गृहस्थरत्नाकरः। GRHASTHA-RATNAnana A TREATISE ON SMRTI CANDESVARA THAKKURA EDITED BY ‘MAHAMAHOPADHYAYA KAMALAKRSNA SMRTITIRTHA. Y PRINTED AT THE BAPTIST MISSION PRESS. PUBLISHZD BY THS ASIATIC SOCIETY OF BENGAL. CALCUTTA. 1928. BIBLIOTHECA INDICA Work No. 249 ° GRHASTHA-RATNAKARA. SANSKRIT TENT. PREFACE 0 THE present work, Grhastha-ratnakara, is the thfrd of Chandeévara Thakkura’s Codg of *Smrtiratnakaras. The first two, viz., Vivada-ratnakara (1887) and Krtva-ratnakara (1926) have been published in the Bibliothecas Indica series. The present treetise was written by the author after his Vivada- Atnakara. as the latter m referred to in the former? ५ The history of the author hay been dealt with by the present editor in his preface to Krtva-ratnakara. The salient facts are reproduced below. The author was a Maithil Brahmin and flourished in the first half of the t®urteenth century when the Kitnata dynasty Was reigning supreme in Mithila. Devaditya and Biresvara, his father and grandfather, were successive ministers of peace and war to the kings of that dynasty. Candeswara succeeded to the hereditary post and was minister to the King Hara-singha Deva. It was at the instance of his royal patron that he undertook ww write seven treatises on Smrti and one on Polity, the name of each work ending with the syffix “ Ratnakara ” (sea). From the author’s introductory verses to Krtya-ratnikera we find that he made a gift of many villages'to Brahmins, got a huge tank excavated in Abhiramapura and was the first Indian Brahmin to touch and worship the celcbrated deity “ Pafupati natha” of Nepal. The coneluding verse of Vivada-ratnakara enlightens us about the, author’s age. It purports that (2168 ए ४7४ “ performed the rite of तुष्छापुनणद्‌ान > on the banks of the Bagmati in the waxing half of the month of Sravana in the year 1236 of the Saka era” (i.e. July, 1315 A.D.). 1 Vide p. 631, Grhastha, gow विवाद्र माकरं विहतम्‌ | ८ Making gifts of jewels and precious metals, equal im weight to one's own body. vi Pl EFACE. The jurists of Bengal have often differed from those o Mithila, regarding the interpretation of religious texts. Bu CandeSvara has been highly appreciated by Raghunandana anc other Bengal jugists. Raghunandana, has quoted a text of th Grhastha-ratnakara in his Udvahatattva,! and quotations fron other treatises of the series also occur in Raghunandana’s Smrt collections. ° & Not that Candeéavara was simply a jurist, he was a poe and politician as well. His Raja-niti-ratnakara (B.O.R S 1924) contains all the fundamental principles pf Hindu Polity The twenty-six introductory verses to Krtyva, ratnakara agai contain much genuine poetry. = The present treatise is toncerned? ay the name indicate: with the enumeration and description of the threefold duties « a Hindu houscholder (Grhastha), viz (1) Givil, (2) Religiou and (3) Sanitary. The members of the twice-born classe become `" Grhasthas ” The intending “ Grhastha ” has to secure the permission of th Vedic preceptor and then seek the hand of an accomplishe girl of his caste, with the sanction of his parents. on the completion of their Vedic studie “ Marriage” is dealt with in the ^ civil” portion of th book. Here the euthor describes the cight kinds of marriag with their relative merits and alxo the topics of wfwaea an aftaea. ‘Supersession” (खधिवेदन) is ‘marrying’ a secon wife in the lifetime of the first one. No other compiler « Smrti has dealt with this topic. Cande&vara’s treatment ८ the subject shows that it was ordinarily punished in ancier society. परिवेदन is the “ marriage of a younger brother whor elders are unmarried.”’ It was absolutely forbidden in ancier society. The following duties are "exhaustively treated in tk ‘religious ” portion of the book, viz., prayers, ceremonii ablutions, propitiation of the gods and manes, aad hospitality. The “sanitary” regulations relate to purification of th body, bathing, eating and so on. Cande&vara is of opinion tha 1 Vide the chapter on सुामान्यकाष्ड. PREFACH). vii. * flesh-eating ds not a sin, if rendered absolutely necessary for the sustenance of human life; and that a person, suffering from a disease, curable by meat-diet only. incurs no sin whatsoever r i 1 भ by partaking of meat ‘y Cande&vara has divided the day-time into four parts and prescribed the guties for each, to be discharged by the twice- born classes. The first quarter?of the day is to be spent in cleansing the body and worshipping the gods; the second quarter‘in gegiting the Vedas; the third in earning money; and the fourth is to be utilised for recreation of one’s mind and body. The author has referred to sixty eight topics in his introduction but has finished the book with sixty-five only, and ऋणापकरप. रक्तोघ्राचारवणन and भारतत्रवृष are not treated separately. ‘The treatment of the present work is methodical and gives evidence ot the profundity of the author’s scholarship. = +, The author has not left untouched a single source of the Vedas and Sambhitis, the entire teyts of some of the latter being now lost Unlike other compilers of Smrti, he has mingfed his comments with the original quotations, without placing them separately. which circumstance has added considerably to the diffieulty of the editors The present edition is the outcome of the comparison of three manuscripts, marked क. @ and a, respectively, secured from the District Judge of Darbhanga. the hbrary of the Asiatic Socizty of Bengal, and Babu Brajanandaifa Sinha of Sakri (Darbhanga). The Society’s manuscript is incomplete and I consulted another for the pages which are wanting in it. This manuscript has also been marked by me as © To bring out this editioa, I consulted the original Samhitas, the Puranas. the Grhya-siitras, the Epics and the complete works of Raghunandana and Hemadri. My heartfelt thanks are due to the Council of the Asiatic Society for permitting me to edit this rare work and freely use their library. To Mr. Johan van Manen, the General ‘Secretary, 1 Vide page 382, Grhrstha. viii PREFACE. I wish to pay apecial tribute for the encouragement and advice freely bestowed. In conclusion, I beg to acknowledge my indebtedness to the following three gentlemen, who very kindly lent the mznu- scripts to me :— Babu Ashutosh Chatterji, Rabu Brajanandana Sinha and Babu Bireswara Chakravarty. MM. K AMALAKRSNA SMRTITIRTHA. BHATPARA, April, 1928. PREFAC#. ix भूमिका | गएस्थैरनाकरोऽयं स्ति निबन्धक्छारस्य मेयिलसंख्यावतश्चण्डेश्वरस्य छतिसतत्कतरल्नाकरास्यस्छतिनिद्गन्धस्य श्वतुर्थो भागः। aye रवा- स्मिन्‌ qa प्रतिखहविधितरङ दानरल्नाकरस्य, कणोदतस्कु विवादरन्ना- करस्य, यजनन्माजनतरङ्क कु्यरत्राकरस्य च नामानि समुल्षिख्थामुष्य षतु्तां प्रकटयाम्दास | यद्यप्यस्य सम्यक्‌ परिश्वयो मत्सम्पादित-क्ञरन्ना- करभूमिक्रायां वित wag तयाप्येतत्यन्धाध्येवगां तत्‌परियजि्चासा- सम्प्ररणाभिवाष्कया किचित्‌ प्रकटौक्रियते। व्यसौ स््व॑जनास््रदर्णो weal मगघनरपत्ैष्रिर्सिंहकेवस्य सान्धिविग्रहिक च्यासौत्‌ | अस्मिख राभनि सान्धिविगहिकता ्मुष्य पिद्टयेतामद्क्रमागता | यतोऽस्य चितां वौरेशख्रस्तत्पिता च देवरदिव्यो- ऽस्येवगराक्षः सान्धिवियर्हिकधुरमद्तरान्‌ । * रतस्य नेपालप्रदेश्ावस्ानावसरे तुलापएरषमहादागल्नतिपररि- waar खकछत-विवादरलाकरोपसं हार लिखित प्रलोकेनेवं Waa यथाऽयं चयोदश्-श्रत-शकाब्दौय दति" wer रसगुरमुजचन्रः सम्मिते wena * ससि wang वाम्मतो सिन्धृतोरे | अदित तुलितसुज्ैरात्मगा ख्॑राग्िं निधिरखिलगुणामामुक्षरः सोमनाथः। se Aura रखुतदपि प्रमाणम्‌ | wats चैतृद्रिग्रयधिकच्रयोदग्र्रततमे संवत्सरे दि्लौश्वरस्य गगैयासहिग तोम्लकवाहादूरस्य sa: संचमंमवाण्य पराजितो मियधिला- पतिष्धेरिसिं्देवो नेपालमाश्ितवान्‌ त्र सखौयसारनधिविग्रशिकस्य च्छेन्रटक्कुरस्य सा इव्येनादयं fanfare’ रुखापयामास | इति , ॐ PREGACE. नेपाले भगवतः पश्ुपतिनाधस्य पूजायां नेपालराजेतरछलंत मङ्गस्प शंन तदुपक्ञमेवाभूत्‌ | अभिरामपुरे चासौ wea faye ससो निर्म्माया- aa कौत्तिमवाप |, अन्यज्चासो त्रह्मचारिणो दिजगणान्‌ षड्ङ्वेदान- श्थाप्य खवित्तव्ययेन ग्टहस्थानह्लत,। रखवमन्ानि teas सत्कर्म्माण्यस्य खोक्ेगेवाभिक्ञायन्ते। ` ४. र : gana निबन्धकरत्ता वङ्भीयनिबन्धकारेभ्यो ° रघनन्दनमटा- wrap दिश्रतवबपन्वकालौनः natin tata ब वस्तत्परव ति निबन्धकर्तारः ख खगन्येषवनं चण्डेखरं प्रमा गितवन्तः। विशरेषतो रघनन्दन - agra: खनिवन्धे अनेकेषु स्थानेषु ग्ट दस्थरत्राकरादिमतं प्रमागरूपेग प्रदग्रायामामः, वि्रोषरूपेगो दा हतत्तवे | ग्रन्योऽयं सार्वानपि सुबोध्यो वर्णाश्रमिणामतिप्रयोजनौयशख। मै धिलेरिदानोमय्येनं, बड्मन्धमानेरेतत्मदभ्रं सर गिरनु खियते | स्य च र्वनाकौश्लं, हेमाद्िि-पारिजात-कन्त्यतरष्वपि प्रायशो दुलंभमिति मन्यामहे! नासौ टता किक दव पाण्डिद्ाभिमानेन श्रास्त्राथे विह्णतमकरोत्‌ परन्तु वर्गाश्रमाचारे परस्य -विसद्धानां dfear- कारवचसां तत्तदिरोधमपनौय चात्मनो. धम्भविश्ामे प्रगाक्मनुरागं प्रदश्रंयामास। अस्य च ग्रज्यस्योपजोव्यभूतानां धम्भसचसंहितादौनां चिचतुराणि एस्तकानि वैदिकाचास्गिमदृषटदोषादलभ्यान्येव जातानि परन्तु तानि wed क्तायासवित्तव्ययेनापि मया तेषामेकस्य estat कानिचित्परा- Ga काश्रौराजकौय कुदन्कलेजान्तःपातिएस्तक्ागारे परिदृष्टानि | चेश्वर चेतस्तिन्‌ यतये अधिवेदन-वाच्यावाच-याव्धात्ान्य- तरुङकाण्वतायय अनेकप्राचौननव्यनि बन्धेभ्य उत्कषं प्रकटयामास | रखतन्मरथि तयागव्यापाराणां साम्मतमनुपयोगितया लरछ्तितानामपि प्रमाणपरिपाटोषिसोधसमाधानको रलं सर्वेषामेव विद्भयाय प्रभवति | PREFACE, xi wey सम्पादनाय चल्वार्ग्यादशंपुर्तकान्यधिगतान्धासन्‌ wa राजेन्द्रलामिचमश्षेद यानां नोटिश्रनिदिष्टं दारवद्वारत्यानां बाबु गणेरसिंहमहोदयानां एस्तकागारात्‌ तदानौन्तनौनां डारवक्ुनेला- जजपदाधिरू्ठानां staat अगुतोषश्रद्रोपाध्यायानां साय्येनाधिगवं तमेवादण्ं BAT मुद्रगोपयोगाद्न ufatafa: छता | तदेव a-fafeaa | दितौयं, रसियाटौकसोसाद्रटौ पस्तकागारात्‌ प्राप्तं तच WEA यज्चपय्धन्तमासौत्‌ | तमेव ख-चिद्धितं छतवानस्मि | £ eatd ग-रिद्धितं दारवङ्कमाघ्रवपुरवास्तव्यात्‌ दारवङरैपतिसपिड- जातेभंखःमिनो वावसाहेवौपाधिमतःशमतोत्रननन्दनसिंहमरोदया- दधिगतंस च विद्यानुरागौ-घाभ्मिकवरो ब्रजनन्दनो मूध प्रभूततमा- नायासानङ्क्कयय मियिलावर्तिसुदुगपल्लौ ग्रामादाहृत्य मद्यमदात्‌ नम्य Santas विद्यानुरागं विददनुरागु स्मार समार वासिनो भगवन्स विधे तस्य दीर्धमायुर्भिकामये। | अथापरमेकम खण्डितं स्थाने म्धाने विलपन प्रायं काशौ वासिमृष्टदर, खौवौरेखरचक्रवतिनिः सकाश्रादधिगतं aq भोज्याभोज्यतरङ्गदार्भ्य स्वोपयोगाय व्यव्ृतमिति तदप ख-चिद्धितमेव रद्वितम्‌ | चतुर्षु पुस्तकेषु रा्रवपुगागतस्येव मम्यक्‌ दधतं तदनु सोसाग्रटौ- पु्तकस्य | यमधेऽस्छिन्‌ बबु स्थानेषु ^ मूले” इति यः पाठान्तर प्रदसः स च, तन्ष्ममागभूव-मन्वादि-मूलपुस्तकोय द्यवधाग्गौयम्‌ ॥, अस्य च सम्पादगसौकर्य्याय यानि च eat fa wert afeartfa प्रयोजनौयान्यासन्‌ लानि acataa प्रायग्र ofaareta- सोसाद्ृटौ-पुस्तकागारादधिगतानि कानिचिच्च गवगंमेगट-संस्वुतकलेज- wert परिदृद्ानि कानिन्विश्च रघनगन्दनभदातचायपादौययन्धादषैनि मदायान्येवासन्‌ ॥ ‘xii prbyace. freaaaista म्रग्योपक्रमणिकायामदषटटितग्क्ा लिख्यन्ते इति प्रतिन्चातं किन्तु संग्टहोतेषु चिग्वेवाद शं पुस्तकेषु .बटवद्ितरात्‌ परं समाप्तमिति लिखम दृश्यते परन्तु साचवपुरोय ग-चिदितपुस्तकोपसं हारे ्ेखकेन रवं लिखितं यथा-द्तःपरं ऋणापाकरण-र्ोक्नातचारवेन- भारतादिश्रवगरूपतर कुचयात्मकां पर्वा प्राणि आद शं पते वभावात्‌ न लिखितम्‌ | ४ ( रख्तावता रुवमपि सम्भावनां नाबुचिता यथः निबन्धक्रारः प्रतिज्ञायापि ऋगणापाकस्ण-स्त्तोज्नाचारवगेंन-भारतश्नवगरूपतरङ्वय- मौदास्यात्‌ न लिखितमयवा लिष्ितमपि चिर्‌ादिनद्टमिति | श्यस्य च सम्पादनकम्भणि मया यथोचितः श्रमो यत्नश्च विहितः किन्तु तावृशश्चमयत्नयोरनुरूपं waa न वेति सन्द्द्धिते दरतःपरम्‌ विद्वांसः पाठकाः प्रमाणम्‌ | यस्या खादेपोजेतत्सम्पादग कम्मण धिकारो waaay प्रयमं सोसा- दटौसभां प्रति सबङमानं Bagat प्रदश्य परि्रेषे रखतत्सभासम्पादकानां saat भ्यानम्यानेन साहेवमहोदयानां प्रति waar शापयामि। असौ च मनोषो रतद्रश्कम्भसम्ादकतायामभिरतं संग्र परामगश्रेदान- प्रयोजनोौयपुल्तकप्रदानादेशरदानेन च मां सव्वधा उपह्तमकसोत्‌ | विश्पतेखरगार विन्दयोः समपि तमस्तु रतत्सम्पादनकम्भ ॥ दति श्रं । महामहोपाध्याय- ओ्रौकमलङृष्णस्मरतितौधैः | TUM, YEE: wget । R8 परमदा) गदस्थरल्ना कर -विषयद्चौ | VOTE: प्रदत्ताः | अमिहोचाधानादि व्तिर्धिपुनु .. अधिवेदनम्‌ ° अनवलोकनेयानि च्नाक्रमगौैयानधिदेयानि अन्यापत्तयः was aueifa araaa fafa: araaafafaarfa चअचमनापवादः aa ha व्ाभ्यन्तर ग्नो चम्‌ MIATA अ्षलच्तगाम्‌ ... चरामुर्लच्त्णम्‌ अद्दिकम्‌ कन्धा्वरवयःक्रमः कन्धाख्यंवरः कुलनाश्रनानि कुश्रौदम्‌ ara: कियाललानम्‌ eh क्रोधादौनां परिवव्लंगम्‌ हचियवैश्यधम्भटस्षयः' .. गमनप्रवेश्रनविधिः ... गान्धन्बलक्तणम्‌ घ" ९५ २८० 28 ५९० | १५६. 8४८ BYR १५० १९९ १६७ | ४१ ५२८ 88४४8 8२८ | Rog | , पे्ाचम्‌ ४६५ ede | ५४७ | ७५ | WTS. ,.. । जपविधिः | तपेगविधिः तथगोत्तरकम्भ , त्यान्याव्याज्ये ... | दन्तधावनम्‌ | दाढटिरूपगम्‌ ९ ` SIT TAMA Satin wt दवलच्तगम्‌ | दिर (चिमननिमित्तानि ` हव्यानां घम्भाधम्भखक्त्वानि ` नियमः निवासः ® qfaa: mee न ` प्चमङायन्नाः ae ' पञ्दारादिवष्छनं पञ्तरिदननिषेधः पत्वल्लत्यम्‌ | ayfwarfafufaait i पशचादय ४ पाशुपाल्यम्‌ . प्रतिग्रहविधिः प्राजापद्चलच्तणम्‌ । gtaneratfe ... xiv WMA. HUM HTS TT ्राद्यरस्यापदुतौ वाणिज्यम्‌ ब्राद्मलच्तणम्‌ ... भोजनविधिः ... १.५ भोभनोत्तरकम्भ oe भोज्याभोज्यानि Ae: ६ मद्यापेयत्वम्‌' ... मचएरौ षोत्छगेः मांसभच्तगवन्ननयोविधिः यजनयाशने «+. यमाः vee रजखलाधम्भः .*. . साच्सल्लगम्‌ वििषयद्धचो | वरनिरूपगम्‌ ,.. ५,. RE विवाङभेदाः ५९ faarequigat ८१ विवाद्याविवाद्यकन्धारनिंरूपगम्‌ c वाच्छावाये ५२५ शरद्रकम्मेधम्भटस्तयुः ४७५ अृष्राप्रदेयानि ... ''.-* WER wa vai) UBB, ५२२ सङ्करवच्जेनं .«. ... १८७ सन्ध्योपसनम्‌ ... “ RRR सम्बन्धः ५४ स्तेयापवादः ५९९ सातकत्रतानि ... ४८्र्‌ स्ानविधिः eR गुहस्थरत्नोकरः |. श्रोगरेशाय नमः। sfegar fentaat वरतरं वासो aurafee रदित ्ेच्छमनातुरो "र तिकरम्यान समालम्मितः | त्यक्ता भस्म रताङ्गरागसुरभिः शओ्रौखष्डमारद्रवे- Zar पातु गहिमाद्धिजापरिणयं कत्वा aye: गिव! ॥ १॥ mary अतिमद्गषट्महितां यो ब्रद्मचरयाज्रयो" aye] समयोजयत्‌ few वित्तैः रतार्योशतान्‌ | a ara महितः aqawefaasaty चण्डेश्वरो Hata ग्टहस्यविषयं प्रस्तौति रन्नाकरम्‌ ॥२॥ ५गारेस्छाख्यतर द्गनोऽच प्रथमं परिकौल्तितः । , विवाद्या विवाद्यकन्याया भिषूपणमतःपदम्‌ ॥ २॥ ९ (ख) उभ्भित्वादिमम्‌ | २ (ख) पुस्तके--शित्वावासर्सं पुनः पिटवन OTA CHITRA: 1 द (ख) - चर््याश्रमे। ४ (ग) Wane | ५ (ख) पस्तके धिकः पलोकः-- ; WEE KET वसनमणिगणालङ्गतं Taw सत्कामा ara चिमुवमतिलकाङ्काव्रनो weet । ? हेमाकन्त्यं गजानां waafea मडहाद्भतकुम्भं aay ' amfa: ? सप्नसिन्धोः कबकमरयतुशललापसषं पौडषेण ॥ REUTATAT: | निष्ूपणां वरस्याय दारानुक्रमणन्ततः | कन्याया वरस्याय "वयःक्रमनिरूपणम्‌ ॥ ४॥ दातुमिंरूपणश्चाय तृतः कन्याद्यंवरः | स्लोपुभयोञख सम्बन्धो भेदः प्ररिणयस्य च ॥ ५॥ guy वित्रास्य प्रोच्यते चाधिवेदमम्‌ । परिषेदनक्रियायाञ्च निषेधस्दनन्तरम्‌ ॥ १॥ आवसथ्यस्य चाघधानमद्निहोबश्च awa । यजनं याजनचा्मिशनाङ्िकञ्च ततःपरम्‌ ॥ ० ॥ ततो . मू चरता ग्नौ चमाचमनमतःपरम्‌ । आचमने fafany निमित्तश्च दिराचमे ॥ ८॥ \अपवादञ्ा चमने ततः स्याहृन्तधावनम्‌ | प्रांतःखानादिकश्चाय faararafafama: ॥<॥ ` तस्माष्नपविधिः परोक्षसन्ध्योपासमतपेणे। ` तपैणोक्तरकर््ाऽय कथ्यतेऽस्मिन्‌ यथाययम्‌ ॥ ९ ° ॥ ततः पञ्च महायश्ञास्ततसखातियिपूजनम्‌ | भोजनस्य विधिश्चाय भोञ्याभोञ्य विधिक्षतः ॥ ९१ ॥ अरभच्छयविधिरेतस्मिन्‌ मांमभकणवन्नेनम्‌ | पशदिसाविधित्या गस्तर ङ्ग (shar प्रकोत्तितः ॥ ९९॥ मध्ापेयत्वमुक्रश्च] भो जनोत्तरकम्मे च । ततो रजस्वलाधश्मः पम्वशत्यममन्तरर्‌ |i १२॥ es (ख) ्पपवादोऽया्चवममे। २[ ] (ख). wed चिद्ितां्ो गालि। ग्रदस्यरलांकरः | गिप्रकश्े — wal ठस्िरापहु्सिरनन्तरम्‌ । छषिरापदि वाणश्च पाष्डुधपाच्यमतःपरक्न ॥१४॥ कुमोद ब्राह्मएस्ा सिश्न्यापृहुत्तयस्ततः | प्रतियहः चचवेभ्वध्छमक्प्ठलयः ॥ १५ ॥ BUSTA VISA: । खात॑कत्रतसेत छिन संयमो नियमस्ततः ॥ ९ ६॥ सथापर्वाद शौचश्च ब्रह्मचब्येमतःपरम्‌ । =" ' नियमः ङुलनाशोऽय निवासमदमन्तरम्‌ ॥ १७॥ वाच्यावाच्ये ततः पञ्चादतो manana’ 12° अनाक्रम्यानधिषटयमविणलोक्यमतःपरम्‌ ॥ १,.८॥ ततः शूद्रप्रदेयानि परंदारादिवश्नेनम्‌ | AAA VETS AA ततःपरम्‌ ॥१८॥ ्छपापाकरणश्चाय रको्नायारवणेमम्‌ | maa भारतादोनां. विधागच्च mat Aa: ॥९०॥ ग्टस्छरलनाकरेऽस्मिन्‌ श्रौ चण्डेशवरमन्तिपठा । भियिलाषएटथिकोनाय-सम्थिवियहकारिणा | अष्टवष्िरमो !खष्टास्शरङ्राखिन्वरङ्गदाः ॥२९॥ २ (ख) गमनवैध्ने। ° श.(क) Gat WaT: | Q RELATE: | अथ गार्हस्थ्यम्‌ | तत्न बरह्मचारिधकंमभिधाय समन्तः एष we: समाख्यातः प्रयमाश्रमिणि दिने । RAN wasn: शरुर््याहारषरिग्रहम्‌ ॥ VASA गश्कुलादेत्य रतस्लानारि(ख्य)संस्कीारः । « मनुः - बेदानधौत्य वेदौ वा बे वापि यथाक्रमम्‌ | wfaga'agait aera वित्‌ ॥ वेदानधोत्ध वेदौ वा वेदं वेति विकन्यः पुर्षश्रक्रिमपेच्छ यथाक्रमं श्राख्लाभिहिताष्ययनपौरवापर्य्यानुसारेण, अविशतत्रह्म- ` चय्यैः शासो दिताङ्गन्रह्मचय्यै wide: | अतएव यमः- वेदं वेदौ च वेदान्‌ वा ततोऽपौत्य यथाविधि | ‘afardageal दारान्‌ (ुर्गवोत waa: ॥ ` एवञ्च विभो णेशरहचयेस्याकृतप्राय्िन्तश्य उत्तरिन्‌ wae श्रमधिकार दति श्ोतितं भवति विग्ेषणोपादानात्‌रे। तया- “ ग्रूणामनुमत्या च समाष्क्ो यथाविधि | Sava fast भाग्यं वणां सचचएाज्विताम्‌ ॥ कख्णान्वितां अटभखवकशारोरचिद्धयुकताम्‌ । ९ (ख) ऽविद्रौये-- | २ (क) waite | ९ (ख) विग्रेषशोपादानबणजात्‌ | WRC: | ५ यम Ue वा खमनुज्नाय प्रदाय yazfaurz | खद शरानाहरेहारान्‌ माता (पिदटमते खितः ॥ वा शब्दो ` नेठिकापेचघ्ना मैनं दर्वनुज्ञया र॒रदद्दिणां दला सदृशान्‌ दारानीहरेत्‌ नेशिकन््मवारौवा स्या दिल्यग्वयः। afea- ब्रह्मचारो alamangea | समनुज्नायेति समनुन्न येत्य | नारदः- *arguwafsafant azrary परिग्रहे | सज्ातिः saan भार्यां anfay पतिःशस्तियाः॥* anfaniguarfeat समानजातिः ्रेयसौ Gers व्सिष्ठः- Feat विनोतकोधदर्षागुषणारनुज्ञतः लाला ऽममानाषयो- मस्य षटमेयनामधर वयस्काम्‌ VENT Hai विन्दत | । ney दति भाविनि श्तोपवारमदश्नप्राघ्ययः ॥ तेनाङत- दारोऽपि गारखयसं कम्पवानास्रमान्तरनिटत्तो गहष्यधन्नव्वधि- क्रियत इति । [भन्तं यश्च दूति लक््ोधरः]*। erafa:— aATgesy wat FaMAagige:-1 तया सह et ge Dagan च nfm. ॥, शमानामनुरूपां WRI y— y [ ] विद्धिः (क) (ग) THR नालति | र (क) ws BARA | ९ ग्रस्थरत्राकरः। वर्षरेकगुणां भाव्यं सदहेत fare: परमान । , इत्यादिनोक्तम्‌ | मनुः तं प्रतीतं quae ब्रह्मदायदर पितुः | सम्विनं aw श्रासौनमर्हेत wea गवा ॥ तं ब्रह्मचारिणं प्रतोतं प्रतिजिदनतं agqeatsar afafaer गारेरुयाश्रमप्रबेश्ो AE Waa ‘afauratarfeat ब्रह्मदायहरं mela Az एष दायो धनं ब्रह्मदायः, तेन पितुरसंकाशात्‌ गहोत- बेदमित्ययेः । पितुसकराश्रादिति प्रायोवादः । wafer पूज- येत्‌, पिन्रादिरिति wie: । गवा मधुपकण । , हारोतः-. गृरणाऽनुज्ञातोऽलङ्धारादन्‌ awa नित्यमुन्तरकालं यथा चैतान्‌ विश्टयात्‌ | आमन ग्हानेत्य विधिवत्‌ दाराना- Bama उञ्कगश्रिलगन्यामयाचितो पपन्न साधुभ्यो यानात्‌ सद्यो वा श्रयाचनृात्‌ देवपिदमन्रुव्यायं aria gata नात्मायं । अरणङइारादौन्‌ खगणह्यकथितक्कुषडलादौन्‌ श्रादिश्ब्देन रुद्योक्र- द्ष्डादियष्णं । नित्यसुत्तरकालं समावरतेनोत्तरकालं यथा यथाप्रयोजनं समावत्तेमकाले तु नित्यमेव धारणम्‌ | यमः, एकं at Sq वा tanita गुरं परितेबानुक्चातो सुरा aura श्वा att परिकरो थावसथाानं इत्वा ऽतिचन्‌ प्रजयेत्‌ । TEUCATAT: | ॐ, ब्राह्ादिना विवाहेन खवा परिणौयावसथ्याधानं wae: । दारपरियहकालानन्तरमेवावसथ्यामिधानात्‌ । ब्राह्मादिना विवा- डेन खूतुकालाभिगामौ Gaara कनेत्यन्धयः। दारप्ररियहकालामम्तरमावसृथ्याभिध्धानात्‌ । कापः- दारषधौनाः क्रियाः सर्वा ब्राह्मणानां fanaa: | £ दारान्‌ सर्वान्‌ प्रयन्नेन विशदधानुदडेन्तत्‌ः ie न्देवतागां ममखीरः पिदणश्चोदकक्रियाः। दारतः GRAM दाराः खगस्य सक्रमः ॥ ` इत्येतत्‌ कश्चपमतं ब्राह्मणश्चानु शासनम्‌ ॥, विश्एद्धान्‌ कुलतः Bay उदहेत्‌ परियडेत्‌" | uefa महामहेन््र-महाराजाधिराज-ग्रोरर सिहदेव- महाखान्धिवियहिक-वोरेश्वरात्मज-सप्रक्रिय-महमान्वि विप्रहिक- श्रौ चण्ड़श्वर विरचिते weararart गारस्छातरङ्गः ॥ १ (ख) परिशबेत्‌ । , ‘cs ग्टहश्थरनाकरः | sq विवाद्याविवाद्यकन्धयानिरूपणम्‌'। नच मनु-गरीतातपौ९- श्रमपिष्डातु.या मातुद्रसगोचा चया "पितः । मा प्रशस्ता दिजातोनां दारकश्णि मेने ॥ मातुरमपिष्डा मातुलदुहितादि्यो श्रन्या,.''शरसपिष्डेति समान एकः fast देहो यस्याः मा सपिषडा न तथा श्र faust, सपिण्डता च एकदे हातयवान्बयेन भवति | aatte— ‘ पुरस्य विहगो रावयवान्वयेन पिचा सह) एवं पितामदा- दिभिरपि पि्िदारेण शरौरावयवान्यतः। एवं मादण्रौरा- ` वयवाग्येन मात्रा तथा सातामहादिभिरपि माददारेण ।, तथा माटख्ध-मातुलादि भिरयेकश्रतोरावथवान्यःत्‌ तथा पिदख्ललादि भिरपि तथा पत्या सह पल्या एकश्रौरारम्मकतया | एवे साद्रभार्ययाणमपि एकश्ररोरार केः खद्धपतिभिः सहेक- शरोरारम्भकतवेन | एषं Bw ay उपिष्डग्रब्दस्तत्र aa परण्परया एकश्रौरा- उयत्राग्वयेन wa इति मितालराकारः। दारकषमौणि दारल्वैजनके विवाहे मेयुने मिथुनसा्यध्ोपुजो- त्यश्यादौ 1 aut मिगनश्रन्दवाश्यस्तौपुंभसाध्ये ाश्रमादिकम्मंफि न केवलं स्लोघ्राष्यपाकादिकश्चणिश्रपि तूभयसाध्येऽपौति aes: व pce eevimmreh “eco Seat -----~ --- १ (खं) मनुगौतमौ |. २ मूलघएुरछके दे ावयवः। गस्यरनाकषरः । € गोतम्ः- असमानपरवरे विवाह BE समात्‌ ferrapa: बौ गिनज्य)ख मादगन्धुभ्यः पष्यमा्च । समानप्रवरलश्च प्रवरस्य सस्या सन्नो स्तम््यवे | यया-- बा्छमाव्ंयोरौ नवारनां पश्चतथा मंन्नया रौर्ग्वा- दिकरूपया I : पिदबान्ध्राः- "पितुः पितुः खसुः पुताः पितुर्मातुः खसु: सुताः । faqatawgara विज्ञेयाः प्द्रिवान्धेताः a । दति वाक्णोक्राः | बो जिनखेन्यबापि ay सप्रमादिति योज्यम्‌ DN च WSs योऽपत्यसुत्पा!दयति tt मातुर्मातुः खसः पुजा मातुपितुः GA सुताः | मातुर्मातुशपुजाद्च विञेया माटबान्धवाः ॥ दति वाक्योक्राः। ust यः पञ्चमस्तत wy विवाहः | यदाह याज्चवषकयः- अरोगिणं भ्राटठमतोमसमानाषगोरजाम्‌ | पञ्चमात्‌ मप्तमादूद्धं मादनः पिटः क्रमात्‌ ॥ पञ्चमात्‌ मप्तमादिति यथारखष्यमन्वयः। भरादरमतौमिति पुजरि- काशद्धानिदरसये, we a प्रगरमिनत्यन्वयः, गोत्रं काश्यपादि, SGT माने GET: खा समानाद्गोगना न तचा{पमानाषे- गोचा । Reo ग्ट श्य्मरन्नाकरः। पेमेनशिः- असमानर्वयो कन्या बरयेत्‌ पश्च alan: an पितः परिश्रेत्‌। चन्‌ माढतः पञ्च fear इति वा । , समानजातौयाविवांहे पञ्च मैदतृः an पितः । भअरसमान- जातौोयाविवाडे चौशित्यादिव्यवस्थाविकश्यः | खमन्तुः- पिदखष्खतां मातुलखुतां समाना्षंयों विवाह चाद्रायद- चरेत्‌ परित्यज्य Sat विषयात्‌ | See म}ठसगोचानिषेधो मादसम्ब्विलेन्‌ जकापरन्यरानाखः weafagrat सत्याम्‌ | अतएव ग्याभः- सगोजां मातुरणेके नेच्छनयृदाहकश्मणि । . जग्ममाश्ञोर विश्चाने उददेताविग्रङ्धितः॥ wey व्यासाभिधानं हलायुधेन पुजिकापुच्रविषयमिति afufed afer लच्छोघधरा्यखरसात्‌ | पेटोममिः- कुशोत्परक्ञां युक्राचारां वरयेत्‌ । यपिदमादखष्टदु हितरो मातुलसुताख wen भगिन्यो व्णेयेत्‌ ॥ अषमानांयोमित्यादि पेढोनसिवाक्येनेव पिद्रमादसखर- दुरहिभादौ fads fag एुननिषेधो दोषातिश्चयबोधना्ेः | दोषातिरोषे मरुः- : Taqeay भगिनौ कललो माठरे च । ग्रहस्थरलाकरैः | we MAW WAH गत्वा exTaa_ez ॥ एतालिललम्ठ wate नोपयच्छेत बुद्धिमान्‌ । भ्ञानितेनानुपेयास्ताः प्यतति waaay: ॥ इति आप्तस्य Bate दहितरमित्ि गेषः। मातुलसृताभिषेधः MAMET | मनुः--धिटङनाटमन्धा ्रासप्नमादविवाद्याः कन्या भवम्ति श्राषश्चमादन्येषां । wah: पिषपन्य्नो मातरकद्वातरो मातुलाः तहु- हितरख मैगिन्यष्तदपल्छानि भागिनेयानि। अन्यथा सद्करकारिष्यः। "तथ्याध्यापयितुरेतदेव । श्रापञ्चमादिति माढसपिष्ड़ा विषश्रम्‌,। मातुः सपिण्डा aaa वण्लनोया दिजातिभिः | _ इतिः व्यासवचमात्‌ | तक्षीतरः सोदराः तचेव भ्रादश्रष्दस्य VA!) एवश्च पू्येमाभ- स्येति विगरेषणमनुवादः । एवमेव दशायुधादयः | । अन्यया एषामनन्तराभिहितानां कन्याः wear: सङ्र- alfte: सङ्रार्यवादधन्मकारिश्यो भवन्ति | तस्याध्यापयितुदिवाहजनकमन्त्राष्यापवितुः। एतदेव बड्र- कारित्वमेव cae: । उद्हेत्‌ पिदमाबोस्ह॒ स्मौ पञ्चमो तथा । ति माकंखयपुराणात्‌ | पञ्चमो मावपकाश्च पिदपकाच्च शप्तमोम्‌ | Og x (क) gers पतति परिक्यत्रघः। २ (ख) THs तथाऽध्यापयितुः। RR MTT: । ग्ड उदडेत्‌ कन्यां न्यायेन विधिभा नृप ! इति विष्ण॒पुराएच्च | ‘ae विरोधो भाष्ते- AW च Bawa धनाह्लेनस्येव रागपरिपराप्रतया न fataafafa व्यवच्छेद एव वाक्यायैः स च aaa cfs विज्ञ feat प्रतिपत्तिः fatuarag चं argawee asarq' विलम्बिता सा। श्रतएव तदलेन माकंष्डेय- विष्एपुराणवाक्चयो िद्धाभासयो- THAW तज च यदि पदाः सहसे वाक्यां इति नियमस्तदा पश्चमौमप्तमोपदाग्यां quad षष्ठो seal ख सामोप्यलचपयौ faafaar तथाऽप्पद्‌ायऽन्यामम्बद्धो? वाक्यार्थः, तदा aren एव निषेधोऽत्र वाश्रं द्युभययापि म विरोधः। अविगौत-सकशगिष्टसम्मडायोऽयेवम्‌ | । मनुः- ` sayy} Hama हंमवारक्गामिनोम्‌ । तनुलोमकेशदशनां ग्डदञ्गेसुदडेत्‌ स्ियम्‌ ॥ सोम्यनाक्नो मनुदेगजनकनान्ञोः । यचा पौरा वामा verte | afafa— ama: ger: केश्रद्श्रना यस्याः खा तथा । भ्रातातपः- Weant मेधवा मधुपिङ्गलशो चनाम्‌ | teat वरयन्‌ कन्यां eve: सुखमेधते ॥ १ (ख) स्छटल्वात्‌ ।, ` २ (ख) पुस्तके ऽप्यतत्‌ संसर्गोऽपि । ग्शस्थरलाकरः | १३ ° aqapt लिग्धश्यामरूपां मधुपिक्गलकलोचनां मधुवदोषत्‌- पिङ्गले लोचने ger: तथा सुखमेधते सुखं aa mies बते | श्राश्रलाग्रनः- १ बुद्धिसम्नन्धलकफाप्नुपलेत | -लचणानिति Henry ॥ तानि भविच्यपुरके यतानि तथा- प्रतिितर्तलास्स॒म्यक्‌ रक्ताम्भोजसमविषः | Sent चरणा धन्या योषितां भोगवद्धंनाः ॥ प्रतििततसलाः ्ढभागलग्रममस्तचर्‌ ाय्भागाः | करलेरति्भिंमांते ware भरिराततैः | ama दुभगवच्च प्रा्रुषन्ति न सग्यः॥ कौराज्ेरतिभयङ्करेः | अङ्गुः संहता VAT ऋष्वः GA नखास्तय) | ९कुव्येन्धननतमेश्वय्यं राजभो गश्च योषिताम्‌ ॥ संहता श्रविरलाः | vary जौवितं we विरला विक्रहानये | दारिद्चं qeyarg Wad एय॒लासु च ॥ इखाखङगुलोदेहासु जोवितमनुरूपद्रक्ललगािलं | मृलभुद्राख प्रथमपन्ेवकरासु VUNG दे हाननुरूपष्ौष्यासु | परस्पर ममाकूदेशतनु भिटेलसप्वेभिः । १ (ख) बुद्धिलक्तणसम्यत्राम्‌ | २ (क) कुर्वते सव्वेमे य्यम्‌ | १४ « ZTACAAT | agafa पतोम्‌ war दामौभवति वे दिजाः॥ शहु्ो्तपनवांणः तुङ्गायाः कोमलान्विताः | रत्रकाश्चनलाभाय विपरौता विपन्तये ॥ सुभगं aa: दग्धेराधावैख धनाख्छतां | Gu: स्टडमरतेरेभिः सुदधच्छोरपि राजतः ॥ पाषडुरैः सफु टितैरुको्नोकषधूषेरया ge: ।* ` जिःसता भवति alot पौतेखाभच्छभक्षणम्‌ ॥ aaa: fawenry समारूदंशिखास्तथा | . ; यदि द्तुुरं 0) aystarare: समा भरुयुः ॥ अरक्गिराः- अगिरः शरकाण्डाभाः. सुदत्ाऽत्यतमुरहाः | ant: कुत्वैन्ति सोभाग्य arg गजवाजिभिः ॥ ` "कुप्यते शलो मजहहास्लौ भ्रमते रबद्धपिष्डिका । ` arse पति दन्ति वाचाला afaer च या ॥ जानुभिद्धेव माष्णार-सि्जानवनुकारिभिः । भियमाप्य सभाग्यश्च प्राुवम्ति सुतां सया ॥ चटाभेरध्वगा नार्यो निमेः कुलटाः स्लियः | शिरालेरपि fixer विग्िषटे्नश्वल्लिता ॥ अत्यन्तकदिते शचः स्फटितायेगु दमनः । अनेकश्स्तथा ca: केयेखापि तथाविधः ॥ श (ख) fanaa | २ मूले wxafafagat | 8 (क) बल--। ग्टशस्यरलार्करः। १५. अत्यन्तपिङ्गला नारो विषकन्येति^ विच्युता । सप्ताहाभ्यन्तरे tale पतिं ware संश्रयः ॥ हस्तिहमानिभेरे्ते cata: करभोपमेः | ा्ुबन्भिः wey fer: सुखमनक्गजम्‌ ॥ .दौर्भाग्बं बद्धमांमाभिरबन्धनं लोम्लिमिः* | "ययाते समं चार aia एय्‌ ॥ अघनं meat wut रतौ सौस्थकर flea: । HE रोमतले यस्याः समं सुचिष्टरुख्यितम्‌ ॥ श्रपि नोचुकुशोत्पन्ना राजपन्नौ भवन्यसौ ५. भ्रचत्थपचसदृ शः कुर्म श्ाशतिस्तया | शशिबिम्बनिभखापि ae च गशकटाङ्तिः ॥ भगः शरटुभकरः Vet chan तिविवद्धेनः ॥ तिलयपुष्यसद्क्‌ ay यश्चाश्वरुरस्िभः | दावयेतौ पररतो gata च दरिद्रतंम्‌ ॥ उदूखसखनिभः uta मरणा विद्ताननः | निरूपेरतिनिमों सेगंजा श्वसमरोमभिः ॥ १ (ख) तुज्येति fafea | । । र (क) जाया (ग) पापा वा। ३ (ख) cand) ४ (ख) Chater: | ५ AIGA सन्ध्याव्ें | ९ मूले अधिकं पद्यम्‌- रोमकं भगं यस्याः समं afercefend | पि नोचकुलोत्पन्ना राजपमौ waaay 2g ग्टहद्यरन्ाकरः। aime pinay दारिद्रश्चाधिगच्छति । , कपित्यफलसङाश्रः पौनो बलिविवल्नितः ॥ स्फ़ोतः९ प्रशस्तो मारौणणं निन्दितोऽद्यन्यया faz: । पयोधरभरान्नस्नः प्रवरजिबशौ ररः ॥ मध्यः Warse: स्तीणं रोमराजो fata: । पणवामेन्ेरङ्गामेस्तया मध्ये यवोदरेः ॥ प्रभवन्ति भयायारुं दौःभौद्यमपि Vea: । रश्रवक्रमुल्वणां gata सुसमाहितम्‌ ॥ नानाएपुष्पाद्यपय्यड र निसौ ्यकरं परं । ङुमद्रो णिकं शष्ठ रोमशं यदि योषितः ॥ स्प्रान्तेपि सुखं तस्य मास्ति इन्यात्‌ पतिश्च सा । विपुलेः सुकुमारेख कुदिभिश्च बङप्रजाः ॥ VARI च या नारौ राजानं सा veut | उश्नतेबंसिभि्बग्ध्याः gaa: gwar: faa: ॥ जारकश्ेरता सास्थात्‌ नम्रभुं खं समान्नुयात्‌ | उस्नतावनतेः चुद्रा विषमेविंषमाश्या ॥ ‘ar सुरेश्य्येसन्यन्ञा वनिता इदयैः समेः | सुरृत्तसुन्ञतं पोनमधरोश्लतमायतम्‌ ॥ magne अ्मतोऽन्यदसुखाव हम्‌ । gufa: प्रथमे गभं इयोरे कस्य यौ ॥ १ (ग) ferns २ (क) (ग) एर्तकदवे सवक्रं । ३ (ख) सावर्येः। , .४ मूले yeas | CEVCATHE: | re वामे तु जायते कन्या zfew जायते gn: | एवन्वियाः ata प्रसङ्गेन शिताः | aa तु 'चिवुके ger: a @ धूता रतिप्रिया "॥ प्रविष्टे "तु पुनर्ष्या, दष्टिन्मा पुरुषं सदा| , स्ने सप्रफणाकारः श्रजिङ्कारति भप्रया ॥ द।स्द्िमधिगच्छन्ति स्तियः पुरषचेष्टिताः | श्रारकूटणरेसह्यभवन्ति हि aur दिशाः ॥ आरनरूटघटेनतनयेः पित्तलघटमदूगेः | gaa मांमलश्चाय ग्रिरारोमवितश्छितम्‌ ।,. वचो यम्या भवेन्नायां भोगान्‌ yg चये ताम्‌ ॥ दिखा भवति वक्रेण Ane रोमगेन तु । न्मिंखेन तु qua fara कलहप्रिया ॥ "चत्तो रक्रगम्मौरा रेखाः ग्धाः करे fear 1 यदि स्यः सुष्वमाप्नोति fafegarfaranar t रेखा कनिषिकामृलात्‌ यस्याः प्राप्रा' प्रदे गरिनोम्‌ । ,. शतमायुभवेत्त्या ऊनाया मृलनाक्रमात्‌ ॥ BAA समप्व्वाणम्तोच््णाप्राः RAMA | समा wR यस्याः मा नारो भोगवद्धिनो ॥ बन्दुजो वर्पो रगं Aya | गखेदभूविवमिः शेतपौतेरनोग्रना + रकेष्ंद्‌ भिररेशवययं रिविभाङुलिभिरिजाः । ` ९ (ग) Fae द (क (@) qatar 2 16028. AS पएषश्स्यरताकरः | ्युटेरविरले रकैः Gai पाणिभिर्वुः ॥ श्मरेला यवा वामामङ्ुा लिप्सु | तासां हि विपुलं सौख्यं धनं धान्यं तयाऽचयम्‌ ॥ मणििन्थोऽयव्रच्छिननो रेखाचयविग्डषितः | दघाति नचिरादेव मणिकाञ्चनमण्डनम्‌ ॥ \्रोवन्छाम्बूणश्ङ्खा ङः- ग ओवा जिमिवे शनेः | waa fanaa भिपूणेकुममनिभाङगेः i प्रामादच्छचमुक्टेहारकेयूरमण्डसैः | शद्धलोरणनि ड न्यस्तेन पस्तियः ॥ यस्याः पाणितले रेखा प्युपक्कुमाख कुण्डिकाः | दुष्यन्ते चरणे यस्या यन्नपल्लौ भवत्यसौ ॥ वो थ पणतुला मानिस्तथा, gxifefa: faa: | भवन्ति वणिजां get रन्नकाञ्चनगशालिनाम्‌ : दाच-योकरै युगावन्ध-फालोदूखसलाङ्गलेः | भवन्ति धनधान्याच्छाः रषौवलजनाङ्गनाः ॥ कोमलं मांसलश्चेव Va रोमविवच्लिंतम्‌ | गो पुराति TAU मुजयोयेगलं WHA ॥ निगृदृगरन्थयो यस्या दशना रलो मवश्िताः | बानो जनिता यस्याः प्रशस्ताटठत्तको मलाः ॥ zum द शेनोया BUPA: WafAyayy: । श मूले खौवत्सध्वगपद्माक्त । २ (ग) रक्ता यपा कुण्डिकाः | ३ (ग) कूपेरा। CACHE: | ATHITANGA arfaget न am: । च Bag सदा alul मौ भाग्या रोग्यवद्धंनः ॥ UT, स्कन्भे वहेद्धारं Taw व्याधिता भेत्‌ । वक्र स्कन्ध भवेदन्या, ge चोक्ञतामते ॥ we tara यस्या Tart चतुर गुलम्‌ | मरिकाञ्चनमुक्तादो.म दधाति विश्रषणम्‌ ॥ श्रधना स्तवै andar दौघयोवा च away ।. pada स्थिर। पत्या स्युलयोवा च दुखिता ॥ WAAL समांसा चे ममा यव्या: शकारिका, J सुदोचमायुम्तस्याम्त॒ चिरं wal च भेवति ॥ निमंमा aygaiar च श्रिराला रोमश्रा "वैया | -@feat पिकटा चेव त्िष्तोर्णा चै न rea ॥ न॑ ual न anise न रक्तो नच Clam: | रनुरे्म्निधः श्रेयान्‌ ततोऽन्यो न प्रग्रस्यते ॥ चतुरस्मुष्वो धूर्ता aware ण्ठा भवेत्‌ | अप्रजा वाजिवक्घ स्तो महावक्ता च दुभेगा॥ श-वरार-टकोल्‌क-मकंटाम्याखच याः faa: | करुराम्ताः पापकर्माणः मजावन्भूविवच्लिनाः ॥ मानतोवकुलास्भोजनोलोत्पलसुगस्धि यत्‌ ।. वद्नं Gast Faq प।नताबूलभोजनेः ॥ alarm: किञिदानबः स्यौन्द्राम्यविदखितः " अधरो यदि aya मारौणं भोगदः श्दा॥ १९९ , १ मूले wae: | र (क) wgna: | ग्टहस्ध्रन्ाकरः | BX कलदशोला eq विवरं शतिदुःजिता । उत्तरोढेन तीष न वमिताऽत्न्तकोपमा ॥ जिह्वा तनुतराऽवक्रा mat रौर्षां च श्ष्ते। Ger दोघां faawitar वक्रा fawr च निन्दिता ॥ शङ्खुन्ट्टुगवरेः, दिग्देसद्गेरखन्धभिः। ,, मिष्टान्नपागमाप्रोति 'दनेरेभिरनिष्ररेः ॥ "ष्मो निहरेखेव स्यु टते शिरस खया " aay दुःखिता faal विकरैर्भामिनोष्भरेत्‌ "॥ सृग्टष्टदर्पण्णम्भोजपुणविरम्ुसुप्रभम्‌. | वदनं ATAU MAA Sway Way ॥ Sai ant नातिवक्ता गातिदोर्घां wysar । CEM नाभिक्रा VBI. aT UAT A WARD SHAT ब्दुरोमाणो रेखाः WET न सङ्गताः। काद्धत्न्ाः GUY योषितान्तु सुष्वावहाः ॥ धनुर्ह्याभिः सौभाग्यं रन्धया स्ादहोघंरोमभिः | fagar agar yar दारिद्रय a ene: 4 गोशोत्पलदकप्रस्टेरातारेखारुवच्छभिः | वनिता गयरेरेभिर्मोगसौभाग्यभागिनौो ॥ VAN BUNS ख aTIWTSt वराद्गना | aw तच HAUS AWA alnaAt 4 a, (ग) बिमतिभंवेत्‌ | ग्द्यरनाकरः | Qwalicafasivrarfis Ga: | TAG भवन्तोर AV ayfaze: ॥ , वायस्रशतिनेचाणि दौर्घापाङ्गानि aifaara | चना विक्ञानि दारू, watt fe fauna ॥ nant: पिङ्गलेखेव द्‌ःजिताः स्यञिरायुषः | वयोमप्ये त्यजन्‌ प्राणान wast च या ङ्गना ॥ axial विषमो च yaret श्ेनलोचमा | वश्चनोया मदा नातो wear चेव दूरतः॥ खद्ठानाक्तेगवेचिरेनं यनेरङ्गनास्विह | म्म।ंसप्रिया नित्यं चपला eet: ॥ मक्गर। तयः कणां लस्तृेप्रासंग्धिताः | “ वहन्ति fanz कान्तिरेमेपपं विशरषकम्‌ ॥ खरोद्-नकुलोनक-कपोतश्रवरफाः fay: | मराभरुवन्ति AWTS प्रायशः प्रत्रजन्ति वे ॥ taza याः gaa: पान्बेफलिषः। प्रशस्ता मिन्दितास्बन्या प्रो मकूपविग्डविताः ॥ एतत्‌ स्तोमाभाजिप्रायम्‌ | र्नुपरनिमाभोगमरोम सुभमादितम्‌ | Waetent श्रेष्ठं ललाटं वरयोविताम्‌ . दिगुणं पि पपेन ललाटं विहितश्च थत्‌ । शिरः angi नासयोणामधन्या इक्िमिस्तकाः ॥ ` १ मूले शोमकूपकदू[बताः |. RR RR एरहस्रवाकरः | ear: aur agfern: afeara: fava: | wife Hae Mae स्यः कञेशणोकदाः ॥ हमको किलवो पालि fafatowme: faa: | mis aten बहन्‌ ata शत्याना ज्ञापयन्ति ail भिन्नकांस्यखरा नारौ खरकाकखरा च॑ या ।' रोगव्याधिभयं wa दारिश््॑चाधिगच्छति ॥ हम-गोटृष-शक्रा मत्तमातद्गगामिनो | खकुलं द्योत्ये नारो महिषो पाथिवस्य च ॥ ` शंऽरगासलगतियां स्यात्‌ या च वायमगामिनो | दापौ anafaaid gaat स्याञ्च वन्धकौ ॥ फणि(लौ)नो-रोचना हेम कुङ्कुमलिष एव च । वर्णाः MET: म्तौ" ay दूर्नवाङरोपमः ॥ ` वणे दति व्यत्ययेनान्वयः | । agit शखदुरोमाफि नात्यन्तखेदजानि च | सुरभोणि च गाचाणि यासं ताः पूजिताः स्ियः॥ आ्रश्मलायनः- दुर्विज्ञेयानि यदि लक्षणानि ae) पिण्डान्‌ रत्वा anit प्रथमं ange aa, प्रतिष्ठितं यदियं कुमाय्येभिजाता तदिद्‌- सिह प्रतिपद्यां, यत्‌ सत्यं तत्‌ दृष्छतामिति पिष्डामभिमन्य SAT ब्रूयान्‌ एषामेकं ररहाणेति | केचाच्ेद्भयतः TUN QWaruaay अस्याः प्रजा भविष्धतो- fa विद्यात्‌, गोष्ठात्‌, पद्ररुमतो, वेदिपुरौषात्‌ agagfen, ग्टहस्यरन्रा्करः | RR. sfanfart दात्‌ सम्वेसम्या देवमान्‌ कितवो चतुग्यथात्‌ विप्रत्राजिनौ जारिणादनपत्धा फशानात्‌ ofan, | set पिण्डान्‌ वच्छमाणकेचादिष्न्तिकाभिः | गोष्ठं "गवां सथिनिरेणः। वेदि पुरोषं देदिग्न्तिका देवनं gawd fan- व्राजिनो, पतिं तैका प्र्छनलजनग्रौला । जारीणमूषर, पद्ररमती- mat wae "विद्यादिति" aac: | मनुः- ‘aura aagifa गोऽजाविधनधान्यतः | स्तो मम्बन्ये, दपतानि कुलानि परिवष्टयेत्‌ ,॥ होनक्रियं जिष्यरुषं निग्डन्दो रोमश्रागेसम्‌ | चय्यामयायपस्म रिश्चिधिकुष्टङ्ुलानि च॥ महान्ति बङ्कमम्बन्धिनो- wagifa सम्यक्ञानि वच्यमाफ- aatfzfa: Mama विवाहे ava दति विग्रेषः। होगकरियं विदितिगर्भाधानादिक्रियाशन्यं faa ` कन्योत्पन्तिभयिष्ठ मिग्डन्दः स्ाध्यायदहोनः, रोमशं अत्यन्तरोमयुक्तं अश्म शरा खूपव्याधियुक्र, चयि चयनामक्व्याधियुक्, ्रामयावि भक्रामयाति- frm वग्रमद्ारिरोगयुतम्‌ | श्फोतादपि न सञ्चारिरोगदोषममन्िततत्‌ | दति याश्ञवष्क्यवचनात्‌ | अपस्मारि श्रपमरारात्मकव्याधियुक्, fafa शतकुष्रयुक, कुष्ठ अादम्बरादिकुषएयुक्रम्‌ | हारोतः-- धिनि कुष्टयुदरि यक्कामयायनार्हवमनहमसमा- २४ ग्डख्यरनाकरः। भावयदचेत्येतान्यपतितानि न ज्ञायन्ते तां पुचिकाश्चद्या न विवाहयेत्‌ । पुशिकाधर्मञ्चायं यत्पुेए कन्यापिता पूचवान जनकः | वय।चोक्र मनुगा- aguiiaa fafuat eat gata पु्चिकाम्‌ ।, यदपत्यं भवेत्तम्यां त्म स्यात्‌ खधाकरम्‌ ॥ इति। गोतमः-- अभिमम्नस्िमाच्रात्‌ पुजिकि्येकेषां तत्‌ nary गोपयच्छताभाटकाम्‌ | । , अरभिमम्बल्थिमाचात्‌ श्रग्रादमुमतमेतदपल्यमिल्यभिप्रायात्‌ | माच्रपदेन afi प्रजापति च दृत्यादिगोतमोक्रः पुच्िका- विधिग्यवच्छेदः i काल्यायनः- शोकापत्रादयुक्रायासातु दुष्टा प्रकरन्तिता। SIR FT ar at स्यत्‌ Sagara ॥ स्ष्टमेथमा स्फौतयोनिः | ग रदः- दौध्ुखितिरोगान्ता यङ्गा संशयषमेयुना | दुष्1ऽन्यगतभ।व। च Reger प्रकौक्तिंना ॥ दोचश्धिरशलब्यापौ कुख्ितरोगोऽपन्माराटिः । विष्णुपुराण- तानि कुलानि वर्छनोयानि भवन्ति कुणानुक्पाः प्रजाः wanfn पिषरादितोऽष्टौ श्रयञ्वियत्वादनांयं श्रटेवलाद्‌- ग्टहस्यरलाक्षरः। २४. agraefafa । तस्मान्‌ en पिदलः dale पश्च मार्तो nfast अष्टं भादमतों wat विन्देत | | कुलानुरूपाः प्रजा भवम्तोति हेतुना पिचादितोऽषटक्लानि वलनोयानि स्यज्जियलादनरवयं dee अनादलं sadare गोच्प्रवरलं तादृश्य च्श्ञानधिकारात्‌ “we लादश्हवश्सोय sag अविशमानवेद्‌)च्ययनं we रेतुरदवत्वात्‌ देवक्कणं प्रायश्नो बेदाघौनवात्‌ | निका qnarfeat ““दण्वर्षां तु afaar” दति भविष्य पुराणणन्‌ | पुनहरोतः- तस्मात्‌ कुलमदचविन्नागोपपशनां वरयेत्‌ | quay माठवन्धन्यः ` सप्तमं पिदबन्द्भ्वः ॥ छु an fossa: पञ्च areas दति प्रलिदितगौत- म दि-वाक्यद्शेगाददापि क्रियाकाहया wage: | यमः- यतुहंपकुकानोमान्यविवाद्यानि faterz | अनवे argatarafany farsa7 ॥ अत्यु्चमनिखद्टातिवणेशच व््येत्‌ | होगाङ्गमतिरिक्रादमामयारिदुलानि च| शि गिकुखङुल।दौगां कुर्याच्च परिवन्ननम्‌। मदा कामकुलं ay लोभ्रानाच्च यत्‌क्ुकम्‌ ॥ अपसमारकुशटेव पाषष्डानां इह भवेन्‌ | २९ ग्रशसरनाकरः। चविजोऽज् निन्धययाजकाः । कामक्लं कामप्रधानङ्कुलं धन्मंमगपेच्छ कास्प्रयुकप्रडत्तिप्रधानमिति यावन्‌ । अ्रतिवणमति- शष्णमतिगौरम्‌ । मनुः- Mes कपिलां कन्यां arfuargy म “रोजिषषेम्‌ । नालोमिकां arfaetet न वांचालां a पिङ्गलाम्‌ tt नटकनदौ नारौ नाश्यपन्वैतनामिकाम्‌ | afefaraarat नातिभौषणनामिकाम्‌ ॥ ` यस्याश्च न भवेद्धाता म विज्ञेयस्तथा पिता | नोपयच्छेत तां प्राज्ञः पुत्रिकाघब्मग्रद्या॥ a चना रेवत्यादिनाक्नों न टवलनामिकां जयन्तौ पाटलामालतीत्यादिना्ो न ada agafearay नान्य नामिक्ना शवरोत्थादिनामिकां पन्वेतमामिकां विन्ध्यादि- नामिका पिनाको) कोकिलादिनाचोः sfearat श्ङ्जिगो- व्यादिनाखलो Fauna गोपालिक्ेत्यादिनाश्नौः भोषण्नाशौं War कराला दत्याटिनान्रोमिति यात्‌ । यस्याञ्चेति- यस्याः पिता न ज्ञायते विगरेषेण पुचिकाधि- कारितलेन | विष्णपुराणै- नातिकेशामकेशां वा नातिषृष्णां a: पिङ्गलाम्‌ । \ffagat fanerpafuarst च मोटरेत्‌ ॥ श (ख) "पुस्तके निसर्गतो । e ग्ररस्थरलाकरः | x afiaggi 'सरोगां वा कुलराशछातिरोगिषणैम्‌ | न दृष्टां च दष्टभावां व्यङ्गिनौँं fanaa: ॥ म॑ ्फा्वयश्ननवतों न चेव पुरुषारतिम्‌ | म घचरस्लरां बाणां तथा काक्स्तरां न च॥ नानिशचितेचणान्तदद्रकाों नोदहेत्‌ स्त्रियम्‌ | aeig Tan we गुल्फौ यस्याम्तयोक्नतौ ॥ गण्डयोः कूपकं यम्या हमन्ादेव जायते ।' मोटहेत्तादृोः कन्यां ats: काय्यविचच्चणः ॥ नातिरुचकरविं पाण्डुकरजामरुणेचणाम्‌ । : श्रापौतरम्तपादाञ्च न कन्यामुदहेदुधः॥ न वामनां नातिदौचोौं नोदहेत्‌ महतमवाम्‌ । न afafegenat न करालमूम्बौं तया ॥ अनिकेां aaant faayai faseugt सखभावतो . विकलाङ्गो, अङ्गिनं fazarea: यम्याः पितरौ स्वभावतो ext तां वयङ्गिनों। ्फश्रवयश्ननवनों waar दौर्घरो मयश््रनवतौँ कुलटां gufzqwa स्षामामतिृराम्‌ | नोदङहेदित्यनुटत्तौ ब्रह्मपुराणम्‌- wala AMAA वाच।लां भेकरोच्णाम्‌ | wargua - PauKHafafesst कपिलां Cfagt तया । ९ (क) पुस्तक सशानाम्‌। २८ ग्ट दस्ररत्राकरः | अरलोनामतिलोमाञ्च वन्नेयेत्‌ केकरेचणाम्‌ ॥ षति fafad क्रकरेणां ककरेकेवणाम्‌ । काश्यपः- सप्र पौनर्भवः कन्या व्ंनोयःः कुलाधमाः | वाचा दन्ता मनोदत्ता एनकोनुकमङ्गला ff azeufnar a चया च wfanel fast | अग्मि परिगता याक qaauat = ai! इत्येताः काश्चपेनोक्रा दहन्ति कुनमग्निवत्‌ ॥ शतक्तोतुकमश्गला वद्धकङ्णा उट्‌कस्यंता उदकपएृव्वें Tar खतिः- वाग्दत्त ‘aatzar osfagfinar मप्रमपद्‌ सामोता yet गटहोतगर्भा प्रषूना-च सप्तधा पुनभ्रंतं होना sare न प्रजां wa । । शआरप्नोतोति sis: प्रजां wa घ्नैग्त्नोमाध्याद्निहोगादि श्च च प्ररक्रणे ये तिधयो gerd रणानुषङ्भिणो न भवन्ति यथा श्रषपिष्डातु या arafcaiza: | तेषाभतिक्रमे भार्य्याच- सेव न wifa wai aa निषेधस्तेन तथा तेषामयतिक्रमे तथावमेव । यया-नोददेन्‌ सहत्‌भृबामियारि भार्य्यादिण्न्दम्य दुपदि- mega संस्कारर्मादायेव wea: । येषान्त्‌ विधौनां geqers- षङ्गेण प्रश्तिनादतिक्रमे न भाय्यःलाभावः किन्तु agat न भरति । श (ख) (at) ATTA | ग्र दस््रसलीकरः। Re Travel भवन्तोह नयने्मधृष््िलेः। इति । ui निषेधोऽपि ay दृष्टदोषानुषङ्गः, तदतिक्रमेऽपि गे भार्य्यालवाभ्नावः किन्तु दृष्टमनिष्टान्तरमेव | यथा भ्रत्यनतपिङ्गला नारौत्यादौ । " केवलं नियमातिक्रमे यचयाश्तप्रायञिक, खूरट्कनदोनाच्या- दिषु दृष्टरशटोषानुविधायि विधिमिष्धप्रकरण्म्ध्यपातान्‌। मनुना सपिण्डा दि निषेधस्य ए्रयकूकरणद दृष्ट UI दोषः Fe: परित्याग यथा GMA RUA | aniweqaal उपयच्छत्‌ माद्देनां fazer । इति बौघधायनवरमात्‌ न तया श्डनाम्यादेः परिक7गाञ्रवफात्‌ | एवं वरेऽ{प परव नपुंमकादावथकिव प्रकारो' नेयः ॥ ˆ इति गररस्थरन्लाकरे धिवोद्यादिवाद्यकन्यागिषरूपप-तरङ्गः ॥ अथ वरनिरूपणम्‌ | तत्र मनुः- खछुष्टायाभिषूपाय वराय मद्य 4 ्पाप्नामपि तां aw कन्यां दद्याद्यथाविधि ॥ aaa कुरशग्योलादिभिः। श्रप्राप्तामपि श्रास्तोक्षविवादइ- योग्यत्रयोन्दूनामपि | नारदः- gam: पतितः क्रूरो ZHAN: | कन्यादोषौ तु यौ qaifaat sagt at ॥ Re ग्रख्रत्राकरः | दुर्भगः loam देष्यः । WMATA: तयागानरेवान्धव- ल्यागो । कन्यादोषौ- ६ दौचक्ुद्ितरोगात्तां बङ्गा संस्यष्टमेयना । दुष्टान्यभावा चेत्यादि aaa emt दोषौ तिकचितौ । gat ५+यमो । तेन दौर्धकुद्खितरोगात्तलं apa चेत्यादौ दोषौ faafaat दोषगुणो दोषरूपो wy दत्ययेः ।' कात्यायनः निक्करान्तः स्वेन विदिष्टस्तया am: स्बन्धृभिः। . -अन्यजातिः चयो दामो जिङ्गस्यशोदरौ afe ॥ उन्मत्तः पतितः क्ररम्तया तुच्छः मगोतनः। चदुःम्ोऽ विन तथयाऽपस्मारदू षितः ॥ वरदोषाः Wal Wa कन्यादोषाः प्रकौल्तिताः । प्राक्‌ पश्चादा समुत्पन्ना दानन्तच विवष्ठयेन्‌ । faa: खभावादश्रान्तरपय्यटनकारो । दामस्त नित्यं परतन्ततः, लिङ्गम्यश्चोदरौो यदि उदरभरणायं यदि आश्रम- लिङ्गधारोति कन्पतस्‌; । अन्ये तु-लिङ्गम्यो यत्याश्रमलिङ्गधारो । तया-उद्रौ यदि उदरभरणायं यावत्ताव्हयापारकारोलि दयमपि तविकितमित्याञ्जः। एते च दोषाः प्राज्विवाहोपक्रमान्‌ पश्चादाग्द्‌ानादनन्तरं यदि शाताम्तदा कन्यादानं दोषावह निवत्तंत इति प्रागित्यादेरन्वयः, मनुः- काममामरणात्तिषटद्हे कन्छत्तेमन्यपि | < TUTTE: | aR न चेवेनां प्रयच्छन्‌ शणहोनाय xfefer ॥ want गुणवति गुणरनाय न देयेति तात्पय्ये न तु रजखला धारणफोयेति | यमः- gurgmad कन्यां नध्चिकामेव शकितः। नलद Howe नोपरन्ध्याद्रजसखलाम्‌ ॥ ufma: सार्ष्यं सति नग्मिकां द्‌शवर्षाम्‌ | आश्लाप्रनः- gana alsa मादतः पिकतश्चेति वयोक् परसतात्‌ श्द्धिमति कन्यां प्रयच्छत | श्रातातपः- वरो atfaaansaf कुलगोममल्ितः | .रूपवान्‌ पण्डितः प्राज्ञः सुरादाषत्वि्नितः ॥ कन्यागरणानुक्ता याज्ञवश्कधः- एतेवैर्णेयै कः मवणेः Hifwat वरः' । यत्नात्‌ परौकितः Gea युवा Waa जनप्रियः ॥ एतेररोगित्वादिभिः । युवा म eg: | नारदः- ave: पुरुषः Ge निजेरोवाङ्गल णेः | पुमां खेरविकन्येन म कन्यां जम्मरेति ॥ सुबदधजत्रजान्वद्िः सुबन्धांशशिरोऽधरः। स्य घा टस्तनूमत्वग विलग्रगनिदरः ॥ शर्‌ उ्दखयस्नान्चरः। रेलोऽस् Ws चाष TIE Thaw भवेत्‌ | पुमान्‌ चाक्षरे भिविपरोतेस् पण्डकः ॥ ner aqgnfiy: ma पषोष्डो दृष्टो मनोषिभिः। चिकिच्छ शचिकिच्यखच तथा तेषां fife: क्रमात्‌ ॥ निखगंपण्डो वष प्चपण्डम्तयेव च । अभिप्रपाहुरो रोवादेवक्रोधाकयव F ॥ श्या पण्ड Yay वातरेता मुखेभगः | अ द्िपमो चवोययेो च शालोगोऽन्यापतिरतया ॥ तजः्ाकरप्रतोकारौ GATS माममाचरेन्‌ | अमुकमा चयस्य।व्य कालः GIST: सतः ॥ श््यापष्डादरयो Bsa Vat: समुट्‌ाडइनताः। ल्यक्रथास्ते पतितवत्‌ शतयोन्याऽपि च स्तिया a आकिमोचगो्याभ्ं हतेऽपि afar । पतिरन्यः खलो नाय्यां वरा Wee ॥ श्नान्लनस्यापि शषटम्त्रौम्योगान्‌ पतति sqm: | तं Dada भारं स्वो सम्पयेश्पाचरेन्‌ ॥ अन्यस्यां चो मनुब्धः स्टादमनुयः श्योषिति। कमेत Tsai भरकारमेतत्काय्यं प्रजापतेः ॥ अपत्थाये faa: wer: स्तौ रेज बोजिनो गराः | GV योजयते देयं AMT खेचमरति ॥ ae सुश्रिष्टं जयः Tar खन्धयोः उन्विः, घाटा Tare ग्टइस्थर नाकः | RR पञचाद्भागः | निसर्गात्‌ पण्डो श्िक्गादिशून्य एवोत्यभनः । ay: गलिताण्डादिकः, प्लपण्डः-यस्य पक्चान्तरिता रुतिश्क्रिः, एरो- रभिश्रापात्‌ Zany देवस्यापराघजनितात्‌ क्रोधात्‌ | utat- पण्डः खस्तरो विषधे््यादिना चिर wfayata: । Ba: कामिन्या सेव्यमानो Tye, वातरेता यस्य रतान्ते "लिङ्गं वालनिःखरण- माचम्‌ । सुंखेभगः-यो सुख एवं भगकाय्यं करोति । श्राकिप्त- रेता विघगंसमये प्रह्यकुप्रटत्तगोलरेताः । मोषवोग्येः ग्भाधाना- समयंरेताः। शाणोनः-षटषटस्लोसन्जिधानप्रयुक्तप्रागरस्येन मदा लिङ्गपातवान्‌, अरन्या पतिः-यस्य सखभार्य्यातो wae योषिति Gea, we पक्पण्डतेन शङ्धितं मासमाचरेत्‌ ATT यावत्‌ प्रतौकेत । एभ्यः gama: कन्या azar: .यदि लजना देया तदा fafa .दिकिन्घां' यावशश्चातां sated | afafad तु दन्तामपि saa दथादिति तात्पथ्येम्‌ | दति सप्रक्रिय-षान्धिवियदिक-गश्नोचण्डश्चर विरते गटदस्यराकरे वर जिरूपण-तर ङ्गः ॥ Re ग्षद्यरनाकरः | अथ दारानुक्रमणम्‌ | तज मनुः. सवर्णा, दिजातौनां प्रशस्ता दारकन्रणि । कामतस्तु प्रटृत्तानामिमाः स्युः क्रमशो वराः ॥ शद्रेव भार्य्या We माच सखा च fay: War: | ते चसा चेव राज्ञः wary खा Wawa: ॥ Bay: -. सवपंकन्यालाभे सेव प्रशस्ता, तदलाभे विवाहेऽमुना क्रमेण चचविरशद्रकन्या fare: 1 तत्रापि पुम्बेपू्व्वाभावे उन्तरोत्तरा विवाद्याः | निविवाहच्छह यद्या्रमे ऽममयः GARAATA aha | तथाच पेटौनमिः- अलाभे कन्यकायाञ्च खातकतव्रतमाचरेत्‌ | अपि चजियायां पुजमुत्पादयेत्‌ वेश्यायां वा wet वा। इत्यन्ये दत्ययेः | यमः- भार्याः खजात्यां सव्व॑षां uy: प्रयमकन्पितः । sagan aah: स्युखचतस्तो ब्राह्यणस्य तु ॥ चचियस्यानुपूर्व्वण गम्यास्तिखोऽवराः faa: | वेश्यस्यावर चं दे भां दत्यत्रवोन्निः ॥ शद्रः BMA fata qa ममं भवेत्‌ | anafay पुजोत्पन्तिफलभ्रतपेचच्छणापकरणमातेषा १ मूले wana RACATNE: | ३५ अनन खजात्यनन्तरं नारदः- राद्धणस्या नुलोम्येन तिखोऽन्याः faa एव तु । शद्रायाः प्रातिलोम्येन तथान्ये पतयस्लयः ॥ दे भाय्यै चजियस्यान्ये awe प्रकौ भिता । वेश्वाया नदौ पतो श्नेयावेकोऽन्यः करियापतिः ॥ एकोऽन्यः Taga: चज्नियापतिर्ब्राह्मण इत्ययः | वसिष्टः fast ब्राह्यणस्य भार्यया auiqgaa दे राजन्यस्य एकैका वेश्य-शद्रयोः | शद्रामयेके मन्तरवष्लँ तदत्‌ ॥ तथा-- न qaigat fe ya, कुला पकः Hey wea: । युज्ञवलक्यः — ५. ia anfematat शद्रभार्ययापमङ्गतम्‌ | न ama मतं aera नो जायते ga: ti विष्णः-- femme भाया शद्धा तु wat न भवेत्‌ afeq । रत्ययेमेव सा तम्य रागाथयस्य wal faa ॥ रत्यर्थमेवेत्येव कारेण पू्वेखण्डन निषिद्धाऽपि watiarfana- द्योतनाय पुननिषिद्यते | ---------- १९ (ख) पस्तकं पाठः-- यदुच्यत दिजाननां Raa: | न तन्मम मतं Ula तच्र जायत BA 1 ad WTSULATHE: | मनुः- न ब्राद्यणएचजरिययोरापद्यपि fe तिष्ठतोः | anfeifage fa gala WET भार्यो पदिश्यते ॥ टत्तान्तशन्द उपास्यानपरः ' शद्रा भार्यो पदिश्वते श्राद्धादि - कार्य्यायेमित्यमिप्रेतम्‌ | मनु-विष्ण्‌- दोनजातिज्तरियं मोहादुददन्तो दिजानयः | कुलान्येव नयन्यारए सन्तानानि च श्॒द्रताम्‌ ॥ ay: UIA पतत्यवेरुतथ्यतनयम्य च । wane gata तृद पत्यतया खगोः ॥ Uzi गश्यममारोष्य ब्राह्मणो यात्यधोगतिम्‌ | जनयिला सुतं तस्यां ब्राह्मणादेव eae ॥ शद्रषेदौ शद्राविवाहकारौ दइत्यत्रेमेलम्‌ । उतश्यतमयस्य गोतमस्य wi mane मते सुतोत्पत्या भ्रपव्यजननात्‌ पततौत्ययैः | cag निन्दा परिणयक्रमलष् नेन त दिवाहात्‌। शूद्रा परिणएथम्य ‘fafenarq रत्य्थमसौ न तु untifafa fafa: | ata शङ्खः आपद्यपि न कन्तेव्या शूद्रा भार्या fanart तस्यां तस्य प्रद्धतस्य निष्कुतिर्नो पपद्यते ॥ प्रङ्ूतश्य safaris | ग्रशस्थरलाकरः ३७ aval धश्मश्नोलख waar वरः | ya शद्रलमाप्रोति UATE sates ॥* सपिष्ड़ोकरणो नादं न च TRAIT भवम्‌ | तसात्‌ सन्वप्रयनेन श्रां भार्यो विवन्लं चेत्‌ ॥ यम्‌ः- ब्राह्मणो way गत्वा मत्यं भवति सलक | याम्यां ग्ममाधतते ब्राद्युण्छादेव Wad ॥ न ब्रह्महा ager परे ager रषलोपतिः | यस्तच जायति गभः म तेन ब्राह्मणो इतः i उशनाः- निष्कृतिः स्यात्‌ सुरापस्य इला वा ्रद्धमवादिनम्‌ | इषन्यभिप्रयातस्य निष्कृतिर्न पपचते ॥ मनुयमदहारोताः- इषकौफनपोतस्य निःश्वामो परतम्य च । तस्याश्चैव vaaw निष्कतिने पपद्यते ॥ Raa: पोतमुखलालः | उश्रनाः- पतति खषलौपतिरित्याच्ते न पततोष्येके ! ब्राह्मणश्य क्पविहिताञ्तसश्चानुपरन्वंण भार्य्या भवन्तौत्धाह विष्टः | पलति न पततोति sve: | ewer पततोति wee: | जमनान्‌ पततौति wine: । azar: पततीति गोतमः । २८ ए रस्यरताकरः। हारीतः- ,-अथावेषु ' प्रजाय म पतति पततीति संश्रयः, न चजिय- विशोयश्चसंयोगाहृषल्यां यः प्रज्ञायते ख पतति निमित्ते सति श्रयनादधष्तरां सकं चये वा भर्व्वाप्धेव जनयन gafa | श्रयमि warm: । ` , दिजातौमां सजातिकन्याया अलाभे विजातीया उन्तरो- त्तरा यथाक्रमं flare एतकञहनेन पातित्या दिनिन्दानुवादो बोद्ध्यः | | ATM ब्रह्मपुराणे- चज्रविरशद्रकन्यास्ता न faarer दिजातिभिः। विवाद ब्राह्मणः पञ्चादिवाद्या कचिदेव ठू ॥ कचिदेव तु afaifeq परिणये निमित्ते दारमरणदौ agree विगरेषो यदौतरासु प्रजाया श्रसम्भवः तदा श्रपत्धायं विवाद्येति । सधक्मेरारिणौति तत्तदापि सा न भवति धर्यं म भवेदिति विष्णुकः ॥ aq शएद्राविवारनिषेधः स दृतरा-लाभे परिण्ये पु्र- start निन्दाश्रुतिः सापोतरविषया निन्दाविगेषशरुतिरेषि- ग्रयम्गबोधनार्था । ` ति ग्टहस्यरल्लाकरे दारामुक्रमतरङ्गः ॥ EULA RE: | अथ कन्धावरवयःकमः। तच विष्ण॒पुराणे- वर्वैरेकृएुणां भार््यासुदहेत्‌ fegu: खयम्‌ | मनुः- * final वदेत्‌ कन्यां wat दाद्‌ प्वाषिकोम्‌ | व्य्टपर्बोऽष्टवषै वा wal सौति सत्वरः ॥ महाभारते ` जिंग्रद्षः diguadt भायां विन्देत मभ्रिकाम्‌ | एकविं शरभिवरषो वा anastnargary ॥ ` ` अचर द्ादश्वर्षकन्या जिशरद्र्चंण विवाहिता. प्रस्ता भवति तया fangia षोड्श्रवर्षा faarfear प्रश्रस्ता भवतोति मनु ° विष्णा बोधनात्‌ एतदन्पवर्षवयस्का कन्या तल्तिएवयस्केन विष्णुपुराणानुमारेण विवाहिता प्रश्स्ततरा , यवौयसो तु एु- माजेण विवाहिता पको भवति waquan a भवति । तदाह wal सौदति सत्वरः, विवाहं कुर्य्यादिति वाक्धायंः | दति ग्टस्यरन्नाकरे कन्यावरवयःक्रमो नाम तरङ्गः ॥ ४० ग्यह्यरनाकरः। अथ दाठनिरूपरम्‌ | तच याज्वल्कयः- | पिता पितामहो भ्नातृा ' मक्ुन्यो जननो लया | कन्याप्रदः GAH प्रकनिस्यः परः परः ॥ परः पर दति wal gan दृति द्रष्टयम्‌'। RETA उन््मादादिदोषश्रन्यः | , विष्णः-- श पिता पितामहो भ्राता मकुन्घो मातामहो माता चेति कन्याप्रदाः परव्वाभावे प्रकृलिम्यः परः परः | | अच याज्ञवन्क्यानुसारात्‌ , व्यव्रहारानुसाराच्च मातुरभावे । मातामहाधिकरार दति ज्यम्‌ ।. दलायुधे नारदवाक्यम्‌- पिता दद्यात्‌ खयं कन्यां भ्राता वाऽनुमते पितुः | मातामहो" मातुल सकुल्यो बान्धेवस्तया ॥ माता भावे सर्व्वषां प्रणतौ यदि ana अतापि पू्वीक्रयुक्ेः मर्व्ंषामितिपदेन पिद्श्ादसक्रुल्या एव विवचिता दति मन्तव्यम्‌ | अत्रैव कात्यायनः खयमेवोरसोः दात्‌ पिताऽभावे खबान्याः | मातामरस्ततोऽन्यां तु माता या wast gar il रच पितुरभावे विश्य ययाययमधिकारितया यान्नवल्क्या- ग्रदस्थरला कर्‌ः , दिभिः कथिताः पितामहादयः । ततोऽन्यमौरमौं नियोगोत्पादिताम्‌ | तया- STATING पो ग्डेषु च बन्धेषु | माता तु समये दथादोरंमोमपि कन्यकाम्‌ ॥ पोगण्ड; कैन्यादानानुकृलब्यापारामम्ः । ममये दानो चिते | tfa गटदस्थरन्नाकरे दाटनिरूपणतरङ्गः ॥ अथ कन्यास्वयम्बरः | तञ नारदः- यदा तु कश्चिन्लेव स्यत्‌" कन्या राजानमाश्रयेन्‌ | अनुज्ञया वर तम्य परीच्छ वरयेत्‌ स्यम्‌ ॥ मवणेमनुरूपञ्च कुलग्रौन्वय.ग्रतेः । ` मह uy चरेत्तन पुबांोत्पादयेत्ततः ॥ तेन वरेण ata: । ततो त्रान्‌ | याज्ञवन्क्यः-- गम्यश्चावच्छय पुरुष कन्या कुर्य्यात्‌ सयम्बरम्‌ | गम्य गमनादेनारदोक्रमवणंतादिधम्मवन्तम्‌ | मनुः- चौपि वर्षाष्टपामौत कुमा्यतुमतौ मतो | FEM कान्तादेतस््ात्‌ बिन्देत vgn पतिम्‌ ॥ ९6 धम्मजा- कन्या ४२ ग्टदस्थरनाकरः | श्रदौयमाना भर्तारमधिगच्छेत्‌ सखयन्त्‌ या ।, aa: fafazastfa न च यं माऽधिगच्छति ॥ श्रलङ्ार नादटौत पिद्दत्तः aaa: - Alea भ्राढ्दतन्त वा सेना "स्याद्यदि a हरेत्‌ ॥ faa न दद्यात्‌ एस्कन्तु VATA ₹रन्‌ | a fe खाम्यादतिक्रामेत्‌ waat प्रतिरोधनात्‌ ॥ एनः पापमसतोल निबन्धनं न माऽवाप्रोतौत्ययंः । WAIT निषेधात्‌ वामसां निषेधः | । बौोधायन्‌ः- चौणि वर्षाण्येतुमतौ arga पिटश्रामनम्‌ | नत्चतुर्यं ad तु faa ven पतिम्‌ ॥ अविद्यमाने vgn guelaafa 387 | fasq:— ऋतु यमपास्येव कन्या कुर्य्यात्‌ स्वयं तरम्‌ | =तुच्ये yaa तु yaaa: मदा ॥ fazasafa या कन्या रजः पश्छन्यमस्कुता । सा कन्या टषलौ Har etait तु eeafa: । Da कुमाच्यैतुमतो खयं युच्येतानिन्दितेन उन्सृज्य पिव्यान- MSTA । प्रदानं प्राग्टतोरयच्छन्‌ दोषौ, प्राकूवाममः प्रतिपन्त laa । मनुना वषेचयप्रतो क्षणसुक्त fawar च तावद प्रतोचण- gnaw विरोधं मनुवचनं पिच्ादौनां यक्ञवतामपि केनचिद्धेतुना ६ (ख) faa कन्धा । EULATAE | aR दामं॒विष्णुवचनं यचोक्षवर सन्यत्तौो पिजादौनामुपेक्ादिनेति परिशन्तेथा । waa वचिष्ठः-- । पितुः प्रमादान्त॒ यदह कन्या वयः प्रमाणं ममतौत्य दौयतेर । सा इन्ति दातारसुदौचमाणा कालातिरिकरा गरुद किणेव ॥ कालातिरिक्रा दानोखितसमयमतिक्रान्ता यथा शुरोदेल्लिणा दौयमाना fagrarwa दातारं दन्ति पापवन्तं करोति तंयेव्यथः | यमः- मन्या द्वादशवर्षाणि याऽप्रदन्ता रुहे वसेत्‌ | ब्रह्महत्या पितुस्तस्यौ सा कन्या वरयेत्‌ खयम्‌ | एवं चोपनता gal नावमान्या कदाचन | नच तां बन्धकं faunas: सायम्भुवोऽमवोत्‌ ॥ नारदः- कन्यानत्तेमपेचेत बान्धवेभ्यो निवेदयेत्‌ ' न चेद्ददुस्तु तां भन्ते ्यभूणहभिः समाः ॥ भूषणो गभः | qaafag:— aaa far कन्यां wantafwar पिता | aaa हि तिषटन्धां टोः पितरण्च्छति ॥ १ (ख) तिष्टत । » २ (ख) भयान्‌ । 88४ ग्टहस्यरनाकरः। way aura: सश्रन्ति AS सकामाममियाच्यमानाम्‌ । भ्रूणणानि तावन्ति रतानि ताभ्यां मातापिदग्यामिति waar: ॥ तिष्टन्यामविवाद्यमानायां खच्छति गच्छनि पप्रपनोति a: gurfear | aturaa:— दद्याह्णवते कन्यां afgat waafema | - अपिवा quelara नोपर्न्ध्याद्रजदधलाम्‌ ॥ gutsy कुलोनलरूपवन्वादिः | तथा- Wha वर्षाण्येतुमतौ कन्यां 'यो न प्रयच्छति । म ae ब्रह्मदत्याया दोषण्टष्डत्य संग्रयम्‌ | न याचते तावदेव याचते चत्‌ एयक्‌ एयक | एक्$खिभरतो दोषं पातकं मनुरत्रवोत्‌ ॥ यदि न याचते तदेव sate भूणहत्याजन्यपापतुद्य- पापवन्ता। श्रय योग्याय याचमानायन ददाति तदा प्रतिक्छतु शणएहत्याजन्यपापख्दृ ग पापवत्ता | पातकश्रन्दशख्ाच प्रस्ततपापपरः | अवि-काण्यपौ - पिदगेहे तु या कन्या रजः पण्छत्यसंछ्कता | yuyen पितुस्तस्याः सा कन्या BTW war ॥ यस्तु तां वरयेत्‌ .कन्यां ब्राह्मणो ज्ञानदूबेलः | ग्रहस्यर्न्ाकरः | ४४५ अश्रद्धेयमपाङ्कयं तं विद्यात्‌ टषजोपतिम्‌ ॥ प्व न च यं माऽधिगच्छति दृव्यनेन कन्ध्याऽधिगम्यमाने वरे दोषाभाव उक्तः, श्रधुना वरदोष उच्यते इत्थविरोधः। यदा तत्न लघुजिवन्धनपापाभाव इकः दृह चाश्रद्धेयलादिप्रयोजक- दुषणमित्य विरो ध्रः । वेढोनभिःन यावन्नो ह्धिद्यतः स्तनौ तावदेव देया श्रय equal भवति तदा दाता प्रतिगरहोता च नरकमाप्नोति | पिता पितामहश्ेति विष्ठायां जायते मि. | तस्मान्‌ afar दातया । । शरङ्किराः- अनवाप्ररजा गौरौ ya. रजमि रोहिणो | *श्रव्यश््रनकुचा श्यामा कुचरोना तु नम्मिका ti agi कुच।टन्यद्रोमादिः । अविध्यमामौ waaget यस्याः मा तया । व्यश्रनेषुपजातिषु मोमो YR तु कन्यकाम्‌ | पयोधरे तु गन्धर्वौ श््रप्निथङ्कं रजस्वलाम्‌ ॥ पयोधरे उपजाते त्यन्वयः | तस्मादवयश्ननोपेतामरनस्कपयो धराम्‌ | नोपभुकतां तु सोमादयेदंद्यादुहितरं पिता ॥ १ (क) जाते ACR ४६ , एदहस्यरत्राकरः | सम्बत्तः- | रोमकाले तु wan मोमो yale कन्यकाम्‌ | "छतुकाले तु गन्धर्वा afeg तुद ग्ने ॥ तम््रादु दाहयेत्‌ कन्यां यावन्नकतेमतौ भवेद्‌ । विवाहस्लषटवर्षायाः कन्यायाश्स्ते Fe: ,॥ कश्यपः- । सक्नव्षां भवेद्रौरौ दशवर्षां तु कन्यका । सम्प्राप्त दादे वं कुमारोत्यभिधौयते ॥ yaa asa मोमो गन्धव्वस्त॒ पयोधरौ | छुन्लस्यागजे वायू THAAD: प्कौतितः ॥ तस्ादग्यश्ननोपेतामरजस्कपयो धराम्‌ | ॥ aay ATA सोमाधेदद्याहुडहितरं पिता ॥ sifa:— age तु कुलं इन्यात्‌ पिन्‌ हन्यात्‌ पयोधरे । इन्यादिष्टश्चं gay प्राप्ते रजमि कन्यका ॥ भविव्यपुराणे- श्रप्राप्तरजमा गौरौ प्रापने रजसि रोहिणो । अ्रयश्ननङ्ुचा कन्या क्ुरहोना तु afuar i सप्तव्षा भवेद्रो द्‌शवर्षा तु निका | दादगे तु भवेत्‌ कन्या अरत BE रजसतना ॥ ९ AIGA रजो दृहा तु गन्धर्वाः कुचौ दृष्ट्रा तु पावकाः। ग्रहस्थरनाकरः | 89 aq anada गौरो स्यादित्यस्य श्रनवाप्तरजा NafFA- aaa सामान्यवाक्यनया एतदिग्रेषपरलम्‌ | एवश्च विवाहे श्रष्टवर्षायाः--ग्ष्यते बुधैरिति सम्ब्तंवाक्यस्याणेकमृललात्‌ गर्भाष्टममा द्‌ यतेव तात्परयम्‌ ie, am कन्यप्वरवयःकमनिरूपणे चिश्दवंण षोड़शवर्षा विवाहिता Saye भवतोत्यक्त तदैदाहकरुएमरयुक्रप्रकषोभिप्रायम्‌ । तदुदाद्यागतो . यञ्ननाधुद्धवप्रयुक्रप्तजापि दोष एत्र, निका तु परिष्एरनानभिक्ञा दग्रवर्षां विवाहिता प्रशस्ता gular स faare दोषाभावप्रतिपादनाय परिभाषिता, यत्त्‌-कन्यावरवयःकमनिष्टपे महाभारते- fined: षोड्ग्रवषों भाव्यां निन्देत afore | द्यु तच ° द्श्वर्षा तु नद्चिका इति भविग्यपुराणविरोधात्‌ षोड्श्रवषां जिगश्रदषः परिणयेत्‌ नध्धिकां वा इति atga वयश्ननादिषु दोषद शेनान्‌ | gated रजसि कन्यां दद्यान्‌ खयं पिता | महदेनः स्पदे नमन्ययेकविधिः सताम्‌ ॥ saga रजमि कन्या दातव्या अन्यथा cafe WA दाना- दैनं दातारं महदेनः पापं eq दन्येषः सतां fate: मनु-नारद्‌-कात्यायन-टस्पतयथः-- सशृद शो निपतति महन्‌ कन्या प्रदौयते । सङृदाह ददानौति Naafa मर्‌ बत्‌ ॥ ४८ ग्रदद्यरन्ाकरः | ददं वाक्यं दाय-कन्यादान-ददानौतित्रचनानां मन्षा- मपि सत्‌ कनतैयताबोधकमिह तु खण्डमादायास्य प्राकरणणौय- afafa परमाः | । लच्छो धरस्तु- दृष्टान्ते दाय-दृदानोतिवचने कन्याद्‌ानन्त दा न्तिक मित्या । नारटः-- क्रद्धयादिषु विवाहेषु पञ्चस्वेष विधिः स्मृतः | गुणापेचन्त्‌ वे ढानमासुरादिषु च faq ॥ ब्राह्या दि विवाहपश्चकेऽयं wad कन्यादानविधिः । श्रासुर- राचस -पेगराचेषु -चिपु faarfearat नाय विधिः किन्त ater धिकद्णवक््े पुनरपि विवाहः ।, तया-- कन्यायां HASTA स्रयांखेदर was’ | धर्ममायकामसंयुक्र aay तत्रानृतं भवेत्‌ ॥ धर्मथिकामसंयुक्तं वाक्यं दयं कन्या मया तुभ्यं द्‌ातययेति प्रतिश्रवः | तया- टत्तां कन्यां हरम्‌ दण्ड्यो व्ययं द्वा तु सोदयम्‌ | यान्‌ वच्छमाएवरदोषर ङितः | याश्ञव्कषः- ` सत्‌ प्रदीयते कन्या हरंस्तां चौरदण्डभाक्‌ | दकत्षामपि हरेत्‌ qa भररयांखेदर आव्रजेत्‌ ॥ १ (क) परतर चाश्रयेत्‌ | ग्हस्थरलाकरैः | ४९ मनुः- azar कस्यचित्‌ कन्यां पुनरंधादिचक्चफः | दत्वा पुनः प्रयच्छन्‌ हि प्राप्नोति पुरुषा$न॒तम्‌ ॥ एवश्च न परे चक्ररनापरे जातु साधवः । यदन्यस्याभ्यनुज्ञाय पुनरन्य दौयते ॥ पुरुषानृत्‌ युरंषविषये श्रनृतवचने यन्‌ पावैम्‌ | श्रतमन्नौनृते रन्ति महर पुरुषानृते । दत्यचोक्म्‌ | अभ्यनुज्ञाय दातु प्रतिज्ञाय एवं पव्ट्वचने टन्ताभिति दातु प्रतिज्ञातामित्ययैः | मनुव्रचनेऽपि द्वति तथेव | कण्यपः- faat ar यदि वा माता भ्राता वा यदि बेतरः। कन्यानुतकरा ager यां रतिं यान्तितां yam ॥ श्रनिवर्ताीं यया श्येनो" गच्छरदिव यथानिनलः | एवं नरकमायान्ति कन्यानृतकरा नराः ॥ इतर खउक्रन्योऽन्यः कन्यादाता | कन्यानृनकराः कन्यादान- प्रतिज्ञायाममत्यवप्रयोजकाः | कात्यायनः श्रनेकेभ्योऽपि दन्तायामनृदायां च यत्र 7 । वरागमश्च मर्व्वषां लभतादिवरम्त्‌ ताम्‌ ॥. पञ्चाद्ररेण यदत्तं तम्याः प्रतिलमभ(तोनत्‌ मः) तथा गच्छटनुदाया धनं दत्त वरो दरत्‌ ॥ सद्यश्च धनयहणपृन्वंक दातु प्रलिन्नातायामनृदायां ay दयो बेहनाश्च विवाङ़्ायागमस्ततर प्रयमवरस्तां कन्यां लमत्‌ | 4 ५० गृश्यरत्राकरः | श्रन्यतरमस्ठ खयं दत्तं घनं लभत THU: | नारद्‌ः- ` प्रतिग्ण्ह्यच यः कन्यां वरो देशान्तरं ब्रजेत्‌ । चोनत्रन समतिक्रम्य कन्यां वरयेदधरम्‌ ॥ faze faarefad eT | कात्यायनः- Wz Wa गच्छद्यः कन्यायाः स्तौघनन्तया | धाय्येमावषेमेकन्त्‌ देया न्ये विधानतः | अरथः प्रटृत्तिरागच्छत्‌ प्रतौचेत समान्यम्‌ | श्रत. ऊङ्खं प्रदातव्या RASA ययच्छतः ॥ स््रोधनं मुद्धिकादि, प्रटनश्तिरागमप्रयोजिका वार्ता, एतच्च WAIT समाचयाभ्यन्तरेः वा व्यश््रनादिश्ङ (वरहे सतोति नेयम्‌ । तया- ` yaa ant तु या कन्या अन्येन्योढ़ा यदा भवेत्‌ | मंछतापि प्रदेया स्यात्‌ aa yea प्रतिश्चता ॥ YA तुया कन्या वरेणोढ़ा यदा भवेत्‌) कालेन विधिना तान्त्‌ awa लभते ष्यः ॥ लभते wzwoftfa पदयोमष्छे carefa गेषः। श्रयमयेः- । यदा कन्या unm विधिना दत्ता अन्येनातिकम्य विवाहिता स्यात्‌ तदाः पूव्यं यस्मे दत्ता AWA तस्येव पुनः परिणएतयेति | ग्टसरताकरः | ५९ qa वाचा ear a या कन्या यदि तस्या वरो aa: | न च मन्त्रोपपन्ञा या कन्यका पितुरेव ar i मन््ोपपन्ना" पाणियहणमन्त्रभन्यंभस्कारवतो | वसिष्ठः- afgater च दत्तायां सियेतोद्ध वरो यदि | न च मन््रोपनौता स्यात्‌ कुमारौ पितुरेव सा॥ कन्याधाः waar यन््मन्ादिभिरक़्ं तत्‌ पाणिय्ान्तसस्कार- वत्‌कन्याविषयम्‌ | मनुः- कन्यायां canara सयते यदि wae: | देवराय प्रदातव्या ate कन्याऽन्‌मन्यते ॥ नियोगविध्यनन्तरं मनुः - । कन्याया faad यम्या वाचा aa ad Ufa | तामनेन विधानेन fant विन्दत दवरः॥ यया विध्यभिगम्येनां saat इ्रएचित्रताम्‌ । मियो भजेताप्रषवात्‌ मरत्‌ सदृ ताटनो ॥ यथाविधि amzeuiead ufeant रागादिमियमवनोम्‌ | श्रय नारदः - प्तिग्छह्यच यः MUTATE GGA: | Vara: ataaratsfa कन्यां तामेव wee ॥ श (ग) स नियस्वक्ामोऽपि। ५२ ग्रषस्थरल्नाकरः। प्रतिग्णद्य रस्तोदकृत्य श्रदुष्टां विवाहविरोधिदोषश्न्याम्‌ | विवाहयतुमकाभोऽपि दच्छाशन्योऽपि प्रबोध्य तामेव कन्यां विवाहयितव्य tari: | कन्यादो ेऽफनं दानं दातुष्कसवतिदंमः | पररस्वाप्रद्‌ानम्य तु तया कन्यायाश्च farrier ॥. निवन्तन पराटत्तिः | गृह यिलात्मनो दोषान्‌ ददतो दिगुणोऽत्ययः | वरस्य दत्तनाग्रश्च॒ भवेत्‌ स्तो च निवत्ते ॥ metal aefaar गोपायिला दन्ता श्रदत्ताद्गुणो- saat दण्डः. | aur-- खटदोषं गदयितवा शधरम्यापि faqut दण्डः, दन्त WRU नाः | वरस्य स्तौ च निवत्ते तदौया न भवनोत्ययः। हषनायुधेन तु ददत दति स्थाने विन्देत पिला वरमाच्येव दण्ड दत्युत्ादितम्‌ | कात्यायनः- वरदोषमनाख्याय पाणि wetfa यो az: | याचनां वा प्रकुर््बोत तदण्डं प्राप्रुयान्नरः ॥ कन्या्दोषऽप्ययं uml दाता दण्ड्यो वरम्तया । . दद््गदोतं दाता च न लेवाभिप्रजातयोः ॥ ष्कन्यादोषानाख्याने कन्यार्‌ाता दण्डः, ` वरदोषानास्याने ९ (ख) अनेकं वचनं न दृ्मपि व्याख्या दृष्यते मूलम्रसथेऽपि व्धिकप्राप्तम्‌ ।' ग्टदस्थरनाकरः | ५३ वरो दण्डयः, न लेवाभिप्रजातयोरिति प्रसवे जाते नेवं दष्डश् षष्वतिदशुण एव श्रयम्थः | कुत्सित विधवालादिप्रयोजकटदोषवतै अन्यजातिवेरापेच्या करछपहता बलवत्‌पापदृष्टा गोलोपदता श्र्रियवादिलादि- दौःगोच्छवलौ च्ध्युपदता क्रुष्टादयुपदना | नारद-कल्यायनो- नादष्टां दूषयेत्‌ कन्यां नादृष्टं दुषयेदरम्‌ | . न्दाष मति न दोषः स्यादन्योन्यं व्यजतम्तयोः ॥ दोष कुष्टा्यात्मकटोष दोषः पापम्‌ | aa विधिवत afazenfa ल्यजेन्‌ कन्यां विर्गाहिताम्‌ । = विप्रदुष्टां याधियुक्रा, agar प्रनिपादिताम्‌' ॥ विधिवदूकसर्गादिपृव्वैक विगर्हितं दलंक्ण्वतं त्प्दुष्टा अन्यगतभावामिति, डाकिन्यादिप्रवादवत)मिति' afad | Saar ्रन्यकन्योपद्‌ ़नपृव्वककन्यादानादिप्रकारेषा । “ तथा मनः - पाणियरदणिका मन्त्राः area प्रतिष्ठिताः | नाकन्यासु कचिक्तणां नप्रमन्त्रक्रिया fe an Stara या vfawreansar च या HEMT । पृष्वेदोधाननाश्याप्य प्रदाता दण्डमरेति ॥ १ मूले चोपपादिवां। 48 . ग्टहस्थरनेकंरः। प्रतिष्ठिता विनियुक्ताः संस्कारार्थं, अच कन्यासु दोषवतौषु दोषोपदणेने we यदि वरः vfawerfa तदा दाता न दडः: ॥ दति ग्टहम्थरन्नाक्ररे कन्याखयम्बरतरङ्गः ॥ अथ सम्बन्धः| तच नारदः- स्तरो पंमयोश्च सम्बन्धा वरणं प्राग्विधौयते | वरणा द्रुहं पाणेः मम्बन्धो fe दिन्चणः ॥ मन्बन्धात्‌ पाणिगरहणात्मकात्‌ प्राक्‌ वरणं विधौयते । wat वरणात्‌ वरणोत्तरं पाणिं काय्यं भवत्यतएव सम्बन्धो दविललचणो नरणकरूपः पारणिग्रदणरूपश्च | वरणञ्च सुद्धरा समवतान्‌ मन्त्रवत वरान्‌ प्रहिणयात्‌ इत्या पस्तम्बग्टद्यो क्रम्‌ । तया aaa— तयोर नियत प्रोक्तं वरणं दोषद्‌णेनान्‌ | पाणिग्रहणिका मन्ता नियतं दार लच्णम्‌ ॥ तयो्सम्बन्धयोः वरणमनियतं भार्व्यालजनने दोषदग्रनात्‌ | ्ञोादिषुं वरणे कन्याप्रत्याटन्तिहेतोः शास्ते दशनात्‌ । पाणि ग्रहणिका मन्त्रा विवाश्प्रयोगाङ्गग्दताः | गामि ते सौभगवाय इस्समित्यादयः। ग्ररहस्यरनाकंक्‌ः । ५५ मनुः - मङ्गलाये BWIA यज्ञम्तामां प्रजापतेः | nasa विवाहे तु प्रदानं सवाम्यकारपम्‌ ॥ खम्ययनमवेधव्यायं सस्ति भवन्तो ब्रेयादित्यादि | दशम्यां | पुच्माघेहि पतिमेकादशं gee cafe च प्रजा पतेयं: प्रजापतिदेवताक ma । मङ्गलं यदश्एभमलकणदोषनिवार- wa क्रियते । प्रदानं सखाम्यकारणमिति प्रदानेनेव. कन्यायां वरस्य स्वाम्ये जायते कन्यादातुः ae निवत्ते | अच मन्‌ -का्यायनौ- पाणिग्रहणिका मन्त्रा नियत दारलचणम्‌ | तषां निष्ठा तु विज्ञया विदद्िग्मप्तमे पट ॥ fast aafa: | भार्य्यालनिष्यत्तिच्पा मप्तमे पदं प्राप्रवरत्यां कन्यायार्भिति aga इदमपि क्रचित्‌ मन्यते । तया चानन्तरमेव पूर्वा क्रमुक्रम्‌ | अत्र यमः- मोदकेन न वाचा वा कन्यायाः पतिरिग्यते | पाणिय॒हणमस्कारान्‌ पिव ane पदे ॥ उद्‌ कैन उद्कपूर्व्वदानेन वाचा वाग्दानेन | waa: अमनाभिव्रादनोत्यानार्यालिश्यानि umaraatfa माधृना- मेतेषां प्रदाने कन्याया श्रतिक्रमो न विद्यते | अन्यद्यायातथ्यात्‌ way क्रौव पतित प्रोवित gfea प्रमोतेषु ५६ ग्टश्स्यरनाकरः | आरमोमांसन्ते, गोदकेन न वाचा सेति प्रजापतिः खात्वा चेति प्रतिग्डोयात्‌ pe दद्यादित्येके मन्यन्ते । तन्ञ-- श्रक्त्रविधानात्‌ संख्थायोगात्‌ । पाणिहषमन््ेरपरे । तदप्यादचानामधोवषु चजियादिषु श्ररयष्िदणान्तप्दणसिद्धं तज्ापिं न पािग््े जायालं | aca fe जायापतित्वं सप्तमे पदे । | आरासनेत्यादि-श्रयम्ः। कन्यावरणार्थमागतानां साघूनामभिवाद्‌मोत्थानार््यातिथ्या- चरेः कन्याया श्रतिक्रमोऽन्यस्िन्‌ दानाहेता न भवति षन्यद्याथा- तथत्‌ । , । यायातश्यादन्यत्र वरगोचरकन्यादानसल्यवसनाट्न्यच, अन्यच क्तोवादिति यदि मत्यविषयाः .क्रोवादयो भवन्ति तदामौमांसन्ते हृतेऽपि त्याग एव कन्तेवयः । नोदकेन नोद्‌कपृव्वंत्यागेर । न ` वाचा न aria कन्याया अतिक्रम दति प्रजापतेर्भत॑म्‌ | मतान्तरमाह स्राला चेति- खात्वा चेत्‌ प्रतियरहौतुमुपस्वितो भवति तस्येव द्यान्‌ aq खयं दूषयति अरहृत्स्विधानात्‌ अच हतुः मख्यायोगात्‌ fawau- मारदवचमोक्रदधित्वभख्यायोगात्‌ | मन्यणेता तश्च शोभयजापि इय गान्ति पाणिगदणेन विवाहमन्ून्तिभेवतोति | WIT: श्रा - पाणिहणमन्तेरिति-पापियहफिका मन्ना नियतं दारल्णमिति मनुवाक्ये नियतममर्यद शनात्‌ पाणि- यहणमन्त्ागम्तरं fears iit: । we विगेष विषयलमा लदप्यद्यानामिति आद्यानां ब्राह्मणानाम्‌ | ग्रदस्थरलाकरः | ue श्रधोवर्णुषु छचियादिषु faq que श्ररयष्टिद श्रातयह- wat पाणििहणस्यले विहितलात्‌ गरा दियहणनेव तेषां fag ufwaga । , कथं afe जायापतिवमिति खमतमाह weafe | wae तार्त्पय्य - fematat ब्राद्मणादिज्रयाणं मतप्नमपद- cama pa पा्ादिगरहं aU विवाषकं । YEE तु ततृदश्रायणमन््कम्‌ "! मनुः- पाणिग्रहणसंस्कार: सवर्णाषूपदि श्यते | श्रसवर्णाखयं wat fafucciynafa ॥ श्रः चचियया ग्राह्यः प्रतोदो वेश्यकन्यया । तरममस्य दग्रा याद्या शद्रयोत्‌रृष्टवेदने ॥ यमः- पाणिग्रहण सस्क।र: मवर्णाूपटिश्वते | * faanig यया दृष्ट तया वच्याम्यनुयदम्‌ ॥ वेश्या प्रतोदं zwifa zerfa afar श्रम्‌ | दशां wwifa शद्रा च ATS वरवणिनौ ॥ पेटोनसिः- ae Age: पाणिं neta चकज्रियायाः nt वेश्यायाः प्रतोदं शद्राया awentfafa | अग्निपरिक्रमो ब्राह्मणस्योक्ता राजन्यवेश्ययोराचा्ैपरिक्रम tfa । परिक्रमः प्ररशिण्यौकरणम्‌ | मनुः- safgta दिजायाणं कन्यादानं प्रप्ते | इतरेतर वर्णानामितरे तरकाम्यथा ॥ as ग्स्रनाकरः। दइतरेतरकाम्यया कन्यावरयोः परस्परानुरागेण । एवश्च श्र्भिरेबत्येवकारेण ब्राह्मणानां कन्याया वरस्य परस्यरानुरागो mam दृष्यते, । अरद्धिरेवेति वचनं ब्राह्मणे प्राश्स्यतात्पखक- मिति । शद्रेणापि कन्यादाने ada जलस्य ` विनियोग एवेति नेयम्‌ । तयेव ware: | ग्ह्मपरिश्िषटम्‌ — कन्यां वरयमाणानामेष wat विधोौखते । प्र्यद्मुखा वरयन्ति प्रतिग्रन्ति प्राद्खुखाः ॥ - खभयम्यापि gaa ठतोयपुरुषादारभ्य पेतापुजौ मनुक्रमात्‌ aay । wea विवरण कन्यां दढातौति बोद्धयम्‌ । तेन कन्यादात्रव कुलद्रयो शारणं पुरुषच्यपय्येन्तं कन्तव्यमिति ays | wT - मादपच्चस्य पिद पचस्य च श्रनुक्रात्‌ ठतौयपुरुषादारभ्य पेता- पुजोमनुक्रमेण कौ त्तयेत्‌ । wea विवरणं कन्यां ददातोति-न केवलम्‌ यः कन्याप्रायेयिता स द्वुभयपचस्य पुचोमनुक्रमात्‌ किन थोऽपि कन्यां ददाति कन्यादाना मोऽपि उभयपकचस्य पेतापुकौ- मनुक्रमात्‌, CATE ॥ तचिन्धम्‌ | ॥ इति. ग्टहम्धरल्लाकरे (\स awa) सम्बन्धतरङ्गः॥ ९ (ख) aaa) .२ (ख) wea ( ) च्विहितांश्रोऽधिकः। ग्टदस्यरनलनाकरद | we श्रथ विवाहभेदाः | aq मनुः aguinga वर्णानां wang, हित हिताम्‌ । अष्टाविमान्‌ समान 'स्तौ विवाहान्‌ न्रिषोधत ॥ iat सतेन प्रसक्ता संस्काय्यैलनिवारणायं, मंस्कायेत्वाये- मिति कन्पतस्कारः,। नारदः- अष्टो विवाहा वर्णानां संस्काराय प्रकौत्तिताः। aga प्रथमम्तषां प्राजापत्यस्तयेव च | आषम्तयेव SAY गान्धव्वेखासुरस्तया | रा चमो ऽनन्तरस्तकात्‌ वेरा खाएटमो ऽधमः ॥ WIA NeW ABUT: समुदाहताः | साधारणः BRA swsataarye ॥ साधारणो न wal aN इत्ययः । नारदक्रमेण विवाहानन्तरं गोतमः - त्वारो weal: प्रथमाः षडत्येके। हारोतः- श्रथाष्टौ विवाङास्सम्भवन्ति ब्राष्यो देवो गान्धव्ये आसुरो Tee: tie मानुषः कछाचद्येति । तेषां पन्तं सप्तोभयतस्तेषां विन्दतालाभे मानुषम्‌ | तेषां पूरं इति तेवां विवाहानां मये पूवं wort ६० RELATE: | विवाहा उभयतो मादरपिदवंग्रजान्‌ aa an तारयम्ति शति शेषः । तेषां, विवादहानामलाभे मानुषं विन्देत लभेत । अन मारदोक्राषप्राजापत्यपदयोर्मानुष-चाचगब्देनोपादान- मिव्यविरोधः ॥ WI मन्वनुसौरात्‌ यथाखम्भवं श्रस्तवमखाभे| चजियादौनां मानुषो faare: | पुनर्हारोतः- एतेषामेकतमेनोढ्ां aval प्राहः | .श्रच श्यदयपयेकतमेनेति सव्वं प्रत्यविशष्टं तथापि यो ae विवाह उक्रस्तेन तस्य घष्मपन्ञो भवतोति वाक्यार्यो नेयः | . वसिष्ठः-- षड्धिवाहा ब्राह्मो Zagat mare: चावो मानुषद्धेति। इयं गणना नेतरव्यव्च्छटाय | यद्रा पेशाचासुरविवाहाद्‌त्‌- हृष्टविभागोऽयं षट्‌प्रतिपादकपदेन एव केन चिक्तचपाया साक्षादतुक्षयोरपि प्रतिपादनमिति वा एवमन्येऽपि विभागा मन्वादयुक्रा्टधानुरोधेन नेयाः | ्राह्मदेवाषेगन्धर्ग्वासुरराचसामुक्रा- आपस्तम्बः . तेवां जय wer: ame: पूर्वः ged: श्रेयान्‌ | मनुयेमख- ब्राह्मो देवस्तथा ‘erg: प्राजाप्रत्यस्तचासुरः | ९ (ख) व्येवाषेः। ग्रदस्थरलाकरः | ९९ ara craeaa पेशाचखाष्टमोऽधमः ॥ यो aw war ave गृणदोषौ तु यच At तदः wel प्रवच्छामि प्रसवे च गुणगणान्‌ ॥ षड़ानुपू्व्था विप्रस्य awe watt ऽवरान्‌ | fagyzety तानेव fangata राचैमान्‌ ॥ चतुरो च्राद्मणएस्या्यान्‌ प्रशान्‌ कवयो faz: | Tae चर्जिंयस्येक मानुषं Feat: ॥ पञ्चानान्त्‌ जयो धर्म्यां द्वावधर्म्यौ स्मृताविह । वे्ाचखाख्रदयेव न awa कदाचन ॥ gaa sam वा मिश्रौ वा विवाहौ प्देभितौ९ | maa Treads धरर -चचस्य तौ खतो ॥ प्रवे श्रपत्योत्‌पन्तौ, wary दोषान्‌, wagaat यथोक्- करमेण, SATA शरधम्तनान्‌, श्रासुर-रालम-गान्धनय-पेग्राचान्‌ श्रदृ्टजनकान्‌ । “ वेश्रारखासुरदेव म कन्तव्यो कटासन” इति बराह्मणे निषधो atga:, waa तदिघधानात्‌ | एक्‌ श्यक्‌ एके- कश्च, मिश्र डभयशच्चणमदङ्गोणा यथा कन्यावरयोः परस्परानुरागे सत्येव कन्याया अ्रदौयमानाया छटिति हरणेन विवाहे गान्ध्वैरामौ | वेटीगमिः- ्राह्प्राजापत्याषंदेवाः aT, गान्धम्ये BET राज- १ (ग) पूरन््षोदितौ | dz ग्टहस्यरत्राकरः | न्यस्य, Tat Fee, पेशाचः gee, wears पमाणं चराई वेदवाक्यम्‌ । अतएव-राचसं चजियस्येकमित्यादिना Aare विग्रेष- विधेने विगेषनिषेषे तात्प मित्यनेन पेढोनिना न विरोधः | श्रापत्‌कान्मादाय' वा पेठौनसिवाश्चं नेयम्‌ | मारद्‌कमेण विवाहाभिधानानन्तर देवलः- एते विवाहाखचत्वारो धमर्यास्तोयप्रदाजिकाः | WRT ब्राह्मणहा तारयन्ति इयोः कुशम्‌ ॥ ब्राह्मादि चतुष्टयानन्तरं पुनदेवलः- एतान्‌ सप्रस्कान्‌ सामान्यान्‌ विवाहांञ्तुरो विदुः । केवल सचियस्येव वोय्येवत्वाद्भि रामः ॥ तथेव बौघायनः- एवं चतवारः Gt ब्राह्मणस्य तेष्वपि yas: पूर्वः प्रेयान्‌ दतरेषामुत्तरोत्तरः पापोयान्‌ । तचापि षषटसप्रमौ चचधर्मा- gaat तत्‌पूरनवेकलात्‌^ eae पञ्चमाष्टमौ Smug: | wafer कलत्र fe amaze भवन्ति कर्णश गरूषाधिकतलात्‌ गान्ध मेके प्रशंसन्ति wet august | यचायुक्तो विवाहः auger: प्रजा wamifa विज्ञायते ॥ चत्वारः YS WET: ब्राह्मणस्य प्रशस्ता दूति ae) तेव्वपि श्रायेष्यपि पूवैः ga: Sar awe टूतरेषां गान्धर्व्वादौना- सुत्षरोत्षरः, TMT: पापौयान्‌ मन्दतरः । षष्ठसप्तमो श्रासुर- १ (क) मूले तत्‌प्र्यत्वात्‌ | ग्टशइस्यरल्ाकर! | da cet qqearandt चजियधर्ानुमारिणौ we चतुः aera, VAS धनदान-वशसम्पत्तिपुरः सरनात्‌ THAT | पश्चमाष्टमौ गरन्धवयैपेशाचौ Fagga: wa हेतुः श्रयन्त्ित- कलना fe aug भवन्ति,। गन्धव्वपेग्राचविवाइ्योरनिय- faaalar fy 7” कपरपशएभरुषाधिक्ृतलात्‌ aude aware: कपणश्टुश्रषापरत्वीत्‌ कहानुगतनात्‌ लेहपरतन्त्रलात्‌ सर्व्वेषां वर्णानां ययायुक्तो येन गुणेन दोषेण वा युक्तो विवारः तया प्रयुक्तास्ते गणेन दोषेण वा युक्ताः प्रजा भवन्तौत्यथेः | त्रच मनुः- ५ अनिन्दितैः स्तोविवाहेरनिन्द्ा भवति प्रजा, निन्दितेनिंन्दिता quot तस्माजनिन्द्ान्‌ विवष्ेयेन्‌ ॥ wag wre नारदो प्राजापत्याषदेवव्राह्यादि विवाहा ब्राह्मणस्य ane, Tag तच धम्मोविरोधौ ्रासुरम्त यद्यपि तस्य मनु- aim: तथापि गमन्धर्म्वाद्पशृष्टशचात्यन्ता पदि करपौयः। वेश्राचश्चासुरस्ैव न कदाचन दृति ब्राह्मणमधिशत्य मनु- नामिधानान्‌ राच्षये्ायौ तु किप्र्यातोव निषिद्धौ षड़ानु- पर्वया विप्रस्येति मनुयमथोर भिधानात्‌ | यत्त-बौधायनेना्स्य देवात्‌ ज्ेष्ठवमुक्तं॒तदधमखहचरित- लेन म तु wrens मनुनारदाभ्यां Beare: हारौतोक्षनत्‌ म्यान्‌ प्रति maa Fae गान्धम्वमभिप्रत्य खयं कन्यां वर- येत्‌ maa इति गन्धर्म्वाभिघानात्‌ | qe ग्रशस्रल्नाकरः | यत्त पेढोनसि-यम-हारौत-महाभारतेषु- रा्षघासुरक्ता ज्पेश्राचग्ब्देबेलादाइतकन्याररणात्‌ विवाहः प्रशस्त cay तत्‌ चज्ियाभिप्रायम्‌ | ब्राह्म-देवो तु argue Rata । ` महाभारते- ब्राह्मणानां सतामेष सदा wet युधिष्ठिर! | दत्यमिधानात्‌ | ; देवस्य खछलिक्मग्मद्‌।नकलवाभिधानात्‌ चज्नियादौमां wfa- ग्मागाभावात्‌ | पेणाचस्नु Taga: | -यन्त ama wae: 28 दृति वेढोनभिवचमं तत्‌ wer क्रोलकन्याविवाहाभिप्रायं wea पदं ददतो wee. दति ` पेढोनसिनेवोक्रः । आषेप्राजापत्यगन्धर्म्वाणान्तु सर्वववणंसाधारण्टसम्भवात्‌ निन्दा विरहाञ्च। मङ्रजानान्तु ब्राद्मदेवब्यतिरिक्रा जनकवणंमम्बन्धिम इतरे विवाहा इति) RUSCATNT | ६५ अथ ब्राह्मलक्चणम्‌ | aq मनुः- wary चाचेयिला च श्रृत्रौलवते खयम्‌ | श्राय दानं कन्याया त्राद्यमो "धम्म प्रको त्तितः ॥ ware वयुनं परिधा wefaar श्रना war | देवलः — ततो faatat seat gaeqaatsPaara | - wagered zurfearyt ary] उच्यते ॥ कल्याणो gatmatageaay । wea पूर्वे क्रिएणयुक्ताय ।. व्यासः । अच्छाद्यालङ्कुतां ear जिः परिक्रम्य पावकम्‌ | -मामगोचे ममुदिश्य cage विधिस््वयम्‌ ॥ अच चिः पावक्परिक्रमणं, नामगोनोचारण्योः पाठक्रमो माद्यति । समन्तः WAKE ललडारेवेराय सदृशाय वै | wee तु विवाहेन दच्यात्‌ कन्यां सूपूजिताम्‌ ॥ aufsat वस्त्पुष्यचन्दनादिगा । यमः- afgal fea कन्या ब्रह्मदेयेति at faz: | ब्रह्मदेयेति ay ay विवादे wae श्राद्पद्िपावनतग्यव- हारात्‌ | 6 यज्ञः हतः, । WH होमः प्रतः । ब्राह्मणय पाकाभ्नि- दानमहतः । प्वास्तुपतिग्ठतेन्यो बलिहरणं । सुद्रदेबतपुङ्गवथागः स्ालोपाकाङ्गकः, शूलगवः | बलिहरणं, सर्पा मिटाने | प्रह्यवरोहणं मा मो St प्रतवरो्हएमित्यायुक्का शरणमिति SMUT जुङख दत्याख्नलायनोक्तम्‌ | mana *निरूढ्पश्रयागः, | एतावदिति-कालमुदिश्येति इाद्‌श्राजादिसदस्दिनपय्येनतं सचाञ्गकाशमुदिश्येत्ययः | पञ्चपदा पञ्च स्थालोपाकयन्नसंस्था हविःम्याः सोमष्खया महायज्ञाः सचरूपाः पञ्चप्रकारा इति यावत्‌ | बौधायनः- शरम्धासेयप्रख्त्ययेमानि wrarfa भवन्ति तथेतदन्याघेय- afagys दग्रेपौणंमासावाययणमुदगयन-द किणायनयोः । पष्ट- खातुरमाम्यानि wage षट्‌ होता वसन्ते ज्योतिष्टोम दयेव चमप्रापणः | अजस्ताणि खकाले श्रावभ्यकानि। षङोता वीग्बोतेव्यादि- wan षट्‌ तुमुखेव्वाङतिः । चमपरापणमकरणानिमिन्त- परत्धवायपरोौहारः | मनुः अग्मिहोगश्च अडयादाद्यको gfant: सद्‌ा । aia चाद्धेमासान्ते पौणंमासेन चेव हि॥ werd नवश्रसयेष्छा aun दिनो ऽध्वरैः | ९ (ख) -पाल--। २ (क्‌) प्रयोगम्‌ । 7 és REVTATAT | पशना वयनस्यान्ते समान्ते सौ मिकै्मखेः ॥ afer नवगयेष्या पश्रएना चाश्चिमान्‌ दिजः | नवान्नमद्याकमांसं वा दौ्ध॑मायुर्जिजौ विषुः ॥ मवेनान्नेन चानि्ौ ayeaa ॥ । पराणनेषात्तभिच्डन्ति नवान्नामिषगद्धिनः ॥ wre यु-निश्ोरिति धायं प्रातःभन्ध्ययो रित्य | wants ऋतन्तपकते «aq चतुषु मासेषु अ्रष्वरेखचातूर्मासखयथानैः पश्येन पष्हविषा | waa शरग्मिहोचवश्रयन्नाभिजितमन्नौयान्ञान्यमभिजितात्मनसग्दा- इभिरिन्धामो वानस्पत्यमभिजयत्य्धिः पय श्राच्यादि । त्रौ हिववाथ्ा श्रोषधयः, पद्ररुना पश्यश्चाभिजितं यज्ञेन डला पुरेण भज्यता- मापादितम्‌ तद्न्यमभिजितं अभिजितं मघ्ये यज्ञाभिजितम्‌, अ्न्यमभिजितम्‌ नान्नौयात्‌ ॥ ुतस्तदन्याभिजिता सग्रसेकलात्‌ पापवत्ना दित्यर्थः । नलेवं ठकफनादोनामपां मानुषादोनां मडह्ियादिपयषः सविकारस्य सगदोनां वा सभ्नियलात्‌ aged कथं न दोष इत्यत श्रा दारभिरित्थादि । AMT वनस्सतिभवफल्ादि, wR: पाकादि काले अ्रभिषेको- पयुक्ाभिः पयमादिभिव्ोपयोगिमिर्रयेःः। आदिशब्देन दध्यादियणं पशना कागादिना धश्चोपयुकेन परन्‌ यराम्यारष्छाम्‌ अभियजतोत्यनयः | RIVA: | [3 THA: — ufadagt सोमः agawey aut । कर्ल्या्यणष्टिख चातुर्मास्येन तेव हि ॥ IL | guifefe aga feo: | होनकश्यं न gafa सति द्रयेऽफलप्रदम्‌ "॥ Haawaqew न दुर्व्यादिव्ययेः। सति दये प्रथमकसश्प- faaie® द्रव्ये विद्यमाने sw Yaaatswene aza- करपाचर एम्‌ | यजेतेत्थनुदत्तौ fau:— शरत्यौग्मयोश्चाग्रयणेन ब्रोडियवयोः पाके वा | णावालः- ~ सायं प्रातः Tena वेतामं जुडयादहिजः | gia चाद्धंमासेन पूएंमासेन चेव हि॥ अम्यपक्तौ Ae च चातु्मासेष्यतो मुखे ॥ प्श्रथनादौ निरूढेन oma वरेण वा | खमान्ते सोमयागेन feat युक्तो न संग्रयः॥ हारोतः- मात्रिहो्ात्‌ परो wa नाग्रिहोषात्‌ पर तपः। nifgetwia पर दानं माच्रिरोचात्‌ परो दर्मः॥ arfawtery परा पूजाः afte पर am: | १ (ख) yee अयनादो इति aig: पतिता । २ (ख) BI १०० ग्शख्यरलाकरः | नाग्निहो्ात्‌ परा ‘fafg aifawisr war गतिः) atfawtery परं खानं नाग्निषोजात्‌ पर ॒त्रतम्‌ ॥ तचा- श्रत्निहोजादिभिः पूतो नियतात्मा [जतेद्धियः । QA HAHA गगने सुषिर यथा ॥ यथा गगने महाकाशे सुषौरात्मकमाकाशं दृश्यते त्यथः | जावालः-- सम्तोषाग्टतमासाद्य तन्ना धर््मविश्नरः | अरकामेनाभ्रिहोचस्य होता खच्यो तिराप्रुयात्‌ ॥ अचर पेटोनसिः- अभिमेघेनोपासोत नान्यं दैवतम्‌ | शरभिरभम्याभितिविश्चायति । न प्रवसेत्‌ । यदि प्रवसेदुकसुपश्याने efeae प्राश्नितमन्दाधेयं जुह्यात्‌ | नवेष्ामेवमौ पासनस्य उक्रम्‌ | कश्पद् जोक्मुपस्थानं कर्तव्यमिति Te: | सलितस्याप्रो षितस्य प्राशितं यजमानप्राश्नोयभागं एवमाव- सथ्यसम्बस्धिन्यां नवेष्टयामो पासनस्य यजमानस्य प्राशितं यजमान- प्ा्नोयमप्नौ किपेदिल्यथेः । अङ्गिराः- लोकिकं वेदिकं वापि यष्छुहोति यथाविधि । वेदिकात्‌ कगंमाभ्नोति शौ किकं सखगेखाधनम्‌ ॥ बेदिकात्‌ wary खगे ater | गटदस्धरलाकरः | १०१ देवलः ae षमादा(धा)य जो विताचेमपि त्यजेत्‌ | सव्वं वेदाखदन्ना हि शोके ब्राह्मणजन्प्र a ॥ मनुः- गवे कन्या म युवति atefact न वालिः! होता ares’ नान्त aware ॥ मरके fe पतन्ते yea: ख च यस्य तत्‌ | तस्म्ादेतानङ्खश्रलो होता स्यादेदपारगः ॥ श्रर्पविध्योऽज प्रतिजिधि-प्रायञित्ताद्यमभिश्नः। वाशिश्र षोङ्शवर्षाद वरवयस्कः । श्रात्ती रोगादिप्रसक्ष्टोमासमधंः | sage गर्भाधानादि -मंस्कारशून्यः । एते कन्यादयो क्तो होम qatar नरके पतन्ति यस्य वाऽग्निहोजिणम्तमयरिरोजिषां मरके पातयन्तोत्यनुषशञ्यते ॥ वेतानश्न्दो अ्रभि्रयमाध्यकषौपरः | कन्यादौनाश्चाचाग्निहोट-खत्विकृ प्रति निधिलवेन प्रसक्तानां निषधः | इन्दोगपरिशि्टे कात्यायनः- । असामच्छन्त॒ cates afanifear ¦ इयोरप्यसमच्ं हि भवेच्नथमनयेकम्‌ ॥ विवाहाश्रौ ara, सोमामु लङ जङ्ृति | होमकालात्यये तभ्य पुनराधानमिग्यते ॥ अरण्योः खयनागरेऽप्रिदाडे whraarfes: | पाखयेदुपदा नोऽख्िन्‌ पुनराधानमिख्ते ॥ ९ (क) जन्मनः १०२ ग्टहस्यरनाकरः | सोमा श्रग्याधानादिमोमा दम्पत्योः पत्नौ यजमनयोः सौमान्त- लयो दहामकैनातिक्रमे पुनराधान मित्ययैः । श्ररण्योः निमैन्धदास्‌- saat: । नागोऽदगेनं, समाडितः मम्यगग्निरचणानुकूलयन्नः | wa अचृणपाकयन्नः Aad: प्रतो wafa यथा प्रजानामग्रनमेवमग्रेरयिदोचमिति शतिः । यथा अनन्नन््यः प्रजा अनोयस्वमुपयान्ति प्रमौयन्तो चेवं विच्छिन्नाभनिहोत्रा wna: क्रतुनो पपन्नेनाप्यवमो यसत्वमुपयान्ति प्रमौयन्तौति वा । तस्मात Ua a wutfaetafafa श्रतिः। श्रायुष्कृत यज्नमान wats प्राणाग्निदोचं aurefaaaa भक्त्येवमविच्छिननाग्रिहोचाग्रयः eat प्रोताः क्रतुषु सम्भव न्तोति । जरामरत्यायेवं war Jaa | यो दभेपौणेमासारमरणौयं करोति स पौर्णमासेन ₹षिषौषधिषु मान्नाज्यपप्रएषु सम्भवित्वात्‌ । यः सोमममावाम्येन दर्गेन यज- स्नायाययति स सोमयाजो तस्मादृभरमस्थो qual पेमामाबुपेत्य प्रयममेव परतोऽष्टतलमुपगच्छति श्रतिरेकादन्यैः। a द्िविधो द्रयेज्यान श्रात्मेज्यानख्च ata द्रव्यमिति फलमभिसन्धाय मोपधं वरा यजते स gas | अरय श्रुतिष्ृत्यामनज्ञानवान्‌ wad इविन्धैताधिदैवतमध्यातमश्वतं वैश्वानरं यजति स श्रातमेष्या। तदणेतदूचोक त्रेश्वानरमतियि- तमाददानमन्तविधौ परमे ब्रह्मणि श्रात्मनि ्रात्मानमभिसं- विदानः प्रतिसायमूरतिर्य्याति विद्यान्‌ | ग्रहस्रताकरः। १०९ सम्यक्‌ वौरमतियि thea दमान्‌ शोकानष्टतान्‌ सञ्चरेम: | इति । श्रचुषपा कयज्ञः श्ररूवलितपाकयन्नः । way पूर््वाक्तानु- वादः । फलोपदभ्रूनाय यथा प्रजानामश्रनमित्यादिना श्रति- रित्यन्तनाश्मिरोचस्य नित्यता दश्यते । लो किका नृ ष्टानेन wea: भो जनमद णाः शरनोयम्तं ana क्रतुना द़पौणमामादिना उपपन्नेन faga श्रवसो awa aed Va खशूपावस्यितये र्य रक्षणाय | श्रायुष्कत्त यजमान इत्यादिना षमावन्तोत्यन्तेन प्राणाग्मिहोच- दृष्टान्तेनाग्निदो बाव्यत्नानामग्मोनामुत्तरकरतुषु waa दश्यते | श्रायुःकृतं प्राणाग्निहोत्ररृतम्‌ । तदेव faanifa wrata प्राणाग्रिहोचमिति | श्रायुरत्रायुबरद्धनहतुः Sal: शक्ताः जरा- ania जसरामरणपय्येन्त श्रतिरेकादनुष्ठामं काय्यम्‌ | जरामरत्यायेन्यादि श्रतिरेकादन्येरित्यन्तेन | श्रारम्मणोयेषु प्रथममेव दशेपौणमामो प्राप्य gat भवति nag दित याद्धिप्रयोगेजरामरणपय्यन्तेर तिरे कादनुष्ठानवाडङव््या- दग्ड्रतवमुपगच्छतौत्यच्यते | sigaifeg Maw मम्भविलात्‌ सोमेन यजमानश्च मोममाणाययति a दिविध varfear सञ्चरेम दत्यन्तन याग एवाधिकारि विशेषेण फणशविग्रेष उक्रः। मोपधं नेमिन्तिका्युपाधिमरितं yar श्रागपदं १ (क) प्रग्यन्तु । १०४ , ग्स्थरनाकरः। ्र्धेकान्वयि नेय, wad ब्रह्म हविश्च॑तं इविराक्मकं श्रधिरेवत- मधिदेवताकरंकलमध्यातश्तं वैश्वानरं feud एव भावापन्तौ ae स भत्मञ्यो तिर्नयम्‌ > | वैश्वानरमित्यादि वेश्वोनरमतियिश्तं ]ददानमादरेणोप- चरन्तं श्रन्तविधौ wrin? श्रा्मानि श्रात्मानं are अभिरुम्बिदानो manta’ एकलभो पलभमानः श्ररतिरपगत- बाह्यविषयानुरागः भ्रमिमम्बिदानो परमाकागरे परमात्मनि यदि neal थाति तदात्मभावग्सनुभवतोत्ययेः । प्रतिमायं प्रतिषन्ध्यं होमकाल cae: । wey नित्यकालोपदर्भनार्थम्‌ | पुनहारोतः- Watley भवति ततः कम्मे ततः क्रतुः । ततः पष्लेन्यम्ततो faa ततो शतानि यज्जिरे॥ .. यज्ञात्‌ प्रना विश्वतः मम्भवति यज्ञो धारयति प्रजाः | यज्ञो wd मन्वे यज्ञो az TAMA: ॥ यजमानस्य ये निन्दां प्रवदन्यबुधा Har: | यज्ञापोढस्य ते तस्य पापं गहन्यचेतमः ॥ नास्ययज्ञष्य शोको वे Vay विन्दते waa | श्रनिष्टयन्नोऽपरतात्मा wma भिन्नपाचवत्‌ ॥ asa लोका विमला विभान्ति यश्नेनादरादन्टतलवमाभ्रुवन्‌ । १ `(ख) ष्यानाभ्यासेन | र (ख) ब्राद्मोमखं। VUVCATAT | १०४ ame पपेवंङमिविंसुकरः प्राप्नोति लोकान्‌ परमस्य विष्णोः ॥ faufaafad agaz इत्यादि श्रुतेः । ततो वेदात्‌ {कषे fret क्रतूर्यीगः विश्वतः aaa, ततु mat यज्ञापोढुं यश्चनापोढु निराङतमितिं यावत्‌, तस्य खजमानस्य | वायुपुराणे- zig पौणमामश्च ये यच्छन्ति दिजातयः | न तेषां पुनराटन्तिब्रह्यणो कात्‌ कदाचन ॥ पुनर्हारोतः- दि्याङ्कतिमवाप्नोति श्रहरहरग्निहोनदगेपौणेमामाग्रयण चातु- मा्येषटिपपरुवन्धप्र्तिभि विं धिवदृन्यतिरेकादनिष्टोमाेः wafer: | प्रटृत्तिरनुष्ठानमिङ मतं तस्यातिरे कादुत्कषः । वशिष्ठः Bg aye RATT AAPA ATA aratfeatfa: स्यादलश्च सोमपानाय नासोमयाजो स्यात्‌ । BOLT: परद्रवयादानेच्छाशन्यः, WH FAG: सामन्त धनात्मकम्‌ ॥ मनुः- यम्य चेवांधिकं भक्तं पर्य्याप्तं उइत्य-टकलयोः | श्रधिकं वापि विद्येत ष ata पातुमरति ॥ अरलस्बन्पोयसि द्रष्ये थः भोम पिवति fos: ` “Red एश्सखयरनाकारः | स पोतसोमपूर्ववीऽपि न तस्याप्नोति age ॥ जेवा धिकं कवेनयवन्तंनं भावि येन वित्तेन शल्या अ्रवश्छपोषोयाः। याश्वश्वयः- जेवाधिंकाधिकान्ञो"यः ख सोमं पिवन्ति दिजः | mya: क्रियाः डरा arfia भवेत्‌ ॥ प्राङमोमकौः घोमात्‌ प्राक्‌ प्राकूोमं तच भवाः चातु्मास्या- चाद्मिकः क्रियाः । एतच्च काम्यसोमपानवन्नित्यसो मपानेऽपि द्रष्टव्यम्‌ । ata पिवतोति सामान्यत एव श्रवणात्‌ Sarfdare: प्रय सोमेनेति प्रत्यहं शब्देन विष्एना नित्यस्यापि प्रतिपादनात्‌ | विष्ण॒नेव च सोमाभावे cegr वेशवानर्य्यां वेति प्रतिनिधितया वैश्वानरोषिधानात्‌ | मच काम्यासम्भवे वेश्वानरौ विधानमिति युक्त, काम्ये प्रति निधेर- भावात्‌ । याज्जवष्क्येन प्रतिरुवत्छरं सोममि्युक्ता तदभावे Iara विधानात्‌ | मनुः- दृष्टि वैश्वागरौ fry गिवंपेदब्दप्षे | wart पष्सोमानां निष्कुतिः स्यादसम्मवे ॥ कतानामावश्छकतया मराप्तानां निष्कृतिर्‌ ace निकपत्यवाथ- WHat: । शरषमाये पूर्वौ कधनपश्वादेः | १ (खव) तदकरखजनित yaaa | ग्रशसरलाक्षरः | १०७ तथा- पुष्प्ान्यन्यानि gata अहधामो जितेन्द्रियः | म त्वश्यद किणेयं ननेयजेतेड कथञ्चन ॥ “ इद्धियाणि धियः काममथे, कौं प्रजाः परन्‌ । हन्श्पवृक्विणो यन्ञस्तस्माश्ञांल्यधनो यजेत्‌ ॥ प्ाजापत्यमदलाञ्नमन्धाघेयाय द्किणाम्‌ , safeatfnaafa ब्राह्यणो विभवे षति ॥ अन्यानि पुण्यानि यज्ञोपयो गिकरणा दत्यन्तधमसाध्यानि दाना- ठनि wazfanftfa wary विहितदादग्रग्तादिषस्था- चेष्या, wa: प्राजापत्यः खभावत एव तस्य प्रजापतिदेवताकलात्‌ । शअनाहिताग्मिमवति श्रन्धासेयफलशन्यो waaay: | रानधर्मषु शङ्खलिखितौ - | -नान्यसम्भारो यजेत नापि संवत्सरटृत्तिरनिष्टं हि Ue निपतत्यनिष्टं चश्चवसनं यजमान कहादयति | अनिष्टं पशजमविरहः । यश्नवसने श्रवेधयशः a fea ergata पापे संयोजयति | gag शङ्खलिखितौ - विद्मन्तसमायुक्तः पश्चौषधिममन्वितः | ag न देवानाप्नोति यावश्लाप्रोति दचिषणम्‌ ॥ प्रव्याश्रमं fear वर्णाः adfaawat गताः | fauarercuqiat ब्राह्मणस्तत्र देशकः ॥ ayey: सोऽचेणो यख शः संखारकणेरत्‌ | ९ (ख) चायुः । , १०८ ग्टदस्धरलाकर) | gen मधुपर्कादिना, अ्रवंनोयो दचिशादिना ५ श्प्रयशन्पृखाः स्वं वेदाखाभिङुखाः सताः ॥ aut यजुषि सामानि saaifecarfa a तामि किपरष्वधौतानि ते यन्ना आद्दिणाः ॥ शआप्तदकिणाः सम्यक्‌ विदितप्राप्रदचिणः एतेन ब्राह्मणएप्रश्रषा- दारेण सनयूणंदचिणादानं काय्येलेन तृपादयते । इन्दोगपरिशिष्टे काल्यायनः- नेकयापि विना काय्येसाधमं, भाय्येया दिजः । sed तदिजानौयात्‌ रसर्म्वानन्वारभन्ति यत्‌ ॥ qusqea awifa: सवर्णाभिख्च यन्नतः९ | काय्येमभ्नि्युतेराभिः खाध्वोभिः ae एयक्‌ ॥ ara शूद्रां नियु्नोत म देषद्रोहकारिणणैम्‌ | नाग्रासनस्थामन्येन पुंसा सह न सङ्गताम्‌ ॥ ततः शक्रतरा पञ्चादासामन्यतमेव या | उपेतानाश्चान्यतमा asaya निकामतः ॥ भवन्ति सदाधिङ्ववन्ति एतेनानेकपन्नोले एकापि पन्यन्य- सक्षिधो श्रम्धाधानं ara बह्कोष्वनेकव्णानेकासु वणेव्ये्टवा प्रिमन्धनं gaiq । काय्येमित्धादि आभिः श्वर्णाभिः सन्वामिशरेदयिम- वाक्यस्यदोवशन्याभिः एक्‌ मन्यनं काय्यं आ श्रभि्यतेः यावदर- फौग्वामग्निधमनम्‌। नाशरासानसखा acta feat ततः गरक ९ (ख) area | २ मूले सर््वामन्या भवन्ति यत्‌) - ३ मूले जक्मतः। CUACATAT: ॥. Ree तरेति ततोऽग्रिमन्धनष्य पात्‌ भगन्तरम्‌ शक्रतरा श्रप्नि- हश्रूषादिषमा अनेकासु सवर्णासु मध्ये श्रग्निं परिषरेदिश्यथेः। छपेतानामितिर उपेतानां शर्ुतराणामेव शमो प्थानां मध्ये ययश्छमभिमेका परिचरेत्‌ | याज्ञवश्क्यः arefaarsfawan fad टन्तवतोँ पतिः | आहरे दिधिवदारानप्मिं वेवाहिकं खयम्‌ ॥ टृत्तमिर यथोक्स्त्ो घर्माचारः, विधिवद्ययो क्रविवाहप्रकारेण। स्वो धर्म्रानन्तरं मतुः- एवश्चतणं† वर्णानां दिनातिः पूष्वमारिणैम्‌ | दाषयेदग्मिहोजेण यश्नपावेश्च wifey ॥ wala wars दल्ाप्नोगन्धकम्मणि | पुनर्दारक्रियां gaiq पुनराधानमेव च ॥ BURY दाडहात्मकम्‌ | इन्दोगपरिगिष्टे काव्यायनः-- चेष्ठा चेततु saree’ चाभिचारेण गच्छति । पुनराधानमेके इच्छन्ति म तु गोतमः ॥ दाहयिलाऽभ्रिना भाय्यीं agit पूरववेरस्धिताम्‌ | मो(पार्चे्ायाभरिमादद्यात्‌ रतदारो विपञितः ॥ अभिचारो यभिरारः) gasfeat प्रब््टतां। srf9- १ कचित्‌ Beware | ११० LEACHATE: | नेतिपदं मनृक््चाभरिहोचेणेति पदश्च सा त्ताप्निरणुपलकणम्‌ | भार्यापद मजाचीरवत्‌ सब्वव्ेष्ट-कनिष्ट-पलोपरं भार्ययादिपदैरवि- शेषतस्तचर भार्य्यामाचप्रतिपादनात्‌ | न wnat वापितेये प्या * छतायामा वन्त दति कडठ- शुतावविगरेषेण व्येहै-कनिष्ठ-पलोमरणेऽग्नि यद्टाज्यलबोधनात्‌ | यानि तु वाक्यानि- ` छतायामपि भार्य्यायां वेदिकाग्निं न fe त्यजेत्‌ । उपाधिना तु तत्‌कम्मे यावल्नोवं समापयेत्‌ ॥ यो दहेदद्निहोचरेण खेन wat कथञ्चन | ख स्तो सम्पद्यते तेन स्त्ोदाहो न पुमान्‌ भवेत्‌ ॥ दितोयाश्चैव भार्याञ्च दहेदेतानिकाभ्निभिः। लौ वन्यां प्रथमायाश्च सुरापानममं fe तत्‌ ॥ marae दितौयायां योऽत्रिहोचं समुत्सृजेत्‌ | aged तं विजानोयात्‌ ay कामात्‌ समुतष्जेत्‌ ॥ वरदिंषस्तरयां मन्त्रेन पात्‌ Yeasts: | इत्येतानि सन्दिग्धमूलकानि श्रसवणंदितोयपनोमरण- शिषिधानि वा ॥ दति गटदष्यरन्नाकरे अ्रपनिशोजाधानतरङ्गः ॥ १ (ख) aa २ (ख) घाय्न्ते। VUACATAT | १९९ श्रथ यजन-याजने | we बौधायनः- यथाग्धाघेयो\ यदवा देवडेख्लनं, "यद दौव्यन्नणम्दं az) are विश्वतो ahfafa पर्णाति ysarfaytarcwart दश्रहोतारः wa द्रेपौणेमास्यावारप्यमानञ्चतुहातारं चातुरमाष्य- मार्यमानो पञ्चहोतारं Bar पशुबन्धे षङोतारं श्वा, सोमे बप्रहोतारमिति। विज्ञायते कर्म्मादिष्वेतेजष्यात्‌ ततो* देवलोकं wana टति fe ब्राह्मणम्‌ | दश्रहोतारमित्यनेन दश्रहोतारं परिवित्ति श्रतोल्यादि- मन्त्रविगरेष उपलच्यते । एवश्च पश्चश्ोतारमित्धादावपि । उक्राग्याघेयादि कर्मार गमेषु | श्रापस्तम्बः-- ufwayuizta गटहमे धिनोत्रैतं काशयोर्भाजनममदढतिशचान्नस्य। पर्वसु चोभयोरुपवासः | भरौ पवस्तमेव* एककालाकरे ata द्निखान्ञस्य । यच्चेतयोः प्रियं श्याश्तस्िन्नहनि भुश्नोथातामधव श्रयोयातां मेयुमवनष्ननश्च । what स्याणोपाकः । तस्यो पचारः पाम्बणन area: । नित्यं लोक उपदिग्ति। av कचनाग्नि- मुप(मा)धास्यन्‌ तच wee निस्तिखो gear शिखिना १ मूते अयाग्याङतोकपनुहोति। २ (ख) पुस्तके यददोवच्रणमदं | द मूले होत्रा Bar! ४ मूले yar! ५ (ख) श्पांपवस्त्म्‌। १९१२ ग्रदखयरनाकरः। अद्विरभ्यच्छागिमुपसमिश्ध्यात्‌ । उश्धि्येतद्‌ दकमुन्नरेण gain वान्यदुपदध्यात्‌ | नित्यबुपधानान्यद्धिरशन्यानि स्यरिति । पाणिरहणादारपाणियिरणादूद्धः गहमेधिनो्जायापत्योः ब्रत नियतं aa wnnafaafed । , कालयोः गयंमातःकालयोः i अहभिर क्स्य श्रल्लकरणिका afar काय्यं इत्यथैः ॥ श्राहितार्च- योगे करणे षष्ठौ । wig पौर्णमास्यामावस्ययोः। उभयो जया पेत्योरुपवासेऽश्रमविरहः । किश्चो पवस्तमेव श्रौपवस्तश्च तदेव च भोजनं TANT TI युक्ता गादेवत्याहवनोयसमोपे व्र ^ तदेव च भोजनं कालान्तरे नत्वग्ाघानानन्तरमेव सायं प्रातःकालयोर्वां fags ब्रतोपासनोयमन्नौतेति कात्यायन- वाक्यात्‌ । दशिखचान्नस्येति श्रापम्तम्न्राखिनाममावम्याविषयं पौणोमासात्‌ या परस्यान्तौ दति श्रहितौ दति कल्यदजो नः । प्रियं विहितामामान्यदध्यादौनामन्यतममेकसिन्नहनि पौण मास्यमावस्यादिनयोः, अधो न पय्यद्ादौ waa प्रतिपदौन्य्ः | उपचारः फकलोकरणादिः gata प्वैभवेन स्थल पाकेन उप- सभिन्ध्यात्‌ दौपयेत्‌ उस्िश्य उदकं यस्यां कस्याञ्चिदिभि अन्यदुढ- कान्तरं उपधानानि च वल्कक्ञादौनि नित्यं यावन्‌ प्रयोगकालम्‌ | हारोतः- देवपिचरयं शरोश्वतेऽणुपवस्तं नेवा तिकामन्रौयात्‌ । Mae दगेपौणेमासास्यामन्यजापि aa, श्वोभाविनि सति उपवस्तं भोजननियमविगेषः- श्रमाषमनमामिषं अमांसं बड्कसरपिष्वं na रचयतोति वचनेन विदितम्‌ 1 १ (ख) वसनं | ग्रस्थरनाकरः। १९९ पेढोनरिः- अ पवसथ्येऽहनि yn दविव्यभिव्युक्त । न क्र्यन्नानृतं वदेत्‌ न टया जनेः, सह मभाषेत | प्रचिर्दान्तोऽप्रमन्तो जितेन्द्रियो ब्रजेत्‌ । मध्यङ्कम्योपरिष्टाद्भविद्धं बहिरेधांमि मन्निधापयाग्नि- परिग्रहां wal न प्रमरेदधः wala कामं वाधयेत्‌ पौणमास्यां HAWAT ABA HIM गन्छपुभ्याि सेवेत । पितरोषवे प्रएसि- कामः। WFAA ब्राह्यणतपंण व्याख्यातम्‌ | . श्रौ पवमथ्येऽशनि यागदिनात्‌ yafet yw ae, sft परियहोऽच बज्ादौनां यष्टव्यतनेन संकन्पः , श्रण्यक्रो एतादिना, ्द्भकन्पेन BIT ब्राह्मणतपेणं | पौपेमास्यामावस्ययो- बहन्‌ ब्राह्मणान्‌ भोजये दित्ययेः | बौोधायनः- अहतवाससां शरटचिरिति तस्माद्यत्‌ किश्चेव्यासंयुक्रं स्यात्‌ । मनयन्तद्‌ इतेवासो भिः gata | प्रचलितो पवातान्यक्किष्टानि वासांसि पत्नौ यञमानाटविजख परिदधोरननेवंक्रमेणोद्धं दौर्घ॑सोमेषु waa विनो यया waa स्य्ाद्ययेतद्भिचरणोयेष्वि्टि-पएटसोमेषु लोहि- तोष्णौषा लोहितवामसश्च wefan: प्रचरेयुः frases: | चिच्षल्या(ज्ा)टषाकपारिति च । तथा चौमउासासि तेषामलामे कार्पासिकान्यौर्णानि वा भवन्ति । अहतामां वामां सम्बन्धो que: क्रियाधिकारो ब्यादिति 8 Ws ग्रशस्यरनाकरः। यत्‌ किञ्चिदिज्ाशक्तं तदहतवासोधारणवता पुरुषेणा कर्ेव्य- भित्यथेः । .रहतवासखषा परएदिरिति क्रचित्‌ पाठः तदा- qm Vay: | लच््मोधरस्त- वासां मध्ये श्रतं वासः श्रेष्ठ aguat क्रियमाणो as; wfefcf व्याइतवान्‌ । उपवातप्मनि श्एष्काफि श्रजतिष्टानि अक्ठिद्राणि दोर्घमोमो dearer) सोमः मव्वेतेव स्वकर्मणि खछलिजो यथयासमाच्नात यथाविहितं ara: परिदधोरन्‌ | तदेव वस्त्विधापनं दग्रेयति यथयेवभित्यादि । श्रभिचरणणीयममिचार- साधनं श्येनादि aad श्रचाणाभिचारिककम्मणि चौमाणो त्यादिना पन्नौयनमानयोरेव waaay श्राधाने वासोऽन्तर- विधिरयं । वाषोऽन्तरं तन्तुभवम्‌ । चौ माणि श्रतसोतन्तुभवानि | यमः-- यज्ञकाले तु वर्णानामाच्छादनविधि प्रण । कृष्णा जिनं ब्राह्मणस्य aa चजियस्य तु | वम्ताजिनञ्च ae शाणं चलौ मञ्च ada: ॥ ara: शाणं शणभवं च्ौमञ्च सव्यतः सर्वषां दिजातोनां मव्वेविभक्रिकलात्‌ तम्‌। एतच्च याणां जष्णाजिनाद्य- भावे वैकल्पिकं बोध्यं उत्तरच वम्त्राभिप्रायेण रृष्णाजिना दिविधि- रधोवम्त्राभिप्रायेण शाणादि विधिरित्यन्ये | बोधायनः- उत्तरच, उपवारो विष्ा(का)रः तथाऽपतर्गो विपरौतं पिव्येषुर १. मूले उत्तरतः | र (ग्व) एुस्तके ra । ग्टइस्थरल्नाकरः | ११९५ पदो पतं प्रलालयेत्‌ श्ङ्गसु पस्य भिकम्बा९ छपस्यग्रयेत्‌ । एवं केदन-मेदम-खनन-द इन-निर सन-पिव्य-राच्स -नेखेल-रौद्राभि- चरणोयेषु उपस्युशेदिति विज्ञायते | a aaa यज्ञाङ्गनात्मानमभिपरिरेत्‌ । भ्रग्यन्तराणि यज्ञाङ्गानि वाद्या खलिनः । पत्नौ यजमानो खल्विगम्योऽभ्यन्तर,- तमो । amg oa आज्यादवौषि हविभ्यैः an: पशोः सोमः सोमादग्रयः | यथा कशर्तिजो न विहारादमिपर्य्यावन्तंरन्‌ । प्रागगच्छन्‌! दकिणमं ग्रमभिपर्ययावनत्तत To sh सव्यमयान्तरेण BWaret- त्करौ पश्यति । यन्नमहातोयंमयाचालाले आरआहवनौयोत्करौ | ततः कर्तारो यजमानः पन्नो च प्रतिपद्येरन्‌ । विसख्विते च सश्चरोऽनूत्करदेशात्‌ नाप्रोकितिमभपन्नं fas काष्ट समिधं WMATA । श्रग्रेणाहवनोयं ब्रह्मयजमामौ प्रतिपद्येते | जघनेनाहवनोयमित्येके दकिणेनादवमोय ब्रह्मायतनमपरेण यजमानस्य । उत्तरां श्रोषिमुत्तरेण wa) म 'उत्करमग्नौप्रस्य जघनेन गाहेपत्यं॒पल्यास्तेषु कालेषु काश एव रर्मामरणः एकैकम्य च उद ककमणष्डलरुपात्तः स्यादाचमनायंः | अचर ब्रतोपेतो aifaa: स्यान्न परं पापं वदेत्‌ न क्रथेन्नाचामेत्‌ न॑ रोदेत्‌ मूज्पुरोषे नाभिवोचत्‌ । १ मुल सिचंवा अपः। र (ग्व) --- अन्लरतमौ। a मूनेप्राद्चग्व्ेन्‌ | 8 (क) पुस्तक दर्भान्‌ संम्तणाति | ५ मूते खधिकः-- न गोदेत्‌ | ११९ ग्रहस्रनाकरः | शरमेध्यं yer जपति-श्रवद्ं मगो दरिद्रं श्चुः Gal ष्योतिषां Set etarat ar ac होँंमोरिति। विक्रियत इति विकारो विषटतोऽप्निः स॒ quva उपचारः छत्तरस्िन्‌ भागे उपचारः भ्रवेशरोयक्रमो यस्मात्‌ ष तथा । कमन समाप्तौ निगं मनं*स तथा उत्तरत उपचारः पिरजेषु पिदपिष्ड-पिद- यज्ञादिषु एतच्चयमपि विपरोतं विहारस्य दकिशभागे cae: | qataed चरणन स्पष्ट यज्नाङ्गमिह च्रगादि-शरङ्गमुपस्यृशति कर्ति, STAT नाभेरधःकायः, GE ३ पुरुषस्य नाऽमेध्यमवाचोन- न्वनेप्यभिति तेत्तिरौोय-श्रुतिबलात्‌ । शरिको avant: । waa यज्ञाङ्गेन इति मन्त्रवत्‌ ae यज्ञे क्रियतेऽनेनेति तत्‌साधनं yale amy तेन नात्मानममि-परिशरेत्‌। श्रात्म- शरोौरादन्यच तत्‌काले तन्न धारयेत्‌ | wa हेतुः- : श्रभ्यन्तराणि यज्ञाङ्गानि यत दत्य्याहाय्धं वाद्या owe अनन्तराङ्गाः यज्ञाङ्गभ्यः Faris: | राज्यं छतं wtf पुरो- डाश्रदूपाणि । यया कर्ति- aa aa कश्मेणि wane तच समानिका यावत्‌ तस्मात्‌ विहारदेशात्‌ खातर््येणणवश्यकायर्थमपि नान्य गच्छेयुटित्यचेः। परागच्छन्निति प्राङ्मुखो यदागच्छन्तदा ` दकिणमश्मभि- प्रद किणं । प्रत्यङ्मुखो थदि परावर्तेत यजमानः तदा ष्यमश्रमभि- भ्रदचिएमित्ययेः | REVCAIRE: | १६७ अ्रन्रेरेति छत्‌करान्तरेण उत्‌करथोर्मघेन यश्चतोधे न्नायं खलिगादौनां प्रवेश्रमाङः । श्रवादाले वादाणो ave- दिगेषलद्रहिति " दगेपौण्मासौ श्राइवनोयोत्कराविल्यभाग्तरेण यश्नतौ चंमित्यनुषज्यते | कर्तार इति ततस्तेन मागेण कर्त्तार शत्विजः प्रतिपद्येरन्‌ । विसस्थिते च रसम UH सश्चरः सञ्चरणं गतागतं, मोत्कर- देशात्‌ श्रनुत्करेण देशेन | समार तु सोत्करेणपोति लभ्यते | waa Waa जघनेन पञ्चात्‌ श्रायतनमवस्थितिदेग्रः तमपरेण तस्मा द्ृद्यणः ayaa उन्तर wife बेदेरिति शषः । SHUM अ्चायतनममिन्यनुषङ्गः । जघनेन arya) पन्थाः गाहेपत्धात्‌ पश्चिमे van श्रजाप्यायतनमित्यतुषद्गः | तेषु कालेषु तेष्वायतनेषु काले प्रवेश्काले एककस्य SAS: कमण्डलूपात्तः कमष्डलुधारणं श्रादमनाय आच मननिमिन्नं Afeat दौचावान्‌ स्यात्‌ ब्रतोपेतो भवेत्‌ । तान्यवाइ- पापं विरुद्धं परस्य a रया दित्यथः । मूतपुरौषे अरमेष्य- AGS | sagfaarfeat मा रिसोरित्यन्तो मन्तः | SC माप्रोकितमिन्धनमप्रावादध्यात्‌ | हारौतः- देवेमोत्तरेणान्नसंखारेण deat देवानां समानलोकतां agent गच्छति तेन देवश्धितमेव af mye) a ११८ * ग इस्थरनाकरः | खग्यभ्‌ः-सामलोकेषु च्योतिःसु fata ब्रह्मणि वादहितो भवति ख Gai सायं प्रातरहरहः प्रापयति तस्याहरहरभ्निंया सायं प्रात- द्यया(?)वतिष्ठन्ते तस्माद्धविर्विदामप्यनाहिताग्निरनाङितान्नोनामा- fearfa: पुश्छतमो भवति तस्मान्नोपरिष्टाप्निहोौो स्यात्‌ । यथा वे ब्राद्मणामाहय नियुज्य तस्यान्नं नान्नौयात्‌ एवं यक्छते ऽश्नाति तस्मादभिहतमश्नोयात्‌ नानृतं ब्रूयात्‌ नाशनं मानियतो anf: स्यान्नान्यदारं गच्छन्न तैस्तिरेन्नाविष्टोऽपः पिवेत्‌ नमाग्यचिक्तिन्नपूतिभिदरुभिरग्निमिन्धैत ना्चिवेलयोः मरमरेत्‌ । wae er श्रमोषितो प्रयच्छेदाहोमादुभयतः खयमग्मिहोचम्‌ । हतगरेषादन्यज्न उपासीत सायमघुपस्थाया- wala aa प्रसरेत्‌ । तथा प्रातनादर्मोऽप्निं परिचरेत्‌ MAASAI BAIT बराह्मणाय दद्यात्‌ | कूटोऽवालिगशो वाक्नदोषेऽग्िं ASAT | देवमब्मितो दे वतुष्यः। उपरिष्टाप्निोचो उपर्ष्टिं होमश्न्यमग्िदहो् उपरिष्टाद्िरशोज तदान्‌ तथा | तेनाग्निहोजिणा होमशून्येन न भवितव्यमित्यर्थः | तस्मादिति श्र्मिहोच way ्रग्रानमम्नन्धेन कुर्य्या दत्यन्‌- षङ्गः | श्रनियतः ्रमयतेद्धियः, नारिष्टा लोकाः fear: श्रद्चिवेला WARE, GAG WNT दृत्यनुषञ्यते | wag stfea इत्यादि- आपत्कालेषु विधानं war प्रोषितः कातार तम्येरऽवतिरेत तदा च प्रतिदिनमग्नौन्‌ ध्याला मनसा उपस्थानं ला मन्त्रतो ङतं ~ -- - ----- ---~ १ (क) तारतम्येन fade | ग्टहस्यरनाकरः । ALE ज्ञाला व्रतयेत yea । एत्य प्रवासादागत्य उपस्यायाभिभाषेत | च्न्धुपस्यानमहृला न किशचिदयादिव्ययैः | fage श्रस्तमिते श्रा उदयात्‌ श्रा सूर्य्योदयादिति यावत्‌ श्रा होमात्‌ aa wWa- समा्निपय्येन्त । wag उदयप्रशैति afeadt विषमशिष्टलात्‌ फलविगरेषार्यिनो बोध्यते । उभयतः सायं प्रातश्च खयमात्मनेव, wes श्रन्यस्मिन श्रथिशोचरोमकारिणि खयमभमिसुपासोत ध्यायन्‌ aha तिष्टेदित्यथेः | नित्यं कन्तवयान्तरमाह- श्रपवोत्य zfawasear प्रातरण्यपस्यानादिनयं gata | अदर्मो दम॑हस्तसम्बन्धं विना श्रयज्नोयेर्माषादिभिः। तया- माषमसूरमधुमांखपरान्नमेयुनानि त्रतेऽङ्कि वष्लेयेत्‌ । त्रनो- पेतो नाकाले वाचं विष्टजेत्‌ । श्रग्निमुपेत्य वसेन्न alata । विदत्‌ ब्रतका मवा ुपस्यायान्यच पुनमेनो त्रतपतोभ्यां प्रागस्त- मयात्‌ प्रथमं gulzam Aer नवगरस्यमन्नौयात्‌ । दौ चेसचेषु तो जायामुपेयात्‌ न चाश्नीयान्‌ पयमादिदविःग्रेषं वा दौक्ितो नियमान्‌ धारयेत्‌ | यदि यजमानो यजमाननियमानिटौ चेष्टिभियमान्‌ | दौकितो जयो च्तौमवामा fast यज्ञोपवोनो olay हृष्णाजिन श्रासौत । वाम्विसर्गांश्रविदकशनावगाहनमेहनविदत- श्रयनायतद्ग्रनविसितद नधावननिग्रमणानि, दौ कितो वश्लयेत्‌ । १२० , म्शख्सरनाक्ररः | विजुममाणो इन्‌ a पाणिनिः पिदध्यात्‌ मूजुरौषं निष्टौ- वनश्चातपे नं कुर्यात्‌ । दति रौकितिनियमाः | क्रोधारङारभयविस्मय--विषाद--कापे्लोभाम्‌ यजमानो व्लयेत्‌ । शआङतिमिदवान्‌ यजेत्‌ । श्रननायेन दकिएाभिष ब्राह्मणान्‌ । दति यजमाननिदमाः | स एष लोलासङरानिष्टौ वज्येत्‌, जलाभ्निवाखाकाश्च सूर््यानप्रएखिभिर्नपचरेत्‌ | दति दष्टिनिथमाः | न पश्रुं स्धाप्यमानमौत न स्पगरट्यूपशूलानिति निघतं सङ्णप्रणेतो ay: | यजमान sivedfa मन्यो निव्वागच्छन्ति श्रायुषो वा विमुच्यते तस्मात्‌ कुलग्रोलश्रतटत्तिसन्पन्नानृविजो टृण्यात्‌ | लस्य सव्ैकामधृक्‌ दचिराभिः gate । SAIN यजमानः श्रनुयजमानमप्रलायमानं प्रजां an प्रतिष्ठामाहरनोत्यध्याहाय्येम्‌। तस्माद र हत्रह्मणभ्यो दद्यादोषधि- पश्रभिङतं यज्ञं दवचिणाभिः मन्पादयति । द्चिणाहत एवाहत- खस्य सन्येकामधुक्‌ ay दकिणाभिः मभ्पादयतोति zfout ददाति । चन््रषमस्तेन शोकं व्रजेदिति | द्धो ्रग्निलोकं यदुह पन्लैन्यलोकं तेम यद्धो चाश सिन्यो fanea यदसु अरसुहकन्तेभ्य दमं तेन सलोकं यत्‌ श्रवु श्रनुचामाय सगे तेन लोकं यावददाति aunty तेन यजति यत्‌ पापौयसे ददाति ages दकिण्या निक्रौणमोति। ‹ ९ (ख) वायु सोम। ग्इखरलाकरः । . १२६ सरमा शवे ब्रह्मा तथावचचन्रमा न Bat amazed दत्तमच्यं भवति । होतूर्वाचं ददामि तामनया ददरिया गिच््रौणामोत्यग्निहोता तद्ावदग्निने शोयते तावदखष्टं ena भवति । तदनया दक्िफया *निक्रौणमोत्यसौ वा श्रादित्य- खचुरादिव्थोऽध्वथ्यैः तद्चावदसावादित्यो न चयते तावदशषट दत्तमचयं भवति । शोजाशंसिनोऽङ्गानि यो ददाति तान्यनया दचिण्या निश््ोणमोति दिनो शो तै होजाश्स्भ्योऽङ्गानि aafent ग चौयन्ते तावदरृष्टं दत्तम्तयं९ भवति। auratarected | ब्रह्मयज्ञो arg weafas- AAA ABU याचितारः | तस्मान्तषां यज्ञभागारेकाणां य विप्राणं दचिफा साधुदेया॥ जयो यश््टविजस्तस्य प्राणाः प्राएेरयज्नस्त्रायते RANA | तस्माद्‌ विग्भ्यो यसं दरणं वै दद्यात्‌ प्राज्ञो BHI ASA ॥ away BMRA वे ayaa महिमानं विदिवा । ara तन्वते BVA AIT usfag: aay प्रदेयम्‌ ॥ ९ (क) wa RRR , पड्स्छरनाकरः। वरेमाज्ादिभिरचरेख पादैः agafaaeia: कालकमप्रयोगेः | ये वोढारो भागदानन्त्‌ तेषां धर्मां यज्ञो wat धर्म॑विद्धिः ॥ धे aa: करियते धर्महेतोः । wat stata aa विप्रा स्तस्मात्तदिद्धो wawa प्रदेयम्‌ ॥ सय्यसूत्रान्तम्रमाम ae ततो लोकानां विवरासयन्नः (?।) तमजिरनुपण्यन्तममामयः तस्माद्यज्ञे च्ेचरिधनं चचुः । सुह न्मित्रं बान्धवाः कारिण नानायोगेः सम्भवन्ते मखं वै ॥ तस्माद्य॑न्नस्त्रायते नासहाय- सा्ाद्विदान्‌ gaara यथावत्‌ | न्यायात्‌ द्रयादृलिग्पिञचेव we: रन्त्यागादूकिणभिख्च ay: ॥ दृष्टान्‌ लोकान्‌ सन्देकामोपपन्ञान्‌ नयेदिराज ब्रह्मलोकप्रतिष्ठाम्‌ । विष्णं ay प्रवदन्तोह तज्त्रा ` यश्चस्या्निमतियिं वे वदन्ति ॥ ग्टदस्थर नाकरः | RRR nares विधिवद्रययोगै- पस््लयो war तपंयेदे इताग्रम्‌ | अग्निं xqa कालं वदन्ति यस्य महानु्धताः प्रजा Ft तपेयिवेत्रैनमद्ता भवन्ति, । नेम ये विदुस्ते ऽक्ञमिवास्य कराः ॥ अदिः पिता द्युत माताऽचय भ्राता sfatiar cheat separa | sfaziat पुच-पन्नौ श्रियां fe सन्येस्माहुःखात्तारणश्चाग्रिमाङः ॥ देवा देवल्रमग्मिनेवाप्नवन्तः सर्व्वान्‌ कामानग्ट॒नलं awa | तपसा परिनेवा धिकान्‌ लोकान्‌ जित्वा चछषयो ब्रह्मन्डयाय गच्छ्न्‌ । ARIAT: Wary पाप्टन्निं चिन्वानोऽ्रोन्‌ fafunrata amr । तान्नो दान्तो निमेलो वोलगोको गच्छल्लोकानुषिदेवायंमाप्रान ॥ शश्वत्‌ सौम्यान्‌ मगयेकारोपपन्नान्‌ weit गच्छेत्‌ खे चरवेन्यमानः | १ (क) -ग्रथं। १२४ | ग्टस्यरल्नाकरः | wa: Tare सतृसुगस्िष्ठतात्मा सत्योसुक्ो ageta प्रयाति ॥ इति व्रते mae पौणेमास्यादौ । त्रतादपेतोंऽशतवाभ्रियमः | aaa इविःहतात्कालादर्नवाकं । sfaqia बह्धिषमोपं गला । न पय्योवर्तन नाभ्रिपद सुखः स्यात्‌ | विद्रहतकामवद्यामिन्यारि- यदि तजाभ्निषमौपवासे श्रनिच्छा स्यात्तदा त्वमग्र म्रतपाचि qa ता गिरस्ते स शत्येताभ्याञुपय्ायान्यज वसेदिति प्राच्थमनुषज्यते ॥ प्रकारान्तरमाह पुनरित्यादि- भयेनान्यच यदि वसेत्‌ तदा “मनो ज्यो तिजेषतामिति ” “ang त्रतयामौति” दान्यां मन्ाग्यामस्तमयात्‌ प्राक्‌ प्रथमो- दिते च छययं wager शवा दर्णादियागं कुर््यादिव्यचः | wel नवग्रसयेनेव mead दौुसतरेषु शतराजादिषु च aaa wwe हविः गेषमिति पयो दध्यादि ad यागगेषण्देतं नाञ्नोयादित्यनुषङ्ः\ । दो चितोऽरौ चितश्च नियमान्‌ धारयेत्‌ यजमानोऽदौचितो यजमाननियमान्‌ दौ चितस्य स्थानःनियमान्‌ धारयेदिव्ययेः। वाभ्विसगेः-दौकितो वाचं विद्धजखरेति प्रन्नोत्तरकालम्‌ | उदितेषु मचचेषु विद्टतश्यमं पन्नोग्रालातो बहिःप्रयन, fafa fame: । पाणिना पिदधात्‌ सुखमिति we: । > (ख) दन्यः । र्‌ (ख) इष्टिनियमान्‌ | ग्दस्यरलाकरः। १२५ न्दोगपरिग्िष्टे काल्यायनमः- निःचिपयागन स्दारेषु परिकश्प्यन्तिजं तथा । प्रवसेत्‌ काय्येवान्‌ विप्रो aaa’ न चिरं कचित्‌ ॥ मनसा, नैत्यकं By प्रवमुन्नण्यतद्दितः | उपविश् प्रदिः yar यथाकाशमु पाचरेत्‌, ॥ निकष्य परिन्ररण्ायं aad परिक व्यवस्थाप्य खलिजमन्नि- होमकारिणं काय्येवान्‌ श्रवश््रभन्तव्यभरणयो ग्यक्तमरूपकाय्येवा- मित्यर्थः । सुषा एवविधकाय्यं विना चिर तक्नत्कष्यद्धगोक्रप्रवास- कालादधिकं न प्रवसेदित्ययेः | वसिष्टः- नाग्निं चित्वा a रामामुपेयात्‌ । शृष्णवर्णा वे सा रमणायैव न walafa | afg fear अरग्निचयनवन्तं यागं विधाय । Banat शद्रा विवाहितामपि शखतावपि a गच्छेदित्यर्थः ॥ हारोतः- तामसेन तु द्रेण खविग्पिस्तामरेस्तया | तामसं भावमाश्धाय ताममो ay उच्यते ॥ र्निरये qaaeigefg BAT च ताममोम्‌ | राजसेन तु UMA दानेन तपसा तथा| मिरय-खर्गयो-जैन्म क्रूर wg feat युतम्‌ ॥ १ (ख) waa | २ (क) एकक अधिका aie | १९६ गएखरनाकरः | afata तु zau ऋलिग्िः सालिकैस्तथा । मालिकं भावमाख्छाय माविको ay उश्यते ॥ साविकेन तु दानेन यशेन तपसा तथा | देवन्लोके fat art देवस यृज्यमेव च ॥ तामसं BA | उत्को च-दयत-दौत्यात्त-पमरतिरूपक-साहइरेः । व्याजेनोपाष्निलं aq तत्‌ aw समुदा इतम्‌ ॥ दति नारदोक्र, ऋविजान्त ताममलं यन्ञाचरणे भावदोषः, दानतपसोरपि श्रनन्तरोक्गप्रकारेण ताममलं बोध्यं, तामसौ we, नेच्छा धिपत्यादिकरूपोक्रा । राजसं द्रं यया- कुसो दकृषिवाणिज्यश्टस्कशिल्पानुटल्तिभिः | कतोपकारा द्रश्च राजमः समुदाइतम्‌ ॥ दति नारदेनेवोक्तम्‌ | राज्यस्य क्रूरलरमरिस्यहिसनादिभा । सालिकत्मिदह शक्त तच-- Ranta तपःकन्याभिग्य याज्या्यागतम्‌ । wa सप्तविधं एएक्षःमुद्योगस्तस्य तददिधः ॥ इत्यादि acing Baa । मनुः- न an धनं agent fada wafaz | asaratsfafafaar चाण्डालः प्रेत्य जायते ॥ - ९. मूले ्चवलम्‌ । ` > (ख) डम्‌ 7 ग्टस्थरनाकरः | १९७ यन्नार्यमथं fafeat चो न wt प्रयच्छति । ख याति भासतां विप्रः काकतां वा श्रतं समाः ॥ अच यमः- AAT ब्राह्मणः शू द्रायुक्चायं. नाहरेद्धनम्‌ | जायते प्रेत्य चाण्डालः शद्रार्य॑नेष्य देवतः ॥ अचरेव याज्ञवषक्यः- चाण्डाशो जायते यज्ञकरणाच्छद्रभिकितात्‌ | यज्ञाथे लमभमददद्धामः काकोऽपि जायते ॥ भासो गोष्ठ्ुक्तुटः | हारोतः- श्रषटूव्यप्रणोतो ay: प्रवति श्रनृलिकुप्रणोतः wat । अविद्त्‌प्रणोतः- अलावुको भवति । सङ्ोणेप्रणोतो श्रषिद्धायौ ऽकत््ायौऽन्छो तिर्विधिङोनो यातयामः च्छद्नोऽन्ुवः मो पधोऽग्धक्प- फलोऽनन्नाद्य उपद्श्रति wefautsqa: | इत्येते यज्नोपसर्गाः, येरुपष्टष्टो यन्नोऽजावुको भवति | अरषटरव्यमसद्र्या ललितं धनं प्रवति चरति निष्फलतां थातोति यावत्‌ । श्रनृविजः खलिम्लचणेन दोना: । अविद्वान्‌ यश्नकम्मान- fast थजमानः | श्रलावुको ऽर्कः, ASG: मडराख्यपापकरन्ता, श्रमिद्धार्या श्रसिद्ध प्रयो जगः, wea: असो णेः, Wary fea cha यावन्‌ । अन्यो तिस्तजो होन: प्रभाव्रशन्य इति यावत्‌ । विधिहौनो- ्गप्रधाने तिकन्तेव्यताश्यन्यः, SY दम्भः, श्रुवः अरर्पफलः, अरत्प- ममयफलदायो, stat दृष्टकौर्त्याद्ययमनुषटितः। wasre: शण WEACATAT: | सोमादिवागविदितकहभोजनादिरहितः, उपद्ति इपच्ोणो भवति, SIZE उपसर्गास्यदोषवान्‌, श्रलाबुकः काम्यफलासाधकः ॥ मनुः-- ये शुद्रादभिगम्यायेमग्रिहोचमुपाते | efana हि शद्राणां agafey afta: ॥ तेषां सततमज्ञानं टषलागन्यपसे विनाम्‌ 4 पदं मस्तक WUE’ दाता खर्गाणि षन्तरेत्‌ ॥ ब्रह्मवादिषु वेदवादिषु, agatsa शद्रः, दाता धनदाता ख एव। क्ागलेयः- यः शुद्रादमिणम्या्य॑मच्िहोजसुपावसेत्‌ | दाता तत्‌ फलमाप्नोति कन्त च मरकं ब्रजेत्‌ ॥ मनुः- यज्नखेन्‌ पप्रतिरः स्थादेकेनाङ्गेनर यज्वनः | ब्राह्मणस्य विग्रेषेण धार्मिके सति राजनि ॥ यो वेश्यः स्याद"करपश्दोनक्रतुरणोमपः | कुटुम्बात्तस्य agaarerayfaga ॥ meta fa वाद्वा कामं URW वेश्मनः | a हि शूद्रस्य any afycfe परियः ॥ ९ मूले-पदा मस्तकमाक्रम्य | २ (ख) प्रतिरङधः। ३ (ग) Wa | ४ मूले बङपनशरुः। VEACATAT | १२९. योऽनाहिताग्निः. ्तरयज्ा च सहस्रः | तयोरपि कुदुम्बन्यामाहरेद विलारयम्‌ ॥ अरादाननि्याथादातुराहरेदप्रयच्छतः। तया यशोऽस्य प्रयते धश्मशेव ` प्रबद्धंते ॥ प्रतिर श्रारसख न विलम्बितः एकेनाङ्गन दकिणादिना | परग्रहएमच घनमाचो पलक्कम्‌ | तम्य द्र्यमाररेदिति बेश्येना- लौवमानमपि तद्‌ धिक्तं zai ततो wwrary वेश्यादसम्भवे तु जोकि वाङ्गानि दे any शद्रादपि याद्याणि। axa awa दत्यभिधानादलादपि शद्रग्डादाच्छेदनोयं महि शद्रस्येव्यन्तेम शुद्र घनस्य यज्नानुपयुक्रलसुक्षम्‌ । Vasa मोमयागरङहितः, श्रादाननिद्योऽजिन्दितप्रकारेएार्याष्लेगतत्परः | ACACIA AS | अदातुरप्रयच्छतः--दृत्युभयोपाद्‌ानात्‌ वणिक प्रथम प्रा्नोयः प्रा्थिंतखचन्न ददाति तदा श्रविचार- यन्‌ BETH | गौतमः- rarer faarefaqu धश्मभरसङ्गे च शद्रा दन्य्रापि, शद्रादज्ज- पश्नोररोनकष्मणः श्रतगोरनाहिताप्रेः सहस्गोरमोमात्‌ सप्रमी- aryat ऽनिशयायाहोनकर्णा श्राच्छोत रान्ना षएटसतेन AVE । शुत लसन्पल्स र ्रेतन्छ पीडायां तस्याकरणे . दोषः । xara farefaqufafa द्रव्यस्य परकौयस्याननुज्ञात- स्यापि @aca यावता विना विवाहो म भिष्यद्चते तावतः | ९ (ख) अचापि। 9 १९६० ग्रशस्धरनाकरः | ray विवाहकालातिक्रमगरङ्ायां कन्यादातुेक्मसङ्गे चेति ¦ धर्मोऽज धक्नेतन््रोऽग्निदोजादिः, तस्य प्रशङ्गं sens Sz: | चकारःसिद्यायेमित्यनुकषेणायेः । श्र्ापि , aqfafgetan धनेन विना न भवेति तावदेव ag ्रधिकस्लौकरपो चोर्य्यापत्तेः । ° कृतस्ततः सखौ कन्तै्यमत wey शृद्रादिति शद्रादलाभे अन्यापि शद्रा दन्यस्मादपि वच्यमाणात्‌ चेवणिंकात्‌ । श्ररोनकमम धनसाध्यादृष्टकमहोनः । गोग्रहणं धनमाचोपलक्षणम्‌ | - परद्रव्याहरणो निभित्तान्तरमाहद- सप्तमोश्चाभुक्तेति fat Wy षडभोजनवेलास्तासु अभोजने wufead सक्तमभोजन- बेलायां भोजनानुकरूल-धनशन्यो भोजनां परद्रव्यमप्यपरहरेत्‌ | श्रनिचाय temas म तु ayaa: तत्‌ चौयै- निमित्तं यदि गद्यते श्रहोनकब्मोण व्यवहार-रच्परेण राज्ञा किमथेमेतत्‌ कत तदाऽस WMA न तु भयाह्गोपयेत्‌ ध्तन््र- पोड़ार्यां तस्य धश्चतन््रस्य पौड़ायां सत्यां श्रनन्तरो कनिमिन्- जयवतः तत्‌प्रधानकारणे | अङ्गिराः- खलचेचगतं धान्यं वापौकूपगतं जलम्‌ | शअभोज्धादपि age यश्च गोष्टगतं पयः ॥ विच्छिभेषु तु परेषु इविषा श्रयणेषु च । इष्टिं विहृतां gatq प्रशुतन्तु म लोपयेत्‌ ॥ wits शुद्रारेः, एतच्च धान्यादि यज्नविेद गङ्धायां तत्‌- ग्स्यरलाकरः | १९१ पूरणाथेमेव ग्राह्यम्‌ । विच्छिलेषु परेषु पचानतराञ्रयणं । श्राक- मेधा दिशतुष्टये विहृतां पचादि विकारशून्याम्‌ | बौधायनः- , saat समारोप faafwar पवमानेष्टिः। णौलदेश्- मन्त्रा विप्रकषेद्रयषस्कारकालभेदेषु पूत्वप्राधान्यमग्निषु। अजेष्यमश्वि suri प्रेपः तेनाश्चिप्रङेपे aafracat aang निमेथनं war पवमानेषटिः कायां दति area: 1 शौ चदेरेति mua: मव्व॑कश्मंणि विग्रेषतो दिताः तेषु way यावत्‌ सन्पादमाग्रक्ौ We प्राधान्येनादरण्तैयमित्ययेः । . प्रकाश्रकारेणा WRITER ्राठदयेति पटिला waz इति- कन्नव्यताविग्रेषः, wa: पयसादिद्रयमिति याख्यातम्‌ | पेठोनसिः- पणे-मूल कन्द -पुष्य-फल-प्ररोह रस-गन्धादौनां सादृष्येनः प्रतिनिधिं र्यात्‌ सर्वाभावे यवः प्रतिनिधिभेवति । इन्दोगपरिशिष्टे काव्यायमः- यथो क्रवस्लसन्यत्तौ यादं तदनुकारि यत्‌ | यत्रानाभिव aya ज्रौरोणाभिव शालयः ॥ तचा- । आख्यं द्रखमनादेओे जुहोतिषु विधौयते । मन्त्रस्य Zang प्रजापतिरिति स्थितिः॥ १ (ख) तादृग्येन | RRR ग्टशस्धरनाकरः | माङ्गुष्टादधिका याद्या समित्‌ yaa कचित्‌ । न विमुक्ता चचा चेव न antler a पाटिता ॥ प्रादेशाश्ञाधिका नोना न तथा स्यादिशगालिका। न पर्णा न निर्बोजा Wag च विजानता ॥ एतान्यन्यानि च प्रतिनिधिवाक्यानि हत्यरन्नाकरे परिभाषा- ave वयाख्यालानि श्रस्माभिः 4 ` भापस्तन्बः- नानूचानष्टल्िजं दणोते न पणमानं । श्रयाज्योऽनघौयानः | शनूदानोऽच यो बेदार्थान्‌ रच ्येसुखाच्छरुवा fret व्यपदेश्य परहार व्याचष्टे । परणमानोऽत्रासुक्ेन द्‌किणाकन्येन परमहं at याजयामौति यः पणते असौ । अ्रनघ्ोयानो यो az anna न a याज्यः | श्रङ्खः-- aay म त्यजेदिदान्‌ yaaa मद ल्विजाम्‌ । कम्मण जन्मना इरद्धमिच्ययाऽध्ययनेन च ॥ एतेरेव णये धर्मा व्लिंतघनं तथा । याजयेत षदा fant य्ाद्यप्तस््ात्‌ प्रतिः ॥ पूष्येमाधानकाल एव टतं यथयोक्रकर््रादिमन्तन्टविनं व्यक्ता अरथिमद्गरेयागादौ खविगम्तरं न टृणय। दित्थिधैः | ९ मूले स्थूलतया | २ मूले faatat | ग्रदस्थरनाकरः | RRR fasq:— अयायाञ्ा-त्राह्यमणाः पतिता area: पिढतख्ाष्एद्धाः । स्व एवाभोच्याचाप्रतिग्राद्माः | हारौतः- म याजयेहृत्तरोनं दणयादा न तं इसम्‌ | saad येऽविधानज्ञा यज्ञं तन्वन्ति सोभतः ॥ तेऽधमां जातिमायान्ति निर्द्धां खेन aT | यमः- विध्यामेके Was भ्रायुरेके ₹रन्ति च । दष्टापृ्तेश्चतुयंन नास्ति यान्यममो रिपुः ॥ पुरोधाः Wea ब्राह्मणो यः प्रवर्तते | साद प्रसङ्गादा छत्र मवा कारणम्‌ ॥ भयादन्नानतो वापि waar स युज्यते | तस्मच्छद्रा न सयाज्या ब्राह्मं दुलभ यतः ॥ महाभारते- देवाः समेता agra भूमिभागे faaaa: | शतिदेग्रमयाचन्त यजेम इति पाथिवाः ॥ भगवंस्तं Hye: wae चिदितरम्य च । यजेमहि महाभाग यज्नं भवदनुञ्नया ॥ पुहारोतः- श्रायुरेके जिघांमनिि बुद्धिमेके यशोऽपरे | बलारग्ये तया चान्ये तस्माद्धि aw याजयेत्‌ ॥ १९४ ग्टस्यरल्ाकरः । प्रभामेके पशूनेके विद्यामेके हरन्ति च । १्बडदोषमया याच्या नास्ति याञ्यसमो विधिः ॥ तथा- aya विमला शोका विभान्ति यश्चेन देवा we तत्वमाप्रुवन्‌ | ana पपेवेङभिर्विंसुक्रः प्रप्नोति लोकान्‌ परमस्य विष्णोः ॥ इति महामहेन्र-महराजाधिराज-श्रौहरङिदिदेव महासाभ्ि- विय्रहिक-ग्रोवोरेश्वरात्मज-महासास्थिवियहिकावसथिक- गह्लरश्रौ चण्डेश्वरविरचिते ग्टदस्थरल्लाकरे यजनयाजनतरङ्गः ॥ १५॥ अथाहिकम्‌ । ay Za: - प्रातरुत्थाय ana यद्भिजेन दिने दिने | तत्‌ स्वं मंप्रवच्छामि दिजानामुपकारकम्‌ ॥ उदयाखलमयं यावत्‌ न विप्र शणिको भवेत्‌ | निल्यगेमिन्तिकेयु कः काग्येखान्येर गरितैः ॥ १ (क) एरक बङदोषमया क्लानाब्रास्ि याजव्यसमो रिपुः | २ (ख) waaay | ग्टरस्यरनाकरः | १३५ न afaat-wtemanern: oat न तिष्ेदित्यचैः | safeacfafag: | तया- wa कम्मे परित्यज्य यदन्यत्‌ करते दिजः | अश्लानादयवा लोभात्‌ सतेन पतितो भवेत्‌ ॥ स्वकं निशवर्णाश्रमोक्ं परित्यज्य चिरकाशं परित्यश्येव्ययेः । तथा- दिवसस्याद्यभागे तु शतं तस्योपदि छते | दिवसग्दोऽच उषःकालादिप्रदोषकालान्तपरोऽनरह्तायं- wena द्‌च्ेणेव दिवसस्ये्युक्ता उषःकालोपक्रमप्रदोषानश्त्ययत्‌- पादनात्‌ | तया- fea च तोये च चतुय पञ्चमे तथा । षष्टे च ane चेव अष्टमे च एक्‌ vag ॥ विभागेष्धेषु यत्‌ कश्च तत्‌ प्रवच्छाम्यण्ेषतः | उत्थायावश्यकं BAT Bante: समाहितः | gat सन्ध्यां जपंिषटेत्‌ खकाले चापरां चिरम्‌ ॥ sramafay मृूचपूरौषत्यागः। समाहितो निवतरिन्ः | wot ufgat स्यां चिर नखबोरयादूङ मपि | एतश्च निर ग्रिविषयं बग्रेनेचजोदयात्‌ yaa शन्ध्याकम- Ware: | qa ग्टदखरनाकरः | मनुः- me BEA gaa watery चानुचिन्तयेत्‌ | कायक्घश्रांञ्च aa वेदतच्वाथंमेव च. ॥ ब्राह्मो Yau: पञ्चद प्रधा तरिभक्राया TagaAeat भागः | aga घ्माधापादानमूलान्‌ वेदतल्वायमिति तच्रपदमपन्याथ- प्रतो निवारणार्यम्‌ | विष्णपुराणे- We yen खस्ये च मानसे मतिमान्नरः | विबुद्धशचिन्तयेद् मेमथंश्चास्या विरो धिनम्‌ ॥ अपोड़या तयोः कामसुभयोरपि चिन्तयेत्‌ | दति ग्टस्थरन्नाकरे श्राह्धिकतरङ्घः ॥ अथ मूचपुरौषेत्सर्गः। ay विष्णुपुराणे-- ततः HE समुत्थाय gale नरेश्वर ¦ | नेशटेत्या मिषुविक्धेपमतोत्याभ्यधिक भुवः | fava च fet ay न वा किशिद्दोरथेत्‌ ॥ कशमुषःकाले में विद्धिसगेः, मिषदेवताकं नैनं तत्‌- सम्बन्धान्‌ । Awat waver | ग्टदखयरनाकरः | Re यान्नवश्क्यः- दूरादुख्छिषटविन्कभपाद्‌ावसे चमं त्यजेत्‌" । श्रापस्तम्बः-- मूजपुरोषे gatzfant fei दकिणापरां वा । गत्वेति ae: । दक्िपरां नेषटतोम्‌ | शरस्तमिते च बहिर्यामादारादावसथामरूजपुरौषयोः कष कुर्यात्‌ । waa | भरादूरे । मनुः- दूरादावमयाक्ूच दूरात्‌ पादावशेचनम्‌ | उच्छिष्टान्नं fading दूरादेव माचरेत्‌ ॥ पाद्‌ावसेचनं पाठप्रालणम्‌ । निषेक उच्छिषटद्र्प्रकेपः। तथ- तिर ््त्थोष्वरेत्‌ काष्ठ पचर ate णानि ar नियम्य प्रयतो वाचं सम्बौताङ्गोऽवदयुण्ठितः ॥ काष्ठाददिभिदूंरत आक्राद्च इति पूृ्वखण्डतातपरययायः। छचरेत्‌ पुरषं त्यजेत्‌ । प्रयतः एचिः, वाचं मियग्ये्ययंः । ala मिवौतम्‌ । सम्बोतं मानुषमिति तेन्तिरौचष्रतेः। तदङ्ग यस्य तयोक्ः। एतश्च दिवस््पच्े। कर्णासक्रयज्नोपवौतकः एकवस््तपकचे | षांख्थायमग्टद्यम्‌ ॥ यदयेकवस्त्ो यज्ञो पवोतं कणं शला । यथा यमः- ` यश्ञोपवौतं शला तु yea: कचटखम्बितम्‌ | १ मूले पादाभ्यां सिचमुत्‌र्नत्‌। ११८ . एस्धरलाकरः ¦ ferry ze इुयया्दा कणं समाडितः ॥ बौधायनः-- WTA काष्ठ लोर वा तिरखत्याहोरा्रयोरदक्‌- efaurga: | प्रार्य भिर उ्वरेदवमेहेत वा । safes यशो पयुक्क्ुपला शादिश्यतिरिकं, saaea मूच त्यजेत । विग्ूबोतसगे इु्यादित्यनुटत्तौ वायुपुराणे ्एव्कसृेवां कावा पेवंणदलेग वा | सममयेभांजनेर्वापि अनार्धाय वसुन्धराम्‌ ॥ हारोतः- We बेष्टयिला खत्पाच यौवायामासथ्य दिवा ॐ- पाश्च कमष्डलमादायोदजेत्‌ । aay शल्निकापाजोमुृजेत्‌ मृजपुरौपे इति शषः । मतुः- मूजोश्चारसमुत्सगे दिवा कर्यदुदश्मुषः | दक्िणाभिमुखो राजौ agate यथा दिवा i सांख्थायनगरद्मम्‌ -- श्रमादित्धाभिभुखो न जघनेन | न जघनेनेत्यन्तेन जघनसद्भखता यज भवति तज न कुया दिव्यैः | यमः- RAGS FE परा WTS AT | `उदश्मुखस्त॒ Gare fameat zfeurge: o RACAL: | . १९८ देवलः-' बदेवोदस्मुषः प्रातः माया दकिफामुषः | fags fagafaa सन्ध्यासु परि वध्णेयेत्‌ ॥ तच चेयं थवस्या- दे वशवाक्यवकात्‌ रातःगायंकालयो स्तिसुहृयो सद कुखलमेवं यमवचनं तद तिरिक्ं gate ्त्यदुखताप्रापकम्‌ | मनुः- क्ायायामन्धकारे च राजावहनि वा fam: | यथासुखमुखः Faiz प्राणवाघाभयेषु च ॥ कायान्कारयोः प्राणपौडायां व्यात्रादिभये च faye- नियमो arene इति । तचा तज्रव- म मून पयि geifa म natn न गोत्रज । म Wass म जले न गद्या, न च प्येते ॥ मूचश्ब्दोऽचाजचत्‌खायंलक्षणया पुरौषश्याणुपणचकम्‌ | चित्याम्िचयनस्धाने चितायां वा। तया- न जोरुदेवायतने न वल्के कदाचन | ग सस्येषु गर्तेषु न गच्छन्ापि च स्थितः ॥ न नदीतोरमासाद्च न च पम्यैतम्तके । वाख्द्निविप्रामादित्यमपः पण्टस्तयेव च ॥ ९ (ख) frat १४० -ग्टहस्धरत्राकरः। न Rater gala वि्यूचस्य विसर्जनम्‌ ॥ न asda इति परव्वैवचनादेव पव्वैतनिषेधे fag मस्तकनिषेधो waa! यच प्यैतेष्वशरक्यो परोहारस्तचापि मस्तकवष्णैना्- fafa पारिजातः । वायादिक पश्यन्‌ सश्मलमुपलन्यमानः | हारोतः- न चलरोष्पदवागये म चपुरौषे कुर्य्यात्‌, न तीय, a शस्यस्य" न यज्ञग्धमौ न यज्नियानां geome | तत्पर नानाननाव्खानदेशः। काकादि बल्िस्ानमित्यपरे | SUIT दारस्मोप, तोयं पुण्यदेशः, जलावतरणमागं waa | देवलः- वापौ-कूप-नदौ- गोष्ठ-चेव्यावासेषु चाभभर्सि९ | wat ate प्राने वा विनयं न समाचरेत्‌ ॥ वाप्यादिपदं निरूदकभागपरमम्भसः शयरुपा दानान्‌ । चेत्यो यामयपदेश्रको इचः, श्रावाखो वाषकरणोयरेशः। यमः. पल्वलानि तडागानि नदौ प्रस्रवणानि च । नग-गोमय-भस्मानि WRAY येत्‌ ॥ पल्वल मल्पमरः | agi afaa सरः | तुषाङ्गारकपालानि देवतायतनानि च। राजमागेअाधानानि-द्ेचाणि च खलानि च ॥ उपर्द्धो 4 सेवेत कायां प्यखतुष्पयम्‌ | व (ख) न वर्दारोपदार्योः। र मूले tara: पयि wag | ग्स्यरलाकरः | १४१ उदकश्चोदकाग्तञ्च Tay विवक्ेयेत्‌ ॥ वज्जयेदचमूलानि चेत्यश्वभविलानि च | उपरद्रो ताभ्या feat न सेवेत मृचपुरोषोतर्गाच- fafa we) पन्यानं विवल्तयेदित्युक्रापि राजम।गे-चतुष्यय- गरहणं दोषातिश्रयाथे । शरभ विदीरुग्धभागः। , वसिष्ठः- ata न॒ शादलोपजोवयकायासु। शादलो इरितल्लिग्धो भागः । मोषरे न पराप्रचौ नोध्ाने नोदकपिष्डयोर्वाक्रागरे | नाटालद्धित caw | तथा- न प्रत्यगनिलेन्दकं-स्त्ो एरुब्राह्मणान्ञेवाव्ररुण्टितभिराः | श्रापस्तम्बःम क्ायायां मृजपुरोषयोः कम्मे वच्छयेत्‌ । खां तु waza | स्नोयकायां प्रतोति शेषः। तेन खक्रायायां मेने न दोषः) तया aaa:— न सोपानत्को मृ्पुरौषे दुर्यान्‌ | तथा तदेव- गोदेवताभिद्ुष्वो मृजपुरौषयोः कषमं वश्नेयेत्‌ | मोतमः- ग॒ वाख्वध्रिविप्रादि्धापोदेवतागोषुं afafaaa वा qy- पुरौषामेष्यान्यदस्येत ॥ ९ (ख) गां वा प्श्ठन्‌। ` ABR ग्टदस्थरत्राकरः। यमः- प्रत्यादित्यं न मेहेत न पश्छेदात्मनः Ter | ger aay निरौकेत गामि ब्राह्मणं तया.॥ प्र्यादिल्य प्रत्यनिषं प्रतिगाश्च प्रतिदिजम्‌ | प्रतिमोम प्रतिभलं प्रतिमन्ध्यञ्च नित्यशः ॥ इन्ति मेहयतः प्रज्ञां प्रतिपन्धानमेव च । महयन्ति य vag ते भवन्ति गतायुषः ॥ इारोतः- रथ्याचवरतौयंषु श्श्ानायतनेषु च | श्रपयं समवाप्नोति waar च विमुच्यते ॥ मेदयतौति गेषः । विष्णः-- तिष्टल्ञातिचिरं तच । तचे qlee | यमः- नामेष्यमङ्गारे eRe बरिंषा | TARA: — आद्रानोषधि वनस्पतौनूद्धमाच्छिद्य मूजपरोषयोः संव वच्छंयेत्‌ | ॥ इति गहस्यरन्नाकरे मूजपरौषोसगेः ॥ १ मूले qa | उएदहस्यरन्ाकरः। VBR अथ शोचं। तच हारौतः- इएष्ककाष्ेन .वा ama farye इति गेषः । पारस्करः- खयं wita काषेन वा प्रखजोत । गोतमः- न हरित्तणलो ्राभिमत्रपरौषाणामपकरषेण कुर्य्यात्‌ । हारोतः- लोद्रविधिरक्द्रव्यालामे पणनिषेधोऽप्यसाराख्छिधमान-पणं- गोचरः । तथा श्रापस्तम्बः- श्रमना लोद्रकाषटाद्रानोषधिवनस्यतोनू्धानाच्छिद्य मूच प्रौषयोः शन्धनं वक्छयेत्‌ ॥ देवलः- अशौचं नोग्धनेच्छिनरं परसावोच्चारयोः खयम्‌ | याज्ञवष्क्य-बौ धायनौ- खहोतशिश्रश्ोत्याय द्विरभ्य दूतेजेकेः | गन्धलेपच्यकरः शौच कुर्ययादतन्धितः ॥ श्रतद्धित WHT: | ब्रह्माण्डपुराणे- अद्ूतोदकमादाय गटन्तिकाद्ेव वाग्यतः | saya faar gatgrvt Szfamge: ॥ १४९ ग्टशस्यरनाकरः | शर्यया च्छौ वमिति रषः | तथा- सुनिरणिक्र az दद्यात्‌ ae छप एर च। सुनिरिंक्र केतलजनप्रचाति लेपाद्यादौ गन्धलेपापकर्ष॑णे शौ चममेष्यम्य भदङ्धिः पूवव az चेति गोतमवचनात्‌ । एवश्च सुनिणिक्तपरं काष्ठादिप्रोञ्छितद्दानुञद्‌कमिति स्यृतिवचन- व्याल्यानमसङ्गतमिति वैयर्थ्यात्‌ ॥ देवलः- धम्मे विद्‌ चिणं हम्तमधःगौचे न योजयेत्‌ | तथेव वामहप्तेन नामेरूड न शोधयेत्‌ ॥ प्रतिखितिरेवास््नात्‌ कारणादुभयतक्रिया | कारणद्रोगादेः। दचः- Ua लिङ्गे च aaj जिरभयोग्द्रयं सृतम्‌ | सव्ये उभयोरिति च ₹म्ताभिप्रायेणोक्र एनावकूजो कग शौ चम्‌ तिस््ोपाने दगेकस्मिन्भयोः सप्त खत्तिकाः | उभयो रेस्तयोः | ग्ट हस्याग्नौ चमास्यातं जिच्वन्येषु यथाक्रमम्‌ | faqu faquda wad च चतु एम्‌ ॥ aguwaara तु प्रथमा सत्तिका -सता। दितौया च दतोया च तदङ्क परिकौत्तितम्‌ ॥ fay sore समाख्याता feast पेते यया । ग्टदस्थरनाकरः | १७५ दातबमुदकं तावश्चावत्‌ स्याकमुन्तिकाक्यः ॥ guizaa ufg: area ant नेव च ठथा। सुधाद्रथेण सुलभद्रव्येण | यस्य श्रौ चेऽपि गेयिल्यं ईन्तं तस्य परौकितम्‌ | मनुः- वि्ूचो सगं nat खदार्य्यादे यमर्यैवत्‌ | देहिकानां मलामाञ्च ufgy दादगख्वपि ॥ मनुः- एका लिङ्ग शुदे तिखस्तयेकच् at zm | उभयोः सप्त दातव्या ae: शएद्भिमभोगष्ता ॥ VHT वामे | मनु-वरि्यू--. वमाप्रटक्रमद्श्मश्ना-मूचविटकणे विन्नः | wary दूषिका स्वेदो arent नृणां मलाः ॥ सतिममुचये aa:— ATAU BAT मूचपुरोषयोः | तकूचममपानोयं War चारायण v7 ॥ विष्णपुराणे- एका लिङ्गं ge fast दश वामकरे qq | waza च ana az: श्रौचोपपादिकाः ॥ एतच्छषड्रुहस्यामां दिशं ब्रह्मचारिणाम्‌ | ९ (ख) atta | 10 red ग्रडस्धरलाकरः | जिशणं स्यादनय्यानां यतीनाञ्च चतुगेणम्‌ ॥ यदिवा fafed wie राचरौ तस्याद्धंमिग्यते | तद द्धैमातुरे परोक्रमातुरख्याद्धमध्वनि ॥ ` यमः-- fan वेका इदे fast वामे पाणौ चतुदश | ततः 'पुनसभाभ्धाश्च दातव्याः स्न स्टत्तिकाः ॥ शङ्खः मेहने ग्टत्तिकाः an लिङ्गे दे परिक्तिंते । एकख्िन्‌ विशरतिर्ते योज्या चतुदश ॥ ` मेहनमच श्रपानं दयो हस्तयोः । faag afaat देया कला तु नख गो धनम्‌ । तिखम्तु पादयोद॑याः शौचकामेन नित्यशः ॥ शनौ चमेतङ्गस्थानां तथा रुनिवाभिनाम्‌ | द्विगुणं व्यादनस्यानां यतोनां faq भवेत्‌ ॥ चेटोनमिः- सन्िकां dae एका fey पाने पञ्च एकस्मिन्‌ हस्ते दशर उभयोः सप्त स्त्तिकाः। दिद्यणं ब्रह्मचारिणां, वनवासिनां यतौ- नाश चतुगेणम्‌ | MAGS यावत्‌ प्राच्या चम्य प्रयतो भवति | हारोतः- एका लिङ्गे faatsor® दद्यात्‌ खक्तिक्रामादोषात्‌ पाणौ wera दशर na षट्‌ षट्‌ ve स्तोभाग्डाम्‌ । दिवं ब्रह्म चारिणां जिरणं वानप्रख्ानां चतुगृणं मिकाम्‌ | षष्ट Vays | ग्रस्थरलाकरः | १४० ब्रह्मपुराणे = fey म्टलतिके देये एदे सप्त ययाक्रमम्‌ | दरा विश्ङामरस्ते च तथा देयास्तु सत्तिकाः ॥ sata षोड़शाऽन्यास्तु पुनः सप्त च स्वेदा | पादयो ण्टहोला च सुप्रकालितपाफिना ॥ जिराचम्य ततः WE War विष्णुं सनातनम्‌ । बौधायनः qa waste: प्राशनं जिः पाणेः, मूजवत्‌ रेतसः समसुतगें | देवखलः- यावत्‌ साध्विति मन्येत तावश्छौचं विधोयते | प्रमाणं शौचसंस्यायां न शिष्टेरुपदिश्यते ॥ एतद चनानुमारात्‌ मनूक सं्याधिको त्तरोत्तर-श्टत्‌मंस्यानां ष्लेपानुटत्तिशङ्भया waar) चतुराद्यविहितसंख्यामुष्टाने तु मंस्याधिगमनेऽपि विहितसुक्रं zan— नटूनाधिकं न aia श्नौ चं प्एद्धिमभोप्पता | प्रायश्चित्तं vasa विदिता तिक्रमे कतम्‌ ॥ दति । पारिजाते तु देवलवचनानां ¶्वतुराश्रमेषु स्लौशद्रा- नुपनौत विषयतवद्राख्यातम्‌ । ay संख्यादेरश्रुतेः । उदक- विषयं वा- १ (क) गन्धलेप्षयकर्संख्यया | २ (ख) चतुराख्नमेतरविषयं स््रोश्रदानुपोत्त्रिषयं वा। १५४८ ग्शस्यरनाकरः | दातथयसुदकं तावत्‌ यावन्‌ स्याकृन्तिकाचचयः | दति दकेणणयक्ेः । रत्यकम्‌ | मनूक्षपचेऽपि वामक ्ष्ठपि षट्‌ न्तिका देथाः। ष्‌ पृष्ठत इति हारोतवचनात्‌ | शनौ चानन्तरं शङ्खलिखितो - कमण्डलूमुपसय्छ प्रकाल्य पाणि-पादौ areqtasy मनम tara ध्यायेत्‌ । tara fac: | शौ चानन्तरं waa:— तिष्धभिः पादौ sere गोमयेन वा कमण्डलु परिण्टव्य पू्वेवदु पसप्ठा दित्यं सोममभ्निं tea । aw दिवा आदित्यं राजौ सोमे तयोरभाषे sfafafa भयम्‌ | आपसतन्नः- wie शौचं यया प्रोक्तं famgey तदि्यते | पथि पादस्तु विज्ञेय भ्रान्तः कुर्याद्यथाबलम्‌ ॥ म पश्येदात्मनः wafzaaent गौतमः- दृष्ठ ga fadea mai ब्राह्मणं तया । aq यासः- शौचं रता मूजोश्चारं न पश्येत | दकः- यथा चोकं दिवा शौचमद्धं राजौ fama? | ९ (ख) वाचम्य । ग्रदस्थरलाकरः | १४९ WATS ATE यात्‌ तदेक पयि सृतम्‌ ॥ खव्यष्रङ्गः- धस्िन्‌ श्वाने तं शौचं वारिणा च विशोधयेत्‌ | न ufgs भवेत शक्तिकां यो न गओनोधयेत्‌ ॥ विष्णपुराख- वल्लौ कमूविकोत्वातां दमन्तजेलान्तथा | श्रौचावशिष्टां गेहाच्च नादद्ालेपसम्भवाम्‌ ॥ अन्तःप्राष्यवपन्नाञ्च इलोर्खाताश्च पाथिंव | परित्यजेकाद स्वेता: सकलाः शौ चमाधने ॥ weet wes प्राणिभिः कौटादिभियुक्राम्‌ | was आहरेन््िकां विप्रः कूलात्‌ ससिकतां तथा । नाखृह्ृष्टां न वललोकां न पाश्टिलां न ACA ॥ न मार्गाश्नोषराचेव wtefast परस्य तु | Wang wafer ठया mite हि तत्‌ सतम्‌ ॥ weet मू षिकोक्छष्टाम्‌ | दति गटष्यरल्नाकरे शौशतरब्गः ॥ १५० ग्टशखयरलाकरः | अथाचमनानि | तच मनुः- उपस्य्छ fart मित्यमन्नमद्यात्‌ समाहितः | vail चोपस्पगेत्‌ सम्यगद्धिः खानि च ear ॥ तथा- ब्राह्मेण तिप्रसौ यंन नित्यकालमुप्भेत्‌ | कायजरेदश्निकाभ्यां वा न frau कदाचन ॥ कायः प्राजापत्यं ale, विप्र दति चसोपलच्णं विहिताच- मनानुवादात्‌ । ब्राद्मतौ्म्यायोग्यतवे कायतरेदशरिकाभ्यां वाचमनं कन्तेयमिति यवस्ितो विकन्यः | गोतमः- म्राञ्ुष् उदमृषखो वा श्रौ चमा चरेत्‌ | gel Bi walat दचिणं as जान्वन्तरं war यश्नो- पवोत्यामणिबन्धात्‌ पाणौ wate वाग्यतो इद्‌यस् ्रस्िचतु्वा अप श्राचानेत्‌ fa: wae) पादौ चाभ्देत्‌ | खानि चोप- सेत्‌ । गोषे्यानि aga च दध्यात्‌ । मणिवन्धः adeg पकोष्ठादधोदेशः। जिशतु्व॑ति भाव- Wate विकन्पो न तु फलश्यस्वाये | कल्पनायां बौजा- भावात्‌ । खानि इन्द्रियाणि उपस्पृश दित्यच wa इत्यन्वोयते | छपस्पुगेदु पस्पशेयेत्‌ अन्तमा वितश्छयेः | तयाच गोभिलः- संरुदनश्ियाष्छद्धिः syn sfecl नासिके कणविति। ग्टहस्यरलाकरः | १४२ पारिजाते a.— उपस्पशरखेदित्येव पठितं शौषंष्छानि भिरि जातानि | हारोतः- ` safer पाणौ wate oserat पादौ ज्नाति- म्ेष्टकामोऽक्नाद्यकामो वा दकिणे euye ” पाणिमवखाशथ प्राणनालम्य माभिश्ुपयुशेत्‌ | देवलः- प्रथमं ange: खिला पादौ प्रलालयेश्छनेः | उदङ्मुखो वा देवन्ये पेटके दलिफामुखः ॥ fawt वद्धा वसिवा च fafam वासनो wa | aut war समाधाय नोद्च्छक्न विलोकयन्‌ ॥ प्रनस्त रामङ्ुववन्‌ fafum सुधौते समाधाय मन दृति शेषः । exer उत्तिष्ठन्‌, श्रविलोकयन्‌ fen इति Te । दिग्रञचानवलोकयन्‌ दति शद्खक्रः । ्रा्मुणो दद्मृसयोरालमनान्‌क्रूल- पा दा वसेचनेग्बनेन विधानान्‌ WAR पादा वसेचनमिल्या पम्तम्बवचनं केवशप्रलालन विषयं बोद्धन्यम्‌। तचा- न NSH श्याम न छ्वलन्‌ न परान्‌ UNF | न इस्न्‌ न च संजन्पम्‌ mares वौ लयन्‌ ॥ न्वलन्‌ कम्पमानः, WAT WIE वौचयभ्िति खाये far तया- केाश्ञोवोमधःकायमस्पृशन्‌ धरणोम्‌पि | १५२ ग्टदस्थरनाकरः। wat च मणिवन्धाभ्यां पश्चादासौत संयतः | यदि सश्रति चेतानि श्यः प्रलालयेत्‌ करम्‌ ॥ श्रधःकायं नाभेरधःप्रदेशं रसयन्‌ करणेति, Te: । तथा- । द्रत्येवमेद्धिराजानु प्रादय चरणौ vax | श्रयापः प्रथमात्‌ तौर्याहचिणात्‌ fa: पिबेत्‌ aaa ॥ श्रणब्दमनवसरावमबदिर्जानुबुदुदम ! प्रथमात्‌ ब्राह्मान्‌ हेतौ (?) पञ्चमो श्रनवस्ावं यथा जलं न wafa श्रवहिजानुवुदुदं wafesta श्रबुदुदम्‌ | तथा-- दिस्थाङ्ग्टमूलेन परिष्ठज्यात्‌ पुनमुंखम्‌ । न वाङ्गुल्या न एष्टा परिश्टन्यात्‌ कथश्चन्‌ ॥ ततः छवाङ्ुलिस्यगरे दिः sts नाभिमुरू art agit चरणौ fg: संमोच्छ मुखमास्येत्‌ ॥ एठेरङ्कलिष्टैः । ग्यासः- जिः प्राश्येदपः पूर्वे दिरन्मज्यात्ततो सुखम्‌ | पादौ चाभ्य्छ मृ दधांनमभ्यचेत्तदनन्तरम्‌ ॥ afew) नासिके कर्णावोष्टौ च तदनन्तरम्‌ | ततः स्युशेन्नाभिदे शं पुनराप संसयशेत्‌ ॥ विष्णः । THT: खमनास्राचामेत्‌ । AHA आआचमनमनाः तजा- वदित इति यावत्‌ ।, TUCATAE: | १५ याज्जवल्कधः- अनतर्जामु एतो 2H उपविष्ट उदञ्मुखः | ्राम्बा ब्राह्मेण तोयेन fast नित्यमुपस्यशेत्‌ ॥ जिः प्राश्वापो दिरुकन्य^मृखान्यद्विरपस्पशेत्‌ | श्रद्धिस्ठ प्रतिस्यामिर्होगाभिः फेगवुदुदेः ॥ मरोषिः- tmafagat war उपस्यृश्ेद्चयाविधि | विवणेवर गन्धाद्छ फोनिण्च farsa ॥ मरसिपुराणे- दकिणन्त्‌ करं शवा गोकर्णातिमत्‌ पुमान्‌ | जिः पिबेत्‌ aifed तोयमास्यं दिः परिमाण्नेयेत्‌ ॥ भविष्यपुराणे- ममौ च चरणो war तया agfnet नुप । श्रत्यन्तमुत्थिताञ्चापि (?) व्यक्ता राजन्‌ सुदूरतः ॥ तचा- घनाङ्गुलिकरं war एकायस॒मना दिजः | ayes प्रदेशिन्या वाऽलमभेदकिणं नृप ॥ अङगुष्टानामिकाभ्याञ्च नासिकामालमभेश्नतः | मध्यमाभिसंखं नित्यं संस्पृशेत्‌ कुरुमन्दम ॥ कनिषटाङ्गु्टकाभ्याञ्च कर्णावालभते ततः | BEM amar बाह Byer तु AGUA ॥ माभेः guguag शिरः सर्ग्वाभिरेव च । मामेमेष्डलमित्ययेः | १६५४ ग्टस्थरनाकरः | दक्ः- अनेनेव विधानेन श्राचान्तः इएखितामियात्‌ । nee पाणौ पादौ च जिः पिबेदम्बु Afaaq ॥ अनने वच्यमाणएेन | सटन्योङ्गुठमूलेन दिः प्रटज्यान्ततो सुखम्‌ | सत्य तिभिः प्रनवेमास्यभेवसुपस्परेत्‌ ॥ सुखं सत्या ङ्मूलेन प्र्टज्या दित्यन्वयः। तिभिः तव्लंनो- मध्यमानामिकाभिः 1 एवमिति saaqraa: | तया- ayea प्रदेशिन्या घ्राणं पश्चादनन्तरम्‌ | श्र्गष्टानामिकाग्याञ्च चचुः-श्नोते पुनः पुनः॥ नाभिं कनिष्ाङ्ु्ठन इदयन्तु तलेन वै । सर्ग्वाभिश्च शिरः पञ्चादराहन wae सस्येत्‌ ॥ म्रदेभिनोतव्लंनौग्यां yaar Wel VERIO । WHAT west पुन: Ne पुननाभिमित्यन्वयः | श्रव घ्राणस्य चचुषः श्रोजस्य Qi पुटद्ये बाङस्यगनश्चांश्र- देशे । waa शङ त्न न्यङ्गष्ठयोगेन सयशरेश्ञासापुरदयम्‌ | अङ्गषटमध्थयोगेन WNT ततः ॥ ' अनमामाङगुटयोगेन स्पेत्‌ कणंदयं तथा । कनिष्ठाङ्गटयोगेन सेत्‌ स्कन्धेद्यं ततः ॥ WEMLARE: | १५५ qafataa योगेन नाभिश्च इदयं तया | सस्ये तथा श्नोषेमयमाचमने विधिः ॥ पैठौनसिः- agea प्रदेशिन्या मासिके संसशेत्‌ अक्गषटानामिकन्यां ने कनोनिकाङ्गष्टाभ्यां ate मध्यमाङ्ग्टाभ्यां नाभिं मर्गवामि faz: प्रदेग्रिनो वारम्ष्यमा प्रजापलिरमामिका तु मघवा ayer ऽप्रि्ययासंख्यमिति ॥ तथा- UST प्राणान्‌ TET पादौ Wey तथा wie: | ष्ये च पाणौ गेषा श्रपो मिनयेत्‌ । प्राणनि्ियाणि। श्रापन्तम्बः- तिष्टश्ाचामेत्‌ vet वा। भामौनस्तिराचामेन्‌ इद्यगाभि- रद्भिः auctet परिशष्येत्‌ मदु पस्यणे र रित्यके | दकिन afer aa प्रोकेत्‌ पाठौ शिरख्रिाष्टुपस्ुगेत्‌ weit नाश्कि श्रोते wag SAAT । तिष्ठन्‌ ग्रहो वा नाचामेदित्यथः। ae: श्रत्यन्तावगतकायः wane: सव्यपाणिपरः। स्यं पाणि पादौ च. प्रो्तोति तेन्निरौयश्रतेः । " स्यं पाणिं पादौ fate प्रोचेदिश्छन्वयः । सटदुप्पृभेत्‌ दिरिव्येके caw भावशद्यापेखया विकश्पः | १४९ पर्खरतराकरः। हारोतः- राजल STAR वा उपवि्ान्तरन्वौररतौ रला भिरपो wer पिवेत्‌ । दिः प्रष्यौष्ठो सत्‌ aghi east माभि इदयं पादावभ्यद्छय wea प्रयतो भवति । ॥ शङ्ख fa: प्राश्नोयाद्यदभस्तु प्रोतास्तेनास्य देवताः | ब्रह्मा विष्णु सद्र भवन्तोत्यनुप्रदश्रमः ॥ गङ्गा च यमुना चेव प्रयते परिमाण्नेनात्‌ | नासत्यदसतौ प्रौयेते Qe नासापुटदये ॥ ae लोचनयुग्ो च प्रोयेते ्रग्रिभाखरौ | कणेयुग तथा स्पृष्ट Aaa अनिलानलौ ॥ सन्धयो: स्पशरेनादेव Nam सब्वेदेवताः | मू ्शंस्भेनादस्य arg पुरूषो भवेत्‌ ॥ नासल्यदसराव्रश्िनोकुमारो पुरुषः परमात्मा | अन खषिभेदेन भ्रोचाधालम्भे ये प्रकाराः परस्यरभिन्ला OM: | ते चासमने वेकल्पिका दत्यविरोघः। दद्धियस्पर्ानन्तरं भविब्यपुराणे- यब्ूमावुदकं वोर ages मानवः | वासुकिप्रमुखा नागास्ते uf farm: ॥ विना यज्नोपवोतेन तथा मुक्रशिष्ठो दिजः | श्रप्रचाशितपादस्त श्राचान्तोऽप्यग्ररुचिभबेत्‌ ॥ -बहिर्जानुरुपस्प ष्य एकरस्त पितेजलेः | ग्टइस्यरल्राकरः | १५७ सोपागत्कस्तया तिष्ठन्‌ नेव एद्धिमवाप्रुयात्‌ ॥ देवलः- घोपानन्को जलस्थो वा सुक्रकेश्नोऽपि वा मरः | उष्णौ वापि areata’ वस्तेणावेष्य वा शिरः ॥ न ग्रौचगरोषधाराभिराचामेदेदत्वविर्‌ | । गोभिलः - जनुभ्यामृङ्खमाचन्य जले तिष्ठन्न दूति । नाभ्यामघस्तया fasaraag विचक्णः ॥ यान्नवसकयः- परिधानाद्‌ बरिःकलला निवद्धा लासुरो भवेत्‌ । धर्म्म्यं कश्मणि विदद्धिवंजेनोया प्रयत्नतः ॥ कच्चा पश्चादञ्चलं बहिवेलाते इति Te: | प्रचेताः- नान्तर्वामाः | Weta इत्ययः | तया- aA कन्पयलोत्तरोयकम्‌ | शाखायनः- दाममाचमनं शोमं भोजम ठेवताचंनम्‌ | प्रौढपादो म gafa खाध्याय पिढतपेणम्‌ । ्रामनारूद्पादस्तु जामुनोजंङयो सथा | छतावमक्थिको चख प्रौदृपादः ष उष्यते। १५८ ग्रहस्यस्नाकरः | मरौचिः न afeniaeqrar न arene न चोत्थितः | म पादुकाश्यो ना चित्तः whe: प्रयतमानसः ॥ sae fast नित्यं ing: पूतो भवेन्नरः | मुक्रासनस्थोऽप्याचामेश्नान्यकाले कदाचन ॥ व्याषः- गिरः waa aw वा मुक्रकचश्िखोऽपि ar अत्व पादयोः शो चमा चान्तोऽप्यप्ट चिभवेत्‌ ॥ aa: पाणिनिलायेषु अाचामेयस्तु ब्राह्मणः | सरापानेन तन्तृल्यमिग्येवं पिर त्रवोत्‌ ॥ ब्रह्माष्डपुराणे- कणं(ण्ठे) शिरो वा प्रात्य रथ्यापणगतोऽपि वा । श्रवा पादयोः शौ चमाचान्तो ऽप्यश्-चिभेवेत्‌ ॥ आपणः क्रयविक्रयश्डमिः। बौधायनः- पाद प्रचालनो च्छेषएेन नाचामेत्‌ यद्चाचामेत्‌ wat सावयवा श्राचामेत्‌। उच्छेषणेन षेण | आपस्तम्बः म वषेघारयथा आचामेत्‌ | तथा- ` न प्रदरोदक्ेन तक्नाभिखाकारणत्‌ | ECACATAT: | १५९ प्रदरः खयः, विदौणेष्डभागः । श्रकारणात्‌ नेगादिना | अपो नाचामेदित्यनुढत्तौ वषिष्ठः- प्रद्रा श्रपि"या गोखपेणसमर्थाः स्यवेणेरमदछ्ठा ary ष्यर- षाभागमाः | व्णर्दु्टा द्रवयाग्तर मववन्धेन, दू षितवफरसाः, भअर्भागमा श्रषूम श्रागमो यासां ताम्तया waa मिन्दितरेग्रकालादिना। तया- ङत्वावश्यककार्य्याणि आचलामेच्छौ रविन्लतः | श्राव्रश्यकं मूबपुरोषोत्सर्गादि । ततः कमण्डलोसतस्य प्रह तलात्‌ । श्रारमेदित्यनुदृ्ौ श्ङ्कणिखितौ- उद्भूतपरिपूताभिरद्धिरवोकिताभिरनभिमिश्चिताभिरफेनाभि- Ta aifad शद्राएटयेकपाख्ावच्छिंतामिः | उद्धूतपरिपताभिः भिरस्तान्यद्रव्याभिः, aI Fane: श्रादमनकन्तव्यति रिक्रपरः। एवमे कपाश््रावच्ितेत्यचाणेकः ofa राचमनकन्तुरन्यच्य । एवश्च सखयमेकपाप्छावच्िं तेनापाचमनम- प्रतिषिद्धं शमिगताखाशम्य प्रयतो भवति । यंवा प्रयत श्राचामयेत्‌ दत्यापस्तम्नवचनेऽपि प्रयत wean एव श्राचामयेदिति प्रयोगकन्न भिन्ञाभावात्‌+ । तेनायं area: | गमिष्टाचमनमप्रयतपराणां वनित जल्लानाञ्च afgacfafa | sat यत्‌ शृद्राप्रच्थकपाष्यादि- १९ (ख) संसर्गेण | र (ख) पुश्तके प्रयोज ककन्तभिलापाव्‌ | १९० ग्रस्रलाकरः | व्निताभिरिति सामन्येन एकपाश्टावच्वितेक श्राचमन- निषेधात्‌ । । अआपस्तम्बवाश्चे प्रयतपरनियमाच्च सुखमाज्नितेनाचमनं इएद्धि- हेतुरिति कल्यतरः | तन्नादेवम्‌ | तथाच कमण्डल्वधिकारे बौधायनः- मूजपुरोषे gaa zfauwd werfa सव्ये आचमनौयम्‌ | श्रारमनोयं श्राचमनविधिं ga way कमण्डलुः रणति Tae: । एतेनाचमने वामकरावष्विंतलममिडितं अन्यथा Bea: । मूजघाहसर्य्यात्‌ श्िष्टाचारविरोधाश्च आपस्तम्बः मान्नुदकगेषेण ठया कर्णि gatareater । पाणि- संचुखेगोदकेनेकपाश्यावच्जितेन च भाचामेत्‌ | अम्नुदकशेषेण श्रग्निपय्यैचणणचर्योपान्तोदकगेषेण दयति यत दव्यध्याहाराद्धेतुः यतो टयाकर््ाणि स्यरिति । मचृन्धमाशोडित एकपाणिरन्य एव | विष्ण-याश्ञवरुक्यौ - इत्कष्ठताणुगाभिस्तद्चयारुस्यं दिजातयः | ws स्तौ च शएद्राख्च स्‌ स्पष्टा भिरन्ततः ॥ अच कंर्यतर्‌ः- war श्रन्तरवायबे vaanaad विहितम्‌ | जिराचाेदपः yi fe: प्रस्टव्यान्ततो मुखम्‌ । Mot शौ मिच्छम्ति @ wey सत्‌ सरत्‌ ॥ WEVCATAT | ude fa महाए़वकारशिखितममुवचमादित्थाह | मिताचराकारमस्ट- अन्तेन तालन स्ुष्टाभिः सषटदिति च श्ब्दादनुपनोतोऽयाह | तेनानयोः प्रत्येकमुक्षाचमममभिमतै पारिजाते a waa श्रोष्ठ- AA उन्तरोन्तरमपकर्षादित्यार | अच वाकारोपष्टग्भेन कलपतर मिताख्रावचने न्याय्ये | एवश्च ब्रह्मपुराण wat ast वाय निन्याम्भःलालनाच्च करोषयोः | दत्याचमनासुरूपजलाभावे नेयम्‌ | शृद्राधिकारे गोतमः- Wea प्रचालनमेव । एतद पि श्राचमनानुरूपजलाभावे | दति ग्टहस्थरन्नाकरे ्राचमनतरङ्गः ॥ अथा चमननिमिन्नानि | तच मनुः सुधा चृता च भुक्ता च निष्टोयोक्राऽनृतं ae: | पोलापौऽधयेव्यमाणख्च weaq प्रयतोऽपि सन्‌ ॥ वायुपुराणे निष्ठौ विते ‘auroay तथा पादावसेचने । उच्छिष्टस्य च सम्भाषादप्रश्यप्रयतस्यः च ॥ १ कचित्‌ असुख्पचतस्य च ।* 11 १६२ ग्टङस्यरनाकरः | सन्देहेषु «wag frat मुक्ता तथेव a विना यश्चो पवोतेन निल्यभेवसुपस्पुेत्‌ | घन्देहे श्राचमननिमित्तस्याचमनस्य च । . विना यज्नोपवो- Faas यन्नो पवोतत्याग उपसं निमिन्ततयोक्ः | तथा- ` उच्छिष्टस्य च dan द शंने warfare | श्रग्धवासिनोऽच चाण्डालाः | विष्णुः चूला सुधा च भुक्ता च भोजनाध्ययनेऽब्रुचिः | Wear लाला च fasle वासो विपरिधाय च॥ रथ्यामाक्रम्य हतमूचपुरौषः पञ्चनखायि्तेदं Wer चाचा- मेत्‌ चाष्डाशन्तेच्छसम्भाषणे च । वाक्यमिदं हलायुधेन दविराचमने क्िखितं ame पुमरा- चामेदिव्यश्चतेः। श्रन्य्ाणेवम्‌ | ब्रह्मपुराणे- चते awoftana धौते वा भक्ति षति । अधोवणस सम्भाषे प्रे वा दन्तधावने ॥ अचम्य प्रयतो war ततः शद्धो भवेन्नरः | धौते पोते धटः पानाथेस्य रूपं श्रधोवर्णाऽज चाण्डालादिः। श्रचमनमविष्यनमतरं देवसः- रेतो-मूज- शत्‌ -सेके, भोजनेऽध्वपरिश्रमे । ९ (ख) wat — ata CATATRE: | ade शो चङेवं विधं प्रोकमोषश्चान्यज aaa ॥ एवम्विधं सर्वाङ्गसम्ुणेमन्यजाङ्गहोममपोत्यधेः । तया- विगेषश्नौचं वच्छयामि भोजनोच्चारकश्नेणः | सामान्येन fafafes: सध्वेजाचममक्रमः ॥ उच्छिष्टं मानवं सया tei वापि तथाविधम्‌ | तयेव हस्तौ पादौ च प्रचाच्याचम्य प्टध्यति ॥ तथाविधमुच्छिष्टम्‌ | यदम्भः शौ चनि fafa प्राप्य विनश्यति | warerufefany स्पु्ठाचम्य विष्यति ॥ शओौचनिभुक्तमज viens विनष्टं मौ विक्लोनं। तद्भूमिं wefa यावत्‌, प्रचाल्याद्एरिलिप्र कायभागं प्राष्य चाचम्य प्रयतो भवति | wafe:— उच्छिष्टं रेतो मूचं dam eye प्रयतो भवति | Wwe चतं प्रदेश्मुच्छिष्टादिशिप्तकायभागम्‌ | अच चाचमनप्रसाह्लनयोः पाटिकक्रमश्यानुक्रमादनादरः | पसम्बः- aay wet रशरिधाणिकाशम्भे शछोहितस्य केश्रानाम्र्गवां बराह्मणस्य सियाश्चालम्मे महापयं गला श्रमेध्यश्चोपस्पश्य ्रप्रथतश्च मानुषं ate परिधायाप उपस्ुभरेत्‌ । wg वा ्रृदोषधौ मि वा। श (क) पुस्तके भोजनेऽपि | २ (ख) श्द्काणिकाखालम्मो । १६४ ग्टस्धरनाकरः | सिंहाणिका मासिकाविश्रुतः Gur, we नेरजलम्‌। एत- चाभ्चि-गो -त्राह्मणनां at यद्‌। चमनं तदिहितस्परेतर स्पशं विषये स्यशमा्रनिमित्तं न तु स्पशेजन्यप्रायञ्चिन्तनिमिन्त बोध्यम्‌ | महापयो राजमागेः, नोवोश्च ` परिधाय ad यन्धि war wz शरत्‌ WT गो मयम्‌ । बौधायनः- aay fasia परिधायोपस्ुशेत्‌ । wged aft गोमयं वा उपस्पृशेत्‌ । fae मोचयित्वा , एतद्ौधायनदग्नात्‌ अन्यापि वासः- पदं भ्रधरौयवस््परम्‌ | भ्राचमभासन्भवे wxeufzead इति fame: | आपस्तम्बः रिक्रपाफिवेयस्े उद्यम्याप उपस्युभरेत्‌ । शक्रिविषये न सु्ततेमणप्रयतः स्याक्षप्नो वा । arya: प्रयमणं विद्यते उन्तोय ्रचामेत्‌ । fonufwaterfegaye: वयसे पकिणो उद्यम्य उलप्य पाणिमिनत्यन्वयः । प्रयमणं प्रात्य wiefafa यावत्‌ swe उद कादुत्याय | यमः- छन्तोग्योद्कमाचम्य waite उपस्पृशेत्‌ | एवं स्याश्छरेयमा युक्रो वरुफसचेव पूजितः ॥ अवतोय्यं afaw | ग्ररस्थरलाकरः | १९५ जलमित्यल््टत्तौ हारौतः- गोन्तरेद नु पस्पष्छ । उन्तरेत्‌ सन्तरेत्‌ | पेठोनडिः- ° श्रन्तरदकमाचान्तो ऽन्तरेव शद्धो भवति, बहिर्दकमाकसाक्ो बहिरेव Ug: स्यात्‌ । तस्मादन्तरेक बहिरेकश्च war QIZaTeT- मेत्‌ । wart mgt भवति | मम्बन्तः- wait रजकं Fa Mat azha च । एतान्‌ Ver नरो मोहादाकचामेत्‌ प्रयतोऽपि सम्‌ ॥ पराश्रः- चते निषठोविते चेव cae तथा ऽमृते । पतितानाश्च aad दचिणं रवण स्यत्‌ ॥ प्रभाखादौनि नोर्यानि agra: सरितस्तया | विप्रस्य efan कशं मन्तोति मनुरत्रवोत्‌ ॥ श्रयश्च मुख्या थमनासम्भनेऽलुकन्पः | द किणकणंस्यशनुटन्तौ श्ातातपः- वातकश्मेणि fasts दमतन्निटेऽन्यया नृप ॥ माकण्डयपुराणे- कुर्यादा मनस्य गोष््टस्याकं द गेनम्‌ | gatneaa वापि दकिणश्रवणस्य च ॥ यथा विभवो देतत्‌ पूर्वाभावे ततः परम्‌ । विद्यमाने न पूव्वेस्िनुल्लरप्राभ्भिरिब्यते ॥ १६६ EACLE: | श्रापस्तम्बः- ‘ श्यावान्तपय्यन्तावोष्टावुपस्युष्टाचामेत्‌ । म अश्रुमिरुच्छिष्टो भवत्यन्तरास्ये सद्विर्यावज्ञ रस्तनो पस्यति | प्यत्ानिभिन् जद विन्दवः पतन्त उपलभ्यन्ते awed विदितम्‌ । ये wat म तेष्वा चामे दित्ये । श्यावान्तपय्ैन्तौ विलोमको पतन्तः ere दति गरेषः | दति ग्हस्थरन्ाकरे श्राचमननिमित्ततरङ्गः ॥ अथ ददिराचमननिमित्तानि। तजापस्तम्नः- भोच्छमाणस्तु प्रयतो दिराचामेत्‌ दिःपरिषजेत्‌ । मशृदुप- quiz | Uae भोच्यमाणस्येव सकृदोष्ठा दिख्यगेनं श्रन्यदा तु षत्‌ दिवां एवं परिमाख्छेनेऽपि व्यवस्था | उपस््रेदिति wei wifes दृति हलायुधः । तन्न परिण्टजेदित्यच कश्मलेनोपस्थितस्योषठस्येव quagaty अन ददिराचमने पाणिपादप्रचालगं ata दृष्टेक्यात्‌ wWe- माशन नमावन्तेते श्रदृष्टायैत्वादिति पारिजातः। श्राचान्तस्य र मूले य आआणाडिन्दवः पतन्तः। २ (क) RAITT | REVLATRE: | १६७ पुनराचमनविधानात्‌ खाङ्ग्टेव । जिःपिषेदस्ब वोितमिति श्रचमनच्याट्निरित्यनेनोश्यते | व्याबः- ware पाणो पादौ wast fag | area saa: — । खाता Hat et सुपे शुक्रा रण्योपमपेणे । आचान्तः पुनराचामेद्रासो विपरिधाय च ॥ शङ्खलिखितौ - मूजपुरोषनिष्टो वना दि छक्षवाक्याभिधानेषु च पुनरूपस्पभेत्‌ | सक WIA | data fa:— कलिन-काश्र-श्वाषागमे च र्याचतलर-श्वप्रामा-कान्तेषु च श्राचान्तः पुनराचामेत्‌ | कलिनश्न्दः क ठिनङनश्राथकः, कासोऽच विहृतौ वयायामादिना, चत्वरं प्रसिद्धम्‌ | tfa ग्टदस्थरल्नाकरे दिराचमननमिमित्ततरङ्गः ॥ शअ्रथाचमनापवादः। त्र मनुः-- नोच्छिष्टं gat gen विप्रवोऽ्ग न यान्ति याः | a अश्रूणि गतान्यास्यं म दग्तान्सरभिषितम्‌ ॥ १९६८ ग्टदस्थरत्राकरः। मुख्या सुखे भवाः, यान्ति गच्छन्ति, wae युखके शरविगरेषाः, आस्यगतानि सुखाकगेतानि दन्ताग्नरधिष्ठितं दन्तमध्याविषटम्‌ | गोतमः- दन्त्ष्टम्त्‌ दन्तवत्‌ । अन्यन्न जिह्ामिमेणात्‌ | म्राक्‌च्यते रित्येके | च्ृतिशचाश्रववद्िशचात्‌ निगिरन्नेव तद्धविः | अन्य जिङ्काभिमषेणात्‌ । fase भिश्नवेन रसावगमः, प्राङश्य॒तेरित्येक इति | सत्यपि जिया fasaa रसाभवगमे यावन्न वते arag- faftaa मन्यन्ते च्युतेराश्रववत्‌ लालावत्‌, fafataa aaa पचिः we sven जिङ्कास्यष्टं राचमना्च॑माकषैनोयं यदि न च्यवते तदा eae सच्धप्याचमनं करणौयम्‌ | तदुक्रं देवलेम- । भोजने दन्तशद्मानि निव्याचमनश्चरेत्‌ | दन्तलप्रमसहाय्ये लेपं मन्येत दन्तवत्‌ ॥ न तच agen: कुरय्याद्यन्नमुद्धरणे पुनः | भवेद शौ चमल्यथे ठणबेधाद्रएे हति ॥ शङ्खः दनवहन्तसग्ेषु रवण्छेम्‌ | afas:— म च ATA लेपः । < (ख) “gee asta: | VUEVLATHE | ade दन्तवदन्तलग्रेषु यावश्चागतसुंखे भवेत्‌ । आचान्तस्यावशिष्टं स्यात्‌ निगिरन्ेव तच्छचिः, ॥ ग च mana लेपः शरष्ुचिरिति Te | WUT पुङषस्य प्मादादवशिष्टमणकणाध्चाचमनो त्तर सुपलभ्यते तदपि निगिरनञेव प्ररुचिरित्यथेः | वेडोनषिः- गमिगता विन्दवः परण्टष्टाः gar विङ्ुषः। रोमदयक्िन्ना आचामेत्‌ | विन्दवोऽ् श्राचमनजलविन्दवः faqe: पराष्रष्टाः स्पष्टाः gat माश्ररद्धिसुत्पादयन्ति रोमदयाद्रौभावोत्पादमक्तमासवाचमन- निमिन्तमिल्ययेः। यान्नवश्कयः- मुखजा विन्दवोर मेध्याः तयाचमनविन्दवः | wy चास्यगतं दन्तसक्र त्यक्ता ततः WS ॥ त्यक्ता BIN | मनुः- स्यशरन्ि विन्दवः पादौ यश्चाचामयतः परान्‌ | भमिभेस्ते समा Hara तेरप्रयतो भवेत्‌ ॥ अश्यङ्गिरसौ- मधुपक चं सोमे च श्र, प्राणाह्ृतिषु च। गोख्छिष्टस्तु भवेदिप्रो यथाऽचवेचनमथा ॥ १ (ख) तद्धविः। २ (ख) fama: | १७० ग्रहस्यरत्राकरः | अरश्िति प्राणङतिसाहचय्यप्राप्नापो ग्रान विषयम्‌ । west. दकपाने-पौलापोऽयेदमाणश्च दत्याचमनविधेः। सोऽपाचमनाचं- जलपानं विहाय भाचमनविध्यन्यथानुपपत्तः | शातातपः- ॥ Caan फले मूले we ae तयेव च । are Vga च नोच्छिष्टो हि भवेद्धिजः ॥ फले कट्कषाये जातौफलादौ ममाचारात्‌ भच्छे फलमूला- तिरिक्रं कटुकषाये । + तथाचमनानुटत्तौ लघृारोतः- कषायकटु ATA भुक्ता केहानुलपनम्‌ | इति | afag:— प्रचर नभ्यवहार्ष्‌ RE यदि मशयेत्‌ | wat निचिप्य तदट्रयमाचम्य प्रचरेत्‌ पुनः ॥ उच्छिष्टगब्देनाचमनहेाच्छष्टविवच्तण स्ानार्हेाच्छिषठे केवला- समन विध्यनुपपत्तेः | शङ्खलिखितो- द्रवयदसम्त उच्छिष्टं Ter निधायग्यच्छ दयम्‌ | एतच्च ग्बवहाय्येविषयम्‌ | मनुः- उच्छिष्टेन तु संस्यष्टो Rava: कथञ्चन । श्रनिधायेव agaaraa: ्रटचितामियात्‌ ॥ एतदण्यवहारययतर्‌ विषयमिति विश्वरूप-भरसैज्नौ | ग्टदस्यरन्नाकरः। १७१ तथाच टदस्यति+- प्रचरद्धाश्नपनेषु यदोच्छि्टमुपसगेत्‌ । wat भिधाय तद्रयमाचम्य प्रचरेत्‌ पुनः॥ अवश्यसुदके ual चोरव्याघ्राकुले पयि । हत्वा मूचपुरौषं वा द्रयरस्तो न दूख्यति ॥ शौचं gaiq प्रथमतः पादौ प्रलालयेत्ततः | उपस्पृश्य aga टहोतं शएकिताभियात्‌ ॥ द्रव्यहस्तो ग्टहोतद्रयः | द्रवयपदमचामङ्कुचितमरममध्वाष्डि ग्राहकम्‌ | तथाच लष्वापम्तम्बः- त्वा Aa पुरौषन्त्‌ द्रव्यहस्तः कथञ्चन | ग्डमावन्न प्रतिष्ठाप्य ला सान यथाविधि ॥ तत्‌म्योगाश्च पक्तान्नमुपस्ृ श्र ततः प्रसि: । वायुपुराणे- प्रचाल्य पादौ मिःचिष्य श्राचम्याभ्यचणं पुनः | पुष्यादोौनां इणादौनां teu हदिषान्तया ॥ fa:fau द्रव्य wat निधाय | aturaq:— तेजमं चेदादायोच्छिषटे स्यात्तद्‌दम्यादभ्याद्धिः प्रोदेत्‌ । ष चदलेनोच्छिषटोौ म्टान्तदुदस्याचम्याद्भिः प्रोकेत्‌ । श्रय चेद्धि रच्छिष्टो स्यान्तदुदस्यादम्यादास्यनद्धिः परोरेत्‌ | १ (ख) च्न्रादिग्राङकम्‌ |, LOR ग्रदस्धरत्माकरः | एतदेव विपरौतमम्धाधानस्येति विकण्यः ^ . अरेनोच्छिष्टौ स्यादन्नेनोख्छिषटेन we: श्रद्धिराचमनजल- पानादौ एतदेवानपेचं चाच वैपरौत्यम्‌। See wR चाचामेत्‌ न पुनख्रृणोयादिव्ययेः | tia गरस्थरन्नाकरे भा चमनापवादतरङ्गः ॥ अथ दन्तधावनम्‌ | तच याश्नवहक्यः- शरोरचिन्ां fadw कतश्रौ चविधि्दिंजः। प्रातःसन्ध्यामुपासौोत TAIRA ॥ उषःकाले तु सम्प्रप शौवं शता यथार्थवत्‌ | ततः खानं प्र््ग्योत दन्तधावनपूर्वकम्‌ ॥ उषःकाशो धर्मरा्यंचिन्तनावरद्धा तिरिक्र-तरा्ासुह्छन्त भागः, सन्ध्यातः पूवे प्रा्ोप्रकाशवानिति पारिजातः यथार्थवत्‌ यथाविहितशौचोपपादकग्डव्णखादिसंस्थावत्‌ cad: । दन्तधावनं दन्तमलापकर्षंणम्‌ | egmaray:— सुखे wate नित्यं भवत्यप्रयतो नरः । ` तस्मात्‌ सम्ेप्रथज्ञेन भच्येदन्तधावनम्‌ ॥ LEWMCATAT: | 98 अप्रयतः wate: | भवथेदिति zmewangte: vata: | ूर््ो्तरायममानुकन्प९-भवणधन्चरापतेः । एतश्च खड श्ातातपवचनात्‌ खतन््रमेव दन्तधावनं श्द्धि- कारणं म तु खानाङ्गम्‌ | द्न्नान्‌ were स्ञायादिति ढन्दोगपरिशिषट' एककाला्धः ana शति Wa: | यमः- अआघपेलालविष्वामामपामागंशिरोषयोः | wea प्रातरत्थाय वाग्यतो दन्तधावनम्‌ ॥ वेला SAAR: | हारोतः- काले पलाग्-कोविदार-श्नेश्नातक-विष्वक-गशाकटश-निश्ष्टो- श्िखण्डि-वेणवश्मेम्‌ । ञ्ञल-माषक-वदरो-करश्न-ग्मो-रिपा दव्येके। दधित्थ दरौतक्यश्चकणशालनिम्बामलकानित्यपरे | विष्ष-खदिराघ-पेलाल-गिरोषापामागोाणामेकतममनाद्रे माति- WR ना तिष्यृश्मपोयिताग्मनोपगरन्यिसु दस्ृखो वाग्यत saat दन्तधावनं Wed | काले उषःकाले । कोविदारः केडोश्रार इति vfag प्रप्रातको agar दृति प्रसिद्धः । विष्वकञिक इतिः nfeg: | mage: सगमन ' दति प्रसिद्धः। निष्टष्डो सिन्धृवारः। fans} मयुरशिखा, भिखष्डिमंभकः कष्टकिशुरू इत्यपरे | ९ (ख) aan ! ९७४ CUIWMCATATG | बेणनिषेधस्लगितरपरः । नर सिंहपुराे- तिन्िङौ tuys शेत्यभिधानात्‌ | दधित्थः कपित्थः शालः Ree: । एके GIT इत्युभवजापि व्यक्तेति गेषः | । शरनाद्रेमिहास्धभ्किते मातिशटष्कभित्युक्तः प्रचालनशय विहितलात्‌ श्राद्रस्यावश्वकलात्‌ । श्रपोचितायमौषचूणएितागं श्रनोष्ठयन्धिचेस्य ग्रन्थिना we न स्युश्रति तत्‌ | विष्णुः- श्रय म पालाशं दन्तधावनं स्यात्‌ म सश्ना- तकारिष्टविभोतक wa wana) न कोविदार wat We पिप्यलोङ्गद TI) न aT निष्ठौ -तिल्वक- तिन्ुकजम्‌ | न fag पारिभेद्राश्तिकामोचका श्ा्मलो श्रणएजम्‌ | न मधुरं Te ens aA म पूतिगन्धि । न पिच्छिलं म॒ दकिफणपराश्राभिमुखो ऽद्यात्‌ । see: प्राञ्ुलो वा वटासनाकं खदिर करश्च वद्र सण्नं निम्बारिमेदाऽपामागे areal ककुभ विश्षामामन्यतमं कषायं कटु तिक्तं वा | कनिष्टायरसमस्लौदधं सकू्ं दाद गा ङ्गुखम्‌ | Maya च यतवाक्‌ भकयेदृन्तधावनम्‌ ॥ ्ररिष्ठं हरिढा दति शोके प्रसिद्धः | fa cfa पारिनातः। धन्वनो धामनिरिति प्रसिद्धिः पोलः ayaa: यस्य पितुरिति पञ्चिमदेशे प्रशिड्धिः। इद उम्नजमिति प्रसिद्धः । कष्टकटच दति पारिजातः। रृङ्गुवाक इति परञ्चिमदेरे प्रषिद्धः। । १६ (क) werk fae । २ (ख) faun— | RERCATARE: | १७५ wye: कष्टकिद्च दति कल्यत: | fang: DTG: | पारिभद्रः wot इति प्रसिद्धः। ater aca, अल्तिका तिनिडौ | SER ट्च एव us, what डिद्रवत्‌ । श्रपराश्ा दचिणाश्रा aw वा परा afaafa यावत्‌ । wea आसन इति प्रसिद्धः । ae सालः । अरिमेदो निम्बः, fac- खदिर दति पारिजातः। मालत जातौ, ककुभो इच्छन: । कषायं कटुतिक्र वा ्रविहितानिषिद्धमन्यदपि याम्‌ | BRe चूषितायं प्रातुंकेत्यनेन प्रातःकाले भोजनानन्तर्‌- काले च दन्तधावनमुक् yata यतिविषथमिति सतिरन- विवेकः | श्रोमहाभारते- प्राष्य wet पादौ च gay सुसमाहितः | दिं TVYFA रला WAT ततः ॥ fam कषायकटुकं सुगन्धि कण्टकाश्वितम्‌ | Sica sayy भसयेद्‌ धावनम्‌ |i प्रलाख्य भुक्ता WB wet Se प्रयक्ञतः | पतितेऽभिमुखे सम्यग्भोख्यमा प्रोत्य संश्रयम्‌ ॥ दक्षिणं बाञजमुदूत्य ऽपवोत कृतेति शेषः । दृषा मक्िकादयः | कष्टोगपरिगिष्टं कातव्धायनः- ारदाचुकरवाच्चयमषटाङगुलमपाटितम्‌ | सत्वचं SMHS स्यात्‌ तदये प्रधावुचेत्‌ ॥ १७९ ग्टहख्यरत्नाकरः | उत्थाय मेज vere श्रदचग्डेला vaifea: | प्रतिजप्य च मन्त्रेण भचयेद्‌न्त धावनम्‌ ॥ मन्तो यथया- wade ait ae: प्रजाः पद्ूएवद्धनि च । ब्रहम प्रज्ञा मेधाञ्च sat सेहि वनस्पते ॥ नारदायुक्षवाेय नारदादिभिर्यै दन्तधावने विहिता टचा- स्तत्‌ सम्भवम्‌ । परिजग्य च मन्त्रेण श्रायुबंलभित्याद्यमिमन्त्ा दन्त- धावनं भक्येदित्ययेः | ` यमः- Way Way यान पादुके दन्तघावनम्‌ | वश्नेयेत्‌ तिकामस्त॒ पालाग्राज्नित्यमात्मवान्‌ ॥ न पालाशे पादुके WANs wed शयनं यानं दन्तधावनं वान कुर्य्यात्‌ । यानं शकटादि | उश्रनाः- ना ङ्ुलौ भिदेन्तान्‌ प्रलालयेत्‌ | करणे दोषमुक्ता नरसिंहपुराण- तथा WAU वा भक्येदन्तधावनम्‌ | खदिरश्च Fay ATHY IAAT | fafagt augeq आस-निम्बौ तयेव च ॥ श्रपामागेञख्च amy श्रकंखोडुम्बरस्तथा | एते प्रशस्ताः कथिता दन्तधावनकरमेणि ॥ ` दन्तकाष्ठस्य्‌ वद्यामि समासेन प्रशस्तताम्‌ | ZEULATHME: | १७७ aa कण्टकिनः पुण्याः कोरि anfaa: ॥ शरष्टाङ्गुलेन मानेन तत्‌ प्रमाण सिरोच्यते | परादेश्रमाचमथयवा तेन दन्तान्‌ विग्रोधयेत्‌ ॥ प्रतिपद्ष्ठोषु Aaya सत्तमाः | दन्तानां काष्टमयोगो दरत्यामन्नम कुलम्‌ ॥ sara दन्तकाष्ठानां प्रतिषिद्धदिने तथा । aut द्रादशगषड्पेसुखप्रद्धि विधोयते ॥ age तगरस्य लग्परागः। एष्कमयाद्रं वेति विधानात्‌ aig परष्कमिति विष्णवचनाच शरएष्क निषेध ऊङ्धंश्ष्कविषय इति बोद्धव्यम्‌ | महाभारते- वन्न येदन्तकाष्टानि वन्लेनोयानि नित्यशः | भच्येच्छास्दृष्टानि पव्ैखपि च वश्नरेत्‌ ॥ पन्वेखपौति पर्व्वाणि a सत्‌ देश्ष्टमो चव श्रमावस्याऽथ प्ूणिमा | पव्वण्टितानि राजेन्द्र! रविभक्रान्तिरेव च । दृति त्ष्णिपुराफोक्रानि। नतया- नाद्यात्‌ मपव्वैमन्ञातमृद्धगशष्कश्च पारितम्‌ | afaeta यन्थियुतं नथा पालाग्रांग्रपम्‌ ॥ ay वितस्तिमात्रं वा कोटाश्चिभिरदू षितम्‌ | ्रादृखठश्ोपविष्ख भच्येदाग्यतो नरः,॥ १७७ गषहस्यरनाकरः। शंश्रपं -शिंशपाट्चोद्धवम्‌ । श्रव शएद्धिदनौ दन्तधावने काष्टविगरेषनियमविधिना श्र्थात्‌ भिषधोऽपि काष्टान्तरे | यदेतत्‌ विग्रेषक्नाष्टान्तरे पुननिषेधः, तज चरूविधिना वाधिते- स्वपि माषादिषु “wafsat वे माषाः दूति निषेध एव ganna प्रतिनिधिवेनापि तदुपादाननिराखाय | यत्‌ fafeanfafag तस्य प्रतिषेधसम्बन्धेन केवलविहिता- tear किंञ्चिदयुभतवात्‌ केवलविहितालाभे उपादानम्‌ । तस्याय- भावे अविहिताप्रतिविद्सुपादेयं केवलनिषिद्धन्तु शव्वेथा नोपादेयं दाद्‌ शगष्डूषेरेव सुषशद्धिरापादनोयेति | हारोतः- दन्तधावनं भकखयेदविरक् खोदकमेकान्तसु्ृव्य चातो वाग्यतः एचिर इतशक्रवाषा अरग्निहोजादि-देवतार्याम्‌ कुर्य्यात्‌ | अविरक्रं सरसं सोदक प्रलाजितम्‌ । श्रग्निहोचादि-देवतार्थान्‌ अग्रिहोजादोन्‌ देवतार्यान्‌ पूजादौनि | दति ग्टहष्यरन्ञाकरे दकधावनतरङ्गः ॥ WEVCATRE: | १७९ अथ प्रातःस्लानादि ॥ aw कन्दोगपरिश्िषटे कातव्यायनः- aurefa तथा प्रातनिद्यं खायादनातुरः । दन्तान्‌ were नद्यादौ गेहे agama ॥ यथाहनोति ययेतिकन्तेव्यतया शदालम्भाद्याद्धिकया ऽहनि मध्या कायात्‌ तथा प्रातस्तयेव प्रातरपि चायारिल्यर्थः। एतच निरग्निविषथं सप्रेरपि awa काललोपेन होमलोपापन्तः अनातुरः खानषम्बद्धेनौोयरो ANA: | नचो धरस्तु- saat दत्यभिधानाञ्चातुरः खाननिभिनाप्रायत्धराहित्धात्‌ मभ्माष्लेनादिना शौ चमुत्पाद्च सन्ध्यां कुर्यात्‌ । दकधावनमधिक- fare a% चेदिति | ततः प्रातःकानं केनापि निमित्तेन AY चेत्‌ क्रियते अमन्कवत्‌ खानाङ्गमन्रश्यन्यं Haq | तथा- अर्पत्वाद्भो म कालस्य TAY BAAW: | पप्रातने तनुयात्‌ ara होमशोपो विगर्हितः ॥ एतत्‌ साद्निमधिृत्य न तनुयात्‌ मिप gaifeme: ॥ रंेपोऽपि anaemia: । तौ चपरि कम्पनथशटाभिमन्तरका- रमनमान्जेनख्ानाद्न्तजंलखानाद्यघमषेफुक्तेनम जिराटन्तमेत्येवं =a: पद्मपुरारौैयादिर्वा | ९ (क) प्रातः Swya: era | १८० ग्एदस्थरनाकरः | दकः- अत्यन्तमलिनः कायो नवच््छिद्रसमन्वितिः | सखरवत्येष feast mara विग्ोधनम्‌ ॥ क्रिद्यन्ति रि प्रसुप्रस्य "इद्दियाणि aafa च। अङ्गानि ममतां यान्ति उन्तमान्यधमेः सद ॥ तथा- शखरात्वा नाचरेत्‌ कम्मे जपहोमादि किञ्चन | AMAIA: श्रयनादुल्थितः पुमान्‌ ॥ प्रातःखराम प्रशसन्ति दृष्टादृष्टकरं हि तत्‌ । aaatfa प्रतात्मा प्रातःख्रायो जपादिकम्‌ ॥ समतां यान्ति उत्तमाङ्गान्यपि नेचादौनि क्तदसम्बन्धादध- माङ्गसमानि भवन्तोत्ययेः | श्रस्नाला नाचरेदित्यत्र शालाखट- aaa «fa इत्‌ विगेषणेनोक्रः। यत इति ta: | दृष्टादृष्टकरं दृष्टं शौ चात्मकं कर्राधिकारजनक मलापनयना दिना ufgfcfa watt) अदृष्टं प्रत्यवायपरोहारः। नित्यना- पादिदारा परलोकब्रद्धिरिति पारिजातः। विष्णः- स्ातोऽधिकारौ भवति देषे faa च कश्णि। ‘afaarat तथा sa दाने च विधिचोदिते ॥ weal: कालकर्णो च दुःखप्रो दुधिचचधिंतम्‌^ | अश्माजेणाभिषिक्रस्य नश्यनत दूति धारणा ॥ + ९ (ख) दुविंचिन्तितं। MNUEVMCATRE: | ९८१ याम्यं हि यातनादुःखं प्रातःखायो म पश्यति | नित्यच्ञानेन पूयन्ते येऽपि पापतो जनाः ॥ कालकर्णो saws रक्षसो दुहिता । दुविंचिग्तितम्‌ अनिष्ट- fefaa श्रमिष्टचिन्तनं शअग्मार्चण sgamagey amu: | wea विनापौति पारिजातः धारणा निद्धारणं faga इति यावत्‌ | याम्यं यमभवमिति | तथा- य दृच्छरेदिपुलान्‌ भोगान्‌ चब््रसय्यग्रहो पमान्‌ | MAGIA भवेललिव्यं ढौ मामौ माघफाशुगौ ti यमः - प्रातखायो च मततं st मामौ माघफालुमौ | देवान्‌ fogs saa) सन्वैपापेः प्रमुच्यते ॥ wae वाक्धदयमस्माभिः ओओहत्यरन्नाकरे विडितव्याश्यान- fafa तदेव श Haq) प्रातःग्म्दख्ाच उद्यकालप्राक्घाण- वनः । प्रातःस्राय्यर्णकिरणग्रम्तां प्राचौमवलोकष्य स्रायादिति Amaia । owe मन्ध्यायां स्नाननिषेघात्‌ मण््यातिरिक्रः कालो faafan: दति प्रकाश्रकारः। तदुक्र ददण- परातःखरानस्य मन्ध्याख्ावेनेवाभिधाभात्‌ राजितवेभान्यच्रापि नषधसाम्यान्तस्माद क्णो दवयम्तामित्यसङ्कुचितमेव नेयम्‌ | यच्च प्रातःकालो सुहत्तांसलौ नित्यकं aye विषयम्‌ | १ (ख) विष्छवाक्छे तस्येव लब्भत्वाब्‌ | ८२ ग्ट इस्धर्न्नाकरः | दरः- aagrara निशान्ते तु मध्या च ततः पुनः। "उपासते ag नो सन्ध्यां ब्राह्मणो fe विशेषतः ॥ म asa az: स्यातः श्वा चेव जायते | सन्ध्याकर्राव्ाने तु खयं होमो विधगेयते ॥ खय होमे फलं यत्‌स्यात्तदन्येन न जायते | efaq ant शर्भ्वाता भागिनेयोऽय विट्पतिः ॥ एतेरेव छतं यश्च aqua खयमेव fe) ve: fawfe:, विट्पतिर्जामाता । प्रतिनिधयद्ेते । WICH: — Bash दय्ेदेवत्यान्‌ ay घमादितः । अप्रोनादवनोयान्‌ gagaara sea] जातबेदसमित्यादौन्‌ समा डितसन्मनाः | । गरसिद्पुराणे- wat सन्ध्यां सनचखजासुपजप्य यथाविधि | गायनो मन्यसेन्नावद्यावदा दिव्यद नम्‌ ॥ ततञ्चावसय प्राप्य होमं gaifeequ: | देवकाय्ये ततः BAT दुङमङ्गलकवो aug ॥ देवकार्य ate paige fanaa | Samay Gate ager मध्यमे ॥ ९* (ग) यो ग waarqurata | ग्दस्थरनाकरः | १८७ पिदणामपराछ्च त कार्याद्येतानि wer: | दिवषस्याद्यभागे तु -सब्वेमेतत्‌ समाचरेत्‌ ॥ aye ब्राह्मणां दिवोच्णं सादरेण | बराषपुराणे- | उदयाभिःर्तं Ga यस्त॒ भ्या नरो दिनः | दध्यचताश्नणिभिस्ते तिभिः पूजयेच्छंरिः ॥ तस्य WAIHI aH यत्‌ समल्निंतम्‌ | तत्‌चणादेव निदेग्धं भस्मनोभवति काष्ठवत्‌ ॥ भावप्रपन्ञस्य AMT शरणं गतस्य । ब्रह्मपुराणे- सखमात्मानं एते पश्ये्यदौच्छश्िर जो वितम्‌ । खमात्मानं wala waa । विष्णपुराणे- चान्त पुमान्‌ Haq aa: केश्रप्रषाधनम्‌ | आद्‌ गश्िनमङ्गखयटूर्वाद्यालभनानि च ॥ wei सौवोराश्रनादि vq द्वादौव्यादिग्ष्देन दध्यादि. गणम्‌ | मसुः- AY प्रसाधनं सानं दनघावनमन्ननम्‌ । gate एव gaia देवतानाश्च पूजनम्‌ ॥ मेष पुलोषोत्छगंः प्रषाधनं करेशरचनानुलेपनादि | fea च तथा भागे बेदाग्वाो विधौयते । १८४ ग्हस्थरलाकरः | अदस्लोकरण पथ्यं विचारोऽभ्यषनं ज(यः)पः ॥ sgraga frat वेदाश्वासो हि पञ्चधा । ममित्‌-पुष्यङ्ुश्रादौनां म कालः समुदाइतः ॥ उपादानमित्यध्या हाय्य । खो करणमित्यष्ययनं । एतच्च ag चारि विषयं गहस्यस्यापि अनधो तवेदादिभागे | AGM याज्ञवशश्येन- बेदार्थानधिगश्छेश्च शास््ाणि विविधानि च। qfgefeatiang धान्यानि, च हितानि च॥ निन्ये शरास्लाणि वौचेत fanaiga वेदिकाम्‌ । यथा यथा हि पुरूषः शास्त्रं समधिगच्छति ॥ तया तथा विजानाति विनज्ञानश्चास्य रोचते, बृद्धिष्टद्धिकराणि तकंमोमांमादौनि. धान्यानि धनाय हितान्ययेश्रास््लाणि हितान्यायुवंदादौनि निगमा: पदां निर्णायक जिचण्टादयः, रोचते ZH भवति | यमः- दाभेन तपमा यन्ञेर्पत्रामव्रतेस्तथा | न तां गतिमवाप्नोति विद्यया यामवा्रुयात्‌ ॥ za:— ama च तथा भागे पोग्यरचार्थःमाघनम्‌ | अथेसाधनं घनोपादानं कुर्यादिति we: | १ (ख) घनानि विदितानि «| र्‌ (ख) वर्गाचै-- | ग्हस्थरत्राकरः | १८५ पोग्धवगेः -› माता पिता गरर्भाय्यां प्रजा दोगाः समािताः | अन्यागतोऽतियिश्चापि पोश्यवगे उदाइतः ॥ ज्ञातिरन्धजमः चौणस्तथाऽमायः समाश्रितः | अन्योऽपि धनयुक्ष्य पोव्यवगं चदाइतः ॥ ' भरणं Tawa प्रशस्तं खगंसाधनम्‌ | मरकं पौड़नाश्यसमात्‌ THAT त भरेत्‌ ॥ श्रभ्यागतोऽमन्नन्धो, sfafe: यामान्तरादागतः। जञातिर पिबन्धुः माटबन्धेरपि । ware: पिचादिपोषकश्चन्यः | गौतमः- योगकेमाथेमोश्वरमधिगच्छत्‌ । नान्यमन्यच देवदरुधा भिकेभ्यः। योगो जाभः, gal ww रचफामन्यमौश्वरान्‌ | aa टेवतान्यभिगच्छेत urfaatg दिजोत्तमान्‌ | ईैश्वरचेव Tay गुरुपव च प्वसु ॥ अ्रभिवादयेत्त्‌ तान्‌ इद्धान्‌ दद्याचचेवामनं खकम्‌ | छताच््रलिरूपामोत गच्छतः पृष्ठतोऽन्वियात्‌ ॥ श्रभिगच्छेत श्राभिसुख्यन मन्काराय गच्छेत्‌ । दुरुणेवेत्येव- कारोऽभिगच्छदित्यममतरं द्रष्टव्यम्‌ | का गज्ञेयो यमद~ यतौनां singe way arom | gate: प्रयतो नित्यं तस्मात्‌ wie from: 1 ase ग्टङ्ख्यरनाकरः। पश्येति चकारः समुश्वये । स्यशंनभाषणविधिं safest न iq भाषेदिल्यपि लभ्यते । पश्यो दिल्यनेन einai Squat अजहत्‌ खायंशलचपयेति ल्छोधरस्तन्न अन्येव तकप्ातेलंचणाया श्रमो चित्यात्‌ । ` sfafeq कपिला सजो राजा भिचुमेहोदधिः । दृष्टमाजाः पुनन्चेते तस्मात्‌ पश्येख नित्यश्रः ॥ sfafeq हताग्निचयनः | कपिला कपिलवर्णं गौः । सको हतसज्रयागः- भ्र्यात्‌ waite दति पारिजातः । भिचुरि् सतूर्याश्रमौ | वराहपुराणे- वामनं ब्राह्मणं दृष्टा वराइश्च जलोत्थितम्‌ | नमस्ये्ेव यो aw ष पापेभ्यः प्रमुच्यते ॥ य्वा मिष्टाक्नदः स्रौ शतायुः safe: । ज्ञाननिष्ठान्‌ तपःसिद्धान्‌ ger पापात्‌ wee ॥ ष्चिस्तौ यसेवादिपूतः । श्चागनिष्ठो मोचासुकूलतत्वश्ञान - रिकः ॥ नारदः- Sasha मङ्गलान्यष्टौ ब्राह्यणो atsarna: | हिरण्यं सपिरादित्य श्रापो राजा aursea: 4 एताम्‌ चः aaa पण्वेश्मस्येदश्चयेश्च यः | vefeuy कुर्वत तचाऽष्टायुने Wat + एतानि argergiat मङ्गलानां द गरेन-गमस्काराञ्ंनप्रदकिक- ग्टस्यय्नाकरः | yee करणानि षमुद्दितान्यायुःकामश्य ana एव shee विदितानि । दिवषस्याद्यभागे मङ्गलाद्या खन्भन करणौोयमिति- wera: | बामनपुराणे- wer शिरःसानमयाङ्किकानि स्य तोयेन "पिद ख रवान्‌ । wag waaay Tarai ततो afefaiaa प्रश्रस्तम्‌ ॥ qat दधिं सर्पिरयोदष्नभ Ga सवल्षां ठषभं सुवणम्‌ | agias सखस्तिकमकतानि लाजान्‌ मधु ब्राह्मणकन्यकाख्च ॥ ` ज्ेतानि पुष्पाणि तथा wale quran चन्दममकं विम्बम्‌ | श्रश्वत्यटवश्च समालभेत ang galfasmfawata ॥ auafae कुलधम्ममश्य aniwua न हि wees ॥ Trey कोयेनेत्यनेन प्रातःखाने देवपिद्रतपंक' काये- fra । wre एभानां वच्छमाण्दुम्बादौोनां मस्तिको ayfitie: । अकं विन्बाद्याशभगन्तु दोष पययवमनश्ञम्‌ | १ (ख) पितन्‌ समादरात्‌ | sc ग्रशखरनाकरः। wy भिरःकानाश्चगेषं यथाकालप्राप्तमनूश्च तत्‌ galfeta निजजा तिधर््मादि दतौ यभागे विधौयते निजजातिधकेः खजाति- विदहिताष्णेगादिरूपः । तजापि यस्मिन्‌ Za det जातौ यस्िन्‌ Be योऽष्लेनोपायो विहितोऽजिन्दितिः भ॒ एव तेन करणीय दत्ययैः। ` दखः- चतुयं च तया भागे खानाये ष्टदमाहरेत्‌ | तिशपुष्यङ्गगशादोनि खानश्चाङृजिमे जले ॥ आदिपदेन गोमयदूर्व्वाद्युपादाय चानं कुर्य्यादिति ae: | अहृचिमे नले नद्यादौ | शातातपः- वस्पनोकाखृन्कराक्नेपाष्नलाच्च पयि टचयोः | wantwafasry म ग्राह्याः सप्त खन्तिकाः | eat मूषिक्नोख्िप्नग्डन्तिका लेपः कुद्यादौनां जला- व्नशमध्यात्‌ | पयि aeat: सम्बन्धिनोति ve: | शएचौ BH च dar: watrafeafeiant: | रक्षा गौरौ तथा war afwarfafaer: सताः ॥ wi देगे faa cfa te) wacreaAanfensa केश्रकोटादिपरियहफ रक्रेत्धादिनियमात्‌ ग्दन्तरस्य स्नाने गाङ्गतवमिति विवखितम्‌ | म at atea वापि a Fantasy गोमयम्‌ । ` म गोमूषं.प्रदोषे तु रकोयादुडिमान्रः ॥ गटडखर्ननाकरः | १८९ जिश्ाचाभिति दादिभिः सम्बध्यते । भिषेधचायमदृ टां कक्मेणि एवं प्रदोषे गोमू षनिषेधोऽपि | मनुः- न त्रानमाचरेहुक्रा नातुरो न महानिशि | न वासोभिः महाऽनसं नाविश्चाते nena ॥ न खानमाचरेदरुकेति रागप्राप्तस्नामनिषेधो निन्यस्याप्ाप्तवात्‌ | नेमिन्तिकस्य च निषेडुमगक्यलात्‌ | नेमिल्तिकानि काम्यानि निपतन्ति यदा यदा | agi तदेव कार्य्याणि न कालस्तु विधौयते ॥ दति वचनात्‌ ॥ आतुरस्य सब्बेदा वारुणस्नाननिषेधः । महानिशा निश्राया AUNT TAA | महानिश्रा तु विन्नेथा मध्यमं प्रहरदयम्‌ | तस्यां खानं न कर्तव्यं काम्यनेमिन्िकादृते ॥ tfa देवलवचमनात्‌ । श्रजस्मनवरतं श्रद्धाजाद्यादिना wa अविज्ञाते सुगमतया श्रनिन्दितिक्तैकतया च । Wave: — न Ute सदा लायात्‌ न जुक्ता A महानिश्नि। माद्रंमेकश्चं वसन परिदध्यात्‌ कदाचम ॥ पारक्ये परकोयवाप्यादौ | एतश्चाटजिमामम्भषे कदा चनेति वनात्‌ | एकं वसनमाद्रश्च fafaga । १९० ग्टशसरनाकरः। एवश्च Fava सदा वस्लदयधारणविधानान्‌ च्ानकालेऽपि तत्‌ परित्यागो निष्युमाणकः | तथाः- चयोदश्वां दतोयायां quae विगरेषतः | द्र विरचत्रियाः सानं नाचरेयुः कथञ्चन ॥ अयमपि रागप्राप्तज्लाननिषेधः | लष्छोधरम्त्‌- अर्भोऽवगारनं ara विहितं साव्वैकालिकरम्‌ | दरति य्छामान्येन sem तदनेन चयोदश्यादिषु यथाक्रम शटदरारौमां प्रतिषिध्यते 1 care । बौधायनः- न मग्रः लायात्‌ । न नक्रं खायात्‌ | श्रापस्तम्बः- अशिरो Asay वन्लेयेत्‌। श्रस्तमिते च खरानमुदकं प्रविश्च | मश्रिरस्कं रागतो निमज्जनं न दुर्य्यात्‌, भरस्तमिते च स्नानं ज्ञेये दित्यथेः ! एतदपि रागप्राप्तानविषथमेव | प्रकाश्कारस्तु- श्रशिरोमञ्जनमिति लिखित्वा गाचप्रचालनमाचं प्रविश्य न कुर्यात्‌ इति ग्याइतवान्‌ । अन चास्तमितमाने स्राननिषेधात्‌ न aint मर्त विशेषदोषश्वयस्वप्रतिपादनाथंम्‌ः | २ (ख) Wee gare वा अधिकः gra: | VWEVTATAT | ER परा श्ररः- , दिवाकरकरैः पूतं दिवाखानं प्रशस्यते | sane निशि ata TEI दशनात्‌ ॥ यथा- ala दानश्च Gee ग्रहणे शस्यते दिवा 1 सोमस्यापि तया राजौ ara दानं विधौयते ॥ राहो रन्यच द गेना दित्युपलक्णम्‌ | राद गेन-संक्रान्ति-विवाहात्ययष्द्धिषु | खानदानादिकं काय्य, निभि काम्यत्रतेषु च॥ दति सुल्यन्तरद गनात्‌ | वामनपुराणे स्नायात्‌ चिरःलानतया न निन्य नाकारणञचेव षदा निग्रासु | गरहोपरागेषु जलाधिपात त्यक्ता वजग्मचेगतं WITS ॥ यो गियान्ञवश्क्धः-- उमे सन्ध्ये तु जात्यं wag गटहाश्रितेः । जिष््ृष्वपि च सन्ध्यासु तातव्यं च तपख्िभिः ॥ aval वानप्रश्यादिः | शङ्खलिखितो अन्नम्‌ BAT: लायात्‌ araaea ages इुर्य्यात्‌ न ९ (क) कृथः LER ग्टश्ख्यरुत्राकरः | पादन पाणिना वा जलमतिहन्यात्‌ यस्मादापो तें सब्वेदेवताः | म॒ want ठथातिक्रामेत्‌ श्रनवसिच्य श्रमेध्योदक परिहरेत्‌ श्रसोदके न सायात्‌ न समुद्रोदकमवगहेत ॥' saya wquagatu: | wag: मवाशाः । मेहनं मृज परित्यागः | उदं पमङ्गमलापकषेणमण न कुर्ययादित्यन्वयः | अतिक्रमेत्‌ ल्येत्‌ । टया निष्युयोजनं । शअ्रनवभिच्य तपेणमरला श्रमेध्यमशएवचिं परिहरेत न तच fafaq gaia | श्रन्योदके म लायात्‌ दृति प्रश्ूतमनोहरोदकसम्भवे। तथा यो गियाज्नवल्क्यः — प्रते विद्यमाने तु उदके सुमनोहरे | arenes दिजः लायात्‌ नदो श्चोरज्य afaa ॥ मदौ पदणमरुजिमोपलक्षणं mamta अन्तःप्रविश्य न aay । देवलः - न नदौषु नदौ ब्रुयात्‌ न प्वेतेषु च पव्वेतम्‌ | नान्यत्‌ प्रशं सेत्तचस्थस्तोेष्वायतनेषु च ॥ हारोतः- म चलरोपदारयोः स्नायात्‌ | चत्वरमिह यक्षादिबलिष्यानम्‌ | sat डारममोपम्‌ | हारोतः- ` न स्नानवणकयोरग्य प्रयच्छेत । was देवगुङत्राह्यणेभ्यः | सात्यनेनेति स्नाने, कुश्रादि ama वणंकरतात्‌ सुगन्धिद्रय- ग्टहस्थरनाकरः। १९द्‌ मुदत्तेनादि तेन, त्ानकरण्ोभ्तङ्घुश्रादेरेतत्‌करणसुगस्विद्र यस्यायं न zarfew@e: | at गिधान्चवल्क्यः-- पादेन पाणिना वापि यश्चै" वस्वेण चोदकम्‌ । न हन्यान्न च वाघेत न च प्रचोभयेदुधः ॥' प्रलोभणमिहात्यन्तमलिनौकरणम्‌ | fasu:— परनिपानेषु न लानमाचरेत्‌ wate पञ्चपिण्डानुद्धत्या- पदि नाजोर्णो नातुरो न agit राङ्कद्‌ परेनवज्नं न राजौ न सन्ध्यायाम्‌ | प्रातःस्नायो अर्णकिरणग्रस्तां प्राचोमवलोक्य लायात्‌ | safe श्रहजिमजलाग्ये सरानासमवे । सन्ध्यायां प्रातः मन्ध्यायाम्‌ ।' अथ aratafy: | पठोनमिः- परृनान्‌ सेन्‌ FUT वश्लंयेत्‌ । SINE Ay VAR , Wa पिण्डानुद्धत्य सायात्‌ ॥ मसन्‌ः- । परकौैयनिपानेषु ायाष़ेव कडाचम | १ (ख) नापवदेत्‌ 13 १९४ ग्ट स्थस्नाकरः | निपानकन्तैः खाना fe दुष्कुतांगेन fart ॥ परकोयं waaar तच्च प्रतिषितश्चाप्रतिष्ठितश्च अविशेषेण परृतानिति वैडोनसिबौधायनवचनानुारात्‌। खकारिते तुन विरोधः । निपानं जस्राधारः | बोधायनः- तपस्यमवगाहनं दे वतास्तपेयित्वा पिहततपेणमनुतौ य॑मप आ भिश्चनयष्लमबन्तोरिति । अ्रनाष्युदाहरन्ति । स्रवन्तोव्वनिरद्धासु चयो aut fasta: | प्रातरुत्थाय gaits देवषिंपिद्धतपेणम्‌ ॥ faagra म कुर्व्वोरन्नश्रभाक्‌ तच equ | तस्मात्‌ WEA सेन्‌ कूपांख्च परिवष्लेयेत्‌ ॥ उद्य वाऽपि wa पिष्डान्‌ qatgray नो मढा | निर्धास तु ata पिण्डान्‌ कूपान्नौनम्बटांस्तथा ॥ तपसे हितं तपस्यमवगाषनं तपञ्चाच नित्यनेभित्तिक- कश्मानुष्ठानमभित्रेतं aaa तत्राधिकारात्‌ | अनुनोयं ate wale देवपिचादितोय॑न इत्यथैः । BS वरन्तोरिति नर्पणान्तिमपद्‌ारयोपाद्‌ानमेतावानेकः प्रयोग दति बोधनाय | faagrg निर्दधप्रवाहासु। ag fefeat— नेष्टकाचिते पिदस्तपेथेत वापोतडागोदपानेषु सप्त पश्च बोन्‌ वा fansragar पितुम्पेयेत्‌ । ERTATRTE | १९९५ याज्ञवल्क्यः पश्चपिण्डाननृदभत्य न स्ञायात्‌ परवारिणि | तायान्नदोदेवखातहदेषु ख सरःसु च ॥ वेढोनसि-बोधायनवाक्यानुसारात्‌ स्तानकर्चां श्टत्‌ पिष्डजयो- दरणं सेतौ कत्तं कूपेषु चटचयोद्धरणं | Tafa gies bh वाक्चपर््यालो चनया वाण्येद पानान्यरजिमजलागश्रयविषयः। ATA म्नपिष्डोद्धरणसुदपाने तु पिण्ड्योद्धूरणम्‌ । ग्ठत्‌पिष्ड्च तत्र हस्ताभ्यां यावानुद्धतत शक्यति तावान्‌ । श्र च परनिपानं प्रतिष्ठितं विवक्तं ्रप्रतिषटिते चौर््यापत्तेः | परक यनिपानेषु ata मलिलं भवेत्‌ | दति वाक्याचेति प्रकाग्रकारादयः। एवमेव पारिजाते म्रोदन्ताङ्धिके च) लश्छ्रोधर-रलायुधौ तु मामान्यमेव पुरम्करतः स । मनु: नदौषु टेवख्वातेषु तडागेषु सरःसु च। सानं समाचरेन्नित्यं गन्तेप्रस्रवणेषु च ॥ देवश्वातेषु तडागेषु देवसम्बन्धितया sfagy, मरद्ति प्रसिद्धजलाश्यः | गन्तेः- घनुःसहस््ा्यष्टौ च गतिर्यांमां न विद्यते | न ता adtasgayr water: परिकौल्तिताः ॥ इत्यादिना वच्छमाणः | खक्पगत्त इति कन्पतङः | प्रस्रवणं fagr: । १९६ गएदस्रतराकरः। विष्णुपुराण करपिषृद्ततोयेन ers gata वा भुवि | तायोतोद्धततोधेन यदि वा queer ॥ कूपमम्बन्धिना अदततोचेनं मुवि fea: क्लायात्‌ | दृति प्रथमखण्डारयः। श्रन्यचापि जलाश्रये प्रविश खाना aaa तयेव स्रायादिति दितौयखण्डा्ः | विष्णः-- स्नायात्‌ प्रख्रवणदेवखातसरोवरेषु । उद्ूतात्‌ श्डमिष्टमुदक Gu म्यावरात्‌ प्ररूवत्‌ । तस्मान्नादेयं तस्मादपि साधुपरिग्टहोतं waa एव गाङ्गम्‌ । साधपरिग्टहोतं यथा रामादिपरिग्डोतं मन्दाकिन्यादि- विच्रकूटादो | शङ्खः मव्वेतोर्थानि पुष््रानि पापष्रानि बदा नृणाम्‌ । परस्यरानपेचाणि कथितानि मनोषिभिः ॥ we प्रस्रवणा: yer सव्वं ger: fretgar: | नद्यः पुणा: सदा सर्व्वा seat तु fanaa: 1 यस्य unt च पादौ र मनव सुसंयतम्‌ | faa तपश्च कौत्तिश्च म तोयफलमश्रुते ॥ नृणां पापकृतां तोये पापस्य naa भवेत्‌ | यथोक्रफलद्‌ तोये भवेत्‌ wera नृषाम्‌ ॥ इस्तमटःमोऽच , निन्दितप्रतियहनिरृत्तिः । पादमंयमो ऽगम्य- ZEQTATRE: | ९९७ द्रगमननिषटत्तिः । मनःसंयमः arantafefaafa: । विधा मच्छास्त्रवेदाद्यधिगमशूपा, तपञ्चाद्रायणादि, कौ ज्तिर्धाभ्बिकत्वा- feat प्रभिद्धिः। ` यो गियाञ्जवसक्यः-- जिराचफलदढा नद्यो याः काञ्चिदसमुद्रगाः | ममुद्रगास्तु wae मामस्य मरितां पतिः ॥ ठया द्ष्णोदकलानं द्रया जणयमवेदिकम्‌ | टया त्वश्रोचिये दानं टया भक्रममाकिकम्‌ ॥ VAs जलाधारादन्यच जलाग्रये चिराच सानेन यत्‌- फन तदमसुद्रगायां agi लानेनेत्ययेः । एवं पचचस्येत्यादावपि चिराच-पच्च-माम त्रतफलदा दति afer | मसुद्रगाम्मा्तात्‌ प्रत्यभिन्नयममुद्रप्रवाङगाः। टया श्ररौर- चालनान्यफलाननकम्‌ | विष्णपुराणे - शिवलिङ्गममोपस्थं यत्तोयं पुरतः faaq | शिवगङ्गेति विख्यातं aw राला दिवं ब्रजेत्‌ ॥ कन्दोगपरि ग्ट कात्यायनः- यब्यदयं ज्ावरणादि म्वा नद्यो रजखलाः। तासु aaa gata वश्जयित्वा ममुद्रगाः ॥ ययो मामः, AR: Tat: । इति MATERA: | रगे सरानमाचस्य प्रतिषेधात्‌ प्रागपि, रजदला `इति १९८ एरस्थरल्नाकरः | हेतुमन्निगदात्‌ स्ानानहेलमेव faafeq नलाचममारलमपि | मंप्रदायोऽपेवम्‌ | नदौलकणमाद तचेव- धनु: सह्यो च गतिर्यासां न विद्यते | नता नदौग्रब्दवहा wale परिकौ त्तिताः ॥ धनुर प्रमाणपुरष चतु हेस्तमितो दण्डः | उपाकंश्मणि wae TAA तयेव च । VRE चेव रजोदोषो म विद्यते ॥ बेदाग्कन्दांमि सर्व्वाणि ब्रह्माद्याश्च दिवौकसः | जलाथिनोऽपि पितरो मरौच्याद्यास्तयषयः ॥ उपाकश्मेषि चोत्सगं स्नानाय ब्रह्मवादिनः | चियाखननुगच्छन्ति dyer हश्ररोरिफः ॥ aay यनेषां तचान्ये बहवो मलाः । ` नूनं मन्तं च्य यान्ति fagaa adic: ॥ छषोणां सिच्यमानानामन्तरालं समाश्रिताः | मपिवेयुः? शरौरेण WME ETT ॥ विद्चादोन्‌ ब्राह्मणः कामान्‌ पित्रादीन्‌ नाय्येपि wag’. श्रासुञ्मिकाण्यपि सुखवान्याश्रुयाश्ञाज GE: ॥ Wager ठदन्तमामश्टच्छकलादिना | अनिगतदश्चादास्त प्रेता रासि yaa ॥ १ (ख) संपिवेत | २ मूले भ्वान्‌ । ग्टहस्यसत्राकरः , १९९ खधन्यभःसमानि स्युः walwaifa aaa | कूपस्थान्यपि सो माकंग्रहणे नाच संशयः ॥ खषोणां कुशरमयषिप्रतिमादौनां खृपाध्यायेखथेमाणाना- मन्तरालं तपेणकर््तुगणभध्ं शरीरेण संपिबेत ,मपरतच्छत । ARTA तपेणकरटगणमुक्रजलमन्ततोः । श्रष्सशिद्रयं प्रचिना पुसा श्राममपक्तं awaeafea सत्तिकाकपालादिना। अनिगेतद ग्राहाः जन्मानन्तरं दशाहाभ्यन्तरे गतास्ते च प्रेता tifa भुश्नते cae: । एतच समागमश्च यत्रेषाभित्यादिना यो रजःपर्ति सन्बेदोषाभाव अक्रसतदपवादायेमशएचोत्यादि वाक्यम्‌ । सधनो गङ्गा । आदौ कक्षेटके देवौ अदं धावद्रजखला | चतुरयंऽहनि aaa mgr भवति जावो ॥ तपनस्य सुता गङ्गा गोमतो च सरिदरा। रमा न प्रदूग्यन्ति ये चान्ये agian: दति वचनद्रयं प्रचरदपि महाजनापरियहात्‌ रुडिताखदरगेना- खोपेकितम्‌ । ब्रह्मपुराण- निन्य नेमिन्तिक काम्य fefad खानमुच्यते । ` ato Hine waa प्रकौ तितम्‌ ॥ जित्यमहरहः क्रियमाणम्‌ : यथाऽहनि तया प्रातनिंद्यं ख्रायादनूतुरः | Roo ग्दस्यरनाकरः ॥ दति वचनेनोक्रम्‌ । नैमित्तिकं सय्येयहणादाववश्ं काय्य न तु चाण्डालादिस्यशरेनिभित्तं शङ्खोक्रम्‌ | az फथकर्मगुपातञ्च मेधुनं कदंनन्तया । अम्यशयस््ेन Hal स्रायाद्राद्या जलक्रिया ॥ दति ब्रह्मपुराणे तपेणनिषेधात्‌ | काम्य खर्गाटिहेतु तोये्लानादि न तु queranfs शङ्ख fafei तस्य लौकिकस्य तचखचनयेनालोकिकेतिकन्तयना- मन्बन्धानौ चित्यात्‌ | एवश्च स्नानाङ्गतवेऽपि तपैणस्य मन्ध्योत्तरकाणतोनतं वाचनिकमेव बोभ्यं मच्ध्यानुष्टानपक्त, चन्रग्रदादो मन्ध्यानुष्टानामम्भवे जाना- नम्तरमेव aqufafa | दचखः- नित्यं नेमित्तिकं काम्यं चिविधं खानमिग्यते । तेषां मध्ये तु afey तत्‌पुनर्भिंद्यते जिधा ॥ ARIAT WY मन्त्रवत्‌ मान्लेनं सतम्‌ | मन्ध्याल्नानमुमाभ्याञ्च Hazrat: प्रकौ्तिताः ॥ पाश्च न जलमध्ये waa waa मन्त्रवदिति अन्देवत- मन्धाङ्गमङृष्टायं यन्त्लल मध्ये सृतमुभाभ्याञ्च जले Qe च । शङ्खः ` fai नेभिलतिकं काम्ये frag मलकर्षणम्‌ | RELA: | २०१ क्रियान्लञानं तथा षष्टं षोढ़ालानं प्रकौत्तितम्‌ । अस्लातस्त॒ पुमान्‌ नारौ नपयाग्निहवनादिषु | mara agen नित्यन्नानं प्रको त्तितम्‌ ॥ चाण्डाल-ग्रव-युपादि Wer खातं रजखल्ाम्‌ | warty ततः साति खानं नेमिन्तिकं fe तत्‌ ॥ पवयल्तानादिकं यत्त दैवज्ञविधिचोदितम्‌ | तद्धि काम्य ages नाकामस्तु प्रयोजयेत्‌ ॥ अप्रृकामः ofaatfa sfenq देवताः पिन्‌ | सानं ममानरे्यनतु क्रियाङ्गं aq प्रकौत्तितम्‌ ॥ मलापकषेणं नाम स्ानमभ्यङ्गपू्वेकम्‌ । मलापकषेणायेन्त्‌ var नान्यथा ॥ मरःसु देवखातेषु तोष च नदोषु च। क्रियास्नानं मुदं सानं तत्र मता क्रिया ॥ तच काम्यन्त ava यघावदिधिसोदिनम्‌ | faa नेमित्तिकश्चैव fang मलकर्षणम्‌ ॥ तौर्याभावे तु कर्न॑बयमुष्णोदकपरोदकेः ¦ स्ातस्य बद्कितप्नेन aaa परवारिणा ॥ शरोरएड्िविज्नेया न तु लामफलं भवत्‌ | अद्धिर्गाजाणि mein Tear भवेत्‌ फलम ॥ wag देव्॑ातेषु तोयेषु च नदौषु च। स्ाममेव क्रिया यस्मात्‌ aA पश्यकनं Haz ॥ अण्यङ्गपून्यैकमिति मलापकर्वमाघनोपलकणायेम्‌ । - तोचे- RoR ग्टदस्यरनकरः। श्ब्दोऽच सरोनदौदेवखातान्यतौर्याद्मकजलाग्रयमरः । मता अभिमता दरति यावत्‌ पुब्यस्लानायुक्ततिकन्तेव्यतया । निय नेमित्तिकमिल्यादिना काम्यन्लान-करियाक्लाने उष्णोद्‌कपरोदकाभ्यां न कां tama) परवारि पर॑शतजलं safsay परेणो पाज्जितं wane खगांदि | हारोतः- पञ्च स्नानानि विप्राणां कोर्तितानि मनोषिभिः। श्राप्रेयं वाणां ब्राह्म वायव्यं दिव्यमेव च ॥ Waa भस्मना स्रानमद्र्वारुणमुच्यते | शरापोरिषटेति तदाद्यं वाययं गोरजः सृतम्‌ ॥ श्रद्धः सातपवर्षाभिदिंयं लानमिोच्यते | We मन्त्रतः लावा तौर्थानां फलमाप्नुयात्‌ ॥ sfanegtsy agua amt: | श्राय मित्यचं सम्बैवा्न afeary amafafa ठक्‌ । अपोदिष्ठेति वच्यमाणमग्चतुष्टयोपलच्पं एतरेराग्रेया- दिभिः। मन्तः सदालमादिषाघनमन्त्रोच्चाररन | यो गियाञ्नवश्क्यः- कालदोषादसामर््यान्न शक्रोति यदा wet) तदा mara षिभिमन्तेृ्टन्‌ माष्नेनम्‌ ॥ WH WIG द्रुपदा आरापोदिषठाऽचमर्षणम्‌ | एतेखत्भि अमूपन्तेमंकाखानसुद) इतम्‌ ॥ ` खानमम्देवतेमेन्तेमाष्जं ग प्राणसंयमः | ग्टदस्थरनाकरः | २०३ श्रचमपेणसक्तन अश्वे धावश्टत्‌ समम्‌ ॥ mua Vyas BART तु कारयेत्‌ | पूर्व्वा टि ्टेस्तया मनग्त्रन्यथा ATS भवेत्‌ ॥ कालदोषो ऽतिवर्षादि sare शरोरापावं सम्बूंवाहण- सरानानुक्रूलद्रथविरहो वा स्रानमब्देवतेरिति भरन्देवतरमाष्लंनं श्रघमषेणदक्रेन प्राणसयम दति saa: | तादृ प्रमन्तख्ानं पूर््वाक्र-मन्तलानादुषछृषट. Ty WIG प्यादिमन््ः करत्राह्मण भूयते चतुर्भिरपि सृक्रापेक्या च wei ग्यसात्‌ | Hewes तु- श्रापोदिष्ठेत्यादि शक्‌ चयम। चरमेव विवक्तिमिति | यो गियाज्नवदक्येन- Ta श्राप दति मन््रचतुष्टयेनान्यल्ानमुक्रमिति शिखितम्‌ श्रप्रायत्यमगप्ररुचि स्नानमथ्येवूपं, अन्ययाऽप्द्यभाव | यो गियान्ञवक्क्धः — असामर््याद्छरोरस्य काशग्र्याद्यपेरया | मन्तस्नामादितः सप्त केचिदिश्छन्ति सूरयः ॥ मानं भो ममयाग्ेयं वायव्यं दियमेव र । ATW मागस्षेव मप्तजानं प्रको स्तितम्‌ ॥ रापो दष्टति वे मान्त aziaag पाथिवम्‌ SHG AMAT BTA वायययं गोरजः सतम्‌" | ९ मूले रजसागवाम्‌ | २०४ प्टशस्थरनाकरः | ay सातपवर्षेण लानन्तदिसुश्यते | वारणश्चावगा्यश्च मानम विष्णुचिन्तनम्‌ ti UG स्नानं यथो दिष्टं मन््रल्नानक्रमेण तु | काक्लदोषादसामर्थ्यात्‌ waar IT सृतम्‌ ॥ मानं प्रवरं स्नानं केचिदिच्छन्ति सूरयः | samara यासेन पठितं यतः ॥ एतच्च मुख्यस्रानामामथ्यं कर्तव्यं ्रसुख्यस्नानगणे gaia निवेशः मप्रवमाचपूरणाय wast मुख्यतुल्यताद्योतनाय वा ततोऽन्यस्य मुख्यस्याभावात्‌ । स्कन्दपुराण- qq कनषले ay प्रयागे यच्च सुन्दरि! | तत्‌ फलन wae देवि ufaarat विधोयते ॥ afana तच्च मस्ता गिप्रतमिति शरौदन्ताङ्किके । तया- उच्छिष्टं ता प्रमत्त वा नरवाहइननन्दिते | afaae न fe नरं धयन्ति विनायकाः ॥ WAM Sam: धषेयन्ति again, विनायकाः कुश्माण्डादयः विष्णुपुराणे श्राकाग्रगङ्खामलिल् समादाय गभस्तिमान्‌ | अरमभरागतमेवोव्वयां सद्यः faafa रश्छिभिः॥ aw सये विमिधूतपापपङ्णो fasta: | -न याति मरक aval fea खानं fe तत्‌ स्मृतम्‌ ॥ ग्रहस्यरनाकरः। २०५ शन्तिक्रादिषु way विषमेषु खय दिवः | दृष्ठाकं पतितं ज्ञेयं agg दि गजो छ्छचितम्‌ ॥ युग्मंु च यत्तोयं wamatioga दिवः | तत्‌ श्य्येर श्षिभिः सथः समादाय विनश्यति ॥ विषमेषु प्रथम-दतौय-पञ्चमादिषु भ्रश्िनो-शत्तिका-ग्दग- शिरः-पुनवेखादिषु युग्मेषु aay रोरिष्ादिषु | तथा-- उभयं पुश्छमल्ययं नृणां arawt दिजः | आकाशगङ्गासलिलं fey सानं महामुने ॥ वराहपुराणे- efamanataa तिलमिश्रोदकेन च। उदके नाभिमाच त्‌ यः कुर्ययादभिषेखनम्‌ ॥ प्राकृखोतसि वे नद्यां नरस््ेकारमानमः | यावष्नो वृत पापं arquiza नश्यति ॥ पराकखोतमि प्रव्येदिगभिमुखप्रवाहायाम्‌ | अरख्छिस्नपद्मपचेण मर््वरन्नोदकेन च । म्नोतसो वे नरः राला मर्वपापेः प्रमुच्यते । स्नोतस दति सप्षम्ययं षष्ठो | पारिजाते तु- Masia पटित्वा aay याख्यातम्‌ | afamratinga पाच wigat feaq । उदकं यः प्रयच्छत श्रिरखा रष्णमानसः । २०६ ग्र दस्थरलाकरः। तस्य Wawa पापं arquiza नश्यति ॥ भदुम्बरे तालपत्रे, शिरसेति स्तम्बं ठतोया | जावालः- श्रशिरस्कं भवेत्‌ खानं लानाग्क्रौ तु कर्मिणाम्‌ | द्रेण वाममा वाऽपि दैहिकं माननं विदुः ॥ afqut लानानन्तरं यत्‌ ay विहितं तच्चिकौषृणां माल्नेन- मिह प्रोञ्छनम्‌ । wate दृत्यनुटत्तौ मसुः- न च स्तायाद्दिना aa: | ततः भिरसो विना । तेनाणयश्क्षौ विहितं सामं सगशिरस्वं कन्तव्यमित्यक्रम्‌ । माकंण्ड्यपुराणे- भिरःखानन्त्‌ gata देवं वैश्चमयापि वा । ` दति रदष्यरब्ाकरे प्रातःलानादितरङ्गः ॥ अरय क्रियाज्ञानम्‌ । तच ग्ङ्खः- क्रियाल्लानमते वच्छामि ययावदनुपूर्वैशः | afacfga कर्तव्यं णौ चमादौ यथाविधि ॥ अले fran ary उपस्यश्च aarfafy | ९ मूले freed | WEQLATHE: | Aderared कुरययात्ततवच्छाम्यतः wR ॥ प्रपद्ये वणं देवमम्भसाग्पतिमूष्ितम्‌ | यादितंर देहि मे तोयं मन्वेपापापनुन्तये ॥ तौचंमावारयिवामि सन्वौघविनिखदनम्‌ | सान्िष्यमस्िस्ठ तोये भजतां मदनुग्रहात्‌ ॥ RRA प्रपद्ये वरदान्‌ सर््वानप्युषदस््हम्‌ | aaiaqazaa प्रपद्ये प्रफतः स्थितः ॥ देवमण्युषदं? afe प्रपद्येऽघनिष्धदनम्‌ | arg: gar: पवि्ाख प्रपद्ये वरुणन्तया ॥ सद्राशचाग्निख सर्पाश्च वरुणसू्वाप एव च । शमयन्वा्र मे पापं पुनन्तु च सदा मम“ ॥ द्येवसुक्का कर्त्तव्यं ततस्पन्नाष्लेनं जले | am रिषटेति तिष्भिरयैयावदनुपूष्वेशः ॥ हिरष्छवर्णति च वरे wig तिष्मिम्तया, | meat देवोरिति तथा wa आपस्तयेव च ॥ द्दमापः प्रवहतां तथा मग्त्रसु दोरयेन्‌ | एवं BUTT BAT इन्द WA सदेवतम्‌ ॥ अघमर्षणखकश्च संस्मरेत्‌ प्रयतस्य | २ मूले अश्रोषतः। २ (क) याचेत | > चित्‌ अंसुसदं | ५ मूले हिरश्यवर्येति विरभिजगतोमिख्तकृभिः | 2० ¢ मूले माश्च रछन्तु सरवव्रः | २०८ ग्र दस्थरत्राकरः | दन्दचानुष्ुभ्तस्यः षिखेवा घमंणः ॥ देवता भावदक्तश्च पापप्तस्यः प्रकौ्तितः | ततोऽम्ममि frase जिःपठेद घम्ंणम्‌ ॥ यथाश्वमेधः क्रतुराट्‌ सब्बेपापापनोदनः । तथाघमषा सक्तं सव्वेपापापनोदनम्‌ ॥ अनेन विधिना जाला श्रमेध्यस्लानवासमा | परिवन्तितवास्ाञ्च तौ्यतोरसुपस्युगेत्‌ ॥ उद कस्याप्रदानाद्धि लागश्राटोः न पौड्येत्‌ | waa विधिना ara: ga फलमुपासरुतेर ॥ भजतामित्यज विभक्रिविपरिणमनं तेन वरुणमिन्यनेमान्वय; | हिरण्छवणंति हिरण्यवर्णाः प्रचयः पावका दत्याध्ाश्तसत- सेन्िरोय-मेचावरणोययोः weitgee: woreraada- ana: | # काल्यायमः- saat नित्यक्तानं नद्यादौ agtaaguiaagaaa आव्य ७दकान्त गत्वा wet दे प्रतिष्ठाप्य vere पाणिपादं ङथोपण्डो बद्धशिखो यज्चोपवोल्याचम्योरं रहोति-तोयमामग्च्य आवत्तयेत्‌ ये ते शतमिति सुमिजिया न दत्यपोऽज्ञलिमादाय दुर्भिजिया `इति zai प्रतिषि्चेत्‌ । ९ (क) छन्दोऽलु्म्‌ च तस्यव । 2 (क) पापक्तये कचित्‌ graze द (क) athe AOR । ग्टस्थरनाकरः। Roe afzafe se af चरणौ करो az fafa: smere नमस्योदकमालमेत रङ्गानि ar, इदं विष्णरिति quifagat निमन्नेदापोऽस्मानिति स्ञालोदि दाग्य दृत्येवमस निमन्यो काज्या चम्य गोमयेन विलिन्येत्‌ मानस्तोक दति । ततो ऽभिशिश्चेदिदं मे वरुण दति चतद्भिर्माप उदुत्यमवश्यत्युचेत सिल्निमन्योनयब्याचम्य दभेः पावयेत्‌ । पो fesfa तिष्भिरिदमापो हक्श्नितौो दंवोराप एति द्वाभ्याम्‌, श्रापो देवा । द्रुपदादिव wat देवोरपां रसमापो देवौः पुनन्तु मेति नवभिर्वित्पतिमेति कारेण व्याहइतिभि गयद्यावाद्‌ावन्ते जनेऽघमवेण चिरावत्तयेत्‌ द्रुपदां कर we- मोरिति एवं प्राणायामो वा सश्िरसं ॐ शति वा विष्णोवां सरणम्‌ | उपा गद्यतेऽनेने ति उपयो yaaa कुप्रहम्त इत्ययः । निचयं यज्नोपदोतौति पुरुषायेविधिप्राप्ने यज्नोपबोतोति दितोयवस्ल- वारणार्येमिति stare) तन्न, परिमंस्यापत्तेः | तस्य क्रवर्थलाश्रयफं प्रकरणात्‌ तेन दैवा दगष्टेःपि यज्चोपवौते तदुत्ाद्य जानमिति fawatfa | वम्त॒तस्तु- दिवस्त्रता चटिते यज्नोपवोते तदत्नमपि चान दशशायामुपादेयम्‌ | । उरु दोति- उर fe राजा वरण्डकार दति wa येते श्तमिति- येते श्रतं वफ cafe ऋकू । सुमिजिया नन्दति gfafwar a 14 २१० ग स्थरलाकरः। श्राप इत्यादि ay: | दुमितिया इति दुिजियासस्मे खन्तिति यजुः । aa प्रतिषि्षेदिति देवयावश्थानदि शि निःचिपेत्‌ | बौधायन्‌ः- । gfafaar न श्राप awa: सन्छिति तां दिशं fanaa | यस्यामस्य दिशि देव्यो भवति ता्जिर्क्ति तस्यां दिगि किपति | mae saw श्रालमेत fara ददं विष्णए्रिति | ददं विष्णविचक्रमे इत्यादिना gatfaget निमच्छेत इति तड़ागामिप्रायम्‌ | aut मरःसु च खायात्‌ ufaatafeat fas: | दरति नरर्द्िपुराणात्‌ श्रापो स्मानिति श्रापोऽस्मान्‌ मातर दति wa उ दादिव्याभिमुखो sgfetaa इति स््याभिमुखो fans fear aay saat निमष्लनश्रवणात्‌ दितोयमस्ति चेवं तश्िमश्यो ग्ज्य चापरं इति मष्नजयबिद्धिः | पारिजातस्तु - चातवेति श्रवणात्‌ quae oa निमव्येति चापरमिति मन्ञनजयषिद्धिरित्याह | तचिन्म्‌ । मानस्तोके तनये दृत्यनया खसा अभिषिशचेत्‌, स्तेन शिरसि जलं पेत्‌ । दमं मे वरण दति- इमं जे वण yah varfe तत्नथामोति eq ahs इत्थादि eq सत्वश्नोऽगर TACHA ARE | २९९१ raife wfa । श्राप इति श्राप श्रोषधोरित्यादिका खक्‌ । सुश्चन्तिति gea मा ग्रपथ्यादिका ऋकू । way fa saad विष्णुं पुनरित्यादि यजुः । अन्ते चेतदिति waar asa उक्तमन््कमभिषेककम्मे BHAA: |, श्र चाभितेको माव्लंनश्च एकयेव war शअक्गबलात्‌ दरभेरपि aya जित्वविश्रानं कपिष्रलन्यायेम । पावयेग्माल्नेन दुर्य्यात्‌ | श्रापो हिष्ठेति तिष्टभिरिति रापो हिष्ठा मयोभुव दृव्यादि- तिष्भिः। इदमाप इति दृदमापः प्रबहतेति इविग्नतोरिति- इविश्नतोरिमा श्राप दति । देवौराप दति) इग्यामिति। देोरापो श्रपानपात्‌ इति का्षिरसि समुद्रस्य ल्वा, दृति = | श्रापो देवा इति wat देवा मधुमतौरिति द्रुपदादिव aqua दृत्थादि शन्नोदेवोरभोष्टये इति wat रसमिति अपां रमसुद्धयसमिति आपो देवोरिति आपो देवौरुपश्जेदिति पुनन्त्‌ मेति gam मा इत्यादिका नव चः विपेतिभमंति विपेतिमां पुनातु वाकपतिर्मा प्रणौति भरस्यान्त वाच्छिद्र wan रश्जिभिरित्यनुषङ्गफ मन्तदयम्‌ । देवस्वा मविता पुनालख्िद्रेण पविजेण gue रश्फिभिरिति च ठतोयो am: | Ufa: पाव यिलेत्धयैः | श्रादावन्ते देति प्रापो हिषटेत्यादि माच्छनाथन्त अघमर्षणं way मन्य्ेत्यादि द्रुपदादिव सुसुचाम दृति are गौरिति अचं श्रायं गौः galfa qe प्राणायामो वा ava इति 71 ॐमिति वा ace fagtat ऋरणां कन्तं्यमिति शषः ॥ २१२ एषस्थरवाकरः | यो गियाज्ञवक्क्यः- योऽमौ विस्तरतः stm: सास्य विधिरन्तमः | श्रसमर््यान guigaaa षिधिहच्यते ॥ सरानमन्तजंले चेव माष्लेना चमने तथा | जलाभिमन्त्रणञेव Nee परि कल्पनम ॥ अघमषेंणद्क्रन चिराटन्तेन नित्यशः | ल्ञानाचरणमभिन्येतत्‌ समुदिष्टं महात्मभिः ॥ अचायमयः- यदि देशकालाद्यमाम््यादिना विस्तरल्लानं कन्तमग्रक्त- € hon has € स्तदा भ्रघमषेणद्कन चिराटत्तन तोयपरिकल्यनजलाभिमन््रणा- चमन-माश्जन-जप-क्ञानानि कुर्य्यादिति पृव्ेप्रतिपन्लक्रमवन्तों- परिकन्यनाद्यतुवादेन मन््तमाचविधानात्‌ | aw विपरौतेऽपि arena gaara एव क्रमो ग्राह्यः, तेन प्रथमं जलाभिमन्त्रणं तत श्राचमनं ततो aria ततः काममिति लभ्यते | गोभिलः- अय स्नानविधिं प्रवच्छामो नदौ-देवलात-गत्-प्रखवणादौन्‌ गत्वा शचौ देगे रन्तिशक्ुगोमयादचनुकरप्य॒पारक्यनिपाने पञ्चपिण्डानुद्त्य ange NE पावकानः सरखतो इत्यादिना पादादारभ्य Ag गाजाणि प्राश्यो पविश्य agfuet यज्नोपवौतो WHYS IHS वा कुशहस्तः safer: सप्तवयाइतोः साविनोश्च एशस्थरनाकरः। २१२ "मष्जपिला wae: सावित्यानुमग्तितं सदु दकमाचामेदिति | तत अराचम्यापो यथाविधि | अरय देवताभिसस्िं हवा awantel टतवन्यनुक्राम्ताभि- छंणिष्टैत्तिकरामादाय t विष्णरिति तदिष्णोरिति ayaa’ संसज्य अदयन्तम्रषम्परि उदुत्तममिति ME पाणौ war शरारित्यमबेचेतोदधूताषौति भ्रामोऽसोति प्रातिलोन्येनाङ्गानिः दा लेपयिवा aii, दिराटत्या" । ततः गावञ्चिहासमन्यव टृत्यनेन गोमयं ag सन्तिकावत्‌ | खतश्चेति तिभिः श्रद्धा घमषेणं जपेत्‌ । ततो देवताभिमन्िं त्वा नाभिमाचजले स्िवा- शन्नो देव्यापोदिष्ठौयाभिः पावमानोभिस्तरत्‌ समन्दोभि- रतोच्चिद्धं॑तमुष्टवामन fa cx उदुत्तममिल्याभि ख्ग्मिः पविचवलोभिर्मान्नंनं छवा afi: चिःप्राणायामं हला aga णोषत्यचेन चिरा चम्याघमणेम fara ga: शक्नो ठेवो- रित्याटिभिर्माक्ंनश्च | नटौदेवखात-गन्त-स्रवणादौन्‌ गत्वेति वचनान्द्याद्‌ाबेवं ara- fafuatgata’, age श्रधमोत्तममध्यमाङ्गप्रकालनायं योगियाश्वष्कयेनेव faut gat ad तान्िति स्मृतेः । पावकानः सरखरतोराओभिवांजिनोवतोति avandia १ (क) स्टाच्रास्ति | २ मूले श्पधिकं। 8 मूके पातिलोमान्धद्कानि 8 मूते दिरेवयाढता aa | २९४ ग्टदस्यरनाकरः | सरसश्ोषां पुरूष इति एतवतौति इतवतौ भुवनानामिति शरश्च कान्तेति sam रथक्रान्तेति रदं विष्णुरिति इदं विष्णु विचक्रमे tfa तद्विष्णोरिति तदिष्णोः परमं पदमिति तद्धिप्रास इति श्रतो देवा दूति उडयमिति उदयन्तमसः परि, व्योतिः पश्यन्त दति उदुत्तमं वङणपाश्रमिति agaratfa egarfa वराद्ेणेति आत्मासि प्राण द्खन्यासोति । प्रतिलोमानि पादादारभ्य भिरःपय्ेम्नामि waar ) | श्रघधोभागविशिष्ठायामसुरा यान्ति away ॥ मव्वैतोर्याभिषेकञ्च Bg FATA | शघमषणसक्रन Bea कारयेन्ततः ॥ शसन भ्रापश्च द्रुपदां कामतम्ह प्रयोजयेत्‌ | -ऊकार प्रब्यों गायनो अलिङ्गामघमषेणम्‌ ॥ . ॐ _ . मातल्य Ag Wde पुरा FF स्लयन्भूुवा । १ (ख) wafaafuafaaa | ग्दस्थस्नाकरः। २३९ एवं AAS BAT वाहयष्दद्ययेकारणात्‌ | तचाभ्यन्तर द्यं प्राणायामं समाचरेत्‌ ॥ सततमेव ada नितयानुषटेयतया सखायं प्रत्ययः । ay az: कामस्य विषयमिदं शन्न श्राप दद्यादि कामत दृति, श्रतेः । me: । THVT कत्तव्य ततः मम्माष्णैनं जलेः | श्रापो fe रेति तिष्भियेयावदनुपू््वैशः ॥ हिरण्यवर्ण च वेण wigan | wet देवौति च तथा va श्रापस्तयेव च । Tear: प्रवहतां तथा मन््रमुटोरयेत्‌ | दृत्येवमुक्वेति wag वरुणं देवमित्यादि at cam asda: द्यन्त मग््रकदम्बसुक्रत्ययः | पूनः शङ्खः ! अआचम्येतं पुरा प्रोक्ता aaa a तु ये) मन्त्रास्तेमेन्छितं तोय afg शमो तथा fata ॥ किप्रेन afg तोयेन पापमम्य प्रणश्यति | भ्रमो fara न्यन्ते लवविरादेव maa: ॥ व्याइतौः कौत्तयेचेव नयेनाव्ययमच्रम्‌ | आचम्येव श्रनन्तरोक्राचमनकन्पन तोयंमम्माश्छने अमतनेल- मा्लने पुरा vw श्रापो हिषटत्याद्याः, weet ETSI | १ (ख)-- azefaw fawfuenut |: २३२ „ ग्दस्यरनाकरः। तथा तक्रेव- उपस्पेत्तथा versa मन्तितः९ | sage wag वायां विश्वतो मुखः | लं ase वषट्कार रापो ज्योतौ रमोऽग्टतम्‌ ॥ उपस्पदा चामेत्‌ | श्राचम्य च ततः पञ्ादादित्याभिमुखो जलम्‌ | उदुत्यं आतवेदेति मन्लेणानेन च किपेत्‌ ॥ us एव विधि wim: मन्ध्ययोख दिजातिषु | एष एव मध्याङ्ृमन्ध्योक्रः | परववों बन्ध्यां जपेत्तिष्टल्नासौोनः पञशिमान्तथा | ततो जपेत्‌ पवित्राणि पविचं वाऽय श्रक्रितः ॥ षयो टोधेमन्ध्यलात्‌ दौधेमायुरवाभ्रुुः | पवित्राणि श्रवमर्षणादौनि पविकरभित्यादोनि च शर्खेक्षानि Hawg रौधंकालब्याय दोघंसन्ध्याकरणश्चेतत्‌ दौर्घायुः- कामस्य, जपेतिकन्त्यताऽगरे वच्यते | कन्दो गपरिगिष्टे कात्यायनः- अत SS प्रवच्छामि मन्ध्योपासनिकं विधिम्‌ | अनरे: कश्मणां विप्रः बन्ध्याहोमो यतः समृतः ॥ सध्ये पाणौ कुश्रान्‌ हला galzrenafmaa | सव्यः सो पयः कार्ययो zfeu: सपविचकः ॥ उपगः बहवः कुशाः | # ०९ मूले घम्भतः। ग्टहस्यरनाकरः | 288 पविचमधिशृत्यास्माभिः हत्यरन्नाकर एवोक्तं aaa saa । कश्मान्तेः वारिणात्मानं oftfeq समन्ततः | शिरसो area कुर्य्यात्‌ कुरः सोदक विन्दुभिः ॥ aaa पूर्ववोक्र-कर्भ्रावसाने आत्मानं aaat वारिणा agfaar रचा BTA: । प्रणवो aya: ay सावित्रौ च ठतोयिका | wT TGs चतुथे दूति Asay ॥ भ्वराद्यास्तिस्र एवैता महाव्याइतयोऽव्ययाः | ` मरव्लंनस्तपः सत्यं गायकौ शिर सण्तथार ॥ रापो च्योतौ रखोऽष्ठतं ब्रह्मभभुंवः atta । इति fut: | पतिप्रतौक प्रणवसुच्वारयेदन्ते ड शिरसः | तया- एता एतां सहानेन aufaenfa: मह । चिजेपेदायतप्राणः प्राणयामः म उश्यते ॥ करे णोद्भत्य सलिलं प्राणमासच्छ तच च | जपेदनायता सर्वा fa: महदा ऽघमेणम्‌ ॥ एताः याङतौः एतां मायो ्रनेन शिरमा uta: wag af: महेत्यथैः श्रनायतासुनव॑ति fanaa श्रायतासुरंति नेयम्‌ । माष्लेनान्तरं OY: । उपस्यन्तः पञचान्धन्तेणानेन धतः | ९ मूले care | २ (क)"शिग्सा ay | २३४ ERATE | श्रन्तश्चरसि शतेषु quai विश्वतो मुखः | लं awe वषटकार श्रापो व्योतौरसोऽग्टतम्‌ ॥ एतशाचमनान्सरं हतमपि शास्यन्तरोक्रा घम्षेणानन्तरमन्‌- Baa वाजषनेचिनान्तु द पदा घमर्षणानन्तर मनुष्यम्‌ | शरङ्खेना- प्येतदनन्तर दर्या्लिदानोकते । श्रघमषेणमुक्वा कन्दो गपरि शिष्टे काल्यायनः | तथा ‘arg प्रतिप्रोहेत्‌ चिकेणाश्नलिनाम्भसः ॥ तचि्रमिल्यग्दथेनेवो पतिष्टेदश्नन्तरम्‌ । मतिमत्‌ fata) fake प्रणव व्याति साविश्चाहमेन। तञ्विचमिल्युग्‌ दथेनोपतिष्टेदनन्तरं अद्वयं जातवेद सभिव्यादि चिचन्देवानामिति च उदयन्तमभस्परोति च । तथा- मन्ध्यादयेऽुपद्ानमेतदाङब्मनोषिणः | रमध्याङ्केऽनुदये वापि विभ्राजादौश्छया जपेत्‌ ॥ faafeia faargewfe radar शरःसङ्क्पः | मन््लात्‌ ब्राह्मण पुरुषलूक्रश्च । टृच्छयेति काम्यविषयं न तु नेत्यिकम्‌ | त दमसक्रपाष्शि्व्वा एकपादद्धपादपि | कुर्य्यात्‌ warafeaifa agarecarfa वा ॥ तत्‌ उपस्यानमससक्र-पा fas TAMIA: । १ मूले उल्थायाक्कै | र्‌ कचित्‌ दिवाकरम्‌ | द .मूले AWS STAT | ग्टहस्थरनाकरः | २३५ यज स्यात्‌ Bere श्रयसोऽपि मनो षिणः | wae wad त्र BBM ऽयवाप्यते ॥ तिष्ेदोद यनात्‌ gat मध्यमामपि शक्तितः | arate gaara सन्ध्यं ya faa woe ॥ एतत्‌ बश्च्याचय प्रोकं ब्राह्मण्यं यद्धितम्‌ | यस्य नाल्त्याद्रस्तच म स ब्राह्मण Gus i उद्गमनादातारकोदयात्‌ यद्‌ धिष्ठितं यदघोनम्‌ | सन्ध्यालोपस्य चाकर््ता aantay यो दिजः! तं दोषा नोपपेन्ति गसत्मन्तमिवोरगाः ॥ मनुः- उत्थायावश्यकं Bar कृतशौचः समाहितः | a ~ yet सन्ध्यां जपन्‌ तिष्ठेत्‌ काले चेवापरां चिरम्‌ ॥ षयो दो धसन्ध्यवादोधेमायुरवाप्रुयुः | श्रावश्यकं मूचपुरोषादि-कम्धं दिरमित्युभयोः सन्ध्ययोः मम्ब- ga दौचघकालत्वं दोघेकालयाभिः | तया ।- आचम्य प्रयतो नित्यमुम way aarfea: | WH ZH जपन जप्यसुपामौत यथाविधि ॥ qai बन्ध्यां जपंस्तिष्ठेत्‌ मा विजोश्वाक्घद नान्‌ | पञिमान्त्‌' ममामोगः सम्यगरकविभावनात्‌ ॥ श्रकारश्च उकारश्च मकारश्च प्रजापतिः| बेदजय निराशष्छ aya: खरितौति, च ॥ Rae , ग्टहस्यरन्नाकरः | fra एव च Aa: पादं पादमदृद्‌हत्‌ | त(ङ)दिष्यचोऽस्याः सावित्याः परमेष्टौ प्रजापतिः ॥ एतदचरमेतान्त्‌ जपन्‌ व्याइतिपूषिविकाम्‌ | सन्ध्ययोवंद विदधिपरो बेद पुष्छेन युब्यते ॥ wager प्रणवं बेदपुण््ेन बेदजपपुण्छेन | महष सर्वन्यस्य afetafan दिजः । महतोऽप्येनमो मासात्वचेवारिविमुश्थते ॥ विष्ण॒पुराणे- ARTI सन्ध्ययोः पार्थिषेव्यते | saw gaan चविभ्वमातुरभौ तितः ॥ विभ्रमो भयं fata व्याङ्कुलता | यो गियाज्ञवस्क्यः- सन्ध्या येन न विभ्नाता न च सन्ध्याद्धपासिता । maga weet wa: खा चेव जायते ॥ श्रना खो सजे्स्त म विप्रः uxeafaa: | wafaat भवेच्चेव लोके भवति निन्दितः ॥ मनुः- नासुतिष्ठति यः Gi नोपास्ते aq पचिमाम्‌। ख शद्रवदहिष्काय्येः घब्यैसमाद्धिजिकन्मोणः ॥ दकः | सन्ध्या होगोऽगटचिनित्यमनरहः TRG । ` यदन्यत्‌ कुरते कणे न तस्य फखलभाग्मवेत्‌ ॥ ग्टदस्यरत्नाकरः | २९० बौ धायनः- श्रपि ere प्रजापतिगोतौ ब्रोकावदाहरन्ति । अनागतां तु ये पूर्व्वामतिक्रान्तान्त्‌ ofgara | सन्ध्यां नोपासते विप्राः कथन्त ब्राह्मणाः सताः ॥ सायं प्रातस्तथा wut @ नो विप्रा warez | कामं तान्‌ urfaat राजा श द्रकसु योजयेत्‌ ॥ श्रातातपः- श्रनागतान्तु a: yet खादित्याश्ेव पञ्चिमाम्‌ | नोपासौत दिजः सन्ध्यां नासको९ ब्राह्मणः सरतः ॥ श्रङ्गिराः- उभे भ्ये तु यो विप्रो मौनमास्ते ममाहितः । दियम्बेसहसन््‌ ब्रह्मशोके agiat ॥ श्रजि-ग्ह्ख-वशिष्ठाङ्गिरो-पेडौनमिबौधायनाः- सव्याइतिं सप्रफवां गायनं शिरसा ae । जिः पठेदायतप्रणः प्राणायामः स उश्यते ॥ श्रायतप्राणो नियतप्राफपवनमः frag पूरके श्राकषेणां कुम्भके धारणं रेचके त्याग दति | AEM योगिथाश्चवलक्येन- नासिका उच्छरासो शातः पूरक श्यते | कुम्भको निद्चणश्वाषो बौव्यमानस्तु रेचकः ॥ नोलोत्‌पलदक्षश्छामं नाभिदेभे प्रतिष्टितम्‌ । ९ (ख) स षोऽ (क) ATARI | २३८ ERRATA | ways महात्मानं पूरकेणेव रिन्तयेत्‌ । कुम्भकेन इदि खाने ध्यायेच्च कमलामनम्‌ ॥ पूरकेणेत्छादौ salar मकम्यधं | agri गौर वर्णाङ्गं eqia पितामहम्‌ | रेचकेनेश्वरं तरिद्यान्नलाटस्यं महेश्वरम्‌ | परद्स्फरिकमङ्ा ग्रं निम्मेलं पापनाग्रनम्‌ ॥ गौरम रक्रपर TH प्रजापतिं ध्यायेदिति aaa: । पुनय गियाज्नवषकयः,- पूरकष-कुम्मक-रे शक्तेः प्राणायामस्तिलचणो Fa: | चिलचणस्लिविधः एवश्च प्रत्येकमेव प्राणायामलात्‌ प्रत्येकमेव जिरात्तमन््पाठः । एतावत्नेव प्राणायामचयसिद्धिः। श्रतएव ततोऽन्ते waa जिभिरित्युपरंहारः । व्यामः,- श्रादानं रोघ saat वायो स्तिस्तिः समभ्यसेत्‌ | ब्रह्माणं केशव wal ध्यायेदेताननुकमात्‌ ॥ जिस्तिनेवधा भ्रयञ्च नवधघाभ्यासः पकलान्तरम्‌ | जिविधं केचिदिच्छन्ति तथेव नवधाऽपरे ॥ दति योगियाश्ञवल्कयेनाभिधानात्‌ । भनुक्रमात्‌ शास्ता न्तरोक्रक्रमेण । एतेन- विष्णपूष्येकमेव ध्यानम्‌ । ब्रषठपू्वैकध्यानमिति पका- न्तरम्‌ । प्राणायामे कुमकमाज्र एव मन्त्रपाठः दव्याद्यसत्‌- vary शिष्टापरिगहोतलादेवोपेखिताः | ग्हस्थरन्नाकरः | २४९ प्राणयामोत्तरमाचमनेषु च प्रातःसूययैखेत्यादिमन्वः । WUT श्राप दति we: । सायं ्रग्निखेत्यादि aa: ॥ तद्यथा मेचायणौोय रद्मपरिशिष्टम्‌- प्रातः Gay Hwa सायमग्निश्च मेति च । रापः Gay ae कुर्ययादाचमनन्तथा ॥ पूरक-कुमक-रेचकेश्विंलिला एक एव्र विनिथोक्रव्यः | पाचम्याभ्िश्च मा wagia सायमपः Dear quay मा मन्येखेति ma इति बौधायनवाक्यश्च वाजमनेयिनां नियतालार इति | zvafa:.— वद्धासनं संनियम्य इलवासार्य्यादिकन्तया | सन्निमोलितदुक्मोनौ प्राणायामं ममभ्यसेत्‌ ॥ खमात्मानम्‌ । गहः" wet देवतामाषे कन्दश्च संस्मरेत्‌ | अथास्याः सविता देवता खषिविंश्वामिचो गायनौ az: | SRT प्रणवो वयाख्यातः | ॐ शः ॐ भुवः ॐ खः ॐ महः ७ जनः ऊ, तपः ७ सन्य दति महायाइतयः | श्रापोच्योतो रमोऽग्टतं agpaya: स्वरोम्‌ इति शोषम्‌ | दचः- मविता देवता यस्या मुखमग्रिस्िपार्‌ faa: | विश्वामिभ्कवषिन््न्दो गायत्रो सा विशते ॥ श (ग) नियम्याद्ून्‌ | २४० प्टदस्थरत्राकरः। यो गियाज्नवुक्यः,-- प्राणम्यायमनं हला श्रा चामेत्‌ प्रयतोऽपि मन्‌ | श्रान्तरं खिद्यते यस्मा त्तस्मादाचमन छतम्‌ ॥ क्रन्दोगामान्त,- । वनिर्‌ मा पुनातु खाहेति प्रातः । मध्याङ्‌ श्रापः पुनल्त्िति। माय रात्रिश्च मा ay मा पुनान्‌ स्वाहेति गोभिल एव्र प्रमाणम्‌ । सकलक्न्दोगसम्प्रदायश्च । कात्यायनः, - ुष्या्म्बमिश्राणि ऊद्धमुत्‌ चिष्योद्धवाह्ः सय्यमुदौचेत्‌ | उदुत्यं उद्यन्तं faa तच्चचुरिति गायद्या च यथागक्रि। यो गियाज्ञवषक्यः.-- प्रणवो aya: खः खाङ्गानि इदयादयः। गायन्यावाहने पुनय गयाज्ञवल्क्यः.-- sag यजमानेन तेजोमोति विधानतः | तचावाद्य जपित्वा च नमस्छरत्य विषन्नेयेत्‌ ॥ गायतोमधिशत्य शातपयश्रुतिः | गाय्यम्येकपदो दिपदौ तिपदोौत्यादि | श्रवेव विजियोगणवण्डे बौधायनः, मावदोमिल्यस्य ae विनियोग॑काय्येता दशिता | व्यामः- वाहयेन गायों मव्वपापप्रणाग्निनोम्‌ । wae वरदे देवि Bat ब्रह्मवादिनि ॥ ग्टदस्थरलाकरः | २४१ गायचो च्छन्दसां मातजंपे मे सज्िधोभव | गायन्तं चायते यस्मात्‌ गायत्रो लं ततः समृता ॥ कन्दोगानां faqs: | ॐ उन्तरे fret जाते श्यं पव्वेतवा मिनि । ब्रह्मणा ममनुज्ञाते we देति ययासुखम्‌ ॥ ॥ दति ग्टहस्थरन्नाकरे सन्ध्योपामनतरङ्ः ॥ अथ जपविधिः। तत्र थो गियाज्ञवर्क्यः.- जपस्येह विधिं acy ययाकाशं विधानतः | जलान्ते उाग्धगारे वा जले देनालयेऽपि वा ॥ गवां गोष्टे quale मिद्धचत्रऽयवा ze) Ze ART जणं नद्यान्त्‌ fags सृतम्‌ ॥ गवां ME WAAR? गश्रताधिकम्‌ | fagasy तौरयेषु देवतायाश्च मन्धो ॥ ‘Lage प्रतकोटौनमनन्तं विष्णमन्निधौ ।] तिष्ठे दौ चमाणोऽक्तं जपं कुर्य्यात्‌ ममाहितः ॥ अन्यथा ATE: कुय्यादच्यमाणक्रमेण तु | प्रागग्रेषु कुगरेष्वेवमामोमख)मने इभ ॥ नान्यु च्छिते(चरना निनो चेदं भपाणिः सुमंयतः | स्फटिकेण््रा-सृद्राल-पुजश्मौवममुद्धवेः ॥ १ (ख) पुस्तक | | चिद्धित ufgattea | 16 RER IWATE: | श्रचमाला तु कन्तेया उन्मा त्तरोत्तरा । कोग्धादिका भवेदद्धिर्षमाला विगेषतः ॥ जपस्य क्रियमानस्य तस्मात्‌ श्रेष्टा परापरा | waa चच्मालायाः greys पाणिना | जप एवं हि कर्तव्य एकायमनक्तेव हि 1 इन्दाच्चः आरुक्मिति पारिजातः कोख्यादिकेत्यारि- WAT दिमस्याग्रङणम्‌ | शङ्खः, grata: कुशो त्तरौयवान्‌ कश्रपविचपाणिसदङ्मुणः ‘guifaget वाऽखमालामाढाय देवतां ध्यायन्‌ जपं कुर्य्यात्‌ ॥ खवणेमणिसुक्रास्परिक- पद्माछ्द्राच-पुचश्नोवकानामन्यतमा- दक्षमालां कुर्य्यात्‌ | ङुगरयज्धिरुतां वामहस्तो पयामेवां गणयेत्‌ | देवतां wrefefa देवताध्यानस्य जपान्तःप्विंधानेभ यच न देवताविगरेषविधिः तचापि amare देवता Ger, zat Sway हस्तोपयामः ayfeafa: | मर सिषपुराणे,- जिविधो जपथज्ञः स्यात्‌ तस्य मेदं निबोधत | वाचिकञ्च going मानसख् जिधा मतः | जयाणां जपयश्नानां Feary स्यादुत्तरोत्तरः ॥ यदुश्चनौ चखरितेः श्प्टगरम्दसमालरैः | WRU HIG: स वाचिकः ॥ २ (ख) खर््माभिमुखो वा। २ (ख) जपाङ्तया। WUCATHE: | शरनेरच्चारयेग्मग््मोषदोष्टौ च चालयेत्‌ | किञचिच्छष्द खयं विधादुपां्टः स जपः रतः ॥ धिया यदचरश्रेण्या वर्णदपं पदात्‌ पदम्‌ । शब्दायेचिन्तनाभ्वामः स उको मानसो जपः॥ एवश्च चिविधस्य जपस्य विधानात्‌ | नोचेजेष्य qu: कुर्यात्‌ साविव्याञ्च विगेषतः | दति श्रङ्खरोक्षनिषेधोऽन्यफलाभिप्रायः | waa मनसा मन्त्रं fagtet न विचालयेत्‌ | न कम्ययेच्छिरोोवं दन्तं नेव प्रकाशयेत्‌ ॥ दति योगियान्नवतक्ोक मामसजप विषयं aga | यो गियाज्नवस्क्यः,-- न चडक्रमल् विहसन्त पाश्चेमवलोकयन्‌ | नापितो न wey न प्राटतभनिराम्तथा ॥ न पदा ugar न चेव हि तथा करौ | न वा समाहितमना न च संश्रावयन्‌ जपेत्‌ ॥ प्रच्छलानि च दानानि ज्ञानञ्च निरहङ्तम्‌ | जप्यानि च सुद्रत्रानि एषां फलमनन्तकम्‌ | उपांशएजपशकस्य ग्स्याच्छतराणो भवेत्‌ | awe मानमः stmt यस्ाद्रानसमो हि a: on tenga: पठनोयादिति wae: | न faraatar faratyt जपादोनाचरेदधः। वस््ननिश्ोतनं प्रेताः ofcarea पिवज्नरि हि॥ BR २४४ एशस्यरन्नाकरः | ATA AAA AHA: समाचरेत्‌ | न जोणंन न aaa परिक्लिष्टेन वा पेत्‌ ॥ परिवाय्ये वेष्टयिला क्लिष्टेन मलिनेन च । यचच -राचस-्तामि fagfauract गणाः ॥ हरन्ति प्रसभ TAT तस््माहुष्ं समाचरेत्‌ | जपकाले न भाषेत ब्रतहोमादिकेषु च ॥ एतेष्वेवावसक्रन्तु यद्यागच्ेद्भिजोन्तमः | श्रभिवाश्च ततो विप्रं योगखेमश्च कारयेत्‌" ॥ स्तौ-शएद्र-पतितांखेव राखभश्च रजखलाम्‌ | May न भाषेत जपोमादिकेषु च ॥ वष्णोमामोत तु जपशचाण्डालपतितादिकान्‌ । TE तान्‌ ATAVUS ञाता पुनजंपेत्‌ ॥ आचम्य प्रयतो fay जपेदग्रगविदगेने | चङ्कपमणं चलनं श्रपाभितः कुद्याद्‌ाविति शेषः | न केव हि तथा करौ ाक्रमेदित्यनुषङ्गः। करौ पदा शराक्रम्येति गेषः। इति कन्पतसः । एतेव्वेव जपहोमादिषु BINT Wana | वेदमेव जपेजित्यं auraraaafera: | ` तं ह्यस्याहुः पर धममोमुपधर्मोऽन्य उश्यते ॥ बे दमेबेव्याव्रश्छकलतायां एवकारः फलाधिक्छाभिप्रायको वा परमो धष दृलयुपसंइतेः । भरतो म जपान्तरनिषेधः | । । ~ ९ (ख) SR | ग्टदस्थरन्नाकरः। २४५ श्रजिःः- सव्वैवेद पविच्राणि वच्छाम्यहमतःपरम्‌ | येषां sty Wag gaa तमसाप्टताः ॥ श्रघमषेण Tawa: शङधवत्यसतरतृष्माः । GWG: waaay yet माविल्यमेव च ॥ विमलं शिरः सङ्कल्पं विवणे रोहित ततः । भारुण्डानि च सामानि गाचल्यं भेरवन्तथा ॥ श्रतस्‌द्वियमचश्व॑शिरस्तिसुपणे महाव्रतम्‌ | wos: पदस्तोमाः सामानि व्याइतोखतथा ॥ अव लिङ्गा area” TKN AQUA | गोसकश्चाश्चसकश्च CRE च सामनो ॥ जओोण्पाष्यदोहानि रथग्नरश्च अग्नित्रतं वामदेव्यं awe | एतानि जप्तानि पुमन्ति जन्तम्‌ जातिस्मरत्वं लभते य इच्छत्‌ । देवतः देव्नतस्येनस इत्ादिमन्तरः । ser’ घाविव्य जु प्रकाशिका जातवेदम दत्धादि we विमलश्ष्दो हंसः शएविषदिल्यादि । fat: सङश्पः- yeaa इत्यादि Tee: | भारष्डानि यत्ते wu शत्येकविंति मामानि। श्रतदद्धियं नमसते EAGT दृत्येकादशानुवाकाः | १ मूले कस्प्रषाङ्ताः। र स-दुगी दुर्गाप्रकाग्रिका। २४६ ग्रहस्थरत्राकरः। चिखुपणं ब्रह्मसेतुमित्यनुवाक्‌जयं तैत्तिरौ यश्रतौ प्रशिङ्धम्‌ | महाव्रतं राजमं माम श्रभिषङ्गा पुरोज्योति at qa’ tanfe- सामचयं । पदम्तोमाः सामचतुष्क। सामानि याडतोस्तयेति व्याइतिषामानोत्ययेः । अवूलिङ्गा राणे दिषटत्येवमादयः। area गणानान्वामित्यादि क्‌ । URW प्रथमं वाचेऽप्नि मित्यादि | मध्वृचः-मधुवाता दृत्यादि fam गो क्ता सक्र wan यदिाहं यथयान्नमित्यस्यां खचि प्रसिद्धे । इन्द्रस मामन इति एताविद्धेस्त॒ वामेत्यस्याश्टवि प्रमिद्धे। श्रचि-सएतौ चेतान्यधिकानि । यो गियाज्ञवरक्यः-- श्रयोपतिष्ेदादित्यं afg पुष्याच्वितं जलम्‌ | प्रकिपयोदयसूदुत्यं सिचं तच्चच्रित्यपि ॥ हमः प्रएचिषदेतानि शएभानि पावनानि च। एतव्नपेदृद्ं हः Gale समाहितः ॥ गायत्या च यथाश्रक्ि चोपस्थाय दिवाकरम्‌ | विभ्राडत्यनुवाकेन ama पुरुषस्य च ॥ शिरःसङ्न्यन तथा मण्डलब्राहएणन च । fering मौरंख aay शक्रितः॥ जपयज्ञो fe awe: मन्वेदेवप्रणोतक्रेः | पवित्ैविविधेखान्येग॑द्यो पनिषदा तया ॥ १ (ग) न्योतिरोन्धम। +2 (क) खुद्धोपनिषदा। ग्हस्थरनाकरः | २४७ श्र्यात्मविद्या विविधा भप्तव्या जपलिद्धये | प्रदकिणं anwe समाटत्योपविश्य च ॥ दर्भषु cache: स्यात्‌ ara: प्राज्ञलिः स्थितः | अधयायेस्तु यथाशक्ति मरह्मयजनं समाचरेत्‌ ॥ विभ्राडत्यादयः सप्नदश् चः । पुरुषसुक aves darfz agree: शिरःसङ्कन्पो यव्नायतो दूरमिन्यादि। मण्डलब्राह्मण तदितन््मण्डलं तपतौत्यादि चयो विग्र तिकण्डिकाः | ferrari खचम्बाचमित्याद्याश्चतारोऽष्याया दति पारिजातः। शरधयेतिमन्प्रदाये दिवापठनौयेः शतरुद्रादिभिरिति कन्पतरः | अन्येरिति मौरे्न्तेमिचस्येत्यादयेः। पवित्रः यदेवा cane: THR जोवब्रह्मणोरेक्य तत्‌प्रकाश्रको वेदभागो शद्योप- निषदः | बौधायनः, श्रप stem दर्मव्वामोनो दर्भान्‌ धारयमाणः माविरौँ Wana आरवत्तेयेत्‌ | namat ऽपरिमितशृलो वा दशावराम्‌ | aaa दशरत Be शतादर्न्वागपरि मितन्वम्‌ | मन्‌: ऊकार प्व्विकाम्तिस्नो महाव्याइतयो ऽव्ययाः | विपदा चैव गायको विज्ञेया ब्रह्मणो qaq ॥ ama ऽशैन्यशन्यताम्ब्ौ णि वर्षाष््रतन्द्रितः | म ब्रह्म परमभ्येति वायुतः व्वमृ्तिमान्‌ ॥ एता याहतिडिता गायनौ, वायुखतो वायुवच्छोत्रक्रियः | २४८ ग्यदस्यस्न्ाकरः | खमूत्तिमान्‌ thease एतेन Nada ag परमन्येतौल्यथेः । यदा खमूर्तिमान्‌ क्ञानादिविगेषदणशन्य द्यः | तथा,- ए काचर परं ब्रह्म प्राणायामः परन्तपः | साविव्यम्त॒ परं नास्ति मौनात्‌ म्यं विभिव्यते ॥ चरन्ति wat रदिक्यो जहो ति-यजति-क्रियाः | ; अचरन्व्षर Ha ब्रह्मा चेव प्रजापतिः ॥ चरन्ति विनाशिन्यो भवन्ति श्रच्रमोकारः तस्य मोकच्तफल न॒ चरतोत्यच्तरं प्रजापतित्वश्च प्रजाप्रतिपादकतेन ॐकारस्य बोध्यम्‌ ॥ WATS ब्रह्मलम्‌ | यमः-- षयः Be far परमकं ag fare परमकन्तपः | उपवासान्‌ परं किम्बे fad मोनादिगरिथते ॥ यम उवाच SRT: परम ब्रह्य प्राणायामः परन्तपः | मावित्यास्तु पर नास्ति मौनात्‌ मत्यं fafa ॥ अङ्धिरा- प्रणवाद्यास्तया वेदाः प्रणवे qaafear: | WHA परम सव्वमभ्यसेत्‌ प्रणवन्ततः ॥ प्रणवे नित्ययुक्स्य व्याइतौषु च मप्नसु | चिपदायान्त्‌ गायत्यां न भयं विद्यते कचित्‌ ॥ श्ङ्खः- खाविज्ोजण्यनिरतः खगेमाप्रोति मानवः | सा विचोजायनिरतो atetarag विन्दति ॥ ग्टष्स्थरनाकरः | २४९ AMIGA चातः प्रयतमानषः | maa जपेद्धकया सव्वेकल्प्षनाशरिनोम्‌ ॥ मो च्तो पायस्तत्रबोधः। याज्नवसकयः- वेदा श्रय पुराणणनि सेतिहासानि शक्रितः। जपयन्ञायंसिद्यय विदयाञ्चाध्यात्पिकौश्पेत्‌ ॥ मनुः-- जअपेनेव तु मेसिद्यद्ाह्यणो नाच ava: | कुर्यादन्यन्न वा कुर्य्यानोचो argu उश्यते ॥ faa श्रादित्यः तदेवताका wa मेज सावनो तत्‌- प्रधानो ब्राह्मणो नित्यं माविचरौजग्यनिरतः, wat aa: । वशिष्ठः- aurfaatgar धूतो हविषा चैव aaa | एव जप्यपरो faa मन्त्रयुक्रः सदा द्रजः ॥ अञ च ममम्तवेद्‌ाध्ययनवता च्रादातारभ्य बेदपाटेन खाध्यायः करणयः | एकदे श्ाध्यायिना पुरषद्धक्रादिपाटन माविजोमाजा- ष्यायिना पुराणपाटठेनेति व्यवम्येति पारिजातः | याञ्जवसूक्यः- श्राकयावकभेच्याणि प्योमृलफशानि च । दयि सर्पिस्तथा gra: प्रशस्ताः दयत्तरोत्तर ॥ wat Waray मेयं anaafa च । एतान्यमुत्रतान्याङ्ः शस्तानि woe fT ॥ २५० ग्टहस्थरनाकरः | श्रनश्रावितान्तरा ईषदसिद्ध श्रोदनखरुरिह पृम्बवाक उपान्तस्याभिमवाक्ये भेच्छम्योपादानसुत्‌ कषबोधनार्थम्‌ । विमं aueq । दवियान्नानि यवादौनि। अनुत्रतानि जप- ब्रतस्याङ्गानि। (काम्योनेमित्तिकजपविधि विषय शचेतत्‌ | नित्यजपे पञ्चयज्ञावग्िष्टभोजनविध्ननुरोधात्‌ । श्रच्र श्राकाटौनां विकन्पः | भच्यविगरेषेण जपारम्म एकादश्यु पवामोऽपि न कर्तव्य दति प्रकाश्रकारमतमनादेयम्‌ । न द्यत्र रागप्राप्नभोजनं विधोयते | श्रपि तु नियम्यते aay जपम्रत्तो यदि YR तदा शाकादिक- मेव | नतु भुक्त waa दति भोजनस्याविधानात्‌ | नर सिंहपुराण,- दर्भेषु दभपाणिः मन्‌ wee: सुममाहितिः | प्राणायामन्त्‌ gala ययाग्रक्रिमतद्धितः ॥ जपेदहरहः स्नाता मावि्ों जपते द्विजः | श्रय पुष्पाज्ञलिन्दला भानवे ऊङ्धंवाहकः ॥ उदयश्च Wad चिच तद्वक्ृरित्यपि | प्रदकिणमु पाटरत्य ama] ततः प्रभुम्‌ ॥ पित्यषिगणदे वादन ङ्खिः मन्तरपयेत्ततः | ॥ इति गण्दम्यरन्नाकरे जपतरङ्गः ॥ ग्टहस्थरनाकरः | २५९१ अथ तर्पणविधिः। तच विष्णः, -- सातश्चाद्रौवामा देवषिपिहतपेणममःख एव Baia | परिव्नितवामाश्चेत्तौयतोरमुत्तोय्ये । यान्ञवह्क्यः -- जाला देवान्‌ पिद सेव तप॑येदच्येत्तया | देवान्‌ ब्राह्मणादोन्‌ अर॑येत्तजिद््न्तेः पुष्याचतादिभिः। पिदंख श्राद्धेन । शातातपः, तपेणन्त्‌ एएचिः कुर्य्यात्‌ प्रत्य स्नातको दिजः | दि वेभ्य खषिन्यश्च॒ पिटभ्यञ्च यथाक्रमम्‌ ॥ एविमन्तरलानादिनाऽपि । प्रतयदमिति वचनाश्जित्या धिकारः | विष्णपुराणे,-- Whaat: स्नातो देवषिंपिदढतपण्म | तेषामेव हि तौर्यन कुर्वति सुममाहितः 1 तेषां दवपिद्णाम्‌ | कन्दो गपरिश््टि काल्यायनः.- यवा द्धिम्त्पयेद वान मिला ङ्खिः fagafa | नामान्त तपयामगेति आद्रावोमिति च नरवन ॥ बरह्माणं विष्णं सद्र प्रजापतिं टवान्‌ क्रन्दामि वेदान खषोौन प्राणानाचार्य्याम्‌ गन्धरव्वानितराचा्य्यान मम्बत्‌मर मावयतं ठेवो- ग्रो देवानुगान्‌ नागान्‌ मागरान्‌ पव्वेतान्‌ मरितो.नगान्‌ २५२ प्रहस्यरनाकरः। दिथान्‌ aqura यक्षान्‌ रचांमि पिश्राचान्‌ सुपर्णान्‌ शतानि पन्‌ वनस्यतोन्‌ Haha चतुव्विधमिद्युपवोतो । प्राचोनावौतौ यमे यमपुरूषं कव्यवालं नलं सोमं यममय्येमनन्तया श्रभ्निववात्तान्‌ aftag: मृत्‌ मत्‌ । we खान्‌ पिन्‌ मातामहादौ निति प्रति- पुरुषमन्यसेत्‌ । च्येष्टभ्रा ट-श्वश्र पिटव्यमातुलां ख माद पिदवश्यां | ये चान्ये मन्त उदकमरन्ति तांम्तपयामि इत्ययमवमानेऽश्नलिः | श्रय ata: | Sal ययेच्छच्छरद्‌ातपात्तैः qa: पिपासुः चुधितोऽलमन्नम्‌ । बालो जनि जमनौश्च बालं योषित्‌ पुमांसं पुरुषश्च योषाम्‌ ॥ तथा श्ूतानि aaife स्थावरानि चराणि च । विप्राददकमिश्छन्ति सर््भ्यदयकाङ्खिगणः ॥ | तस्मात्‌ सदेव करन्तयमङुष्वेन्‌ महतेनसा | युज्यते ब्राह्मणः कुव्वेन्‌ विश्चमेतदिभन्तिं हि ॥ पुराणानिति तु आराचाय्येविगेषण, प्रतिपुरुषमभ्यसेदिल्यनेन पिजादौमां याणां मातामहादौनां - चयाणामुद्‌ काश्नलिरावन्तंते TM | जपानम्तरः योगियाज्ञवरुक्यः- तज सन्तपंयेदवानृषौन्देवगणां स्तया | । ्रह्माणन्तपयेत्‌ gai fad दर प्रजापतिम्‌ ॥ ` देवाग्डन्दांसि वेदां witga तपोधनाम्‌ । ग्दस्यरन्नाकरः | आचायासेव गन्धवान चार्ययानितरास्तथा ॥ तथा देवानुगाज्नागान्‌ मागरान्‌ पव्वेतांखथा । सम्बत्‌ सर सावयवं देवौर सरमस्तथा ॥ सरितोऽय मनुश्च यचाचकामि रेव fe । पिग्राचांख॒ सुपणाश श्धूतान्यय पशुस्तथा ॥ ' वनस्यतोनोषधोख तयाम चतुब्िघम्‌ | श्रन्ारस्धेन मयेन पाणिना दचिणेन तु ॥ ष्यतामिति ama area तु प्रणवादिना | WAY HUAI च कु्ान्‌ एभान्‌ ॥ प्रागयेषु खरान्‌ मम्यक्‌ दचिणारेषु वे पिन्‌ | सव्य जानु ततोऽन्वाद्य पाणिण्धिं दकिणमुखः ॥ तिङगेखशपेयेनमन्तः vain foanotmer । मातामहांख्च मततं Agar तपेयेदुघः | प्राचोनावोद्युटकन्तु प्रभिशचेदे तिलान्वितम्‌ ॥ ayga परजिश्चेत तिलान्‌ मंमिभ्रयेष्लले । श्रतोऽन्यथा तु मयेन तिला org तरिचलणेः ॥ efau पिहतौर्यंन जलं मिशचेद्ययाविधि | दचिणेनेव ata पिढतौचंसमौपतः ॥ तिलानामण्यलाभे तु सुवणेरजतान्वितम्‌ | तदभावे निषिशचतत eigen चाऽयथय ॥ HAW नलं मोम यममय्यैमणमया | श्रद्निष्वान्लाम्‌ सोमपा aw afeag: पिट्न्‌ ॥. Rue २५९ ग्टहस्थरनाकरः | यदि व्यान्ञौवपिटक एतान्‌ feara fag सथा | येभ्यो वापि पिता दद्यात्तेभ्यो वापि प्रदापयेत्‌ ॥ एतां ख वच्छयमाणांख प्रमोतपिदको दिजः । वष्ुद्रस्तया दिवान्‌ नमस्कार स घा ज्वितान्‌ ॥ एते सर्वस्य पितर एष्वायन्ताश्च मानुषाः | श्राचार्ययान्‌ fognary पिदढप्रशतिनामतः ॥ weg दे यमुदकं fant प्रौ तिवद्धनेः । जदोरतामङ्गिरमस््ायन्विलय्ण मित्यपि ॥ पिदभ्य इति ये चह मधृवाता दति ws | पिन्‌ ष्यायन्‌ प्रभेदे tara यथाक्रमम्‌ ॥ eurafafa च fay ततः प्राञ्जलिना ततः | नमो व दति जवा वै ततो मातामहान्‌ wala ॥ तपेयेदानृशंस्यायं we परममास्ितः | माता माटस्लसा चेव मातुलान पिरसमा ॥ दुरिता च खसा चेव शिव्यलिंगश्चातिवान्धवाः | नामतस्तु खधाकारेस्र्याः Tyan: ॥ waa जलन्दद्याश्नान्यवं कदाचन | qa खूपितर स्याः पञ्चादन्यांञ्च॒त्ैयेत्‌ ॥ मास्तिक्यभावाद्यश्चापि न तर्पयति वे सुतः | पिवन्ति देहनिशरावं पितरोऽस्य जलार्िमः ॥ WUT GAIA gaa: याज्नवस्कयसितायां ा्परकरणल्िखितेजििशेदेवा a waa, enm@r इत्यादि ग्टहस्थरनाकरः | २५५ मन्तैः, तशिङ्गेः उदौरतामङ्गिर दत्यादिभिः पिदप्रकाशक्गेः। इन्दो गातिरि क्रपरमेतत्‌ ॥ शङ्गः । खातः कतजपोऽनार्व्वानुदञ्मुञ्च तोयेन दियेन देवानुदकेन तपेत्‌ | श्रनार्ज्जानुरिह जानुनोरन्तःकतदप्तः। चकारः प्रञ्मृखतां ममुचिनोति । पद्मपुराणे- ब्रह्माणन्तर्पयेत्‌ पन्यं विष्णं श्रं प्रनापतिम्‌। देवा यच्वास्तथा नागा गन्धर्व्वाप्सरमोऽसुराः ॥ कराः सर्पाः सुपर्णाख्च तरवो ‘say: खगाः । विद्याधरा जलाधाराम्तथेैवाकाश्रगामिनः ॥ प्निराहाराख ये Nar पापे wa carga a1 तषामाप्ायनायेतहौयते afar मया ॥ शतो पवोनो देवेभ्यो नोवोतौ च भवेत्ततः | मनुखांम्तपयेद्धल्या षिपु ्ागृषौस्तया ॥ सनकश्च wy ठतोयस मनातनः | कपिणक्चासुरियैव वोढुः पञ्चशिखप्तथा ॥ सव्वं ते afaarara महूनेनाम्बृना मदा | मरोचिमश्चङ्गिरसौ ger Gey क्रतुम्‌ ॥ प्रचेतसं afwey wy नारदमेव च। देवाम्‌ ब्रह्मदषौन्‌ सर्वान्‌ तपंयेददतोदकरः ॥ १ (ग) जम्भगाः। र (ख) पुस्तक निराधागाख'। २५६ ग्एदस्यरन्नाकरः | ्रपषव्यन्ततः शला सव्यं जानु च aas | अग्निव्वान्तांस्तथा dara ₹विश्मन्तस्तयोश्मपान ॥ सृकालिनो afeae: तया चेवाञ्यपान्‌ पुनः | तपेयेच्च पिन amr सतिलोदकचन्दनेः ॥ दभपाणिस्त॒ विधिना cata तपेयेत्‌ पुनः | पिश्रादौनल्ञामगोतेण तथा मातामहानपि ॥ ana amr विधिवदिमम्मन््रसुदोरयेत्‌ | ये ऽवान्धवा वान्धवा ar येऽन्यभन््मनि वान्धवाः ॥ ते र्निमखिलां यान्तु ये चास्मत्तोयकाङ्किणः\ | अचर देवाम्त्यताभित्यादिवाक्येहुवादौनान्तपंणन्बिधाय देवा- यच्चास्तथा नागा इत्यादि मन्त्रसरणङुर्य्यान्नतु मन्त्रपाठः । खाने ध्यानमाच, विनापि, यया- वाऽनेन au ठेवादितपेणन्नयागध- वाक्चाऽखरसात्‌ ॥ fatal च भवेत्तत दति वचनात्‌ खषितपंणे नोवोतमिति भ्रमो हेयः , नोवौतस्य मनुखघष्षेयेनेव तत्र तोके: । केचित्‌ पुनः-शभ्रय नौवौतौ खषोंस्तपयामोति बौधायन- दश्रेनान्‌ मरौच्यादितपेणेऽपि नौवौतमेवाङः । तपंचेदकतोदङ्े- रिव्यजाचतपदं यवपरं यवा ्विस्तपेयेदिति परि शष्टदर्भनात्‌ । अतो दिव-्छपितपेणे यवा नियताः । fuente तु तिलोदकमिति aw लच्राभिघानात्‌ fae नियनाः। निं्ानामप्यलामे तु सवर जताजितमिव्यभिधानाज्तिलाभावेऽपि तपंणम्भवल्येव | ९ (क) (ख) ये च्ाक्मन्तोऽभिवाञ्कति। ग्एस्थरनाकरः। २५७ कात्यायनः, बरह्माणं तपेत्‌ पूवे विष्णं इद्र प्रजापतिम्‌ | देवाग्न्दांसि वेदांश्च कूपोयेव तपोधनान्‌ ॥ maga गन्धर््वानाचार्य्यानितरासया | म्नत्‌सर सावयव देवोर परमस्तथा ॥ तथा देवानुगान्नागान्‌ मागरान्‌ पव्वेतांस्तथा । सरितोऽय aquig agate चेव fe ॥ पिश्राचांञ्चैव शतानि तथा रेव परश्नपि । वनस्पतौञखो षधोख तग्रामश्चतुनििधम्‌ ॥ दयता मित्यो इर परन्वेकम्‌ | तथा atatat मनुखान्‌ | मनकञ्च wey ठनतोौयश्च मनातनम्‌ | afaagrafraa ag पश्चशिलन्तथा ॥ ततो ऽपमयं तिलमिश्रम्‌ | AWS नशं मोमं यममय्यैमणन्तया ॥ श्ररिषवात्तान्‌ मोमपान्‌ afeazy यमादके | यमाय धश्मराजाय Baya चान्तकाय च। वैवस््रताय कालाय मन्वे्रतच्याय च ॥ शओोडम्बराय प्राय Mara परमेष्ठिने | टकोदराय चित्राय faaynra वै नमः॥ wane तिनेम्िशराम्तों स्वोन्दाव्वलाञ्नकोन्‌ | यावश्लौवृतं पापं तत्‌च्फादेव नश्यति ॥ जोवितपिदकोऽणेतांस्तपयेख तयतरः ॥ 17 २५८ ग्रस्थरन्राकरः। -उदौरतामङ्गिरष श्रायन्त न ऊ्लंमिति । fama दति ये चेह मधुवाता इति त्यचम्‌ | जपम्‌ परसिशचेततृ्य्वमिति जिः नमो व दश्य॒क्का॥ मातामहाचाय्येश॒हुभि्वान्धवा अपिता देडाद्रुधिरं पिबन्ति श्र पाठक्रमेणोव we wa पूव्यमिद्यक्रेकेकमेव ब्रह्मादौनां age vag पर्ेकसेव उष्यतामिल्योद्धार पृषे समध्यते । पुराणनिति दतराचाय्यैविग्रेषण सावयवं दति सम्बत्‌सर- विश्रेषण। यथा tanga: (?) । चतुष्विधमिति ्तय्रामविग्रेषणं माकाङ्ख्वात्‌ । ततो नौवोतौत्यभिधानात्‌ पम्ैमौत्‌खगिकमुप- वौ तिलं ब्रह्माच्यानुपवौतौ तपेदिति योगियाज्ञवखक्यव चनात्‌ | श्रच देवनपेणानन्तरं ब्रह्मकषितपेणभित्यन्ये | देवतपणानन्तरं त्प॑णमिग्यनुटत्तो- मरो चिमल्यङ्गिरसौ Gee Gay क्रतुम्‌ | प्रचेतसं afaey शगु नारदमेव च ॥ tfa याज्जवरूक्यवाक्या दिदं कन्पाम्नरमेवेत्थन्ये | कव्यवालो नल इत्येक एव देवतेति कल्पतरुः । तश्च कव्यवालादयो दिव्या vat cia गोभिलवखनाद्‌ यक्ष, waa कव्यवालं नलमिति कामघेनौ TZ: | एतान्‌ दिव्यान्‌ पदिन्‌ कष्यवालादौन्‌ | TAT: प्रष्टतपिढकः | Maafaenerty पितामहादितर्पणं faeufaarfers | येभ्यो वापि पिता दद्यात्‌ तेभ्यो वापि प्रदापयेत्‌ । दति यो गियाज्ञवश्वधव चनात्‌ | अज पि्रादितपेणे जलाश्नलिजयं यमतपेण तथा दश्र॑गात्‌ | ग्टशस्थरनाकरः | २५९ एवश्च दिबपिदत्पणेऽ्शञ्जलिजयं तद्धकनोकलात्‌ । एक्रैकस्येति तचापि सम्बन्धाद्द्धा दि तपेणे मनुग्यतपणे चाट्न्तौ मानाभावादेक एवाश्नलिः ¦ केततिदिष्णुपुराणकच्ये-- चिरपः प्रौ णनार्थाय देवानामपसष्वंयेत्‌ | दति दशेनादेवतपेणोऽपश्जलिचयमेवाह्ः | तन्न पिटवन््ाठमातामषाजिनि प्रतिपुरषमग्यसेत्‌ | ति इन्दोगपरिशष्टे षरपुरुषमाचेव्वाश््तिदग्ेनादिति पारिजातः | वस्तुतस्तु कज्पान्तरतेव तस्य स्न तपेणपचेऽपि एक एवाश्नलिः। बतो ्नलाश्नलो नित्यादि-यमोक्ञ्च षटपुरुषमाजविषयम्‌ | उदौरतामङ्किरस दत्थादिमन््नवकस्य पित्रादि जिकाश्जलणिमवके सम्बन्धः | जपेन्मन्त्ान्‌ ययाक्रमानिति योगियाश्नवल्कयवचनात्‌ | ्त्यकाश्नलोनां देयवान्मन्त्ाणामपि ada प्रकागश्नशरक्रः । मर्त च सर्व्वान्वये आटरत्तिप्रसङ्गात्‌ । एक्रकमन्त्रपाठानन्तर- मेकेकाश्नशिदानं ward क्ेमल्निपातमयात्‌ | श्रतएव जपन्निति वत्तमानसामोष्यान्‌ न तु मन््रपाठकाश ण्व सेकः, गोबादुद्वारणस्यावयवत्ात्‌ । न च मन्त्रात्‌ प्रागेव शक्यमिति युक्रम्‌ | यच्चा ञः वाक्यमाजेण तर्पणमादौ उदेरतामिल्या टि मन्ते waar पाठटकाल एव म्तोवगतवददृष्टानुमितिः। तदपि न कर्मान्तर कच्पना पत्तेः । मन्ते यमुदकमिति satura | देष्यध्वमिति भिरिति fuufesafafa मिणितमुदिश् २६५ ग्टदस्थस्न्नाकरः | ह्यध्वमित्यनेन वार चयमुदकं देयमित्यथेः । न तु Wea मेतददृष्टायेला पत्तेः vfagfeasare मातामहादिन्ये तु नम व दृदयकत्यभिधानादेकवारजेव मन्त्सुचचाय्ये तपेणम्‌ | परश्शचेदिति श्रवणाव्नलसेकमात्च तपेणं न पिहनुदिश त्याग इति भ्रमो हेयः | नाम-गोच्र-खधा कारेसतप्याः स्यरनुपूव्वैशः एवन्देवादि- इति योगियाज्नवषटक्यात्‌ त्यागच्येवावगमात्‌ ल्पेणेऽपि त्याग एव qeaa निर्देशात्‌ । अच त देवत्पणे- दुशं वाक्यं । ॐ ब्रह्मा दग्यतामित्येव प्रतिदेवं ana बह्वचनान्तश्रतदेवादिमम्बन्धे चार्यादङ्व चनम्‌ | मनुब्यतपैणे तु ॐ मनकसतृ्यता मित्येवं वाक्यं दिव्यपिदटतपेणे तु ॐ कव्यवाशष्तृणतामिदं जलं AG खधा नम Tad वाक्यम | तपयेश्लमस्कारस्धान्वितमिति याज्ञवल्क्यवचनात्‌ । पिट तपण तु ॐ agate: पिता wqganat टष्यताभिदं जल aa सधा दति वाक्यं | श्रनामुकगोत्रः श्रह्मत्‌पिता दति कित्‌ । तन्न । प्रयोगे क्रियमाणे ऽस्नच्छन्दप्रयोगे मानाभावः पिद्रपटस्य सम्बन्धिरूपतलारेव^ तल्लाभः | । गोभिखलः,- ममो WEG, नमो ब्राह्मणेभ्यो नम wit मम weap नमो देषेभ्यो नमो aaa च, नमो वेशख्वणाय we जाय च । aft: प्रजापतिविशचेदेवाः गकारो वषट्कारो महा- “१ (ख) सम्बन्धिन्दादेव ‘ । | पयहस्थर्लाकरः। ade areaat गात्रौ सावित्रो सरस्वतौ ब्रा वेदा देवा खषयः इन्दांसि आचार्यौ यज्ञोऽध्ययनं । grasfaat भ्रन्तरौराहो- राचाणि समुद्रा amt गिरयः केचाण्णोषधयो वमस्पतयो मागा वनानि वसवो रुद्रा श्रादित्धाः सिद्धास्साध्या मच्तजाणि, ग्रहा बलानि च fama यक्ता रचांसि गन्धर्वा ञचाएटरस्ृ्ा से वमादयः afa gam तपिताः | वाणायनिःपाचयसुनिर्व्यासोऽय भा रिम्तया | गौधुष्डि्गौधुनरि ख भगवानौ पवन्यवः ॥ करोटटिमेश्रको गाग्या वा गण्डस्तयेव a | gyfa: शालिरो चञ्च ज्ेमिनिख sates: | एते च सामगाचार्य्याः @fagay तपिताः | श्रटिर्मालविः कालरविः" ATTA टषा णकः | रुर्किञ्चाय समवाङ्रगस्तयो वषट्‌शिरा" ङञ्जसेव Zia प्चनकन्तारः स्वस्तङकुवयनत्‌ तपिताः | जअयापसयेन पाणिना | वालायणौ nat कययवालादयो दिष्या यमाः | सखधा नमोऽन्तेन Wa पिढतस्तरोन्‌ Are! तत्‌ पन्नौख पिढतरपणं । सनकादयञ्च नोवौतोति AAR: | aufa विष्णुपुराणे ्वितपेणे न प्रालोनावौतिवं विहित तथापि वाणायण्ा दितपेरे गोभिलमते प्राचोनावौतिवश्ूपपिढ- भ्-एव प्रतिभाति । अतएव दकिणासुखलमपि तत्‌ | वाणा- १५ (क) स्वायगौः। २ (ग) Hawa! द (ख) कालवरिः। ४ (ग) tefaer | २६२ ग्दस्थरनाकरः। यश्छादितर्पेणे पिज्रादि विधिरेव । एतच्च तर्पणं गायचौजपतः प्राक्‌ कन्दोगानामेव दरष्टयम्‌ | यदाङः,- शराक्षवने च तु संप्रा गायन्नौजपतः पुरा । AGU Haq: पात्‌ स्ञानमेव ठया भवेत्‌ ॥ नामगो चसखधाकारे्तणौ THAT यो गियाज्ञवल्क्यः,- माता areaer चेव मातुलान पिटसखसा | दुहिता च खसा चेव शिव्यिगज्ञातिवन्तैवाः ॥ विष्णुपुराणे, चिरपः प्रोणएनार्थाय देवानामपवण्नंयेत्‌ | षोणाञ्च यथान्याय सहृच्चापि प्रजापतेः ॥ fagut Duarte जिरपः प्रथिकौपते | पितामडनभ्यञ्च aur पमरोणयेत्‌ प्रपितामहान्‌ ॥ मातामहाय तत्‌ पिज तत्‌ पिरे च ममाहितः | दद्यात्‌ fate aaa काम्यं चान्यच्छण्व्व मे ॥ माच FATA तन्मा FTIR तदा नृप | Ua मातुलादोनां मिभख्िग्धाय ग्छभुजे ॥ ददश्चापि जपे दधुरुदयाखमये मुप । उपकाराय तानां हृतदेवादि तपेणः ॥ देवासुराश्तया मागा यक्ता गन्धग्वैरालसाः | ` पिशाचा qwat: fagr: कुप्माष्डास्तरवः खगाः ॥ गट हसधरनाकरः | २९१ जलेचरा श्ठमिग्रया वाय्वाहाराञ्च जन्तवः | परी तिभेते प्रयानधाश्र महत्तेनाम्बना सद्‌ा ॥ नरकेषु VAY यातनासु च ये fear: | तेषामाणायनाैतहौयते सलिलं मया ॥ ये ऽवान्धवा वान्धवा वा येऽन्यजन्मनि वान्धवाः । ते afrafaat यान्त ये चास्नन्तोयकाङ्किणः ॥ माचादितपेणे काम्यलाभिधानं फलविगरेषकथमाथे fama तु सत्यनुमारात्‌ | यो गियाज्ञवरक्यः,-- दत्वा WAG सप्त SUIS VAST | धमराज wafer wae: प्रञुच्यति ॥ श्रनङ्घाभ्यदिते काले erg चतुदेगोम्‌ | ala: सत्यं तु यमं स्वपापेः प्रसुश्थते ॥ यच कुच च agi हि लावा ameqenta । सन्ये धर्राओनं मुच्यते मन्येकिष्विषेः ॥ यो भियाश्नवत्क्यः,-- सवरणभ्यो जलन्देयं नान्यवणं कदाचन | पारस्करः, wey न aa शद्रश्येवौडंदे हिकम्‌ | शद्रे ब्राह्मणस्यापि विना पारमवात्‌ कचित्‌ ॥ ाङदेहिकमिति खामान्यनिदंगरात्‌ श्र्धादिपरिपडोऽपि। पारण्वो ब्राह्मणच्छुद्राया्त्‌पन्नः | wat यदापो daw दाता रेव जे खितः । ` २६४ ग्हस्थरत्नाकरः | au agiad ata नोपतिषति कश्वित्‌ ॥ एतेन जलस्थो जल एव तपणजलं fetq ॥ WRG mea एव तपंणललं चपेन्‌ ॥ , तथादि Way: नोदकेषु न पात्रेषु न कद्ध नैकपाणिना | नोपतिष्ठदि तत्तोयं यन्न शमौ प्रदोयते ॥ बौधायनमते तु म्यलम्येनापि तपैणजलं जल एव प्रकतप्नयम्‌ | वामःपरिधानानन्तरं चतः पञ्चभित्रह्मयज्ञर ्गिरेवाप् यथोत्तरं देवान्‌ पिद्न्‌ तपयन्तौत्यपामेव तपेणजन्लप्रचपाधिकारात्‌ | yan तु- जलममोपम्येन तपेणजनं जल एव प्रकिपेत्‌ | उद्धतजलेन तु स्थले तपेणजलप्रेपः । तद्विषयमेव प्रागयेषु खधा दृत्युक्रमिति स्थापितम्‌ । तन्न । उदके नोदक कुर्य्यात्‌ fomagq कदाचन | sale च प्ररचौ दे कर्य्याद्‌दकत्पेणम्‌ ॥ दति mPa जलस्यतपेणं aga नोदकेष्विति पुनरूदकनिषेध स्तो रम्थस्यायि जलप्रचप इति । [तन्मते ग्यलस्येनः wera we एव जलप्रचेपः | बोधायनमतेन तु म्यलस्येन जल एव जल yeu टति।] विकल्प vara भाति, शाखिभमेदाद्वा मतदय ज्ञेयमिति केचित्‌ | सुमन्तः, wait तु चिपेद्रारि जलम्थो zfeurga: | १ (ग) पुस्तके [ 1] चिद्ितांशः पतितः। ग्टदहस्यरृन्नाकरः। २६५ ( यो गिया ज्ञवल्क्यः,-- यदा श्रुति जलं वा Brees देवताः पिन्‌ ।) श्राकाशमिह जलोपरिभागः ॥ का्ष्णाजिनिः,- देवतानां पिदरणाश्च जले दद्याव्नलाञ्जलिम्‌ | श्रसस्तप्रमोतानां स्थले द द्यान्नलाञ्नलिम्‌ ॥ यो गियाज्नवरक्यः,- यदा प्रविजलः वा स्याद्‌ दके saat: fuga | तपैयेच्च यथाकामम्‌ wa प्रतिष्ठितम्‌ ॥ उगनाः,-- न वेष्टितशिरा न हष्णकाषायवामा देवपिदकाय्ं कुर्यात्‌ | we, नेष्टिका्ति पितुम्तपेयत्‌ । बापौतड़ागोदपानेषु मप्र पञ्च चौम्‌ वा पिण्डानङकत्य पितुमतपयेत्‌ way विष्डोद्धारोऽमामर्थ्याटिना-आ्रवनसरानाभावेऽपि AU कुव्वेता प्राक्‌काय्म्तपेणस्या गतवात्‌ । WMATA लु तदङ्गलादेव प्राृतलात्‌ प्रसङ्गन्यायान्‌ तपेणाङ्गतया पुनन ATA: । यथयामह्यश्चाच । पिहतपेणे यो गियाज्ञवष्क्यः,- पराचोनावोत्युदकं प्रभिश्चेदै तिनान्वितम्‌ | auga प्रभिशचतत्‌ तिलान्‌ वे मिश्रयेष्लले । १ (ख) ऋनुचिम्थनं | add गएदस्यरल्नाकरः | श्रतोऽन्यथा तु waa तिला याद्या विचच्चणेः ॥ चुदधतोदकेन तपंणन्तदा wears एव तिल्प्रखेपः, जला- श्यभ्जलेनेव तु तर्पणे वामहस्तेन तिलयदणमित्ययेः | तथा,- दचिणे पिढतोचन जलं सिशचे्याविधि | दकिणेनेव away पिदतोचंसमौ पतः ॥ efem करे | arsatinfa:,— नाभिमाचे जे fear चिन्तयेदूद्ध ara: | श्रागच्छन्तु मे पितर टमं गरडन्वपोऽश्जशिम्‌ ॥ यमः,- Tala जलाञ्नलिं caeaqent ततः | गो्टङ्गमाभसु धत्य जलमध्ये जलं चिपेत्‌ ॥ पिचादिषटकजलाश्जलयः क्रमेण agate) जलमध्य दति पचप्राप्नानुवाद्‌ः | मरोचिः.- सुक्रहमाश्च दातय सुद्रान्तच न zed | वामहस्ते तिला ग्राह्या gat wed दक्लिणम्‌ ॥ सुक्र्सं प्रसारितशस्तं थथा waa दातव्यं मुद्रा न तष्णन्यङ्ग्सुद्रया तोर्यावरोधं बुरय्ादित्य्थः। gar wae efau ईति efana तिला न याद्या TARA । तिलानामप्यलाभे तु हिरष्छरजतान्वितम्‌ | तदभाषे निषिच्‌ दर्भशयनबेण वा पुमः ॥ LEULATHT | २९७ रजते मनसा यायात्‌ सुवे इसनिः्तम्‌ | तिलेषु च चणं गच्छेन्नासेषु दिमुष्त्ततः | दं angen मन्तयुकरन्तदलयम्‌ | रजते रस्तसम्बन्धे रूप्ये एवं सवणा दिष्वपि मनसा ददानि famratan यायात्‌ fagfafa गेषः। अचर पूर्वपू्वाभावे इन्तरोत्तर विधिरिति भमो वाक्छान्तरविरोधाश्न arg: । तिला- dare ससुदितानामभामे करमेरेकेकोऽयुपादानं कायेमिति दणेनाचंमिदम्‌ | एवश्च | विना रू्यसुवंन विमा arafaeeaer | विना दर्भैश्च aay पिदृणान्नोपतिष्टते ॥ tfa श्ङ्खवचनं रूप्यादौनां स्व्॑षामभावे न हयोकरेशाभातेऽपि | शङ्खः, सौवर्णेन तु पाण राजतेगौडुम्बरेण च खड्गपाचेषा शकुना वादकं fade स्ुशन्दद्यान्‌ | शङ्कुः सुवणंकौलकः । एतच्च वचनं सति सम्भवे | तथा.- Raa सड यदन्नं चौरेण मधुना तथा । तदष्यख्यतां याति पिद्रणाम्त तिशोदरकम्‌ i पिदरमौतासु मनुः,- अपि नः म कुले यायात्‌ चो नो दश्चाष्जलाश्नक्ोन्‌ । ` भदोषु बहतोयासु तलासु fares: ॥ ads _ ग्ददस्यरल्नाकरः) खानानन्तर WE: — उदकस्याप्रदानाद्धि लानश्रारौन्न पौड़येत्‌ | यो गियाज्ञवख्क्यः-- , यावहेवानृषोंखैव पिदद्ेव न तपयेत्‌ | तावश्न पौड़येदस्तं येन खातो न वोदकैः ॥ न ॒वोदकैवस्त्ोद क्न तपेयेत्‌ । तावन्न पौड़येदस्तमितिसम्बन्धः | निष्योड़यति यः पूर्वे aaa तपेणात्‌ | निराशाः पितरस्तस्य यान्ति देवाः महर्षिभिः ॥ पराशरः, जलमध्ये तु यः कञिद्राद्यणो ज्ञानद्‌व्वेलः 1 निष्यौडयति तदस्त स्रानन्तस्य ठया भवेत्‌ ॥ यो गियाश्वर्क्यः,- वस््रमिष्यौ डितं तोयं स्नानस्योच्छिष्टभा गिनाम्‌ | भागधेयं श्रतिः प्राह तस्माजिष्योड्येत्‌ खले । श्रन्ञप्रफकरवन्त्य wea पौोडनम्‌ | पौड़ यित्वा ततः wares gatq सुविस्तरम्‌ ॥ एतेनोच्छिष्टभागिगो बुद्धिष्ोरत्य wnt वस्त्रनिष्पोड़नोदक दातब्यम्‌ ॥ शअ्रख्नप्रकरवत्‌ आद्धोच््छिष्टाज्ञविकरवत्‌ | wifagt fre: ,— ये चास्माकं कुले जाता श्रपुज्रा गोजिणो war: । ते इषयन्त" मथा ew वस्त्रनिष्यौड्नोदकम्‌ ॥ १ (ग) पिवन्तु। ्रहस्थरल्राकरः | ade afae,— सानश्राव्यान्तु दातव्या wefeat विश्रद्धये । ग्यन्तरोक्रतपंणान्यतिरिक्रतया न लिखितानि | ॥ इति गदस्थरन्नाकरे तपंणतरङ्गः ॥ अथ त्पंणोात्तर कम्म ॥ तच विष्णपुराणे,- श्राचम्य च ततो दद्यात्‌ aula सशिलाश्नलिम्‌ | (ॐ) नमो fared aga भासते विष्णतेजसे | जगत्‌ मवि wea सवित्रे कश्ेदायिने ॥ ततो zered कुर्यां दभो ष्ट सर पूजनम्‌ | जलाभिषेकपुष्याणां धृपादौनां निबेदनेः ॥ प्रशास्य ACTH गवा GUAT | euy: सखकोयाश्रमधम्मः | तथा, स्नवग्यादिषु चाचम्य मोपानत्‌को wean : आगतः मोदपाजम्तु waa Weta मः ॥ तेनोदकेम garfo प्रोच्छयाचम्य पुमरहे | कर्माणि qo agefa faa a याजि कानिच ॥ पाजादिरिडित atagga सब्यपाणिना | a तेन atau कुर्यात्‌ वस््रनिष्यौड्नेन च ॥ २७० ग्टशस्धरल्नाकरः | aati राजतं ara gel पाज प्रक न्तितम्‌ । तदभावे स्मृत पात्रं सवते यश्च धारितम्‌ ॥ शरमसयशन्‌ श्रपरच्यादौनिति शेषः । Mew ग्टहखितपुष्यादौगां aa धारित्‌ नारिकेलादिपाचम्‌ | शातातपः, afwiuarfgarem: सोदकः fafazans | र्यागतोपि यन्नेन whetay मानवः ॥ way aaafa we: । नाधोवस्पकदे गेन WEeTAT wet | य्यानोतन्तु aaa प्रोचयेदचिणेन तु ॥ नाधोवस्तेकदेगरेन इतरजलपाजाभावेऽपि नाधोवस्तानौतेन तोयेन प्रलालयेत्‌ i लघहारोतःः- स्नानं wat तु ये केचित्‌ पुष्यं feats मानवाः! | देवतास्तक्ल रटन्ति भस्नोभवति काष्ठवत्‌ ॥ एतन्त्‌ दितौचस्ानाभिप्रायम्‌ | पद्पुराण,- आचम्य विधिवत्‌ अम्यगालिखेत्‌ पद्ममयतः | साचताभिः सपुष्याभिः मतिलारुणसन्दनेः ti अष्यपाचं Wa सू्येनामामुकौन्तनेः ॥ नमस्ते विष्णुरूपाय नमस्ते ब्रह्मरूपिणे | १ (ख) 2 feo ग्टइस्थरनाकरः | २७१ सस्र ये नित्यं नमसते सव्वेतेजसे । नमस्ते CATT नमस्ते भक्रवत्‌सल ! | पद्यनाभ नमते कुष्डलाङ्गदश्चषित ॥ नमस्ते सब्वेलोकेश ! सप्तानामपि बुद्यसे | and दुष्कुलञचेव wate सव॑दा ॥ ata नमस्तेऽस्त प्रसौद मम भाखर ! | दिवाकर ममस्तेऽस्त॒ प्रभाकर नमोऽस्ह॒ ते ॥ एवं खु्येशमस्ृत्य जिः शता च प्रदिणम्‌ | fas गां काञ्चनं स्या ततो fay ब्रजेत्‌ ॥ wae ततः पच्य प्रतिमाश्चापि पूजयेत्‌ ॥ WINE WHAT ॥ सलायुधेन तु पूज्येति ere arafa fefear खानं कारयित्वा दूति याख्यातम्‌ | ब्रह्मयज्चानन्तरं मर सिपुराण-ब्रह्मपुराणयोः,-- ततोऽयं भानवे दधात्‌ तिलपुष्यजलाच्ितम्‌ | उत्थाप्य मूद्धेषय्येनत wa: एएचिषदित्धपि ॥ HATA ANH ततो Wea: पुनः | विधिना पुरुषद्क्ेन ततो विष्णं ममचयेत्‌ ॥ वेश्वरेवम्ततः galgfany यथाविधि | पुडषसकषविधिञ्च पुराणान्तराद वगन्त्यः पूजाप्रकरणे | ॥ दति दष्यरज्ाकरे तपेणोत्तरकश्मेतरङ्गः ॥ ROR एएद्स्थरल्नाकरः | अथ TIARAS aa दक्ः,- पञ्चमे च तया भागे संविभागो aurea: | पिहदेवमनुख्याणां कौटानाश्चोपदिष्यते ॥ मंविभनज्यतेऽनमस्मिक्निति संविभागः। कौ रयष्णमिर warar- मुपलचणाय | व्यामः, वेवादिकेऽग्रौ gata पाकयज्ञानगरेषतः | श्रापद्यपि fe कष्टायां पञ्चयज्ञान्न हापयेत्‌ ॥ स्वर्गापवगंयोः प्रासषिग्बेहायजेः प्रचक्तते | वेवाहिकोऽप्रिरावमथ्यः । एतच्च मत्यावमथ्याग्नौ तयाचामे वच्यते | मनुः. THEA ररदम्यम्य चुनो पेषष्टेपस्करः | कण्डनो चोदकुम्भख वध्यते याम्तु वादयन्‌ ॥ खना प्राणिवधम्थानम्‌ । उपस्करः eqs नोप्रखति weto- करणम्‌ । वध्यते हिमोत्पादितद्‌रितेन म वध्यते। areas व्यापारयन्‌ । तामा करमेण सर्वासां fama महिमभिः | एयकूक्गुप्ा महायज्ञाः प्रत्यहं ग्टहमेधिनाम्‌ ॥ श्रनेन तत्पापच्याय पञ्चयन्ना दत्यृक्तम्‌ । तया.- श्रहृतञ्च Baga तया प्राकृतमेव च । ग्यहस्यरनाकरः | 293 alg Sa प्रागितञ्च पञ्चयज्ञान्‌ प्रचकतते ॥ जपः कृतोऽहतो होमः प्रहृतो भौतिको बलिः । ag ङतं दिजार्ग्याचां प्राशितं पिहनपंणम्‌ | सखाप्मायेनाख्येनर्षान्‌ waza यथाविधि ॥ पिन्‌ आदेश्च ननलेर्तानि वलिकमणा | पञचेतान्‌ यो महायज्ञा हापयति शक्तितः ॥ म ग्रहेऽपि वसन्नित्यं शूनादोषेने लिते | कन्दोगपरि शिष्ट कात्यायनः, पञ्चानामपि मचाणां महतामुच्यते विधिः । afegr मततं विप्र प्राप्रुयाद््ध ग्राश्रतम्‌ ॥ दैव-श्रत-यपिह-ब्रद्म-मन्‌ष्याणामनुक्रमान्‌ I महामचराणि sala त एव fe महामखाः" ॥ श्रष्यापनं ब्रह्मयज्ञः पिटयन्नम्नु तपेणम | gat होमो बलिभौतो नयज्नोऽतियिप्रजनम ॥ ‘larg वा fueas: स्यात्‌ पिन्यो बल्िरयापि वा । यञ्च भ्रुतिजपः प्रोक्तो ब्रह्मयज्ञः म उच्यते ॥ म तचा्व्वाक्‌ तपात्‌ Hla पञयादा WATE: | ेश्वटेवावमाने वा नान्यत्रति निमित्तकात्‌ ॥ argaa नित्यराद्धम्‌ | पश्यो बन्निभधेतबलिदानामन्तरं. ;निज्ञएो मध्याङ्भन्तानानन्तरं दभंवामौन दृन्याद्धिनोक्रः पवित्र १९ (क्र) (ख) पम्तक्रे पिव्यो बलिम्याप्ि ता । र [ |] चिद्धिनाग्राः (ख) चिद्धि पस्तक atte | IS २७४ ECAR: | मन््शपः। निमित्तमेव निमित्तकमिति। निमित्तकादनन्तरोकान्‌ ब्रह्मयन्नकालत्रयादन्यच aga कुर्य्या दिल्य्ैः | अन्न च तपेणश्राद्ध-पिदटवन्नवलिदानानां पिदयज्ञले यथा- सम्भवमधिकारिभेदेन पुनस्तन्यविकन्पः ॥ ] हारोतः,- यदेवेभ्यो yetfa देवलोकं तेनाभिजयति । fae: पिद ate तेन यः स्नाध्यायमधोते खछषिलोकं । यत्‌ गतेभ्यो बलि हरति गतलोकं तेन | शङ्खलिखितौ, - पञ्च महायन्नान्जिष्वेपेदापचग्राकोदकेभ्ः | बौधायनः, अरररदवेभ्यः खाहा कुर्य्यादाकाष्ठात्तयैम(तं) देवं ay ममाप्नोति । ARTE: aur कुर्य्यादोदपात्रात्तयेनं(तं) पिदयज्न समाप्नोति । श्रहरर्ब्तेभ्यो बलि हरेदापचयुष्येभ्योऽयेन(त) ग्दतयन्न समाप्नोति | श्रहरहर््राद्यणग्योऽन्न दद्यादामूल-फल- शरकेभ्योऽयेनं मनुययन्नं समाप्नोति । अहरहः खाध्यायं कुर्यादा प्रणवाभ्तयेन ब्रह्मयज्ञं समाप्नोति | मनुः, wefaay देवयज्ञ aqawg aac | | gayi farang यथाश्क्रि न हापयेत्‌ ॥ यद्यपि वयाखादिभिरावष्णाप्नौ पश्च महायज्ञा om: | aurfa,— लौ किक, वेदिके वापि watqee जले चितौ | ग्ट हश्थस्न्ाकरः | २७५ वैश्वदेवश्च Bala पञ्चद्धनापनुत्तये ॥ दति शातातपवचनेनाधारान्तरस्यापि विहितलात्‌ । सत्याव- qm तच । श्रन्ययाऽन्यत्रापि पञ्च महायज्ञाः कार्य्या दति परमाचंः | । लौकिके पाकसाधने परेठिक्े रावमथ्यग्नौ watqes waa होमं विधाय त्यक्त भ्रनन्तरो क्राभ्निचयासम्भये भले तदममषे wat) इन्दोगपरिशिष्टे कात्यायनः. सायं प्रातरैश्वदेवः करव्यो बलिक च । अनस्नताऽपि सततमन्यथा किल्विष भवेत्‌ ॥ श्रङ्गिराः+- WMT वा पचेदक्नं लौकिके वापि fan: | यस्िि्प्नो vize तसन्‌ होमो विधौयते ॥ शाल प्निरावसथ्याप्निः। तेन माग्मिना wraaarat होमः ara: | निर्िना श्रग्नौ यदि होमः क्रियते तदा लौकिके | याज्नवस्क्यः,- कमे स्मात्ते विदहायाग्नौ gata प्रत्यहं रहो । होम श्ालाइते त्रापि sta वेतानिकाग्मिषु ॥ वेतानिकाप्निषु श्राहवनोयाग्मिषु । यामः, वैश्वदेवं प्रकुर्वोत खश्राखाविहितन्ततः | ara विरे हतिथयश्जननान्वितेः ॥ तेरेवाननेवशिन्दधात्‌ गेषमाभ्नाय वारिणा | रता पमयः quar aaqafanat देत्‌ | aod ग्टहस्थरनाकरः | quad ततः galgaare: qufafa: ॥ aa च पौराणिक विधौ खश्रावाश्रयणं वचनवलात्‌ | कन्दो गपरि शिष्टे काव्यायनः,- हविष्येषु यवा सुख्याम्तदनु नोयः WAT: | माषकोद्रतरगौरादोन्‌ मर्व्वालाभेऽपि वच्छयेत्‌ ॥ Mea कलमादयः | गौरोऽच भितमषपः | शङ्खलिखितौ, रत ऊद्धं न्देवयज्ञः सरव्व॑ामुपदि श्यते | श्राश्रमधर्माविरोधे प्रतिनियतानामोषधोनां कोद्रवचणक- angen निरूपणोयम्‌ । उदालको वकुर दति afag: | आपस्तम्बः, न सारलवण्डोमो विद्यतेः | तथा परान्नमं्ष्टस्य च । अ्ररविष्यम्य च WA BAT सुद गरिभागमवमुष्णं भस्मापोद्य gaa) तद्कतमङ्नतं चाग्नौ भति न स्तौ जह्यात्‌ Arata: | चारलवणमषरलवणं । परान्नमष्टमन्यान्नमिश्रं । शरव माषादि। यदितु चारलत्रणमेव सन्पद्यते तदा उदौचौनमुटि मागभवसुष्णं भश्ापोह्य तसिन्नय्नौ जुह्यादित्यर्चः । न म्नौ जह्छधात्‌ दति ara: प्रवासे ऋल्िगसन्निधाने मति प्रसक्तस्य निधन (रप्र BHR एव वेश्दे वः ) WTA श्नु पनतः , १ (ख) धङ्कवारः। र (ग) विधौयते। LEUCATAT: | 299 वरिष्ठः Agta सायं waa Sea । गददेवताभ्यो बलिं हरेत्‌ । श्रोत्रियाय ठ्वा ब्रह्मचारिणे चानन्तरं पिदभ्यो रान्ततोऽतियोन्‌ भोजयेत्‌ । र्देवं विश्वदेवताकमन्नम्‌ | कृन्दोगपरि शिष्टे कात्यायनः, भत प्रवचने पन्नो यद्यमन्निहिता भवेत्‌ | रजोयोगाद्धिना aa कथं कुव्वेन्ति याज्ञिकाः ॥ aaa या कुर्य्यात्‌ मवर्णन्तां प्रवाचयेन्‌ । प्रणवाद्यपि वा कु््यात्‌ कात्यायनवचो यया ॥ शरतप्रवचन मिद भिद्धेत्ने खामिना wafafa वाचन, रजा- योगाद्ना amr wefan war या पाककर््ता सवर्णां तां वाचयेत्‌ । तयापि wafafa यदि क्न न श्रक्यते तदा ्रन्यदप्योद्ारादिमष्मतिप्रतिपादकं {कश्चित्‌ कु्यादित्ययः | मनुः. विश्वे वस्य सिद्धस्य nasa विधिपूर्वकम्‌ | AV कुर्य्याद्‌ वताभ्यो ब्राह्यणो होममनहम्‌ ॥ wa: मोमस्य चेवाप्नो(दौ) तयोञ्येव ममप्तयोः | fagersa देवानां धन्वन्तरय एव च ॥ Bal’ रेवानुमल्ये च प्रजापतय एव च । WR द. ९ रख Axl GAVHA रपत. ५. १ मून Rel ७८ ग्रहस्धरलार्करः। समखयोरग्ौषोमाग्यां षह द्यावाएथिगयोः । धावाए्टयियामेकं HAUT | विष्णुः, safe परिषमुद्य sag परिम्तय्यं परिखमाधाय सन्यतः पाकाद यञुद्त्य ज्यात्‌ | वासुदेवाय मद्षेणायानिरद्धाय पुरुषाय स्यायाच्युताय | वासुदेवायाग्रये सोमाय मिचाय वर्णायेग्रा aufmat विश्वेन्यो देबेभ्यः प्रजापतये waaay धन्वन्तरये वाश्लोष्यतये fafeaa इति | श्रातातपः,- ग्तयन्न तथा श्राद्धं भित्यश्चातियिपूजनम्‌ | क्रमेणानेन कन्तेयं खाध्यायाध्ययनन्तया ॥ wag शाखा विगरेषविषयो गतयन्ञादिक्रम इति Haq । चाश्वस्कधः,- देवेभ्यस्तु Baza vargaafe ₹इरेत्‌ । aut श्रूमौ शचाण्डाल-देयमन्नं प्रमुञ्चति ॥ खाध्यायं सतत Zale पचेदन्मात्मने | war केवलात्मने | Ua मभ्यक्‌ ease aifeg प्रदचिफः | दषद्राजकाष्यतो EE: Arahat बलिं इरेत्‌ ॥ aw इति a दारि विष्णवे्याख cata: वनस्सतिभ्व त्येवं gaat दूषणं इरेत्‌ । ETALATRE: 1 २७९ तच्छोवेके भिये कुर्य्यात्‌ तथा are’ तु पादतः । ब्रह्म-वाकोष्यतिन्याञ्च वास्तमध्ये बलिं हरेत्‌ ॥ विश्व देवेभ्यो बलिमाकाश उत्‌च्पित्‌ | दिवाचरेभ्यो गतेभ्यो नक्रश्चरेभ्य एव च ॥ पठे वास्तुनि gata बलिं सर्वानुग्धतये | एचिव्ये बलिगेषन्त्‌ स्वद्‌ किणतो रेत्‌ ॥ garg पतितानाञ्च श्रपचां पापरोगिणाम्‌ | वायसानां रमौणाश्च शनकैविवेकिरेहुवि ! एवं यः सब्वेश्ठतानि ब्राह्मणो नित्यमेति ॥ स गच्छेत्‌ परमं स्याम तेजोमृ्तिः पथोज््वष्ना | खाय aye सिद्धस्य पल्यमन्त्रं षशिं इरेत्‌ ॥ वैश्वदेव विना नैतत्‌ सायं प्रातमिधोयते । एवमिति देवयश्नप्रकारेण awlea रटदम्यश्रय्यागरिरप्रदेश्ः | वास्तुपुरुषशिरप्रदेशो वा । पादतः गहष्यस्येवातश्रथ्यापाददगे बहुवास्तोष्यतिभ्यामिति एवमिति बलिदानप्रदेश्ः। ge वाम्तुभि पश्चाद्ररे मृजोच्चारकरणस्वान त्यन्वयः । मृज्ोचचाररहित इति पारिजातः । सर्गवानुग्धतये सर्ग्वानुश्धतरेवताये पथोज्चणा उञ्चशपथा master नोपघातः कथमपि भवति । वायमादौनाक्षोपकाराय बलिः क्रियमाणः तंच Zn दातो ay तेषामुपयोगः सम्भवति | उत्‌ किपतोल्यनेन श्वादौमामपि बजिटाने अनादरो न aye 7 ` १ (ग) भत्रकाव्ये । २८० TATA: | दत्युक् । सायनिविति ceq सायं सिद्धेनान्नेन पन्या श्रमन्त्रकं afe यजमान-तत्‌पुचादौनामसन्िधाने ety दयात्‌ | गोतमः, । अग्रावभ्िरधन्न्तरिचिश्वेदेवाः प्रजापतिः । [खिष्टिशृदिति War ।} दिग्देवताभ्यद्च ane इारि aegt रहे देवताभ्यः प्रविश्य ब्रह्मणे मध्ये अद्रा उदङ ्राकाग्रायेत्यन्तरिके नक्र श्षरेभ्यख सायम्‌ | saifafa वचमादयं कश्यो जले कितौ न ara पारिजातेऽयेवम्‌ | दिग्देवताभ्यश्च यथाखं चथा यामां देवतानां या feq त्यां ताभ्यो दद्यात्‌ cae दिग्देवताभ्यश्चेति चकारात्‌ तत्‌ पुरषभ्योऽपि । प्रविष्य हमिति sie: । सायन्त्‌ नकषश्चरेभ्य दत्यधिकम्‌ । इन्दो गपरिशिष्टे कात्यायनः, अन्धा दिर्गोतमेमोक्रो wa: शाकल एव च । अनाहिताग्निरप्येवसुष्छते बलिभिः मह ॥ अन्धादि:-श्रधचिर्धाश्वन्तरिष्विश्ेदेवाः प्रजापतिः favefeta गौतमोक्ेः। शाकलः काष्टश्रकलसाध्यो श्योतिष्टोमोषोमः, देव- तस्येनसोऽवयजनमसोत्धादिमन्कः । श्रनाहिताप्नेः श्रौत स्मा प्रिर हितख्छ । UTA, — वैश्वरेषादभनात्‌ Tay खाहाकारेजंक्ृथान्‌ । ब्रहम प्रजापतये सष्यान्दः कपायामुमतये इति । wae मणिक भौन ग्टडस्रलाकरः। २८१ vse: vee wre विधात च ardet: । प्रतिदिशं वायवे femme) मध्ये नोन्‌ age अन्तरिक्षाय gate विश्वेभ्यो कतेभ्यसतेवामुत्तरतः | उषसे तानां पतये पर । faa: खधा मम इति efeua: | पां निकिञ्योत्तरापरस्यां दिशि निनयेत्‌ यच्छोतन्ते दति । उत्तरतः इति विश्वेदेवान्‌ । विश्वेदेवा देवता इति afe- मम्बस्पिन wa च देवता यद्यपि देवतान्तरमपि तथाेकदेग्रेन याहारः । अतएव Wasaa वेश्वदेवोक्रिः, श्रमाद्‌ दत्येति We) प्यांप्रिमभ्भिं प्रहतलात्‌ । श्रनुमतय दृति इृतिकारो होमस्मापौ जम्‌ बलौन्‌ waaay दति we विवरणा पश्चन्यायेति । : waat:—araiazfauntnat: | प्रतिदिश्रम्‌ श्रामासेव चकारात्‌ प्रतिदिश्रमिति age । मे BYR ब्रह्मण इत्यादि- चयं Woolas देवताभिप्राथकं तेष ब्रह्माटिबलौोनां उन्तरदिशर wwe पूर्वेदचिणप्िमोन्तरदि््‌ out परं osfma तेन विश्वेदेवादिबश्षयः waret दग्र देया इति शन्तरापरा वायवो-दिक्‌ arta | wearfeninaaiet होमः शकल एव च) अरनाडिताप्ररप्येष उश्यते बशिभिः ayn दति वाक्छेन ` निरग्नेः प्रकारानतरविधानात्‌ । afecfa- ग्वाजश्मे यिनां @aqita देवता सामान्यविध्यमराभावात्‌ + १, (ग) अवहारः। ८२ ग्हस्यस्नाकरः। विष्णपुराणे, श्रपृव्ेमग्भिहोचश्च कुर्य्यात्‌ प्राक्‌ ब्रह्मणे ततः | प्रजापति मङ्ख दद्यादा हतिमाद्रात्‌ ॥ BMI: कश्यपायाय ततोऽनुमतये क्रमात्‌ | तच्छं मणिके gat पज्े््राद्यः चिपेत्ततः ॥ द्वारे धानविधातुखं मध्ये च ब्रह्मणः fatq | ग्रहस्य पुरुषव्याघ्र दिग्दवानाश्च मे प्रण । TEA धर्मराजाय वरूणाय तथेन्दवे | wert दिभि qut TA ZARUN TH बलिम्‌ ॥ शरात्मोत्तरे दिम्बिभागे धनचन्तरिबलिं ay: | निव्वपेदेश्वरेवश्च nay कुर्य्याटतःपरम्‌ i वायव्ये वायव fee समम्तान्नं ततो दिशम्‌ | बरह्मणे चान्तरिच्चाय भानवे च fatefaa ॥ विग्रेदेवान्‌ विश्रभ्रतान्‌ तथा विश्वपतौन्‌ पिन्‌ | यच्माणश्च agen बलिन्दद्याक्नरेश्यर ॥ माकंण्डयपुराण.- मम्पज्येत्ततो ifs दद्याचेवातोः क्रमात्‌ ॥ प्रथमां ब्रह्मणे दद्यात्‌ प्रजानां पतये aa: | दतौ याश्चैव WRB: कश्यपाय तथापरम्‌ ॥ ततोऽनुमतये दत्वा ददयाद्गदवलिन्ततः | gated मया यतत नित्यं any क्रियाविधौ ॥ ` वेश्चदेवन्ततः कुरय्याद्रखयस्तच मे ग्ण | ग्टहस्थरनाकरः 1 रष यथाख्यानं विभागन्तु देवानुद्दिश्य वै एक्‌ ॥ पच्नेनयाद्मो धरि त्ोणां दद्यात्‌ मणिकरेचयम्‌ । वायवे भरतिदिग्यख प्राद्यादिषु ततः कमात्‌ ॥ ब्रह्मणे चान्तरिचाय gala च यथाक्रमम्‌ | fapaga देवेभ्यो विगर्धतेभ्य एव a उषसे Wawa टदद्याचचोत्तरतस्ततः | सधा नम दत्युक्ता च पिरभ्यञ्चापि दके ॥ कत्वा पसव्यं वायव्यां यद्रतत्तेऽवनेजनम्‌ | श्रन्नावगरेषमिभरं परे तोयन्दद्याद्ययाविधि ॥ ततस्तो यमुपादाय तेषामाचमनमाय वे। way निःक्िपेत्‌ प्राज्ञो arar चोष्य देवताः ॥ याज्ञवन्क्यः,-- देबेभ्यम्त॒ ङतादन्नाश्छषं क्तव हरेत्‌ । wa wal श्वचाण्डालवायमभ्यो बनि हरेत्‌ ॥ --श्वादिकलौरनां gaa fagmia भ्तयज्ञवहिभविः । श्रापम्तम्बः,- बलो नान्तस्य तम्य enw मग्कारः. waa परिग्टज्यावोच्छः aq पञ्चात्‌ परिषेचनं । aw तम्य प्रत्यकं परिमान्ननम्‌ | wary मिक्ता न्युप्य बनिन्द्वा परिपचनं बलेरूपरि aa: | a (ग) मणिक - २ 44 ez. 3 (ग) Tey | २८४ गएरस्थरताकरः | ata ढन्दोगपरि शिष्टे कात्यायनः,- पिण्डवच्च afgar प्रतिपत्तिः | पिण्डवदन्धादिप्रचेपेण पश्चिमा अन्तिमा । यत्त पञिमा- प्रन्तिपत्तिः faeafanfaafaftfa याख्यातम्‌ । तन्न । अरन्य बलेरपि प्रतिपत्यपेचासम्भवात्‌ | यया.- । age नम waa बलिदानं विधौयते | बलिदानविधानाथं नमस्कारः कतो यतः ॥ खादाकार-वषट्‌कार-नमस्कारा दिवौकसाम्‌ | सखधाकारः पिनुणाञ्च हन्तकारो नृणां तः ॥ सखधाकारेष निन्वेपेत्‌ foal बलिमतःपरम्‌ | तमेके नमस्कारः कुर्ते नेति गोतमः ॥ नचावरा बलयो भवन्ति मरामान्नारश्रवणप्रमाणात्‌ | एकच खेद विता भवन्ति द्रवमस्कारायेके इति गखान्तराभिप्रायम्‌ | श्रतएव वाजषनेयिनां गण्य aut नम इति नमस्कारोऽपि पठितः। नेति गोतम इति हन्दोगमभिप्रत्य । श्रवराद्यां ऊनाः । तेन विड़ाशकणप्रमाणद्धूना बलयो न कार्यां vee: । एकत्र चेति मानाख्यानकवलिद्‌ानासम्भवात्‌ एकस्मिन्नेव स्थाने यदा बजलयस्तदा अविकृता: परस्परसन्निहिता | ्रन्योन्यष्युक्राश्च कायां इत्यथे: | यश्मादिबच्यनमनरं विष्णुपुराणे, ततोऽन्यमन्नमादाय afar wet पुनः | द्वाद गेषण्धःतेभ्यो खच्छया तत्‌ समाहितः ॥ TVUCATHE: | देवा waar: nat वयांसि सिद्धाः सथकोरगदैत्यसङ्ाः | प्रेताः पिश्राचास्तरवः समता ये सान्लमिच्छन्ति मया प्रदत्तम्‌ ॥ पिपौलिकाः कोरपतङ्गकाद्या qyfaar: कम्मे निबन्धबद्धाः९ |, प्रयान्तृ ते afafag मयाञन्न तेभ्यो faze सुखिनो भवन्त्‌ ॥ येषां न मातान पिता न बन्ध ैवाल्मिद्िने तथाक्नसस्ति | तन्तपयेऽन्न भुवि दत्तमेतत्‌ ते यान्त दति सुदता भवन्तु ॥ गतानि सर्व्वाणि तथान्नमेतत्‌ ayy fama यतोऽन्यदम्ि | तस्माद wafanraza- aa प्रयच्छामि भवाय तेषाम्‌ ॥ चतुदेशो श्तगणो य एष तत्र fear येऽज्िलग्डतमहगः | aging fe मया faae तेषामिदन्ते मुदिता भवन्त्‌ ॥ द्युचचाय्ये मरो eazy agranfea: | % (ग) HSE | ase acd ग्टस्धरल्नाकरः | aft watqarcra गौ सर्व्वाश्रयो aa: ॥ अशाण्डालविहङ्गानां श्वपचां पापरोगिणाम्‌ । वायसानां रमोणा्च नके िचिपेहुवि ॥ इदञ्च .काम्यबशिद्‌ानं समब्वशाखिसाधारणं wets माना- भावात्‌ । मनुः, Wary पतितानाश्च goat पापरोगिणाम्‌ | वायसानां शमौणाश्च शगकेननिचिपेद्ुवि ॥ रष्धवारुणवायव्याः सौम्या वै नेछतास्तथा | वायमाः प्रतिरन्त ष्मो पिण्डं मयार्पितम्‌ ॥ श्वानौ at ्ावश्वलौ प्रेवखतङ्ुलोद्धवौ | ताभ्यां faw प्रदास्यामि स्यातामेतावहिमक ॥ दल्लानेन विधानेन बलिं पश्चाद्‌ पस्रेत्‌ | हवेतदलिकर्मवमतियिं पूरन्वेमाश्रयेत्‌ | भिचाञ्च भिवे दथ्ादिधिवदहद्यरारिणे ॥ यत्‌ पुण्छफल्लमाप्नोति गां दला विधिवहुरोः | aq पुष्छफलमाप्रोति भिचान्दत्वा तु fared ॥ भिकामणृदपाचं वा सतृन्य विधिपून्वैकम्‌ | वेदतत्वायेविद्षे ब्राह्मणायोपपादयेत्‌ ॥ कन्दोगपरिगिष्टे कात्यायनः, सायंपरातर्वेश्वदेवः wnat बलिक च । अनसन्नताऽपि सततमन्यथा किज्िषौ भवेत्‌ ॥ ९ निर्व॑पेत्‌ । TEQCATHTE: | २८७ सायमिति पुमः पाके | पुनः पाकमुपादाय सायमध्यवनो पते | वेश्वदेवनिमित्तन्त॒ पत्या wg बलि हरेत्‌ ॥ तजापि श्पचादिभ्यस्तयेय।ज्विसष्लंनमिति विष्णुपुराणात्‌ | बलिदानान्तर afae,— श्ओोजियाय दत्वा ब्रह्मसारिणे चामन्तरं पिदभ्यो दधात्‌ | पिदभ्यो दानं आ्राद्कमिह । एतश्च तस्मिन्‌ काले ओजियन्रह्म- चारिणोरुपस्थितौ अनुपस्थितौ वा बलिद्‌ानानन्तरमेव आङ्म्‌ | आद्धमित्यनुटन्तौ शातातपः, यथया ग्रक्धामिरूपाणां ब्राह्मुणानाश्च भोनमम्‌ | TUTE तु सर्व्वे नित्यमेवं प्रको त्तितम्‌ ॥ अभिष्ूपाणां जुलादिमन्यन्ञानाम्‌ | रपरा वेश्वदेवक्रिया- ममाप्तौ ॥ | मनुः,- TUTTE: श्राद्धमन्नाद्यनोटकेन ar | पयोमूलफले्म्वापि पिदभ्यः Nfaarae ॥ श्रन्नाद्यमशन तदभावे पयोमूलफलामि तदभावे उदकमिति व्वस्थित- विकल्पः | तथा,- श्रपेकमाग्रयेत्‌ विप्रं पिच्य पाच्चयाक्िकम्‌ | मचेवाजाग्रयेत्‌ कञचिदेश्वदेवं प्रतिदिजम्‌ ॥ । ९ (ख) श्ाहरेत्‌ | २ (क) खुकमेवाग्रचेत्‌ ...... व्िटेवं | ace ग्ट हस्रलाकरः } कन्दोगपरिशिष्टे काव्यायनः,- अष्येकमाग्येदिप्रं fazanrafage | श्रदेवं नास्ति चेदन्यो भोक्रा भोज्यमयापिवा . saga यथयाश्रक्रि किञ्चिदन्नं यथाविधि | पिदभ्योऽय Aart ददादररददिजः ॥ faaw ददसुक्तंति खधाकारश्च कारयेत्‌ ॥ श्रदेवं fagzaafeing | fama दृदसुक्ेनि fafeazana ag ग॑रहम्यरप यहुक स्नातकंव्वेदपारगः | . ~ (व a यतिनाऽपि च age तच्छरय नतरम्तथा ॥ यत्‌ किञ्चिन्‌ gaa ध्याय दातुरद्ध प्रयच्छति | तस्मात्‌ महत्‌फमनं दान ध्यायिने aay तया ॥ उररहस्यरताकरः। Rd अश्वमेघ -सषहखेण राजद्धय- एतेन च । पुण्डरौ क-सरखेण योगिष्वावसयो वरः ॥ HAMAS TATA विप्रायाध्वनि वत्तिने । ददाति योऽन्नमक्रिष्टं स यन्न सब्वेद्चिणा प्रतिश्चयो वासग्ट्दं । श्रेयः प्रशस्ततर्‌ । दतरेययोक्र-ग्टष्या- दन्य, पुष्डरौको यागविगोषः\ । श्रक्तिरसुकछष्टम्‌ | श्रतियये दद्यादित्यनुदत्तौ विष्णः, प्रतिश्रयं तया nat Weary प्रदौ पकम्‌ | ्तयेक-दाजेनाप्नोति गोप्रदानसम्‌ फलम्‌ ॥ यमः,- येषा मनश्न्नतिचिविप्राणां वा व्रजेदरुहात्‌ । ते 9 खरत्वमुद्रल्मश्वलसुपपेदिरे ॥ यस्य चेव वसेदधिप्रो ग्ण्हे कञिटभोजितः। न तस्य देवाः पितरो ea nay Yue ॥ अतियियेस्य Haat ZETA प्रतिजिवन्तेते | quam यत्‌ किञित्‌ सन्येमादाय गच्छति ॥ afafads वे ग्रामे भिलमाणः प्रयक्नतः | ga सिर ग्रगस्तज Agee विधौयते ॥ afq शकं पचलानस्य fawisearfa saa: | azn परदेशे वा atfafafaaat भवेत्‌ ॥ ९ (ख) योगविश्ेषः। १०२ ग्टहस्यरनाकरः। श्र्रयोऽतियिमिच्छन्ति सोऽतियिः खगेमिच्छति | सखरगाऽपौच्छति द्‌।तारं सम्यक्‌ सुहृतकारिएम्‌ ॥ पराश्ररः,-- sfafade aqrat wer प्रतिनिवन्तते | न तस्य faationta द्‌ग्वषाणि पश्च च॥ श्रग्रिहोचं जरत्‌कन्या दारे च ayaa | अतिविरव्रदेवाने fateaanraa: ॥ अरष्लरायुक्ता दारे WIAA खकाले यवसोदकाद्यदाने सति। मनुः, वैश्वदेव तु मित्ते यदन्योऽतियिरात्रजेत्‌ | aware यथाग्रक्रि प्रपद्यान्न बलिं हरेत्‌ ॥ वेशवदेवे वेश्वदेवाश्लपाके, मित्ते छतप्रयोजने निःगेष इति यावत्‌ ¦ श्रतियिरति यिलक्षणोपेतः । बलिं हरेदिति मनु यश्चव्यतिरिक्र-पाकयश्ोपलक्णम्‌ | विष्णुपुराणे, पथिकाञ्च हनाहाराये च सायं गशागताः। तेषां wee: सर्वषां प्रतिष्ठा योनिरेव च ॥ प्रतिष्ठा श्राश्रयः। योनि अ्रन्नादिदानेन जोवनद्ेतुः। -दिनेऽतिथौ च विसुख गते यत्‌ पातकं नृणाम्‌ | azaregu quit gait विमुखे गते ॥ आ पसम्बः,- एकराजश्चेद aay वासयति पाथिवान्‌ खोकानमिजयति REULATKE: | १०१ दितोयेनान्तरोक्ान्‌ तोयेन दियान्‌ । eatin परतो- लोकानपरिमिताभिरपरिमितान्‌ लोकानभिजयतोति विज्नायते | मन्‌ः,- । दतरानपि मल्यादोन्‌ wa रुहमागतान्‌ । Wea यथाशक्ति भोजयेत्‌ Vy भार्यया ॥ श्ादिश्न्देन सम्नन्धिबान्यवादौनामुपादान्‌, प्रत्य sade WR सह॒ भाय्येया गहस्छत्तान्‌ भोजयेदित्थयः । एवच भार्यायाः परिवेशनादावन्वयः | याज्नवरूक्यः,- भोजयेत्‌ खागतान्‌ काले सखि-सम्बन्धि-बान्धवान्‌ | श्रहःगेषं षहासोत fad’ सह बन्पभिः ॥ काले भोजनकाले | मनुः राजविक्‌-कातकाचाय्ये-प्रिय-ग्वररर- मातुलान्‌ । श्रहेयेऋधुपक्घंण परिमव्सराम पुनः ॥ राजाऽजाभिवषिक्रः afaaquaa प्रजापालः | राभा च श्रोजियद्येव यज्नकशण्युपागते | मधुपकण स्प्यो aman इति न्विति ॥ गोतमः,- खलिगाचाय्य श्र पद्य मातुलानाइुपस्लाने मधृपह्णः FARR | पुन्यश्विवादयोरर््वाक्‌ । रान्ना भिधद्यासनोदके | ९ (क) र्ट १०४ ग्टदस्यरस्नाकरः। wfamaiat ग्टहागमने सति ayaa प्रूजा संवत्सरे पुन- रुपख्याने , मधुपक ta: । यज्ञ-विवाहयोरर्व्वागिति ay विवाहयोरुपम्याने संवसरादर्व्वागपि मधुपक्तां देयः। uy दति श्रो चयस्य राज्ञः सवसरादर्व्वागपि मधुपक देयः । अरश्रोचियस्य राज्ञ श्रामनोदक एव | श्रापस्तम्नः, - "मधपक्ताहां वेदाध्यायः । saa wag चातको राजा eum: | ्राचार्य्याय खलजि ama राज्ञ दति परि- संवत्सराद्पतिषट्यो गौग्मोधुपक्तख । दधि aude मधृपकंः | पयो वा मधुसस्पृष्टम्‌ | ( श्रभावे उदकम्‌ )२। बेद्‌ाध्यायोऽघोतवदः । परिमवत्सरात्‌ प्रतिसंवत्सरम्‌ | मनुः,-- सुवामिनोः कुमारांख रोगिणो ग्भिंणोस्तया | श्रतियिभ्योऽ्र एवेनान्‌ भोजयेद्‌ विचारयन्‌ ॥ सुवामिनो ऊढा कन्या । कुमारा बालाः | गोलमः,- भोजयेत्‌ पृन्वेमतियिं कुमार व्याधित सुवाभिनौ स्थविरान्‌ जचन्याख | अतियिभोजनस्य गोतमेन बालादिभोजनात्‌ Taye तद तियेरण्यडितत्वं बोधयितुं विवकितम्‌ | cata: = ९ मूलका, 8 (क) (ख) wae चिद्धितांशो atfe | ग्टहस्थरलाकरः | Rey चदा बालादौनां भोजने dtafqaaate किन्त cua: रषभोजननमिष्टम्‌ | मनुः,- azar qa एतेभ्यः पु UR विचक्षणाः | स भुश्जानो न जानाति श्ग्प्रजैग्धिमात्मनः॥ दत्येकतव्राक्यतया USM ary भो क्ब्यभित्येवाभिमतम्‌। श्रापखम्बः- सर्वान्‌ वैश्वदेवभागिनः कुर्वबताश्वचाण्डालेभ्यो गानरेद्यो द्ादिल्येक्े | मर्व्वानन्नार्थिनः वेश्वदेवभागिगः वे श्वदेवाश्नभागिगः कुर्य्यात्‌ | WIE दत्यभिविधावाङिति weg: अचाण्डाल- पाषण्डेभ्यः । श्रनहेतामदाने न दोषः, दाने पुष्पमिति wae | नन्दिपुराण,- यतेत्रह्मफपुषवनु भेच्छमन्न मदा रको । देवलः,- waa भोजयेदिप्रं खण्टहे सति सपिंषि। परश निरयं घोरं wee: प्रतिपद्यते ॥ मिष्टमन्नं खय युक्ता पञ्चात्‌ कदश्नं लघु । ब्राहमणं stage fara faranfanzy ॥ माकंष्डेयपुराखे- कुटुम्निनो भोजनोयाः शामर्थथादिभवे षति । Baar चत्‌ शृत तेन तत्‌ पाप ख aay ॥ 20 Rod ग्दस्परलाकरः। खसामभ्यं भोच्यतुख्धं भोष्यम्‌ । यमः.- अपचममतिक्रम्य पचन्तं AY भोजयेत्‌ | afaarat amet वर्षाणामधिकं शतम्‌ ॥ एवं यः सब्वे्धतानि ब्राह्मणो नित्थमश्वैति । स्याति परमं स्यानं तेजोमूर्तिः पयाष्ठैना ॥ परमं स्थानं परमं पदं पयाष्लना शुना वर्मा । म तु जग्मपरम्यराक्रमेण | व शिष्टः, ग्टहेस्वन्यागतं मरये्याश्रक्रि चानेन aaa wee: | मश्येन्‌ gaz | ग्रहस्य एव यजते wea तपः | चतुर्णामाश्रमाणाश्च zeag विशिष्यते ॥ चेढोनसिः,- सभ्ये एव गटहस्छमूलास्तद्‌ पज विनः | गटहशयस्येव पूजादिकन्तुलात्‌ | वसिष्ठः,- यथा मातरमाभिव्य सव्वं Naf जन्तवः । एव ग्ट्वमाञित्य we जौवन्ति भिका? ॥ मनुः, ध यस्मा्चयोऽप्याखमिषो waaay चान्वहम्‌ | ग्टहसेरेव wae answer’? 2S ॥ १ मूले-भि्छवः। २ (ख) च्धाखमो RW ग्ष्खयरलाकरः। २०७ तया, सरहखोऽपि क्रिथायुक्रो म zea रहौ भवेत्‌ | न चैव पुचदारेण खकम्मंपरिवच्नितः ॥ feat: EAN: । SAY पञ्चयन्नाद्मकम्‌ | तया, AGIA Wawa च श्रदत्वा ये. च YW | देवादौनाग्टणणौ war नरकन्ते व्रजन्यधः ॥ भविष्यपुराणे,- swat वेश्वदेवन्तु ये ya बुधाः खग! | तया विना तु argu anatfa व्रजन्ति ते ॥ विना साच्छेण अतिश्यातिश्यादिरहितेन | श्रापस्तम्बः,- aut न gat यस्यायं म aaa a तद्वोक्बयम्‌ | वष्यान्ञस्य | जावालः, wala मलं YR wt पूयशोणितम्‌ | ace तु मिं ye azar विषभोजनम्‌ ॥ यमः, अधं स केवरं YR यः पचल्थाव्मकारणात्‌ | दद्धियमरौतिजननं cara विवश्छयेत्‌ ॥ बौधायनः, a चेव wfegzar भुश्नौत। अचाप्यजाशगतौ क्षोकौ उदाहरन्ति । Rot ग्टइस्यरन्नाकरः | यो मामदला पिददेवताभ्ो रत्या तियौनां खसुदइष्जनस्य | सन्पन्लमस्नम्‌ तिषमन्ति मोहात्‌ तमदुम्यहन्तस्य च BATA ॥ watfawia: रतवेश्वदेवो “पज्या तिथौन्‌ ग्शत्यजनावभिटम्‌ । qe: wh: अ्रहधदत्तियो मां aura स्यांचस मां भुनक्रि॥ भोजयेदिव्यनुटन्तो- वशिष्ठः, सखग्टद्याः कुमारोबालद्धतरणप्रजाताः, ततोऽपरान्‌ VAN | शलाण्डालपतितवायसेभ्यो शमौ नि्वेपेत्‌ । शद्रायोच्छिष्ट- मशुच्छ्टं वा दद्यात्‌ । शेषं eat yatarara । wav योगे तु पुनः पाकः ATA: | तरुणप्रजाता नवप्रद्ूला, WT ग्टहभवाः परिचारकाः | उच्छिष्टानुख्डिष्टदागविकश्पः श्राथितानाभितशयद्धविषयः षद- च्छद्र विषयो वा बोद्धव्यः । स्वोपयोगे समबेाश्स उपयोगे अरतिध्यादिना । १ सष्वस्याश्नस्यातियि भिर्भोजने हते यदा<न्यत्‌ प्रयोजनमस्ति तदा पुनः पाकः कार्ययो न पुर्णरवश्वदेवादि कार्यमिति aera: ] । g(a) (ग) सक्षाऽतिषिः। २“ (स्व) wea [ | fefeatat नास्ति । ग्रस्थरल्नाकरः | Roe AMAR — बालसुवासिनौषद्धगभिं्ातुरकन्यकाः | समभोच्याऽतिचिग्डत्यांखच cat: शेषभोजनम्‌ ॥ एते TARTAR ATM: | araicfa: afewaaal आ्राद्धकरियापरः | नमस्कारेण HST पञ्चयज्ान्न हापयेत्‌ ॥ wat खौया, श्राद्धक्रिया आद्धकरणं नमस्कारेण aa Tha aan । पराश्रः,- षटकर्म्ाभिरतो नित्यं देवतातियिप्रूजकः | wane भुश्नानो ब्राह्मणो नावमोदति ॥ षट्कर्माणि anata | ॥ इति गदस्थरन्नाकरेऽतियिपूजातरङ्गः पञ्च महायज्ञाः समाफ्राः ॥ श्रथ भोजनविधिः। ay दकः, पञ्चमे च तथा भागे संविभागो sare: देव-पिदढ-मनुखाणां कौटानाश्चोपदिष्छते ॥ संविभागं ततः शला VHB: रेषभुग्भवेत्‌ | सविभागो freq प्रतिपतिः । २१९० ग्रशस्रन्राकरः। मनुः विधा भवेन्नित्यं नित्यश्चाणटतभोजमः । विघमं भुक्रगेषन्तु यञ्जगरोषमयाग्तम्‌ ॥ अग्डतमम्टतवन्त्निकरं पवि्श्च | देवशः,- साला Here] पादौ तु waa: he: । पञ्चयन्नावश्िष्टञ्च यो Ye सोऽग्डताश्रनः ॥ उपलिप्ते set देर पादौ were aaa: | प्राङ्ृखोऽन्नानि ysita wre: पौठमवस्धितः ॥ बौधायनः,- प्रथालितपाणिपादोऽप श्राचम्य एएचौ dat देशे अ्र्लमुपडत- सुपसग्यद्य---कामक्रोध-जलोभमोरानपदत्य सर्व्वाभिरङ्गुलोभिः MAHA MPAA | न पिष्डगरेषं पात्यामुत्‌ ख्ञेत्‌ । मांम- मनस्य -तिश-मधुस््ट प्राश्याप उपस्यश्लानिसुपस्य॒भेत्‌ | waa वस्त्रादिना maa देगे उपविष्छेति te: | उपडत- gana sway fanze wa समाद्रेणख सम्यक्‌ zal WRAHA AT क्रियमाणे ओोत्‌कारादिकमगाचर करौ नस्येवाये विधानात्‌ । पिष्डश्रेषमशितुं ग्टहोताऽश्नस गेषं Tat भोजनस्य | शङ्खः | चतुष्कोणं दिजातोनां जिकोफं wfeae तु | मष्डलाक्लति Fea Yared जलम्‌ ॥ ग्ह्द्यरनाकरः। १११. ब्रह्मपुराणे,- were यो दर्पात्‌ पङ्किमध्यञुपसगेत्‌ | विशेद्धोणगण्छमिश्च श्रप्रलालितपाफिमाम्‌ ॥ स सव्वषान्त यत्‌पापं agvifa नराधमः | THEREIN श्राचान्तः मविगेदगहम्‌ ॥ उपशिक्ने समे eat wet प्एद्धाषनाग्विते | सत्रं जिकोणश्च वततलश्चादन्रकम्‌ ॥ कते्यमानुपूर्ववेण ब्राह्मणादिषु मण्डलम्‌ | ब्रहरदेद्यण्राक्ा anal मण्डलान्तरात्‌ ॥ निषेदितं ates य्माङ्गहृन्ति नान्यया । Wea मण्डलं ये तु भुश्नतेऽधमयोमयः ॥ Aare यक्चरचांसि हरग्यक्नस्य तदणात्‌ | पाजेव्वक्नानुरूपेषु GUTTA: Fy ॥ wat पाज प्रतिष्ठा attra भचयेत्‌ | पवि्रपाणिः प्रथमं लभेन्तजाघम्ेणम्‌ ॥ WHARTY धनानुरूपेषु श्रघमषेणं भ्रघमवेणनं Gua | यामः,- wat पाच प्रतिष्ठाय यो ye वाग्यतः ्रुचिः। भोजने भोजने चेव जिराभफलमश्रुते ॥ मनुः आयुं प्राङ्खो YR यप्र दचिषामुखः | भियं cet YR छत रङ्कः Wye: ॥ RRR ग्दख्यरनाकरः। श्रायुष्धं आयुषे हितभेवं ane, fed खतं वाञ्छति शेषः | खत सत्यं ayy at हारोतः,- । mage: ` ्रयनासने वान्नौयात्‌ । न कष्टाय न द्टतृपातरे न मिश्नावकीर्णे । कार्ष्णायसे लोषट्पाचे। aque शत्तिकाघरितभाजने | fag विघटिते । santa दुष्टभोजनाद्चपविजौकृते । नोद्ृख दूति तु निषेध खतमवाञ्कताम्‌ | वामनपुराणे,- gaia aay च दचिणामुखो म च प्रतपेचोममि भोजनोयम्‌ | अयमपि मल्य्ुख निषेधो निष्कामविषयः । सकामस्य aqa- भोजनगविधानात्‌ । दकिणामुखभोजननिषेधस्तु जौ वन्ाटविषयः | षुष्टिकामाचधिकारे- वाग्यतो afeurget yea) wargame भोजनं मातुरिव्यृपदिश्रज्ति | इत्या पस्तम्नवाक्यात्‌ । विष्णुपुराणे. Aaa माद्रंपाणिपादो मरेश्वर । faggaza: Tw gaia म fafeqze: ॥ म्रञ्ुखो ददुषो वापि म Sarena भरः । विदिश्मुखः श्राग्रेयकोष्णदिसुखः, पायु weyet ays ywiawwe: । aparcerareran । म्श्ख्यरलाकरः। Bre यमः+- meget sorta waa पश्चद्रो वाग्यतः weft: । yaa wees waa: खपेन्निशि ॥ WANG YR: Wa वर्षाणि mata | gE fa करदय-दरणदथ-वदनमाद्रः। पुनराद्रं णद द्यमि- धानं पादाद्र॑तायामादरद्योतनार्थम्‌ | विष्णुपुराणे, खातो यथावत्‌ wal ठु देवषिपिदतपेणम्‌ | ्शस्तरब्रपाणिष्ह भुश्चौत प्रयतो ग्टहो । कृतवापो छते wat प्रुडवस््धरो नृपः । ्रशप्तरज्ञानि गार्डारीनि कृतवापो देवताश्चयं तनिर्गबापः। मनुः,- RATA TET UTA MARTA । नान्तरा भोजनं काय्येमग्िहोजसमो विधिः ॥ मायश्रातःग्म्दावज् राजि-दिनपरौ | तथा इन्दोगपरि शिष्टे कात्यायनः, सुनिमिदिंरश्रनं प्रोक्तं विप्राणां मश्येवासिनाम्‌ ( निन्यम्‌) | avin तथा तमख्िन्यां साङ्धप्रहरयामाजः | मान्तरा भोजनं का्येमद्निहोषसमो विधिः ॥ SUMS TATU पञ्चमाहरभागपरः । तमज्िनो गाचिः, सद्खेपहरयामाभ्तः साद्धप्रइरमध्ये | १४ CUBAN: | मुः, पूणवेद गनज्ित्यमधाच्तदङ्सयन्‌ | दृष्टा war wide अभिनन्द सर्वेशः ॥ पूजितं quate बलमूर्णनं चच यच्छति | अपूजित्च तद्धकसुभयं नाश्येदिति ॥ ब्मपुराणे- अश्न दृषा प्रणम्यादौ प्राञ्जलिः कथयेन्ततः | sara नित्थमेतदस्षिति भा vasa | wa विष्णु खयं प्राह नित्यमेव जनादेनः ॥ यो areata प्राणाय yaa: शास््रविद्धिजः। प्राणान्न मां सदा ध्यायेत्‌ स मां सपूजयेत्‌ सदा ॥ वामेन पाणिना पाच गहोत्वा मुवि संख्ितम्‌ | तेभोऽसोति wea प्रणमेदम्टतञ्च तत्‌ ॥ माकंष्ड़यपुराणे,-, उपघातादृते दोषं नाश्नस्योटौरयेदुधः ॥ उपघातोऽज श्वपाकादिखश्रेः | eguraray:,— परिधानमापोऽशानं पून्वमाच्छादनं परम्‌ । ` भवलत्यज्नममद्म^ fe सोत्तरोथं aaa ॥ ga यदापोऽभानं तत्‌ परिधानं तेन तद्म भवल्य- wag | ९ (ग) अनर । CAAT: | ११५. याश्वश्क्धः,-- ्रपोश्चनेनोपरिष्टाष्दधसादश्रता तधा | अनग्रमग्तदचेव aaa दिजश्मना ॥ ब्रह्मपुराणे, । श्रापोश्रागश्च wad सब्वेतौर्चमयश्च यत्‌ । अम्हतो पस्तर मकषोति विष्णोरक्मयच्य च ॥ at Brass सोदकेन फदादन | quran apages तेनान्नं निहतं भवेत्‌ ॥ wages तस्य याति दुरात्मनः | पञचयासश्च yal कषिद्वेशानि see ॥ पाचसुदधत्य गेषनतु भवयेत्‌ साङ्धराद्गयात्‌ | पिज करणि ysiat गमौ पां न चालयेत्‌ ॥ तथा,- . प्राफेभ्यस्तथय पञ्चभ्यः साहाप्रणव -भयुताः | पञ्चातोस्त जुह्यात्‌ प्रलयाग्निनिभेषु ₹ ॥ प्राणेभ्यः प्राणादिश्वः-ब्रहुपुराणे aA: | ख्ञाहा-प्रएव- युताः प्रणवाद्याः खाहानाः ॥ विष्णुषुराण,- प्राणे 2a तु दन्ते faa] भुकाक्घचचुषः | ait टि तु दरयन्त ate दे कङ्ुभणथा ॥ १ मूले श्यापोग्रानेगोपरिष्ात्‌ । अधसतादव्रम्मता तथा। Ree CEUCATHE: | श्रपाने aa zum वृद्धि्वागिभव प्लवा | aya zi दणन्ते मनः पण्लैन्यविदयुतः ॥ छदाने ठते द्यन्ते वाखाकाशौ ल स्वेदा | aay तेषु द्रं स्यात्‌ जगत्‌ सदसदात्मकम्‌ | WHIT ब्रह्मचारी स्यात्‌ waa च a: | murfawinfafem दाता चस्यात्‌ wafgara ॥ सुक्राऽम्डताऽपिधाना्ं पिवेन्तोयं सत्‌ सरत्‌ । ars न NFAT Magda जगचये ॥ एव गुञ्जन्‌ सदा विभो भ्ातिप्राघान्यमाम्ुयात्‌ ॥ हारोतः,- अथ ब्राह्मणानां भोजनविधिं वच्छाग्यद - स्ातोऽहतवामा wearer: श्रविः पविषात्मा प्राञ्ुख-श्रामोनः पाणौ ware दश्रहोलारं निगद्य we गच्छ स्ताहा दति, maze पुरुषम्‌ | AMM Mawatha, । ue ददाविति नोयमानं । wet प्रतिग्क्घाविति vfazenfacfasna जानबेदो तं चचुरण्टतं ames ॥ wa: जिधाग्रजसो विमागोऽजस्ो oat हविर श्िनाइरद्ि प्रथमजो तस्य प्ये That अन्तस्य नाम यो मां ददाति cy tearayfecad मदयेमसौत्थज्ञमभिमन्लयेत्‌ | १ ,(ग) Tere वागभूम यस्तथा | ग्टद्स्रलाकरः | ३९७ amycfe शतेषु हायां विश्वतोमुखः | लं awe वषट्कारः तवं विष्णोः परमं पदम्‌ ॥ श्रापो श्योतौरसोऽषटतं agra: खरोम्‌ | श्र्टतोपस्तर फमसोत्यपः प्राश्य प्राणय सारैल्येकेकया GAT vata प्राणान्‌ प्रौणाति । बमस्तानपि पिवेदच | अथ मेजायणेमेतम्‌- arya खाहेति दशिता; प्राणडतोरायुष्कामं yaaa We! यथाकाममन्नुते अन्त्रसोच्यभिधाय दरदमण्टतयोगौ मत्ये ्योतिभ्रति परमात्मनि खाहेति प्राणाद्यात्मानम्‌ | तेन प्राणाय खाहेति इदयदेग्माशन्य जपति प्राणानां ग्रन्थिरसि इति प्राणद श्रं विष्णोजेटरमसोति नाभिदेशम्‌ | देवानामसि ae sag पितरो टेचाश्तलमकन्यं इद्र तदस्तु छतं तव arefa | पुनरपि इदयदे ग्रमालभ्य साविभोखोनुभाग्य भिरापो carat बहनां रमसुक्‌ समसतान्नपाककमं ष्टिः Maat विश्वश्च गिति थायेद- यकत पुरुषम्‌ । मूजपुरौषे TATA प्रानच्चानः युनरासामेत्‌। wey यो arget yR स guaat भवति पङ्किपाबभो भवल्युभयतः verfe तपेयति देवांख तपैयति प्ख तपेथति मनुव्यांख तर्पयति steers पुनाति ब्रह्मणः Tye गच्छेव धाहेति । दणहौता चि्तसक्‌ चिन्तमाच्यमित्यादिको am: | cx गच्छ wtf मन्त्राकेन चिकषखभिद्यादि दश्च Venn दिताः | Rc TACHA: | ` एवन्नन्सुचार्ययं we gee जगन्‌कारिणं प्राफानिल्यनेन प्राणा दि-वायुपञ्चकयहणफमाङतिपदमजानामिका ङ्गु माजयाद्यान्न- परिग्रदाथ | तया छन्दो गोपनिषदि वाक्थकारः,- ममं प्रथमाङ्तिमित्याङति wants स्तोकग्टहोतेरिति एतश इखद्धद्र विड़विवरश्कारेण विद्लम्‌ | स्लोकता निदिश्छतेऽनामिकाङ्गु्टेन चाद्यते , तावत्‌कतस्तद्‌- ग्टरौतेम्तया शद्याङतिगेद्यमाणण दृश्यते इति saan | fanrarsfa निगिरेत्‌ । म दम्तभिन्नां gatq । श्रपरदेश् आङतयः आयुषे खाहेत्यादयः । काम्या ययाकामभित्यादेरवय- मयैः । गओेषाङतिषु निगिरणएनियमो मास्ति अन्तखरमौत्यभि- धाय्ये अन्तख्चरसोत्या दिनाग्टता भिम्तरणमसौत्युहितान्तेनाभिघाय्य quifa wa दति we: | afaay चिरु्चाय्ये' श्रापोरमनाभित्यादि मन्लेण sa पुरषं ध्यायेत्‌ | णवन्ूतेतिकन्तेव्यताके भोजने वश्वानर विद्याविदो ag- विदोऽधिकारः। इत्युपनिषरेदिनः | weer: प्राणा दयात्माते अक्लमित्यतुवादेन द्योत्यते । बौधायनः, अथ शल्लोनयायावराणणामात्मयाजिनां प्राणाङनोर्ग्याश्था- स्यामः । सर्ग्वावश्ठकावसाने cestafen 23 पराड्ुख उपविष्ठ egrarfyaare शयु वःसरो fares वाचं यच्छेत्‌ । =A महाव्या्तिमिः प्ररकिणमुदकश्च परिषिच्य सव्येन पाङिना RNUEVWTCATAE: | Re AqewaMracenaa पुरसादपः Tar versa पराणा- डतौचशोति । प्राणे निविष्टोऽखतं जुहोमि, शिवो arfanr प्रदाहाच प्राणाय खाहा । ama निविष्टोऽ्छतं setfa शिवो माविश्रा प्रदाहाय श्रपानाय BIT | aa निविष्टोऽषटतं जहोमि शिवो माविश प्रदाहाय erate खादा | उदाने fafastsad setfa शिवो माविश्रा saree उटानाय खाहा | ममाने fafadioad जुहोमि शिवो माविश्रा एदाहाच ममानाय स्राहा। दति पशचाज्ेन create gents त्रतयेत्‌ प्रजापतिं ममा ध्यायेत्‌ | श्रयाणुदाहरज्ति | arate: प्राङ्जणोऽग्नौयात्‌ वाग्यतोऽन्नमङ्गुरयम्‌ | अर्कन्दयंस्मनाच मुक्ता चाग्निसुप्यगरेत्‌ ॥ शर्यभच्छापूप-पल-कन्द-मूल-मांसानां दनेर्गावदयेत्‌ । नाति- सुदितोऽष्ता पिधाममसौव्यपः पोवाऽऽचान्तो इदयदे ्मभि- wuts प्राणानां यन्विरसि ag मा विग्रनकसेनाशेनाणाय- सखेति । पुनराचम्य दचिे पादाङ्गु पाणिं निस्ावयति । अङ्गुष्टमाजः पुर्वः लाङ्गु ममाभ्रितः | tw: ware जगतः प्रभुः प्रीणातु feuyy ॥ ईति । RRe ग्टदखरन्नाकरः | इति रतानुमन्ण्दष्मू धं ya: समाचरेत्‌ । अर्भां प्राणो निवेश्वाख्तं wa faat arfan पराएमनन- नायाथन्न | agiat sort fata sa शिवो arfan श्रपान- मन्नेनाप्यायस | खद्धायां व्याने fated sa शिवो arfan araaa- नाप्यायस । खरद्धायासुदाने निवेश्वाग्टतं ङतं शिवो माविश्र उदान- मन्नेनाप्यायख | श्रद्धायां समाने fated wa शिवो arfan ममान- मक्ेमाप्यायख | «fa पञ्चमिब्रह्मणि स wan ्रम्टतलायेत्यच्रेणात्मनि योजयेन्‌ । way क्रतुयाजिनामात्मयाजौ विशिष्यत इति । अयाण्युदाहरन्ति ।' यथा तुलमेषोकमप्नौ प्रोतन्तद्यते । (ud watfe पापानि ददन्ते द्यात्मयाजिनः ।) केवलाघो भवति केवशादौ मोघमन्नं विन्दत cf) म एवमेव रहर इः सायं प्रातशुद्कयाद द्विर्वा खायमिति । मूलं । आजि wearesiten: Wwe: । यायावरा नित्यमरन- waa: साग्िग्टदस्यभेदाः । आत्मयाजिनो अग्निमेव परमातम- बुद्या य उपाषते | waa खानादि-पञ्चयश्नान्त । dae माव्ं- न्वादिषशोधितं। ऊपल्िप्तं गोमथापाभ्वां ?। wgraafata wa: | ग्रटहस्यरन्ाकरः। BRL area ततूसश्मखतया aay वाच यच्छेत्‌ । न्यस्त पाच्छृतं प्रद्किणमन्नसुदकमिद्युदकेन प्रद्चिणमन्नं मन्तः परिषिच्ेत्यथंः । पञ्च॒ Wea}: प्रथमं वाचं य्छतयक्रः पनस्ष्णौगहणं पञ्चाहत्यनन्तरमपि वाङ्कियमलाभाय |, स्कन्दयन्‌ श्र्नमविकिरन्‌ | शरग्रिमुपस्पगेदिव्यनेन श्रालोनादोना तयाणां तिलारि- म्ष्टाभकषणोयान्नभक्षणेऽपि Ramer नित्यवद ङ्गमि्युकम्‌ | कन्दानि श्रणादौनि । मृलानि मलकादौनि। भच्य- पदरादेवापृपादिलामे तेषां पुन्हणं ढोषाधिक्याय : दननेरनात्रेन्‌ दन्तैः खणडयित्वा न भक्येत्‌ | मनव्वभच्छेत्यादिषु कब्ष्ेवाषैतल्वात्‌ wl पञ्चभिरिति प्ररतलादनन्तरोक्रमन्त्ेः, agfu म श्रात्मा ्रम््रतलायेति. wa मन्त्रेणाचरेण परब्रह्यमणा Wats जोवं योजयेत्‌ | एकतम wifes: | श्रह्ध्वा मायमिति ara’ भोजनामभवेऽद्भिरेव प्राणङत्यादि भवं कुर्या दित्ययः | तया,- We AVA वा Asay तपद्चरेत्‌ | प्राणाममिशोचनलोपेन श्वकोर्ण भवेत्त्‌ मः ॥ waa प्रायञित्तात्‌ प्रायित्त तदेव विधानम्‌ | श्रयापयुदा हरन्ति । अन्तरा MATING मायमाश्न्तयेव च । मदोपवासो भवति यो न भुं कदाचन ॥ 21 RRR ग्टस्यरनाकरः | प्राणाग्रिोजमन्त्रंख निरुद्धे भोजने नपेत्‌ | बेताग्नि्ोचमन्त्रास्तु द्रव्यालाभे तया जपेत्‌ ॥ स एवमेवाचरस्तु AIT कल्पते | eat ऽचा हिताभ्निरनस्नन्तपवासं कुववेललवकोर्णो प्रायचिन्तारः। अन्यन प्रायधिन्तात्‌ उपवासात्मकादुपवासयुक्रप्रायचित्ता- दन्य श्रचैव ta: प्रायशित्ते तु तदेव विधानमनश्ननमेव विगेषविहितमिति तेन॒ यच्राहितान्न्युदे गनो पवासविधिः तज तेन उपवासः काय्यै इति | एव ब्रह्मलारिणोऽपि अन्तरा प्रातरागश्मित्यादि-श्रन्तरा मधे WaT भोजनम्‌ । उपवासौ उपवासफलभाक्‌ । निरुद्धे भोजने Tet सत्थामन्नाद्यसम्भवाद्धोजमनिदटन्तो, दयालामेऽभ्मिरोच- waa यद्रव्यालाभे | जयोऽग्रयः Far गाङेपत्याहवनो यदचिग्रयः। पुषश्टिकामाधिकारे आ्रापस्तम्बः,- अओौदुम्बरञ्चमसः garam: प्रशस्तः। न चान्येनापि भोक्न्यम्‌। यावद्वासं सललयन्लवस्कन्द यन्ना पजहोत | Waar अपजरौत। we aa ग्रसौतः सदाङ्गुष्टम्‌ । न च gan दुर्य्यात्‌ । पाणिः मावधूनुयात्‌ । AY चोदधौ पाणौ धारयेदाप्रोदकौभावात्‌ | *अतोऽभ्रिसुपस्युशेत्‌ । दिवा च म gears फलमूलेभ्यः। स्थालौपाकानुदेष्यानि च वश्येत्‌ । सोन्तराच्छादनदसेव ante alr asta xfer ९ (ग) मन््र्थान्‌ । २ (क) (ख) यसेत्‌ | ` 8 (ख) (a) पाणिना । 9 मूले ततः। ग्दस्यसन्राकरः | RRR दम्बर ्चमसस्ता्मयं पाच, सुवणेनाभव्चास्य मध्यनिहित सुवेलं, न चान्येनापौत्यनेनात्यन्तनिकटेः पुजादिभिरपि न ay भोक्रयमिल्युक्रम्‌ । यावद्वासं यावदह्वासयितु शक्यते नापजरोत मेन पाणिना पाच न त्यजेत्‌ । अयवाऽपजोतेत्यधश्च पाज- गरहणाऽग्रहण विकल्पः षोड शिग्रहणाऽयदणवट्वश्चितः | wa कपटिना-यदि प्रथमं Uae धारणसुपक्रान्तं तदा धारणमेव । श्रयाधारणमुपक्रान्तं श्रधारणक्ञेव काय्यमिल्युक्षम्‌ । श्राभरोदकौभावात्‌ यावत्‌प्रलरजलमन्नन्धम्‌ | Tae तिलमांषादि-मंष्ष्टाश्नभोजन विषयम्‌ । दिवा न ya पुमरिति We) स्थालोपाकोऽज पलादिचरः। उदेश्रानि दैवपिष्यथं खयमुदेष्विषयोकतानि | यज्नोपवौतोत्यपि सोत्तरवस्तण्छादमः मोपरिवस्त एव ya नोन्तरौथवामोव्यतिरेकेण भोजनकाले qaufer काय्येमिति कपर्दिभाय्यम्‌ | । वशिष्ठः, प्म्ुखोऽन्नानि gala । sat मङ्गुष Be घाम ग्रेन च मुखश्ब्दं gaiz | safafa बिद्धान्नं तेन angerfenan प्राञ्ुषवादिनियमो नालौति लभ्यते । दष्णोंरहणादवभाषफविरहे मिद्धे पुनमृण- गब्दनिषेधः फुत्‌कारादिध्वनिनिटत्तय । मनु न शुश्जोतोदतले नातिशो हित्यमाचरेत्‌ | गातिप्रगे नातिषायं न घायं प्रातराश्नितः ॥ BRB ग्टदस्थरलाकरः | sgrae ख्यादि, श्रतिप्रगे भअतिनवोदितख्ं अ्रतिमायं ख््ास्तमनकाले । प्रातराशितः प्रातरादहारटप्नः | म दतो यमयाश्नौयाल्ञ चापथ्यं कदाचन | विष्णषुराणे, - श्रप्नौ यात्तदा AST WRT मधुरं रसम्‌ | खलवणणश्नौ तथा मघ्ये कटतिक्रादिकांस्ततः ॥ med पुरूषोऽप्नौ याध्ये तु कटिनाशनः । रन्ते Gagan च बलारोग्यन्न gata ॥ ब्रह्मपुराण,- कुर्य्यात्‌ चोरान्तमाहार न च पञ्चात्‌ पिबेदधि\ | जठर पूरथेदद्धं Waal जलेन च ॥ वायोः सञ्चर ण्ेश्च चतुयमवग्रेषयेत्‌ | देवलः, न yaad faa weet भोजनं सख्यम्‌ | पविजमय द्यश्च सर्पिराङर घापहम्‌ ॥ आपस्तम्बः, म मावि yatta तथा प्रासादे रुतण्डमौ yaa | नावि आसौन दति te: । प्रासादे प्राखादस्योपरोत्य्यंः, waza ग्टन्तिकाप्रेपसन्पादिवाथां wet | ब्रह्मपुराणे, यस्त॒ पाणितले yy ag फूत्‌कारसंयुतम्‌ । प्र्ताङ्गुक्षिभियेस्तु तस्य गो मांसवच्च तत्‌ ॥ मूल एराे-श्यन्ान्तं वा अचिष्धिते | ग्र दस्धरलाकरः। ३२१५ नाजौ भोजनं कुर्य्यात्‌ are नातिवुभुकितः | हस्यश्वरययामो द्-प्रासादस्यो न भच्येत्‌ ॥ शषश्नानान्तमेतो नेव रेवालब्मगतोऽपि वा | शयनस्थो न सुश्नौत न arfwe न वासने ॥, न सन्ध्ययोश्च न AW ATA कदाचन | नाद्रैवासा माद्रशिरा न चायज्नोप्रवौतवान्‌ ॥ न प्रसारितपादस्त्‌ पादारोपितपाफिमान्‌ | नावसक्थिकसंस्यञ्च न च पय्येद्धिकास्थितः ॥ a afeafacrarfa नोक्छङ्गकृतभाजनः | Amat TAY मोपानत्‌कः VITA: | म aaiaftdey चवि्टितपाशचेवान्‌ | अन्नस्य WARTS qufiy 4 gear ॥ ane नाश्नौयात्‌ पौतगरषं पिवेश तु | श्राकमूखलफलेचछादि दन्तच्छेठेने भचयेत्‌ ॥ सश्चयेन्नाशमन्ेन विरिक्तं पाचमस्थितम्‌ | बहनां quai मध्ये न चात्रौयात्वराश्ितः ॥ ठया म विकिरेदश्नं नोच्छिष्टः gufeq ब्रजेत्‌ | ग aig fart विप्र मो च्छिषटेनेव पाणिना ॥ तिशकषखं ae चोरं दधि ate एतानि च । । म त्यजेदङ्धग्धानि शर्धाय कदाचन ॥ प्र्नाङ्गुखिभिः परस्परा्चलप्राङ्गुशिभिः । स्वा नाति- बृशुकितः अतिश्रयितवुमु खया fecal न पोडवेदि्धर्ः | ard WWACATAE: | यागमजोक्रातिरिक्रं दोलादि । wafeat afer | दष्टाः पतितादयः । चश्मेवे्टितपार््ैवान्‌ शतसनाहादिः | WS जन्मकालय्यं दुष्यक्रिञ्च न कुत्सयेत्‌ । जन्म भिन्दिन- देगोत्यत्तिं area मालिन्यं दुष्यक्रिमन्दपाकः । Tadd जल- पात्र एवावश्िष्टम्‌ ' दन्तच्छेदेदेन्तेग्ित्वा fear) श्रल्ननापूपादिना तेन पाजविकौणेमन्नमप्रूपादिना न व्तेलोङुर््यादिव्यर्यः । भद जग्धानि किञ्चिहुक्रानि । महाभारते,- पानोयं wae मधिमेधुगेषं दधोत्यपि । fare शेषमेतेषां न प्रदेधस्त॒ कस्यचित्‌ ॥ निरस्यमत्यान्यं Sane: aaa सम्बध्यते | ब्रह्मपुराणे, शर्येकपडक्षा aria daa: खजनेरपि । को fe जानाति किं कस्य प्रच्छकं पातकं भवेत्‌ ॥ WAAAY Hata: पङ्धिञच भेदयेत्‌ | विष्णुपुराणे, गासन्दोसख्िते पावे area च नरेश्वरः | भाकाले गातिसङ्ोणं दलवाऽश्च नरो ग्रसेत्‌ ॥ “aie पुरुषोऽन्नोयात्‌ अन्य जगतोणते । मण्डाम्ब्‌-दधि-खपिभ्यः सक्ुभ्यख विवेकवान्‌ ॥ weet वेजादिषघटितासगविग्रेषः। ati ced | अकाले खण्ध्यादौ , ग्रश्ख्यरनाकरः | ३२७ मण्डः,- सक्तवः afaaroant: Maarfcafegar: | नातिसाद्रां मचात्यच्छरा मण्डु इत्यभिधोयते ॥ षति state: | ्रङ्खलिखितौ,- न भोजनार्यौ पाकशालां प्रविभेत्‌ । म aurora पाचयेत्‌ | न टापाकमन्रोयात्‌ | हारोतः,- न क्रुद्धो नान्यमना नाभिभाषमाणेऽन्नोयात्‌ । न शिन्‌ महन्‌ । नाप्रदाय प्रमाणेभ्यो न च तदश्नौयाद्येन देवपिट- मनुयायं म कुर्यात्‌ । एव BE आत्मायं भोजनं we रत्यथं यस्य मेयनम्‌ | दृश्यं यस्य चाधौ तिनिंष्फलं तस्य जौ वितम्‌ ॥ यो ag वेष्टितशिरा ay YR "दम्मुखः। सोपानत्कख यो मुद्ग wt विद्यात्तदासुरम्‌ ॥ Ferree: प्रकर्षेण साकाङ्खमोचमाण्यो बाणादन्येभ्यः | देवपिदमनुाथंमिति पञ्चयन्नो पलक्षएम्‌ । yeaa इति भोजनं भोञ्यमन्ञमिति यावत्‌ | यमः,- श्रह्नाति यो waa मध्य मिषटाक्षमेको रखग्ण्ुबृद्धिः | ata: कटाक्ञेरभिवौच्छमाणशो am विषं हालहलं ख दक्र ॥ दरण ग्रदस्थरनाकरः | विष्णः, नगो-त्राद्मणोपरागे ara । चन्द्राोपरागे नास्रोयात्‌ | न च राजव्यसने । प्रवभितश्चाग्निदोचौ यदाञ्चिहोच छृतं मन्येत तदाश्नौयात्‌ । यदृतं मन्येत वेश्वदेवमपि। पन्पैणि च यदा रत मन्येत । पव्वैणि नाश्नौयाचाद्धेराते। न awe) न सन््ययो- aigaray नैकवाघा । न नग्नः | न जलस्थः । नोत्‌कूटकः | न भिन्नामनगतः। न च श्रयनगतः, न च भिन्नभाजने नोत्सङ्गे न भुव न पाणौ | लवणं यत्र दद्यात्‌ न तद श्नोयात्‌ | न बालकं निभेक्यन्‌, नेकान्तोण्णम्‌ | नो तसम्‌ । न दिवा घानाः। न «rat fawaag न द धिसक्गून्‌ | न कोविदार वट fama श्रणश्राकम्‌ | Asal नारा । नानाद्रंपादः। नानाद्रंकर- quay नो च्छिष्ट ठतमादद्यात्‌ । न चाक्कतारकं Asa न मूर्द्धानं सपरोत्‌ । न नद्य awa | ayes । ठकिणा- भिसुखो वा । afar) सुमनाः स्रग्गन्धलिप्रख । न निःगरष- aq स्यात्‌ । अन्यच दधि मधु af: सक्नुपलमो दकेभ्यः" | नास्नौयाद्भाय्येया alg नाकाग्रे च तयोत्ितः। बहनां प्रंचमाणानां नैकस्मिन्‌ बहवम्तया ॥ शून्यालये afezy देवागारे तयेव za) पिवेश्लाश्नलिना तोयं नाति atfemareta ॥ १ (क) (ख) सक्कपलनोदनेभ्यः । WEUCAHMAT | RR गोत्राह्मणोपरागे गोत्राद्यणब्यसने। पारिजातेन त्‌ उपरोधेदति पटिला निरोध दति विद्धतम्‌ । प्रवसितोपरागोऽचाग्निहोचदेशं लक्ता दूरं गतः। नोत्कटो नोत्कटा सरनः। भिन्नं ्युटितं न yatfa हृते ति we: । ae दद्यादिति Zarfew इति गेषः।, यन्न दद्यान्न तदश्नौयात्‌ । यल्नातोयं न दद्यात्तन्नातौयन्ना्रौयादिव्यथंः | श्रयदानपू््वकलाद्धोजनस्य नादलायमिति, ब्राह्मणदिग्च cae: | नादा देवेखित्य्थः । निःगेषछृत्‌ अग़ेषभोजो । आकाशे निराधारे भोजनासमवादासन्दोकादावित्यथैः। एकस्मिन्‌ प्रच- माण इति विभक्नियत्ययेनान्वयः ।- (बहनां प्रचमाणानाभित्ध- az? ष्ठो ।) aga भाभिलाषाननादृत्य तेन तेषां Fen वारयिलत्यथंः | तया,- न भावदष्टमस्नौयान्न भाण्डे भाषदू पिते | mara: प्रौढपादम्तु कला चेवावभक्थिकाम्‌ ॥ भावदृष्टमशएशिनिन तद्धितम्‌ । प्रौद़ृपाटोऽतरासनजक्ाद्या- रोपितपादः | मनुः. waa म ya कपाटमपिधाय त्रा | भमो Zarate भिन्नपाच्रण चाग्रनम ॥ नाहारमुपरुश्नौत तिष्ठन गच्छन्‌ हमन्नपि | श्रग्रामे धामतो वापि afawe aa मति॥ न भुश्रौताशनं Garang, शोकष्य कारणात्‌ । २९० गदह्सरमाकरः। भिनलपाचे wand काय्येमिति गेषः। खयामे at सति , गामतो यामे afgae सति aa सति सप्तम्यन्तान्तसिः । अधमयेमधन्मेसाघनम्‌ | ewaufa:,— न स्यु गेदामहस्तेन सुज्ञानोऽन्नं कदाचन | न पादौ न शितो वस्तिं न पदा भाजनं स्यशेत्‌ ॥ वस्तिर्माभ्यधोदेशः । न शिरो a वस्तौत्युभयनापि नजो- SMa: । समाहारे वा इन्दः । म भुञ्ज्ितेत्यनुटत्तावुश्रनाः,- नानाचान्तः SEES न चोत्तानः कदाचन | गोतमः, — न रातौ प्रयातम्‌ | राजौ Faw दासादिना wad न किमपि भकलणोयमित्या- चाय्येमस्करो | मनुः, नाग्नोयाद्गाय्यैेया साद्धं्नेनामौखेत waite | afas:,— भाय्येया Ve नाश्नोयादवौय्यैमपत्यं भवति । वाजसनेयके विज्ञायते | अङ्काः. ब्राह्यणा खड योऽश्रोयाद्‌ख्छिष्टं वा कदाचन | ‘a तस्य दोषं मन्यन्ते नित्यमेव. मनोषिण ९ (क) (ख) weaned पद्यं पतितम । ग्रदख्यरन्नाकर्‌ः | ३१९१ उच्छिष्टमितरस्तलोणणं योऽश्नौयाद्ाह्यणः कंचित्‌ । प्राथचित्ती ख विज्ञेयः श्ङौो मूढचेतनः ॥, ब्राह्मणोपदभि् पतिसमानवर्णोपलचणम्‌ | तेन पतिखवणेया पत्या बराह्मणस्य सहभोजने कायेमन्यया न काये तदपि दाध्वन्यव । ABA भाय्येया ag afegaia वाध्वनि | श्रसवणेस्तिया aig भुक्ता पतति तत्‌चणात्‌ ॥ इति । ब्रह्मपुराणे, । विप्रस्लेवमुपस्ृष्ठ पादाङ्गु च fae | स्ताभ्यां Hage विधिवश्षावनेजनम्‌ ॥ BUI aE जानू च गोप्रदानफलं लभेत्‌ | भुक्ता चैव प्रतिष्ठेत न चाणारद्रंफ पाणिना ॥ MTA SAI विस्तावद्यावत्‌पाच्मनुदधुतम्‌ | sg esau femacaat yet मरो ॥ श्रातातपः,- । विद्यमानेन हस्तेन ब्राह्यमणोऽन्नानदव्यलः | तोयं पिवति ame श्वाऽमौ जायेत नान्यया ॥ खद्धत्य वामहस्तेन यस्तोय पिवति fem: | grata aye मनुराह प्रजाप्रतिः ॥ इस्तं VATS wee a: पिवेदविचचचफः | स देवां पितृखधव आह्मान शापि घातयेत्‌ ॥ बौघायनः,- party च विप्रेषु ag पानं परित्यजेत्‌ | भोजने विन्नकर््ाऽणौ ब्यरैत्या तथोच्यते ॥ BRR ` प्रश्च्यरलाकरः। पाबत्यागोऽज देगश्रान्तरगमनम्‌ | विष्णुपुराणे, भुक्ता चेव तथा सम्यक्‌ मराञ्खो दङ्मुखोऽपि वा । श्राचान्तः पुनराचामेत्‌ पाणो ware मूणतः ae: प्रशानचिन्तस शंमासनपरियहः | श्रभोष्टदेवतानाश्च Rata सरणं नरः ॥ श्रप्निरायायतां waa पाथिवान्‌ पवनेरितः | दत्तावकाश्ो नभसा जरयत्यस्त॒ मे सुखम्‌ ॥ श्रन्नं बलाय मे श्चमेरपामन्यनिलष्य a भवत्वेतत्‌ परिणतं ममास्तरव्या इतं सुखम्‌ ॥ प्राणापानममानामासुदामवयानयोस्तथा | aa qfeatalg ममास््व्याहतं सुखम्‌ ॥ अगस्तिरभिवेंडवानलश्च Ym HATS जरयत्वगेषम्‌ | सुखं ममेतत्‌ परिणामसम्भवं यच्छत्वरोगो मम चास्तु देहे ॥ विष्णः समस्तेखियदेददेहो प्रधानो भगवान्‌ यथेकः । सत्येन तेनाश्नमगेषमेत- © २ (ख) (ग) Taq TEMLATAT | BRR fader तचेवान्नं ufturay वै तथा । aan तेन महक जोभ्जेलन्नमिदन्तया ॥ cael खहस्तेन परिमाष्नदथोदरम्‌ | श्रनायासप्रदायोनि कुर्यात्‌ कर्ाष्टतद्धितः ॥ WTA, — यज भुज्यते aq aay निरेत्यावोष्यतं देग्रममचभ्यो लेपान्‌ मत्याङ्धिः संश्योत्तरतः प्रतौ देणे रुद्राय निनयेदेवं arg शिवं भवतु । समूद वद्धन्यादिना संशोध्य नित्यो ख्छिषटमपनोयावोच्छाद्धि प्रमिच्याचाराङ्गोमयाम्भसेति शभ्यते । safe श्धाश्यादि- पा्ाणि उन्तरतो wer) वास्तुं शिव भद्रम्‌ । हारोतः- पञ्चात्‌ way गेषं बलिं इरेत्‌ | एतच्च पाकभाण्डावशिटेनाननेन FATT AVA, इृव्याचाय्य जयष्ामिमतम्‌ | ॥ इति गशस्वरन्नाकरे भोजमविधितरङ्गः ॥ RRB ग्रहस्थरनाकरः | अथ भोज्याभोज्यानि । तच गेतमः,- प्रशस्तानां aang दिजातोनां ब्राह्मणो asia: प्रशस्ताणां मम्यक्‌ BAW स्ठतानाम्‌ ॥ यमः. ब्राह्मणएस्य azn चजियस्य तु wag । प्रकृतेषु च वेश्यस्य Ua न कदाचन ॥ ्रग्टत ब्राह्मणस्यान्नं चजियस्य पयः रतम्‌ । वेश्ठस्य लन्नमेवान्नं UE रुधिरं सृतम्‌ ॥ agua चचियान्नं वेश्वान्न शो द्रमेव च । at at योनि ब्रजेद्धिप्रो भुक्कान्ल यस्य वे खतः ॥ wig पौणंमास्यादिषु प्रक्रान्तेषु गोमङ्गलादिषु । शुद्रान्न- निषेधोऽसच्छूदरान् विषयः, eee वन्त गोग्छम्यादिलाभाधं भो क्रव्यम्‌ । तदलाभे azfa न dha ¦ तथाच ब्रह्मपुराण, राज्ञां पव्वैणि वेग्यानामश्नोयान्मङ्गले गवाम्‌ | गोग्धमिरननं होमायं SES AV तथा ॥ आपस्तम्बः, सब्येवर्णानां qua वत्तमानानां भोक्रवयं शद वन्नैमित्येके | मतुः, AUTRES aware विडामश्राद्धिनो दिजः । ` श्राददौोताममेवास्मादटम्ताबेकराजिकम्‌ ॥ ग़्हस्थरनाकरः | ३९५ श्रभ्राद्धिनो नित्यश्राद्धाकारिणः। went श्रापदि । एक- राचिक एकाडोराचनिर्ग्वाहकमन्लम्‌ | हारौतः,- शूद्रान्नेन त॒ YRA जठरस्थेन यो wa: | स वे खरलमुष्टलं शुद्रवश्चोपगच्छति ॥ arafe:,— Bway न शूद्रान्नमश्नौयादायुष्वेलन्तेज दति व्यपक्रामति ॥ विष्ठः,- शदराक्ननोदरस्येन यः कञ्चिख्मियते दिजः | स भवेच्छकरो ग्राम्यस्य वरै जायते कुले ॥ शद्रान्नरसपुषटाक्गो हधोयानोऽपि fam: | seq ary जपन्‌ वा$पि गतिमिष्टां न विन्दति ॥ शद्राननेन तु शुक्तेन aaa योऽधिगच्छति | Que तस्य ते gar ae खर्गाहेको भवेत्‌ ॥ यमः,- शद्राश्नेनोदरस्येम ब्राह्मणौ यस्तनुं त्यजेत्‌ | आदहिताभ्भिस्तथा य्वा सष शुद्रगतिमाप्रुयात्‌ ॥ aaifeatfafieng शद्राज्ेना भिवत्तते | पञ्च ae प्रणश्यन्ति wat त्रत चयोऽग्रयः ॥ द्राकनेना भिवन्तेते शद्राशनेन भुक्रनेव्ययः | श्रङ्गिराः,- ` षण्मासान्‌ यो fast yg शद्रस्याक्ञं विगर्हितम्‌ | ae जौवन्‌ भवेच्छट्रो wa: खा डेव जयते ॥ - RRE WEUCATHE: | विष्णुपुराणे, सम्मोच्छेव तु गहोयात्‌ Weld गरहमागतम्‌ | भविव्यपुराणे,- उपृच्तपेण wan wera यः पचद्रजः | श्रभोज्यं agaza म च विप्रः पुरोहितः ॥ श्रभोज्यं ब्राह्मणस्यान्नं ठषलेन निमन्तितम्‌ | तथैव waar ब्राह्मणेन निमन्तितम्‌ ॥ UAT शद्रमम्पक्त शूद्रेण च Aya | शद्राजज्ञानागमः कञिज्न्वलन्तमपि पातयेत्‌ ॥ उपच्ेपरूपोऽच ध्मः WEN ब्राद्यणाय पाकाथंमश्नममपंणम्‌ | यत्त॒-- यथा यतस्ञतोऽप्यापः इद्धं यान्ति नदौङ्गताः। श्यद्रादिप्रगरडे wa प्रविष्टस्तु मदा aie ॥ दृत्यङ्गिरोवाक्ये तत्‌ मच्छदरान्नविषयम्‌ | ब्राह्मणेन WTA प्रतिग्रहादिना away तेत्‌ परमिति लष््ोधरः ॥ याज्ञवरक्यः,-- शरेषु टामगोपालक्ुलमिचाद्धश्नैरिणः | भोज्याल्ञा नापितश्चापि यश्चात्मानं faazaq ॥ गोपालो यस्येव गाः पालयति awa भोज्यान्न दति भर्त ana: कुलमिचं कुलक्रमादागतमेचोगालो, send मिलित्वा कषकः । नापितः चृरकर््मोपजोवो । सोऽपि सखकौय एव faafaa: | श्रात्मनो निवेदनं कुलतः Meat वा दृष्टा्िं- तथा उपचार विश्रेषेण ख खाभिप्रायकथयनपूव्वेकं तडा गडफम्‌ | ग्टदस्यरनाकरः। ३६७ यादृ ग्ोऽस्य भवेदात्मा ‘aggre चिकोषिंतम्‌ | यथा चोपचरेदेनं तयात्मानं निवेदयेत्‌ ॥ tfa मनुवचनात्‌ | देवलः,- सुदामो नापितो गोपः gaat: शषोबलः | न्राद्येर पि भोज्यान्नाः wa श॒द्रयोनयः ॥ हृषोवलोऽद्धंगोरौ, एषामन्नमनापद्यपि amas श्रापदि तु पक्रान्नमपि ग्राह्यम्‌ | श्रद्राधिकारे गोतमः,- Uns चेचकषक कुलमङ्गत वणिक्‌ कारयिट प्रचारकाः भोज्यान्नाः | वणिक्‌ च fart कारयिता arfaa इति मस्करो । परचारकः पूव्वैकः पू्बैरोत्याऽऽत्मनिवेदक एव यः wet वणिक्‌ foe) ( तस्कराट्िको) न भवति तदाऽभोज्यान्न इत्ययः | अ्रङ्गिराः,- गोरमश्चेव ame तेल पपण््ाकमेन च | AGUA भक्तयेच्छुद्राद्यचान्यत्‌ पयसा हृतम्‌ ॥ पयमा दुग्धेन हतं wyatt | हारोतः,- कन्दु पक्वं पयःपक्षं पायमं दयि ama: | एतान्यश्यद्राश्चभुजो भोन्यानि मनुरत्रवौन्‌ ॥ १, (ग) भवेदासः। 22 aac ग्ट रस्थरलाकरः | पराशरः, तावद्भवति शद्रान्न यावन्न gata fam: | दिजायकरभसयष्टं स्वं तद्धविरुच्यते ॥ यमः+ यथा जलं निगंमनेष्वपेयं नदौगतं तत्‌ पुनरेव पेयम्‌ | तयाऽन्नपानं विधिपृन्वैमागतं दिजातिपाचान्तरितं न दुव्यति ॥ fanaa वाप्यादिपतितवारिप्रवाददेशः | मनुः, नाश्रोजियतते as ग्रामयाजिङते तथा । स्तिया क्लोवेन च इते asta ब्राह्मणः कचित्‌ ॥ अनलौ कमेतत्‌ साधूनां यच जुहृत्यमो ₹विः | प्रतो पमेतदेवानां तस्मात्तत्‌ परिवष्लेयेत्‌ ॥ मन्त्रूद्धातुराणान्त्‌ न Yala कदाचन | केश्रकोटावपन्नश्च पदा Wey कामतः ॥ श्रशरो जियोऽध्ययमशून्य wag यजमाभो वा । तते वितते प्रारम इति यावत्‌ । ग्ामयाजौो यावन्तावद्नेकयाजकः | यद्यो पयते asfafa पर्य्यालोचनया बहकनामुपनेतेति fre खूपाचय्येः। स यस्य Waal तस्या म भोच्यमिति। स्िया ते feat Wat we faa यज वेश्वदेवादिकं शतम्‌ | अक्रोकमश्रोकर प्रतोपं प्रतिकूलम्‌ । ZEQLATHE: | ३३९ तथा ततैव गवा चान्नमुपघ्रातं चुष्टान्ञश्च विगरेषतः | गणान्न गणिकान्नश्च विदुषा च जुग॒ख्ठितम्‌ ॥ सेन-गाचनयो शैव तक्तो वा्षिकस्य च । दौकितस्य कद य्यस्य age निगडस्य च ॥ श्रभिगश्रस्तस्य षण्डस्य पुखखया दाभ्िकस्य च । एकत पच्यैषितश्चैव शद्र्योच्छिषटमेव च ॥ विकिल्कस्य ब्टगयोः करुरस्यो च्छिष्टभोजिमः । sae afaarag परययाचान्तमनिदेग्म्‌ ॥ समासमाभ्यां विप्राभ्यां विषमं सममेव च। पातो दौयमानश्च we वा देयमेव च॥ अनर्चितं ठया ata अरवौरा-नगरिणोस्तथा! | पिशनानृतिनो चैव क्रतु विक्रयिएस्तथाः ॥ शेल्षस्य तयेवान्न' तुन्नवाय हतप्रयीः | कर्मारस्य निषादस्य रङ्गावतारकस्य च॥ satan शरस विक्रयिणस्तथा । वतां शौष्डिकानाश्च चेल निफंजकस्य च ॥ रजकस्य? नृशंसस्य यस्य चोपपतिग्टहे | वयन्ति ये चोपपतिं स्तौलितानाश्च eam: ॥ अमिदं गञ्च प्रेतान्नमतुष्टिकरमेव द । १ क्षचित्‌-अवोरायाश्च योधितः | , २ (क) (ग) पाठः-विक्रयिकस्य च। इ“(ग) रन्नकस्य'। ३७० ग्टस्थरलनाकरः | चुष्टाश्न अुश्नतामन्न ये केचन वुभुकछिता दत्याद्याघुव्य ary दौयते । गणाः समूहः गणिका वेशा | विदुषा safes वेदायेविद्धिम॑ध्यस्यैनिन्दितं sayfa एव वा तज दृष्टदोषानुमान, गायनो गानेन यो जौवति, कद्यैः पणः । age रज्ज्वादिना नियन्तितस्य निगडस्य निगड्वतः सम्बन्धलक्षणया । अथवा निगडेन वद्धस्येत्यथः-ढतौयार्य, षष्टो । dem व्यभिचारि । yx यदन्नरसद्रव्यान्तरमम्बन्धादन््लां गतं Age वज्ज्ये, wis सुक्रमास्यातमिति wea: । शएद्रोच्छिष्टं शूद्रं भोजयित्वा यदुद्तम्‌ | कूरोऽनुजुप्ररतिः । उच्छिष्टभोजो प्रतिषिद्धोच्छिष्टभोजोौ । wat crease?) ऊगो राजेति मश्जरौकारः | छतिकाख्ञ तिकासुदिश्य यत्‌ क्रियते तदन्न ततृङ्लेरपि न भोक्रवयम्‌। पर्य्याचान्तमितरानेकपद्िग्या- af are सुज्यमाने केनाप्याचम्यते तदन्नम्‌ । अनिर खूतिकान्न, faafear तुल्ययोविंषमाञ्चनया प्रटौयमानमन्लं न भो कव्यमेव विध्यादिभिविषमयोः समपूजया दौयमाममन्लं न भोच्यं दाचापि न तया देयम्‌ । wafed gute यद्वहेखया Aaa टयामास देवाटि- पिजाथुदेगेन यन्न दन्तम्‌ । wu पतिपुजशून्या, नगर मगरस््ामो । fama: atte परापवाद्‌वक्रा | अनृतौ अत्यन्त मसत्यवक्रा कूटसाच्यादिवादौ । क्रतुविक्रयिकः मदौधयागास्तव फलमस्वित्युक्रा यो धनमादत्ते। eget नटः । Ama: शौचिकः | Gan: शतं यो न मन्यते 1 उपशृतस्य इन्तेति मिताचराकारः | WREATH: | ३४१ कर्मारो लोहकारः । निषादो जातिविशेषः । रक्गावतारकः az- गायनान्यो रङ्गावतर्‌ TRIM AAA | Fut वेणकेदेनं यो जोवति, ay दृति विश्वरूपः। वतां व्गयाकुह्ुर पो षकाणां । शरौष्डिको मदविक्रेता। नृशरसो निदटेयः। उपपतिर्जारः । स्नौजितामां भार्य्याव ग्रव्तिनां win: मव्वैयवहारेषु । श्रनि्ेग्च Rare द श्ाहाभ्यन्तरे प्रेतसु दश्च यत्यक्रमद्धत किमोऽपि | याज्जवस्कयः- । बरूरोय-पतित-त्रात्य-दाभिकोच्छिष्ट-भो जिनाम्‌ , नृशंस-राल-रजक-तत्न-वघजो विमाम्‌ ॥ चेलधाव-सुराजोव-मोपपतिवेश्षमाम्‌ | पिश्नानृतिनोञचैव तथा चक्रिकवन्दिनाम्‌ ॥ एषामन्नं न भोक्रययं मोमविक्रयिफम्तथा । are: पतितसाविज्ौकः। नृ्मो नियः । राला शूपतिः। रजको वक्त्रादोनां रागकारो। aust} प्राणिवधे यो जोवति । चेलधावो वस्तनितजनकर्ता । सुराजोवो मद्यविक्रथौ महोपपतिवेश्गां महोपपतिना जारेण महित am येषां ana ते | पिप्ररनः परदोषाख्यानग्नोलः । चक्रिकः तेजिकः । शाकटिकखेति wet: | वन्दौ लावकः | सोमविक्रयो सोमलता विक्रेता ॥ तथा, मटनन्तकतक्षाणस् रकारः GVA | । ary पाषण्ड गणिका श्रभोज्याश्नाः प्रकौर्तिताः ॥ aaah शोषकारभ्त॒ खूचिकस्तुन्नवायकः | चक्रो पजौवौ रणकः कितवस्तस्कर खया. ॥ RBR ग्टदस्यरल्ाकरः | ध्वजौ-मालोपजोको च शद्राध्यापकयाजको | gurafganat च वाद्धूकिशगमेविक्रयौ ॥ करुलालोऽखकोयोऽज , विवचितः। शृद्रस्याख्ग्तस्येति वशिष्टवचनात्‌ । कुम्भकारो भोज्यान्न इति देवलविधामन्त्‌ wala कम्मकार विषयम्‌ ! सुमन्तुः, | शरभिग्रल-पतित--पौ नभेव --भूषह--पुंखनयम्ल--वि ्रस्तकार- तेलिक--प्चम्िकष्वजि--सुवणेकार --लेखक--पण्ड- -वन्धकौ --गण- गणिकान्नानि चाभोञ्धानि i mafta व्याध fae’ रजक वन्धक AY WHR अ्रभोज्यान्ञा श्रप्रतिग्राद्याः | श्रभिशस्सोऽपवाद विषयः । पौनभवः पुनश्डेपुजः । पौनभवक्त विवाद्रन्नाकर एवास्माभिः । विशस्तं धनुरादि विविधम्‌ । wefay खङ्गादि । tant मद्यविक्रता । लेखकोऽज fast: | पण्डो नपुंसकः । वन्धैकौ स्वेरिण्णो । शौकरिकः gaze | fas: पाकाकारौ | यतिब्रह्यचारौ | अरलमनाद्यमित्यनुरन्लौ वशिष्टः, UU Wey उपपतिथेस्योपमन्यते यञ्च ग्रहान्‌ दहेत्‌ ag वधाङंणोपमन्यते | अथाप्युदाहरज्ति । ९ मूले--च्पस्ुशिश्स्त्नरकार | २ मूले चाक्रिक--। & (ग) निषोद। ग्रश्यरलाकरः | २४३ नाश्नन्ति gaat’ देवा नाश्नन्ति टषलोपतेः | भार्याजितस्य नान्नन्ति यस्य चोपपतिग्टंहे ॥. aurea विषादिना | गोतमः, उच्छिष्ट पुंखल्यभिग्स्तानपदेश्य दण्डिक awn कदय्ये aafan fafaqan ‘anafagafe उच्छिष्टभोजि-गण- विदेषिणामपांक्रयानां म्रागकच॑नाहुषेलात्‌ | ठयान्लाचममोत्याम- व्यपेतानि | उच्छिष्टमखामिकम्‌। BAIS श्योऽश्ञातदङ्लाचारः। STIRS निगरहनियुक्तः 1 बन्धनिको afaefagm: । चिकित्‌मकः चिकित्‌सोपजोवौ । गढगयखनिषुषारौत्येकपदं । तेनानिषुचारि- angufcay: । न श्डगयोरिषुचारिणः परिवज्ज्धंमश्नमिति वभिष्टवचनात्‌ । nagar eae । प्राक ये अ्ा्धप्रकरणे श्रपाक्रेया बोधिताश्ौरादयस््यक्रात्मपर्यन्ताः तेषां प्रायधिन्ात्‌ प्राग्ञ न aime) set हौनप्रजननकोश्रः आ्भप्रकरण vale: । इयान्नं यदेवाधनुदेगेना्मायं पच्यते । आचमन- मपेतमद्धेसुक्त यज्रायान्तम्‌ । उत्थानमपेतं यच्ाद्धैमुक्े एवोत्ितम्‌ | शङ्खलिखितौ, भोतसदिताक्रन्दितावक्र्टचुत--परिभुक्ष--विद्ितोखन्लावधूत- राण -पुरोहिताक्नानि वश्नेयेत्‌ | १ क्षचित्‌ मूले ऋपतेः। २ मूले सगयुकादच्छिर् | २४४ ग्रशस्थरलाकरः | ` भौतः चस्तः । सुदि तोऽश्रपातवान्‌ । श्राक्रन्दितः दुःखप्रयुक्त- मन्नतश्रन्दवाम्‌ | भ्रवकरष्टो जग ्ितः | चुतो Femara, परिभुको निःगरेषान्नभोजनग्नौलवान्‌ । saya: serrate: | asuifeamta क्रः । तेन भयादयो वन्तमाना एव निमित्तमिति भेतव्यं । राजा जानपदेश्वरः। पुरोहितो यस्य कस्यचित्‌ । एतेषामन्नः म भोक्रव्यम्‌ | तया,- विदिषाणस्य नाश्रौयात्‌ ब्रह्मख्छित्‌ पापकन्नेणाम्‌ | aigeanurarfa परिग्डलानि यानि 4 ॥ विद्धिषाणो विदेषणशोलः । श्राद्धमिह प्ेतश्राद्धम्‌ । खतो agai चजियाष्नातः । परिश्ठतानि facwmarfa | अन्नमभोच्यमित्यनुदत्तावा पस्तम्बः,-- मर्व्वषां शिन्प्जौविनां ये च शस्त्रमाजोवन्ति ये चाधिकं वन्धकम्‌ । भिषक्‌ । वेद्कुषिको दौकितो, अक्रौतराजको श्रब्रो- षोमोयसंस्यायामेव तायां वपायां दौचितस्य waz | anid वा निष्ट शेषान्नं सुश्नोरन्निति ब्राह्मणम्‌ | राज्ञां प्रव्यकरो | अहविर्याजो । चारौ । श्रविधिना च प्र्रजितः। यखाग्रिमपास्यति । यञ्च wala वण्णेयति । सर्वान्नो च ओ्रोजियो निरारतिटषलोपतिः ) an gaat बद्धोषिकः म्ह्युपविष्टो ay प्रतयृपवेश्रयते तावन्तं कालं । ये काधिकं बन्धक उपजोवन्तोत्यतुषङ्गः । वाद्धंषिकोऽच् खमध्ये - पश्यमादाय AWE यः प्रयच्छति | EVCATAE | ३४१५ इत्यादिनोक्रः | श्रक्रौतराजकोऽक्रौतमोमणताकः | श्रन्नोषोमौोयसश्या wa- षोमौोयपद्रयागसमार्चिः | वपार्यां , हृतायां श्ग्नोषोमोयं पशावेव fafée प्रेषणमेवाच Fa श्रदविर्याजौ नरादिरधिरा- दौनाममिचारकश्मेसु war; चारो चरः। श्रविधिना प्रव्रजितः meme विहाय प्रव्रजितः चतुर्या्रमौ । श्रपास्यतौति श्रविधिनेति ओषः । सर्व्वान्‌ अनिन्दानपि । निराशतिरधौत- वे दोऽपध्यापन-ब्रह्मयज्ना दि शन्यः । बद्धो णिकः-उन्तमणेः | स चेदु पविष्टो भवति श्रधमणं प्रति धनग्रहणायं अनञ्रलुपविष्टो भवति तदा तावत्‌ कालमभोज्यान्नः यश प्र्युपते श्रयते यश्चाधमणे- सणदानेम ्रहयुपवेशयते । तया पु्छस्येप्तो wma पुण्यस्य चानोप्तो न भोक्रयम्‌ | que quan: Swat याचमानस्य । तथा aw कुले faua न तचानिदेशादे भोक्रव्यम्‌ । तथांनुल्ितायां afaarat way च । अन्तःगवेऽगौचानधिकारिणोऽपि यस्य REAL प्वसद्गहे यदन्नम्‌ | वशि mamta यस्तु wxe aad वापि मुक्तवान्‌ | ख neara घोरं तिर्यग्योनौ च जायते ॥ अनिग्रहे पर एवे, नियोगाहरुक्रवान्‌ दविजः | छृमिभ्चैला ष देहान्ते तां विष्ठां समुपाश्नुते ॥ ---ड---- -- १ अनिद्रा पारग्रवे। इति माघवभष्यौधः पाठः॥ ase EUCATHTE | ana agtaanty यस्य न भवति स तस्य परः परस्य शवे waaay | देवलः,- पतितान्नमभोज्यान्लमपांक्रयान्नमेव च । axa कुत्‌ सितान्नञ्च दूषितं परिवव्नयेत्‌ ॥ श्रभोज्या-पुश्चल्यादय्यः स्मृत्यन्तरोक्राः । दूषितं कमिकेश- करादिभिः | | यमः,- ag प्राणन्विसुश्चेत भुक्ता श्राद्धं नवं fas: | श्रयाच्यासु तु घोरासु तिय्येग्योनिषु जायते ॥ उत्‌पाद्यते तु.यो गर्भो yar श्राद्धं नवं fas: | न स विद्यामवाभ्रोति कौणयु्चैव जायते ॥ अयाल्यासु तिय्येग्योनिषु यागादेङ्छागाद्यन्य-तिय्यैग्यो निषु | नवं श्राद्ध Faas yar यो गभ उत्‌पाद्यते स विद्याहोनः चौ णायुख भवति दति' दितौयच्नोकायेः | तया,- अरधोत्य चतुरो वेदान्‌ साङ्गोपाङ्गान्‌ विशेषतः| नरेन्द्रस्य गे भुक्ता afaatat प्रजायते ॥ श्रधोत्यापोत्ययेः | राजान्नं WA तेजः QETa ब्रद्दावच्वेसम्‌ | are खतिकान्नश्च लोकेभ्यः परिषटन्तति ॥ तथा,- राजान्न दतकस्यान्ञ' dar तयेव च | . Bae सूतके चान्न 'खमेस्थमपि पातयेत्‌ ॥ ग्टस्थरत्राकरः। ३४७ तेन: शापानुयरचमलं लोकेभ्यः सुरता ल्नितेभ्यः | श्रवभूतमवन्नातं सरोषं विस्मयान्वितम्‌ | Uta न away मत्कारवष्नितम्‌ ॥ way यद्‌ च्छिष्ट वाग्दृ्टमपि यद्भवेत्‌ । , AAA इतं दत्तमभोच्यं तरद्जातिभिः ॥ श्रवलिप्तस्य मृखस्य Ta ¶, दु तेः | अल्लम्रद्धानस्य यो YR भूणहा तथा ॥ खसुतान्नश्च यो yx स ym ए्थिवौमलम्‌ | श्श्रडरान्नमिति पारिजातपाटः। तथा,- नृणामाङलं चान्न WIAA प्रतिष्टितम्‌ | दुष्कृतं हि मनुखयस्य अन्नमाश्रित्य तिष्ठति ॥ यो यस्ान्नसिहाश्नाति म तस्याश्नाति किल्विषम्‌ | अवधूतं wa! AEE भच्छमभच्छतया वागविषयौ रतम्‌ | श्रवक्ञिप्तस्य गव्वितस्य भूणहा तथा गभेहन्तृममो waaay: । AUT, — विष्ठा वादकषिकम्यान्न हधिरं ब्रह्मघातिनः | मलं fe रजकस्यान्नं चश्मेकारस्य किण्विषम्‌ ॥ पापं तथान्नं ग्नौष्डस्य घाण्टिकम्य तेव च । afFu.— ` अजगप्रति-मंस्कारे Wea भो ननम्‌ | safasa भोक्षं anne विशेप्रतः ॥ Res ग्टहख्यस्नाकरः | जनप तिसंस्कारे ऽन्नस्य diet प्राेऽपि सपिष्डेनिमन्छिते- रपि न wine, श्ाश्रानान्ते तु विग्रेषत इत्यः | तथा, श्रप्रजानान्तु aT न चाञ्नोयाख age | मोहाद्ा यस्तु yea ख पूयं नरकं ब्रजेत्‌ ॥ श्रप्रजा च्रनपत्या | भविष्यपुराणे, यो zea विवाहा्चि ग्रस्य दति मन्यति | श्रन्नन्तस्य न भोक्रव्यं टया पाको हिस Wa: ti श्रातातपः,- यच नाश्रन्ति प्रे देवाः पितरश तथाऽतियिः। aura: स fasat म तस्याद्यात्‌ ave ॥ मनुः, - राजान्नं तेज HSA शूद्रान्नं ब्रह्मवद्ंसम्‌ | IE: सुवणकारान्नं MEERA: ॥ कारुकान्नं प्रजां दन्ति बलं निफेजकस्य च । गणान्नं गफिकान्नश्च लोकेभ्यः परिरन्तति ॥ पूयष्िकिल्छकस्यान्नं पुखस्यासतवल्लमिद्दियम्‌ | विष्ठा arg fener शंस्रविक्रयिणोे मलम्‌ \ य एभ्योऽन्ये लभोच्यान्लाः क्रमशः परिकौन्तिनाः। तेषाशूवगस्विरोमाफि वदग्धन्नं मनो षिएः ॥ श (ग) THR कूपं चिकित्सकस्यान्नं Geers तथा धियम्‌ । एषस्थरल्नाकरः। Ree eae नानाखत्वास्यदानि Hanlerfa गणन्नानि । चेढोनसिः,- , गणान्नं गकिकाश्च दुतं, वादु विष्ठा, सावतृसर च्योतिषिक- ग्रामक्रुटान्नं विषं, वन्धकोनां tat भिषक्‌ ष्य कृतः पूयं ।, परि वित्ति- परिषेविदान विद्धप्रजनन टषजोपतिदिधिषुपति पुगभ्वैपुज्राणं रधिर पतितानाश्च | । सावत्‌सरो ज्योतिषिकः, यामकूटो यामकपटव्यवहार गोलः | परिबेविद्‌ानः परिवेत्ता विद्धप्रजननः feeafaaeat दिधिषु- ओं्ठायामपरिण्णैतायां परिणता ॥ afae:,— अदधानस्य भोक्षं सौरस्यापि विगेषतः | aad बयाज्यस्य यश्चो पनयते बहन्‌ ॥ बहयान्धो बहनां याजकः | मनुः, - ओओोजियस्य कदय्थेस्य वदान्यस्य च arg । मोमांसिलोभयं देवाः मममन्नमकर्पयन्‌ ॥ तान्‌ प्रजापतिरित्याइ मार्रं विषमं षमम्‌ | BAYA वदान्यस्य हतमश्रद्धयेतरत्‌ ॥ कदय्यैः WAN: । वदान्यो दाता | बौधायनः, श्रचेरश्रदधानस्य ACA WIT: | मौमांसिलोभयं देवाः सभमश्मकष्परथन्‌ ॥ ३५० ग्ट हस्थरलाकरः | तान्‌ प्रजापतिरित्याह मा ag विषम समम्‌ | इतमश्रह्‌ धानस्य agiga विशिष्यते ॥ श्रादित्यपुराणे, — । विश्णु जामातरं मन्ये तस्य मन्यं न कारयेत्‌ | श्रप्रजायान्त्‌ कन्यायां नाप्नौयात्तस्य वै we ॥ ब्रह्मदेयाविश्रेषेण देवे wey aza aq | गन्धर्नवैखेव देवैख gala गमनागमम्‌ ॥ ब्रह्मदेयां न वे कन्यां car yatta कदाचन | अरय भुश्रौत ater: स पूयं नरकं ब्रजेत्‌ ॥ मनु-यम-वशिष्ठाः,- „ अन्नादेभूणदहा मार्ट पत्यौ भार्य्याऽपचारिणतौ | गरौ freq याज्य स्तेनो राजनि fafa ॥ tfa प्रत्येकमन्लादिभिरन्वीयते | मार्टोति situated प्रयुक्तम्‌ | शातातपः,- वनस्पतिगते सोमे परान्न ये तु ya) तेषां माषङृतो होमो दातारमधिगच्छति ॥ वनस्पतिगते सोमे श्रमावास्यायामित्य्यंः | मनुः, उपासते ये wwe: परपाकमवुद्धथः | तेन ते oat प्रेत्य वजनग्यन्नाद्यदा यिनाम्‌ ॥ अननाद्यमन्ञम्‌ । . ग्टहस्थरलनाकरः | ३५१ यमः. aaa विद्यमाने यः परपाकं भिषेवते | ` oud शूकरलश्च गदंभलृश्च गच्छति ॥ पर पाकेन पुष्टस्य दिजस्य गरडमे धिनः | दष्टं दत्तं तपोऽधौतं यस्यान्नन्तस्य तद्ववेत्‌ ॥ यस्याननेन तु भुक्तेन भायां मधिगच्छति । यस्यान्नन्तस्य ते पुजा श्रन्नाद्रेतः प्रवर्तते ॥ याज्ञवल्कधः, परपाकरुचिनं स्यादनिन््ामग््रणादृते ॥ हारोत-जमदप्रो,- ब्राह्मणान्न दारि afaaraa प्रव्यता | वेश्यान्नेन तु aes शद्राननेरकं व्रजेत्‌ ॥ ॥ दूति गुहस्यरन्ञाकरे भोज्याभोश्यतरङ्गः ॥ * ॥ ३५२ ग्टदस्धरनलाकरः | अथाभष्याणि | तज aii विप्रान्‌ खछल्युण्निघांसतोति च्पिग्रन्नानन्तरम्‌ | मनुः, sata वेदानामाचारस्य च aay । श्रालस्यादन्नदोषाच्च wafana जिचांखति ॥ ONG ग्टश्ननश्चैव पलाण्डुं करकाणि च । श्रभच्ाणि दिजातौनां अरमेध्यप्रभवानि च ॥ लोहितान्‌ टचनिर्ययामान्‌ ब्र्नप्रभवांस्तया । शेलु गव्यं पेषं uaa परि वन्लेयेत्‌ ॥ आलस्यमिडह सामथ्ये सत्यपि saad वेसुख्यम्‌ । श्रन्लदोषो जाव्यादिभिः। age भविग्यपुराणे- जातिदष्टं frase कालाश्रयविदूषितम्‌ | संसर्गाश्रयदरटखच सदक्ेषं स्तभावतः ॥ aA WHAT पलाण्डुं करकापि च । ate माडिकोलोचुमुपेयाव्नातिदूषितम्‌ ॥ न भक्येत्‌ क्रियादुष्टं age पतितः vag | . कालदुष्टन्तु विज्ञेयं waa चिरसंख्ितम्‌ ॥ द धिभच्छविकारां खच मधुवष्जंन्तदिग्यते | खरा waves पेय॒षादिसमन्वितम्‌ ॥ १ (ग) नाड्कालाव्‌ | ग्ट SUGIAML: | RVUs संसगेद्ष्टमेतद्धि शद्रो च्किष्टवदाचरेत्‌ | शद्रोच्छि्टन्त्‌ विञेयं पूव्यं शरे प्रदभितम्‌ ॥, ` विविकिन्छा तु wed यद्धिन्न्ने प्रजायते । सडशेवन्त्‌ विज्ञेयं पुरौषन्त्‌ खभावतः ॥ , wage विकारादि रसस्येति प्रदभितम्‌ | पायम-चौर-पूपादि तस्िन्नेव दिने तथा ॥ Bea लग्रनसदृशः maz: । शषएनानुकारौ लोहितः दष्छकन्द इति तु हलायुधः! पलाण्डप्ररनानुकारौ तदधिक- wane: । परांडरिति यस्य प्रसिद्धिः) करका काष्टकजिका asta इति यस्य प्रसिद्धिः | यद्‌ पिशत्य ब्रह्मपुराणएम्‌,- मधृकरेटभद्चाणां विोषेम्यासुरस्य च । विष्ण्ना इन्यमानानां. avg: पतित मुवि ॥ पिण्डोपमन्त्‌ खुडखण्ड करकं केयमन्निमम्‌ | eae कजमदृग्र देत्यदे हमसुद्धवम्‌ ॥ इति शरमेध्यप्रभवानि माकादिष्टाजातानि तष्डकोयकादौनि शाका- नोति याज्ञवश्क्धोकेः। यामि तु साचादष्टाजातानि म्‌ ate fay विष्ठाक्रान्त्तानि तेषा पुष्यफलान्यद्‌्ान्येव । अमेष्येषु ष ये ठा ent: पुष्यफलोपगाः | तेषामपि न दुख्यन्ति पुष्याफि च फलानि च ॥ दति बौघधायनाभिधानात्‌ | 23 aus ग्टहस्थरलाकरः | ay ठचग्ररणाच्छाकादोनां निषेध एव । भाक्तादज्ेष्यजातेषु zayq यानि पुष्पफलानि तानि fafagraa | टचनिर्य्यांसो gafeeat रसः कठिनतां गतो लाग्रक fa प्रसिद्धः aya कदनं तब्रञ्चनप्रभवांस्सया त्रखन- प्रभवान्‌ लोहितानपि व्लेयेदित्ययेः । तया च तेत्तिरौयनरतिः,- श्रयो खश्‌ य एव शलोदितों यो वा भात्रञखनाजञिर्यंघति ae नाश्यं | काममन्यस्येति | तेन कपूरादौनामनिषेधः। Hewat: । पेयूषं aa wearer: चौरं यदग्निख्योगात्‌ काठिन्यं भजते तच्चद्भव्यं तदा त्याज्यम्‌ । अ्रलाबुरच वत्तुलाकारा | अलाबुं वर्तुलाकारं वार्ताकं न्दसज्जिभाम्‌ | दति वचनात्‌ | araiguzafa ` एतदनुरारात्‌ शेतवार्न्ताङ्ुपर मित्यन्ये | aig: कण्डकारिकेति हलायुधः । नाडिका कशशम्विका | काशदुष्टमित्यादिद्यस्तमं पय्यषितं सब्वेमभच्छम्‌ । दधि-भच्छ- विकाराश्च दधिगोधमादिप्रभवाः पथ्यैषिता रपि भच्छतया ये बो धितास्तेऽपि चिरावख्ित्या मन्दरखगन्धा दन्ता यदि तदा तेऽपि न भच्छयाः | ay पुमश्धिरावस्धित्या मन्दरसगन्धमपि aq ॥ यमः,- ana weaga विलेयं सुसुखन्तया | कर काफि पलाण्ड्श्च assy सदा FU: ॥ ग्रह्स्यरलाकषरः। ३५५ | at खयं famerfa सर्वमांसानि भचयेत्‌ | न च कजाकमन्नौयाद्विजात्यपसदरोऽपि सन्‌ ॥ ` भिज cas वापि इताकं भचयन्नि ये । ` agate विजानोयाङृद्यवादिष गरितान्‌ ॥ विजेयो एतमलम्‌ । सुमुखः सप॑विरेषः | । तदुक्तं विश्वकोषे,- सखमुखस्ताच्छेतनये फणिभेदे च पष्डिते । दति) विशस्य feafaar | हारोतः,- Sus विद्वराहश्च पलाण्डु लश्एनन्तया | waar वे पतेद्धिप्ो यदि स्यात्‌ स्बेदविद्‌ ॥ विद्धराहो ग्रामशूकरः | देवलः, - Baraat ब्रनफलो कौ समं ना़मस्तकान्‌ । RIA श्राकागामभच्याणि cea ॥ पलाण्डु aN सूक्त निर््यामखेति wan: | कुन्दं Vasa कुममाण्डश्च न wea ॥ ्रेभ्रातको aware: ) alga बुसुमन्मवः। नाडु कलम्निका । मस्तकं व्ेजालावृः | Va शतवारीङ्गः | निर्यासो लोहितः । लोहितान्‌ टचनि्ख्यासानिति द्रन्‌ | कृशत्य इति इणायुधः । gars कुरार इति प्रबिद्धम्‌ | 'यलङ्खम्मौति हलायुधः । aud ग्टस्थरलाकरः | नित्यमभोन्यमिव्यनुटन्तौ गोतमः,- किसलय faag ana faata लोहिता aaarg | दारू-वक-वलाक टिडिभि-नक्रश्चरा RAW | किशलयो aaqma:) faa: श्रडिकजाकम्‌ | सुदगेना दति wargqy: | श्रभोज्यप्रकरणो श्रापस्तम्बः,- तथा कौलालोषधोनाश्च । ` कलश्न पलाण्डु परारी(रि)काः। यच्चान्यत्‌ परिचच्ते । प्कूवयाक्रभोञ्यमिति ब्राह्मणम्‌ | कौलालः सुरा तदयं स्यापिता या श्रोषधयो त्रोद्यादयः। किलालौषधयन्तषां विकार इति गेषः । west लग्न विगेषः | परारिका पलाण्डुविगरेषः | रषोनो दौर्धपचञ्च पिच्छगन्धो महो षधम्‌ | दिर ण्य पलाण्ड्ख नवतक्कः परारिका ॥ wea यवनेष्टश्च पलाण्डोदं श जातयः | द्ति स्मृतिमञ्जरोकारलिखित-वेद्यकश्रोकात्‌ | तया यच्चान्यदेवंविध कोविदारादि शिष्टाः yest तदपि न भोख्यमिति ve: | उश्ममाः,- "geal नाडिकाशाकं इन्ताकं पौतिकन्तया | भच्तयन्‌ पतितस्तु स्यादपि वेदाम्तगो दिजः ॥ .१ (ख) (ग) .एस्तकदमे कियाकु रभोञ्यमिति | ग्ट दस्थरन्नाकरः | २५७ दन्ताकमच शेतवार्ताङ्गः । श्ेतद्न्ताकमिति दैवलवचनात्‌ | तितरा दति हलायुधः । पौतिकं कष्टाकरश्नभवम्‌ । पेढोनसिः,- gare नाडिका पोतु कुसुमाऽऽस्नन्तकाश्चेति ग्ाकदला- नामभोच्याः | sama: कुग्रसदृ्रस्तणविग्रेष दति ब्रह्मचारिकाण्डे ल्म धरः । । विष्णः,-- न कोविदार az पिप्पल ग्राकम्‌ | हारौतः,- परमान्नं हृग्ररमांमं यावकापृपान्नः ग्रस्कुलोने पाचयेदात्मा्यं | न वा भ्रचोदुम्बर दधित्थ नोप मातुलङ्गानि Haag । परमान्नं पायमम्‌ । श्रपुपाः पौक्लिका दति प्रमिद्धाः। दधित्थः कपित्थः, नौपः कदम्बः । मातुनुङ्गो बौजपूरकः | व्लेयेदित्यनुढत्तौ- याज्ञवस्क्यः,-- देवताथं हविः शिगप्लोदितग्रष्मान च । श्रनुपाहृतमांमानि विडिजानि करकाणि च॥ देवतार्थे बच्यपहारादि। हविर्हमायं चहपुरोडाश्रादि। fag: गओोभाञ्जनः। अनुपहतं पषयागादौ मन्त्वत्तृणेम UTA यद्‌ पकरणां तच्छन्यम्‌ । तया, दया. हृशरर dara पायमापृपशस्कलौः । टवा WAY चत्‌ पच्यते म देवाश्ुदेगेन । टया १ मूले faa लोहितान्‌ त्रनांसतथा ३५८ ग्ट स्थरन्नाकरः | प्रतिषेधे waste तद्दिशेषाणां छश्ररादेनां पुमः प्रतिषेधसद्भचणे दोषाधिक्छद्यो तनायेम्‌ । प्रायञिन्तद्योतनार्यमिति लक्छौधरः । ग्र स्तिजमुद्गाभ्यां ay सिद्ध ओदनः। warat waar गोधमचूे-सिद्धः । तको रिकेति प्रसिद्धः । पायसे दुग्धयवागूः । शष्कुल सङ्गा दिचूणंसिद्धा मतिला सेहपक्ता । केरपक्षगोधम- विकार दति हलायुधः | यमः,- यवागू wate पूप पायस श्ष्कुलोः । छचोपपकमां मच मत्या नप्यलुपारतान्‌ ॥ वण्नेयेत्‌ सव्वदरक्रानि देवान्नानि watfa च । खेन तु समायुक्रं नेव स्वं प्रयोजयेत्‌ ॥ . यवाम्बादिकमचापि aufa विवक्ितम्‌ ¦ छच्तोषपकमांम भौ मोश्रपकषमांसं मव्यस्यानुपाृतत्वं मांसवत्‌ | देवान्नानि देवोदेगेन त्यक्षानि । watfa श्रात्ममाचार्थसाधितानि । Gen तु समा- युक्रमतिहोनल्िग्धरमसम्‌ | गोतमः,- sgaay fata पिष्छाकमयितप्र्टतौ नि चात्तवीोर्य्याणि नास्नौयात्‌ | fate तमल, श्रान्तवोयं ww ATH । देवलः,- न बौजान्यपयु्नौत रोगापज्िग्टते बुधः । फलान्येषामनम्तानि बोजाना्तु विनाग्येत्‌ ॥ RERTCATAE: | ३५९ नाश्नौयात्‌ पयसा नक्रं भुकं Va खपेनिशि | , न चोरभुसूृजेत्‌ प्राप्तं पविचं हि पयः सतम्‌ ॥ बौजग्रब्दः कुद्माष्डा दिबोजपरः ¦ यमः,- भिन्नभाण्डे न asta न रात्रौ दधिष्कुकान्‌ । दिवा दधित्यधानासु राजौ तु दधिशरकषु ॥ कोविदारे च रके तस्करे खूतके तथा | केभ्ातके तथा ऽशो निंल्यमेव कताशया ॥ सूतके जननमरणाग्रौचे | तथा,- काक-ङुक्कट-मसयष्टं am वा शमिसंयुतम्‌ | शअ्रभोच्ये तद्विजामोयाद्धश्नेराजवचो वथा ॥ ब्रह्मपुराणे, राजमाषाः GAARA टषक-चाषको | मद्रः ग्रतपुष्यास कुसुमः ओरोनिकेतनम्‌ | शस्यान्येतान्यभच्याणि न च देयानि कस्यचित्‌ ॥ राजमाषो aaat ववलोति प्रमिद्भः। स्ुशुदरो मेथी इति afag: । इषकचाषकाविति qa दलायुधन ङषकवामका- fafa पटित्वर टृषको वामको यवामो दुरालभेति ब्ास्यातम्‌ | शतपुष्या ata दति प्रसिद्धा । ओजिकेतनं श्रोषधौविश्व इति इलायधः | २६९० ग्टद्स्यर्लाकरः। व्नेयेदित्यनुटन्तौ आपस्तम्बः, छष्णधान्यश्च UI ये चान्येऽनाश्यसस्मिताः९ | छष्णधान्यं कालाङ्गो करिहनादि । शअरनाश्यमभच्छं मण्डकादि तेन सभ्मिताम्तन्तघ्याः | afue:,— उच्छिष्टमगुरोरभोकषयं सखसुच्छिष्टमुच्छिष्टोपरतञ्च । प्वमनं केशकौटोपहलश्च इति । | स्लमुच्छिष्टं खयमेव किञ्चित्‌ भुक्ता त्यक्रं। वमनमिह परि- हितवसनम्‌ | खुमन्तःः-- केशकोटवचोऽभिहतं श्वभिराघ्रातं प्रेकतितच्चादधि मिद्धान्न पय्यषितम्‌ । पुनःमिद्धं चाण्डालाबेकिलमन्नमभोज्यम्‌ । श्रन्यच facute®: SET । वचोऽभितं यस्याश्नस्योपरि वारुच्चारिता। प्रचित श्भिरेव। श्रदधि दधिव्यतिरिकं सिद्धान्ल। प्यैषितं राश्चन्तरितम्‌ | पुनः fag fag मत्‌ पुनः साधितं ferated हिरण्योदकेन awe तोयम्‌ । मनुः,- | मन्तक्रद्धातुराण्णन्त्‌ न ala कदाचन | केश्को टाऽवपन्नश्च पदा qe कामतः ॥ . भ्रूणघ्ना ऽबेकितश्ेव सस्यष्टञ्चाप्यदक्यया | ९ मूले सम्मताः। † २ मूले यदश्रनं | ग्टहस्यरन्नाकरः | ३९१ पतचिणाऽवलौ दश्च श्एना संसृष्टमेव च ॥ उदक्या रजखशा । पतजिणाऽवलोद्श्च चटकेनाखा दितम्‌ | याज्ञवसकयः,- शकतं पय्युषितोष्एञ्च wee पतिते चितम्‌ | see sus पर््यायान्नशच वल्लयेत्‌ ॥ मह कौ ष्यहोषणायं यदत्तं yale अन्यस्यान्ञ' यदन्यो अपदेशेन दन्तम्‌ | । यथा,- ब्राह्मणान्न ददच्छद्रः UH ब्राह्मणो ददत्‌ । उभावेतावभोज्याम्नौ भुक्ता चाद्धायणश्चरेत्‌ ॥ इति श्रा पसतम्बः,- | श्रप्रयतो पडतमन्नमप्रयतं नलभोच्यम्‌ । प्रयतेन शद्रेणोपडत- मभोज्यम्‌ । यक्षिंखान्ने केगरःस्यादन्यदा श्रमेध्यम्‌ । WRT ay) कटो वामेष्यसेवो मृषकलाङ्ग वा। पदा वोपहतं "भिचा वा एना वापपाचेण वा We दष्टसुपहतं दाश्या वा नक्रमाइते | YMA वा यत्‌ । यत्र a BINT श्रनकेद्धिना ममानपङ्गलौ जु्ञानेषु वा यवानुत्यायोख्छि्टं प्रयच्छेटाचामेदा मनुखेरवघ्रातं wales: | श्रप्रथतोपहतं श्रएचिना we waaane nate AWitwaa किन्वन्यधिश्रयणादिना wee wisay । श्रप्रयतेन तु शट्रेण UE सर्वया श्रभोच्यम्‌ | ९ (ग) अवग । र्‌ मूले fata — दृष्टम्‌" BER गडण्यरनाकरः | अरमेध्यमूषरणन्तिकादि, श्रमेध्येलेश्मादिभिः we कौटो- मेष्यसेवो प्र्िश्नन्न न तद्ोज्यमिति सम्बन्धः । मूषका मूषक- विष्ठा wy awa पुच्छपादाद्भि) पदा चरणेन सिचा santas प्रचालितेनाएपि qe परएना GRU दृष्टं स्यषटञ्चापपातरेण पतितादिना श्राहइतमानोतम्‌ । दास्या aaa स्मोलमविवकितं न्यायसाम्यात्‌ । safes तदन्न किञ्चिद्भुक्तमणभोव्य- भिव्यन्वयः | श्रनहेद्धिर पाक्ेयैः षमानपङ्कयामन्नमभोञ्यमनरेद्धिवां समान- पङ्गौ यज कियद्ुकेषु कञिद तुत्थाय र्टत्यादे रच्छिष्टं प्रयच्छेत वेषां कियहुकमणश्नमभोज्यमेवमाचामेदित्यज जुन्छयिला एहि werd Fae मनुग्येरवघ्रातं प्रयकेनेति Te, अमे. ` म््राष्णरि गदेभादिभिः। शङ्खशिखितो,- तच भच्छाणि पेयानि वश्लेयेत्‌ श्रमेष्यपतित-चाष्डाल- पुष्कश-रजसला कुणप-कुष्सयष्टानि । युष्को स्लेच्छशातिविग्रेषः । कुणपः श्वः | euafa:,— aereraafaga भच्यभोञ्यादिकं दिजः । मांसं fanfeada भुक्तं बडविधन्तया-॥ wae Maen निन्दितं ब्रह्मवादिभिः | fanftafay शिष्टनिन्दितम्‌ | गरएहस्थरलाकरः | age दे वलः, BANS प्राह्कराहार YF पय्यषितं षदा | , FAT मधृशक्रभ्यां HAM सपिषो डात्‌ ॥ ganze मार्व्नार-ध्वाङ्ग-कुक्ुट AT । भोजने नोपभुश्नौत तदमेभ्यन्तु waa: ॥ विग्ररद्धमपि wet मलिकारृमितन्तूभिः | anetaaaatfa दूषितं afta a7 ॥ wegrat मोद कशक्वेरादिग्यः। श्रप्नोयादित्यनुदत्तौ हारौतः,- न रजसखलया दन्तं न gael न agar न मणवदाससा नापरया दारा aa न दविःपक्त न एकग न vafad । अन्य ग॒ङ़पिष्टक-सक्त-सेद-गोरम -तेखादिषु पक्वात्‌ | न तेख दध्यतुपाम नवा qara न जुगख्छितम्‌ | मलवद्वाससा विष्टानुखिप्नवस््रया | श्रपरयाद्वारा रजखला- भिरन्यदारा पलादिषु पक्कादिति sean । श्राषेलवाद्‌ज सम्तम्यत्नक्‌, ae: साषेपादि | त्ल्लादिरित्यादिश्म्दात्‌ टतग्रहणम्‌ । न त्रेलदध्यनुपानं भोजनान्तं ae दधि वा यथा भवति तया नाश्नोयादिति arate: | अभोव्यमित्यनुदन्तौ गोतमः, पय्यषितमश्ा क भच्छयनस्नद ata-aufa | श्ाकादिकं विहाय wafer न भये दद्यः | भच्छग्ष्दम मोदकादिग्हणम्‌ ॥ ९ (ख) Fae | ३९४ एदस्थरननाकरः | शङ्खलिखितौ, नापणोयमन्नमन्नौयात्‌ । न दिःपक्तं न yA न पद्यैषितम्‌ | अन्यच राग-वुक्र-षाड़व-द्‌धि-गृड़ गोधूम-यवपिष्टकविकारेभ्यः | same esata) रागा वस््गालितामुद्दाडिमि- मासाय्ाः प्रलेहाः 1 ga बुक दति प्रसिद्धम्‌ । षाडवाः खादन्नकटुकखादाः प्रलेहा एव | afue:,— शर्नं पष्डेषितं wage wae’ पुनःसिद्ध माममां सं खरोष- पक्षं कामन्त्‌ दघ्ना एतेन वाभिघारितमुपभुश्नौत | भ्रामं तष्डुलादि एतान्यपि दन्ना eta वाभिघारितानि वा qata भोज्यान्तरासम्भव दति कविकन्पतस्कारः | अ्रापस्तम्बः,- न'पणौयमन्नमश्रौयात्‌ | तथा रमानाममांसमधुलवणानोति परिशाप्य तेलसपिषो तु प्रयोयेदुदके श्रवधायान्न पय्यषित- मयाद्मापेयानाश्ं Gwe फाणितं युक तण्डुल करम्भ भरुज सकु शाक मांस पिष्ट कौरविकारौषधि वनस्पति मूल aaa परक वापरयोगम्‌ | रसा शृड़ादयः । उदके gears मणिकादौ निधाय श्रखाद्यापेयानाद्ं- खाद्यान्नाय्े कटिनद्टदुभच्छे पिष्टकादोदमा- दौनि। te afag ys पय्यैषितमपि नाभ्यवहाय्येम्‌ ¦ फाणित- ९ मूले सक्तेखम्‌ | २ (क) (ख) पुस्तके भक्तम्‌ | प्रद्टस्थरलाकरः। ३६५ मिच्रमविकारः पाकसाध्यो द्रवः खण्डविरतिः | फेना इति यस्य प्रसिद्धिरिति ₹लायुधः | ्युकलण्डुलाञिपिटकाः करम्भा दधिसक्तवः। भरुजा धानाः । माषवच्यादिप्रकार इति हलायुधः । शकर वा श्रपरघोगमिति | satura a योगो यस्येति वेयधिकरण्ेऽपि ब्रोरिः , यश्च प्रक्रम याद्यमपेयमनाद्मुकं azarae fatal | TWH केवल - fafa गोतमदग्रेनात्‌ | ररस्पतिः,- दपि wei एकमपि aga ठथिममनवम्‌ | कन्दमूल फलते: पुष्ये: गस्तेः MITA चत्‌ ॥ श्रविकारि भवेन््रद्यमभच्यन्तदिकारषशृत्‌ | कन्देत्यादेरयमयंः कन्दादिभिः हृतं शुक्रं यदि मोहादि- विकारकरं न भवति तदा wed नो चन्नति॥ यमः,- श्क्रानि fe दिजोऽन्ञानि न qa कदाचन | प्रचालितानि निर्होषाण्छापद्धन्मी यदा भषेत्‌ ॥ wat माषसंयुक्तं तथा पय्युषितं fe घ्‌ | aq प्रका लितं शला भुश्नौोताञ्याभिघारितम्‌ ॥ यच्छं पय्युषितश्च मचूरमाषसंयुक्ं तत्‌प्रचाद्याभिघायं सापदि भोव्यमिन्यथेः | मनुः,- यत्‌ किञ्चिन्‌ केहसयुकतं भच्भोव्यमगरितम्‌ । ततूप्यषितमय्ाद्ं faire eM: ॥ add ग्ट हस्थरनाकरः | चिरस्थितमपि लाद्यमस्ेहाक्रं दिजातिभिः | यत्रगो धूमजं aq पयस्येव विक्रिया ॥ यमः,- । अपूपाख करम्ाख्च Wary वटसक्रवः | शाकं मांसं मसूरञ्च Gt रसरमेव च ॥ यवागू पायमश्चैव यच्चान्यत्‌ सेदसंयुतम्‌ | सव्वं vated भोज्यं शक्रञ्च परिवश्नं येत्‌ ॥ देवौपुराणे- न च हशरपूपानि पायसं दधिस्पिषो | auaieg arta पिददेवविवष्नितम्‌ ॥ ब्रह्मपुराणे, चाण्डाणलपतितामेध्यङ्कुणपेः कुष्टिना तया | ब्रह्मप्न-ङूतिकोदक्या कौलेयकङ्ुदुभिभिः ॥ दुष्टं वा केश्रकौटाक्तं खद्वस्रकनकाम्बृभिः | शद्ध मात्‌ Bas प्र्ूतञ्चोष्णमेव च ॥ कौलेयकङ्दुम्निभिः atten: श्वानः gefadt येषां ते तया । तथा,-- उच्छिष्टेन तु gen ye: परिवेषकः | व्यरस्तस्त॒ यत्‌ किञ्चिद चात्तश्च a भक्तयेत्‌ ॥ तया, — एकेन पाणिनि दत्तं कदाचन न भचयेत्‌ | तं तेश्च wat पानोयं पायसन्तया ॥ गसधरल्नाकरः। ३६७ frat q शस्तदत्तायानसा ग्राह्या तु करुचसित्‌ | शद्रमुक्रावशष्टम्तु ना्ाद्भाण्डस्थितं लपि ॥ माक॑ष्डयपुराे,- | भिन्नभाण्डगत तदन्यमखवातोपग्रामितम्‌ | तत्‌ दच््ापद्वमस्िन्नमवलोढ मरस्तम्‌ ॥ पिष्टशाकेषु पयसां विकाराशनषनन्दन । तथा मांसविकाराख वज्ज्याशेव चिरोषितः ॥ भविष्यपुराणे, श्रायसेन तु पाचेए घदश्जमुपनोयते | wimt विष्ठासमं YR दाता च नरकं ब्रजेत्‌ ॥ VPS दन्तकाष्टश्च प्रत्यचशवणश्च यत्‌ । सन्तिकाभकणच्चेव तुल्यं गोमांसभचणेः ॥ अथ दुग्धानि । तच मनुः, श्रनिह्राया गोः लौरमो दरमेकश्फन्या | श्राविकं सज्धिनौ रौरं faagreary गोः पयः ॥ merry wet गाणां माहिषं विना । सखोचोरद्व वर्व्धानि स््बुक्षानि चेत्र fe adc ग्टहस्यरनाकरः | अनिश गौः यस्याः प्रसवानन्तरं दश्रदिनानि नापक्रानानि, एकशफा UNG वड्वादयः | श्राविकं मेषौदुग्धं । मन्धोनि या छतुमलो उषमिच्छति | तदुक्ष, हारोतेन | सन्धौनि या दृषस्यन्तो तस्याः पयो न पिवेत्‌ । waagaatfa | विवल्छा waa । ITEM: सरू-महिषप्रषताद्यः | गोतमः, गोख सोरमनिदशायाः qr चाजामशिव्योख नित्यमाविक ata श्रौ दरमेकशफञ्च स्यन्दिनो यमस्‌ सन्धिनोनाश्च | gaa प्रसवे ad अनिर्दशाया दश्दिनान्यनपक्रान्नवत्याः | स्यन्दिनो aa fata प्रक्लवत्‌स्तनौ | यमदग्येमजापत्या | बौधायनः, sfagater afar) eats विवल्छान्यवत्ायासख | श्रनिहेरायाः सन्धिन्याञ्चः कौरमपेयम्‌ । wager या शअन्यवत्सेन दुदयते | आपस्तम्बः, सव्यं मद्मपेयं तयेडिक? पयः | एेडिकमिति aaa: स तु इडिक cua शोके ufag: तत्‌भवमेडिकं ge: | ९ (ख) (ग) स्यन्दिगौ । २ (ख) (ग) स्यन्दिन्याख्च | द मूले रेलकं। ग्रशस्थरनाकरः। ade a पिवेदित्यनुदत्तौ । हारौतः- नान्यवल्सायाः स्तेयथोगात्‌ । न॒ हतवल्सायाः शोकाभिषत- नात्‌ । न निर्लिक्नायाः श्रसत्वात्‌ । नान्यस्याच्छि्ादमना AAT । एव न नवप्रह्धतायाः सरजस्वात्‌ | । मप्तराज्रादित्येके दश्रराचादित्यपरे मासेन Qa’ vata? | एवं OTe: | at मासौ waaga am? दिम्तनं दुहेत्‌ । चतुय चिस्तनं दुद्याद्ययान्यायं यथाबलम्‌ ॥ श्रच faagr विप्रहृष्टवस्षा निलिक्षा निःपरषेण दुग्धा । नान्यस्य TEE दुग्धं मासेन रहतौयादुपयुज्यादित्ययः । पेयुषमभिनवदुग्धम्‌ | यमः,- व्नयेद्गोरवत्ाया stveaney यत्‌ | आरण्छानाश्च waut aafaar ठू माहिषम्‌ ॥ ब्रह्मपुराण तफेनं एतान््मण्डं पेयृषमथवाऽपि गोः । aug मरिचाक्न्तु तथा vafad दधि ॥ दौणेनक्रमपेयश्च were च फनवत्‌ | प्रमादाद्धकितरे भिवेने पकं व्रतश्चरेत्‌ ॥ तादिति पञ्चमौ weal मण्डमुपरिभागः। मरङ्च मरिचाक्षञ्च पेथृषपदोपान्तदुग्धमेव fafagfafa हलायुधः | १ (ग) पेयषम्‌" pT ३७० ग्यदस्थरनाकरः | way मरिचाक्ञ्च पथषितं दष्यवेत्यन्य । दोणं विभक्रोग्त- द धिभागम्‌ | यमः,- | Nal तु चौरलवणं चिराचरञ्च वने वसेत्‌ | भविग्यपुराणे- कापिलं यः पिवेच्छद्रो नरके परिपच्यते | wave पिवेद्िप्रो विप्रः स्यादन्यथा aM: ॥ दला युधे श्रापसम्बवाक्यम्‌,- चजियसेव टत्तस्थो वेश्यः श द्रोऽयवा पुनः | यः पिवेत्‌ कापिलं चौरं न ततोऽन्योऽखयपुण्यकत्‌ ii ब्रह्मपुराणे, श्रपि प्रयाणसमये राजौ न प्ाग्रयेदधि । मधपक्घेप्रदागन्त्‌ ase यित्वा तु कामतः ॥ दिवा धानाघु वसति राजौ च दधिसक्षषु | seat: को विदारेषु कपित्येषु षदा fear ॥ शङ्खः, माहिषं गव्यमाजश्च we चोरेषु निदिंगेत्‌ | WEUCATAHE: | २७१ अथ पक्षिणः | तज मनुः,- marae’ ग्कुनोन्‌ wala तथा वे यामवासिनः । अनि्दिषटां्ेकशफान्‌ टिद्िभञ्च विवल्येत्‌ ॥ , कल विद्धः अवं हम चक्राङ्गः यामहम्‌ | मारसं रव्नदाशश्च Tay प्रुकसारिकम्‌ ॥ naar seni कोयष्टि-नखविष्किरान्‌ | निमघ्नतश्च मन्‌ग्यादान्‌ सौनं AUTH च ॥ anya वलाकश्च काकोलं खश्नरोटकम्‌ | मख्यादान्‌ faquety मच्यानेव च ब्वशरः ॥ क्रव्यादो मांसाग्िनो wyiea: | यामवासिनः पारावता- 2a: । उभयत्रापि शङुनोनिव्यन्वयः । भनिर्दिष्टान्‌ श्तौ भच्छलेभाकयितान्‌ | । SY वाङ्वमालमेत तस्य च मांममप्नौयादिति भरतौ एकश्रफमांमस्यापि aq भच्यता विधानात्‌ । aefagt ग्राम- चटकः। तस्य शकुनोन्‌ यामवामिन इत्यनेन निषेधे way पुन- निषेध श्रारणष्यककलविङनिषेधाय | अवः अवनेनेवाहार यः करोति | Tas: T_T: यस्य कठह- दति प्रसिद्धिः। दाहः कालकण्ठो aren दति प्रसिद्धः प्रतुदाः चधा प्रतुद्य भकणश्ोलाः | जालपाद्‌ा श्राद्छयादयः। जाशपादा श्राडिविगरेषा जलवा इति प्रषिद्धाः । ------ १ (क) (ख) wane THAT | ROR ग्टहस्थरनाकरः | श्रगस्तयोपदेगे- vagueness सरावोभेचयिग्यसि । इति रामायणटर माद्‌ विगौताचाराच्ेत्यन्ये । कोयष्टिकः कोटा इति प्रभिद्धः। नखविष्किराः नसे विद्य ये भच्चयन्ति वनङ्ुक्ुटादयः। विमष्लतो. मद्छादान्‌ मण्ड्कमरखतौन्‌ । शनं rarer मांषम्‌ | AQUA WATS HATA खन्तप्तश्ष्कमांसं स्याद्ुरन्त्‌ जिलिक्गकम्‌ । इत्यमरान्‌ | काकोणलो दग्धकाकः। मक्यादान्नकरादीन्‌ FM: स्॑प्रकारेण। याज्ञवल्क्यः, कलविडः मकाकोलं कुरर रण्लृदाणलकम्‌ | जालपादान्‌ खन्नरोटागविज्ञातान्‌ ग्टगदिजान्‌ ॥ asta रक्षपादांखच (at) मौनं वक्रमेव च। मत्‌रस्यांश्च कामतो जग्ध्वा सोपवामस्च्यह वसेत्‌ ॥ कुरर Vet: | उत्कोग्र-कुररौ समावित्यमरकोषात्‌। मच aga इति प्रसिद्धः + चाषः कराम दति प्रसिद्धः । रक्रपादाः कादम्बादयः। देवसखः, बलाका Fa AYE श्ङ्गराजक चिचकाः । उल्‌क-कुरर श्येन-गप्र-ङुक्कुट-वायमाः ॥ चकोरः कोकिणो Ta: कुटिशाच्चाषमण्डकाः | HFM वरणो भास गतप HAA: ॥. उत्‌क्रोशो afeu: कौञ्खक्रवाकः श्िलोमुखः | पारावत-कपोतौ च अभच्छाः पक्िफः खता ॥ ग्टदस्थरत्राकरः। ROR ; शङ्गराजो धूखाटो घमच्छश्रा इति afeg:) विचरकः दिचकपोतः | aan दति प्रसिद्धः agtet हितपक्षः। कङ्ालेति प्रसिद्धः । कुररपदादेकोत्‌क्रोनिषेध fag ga रतृक्रोशोपादानं दोषातिश्रयाय॑म्‌ | श्रभोज्यमित्यनुटत्तौ वशिष्टः, शकुनानाश्च- विधमः वि(ष्कि)ष्कर आशपादा कलविङ्क wa हम चक्रवाक भास WAT पारावत ARAN श्रारङ्गाः WGA कपोतक क्रौञ्च (रग्भ a) कुरर वकवलाकाः महु रिषि मण्डलननशचराः | दार्व्वाघाट wa तेलातक हारौत खश्नरोर gaz wa सारिकाः | कोकिल क्रव्यादा ग्रामोपशारिणखा- ग्रमचारिणञख्च । विधनो विधनातोति विधनः। भासः awect रटप्रविग्रषः। शारङ्गो भ्रमरः | मण्डलो वाग्गुदो वादुर इति प्रशिद्धः। AWE राजौ चारिणः उलुकादयः । दार्वाघाटः काषठङुहकः हारोतो इरितपच; कपोताकारः । गामचारिणः-याम एव मदा चरन्ति । अरभच्यप्रकरणे श्रापस्तम्बः, gmat विकिराणां wa: प्रतुदा । क्रव्यादः । दम सारम amare सुपर्णाञ्च | कञ्च क्रौञ्च वाद्रौ)्राणम ama | सारसः ATSHTAR: | मूले faqs २ (क) (ग) gen ( ) चिद्धितांशां atte | ३ मूले-- भास। २७४ ग्रहस्थरलाकरः। wenden बौधायनः,- परिणएस्तित्तिरि कपोत कपिश्ल agfae दणमयूरा वाहणवर्घ्नाः पञ्चविष्किराः । । aunt: azar दति प्रङिद्धो मयुर विगेषः। अर कपोतो वनकपोतः | । यत्त॒ वन्यपारावतः. कपोतो वेत्यभच्छगखे याश्ञवरुक्ये कपो- तोक्तिः सा गरामकपोतामिप्राया' । TH तित्तिरञ्च मयूरश्च शलावकश्च कपिन्नलम्‌ | वार्ण वन्तकश्च ABATE यमः सदा ॥ कपिश्लो गौरतित्तिरः । वारद्ौणमस्तु- Buia रक्षश्रिराः श्रेतपच्छो विहङ्गमः । दति लकितः । । वन्तैको वटयौ दृति प्रमिद्धः | श्रत मयरस्तृणमयूरपरः पूर्ण मममेकवाक्यानुरोघात्‌ ॥ अथ पश्चादयः। तच देवलः, RAT: WHA AT गोखरो द्राश्वङ्ुश्जराः,। सिंशव्याच्ररंसरभाः स्पाऽजगर-जालकाः ॥ १ (ग) GRR लावक | RIUCATAT: | ३७५ ॥ | श्रायुमूषिक माव्वार age ग्रामशूकराः । a yaaa an aif गोलाङ्गुल ZAR! ॥. aa भशुकः, सरभोऽ्टादिः पष्डविगेषः। श्रजगरः सपेमेदः श्राखुेहामूषिकः । मूषिकः खन्पमूषिका । गटगग्रष्दो ऽश्नात- mage: | श्रश्नातांञ्च सगदिजानिति याश्नवस्क्यवचनात्‌ । arated agate यथा- , शरन मेष महिष हरिण लङ्ग रर एषत AE ऋच महारण afaay AAT | दृत्यादि waaay । ररव गाखधएङ्गो wa: । एषतो fagyat गः । wet agiyt an शति प्रसिद्धः । way: मम्बरसदृश्षः इरङ्गरहितो खगविशेषः | । राजं गयश्च aad मयुरञ्च fares येत्‌ । इति हारौतवचमं न्यायोपान्तयज्नादि विशेष विषयमिति नेयम्‌ 1° दौपौ विजकव्याघ्रः चितौघा दति प्रमिद्धः। गोलाङगुलः BUA वानरः ना मनुः । मक्वंटो गोलाङ्गुलान्यमक्घंटः | यमः,- गवाश्रगहंभोष्ांख BINA तयैव च। विष्किरान्‌ प्रदान्‌ मुक्ता मचः पतति प्र दिजः ॥ विष्किरोऽच गखव्रिष्किरः,- जित्यमभोच्यमित्यनुढन्तौ गोतमः, छभयतोदन्त-केश्यलो मेक ग्रफ- क्लवि अवयक्रवा BUA: | Rog SICA HE: | उभयतोद्न्ता aquiza: | केजिश्ब्दो गवयजातिपरः। sata. सर्पादयः | तथानुपदददवसन्न ठ्यामांषाजि । अनुपद्‌दत्‌ खामा विकद्‌न्नपतनपूव्वेखमये भच्यो sary Taye: | अवसन्नो ग्याधिम्लानः। अभोज्या दत्यनुटन्तौ वशिष्ठः, गौरगवय सरभाष्छानुदिष्टाः अयाघेन्वनदुषौ मेध्यौ तु वाजषनेयके विज्ञायते । ay तु विवदन्तेऽयराम्यशूकरे च । गौरो ऽश्वसदृश्र आरष्छपश्टः । मेष्यो मेधो amare | खङ्गे च विवदन्ते श्रय्ाम्यशकरे चेति। खङ्गायाम्यशकरयोग्धोनिभेदेन Healt: । आद्धादि विनियुक्रविषयतया व्यवस्थितो विकश्पः | AB ITT, — पश्ोख माय्येमाणस्य न मांसं यादयेद्धिजः | yeas गभेश्रय्यां प्ररष्कमांसमयापि वा ॥ शमेरन्तरितं तवा ग्द्धिख्चाच्छादि तश्च यत्‌ । पक्मांसग्टचोषन्त्‌ प्रयन्नात्तन्न Waa ॥ शमेरन्तरितं कता श्द्धिराच्छाद्च यत्‌ पक्वं तन्मांसं न भलयेत्‌। चोषशन्दोऽज भौमो श्मपक्रपरः | मनुः म भचयेदेकथरानन्नातांख म्टगदिजान्‌ | भक्येदा, समुद्दिष्टान्‌ सर्वान्‌ पञ्चनखांस्तथा ॥ श, क्वचित्‌ प्रलभाऽजाखख 1 र मूले- भच्छेव्वपि | ग्टङ्खयरनाकरः। १७७ nN एकचराः खभावत एकाकिनो ये चरन्ति सर्पादयः। श्ज्ञातान्‌ नामतः खभावतो रसवौय्येपाकतञ्च । safer wea भष्यतेन कथितान्‌ | अभच्छप्रकरणे श्रापस्तम्बः,- पञ्चनलानां गोधा कच्छप श्वाविटच्छद्यक ay शश्र पृति- खषव्नेम्‌ | | । श्वाविद्‌ मेधा, यस्य aretfa vfafg: | wea: मेधा- मदृशः श्रस्ववान्‌ । पूतिखषः प्राणिविगरेषो हिमवति प्रसिद्ध द्रति कपर्हौ । मनुः, श्वाविधं away गोधां खङ्ग कम्मे ग्र्या | Hl पञ्चनसेव्वाष्र नुक्ां खकतोदतः ॥ एकतोदतः एकतोदन्तान्‌ | एवश्च पश्च पञ्च नषा एति रामायणोय परिसष्यातु अतिरिकषशन्यकौ गन्द विधयतम पराद्य समथेनोया | यामारण्ानाभिल्यादि महावराहानिन्धन्तमभिषाय- पुनर्शारोतःः- शशक wea मेधा गोधा-कृरे-व्तिक-तिन्तिरि-मयुर- वाङ्गोएस-शावक-वक-पिश्नलान्‌ सग्रस्कांख Aa न्यायो पपन्नान्‌ भच्येत्‌ । , मेधा बललवतो निषिद्धान्य-कुररविधिविहित- are द्रष्टव्या ॥ ROC ग्रहस्यरनाक्गरः | अथ ART | aw मगु-यमौ,- यो यस्य मांसमन्नाति स aatare श्यते । Aare: मव्वेमां मादस्तस्मा मां सं विवन्लं येत्‌ ॥ श्रापस्तम्बः,-- mse! मत्स्यानाम्‌ | eae wet: क्रव्यादो ये चान्य विकृताः यथा मनुव्यशिरसः | wag: सपेस्येव गिरो यस्य सः । श्ठदुरो मकरः क्रयादा ARIZA: | यमः. ` SHAQ मकर मपे atta कडु मयूर वभ्भिक मक्र कषक्षेट शिग्रमारा ये चान्ये दयकिकाः। ये चान्येऽश्रर्का SHIRT: | मर्पोऽच जणसपो Susy: । सरोष्पोऽज जलौकाः | ES लकाकः । RAIA जलचरो मयुरसदृश्रः पक्तौ । वयर दति प्रसिद्धः । वभ्बिकः weet मत्स्यविगरेषः । उभयकाण्या उभयतोमुष्वाः | तया,- मतूस्यांख्चाशकलान्‌ सर्व्वान्‌ Agra विवन्लं येत्‌ ॥ बेदाध्यायौ चेवशिंकः | ˆ ९ (ख) विक्लतास्याः | ग्ररस्थरन्नाकरः | ROE qatafa:.— कशोर वातुकि- पूतन जजानत्तं चिप्रगासत्यभच्छाः | तथा. TRON मद्या भच्छाः । इतरे Ta: | देवशः,- wage: पररुकिनेखश्ुक्रिः fait: saya: | मद्याख विकृता Rae जलोकमः ॥ im: प्ररक्तिका । मखप्रक्गि्दौ घेएटक्रिका । अवङ्गमोऽच्र मण्डुकः । at — पाटौन-रोहितावाद्यौ faget wana: | राजवान्‌ भिहतुण्डां्च aneida wan: ॥ | शराञ्चावदनोयौ । नियुक्तौ श्यकययोः शआरद्धाध्धं विजियुक्रौ । | भच्यमित्यनुटन्तौ बो धायनः,- मश्याः- मररूदंद्रशिलिकिमो afa टरश्छिरोमग्करि रोहितराजौवाः | विलचिमः खलचरः लोहिताकारः म्यलचरो राहितसदृश्रः। wma: ayasfae: wate: । afmataat वासुरिति प्रसिद्धः । निष्ठधस्तु प्रा्योऽन्यायोपान्तविषयः | ॥ एति wet अ्रभद्यतरङ्गः ॥ are ग्रहस्यरनाकरः | अथ मांसभकणवञ्छनयोविधिः ॥ तच मनुः एतदुक्तं दिजातौनां are विगरेषतः | मांसस्यातः vai विधिं wana a ॥ Wad भच्येन्प्ांसं ब्राह्मणानाञ्च काम्यया | यथाविधि नियुक्रश्च प्राणानामपि" चात्यये ॥ प्राणस्यान्नमिदं सव्वं प्रजापतिर कन्ययत्‌ | जङ्गमं स्यावरश्चेव सव्वं प्राणस्य भोजनम्‌ ॥ चराणामन्नमचरा दद्िणमष्यदंट्िणः | अरहस्ताख मरस्तानां श्राणाश्चेव wea: ॥ नात्ता दुव्यत्यदान्नाद्यान्‌ प्राफिनोऽदन्यहन्यपि | धातैव ष्टाञ्चा्याख प्राणिनोऽत्तार एव च ॥ यज्ञाय जग्धिमों स्येत्येष दैवो विधिः स्मृतः । अतो ऽन्यया प्रटन्तिस्त॒ रासो विधिरुच्यते ॥ क्रोला खयं वःप्युतृपाद्य waa च । देवान्‌ पितंशचाचचंयित्वा area न दु्यति ॥ wage दिजातोनां cata पूर्नवोक्रभच्याभच्छलकयनं न शद्रमधिषटत्य किन्तु ब्राह्मणादि-वणचयमचिषृत्येतयक्ं | लशएनादिभच्फ शद्रस्य farts त््ष्यगक।कादिभच्तणम्त्‌ महाजन- विगानात्‌ श्द्रस्यापि निषिद्धं । aware मां सवन्धं नविधानन्त्‌ ९ मूले प्राणानामेव | उ्टहस्यरलाकरः | ३८६ ard aera तु विधिः सङ्न्पात्मकः | परोितमज an मन्तः Sed, SAMRAT qganafcarfgarafaner | ब्राह्मणानाञ्च काम्यया-- त्वमसिन्काय्य मासं भक्षयेति ्ाद्धरेच्छा तञ्चैकवारमेव । मत्‌ ब्राद्यणकाम्ययेति चमवचनान्‌ | saa दोष एव । । प्राणानामपि चात्ययदति-यदा सांमृभक्तणविरद्ेष प्राणात्ययः सम्भाव्यते तदा मांस भचये fz: । एतेषामेव पूर्ववोक्रानामनुवाद्‌ाः पराणस्यान्नमित्यादयः। चरा हरिणादयः। शरचरास्तृणादयः efeu: MENA: । श्दंद्विणो गादयः | महम्ता मनुग्यादयः । HUST मत्स्यादयः । शराः आखेटकादिशौण्डाः। भौरवः कातरा ररिणाद्यः । यज्ञायेति age चलौ | जग्धिरदनम्‌ | सयसुत्‌पाद्येति चचियमधिशुत्य afaararg यो दृष्टो विधिस्तमपि मे प्रण । चोर्यणो पाच्ितं मांमन्तया खादन्न दुब्यति ॥ mice, sacar: प्रोक्ताः aaqmt at: | श्रगस्ेन पुरा राजन्‌ सगयाऽनेन nea ॥ sat राजषयः मर्व erat न्ति भारत | लिप्यते न च दोषेण न चेतत्‌ पातकं विदः ॥ दति महाभारतदशरेनात्‌ | | Har wa वेत्यनेन देवाथ्नपूव्यैकं मा ममदोषमित्यक्म्‌ | याऽपि मांसवष्लेने फलश्रुतिः ायेतत्‌-प्रकरणा- न्यां मभकफ- वष्लेनविषया ग निरक्रादि विषया तैदाचरणे दोषश्रवणात्‌ -| ३८२ ग्रष्हस्थरनाकरः | याज्ञवरक्य-विश्वामितौ,- प्राणात्यये तया wig Wha दिनकाम्यया | देवान fag ्चाचेयिलला खादन्मांसं न दोषभाक्‌ ॥ waagifa मांसानि गेषभोज न लिप्ते | श्रोषधायेमग्रक्रौ वा नियोगाद्यन्नकारणात्‌ ॥ TWAIN देवाद्यच्ंनगेषभोक्रा | श्रौषधार्यं मौषधफलार्यम्‌ | sum मांसभच्वणं विना wawfate | तेन यच मांसभक्छणं विना मामथ्ंमतोव मन्दं भवति तच भक्णे न दोष इत्यथैः | नियोगः श्राद्धे निमन्त्रणम्‌ । यज्ञकार णात्‌ यज्ञमिद्याथे भचयन्नपि न लिप्यत दति मम्नन्धः। यमः,- ufaa प्रोचितं मांस सछृद्रुाद्यणकाम्यया | दैवे faam: श्राद्धे वा नियमे तु विवश्ंयेत्‌ ॥ मदे कवार मृडाद्यणकाम्यया इत्यन्वयः । नियमे मांस वष्न'नत्रते मति । एतच्च प्रोकतितं विहाय sata संवध्यते | प्रोचिते लु म्रत्यक्श्रुतिविरोधात्‌ । एवमन्यस्मन्नपि ata भचणाभ्यनुज्ञाने याज्ञवरक्यादयुक्रवजवप्ममाणएविषयं विहाय नियमे तु वज्नंयेदिति योज्यम्‌ | रहस्पतिः,- रोगौ नियुक्रो विधिना ad fargawar | मांसमद्याच्चतूर्द्ेषा परिसंख्या प्रदशिता ॥ , श्रतोऽन्यया तु योऽश्नौयात्‌ विधिं feat fanreaq | यावन्ति पश्डरोमाणि तावत्‌ प्राप्नोति मारणम्‌ ॥ REQCATAT: | दष्ट रोगौ चाच मांसेकापनेयरोगः। fam: आदधे निमन्छितः, विधिना वेदोक्तप्रकारेण । तं इतावश्िष्टम्‌ | विप्रटतो fio मांसभचणे wanda: | wag चतुःप्रकारेण, परिर्व्या दह परिगणनमाचम्‌ | देवान्‌ foga aaa) खादन्मांमं न gata | इत्यादि भिग्मांसभच्णभ्यन्‌ज्ञानात्‌ | । रारोतः,- इयामांसस्य भोक्रा तु प्राश्य BHI: । काम्यया ब्राद्यणानान्तु यथाकाम aad ॥ मनुविष्या.-- wa पश्न्‌ मन्र्नाद्यादप्रः कथञ्चन | aay संछछतानद्यात्‌ wad विधिमास्थितः ॥ Wisi भकयेन््रांसमिति, age तस्येदं विवरणम्‌ । शाश्वत नित्ये azatwarq’ । श्राखित श्राश्चितः | यमः,- यजुषा स्तं ate yeni विध्येत्‌ । genie एष्ठसम्बन्षि पश्टमांसम्‌ | चेगोनभिः,- श्राद्धे तु मांसमश्रोयात्‌ तथाऽलिथिनिमिन्तके | यावन्ति पष्रोमाणि तावक्निरयम्मुते ॥ १९ (ग) वेद बोधितत्वात्‌ | ३८४ ग्रषस्थरनाकरः। श्रतिथ्ययैसुपात्तमतिथिना भच्छमित्ययेः । यो नाश्नाति तं mene निन्दामाह यावन्ति पञ्चिति | मनुः,- जियुक्रम्त॒ यथान्यायं यो मामं नात्ति मानवः | म प्रेत्य unat याति मम्भवानेकविशरतिम्‌ ॥ यमः,- आमन्त्रितस्तु यः श्राद्धे दैवे वा मांमसुन्‌र्जेत्‌ । यावन्ति atari तावन्निरयमश्रते ॥ हारोत-ग्रातातपौ,- चचियेम्तु anaa विधिना ममुपाज्जितम्‌ | आरद्धकाले प्रणमन्ति सिव्याप्रहतश्च यत्‌ ॥ विषश्रस्त्रहतश्चेव वयाधि-तिय्यैग्बतञ्च यत्‌ | न प्रशंसन्ति वे श्राद्ध यत्त मन्त्रविवल्नितम्‌ ॥ anaataesa । ` विधिना विषकद्मादि शौ्य्यंण । ति्येश्चो ऽच सिंरव्यात्रेतरपगश्रवः | गोतमः,- व्यालहताऽदृष्टदोष वाक्‌-परग्रस्तान्यभ्यच्छो पभुश्नौत । व्यालाः † सिंहादयः सत्यन्तरोक्राः, श्रदृष्टदोषमनिशितदोष | agama शचि suf वेति सन्दिग्धं यदन्येन wala, तदश्यच्यो पभुश्रौत इत्ययः | श्रापन्तम्बः.- हिंमा्यनाऽषिनाच्छिननं भांममभच्यम्‌ | कतम्‌ | EACATRE: | ३०५ हिंसा्थेन प्राफिवधायंसेव निशितेन श्रभिना mare चत्‌ ग्रहणम्‌" | मनुः नाद्यादविधिना aia विधिज्ञोऽनापदि fas: | जग्ध्वा ह्यविधिना aia प्रेत्य तेरद्तेऽवशः ॥ न तादृशं भवत्येनो wast इनत नार्थिनः | aes प्रत्य भवति टयामांसानि खादतः 0 मां स भच्चयिताऽसुच यस्य मांसमिहाद्म्यहम्‌ | एतन्मांसस्य मांसं प्रवद न्ति मनोषिणः ॥ सखरमांरु परमांसेन यो वद्धंयितुमिश्छति | यच यजराभिजायेत स भवेद्राधिपौडतः\.॥ युक्ता तु मोहान्मांसानिं नरः पुष्चयंमात्ममः | श्रत्वा द्यात्मनः शद्भि तिथ्यग्योलिषु पश्यते ॥ Rg: प्रायश्चित्तम्‌ | `मनुः.- यस्तु भक्तयते मांसं विधिं fear fanreay । स लोकेऽप्रियतां याति याधिभिदेव Dos ॥ शारोतः,- मादटकात्‌ पेढकाचैव किज्विषाव्लन्तुमम्भवः | यो थस्य usania ष तस्यास्नाति fafa ॥ ९ मूले-व्यनभ्यश्ः पितुन्‌ देवान्‌ तनोऽन्धा गामधपुणरछ्त्‌ | 25 श्रसिपदमन्नोपलच्णम्‌ | तेनास्त्ान्तरस्य तथा विधश्य ‘aed ग्टदस्थरनाकरः | vafaat तु यो ateafg: शौचं समाचरेत्‌ | feafa’ देवतास्तस्य ane: चिद्‌ शिनः ॥ किल्विषमच प्ररकरगरो णिते । qu मामं तन्मयलात्तत्‌ किज्विषमिडोच्यते | देवलः,- आत्मायं खाद्‌ कामिलान्नौवघातं न घातयेत्‌ | कष्टं हि व्ालधम्विलाष्नीवमांसो पजीवनम्‌ ॥ मनुः, श्रनुमन्ता विगश्रसिता निहन्ता क्रयविक्रयो | want चो पहत्तां च खादट्कथ्येति घातकाः ॥ अनुमन्ता इननस्वौ कर्तां । विश्रमिता श्रङ्गविभाग- व्यापार कर्तां | निहन्ता प्राणवियो गफलकव्यापार कर्त्ता | संस्कर्ता मांमपरिष्कारकरन्तां । उपनता परिवैशरनकन्ता । यमः,- | aq खादति मांसानि प्राणिनां जौ वितेषिणणाम्‌ | हतानाञ्च स्रतानाञ्च यथा दन्ता तेव सः ॥ श्रनुमन्ता विशस्ता च निदन्ता क्रयविक्रयौ | घातकाः wa एवैते WH षष्ठ उच्यते ॥ निदेगादनुमन्ता च fame शरासनात्तया | waaay तया न्ता धनेन क्रयिकस्तया ॥ ९ (ग) सन्ति ~ र (ग) भोजनेभित्वात्‌ | ग्र दस्थरत्नाकरः। ३८७. विक्रयौ च धनादानात्‌ sent तत्‌प्रव्तनात्‌ । धनेन चोपभोगेन बधवन्धेन चाय ॥ ‘fafaeg बधो ज्ञेयो भोक्ता तचाऽतिरि्यते | घालकाः षट्‌ समाख्याता भोक्ता तच च समः ॥ षणां तेषां खकाग्रात्त भोक्ता तजातिरिच्यते | कलार व्रजते पादो पादो भोक्तारण्रच्छति ॥ घातकं त्रजते पादः पादमिच्छन्यतम््यः' । यदि तत्ष्वादको न स्यात्‌ घातको न तथा भवेत्‌ ॥ खादको घातकः क्रेता चयम्ुन्या न AWA: | न wasiad मांस न च aaa प्ररोहति ॥ घोर प्राणिवधं कला amare विक्कयेत्‌ | यस्तु खादति मांमानि ब्राह्मणो बेद्‌वित्तथा ॥ म पच्यते face नरके तेन कर्णा । भच्छाष्यपि च मांसानि aq तानि न भच्येत्‌ ॥ श्रभद्णन मांसानां aagay तुष्यति | मर्व्वषामेव मांमानां महादोषम्तु भ्ण ॥ saan तु घ्रः efafae दति नः waa । तथा, वषं aqsgada यो यजेत ग्रत ममाः। मांमानितु न खादेद्यम्तयोः yan FAA ॥ १ क्रचित्‌ पाद पाटग्रतस्त्रयः “asc ग्टहस्थरनाकरः | कलमृलागरनेभिनेन्यन्नानाश्च ATTA: | न तत्‌ फलमवाभ्रोति यन्द्रंमपरिषन्ननात्‌ ॥ याज्ञवन्क्यः,- । सर्व्वान्‌ कामानवाभ्नोति श्रश्वमेघफलन्तया | nesta जिवमन्‌ विप्रो सुनिम्भांसविवच्छंनात्‌ ॥ ठहस्पतिः,- रोगात्ताऽभ्ययथितो वापि यो मामं नात्ति लोलपः। फलं प्राप्नोत्ययनेन मोऽश्वमेधसवस्य च ॥ मद्यं aay wart aya ललनं सतम्‌ । तदेव विधिना gaa स्वगेमाप्नोति मानवः ॥ नन्दिपुराणे, afe श्रायः प्रज्ञा च UHy तस्य्‌ पुमः प्रह यैते ॥ 26 1 : ७०२ प्ररहस्यस्न्ाकरः ¦ तस्मान्तिराच्ं चाण्डाल पुण्ितां परिवल्नयेत्‌ । mada च तां नित्यं रथ्याभस्मनिषेवणेः ॥ अरवेच्ेत रचत रथ्याभस्मनिषेवणेरित्यचाध्याहतोत्सुकशरन्द योगात्‌ प्रमितोत्सुकाभ्याश्चेति दतोया तेन रण्याभस्मनिषेवर- Taya निवारथेदित्य्ः । वरगिष्ठः,-- न मलिनवामसा ae संविशेत्‌ । न रजस्लया नायोग्ध्या | श्रयोग्या श्रप्राप्नतारण्वा | गोतमः.- नाकल्यां नारौमभिरमेत । न रजस्वलां न चेनां faa | नाकन््ाम्‌ | अक्न्यां रोगिणं । न कन्यां िष्येदित्ययेः। श्राद्भानन्तरं शङ्खलिखितौ ।, । ऋतुस्रातां नदहोरात परिहरेत्‌। नात्तेवे। न दि वामेथुनंब्रजन्‌। ala अन्पवोर्य्याखच दिता vga ्रन्पा युष । तस्मादे तज्ज॑येत्‌ प्रजाकामः | पितुं ae वें तन्तु विख्छिन्द्यात्‌ प्रयतेताच्छदाय येनाप्रतिष्ठः पतति तस्मात्‌ प्रजाकामः प्रजया प्रतिष्ठेत | तन्तःमन्तानः, अच्केदाय सन्तानस्याविच्छदाय न vet निषेधाय sofas: प्रजानुत्प्याप्राप्ननिष्ठः पतति aera यतितव्यम्‌ | याज्ञवख्क्यः,- घोडग्रत्निंश्राः lai तामा" युग्मासु संविशेत्‌ | १ क्वचित्‌ तस्मिन्‌ | ग्ट दस्थरलाकरः | ४०३ 4 । _ te ब्रह्मचाय्यव पर्व्वाद्याञ्चतस््रश्च विवन्नयेत्‌ ॥ एवं गच्छन्‌ स्त्रिय नामां मघां मृलश्च वल्नंयेत्‌ ` gq इन्दौ महृत्‌ पु लचण्पं जनयेत्‌ पुमान्‌ ॥ यथाकामो भवेदापि स््रोणां वरमन्‌सरन । , पर््वाणि-पौणमास्यमावास्याष्टमो चतुद गस्क्रान्तयः। BAT ्चान्यवला श्रक्षमता च यदि रजखलात्तेने भवति तयाया- दारापक्ष॑ण कन्त्या । सुखे बलवति । दन्दुगरहणं WATE न्तरम्यो पन्तचणम्‌ । भरत्‌ एकस्यां रात्रौ एकवारं न वारान्तरं गच्छदित्यथेः | तदूक्रमायुन्टदे,- वामश्रायो दिभोजो च षण्सूत्ो दिःपुरौषकृत्‌ | मछन्योयनकारौ च । Tatts । तामामाद्याख्चतस्र दति । मनूक् चतुयं आह्नयेदिति पलोनम्यादि निषेधो श्रपत्यम्यान्पायुषटटोषाज एवश्च पतयद घायुष्ठ- कामो यदि स्यात्तदा न चतुश्यङ्गच्छत्‌ । श्रतन्‌कामयदच्छटिति Baar | तद्‌ क्रमा पस्तस्नन । चतुथे प्रि्रति उत्तरोत्तरं प्रजानिःययमाचमिति । विष्णः, नाष्टमो - चतहोषु स्तियमुपेयात्‌ । न ag yal! न wig दत्वा । नामन्तितः aig! न व्रतो । न दौखितः। न देवायतने न TAM AT न्या ख्य | न दच्चमृलेषु.) न 8०8 ग्रइस्यर्नाकरः। fears न. सन्ध्ययोः | न मलिनां नग्यिक्रां नाग्यक्रो न रोगान्ताम्‌ । न होनाङ्गः नाधिकाङ्गं तयेव च वयोऽधिकाम्‌ ) नोपेवाद्भिणौ wat दौघेमायुल्नि जो विषुः ॥ दौकितिः दौचाख्यसंस्कारवान्‌ | अ्रवश्येष्टिं यावत्‌ । तत्र दौकरोन्मोचनात्‌ । cara व्याधिपौडताम्‌ । स्त्रियाः पुर्षम्य वा उपगमनजनितश्च aqaagt वा रोगो विवक्ितः। वयोऽधिका WA उपरतरजस्का | मनुः, श्रमावस्यामष्टमोश्च पौ णंमासो तुदं ्ोम्‌ | AGU भवेन्नित्यमनृतौ araat दिजः ॥ afae:,— नातौयं उपेयात्‌ । तोम योनिः ॥ ्रयोदाहरन्ति। यस्तु पारिग्टहोताया we कुर्वत मेयुनम्‌ | wafer पितरस्तस्य मांसरेतोभुजः सदा ॥ या स्याद्नभिचारेण रतिः सा धम्येमाञ्चिता। अनभिचारो योन्यनतिक्रमः। श्रपि च काठके प्रवचने विज्चायते- अपि खो विजनिग्यमानाः पतिभिः ae श्योरन्‌ । इति स्लोणामिनदन्लो at: । ग्ट्स्यरनाकरः। ४०५ बौधायनः+- , यन्त॒ पाणिग्टहोताया मुखे गच्छति मेथुनम्‌ । तस्येह निष्वुतिनांसलोत्येवमाह प्रजापतिः ॥ पेढोनसि.,- श्रयुग्मनाचरतः स्तौ जायते BH पुमान्‌ भवति । sat देगे मेथनमाह्येत्‌ ॥ न प्रथमे न feta न ana न चनु आङ्कयत्‌ । दिवस दति we: | ॥ दति सप्रज्रिय-महामान्विविग्रहिकटक्कर वोरेश्वराद्मज- मप्रज्रिय-महामान्मिवियहिकटकर श्रौ चण्डशवर विर चिति ग्रख्यरन्नाकरे भो जनो त्तर कक्षेतरङ्गः ॥ ४०६ उएहस्थरताकरः। अथ CHART: | a हारौोतः+- रजःपाप्रा ष्वाधः wala न च देवकाये gaia । मौ कार्ष्णायसे पाण्घोगडैएसये वाश्नौ यात्‌ ॥ THATAT THAR श्रधो मौ ्रस्ृश्रलादेव माचादेव- काय्येगिषेधे fag—a'y axa दुर्य्यादिव्यमिधानं तदन्न प्र्षणं तद्र यपुष्यनेवेद्या दिग्रत्यवेचणमपि न कुर्य्यादिल्येतत्‌परम्‌ | कारष्णायममयःपाचम्‌ | वशिष्ठः, चिरा रजखला्रचिभेवति । सा AIST, नाष लायात्‌, श्रधःशयोत, न दिवा सुप्यात्‌, afd स्पृशेत्‌ । न ख््वंणापः पिषेत्‌ । न Teh प्ष्ठजेत्‌ a दन्तान्‌ धावयेत्‌ । न ata ated न ग्रहान्िरौचेत्‌ | aeaq न किञ्चिदाचरेत्‌ | माश्जलिना जलं पिवेत्‌ न लोहितायसेन वा | विज्ञायते whe: चिशौर्षाणम्‌ are इत्वा पाप्मना zeia- मात्मानममन्यत । तं सर्व्वाणि तानि भन्याक्रोगरन्‌ भ्ूणहक्जिति | स faa उपधावत्‌ । wa मे भूणहत्यायै ama भागं प्रति- awitfa । ता waaay fa नो यादिति । सोऽ्रवौत्‌ वर दृणध्वमिति । ता way तौ प्रजा विन्दामहइ दति । कामं माविजनितः अम्भवामेति । तयेति ताः प्रतिजग्ड्ः । जेवा श (ख) चेदधः। ` २ मूले अधिकः पठः तोयं ब्रद्महव्यायाः | ग्रदस्थरलाकरः। 8०७ agear मासि मास्या विभेवति तस्माद्रजःखलाया अनं नान्रौ- यात्‌ ।, भूणरत्याया एवैषा रूपं प्रतिसुच्यासे कश्चुकमिव | तदाः | श्रश्ननान्यश्ननमेवास्या न प्रतिदाह्यं afe fea भ्रन्नमिति। AMMA न Dae । Ad मेधमुपागमदिति | उदक्धाऽन्वामते येषां ये च केिदनग्रयः । 'कुलश्चाश्रो तियं येषां व्व ते aufero: ॥ गरहानादिल्यादौन्‌ किञ्चिदरुहलेपमाधपि । ख्यो वामहसतः | लोहितायसेन ताखपाचरेण । पाग्मना ग्टहोतममन्यत पापममुद्रो- ऽहमिति मतिं क्तवान्‌ । श्रा विजनितः सम्भवामेति श्राविजनमादा- gaara सम्भवाम भिथुनौभवासेत्ययेः । चा विजनित इति.भाव- wan इत्यादिना भावे तसनप्रत्ययः। प्रतिमुच्यावध्य अ्रन्नमन्ननम- wea” | अश्न Aya ते शवटूव्यलचणमाम्यात्‌ । अन्यश्ननमाणि- क्गनमश्ननमभि तस्य at: न चेनां faafefa गोतमवचनात्‌ । wala उपञुच्नौत Yow बरह्महत्या यतस्तस्या VHA ग्यश्ननमेवाश्नं तस्मात्तस्या श्रोद्नाटिरूपमन्न न staan म निन्दन्ति यथश््नाभ्यच्रनमाते माऽदुचिस्तदा यज्नचर्य्यायां इएचिःस्यादित्यत we मेव मेधमुपागमदिति। मेधो, aw | मा एवं विधास्यतो ay गच्छदित्ययः। wad उपासनं कुरते । १९ मूले तस्यास्तचन्‌, च मन्यन्ते | २ (ख) weer: ओ्रोचियाः पापाः gos ग्टहस्थस्नाकरः 1 चेटोमनिः,- श्रय trent परिहरेत्‌ । ary विश्वरूपं जघान्‌ aaa: तं देवा भूहन्नित्यवदन्‌। म faa उपादघोन। अस्ये भूषणतया aaa भागं प्रतिगटशोत at दास्यामि ततो ai aata ब्रह्महत्यायाः faa: प्रपद्यन्ते एव शमित नस्यतयथ्ेक तासां वरं तुष्टः प्रायच्छत्‌ । aa: fata zai दिन्नप्ररोहण wai waa मस्भवम्तस्माद्रनखलां नोपासोत | ब्रह्महत्याप्रसुक्तां तां चत्र राचेण eat सब्वेकर्म्ाणि कारयेत्‌ | मव्वेकर्म्माणि द वपिश्यव्तिरिक्रानि । पुनः पेठौनमिः,- Fars मलवद्वामो wea न लायात्‌ | न मभृन्नौत ayy न नखान्निृन्तेत्‌ । नापमाच्छंयेत्‌ । न र्लं स्पृशेत्‌ | न दन्तान्‌ धावयेत्‌ । न गन्धान्‌ सेवेत ' न प्रणोयात्‌ । न wan faaq) म ag न प्रयायिरणं। न गोपौत्थं गवामिव जलादिपानम्‌ | aaa नैन्तिसोयभरतिः,- या मलवद्ासा भवति । यस्ततोऽभिजायते सोऽभिशस्तो MAW तस्ये स्तनोपाय पराचौन्तस्ये Hagel श्रप्रगर्भा या arfa तस्या श्र्ममाढठका | या अभ्ययात्‌ तस्ये zyei जायते । या प्रलिखति तस्ये स्वलतिरय या नारौ मांसं ae तस्ये काणो जायते, या दन्तान्‌ धावति तस्ये श्यावदन्तः । या नखाच्िरृन्तति RURCATAE: | ४०६ aa gral या कृणाति तस्ये ज्ञः । या Te रजति तस्या -t az = ५ उदल्वक्‌ः?। या पणन पिविलि तस्ये saan: | या Bam पिवति तस्याः wa) fast राचौत्रेतश्चरेत्‌ ्रश्नलिना पिवेत्‌ | [१ ए xa खन्वफ पाचेण प्रजाये गोपोत्यायति ॥ ॥ दति ग्रहस्यरन्नाकरे रजसलाधश्तरङ्गः ॥ अथ पव्वरत्यानि | qa मनुः मातिचान्‌ शान्तिदोमांख gad qag नित्यगः | faqaareaiad ित्यमन््टकासु च ॥ arfaat: मविहदेवताकाः" ते च॒ गायश्चाऽखतद्रयण च कार्य्याः | शान्तिकामम्ु जुह्यात्‌ ग।यत्रौ मचतेः इएशिः । दति श्रह्खःवचनात्‌ | धर्दारा रेहिकानिष्टनिषटत्तिः शान्तिः । WAG! चतुदंश्या- दिषु । निन्यग्रहणात्‌ पनवैखवश्यकन्तव्यता प्रतौयते | विष्णुः, qafa. होमान्‌ gatq । न anata हन्यात्‌ । wer इतस्त । एवमाकशारभेवो स्यात्‌ | हन्यात्‌ हिंस्यात्‌ ।. ४९१० गए दस्थरनाकरः। आपस्तम्बः, . feafga: सत्वानि गोपायति नक्तश्चष््रमाः। तस््ादमा- वस्यायां निग्रायां arma श्रात्मनो\ ग॒स्निमिच्छत्‌ प्राधत्येन aq- aan काले चया च मह एतां राचि सर्य्याचन््रममौ वमतः | स्वाधोयो anat शु्षिं रचां प्रायत्येन श्रपरायत्यनिमित्त दृष्टासु रणश्योपमव्जंनवल्लौनादटिना मम्यक्‌ शौ चाचमननिष्यादनेन | एवं aqua काले चर्यया मुख्यकाल्रयप्रातरादौ तन्तत्‌- कश्मकरणन ॥ कन्दोगपरिग्िष्ट कात्यायनः, पौणमामोममावस्यामघःसखापो विधौयते | श्रनाडिनाद्मरणेष पञ्ादद्रतिंधौयते ॥ शभ्रनाहिताश्चिर्र स्ात्ताग्मिमान्‌ | बरौ धायनः.-- wig च नाघोयोत न म्त्रोमुपेयात्‌ । WIG रच्ःयिशाचान्यभिचारवन्ति भव्न्तोति | datafa:,— न wag तन्नं Gt aya मांममुपेयात्‌ । नामावम्यायां aurfa fara | उपयाद्‌पभुञ्जौत । वामनपुराण, किमत्ति वौरुधो यस्तु वोरूत्‌ मस्थे निशाकरे | पत्रं वा पातयत्येक ब्रह्महत्यां म विन्दति ॥ श (ख) सुधौरात्मनो | TEUCATAE: | ४९९ वौ रत्‌ संस्थे वनस्यतिमंखे | यमृः,- sana कुलं हन्ति गिरोऽग्यङ्गं चतुद्रो । मांसाशने agen कामधमं तथाऽष्टमौो ॥ दद्‌ ्रातातपः,- दन्तकाष्टममावस्या मेथुतश्च चतो | हन्ति सप्रकुलन्तम्य तलयदणमष्टमोौ ॥ षश्यष्टमो aye उभौ vel चतुरौ | aa मन्निहितं पापं तले मामे qt भग ॥ षष्ठयां तलमनायुष्यमषटस्यां पिशितन्तया । सोरम went तया पव्वेणि मे्ुनम्‌ ॥ मन्वेपर्ववसु WAY मामान्यनेव मन्वतनादिप्रतिषध fag तत्तन्तियिविग्र षमम्बन्सन तनादि ति़रषनिषधो दोषविग्रषाथः | देवलः,- पञ्चदश्याञ्चतुद्‌ग्यामष्टम्यान्च तिश्रारदः | तैलं मामं यवायन्न चरकं व्य | aa च षषठयाट्िग्रब्दन fafuafea anzafmaaie दृति प्रतिपाठनात्‌ यावत्‌ षष्याटितिथिकानमेव मांमादिमिषधः। न तु तदुयक्लकति wea. उपनचषणपरल प्रमाणाभावात्‌ । श्रतएव देवपिटठमनुव्ययोः प्रव्वापराङ्यो विश्ितिवान्‌ तनकाक्याणय- तियिममादरः। BUR ग्ररस्थरन्नाकरः | € ५ za 1 € चतुदेग्यष्टमो चेव श्रमातवस्याऽथः पूणिमा। पर्व्वश्धितानि राजेन्द्र रविमक्रान्तिरेव च ॥ नैनम्त्ो मांममन्मोगो weedy त्रै पुमान्‌ | विण्म्‌ भोजन नाम प्रयाति नरकं aa: ॥ श्रगेषपन्वेखेतेषु तस्मात्‌ .संयभिभिनेरैः । भाव्यं ASAT बेज्याध्यान-जप्य-परायपेः वराद्पुराण,- वैष्णवं WHY वराह उवाच | षष्ट) चाष्टम्यमावास्या उम पके चतुद A = ty nN मथन नेव सेवेत see मम प्रियाम्‌ ्रष्टम्याञ्च Went षष्ठ्याञ्च दादग्नोन्तया | अमावम्याश्तुर्थ्ाञ्च मेयनं योऽधिगच्छति | तिख्येग्योनिं म गच्छेत मम लोक न गच्छति ॥ तया चाण्डालश्पय,- षष्ष्टम्यमावाम्या उभौ ust चतुरंग । sara गतिं Cree यद्यहं नागमे पुनः ॥ भविष्ये, मप्नम्यां UNA TABI भार्य्या विनण्यति । १ (ख) अपि। = (ग) याम्ये। ग्रहस्थरलाकरः। मनुः,- श्रमावास्यामष्टमोश्च पोणंमासो श्चतुर गोम्‌ | AGU भवेत्तावत्‌ प्रत्य स्नातको fas: ॥ वामनपुराणे, नन्दासु नाग्यङ्गसुपाचरेच चोरश्च रिक्रासु जयासु मांमम्‌ ^ guig योषित्‌ परिवघ्ननौोया Tag waif समारभेत ti anagag न च fags चोरश्च Was कुज च मांमम्‌ | qu च योषां न समाक्रमेत Hay मर्व्वाणि ada gaiq ॥ विजा wa अवते च नैनम्‌ चौरं विशाववा-प्रतिपत्‌सु कज्ज्येम । aa खगे भाद्रपदे च aia योषिन््रघा कत्तिक सोत्तरासु' ॥ ॥ दति ग्टहम्यरन्नाकये पव्वेशृत्यतरङ्गः ॥ १ (ग्रा) छत्तिकयोन्िगासु | ४९३ ४१४ गएदस्थरताकरः | . अथ ब्राद्यणकम्मे-धम्मे-त्तयः | तच मनुः एतत्‌ वोऽभिहितं तस्तं विधानं पाञ्चयज्ञिकम्‌ । द्विजा तिमुस्यद्रत्तौनां विधानं श्रूयतामिह ॥ हारोतः,- श्रध्यापयेदधोयोत याजयेत यजेत वा। प्रतिगरो यादुद्याच्च wea ब्राह्मणः खतः ॥ याजनाध्यापना दिन्यस्तया दानप्रतिग्रहे: | विराजः म्बगंमायाति विमाने: afeat दिजः ॥ विराजत इति विराजः शोभमान दृति यावत्‌ | मनुः, - अ्रध्यापनमध्ययनं यजन याजनन्तया | दानं प्रतिगरह्ैव षट्‌ कर्पराण्यगरजन्प्नः ॥ arr कश्मेणामम्यः Vin कर्म्माणि जोविका । याजनाध्यापनश्चेव ग्िप्रद्धाच्च प्रतिग्रहः ॥ जौविका टत्येपायः । विष्एद्धोऽच यत्‌प्रनियडे प्रतिग्रहोतुः प्रायित्तं नोक्षम्‌ | ठत्यधिकारे आपस्तम्बः,- दायाद्यं शिन्नोञ्को चान्यवापरिग्टहोतम्‌ | दायमादन्त इति दायादः पुतादिम्तस्य कम्म । दायो धनग्रहणएमपरिग्टहोतमखामिक नौवारादि। १ (ग) सन्ति। प्रद्दस्थरन्नाकरः। ४१५ हारौतः,- दिविधमपि zee प्राः शालौनं यायावरञ्च । शालोनात्‌ quart यायावरः Hata । सर्वावस्थासु apis शाला दति ग्रालोनः शालावानिति वा श्रालोनः श्ालायामात्मटङ्िभिर्तोौनः miata) म दिविधो रुद्यगालोनस्त्ेताशरालोनश्चति | सद्य्रालोनो जातपुचायाधानं मवत्‌ मराद्धा एएश्रूषावान्‌ | म एव॒ fafau: मम्यन्नटन्तिरमन्यन्नेटनति्चेत | तयोर मम्पनन्रत्तिः Fara स व्याख्यातः । aaaqafa’ ्याज्नव्र्तिः कृषिर्टात्तञ्च। BANTAM A WYNTATATA | चताग्रानोनो गाहपत्याभ्भि- चयवान्‌ । जातपु्रायाधानं मस्कय्येरिति शरषः। जात. पु्रायाधानमित्यत्र Game: प्रथमाबह्कवचनान्तः। ATH मतानाश्रयणेन यकारम्यालोपः मवत्‌मराद्दा ग्टश्रृषावान्‌ दति | यः RATA गद्या ्िपरिचरणवान्‌ भवति मन्‌ मगादृद्ध- माधानं दुर्खयादित्य् । तयोरमेन्न्नटर तिः ममास्यात दृति मद्यः कृताधानोऽमम्पन्नट त्तिः faatsarfeata: | सम्पन्न त्ति्यब्यातः। योऽयं मग्पननर्तिद्‌रानादत्याप्नौनाघायेव्याटिना कथित. | पुनर्दारौतः,-- ऋताग््रतोपहत मम्यन्नटत्यापत्‌ष दत्तया भवन्ति । खछनमृच् me सेच्छमण्तमयावितोपपन्नाभ्यामध्यापनाद्िति पपष्टनट त्तिः मग्पल्ञटत्तिः सद्यो याचित | aught: कृषिः । आमां पूववाः Saat भवन्ति | श्रष्यापनाद्िति च त्रिदितदरत्तिनलच्णम्‌ ॥ १ (ग) aa: | ४१६ ग्टरस्थरतराकरः | मनुः, शदो हेरीव ग्तानामच्पद्रोषेण वा पुनः| या afaai समास्थाय fam जोवेदनापदि ॥ यातरामाचप्रजिद्यायं खेः कश्मेभिरगददितेः | ) अकेन wots gala धनमस्चयम्‌ ॥ ताम््रतार्भ्यां जोवेत ata yada ar मल्यानृताभ्यामपि वा" न Barat कथञ्चन ॥ तमुञ्कश्रलं Hang स्यादयारितम्‌ | तन्त या चितं Hey’ wad कर्षणं स्मृतम्‌ ॥ मत्यानृतम्त्‌ arfuey तेन चेवापि जोव्यते । सेवा श्वटन्तिराख्याता तस्मात्तां परिवध्नं येत्‌ ॥ उञ्छगो््लमिति ममाहारे दन्दः) उञ्कः खलचेबगतसखाम्यो - दास्य विषय फलस्योच्चयनम्‌, wea: खाम्योदास्यविषयकर्षिंतशरच- शस्यमन्नरोररणम्‌, मेच्छग्रन्दोऽसिद्धान्नभिच्ापरः सिद्धान्नभिक्ताया गटदस्यम धिकृत्य निषेधात्‌ | तया चाङ्किराः,- अनापदि wtuy fagi faat we वसन्‌ । दशराचं पिवेदञ्जमापत्‌काले अहं दिजः॥ दति ay एतं, द्रोडोऽच न मारणं किन्त Dera! Waeqa- Haas पठितं तजाप्ययेवाथेः । याचा प्राणटत्तिः, माच- शब्दो भोगायेमन्नदानवयवच्छंढपरः | १ क्वचित्‌ रद्यादताखस्यया वापि | SALAH: | ४९७ कता दित्यनत्तौ यमः,- WINGS: ष्ठाः स्य््रह्मणानाञ्च टत्तयः | ्राद्रणम्यत्यनुटत्तौ गोतसः,-- afa—arfusy wend aniegfa | a दोषायेति गरेषः। gate aq wanata: | पयगग्रहणमापत्‌ सु SABAH MAY । Hitzafnuiia प्रद शरान्तरेऽभिधानात्‌ । रदस्पतिः,- gute afa वाणिज्यं प्र्ववौताखयंरृतम्‌ | आपत्‌काले खयं Fada युज्यते दिजः ॥ हारोतः,- शरग्नोनाघायोज्छग्रिलाग्यामया चितोपपन्न माधुभ्यो याचनात्‌ | मद्धो वा याचनादुवमनुव्यातियिभ्योऽश्नादानं gaa | माघो निदेषिमात्राः । मन्तो विदामः । aatafa: — अय ZeQUaghwaaua धश्मम्य ठन्तिमुपाददोत | मनुः+- कुश्यूलधान्यको वा स्यात्‌ कुखौधान्यक् एव a ।. asfent वापि भवदश्रम्तनिकं एव वा ॥ चतुर्गामपि चैतेषां दिजानां ग्टहमेधिनाम्‌ । ज्यायान्‌ परः परो ज्ञयो धम्मो लाकञजजिन्तमः॥ षट करमको भवत्येषां चिभिरन्यः wane । ण्न 8१८ प्रदहस्थम्नाकरः। ष््राभ्यामेकश्चतुयेम्तु agian जवति ॥ कुशनलधान्यकरः उष्टिकापरिमितधान्यवान्‌ । कुम्भौ कलशौ व्यङैद्िकि दलि fer चा तम्याम्भवभेहिकं धान्यं व्य ARIAT (हिकं यस्य तयोक्तः 1 Ra श्रस्तनमन्न- न्तदम्याम्तेति श्म्तनिकः सद्यः प्रचान्नदृत्तिरित्यथः | श्र्रम्तनिकापेचया व्ये हिकं तेगण्यदगनानत्तठव्यवदितक्गुणल- धान्य -कुम्भौधान्ययो म्तद वयव हितषड् हदा द ग्रा इपय्यन्तेन (2) धान्य मादाय परिमाण बोध्यम्‌ । श्रयञ्च॒ टठत्तिविगरषपरिग्रहो धर््ातिग्रयायं weearafavat न यायावर विषयः! श्रनन्तरमेव चद्र्णासुत्तरोत्तरम्रष्ठतासुक्ता षट॒कङैको भवत्येषा मिन्यक्तः | (षडन्रज्नयः) कृषिवाणिज्यान्तभविण, gaimtserctat टत्तित्याग मानाभावात्‌ । न च वाणिज्यं यायावरत्नं gia विहित षट्कमको भवतीत्यादि, षटकर्खाष्ुञ्छगशिनया चिताया चितङृषितराणिज्य- रूपाणि । ` चिभिरुच्छगश्िलायाचितिः। दाभ्यासुज्कगिन्लाग्यां ब्रह्ममचेण उञ्छन, AAAI ब्राह्मणानां मततत्राणकारित्वेन Boe wide 1 याज्ञनषक्य-विश्वा मितौ, कुशल-कुम्भोघान्यो वा व्यहिकोऽश्म्तनोऽपि वा | ओोवेद्धाऽपि शिलोञ्छन श्रेयानेषां परःपरः ॥ १ (ग) दायात्मक |, २ (क) (ख) पुस्तके ( ) चिहितांश्रः पतितः। ग्टष्स्थम्नाकरः। Bre हारौनः,-- शाज्नोनाटाक्मद्र्तियापनादर दति यायावरः | दश दग्र गाचौवेमन्‌ प्रयातोति यायावरः | पराखष्टस afay वरया आत्मान यापयतौति यायावरः। स दिविधः। छर्तप्रस्यानो- {कतप्रम्यानश्चुति | यस्य विधिवदपनं छता्रय्यां प्रातसदिते वग्रानर्खश्चा मन्त्रतो दिग्दृवयादोनि प्रतिष्ठापयन्ति म कतेप्रस्यानः । श्रय यस्य विधिवदापनं छवाग्मय्यां waafed वश्दयश्छा fereafe मन्त्रत न प्रवत्तयन्ति मोऽछृतप्रस्यानः | नरष्मवदस्य खषितवं सम्पद्यते म yay एनमो विमुच्यते | दितौयया वेभ्यः yarn: ममानलोकख भवति । ठतुयया ष्ठि मम्पद्यते aangyifu feat aaa: ग्रयनामना रारविदह्ारोत्यानदानोपग्रदानः.म्यात्‌ | तम्य पव्वसु वपनश्चाद्मिपरिचरणच्च खय दामो पम्या नश्चा परत्य nega न्विदनं यथोक्तानां बलिदामानां करणं खाग्रय- त्रिशषाणामस्यापनं WRIT धिनामर्थानां वन्ननम्‌ | । श्रयाष्टौ द्रत्तयो भर्वात उञ्छ -गिनाऽयाचिलोपपन्न-मन्दग़्न- TAA कुटल Sat चति । एनामासकरतमया sa परयावरया ता यञ्च यथा awa 'तया यापयेत्‌ । श्रधोनिः HEM ETA भरान्यकरणनवणमिति - पश्चोञ्छस्यानानि । लनं, प्रोण्सनुज्ञात गलमित्याह्ः । aRe LEWLATRE | agVafaafagisafaaiwaat शूदरेभ्यो ऽणेके। आपदि मन्द गंयन्नात्माथं रहोयात्‌ । मन्द्रो भिच्तेत्येवमुदादरन्ति | पणेभिष्वया पञ्च मौता वाहयेदभूस्कन्धे श्राकालात्‌ । RTA राज्ञो भागं zara anata: | अन्नविगरषेभ्यो arog! मोमेने्वाऽपनिं चित्वा ase दत्वाङ्गषटानामिके मयम्य ग्रोवायामामन्छ कपोतव्रटेकेक ग्टल्ञोयाद्भिन्नाद्िन्नदर्तिरिव्येके दति तु ताभि ठरेनि भिरादत्य gaa कुर्यात्‌ । षण्सामान्‌ HVA प्रत्या दइतात्मा यमनियमानिति यायाव्ररः। पर ब्रह्माखरतमाप्रोति agar Ae जायते | आ्रात्मटत्तियापना- feaa यापनं ast: | चरष्टद्रत्तयोऽतरैवाग्रे वापनं श्राग्रेयौ Bie: yafea ara maafed तु amt tar cat fan व्रज दृद zai यवान्‌ Ae वा आहरेति । यम्य दिग्दृयादौनि प्रतिष्ठापयन्ति खत्िजः म छतप्रस्यानः | श्रृतप्रस्धानम्त यस्य प्रव्ववद्वापनादि कारयित्वा प्रातरूदिते वश्वदेवेश्ा weit दिति fas wz द्रयमहायैन्वेतदिति ferarelfa प्रवत्तेयन्ति श्रादिशन्ति छविः । प्रथमा दृष्टिराग्रयो दितोया वेश्रानरो eater तेशदतो gaa: मकारात्‌ HATTA दति प्रकाशो द्योतमान इति यावत्‌। नामन्लतः गश्यनामनादिति न मन्त्रं विना दितौया्यं afa: | उपप्रदानं प्रतियहः तस्य पन्वेखिति यद्यप्याहितागितया वपनादैनि watfa तयापि तेषां पुनरुक्रिनियमार्या । ग्टरस्यरनाकरः | ४२१ गा हपत्य निवेदनं लपापषमेवास्येति विधौयते अआश्रमविग्रेषा यायावरलाटयः | एकतमथेति दल्तिसदरनिरेघान्‌ | य पयेत्‌ गमयेत्‌ ममयमिति ग्रेषः। गोस्थानं यत्र गोभ्यो यवादि दोयते। शरान्यकरणं ग्वं, लवणं छेत्रमधिकर णदत्यत्या | अनुज्ञातमिह aimifad मन्द भेयन्नात्ा्ं खहोयादिति निकरे स्लामिनि तद्पेकितमपि धान्यादि सन्दगेयन्नेव रुह्णोयादित्ययेः | आत्मायं ada न तु .भोगायं agar ar) asf भिचतति मन्देदारेव भिचां कुर्यात्‌ न तु वाचति। व्भृ- म्कन्यर्रतिमाह पणंग्रास्वयेत्यादि पणेः Gen: तच्छास्वया पञ्च Ral नाङ्गलपद्धतोर्वाहयेत्‌ । वभृम्कन्धो aya ETA Sra, श्राकानाद्यावदधौजवपनकालं, AfegafanfaMa दृति पठन्ति । कुदालोटत्तिमादइ कुदालोति । कषपोनोमाह अस्नविग्रषभ्य दृत्यादि श्रयाचितादिलाभनान्नादिविग्रषतिरेके सति मोम यागादि sat उक्रप्रकारां कपोतोमनुतिष्टत्‌ यौवायामामन्य प्रमेचिकाटिपाचमिलि शेषः । | भिन्ना द्विन्नद्तिरित्येके कापोत्य च भिन्नाद्विदौरणाि द्रोष्याद'- यंदेकरेकवोजादानं मा भिन्नटृ्तिरित्छके मन्यन्तं। तेनाचापि मव्वख दानादौ तिकर्तवयता । तम्या एत्र दर्तः कपोतौलात्‌ | अतएवा्टम्याम्तदनन्तर मभिधान GAT कुयान्‌ | गारेपत्यनिवेदना दि षण्मामान्‌ क्रा नत्यनषङ्गः । BRT: १ (ग) गोण्याः | “go> पररषहस्यर्न्नाकरः । प्राज्नापत्या , विग्रेषानुपादानात्‌ । प्रत्याहतात्मा यभनियमान कु्यादित्यनुषङ्गः । प्रत्या दइतात्ा न प्रत्यादतो विषयेभ्यो निवि fda श्रात्मा येन म तथोक्तः | बौधायनः, श्रय ग्रालोन यायावरचक्रचरधम्माकाङ्किणां नवभिवेत्तिभि- वत्तमानानां तेषां ` तद्रत्तनाटृत्तिरित्य॒ ते ¦ शाल्ाञ्रयलात्‌ IAAT | श्रनुक्रमणा चरणाद्क्रचरत्वं | द्या वरया यातोति याययावरत् | तला अन्‌व्याव्याम्यामः | पव्ववरत्तनो कोदाक्तौ war मम्रचालनोौ ममृहा पाल(लिःनो fartsar कापोत सिद्धेच्छेति नवेताः। तामामेवाञन्पि दग्रमोव्र्तिभिवत्यानवमद्रत्तः | केगर्श्रलोमनग्वानि त्ापयिलो पकन्पयते । कृष्णाजिन कम- mai यष्टि बौव(रोधं कुगराङार'मिति तैन्तिरौयेणेष्छा प्रयास्यति agai वा| । श्रय प्रातसुदिते आदित्ये यथास्मि प्रज्वान्य गारंपत्यमाजं वि्नाप्यो नपय स््रक्‌स््रतं ग्रहोत्वा आ्राहवनोये areata जुहोति। वास्तोष्पते ,प्रतिजानोहि भ्रस्पान्नित्यमन्‌द्रत्यः वाम्तोष्यते ममया मंमदटा त दृति याज्यया जुहोति म्बे एवाहिताग्रिरिल्येके | faa] maa ग्राममोमान्ते वाऽवतिष्टते। तच get मठं वा करोति war प्रविशति रृष्णाजिनाठौनामुपप्नानां यस्मिन्‌ afaad येन यन्‌ प्रयोजनं तेन तत्‌ कुर्य्यात्‌ | १ मूल gene | ,२ क्रचित्‌ इति पमोऽनुव्राक्यामनृख' ग्हस्यरल्ाकरः। । BRR ufagamat चरण fag दरंपौमासाभ्या यजनं ufag- naan, प्रमदः पञ्चानां महायज्ञानामनुप्रयोग उत्यन्नानामोष- wai 'निरववापणं geaafa विश्रभ्य देवेभ्यो जुष्ट निन्ेपामोति ना qatar यैता wig: प्रो्तति faget देवेभ्यो जष्टं wie मति तूष्ण वा ताः सक्त्य माघयन्ति"(ति) | | तस्याध्यापन-याजनप्रतिग्रहा निवन्तन्त न्य च यज्ञक्रतव द्ति। हविव्यश्चरेद्रतोपायनोयं दृष्टं भवति| ager afafay टधि्मिश्रमक्चारलवणमपय्युषितं ageaadt वा गच्छति पर्वणि vafa केग्रश्ररोमनणवापनं शो चविधि्च । ॥ दति ग्ठहम्धरन्नाकरे arguag uma: ॥ अथाप्रहत्तिः | aa मनुः, शिलोज्छमप्याददोत विप्रो जौवन्‌ यतस्तनः। प्रतियहाश्छिलः Fae ततो्यञ्कः प्रवत्तं ॥ मुख्यया arr जौवनाभावे यतस्ततो, श्रपरृष्टाटपि गश्िलाज्रा वाददौत। न तु प्रियात्‌ | तस्मान्‌ प्रतियाते ग्रिलोष्कौ Be तयोरपि चाभावे प्रतिः । तथा qua वर विद्युणा न पारक्याऽनुष्ठितः। परधरंफ stan हि मद्यः पतति जातितः। २ क्रचित्‌ ure afer | "are उरदहद्यरनाकरः | शङ्खलिखितौ, तम्य qua एव Far भ्रन्योऽप्नुष्िनो नावरखेवितो waaay हि ब्राह्मणो जघन्येषु प्रवन्तेत दति । तस्पात्‌ प्रशरस्तममयाचारः way प्रतिरुङ्ञोयात्‌ । archaea वत्तिमिष्छेत्‌ कामं चयाणां वर्णानां याजनं gata yan तेभ्यो afaazia धमशव्येषु पहरेत्‌ । तस्य ब्राह्मणस्य aug: खटत्तिः शशोञ्कप्रतियरदहाटिः | अन्योऽपि यथयाकथयश्चिदिहितोऽपि । wat: चचियादिः। प्रशस्त ममयाचारः sue: शिष्टाः समयः भिद्धान्तः, आचरतोत्या- सारः तेन शिष्टसिद्धान्ताचारकर््त्यथः। aaa: शूद्रादेरपि प्रतिगक्णोयात्‌ । अन्यषटत्यापेचया शुद्र प्रतियहस्यापि कथितवान्‌ | ततः शुदरादिप्रतिगरहेण ब्रत्ति भोगं तेन जोवनमाचायं aaa न तु" भोगार्थमिति । wan शास्त्रतः | मन्‌ः.- aay GMA ब्राह्मणः खेन BAIT | Maq wfequan म We प्रत्यनन्तरः ॥ उभाग्णमप्यजगेवम्तु कथं स्यादिति चेद्भवेत्‌ । कुषिगोरच्षमाद्‌ाय Naame जौ विकाम ॥ ययोक्रनाध्यापनयाजमादिना। aaa प्रजादिरच्चणेन प्रत्य- मन्तरो ऽनन्तर एव हिगरब्दस्तस्येव हेतुलद्योतनाय तेनानापहुत्ति- कालेऽपि अ्रन्तरितटत्तिदेषायेवेदडुक भवति । उभाभ्यां ख-चज्रिय- afer छृषिगोर खमिति वेष्यदृन्तिप्रदेनायं तेन वाकिञ्यमपि पाद्यम्‌ | ‘ ग्रदस्थरताकरः। ४२५ जौषिकामिति wfaets awit faah प्रत्यवायकशत्यपेचया कलं | रषिशाज् सयहृताऽनुज्ञायते | लकयाया अरनाप- हृत्तिल॑श्ञानात्‌ | FAIRS ब्राद्मण्चयत्यनुररत्तौ- गोतमः,- याजनाध्यापनप्रतियहाः सव्दषाम्‌ । ' Ue पूर्वो दरः । तदभावे चतियटृत्तिः। तदलाभे वेश्यटन्निः । मर्ववेषाम प्रश्रस्तानामपि ॥ वगिष्ठः,- काम वा खयं wate तिलान्‌ किक्रोरन्‌। aa याच्ययाजनं प्रतिनिषिद्ध प्रतिग्रहाऽस्तोति | ्रयाष्यदाहरन्ति-- श्रप्रय दव दौणन्ते जधहोमे दिनोत्तमाः । प्रतियद्ेण शाम्यन्ति" उदकेनाप्रयो यथा ॥ प्रतिग्रहेण निषिद्धेन । शङ्खलिखितौ, wae ब्राह्मणस्य मातापिटमतो बदुग्टत्यस्यानम्तरिका afaftfa विकलः । तत्र agg चरित्ररणमश्पश््रतत Hagar aga म॒ध्मम्तस्यानन्तरा दत्तिः चा्ोऽभि- जिबेश्रस्लयाणां वाटतो याजनाध्या पनप्रतियहाणाम्‌ | एवमप्यजोवन्‌ वेशाटृन्तिमेवोपजोबेत्‌ । विकक्पो विमां निश्चय दरति यावत्‌ । भगापत्‌काले "४२६ ग्रष्टस्थरनाकरः। aguafacta आधत्‌काले अ्रनन्तरटृ्तिरिति यवश्ितविकन्प दृति दलायुधः ] aaisfafaan: कचियद्तिनिष्ठता fawise raat वृधः तदमम्भवे चत्रियत्या वापत्‌काले saree: प्रतिग्णहो यात्‌ | त्ति eat न कुर्य्यात्‌ । कश्म-वणेमङ्धरं न कुर्य्यात्‌ । Hangqe- मापत्‌काले वेश्यद्रत्यमंम्भवे श्रमाधुरिद् यत्‌प्रतिगरहः छृष्याद्यपेक्या श्रपषृष्टः, “Bary aual विगुणः, दति वि्णप्रतिग्रदादेः ग्रष्ठलाभिधान गृद्रादिप्रतिगहादिविषयम्‌ | याजनाध्यापनप्रतिगरदानुटत्तौ- बोधायनः, | तदशक्तौ च्चधर्करण aaa प्रत्यनन्तरलात्‌ | नेति गोतमः. न हास्यायमपि ब्राह्मण श्रायुघमादघोौत। अत्युग्रो हि च चधा ब्राह्मणस्य | अरयाप्युढाहरन्ति-- ्राह्धणायं गवां वा मवर्णानाञ्च सङरे । awarat विप्र-व्रि्ौ शन्तं wiatear ॥ ्ेश्यटृत्तिरनुटेया ्त्रधर्मंण ग्म्त्रधारणादन्येन धश्मामेव ATI ग्रस्तधारणविधानात्‌ | gran waorsiaa fant वाप्यापदि दिजः । निस्तोयं ससुतृष्न्य gaara भवेत्‌ पयि ॥ WEUTATHT: | ४२७ fant वेति क्रेणेत्यचानुषङ्गः । निस्तोर्ययायं पदमिति विप ीतानुषङ्गः । रथे दरत्ति विनियुक्त ayes त्यक्ता श्रात्मानं पाव्य पातयिला पयि भवेत्‌ खधग्ममाचरे दित्यः । ` नारदः, श्रापत्छनन्तराः ट ल्तिर््राद्यणस्य विधोयते | वेश्य ्िस्ततश्चोक्ता न जघन्या कयञ्चन ॥ न कथञ्चन qafa बराह्मणः ककम ama | दरषलः कणं arg waa fe उतयोः ॥ sqary निषृष्टश्च दयोः कम्म न विद्यते | मध्यमे कममणो fear मव्वमाधारणा हिते ॥ aad ब्राह्मणम्तोर्तवा-चवट्त्यण्नितेधनेः" । , उतद्टज्य चचटत्तिं तां कृतवा पाव्रनमात्मनः ॥ तस्यामेव तु यो ant ब्राह्यणो रमते रमान्‌" | काण्डग्रषटख्युतो मार्गान्‌ मोऽपांक्रयः प्रकपैसितः ॥ श्रनन्तरा afafeat जघन्या गद्रटत्तिः। दषल्नरटं alee पतनौये पतनकन््ते छत्यनृरो agafanaa कर्तरि aaa प्रत्ययः । मध्यमे क्षच्चियतत्ति-वेग्यद्रत्यात्मके कममणो । काण्ड- 9BT ब्राह्मणाघमः। (ग) विपरिगातानुधङ्ः, र्‌ "(ख) (ग) चापद्यनन्तम्म, ३ (ख, Be कम्म a are, (क) HH ब्राह्मम्‌: ४ (ग) च्च्रकच्यादृत जन षु (ग) मटा। रे ग्ररडस्यरनाकरः | wrafa:,— Qe रषि-वाणि्यं sgafaadaaq | WITS खयं कुष सेना युच्यते दविजः ॥ लमलाभः fuga देवान्‌ ब्राह्मणांखापि पूजयेत्‌ | ते इष्टास्तस्य तं दोषं शमयन्ति न संश्रयः ॥ तदोष कुमोद्‌ा दिटत्तिशछताधश्नेम्‌ | afamate दात्त वस््गो काञ्चनादिकम्‌ | ङंषिवललोऽन्नपानानि यानग्य्यामनानि | ॥ uaa विंश्रकं दला पद्कवर्णादिकं waa | वणिङ्घमोद्यदोषः स्यात्‌ ब्राह्मणानाञ्च पजने ॥ महाभारते,- फलाच्छस्वाच्च TAA fara भोजनात्‌ | श्रपरमरव्यभावाश्च ऊद्धंमिच्छन्‌ व्रजत्यधः ॥ अपरप्रयभावः खातन्त्यमातरम्‌ । ॥ इति रदस्थरन्नाकरे श्रापहृत्तितरङ्गः ॥ RERCATRE | see श्रथ ate: | नच, मनुः,- aman तु Mag ब्राह्मणः षजिधोऽपि ari हिमाप्रायां पराधौनां रषिं यन्नेन वध्न॑येत्‌ ॥ कृषिं साध्विति मन्यन्ते सा afa: मदिगङिता | गमिं afanaiga दन्ति काष्ठमयोमुखम्‌ ॥ भमिग्रयान्‌ शन्याधार श्रायिकौटादोन्‌ | sage wea | amaaifa sagt arguafaarai वेश्यटष्यम्तरामम्भव एव क्षिः ary: | बौधायनः,- afaacfaarnra वेदः शेषिविना शत्‌ । श्रज्रिमानुभयं कुर्य्यादप्रक्स्त रषिं त्यजेत्‌ ॥ इारोतः,- सखन लाङ्लं agen न विद्यते | आपद्याररितलाध्चदि दुर्य्याद्चयायम्‌ । aura यावदाप- न्निम्तोय्येते तावदनतिक्रमेण | बोधायनः,- प्राक्‌ प्रातराकर्षो स्यात्‌। भ्रस्यृतनामिकान्यां समुष्काभ्यामतु- TRAIT मु कोडरम्यश्छन्दयन्‌ | रदस्यतिः-- विदधघौत गवाभ्यासे तया राजपथस्य च । ऊषरं मूृषिकाष्याप्रं oa aaa Twa ॥ ४६० ग्टदस्थरल्नाकरः | गन्तानुपं. सुसेकश्च समन्तात्‌ केचसंयुतम्‌ . quay तथा काले वापयन्‌ फलमश्नुते ॥ हारोतः,- aaa च रषिं प्राहः । कषिरवदा योजनवदायोज्य॒बाल- टदकशार्तादोन्‌ वल्लंयेत्‌ श्रदोचेवेणप्रतोदेन गनेवायेत्‌। यष्टि सुष्टिलोद्रारल्निजानुयोङषद्रावणाक्रो ग्रनप्रतिभिर्नाभिष्नितान्‌ प्व न सस्पिवेलयोवा दयेत्‌ | fawana वा परियोगोऽवग्टव्य मोच्णं स्खद्रच्छछायायां पानाहारादौन्‌ दधात्‌ । रमि-कौर-करिलोतक-दं्र-मश्क- माकिका-निदटन्ति- मर -भौतवातोच्एा भिव दर णकणेकण्डुयम - धृपा्चिवात-प्रच्छश्नसमु पस्तोर्णादिषु चख गोपयेत्‌ । सनल-भग्र- विपरारत्तान्‌ भ्रौषध-यवस् लवण-क्ेहादिषु ययाथं पवल-लवण- मदंनपुलाकाभिरहारेषु बलिशहोमादोन्‌ कुर्य्यात्‌ | देवलः,- जालाऽनङुहोऽल्तङुत्य ब्राह्मणान्‌ भोगयेत्‌ | मोरमेधाणं gufafa agri राज्ञे eal पञ्चमात्‌ ब्राह्मणान्‌ भो जयेत्‌ । श्रयाप्यजोदाहरन्ति। autsa निहितो मध्ये मेधिनानेह कर्षकैः | तश््ादतद्धितो दद्यादश्नधान्यायेद्चिएणः ॥ मि ष्ठोषधि fear war कोट पिपौड़काम्‌ | पुनन्ति खल्‌ यज्ञेन कैषका ATW. aM: I ग्टदस्थरन्नाकरः। ४२१ आयोजनवत्‌- श्रायोजनमप्निचयने गद्योक्न्तदत्‌ । भ्रातः पिपान्तः । श्रादि्देन रोगादिगषणम्‌ । वादयेहृषभानिति गेषः। atfafte प्रतिकनिषठाङ्गलिदम्तः | द्रावणं चासां कशादयुल्यानं श्राक्ोगरमं चियत्ेत्यादिसारेपभाषणम्‌ । अ! दि श्रब्देन कशराद्ारकत््नंनादि यणम्‌ । दिहलकृते पुनःकषेणाय परियोगो इलस्य सम्यक्‌ योगः तेन दितोयवाहनं प्वीदावपि कुर्या दित्यथः | wags हस्तादिना भृलिकरदमादोनपास्य सटद्‌वत्‌ ्राखासय- faa: किलगेतको गवादिम्यलादिदेगोद्धवो रक्रपायो कौट fans: । निटत्तयखमराः watt गणचारिद्रमचिकाः afa कौटादिषु उपद्रवहेतुषु ययायोगसुदरणादि भिर्गापयेत्‌। सन्नो {वमन्नः, विप्रः wget मग्रः । यथारथमेतान्‌ भग्रादोन्‌ श्रौषधयवमादिषु भोजयेत्‌ । पवनः प्रतनं । पुलाको यपाद्यपनेचहेतुव्यापारः । श्रभिहारः BENET र्यानयनम्‌ । मौरमेयाणां पुण्यं करछाणमस्तिति ब्राह्मण भोजयेदित्ययः । षडभागं WH दल्ेति | agm इरस्पतिना,- UF दद्याच्च sg देवतानाश्च fanaa | fanging विप्राणां हृषि war न दोषभागिति ॥ डारोतः,- suing wae षड्गवं जोवितायिनाम्‌ | चतुगेवं नृशंमानां दिगव ब्रह्मघातिनाम्‌ ॥ बालामां दमनद्धेव वामश्च "न Vea ४३२ ग्एदस्थरताकरः। agiat .दुव्वलानाञ्च प्रजापतिवच यया ॥ देवलः, पुरो पघातं न्यां वा वादनानान्ञ कारयेत्‌ | द्धं am म asta जोष वाधितमेव वा ॥ ब्रह्मपुराण, ब्रह्मा विष्ण Ay काश्यपः सुरभो aut) दन्दः प्रचेताः GSN: गषश्चन््राक्कव्कथः ॥ बलदेवो wa श्वमिरेषभौ रामलक्छफौ | रचोप्नौ जानक सौता युगं गमनसेव च ॥ एते afanfa: प्रोक्ताः प्रजानां पतयः wat: । , ` गोमङ्गलेषु was: Berea मोत्‌स्वे ॥ अर्धैः पुष्यस्तथा धूपेमानयररं तेः एक्‌ VIR | सद्‌ किणेविधानेन होमर््रह्मणतपंपौः ॥ ततः शाकुनसक्रन arena afer | Waa वाश्येदूमिं खयं aia: खेखङ्कतः ॥ पू्वान्तरां दिशं गच्छेत्‌ क्रमात्‌ पौरण्दरो eT । war प्रदक्षिणावन्तेनै श्ान्यभिमुखोद्तः ॥ विसुच्य await बोजं पुरुषो लकणाच्वितः | ष्तः सुवासाः स्तम्बो ख सुवरणेजलसे चितम्‌ ti Batya Bal तु arya fasatga । Bat ary तजेव भोक्ष्यं बन्धभिः ay ॥ ` उत्खवदयेव avant गषेतवादममाङ्लः | ग्ररदहस्यस्नाकरः। न षण्डं वादयेत्‌ धेनुं न गां भारेण पौडयेत्‌ | a arearar: fafat ava यच gafed ॥ za que, — gan षृष्ठदेगे तु स्कन्धदेण च यो aq | वा्येहुरभारेण म तु भारग्रतं WTA ॥ रामायणे,- ये दुव्वेलं परिभ्रान्त बालिशः पापनिर्भयः | arefaga@agiy म गोघ्नः पापमाग्यति ॥ प्राक ममयं बल्निनं ai at वाहयिव्यति। ग्रामोपह्ारमंयुक्र न म पाप प्रयास्यति ॥ इरहस्यतिः,- कछशाऽतिदद्धं चुद्रश्च रोगिणं प्रपलायनम्‌ | काणं aay’ नादद्यात वादं प्राज्ञः रषौतमः दृति गदम्यरन्नाकरे रधितरङ्गः | अथ ब्राह्मणस्या पत्तो वाणिज्यम्‌ ॥ तच मनुः,- दन्तु उरत्तिवेकन्यात्यजलो धममोनेपुणम्‌ | विट्पण््सुतोद्धारं fara द्र ्तिवद्धेनम्‌ ॥ मर्ववाखरमानपोडेत हृतान्नश्च तिलैः मह । 2 (ग) चं | ४३९ Bas JEULATAT: | अश्वामो wawga पश्वो ये च मानवाः | स्वश्च तान्तवं TH शाणकोमाविकानि च । अपि वै स्यररक्रानि फलमूले awed: ॥ श्राप: aed विषं मासं sta wate सव्वेशः | चोरं ve दधि तं तेलं मधु डं MAU प्आरण्धांख पशून्‌ asia दृद्व वयांसि च| ag Afeg aay सन्यांखेकशफास्तया ॥ चपु-शोगरे तया लौहं तेजसानि तु wag: | बालांखम्मोस्तयास्यौनि वसाः ararfa रोचनाम्‌ ॥ udagd स्वधम्भेर चणक ग्रम्‌ । विट्पष्छ वैश्य विक्रयम्‌ | उदतोङद्धारमुद्धत GRIT: सारण्डतो मांसादियस्य तदटरूयम्‌ | रमा अनर कद्न्नादिषड़सान्यतमप्रधानानि द्रव्याणि | श्रपोडेत arfasy त्यजेत्‌ । रतान पक्वाल्लमिहाश्षनः पाषाणाः । रमलनव जवपा- निषेधमिद्धौ पुनक्षैवणनिषेघग्रहणं तदधिकदोषद्यहष्णाय | तान्तवं तन्तनिभ्वितम्‌ वम्तादि, रक्षमि लोहितम्‌ । श्राणक्लौमा- विकानि त्वललोहितान्यप्यपोहेतेत्य पिश्रन्दाद्म्यते | मोमं सोमलताम्‌ । atx माकिकम्‌। मधु पुष्परसः दंद्िणः wats एकश्फानश्वादोन्‌ | पश्पदादेव ae: पश्रनिषेधे लम GIZ ANAT तदारिज्िदोषोत्कषेोतर्नाे खावानि arta: (क) (ख) पस्तकदये श्यारण्यानित्धादि पंक्षिच्वयं पतितं | २ (ग) ITT | । ग्टस्धरत्नाकरः। ४३५ हलायुधेन q विट्‌पशमुदूनोद्धारं विक्रयं .विन्तवद्धंनमिति विधिखण्डतथैवावधारितं array छद्तोद्धार fafegas emanate ° MARR: — फलोपश-चोम-सोम-मनगयापूप-वोरुधः । तिलौदन-रम-चारान्‌' दधि करोर, एतं जलम्‌ ॥ प्सतं मधूच्छिष्टं मधु लाचाऽथावरिषः | aay पुष्य कुतप an am विष चितौः॥ कौगेय ae लवण मामेकशफभोगरकान्‌ | शाकान्यौषधिपिष्याक पप्रपगन्धांस्तयेष च ॥ | वेश्यदरत्याऽपि जौवम्हः किक्रौणौौत म जातुचित्‌ | उपत्लोऽच मणिः । श्रग्रब्दश्चाये एतदन्यपरः । वौसत्‌ गष्च्यादिः। चार यवक्वारादि । कुतपो नेपालकम्बस्ः | श्रविक्रय्य-दत्यधिकारे यमः,- कुसुमन्नारिकेणश्च sua पौ तिकन्तथ। | aia: चेश्मातको यज्नस्तोयं way मव्वशः ॥ ग्ङ्खलिष्वितवाक्ये चातोऽधिके पानकृष्णाजिने fafay निखिति । AQUA गोतमः.- तस्याप्य ,गन्धरमं हताश्नमाषसोमाशजिनानि । रक्रनिर्भिक्र २ कवित्‌ ग्मन्त । २ मूले tant पिक्रोग्योत कदाचन! Bae ्ररहस्थरनाकरः। वाससो DE मूलकं फलमौषधम्‌ । मधु-मांस-टणोदकापथ्यानि qnay रिखासंयोगे युरषवग्राक्कमारौ वेरतख नित्यं afa- र हियवाऽवयख wa Gaageyga | शपथं विषादि) ant वन्ध्या गौः। कुमारौ waa गौः। वेदत्‌ गर्भघातिनो गौः । दषम आधानषमर्या टृषभः | तदन्योऽनुडुपदेनोक् दत्य पौनरुकचम्‌ । श्रापस्तम्बः,-- । विहिता वाणिच्धा ब्राह्यणस्य । ‘afe व्यवहरेत्‌ पण्घानामपः gif ब्यदस्यन्‌। ATMA रसान्‌ (रागान्‌ ) गन्धानननं aay गवां वशां ज्गप्रचर््रादि तोश्मकौल्वे पिप्पलिमरौचे। धान्यं मांममायुं quam तिलतष्डला स्व धान्यस्य विशेषेण न विक्रौणैयात्‌ | -पण्यानामपष््ानि विक्रेत्यानाम्मप्ये श्रपष्दानि श्रनहेविक्रेथाणि दस्यन्‌ परिश्रन्‌ सष्मचर््रादधि मन्धानहेत्‌ुटेचनिर्ययामः । ata ईषदिरढं TS कौल्वं मद्यजनकमन्लं सता afafeat धान्यस्य मध्ये तिलतण्डुला wa: | देढोनमिः,- विधयापूर्तंमिष्टं गावः ग्रङ्खख्च. ऊर्णाखेति विक्रयाणि। अविक्रेयाणि ब्राह्मणेनेत्यनुटन्तौ- guat,— शक्रि-विष-तुष-कुतप-मणिल-मोम-गन्ध-चौम- रक्रवम्ब-को गे य-चम्मकम्बलप्रश्टतोनि । बोधायनः,- fama at एष विक्ोणोते यद्तिलाम्‌ विक्रोणौते । प्राणान्‌ ९ मूले खापदि, ग्टदस्थरलाकरः। Bee a एष विक्रोणौते यस्तण्डलान्‌ विक्रोणौते । .सुृतं वा एष विकरोति a: पणमानो दुहितरं ददाति । श्रपष्मित्यनुटत्तो वश्ि्ठादयः,- घान्यानान्तिलानाडः | श्रवाष्ुदाहरन्ति | ; भोजनाभ्यश्ननाद्ाना दद न्यत्कुरुते तिलैः । रमणा म विष्ठायां पिभिः मह asifa ॥ रसगन्धतिलानाश्च लाक्तालवणमपिषाम्‌ | म-गोऽद्निचौरमेषाणां तेना खजलवाममाम्‌ ॥ मांम-ृष्णाजिनानाश्च विक्रेला मन्वेविक्रयो | स्शद्रव्य-रमानाञ्च मनच्वानां जौवतामपि ॥ विक्रेता दानपुष््ानां प्रोच्यते भूणहा वृधेः । वक्रा च दानपुण्रानां wow पुष्छविक्रयो ॥ चपुशौ शरायमानाश्च waarafa wm: | वञ्ज-प्रक्रि-प्रवालानां मणोनां arfane = tt मया दन्तं atuferarfe अन्यदा सुहृत रतं amfaae: | महाभारते, विक्रयं होड सोमस्य गयन्ति मनो षिफः | प्रतिकूपककर््ता च भूणहा सोऽपि कथ्यते ॥ aug , तिलादि। प्राणवतां दानपुष््रानां श्रपयकरणे ' कक्रत्धन्वयः | ये चेम moa तात ये च विक्रौणते जनाः | ४३८ WEUCATHE | ते रे deed प्रापय रौरवं यान्ति wean: ॥ क्रो णते वाणिच्यायंमिति प्रकरणणत्‌ । तातेति सम्बोधनम्‌ | क्रागलेयः,- ‘a वेद्‌ विक्रय quizfafamaaa च । यो uafaaa Gat नरकः मोऽ जायते ॥ तस्मान्न विक्रयो uaa fasta तथेव च । प्रस्थापनं प्रा्ययनं weg: प्रतिय: ॥ याजनाध्यापने वादः षडश्रो बेदविक्रयः। afawiatsarfaaact: प्रख्यापनं सुविद्याया अतिश्रखेन कथयम | waa श्रनध्यायेऽप्यष्ययनम्‌ । wage: प्रतिग्रहः कियदनेनं पठितं fa कुलमस्येनि ver यदौयते । यदाथं बेद- ufnawafead पठसि तदेदं दास्यामोत्यन्ये। याजनाध्यापने सतियदणपूर्यैके । वादोऽच पणयङणपुन्वेकः | भविच्यपुराणे,- ` aa azfanasi नेष्टं स्तिया agifed घनम्‌ । न देय पिददेबेभ्यो यश्च mtaiq खगाधिप ॥ अनुयोगेन यो दद्यात्‌ ब्राह्मणाय प्रतियम्‌ | स ga गरक याति ब्राद्यमणस्तदनन्तरम्‌ ॥ बेदाचराणि यातन्ति मियुञ्यादथकारणात्‌ | तावतौ भूषणतया वे बेदविक्रय्यवाश्रुयात्‌ ॥ गां विक्रयकारो तु गवि रोमाणियानि तु) तावत wawerta गवां ate कृ मिभेवेत्‌ ॥ ग्टहस्यरन्राकरः | ४९९ शङ्खलिखितो, न `विक्रोप्तौयादविक्रधाणि । तिल दधि शौद्र-शवफ लाशा- मच्च-मांस-शतान्न-स्तौो-पुरष-स्यश्च-गो-टृष-गन्ध-रस-लौम-रष्णा- जिन-सोमोद क-नोलविकथाल्सद्यः पतति ब्राह्मणः | नोशमिदह नोलवस्त्रादयः ॥ मनु-हारोनतौ,- ay: पतति मांसेन लालया लवणेन च । wen शूद्रो भवति ब्राह्मणः चोर विक्रयात्‌ ॥ cata पण्त्रानां विक्रयादिह कामतः | argu: सप्तरात्रेण वेश्यभावं नियच्छति ॥ पलति श्रतिश्रयितपापो भवति। न तु तस्य ब्राह्मण कन्तव्यकर्म्रानधिकारः। तम्य ब्रह्महत्याटि-पश्चकान्यतम-खाध्य- त्वात्‌ । श्द्रो भवतोत्यपि निन्दालिश्रयद्योतमाय ब्राह्मणस्य शद्रला- मम्भवात्‌ | दृतरेषामेतदाक्योक्र-मांमाद्िचतुष्कातिरिक्रानाम्‌ | नियच्छति प्राप्नो तीत्ययः | हारोतः,- ag मत्य FANT Bus aqetaa . Pargaraziar वै wat दुरभिंखकण्टकः ॥ दोगसङ्रमानेख aga हरते मलम्‌ | स.मशः प्रोच्यते प्राज्ञः प्रजानां मल्हारकः ॥ Parsaragrar Para मानेन बह्म होना विक्रते- त्यथः । दुभिंखकण्टक; दुभि wary | होनसदुःरमानेः 8४० ग्ररहम्धरनलाकरः। दोनेनार्यंन , मङ्करेणापद्रयमिशरेण मानेनेति विग्रेषणन मय. द्रवयान्यताहेतुना vaat eq) मलं मलिनद्रययं पापहेतुत्वात्‌ | मन्‌, । काममुत्पाद्य BV खयमेव षो वलः | तिक्रौणौत तिलान्‌ gi ध््मा्थानचिर स्थितान्‌ ॥ पडद्धानपद्रयन्यान्‌, waiaia घनमाध्यावश्कधन्ममिद्धा- यान्‌ । श्रचिरभ्ितान श्र््याधिक्यार्याय चिरमनवस्यितान्‌ | ALA ATTA, gat मषजस्यायं यज्ञडतोम्तयेव च । यद्यवग्यन्त्‌ विक्रयाम्तित्ला घान्यन तत्समाः ॥ रमा रैन्निमातव्या aaa wan रमेः | कताश्नञ्चारृतान्नन तन्ना wea तत्ममाः ॥ निमातव्याः परिवन्तनोयाः। कतान्नमोदनगक्रा | गोतमः, ^ । fafaaay गमानां रमेः पञ्रनाञ्च नवण्कतानयोम्तिलानाञ्च aaa WHA तु पक्कम्य मन्प्रत्ययः | रमानां 'एतादोनां रमेम्तेलादिभिः पश्नाञ्च पण्यभिरिति गराषः। क्रवणस्य रमव्यलिरिक्रन केनापि aaa कृतान्नस्य केनापि ममन कऊताक्षन तिलानान्धान्येन aaa waa त्‌ we मम्प्र- त्ये: । तात्कालिकावग्यकका्य्यायम्‌ | यमः.- , न तिलाम्तेश्नतां याज्ति न गावो यान्ति क्ौरताम्‌ | ग्र्स्थरलाकरः | ४४१ caret न विज्ञेया यथा गावस्तथा तिलाः ॥ हारोतः,- ` नियमस्त॒ Talat विक्रयो तेव दृति | यज्ञायन्दकिणायंञ्च' प्रजापतलिवचो यथा ॥ योऽयं नियतविनिमयषूपो विक्रयः म यज्ञाय दच्िणायश्च Hat न zafa | वशिष्ठः+ | रमा रमः ममतो Stadt वा निमातव्या aaa लवणं रमेः । ¡तन॑ -तषडल ale विद्या Adar विहिताः परित्रत्तकन | भमलो दौनतो वा दृति दनौयान्तान्नमि तेन भन्ने परिवर्तनौया रमाः । aafua afew: | तिनतण्ड्लान्‌द्रत्तावापम्तम्बः. - “fafeagut faut विनिमय saq चान्नस्य मनख्मणां मनेः. THAN TH, गन्धानाञ्च aa! विद्यया विद्यानाम्‌ | अक्रौ तपषपेव्ंतहरत्‌ । ABRAM BAe aes वितनत्यन्त मनुर्न | तच्च द्रति प्राप्य faved | अक्रोतपण्टेः क्रख्व्यतिररिक्नप्रकारोपपन्नः व्यवहरत्‌ Fane aaa | amare ग्त्यननोपा त्यो वन्वजयो पुनम्पादान विक्रयम्यातिग्रयाभ्यनुज्ञानाय नात्यन्तमनुरमन्‌ | नान्धन्नमच कुर्य्यात्‌ । द्रति मुत्यम्‌ | १ (ग) दक्निगानाद्च > qa— afafwar 3 मन अन्ववर्ध्यत ४४्‌ ग्टहस्थरनाकरः | बो घायमः,- दफकाष्मविरूतं विश्ञेयम्‌ | अाणुदाहरन्ति । पशरवशचेकतोटन्ता WAI च लवणोदभूतः | एतद्काद्यण ते पश तन्तुञ्चारजनोहृतः ॥ दति । अशा पाषाणः, लवणो द्धतः खवष्णदन्यः । श्रयश्चा फाविक्रयो- ऽत्यन्तापदि । | waar ` लवणाश्मनोरंयोरपि जिषेधात्‌ | रजन कुसुमभादिभिमे रक्रोरतः। नारदः, ब्राह्मणस्य च विक्रयं we दास्‌ ठणानि च । WAZA वेच मृण तरलक्ुशराद्ते I wa fart विदलं फलानां वदरेङ्ुदे । cea: कार्पाभिकं खतं तच्ेद विृतम्भवेत्‌ ॥ एरका ठणविगेषः। ae meme: | fazufay aenaq शङ्खलिखितौ. शष्ककाष्ट वदरे गुद विल्वकारपांमिकखजे- र विक्तेद्रं यमा हरेत्‌ | wos: gefaanar शष्ककाष्टविक्यं कुर्वत । गा एव वा Taq | शङ्खलिखिलो.-भापद्गतो ब्राह्मणः कामं जिजो विषुरेकान्तरितां उत्तिमाश्याय पश्मिति श्रूयात्‌ । सङृदेवो कमश्यभिच्डेत्‌ ॥ षति ग्टहस्यरन्ञाकरे वाणिष्यतरङ्ः ॥ & VEMCATAT: | 8 ५३ अथ पाशुपाल्यम्‌ | ` तेज ग्रङ्खलिजितौ,- गावो Taq तास Dare पित्‌ । श्रवतिष्टमतोषपविगेत्‌ | न॒ खयं सुखापयेत्‌ । न शनेरप्रं्ाखया पृष्ठतोऽभिहन्यात्‌ | नातौचन विषमेनान्योदकेऽवतारयेत्‌ बाल-दृद्ध-शश -रोगार्काः श्रान्ता उपासोत। शक्तितः प्रतौकारं कुर्य्यात्‌ । गवाक्ष धरमाऽन्यया faa: | 7 उपासौत परिचरेत्‌। गवामेष wat a azateM aay । ब्रह्मपुराणे, परिश्डेयाऽथ गा मोहादवोखिनरके नरः।. गोभि्निंश्वामनिभि्नो दहति नरकाग्मिना ॥ ARI नयेन्ताम्त चौ रिटशोत्यवस्कलेः | हे Pare at पाहि वायति Raq वचः ॥ गो ब्राह्मणायं dane निरतः शहर पदम्‌ | योऽपि कञिन्लरो याति fa पुनत्राह्मणादयः॥ tfa गडम्यरन्नाकरे पाग्रदपाशच्यतरङ्गः ॥ 888 ग्यहस्यरन्ाकरः। श्रथ .बराह्मणस्यापहनत्तौ FATA | तच नारदः,- शापदं निस्तर देश्यः काम ag षिककणा । आपत्‌स्वपौड, कष्टासु ब्राह्मणस्य न वाद्धंषम्‌ ॥ एवश्च कष्टतराशु Wada कुश्रौदस्य ब्राह्मणे श्रवसरः | पेढौनमिः,- । लोके ब्राह्मणराजन्यौ arg far न दद्याताम्‌ | अथाप्युदाहरन्ति | ममघं घनमुद्धत्यः महाघं यः प्रयच्छति । मवे वाद्धं षिको ज्ञेयो ब्रह्मवादिषु afea: 1 मम॑घेमन्पफलं, GEN उद्धार ता. माघं बहुफलम्‌ | तथाच बौघायनः,- य: aad गहोाण माघं सम््रयच्छति | म पे agfaat जेयः सत्धर्छषु गरतः ॥ यमः, ` WAG WENA ABE यः प्रयच्छति | aa ag feat sat ये च दद्या प्रयुञ्जते ॥ aad fax यथाप्रचरन्ून्य AWRY प्रचरन्मल्याधिकमूष् aq णाम्तरानुज्ञातद्द्या। श्र्थमिनि ओेषः। वाणिन्या-कुशौदयो- रापद्चपि samt एवंविधयोनिषघः | १ (ग) खअापत्छपि हि । २ (ग) Mea TZEMLATRT: | ४४५ दरस्पतिः,- भागाय दिगणादू चक्रवद्धिख रुद्यते । ` मूनञ्च मोदयं दद्यात्‌ वादय afeafeaa ॥ भागोऽच द्विगण्ग्रूत-धनापिकटद्धिग्रहणम्‌ । , चक्रदिः कन्लायामेव या कला। सोदयं यावदृत्तं तावतोऽधिक aa तेन यदाईन् मन्यं दला asa Azad बोद्धव्यम्‌ "(मृललेनेव qe ग्रहफसमये werfa मोऽपि ag विरिव्यरयः) | नारदः, त वृद्धिम्ह योक्ता धान्यानां age तद्‌दाहतम्‌ | Ba ग्रास्त्रानुमतन्ं बोद्धव्यम्‌ | पेढठौनमिः । age परिष्रेत्‌ | अचाण्युदाहरन्ति arg ष्णा चेव तूनायामवरगोपितौ । अतिषद्रणडा कोयं arg षिः समकम्पत ॥ दृति arg fears पृन्वेमुक्रः । उनदृद्ानन्तर न्नचृहारौतः.-- ब्रह्न द्रद्धिजौवश्च तुलायां ममधारयन | अतिषठद्रह्यदहा भोगां द्रद्धिजोवम्बकम्यत ॥ aq मू पापं mwa न पाप गृङहिमकं | न पापमश्चिदाद्रणां न पापं रषनोपतेः॥ १ (ग) पुस्तकं ( ) चिलिततग्रः अधिकः पाटः ४५९ ग्रस्यरल्राकरः | म्नवपापाधिकां दद्धं भूणन्ना ममतोलयत्‌ । ब्राह्मणः चनियो वापि afg नैव प्रयोजयेत्‌ ॥ कामन्तु सुखधर्म्ायं दला पापौयसेऽन्यकम्‌ | दद्धि चिन्दितां घर्मायेमवण्वकत्यायं पापोयसे इौगजातौयाय अन्पकमत्र यावतो घनस्य दद्या अत्रश्यकत्तयभिद्धिः तावना । ब्राह्मणच त्रिया वित्यनुटत्तौ वभिः. कामं वा विलुप्रत्याय पापोयस्ने दद्याताम्‌ | पेढीनमिः,- | * कामन पापौयसे दद्यादगेत्येके, न न्यायसों afg- सुपाददौत न aa कनौोयमौम्‌ | द्‌ ग्रपणसंद्यया एकमे पापौयकते दध्यादित्यथेः । वृद्धेरधिकल- AMY श्ास्तानु मत -वृद्यपेचया | कनपेयस्या agfafagaatar- दानमाव्रश्यककर्म्माननुकलायाः । वशिष्ठः, वशिष्टवचनप्रोक्ां वद्धं arg षिके seu | पश्चमाषाश्च विग्त्यामेव wal न waa ॥ विश्रतिरिह कार्षापणानाम्‌ । aa पञ्चमाषा वह्विर्याद्या । माषाखच-माषो विंश्रतिभागस्तु ज्ञेयः कार्षापणस्य तु । । दूति arczaearaar: | vay ठद्धिः प्रतिमां याद्या) अशनौ तिभागं गक्ञोयान्प्ामादाङ्धुषिकः शते । इत्युक्तः | डरस्यतिः,- श्रभोतिभागो, aga लाभो दिरणतामियात्‌ | ग्रहस्थरनाकरः। 88७ ¢ A Py a A ्रयुक्ं खप्नमिवं षेस्तरिभागोनेने ena: ॥ व्याब.,- ॥ 1 gaa भाग BINA: साष्टभागः wage | facrura दिकश्रतं मासलाभ उदाइतः॥ आग्रौतोऽ्नौतितमः। श्रयमेव मनलुग्रके खकोचाष्टभाग- महितः । निराधाने वन्धकश्रकशन्ये । - fea श्तं प्ररकञोत मतां "धमोमनुस्ररन्‌ । दिकं श्रतं fe awit न भवत्यथेकिस्षिषौ ॥ तथा दिकमपि wa erat नेव दोषभाक्‌ | अच च सबन्धकावन्धकविषयतया तिरोघपरोौडारः। aaa भाग श्राग्नोत दति बयामोक्रः। हारोतः,- पुराणपञ्चविग्रत्यां मासे seam afg:) णवं षडनिर्मामि खतुभिर्वत्‌षरेदिंपर्यागतं मन्तिष्ठते। एषा ध्टद्िर्बागया amiga | पुराणमिद षोडश्रपणाः पणं काकिनी चमुष्टयम्‌ । तथेव प्रसिद्धेः दिपर्य्यागतं दििणोेग्छतं मन्तिष्ठते न qaaga इति यावत्‌ | । मनुः, दिकं faa चतुष्कञ्च TERY श्तं षमम्‌ । मासस्य दद्धि युहञोयारर्णानामानूवेः ॥ ४४८ LEUTAAT: | faa &. agt aaa afaa ऋणो तत्‌ । ua जिकाद्यपि ममं तुन्धम्‌ | । याज्ञवरक्यः,-- अग्रोतिभागो afg: स्यान्मामि मासि मवन्धके | वणेक्रमाच्छत दि चिश्वतुष्यञ्चकमन्यया ॥ अन्यया बन्धकलग्रकविरङ्ेण । मन्‌ः,- afadaatt afg a वा दषं पुनदेरेत्‌ | angfg: araafg: कारिता कायिका च या॥ अधिकानि च विवाटरन्नाकर एव प्रपञ्चितानि aa द्रष्टययानि। arafa:—- वहवो वर्तनोपाया षिभिः परिक far: | म्वेषामपि Saut कुप्रटमयिकं faz: ॥ Wala राजमयान्मृषिकादयेरुपद्रव्ैः । warfes भवेद्धानिः ame a न विद्यते ॥ पररक्तपच तथा कृष्ण रजन्यां दिवसेऽपि वरा | ष्ण ग्रौतेऽतिवधं वा aga तनिवन्तेते ॥ दिशं गतानां या टरद्धर्नानापण्थोपजोविनाम्‌ | Que gaa: मम्यक्‌ anfaa तस्येव जायते ॥ ॥ दति ग््दस्यरनाकरे कुशौदतरङ्गः ॥ ग्टहस्यर्न्ाकम्ः | ase अथान्यापहत्तयः | तन्न मनुः,- * विद्या frei शतिः सेवा गोरच्ं विपणिः षिः | षतिभेच्छं कुशोदश्च द्र जोवनहेतवः ॥ विद्य वबेदविद्यायतिरिक्रा। गिन्य व्ििचादिकमश्रं। खतिवंतनम्‌ । विपणिर्वा ण्ज्यम्‌ । गोरच्छयकुश्नौ द वा फिष्यानां घरोकनिवद्धलमात्रेणोपन्यासः | एत्तेख्ानापटन्तिता जेया ॥ याज्ञवल्क्यः,- - कृषिः fur vfafagr ame wae गिरिः | सेवाऽनुष नृपो भेच्यमापन्तौ जोवमानि तु ॥ कागलेयः,- शकट ए़ाकिनो गावो जाल्लमम्पन्दनं वनम्‌ | अनूप पन्वेतो राजा दुभि नव awa: ॥ wae धान्यादि्विहनभार्द्रारेण, शुकिनौ शकवारिका। जालं मद्याद्याहरणेन | अस्यन्दनमेकवावस्यान वयया धिक्यविर इ- दणादिलाभो ठत्तिः। वनं फलमनाद्याहरणन । श्रनूपं जलप्रायो देशः म च विषशरान्‌काद्यारगणोन | गिरिस्तद माधारणवस्वाद्या- हरणेन | गोतमः.- मवेया बरन्तिरग्रक्रावगोद्रेण तदेके प्राणमग्रये तदामङ्कगा भच्यनियमस्त प्राणमग्ये । ब्राह्मणः Waarzzia | मवेया प्रतिषिद्धटन्ि-विक्रयद्‌ति-म्करादिभिः। श्रण्क्रौ 20 ० दस्यसरलन(करः | अवश्यकाय -कर््ामनपत्तौ अश्रौद्रण शद्रमाधारणेच्छिष्टाग्ना्य- न्येन । तदपि शौद्रमपि aay) प्राणमंश्रये एके Citar । आदधानो ऽव्यभनतव्यानाश्चेति Fa) atest शूद्रवर्णन wet: कहामनादिः । wa लग्डनादि नियमो faafa:. तस्याभावो ऽभच्छनियमः | तेन wand वण्सङ्करदोषो भच्- नियमो नास्तोत्ययः 7 । ब्राह्मणोऽपि श्स्तमाददौत प्राणएधारण्णथैमिति ओषः । सवथा प्रतिषिद्ध विक्रयादि-व्सङरादिभिरिति ayia तोया aa , प्राणएधारण्ण सम्भवे ब्राह्मणेन aaa प्रतिषिद्धुविक्रयादिकमपि श्रस्त्रधारणमपि काय्यमित्ययंः | अङ्गिराः, । व्याधितस्य दरिद्रस्य करुटुम्बाप्रच्युतस्य च । श्वानं वा प्रपन्नस्य भिकाचर््यां विधोयते ॥ व्यापितत्वा्च सक्या पाकानुपपन्तिलचकम्‌ । हारोतः,- चतुर॑तेषु वा भेच्छमेकान्ने वा दिजातिषु । aaaiaiferd deg विधिना aagaar ॥ वायुतुच्छं safer षयो न्यायको विदाः | सखकम्मेणा यथोक्राध्यापनादिप्रयोजनेन । विधिना च खमादत्य तदच्छमित्याद्यमन्तरोकप्रकारे । AAAS शद्धतया | ममुः, तयेव ana भक्तं सक्तानि च षड़नन्नता | उएदस्थरल्ाकरः। ४४१ शरशवप्तनविभानेन ave Waa: ॥ ` खलात्‌ केत्रादगारादा यतो वाऽयुपलभ्यते । ` आख्यातयन्तु ane च्छते यदि च्छति ॥ age न च ene चत्रियेफ कदाचन | दम्यू-निक्किययोः खँ न जोवन्‌ दन्तेमहति ॥ श्रश्वस्तनविघानेन एकदिनमाचोपयोगेन । दस्यञ्ौरः । निक्िधो fafeafaatcfea: | ` तयोत्राद्मणयो र पशन्त्यसिल्ययः । तया,- । अलिङ्गो लिङ्गवेषेण यो ठत्तिमुपजोवति | म लिङ्गिनं इरत्येनस्ति्येग्योनो च जायते ॥ याज्ञवसक्यः, बुभु कितस्त्यह feat धन्यमन्राद्धणाद्धरेत्‌ | प्रतिगद्य तद्‌ स्येयमभियुक्रेन wad: ufaze zelat | हारोतः,- शआरारोग्यदरत्तिः चिक्ित्सितसुपपति-टष-बेश्यो पवन वेतस्या वणिक्‌ Suzy वाद्षिको श्रनृतौ किनवदत्ति ` बाद-परे्य- ताक्किकाश्वटटत्तिः, tages दम्भजोवनं कर्कटत्तिः । ITT इरण स्तयदत्तिवे धवन्धो पपत्युजोवटत्तयचताः कि जिषद्तयो निरयानुशिष्टाः । पापयोनिषु जायन्ते तस्मान्नाषहुल्तिः स्यात्‌ | आरो ग्दन्तिरौषध विक्रयटत्तिः। चिकिल्छितं सकुप्रतिक्रिया- इस्तिः । उपपल्यृपजोवन, सभार्य्या जरो पजोवत्रहन्तिः । दषोप- ert ग्रस्यग नाकः | Pai भारकादिटन्तिः । ata Tea स्वौ समपेणम्‌ | व्ेतम्या agate! वणिक्‌ पष्जौवनदृत्तिः। केराटौ अविक्रिय विक्रयष््तिः | argtaat gmaafa: । अनृतदन्तिः कपर- ठन्तिः। कितवटत्तिः दयूतकारद़रत्तिः। alzafa: कलेन aia: ्र्यद्रन्तिः मेवादरत्तिः । arfaatss कुदेतुवादटत्तिः । wre दत्तिः कलादिना पदद्रव्यो पमदैनरन्निः | रालपौरब्यं राज- भयकथयनेनोत्को चादानम्‌ | दम्भजोवनं कल्कटत्तिरिति खामा- नाधिकरण्ठं दम्भस्य व्यक्ता fe कल्कता । च्छलेन WAIT euafa: | निरयान्‌ शिष्टा नरकयातनां प्राप्ताः | देवलः, -चिकित्ां ज्यो तिषं aa शकट तिलपौडनम्‌ | सुराम्हलाश्च नाजोषेत्‌ पुजाचाय्येलमेव च ॥ लाक्षा-मन्िष्ट-मांसानि मधशोहविषापि च । आजञोवन्‌ टृषलोऽप्ाय्ंः कर्मणा तेन वजतः ॥ रूपं तरण्यादिरूपवष्लोवनोपायः) शकटनिषेधो दुभि विना | Gara श्राचाय्येतया Gargaaeng । शङ्खलिखितौ. नाम्तरितां नाविग्िष्टं नाधिकां न ममां न eat न gfaat marae afd लिष्येत्‌ | अन्तरितां ainda व्यवहदिताम्‌ । यथा argwe वेश्य afa: | विशिष्टा सत्मतिगरहादौ सम्भवति श्रसपप्रतिगरहादिका | अधिक्रा सोस्कुष्टवफषम्बन्धिनो | खमा श्रावश्यककन्ेग्यो पसमर्था | ग्टश्ख्यरनाकरः | ४५३ होना शद्सम्नस्थिनो | often निन्द्यक्मेलेनो पास्ता ।. अनयेकरौ वलवद निष्टडेतुः | मनुः. नेहेतार्थान्‌ प्रसङ्गेन न विस्द्धेन कमणा । न कलूप्यमानेखर्येषु नार्न्तावपि यतस्ततः ॥ maga गौतवाचादिना करूमानेव््धष धनेषु मत्सु, यतस्ततो ऽधिश्रस्तपतितादेः | नघुहारोतः,- अधिकारो तु यो यस्य म दमस्तस्य Aafia: | तम्मा द्भिजोन्तमेनेतत्काय्ये aay न कडिचित्‌ ॥ अधिकामै तु यः पूर्तमिष्टं वा aay कारयेन्‌ | Wasa घोर TATU TR तन्‌ फलम्‌ ॥ दति जौवना्दत्तधनातिरिक्रप्भुधनेनाधिकारोौ न wa मातरेदिति तान्‌पय्येम्‌ | व्यासः,- agt च मातापितरो माध्वौ भार्यां सुतः fax: | श्रप्यकाय्यग्रत कृता AAT मनुरब्रवीत्‌ ॥ ` अरकाय्येशतं निन्दिता ठत्तिः। दकः,- aaa च ततो भाग पोय्थवर्गाथेमाधनम्‌ | माता पिति qeatal प्रजा टोगः ममाञजितः ॥ marmanisfafagrfa: Taal उदाइतः | ४४४ प्ररद्दस्थरनाकरः | श्चातिबेत्दुजनः लोणएस्तयाऽमायः समाजितः ॥ अन्येऽपि धनयुर्क्रस्य dea उदाइतः | श्नान विद्धाश्च दातव्यमन्यया मरकं ब्रजेत्‌ ॥ तस्मात्‌ स्व॑प्रयन्नेन पोव्यवगे षदा भरेत्‌ | भरणं पोव्यवगेम्य सगेसाधनमु मम्‌ ॥ नरकं पौडने we तस्माद्यन्ेन तं भरेत्‌ | "स जोवति पुमानेको ,बभिर्थऽतुजञोष्यते । जोवन्तोऽपि wareqa पुरुषाः सोदरम्भराः ॥ बहृय जोयते कंचित्‌ Hers तथाऽपरैः । wat म च शक्रोति खलोदरेणापि दुःखितः ॥ असाधनं ward, दनः समाचित raat बोध्यः ! तिनादौनः समाच्रितोऽपि न तथा! रभ्यागतोऽनाषबन्धौ यामान्तरादागतः। श्राति पिदबन्धुः। बन्धुमादबन्धुः । ware: पिादिपोषकशून्यः। 'श्ागवित्‌ बेद शास्त्रवेत्ता | ॥ दति ग्टहस्थरल्ना करे ऽन्यापहुश्ितर कः ॥ १ मूले-- अधनयुक्षाख | ग्टदहस्थरन्ाकरः | ४४४ श्रथ प्रतिग्रहविधिः। .. तच ब्यासः,- दिजातिभ्यो धनं लिष्येत्‌ प्रश्रस्तेभ्यो दिजोन्नमः | अरय राजादिपाजेभ्यो न तु GET कथञ्चन ॥ मनुः, राजतो धनमन्िष्डेत्‌ संसोदन्‌ "खातकः SATA | याज्यान्तेवासिनो वापि नलन्यत इति स्थितिः । asa eH: — राजाऽकतेवासि waa: Defoe ga sur दभ्मि-शेतुक-पाषण्डि-वकटन्तौ ख वश्लंयेत्‌ ॥ राजशब्दः त्चियनृपतिपरः | न राज्ञः प्रतिग्रशोयादराजन्यप्रर्ूतितः | इतिवचनात्‌ | शोकरश्ननायमेव कर्मानुष्ठायौ zal) रेतकः हेतुवादरतो युक्तिवलेन मब्वे्न संग्यकारोौ। पाषण्डिनस्यो वाद्याः | amaze वन्तेनमिति angie: | नारदः+ श्र्यानां afauarg देवला महात्मनाम्‌ |. थान्‌ प्रतियहो राज्ञां avast ब्राह्मणादृते ॥ दे वतव "्रष्टलो कपालां श्रवात्‌ मन्वादिभिः संस्ठतलाच | १ क्रचित्‌ Soares ४४६ ्श्स्यरलाकरः। agg राजा च दावय्येलौ टतत्रतौ । जेतयोरन्तरं किञ्चित्‌ प्रजा-धर््ाभिरकचषफात्‌^ ॥ धर्मज्ञस्य FANG TIT श्रासतोऽष्चोन्‌ | ayaa धनं प्राङम्तोच््एस्यापि aed: ॥ अद्रिर कतापराघः। एचो नामग्ररदोनाञ्च मन्िपातो यथयाऽग्भमाम्‌ | -मसुद्र ममतां याति तदद्राज्ञां घनागमः ॥ यथाग्नौ fed ah nfgarafa काञ्चनम्‌ | एवं धनागमाः aa afgarafa राजनि ॥ स्वधमं ब्राह्मणम्तिष्ठन्‌ दत्िमाह्रते नृपात्‌ | ` नाभद्भाः प्रतिगखक्नोयाद्राद्यणयो विभवे मति" ॥ अगएकिवलनादयम्य प्रदचिभेवति पुरुषः | इ वि्चेवाप्रर चिः au: कथं राजा न देवतम्‌ ॥ fagay ua दधत्य राज्ञो ह्यमिततेजमः | aw ते प्रतिग्टलनन्तो न जिष्यन्ते कथञ्चन ॥ गिन्ोज्छटत्यनन्तर मन्‌. सोदद्धिः कुष्यमिच्छद्धिधनं वा प्रथितरोपतिः। are: स्यात्‌ लातकररविपरेरदिक्छस्त्यागमरदेति ॥ अतश्च हतात्‌ चेत्रात्‌ गौरजाविकमेव च । हिरण्यं धान्यमन्नञ्च पूव पूवमदोषरत्‌ ॥ २ सूले प्रजा WM रच्ततोः' 2 (क) वेभ्यो नियमे सति | - IERLATAT: | ४५७ कुं सुवणेरजताभ्यामन्यत्‌ कास्यादि । .धनमदिसन्‌ दातुमवाज्छम्‌ त्यागमरेति । | तम्य राद्रे न वस्तव्यमिति मेधातियिः । अकतमशृषटं कृतात्‌ रृष्टात्‌ | WA WHA । बौधायनः, तस्य afuatgquatsaamaaitara fags भिचेत वाग्यतस्तष्टन्‌ | ध रथकारो माद्िव्येण करणस्तियां जातः । fawa श्रप्रायित- fafa iu: । भिकेत पकान्नमिति मेषः । शङ्खलिखितौ, । भिच्माणो ता निमित्तान्तर ब्रूयात्‌ । न रङ्गातरतार बर्यात्‌। न स्तो नाप्राप्तवयवडहारानपरययाप्नमस्निधानाननुदिश्ान्न भिक्तत | यदयं भिक्तेत amar guid रषस्रलिग्भ्यो निवेदयेत्‌ | यो वान्यः ayaa ata | निसित्तान्तर भिचाप्रयोजक विवादयन्नादि। गङ्ग नुत्यादि- स्यानं तदवतारे faawaa गमनम्‌ | श्रप्राप्रयवहारान षोड्श्न- वानवयस्कान्‌ ्रपय्याप्तमन्निधानान्‌ दानायोग्येदश्रकानम्ान्‌ अनुदिश्ान्नं भिचानिमित्तं यज्ञविवादाद्यतिरि्ं ` निमिन्तमन- भिधाय भिच्तेति न स्त्ौमित्यादिभिरन्बौयते | मनुः,- न, राज्ञः प्रतिररुषोयादराजन्यप्रञतितः | ufe-efm'-wqaaat वेगेनैव च जोवताम्‌ ॥ १ मले दनाचैक्र-- | sys LEUTATHE: | gugaras चकं दशचक्रसमो am: | दद्रष्वजममो ant’ दग्वेग्रसमो 99: tl gar प्राणिवधम्यानम्‌ । चक्रं षं पादिवहनस्थानम्‌ | तदस्या- खलति चक्रो । canara श्नौण्डिकः | Ants गरिकाटत्तिः | zagarageife यो वाहयति शौ ण्डकः? । तेन ae सृतो राजा घोरस्तस्य प्रतियहः ॥ at राज्ञः मतिग्छकञोयात्‌ रुनधस्यो च्छास्तव न्तिनः | म पय्ययिफ यातोमान्नरकानेकविंश्तिम्‌ ॥ तामिस्रमन्धताभिसम्‌ महारौरव-रोरवौ | ATH BMI महानरकमेव च ॥ । संजीवनं aerate तपनं मग्मतापनम्‌ | संघातकश्च काकोशं कुशल स्नयतस्टन्तिकम्‌ ॥ STATI पन्थान शाल्मलो नदोम्‌ | श्रभिपजवनश्चेवं लोहदारकमेव च ॥ एतद्धिदन्सो विदांसो ब्राह्मणा वेदवादिनः | न राज्ञः प्रतिग्टहन्ति रत्य अ्ेथोऽभिकाङ्धिग्णः ॥ यमः.-' ` अराजन्यप्रखलस्य TE: सखच्छन्द्‌ वन्तिमः | घोरः प्रतिय्हसतस्य मध्वाखादो विषोपमः ॥ राजकि ख्विष-दग्धानां विप्राणमङ्तात्मनाम्‌ + १९ (क) सम वेष्या । २ (क) सौनिक। द्‌ मृले FA LEMCATHT: | Bue खिन्ञानामिव बोजानां पुनजेन्् a वि्ते.॥ तस्मात्‌ प्रतिं राश्चो asafea मनोषिणः,। देवतानञे्दिंजान्नेख पुनरप्याश्रयन्ति ते ॥ तयेव राजमहिषौ -राजामात्यपुरोडिताः | पापेमाद्ंन संयुक्ताः ws ते राजध्विणः ॥ श्रहूतात्मनां निन्दितराजप्रतियहा रपू रेन पुमजेक्रष्ठवताम्‌ | dante freatfa देवस-ाह्णद्ाभ्यामपि वरमात्मा षोषणौयो नतु राजप्रतियदेलेति तात्पर्य्ये | इारोतः,- द शश्यूना- सहस्रा पि श्रवा राजा करोति वै | तान्येव कुरते राजो घोरस्तस्य प्रतिय: ॥ ' श्द्धाधन्तु ततोऽमात्यः सेनानो- दष्डनायकौ । तदद्धाद्धंमयद्धेद्धमाजितोपाञचितेषु च ॥ अङ्गिराः, षण्मासान्‌ यो fant ye शद्रालं wage: । aaa सतु भवेच्छद्रो aa: श्चा साभिजायते ॥ एते दोषा nama शद्रादेव प्रतिग्रहे ` अरमुगरदप्रषक्तस्य म टोषोऽङ्गिरसो मतम्‌ ॥ अनु ग्रहप्रटन्तस्य sfanawegqalz: | तथा,-, Wert: शएद्याति wa धान्यं तेन Vie सृतम्‌ । तस्मादामं Waa त-सताकरेष्वपि ॥ ode ग्दस्थरनाकरः। पकान्नवष्वं विप्रभ्यो मौरघान्यं चजियान्तया । वश्येभ्यः मन्वधान्यानि श दराद्भाद्यासतया पणाः ॥ संस्कारः कन्यमादिभिः, पणस्ताचिकः का धिकः । एतशचाप- ङतस्येति amas: | यमः, अनिश मतस्य प्रतिग्टक्ञन्ति वे fas: | AAT: शतमरखन्त॒ नरकं GATT ॥ तम्या निदं शाह ग्टरतकाश्नौ चमय्ये | अ्रपाक्रयानुटन्तौ- शद्रयाजनानन्तरं मनुः,- azfaerfa विप्रोऽस्य लोभात्‌ war प्रतिग्रहम्‌ | ` विमा व्रजति चिप्रमामपाचनिवाम्भमि ॥ रारोतः,- पतित-दुष्कृतेभ्यः प्रतिग्टहौतमखग्यमयाज्ञिकम्‌ | न तेन पुण्ार्यानाप्नोति | अतिदेश्वादाभ्यामर्थात्‌ खयं त्राद्यण- मभिजित्य aaa aaa प्रतिषिध्य aa प्रतिग्छश्नन्‌ तस्य दुष्कतमाप्नोति । aque प्रतिरद्य तेभ्योऽहलोपयोगानां सेन्यममत्‌ कार्याय निमश्त्यात््ा्यं निवक्नाति । एतेः प्रतिहोप- we: प्रतिग्टहन्निरयाय कन्पते | दुष्कृतेन्यः उपपातकिभ्यः । रस्परतिः,- अषतोऽपौदमादाय arpa: खप्रयच्छति | धनज्ामिनमात्मान सन्तारयन्ति दुष्कृतात्‌ ॥ र क्षचित्‌ प्रतिपद्यते। ग्रहस्यरलाकरः | ४९९ यमः. यस्तु wa Gregg प्रतिय यतस्ततः । ` ष्यः संष्च्छति राजान कावा भवति दिणा ॥ जआानताऽजानता वापि यत्‌किञ्चिदुष्कतं भवेत्‌ । स्बैन्तरति धर्मात्मा प्रतिग्रह greed ॥ सकाः प्रतिग्हेयेषचन तु दाने कथयन | तेषां qaqa: प्राह नद्वद्ध गमनं कचित्‌ ॥ सक्ता श्रासद्धवन्तः | मनुः, गन्‌ अत्यानुव्िरोर्षल्लचचिंयन्‌ देवतातियोन्‌ | सन्धया प्रतिगक्ञोयान्न तु देत्‌ खय ततः ॥ aay न व्यतोतेषु विना वा awe वमन्‌ । " त्रात्मनो व्तिमच्विच्छन्‌ eta माधुतः षदा ॥ एतेष्वपि स काय्यषु aay: सन्‌ प्रतिग्रहे | नादद्यात कुलटा-षण्ड-पतितेभ्यम््या दिषः ॥ शरवः पित्रादयः । उच्निहोषन्‌ धा्यवमन्नान्‌द VARA | sfgaa देवतातियौनिति गुरुशवत्यप्रतिबन्धानमावश्छकं काय्य fa: । waa: agtsag: । न aaa aa तत इति प्राफरातिरिकगं भोगादि नेन न या दिवयधः | aeq न व्तौतेषु विनावा Age वसन्निति तैर्विना वा गहे aaa जो वतुखपि gaifey प्रकारान्तरेण मभवदल्तिषु श्रात्म- व्यथे साधनः माध्न्यो घाद्धिकेभ्य एव प्रतिग्ट्ोया दित्ययः | श .क्षचित्‌ यमं च्छति aqe ग्टदस्यरलन्नाकरः | गोतमः, एधोदक-मृल -फल-मध्वभयाभ्यद्त-गय्यासनावसय-यान- पयो- दधि-धान्य-प्मेप-म्ियङ्ु मामं -शाकानि श्रप्रणोद्यानि aia: | पिददेक्य॒भरणे चान्यवृत्तिखेन्नान्तरेण TAIT | श्रभयद्यतं श्रभिमुखं दातुमानौतमेधोदकादन्यदपि । एधा- दौनि दातुहादिवर्तौनि। जअभ्यद्चतानि श्रयावितान्यपि अप्रणोदानि न प्रत्याख्येयानि । श्रावमदो गदं, मागे खगमांसम्‌ | faazaqenta चान्यदिति आद्भाद्ययमन्यदपि न प्र्यास्यय- fame: | समन्तुः,- ऋभोज्याल्ञानामपि पुष्य-फल-मूल-श्ाक-दण-काष्ट-धान्यामि Grayling aga Meg पय श्राददतामदोषः | केतमचोत्‌पत्तिख्यानम्‌ । ` आपस्तम्बः, । aga मागे मांसं मिमलफंसानि car गन्यतिनिबेश्रम युग्यं वाषञ्चोयतःः प्रतिग्ह्याणि एतान्यपि नानन्तवास्यद्तानि | Tar एम्‌ । ` गयृतिर्गोमागः । उग्र्त्छाप्तावर्तो, अरन्तेवासो fam: | तेनोद्धूतानि प्रापितानि । हारीतः, आम वा रटष्ञोरन wae वा चिरमस्य न सुभिकाः। ९ walla क्रचित्‌ was: | २ (क) Saw ग्र स्थरत्नाकरः | ada खयमण्मवत्तौ eae ar दत्वा पष वा सुश्नौत.। aera मभ्वसेहृत्तिं प्राप्य विरमेत्‌ | । आमं ्रौहितष्डुलादि तान्नस्ेत्यन्तभा वितस्तोकयोगे षष्ठौ | तेन कृतान्नस्य विरषस्य सवणा दि रसशन्यस्य सोकं antag भरणोचितं magaatsfa ग्राद्यमित्यैः | न सुभिचाः wife सेनान्नदातारो लोका a Vea This इत्यथैः । ्रादित्यपुराणे,- । श्रपि पापर्तां राज्ञां प्रतिगरन्ति माधवः। एथिवौं नान्यदिच्छन्ति पावनं तदन्तम्‌ ॥ मनुः, एधोदक मूलफलं WARTTAG यत्‌ | waa: प्रतिरुह्खो यादऋष्वाभयद्‌ चिणाम्‌ ॥ wat कुशं रुहान्‌ गन्धानपः पुष्यद्मफोन्दयि । धान्यान्‌ मलान्‌ पथो मासं maga न निरेदेत्‌ ॥ Bway दुष्टान्तायेमुक् तस्य मुर्यदानासम्भवात्‌ । मणयो रज्ञानि । पयो दुग्धम्‌ । न निनदेत्‌ न त्यजेत्‌ शर्गिरो-बौधायनो,- खलक्ते गतं धान्यं वापोकूपगतं जलम्‌ | श्रभोञ्यादपि तद्राद्यः ae ater पयः ॥ विच्छशनेषु च पेषु हविराश्रयण्षु च। १. (क) तद्भोग्यम्‌ | ४६8 ग्हस्यस्नाकरः। दृष्टि न वितां कर्णात्‌ सुकतञ्च न लोपयेत्‌ | qaqa fant efaat चत्रियादपि । र्यतत सव्वघान्यानि शद्राद्राद्यं न किञ्चन ॥ aq qanq धान्यं खले वाऽय werefe: | मन्वकालं ग्रहोतययं शद्रग्योऽप्यङ्गिरोमतम्‌ ॥ प्रतिवणंमिदं दृष्ट ufaare द्विजोत्तमः | तथापि च पयः पेयं दिजेग्योऽ्ङ्गिरोमतम्‌ ॥ विच्छिन्नेषु vay पक्तादिकरणकालेषु । श्राश्रयणादिषु दशे पोणंमाससस्यन्ति-्यावता मवति तावदयेमभोज्यान्नादपि autem धान्यादि प्रतिय्ाद्यमित्ययः । पयो जत्नमिह | 1 तथा timed धान्यं खलचेवेऽयवा भवेत्‌ | aan ग्रहोतव्य श्रदरेभ्योऽष्यङ्गिरोमतम्‌ ॥ सुपार aq विन्यस्त सुख तच्छचि नित्यशः | पाचान्तरगतं ग्राद्य WTA खग्टहमागतम्‌ ॥ श द्रबेश्षनि विप्रेण at वा यदिवा दधि) fagda न dima शद्रान्नं तदपि म््तम्‌ ॥ आम मामं मधु एतं धानाः चोरमयोषधम्‌ | गड -तक्र-रसाः याच्ञा निवुत्तनापि शद्रतः ॥ mag मतस्य मूलानि कटुकाः प्राक्रवस्तिलाः | va: फलानि पिष्प्राकं प्रतिग्राद्याणि aaa: i मम्पेकालं सूतकादावपि । waa मव्वेवरणेभ्यः। कटुका- स्तष्डलानां कणाः ।, EQTATHT: | ४६१५ याज्ञवषक्यः,- कुशाः wa पयो aqer गन्धः पुष्यः द्धि fafa: | ` मामं ग्र्यामनं धानाः प्रत्यास्येयं न वारि at श्रयाचिताइतं याद्यमपि दुष्कतकग्नेणः | waa कुलटा षण्ड -पतितेभ्यम्तया दिषः ॥ जावालः,-- , wand डे dey याह्य तत्‌ wea: खयम्‌ । शरात्मनेव प्रएभायानं नियुज्याद्भतके परम्‌ ॥ | MAYA दातुमुपक्रान्तम्‌। ग्एभायातमनिवषिद्धक्रमाचातश्रात्म- नेवोपयोक्रयं नियुन्ाद्भनके परमप्ररभायातमित्यधेः | मनुः. आदतामुद्ूनां भिचा परस्तादप्रवेशिताम्‌ | मेने प्रजापतिर्याद्यामपि दुष्कृतकर्मणः ॥ नाश्नन्ति पितरस्तस्य दश्रवर्षाणि पञ्च च; न च हव्यं वत्य ग्रियम्तामन्यव्मन्यते ॥ दिकित्‌मक-हृतप्नानां ग्रन्यदत्तम्ह॒ वार्षः | षण्डस्य कुलटाया उद्यतामपि वन्लयेत्‌ ॥ आता गाहकममौपमानोता । farersa द्याममात्म्‌ | यामप्रमाणा. भिचा स्यादिति wa) अपरवेश्रिता area परम्परया वा न याखिता) दिकित्‌मको ag) wen शिरावेश्ः | 30 ३९९ ग्रदहस्यर्न्नाकरः | यमः,- , चिकित्‌सकस्य arama: कितवस्य च । षण्ड-दूतिकयोखेव उश्चतामपि वष्लंयेत्‌ ॥ afue:,— शरहधानस्य wine सौरस्यापि विगरेषतः | aad awarqe यद्चोपनयते बहन्‌ ॥ चिकित्‌षकम्य गयोः weeny पाशिनः | षण्डस्य कुलटायाख उद्यताऽपि म रटद्ते ॥ पाभिनो aga | | तथा-ग्स्त्र विषं सुरा चाप्रतिग्राह्याणि ब्राह्यणस्य । शङ्खलिखितो, ` न मं afew | आआदिल्यपुराणे- fe करिब्यति "विप्रोऽसौ खडशुभयतोमुखोम्‌ | BUA वारणाः पाशाः चुरधाराग्निसन्निभाः ॥ पूं agawa च UM एकः प्रमुच्यते । एताभवस्यामाप्रोति रकश्लुभयतोमुखोम्‌ ॥ अमत्‌प्रतिग्रहाश्ान्येऽस्माभिदानरन्नाकरे देयारेयतरङ्गे प्रद शरिताः । Urge: — विध्ा-तपोण्यां Waa न च arg: प्रतियहः। सकम्‌ प्रदातारमधो नयत्यात्मागमेव च ॥ ग्रहस्यरनाकरः। ४६७ मनुः,- न द्रव्यानामविज्नाय विधि ध्य॑(मै) प्रतियहे । प्राज्ञः प्रति दद्यादव्सोदन्नपि चधा ॥ विधिग्मन््प्रयो गाद्याल्मिका दतिकन्तेव्यता | तथा,- डिरण्य afaag maa वासज्तिलान्‌ wee । sfaara प्रतिग्टहानो भक्मोभवति दारुवत्‌ ॥ हिरण्छमायुरस्नञच भ्र्गो्वाणषप्तस्तनुम्‌ । SHIA वासो एतन्तेजस्तिलाः प्रजाः ॥ अ्रतपारूनघौयानः प्रतिगरहर चिनेरः? । अम्भस्यश्ाभ्रमेनेव मह तेनेव aes ॥ तस््ादविद्रान्‌ विभियाश्यन््ात्तस्मात्‌ प्रतियहात्‌ | स्न्पकेनापि ea हि पङ्क गौरि मोदति ॥ प्रतियहममर्योऽपि प्रभङ्ग वन्छयेत्‌ | प्रतिदेण हयस्याप्र्‌ aryl तेजः प्रशाम्यति ॥ ' Feces श्रायुरुषतो दहतः, भ-गावौ तनुमुषतो यस्म्ात्तस्मा- दपि सुविष्रणद्धादपि। प्रमङ्गेऽग्यामङ्गः | खाज्जवषकयः,- प्रतिग्रशसमर्योऽपि azn थः प्रतिग्रहम्‌ | ये लोका ramet म तानाप्नोति पुष्कलान्‌ ॥ १ मूलपुस्तके वाप्योषतः। २ (ख) fem) ४६८ उरशस्थरलाकरः) यमः,- - मनदेवामिगमनान्‌ सव्वयश्ननिषेवणात्‌ | गवां कोरिप्रदानाच्च wae विनिग्रहः ॥ aq याचनको नित्यं न म खगस्य भाजनम्‌ । sesafa शतानि यथा चौरस्तथेव मः ॥ व्याषः,- | प्रतिग्रहरुचिने स्यात्‌ aaa षमादरेत्‌ । ख्ित्यर्थादधिकं गरन्‌ ब्राह्मणे यात्यधोगतिम्‌ ॥ महाभारते, ware यस्य वित्तेहा तस्यानोहा गरोयसो | प्रचालनाद्धि पङ्कस्य दृरादस्यश्ेनं वरम्‌ ॥ धमां श्रावश्यककन्मातिरिक्र-कश्मोयंमित्ययेः । प्रयागतौयं प्रतिग्रहे Nee निष्फणतामुक्रा- मत्स्यपुराण, aaa न Bela पुष्ेव्वायतनेषु च । जिमिन्तेषु च सर्गवषु श्रप्रमन्तो भवेद्धिजः ॥ ॥ इति गटदस्थरन्नाकरे प्रतियडह-तरङ्गः॥ REMAKE: | ode अथ छविय -वैश्य-कभ्मे -धमबेटत्तयः | ay मनुः,-- . जयो wat निवन्तैन्ते ब्राह्मणः चजरियं प्रति | श्रध्यापनं याजनञ्च दतोयख प्रति ग्रहः ॥ ani प्रति तथेवेते निवन्तर जिति fafa: | न तौ प्रति हि तान्‌ ध्मान्‌ ware प्रजापतिः ॥ mata चचस्य वर्पणक्‌-पड्-हषिरविंभशः | आजोवनायथं wag दानमध्ययनं यजिः ॥ वेदाभ्यासो ब्राह्यणस्य tau चजियस्य च । वार्ताः ama ae विशिष्टानि खकम्मसु ॥ ब्राह्मणस्येमे ब्राह्मणाः । वार्तां ङषि-पग्ररुपाच्यवाणिक्धाः | विरशिष्टान्य॒तृषृष्टानि | पराशरः+-चजियेण प्रजाः पाल्या: शस्त्रपाणिः प्रचष्डवान्‌ । fafera परसन्यानि किति wae पालयेत्‌ ॥ लोहके तथा र्न-पश्चनां परिपालनम्‌ | वाणिष्य-हषिधर्मान्त Fug ferent ॥ प्रचण्डवान्‌ पुरुषमहायवान्‌ | ४ दानमध्ययनं यजिरि्यनुवृन्नौ ugfafaat | Gay एव जियः, गस्त्ाष्नेन-चतजाण-व्यवहार-दण्डरल- णानुगशामनमिति वनतिः | | que एव वेश्यः, हरषि; que afoxy योनिपोषणं विप्रयोग दति afm: | ४9० प्रदस्यरनाकरः। पून्वैधर्मोऽध्ययन- यज्नदानादिः, शस्तेणाष्ेनं Ware, चत- aru चतादभिभवा Zany । व्यवहारो वादिनोः nem करणम्‌। अनु ग्रामनं वर्णानां निजधरम॑ण व्यवम्यापनम्‌ । यो जिपोषण qq वडत्रादिपोषणम्‌ | aU वेतनेन पश्ररच्चणम्‌ | इारोतः,- wiaesaaia: चचियोऽध्ययन-यजन-दान धम्म शरिष्टपरिपालना शिष्ट नियर तोऽभि जितषद्खा गव ्तित्रेतेकदे शो । वश्योऽष्ययन- यजनदानधमृषि-पश्चपाच्य-वफिकूवृत्निः | utara: श्रधिगतधनुवंदविद्यः। एवं बेदव्रतयोरपि । अभिजितानां want म्यादौनां षंडभागयदणम्‌ | देवस्लः,- त्रधर्मोऽध्ययनेषु दानेर्देव पिदपूजनम्‌ । ब्राद्यणशञरषणं वेश्य शृद्रपरिपाजनम्‌। वणिक्‌ श्र्क्रो पजो वनं वर्णाश्रमव्व्रहार संस्थापनं पापनिग्रहो गुणवन्‌ परिग्रहो व्यवदाराज्जेनं धम्मेचरितानुपालन ₹न्य- रथप्रवरणगश्िक्ताऽभ्यासः, गस्त्रोपायाश्रयतवं कोषदण्डावच्णम्‌ | पर चक्रापणाटतोतस्करटद्यमानाप्न कुलो नाध्यत्तप्रतिषधलम शर- निजेश्वर दण्डप्रणयनं ध निष्रद्यो wiagan: | शय्यं wad श्रयाचनमिति | वे रधर्मोऽ्ययनयजनप्रदानेधर्रानुष्टानं त्राद्धाफचत्रियशश्ू- षणम्‌ | Was कलच्पोषणं कषण पप्रएपालनं भारोदरन- WORMS नन्तन-गायन-ताल्लावतरण-रङ्गो पजोवनश्चेति | ॥ दति ग्टरस्थरन्नाकरे चचियतेश्यकम्मे-घम्मलरङ्गः ॥ एदस्थरन्नाकरः | ४७१ अथ द्रव्याणां धमर्याधमथैखच्वानि | तत्र मनुः. ‘an वित्तागमा wai दायो लाभः क्रयो जयः | प्रयोगः कममयोगश्च सत्‌ प्रलियह एव ॥ वित्तागमो धनोपायः, दायः कुलक्रमागतं धमम्‌ । लाभो निष्यादिलाभः । जयोऽत्र ग्रचोरभिभवः'। प्रयोगः gree | aman: रषिवाणिज्यादिः । ` । गोतमः, खामौ रिक्य-क्रय-संविभाग-परियाधिगेषु । ्ाह्मणम्या धिकं way चचियस्य विजित निब्वषटं वेश्य-शद्रयोः , स्मौ भवतोति गरेषः। संविभागो aera दति भ्तेयन्नः । परियः श्रनन्यपूर्वार्यम व्यादि परि यहः । भ्रषिगम “राक राधिलब्धः। एतानि मन्पैवणंतुष्यानि। ब्राह्मणस्याधिकममाधारण ufaaerfe | विजितं aoa’ sfua चत्रियम्य । निविष्टमिह कम्मचरणेनोपान्तम्‌ | नारदः, wager क्रियाः aaah, camera’ मतः । ` Tau aga भोग इति aw विधिः क्रमान्‌ ॥ तत्‌ पुनम्तितरिधं sa mg Naha च । way तस्य विज्ञेयो विभागः मप्रधा gan श्रृत-शौय्ये-तपः-कन्या -चिब्य-यान्यान्यागतम्‌ । धम anfad एद्मुद यस्तस्य तदिधः ॥ १ कचित्‌ तत्‌साधने। + २ (क). उद्योगः 8७२ ` ग्रश्स्थरनाकरः | युतागतम्ययनादिलमम्‌ | शौ्येगतं जयेन aaa । तपसागतं जपहोमदेवाचेनादिलमम्‌ | कन्यागतं कन्यया मह शश्रादितों लयम्‌ । frend feral गुदचिणादि | याज्यागतं, खलिकूकश्णा way । ऋवयागतं दायलमम्‌ | उदयः फलं । afew: Wg: | तथा,- । छुभोद-षि-वारिच्य-शएल्कशिन्यानुवृ तिभिः । छतोपकारादाप्रञ्च शवलं ` समुदाइतम्‌ ॥ अनुवुत्तिः सेवा । तया,-- . पाञ्चिकथूतचोरखयात्ति प्रतिटपकसारतेः | ` व्याव्येमोपाल्नितं aq तत्‌ aw मसुदाइतम्‌ ॥ पाश्चिकं उत्‌कोचादिलध्वं, sf: परपोड़ा । प्रतिरूपकं द्व्याभासः, सारसः चौरम्‌ । वाजः afesararfzaritaga- मिश्रोकरणम्‌ | तथा, तेन क्रयो विक्रय दानं ग्रहणमेव च | विविधाश्च प्रवतो क्रियाः भोग एव च॥ तेन जिविधेन प्ररक्तादिना। तथाः- अथाविधेन द्रेण यत्‌ किञ्चित्‌ कुरूते नरः । तथाविधमवाप्नोति © फलं Hay चेह च ॥ सत्‌ पुनद श्विधं प्रतिवणाश्रयान्‌ सृतम्‌ । ग्टहस्थरनाकरः | gor , आाधारणं स्याचिविधं शेषं नवविधं सृतम्‌ ॥ गेषमसाधारणक्रमागतं प्रो तिदायगप्राप्रश्च ay भाखथागतम्‌ | ~ शरविग्ेषेण वर्णानां मव्वेया जिविधं धनम्‌ । ` वै गेषिकं धनं विद्याद्र दहमणस्य जिणचणाम्‌^ ॥ प्रतिश्देण यक्षं याज्यतः गशिव्यतस्तया | जिविधं चचियस्यापि siganfet घनम्‌ ॥ युद्धो पल AUF दण्डाच्च चवहारतः | ; ATU लमः कारः RTH: करपरः। व्यवहारतो न्यायान्‌ तेनाहं ew way: | तया,- व्रोषिकं धनं ज्ञेयं वैश्यस्यापि जिलचणम्‌ | हृषिगोर चवा रिष्ये: शद्रसयेष मन्‌ यदहान्‌९ ॥ श्नु ग्रहान्‌ श््षाहेतुकात्‌ । एतश्च aafaua fasrfa- रूप-वपोचयविषयम्‌। Uz तुं शएश्चषाजनितानुयहादेव लमममा- धारणम्‌ | तथा,- स्व्वंषामेव वर्णानामेष धर्मरथो घनागमः | विपर्यैयादधमयेः WIA Verges ॥ evafa:,— दष्टपात्तन जन्धाऽं कुर्यान्‌ पालगवद्धनम्‌ | भोगञ्च बन्धुभिः arg दौनानायाथिंभिख्लया ॥ ९ मूले सुभं चिघा। „२ (ग) अस्यापि त्वमुग्रहात्‌ | ४७8 ग्दहस्थरनाकरः। gratia विङितवृत्येपात्तेन । विष्णुपुराणे, - । पाकसंम्या इविःसंस्थाः मोमसम्थाख॒ संस्थिताः | Ha यतो मनुखाणां यतेतालो धनाण्नेने ॥ महाभारते, धनेम तु विङ्ैनस्य qaqa: | उच्छिद्यन्ते करियाः wat सौधे gafeat यथा ॥ दुभिंचादेव cfd केशात्‌ AM भयाद्भयम्‌ | म्टतेभ्यः waar यान्ति दरिद्राः पापकारिणः ॥ उत्सवाद्‌ यान्ति खर्गात्‌ खगे सुखात्‌ सुखम्‌ | WEVA दान्ताख wala इएभकारिणः ॥ श्रददिरण्यमदामोकमन्पान्नाच्छमगोरमम्‌ | गहं BINA at नरकस्यापरो विधिः ॥ घर््णायैः RAEI wee faut धनम्‌ | HUA धण्मेपरमं मानवेन प्रयन्नतः ॥ एकेनां प्रन wag कन्तव्यो तिमिच्छता | एकेयां शम कमश्चाप्यकमंशं विवद्धयेत्‌ ॥ माक्घण्डयपुराण,- पादेन तस्य प्रावन्छं कुर्य्यात्‌ मञ्चयमात््मवान्‌ | aga चात्मभरणं नित्यं नेमिन्तिकन्तया ॥ , पादश्चाद्धाद्धमयेस्य quad विवद्धेयेत्‌ | एवश्चाचरत; पुज श्रेः साफ्यन्टच्छति ॥ ग्टडस्यस्नाकरः | Boy! ufaagrre,— ‘fanaa न यः quignarantta fe fan: "न तत्‌ waaarytfa ्रलोभाक्रान्तमानमः ॥ ` तस्माचिभागं वित्तस्य जोवनाय प्रकन्ययेत्‌ | wagay ध््मायिमनिन्यं Maa यतः ॥ ॥ इति ग््दष्यरलाकरे खनत्वासत्वतरङ्गः ॥ ~~ अथ श्रुद्र-धम्भ-कम्मेरृत्तयः | aq मनुः, प्राणां वेदविदुषां ग्टहम्यानां यग्रखिनाम्‌ | परभषेव तु श्चद्रस्य wat निःख्ेयमः परः ॥ शचिरत्छष्टवरणंषु शद्‌ वै गनहङतः | agua नित्य मुक्छष्टिजां तिनोऽ प्रते ॥ उछष्टवंषु चतियवेश्यात्मकेषु राह्मणापाञ्यः व्यथं लतियादविशशरूषापरोऽपि ब्राह्मण निविदितात्मा जातितः उकछष्टि- जातित उनङृष्टः | saqgefafa कचित्‌ as: 1 yqus- सुत्छृ्टम्‌ । ररस्पतिः,- शौचं ATRIUM BGT मन्यमक्रोध एव च | RAW तया मन्तो नमस्कुरोऽ्र ठितः ॥ ‘gad एषस्थरन्राकरः | हारोतः,- न श्राय वृत्ति प्राः faadagger वाऽस्य afar: | array wae afag:,— एतेषां परिचय्यां शूद्रस्य । अनियता वत्तिः । अनियतकेशरवेश्राः। मर्ववषां वा मुक्रशिखावन्नेम्‌ | एतेषां वेवणिंकानां अनियता एतावदातव्यमिति नियम- Qa अनियतकेगवेश्राः | श्रनियताः केशाः वेशाः WeRA- न्यन्वयः । मर्षा तब्राह्मणादोनां मुक्रगिखावष्नं qafnad किरपि न -कायंमिन्ययेः । मनुः, “ Mee टत्तिमाकाङ्गन्‌ चत्रमाराधयेद्यदि | ` धनिनं वाऽयपाराध्य वैश्यं शुद्धो भिजोविषेत्‌ ॥ खर्गायेमुभयायं वा प्विप्रमाराधयेत्त्‌ मः | यातब्राद्यणश्रक्टो fe म We कृतहृत्यता ॥ तयार विप्रसेवैव age विशिष्टं aay कोकते | यत्ततो ऽन्य कुरूते तद्धवन्यम्य श्रक्रितः ॥ कल्प्यते तस्य Asha: खक्ुटुम्बा्थाहेतः | ufmaraey दाच्छश्च ग्त्यानाञ्च परिग्रहम्‌ ॥ उच्छिष्टमन्नं cia जोर्णानि वसनानि च ॥ पुलाकाञ्चेव धान्यानां जोर्णाखेव परिच्छदाः ॥ * (ग) पुरत ब्राद्मणानेव वाधयेत्‌ | प्रहस्थरनाकरः | ४७७ यातब्राह्मणगरब्दश्च यातः प्राप्नो ब्राह्मणशब्दो ब्राद्मणव्श्रष- कोऽयभित्याकारः meet येन स तथा| ना्यफसेवनादन्य- ृतोपवामादि | तेर्दिजातिभिः। खक्ुटुम्बात्‌ ङुटुम्बायधनात्‌ । श्रक्रितः सामर्थ्यात्‌ । aie कायेषु पाटवम्‌ । खत्यानाश्चं परि ग पुत्रदारादि, उच्छिष्टं सुक्गषम्‌ | एतचो ख्छिष्टाश्रनं श्रहृतदार- परि ग्रदम्य । इतरस्य पाकयन्नाधिकारान्‌ | पुलाका दृहामार- धान्यानि । परिच्छदाः कतोपानहादयः । गोतमः, weal वणं एकजातिः । तस्यापि मत्यम- मत्यमक्ोधः serena पाफिपादप्र्ालनमेवैके । aged शत्यभरणमुद्‌ारवृत्तिः। परियां चोत्तरेषां तेभ्यो वृत्ति fata जोर्णान्युपानच्छतवामनरर्चादौनि । ef quia शिन्यवुत्ति्च पश्चाययेमाश्रयेत्‌ ॥ कर्तयप्तेन चौणोऽपि तेन चोत्तरतम्तदर्योऽम्य निचयः स्यात्‌ अनुज्ञातोऽस्य नमस्कारो मन्तः WHIT: "खयं IAs | एकजातिरेकजन््ा उपनयनात्मकदितौयजन्मविरडात्‌ | we मनार्ये आआचमनेतिकन्तव्यतायां पाणिपाद प्रचालनमेवेव्येवकारबलेन मुखादिस्यगरेननिदटन्तिः । एके दतिवचनाद्गोतममते 'सुखादिस्य्ः सदाय्येपरिग्टहोतशुद्र विषयः | तदाह बौधायनः | शद्राणामार््याधिष्टानान्‌ मामि मामि वापनमाषेवदाचमन- कन्य श्राचमनेलिकन्तेव्यता , खपवौतवस्रविन्यासादि । श्राय्य- परतन्त्राणां शिच्यजौ विजनां श्राय्येवदिव्यादि | 8७८ WEULATHE | यया दिजानामासयसस्सहित भ्राचमन विधिरेव श द्राणान्- दाचितामामित्ययेः | | तेनाचमनायं श्राचमनकाय्यं शूद्रस्य जलादयाहरणमन्तरेरेव पाणिपाद चालनेनेवाचमनकाय्येभिद्धिरिति कन्पतरकारादौनां ware न युक्ता भ्राचारविरोधात्‌ वचनविरोधाद्च | उन्तरेषासुतृशष्टानां ्राह्मण्णदोनां Fequaaared tarda Sat वुत्तिहोनः। तेन श्र त्तर “ae: So इत्यनुषञ्यते । तदर्थश्चाय्येप्रयोजकः । श्रस्य शद्रम्य निचयो धनसञ्चयः, खयं खयमेव न पन्नौपुचदारेण । एके सखयमित्यकरर्गोतममते ब्राह्मणदधारा पाकयज्नान्‌ कारयेत्‌ । प्रतिष्टाहोमादौ ता- avai । एष विकन्पो व्यवस्धितः- अ्रधक्ावन्यद्दारा met तु खयमेव । श्रयवा असच्छद्र विषयतया व्यवस्थितविषयः | मनुः,- शद्धा्णां मामिकं काय्यं वपनं न्यायवर्तिनाम्‌ | ` वेश्यतच्छौ चकन्पस्तु दिजो च्छिष्ट स्च भोजनम्‌ ॥ न्यायवत्तिनामतिश्रयित-दिजदसपश्रूषा पराणाम्‌ । ate: सूतकापगमाद्याचारकन्पः | याज्नवरक्यः,- शूद्रस्य दिजश्एभरूषा तयाऽजौवम्‌ वणिग्‌ भवेत्‌ | fawat वि विषे्ष्नषित्‌ दिजातिहितमाचरन्‌ ; भार््यारचिः प्ट खिगत्यभतत्ता श्राद्क्रियारतः | १ (ख) व्याचाग्येः। ग्र्हस्यरत्राकरः | gee. . नमस्कारेण WRT पञ्चथन्ना क्ष हा पयेत्‌ ॥ भार्ययाचिः सखभा्यांरुचिः । argfmar AEA | नमस्कारेण aan नम Taaaa पृव्यवाचकषतुरन्तपद्‌- सहितेन | मनुः, smgig शएनरूषां we शूद्रो दिजन्मनाम्‌ । पुचदारात्ययं प्राप्तो wa कारुककम्मभिः ॥ a: aafa: प्रचरितैः रयन दिजातयः | तानि कारुककर्माणि शिच्यानि विविधानि च ॥ अ्रत्ययोऽत्यन्तपोड़ा | पराश्ररः,- लवणं ay am at दधि मच तं पयः। न द्येत्‌ शद्रजातोनां कचित्‌ way fame. कालिकापुराणे, । * विक्रयं सम्वेपष््ानां gaa gat न टौषभाकू | मधु-चण्मे सुरा-लाचादक्रा Hy पञ्चमम्‌ ॥ अयश्च सव्वं निषेधः शद्रस्यानापदि, नाच्यन्तापदि tga इति कच्पतङः | । मद्ये विधिनिषेधयोदं गेना क्लादृ ्रविषयपरमेवेदसुदितमिति तु प्रमाणविद्रः | दैवलः,- लाचामाज्िष्टमांसानि मधृोहविषाणि च । BSo TEUCATHT | aI टषलोऽप्ार्ओः कशमौणा तेन वच्छितम्‌ ॥ meq विधिनिषेधः मच्छुदरस्य । Wi लवणा AAT भित्यनुजामममच्छद्‌ विषयमिति पारिजातः | इदमपि मधेमाच एषेति प्रभाएविदःः | QE प्रहत्य विष्णुपुराणे, भच्छाभच्छेषु नाष्यास्ति पेयापेधेषु वे ga: | . नियमो fang a तेनासौ साध्वितौरितम्‌ ॥ एतच्चावश्यं सङ्ोचनौयं काकादिभक्णस्य शद्रेऽपि ग्ि्टा- चारात्‌ भायचिन्तोपदेग्ाज्निषेधाच्च । ग्याषः,- न चेह शद्रः पततोति निखयो | न चेव संस्कारमयाहेतोति ॥ शुतिप्रयुक्तं न च धक्रेमम्रुते | न चैव धर्मात्‌ प्रतिषेधनं sat ॥ ata शद्रः walla मांमादिविक्रयेणापि। संस्कारमिशोप- aaa सुतिप्रचुकतं भ्रुतिनोष्यम्रिहोजादि । धर्मात्‌ च्ूतिकथितात्‌ | मसुः,- | न शूद्र पातकं किञ्चिन्न च संस्कारमरेति | नास्याधिकारो wasfa न धर्मान्‌ प्रतिषेधनम्‌ ॥ धर्वासवम्त्‌ YAN: सतां धश्चेमनुहिताः | amass न cafe प्रशसा प्रा्ुवन्ति च ॥* यथा यथा fe यदुन्तमातिष्त्यनद्धयकः । । तथा-तयेनघासुच्च लीकमाप्नोत्धनिन्दितः ॥ WSQCATHRT: | ४८ , शक्रेनापि fe eu न कार्यो vega: | ` श्रो fe धनमासाघच ब्राह्मणानेव वाधते ॥ चं ओते धर्मात्‌ ata । मन्ववण्लं केदिकमन्लवल्ंम्‌ | मनुः अना््येमाय्यैकर््ाणमाय्यं वाऽनाय्ेकभ्िणम्‌ | संपरधारात्रवोद्धाता न समौ नासमाविति ॥ aa समलविरह wee ` उत्रृष्टजातौयलात्‌ | अघमल- विरह श्रा्यस्यापि नौचकरमकारिलात्‌ ॥ तेन॒ तस्योन्तरेण एशूषादिकं न काय्यैमिल्ययेः । शद्राधिकारे नरसिपुराणे,- श्रयाचितः प्रदाता स्यात्‌ कषिषरत्तिं समाश्रयेत्‌ | पुराणं श्टणया नित्य मर भिंहस्य पूजनम्‌ ॥ कुर्य्यादिति शेषः | महाभारते, दुराश्दरेणो पच्या ब्राह्मणोऽप्निरिव ज्वलन्‌ |, संशयश्च परिच्यु iva चजरियेण च ॥ वेटौनसिः,- बराह्मं प्राजापत्यं वा खानं ब्राह्मफस्य We रालन्यस्य | Aled वेश्यस्य । गान्धर्वे शूद्रस्य | । खे खे कश्मेस्भिरताः खं सं ख्यानं ब्रजन्ति ते। ॥ इति गस्यरल्नाकरे श॒ द्रधश्यकम्मेवन्तितरङ्गः ॥ a | 31 ४य््‌ TQYTATHKE: | अथ सातकवब्रतानि | aa pl ee ततोऽन्यतमया वृत्या जोव खातक द्विजः । ' "सखर्गायुव्ययग्रस्यानि व्रतानोमानि धारयेन्‌ ॥ वेदोदितं खक aw नित्यं कुर्यादतन्द्रितः | तद्धि ga यथाशक्ति प्राप्नोति परमां गतिम्‌ ॥ सखकमाश्रमविहितं, नित्यं यावव्जोवम्‌ । अतन्द्रितः भ्रनान्त्यः। यया श्रक्रि-श्रमम्भवे किञ्चिदङ्गरोनमयि | एतच्च नित्यविषयम्‌ | व्यामः; । वर्णाश्रमा्ितो wat azaaifaat aa: विद्धान्‌ fe वेदिकं aa gaivisiteand ॥ प्रमाणं^ वेदिकं aay शुणनिष्ठः तयेतरत्‌ | ्णश्चूतो ऽतिप्रमाणं वाघयन्‌ यात्यधोगतिम्‌ ॥ वेदकर्म्ाञचितो वेदिककम्मेणि qua: टतरत्‌ arate गणनिष्ठम्‌ waaay । श्रतिप्रमाणं वेदम्‌ | मन्‌, वेदाभ्यामो ऽन्वह ग्र्या महायज्ञक्रिया: चमाः | नाग्रयच्याग्र पापानि महापातकजान्यपि ॥ बेद्‌णग्यासोऽच ब्रह्यज्ञादिः | विष्णुः+ afamgfea: सम्यक्‌ साधूभियंखच सेवितः । १ (ग) Tera | २, (ग) THR TOA | WERLATHT | acs , तमाचारं निषेवेत waarat जितेद्धियः ॥ , aaa दचः,- । "सन्ध्या खानं जपो होमः wre दवत।खनम्‌ | ्रश्वदेवेचणा ति्मुद्धतञ्चाय शरक्रितः ॥ श्रातिश्यामम्भवे स्तो कमप्यन्नमुद्धरणौयम्‌ | मम्बत्तैः.- कु्याद्द्याणि कमणि सखभार्ययापोषणं परम्‌ i. ऋतुकान्ताभिगामो स्यात्‌ प्राप्नोति परमां गतिम्‌ । परं ae waarefcfa रषः । इति नच्छरोधरः । समन्तः, - मेषान्नग््रतुगामिलं पञ्चयज्ञाः Bay च | तुन्यैश्च ay मम्बन्धो ग्टहम्यस्य विधौयते ॥ Away मह मम्बन्धो मतये | मनुः. ` । उत्तमे सत्तमे शत्यं सम्बन्धानाचरेत्‌ मद । fatty: कुन्तसुत्कषमधमानघमांस्यजत्‌ ॥ उत्तमानुत्तमान्‌ गच्छन्‌ TATA Wag वर्मयन्‌ । ब्राह्मणः श्रेष्ठतामेति प्रत्यवाये तु WRATH ॥ प्र्यवायोऽत विपरोौतकरणम्‌ | तया,-, येनास्य पितरो याता येन याताः पितामहाः | तेन यायात्‌ सतां मागं aa गच्छभ.रिवयति ॥ . 85८8 ग्टदस्यरनाकररः। न रिश्यतिन वाध्यते । इदं वैकल्पिकविषथम्‌ । येन. धरण , तथा,- दद्धियार्येषु way न प्रसज्येत कामतः | अतिप्रसक्निखेतेषां मनसा मंनिवर्तयेत्‌ ॥ awufa:.— सख्यं समधिकः कुर्ययादुपेयादौश्चरं मदा | at fataa वादं न gaiq केनचित्‌ ae ॥ ज्ाति-बन्धु-विवा द्भ्यो मिक्रमन्यधिकं स्मृतम्‌ | समानमसमानं वा प्रकु््वोत प्रयक्नतः ॥ श्रोकाराति-भय-जराण ्रौति-विभ्रममभाजनम्‌ । श्रापदलञ्च मिच्च लोके बहृधिकश्च तन्‌ ॥ असमामोऽधिविश्रम्भो विश्वासस्तस्य afea: | वग्ि्ठ.- आहार निर्हार विहार~योगाः खरुवता weifagt तु कार्याः | वाग्बुद्धिषो््याणि तपस्तयेव , . धनायुषौ श्ततमे च कां ॥ गिरहारो मृचपुरौषोत्गः। विहारोऽच War) योगः समाधिः | 'वाग्गु्िरसतप्रलापल्यागेन | ुद्धिग॒भिरमद्‌ द्धिवल्लंनेन | वो ्यैशु्तिरस्याने तत्‌ विजियोगविरहः । तपोगु्िस्तपसि विया - करणेन तद्रा | THAR श्रप्रक(शिततमे। दकः, आायुवित्तं weer मन्त्रो मेथनमौषधम्‌ ) तपो wat विमानश्च नव गोप्यानि स्वेदा ॥ ग्ररस्थरलाकरः | ४८५ प्रकाश्यानि Saal ष va— प्रायोग्यष्टण्बडद्धो च दानाऽघमन-किक्रियाः | कन्यादानं aateat र हःपापश्च कुत्सितम्‌ ॥ ररच्छिद्रमनयंरेतुक मभ्यस्यादि | प्रायोग्यं वद्या घन- प्रयोगः | WaT | श्ररुद्धिस्तज्निम्तारः। श्रधमनं ARTZ: mararfy: । दानस्योक्षत्वेऽपि कन्यादा नस्य पुमग्रेहणमनत्यन्त- प्रकाग्रनायेम्‌ | विष्णुः+ वयोऽनुरूपश्च वेषं ुर््या्छरतस्थामिनस्य च ।` मनुः, वयम: कश्मेणो ऽयस्य श्रुतस्याभिजनस्य च । वेषवाम्बद्धिमारूप्यमाचरन्‌ विचरेदिह ॥ तेन वयमाद्युचिता बेषादयः करणया cae: । वेषो वस्त्रालद्धारादिधारणम्‌ | मारूपमचो चित्यम्‌ | मङ्गला चारयुक्रः स्या्रयतात्मा जितेद्धरियः। ste अटया्चेव नित्यमग्भिमत तितः ॥ मङ्गला चारयुक्रानां नित्यञ्च प्रयतात्मनाम्‌ | जपतां जुृताश्चेव विनिपातो न faut ॥ मङ्गलचार उषसि गोरोखनालम्मनारदिः। विनिपातोऽनिष्ट- मम्बन्धः | देवोपुराणे,- पठने यजने amt लेखने yaw तथा gcd उ्रष्हस्थरलाकरः। नित्यं देवतपूजायामौ षधयश्नने तया ॥ IWATE सक्तः प्राप्नोति परमं सुखम्‌ । विष्णुः, ‘ma: afad age गोषु लोकाः प्रतिष्ठिताः | mat वितन्वते asi गावः watagean: ॥ गोमूनं गोमयं म्पि: NX दधि च रोचना | ` षडङ्गमेतत्‌ परमं AIFS सदा गवाम्‌ ॥ ्ररङ्गोदकं गवां qu भर्व्वाघविनिखद्नम्‌ | रचोप्नानि-्रनावलि -वृष -सुवणे-रजत-ताच-चन्दन- मणयः, सपिः-मर्षप-चौम-रृष्णाजिन-नाग-यव-लाजादशे-प्रियङ्गु-रो चना मनःश्रिलाः। कपिला गौः प्रणक्ूम्-गश्मो-नाग-दभेपुष्याणि | सदा खाध्यायो धन्यः । तयाणां वर्णानां gard जागरणम्‌ | नागो हसो, दभः कुशः | | gay प्रति लक््ोधाक्ये विष्णः, - वसाम्ययाक्कं च निशाकरे च तारागणणा्छो गगने विमेचे | तथा लसक्नम्बपयोधरे च शक्रायुधाद्छे सत्तडितप्रकाभे ॥ तथा सुवणं विमले च रौप्य Cay वस्तेष्बमलेषु शमौ । प्रासादमालासु च WETS देवायेषु ध्यर्जग्डषितेषु ॥ . ग्रङस्थरनाकरः | 8८७ ` ayaa वाऽय जोगव मन्ते गजेन्द्रे तुरगे WWE | वृषे तथा द्पेममन्विते च विप्रे तयेवाध्ययनो पप्ने, ॥ सिंहासने चामलके च विल्व SR च सदेव पद ।' दोपे ताग विमले च खे श्राद्‌भरविम्बे च मदा खिताऽहम्‌ ॥ quregaig मचामरेषु मतालवुन्तेषु विशेषणेषु । खङ्गारपचषु मनोरमेषु afe स्थिताऽहश्च नवोद्धूतायाम्‌ ॥ चोरे तथा सर्पिषि दलेषु चोदरे तथा श्नि 'पुरन्मिगाचे,, Se कुमार्याश्च तया सुराणाम्‌ aufeat asmary 23 ॥ Qt च मंग्रामविनिगंतेऽहम्‌ faa at खगेमितःप्रयाते | बेदध्वमो चाप्यय श्ङ्खणन्द ,प्पुष्ाग्रष्दे च म वाद्ण्ब्दे ॥ १ (क) अध्ययनप्रप्न। र मूले खाषह्टाखधूायामथ ata | . gcc ग्रस्थरलनाकरः | © ९ । राजाभिषेके च तथा विवाहे aq az खातिर स्यशररुष्के | पुष्येषु Way च प्येते way पक्तषु सरिदरासु ॥ सरःसु yoy तयाश्लैनोषु सशशरादलादखं भुवि पद्मषण्ड | बाले च वतृसे द faut ave aut नरे धक्मेपरायणे च ॥ श्राचारसेविन्यय vrata विनौतवेषे च तथा gag | qugem मलवचख्जिते च मिष्टाश्ने चातिथिपूजके च ॥ खदारतषटै निरते च va सत्वोत्‌कटे" चात्यश्ननादिमुक्े | सदा aya’ च सुगसज्धिपाते नित्यानुलिप्रे च faafet च ॥ सत्यस्थिते wafed निविष्टे मायुते क्रोधविवष्जिते च । x (ख) waiter? | र (ख) सव्ये । ग्टशस्थरन्लाकरः | ४८३ ` खयं यथायं पर काय्येद्क "कल्या णचिन्ते च सदा विनौते ॥ मेधे छम्बपयोधरे शम्बमांनपयोधरवति, ayaa गो मयेनाभि- लिमे। श्रामलके विस्वे व॒चात्मके । gif: इमाय्यऽन्या मनोरमा । खातभिरस्यशर्के खानाद्रकेभे। wey at: पद्मषण्ड पद्मवने, शास्त नित्ये शास्र जिव्यसङ्गवति | महाभारते,- वसामि सत्ये सुभगे प्रगहभे दके नरे anf वक्तमाने | अक्रोधने देवपरे aay जितेद्धिये नित्य सुदौणसत्ये ॥ नाकश्यश्नौले पुर्षे वमामि न नास्तिके मांङतिके कत्र । न भिन्नवृत्ते न quia न सापि चौरे न च ange ॥ ये वान तेजोबलमतवमारा इष्यन्ति कुव्वेन्ति च यच तच । १५ मूले अधिकमिदं एलोकदयं - नारीषु faa सुविभूषितामु पतित्रतासु प्रियवादिनोषु | पमृक्षहस्तास सुतान्वितामसु घगुप्तभाणडासु वकिपियामु ॥ masimg जितेन्द्रियासु कलिब्यपेतासु ufufeare | raatearg zafaara fear ase मधुसदने च ॥ ४९० ग्हस्थरनाकरः J न देवि faerfa तथा विधेषु नरेव्वरप्राप्तमनोरमेषु ॥ यद्यात्मनः प्रायेयते न किञ्चित्‌ यञ्च खभावोपरतान्तरात्मा | तेस्वन्पमङच्पष्परेषु नित्य नरेषु नाहं निवसामि देवि॥ वमामि धशोलेषु wwHy हतात्मसु | वृद्धसेविषु दान्तेषु ashy महात्मसु | स्लोषु कान्तासु दान्तासु देवद्विजपरासु च॥ प्रकौणेभाण्डामनवेच्छयकारि णं सदा च भन्तः प्रतिकूलवादिनोम्‌ | परस्य बेश्छाभिरतामलव्ना-. मेवं विधां स्तरों परिवष्नयामि ॥ लो खामधोऽतौमवगाहिनोरः व्यपेतग्रोलाङ्लहप्रियाञ्च | निद्राभिग्डतां सततं शयाना- मेवंविधां स्तौ परिवन्नंयामि॥ मन्यासु faa प्रियदगरेनासु सौभाग्ययुक्तासु गुणान्वितासु | वक्षामि नारोषु पतिव्रतासु कल्याणणग्रेलासु faafaarg ॥ १ (ख) Ges सन्तोषपरेष्‌ | तया, ग्रहस्थरनाकरः | afaa ze ह्यते दयते च गोन्नाद्यणं Waa देवताश्च । कालेषु पुष्येबेलयः क्रियन्ते तिन्‌ रहे वासमुपैमि नित्यम्‌ ॥ स्ाध्याययुक्रेषु fasiq नियं चेतु धर््ाभिरते मदैव । वैश्ये च हव्याभिरते वमामि Uz च एमूषणनित्ययुक् ॥ नारायणे लेकमना वसामि aaa भावेन शरोरण्रता | । यक्षिन्‌ fe wa: सुमहान्निविष्ठो ब्रह्मण्यता चाय तथा प्रियलम्‌ ॥ नादं श्रोरेषु वमामि देबि नैतन्मया शक्यमिहाभिधातुम्‌ | यस्मिन्‌ सखभावेन वामि पुमि म aga धश्मेयशोऽ्कामेः ॥ तथा भारतवाक्यम्‌,- ग्रहे पारावता Wear: एका वे मारिकाम्तया | ग्रह एते प्रशस्ताः wer वे तैलपायिकाः ॥ हारोतः,- आद्या याइतयस्तिलः खधा साह्य ममो वषर्‌ । ४९२ “B&R ग्टहस्थरनाकरः | awat बेश्छनि ष्टा ‘agate एव सः ॥ श्राद्या भर्ुवःखरिति fast व्यादइतयः | तया, ` an वेद मयश्चचुरबोजश्च व्याइतौ मयम्‌ | तपोमयं श्रौरश्च म कस्मादवमौदति॥ वेढोनषिः- छता तिहो चस्य कताग्निकस्य, समाप्नजघस्य पयिख्ितस्य | .ये त्राद्यणस्योपरि दिव्यलोकाः agin तान्‌ वे षयः समस्ताः ॥ महाभारते, ` उत्थायोत्थाय बोद्धव्यं किमद्य gad कतम्‌ | दन्त वा दापितं वापि वाक्‌ मत्याऽपि च अन्पिता॥ परत्य प्रत्यमेत्तत,. मनश्चरितमात्मनः | । fa qa uufage fa नु मत्‌ पुर्षेरितम्‌ ॥ SAAT प्राप्य मानुखमिह यो at: wails कामात्मा म भवेत्‌ खल्‌ वञ्चितः ॥ cea नरकव्याघेखि कित्‌षां न करोति यः | nat निरौषधं देशमवश्रः किं करिष्यति ॥ मावसौदति चेद्धश्नेः कपालेनापि saa: | आरद्छोऽसमोत्यवगन्तव्ये धश्मेदित्ता fe माघवः ॥ Way बलवन्त ये.वनख्ाख् भारत | ग्टहस्यस्नाकरः। जितेन्द्रिया Were नराः खगेगामिनः ॥ प्रायेणाशतहृत्यलान्मरत्योर्दिजते नरः । sana: iter शयुं प्रियमिव तिथिम्‌ ॥ aguraray:,— श्वः काय्येमद् gala gate चापराङ्िकम्‌ | न fe salad am: छत are न वातम्‌ ॥ ददं शवःकार््यादावावश्चककरंणाथेम्‌ | मनुः, । यद्यत्‌ परवरं कषमं तत्‌ प्रयत्नेन वन्न येत्‌ | यथ्चदात्मवश्रं तू स्यादेतत्‌ सेवेत aaa: ॥ सन्ये परवशं दुखं सव्वेमात्मवगरं सुखम्‌ | एतदिदयात्‌ ममासेन लचणं सुखद्‌ःखयोः ॥ यत्‌ कशं कुर्वतोऽस्य स्यात्‌ परितोषोऽन्तरात्मनः | तत्‌ प्रयत्नेन gata विपरौतन्त्‌ aera ॥ ४९३ परवश्रमिह परप्रायनया way) एतच्च यथाकय्चिद्धनमन्भवे समनोषपरताबोधनार्यम्‌ | यत्‌ के कुव्वेत इत्यादिना तुष्टः पुनवेचनन्त॒ स्लातकत्रतत्ख्यापनाय | लघुहारोतः,- वनेऽपि दोषाः प्रभवन्ति रागिणां Resta प्चेद्धरियनियदरस्तपः | श्रकु्‌सिते कोपि यः प्रवन्तते निटत्तरागस्य गदन्तपो वनम्‌ i ४९४ ग्टहस्थरन्नाकरः || यत्‌ कमो gay नामो जुग॒ष्छामेति gan | तत्‌ ating यन्न Ma महाजने ॥ मनुः,- | परिव्यजेदधंकामो यौ स्यातान्धश्नेवष्निंतो | ध्मेम्यसुखोदक्तं लोकविक्रष्टमेव च ॥ धश्मैवर््नितो ध्मविरोधिनो, असुखोदक्मनुग्रयहेतु लोक- विक्रुष्टं देशका लाननुरूपतेन न्नो कंगदिंतम्‌ । यथया afaifaen मददिषमसिन श्राद्धाचरणम्‌ | दृं धम्ेमपि त्यजेदित्ययः | यमः, . किं ब्रह्मचर्येदि ear किश्चोपवासे्यदि ग्रषभोजो | aaa fa स्याद्यदि सत्यवादी waa वा fa यदि agua: ॥ हारौतः,- । मत्यवादौ सदातुष्टः. ऋतुकालाभिगामौ नित्यं स्रानश्ौलो निन्य चाक्रोधनो ऽपरो पता्यङ्हको ऽ र्नो नित्योदकौ नित्य aman fad areal धर्मान्वेषो पतितान्लवर्व्न निदत्तरागमोको ऽनुनमाध्यवच्जिं atsagaat weet भवति । कुहको मायावौो । wat am: नित्योद्को सोदक- HASAN: | कश्यपः, । sifeatfa: खदारनिरतः खत्कालाभिगामो रेव-पिश- खत-मनु्य-ब्रह्म-यज्नाननुसेवमान एक -दि-जि-चद्णों ब्राह्मणाना - य हस्यरताकरः | ४९५ ` मातिश्यं gatut व्रत-नियम-होम-जप्यमन्नपरो मातापिटभक्रि- परो 'खत्याऽपत्ययोः TAs न चासूयको यत्‌किच्चान्नौ तोलकःमेदक-वेधक-खचकान्‌ परिहरमाणः श्रेयसा युच्छते । बरतमिद-यमाः पञ्च । जण्यमन्त्रा गायत्यादयः। यत्‌किञ्चाशरौ अलोलपः। ' भेदकः समयादिमेदकः। वेधकः परमधम्मवेधकः | एतटन्यः पिष्नः चको बोध्यः | उग्रना,- | तच वेद विद्यात्रतखातकः शएचिननित्योदको नित्ययज्नो पवोतो उभयकालसन्ध्या सुपामोनः । ' गोतमः, सत्यधर्मा wage: श्िष्टा्यापकः भौ , एएखर्गनरतः म्यात्‌ । नित्यमदिस्रो aqgsaret दम-दानश्रौलः। एवमाचारो मातापितरौ पूर््वापरान्‌ द्‌रितेभ्यो मोचयिब्यन्‌ खातकः Way लोकास च्यवते | मन्यघ्ा aga) आय्यटत्तः श्रायेप्रियकारिचरितिः | शिष्टा्यापकः माधूनामष्यापयिता | ओचगिष्टः wterdneaara | दुः पारव्यशून्यः | TSA श्रावद्धममापनग्रहिकः, मोचयिव्यन्‌ मोचयितुम्‌, एवमाचार दति मम्बन्धः | तथा,-- जिव्सेवां सततान्नदाम सुरान ब्राह्मणपुजनञ्च | सखाध्यायसेवां पिहतपेणञ्च war wel शक्रसदः*प्रयाति y sed WEUTATHT, | ataraa:,— श्रय aaa: मान्त्वास sat वेणवश्च दण्डं सोदकञ्च कमण्डलु द्रं यज्ञोपकवोते उष्णोषमजिनसुत्तरमुपानशो way | धारशेदिति ओषः) सान्तर्वास. श्रधोवस्तवान्‌ । उत्तरं उन्तरोयम्‌ | तथाच श्रुतिः, अजिनञचो ्रौयश्च वासभा सह कर्तितम्‌ | [श्रजिनं at&t वा afaa उपवोते इति ul’ मन्तुः, - सत्यधर्ाय्यटत्तेषु शौचे Sa वसेत्‌ मदा । शिष्यान्‌ भिव्या धर्मण वाग्बाहदर संयतः ॥ भिव्याः . शासनोयाः Garza: | वाकूसंयमो मितभाषिता | बाह्मंयमो बाङबलेन परस्याधषेणम्‌ 4 उदरसंयमोऽभच्याभच- णादिः | पराश्ररः,- . यावश्नृहोत्यघौते च द्‌दात्यध्यापयत्यपि | ~ यजव्यतिथि-दे वांश्च तावन्न fas उच्यते ॥ यमः wad: उचः, किं लक्षणो wagd: क वा ua: प्रतिष्ठितः | कः स्व्व॑सश्मतो wa: किञ्च धनमेपरायणम्‌ ॥ यम उवाद, तपःपरमको UAT ढानेच्छाऽलोभलच्णः | १[ 1] fafeaier: क्षचिदधिकः। ग्रश्स्थरलाकरः | ४९७ . यमादाय feat धः ded च प्रवननेते ॥ ‘wal सनयैहितो wal: सत्यं घर्परायणम्‌ | तपःपैरमकः तपःप्रधानः। श्या मर्य्यादा | wei गताये- वादितम्‌ । दितौोयषल्यश्रब्दो ब्राह्मणपरः | दचः,- विभागग्रौौलो यो नित्यं चमायुक्तो दयालुकः। RE: सः समास्मातो aA VST गौ भवेत्‌ ॥ दया wet तिः WEI पूजा Qa: कतन्नता | एते यम्य qu: मन्ति eet Ge उच्यते 1 पूजा त्याग इति शयाने प्रज्ञा योग दृति क्षापि ara: यमः,- शौ चमध्ययनं दानं. faa विषयमंयमः | अच aaa संभाव्यं aged प्राप्य दुलंभम्‌ ॥ अच यत्नेन मभाव्यम्‌- aa शओौचाढो यन्निवता भवितथ- मित्ये । श्रातातपः,- भवेश्लोचपरो मित्थं aur चेह fatfea: | क्रोधः waaay साधृकारौ प्रियम्बदः ॥ ewufa:,— aa] यज्ञस्तपो दानमेतद्धश्मेस्य साधनम्‌ | धरात्‌ gag wag wraratet विधौयते ॥ तपो WR: रतयुगे श्वानं जेनायुगे सतम्‌ । 32 ४९८ । ग्ट दस्थरनष्करः | दवापरे चाध्वरः प्रोक्तस्ति्ये दानं दया द्मः कृते षडन्दात्‌ यो war म चेतायाग्तु्रयात्‌ । ` द्वापरे तु विपच्चेण कलावङ्का च तत्‌ फलम्‌ ॥ "दानेन atm भवति मेधावो इद्ध सेवया | afevar च दौर्घायुरित्यं प्राङगग्मनो षिणः '॥ faa: कलिः | यमः,- (?) यदा wala दानेन व्रतेन ब्रद्मचय्येया । ्रमयिलेद्धियम्रामं ब्रद्भालोकमवाभ्रुयात्‌ ॥ मनुः, " दुकारौ agate: क्रूरा चाररमंवमन्‌ । ` दिसो दमदानाभ्यां जपेत्‌ स्वगेन्तया ad: ॥ हारोतः,- | दमो दया ` दानं दृढव्रतवश्चेति । ब्राह्यणस्य कुलो लश्ृत- इन्ता(वोवस्थानं दम tae: | चिमन्ध्यमस्कन्दनं देवताच्ंन-जप- हो माध्चथननियमानुषानं दुढत्रतलम्‌ । तथा fang वे नियमिनां पाप्मा जोयते ' तपोग्रयस्त्वसुपेति ag प्रकाश्रतां गच्छति | तस्माचिमन्ध्यं नियमो म्यादिति | aaa दया, मविभागो दानमिति कल्यतरः | arguafa ब्राह्मणग्रहणमेतेषु तस्य यक्नातिशरयाये, mi बराह्मश्यादि, श्रस्कन्दनं सर्व्वाङ्गोघेतमस्वलितं वा । देवांचंन- जपो माध्ययनान्येव्‌ नियमः, तेषामनुष्टानं वा मिचयमेनानुष्ान RUAN | Bee सन्ध्यमिति सन्ध्या्यकाले यथायोगजेषामनुषटानं कन्तेवय- "मत्ययः | । पुनरहारोतः,- स्ितिरविच्छिन्नवेदवेदिता श्रयोनिमङ्रिता श्रविख्छिला daa वा दर्तिं कुलगुणाः। वेदाङ्गानि wala भ्थितिशेति प्विधं WAR (१) 1 चमा दमो दया दानमंह्िमा-गुसुपरूननम्‌ | शौचं सानं जपो होमः तपः खाध्यायः मत्यवचनम्‌ मन्तोषो दुढत्रतचञ्च ति ॥ गोतमः, मव्वैत एवात्मानं गोपायेत । यमः,- धक्मेचचं शरोर हि यन्न परिपालयेत्‌ | रौरात्‌ सवते घः पर्व॑तात्‌ मलिनं यथा ॥ यामः. विषयेषु न मञ्नेत मनःमंयममाचरेत्‌ । मनःम्यममातिषठन्‌ ब्रह्मलोकमवाप्रुयात्‌ ॥ विष्णपुराणे,- मदाऽनुपहते वन्ते प्रश्रस्ताश्च तयौषधोः | गारुडानि च रक्तानि वश्यात्‌ प्रयतो नरः ॥ सुप्रसद्धामलकेश्ख्च सुगस्पिखास्वेषष्टक्‌ | भिताः सुमनमो दद्या विग्याच्च मदा az: ॥ १ (ग).पस्तक गातम्पाक्यं नास्ति | yoe JLERTATAE: | ATASAGTT,— न चापि रक्रवासाः स्यात्‌ fearfaauctsfa ar) न च gaifeqaid वासमोने च षणे ॥ qmjy विद्‌ शं वम्त्रमत्यन्तोपहतञ्च यत | श्रत्यन्तो पतं मद्या दि सिप्नम्‌ | मनुः. उपानहौ च वस्तश्च तमन्येन धारयेत्‌ | , उपवो तमलङ्कार BH HARRI च ॥ देवलः, कुण्डिकां मण्डलं met प्रसाधनसुपानदौ | वल्लंयेत्‌ परमुक्तानि अनिणिक्तानि वे qu: ॥ मण्डलै ककतिका | at, — HARUNAAAA दान्तः प्रएक्ताम्बरः wie: | स्लाध्याये चेव रक्तः म्याल्ञित्यमात्हितेषु च ॥ ad च्छल, was माग्रिविषयं, न ममादत्ता वपेरन्मित्याप- waar, । श्रातमहिते व्याधिप्रतौकारादौ | ~ -धारयेदेणवौं यष्टिं सोदकञ्च कमण्डलम्‌ | amatd ay श्रमे Tie च कुण्डले ॥ वेदोऽ qa: | daa aan | गोतमः, पजित्यष्रदचिः सुगन्धिः aiame:, सति विभवे न जौणे- AWA: स्यात्‌ । न रक्रमसुगन्धमन्य्टेत वासो विश्श्यात्‌ । न ९ मूले--खातको fra मुः सुगन्ध । प्णश्यरत्राकरः। ५०१९ सपान [ नि्िब्ात्‌ ]\ । want न eget स्यात्‌ | शासो यनियमयतिरेकेण न दौर्षश्रः स्यात्‌ | मार्कण्डयपुराणे.- प्ाञ्मृलोदञ्मुखो वापि शरक च कारयेत्‌ । , महाभारते,- ata Haare: शयनौये सदेव' तु । अन्यद्रथ्यासु देवागामर्चायामन्यदेव fen रथ्यासु ययष्टचेष्टासु | कालिकापुराणे, कायन्येनेव - Ber तु कम्मं यत्‌ कुत्‌मितं मरः । श्राचरेत्तदघं तस्य वच्चकन्प भविष्यति ॥ श्रनामीङ्ुलिकायान्त्‌ धारयेदिणे करे करायोऽतरानामाङ्गुल्ञिकाःन्यः कायभागः, AT सुवणं धारयता ofed aa छत । तत्‌ कुल्छितेन कम्मेणा जपापेक्याऽधिकपापो भवतोत्ययेः । एतच्च दौकितं विहाय | भविश्यपुराणे,- यः कुर्य्यात्‌ मब्वैकर्माणि वस्तप्रूतेन वा{रणा। स मुनिः म महान्‌ ary: भ याति परमां गतिम्‌ ॥ तया, - सोपामत्को देवग्टदमारोहेय्द मानवः । म थाति मरकं घोर तामिस्र माम नामतः॥ १ मूले-[ | fafeaiat ना्ि। .्‌ कचित्रास्ि । ५०२ गदस्थरताङ्ञरः | श्िरःखातस् aaa नाङ्गं किञ्चिदपि स्पृशेत्‌ | तिशपिष्डच areata तथायुविन्दते महत्‌ । eae ata aa नित्यं क्या दिशाग्पते | frag चन्दनाभ्याञ्च faa तगरेण च ॥ एयगेवावक्लिपयेत ante च वुद्धिमान्‌ | पद्मपुराणे सप्तषिग्रपयेषु,- अनृतौ aa याति दिवाखभ्र निषेवते | अन्योन्यानिश्यमम्येति विभरस्तौल्यं करोति यः ॥ तथा, | गो-ब्राह्मणांख्च alfa waaty नदोस्तथा | “ agiga सदा वन्दन्‌ न प्रेतो जायते नरः " याजवरूकयः,- ४ गोब्राह्मणनलाऽज्ञानि नाच्छिष्टो न पदा aig । भविष्यपुराण, । । नरेभ्म-मृच-पुरौषापि ayant ay वे । ~-देवस्यायतने भानोः स गच्छेश्नरक क्रमात्‌ ॥ उच्छिष्टो नालपेत्‌ किञ्चित्‌ खाध्यायश्च विवजयेन्‌ । Manes प्राज्ञस्तिठेत्कयश्चन ॥ विष्णुपुराणे, - wath am न विग्रल्ञारोरहेच्छिखरन्तरोः | a guigndad न ggtare’ नासिकाम्‌ ॥ ६ (ग) प्के कुष्णौ याश्च । "एपूयरनाकरः | we , नारटेतसुखो जम्ेत्‌ आसानो न वर्तयेत्‌ | . ` AEWA amy न quad बुधः'॥ ` “La qrarey खपेकगरो न देवोपस्पगेदुधः) | न पुत्कुर्ययाच्छव war ग्रवगन्धो हि सोमजः |, उपरपन्न च व्यालांिरन्तिष्ठक्ञ चोत्यितः ॥ श्रतोव जागर-खम्न तदत्‌ BAMA बुधः | न सेवेत तथा wai यायामश्च मरेश्वर ! ॥ दंद्विणः परटङ्गिणस्चैव प्राज्ञो दूरेण वल्लंयेत्‌ | अवश्यायश्च wae पुरो वातातपौ तया i. सुक्कच्छस्तु॒ नाचामेटेवाचर्ाञ्च वच्लंयेत्‌ | अप्-सिंहानिकोल्सगां नान्नकाले प्रपरस्यते । , बलि-मङ्गखजप्याद्रौ न होमे न महाजने ॥ न gwar मासिका, 'नामिकां न निष्कोषयेदिव्ययेः। Zagat सुक्कच्छ wate । महाजने महाजनमष्ये । देवौपुराण,- न विषं भचयेत्‌ प्राज्ञो न मुजङ्गख करौडयेत्‌ ने श्नं निषेवेत रन्तधातनपून्वेकम्‌ ॥ विष्णुपुराणे, दिधौषू-पतितोन्मत्त- रङ्ग-वेराति-कौकटेः । बन्धको पन्दुर गृतके केतकः सह ॥ १[ ] चिद्धिता ufg: ernest नास्ति। २ (ग) बन्धक भतत -। ` ५०४ TULARE | तयातियययग्नौलेश्च परदाररतः Wes: | बुधो aay न gata नेकः पन्धानमात्र्ेत्‌ | बैरातिः-वेरान्‌ श्रतति सततं ` Scie ca: । “ककरः पणाः । , बन्धको भ्रमतो | मेचो gal दित्यनुदन्नौ-माकंष्डेयपुराणे- न aanfefafaal न च देवपरेनरेः | ब्रह्मपुराणे यदाकाशः सतो भौमस्तंस्मान्नासंटते कचित्‌ । gaiaa पुरोषञ्च न asia पिवेन्नरः ॥ मेयुनञ्चापि न चरेदुच्छिष्टानि च वल्लेयेत्‌ | उच्छिष्टानि उपभुक्रगेषश्यतानि | मांकंष्डयपुरागे,- यज्ञ-दान-तपांमोर GAIA म गतये | भवन्ति यः मदाचारं ममुकनद्नृ प्रवत्तते ॥ वायुपुराणे, Lawerata यो इन्यादात्मनो वा परस्य ar | एकं भाण बहन्‌ वापि कामन्तस्यास्ति पातकम्‌ ॥ afaig निरतेऽभद्रं एधन्ते बहवः सुखम्‌ | तस्मिन्‌ ease नास्ति पातकञ्चोपपातकम्‌ ॥ महाभारते,- | यः प्रत्तां अरतिं हन्यात्‌ शास्त्रञ्च मुनिभाषितम्‌ | षयन्नननिश्नाय तं विद्याहृद्यघातकम्‌ ॥ ZRUTAHE | ५०१ ` aaa बिं प्रति भ्रोवाक्यानि- ` यदा waver dg: परिवारेण योष्यते | ° पुचश्च पितरं मोहात्‌ प्रषयिग्यति कम्मेख ॥ age: कार यि्यन्ति gear: पद घावनम्‌ | Wey WEN भार्ययासुपयास्यति fara: ॥ वियोनिषु च बोजानि मोष्छन्तेपुरुषेयदा । मकरं aay बलिखापि कुपाचरकेः ॥ Wade तदा रत्‌ ु्ययाटम्भविग्यति । एककश्च तदा पाश्रः' कमश्रः परिमोच्छते ti. विष्णपुराणे,- देवादिनिश्वासहतं WAT यस्य am च। न तेन age ुयदहामनपरिचछदैः ॥ ` देवादिनिश्वाषहतं तद्‌ चितपूजा दि विर हादेवा मन्तो षविषयम्‌ । मनुः,- नास्तिक्यं वेद मिन्दाञ्च दवतानाश्च कुत्‌ मनम | दषं दम्भश्च मानश्च क्रोधं Hay वन्नेयेन्‌ ॥ नास्तिक्यं नास्ति परलोक दति घोः । दधः वरानिष्टफणको गणविग्ेषः । मानं खाभाव्रिक्णारोपान्यत्कषेधौः । क्रोधो बलवतो पराचिकिन्छा | दति रुरस्थरन्ाकृरे स्नातकत्रततरङ्गः ॥ ` ४०६ EWLATHE:, | ` अथ TAT: | तज मनुः । यमान्‌ सेवेत wad नित्यश्च नियमान्‌ बुधः | wary पतत्यकुर्वाणो नियमान्‌ केवलं भजन्‌ ॥ केवलान्‌ नियमान्‌ gaiw: पततोति युज्यति । ततो यमसहिता एव नियमाः कार्य्या cae: । सततमापद्चपि | वासः, अहिसा सत्यवचनं ब्रह्मच्यमकल्कता | अस्तेयमिति wa aaa व्रतानि च ॥ अक्रोधो ग॒रुएगषा शौ चमारारश्ताघवम्‌ | अप्रन्नादो fe नियमाः पश्चेवोपत्रतानि च ॥ ब्रह्मचय्येमिर्‌ । प्रतिषिद्धमेयुनव्यागः । ध्यानमात्मचिन्तमं काश्ब्दो दम्भपरः | यान्नवलक्यः,- ABTA चान्तिध्यानं सत्यमकल्कता | ~स ऽस्तयमाधूं cada यमः स्मृतः ॥ स्नानं .मौभो परा सेव्या खाध्यायोपस्थनियहः | नियमो दसप्रभरषा शोचाक्रोधाप्रमादिता ॥ माधुष्य प्रियवादिलादि | anata: कन्तखेष्ववधानम्‌ ॥ हारोतः,- seat सत्यमस्तेयं शचं ब्रह्मचय्येमिति यमाः | HW इवाङ्गानि awa: संहत्य रूपेभ्यो दृष्टि, मूक ca वाचालेभ्यो वाचं, कर्द्िय-वुंद्धोद्धियानि. मनश्च संयम्य श्रा भवति। a LERILATHT: | ५०७ va हयार, ` कमणा चचुषा चेव वाचाऽय मना तथा । "योवै म कुर्ते पापं मा हिसा चतुविंधा॥ दति । देवशः,- aw द्विधा feat) उदगजनमं waa, amare शौ णितोत्पादनं, वैशन्यकरणं सुखापाकरण, अतिक्रमः मंरोधो हितप्रतिषेधो वघ इति । तच श्रोकः,-- कायक्लेशं मनोदुःखं ad at प्राणिनां पुनः | ay agafa gar "सा feafa समासतः ॥ Stat मनसोऽसुद्यता । मन्नापो afaa दुःखे उत्पन्न श्राकुलितमिवात्मान मन्यते । सला maT दुःखम्‌ | श्रलिक्रमो मान्यावन्ञा | मरोधः स्ाच्छन्दनिषेधः | हितपरतिषेधः रतं तकंबररद्र मभिमतम्‌ | महाभारते, यूक-मत्‌दकुण-द्‌ प्रादोन्‌ खादतस्लरा्मनस्तनुम्‌ | पुजवत्‌ परिरचन्ति ते नराः खगेगामिनः ॥ Vagal हारौतः.- तखमा्ानृतं वदेत्‌ । मोमविक्य-विवाद-नेधुमं बालप्रबो- धनम्‌ । श्रनिन्दितं ग्लानित्वादिशन्यम्‌ । सभावतः कलगृन्यम्‌ | मनुः, Gai ब्रूयात्‌ भियं त्रयात्‌ न Ray सत्यमम्रियम्‌ | ियञ्च नानृत ब्रूयादेष way: सनातनः ॥ एतेन प्रियं सत्यञ्च aafed द्रकययमिल्युक्रम्‌ | ` ५०८ ग्यहस्थरनाङ्रः | यमः, खमावितंसहखायि सुभाषितश्तानि च । सर्व्वा व्या हतस्येह कलां नादन्ति षोडग्नोम्‌ ॥ टया हि मव्वे्वतानामनुतेन च श्राम्यति | मत्येनाऽपि विनश्येत fear aa nana ॥ " एतेन मन्यानृतयोदोयामौ गप्रा शस्तयसुक्रम्‌ | हारोतः,- । तमिति ममता भिधानम्‌ | नात्र छतमस्तौत्यनुतम्‌ | तच्चत्‌- दिधम्‌ । साच्यानृतम्‌ । पणितानृतम्‌ं । सुृतानृतम्‌ । माधारणा- मृतमिति | क्रय विक्रथकितवटन्तिलं पणितानृतम्‌ । तस्मान्न व्यघनारदभि; क्रोणोयान्न fantetar न कितववुत्निः स्यात्‌ | एवं WE: ४ विक्रयो शंसते aa क्रयो निन्दति तङ्गणान्‌ | arming क्रितवमश्रदधेय प्रजापतिः ॥ दति । वि्रम्भानृतम्‌ साच्छानृतमिति व्यवहारानुतमिति चिविध प्रत्ययागुक्तम्‌ | यदि्रमभादक्षात्‌ whi करोति कारयति वा तदिश्रम्ना- नृतभित्युच्यते | यत्‌ साच्छयकम्मेष्छवस्थितो ऽनृतम्‌ वयवस्यति जानन्नप्यपलपति कूटसाच्छं वोपेति तत्‌ साच्छानृत मित्युच्यते | इयो विंवदमानयोर्मेजादेषाक्लोभाद्वा सन्रूतं यदस्यां व्यवस्थापयति तद्यषङारानृतमिन्यु्यते | IERICATAE: | re एवं द्याह,- ` विश्रम्भालियुय इन्ति पञ्च भिश्यापलापतः । ~ णात्‌ ana हन्ति भ्रनृतं व्यवहारतः ॥ न व्यवसनादिभिरित्यच व्यसनं वञ्चना । अनृतमध्यवस्यति बदति । जौनन्नपि श्रपलपति मौनमाश्रयते । एतदेव कूट- माच्छयता । युगं जन्म । नारदः,- पञ्च पश्वनृते हन्ति दश हन्ति गवानृते | शतमश्वानृते हन्ति मस्तं पुरुषानृते ॥ न्ति जातानजातांख हिर ण््रारयऽनृतं वदन्‌ | aay म्यनृते दन्ति मासा श्म्यनृतं वदेः ॥ . wy मिवदिव्याङ्ः walnut भोग च aya । aig चेव Tay सरव॑षवश्पमयेषु च ॥ यमः,- पप्रुवश्च चरतं सर्वैश्च परमम्भवम्‌ ॥ गोवदम्हुषु way श्रयनेव्वासनेषु च । श्श्ववत्‌ सव्वैदानेषु खरोष्राश्चतरेषु च॥ आदित्य-चन्द्रावनिलोऽनलख चौश्वेमिरापो इदयं यमञ्च ' पश्यन्ति नित्य पुरुषस्य टन्तम्‌ aaa वाच्यं awa कदापि ॥ श (क) पके TAX नास्ति i+ ` ५१० ग्टदस्यम्नाकरः,। यस्य वाञ्मनमो WE FRA च मन्वेदा । तपो वेदाः म्भृतिम््यागः म तेभ्यः मन्वैमश्रुते ॥ । Ss पञ्च पश्रनते दन्ति पश्ादिव्रिषयमन॒तं वन्‌ पञ्चवाटि- म्यावतो ` बान्धवान्‌ हन्ति नरके पातयतौत्ययेः | दन्ति जातानजातां्च इत्यादिना हिरण्ठानृते ततोऽप्यधिक पापं दशितम्‌ । एतं we wad हन्तोत्यनेन ततोप्यऽधिक afnafafa नेयम्‌ । भोगे भेधुनजन्ये भोग इत्यथैः । मन्े्च प्एमम्भवं च्षोरदष्यादि। गश्यनोयेषू कम्बलनादिषु | ` देवलः. aga दविविधममद्यो विमम्बाद्चति | तच दृषट्रतकृताना- मन्वथान्चरणनमद् भागभ्युपगतानाममंपरवन्तेनं विस्वाद इति | रागाद्ूषाद्वयाक्नोभादटाचिष्ान्‌ wear क्रिया | दम्भात्‌ प्रमादतञ्यैव नरस्योत्पद्यतेऽनृतम्‌ ॥ परप्राणोपघाताये परद्रयापहारकः | .. विशिष्टोऽनुतवाद्म्त॒ न वरयाकयनादिषु ॥ तस््रादर नृतहेद्धस्ता्नात्मन्यत्पादयेत्‌ क्रचित्‌ | उत्पन्नार्यान्‌ प्रशमयेत्‌ काररोस्तददिघातिभिः ॥ हारोंतः,- दानामृतमिच्यानृत तपोऽनृतमिति ` विविधं छतानृतम्‌ | अन्न-घान्य-वासो-रन्न-र्िरण्य-गोऽनकन्या-ग्म्यभयदानानामेकतम ar at a ददातिःन्‌ प्रतिपदयत्रे न मया दन्तमित्युच्यते | य दस्य्नाकरः | ५९९ एवं दयार, अन्नानृते जन्महानिददं तु वामोऽनृते तथा । * चौणि रत्ानृते दन्ति चतुरः काश्चनानुते ॥ पञ्च पश्वनृते हन्ति ठर रन्ति गवानृते । तैमश्चानृते दन्ति महस पुकषानते ॥ एतत्त दिगण हन्ति रत्वा खम्यनैत नरः | ततस्त farm श्वद्योऽभयं दत्वा हिनस्ति यः ॥, यो aq cag न. aaa वा॒क्रतुमभिवो च्य ्वन्येनेष्ठा न asqqgate तच तधातवोप्रायञ्चित्तिः | 9 यम्त तप उत्पत्य न यथां तपस्यत्यन्यया त्रा चरते । अरममाप्र- कारो निवन्तंते aamat fafa) चाद्द्रायणं वरा सधारणं नाम। at गो-त्राह्यमणदितमापत्कन्पः लराभिघानं भवत्यव "दयार- न नम्मयुक्र वचन ` हिनस्ति न aaa न च Haag | प्राणात्यये मब्वधनापहारे पश्चानृतान्याङ्रपातकानि ॥ - श्रन्नधान्यार्ये तच्रान्नपद मन्नायपरम्‌ | टना 'प्रतिश्रत्य। माघा- Tua ुणटोषानुवन्धात्‌ | यथा गोन्राद्यणाननमन्नातमपि | गरो thea सदोषमितरत्रादोषम्‌। एवमापटनृत-स्वेराभिधानानृतयो - रपि बोद्धव्यम्‌ | यमंः,- न नश्मयुकर aaa feafa न alg नित्य a निवाइकाने | ५९२ EMEA, | पप्राणाल्यये मनव्वधनापहारे पञ्चानृतान्याहरपातकानि ॥ देवलः,- विवाहे ब्राह्यमणस्यायं प्राणिनां जौविताय च maa प्राणहेतोर्वा न मोदेदनुतं वदन्‌ ॥ ` विवाहे मैथुने | गोतमः,- विवाहे मेधुने नर््र्तिमयोरेषु दोषमेके, नानृतं वदत्‌ qarty, ada पुरूषमितश्च परतो हन्ति मनमाऽपि गुरोरनतं वदन्नयंषु । याज्ञवल्क्यः, न संश्रयं प्रपद्येत न कम्म चाप्रियं वदेत्‌ । नाहितश्चानृतश्चेव न स्तनः ery ag fa: ॥ श्रय देवलः.- ततः स्यूल-मध्य-चुद्रा्णा पदार्थानां प्रमदा तुषो प्रच्छन्नं वा हरण स्तयम्‌ | र्ीख्च वेश्य हे मरूपयाभरणादौनि Gara, चतुष्यादान्न वस्बलोरकार्षापणोपकरणानि मध्यानि । दन्त-प्रङ्ग-दास-चम्म- पाषाण-ग्दरएसयादौनि चद्राणि | प्रसद्य बलात्कारेण । Wy हरणं स्वामिना दृश्मानस्येव बलात्कार विना । wea ममक वश्चयिवा हरणम्‌ | १ (क). रोगाग्यये। | 1, ग्छहद्यरनाकरः। WLR दारौतःः- द्विविधभेव द्यमाज्ः-- सचेतनं , निञ्धेतनश्च। atari जङ्गमम्‌ | निश्चेतनं -जरायुजमायं तेजसमपि deed वानस्पत्य रलये रममयञ्च एवं मषमूतस्य दश्रविधानात्‌ स्तेयं भवति-- श्रदन्तादौनात्‌ | श्रनतिष्ृष्टग्रहणात्‌ । श्रनिर्हशोपयोगात्‌ | weet सत्यरानान्‌ । याचितानिर्खयातनात्‌ | न्याणापला- पत्‌ । च्छदा्यमनयोरनुपाययहणाच्चेति । प्रतिश्चदयादाना- टेवताऽनभिमन्नन्धाचेति९ दशविधं भवति | एवं द्याह, प्रतिश्रत्याप्रदानेन दत्तस्याच्छेदनेन च । विविधान्नरकान्‌ याति तिय्येग्योनौ च जायते ॥ वाचा यच्च प्रतिज्ञातं कश्मणा नोपपादितम्‌ | -चखणन्तद्धश्ममयुक्रमिर लोके ITA च ॥ खामिनाऽदत्तस्यादानमदत्तादानम्‌ । ~ भ्रनातद्ष्टगरहण परि - माणातिरिक्यद्दणम्‌ | देवपिदटमनुबयार्य faafaay खयमुप- मुश्नतोऽनि्ग्ोपयोगः । अऋत्यानां कमं कारयिला wacetaa 5 -याविला नेयामौत्यनिर्य्यातनं याचितानिय्यतिनम्‌ । विद्या मिचकुलप्रत्ययान्यस्तम्या पलपनम्‌ न्यामापजलपनम्‌ । कुटमानतुशा- तस्करलम्‌ कदम । वयमनेन aageafent हिरष््रादौनामात्माय प्रतिग्रहो, यतौनाश्चानुपायग्रडणम्‌ | १५ (ग) चेतत्‌ | र्‌ (ग) मलम्‌ | 33 ५९8 ग्रष्यरल्करः | wi fant हि wala: पूरववेधनिनासुपकाराय जायन । तस्मात्‌ स्तेयं ग कारयेत्‌.। नानुमन्येत । । असयाः सचेतनं जवं जोवाधिषठितं जङ्गमङ्गतिमत्‌ पुरुष- गवादि अरायुजमण्डजादि। wey ग्ङ्खश्टश्ादि, as सुवर्णादि, ओषधं व्रौहियवादि, ama euarsrfe, awa चटादि, रसमयं चौरादि । एवम््रतस्य दग्र विधानात्‌ वच्छ- माणादन्नादानादिप्रकरणे चौयमवतोति । प्तिश्रत्यादानं तदेव मया देयमिति प्रतिन्नाय यददानम्‌। “ देवतानमिसम्बन्धे दूति awe द्रव्यमिति निधाय तस्य देवतयाऽनभिषन्बन्धो यागाकरणात्‌ । wadamy प्रतिज्ञात- मिच्ययेः ।* कारयिलेव्यच कर्मोति गओषः। अनिर्य्यातनम- अत्यास्यानम्‌ । उपकाराय जायन्ते पश्एदाखलेनेति शेषः | यमः,- । सुवंमेकं गाभेकां मेर यद्धंमङ्गुलम्‌ | ररक्तरकमाप्नोति यावद्‌ाह्त स्वम्‌ ॥ ~ "हिरण्यं पश्डयानानि स्वियो वांसि यो रेत्‌ । म पर्य्यायेण यातोमान्ञरकानेकविंश्तिम्‌ ॥ मरकाख राजप्रतिद्प्रस्तावे तेव AYA: | ्रपसतम्बः,- सेनोऽभिशस्तो ब्राह्मणो राजन्यो वेष्यो वा परस्पिल्लोकेऽपरि- faa fava za जायते चाण्डालो ब्राह्मणः | पोष्कषो राजन्दः । वेणो Sw) सेनः सम्‌ यो लोके प्रसिद्धः | CALA RE | ५९१५ विष्णः, ` यदयत्परेभ्यो न दद्यात्‌ पुरुषस्ह निरङ्कग्ः । , ^ तेन तेनाय होमः Beas तचाभिजायते ॥ जोवितं wa-arat च धने यस्मात्‌ प्रतिष्ठितौ । aa सन्वप्रयनेन धनददिंसां विवश्नं येत्‌ ॥ प्राकिददिसापरो ag धनहिसापरस्तया | मरदुःखमवाभ्रोति धनद्िखापरस्तयोः ॥ यमः,- दे वद्व्यापहतत्तारं परखहरणे रतम्‌ । पुरषं anata नरकः प्रतिपद्यते ॥ aq लं पुनदं्यादवद्रग्यं यतस्ततः |. Tee दिजद्रवये 'घोऽश्वमेधफलं समेत ॥ यदेतद्धनमित्याः प्राणादचेते aware: | ख तस्य हरति प्राणन्‌ यो य्य श्रते घनः ्रपडइत्य परस्यायं यस्तु दान प्रयच्छति । स दाता मरकं याति यस्यार्थस्य तत्फलम्‌ ॥ परस्डप्रितष्टास्त्‌ जो वितान्तकरास्त ये। तेषां रजः पतेद्चज तद मेष्यतर मवेत्‌ ॥ षष्टिवर्षसरस्तापि षष्टिवषेशतानि च । agent ace aaa परिवक्तेते ॥ तया,- । afgatewaife ager Ata aan । urd 1 ग्टदख्यरतनाकरः। ay aiguafast यो त पतितथालकः ॥ दृस्तिः, - ste परद्यति सन्तोयेः प्रायचिततेशच पातकम्‌ 1 'ब्रह्मख -न्यासरन्तां वा दमं wat न श्एद्यति ॥ ब्रह्महा इन्तिहा चोभौ wat स्यातां न वां समौ । HOTA ब्रह्महा WH, ठक्तिषा न कदाचन ॥ एवं wat wari मनखाऽपि न चिन्तयेत्‌ | परस्वियो विशेषेण धश्म॑षारमिदं समृतम्‌९ ॥ जाताग्धो वधिरखचेव मूकः सङ्ुचिताङगुणिः | परदारापवादेषु परच्छिटद्रानुहिषने ॥ नेवंविधस्तृ खपिदन्‌ चायते महतो भयात्‌ | fanaie ant Ad ब्रह्मलोके ava ॥ पद्मपुराणे,- araraizfautt wayt wan विमोहितः | , नःस्तिक्यभावनिरतः षन्‌ स a प्रेतोऽभिजायते ॥ यमः, देवद्रथं Jase age wes भवेत्‌ । इलाऽमुज नरो लोभाद्गभोच्छिषटेन जोवति ॥ चाण्डालो विजगौ ary मनुः खायम्भुवः पुरा । प्रभवामोति योऽश्नाति बङ-सामान्यमेककः ॥ ९ (a) सुभम्‌ । गरटहश्यरलाकरः | ५१७ - at रजखणानाखच करित मलदूषितम्‌ ।, "ae संषरतो शोके इत्तिरेका, विधोयते ॥ , देव्द्रथादिकं इत्या चाण्डालः सन्‌ ग्खोच्छिषटेन जोवतोति मतुविशगाबुक्षवानिन्यर्थः | evefa:.— हरते हारयेद्रुभिं aagqigaatga: । स वद्धो वाहैः पाजेलिध्येग्योनिषु जायते ॥ सखदन्तां परदन्तां वा, यो हरेत वदन्धराम्‌ | षष्टिवषाणि विष्ठायां जायते रमिः ॥ ` afeatayerfa खगं वसति wfaz: | ASA चानुमन्ता च तान्येव नरके, वसेत्‌ ॥ तान्येव वष्टिव्षसहसाषपरेव ॥ तडागानां सहस्रेण श्रश्वमेधग्रतेम च, गवां कोरिप्रदानेन afawnt म wafa ॥ अन्यायेन इता मिरन्यायेन च हारिता | हरन्तो etary रन्यस्तिपुरष कुलम्‌ ।, awe प्रण्याहुक्ं दहत्यासप्नम कलम्‌ | विक्रमेण च qmaqugaia दश्रापरान्‌ ॥ AWS मा मतिं कुर्य्यात्‌ प्रातः anata | अप्मिदग्धानि रोदन्ति aged म रोहति ॥ बरहमदग्यं ब्रह्मलहरणदग्धम्‌ | ५९८ ग्रश्स्थरन्नाकरः। तथाऽ , a विषं fanfaae-age विषमुच्यते | विषनेकाकिनं रन्ति aga पुचपौ चकम्‌ ॥ Mequiaed च विषश्च जरयेश्नरः | age fay लोकेषु कः पुमान्‌ जरयिष्यति ॥ विन्ध्यारवोखतोयासु श्कको टरवासिनः | कृष्णसर्प जायन्ते ब्रह्मदायाऽपहारकाः ॥ दायोऽ धनम्‌ | | “ शारोतःः- । अस्तेयं परमो धम्मे दति. धम्मेविदो faz: | परद्रव्यस्य इन्तृणां न Rar विद्यते गतिः ॥ ॥ दृति ग्टहम्धरन्नाकरे यमतरङ्गः ॥ RTATAT: | are’ अथ लेयापवादाः। aa यमः,- ्रसेयमग्रये काष्ठमरूयश्च गवे टम्‌ | कन्याङरणमस्तयं यो दरत्यनलङताम्‌ ॥ पुष्यकाष्टोदके शाके तया मूलफले aa । शरदत्तादानमेतेषामस्तेयश्च यमोऽज्रवोत्‌ ॥ SURE फलं YH प्रकारं वे हरन्‌ वरः | गो-त्राह्मणायं गन्‌ प्रे न पापेन लिप्ते ॥ यो ₹ेरति वरो quafafa रषः । श्रनलङतामन्यस किवाइयितुमलङ्कता या तदन्याम्‌ । मनुः,- वानस्पत्यं Fane -दाव्वग्यर्थन्तयेव च । au गोभ्यश्च यरामाथमसेयं AAT ॥ वानब्यत्यमन्न वनस्यतिप्रभवं पजादि.। अन्दे wams- मम्बद्धमो याग्धयम्‌ | देवलः,- शरषतेयभग्रय काष्टमस्तेयं पशवे ठणम्‌ । ` BGG फणमारण् wea ofa जणम्‌ ॥ पायिवं एयिवौष्ं परकुपादि स्थितम्‌ | तेनानुद्ष्टमपि | गोतमः+- गोऽम्ध्यं दउणमेधम्नौ सुदनस्पतोनां पुण्याणि छवदाददेत फलानि चापरिट्न्तामाम्‌ | ५२० ग्टरस्थरत्ाकरः। खवदात्मवत्‌ । शपरिव्लानां अरचितानाम्‌ | ange, दिजसृणेधःपुष्या णि सव्वेतः समुपाहरेत्‌ । wad: र्चितादरकितादपि। हारोतः,- पूर्व्वाश्रमयोजेच्‌ दयग्रहणे wea । तथा, मूचरपुरौषाणाम्‌ । पाण्योः शाकपरिमारे एकपाणः मोनां ब्वम्तददिके । रचाखचाणां तत्‌स्थानतक्षणेऽस्तेष्म । श्न्येषाञ्च सुमनसामर््चापिनदने । अग्न्ये दणकाष्ानां यवमो- दकेन गवाच्चासते्म्‌ | ूर्न्वाश्रमयो ब्रह्मचारि -गटहम्ययोः पाण्योः भ्राकपरिमाणे पाकिद्रयपरिमितश्राक cae) पारः ग्रमोनां परिमा दत्यनुषङ्गः | तेनेकपाणिपरिमितग्रमोना मित्ययेः । रचादर्तो रक्णोयतरुः । अरा प्रतिमा, पिन इनमाच्छाद्नम्‌ | शङ्खलिखितौ, तिल शुद्ध-माष-मख्धर-यव गोधूमानां शस्यसुष्टियहणषु. पयि- कानामप्यपचचदंलानां agent: पुष्यफलप्रचयने च, विदि - तस्य प्रकाशं wwat न दोषः | शस्यं फल ्रपञ्चदलानां पश्चदलशएन्यानां ग्रास्वासम्बलरोनाना- भिति यावत्‌ । विदितस्य quae माधुतयेति प्रषः | रस्यति-कात्यायनौ,- , जपुषोर्वार्के दे तु wea पञ्च दाडिमम्‌ | RECT: | ५२९ दर्ुरदाडोमादौनां afé खस gata ॥ उर्वारुकं amet | नारदः, शालि-त्रौ हि-मसूराणं gfeag विधौयते 1 यव-गोधूमयोर्वापि यद्राऽयो सुद्-माषयोः ॥ एतेषां मानवेसुटिहौतया पथिश्यितेः | शाकं श्ाकप्रमाणेन WYATT न दूयति ॥ यहोतव्यानि पुष्याणि देषताच्चंनकारणात्‌ | श्रद्‌त्तादायिनं विधादयदि afuafasefa ir श्राकप्रमाणं हांरोतोक्ं मुष्टिदयम्‌ | टृद्धमनुः,- चणक-त्रोदि-गोधुम-यवानां मुद्-माषयोः । अनिरद्धेमेरो तयो afera: पयिस्थितेः ॥ अनिरद्धेः खामिमिरिति यात्‌ | यमः,- पथिकः चोणदन्तिखच दां व्च दे च aaa | आददानः OTSA न दोषं ब्राद्मणोऽ्तिः॥ ॥ दति -गहम्धरन्नाकरे स्तेयापवादतरङ्गः॥ ` “yee, ERATE | | अय शौचम्‌ | तज हारोतः,- शौचं माम uaifeqet ब्रह्मायतनं faatsfuaret’ मनसः प्रसादनम्‌, देवानां प्रियं, woe चेचदशरेनं ुद्धिमबोधनम्‌ । तच भओचमुपरिष्टादच्ाम्‌ः ॥ एवं द्याह Rr देवाऽभिरचन्ति' पित॒रः प्ररुचिमन्वयुः | एच विभ्यति wife ये चान्ये दृष्टचारिणः ॥ wuifeqa:-uwe प्रथमः पन्था उपाय दूति यावत्‌ | Reta करभ्ाधिकारटृह्यायतनं get वेदस्य श्रायतमं आधारः । Bai Mat देनं ae दिविधं हारोतेनेव वच्छमाणं वाद्यमाम्धन्तरञ्च | । -तच वाद्यं कुलगशौचंमर्थशनौच mace) at gaits सतकाद्यशौ चशन्यलम्‌ । sims भाजनादिद्रयाणां शद्धः | गारौरादि णौ चममेष्याचलेपनम्‌ | १९ (ग) Gea ^प्रयोऽधिवासः। भएडण्यरलाकरः 1 ५२ अआभ्यन्तरश्च शौचं पश्चविधम्‌ | तद्चया,- मानेमं॒चाचृष प्राप वाच्यं erg) तच मागसं श्रुखामिधानदोषविरहः । वचुरादि शौ चद्चानवशोक्यावलोक- नादिविरहः | चाचृषवत्‌ स्पशेनोयमणन द्रष्टव्यं न्यायसाम्यात्‌ | दः । MS aa: मदा कायः शौ चमूलो fem: सखतः, | शौचाचारविहोनष्य समस्ता निष्फलाः क्रियाः ॥ हारोत,- भ्रष्टौ भर दृष्टा प्रहरन्तोह रामाः | यक्ता: famrer लानि ये चान्येऽथेवमादयः.॥ ara दानं agent मन््त-कम्मे-विधि-क्रियाः | मङ्गलालार नियमाः शौ चभष्टस्य निष्फलाः ॥ ` टं निबेदित दन्तं सुकं जप्तं तपः BAH | यातुधानाः wef शौ चष्ट द्िजकमनः ॥. निवेदितं नेवेद्यं तम्‌ | -श्रातातपः- siete ये विप्राः न च amma: | हृतं दन्तं तपस्तेषां fares dna: ॥ । ॥ इति EMT शोचतरङ्गः ॥ १ (ख) पुस्तके नम्‌ | ` ¶२४ WEUCATHE;, | अय अ्मचय्यम्‌ | तच हारीतः । agra नाम दियमानुषौणणं चित्र्य-काष्टस्य -पोतस्-ृएथा- दौनामप्यमायनमस्मरणमसंकन्यनमनभिप्र चणमसद्ोनत्तनमनभि- भाषणमनभिगमनमसन्दगेनमसमागमसखासाम्‌ | तच्च ब्रद्मचय्ये चतु विंघं भवति । शृष्णां रक्त शक्तं विमलमिति। तच परदार वन्नेन नित्यं सखरद्‌ारगमनं awa) wafa नियमे asd THA! खछतुकालाभिगमनं Raq! ऊद्धरेतस््ं विमलम्‌। ‡ एवं ह्याह, । SUA जयेक्लोकं मध्यं THA वे जयेत्‌ । | BHA तु जयेत्‌ खगं विमलान्म्रोचमाभ्रयात्‌ ॥ दिव्या उब्वेण्याद्याः ग्रास्तप्रसिद्धाः। पोतम्धाः पोतं प्रतिमा- करणयोग्यं रजतादि तचम्याम्तन्निभ्बिताः । श्रप्रायनं सा मम खयादित्याग्रंभाविररः । , श्रमङ्न्पनमहमेवं करि्यामोत्यभिसन्धि- विरहः । श्रनभिप्रचणमाभिमुस्येनावलोकनविरहः । wafer भाषणभा सिमुष्येन साभिलाषभाषणाविरहः । अ्रनभिगमनमाभि- सु ख्येनानागमनम्‌ । ae मकलावयवावलोकनविररः | अ्रस्षमागमः सयोगविरदहः | । सर्व्वं चेते रागजा निषेध्या दति नेयम्‌ । qafu नियमे asing परनष्ठमावाम्यादौ नियते दाद भो्तादौ च वन्न त्यागः! ॥ दति ग्टहष्यरन्नाकरे ब्रह्मचय्येतरङ्गः ॥ | ६. ’ गरहदहश्यर्न्नाकरः | अथ नियमः। तच हारोतः,- । । करोधनियभवव्ननमकल्कता सन्तोषो एरपरश्रषा चेति नियमः । कश्मंनियमो afsaagfa कोघनियमः। मानमात्‌ क्रोधा चित्त- परितापात्‌ पौद्यमानस्य प्ेव् पर्यादयो awa: संभवन्ति | श्रहङ़ारेरवयाऽख्या-देष-परोपतापठौनि च क्रोधरूपाणि । वाम्लचणाद प्रियपरुषवादिता नानाविधवाक्यद नादयः, | कम्म aan: केगरयहणसंप्रहरणादयः । ` श्रपरश्रोरविप्रयोगकराञ्चति। aque: सुविदानणयवसादमुपेति तस्मादेतान्‌ कष्येत्‌ | एवं We, ` शराक्रष्टस्ताड्तिः चिः aad यो न्‌. कुणयति | घ तस्य दुष्कृतं देत्वा सृतं भव्वमाप्रुयात्‌ ॥ दति तस्याक्रोगनादिकन्तः | यमः,- यत्‌ क्रोधनो जपति यन्लहोति यद्वा तपस्लथ्यति यद्‌ ति वेरोश्रनिस्तद्धरतिऽस्य मरम्‌, मोधश्रमो भवति | we क्रोधनस्य वरेरोचनिवेलिः । हारोतः,- । प्हतिनियमो Spy नियमाल्लेवं कदम माया व्याजयुक्रा fanfa: . कारिष्छामाध्य वेषम्यदौश्चं॒मद्धावयुकं॒द्येतन्नियमाल्लंव भवति | । ,१ (ख) निष्कतिः। ` gee ग्र दस्थरलाक्नरः / एं द्याह, जेयं aad प्रानिष्कतिस्तमषः पदम्‌ । BAAN AAAS ब्रह्मणः पदम्‌ ॥ सयनियमः शूनानियमः सेवानियमोऽदम्भेत्यकल्कता | ज्ञान-दान-तप-एेश्व्यै-भोगविगरेषेः Wa asaq । समयोप- पन्लास्तजमाऽवपन्नाः wnat पश्चशनासन्पन्नं Bay पापमय- मिन्युच्यते । श्रचिनो हि प्रतौग्डेता बौजवल्नायन्ते AHA wat कारयेत्‌ । विविधभिन्पप्रयोगः सेवा विगेषैः परानत्यथं नोपाचरेत्‌ । श्रविदान्‌ विदत्तं ख्यापयति, श्रदाता दान, अयञ्च यज्ञम्‌ । तपसो तप्रोऽनाभ्रमयाश्रममलिष्न्‌ | aaa टत्तानां gen हृत्‌ भवति ! va द्याह, किं तेन a wa पापं चौरेणात्मापहारिणा। योऽन्यथा बन्तमात्मानमन्यया प्रति पथते ॥ | aq इंलपरमतितिरोधानमिति यावत्‌ । वयाजोऽर्यान्त- रेणोप्यासः । काठिन्यं करपणविरहः । were. ्रयथाइदयं नागादिप्रदगरेगं, वैषम्ये निगढपराभिधानम्‌ | दौष्य परसुखासहिष्णता । निरृतिः sig खयो दर्पैः, wager होनाः, श्रचानुमित्ययद्हादिदयाद्यय न दोषः । wena विददादौनाम्‌ । waar प्रतिपद्यते waa ख्यापयति | मनुः- म धकषेस्यापदेशेन पापं शवा व्रतञ्चरेत्‌ | । BAA UG VRID Ba स्तो-शद्र-दम्भनम्‌ ॥ ' प्र स्यरनाकरः | ५२७ , प्रये चेदृशो विप्रो गद्यते अ्रह्मवादिभिः | aa चरितं ae बतं Tafa यच्छति ॥ * afagt लिङ्गवेषेण' यो ठ्तिमुपजोवति । ` स लिङ्गिनां हरत्येनसि्ेग्योनौ च जायते ॥ ` यमः, waa विद्यते याजो wa वाजो न विद्यते | वाजो पहतधर््राणां खगे वासो न विधते ॥ तपो न कल्कोऽध्ययनं न. कल्कः खाभाविको वेदविधिने कल्कः । प्रसह्य वित्ताहरणं न क्का तान्येव भावोपहतानि कल्कः ॥ कल्कः पापं, सखाभाविको नौपाधिकः। प्रस्ाविन्ताहरणां भाग्या ART वा खाम्बनन्‌मतवस्तदहणम्‌ । ` दारोतः,- शूनानियमो सेवानियमो सेयाविक्रयविक्रयौ। श्रयाश्य- याजनासतूप्रतियर-धद्रभरावण-खतकाष्यापना्योगपरिपहनिटा लोभनियमे मन्तृषटो भवति | एव द्याह, सन्तोषः परमो ध्मः सन्तोषः परमं पदम्‌ । सन्तोषः परमं कमो सन्तोषः परमन्तपः॥ षन्तोषः परमं श्रेयः सन्तोषः परम ay: | समतोषः परमा सिद्धिः wate: परमं सुखम्‌ ॥.- ५२८ ग्टरस्थरत्ाकर्‌ः | UXAAGT सुपाच्तास्यापना्य श्र VTA बेदपाठटः। श्रथेयोग- परिग्रहः पाठनिकरापू्वैकः परिग्रहः। सन्तोष परमो Ya दति धर्मादीनां मन्तोषमूललादभेदोपचारः | पुनर्शारोतः,-- aay नियमेषु चाप्रमत्त स्तिष्ठति याति लोकान्‌ वरिष्टान्‌ | weet विष्विधा चाति योनौ- aigquat aad यातनासु ? ॥ तेभ्यो wie: AMAA ATA afea ait न que नापि war 4 amt ह्येषः सुसहायो जनानां य एतान्‌. घोरात्‌ चायते सल्युयो गात्‌ ॥ दति । तेभ्यो यमनियेभ्यः एएभरूषावान्‌ Baars ॥ ॥ दति गदस्थरन्नाकरे यमनियमतरङ्गः ॥ १९ (ग) wea विधवायोनौर्यांति | परटदहसूयरत्नाकरः | ५२९ अथ कंलनाश्नानि । aa यमादयः, देवद्रविनागेन परखहरगेन च । कुलान्यकुलतां यान्ति ब्राह्मणाऽतिक्रमेष च ॥ मनुः, | । कुविवाहैः क्रियालोपेवंदानप्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्भणाऽतिक्रमेण च ॥ गिन्पेन व्यवहारेण शद्रा पत्येख केवले: । गोभिरशरेश्च यानेश्च Bar राजो पसेवया ॥ श्रयाज्ययाजनेञ्चेव नाम्िक्येन च कश्मेणा। कुलान्यकुलतां यान्ति यानि Warf मन्त्रतः ॥ , मन््तस्तु सन्नद्धानि कुलान्यन्पधनानि स । कुनमंस्याश्च गच्छन्ति कन्ति च महद्यशः ॥ त्राद्धष्णतिक्रमेण ब्राद्यणावज्ञानेन fined fearfamal | व्यवहारोऽतानापदि खणादानादिषूपः। afaraftaa ठत्यय- सुपात्तेरित्यथंः। सेवाऽन्यद्भावपव्वक पराराधनम्‌ । नास्तिकं aa, नाम्ति परलोक इति बुद्या यापारः । = दत्तः अनृतं पारदा AUG भकणम्‌ | १अगम्यागमनश्चेव fear स्तय तथेत च ॥ १ मूलपस्तक्र पाठः-- खगम्यागमनाप यपानं.स्तयश्च हिंसनम्‌ | 34 ५३० ग्रदस्यरलाक्तरः। श्रश्नौतधर््राचरण मेचधमोवहिष्वुतम्‌ । एतानि नव कर्माणि विकर्माणि विवष्नंयेत्‌ ॥ मेचधमबहिष्वृतं मेज-धश्मेयोबेहिष्करणं त्याग दत्यतुषङ्गः ॥ ॥ दति ग्टदष्थरन्नाकरे कुणनाश्रतरक्गः ॥ अथ निवासः | तच .श्दस्पतिः,- भिवासमुख्यो वर््णनाप्माचारः समुदाइतः | णदोषसमुद्ध तिलेकि संमगेजा स्मृता ॥ मि-मास्-कुगेधाश्न-््॑याम्ब्‌-दिजनेगमे | निर्ध्कष्टके च .धाभ्डिक्ये वसेत्‌ स्थाने निरामये ॥ जिवासोऽज परामः। नेगमोऽच बालकः । कण्टकोऽच उपतपाद्दिपद्ौरादिः | urfdied धन्पिजमप्रधाने । निरामये देओ खभावक-रेगशन्ये | श्रापन्तम्बः, प्रथूतेधोदके यामे awards प्रयमफं तच वासो ब्राह्मणस्य | । प्रयमणं पाविश्यहेतुः guataearfe: | ९ (ग) THA दण्डिना । ¶शद्धरलाकरः। ५६९ बौधायनः, प्रभूत-यवसेधो द कसभित्कं श्माष्योपनिष्रमणएमास्ाजनाङुलमन- लम-षटटद्केमदस्यप्रतिवेगश्रंः याममावसितु यतेत wf: उदपानोदके यामे ब्राह्मणो टषलोपतिः। उवा द्वादग्रसमाः itz साधमयेग्टच्छति ॥ पुररेण-गुष्ठितश्ररौरः तत्परि पृणनेच-वदनस्ह मगरे वमनम्‌ घनियतात्मा सिद्धिमवाश्यनोति | न च तदस्ति । रयाश्रगजघान्यानां गवासेव रजः शभम्‌ | sane safer: खाऽजाऽवि-खर-वाससाम्‌ "॥ उपनिक्रमणां -निक्रमफचमः। श्रमलस ` सोद्योगजनम्‌। दस्यप्रतिवेग्रं चौरमाक्जिष्यशन्यम्‌ उदपानोदके कूप एव यचोद्क, नगरे पुरे | धुर विवाद- रत्नाकरे विवतम्‌ | नगरे वमन्‌ aa नियनाद्या सिद्धिमाप्नोति यद्यपि । तथापि ममू हिन्यादिरजमां . सन्पक्षैस्यापरिहाय्येतद्रा नगरे म वस्तव्यमिति तात्पय्यम्‌ | यमः,- एककूपोदके यामे ब्राह्मणो टषलोर्पा वर्ण शदो भवति ewan gifs: ॥ हष्णवणंः शद्रः | श्रापस्तम्बः,- द्राग्‌ चद्रसरितान्‌ देश्रान्‌ न वसेत्‌ । श्रषतां ममाजश्चदृच्छत्‌। प्रदङिषैृत्योपेथात्‌ । नगरप्रबेश्रनानि च away । १ ga प्रवेर्शयम्‌ | "yar ग्ट्स्यरलपकरः। aga जलादिनारुद्भगतगतमार्गान्‌ चाण्डालादिभिरष्येषितान न सेवेत । वामाथे नगर्‌प्रवेशनश्वमे येत्‌ । मनः, । नाधाश्चिके वसेद्रामे न वयाधिवङ्ले श्रम्‌ | नेकःप्रपद्यताध्वान न fat wat वसेत्‌ i" न शृद्रराज्ये निवसेन्नाधाभ्मिकजनावृति । , न पाषण्डिजिनाककतं नो पष्ष्टऽग्यजेनु भिः ॥ न dade पतितेन नाण्डा लेने Qa: । न qdaiafeial नान्चेर्नान््यावमा यिभिः ॥ विष्णुः । भ शृद्रराज्ये निवसेन्नाधाभ्चिकजनाकौरे न मांवद्रिक-वद्य- विने नोपदे न चिरं waa | वामः ` । तच aaa aaa यच नास्ति चतुष्टयम्‌ | चछणप्रदाता amy श्रोत्रियः जला नदौ ॥ ‘aq तात न वम्तव्यं qaafaaa’ सदा | विजिगौषुः gaat) जन सततोत्सवः | मजला मरवा सेव्यजला जनो मृखः ॥ माक्घेण्डयपुराणे,. ` जिनामिचो नृपो aa बलवान्‌ धश्रे-तत्परः | तज नित्यं atin: ga: कुनृपतौ सुखम्‌ ॥ (श) सन्तत । EMLATAT | ५दद्‌ + garayet aafaas श्रस्यप्रदा wet । ` पौराः सुसंयता यत्र मततं न्याञ्चवर्तिनः ॥ यचामत्छरिणणे लोकास्तव वासः सुखोदयः | यस्मिन्‌ रुषोवला we प्रायग्रो नातिभो गिनः ॥ यच्चौषधान्यगेषानि वसेन्तच fava: | वसेन्नित्यं qmay मद्वामिषू पृण्डितः ॥ महाभारते,- यत्रागमयमानानाममत्कारेण प्च्छताम्‌ | BASTIEN धमोन्यजेत्त SHAT ॥ ्रगमयमानानां ASA कुव्येताम्‌ | तथा, शिष्योपाध्यायिका द्र्तियच मयाकुममाहिता । यथावच्छास्त्रमन्पन्ना कृस्तं दरं परित्यजेन्‌ ॥ MATT SAA (2) यत्र aaa विपित श्रात्मपजातिकामो वे को वमन्त पण्डितः 4 श्राकाग्रस्यो निमित्तग्रन्यः | `तया,- यत्र सन्तापिता नेः प्रयशो waa’: | प्रदप्रमिव चेललान्तं कस्तं ZH न मन्यजेत्‌ ॥ घषसेतवः धन्ममर्य्यादास्यापकाः। प्रदोप्रमद्मिना et वस्त्रम्‌ ॥ तचा. ay धकमनाग्रदनुं चरेयुवतमसगाः। 4R8 EULA: | चरेततज, ataa quitay साधुषु ॥ धशेमयेंनिमित्तञ्च शरेयुथेज वा नराः | म तच तु वसेष्नातु ते fe पापरतो नराः ॥ HRA थच पापेन ade जो वितेष्छवः | wuts भमर्प्ाम्तरणादिव ॥ व्वधारेत्‌ दटित्यपसरेत्‌ | तयः, य्न राजा च राज्ञं पुरुषाः प्रत्यनन्तराः | कुटुम्निनामग्रभुजः त्यजेद्राद्रं तदात्मवान्‌ ॥ ओजियास्वय्भोक्रारो wafer मनातनाः | याजनाध्यापनायुक्रा यच तद्र दमावसेत्‌ ॥ खधा साहा वषटरकारा aw सम्यगनुष्िताः | अजस्त चेव aia वसेलचाविचारयन्‌ ॥ tela ad पद्येत ब्राह्मणान्‌ ठत्तिकषितान्‌ | त्यनेन्तद्राइमामन्नसुप्ष्टमिवा मिषेः ॥ प्रोयमाफा नरा ay पप्रच्छेयुरयाचिताः | gefert ans हतशत्य aaa दण्डो awfanay सत्कारख waaay | etary वसे्ेव धगोरेषु साधुषु ॥ श्रविनोता दण्डोचितापराधवन्तः | १ (a) Tee अधिकं प्ययं | र्हद्यरलाकरः। ५२५ देषलः,- * श्ररण्छं देवतासां तौर्यन्यायतनानि च । "यस्मात्ेषु षता शोका शोकान्‌ याजि दिवौकसाम्‌ ॥ wa नेमिषादि, tae पुरषोत्तमादिष्याग, Ae गङ्गादि, wane काण्छादि। एतेषु war लोका यसमादिवौकमां शोकान्‌ यान्ति तक्मादेतेषु वसेदिति तात्पयम्‌ ॥ ॥ इति wearer निवासतरङ्गः ॥ अथ वाच्यावाच्ये | तच मनुः, uqugfafa wargg मित्येव वा वदेत्‌ | शएष्कवेरं विवादश्च न बुरययात्कनचित्‌ सह ॥, 4g 9g भद्रमिति ब्रूयात्‌ न ल्भद्रम्‌ । श्रय, प्रयमं ARI भद्रेतरवस्तुपर^ तेन aq मन्दं तद्गदर मिल्येव वक्रयम्‌ । भद्रं aq भद्रमिति वक्रयमेबेत्यर्थः । ae निष्यु योजनम्‌ | श्रापक्लम्बः,- ` न-भद्रं भदरं ब्रूयात्‌ । पु प्रप्रसामिन्येव wary । १ (क) Tea तदितरवस्तुपरम्‌ | ‘ ॥ ५३६ फषस्थरन्राकरः। विष्णुपुराणे, विरोध aaa मदा qu: | faaizy विषादख्च तुल्यरूपेनपेष्यते ॥ नारभेत कलिं प्राज्ञः WATE वव्नेयेत्‌ | श्रर्यहानिः मोदढ्व्या वेरेणार्थांगमं त्यजेत्‌ ॥ विष्णः-- ame कौन्तेये नानृतं नाप्रियम्‌ । न कञ्चि aaqfu awd | श्रश्नो नमकौत्तनोयम्‌ । तच्चानताप्रियाभ्यां भिन्नमिह बोद्ध व्यम्‌ | भर्राऽप्यच गोष्यदूषणम्‌ | ्रापस्तम्बः,-- गोद चिणानां कुमार्याश्च waz वन्नयेत्‌ | स्यहयन्तोश्च गां नाचचौत । मस्यष्टां वत्सना निमित्त | नाघनुमधघ्नुरिति त्रयात्‌ | धेनु yaaa त्रयात्‌ | गौरदच्िणारूपायास्तपि दचिणःनां वस्तद्िरणष्प्रादौनां दकि- waa कन्पितानाम्‌ । qari धान्यादि wafad प्रद्रत्ताम्‌, स्पष्टा, w+ arafaafafa शेषः । अनिमित्ते कतुवेगुण्ण- निमित्ताभावे | धनुभययेति शब्दो घनुमंविष्यनोत्ययं घनो- भव्यायां नुम्‌ anafafa नुमागमः | ng fafaat,— नेन््रसेनुखन््ूय्येपरिवेषोल्काः ga कथयेत्‌ । नात्मनः प्रतिक्रुनं न महाजनप्रतिकूलं कुर्य्यान्‌ । न गोष्टोभिः सम्बध्येत | महाजमप्रतिकूलं महाजनत्रिरोधः। मर्व वेदायेज्ञानादिना। गोहोभिरयाकयाभिः | ^ ’ ग्र दश्यरनाकरः। ५२७ पेढोनमिः,-- avian --प्मनेख सह FANT, न कुर्यात्‌ । न परस्विय रहमि waned । प्रमन्तोऽनवहितः । मांख्यायनररद्मम्‌ | सूतिकोद कक्याभ्यां न मवदेत्‌ | गोतमः. न॒ Series: सम्भाषेत । ware पुण्यकृतो मनमा ध्यायेत्‌ । ब्राह्मणेन म्‌ संभाषेत । श्रधेनुं धेनुभरेति त्रयात्‌ । श्रभद्रमभद्रमिति , कपालममगालमिति । स्मामघन्‌- frases: । गां घयन्तों, aval नाष्कोत। न चैनां धारयेत । न्तेच्काम्न्‌ gates: । अ्रधास्मिकौः पतितादयः। ay तेनं wanda | मंकथां न कुर््यादित्ययः.। तदुत्नं पाषण्डाधिकारे तिष्णपुराणे.- पुण्यः नश्यति मम्भाषादरतेषान्तहिनोद्धवम्‌ | इति | पारस्करः, गर्भिणौः विजन्येति ब्रूयान्‌ । मङुलमिति न इनम, । aa. ` तिथिं पच्श्च न ब्रूयात्‌ aaaifa 4 निददिगम्‌ | जौवना्मद्ययं fafarad aeafafa न warfare: | च्देवलः,- लौवेति चवतो ब्रूयात्‌ Waa: सहेति च । ` महेत्येकवचनजनितक्रो धप्रतिषेधः | १ कचित्‌ afoug 1, र्‌ (ग) पर्क देवलस्प्रीने श्रद्लिखितपदम्‌ | ५३८ PaO IC a न परदेषागारे गां चरन्तो परो कथयेत्‌ । न गोत्राह्मणो- परोधेऽश्नौयात्‌ | न aware वाहयतामिति त्रयात्‌ । उपरो आसने मति | बौधायनः,- नायुक्ता KAT! परुषा वाचो ब्रूयात्‌ | हारोतः,- | । म॒गां चरन्तो wawadiutgresta पिवन्तं परवत्छकम्‌ | शरापम्तम्बः,- । ; वण्नं येत्‌ सहति गुरोः खचरातभिति | सुातमिति .सानप्रशंमनम्‌ | तथा ara वाक्यस्य मरतिघातमाचा यख्य faaen येत्‌ | श्रयसाश्च | मम्श्वतधरोवादाक्र शाख | विद्यथा च विद्यानाम्‌ । मयर भर्रसतानां प्रतिघातं विवष्कंयेत्‌ सर्व्ठतपरौ- वादाक्रोशांखच asafequ:) विद्यया विद्यानां प्रतिघातं वशयेत्‌ । । , शृ स्याचर्मरटयम्‌,- म॒ जनममवायं गच्छेत्‌ । नोपविगरेत्‌ । समेनेत्याक्रोगनो- ऽपिश्टनोऽङ्लं कुलं नेतिहेतिर स्यात्‌ । | GA. कुशप्रयोजनं विमा परण्टहश्यमग्ोलः। chara दतिटत्तमिति प्रकाश्नग्रोणः। मदाभारते,- प्यानां wa पश्यः water सिध्यतां षिः | ˆ बहकारश्च शस्यानां argisarey यथा गवाम्‌ ॥ WULATAT | ११६ ` wre भोजने ब्रूयात्‌ पानौये तपणन्तया i wed पायसे way यवागवां, wat तथा ॥ ाश्रकश्रेणि मगा at जञाने च भोजने | व्याधितानाश्च सव्वंवामायुव्यमभिनन्दनम्‌ ॥ महात्मना गृद्यानि न वक्व्यानि किचित्‌ | AEX नामपेयच्च ज्येष्ठानां परिवष्णं चेत्‌ ॥ श्रधराणां समानानामुभयेषां न gata | पश्पानामिति पश्यानां इते maa पथ्यमिति बहकारश्च श्यानामिति भोजने भोजनमाधने भच्छादौ मश्नमिति रयात्‌ । wae पातये दुग्धादौ त्पेणमिति, व्याधितानां रोगिणा हते शरायुद्यममभिनन्दनमिति ब्रूयात्‌ | wut autnurfafata भमानानामपि ॥ विष्णुः, न fazg कथां gatq | fang आकिण विवाद्कारण विनेति पारिजाव्रः ; . ` यमः,- afar ब्राह्यणा गावः काञ्चनं afer faa: । sfaay अतिनामानि at निन्दति घ fafeaa: ॥ इारोतः,- नदेवगो गड ब्राह्मणपरोवादं कुर्यात्‌ । न चेषां दौयमान- मपि वारयेत्‌ ॥ ५९० परर्स्थरनाकहः 4 चाण्डाल-श्पये ब्रह्मपुराणे,- yaynt fad ag निन्देत्‌ सर्व्वाङ्गखन्दरोम्‌ | धृ तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥ ] | Yat पश्येति चान्नानि यस्तु निन्दति निगणः | तेन पापेन लिष्येऽह यद्यहं नागमे पुनः ॥ Wat परस्य वाक्यानि भवेद्यन्मन्तरभेदनम्‌ | तेन पापेन लिप्येऽद यद्यं नागे पुनः ॥ विद्यां we यथान्यायं निन्दते च पुनगेरम्‌ | तेन पापेन लिेऽहं aoe नागसे पुनः ॥ यस्तु निन्दति राजानं argu ag fafa | ` तेन पापेन. faase wae नागमे पुनः ॥ ब्रह्माण्डपुराणे, मासौ देहोति चेवं यः प्र्रकौति दुरात्मवान्‌ | अपि जातिशतं गत्वा न म gaa किल्विषात्‌ ॥ विष्णः, ` दि व-त्राद्मण-महात्मनां परौ वादं परिहरेत्‌ | [ara विद्यास्थानमिति लच््लोधरः] माकंण्डयपुराण,- वेद्‌-देव-दविजातौनां साधु-सत्य-महात्मनाम्‌ | गुरोः पतित्रतानाश्च तया यज्चि-तपद्िनाम्‌ ॥ “ १ कचित्‌ [* | चिद्धितांशोऽधिकः। ' ॐ दुस्थरनाकरः। ५७१ परौवादं न geata aftertaste gaa | कुब्वेतामविनौतानां न aaa कथञ्चन ॥ महाभारते, खदा नारायणन्देवं सव्वेपापर प्रभुम्‌ | निंन्दमानो नरः whe नरकेषपपद्यते ॥ वराइपुराण,-- । विष्ण-सदरानार नरूयात्‌ wan’ गौ ्येन्तरन्तधा, | तन्ञासिकानां मर्त्यानां काये शास््रविगरहिंतम्‌ ॥ श्रन्तरं भेद, काव्यं afer न प्रमाणभित्यथेः । ` यमः+ weg fara परं sas प्रणसत्यातूमनो गुणान्‌ ^ aa arg feat नाम ब्रह्मवादिषु afta: ॥ तथा, परोच्ाणि परेषाञ्च परोवादश्च asa | नेवं ब्रूयान्न प्रणयात्‌ दुष्टवाक्यं कथञ्चन ॥ ब्राह्मणानां विगेषेण कदाचिदपि केनचित्‌ / दुष्टवाक्यं न वक्ते ब्राह्मणानां कदाचन ॥ तुष्णोमासौत निन्दायां न ब्रूयात्‌ किञ्चिदुत्तरम्‌ | ब्राह्मणानं wad न ङुर्ययान्नेव कारयेत्‌ ॥ SBC कुशलं ASAT समाचरेत्‌ | ब्राह्मणानां wart निन्दा aa nana ॥ o ९ afaq परौद्ासश्च। २ (गै) यच्च — | १४४ ग्टदस्थरताकरः; ॥ नप-बन्धु-गुन्पेमात्य भिषक्‌ ज्योतिः पुरोहितैः | विरोधात्‌ समरहुःखं War खणमवा्रुते ॥ बन््वादयो नुपमन्बन्धिनः | ज्यो तिरिह श्यौतिषिकः। तया च,- । न च वाचं वदेदुष्टांनवचदौनांन RRA | विष्णपुराणे,-- आमं नयति यः क्रुद्धान्‌ मववैबम्पुर मत्सरो । मौताश्वासनत्‌ साधुः" खगेसलस्या्यकं फलम्‌ ॥ शरममुपशान्तिम्‌ | म्यपुराे,-- , ` किवोय्यैन्लैनो नाम राजा बाङसहस्रग्त्‌ (क्‌) | योऽस्य Fae कश्य उत्थाय मानवः ॥ न तस्य वित्तनाशः स्याश्ष्टश्च लभते पुनः | स्कन्दपुराण, नन्दिनं प्रति महेश्वरः | शन।मयद्धेतनावान्नामकतौ त्ेयिता तव | सोऽश्वमेधफलद्ैव लप्यते नाऽ संग्रयः ॥ पापद्रोषा दत्यनुटन्तौ देवलः, तच पर्षवचनमपवादः पेशन्यमनृतं टयालापो नेष्टय्यमिति ` वाद्याः षट्‌ । परेषां देश जाति कुल विद्या faa रूप- टृसाचरपरिच्छंद श्रौरकर्माजोतानां यत्‌प्रत्यच ` दोषवचनं तत्‌ परूषम्‌ | भृरण्हद्यरत्नाकरः | १४१ यच्चान्यत्‌ करोध-सन्ताप-चास-संजननं वचः । quay विज्ञेयं तथान्यच्च तयाविधम्‌ ॥ , “aquifafa ate चाण्डा ब्राह्मणेति च ॥ gwar निन्दनं देषात्‌ परूषान्तदि शिष्यते | wat टृषलेत्युक्ता पतितं पतितेति च ॥ सत्येनापि च दोषः arf टिगणभाग्भवेत्‌ । तेषामेव पर्षवचनानां परोचमुदाहरणमपवादः ५ I नृपतिबन्धृसकाशेषु शरयेपघाताये - दोष स्यानं वैशन्यम्‌ । अनृतं विविधमयवादखेति | तथा, देशे राणप्रवादाच्च परार्थपरिकल्पनात्‌ | न्दासप्रसङ्गाच fava व्य्ंभाषणम्‌ ॥ ` गु्धाङ्गाऽमेष्ययजञानां वचन fast faz: यदन्यदधा वचो Aa स्त्ोपुंमो मिुनाशितम्‌ ॥ cad यदि (?) कन्दस्य द्‌ष्टवाक्यस्य HITT | दृद चामुत्र च रूर मनयेमेधिगच्छति ॥ हिताहितं मनुव्याणां केवत्न वचमि स्थितम्‌ | तस्पात्‌ संयोजयेदाचमप्रमत्तः परोच्य च ॥ दुिकि्छतंमं पञ्चादुरुक्ं fe वचो भवेत्‌ | fas विनिपतेच्चापि वचनं दोषमंम्थितम्‌ ॥ ad We, wet ` नित्यनेमिन्तिकानुष्टानं, गाजौवो जोविका | 35 ५७९ ग्रस्थरलाकर, | यमः,- पापं पापस्लभिव्ुक्ा चौर चोरेति वा fas: वचमान्न्यदोषः स्यान्धिथ्या दिदेषर्तां व्रजेत्‌ ॥ yaad वा परोच्ठं वा पतितं यदि पश्यति। प्रत्यादो न कर्तव्यो रचेदात्मानमात्मना ॥ यानि मिथ्याभिग्रस्तानां पतन्त्यश्रूणि रोदनात्‌। .तानि gard पश्यन्‌ इन्ति तेवां मिथ्याभिशंसिनाम्‌ ॥ याज्वरूक्यः,-- . | faunfasfaat दोषा feu waatfea: | मिश्याभिशरम्तदोषञ्च समादत्ते aut घदन्‌ ॥ ग्रलातपः,-- , | । स्नातस्तु वरुपास्तेजो जङ्कतोऽभ्निः fad ब्रजेत्‌ | garg यमस््वा युस्तस्मान्न BRT hay ॥ . खातः Gla Baa, न Meta न भाषेत ॥ ॥ इति ग्टहस्थरन्नाकरे वाच्यावाच्यतरङ्गः॥ अश्सप्ररनाकरः। ५४७ अथ गमन-प्रवेशनविधिः। तत्र भनुः, N (न नाविनौततरजेद्‌ yar चचुर््याधिपौ ङितः न भिन्नण्रङ्गाचिखुरेने बालयिविरूपितैः ॥ विनोतेस्तु व्रजेननित्यमा प्रगेलंचणान्िततः | वणेरूपो पमम्पननः प्रतोदेनातुदन्‌ श्रम्‌ ॥ नातिकन्पं नातिमायं नातिमध्यन्दिने स्थितम्‌ । नाज्ञानेन ममं TEAR न टषलेः मह ॥ . . अविनोतनेद्रोषवद्धिर गि चितिरिति पारिजातः'। धूर पव्वै- aeta:, बालयि विषूपितः दिनपुच्छेलंचणा च्वितेः प्रशरस्तावनत्तादि- युतैः, au: Famine, कूपं मंस्यानविेषः, प्रतोदनेन प्राजननेना तिम्यन्िने wanted | तथा,- । गवां यानश्च पृष्ठेन मर्यतरेव विगरितम्‌ | विष्णः, - ata प्रप्ेत arurfaa: arg न som: न विदद्धिः नानिप्रह्युषमि नातिसायं न मन्ध्ययोः । न ae मासन्जिहित- पानोयं नानिदधणे ` मततम्‌ । न व्यालयाधिताऽग्रेः गोभिरवा मादान्तेः । , अमन्निहितपानोयसमिति किया विगरेषणां मततमविश्रान्तं, ae: कुरः । श्रसेरम्रशरेखच्छादिभिरिति यावत्‌ - श्रद्‌ केरचतेः। ४७८ गएस्थरलनाक्षरः। ₹ारोतः,- वन्तु ami नासग्यैमध्वानं गच्छेत्‌ । न नियमबेलायां नानुदको नायश्चोपवोतो न eae: सह । gaafay सतौषु sea राजाविल्यः । नियमवेला नित्यकमश्मकालः | विष्णपुराणे,- वर्षातपादिषु दुर्गात्‌ ।, - ५७९ ग्र इस्यरत्राकरः | मनुः, चचिथदचेव Fay ब्राष्णञ्च awyAy | नाधमन्येत वे दृष्टं मनसाऽपि कदाचन ॥ एतन्नयं fe पुरुषं निदेदत्यवमानितम्‌ | तस्नादेतत्‌ waa नावमन्येत बुद्धिमान्‌ ॥ , नात्मानमवमन्येत सर्व्वाभिरमन्डद्धिभिः। saan: अियमीरेत नेनामौदेत zara ॥ शङ्खलिखितो ,- न शिष्टानसत्‌कु्यात्‌ | बौधायनः. दैन्ये साध्यं तेच्एयं च aay । अचाप्ुग्रनो eames हिनो स्वादे गायामुद्‌ारन्ति । want दुहिता त्वे वे यातः प्रतिरटषतः | ` श्राह स्ढयमानस्य ददतो ऽप्रतिग्टक्तः ॥ देवलः, आत्मानं म श्रेत्‌ कोपादरुजो न खपेदिवा | न नक्ष तिलिखेब्रूमौं गाञ्च राजौ न सम्विरेत्‌ ॥ analy aay ब्रूयात्‌ पम्बेतेषु च पन्बेतम्‌ । मान्यं प्रशंसेन्तजस्थस्तो यंव्वायतनेषु च आवासे भोजने वापि म त्यजेत्‌ सदयायिनम्‌ | देवाशुपानृषौं खव आआसप्तमपदं ABT ॥ । ब्ाह्मणएकृएतोन्‌ दृङ्धान्‌ गाख साधून्‌ शशनपि । TEMA: | ५७७ नाक्रो गेन्नावमन्येत पूजज्रेदेवतन्तया ॥ नावगाहेदपो नग्नो वद्किश्चापि व्रजेत्‌ पदा + शिरोऽभ्ङ्गावशिष्टेन तेलेनाङग विलेपयेत्‌ ॥ ` wa नेत्यनुवन्तेते तेन न विलेपयेदित्ययेः | विष्णः. न qin: क्रौडयेत्‌ | मनुः, श्रनातुरस्लालिखनान्‌ न सप्शेद निमित्ततः | रोमाणि च रहस्यानि, स्वा्ठेव विवष्नयेत्‌ ॥ न पाफि-पाद्-चपलो "न नेच-चपलोऽगृजुः । | म war woud a परद्रोरकंधोः ॥ तथा,- न gala टयाचष्टमं न वाय्येश्जलिना पिबेत्‌ | नोत्सङ्गे भच्वयद्वच्छान्‌ न जातु स्यात्‌ gare ॥ न नयेन्न तथा गायेत्‌ न वादित्रादि वादयेत्‌ | म॒ सास्फोटयेन्न च लिखेत्‌ संरक्रो न ,विरावयेत्‌ ॥ BRS: Mane पाणिनाऽमिघातः। aan fix नादः। संरक्रो wou: । विरावो विहृतारावः ॥ तथा,- बालातपः प्रेतधूमो व्यो भिन्नं तयासनम्‌ | न भिन्द्ा्नखरोमाणि म्‌ दिन्दान्नखरेखणम्‌ ॥ . 37 yor । उअश्स्यरत्नाकरः | न निष्फलं कमी शर्या क्तायत्यामसुखोटयम्‌ | atvael दणच्छेदौ नखच्छेटौ च यो नरः । म विनां asm खचकौ ऽद्चिरेव सः ॥ ara: करौडेत्‌ कदाचित्त्‌ खयं नोपानहौ हरेत्‌ । raat न yeaa न पाण्य न चासने"॥ तथा,- नेकः ख्यात्‌ Leas न शयानं प्रबोधयेत्‌ । नोदक्यामभिभागेत यज्ञं गच्छन्न चातः ॥ वशिष्ठः+ ` a नाङ्गं मखवादनं कुर्यात्‌ । न चापोऽच्नलिना पिबेत्‌ । न पादेन पाणिना वा जलमभिहन्यात्‌ । जेषटकाभिः फलानि पानयेत्‌ [न फलेन फणम्‌ ] । न कल्को न कुकी भवेत्‌ । ` न म्लेच्छभ;षां freq | तचाणेदादरन्ति,- न पाणिप।द चपलो म ने रदो भवेत्‌ | म बाङचपलो विप्र दति शिष्टस्य गोचरः ॥ गोतमः, म॒ पदा श्राखनमाकर्ेत्‌ । म शित्नोद्रपाणिपाद-चनु- खापष्यानि gaily । च्छेदन-मेदन विलिखन विम नस्फोटनानि न ययात्‌ । अरज स्फोटन ₹हस्ताभ्यक्गविस्फोटनं बोध्यम्‌ | शङ्खलिखितौ, a ढभि विलिखेत्‌ । न पदाऽभिरन्यात्‌ | ग्र दस्यरताकर्दः | १७६ यमः,- न गायेन्न च नुत्त are: क्रोड़ेत्‌ कदाचन्‌"! "नैकवस्त्रेण WwW) न नग्नः सानमाचरेत्‌ ॥ wna नैव ata उच्छिष्टस्त॒ न मविगरेत्‌ | न च्छल Wea न स्यश्च तथा शिरः ॥ उच्छिष्टस्त्‌ न संविगेन्न wala न, गच्छेत्‌ न पठेत्‌ । न शिरः सयग दित्यः । हारोतः,- न पथि मूच-पुरोषं feat वोत्‌ष्जत्‌ । ब्रोहिनिष्क्‌- षण-कुहृललो ष्रमदंनं लेखाभिलिखन-करजदग्रन-वौणावाद्नानि वन्नेयेत्‌ । तथा मालाऽवलेप प्रमादकरणः विविधाङ्कचष्टाश्च मद्यग्रदक्रविकारांश्चः वनव्नयत्‌ । जिष्कुषणं नखेवितुषौकर एमवलेपो 718: ॥ मनुः, केश्रयहान्‌ प्रहारा शिर्स्येतानि वष्नेयेत्‌ | न चेव प्रलिखेत्‌ श्छमिं नात्मनोपररेत्‌ az ॥ विष्णः न संहताभ्यां पाणिभ्यां कण्डयेदात्मनस्तनु उदर्च । " दधि-स॒मनसौ प्रत्याचखोत ॥ ° श्रपकम्बः,- gegen: पाणो न सन्नेषयेत्‌ ॥ yse ए दश्यरताकषृः FS याज्ञव्क्यः,- ata: करोडेन्नाधम्रंजैयांधितेख्च न संविगत्‌ | fang waa कमम प्रेतघूम नदौतरम्‌ ॥ श्रचगहणं शुतमाच्ोपलचपम्‌ | नदौतरं नदौतरणं बाडभ्य वष्छीये दि त्यथः | श्रापस्तम्बः, पदाः पादस्य प्रचालनमधिष्टानञ्च व्लैयेत्‌ । प्र्खुे लनई पादयोः | जानुनि चात्याधानं जायाः । नख नखवादनानि चाकार णात्‌, यच्चान्यत्‌ परिचच्ते | ्रे्चनोलनमितस्ततञ्चाशनमर्याधानमत्यारोहणम्‌ | यचान्य fafag परिचक्षते शि्टास्तदपि न काय्येमित्ययः | शङ्खलिखितो, न पादं पादेन प्रचालयेत्‌ i. न दभः परिषन्यात्‌ | पादौ परितापयेत्‌ । ang न परिष्जेत्‌ । न कांस्यभाजने धावेत्‌ ।, ` दभग्रब्दः कुग्रातिरिक्दभेपरः | यमः, न कासे शौचयेत्‌ पादौ यच स्यादपि भोजनम्‌ | यज स्यादपि भोजनमित्यनेन कास्यपाचमश्रुचि पादधावः naan । न चाधो एव भनतोत्ययः | । मूले स्फोटशानौ्यधिकः प्राठः | , एए इस्यरनाक्मः | + = ्ङ्किराःः- गण्डं पादसेकश्च यः ङुर्ात्‌ atest | at निःचिप षन्भासषान्‌ पुनराकरमाविशेत्‌ ॥ हारोतः,- न .देवशसत्राद्धणएसमोपे पादौ प्रसारयेत्‌ ॥ देवलः,- WN: श्रयनं स्नानं खाध्यायं दयानवादनम्‌ | afefamauga न gala कयश्चन ॥ खभ्रमध्ययनं स्नानंसुद्चारं भोजनं गतिम्‌ |. उभयोः भन्ध्ययो नित्यं Wa च विक्नयेत्‌, ॥ ` श्रद्धोऽप्चिः। लानं aay! यानवाहनं श्रशवादि वदनम्‌ | यान्नवरक्यः, - | marguiapaarat नोच्छिष्टो न पदा सेत्‌ | ag fafaat.— afi ब्राह्मणश्च पादेनाधितिष्ेत्‌ । amfacta परिचरेत्‌ । न पिद-देवताः AAA > नागाधोदकमवगाङ्धेत्‌ ।* ` गामभ्निश्च एकतो धारयेत्‌ | पितरोऽग्निष्वान्तादयः। देवता विष्खादयः। अ्रव्ुचिरित्य चानुवर्तते । एकतः एकसिन्‌ हस्तादौ | इद्ध ातातपः,- | विद्यमानेन waa कर्मणो ATM: | तोयं faafa ame agit जयेत्‌ ATTA ॥. ५८२ प्टश्स्थरनाकरः I, एतच्च श्रुताभिलिखितः gen सृष्टा पोतेति दगेनात्‌-ः गङ्गाव्यतिरेकेए द्रष्टम्‌ ॥ तचा, उद्धत्य वामहस्तेन यत्तोयं पिवति दिजः | सुरापानेन तत्तन्यं ATE प्रजापतिः ॥ अभच्छमिल्यनुटत्तौ वशिष्ठः. शरन्त्ाव्युदकं ate तोयम्‌, ' न पिवेदित्यः । RITE, श्रग्मिमपञ्च न यृगपद्धारयेत्‌ | नानाप्नीनां मन्निवापं qa । सन्निवाएः aaa: | गोतमः, नापोऽमेष्येन मृष्टजेत्‌ । नापोऽश्नशिना पिवेत्‌ । न तिष्ठन्‌ 1 म्डजेत्‌ भयोजयेत्‌ । न नम्रो जलसुपेयात्‌ | fastaa | नो तरेद्‌ नुपप । नापः पित्रेदञ्नलिना । aragarfarts: काय्यं दुर्यात्‌ । ary रेतो -विन्मू्-पुरौषाफि चोत्सृजेत्‌ | मनुः. । ary मूचपुरोषाणि waa वा समुद्‌ जेत्‌ | अेष्यलिप्रमन्यद्वा लोहितं वा विषाणि वा ॥ आ्रापस्तम्बः,- निष्ठौवन-मेथुनकम्ापु वल्लेयेत्‌ | , प्रदस्थरनाकरः। wag’ तचा वयतिक्रमेश्न want cama ज्वलितं तया । , agen वा fee नाश सेद्माणसुत्‌ लेत्‌ ॥ न wa न विषं न मूपुरौषं न लोहितम्‌ | म\स्ि-भस्म-कपालानि न केशान्‌ न च कण्टकान्‌ ॥ मनुः, नाभिं qaatquaant नेदेत -च स्तयम्‌ | नामेध्यं प्रचिपेदप्नौ न च पादौ waaay ॥ अधस्तान्नोपदध्याच्च न चैनमभिलष्येत्‌ । . न सैनं पादतः कुर्यान प्राणवाघमाचेत्‌ ॥ देवलः,- नावे ताप्ररचिः FI घषयेन्न पदा ष्दम्‌। श्रमं न प्रकपिदग्नौ afg: प्रणमयेन्न" च ॥ न चाग्निमद्धिः प्रणमयेदित्यय॑ः। तथा,- प्राणोपघातमन्येषां न वुद्भादिभिराचरेत्‌ । ' सुदन्प्र णमन्ति वा खय न श्रावयेत्‌ परान्‌ ॥ तथा, श्रभिभोगेन मिजाणि वाणिज्यान्नव Tea । दारिद्चाद्धि दरिद्रोऽपि महते मिजपोड़नम्‌॥ प्राणिनो हिंसितवयाश्च क्रिष्टघातं न घातयेत्‌ | mae कूटपण्छ वा विये न प्रयोभयेत्‌ ॥ ` ५९८४ ग रूखरनाकरः ५ * a वद्धिं सुखनिश्वासेष्वाखयेद्ध फतत्चवित्‌ | नावरृषठहृया शस्तं गो-ररू-स्तो-कुमारके ॥ यष्छश्वानोदकस्धाने सोमानं aq च | न भिन्द्यात्‌ समयं Gaeta कदाचन ॥ श्रविश्वासो fe पापिष्ठो भवेत्‌ समयभेदनात्‌ ॥ निक्पोपनिधौ ‘sat तयेव पुनर पयेत्‌ | SATA चार्धैनरकदारमुच्यते ॥ a. पापिष्ठो नरः कुर्य्यात्‌ तिय्येग्योमिषु ayaa | वियोनिगमनाद्भूयः म॒ वियोनिषु जायते ॥ परस्परं Wa बालान्‌ प्किणो नावबोधयेत्‌ | पर्य वाधां नेच्छत जखवातायनादिमिः ॥ ` कारयिला' खकर्म्राणि कारून्‌ wate वश्चयेत्‌ | कर्मानु रूपमेतेषां प्रयच्छद्धकरवेतनम्‌ ॥ प्रतिषेश् wanes विनिवन्तयेत्‌ | प्रदी प्तगटदमासन्नमद्धि्या यात्वराज्ितः ॥ सायं प्रातग्ेहदार भिचायं नावचट्येत्‌ | न. चिरं धासयेत्‌ कन्यां सामो प्राप्रफलां गहे ॥ प्राणिन इत्यादि-क्तिष्टचातं awangeana । तेन प्राणिनां Fut हिंसायां बक ्पूववेकम्‌ न हिंसा कार्य्ययः । नावरष्ठे- हया । हास्यायेमपोत्ययः | जिकेषः प्रकाशषमर्षितं द्रे, उपनिधिरिह श्रनिय्यातखरूपं समर्धित द्रष्य, जलं जखवातायम्‌,प्रणा सिकादि, वातायन Has: ॥ ° FE हस्यरलाकरः । । ४८५ कान्‌ कषोकरान्‌ प्रतिते्-खवेश्ान्यामिति satay. परमभिप्रदौ मासन्चमित्यमिधानात्‌ । मियं भानि ara न॒ निदध्यात्‌) eres fawfa:: wet रतिपुचफलयोग्याम्‌ ॥ पैडोनसिः,- न खादन्‌ तिष्ठेत्‌ । न हसन्‌ जल्पेत । नाग्निं शयेत्‌ | समिद्धमभ्निं हस्ताभ्यां न iq -नोदके चिरं aren । हस्ताभ्या भित्यङ्गमा चो पलच्चणम 1. उग्रनाः,- नदौ-पूर-इच्-निषकुट-चलुध्यथ-सलौणा परतरणणवगाहइनाधि- रोणपरकनेषणमंभाषणादि उ्नंथेत्‌ | प्रः AAMAS AY: | निष्कुटः HST: श्रच'पूरनद्या प्रतरणावगाहने | टचनिष्कूट-शतुष्ययेष्वधिरो ्णमल्यन्तक्रमणम्‌ । परस्तियामा लिङ्गनसम्माषरे, saa परिवश्नंनोयानो त्ययः | तया, न वस्ते वोजयेत्‌ | श्रापस्तम्बः,- दिवा च 'शिरःप्रावरणवष्नं नं मूच-पुरोषयोः कर्मे परिहाप्य । गोतमः, , । न प्रादत्यानि पटेत्‌ । प्रात्य रा्रौ पटेत्‌ | , ra स न होयते इत्ययः । ॥ इति .रहरब्ाकरे क्रोधा दिवश्वनतर ङग: ॥ ---~-----~ “yee ग्ट श््रताकरः | अथ यरदारादिवल्ैनम्‌ | तज मडुः- न रहोदृग्रमनायुयं लोके किञ्चन विद्यते | यादृशं पुरुषस्येह परदाराभिमषेणम्‌\ ॥ व्यासः, सखकश्मनिरतो faa खदारनिरतो भवेत्‌ | सेवनात्‌ परकौयाएणं मरकं दारकम्मणाम्‌ ॥ देवः = `" „.. अगम्यागमनमपचारः । परभावां वर्योन्तमा खद्हिता सगोत्रा चाण्डाशशानो पतितौ प्ररजिता ति्येग्योन्यञ्चागम्याः | वर्योत्तमाः खखवर्णोत्तमाः | .*गम्यानामपि कन्यानां दूषणं पापमुच्यते | पुनस्तां चदि zefa गान्धन्बेषुमयो भवेत्‌ ॥ गम्यानां fata’ । - दूषणं रागप्रयुक्तचुम्बनामषणादि । याज्नवरक्यः,- पर्व्यामनो्ानग्टहयानानि वघ्नं येत्‌ | अदन्तान्यभनिहो गस्य न wararearafe ii शरदत्तांनि परेशणप्यननुमोदितानि | मतुः; यानशय्यासनान्यस्य कूपोद्यानग्टहाणि च | शरदन्तान्यपयुञ्जान, एनसः स्यान्तुरौयभाक्‌ ॥ ॥ इति गहख्रनाकरे परदारादिवष्लैनतरङ्गः ॥. ye? « ९ (ग) BRR मरदासेपललेवनं | * र्‌ (ग)'प्तके fravereiat , .टहस्यरत्राकरः। use’ श्रथ सङ्करवज्जैनम्‌ | avafa:,— विश्वे योनिं समासाश्च सङ्कर परिवष्छेयेत्‌ | ATTA sei लोके ब्राह्म्छमधिकन्ततः ॥ एक शय्यासनं पङ्िरभाष्डपक्रान्नमिश्रणम्‌ | याजनाध्यापने योनिस्तया च ैहभोजनम्‌ ॥ नवधा सङ्करः Het a कन्ेवधोऽधनेः ays उन्तमेरन्तमेः ag adag waa ar योनिरिह यौनः सन्धः । महभोजनमतेकपः चभोजनम्‌ः। यमः,- ब्राह्मणं परिरखेत नानायोनि निषेवणात्‌ I: Reet यवाराश्च तया दष्टप्रतिहात्‌ ॥ . शरषरमेभ्यञ्च aap: संसर्गादश्टुमेः सह 1 संसर्ग गामिनो Wa हेतवः सद्धिरौ रिताः .॥ सन्बन्धा द्धा चमंस्र््रात्‌ श्रयनासनभोजमात्‌ | पकचचालापमंवामात्‌ AH च विलोकनात्‌ | श्रमृतभाषणात्‌ वादात्कुटसाच्छप्रवादनात्‌ । UAT पापं संक्रमते नृणाम्‌ ॥ भाष्डसद्करसद्धोणां यो निमङ्रदूषिताः | श्रल्ञसङ्करसङ्गोणां वियोनिं यान्ति वे दिनाः ॥ मानायोभिभिषेवणात्‌ विजातोयानेकयोन्यभिगमनान्‌, दुष्ट- प्रतिहात्‌ पतितादिप्रतिगहात्‌ । शव्यवहारः परस्पर RY गमनादि । अ्रणमेभ्वशौरग्यादिन्यः | ‘ysc ERILATHE: | हारोतः,- आ्लापाहारसस्य्ाज्निःखासादपि चेव च । एकगथ्यासनाभ्याञ्च पापं संक्रमते नृषाम्‌ ॥ VUES दधन्तु ष्टद्धोऽद्धन्त्‌ शोधयेत्‌ । श्ष्रद्स्त aaa: श्रएद्धवासेन एष्यति । * तयोयेद्यच श्धूचिंष्टं wag ततः स्यशेत्‌ ॥ बौधाद्ननः,- qeagfiuga franca ये । अदहारमाचसद्को्णं टं, तम उपासते ॥ हारौतः- "या््यामनान्यपाय्ेक मन्धते । ae ag fared एक्रमलिन्‌ससर्गात्‌ . पापसेसर्गात्‌ aifadaiatare । तस्माच्च TART: sata tfa सानुपपन्तौ Reale समापयन्ति। ‘naa सलं तानम्‌ । एवं दि,- sai med यानमन्तधय समाचरेत्‌ | ्ह्मसभोपानदस्तं तमन्येन धारयेत्‌ ॥ म ` सेकभोजने प्राङ-र्राह्मणानां @acfa i परसङ्गात्वमदोषाञच एथक्ग्ो चास्तथा प्पे ॥ वणेविगेषाच्छक्तमक्िगयोः संसगं दर्भनेन शक्तस्य वणंविगेषा- दन्यथाभानादित्यथः । खानुपपच्तिः खस्यामनादेरलुपपन्ति । इदयानतधांद् इद्धं ` वस्वा दि कमुन्तर्भाव्य ! ' AYES यश्नोपवौतं eee स्थरलाकरः। ४८८ saya aida न ada ।, उपागदस्ते तु हतश्नौचे quant धायं । निरणिज्ाशक्राविति गोतमोक्रः | पैकीभोजनभित्येकस्िन पाज पङ्को च भोजनं Ganifafa: | प्रसङ्गादन्परन पापकम्मेणाऽपि we कदाचित्‌ केनापि कारणेन एकपडाह्ादि भोजनपरसकेः । इरस्यति: wagemufast ये न auf परस्परम्‌ । भस्मना कतमर्य्ादा न . तेषां सङरो भषेत्‌ ॥ afar amar चेव सलिलेन विशेषतः 4 `, दारेण qari षुभिः प्क विंभिते.॥ एभिः षड्भिः पद्िरोषो म भवतोत्ययेः ॥ ॥ दति ग्शस्थरन्नाकरे सद्धरव्लेनतरङ्गः ॥ "ye WEALATHE I, अथ ATTA: | शङ्खलिखितौ , श्रत्याज्या माता पिता सपिष्डास्तया | gua: aa एवात्याज्याः | शणवन्तोऽत विद्याकम्मे शालिनः ॥ देवलः, feat भरातरं aa पुचिकां भगिनं, लृषाम्‌ | न त्यजेत्‌ दौष-लोभाभ्यां स्वदारान्‌ पतितानपि ॥ माटत्यागो fe शास्त्रेषु नोपदिष्टः कथञ्चन । पतिता वाऽभिगन्ना वा नं'माता त्यागमरति ॥ gezg adtagi जञानटद्धाख मानवाः | जोलटदधाख SYN यया AYWNTA ॥ पतितानिति पित्रादिभिः qafafes: aaa: महान्वौ यते | रालेतः,- | . पिता" तु जनको aera उच्यते | तस्ादेतान्‌ मदा विद्धान्‌ yaaa परित्यजेत्‌ ॥ परि्यागान्तयेतेषान्न तान्‌ लोकान्‌ ख विन्दति । अध्रद्धौ तु परित्यागः पातकेऽयाज्ययाजने ॥ याअने रेव ae a न पितुस््ाग उच्यते | परित्यजन्ति ये रागादुपाध्याीयं कथञ्चन ॥ अवमानयन्ति ये atery तेषां निष्कृतिः खता । , परदस्यरताकपरः । “4 WER ` ag वेदेषु, . श्द्धितिरहोऽवाज्ययाजनजन्यं पापम्‌ । उपाभ्णाये च याश्ये च च्रनन्तरोक्राश्रद्धो परित्याग इदन्यः। न पितुसयागः Gears | fam, — भार्या Tay Tay dee: Tafa: । परिभाग्योऽपरित्याज्यः पतितोऽपि ada च ॥ दति सपरकरिय-महाांन्धिविगहिकटदुर RATTAN सप्रक्रिय महासाश्धिविग्रहिकटक्कुर- रौ चण्डश्वरविरचिति खहस्यरब्ाकरे त्याज्यात्याज्यतरङ्गः समाप्तः ॥ अवग भारतादि अ्रवणशच आदर्शाभावान शिखित्‌म्‌ | Wa वेंदकराष्टचश्रमिलिते मागं wag स्ति | xen रविवासरे gafad Carat सुन्दरम्‌ | श्रो लेदर तास्तस्य चरणं सलाऽलिखन्‌ सोदरो विपः श्रोबुधकाण्वंशजसुधोधरधश्रसता किकः १ ` ओ्रोराघाङष्णाभ्यां नमः ॥ STA: | समाप्तमिदं पुस्तकम्‌ | एदस्थरल्नाकरश्त संहिताकारनामान | धः ध्रः effet ९४, BY, Ror, १द० | आच्वलायनः GB, २२, ७५, SR. - १६९, २३७, २४८ <2 | २७५, BRe, RRY,, उश्रनाः RO, १७६९, ३३०, AUK, ३३७, २४७, ४९६; , ३९8९, ४९५। ४५०, ९१९, Bea, MR se | ५८१ | | कार्ष्णाजिनिः २९५, २९९६ | | [sae ad, ४९, ४९४ | ak ७४, ०६ ९९९. hte : कात्यायनः २४, Re, ४०, ४७, आपस्तम्बः , ६०, ६९, 98, €€, ४९, BRR, ५१, ९९९, २९६, WW, og, ES, &०, Loh, RRR, ९२०. EL Rees RANG RNs १४२, ९४३, ies; | १९०, २०८, ' RaW, १५५ , ९५८, age, | २९२, रद २४९ १६३... १६४, १६६. | RBS, RB २७५ , ANY, ९९०, २४९, | रद्‌, २७७, * २८०, a ee. Oe ३०२, ३०४, ३०५ , | RR | ३९२, द२२, २२४, ae 9, २८, 88, ,४९} €9, ३४४, २५६, ३६९ 93, 9४ | : ३९६४, ३६८, 292, गोतमः €. 9१५ ऽद, St, स्स, ३७७, ३८४, ४०३, । ९४६. ९५०, १९१, ४९०, ४९४, ४२६, | १८५, २९०, २९२, gar, ४६२, ५९४, २९६, ROR, २०४, ५३९, YR, ५४९, ३०७, २७३, ३९४, १५०, ५५१५ , WS; २५६, aus, R&R, ५६४, ५६५, ५७९६, ३९८, ROW, ६८४, ५८०, ४८२, ५८५ | ४००, ४०२, ४९७, 83 ४५९४ wv ४३५, ४४०, ००४४९, : ४६२, “ aor, BOS) BEY, BEE, URE, YRS, ५६२, ५८२ | गौतमः १२९. १४१ | गोभिलः ER, १५०, १५७, AR, गयदस्यरएनाकरः † ao ५९०, ५९२, , ५९९, YRS, ५५६, Udo, ५७६, ५८३, ५८६ | नारुदः ५, २४, RE, RR, २५, ४९, ४३२, ४७, BF, ५९, ५२, ५४, ५९, ८६, URE, USE, ४७६. २६०, RES I ४७११ ५०९, ५२९१ | कागलेयः श्र, VSM ORS पराशरः १६५, १९९. २२०, ६.9८ । ws, RRR, २६८, ३०२, "जावालः €€, ५००, १८९, RoR, ३२०९, BBS, Boo, २२०, ३०७, BE, ४५५, BEE, BOE, aes । Bed | zat १३२४, ९४४, १४७. १४८. ('्पेठौनसिः ६०, ३४, ४५, ५७. १५७४, USB, १८८, , ६१९, FO, ७२, .€8, र्दद, र<, REY, €€, १००, WR, ४५२, ४८द्‌, ४८४, १२९, १९४९, ९५५, ४९७. *५२द,* ५२९, १६द्‌, १६५, VES, १५७८ । , ९६९) LER, ३०६, देवलः ई, ९५, €<, de, ७०, २२५, REE, RUS, ७१. OR, OY, ७७, 888, ४४६, ४८९, ७८, So, SR, SL, BER, ५३७ | <, YOR, URE प्रचेताः ९५७ । , १४२, १४३, १४९. | मनुः 8, ९, ८; १०, १२, २४, ९५९, ९५७, LER, २९, Re, RB, RE, RO, १६८, RET, ३०५, RE, BY, BS, BE, UR, Bo, RR, BRO, MR, ५१५, ५७, ५९, ६०, ३४६, ३५५, २६३, ६द, ६५, CE, ७९, OR, ३७२, ३७४, acd, 98, ७8, OY, ७७, OF, REY, , ४०९, ४९६; , ८११, ८४, प्ट, So, .& ७, ४द०, BRR, BUR RoR, १०५, १०९. URE, संहिताकारनाग्रानि | gv १२८, १३९, ९२०, १२९। LOX, १५०, VER, १९७, १०११९. ९१५, BEL, १९२, १९५, २०६, २२२, २२३, २२५, २३९, २४७, २४९, REO, ROR, Rog, २७७, २८६, २५८७, २९०. २९३, २९.४. २९६, ALO, RoR, ३०३. २०४, ३०५., Rog, ३९०, RC, = २९४, RRE, ANY Re. RRS, २४८, BBE, २५०, BYR, २६०, २९५, २६७, ३७१, ROE, BOO, Zou; २७९, २८०, BSR, Bry, ३५५, RSE, Reo, ३९१. २९३, RES, २९९, Boe, AB, ४१४, ४१६, ४१७, BRB, ४२४, ४२९, ४३३, BRE, ४४०, BBY, 88७, | ४४८, ४४९, ४५०, BYR, | ४५५, ४५६, ४१५७, ४६०. ४९१, ४६३, ४६५, ago, ade, B02, ४७५ , ४७६, ४७८, BOE, 8८०, ४८१, BTR, ४८३, ४८५ , ४९३, , ४९ द्‌, BES, ५००, yoy, ५०६, URE, ५३२, URE, 488, ५४७, ५५४, ५५१५, ५५७, ER, UES, ५७६, / यमः 9 9 ॐ 1 aoa: मैचायणि trata: ५९५ v ५७१५ , ५७६, YOO, yor,, ५८२९, ५८३५ ५८६ | १५२, UUs, २६६ | त ५, 89, १७१; २२९, २९८, RRe, २६९२, ३९५, ८२, इष्८, ४१७, ४२८, ४२९, BR, BRR, 9४६, ४९९, 893, ४७५, ४८४, ४९७, ५९१६, YRS, ५२०, ४८७, Use | ठद्श्रातातपः 2.9%, ३१४, ४००. बोधायनः 8, BAR, ४९२१ ५८१७ | "BR, Ba, ९२, ९३, ६६, ६९,, ७०, OF, EU, ES, UUW, ULB, ९६४, ६३९, १३९, १४३, १४७, १५८, १६४, , १९१, १९०, १९४, =१०, | २२४, RRO, २४७, २७४, २९४, ९०७, २९१०, ९८, ३३१. Rad, ४०९, ४8२, ४88, ४५७, ४६, ४९६, ५९९, ५३८, ५४९, ५; २५, RB, इ, BR, ५१, ५५), ९०, Cu, ved ७८, ग्टहस्थरत्नाकरः, , ष ८२, ८७, AX ४. UR, TRBs १२३७, VBS, १४९, V2, १८५ , २८७. २०६. २३५ , २५९. any BER, Br, ays, 8८.8४. MRR, ५४१५, १४२, १४६. १६४, YOK, १८९१.) USB, RRB. २६६, २९६, RES, Boo, Bod, २०७, RR, BRS, | २३८, २४६. २५०, RUE, २६९. २७०, , २७८. ८२. २८४. BEB, Boo, Bor, ४९७, ४४०, BBB, ४९०, BEY, BEE, ४९८, ५९५ , ५२७, ५२७, ५३२९, ५४१. ५८०, Ase | यमदममिः ३५९ | याज्ञवल्क्यः । ८, Bo १८९ , १०६. १४द, 92, २२४५. २७८, "RoR, Rag, ३९१. 88९८, 8४१५. "8६, ` २३, ३९, ५, 8 अप, Se, & ११ 9 , ७८४. ed, Qed, १२७. ABR, १५७, Vee, YEU, RS, २६०. २७५. BER, २९६, Roe, ३९५, २४९१, २५७, २७२, २८२, ४४९, ४५९१, ४९५, ed, 8७८, क yor, * ‘ . ५०६, gy: ५७६, ५५७, ५६० | यो गियान्ञवल्कयः १९१, ९९२, RoR, RRR, २२६, २४०, २४६, RE, RES, १.९७, RR २२५. , RRS, २४१; २५२; RR, BBE | ५४९, | MER २०२, २१९. २२७, RRS, R88, २१५८, Rey. लघष्ारीतः ९७०. २७०, RES, १ ४४५ , BYR, BER | MEUM: १५७१ | afage: 4%, 24, 88, at, ६५, 92, 9¢, ७७, अप, "SE, ९५, १०५, VBL, १७०, RRO, २९९, R99, २९०, २९२ Rod, २०८, ॥ ३२०, BBY. २४५ . ३४९. ३९०, , २६४, 8०२, ४०४, ४१५, ४४९. , ४६६. god, Usd, ५७८ |, Ree, २८७. २९४, RRR, ३४२, Rye, R98, ged, ४४६, 8८8, विखामिचः <४, ३८२, ४१८ । * विष्णुः BY, Bf, Bo, ७१, 9. ८२, <€. LRR, १४२, संह्टिताकारनामानि। चुः १४५, २५२, AER, LER, २२०, २५९; REY, BRS, ५१५, ५६०, ५७५, VER | व्यासः ९०; गर्धः २६, wefafaa: ६५, १४८, १५८, २६७, २२८, २४०, २७५, २११. ४५२, ४५४५.., ४८०, ४८२, ५०६, ५२२ | VER, BE, YEE, ROK, २३९१, RRR, २३९. २४२, २५५, २६४, RES, Re, 8०८ | ge, ७०, SR, SB, | ८४५, od, १४९, Ue, १९४, २७४. २९३, ३२७, ३६२, ३९६४, ४०२, ४२४, ४३९. 882, ४५७, ५२०, ५५५ , ` ५९९, ४७८, We? | age, श्राद्यायनः uel स, १२; Rr, SE, <9, २९९, प्रातातपः र्‌७८, २२७, ४४७, | ॥ Bee, १५४, Rae, २३७. RBs, २६५), २०४, | १४८, , १७४. | RER, | Rea, acd, | ४२५, ४१२, | ५३६, | ५७९, |, , SE, ER, ६७०, RRB, २२४. २५९, २७०, ass, REY, Rr, २४८. ४६७ द, RRO, २७८, २९७, २४०, ३८४६, ५२२, ५४९ | ROR, , सुमन्तुः ९०, ९९. २९४, दे४२, | ३६०, BER, ४८द्‌ । " ४६८, aad: 8. ४६, €५. &9, ९८, ; VEL, २२४. VEE | „` हारीतः ६, २३, २५. २८, ५५) ५९, fe, &€, ७२, न्‌, ७७, Sy ९.१. ९८, ६९. ९०४. १.१७, १२५, VRB, | १४२, BB, १४८. WR, २९५. ' १७३ २०२. २२०, २९२. 322, ३२७०. ३३५ , ayy, २५०, ade, BOY, ३८३, ३८४, BER, Bok, ४९५. , BRE, + ४२०, eke, 88२, , ४8७, , <9, Yor, १२५, १४०, १४६, ९५६. १६८ ग्ट्हस्थरतनाकरः ° ° श णः ० : + ee ०५९, ४५९ 882) पुराणनामानि ।, Bog, BEX, ४६४, anfemurrmay €=, ६९, ५०, „ ४९८, ५०७, ५०८, ace ee कालिकापुरागम्‌ 99d | BRR ५२९, ५२५, | देवौपएरागम्‌ २९६, ४२३, ४८ ५४८, ५६०, ५६१, | १\ RRR BRR, ४८५; ५९५, ५६७, . ५७४, न. १८७, ५९० | , ५५८ । ४ | नन्द्पराणम्‌ २०५, Reo | , संग्रदैथन्धतामानि । 'न्सिंषपएुरागाम्‌ wR, २७६, कल्परतसशः ८, Ro, १६०, २४२ , , च्प््‌, २९०, २९६, । "२४७, BOE | |, २२०, RR, २५० पारिजातः . ६४७, १२९१५, २०५, |, RI, २८८, SER | २९०, Ra, २७९ | | पञ्मएरागाम्‌ २९५, RSS, RSE, afin: Soi ~ ५०२, ५९६1 sitewtfeat १६५, २०द्‌। | ब्र्मपुराणम्‌ २७, RS, ९०, ९४७, wf: €< । . Rar, १.६२, ९८३, | १९९, २७१, २९०, मंग्रहकारनामानि। २९९, २९२, २९४, कल्यतङकारः ५९, ७० | BUY, ३२४, BRE, जयखामौ' as । RR, २२४, RUB, प्रकाशकारः Yeo, REM ३५९, ३९९, REE, महारोवकार्‌ः १६९ | ३७०, BRR, ४४३, लचुीघरः ५, ४८, us, ७७, ११४, ५०४,.५४० | ` १७८, १७९, Wee, + १४द, was, : ९९५ , BUS, BEB | (४१1 इलायुधः २७, ४०, ५२, ९२, | भविष्यएराकम्‌ १५३, ९५६१ WE ९९५, RUS, Roe, | २०७, ९९, ३६०, ०३५ | BUR, RE, BRR भिताक्साकारः ९६११.३४० । „| ४३८, BOY, ५०९, , स्यंतिमञ्मरौकारः ५ । "yer | संहिताक्रारनामानि । शः मद्धयएसाणम्‌ ASS, ४६८, WB," Yar, ५५२ | , महाभरुतम्‌ ९, ४७, ९९, ९२द्‌, | १७५ , १७७, २२९. , ` RSE, ३२६, ३०९१ | RE, ४२८, BRS, | ४६८, ४७8, ast, | ४८९, BER, ५०९. | yes, ५०७, ५३२, | URS, ५७९ | माक्डेयपएराणम्‌ १९, १६५. २२९. रप्र, REG ३०५, २९४. RES : ges, 898, ५०० ५०९, ५४०, We, | ५५८, ५५९, BEET | वराहपुराणम्‌ USB. १८६. २०५, । „ ४९२, ५४१ | वामनपुरागम्‌ १८७, TEC, RUZ | ४९०, BR । वायुषएराणम्‌ ९०५, ९३८, VER ॥ । AOL, ५०४, ५४२ | विष्णुएराणम्‌ ९२, RB, २६, RE, USB, १९९ VES २०४, २२९, २२६, २५९, २९९, रर्‌, २६९, २८२, २८६, २८९, REY, RoR, ३१२, इ९द्‌, ALY wed क BRB, द२६, ददर, aad, ४९२, 898, ४८०, se, ५०२, ५०द्‌, ५०५, ५४४, ५४८, ५५८, ५९० | रामाययम्‌ BRR । स्वन्द्पुरागाम्‌ २०४,५४४, ५४८ । अन्धःन्यग्रन्धनामानि | (+ “tf ` ""व्ायुवदः ४०९। ।'च्पाश्लायनः १२, २२, OB, ७५ › ७७ । . meufifusa ५८। इन्दोगपरिश्रि्धम्‌ ६०९, ९०८, (१९०८, ९२५ RY OH, १७८, LES, BRL, रर, २९४, २५९, २९३ । छन्दोगरोपनिषद्‌ २९८ । तित्तिसय-खतिः ५४; ४०८। पारस्करः ER, LOR, VER, ९८०, 39 lo नेच्रायणोय-द्यपरिण्िम्‌ VE | विश्कोषः २५५ । श्रतिः ४९६ । सांख्यायनग्टद्यम्‌ ९३०, BLE, URS | सतिसमुश्चयः ९४५ । URS, ements desea A खदस्थरल्ाकरष्टतवचनानामकारादि- FZ १ अकारश्च उकारश्च os WATE भवति अगरयरूव Ty ग्निना भस्मना चैव अप्रिरोजच्च जह्यात्‌ ^. ख्ग्राद्यास्त्वागता खापः अजिनघोत्तरोयच अजोवंस्तु wana अत BE प्रवद्याभि खत;पर प्रवश्छयाभि अतिधि्येस्यभग्राणएः ` .. wasn रजसि oy अत्यन्तमलिनः कायः , खदरङेपेव भूत्रानां खअटरेणतु.नाभोयात्‌ afyard 9g यो यस्य खअधितिदेत्र केशानि अधिविद्रातुयानारे थ्या पयेद्धोयित खध्यापनमधष्ययनं अध्यनोनोऽतिथिक्ञयः च्मभ्यसेन वेदानां अमवाप्ररजा गौरो अभायदि चरेदास्तु १ अनाव्यमाय्येकर््मािं अनिदेभ्ायाः मोः चौर अनिद प्रा प्रेतस्य waren विद्सिता ˆ .: अनुकू्लामवाकदुट „. " २२४ १०४ ४ ५८९, ९९ २१७ | ४९९ | Bey २९९ कमेण चो | waza तुसाकन्या ९९ wad पारदाय्येख ५९९ waa age F २९४ wate carat 2 ४९ अन्तरपि भूतेष are *्षन्यायेन हता भूभिः a ५१७ , पचममतिक्रम्य “ od १०९ ata a: © Re यायात्‌ ९६७ खपि प्रयाणसमये ,* '*.. ९७० agauta विधिना ,... ९४ पि पापतां राज्ञां wu रद मच्छ , UN ४१४ ४१४ med २५९ ४१४ ४९१९ Bee ३९७ ४९० १८१ । aq! e weer पद्जीतोनां + २७४ अमावस्याषटमोद्धेव ४ ४११ waged ये fa. ५. ३५३ अयातयामं रसवन्‌ : २९४ अरोगिगो घारटमतों "8 ` अविरोयण वर्णानां HOR WRIT DU » ५. ५७९ अर्थानां मूरिभावाश » * ०४५५ whast faxtaw er ४५१ खलोमामतिलोमाष् ४८ ९७ आस्रौ यासम्मना wal - BRB अष्टागव चमोल 5.3 ४९१ er तरिवाड़ा वर्षानां ५९ अमप्ष्डावचयामातुः .. # सामच्यं डि carn: १०१ अलोयसग्रये काठ es ate . aT * erargarreretfiq rr 1 ९५२ शालुमूषिकमार्व्जार BOs श चम्य प्रयतो नित्यं .. „ ०२२५ धाचय्यं नोतिवक्घारं ` .. १५७९ | धौच्छाटा qrefyear a * ९५ | arg द्यमने १९१ परात्मानं न शपेत्‌ कोपात्‌ ५७९ , arqe निस्तरदेग्यः ४४४ शापटापि न ana ay २९ घापत्स्वनन्तरा त्तिः ४९७ arate जिघांसन्ति ` १२४ | चारण्याः AAS AAT: ..* ` ३८१ बां गोमिथुनं शन्णां .. ` ७३, ष्लभनमुक्षिकां गाते ९१७ | सालापद्गाजसंस्र्ण्त्‌ .. चष्ट वावाय गाद्यनोंः ९४० असनं शयनं यान ` , yo WITHA कुलं खन्ति ४१ qiwta ्डनिकां विप्रः .. १४९ रारनिररिविद्धार- ~. ace ्ाहूतानुमतां frat oer ४९४ e ड्‌ ॥ दच्छय।न्योन्यसयोगः ५.. ५ ७५ दूतरादोनपि wea RoR दव्येवमद्धिराजानु , १५४२ रदन्तु Brae BRR इन्द्राय धेश्येराजाय me २८९ रषि वैश्चानरों नित्यं. ˆ . tog twa भूत्वा ` १४२ ख खच्िष्टे वा Ta aT ` २०४ खत दषते मित्यं Ass TERA: SEQ वामरसतेन सद पानोदकरेग्रामे sqrt हदि यनम्तासां sug द्विजो faa खपासतेये wea: खभय पुण्यमत्यर्थं खभ Tax gq aay चट ॥ saat जोतेत तुः खाभाविकःस्नौणां ऋलुकालभिगमेो स्यात्‌ ऋतुस्ानान्तु यी wai ऋतो तु गभंशद्धितल्वात्‌ ऋषियज्ञं देवयज्ञ शविकपुरोदिताचाय्ये च्डत्विद्धन्तसमायुकरीः च, श रक गोमिथुनद्धवा ug वेद्‌नुगं विप्र , रकपडह्युपविष्टा थे रुककूपोद्के ग्राम खकरा जन्तु निवसन्‌ सकस थप्रयातं ये रकवस्त्नो न भुञ्जोत कपङक्ुपविष्टा ये रका far गुदे तिखः aaa दिजातोनां , रुधोग्कं VATS रुवश्मुोां वर्णानां - ओ अत्धायोत्थाय Wea खत्धायाबश्यकं छत्वा उदकस्याप्रदानादधि उनः पतितः क्रूरः ` Bee tad रैतसचैव ४८९ ` चौषधानि च युक्तानि Rey । „ ण्ट | - "का [1 e निष्टापसमख्रल्य . : ee | क वचनाब्रममकृ्ररादिक्रमे खचौ । , कन्याद्रगदशवर्षाणि Ke ४२ | मम्यश्चावेश्य । पुरषं कन्यादोषेऽफलं दानं se vee) गार्य gat घोर ८ कन्यामरमपेकेत ४३ | गवा चात्रुपघ्रातं ° कन्यान्वरयमामानां ~~ ४८ | गवां वानश्चष्डेन ,.. wre पञःपकं -- २२७ | गवाञ्गदभोषटच ५ काककुकट संस -- UE | गुरसङ्करिणदैव (५ कलविङ्कः सकाकोलं -- २७२ | गुर्‌ वा समनज्ञाय ष काममामरणाजिषटेत्‌ sf Re गुूामनुमत्य ज भ कालदोषादसमर््ात्‌ .- २०२ | गुरून्‌ भल्यानुच्नौहिन्‌ fata नक्ता पापं .- ५९९ | गृदयिनाकनो दोषान्‌ कुसुमं मालिकाशाकं .. २५९ | रम्य रवण्यजते क कुचिका क्रियाोपेः .. ` ५२९ ee farm: +? कृष्ठलान्यको वास्थात्‌ lO Le गुरावरषये च * कुौदकृषिवाणिन्य be O19 कनि . कुशाः शाकं pata: ५ ४९५ सश प्राटति मन्या “ ` ,. स `" ४८९ eda mga, , कषिवंदविनाण्य bs ४२९ | Bae धद च माधो स हतै fare वषु ba, zB : , त्वा ख शिरःखानमथाङ्धिकानि १८४ „ध Bel aa gta 2 › १९१ | gregfe परग = श RIT भारा -* ५९८ | awards ९, कौगुदन्तु fara कोपे रेानतरगवे 3 ce | pall: fo २८ . चणकतरोहिगोधुम चियख खगन cy हि चतुय च तथाभागे » ^ येण प्रजाः TAT: ४९ ध नो tke ee ९, चतुद श्कृलानोमानि ° .. aa प्षफपरित्यागे oa १९९ ४ स -9 ४ चतुदशविधःशस्त्र oe fRareara तु वच्यामि .. Rod ¡मपि aunt’ , aquafy वणानां ४ कौला खयं वाणन्फदय .. ere व 4 MUTA WHAT ee es ke pee ; aCe पतितत्रात्य .. २४१ ध Zs ८ इ mete भूलदारोयान्‌ ,. ५९५ TRIS एजक च me चाण्डालो जायते ay .. ख चिकित्छां श्योतिषं खूप .. अरतसेचगतं धान्यं .„ १९०. ङ ग ग्कायायामनरेकरिच TEN TATE ४८१ ` हायां यथेच्डेच्धरदालपनः, . जिंदृहेः षोङ्ग्यषों वा ` ९०४ ग्रशस्रन्ाकरः ज चिराचफलदा नदः %चिविधो जधयश्नः स्मात्‌ "जन्मनैव १ ^ ९८४ | Race: प्रीणनार्थाय क “२४९ | जिनिषं नरकस्येदं अष्येनेव तु aay ९२४९ | ` वेति चुवतो ब्रूयात्‌ .. ५९३७ जोषि वर्षाष्ूतुमतोम्‌ ज्ञातिभ्यो द्रविणंदत्वा .. ७९ | जोषि वर्षाण्णुपासोत “ SI TH सभय्येस्य ae १०९८ | Realy जलाञ्नलोन्‌ दद्पत्‌ धयोतिष्टोमचिराचाणां .. qo त्रैवाधिकाधिकाच्रोयः त , | , द्‌ ततो गोद्‌द्माचं वै .. “ ९२८०,। दक्तिणाव॑ैतोयेन ठतो जपेः छशोभूतः, २९८ | दक्तिणावकेशङ्खन ततोऽन्यतमया एत्या an ४८२ दिप पिद्टतो्ेन ततंप्रैधे भानवे. दध्यात्‌ .. "२७१ | दण्डकाष्टममावस्यां क तच तावन्न वस्तव्यं “ ५३२९ | दन्तवदन्तस्लग्रेष तथा Weary ay १७९ ` SaayT फले AT AAT aM aT Se १५४ | Sat Para सप्त waits wife: gate 8. २४१ | Re गुणवते कश्यां तस्ममादयक्मनोकेतां °°. ४५ | दद्याच्च भि्ताचितयं तामसेनतु At eu. , १२४ | दध्यादडरडः arg ४ सावत्‌का्लं स्मृतो विप्रः ५४२ | दधिभच्छय aay ॐ fatace aac ०.. , २७४ | awa द्भपाणिः aq तिलानामप्यखाम तु ९९९ | awe पौणेमासञ्च faa छत्तिका देयाः १४९ | दातयसुदक तावत्‌ aay y तथा भगे १८४ | ,दानमाचमन होमं तोये च ततो भाग gus | दाराग्ि्टोजमंयोगं सुष्णोमेवावगाद्ेत „ “ .. ९१७ | द्‌ाराधिगमनाधाने ख्णोद्कादि-संयुकग ९८९ | दायित्वाऽग्िोजेण ° त्यजेदि न्द्रिय्चापन्दयं ५९७ | दिवाकरकरैः पूतं wana निवकनेनो ४९९ | दोषकृल्धितरोगार््ा fe: प्राञ्नोयाद्यदग्मस्त we | दोधेप्रवाखयुक्तेष wales FG ५२० | दुरादावसथाग्मचं चिःप्रा येद पः ya १४२ | दुराच्छव्रेणोपषय्य Pavey कोष्यस्तु विष्डयासाः ९९९ | देवतानां गुरोराज्ञः Forest वेत्‌ कन्यां * ve | देवतापिटसच्कासं ° देवतार्थे we, fared वचनानूमकारादिक्रमेण TT | दैवद्रयविनाशेन = देवद्रया्पहर्तार देवच्तिकुक्ञाकाचाय्ये , देवानू पिन्‌ समभ्यग्यं देवेभ्यश्च HUTA am at कुलं विदां दे णान्तरस्थक्तौ वैक देणे राजप्रवाद्‌ाच द्रादरेव तु वर्षाणि दिजस्य भार्य्या WaT | दे लिङ्गे faa देये द्रौ मासौ पाययेदत्सं „+ ध wager: क्रियाः सर्व्वाः .. धनुः awarwdt च धनेन तु विद्ौनस्य धष्परविदू ट्चिणं इस्तं wafer ब्राह्मणः Waa ध्यायते मनसा नित्य न न कुर्य्यात्‌ जनवादन्तु न gata टथाचां न कद्‌ाविदुदिजं मोदात्‌ न कन्यायाः पिता विदान्‌ .. न कांस्ये, शोधयेत्‌ पादौ न गच्छन्न शयानश्च न र्रापरिसस्थख नचैव गोःप्रतायाः .. न चंक्रमन्‌ न वि्डमन न जोषेदेवायतने नट कैक तसाणः मदोषु देवद्छातेष न द्रव्याणामविक्ञाय ae a ध्स्यापदेशेन ee न नदोष नर्दोत्रयात्‌ .. ५२९ Wey ४५७ ८? Ree RCE ० ४.४५ ue २५४ १४५७. २९९ , ` न पदा-पदमाक्रम्य न पापं ्रकहन्तेणां न बहिर्जानुस्वरया न बोजन्युपभुद्गोत ` न भक्तयेरेकचरान्‌ न भावदुषटसन्नौयात्‌ । न भु्नोतोदतत्रेड aaa पयि gata ¦ न याजयेत्‌ टसोने न मांमश्चणे दोषः नवै कन्या न युवतिः * न विषं विषभित्याङः न राज्ञः प्रतिग्टज्ञोयात्‌ ; म दरराज्य निवसेत्‌ , न सरानमाचरेद्क्रा ` न Wate मति "दद्यात्‌ । न TRA ¡नं रौटभमनाःु् a Sarat नाधिका ¦ नक्त eas: नाद्रयः परिविन्दन्ति ¦ नाग्निं मुखनोपधमेन्‌ | नाग्ि्ोचान्‌ wea: नाग्रिडोच समादाय नाग्रिडोत्रण दानेन नातिक्रशामक्रणाञ्च नादयादविधिन। मामं | नाद्यात्‌ फास््रनिषिडन््‌ alaut दुषयेन्‌ कन्यां नाभितिरन्‌ ण्गप्‌ च-- , नाद्यात्‌ मप््वमज्ञातं aa fae wage नानुतिषति यः पृष्वां नाप मरत्रपुरोषाणि नाविनोततरनेयौः ` भै विग्डां म॑रोगांवा स= FRE नाग्यङ्गमुपाचरोच ९०४ BRR ९४९ ९०६ नावेक्तताश्चिः कूप नाश्नन्ति quae ar: nee avatar भाय्येया मां भ।य्रोजियतते यज्ञ ^ areata fea पाते alfaaiag Gara: नाभ्तिक्य वेदनिन्दा aifeufaquetayt fa:fauify स्वदारेषु नित्य तावन्‌ प्रवच्मि नित्य नैनिततिक काम्यं निघकान्‌ प््टतिसानं निष्कान्तः खेन विष्टः faalfad तथाऽभ्यङ्गः नियमस्तु रमादौनःं Farag यथान्याय निष्योड्यति यः पूव नृणामाजुमलचाब्र नयूनाभिकन केयं Taare a ayt wt नेङतार्यान्‌ प्रमङ्गन जैकग्रामोणमतियथि नेकः सुप्यात्‌ WAR नेकोऽ्वानं जपद्यत जेमेन्धे-भावप्रडिख मोचि कुम्वेते qq: नोदक्रष्‌ न पाचु ew कपिलां कयां प पञ्चमं माणटपसताश यच्चदश्धां चतुदष्यां पश्चमे च तथा भाग पञ्चदानानि तिप्राणां पञ्चदना गरडस्प्रस्य परिधामाद्डिःकका GCG गा मोत ग्टहस्थरनाकरः ॥ ५८ | पतितान्रमभोज्यात्र ` ३४३ पथिकः च्य णटत्तिख ५९२ | Whar पुरुषः पुसत्व ठ्ठ । पल्वलानि तडागानि Bee | पर्ोवाद्‌ न कुर्वत २३७ | पशौस्तु माय्यैमागस्य ४९० | पाकमम्बाः इविःसस्यः र ` पानोयपायसमपिः १९५ पाञ्चिकद्यतचौय्यात्ति- gee पागिग्रडगमस्कारः १९८८ पाप पापम्तमित्यक्रा २१८ ¦ पितर धातर पु >° | पिता पितामहो भाता १६९१ । पितावा यदि माता ४४१९१ पितादद्यात्‌ खय कन्यां eras frens q या कन्या ९६८ पिदटयपुचान्‌ qualia २४७ | पितुः पितुः स्वसुः Jar: १४७ पितुः THEA ४९० पुण्य कनखल यथ ४४२ |) gat सन्ध्यां मनक्तनां RED | : ss ५७८ Tul मन्यां जपललषठत्‌ ५४८ पूजयद्‌णन नित्य ९१५ , पेदटखल्रयों भगिनौ १६७ पौणमासौममावस्यां ९६४ Wa wat Wel | ९९ प्रक्ान्य पादौ निःकिप्य । प्रभूते विद्यमने तु - ` प्रतित्रय तथा श्यां १९ प्रसिप्रडरचिनेश््यान्‌ ४११ प्रतिप्रहममर्याऽपि ३०८ प्रतिच्रुत्याप्रदानेन २०९ प्रतिमवत्छर मोमः VOY प्रत्यङ्युखसत्‌ पर्या १४०७ प्रत्यादिन्य-न मेढे ४४२ , प्रथम प्राङ्मुख. fara वन्वनानामकारादित्रमेण way i. प्रयच्छृत्रप्रिकां कन्यां परङ्मक्ोश्रानि भृश्ोत THB पञ्चभ्यः TRAIT प्रातःखायौ च सतत gama hy at नोना faut at यदि ar 3a: फ WA WR वसनात्‌ aaa ta मोम व aaa प्रहता कन्या ayperafarrea aya anguafead ayy efesize वर्छण-क्षचिय-विशां angry त्वनतिथिः ब्राह्मणस्य AeA ATT ब्राह्मणस्य च विक्रयं ' पराक्णस्यानृल्लोम्यन AIM ददच्छट्र व ब्राह्मणाद्यं Wary ay anguiga दारिद्य ह्मणो Ewell गला त्राणा भाय्येया माङ angifey faarey व AG मुत्त बध्यत ay मुष्टं awe च aan देवसलथाचायेः a भच्याभच्येष नाम्धालि we भद्रमिति त्रयात्‌ भार्याः खजात्यां सर्वषां भार्य्या पुज मण्छख ` भिकाष्ठ भिवे दद्यात्‌ . . . BR ३१५ २१५. fare न yaa a ee ` भुक्ता वव तथा सम्यक्‌ २९५ ,. ha] १४२ २८५ |, भोजनं दन्तलगरानि warty तु fase भूतण्वखने gat भूतयज्ञ AUAIE भूमौ पाच प्रतिष्ठाय भोच्यमाणस्तु प्रयतः भोजन म्यञ्चनादानान्‌ भोजयन्‌ स्वागतान्‌ काल भोजन CARTY uate at ZBI म WARRAGUL HAW AEH जव मधुपक @ at ag महानि q विक्ञया मडान्स्यपि मब्टडानि माका Wena मातुरमापुःमबसुरुजाः arama कौमृद्‌ पतच मामि नाम्यञ्चमधन ‘ tees ye ` मक्ता दंडोनिचेवयः YRC दातव्य ° quasi विन्दवो मध्याः सनायामपि भार्य्यायां we गां ईवत विप्र awa afwar मप्र भवं प्रमाधनवखान । य यद्ष्छद्रिपुलान्‌ भोगान्‌ यः wage at faut यः zie fanny awa A वर्णानां यज्नद्न्‌ प्रतिनडः म्यान्‌ . ‘do यज्ञाय पणवः दृष्टाः „ यज्ञायेमथं भिचिला wa तुं विनते मम्यक्‌ य॑ज्ञोपवोतकलातु यतौनां ava ga aaaigagaan यन्‌किचचित्‌ सदमगुक्त यथाजन्न निगेमनेष्वपेयं यथारनि तथा प्रातः यथा मातरमायित्य यथाविध्रन दरण यथद्मनम्तयान्यषां RUA: क्रतुराट्‌" यथोक्रोवस्वमम्पन्तौ यवां कषरद्ेव ` “ यस्तु पाणितल YER यस्तु सम्भव्य BAIT यस्तु पाण्िग्रिहोतायाः यस््रात्तयोःप्याव्रमिणः यस्तु भक्षयते नांम यस्तु खाद्ति मांमानि यद्‌ प्रचल वा स्यात्‌ यदम्भः मौचनिमु्तं यदि'वान रुमथेः स्यात्‌ यदि मधोगकालैतु यदा त कथित्रैव स्यात्‌ यदु पम्यृत पाप यद्यन्‌ परश दुःख यस्य दसा भवेत्‌ कन्या यस्मिन्‌ स्थाने छतं शौचं यारोगिषिोस्यानुडिता .. यावञ्जु्ोत्यधोते च यावन्‌ कन्याम्टतवः स्परशन्ति यायत्‌ साध्विति मन्येत यावदेवान्‌ र्पो सेव यासां नाददते WH ये yaw fear ग्टरस्थरताकरः. ae ६८६ ` येनास्य पितरो याता „ (१२७ , पे एद्रादभिभम्यायं &¢ येषामनश्नत्रतिधिः + १९७ यो बन्धनबधक्लें १८५ यो मांमं aay ५ Boy Bey ब्‌ -* रेन रजःप्राप्ना चाधः श्योत १७९ = रश्याचत्वरतो्ंष Boe tee Se दो र रमोनो द)घपचख् 1 9 न्विच्छ „ ५०९ राजतो धनमन्विच्छेत्‌ aie 3 * BE ८२.. राजर्भिकवातकाचाग्य oe oe र राजमाषाः PMA: VBR Ry ci न यरोजियद्चैव राजान्र तेज अदत्त Be ; ' राज्ञां पव्वैणि वैग्यानां a ४९७९ 7 TT SST षद्माग 3.८ ey रोगो नियुक्तो विधिना ४ ` रोमकालतुमप्रात्न ६२८५ ^ ecg ^ लल . २६५ 7 > १६६ ल्लिप्रएन ग्रञ्ननद्चव ४ aco लवण मभुतक्रश्च oy ४०० लोकापवादगुक्ताया ४९१ लौकिकवैदिक वापि ९९४ लोकेऽस्मिन्‌ मङलान्यषटौ ४८२ लात्तामञ्जिष्टमांमानि ८२ १४९ व न्क , बद्धामन afar de ४८९ वनस्पतिगते सोमे ४४ वयसमः कन्डणोऽथम्य ५५ १४७ वयोऽनुरूपश्च वेषं [क Rte वञ्छ॑येत्‌ गोरवत्घायाः i ७४ वञ्जेयेदकक raft = yes वरखेत कुलकोष्तभ्यां व्वनानामक्षारादिक्रमेय TI | रदोषमनाष््ाय .„ ` ४२ | ithe धन ज्य i. सो बरयिनयोऽथो “ ३१ | data परुर््योति ४ षातपादिष्‌ इनो .. , ५४८ | वेदा्या्नोन्ब्ह गधा नमो कगर्निकोत्खातां .. UE चा यश्च प्रतिज्ञात .. ५१३. q पा पक्रगरूकमव्ल। 2 १४५ शकर wife मावः ,. देन ब्राह्मणं जित्वा .. ५७४ शक्तवः सपिषाभ्यक्ताः र Maas .. RBe शक्तेनापि fe gw at ATT ददा + १८९ शने रुच्ारयेमान्तर ramet fete च .. ४०२. भग्र चापम्‌ द्रुपदा igang arate. ३४४ | मं नयति a mE. ifueta wage .. Rte शरोरचिन्तां निवन्य यमानेन इस्तन ., २३१ ' MUST वा पदन्न माग्ने wafer ध ३१० शाल्तित्रोहिमद्धराणां reese सोमस्य .. ४९७ अक-यावक-पेच्यापि' ata प्रस्य .. ४७ Cie CICA क्रय सव्यप्प्ानां .. ५७९. शिरः वातु तेलन , ।भिवत्‌ प्रतिरश्मापि .. va, परः प्राण्य aa, aa WEAR .. ९८६ शिरसो rset व्यात्‌ rar शिन्प शतिः .. ४४६ शिवलिङ्गममोपरम क्‌ वोत्सगेशपद्राथ 9 १४५ शिप नका गृटे Fare: अरेयस्य fag , .. २७ firme a: प्रक रोध नो्षमैगेच्छेत्‌ ,, ५६६ ण्योप्यायिकाष्टयिः my दुदिमतेदान .. og Ware पतितानाश्च rar erating TDC भ्दाय कन्यय rare वितते तन्त 325 ८५ Weta ये प्रयच्छकि विक्त खयमन्योन्य an ७४५ , ग्रएर्क्रनापि परिणता .. aa न त्यनदिद्राम्‌ os CU ee mute ee .. ४०२ , श्वस्रवा का डोच मातापितरौ .. ४५३ ग्रचरव्रदधानस्प्र या-मासुष्यभोक्नातु .. ८३ ' fea षलाध्यापको यु , .. ५२ Where fe wry ष्मः ,, ०९३ ` शकत व्युषितो 7 aia srtfqay धः ०४४ ग्क्रानि च दिजो्नानि द-रेव feomitat .. ४४० ETT मासिक कार्थं दा खथ पुराणानि .. ४८९ Ry रत्तिमाकादुन्‌ वादके ुर्म्ौति .. र्णे द्रम fren 39 4 aii WRIA तुं भृक्तेन प्द्रात्रेनोद्रस्येम शएद्रावेदौ पल्य ', रेषु दासगोपारू भौचमध्ययनं न्‌ानं Weavtary ¥ fas: Whe ae: सदा कारः whe ब्राह्मणदयनूषा पामुकर््रात पातश्च खरहधानस्य भोक्तव्य श्राद्धं तु मांसमश्रौयान्‌ qatar च विज्ञाय aa तपः कन्या- रचा कन्याग्रैनम्त । श्राजियस्य कदय्यंस्य WRAY TAT ifaw weqatt गोधां * ६ ‘ q weragati fase षदरर््राभिरतो नित्यं षण्माखान्‌ यौ fast yg षष्टिवषे-सदहलापफि षष्टो चाष्टम्यमायस्या स सेयत्छर क्रिय।डामिः स कन्यायाः प्रदानेन स कायः पातयेश्नव्णः . सत्‌ प्रदौयते कन्या aaa निपतति we cafe: कुर्य्यात्‌ सत्यधक्ार््य्टख मत्यं ag प्रिय aera सत्य awed सदाः पतति मांसेन सन्ोषातमासास्थ ग्टहस्यस्नाकरः ठट ४१२ ५९१ 79 ८ yo ४७ ४८४ ४८५ ` yoo ४९७ ` ४९९ ` Loo | Sina! धरमो धीः सन्देदेषु च सष्वंष सन्ध्या Big जपो शमः सन्धिते तु परे च्च FATE AU TAT want ta a विज्ञाता सन्धयादोनो!शचिनिंत्य' wares निशन्तेतु ay पौनभेवाः कन्याः | स्न वित्तागमा धर्म्याः सभ्नवर्षा भवेद्धर FAST TORT ERY ममानाजुदङेत्‌ पल ममौ च चरणौ रत्वा ममोपम्यो away: सम्प्राप्नाय ततिथये उम्प्‌जयेत्‌ ततो व्क wary भोजने त्रयात्‌ सयस््रोऽ्रडः सव्याहृतिं ara; ` स वा यदान्यज्ातौयः acute दिजातोनः सष्वंधगयक्रियारेतोः स्यच टेवयानान्त मष्वेतोर्यानि gearfar Raa ey TRA aera विद्यते याजः wala कामानवाप्नोति सथ्य मद्यमपेय सग्टश्चेग्द्रियाण्षह्धिः ; सटत्याङ्गमूलेन wear: पष्यति द्याम away भाग erat: een चरतां wai afwaa तु aq सामान्यदचिषशां लब्ध्वा are प्रातमेनु जवां oe वचचमानामकारादिक्रमेय at | सायं प्रातवेश्जरेवः + षाय प्रातः GANAS arfaara शन्ति्ोमांखच नोदद्धिः कु्यभिच्छद्विः gan weet च ~“ सुनिनिक्रद दद्यात्‌ सुदासो नापितो गोपः Gal चत्वा. भुक्ता च सुप्ता ani प्रमन्तां बा सुधावसतूनि aegita a सुरा वे मलमघ्रानां सुरा ममलमब्रानां सुरापो aifuat eat. सुवणंमेक गामेक सुव (सिनो. कुमारांख Peay sasi ° . Aca: wafer Ws भौव राजत Te aa कम्प्र UTA a ey. कुमारः ष्वद रंख ऋतुखातान्‌ म्वपाकं विद्यमाने च. aay wal चेव aia परमांसन ्लयमेवौरमों कन्यां लय waa कान धुन्यन्भःसमानि स्यः छातः.णिरोा नावधुनेत्‌ छातोऽणिकारौ भवति इ त्रातश्ाटरेवासा arar देवाम्‌ पित्‌ चेव ara निरस्य वासोऽन्यल. त्रात्ना प्रकान्ध पादौ चं ९७५ ee Bod ४५६ BRR १४४, ९१९ चात्वा पौला चते स्न .. १९७ खातो नाङ्गानि > २९१ aA ACR Tanga aad: ; २९५ arama ara .. › २९९ चानं. दान BAU tet स्नायात्‌ शिरःदानतया . १९१ सखीव) से vient वैव ,. ४४९ aur विन्दवः पादौ ५२ vee स्नोधनानितुये मोहात्‌ ७8 , स्नोपुखयोख सम्बन्धात्‌ -. ४४ स्मृलोष्कारशच गायों २९७ ` सनोऽभिणस ५१५ ` ख्वम्तोष्यनिर्द्धासु ie १९४ , स्वन्त्थादिष चाचम्य, ede द & qa कितवा च भिचा .. 9९ इत्वा लोकानपोभास्त्ोन्‌" ` .. ~ ९९ CUS NEA = ee रते रारयद्धमि ' ५. १५१९ इविष्यष यवा qe: : zoe ferry ममिमम वा ४९७ दिमायनासिन। fon ..~ ८४ afar faney re दो नजातिम्निय मोदात्‌ ,.. " २ aw कृलगोलभ्यां . we द्ोनाङगोमनिरिक्ङ़ो ' :. न, ९० saa म्ह यदस । "१५० त्कण्डताललगाभिणत्‌ १९० शमो WATT set gary जो वित शख wv Rigen च मतत २९२४ मम्यनां मेघवणां १९ farsa | RE ण्डाः WE डं TSW reg अद्य oe we aT aye श८्४ १४ द्रव द्रब्य १० ५७ कारः कारैः eo ४ वसिष्ठ वषिष्ठ => १२ चिकि अचिकित्छां २८८ ५ तिष्ठत्‌ तिष्ेत्‌ ४५ १९ खग्रडेय आअब्रधेयं ` ००९ ` २२ ऋषा च्या ५९ १८ परः GT: २२८. ,१२ भाष क ५६ रु लदष्यदयानां तर्द्याद्यानां, + २९? “ २ नौब्लेतु stare ५० श्र दृष्ट ° दष्ट ; ९ १२ प्रनिष्टस्तु sfaem ६६ “१८ विषयेन विषयेण, , र ४ करडा _ करडा ७४ € मव्य aa: aoE १४ जआकनवरमो जुङमवम्ये ८५ १८ aa खम्भ , * ०५४ ८ awa weal fe € वाकिन oatfaw: ^ केशर < अनुत्धायं eae | ८८ ८ कं तं , . „ ८४ १८ दोष th (५५ {= am? यश्नो “ १८४ +?, श्या पतया" १८८ २५ असाम. WGA wee १?" नकिन्ां नाकन्या 2० १२ eRe अभिचेयाथ ४२०, ? गुप जपं ay १८ आमन खाचमने HES) ` ^ SOR gs ताः ae ४6९, १ agri प्राद्यानि ic र्‌ Rare मेनायप्यीय ४८० ९ ममोरमेषु मनोरेष go १९६ सवष प्रललवण ४८४ ०८० भषयन्‌ दुषयन्‌ > १९ मास्त we „ ५८८ २१ दषात्‌' ॥ eeu, ५८ १ आयन्तु Wa 489 ४ द्कक्या दक्षा e ७ १५ उद्ग्रि- उदन्वि-- ५८८ २ दार-- ara