BIBLIOTHECA INDICA; 9.9 6 A COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL. New SERIES No. 183. —St 2g letras GOPALA TAPANT OF THE ATHARVA VEDA “WITH THE COMMENTARY OF VIS VES VARA. EDITED BY | HARACHANDRA VIDYA BHUSHANA AND VISVANATHA SASTRY, == 00000008 CALCUTTA: PRINTED AT THE GANES A PRESS, 1870. खगोपालतापनो | नाग्म्ायवंणोपनिषत्‌ विगश्वेखर-पण्डित-विरचित-टीका afear | ee 6 Koo MINA आसियारिकसोसाद्टीनामकसमाजानुमत्या ओ इरचन्विद्याभुषयेन श्रौ विखनाथशा्लिण च यथामति परिसंद्त्ा | कलिकाताख्यमद्ानगरे गरे श्यन्ते AKA | संवत्‌ १८२९ | CARPENTIER । विज्ञद्नि। 0::0 इह खल्‌ सन्वं जनप्रसि दा गभापनिषदादा खाचव्बंणोयाः परमपुर- घा्यापस्नामधेयनिःग्रेयसेकसाधनीभूताः TET उपनिवदः समुपलब्यन्त, तासामियं ओ्रीगोपालास्यं पस्त्रह्माभिधेयभूतं विशेषतोऽभियन्नयन्ती विशिपयोजनसम्बन्धाभिधेयवती सव्वापनिषदम्तैलिमण्डनम्हामणि- रिव साव्वं चपरि पू्त्वानाटु पलबन्थिखातन्तयापरति इतपक्चनन्तकाय्यौ- सम्भकश्रक्तिमतो भगवतः श्रीगोपालस्य खरूपरूपलोलाकारणादि क- मश्ेषेय Tela भवसन्तापखन्तानश्रातनौ ओ्रोगोपालतापनो श्रुतिः WU fee शपरम्यरादप्रसिद्धपराशस्गोजसमुद्धु तमदहौटे वसम्पदायसम्मा- प्रायव्वंवेरेकदे शखरूपिण्या पिप्पलादश्ाखायां समालौक्यते सा । ऋतः पिण्लादशाखान्तनिविद्तया पिप्यलादश्सीययमिति सव्वषां.. पामा कौ यवद्ारः। | | Kagawa MAAC A जनरसनध्यानादिभिः समु- इुतापरिमिताभिप्रतपरमप्रमभाजनानामुत्तमां पर्मायन्नानलच्छणां भक्तिमाथित्य पय्यु पासक्ानां श्रद्धानानां निगूएतत्वावकलनपराय- खानां भक्तानां प्राक्ृतगुणातोतसव्वन्तव्यामिपसज्रद्मो पासनया विध्वस्त- समस्तदुष्कतानां सफटि केपलवद तिखच्छानि मनांसि अलौ किकानन्द- wise farsa, समस्तवे दायं सारसङ्गहभूतं दुवि sare भक्तज- नान्‌ यादयामास। ° भिश्योपलन्धिप्रादुभतवासनासंघातसमद्धसितजगदारोपनिदानौ- arena ant विद्यातच्छक्तिसमुव्लुभ्भितानयसायसमूलो HAA, Alot य्य शक्तिबलवौय्यंतेजोभिः सम्पन्नः सदा खां मायां तमोरजःस- त्वात्मिकां ta मुलप्रकतिं वशौक्त्य अजोऽव्ययो भूतानाम रो नियखुदबदमक्षखमभावोऽपि देवानेव जान डति साधास्यावचधार- 818674 र ॥ गमे वरोभूतस्य वस्तुतः Bee काणलतखापरिदेदस खिदानन्दखरूप- रीर याखयपरत्रश्मयोऽभियन्नकतया we: ब्रह्मविद्येति समास्या eer errant निराबाधेव । अस्या ङो काजयमेतस्यां कथ्िकाताखयमडहानगय्यां परिदश्छते। खादा ययादतयम्धानुसारिओौ विदण्ननमानसानन्दिनो दुरवगमपद्धिरिता खविस्यषटपदोपेता पष्छितवरश्रोबिश्वेखरप्रयोता। feria तु एनः पड्डितभ्चिरोमजिमा नाराव्न रचिता दौपिकास्ा यदौया छतिःबादे वोपनिवद्‌ गोपोचन्दनो पनिचदादराद्च बङ्ोवुपनिषत्‌द् समुष्छसति ¦ auc मोखामिवंश्रावतंसाग्रेषभ्रमवीसमासादितविविध- शाद्सिद्धान्तविचकदेजी वगोखामिभिभ्विरचिता। असत्याम्बवायामेवस्याः Sagat सहजतः साधारमानाजैव भ- वितुमदंतौति कलिकाबाख महानगर ख्ालियाटिक्सोसाडटीपदा- भि्ेयप्रधानसमाजेरालियानाममदाभूखग्डीयप्राचौनतत्वानुलन्दरद्भरेतां मुद्रापयितुमा्चापितौऽद्ि । वतस्तापनोयसमोचोनपाठस्यावदिघीषुया परभवं प्रयासमररी त्य FRA fa पश्च समाहत्य तत्षदौयविमिन्रप्राव पाठपरिपाटोमवस्ोक्छ यावानेव पाठो लधौयस्या मनोषबा सस्यगवधा- रि तस्तावानेब प्राधान्येना मुितः, पुखकाम्तरोयपाटप्रभेदास्तु पजा- MAM: THRLUG LA द्विता: | समाङइवपुखकानामेकं नवीनं परि- शु द वायं कलिकाताद्यमरापरहनाबस्यायिनः ग्रोयक्कवावुराजेन्रखासमि- जमहोदयाद्धिगतं,डितौयं प्राचोन मपरिशधं तजत्य संख तपाठग्रालातः, eduarfoge जवनं काशोघामवासिबादुश्रौहरिखश्रतः प्राप्त, चतुथं मविशखद्धं । नबिनं तजरत्यवाबुभ्रोश्योतणप्रसादतः, पञ्चमन्तु प्राचोनप्रायं टौकाविकचितं कलिकातासंसतपाटश्रालाध्यापकभ्रौ राममयतवःरलातस Atala, रतेषां प्रभेदा कमेव ख,ग, घ, ख, च, इति पश्चिन्बंः पद्चानां सङ्गतः छतरतनेवा्र सर्वज दय वद्ाराऽवगन्तब्धः। ॥ ३ ॥ गुखेकयाङ्िणौ भूयिष्टगुखमण्डितान्‌ विद्धष्लनानिदानोभिदमभ्यैये । wea भ्नान्तरन्यया विधानं स्वलनं बा समजनि माज्ावणादीरना, ay भवन्तः खक्रतिनस्तद नुग्टद्यास्राख warmed, wee fy सन्तः चमा वन्तौ भवन्ति | तिदष्वमि टीकाखाद्या पायेण fe तापनौययावतीया्प्रख्यापकतया पाधान्येन मुद्धिता। रतस्यां ay ay तापनीयपदस्य Brera at दष तजर नारायप्रगोता जौवगौखामिद्लता बा व्याख्या तन्तट्रौकात उद्धत्य य्राशामधो विन्यस्ता। यज चयक वाख्यानं परिदरट ay उभयौ- रपि area aye खल्याच्चरेरद्धितं | विच्रेरप्रणौ तटोकायां समात्िसूचकं भवसन्तापसन्तानशातनो- व्यादिकमेकं we विद्यते । सवष एष्तकषु तदीयच्तु यैपादः जनादंन- विनिम्नितिति अनन्तरं ख्रौमदिश्ेश्धस्विरचितायां गौौपाणतापनीटौका- यामिति वर्तते | खज तु सन्देहः किमियं विश्वेखस्प्रणीता जनाटनप्रबौता वेति। यदि केषचिदेग्ान्त रौयपुश्तकेष॒ विश्खरसविनिमिंतेति पाठौ विद्धेत उत वा ferry जनादंनेत्यपरं नामधंयं सुप्रसिदमुपलभ्येत तदास समा- wa रमगौयतरमिति खधौभिनिवेचनौयमित्यलमपरततानख्पभस्यनेन डति। Digitized by Google गोपालतापन्याः। सूचिपत्र। विषयः | SST । यपतयङ्काः अधिकारिनिरूपय। र्‌ शद्‌ अषटलप दमस्य रूपकक्तिः | ¢ +. ५६ & STATA रूपक कथनं | WS र ऋअवरणपूजाविधानं। 3 १५ १ सराघधनाधिषशानपीठनिरूपग। | १२ र्‌ SHCA मन्लसंवादकथयनं | १० श खओङ्गारयुटितपश्चपदमन्लजपफलं f TE २ कगठमालाश्ब्दायेविवरणं | ध डं किरीटश्न्दायेदयास्यानं | ye y कुण्डलश्ब्दायंकथनं | a we ६ काौैस्तुभश्न्दायैकयनं | | Ms १ गदादोनां विद्यादिरूपेणौपासनकथयनं | | ye १ गगेखरादि लिङ्ञवस्थितिनिरूपयं | BR ९ गान्धर्व परति दुवासस उक्तिः। ` ६€ ९ गौ विन्द्श्न्दा प्रश्नः | 3 ४ ६ गोपौ जनवकह्लभविषयक प्रश्नः | र्‌ प्न्यप्रयोजनकथयनं | १५ ग्रग्यविषयप्रतिपादनं। | र्‌ १४ मोविन्दशन्द्यनिरूपगं 1 ` . ३७ १ गैपालमन्ल्ीच्वारणफलं | ` . € र मौपोनां दुबाससः समीपगमनं | । ३० भ Wirt खदेशगमनाय दुबोससश्नान्नाप्रदानं | ) ३९ र्‌ ॥ २ ot गौपालस्य मथुरायां निल्याधिखानकथयनं। चन््रध्वजट न्तन च्ाङ्कार यटि तपश्चपदमन्लार्तिफल कथयन । ` चतुय इाचनं। तुभ जधारिग्रीलष्णस्य ध्यानं | चतुरु नशन्दायंकयनं | जीवस्य भोक्ुलव्यवस्थायनं 1 दिवखध्वजश्रष्दाथेस्य रूपकौक्तिः | दुवाससे ARITA | टुवाससो गोपौनाच परस्प्ररसं वादः Saree परति राधिकायाः पृश्ः। दुवाससौ राधिकां पति पुनरक्तिः। इद शमू्त नां प्रत्येकोपासकनामकथनं | TEM खाराघनफलं | दिभुनस्य ध्येयत्वकथनं | ध्यखरूपप्रश्रः | | परमद वादिविघयकः सनकादिप्रश्रः। पश्चपदात्मकधोलष्णभजनफलं | पश्चपदमन््रस्य द शाच्चरादिमन्लवो जत्व कथनं | व्रस्रपदमन्लखरूपप्रश्नः | पञ्चपदमन्नखरूपकथयनं | TEKH TE aa तिकादिखष्टिनिरूपयं। पस्मात्म खशू्पकयनं | TRUST AYA TITS | CEC ww re A ९ 9 ke ७ rer AD G&G ज < ८ wr PS re © h रे D परीक्षां मन्त्रसंवादः। प्रौक्तमन्ल जये श्रुतिसंवादः। प्राणादिस्तुतिः। प्रतिमादौ श्रौरष्णाचंनफलं । ` ब्रह्मायं प्रति trata | भजनप्रश्नः | भजनप्रश्नात्तर | म _्गलाचस्णं ` । मन्नान्तरेण पञश्चपदेभ्यो जगतदशिकथयनं | मथरायाः ग्रेतवव्यवस्थापनं | मभ्युरायाः HSS AAU | मथु रायां गौदालभजनसख फलोत्‌कषकथनं | मथुरा शब्द्‌ विवरं | रसनविषयकषश्नः | स्सनप्रश्रान्तरः। राधिकायाः पुनः प्रश्नः स्मै्रयादि दादश्मूर्तोनामवस्थानकर्य नं | ददादिकत्तकपूजनमन्लाः। बासुदे वस्तो्रकथनं। कहदनाटि इादटणएवननिरूपगं | उदनादिषु खादित्यादिदेवानामवस्धानकयनं। ब्युद्ावतारकथनं | safer: | ्रोक्शशध्यानादिफलकथयनं । श्रीरृष्यध्यान निरूचगं | 2 छ RH wre CMW ~^ Re छ ^ ~ छ छ EAR Ar © छ ~ A ग्रीलष्णस्याराध्यत्कयनं | PAU जगत्पलकत्वकयनं। ओ्रीक्लष्णस्य जगदुत्यादकत्वकथनं। Ramey गौीपालविद्यामयत्वनिरक्तिः। ओ्रोक्लष्णोपासन प्रश्रः | | ख्रोष्णस्य मौच्पु दत्व्यवस्थापनं | MAN RAM, पञ्चपदमन्त पिः | ओ्रीलष्यगोपौसंवाद्‌ः | MIA गस्पमरस्णमाददात्म्य्कयनं | श्रोगोपालस्य सवभूतान्तवमिलव्यवस्थापनं । ग्रोछष्णस्याभोक्तुत्वपुतिपरादनं | श्रोकष्यस्य साक्िखरूपकथयनं | ओ्रोल्लष्स्या विद्यारडितत्वकथनं | Flame षडविघविकारम्रून्यत्व कथनं | ओ्रोललष्णखरूपकथयनं | PAM AACA SAT | ओरौ ज्व्णभक्तानां मयरावसख्थानोक्तिः | ग्रीकग्यत्रद्यणोः पुसो नर | खरो वत्सलाञ्छनशब्दायं कथनं | Haney सगण्नि््‌ गोभयात्मकत्वकथयनं 1 PSMA MTA CATT | ata एति ब्रद्मोक्तिः। ओ्रोगोपालस्त तिः | सनकादोन्पति ब्रह्मण उत्तरं | खाहाविषयकपु्नः | ११ ११ १२ १२ RR द RR २९. २० ३२ २५ au RE २५ २८ २९. ER 42 ys ६9 ६१ ge ६५ AP wh PY © छ = «छ em +< = छ = @ ९ < < © = ४ < BSA JBIFT | TERT A O Mm ०96 A छ KM A A A ओगोपालतापन्याः सयुद्धिपज्रम्‌ | : । Ge | We | मचुः कः परमो मचः कः पस्मो विभति बिभति वद्धः बद्धः त्रातं व्रातं म॒त्युविभेति म॒त्युनिभेति faafa बिभति विभेति बिभेति विभेति बिभेति THRUST: युषूकपाटः गौपोगोपगवाबोत- गीपौगीपगवावीत- fafa | कंचित्‌ मिति केचित्‌ RATA मकरोत्‌ wnat भगवदीय्यं कतोऽथंः watsa: मणकादि मण्डूकादि मल मल नेक्हेत्यवायय ने ऋ त्य वायय्ये मुक्त वणय AAU BRAT असंबनात व्यसेवात असेवनात्‌ प्रकटोकुबन प्रकटीकुवन २१ ae AR RR र्र्‌ XX २२ RR XR २४ २५ वेदाश, तः ‘arate’ खाभितयाआश्ितं। ‘quam’ वेदः, तस्य “तलं” wena, “चखाश्ितं' तत प्रतिपादयम, इत्ययः । ‹दिव्यालङ्करणेः" ९ जपोगोपगवावीतमिति । कलित पद्यते wanaftaera ओपोपदस्य पव्वं- निपातः। गापा fe प्रायण स्नोनचा भवन्ति । दति नारायणटीकाषतपाढठः > R तन्नेन्यङ् छक सक्रावग्रता हदि विन्यसत्‌। वामदस्लाम्नजं टा पजानमद्धंनि विन्यसेत। WAR भवेदेषा रामचन्द्रस्य Va | प्र यसीत्यातिशायिकनिदंष्दन्येषामवताराशां fafa गम्यतं। मानमद्राद्यसमिति तु वक्तःपठः। मोनवतेव पतनादिकसान्तानां निपातितल्वात्‌ खरूपस्य च लाक््रकाशनाच्च गापौीजनेष गप्रभाकेन Fe Te त्यथः | दूति नारायणप्रणोताऽथः | < गापालतापन्यां [ पूवं भागः। दिव्यालङ्करणोपेतं रत्नपङ्जमध्यगं ॥ २ ॥ कालिन्दोजलकल्ञोलसङ्गिमारूतसेवितं । चिन्तयं श्चतसा aw मुक्तो भवति संखटतेरिति॥द॥ वड़विथेखर्यैवः, ‘Suaw | तथा ‘caqea अतिखच्छं यत "पङ्कजः शदयकमलं, तदन्तःस्थाकाशगतः, तम । “रे यवस्य समग्रस्य अर्मस्य awe: fea: | वेराग्यस्य च Aree षां भग इतीङ्गना? इति) तेच षड्‌ धम्मो यस्य सन्तीति मगवान॥ "कालिन्दी" नाम निमंलापासना, तस्याः “जलकह्लालाः' नानस्पुरुणतरङ्काः, तत "सङ्गो," “मारतः? निखलं प्राणवायुख, angi “सेवितम्‌ आराधितम | यदा भक्तानुद्ामाविव्कृतचिद्वनस्य auras ध्यानं । “सत्‌- guna’ वद तिनिमालं “नयन, यस्य ae, Aan? नौरदश्यामलं | तडिदाएभम्‌ “अम्बर” यस्य तं पीताग्वस्म॒। “दिर देवकीपायंनया अन्यभुजदयय्येपखंहृतत्ात यदा खष्टादश्षरे fara aa डति सुचितम्‌ । शन्ञानमुद्राः ददाश्रिततजन्यङ्गुटयागरूपा, तया, “खायः aR | वनमाला नाम नानायुष्यपह्ववर्चिता पादतलावलम्िनी माला, विद्ते यस्य तं “वनमालिनम्‌ः। ‘Seca’ उक्ताथम। Grav श्रीदामादयः, “Atay? Water, गावः" कपिलाप्रभुतयः, ताभिः “ardta’ परितम | कल्पच्वाश्रयम । “दिवेः अलेकिकैः, eta, (उपेतं, । सिं हासनापरि रनमयद्वशकम लमथ्यस्यितम्‌ | यमुनाजलतसङसम्बन्धिवायुना सवितम्‌ | णवंविधं aaa, वेतसा, ‘fanaa ध्यायन्‌, नरः “संतः संसारात्‌, “मुक्ता भवति? । “xfa’- WAT ध्यानसमास्ययः॥ ३॥ पूेभागः 1 ] -मोपाशंतपन्धां „€ तस्य पुना रसनं जलबभमनोन्दु सम्ातकाम्धदि HUA पद, गोविन्दायेति Fete, गोपोजनेति ढतोयं, वज्ञभायेति ae, स्वाति पश्चममिति gual जपन्‌, TAF यावा- भमो TAIRA साथी तद्रूपतया ब्रह्म सम्पद्यते बरह्म सम्पद्यत इति॥ १३॥ दितीयप्रन्नात्तरमादइ, तस्य gat रसनमिति ! ‘ae’ कष्यास्यतरद्धय रसन" “जलभूमीन्दु सम्पातकामादि” यथा स्यात तथा पश्चपदजपनम डति was | जलं ककारः, भमिः लकारः, उकारः अभिः इन्द्‌ः अनुखारः, CAM -सम्प्रातरूपं यत कामवीजं, तत खाद परथमं यथया स्यात्त यत्यथ:(.) | तानेव पञ्च पदानि विदधणाति, कशायेलयेकं पदमिद्या- fem | उक्घरसनस्य फलमाह, पद्चपदीमिति , "पच्वपदीं जपन्‌, पुरषः पञ्चाङ्ग,” WY नारायगालकं, Agua’ पद्चाङ्ब्रह्मतादाते यन, प्ात्नातौति सम्बन्धः । इदन्तु सव्नपफलम । . WET STATE । “erat भूमौ," तथा अर्भिना सहितौ स्रौ," 'सुर्यपाचच्रमसौ" (९) । अभ्यासः पथमापनिषतसमाव्ययः ॥ ११९ ॥ ९ कामे TEATS कामबीजं तदादि छब्णायेति qui नमेकं षद्‌मित्यथः। रवं चारि ` चतुर्राणि पश्चमं दा ्षरमिति पञ्चपदीमेवंरूपां पश्चपदों प्रजपन्‌ were! कुय्योादिति भ्ेषः। पञ्चाङ्गानि इदयभिरःशिखाकवचासाकि, चतुर च्चराणि चलाय्यङ्ानि, पञ्चमं इयरसरमिति नारादशप्रशोतोऽयेः। Raq TEN पञश्चरूपशापास्यभित्याद, Gen सग्योचन्द्रमतति साग्र शति । शीं aura fara इदयाय नमः, माविन्दाय भम्धाकने शिरसे खारा, inten सथ्य मने शिखाये we इत्यादि प्रथमः । इति बारायशप्रणितोऽथेः | ४१ १ ोपाखमन््ोषारंशफरम्‌ | [ पूवेभागः। तदेष Bra | क्तीमित्येतदादावादाय Awa गोवि- न्दायेति च गोपीजनवल्लभाय TERT VATU’) यो गतिस्तस्यास्ि मङ्ख नान्या गतिः स्यादिति ॥ १४॥ उक्षरसने मगभसंवादमाद, तदेव इति । “तत” wT उक्तो रसने, रवः, “ata: wet, aa डति। “लीमिल्येवत्‌,' “खाद,” ‘arate’ wwlaz, अथ ‘man’, गे विन्दायः, “इति, न्वः पुनः, ‘TARA,’ Sega’ खाया, इत्यथः(द) । इति ‘a’, ‘ear र्कवारमपि, उश्चरेत्‌”, “तस्य, ‘ag? Whe पचाङ्गव्रस्मामरूप- ‘nfa:’, भवति, “अन्याः चन््रमछशरूपा, गतिः, तस्य “a स्यातः | । ‘ofa’ शब्दो रसनसमाश्यथः ॥ ९४ ॥ HUTA तद्धजनभिव्यस्यो तरं a भजनश्व्दाथमाह, भर्ति- रस्य भजनमिति। पयवयेखाथोऽवगमासम्भवात्‌ पुनभंजनस्य लच्चगमा ह, ९ सषृदप्यु्रोत्‌ इति कू, चिितपुलकपाटः | ९ क्षोमित्ये तद्‌ादावादाय व्ययो गेविन्दायति antenna वददुधमं- आमं तदण्यु्रोत्‌ या मतिलस्या्ि wey नान्या मतिः स्यादिति a, चिङकितपुखकपाठः | we क्षोभमिति कुव्णाययोगं कुष्णायेतिपदेन युक्तं गविष्दायत्यपि चादाय पुनः गेपीजम- weary दृरद्रमवत्‌ श्यामवकषे तदपि मायारूपं सुंसारंकारशं खादेति पदमअरोत्‌ यः। अविद्या हि तमारूपा तमख ware भवति इति मारायशप्रशोताथः | जपपरिपाटीं दभंयति। शोमित्येतदादावादाय wert कुब्शायेति चंतुथ्येन- परेन योगौ यस्य तत्‌। वरद्धानुमेशाप्रकाशः परमेश्वरो यज्व तदीयया खाया , सद्ितमिति जोयगेखामिप्रणोताथंः। पुवभामः । ] | गोपालतपन्बां १.१ भक्तिरस्य भजनं तदि दासु बोपाधिनेरास्ेनेवासुकिन्‌ मनसः कर्पनमेतदेव च नेग्कर्म्यम्‌ ॥ १५॥ छष्णं तं विप्रा बधा यजन्ति गोविन्दं सन्तं बहृधाऽऽराधयन्ति (°) गोपो- जनवन्ञभो भुवनानि TT ॥ १६॥ तदिद्ामुजेति। ‘aw, “wan, उपाधेः" रेिकिपारलतैकिकप्या- जनस्य, Acad निरसनमेव acta तन रेडिकामुश्रिकफशकामना- साहित्येन, “खव, “खमु श्रन्‌" ware wate, मनसः, “कल्यत” घमा तन्मयत्वं, तदेव भजनमुक्तमित्यथे; | “रतत भजनम्‌, ‘za’, “नेव्कनीवः चानम्‌, सत्यर्थः ॥ २५ ॥ way तमिवि। मतं, mana’ आानन्दात्ान, faut? सास्विकाः, ‘aga उव्ययन्नपाठयन्चयोगयन्नादिभिः यजन्तिः। गेविन्दमिति। गेभूमिबेदविदितं, “सन्तं “बघाः sama त्नसारगपादसे वनाशन वन्दनदास्यसस्यामनिवेदनादिभिः, विप्रादयः सर्वेऽपि “आराधयन्ति सेवयन्ति | तस्येव सेव्यते हेतुः गेापोजनवक्लभ इति ¦ “Ten पालम- शक्तयः, तासां "जनः" समुदायः, तस्य ‘aaa’ खामी मेरकः सनु, “भ्चवनानि' अनन्तकोटि ्रद्चाण्डानि “दप्र(९) । उपलच्तण्मेतत्‌। खपा- लयत्‌ पालयति पालयिष्यति च ॥९६। ९ बधा रसन इति घ, चिक्ितपुस्तकपाटठः। ९ भजनप्रकरर भजनफलं मजनव्यतिरकफलश्च मन््पद्‌ रव दशयति व्ण तमिति | नारदाय दव आाखमामेर पूजयन्ति । मोविन्दमाविष्कृतकश्योरवयसं समं ale CATT. Camerata | ey धारयति पयति भजनफलरधानेन पञ्ते च इति जोव- मोखाभिक्त sei | १९ भगवतो MITA SST | [पूर्वभागः । SAAN जगदेजयत्‌ सुरेताः ॥ १७॥ वायर्यथेको भुवनं प्रविष्टो जन्ये जन्ये TTS ब्व । छष्णस्तथेकोऽपि जगद्धितार्थं शब्देनासो पच्चपदो विभालोति ॥ ९८ ॥ वं lente सेव्यत्वमक्तम, अथ ननकल्वादपि तद ङ, खाश्ाश्चित- इति | ‘are माया, तदाशितः' तद धिष्टाता सनु, “जगतः सब्यक्तनाम- रूपम्‌, “VHT अचालयत्‌ व्यक्तौभावायान्मुखमकरीत, खद्धिकाले(९) | -. ऋज रेतुगर्भविशेषयमाङ, छरेताद्ति। TE ant चिद्रूपं मायायां पतिविम्बोग्मुखं, रेते यस्थ सः श्रोता? । “स्यं ed प्रतिरूपे बभूव सतिशचतेः,“मम ये निमदं we tara गभ CUTE ति सते ख।९५७॥ wT aA गेपःलविदयासमकण्ब्दरूपेश ` भगवान्‌ पधा भ्तोति सदद्टान्तमाद, वायुयंथेकडति । aU, Baa? ब्रह्माण, परविदः, "रकः," खव, "वायुः," "जन्ये sty? शरोरे wets प्रतिशरोर, '्पञ्चरूपः' प्राणापानव्ानादिरूपः, "बभूवः । “तथाः खव. “रकोाऽपि, ` ay wa, (जगद्धिताय, “भुवनं, विष्टः, “शब्दनः गापाल- विद्यात्मकेन, पञ्च पदानि यस्य सः ‘WATE,’ fafad मातिः प्रकाश्रते,. | (इतिशब्दो मन्लसमाव्ययंः ॥ १८ ॥ wife सन्तं बखधाराधयन्तोद्युक्त, तजाराधनासमकमुपासनं ए च्छन्तीत्याद, ते हेच रपासनमेतस्येति | "ते" सनकादयः, “इ” किल, ९ खाडामाया आआआत्रिता उ इत्यव्ययं सम्बोध पाद्पूरशे वा जगत-एजयत. मज. ` ` वयतिरेकेश संसारप्रवा रेण aerate ae | सुरतः यतिभललवतां wht Cay भगव- Hal’ यस्यामिति वा इति जीवगोखामिकृतोऽथेः | । पुषं मानः । ] गोपाखतापन्यां १३ ते दोचरूपासनमेतस्य परमात्मनो गोषिन्दस्याखिला- धारिणो HAA WN तानुवाच यत्तख पटं देरण्या्ट- पलाश“मन्बुजं। तदन्तरालिकेऽनलाख्युमं ^) तद्‌- न्तराद्याणाखिलवोजं छष्णाय नम AO बोजाद्य ५) "रतस्य, "परमातमनः' Tame, “गा चिन्दस्य', “ख खिलाधारिखः', 'उपा- wad आराधनं, रुहि" कथय, इत्यथः ॥ १९ ॥ तज्राराघनाधिषछानभूतं पौठनिरूपयमव तास्यति, तानुवाचेति | प्यत्‌ तस्य ws, तल्‌ ‘arg,’ ofa wet “उवाच, caw! eee च्तालितं पोट खापयित्वा Scureqe’ सोवरदृदलम्‌, “अम्बुज, स्थापयेत गन्धयुतेन चन्दनेन वा लिखेत्‌ इत्यथः | “तद्न्तरालिकेः तस्य कमलस्य . अन्तरालभवे प्रदेशे, “अनलाखयुगंः जिकाणदयं, सं- लिलेदिव्यचः। तदन्तराद्यायेति। तस्य बट्‌ कयस्य, “अन्तरा मध्ये, ‘aque (खखिल'कायवस्य Ay कामबीजं, साध्यनाम amas च लिखेदिति शेषः । तदुक्तं सनतकु पारसंष्ितायां । “ककि- कायां लिक्षदद्दिषुटितं म्ण्डलदयं। तस्य ay feeds eared कम्मेसंयुतम्‌”› इति ॥ gar नम इति," "वौ जाद वौजन कामवीजन ९ डैरष्यमदटपलाशमिति ख, च, ङ, चिङ्ितपस्लकजयपाठः भारायणसम्भ्तः। ९ तदन्तराल्िकानलासय ममिति ख, घ, ॐ, चिदितप सक चयपाठः | caer विलिखत कब्शाय नम इति घ, विद्कितप लकपाठः। तदम्तरा- aw feuded aurea दति ख.चिश्ितपुखकपाठ नारायकाभिप्रेते जीवगोखामि व्याण्यातख | ४ वीजाढयमिति घ, ङ, चिद्ितपुस्तकद्यपाटः। ॥ ९४ | पीढपूजाविधानम्‌ । [ पू ब्बंभागः। सब्रह्माणमाधायानङ्गगायर्चो ^.) FTAA) भूम- ay usd, सन्धिषु vege लिखेत्‌ “use सन्धिष” इति कनदौपिकात्तेः। सब्रह्माशमिति।! यूवलिखित कमिकाख्मनङ्- AA .सब्रद्यागम्‌' GEAUGA Aa, खआधाय, KAM | AMA तद्र छरभेदात्‌ मन्ता TH । Tea संहितायां । “ततः faamat- que कामं वेख्येत षधीः” इति! मट्‌ काशस्य पूर्वतर कत्यवायव्य- ` केणेष्ट श्रौमिति वौजं लिखेत्‌ । खमेयपञ्िमे श्रानके गेषु, हौम्ति वीजं लिहेदिति te “श्रियं षट्‌ कोककेणेषु रेद्धनेक्ररेतिवायुषु । आलिख्य विलिखेन्मायां वद्दिवारुणश्रुलिवु” इति संशितोकतेः। अन ङ्गाय्ोमिति। अषटदलस्य सवंजनसम्नो हनकेश्ररघ “अनङ्क- mary कामगा, (द) ययावत्‌' fru: चिश्ः, व्यालिखेदित्ययः। “कामदे वाय सर्वजनप्रियाय सवं जनसम्भाशनाय ज्वल ज्वल प्रज्वल THe सर्वजनस्यष्टदय A वं HA HC GT” इत्यश्ाचत्वारिशटदत्तर माला- मन्तं, पतिदलं षट्‌ षट्‌ age wae fagfeuatteqa | खट दलस्योपरि न्तं छत्रा माढठकाक्षरेरवेखटयेदिव्यपि बौध्यम्‌! “Cage: कामगायन्या वेख्येत्‌ Awe सधौः। काममालामनोरवर्थेद सेष्वस् मन्तवित्‌॥ लिलेदू-हाननेरभ॑तेम्भाटकां तदश्िखिंलेत्‌। ” इति ९ आअधायानङ्कमनु' मायचीमिति ख, घ, चिहितपुस्तकपाठः | - ९ यथावदयासञ्य इति घ, 6, वचिहकितपु स्तकद्वयपाटः। यथावद्धयापय्य इति ख, चिदधितप सखकपाढठः। द अनङ्गाय कामदेवाय fare पव्यवाशाय धीमहि तच्रामङ प्रचोदयादिति ARTE: | oa ara | ] मोपारतापन्यां ६५. डलं शृलवेष्टितं९) छ्त्वाऽङ्गवासुदेवादिरुक्निण्यादिखशक्ती- संहितोक्तः। भूमण्डलं श्रुलवेटितः waft “wee चतुरख स्याद टवजयतं मुने” इति संड्ितोकेः । wae. धारणयन्लत्वात्‌ सष्यादिलेखनमप्यादावश्रूतचत्‌ । wie धारबागिघानं ततुफलख् संडितायामुक्घं | “Sal सङलमाज्येन मन््रसम्प्रातपुवकं | माजं- यित्वाऽयेत' जपा MSE TMA ॥ Teter माप्नोति देवेरपि स पूजितः” इत्यादिना। इदन्तु कवलं धारणाश' यदा यन्तं क्रियते तदभिप्रायेशोक्त, यदा युनः ume यन्नरं दियते तदा तु. परव “mente ट यद्यन्तं पूजयेत्‌ कशिकोपरि। खम्रनादिपोठपादेषु धमी दींखतुरो यजेत्‌। wae पौठमाजरषु धम्मार्दोखतुरो यजत्‌ । क्िंकायां तसोऽनन्त' watery ततो यजेत्‌! तास्वयंप्रमिन्नानि मण- स्लानि क्रमात्‌ ततः। सत्त्वं रजस्तम इति यजेतात्मचतुद्धयम्‌ । आअात्मान्त- समा ALATA च्रानामेति कमात्‌ TA! विमखोत्‌कधिंयो wat क्रिया योगेति पञ्चमो | WE aa तथेश्ानालु यषा नवन्नौ GMT) प्रागाचड् ` पज्रेषु कणिंका्यां यजेन्मुने"॥ “खां नमो वि शवे सवभूताएत्मने age वाय सव्वात्मसंयोगयो गपद्ममौठात्मने नमः इति पीठमन्तमयमस्योपरि विन्यस्य, “ततः Ream देवमावाह्य नारद ! अष्यादिधूपदीपा- दीनुपचासान्‌ प्रकल्पयेत्‌ ” ॥ अथावरण्युजां कुयात्‌ 1 तजर प्रथमाव- रुशमा इ, खङ्गति । बट्‌ केणस्यामेयने ऋटेत्यवाययेश्नेषु weafac:- ग्लाकवचानि, खग्रभागे ar, watfefegu असुम्‌, उत्यङ्ानि पूञयेत्‌। fadtaracwarey, वाखदेवादौति 1 णएवंपञ्िमयाम्दो ततर दलेषु, यथाक्रमः 'वाघुदव'सङ षणप्रदुनम्नानिरदान्‌ पूजयेत्‌ \ मम ५9५ ener ९ मरवेशटितिति घ, चिक्ितपुस्तकपाढः। ् ९.६ पोटपूजाविधानम्‌ | qed aT: | नदादिवसदे.बादिपार्थादिनिष्यावोत' यजेत । सन्ध्यासु(*) आमेयनैजरेत्यव alas, यथाक्रम शरतिम्रीसरखतीरतीः पूज- येत्‌1 तीयारास्बमाद 1 ^ रुक्िष्धादि'.खश्क्तयः" छषाशक्तयः | “eae feral सत्यभामा जाम्बवतो तथा । नाम्नजिती मिज्रविन्दा कालिन्दी च ताः परा॥ SBMA glee get हेमामित- पभा” इल्यर्थः। वचतुचंपचचमाद्यावरणमाष्, इन््रादिवघुटेवादिषाची- दौति। अश वदे वाद्यावरण्मेव चतुय बोध्यम, पूवभागे वघ्- देवाय पौतदाबैषय । खभेयकोणे Sea शरधामलाये। cf नन्दाय कुं TATTTTS । नेकरत्यकोये यशोद ara र । पिमे बलदेवाय शर खकंन्देन्दुधवलाय | वायव्ये कलापश्यामलगये TART | supa -गोपेभ्यः । रशंशानकोये गोपौभ्यः। werd पायदयावस्णम्‌ | अज ननिशः पैःदवदारकविश्कसेनसात्यकिगरुडनार द पवतान्‌ पूजयेत्‌। ad निष्याव cay) . पूवदिशि इन्धनिधये | खभ्रेयदि शि नीलनिधये | याम्ये कुन्दाय नमः। नैकटंत्यकोये मकराय । leat आनन्दाय । वायव्ये Hes! उत्तरे शङ खनिधये । xara पद्मनिधये | सप्तममिन्रादयः वर्गम्‌ । इन्रः. पीतवणाय प्व्वदले। ऋभ्रये रक्ता Wa, यमाय नौलोत्रलवणाय। रच्तोऽधिपतये छश्व्णाय। वायवे श्रुमुवशोयं । भवाय WHIM | कुबेराय नीलवर्णाय । Suara Aaa ¶१य । पूवं श्ानयो म्म्य ब्रह्मणे गोरो चनावगय | नैकर त्ययश्विमयोमप्ये ` गेबनागाय Aaa) पबे दले वज्ञाय पौतवणोय | शराक्तये ग्युक्तवणाय | ' दण्डाय नौलवणाय। खङ्गाय शखेतवणाय। पाश्णय विदुरदणाय। ४ Tata tata, गदाये। जिञूलाय qqaaia ९ चिसन्धयासु दति a. चिद्ितपुरूकप.ढः। a yaaa ] ATM MTS HS | १७. प्रतिपत्तिमिरूपचारैसतेनास्याखिलं भवल्यखिलं भवतीति ॥ २०॥ तदिद श्लोका भवन्ति। रको वशे wat ae Ty एकोऽपि सन्‌ बहधा यो विभाति। तं Newey येऽनु भजन्ति धोरासतेषां सुखं Wes नेतरषाम्‌॥ २९॥ निल्यो नित्यानां चेतनस्ेतनानामेको बहनां यो विदधाति इत्यद्टमावस्णम | आवीतमिति । रखते; aaah Sarda,’ परमेखरं, "यजेत प जयेत। wane निकालसन्थास, “पुतिपत्तिभिः? wrt, (उपचारैः घोड्रोपत्रारादिमदाराजोपचारेः, पू जयेदित्य्ः । तेनेति । Ga आराधनेन, “असयः arene, "सखिलं" णुरुषायचतुष्टयं, "भवति? । अभ्यासो दितीयोपनिषतसमास्यथः ॥ २० ॥ उक्तौपासनं मन्ल्रसम्ब्रतिमाड, तदिति | “तत्‌? afaa ez, ‘xe’ उक्तापासने, “Ara? wear, अपि “भवन्तिः ada! wat वज्री सवग इति | ‘way’ सजातीयवि जातीयखगतभेदरदितः,अत ण्व वशे सव्वंमस्यारूीति ‘ait’ “सवंगः' सवं देशतः कालतः वस्त॒तखापरि- छिन्नः, "राध्यः आनन्दः, अत रव “दद्यः ब्रह्मादीनामपि स्त्यः । Tate “र्वोऽपि aa, ‘ay छश, जगत्‌पालनाय “AeA पद्वरूपरः, (विभाति विविधं पुकाश्ते, वायुरिव प्गादिभेदेः | तं पौठसमिति | ‘a पञ्चपदात्मक Tiga, Wewa, “अनु "लच्तौकत्य, %, de’ रखकाय्- faa, भजन्ति", cata, खव शशा खतं" नित्यानन्दामकं, ‘gd, a, तु “तरेषां? तद क्तिरदड्ितानाम्‌ । अचन्ृद्मताम्व रूपाद शं नम्‌ ॥ २९ ॥ मन्लान्तरमा ष, नित्ये निल्यानामिति | "नित्यानाम्‌? इव Ay यो ae मत्या “नित्यः, तचा “चेतनानाम्‌? शव बद्यादोनां,मध्ये AGA: Aaa’, र्‌ १८ गापःलतापन्यां | पूवेभागः। कामान्‌। तं पोटगं येऽनुभजन्ति sagt सिद्धिः शाश्वती नेतरोषाम्‌ ॥ ९९॥ ` एतद्‌ विष्णः परमं पदं ये नित्ययुक्ताः संयजन्ते न कामान्‌ । तेषामसौ TE: प्रयत्नात्‌ प्रकाशयेत्‌ आत्मपदं तदेष ॥२६॥ यो ब्रह्माणं विदधाति get यो eee गोपायति) स छष्णः। तं इ देवमात्मबुद्धिप्रकाशं^) सुमुक्तै शरण- तथा भ्यः,” “रख्कः,' सन, पञ्चपदरूपं स “बद्धनां,' ‹ कामान," ‘facutfa’ | Gat? न्य, ‘aaa, sien, ast fae’, ara अनपा- निनी, ‘a तुश्श्तरवाम्‌,' Kft पूववत्‌ ॥ RR I | मन्त्ान्तरमाद, Tae faut fete । GP? साधकाः, “रतत Walaa, faat: ue, “नित्ययक्ताः' सततं पयज़् वन्तः, Tose’ सम्यगाराधयन्ति, aq "कामान्‌? कामयन्ते | Ger स।धवोत्तमानाम्‌, “असौ,” गोपालक- ‘wey २, yaar वा ‘Taare’, 'आत्मपद खरूपं, ‘aay’ ‘aq’ wa- मायवष्ितसमये एव, "पृ काश्येत" vad दशरयेत ॥२३। ननु तत॒णुद्रे सति किं स्यादित्याणङ्क मुमुच्धरण्योतेयव तस ATAU Aare, सौ aaiufafa | ‘ay परमख्रः छ ५.२, ‹ aq” afeaaz, cra, ‘Pacutfa’ रचयति, ‘ay छष्णः, “aa vee, ‘Pag? वेदान पलयपयो धिजलत मव्छदयरौ व दिरू५ण “गो मारति' cet उपदिशति at | Cul विद्यां गयस्तिसख्मद्ति घ. च्द्ितपसलकपःढः। we गाययतिस्म गानं का.रतवानति न र।यशभ्रशोत'थेः। ` | २ खअर्द्-टत्तिप्रकाश्मित च. चिङ्कितपस्तकपढठः। एतस्य चरम,माःकरणशटस्या नमि. TY UTA a oes | | ` पूजं wie | ] शओीकृब्शमन्सजपाद्यक्तिः | RE मनुत्रजेत्‌ ॥ २४॥ अङ्गारणान्तरिलं ये जपन्ति गोविन्दस्य पच्पदं मनुम्‌ । तेषामसौ दर्शयेदात्मरूपं(\) तस्मात्‌ मुमुक्लरभ्यसेन्निल्य- TAC) ॥ २५॥ एतस्मादन्ये पच्चपदादभूवन्‌ गोविन्दस्य मनवे मा न्तः, i aaa, "आमबुद्धिप्रकाणं' quent, “ae मोच्तार्थी, ‘WeMATAsTS’ ॥ २४ ॥ वच्पदमन्लस्य मन्ल्ान्तरमलत्व fara: णगवण्टितं पश्चपदर्सनफल माह, ख(खकारस्कन्तरितमिति | खङ्ग रश", 'खअन्तरितं टितं, athe स्यः, “पञ्चपट >, ‘Aa’ aa, ध्य जर्पाति', (तघाम्‌ः (अस्मै गोिन्दः । आत्मरूपं, tq’ | (तप्मरात'. कारणात, ‘HT? ए.रषः, “निल्यु- | weg’? खंसरान्यंश्रान्य, गोविन्द्मन्नम “weed यजः पमभेपेत्‌॥ २५ ॥ | VAM Ha बभवरित्यादइ। ‘waar’ पञ्चपदमन्लात्‌, “अन्ध › दभ्र राच्यः, “गौ विन्दस्य मनवः", 'म(नवानां' सनकादौनां, स्फ्रिताः ` १ पष्पद मनु तं। तस्यैवा दशं येदात्मरूपमिति घ.चिङितपुखलकपाठः। अस्य अनु तमिति मनु मन्तरं तं प्रसिद्ध | तद्येवेति तस्य यादारूपमौद शेरे बेत्यन्धय «fa नारायणप्रशोतोऽथेः | | a = ले शछिर्तयै लक ९ भित्यशान्त्ये। तस्मा एतत्‌ च्षरत्यसुवात्रिष्णान्ते दूति घ.चिङ्कितुस्कंऽधिकपाटः। EN A ~ ङितं € ~ रतस ae जापकाय निशान्ते ररह चरति वाजदधितं वषंति परन्त्‌ Hea खरुवनात सेवनं विना उशारश्म चेश इति नारायश्प्रशोतोऽथेः | Qo गापाललतापन्धां [ पूम्वं भागः । SMUT सङ ऋन्दनादयैरण्यस्यन्ते भूतिकामेर्यथावत्‌ eet यदेतस्य SST वाचा वेदयन्ति ते पप्रच्छः, तद्‌ BATA बरह्मसवनं चरतो मे ध्यातः(९) सतुतः Teta सोऽबुध्यत गोपवेशे मे पुरुषः परस्तादाविरवभूव ॥ २७॥ maya: | Gsfa qemaag y सङ्क्रन्दन इन््रः“सङ्कन्दनो निमिष wae, शतधासेनां अजयत्‌ avatar.” इतिश्रुतेः, “agent Sura,” इत्यमरको षा TAR: , भ्भूतिकामेः,' “यथावत्‌? विध्युक्- पकारेण, TMT’ ॥२९॥ अज्र रे तुमा, यदेतस्यति । “यत › यस्मात्‌ कारणात्‌, ते मनाः, ‘wey age, 'खरूपभतम्‌ “qu सव्वेपरषाथं साधकं, “वाचा वेदयन्ति" | ते" मुनयः पञ्चपदमन््खरूपं लिनच्नासवः, are? | तदु हेति । ‘aa पञ्चपर खरूपम्‌, ‘svafy, “ड” किल, द्मा “उवाचः 1 fa । ब्रद्यसवनं' ब्रह्मणः सवनं प्रथमपराद्धं, वन्तमानस्थ मे, ध्यातः), “सततः, ULL: WASH रान्यन्ते,(र)सः, They’, arene’ येाग- निद्रातः उश्यितः,(र) तथा मे, पुरस्तात्‌, 'खाविनबंभूव,' “पुरषः' ॥२७॥ ९ तद्‌ डोवा तब्राह्मशोसावमवरतं मध्यात दतिख, च, चिद्धितपुखकडयपाटठः | UY तत्‌ खरूपं उ Vaya ड प्रसिद्धौ ange: ज्द्याऽसौ Tae : fawargare, eaatd निरन्तरं मे मया ध्यात इति नाराथरुप्रशोतोऽथेः । २ परादन्ते THATS स्यामे पा्मकर्पस्यान्ते इति जीवगोखामिप्रशोतोऽथैः ' २ बुध्यत मत्‌कक के ध्याने सवे च खावधामं प्रकटीचकार इति जीवमोखाभि- BAe: | yal wre tJ जलादिदृष्टिः। Rr ततः प्रणतो मयाऽनुक्सेन ददा मद्यमष्टाद शाणं Bee खृष्टये दता अन्तद्दितः पुनः fread मे(१ प्रादुरभूत्‌ । तेधरक्षरोषु HTS प्रकाशयन्‌ तदिद(९) HATTA”) आपो लकारात्‌ पथिषी ईतोऽप्रिविन्दोरिन्दु्त्सम्पाात्‌ ततः carafe | ‘aay तदनन्तर, FU, ATRIA तजानुरक्तेन, WaT मनसा, श्रणतः' नमख्वुतः, अथय AYA,’ अदाद शाणमन्लं खस्य 'खरूपभतं Bey ‘eal, WAT, “afer | नः सिरुच्ततदति | अय faaaay खष्टिकत्तंमिच्छतः, मे, परस्तात्‌ गोपवेषधरः “प्रादुर- 9. विं ॥ ५ cS 3 क ८ 9 ‘ श्रा भरत्‌” । fa कुवन्‌ ‘aw अदाद शसु अच्तर षु,“भविष्यत्‌ ज गत्‌?, शप्रकाश- यन्‌'मनोगौचरं कुर्वन्‌ । तदिति । “ततः afarq जगद्धपे घदशिते सति, “इ इ, USM Alaa, “कात्‌? ककारात, “चापः जलं, “लकारात्‌?, ९ पनः सिसुक्तामे शति घ.चिद्ितपुसखकपाठः। रत्य पुनखलतः weap सिसृक्ता खद्ुमिच्छा रति नारायरप्रणोतोऽथेः । ९ ्रकाशयन्‌ तदा अकाश्ादापो जलात्‌ शथिवी ततोऽग्निविन्दोरिम्दुस्ततसम्पातःदकं दति घ.चिक्ितपुखलकपाठः | रतस्य प्रकाशयन्‌ प्रकटीङरुवंन्‌ ब्रह्मा तत्‌ जगत्‌ आद वक्तोति शुसेवं चः | प्रकाशयन्‌ तदिति युक्तः पाठः | तत्‌ जगत्‌ इड भरकाश्यन्‌ प्रकटितवानद- मित्यथेः। पञ्चपदानां क्रमेण सृष्टिविभागमाड खाकाष्दिति । खकाश्ादापौ वायु- तेजो द्वारति Ves | तस्मादा रुतस्माट्‌ाव्मन याकाशः सम्भूत इत्यादि चरुत्यन्तरात्‌ | aat- fq ततः श्थियया अद्रिः << स्थूलाद्मगरभिपरायकमिति नारायषप्रशीोतोऽथेः। स्कादापौ खात्‌ इथिवी इृतोऽप्रिरित्यादिपाठसल जीवगोखामिभिधुंतः। कात्‌ कामवौजाम्तगेतककारजपप्रभावात्‌ आपो जाता इतिशषः। लात्‌ Barca श्यिवी tr warfare favors, टीकयां कादित्यादिपाठस्य धृत- त्रात । [ . € । RQ गापालतापन्या [ पूत्वभःगः। AGH इति कीङ्ारादखजम्‌। छष्णायादाकाश(९) खाद्वाय्‌- रित्य॒त्तरात्‌ सुरभिं विद्याः Ome काषं तदुत्त रात्‌ MATS चेदं सकलमिदं सकलमिति ॥ ८ ॥ MN ~ गतमोदमात्यनं ~ एतस्यैव यजनेन चन्द्रध्वजो गतमोदमात्मनं वेद्‌ इत्योद्धा- ‘ofaal भूनिः,“हकारात्‌ ‘afar’, “विन्दीः wey खनुखार।त्‌ चनः, agua तषां कामादीनां dfegema ज्ञीङ्गारात, ‘aca इतिज्ञीङगरादखजम्‌'। ‘Manta’ xfaqera, “अआकाशम्‌", डतिपदा्थं ‘aay’ | खाद्वायुरिति 1 ‘are विदाकाशात्‌, शब्दराशिं वेदितुं गो- विन्दायेतिपदात्‌, “वायुः इति, ‘aan’ | “उत्तरात्‌ पददयात्मकात्‌ गोपीजनवद्वभायेतिपदात्‌, ध्पुरमिः' कामधेनः, : विदाः चतुदश, डति “परादुगकाष (२) | तदुत्तरात्‌' खाहापदातस्ीयंसादि चः सतरौपु रुषङ्गीवं च, सकलं" स्थावरजङ्गमं, “प्रादुरकाषंम्‌"(५) | अभ्या सस्त तौयोधनि- wanted: | ‘feud पश्चपदस्य छष्टिसमाण्यचः ॥२८॥ नकेवलं छष्िसामथ्यद wad मन््रीऽपितु नदेखरस्यातमन्नान- पदोऽपोत्यादइ, रखत्स्येव ति । wae’ पञ्चपदस्येव, न्यज ननः, “चन्द्र भ्वजः" नाम चन्द्रमौलिरीखरः NAAT,’ यया MAI, Baas, “Fe? Tay, ९ छव्णाद्‌ाकाश्मिति घ, Misawa: | ९ सुरभोव्िद्याद्तिष, चिितप्‌लकपःटः। | द उत्तरात्‌ गोविन्दपरात सुरभयो गावः वियाख ताः प्रादुरकाषे। सुरभिमिति पाठे सुरभिं ग\जातिमिति नारायणप्रणोतोऽथेः। ४ TSW गोपौजनादिपदात aly सादिचासुजम्‌ | खजापि तदुत्तरादितिबोडयं। AY ख.हापद तस्मःदिदं wae तदुपकरणं च असुजमिति नरायशप्रणयेतोऽथेः | z= ° , 7 ( . पू्ववभागः।] अलाटिटष्टिः। २२ रान्तरालिकं . मनुमावत्तयेत्‌ सङ्गरदितोऽभ्यानयत्‌(*)॥ २८ ॥ तदिष्ण्णेः परमं पदं सद्‌ा पश्यन्ति खरयः। दिवोव चक्षुराततं mated नित्यमभ्यसेन्नितयमभ्यसेदिति ॥ २०॥ ` ACISCA यस्य प्रथमपदाङ्गमिर्दिनोयपदाञ्जलं ठतोया- त्तेजः (^) चतुर्थादायुश्चरमाद्मोम इति dud पच्डव्याइति- ङतः कारणात, इदानीन्तनः ‘atstaacifam ए णवसम्यटितं, मनुम्‌" अदाद्‌ शत्तर,.स ङ्गरश्ितः”, ‹आवन्तय त | ऋावत्तन न aad परमातमानम्‌ “अभ्यानयत' अखानयत्‌, इत्ययः ॥ २९ ॥ परसम,त्खरूपं विटणाति, तदव्णोरिति | av प्रसिद्धं, “विश्नः”, ‘ae’ यदनौयखरूपं, “दिवि इति विदोतनात्ममः खरूपे, “सूरयः” ज्ञानिनः, सदा uefa’ | कौशं पद, wey ‘xa’ चष्धेति चकः प्रकाश्मेवेत्यथः) पुनः HE पद्‌, aaa’ व्यापकम्‌ | उपसं इरति, तस्मादिति। ‘cana’ विष्ण प्राप्िद्तुत्ात्‌, ‘ed? अदटादशाच्त रः मन्ते, °निव्यमभ्यसेत्‌ः। अभ्यासः चतुर्पनिषत्छमात्यर्थ॑; ॥ ३० ॥ ९ गतमेःदमाह्मानं वेद्‌ चित्क श्योङ्का रान्तरालिकं सनुमावत्तेयन्‌ सङ्गरड्ित)ऽत्यापतत्‌। द्ति घ, चिद्धितपलकपःठः। एतस्य GSU नाम कथिद्राजा भक्तियक्तः वेदयित्वा Wal मन्‌" मन्तम्‌ खावत्त यन्‌ SANA । Wad संसारमतिक्रम्य अपतत्‌ शाप्तवान्‌ | भ्यापतदितिपाठं अभिमष्येनापतत दति नारायणप्रणोतोऽथेः। ९ देतीयपदरार ज दति घ, चिक्रितप्‌रकपःठा विश्वञ्चराभिप्र्तः। ~ [3 € 7 28 गापालतापन्या [ पूव्वभामः। मयं मन्त्रं ष्णावभासं कैवल्यदधत्ये सततमावत्तयेदिति WB तदच गायाः। यस्य पूर्वपदाद्ूमिर्दितोयात्सलिलोद्भवः। तीयात्तेज उद्भूतं चतुाद्‌ गन्धवादनः॥ BR ॥ पच्चमादम्बरोत्पत्तिसतमेवेवं समभ्यसेत्‌ | चनद्रध्वजोऽगमदिष्णोः परमं पदमव्ययं ॥ २३॥ ततो विशदं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम्‌। यत्तत्‌ पदं पञ्चपदं तदेव स वासुदेवो न यतोन्यदस्ति ॥ ३४॥ अथयमन्लान्तरेग पच्चपदेभ्यो जगत्स निरूपयति,तदाङूरेके डति | "तत्‌" तज अरादश्राच्तरे, “UH मुनयः, ‘ae’ | “पथमपदात्‌ भूमिः | “दितीयपदात्‌ जलं" ! ढतीय'पदात्‌ “तजः”, | 'चतु्धंपदात्‌ “वायुः | ‘qua ate’ | शतिः, वेवं, “पञ व्याङ्तयः, पञ्चपदानि, तन्‌“मयं,' "मन्तः, HVS शकं “के व्यस्य मोत्तस्य, ‘wa’ arava, ‘aad,’ “खा वन्तयेत' अभ्यसेत ॥ ३९ UH २२॥ ३२ । ततो fagefafa । ‘aa? कार्णात्‌, विग्ुदधत्वादिगुणाेतं ‘aq? प्रसिद्ध, “यत्‌, “पद” पद नीयखरूणं, aus, पदमेव WEE गणितं पदं ‘quad, इति विग्रहः) ‘fore’ चिन्नेपातिः, “विमलं अविद्या- दिमलरद्ितं, ‘Fanta’ मनस्तापरहितं, “अशेषाः (लोभादयः, तेषां, face: ag’ afaa विखुद्धादिगुणकं पदमव | वासुदेवः, वसल्य- fatafa वादः, स चासौ देवञ्ेति "वादेव । ‘aay’ वासुदे वात, “अन्य त, किञ्चित ना 1 ३४ ॥ पवभामः। | गोपालख॒तिः। | २५ तमेकं गोविन्दं सखिदानन्दविय्चं पञ्चपदं बरन्दावनसुर- रूदतलासोनं सततं समरूद्रणोऽचं परमया We तोष- यामि॥३५॥ at नमो विश्वरूपाय विश्वस्धित्यन्तदेतवे | विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः॥ ३९॥ नमो विन्ञानरूपाय परमानन्दरूपिणे। कृष्णाय MATA गोविन्दाय नमो नमः ॥ ३७॥ नमः HATTA नमः कमलमालिने । नमः कमलनाभाय कमलापतय नमः WaT ॥ TRINA) TARO AWA | अतः पञ्चपदात्मकं वासुदे वमेवाद्ं wittere, तमेकमिति। न्तं विश्ुदधपदात्मकम, “रकंसजातीयविजातीयखगतभेद रडितं,.सचिद्ानन्द पदात्मक खरूपं, “गो विन्दं", “पञ्चेपदात्म कं टन्दा वने, छखरभूर हाः, कल्य- Za, तेषां "तल," “आसीनं, “सततं निरन्तरं, ‘aux,’ “द्धं ब्रह्मा, “परमया स्त्या areata’ ३५ ॥ वादे वस्तुतिमा, St नम इति द(दश्मन्तेः ॥९६।१७।९८। ॥ ३९ ॥ ४०॥ ४९॥ ४२॥ 8३॥४४।॥४१५॥४६॥४७॥ ९ बदा मयूरपिच्छानाम्‌ UMS: मुकुटः तेनाभिरामाय खरूपेशापि रासाभि रामाय इति नाराथण्प्रणोतोऽथेः । ९ रामाय बलदेवखरूपाय इति जीवगोखाभिप्रणोतोऽयेः | g २१ गोपालंतापनन्ां [ पर्वेभागः। रमामानसदंसाय गोविन्दाय नमो नमः ॥ ३८ ॥ कौसवंशविनाशय कंशिचाणुरघातिने। वषभध्वजवन्द्याय पाथंसारथये नमः॥ ४०॥ वेणएवादनशोलाय गोपालायादिमर्दिने(१)। | कालिन्दोकुललोलाय लोलक्ुणडलधारिणे^) ॥ ४९॥ वल्लवोवदनाम्मोजमालिने TAIT | नमः प्रणतपालाथ MALU नमो AA: ॥ ४२९॥ नमः पापप्रणशाय गोवद्भं धराय च। पूतनाजोवितान्ताय ढणावत्तासुद्धारिणे ॥ ४२॥ निष्कलाय(”) बिभो दाय प्रद्धायाप्रदववेरिणे। अद्वितीयाय मदत MAU नमो TA ४४॥ ` WANS परमानन्द प्रसोद्‌ परमेश्वर | | आधिव्याधिभुजङ्गन दष्ट मामुद्धर प्रभो ॥ ४५॥ MAT RATA गोपोजनमनोदर | १ च्यद्दिमदिमे कालियदपेदलनाय इति नारायशप्रणोतोऽथेः | ९ लोलकुष्डलवस्ल्गवे इति जीवगोखामिसन्मतः पाठः। | atest कुष्डलः्यां aera तिमनोदराय इति AAEM: | | ह वल्लवौनयन म्भाजमालिन इति घ, चिद्ितपस्तकथाठः। ४ निष्कलाय मःयातोताय यद्वा निष्कं बच्ोभवणं ल तोति नदौ इति जोवमोसामि TRAST | ~~~ ~~~ ~~~ ~~~ ~~~ म. Tet भागः। | त्रो कव्णमन्लजषफलं | २७ संसारसागरे AG मामुद्धर जगद्ररो ॥ ४६॥ केशव ्ञेशदरण नारायण जनादन | गोविन्द परमानन्द मां समद्र माधव ॥४७॥ अथेवं स्तनिभिराराधयामि यथा AOA पञ्चपदं जपन्तः Pau ध्यायन्तः cafes तरिष्ययेति होवाच देरण्यः ॥४८॥ अमं पञ्चपदं मन््मावत्तयेत्‌ यः स्‌ यात्यनायासतः केवलं तत्‌ पद तत्‌। अनेजदेकं मनसो HANA नेतदेवा(२ आप्नवन्‌ पव्यैमशंदिति॥ ४९ ॥ अथां स्तुतिभिरराधयामि भगवन्तं aavafafagedfaare, खयेवमिति | aw afaaqqesty, “र्वंपूवोक्ताभिः“कततिभिः,' ae परमेशं Gar, arersarta’, Tes se, Ts, TUVA प्रकारेण, ‘Hay ध्यायन्तः, afi dacaqe, (तरिष्यथ, (डति, fecas: ब्रह्मा, मुनीन पति ‘Sara’, इत्यथः ॥ ४८ ॥ अथ दयावती शुतिस्स्ान्‌ प्रत्या | “अमु” वासुद वात्मकं, “पञ्चपदं मन्तम्‌, “खावत्तयेत,, “सः, “अनायासतः,' “के वलं शुद्धं, (तत्‌ वासु- देवाख्यं, “ay प्रसिद्ध, ‘ae’, "याति" । sai पदं vam विशदयति | ` रजनं कम्पनं खावस्छानप्र्युतिः, तदर्जितं सव्वदेव ख्करूपमिव्य्थः | TUT aque wa । मनसो जवीय इति । (नसः अपि वेगवत्तरम्‌ | “रतत्‌"पदं, “दे वाः” द्योतनकस्णाः चच्तुरादीन्धियाणि, “a “खान्नुवन्‌" न ६ अथ हेवं सुतिभिराराधयामि ते यूयं तथेति च, चिङ्ितपुखकपाठः | ९ जवीयो नेमरेवा ति घ, विद्ितपुखलकपाढः। ~ Sos ac गेापालतापन्यां [ पृष्व भामः। तस्मात्‌ क्ष्ण एव परो देवस्तं ध्यायेत्तं Tea यजेत्तं भजेदिति ओ तत्‌ सदिति ॥ ५०॥ पव्वैतापनो ओङृष्णेप- निषत्‌ समाप्ता(५॥ प्राप्रुवन्तः। Wiese aa नोव्यापारपूव्व Held ‘Aaa’ aly "जवीयः न तच्चच्तुरादिगम्यम्‌ इत्यथः! मनसोऽपिजवीयस्लं Square, पृव्बंमश- दिति। च्तण्माचात्‌ ब्रह्मलोकाटदिकं सङ्ल्पयतः मनसः अवभासकं साचि मनसोऽपि धूवे,्रद्मलोकादिकं प्रति “अशत पप्तं, योमवत्‌ व्यापित्वात्‌ इत्यथः | (इतिशब्दो मन्तरसमाव्ययः tae ॥ अतः सवेतकछृ्टत्वात ध्यानरसनभजनान्यसयेव कर्स॑व्यानि इत्युप- संदरति | ‘aan’ अवि लप्तचिदे करसत्वत्‌, “aa wa पसो द्‌ वः+? त”, "ध्यायेत्‌" चिन्तयेत्‌, ‹तं रसयेत्‌" तं जपेत्‌, ^तं भजेत" घेमपु बं कमाराधयंत्‌ | की शम्‌, “खां तत स त््न्द्रयप्रतिपाद्म इत्यर्थः! ‘xfer पूवं तापनीसमा्यर्धः। aca गीतायां भगवता । “at तत॒ सदिति निदेश त्रच्चख्िविधः खातः” ॥५०५ इति श्रीमदिग्ेखरविरचितायां गोपाल- तापनौटौकायां मोपीनायस्य ध्यानरसनभजननिरूपयं नाम प्रवंतापनौ- योपनिषटटौ का समाप्ता ॥ ९ रसेत्तं भजेत भजेदित्यां तत्‌ सदिति | इति थवेवेरे गोपालपु वेतापनौयोपनिषत्‌ समाक्ना। इति घ, चिङ्ितपुस्तकपाठः। तं भजेदिति हविर्नः समप्नाथेा दति नारायश्प्रशोतोऽथेः। ररत aT रसयेदिति पाठे तम्भाधुय्यंम्‌ अखादयेदिति जीवगोखानिव्याष्या | TUTTE | J गो पासश्य्य प्रष्यापिकाष्यायिका | | २९ गोपालतापन्यां SAT: | एकदा fe व्रजस्ियः सकामाः श्वरोमुषित्वा Baa गोपालं HMAC) उवाच ताः AAT hd I अनु HS ब्राह्मणाय Wes दातव्यं भवति दर्वास॒सेति ॥ ९॥ कथं AAAS जलं यसुनाया यतः BAY भवति॥३॥ पवतापन्यां गोपौनायस्य ध्यानरसनभजनेंः सुनिष्यञ्नचित्तस्य वासु- दव ख्व मोच्तदो alacfa दश्यितुं तस्य कत्तमकन्तमन्ययाकन्तुमे- खयं प्रस्यापिकामाख्याथकां बौधसौ क या्यमारचयति, waHetetfa | ‘wR wafer काले, श्रजचख्ियःः गोपिकाः, सकामाः, “weep राकी, ‘wal,’ प्रति aqua "ऊचिरे, सरत्रिधौ 'उधित्वाः। ‘aay, डति सिं दादिव्याठच्ययम्तं | "गोपालम्‌", इति बलदेव- व्याटक्यय'। aafafa | (छं, पति वच्छमारमयम्‌ "ऊचिरे", ‘wa’, च ताः, प्रति वच्छमाणमय॑म्‌ ‘sara’, इत्यथः ॥ १ ॥ सामान्यत खास्यायिकां सुचयित्वा faturet दश्यिष्यन art Gui वचनमादइ, AT कौ इति। “खनु कदत ब्राह्मणाय वं ब्राद्यण- मनुलद्तीकछत्य, Ae दातव्यं भवतिः, येन मनःस्िताः कामाः gat वन्तीति शेषः | छश्णवचनमाडइ | ‘catae, दातव्यमिति एषः । छान्दसत्वात्स॒ न्धिः | २॥ पुनः wat वाक्ये, कथमिति | यमुनायाः" ae, अच्तोभ्यं atte” ‘aw, तं मुनिं यास्यामः? | ‘aay मनेः सकाश्ातखयो भवतिः ॥ ३ ॥ ९ छब्णंद्ि ता ऊचिर दति, वचिद्ितपलकपाठः एतस्य ता गोप्यः ऊचिरे ऊच रित्यथा नारायणप्रणोतः। ० | ग पालतापन्ध [ खकलरभागः। कष्टेति ब्रह्मचारोलयक्ता मागं बो crea’) यं at सूत्वा अगाधा गाधा भवति यं मां स्मरता अपुतः पूतो भवति यं मां सूत्वा अत्नत ब्रती भवति यं मां खुत्वा सकामो निष्कामो भवति यं मां सूत्वाऽओरोचियः ओ्रोचियो भवति ॥४॥ श्रुत्वा तदाच दि वे Oe Gen तदाक्येन तीर्त्वा तां MAT दि massa पुण्यतमं हि नत्वा afi गरेष्ठतमं दि वै Oz च्देति॥५॥ अथय ग्रोक्श्वाक्यं, छष्यत्यादि | ‘aay इति, नाम यः सः ब्रह्मचा- रोति, वाक्यं यमुनामथ ‘Sa, व्रजन्तु, AY युश्राकं, यमुना “ATW, 'दास्यतिः। aafa, कान्द्सत्वार्त्घाधः | छष्यत्यक्तिमाजेग कथं यमुना मागं नो दास्यति कथं चानकाङ्कनास- म्भोगग्नौ लो ब्रह्मचारी स्यादिति शङ्गागुदल्लये खसमतिमदिमानमाड, यं At Wal खगाघा तलसरशंरदिताऽपि eat सरित्‌ गाधा नवति यमां खात्वा अपरतः gat भवति यं मां स्ुतवाऽत्रतो ब्रती wafa(®) यमां Wat सकामो निष्कामो भवति यंमां स्युतवाऽश्रात्रियः athe भवति इति स्पद्टाश्मिद॥४॥ weal त्याचं Wa tat: गोप्यः ‘fe’ निश्वितं, “a स्मयते, तस्य, ९ यदि व उन्नानतेच्छा तद्य ताना भवति दूति घ, विद्ितपु लकेऽधिकः पाठः| २ तद्वाक्येन Ate तत्‌ सौय्यौमिति ख, ग, ङ, चिङ्छितपु्तकचयपाठः, जोव- गौखाभिसम्मतः। द खत्रतो ब्रह्मच दियतिरयक्तत्रतरड्ितोऽपि wit चीणंत्रतों भवति इति नारायशब्रणोतोऽथेः । खकरभागः। ] मो पाले्येभरष्यापिका द्यायिका । १२ दत्वा अस ब्राह्मणाय कीरमयं घुतमयमिष्टतम(५दि वे ॥६॥ fread fe वे तु भुक्ता दित्वाऽऽशिषं प्रयोज्यानवाज्ञा AAT ORY यास्यामोऽतोत्वी AAT ॥ ७॥ ‘ad, त्वा", सामश्यंबोधकवाकन पोत्सादहिताः, गन्तव्यतया रेः Cait दुवाससं, “द ता, aaa’ aat ब्रह्मचारीत्येवंरूपेय वाक्येन, ay May दि”, a? खगाघामपि माधभूतां सौरव सूर्व॑तनयां यमुना, ‘Mav “गत्वा अश्रमं पुण्यतमं fe, “aan, मुनिं" cated, Hew, श्रतमं, धवैः प्रति, योः wary, “ति'न्दौ मोजनपूर्वपरि- चरणसमात्ययः ॥ ५ ॥ "दत्वा, "ऋसे," श्राद्यणाय' दुव ससे, “च्तौरमयं' पायसाच्चम्‌,^इ तमं दिवेः हिततमं fagaa खादुतम, ‘fe वेः ufag, इटशान्नम्‌ दत्वा ऋअराधयामाघ्ुरिति शषः ॥ € । सतु wei सु देन ‘Hal, उच्छिदटमच्नश्च ‘fear wat उच्छिट- भाग्ग्यो दत्वा, (खारि, रुयोन्य' दत्वा, “अनुः पात्‌, "आज्ञां" गमनानुज्ञां, अदात्‌” | ता ऊचुः, “कथं यास्यामोऽतीत््वौ सौर्या" ॥ ७ ॥ ९ छतमथं मिष्टतममिति घ, विद्कितयुलकपाठः। we तमयं इतविकारं भिष्टतमम्‌ अतिशयेन fad मधुरमिति नारायंशप्रणोतोऽथेः । २ दृषटतमः सदवै तुः ere valid प्रयोज्यान्नां wer! दति घ.चिद्ित- प॒लकपाठः। एतस्य इष्टतमः प्रियतमः दशनीयतमः स मुनिः fe व ge: quae: स्नात्वा स्नानं कत्वा HAT भजनं Ger आशिषं चिरजोवितादिरूपां प्रयोज्य गदित्वा न्नांतु गमनायादात्‌ दत्तवानित्यथो नारायणप्रणोतः। मितम स हिव तुटःसृाला- भुक्लादिलाभ्िषं TIE लद्‌त्‌ इति ख,चिङ्कितपुलकपाटः | दृषट्तमः स डि वे तुष्टः सुला WaT हदिवाणिषं प्रयोज्यान्वान्नां त्वद्‌ास्दति ड, चिश्ितपु लकपाठः। BR गोपालतापन्यां | [ sweat | स दोवाच मुनिः, Taifard मां Yat वो cranhA मार्गम्‌ ५ ८ ॥ तासां मध्ये दि ter गान्धर्वी युवाच तं हि वे ताभिरोवं (२) विचायं ॥ ८॥ कथं HUT ब्रह्मचारो कथं दवा शनो मुनिः ॥ १०॥ तां दि मुख्यां विधाय पूवेमनु क्तवा तृष्णीमासुः॥ ११॥ शब्दवानाकाशः॥ VP Ul "सहो वाच afa:, ar, cafe दू वाभो जिनं,दूर्वव अ एनमस्याखि तं, निराद्वारं, वाल ला,'“वः' Gare, यमुना “Ata”, ere fay < ॥ "तासां मये fe प्रष्ठा," "गान्र्वी,*(र) काचित्‌ "तं" “डदि वे", दुवाससम्‌ । “रवम्‌! उवाचः | किं छतवा, 'तानिः' अन्याभिः Ahr wa faa” wen किमुवाचत्याइ | "कथं छथ ब्रह्मचारी (कथ, च मुनिः'दूवोग्रनः", रखवमुवाचेति सम्बन्धः Von अन्यास्तु किं चक्रुरिल्याश्ङ्खपराष्, तां wife | ‘ai’ गान्धर्व, मुख्यां विधाय, मुख्ययापारयन्तों छवा, "अनुः wala, “पू वं” aa’ अग्रेसरं विधाय, अन्याः fea: “qatatay यनुरक्तवत्यः TS ॥ १९ ॥ भूतभौतिकादन्तयमिस खात्मनोऽक्ियत्वात्सवमि दं छे ब्रद्यवारी- त्यादिकं युञ्यत wiafara भगवानु मुनिराह, शब्द वानिति ॥ १२.॥ १ Sa शिन मुपा सिनमिति घ.चिद्ितपुसलकपाठः | २ गान्धर्वो वाच तं दि वे ताभिरेवभिति ङ, बिद्धितपु खकपाठः | द गन्भेव्वं लोकादागत्यावतीणा मान्धर्वो गाप दति मारायश्भररोतोऽथेः। HOTT: |) Tara भूलमोतिकाञ्चन्तयं मिलकथनं | RR शन्दाकाशाभ्यां मिन्नसस्िन्नाकाशे तिष्ठति स ATE न वेद स MASS कथं भोक्ता भवामि UMA वायुः खश - वायुभ्यां मिन्नसतस्सिन्‌ वायौ तिष्ठति वायुन्नं वेद्‌ तं दि स aT Se कथं भोक्ता भवामि खपवदिद्‌ं दि तेजो रूपाभ्यां rafal तिष्ठति अधिनं वेद तं दि स erase कथं भोक्ता भवामि CIA ATA) रसाद्‌ भिन्नस्ताखण्‌, तिष्ठतितं WAT न विदुः स BSS) कथं भोक्ता भवामि गन्धवतोयं भमिर्गन्धभूमिभ्यां भिन्नसस्यां भूमौ तिष्ठति भूमिनं वेद तं डि स lease कथं मोक्ता भवामि ॥ १९॥ शब्दग णयः “खाकाश्रः,, वते, तदुभय भिन्नः, विलक्तणः पुत्य- गात्मा, ‘afar शब्दवति, ‘aren,’ “तिरति? । सद्धीति। we- वान अपि ‘arate, “aa aaa भिक, ‘a वेद", मय्यसौ तिरतीति(र) | सद्यात्मेति । ‘a: ‘fe’, साच्तीभूतः, “अत्मा, ‘awe,’ कथं भोक्ता भवामिः। ut वायुतेजोजलभू नमिपयोया व्याख्येयाः ॥ १२ ॥ ९ रखवत्य खाप इति खपामपलेन एकत्वेऽपि सखरित्खम्‌द्रादिभेदेनानेकलवादाप दूति बह्वचमम्‌। सखभावतः कंचित्‌ शब्दा अवयव सद्ारेबाददते यथा दाराः सिकता इति मारायणः | | | | ९ रखवत्य Gy CE भिब्ररूखपसु तिष्ठति शापो न विदुखंहिरुद्धायाऽद- भिति घ, चिह्कितपुस्तकपाढठः। eae तिष्ठतीति प्रथमपुदषः खाद्माभिगप्रायेक, भवामोत्युत्तमपु दषोऽरमभिप्रायंश ति भारायणशः। | ५ 28 | मपाश्तापन्धां [ wees t ze fe aad डि मनुते ॥१३॥ तानिदं Fe Daria) Wee ॥ यच WAAR तच वा कुच मनुमे कर वा गच्छतोति स॒ त्मा कथं(९) भोक्ता भवामि ॥ QU Al कथं तदं ते amiss शब्द शटलोमी त्यादि परत्य इत्याशङ्य मनस ख्व तथा पतीतिसित्याह, शद हि मन इति | Ge’ खाकाश्रादिष,वत्तमानम्‌ ge fe पसि, “मनः”, “रवं fe ad भोक्ता इत्येवंडि, “मनुते, वितसत्रिधानात्‌ १९१। asx gant, तानिति । ‘fe यस्मात्‌, ‘ata’ शन्दादौन्‌, ‘xe मनः ख्व, तत्तदिद्धियाधिाढभूतं, Wetfea’ ree a रवं afe तवापि लोकनबदन्तःकरणावच्िन्रत्ाद्ं भोलत्यभ्यासः wang खख्िन्रध्यासनिखत्ि euafa, यज्र सवेमिति । ‘aw चखात्नन्नानद णायां, विदुषः ‘ad? काय्वंकारयनातम, अधिषानवत्व- श्ञानात “अत्तैव, “अभूत्‌, रजतमिव शक्तिः ‘awe खान्नानदघ्नाया, कुजः ufaifa, मोन करयेन कः मन्ता “मनुत,” ut Wa frat प्य्यया अष्यध्या हन्तव्याः | a’, av, fafa art कर्णेन कौ वा “गच्छति ad वागादिपय्योया अध्यादन्तव्याः | करणादौनामात्मभूतत्वात्‌ ज्ञानिनः स््वौध्यासनिढन्तनं भोक्तत्वादध्यास इति भावः | स दोति | A? काय्य - कारस्णसाक्तौ निडत्तामिमानः, "अना, कथं भोक्ता भवामि' ॥९५॥ = १ aime Waifs घ, चिक्ितयुखकपाडः | ९ सद्याकाऽदं कथमिति घ, चिदितपुखकपाटः। ॥ खर्शरभायः। ] TTA MITT | ३५ श्रयं Fe UY यो वो चि प्रष्ठः शरोरदयकारणं भवति ॥१९॥ दरौ सुपणा भवतो ब्रह्मणाऽशभ्रतस्तथेतरो भोक्ता भवति अन्यो चि साती भवतोति(\) ॥१७॥ व्॒तधमं तो तिष्ठतः अतो भोक्ताऽभोक्तारो © nee पूवा fa भोक्ता भवति तथेतरोऽभोक्ता कष्णे भव- लोति॥ १८॥ अस्तु तव ्रानित्वादभोक्तवं रब्योऽपि किं wearer तस्य तु सबव्वाधिङानभूतव्वान्भोक्त्‌ लमित्याद, खयं होति । aay कु:,'“अवंः लव्यः," ‘Fe sara, “wae ery "कार्णं" ततो न भवतीति Wa: ie et रखबमधिष्टानत्वादभोक्तुलमिवयुक्तम्‌, अथान्तयमित्वादपि तद, दै quatfafe | श्रद्यशः' चिन्भाजात्‌,'दौ" (तपरे, र्व सष्चरौ wag, ‘aaa? वन्तते। "तथा" भूतयोक्तयोमेध्ये इतरः," ‘aia’ sta, "मोक्ता, भवति," fe’ fafad, "अन्यः" इरः, ‘arg? केवलमी- शितेव, ‘wate’ इत्यं; । “शति*शब्दो मन्लसमाप्तपथः ॥ U9 | तयो; quae कुत इत्याशङ्क्य च्चे व्तमानत्वादित्याह, उक्तम ` ताविति see धर्मौ ब्रखनास्यो यस्य तकिन्‌ ‘caran’ विनाशिनि संसारास्ये wae, "तितः? | अत इति । ‘aay अयान खरत्वात्‌, at .भोक्ताऽभोक्तासौ"(९)॥ १८॥ wafefaafa i ‘gat fe भोक्ता भवति, ‘rar, (इतरः, ‘may: sat, “इतिः कारणात, “अभोक्ता, भवतिः ॥ ९९ ॥ ९ Brent भवतीति घ, चिह्ितपस्तकपाठटः। ९ eau तौ तिष्ठतः अमो क्षमोक्रा राविति घ.चिद्ितप लकपाढः.नारायशभिप्रेतः | द भोक्कामोक्ताराविति शान्दसमिति जोवगोखामिभिरक्रम्‌ । ३९ गेापाश्तापन्यां [ उनत्तरभागः। यत्र विद्याऽविद्ये न विदामो विद्याऽविद्याभ्यां भिन्नः विद्यामयो Fe यः(९) स॒ कथं विषयोभवतोति ॥ ₹०॥ ` यो द AO कामेन कामान्‌ कामयते स कामो भवति यो च वै त्वकामेन कामान्‌ कामयते सोऽकामो भवति ॥२९॥ जन्मजराभ्यां भिन्नः स्थाणुरयमच्छदयोऽयं योऽसौ सौय ति- रै-खरस्याभो तुत्वे अविद्यारडितत्व शेतुमाड । शयनः ey,’ fagistagnat, fara’, घटादिवद्‌ विषयः, न भवतोत्यथः। विद्याविष- यत्वाभाव हेतुमाह, विद्यामय इति । ‘fae नाम ब्रह्याकारा खन्तः- करणदत्तिः, waa’ ततपुकाशकः, “हियः स कथं विषयौ wate’ | न fe घटादिपुकाशक आलोको घटादि विषयः॥२०॥ ख्वमविद्यारदितत्वादभोक्तुवमुक्तम्‌, अथाकामल्वादभोक्तृत्वमाषह, at इति । ae, °वे" faa, aaa इ च्छया,“कामानु" विषयान, "कामयते, ‘ai? "कामी कासुकः, “भवतिः। ‘a? “ड a’, छः, a, .अकामनः afaan, “कामान्‌, खीकसेति, 'सः,"तु ‘aan लोके सिद्धः (मवति? ॥ २९ ॥ | रवम कालाद मोकतलमुक्तम्‌, अथ वडूमिंभावविकारणशून्यतवात छशशन्दा्त्वादपि तदा, wats) “Taal, "भित्र: chee, इत्यनेन षडु्भिंरडितत्वं जन्मास्यप्रयमविकाररद्ितलश्च “साः सवदा fac, इत्यनेन किचित्‌कालाल्ित्वविपरिणामाभ्यां शून्यत्वं ९ वि्वामयो य दति च, चिद्धितपुरकपाठः | 2 at fe a ति घ, fafeaqanare: | SHUT: | ] मोविन्दमब्दाथेनिरूपशं | 2७ BAO यौऽसौ गोषु तिष्ठति योऽसौ गाः पालयति(^). योऽसौ गोपेषु तिष्ठति योऽसौ सर्वेषु वेदेषु» तिष्ठति योऽसौ सववेदै- गीयते योऽसौ सवेषु भतेघाविश्य aia”) विदधाति सवो दि SUA योऽसौ भवति ॥ Be I विनाश्शन्यतवद्चोक्तं भवति 1 अच्छेयोऽयमिति अपच्तयग्र चत्वमुक्तं वेदित- व्यम्‌। हषसत्तायामितिधातुबलादयं samy इति arama सुचितम्‌। अथय गौविन्दश्न्दा्ंरूपत्वाद्यभोक्तत्वमा ह, योऽसौ ala तिति ति । “योऽसौ, whee caw विद्यते तिति, स गोविन्दः, स खवाधुना कामधेनूनुयदहायें Yas विदत तिशतीति गे7चिन्दणन्दार्थमाह, योऽसौ wa तिष्टतोति। equa गोशब्देन गापः F Hm इद्ियाणि पालयन्तीति are, wie विद्यते तिष्टतीति गोविन्दश्ब्दांमा इ, योऽसौ aig स्ति। ava ie वेदेषु fagacfa गोविन्दशन्दा्यमाड, योऽसौ स्वषु बेदेध्िति | गोभिवरेगीःयत इति गोविन्दशन्दा्थमाद, योऽसौ सर्वैरिति। ay विन।शं गच्छसु स्थावर जङ्गमेव्वाविष्टः सन्‌ भृतानि विदधाति इति गोविन्दः इति गौविन्दशन्दार्थमाहइ, यौऽसौ सर्वैव्विति। यः Rem: Bay: गोविन्दः सवंखानी, ततः असौ कथं भोक्ता xara Leu तिष्ठति इति घ, चिङितपुखकपाठः, we ea सृय्येमष्डले इत्यथः मारायशष्टतः | ९ योऽसौ मौपान पालयति इति घ, चिकछितपस्तकंपाठः। द सवष द्वेष दति घ, चि्ितप सलकपाठः, qe सवष ब द्वाद्धिषटादटव्वपि TUM नारायश्प्रणोतः। ४ भूतेषु अ! विश्य तिष्ठति wate दति घ, चिङितप्लकपाठः। “~ श्ट जेपाङतापन्यां [ चन्तरलानः। सा होवाच गान्धर्वी कथं वाऽसरासु जातोऽसौ गोपालः कथं वा ज्ञातोऽसो त्वया सुने LG को वाऽस्य मन्तः किं वाऽस्य स्थानं कथं वा देवक्यां जातः को वाऽस्य ज्यायान्‌ रामो भवति कीदशो पूजाऽस्य गोपालख भवति साक्तात्‌ प्रकतिपरो योऽयमात्मा ` गोपालः कथं ATT wat दि वे स दोवाच at द वे wan एको SA") पू नारायणो देवः RB ॥ ay, सवाडहोति। ‘ay’ aay, गोविन्दः, यत॒ a, "खामी," wate सखभेक्तेत्ययं; ॥ २२ ॥ wa विटितठत्तान्ता गान्रव्वी पुच्छतीव्याइ सा हविति। ‘ar’ गान्धर्व्वी,(र) मनिम ‘sare’ | किम्‌ catagre, कयमिति। cafe: छष्णो गोविन्दः "खता", “गो पालः,* "कयं वा,° “जातः, “कथं वा, ह aa, TS Bay? AA, ATA, ATT, TY मन्त्ः,“किंवाऽस्यखानं, | ‘qual ट्‌ वक्यां जातः, “खस्य, “ज्यायान्‌” व्यः, “रामः, “qt av fe रूपादिः, aafa’ cae: | "कौट ए,"“एजा,'“खस्य,"“गो पालस्य, भव तिः, "साच्तात्‌ प्रज्नतिपरः' मायशः, “यः परस्मात्मा, Woven’, "कथं wad,” भूम्याः, fe)? परसिद्ध, सहोवाच ate a को Wife “सः, मुनिः, Se किल, ag सिद्धौ, "तां "गान्धर्वम, (उवाचः ॥ २३ ॥ पस्नोत्तरगभां छष्णब्रह्मणः कथयामव तास्यितु छ शखरूपमाद् | ‘wa,’ 'इ्ःकिल, yaa’ ङरेरादौ, नारायणौ देवः, आसीत्‌ इतिगेषः॥२४॥ [म कि श पि ~ a val feo xia घ, चिशितपुखलकपाटः। २ मान्धर्वी राभा इति जीवमखामिभिश्क्रम | WHT मामः | ] श्रीकृब्यावताररष्ठतलविषयकप्रन्नः । १९ यिन्‌ लोका ओता प्रोता तस्य ₹तपद्माच्नानोऽल- योनिस्तपित्वा५ तस्मे दि ac ददौ ॥ २५॥ स कामप्रश्नमेव वव्रे तं TS ददौ ॥ २६ ॥ स दोवाचाल्योनिय्यीऽवताराणां मध्ये ASIST को भवति येन लोकासष्टा देवा्ुषटा भवन्ति © यं सतवा मुक्ता अस्मात्‌ संसारात्‌ भवन्ति कथं वाऽस्यावतारस्य ब्रह्मता भवति ॥ २७॥ नारायणत्वं तस्य कुत इत्यत are, afafafe) ‘afar देषे, "लोकाः, “खाताः, दीघं तन्तुषु पटवत्‌, ate’, तिय्यकतन्तुु पटवत्‌, "तस्य हतपद्माव्नातोऽनयौनिः", “पिला, (९) स्थिताय ‘wa’ ब्रह्मणे, नारायणः "वर ददी? ॥ RU स इति | 'सः"तरस्या, “कामप्रशरम इच्छया Ta, “Ea,” वर “वजे,१(४) नतं दासी ददी" PRE A | खहति। waa: “अनयो निः, नारायगम्‌ “उवाचः, योऽवतारा- गामिति। ह विश्वाश्रय वव यवताराणां मध्ये", ‘ay, श्रष्टोऽवतारः, सःऽ “को भवतिः । येनति। Ga खवतारण हेतुना, लोक्तुदाः?, १ अढयोमिः स पिता इलि च, चिद्छितपुरूकपाढः, was पिता माराय इति मारायर्याष्या | २ स्‌ सटावाचाल्रयामिरवताराशां मध्ये ASAT: को भविता Va Sar: Bar भवन्ति इति घ, चिकितपुस्तकवाटठः | a after चा्मानं sara इति जोवगो खाभिश्ाख्या | ४ WaT यत्रं यदश एष्छामि wernt देरोति यथे इति गोगगेखाभिष्वाष्छा | # ge मोपालतापन्यां 7 खन्रभागः। स होवाच तं हि नारायणो देवः सकाम्या मेरोः WF) यथा IA परयो भवन्ति तथा निष्काम्याः सकाम्या भूगोलचक्र aa पथ्या भवन्ति तासां मध्ये साक्तात्‌ ब्रह्म गोपालपुर iia ॥ ₹८॥ सकाम्या निष्काम्या देवानां सवेषां भूतानां भवति) यथा दि वे सरसि पदं तिष्ठति तथा भूम्यां तिष्ठतीति चक्रेण रक्िता दि (द वास्तु Hala, a LA मुक्ता BGT संसारात्‌ भवन्ति" | “कथं वा, ‘ae ASE, “अवतारस्य, श्रद्'खरूपता “भवतिः वत्तते ॥ २७ ॥ . स हौवाच afe नारायणो देवः | faa) (सकाम्याःः कामफलेन सहिताः, (मरोः wy’, "यथया सप्त पय्यो भवन्ति, तयाः, “निष्काम्बाः” wae, Garay कामफलदा, अधिकारितारतम्येन “भूगोलचक्र," ‘aH पयय :› अयोध्यामथरादयः, ‘wafer’, avai’ qa, aa, “गोपाल wey गोपालवश्रस्य विश्यीराश्रयभता wa, यद्वा wat waa पालिता 'गोपालपरी' मथर, ‘fe’ fafaa, rata ब्रह्य, भवति, ब्रह्य पकाश्रक- त्वात्‌ ॥ २८॥ ¦ सकाम्या", “निष्काम्या, Cara’, equi,’ ‘waa’, a ययाभजनं wafa, aur’ atta,’ “पद्म”, ‘fasta’, “तया, भूम्यां", गोपालपुरी १ स्काम्यामृते मेरोः ङक इति घ, चिकितपस्तकपाढः। २ VHT भताना भवनि यथाह्िवे सरसि पद्यः fasfa तथा vat fusanfa Aa VTS ब्रद्यगापारपुरी fe भिष्वाम्या sara च भतामां भवति इति घ, fafa THATS: | उभरभागः। ] ष्डद्‌ादिद्वाद्‌शवनकथनं । . ` Be AAU) TAS ोपालपुते WAAC) ॥ ९९ ॥ वृ चट्‌ वदनं मधोमेधुवनं तालस्तालवनं काम्यं ATRL TSN Wa कुमुदं कुमुद वनं खदिरः खदिरवनं भद्रा भद्रवनं भाण्डोर इति भाण्डोरवनं MA ST STH) बरन्दाया बन्दावनमेनैराड़ता पुरो भवति ॥ ३०५ | fase “इतिः गोपालपुरीत्यस्य qu aq सव्व सिदसजन्नां द श्यति 1 ‘wan रचिता fe मथुरा, 'तस्माद्रोपालयपुरौ भमव तिः॥२९॥ साच मथर दादशवनेरादता भवतीव्याङ, टङदिति | see’ ABET; डति altura 'डददनम्‌,ः रकं(१)| aah’ दे त्यस्य, सम्बच्ि ङतिकार्ात्‌ मधुवनं," fedta(a) | (तालः, awa इतिकारणात्‌ "तालवनं, ear (३) । “कामय कामदेवः, ata इति “काम्यवनं,' चतुथं (४) | ‘ween, वततत इति(*) "बलवन," पञ्चमं (५) "कुमुद, वर्तत इतिकारुणात कुमुद वनं," षष्टं (€) । “खदिरः,” ana इति- कारणात 'खदिस्वनं, सप्तमं (७) । “भद्रः टच्तवि्ेषः, awa इति- कारणात 'भद्रवनं,(५) अद्टमं(<) । (भाण्डी रः” (दतिः नाम वटः, वर्तं ९ चक्रेण रचिता हिध मथुरा इति घ.चिद्छितपुखकपाठः | एतस्य चक्रेण वेग्णवेन en “se सुटशनेन रचिता पालिता THAT नारायण्प्रणोतः। २ THE गोपालपुरो दि भवतौति ष,चिद्छितपुस्तकपाठः। | दभद्रो भद्रबनं Te Trad भाष्डोर इति भाण्डोरवनं Net लेडवनमिति ष, चिद्ितपुखकपाटठः। | ४ बला ग्रीदरः Tal सा यचालीति अण्ादिलात्‌ बलतः, इति जोवगाखामि- at St | ५ भद्रो बलभद्रः खेलति यज इति भद्रवनसिति जीवगाखामो | ॥ ४२ गोपाखतापन्षां [ खकरभागः। तच Aaa गदनेष्चव देवा मनुष्या गन्धवा नागाः किन्नरा गायन्तोति नुत्यन्तोति ॥ Se | तच दाद्शादित्या रकाद रुद्रा अष्टौ वसवः सप्त सुनयो बरह्मा नारदञ्च पञ्च विनायका वोरोश्वरो Vat अम्बिके ङतिकास्यात्‌ (भाष्डोरवनं,' नवमं (€) । Bt: रमा, तस्याः, afar साधकानां शौघ्रमाविभोवात तदनं “ग्रीवनं,(९) दण्मं(१०) । लोहः नाम कश्िदसुरः, सः तपसा यज सिद्धिः प्राप्तः, तत ‘ateaa,’ रखका- | SH (१९) \ SAM, वनं, “Salas,” द्वादशं (१२) ॥ Fo तज तेच्धेवेति। ay मचुरासमौप, Gera’ द्वाद्श्खपि रवं विधेषु प्रागक्तपकारेष, “गहनेषु” दे वाः» “मनुष्याः,” “गन्धवा, (नागाः, “किन्नराः, “शतिः पसिद्ध, “गायन्ति, पुसिद्ध “ख्यन्तोति" ॥ ३९. । an तेष द्वादश अपि वनेषु दादभादित्या इति । वरखः(९) सूयः (x) वेदाङ्गः() भानः(8) eau) स्विः(€) गभस्तिमान्‌(७) यमः (<=) । ददिरख्रताः(€) दिवाकर (१०) भिचः(१९) विष्युः(९२) | warew रुद्रा इति। < वीरमद्खख ware गिरिश (तोयकाः | अजैकपादद्धिव्रधुः पिनाकी च तथापरः ॥ भुवना धो खरचयेव कपालो च fest परतिः। स्थागर्भग इति परोक्ता रुद्रा रकादश्टभुताः॥ च्छद्तैवसव इति | “धरुवो धर सोमः स्यादापच्ेवानिलोऽनलः | Tye प्रभावख वसवौऽद्ौ प्रकीत्तिताः"” ॥ _- ------- १ Read खोवनमिति जोवगोखामी | ~ SHOT: | | गणश्चरादिस्थितिकथनं। ४३ रो गणेश्वरो नोलकण्ठेश्वरो विश्वेश्वरो गोपालेश्वरो भद्र अरोऽन्यानि लिक्गानि( चतुविंशतिभेवन्ति ॥ Se hi डे वने सलः RU भद्रवनं तयोरन्तदादशवनानि पुण्यानि पुण्यतमानि तेष्वेव टेवासिष्ठन्ति सिद्धाः fae प्राप्ताः ॥ ३३॥ सत्त मुनय xfa | कश्यपोऽजिभंरदाजो विखाम्ज्ाय wea: | जमद्भिवंसिष्ख wha मुनयः स्ताः? ॥ ब्रह्मा, नास्दटखः। ‘wy विनायकाः", “ate: (१) vate: (२) आअमोदः(३) खमुखः(४) दुमुं खः(५ )तथा? इति पोक्ताः। वीरे खरः(९) शदेखरः(२) अम्बिके खर :(३) Warat:(2) नी ल कणठेग्छ रः(५ ) विच्चे खर :(¢) यौपालेखरः(७) भग्ेखरः(<) इति set लिङ्गानि 1 तया ‘aria,’ (चतुव शतिलिङ्ानि भवन्ति" ॥ ३२ ॥ | द वने इति | “दे वने,"“सत *(९) qua, रकं “छष्ण वनं, | दितीयं .भग- वनं, । (तयोः दयौ वनयो, “न्तः” मध्ये, “दादश वनानि , भवन्ति| कानिचित्‌ ुरानि," कानिचित्‌ "पुखतमानि, av’, area, पि "सिद्धाः जातिविशेषाःष्देवाः', “तिष्टन्ति went: सिद्धा देवाः, “सिद्धिं पराप्ताः 132 4 अ तुं वदन्नेव म्रेधावतारमाइ, ततर हीति | fe’ zara, \स्नदा्ानि शिङ्गि इति घ, चिद्छितपुकपाठः । रनदायानि रततुरमृतीनि इति नारायशः। 2 = वनेस्तद्ति भित्र द्वादशभ्य द्ति नराथशः। 89 मापाल्सापन्थां [ WaCuta: 5 तच हि रामस्य CAT: TR TETRA) eA रदरस्यानिरूदमूत्तिः^) छष्णस्य कष्ण मूत्ति(२) ॥ २४॥ वमे वं मथुराखेवं द्वादशम्‌ लयो भवन्ति ॥ २५॥ एकां डि at यजन्ति दितोयां डि बरह्मा यजति ठतो aan यजन्ति चतूर्थो मरूतो यजन्ति पञ्चमो विनायकां यजन्ति षष्टं वसवो यजन्ति सप्तमोखषयो यजन्ति अष्टमीं ay तेष, ag’ बलदेवस्य, ‘care ‘afa’ ‘qaqa’, श्रयन्नाख्याः ममू त्तिः" .अनिरुदस्य,' ‘afaweret ‘aft, ‘garg,’ ‘Rayer Alu,” खस्तोत्यथः ॥ ee ॥ णवम्प्रकाराः तेष्येव “वनेषु, तथा WAN: मथुरा aw- राप्रदेशेव, “दाद शू त्तयः” । THAR) ATR) देवी(द) मानवी(४) विधुनाश्िनौ(4) काम्या(ई) अघो (७) गान्धवी (८) गौ:(€) अन्त न~ स्था(१०) खपद ङुता(१९) TAMAR) ॥ ३५ ॥ बाद मुत्त नां प्रत्ये कमुपासकानाच.। Tat?) दि रा यजन्ति' | 'दितौयां(५) war यजतिः । (हतोयां*,(९) ‘rere’ सनतकुमासादयः, व्यजन्ति" ‘age, (ata, म रखदूःखाः, "यजन्ति “पञ्चमो(=) विना- —_—_~_— ९ प्रष्टं दयन्न द्रविशं यस्यास्तादशो Tay मन्निः दति नारायणः | Ra fatal खअनिर्द्वा garera} afa yy दूति acre: | दे GMT श्यामा चासौ मृत्तिख waaay: दति नारायश्षः। ,. ४ एकां प्रथमां रामस्यम्नि' टखद्नस्थां WaT बद्रलोके | a ददितौयां प्रद्युम्नस्य gfe मधुवनस्थां त्र्या ब्रह्मलोके | € ढतोयामनिर्दमत्ति ` तालवनस्थां wes: सत्यलोके | ° चतुर्था छव्णमत्ति ` काम्यवनस्थां मरतो देवा देवलोके | ८ पञ्चमो पना राममभि ` बडलवनस्थां विनायकाः | खल्रभामः। ] TRE TITY प्रयेकोपासकोक्तिः। ४५ (> गन्धवा यजन्ति नवमोमश्एरसो यजग्ति दशमो वें ET दनि तिष्ठति एकाद शमेति aud गता दादशमेति wet तिष्ठति(*)॥ ३६॥ तां दिये यजन्त ते ल्यं तरन्ति मुक्तिं लभन्ते। यका यजन्ति" | वष्(र)वस वो य्जन्तिः । (सत्तमो) मुषयो यजन्ति | ‘areal (?) गन्धवा यजन्ति । नवमी(*ू)मपसरसो यजन्ति | 'दशमो(९) a, ‘aera तिति'गुपता तिष्टति, इत्यथैः। “रकाद श्रमेति,(०) या पसिद्रा, सा ‘aque’? विपदं आकाशस्य, “गता' प्राप्ता । द्दादश- मेति,>(८) या सिद्धा,सा भूम्यां तिति" । ag ॥ ततजकानां फलातिश्रयमाड, तां Pia) । ‘av भूमिं मूर्ति, थये Canal दि दि बौष्यन्तद्धा ने तिष्ठति रएरकादश्चन्तरोक्तपदं गता दादरशोतं aaa तिष्ठति इति घ, चिद्धि तपस्तकपाठः। रतस्य दशमो मन्ति fe निशितं fer qay कस्या- न्तद ने तिष्ठति, अन्नरोचपदम अन्तरोचलोकः तं गता प्राप्ता, दादशौभम्यां waa, दूति नारायशप्ररेतोऽथेः | ९ षष्ठी पुनः प्रयुलमूत्ति ` कुमुद वनस्थां वसवो यजन्ति । द सप्रमों पनरनिरद्रमत्ति" खदिरवनस्थां ऋषयो यजन्ति | Yet पन छष्णसूत्ति भद्रवनस्थां गन्धवा यजन्ति। ५ नवमीं पनरपि भाण्डोरवनस्थां cast अप्सरस यजन्ति। € दशमी water परदयन्नसृत्ति रन्तद्धानं तिष्ठतीति सा कदाऽपि न प्रकरौभव- तौति तस्या उपासका अपि म खन्ति। ° रकाद्‌शमा CHW सलोडवनस्था अनिरद्रमूत्तिः खपदं दारकां waar वा War | | G giewar दूति eet दन्दावनस्था ुव्णमृत्तिभू म्या sasha यओीगेाविन्य- WATS गावद्ध नधरगापीनाथादययभिधाना भूम्यां fasfa इति जीवगाखामिप्रणोतोाऽथंः | cafe ये यजन्ति इति घ.चिङ्कितपस्तकपाठः। तदिति ane षद शथिकिषदः प्रसिद्धा देवा यजनीति। अथवा ताति दादरशमर्नीनामित्यादि, नारा यशग्धाष्डया | ४६ गापाखताधन्धां [ SAKA: गभजन्मजरामरणतापचयात्मकं दुःखं तरन्ति ॥ ३७ ॥ TTA श्लोका भवन्ति | प्राप्य मथुरां पुरं wat’) सदा ब्रह्मादिसेवितम्‌ | न श्ङ्खमचक्रगदाशाङ्गरक्ितां मुशलादिभिः॥ इट ॥ यचासौ afar: छष्णस्लिभिः शक्तया समादितः। ash रामानिरुद्वप्रययुन्ेरुकिसिण्या सहितो विभूः ॥ se ॥ चतुःशब्टो HATA GST समुदाइतः(९) ॥ ४०॥ यजन्ति, a, aq’ अविद्ाकामकमोसख्य, "तरन्ति" तदिमुक्ता भवन्ति, इत्यथः | ‘afa लभन्त । गमभजन्मजरामरणताप्यात्मकं' खाध्या- त्मिकाधिरै विकाधिभौतिकतापच्रयोत्‌थं, ष्ुःखं तरन्ति", carga विद्यादीनां निर त्तत्वादित्यथंः ॥ ३७ ॥ AN sau मन्लसम्भतिमाइ, तदपौति | “तत्‌'तज्र मथरायाः छष्याख्रय- त्वे ब्रह्मादि स वितत्वे च, “णते सो काः" मन््ा सपि, wafa, इत्यथः | प्राप्य मुरां पुरें सुम्यामिति। तां मथुसं पुरीं पराप्य, देवा मनुष्या गन्धवोदय त्िषन्तीतिशषः। कौदृशं, “शद्खचकगदाश्ाङ्गःरच्तितां,' तथा भमुशलादिभिः' बलदेवाद्यायुधेः, उपरलच्ितां, इत्यथः ॥ ३८॥ यज्नासाविति | ‘fafa’ बलद्‌ वादिभिः, “शत्या रविमिणया,सश्डितः ‘aay’, or dfga’, तां get “प्राप्य, दे वादर्यल्लरन्तोति सम्बन्धः । दमेव fasutfa, रमानिरुदधपरयुमनेरिति ॥ १३९ ॥ तदेवं छव्याएवतारोऽवताणं BST मथुरा चास स्थानमिलयक्त भवति | कथं वे अस्य MAM भवतोत्यारे सत्तर वक्त प्रणवार्थं माइ, चतुरिति १ प्राप्तां मथुरां रम्यामिति ख.चिकितपुस ats: | ७ ॐ R BKC: रशत दति टीकासम्प्रतः aa: | खन्षरभागः |] खोमोपालसर फलद नं | 8७ AMET परो रजसेति सोऽदमित्यवधाय्ात्मानं गोपा- लोऽमिति भावयेत्‌ ॥ ४९॥ स ALATA स॒ ब्रह्मतमधिगच्छ ति(स ब्रह्मविद्धवति॥४२॥ यो मोपान्‌ जोवान्‌ वे आत्मत्वेनाखष्टिपर्यन्तमालाति स॒ गोपालो भवति ओं तत्‌ यत्‌ Are परं ब्रह्म छष्णत्मको चत्वारः, शब्दाः, रामानिरद्धारयो वाचकाः,यस्य “चतुः ज्ब्दः" apy: | “र्वाः” इ -अर:,'भवेत्‌? भवति aw हेतुमाङ, atyteafa । ‘fe’ TAA कारणात्‌, 'यौङ्कारस्य', अकासोकार्मकाराद^माज रूपैः “eats,” ‘aa’, targa निरुडक्नव्याभिधेयो युहसमुदाय इत्यथः ॥ ४० ॥ यं च Gal मुक्ता अस्मात संसारादित्यस्योत्तरमा इ,तस्प्रादिति | “तस्मात नय € Ne ~ 14, CHS कामकंम्नात्मकात्‌, UL’ Kad विधौ यः; eas,’ "सोऽहमिति, ara’ मनसा fafau, arate’, atoretsehafea area’ | रजसति सन्धिश्छान्दसः। आत्मखरूपगोपा चात्मा हमिलयु- पासौतति वाक्याथ; tee i fafagture: फलानि दश्षयति । “सः उपासकः, “मौत्तम्‌' अविद्याकामकम्म fain, aad’, ‘a, Age’ रु वड इतत्वम्‌, ‘afa- गच्छति" । अचर हेतुमाह, स ब्रह्य विद्धवतीति, ॥ ४२॥ युत पर्तिपुवंकं गोपालकत्वं दशयति । “गोपान्‌” जो वानु.“खात- aa,’ “आाखुष्टिपय्य न्तम्‌, “खालाति' खादन्ते खीकरोति । पदार्मुका ९ तस्मादेव परो रजसे नम इति माऽरमित्यवधाय्ये गेपालाऽदमिति भाषयेत्‌ स aaa a गति च.चिद्ितप॒स्कपाटः। ge गोपाख्तापन्बां ` [ खजरभागः। नित्यानन्देकङ्पः(९) TEATS गोपाल श्व परं सत्यमवाधितं सोऽदमित्यात्मानमादाएय AAS GA आत्मानं गोपालो- ऽमिति भावयेदिति स॒ एवाव्यक्तोनन्तो नित्यो गोपालः॥#४३॥ मथुरायां fafa wea भविष्यति । शङ्खन्वकरगदापद्मवनमालावतस्तवे ॥ ४४॥ वाक्यायंमाह, स मौपालो भवतीति । गोपालत्वेन विरशिष्टभावनामुक्ा aaa तामा, st aa यत॒ सोऽडमिति। सेन्तच्छब्दाभ्यां वाच्यं यत्‌", “परं ब्रह्म," "सोऽ, इत्यव घाय्यातानं इत्यनुवर्तनीयं, ततः (कृष्णात्मको नित्यानन्दे करूपः, aren’ इति मावयेदि तिरेवः | कष्यामक ड त्यस्येव व्याख्यानं नित्यानन्देकरूप इति | कष सत्तायामिति MAURY TACIT ATMA AS गो पालेकयभाव- नामाह,खान्तदूतौपाल र्व wt सत्यमिति | aware "पर qa- nated, ‘wa, wore Ta,’ a ware: “arwa, “= fa,’ arena,” ‘HAM, Ae च्ात्वा,“रेक्यं Fata’ । तदेव विणो ति, खत्मानं गोपालोऽहमिति भावयेदिति! गोपालातमैक्यभावने हेतुमाह । "स॒ रवाव्यक्तोनन्तः', तं भावयेदिर्थः। मायायामतिव्या्निं वास्यति, अनन्त इति । दशतोऽनन्तत्वं मायामामपोत्यत are नित्य इति। पुरषाथंेतुतामाङूगोपाल इति॥ 3g i | कौ वास्पयावतास्स्याश्रयो नित्यमित्याश््य नारायणो ब्रह्मां Tare, मचरायां खितिरिति। यों “शङ्लचक्रादिभिसार्तः ‘qa’ प्रसि, तस्य “मे सवेदा मथरायां स्ितिभेविष्यति,' caw: ॥ ४२ ॥ प = ar न= Q St aad यम्‌ तत्‌ स्‌ तत्‌ परं ब्रह्मादमके नित्यानन्दौकरूप दूति घ,विकि तपुखलक UIs: | | : खशरभागः। 1 ARNT SA TEAS | ४९ fered पर ज्यातिः(५सखपं रूपवर्जितम्‌ | इदा मां संसरन्‌) ब्रह्मन्‌ BAIS याति निधितं॥४५॥ मथुरामण्डले(शयस्त THRU") IAG वा । Trae प्रतिमां मां च) स॒ मे प्रियतरो भुवि ॥ vs तस्यामधिष्ठितः HUSA TAT सदा | faqeufafa | “विश्वरूपं, ‘ae’ sand faa, “व्योतिःखरूयः खप्रकाशं चैतन्धामकं, tera: ‘euafsd’, ‘ai’, “wet dae’, qua: “निचितं aae याति? ॥ ४५ ॥ कौटभौ पूजस्ये्स्यौ रमाह, भथुरेति । ` "मथुरामग्डले यसु जसू Ay featfy वा,८प्र तिमा शलादिमयी, at चः, ध्यानभावितं ata’, सम्यक्‌ “चयेत”, “सः, A मम, “four, age, भवतिं wad । तस्यामिति | = ब्रह्मन्‌ "तस्यां" (<) Aveta, ‘afufea:’ खधिष्ाय खितः, AME, ष्टं “त्या सद्‌ा पुज्यः'। WAS हपु ज नोपदे शम- fara at सम्यदायं दशंयति,चतुद्धा चति । पूज्यत्वेन अधिक्रियन्त इति १९ चित्खरूपं परः व्योतिरिति ख.चिद्ितपुस्त कपाठः। ₹्सदामां संसरच्चिति घ.चिख्ितपुखकपाठः। ९ मधुरामण्डले दति घ,चिद्ितपुखकपाठः। ४ अम्बूदौप इति तचापि भारतखण्ड तचापि ख्पतपुरौषु तजापि मधुरायां विष्टे इति बोद्धव्यमिति नारायणः | 4 aaa प्रतिमां प्रीत्या इति ख, चिकितपुखकपाठः। ₹ तस्यां प्रतिमायामिति नारायशजीवगोखामिभ्यामुक्ं | । 9 Yeo मेाषाषतापन्दां [ उनरभामः। सास्याधिकारभेदत्न दि कः चतुद्धा क म(९) Walt माम्‌ We oH ~ AMSA लोका FHM सुमेधसः | गोपालं सानुजं WHAT VE तत्परं ॥ ४८ ॥ गोपालोदमजे निद्य; TS सनातनः | रामों अनिरद्रोदमात्मानमष्येद्‌ FW ॥ ४९॥ मयोक्तेन प निष्कामेन मयोक्तंन SAAT (९) विभागशः | "अधिकाराः खस्य रूपाङि, तेषां .भदल्रेतः fanaa, मां चतुधा wate’ ॥ 8७ ॥ इदमेव विङ्शोति। '्युगानुवन्विनः gaze: लोकाः", ‘xe’ Aula, गोपाशादिकं मां'यजन्ति" चतुक इं वियोति, गोपामिति | नु Tate जायेते wat पदु ख्ानिदङ्ै, ताभ्यां afen, arya,’ "गोपालं । ates, .रामङक्विय्छा ay, वन्तमानं। तया च गोपा- लसङ्वंयप्रय्‌ मा निदटात्कचतुब्य्‌ इः wet afer set भवति । पनः कौशं, (तत्परः रामादिव अनुरक्तं । यदा “तत्पर, रकां यचास्यालया, यजन्तीति सम्बन्धः ॥ 8८|| यं aga इ रक विष्णुरेव नतु feat: एथयगित्याडइ, गौपालो- इमिति | गौपालादयच्रत्वारोपि ‘ae’ विष्णुरेव, ततः “आत्मानः विष्णं मां चतुरविंधं, "बधः" fasta, quad’, इत्यर्थः ॥ ४९ ॥ मयोक्तेनेति। मया'मन्वादिरूपिशा,विभागणो वर्माश्रमादिमेद प्रोक्तेन ९ अधिकारिभेदत्वेन इति ख,व.चिक्ितपु खकद्वयपाठः। अथिकारिमेदनं यलनेऽधि- कारमेदस्तेनेति Naan) अधिकारिशं भिनन्नीति अधिकारिमेदं रूपं ager सेम ति arcraw: | ९ निष्कामेन फलाभिसन्धानरङड्ितम इति नारायणः | खश्रमागः। ) ओरोशव्धामक्ामां ततुप्ियलभथरावस्पितिनोक्धिः | ra) तेरयं() Gora वै भद्रकष्णनिवासिमिः॥ ५० ॥ तद्रमगतिद्ोना ये तस्यं मयि परायणाः। कलिना ग्रसिता ये वे तेषां तस्यामवस्ितिः ॥ ५९॥ यथा त्वे सच FA यथा रुद्रो गणैः सश । यथा भरियामियुक्तोषं तथा भक्तो मम प्रियः॥ ५२॥ स होवाचाज्योनिश्चत्मिंदेवैः कथमेको टेवः स्यादेकम- "धर्मश? Tins, aKa: “निवासिमिः,' By प्रसिद्धः जयश्रमध्म, “अय wesw: हव्यः, शघजनोयः,' इत्यर्थः ॥ ५० । खधमंविद्धोनानामपि मत्पसावगानामेव nerfed त्वभक्ता- नामित्याह, तद्धमंगतिौना इति। (कलिना, रसिता" gen: सन्तः, .तद्धमेगतिडौनाः" (र)खाश्रमाचाररहिता खपि, ‘a, तस्या, wt मत्यस भवन्ति, "ब aa’, खव “तस्यां पयां, "अवस्थितिः, नान्येषा- नित्यः ॥ ५९ ॥ | अज हेतुमाह, ययेति । “यथा^'ुजैः" सनकादिभिः, सड त्व,” aur, च ‘Nah ae,’ “axy, ‘aut,’ च “्िया,' (वअभियक्तः" सहितः, ‘are’, मम भियः, ‘an’, ‘wat मम प्रियः", अतस्त पुरि भक्तानामेवाव- fafafcfa wa: aves ‘ay रस्म बोधितः, “इ” प्रसिद्धः, “etfa:,’ ‘sary | fay ‘cwafizay गोपालरामादिभिः, “कथमेको देवः स्यातः, अनेकेवामेकलतव ९ acetate ख, चि्धितपस्कपा दः | २ तदूमति भगवदम््ङूपा या मतिस्तथा Chr: य किन afy परायणाः समाचितवन्त कलिना प्रसिताः पापासक्ताः तेषामपि तस्यां मथरायां मथरामण्डशेऽवस्थितिव्वस्योऽषि कार इति मथ रायाः छपाखलेन सवय तौयतः अषटयरमक्कमिति Samar | ४५२ गोपातापन्धां [ wrest: | स्रः यदधिश्रुतमनेकाक्रं कथं भतं स चोवाच तं दि वे पूव्यं हि एकमेवादितोयं AMA तस्मादव्यक्तमव्यक्तमेवा त्तरं TH SAU ACA मदतो( वे ङ्गारस्तस्रादेवाइद्धारात्‌ पच्चतन्माचाणि तेभ्यो भरतानि तैरावरृतमन्रं भवति अक्तरोद- व्याषतमिल्य्थः 1 “खुकमल्तरं,' “यतः प्रणवाख्यं, “विश्रुतं, afe ae’, गोपालरामा दने कात्र” भूतं" जातं । स हेति | et cae’ प्रसिधः; fam: “तं हि वै",“उवाच' । खकस्यानेकात्मकल्वमुपपादयितुं तस्य जग- नमृलक्तारलं वक्तुमाह, ys दि रकमेवादितीयनिलत्यादि । वं" Vz: प्राक्‌, ‘Ue? सजातीयभेदराहितम्‌, “णव ब्दात्‌ खगतभेद रद्ितम्‌,“अदि- तीयं” विजातौयभेदर हितम्‌, ¶्रद्य^“खासौत्‌" | TAT? ब्रह्मणः, “MATH सर्वं काय्यं कार गशक्तिः,अवयक्तम आसौत्‌ | अवयक्तमेवेति | aa aera,’ तत "अच्च र” AQ C4, तच्छक्तिरूपतवात्‌ | (तस्माद च रान्मत्तत््वः। “मतो वे ङ्कारः” | खङ्गा रवगेलो प्ान्दसः। "तस्माद वाइङ्गासयत्‌,' "पच्चतन्मा- आणि मृतसूष्छापस्पयायाः, Tay, ath” THE भूतानि, Kaa | तेरातमिति। “ay awecifef काय्यंमूतेः, “ऋाढतम्‌' व्याप्त, “अच्तर,” चेति चटश्रावादिभिरिव मुत्‌ अच्तसोदमिति। अव्याङ्ृवाच्तसात्मको faq: gt, aT EY । ङ्का रात्तसत्र्म- सेक्योपपादनाय Style ब्रद्मधम्मानाषह, अजर इति । “अजस्ोऽमरः' जरामर गणन्यः,“अभयः'व्यविद्याकामकम् श न्यः,“ अमुतः" अनन्दा कः? खङ्कार इति wa: | तथाविघब्रह्यप्रतीकत्वात्‌ we च्पच्तर धम्माना ह, त्रस्चेति। “अन्तरः” अव्या छतास्यः,' अभयं दि वे ब्रह्म, ब्रह्मशक्तिसमु दाय- ९ AAA मदान्‌ मरतो वे Xa ख, घ, चिद्छितपुस्तकद्वयपाठः | खशरभागः।] Were TAM: | ५२ मोद्धारोदमजरोऽमरोऽभयोऽग्डतो ब्रह्माभयं दि वे स सुक्तो- WA AACA SAAT” विश्वदपं(२) प्रकाशं व्यापकं तथा एकमेवादिनोयं बरह्म मायया तु चतुष्टयम्‌ ॥ ५३॥ PSM AAA रामो अकाराक्तरसम्भवः। तेजसात्मकः A उकाराक्तरसम्भवः ॥ ५९ ॥ प्राज्ञात्मकोऽनिरद्धो वै मकाराक्षरसम्भवः। रूपत्वात्‌ | अथय ब्रह्म धन्ननाह, क्तौ दमिति । “अष, मुक्तः” अविदा- स्परशंरडितः, “असि, “यच्तरोहम' अविनाशो खम, ‘afa,’ xa: | AFL, AT, TAMA AAG त वात्तरमव्याछतं Ta, तच्छक्िरूपत्वादिति faafgate: | wad ब्रह्मचेत कथं चतुदयं सम्पत्रमित्याश्ड्य मन्तमाह, ‘quatre feed पकाशं यापकं तया रखकमे वादितीयं ब्रह्य माययातु चतुदटयम,' इति स्यदः ॥५३॥ मायया चतु द्यत्वं विदधणोति, सौददिणौतनय इति अकारान्त रावच्छिन्रया मायया सम्भवः आविभवा यस्य सः “व्क्राराच्तरसम्भवः," aifemiaaa’, aa: fagaat जाय्रदवस्थाधिषाटसमट्िरूप- इत्यथः | तेजसात्मक इति | उकाराच्तरावच्छिन्रया मायया पादुरभ॑तः, “पटुः, “तेजसाम कः” खप्रावस्थाधिष्ाढसमष्िरूप इत्यर्यः ॥ ५७ ॥ urea इति। मकारावच्छिन्नया मायया प्रादुभे तः,.अनिरुडधः,' शप्रान्नात्मकः' घषण्यवस्थाधिष्ाढसमद्िरूप इत्यरः | श्रीकगस्त चवस्धा- ९ स सक्तोरमस्डि अच्चरोदमसि अजोरमसि wea fe ससत्षामाचमिति ख, चिक्कितपुसकपाठः। | | ९ चितखरूपं प्रकाश्मिति ख, घ, चिक्धितपुस्तकद्यपाठः | ५8 गापाखताषन्धां | [ Swe: | अदं माचात्मको छष्ो यक्षिन्‌ विश्वं प्रतिष्ठितम्‌ ॥ ५५॥ छष्णत्मिका जगत्‌कर्ची FAVA VTA | ब्रजस्तीजनसम्भूतशरुतिभ्यो ब्य सङ्गतः ॥ ५९ ॥ प्रणवत्वेन प्रछतिं वदन्ति ब्रह्मवादिनः। ` तस्ादोडारसम्भूतो गोपालो विशवसमावः॥ yo | RASA पद्यते ब्रह्मवादिभिः। जयातोवं तुरीयं चाम्याङ, खदंमाजात्मक इति । ‹“खदमाजा' faa- स्तोनृश्चाया, “aeatat feat निव्या यानुच्वायौ विर्रेषतः” xfa- छते; | तदात्ाकः' तत्मकाश्कः, ‘aa, सखिन्‌" सदानन्दात्मके wa, ‘fog, ‘ufafed’ खध्यस्तम्‌ ॥ ५५ ॥ बिन्दुघतिपाद्या «fart मूलपृशतिरूपेत्याश, कश्या्मिकेति | छ शश्नक्षिरूपत्वात्‌ शक्तिश्क्तिमतोखाभेदात्‌ छष्यखरूपा ‘ane,’ qarata:,? were, इति we: | atest रक्मिगौत्याडह, व्रजस्नी- जनसनम्मृतेति । श्रजस््ी जनेः, (सम्भूताः परसिद्धाः, याः श्रुतयः, ताभ्यः, ufere: यो ब्रह्म सङ्कः," aaa हेतोः hae | ‘waa’ प्रकृतित्व सत्यत्वादिगणरोप्ेतुत्वं, तेन रतुना श्रद्यबादिनः, यदा विच्तेजसादिरूमेख चतुधा संखषितम्‌ xard: | वस्या; ‘rate’ "वदन्ति" । "तस्यात्र खरूपतवात्‌,“ओङ्खारे "सम्भूतः" परछ्लतिपतिपाद्त्रात्‌ प्रादुभू a, ‘ature,’ fore ferr इ तयं; wot ज्ञीमोद्कःस्स्येकयत्वमिति | “जीमो इगरयोः.रेकयत्वं ब्रह्मवादिनः वदन्ति | अतः तत॒ “च्यते, वौजाद्ः समन्त Kae: । उक्तगो पालभजनं AE सायामतिश्येन भटिति मोच्चफलदमित्या, -मथयरायामिति | (मयरायां SMUT: | J ओ्रीगोषाङ्ध्यामकथनं । “uy मथुरायां विशेषेण मां ध्यायन्‌ APTA ॥ ५८ ॥ werd विकसितं wan तच संखितम्‌ । दिव्यध्वजातपचैसतु(९) चिद्कितं चरणदयं ॥ ५८ ॥ Papas Et तसथं ATA प्रभया युतम्‌ t चतुर्भुजं शङ्खन्वक्रशाङ्ग पद्मगदान्बितम्‌ ॥ ९० ॥ सुकेयुरान्वितं AY ATS’ मालासुशोभितम्‌ | द्युमत्‌कीरोरं वलयं(९) स्फरन्मकरकुण्डलम्‌ ॥ FQ मां ध्यायन्‌, विश्ाकारेय संख्धितः, किं Tarde, weet घंखितः, “विषयः whey, ‘ate, प्राप्नोतीत्यथं; ॥ ५८ ॥ मां ध्यायन इत्यनेन सूचितं ध्यानं विश्रदयति, अट्पभं विकसितं Wow तभ संख्तं दिव्यभ्वजातपजे्छ frafed चर्य इयमिति । “खद पजविकसित,*दयकमल “सं स्थितं, मां नित्यं ध्यायदित्यये, तेन सम्बन्धः | तजादौ (दिष्यभ्वजातपनेः,' “विमृदित, 'वरग्दयं,” ध्यायेत्‌ a १९} ural,’ ‘stared, “प भया युतं," च ‘aber? ध्यायेत्‌ । “Ty uw चतुभिगणितं भुजं, “गरर्खचक्रगदाशाङ्गपद्माग्वितं, ध्यायेत्‌ । प्राङ्कःपस्मयोरेककरे स्थितिरिति बोध्यम्‌ । तम कस्चतुष्टय पद्चधारण- HUTT ॥ ९० ॥ | ag) Gaye age; भ्वितं” ध्यायेत 1 बाङमित्येक- quad जाव्यभिप्रायेख । तथा "कण्ट, भमालादश्योभितं, ध्यायेत्‌ | ९ अङ्काम्बजातपजेखु इति घ, faery खकपाठः। ९ युमत्किरौटमभयमिति ष, चिकितपु खलकपाडः। Xe मोपालतापन्बां [ ङन्तरभागः। दिरण्मयं सौम्यतनुं खभक्तायाभयप्रदम्‌ | ध्यायेन्मनसि मां नित्यं वेणुश्रङ्गधरं त वा ॥ ९९॥ मथ्यते तु जगत्सवं ब्रह्मज्ञानेन येन वा | तत्सारतं यद्यस्यां मथुरा सा निगद्यते ॥ ९२॥ अष्टदि कपालिमिभ्वं मिः पद्म विकरितं जगत्‌ | dared Vad’) सेवितं मम मानसे ॥ ९४॥ तथा य्‌ मन्‌, दीत्तिमान्‌, किरीटः मुकुटः, तं, WI! तया सुरन ‘Aare "कुण्डले, तयो दंयमित्ययेः ॥ ९९ ॥ | 'शिर्खमयंः(रोदे दीप्यमानं विष्य zat 'सौम्यतनुः पसब्नमधुराछतिं, Quay SUA, “अभयप्रद” मोच्तदम्‌, KA | अथवा दिभृजं wlafcare, argue तु वेति | ९२॥ अथ मथुराशन्दाचं माइ । मम्यते," (सवं ,' “जगत्‌,” अनेनेति मच, ब्रह्मन्नानं, गोपालखरूपख, HAR aa, मदनगोपालखरूपेय वा इति ` सम्बन्धः | “यत्‌ अधिष्टानं, हि सम्यक्‌ चानं जगदु मं, निवत्तंयति,तत्वा- सभूतं, ‘aati? “सा, मथुख"पु रौत्यथं; ॥ ६३ ॥ wefan वि कसितमटपकं पद्म वयाकसैति, खअशटटिक्पालिभि- fefa, “अददि कपालेरेव पतैः “सेवितं,” “पद्म, ‘aa, ‘arte’ अन्तः करे, "विकसितं, सत्‌, “भूमिः”, रव ` “जगत्‌ जगदाश्रय, areas,’ aga’ उत्यग्रमित्ययः ॥ १४ ॥ ९ संसारवारिसञ्चातमिति च, चिद्ितपुखकपाठः । २ हिरण्यं तपत्शारकसत्रिभमिति acres: | THETA: | ] ओओगोपाल्लस्य चरणद्रयादिसंवशेनम्‌ | । चन्द्रद्धयंस्विषो दिव्यध्वजा मेरुददिरणमयः(\) आतपं ब्रह्मलोकमधोध्ठं चरणं स्मृतम्‌ ॥ CY A ~ = AY खरूपञ्च वर्तते MHA: स॒ | MATA SGT तस्मात्कथ्यते ब्रह्मवादिभिः ॥ ९६॥ दिव्यध्वजातपर्ैखिहितं चर्णद्यं व्याकरोति, चन्द्रसूर्यं ति इति | “चन््रसयेत्विषः", ख्व "दिव्याः," “ध्वजाः,” | मेदरिति। भमर पवतः, स ण्व “डहिस्णमयः" eqew:, आअतपज्रमिति। ब्रह्मलोकः, खव, ` ‘eqraut, दव्डस्थानौयभरू्परि वत्तमानत्वात | अथधोध्वंमिति । त्रद्या- स्य "अधः," HE, चरणं" चरणदयं, Waa, इत्ययः । खधोध्वेमिति सन्धिः, चर्णमिति सौोवत्वश्च कान्दसम ॥ १५ ॥ ्रीवत्सलाष्कनशब्दाथमाइ | ब्रद्यवादिभिः, ‘aara’ ar, “शरी बत्सलाञ् नं,(र)“कश्यते',यस्मात ass, Ciera “श्री वत्सं" stare “खरूपम्‌,' va परमेश्वरस्य ‘awa, इत्यथः(र)। आश्टिताम्रयादित्वात्‌ श्री वत् शब्दस्य पूवनिपातः ॥ ९९ ॥ | ९ चन्दरसय्याम्बरो चित्या ५्वजमेर टि र्य स्ति 4, चिशितपुस्तकपाठः | रतस्य, नमु faut: waace निकेतने सपत।केन ध्वजेन भायमत खार, चन्द्रेति | प्वजमेश- हिरण्य दति भ्वअदण्डस्यानोयो हिरण्मयो ae | wenfes मिखितमत आर, चन्दर सय्याम्ब ोचित्येति। चन्द्रसर््यलक्षशं यदम्बरः quae पताकास्थामीयं तस्य feat चितस्य भाव wl fact वया च्वजपरस्थानीयसय्य न्दुदश्नाकररो सुवशभ्वजट्‌ण्डता अनुमोयते इति शेषः अयमथः नारायशप्रशोतः। चन्द्रसूग्य चिंषो fear ध्वजा ae. rag tia ख, चिकि तप स्तकपाटः। RAISE शक्तो वशः EAA श्टगुचरणस्णेनिश्पित दूति नारायणः | दे लारूढनेदशिशायनरोमभिः कुण्डलोरतेलंसशविश्टषेः सड aa WHEAT: Pagqeaw दति जीबगोखामो | 4“ गोपाङतापर्न्वा [ Sweatt N | सयाधिवाकचन््र ह येन सुय भ्रिवाक्चन्द्रं तेजसा SST | aaa RATS मणिं ( वदन्तीशमानिन Te ALATA हि मणिं ¦ ॥६७॥ सत्वं रजस्तम दति ETCH | CAAT शङ्खः कर रजसि WAAC) ॥ ९८ ॥ aarti) मन्त्रं निगद्यते । = .- G4 विशं आद्या माया AATF Tal विश्वं कर स्थितम्‌ ॥ ६८ ॥ कवैस्तभशब्दाचं माह, येन सूयोभिवागिति | कः, खकः, खः, वाक्‌, qt: Tait, इत्यस्य VAY रकदे शसाग्यात्‌ अकारस्त वयंसाम्यात्‌ वाक, wage ्ञाभति परतन््तया ‘aa,’ ‘qeefqat,’ aaa,’ Wawa, तं frenra “ड श्रमानिनः' इ खयाराघकाः, कौरलभास्यं, मसिं acta’ ॥ ई ७ ॥ es चतुर्गणितं भुजं विदशति, art tren उति अङब्गारचखतु- asa इति | मग णजयम्‌ “AERTS, a इति "चतु जः,' इत्ययः | गकम quater fafesasta खायधक्रममनुरध्यादपौ रजःकरख्खितं शङ्खं facarfa, पद्वभूताद्मकमिति। “पञ्चभूतात्मकं शङ्खं,” रजोरुयरूपे "करे “संशितं बधा विदुः | रजोरुखजन्यक्रियोत्पाद्यत्वादिल्यथः ॥९८॥ बालसखरूपमिति | ‘saa’, यः ‘ate तददिग्रुधं “मनः, खव सन््वास्ये करे खितं “चक्रं निगदते',रति। ater arsenic, ‘ara,’ awa ‘mg, fore “पद्मं, च तमोगुखलच्त "करः", ‘fad, fangqa, तमोगुखायन्तखितिकत्वात्‌ ॥ ई<€ ॥ ९ Meme सङिमिति ख, घ, चिकितपु लकद्यपाठः | ₹ पञश्चभतात्मकः WE Tats संस्थित इति घ, चिकितपखकपाटः | अरखरूपमत्यन्तमिति ख, घ, चिढितपसकदयपाठः | खक्षरभ्रामः। ] गदादौमां विद्यादि खरूपेर]पासमकथनम्‌। ५९ आद्या विद्या गदा वेद्या सव॑दा मे कर शिता | धमार्थकामकेयुरेदिेदिव्यमकोरिते(॥५०॥ ` कण्ठन्तु निगुणं परोक्तं माल्यते आद्ययाऽजया | माला निगद्यते ABTA FA मानसे ॥ ७१॥ कूटस्थं सत्खरूपच्च किरोरं प्रवदन्ति मां । तरोत्तमं YC’) FUSS युगलं खतं ॥ ७२॥ आद्या विद्येति । ‘ara’ प्रसन्नात्‌ विष्णीः,मक्तानां हटि, संसार- निग्सनायाविभंवंतीति प्रसिद्धा थाः ‘arg विद्याः ब्रह्माहमस्मीति faa, सैव We, "वेदा", aaa,’ म" an, ae ayers, ‘fara’, avefuenata | केयु रेरज्वितं wae विटलोति, weirdatafa । युखषार्ययलक्मेः ‘Sue: अन्वितम xara: । ews के रेः, "दिखमद्याम्‌ “डरितेः" पवर्ते; ॥ ७० ॥ ` बरढमालाघुश्यौभितमिति व्याकसौति, कण्ठन्िति । ` शाक्तं" पागक्त, ae, fan डं ब्रह्म, जानौयात्‌ इवि Wa: | A, AeA’, अजया, मायया, AY WG WAG, अतो हेतो; (तव “मानसे; युजेः, सनकादिभिः, (तु, आद्या माया माला fanaa, इत्यथः ॥ ७१ | चुमत्किरौटमिति वयाकसेति। . बुधाः ‘azet सत॒खरूय,' ‘at, “किरीटं प्रवदन्ति, सव्वशरषतलादिति wa: | स्फुरमकरकुखल- मिति व्याकरोति, चसौत्तममिति। लर” सव्वाणि भूतानि स्िर- ९ द्िरभित्यमवारितीरिति घ, चिकितपुखकपाठः । मित्यं सख्ंदा अवारितः es fawafcia नारायशः | २ प्रबद्नि मे। wactrnd प्रस्फ्‌रितमिति ष, चिङितपुखकपाटः। ९० गापाखतापन्यां [ उत्षरभामः। ध्यायेम प्रियो नित्यं स मोक्तमधिगच्छति । स मुक्तो भवति तस्मे आत्मानं TATA) वे ॥ ७६॥ Ua भविष्यद्‌ वे मया प्रोक्त विपे तव । खरूपं दिविधश्वेव सगुणं निगां णात्मकम्‌ ॥ ७४॥ स दोवाचाल्लयोनिः व्यक्तानां Beat प्रोक्तानां कथं त्वा- जङ्गमानि, उत्तमः" Hee, रतत ‘gue’ ed, qe’ प्रसिद्ध, que’, प्रवदन्ति डति सम्बन्धः ॥ 02 I कुण्डलान्तवि शिटखरूपध्यानफलमाह, ध्यायेदिति यः कुण्ड- लान्तव्िशिद्टं मां ध्यायेत्‌", “स मोच्तमयिगच्छतिः । मोक्तस्तु aera निढत्तिरूपः परमानन्द्ावा्षिख्धेति व्याकरौति। स मुक्तो भवति ae आत्मानं ददामीति दितौयपादः छान्दसत्वात्‌ सप्तात्तरः। “सः उक्ती ध्याता, अविदाकामकम्मभ्यो fa‘ सक्तो भवति, ad ‘Teh, "आत्मानः सट्‌ानन्दसूपं, "द दामि, इत्यथ; ॥ ७३ ॥ ` उक्तं ध्यानम पसं शर ति, waaay मिति(र) | ae ॥ ७४ ॥ स होवाचेति। प्रागक्तमूत्तीनामाभरणयजनविधिं forarg: सः“, “लयो निः, इति ‘sare, cae: | व्यक्तानां मूर्तीनामिति | पागक्त- दद्मि ्यक्तानां मूर्तीनां," 4, qua, “खाभरलानि भवन्तिः 1 जान — ९ Grad च दद्‌ामोति घ, चिक्ितपुसखकपाठः। ९ एतत्‌ सव्वेभिति |S विषे mya एतत्‌ भविष्यत्‌ मया तव प्रोक्तं हिविधद्चैव खरूपं सगुणं निगु णश्च सकाम्याग्ते मेरोः we दत्य दिना, सगु शंमेकमेवादिलोयं ब्र्मासीदि- त्यादिना च निगेणश्च खरूपं कथितमिति नाराथणः। सगण विराटखरूपं मिग क प्राहतगशासोतमिति जीवगोखामी । SWAN | ` TNA AM THAT TH । ९१ भरणानि भवन्ति) कथं वा देवा यजन्ति स्रा यजन्ति ब्रह्मा यजति ब्रह्मजा यजन्ति विनायका) यजन्ति इादशादित्या यजन्ति वसवो यजन्ति AACA . यजन्ति Waal यजन्ति खपदानुगाऽन्तद्धने तिष्ठतिका कां मनुष्या यजन्ति) Hoyt स॒ दोवाच तं हि वै नारायणो देव आद्या अव्यक्ता हाद श- TUS सर्वेषु लोकषु सवेषु देवेषु सवेषु मनुष्येषु तिष्ठन्ति ॥७६९॥ ‘qua देवा यजन्ति «wat यजन्ति ae यजति ब्रह्मजा यजन्ति विनायका यजन्ति दादश्रादित्या यजन्ति वसवो यजन्ति खएसग्सो यजन्ति गन्धब्बा यजन्ति," इति we; “कथं "यजन्ति कांच यजन्ति, इत्यथः | “खंपदानुगा,' च, का “अन्तद्धाने, च, a, तिष्टति इति प्रश्रायः। कां मनुष्या डति! यजन्ति," at मूत्तिं, मनुष्याः," कथं च इत्ययः ॥ ३४ ॥ | सहोवाचति। "सः wa Waa एष्ट, "नारायणः देवः, ‘a? ae, निखितम उत्तरम्‌ "उवाच," इत्यथः । अजावयक्तमूत्तो नां कथ- मामस्ानि भवन्ति, इत्येकः WH | कथं देवा यजम्ति, सतिदितीयः। कां मृत्ि के यजन्ति, इति तीयः wat वाष्ब्दादभिमतः। तत्र aqua मृन्तीनामव्यक्तत्वात्राभस्यानि वक्तव्यानि, इव्युत्तरमभिपरत्या, ९ कथं वावधारणा भवति इति घ, चिदितपुख्लकपाठः। कथंवा केन भ्कारोश अवधारणा निखय दति नारायणः | २ MUST यजन्ति मदतो यजन्ति विनायका इति च, चिद्ितपुसकपाठः। ए खपदानुगाऽकह ने तिष्ठति का कथं म्या यजन्ति इति ङ, चिङितपुस्तकपाठः | ry मोपाख्ताप्रन्यां [ wwe: | सद्र षु UA ब्रह्मण्येवं नाह्मी देवेषु देवो मानवेषु मानो) विनायकेषु विघ्ननाशिनो आदित्येषु ज्धातिर्गन्ध्यैषु गान्धर्व TIC VF गर्व सुषेवं काम्या अन्तद्रामे TATA OHO ऋआविर्भावाऽतिरोभावा खपदे तिष्ठति तामसो राजसी आदा aA Tema: wag लोकेष gay रेषु सर्व॒ ATE तिदन्तोति। “Sel? नादयः, इत्ययः । शेषं स्पदम्‌ ॥ ७६ ॥ at मूत्ति के यजन्ति इति ढतीयप्रभस्योत्तरः सज्छाकौ त्नेन वदन्न ब सर्वेष tae तिष्टन्ति, इत्येतदिति, सरेषु रगौ ब्रह्मण्येवं ब्राह्मी देवेषु दबी मानवेषु मानवो विनायकेषु विषनाशिनी आदित्येषु ज्योतिः गन्धर्वेषु गान्धर्वी eyed गतै वंद्य वं काम्या अन्त दाने प्रकाशिनौ आविभोवातिसोभवा que तिष्टति तमसौ राजसौ सात्विवीति। Rae Raa, TY नासन Ares, तिति, xfa gaat सौरीं मूत्तिं श्ना यजन्ति, इति द्दितीयप्रश्रस्य sana भवति! “र्व, quite’ ब्रह्मलोके Ae नाम्नी मूर्तिः, तिति सत्यः | अक्रापि जान्ञोनानं मूत्तिं ब्रह्मा यजतीति द्वितीयप्रखरस्यौ रमु भवति । रखवमन्यजापि weal खन्तद्धाने च का मूत्ति्ितत्यस्यो त्तरम्‌, अन्तद्धाज ति ।. “प्रकाशिनौ नाम्नौ afer, “अन्तद्धनेः ललिराधाने, तिति, प्रकाशयु वं कस्यात्र धानस्येत्य्चः(र) ॥ ७७ ॥ | ९ मनुष्येषु मानुषो इति घं, चिद्धितपुखलकपाटः। ९ न्तद ने प्रकाश्रते दूति ध, विद्ितपुलकपाठः। द अमाद्धाने या तिष्टति सा्रकाश्िनि तस्या उपासकाभावात्‌ सा आजिभाबरड्िने- त्यथः दति जोवगेखामी । ` WHCATT: | J भ्राश दिस्लतिः । १३ TRAM . मानुषो विज्ञानघन आनन्दधनसच्चिदानन्देकरसे भक्तियोगे तिति ॥ ७८ ॥ ` ओं प्राणात्मने. ओं ages GET वे प्राणात्मने नमो नमः ॥ Oe ॥ ai eur गोविन्दाय गोपोजनवक्षभाय आं तत्‌ TRAE STG वे नमो नमः॥ ८० ॥ ओं अपानात्मने St ee See अपानात्मने बे नमो AA: NEY at aura रामाय प्रदयुख्नायानिरुदयाय sit ae: खसतसते वै नमो नमः ॥ ८९॥ कफो खपदानुगा इत्यस्योत्तरमाह | अविभौवौ विदयते यस्थाः सा ऋविभोावा, न विद्यते तिरोभावो यस्याः सा खतिसैमावा, यावि- भवा चारूमौ खतिरोभावा च खाविभोवातिरौभावाः want मूर्तिः, ‘que’ कैलाससत्यलोकवे कुण्ड लौ कासे, "तिति", त्यथं,(९) | तस्यास विष्यमाइ, तामसौ राजसो साल्विकौति। मानुषौ कुज free डत्य- स्यौत्तरमाष, aan fra चयानन्दघनसच्ि टानन्देकरसे भक्ति- योगं fasatfa | “विन्नानघनानन्दघननान्नौ ‘array मन्या प्रसिदडा afa:, सि दानन्देकरसः' यः .भक्ियोगः.> वज्र तिषटतीत्यर्थः ॥ es ॥ १ गोपौजनवङ्ञभाय awa Vi तत्सदिति ख, चिण्ितपखकपाठः। २ या aus व्रकुष्छादो तिष्ठति सा ele आविभाषवती लिरोभागा तिरो भाववती चति जौवमखामो | ५४ मषाङूतापन्यां [ grees: | ओं व्यानात्मने ओं तत्सद्‌ Nfs: खसतस व्यानात्मने वे नमो AA NTS I At MAU रामाय St AIS ANS: खस्तस्म वे नमो नमः ॥ ८४ ॥ ओं उदानात्मने Bt त्द्‌ भभवः SAA वे उदानात्मने नमो नमः॥ ८५॥ ओं छष्णय देवकीनन्दनाय At तत्सद्‌ wa: SVE वे नमो नमः॥ ८९ ॥ ओं समानात्मने ओ. तत्सद्‌ भवः STS A) नमो . नमः॥ ८७॥ Sit गोपालाय अनिर्द्राय निजखरूपाय शा तत्सद्‌ AT: सस वे नमो नमः॥ ८८ ॥ ओं योऽसौ प्रधानात्मा गोपाल चों तत्सद्‌ भर्भुवः era वै नमो TA) ॥ ८९ ॥ at योऽसाविन्दियात्मा गोपाल चों तत्सद्‌ भ्व भवः SIA वै नमो AAO ॥ ८० ॥ (ei समानातमे Gi awe भभवः खस्तस्मे वे vara नमोनम इति ष्ठ, विड्ितपस्कपाठः। २ aw वे प्रधामात्ममे नमो नम र्ति ख, चिक्ितपलकपाठः। RAG बे रन्द्रियारमने ममो मम दूति ख, चि्ितपसकपाठटः। खकलरभागः | ] श्रौगोपालस्म खतिः | gk ओ योऽसौ भूतात्मा गोपालः ओं तङ्क भुवः नमो AA’) ॥ ९९॥ St योऽसावुत्तमपुरूषो गोपालः श्रां तत्स भुवः IS वे नमो नमः (९) ee | Sit योऽसौ core गोपालः ओं तरस वः wera वै नमो नमः (९) । ९३ अं योऽसौ स्भूताह्मा गोपालः it तरस्‌ भुवः खरस च वं नमो ममः (५) ॥ ८४ | | at योऽसो जायत्खश्रसुषुप्रिमनोत्य तूर्यानोतो गोप्रालः . शरां तत्सह सुवः SASF नमो AA ९५॥ ` ~--~~------- -~----~-=--- - -~--------~- ----~-.~ ----~-------~----~------- ----- --------------------- ----- TRE - न न कमनका ९ सद्व भूलाक्मने नसो मम इनि ख, चिक्रितपु खकपाठः। ९ लौ जकमय दभात्मने गमो नस इति ख, चिितपुखकपारः | ९ लद परे TOBA नमो नम इति ख, चिकितपुलकपाठः । ` ४ सर परे समुतान नमो मस दृति ख, चिकरितपुसकपाठः | ५ लखे जै लुग्थ अने ममा मम इति ख, चिकितपुखकपाटः। खं st wera ढा AEE भभ वः खलो WIHT नमो नमः | | at si ware गोविन्दाय मोपीजननक्षभायढां age भभवः Gee बे नभो मसः | ` श्यो टामपामालने wt ree मभु गः सरसे TTT गमे नसः | €. ९६ मोपाखतापन्यां [ ween: | ~ CN सवव्यापौ £ एको देवः सवभूतेषु गृढः सवव्यापो सव॑भूतान्तरात्मा | नन्वेकस्य कथमनेकातमत्वमित्या शङ्ख तस्येव तज प्रबिष्टत्वा दिल्या, wat ta xfa “र्कः, रव सवभूतेष, “aor नु प्रविष्टः, “तत्‌ खषा Si sj ware प्र्युन्ायानिषद्ाय ढां तल्छ्‌ aye ख रूरी तै नमे AT | Si ot समानाकमे ot ततद्‌ भुभुवः ख खौ समानाक्षन ममे नमः | Si ot ्ब्णाय रामाय टां तत्सद्‌ भूमु बः ख खौ वै ममे नमः । चा गा मुदानाकने ठं तत्‌सद्‌ भुमु वः ख लस SAMA गमे नमः। Gi ot were देवकीनन्दनाय ठां ततद्‌ मूभवः ख रसो ते नमा नमः। St ot यानामने THz भूमु बः ख खत AMAA Aa | Si ot मोपालाय निजखरूपाय ढां तत्सद्‌ भूमु वः ख शो व नमो AT | at St याऽसौ Taran मपाः ढां त्यद्‌ भमःवः WAR ते नमे नमः | ढां St योसाविन्द्रियाव्मा arose: st aqe भम वः waa वे ममा नमः | st St योसौ भूतात्मा गोपालः टां तत्छद्‌ भूमु वः wee प्र नमा ममः। च्म st योासावन्षमः Yar गापालः st तत्सदु भमः वः Waa त्रै ममा ममः | at Si drat voy ares: st ANE भभ वः SAG वं नमे AA: | at St ara} सवयंभता्मा drove: si wae aes eee पै नमा नमः। st ST यासौ जाम्रतखप्तसुषतिमतीत्य तयातीतौ ae: st ततद्‌ भभम वः we GF ममा नम दृति घ, चिकितपुस्तकपाटः। ददानो सप्तदशभिः प्यायश्न्देः ree सलुतिमुपदिशति St ठाभिति | ठकारखग््र- Hei तेनायदीधेयुतेन Wee सव्ये च सम्पुटा मन्त्राः, ततः पर सत्छदिति ब्र्मगाचकशन्दः, ते ATES या्तयः, नतस्तदयुटितमन्नो्काय नमे ममः WETS FECA | amare सक्रदशख्वपि तुल्यमेव । GT क्रमः प्राशापानसमानादानयानानां भ्रथम- हतौयपश्चमसप्ममवमा मन्त्राः, रतेषु THICAT TART नालि । रुग्नोविन्द- गेपौजन बक्षमानां squat fetta छग्णप्रयुन्नानिरडानां चतुच्येनानां चतु- थेः। शबग्रामयाखतुथ्येन्याः षष्ठः। छब्णदेवकोनन्दमये स्ादुश्यारष्टमः। मोषाल- निजखरूपयोसादश्योरे मो HT | ततः सपन Aa सप्तगापालानां प्रथमान्तानां । तज प्रयामात्मा गोपाल एकादणः। KPa ATS Era | भताव गेाषाश- उत्तरभागः | ] ओरोगोपाशस्य सर्वभूताना थाभिलादिकथनं | १७ कर्माध्यक्लः स॒वंभूताधिवासः BAN Bat केवलो निगुण ॥ ॥ ८६। Re नमः। आदिल्याय ममः। विनायकाय Ae | wala ममः। faa नमः। इन्द्राय नमः। अग्रये नमः। तदे वानुप्राविश्रत्‌” इतिश्रुतेः। प्रदौपादिवदेश्ान्तयादागत्य प्रवेशं वार- यति, स्व्यापीति | खकाश्ादितुल्यत्वं वारयति,सबभूताधिवास इति | सवभरतण"नाम “अधिवासः, अधिष्टानं, स खव HU TUT च उपादान- faa: | परिणामितयौपादानत्वं वारयति, कमोध्यच्च इति | कमंफल- दिव्यः! नेयायिकमतेरतुल्यत्वं वारयति, स्भूतेति | “सर्वभूता' नां शाषकादोनामपि ‘aaa, इत्यथः! खविद्यातच्यत्वं वारयति, arefifa | स॑क्गमाजेयेव Hare: | Ata वारयति, चतेति | चित्छरू्प इत्यथः | AT चानखरूपञ्दात्मा तदा aay विधयसम्बन्धे सव्येवोदयाग्भोक्षदशायामात्मरूपं Bay न स्यादित्याशद्ाह, are इति। विषयादिभिस्नपेच्लो नित्यचेतन्धात्मा इत्यथैः । न चात्मनि weafcumtat खाभाविकत्वं चत्तदा मनौच्चदणशायामपि खष्ेरपरि- इायलत्वाटरनिमाचप्रसङ्क इत्याद, निग णखति | ‘au: सवविशषशः सम॒श्चयायंः॥ <९। कथं दद्रा यजन्तौत्यस्यौ्तरमाह । “सदाय, wy, दति awa खकादश्रशद्रा AMAA: | मानवाः कयं यजन्तौत्यस्योत्तरमाड, eifzata नम डति। आदित्याय" विष्णव, ‘qa’ | रवं सवं नमो- WATS | GHA पक्षा मापालखतुदेषः। परब्रह्म गपपालः पञ्चदशः | खवेभताद्मा गापारः Grew | जाग्रतखत्रसुष्विमतीत्य तुय्यातोता wwe: सप्तदशः सप्तानां Sl ai यासाविति प्रथमः, ठां ततसर्‌ WATE PAG वं नमा नमः CMA पठमोम। दति arcree: | qs ` गोपाङतापन्धं [ खर भामः | यमाय नमः। | fread नमः। वरूणाय नभः। वायवं wa) | कुवेराय नमः। ईशानाय नमः। ब्रह्मणे AA सर्वेभ्यो THA नमः ॥ LO | | दत्त्वा स्तुतिं TTA बरह्मणे STEHT । कततत्वं सवंभूतानामन्तर्नि बभूव सः ॥ ९८ ॥ ब्रह्मणे AAT RAC) नारदाय तथा AAA’) | न्तस्येव मन्तत्वं बोध्यम । कथं दादश्रादिव्या यनन्तीत्यस्यौश्तरभाश्, सूयय नम इति | सूते सवेपपञ्चमिति ‘gay व्योतिःखरूपः परमाका, इत्यर्थः अनेन Aw गादित्या यजन्तौत्वयेः। कथं Sar cyte? रमाह) ERMA खम्रये नमः। निक्छवये नमः| aware नमः | वायव नमः | कुवेराब नमः। Wats नमः! ब्रह्मणे नमः सर्वेम्यो cnet नम इति। “सर्वेभ्यः aqua TET :किन्नरप्रभुतिभ्यः, am, इत्यथैः ॥ ४५. ॥ तदेवं ब्रह्मसंवादेन गन्धर्वीप्रश्नात्तरं निखूप्याय करतो मुनि- गान्धर्वी परभनात्तरमवत!रयति, दत्वा स्ततिमिति | सःःविग्धुः,खसरूपिखे' खमुततेये,त्रद्मओेःपुण्तमां, प्रागुक्तं क्‌ तिः,(४) “दत्वा,” तथा सबंकोकानं KUM कत्ते सामथ्यं, ANT,” दत्वा, “अन्तद्धाने बभूव" अद्श्या बभव ॥ ४९॥ ९ मते नमद्तिख, ग, च, चिकितप्स्तकजयपाढः। ९ ब्रह्मणो MOTs इति जीव्गोखामिं सम्मतः पाठः | २ मारदाक्‌ रतं वयेति च, चिकितपुखकपाडढः। | ४ सुति सप्दणएसन्त्ाक्मिकामिति नारायरः। जतिभिति attention: पारः। उत्तरभागः | ] ararelt’ भरति दुबोसखडक्किः 1 १९ तथा प्राक्तन्तु गावि गच्छध्वं) खालयान्तिकम्‌ ee इत्याथवणोपनिषत्‌सु गापालतापन्युत्तरभागः समाप्तः । मया बेदतत्‌सम्पदायतौ यथा श्रुतं Gata प्रति तथा परक्तमित्याइ, ब्रह्मे TAT इति| हे 'गान्धवि,"मया दद्दा पजभ्यः","नास्दात यथा श्रुतं, “तथाः, मया यद्मान्‌ hasta |? इ “गान्धवि?, सवो युयं “खालया- faa’ खाश्रमप्रदेशं प्रति,“गच्छष्व” | साद ब्रह्मे इति पद, पूवे ञ्ञोके योजितं। नारदाय इत्यज पञ्चम्याः छपांखलु गिति ara stem: | wig तया इति पदं, यथा, इत्यं ॥ ९९ ॥ भवसन्तापसन्तानश्ातनौ तापनी श्वतिः। वदथंनोधिनी टीका जनाद्‌ नविनिमिंता॥९॥ इति ्रोमदिश्वेशसविरचितायां गोपालतापनीटौ कायामुत्तरतापनी- StH समाप्ता | ९ मच्छ लमिति घ, चिष्धितपुसकपाढठः |