूतरपरतौकमनिखन्‌ स्लशस्तोक्तान्यपि जप्यानि सामान्यनुपदिश्च स्मतिपुराणदिविदहि- तेषु आाव्येष्वेव यथारुचि कतिचिल्धिलेख सेयं पितरसुपिश्य श्वशुरे गादा भक्तिः |

इदमिदानीं सन्दिद्यते। किमयं जपः उपवोतिना sige करणोयः, आदहोखित्‌ प्राचौनावोतिना दक्चिणासुखेन १९ इति

ITER: | RoR

कुतः पुनरयं संशयः? यतोजपोऽयं fuseqarazary, श्राक्नघ्ाभ्युदयाय भवति, इति वच्यति ततः dra: | suai प्राचोनावौतिना दक्िणामुखेन,- इति ब्रूमः। कस्मात्‌ ? यस्मात्‌ प्राधान्येन पिढदत्तस्याच्यलफलकोऽयं जपः fraraa RT| प्रकरण | तवर खल्वस्माकं प्राचोनावोतित्वभेव प्राप्तम्‌ | पिण्ड पिदयन्न योजपः,-- नमोवः पितरोजोवायः-- इत्येव- सादिः, सोयं नियमतः प्राचौोनावौतिनेव feat “sang प्राचोनावोतिना वास्यतेन क्त्यम्‌? इति wean | agente चोदकः प्रापयति तत्‌ युनजेमदम्निवचनम्‌,--

“ouqaad कत्तव्यं wa are यथाविधि | सू्स्तो तरजपं gat विप्राणाच्च विसञंनम्‌”

इति| तदपि नेतदिषयम्‌ ¦ सखक्तस्तोतजपविषयत्वात्तस्य a wqeaa सूक्तजपः विहितः किन्तु सानामेव | अस्सटग्टह्य- सूत्ोपरोधस्ेवं स्यात्‌। तचान्याय्यम्‌। तस्मात्‌ यथोक्तमे- वासु २६

जपफलमाह,--

लोके महोयते दत्तञ्चासखाक्तयं भवति २७॥

तान्येतानि जपन्‌ सखयमपि ai लोके asad जपतश्चास्य पिटमभ्योदत्तमन्रादिकमक्यं भवति। अस्येति संबन्धलन्दणण षष्टो २७

१०४ खअडकाद्यः |

afi ज्नात्वाऽच्नं water ये अमििदश्धाजोवा येप्य- दग्धाः FA मम भूमौ TAA टप्यन्तु ठप्रायान्तु पररा गतिमिति २८ ।॥

ब्राह्मणानां ठसिमवधाय्ये प्रकतं fafeedt `ये afer’ इति मन्तेण vale, सव्वेमेव भुक्तावण्टिमतरम्‌। कथं ज्ञायते पिर्डदानस्याप्यनेनेवान्रेन वच्यमार्त्वात्‌ | "ये अम्नि- दग्धाजोवाः- इत्यत्र, ्रग्निदग्धाश्च ये जोवाः-इति कचित्‌ पठन्ति | कथं gafcerat ठसिज्नतुं waar, परतोहि ठिप्रश्ं aafa- ष्यति? saudi यदा दोयमानमन्रं नेच्छन्ति, बह चान्नं पात विद्यते, भवति तदा विन्नानम्‌- इमे ठक्ताः,-दइति। afa- प्रस्त नथेकोभवति किं क्रियतां aati: aa थेकेऽप्रत्रत्तिरिति चेत्‌ भवेदेतदेवं यदि वचनमतरार्ये स्यात्‌ | “किमिव fe वचनं कुयात्‌ नास्ति वचनस्यातिभारः“ इति खरवा; शसखरतात्पय्येविदः। अपिच तदेवानथेकं यस्य दृष्टोऽर्घोनास्ि। अदृष्टमपि छर्थोभवति तस्मात्‌ तदेव afa- प्रञ्स्यार्थोभविष्यति | तदिदमन्रं चरूमावेवास्माकं प्रकरितव्यं भवति, कुशोपरि कुतः ? Wat eda’ —afa मन्तलिङ्ात्‌ “दोयमानं wate wag बह विदयते ¦ stat afd ततोदेयोदभषु विकिरश्च यः”

चपडक्रल्यः | १०५

इति avafaada तदुक्तप्रयोगविषयम्‌। एवं Tega

येषां माताः- इत्यादि चान्तरमपि तत्तद्रयोगविषयमेव | तिला अप्यत्र मिख्रयितव्याः 1 पितेव कणि aaa तिना-

नामभ्यहितलात्‌ तथाचाभ्युदयिके छन्दोगपरि शिष्टम्‌ |

“यस्तत्र प्रकरोऽन्नस्य तिलवत्‌, यववत्तथा | उच््छिषटसनव्रिधौ सोऽ aay विपरोतकः”

इति wars वचनादुरच्ख्टिसन्रिधाकवयमन्रप्रकरः स्यात्‌ ^“सतिलमत्रं विकौव्ये"--इति तच्च कारपाठे सूत्रोपात्त एवायमर्थो- भवति |

सोऽयमन्रप्रकरः प्राधान्यात्‌ fear एव सूचितः! खल्वयं डेवेऽपि करणोयः। कुतः ्देवपूव्वं खां qala’—afa वचनात्‌ | पिण्डोऽपि afe दैव दौयताम्‌ दास्यते; किं कारणम्‌ ? उत्तरतेव तत्‌ वच्यामः। चायं ये अभ्निदग्धा- जोवाः*--इति मन्ो लिङ्गात्‌ frarcaranat विनियुज्यते 24 मन्वसु--

“श्रसोमपाञ्च ये रेवायन्नमामविवजिंताः | पैषामननं प्रदास्यामि विकिरं वेशखदेविकम्‌”

sfa मोभिलपरिशिष्टोक्तोग्राह्यः। गोभिलस्येतदिति इमाददि- प्रतयः | मातामहपत्ते तु एथग्विकिरोन देयः मन्त लिङ्क- विरोधात्‌ पिद्रारेण पिदङ्कलस्येव मादारेए मातामदह-

FAA तत्कुलत्वादा २८॥ १४

१०६ ATER, |

VAY ARTA पुनम्भधुवातां मधु चं fare aan: स्थेति पृच्छति ze

‘aad सक्षत्‌-इति वोष्छया सर्व्वेषां ब्राह्मणानां इस्तेषु जलदानं दशयति | सरव्वषां ब्राह्मणानां दस्सेषु भ्रपः उदकं दवा उदकं SAAS प्रत्यापोशणनाथम्‌,- पून्धैवत्‌ सम्बोधनविभल्या गोता- दिकसुल्लिख्य खधापदेन करणोयम्‌ ¦ ब्राह्मणाश्च,--अ्रख्तस्यापि- araafa खाहाः-इति aay तदुदकं पिबेयुः |

तदेवमपोदच्ला (मधुवातांः मधुवाताडइति ard मधु चः चिरव्वीरचयं wal, cat: ख,- इति च्छति | कथं पुनरत चुगच- लाभः “ठचसूक्तानामादिग्रहणिन विधिरनादेणे*-दति लाव्यायनसूत्रात्‌। तदौयश्च विधिगृद्येऽपि ग्रहोतव्योभवति। तद्क्तमग्निखाभिना,-- “तत्रापि (गण्ह्येपि) crue विधिः ace- मन्तेप्रयोगस्य”-- इति यपुनःखब्दाच्च। यथा fe qa मधु वाताजपस्तथेदानौ मपि,- इत्येतत्‌ पुनःशब्दस्य सामथम्‌ | TAs केवलस्य मधुवाता इत्यस्य जपः, अपितु areata तस्मा- दिदानोमपि ara जपः दति सिध्यति। अजपश्च गायत्राः | विहितं केषाचिदिदानोमपि गायतीजपः सोऽय- wart नास्ति,- दति ज्ञापयितुं ुनमेधुवातां मधं तिजपलाः-दत्याह अनयोरेव पुनजपो गायकच्याञ्नपि,- इत्यथः

सोऽयसिदानौं दसिप्रगरीशटृशटार्थोन seared: ga

Tata. I 2298

खल्वियमवगता | खल्वथमदृद्टाथेदति कुशमयत्राद्यणएपक्ेऽपि करणौये भवति Wanner, quasars छतिप्र्नोनास्ययोग्यत्वात्‌ः-- इत्याह | (ठरिस्तावत्‌ waaay सा सर्व्वान्‌ प्रति प्रष्टव्या-इति ब्ुवाणोमहायग्चाश्रप्यदृ्टाथेता- मस्यन वेद ॥२८

Qu: स्मर TAR शेषमन्नमनुन्नाप्य २०

ऋलुरक्षराथेः। कथं पुनरिदमनुज्ञापनं भवति, तदेव परं व्ल मवशिष्यते। तत, ्रव्ररेषेः fa क्रियताम्‌? इति प्रष्टव्यम्‌ “इष्टेः सहोपसुज्यताम्‌?-- इति चानुज्ञातव्यम्‌ 1 कस्मात्‌ ? mange ufsaaiq i तथाच च्छन्दोगापरसूत्रम्‌। “रेष- मव्रमनुन्नाप्यात्रथेषेः किं feaafas: सहोपभुज्यताभिति"- इति 1 वचनान्तराखणि त्वस्मव्मयोगब्यतिरिक्रषिषयाणि २० पितरोग्टद्मादयश्च्टाभवन्ति,-- दति प्राधान्यात्‌ पितृणासुप-

भोगं तावदाह,-

सव्व॑मन्नमेकचोडलयोच्छिष्टसमौपे say चौँस्लोन्‌ पिण्डानवनेनिज्य दद्यात्‌ ३१॥ खन्वै मतुन्नापितं शेषमन्नं एकत्रैकष्िन्‌ पाते उद्धत्य “एकतः- इति पाठेऽपि quar: | उच्छष्टसमोपे cag चीँस्तोन्‌ पिण्डान्‌

दयात्‌ fa war? अवनेनिज्य 1 अ्रवनेजनं कत्वा भरत, “दमेषु"-- इत्यनन्तरम्‌, “मधमधित्यक्षव्रमोमदन्तति जपिला"-

१०८ ATTRA, |

इत्यधिकः पाटः कचिद्रीडपुस्तफे दृश्यते, नेवं पाञ्चाव्यपुस्तकष uaa | महायशसाऽप्येवं पठितम्‌ रघुनन्दनोऽपि, “मधुवाता इति waad मधु मधु जपित्वा पितुनौम wear ग्यद्योक्तविधिना पिण्डं दयात्‌“ इत्ये तावन्माचमादह |

aafafa द्रव्याभिप्राथेण वचनं निरवशेषाथेम्‌। कथं

ज्ञायते? “at वा तेषां ब्राह्मणानामुच्छिटिमाक्‌ स्यात्‌- इत्यन्वष्टक्यकख्षणि WHAT शेषभोजनस्याप्युपदेशात्‌ | नं खल्ववधेन सश्चवति wera, वचनम्‌- इति कल्ला सामान्य स्यापि maa am: कल्ययितुसुचितः.- इति fe चमसिनां शेषभक्षाधिकरणे निणोतम्‌। foward विल्वप्रमाण- भवन्ति| चैतत्‌ शेषात्रानां wade, निरवशेषेण शेषान्नेन

पिण्दानमित्यस्यां वशनायासुपपद्यते | “इष्टेः सहोपसुज्यताम्‌"- इत्यनुज्ञानाच्व॑तदेवं प्रतिपत्तव्यम्‌ तस्मात्‌,- यत्‌ fafeea- व्यच्ञनादिकमवशिष्टं तस्मात्‌ सब्वेस्मादेव किञ्चित्‌ faferetar एकस्मिन्‌ पाते wear, तेन पिण्डदानं कत्तव्यम्‌,- इति सिम्‌ | तथाचान्वष्टक्यकम्णि काल्यायनः 1 भ्यावदथंसुपादाय दविषोऽभेकमभंकम्‌ | चरुणा सह Vala पिण्डान्‌ दातुसुपक्रभेत्‌”

बति! तस्मात्‌.-श्रवशिष्टं तिलादिकमपि पिण्डार्थं ग्रहोतव्यं भवति ‘cay —sfa वैक्तोविशेषोपदेश्शोदकप्राप्ां प्राज्लतीं ay निवत्तेयति! अन्यत्त ad प्राक्लतमिहापि प्रवर्तते! 'दभेषुः- इति बचनात्‌ दर्व्वीनिहत्तिरित्यसङ्गतैषा कल्यना

ATTRA, | १०९

धाराः खल्विमे cul: प्राक्लतमाधारान्तरभेव निवत्तयन्ति, करण्भ्रूतामतिदेशगतां दर्व्वीमपि। तस्मादन्वष्टक्यवदव्रापि कर्मणि चोदकप्राप्तया care पिर्डादातव्याः।

तींस््ोन्‌- इति ater मातामदहपन्तापिक्तया तेन, “ea- qa खां कुर्व्वीत-इति वचनात्‌ दैवेऽपि पिरडदानं स्याटासनादिवत्‌- इति पय्यनुयोगोऽपि निरस्तः “मातामहा- arqaa’—-sfa वचने सत्यपि यदयं सूत्रकारस्तौंस्तोनिति वोप्ामभिधत्ते, तद्ोधयति षड वात्र पिण्डाभवन्ति, युनर्देवेऽपि पिर्डोदातव्यः--दति | तथाच च्छन्दोगपरिशिष्टम्‌ |

“aqaafad qa तथाऽऽदयं ख्रादषोड्म्‌ | प्रल्याञ्दिकञ्च शेषेषु पिण्डाः स्युः afefa fata:”

इति दैषेऽपि चेत्‌ पिण्डोदोयते, सपैव पिण्डाः स्यः विकिरसु पिण्डः, येन संख्यावचनमिदसुपरडयत |

अतर च, चोदकवलात्‌ wd रेखोक्ञेखनं aa, तच दभा- नास्तौययै, Team पितृणामावाहनं wat, अवनेजनं कन्तं- व्यम्‌ | अ्रथेदानोमन्रसुदत्य, भ्रन्वष्टक्योक्रोत्या पिण्डदानं करणोय- भित्ययं aaa “उदुत्यः--इति श्रवनेनिज्यः--इति इयमेव पिण्डान्‌ दद्यादित्यनेनानेति | “अव्यक्तं प्रधानगामि-- इति वचनात्‌ त्नयोरपि परस्मरमस्त्यभिसंबन्धः कस्मात्‌ ? हयोरपि पिर्डदानाथतया समत्वात्‌ | प्रमाणाभावाच्च तस्मादु - दरणावनेजनयोः पिष्डदानपूव्वेकालतामात्रमत्रोच्यते, पुन- स्तयोरपि पूव्वीपरोभावः। अतः ad प्राक्ततमनयोः dea

११९० ATTRA: |

चोदकप्रापघतसुतपृज्येत TA, FRAT पाठक्रमादनयोः क्रमः ATA? नेतत्‌ wad परिचिकल्ययिषितोद्यनयोः पाट- क्रमात्‌ RAL RNY प्राज्तः क्रमोऽस्ति तेन विरु परिचिकल्मयिषितः क्रमो खरपि शेदमहं तीति चाविरो- धेन सम्भवति वचनाथे विरोधः कल्ययितुमुचितः। काल्या- यनोऽपि- ^प्रागगेवष्वथ दर्भेषु श्रादययमामन्त्रा FIAT | अपः च्तिपेन्मूलदेशेऽवनेनिच्छेति निस्तिसाः feaiag ठतोयञ्च मध्यदेशम्रदेशयोः | मातामद्प्रश्तींस्लोनेतेषामैव वामतः सव्वस्मादन्रमुदुत्य व्यच््नैरुपसिच्य | संयोज्य यवककंन्ध दधिभिः प्राञ्मुखस्ततः | अवनेजनवत्‌ पिर्डान्‌ दत्वा वि्वप्रमाणकान्‌ | AUTAA AANA पुनरप्यवनेजयेत्‌ इत्यवनेज नात्‌ परलोऽन्नस्योदरणं पिण्डदानच्ाह यव्यप्येतदाभ्यु- efaa काल्यायनेनोकतं, तथापि,- “शअन्यत्राप्येषणएव सयात्‌ यवादिरहितोविधिः | efaurgaa en दच्तिणभिसुखस्य | efaarg दभषु एषोऽन्यव विधिः स्मृतः" इत्यनुपदं तेनेवान्य्रापि तस्य विधेरतिदैशद वाप्येतत्‌ सिध्यति यश्चान्यतर विशेषोदतल्तिशाष्रवनदटेगणादिस्स्य विशेषतोऽभिधानाचचै- तदेवं प्रतिपत्तव्यम्‌ एषणएव,--दइति चेवकारेण तस्यार्थस्य

ATTRA: | १९९

व्या्ेन्नीपनात्‌। तस्मादवगच्छामः,--उपदिष्टविरेषव्यतिरेकैण सम्ैमन्यटन्यत्र भवतोति चेदेवम्‌, अन्यत्राप्येषएव स्यात्‌'-- इूत्यनधेकमापयेत | तस्मादयथोक्तभेवासत |

एतदनन्तरं बदप्रपितामदहादिभ्यः लेपोदातव्यः | “लेपभाक्- aqui.’ —sfa वचनात्‌ ¦ मातामहपक्ते एथक्‌ करणमुक्तम्‌ Viera काल्यायनोक्तमवनेजनं चोदकप्राप्तानि जप- ग्टहावेन्तण- पिण्डावैक्तण-वासोनिधानानि कत्तव्यानि aaa ग्ह- सूत्रादुपलब्धब्यः | ase अरतिदेशणागताः,- इति क्रत्वा, तचभवान्‌ सूच कारोनेतान्‌ सूचयाम्बभूवैति frat २१॥

अचान्तेषद कं पुष्पाण्यत्चतानचय्योटकञ्च ददात्‌ ॥३२॥

भ्राचान्तेषु ब्राह्मणेषु aa उदकादिकं दद्यात्‌ तस्मादाचमन- भिदानीं दातव्यम्‌ त्वेतत्‌ पिण्डेषु तूष्णं गन्धादिकं fafa करणौयम्‌ | कुतः ?

“गन्धादौन्‌ निःच्ेचूष्णीं तत भ्राचामयेत्‌ दिजान्‌” | इति च्छन्दोगपरिथिष्टवचनात्‌। पिण्डग्रदानं प्रस्तुये तस्याभि- धानात्‌ पिर्डष्वेव गन्धारोनां frac: 1 fren fe पितरो- भवन्ति | “पिर्डानवे्तते सदोवः पितरोदेस”- इति gaat 'गन्धादोन्‌-इत्यनेन यथासम्भवं गन्धपुष्यादयोगस्यन्ते पूजाघेललादस्य | वाससतु Faas प्रदत्तम्‌ | तस्माद्न्धपूष्मधूषदोपाः इदानीं दोयन्ते। तदमोषां पिण्डेषु निःक्तेपविधानात्‌ देष पिर्डामावात्‌ पिटमातामदपत्तयोरेव करणमिति द्रव्यम्‌

१९२ ATERAT |

aed गन्धादोन्‌ farfaa, पित्रादोनां aarat गोतादिक-

सुल्िख्य wad saad स्तधा,- इति aauaad देयम्‌ | एवं मातामदपक्ेऽपि व्र गन्धादिषिव तृष्णोमिति करोति | येनामन्कमस्य प्रदानं स्यात्‌। तदिदं देवपूव्कैमेव देयं भवति, कस्मात्‌ ? Sage ख्रां कुर्व्वो तइति वचनात्‌ | देवलादुक्षसत क्रमव्यत्ययस्तत्तत्‌प्रयोगविषयः आचान्तेषु यदिदसुटकदानं, तदासेचनरूपम्‌। तच्वतदविशेषात्‌ बाद्मणाग्रभूमेत्राद्मणानाश्च भवति | अक्षतायवाः | कुतः 2

“saarg यवाः प्रोक्ञाश््टाधानाभवन्ति ते" | इति वचनात्‌| मन्श्चोद कादोनां काल्यायनोक्तोग्राद्यः तथाच कात्यायनः

“ञअथाग्रभूमिमासिचेत्‌ सुसुप्रोत्तितमस्त्वि ति

शिवाश्रापः सन्िति युगमानेवोदकेन तु

सौमनस्यमस्िति पुष्यदानमनन्तरम्‌

अत्तच्चारिषटच्चास्त्वित्यत्ततानपि दापयेत्‌” | इति युगमानेव,--इत्याभ्युदटयिकविषयम्‌ पुष्याक्तयो त्रौ ह्यण- CUT दानम्‌ | कस्मात्‌ युग्मानेव,-- इत्यनेन तेषामेव सन्नि हितलात्‌। अत्र, असतुः-- दति सन्तु” इति यथासम्भवसुत्त- रम्‌ | योग्त्वात्‌ |

“otaarg प्रतिप्रोक्ते सव्वाखेव दिजोत्तसै;” | इति. कात्यायनवचने सव्वंशब्देन व्याप्तावगतेश्च | एतदनन्तरं ARAMA दद्यात्‌ | तत्र च,-

ग्इकन्तप्रः | १९२

“शअरत्तय्योदकदानच्च अष्यदानवदिष्यते। wera faa तत्‌ Hata Wa कटाचन"

ata काव्यायनवचने, “अच्तयोदकदानञ्च'- दति चकारेण `अत्त- तच्चारिषट्चास्तुः--इति पृत्वेवचनोपात्तमम्तु--इत्यनुषञ्नीयम्‌ | अघ्यं टानवदितिविरेषाभिधानात्‌ एतदपि अरष्येवत्‌ प्रलेकत्राह्यण- हस्तेषु faa तच्चैतत्‌ “खसुकगोतस्य पितरसु कशम्भ्रंणः अक्षय्य मसुः-इत्थादिना उदकं दद्यात्‌ “2a दत्तं are देवानामक्ष्य- मस्त्विति ब्रुतेति yaa aang दत्वा“ इत्यादि खल्वाश्वलायनोय ग्टह्यपरिशि्ट cud! “अरक्तव्यमस्त्िति वाचयिल्वा?-इति च्छन्टोगापरसूत्रे। एवच्च “उपतिष्ठतानित्यक्तय्यखाने"- इति वच्यमाणसत्रमाञ्लस्यनोपपव्छते- इति “दत्तमिदमन्रपाना- दिकमक्तव्यमसु"- इति wer) “येषासुदिष्टं तेषामक्षय्य- मसु" इति महायशाः ब्राह्मणाश्च, श्रसु,- इति ब्रूयुः तदेतत्‌ सञ्धभेवोदकादिकं Saya करणोयम्‌ | हि पिर्डसंबन्धेनामोषां विधानम्‌ येन देवे पिण्डाभावात्निवत्तंरन्‌ ३२२

अघोराः पितरः सन्तु, सन्तिव्युक्ते, गों नोवडतां, वद्वतामितुगक्ते, खधानिनयनौयान्‌ cata सपविवा- नास्तोय्य, aut वाचयिष्यडति पृच्छति ३२ 1

खधा,--इत्य दक माचच्छहे | HATA? “Wa सथः- इति मन्त लिङ्गात्‌ | सेयं aur निनोयते येषु दर्भेषु, ash खधानिनयनोयाः, १५

११8३ ATER: |

तान्‌ खधानिनथनोयान्‌ खधानिनयनोयेषु हि aig वारिधारां सूत्रयिष्यति.। रघुनन्दनसत्वेतद नालो चयन्नाह,--खधानिनयनौ- यान्‌ खधावाचनमातराघीन्‌-इति तदणशब्दम्‌ fe निनयति- वीचनमभिधत्ते। दभानाप्तोय,--दःत fae, यत्‌ खधानिनय- नोयान्‌,--इति करोति, तदहोधयति-खधानिनयनमात्ममौषा- wa aaa किञिदिति। तस्मारक्लतप्रयोजनान्तराञ्नन्यएव दरभाद्रदानोमास्तुतव्याः। तानिमान्‌ दभन्‌ fafaate aufaata पवितरसहितान्‌। तदेतत्‌ पवित्रमिदानोसुत्पादयि- तव्यम्‌ खल्वतुत्पाद्य पवित्रं शक्यन्ते cut: सपविच्राः करम्‌ ननु, सन्ति पवित्राखयष्यपात्रसंबन्धोनि सत्यं सन्ति | ब्राह्मणाय प्रतिपादितानि तु तानि कथमतापि निुज्येरन्‌। पितरह तेस्तपिताः |

अपिच। किमेतत्‌ पवित्रमध्येसंबभ्धि, आदहोखिटन्यदित्य- स्मिन्‌ संशये, अन्यदिनि प्रतिपद्यामदहे। किं कारणम्‌ ? सखधानिनयनार्थाद्यन्ये दर्भाः सन्निक्तष्यन्ते | येभ्यः सधानिनयनोया- दभग्ह्यन्ते। तस्मात्‌ पवित्रा्यपि तेभ्यएव कत्तव्यानि भवन्ति व्यवेतानि खल्वष्येपवित्राणि बुिमागच्छन्ति। अगच्छन्त faat दभः ; येभ्यः खधानिनयनोयाग्द्यन्ते यथा द्शपौण- मासयोविष्ठती पविते a बेदिस्तरणा्थीददहिषः कियते, किन्छब्यक्तत्वात्‌ ततोऽन्यस्मात्‌ परिभोजनोयाददहिंषः | तथाऽत्रापि नाष्येपाव्रसंवन्धि पवित्रमादेयं farmer खधानिनयनार्था- ead | न. चेदेवम्‌, पिर्डदानाधरेखाऽप्यष्येसंबन्धिना पविवेण

हक्य; | १११

क्रियताम्‌ चैवं क्रियते तस्मात्‌,--तदथेमिव एतदर्थमपि पवितरसुत्मादयितव्यम्‌ am चोक्तम्‌ | “fata युतिविशेषा- दव्यकः शेषे इति |

श्राह ¦ दभौनास्तोय,-- इत्यक्तम्‌ ज्नायते,--कुत्र इमे दभां श्रास्तृतयाः--इति पिण्डेषु,--इति gai कुतः ^पवित्रान्तहितान्‌ पिण्डान्‌,” -इति काल्यायनवचनात्‌ | Tawa दैवे नैतत्‌ स्यात्‌ ¦ तत्र पिरूडाभावात्‌ ¦ “aut वाचयिष्यः- इत्ययञ्च wy, पिद्टपत्ते मातामहपकच्ते quads भवति ¦ aa ज्ञायते? यदयं सूत्रकारः अतर प्रशं सूतयित्वा उत्तरत षस्ामेव खधावाचनं aafirafa, ततोऽवगच्छामः,-षसामुदृशेन vaca प्रश्नोऽयम्‌ NIA मातामहानां खधावाचनधरूत्रणमनथेवं स्यात्‌ “माता महानाद्चैवम्‌”- इति fe सूत्रितम्‌ ‘Sadia: पितरः सन्तुः-- इत्येषा तु Alaa उभयतेव Ha) “गोत्रं नोवङ़ताम्‌-- इति तिष्वपि पक्तेषु। सा खल्ियमाशौःप्राथंना पिरे ददिणासुखेन प्राचोनावोतिना कत्तव्या | “पिर्डपिटयज्नवदुपचारः”-- इत्यनेन waa तथाऽवगतैः |

“दत्वाऽऽभोः प्रतिर्ह्णो यात्‌ दिजेभ्यः प्राञ्मखोबुधः | अघोराः पितरः सन्तु सन्तित्युक्तः तेः पुनः” इति मद्छपुराणएवचनं तदुक्तप्रयोगविषयम्‌ ¦ समुच्यसुपपिपाद- £\ चिष्ुवा चसखतिस्‌,-

‘efaat दिश्माकाङ्कन्‌ याचतेमान्‌ वरान्‌ पित्न्‌” a

११६ खादकस्य: |

दूति मनुवचनं मत्छपुराणए्वचनच् Tata पश्यन्‌, पूव्वाभिमुखोद- चिणं दिशं मनसा पण्यन्‌ कुग्यात्‌ः- इति कल्पयति दिशां दिशम्‌*--इत्यनन्तरच्च मनुना दातारो नोभिवदन्ताम्‌- दति पठितं, adie: पितरः सन्तु--दति | मव्छपुराणे तु,-- “श्रथ पुष्मात्ततान्‌ पञ्चादक्तय्योद कमेव सतिलं नामगोत्रेण carers दक्तिणाम्‌

oN

9११ A (^ ati. a a a $k न्यु

7

ततः सखधावाचनिकं विश्वदृवेषु चोदकम्‌ |

carseat: प्रतिच्छह्लोयात्‌ जेभ्यः प्राद्म खोवुधः

अघोराः पितरः सन्तु सच्छित्युक्तः पुनदिंजेः

गोत्रं तथा वहतां नस्तथेत्यक्तश्च तेः पुनः

दातारोनोऽभिवदंन्तामिति चैवसुदौरयेत्‌” | दति तस्मादन्यादृशषमेव पठितम्‌ तदेतदपि मतद्यं कथं समुखि- चोषति,. इति a खल्वधिगच्छछामि। ससुच्यरसिकोरघुनन्दन- सवनयोः समुच्यसुपपादयितुमपारयन्‌ waaay मव्छयपुरा- रोयप्रयो गस्याजानानः कल्यनाकुशलः शाख्यन्तरोयत्वं तसय कल्ययाञ्चकार | तदखहेयम्‌ साधारणाभ्युटयकौत्तंनाध्याये wea प्रयोगस्तत्लोपदिष्टः सब्धसाधारणणएव भवितुमदति। कथं शाख्यन्तरोयः wat: कल्ययितुम्‌। शाख्यन्तरोयत्वे नास्य साधारणत्वं स्यात्‌ शख्यन्तरोयत्वकल्पना चेवं विधस्यले तेषा- मवलम्बनम्‌ सा fae सम्भवतोत्यकामेनामप्यस्मल्सिद्रान्तोऽत्रा- भ्युपगन्तव्यः,--इत्मसतु fa विस्तरेण | २२

TSH: | ११७ वाच्यतामितानुन्नातः fread: पितामहेभ्यः aft

तामदेभ्यो मातामहेभ्यः प्रमातामहभ्यो्नदप्रमातामङह- wy खधोच्यतामिति ३४

WATTS: ¦ चशब्दात्‌ “खधोचताम्‌'- इत्यस्य प्रत्येकमभि- संबन्धः | तन, ‘Taew: सखधोच्यताम्‌ः--इत्यादिकं वक्तव्यं भवति | अतोनात्र Aaa | तथाच कात्यायनः |

“च्रष्यऽ्य्योदके चेव पिर्डदानेऽवनेजमे !

तन्तस्य fafaata: स्यात्‌ सखधावाचनएवच” इति। अत, मातामहायुपादानस्याभिप्रायः gras वणितो- स्माभिः॥ २४॥

अस्तु खधेलयक्तं खधानिननौये धारां cares वडन्तौ रिल्यत्तानं Uld क्रत्वा ३५

अस्तु खधेति प्रत्येकं atten, स्वधानिनयनोये पूर््वोक्तास्टत- aa, जात्यभिप्रायेणेकवचनम्‌ | खधानिनयनोयेषु,-- इत्यथः कचित्तथेव पाठः रघुनन्दनसतु सखधानिनयमेः-- इति परित्वा (सखधावाचने कते--इति व्याचष्टे! तदश्ब्टमिलयक्तम्‌ तत्‌- पाठेऽपि, अधिकरणे ल्युटा दभ एवाथे: तदेतेषु दर्भेषु उदक- धारां दद्यात्‌, - ast वहन्तोरिति मन्तरेण ¦ किं mate यत्‌ पात्रं पूव्वं संखवान्‌ समवनोय We छतं, तत्‌ पा तमुत्तानमूद्ं मुखं HAT! तथाच कात्यायनः |

११८ TERA

^प्राथेनासु प्रतिप्रोक्ते सन्भाखेव दिजोत्तमे; i

पवि व्रान्त हितान्‌ पिण्डान्‌ सिच्ेद्त्तानपात्रक्षत्‌” इति भहनारायणोऽपि, उत्तानपातरक्लदिति परिषेचनकन्त- विशेषणतयैव व्याचष्टे यच्च, ‘saraTaniaatfefa वथा- yaaa परिषैचनकन्तविशेषणतया wea Teed az गोभिलखादसूत्रादशेनात्‌। तथाच प्रागुक्तपरिषचनसूलोनन्तरं गोभिलः उत्तानं पात्रं wat यथाशक्ति दक्िणां canfefa’—

दति रघुनन्दनेनोक्म्‌ तदसङ्गतम्‌ यस्मादृत्तानं art कत्वा,-- इत्यस्य परस्वप्रतोकतवे weaaed स्यात्‌ पूव्धसूतर- wala yaad भवति। चेतस्योत्तरसूचप्रतोकते fafa प्रमाणमस्ति कात्यायनस्त्वेत्सृत्रप्रतोकल्वभेव तस्य Ae ज्ञापयति खर्वस्पमष्टानां प्रदोपवत्‌ श्यष्टमुपटेष्टा। तस्मा- दुत्तानं पातं क्लेत्येतदेतन्सूतप्रतोकभमेव, नोत्तरसूत्रप्रतौ कमिति शिष्यते! ननु, उत्तरस्चप्रतोकत्वमस्य गम्यते सत्यं, गम्यते भवताम्‌, नं कात्यायनस्य तस्य त्वेतससृतप्रतोकत्वभेवेतस्या- गमिषत भवतामपि कथमेतद्म्यते,-- इति वक्तव्यम्‌ उभ यथा fe दशनं भवति यथा खर्वभ्युदिते तरणौ देवदत्तः प्रातराशं Ysa चंक्रमणं कत्वा मध्याहे खात्वा वाससो परि- धायापूपान्‌ भक्तयति,- इति अव्र यदि अभ्युदिते तरणौ देवदत्तः प्रथमं चंक्रमणं करोति, ततः प्रातराशं भुङ्क्ते तदा चंक्रमणं कलाः इत्येतत्‌ yaaa वाक्यस्य प्रतोकं भवति t श्रथ, आदौ प्रातराशं Yea, तत्रक्रमणं करोति अथ लाति,

ATS RT | ११८

तदो त्तरवाक्यस्यैव प्रतोकम्‌ त्ैवसुभयथा दशने afa, “उत्तानं Ula कल्वा'--इत्ये तदुत्तरस्यैव Wa प्रतोकं, नेतस्य-- इत्यस्यां कल्पनायां fafea कारणं पश्यामः! पक्षपातेन {ह भवानेवं मन्यते | परतन्चप्रन्नाहि जनाः खयं ura निणतुमशक्त वन्तः प्रख्यातवणनासखवलम्बेरन्‌ खतन्वप्रन्नानान्तु नवमकस्मात्‌ पक्तपातोगुक्तः | पुरुषमतिवेष्वरूप्येए तच्वाव्यवखानप्रसडनदि- ag fa विस्तरेण ? च, 'उत्तानपाव्लदित्वस्य,--

“युग्मानेव खस्तिवाचानङ्क्टग्रहणं सदा |

कत्वा धूयस्य विप्रस्य प्र खम्यानुत्रजेत्ततः” | इत्यत्तर स्लोकेनान्वयः°- इति नारायणोपाध्यायमतं युक्तमिति वाच्यम्‌ | ययाखुताधेपरित्यागी मानाभावात्‌ शब्दस्य अवण मात्रात्‌ योऽर्थोऽवगम्यते, सोऽयं अुत्याऽवगस्यते | अवगम्यते चेत्‌, कथं परित्यज्येत

तदेतत्‌ खधानिनयनोये घारादानम्‌,--अन्वष्टक्योक्घप्रकारेण

वामान्वारब्धदक्िण्स्तेन करणोयम्‌ Ts,

“खाद सेचनकाले तु पाणिनकेन दापयेत्‌ |

aut qui कररय्यादेषएव विधिः स्मृतः” इति ज्ञानसूतरपरिशिष्टे “पाणिनेकेनः-इत्यक्तम्‌ तदंच्नलि- करणाभावाभिप्रायेण, लन्वारगभ्भनिषेधाथम्‌ | कथं ज्ञायते ?

“देवतानां पितृणाच्च जले दव्याञ्नलाच्नलोन्‌ |

असंस्छतप्रमोतानां खले SIMA AANA”

Re ATSHAT, |

इत्यनुपदमेव तपरे अच्नलिविधानखरसात्‌। तदस्य परिषेचन- स्यातिदेशएलमभ्यत्ेपि सूत्र णमाशोःप्रायनानन्तरं दभीस्तरणानन्तर- देतत्‌ करणोयमित्येतद्थेम्‌ | युनर्वारिधारान्तरविधाना्म्‌ | कल्यनागौरवापत्ते; २५ tt

विश्वेदेवाः प्रीयन्तामिति 23 वाचयित्वा faae- पावाणि चालयित्वा यथाशक्ति दक्तिणां दयात्‌ ॥३६॥

“विष्वदधेवाः प्रोयन्ताम्‌?- इति देवे ब्राह्मणं वाचयिलला (वाच faar—safa कुव्वैन्‌, “विश्वेदेवाः प्रोयन्तामिति ब्रुहि इति वाचयितुरध्येषणाऽ्थायातेति दशयति ‘faatat; प्रीय- न्ताम्‌ः- इति प्रश्नः, ‘gata भवन्तु'--इव्यत्तरमिति महा यशाः तदेतदुन्सुत्रम्‌ | “पिष्डपाज्राणि चालयिल्वाः पिण्डाश्च पात्राणि पिण्डपात्राणि, तानि चालयित्वा, इत्यथैः पाज्राणि--इति भोजनपाव्राणि पराख्श्ति कथं ज्ञायते ? पिण्डपाचस्यैकल्वाहहइवचनानुपपत्तेः ! सम्नमनत्रमेकनोदुत्यः-- दूति fe सूतितम्‌। अन्व्टज्येऽपि एकस्मिन्‌ पाते इवोंषि wala तस्मादवदाय पिण्डदानं ग्यह्यकारेणोक्तम्‌ ननु, व्यक्ति मैदादहवचनसुपपद्छते सत्यसुपपल्छते, श्रगतिरियमिति a- तदुपक्षणोयं भवति ; सश्भवन्त्यां गतौ अतएव, पिण्डानां पात्राणि. इत्यपि awa | तस्मात्‌ यथोक्गभेवासु |

इटानों (यथाशक्ति शक्तयनतिक्रमेण दत्तिणां दद्यात्‌, “इतोयन्नसूबदक्िणः"-- इति fe स्मरन्ति। “यन्नोगन्धब्वेस्तस्य

ATS, | १२९१

efaqr अरष्रसः--इत्यपि निगमोभवति। तस्मादत्यन्ता शक्तावपि पणं काकिनों फलं पुष्यमपिवा दच्िणां दद्यात्‌! एवमपि सदकिणोयन्नोन खल्वात्मानं धच्यति,--इति शक्तौ तु, faar रजतस्याभ्यहिंतत्वात्‌ वदेयम्‌ दैवे पुनरमङनं रजतं di, किन्तु हिरण्यादिकमेषवेत्यादिकं यथासम्भवस्ूहनोयम्‌ सेयं दक्षिणा cays दातव्या gai? “देवपूव्वं are

कुर्व्वोत”--इति वचनात्‌ <efamsfa खसर्वद्ग अदस्य ! तस्मात्‌ सापि देवपूव्बभेव करणया भवति| विश्णुपुराणोक्घस्त क्रमविपययस्तदुक्क प्रयोगविषयः यच,--

“ब्रह्मणे दक्िणा देया यत्र या परिकील्तिता |

करडमान्तेऽनुच्यमानायां पूणपा्रादिका भवेत्‌” इति च्छन्टोगपरिशिष्टवचनेन दक्तिणदानस्य कश्यान्तलाभि- धानात्‌, --

“eared तदौहेत पिताखन्तं तडवैत्‌

पितायन्तन्छौदमानः fat नश्यति खान्वयः” इति सनुवचनाच् रादौ पिदटपक्े दक्िणा,-- इति तत्वकारेणोक्तम्‌। तदशुक्तम्‌। परतोपि कम्माभिधानादिदानों कश्मान्तलानु- पपत्तः ! च्छन्दोगपरिशिषटटवचनस्य सामान्यस्यापवादविषयेऽ- Ws | मनुवचनच्च तदुक्तप्रयोगविषयमित्यतुदादरणम्‌ |

सा खल्ियं दकि. पिक्रय प्राचोनावोतिना दत्तिणा- सुखेन कत्तेव्या, पित्रमकश्चाङ्गत्वात्‌,-- इति नोलास्बरोपाध्याया ¦ मदटनपारिजाते तु,- १६

१२२ खादकल्पः ‘qa सापसब्येन दक्तिणादानवजिंतम्‌" | इति जमद ग्निवचनादुपवोतिना प्राञ्चखेन कत्तव्या,-- इत्युक्तम्‌ | “अपसव्यन्तु तत्रापि vents भगवान्‌ जगौ" | इत्यत्तराहन तु तेनापि विकल्पएवोक्तः २६

अधेदानोम्‌,--

टातारोनोऽभिवदन्तां Fer सन्ततिरेव डा नोमा विगम Sag नो अस्तु अन्नञ्च नो बह भवेदतिधोख्श्च लभेमहि याचितारश्च नः aa aa याचिष््र कञ्चनेल्येताएवाशिषः सन्तु २७

‘sf’ एतं मन्त्रं पटित्वा, एताएवाशिषः सन्तुः- इति प्राघेयेत्‌ | वेटाः.- इति बहवचनान्तमेव पदम्‌,-- अत्र, छन्दो गापरसूते, कातोयकल्मादौ wad मन्वादिभिरप्येवभमेवेदं पठितम्‌ भेधातिथिगोविन्दराजविन्नानेश्वरकुल्लकभहापराकंकद्रधरविभ्वेश्वर- भट्शेमाद्िदोक्तितगदाधरनौलाम्बरनोलकण्ठभट्ादिभिरपि तथेव व्याख्यातम्‌ दोपकलिकामा दरणं रघनन्दनस््वाह,--विदखा- ध्ययनाध्यापन-तदथेबोध-तद्थीनुष्टानेवदिभेतु- इति याज्ञवल्छय- दोपकलिकायां व्याख्यानात्‌ बकेदइल्येव usta तु Fer इति, इति |

‘at व्यगमत्‌ः- इति केचित्‌ पठन्ति। बह देयच्च ats-

ASH: | १२२

स्त्िति'- इति मन्वादौ इतिकारस्य स्वरूपाथेल्रमवुद्धा तदेव पटन्त्यन्यं ३७ |

सन्तितुाक्ते खम्तिवाच्याशिषः प्रतिगद् ॥३८॥

सन्तु,--इति ब्राह्मणरुक्त, सव्वानव ब्राह्मणान्‌ खस्ति- दति वाचथिल्वा पूर््वक्राएवाशिषः प्रतिखद्य cert मनसा ata | सख्रस्तिवाच,- इति वचनात्‌ सखस्ति त्रेहि.-डइति arming वाचयितुः प्र्रोऽर्थायातः,- इति wa ब्राह्मणा खल्वेतत्‌ सखस्ति वाचयितव्याः। कुतः? “युग्मानेन स्वस्तिवाच्"- इति कालत्वायनदशेनात्‌ युग्मान्‌,- इत्याभ्युदयिकाभिप्राचं वचनम्‌ |

रघुनन्दनस्त्वन्यधेमं wi usfa,— sar पात्रं aar— दत्यादिम्‌ ! “उत्तानं पां wat यथाशक्ति दक्षिणं cara, विश्वदेवाः प्रौयन्तामिति देवे वाचयित्वा, दातारोनोऽभिवदचन्तां qz: सन्ततिरेवच अदा चनो मा व्यगमडइडह टेयच् नोस्त्विति Taq नो बह भवेटतिथोशच waafe याचितारश्च a: wa at याचि कञ्चन wa प्रवदतां fas दाता wa जोवतु येभ्यः सष्ल्पितादिजास्तषामक्या ठसिरस्त॒ एताः सत्याशिषः सन्तु caring: प्रतिग्य्ह्य"--डइति। मदहायशःप्रश्तयो यथा पठन्ति, तथेव त्वस्माभिः परितोव्याख्यातश्च ग्रन्थः ३८

THANK वत बाजिनोन।घनेषु विप्राञ्रशताकतन्ञा-

१२8 UAHA:

aq मध्वः पिबत मादयध्वं anata प्रथिभिदेवया- नेरिलयेतया विरज्य Be

a षि SoS क्रा वाजेवाजे,- इत्य तया ऋचा ब्राह्मणान्‌ विज्य विसच्जनप्रका- रश्च च्छन्दोगपरिशिष्टोक्तोग्राद्यः। यथधा,-

भगुग्मानेव खस्तिवाच्यानङ्ष्टग्रहणं सदा | wat ware विप्रस्य प्रणम्यातुत्रजैत्ततः”

इति अस्माद चनादवगच्छामः,--सकछलन्मन्तसुचचाय्य «yaa विप्रस्यानङ्गष्ठं पाणिं ग्ह्लोयात्‌ 1 तावतेव wal ब्राह्मणाविरष्टा- भवन्ति,- इति wa धूर्य्योविप्रः पित्रमएव भवति। किं कारणम्‌ पिव्रथं हि ard देवाश्च तदङ्गतयेज्यन्ते aad सति. ब्राह्मणेषु यः चुतादिभिरन्यानल्येति, सोयं we: frames नियोक्तव्योभवति, खल्वपि 231 a fe प्रधानमतिक्रम्य तच्छेषे विशेषस्याभिनिषेशः प्रधाने तु सामान्यस्येति art कल्पना भवति | देवे ब्राह्मणपरोक्चैव नास्तोत्यपि स्मर्तारो- भवन्ति तस्मात्‌ पित्रमएव विप्रोधुष्यः

तस्य पाणिं ग्टहोत्वोद्ापनं करणौयम्‌। तावता कैवलमयभेवेकः, यावत्‌ wafa आाद्धिब्राद्यणाउल्ापिता विष्टा भवन्ति। तदेवं धूय्ये ब्राह्मणमनु

परेषासुलधयानावगतेः पश्चादेव दैवब्राद्मणः ससुलितोविदष्टश्च भवति,--ईत्यर्थत्‌ सिदम्‌। अथातरापि टेवपूव्यैतमिष्येत, धु्स्येतिवचनमनथेकं स्यात्‌ कथम्‌ धूयस्येतिवचने waa हस्तग्रहणं

ATTA: १९२५

प्राप्रोति चेत्‌, अ्रवचनेपि तयैव प्राप्रोति। किमिति werefa करोति। तस्नात्‌,--परिसंख्यानाधमेवेतदचनमिति प्रतिपद्ा- az, पितधोनः खल्वन्येषां यागः- इति पिद्व्राह्मण fase सव्यैएवंते सुतरां विटाभवन्ति,--इति। तदिदं देवान्तलवं Mga: तदेवं wi ब्राह्यणमुलयाप्य, सखसुखितान्‌ सर्व्वान्‌ ब्राह्म णान्‌ तन्ते प्रणमेत्‌ 2e

भामा वाजस्य प्रसवोजगम्याटेने याउापृथिवौ विश्वरूपे अमा गन्तां पितरा मातरा चामा सोमो- अखतत्वेन गम्यादिल्यासौमान्तमनुब्रज्याभिवादयय प्रद- famine वामदेव्यं atten प्रविशति ४० i

श्रामा वाज्ञस्य,--इति aaa सङ्त्‌पठितेनेव सर्व्वान्‌ ब्राह्मणात्‌ सोमापय्यन्तमनुब्रज्य सन्वानभिवाद् प्रदस्तिणशोक्षत्य वामदेव्यं नाम साम tat wa प्रविशति wea "कयानञितेच्राश्रवत्‌' —sf ara सूक्तं गोयमानं aa वामदेव्यम्‌ रघुनन्दनस्त्वन्ध- Ga ग्रन्धं पठति ` पितरा मातरा इत्यादिम्‌ “पितरा मातरा युवमामा सोमोऽखतल्लाय गस्यादित्येतयाऽनुन्रन्य प्रदचिणोक्लत्या- भिवादयेत्‌ ततोवामटव्यं गोत्वा we प्रविशति"-इति | एतत्‌पय्येन्तं क्त्वा, “मध्यमं पिर्ड पलो पुत्रकामा प्राओ्रोया- दाधत्त पितरोगभमिति", “योवा वेषां ब्राह्मणानासुच्छिष्टभाक्‌ स्यात्‌” इति, “ee पात्राणि ware प्रत्यतिहारयेत्‌”- इति

१२६ खाइ कल्यः

चोदक प्राप्ं कत्तेव्यम्‌ | ast, योवा तेषाम्‌" इति सूत्रणए याद- शेषभोजनमुक्ञम्‌ | तच्वेतत्‌ खभोजन काले स्यात्‌ युनरेतस्मिन्नेव ma —efa | पिण्डप्रतिपत्तिञ्चान्ब्टक्योक्ता ग्राह्या |

खाददिने वलिवैष्देवौ ATETUTHTS खादशेषेण कर wal | कुतः

“खाद्धाह्ि खाइ गषेण वेश्वदटेवं समाचरेत्‌” |

इति स्मरणात्‌! अपिच पिटमभ्योहविनिरूप्य तेभ्योऽदत्छवा खल्वन्येभ्यस्तस्य दानसुचितम्‌ | aca निरुक्त नेगमकाण्ड | ^अ्रगस्त्यद्न्द्राय हविनिंरूप्य मरद्ध: सम्प्रदित्साञ्चकार, इन्द्रएत्य परिदेवयाञ्चक्रे "इति तस्मात्‌ खाद्थेषेणे ate ततः पूव्वेम्‌, इति विस्तरे चेतदस्माभिगृद्यसूतभाेऽभिहितमित्य- पारम्यते |

अथैतस्मिन्‌ wate किं प्रधानसित्यस्य निरूपणार्थे संक्तेपतो- विचारणं करिष्यामः। fat भवति प्रयोजनम्‌ यत्‌ प्रधानं तावन्मात्रे निवत्ते अ्रतिपतितैऽप्यन्यस्मिन्‌ कस्याञ्चिदवस्थायां पुरुषोन प्रत्यवेष्यति,--इति 1 aa, इदं तावत्‌ नः परोच्यम्‌,- fa ब्राद्मणएनिमन्तणादि wa प्रधानम्‌, उत .एषु मध्ये fafeq— इति wat तावन्न भवति प्रधानम्‌ fai कारणम्‌ wad खलेषु कस्यचित्‌ -पराथेत्म्‌ | यथा निमन्णादेर्भोजनायथेत्वम्‌ | रेखाकरणादेश पिण्डदानाद्यथेलम्‌ .वचनमतरार्थे नास्ति--इति चेत्‌! मप्सोदचनं प्रव्यक्त . तावदेतत्‌ यच्च॒ परां a aq प्रधानम्‌ Te: खल्वसौ तथाचोक्तम्‌ “ओषः पराथेत्ात्‌”--

a

ATS HT: |

fai च, waa तत्रभवन्तः फलमामनन्ति) फलवतः स्रिधो यदफलं यूयते, तत्‌ फलवतो भवत्यङ्गसिति तस्मात्‌ किचिदेषु प्रधानं सव्वम्‌.--इति खिलम्‌

एवं fed चिन्ता | कि ब्राह्मणभोजनं प्रधानम्‌, areifaa faweraq, उताहो उभयम्‌ ?-इति। Fa: संशयः > उभयत्रैव फलयुतिदथनात्‌ ननु, शेषेण पिर्डदानविधानाद्धक्तं प्रतिपत्तिरियम्‌ Sadia: अ्रथेकख्मणि प्रतिपादनोपपत्तः। वलिहरण्वत्‌ ¦ यथा weanafy बलिदहरणे ३ैश्वटेवे षस्य प्रतिपादनं, तथा अयेकरि पिण्डदाने atta प्रतिपादयते,-- इति कथं ज्ञायते >? फलवादोपपत्तः ¦ पिण्डे फलवादः खट्दे व- सुपपव्छते | अ्रफलायां प्रतिपत्तौ नैतस्योपपत्तिः | तस्मादथकर्म- तत्‌ पिण्डदानमिति पश्यामः ! इतश्रेतदेवं पश्यामः अभावेऽपि दशनात्‌ शेषस्याभाकेऽपि पिण्डदानं दृश्यते ae fawfae- यज्ञादौ | ब्राह्मणभोजनं aa नास्ति ब्राह्मणभोजनस्य चाभावे कस्य शेषः प्रतिपादयिष्यते। तस्मादथेकर्ेवासौ प्रतिपत्तिः | aaa wa: प्रतिपाद्यते 1 ब्राह्यणभोजनात्‌ पुरस्तादपि कषात्‌ पिर्डदानदश्नाचैव म्रवगच्छामः। प्रतिपच्यधक् वेतत्‌ स्थात्‌ प्रतिपत्तिरेव |

qa, उभयं प्रधानम्‌,- इति भटटनारायणप्रख्तयोमन्यन्ते | श्लो कानप्युदाइरन्ति

“प्राधान्यं पिर्डदानस्य केचिदाडहमनोषिणः | गयादौ पिष्डमाचस्य दौयमानस्य दशनात्‌ |

१२८ खाइकल्यः |

युतौ पिण्डदानस्य केवलस्य विधानतः |

भोष्मस्य ददतः पिण्डान्‌ इस्तोल्यानस्मृतेरपि

भोजनस्य प्रधानत्वं वदन्छयन्ये मदषयः |

बराह्मणस्य परीक्षायां महायन्नप्रदशनात्‌

महाफल विधैषैव पंक्तिपावनभोजनात्‌ t

अरपाक्तभोजनादातुमेहानथेप्रदशनात्‌

्रामश्ाइविधानस्य विना पिण्डः क्रियाविधेः |

तदरालमभ्याप्यनध्यायविधानखवणादपि tt

विहन्मतसुपादाय मम ततत्‌ efe खितम्‌ | प्राघान्यसुभयोयस्मात्तस्मारेष समु चयः”

इति| asa श्लोकाः च्छन्दोगपरिशिष्टस्यान्तिभमे aw uaa |

कचित्‌ feataaqal विद्ाय wraaure भट्रनारायणेन

पठिताः परिशिष्टप्रकागक्षता तु नारायणोपाष्यायेन च्छन्दोग-

परिशिष्टस्य ठतोयप्रपाठकस्यान्तिमाः कतितित्‌ खण्डा पठिताः

व्याख्याताः | aca भगवन्तोभूसिदेवाः प्रमाणम्‌ अत्रच, निमित्ततोव्राद्यणभोजनस्य पिण्डदानस्य चाननुषटानेऽप्यभयोः प्राधान्यं नानुपपव्रम्‌। असोमयाजिपक्ते दधिपयोयागवत्‌। फलब्युतिश्ोभयव्राप्यस्ति | तदेवं न्यायोऽप्यनुग्यद्योतो भवति | यञ्च,--*नित्यख्राद्वादौ पिण्डनिषेधात्‌ areata प्रधानम्‌ | निषरेधोहि प्राप्तस्य, प्रा्िशातिदेशात्‌, चाङ्गाना- मेव, इति aga पिण्डदाने फलश्ुतिरथंवादएव fuw- दानमातविधिस््वङ्नभूतपिख्डदानात्‌ कश्मान्तरम्‌-- इति शूल.

ऋडइव्छखपः | १२८९

पाणिनिोक्तम्‌ तत्र ब्रूसः। 'मासमम्निहोतरं जुति" इति कौ र्ड पायिनामयने, अभगनिदोतवत्‌ qafa इति वचनव्यक्त्या यथा नेयमिकस्याग्निदहास्य धम्मा्रतिदिश्यन्ते, ware होमोयदम्नये प्रजापतये च, इत्यादिः, यधा वा “उद्भिदा यजेतः-- इत्येवमादौ भरव्यक्तयजतौ Vitara प्रधानाश्रपि यजतयः प्रदिश्यन्त, तयो रूपान्तराभावात्‌ | तददवापि स्यात्‌ प्रधानस्यातिदटेथे क्िदथेः.--इति खल्वसौ प्रदिश्यते। यथा चावोचाम,- महानयेस्तस्य भवति, - इति कथमसौ प्रदिश्येत |

श्रथ मन्यसे,-- नासो प्रधानस्यातिटेशः किन्छङ्स्येव प्रधानं खल्वत्र जुद्टोतिना यजतिना विहितम्‌ | द्रव्यदेवते पुनरङ्ग एव प्रदिश्येते apracad.—esfa णएवन्तह्िं प्रकततेऽपि खओाइचोद- नया प्रधानं विहितम्‌,--इत्यङ्गमेवेतिकनत्तव्यता need | कथ- afe नित्यखादादौ पिर्डटानस्य निषेधः इतिकत्तव्यता- निषेधाभिप्राेख --इति were) इतिकन्तव्यतायाश्च निषधात्‌ पिण्डोपि clad 1 उत्तरवेदेनिषेधात्‌ वैश्वदेवे सुनासोरोये यथा अग्निः प्रणोयते, तदत्‌ fe विहितमपि इतिकन्त व्यताभिरनुपक्षतमथय aad) यस्य वचार्थोनास्ति, सोपि किमिति क्रियेत भपिच। चोदकणव प्रापयति, किन्ति चोदनापि,- इत्यवोचाम तस्माद्भयोः प्राधान्यपन्चे चोदकेन पिख्डोमा प्रापि! चोदनया तु प्राष्छयते। aa, चोदनया प्राप्तः पिण्डः प्रतिषिध्यमानस्तदितरत्‌ चोदनाप्राप्तं कत्तेव्यमनुजानोते सोयं waters निषेधः |

29

१२० ATTA: |

fawerantafafseagyafiwernia कश्मान्तरम्‌,- इति यदुक्तम्‌ aa Tea तस्य armaats a? अस्ति चेत्‌, विफलः प्रयासः कश्धान्तरच्येतदेवं स्यात्‌ सति ब्राह्मणमोजने पिश्डदानमङ्म्‌, भ्रसति तस्मिन्‌ प्रधानमिति चेत | al रूपभेटाभावात्‌ | यदेव खल्वस्य रूपमङ्गस्य तदेव प्रधानस्यापि | aad सति, सति ब्राह्मणभोजने तदङ्ग विपरोत- मन्यथा,--इत्यत्र खलु कारणमस्ति ्रपिच। एवमपि पिष्डदानस्य आआादइत्वमभ्युपगतं भवति तथा चासतोव ब्राह्मण- भोजने सत्यपि तस्मिन्‌ प्रधानभेवेतत्‌ स्यात्‌

aq तहि, पिण्डदानस्य ated नास्ति.-- इति तदपि नास्ति। यतः तत्रभवान्‌ wear: ‘aq श्रादम्‌ः-इति aaaq पिर्डपिटयन्नस्य अओादत्माह पिर्डप्रधानस्ु सः) पिर्डेरेव aq पितरद्ज्यन्ते। तस्मात्‌, पिर्डमन्तरेणेव बाह्य ण- Tanzi खादनिष्यत्तिदशनात्‌ नेतटैकतरस्मिन्नेव पक्त चोद यितव्यं भवति इयोः समानल्रात्‌ | way: खल्वेव- सुपोद्लितोभवति। अथ, अनयोरेकतरस्येव प्राधान्यमिति निबन्धः ; पिर्डटानमाचं तहिं प्रधानसुच्यताम्‌। faweraua तत्रभवतोग्यद्यकारस्य महायज्नदशनात्‌। तथा मनुरपि |

“खद्पिर्डक्रियायान्तु कतायामस्य Baa: | अनयेवाह्वता काय्यं पिर्डनिन्षपणं सुते:

इति पिर्डदानस्य प्राधान्यमादह सब्वैवचनसामच्ञस्यकरणाभि- मानिनान्तेतन्मनुवचनविरोधोदृष्परिहरः स्यात्‌, अस्माकन्तु नेष-

QTR: | १२१

विरोधः) विभिब्रविषयत्वाइचनानाम्‌ | यच्च,-- पिण्ड निव्वेपशं fua दानमिति वणितम्‌। तदसङ्तम्‌ यथाशुता्थैपरित्यारी हेत्वभावात्‌! पिवेश्यकदानमात्रस्वेव तदितिकन्तेव्यतापत्तेश् | ‘ge —afa करणाचवमवगच्छामः। “ad निवेपणं wat पिर्डांस्तांस्तदनन्तरम्‌”

इति तस्यैव वचनान्तरदभनाच्चैवं wad: ‘a निव्वपति यः पिण्डम्‌'- इति चैवमादौ तथैव निदिश्यते। प्रभिद्िर॑वमनु- ग्रहोष्यते | तस्म्ादपवखितं तत्‌ aed कस्यचित्‌ पिर्डदएनस्य कस्यचिच ब्राह्मणभोजनस्य प्राधान्य सखरसः.- इत्यतः कारणात्‌ ससु्चयपक्षः प्रादुभेवति ¡ अतः एकतरप्राधान्यावैदकानि वचनानि खन्वेतत्पच् चोदयितव्यानि भवन्ति! सोयमलङ्ञरो- दोषः | परेषां पुनरयं पयनुयोगोऽवजनोयः स्यात्‌ तथाचो- भयथा TAY | अन्वष्टक्यादौ away wean: पिण्डदानं महता प्रबन्धेनोपदिदेश, ब्राह्मणभोजनम्‌ “अरप्येकमाश्ये- दिप्रम्‌”--इति नित्यां कात्यायनश्रादह। तस्मात्‌, उभयं प्रधानम्‌ क्चिदहिशेषवचनारेकंकम्‌ यथा पिर्डपिटयन्नादौ, नित्यञ्रादयादौ a) सपिर्डोकरणादौ qual: प्राधान्यं खखितमेव | sag किं विस्तरेण pon seller

इति महामल्नोपाध्यायराधाकान्तसिदान्तवामोशभट्ाचाय्या- तसजशौचन्द्रकान्ततकलङ्ारभङ्ाचास्य कतौ आादइकल्यभाष्थे दितोया खण्डिका

ATER, |

aalat खण्डिका |

एवन्तावत्‌ पाव्वैशश्वादवप्रयोगोऽभिहितः अथेदानीं तदिक्षतोभूत- भकोदिष्टं बह प्रतिजानते,

अथैको दिष्टम्‌

वर्तिष्यते, इति Bae: | अथ पाव्वेशश्ाहानन्तरम्‌ एक- उद्दिष्टो यत्र, तटेकोदिष्टम्‌,- इति कन्णोनामघेयम्‌ तदेतदा- दिकं आरादजातं orate विक्रियते। कथं ज्ञायते? zy यथा waa सपरिकराभिहिता प्रक्षतिविक्रतिरन्या,- इति ताव- दोमांसकसमयः | पाव्वण्चात सपरिकरमभिहितं लेकोदिश्टा- दिकम्‌,-दइति। अ्रपिच। भ्रावाहनादिकं तावदत्र fated | चाप्राप्तस्य fata: चात्र वचनात्‌ wife: 1 तस्मात्‌ चोदक-

प्राप्रमावादहइनादि कं निषिध्यते,--इति गम्यते एतस्मात्‌ कारणात्‌ पश्यासः,-पाव्वेणस्य wart प्र दिश्यन्ते- इति दौक्णोया- दिषु अप्रयाजास्ताः'- इति निषेधस्यान्यथानुपपक्या तासु दभ- पौणेमासधश्बप्रदेणोयथा | “उपतिष्ठतामित्यक्तग्यसख्थानेः-- इति सचणाचेवमवगच्छामः। WIT wenger विहितं, तस्य स्थाने चातोपतिष्ठतामिति विदधत्‌ were धर्माणां प्रदेशमतर बोधयति

ATER: | 223

तदिदभेकोदिषटं दिविधं wafa, Taatfes प्रत्याव्दिकौको हि- VY तदुभयमिह लाघवायेमेकेन ग्रन्ेनाभिधौयते श्रत म्रेत- पदप्रयोगोऽत्र नोपदिष्टः एवं खल्वसौ प्रत्याब्दिकेपि प्रसज्येत | कथंनु समा प्रखन्नि,- इति यदुभयसाधारणं तदेवोपदिष्टम्‌ | प्रतेकोदिष्टे तु शस्त्रान्तरात्‌ प्रेतपदप्रयोगः स्यात्‌ तेन, प्रत्या व्दिकमप्येकोददिष्टमेव पुनरेतन afefead: तस्मात्‌, तस्याप्येकोदिषटतयंवोद्धेखोन तकोदहिष्टविधिकतया,- इति द्ष्ट- व्यम्‌ “श्रयेकोदिष्टं तत्‌ aut भवति नवं fast पुराण ”- इति शाखान्तरेपि प्रत्याब्दिकस्यंकोदिषटत्वसुक्तंन तेकोदिष्टविधि- कत्वम्‌,--इति |

गौडासु एतदग्मकरणगेषे “एतत्‌ प्रेतखादम्‌”- इति, एतत्‌ खर्डिकापरिसमापो, “श्रत ag संवत्सरे संवत्सरे tamara ea; यस्मिन्नहनि प्रेतः स्यात्‌” इति सूत्दयमधिकं पठन्तः, प्रेते कोददिष्टमेवेतत्‌ प्रत्याब्दिकेऽप्यस्यैव ध््प्रदेशः,- शति मन्यमानाः प्रत्याद्दिकमेकोदिष्टविविधकतयोलिखन्ति। पाश्चात्य सूत्रग्रन्थे तु नैतत्‌ स्चहयं waa: भाष्यकारैरपि चिरन्तनेन पठितं wafa व्याख्यातम्‌ च्छन्टोगापरसतरेऽपि तादशं किञ्चित्‌ wad: पारस्करोपि ad fafeq सूचरयाञ्चकार। कात्यायनएव सपिणर्ोकरणात्‌ परम्‌,-- “श्रत we wart दयात्‌ ; यस्िब्रहनि प्रेतः स्यात्‌”--इति खूत्रयाम्बभूव | परम- सावपि, “एतत्‌ प्रेत्रादम्‌”--दति नोवाच यदापि तत्‌ cara, तदापि प्रेतश्रादमिति प्रेतपदस्य, प्रेतायान्नं ददात्‌ः-- इतिवत्‌

१३४ दकल: `

प्रमो तोऽ्थः,-इति दयमेकेनेव ग्रन्थेनोच्ते,- इति किच्िदनु- चतम्‌ ° १॥.०॥

एकं पविचम्‌

maw पवित्रबइल्प्राप्तौ, एकमित्यनेन तस्यै कल्वं विधत्ते तदिदं न्यायमूलं सूत्रम्‌! ततोदेश्यानां बहल्ादथवत्‌ पविच्र- वहतम्‌. श्रत्र तूदेश्यस्यैकतया खस्वर्थोऽस्तोति निवत्तते,- इति न्यायोऽत्र मूलम्‌ खयं wat वेदिभेवतिः- इति उदननख- ननपरिजेखनानि यथा निवत्तन्ते। सौर्ये वा चरी पेषणादौनि यथा लुप्यन्ते तथा चोक्तम्‌ “शअ्पिचाभिधानसंस्वारद्रव्यमथें क्रियते तादब्यात्‌*-इति। एककरणसाध्यं खर्वेकोिटा पून्बेमेक करणधन्मानेवाकाङ्ति,-- इत्ये कमेव पविच्रमच्रप्रदिश्येत सौथचरोरपूव्भस्येककरणसाध्यतया, प्रकतौ दर्थपूणेमासापूव्वेस्य षट करणसाध्यल्वेऽप्येकस्येव करणस्य धन्यास्त प्रदिश्यन्ते,-- इति यथा|

वेक्तोवाऽयं विशेषोपदेशः स्यात्‌ सोयं war. पदार्थे प्रापयति,--इति waved: चोदकं aad: चोदकेन हि विग्रज्णष्टाघोतः पदार्थोऽन्बोयते,- इति विलम्बेनासौ पदा्थान- तिदिश्ति। यथा वाजपेये सप्दशशराबनेवारचरोरुपदेशत्‌ चोदकप्रा्ा सुष्टिनिवत्तते। यथा वा चित्रायां awarar सुपरेणात्‌ चोद कप्राप्ताव्रौदयोनिवत्तेन्ते - त्रेहा अरहा तण्ुलाउपादातव्याः,- इति | सास्रे चं खलेवालो युपो-

ATSHa: | १२५

भवतिः--इत्युपदेणत्‌ चोदकप्राप्तः खादिरो निवत्तते--खादिरो खादिरो वा खनेवालौो स्यात्‌.-इति। तददवापि, `एकं पवित्रम्‌"--दत्यपटेशात्‌ mad पवित्रबडत्वं निवत्तते किं कारणम्‌ ? wear हि युतिः, परोकञ्च चोदकः.- इति, अ्रतएव,--श्रध्यस्येकत्वादेव पविव्रस्येकत्वं प्राप्रोति.- इत्यस्यापि पय्यनुयोगस्यानवकाशः | चाचार्ययोऽघ्यस्यैकत्वं सूत यिता पवि- adware सूत्रयाञ्चकार। कात्यायनोहधि am सूचयति) एतेन, ACERT, “Tass: एकं पवित्रम्‌ः- इति यददिप्धस्य पठितं wanda, तदनाकरम्‌ भाव्यकारेरपि चिरन्तनः, ‘ua पवितरमेकोऽष्यः- इति maataaa सखव्रहयं पठितम्‌ तथात्ेपि वा, अरष्यस्येकत्वेऽपि, एकस्मिव्रेवार्घ्ये चोदकप्राप्त पवि त्रवहत्वमदृ्टाथं स्यादित्यधिकाशड्गनिरासाथेमस्य wat नानुपपन्नम्‌ |

यच्चापरमुक्तम्‌,--भ्रघ्यक्यात्‌ दिदलरूपसङ्तितपविवरैक्यप्रासौ एकं पवित्रमिति पुनरभिधानसाधेकत्वाय तदवयवपरम्‌,--इति तदपि सुन्द्रम्‌। यतो aaa विशेषोपदेश्परं वा वचनम्‌ | उभयधापि,--

६६ अनन्तमेभि £ , & सायं ain {दिदलमेवच | प्राटेण्मातं tana पविचं यत कुत्रचित्‌"

इति खशास्त्ोत्तं विशिष्टमेव पदविचं पाव्वेणएवदतापि प्राप्रोति) ‘aa ॒कुचचित्‌ः--इति व्याश्यवमतेष्ेवमवगच्छामः। “ततएव

१२९ ATTRA, |

विषः प्राद्शमाते पविते कुरुते--इति weraa, “पविते खो वैष्णव्यौ LATTA दललक्तणा तु,--

(आज्यस्योत्रवनाधं यत्तदप्येतावदटेव तु”

दूति काल्यायनेनेव welnati wa तु तत्परिग्रहे

किञ्चित्‌ कारण्मस्ति। इतरथा पाव्वेशेप्येकदलं पवित्रं स्थात्‌ चैवमिष्यते दिवचनान्तः खलु पवित्रश्ब्टोदलं लक्षयति, त्ेकवचनान्तोऽपि। कथं sate “पवि खोवे्णव्यौ"-- दूति, “पवित्रे कुरुते*--इति चैवमादिषु तथा दशेनात्‌। “feta पविचेण”- इति, “पवित्रमन्तरा acat’—<fa चैवसादिषु तथाऽदशेनाच्च तदेवं दिवचनभेवास्य लक्षणायां तात्पय्यग्राहकभित्यवधाय्येते तस्मात्‌, प्रमाणाभावान्रात्र दल- लक्षणा | प्रमाणान्तरविन्नयत्वात्तस्याः तथा चोक्तम्‌ |

“गोणि सदपि सामथ्यं प्रमाणान्तरं विना।

भ्राविभवति मुख्ये तु शब्दादेवाविरस्ति तत्‌

AMAL खतोसुख्ये गोणाथेपरता पुनः |

प्रसाणान्तरविक्ञया तदभावान्न सिध्यति द्ति। तस्म्ात्‌,--एकं पवित्रमिति पुनरभिधानसाथकत्वाय,-- इति feat वचः। ठकोऽष्येःः- इति एकः पिर्डः,-- इति चैतयोरन्थंकत्वापत्ति्ैवमवज्नेनोया स्यात्‌ | तदनयोनन्धायसूलत्वं

विशेषविधित्वं वा अकामेनापि वाच्म्‌। तत्सामान्यात्‌ श्रस्यापि तथाोत्वभेवोचताम्‌ कतमंजरतोयेन ! यत्त॒ भागेवनान्रा वचनं पठटत्ति,-

ATS HA I १२५

“पात्वेषेषु तु way पवित्रं feed स्मतम्‌ ;

नकोट्ष्टेतु तत्‌ प्रोक्तं पवित्रं feet द्रप!" दति तदस्मद्रयागव्यतिरिक्विषयवम्‌ | अ्रम्मच्छछास्त्र. "यत्र Fa- faa” —-efa व्याष्यवगतेस्तदिरोधनं तस्या दर्णा सम्भवात्‌! सख शास्त- विरहं wearin नादत्तव्यसिति पराक्तममुद्यवाटिनोपि मन्यन्ते; तस्मात्‌, -पाव्वणवदेव feeweuua ufaafafa वाचस्यतिमिश्राद्य॒क्तमादटरण्ोयम्‌ रे

एकष्य:

पूव्वेवद्पाख्यानम्‌ | पवित्रस्य कत्वविधानेऽपि तद्रहितमेवान्य- दध्येपातं स्यात्‌.- इतोमामधिकाशडगं निरसितुभिदं ad प्रव- हते तदवे कोऽष्यदत्यनेन प्राक्ततयोहिं तोयटतोयाष्येयोव्युदासं कत्वा प्रथममवसापयति तथाच, 'वेष्णव्यएककपालः- इत्यत ॒प्रथमोापखितत्वात्‌ प्रथमकपालघम्मानुष्टानवत्‌ warts प्रथमपात्रघस्मानुष्ठानमिति। तस्मात्‌, चोदकपाप्तं न्यजकरण- aatfa ade भवति |

यच.--संस्रवसमवनयनाभावात्‌ प्रथसपानाभावाच नाताष्ये- पाज्रन्युनता,-- दरति वशिंतम्‌ 1 तदसङ्गतम्‌ ¦ चोदकप्राप्षस्य विना वचनं वारयितुमशक्यत्वात्‌। संस्रवममवनयनच्च प्रतिः पत्तिः,- इति तदभावोऽकिञ्ित्रः। dear खरूवेवं प्रति- पाट्यन्ते, सेयं प्रतिपत्तिः प्रतिपादयाभावात्‌ सा भवतु, कथं नु waar AUST! THAT खल्वेतत्‌ न्युजकरणसुप-

९८

`

gat खाइकल्यः |

faaarq प्रधमपात्रपयवसितं भवति इह तु पात्रान्तरा- भावात्‌ संश्योनास्ति अतो यदेवात पात्रं तदेव wa कर्तव्यम्‌ चोदको fe a पात्रं प्रापयति, किन्तु तख न्युलकरणमात्रम्‌ | तत्‌ कथं क्रियेत तदेवं वेक्ततविशेषो- Va, न्युज करणं कन्तव्यम्‌,-- इत्युक्तं भवति प्राक्ततस्य प्रथमपावस्यावखानमनेनोच्यते,- इत्ये तस्स uw किमपि चोद यितव्यं भवति |

ननु, पातनं wat करोति- इति वचनात्‌ न्युलकरणं aaa गम्यते वैङ्ञतविशेषो पदेशपरत्वे तु सूचस्यैतन्निवरत्तेत नेषटोषः | वैक्तस्यापि पाच्नविशैषस्य प्राङ्ञतवत्‌ संस्कारोपपत्तेः चोदको-

हि तत्‌ प्रापयति अपिच नैतत्‌ weracd oar किन्- पूरव्वीधम्‌ | कतप्रयोजनं खखििदानीं पात्रम्‌ तैन संस्तेन किद्धित्‌ प्रयोजनम्‌ तदथे्चेत्‌ न्युनकरणं तदप्यनथेकं भवति चार्थवत्‌ MAA कर्तव्यम्‌ तस्मादपूर्व्वाधं aerate पाच्राथेम्‌ |

ननु wate न्युलकरणे अववश्यमदृष्टं कल्पयितव्यम्‌ | सत्यं कल्पयितव्यम्‌ पातसंस्कारदारं तत्‌ तेन प्रयोजनं नास्तोत्यक्म्‌ तथाच, “उत्तानं पात्रं क्षत्वाः-- इति आआदार्थता- मस्व sata) तस्मात्‌ सक्तून्‌ जुहोतिः-इत्यादिवदिद- HAE FMA! तस्मात्‌,- नैवं विन्नायते,- न्यन- करणेन पानं संस्कुर्यात्‌, इति कथं तदहं? पात्रस्य न्यु करणेनादृ्टं साधयेत्‌, इति न्यलकरणस्य पात्रसंस्कारक-

ATER: | १३९

त्वपि पाच्रसंस्कारदारा ब्रदृष्टायेमेवेतदिति किञिदजु- चितम्‌ २॥

एकः faq:

पूव्वेवदणंनोयम्‌ | तदत्र, पिण्डस्यैकत्वविधानादत्रप्रकरस्य

निषेधः | wat पिरडः,- इत्यवोचाम यत्त पठन्ति.- “एकोद्दिष्ट पिण्डमेकं विकिरन्तु कारयेत्‌" |

इति | तदस्मग्रयोगव्यतिरिक्षविषयम्‌ ¦ अतिदेशगतस्य विकिरस्य

वारयितुमशक्यत्वात्‌। ससुचयरसिकास्तत्चकारादयस्तु, वचन-

मेतदटजानन्तएवात्र विकिरमभ्यपगच्छन्तोति शिष्यते

नाञहनम्‌ ५॥

aa पितुणामावानं afefed तदत्र कत्तेव्यम्‌ aaa सांशयिकोऽयंः किं खादसंबन्ध्यावादहनमनेन निषिध्यमे, पिण्ड- दानसंबन्धि वा ?- इति aa, “नावाहनं नाम्नौकरणम्‌” इति fata: पौव्वापर्यीदम्नौ करणपूव्वकालौनं प्रधानस्बन्धि खाद- सूतोदिष्टं खादथ वाहनरेव निषिध्यते, त्प्रधानमंबस्ि faw- पिटयन्नवदित्यतिदेशप्राप्तं पिर्डाथोवाहनम्‌"”- इति तच्वक्लतः तदसङ्गतम्‌ "एकः पिरडः-- इत्यभिधाय, आवाहननिषेधात्‌ पिण्डार्थाबाहनस्यैवायं निषेधो प्रधानाथस्य,- इति वैपरीत्य. स्यापि वक्त शक्यत्वात्‌ |

प्रधाना्थस्यैव निषेधो त्ङ्ाधेस्य,- इत्यस्यामपि कल्य-

१8० शाद्कल्य' |

नायां wart पश्यामः उपटेशातिदेशक्रतोऽपि विश्षो- नासि। चोदकः खल्वत्र wea प्रापयति चोदकप्राप्तस्येव fata तुपदिषशटस्य,- इतिवा fa a वण्येतै। तस्मात्‌ किच्िदटेतत्‌ | अङ्गसंबन्धिनश्नावाडइनस्य वाघेनोपपन्तौ daar पुनः प्रधानसंबन्धिनोऽपि ‘ata: इत्यपि शक्यं कल्पयितुम्‌ असु तहिं पिण्डाथीवाहनस्यैवायं निषेधोन प्रधानाधंस्य,- इति | न,-- इत्युच्यते चोदकप्राप्तस्य खरवयं निषेधो वचनप्राप्तस्य | वचनच्धेतत्‌ निषेधति निषेघधतोवचनस्य कञ्िदतिभारो- sf तस्मात्‌ विनिगमनाविरहात्‌ अग्नौ करणपूव्वेकालौनस्येव पिण्डार्थावाहनस्याप्ययं निषेधः,- दइत्याखेयम्‌

नाग्नो करणम्‌

BATU: अवाग्नौ कर निषेधेन इतओेषदानाभावात्‌ इहत- शेषं ब्राह्मणाय दक्वा aA जपेत्‌ एथिवोल्यादिसत्प्राप्त- पात्रालभ्भनस्यापि बाधः,

्नन्तस्याभावादश्तत्वाभावादशत- मितिमन्तलिङ्विरोधाच्च,- इति रघुनन्दनः, नेतदेवम्‌ | कस्मात्‌ ? गुणलोपे सुख्यणयः- इति सिद्वान्तविरोघात्‌ : wats पात्रालम्भं गुखभावेनोपकरोति। गुणानुरोधात्‌ पदाथेएव कत्तव्योभवति। गुणोह्ि नाम भवति, यः परदाथेस्योपकारे add नापकारे। खल्वयं क्रमोगुणब्ूतोन ula निवत्तंयितुसुल्सहते चोदकोहि पदां प्रापयति नामो गुणस्यानुरोधादृत्खषटव्यदति |

TEA: | 982

यथा weifaeas विहितास धानासु यदि चोदकप्राप्ता. ऽवदन्तिः क्रियते, धानात्वं विदन्येत ;- सक्रवोहि तदा भवेयुः यदिवान क्रियेत, चोदकप्राप्तोगुणोऽस्य लुप्येत. शक्यत fe a HUA! तस्मात्‌, यथा धानाल्वस्य विघातः यथा चोदकप्रास्स्य लोपः तथा feaa—ca हन्तिं wat पाकः क्रियते, तोहि घानाभवन्ति। एवं धानात्वं विदहनिष्यत चोदकषानुग्रहोष्यत.- इतिः विपर्यास हि क्रममातं छलं भवति, पदाथेस्तु निवत्तते,- इति दश्माध्याये सिदान्तितिम्‌ | तददत्राप्यवगन्तव्यम्‌ तथा चोक्तम्‌) “saa विपर्यासे तादश्योत्तत्वमेव स्यात्‌”--दूति !

्रपिच। क्रा हि पुव्वेकालतामाचष्टे, त्वानन्तय्यम्‌,-- इति शास्तरतात्मथविदां समयः। aad सति, इतशेषदाने पातरा- लम्भरनपृव्वकालतां क्राप्रत्ययोबोधयति, पात्रालग्भे इतओेष- दानानन्तय्येम्‌ | तदेवं इतशेषदानएव पाव्ालम्भनपुव्वं कालता गुणोभवति, तु पात्रालग्धेपि इतरेषदानानन्तय्येम्‌ प्रमाणश- भावात्‌ इतरथा, उत्तानं पातं कत्वा दत्तिण दातव्येति aa वशितत्वात्‌ संख्वसमवनयनाभावेन न्युलकरणाभावस्य चाभ्युपग- मात्‌ दकछिणाप्यत्र देया स्वात्‌ clad "आद्रार दिते बोधने मन्तान्तरस्यानुपदेणात्‌ तदृयुक्तमन्चः प्रणवयुक्तत्न प्रयुज्तः-- sfa भवानेवाह। तत्‌ किमिति मन््रलिङ्विरोघधात्‌ बाधं वणेयति.- इति खरवधिगच्छामि |

परमाथेतः पुनरत्र चलिङ्विरोधोनास्ि | भ्रब्रसस्काराधः

१४२ खाइकल्यः |

quad जपोऽने चेयमसतवुहिः संस्काराथी,- इति हयवोचाम। एवं खलु तत्‌ स्तुयत,- इति नेष दृष्टमथं वदति तस्मात्र fafataqi यत्त॒ प्रचेतोनाखरा वचनं पव्यते,- “नावाहनं नाग्नौकरणं पाचरमालमभ्य जपति” इति। aq तदुक्तप्रयोग- विषयमस्मग्रयोगव्यतिरिक्यिषयं वा॥६॥

नाव विश्वेदेवाः ITA: |

“ofeaa पुराणे वा विशदेव a लेभिरे)

श्रासुरं तडवेत्‌ खाद suet मन्तवज्निंतम्‌” इति वचनं बङ्क चविषयम्‌ | तत्परिशि्टोक्तत्वात्‌ | महायशासु,- “श्रसपिर्डोकते को दिष्टविषयमेतत्‌ सपिण्डोक्षतानां विश्वेदेवा- भावात्‌” इत्याह | तदसङ्गतम्‌ इदं fe Gaga |

“नवाहं दशाहानि नवभमिखन्तु षडतून्‌ |

wa: परं पुराणं स्यात्‌ fafad परिकौत्तिंतम्‌”

इति तस्मात्‌ बह्कचानामपि नवसंन्रके दशाहप्यैन्तक्रियमाणे एुराणसंन्नके सपिर्डनोत्तरं क्रियमाणे एकोदिष्टएव विखेदेवा- भवन्ति, नवसिश्रसंज्ञकेषु मासिकेषु,- इति भ्रस्माकन्तु कृताप्येको दिष्टे विश्वेदेवाः सन्तोति

सखदितमिति afar:

ऋका uaa, ga: ख.- इति afin: सोऽत भवति

ATR aT: | १४२

किन्त्व, सदितम्‌,- इति ठभिप्रश्रः aden aaa सुखदि तमिव्युत्तरम्‌

उपतिष्टतामिद्यक्तव्यस्याने <

परत्तययमसु,- इत्यत्तव्यश्चब्टखाने, उपतिष्ठताम्‌,- इति वक्तव्यम्‌ | श्रसुपदमप्यर्थात्रिवत्तते “प्रेतायाक्तय्यमसत्‌”- इति ब्रह्मपुराण वचनम्‌,-

^ततोवदेत्‌ पुनर्धौमानक्षव्यसुपतिष्ठताम्‌” : इति माकंर्डेयपुराणवचनच्च तत्तदयोगविषयम्‌ | तदच्राक्षय्य- स्थानमात्रे, उपतिष्टतामिति विधानात्‌ “सव्वेवरार्ध्यादरौ उप- ` तिष्ठतामित्यनेनोतखगः”- इत्यसङ्कतेषा कस्थना यच, -

“प्रेतान्तनामगोत्राभ्यामुल्पुजेदुपतिष्ठताम्‌” इति श्रातातपवचनम्‌ | तत्‌ तदुक्तप्रयोगविषयम्‌ बद्कचानां wae चोपतिष्ठतामित्यनेनोत्सगस्तत्प्ररिशिष्टे लिखितः। एत- दजानानएव शूलपाशिराश्चलायनोयानामपि इहविस्त्यागवाक्ये सखधापदट मिच्छति |

“प्रतखाङषु सर्व्वेषु खधा नाभिरम्यताम्‌" | इत्या खलायनग्ण्हयपरिशिष्टान्तरेपि प्रेतश्राचेषु खधाप्रयोमोनिषिदधः। अस्माकन्तु प्रे तखा स्वधापदस्य निषेधाभावात्‌ तेनैवोत्सगः | “स्वधाकारः पितृणान्‌”-- इत्यव पिढपदं प्रमोतमात्रपरम्‌ | SAT WARTS त्यागप्रकारस्यानुपटेशादनध्यवसायः

MATH ITS

९४४ ATTRA, |

“न खधाञ्च wasia vafaw enter’ |

इत्यत्र enifeanret gqaqaa खधाप्रयोगमनुजानाति | ससुद्चयरसिकोरघुनन्दनसु, शातातपवचनोक्त॒'उपतिष्ठताम्‌?- द्‌ यनेनोत्सगेप्रसङ्नदिभ्यत्‌ एकोदिष्टप्रकरणे तदहचनस्य ‘sufas- ताम्‌-इति प्रतौकमपङ्कवानः, Faas संबन्धोल्ञेखाभाव- साधकरूपेण, 'परेतान्तनामगोव्राभ्यासुत्सृजेत्‌+- इति पून्वप्रतोक- मातरं fata Matas वचनस्य शवाभिमतमंशं प्रमाणयति, सखानभिमतच्चांशमपद्कते,- इति किमत्र ब्रूमः <

अभिरम्यतामिति विसगः १०

वाजे वाजञे- इति मन्वेणए aaa विसजं नसुक्तम्‌ अवर तु, “श्रभिरम्यताम्‌'- इत्यनेन तत्‌ aaa योग्यत्वात्‌ अभि रतोस्मिः- इति, अभिरताः स्म'-दरति वा प्रतिवचनं द्षटव्यम्‌ | यच्च,--

^प्रेतखादेषु Tag खधा नाभिरम्यताम्‌ |

away विङ्जेटेवं सक्त्‌ प्रणववजितम्‌” इत्याश्वलायनग्टह्मपरिशिषटवचनात्‌ "अरभिरम्यताम्‌ः- इति faa: प्रत्याब्दिकेकोद्दिषट्टविषयः प्रेतेकोदिष्टे तु .खसत्यसतुः- इत्यने- नेव विसगंः,--इति ओोदत्तादिभिवेणितम्‌ तदसङ्गतम्‌ WIAA AAT HCA बह चपरतयाऽस्मद्मयो गपरत्वाभावात्‌ | भस््रलमूत्रकारेण विशेषस्यानुपदेशाच |

तदेवं सूतितविरेषव्यतिरेकेणान्यत्‌ सव्व पान्मैणवदेव कत्तव्यं

ATS: | ९४५

भवति ! चोदकोहि तत्‌ safe यच प्रचेतोनास्रा वचनं पठन्ति) भनाञ्चिषः प्रतिलह्वौयात्‌”-- इति) तदपि तदुक्त प्रयोगविषयम्‌ इतरथा प्रल्याद्दिकंकोदिष्टप्यतन्न स्यात्‌ | इष्यते | तस्पाद्‌ यथोक्मेवास्त्‌। -सधायताभमिति वाचं विद्छ- जेत्‌” -इत्याश्वलायनवचनमपि वह्कचमा तरविषयम्‌ | तदचरेको दिष्ट मन्स्योहापोडेषु अ्रभिलापवाक्ये वह वक्तव्यमस्ति ¦ ग्रनयगोरव- भयाद्पारम्यते १०

अथ सपिण्डोकरगम्‌ ११॥

वत्ति यते,- इति सत्रगेषः, समानः पिर्डोयस्य, अरसी सपिण्डः प्राप्पिदलोकोभखयते। तस्य हि faa: समानः साधाररेभवति। कथम्‌ सपिर्डोकरणात्‌ परतः खल्वयं पाव्वेणभाग्भवति | तत्र पितामहादिभिः सममस्य पिण्डदानं भवति तदानोख यदस्म दास्यते मातादौनामपि aa भाग sfa सोयं पिण्डो परमस्यैव | समानोह्िस aratetat भवति! तेषामपि aa भोगस्याविशेषान्‌ gag सपिर्डकरणात्‌ पितामहादिभिः समानोऽस्य fawiwafa, वा तत्रान्यस्य भोगदति तस्मादस- पिर्डस्य सपिण्डस्य करणं सपिण्ोकरणमिति aaa. धेयम्‌

पाव्मैणमेको दिषटचाभिधायेतस्याभिधानाव्‌ पाव्वणेकोदि्टा- भ्यामेतदिक्रियते,--दत्यवगच्छछामः। स्मरन्ति च।

१८६.

१४६ अद्वकल्य. |

“खादय सुपक्रम्य कुर्वीत सह पिर्डताम्‌ | तयोः पाव्यैणवत्‌ पूव्वेभेकोदिष्टमघापरम्‌”

afa ११॥

अथास्य कालमाह,-- पण संवत्सरे was विपत्ते बा १२॥

पूं संवत्सरे ततिथावेव | कथं ज्ञायते 7 “पितुः सपिण्डोकरणं वाधिंके सृतवासरे" |

इत्यु शनसोक्तंः। यच,--

“ततः सपिण्डो करणं वत्सरात्‌ परतः सितम्‌” | दूति भविष्यपुराणवचनम्‌। तत्‌, यस्यां तिथौ खतस्तां तिथिमा- दाय वषगणनया बोध्यम्‌ waaay प्रायणतिथिमवविं war तत्परवत्तिनीं तिथिमादाय बषेगणनामभिप्रयन्‌ "पूरं संवरः इत्याह | एतदभिप्रायेखेव.-

“पितुः.पिदटलप्राष्यथं पूं संवत्सरे सुतः

खताहात्‌ परतः Fatq सपिर्डोकरणं धः इति वचनसुपपद्यते | कथं नाम ? Barerq मरणदिनात्‌ परतः परां तिधिमादाय वषगणनया deat पूरणे सपिण्डो करणम्‌--

इति ¦ शूलपाणिस्वमुमयमपर्य्यालोच्य विरोधभिया वचनमेतदना- करमाइ |

ग्इकल्पः | २४७

षरमासे,- इत्यपरः कालः! एकवचनसंयोगाटरेकएवायं ATS: | पुरणप्रत्ययश्चाच YRAT द्रष्टव्यः तेन षष्ठमासे इत्यथैः fastaafa | अतापि wafafata कालोकोदव्यः! तलतिपन्ने- इत्यन्यः कानः) अ्रयमपिकानोषखततिधिरेवावधाश्चतं। किं कारणम्‌ ? पुणेसंवत्सरादिसाहचय्यटयमपि चान्द्रवा वगम्यते | गरना चास्य तदटेव प्रायणतियिमवधिं war aacafaat तिथिमारभ्य.- इति 1 वाश्ब्दोविकश्याधंः ¦ अत्च,--

“‘afearefagiag प्रेतश्रादानि यश्चरेत्‌ खादो नरके घोरे पिभिः ae मञ्जति"

इत्य नो वचनात्‌ संवत्सरमध्य ठदिसम्भावनायाभमेव षर्मासच्निपक्त- कल्याविति केचित्‌ तदस्माकं भवति। कस्मात्‌ १? यस्मादत्र भवान्‌ सूत्रकारः ‘qa संवत्सरे awry fara वा-इति dafuat, ‘aevalt दिरापदयेतः- इति विकल्यन एथगेव सूत्रयति, ततोऽवगच्छामः--विनापि हदिसम्भावनाभेतौ कल्यौ भवतः,- इति ।- सोऽयं तुल्यवदहिकल्यः,-- पूगं संवत्सरे षरमासे fava वा qaiq, यदहवृददिरापव्येत तदवा कुव्यदिति , कुतः उभयचरव वाश्ब्दोपादानात्‌ १२।

यद हर्व्वा दैडिरापदयेत ii १३॥

हद्विरभ्यदयो मङ्गलमित्यनधौन्तरम्‌ | तच्च पूत्तादन्यदभिधोयते कथं wade ^ठदिपूत्तषु युग्मानाण्येत्‌”- इति woes

१४८ ATER, |

तत्रैव हदिपदप्रयोगात्‌। वद्धिः युरुषसंस्कारः,- इति भट नारायणः | वरदिरशस्यमानं पसवनादिकं कम इत्यपरे | सतिशास्ताख्यनिवन्धे तु, तरुतड्ागसेलादिप्रतिष्टायामम्यः

पकौ यत्र देगजाल्याकव्यापत्तिश्ड्म स्यादित्युक्तम्‌ तधा पेठोनसिः |

“ज्रिपक्लोऽग्निमितः कालोहद्दोटापूत्तकस्भसु

सपिण्डोकरणं कुव्यात्‌ पूणं संवत्सरेऽपि च” इतोषटापूर्तक्चखपकषमभिधत्ते। यदयं स्िन्रहनि afran- ल्तणा श्रापद्येत आगच्छेत्‌ तदहः सपिर्डोकरणशमि तिगतेन तददृश्चलार्खंदकपाच्राणि इत्थनागतेन वा सम्बन्ध; अत्र ठद्यागमनिमित्तेनापक्रष विधानात्‌ हदिकालवाधोनानुमत इल्या- चाय्येस्याभिप्रायो AAI | तथा शाय्यायनिः

^प्रेतखाद्वानि सर्व्वाणि सपिर्डोकरणं तथा

अपक्लष्य URSA कुथान्रान्दोमुखं ततः” इति एवञ्च afeqafed सपिण्डो करण्णपकर्षाऽ्पत्‌ सिध्यति | अतएवोशना

“पितु; सपिण्डो करणं वाधिकेखतवासरे |

आधानाद्यपसंप्राप्तावेतत्‌ प्रागपि वत्सरात्‌” | इत्याधानादयुपसंम्राप्तावितिसमोपाथंसुपशब्दं प्रयुक्ञवान्‌ Waa aur यस्मिन्‌ fea द्िरापदेत ततः प्रागेवापक्लष्य सपिर्डीकरणं कला तदङ्न्भूतं नान्दोसुखसंन्नितं ware कुव्यीरिति हमाद्धिः | आपद्येत सन्निहिता भवतोति श्रावविवेकः | यदि भ्रापद्यतत्यस्य

ATSHaA, | ९४९

afafedaat स्यात्‌ तदा दद्ावित्यननेव कताधता स्यात्‌, अतः सन्निहितं तदिनाव्यवहितपूव्वंदिनमेव ग्राद्यमित्याचाय- चुडामरिप्रेतयः यत्त॒ yaw:

“निरग्निकः सपिक्डत्वं पितुमातुश्च waa: |

पूणं संवत्सरे wate afeat यद हभवेत्‌” इति यदडवृद्िभवेत्‌ ace: सपिर्डोकरणमभिधत्ते। तदा- कस्मिकपुचजन्मादिरूपद्हिविषयसित्यदोषः 1 श्रतएव afefed aqafea वा sung इति ओदत्तः। इदिदिन एषेति वाचस्पतिः! अन्तरा उदि निशये gafed आकस्मिकहद्ौ ठदि- दिने दति तु युक्रसुत्पश्यामः एवञ्च क्ते सपिण्डोकरणे देवात्‌ परदिने वबदेरभावे तस्यायधाकालक्लतत्वात्‌ विहितकाक्ते पुनः सपिण्डोकरणमावत्तनौयम्‌ |

^प्रेतसंस्कार कर्माणि यानि खाद्ाणि षोडश | यथाकालन्तु AAC नान्यथा FAA ततः

इति लघुद्ारोतवचनात्‌ | “sara चेत्‌ छतं कम्म काले तस्य पुनः क्रिया" |

इति विद्याकरछताच्च | नच atefaada क्तलान्र gacata- रिति बवाच्यम्‌। हदिनिञ्चयस्यानिमित्तलात्‌ निमित्तस्य चा- wae: स्मतिसागरे बहस्पतिः |

^प्रत्यवायोभवेद्‌ afaaad ठदिकम्भसि। तन्निमित्तं समाक्षथथ पितोः gaia सपिण्डनम्‌

१५० दकल; |

प्र्यवायाखया ate; yaa निपतद्‌ यदि | Tare सापि कत्तेव्या नान्यत्‌ कञ्च कदाचन व्रतोदादप्रतिष्टादियन्नदानव्रतानि |

कुयात्‌ सावकाशानि ares सपिण्डने

प्रथमं ब्रत्पदसुपनयनपरम्‌ | विवाहसादरय्यात्‌ fediaaa- न्तादिव्रतपरम्‌ | यन्नढानसादय्यात्‌ |

तदव निरवकाशव्रताद्यथेमपकर्ें छतेऽपि तदब्दे सावकाश व्रतादिकरणनिषिधात्‌ तैषामपकषेनिमित्तता नास्तोति सुव्यक्त- मवगस्यते। नच-

“सपिण्डो करणं यत समाक्ष्टं समासिकम्‌ | तत्राप्यन्दं HAA यन्नो दादत्रतानि च” |

इति सअरणात्‌ त्रतोदाहयोनिरवकाश्योरप्यपकषनिमित्तता नास्येषेति वायम्‌ | पूव्वैवचनेकवाक्यतयेतस्य सावकाशत्रतोदाह- विषयत्वात्‌ श्नन्यधा तत सावकाशानोत्यस्यानथंकत्वापत्तेः | अतएव व्रतविवाइचड़ादिष्वप्यकर्षोयुक्तः अन्यधा कालातिक्रमा- दिति वषमुखोप्रशतमः। यत्त॒ अरनावश्यकस्येष्टापूत्तदेरपकषे- निभित्तना नास्ति आावश्यकनिभित्तेन aud क्षते अनावश्यक- मिष्टापू्तदिकमति वल्सरमध्ये कन्तंमहंतोति शूलपानिरघु- नब्दनाभ्यासुकम्‌ | तद्‌क्वचनानवलोकनेन |

“सहपिर्डक्रियां कता कयादभ्युदयं ततः |

तथेव काम्यं यल प्रथम[दसराटते"

TIAA: | १५१

इति तद्कतलदुहारोतवचनविरोधोपि तयोरपरिहाय्यः स्यात्‌ तद चनस्य द्ययमघेः | सहपिर्डक्रियां छत्वा अभ्युदयं कास्यं कश Fa! प्रथमं वत्सरं विना। waste सपिरडौकरणे प्रथमवन्सरे ed काम्यं कन्ध कुर्यात्‌ | काम्यसाह- चय्यादभ्युदयपदं सावकाश्याभ्यदधपरम्‌। पूर्ववोक्तघ्वहस्पतिवचनेन सपिर्डनानन्तरं सावकाशनामेवो दादहादौनां वषमध्ये करण- निषिधात्‌। अतएव संवत्सरे पूणे रुपिण्डौकरणं छलाऽभ्युदयं कन्धापुत्रविवाददिलक्षणं, तधा काम्यं चिवगसम्पादकञच्च यत्क्र, तदपि gata! तत्रापवादमाह प्रथमाहव्सराटते इति i प्रेतवषेमध्ये पुनराक्लष्य सहपिण्डक्रियां कत्वाऽपि सावकाशिकमा- भ्युदयिकं काम्यच्च यन्नदानतव्रतादिलक्षणं gaifefa स्मृति- सागरः |

खतमाटकस्य Yaa चुडान्तसंस्कारं gaat पित्रा तदधं Vang: सपिश्डनं नापकष्टव्यम्‌ तथा स्मतिसागरे इद्- वञिष्ठः |

“सखृतमाटकपुत्स्य पिता संस्कारमाचरेत्‌ | अपरक्तष्य HUY युत्रमातुः सपिर्ड नम्‌” ata | ‘aramatte चूङान्तं किन्तु gata नाधिकम्‌ | मदहागुरुनिपाते तु यस्मात्तव सुतोऽशुचिः>

दति तवैव वचनान्तरम्‌। जातकरऋदिच्‌ डान्तर सार

१५२ ATTRA: |

कलापोऽपि कथं waa, तन्नापि स॒तस्याशचिल्लाविशेषादिति- वाच्यम्‌

“शिषेः पचवाब्दपय्यन्तं नाशौचं मैव पातकम्‌

चास्य राजदण्डोऽस्ति प्रायश्चित्तं विद्यते” दूति तदमनुवचनेन तदानीं तस्याश चाभावात्‌ | यच स्मरन्ति,-

“ज्ञाते पुचे a पुत्रस्य माता यदि विनश्यति |

तन्मातरमसंस्त्य संस्क्य्यात्‌ पिता सुतम्‌ 1

सात्‌ ययपि तम्मातुवृदिशखाङ प्रवैश्यनम्‌

तथाप्यवश्यं संस्काच्येा wera हि सा शिशोः” इति | तच्च भोजदेवादिभिमंहानिवन्धकावेरलिखितल्वात्‌ निमूल- भिति स्मतिसागरः। तस्य aqaa तु विधिप्रतिषेधसन्रिपाता- दिकल्पएव मन्तव्यः |

तदेवमस्म्ाकं TAG सुपिण्डोकरणकालाः-- पुणः सं वत्सरः, षरमासस्िपक्ोहदिश्चति i ते खल्विमे कालाः साग्निनिरगम्नि- साधारणा भवन्ति वाक्यादिशेषानवगमात्‌ | wa च, सपिण्डोकरणस्यापकष्विधानादेव तत्पृत्ममासिका-

नामप्यपकषेः सिध्यति अग्निषोमौये पशौ प्रयाजस्यापकष- विधानात्‌ प्रयाजौन्तकश्मंकलापस्यापकषेः,- इति यथा तथा- चोक्तम्‌ “तदादि बाऽभिसम्बन्धात्तदन्तमपकर्षे स्यात्‌” इति | तथा च,-

“afawlact यतर समाक््टं समासिकम्‌” ति स्मरत्ति तधा मगेः।

ATER | 243

“तस्येवा कष्य gain सामिकड afawag’ | इति। तथा चतुवमचिन्तामण्ौ पाच्रावनिः :

^प्रेतश्ाद्ानि शिष्टानि सपिर्डौकरगं तथा

अपल््यापि कुर्वीत कत्तं नान्दौमुखं दिजः” इति मासिकानां सपिण्डोकर णस्य चापकषमुपदिश्ति ! विन्नामे- श्वर स्त्रे तटविन्नाय, मासिकानि सपिण्डनादृुं स्वकालणएव arate, अपकर्षस्वनुकल्यः,- इत्याह | निगरैधसमप्याह गोभिनल- परिशिष्टम्‌ |

“araifa षोड़शणादत्वा नेव कुयात्‌ सपिर्डनम्‌ः | इति गोभिलस्ये तदिति मदनपारिजातः। तथा लोगाक्तिः

“matfa षोडशपाद्य विदघोत सपिष्डनम्‌” इति आभ्यां यत्‌ षोड़भखरादवेभ्य;ः परतः सपिण्डो करणसुक्त, तत्‌-

“srenre चिपक्ते षरमासे मासिकाष्डदिके

खाडानि areata संस्मतानि मनो षिभिः” | इति व्यासादयुक्षकल्ये बो दव्यम्‌ ¦ ततेव कल्ये सपिर्डो करणस्य ततानन्तभीवात्‌ |

“sem प्रतिमास्यानि ate षारमासिके तथा |

सपिण्डोकरणच्धेव इत्ये तत्‌ शराइषो डम्‌” इति छन्दोगपरिशि्टोक्ते तु कल्ये षोडशखादेष्वेव सविर्डोक रण- मन्त्भवति | wea, दादशाहे क्रियमपणसूनमासिकभिति Seq | तथा गोभिलपरिशि्टम्‌ |

a @

१५४ ATTRA: |

“मरणात्‌ SSNS स्यान््रास्युने बोनमासिकम्‌” दूति! गोभिलस्यैतदितिमदनपारिजातः। तदस्माकं हावप्येती कल्पौ भवतः | दथोरेवास्मत्परिशिषटानुमतलात्‌ | यदा ava षोडशश्वाद्वानि सपिर्डोकरणञ्च करोति, तदा सपिण्डोकरणात्‌ परं पुनरपि षोड़श्खाद्वानां यथाकालमनुष्ानं RUS प्रतशब्दोल्लेखस॒ तत्र ACTA: तदाह काल्यायनः | “हाद शाहेऽथ सबव्वारणि संक्षेपेण समापयेत्‌ | तान्येव तु पुनः क्यात्‌ प्रेतशब्दं कारयेत्‌” 1 af) कालमाधवोये गो भिलपरि शिष्टम्‌ | “यस्य संवत्सरादव्वाक्‌ विहिता सुसपिण्डता | विधिवत्तानि wala पुनः खाद्ानि षोडश” ति ¦ गोभिलस्यैतदिति माधवाचाय्येः | तत्रैव गालवः | ‘gala संवत्सराद्‌ यस्य सपिण्डोकरणं कतम्‌ | षोडशानां दिरावत्तिं कुग्यी दित्याह गौतमः” इति षोडशानां दिरावत्तिश्ेकादशदहसपिर्डनपक्ते। ततोन मासिकस्य कालासच्वात्‌ Wud तु यथासम्भवं द्रष्टव्यम्‌ तथा काष्णंजिनिः “अव्वागनब्दाद्‌यत्र यत्र सपिण्डो करणं भवेत्‌ | तदृहमासिकानां स्यादुयथाकालमनुष्ठितिः” दूति 1 मदनरने अङ्किराः। “यस्य संवत्सरादव्वेाक्‌ सपिर्डोकरणं भवेत्‌ | मासिकंच्चोदकुम्भच्च देयं तस्यापि वत्सरम्‌”

ATSRA: | १४५५

इति i पेठिनसिः

“सपिण्डोक रणादर्व्वाक्‌ Faq चादानि षोडश |

एकोदिष्टविधानेन कुर्य्यात्‌ सर्व्वाणि तानि तु

सपिष्डोकरणणदृद्ं यदा कुर्य्यात्तदा पुनः |

प्रत्यब्दं AAA FATA Fig तान्यपि" | fa | तदेवं व्यासाद्यक्तकल्येऽपकषेपक्ते यथासम्भवं Treat faciafafaaat verfeaaaratet ya: करणम्‌ ¦ छन्दो म- परिश्टक्ते तु कल्य मासिकोानां पुनरनुष्ठानं नियतम्‌ एकोदिषटविधानेन चेषां पुनरनुष्ठानं भवति प्रत्याड्दिकवत्‌ ! तथा च्छन्दोगपरिशिष्टं कात्यायनः,

“सपिण्डोकरणाटूधं दद्यात्‌ प्रतिमासिकम्‌ |

एकोदिष्टविधानेन दद्यादित्याह शौनकः” इति। दद्यात्‌ प्रतिमासिकमेकोिषटविधानेनेति संबन्धाहदयादि- त्याह भौनक इत्यनेने को दिष्टस्येवापक्षष्टसपिरडो कर णाद विकल्यो- दशिंतः?--दति शूलपागिप्रश्तयः। यत्ते, विकन्ोःप्रास्त- प्रेतभावविषयद्रति शूलपाणिः ; यच्च.--श्रप्राप्षप्रेतभावविषयवद्म- पतितमासिकविषयोपौति मन्तव्यमिति रघुनन्दनश्चाह ¦ तद्भय- सपि प्रमाणाभावाद्ुपैन्लणोयम्‌ | हदिनिमित्तेन त्वपकषं ठदहे- THA युनरपक्लव्य षोडशश्राद्ानां पुनरनुष्टानम्‌ यथा कार्ष्णा fata: |

“सपिर्डोकरणादव्वा गपल्लष्य कतान्यपि !

“~, [ ^+ 59 चपनरप्ापक्रष्यत्त व्रडासरनिषेध्रनातः |

१५६ दकच्यः j

दूति निषिधमाह काव्यायनः | ‘ae ठदितन्न्तु मासिकानि त॑न्तरयेत्‌ | अयातवामं ATW भवेत्‌ पुनरस्य तु“ इति १२ अधेटानोमितिकत्तेव्यतायां योविरेषः, सोऽभिधोयते,-

तदश्चत्ाय्यदकपाचाणि सतिलगन्धोदकानि

पूरयित्वा १४

तददस्तस्मित्रहनि, तिलगन्धोदकसह्ितानि चत्वाय्येष्यंपाच्ाखि पूरयिला तथाच भविष्यपुराणम्‌

“गन्धोदकतिलेयुं हं कुर्य्यात्‌ पात्चतुष्टयम्‌

sea पिदपाचैषु प्रेतपातं प्रसेचयेत्‌”

दति i गन्धोऽत्र बेक्लतो विशेषः | तदि शेषात्‌ saa तिलोदकस्य निहत्तिं मा oumegifefa (सतिलगन्धोदकानि.- इत्याह | पविलन्तु निवत्ततै कथं कछला ? प्राज्ञतानि पात्राखनृद्य aa चतुष्ट सतिलगोदकलत्रच् वेक्तो विशषद्होच्यते पात्राणि aa पवित्रान्तहिंतानि भवन्ति तस्मात्‌ पात्रस्य विशेषः पवित्रा न्तहितल्रमवापि भवत्येव चेदेवम्‌, यज्नियदच्चमसत्वादि क- मपि तदिशेषोऽतर स्यात्‌ इष्यते | तस्मादुयथोक्तमेवासु | तदत, पात्राणां चतुष्टुविधानात्‌ मातामदपक्तोऽच्र भवति | तथा च्छन्दोगपरिशिष्टम्‌ |

ASR | ६९५

“कषेसमन्वितं त्यक्ता तथाऽऽद्यं चाहो ङगम्‌ | प्रत्याब्दिकिच्च, शेषेषु पिण्डाः a: षडिति fafa” | इति | देवपक्तसत्वत्रापि भवत्येव ! प्रकतस्य cages वाधा- Gata | Aways: we wes प्रेतपि- पक्ताप्रायेण वच्यति तथा शातातपः | “सपिण्डोकरणाडं cage नियो जयेत्‌ | पितृनेवाशयेत्तच पुनः Ta निदिभेत्‌" p ईति १४॥ चत्वारि पाव्राणि.--इल्क्तम्‌ तदिदानीं विरशेषैरणभिघत्ते--

चौशणि पितु WAR AAT १५॥

चोणि पात्राणि पितृणां fretat पाच प्रेतस्य, “ूरथित्वा'- इति गतेन सम्बन्धः | तदत्र, पाठक्रमात्‌ प्रथमं पितृणां पाव्वेखमनु्धेयं ततः प्रेतस्येकोदिष्टम्‌,- इति | तथाचोक्तम्‌ | “क्रमेण वा नियम्येत क्रलेकववे तद्गुणतात्‌”- इति १५॥

प्रेतपावं पिढपावेष्वासिञ्चति,- ये समानाः समनसः पितरोवमरज्ये। तेषां लोकः खधा नमो- यज्नोदेषेषु कल्पताम्‌ ये समानाः समनसोजोवा- जीवैष॒ मामकाः | तेषां शौमयि कल्पतामस्थिन्‌ लोक Wa समादति १६

WAITS प्रेतपात्रखसुदक पिलपातेषु ्रारसिद्चति-ये समानाडति

१५द ATTRA, |

मन्तदयेन अर किञ्िदक्व्यमस्ति। पाठक्रमानुरोधात्‌ पदाथ. लुसमयेन पितृणामष्येमुस॒ज्य प्रेतस्याघ्यसुत्खष्टव्यम्‌ ततः पितृणामष्येपात्रस्यानि पविताणि पिढत्राह्मणेभ्यः प्रतिपाद्य, प्रतारष्यपात्रखमपि पवितं aca प्रतिपादनीयम्‌ -श्रध पितरष्यंपात्रखसुटकं पिढब्राह्मणेभ्यः प्रतिपाद्य, प्रे ताष्यंपातख्धसुदकं तिधा विभज्य तैषाभेकंकं भागं ये समाना इत्यादिमन्वहयेन प्रत्येकं पिढपाव्रेषु सिञ्चेत्‌ कुतः? “अआगन्तुकानामन्तेऽभि निमेशः”- इति न्यायात्‌ अआसेचनच्चोपदिशन्‌ प्रेता््यपात््य ufaq azaraua प्रतिपाद्य उदकमाचरस्य पिटपाचेषु wad ज्नापयति। कथं wal? उदकमातरस्येव खल्वासेचनं सम्भवति पविव्रस्य। “एकौकस्िनत्रपश्रासिच्चति- इति gaara. एवासेचनकश्मतया Wad) इदानौमप्यासेचने सूचिते आपएव इदयमागच्छन्ति तस्मादियमेवावधारणा.- प्रेताध्येपातोयं पवितरमाचं तदुत्राह्मणाय प्रतिपाद्य तदुदकं पिढपातेष्वासेक्तव्यम्‌, अथेदानीं चोदकं संखवसमवनयनादिकं करणोयम्‌,--इति | प्रेतपा्रखस्य तिलोदकस्य तु नं भवंति ब्राह्मणाय प्रतिपादनम्‌ | ‘Fara पिलपातेष्वासिञ्चतिः---दइति वचनेन तस्यान्यथा प्रतिपादनोपदेणात्‌ | सोयं वैक्ततोविशेषोप्टेशशोकप्राप्तां प्रति- पत्तिं बाधते। तदत्र प्रल्यासेचनं मन्तरावावत्तते। at fe गुणभावेनासेचनसुपङव्वाते। गुणानाञ्च यावत्‌ waraatafa- रित्यविवाद एव ¦

श्राह प्रेतपाव्रपदं खल्वेतत्‌ प्रेतपाच्रस्थोद्कपरमित्यत नं

अदइकल्यः | ११५९

विवादः | त्षासान्यात्‌ पिदपातपदेऽपि भवति तधा प्रततिः | भवति चत्‌, युज्यते विना कारणसुत्खषटम्‌ | तस्मात्‌ पिठ पात्राणासुदकस्य प्रतिपादनान्‌ प्रागैव तच प्रतपाव्रस्यारेचनमन्त्‌ ! नैतत्‌ शक्यम्‌ किं कारणम्‌ ? आनुमानिकं तावत्‌ पात्रस्ध- सुदकं परिचिकल्पयिषितम्‌। waa पावमासेचनाधिकर- णम्‌ ¦ पात्रपदं खर्वेरत्‌ पातं वदति, पाचखयसुदकम्‌ afe q तेन प्रयोजनं भवति, शक्रोति पातच्रसम्बडं तत्‌ लक्षयि- तुम्‌। weaned तावत्‌ पात्रस्य नोपपद्यत-इति तत्‌- सम्बडइमुटकं तेन wad: भ्रारसेचनाधिकारण्लन्तु पिट- पात्राणां खल्वपि नोपपदयते ¦ येनेतद्दकं waaq wala: खल्वेषा यासौ AAU नाम तस्मात्‌ यथोक्षमेवासत | तदस्य प्रतपातस्यस्योरकस्य पात्रचयेष्वासेचनं विभागमन्तरे- णानुपपद्यमानं faar विभागभमेव तस्या्तिपति, युनश्चतुदा | निधा विभागस्याक्तेपेरीवानुपपत्तिनि ारेनाधिककल्यनानुपपत्तेः | येयमनुपपत्तिशखतुधा विभागमाच्िपति,--इति मन्यसे. arfa- पत्यसौ चिधापि विभागम्‌ aad सति, तिधा विभागसमरत्िप्य चरिता शास्त्रं पुनरधिकमाकेषुमहति तदत विभारी, ये समाना इति amet संभव्छते। कल्पितस्य मन्त- सम्बन्धानुपपत्तः। यत्त॒ शातातपवचनम्‌,-- “निरुप्य चतुरः पिर्डान्‌ fowe: प्रतिनामतः | ये समानादति इाभ्यामायन्तु विभजेत्‌ faut | एषणएव विधिः पूव्वेमध्यपात्रचतुश्टये”

' ~

१६० श्राद्रकल्य, |

दरति। aa विभजतेर्विभागपूव्धकं मिखणमधेः। कथं न्नायते ! यदयं विभजेदित्यभिधाय ata विधिमष्यपातरष्वतिदिश्ति, ततः प्रतिपद्यामरह,--विभागपूव्मैकमिखणं तस्याथः,- इति fe विभागमावरं करणौयं मिश्रणमिति शक्यं aay तदुक्त- प्रयो गविषयञ्चेदमित्यनुदाहरणम्‌ एवमसावपि तिधा विभाग माह चतुर्धा यत्‌ पुनब्रेह्यपुराणवचनम्‌,

“चतुभ्येशाष्यैपावेभ्यएकं वाभेन पाणिना

wear efataa पाणिना सतिलोदकम्‌ |

संख्जतु त्वा एथिवो ये समानाडइति स्मरन्‌

प्रेतविप्रस्य हस्ते तु aqui जलं fata

ततः पितामडहादिभ्यस्तन्बश्छेञख waa पथक्‌ |

ये समानाइति दवाभ्यां तव्नलन्तु समपयेत्‌

अघेयन्तेनेव विधिना प्रेतपाचाच पून्धवत्‌ |

aaa निषेव पशाच, स्रयमाचरेत्‌” दइति। तदपि तदुक्तप्रयोगविषयम्‌। हि भसंख्जतु art पृथिवोः--इत्ययमपि मन्वोऽस्माकां भवति | तस्मात्‌ मैतदस्मवर- योग विषयमिव्यतिरोहितमेतत्‌। केचित्‌ पुनः खशास्वमात्रात्‌ aunt निरणेतुमश्क्यमिति waar: अद्ैजरतोयङ्शलाः प्रयोगान्तरविषयस्य वचनस्य कमंगसमुपाददषे, परच्चांशं शख्यन्तरोयं वदन्ति! तदश्रद्रयम्‌ १६

एतैनेव पिण्डोव्याख्यातोव्याख्यातः १७

ATTRA | ?

{1 ऋः

एतनाष्यभिश्णप्रकारेरव पिर्डमिग्रणप्रकारोऽपि व्याख्याता- वेदितव्यः) एतदटमेनोक्तं भवति। प्रतपिर्ं fast विभज्य ये समाना इति मन्ताभ्यां पिलपिर्डषु भिययेत्‌,- इति | मन्वात्रत्तिरुक्ता हिवंचनं प्रकरणसमासिप्रज्ञापनाथेमादराधंञ्च। तदत्र सपिर्ोकरणे वद वक्तव्यमस्ति तत्सव्वं छन्दागपरि- fetal ज्यम्‌ | ग्रन्यगौरवभयादुपारम्यतेऽस््ाभिः : रएतल्सूत्रा- aay, “sang संवत्सरे संदत्सरे प्रेतायान्नं दयात्‌ यस्मिन्न- हनि प्रेतः स्यात्‌"इति aa रघुनन्दनः पठति) तदनाक्रर- सिल्यक्तम्‌ १७

इति महामहोपाध्यायराघाकान्तसिडान्तवागौशमस्मचाया- त्म जसोचन्द्रकान्तत्कालद्नारभद्रचाय्येस्य क्ती खाइकल्यभाष्ये तीया खण्डिका समाप्ता |

FATIH, |

चतुथौ खण्डिका | अधाभ्युदयिकषे ATS ue

अथेदानोमभ्युदयिके are योविशेषः सोऽभिधोयते अभ्युदयो- मङ्गलं विवाहादिकमित्येतत्‌ | तत्र यत्‌ क्रियते are तदिदमध्यु- दयिकं खओाहमितिकब्भणोनामधेयमेतत्‌ | तेनाभिलापे ane. दयिकखादमिल्युज्ञख्यम्‌ | तदिदं ate माढठपूजा-वसोर्घाराऽऽयुष्य- Waa RAT करणोयम्‌। तथा छन्दोगपरिशिष्टं कात्यायनः, “क्मादिषु स्वषु मातरः सगरणधिपाः | पूजनोयाः प्रयन्नेन पूजिताः पूजयन्ति ताः प्रतिमासु mare लिखिता वा पटादिषु) अपिवाऽत्ततपुच््ेषु नैवेद्ये एथग्विषैः | कुद्यलग्नां TATA सप्तवारान्‌ waa तु कारयेत्‌ पञ्चवारान्‌ वा नातिनौचां चोच्छ्रिताम्‌ आयुष्याणि urea wat तत्र समादितः षड्भ्यः पिटभ्यस्तदनु खाददानसुपक्रमेत्‌” | इति तदिदं we यतर यत्र भवति, तदपि ततेव दृष्टव्यम्‌ en

युगमानाशयेत्‌

पितृणामप्यत युग्मान्‌ ब्राह्मणनाशयेत्‌ ¦ ब्राह्मणानाञ्चात्रापि

ATER | १६२

काणि देवे प्राञ्चुखत्वं पितरे चोदञ्जखलत्वं पाव्वैणवदेव भवति तत्ापवाद कवचनाभावात्‌ तया कात्यायनः! “grata विप्रान्‌ युग्मानुभयतस्तघा | उपवेश्य, कुशान्‌ ददयाहजुनेव हि पाणिना” इति तथा-पाव्यैणवदेवोपदेशनं त्राद्यणनामाह | कर्ता पुनरत प्राञ्च खः स्यात्‌ कथं ज्ञायते ? aa fuar wate दक्तिर्ण- मुखत्वं चिणायादिश्ः पिद्यत्वाद्पपन्रतमम्‌ 1 इड तु.- “सदा परि चरेहक्या पितृनप्यत्र देववत्‌” | इति कात्यायनेन fraut देववत्‌ परिचरणस्योपदेशात्‌ ्रमाङ्ग- faa दचिणामुखत्वं युक्तं वणयितुम्‌--इति तथा च, fiw, दाने प्राद्युखत्वस्य तेनाभिधानात्‌ waa तथात्वमवगच्चछामः ॥२॥

प्रदत्तिणमुपचारः

प्रदक्षिणं यथा भवति, तथोपचारः क्तव्यः अस्माच विशेषाभि- धानात्‌ तता प्रादचिखयसुपचारस्यावगम्यते | ्रन्येऽपि विशेषाः.- “निपातो हि सव्यस्य जानुनोपिदयते क्रचित्‌ सदा परिचरेदधक्तया पित नप्यत देववत्‌”

त्ये वमाद्याः कात्यायनोक्ताः च्छन्टोगपरि शि्टाद्पलब्धव्याः ऋजवोदभाः दभ Aa ऋजवोभवन्ति, दिगुणमुम्नाः 8

safes: ५॥

१६४ खादक, |

ian $ ~ a Q ~, aa faaaisa: प्रयोजनं क्रियते, सीऽत्र ad: कत्तव्यः। तेन "लिलोसि,"- इति मन्ते, यवोसि,"- इत्यडितव्यं भवति ५॥

सम्यव्रमिति ation

‘aa ख.7--इति ठसिप्रश्रस्थाने "सम्पन्नम्‌" इति वक्तव्यम्‌ | ते च, सुसम्पन्नम्‌ --इति ब्रूयुः तथा कात्यायनः | “ouafafa ‘eat: w प्रश्रस्थाने विधोयते | सुसम्पत्रमिति प्रोक्ते aad निवेदयेत्‌" | इति afaea— “मधु-मध्िति यस्तत्र तिजंपोऽितुमिच्छताम्‌ | गायच्रयनन्तरं सोऽत्र मधमन्तविवज्निंतः” इति च्छन्दोगपरिशिष्टे मधुमन्तजपनिषिधात्‌ मधनो वज्ज नमाइः | तदसङ्तम्‌ | कस्मात्‌ 2 “वशिष्टोक्तोविधिः weal द्रषटव्योऽत्र निरामिषः” इति च्छन्दो गपरि शिष्टे आमिषनव्युदासेन austin; क्त्ख्स्य विधे- रतिदेणत्‌ सधनः प्राः | मघुमन्तजपनिषेधात्‌ मधनो निषेध,- इत्यसङ्कतेषा कल्यना प्रमाणाभावात्‌ | मधुमन्तजपनिषेधाच मधु- नीऽस्ितावगतेः | इतरथा मश्ुनोऽभावादेव Tafa तव्मरकाशको- निवव्छति fafaad निषिध्यते ननु गुणस्य मन्वस्य वजंनो- पदेशारैव द्रव्यस्य वजेनमिति नायमनथेकोनिषेधः | नैतदस्ति कुतः ? “गुणलोपे सुख्यस्य”--इति सिदान्तविरोधात्‌ 1 अध, मा तावत्‌ मन्वजंनोपरेशात्‌ द्रव्यस्य. वजेनं सेधि, किन्तु मन्त-

ASH: | १६१५

वजेनोपदेशात्‌ द्रव्यवजनमनुमास्यामह ! एवं खल्वसौ निषेधो- न्यायमूलोभविष्यति,- इति ¦ तदपि नास्ति। मन्तवजंनस्य न्यायस्ूलल्लोपपिपादयिषया तावत्‌ द्रव्यवजनमतुभितव्सति भवान्‌! aad सतिक्तं ते लादवम्‌ ? तद्वरं सति द्रव्ये aad वाचनिकमिष्यताम्‌ | अलं द्रव्यस्य वजेनानुमानैन यतोऽवश्य- मेकस्य वाचनिकत्वं भवताऽप्यभ्युपगन्तव्यम्‌ i एवं खलु सिडान्तो- ऽप्यनुरहोच्ते | अनैकान्तिकञ्चेतत्‌ fas खल्वपि द्रव्यस्य वजनं शक्रोत्यनुमापयितुम्‌ "मधुः इत्येतस्य तिजं पापदेभोप्यवं सति भवन्मते स्यात्‌ यद्यप्येवं, तथापि कलौ amaay देयसिल्युक्तमादावेव

द्धिवदराच्तमिषाः पिण्डाः no

दधिवदरे प्रसिडे। अक्ततोयवः 1! कुतः ? “च्च्ततास्तु यवाः प्रोक्ताः" इति स्मरणात्‌ afar: पिर्डाभवन्ति। तथा कात्यायनः |

“सव्वेस्माद त्रसुदुत्य व्यच््ने रुपसिच्य |

संयोज्य यवककंन्पूदधिभिः प्राञ्चुखस्ततः

अवनेजनवत्‌ पिख्डान्‌ टच्वा विच्छप्रमाणकान्‌

तत्यावक्तालनेनाध पुनरप्यवनेजयेत्‌” | इति! तदनेन गेषद्रव्यघटितपिर्डानां दधिवदराक्ततसिखलत्व- रूपगुणमात्रविधानात्‌ नात्र ब्राह्मणभोजने दष्यादिकमवश्यं प्राप्नोति | फलचमसन्यायवेषम्यात्‌ राजन्यवेश्यकतं कज्योतिष्टोे

१६६ ATTRA, |

fe संस्कारस्य तदथेल्ात्‌ होमविरैषवचनात्‌ चमसेसुल्यकाल- लात्‌ लिङ्ट भना फलचमसस्येज्याविकारलत्नम्‌, इद तु तदत्‌ किद्धिकारण्मस्ति दध्यादोनां ब्राद्मणभोजनेऽप्यवश्यं प्राप्तौ राजन्यवेश्यकत्‌ कज्यो तिष्टोमे wad प्रतिपत्तिः, तत्र॒ फलचमस- विधानात्‌ यागावशिष्टस्य ररतिजां waar यारीऽपि फलचमसप्राभिरिति `तु समोचोनम्‌। हविःसंस्कारा्ें खत तदक्तणमित्यध्वरमौमां सायास्त तो येऽध्याये द्रष्टव्यम्‌ | faw- दानन्तु,-

“प्रागग्रष्वथ दर्भेषु भाद्मामन्तरा पृव्वेवत्‌ | अपः च्िपेन्भूलदेभेऽवनेनिच्छेति निस्तिलाः | हितोयच्च ठतोयच्च मध्यदेशा ग्रदेशयोः | मातामद्प्रश्तौंसत॒ एतेषामेव वामतः” |

इति काल्यायनोक्तप्रकारेणावनेनिज्य करणोयम्‌ ‘atu वामतः इत्यभिधानादावाडह्ितानां पित्रादोनाभेव वामतो कत्तरिति तदनेन पिदपक्ास्ततदभीणं दक्तिणतोमातामह- Tawa gua भवति एवं किल प्रद्तिणोपचारत्वमुपः पव्छते,-- इति

नान्दौसुखाः पितरः प्रीयन्तामिलयन्नय्यस्याने

“उप्रतिष्ठतामित्यत्त्यस्थामे”--इति वदणेनोयम्‌ | तथा च्छन्दोग- परिशिष्टम्‌ |

पाइ कल्यः १६७

“अक्य्योदकदानच्च श्रध्येदानवदिष्यते | asia नित्यं ATS चतुर्थ्या कदाचन" |

इति|

'नान्दोमुखाः पितरः” इत्यत, पिलपदस्य प्रा्ठपिटलोक- परतया तत्र पितामहादिपदप्रयोगः। ये तु श्रव्यमस्तुः- इत्यन्तं वाक्यसुचाग्य “नान्दोसुखाः पितरः प्रोयन्ताम्‌?--इति वदन्ति ते खल्वेकोदिष्टेऽपि aga वाक्यमुद्धिख्य ‘safas- ताम्‌ः इति किमिति बदन्तौति प्रष्टव्याः तुल्यं we- नयोः सूचरणम्‌--'उपतिष्ठतामिव्यचय्य सखानेः--इति, नान्दोसुखाः पितरः ्रौवन्तामिल चयने -- इति तच्चैतद्ाक्यं वैकल्पिकं मन्तव्यम्‌ Fa? श्रह्तष्योदकदानच'-इति च्छन्दोगपरि- शिष्टवचनादतेव करणि शअक्तव्यमसुः- इत्यस्यापि प्रासः |

aa किचचिदक्तव्यमस्ति। तत्र तावत्‌, नान्दौसुखाः पितरः, --इति वचनान्‌ नान्दौसुखानां पितुणामत देवतात्वं मम्यते तदेवं वैक्षतादिषेरतुमानात्‌ wear केवलपित्रादोनां टेव- ताल्रमच्र निवत्तते। यथा चातुर्मास्यषु साकमेधे ठतोये vate “अम्नयेऽनोकवमे WACSTHUTM AGS: सान्तपनेभ्यो मध्यन्दिने चरः wasn ग्णहमेधिभ्यः wate दुग्धे सायमोदनम्‌”- दति प्रातमध्यन्दिने सायमित्यद्कः कालेषु plat समाल्रानात्‌- यथा देवदत्तः प्रातरप्रूपान्‌ भक्तयति मध्यन्दिनं विविधमन्नम- श्राति sats मोदकान्‌ खादति, द्ये कस्मित्रहनि,-इति गम्यते, तथाऽत्रापि गम्यते,-इत्येकस्मिन्रहनि इष्ट नामवगमात्‌

१६८ ATTRA, |

सद्यस्कालता विक्लतोनाममूषामिष्टोनामिति चोदकप्रासं sag काल्यं बाध्यते,-- इति पञ्चमेऽध्याये सिद्वान्तितम्‌, तददवापि बोदव्यम्‌। तथाचोक्तम्‌ “शपि वा क्रमकालसंयुक्लाः सद्यः क्रियेत aa विधररनुमानात्‌ प्राक्घतघम्मलोपः स्यात्‌” इति

तस्मात्‌ नन्दौमुखविशेवणविशिष्टानां पितादोनामन् देवतालावगमात्‌ चोदकप्राप्त केवलानां पित्रादोनां देवतात्वं निवत्तते। तैनाभिलापै नान्दोसुख पितरित्यादिकं प्रयोज्यम्‌ | मन्तेष्वपि, ‘oraz नान्दोसुखान्‌ fiaq—efa “एत नान्दौ- सुखाः faac’—sfa चैवमारिकं प्रयुच्छते। चागन्तुकाना- मन्तेऽभिनिवेशः,- इति न्यायात्‌ पित्रादिनाम्नः परतोनान्दो- सुखपदसु्लेखनोयमिति वाचम्‌ प्राक्ततदेवतावाधेनाचामौषां देवतालेनागन्तुकल्लाभावात्‌ | नान्दोएखाः पितरः- इति aa: पात्तक्रमस्यान्यथाकरणस्यानु AAAs |

ननु, भअक्षव्योदकदाने खधावाचने विशिष्य नन्दो सुखपटोपादटानादितरत्र नान्दौसुखपदोल्लखो नसि-डइति गम्यते, अन्यधा इयोविशिष्योपादानमनयेकं wai नैष दोषः तस्य।येवचो पपत्तेः | कथम्‌ aa: खल्वसौ विशेषोपदेश्णेऽच्व्यखाने,-- इति wa तावदेतत्‌ वक्तव्यमेव उच्यतां aaa, खधावाचने "नान्दौसुखेभ्यः--इत्यनधंकं वचनम्‌ ; नन्वस्मादेव वचनात्‌ नान्दौसुखानां faqut देवता- ल्मनुमास्यते vad; सखघावाचने यद्येतत्‌ युन- रुच्येत, A तत्र नान्दोमुखपदस्योल्ञेखोभषेत्‌। किं कारणम्‌

QTR: | १६९

नान्दोसुखपदस्य खल्ववचने, “faaw: पितामहेभ्यः प्रपिता- महेभ्यो मातामहेभ्यः प्रमातामरभ्यो छदप्रमापामदेभ्यख सादे. अताम्‌”--इत्येतावन््ात्रं तत्रोचयेत सोऽयं बेक्लतोविशेषोपदेभः स्यात्‌ | तत्कथं नान्दोमुखपदम धिकं aa प्रयोच्यसे ¦ ्रानुमानिकं खरबेतत्‌ प्रयुयुच्ितम्‌ प्रत्यत्तश्चोपदेशः एतस्मात्‌ कार गणात्‌ इयोवि शिष्योपदेशोऽथंवानेव भवति, wade

अथापि स्यात्‌,--आवडह पितुन्‌”--इति, “एत पितरः -- इति चैवमादिकमपि प्रत्यक्सुपदिश्यते। कथं तत्रानुसानिकस्व नान्दोसुखपदस्य प्रयोगः नायं टोषः। meat fe तत्‌ प्रत्यत्तसुपदिश्यते, त्वाभ्युटयिके। चोदकः खल्वत्र तत्‌ प्राप्यति तस्मात्‌ तदप्यानुमानिकमेव,- द्रति a fafe- दनुचतम्‌ |

सूत्रहयं वेतत्‌,--नान्दोसुखाः पितरः--दइति, श्रोयन्ता- सित्यत्तव्यस्थाने- इति तत्रापि, "नान्दौमुखाः पितरः-- इति wat गतिः स्यात्‌ ;- नान्दोसुखानां वा fread, frau वा नान्दौमुखत् मनेन सूचेणोचते,- इति | aa, प्रथमस्तावत्‌ पत्तो सम्भवति। कुतः १९ यतो नो खरवपि ज्नायते,- aa नान्दोसुखानाम इति afe नेव sad, wa तदनूद्य विशेषस्य विधिभंविश्यति। wa, तदपि विधास्यति, भेद्यसि तदि वाक्यम्‌ Waa खलु रूपमस्य विभोयमानस्व, अन्यच्चानृद्मानस्य स्वात्‌ अथ मन्यसे, तन्त्ान्तरसिदधान्‌ नान्दौसुखाननुख पिदलममौषां विधास्यते, इति तदपि

RR

१७० ATTRA: |

नास्ि। कस्मात्‌ १९ अन्यशास्रसङ्गेतस्यान्धत्रानुपयोगात्‌ | खशास्रविरोधसैवमापत्छते। तच वच्यामः

विधित्सितं पिटल्लमपि किसिहाभिप्रेवते, तदपि वक्तव्यम्‌ | aq यदि प्राप्तपिढलोकलं, यदि वा परम्परया जनकलत्म्‌ , उभयथायि प्रज्ञातभेव तदिति पुनविधातव्यं भवति, पिवृणाभिव यादोदेश्यत्वं विधोयते, इति चेत्‌, नेषा साध्वौ कल्यना मवति लक्षणाशब्दः खल्वेवमसौ स्यात्‌ युति. लक्षणाविषयथे शुतिज्यीयसोत्याचकच्ते। कधौ uz: शब्दाथ॑स्ान्तिकानामनुमतः। तस्मात्‌ पारिशेष्यात्‌ चोदक- प्राप्तान्‌ पितुननुद्य तेषां विशेषो नान्दौसुखत्वमनेन विधोयते, - afa वक्तव्यं भवति तदेवं नान्दोसुखविशेषणक्न्त; पितरइद देवताभवन्ति.- इति किमपि विरेद्ते। कथं पराचोनः- afea प्राचौनस्य विधिरिति चेत्‌! किं क्रियतां, aa - प्राचौनसुदिश्य पराचोनस्य विधिने सम्भवति। चेवमतैव कैवलं भवति। मधुरः सुधावदधरः” इत्यादी बहत तदुपलम्धात्‌ | fat भवति प्रयोजनं व्यत्यस्योपदेशस्य नान्दो- सुखपदस्व पितादिपदात्‌ ya प्रयोगप्र्ञापनमिति ब्रुमः! तस्मात्‌-नान्दोसुखाः पितरः? इत्यनेन ददप्रपितामद्या- दोनामत्र देवतात्वम्‌, खधावचने पिच्रादिपदभेव दद्प्रपिता- महादिवोधकम्‌,--इत्यसङ्गतं वचनम्‌ ‘faa: पिता-

मद्भ्यः इत्यादिखष्टाथेपराणां वाक्यानामन्याथैपरत्ववणंनस्या- नुकितलाच्च। तथा कालयानः! |

खाइकल्यः १७१

“aftaw: पिता cara सुतसंस्कारक्सु 3

पिर्डानोदहनात्तेषां AAAs तु तवक मात्‌” इति “खपिभ्यः- इति ब्रुवाणः पिव्रादौनाभमेवाच्र देवतात्वं ज्ञापयति | “aque प्रपितामह पिचादिव्यावत्तकतयैव सार्ध कत्वात्‌” इति नारायणोपाध्यायाः। यत्पुनन्रेह्मपुराणीयं वचनम्‌,--

“पिता पितामहशैव तथेव प्रपितामहः |

तयोद्यस्ुसुखाद्ये ते पितरः परि कौत्तिताः

तेभ्यः WHAT प्रजावन्तः सुखोचिता; |

a a नान्दसुखाः, नान्दौ- सटदिरिति कव्यते #

कम्यणखथाभ्युदयिके मङ्गल्यवति शोभने |

जन्मन्यथोपनयने विषहे पुत्रकस्य च।

पितन्‌ नान्दोसुखान्राम तपेयेहिधिपूव्यैकम्‌” | इति | aa माकंण्डयपुराखस्य,--

"ये स्यः पितामहादृङ्ं ते स्युनौन्दोमुखाइति" 1 इति तदुभयमपि तत्तदुक्घप्रयो गविषयम्‌ अस्सच्छछास्वविरोधेने- तददिषयत्वासम्भवात्‌। अनयोस्तत्तत्रयोगविषयलवादेव,--ए्कदर प्रपितामहादूरानाम्‌, अन्यत्र प्रपितामडहमारभ्य नान्दोसुखसंज्ञा- विधानसुपपद्यते। तदनेन,-

“छद्वसुख्यासु पितरोहठदि खादेषु yaa” | इति स्मृतिरपि व्याख्याता भस्माहचनात्‌,- पिच्रादिष्वेव ठड- शब्ट्प्रय।गः,- इत्यह्ृदयव्याद्वतम्‌ | छत fare secur

१७२ ATTRA: |

विधोयते। दद्वसुख्यांसु पितृननूद्य aie तेषासुच्यते,- इति अनयेव दिश - “नान्दौ सुखे विवाहे प्रपितामदपूव्वेकम्‌ | वाक्यसुच्चारयेदिदानन्यत्र पिढपूव्वेकम्‌” दूति वरद्वशिष्टादिवचनान्यपि व्याख्येयानि रघुनन्दनस्त्वेतद- नालो चयन्राह,--"नान्दोमुखे एुतादिसदब्ोनामादिभूते विवाहहे। चस्वधः--अन्यत्प्राप्तपिादिक्रमव्यवच्छेदायः- इति | तद खच. यम्‌ gatfeyg,— “नान्दोमुखानां खादन्तु कन्धाराशिगते रवो पौणेमास्यान्तु HUA वराहवचनं यथा? इति प्रीष्ठपदोविषयएवं वद्धप्रपितामदहादौनां देवतात्वमित्यादह | तदसङ्गतम्‌ | पूर््वोकतब्रह्मपुराणे ठदप्रपितामदयादौनां नान्दोमुख- संज्नामभिधाय, “कम्मण्यथाभ्यदयिके--दत्यादिना तेषाभेवाभ्यु- दयिकदेवताल्लाभिधानात्‌ | यदपि,- | “अमावस्यायां पितरः पृज्यानान्दोमुखाञ्नपि” इति ब्रह्मपुराणोयकन्धागतापरपक्षविषयं प्रागुक्तनान्दोमुखसंन्ना- विधानम्‌+ इति तदप्यसङ्गतम्‌ “ये स्युः पितामडादृहं ते स्यर्नान्टोमु खा स्त्विति” | इति कन्यागतापरपत्तप्रकरणखयन्रह्मपुराणणएव तत्र॒ एथडनान्दौ- सुखसंज्ञा विधानात्‌ | “खजनकादौनां देवतात्प्रतीतेत्रद्यपुराणौ- प्रपितामह पिच्रादिति कपन्छोजोवत्पिव्रादिचिकयजमानविषयः | यस्य त्रयोजोवन्ति नेव कुथादिति विष्णुक्तनिषेधोददिखादप्यति-

खड कल्य. | १७२

Surg प्राप्तशति Ga, उपदेशेनातिदेश्वाधात्‌*- इति RUA: | ‘qagad fasta aareafa विद्यमानवात्‌ चतुधोदयः प्रजावन्तः, चतुथादिसब्रिदहितत्वेन पित्रादित्रयाणां तदिषयद्ःख- भाजनतेन सन्रिहितमरखणधश्चकत्वाचागुमुखलत्म्‌”- इति मदन- पारिजातः। शूलपाणिस्तु, यदा aa: प्रत्रजिताः पतितावा Saal ब्रह्मपुरणोयवचनभित्याह तदपि सुन्दरम्‌ तदानीं द्प्रपितामहादोनां प्रजावत्वाभावात्‌ |

(व्राह्मणशदिहते ata पलिते सङ्व जितै |

व्युत्वु माच्च ते देयं येभ्यणव टदात्यसौ" |

दति च्छन्दोगपरिशिष्टवचनेन तन्मते तेषां पव्वेणादिसकलश्चाद्ा- इतया अ्रभ्युटयिकमाचरगोचरोवचनारभ्भश्च युनराज्ञस्येनोप- पद्यते | |

एवन्तावत्पयवसिता पूव्वैस्ूत्रवणंना 1 `प्रोयन्तामित्यन्तय्य- स्थानेः- इति tava प्रोयन्ताभित्यस्य साकाङ्तया aa “नान्दोसुखाः पितरः*इत्ययमेव परिपूरणसमर्थो वाक्यशेषो- भवति | तस्मात्‌, तस्यानुषङ्गः कत्तव्य: | तथाचोक्तम्‌ “श्रलु- , ‘areiqer, पितरः प्रोयन्ताम्‌-दइति पूर्व्वीक्तएवमन्तो- भवति |

षङ्गोवाक्यसमा्िः way geaifrarq’—<fai तेन

2a वाचयित्वा नान्दौमुखेभ्यः faa: पिता-

१७४ ATTARA, |

ase: प्रपरितामहभ्योमातामहेभ्यः प्रमातामदहेभ्यो वच- प्रमातामहेभ्यश्च खाहोच्यताम्‌ <

wy: | देब वाचयित्वा,- इत्यत्र, किम्‌ ९--श्त्या- agai पूर्ववोक्ञमनुषच्ञनोयम्‌। तेन, इदानीं नान्दोमुखाः पितरः प्रीयन्तामिति 2% वाचयेत्‌ प्रोयन्तामिल्यत्तरम्‌। अथ, “खाहां वाचयिष्ये'- इति एच्छति | वाच्यतामिलयक्ै, नान्दो- सुखेभ्यः पिदढभ्यः खाहोचयतामित्यादिकं aa; तेच, अरस साहा, इति प्रत्येकं ब्रूयुः

खल्वयं waar महायशःप्रशतिभिः पटितीोव्याख्या- तश्च | अन्ये पुनरन्यथेमं ग्रन्थं पठन्ति,-नान्दोसुखाः पितरः,- इत्यादिम्‌ “नान्दोसुखाः पितरः. प्रोयन्तामिति fa वाच- frat, नान्दोसुखेभ्यः faa: पितामहेभ्यः प्रपितामहेभ्यो माता- मडेम्यः प्रमातामहभ्यो ददप्रमातामङम्यञ्च Waray” इति| तेषां नान्दोमुखेम्यः पि्टम्थः प्रोयन्तामित्यादिवत्‌, eat वाच fas, -इति, wg प्रोयन्ताम्‌,- इति च, किमपि समवेति, —sfa द्रष्टव्यम्‌ रघुनन्दनसु प्रोयन्तां वाचयिष्ये-इति, नान्दोसुखेम्थः पिदभ्यः प्रोयन्ताम्‌- इति चैवमादिकं प्रयोग मम्युपगच्छन्नरपि, असु afar असु प्रौयन्तामिति प्रत्युत्तरं नाभ्युपगच्छति, किन्तु प्रोयन्तामित्येतावन्माज्रम्‌ | तदज्र भगवन्तो- ञ्टरभिदेवाः प्रमाणम्‌ < i

खां प्रयुद्धोत १०

ATSHAT | g SY

ऋजुरक्षरायैः। सोऽयं चोादकप्राप्खधानिषेधः किं पुनरत त्यागवाकयादो प्रयोक्तव्यं भवति ? खादाः- इति ब्रूमः कथम्‌ ? खाडोच्यताभित्यतर सखधाप्दसाने स्वाहहापददटशेनात्‌ सखधानिधे wad खाहत्येतदा गच्छति हदयम्‌ | ब्रागच्छति चेत्‌, तरा- सुत्खष्टव्यम्‌ | सराहा शब्दः खल्वसौ स्वधाशव्दस्याने प्रयुक्तः wi प्रयोजनसभिनिव्यत्तयति अभिनिचवेत्तयति चेत्‌. नृनमन्ध- चाप्यभिनिवेत्तयिव्ति। शब्दान्तरप्रयोगे प्रमाणं पश्यामः! रघुनन्दनसत्वेतटनालोचख, WS स्ाहाश्व्द्प्रयोरी प्रमाणं नास्ति,- इत्याह ! यदपि,-

“सदा परिचरेहक्घया पितृनप्यव देववत्‌” इति च्छन्दोगपरिशिटवचनात्‌ देवपक्छोयं नमणएवायाति,-- इत्यु- त्म्‌ | तदप्ययुक्तम्‌ | टेववत्यरिचरणमादत्मभिधानेन aaa तदो- AMAA: | इतरया आवाहनादावप्यत्र देवपक्तोकतएव मन्तः स्यात्‌ | चेवभिष्यते। अतएव, -

“निपातो fe सव्यस्य जानुनोविदय ते कचित्‌" | इति qatea सव्यजानुपातनिषिधादच्िणजानुपातादिकमुत्तरा- दंनाभिधत्ते | श्रपिच। एवमपि,-

“स्राहाकारवषट्‌कारनमस्कारादिवौकसाम्‌” इति च्छन्दोगपरिशिष्टएव 24 खाहाकारस्योपदेशणात्रित्यवत्तन्नि- पिधानुपपत्तिः स्यात्‌ | तस्मात्‌ उक्तयुक्तः खादा शब्दएव प्रयोक्तव्यो- भवति! उभयमपि खच्त्रेवमनुग्रहौष्यते। सेन, `ये चात्र लामनु यांश्च BAA तस्मे ते खाहाः-इति वक्तव्यम्‌ | एवं ‘ua:

१७६ ATTRA: |

सथयाः--इत्यत, “Ta: area’—ata, “aut: खः--इत्यत, 'खाहा खः-- दति चोहनोयम्‌ |

“quafa पदस्थाने yarns वदेदिह | इति बह्चकारिका तु तद्मा्परा तेषामेव ग््ह्यपरिशिष्टे पृक्तः युश्चाः-इति पंटितलात्‌ |

तदव, ब्राह्मणानामेव युम्मल्लोपदेणात्‌ अध्येपिण्डादौनां WUT | प्रकतौ ब्राह्मणवडत्वैप्येक स्याष्यस्य दशनात्‌ यत्त्‌,-- “एकं नासा परं तृष्णौ दद्यात्‌ पिण्डान्‌ एथक्‌ एथक्‌”

दति चतुव्विशतिमतवचनम्‌ तदस्मत्रयोगव्यतिरिक्रविषयम्‌ | चेटेवम्‌,--

“तिसः gear; पितुः पत्ते तिखोमातामडहे तधा |

इूत्येतामातरः प्रोक्ताः पिटमाटष्बसाऽष्टमो

ब्राह्मण्यादया स्तथा सप द्गते गणाधिपान्‌"” इति तदुक्तमातरोप्यस्माकं भवेयुः | त्वेवमिष्यते। अस्माकन्तु,

“गोरो यद्या wat मेधा सावित्रो विजया जया |

देवसेना खधा खाहा मातरोलोकमातरः

छतिः पुष्टिस्तथा तुष्टिरातमदेवतया सडह |

गणेगेनाधिकाद्येता वरदौ पृज्या्तुदे श” इति काल्यायनोक्ताएव मातरः पूजितव्याभवन्ति। एतद्‌ विहांसणव वह्ुचग्ह्मपरिशिष्टाक्तानां सातुणां प्रूजनं वदन्ति, तदेतद चनं परिशिष्टग्रग्येषु दश्यते, मदनपारिजातादावपि काव्यायनोयभिति छलैवेतकिखितम्‌। परन्तु, “गरशेनाधिकाः- इत्यक aa

ATER: | 299

afta | तस्मात्‌, तदुक्तमाटपरूजावत्‌ acafuweaawanai a मवति aa भविष्ये

^पिर्डनिव्वेपरं ुरययान्रवा कुग्यीदि चक्षणः |

ateare महावादो | कुलघम्माद्यवेच्य तु“ इति “पिष्डनिन्वेपरमिल्यपलक्तणम्‌, अतोयत्कुज्ते यावतौ इतिकत्तेव्यता ददिख्राडे तावत्येव कर्तव्या नाधिका--इति मदनपारिजातः। गोभिलादयः wean कलधर्ममपटेश्- गुरवः,- इत्यवोचाम | गौडासतु प्रलयेकमष्यंपात्ादिकं किञ्चित्‌ युग्मं पिण्डादिकच्च किचिदयुग्ममित्यैजरतोयं ङुव्वेन्ति १०५

एवन्तावत्‌ waite खाइविधिरभिहितः तत्र विशेषाभि-

धित्सयोत्तरोग्रन्यः waad,—

खद्वान्वितः are Hala ११

ET, प्रत्ययो THATAY सदा अहेव्युदाहृताः | waar | तया अन्वितोयुक्तः सन्‌ aw gata: लोकाचारमातबुदधया+ नास्िक्यमाित्य gala: स्मरन्ति च। ^उचच्छास्नरवत्तिनो ये पपोपदहतवुद्धयः नास्तिक्यभावमासित्य कश्यलोपव्यवख्िताः तत्र वीरा जायन्ते नारोगा शतायुषः अओयोऽधिगच्छन्ति यत are विवच्नितम्‌ २२

20 खादकल्यः |

सन्ति पितर्ेति क्षत्रा मनसि aac: MS कुरुते तत्र तस्य ca पिबन्ति ते HANI Fetal नरके पच्यते चिरम्‌ लो केगद् भवत्तस्य नास्तिक्यपथसंखयात्‌ तस्मादिधेरवष्टग्भात्‌ तव्यन्ौडटेहिकम्‌ | प्रेतानासुपकाराथेमामनोऽभ्युटयाय च”

tfai wa atT—

AS श्राकाङ्कत्यनर्थान्तरम्‌ यदैव खाच कत्तुमाकाष्केरेति, तदैव Are कुर्व्वीत | तथा यान्नवल्कयः |

^श्रमावस्याऽशट्का ate: कष्णपक्तोऽयनदयम्‌ t द्र्य ब्राह्मणएसम्प्रत्तिषिंषुवन्म संक्रमः व्यतीपातो गजच्छाया ग्रहणं WIAA: | aré प्रतिरुचिश्चैव areata: प्रकत्तिंताः”

इति nee tt

शाकेनापि नापरपक्मतिक्रामेत्‌ १२॥ शाकेनापि ae Halt अरपिकारात्‌ जचन्योऽयं कल्यः

तदेवमपि कुर्व्वीत, पुनरपरपत्तं छष्णपचमतिक्रामेत्‌ १२ क्रतएतत्‌ 7

मासि मासि बोऽशनमिति श्रुतेरिति श्रुतेरिति ॥१३॥

§ै पितरः ! मासि मासि वोयुाकमश्नम्‌--इति पितन्‌ प्रति प्रनापतेशक्िरियम्‌ | इति ye: नापरपक्तमतिक्रामेत्‌- इति

खाडकल्यः 1 १७२.

गतेन सम्बन्धः) दति gafefa अुतेः- इति दिवेचनमादरा- थेम्‌ | इतिः करणं प्रकरणटसमाप्षमथम्‌ | केचित्‌ दिवेचनसिति- HITS नं पठन्ति

आभ्यां सूताभ्यां छष्णपक्निमित्तं wea कत्तेव्यम्‌,-- इत्युत भवति १२१

इति मदहामदहोपाध्यायराधाकान्तसिदान्तवामोशणमद्ाचाय्यौ- कमजयोचन्द्रकान्ततक्लङ्गरभक्ाचाय्यस्य कतौ शआाइकल्यभाष्ये Waa खण्डिका समाप्ता

ATER. |

nia) een

पञ्चमो खरिका |

अथ WaT: १॥

अथिदानोमस्मिन्‌ कश्चि यजमानस्य dias यथासम्भवं WaT नियमाः, वति ष्यन्ते,-- इति सूत्रशेषः

तदहस्तत्परः श्रुचिरत्रोधनोऽत्वरितोऽप्रमत्तः सत्य- वादौ स्यात्‌ २॥

यस्मिन्नहनि aig भवति, तदहस्तस्मिन्नहनि तत्परः तदाचरणः चतुरः wf: वाह्याभ्यन्तरशौचवान्‌ | वाद्यं wre स्नानादि, आभ्यन्तरं मनःप्रसादादि। अक्रोधनः-यः क्रोधं करोति, क्रोधनः, भवतौत्यक्रोघधनः | भ्रत्रितः,- त्रा संजाता यस्य सोऽयं वरितः, भवतोत्यत्वरितः अप्रमत्तः प्रमादरदहितः। प्रमादोऽनवधानतेत्यनधाीन्तरम्‌। सत्यवादौ,- सत्यं वदितुं we यस्य, Twat) “स्यात्‌,- इति waa संबन्धनौयम्‌

अध्वमेथुनश्रमखाध्यायान्‌ वच्जंयेत्‌

तदहरित्येव | अध्वनोवजंनमष्वगमनाभावः | खाध्यायोतैटाध्वय- नम्‌ | २॥

ATER: | १८९१

अवाहनादिवज्नं वाग्यतः

अवाहनादिगप्रश्प्रव्यत्तरादोन्‌ fasta, वाम्यतोनियमितवचनः। ¢ ~ “स्यात्‌” - इति पूव्वस्ादनुवत्तते

ओपस्यशनात्‌ ५॥

्रउपस्र्नात्‌ MIATA | उपस्पर्शनं आचमनमित्यनर्थान्त- रम्‌ भराखपस्पमशनात्‌ अ्राचमनपय्येन्तम्‌,--“आचान्तेषूद इत्यादि सूत्रोपात्तव्राह्मणाचमनपययन्तमिल्ये तत्‌ | 'वाग्‌यतोपस्भ- नात्‌- इति सूत्रपाठे विसगलोपे सन्धिरार्षोद्रषटव्यः |

ते weal नियमाभोक्लरपि भवन्ति, अविशेषेणाभि- धानात्‌ | काल्यायनोऽप्येतत्‌ सव्वेसुपदिश्य, “्रामन्वितादंवम्‌”

इति सूचयन्नेतदेवाहइ ५॥ अपिचावोटाहरन्ति

अपिचाचरैतस्मिन्‌ wate ब्राह्मणप्रसं्णामुखेन तिचिद्ोक्तधम््तु- दाहरन्त्याचा््याः

यश्च व्याकुरुते शब्दान्‌ यञ्च मौमाध्सतेऽध्वरम्‌ |

सामखरविधिन्नख पंक्तिपावनपावनाः+- इति ॥७॥ यः शब्दान्‌ व्याकुरुते वैयाकरणः, यश्ाध्वरं यज्नं मौमांसते सोऽयं मौमांसकः, सान्न खराणां -क्र्टादोनां विधिं योजानाति सामसखरविधिन्नः। साम्नां विधिन्नः, सरां वैदिकानां भाषिकादोनां विधिज्ञ इति वा व्याख्येयम्‌ anf स्वरान्‌

१८२ सडइकल्पः |

विधींश्च यो जानाति वा भश्यते। ते खल्विमे पडक्ति- पावनपावनाः। ये खरुबपात्रोपतां wefa पुनन्ति तद्म पङक्तिपावनाभखछन्ते | स्मरन्ति

“अपातोपहता पङ्क्तिः पाव्यते यैदिंजोत्तसैः |

तान्‌ निबोधत areata ब्राह्मणान्‌ पङ्क्तिपावनान्‌” इति। ये पुनस्तानपि पङ्क्तिपावनान्‌ पुनन्ति, ते afeaa cefa- पावनपावनाडउयन्ते | “इतिः उदटाहरन्तोतिगतेन संबन्धः

वागौप्वरोयान्निकश्च पङक्तिपावनपावनः+-- इति ८॥

वाचामोश्रः-- संस्कतां वाचं यः प्रयुङ्क्ते सदद्ाभिप्रेयते। तस्याः प्रयोगे छ्मभ्युदयमामनन्ति। “एकः Wee: सुप्रयुक्तः सम्यकन्नातः ai लोके कामधुग्भवति? दति ‘wa व्याङ्खरुते शब्दान्‌ः- इत्यत्र ्नानमातं faafaaq, तदपि खल्वमभ्ुदयहेतुरितिदयो- रुपादानम्‌ एतदा वचनं ज्ञानमातमभिप्रेत्य, प्रयोगञ्चाभि ्रत्यान्यदणनोयम्‌ | अथवा “Ta व्याकुरुते शब्दान्‌",--दइति वैेयाकरणपरं वचनम्‌ यस्त्यवेयाकरणोऽपि deat वाचं जानाति प्रयुङ्क्त वा, सोयं वागोश्वरः प्रवक्तमेदादा नाव पनरुक्तिशङ्धा करणोया यान्निकोयन्नानुष्टाता। aaa पङ्क्तिपावनपावन इति पूव्मैवदधें; “इति चः उदाहरन्तीति गतेनाभिसंबन्धः केचिदेतत्‌ ad पठन्ति। महायशःप्रति- ` fag पठितं व्याख्यात

ATER: | १८२

नियोज्यानामभाङेऽप्येकं ३दविदं पङ्क्तिमृडेनि नियुञ्ात्‌ काममितरान्‌ <

ये ब्राह्मणः wre नियोज्यतयाऽभिहिताः, यावदधिनद्मरेः प्रयोजनं यदि तावन्तस्तथाविधान प्राप्यन्ते, तदाऽपि वेदविदभेकं ब्राह्मणं पङक्तमूैनि प्रधानखाने नियु्ञात्‌ इच्छया पुनरवेदविदोपि तस्यामेव पङ्क्तौ नियुच््रयात्‌ सोभ्यं ्राद्- RATT: et wart: कारणादैकं वेदविदं नियुज्यावेटविदोपि

faqanfeaad ?

“यावतोग्रसे ग्रासान्‌ इव्यकव्येष्वमन्वित्‌ |

ताबतोग्रसते प्रेत्य दौप्तशूलघ्ये यो गुडान्‌” sfa तत्रभवन्तो मन्वादयस्त्ममोषां भोजने दोषमुदाहरन्ति | उच्यते,-

sacfafacarat पक्तिं योजनमायताम्‌ पुनाति बैदविद्ाकोनियुक्तः परक्तिमृदनि नियुक्तः पंक्तिमृदधनि १०

वेदविदटोन भवन्तौत्यवेदविदः हि यस्मात्‌ अवेद विङ्धिराक्रान्तां योजनविस्तुतासपि पङ्क्ति, पङ्क्िसरूचैनि नियुक्तएकोवेदवित्‌- पनाति। एतस्मात्‌ कारणात्‌ एकं वेदविदं पड्क्तिमूदेनि नियुज्य काममितरान्‌ नियुच्ञयात्‌। मन्वादौनान्तु दोषवचनं

१८४ ATTRA, |

वेदविदः सम्भवे वोदव्यम्‌। मतभेदो ati agag aarfefi- भोक्तर्टोषोऽभिहितो दातुः, cad धग आवचा्ययेणानुशिष्ट- दूत्यटोषः दिव्वैचनं प्रकरणसमाष्यधमादरा्ेश्च १०

इति महामहोपाध्यायराधाकान्तसिदान्तवामोश्भट्यचाग्यामज- खोचन्द्रकान्ततकलङ्मरभघ्य चायस्य कतो खादइकल्यभाष्ये पञ्चमो खण्डिका समाप्ता

ATTRA. |

षष्ठो खण्डिका |

"गगा

अथ ठप्तौः॥ १॥ वच्यामः,-- इति WANA: १॥ तत्र दविविरषात्‌ टसिविशेषमाह,- याम्याभिरोषधौभिर्मासं afr २॥

यास्याभिर््रामे मवाभिः। ओरोषधोभिः,- “area: थालयोसुहागोधुमाः सषपास्तिलाः t यवाञ्चौषधयः सप्त विपदोघ्नन्ति घारिताः”॥ इत्युक्तलच्षणाभिः, फलपाकान्ताभिवा, सासं व्याप्य पितृणां ठसि- भ॑वति तन्वात्तरे ग्राम्यतिलनिषेधोऽस्मदातिरिक्तविषयः ॥२॥

तदलाभे आरण्याभिः ३॥ तसां ग्रास्याणामोषधौनासलामे, आरण्याभिरोषधोभिः, “मासं afa’,— इत्यनुषज्यते भ्रनुकल्मोऽयम्‌ २५ मूलफलेरज्धि्वा 8 मासं ठसिः,--इत्यनुवत्तते | wa २४

१८६ ITH |

“ane कोविदारश्च araae तथा विसम्‌

तमालं शतकन्दच्च Tat Maney” इत्यादिभिवेहलं तन्वान्तरेषुपदिष्टैः। फलैः,

“विल्वामलकश्दोकापनसाम्बातदाडिमम्‌ |

भव्यं यानेरताच्योटं खजूराम्रफलानि च” इत्येवमादि भिस्तन्ान्त रोक्ैरेव | अद्धिजंसेन वा | अरयमप्यनुकर. शव तथा A ATT पुराणे |

“पयो मूलफलेः शाकः कष्णपक्षे सनव्वटा |

पराघोनः प्रवासो निधेनोवाऽपि मानवः

मनसा भावश्द्वन Are दद्यात्तिलोद कम्‌” इति 1 wut पुनरेतद विहा सोवच्यमाशेनोत्तसणब्देन मूलारौना- ग्रहणं वणंयन्तोभाषन्ते,--“मूलादयोऽपि पदार्थः सदहेवामेन तपेयन्ति,--इति 8

सहा द्धेनोत्तरास्तपयन्ति

उत्तराः- वच्यमाणाज्डागादयः पदार्थः, waa सहिताः सन्त- स्ति जनयन्ति, केवलाः ५॥ aga उत्तराः पटार्था अभिधोयन्ते - आखर्षिकापरि- समापः.- छागोसरमेषा अलभ्याः

उस्नो इषोवलोबदैद्रत्यनधौन्तरम्‌ | प्रसिद्वावन्सयौ। मे खलिव

अच्क | १८७

च्चछागोखमेषाभ्रालभ्याः सन्त स्तपेयन्ति, लन्यथा ! अलब्धा मोषां ग्णह्योक्तविधिना acuta: a &

शेषाणि Rial लव्ध्वा al खयंख्तानां वा sss पचेत्‌

शेषाणि छागादिभ्यौऽन्यानि वेच्यमाणनि मां सानोत्यथंः “स्ेषा- णोतरेषाम्‌”- इति पाठे, शेषाणि इागादिभ्योऽन्यानि, इतरेषां मव्छादौनां मांसानि,- इति पूर्व्वोक्तणएवाथेः इतरेषां क्रीत्वा लब्धा वा, इति वा वणंनोयम्‌ 1 यदा क्रयलाभाभ्ां संबन्धः, तदा इतरेषाम्‌ः- इति संबन्धलक्षणा wet तानि खर्वेतानि मांसानि कुतश्चित्‌ क्रत्वा वा, लब्धा वा, अथ वा खयंखतानामा- Ea, पचेत्‌.--ग््योक्तप्रकारे चरुपाक विधिना

भधेदानौं येन पदार्थेन यावन्तं कालं पितरस्त॒प्यन्ति, तदुच्यते,--

मासदयं मत्स्यैः waa: पाठोनादिभिमभैसदयं पितुष्णं ठसिभंवति मासचयं हारिणेन BTA < tl

गः पशरित्यनर्थान्तरम्‌ | खगस्य anata मासत्रयं ठसिः | तदेव मांसं विशिनष्टि! हारिणेन हरिणशसंबन्धिना पश्मांसन | 'हरिणदखगमांसेनः,--इति पाठेपि, सामान्यवचनोखगणब्दा- विशेषवाचिना इरिण्शब्देन विशिष्यते,- इति सणवार्थोभिवति ner

gaa ATTRA, |

चतुरः शाकुनेन १०॥ चतुरोमासान्‌ afa: शाकुनेन मांसेन wan पन्नौत्यनर्थान्त- Wi कपिच्ञललावकादिः॥ १०॥ पञ्च UAT ११ रोरवेण मांसेन पञ्च मासान्‌ ढिः एवसुत्तरतापि। रुरुमग- विशेषः ११॥

षट्‌ छागेन १२॥ ata: सोऽयं छाग आलभ्यः १२॥ सप्र MAA १३ afafiaa 22 | अष्टो AMST १४ ata: १४॥ नव मेषमांसेन १५॥ खल्वयं AAAS: १५ | दश माहिषेण १६ मांसेन,--इत्येव १६) एकादश पातेन १७ परूषतोखूगविशेषः १७॥ संबत्स्रन्त॒ गव्येन पयसा १८ टिः ।॥ १८॥

ATERA, | १८९.

पायसेन वा १८ संवत्सरं ठसिः। वाश्ब्दश्चशब्टाघः WHAT १९ | वार्डौणसस्य मांसेन दादशवर्षाणि २० ठभिरित्येव वाष्धींणसश्,--

^विपिवज्छिन्द्रिय्नोणं खेतं उदमजापतिम्‌ | वादौ णसन्तु तं प्राह्यक्निकाः पिटकन्मणि | कष्ण ग्रोवोरक्तशिराः VATA ass: |

वे वार्हीँशसः प्रोक्तदत्येषा At अतिः

इत्युक्तलक्षणः | जरत्च्छछागडति मेधातिथिः २०

इति महामहोपाध्यायराधाकान्तसिद्ान्तवागोशभटाचाथात्मज- योचन्द्रकान्ततरकालद्लरभटाचाय्यस्य कतौ श्रादकल्यभाे get खर्डिका समाप्ता ।॥

श्राइकाल्यः |

qual खण्डिका |

omg 0 =

अथाकच्षव्यटप्तौः

वच्यामः १॥ खड्गः

खडगश्रारश्यः पश्विथेषः। सोयमक्षव्यठसिहेतुः पितुणम्‌ | एवमग्रेऽपि ॥२॥

कालशाकम्‌ ll २॥ प्रसिद्मेतत्‌ कालशाकः,- इति पाठेऽपि नार्थोभिख्ते २॥

लोहितच्छागः॥ ४॥

रक्तवणेच्छागः। “च्छागोवा सव्वैलोहितः”- दति समृत्यन्त- रम्‌ ४॥

मघ ॥५॥ ay we माध्वोकसिव्यनथौन्तरम्‌ ५॥ मड प्ल्क. £

महाशक्कोमव्छविगेषः 1a रोहितादिरिति वाचस्पमतिमिशः। रोहितमद्छः,--इत्यपरे तथा ब्राह्या पुराणे |.

ATTA A | १९

“रोडितािषमुत्यत्रं द्वा तु खक्लोडइवाः | अनन्तां विप्र ! यच्छन्ति aft मौरोसुतस्तधा" afat “एक शलकरो ऽदैचन्द्रश्च ललाटे खडगसंयुतः। WHITT योमव्छोमदाशल्कः सउच्यते” इति पुंलस्त्यवचनोक्तसु युक्तः |

वर्षासु AMAA

ऋलुरल्षरायेः | "वर्षासु खा्म्‌ः- दति पठे, वर्षासु waaa

खइमकच्चयटधिहेतुरिति मन्तव्यम्‌ तथा विष्णुधर्मोत्तरे “उन्तरात्चयनात्‌ AE Se स्यादृक्िणायनम्‌ | चातु्मास्यच्च तत्रापि प्रसुपे art हितम्‌”

दति

इस्तिच्छायायाच्च

शराइमित्यनुषज्यते। हस्तिच्छाया कुच्ञरस्य च्छाया, बडप्रकारं

पारिमाषिक्यपि स्मतिषुपदिष्टा FUCA च्छाया तावत्‌,- “इस्तिच्छायाञ्च विधिवत्‌ कणव्यजनवोजितम्‌” |

इति भारते। पारिभाषिक खर्वपि प्रचेताः | “qa wafead या तु मघायुक्ता त्रयोदशो | तिथिविखावणो यातु सा च्छाया HATA

दूति यमः

१८२ ATTRA: |

‘ea करस्थितेया तु अमावस्या aufaat |

सा HAT कुच्छरच्छाया इति बौधायनो Bhar” इति| वायुपुराणे |

“वनस्मतिगते da या च्छाया areal भवेत्‌

गजच्छायातुसा प्रोक्ता तस्यां Ais प्रकल्पयेत्‌” ! इति | ब्रह्मपुराणे |

“सेंहिकेयोयदा भान ग्रसते पव्मैसन्धिषु

गजच्छायातु सा प्रोक्ता तस्यां खाद प्रकल्ययेत्‌” | दति एवमादिकमनुसन्धेयम्‌ || अथेदानीं बाद्मणएविशेषा्रभिधोयन्तेऽच्यटिहेतवः,--

मन्वाध्यायिनः॥ tt मन्वन्राह्मणत्कस्य वेदस्य मध्यात्‌ मन्तभागमान्ं ये अधोयते | मन्वाध्यायिनः॥ पूताः १०

पूताः पवित्राः शुलयुज्ञाचारादिभिरित्यथः | aati मन्ताण। मध्ययनमङव्वाणाश्रपि वेदन्रतानुष्ठानं ये aaa, az पूताः १०॥

णाखाध्यायौ ११॥

स्वौयां शाखां मन्तत्रादह्मणासिकां asi? स॒ खल्वयं शाख ध्यायो ११॥

ATER: | १९३

षडङ्गवित्‌ १२ षडङ्गानि योषेति सोयं षडङ्गवित्‌ तेषां मध्यादेकम्पि Tate, सोऽपि, इति महायशाः | अङ्गानि च,- “शिक्षाकल्योव्याकरणं fra ज्योतिषाितिः। छन्दसां विचिति्चेव षडङ्गोवेद इष्यते” | इत्यक्तलक्तणानि १२

ज्येष्ठसामगः १३ ज्येष्ठ सामान्यारश्यके waa तानि योगायति, सोऽयं ज्यष्ठ- सामगः। ज्येष्ठसामत्रतं येन चीरं सोऽपि.-इति महा- AQT, ll १२॥

अपि गायतौसारमाचः १४ रपिर्भिन्रक्रमे। गायतीखारमातः,- दति व्यत्यासेन प्रयुङ्क्ते ! गायतौमातसारोऽपि,- इत्यथः स्मरन्ति “गायवोमावसारोऽपि वरं विप्रः सुयन्तितः नायन्तितश्तुर्व्बेदः Waa सव्वविक्रयो" | इति | waalaaart सहप्रवचनापरनासधेयं येन चोरे, चेवमुच्यते | १४ I

विणाचिकेतः॥ १५॥

तिणाचिक्षैतोऽष्वर्ययशाखायां प्रसिद्धः एतदुत्रतमपि, तद्योगात्‌ पुरुषोऽपि विशचिकेतः १५॥ गभर

१९४ ATER: |

चिमधुः १६ चिमधु अध्वर्थवेदभागस्तदुत्रतञ्च तद्योगात्‌ पुरुषोऽपि वि मुः १६॥

विसुपणः १७

0 स्ते ~ $ ~ a (9 सुपस्ृमन्तास्तत्तिरोयके प्रसिद्धाः | agal वेदभागे वसुच्यते | तदुत्रतच्च | तद्योगात्‌ पुरुषोऽपि eo |

पञ्चाग्निः १८ पञ्च--पवनपावनदक्तिणगाहंपत्याहवनौोयाअ्रगनयोयसख, असौ पञ्चागिनिः | तथा ea: | ^पवनः पावनस्तेता यस्य पञ्चाग्नयोग्टहे | सायं प्रातः neta विप्रः पङ्क्तिपावनः” | इति केचिदेतव्ूवम्‌,- चरि णाचिकेतः - इत्यतः पूर्वे पठन्ति ॥१८॥ TAR: १९ विद्याख्ातकोव्रतस्रातकोविद्यात्रतस्रातकश्चति तिप्रकारोग्य्द्य- Gara: १९ | मन्तव्राह्यणवित्‌ २० मन्त्राह्मणासकसमग्वेदवेत्ता। केचिदैतत्‌ सूतद््यं पठन्ति Re |

WAT २१॥ PUTA Wasa वा “घञ्चद्रोणएप्राठकः,“--इति mz,

खाइ कल्यः | १९५

'मतुवशि्यान्नवल्कागोतमशस््राणि wana, तेषां मध्ये एकस्यापि पारक इति महायशः ॥२१॥ ब्राह्मोटापुचश्च 22 ब्राह्मेण विवाहेन या विवाहिता स्तो, तस्याः पुत्रः! चशब्दात्‌ ्राह्मदेया प्रदाचादयः Wega | तथा ATi पुरारे | “त्राद्यदेयाऽऽत्सन्तानो ATHSATACIAR:! | ameaufasa ब्राह्मणः पङ्क्तिपावनः" इति! ते खल्वमो asd तन्वान्तरेष्वभिदहितास्ततएबोप- MIA २२ Sta पंक्तिपावनाः} २३॥ sad मन्ताध्यायिप्रतयी ब्राह्मणाः पङ्क्तिपावनाः `पङ्क्ति- पावनपावनाः-इति केचित्‌ पठन्ति #२३। कुतः पुनरमोषां पङ्क्तिपावनलम्‌ आसहखात्‌ पंक्ति grata वचनादासहसरात्‌ dfa garatfa बचनात्‌ २४ ऋटजुरक्षरायथः | हिव्वचनमादराथै प्रकरणसमा्य्थंञ्च “anil-

श्वररोयाज्निक्रासदखात्‌ vefa पुनातोति वचनादासदस्रात्‌ uefa युनातोति वचनात्‌ इति केचित्‌ पठन्ति २४

इति महामदोपाध्यायराधाकान्तसिदान्तवागोशभटावाय्यीतसभ- खओचन्द्रकान्ततकालङ्ारभद्ाचाय्येस्य ऊती अदकल्पभःष्ये सप्तमो feat समाप्ता

ATTRA, |

=-= नै नः --

अष्टमो खण्डिका,

अध काम्यानां तिथयः

अथेदानीं काम्यानां फलानां यादानां वा तिथयोवच्यन्ते इति wave:

पचोऽभिरूपः प्रतिपदि २॥ प्रतिपदि अ्रादकत्तुरभिरूपोविदान्‌ रमणोयोवा,--

“og विद्या वित्तच्च सत्य घमः शमोदमः। अभिरूपः विन्नयः खाखमे योव्यवखितः” |

इत्यक्तलक्षणो वा, युतोभवति २॥

हितोया्यां स्वीजन्मा दितौयायां are Faq पुरुषः wisn भवति स्तीणां wa यस्मात्‌ सोऽयं VAAN | ख्यपत्यजनकडत्यर्थ; अश्वास्ततोयायाम्‌

कतोयायां आ्रादकन्तुरखाभवन्ति | कैचिदणश्वादति पठन्ति ठतोयायामपि न्ञुदरपश्वः फलमितिवदन्ति

ATER, |

G6 चतुथ्यां चुद्रपशवः तुद्रपशवोऽजादयः पञ्चम्यां पुच्रभागो yaar yaar, Gar पञ्चम्याम्‌"-इति व्यक्तोऽथेः & arate ४०ड. ASI < दयुतेन, _ “‘smfufarg क्रियते तल्लोके द्यूतमुच्यते” इत्युक्तलक्षणिन, ऋदिधेनोपचयः

क्षिः सप्तम्याम्‌ ८॥

१९७

पाठे,

क्षि! क्ष्या धनोपचयः | तथाचापस्तम्बः | “सप्तमे afaafe,”

-दति॥ अष्टम्या वाणिज्यम्‌*# पूठ्यैवदथेः <€ आरोग्यं नवम्याम्‌ १० WIT सूतम्‌ १० दशम्यां गावः ११॥ इदमपि ऋजञ्वथंम्‌ ११॥

* वाशिच्छमष्टम्यास्‌,- इति प्राटान्तरम्‌ |

१९ टः श्राइकल्यः |

परिचारकाएकादश्याम्‌ १२

ऋज्च्धंमेव १२

दादश्यां घनधघान्यं कुप्यं हिरण्यञ्च 22

धनपदं धान्यादिभिन्रधनपरम्‌। gel सुवणरजताभ्यामन्यत्‌ ‘aa रौप्यं हिरण्यञ्चः- इति केचित्‌ पठन्ति १३॥

Massy चयोदश्याम्‌ १४ चशब्दात्‌ घनघान्यादिकञ्ध १४॥

युवानस्तच सियन्ते १५ तत्र वयोदश्यां we Fate युवानोचज्ियन्ते,-- इत्ययभेको- टोषः तदेतद्ोषसदिष्णुर्ना तिचैषादिफलमथेयमानस्त त्राधिक्रि- यते,- इति feat, महायश्णस्त्राह,--“एतदोषपरिहाराधं पिर्डरदडितमत्र खां कत्तव्यम्‌ः- इति १५॥

शस्तहतस्य चतुदंश्याम्‌ १६

WAY हतस्य We चतुदेश्यां कर्तव्यम्‌ स्मरन्ति ‘Tau तु ताये वै तेषां दव्याचतुदंभोम्‌" | दति | फलच्चात शस्रहतस्य afatata मन्तव्यम्‌ | “ofadnaaa दंद्धि्ङ्किनरेहंताः | पतनानशनप्रायेरुदन्धाशनिवन्धनेः खता HAVANA ते वे TATA: स्मरताः” | इत्य क्तलक्षणो वा शस््रहतो द्रष्टव्य; | तथाच मरोचिः

ATSHA: | १८९

“विषशस्तष्वापदाहितिखग्‌ब्रादह्यण्घातिनाम्‌ | aqemi क्रिया कार्य्या अन्येषान्त॒ विगर्हिता" ¦ इति aa—

“शस्तरविप्रहतानाच् शङ्कट िखरोख्पैः | आत्मनस्त्यागिनाद्धेव AAs कारयेत्‌" ¦ इति च्छागलेयवचनात्‌ शस्ादिहतानां areata नास्ि,- इति वाच्म्‌। वद्धिपूव्येकश्धतानामेव aaa) प्रमादख्तानान्तु Agnes | तथाचाङ्किराः | “ay कथित्‌ प्रमादेन म्ियतेऽग्न्युटकादिभिः। TMs तस्य कन्तव्यं HAM चोदकक्रिया” | इति तथा गौतमः प्रायोनाशएकशस््राग्निविषोद कोहन्धन- प्रपतनेश्ेच्छताम्‌”- इति आआसघातिनोऽपि विशेषमाह उद्- गाग; “ag: शौचस्मृतेलषः प्रत्याख्यातभिषक्क्रियः | आत्मानं घातयेद्यस्त्‌ जलागन्यनशनादिभिः | तस्य विरा्रमाशोचं दितोये लख्िसख्धयः | SMa तूदकं कत्वा चतुर्थे खाद्रमिष्यते” इति | aa,— “ब्राह्म णादिदते ताते पतिते सङ्ग वच्नितै | व्युलवी माच्च सते देयं येभ्यएव ददात्यसौ" | इति च्छन्दो गपरि शिष्ट वचनात्‌ ब्राह्मणादिदहतस्य खादानदत-

—* ATS HA, |

मवगस्यते। नेष ete.) एतस्यापि बुद्िपूव्मैकविषयलवात्‌ aT atl ब्राह्मणादिदतानां सामान्यतः आद्ाभावेऽपि

चतुदेभ्यां wd वचनवलाद्विष्यति,- इति a किञ्चिदनु- चितम्‌ १६

अमावस्यायां सव्वं मित्यमावस्यायां सव्वमिति i १७॥

अमावस्यायां Awad: सव्व Gata फलं भवति कथं पुन- Mae Gataaa wa लन्यदपि,- डति “सव्वैतलमाधि- कारिकम्‌"-दइति सिदान्तादित्यवेहि तथा मनुः |

“पक्षत्यादिविनिदिष्टान्‌ विपुलान्‌ मनसः प्रियान्‌ खाइदः पश्चदश्यान्तु TA कामान्‌ सम्मते"

इति waenfefafafeer सर्व्वान्‌ कामान्‌ समश्चते,--इत्याह तदस्य सव्वं शब्दस्य प्रकतवाचितया एकौकतिथिफलस्यैव कामनाविषयल्ेन waar तस्यैव दर्णेऽपि wad योग- सिदिन्यायात्‌। एवभेकै तच, “एकंकस्मै वा कामायान्ये यन्नक्रतवश्राङ्ियन्ते, स्व्वेभ्योदशेपौणमासौ”- इति Wawa एकौकफलस्यैव विशेषतः प्रक्षतत्वेनोपख्ितल्वादसु तथा, प्रकते तु तथाविधवचनाभावात्‌ “पक्षत्यादिविनिदिंष्टान्‌"- दति वचनाञ्च सकलतिधिफलानां विनाऽपि प्रयोगमेदं दशेखादइफलत्वम्‌ |

एवमपरे | इतिशब्दः प्रकरणसमाभिन्नापनाथः सूव्ाभ्यासः शास्रपरिसमासिं योतयति i १७॥

aaa शिवम्‌ |

शार्डिल्यनास्नोविमरेऽन्ववाये सुनेरनचानवरोसुनोनाम्‌ अनुनसलोविनयप्रधानः शाण््डिख्यवद्धक्तिनयप्रवौखः

sag दिजोभूतदयः राधा- कान्तो नितान्तखुतिमागनिष्ठः | सिद्ान्तवागौशडति प्रसिदि-

a fates amaze धरम्‌

केनापि कस्मिन्नपि वा aafeq प्रवत्तिंते विश्वपतैः way वाष्यप्रपूरः परितः प्रसपन्‌ वपुविभोः Baader यस्य |

तस्मादजनि योविप्रशन्द्रकान्तो महाकनः |

वसता कौकथेष्वेतत्‌ तेन ure fatafaraz |

व्योमाम्बराङ्चन्दरे ward मिथु नसुपगते aa |

परिपरूणतामगच्छत्‌ Aaa चन्द्रकान्तस्य

RoR ATER, |

Maat तदनया हरिः खयं ध्यक निवदयंडज्यते | अप्यवद्वदला सरखतो

तस्य काममखिलात्मनः ofa:

साधवोऽन्यगुणलेणद्षिताः waaay खलु वोक्तितेरिदम्‌ | जातरूपरसभावितं हययो- जातरूपमिव aaa जनेः

खबलितमिड यदासौहदिदोषेमदोयै-- स्तदमलमतिमङ्धिः णोघधनोयं कपाभिः खलु कथमपि स्यात्‌ सत्मरथस्याध्ननोनः खतलितगतिरकस्मादाच्यएषोऽनु कम्पय

rag aa fated गुहायाम्‌” -- <a यदि खष्टवचोमुनोनाम्‌ | तदाऽल्मवागबुहिवलोऽल्पदभीं

क्रां बुधास्तत्‌ खलु चिन्तयघ्वम्‌

वसतुनोऽतिगभोरत्वाद्यदचोऽभवदन्यथा | तदोश्वरोभे शमयेत्‌ करुष्णासिन्धुरच्यतः

तग्ररितां wean afy— मिदं सया भामकारि यस्मात्‌ |

अद्धकल्यः 1 २०३ तस्मादहं ्न्तुमिहादएनो- किङ्करे कुव्यैति भन्तंराक्नाम्‌

इति महामद्योपषाध्यायराधाकान्तसिदान्तवामोश्भटाचाथाव्मज- खोचन्द्रकान्ततर्कालदूगरभशचाय्येस्य कती खादकस्मभाष्ये अष्टमो खण्डिका TATAT |

समाप्श्चेदं अादकल्पभाष्यम्‌ |

शुभमस्तु ओ्रोरसु

्राइकल्पपरिशिष्टम्‌ x |

TANT पदस्तोभानतोषङ्गां् FAR | | ऋषभांानज्यदोहां्च कथं ATSY भोच्छसे आमन्तितोजपेदोहान्‌ नियुक्तस््वषभान्‌ जपेत्‌ | TAGS तत्रव जघ्राऽश्नोयात्‌ हिजोत्तमः | भुक्ताऽऽचम्य पदस्तोभान्‌ Hida समाहितः Ft गोपूकच्चाश्वस्‌ क्च इन्द्रश सामनो तरन्तस्य यताम तवर THAT: | गत्वाऽऽसोनः शचौ देशे वामदेव्यं ततोजपित्‌ एवं सामभिराच्छनत्रो zarag दिजोत्तमः | खाद्भोजनटोषेस महदिर्नौपलिप्यते अन्यथेव हि भुच्छा नोडव्यकव्येष्वमन्त वित्‌ | ्रासानमन्नदातुश्च गमयल्यासुरौं गतिम्‌

# अयं AAT: आ'इकल्यमाष्यएव सदहायशसा व्याख्यातः | THis A: चाद्- कलेवान्तिमोऽध्यायः,--द्रति तख सतम्‌ | इटं fe तेनोक्तस्‌,-““द्ेषोऽध्याय- िरन्तनभाष्यकारेने व्याख्यातोनापि टर्थितः, aang wate प्रडश्यमानत्वाद्‌- दर्थितः"-इति। परमत्र खत्रलस्षणाभावात चिर न्तनभाष्यकारोरव्याख्यातत्वात्‌ SATII इष्त्वा एष यन्यः परिशिष्ट तया व्यवहतोऽख्माभिः।

+ faiva:, - द्रति प्ाठानरम्‌।

खादकल्यपरिशिष्टम्‌ |

यनेन भोजयेत्‌ Ae Tet वेदपारगम्‌ | शाखान्तगमथाष्वय्यु छन्दोगं वा समाधिकम्‌ यद्येकं भोजयेत्‌ खाद छन्दोगं तच भोजयेत्‌ चऋचोयज्‌ पि सामानि चविद्यं aa तिष्ठति ऋभ्मिसतु पितरः प्रोतायलुभिसतु पितामहाः | सामभिः प्रपितामहास्तस्मात्तं तच भोजयेत्‌ एकस्तु ब्राह्मणः ATS MUA प्रकतं भवेत्‌ | aag पितरः प्रोक्ताः कथं arate ते तवः 7 | उरसि पितरोभुङ्क्ते वामपाश्वं पितामहाः | प्रपितामहादक्तिणतः पृष्ठतः पिण्डतक्तंकाः लेपभाजश्तुधोद्याः पिवाद्याः पिर्डभागिनः fawe: सप्तमस्तेषां सा ठसिः साप्रपौरुषो अटेत एथिवीं acat सशेलवनकाननाम्‌ लभेत यदि पित्रथे सामामच्रचिन्तकं सामना- मकच्तरचिन्तकम्‌

ति खादकल्पपरिशिष्टं समाम्‌ °

९०५

आद्कल्पपरिशिष्टमाष्यम्‌ |

~^ ~

दैश्वरञ्च पितरौ गुरूस्तथा संप्रणम्य शिरसा सुडसंडः खादइकल्यपरिश्षटवोधिका हत्तिरल्य करणा प्रणोयते

कञ्चिदाचाय्येः ga निमित्तौक्त्याधिकारिणं खाच्भोक्लः ae कत्तु कतिचिदगानुपदिदिच्तुराह, अनधौव्येति |

S पुत्रक दत्यलुकम्पायां कन्‌ पदस्तोभादौननघोत्य आदेषु कथं MAI) एताननधोत्य wey भुच्ञानः प्रत्यवेतीव्यभिप्रायः। तथाच वच्यति, अन्यथेव fe wera इत्यादि) पदस्तोभादयः सामविरेषाः। पदशब्देन पदग्रन्यस्य स्तोभश्ब्देन स्तोभ. waa ग्रहणं किं स्यादिति वाच्यम्‌ पदमेदकल्यनायां प्रमाणाभावात्‌ नानाऽवयवशक्तयपिच्या एकस्याः ससुदायशक्त- लघुत्वात्‌ | साहचर्येण, एवं सामभिराच्छन् इत्यनुपदमभिघानेन च, सामपरत्वस्येव BAST |

तवर पदस्तोभानिति बहवचनोपादानात्‌ “प्राजापल्याश्चलारः USAW” इत्यार्ेयत्राद्मणोक्ताः प्राजापत्याञ्चत्रारः UTA waa तु “रजेराङ्किरसस्य पटस्तोभी इति तदुक्तपदस्तो- भदयस्येह ग्रहणमित्यनुसन्धेयम्‌ ¦ चोभयोरेव ग्रहणं किं

| ९.

२०८ खाइकल्यपरिशिष्टभाष्यम्‌ |

स्यादिति वाचम्‌! यतः पदस्तोभानिति बडवचनद शनात्‌ बद्ष्ेव पदस्तोभेषु भवत्यपच्छा an प्राजापत्येश्चतुभिंः पद- स्तोसे्रिताधेस्य बदवचन॑स्य पुनरपर तरापैक्लाऽस्तोति |

तत, च्छन्दस्याचिक्षे समास्नातायां wat दिवः पवसे aan इत्यस्याखचि qa सामान्धरण्यगाने गोतानि। तत्र च, हाड। lat at २२४ वा इत्यादि, att ईडा! इत्यन्तं प्रथमं साम। इड ।२। हौवा At ३३२४ वा। इत्यादि, ati Seri इत्यन्तं हितोयम्‌ भोद्ौहोवा २। wart २। इत्यादि, Wt नरौषु वा १। इत्यन्तं Satay आश्रौ होवा हायि इत्यादि, ati ईडा। इत्यन्तं aqua तान्येतानि सामानि पदस्तोमाइत्य॒ न्ते |

अतोषङ्गानिति, “इन्द्रस्य तयोऽतोषङ्ः* इत्यार्षेयत्राह्मण- ठतोयप्रपाटकैकादशखण्डाक्तोनां याणामतीषङ्ानाभिडह ग्रहणम्‌ | यद्यपि तस्येव ब्राह्मणस्य ata प्रपाठके उनतिंशत्खस्डे, सीय्येम- तोषङ्गत्रयसुक्तं, तथापि एकाद णखर्ड अआज्यटोहादौनासुक्तत्वात्‌ तत्साहचर्यात्‌ तत्खर्डोक्तानाभेवातोषङ्गनां ग्रहरसुचितम्‌ तत, एरोजितौ at अन्धसः इति उच्ाते जातमन्धसः इत्यनयोग्डछन्द्‌- wifes समास्नातयोः परस्परमिलितयोरेकं साम, पुरोजिती इत्यादि, इट्‌ इडा २३४५ इत्यन्तम्‌ श्रसजिरव्यो यथा इति, असाव्ययन्तुमटाय इति चैतयोस्तचैव समा्नातयोसिथोमिलि- तयोर्वां साम, ्रासा इत्यादि | अन्तः पूल्भैवत्‌ अभोनवन्ते अदुः इति तरत्‌ समन्दोधावति इति चानयोस्तजैव समाम्नातयो-

्रादइकस्यपरिशिषटभाष्यम्‌ | ९०६.

ऋचोरन्योन्यमिलितयोरेकं साम, cat, इत्यादि) अन्तः पूव्यैवदेव! तानि खल्वेताति alfa सामानि इन्द्रस्य तयोऽतौ- aT इत्य यन्ते अलोषङ्गो नाम परस्परमिखण्णम्‌ उभयो- ऋदोव्यं तिषज्य गीयत्वादतौषङ्नामकत्वं बोदव्यम्‌ गोतानि चेतान्यरखगान एव |

ऋटषभानिति, “रुद्रस्य तय कषमा: इत्याषयत्राह्मणठतौय- प्रपारकोयेकादशखण्डोक्ता WAITS WA अआज्यटोहादि- साहचय्योत्‌ | नतु aaa ब्राह्मणे -भारदाजानि तौखाषभाणि सेन्धुक्षितानि वा” इति प्रथमप्रपाठकषोडगखण्डोक्ा नां, नै वा- छटादश्खरडे “च्राषेभाणि अणि सैन्धुक्तितानि वा वाप्राखानि ar” इति चोक्तानां आषेभाणामिह ग्रहणम्‌ | aaa छषमानिति आषेयत्राह्मणि “रुद्रस्य तय Waa.” इत्यत्र Wasa पुंसा निर्देशः, अन्यत्र तु अ्राषभाणोति नपुंसकनिर्देण इत्यवधेयम्‌ | वसुतसु, षभाणमतरो पदेशो नाषंमाणणम्‌ तानि तु ऋषभषि- दृषटलेनाषंभाणि तु ङषभाः | अअतस्तद्रहणटशङ््वात नाव तरति अतएव “्राषभासि, छषभोनाम षिः तत्खभरुतानि " इत्याषयत्राद्यणभाष्यक्लडिव्याख्यातम्‌ |

ततर, सुरूपकन्नसरतये इल्युत्तराचिकपरिपटितायाखचि गोय- मानं, सुरूपक्ततरब्ूतये iat इत्यादि, उम्‌। उम्‌। उम्‌ इत्यन्तमेकं साम} पिबा सोममिन्द्र मन्दतु at इति wear fea arate गोयमानं, हाउ ३) मायि। इत्यादि, वा२। २२४५ इत्यन्तमेकं साम खादोरिलया faqaa-

२१० श्रइकल्यपरिशिष्टभाष्यम्‌ |

इति aaa समानातायां चि गोयमानं, भरो ३१ म्‌।३। सखराटोरे sare fag वतश्रा इत्यादि, इट्‌ TET २३४१५ इत्यन्तमेकं wai तान्येतानि atfe सामानि ata ऋषभा इत्युच्यन्ते | सामानि चेतानि अरर्यगाने मयन्ते

आज्यदोहानिति, “अग्नवेश्वानरस्य तोखखाज्यदटीदहानि इत्यार्षेयन्रादह्यणोक्तानामिह ग्रहणमित्यत्र विवादः लिङ्कभेद्‌- म्ान्दसः। aa, aad feat अरतिं एथिन्या इति च्छछन्दस्या- faa उत्तराचिकषे समाम्नातायाख्चि अरगामे गोतं साम- तयम्‌ तत, BSR श्राज्यदोहम्‌ २। इत्यादि, राज्य SST २२४५ Al दत्यन्तमेकं साम हाउ २। इम्‌ चिदो- चम्‌ | इत्यादि, चिदो छडउ। asl २३४५। इत्यन्तमपरम्‌। हाड ३। MCA Ward दायि इत्यादिकं, च्ोरडाउ।वा३।ए२। ऋतम्‌ इत्यन्तमन्यत्‌ | तान्येतानि तोणि सामान्याज्यदोहानोत्य न्ते |

्रामन्वितदति। area निमन्वितः areatera जपेत्‌ | नियुक्तः खादभोजना्सुपविषटः ऋषभान्‌ जयेत्‌ ततेव भोजनात्‌ Gad अतोषङ्गगन्‌ HAT Yat २॥

सुत्वा चम्येति। अआद्भोजनानन्तरमाचस्य asa खितः पदस्तोभान्‌ TIANA नाम सामयं जपत्‌ पदस्तोभा व्याख्याताः गौपूक्तच्चावद सूकञ्चेति यदिन्द्राहं यथा लमिति- च्छन्दस्याचिकै पठितायाख्चि सामहयं aa) aa, यदिन्द्राहं यथौ हौहोवा हायि। तुवाम्‌। इत्यादिकं, श्रग्निरा-

ख्राइकल्यपरिथिद्रभावयम्‌ | २११

इता २३४१५ :। इत्यन्तमाद्यं Weare ऋषिणा दृष्टलाद्‌- Toa नाम। AA होवा हायि) यदिन्द्राहाम्‌ इत्यादिकं, शक्र अहता २२४५; इत्यन्तं हिनौयमश्ठसक्रनास्ना ऋषिणा टृष्टत्रादाखदक्तमित्याख्यायते | सामदयद्चे तदेयगान aaa इन्द्रश इति, इन्द्रस्य शुदाशुद्धोये “इन्द्रस्य wees इः इत्यार्षेयत्राह्मणोक्ते सामनो, जपेदिति गतन सम्बन्धः| इन्द्रशुखं इत्यनेन कदेशेन समुदटायप्रतिपत्तरिन्रस्य Wea: साम्नो गहणम्‌ | भोमोभोमसेन इति असन्नो जपैद्रादानिति चव मादौ wea | खचिन्द्रटेवताके Sees a शुडनामक्रे सामनो स्तः शअतोऽनायत्याऽटेकटेरेन समुदायप्रतिपत्तिरनुसर णौ या भवति | तार्डयमहात्राद्मेऽपि | ^इन्द्रोयतीतसाला क्ष्यः प्रायच्छ. MAMA वागम्यवदत्‌ सोऽश्द्रोऽमन्यत रएतच्छुदाश्दौयम- पश्चत्‌ तेना शुष्यत्‌” इति शुधाश्बौयनामतयैवेतत्‌ सामदयमुक्तम्‌ | प्रत्ये विवक्तयै कवचनमिति आर्षेयत्राह्मणभाष्ये सायणाचाय्धाः। श्रपिच। शुद्श्ब्टवत्थार्चि गोयमानल्वात्‌ साम्नोः शुद- शब्टवस्वाच wera ततनिदेश्रोनानुपपन्नः। भवति दहं तत्सस्वन्धात्ताच्छब्दयम्‌ | Swag दण्डः yar दति यथा साखीरिन्द्रस्य दधयत्पादकलत्वादपि इन्द्रश्दणशब्देन तयोनिदेशे- खल्वपि नोपपद्यते अतएव, wifes सवाम शद्रः श्चन सास्ना इति मन्वे शएदश्ब्देन सामनिदेणः सङ्गच्छते व्याख्या- तच्चैतद्‌ भाव्यज्धिः, “शदेन एदगत्पादकेन सास्ना" इति प्रत्येक- विवक्यैकवचनमिति तु प्रस्मत्तव्यम्‌ | शाव्यायनकब्राह्यणेऽपि |

RRR खादकल्यपरि शिटभाव्यम्‌ |

"इनदरो वा असुरान्‌ हत्वाऽपूतद्वामेध्यो BAMA | असावकाम यत शदरभेव मा सन्तं yea साम्ना सुयुरिति। छषोन- ब्रवोत्‌ सुत मेति तक्छषयः सामापण्यन्‌ तेनासतुबन्‌ णतो- ज्विन्द्रमिति। ततो वा इन्द्रः पूतः शुदोमेध्योऽभवत्‌” इति। सत्यैथ्ाऽपि इन्द्रश्च इत्यनेन इन्द्रस्य शद्धाश्टद्लोययोरि ग्रहणं निरावाघमेव |

तत्न, एतीजिन्द्रमिति च्छन्दस्याचिंके समानायायाख्चि सामयं sama Mati णएतोन्विन्द्रधस्तवामा इत्यादिकं, ममा 28 ओहोव। त्‌ २३६५। इत्यन्तमेकं WA! एतो- ज्विन्द्रधस्तवा मा इत्यादि, रो २२४५ Zl Sti इत्यन्त- सपरम्‌ २॥।

तरन्तस्येति। तरत्समन्दोधावति इति च्छन्दस्याचिंकी समास्रातायाख्चि, तरव्समा | दोधावा १तार२२ड्‌। Tarte, तरत्ममन्दौधावतौ २२३४५ इत्यन्तमेकं साम Aqua गोयते। तदेतत्‌ तरन्तस्य साम तधाचायेयब्राह्मणम्‌ | “तरन्तस्य Seem: साम" इति ^“तरव्समन्दोधावति दइत्यतेकां साम ATA दूति मन्वादिकं वेददशखनामकस्य षेः पुत्रस्य तरन्तस्य wad तेन दृष्टम्‌” इति तद्धाष्वम्‌। सोऽयस्षिनामा सामोव्यपदेशः | खदेतत्‌ तरन्तस्य साम तदेकधौरेकाग्रवुदिस्तत्र war, यतर qearfa सामानि जप्तानि, caer | ततः स्थानान्तरं गत्वा शचौ देशे आसोनः वामदेव्यं नाम साम HAT |

वामदेव्यं नाम सामानेकत्र Tad | ततैकं तावत्‌, अग्निस्ति-

खादइकल्समपरिशिषटभाष्यम्‌ | २१२

मेन शोचिषा इति east समाम्नातायाख्युत्मन्नस्य साम- त्यस्य aaa, अग्निस्तिग्मेन शोचिषा इहा इत्यादि, इहा T २२४ यो & हाई इत्यन्तं, इदह-गब्टोपेतं वामदेषेनषिण दृष्टं दह वडामदेव्यानामकं वेयगाने Way | दितौयन्तु, कथानचचितर आभुवदित्यस्याख्चयुत्पन्रस्य साम-

तयस्य मध्य, ay येति ठतोयमन्द्रादिकं aa सामं “aerated वामदेव्यं वाः इति श्रारषेयत्राद्मणभाष्येऽभिहितम्‌ | ताख्डयत्राद्मणेऽपि, “वामदेव्यं भवत्येतेन वे वामदेवोऽन्रस्य पुरो- WAT” इत्यक्तम्‌ |

यः सच्राहाविचषंणिरितिच्छन्दस्यचिके wrarmaraty, यः सवाहा विचषरणिरित्यादिक, इडा २२ भा 2821 AT २२४१५ Zl Stl इत्यन्तं, बेयगाने गोतं ठतोयं वामदेव्यम्‌ |

ते aa इधोमहि इत्यस्याखच्युत्पत्रं राते अग्नदूधो इति ठतौयचतुर्थादिकं यत्‌ हितोयं साम, तत्‌ इडिङ्ारदयोपैतल्ात्‌ fefeernt वामदेव्यमित्याख्यायते। तदेतत्‌ चतुथं वामदेव्यम्‌ |

प्रसोम देववोतलये इत्थस्याखचि पञ्च सामान्युत्पन्रानि तत्र, प्रसोमा ररे देवावोतश्रायि, इत्यादिकं feet वामदेव्यं पञ्चमम्‌ |

HUA अआभुवदिव्यत्र सामयम्‌ हाउ fat इत्यादि कयानधितेव्येकम्‌ दददाममित्यादि . कयानित्रेति दितीयम्‌ | एतै सामनो हडच्छब्दयुक्ते वामदेव्ये वामदेवेन दृष्ट I तदिदं षष्ठं सप्तमञ्च वामदेव्यम्‌ |

२१४ श्रादक्पपरिमिषटमाष्यम्‌ |

तस्यामेव ऋचि परमेकं साम, शोषा 2 शा 2 fa fear २३४५ शत्यादिकं पश्चनिघनं वामदेव्य पञ्चभिः निधमैरुपे तत्वात्‌ | तदिदमष्टमम्‌ |

wana wat पष्चनिधनं वामदेव्यं faagag मदिष दूति त्युचे Tati aa, तिकद्ुक्षेषु मददिषौयवाशिरतु विशः ति प्रथमा wa साकं जातः क्रतुना साकमोजसा ववक्िथ,--इति दितीया। अध विषौमा < श्रभ्योजसा कवि युधा इति ठतोया

तत्रेव गाने, रेवतोनः सधमादे इति GA महावामदेव्यं नाम साम Wad | aa, रेवतोनैः सधमादे ति प्रथमा ऋक्‌ WIT AT वांलना युक्तः इति द्वितोया ataga: शतक्रतो इति ठकतोया

एवं तदेव, विराङ्वामदेव्यं नाम साम, अग्निं नर इति त्युचे गोयते। aa, अग्निं नरोदोधितिभिररण्योः इति प्रथमा ऋक्‌ तमग्निमस्ते वसवो न्युखन्त इति fedtar Get अग्ने दोदिहि gaa इति ठतोया

एवं daa, महावामदेव्यं नाम साम कस्तमिन्द्र त्रावसो इति प्रगाथालके aa गौयते। as, कस्तमिन्द्र तावसो इति प्रथमा ऋक्‌ मघोन स्म aavay इति दितीया |

कयानश्चित्र ्राभुवदिति ae ऊहगाने गोतं भहावामरेव्यं नाम सम तु प्रसि्वमेव। तत्र, कयानश्चित्र श्राभुवत्‌ इति

प्रथमा ऋक्‌ कस्त्रासत्योमदानां इति हितीया। wage: सखोनां इति ठतीया |

खादकल्यपरिशिष्टभाषयम्‌ | २१५

` ` तदमौषां बामरेव्यानां मध्यात्‌ सम्पदायागतभमिच्छया वा किश्चिहामदेव्यं जपेत्‌ पूर््वीपदशितं दवितीयं aad वा वामदेव्यं जपव्यमिति तु ga वक्ञम्‌। तयोर्निरुपपदवामदेव्य- नामकलत्ात्‌ इह वामदेव्यं ततो जपेदिति निरुपपदस्य वामदेव्यस्य जपाभिधानात्‌। agayg, कथानशित्र आभुवदिति त्युचे ऊद गाने गोतस्य प्रसिदस्य महावामदेव्यस्यापि “वामदेव्य Travan” इति, “वामदेव्यं Targa’ इति, “वामदेव्यं Treat प्रविशेत्‌ इति चैवमादौ निरुपपदवामदेव्यशष्देन परामर्णत्‌, तस्य शान्त्यथेलात्‌, कश्मापवर्गे रीयतवेनोपदेशत्‌, तत्र aa aaa शिष्टसमाचाराच तस्येषेदानीं जपः साधोयानिति प्रतिभाति 1 तदत भगवन्तो भूमिदेवाः प्रमाणम्‌ ४॥

सागरां जपस्य फलवादमादह एवमिति आच्छन्रोवमिंतः रकित इति यावत्‌, अतिरोहिताथंमन्यत्‌ ५॥

व्यतिरेके निन्दाबादमाडइ अन्यथेति erere: श्लोकः ६१

ाचभोक्धमनमिधायाथेदानीं TEATS वलुसुप- क्रमते यत्ेनेति, यावद्रन्यसमापिम्‌। agqaaafed वैदपारगं भोजयेत्‌। wad agafes णाखान्तमं भोजयेत्‌ HET समासिगं भोजयेत्‌ येन सम्पूणं ऋग्बेदोऽधौतः वेदपारगः, येन ar MUSTANG, शखान्तगः येन सामवेदस्य समासिपर्थन्तमधीतं, समासिगः

ययेकमिति। sare भोजे हेतुवचनं सादः स्लोकः | यतस्तत्र छन्दोगे ऋचोयजषि सामानोति are दास्तिष्ठन्ति,

Ae

२१६ श्रादकल्मपरिगिषटभाष्यम्‌ |

तस्मात्‌ छन्दोगं भोजयेदिति yaaa: त्रयोषेदा एव तैषिद्यम्‌! सार्थे तद्धितः। सानां ` तदाययभ्रूतानाख चाच छन्दो ख्ितिस्तावत्‌ प्रसिद्ैव पल्यमानमन्तेकार्ड लार्ड ब्राह्मणादौ केषाञ्चित्‌ aqui समाम्नानात्‌ तेषामपि aa खितिरवबोदव्या

तत्र तैविद्यखितौ विं स्यादित्यताइ ऋषगमिरिति। ऋज्चधेशर श्लोकः

एच्छति unfeafa 1 निगदनव्याख्यात, श्लोकः १०॥

उत्तरमाह उरसोति। दक्षिणतो दक्िणपाश्वं | पृष्ठतः wet पिश्डतत्तुकाः पिण्डलेपभुजः ११

लेपभाज इति प्रपिताम्रहपिब्ादयस्रयः पिर्डलेपभाजः | पित्रादयस्रयः पिण्डभाजः ! पिण्डदस्तेषां सप्तमः पूर्व्वोक्तान्‌ सप्तपुरुषानभिव्याप्य तिष्ठतीति साप्तपौरुषी पिर्डदस्याप्यसुत्र प्षिरवगन्तव्या १२

aa इति | वनकाननयोरवान्तरमेदो बुभुष्सितंव्यः | अति- रोहिताथेमन्यत्‌ | दिवंचनं ग्रन्यसमापिप्रन्ञाप्रनार्थम्‌ १३ चन्द्रकान्तक्षतिः खेयमपिता प्ररभेष्वरे | क्षपाकटान्तसम्परातम्परण्डितानामपेच्ते इति सेरपुरनगरवास्तव्यवन्यघटौयमहामहोपाध्यायाधाकान्त - सिङान्तवागोशमटाचाच्यात्पजब्रह्ममयीो सूनुखोचन्द्रकान्त- ` ' तकोलद्भरभट्ाचाश्च विरचितं श्रादकल्यपरिशिष्ट-

भा SANA +~ ~ - ae eae

% 6 1 [ 1 ` ५५५३.

वचनप्रामाख्यात्‌