ज क | bi | + १ भ “ a |, © ||| | wy i WN tonal Mae * ||| ir | | Owe we De Qe ew Qe Se ow ew ee Oe QZ AS BH Qe GY Qe QY (अ-स 9 ४, . BIBLIOTHECA INDICA : A ४५ COLLECTION Or OrtenraL WoRKS PUBLISHED BY THE ^ 91 411 SOCIETY OF BENGAL New 6817188, No. 1230. IMDCCXLVI-MDCCXCN és गद्धासंग्रहः गोभिलपुतक्ततः GRIHYASANGRAHA AN APPENDIX TO THE GOBHILA GRIHYASUTRA WITH THE COMMENTARY BY THE EDITOR, EDITED BY MAHAMAHOPADHYAYA CHANDRAKANTA TARKALANKARA "SECOND EDITION. Calcutta: PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PRESS, 5, Nandakumar Choudhury’s 2nd Lane. AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET. 1910. SSS RSS BS SS ग सण ष RE MHS MSR WE ME HE We DS WE We We re (० < ME AS MOE AE ON RS PDE PE FRE EAE ८. PEW He भ AL BLASADI ण श रक AL AL BLADE DE DEAR 0 र र BL SL DWASAY AY HE SN ADS LIST OF BOOKS FOR SALE Al THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL No. 57, PARK STREET, CAGUTT _ AND OBTAINABLE FROM THE SOCIETY’S AGENTS, Mr. BERNARD QUARITCH 11, Grarron Street, New Bonp Street, Lonpon, W., ano Mr. 0710 HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. Complete copies of those works marked with an asterisk * cannot be supplied.—sume of the Faseiculi being out of stock. ( BIBLIOTHECA INDICA. | Sanskrit Serves # Advaita Brahma Siddhi, Fase. 2,4 @ /10/ each... es Rs, 1 AdveitachintS Kanstubha, Fase. 1-3 @ /10/ each ... Me z 1 *Agni Purana, Fase. 6-14 @ /10/ each be a ५: Aitaréya Brahmana, Vol. I, Fase. 1-5; Vol. II, Fase. 1-5; Vol. 11 Fasc. 1-5, Vol. IV, Fase. 1-8 @ /10/ each Aa ao 14 Aitereya Lochana ८ A 2 «Anu Bhashya, Fase. 2-5 @ /10/ each 9 Aphorisms of Sandilya, (English) Fasc. 1 @ 1/ as 1 Astasahasrika Prajhaparamita, Fasc. 1-6 @ /10/ each ae 3 *Atharvana Upanishad, Fase 4.5 @ /1(/ each ॥ 1 Atmatattaviveka, Fasc. I. @ /10/ each 0 Acvavaidyaka, Fasc. 1-5 @ /10/ each .. — Avadana Kalpalata, (Sans. and ‘libetan) Vol. 1, Fase. 1-6; Vol. It. Fase. 1-5 @ 1/ each .. ae Bl Balam Bhatti, Vol. I, Fase. 1-2, Vel 2, Fasc. 1 @ /1(/ each... . गा Baudhayana S'rauta Sutra, Fasc. 1-3 Vol. II, Fase 1-2 @ /10/ each ves Bhamati, Fasc. 4-8 @ /10/ each 3 Bhatta Dipika Vol. I, Fase. 1-6; Vol. 2, Fage. 1, @ /10 each 4 Baudhyostatrasangraha : प 2 Brahma Sutra, Fasc. 1 @ /10/ each () Brhaddévata Fasc. 1-4 @ /10/ each : 9 Brhaddharma Purana 1788५ 1-6 @ /10/ each 3 Bodhiearyavatara of Cantideva, Fasc. 1-5 @ /10/ each 3 Cri Cantinatha Charita, Fase. I] 0 Catadngani, Fase. 1 2 @ /10/ each , 1 Catalogue of Sanskrit Books and MSS., Fase. 1-4 @ 2/ each... + ® Gatapatha Brahmana, Vol IJ, Fase. 1-7, Vol II, Fase. I-5, Vol. 117, Fasc. 1-7 Vol. 5, asc. 1-4 @ /10/ each ae . ^ Ditto Vol. 6, Fase. 1-3 @ 1/4/ each 4 Ditto Voi. Vid Fase. 1-3 @ 10/ & 1 Catasdhasrik’ Prajhaparamita Part, I. Fasc. | 12 @ /10/ each .. . ध *Caturvarga Chintamani, Vol. If, hase. 1-25; Vol. Ill. Part I, Fase 1-18. Part II, Fase. 1-10. Vol. 1V. Fase. 1-6 @ /10/ each 36 Ditto Vol. 4, Fasc. 7, @ 1/4/ each Ditto Vol. 1V, Fase. 8, @ /10/ 0 Qlockavartika, (English) Fase. 1-7 @ 1/4/ each 8 Crauta Siitra of Apastamba, Fasc. 12-17 @ /10/ each ae ऋ ॐ Ditto Gankhayana, Vol. J, Fase. 1-7; Vol. !1, Fasc. I-4, Vol. 111, Fase. 1-4 ; Vol 4, Fasc. 1 @ /10/ each Pee oe Cri Bhashyam, Fa:c. 1-3 @ /10/ each ... 1 Dana Kriya kaumudi, Fasc. 1--2 @ /10/ each ae — Gadadhara Paddhati Kalasara Vol. 1, Fase. 1-7 @ /10/ each... „>+ प 1 110 2 60319821) Vol. II, Fase. 1-4 @ /10/ each ,, Gobhiliya Grihya Sutra, Vol. 1. @ /10/ each = का Ditto Vol. Il. Fase. -2 @ 1/4/ each... oe + ee Haralata 4 vt sie क ` | Karmapradiph, Fasc. I 1 Kala Viveka, Fasc. 1-7 @ /10/ each a ae | Katantra, Fase. 1-6 @ /12/ each i io Katha Sarit Sagara, (English) Fase, 1-14 @ 1/4/ each 17 *Kiirma Purana, Fasc. 3-9 @ /10/ each ... e 1 Lalita-Vistara, (English) Fase. 1-3 @ 1/- each eels 0 3 Madana P4rijata, Fasc. 1-11 @ /10/ each क. का Mahi-bhasya-pradipddydta, Vol. 1, Fase. 1-9 ; Vol. 11, Fase. 1-12 Vol. 11}, 2 /{(0/ each | ` = क 18 11 D> em +>. ५ wor (< @ 0 @ > यी (छक [न bod < ^ © 1 COS @ Sato WM a © व क | "+~ < ©> 00 CO @> HH ODD = Hm © | १ tones ~) | GRIHYASANGRAHA | AN APPENDIX TO THE GOBHILA GRIHYASUTRA \ WITH THE COMMENTARY BY THE EDITOR. EDITED BY MAHAMAHOPADHYAYA CHANURAKANTA TARKALANKARA. New SErRIEs, No. 1230. “SECOND EDITION — ~~ PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PRESS No. 5, Nandakumar Chaudhury’s 2nd Lane, AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET, CALCUTTA, WW 1910. गद्यासग्रहः गोभिलपुतक्लतः | महामदोपाध्याय- चन्द्रकान्ततर्कालङ्गारभट्राचाय्धक्षतभाष्यसहितः तेनैव प्ररिशोधितः। ( दि तोयसंस्वर णम्‌ | ) खोल यो- वङ्कटेशोयाखातिकसमाजानासलुमत्या व्ययेन च कलिकाता-राजधान्यां खरीडपेन्द्रनाथचक्रवत्तिना damaged afea: | एसियाटीकसोसाद्टोनासिक्या सभया प्रकाशितेख्च। WHT १८३१ | WATS: | ( गोभिलग्टह्युपरिशिष्टरहपः) गो भिलपुतक्लतः i. — = प्रयमप्रपाठकः। —< oS ॐ नमः सामवेदाय | ख्रौगणेशायनमः| € Q 0 (| नत्वा गुव्वात्ार्य्यान्‌ विचाय्ये बुद्धया वचां सि पूर्वेषाम्‌ | Woda qaqa करिष्यामः ii दह खलु ततभवान्‌ गोभिलपुत्रः गोभिलग्रद्यसचाण्यव्यक्तानि व्यक्तं व्याचिख्यासुर्गो भिलानुपदिटमपि किच्चिदुपदिदिज्घर्गोभिल- ब्ट्मपरशिष्टरूपं ग्टद्यासंग्रहाख्यसिमं wt रचयाञ्चकार। यस्यायमादिमः ञ्चोकः,- अथातः संप्रवच्छामि यदुक्तं पद्मयोनिना | ब्राह्मणाना हितार्थाय सरस्काराधं तु भाषितम्‌ ॥१॥ तव्रायमथशब्द आनन्तर्ये; संबन्धकरणाथैश्च | उच्वाय्यमाणश्च मद्लप्रयोजनो भवति। अआनन्तर्य्याथेस्तावत्‌ । गोभिलग्टद्य- सूतराध्ययनानन्तरम्‌ श्रनुद्धित्रपदायेग्यद्यस्‌ त्ार्थावघारणाधं तदनुक्त- 2 ग्टल्यासंग्रहः | | १ अत विशेषप्रतिपच्यथञ्चैतत्‌ शास्रमप्येतव्यमित्ययमथं; । संबन्ध कर- wa: waft! गोभिलग्टद्यसूजश्स्त्ेणास्य maa संबन्धं करोति। प्रयोजनच्ास्व,-गोभिलग्णह्यस्त्रवदेतदटपि शास्त गोभिलोयधर््रोपदे परमेव, --इति प्रतिपत्तिः । अधशब्दो ग्रन्या- रम्भावद्योतको वा| WIT ग्रन्थस्य खल्वादटावयसुपनिवध्यते | अतः शब्दो Far | यस्मात्‌ अग्निनिमादोनि गोभिलेन नोक्तानि, यस्माच्च अनुद्धिन्रपदाधं गोभिलखद्यस्‌तम्‌, अतः-- एतस्मात्‌ कारणात्‌, गोभिलपुतोऽदहं ब्राह्मणानां हिताय सम्यक्‌ प्रकर्षेण वच्यामि । faa? पद्ययोनिना ब्रह्मणा यदुक्तमग्निनामादि- कम्‌ । यच्छब्दस्योत्तरवाक्यगतत्वेनोपादानादिह Tatar aft तु पुनः। संस्काराथ संस्काररूपप्रयोजने,- तत्‌ fasrafaaaq | ब्रह्मणा भाषितमिति प्राधान्यात्‌ पुनरुूपा- दानम्‌। किमतः? गभाधानादिषु केषुचित्‌ संस्कारेषु गोभिले- नाग्निर्नोपदिष्टः, तेष्वपि संस्कारप्रयोजनसिद्ययथमस्मदुक्तनामा- ऽग्निभेवति। uae: | अपर आह । “afaq aafa गोभिलेनाग्निरुक्स्तचे- वाग्निनाम ज्ञातव्यं aaa! ब्रह्मणा साधारण्येन wana” अभग्निनाम उक्तम्‌, तेन हेतुना गोभिलयपुतेणापि सतव्वकश्सु अग्निनाम उक्तम्‌ । ततश्च, गोभिलोक्ते गभाधानादौ afe- नाम न भवति--इति तदसङ्गतम्‌। गोभिलपरिशिष्टरूप- aaa । न खलु गोभिलेन नोक्तमिति गोभिलपुव्रेणोक्तमपि | 2. | WATAAT: | 2 नोपादर्यामिति fafeea कारणसुपलभामहे। तथात्वे वा गोभिलानुक्तानां बहनासपि विशेषाणामतोक्तानां परिश्षटटन्त- — रोक्तानाच्चानुपादेयतापत्तः। उपादोयन्ते च । तस्मादसङ्गतेषा कल्यना,- गोभिलोक्त गभाधानादौ अग्निनाम न भवति, इति । गोभिलोऽप्यस्माकसुपदेष्टा, तत्पुत्रोऽपि । यत्‌ खलु पित्रा नोपदिष्ट तदेव पतेणोपदेषटव्यम्‌। सन्द्ग्ध्चार्थो निर्णेतव्यः | न हि गोभिलेनापि तत्र तत्ाग्निनिषिद्धः। न खल्त्रेतत्‌ पार- ाखिकं शासम्‌ । न च गीभिलेन नोक्तमिति खशाखायाभेव ग्रन्यान्तरोक्तमपि परित्यक्तव्यम्‌ | परिशिष्टानामानथक् प्रसङ्गात्‌ | अनुक्तानां खल्वथांनासुपदे गस्तषु भूयसोपलमभ्यते। अलमति- विस्तरेण ॥ १ i एवं शास्तारम्भं प्रतिन्नाव प्रथमन्तावदग्निनामान्यभिधोयन्ते नवभिः aia: — लौकिकः Uae fea: प्रथमः परिकीत्तितः | faqs मारुतो नाम qatar विधौयते ॥२॥ हिशब्टो निश्वयाधैः। लौकिकोऽग्निः पावकः कथितः) रघुनन्दनसु,--“लौकिके*- इति पटित्वा, लौकिके-- ग्टह- wan,—sfa वणयाञ्चकार। गर्भाधान yaataat नामामिि- विधौयते। यद्यपि, मोभिकेन तचाभ्निर्नोपदििष्टः, तथाप्यस्मा- * अग्नेस्तु, दूति पाठान्तरम्‌, 8 WIAA: | [ 2 भिस्तत्युरस्तदुपदिष्टायवेदिभिर्मारुतो नामाग्निस्तच विधौयते । तस्मादस्ति गोभिलोक्तेऽपि गभाधानेऽभ्निरिति बोडव्यम्‌ । विधौयते,--इति करणाच्वम बगच्छछामः। यदि नाम कैवलं ब्रह्मणा उक्त इति गभाधाने अग्निरुच्ते,-- इत्यभिप्रायः, तदा परिकौर्तितः,- इत्येव कुर्य्यात्‌, न- विधौयते, इति ॥ २ ॥ पुश्सवने चन्द्रमसः शुङ्ाकम्यणि शोभनः | सौमन्ते मङ्गलो नाम प्रागल्यो जातकम्भणि ॥ ३॥ पंसवने चन्द्रमसो नामाग्निः। चन्द्रनामाः--इति रघुनन्दनः पठति । प्रागुदोचयां दिशि न्यग्रोघश्ङ्गासुभयतःफलामखामाम- कमिपरिखप्तां तिःसैयं वैर्मातैवा परिक्रोयोयापयेत्‌”- इत्यादि- WIAA a VRIHRUT शोभनो नामागििः। सोमन्ते सोमन्त- HCY | स्मटटमन्यत्‌ ॥२॥ alfa स्यात्‌+ पाधिवो aia: प्राशने च शुचिस्तथा | सभ्यनामाऽथ AS तु व्रतादेशे WARa: ॥ ४ ॥ नामकरणे पाथिवो नामाग्निः wana शचिनमाग्निः। चूडाकरण सभ्यो नामाग्निः “सत्यनामा इति रघुनन्दनः पठति | व्रतानाम्‌ गोदाने विशेषस्य वच्यमाण्त्वात्‌ साविव- व्रतव्रातिकत्रतादित्यव्रतमहानाज्निकतव्रतौपनिषदव्रतज्येष्ठसामव्रता- नाम्‌, आदेशे उपदेशे, समुद्धवो नामाशनिः कथितः ॥ ४ | * नान्न्िच,- इति पाठान्तरम्‌ | ew. | ग्टद्यासंग्रहः | y गोदाने Gaara तु Farad द्य ग्निरुच्यते | बेभ्वानरो विसगें तु विवाहे योजकः wa: ॥५॥ ` गोदाने गोदानिकव्रते सूय्येनामा अग्निः । . गोदानाङ्ग wars > केशान्ते कमणि अग्निनमाग्निः) विसर्गे, व्रतप्रस्तावात्‌ ब्रतानन्तरं करणौये मौ ज्ञौव्यागे समावत्तनापरनामधेये wea आञ्नावनाख्ये कर्णि, इत्येतत्‌ । “मौच्ौविसरगे त्यागे वेश्वा- नरो नामाग्निः इति दौकितभाष्यम्‌। विसर्गे दाने,- इति केचित्‌। विवाहे योजको नामाग्निः ॥ ५॥ चतुर्ध्यान्तु frat नाम घतिरग्निस्तथाऽपरे | आवसध्ये भवो AAT वै्वदेते तु पावकः ye tt चतुर्ध्याम्‌-ग्ह्योक्ते wquinafa fat नामाग्निः) अपर आ्आचाथास्तथा चतुर्थीकर्खणि टतिनामानमग्निमाहः- इति दौक्तितिरामकष्णः। अपरे एतिदोमादौ,--छतिनामाग्नि,-- इति रघुनन्दनः । तत ब्रूमः | ufadia एतिना मागिनियुक्तः | कुतः 2 शब्दसाम्यात्‌। तिनामा खल्वग्निधुं तिहोमे आगच्छति हदयम्‌ | आगच्छति चेत्‌, न युज्यते विना कारणसुत्स््रष्टुम्‌ । एवच्च, afaaiat सप्रतिंशत्सङ्ाऽप्याज्लस्येनोपपकव्छते | मतान्तरत्वे USA सा नातीव समच्ञसा स्यात्‌ | आवसथ्य west wat नामाग्नरज्ञातव्यः। र्यः, श्रीपासनः, आवसध्यः,- इति हनधान्तरम्‌ | वेश्वदेवे कस्मि पुनः पावको नामागिनिः॥ ६ ॥ & गग्हयासंग्रहः | Lea. | ब्रह्मा वै गाहपलये स्यादौष्वरो Shaw तथा | विष्णुराहवनीये तु अमि होते चयोऽग्नयः ॥ ७ ॥ © + (- ~~ , गाद पल्येऽग्नौ ब्रह्मा नामाग्निः स्यात्‌ । wagqutatfa, दक्षिणे दकत्तिणाग्नो | सौते Gaffes एते तयोऽग्नयो भवन्ति ॥ ७ ॥ लक्षहोमे afsaiax कोटिहोमे हताशनः। प्रायश्चित्ते विधिश्चैव पाकयज्ञ तु साहसः ॥ ८ ॥ wafaa प्रायथित्तहोमे विधिनामाग्निः। विधुः? इति रघुनन्दनः पठति | पाकयन्ने साहसो नामाग्निः । fear | श्राह । कः पुनः पाकयज्ञो नाम ? उच्यते । यः खल्वे काग्निसाध्यः यज्ञः, तं पाकयज्ञमाचच््महे | किं कारणम्‌ ? ^“पाकयन्ना इत्या- aad एकागनौ यन्नान्‌”- इति लाच्यायनसूत्रात्‌ | द्राद्यायणोऽ- प्येतत्‌ सचयाच्चकार | “पाकयज्ञा इत्याख्या यः कश्चेकाग्नौ”-- इति च छन्दो गग्ण्ह्यान्तरम्‌ | ^शखावखया ्वयुज्या ग्रहाय कान्वष्ट- ARITA: पाकयज्ञाः, दति दौक्तितरामक्लष्णः। “पाकयन्ञे,-- पाकाङ्गकयन्न त्रषोत्सगदेवप्रतिष्ठाहोमादौ- इति रघुनन्दनः | पाकयन्नः प्रशस्तयज्नः,- ईति शाखान्तरोयग्णद्यठत्तिक्तः ॥ ८ ॥ देवानां हव्यवाहस्तं पितणां कव्यवाहनः । पर्णादल्यां खडो नाम शान्तिके वरदस्तथा ॥ € ॥ निगदव्याख्यातोऽयं स्लोकः ॥ < ॥ * लोमे तु वङ्कः खात्‌,- दति पाठान्तरम्‌ | [ छ. | WHAT: | ॐ पौष्टिक बलदेव क्रोधाग्नि^खाभिचारकष | बश्याथं कामदो नाम वनदाडे तु SAM ॥ १०॥ पौष्टिके, शरोरस्य धनस्य वा युष्टिजिनके wafa, बलदी- नामाग्निः | युष्टिरुपचयः । अभिचार एवाभिचारकः | तस्मिन्न भिचारके wate क्रोघाम्निः | अभिचरणमभिचारो मारणमिलये- तत्‌ । व्यं वशौकरणम्‌ । तदर्धे wafa कामदो नामाग्निः। वनदाहे टूतको नामागििः॥ १०॥ | कष्टे त॒ जठरागिश्च+ क्रव्यादो खतभक्षणे | समुद्रे ASA ज्ञेयः चये संवत्तं को भवेत्‌ ॥ ११॥ कोटे उदरे सृतभक्षणे Daas | क्षये, -- सर्व्वेषां नाशे प्रलये,-- दति यावत्‌ | श्िष्टमन्यत्‌ ॥ ११॥ एवमग्निनामान्यभिधाय तेषां श्रावणं ज्ञानच्ेदानीं विधत्त,-- एतेऽग्नयः समाख्याताः श्रायेद्‌ ब्राह्मणः सदा | सप्रवि्शतिदिख्याता aaa fasta तु ॥ १२॥ एते पूर्वोक्ता अग्नयः सम्यक्‌ कथिताः। तानेतान्‌ ब्राह्मणः सदा fast शावयेत्‌ । fasta तु, सप्तत्चिंगशतिविख्याताः । arts प्रयोगः | सप्ततिंशत्सहृधरया विशेषेण कथिताः.-- प्रसिद्धा वा, अग्नयोज्ञातव्याः। तदिदमधं कम्मखविनियुक्तानामप्यग्निनास्नां पूत परिकोत्तनमिति द्रष्टव्यम्‌ ॥ १२॥ * क्रोधोऽग्निः,- इति पाठान्तरम्‌ | † जठरो नाम, दरति पाठान्तरम्‌| ~ ग्टह्यासंग्रहः | | em. | सप्र जिह्वाः mata इताशनसुखे स्थिताः | याभिहव्यसमश्रन्ति इतरसम्यक्‌ दिजोत्तमैः ॥१३॥ ' अग्निमुखे खिता एता वच्यमाणाः सप्तजिज्काः स्फरन्ति । दिजो- तमैः, निषादस्थपतिवत्‌ कम्प्रधारयसमासस्येव युक्तता द विशेषाच उत्तमदिजेः, सम्यक्‌ इतं wai याभिजिंङ्णाभिः समयखन्ति,- दिवौकसः,--इति वाक्यशेषः ॥ १२ ॥ कालौ करालो च मनोजवा च सुलोहिता चेव qraaat | स्फ़लिङ्किनी चैव शुचिख्िता च लेलायमाना इति सप्र जिह्वाः ॥ १४ ॥ इत्येताः सप्त fast: नामतो fafeer: | लेलायमाना, -इव्यं भच्तितुमोष्सन््यः। लल ईष्ायाम्‌। लेलायमानाः चलन्त्य- वा॥ १४॥ तासां @arat fast मध्यात्‌,- दे शान्तिके पौष्टिके हे च तिखोऽभिचारिण्यः। vagal विशेषेण ज्नातव्याञ्च दिजेन तु ॥ १५ ॥ शान्तिके कश्चणि दे fas | पौष्टिके च antag fax 1 तिख- खाभिचारकम्मणयुपयुक्ताः। एताथोक्ता fast fra विशेषतो- ज्नातव्याः ॥ १५॥ | em, | ग्टद्या संग्रहः | € asad qu होतव्यं यो यच विहितो विधिः | aa wate यो विधिरुक्तः, aa तेन विधिना होतव्यम्‌ । किं wal? विदहितमग्निमाह्य । “aa यो विहितोऽनलः”- इति तच्चकार: पठति | aaa, यत योऽनलो विहितस्तत्र तमनल- area होतव्यमिति व्यक्त एवाथः | अविदित्वातु यो दग्नि होमयेदविचक्ञणः ॥ १६ ॥ न इतं न च सरस्कारो न च कम्मफलं लभेत्‌ । यः खल्व विचक्षणोऽग्निमज्ञात्वा होमयेत्‌, तेन इतं न भवति इतं होमः। wa fasts क्तोऽपि होमो न facta: | न च तेन होमेन शरोरस्य संस्कारो भवति नचासौ कञ्मफलं लभते ॥ १६॥ | ज्ञात्वा स्वरूपमाग्नेयं योऽग्नेराराधनं चरेत्‌ ॥१७॥ रेहिकामुप्पिकेः काम्यैः सारथिसस्य पावकः | frauen: पुचशिष्यहितेषिणः ॥ १८ ॥ यः पुनरग्नेरिदमाग्नेयं खरूपं वच्यमाणलक्षणं ज्ञात्वा अग्नरारा- धनमाचरति, तस्य युत्रिष्यहितेषिणः, इत्याग्नेयं खरूपं विदुषः yafuufeafad वदन्‌- तद विदुषः पुतशिष्यानिष्टमपि दयौत- यति। निःसंश्यकरेः> निःसंशयं यथा भवति तथा faa- माणैः, काम्यैः, कमनोयंः अभिलषणोयैः, एेहिकामुखिकौः- * area चे, क्ति पाठन्तरम्‌ | 2 १० ग्टह्मासंग्रहः | | १ प्र. | ae इहलोके परलोके च भवेः सौभाग्यखर्गादिभिः, अर्यैः प्रयोजनः फलैः,- इत्येतत्‌ । पावकः (सारथिः सारथि- वदनुकूलः तत्तत्फलनित्चाहक इत्यधेः । तथाविधेर्थैः ya- शिष्यहितेषिणस्तस्य पावकः सारथिः- फलदाता, इति वा वणनोयम्‌ । तदनेन तस्य पुत्रशिष्याणामपि तत्तद्थीः सम्प- द्न्ते,--इल्युक्तं भवति ॥ १७ ॥ १८ ॥ न चात संशयः कत्तव्य; इत्याह, — गोभिलाचाश्यपुवेण क्रतसशास्व यं सुनिश्चितम्‌ | पावकस्य सुखं वच्छे यदुक्तं पद्मयोनिना ॥ १९ ॥ wea पूर्व्वोक्तमग्निनामादिप्रतिपादकं गोभिलाचाय्यपुतेण मया efafad क्तमिति गोभिलानुक्तोऽपि मदुक्तोऽग्निगर्माधाना- दिष्वस्तोत्यभिप्रायः। उक्तस्यापि पुनरुक्तिः शिष्याणां टद्‌प्रत्यया्थाँ आद्राथीवा। ACL आह । शास्रं गह्यासंग्रहाख्यम्‌,- इति | अधेदानोमह मग्नेस्‌ खं TA | व्याख्यातमन्यत्‌ ॥ १९ ॥ सप्रजिद्वा-प्रमाणन्त प्रादेशं परिकीर्तितम्‌ | प्रमाणं Aqua” वन्तलं मुखमण्डलम्‌ Re ॥ पूर्वोक्तानां वच्यमाणानाञ्च सप्तजिह्णानां प्रमाणं प्रादेशं विस्तृतः तच्जन्यज्गष्ठरूपम्‌ | अपर mel बहसुष्टिः करो रिः, tare प्रादेणम्‌,- इति । प्रमाणं पूर््वोक्तप्रादेशप्रमाणं, चतुरस्र चतुष्को एच्चाग्निमुखं कथितम्‌ | सुखमणर्डलन्तु TWAT ॥ २० ॥ [ श्र. ] ग्द्यासंग्रहः | ११ यदथ इयते swt तां जिद्वां परिकल्पयेत्‌ | amare Bad, तां तदिहितां fasta परिकल्पयेत्‌ चिन्त- येदाबाहयेदा ॥ | qalana: wat जिद्वाभ्योऽन्याः aa frat आह,- करालो धूमिनौ श्वेता लोहिता महालोदिता ॥२१॥ सुपर्णी पद्मरागो च सपतेताः परिकीत्तिताः । सप्ता जिह्वाः कथिताः। ऋज्वन्यत्‌ ॥ २१॥ करालौं रान्नसाश्रन्ति घूमिनौमसुरास्तथा ॥२२॥ प्रवेतां नागाः समश्रन्ति पिशाचा लोहितां तथा। महालोहितां गन्धव्वाः सुपर्णी ञ्च यमसथा ॥२३॥ कराली - करालया जिद्यया, करालीं farsi प्राप्येति वा awat- यम्‌ । एवमुत्तरत्रापि व्याख्येयम्‌ । uaa: अरग्रन्ति। अत्र विलोपे सन्धिराषेः ॥ २२॥ २३२॥ पद्मरागो च विख्याता दिव्या fet इताशने | dag होमयेच्निलयर सुसमिड इताशने ॥ २४ ॥ यया देवा; समश्रन्ति, सा दिव्येल्युच्यते । yaa इताशनस्य | यथाचरुतो वाऽ: | पद्मरागो इताशनस्य जिह्वा दिव्या विख्याते- ay: | तस्यां दिव्यायां जिह्वायां पद्मराम्धामित्ये तत्‌ । सुसमिद्धे प्रज्वलिते | श्ि्टमन्यत्‌ ॥ २४ ॥ १२ ग्ट ह्या संग्रहः | | शप्र. | विधूमे लेलिहाने च होतव्यं तन्तसिक्धये | न धूमो न तथा ज्वाला विशुद्धो सुवि चक्तुषः॥ २५॥ frat धृमरहिते, लेलिहाने दोप्यमाने चाग्नौ, तन्तस्य क विस्तारस्य सिये होतव्यम्‌! aa डतुसत्तरादनोक्तः। न धूमः चन्तषो विशदः विशददेतुः, अपितु धुमथन्तुषोऽविश्ुदि- डेतुरित्यथैः। तथेति धुमथुक्तेत्यथः। धूमणुक्ता ज्वालापि न चत्तुषो विशुदिद्ेतुः, अपि तु सापि चन्तुषोऽविश्ुदिषेतुरेव। तदत्र WANA केवलधुमसस्य, ज्वालाशब्देन तु धूमयुक्तज्वालाया- रपि दोष va) भुविः-इत्यतापि ज्वालेत्यनुषज्यते। भुवि ज्वाला न चन्लुषो विशुचिहेतुः,- इति भुवं लिदत्यग्नौ होमो- निन्यते । तथा च स्मयते | “्ुत्‌-लर्‌-क्रोध-त्वरा युक्तो Hated जुहोति यः । अरप्रतबव सधुमे वा सोऽन्धः स्यादन्यजन्मति ॥ श्रये रुचे सस्फलिङ्ग वामावत्तं भयानके | MEH: सुसम्पन्ने फुत्कारवति पावके ॥ कष्णाच्चिषि सुदुर्गन्धे तथा लिति मेदिनोम्‌ | आहतिं Beare ay तस्य नाशो भवेद्‌ भ्रुवम्‌” ॥ दति । (तथाज्चालः- इति पाठे, अज्वाल इति च्छदः श्रज्वालो ज्वालाहरितोऽग्निन विशद दत्यथेः। तथाच कश neta: | [en] WTA: | १३ “योऽनलिषि ज्ञहोत्यग्नौ व्यङ्गारिणि च मानवः | मन्दाग्निरामयवो च दरिद्रश्च स जाथते" ॥ बूति । "विशदोष्णविचक्नषा?- इति पाठे. “विशन विगतोष्णेनं. aqa gaat धूमो न दृष्टस्तत्र हो तव्यम्‌” -- शति eifaa- ATA AT वणेना ॥ २५॥ | प्रभया भाति aaa भगवाध्स्तच तिष्ठति | तच yatefa दयात्‌ सर्व्वकामप्रसि दये ॥ २६ ॥ Taal प्रभया भाति ज्वालेत्य्थः | asa भगवान्‌ विष्णु- स्तिष्ठति । ‘aa पूण इतिं दद्यात्‌?;- सर्व्वेषां कामानामभि- लषितफलानां प्रकर्षेण faq प्णीहतिदानोपदेशेन होमोऽपि ततैव क्तव्यः, इत्यपि भश्चन्तरेणोपदिश्ति । अतर च, यस्मिन्‌ wafer a: कामः शस्तेणानुशिष्टः, स एव कामस्तव सिध्यति, न पुनरन्योऽपौति द्रष्टव्यम्‌ । aq कस्य Bat? “स्॒व्वैलम।(धिकारिकम्‌”- इति सिद्वान्तात्‌ | पूर्णाहतिन्त॒ aE: सन्‌ दद्यात्‌, नोपविष्टः । कुतः ? “दहद्यादुखयाय ut वै नोपविश्च कदाचनः | बति भविष्यपुराणात्‌ । एवमेके । गोभिलोयकश्मखु पविष्ट एव पूर्णणहतिं दयात्‌, न पनरूडः सन्‌ | कस्मात्‌ ? “aaa ऊहुः Wal वा नियमो aa नेशः | तदासोनेन कत्तव्य न प्रद्वेन न तहता” ॥ १४ ग्णद्यासंग्रहः | [ १ की इति कश्प्रदोपवचनात्‌। एवमपरे । तद भगवन्तो भूमिदेवाः प्रमाणम्‌ ॥ २६ ॥ अथेदानीं वन्नंनोयाः समिध are — मारी राक्षसौ Tet क्रव्याद ब्रह्मरान्नसौ | स्यूलजङ्गा कराली च वच्चहस्त्रा तथेव च ॥ Vo ॥ यमदूतौ च विज्ञेया sae: समिधो नव | saat नव समिधो नमतो विज्ञेयाः ॥ २७ ॥ + © यथाक्रममासां लक्षणं Faq वज्ननोयत्वमाह, विशीर्णा विदला इखा वक्रा स्थला AAT frat ॥२८॥ afacer च दीर्घां च वज्ज नौयाः प्रयतः | विशोर्णा तुटिता पाटितैल्येनत्‌ । इयं ` मारणोल्य॒च्यते। विदला दलरहिता,-- त्वचा fagafa यावत्‌ । इयं रात्तसो। इसा प्रादेशप्रमाणात्‌ न्यूना । इयं रौद्रो । वक्रा प्रसिद्वा । इयं क्रव्यादो | स्थला ASIA Bat इयं ब्रह्मराक्तसो ¦! WAT) WEST कशा, अ्रह्ग्स्थौल्यस्य विहितत्वात्‌ । इयं स्थुलजङ्का । fru 2 दिशाखिका। इयं करालो कमिदष्टा क्मिभिदष्टा। इयं वजहस्ता । Slat प्रादेशात्‌ stat) शयं यमद्रूलो । ता एताः समिधो saat वज्ननोयाः | तथाच ware: | “argurefuat ग्राह्या समित्‌ स्थुलतया कचित्‌ | र a न faqat त्चाचवनसकौटान पाटिता i ॥ # | ग्णद्यासंग्रहः | १५ प्रादटेणन्राधिका नोनान तथा स्याद्‌ दिशाखिका) न सपण न faatat होमेषु च विजानता” ॥ दति ॥ २८ ॥ ade विशौण्णदौनां वच्ननौयत्वे हेतुसु se संहरति,- विशौ र्णाऽऽयुःच्यं कुर्य्यादिदला व्याधिसम्भवा ॥ ze ॥ सखा BAT Tal दुभ॑गत्वन्तु वक्रया | विघ्रानि कुरुते स्थला Amt च रिपुव्िनौ ॥ ३० ॥ feat नाश्यते wa भार्य्याञ्च प्रियवान्धवान्‌ | कौटद शऽतिभयदा Stat चैव सुतान्‌ रेत्‌ ॥ २१॥ aM सव्वप्रयतेन वज्ज नीयाश्च वञ्जयेत्‌ | व्याधिसम्भवा,- व्याधेः सम्भवो यया, सा तथाविधा। सवा रौद्रौति सामानाधिकरण्यम्‌ । अस्माटप्यवगच्छामः, - fant ल्ादौनि यथाक्रमं मारख्यादोनां लक्तणानि,- इति । वक्रया guna प्राप्रोति। विध्रानि विच्रान्‌। अतिभयदेतिच्छेदः | निगदव्याख्यातमन्यत्‌ | यस्मादेवं, तस्मादच्जनोया एताः समिधो- aaa वज्जयेदिति विशोर्णणदौनां वज्ननस्योपसं हारः ॥२९॥२०।२१। ager सव्वकामदाः समिध श्राह, FARM चेव न स्थूला अशाखा चापलाशिनौ ॥ ३२ ॥ wale नाधिकाऽन्युनाः समिधः सर्व्वकामदाः | १६ ग्टद्यासंग्रहः | [ १ ¶# AUT व्याख्याताः । तहंपरोल्येनाक्षगणादयो व्याख्यातव्याः | अशाखा,--एकमात्रशाखारदिता । दिशाखिकैत्यथेः | अपला शिनौ, न सपता। सन्नोरा-न निर्वा altaa दक्तदुग्धम्‌। न अधिकाः नाधिकाः--ञ्रनधिका saa. निपातसमाना्धेन नशब्देन समासः। न न्युनाः Baa: | निपातेन समासः | नाधिका अन्यन, —sfa पञ्चात्‌ wait न,- दति far वापदम्‌ | न अधिकाः, नच न्यूनाः, इत्यनुषङ्गन व्याख्येयम्‌ | एवंविधा; समिषः.-- सन्वान्‌ कामान्‌ ददति इति सव्वैकामदा- उच्यन्ते ॥ २२॥ गोभिलानुक्तं विशेषमभिधाय, अधेदानोौं गोभिलो केष्वपि केषुचित्‌ विशेषं fafaq: प्रतिजानोते,-- गद्याकम्मसु aay होते प्रतिविधिं waa ॥ ३३ ॥ क्रमशः संप्रवच्यामि यो as विहितो विधिः। Za गौभिलोक्तग्यद्यशास्तम्‌ | तदृक्तेषु सर्व्वेषु Hay, होते, होतुः सुखार्थम्‌,-- यस्मिन्‌ कर्मणि यो विधिविहितः, तच प्रति- विधिं प्रतिकश्म विधानं, क्रमशः सम्यक्‌ प्रकर्षणाहं वच्यामि।३३॥ ननु स विधिराचार्ययंणेवोक्तः, किमपरं वक्तव्यमवशिष्यते, यदर्थोऽ- यसुपक्रमोऽथंवान्‌ भवति,--इत्याश्डायामाह,-- अनुहिन्नपदार्थानि खद्यावाक्छानि यानितु ॥ ३४ ॥ तेषां वच्यामि सिद्धां श्चोकसंग्रहसंन्नकेः | अनुद्धिन्नपदार्थानि यानि खद्यावाक्यान्याचार्ययेण पठितानि, तेषा - [ew] ग्ग्ह्यासंग्रहः | १७ मथेद्धिदसिकयधम्‌,-- श्रो कसंग्रहसंज्नकौरिति व्यत्यासेन प्रयुङ्क्त | # 0 > A Le e = ‘ ~ संग्रहसंज्नकः. Watay: | गटद्यासंग्रहः--- इति खल्वयं ग्रन्योऽ- भिधौयते। अहं वच्यामि | तथा च, आचार्य्यो विधिरनुद्धिन्न- © 0 © ~ 1 ~ ye इति तदर्थोद़ दाधथमयमसुपक्रमोऽथेवानेकेति भावः । उहधित्रः व्यक्तः । न visa: wafsa: । पटानामर्थाः पदाथाः | अनुह्धिनाः पदाथाः येषु वाक्येषु, तानि अनुद्धिन्नरपदार्थानि ॥ २४ ॥ qa प्रथमन्ताबत्‌,--“अ्रधातो खद्याकश्यार्युपदेच्यामः”- इति गोभिलस्चस्थं रद्यापट मनुद्धित्राथं व्याकरोति दाभ्याम्‌,- Wal: Jats कन्याश्च जनिष्याश्चापरे सुताः ॥ ३५ ॥ WA इति समाख्याता यजमानस्य दायकाः | जनिष्या जनिष्यमाणः दायकाः दायदहहराः। निगदव्याख्यात. मन्यत्‌ ॥ २५ ॥ तेषा सध्स्कारयोगेन शान्तिकम्मक्रियासु Ay २६ ॥ आचाय्यविहितः कल्यस्तस्प्राद्‌ Val इति स्थितिः | तेषां पत्रयादौनां “संस्कारयोगेन,”-- संस्कारलाभायेमित्यथेः | afeca या विवाहादिक्रियाः क्रियन्ते, तासु ---शान्तिकग्णां श्ान्त्यधंकम्मणामलच््ीनिर्णोदादोनां क्रियासु करणेषु च, यः कल्यः शास्विधिरपेचतितः, स॒ खल्वाचायविहितः- आचार्येण गोभिलेन विहितः । तदथं waged छतमित्यथेः । यस्म्ादरद्यान- fama आचार्येण सूत्राणि रचितानि, तस्मात्‌ कारणादाचाय्य- र Qu ग्णह्यासंग्रहः | [ ¢ | र्ह्यसूत्राणं wet इति fafa) गरुह्यसम्बन्धात्‌ स्मृतिरपि ग्य त्युच्यते | दण्डयो गादण्डः पुरुष इति यथा ॥ ze ॥ “्रनुगुप्ता अप आहत्य प्रागुदकप्रवणं देशं aa वा परिसमू्योप- लिष्य- इत्यादि गोभिलोक्ं क्रमं avafa,— भूमेः समूहनं क्रत्वा गोमयेनोपलिप्य च ॥ 20 ॥ द्रव्याण्युत्तरतः स्थाप्य wat कुय्थादुटङ्मुखौम्‌ | यागाधं भूमेः समूहनं कुशेर्माञ्जनं कत्वा, गोमयोदकेनोपलिप्य द्रव्याण्यदकादौनि प्रयोजनोपयोगोनि उपलिम्नायां भूमौ तस्या- एव वोत्तरतः स्यापयिला, हषोम्‌--ऋषोणामासनम्‌--विहित- मासनमित्येतत्‌ | उपवेशापरपयव्धाय आसनविशेषो aut, इति नारायणोपाध्यायाः | उदद्युखोसुदगगरां Faq । मुखमग्रम्‌ | तदि दानो प्रयोजनोपयो गिद्रव्यासादनमस्माकं न ब्रह्मस्थापनाद्- नन्तरभिति द्रष्टव्यम्‌ । काल्यायनसतु क््प्रदोपे अग्नेरुत्तरतो- दरव्याणामासादटनमादह | तथाच कश्यप्रदोपः। “प्राञ्चं प्राञ्चसुदगग्नरूदगग्रं aaa: | तत्तथाऽऽसादयेद्‌ द्रव्यं यद्‌ यथा विनियुज्यते" ॥ इति! अतर च फलतो न विरोधः। उपलिप्तायां भूमौ तस्या- TU: द्व्याणामासादनेऽपि aq खल्वासादनमग्नेरुत्तरतरएव भवतौति सुधौभिविंभावनोयम्‌ । यद्यप्यम्निरिदानौं न खापितः, तथापि भविष्यतेवाग्निना “उदक्‌? इत्यस्य संबन्धो बोडनव्यः | | १. | ग्टद्यासं ग्रहः | १९ “पुरोडाशकपालेन तुषालुपववति” इति भविष्यता पुरोडाशेन कपालस्य संबन्धो यथा ॥ २७ ॥ यज्ञादौ खानपरिमाणादिकमाद,-- | MATA Fala चतुरखमनुषरे ॥ २८ ॥ 0 rat सव्वतोरल्निमाचपः स्यात्‌ सायं प्रातस्तु हामयोः | ऊषरमिति बालुकामयं स्थानमुच्यते । तत्‌ न भवतोल्यनूषरम्‌ । | तस्मिन्‌ प्रदेशे, “aque” चतुष्को णं “गो चमार" गोचम्प्परिमाणं स्थानं कुव्बोत । सायं प्रातर््यौमयः पुनः सव्वेतो दिक्तु “cfaara” अरलिमाचं वा स्थानं स्यात्‌ । उभयत्र परिमाणे मात्च्‌। agate: करो रतिः । निष्कनिः करोऽरलिः। साद्ाविंश- त्यङ्कलोऽर लः, इति केचित्‌ ॥ २३८ ॥ श्र प्रसिडत्वात्‌ खयमेव गोचस्म परिमाणं व्याकरोति,-- ऋषभेकशतं यच गवां तिष्ठति संहतम्‌ ॥ ३< ॥ वालवबत्यप्रसूतानां waa इति तं fae: | ऋषभो षभः । तेन सममेकश्तं बालवत्सप्रसतानाम्‌- बालाः वत्साः प्रसूताः यासां सद्यःप्रसूतवत्सानामिव्यधेः विशेषण- सामर्ध्यात्‌ वबालवत्ससदहितानां गवाभेकशतभेकेन ania सह न e © + 2 qa प्रदेशे daaqH—aanagiaa वत्तमाने, तिष्ठति, a प्रदेशं aaa इति विदुजानन््याचाया; | अपर ate यस्मिन्‌ स्थाने कषमानां शतं बालवत्सप्रसतानां Naty शतं संतमेकौः २० ZAGAT: | L2@. | qa तिष्ठति, aq स्थानं araa—sfa | तदसङ्गतम्‌ । कुतः ? समासान्तनि विष्टस्य शतशब्दस्यानुषङ्गकल्यनायां मानाभावात्‌ | “गवां शतं aval यत तिषटदयन्वितः | एतद्नोचग्ममातन्तु प्राहबद विदो जनाः” ॥ दूति TARTS ॥ २९ ॥ षट्‌ पञ्च चतुरो वाऽपि चयो द्वी वा शफौ wet ॥४०॥ गोचग्भ इति शब्दोऽयं विधियोगे निपाल्यते | चतुरः,- इति व्यत्यासेन प्रयुङ्क्ते चत्वारः, इत्यथैः । वा- ऽपि,- इत्यपि व्यत्यासेन प्रयुङक्ञे। अपि वा,- इत्यथः । तदय- मधः! षट्‌ शफाः, पञ्च वा चत्वारो वा त्रयो वा शफाः गोच इति स्मृताः, दौवा शफौ गोचश्म इति स्मृतौ । योग्यत्वादुष- सितता शफवतोनां गवाभेव ग्रहणं वणं नयम्‌ । तदेवं गोचम्धस्थानानामनिवतपरिमाणल्वादाह,--विधि- योग, -इति । gatay परिमाणैषु विधियोगे विधानयोगे सति, aa इत्ययं शब्दो निपात्यते । यच विहिते wai यावत्‌ स्यान- मपे्तितं, aa तावत्परिमितमेव स्थानं याद्यमिव्यभिप्रायः॥ ४०॥ Meas ब्रह्मवर्चस्य मुदङ्नोचं यभोत्तमम्‌ ॥ ४१॥ पिव दत्तिणतोनोचं प्रतिष्टालम्भक्समम्‌ | P ४ 1. ce = yam fad खानं ब्रह्मवचस्यं ब्रह्मवचंसविषये ay भवति। बरह्मवचचं समध्ययनप्रकषेजं तेजः । उत्तरलोनोचं यशोत्तमम्‌ | | १ प्र. | ग्टह्यासंग्रहः | RY Sua यशो यस्मात्‌ इति तथाविधम्‌ । राजदन्तादिवत्‌ पर- निपातः। “सान्ता अप्यदन्ताः-इत्यक्तयेशोत्तममिति निर्देशः. साधुः। "पिण्डं दद्याद्‌ गयाभिरेः--इतिवत्‌ । आर्षो वा विसगे- लोपे सन्धिः । पित्र खानं दक्िण्तौ नोचं भवति । समं ya: प्रतिष्ठाया aaa प्रापकम्‌ | तदनेन, प्रागुदकप्रवणं देशं समं वा-इति गोभिलस्तं व्याख्यातम्‌ । त्व करोऽप्येव- मेव श्लोकमिमं पपाठ। प्रागुटकप्रवणं टेगम्‌--दत्येतदिवरण- परतयैव चेमं wa वणेयाञ्चकार। एवभेव fuar कर्णि दक्तिणाञ्चवनदेशत्वं कश्च प्रदोपाद्यनुशिष्टमनुग्टह्यते। केचित्तु, - “प्रागूगरोवं ब्रह्मवच्चस्यसुदगौवं यशोत्तमम्‌ | fast दल्तिणतो नोचं प्रतिष्टालम्भुकं समम्‌” ॥ इत्यन्यथा लोकमिमं पटन्तः,--त्रह्मवच्चसकामस्य प्राग गोव प्राङ्मस्तकमासनं कर्तव्यम्‌, यशस्कामस्य उदद्धस्तकम्‌, पिव्र्मासनं दक्तिणतो नोच कर्तव्यम्‌, प्रतिष्ठाकामस्य aaa सुन्दरं समम्‌, - इत्यासनपरतया वण्यन्ति। तदसमीचौोनसिति aad | Ga? अनुडहधित्रपदायेग्टह्यस्‌चाधंकथनपरत्वाद्रन्धस्य | खानप्रस्तावाच्चानुपस्ितासनपरतया ATAATAM AAA | अन्यथा, aut कुग्धादुदद्मखोम्‌--इत्यस्मिन्नेव uma इदमपि कुर्य्यात्‌ । वणेनाऽपि तेषां न शब्दमनुसरतीत्यलं विस्तरेण ॥ ४१ ॥ at mq विजानौयाच्चतुवर्षामिति स्थितिः peri efaurat विशिष्टं वे वरं तमपरं विदुः | २२ गणह्यासंग्रहः | [em | चतुवेषां गां वरं जानोयादिति शस्मर्य्यादा । दक्तिणानां मध्य fafae ae, तं गाम्‌, अपरं gatareai at जानन््याचाय्यौः | तम्‌,--इति विधेयप्राधान्यविवक्षया पंसा निर्देशः, लिङ्गव्यत्य- यादा। नात्र कल्पे वषेनियम इत्यभिप्रायः । तथा चोक्तम्‌ । “गौविशिषटतमा लोके शस्वेऽपि च निगद्यते । न ततोऽन्यदरं किचित्‌ तस्माद्गौवेरसुच्यते" ॥ इति । तदनेन,--“अनद्वान्‌ कंसो वासो वर इति दक्तिणाः*-- इति सूतरस्थोऽनुडिन्रपटार्थो वरशब्दो व्याख्यातः ॥ ४२ ॥ “quotat दक्तिणा”--इति सूत्रस्यं पूगेपात्रपदं व्याकरोति,-- चतुम्मुटिभषेत्‌ किचित्‌ पुष्कलं तच्चतुग णम्‌ ॥ ४३ ॥ पुष्कलानि च चत्वारि gaat बिधीयते । aque: "किञ्चित्‌ भवेत्‌ । किचिच्वतुर्गणं--षोड्शसुष्टिः पुष्कलं भवेत्‌ । चत्वारि पुष्कलानि - चतुःषष्टिसुष्टिः पूशंपात- fafa दोकितभाष्यम्‌ | ‘avafeuad ata: Haase च पुष्कलम्‌” । इति नारायणोपाध्यायादयः usfai अत च, “ad चमसं वाऽन्नस्य पूरयित्ला क्तस्य वाऽक्ततस्य वाऽपिवा फलानाभेवेतं पूरीपातरभित्याचच्तते *- इत्या चाय्यैसूतोक्ञस्य एतस्य च पू णेपान्रस्य सम्भरवासम्भवाभ्यां व्यवसा AMET | अत्यन्तासम्भवे तु,-- श्यावता बहुभोर्तश्च ata: पूरणेन जायते | नावराङ्य ततः कुर्य्यात्‌ परूणपात्रमिति fafa.” y [ me | ZAAT: | QR दति wraneliia द्रव्यम्‌ ॥ vet यन्ञदरव्यसमाहारे भोजनाचमने TAT ॥ ४४ ॥ जपे वा होमकाले वा दक्षिणं बाहसुडरेत्‌ | यज्ञद्रव्याणां खुबादोनां TATA ग्रहणे इत्यथः | जपे जपकाले | स्पष्टमन्यत्‌ | एषु दक्तिणं बाहं यथासम्भवमदं कुर्यात्‌ | वस्तादहिः © न~ © 3। ENG कुग्यादिति वाऽथः। वाशब्दो समु्याथा ॥ ४४ | होमः प्रतिग्रहो दानं भोजनाचमनानि च ॥४५॥ अवहिर्जानु कर्माणि साङ्ग्टान्येबमाचरेत्‌ | आरम्भः सव्वं हो मानामादहर्यन्नविदो जनाः ॥४६॥ अवहिर्जालु यथा भवति, तथैतान्या चरेदिति क्रियाविशेषणमेतत्‌ | कञ्चाणिः सन्ष्यावन्दनादौनि। होमादेविेषतः कथनमाद रायम्‌ | अवहिजनु.--इति अन्तजगेनु इत्यथः । जानुनोमेध्ये हस्तौ छ त्वेत्येतत्‌ | “saad शचौ देगे उपविष्ट उदञ्च खः” | इति। “aaeainal कत्वा” इति चैवमादिस्मृत्यन्तरेषु तथा दशंनात्‌। जानुमध्ये दक्षिणं are सत्वा,-- इति केचित्‌ | “ary aif’ अङ््ठाङ्गलिसहितानि चैतानि कन्माणयाचरेत्‌ । सत्यै हो मानामारम्भोऽप्येवभेव करणोय इति यज्ञविदो जनाः कथयन्ति। होमः इति वचनादारम्भे नियमो न स्यादिति वा; आआदरातिश- याधं वा; “Atal: सत्यैहोमानाम्‌?-इति पुनराह ॥४५॥ ४६॥ २४ गद्यासंग्रहः | [ew | “मध्यतः wat रेखासुल्िख्यो टौचोच् deat पश्चात्‌”- इत्यादि- aay wiwa रेखा दि करणम भिधाय, “लक्षणाव्देषा सव्वेत- दति qau तेषां लक्तणत्सुक्तं गोभिलेन। तदिदं विशेषतो. विवन्ञः प्रतिजानोते,-- wat तत्‌ प्रबच्यामि प्रमागं fay यत्‌ | गोभिलेन रेखाकरणादिरूपं लक्षणमुक्तं, तदं प्रकर्षण वच्यामि | रेखाणां यत्‌ प्रमाणं, यञ्च देवतं Sam, तत्‌ wa प्रवच्यामि ॥ न नखेन न AA नाश्मना BAA वा ॥४७॥ प्रो्लिखेल्ल्णं विप्रः सिदिकामस्तु यो भवेत्‌ | अश्मना पाषाणेन | लक्षणं रेखाम्‌ । निगदव्याख्यातमन्यत्‌ ॥४७॥ नखादिना रेखाकरणे टोषमाह,- नखेन Taal चैव काष्ठेन व्याधिखच्छति isc अश्मना धननाशः स्यात्‌ BAIT AVA । ऋ च्छति गच्छति प्राप्नो ति,-- इत्येतत्‌ । कलिः कलहः । अति- रोहिताथ॑मन्यत्‌ ॥ ४८ ॥ नखादिना रेखाकरणे दोषमभिधाय, श्रधेदानौं फलादिना रेखाकरणे गुणमाह,-- | फलेन फलनो चेव पुष्पेण fagawia ॥ ve ॥ परेन धनलाभः स्यात्‌ दौघमायुः कुशेन तु । फलेन aad लिखन्‌ फलनो स्यात्‌ । फलनं फलम्‌ । तदिद्यतेऽ- | १प्र. | र्द्यासंग्रहः | २५ स्येति फलनो फलवान्‌ इत्यथः । फलिनो,- इति पाठे, फलेन लिखिता रेखा फलिनौ फलप्रदा स्यादिति व्याख्येयम्‌ । पर्णेन पत्रेण । सुगममन्यत्‌ ॥ ve | | यस्माटेवम्‌,-- तस्यात्‌ फलेन पुष्पेण पना कुशेन वा ॥ ५० ॥ प्रोल्िखेल्नच्णं fan: सिहिकामस्तु wag | ऋज्वथः श्लोकः ॥ ५० tt सव्यं भूमौ प्रतिष्ठाप्य प्रो्िखेदक्तिफेन तु ॥५१॥ ताव्नोलयापयेत्‌ पाणिं याबदम्निं निधापयेत्‌ | सव्यं वामं पाणिं भूमौ प्रतिष्ठाप्य दक्िणेन पारिना wad wife खेत्‌ । यावदमिनं whea स्थापयेत्‌, तावद्‌ वामं पाणिं नोल्ाप- येत्‌- भूमावेव स्थापयेदित्यथेः ॥ ५१ ॥ अधेदानों रेखानां टेवतामाह,- प्राकक्तताश्पार्थि वौ रेखा आग्नेयी चाप्यदक्‌ BATE WAN प्राजापत्या च ेन्द्रौ च ff सौमौ च प्राकक्लता स्मता | पाथिवो षथिवौदेवताका रेखा wade BTA कता । आचार्येण प्राक्‌ संस्था या रेखा प्रथममभिहिता शेवं पाथिवो,- इति वक्तव्ये प्राक्‌ छता पाथिवो रेखा,- इति agate । # प्रागगता+- दति पाठान्रम। + स्या, दति पाठान्तरम्‌। t wat.—xfa पाठान्तरम्‌ | tt प्राजापत्या तथा चन्द्रौ, दति पाठान्तरम्‌ | be} २६ ZAGAT: | | ew. | अनेनैव AAI व्याख्यातः। आसाच्च रेखानां पाठक्रभेणेवो- AGAMA NTA: | तदनेन, “मध्यतः प्राचीं लेखासुल्लिख्योदोचौच deat waa प्राचौस्िसख उल्िख्याभ्युक्तेत्‌”- इति adiarat रेखाणां देवतसुक्तम्‌ ॥ ५२ ॥ उत्करं we रेखाभ्योऽरलिमाते निधापयेत्‌ ॥ ५३ ॥ दारमेवन्तु द्रव्याणां प्रागुदौच्यं दिशि स्मृतम्‌ । tara: qatar, उत्करं wa रडोला, atfaata देशे निधापयेत्‌ स्थापयेत्‌ । sew alae fafaaa इत्य॒त्करो रेखो- -त्वौ णंख्ृत्तिका भण्यते । कस्यां दिशि निधापयेत्‌ १ उच्यते| प्रागुदौच्यामैयान्यां दिशि प॒नद्रव्याणासुत्कराणाभेवं हारं faut पनहारं सुनिभिः स्मृतम्‌ । हारमेतत्‌ पदाथेनाम्‌,- इति तच्छ- कारपाटेऽपि agate: | ‘Taam दिशि होमद्रव्याणामानय- aaa हारं स्मृतम्‌" इति तु दौक्ितिरामकष्णः ॥ ५२ | रेखाणां मानमाह,- प्ाधिवौ चैव सोमौ च लेखे दे दादशाङ्कले ॥ ५४ ॥ एकविं शतिरागनेयौ प्रादेशिन्ये उमे स्ते । पृथिवोदेवताका सोसदेवताका चेति दे रेखे हादशाङ्गलपरिमिते । श्रग्निदेवताका रेखा एक विंशत्यज्ुलपरिमिता । उभे अवशिष्टे प्राजापये्द्रौरेखे प्रादेशिन्ये प्रादेशपरिमिते ae | एतदुक्तं भवति। प्रथमं प्राक्संख्यां द्वादशाङ्लपरिमितां ofadt रेखामुल्लिखेत्‌ | [ श्र. | ZAGAT: | २७ तत॒ उदक्‌संस्थामेकविंशव्यङ्गलामाग्नयों रेखासुल्लिखेत्‌ । ततः प्राक्संस्थं प्रादेशपरिमितां प्राजापत्या न्द्रोच्न रेखामुलिखेत्‌ । ` ततः पुनरपि प्राक्संस्थं दादशाङ्गलपरिमितां सौमो रेखासुलि- खेत्‌,- इति | काल्यायनस्तु क््प्रदोपै,-- Tat प्राग्गतायासतु प्रमाणं इाद गाङ्गलम्‌ | तन्मृललग्ना योदोचौ तस्या एवं नवोत्तरम्‌ ॥ उदग्गतायाः संलग्नास्तिखः प्रादेणशमाचिकाः | सप्तसप्त ङ्लां सूयक्का कुओेनव ससुल्लिखेत्‌” ॥ इति प्रकारान्तरं स्मरति। तदनयोः प्रकारयोविकल्पो dea: | कुतः? इयोरेव खशास्रोक्तत्वात्‌ ॥ ५४ ॥.. प्रागनेयोलग्नानां रेखाणामन्तरपरिमाणसुल्लेखनप्रकारच्ाह,-- षड्ङ्लान्तराः कार्यां आग्नेयौ संहितास्तु ताः ॥५५॥ पार्थिवायास्तु रेखायास्िखस्ता उत्तरोत्तराः | ्रागेय्यासुदक्‌ संस्थायामेकर्विंयत्यङ्गलपरिभितरेखायां संहिताः संलग्नाः, TIE रेखाः waa षड्ङ्गलव्यवहिताः कत्तेव्याः | “सप्त सप्ताङ्कलांसत्यक्का कुभेनेव समुल्लिखेत्‌” । इति का्प्ररीपोक्तमन्तरं तदुक्रकल्ये बोडव्यम्‌ । पाधिवायाः पार्धिव्या रेखाया अन्या यास्तिखो रेखाः, ता उत्तरोत्तराः का्यषीः। सा खल्ियं पाथिवौ रेखा ufwaa दक्तिणतः स्यात्‌ | कथं ज्ञायते? अन्यासां तिसृणां रेखानासुत्तरोत्तर- षडङ्लान्तरत्वयोरनुरोघात्‌ ॥ ५५॥ $ रद ग्टद्यासंग्रहः | [em | रेखाणां TWATE,—— शुक्रवर्णं पार्थिवी स्थादागनेयो लोहिता भवेत्‌ ॥५६॥ प्राजाप्या भवेत्‌ AW नौलामेन्द्रौ विनिर्दिशेत्‌ | पीतवर्णेन Mal स्याद्रेखाणां WATT ॥ ५७ ॥ पौतवणेन,-- दति इल्यम्भाे ठतीया । पोतवर्णेन विशि स्यादित्यथः। च्ि्टमन्यत्‌। afeaad सादश्नोक्षं॑दोकित- रामक्लष्णः पपाठ व्याचष्टे च। रघुनन्दनस्त्न्यधेमं wa पठति । तद्यथा,-- “पाथिवो पौतवर्ण्णी स्यादाग्नेयौ लोहिता भषेत्‌ | ` प्राजापत्या भवेत्‌ ष्णा नोला चेन्द्र प्रकौत्तिता। ATT च सौमो स्याद्रेखाणां ataqaquy” ॥ शति । भवदेवभटोऽप्येवमेव पडतौ लिलेख । पोतं रूपं एथिव्याः, श्वेतं सोमस्य,--इति तन्त्रान्तरेऽपि gat) aca भगवन्तो- मूमिदेवाः प्रमाणम्‌ ॥ ५६ ॥ ५७ ॥ द एष लेखविधिः प्रोक्तो णद्याकम्धमु सव्वसु | GAA जवः कार्य्या लेखास्ताः सुसमाहिताः ॥५८॥ लेखविधिः,-रेखाणासुल्लेखनविधिः । saat) लिख्यते,-- afa लेखो रेखा waa तासां विधिरित्यथेः। wag — इति रएत्वाभावन्डान्दसः। ताः पूर्वोक्ता रेखाः, सच्छा न स्थूलाः, ऋजवो न वक्राः, कत्तव्याः। ताः खल्िमा ter: Leu. | गद्यासंग्रहः । २६ सुसमाहिताः, -गोभनं सम्यक्‌--यथोक्तप्रकारेणाह्िताः कद णोयाः,- श्त्यादराथेसुक्तम्‌ ॥ ५८ ॥ एतानि तवतो Seat गद्याकम्मेणि कारयेत्‌ | एतानि परिसमूहनारौनि तत्वतो ज्ञाता, गद्याकग्णि कत्तवये- कारयेत्‌ । एतानि.--इल्येव । ग्ण्ह्याकश्माणि,- इति até, एतानि न्रात्वा चणद्याकन्धणि कारयेदिति व्यक्त ware: ॥ शप्रागुदकप्रवणं देशं समं वा परिसमूद्योपलिप्य- ईति सूत्रेण भूमेरुपलेपनं गोभिलेनोकम्‌ । "गोमयेनोपलिप्य चः- इत्यनेन खथमप्येतदनुशिष्टम्‌ । aa च्छति, - विष्णुपाद्परिक्रान्ता बाराहेणोद्ता च या WHEN शुचिमंध्या च पुता च किमथंमुपलिप्यते 9 येयं भूमिर्विश्णुपादेन परिक्रान्ता क्तपरिक्रमणा, वाराहेण वराहरूपिणा भगवता प्रलयाणं वादु च, सेयं शएचिरनुपदता, ष्या यन्ना च। मेधो aw इत्यनर्थान्तरम्‌ । पूता पवित्रा च । श्रथ ati शचिर्मेध्या ufaafa पर्य्यायशब्दानां waaay पविवरलातिशयो भूमेरभिप्रेयतै। सा खंख्ियं faad पुनस पलिप्यते गोमयेन ! ॥ ५< ॥ श्रत्रोत्तरमाह,-- इन्द्रेण वच्चाभिषहतः पुरा हवो महासुरः ॥ € ° ॥ मेदसा तस्य संक्नित्ना तदथमुपलिप्येते | Ro ग्टह्यासंग्रहः | [ew] qu qafaq काले cat नाम क्चिन््रहासुरः इन्द्रेण कचा aay करणेनाभिदतः, तस्य daw मेदसा धातुविश्षेण dfaar आद्र ( farg areata ) इयं ufaat, एतस्मात्‌ कारणादुपलि- प्यते गोमयेन ॥ go | ननु कस्िंिदतोते काले saw मेदसा संक्िन्रा भूमिरासौत्‌, तदपि भेदः पृञ्वभेवोदुतं, तत्‌ किमिदानो सुपलेषनेन १-- इत्याशङ्ायामाद,-- | मेदसुदियमाणस्य शेषं यत्‌ किञ्च तिष्ठति je en अन्तर्धानं खदा चेव stad ३ट्निश्चयः | 'खददियमाणस्य' उद्धुतस्य मेदसः, “गेषम्‌? अवशिष्टम्‌, ‘aq’ ‘faq किमपि, भेदम्‌ मेदः, 'तिष्ठतिः अस्यात्‌, ‘eer “एवः ‘ae’ श्रन्तधीनम्‌' ‘clad दत्तम्‌ । उभयत्र कालसामान्ये लट्‌। रथ वा।. sere भेदसोऽवशिष्टं किचचिन्मेदोऽदयापि तिष्ठत्येव । तिष्ठति चेत्‌, कथं न इष्यते? तव्राह। wea तस्यान्तघीनमद्यापि दोयते। अतो न दृश्यते, इति भावः इत्ययं "वेदस्य" (निश्चयः । एतस्मात्‌ कारणादिदानो मप्युपलि- प्यते,- इत्यभिप्रायः | दौकतितस््वन्यधेमं ग्रन्थं वणेयाच्चकार,--मेदमुदियमाशस्य,-- दूत्यादिम्‌ । “aaa मेदं रुधिरमुदियमाणस्योद्तस्य यत्‌ शेषं fay तिष्ठति, तन्बुदेव सखत्तिकया अ्रन्तधौनं दौयते--खर्षिलं क्रियते इत्यथः" - दति ॥ ६१ ॥ few. | ग्टह्या संग्रहः | 22 दयूते च व्यवहारे च प्रदत्ते यज्ञकम्भेणि ॥ ६२॥ यानि पश्यलुदासौनः * कर्ता तानि न पश्यति । qa,— | ˆ “श्रप्राणिभियत्‌ क्रियते तल्लोके द्यूतमुच्यते" | इत्युक्तलक्षणे | व्यवहारे,-- | “fq नानार्थे, ऽव सन्देहे, हर णं हार उच्यते । नानासन्देह-इहरणाद्य वहार इति स्मृतः” | इत्यादुक्ञलक्तणे विवादनिणेये, यज्नकश्षणि च प्रहत्ते, यान्युदा- सोनः पश्यति, anfeaat तानि न पश्यति | प्रत्ते" इत्यत ्रत्रतेः- इति रघुनन्दनः पटति । ‘nad प्रक्टव्रतै- इति व्याकरोति च ॥ €२॥ | | यस्मादेवं, तस्मात्‌, - एकः wate युक्तः स्यात्‌ दितीयस्तन्वधारकः ॥६३॥ SMa: TH UIA} ततः कम्म समाचरेत्‌ । एकः पुरुषः wufa ga: नियुक्तः स्यात्‌। कम्मनियुक्त इति दन्त्यपाठे व्यक्रोऽथः। fedta: पुरुषः, aaa क्विस्तारस्य शुद्ाशुदक णो धारक धर्ता स्यात्‌,- इति दौचतितभाष्यम्‌ a खल्वयं पुरुषः सब्रह्मक कमणि ama स्यात्‌। कथं ज्ञायते? + पश्यन्त्युदासोनाः,- दूति पाठान्तरम्‌ | सोना ~ मीक, . † waa ब्रूयात्‌, - दति पाठान्तरम्‌| ¦ समारभेत्‌--द्ति पाटान्तरम्‌। BR ग्टद्ासंग्रहः | | ११. | “भाषत यन्नसंसिहिम्‌”- इति गोभिलस्‌च्रखरसात्‌। wana खनरन्योऽपि । तन्धारकः पुस्तकवाचकः,- इति रघुनन्दनः । तोयः पुरुषः कमणः शुदधाश्दिविषयकं प्रं WAAAY प्रकर्षेण शस्त्रादिना ब्रूयात्‌ कथयेत्‌--निणंयेदित्यथेः। स खल्वयं सदस्यो भण्यते ॥ €२॥ अथेदानीं “aqua: ्वरित्यभिमुखमग्नि प्रण्यन्ति ”-इति सूत्ोक्ञ- मगिनप्रण्यनं व्याकुरुते साइंखतुभिंः,-- कपालेभिन्रपाेर्वां न त्वामैर्गोमयेन वा ॥ €४ ॥ © ©* अग्निप्रण्यनं काय्यं यजमान-भयावहम्‌ । कपालैघंटखण्डेः,-- “कपालं waa ut चक्राघरटितसुच्ते” | इत्यक्तलक्षणेवा | भित्रपातैः--भग्नपावेवी । wracawaTaay | तुशब्दो anes | गोमयेन वा, अग्निप्रणयनं न कर्तव्यम्‌ | कपालादिपात्ेः ad खल्वरिनिप्रणयनं यजमानस्य भयमावदति ॥६४॥ अल्पः प्रणीतो विच्छिन्नोऽसमिदश्चापरिश्रुतः ॥ ६५॥ त्वरया पुनरानौतो यजमान-भयाबडहः | अल्पः । विच्छित्रोऽन्तरा secafea:—fafaa इति araq | असमिबोऽप्रदोप्तः । भ्रपरिश्युतः णास्वोक्तेतिकन्तव्यतारहितः | युतं ास्वमिति waatata | त्वरया चानोतः प्रणौतोऽग्नियैजमा- नस्य भयमावदति | पुनः-शबव्द ्चशब्दाथंः ॥ ६५ ॥ [ena | ग्टह्य (सग्रहः | र यस्मादटेवम्‌,-- तस्प्राच्छभेन wan अविच्छिन्नाक्तशं TE ॥ ६६ ॥ अग्निप्रणयनं FATS यजमान-सुखावहम्‌ | अविच्छित्रम्‌, अकश समिदम्‌, बह--नाल्पं यथा भवति, तथा अग्निप्रणयनं HATA ॥ ६६ ॥ शुभं Wag Ria यजमान-सुखावदम्‌ ॥ ६७ ॥ wi पाच्रमित्यादराथें पुनरुपादानम्‌ || &७ ॥ शुभं पात्माह,- शुभं पाचन्तु कारस्य स्यात्तेनाग्नं प्रणयेद्ुधः | तस्याभावे शरावेग नवेनाभिसुखञ् तम्‌ ॥ €८ ॥ तस्य कांस्यस्याभावे नवेन शरावेणाभमिनं प्रणयेदिति गतेन संबन्धः अभिमुखं यथा भवति, तथा ‘aw अमिन प्रणयेदिति कल्दयेऽपि संवध्यते | य्,-- “शरावे भित्रपाते वा कपाले वोल्बुकेऽपि at नाग्निप्रणयनं gate व्याधिदह्ानिमयावहम्‌” | दति शरावनिषेधः। स पुरातनशरावविषयः, कांस्यपात्रसद्वाव- विषयः, गोभिलोयव्यतिरिक्तविषयो वा ॥ ६८ ॥ अग्नेः स्वरूपमाह, aaa: पाणिपादान्तः सव्वतोऽच्तिशिरोमुखः | विश्वरूपो महानग्निः प्रणीतः सव्व कमसु ॥ ६< ॥ ५ 28 ZAI: | [ श्वा | अन्तशब्दः खरूपाधंः | सन्यतः पाण्पादखरूपं वस्य, स॒ तथा । सञ्वेतोऽच्तो णि--चच्ुषि, शिरांसि, सुखानि च, यस्य, स तथोक्तः । स खल्वयं विश्वरूपो महानग्निः सन्वैकश्यसु प्रणोतो भवति | “ज्ञाता स्वरूपमाम्नेयम्‌”- इत्यग्नः qed विदुषः फलवादः पुरस्तादभिहितः। तदेव waa: खरूप्रमनेन श्रो केनोक्तमिति बोडव्यम्‌ | रघुनन्दनस,-- विशेषतो नामाज्ञाने aaa विश्वरूपो- नामाग्निभंवति,- इति aerate । अम्निप्रणयनानन्तरं पठनोयो मन्तोऽयम्‌,-- दरति aaa ॥ &< ॥ न aa धमेदगिनिं न qua न पाणिना | मुखेनोपधमेद ग्निं सुखाद्धाषोऽध्यजायत ॥ Oo ॥ वस्त्रेण सर्पेण पाणिना वा, अग्निं न धमेत्‌ नोदोपयेत्‌ । किन्तु सुखेना गिनिसुपधमेत्‌ | तच हेतुः । fe यस्मादेषोऽग्निः प्रजापते- समुखादध्यजायत VAT | मुखादुपजातस्य सुखेनोपधमनं युक्ञ- fafa भावः। सुखादुत्पत्ति्ाग्नेस्तार्डय ब्राह्मणे समाम्नायते | “सोऽकामयत--यन्ञं जयेति, स सुखत एव तिहतमङजत, तं गायतो च्छन्दोऽन्वज्यताग्निदवता ब्राह्मणो मनुष्यो वसन्त ऋतु- स्तस्मात्‌ वित्‌ स्तोमानां सुखं, गायत्रो च्छन्दसा, मग्निदे बताना, ब्राह्मणो मनुष्याणं, वसन्त ऋतूनां, तस्माद्‌ ब्राह्मणो सुखेन वयं करोति, सुखतो हि रूषः” दति । “सुंखादगििशच वायुश्च -- दति च पुरुषसूक्त | रघुनन्द्नस्त्वेतदजानानः-- ` सु खात्‌ सुखपाल्य- मन्तात्‌,- इति ASAT कल्याच्च कार | तदनादरणोयम्‌ | fem | WHAT: | २५ तदिदं सुखेनाग्नेरुपधमनं लोकिकाग्निव्यतिरिक्तविषयम्‌ | तथाच, क््चप्रदोपः। | “sea हते चेव पाणि-सूपस्फा दारुभिः । न कुय्याद ग्निधमनं gate वा व्यजनादिना ॥ सुखेनेके धमन्य ग्निं सु खाद्धयषोऽध्यजायत | नाग्निं सुखेनेति च यन्नो किके योजयन्ति तत्‌” | इति ॥ ७० I वस्त्रादिना अग्निधमने दोषम्‌, Ren धमने WAATE,—— वस्वेण तु भवेद्‌ व्याधिः सुपण धननाशनम्‌ । पाणिना seared सुखेन सि्िभाग्भवेत्‌ ॥ ७१ ॥ waned गह्वाति, अचिरान्‌ ज्ियते, इत्यथः अति- तति कत ॥ ७१ ॥ अघेटानीं विधा WAS AAAATS,—— उदितेऽनुदिते चैव समयाध्यषिते तधा । सव्वधा and यन्न इतीयं वेदिक श्रुतिः ॥ or ॥ WAT: शो कः ॥ ७२ ॥ वस्तुक्रमानुरोधादुदेशक्रमसुल् ङष्य प्रथममनुदितं कालं लक्तयति,-- Wa: षोडशमे भागे ग्रहनचचभूषिते | अनुदयं विज्ानौयाद्लोमन्तच प्रकल्पयेत्‌ ॥ ७२ ॥ रातेः- षोडशधा विभक्तायाः, षोडशमे भागे | स खल्वयं कालो- २६ ग्टद्यासंग्रहः | [शप्र] ऽन्तिमसुह्त्तादपि किच्चिन्युनो भवति । तमिमं कालं विशिनष्टि। ॐ ¢ ~ ~ ~ ग्रहनच्तेभूधिते अ्रलङ्कुते । यावद्हनक्त्रासि दौप्यन्ते, तावदि- © + | ° wat तमिमं कालमनुदयं जानोयात्‌ | तचानुदयकालते डोमं FATA ॥ ७३ ॥ समयाध्युषितं कालमादह,-- ततः प्रभातसमये नष्टे नक्चचमण्डक्तं । रविविम्बं न दृश्येत समयाध्युषितं स्मृतम्‌ ॥७४॥ ततः-- तदनन्तरं, प्रभातसमये,- भातं दौिः; “ar दोघ्ौ"-- इति स्मरणात्‌, रविकिरणानां प्रदोिसमये इत्यथ; । अतएव नक्तत्रमण्डले नष्टे बिलोने विरले इत्येतत्‌ । युनविशिनषटि : रविविम्बं सूधमण्डलं यावन्नटग्यते, तावदित्यथेः। स खल्वयं कालः समयाध्युषितं तमाचार्यः । धिैयप्राधान्यविवन्तया नपुंसकनिर्देशः ॥ ७४ ॥ उदयकालमाह,-- रेखामाचन्तु दृश्येत रश्मिभिश्च समन्वितम्‌ | उदयं तं विजानौयादोमं कुर्य्यादिचच्च णः ॥ ७५ | रश्मिभिः किरणेयुक्तं सूवथमणर्डलस्य Tatas यदा दृश्यते, तं कालसुदयं जानोयात्‌। पुरस्तात्तावत्‌ °रविविम्बं न दश्येतः- इत्यक्तम्‌ । तदत्र, रविविम्बस्यैव रेखामातं दृश्यते,-इत्यथेमव- गच्छामः | स खल्बयमुदयकालस्यारम्भः। उत्तरावधिस्लस्य, - [ew] WHITE: | 29 “eargg रविर्यावह्निरिं हित्वा न गच्छति । तावद्लोमविधिः gut नान्योऽभ्यदि तहोमिनाम्‌” ॥ इति कश्प्रदोपै कात्यायनेनोक्तः। तस्मात्‌, स्थर्डिलच्रदद्र खाया एकविंशत्यज्ललपरिमाणदशेनात्‌ रेखामात्रमेकविशत्यङ्कल- मातरं Weed दश्येत- इत्यसङ्ग तेषा कल्पना टौक्ितस्य | ननु “पुरोदयात्‌ प्रातः प्रादुष्कलत्योदितेऽनुदिते वा प्रातराहतिं जु इयात्‌” - इति सूतयता गोभिलेन प्रातदहोमस्य कालदयसुक्तम्‌, अनेन तु काल्रयसुच्यते। तदनयोः पितापुववचसोविरोधः कथं समाधेयः । उच्यते| नेषदोषः | अभिप्रायमेदात्‌ । गोभिलः खल्वा चायः उदयात्‌ पृत्बैभेवानुटयकालमभिप्रयन्‌ समयाध्युषित- स्यापि कालस्य तवरेवान्तभावं मन्यमानः “उदितेऽनुदिते वाः-- दति कालदयं सूत्रयाञच्चकार। अनेन तु “उदिते जुहोति, अनुदिते जुहोति, समयाध्युषिते जोति? इति शुतिमनुसरता एकस्यैवोदययपूव्वेकालस्यानुदटयसमयाध्युषितत्वेन देविष्यमभिप्रेल कालच्रयसुपदिष्टम्‌ । तस्मादभिप्रायभेदात्‌ दयोरबिरोधः ॥ ७५ ॥ श्रथेदानोमग्न्याधानस्य कालानाह,-- आधानस्य तु चत्वार उक्ताः कालाः पृथक्‌ पृथक्‌ | अन्या afafaarea विभागः परमेष्ठिनः ॥ ७६ ॥ श्रग्याधानस्य YA धक्‌ थक्‌ चत्वारः काला ्राचार्येरुक्ताः | तान्‌ कालान्‌ गणयति,--अन्त्या समिदित्यादिना। विभागो- $शविभागः। ac गट द्यासंग्रहः। | १. | अत्र किचिदक्तव्यमस्ति। तत्र तावत्‌,--^ब्रह्मचारो वेदमधौ- ara समिधमभ्याघास्यन्‌”--इति सूत्रेण यः श्राधानकाल उक्तः, स इदहान्यसमिद्योगादन्लया समिदिति निदिश्यते। “जायाया- वा पाणिं जिष्टत्तन्‌”--इति खूचेण य आ्राधानकाल उक्तः, स इद विवाह इत्युच्यते | यः ga: परमेषठिनोऽग्नेराधान कालः-- प्रते वा weual परभेषठिकरणम्‌”,- इत्यनेन सूत्रेणोपटिष्टः; स इड परमेष्ठिन इत्यभिधोयते । विभागकालः पुनर्गोभिलेन नोपदिष्टः, तत्‌ कथमाधानस्य चत्वारः काला उक्ता इत्यच्यते ? उच्यते । एतं चत्वारः कालाः गोभिकेनोक्ताः,- इत्ये तदिह नोच्यते। fats ९ आचा्यरक्ताः- इति । गौतमः खल्वाचाय्येः,--“भार्य्यादिरग्नि- wiatfeat’—_efa सूचरयाञ्चकार। सोऽपि किल च्छन्दोग- wai गोभिलोयगौतमोये सते छन्दोगेरेव परिग्णडोते,--इति तन्तवा्तिकेऽभिहितम्‌ । aa, तावत्‌, एक wa utaife- रग्निः, - अन्त्यां समिधमभ्याधास्यन्‌' - इति, ‘ofa जिष्ठ- aq--sfa च कालहयाहितो भवतोत्याचार्ययेण दशितः। एकः खल्वपि दायादिरग्निः-- ग्ट हपतेमरणं, दायविभागश्चेति कालहयाहितो भवति,-- इव्याचाय्येसूत्रादाचाययुतवाक्याच्चाव- गच्छामः | तस्मात्‌,-- चत्वारः कालाः, - इति उपपन्नतरम्‌ | “oe वा weaar’—sta सूत्रयता गोभिलेन weuat प्रते यदाघानमुक्तं, तत्‌ Wes ्ातुने कनिष्ठस्य | कथं waa ? “ज्येष्टः कुर्ययात्तथाऽऽधानं कनोयां खच विवजंयेत्‌” । दति कञ्प्रटोपवचनात्‌। कनिष्ठस्य तु विभागकाल एव दायादि- १ प्र. | ग्टद्यासंग्रहः | Re रग्निभिवति | तस्मात्‌, aaa wae प्रधानमभिपरेत्य “Da at ग्टहपतोः - इति सूत्रयाञ्चकार, आचाययपुचसतु afasifuntaa विभागः इत्याह, इति श्िष्यते। तदिदं गोभिलानुक्तविशेषा- भिधानपरं वचनम्‌| ननु, “तथा तिथिनच्चत्परव्वसमवाये" “द वा पौणंमासे वाऽग्निसमाधानं gata’—sfa सूत्राभ्यामन्ये- ऽप्याघधानकाला गोभिलेनोक्ताः, तत्‌ कथमाघानस्य 'चलारः कालाः इत्युच्यते । उच्यते । सत्यमुक्ता अन्येऽप्याघानकालाः, परन्तु द्य कश्च णां योऽग्नि, स्तत्रेते चत्वार एव कालाः सतन्िक्तष्यन्ते नेतरे | कुतः? इतरेषां कालानामाखमान्तरसाधारण्यात्‌ । AAAI | AA: GAA कालाः गद्मक्यणा- मग्नेरसाधारणाभवन्ति । कस्मात्‌ ९ यस्म्रादन््यसमिदाधानात्‌ विवादहाचासौ weet भवति ।. पूव्वं खल्वयं ब्रह्मचारो अ्रासौत्‌ । सत्यपि meen पितरि जवति न ara षटद्यकन्धादिषु पुच्राणामिष्यते । “पितरि जोवति पुत्राणामर्थादानविसगौक्ेपेषु न स्वातन्तयम्‌- इत्यादिस्मरणात्‌ । तेषामपि waar पिढज्तेरेव Zana: फलवत्तया न्याय्यत्वाच्च । अतएव ग्टहपतौ प्रेते ग्गह्यकम्णामम्नराधानं Bs | Tafa ज्येष्ठ कनोयसामप्य- विभक्तानामसवातन्त सुनयः स्मरन्ति। तथाच मनुः | “पितेव पालयेत्‌ पुत्रान्‌ ज्येष्टो श्वातन्‌ यवोयसः। पुत्रवच्चापि वर्तेरन्‌ ज्येष्ठे भ्रातरि waa:” ॥ इति| अतणएवांशविभागकालोऽमो षामाघानकालः। अतएव मनुः। “aq सहवसेयुवा एथग्बा ध्मकाम्यया” । =, ४० ग्टद्यासग्रहः | । १. इति विभागे waatai हेतुतया निर्दिशति । गोतमोऽप्याह । “विभागे तु ध्महद्धिः”--इति । यस्मात्‌,--परेते ग्हपतावग्ने- राधानं ज्येष्ठस्येव, कनोयसान्तु विभागकाल एव, तस्माद विभक्ता- नामेकमेव ग्टह्यकश्मादिकं विभक्तानान्तु waa एथक्‌,--इति aa: स्मरन्ति । तथाच छहस्यतिः । ^“एकपाकेन वसतां पिटदेवदिजाच्च॑नम्‌ | एकं भवेदिभक्तानां तदेव WES We” ॥ इति । नारदः | “भ्वातणाभविभक्तानामेकोधन्चः प्रवत्तते | विभागे सति waste भवेत्‌ तेषां एथक्‌ पथक्‌” ॥ इति । तस्मात्‌, श्ह्यकब्मणामग्नेरसाधारणाञखचलारः कालाः,- इति तथोक्तम्‌ । तथाच aaa) “भार्व्यादिरम्निर्दायादिर्वा, तस्मिन्‌ ह्याणि”--इति। एतत्स्चोक्तस्यैव खल्वग्ने ्चलार- TH ्राधानकालाः भवन्ति,--इत्यवोचाम ॥ Oe ॥ भायादेस्तावदम्नेः प्रथमप्रातराइतिप्रकारः,--^तेन चैवास्य प्रातराइति्हता भवति”--इति सूतरेणोक्तः। दायादैरगनेः प्रथमप्रातराहतिप्रकारमाह,-- परमेष्टौ विभक्ताश्च जुयादज्चतान्‌ स्तत्‌ | प्रातस्तुष्णौं छतं वाऽपि प्रातराइल्युपक्रमः ॥७७॥ येन परमेष्ठिनोऽगनेराधानं ad, स इह परभेष्टो भण्यते । येन च विभागकाले क्रतमग्नेराधानं, स विभक्त इत्युच्ते । स खल्वयं Lew. | ZAGAT: | ४१ avast fauna, श्र्ततान्‌ -“अक्ततासु यवाः प्रोक्ताः इति वचनात्‌ यवान्‌, छतम्‌ वा सक्लदेकवारं तृष्णोममन्तवं प्रात- जयात्‌ । सेयं दायादेरग्नेः प्रथमा प्रातराइति्भवति। अपर्तु wa Unda कुव्वैत्राह,--दितोयामपि तृष्णीं जुहयात्‌,"- इति | तदनयोः परमेषिविभक्तयोरग्न्योः प्रातराहतिभ्यासुपक्रमः WIA | तदनेन, “सायमाइल्युपक्रम एवात ऊं रणद्यऽग्नौ होमोविधोयते”-- इति गोभिलसूतं दायादाग्निव्यतिरिक्तविषयं व्याख्यातम्‌ ॥ ७७ | “श्रपिवाऽन्यं मधित्वाऽभ्यादध्यात्‌”- इति सूत्रेणारणेयोऽग्निरुप- दिष्टः । तव्रारणिखरूपादिकमाह,-- आश्वत्योन्तु शमौगर्भामरणिं Hata सोत्तराम्‌ | उरोर्दौधां रतिदौषां चतुविंशाङ्लां तथा ॥ ७८ ॥ चतुरङ्गलोच्छितां Fata पृथुत्वेन षड्ङ्गलाम्‌ | आण्वलयोमण्वलयसंवन्धिनोम्‌ । शमोगभां शमो गभसंबन्धिनोम्‌ । तस्संबन्धात्ताच्छब्दयम्‌ । गमोगभश्च,-- “संसक्तम्ुलो यः शम्याः स TAT उच्यते" | दूति क््प्ररोपोक्रलकत्षणः। मुख्योऽयं wa: । असम्भवे Araalt- मेव Hara | | saa त्वशमौगभादुदरेदविलम्बितः” | दति . क््प्ररौप्वचनात्‌। सोत्तरासुत्तरारणिसदहितामरणिं € ४२ WATT: | Lew | कुव्वींत । कौदृशं gala? उच्यते। उरोः सक्चिनो- दोर्घाम्‌ । रतिव्याख्याता । तत्परिमाण्दौर्घाम्‌ । चतुव्विशाज्कल- Tae ~ a 9 S ८८ ~ ~ दौघाम्‌ । तथेति देष्येपरामशः। “खादिरे बक्नाति, पालाशे बध्नाति, रोहितके वघ्नाति--इतिवदमोषां परिमाणनां विकल्पो बोदव्यः | चतुरङ्कलोच्छ्ितां चतुरङ्लोचाम्‌, पृथुत्वेन विस्तारेण षडङ्गलां कुर्यात्‌ । अत्र, चतुविंशाङ्गलादिपरिमाण- मङ्गष्टाङ्गलाभिप्रायेणए । अविशेषा दयोरप्यरस्योरेतत्‌ परिमाणं बोदव्यम्‌ । तथाच Hae: | | ८८ €^ @ % © adfantatget ca षडपि पाथेवम्‌ | चत्वार उच्छये मानमरण्योः परिकौत्तितम्‌” ॥ इति । अन्योऽपि fate:—aa या wget शखा"- इत्यादिकः कश्चप्रदोपाद्पलब्धव्यः ॥ ७८ ॥ प्रमन्यचात्ोबिलोनां परिमाणमाह,-- अष्टाङूलः VAT: स्याच्ाचध्स्यात्‌ दाद शाङ्गलम्‌ Oe ओविलो दादेव स्यादेतन््न्धनयन्तकम्‌ | WaT AAAs, काष्ठविशेषः प्रमन्यः। सोऽयं प्रमन्धो- ऽष्टाङ्लः स्यात्‌ स खल्वयं WA: उत्तरारणेः काष्ठशकल- HEU क्तव्यः | “उत्तरारणिनिष्यन्नः प्रमन्यः weet भवेत्‌" । इति कश्चप्रदोपवचनात्‌ | “चातम्‌”--मन्यनदर्डरूपं हादशाङ्कल- परिमितं स्यात्‌ । ओ्रोविलो च--चातोदैख्लौ ह शङ्‌ शिरो निबद्- few. | गण्यासंग्रहः | Bz काष्ठविशेषरूपा दादशाङ्गलैव स्यात्‌ । एतत्‌ सव्वं यथाविधि विन्यस्तं मन्यनयन्वमित्यु्ते। चात्रमोविलौ च सारवदारुष् निमांतव्यम्‌ | | ^सारवदारवं चातमो विलो च प्रशस्यते” | ति क्र प्ररौपवचनात्‌। विन्यासप्रकारस्त्वमोषां कसर प्रदोपादु- WANT: ॥ ७९ ॥ | wie देवयो निसंज्नवां मन्यनयखानमादह,-- मूलाद्टाङ्लसुत्ख्ज्य चीणि चीणि च पापरवयोः ॥८०॥ देवयोनि; स विन्ञेयस्तच मध्यो SATs: | अरण्या मूलदेणाद्टाङ्लं त्यक्ता, TAA alfa ahagarfa त्यक्ता यः सच्धिप्रदेशणो लभ्यते, स खल्वयं देवयोनिर्विन्नेयः। तत्राग्निमेष्यः ॥ ८० ॥ प्रकारान्तरमाह, - मूलादष्टाङ्लं लक्ता AMA दाद शाङ्गलम्‌ ॥ ८१॥ देवयोनि: स विन्ञेयस्तच मध्यो FATT: | WAI: श्लोकः | प्रकारान्तरं मन्यनप्रकारञ्च wawelured- लब्धव्यम्‌ ॥ ८१ ॥ सुवखरूपमाह,- खादिरोऽरबिरौषंः स्यात्‌ सुवोऽङ्गष्टपव्व॑हत्तः ॥ ८२ ॥ खदिरकाष्टनिश्वितोऽरतिद्धः खवः स्यात्‌ | अरतिदिवितस्ति- 88 ग्द्यासंग्रहः | [ew] रिति दौक्तितभाष्यम्‌ | अङ्ग्टपव्वैपरिमाणेन त्तोवत्तंलः | सुवस्य धारणदण्डः खलवथममङ्गपव्वेत्तः स्यात्‌ | AT पुनरस्य नाशा- wag मध्यखितमथादमङ्ग्टदयपरि माणं वर्तुलं विलं कत्ेव्यम्‌। तदाद HUAN: | “खादिरो वाऽथ पालाशो fefaater: qa: aa: | सखुग्बाहमाता विज्ञेया say प्रग्रहस्तयोः ॥ सुवाम प्राणवत्‌ खातं द्ङ्गः्टपरिम ण्डलम्‌ | Far शराववत्‌ खातं सनिवांहं षडङ्गलम्‌” ॥ इति । अग्रभागे श्र्गष्टप्यैभ्यां छत्तोवत्तंलः, - इति वा aa- नीयम्‌ WTR सुचः सखरूपमाह, Ua खुचं वाहमावों पाणितलाकारपुष्कलाम्‌ | त्वम्विलां aa कुर्व्वीत मेचणं खु क्खुवादि वत्‌ ॥८३॥ पणः पलाशः-बत्यनर्थान्तरम्‌ | ural पलाशसंबन्धिनौम्‌, वाह- arat बाहइपरिमिताम्‌, अग्रे अग्रटेणावच्छटेन,- पाणितलाकार- पुष्कलां--पाणितलस्याकारेण gaat विस्तौ णाम्‌, afaai— ल कपयन्तखातां त्वचि खातां वा । एतेन तचा युक्तमेवास्या अ स्यादित्य्थीद वगम्यते | तदेवन्भूतां ad gaia । इयमेव जुह्ृरि- aad अत्रापि fate. कप्रदौपादुपलब्धव्यः। मेचणमपि सूुक्सुवादिवत्‌ काषटनिभ्ितम्‌ । विगरेषसतु nants | | em. | ZAI: | ४५ “इष््मरजातोयमिष्यादैप्रमाणं Faw भवेत्‌ । ad चाङ्गष्टध्वग्रमवदानक्रियाक्तमम्‌ ॥ एषैव cat awa विशेषस्तमहं ब्रुवे । ` दर्वीं दाङ्कलष्ष्वग्रा तुरोयोनन्तु मे णम्‌” ॥ इति॥ ररे ॥ NEAT SSM Fa इष्यते | श्रन्व्टक्यादिकश्मणि aac खननाथ शङ्गभवति, ‘aqt चौपद- ध्यात्‌,”- इति aalat दष्यपरपय्याय उपवेशः, इति नाराय- णोपाध्यायाः। “saat हस्ताप्रतिरूपकः*,-- इति टौ क्ितिभाष्यम्‌। स खरवयं शङ्करुपषेश ख दाद शाङ्ल इष्यते Aaa: । अ्रचापि,-- “aga खादिरः प्रोक्तो रजतेन विभ्रूषितः” | fa कन्चप्रदोपोक्तोविशेषो gear: ॥ aa: शोभनेर गभं पविचन्तु कुशाग्रजम्‌ ॥ ८४ ॥ ललाटाचिवुकं प्राहूर्वाहमातचाः परिधयः नवेने युनरास्तृतैरित्यथः। शोभनैः कुशैः पवित्रं प्राइराचार्य्याः | बहवचनं व्यक्तिमेदाभिप्रायम्‌ । कथं ज्ञायते ९ “श्रनन्तगभिंणं साग्रं कौशं दिदलमेव च | mena विज्ञेयं पवित्रं aa कुत्रचित्‌” ॥ ईति कश्चप्रदोपे दिदलस्योक्तत्वात्‌ | अपरं आदह, “चतुभिंदभपतैश्च तिभिर्हाम्थामघापिवा | पवित्रं कारयेत्रित्यं प्रशस्तं सन्वैकर्सु” ॥ ४६ WGA: | [ea | fa | “afaang हिजः Gara कुशपत्रइयेन वा | पत्रच्रयेण वा काय्यं नैकपचेण कुत्रचित्‌" ॥ इति चैवमादिस्म्त्यन्तरदशेनात्‌ बहभिरपि an: पविच्चं भवतौति fa व्यक्तिभेदाभिप्रायेण वहवचनवणनया,- इति | सङ्कतित- विशि्टिहिदलासम्भषे अवसाविशेषशृन्येस्िभिश्चतुभिर्वा कुशैः पवितं भवतोति किल वदन्ति साम्प्रदायिकाः। तदभिप्रायकत्व तु नवेरगभरिल्यादय॒पादानं नातोव समन्ञसं स्यादिति सुधोभि- रवधेयम्‌ | पवित्रं विशिनष्टि, अगभं गभशून्यम्‌ । कुशाग्रजं WIKIA जातम्‌ | ललाटात्‌ ललाटमारभ्य. ल्यवलोपे पञ्चमो | feat चिवुकपयन्तम्‌-ललाटावधि चिवुकपय्यन्तपरिमाण- मित्यथेः। तदनेन, -^तत रएवं॒वरिंषः प्रादेशमाचे पवित कुरुते” इत्यादि खतोक्तं पवित्रं व्याख्यातम्‌ । “ललाटप्रमाणेन चिबुकं सन्दंशं प्राइराचा््याः”- इति दोक्ितिभाष्वम्‌ | ^“परिधौनप्येके कुव्वेन्ति शामौलान्‌ ura वा-इति data परिधोन्‌ व्याचष्टे। परिधयो बाइमाव्रा भवन्ति विशेषसत wanes | “argarar: परिधयो ऋजवः सत्वचोऽव्रसाः | तरयो भवन्दौर्णाग्रा एकेषान्तु चतुदि णम्‌” । इति ॥ र्४॥ दी प्राग्नौ विस्फलिङ्गेऽवं बने दशेषु दारुषु ॥८५॥ Leu. | ग्रह्ासंग्रहः | 8७ न च संस्कारदोषोऽसि तथा चकू-कपालयोः | ‘fafa दोप्ताग्नो'-- इति दौकितभाष्यम्‌ | विस्पुलिङ्क अग्निकणे, वने दवाग्निना टणग्धेषु काष्षु, चरौ च मा््नीरादिटृष्चाय- ल्योपघाते, कपाले च, संस्कारे प्रोत्तणादो ad सति दोषो- नास्ति ॥ ८५ ॥ अथेटानों HARAATS,—— लेखनाभ्युक्षगे क्रत्वा निहितेऽग्नौ समिददत्‌ cen ततो भूमिग्रहं क्रत्वा कुर्य्यात्‌ परिसमूहनम्‌ | समिदिल्यार्षो विभक्तिलोपः। दददिति शवन्तम्‌ । तदयमथेः | waaay कत्वा निहिते खापितेऽग्नौ समिधं दद्यात्‌ ततः, -“पञ्चादग्नेभूमौ न्यच्चौ पाणो प्रतिष्टाप्येदं भूमेभ॑जामह- इति”-इतिसतोक्तं भरूमिग्रहं क्त्वा, “इमं स्तोममितिटचेनं परिसमूहेत्‌”--इतिस्‌ तोकं परिसम्बूहनं Haq ॥ ८६ ॥ ब्रह्माणसुपसंकल्या चरुश्रपणमारभेत्‌ ॥ ८७ ॥ ब्रह्मायं स्तरणं विदाच्चसुयच न कल्पितः | ततो ब्रह्माणसुपसंकल्या,--अ्ग्निसमोपे सम्यक्‌ ग्््योकतप्रकारेण स्थापयित्वा, चरुयपणमारमेत । तस्मात्‌,--भ्रूमिजपादेः ga बरह्मस्थापनमित्यसङ्तं वचनम्‌ । यतर wale wea कल्यितस्तत् ब्रह्माणमेव स्तरणं जानोयात्‌ । A aa Wala स्तरणं Haters: ॥ ८७ | 3a ZITAT: | [en | ब्रह्मविष्टरयोश्यापि we? aaqafaa ॥ प्८॥ Beat Hawa लम्बकेशस्तु विष्टरः | ब्रह्मविष्टरयो; खरूपसन्देहे निणयमाह,--ऊहकेशो ब्रह्मा भवेत्‌ | अधोलम्बितकेशो विष्टरो भवेत्‌ । केशोऽग्रम्‌ ॥ ८८ | कतिभिस्तु भवेद्रह्मा ? कतिभि्विष्टरः स्मृतः? ॥ ce ॥ पञ्चाशङ्धिः Huda तदन तु विष्टरः | ऋलुरत्तराथः । आभ्यां श्लोकाभ्यां गोभिलोक्तौ दभेवटुविष्टरौ व्याख्यातौ । कर्प्रदोपे तु,- “यन्नवासुनि Farge स्तम्बे दभवरी तथा | दभमंख्या न विहिता विष्टरास्तरणेष्वपि” ॥ इति दभेवटौ विष्टरे च cade निषदा । तदनयोविकल्यः,- ugiifgal कुशे्भवति, अपरिमितैवे कुः, इति । कुतः १ दयो रप्यस्म च्छास्वेऽभिधानात्‌ | सम्भवे पञ्चाशद्भिः कुशेरसम्भवे अपरिमितेरिति व्यवस्ितोऽयं विकल्यःः- इति नारायणो- पाध्यायाः। रघुनन्दन च्छन्दो गोऽपि, .आचाय्यपुत्रस्येतहचन- मित्यजानानः,--शख्यन्तरोयभमेतत्‌ संख्याव चनम्‌, - इति कल्पया- BART ८९ ॥ उद्श्धारामविच्छिन्नामाग्न्यमारभ्य द््तिणाम्‌ ॥ <° | ट याद्रह्मासनस्याने सव्व कम्मसु निल्यशः | ° नह्धाविष्टरयोः,- स्त्यादभे पुस्तके अशुद्धः पाठः | | om | ग्टह्यासंग्रहः | Be अ्रगनेरिटं आग्न्यं सथरख्डिलमारभ्य efaui cfawarfafa- टौक्तितभाष्यम्‌ | अग्निमारभ्य,--इति aware पटति । तदेवं ब्रह्मासनस्य स्थाने अविच्छत्रासुदकस्य धारां ददात्‌ । az नेन,--^्द्क्िणतोऽगनेब्रह्यासनमास्तौय”- इति data बरह्मा सनास्तरणम्‌,-- तत्स्थाने इलयसुदटकधारां eat करणोयसिति व्याख्यातम्‌ । प्रागग्रवारिधारादानम्‌- इति केचित्‌ ॥ < ० ॥ एकाग्नी* feast च ब्रह्मां नोपकाल्ययेत्‌ pez i साथं प्रातश्च होमेषु तथेव बलिकम्यसु | एकोऽग्नियस्मिन्‌, तस्मिन्नेकाग्नौ पिटयन्ने,- इति सामानाधि- करण्येन संबन्धः, Waa बह्वमग्निसाध्यस्य पिर्डपि्टयन्ञस्य निरासाधे;। चकारः पुनरधंः। Uae पिटयज्ञे पुनन्रह्माणं नोपकल्मयेत्‌ । पिलयज्न अन्वष्टक्यक्मणि पिरडपिटयन्न च,-- इति टौक्तितभाष्यम्‌ । एकागनौ, पिलयन्न च,- इत्यभयतर ब्रह्माणं नेच्छन््यन्ये। तदसङ्गतम्‌ एकान््योरपि endl. मासयोत्रह्यो पवेशनस्याचार्येण we अभिधानात्‌ । अपिच, एवं खल्वेकाग्निसाध्ये ग्णह्योक्तकश्ममात्र एव विवाह-दहोमादौ ब्रह्मान स्यात्‌ । इष्यते च । fara विवादहोमे ब्रह्मण पश्यामः | तथाच वच्यति | प्राजग्राहमुद ग्राहं ब्रह्माणसलिजं तधा | एतानि बाह्यतः कत्वा शेषाणान्तु प्रदक्िणम्‌” ॥ i pt ~ --- --= * राकाग्नो,- दरति परिशिष्टप्रकाशष्टतः पाठः| >, yo ग्ग्यासंग्रहः | | १ च इति । तस्माद्‌ यथोक्तमेवासत । 'राकाग्नौ"- इति पाठे, राकायां © $ 9 “~ © पौणमास्यां योऽग्निः, तत्र ब्रह्माणं न कल्ययेदित्यथः। तथाच गोभिलसूव्म्‌ । “पौणमास्यां रात्रौ खदिरशद्कणतं जुयादायुः- कामः” दइति। सायं प्रातहोमेषु, चशब्दादन्येष्वपि च्तिप्रहोमेषु, बलिकश्थसु- चेत्यहो मकेष्वित्यथेः | तदेतेषु ब्रह्माणं नोपकल्पयेत्‌ । तथाच WHAT | “qaaaaafe:y न स्यात्‌ परिसमूहनम्‌ | नोदगासादनद्धेव ज्तिप्रहोमा fe a स्मृताः” ॥ इत्येकसाध्यतम्‌-होटमातरसाष्यतवं लिप्रहोमानामाह ॥ ९१॥ “sq हविष्स्यात्रस्याग्नौ जुह्यात्‌ क्तस्य aaa वा- इत्यादिखतोक्तं कतादिपदं व्याचष्टे- यवव्रौद्यक्ततं ज्ञेयं agate क्रताक्लतम्‌ ॥ < २ ॥ ओदनन्तु क्रतं विद्यात्‌ न तस्य करणं पुनः | ऋशलरक्तराथः। यवत्रोहि,--इति हन्दैकवद्वावः । तच्च गोधु मादोनामप्युपलन्तणम्‌ । तण्ड़लादि, - इत्यादिपदात्‌ माष- मुदहादिरेदलादौनां ग्रहणम्‌ । ओ्ओटनपदम्‌-मोदकपिष्टकादौ- नामप्युपलक्षणम्‌ । (तश्डलादि, - इत्यादि पदात्‌ सक्त ग्रहणम्‌, दूत्यसङ्गतेषा कल्मना दौक्तितस्य । कुतः? तस्य क्तत्वात्‌ । कथं ज्ञायते? यदयमोदनस्य aaa न तस्य करणं पुनः- | १ प्र. | WTA: | ५१ इति हेतुतया निदिशति। अविशिष्टं खर्वेतत्‌ aati a हि तस्यापि पुनः करणमस्ति | तथाच करप्रदोपः। “क्ल तमोदनसक्लादि awatfe कछताक्षतम्‌ | ` atenfe चाक्षतं प्रोक्तमिति vai faut मतम्‌” ॥ इति er सौमन्ते दभ॑पिञ्जुल्यस्तिखस्ताभिस्विरन्नयेत्‌ ॥ ca ॥ fafa: sada शलली, प्रोक्तोवीरतरः शरः । सोमन्तकरणे क कणि तिस्रो दभेपिन्ञुल्यो भवन्ति । ताभिस्ति- भिरेव aaa सौमन्तसुत्रथेत्‌ | तदनेन,-- “अथ सोमन्तमू्च- सुन्रयति भूरिति दभभपिच्लुलोभिरेव प्रथमं भुवरितिदितीयं स्वरितिटतोयम्‌”--दइति qatar दभेपिच्ुल उत्रयनच्च व्याख्या- तम्‌ । भवदेवभटृस््ेतदजानानः, नव दभपिन्लूलीराह । दर्भ. पिच्ूलौनां वतित्वममभ्युपगच्छत्रपि भहनारायणः- एकैकया foe एकं कमुन्रयनं वदत्रनादेयवचन एव । fafa: खानच्रये fea: खेतेः- त्रन्तरा वर्ण॑न्तरसभ्धितैरि- त्यथेः। इ्यग्भावे salar: तदेवग्भूतेः श्वेतेः,--“त्रिश्वेतया च शलल्या” - इति सूत्रोक्ता शललो व्याख्याता “श्रध वौोरत- tw” इति सूतोक्तो वोरतरः शरः प्रोक्तः ॥ <€२॥ दिशाञ्च विदिशाञ्चेव यच नोक्ता विचारण ॥ <४ ॥ “aaa: तच शब्दोऽयं विधियोगे निपात्यते, यत्र विधियो --विधानयोगी, दिशं पृ्वादौनां fafenrare. ५२ ग्टह्यासंग्रहः | | धो य्यादोनाच्च विचारणा, नोक्ता नाभिप्रेता, aa “सब्बैतः,-- इत्ययं शब्दो निपात्यते fad) तथाच गोभिलसूत्म्‌ । “aa Wat Wa खाताः सव्वैतोऽभिसमुखाः स्युस्तत्रावसानं wt यशस्कामोबलकामः कुव्वीतः--इति। दौक्तितिः पुनः--“एवं efaud प्रतौयेवमुदौचोः--इति सूत्रम तोदा जहार ॥ < ४ ॥ ` विहितप्रतिषिद्वाच्च प्रणौतां नोपकल्ययेत्‌ cy | qed विदिता पश्चात्‌ प्रतिषिद्ायाप्रणोता,- सेयं fafeanfa- fast तामिमां प्रणोतां नोपकल्पयेत्‌,--्यद्याकम्सु'- इति पराचोनमनुषज्य संबन्धनोयम्‌ | आह । केयं विहितप्रतिषिद्वा नाम ? उच्यते। महतः पात्रान्तरस्य सद्भावे श्रां पूणः सुवः । तथाच गोभिलसूत्रम्‌ । “उत्तरतोऽपां पूणः qa: प्रणोता, भावै नवा स्यादिेके*--इति ॥ ९५ ॥ वेरूपात्तं जपेन्प्न्वं प्रपदञ्चेव यन्नवित्‌ । परिधौ्धस्तु न कुर्व्वीत wana याज्ञिकः ॥९६॥ उद काञ्जलयस्तिखस्ते वै परिधयः Wan | ‘Squad: पुरस्तादोमानाम्‌"-- इति सत्रोक्तं tears मन्तम्‌, प्रपदञ्च,--“लपश्च anata जपिल्ा”- इति सूचोक्तम्‌,- गण्या कसु जपेदन्यत िप्रहोमेभ्यः। तथाच करप्ररोपः। “न garg च्तिप्रहोमेषु दिजः परिसमूहनम्‌ | वैरूपाक्च्च न जपेत्‌ प्रपदञ्च विवजयेत्‌” | इति। पूर्वेषु चैके" इत्युपक्रम्य वेरूपाक्तादौनासुक्ततलात्‌ eee. | ग्टद्यासंग्रहः | ५३ प्रणोतावदिहितप्रतिषिदतया एतान्यपि wey न कर््तव्या- नोति मा प्रशङ्ोदिति खल्वाचाय्येपुव्ः,- वेरूपाच्तं जपेत्‌,-- इत्याह । परिधी सलु,--“परिधोनप्येके कुव्ैन्ति”-- इति aar- कान्‌, waaay न Fala: aa डेतुः। afedsa,— इत्यादि aaa aq:,—fae’—sfa waaa स्तौत्वम्‌, दयः इत्यथः | उदकाच्नलयः, तएव परि धयोऽस्माकमाचार्येः wat: | तस्मात्‌, यत्रापि परिस्तरणं नास्ति, तत्रापि परिधोन्‌ a कुर्व्वीत ॥ 2६ ॥ सव्वंषामेव होमानां समिदादी विधौयते ॥ <७ ॥ कार्म्मान्ति चेवमेव स्यात्‌ खाहां तच न कारयेत्‌ | सबव्वषाभेव होमानामादयन्तयोः सभिदम्नौ दातव्या तत्रच स्वाहां न कुर्य्यात्‌ । Wee मन्तोपलक्षणम्‌ | दैवलमप्यस्या- नास्ति|. तथाच कम्प्रदोपः। ^समिदादिषु होमेषु मन्तदैवतवज्निता। परस्ताच्चोपरिष्टाच इन्धनाथं समिह्वेत्‌” ॥ इति ॥ < 9 ॥ | “अयेष्मानुपकल्ययतें खादिरान्‌ पालाशान्‌ वा-इति सत्रोक्ता- निष्मान्‌ व्याकुरुते, ४ इष्परमष्टादश eta प्रवदन्ति विचच्चणाः॥ ex ॥ दशे च पीणंमासे च, क्रियाखन्यासु विंशतिः | ५४ WTAE: | [ oy दशंपौणेमासयोरष्टादशसंख्यकं ee इध्मं वदन्ति ufeeat: | sag क्रियासु विंशतिरिष्मा wafer) अन्यताङ्न्हो मादिभ्यः | तथाच HITT: | “अङनहोमसमित्तन्सोष्यन्याख्येषु RTT | येषाञ्चेतदुपर्य्तं तेषु तत्स्टशेषु च ॥ अ्तभद्गगादि विपदि जलदहोमादिकश्णि। सोमाहइतिषु सव्वासु नैतेषिध्मो विधौयते” | ति ॥ ९८ ॥ प्रादेशमाचं Hala मेक्षणं समिधस्तथा ॥ << tt इष्यः समानहन्लाणां दिप्रादेशप्रमाणतः | aad समिधश्च प्रादेशमात्रं कुर्यात्‌ । sag दिप्रारेशप्रमाणतः HUT: | स चायमिष्यः- समानजातीयानां warai, संबन्ध- लक्षणा षष्ठो, करणोयः। न पुनः कतिचिदिष्माः खादिशः कतिचिच्च पालाशाः WAT ॥ <€ ॥ प्रागग्राः समिधोदेयासाश्च काम्येष्वपारिताः ॥१००॥ शान्ययषु सशक्ताऽद्रा विपरौता जिघांसति | समिधः प्रागग्राः wat अग्नी देयाः। ata समिधः काम्येषु क्चस्रपाटिताः AAI | शान्त्यर्थेषु ANY, सशक्ता,-- Tai शक्तिः. ( भावे fast) तया सह वत्तमानाः--समर्थीः सवीर्य्या इति यावत्‌, set च समित्‌ कन्तेव्या। जिघांसति हन्तु | १्र. | ग्टह्यासंग्रहः | ५५ मिच्छति कश्चणि- अभिचारकर्णोत्येतत्‌। रएतदिपरोता समित्‌ ada निर्व्या शुष्का चेत्यथे;ः। एतददिपरोता समित्‌ कर्तरी कम्मकत्तारं हन्तुमिच्छति. इति वा वणनोयम्‌ ॥ १०० | इष्यः सन्रहनादानं चर्ग्रपणमेवच॥ १०१॥ तुष्णौमेतानि कुव्वौंत समस्तच्चेष्पमाददेत्‌ । aa: gata: | सत्रहनम्‌--^“कंसमपां पूरयित्वा wate: क्षत्रा इस्ताववधाय vefauaraaissda वसनेन परिण- aq’--sfa atta ufeweafae । कुतः १ तत्रापि सन्रहनपदप्रयोगात्‌ । तथाच, .अत्तिसब्रहनल्यागः-- इति तदेव परिणनं निदिंशति । सत्रहनं बन्धनरन्नुः--“तन्तीं प्रसाय्ये- माणाम्‌”--इत्यादि स्चोक्ता,--इति केचित्‌। आदानं हविषां ग्रहणम्‌ | WAI” । उपलक्तणद्चेतत्‌ । अन्यस्यापि हविषः खपणं बोडव्यम्‌ । एतानि qut कुर्यत्‌ । समस्तच्चेष्यमग्नौ ददात्‌ ॥ १०१॥ आचार्य्यानुमतं वाक्यमेकौयं waa कचित्‌ ॥ १०२॥ शेषाणि चेव वाक्यानि आचार्य्यो न प्रशंसति | यत्र कचिदुच्चावचानि वाक्यान्याचार्य्येण गोभिलेन पठितानि, aa यदहाकयभेकोयभेकोभरूतम्‌--यन्मतं बहनामभिन्रमिल्येतत्‌ । तदा- चाीनुमतं सह्यते-- तदेवाचाय्येस्यानुमतमिति ज्ञायते saa: | शेषाखेकोयमत विरुद्धानि वाक्यानि कचिदप्याचार्य्यो न प्रशंसति ५६ ग्ह्यासंग्रहः | १ प्रि yaaa: | “चतुरष्रकोदेमन्तः ताः सर्व्वा; समांसाधिकीर्घ दितिकौत्सः”--इत्याचार्ययेण चतुरष्टकपन्ः afaa: । “च्ष्टक- दत्यौद्वाहमानिः” “तथा गमौतमवाकंखण्डौ”--इत्यनेन वत्रप्टक- पक्तोऽपि सूवितः। न च किमत्र खमतभिव्येतत्‌ awa उक्तम्‌ । तत्त, त्टकपक्षएवानुमत आचाय्यस्य,--दति प्रतिपद्यामहे | कस्मात्‌ कारणात्‌ ? ततेव बहनामेकमत्यात्‌। अतएव, परतः कत्तव्योपटेशादिभिस्वाषटकपकन्नएवाचार्ययेणानुग्टहोतः, न चतु- WHI: | चतर्ष्वष्टकासवाचार्यण कम्पी नुपदेशणत्‌ । मध्य- माष्टकायामेवान्वष्टक्यकश्यविधानाच्च। चतुरष्टकपक्ते fe acaaa मांससद्वावात्‌ सव्ैतेवान्वष्टक्यं भवितुमहति। कथं ज्ञायते १ अरष्टकासंन्नपितपशसाध्यत्वात्तस्य | तदिदसुक्तम्‌- शेषाणि वाक्यानि कचिदप्याचार्य्यो न प्रशंसति,- इति । तथाच कममप्रदोपः। ‘save मध्यमायामिति गोभिलमौतमौ | वाकंखर्डिश्च सव्यासु कौत्सोभेनेऽषटकासु च” ॥ दति | एवं वा,- एकयं एकै इति त्वा पठितं वाक्यं कचिदाचार्स्यानुमतं ज्ञायते| तत्र व्यतिरेकेण हेतुवचनसमुत्तराचंम्‌ | यस्मात्‌ आचायः aft खस्याननुमतान्धेकोयवाक्यांन न प्रशंसति तदुचितकनत्त- व्योपदेशादिना न प्रकषण स्तौति। तस्मादेकोयं मतं क्चिदेवा- चास्यानुमतं न waa तथाच, यदेकौयं मतमुपन्यस्य ag चितकत्तव्योपदेशदिना तत्‌ प्रशंसति, तदेकोयं मतमाचायस्या- | १प्र, | गग्यासंग्रहः | ५७ नुमतम्‌ । यत्‌ पुनरेकौयं मतमाचायः केवलसुपन्यस्तवान्‌, नतु तदुचितकत्तव्योपटेशादिना तत्‌ प्रभंसितवान्‌, तदटेकोयं मतं नाचाय्यस्यानुमतमित्यधेः | ततोदादरणम्‌ | “दादश महाना- fant: संवत्सरा नव षट्‌ तय इति fanu:’—sfa aan सखरमतेन महानाज्िकतव्रतकालमुपदिश्य “संवत्सरमप्येके” दति सूत्रेण एकोयं मतसमुपन्यस्य व्रतन्तु भूयः” इत्यादिभिः aa: तदेव एकोयं मतं तदुचितकन्तव्योपदेशादिना आचायः प्रशंसित- वान्‌ तस्मात्‌ तदेकौयं मतमाचाय्थस्यानुमतमिति ज्ञायते। रपर आदह) यानि एकोयमतानि आवचार्ययेणोक्तानि तानि सव्वाणखेव कस्याञ्चिदटवसथायामाचायस्यानुमलानि। यानि पुन- रेकौयमतान्याचा्यैः प्रकर्षेण न कथितवान्‌ नैवोक्षवानित्यथेः | तान्येकौोयमतानि नाचाय्यस्यानुमतानि,--इति ॥ १०२ ॥ द्रव्याणासुपक्गप्तानां होमौयानां यथाविधि ॥ १०३ ॥ प्रसिञ्चन्‌ * वीक्षणं कुव्यादद्गिरभ्युन्न णमेव च । यथाविधि,- “org प्राञ्चमुटगम्नेर्टगग्रं aaa: | तत्तथाऽऽसाटयेद्रव्यं यद्यथा विनियुज्यते” ॥ इति कञ्प्रदोपोक्तविध्यनुसारेण, उपक्ञुसानाम्‌, समासादिताना- मित्यधेः। होमोयानां होमसम्बन्धिनां द्रव्याणाम्‌ । षष्ठो चेयं वोत्तणाभ्युत्षणसंबन्धापेच्या द्रष्टव्या । तथा चोक्तम्‌ । * साद्यनृ,- Tia तक््वकारश्टेतष्ाटः। † तथा, इत पाठ।न्तरम्‌ | G yc ग्रह्यासंग्रहः | . | शना ^प्रघानगक्वभिधाने गुणशक्तिरभिहितवत्‌ प्रकाश्ते"--इति | अधिः प्रसिच्चन्‌, dad दशनं, अभ्युत्तणच्च, — “उत्तानेनैव हस्तेन प्रोक्षणं समुदाहृतम्‌ | न्यञ्चताऽभ्य॒क्षणं प्रोक्तं तिरश्चावोक्तणं मतम्‌” ॥ इत्य क्तलक्षणं कुर्यात्‌ | “wa च,” - इति निपातसमुदायः समु- चयवाचो ॥ १०२ ॥ गोभिलोक्तं सम्पूयनं ATH Id, — पविच्रमन्तरे* क्रत्वा स्ाल्यामाज्यं समावपेत्‌ ॥१०४॥ एतत्‌ सम्पूयनं नाम पश्चादुत्पवनं स्मृतम्‌ | अन्तरे मध्ये, पवित्रम्‌-- “अनन्तगेभिंणं साग्रं कौशं दिदलभेवच | प्रादेशमात्रं fauna पवित्रं aa qafaq ॥ एतदेव हि faye aad समुदाहृतम्‌ । आज्यस्योत्पवनाधं यत्‌ तदप्ये तावदेव q” ॥ दूति कर्मप्रदोपोक्तलक्षणं, कत्वा संखाप्य, अआज्यस्थाल्यामाज्यं ufatq । तदेतत्‌ सम्पूयनं नाम स्मृतम्‌ । एतद नन्तरसुत्पव- नम्‌ | तथाच गोभिलसतरम्‌ | “सम्यृयोत्पुनाल्युदगग्राभ्यां afaar- भ्याम्‌” इति ॥ १०४ ॥ “राज्यं dead’ इति सूचोक्तमाज्यं व्याकरोति, अग्निना चेव मन्तेण परवितेण च चक्तुषा ॥ १०५ ॥ * अन्तरा, द्रति पाठान्तरम्‌ | [ew] गगद्यासंग्रहः | ye 0. 4 + चतुभिंरेव यत्‌ पूतं तदाज्यमितरहतम्‌ | अग्निना afaaat, मन्तेण- देवस्य त्वा,- इत्यादिना, पवित्रेण च यथोक्तलकच्णेनोत्पवनं, wut वोक्षणम्‌ । एभिश्चतुभिंयेत्‌ पूतं तदाज्यमित्युच्यते । एतदन्यद संस्कतं यत्‌, तद्तम्‌ । “आज्यं संस्करुते”- इति aa ल्ाज्यश्ब्दे “seta fast भाव्याम्‌*-- इत्यादि वद्धाविनि भ्रूतवदुपचारो बोदव्यः॥ १०४॥ ad वा यदिवा aa पयो वा दधि यावकम्‌ ॥१०६॥ आज्यस्थाने नियुक्तानामाज्य शब्दो विधौयते | पयोदुग्धम्‌ । यावकं यवागूः। अआन्यस्याभावे आज्यस्थाने निगुक्ानामेषामाज्यशब्दो विधोयते । तदनेन “राज्यं संस्कुरुते सर्पिस्तैलं दधि पयो यवागूं वाइति गोभिलखलतं व्याख्या- तम्‌ ॥ १०६ ॥ आज्यानां सपिंरादौनां संस्कारे विधिचोदिते॥ १०७॥ अनधिश्रयशं दघ्नः शेषाणां श्वं WAT | विधिचोदिते संस्कारे, तददिषये इत्यथः | दघ्रोऽधिश्रयणं नास्ति, शेषाणामधि खयं waar: 1 farang | एवं वा-- विधिचोदिते संस्कारे कते सति ्राज्यश्ब्दोविधोयते,- डति गतेन संबन्धः । aa विशेषमाह अ्रनधिग्रयणम्‌- इत्यादि । पू्वै- वद्याख्यानम्‌ ॥ १०७ ॥ go ग्रह्यासंग्रहः | | ® 7 यथा सौमन्तिका* नारौ FATAT संसक्ता ॥ १०८ ॥ एबमाज्यस्य संस्कारः संस्कारे विधिनोदिते | यथा सौमन्तिका नारो पृव्वगभंण--प्रथमगर्मेण संस््ता भवति ;-दितोयादिगभं न पुनः सौमन्तकरणसंस्कारो GAA: | तथाच गोभिलघ्ूत्रम्‌ | “aa सोमन्तकरणं प्रथमगभं”- इति | विधिना उक्तं संस्कारे तददिषये इत्येतत्‌ । अज्यस्य संस्कारो- ऽप्येवभेव भवति । संस्कारविधिचोदितः,--इति पाठे, संस्कार- faqa श्राज्यस्य संकारोऽप्येवमिति व्याख्येयम्‌ | एतदनेनोकत भवति । सौमन्तकरणसंस्कारो गभस्य पात्रस्य च, इति wad संस्तपात्रजातानां सर्व्वेषां गभांणां संस्छतत्ववत्‌ आज्यसंस्कारो- ऽप्याज्यस्य Atay च, इति waq संस्ताज्यपात्रे यान्या- ज्यानि निः्िव्यन्ते तानि सव्वाणि संस्तानि भवन्ति, न पुनरः मौषां थक्‌ संस्कारः करणोयः,--इति । तथाच अआश्बलायन- ग्ण्ह्यपरिशिष्टम्‌। “सौमन्तोन्नयनं प्रथमे गर्भे, सोमन्तोन्नयन- संस्कारो गाभेपाचसंस्कारः”--इति ॥ १०८ ॥ एतदेवगड,-- आज्यस्य हविषां चेव आज्ये पृष्वेक्रियाविधिः ॥१०९॥ त्य संपवनं gat चरोः पय्य्चणं परम्‌ । यस्मात्‌ आज्ये आज्यविषथे आज्य-संस्कारविषये इत्येतत्‌ । आज्यस्य ज्याने waa हइविषाञ्च मध्ये, GA प्रथममेव ee * सोमन्तिनो, द्रति प्राठान्तरम्‌। Lm । WTAE: | ६१ क्रियायाः संस्कारस्य विधिविधानम्‌, तस्मात्‌ तस्य yea प्रथममेव संपवनं पवित्ोकरणं संस्कारः, -इति यावत्‌ ; न पुनः पश्चाद्हो- तस्यापोत्यर्थः। चरो परं केवलं परि सव्मैतोभावैेन sad प्रोक्तणमेव संस्कारः इत्यथः | एवं वा-- qaaa तस्य॒ संपवनं सम्यूयनादि विधिचोदितः संस्कारः | चरोः,--उपलक्षणल्वात्‌ यश्ाह्दोतस्य हविषः, पय्युत्तणमेव परं संस्कारः | पञ्चाद्राद्यं हविः-- संप्रोच्य ग्रहोतव्यमित्यथः । दौ्तित- स्वाह । चरोः देवसवितः -- इति waad परं पश्ात्‌,-- इति॥ १०९ tt अधेदानोम्‌--“पय्युच्य खालोपाक अआआज्यमानोय Ania हा तुभेवोपक्रमते”- इति सूचोक्तसुपघातं व्याकुरुते-- पाशणिना मेच्तणेनाध Bawa तु sata: ११० ॥ इयते चानुपस्तोय्य उपघातः स उच्यते | पाणिना भक्षणेन वा Bata वा यत्‌ विद्यते, स खल्वयं होम- उपघात उच्यते। यत्‌,- इति होमक्रियाविश्रेषणम्‌ । किं war इयते ? अनुपस्तोयय | उपस्तरणमभिघार णञ्चाक्षत्वा | सुषेण सुचि प्रथमं यदाज्यं clad तदुपस्तरणम्‌, यत्‌ पुनराज्यं चरुमवदाय श्रनन्तरं tad तदभिघारितम्‌,---इत्याचक्ते याज्ञिका; | आचाय्ध- प्रसत पूव्वापरकालक्षतमवान्तरमेद मनादत्य उपस्तरण्मभिघार ण- च्ोभयमेवोपस्तरणं मन्यमानः--'्रनुपस्तोय्ये' इत्याद ॥ ११० ॥ a ६२ ग्टद्यासंग्रहः | | १ प्र, | यदुपघातं जुहयाच्चरावाज्यं समावपेत्‌ ॥ १११॥ मेक्चणेन तु होतव्यं नाज्यभागौ न खिष्टकत्‌ | यदि उपघातं जुह्यात्‌, तदा खालोपाके चरौ आज्यं ufate । मेचणेन होतव्यम्‌ qa: समुचये, पू््वोक्तपाण्या- दिकमपि ससुचिनोति। तत्र च आज्यभागौ न होतव्यौ, न च खिटक्षत्‌ होतव्यः | स खल्वयमुपघातहोमः समशनोयचसपिलयन्नचर्न्वोः, अन्य- चापि ageaad चरौ, wavered च भवति । तथाच कश्च प्रदोपः | “चरौ समश्नोये तु पिलयन्नचरौ तथा | होतव्यं भेत्तणेनान्यदुपस्तो य्याभिघारितम्‌” ॥ इति| | ^चरौ तु बहदैवत्ये होमस्तस्योपघातवत्‌” | इति च परिशिष्टप्रकागादौ स्मृत्यन्तरम्‌ । तथा अन्वष्टक्यकन्मणि गोभिलसत्रम्‌ | “He चरू समवदाय मेत्तणेनोपघातं जुह्‌- यात्‌” इति | वषो तगो मस्य तु बहदेवतत्वेऽपि नोपघातत्वम्‌ | तदाद wae: | “एतेभ्य एव जुहयान्मेक्नणेनावदाय च । सुच्याहतोश्वरोः waa सिञेदाज्याभिघारितम्‌” ॥ इति| यत्रापि गोभिलेन “स्थालोपाकाहठताऽन्यत्‌”- इति afa- तम्‌, तत्रापि होमस्य नोपघातत्वमिति वच्यामः॥ १११॥ & Lea] रटद्यासंग्रहः | ६३ इत्वाऽऽज्यं परिशेषेण यत्‌ द्रव्यमुपकल्पितम्‌ ॥११२॥ aaa तु तत्‌ we ward चैव तं fag: | आज्यं इत्वा होमावशिष्टं यदाज्यद्रव्यं उप समोपे पात्रान्तरे कल्पितं स्थापितं, तत्‌ wand fag: | आज्यं इत्वा होमावशिष्टं यदाज्यं BIN वध्वा मस्तके We, तदपि सम्पातं विदुः । तथाच चतु्धोकश्मणि गोभिलसूत्रम्‌। “areduedig सम्पातसुद- पातरेऽवनयेत्‌”---इति। तथोत्तरविवाहे। “श्राहतैराहतेसत सम्पातं मूषैनि वध्वा अवनयेत्‌”- दति i ११२॥ स्यालौपाकाहताऽन्यत्त यच संज्ञा निपाल्यते ॥ ११३ ॥ तचाज्यभागौ इत्वेव ख चमास्तौव्थावदययति | इति ग्ह्यासंग्रहे प्रथमः प्रपाठकः ॥ यत्र aa गोभिलेन, “खालोपाकाहतान्यत्‌” - sata संज्ञा निपा- ad, Aas: प्रयुज्यते इत्यथंः । तत्राज्यभागी इत्वा सुचमा- स्तो य आआज्येनोपस्तोय, श्रवद्यति अवदानं weifa न पुनस्तचो- पघातदहोमः इत्यर्थः | यथा, खावख्यां wilt चरोबेहदैवतते- ऽपि, खालोपाकाहताऽन्यत्‌?--दइति सूत्रणात्‌ तच्रोपघातहोमो- न भवति । एवमन्यत्राप्यनुसन्धयम्‌ ॥ ११२ ॥ इति महामहोपाध्यायराधाकान्तसिदान्तवागोगशभट्वाचार्य्यातमजस्य ब्रह्ममयो सूनोः योचन्द्रकान्ततकगलङ्घारभटाचाय्यस्य क्तौ ग्णह्यासंग्रहभाष्ये प्रथमः प्रपाठकः ॥ ° ॥ स्नोकाः--११२॥ गद्धयासमग्रहः | हितोयः प्रपाठकः। =< यन्नवासुकश्रणि गोभिक्लेन “aa एव वरिष: कुणसुष्टिमादाय”-- इति सूत्रितम्‌ । aa, ‘aa एव वदहिंषः--इत्येतदनुद्धिन्र पदाथ वाक्च व्याकुर्ते,-- | स्तृतेभ्यो न प्रचिन्वौयात्‌ यातयामं स्तृतं स्मृतम्‌ | MATA AAT णद्ध यन्ञवास्तुक्रिया तथा ॥ १॥ TANS स्तुत्यः कुशेभ्यः कुशं न चिनुयात्‌ । कस्मात्‌ १ यस्मात्‌ स्तृतं वहिर्यातयामं निरीं स्मृतमाचाय्येः | सरन्ति च । “स्तरणासनपिर्डेषु षट्‌ कुशान्‌ परिवजंयेत्‌” | इति। यस्मादेवं, तस्मात्‌ स्ततशेषादहिषः कुशमुष्टिं wetat, तथा-गोभिलोक्तेन प्रकारेण, यज्नवास्तुक्रिया कत्तव्या। सच प्रकारो ग्ण्यस्तूत्ादुपलश्वव्यः। अपरे पुनरेतविहांसः, स्तृतादेव afea: कुशसुष्टिमादाय यन्नवासतुक्रियां कुव्वैन्ति | ASIA ॥१॥ यन्नवास्तुक्रियां क्त्वा विधिदृष्टेन कम्म णा | आज्यधारामषिच्छिन्नां जुह्यात्‌ साव्वंकामिकौम्‌ ॥२॥ विधिदृष्टेन aaa यज्नवासुक्रियां wat, अविच्छिन्नं सन्ततां [am | ग्टह्य संग्रहः | ey साव्वैकाभिकौं सत्वेकामप्रदामाज्यधारं जयात्‌ । fafueva Haut साव्यकामिकौमाज्यधारां जुहयात्‌- इति वा aw- नोयम्‌ । तदनेन गोभिलानुक्ताऽपि पूर्णणहतिविधौयते। कथं ज्ञायते ? साव्वैकामिकोम्‌.--इतिव चनात्‌ । “quigar सव्वान्‌ कामानाप्नोति इति fe ब्राह्मणम्‌। सेवं yutefa:— “वसुभ्यः खाहा,*- दति मन्त्रेण होतव्या, - इति दोत्तितभाष्यम्‌ | “पूशहोमं यशसे जुहोमि इत्यादिमन्वेण, इति wadauz- प्रषतयः॥२॥ सायं प्रातर्वप्वदेवे faaast तेव च । कवक गोमये fra व्रतानां समिधासुच॥२॥ ॐ न (> ~ . aN चैत्ये युपे atfead yaray च याज्ञिकः । व्याहृतीन प्रयोक्तव्या यन्नवास्तुक्रिया तधा ॥ ४ ॥ सायंप्रातर्ोमे, वेखदेवदहोमे, पिटयज्ञे- अन्वष्टक्यकम्मणि पिर्ड- fuera च, कवांबुके--“ठच्य विच्छित्तिकामः aga सायप्रात- जयात्‌” --इति सूतरोक्त RTA । कंवुकाथ,-- “कंवुका्च HUTT फलौकरणककुशाः” | इत्युक्तलक्षणः । गो मये--“हच्यविच्छित्तिकामो इरितगोमयान्‌ सायं प्रातज इयात्‌” इति aaa गोमयहोमे, व्रतानां वेदत्रतानां समिधासु afagiay, ( हलन्तलक्षणः टापप्रत्ययः ) चैत्ये चिता- कमणि, युध युपकश्चणि, त्रौहियवै-- नवयज्ञोक्ते, “वशङ्गमी gg ग्णह्यासंग्रहः | [२प्र. | शहृनध ति एयगाहतो त्रोदियवदोमौ प्रयुज्ञोत- इत्यादि खतरोक्ते वा alfeaawla, भूमौ --“ठत्त इवेति vga: तस्मिन्‌ प्रथमं पार्थिवं कश्च" इति data पाथिवक्धणि, भूम्यां AA वा, aq च --“पौणंमास्यां रात्रावविदासिनि sé नाभिमात्रमव- गाद्या्तततण्डला कृगन्तेष्वास्येन जुह्यात्‌ सखाहेत्यु दके” इति सूतोक्तेजलहोमे च, याज्निकव्याहृतयो न प्रयोक्तव्याः. यज्ञवासतु- क्रियाऽप्येषु न कत्तव्या | व्याहतोः,- इति च्चछान्दसः पूव्वैसवर्णो- द्रष्टव्यः Ru sn ava योविधिः प्रोक्तः स यन्नदति निश्चयः | वलिन्तेभ्यो न कुव्वींतोपसिदार्थेवलौन्‌ इरत ॥ ५ ॥ चरषे,- इति तादर्थ्ये चतुर्थँ । asad यो विधिरुक्तः स खलु यज्ञे ज्नातव्यः- इत्याचायाणां निश्चयः! अतो afaaar तान्‌ विधीन्‌ a gata: बलये तान्‌ न कुर्व्वीत, इति ama, बलिन्तेभ्यो न कुर्व्वोत,- इति व्यत्यासेन प्रयुङक्ग। बलिकरणाथे ata पक्तव्यः- इत्ययमत्र faafadisa: । अतोयत्र कारणान्त- रात्‌ चरुः पच्यते, तत्र॒ तस्मादपि बलिहरण्मविर्डम्‌ । तथा च गोभिलस्व्रम्‌ । “asa ` त्वेवान्रस्येलान्‌ बलोन्‌ हरेत्‌- पिच्नस्य वा खसत्ययनस्य al sare वा”- इति | उप-- समोपे महानसे fas: सिङेरमरैवैलोन्‌ हरेत्‌ । Sanita बलिहरणस्य waa वेष्वदटेवहो मोऽप्यनेन व्याख्यातः | मनुरप्याह | | [am | WAAT: | & ७ “वैश्वदेवस्य सिस्य west विधिपून्वेकम्‌ | आभ्यः कुयाहेवताभ्यो ब्राह्मणो होममन्वहम्‌” | दति । विश्वे टेवाः aa can; ते यस्य पाकस्य देवताः सोऽयं वेष्वदेवोऽहरहमेहानसे यत्‌ पच्यते, तदुच्यते, “वैष्वदटेवादन्रात्‌ uae होति? दति च ररद्यान्तरम्‌ । तथा कात्यायनः | “सवशाखा विधिना gat तच्छषेण बलिं हरेत्‌" | इति॥५॥ यच मन्ता न विद्यन्ते arediaa योजयेत्‌ | मन्ल्ाणामेव चादेथे मन्वात्‌ कम्म समाचरेत्‌ ॥ ६ ॥ qa मन्ना नोपपदिश्यन्ते, तत्र व्याहृतीवेच्यमाणलन्षणाः योज- येत्‌-अन्यत्र सायं प्रातवेश्वदेवद्ो मादिभ्यः इध्यादिभ्यश्च । मन्ाणां पुनरुपदेशे मन्चात्‌ कम्म कुर्य्यात्‌, - इत्याद राधं सुक्तम्‌ ॥ € | भूरादयोव्याहतयोवेदेभ्योनिःखताः पुरा । aed व्यादतित्वञ्च lat: Gara कम्म ॥ ७ ॥ भूर्भुवःसखरिति तिखोव्याहृतयः, वेदेभ्यः- ऋग्यजुः सामलक्षणेभ्यः ga निगेताः। ताः Gea स्वेनैव HT वच्यमाणलन्षणेन aeu व्याहृ तित्वच् प्राप्ताः | मदहतोभावोमहच्वम्‌ । व्याहतोनां भावौ व्याहृति्लम्‌ ॥ ७ ॥ ओं कारजननात्तासां महत्वं परिभाष्यते | व्याहता व्याहतित्वञ्च तेन चैविद्यतां ययुः ॥ ८ ॥ ऊकारस्य जननात्‌ लासां महत्लमाचाय्यर्च्यते। ATA वेदेभ्यो ९८ ZANTE: | [aw | व्याहताः aa: व्याह तित्वं ययुः। तेनैव Acaquwiangada Saat तेविद्यताच्च ययुः | तिवेदेषु भवासवेविदयाः | तद्ावस्ते- विद्यता। अथ वा। विदयया,- इति वेदमाचच््हे। fae विद्यानां भावः afaay | यस्म्ाद्ेदत्रयेभ्यो व्याहृताः, AMIE त्रयभावं ययुरित्यथेः ॥ ८ | ओं कारश्चाथणब्ट्श्च Btaat ब्रह्मणः पुरा। aug भित्वा fafaatat तेनेत मङ्लावभौ ॥ € ॥ ॐकार अथशब्द्ञ्च saat awww भिचा ga निग॑तौ । ‘qué भि्वा'--इति uid व्यक्त एवाथः । तेनैतावुभौ मङ्ल- जनकौ | आगुघुतमितिवत्‌ तज्जनके तच्छब्दप्रयोगः। fer qaqa: | तेन माङ्लिकावुभौो--इति पाठे व्यक्त एवाथः ॥ < ॥ FAA, खव्याहतयोऽयबीयस्यः पराः WAT | एेरावतः प्रतिज्ञे वेदान्तेष्वाशिताशथ् याः ॥ 2 It श्रथ पूर्वोक्ता एताः AIA व्याहृतयः अयवोयस्यः ज्येष्ठाः, पराः seer कथिताः। याश्च रावतः ufada इरावतः स्थाने--( इराणशब्दस्यादि्ठबिः )--ऊहगाने,-- इत्येतत्‌ । वेदा wig च आताः, इति ता एव व्याद्ृतयः स्तूयन्ते | Ua at यन्नायज्ञोयसास्नो योनिभूता ऋक्‌ यज्ञा यज्ञा वों अग्नये गिरा गिरा च aaa इत्यादिका समाम्नायते । तत, “न गिरा [ २प्र. | ग्टद्यासंग्रहः | ge गिरेति ब्रूयात्‌ afeu fata ब्रूयादाव्ानमेव agatart fatq ai aateay,”’—sfa ब्राह्मणेन facie निषिध्य Ti कत्वा गयमित्य॒पदिष्टम्‌ | तदुपदिष्टमेरमिति vena शिरश्ब्देन fafe- श्यते। परं विद्यते भ्रस्येत्यैरवान्‌ । शेरवानेवेरावान्‌ | मलये परे पूञ्यैखरटौघग्च्टान्दसः। तद्योगात्‌ ग्रन्थोऽपि तथोच्यते । ऊद गानं उदाहरणम्‌ । “a सुवाः। सुवाः--इति। वेदान्तेषु खल्वपि । “भूः प्रपद्ये भुवः प्रपद्ये खः प्रपद्ये इत्युगवेदं प्रपद्ये यज्लुव्वदं प्रपद्ये सामवेदं परपदे" इति ॥ १०॥ मध्ये खण्डिलमन्ते च वारिणा परिसंहतम्‌ | अविदासिनं इदं faararedt कम्य्णो विदुः ॥११॥ मध्ये afew स्थलं, अन्ते च वारिणा परि सत्वतोभावेन dad वेष्टितम्‌ । एवम्भूतं दमविदासिनं जानोयात्‌ । तादृशं दं कमणो विदुर्जानन््याचाय्याः। कर्मणः, -इति सम्बन्धलक्तणा ast तदनेन,-- “पौणमास्यां रात्रावविदासिनि इदे नाभि- मा्रमवगाद्याक्ततण्डलाृगन्तेष्वास्येन FRA खाहेत्युदके"-- इति सचोक्तः afaetat इदो व्याख्यातः ॥ ११॥ “श्रपवर्गेऽभिरूपभोजनं यथाशक्ति” -- दति सूत्रोक्तमभिरूपं व्याक्- रते, यत बिदा च वित्तञ्च स्यं धम्म: शमोदमः | अभिरूपः स विज्ञेयः खाश्रमे Tafa: ॥ १२॥ वित्तम्‌- इति भावप्रधानो निर्देशः | ख्यातिर्विचारो वा तदथै | ॐ० ग्रह्यासंग्रहः | | 2a. | अथवा। वित्तं धनमिति यथाश्रुत एवाधेः। aay, -इति पाठे, तत्तम्‌-- “गुरुपूजा wu शौचं wafafeafaas: | vada हितानाच् तत्‌ wa वत्तमुच्यते” ॥ इत्युक्ञलक्तणम्‌ | तत्र सत्यादोनां पुनरुपादानमादराथम्‌ । शमो- वहिरिन्दरियनिग्रहः। दमोऽन्तरिन्द्रियनिग्रहः। प्रसिदमन्यत्‌। यत्रैतानि विद्यन्ते, यश्च खाय्रमे-ग्ह्याकन्यकर्तराोयाखमे,-- समानाखमे व्यवस्ितः,--ग्टहस्थः,- इति यावत्‌ । सोऽयमभि- रूपो विज्ञेयः ॥ १२ ॥ लौकिके लोकसामान्ये क्रव्यादाग्नौ TAT इतम्‌ । याज्ञिकं पुण्यमायुष्यं कर्म्मणा नोपपद्यते ॥ १३ ॥ सामान्यं साधारणमित्यनथीन्तरम्‌ | लोकसामान्य --असंस्छतं इत्यथः । लोकिकस्यागनेविंशेषणमिदम्‌ | तदयमथः । श्रसंस्कते लौकिके अग्नौ, क्रव्यादाग्नो श्मशानाग्नौ च, इतम्‌ ( भावे fast) हामः, aar भवति। तदेव विह्ठणोति। आयुष्यम्‌ - आयुष हितम्‌, याज्िकम्‌ - यज्ञोइवं पुण्यं तेन कमणा नोत्पयते-- इति । सोऽयमसंस्वते लौकिकाग्नौ होमे निन्दावादः। एतदभि- प्रायेणैव लोकसामान्ये इति लोकिकागनेविशेषणमुपात्तम्‌ | अतएव dad लौकिकमग्निमभिप्रेत्य aa होतुः फलवादं बच्यति | लोकिकस्याप्यग्नः संस्कारात्‌ परशं न लौकिकत्वम्‌,- इत्य. | 29. | ग्टद्मासंग्रहः | ७१ सङ्तेषा कल्यना रघुनन्दनस्य । कस्मात्‌ ? प्रमाणाभावात्‌ | लोकसामान्ये इति विगेषणस्याधेवत्तोपत्तेश्च | तथालस्याभ्युपगमे च लौकिकेऽग्नौ होतुः फलवचनं न खल्वपि उपपल्छते। न खल्वसंस्छते लौ किक अग्नौ होमं मन्यते भवान्‌ । afd चेवं सति, “अन्वष्टकासखष्टकावदग्नौो इत्वा” इति विष्णुस्ते अम्निग्रहणात्‌ पिदयन्नहोमस्य लौकिकाग्नौ निषेधा अन्वषटटकायामनग्निमितां नाधिकारः, इति सखोक्तमपि व्यादन्येत। fanaa: संस्कारात्‌ परं लौकिकत्वाभावे तवैव होमस्योपपत्तः कथम- नग्निमितां तत्रानधिकारं त्रवोति। तदास्तां तावदाषंवचन- विरोधो यावत्‌ सखवचोव्याघातमपि नालोचयति भवान्‌,--इति किमत qa) यथा चानग्निमितामप्यसत्यधिकारोऽन्वष्टकायां तथा ग्द्यभाष्येऽभिहितमस्माभिः ii १३ i वैदिके लौकिके वाऽपि यज्जुहोति प्रयलतः | वेदिक ब्रह्मलोकः स्यात्‌ लीकिकषे पापनाणनम्‌ ॥१४॥ वेदिक लौकिके वा det sel यज्जुहोति, तस्य फलव चनसुत्त- राद्धम्‌ ॥ १४ ॥ खवर्णाभिरनिन्दयाभिरज्ञिरक्ततमिगथितेः। aid चतुभिः कलसैः alfa: स्तं यच प्रावनम्‌॥१५॥ यत्र विवाहादौ wifa: wate: at कन्यां प्रति प्लावनं क्रियते, तत्र ्रनिन्दिताभिः खवरण्णभिः समानवर्णाभिः स्तोभिः- ब्राह्मण्याः ब्राह्मणोभिः, afaarar: क्षत्रियाभिः, वैश्यायाः वैष्याभिरित्ययेः | OR ग्टद्यासंग्रहः | | रप्र. | चतुभिंः कलसैः, अन्ततभियितैः ( लिङ्गव्यत्ययोऽव्र द्रष्टव्यः ) aa- भिथिताभिरङ्खिः aoa कत्तव्यम्‌ ॥ १५॥ गीडौ पैष्टौ च माध्वी च विश्या चिविधा सुरा। पाणिकश्मणि गोड स्यात्‌ सल्या माध्वाधमा सुरा॥१६॥ पाणिकम्मणि wet सुरा सत्या स्यात्‌, माध्वो पुनरधमा। पैष्टौ मध्यमेत्यथादुक्तं भवति । स्िष्टमन्यत्‌ । सेयं विवाहे ््चियाणा- माचारप्रासा सुरा विशेषिता । केचित्त, विवाहात्‌ get ज्ञाति- कमणि “क्तोतकंयवे्मापिर्वाऽऽब्नतां सुहृत्‌ सुरोत्तमेन ane विमूषैन्यभिषिच्ेत्‌” इति सत्रेण सुरोत्तमेन कन्यायाः योऽयमभि- पिक उक्तः, स खल्वयं सुरयेवेति मन्यमानाः तस्मुराविवरण- परतया श्लोकमिमं वर्णयन्ति । तदसङ्गतम्‌ । “सुराख्रानसमं तेलम्‌”- इति सुराख्नानस्य निन्दितिललात्‌ । अतएव वच्यति, “तस्मात्‌ सुरोत्तमा यापो अद्विरेवाभिषेचयेत्‌” | इति ॥ १६॥ नग्निका तु खेष्टा"- इति खतोक्तां नग्निकां व्याकुरते,-- नमिकान्तु वदेत्‌ कन्यां यावब्रत्तमतौ भवेत्‌ | ऋतुमतो तनग्िका तां प्रयच्छेचनग्निकाम्‌ ॥ १७ ॥ यावन्न ऋतुमती रजस्वला भवेत्‌, तावत्‌ कन्यां नग्निकां वदेत्‌ | ऋतुमतो पुनरनग्निका भवति। तां कन्यामनग्निकाख्तुमतो- मपि दव्यात्‌। तुरप्यर्घोभिन्नक्रमेण योजनोयः । तदेवमनग्निका- | २प्र. | ग्ह्यासंग्रदः। 92 मपि दद्यात्‌, नग्निका पुनः wer, न पुनरनग्निकायाविवाहएव न भवतोत्यभिप्रायः। मनुरपि.- “काममामरणात्तिष्ठद्हे कन्यत्तमत्यपि । न चैवैनां प्रयच्छन्तु गुणडोनाय afefaq” | इति स्मरन्‌ उटतुमत्या ata विवाहनुजानाति। यानि पुनर नगिनिकाविवाहनिन्दापराणि स्मृतिवचनानि, तेषामनमिन्‌ कायाः अप्राशस्त्ये नग्निकायाः प्राशसत्ये च तात्पर्यम्‌, गोभिलोयव्यतिरिक्त- विषथत्वं वा व णंनोयम्‌ ॥ १७ ॥ अप्राप्ता रजसो गरौ प्राप्ते रजसि रोहिणी | अव्यञ्खिता भवेत्‌ कन्या कुचहीना च नग्निका ॥१८॥ रजसः,--इति सम्बन्धलक्षणा षष्टो । रजः, दति च ऋतु- भण्यते | रजसा अप्राप्ता मौरी भवति ;- तां ददद्‌ मौरौदान- फलं लभते इत्यथः | रएवसुत्तरत्रापि वणनोयम्‌ । रजसि प्राप्ते रोहिणो । अनेनापि प्राप्तरजस्काया अपि विवाहं दशयति। afad aad ( भावे निष्ठा )। व्यञ्जनं चिङ्मित्यनथान्तरम्‌ | तचा्थादुयौवनस्य । न व्यञ्जितं यस्याः सेयमव्यज्िता-- श्रनागतयौवनचिङ्कत्येतत्‌ | Faia नग्निकेत्यपरां नग्निका- माद ॥ १८ ॥ AGA समुत्पन्नैः सोमो मुञ्जीत कन्यकाम्‌ | पयोधरेस्तु Taal रजसाऽग्निः प्रकीत्तितः ॥ १८ ॥ १० ४ ग्गद्यासंग्रहः | | २ Hala YER! पयोधरः समुत्पत्रैगेन्धन्यैा yas: रजसा समसुत्पन्नेनाग्निर्भोक्ता कथितः॥ ee ॥ तस्मादव्यञ्जनोपेतामरजामपयोधराम्‌ | AAAI सोमाय: कन्यकान्तु प्रशस्यते ॥ २०॥ अरजामरजस्काम्‌ | acted कन्यकामभिप्तत्य, प्रशस्यते (aaa कादपि भावे तिङ छान्दसो ) प्रशंसा क्रियते, आ वचार्ययेण,--इति वाक्यशेषः। तथा च गोभिलसत्रम्‌ । (नग्निका तु खेष्टा”- इति । fae ॥ २० ॥ विवाहे स्तौलक्षणविदोऽलाभे नव पिण्डान्‌ क्त्वा स्वोलक्षणं परो्तितव्यमित्या चार्ययेणोक्तम्‌। तथा च गोभिलस्‌चम्‌। “तदलाभे पिण्डान्‌” । “वेद्याः सोताया छदाोष्टाचतुष्यथादादेवनादादह- नादौरिणात्‌” | “सर्व्वभ्यः सम्भाय्यं नवमम्‌”--इति । धूर््वेषां aqui ग्ण््न्तोसुपयच्छेत्‌”- इति “सम्भायमपि लेके इति च| aa, वेदिपिर्डादिग्रहणे फलाथेवादमाह,-- वेदिपिण्डात्‌ क्रियावती सोतायाः फलते क्रषिः | TARA च इट्‌ ज्ञेया गोष भवति गोमतो ॥ २१॥ aqua प्रकौ णा स्यात्‌ grat कलिप्रिया । ष्मशाने भियते wat वश्या भवति चोषरे ॥ २२॥ नवमे सव्वएवेते कन्यायाः wwe । ेदिपिण्डात्‌ बहोतात्‌ क्रियावती भवति i सोतापिण्डात्‌ गटहौ- faq. | गद्यासंग्रहः | OY तात्‌ क्षिः wad,—afrafasr भवतीत्यथेः । सोता कष्टचेत्रम्‌। sefuw awa अन्तोभणौया ज्ञातव्या | गोष्टपिर्ड wel गो- मतो भवति | aquafuw weld प्रको विक्तिप्ना-इतश्चेतश्च गमनशोलेत्ये तत्‌ | awa wea कलहप्रिया भवति । कलिः कलहः । ष्म शान पिर्ड wea wat सियते- विधवा भव- तौत्यथः | ऊषर पिण्डे weld वन्या भवति । नवमपिर्डे ग्टहीतं कन्यायाः सव्यैएवेते gatar: फलवादाः परिष्णद्यन्ते। किं कार- WH? नवमस्य सव्वेघरितलात्‌ । तस्मात्‌ नवमं पिर्डमाददाना- सिच्छयोपयच्छदा, न वोपयच्छदित्यभि प्रायः | अतएव मोभिले- नोक्तम्‌ । “सम्भाय्येमपि त्वेके-- दति । शाखान्तरेऽप्येवभेव प्रायः फलवादाः Ua) परन्तु aa क्रियावच्वादयोऽपत्वगताः खूयन्ते । तथा चोक्तम्‌ । “vara वेदि पिच्च wad याज्िकान्‌ सुतान्‌ | सोतापिण्डन्तु WRIA सुतान्‌ सूते Malar ॥ सव्वकामसख्दांखच तोयस्य परिग्रहात्‌ | गो पिश्डग्रहाच्ापि गोमिनः सुखिनस्तथा ॥ दइतख्ेतश्च गन्तारः पञ्चभमेनाखिताः सुताः | षष्ठेन तु welds भवन्ति द्युतसेविनः ॥ श्मश्छन पिण्डग्रह णाददिधवा जायते ध्रुवम्‌ | वन्ध्या वा विधवा वा स्यादषटमग्रहणादपि ॥ मिखभेतद्वेत्‌ सव्वं यतः पूर्वोदितं फलम्‌ | नवमस्य TEMA शुभो वा खदि वाऽशुभः | 92 ZAGAT: | | २प्र. | इति ॥ २२॥ पाणिग्रह णमन्तेस्तु नियतं टारलक्त गम्‌ ॥ २३ ॥ पाणिग्रहणमन्ताः waa wzwatfa ते- इत्यादयः ठतोया चेयं प्रकत्यादित्वादमेदरे evar, पाणिग्रहणमन्वाः fafad दारलक्षणमित्ययः | तथाच मनुः | “पाणिग्रहणिकामन्ा नियत दारलक्षणम्‌ | तेषां fast तु fasat विद्धिः ana पदे” | sfa ॥ २२॥ विवाहे यो विधिः प्रोक्तो मन्वा दाम्पल्यवाचकाः। बरस्तु तान्‌ जपेत्‌ सर्व्वान्‌ खतििग्राजन्यवेश्ययोः॥२४॥ विवाहे योविधिरनिदिष्टकन्तृकः,-- “प्रोक्ते AAT षड़ाज्याडइती- ज्लुहोति”- इत्यादिक अचार्य्येणोक्तः, लान्‌ वरः कुर्य्यात्‌ | अ्रपर- ate । (विवाहे योविधिरग्निस्यापनादिः प्रोक्तः, तं विधिं वरः कुर्यात्‌" इति । ये च दाम्मत्यवाचकामन्ताः, तान्‌ वरोजपेत्‌ | एवंवा-- विवाहे योविधिराचाय्यणोक्तः, ततर दाम्पत्यवाचका ये मन्ाः, तान्‌ सर्व्वान्‌ वरो जपेत्‌ । क्तियवेश्ययोः पुनस्तान्‌ मन्तान्‌ ऋत्विक्‌ जपेत्‌ । तस्मात्‌, - “ज्रपरेणाग्निमोदकोऽनुसंत्रज्य पाणि- ग्राहं स्दैटेशेऽवसिच्चति तथेतरां समच्ञन्तित्ये यर्वा" इति aa शओरोदकणव मन्तरं पठतिः-- इति सरलावणंनमसङ्गतम्‌ ॥ २४ ॥ | 29. | WIAA: | ७ “qa जन्यानामेकोघ्रवाणामपां कलसं पूरयित्वा--इत्यादि- qatar War अपो व्याकुरुते,- महानदीषु या आपः कौप्यान्याश्च इदेषु च । गन्धवगंरसेयुक्ता धुवास्ता इति निश्चयः ॥ २५ ॥ Asay गङ्गादययासु या रापः, याश्च कूपोदवाभ्योऽन्यास्तडा- गादिसम्भवा आपः, टेषु अगाधजलेषु या रापः, ता दमाः शोभनगन्धवणेरसेर्यक्ताः सव्व AAT: ्रुवाः,- इत्ययमाचायस्य निश्चयः | अन्येतु वणयन्ति,--कूपिया रपः, AAA ASTAT- fey at अपः, इति। तेषाम्‌--"कौप्यान्याः?- इति विसगे- लोपे afar: द्रष्टव्यः ॥ २५॥ “श्रथ जन्यानामेकोषघ्रुवाणामपां कलमं पूरयित्वा सहोदकुम्धः प्रातो वाग्‌यतोऽग्रेणागिनिं परिक्रम्य efaua उदद्नुखोऽव तिष्ठते” -इति सूतोक्तमुदकुम्भधारिणोऽवस्यानं विशिनष्टि, — गन्धमाल्येरलङत्य AFA वाग्यतः शुचिः । धारयेत्‌ fag aay प्राहतांसो दिजोत्तमः ॥ २९६ ॥ गन्धमाल्येरुदकुश्रमलङ्कत्य agai नियमितवचनः शुचिः, yta- तांसः--प्राह्ठतो Hat यस्य सोऽयं प्राहठतांसो वसाच्छादितस्कन्ध- इयः- इत्य तत्‌ | दिजोत्तमः-- उत्तमो दिजः, fag avg धारयेत्‌ Yat अपः,- इत्यथः ॥ २६ ॥ यदा निष्कौमवेत्‌ कन्यां वरः पाणिं जिघ्च्चयन्‌ | अनिन प्रदक्तिं क्रत्वा कटस्तीगें पदं व्रजेत्‌ ॥ २७॥ oc ग्ट द्यासंग्रहः | [am] यदा पारि ग्रदोष्यन्‌ वरः कन्यां रहातिष्क्रामयेत्‌, तदा सा कन्या अग्न uefad क्त्वा कटस्तोणं कटविशिष्टं स्तरणयुक्तं पदं स्थानं व्रजेत्‌ । एतदनेनोक्तं भवति। गच्छन्तो कन्या अग्निं vefad क्त्वा कट मास्तुतङ्कशपय्य न्तं नयेत्‌,--इति । तथाच गोभिल- सूत्रम्‌। “afediset कटान्तं प्रापयेत्‌"--इति । अथवा । पदं कटस्तोणं कत्वा--कटे पदं संस्थाप्य asifeaa; ॥ ro ॥ पद्‌ प्रपद्य पन्धानं पतियानं संजपेदधूः । वरो वाऽ जपेन्मरन्माकटान्तादिति fafa: wea पदा चरणेन प्रप्य प्राप्य, कटभिव्र्थात्‌ । वधुञ्चरणेन AMAT नन्तरं पदा कटं प्रवत्तयन्तोत्येतत्‌ | पन्थानं पतियानं - ufafag प्रमे पतियानः,- इति मन्तं संजपेत्‌ | अ्रजपन्त्यां बध्वां वरौ वा अर मन्तं जपेत्‌ | आआकटान्तात्‌--कटस्य वहिरन्तप्रास्िपय्येन्तम्‌ --“वहिषोऽन्तं कटान्तं प्रापयेत्‌"--इतिसतोक्त क श्मपय्येन्तं जपे- दिव्येषा fafa: शास्वमव्यीदा ॥२८॥ लाजानाज्यं खुवं कुम्भं प्राजनाश्मानमेवच | प्रदक्िणानि कुर्व्वीत दम्पती तु षिना ग्रहौ ui Re II “eq पतियेयेतं परिव्रज्य प्रदक्तिणमग्निं परिण्यति”- इति- सूत्ोक्ताग्निप्रद्तिणकाले दम्परतौ लाजादोनामपि प्रदक्षिणं कुर्व्वीत-- कुया ताम्‌ | क चित्तधैव पाठः । ग्रहो विना । अन्यतो ऽपिचः- दति ग्रहेरिः ग्रहो इति दितौयादिवचनान्तं पदम्‌ । उदकग्राहंप्राजग्राहच्च fata) तुशब्दः पुनरथ; | रघुनन्दनेन | om | ZHAAT: | Oe तु aqaatargaiag ufsaq—‘emat न विनाऽग्निकम्‌” -इति । तदनाकरम्‌ ॥ २९ ॥ तदेतत्‌ सुव्यक्तमाह,-- 4 प्राजग्राहमुदय्राहं ब्रह्मा णश लत्विजं तथा | एतानि वाह्यतः क्रत्वा शेषाणान्तु प्रदक्िणम्‌ ॥ २०॥ प्राजनग्राहसुदकमग्राहं ब्रह्माणखरत्विजच्च, एतानि-( सामान्य- विवक्षया व्यत्ययादा नपुंसकनिर्देशः ) एतान्‌ वाद्यत; कछला, शेषाणां लाजादौनां प्रदक्षिणं कुर्य्या ताम्‌ ॥ २० ॥ प्राजग्राहादोनां वाह्यतः करणे Sqare,—— दक्षिणां दिशमास्थाय यमो wag तिष्ठतः | ` तयोस्तु रक्षणार्थाय care ब्रह्मा वहिर्भवेत्‌ ॥ २१ ॥ यस्मात्‌ faut दिशमाञिव्य यमोगत्य॒श्च तिष्ठतः, तस्मात्‌ तयो- वरवध्वोः रक्षणार्थाय ब्रह्मा वदहिभेवेत्‌ | तुशब्द घशब्दा्थः waa भिन्रक्रभेण योजनोयः । ब्रह्मा च वहिभषेत्‌,- इति | स खल्वयं माजग्रादादौन्‌ ससुचिनोति ॥ २१॥ अरधेदानों लाजहोममपिक्लत्याह,- सोमः vafata हि लाजानाथिल्य तिष्ठति | विरडमाज्य' सोमेन नाभिघारणमहति ॥ ३२ ॥ सोमः चन्द्रः, प्रकतिरेखा सोमदेवत्या लाजानासित्य तिष्टति, आज्यच्च सोमेन विरहम्‌, तस्मात्‌ न अ्रभिघारणमहति लाजः ॥३२॥ To AAA: | | ‡7ा कथन्तद्दिं गोभिलेन, - “तं सोपस्तोर्णभिघारितम्‌”- इत्यादि- Gad लाजानासुपस्तरणमभिघारणच्योक्तम्‌ ? ततराद,- शमौ पलाशमिश्राणां लाजानामभिघारणम्‌ | yatai छतमिश्राणामावचार््येः कल्पितं तथा ॥३३॥ शमोपलाश्मिखाणाम्‌--शमोपत्रमिखाणाम्‌, छतमिश्राणां वा। “खादिरे ब्नाति पालाओे बघ्नाति रोहितक बघ्नाति”- इतिवत्‌ विकल्पोऽवर द्रष्टव्यः । तदेवम्भूतानां पूव्याणाम्‌--पूव्वेमासादितानां लाजानामभिघारणं करणोयम्‌ | wave ्ाचार्ययेःः गोभिलः, ‘aay शमोपलागभिख्राणामेव लाजानामासादनं तेषामेव चाभि- घारणं कल्पितम्‌ | तथाच गोभिलस्‌त्रम्‌ । “शमोपलाशमिशां ख लाजांतुरच्नलिमात्रान्‌ सूपेणोपसादटयन्ति पञ्चादग्नः"--इति | “qaq संग्टहोतं लाजानामच्नलिं भ्राता बध्वच्ञलावावपति”-- दति। “a सोपस्तोर्णीभिधारितमग्नौ जुहोति" इति च । तस्मात्‌, केवलानां लाजानां नास्यभिघारणारहता, किन्तु शमौ- पलाश्मिख्राणां छतमि्राणां वा पूव्वमासादितानामित्यभिप्रायः। अपर आदह । शमोपलाशमिखाणं छतनिखाणाच्च लाजानामा सादनम्‌, एतमिखाणामासादनादेव आचार्ययेरभिघारणं कल्पितम्‌, न पुनः परमाथतोऽभिघारणमतरास्ति,- इति ॥ 22 ॥ तथा लाजाञ्चलिर्बध्वा इयतेऽङ्लिपव्वेभिः | एवं लाजडविःशेषं होतव्यं सूपजिद्वया ॥ २४ ॥ तथा--गोभिलोक्घप्रकारेण, अङ्गलिपव्वं भिलौजाच््रलिबेष्वा इयते | [aw | ग्णद्यासंग्रहः । ८१ एवं लाजहविःशेषं सूपजिद्यया होतव्यम्‌ । गोभिलोक्तप्रकारश्च ग्टह्य स्‌चाद्पलब्धव्यः ॥ २४ ॥ | | अवसिक्तन्तु विधिना प्रारिग्राहन्तु प्राजनौ | रक्षणा मनुगच्छेत्‌ सप्ताहं चाहमेव वा } ३५ ॥ विधिना--“श्रपरेणाग्निमौटकोऽनुसंब्रज्य पारिग्राहं मूर्बदेशेऽव- सिच्ञति तथेतराम्‌”- इत्यादिसतोक्तप्रकारेण, उटकग्राह्िण अवसिक्तं पाणिग्राह्ं वरम्‌, तुशब्दात्‌ ANY, सप्ताहं अहमेव वा प्राजनो अनुगच्छेत्‌ । अथवा । GUT यथागुता्एव बधृव्यव- SAMA वणनीयः। एकस्य प्राजनिनो दयोरनुगमनासमभवात्‌ | पाणिग्राहस्य प्रयोजनवशादहिगेमनस्य सम्भवेन तदनुगमनव णंन स्ये वौचित्यप्रासे्च | aaa च,- इति पाठेऽप्ययभेवार्थ- वणंनोयः | किम्थंमनुगच्छेत्‌ १? रक्षणार्थम्‌ । तदनेन, प्राजनेनान्यः- इति सखतोपदिष्टस्य प्राजनिनो विनियोगो. द शितः ॥ २५ ॥ ब्राह्मास्याषेस्य* देवस्य प्राजापव्यस्य aaa: | 09 पृव्वे होमविधिः प्रोक्तः पश्चात्‌ परिणयः स्मतः ॥२६॥ alma: weer; विवादहविशेषाणां वाचकाः; | तथाच मनुः | “aquiaty वर्णनां प्रेत्य ae हिताहितान्‌ अष्टाविमान्‌ समासेन स्वोविवाहान्‌ निबोधत ॥ > जाद्भुव्रखार्षख'- इत्ययमेव पाठः संग्रहकारोघुतः। अआद्शैषुसतके त्‌,- श्राह णाषंख'- इति पाठो दृश्यते | ११ aR ZAGAT: | रप्र. | ब्राह्योदैवस्तथेवाषंः प्राजापत्यस्तघाऽऽसुरः | गान्धर्वो राक्सथ्ेव पशचश्चाटमोऽधमः” ॥ इति। लक्षणममौषामन्यत्रानुसन्धेयम्‌ | त्राह्मयदेवाषप्राजापत्य- विवादेषु, प्रथमं लाजदहोमविधिरुक्तः, पश्चात्‌ परिण्यः- अग्नः परितोनयनमुक्तं afar: | तथाच गोभिलस्‌वम्‌ । “इते पति- aad परित्रज्य प्रदक्तिणमभ्निं परिण्यति”- इत्यादि | ब्राह्म णा- पेस्य,- इति पाठेऽपि ब्रह्मणोऽयं ब्राह्मणः- ब्राह्मः इत्येतत्‌ | तस्याषस्य चेति पूर्वोक्त एवार्थः ॥ २६ ॥ tac MAAACaA a विवाहा राक्षसाश्च ये। तेषां परिणयः got पञ्चाद्वोमो विधौयते ॥ ३७ ॥ गान्धर्व्वीदिषु विवादेषु Gan: परिण्यनं पश्चाज्ञाजहो मो विधीयते श्रस्माभिः। स खल्वयमाचा््यीनुपदिष्टो विशेषः आचाथपुतरेणोप- दिष्टः। आचाय प्रशस्तान्‌ विवादहानभिप्रेत्य होमानन्तरं परिणएयनं सू्रयाञ्चकार, इति शिष्यते | तथाच स्मरणम्‌ | “चतुरो ब्राह्मणएस्या यान्‌ प्रशस्तान्‌ कवयोविदुः” | दति । कित्‌ पुनव्रद्ययादिशब्दानां विवाहनामत्वमविदानि- वान्येमं ग्रन्यं वणयाञ्चकार,--ब्राह्मयस्याष॑स्यः- इत्यादिम्‌ | व्राह्मणस्य ऋषदवस्य प्रजापतेवि वाहे yar लाजदहोमः, पश्चादग्नेः परितोनयनम्‌। गन्धन्वीसुरपिशाचानां विवाहे, राक्तसानां रावणादोनाच्च विवाहे, ga परिणयः पश्चान्नाजहोमः- इति | तदखद्यम्‌ || २७ ॥ [am] ZOIGAE: । ca अथेदानोम्‌-- Aaai सकेशनखामभ्यज्य ासयित्वाऽऽप्नावयन्ति” —sfadaia छसनं व्याकुरुते, उदत्तनं नखच्छेदोरोमच्छेद नमेवच । daa मेखलायाश्च सनानि विदुव्वधाः ॥ ३८ ॥ उद्त्तेन-कल्यीन शरोरादाज्यादौनामपनवनम्‌। मेखलाया; काञ्चपाः स्रंसनम्‌ अधःपातनम्‌ | प्रसिडमन्यत्‌ । एतानि सनानि जानन्ति पण्डिताः ॥ २८ ॥ चुडाकम्भगि सौमन्ते यश्च पाकः सदा णह । विवाहे चैव लाजानां नोक्तो निव्वंपणो fafa: ॥३<॥ चुडाकश्णि, “अआनड्होगोमयः क्सरः स्थालोपाको्थापक्- इल्युत्तरतः”इतिरूतेक्तोयः स्थालोपाकः, यश्च सोमन्तकरणे,- “क्सरः स्थालोपाकउत्तरषतस्तमवेच्येत्‌"- इति Gala: स्थालो- पाकः, यश्च Waal भोजनाद्यधं we पाकः, aa विवाहे लाजानां पाकः, तेष्वेतेषु निनव्वपणोविधिः-( faa पणः- इति अ्रणन्तत्वेपि वदरभावम्कान्दसः |) -निव्वपणसं बन्धौ विधिः, निवेपणरूपोवा fafa; —aqa ला जुष्टं नित्वैपामि'- इत्येवंरूपः, arate. नोक्तः ॥ २८ ॥ दक्तिणाकपराः fret आावेयास्विकदिनः। आङ्गिरसः WAIST सुण्डा wat: शिखिनोऽन्ये ॥४०॥ शिष्टाः कौण्डिन्यादयः"-- इति दोक्तितभाष्यम्‌ । दक्िणस्यां कपर्टोयिषां aga दक्तिणाकपदौः भवन्ति auetazr गिखेत्य- ag ZA: | Ee: 1 नर्थान्तरम्‌ । मस्तक--दक्तिणभागी शिखिनोभवन्त्यमो,- इत्यथे; | अपरे पुनरेतदविहांसोभासन्ते.--श्िष्टाः कीण्डिन्यादटयोविवाड तीन्‌ कपर्हन्‌ प्रयच्छन्ति दक्तिणाः'- इति । आत्रेयास्िकपर्दिनो- भवन्ति । आङ्गिरसः पचच्‌डाः- पञ्च शिखाभवन्ति । शगोवंश- जाताः-मागेवाः, सुर्डितशिरसोभवन्ति । उक्तभ्योऽन्ये, शिखिनः --अनिधतशिखाः भवन्तोत्यथंः । एतदपि,-- “alfa: पचचुडाः स्युस्िचूडाः कौणडपायिनः* | इत्यादिविरेषविधिव्यतिरिक्षविषयं द्रष्टव्यम्‌ | कोथुमराणायना- दोनामपि सशिखमेव वपनं गणह्यरूत्रभाय्ये समथितमस्माभिः | तदनेन, -“उदगग्नेसतमप्य कुशलो कारयन्ति यथागोतरक्लकल्यम्‌* -इति सूतोक्तोगोतकुलकल्योव्याख्यातः ॥ ४० ॥ 0 न ©+ © ~ सतव्वयज्ञेष॒ विप्राणामद्िः get Wada | तस्पात्‌ सुरोत्तमाद्यापो अद्विरेवाभिषेचयेत्‌ ॥ ४१ ॥ सन्वकश्यसु विप्राणां प्रथमम्खिः क्रिया saad | तस्मात्‌ कार- गात्‌-आपणएव सुरोत्तमाः | अतः, Ata कन्यामभिषेचयेत्‌ | तदनेन —“ seq सुरोत्तमेन सरौरा चिमूदन्यभिषिचचेत्‌-- इति qaw सुरोत्तमपदं व्याख्यातम्‌ | अद्भिरित्यकारलोपाभाव- Hed: | श्राह | कस्मात्‌ पुनः कारणादापः सुरोत्तमाः BAR? उच्यते | ATTRA तावत्‌ दुरा इत्यु टकनामसु पठितम्‌। तच्च aa पञ्च विंशतितमं नाम । तस्मादुत्तमसुदकमेव सुरोत्तमशब्दस्याधेः ॥ ४१ ॥ Lee | ग्टह्यासंग्रहः | ८५ AMA व्रतादेशे ब्रतनाम प्रवाचयेत्‌ | चरिष्ये यावदन्ताय सावित्रे चान्तकौत्तंनम्‌ ॥ ४२ ॥ “अग्ने व्रतपते इति इत्वा” इति atta व्रतादेशे । अथवा । व्रतस्यादटृेणोयत्र तस्मिन्‌, व्रतादेशे, अगे व्रतपते ad चरिष्यामिः --इत्यादिमन्वपञ्चके,- इत्येतत्‌ । ब्रह्म चारो त्रतस्य नाम प्रवाच- येत्‌- प्रकधयेत्‌ । यावडन्ताय व्रताचरणं तस्यान्तस्यापि ata Had । ब्रतादेशशब्दात्‌,--.“समिधमाेडि” - इत्यादि सूचोतें व्रतानामादेशं मा प्रशाङ्खोदिति ‘atfaa चः-- इत्याह । साविते व्रते--सहप्रवचनोयापरनामघेये, उपनयनव्रते--इल्येतत्‌ । तस्य सा वित्राध्ययनाधेत्वात्‌ सावित्रम्‌ । च-शब्दादनुप्रवचनौये च गोदानादौ । तत्रोदादरणम्‌ | “Awa व्रतपते ad चरिष्यामि,- इत्येवमादयः UY मन्ता: पल्यमानमन्काण्ड समाम्नायन्ते | ततर च, अग्ने व्रतपते ad atfad अ्रष्टवषं wear अष्टदिनं वा चरिष्याभि,- इति ब्रूयात्‌ । एवमपरेष्वपि मन्त्रेषु अहनोयम्‌ | एवे गोदानादिव्रतैव्वप्युनोयम्‌ ॥ ४२ ॥ समामासाअ्रहोराचास्तुल्याब्राह्मणचोदिताः | साविवमष्टमिवर्धैः काय्यं मासैदिनेश्च वा ॥ ४३॥ समाः- संवत्सराः मासाः, अहोराताश्च, ब्राह्मणेन तुल्याः कथिताः। aa: सावित्रं व्रतमष्टभिर्वेषेरषटभिर्मसैरष्टमभिदिनैरपिवा करणौयम्‌ | रयम; । श्राचार्ग्येण,-- “गर्भाष्टमेषु ब्राह्मणमुप- नयेत्‌”-- इति गभाष्टमे उपनयनं सूत्रयित्वा, “ware षोडशे ८६ WAT: | Law. | ay गोदानम्‌” इति षोड़शवषे गोदानस्य सूतणात्‌ अष्टौ वर्षाः सावित्रत्रतस्य कालाः लभ्यन्ते | ब्राह्मणेन तु समामासाहो- राताणां तुल्यलवचनात्‌ अष्टौ मासाः अष्टौ दिनान्यपि तस्य कालः, इति निर्णोयते। तस्मात्‌. “आषोड़शद्‌ ब्राह्मण स्यानलोनः कालोभवति"- इत्ये तस्मित्रपि कल्ये, अन्ततोऽष्टौ दिनान्यपि सावितेत्रनमाचरणोयम्‌,- इति सिदम्‌। तथा च ब्राह्मणम्‌ । “योवै मासः स संवत्सरः“ इति। “आदिव्योवा सत्वेक्छतवः, स यदेवोदटेत्यथ वसन्तो, यदा सङ्गवोऽथ Aw, यदा मध्यन्दिनोऽथ वषा, यदाऽपराह्लोऽथ शरत्‌, यदाऽस्त- मेत्यथ हेमन्तशिशिरौ" इति च। wa खलु “सव्यान्‌ ऋतून्‌ अहनि सम्परादथति, सव्वं च ऋतवः संवत्सरः, तस्मात्‌ AE: संव त्सरणशब्देनो च्यते” इति पूव्वेमोमांसाभाष्ये शवरखामिनः । केचित्‌ पुनरेतद विद्दांसः+- “दादश वे रात्रयः संवत्सरस्य प्रतिमा" इति ब्राह्मणएवाक्यमिहोदाहरन्ति | तदसङ्गतम्‌ | कस्मात्‌ ९ aa waaay ara प्रतिमाशब्देन संयो गात्‌। एतच्च षष्ठाध्याये प्रपञ्चितं, तत्रेव द्रष्टव्यम्‌ । अलमिह ग्रन्यगौरबेण ॥ ४३ | साविचं यावदन्ताय wat सर्व्वाग्रमश्ितेः। चूडाकरणधम्धण गोदाने चास्य वापनम्‌ ॥ ४४ ॥ सर्व्वेरा्मस्ितः-- प्रस्तावात्‌ aerated: सर्व्बरित्यधैः। यावदन्ताय सावित्रं ad धाय्येम्‌- दत्यादराथंसुक्तम्‌। तेन, गोदानादित्रतान्तराणणं यथावदनुष्टानासस्भवेऽपि, सावितत्रत- | २्र. | ग्टद्यासंयदहः | ८७ मवश्यमनुषटेयसिति सिध्यति । save! (सव्वाश्मस्यितेः-- सर्वेषां ; ब्रह्मचारि-ग्टहस्य-वानप्रस्थ-यतौोनामाखमखिते विग्रः, साविव्रम्‌--सवितुरिदं मन्तं; सावित्रा अभिमल्तितं यज्ञोपवोतं धायम्‌, यावदन्ताय मरणपञन्तम्‌*- इति । अनयोरयक्ता युक्त सूरिभिस्त्रेये। मम तु, पृव्वाखमस्िते- इत्येव पाठः प्रतिभाति| गोदाने गोदानाङ्गकेशान्तकरणो चडाकरणीक्त- प्रकारेण अरस्य ब्रह्मचारिणोवापनं करणोयम्‌ । तथा च गोदानो- Uma गोभिलसूत्म्‌ | “चड़ाकरणेन कोशान्तकरणं व्याख्यातम्‌ -- इति ॥ ४४॥ ° विप्राणामग्नि राचाव्य इन्द्रस्वाता ब्रते aa | 0 ~ = agg सव्वेव्रतान्तेषु चशरेन्द्रोविधौयते ॥ ४५ ॥ यस्मात्‌ अग्निविप्राणामाचायः, इन्द्र way व्रतेषु पालनक्त, तस्मात्‌ कारणात्‌ सव्वैत्रतान्तेष्वेन्द्रश्वसः feat: सखल्वयमनु- la Q नो न प्रवचनोयत्रतान्तेषु विधिद्रटव्यः। सदहप्रवचनौोयापरनाम्रेयस्योप- नयनब्रतस्यन्ते तु सावित्रएव चर्भवति। तथा च गोभिल- सूत्रम्‌ । “Ue: स्थालोपाकस्तस्य जुहयाटचं साम॒ ATE इत्ये तयच्वा सदसस्मतिमह्धतमितिचोभाभ्यां वा” “श्रनुप्रवचनोये- ष्वेवं सव्ये” इति । “तस्यान्ते सावित्रश्चसः- इति च ॥४५॥ अजिनं सव्वं देवत्यमेन्द्रोदण्डड़ति Wa: | सावि मेखलामाहस्तस्म्मात्‌ सर्व्वाणि धारयेत्‌ ॥ ४६ ॥ यस्मात्‌,--^रेणेयरौरववास्तान्य जिना नि?'- इति सूटोत.मजिनं = ` गह्यासंग्रहः। | र्न सन्यैदैवल्यं, “पाणवैल्वाश्वव्ादण्डाः- इति सूचोक्तोदण्डडन्द्र- देवत्य इत्याचार्खं; स्मृतः ; “सुज्ञकाशताम्बल्योरशनाः”--इति सूत्रोक्तं मेखलां साविच्रोम्‌-सविदेवताकामाहराचाय्यौः, तस्मात्‌ कारणात्‌ सर्व्वाणयेतानि धारयेत्‌--ब्रह्मचारो | तथा च गोभिलस्‌तम्‌ | “मेखलाधारण भेत्तचय्थ-दर्डधारणसमिदा- धानोदकोपस्गन-प्रातरभिवादाडइत्येते नित्यघन्चाः?--इति । मनुरपि,- “यद्‌ यस्य विहितं चख यत्‌ aa at च मेखला | योद र्डोयच्च वसनं तत्तदस्य व्रतेष्वपि” ॥ दति स्मरति ॥ ४६॥ मेखलामजिनं दण्डसमुपोतं कमण्डलुम्‌ | aq प्रास्येदिनष्टानि खुहौत्वाऽन्यानि मन्तः ॥ ४७ ॥ विनष्टानि मेखलादोनि wa उदके प्रास्यत्‌ प्रक्तिपेत्‌। किं क्त्वा? अन्यानि मेखलादौनि मन्ेण weal! तत्न, भेखला- दण्डमन्तौ ्यष्ल्लोक्तौ | अजिनमन्तश्च खशाखायामभावात्‌,-- “मित्रस्य aqaat बलोयः?- इति तेत्तिरोयशाखापरिपठितो- द्रष्टव्यः | उपवोतमन््ोऽपि--( “यन्नोपवोतमसि*- इति ) शाखान्त्रादुपादेयः- इति भद्टनारायणोपाध्यायाः । उपवौते विगरेषं वच्यति । कमणर्डलुमन्वोऽप्यनुसन्धेयः | ४७ ॥ अथेदानोम्‌---“यन्नो पवोतं कुरुते at वस्तं वा इत्यादि सूचकं यज्ञोपवोतं व्याकरोति, | | रप्र. | ग्टद्यासंग्रहः | ce यज्ञो पवौतं Fala सूते ग नवतान्तवम्‌ | देवतास्तत्र वच्यामि आनुपुब्वयष याः WAL: ॥ ४८ ॥ सूत्रेण यज्नोपवोतं gala: कौटटशम्‌ ? नवतान्तवम्‌ | नव- तन्तुघटितमित्यधेः | तत्र - तेषु तन्तुषु, आनुपूर्व्येण -- क्रमेण, या देवता Bata: स्मृताः, ता ae वच्यामि ॥ ४८ ॥ ओंकारः प्रथमस्तन्तुर्दितीयश्चाग्निटेवतः | ठतोयोनागदैवलश्चतुथः सोमदैवतः ॥ se ॥ पद्मः पिढठदैवत्यः vada प्रजापतिः | सप्तमो वासुदेवल्यो अष्टमो यमदैवतः ॥ ५० ॥ नवमः सब्वंदैवल्यद्लेते नव तन्तवः | दिगुणं विगुणं वाऽपि एकग्रयिक्ततं fag: ॥ ५१ ॥ ॐकारादयस्तन्तुदेवताः | वासुदेवत्यः.--इत्यभयपदघ्दिः । az- तन्नवतन्तुकं यज्ञोपवोतं दिगुणं दिसरम्‌ ; अपि वा, तिशुणं fant एकेन ग्रन्िना ad विदुः जानन्त्वाचार्य्यी; । ‘atsfa°— इति व्यत्यासेन प्रयुङ्क्त, रपि वा saa: दिगुणम्‌- इति विगुणत्वासम्भवे दिगुणलं बोदव्यम्‌,--इति नारायणोपाध्यायाः | कात्यायनेनापि बैगुखयमेवोक्तम्‌ । तथाच कञ्चप्रदोपे,- “तिददं काव्यं न्तुच्रयमधोहतम्‌ | विद्ठतच्चोपवीतं स्यात्तस्येको ग्रखिरिष्यते?” ॥ इति | अयमपि परतस्वगुख्यमभ्यसिष्यति । “कार्पीसमुपवोतं षट्‌- १२ € ० गासं ग्रहः | [ =m] तन्तु वि्रद्राह्मणस्य- इति पेटिनसिवचनं गो भिलोयव्यतिरिक्त- विषयम्‌ | कथं ज्ञायते? शाखान्तरस्‌चकारत्वात्तस्य | नवतन्त्व- wad षट्‌ तन्तुविघायकम्‌- दति परिशिष्टप्रकाशः ॥४९॥५०॥।५१॥ अच एच्छति,- केनेवोत्पादितं Faq ? कैन वा चिगुणीक्ततम्‌ ? | केन वाऽस्य क्रतोग्न्धिः ? कैन मन्तेण मन्तितम्‌ १ ॥५२॥ WAG: स्रो कः ॥ ५२ ॥ उत्तरमाद,- ब्रह्मगणोत्पादितं qa विशुना चिगुणौक्ततम्‌ | रुद्रेण तु क्तोग्रज्धिः साविवा चाभिमन्ितम्‌ ॥ ५३२ ॥ ब्रह्मणा सूचसुत्ादितम्‌, विष्णुना तत्‌ चरिगुणोक्लतम्‌, रुद्रेण aa ग्रन्थिः क्षतः, सावित्रा तदभिमच्वितम्‌। सावित्रौ गायनौ । तुशब्दः सखस्वमन्तसंबन्धद्योलनायः, waa संबन्धनोयः,-इति टौक्ितरामक्षष्णस्य aw: | इदानोम्‌- ब्रह्म यज्ञानम्‌”-- इति मन्तण सखूतोत्पादनम्‌, इदं विष्णुः“ इति मन्तैण चिगुणोकरगम्‌, “्रवोराजानम्‌”- इति मन्तेण aa ग्रिकर- णम्‌, “तत्स वितुः”--इति मन्वेणभिमन्वणम्‌, ततोधाय्यम्‌,"- इति दोक्तितिभाष्यम्‌ ॥ ५२ ॥ यज्नोपवोतस्य परिमाणमाह,- Malena aaa Ha कथञ्चन | aaicg भियं हन्ति नाभ्यधस्तात्तपःचयः ॥५४॥ @ 2 WHAAT: | £2 Wage नाभेरधश्च यज्ञोपवोतं Haya न करणोयम्‌ | Wargy यन्नोपवोतं aaa थियं हन्ति । नामेरधस्तात्‌ कुव्बतस्तपः चयो - भवति । अत्र किच्िदक्तव्यमस्ति। तत्र तावत्‌, “gga च नाभ्याञ्च छतं यदिन्दते करिम्‌ | तद्वासुपवोतं स्यात्रातोलम्बं न चोच्छितम्‌” ॥ इति कश्चप्रदोपि नाभ्यां तस्योपवीतस्य कटिपय्येन्तं लम्बनसुप- दिष्टम्‌ | तदनेन विरूध्यते। कथं क्रत्वा ? नाभैरधम्तात्‌ करणस्यात निषेधात्‌ । उच्यते | उपवीतस्य धारणं न नाभेरधस्तादित्येतदच प्रतिपिपादयिषितम्‌। लम्बता पुनः कटिपय्यन्तमेवोपदिषटट gaat, न निवाय्येते। अतोन विरोधः। ननु, तथापि विरोधः। कुतः? यतो “a चोच्छितम्‌”- इत्यनेन नाभेरूह- मेव धारणं काल्यायनस्याननुमतमवगच्छामः। अआचाय्येपुतरसु ‘aqaugg न कत्तव्यम्‌” - इति वदन्‌ नाभेरूडंमपि स्तनादध- स्तात्‌ करणमनुजानाति | नेष दोषः । कस्मात्‌ ? यस्मात्‌ स्तना दृष न कत्तेव्यमिति वचनं mated करणं शक्रोति निषद्‌. न॒ नाभैरूद्धै करण्मनुमन्तुम्‌ । तत्रास्य सामध्याभावात्‌। VAs खल्य मर्थाऽवगम्यते | स चायमवगम्यमानोऽप्यर्धो वचना- न्तरविरोधात्न शक्रोत्यात्मानं लब्धम्‌ । यद्धि नाभेरू न क्रियते, न क्रियतएवैतत्‌ स्तनादू्ै मिति नास्ति विरोधः| faa तदहि स्तनादूद्मित्यभिधानम्‌ ? ननु स्तनादधोऽपि नाभेरूइंखेत्‌ न क तव्यम्‌ ,--इत्यकाम्‌ | दोषातिशयाथम्‌,- -इति were अथवा | उभयोरप्यस्मच्छाखायासुपरेणात्‌ सम्भरवासम्भवा- ER WANA: | | 2m. | भ्याम नयोव्यवस्या भविष्यति । कथं नाम ? aaa क््प्रदोपोक्तम्‌ परिमाणम्‌, असम्भवे पुनरबोक्तम्‌,--इति न विरोधः! तदत्रैव कल्पे नामेरधःकरणं निषिध्यते, न कर्प्रटौपोक्तकल्पे, - इति aa कटिपययन्तं लम्बनमविरूदम्‌ | निन्दाऽप्यतोक्ता न कञ्मप्रदोपोक्त. परिमाणं निन्दति । विवक्तिताथे-सुतिपरत्वात्तस्याः । “a निन्दा fact निन्दितुं प्रवत्तते, अपितु इतरत्‌ स्तोतुम्‌”--इति fe तन्वख्ितिः । तदिदं वचनमाचाग्येपुत्रस्येत्येतद विदुषोनारायणो- पाध्यायस्य,--"कर्प्रदोपोक्तम्‌ परिमारं गोभिलोयानाम्‌ । अरन्येषान्तु, - ''स्तनादूंमघो नाभेन AIS कथञ्चन" | इति टेवलोक्तं परिमाणम्‌'-- इत्यभिधानं नादरणौोयम्‌ ॥ ५४ ॥ “qau नवतान्तवम्‌”--इत्ये तत्तावदुक्तम्‌, सलेमिदानौं व्याकु रते,-- गोभिर्वालपविवेण धार्थ्यमाेन निल्यशः | न mute पापानि faa गातेषु तिति ॥५५॥ गोभिः,--इति व्यत्ययात्‌ wera aalat । एवमुत्तरत्रापि बो - व्यम्‌ 1 गवां ये बालाः- केश्णः, afafada पवित्रेण यज्नोपवौते- नेत्य; । कुतः १ “यज्ञोपवोतं परमं पविव्रम्‌"- इति दशनात्‌ । अ्रभिधानकाणर्डे पाठाच । तथा देवलोऽपि,-- “कापास-च्षीम-गोबाल-शर-वल्क- ट णोद्धवम्‌ | सदा सम्रवतोघधाबसुपवोतं दिजातिभिः” ॥ | रप्र. | ZAGAT: | ९२ दति गोवालनिश्धितयन्नोपवोतस्य धारणं स्परति। तदनेन गोवालनिश्धितपविचरेण नित्यशोधाय्यमाशेन इह wit, लोके वा, पापानि न wafer | पविच्रपापयोविरोधात्‌ ।` तथा, गातेषु खरौ लच्छो स्तिष्ठति 1 शियम्‌,-- दति व्यत्ययात्‌ प्रथमः्थे हितोया । अन्तभूतणिजथेतया तथाविधोपवोतस्य नित्ययोधारयकत्ता मात्रेषु fag खापयतोति वा व्याख्येयम्‌ ॥ ५५ ॥ गोभिर्बालपविचेण यस्तु सन्ध्यासुपासते | गोधन््ष्वेव वत्तन्ते न स पापेन लिप्यते ॥ ५६ ॥ उपासते - उपास्ते । वन्तन्ते amd गोधः पवितेतवम्‌ | कथं ज्ञायते? “गावः afad परमम्‌”--ईइति स्मरणात्‌ | अतएव, स पापेन न लिप्यते,-- इति पूव्मैवदघेः। अपर श्राह । Gray गोदानधर्मेषु वत्तेते,- गोदानपुख्यं भवतोत्यधे"-- इति ॥ ५६ ॥ गोभिर्बालपविचेण यस्तु दग्निमुपासते | पञ्चाग्नयो हतास्तेन Basins न संशयः ॥५७॥ Mase पञ्चाग्नयस्तेन हताः,-- यावच्जोवं पञ्चाम्निहहोमफलं स प्राप्नोतीत्यथः | पच्चाग्नयञ्च,-- “पवनः; पावनस््रेता यस्य पञ्चाग्नयो we” | इत्युक्रलत्तष्णः | व्याख्यातमन्यत्‌ 1 तदत, गोबालनिख्ितयज्ञोप- aaa प्राशस्त्यम।त्रावगतेरप्रतिषेधाच्च कापासादिसूब्रनिख्मित- मप्युपवोत्तं भवति । तथाच स्मृत्यन्तरम्‌ | ९४ ZHAAT: | [am] “कार्पाससुपवोतं wifeneigad faa | शणसूचमयं राज्ञोवेश्यस्याविकसौतिकम्‌” ॥ इति । गोबालनिभ्धितपविचन्तस्माकं प्रशस्यते,-- इति द्रष्टव्यम्‌ | नारायणोपाध्यायसत्वेतदनालोच, गोभिलोयानामपि कार्पासाद्य- सम्भवे गो बालेयन्नोपबोतमिच्छति ॥ you अ्रधेदानों ब्रह्मचारिणाऽन््या समित्‌ यत्र होतव्या, तमग्निमाह,- आवचार्य्येणाभ्यनुज्ञात्ाचाय्याग्नौ विधिर्यथा | प्रणीतेऽग्नौ समिद यान्या सा ब्रह्मचारिणाम्‌ ॥५८॥ आआचा्येणाभ्यनुक्नातोब्रह्मचारो, यथा विधिस्तथा, ्राचायस्याग्नौ समित्‌ समिधं, दब्यात्‌--जुहयात्‌ | aa प्रणते वा अग्नौ समिधं जुह्यात्‌ | सेयं समित्‌, ब्रह्मचारि णामन्त्या समिदिव्यच्यते। तत्र, यद्याचार्ययाग्नौ अन्त्यां समिधं जुहोति, तदा नासावग्निरस्य wot भवति | तदा खलु विवाहाग्निरेव we: स्यात्‌ । यदा पुनः खयं प्रणोतेऽग्नौ जुहोति, तदा सएवास्य गद्योऽग्निभवति | ‘Gg बेदमधोत्यान््ां समिघमभ्याघास्यन्‌”--इत्यादिना अरन्यसमिदाधानाथेमग्निप्रणयनं सू्रयित्वा, “सणएवास्य ग्यो- ऽग्निभवति”-- इति सूत्रयन्ना चार्यखयोऽप्ये तदेवाह | अनेनाप्युक्तम्‌,-- “अन्त्या समिदिवाहश्ः- इनि। श्रना सा ब्रह्मचारिणाम्‌" दति च ब्रुवन्‌ प्रणोतस्यैवागनगृद्यलं AAU | कथं ज्ञायते ? अत्या समित्‌,--इत्याधानकालाभिधानात्‌, प्रणोते चाग्नौ हतायाः समिघोऽन्त्यल्वचनात्‌ | तथाच, “Wet सा ब्रह्म [ Same] WHAT: | ९५ चारिणाम्‌" --इत्यत, सा- इति सन्निदहिततरा प्रणीतेऽग्नौ होत- व्येव समित्‌ पराख्ण्यते,- इति न किञ्िदनुचितम्‌। स खल्व यम्‌,-- “खादिरे बघ्नाति, पालाशे बध्नाति, रोहितक बघ्नाति” इति वदिकल्यः,--आचा््याग्नौ वा जुहयात्‌, प्रणोते वा अग्नौ जुहयात्‌,--इति । बआआचार्य्यागम्नो,--दइति, प्रणोतेऽग्नौ,--इति चाग्निशब्दस्य दिरुचारणस्याप्येतदेव प्रयोजनम्‌ | अन्यथा अनथं- कल्वापत्तेः। दौकतितस्त्वेतदनालोच् व्याचष्टे, --“्राचायाग्नौ स्थर्डितते प्रणोतेः- इति । तदसङ्गतम्‌ । न खल्वाचागधाग्नेरगिनि- प्रणयनस्याथेवत्तां पश्यामः | ू “न खेऽग्नावन्यहोमः aaaat समिदादतिम्‌" | इति कप्रदोपे आचार््याग्नावपि ब्रह्मचारिणः समिदोमान- ज्ञानात्‌ । आचार्य्याग्नौ,-- दति चाधिकरणनिदेशात्‌। अलं पल्ववितेन | दयमपरा योजना । आचार्य्येणामभ्यनुज्ञालो ब्रह्मचारो आचायथस्याग्नौ यथाविधि समिधं जुहयात्‌,- इति yare- स्यार्थः । sass खल्वपि । award सखयमग्निं प्रणीय तस्मिन्‌ प्रणोते अग्नौ समिधं ज॒हयात्‌ । सा खल्वियं सभिदन्ते- त्युच्यते । ब्रह्मचारिणो ब्रह्मचय्यसमये यत्‌ सायं प्रातःसमिदाधान- qa तत्‌ खल्वाचायाग्नौ RAMA | न तद्धंमग्निः प्रणेतव्यः | बरह्म चय्येपरिसमाभिसमये येयं रेवा समिदाधातव्या, सा afm प्रणीय ततैवाधातव्या, न लाचाव्यग्नौ। सेयं प्रणोतेऽग्नौ या समिदाघोयती, सा aaa समित्‌ । स च प्रणोतोऽग्निस्तस्य eg ग्रद्यासंग्रहः | [ 24. | ग्टह्योऽग्निभिवति। तदनेन “seat समिधमभ्याधास्यन्‌'”-- इत्यादि गोभिल घूं व्याख्यातमिति बोडव्यम्‌ ॥ ५८ ॥ अथे दानोम्‌,-- “आश्वयुज्यां पौणमास्यां पृषातके पायसशरूरौद्रः" --इति qata एषातकं, तस्य स्थापनखानच्चाह,- दधि सपिंश्च संयुक्तः arate पृषातकः। होमकाले तु तस्ागनेः स्यानसुत्तरपूव्वतः ॥ ve ॥ दधि प्रसिदम्‌। स्पिंघृतम्‌ । तदेतत्‌ इयं संयुक्तं सत्‌, एषातकः प्रोकम्‌। संयुक्तः, इत्यादौ व्यत्ययात्‌ पुंस्त्वम्‌, विधैवप्राघधान्य- विवक्या वा समथनोयम्‌। होमकाले तु तस्य षातकस्य स्थानम्‌, अरग्नेरुत्तरपूव्वेलः, - एेगान्यां दिशि, स्यात्‌। भह नारायणस्त्वेतद नवलोकयन्‌,--अग्नेरुत्तरतः WMATA खान माह ॥ ५९ ॥ आण्वयुजोकश्णयेव ;--^“गोनामभिश्च van काम्यासोत्येतव्रश- तिभिः- इति सूत्ोक्तानि गोनामान्याह,-- काम्या प्रिया च हव्या च FSI रन्ता ATE | महौ विश्रुता चाघ्रा च गोनामानि विदुवुधाः॥ € ० ॥ ऋजुरन्तराधः। चकाराः “af शब्दस्याध्याहाराथीः,- इति दोकितभाषयम्‌ | वस्तुतस्तु काम्याप्रियाहव्येति नाम त्रयभेवासि- कारान्तमन्यानि च नामानि संबोघनविभक्यन्तानि बोइव्यानि । तथाच पञ्चविंशत्राह्यणम्‌ । “काम्यासि परियासि हव्यासोड़ रन्ते सरसखति महि faga एतानि asa नामानि" इति 1 विस्तरसत॒ | & पः } ग्रद्ासंग्रहः | go ग्टद्मभाव्यादुपलव्व्यः। “AAI —AAl खल्वत्र होमोनास्तो- त्यष्टावाइतयो भवन्ति । तथाच कम्मप्रदोपः | “छतिहोमे न प्रयुच्ञााद्रोनामसु तथाष्टसु । चतुर्घीमघ्नरणा इल्येतद्रोनान्ि न हि इयते” ॥ इति॥ &०॥ ©» ~ * मधुपक पिबेन््रन्यमन्ततोदयं WIA | अपूपानां चरोश्चापि सव्वंस्थानान्यनक्ति च ॥ ६१ ॥ मधुपक वच्यमाणलक्तणं पिवेत्‌ । मन्यमपि वच्यमाणल्नणम्‌-- दधिमन्यमघुमन्योदमन्यभेदात्‌ तिधिधं, पिबेत्‌। अन्ततः-- पानात्‌ परं, हदयं स्छृशेत्‌ । अषटकाविधौ अपूपानां चरो सन्माणयवदानस्थानानि, श्रनक्ति च छतेनाप्रावयति च। तदे तदुयधाथमभिप्रेम्‌ । कथं नाम? चतुरवत्तिनां दे अवदान साने भवतः- मध्यं yaaa) पञ्चावत्तिनां युनस्तौखवदान स्थानानि भवन्ति - मध्यं gare: पश्चाच, --इति । तदेतत्‌ PANAMA सूत्रभाव्यादुपलब्न्यम्‌ । अलमिह ग्रन्यगौर- वेण ॥ ६१ ॥ अधेदानोम्‌ ,--“विष्टरपाययार्ष्याचमनोयमधुपर्कने के कशस्तिस्तिवे दथेरन्‌”- इति सूत्रोक्तमष्यीदिकं व्याकुरुते -- दध्यक्षतसुमनस्रापश्चेति चतुष्टयम्‌ | FAV प्रदातव्यो VE ये waist: स्मृताः ॥ ६२ ॥ दधि, अक्षताः यवाः, सुमनसः-- पुष्पाणि, ्रापः--उदकम्‌,- १२ ec WATE: । [aw] इत्येतत्‌ चतुष्टयं fafaawe| स खल्ेषोऽष्यः प्रदातव्यः | aa? “eater भवन्ति-इति सूतेण wa ये अध्यौदीः स्मृताः, तेभ्यः ॥ eR ॥ अपरमष्ये माह, —-- दध्यक्नतः सुमनसोघ्रतं सिद्वाथकाः यवाः | पानीयञ्चेव दर्भाश्च API WA उच्यते ॥ ६३ ॥ अत्षतस्तण्डलः । यवानां पथगुपदेशात्‌। सिदार्थकाः अखेत- aya | पानोयसुदकम्‌। प्रसिदमन्यत्‌। अष्टावङ्गानि यस्य, सोऽयमष्टाङ्गोऽष्यंडच्यते ॥ ६२ | मधुपर्केणा्चनप्रकारमाह,-- सर्पिषा मधुना TUT AAATEAT सदा | ऋषिप्रो तेन विधिना मधुपकण यान्निकः ॥ ६४ ॥ १ ८६ यान्निकः, सदा-“परिसंवत्सरानडहयेयुः” “पुनयेन्ञविवाहयोश्च- © 0 © = इति ग्टह्मोक्तसव्वकाले, मधुपकणाहयन्‌,-- पूजयन्‌, waging गोभिलोक्ेन विधिना, सपिंषा मधुना दक्ना- इत्येतत्‌ faaa- नाचेयेत्‌ ॥ ६४ ॥ कसे चितयमासिच्य कंसेन परिसंहतम्‌ | परिथितेषु देयः स्यान्प्रधुपकंड़ूति ध्रुवम्‌ ॥ ६५ ॥ कंसे award, तितयम्‌-सपिमेधु दधि चासिच्य, कंसेन परि सव्वेतोभावेन संवतम्‌--सम्यगाच्छादितं कलवा, परिखितैषु- [aw | ग्यद्यासं ग्रहः | Ef ्रहणोयस्य aaa aafaty wey, इत्यथः । तथाच वाजसनेयक Wada | “यत्र चाद्यं आगच्छति, wa रद्माइतरे तत्र वैष्टयल्तिःः- इति । श्रपर are: 'कटादिना परितः चितेषु wad वेष्टितेषु स्थानेषुः,- इति । तदेवं मधुपर्कोदेयः स्यात्‌, - इति wa निश्चयः ॥ ६५ ॥ WITH तथा सोमे AY प्राणाहतीषु च | अनुच्छिष्टो भवेद्िप्रोयया वेदविदोविदुः॥ ६६ ॥ मधुपकभच्तणे, avait, wise आस्येन होमे qate, जलपाने वा, प्राणाइतोषु च--उपनिषद्राह्मणोक्तेषु प्राणव्याना- पानसमानोदानरूपपञ्चाहतिषु, विप्रोनोच्छिष्टोभवति, यथा वेदविदोजानन्ति ee ॥ नामे ~C EN प्राणाहतिष॒ AAT मधुपकं AIT च । आस्यहोनेषु aay नोच्छिष्टोभवति दिजः ॥ ६७ ॥ आस्यहोभेषु --“सपिंरास्येन जुहयात्‌?- दत्यादिसूच्ोकतेषु । सब्वेषु,--इति करगण्णदन्येष्वप्येवंविधेषु- उपाकरणादावक्ततधाना- भक्तणादिषु, दिजोनोच्छष्टोभवति । तदेतददिशेषाभिधित्सया पनरारम्भः । gat विप्रपदोपादानात्‌ राजन्यवेश्ययो रुच्छि्टताऽऽ- शङ्गाऽपि स्यात्‌ कस्यचिदिति वा पुनरारम्ः। समादरार्थो- वा ॥ gO अन्यमपि मधुपकमाह,-- १०० ग्रद्यासंग्रहः | [ २ प्र. | दधनि पयसि वाऽथवा mata मधु दद्यान््रधुपकमेतदाद्धः | दधि-मधु-सलिलेषु सक्तवः पृथगेते चिहितास्वयस्तु मन्थाः ॥ ६८ ॥ दधनि, पयसि, दुग्धे वा, क्रतान्ने-ओदनादौ वा, AY दद्यात्‌-- faq) दध्यात्‌.-दतिपाठे धारयेदित्यथेः । एतन्बधुपकंमाइरा- चार्य्यः । दधि-मध्‌-सलिलेषु सक्तवोदेयाः । तद्भे तयोमन्था- भवन्ति ;-दधिमन्यः, ayaa, उदमन्यश्च,- इति | तदिदम्‌- “रसोऽसि वानस्मत्योरसं मयि धैहोति मधघुमन्यस्य पिबेदिति गौतमः, वानख्यत्यदति प्रवचनम्‌, तथा दधिमन्योदमन्यवोः"-- दति द्राह्यायणादिकल्पस्‌ूतोक्रानां दधिमन्यमधुमन्योदमन्यानां निन्वचनं प्रसङ्गागतसिति बोदव्यम्‌ । कल्यसूत्त्तिकारा अग्नि- सखराभिनोऽप्येवभेव श्लोकमिमं पटितवन्तः। दिक्तौतस्वन्यधेमं aia पठति-- दधनि पयसि वा छताने ay निदध्यान्मधुपकंमाइः | दधिमधृदकं वाऽपि सक्ताविव्येते विहितास्वयसतु मन्थाः ॥ इति। satfa पाठे पूर्व्वोक्ञएवाधेः । एवन्तावत्‌ छन्दोगानां खशाखापरिभाषितश्तुविंधोमधुपर्कौः भवति ;-- दधि-मध्‌-छटतम्‌, दधनि मधु, पयसि मध, छतान्ने मधु- चेति| एवच्च, aaa मधृयकंः- इति समा ख्याऽनुग्ह्यते | तत्र प्रथमोमधुपकंः aie: कांस्यापिधानञ्च भवति। दितोयेऽप्यमुं [aw | ZOAAT: J १०९ विशेषं cara: । शिष्टयोरनियमः । कथं ज्ञायते १ पव्ैस्मित्ेव मधुपर्के तदभिधानात्‌ । शिष्टयोरनभिधानाच्च । न चदं वाक्यं छतास्नवपरम्‌ | प्रमाणाभावात्‌ | आराच्चाभिधानात्‌ | यदि हि wataaraua विधिरयं स्यात्‌। तदनुपदभेवेतदपि कुर्य्यात्‌ । तस्माद्यवदहदितकरणादवगच्चछामः,- एथगवेते मधुपकंप्रकाराः.- ८ इति । अपिच । ‘waar "वाः शब्द्योरुपादानादटेकाथत्वाचः विकल्यएवामोषां युक्तोबणयितुम्‌ । तथा चोक्तम्‌ । . “carat विकल्येरन्‌”- -इति | “एथक्‌'--इति वचनाचैवम वगच्छामः | तच्च यद्यपि पराचौनम्‌, तथाप्यविशेषात्‌ पूव्वतराप्यनुषंच्ननोयम्‌ | पयःकछतात्राभ्यामयपि मघुपर्काभिधानमसुमथेमुपोदलयति । छता- लामे,--इत्यकरंणाच्च | तस्म्रादियभेवावधारणा,- प्रथम एव मधु- पकं; कांस्यस्ः कांस्यापिधानशच भवति, नान्तिमौ-- इति । "कंसे वितयमासिच्यः-- इति त्रवत्राचाय्युत्रस्ितयस्यैव कंसे समासेचनं कंसेनापिधानच्च, न दयोः,-- इति दर्शयति । यथा खल्वभिक्रमणं प्रयाजमातरस्येवाङ्गं न पुनरनुयाजाटोनां प्रकरणोपात्तानाम्‌,-- इति ठतोयाध्याये सिद्वान्तितम्‌, तहदत्ापि स्यात्‌ | अ्रतणएव,-- “साक्षतं सुमनोयु्तीसुदकं दधिमिखितम्‌ | aq, टधिमधुभ्याञ्च मधृपर्कोविधौयते ॥ कांस्येनैवादहं णोयस्य निनयेदघ्य॑मच्नलौ | कांस्यापिधानं कांस्यस्धं मधुपक निवेदयेत्‌” ॥ इति कश्प्रदोपेऽपि मधुपकपदं खोक्तमेव मधुपवांमाइ, नापरम्‌ । व्यक्तिव चनं खले तत्‌ सन्निहितामेव व्यक्तिं शक्तोति वदितं नास- १०२ ग्डह्यासग्रहः | | रप्र. | fafeara । आग्नयोन्यायात्‌ । तदनेन दधिमधुभ्यां यो मधुपर्क विधोयते, सोऽपि कांस्यापिधानः कांस्यस्थ्ेति कात्यायने- नोकम्‌। तस्ादादयौ agent कांस्यापिधानौ aie च भवतः, नापरौ,- इति सिदम्‌ | यच,--्दधनि मध्वानौोय सपिर्वा मध्वलाभे"- इति wer न्तरम्‌ | तदन्येषामेव नास्माकम्‌ | कस्मात्‌ ९ अस्मच्छास्ते तदनु- venta | वि शेषस्योपदटेशाच्ख | | रघुनन्दनस्तु च्छन्दो गोप्येतदनालौ चयन्‌,--दधिमधुमातरेण ay- पक।भिधानं तासम्भवपरम्‌?- दति परिकल्य, ‘aqua’ गोभिलः इत्यभिधाय, “ara दधिमधुष्ठतमपिहितं कांस्ये कांस्यन”--इति पारस्करग्टच्यसत्रम्‌ ; “पिहितं कांस्यस्थम्‌”-- दूत्याकुलोक्लत्य लिखित्वा, 'पूव्वैवचने पात्रानुपदेशत्‌ कांस्यपाचं विनाऽपि मधुपर्कोदोयते"-- इति वणयाञ्चकार । तदसङ्गतम्‌। मधुपकान्तरे मधुपकन्तरोक्तविशेषस्य संश्चेषा भावात्‌ | `यद्वि यदुपक्रम्य qa लत्तवैवाङ्गं ara, —sfa भवानेवाह । प्रथमयोहि मधुपकंयो विशेषः यूयते, नापरत्र । स खल्वयं विशेषएवान्यत्र नास्ति । तत्कतएव तत्र पाचरानुपदेशात्‌ प्रथमावपि ayual कांस्यपात्रं विना देयौ स्याताम्‌ । अपिच। mama waa ayon ्द्यान्तरकाराः स्मरन्ति, भवान्‌ पनर्मन्यते,- टटतासम्भवे दधिमधुमात्रण मधुपक - इत्यहो प्रमादः | छतासम्भवे वचनस्य विषयत्वे खल्वशक्त विषयमेव वचन fafa कांस्यापातास्षमभवेऽपि शक्यं नेतुम्‌ । तस्याशक्तविषयल्स्य [27 ] ग्टद्यासं ग्रहः | १०२ भवतोऽविवादात्‌ | तत्‌ कथमेत चनावषटम्मेन दधिमधष्टतवाक्य खधमाणस्यापि कांस्यपातरस्योपलक्षणतां भज्खन्तरेणाभ्यु पगच्छति | वाक्ययोरनयोः परस्परसम्बन्धाभावात्‌। अपिच । भवान्‌ खलु पारस्करोयं सूतं गोभिलोयमिति व्रवोति पारमषेच्च सूतमाकु- लयति, - इति किमत ब्रूमः ॥ es | अधेदानोम्‌ -“खतमभिघार्व्योदगुदास्य प्रत्यभिघारयेत्‌*- इति aaia चरोरभिघारणं प्रत्यभिघारणच्च व्याकुरुते, — पविवान्तर्हितं क्त्वा चस प्रान्नोऽभिघारयेत्‌ | उद्वास्य aa विधिना एवं तन्तं न लुप्यते ॥ ce ॥ प्रान्नोबुद्िमान्‌, उदगग्रेण पवित्रेण चरुमन्तहितं व्यवहितं कत्वा ; aang send पवित्रं निधायेत्ययेः। अभिघार्येत्‌- छतसुवेणा- वावत्‌ | चरुमुत्तरस्यां दिशि sere उत्ताय्ये च, पूर््वौक्तेनेव विधिना पुनरभिधारथेत्‌। एवं कते तन्व मङ्ग विस्तारोन लुप्यते ॥६<॥ aqufeae: काय्य श्चतुर्णासुत्तरोऽपि वा । कपालस्य VATA अपूपानष्टकाबिधौ ॥ ७० ॥ Wiad चतुर्मुष्टिपरिमितश्चसः कत्तव्यः। अपि वा,--अ्थवा, बहुदेवत्ये चरौ चतुणी सुष्टोनासुत्तरोऽधिकोऽपि चरुः क्तव्यः | अष्टकाविधौ तु कपालस्य प्रमारेन अपूपान्‌- मण्ड कान्‌ Faq | afe: पलमित्यनर्थान्तरम्‌ | वबडपाणिः कस्मात्रोच्यते ? आचाय्- विरोधादिव्याह। एवं खल्व कदे बत्येऽपि चरौ चतुमंष्टिकरशे आचाय्यपूतं `विरुध्येत। तथाच सूत्रम्‌ । “aqa त्वा जुष्ट १०४ ZA: | [aw | निव्वैपामोति देवतानामादेशं wag दिस्तूष्णीम्‌”-- इति | तस्मात्‌,- सुषिर पलमेव,- इति प्रतिपद्यामहे। तदिदं हविःपरिमाणपरं वचनम्‌ । अतएव कर्प्रदोपैऽपि,- “देवतासंख्यया ग्राह्या निव्वापाश्च एक्‌ प्रथक्‌ | तूष्णीं fata गटह्लोयाद्वोमश्चापि पृथक्‌ पृथक ॥ यावता होमनिवृत्तिभवेदा aa कौत्तिता | क Pe = + Oo 9 ways भवेत्‌ किञ्चित्‌, तावन्तं निवपेच्च सम्‌” ॥ इत्यत्र परवचनेन इहविःपरिमाणमेवोक्तम्‌, न सुषटिसंख्या । तस्याः © Aad ‘ , e e © 9 ॥ पूव्बवचनेन वोक्तत्वात्‌ | “तावन्तं चर्‌ निवपेत्‌ इत्यस्यावचन- व्यक्गेदेविःपरिमाणएव तात्प््यीवगतेश्च। तदनयोः परिमाण- योविकल्पो Tey | दयोरप्यस्मच्ास्तोक्तत्वात्‌। कात्यायनो- ऽपि भवेदाः-इति वा-शब्देन परिमाणान्तरं सूचयति ॥ ७० ॥ चतुर्भागं पारणितलात्‌ कपालं याज्निकाविदुः | YARRA कुर्व्वीत अपूपानष्टकाविधौ ॥ ७१ ॥ पाणितलाचतुभागं कपालं याज्ञिकाः जानन्ति। तदिदं कपालं यज्ञ॒ एवोपयुक्तम्‌। अष्टकाविधौ पुननताद्शं कपालं, किन्तु तत्र YARRA अन्यादटशक पालसंस्सतानपूपान्‌ कुर्व्वीत | अथवा । करतलातुभागं कपालमित्येकं वाक्यम्‌ | तदिदं न्युनतरकपालपरिमाणाभिप्रायं वचनम्‌+--न प॒नरतोऽपि न्युन- परिमाणं कपालं कुब्थादित्ययम ब्राथेः । एवं खल्वनेन वाक्येन, -- ^लैयम्बकप्रमाणान्‌”-- इति खत्रम्‌- [aw] ZITAT! | १०५ “Aaa करतनलमपरूपामरण्डकाः स्पृताः” | इति वचनच्च न विरोद्छते। अरषट्काविधौ एथक्‌कपालान्‌- नानाकपालसंसछतान्‌ अपूपान्‌ कुव्वींत,- इत्यपरं वाक्यम्‌ | तदनन,--^एककपालान्‌”--इति GA व्याख्यातम्‌ ॥ Oz ॥ वपाहोमे मुखेनेव होमे खिष्टक्तते तथा | ABA प्रयोक्तव्या मुखे ATT च AAT ॥ ७२ ॥ “स्थालोपाकाघ्तता वपामवदटाय खिष्टक्रटाहता वाऽष्टकार्यं खाहेति जुहो ति- इति सूत्लोक्ते वपादोमे, सुखेन होमे- परव्वोक्, खिष्ट- HCA च, मन्वाना प्रयोक्तव्यत्वेन qaafufeat: व्याहतयोन प्रयोक्तव्याः | रषु मन्तस्योपटेगशात्‌- -एषु कन्तव्येषु एतदनु कूलं aq किञ्चित्‌ क्रियते, aa न व्याहृतिप्रयोगः,- इत्ययमत्राथेः | व्याहृतौः,- इत्यत्र पूव्वसवर्णोद्रष्टव्यः 1 “जातरूपेण वाऽऽदाय कुमारस्य सुखे जुहोति” इत्यादिखतक्ते सुखे होमे, उदटकहोमे च yatta, लक्षणं गोभिलोक्तं न कत्तेव्यम्‌ ॥ ७२ ॥ सन्ततः प्रणवः ater: पिढठयन्ञेषु ब्राह्म णेः | उपांशुकरणञ्चापि सह wal TART ॥ ७३ ॥ पि्टयन्नेषु पिलकश्चसु, कना कमकत सदह, समसखरेत्राह्यणेः, सन्ततोऽविरतः,-- प्रतिमन्तमित्यधेः । प्रणवङ"कारः करणोयः | होमे, अन्यच च,-- “नोङ्््यद्धोममन्ताणां णथगादिषु कटि चित्‌ | अन्येषाञ्चाविक्षष्टानां कालेनाचमनादिना'”॥ १४ १०६ गयह्यासंग्रहः | [ रप्र. | इति कश्चप्रटोपोक्तं द्रष्टव्यम्‌ । सखरादिखगन्तमोङ्ारं विमाचं मकारान्तं HAUT अ्र्र्चेऽवस्येत्‌ तत्‌ सन्ततम्‌” इति Arar- श्वलायनोक्रलक्षणो वा सन्ततो RTA | उपांश,- “भनेरुचारयेन्मन्तमोषदोष्टौ प्रचालयन्‌ | किञ्चिच्छब्द्‌ स्वयं विद्यादुपांश्टः स जपः स्मृतः" ॥ इल्य॒क्तलक्षणं यथा भवति, तथा करणञ्च ज्ञेयम्‌ । Bazar उपां शब्दो वि विक्लपय्यायोऽग्ययम्‌ । तदयमधंः । उपांशु विविक्त पिटयन्नस्य करणं बोडव्यम्‌। तथाच मनुः | “श्चि देशं विविक्लच्च गोमयेनोपलेपयेत्‌” | इति ॥ ७२ ॥ “तआसायमाहतेः प्रातराइतिनात्येतिः--इत्यादि सर रतोतदहोमा- नामागामिहोमकाले करणसुपदिष्टम्‌। तच, किमतोतदोमं कत्रा आगामिहोमः क्तव्यः, आदहोखित्‌ -आगामिहोमं कत्वा ्रतीतदहोमः करणौयः ?--इल्ये तदिदानौं बणयिष्यामः,- HAMA होमेषु उत्तरेष्वागतेषु च | कालातीतानि FAI उत्तराणि समारभेत्‌ ॥ ७४ ॥ AA: AA: ॥ ७४ ॥ यान्यतोतान्यतिक्रम्य उत्तराणि समारभेत्‌ | न दवाः पितरस्तस्य प्रतिखह्नन्ति तद्धविः ॥ ७५ ॥ य; पुन्यानि अतोतानि कश्चारयक्षत्वा sated, टेवाः पितरश्च तस्य तत्‌ -ज्रतोतहोमोयं विने प्रति्ह्ृन्ति । अथवा | [ wat. | ग्टह्य सग्रहः | १०७ यानिः?--इति यः, - इत्यं व्यत्ययात्‌ पदम्‌ । यः अतोतान्य- Hal VAI, Zar: पितरश्च तस्य तत्‌ -सब्ैमपि vfaa प्रतिग्ह्नन्ति ॥ ७५ | अथेदानोम्‌ “aaa स्वाहेति gat तूष्णौभेवोत्तरां मध्ये चैवा- पराजितायाच्चैव दिशोतिसायम्‌-इति सूचोक्तामपराजितां दिशं व्याकुरुते, प्रक्रमे तथोद्ाहे होमे खिष्टक्तते तथा | यस्या दिशि विधिं प्राहस्तामाहरपराजिताम्‌ ॥ ७६ ॥ प्रक्रमणि- बन्धाः सप्रपटौोगमने, तथोत्तरविवाहे, खिषटकद्ोमे च, यस्यां दिशि विधानं प्राहराचाय्याः, at दिश्रमपराजितां व्रवन््याचाय्याः ; प्रागुदोचौमेशानौमित्यथेः। तथाच प्रक्रमणे गोभिलस्चूत्रम्‌ । सर्पेण ओेषमग्नावोप्य प्रागुदौचोमभ्युत्क्राम- यन्त्येकमिषडइति? इति तथोत्तरविवाडहे। प्रागुटोव्यां दिशि यद्राह्मणकुलमभिरूपम्‌ःः-इति। तथा खिष्टक्रदोमे। ‘gaa खिष्टकते सखाहेत्यत्तरादपूत्वैदं जुह्यात्‌” — इति nce i अयुक्तमम्बलवरीरपय्युषितमेव च , हविष्यमेतदन्नाय मसुरेश्ाप्वसंयुतम्‌ ॥ ७७ ॥ waaay युक्तम्‌, न च पथ्यषितम्‌, नाप्यसुरेश्मियितम्‌ t तदौदटशमोदनाद्यं इविष्यमाहः | असुरः -इति नेघण्टक काण्डे मेघनामसु परटितम्‌ ) तच्च ततरोनति शत्तमं नाम । तथा च, १०८ ग्टह्यासंग्रहः। [ रन Arar an agiaadaaaa मिखितमिल्येतत्‌ । मेघोद कस्यापविद्रलात्‌ | तथाच स्मरणम्‌ | “स्नानमाचमनं दानं देवतापिढतपेणम्‌ | शूद्रो दकेन कुर्व्वीत तथा मेघादिनिःखतेः” ॥ इति। अथ ati असुरैः क्षारविदाहिभिरमिथितमित्यथेः। कथं ज्ञायते ? णु यथा ज्ञायते | असुरुपतापः-- इति waated- रम्‌ । ad रान्ति ददति ये aces खल्विमे असुराः भर्न्ते | असुरेः,- इति लिङ्गव्यत्ययादा पदं दरषटव्यम्‌ । असुराभिरित्यथेः | असुरा रजनो इरिद्रेत्यनर्थान्तरम्‌ । बहवचनादन्येरप्येवंविधंर- मिखितम्‌--इति | अपर्राह । श्रसुरेरण्वादिभिन भक्तितम्‌-- ofa तदनेन,--“हविष्यमन्रं प्रथमं परिजपितं ysla’—afa aaa हविष्यमन्नं व्याख्यातम्‌ । “तावुभौ तप्मभति facta- मक्तारलवणाभगिनोः?- इत्यादिना सखतितमक्छारलवगणमयव्यनेनेव व्याख्यातं वेदितव्यम्‌ । एतदनुपदमेव ‹हविष्यमन्नम्‌"-इति सूत्रणात्‌ तस्येव खल्वन्षारलवणाशनस्य प्रमे अशने विगेष- विवक्षया aafad प्रवघ्रते,--“हविष्यमन्रम्‌ः- इत्यादि | तदत्र, लवणमातप्रतिषेधात्‌.- ज्षारखत्तिकादिक्रतलवणभिन्रं लवणमन्ता- रलवणम्‌,-- दति रघुनन्दनव्याख्यानं नादरणौयम्‌ | यच्च,- “लवणे सैन्धवसासुद्रे"- इति इहविष्यान्नविषयं स्मरग्णन्तरम्‌ । तदप्येतद्ध- तिरिक्रविषयं बोइव्यम्‌। कस्मात्‌ कारणात्‌ ? स्वशास्वरपरि- [ 2m. | ग्रद्या संग्रहः | १०८ भाषायाः शोघ्रमुपखितत्ात्‌। सामान्यस्य विशेषेतरपरल्रीप- पत्तेश्च oon इच्वः MAGA कोद्रवा AZ: सह | अक्तताग्रयणाभच्या येषां नोक्ताहविगुणाः ॥७८॥ इक्षवः, WIGS: चणकाः, कोद्रवाः प्रसिद्धाः, वरटोवरटोत्यन- GAH | AAT: सदह, इमे इक्तप्रशतयः अक्गताग्रयणाः भक्त- wat: | येषां हविर्गुणाः नोक्ञाः येषां wfag नोक्तं, ash इक्तुप्रथतयः इत्यथैः । न ad आग्रयणं नवशस्ये्टिये;, तद्भे अक्षताग्रयणाः--अक्लतनवशगस्येष्टयोभख्यन्ते ॥ OF ॥ नवयन्ञेऽधिकारस्थाः श्यामाकात्रीहयो यवाः | AMA च इत्वेवमन्येष्वनियमः Wa: ॥ ७< ॥ नवयन्ने योऽधिकारः, तत्र तिष्ठन्ति,- इति नवयन्नेऽधिकारस्था,-- नवयन्ने अधिक्कताः--इव्येतत्‌ | तदिलम्भृताः श्यामाकादयः न इत्वा--होममक्षला नवयज्नमक्षला,- इति यावत्‌ । नाय्मोयाः नाशनोयाः । अन्येषु युनर्गोधुमादिषु एवमनियमः होमस्यानियमः स्मृतः । अतएव गोभिलेन त्रीहियन्ञमभिधाय, “एतयेवाह्ता ष्यामाकयवानाम्‌'“- इति fasta नवयन्नः सूतितः | गोधूमा दिषु तु करणेऽभ्यदयः, अकरणेऽपि न प्रत्यवायः। सोऽयमाः चार्य्यीनुक्तो fare: श्यामाकयन्नोऽपि awe । “श्यामा कोवनिनः स्मृतः” इति वचनात्‌ ॥ ७< ॥ ११० ग्टद्यासंग्रहः | [aw | अधेदानौं खाइमधिकज्लत्य एृच्छति,-- श्राह ब्राह्म णएकखेत्‌ खल्यञ्च vad यदि | वेष्ठदेवं कथं तव ? इति मे संश्योमहान्‌ ॥८०॥ Ale यद्येकोत्राह्मणः स्यात्‌, wad खद्ोपयुक्तमन्नं वा gaa स्यात्‌, तदा aa कथं sued भवति,--इति मम महान्‌ संगशयः। तदिदं प्रश्हयम्‌--वहदरव्यसद्वावेऽपि ब्राह्मणासम्पच्या एकत्रा ह्य ण- पत्ते कथं वेष्वदेवं स्यात्‌, इति ब्राद्मणएसम्पलतिसम्भवेऽपि दूव्यस्याल्यत्रेन वडुव्राह्मणभोजनासम्भवे कथं वेश्वदैवं स्यात्‌, इतिच ॥८०॥ र तोत्तरमाह,- प्रणीतात्रायमुद्् सवस्य CAAT तु । ब्राह्मणाय प्रदातव्यम्‌, एवं भवति सम्पदि ॥८१॥ प्रकतस्य खादाधेसुपकल्ितस्य wre, प्रणोतं प्रणेतुं योग्यमन्रा- दयसुडत्य एक्‌ Hal, वैश्वदेवाधमित्यथेः | वैश्वदेवस्य प्रश्रविषय- त्वादुत्तरमपि तदिषयभेव भवितुमुचितम्‌ | तदेवं वैश्बदेवाथंमन्नं waa wat fata are परं तदन्नं ब्राह्मणाय कस्मैचित्‌ yeaa प्रतिपादयितव्यम्‌ । तथा च वशिष्ठः | “यद्येकं भोजयेत्‌ ATE देवं aa कथं भवेत्‌ ? अननं पात्रे ससुदधत्य सव्वेस्य TAT तु | देवतायतने RAT ततः ATS समापयेत्‌ ॥ प्रास्येदग्नो Aca दद्यादा ब्रह्मचारिणे" | [aw] ग्टद्या संग्रहः | TAs इति “एकस्मिन्‌ ब्राह्मणे दैवे साग्नेरग्निभवेत्‌ सदा | अनमनेः UAT: स्यात्‌ खाद्कम्यणि सववेदा" ॥ इति च स्मृत्यन्तरम्‌ । स खल्वयं वडद्रव्यसह्धावेऽपि ब्राह्मणासम्पत्तौ विधिः। कथं ज्ञायते? द्रव्यविशेषणतया स्वस्येति aa स fe भररिद्रव्यज्लत्ख्रवाचो । अतोऽवगच्छामः- भूरिद्रव्यसद्धावेऽपि ब्राह्म णासम्परत्तौ विधिरयम्‌ इति । तभिमं विधिं ब्राह्मणसम्प- त्ावपि द्रव्यस्याल्यत्वे अतिदिशति,- एवं भवति सम्पदि, इति | ब्राह्म णसम्पत्तावपि द्रव्यस्याल्पते एवभेव क्तव्यमित्यथंः ॥ ८१ ॥ aa सामगस्य प्रसशामाह,- ATH भोजयेत्‌ We च्छन्दोगं तत्र भोजयेत्‌ | ऋचो यजूंषि सामानि वेविद्य तत्र तिष्ठति ॥८२॥ पूजादस्य डतुरूपसुत्तरादम्‌ | व्ैविद्यं चयोवेदाः । ars तदितः । तत्र च्छन्दोगे दन्दोगे तावत्‌ साम्नां तदाखयभूतानास्चां च fafa: सुप्रसिद्ेव। पव्यमानमन्तकार्डे तारण्डयव्राह्मणादौ च केषाञ्चित्‌ यजुषां पाठात्‌ यज्चुषामपि aa स्थितिरवबोडव्या। BAIA सतुलितात्पय्धेकं वा वाक्यम्‌ | ऋज्चन्यत्‌ ॥ ८२ ॥ तत्र फलाघेवादमादह,-- ऋग्भिस्तु पितरः प्री तायजुभिस्त॒ पितामहाः | सामभिः प्रमितामहास्तस्परात्तं तच भोजयेत्‌ ॥ ८२ ॥ तं च्छन्टोगम्‌ । तत्र are) श्िषटमन्यत्‌ ॥ cz i ११२ ` ग्टह्यासंग्रहः | | २प्र, | अटेत पृथिवीं weal सगेलवनकाननाम्‌ । लभेत यदि frat साम्नामन्ञरचिन्तकम्‌ ॥ ८४ ॥ वनकाननयोरवान्तरमभेद विवक्तया एधगुपन्यासः। अ्रधवा। ad नोरं जलमित्यनर्थान्तरम्‌ | काननशब्द्स्य गग्हमप्यर्थोऽस्ि ॥८३॥ एकस्य पुनः पुनः आ्रादभोक्तवेऽपि दोषोनास्तौति प्रसङ्गादाह, दभाः कृष्णाजिनं मन्ानाह्मणाश्च विशेषतः | नेते निर्माल्यतां यान्ति नियोज्यास्त॒ पुनः पुनः you क्ष्णाजिनं क्ष्णसगचय | प्रसिदाच्रन्ये | एते दभादयोनिमाल्यतां निर्वीथतां न प्राप्रवन्ति। एवं खल्वग्रिमश्रोके,--“निमाल्या- fafa पावकाः” इति वचनमाच्नस्येनोपक्छयते | तस्मात्‌, पुनः पुनरपि नियोज्याः । तत्कारस्वन्ययेमं ata पठति ;-- “eat: कष्णाजिनं मन्वात्राह्मणाह विरग्नयः | ्रयातयामान्येतानि नियोज्यानि पुनः पुनः” ॥ इति । aa, अथातयामत्वम्‌ अपि अनिन्मालखतापय्यवसायि बोडन्यम्‌ | कुतः? “जो णंच परिसुक्तञ्च यातयाममिदं दयम्‌' | इत्युक्तेः | स्मृत्यन्तरे तु विशेषः; “संग्रहाहतव्सरं यावत्‌ शदिः स्यादिध्मवहिषाम्‌ | अतः परं न WRIA जपादौ यज्ञकश्मणि'" ॥ sfai (अत्रच,- [२प्र. | ग्णह्यासंग्रहः | ११२ ८८ ~ 9 © मासे नभस्यमावस्या तस्यां दभचयोमतः। अयातयामास्तं दभाविनियोज्याः पुनः पुनः” ॥ इति मरोचिवचनात्‌ खावणामावस्यायामेव चितानां दभाणामया- तयामल्म्‌ । एवमेके । 'सन्वैदेव चितानां दभीणमयातया- मत्वम्‌ । मरोचिवचनन्तु,-- mo” » [> “वाषिकांखतुरोमासान्‌ नाहरेत्‌ कुशखत्तिकाः। आदटोत aula तु सद्योयस्योपयोजनम्‌' ॥ इति शिवरहस्योयस्य निप्रेधस्यापवाद कम्‌? 1 एवमपरे । aca wi © भगवन्तोभूमिदटेवाः प्रमाणम्‌ | Gay कल्यो युक्तः प्रतिभाति। qa? मरोचिवचने ते cul इति तच्छब्दे नभस्यमावस्यायां चितान्‌ दर्भान्‌ परास्य तेषामयातयामलत्कथनादुभयोरेकवाक्य- aud: | शिवरहस्यानाषेतन्तु तेषामप्यनुमतम्‌ | अन्धुकभटे- नापि दानसागरेऽभिहितम्‌--“लोके प्रसिद्मेतदिष्णुरहस्यं शिव- + xo ने) wag इयमिह न परिग्णहोतं संग्रहरूपच्च यलतोऽवधाय्येम्‌”-- इति ॥ ८५॥ किममोषां न भवत्येव faataat? एवं खलु प्राप्तम्‌ । तत- इद्मारभ्यते,-- दर्भाः पिण्डेषु निर्माल्याविप्राः प्रेतान्नभोजने | मन्ता: शुदरेषु निर्माल्यानिम्धाल््याञ्चिति पावकाः ॥८६॥ forty प्रलिप्तादभनिमील्याभवन्ति- कश््मान हीदत्यथेः । प्रेता- न्रस्य--प्रेताश्ौचिनामन्रस्य प्रेतयादान्रस्य वा भोजने कते, १५ ११४ ग्टह्यासंग्रहः | Law. | विप्रनिश्राल्याभवन्ति। शूद्रेषु प्रयुक्तामन्वानिम्माल्याभवन्ति। चितायां ये अग्नयः ते निश्धाल्याभवन्ति ॥ रई ॥ पिण्डाथें ये स्ततादर्भास्तपंगन्तु wee यैः । ua: क्रते च fara त्यागस्तेषां विधीयते ॥ ८७ ॥ ये दभाः पिण्डनिञ्पणाथं स्त॒ताः, यख दभेः-- “वैः कतं faa तपणम्‌”*--दइति स्मरणात्‌--पिढलपेणं क्तम्‌, धतेदभेः-- (smart ठतोया )--विरमृतरे छते च, तेषां cutat परित्यागः क्रियते। aa विशेषमाह लघुहारोतः। “पिण्डा ये स्तता दर्भायेः कतं पिढतपेणम्‌ । मूत्ोच्छ्टिघता ये च तेषां त्यागो विधोयते ॥ नोवोमध्ये च ये दभा AWE चये war: | पविव्रांस्तान्‌ विजानौोयाद्‌ यथा कायस्तथा कुशः” ॥ इति । तदत मूतोच्छिष्टधता ये च इत्यस्यापवाद तया परवचना- wa इति नारायणोपाध्यायाः। एवच्च विणमूतरो त्रगकाले नोवोमष्ये AMMA वा छतानां कुशानां ल्यागो न करणोयः,- इत्यतां भवति ॥ ८७ ॥ | अवसिता प्रासङ्किको कथा। प्रकतामिदानोमनुवत्तामह,- उरसि पितरोभुङ्के बामपाभ्व पितामहाः | प्रपितामहादक्तिणतः पृष्ठतः पिण्डतच्तुकाः ॥ ८८॥ खाद्धे एकस्य ब्राह्मणस्य भोजने, तस्योरसि इहदये-अ्रग्रतइल्येतत्‌। पितरोसुच्नते। परतोऽप्येवं व णेनौयम्‌ । “पिर्ड तक्षकाः पिर्ड- [aw] ग्टद्यासंग्रहः | ११५ aaysaqaia: पितरः? इति दोत्तितभाष्यम्‌ । ash एषतो भुच्ते ॥ ८८ ॥ | qa निष्ौवने चेव टन्तोच्छिषटे तथाऽन्ते | पतितानाञ्च संभाषे chat वरं aA ce ॥ qa ama. निष्टोवने aufefacat aa: दन्तोच््शि- टन्तलग्नोच्छटे, जिह्वाभिमषंणयोग्े fame वा,-इत्यभिप्रेतम्‌ | कथं ज्ञायते? “eafas दन्तवदन्यत्र जिह्वाभिमषणात्‌, प्राक्‌ चुतेरिल्येके। चुतेरास्राववदिद्यात्निगिरन्रेव तत्‌ एविः- इति स्मरणात्‌ । तथा aaa मिष्यावचने कथिते, पतितानां सम्भाषे च, cfat कणं स्शेत्‌। स खल्वयं कश्मकाले विधि. रित्यवगच्छामः। “ANT Yat Wat स्नात्वा पोत्रा विपरिधाय च, रथ्यामाक्रम्य सशानच्चाचान्तः पुनराचामेत्‌" इति गोभिल- सूत्रमपि कम्यमकालादन्यत,- दति च प्रतिपद्यामहे। fa कारणम्‌ ? परस्पमरविरोधोन भविष्यति,-इति। तथाच स्मरणम्‌ | “ad निष्ठोविते aa परिधानेऽच्युपातमे | कश्मसखएषु नाचामेत्‌ efadt खवणं Wig” ॥ इति ॥ ८९ ॥ दकिणकणस्पगं हेतु विवत्तया इटमाह,-- मरुतः सोमदन्द्राग्नी मिचावसणौ तयेव च | एते सव्व च विप्रस्य aa तिष्ठन्ति cam ॥ <° ॥ ११६ | गण्ह्ासंग्रहः। | 2m. | एतस्मात्‌ कारणात्‌ दक्तिणखवणं Weayy| मरुलोवायवः अरमरा- वा। सोमादोनां एथगुपन्यासो विवक्षया भविष्यति। faar- वरुणौ, इति टेवतादन्दे eta: ॥ ९० ॥ आत्मतन्तेषु Fala तत्‌ कुर्य्यात्‌ पारतन्तिकम्‌ | विशेषाः खलु सामान्याये चोक्ता वेदवादिभिः pee ti तन्वं शासवमित्यन्थीन्तरम्‌ | आत्मनस्तन्तेषु यन्नोक्तं, तत्‌ पर- तन्चोक्े कुर्य्यात्‌ ये च सामान्याः सव्वेशणखिसाधारणाः, विग्रेषाः- “faa स्राल्ला एविः कुर्व्यीदेव पिंपिढतपेणम्‌” | दति | “सन्तोषं UATE Tart संयतोभवेत्‌"ः | इति चैवमादयः, बैदवादिभिमेन्वादिभिरुक्ताः, ते च कत्तव्याः | एवं वा- ये च साधारणाविशेषाः- अाचमनादयः, मन्वादिभिरुक्तास्तेच Haat: | तदिदं aun वचनम्‌ । कथं ज्ञायते? “gra साधारणं तेषु ग्राह्यं Wig कसु"? । इति सह्यपरिशि्टान्तरद शनात्‌ । तेर्बवा- ये च सामान्याः साधारणाः - परिभाषारूपाः इत्येतत्‌ | विशेषाः- “उचवैक्चा क्रियते va: साम्ना suis यजुषा? इत्येवमादयः, वेदवादिभिर्काः, ते च कत्तव्याः। बैदं afed [aw] ग्टह्यासंग्रहः | ११७ शोलं येषां aga वेदवादिनो बेदप्रवक्तारः कठादयो भण्यन्ते) न खलु तत्रभवन्तो मन्वादयो वेदवादिनः, wuttife ते वेदाथेस्य | शव जा- सामान्याः-समानकस्मायखयाः ये विशेषाः वेदवादिभिरक्ताः, ते च ACTA: | तदटनेन,-शाखान्तरोयगुणानामपि शाखान्तरे उपसंहारः क्तव्यः इत्यत भवति। तथाच रद्यपरिशिष्टान्तरम्‌ | “खो तेषु सवयशा खोक्तं सन्वेस्यैव यथो चितम्‌ | इति । सेयं णाखान्तराधिकरणन्यायस्तूला स्मृतिरिति द्रष्टव्यम्‌ । किं भवति तहिं प्रयोजनं पृत्यादस्य ९ ननु पराद्ंनैव गुणोपसंहार उपदिष्टः | उच्यते। यदात्मतन्ते उपदिष्टं तत्र परतन्दोक्तगुणोप- संहारः पराचस्यार्धः। यत्‌ पुनर्नोपदिष्टमेवात्मनस्तन्ते, तदपि परतन्त्ोक्तं करणोयमिति प्रयोजनं yaa थथा खल्वग्नि- होतमस्मच्छाखायां नोपदिष्ट, तदपि याजुर्व्वेदिकमनुष्टोयत- ऽस्माभिः। तदेतत्‌ परिशिष्टक्लतः काल्याग्रनस्य वचनसंवादेनाव- धायते | तच्चोदादरिव्यामः॥ <१॥ ऊनोवाऽप्यतिरिक्तीवा यः खणास्तोक्तमाचरेत्‌ | तेन सन्तनुयात्‌ यज्नं न कुर्य्यात्‌ पारतन्तिकम्‌ ॥<२॥ aura न्युनो वा अधिको वा योविधिरुक्तः, तं खशास्तोक्तं विधिमाचरेत्‌ । तेनेव ae विम्तारयेत्‌। परतन्त्ोक्तं न Haig vex ११८ ZAGAT: | [2a | यः AMA AGA परशाखोक्त माचरेत्‌ | अप्रमाणस्षिं क्रत्वा Aisa तमसि मज्जति ॥ cs ॥ य: पुनः खशाखोक्तं त्यक्ता परशाखोक्तमाचरति, स खल्वयस्षिं सखशाखाचायमप्रमाणं करोति। स खल्वुषिमप्रमाणं क्त्वा अन्धे तमसि- नरके पतति। इदमिदानीं सन्दिह्यते। एवन्तावत्‌--श्राततन्तेषु यत्रोक्तम्‌”- इत्यनेन पारतज्तिकमपि कत्तेव्यतयोपदिष्टम्‌, "ऊनोवाप्यतिरि- ala’ इत्यनेन “यः खशाखोक्तमुत्मृज्यः--इत्यनेन च yatata- fasa, fa पुनरत्र awa? उभयं aafaare: कुतः १ उभयोर वोपदेशात्‌ | विरुद्धं तदहि ? न । विषयभेदात्‌ । कथम्‌ ? उच्यते। श्रालमतन्ेषु यन्नोक्तम्‌- दति तावत्‌ ओ्रौताभिप्रायम्‌ | 'ऊनोवा?-इत्यादिकन्तु ग्ह्यशास्ाभिप्रायकम्‌ ; इति विषय- भेदादुभयं तच्चमिति निश्ौयते। कथं yaniad ;- गद्यशास्त्रा- भिप्रायेणोत्तरः wa: -इति ? पारिशेष्यादिति qa: | ओौताभि- प्रायेण Yar: UA इति खरवोचाम । तस्मादु त्तरः पत्तः पारिथे- ष्याहुद्यशास्ता्िप्रायेण भविष्यति । दतश्च॑तदेवं भविष्यति । अप्रमाणसुषिं सत्वेव्यभिधानात्‌ । नो खल्वपि Tay पारशाखिकमावरन्‌ ऋषिमप्रमाणं करोति। न खरत्रषिः कत्ता aca नित्योहि वैदराशिमींमांसकानाम्‌, अपौरुषेयश्चान्येषाम्‌ | ्रवक्तेतितेत्‌,- इति Axara पश्यति ; मभूत्‌ कत्ता ऋषिर्वंदश्च, प्रवक्ता तु भवति'। (भवतु, किमतो- [ 29. ] ग्णह्यासंग्रहः | rae भवति 2 “एतदतो भवति, यद्येवं, ओोतेष्वपि पारशाखिकमा- चरन्‌ प्रवक्तारख्षिमप्रमाणं करोतिः। “aad साध मन्यामहे। पूञ्च सिद्धां हि वाचश्षिः प्रोवाच । पारणाखिकञ्चाचरन्‌ तामेव वाचमप्रमाणं करोति, न ऋषिम्‌ । न वा, नित्यनिर्दषस्य gea- सिद्धस्य वेदस्य भ्रप्रामाखमनुपन्यस्य परसिद्स्य प्रवह ऋषिर प्रामाण्यं युकसुपन्यसितुम्‌ | तदघोनसिइत्वात्तस्य | गरद्यशस्वाभि- Waa तु वाक्यस्यैतत्‌ स्यात्‌ | वेदार्थमनुस्मरन्‌ खरह्भिः प्रयोग- शास्त्रं रचयाञ्चकार। तच्चातिक्रामन्‌ नुनख्षिमप्रमाणं करोति। तदनुभितां युतिमपि,-ऋषिमप्रमाणं कुव्यैत्रेव अप्रमाणं करोति?। शासवान्तरदभेनाचैवमवगच्छामः। तथाच alae रादिष्टतं ग्ह्यपरिशिष्टान्तरम्‌ | “प्रयो गशास्वं wef न ससुच्चोयते परेः | प्रयोगशास्वताहानेरनारम्भविघानतः॥ ASA वा खग्णह्योक्तं यस्य HT प्रकौत्तितम्‌। तस्य तावति शस्त्रार्थे छते aes: HATA ॥ wey सन्बेणाखोक्तं aaa यथोचितम्‌ | स्मात्तं साधारणं तेषु ग्राह्यं Way AAA” ॥ इति । भ्यथोचितम्‌”--इति कुन्धन्रविरोधिनएव परोक्तस्य करण - मनुजानोते। काल्यायनोऽपि कञ्चप्रदोपे,-- “अक्रिया चिविधा प्रोक्ता मुनिभिः कञमकारिणाम्‌ | अक्रिया च परोक्ता च ठतोया चायथाक्रिया” ॥ इति ग्द्मगास्वाभिप्रायेण परोक्तां क्रियां निन्दित्वा- १२० ग्ण्द्यासंग्रहः | [awa | “यत्रास्नातं खशाखायां परोक्तमविरोधि च। विददविस्तदनुष्टेयम ग्निहोत्रादि कञ्मवत्‌” ॥ sfa खौतभेवाग्निहोचादिकं पारशाखिकं कन्तव्यसुपदिशति | तदेवमादिभिवंचनैरवगच्छामः,- aay पारशाखिकं करणौयं न ग्टह्योक्तषु,- दति | आह । चयदि प्रयोगशाखं खद्यादि परेन समुच्चौयते, परं afe सामान्यं विधानमनधेकं भवतिः? । ‘afe भवत्यनधंकं, किमिति वयसुपालभ्येमहिः। नन युखानुपालभामरे,- किन्त, माभरूदन्थं- कमिति तदपि ससुचिनुमः,+ इति que’ सत्यमेवं ब्रवोषि, नतु प्रमाणोपेतं त्रवोषि। प्रयोगशसविरोधादि नायं समुच्चयः aguefai योहि सामान्यस्य विधानस्यानधक्यं परिजिदोरष॑- स्तदपि ससुचखिनोति, स खर्वथं सशास्ताचाय्येख्षिं प्रमाणं सन्तमप्रमाणं करोति। क्रममपि प्रयोगशस््ौयं विर्शद्ि। उत्सृजति च सखशखाखरयं विघानम्‌। सेयं पितरसुपेच्छ श्व शरे गाढा भक्तिः | काल्यायनोऽपि,- सखशाखाश्यसुन्सुज्य पगशाखाखयन्तु यः | कत्तु मिच्छति दुर्मेधा मोघं तत्तस्य चेष्टितम्‌”? ॥ इत्यनेन एनं निन्दति । योहि ऋषिभिनिन्यते, स कथं खद्धेय- वचनस्ततभवतां fae भवेत्‌| श्रथ यथोभयमपि न fated, तथा करिष्यामः । नेवं शक्यम्‌ः। "कस्मात्‌ ? सम्भवात्‌ | सखणखाखयस्य खल्वन्तराऽन्तरा किमपि किमपि सामान्यं विधानं निवेशयन्‌ सामान्यमपि विधानमाकलयति, [ शत्र | ग्टद्यासंग्रहः | १२१ सखशखाखयमपि। सोऽयं ससुचयो न प्रयोगशास्तं न खल्वपि सामान्यं विधानमुपकरोति, क्रममन्यधयन्‌ प्रधानमपि विगुणयति | तथाच. छदधिमिष्टवतो स्रूलमपि नष्टं स्यात्‌? । श्रथ, क्रमः पदा- घानासुपकारे वत्तते | पदाथप्रासेरुत्तरकालं fe क्रम आपतति। | यदा च पदाथः प्राप्नोति, तदा क्रमएव नास्ति। न खलु प्चिमसिदेन क्रमेण विरोधात्‌ gafas: पदा्थेएव न कत्तव्यो- भवति । तस्मात्‌, न्यायविरोधस्त्वत्पक्ते दोषः । (भवेदेतदेवम्‌,-- यदि वचनमचा्थे प्रमाणं न स्यात्‌ | अस्ति च वचनम्‌- प्रयोग शास्वम्‌--इत्यादि । fafaafe वचनं न कुयात्‌ । नहि वचनस्य किदतिभारोनाम। भवदोयेऽपि प्ते न्यायान्तर विरोधोजागत्ति। न च पदार्थोऽपि पृन्रसिहः। सिषाधयि- षितः खल्वेष भवता । विषमश्वायसुपन्यासः | सव्वेपदार्थोनां शेषभ्रताः खल्वाचमनादयः पदाये प्राबल्यादनुष्टोयन्ते, न सव्वं | न चात्रानुतिष्टासितानां Ree प्रामाणिकम्‌ | भिन्नानि चेमानि aanfa प्रयोगशस्वोयाणि सामान्यानि च नामसाम्येऽपि, यथासम्भवं रूपभेदादिभ्योहेतुभ्यः। संयोग- चोदनामेदमप्येतेषु बहलसुपलभामड | ततैवंसति कुत्र कस्य गुणानुपसंहरसि | wait गुणोपसंहारन्यायस्याविषयल्नात्‌ | | खादोऽसि चेत्‌, प्रयोगशास्तोयं विघधानमनुष्ाय यथासम्भवं सामान्य- मपि विधाने कामं एथगेवानुतिष्ठ । किमिल्यभयमपि विधान मन्यथयित्ला नरसिंहाकारमभिनवं विधानान्तरं खरुच्यैव निभ्धि- wife) यथा खल्बेकस्मादाक्यादाख्यातपदमन्यस्माच्च नामपदं १९ १२२ ग्टेह्यासं ग्रहः | | २प्र. | Za योबाक्याथेः सम्पद्यते युरुषकल्पनामूलः, तादशोद्ययं परिचिकल्ययिषितः प्रयोगोभवति। स खल्वनपेक्तणोयस्तत- भवताम्‌ | तथाचोक्तम्‌ । “धन्यस्य शब्दस्तूलत्वाद शब्दम नपे स्यात्‌+ इति | श्रतएव खंगशाखाश्रययो्वेश्वदेववलि कम्र णोरन्त सामान्ययोरपि तथोः काममनुष्ठानं कात्यायनः स्यरति कन्य प्रदोपे,- “a स्यातां काम्यसामान्यजुहो तिबलिकम््रणो | qa नित्यविशेषो क्रजुद्ो तिव लिकम््ण्णेः ॥ काममन्ते भवेयातांनतु मध्ये कदाचन) नैकस्मिन्‌ कर्णि तत्ते कश्मान्यत्तायते यतः? | ईति ¦! यदि समुच्चयं काल्यायनोऽभित्रि्यत्‌, नूनमवदिष्यत्‌ | ्रवदनाच्चावगच्छामः, नेष ससुद्धयः काल्यायनस्याभिप्रेतः,- इति । तस्मादिवंमेवावधारणा,- wag पाराखिकं aay विधानं कत्तव्यम्‌, ्ह्योक्तेषु तु पारशाखिकं न कन्तेव्यमेव, aay विधानं ग्टल्नोक्तविधानानुष्ानादनन्तरमिच्छया प्रयो. गान्तररूपेण कार्णोयम्‌,-- इति । तदेवं सति “प्रयो गशास््म्‌'”-- इत्यादोनि वचनान्यनुग्यहोतानि भवन्ति नान्यथा । शतेषु च तासु तासु शाखासु तत्तत्शाखिनाभेवलिजां कर्म्मोपदिष्टं न सर्वेषाम्‌, सव्वशाखिंभिश्लिग्मिः प्रायोयज्ञो निव्वहति, न ताव- न्रातेः,--इति विशेषोऽप्यस्ति । अन्येऽपि विशेषाः शखान्तराधि- करणे शारोरके च द्रष्टव्याः | रघुनन्दनस्त्वेतद नालो चयन्‌ वचनच्चापश्यंन्‌,--“सन्बले वा-- [2m | र ह्यासं ग्रहः | १२२ विशेषेणाकाड्वितं पारशणाखिकं करणोयं न अ्रनाकाङ्कितिम्‌ः- इति कल्पयाञ्चकार | तद ख्रदेयम्‌ | आ काङ्ाऽपि तदभिप्रेला न प्रामा- रिक । यतर fe यावतौ इतिकनत्तव्यता निर्दिष्टा, तत्र ततएव sag: निवत्तते-विशेषदेतुं विना, इति हि तान्तिकानां निणयः | अंवश्यञ्च तेनाप्येतदक्तव्यम्‌ । अन्यथा पारशाखिकगुणो- पसंहारेऽप्याकाङ्ा न निवत्तत । इत्यस्तु fa विस्तरेण ॥ < २ ॥ पुनरुक्तमति क्रान्तं यच्च सिंहावलोकितम्‌ | Maas ये न defer न ते ज्ञास्यन्ति गीभिलम्‌ nes पुनरुकम्‌-- उक्तस्य पुनःकथनम्‌। अतिक्रान्तम्‌-अतिक्रम्य संबन्धः व्यवदह्ितयोजना इति यावत्‌ | यच सिंहावलोकितम्‌-- सिंहावलोकितन्यायेन पराचौनस्य पूव्वैत्रान्वयः | ये खल्वेतत्‌ aq गोभिक्ञे-गोभिलग्ण्ह्यशास््े न waa, ते गोभिलग्यद्य- Tad aaa न ज्ञास्यन्ति उदाहरणममोषां ग्ह्यसूता- cama aay | विस्तरभयान्नह Wag ॥ ९४ ॥ एतत्शसवाध्ययनफलमाह,-- गोभिलाचाय्यपुचस्य योऽधौते संग्रहं पुमान्‌ | सव्वकसखसंमृटः परां सिद्धिमवाप्रयात्‌ ॥ <५॥ इति werdae दितोयः प्रपाठकः | गोभिलाचायपुतस्य संग्रहमिमं र्ह्यासंग्रहाख्यं यः पुमानघोते, स खल्वयं संव्वेकश्मसु ग्णह्योक्तेषु was: मोहरहितः AAI fafé प्राप्रोति ॥ <५॥ १२४ ग्रद्यासंग्रहः | | रप्र, | aaa शिवम्‌ ॥ WAT; — ey आदितः ATA —2 ok कंकयेषु वसता feaarat तन्जालमवलोक्य निशितम्‌ । जोवरन्घ्रसुनिचन्द्रसम्मितें वत्सरे guna रवाविदम्‌ ॥ १ ॥ सगंस्ितिप्रत्यवहारडेतौ अलोकसामान्यनयप्रठत्तौ | दोषाकरेऽप्यादरमादधाने समपितं भावमिदं स्मरारौ॥२॥ सत्यपि दोषकलापे गुणलेशनिवडइपत्तपा तानाम्‌ | जनयतु विदुषां तोषं कतिरेषा चन्द्रकान्तस्य ॥ ३ ॥ अन्ध इव स्फुटदोषे Bey विरलेषु बेनतेयद्रव | जयति जगत्यां लोकः; कतिपयडह नौमि तं भक्तया ॥ ४ | दूति सेरपुरनगरवास्तव्यस्य राधाकान्तसिदान्तवागोशभटाचार्य्या- जस्य aaa: महामहोपाध्याययोचन्द्रकान्तत्की- लङ्गारभट्ाचाय्येस्य कतौ ग्द्यासंग्रहभाष्ये दितोयः प्रपाठकः समाप्तः ॥ समाप्तञ्चेदं ग्णद्यासंग्रहभाष्यम्‌ ॥ Quay i Wey ॥ Qe Bee BLES BO BS BS BS OS QS QS QE QE OY BE BS QL AE QE QEAL QE SE BIBLIOTHECA INDICA: A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL New Serirs, No. 1222. cae dad NARS ANE ADELE DEAE DEDEDE DPEIDLIDE DED IMDCCXLVI-MDCCXCM गोभिलपरिशिष्टम्‌ | GOBHILA PARIGQISTA FIRST PART, दत >= ना अक क व CONTAINING SANDHYA-SUTRA, SNANA-SUTRA, SNANA-SUTRA-PARIGISTA, QRADDHAKALPA, CRADDHAKALPA-PARIQISTA W1TH BHASYA. BY MAHAMAHOPADHYAYA CHANDRAKANTA TARKALANKARA PARAL AAAAL III IN rw SECOND EDITION, Calcutta: PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET. if 1909. CBY AY BW PWAYW BY AWAY AYPAY AY eee ea ~ LIST OF BOOKS FOR SALE 1 THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL. No. 57, PARK STREET, CACUTTA, AND OBTAINABLE FROM THE SOCIETY’S AGENTS, Mr. BERNARD QUARITCH, 11, Grarton Street, New Bonn Street, Lonpon, W., anp Mr. 0770 HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. NINN PPP IID DIO ~^ ^^ ^> ^~ ^ Complete copies of those works marked with an asterisk * cannot be supplied.—some I RR RN a RR RR NE SSMU _ अ of the Fasciculi being out of stock. BIBLIOTHECA INDICA. Sanskrit Series Advaita Brahma Siddhi, Fasc. 2, 4 @ /10/ each =... # Rs, Advaitachinta’ Kaustubha, Fase. 1-3 @ /10/ each ... *Aoni Purina, Fasc. 6-14 @ /10/ each Aitaréya Brahmana, Vol. I, Fasc. 1-5; Vol. JI, Fase. 1-5; Vol. II Fase. 1-5, Vol. IV, Fasc. 1-8 @ /10/ each by. ; Aitereya Lochana छ, fare + «Anu Bhashya, Fasc. 2-5 @ /10/ each Aphorisms of Sandilya, (English) Fase. 1 @ 1/ Astasahasrika Prajhaparamita, Fasc. 1-6 @ /10/ eack कः xAtharvana Upanishad, Fasc. 4-5 @ /10/ each ; + Atmatattaviveka, Fasc. 1. @ /10/each ... Be iv Acvavaidyaka, Fasc. 1-5 @ /10/ each # Avadina Kalpalata, (Sans. and Tibetan) Vol. J, Fase. 1-6 ; Vol. If. Fasc. 1-5 @ 1/ each >. १. Balam Bhatti, Vol. I, Fase. 1-2, Vol 2, Fase. 1 @ /10/ each Baudhayana S‘rauta Satra, Fase. 1-3 Vol. II, Fase 1-2 @ /10/ each *Bhamati, Fasc. 4-8 @ /10/ each . Bhatta Dipika Vol. I, Fasc. 1-6; Vol. 2, Fasc. 1, @ /10 each a Baudhyostatrasangraha a Brahma Sutra, Fasc. 1 @ /10/ each Ae wat a Brhaddévata Fasc. 1-4 @ /10/each =... ae. १ Brhaddharma Purina Fase 1-6 @ /10/ each ee. Bodhiearyavatara of Cantideva, Fasc. 1-5 @ /10/ each a ie Cri Cantinatha Charita, Fase. I 7. a Catadusani, Fasc. 1-2 @ /10/ each Catalogue of Sanskrit Books and MSS., Fase. 1-4 @ 2/ eac ध Catapatha Brahmana, Vol I, Fase. 1-7, Vol Il, Fase. 15, Vol. III Fasc. 1-7 Vol. 5, Fase. 1-4 @ /10/ each का Ditto Vol. 6, Fasc. 1-3 @ 1/4/ each ; dee = Ditto Voi. VII, Fase. 1-3 @ /10/ =... = - Gatasdhasrik& Prajnaparamita Part, I. Fasc. 1--12 @ /10/ each % “Caturvarga Chintémani, Vol. II, Fase. 1-25; Vol. 111. Part I, Fase 1-18. Part II, Fasc. 1-10. Vol. IV. Fasc. 1-6 @ /10/ each “ae Ditto Vol. 4, Fasc. 7, @ 1/4/ each Ditto Vol. IV, Fase. 8, @ /10/ ४. i Glockavartika, (English) Fase. 1-7 @1/4/each =, . a ` *Qrauta Stitra of Apastamba, Fasc. 12-17 @ /10/ each oe Oe Ditto CGankhayana, Vol. I, Fase. 1-7; Vol. II, Fase, 1-4, Vol. III, Fase. 1-4 ; Vol 4, Fasc. 1 @ /10/ each ; see 811 Bhashyam, Fa:c. 1-3 @ /10/ each ... Dana Kriya kaumudi, Fasc. 1--2 @ /10/ each Gadadhara Paddhati Kalasara Vol. 1, Fase. 1-7 @ /10/ each Litto Acharas3rah Vol. II, Fase. 1-4 @ /10/ each... ४६ Gobhiliya Grihya Sutra, Vol. I. @ /10/ each dl ie ie Ditto Vol. II, Fase. i-2 @ 1/4/ each ० Haralata ४ ष Karmapradiph, Fasc. I 1 vol ane क Kala Viveka, Fasc. 1-7 @ /10/each = ,.., ४ ग ् Katantra, Fase. 1-6 @ /12/ each ००५ भः Katha Sarit. Sagara, (English) Fasc. I-14 @ 1/4/ each i a *Kiirma Purana, Fasc. 3-9 @ /10/ each ... : Ae ae Lalita-Vistara, (English) Fasc. 1-3 @ 1/+ each Madana Parijata, Fasc. 1-11 @ /10/ each Mah3-bhasya-pradipodyota, Vol. I, Fase. 1-9 ; Vol. 11, Fase. 1-12 Vol. II, Fasc. 1-9 @ /10/ each ध — 4 an | र 06 ~ ॐ &ॐ «५ ४ = ¢ #+> ९ ९७ ॥ +~ © < ^~ © += bone Ge ee न्न ST 09 He । गी @> Oo He = he (नन्‌ = DO 9 ९9 RS += > ८०० £ ~ = Loma fom mt {= — bom < ॐ => ४ Ds © NORN OOS > (=> te ie —_ ॥ CO Hm IN OD @ PO ॥ॐ bo CO + ~ in +~ ॐ ¢ 4 ~ foci t= he ty He © @> 0 OO @> HH MLO LY @ॐ> (eed mw “tf & ’ म ४ GOBHILA PARICISTA. FIRST PART. New SeEprizs, No. 1222. CONTAINING SANDHYA-SUTRA, SNANA-SUTRA, SNANA-SUTRA-PARIGISTA, GRADDHAKALPA, GRADDHAKALPA-PARICISTA WITH BHASYA. BY MAHAMAHOPADHYAYA CHANDRAKANTA TARKALANKARA, PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PRESS No. 5, Nandakumar Chaudhury’s 2nd Lane, Calcutta. AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET. 1909. 4 - La? गनश ™ क = a 1 ats oy ae 2 9 oo ॥ = ="? गोभिलपरिशिष्टम्‌। प्रथमभागरूपम्‌ | सन्ध्यारन-सरा नष्टरन्‌-तत्परिशिट-च्राद कल्प-तत्मरि शिष्टात्मकम्‌ | महामदहोपाध्याय- श्रो चन्द्रकान्ततर्कालङ्गारभट्राचाय्यक्लतभाष्यसहितम्‌ । तेनैव परिशोधितम्‌ | स्राद्कल्सभाष्ये कचित्‌ कचित्‌ परित्यक्तां परिवर्तं परिवर्तितच्च। ` ( दि तोयसंस्कर णम्‌ | ) रोल खी- बङ्कटेणौयास्यातिकसमाजानामनुमत्या व्ययेन च | कलिकाता-राजधान्यां श्रीडपेन्द्रनायचक्रवस्तिना संस्क तयन्ते सुद्धितम्‌ रसियाटोकसोसाडइ्टोनामिकया सभया waaay | शकाब्टाः १८२१ | WY छन्दोगसन्ध्यासु्म्‌। —_———$$—$—$$ $$ SS EE EEE_— eee ॐ नमः सामवेदाय 1 प्रणिपत्य परात्मानं देहपातेमुंहसुं हः | छन्दीगसरन्ध्यासूतस्य भाष्यमाभाष्यतेऽघुना ॥ अधातः सब्ध्योपासनविधिं व्याख्यास्यामः ॥ १॥ ्रथेत्ययं शब्दो ग्रन्ारभ्भावदययोतकः। छन्दसि प्रणव इवार्षेयेषु ग्रन्येष्वादावथशब्दः vad इति wa प्रातिशाख्ये कात्यायनेन 1 श्रथवा | अथशब्द Baas: यत्या च मङ्गलप्रयोजनो भवति । उपनयनानन्तरं खानानन्तरं वेति तदथः 1 कछतोपनयनस्य सन्ध्या बन्दनेऽधिकारात्‌ | सरानमभिधाय, “gq ag प्रवच्यामि सन्योपासनिकं विधिम्‌ 1” इति walt ज्ञानानन्तरं तदुपदेशाच्च | MUMS हेत्रथंः। यस्मात्‌ सश्याहोनः क््मणामनहः। यस्माच्च सन्ध्योपासनरदह्ितो व्राह्मण एव नोच्यते | “अनहं; कमणां विप्रः सन््याद्ोनो यतः स्मृतः” | इति | | २ छन्दोगसनश्यास्रूत्रम्‌ । “एतत्‌ सन्ध्यातयं प्रोक्तं ब्राह्मण्यं यद धिषितम्‌ | यस्य ATTA न स ब्राह्मण उच्यते” ॥ इति च कम्मप्रदौपोक्तः। अत एतस्मात्‌ कारणात्‌ | सम्धयोपासनस्य विधिं विधानमितिकत्तव्यतामित्येतत्‌। व्याख्यास्यामः विशषण कथयिष्यामः | अतर च सन्ध्याशब्दस्तदुपासनकाले तावत्‌ प्रयुज्यते । “अहोरात्रस्य यः सन्धिः सूनक्ततरवज्नितः। साच सन्ध्या समाख्याता सुनिभिस्तच्चदशिभिः” ॥ इति i “सहद्ौ तु सततं दिनरात्मोयथाक्रमम्‌ ) सन्ध्या सुह्त्तमाख्याता STATE समा स्मता” ॥ इति चंवमादिस्मतिषु | तथोपासनक्रियायाम्‌-- “उपास्ते सन्धिवेलायां निशाया दिवसस्य च। aaa सन्ध्यां तस्मात्तु प्रवदन्ति मनोषिणः” ॥ दति । “ata: सन्ध्यां ततः क्त्वा" इति चैवमादौ । ठवमुपास्या दटेवताऽपि सब्योच्यते । “sete: सन््यासुपासोत” इति ya: । “सन्धौ सन्ध्यासुपासोत ATA नोद्रते रवौ” | दति स्मृतेश्च । तदेवं ययपि qaqa नानायः. तथाप्यत्रो- Ua देवतेव सन््याशब्देन VII! कुतः? श्ुत्यनुगमात्‌ | “अथेमां सन्ध्यां नोपास्ते” इत्यायुपसंहारदशेनात्‌ । वच्यमाण- षडविंशब्राह्मणेऽपि तथं वाभिधानाच्च | सा खल्ियं सन्ध्याशब्दवाच्या देवता ब्रह्मैव । Bava तेत्तिरोयाः समासनन्ति। “उद्यन्तमस्तं यन्तम्रादित्यमभिष्यायन्‌ gaa ब्राह्मणो विदान्‌ सकलं भद्रमश्रते- छन्दो गसन्ध्या aay | 2 saraifeant ब्रह्मेति ब्रह्मेव सन्‌ ब्रह्माप्येति य एवं ac”—efa । प्राणायामादिकं gaa श्रादित्यमभिध्यायन्नित्यथेः। AST: क्रोशन्तोतिवद्चादिव्यशब्देनादित्यमर्डलमष्यवत्ती परमात्मा HUI! मायत्थीनुगमात्‌ | सानेन स्थानिनोल्तणएाच्च । स्मरन्ति च। “गवां aft; Wits न करोत्यङ् पोषणम्‌ । fwd कश्यसंयुक्तं पुनस्तासां तदटौषधम्‌ ५ णवं स fe शरोरस्छः सपिवेत्‌ परमेश्वरः | विना चोपासनां देवो न करोति fea ay tt प्रणवव्याहृतिभ्बाच्च गायत्रा तितयेन च । उपास्यं परमं ब्रह्म आत्मा aa प्रतिष्ठितः” ॥ ula । “ica ब्रह्म इत्येषा fast ह्युपनित्‌स्लपि । छान्दोग्ये छहदारण्ये तैन्तिरौये तथेव च” ॥ इति “आदित्यान्तगेतं यच्च ज्योतिषां ज्योतिरुत्तमम्‌ । हदये सव्यैजन्तुनां जोवभरूतः स तिष्ठति"? ॥ इति चैवमादि बहुलम्‌ । र्यं सच्येव टेवता गायतरौरूपैणापि प्रतिष्ठितेति wera | “सासन्ध्यासा तु गग्यतो feat zat ufafear” + ` इत्येवमादो | तथा-- ४ - कन्दो गसन्ध्यासूत्रम्‌ । “a भिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सद । सोऽहमस्मो्यपासोत विधिना येन केनचित्‌ |” इति । “कारो भगवान्‌ विष्णुः” इल्यादिवदाचवाचकयोरमेदा- दिव्यभिप्रायः। गायत प्रतिपाद्यः सूधमणर्डलान्तगेतः परभेश्वरो- ऽहमस्मोति प्रत्यगासमपरमात्मनोरमेदबद्यो पासो तेत्यथेः | तदस्या. देवतायाः कालभेदेन नामभेदः BAG | यथा-- ^“गायचौ नाम years सावित्रौ मध्यमे fea | सरखतो च सायाङ्क सेव सन्ध्या तिधाखिता॥ म्रतिग्रहादन्रटोषात्‌ पातकाद्‌पपातकात्‌ | गायकौ प्रोच्यते तस्माद्‌ गायन्तं तायते यतः ॥ सविढदयोतनात्‌ सेव सावित्रौ परिकौत्तिता। जगतः प्रसवितोत्वात्‌ वाग्रुपलात्‌ सरखतौ” ॥ दति । सेयभेकीव Saat waa च गायती कालभेदेनोपाधिमेदटेन च नाममैदेन निदिश्यते। उपासनन्तु तस्या अभिध्यानम्‌ । पूर्वोक्त तेत्तिरोयशुतेः। केचित्त॒- “वाच्यः स TAT: प्रोह वाचकः प्रणवः स्मृतः । वाचकेऽपि च विज्ञाते are एव प्रसोदति" ॥ इति वचनादुपासनं प्रसादनमित्याहुः ॥ १॥ सुप्रन्ञालितपाणिपादवदन उपविश्योपर्प्रप्च ॥ २ ॥ पारणिपादवदनानां प्रक्षालनक्रमः पाटक्रमादुन्रेयः। SUM ग्यद्यसूत्ोक्तक्रमेणाचम्य। aa विशेषमाह छन्दो गपरिश्षटम्‌-- छन्दोगसबन्ध्यास्‌ठम्‌ | ` Be “सव्ये पाणो कुशान्‌ कत्वा FAteranafwarea | स्वाः प्रवरणोयाः स्युः कुशा Sata वर्षः | दभाः पवित्रमिल्युक्तमतः सन्यादिकश्मणि। सव्यः सोपग्रहः कार्य्यौ दक्तिणः सपवितरकः” ॥ दति ॥२॥ उपविश्यवयक्त, Ga कथसुपवेशनं कन्तव्यम्‌ १ तदभि- धातुमाह,-- प्रागयेषु दभषु प्राङ्मुख उदङ्मुखो वा बह्शिखौ यज्ञोपवोतौ ॥ ३ ॥ प्रागग्रेषित्यादेरुपविश्य इति naa सम्बन्धः वदा चासौ शिखा चेति बदशिखा। साऽस्यास्तोति बहशिखो । aafne- दूत्यनेनेव fas बदशिखो तिनिव्ययोगे मववर्थीयप्रयोगः शिखा- बन्यनस्यावश्यकत्वप्रन्नापनाधेः | तथाच छन्दोगपरिणिष्टम्‌- ^सदोपवोतिना भाव्यं सदा बहरश्खिन तु। पिशिखोन्युपवोतश्च यत्‌ करोति न तत्‌ कतम्‌” ॥ इति । यज्नोपवोतो, “efad बाहसुदधत्य शिरोऽवधाय सव्येऽशं प्रतिष्ठापयति efat कच्मन्ववलम्बं भवत्येवं यन्नोपवोतो भवति दूति ग्डह्मोकप्रकारेेवत्यथः ॥ २॥ भ्रयेदानीं प्राणायामं वक्तमुपक्रमते-- तत॒ wigal भूम बःस्वम॑हजनस्तपः सत्यमिति € छन्दो गसन्ध्यास्‌त्म्‌ | सप्र व्याहतयः सप्रणवा गायवापोज्योतौरसोऽख्त- fafa शिरः ॥ ४॥ तत इति विशिष्टमानन्तय्यें योतयति । वारिणण रात्मानं tfaat सोदकविन्दुभिः an: शिरसो माज्जनं कला प्राणायामं कुग्यात्‌ । तथा च छन्दो गपरिभिष्टम्‌-- ^रक्तयेदारिणातानं परित्तिप्य समन्ततः शिरसो माल्नंनं कुर्य्यात्‌ कैः सोद क विन्दुभिः” ॥ इति। एतदनन्तरं fe aa प्राणायामोऽभिहितः। अथवा । अत्रादितः माज्जनानभिधानात्‌ प्राणायामात्‌ परतस्तदभिधानाच् छन्दोगपरिशिष्टे चेतददिपय्ययेणाभिधानात्‌ उभयक्रैकरूपस्येव माज्जनस्योपदेशाच छन्दोगपरिशिष्टानुसारेण प्राणायामात्‌ पुरतो- वा माज्जेनं, एतदुग्रन्यानुसारेण परतो वेति युक्तमुत्पश्यामः | योरेव खशास््रष्वात्‌ । शिष्टाचारस्य चोभयथो पलम्भात्‌ । केचित्‌ किल शिष्टाः प्राणायामात्‌ पुरत एव, केचिच्च प्राणायामात्‌ परत- एव माज्ननं HA दृश्यन्ते । अतएव माधवाचाय्येप्रथतिभिः प्राणायामात्‌ परस्तादेव, सुबोधिनोकारादिभिश्च पुरस्तादेव aad लिखितम्‌ । पुरस्तादुपरिष्टाच्चोभयत्र तु केनापि न लिखितम्‌ । सूत्रमिदानीं व्याख्यायते । प्रत्ये कमोपूव्वाः सप्त व्याहृतयः | सप्रणवा Maat! व्याहृतौनामादितः प्रणवोपदेणात्‌ गायत्रगा- अप्यादितः प्रणवो dear: | अ्रथेवं सप्रणवा इत्येतदवाच्यं ॐपूव्वा छन्टोगसन्ध्या सूत्रम्‌ | © इति ada एव । उच्यते। waraigear इति वत्तते। सप्रणवा इत्युक्तो परतोऽप्यो पून्य इत्येव व्तिष्यते। तथा च शिरसोऽन्त प्रणवो न प्रप्रोति। अ्रतस्तदुकतम्‌ | शिर इत्यत लिङ्गविपरिणाभेन सप्रणवमित्यनुषन्ञनोयम्‌ | शिर सप्रणवमादावन्ते चेत्यघः | तथा च छन्दोगपरिजशिष्टम्‌-- ‘quae एवेता महाव्याहृतयोऽव्ययाः | महन्नं नस्तपः सत्यं गायतो च शिरस्तथा ॥ रापो ज्योतोरसोऽख्तं ब्रह्म भुवः खरितिशिरः। प्रतिप्रतौकं प्रणवसुच्चारयेदन्ते च शिरसः” ॥ इति । waa सप्रणवं शिर इ्येवोचयतां किमिति सप्रणवा गायतरी- व्यु यते । नेव दोषः । यतस्तथासति ऊॐपूञ्याः सप्तव्याद्ृतयः इति सामानाधिकरण्येन fate च सप्रणवं शिर इव्युपादानात्‌ नासत्येव गायत्राः सप्रणएवत्वमित्यपि कदाचिदाश्डा स्यात्‌ । सा argfefa सप्रणवा गायवोव्युक्तमिल्यदोषः॥४॥ ` सोऽयं मन्व्रगणः,-- दशप्रगवसंयुक्तस्विरभ्यस्तः पुरककुम्भकरेचकाख्यः प्राणयामः ॥५॥ ऋजुरत्तराथः। शिरसोऽन्तेऽपि प्रणवप्रन्नापना्थं दशप्रणव- संयुक्त इत्याह | पूरकादिखरूपसुक स्मृव्यन्तरे-- “नासिकाक्रष्ट SHA ध्यातुः पूरक saa | कुम्भको faq रेचमान स्तु रेचकः ॥ ट छन्दोगसन्ध्यासूत्म्‌ | इति । “पूरकः पूरणं वायोः कुम्भकः wad कचित्‌ | 6 ह "Tt वहिनिःसारणं तस्य रेचकः परिकोत्तितः” ॥ दति ai तदत्र विरभ्यस्तस्य मन्तगणस्य प्राणायामल्वमुक्तम्‌ | तस्य कथं पूरककुमभकरेचकाख्यता ? प्राणः खल्ववस्थाविगशेषात्त- तदाख्योभवति | उच्यते । सत्यं प्राणस्य वावस्ा वि शेषात्‌ पूरकक- भकरेचकाख्यता सुख्या | तद्योगात्तु मन्गणोऽपि पूरककुश्चक- रेचकाख्यः कथ्यते | दण्डयो गात्‌ STW: पुरुष इतिवत्‌ । तस्मात्‌ पूरककुम्भकरेचकयोगात्‌ लिरभ्यस्तो मन्तगणोऽपि भवति पूरक- कुम्रकरेचकाख्यः | एवच्च पूरकेण मन्तगणस्येकोऽभ्या सः कुम्भक - नेकः रेचकेन क इति सिध्यति । मनुरपि- “सव्याहृतिं सप्रणवां गायत्रो शिरसा सद । विः पठदायतप्राणः प्राणायामः स उच्यते| इूत्यायतप्राणस्िः पठ दित्या | Wa पाठस्य प्राणयामलतवं पर््वोक्त- दिशाऽवसेयम्‌ | अरव चाभ्यस्तोमन्तगणस्तदभ्यासो वा प्राणायाम- द्लयभयथाऽपि फलतो न विराघः। यथा न्यायनये अ्थाभ्य- पगम्रवोर्गुणप्रधानभावयोर्विवक्षातन्त्वादथीभ्युपगमोऽभ्युपगम्यमा- नोवाऽथंः सिद्धान्त इत्यविरोधोपपादनं, तददत्राप्यवगन्तव्यम्‌ | तदनेन सूत्रेण प्राणायामपदाथेः परिभाषितो नात्र प्राणायामस्य कत्तव्यतोखते | तथाविधवचननव्यक्गेरभावात्‌ | उत्तरसत्रे तदुप. देशाच । तथाच छन्दोगपरिशिष्टम्‌- छन्दोगसन्यासत्रम्‌ | > “एता एतां सहानेन तथेभिदं शभिः सह । चिजपैदायतप्राणः प्राणायामः स उच्यते" ॥ इति। प्राणायामः स उच्यते दत्यनेन नायं प्राणायामस्य कत्तव्यताविधिः किन्तु कोऽसौ प्राणायाम इत्यपरै्नायां a एव परिभाष्यते इत्युक्तम्‌ | मनुनाऽप्येवमेवोक्तम्‌ । याज्ञवल्काः,-- “च्रानमवदेवतैमंन्तै मच्जनं प्राणसंयमः | सूच्यस्य चाप्युपस्थानं गायत्राः प्रत्यहं जपः ॥ गायत्रीं शिरसा साई जपेदगाहतिपूच्िकाम्‌ । दशप्रणवसंयुक्तां fata प्राणसंयमः” ॥ दति पृन्नेवचनाभिदहितं प्राणसंयम सुत्तरवचनेन परिभाषितवान्‌ । यो गियाज्ञवल्कयः-- “qua; खसंहजंनः तपः सत्यं तयेवच | प्रत्योङ्ारसमायुक्तस्तथा तत्सवितुः परम्‌ ॥ ॐ आपोज्यो तिरित्ये तच्छिरः पश्चात्‌ प्रयोजयेत्‌ | तिरावत्तनयोगात्त प्राणायामस्तु शब्दितः" ॥ दति। प्राणायामः प्रकौत्तित इति पाठान्तरम्‌ । सोऽयं प्राणा- ata: परिभाषितः । विनियोगस्त्वस्य उत्तरसूत्रे वच्यते । केचित्तु अैवादानां विधिशेषतयैव प्रामाण्यात्‌ तदथ कत्तव्यपदमत्रा- TSA | तथाच प्राणायामः कत्तव्य इत्येकवचनसंयोगात्‌ एकः प्राणायाम आवश्यकः | उत्तरसतोपात्ता det q फलाति- MAA, इत्याइ; । तद षङ्गतम्‌ | खगै दिवोधकाथेवाद वाक्यस्येव उत्तर स्जोपात्तविधिशेषतवै वास्य प्रामाण्यसम्भवे कत्तेव्यपदा- ५. १० छन्दो गसन्ध्यासूत्रम्‌ | WISI प्रमाणभावात्‌। तथाल्वेऽपि अतैेककवचनसंयोगीऽपि, उतत्तरसूचर संख्या विशेषो पादानात्‌ अष्टका राचिदेवता इतिवत्‌ एकत्वसंख्याया अविव्ितत्वो पपत्तेश्च | वाक्वभेदश्रैवमापद्येत | कथम्‌ ९ प्राणायामः कर्तव्यः स चवरूप इत्यथमेदात्‌ । सर्व्बवरेव मुनिभिः संन्नापरतया निर्देशेन च विधिपरत्वं वचनस्य नेबोपपद्यते | अधिकमुत्तरसूत्रे वच्यामः॥ ५॥ एवं चौन्‌ AAT सप्र वा षोडश वाऽऽचामेत्‌ ॥६॥ एवमा प्राणायामः पराख्श्यते | प्राणायामो व्याख्यातः | aly प्राणायामान्‌ wat! एवं विः क्तेति पाठान्तरम्‌ । तत्रापि aga: | सप्त वा पीडश वा प्राणायामान्‌ क्त्वा आचमनं कुर्यात्‌ , तदत तोन्‌ HAMA वाशब्दानुपादानात्‌ संस वा षोडश वेत्युत्तरत प्रत्येकं ANAS त्रयः प्राणायामा अवश्यं 0 ~ कत्तव्याः, उत्तरपक्तयोसतु विकल्य इति प्रतोयते | तथाच, ^एकाक्तरं परं ब्रह्म प्राणायामाः परं तपः | दति मनुवचनव्याख्याने प्राणयामा इति बडइवचननिर्देशात्‌ ९ © तयोऽवश्यं कत्तन्या इवयुक्तमिति कुल्ुकभटः | तथा मदनपारि- जाते मनुरेवाह- प्राणायामा ब्राह्मणस्य तयोऽपि विधिवत्‌ क्ताः | व्याहृतिप्रणवेयुक्ता विन्नेयं परमं तपः । प्राणायामचरयं ara सश्यासु च तिरष्वपि” ॥ छन्दो गसन्ध्यास्तम्‌ 1 ११ इति । चयोऽपोत्यपिकारेण जघन्योऽयं पत्तः नातोन्यूनः cat . ऽस्तोत्युक्तम्‌ । श्रतिः- “RUC मनसा वाचा यदङ्का कुरुते BAA | mala: ufsai सन्ध्यां प्राणायामस्तु शध्यति" ॥ इति | वणिष्टः- “HUTT मनसा वाचा यद्वा कतमेनसः | आसोनः पञ्िमां सख्यां प्राणायाैव्यपोहति ॥ . HAI मनसा वाचा ARIA कतमेनसः। उत्तिष्ठन्‌ पून्पसन्यायां प्राणायासैरव्यपोहति" ॥ इति । ara— अन | प्राक्लेषु ततः सिला दर्भेषु च समाहितः | प्राणायामत्रयं कत्व ध्यायेत्‌ सन्ध्याभिति युतिः? ॥ इति । व्यासः- “nea रोघमुत्छगं वायोखिःस्िः समभ्यसेत्‌ i ब्रह्माणं केशवं Ta ध्यायेदे वाननुक्रमात्‌” ॥ इति । यत्त॒- ^“त्रिजपेदायत्प्राणः प्राणायम: स उच्यते" इति छन्दोगपरि शिष्टवचने विजपमा तराभिधानात्‌ अत्न त्रिखि- रिति वोप्ा सम्ष्या्रयापैच्या इति caafsated, तदुक्त वचनजातानवलोकनेन । पृन्वेलिखिततडतकूरयुराणवचनवि- बोधश्च तस्यावज्जनोयः स्यात्‌ fay छन्दोगपरिश्ि्टवचने, न प्राणायामो विधोयते} किन्तु परिभाग्यते। अत्रतु स fanaa १२ छन्दो गसन््या सूत्रम्‌ | इति कस्य क्रेनाभिसम्बन्धः । प्राणायामव्रयस्य कन्तव्यताबोधकानि सन्न्यान्यपि बहनि वचनानि। ग्रन्यमौरवभयानब्र लिखितानि । . वहस्मतिः-- “वध्वाऽऽसनं fared wat ऋष्यादिकं तथा | संनिमोलितद्डमौनो प्राणायामं समाचरेत्‌” | इति । व्यासः- “अङ्गेन पुटं ग्राह्यं नासाया दकिणं पुनः | कनिष्ठानामिकाभ्यान्तु बामं प्राणस्य संग्रह | अङ्गष्टतज्ननोभ्यान्तु ऋग्वेदो, सामगायनः | अङ्ष्टानामिकाभ्यान्तु, ग्राह्यः सर्व्वेरथव्पैभिः” ॥ इति । यो गियान्नवल्काः-- “प्राणस्यायमनं Hal Aaa प्रयतोऽपि सन्‌ । अन्तरं खिद्यते यस्मात्तस्मादाचमनं स्मृतम्‌” ॥ इति । आचमने तु मन्वक्ङिषो नोपदिष्टः श्ष्टिसु- “सायमग्निश्च Aaa प्रातः सूय्यत्यपः पिबेत्‌ । अपः पुनन्तु मध्याह्न ततञ्चाचमनं चरेत्‌” ॥ इति भरदाजवचनात्‌ तत्तन्मन्वेराचमनं कुव्वन्ति । शौनकस्याप्य- ताहृग्‌वचनम्‌ | किन्तु au, तत इत्यत एतेरिति विशेषः ॥ ६ ॥ ततो माज्जनम्‌ ॥ ७ ॥ कुर्यादिति सूत्रशेषः ॥ ७ ॥ छन्दो गसन्ध्यास्‌ूतरम्‌ | १३ HIS AAAI ATS — प्रणवेन महाव्याहतिभिस्तिखभिर्गायचाऽऽपोडि- एाभिस्िषटभिः ॥ ८ ॥ सप्तानां महाव्याहतीनां पून्धसुक्ततवात्‌ परतमानां चतुरं व्यव- sea तिखभिरिति महाव्याहृतिविगशेषणम्‌। तिखो fe व्याहृतयो भ्रूरादया एव प्रसिदाः । तथाचोक्तम्‌- ८८ = १ भरूरादययास्तिख एवेता महाव्याहतयोऽव्ययाः” | इति। आआपोहि्ाभिरापोदिष्ठादिभिः। तथाच च्छन्दोगपरि- शिटिम्‌- “शिरसो माज्जंनं Fog HA: सोदकविन्दुभिः। ` प्रणवो भूर्भुवः खश्च atfaal च ठतोयिका t अवदैवत्यं ठ चञ्चेव चतुथमिति aay” ॥ इ्ति। eae) “माजनाच्चनवलिक्रभोजनानि देव aaa बुर्य्यात्‌” इति । मा्जनन््वस्माकं प्रणवेनेकं, तिरभिमंहा- व्याहृतिभिरेकं, माय्कं, श्रापोदिष्ठादिल्युचेन चेकमिति बोदव्यम्‌ । Ha? मदेन निर्देणात्तथाऽवगतेः। छन्दोगपरिशिष्ट सावितरपास्तुतौयल्वस्यावूदैवत्यत्येचस्य चतुघतवस्याभिधा नच तदेवं प्रतिपत्तव्यम्‌ | अ्रतएव-- “Rae माजनं FA पादान्ते वा समाहितः | आपोदिष्टा-वुपचा कायं माज्जनन्तु कुशोद कौ; ॥ १४ छन्दोगसन्ध्यासूतरम्‌ | प्रतिप्रणवसंयुक्तं fata afe पदे पदे। चरुगचस्यान्तेऽथवा AABN मतमोटशम्‌” ॥ इति । चरुगचस्यान्ते इव्यस्मच्छाखिविषयम्‌ ॥ ८ ॥ TASH स्ते क्रत्वा तच नासिकामवधायायता- सुरनायतासुर्बा जपेटतञ्च सल्यञ्चेति ॥ < ॥ श्रधानन्तरसुदकं TAC कत्वा | Tae इति कुतो awd ९ “यत्रोपदिश्यते कम्म HUF न चोच्यते । दल्तिणस्तत्र विज्ञेयः क्ण पारगः करः” ॥ इति क्मप्रटोपदशनात्‌। aa तस्मिन्रुदके नासिकामवधाया- सज्य आयतासुर्नियमितप्राणः अनायतासुरनियमितप्राणो वा एकवारं वारत्रयं वा ऋतञ्च सत्यद्ेति वुए्चमघमपणसूक्तापर- aaa जपेत्‌ । चुगचमिति कुतो व्याख्यायते ९ चुपचसक्ताना- मादिग्रहशेन विधिरनादेशे” इति सूतकारवचनात्‌। अतएव च्छन्दोगपरिशिष्टम्‌-- “करेणोडत्य सलिलं घ्राणमासज्य तत्र च । जपेदनायतासुव्भा विः TART ऽघमषंणम्‌” ॥ इति। क्रतार्थस्योदकस्य भूमौ परित्यागोऽ्यप्राप्न इति कल्ला न सवितः । स्मरन्ति q— “sage तथा हस्तं नासिकाग्रे समपयेत्‌ | waafa पटित्वा तु तज्जलस्तु कतित fata” a इति॥<॥ HUTA AAA । १५ वोनुदकाञ्जलौनादिलयं प्रति लिपेत्‌ सावित्रा ॥१०॥ तोनुदकाज्ञलोनादि्याभिमुखो भूत्वा सावित्रा fatq । उदक- पूरितोऽज्ञलिरूद काज्ञलिः । यद्यपि तौ युतावच्नलिः पुमान्‌ इत्यभिधानकाण्ड पाठात्‌ विन्यासविश्रेषविशि्टौ दस्ता वाच्नलिः तस्य च क्षेपो न सम्भवति। तथापि “सविगओेषणे विधिनिषेधौ विशेषणसुपसंक्रामतः सति विशेष्ये ara” इति न्यायेनाच्नलिस्थो- दकस्येव क्षेपः | विशेषणोभ्रुतस्योद कस्य च्तेपेण तदि शिष्टस्याच् लेवी ay उपचयते | शख विनष्ट इत्यादिवत्‌ | अच्नलेरूद कमिति वा वणनोयम्‌ | श्रस्िन्‌ पक्चे व्यत्ययेन च्छान्दसं पुंसत्वमासखेयम्‌ । अयच्चोदकाच्नलिक्षेप sara प्रणवव्यादहृतियुक्ञया गायता करणोयः। प्रणवव्याहृतिसाहित्येनैव गायत्याः aaa प्रयोग- दशनात्‌ | तथाच च्छन्दोगपरिगिटम्‌- | “satata प्रति प्रीहेत्‌ चिकेणाच्ञलिमम्भसः” | इति । तिकेण, (सावित्रौ च ठतोयिकाः sam: प्रणवव्याहृति- गायलौरूपेण । अञ्जलिमिव्येकवचनं जात्यभिप्रायम्‌ aa अञ्न लित्रयत्तेपस्योक्तत्रात्‌ | भवतु वा विकल्यः wafaad वा एकं वा aafa क्तिपेत्‌ दति । तथा मायया वा fang वा, दति । तच्च कारस्त्वाह-- “कराभ्यां तोयमादाय गायत्रा चाभिमन्तितम्‌। आदिव्याभिसुख स्ति्ठन्‌ fant: सन्ध्ययोः fata | HAE तु सक्लदटेवं त्तेपणोयं दिजातिभिः" ॥ १६ छन्दो गसन््यास्‌त्म्‌ | इति व्यासवचनादयमवस्ितोऽयं विकल्पः सन्ध्ययोरञ्ञलितरयं aa wad ais लेकोऽन्ञलिः इति । afar । सन्ध्यात्यप्रक्रमे छन्दोगपरिशिष्टे तदभिधानात्‌ - “सन््यादयेऽप्युपख्यानमेवमाहमेनो पिखः | मध्ये as sage विश्राडादोच्छया जपेत्‌” ॥ दति परतः सूर्य्योपस्थाने aats विशेषाभिधानेनात्र तदनभि- धानेन चतस्य सन्ध्याच्रयसाधारणावगतेः। व्यासवचनोक्ता व्यवस्था त्वन्येषां भविष्यति ॥ १०॥ तत उप्स्यानमुदुलयं चिवमिति॥ ११॥ तदनन्तरं उदुत्यं जातवेदसमिति चित्रं देवानामिति चैताभ्या- सगभवासुपखानमाराधनं Fad! सस्येति Ta: । aa विशेष- माह च्छन्दोगपरिशिटटिम्‌-- “तदसं सक्तपाणिवी एकपादश्पादपि । कुयात्‌ कताच्ञलिर्वापि ऊवाहरथापि वा । यत्र स्यात्‌ Hey खयसोऽपि मनोषिणः | भूयस्त्वं ब्रुवते तत्र क्च्छात्‌ श्रेयोद्यवाप्यते” ॥ दति। तदत्र कछ्षताच्नलिरूईवाहर्व्वेति तुचख्यवदि कल्याभिधानात्‌ -- “सायं प्रातरूपस्थानं Hara प्राज्ञलिरानतः । HEINEY मध्याङ् तथा AIA दशनात्‌” ॥ इति हारोतवचनं गोभिलोयव्यतिरिक्तविषयम्‌। वस्तुतस्तु तथा छन्दोगसन्ध्यासूत्रम्‌ | 29 करणेऽपि गोभिलोधानां खशास्तोक्तवि कल्यस्यानुपालनात्‌ नास्ति कंचिद्‌ वसतुत्ततिरित्यवधेयम्‌ ॥ ११॥ ध्यानयुक्तमावत्तयेदो पूवव गायत्रीम्‌ ॥ १२ ॥ ष्यानयुक्तमिति क्रियाविशेषणम्‌ । ध्यानयुक्तं यथा भवति, तथा ऊॐपूल्यीं गायत मावत्तयेत्‌ जपेत्‌ । गायती ध्वाला wife wa: | ध्यानञ्च स्मृल्यन्तरेऽभिडहितम्‌ | यथा मह प्रयोगसारादौ । “कु मायोरम्बेदयुतां ब्रह्मरूपां विचिन्तयेत्‌ | इंसस्थितां कुशदस्तां सूमर्डलसंस्थिताम्‌ ॥ was विण्णुरूपाञ्च ताच्छ॑स्थां पोतवाससोम्‌ | युषतौञ्च यजुव्वदां सूथमण्डलसंख्िताम्‌ 1 साया शिवरूपाच्च aet हषभवाहिनोम्‌ | सूमण्डलमध्यख्ां सामवेदसमायुताम्‌” | fa) एतद कलिकं ध्यानान्तरं स्मत्यन्तरादवगन्तव्यम्‌ | यद्यपि Susi गायत्रौमावत्तयेदित्यक्घ, तथापि व्याहतिपूर्व्वामित्यपि बोडव्यम्‌ । कुतः ? तत्साहिव्येनेवास्याः प्रयोगदश्रनात्‌ । स्मरन्ति च । | “प्रण वन्याषृतिञ्ुतां गायती च जपेत्ततः । समाहितमनास्तषणीं मनसा वापि चिन्तयेत्‌” ॥ इति । तथाच च्छन्दोगपरिशिष्टम्‌-- ^ति्टेदोदयनात्‌ Goat मध्यमामपि शक्तितः | सासोतोदृह्रमाचान्त्ां सन्ध्यां Gahan जपन्‌” ॥ र ८ छन्दो गसन्ध्यास्‌तरम्‌ | दति । पून्ब्िकं - “प्रणवो quaaa गायतो च ठढलोयिका? । इति yarqa प्रणवव्याहृतिगायतौरूपम्‌ 1 aad ऊॐूर्व्वामिति न वक्तव्यं, प्रणवव्याहृतिगायतोणां quasaiteaa प्रयोगादेव awa: | अथोच्यते कारणं वज्ञव्यम्‌ | उच्यते। कंचित्‌ किल गायत्राः WIA: परतश्च प्रणवं WEI । यथाह यो गियाज्ञ- वल्कयः-- “Sart पून्बसुचाय्य भूभुवःखस्ततः परम्‌ | गायतो प्रणवश्चान्ते जप एवमुदाहतः” ॥ तदस्माकं न भवतोति प्रज्ञापनाथमोपून्ाभिल्यक्तम्‌ । कथं नाम ? ऊभ्कारपूर्व्बामेव न पुनरोड्गारान्तामपोति। अतएव पन्बेतिक- सिल्यक्तं कात्यायनेन । यत्त॒ अन्तं प्रणवप्रयोगेऽपि प्रणवत्वेन इयोरेक्यात्‌ पूव्मेत्रिकमित्येतद विरुदमिति तत्वक्षद्धि रुक्षम्‌ । तद- सङ्गतम्‌ । प्रण्वत्वेन दयोरैक्येऽपि व्यक्तीनां चतुद्रापत्तेविरोध- परिहारस्यासम्भवात्‌ | yaad प्रणवस्यानभिधानेन gafaa- मित्यनुपपत्तश्च । यदपि इहलायुधेनोक्रम्‌- ^ब्रह्मणः प्रणवं कुर्यादादावन्ते च सब्वैदा | ख वत्यनोङ्कतं qed परस्ताच्च विशौय्य ति” ॥ इति मनुवचनादादावन्ते च प्रणवप्रयोगः इति। तदपि a युक्तम्‌ “अध्येष्यमाणन्तु गुरुनित्यकालमतन्तितः | श्रधोष्वभो इति ब्रूयादिरामोऽस्तिति चारमेत्‌” ॥ छन्दो गसन्ध्यासतरम्‌ | १ इत्यभिधाय तदचनाभिधानात्तस्य वेदाध्ययनविषयलारेतददिषय- AIG: | अन्यया मन्तान्तराणामप्यन्ते प्रण्वकरणापत्तेः | स्रानसूत्रपरिश््ितु कल्पान्तरमुक्तम्‌ | यथा-- “व्याहृतिभिः प्रतिप्रणवं गायतो च प्रति प्रति । षट्‌प्रण वसंयुक्तं गायत्रोजपलच्णम्‌” ॥ इति। तचापि अन्तं प्रणवो नोक्तः । तस्मात्‌ खशास्वविरोधात्‌ कोधुमादिभिरन्ते प्रणवो न कत्तव्यः। तथा हि इुव्वैन्‌ प्रमाणं सन्त खृषिमप्रमाणं कुर्य्यात्‌ । तचानिष्टम्‌ । तथाच waa: — “यः QUAM AFA परशाखोक्तमाचरेत्‌ | अरप्रमाणसूषिं aat सोऽन्धे तमसि asifa’ ॥ इति । जपे विधिनिषेधौ स्मत्यन्तरादवगन्तव्यौ । ग्रन्यगौरवभया- दुपारम्यतेऽस्माभिः॥ १२५ € CAN (> आवत्तये दिवयुक्तम्‌ | कतिक्लत्र ्रावत्तयेत्‌ ? तदुचते - FORA एकादशक्रल्वो दाद शक्रत्वः WITHA: Wana: सह खल्रत्वश्चेति ॥ 23 ॥ waa: | wet विकल्याथंः । कथं wade एकाथ- ata! “णएकार्थास्तु विकल्परन्‌” इति हि तन्तिः । अत्र चोत्तरोत्तरकल्येषु फलभूमा aie | अन्यथा सम्धवति लघू पाये गुरूपायत्वनाननुष्ानलरणमप्रामाखमापदयतोत्तरकल्पा- नाम्‌ | तथाच फलवादं वच्यति | सानसूवरपरि शिष्टे enadisfa गायतीजप उक्तः। यथा- २० छन्दोगसन््यासूतम्‌ | “सहस्वपरमां देवों शतमध्यां दशावराम्‌ | गायतोन्तु जपन्‌ विप्रो न स पापेन लिप्यते" ॥ तत्‌ तु पापापनोदनाधं भविय्यति। न स पापेन लिप्यते, इत्युपसंहारात्‌ | at दशावरामित्यक्तलादव aeaal जपोप- देशात्‌ | ततेव-- ^दशभिजन्जनितं शतेन तु पुराक्लतम्‌। वियुगन्तु सहस्रेण गायतो इन्ति दुष्कृतम्‌” ॥ इत्यभिधाय तह चनाभिधानात्तयाऽवगते्च । अपिच aa षट्‌- प्रणवयुक्तगायत्रोजपस्योक्तलात्‌ तदिषयिख्येव तदुक्तदट शसं ख्येति न किञ्िदनुचितम्‌ ॥ १२॥ ` पूर््वोक्तकल्पानां फलवादमाह- अष्टक्ततः प्रयुज्य परथिवौमभिजयदयेकादशक्तत्वो- satta दाद श्कछ्षत्वोदिवं पञ्चद शक्लः सर्व्वादिशो- जयति फतक्लत्वः सर्व्वान्‌ सहखकछत्वो यत्किञ्चित्‌ सव्वेमिति ॥ १४ ॥. प्रयुज्य tanta सव्वैचानुषच्जनोयम्‌ । एृथिवोमभिजयतोति एधिवोस्येषु भोम्यवसुष्वस्य कामचारो भवतौत्यधंः । एवमुत्तर त्रापि। एथिवोय॒लोकयोरन्तराल्े अन्तरोत्तलोकः। काम्यन्त इति कामाः। सन्धान्‌ कामान्‌ पूर्वोक्तानप्रोतीत्यथेः । पूर््वीक्ञा- fafa कथं mad? “सन्बत्वमाधिकारिकम्‌”- इति सिद्धा न्तात्‌ | अथवा पूर्व्वोक्घव्यतिरिक्रमपि यत्‌ किञ्चित्‌ कमनोयमस्ति, छन्दोगसन््यासतम्‌ | २१ तत्‌ सव्वमाप्रोति। “सव्वैलमाधिकारिकम्‌ इति न्याया- दत्रापि पूर्वोक्तमेव aafafa मा प्रशङ्ोदिति यत्‌ किञ्चि दिल्युक्तम्‌ ॥ १४ ॥ अथय दूमां aaa नोपास्ते नाचषश्टेन स जयति।॥१५॥ अधेत्यधिकारानन्तय्येमाह | यः खल्वधिकारो इमां सन्ध्यां नोपास्ते qataa विधिना, न स जयति । नाचष्टे इत्यनेन तदाह । यदु- पासनाऽशक्तौ सन्ध्योपासनविधेरध्ययनमपि Fata । तावताऽपि न प्रत्यवेतोत्यभिप्रायः। कुतः ९ “qq क्रतुमधोयोत तस्य तस्याघ्रुयात्‌ फलम्‌” | ’ इत्यादिद्थनात्‌ | कचित्‌, नाचष्टे इति प्रतीकं नास्ति । रतदुप- संहारात्‌ गायतोजपान्ता सन्ध्येति प्रतोयते। षड्‌ विंशत्राह्मणे सन्ध्योपासनमेवमान्रायते | | “ब्रह्मवादिनो वदन्ति HAA: सायमासोनः सन्ध्या- मुपास्ते कस्मात्‌ प्रातस्तिष्ठन्‌, का वा सन्ध्या कञ्च सत्यायाः कालः किञ्च सन्ध्यायाः azar, Fara वा असुराधास्पदन्त तेऽसुरा- आ्रादित्वमभिद्रवंत् ्रादित्यो विभेत्तस्य eed कूग्मरूपेणा तिष्ठत्‌ स प्रजापतिसुपाधावत्‌ तस्य प्रजापतिरेतद्गषजमपश्यटतच्च way ब्रह्म चोड्ारञ्च त्रिपदाच्च गायतं ब्रह्मणोमुखमपश्यत्तस्माट्‌व्राह्म- शोऽदोरात्रस्य संयोग सन्ध्यासुपास्ते सज्यो तिष्याज्योतिषो दशनात्‌ सोऽस्याः कालः सा सन्ध्या तव्छन्ध्यायाः सन्ध्यात, यत्‌ साय- मासोनः सन्ध्यासुपास्ते तवा वोरख्ानं TAMA यदपः प्रयुङ्‌क्ते २२ छन्दोगसन््यासूतम्‌ । ताविप्रुषो वज्ौभवन्ति ताविप्रषो वजोभूत्वाऽसुरानपान्नन्ति ततो- देवा ANAT परासुरा भवल्यातना परास्य श्राव्यो भवति य- Ud वेद्‌, यत्‌ सायच्च प्रातश्च सन्ध्यासुपास्ते तया वोरखानं स्थानञ्च सन्ततमविच््छिन्नं भवतिय एवं वेद” | ये तूपासते atfaat भवन्तीति ॥ १५॥ ये पुनरुपासते सन्ध्यां ते aifaat भवन्तोति फलवादः। अत यच्छब्दोपादानात्‌ तच्छब्द उपात्तप्राय इति स प्रतोयते । तथाच योगियानज्ञवल्कवः-- “तच्छब्देन तु यच्छब्दो बोदव्यः सततं qa: | उदाहृते तु यच्छब्दे तच्छब्दः स्यादुटाहतः | दति ॥१५॥ BUH AP HT नमेदनभोजनमेधनखप्रखाध्यायाना- ~ चरन्ति ये सन्ध्याकाले, ते भ्वणूकरगालगदंभ- सपयोनिष्वभिसम्पयमानास्तमोऽभिसस्यदयन्ते ॥१६॥ उपनोलानाभमेव सश्योपासनेऽधिकारादुपनोता sare ये किलोपनोताः सश््याकाले छेदनादोन्याचरन्ति न सब्यासुपासते, तं श्वादियोनिषु . जायमानास्तावदइवन्ति ततोऽपि तमोऽभि- सम्पद्यन्ते an निद्रा । खाध्यायो. वेदाध्वयनम्‌। अतिरोहिताथ- मन्यत्‌ । . सन्ध्याकाले सन््योपासनं विद्धाय लोकिकं afea ar saa किमपि कमन ..करणोयम्‌ |) तदानौं क्तं वेदाध्ययन- मध्यनथौय भवति केव कथाञ्न्येषां कञ्चणामित्यभिप्रायः ॥ १६॥ छन्दो गसन्ध्यास्‌तम्‌ | २२ यस्मात्‌ सन्योपासने महानभ्युदयः farsa कालातिपाते च महाननयथः- | तक्यात्‌ साये प्रातः सन्ध्यामुमासौत ॥ 29 ॥ BAAN: | Ha सायं प्रातरिव्युपादानात्‌ we विंशब्राद्यरेऽपि तैव पठितत्वात्‌ सायंप्रातर्हछोमवत्‌ सन््योपासनमपि कीथमा- दौनां सायसुपक्रमभेव प्रतोयते || १७ ॥ अथेदानों सन्ध्योपासनानन्तरं कञ्चिल्नपोऽभिघोयते-- ` sea चिचमुदयं तमसम्परि भासं प्रागन्यदनुवर्तते Sat गायचानुगानं प्रातः प्राङ्मुखस्तिष्ठन्‌ जपेत्‌ ॥ १८ उदुत्यमिल्यादयस्यो मन्तप्रतोकाः। : ततोदुत्यं चित्रमित्येती मन्तौ छन्दस्याचिके पठितौ सूर््यपस्थाने विनियुक्ताषैव । sea- सत्ययं मन्तः छान्दोग्योपनिषदि पव्यते । भासादयः सामविगेषाः। तत्र भासस्य aga गोयमानलत्ेऽपि छन्दस्याचिके समाम्नातायां प्रत्तस्य वष्णो अरुषस्य ane द्रत्यस्याख्चि गौयमानं aad नाम AAR पच्यते तदेवाद्धियन्ते वरदाः] प्रागन्यदनुवर्तते इत्यनेन तत्सबन्धात्ताच्छन्दयमिति न्यायात्‌ तदाक्यसंबन्धात्‌ उदुत्यं जातवेदसमिल्यस्याख्चि रारण के गोयमानं ्रायमहोरातव्रतं नामं साम aad | sas नाम साम, vq नयामि। आदित्यम्‌ । इत्यादिके स्तोमे श्रारखक एव गोयते। गायतप्राखचि यत्‌ साम Wiad, तद्नायत्रानुगानम्‌ । एतत्‌ wa प्रातः पू्बाभिमुख- स्िष्ठन्‌ ewage: सन्‌ जपेत्‌ ॥ १८ ॥ २४ छन्दो गसन्ध्यासूतम्‌ | एषो उषा AYA आवुन्दं हहवा दद Hy. नोतिनो .वरुणः we अदर््वायल्युद्धेदभिश्रुता हव- मिति aaa गते शतो धारा waa गायचानु विरज्य प्राङ्मुख उपविश्य जपेत्‌ ॥ १९ ॥ गायत्रौजपादनन्तरं गायतं विज्य age उपविश्य जपैत्‌ । गायत्यनुविष्ज्य इति छान्दसः प्रयोगः। सुपां सुलुगिव्यादिना दितोयेकवचनस्य स्थाने Tal! तथाच Aq जपानन्तरं गायन्तीं विदज्येत्यथंः। गाय्रयलुविषज्य इति केचित्‌ a usted पठन्ति च प्राश्युख इत्यत yaya इति । कदा जपेत्‌ १ अस्तं गते! सूर्यये इति शषः। सूास्तगमनपय्येन्तकालस्य सन्ध्यो- पासनेनावरुदत्वात्‌ तदान जपासम्भवादित्यभिप्रायः। fa war जपेत्‌ ९ शतशो धारा want शतशब्दौ बहुत्ववचनः | कस्मात्‌ ? ACA कार्ड वहनामसु पाठात्‌ । बद्लोरुदकधारा- श्रवकय्यं fafa) किं जपत्‌ ? एषो उषा अपूर्वा इत्यादिवगं जपेत्‌ । aa, एषो उषा agen इत्यादिका ऋक्‌ छन्दस्याचिके दितोयप्रपाठकै दितोयादं चतुधेदशतेः चतुर्थी । qe हतरहा ददे इत्यादिका तस्येव हतोयप्रपाठकस्य प्रथमाद्स्य ठतोयदशतेः ठतोया ऋक्‌ । WY नोतिनोवरुण इत्यादिका ऋक्‌ तस्यामेव दशतो पञ्चमो । wa अरदश्यायति इत्यादिका च तस्यैवाचिंकस्य चतुधप्रपाठकस्य प्रथमाङध ददितीयदशती प्रथमा wal उत्तराशचिकस्य प्रथम- HUUTAATIAAA | २५ [स्‌ 0 प्रपाठकस्य दितोयाङं चतुद शस क्तस्य प्रगाधात्मकस्य . प्रथमा च। उद्वदटभिगुता इवमिल्यारदिका तु तस्येवाञ्चिकस्य दहितोयप्रपाठकस्य प्रथमा्ैस्य चतुधंदशतौ प्रथमा ऋक्‌ । उत्तराचचिकस्य षष्ट. प्रपाठकस्य ठतोयादईगतदितोयस्‌कस्य प्रथमा च। वगमिति os oe + करणात्‌ aaaa दशतिसमा्षिपय्यन्तं यथायथं . खक्तसमासि- पय्चन्तं वा जपः करणोय इति प्रतिभाति । एषो उषा, अपरून्ममा इति प्रतोकं afaa पठन्ति) तत्‌- स्थाने च केचिदत्र षोड्शाब्दमिति केचिच अन्तषोडशाब्दमिति पठन्ति | उभयथा पाठेऽपि aq vata सूत्रम्‌ । aa ataca षोडगशाब्दमिति पाटे. अष्टवर्षोपनोतस्य ब्रह्मचारिणः षोडश- वषपयन्तमयं जप इत्यधेः । पाठान्तरेऽपि व्यत्यासेन प्रयोगात्‌ षोडशवषेस्यान्तपर्यन्तमिति तथैवार्थः । तच्च सूतं पूर्वेण प्रात 0 ~ ° + = ~ जपेन परेण च सायं जपेन संबध्यते। मध्यपटितस्य विशेषा- भावात्‌ | साहचय्यात्‌ मध्यन्दिनिजपिऽपि तथा ॥ १८ ॥ मध्यन्दिने विभराडट्रहदासौनो जपेदासौनोजपेदिति॥२ ° fare avfefa aa: छन्दस्या्चिंके vad दिवेचनमिति करणच्च सन्ध्याखतवसमासिं. योतयति। केचिदेतत्‌ सूचमन्यथा पठन्ति । मध्यन्दिने विश्वा छहहर्महा असोति awe श्रसोति इति । amd तु wae उपविश्य जपैदिति पूव्बेख्ता- दनुवत्तनोयम्‌ । . वरहा. असोत्ययमपि aa: छन्दस्याच्चिके उत्तराचिके च पत्यते | ४ २९ कन्दो गसन्ध्यासत्रम्‌ | स॒ खल्वयं जपः सच्योपासनात्‌ परं करणोयः न सूर्ययोप- amare । प्रमाणाभावात्‌ । सूर्ग्योपसानमतिक्रम्य सन्धयो पासनञ्चोपसंहृत्याभिधानात्‌ | भ्रस्तं गते सुर्यं सायं जपविधानात्‌ । सायंप्रातःसन्योपासनमभिधाय तहेपरोव्येन प्रातःसायंजपस्याभि- धाना । तथा काल्यायनः- ^“उचचितख्हये नाथ उपतिष्ेटनन्तरम्‌ | TAM येऽप्युपस्यानभेवमाइमनोषिणः ॥ मध्ये ल्ग उपस्थाने विश्ाडादोच्छया जपेत्‌” ॥ इति प्रातःसायमुपस्थानमुचितखग्‌दयेन HATS तु SUM विश्ाडादोनामिच्छया जपमाह । तदत्र मध्यन्दिनं fare हदित्यस्य जपोऽपि सश््योपासनात्‌ परमेव न सूर्य्योपस्थान- काले। प्रातःसायंजपैन साहचर्व्यात्तथाऽवगतेः। कात्यायनेन उपस्थाने विश्वाङादोनां जपाभिधानात्‌ wa तु विश्वाड छहन्मन्त- स्येव ANAT तस्माद लक्षणम स्याव गम्यते ॥ विप्रेण चन्द्रकान्तेन तन्सिदान्तवेदिना | छन्दोगसन््यासूत्रस्य भाव्यं काश्यां विनिर्मितम्‌ ॥ यः सव्वैन्नः सत्वेशक्तिमामत विनियुक्तवान्‌ | प्रोयतां क्मणेतेन स एव परमेश्वरः ॥ इति सेरपुरनगरवास्तव्यवन्यघटोयमहामडहो पाध्यायराधाकान्त- सिदान्तवागोशभह्य चाय्या मज ब्रह्ममयो गभे सम्भूत योचन्द्र- कान्ततकालद्कारभट्राचायक्ततं छन्दोगसन्ध्याखल- भाव्यं समाप्तम्‌ | छन्दोगलानसूवम्‌ | प्रथमा खण्डिका | fami नमस्छत्य पितरौ च गुरुस्तथा | छन्दो गस्नानसूचस्य भाष्यं वच्छे समासतः ॥ अथ स्रानविधिं व्याखस्यासखामः॥ १॥ अधेत्ययं निपात आषेग्रन्यस्यादितः प्रयुज्यते ्रन्थोपक्रमावद्योतकः। Yat च मङ्लप्रयोजनो भवति | सन्ध्याग्रन्यानन्तय्यं वाऽभिधत्ते | तदटनन्तरमेतस्याभिधानात्‌। स्नानं नाम सरव्वाङ्गोणो जलसंयोग- विशेषः। तस्य विधिं विधानमितिकन्तव्यतामिति यावत्‌ । व्याख्यास्यामः विगेषेण विस्पष्टं वा सम्यक्‌ कथयिष्यामः ॥ १॥ नदौदेवखातगत्त प्रखवणादौन्‌ गत्वा ॥ २ ॥ alate नद्यादोनां मध्ये कच्चित्‌ जलाशयं nat) नदौगत्तलक्तण- माह च्छन्दो गपरिशि्टम्‌ | “धनुःसहस्राखष्टौ च afaatat न विद्यते | न ता नदौशब्टवदहा ware: परिकौत्तिताः” ॥ इति। देवखातमक्ततिमखातजलाशयः। प्रसखवणं fac) र छन्दो गस्नानसूत्म्‌ | आदिशब्दः विलक्लतिमजलाश्यादिसंग्रहार्थः। नादौन्‌ जला- शयानिति जलाशयापे्तया पंसा निदंशः । नदं देवखातं गर्त प्रसखवणादिकां ख्रानाधं गल्ला, इति कचित्‌ पाठः ॥ २॥ Wal देणे सखत्तिलकुशगो मयाक्षतानुपकल्पा ॥ ३ ॥ जलाशयस्य att शचौ 22 गृदादिकमसुपकल्पा स्थापयित्वा । अन्ता यवाः | कुतः? “अत्ततासु यवाः प्रोक्ता wer घाना भवन्ति a” | दति वचनात्‌ । प्रसिदमन्यत्‌। ant जलेन WATE तदेशे सत्तिकां कुशं गोमयं तिलानत्ततां ्चोपकल्येत्‌,- इति केचित्‌ पठन्ति wan पारक्चनिपाने परञ्च पिण्डानु्धत्य ॥ ४ ॥ निपोयतेऽस्मादिति निपानं जलाधारः। परकोयजलाशये यदि खरायात्‌, तदा तस्मात्‌ निपानात्‌ पञ्च खत्विर्डानुदुत्य वहिः fart aaa । पिर्डोद्रणस्याथेवत््वाथं तस्य afefa:aatsa- गम्यते ॥ ४ ॥ नमस्त तीयं पावकान: सरसतीति ॥ ५॥ पावकान; सरस्रतोत्यनेन मन्तेण aa नमस्छत्य agar Wats ॥ ५ ॥ पादावारभ्य खङ्गिगाचाणि प्र्लाल्योपविशेत्‌ ॥ € ॥ खटा प्रक्षालनायोगात्‌ खृदुयुक्ताभिरब्खिः पादावारभ्य शिरोऽन्ता- न्यद्गनि प्रक्षाल्य उपविशेत्‌ । खद्धिरिति बहुवचनात्‌ wet भागेन कछन्दोगचानस्‌त्म्‌ | ३ agaamied काय्येमिति प्रतौयते। wei तिधा करणं विधा- क्तानां तासां एथग्विनियोगच स्मृत्यन्तरेऽभिहितः । तद्यथा । “afaat तु faut क्रत्वा भागीनेकेन लेपयेत्‌ | दकिणेनेव हस्तेन अष्टावेताननुक्रमात्‌ ॥ ललाटमंसो हत्पुष्टसुदरं च सङुकिकम्‌ | ततो बामकरेणेवः नाभिवस््युरुजङ्ककम्‌ ॥ efaurfemata चरणो च विभिस्िभिः। खटा ठतोयभागीन करौ च fa: समाजंयेत्‌” ॥ दति । अन्यत्रापि | । “गत्बोदकान्तं विधिवत्‌ स्थापयेत्तत्‌ saa faat i विधा Hal सदं तान्तु गोमयं तहिचक्तणः | अधमोत्तममध्यानामङ्गनां AAA तेः | भागैः VIR VAR FANT लालने WaT” ॥ इति । व्तुतस्त्वन्येषामेवेष विधिर्नस्माकम्‌ ¦ कथं ज्ञायते? एकतर ललाटादिक्रमेणान्यताधमोत्तममध्यानामङ्गानां च्सल- नोकेः। अस्मत्सूत्रकारेण च पादावारभ्याद्गानां प्र्ालनोप- SUI | तस्मात्‌ खटः भागत्रयं HAT एकेन भागेनेदानों पादा- वारभ्याङ्गानि प्ररालनोयानि। अपरभागदयविनियोगः परतो- वच्यते | अधममध्यमोत्तमाङ्गविनियोगाथमेककं Bat gate विभज्यते चेत्‌, नास्ति aqafa:) तदिदानोमङ्गानां vara न aaa किन्तु स्रानयोग्यतासम्प्यथम्‌ | कुतः? इदानीं देवताऽभिसन्धेरनभिधानात्‌ परतश्च तदभिधानात्तथाऽवगतेः | अग्र 8 छन्दोगस्रानसूत्रम्‌ | खानयोग्यतासम्मच्र्थानां शिखाबन्धनादोनासुपरेणच्च । खानन्त॒ दितोयखरख्डि कायां वच्यते ॥ € ॥ कथसुपविशेत्‌ ? तदुच्यते | वद्वशिखो यज्ञोपवीती प्राङ्मुख उदङ्मुखो वा कुशहस्तः श्रुचिः समाहितः ॥ ७ ॥ शएचिरस्णश्यस्प्थनादिरहितः । समाहितोऽविक्तिष्ठचित्तः 1 अति- रोहिताधेमन्यत्‌ । कचित्‌, बदशिखो नित्ये यज्ञोघवोत्याचम्य mg इत्याद्यन्यथा सूत्रमिदं पठन्ति | तत्ाठे तु नित्यमिति पूर्वेण वदशिखोत्यनेन परेण च यन्नोपवोतोत्यनेन संबध्यते | कुतः ९ मध्यपटितस्य विशेषाभावात्‌ । तेन सव्वैस्यामवस्थाया- मेतयोरावश्यकत्वं कुशहस्तत्वस्य तु नेवभित्यवगम्यते। अ्ाचम्येति वचनादिदानोमप्याचमनं कत्तव्यमिति च। परन्ल्रनुपदभेवाच. मनस्य वच्यमाण्त्वादिदानोमन्यदाचमनं न सुञ्िषटमिति agy पस्तकेषु दृष्टः पृव्वेएवपाटो मम समौोचोनः प्रतिभाति । तदत्र भगवन्तोभ्रूमिदेवाः प्रमाणम्‌ ॥ ७ ॥ अथ सप्त व्याहतः साविकं च AA ॥ ८ ॥ श्रथ यधोक्तोपवेशनानन्तरम्‌ | सघ AEA “भूर्भुवः खमंडजन- स्तपः सत्यमिति सप्त व्याहृतयः” इति सन्ध्यासतरादयक्ताः | ससत- व्याहृतय इति पाठे च्छान्दसो व्यत्ययो sea wal इत्यत्र जपसंख्यानुप्रदटेशात्‌ सकछदटेव जपः । यत्र fe संख्याविशेषोऽभि- HUMAAAAT | ५ Wad, aa स निदिश्वते। यथोत्तरसूचादी | सक्लज्जघ्ा,- इत्येव केचित्‌ पठन्ति ॥ ८ ॥ ata: साविचाऽनुमन्वितं सक्तदृद कमाचामेत्‌ ॥<॥ सप्तक्षत्वः सावित्रोसुदकोपरि sar तदनुमज्वितसुटकं सक्लटा चामेत्‌, “चमु भक्षणे” इति स्मरणात्‌ सम्यग भक्षयेत्‌ । “sata: पूयते विप्र“ इति द्याचमने स्मरन्ति । wa सक्तदिल्ये तदवायं, संख्या विश्ेषस्यानुपदेणादेव सक्लदाचमनं भविष्यति | उच्यते | “तिराचामेत्‌”- इति zaaa,— “विः प्राश्यापो दिरन्मुज्य मुखमेतानु परेत” | sfa च्छन्टोगपरिशिष्टवचने, अन्यत्र च, सव्यैवंवाचमने वारच्रय- मबभक्षणविधानात्‌ सक्लदित्युक्ञौ वारत्रयमब्‌भक्तणमपि कञिदा- mga) सा माभूदिति सक्लदिल्युक्तम्‌। उत्तरसूत्रे यथाविधि इति करणादव्र परिमाज्नेनादिकं नास्तोति प्रतीयते। तिराचा- भेदिल्युपक्रम्य परिमाज्ननादिविधानात्‌ सक्लदाचमने न खल्वेतत्‌ प्राप्रोति | सोऽयं सल्लच्छब्दोऽसुमप्यथं सूचयति ॥ < ॥ तत आचम्यापो यथाविध्याचम्यापो यथाविधि ॥१०॥ ततः गायत्रयनुमन्त्रितोदकपानानन्तरं यथाविधि ग्द्योक्तप्रकारे- शाप Wawa! दिवेचनमादरा्धं स्रानयोग्यतासम्मादककग्- aura | केचित्‌ दिवेचनं न पठन्ति ॥ १० ॥ दति araqame प्रथमा खण्डिका | दितीया खण्डिका | ग शि ==, ष षय aq देवताऽभिसविं क्रत्वा ॥ १ ॥ श्रथ सखानयोम्यतासम्मल्यनन्तरं, यस्या देवतायाः प्रोतये «ar कर्तव्यं तस्या देवताया अभिसन्धानं कत्वा । असुकदेवताप्रौतये aa करिष्ये इति यथावत्‌ सङ्कल्येएत्यर्थः । देवता चात्र परमैश्वर- एषेति श््टिः। अन्यासामपि देवतानां तदामकल्ादिव्यभि- प्रायः। एष उ ga wa देवा इति wa: देवानादेशे विष्णुरिति च स्मरन्ति। देवताध्यानं क्रत्वा इति arse ॥ १ ॥ सहसखशौर्षा्रतवलत्यश्वक्रान्ताभिटभ्भिर्मृत्तिकामा- दाय॥२॥ agama इति तवतोति wat: प्रतोकौ | श्रश्वक्रान्ताशब्देन ABRAM अश्वक्रान्ते रथक्रान्ते इत्यादितैत्तिरोयशाखापरि- पठिता शगु च्यते । भवति fe तत्सम्बन्धात्ताच्छब्दयम्‌ | यथा दण्डयोगात्‌ दण्डः पुरुष इति । श्रशेभ्रादिलादग्रत्ययाश्रयणंदा © © तदधलाभः | अ्रतिरोहिताधमन्यत्‌ ॥ २॥ इदं विष्णुवि चक्रमे इति wea dase ॥ २ ॥ sé विष्णुविंचक्रमे इति usd सक्तं उत्तराचिकी पल्यते। aa sé विष्णुविचक्रमे इति प्रथमा atfa पदा विचक्रमे इति कन्दो गसखरानस्‌त्म्‌ | ॐ हितोया। विष्णोः क्माणि पश्यत इति ठतोया। तदिष्णोः परमं पदमिति चतुर्थो । तद्दिप्रासलो विपश्यव इति पञ्चमो । अतो देवा श्रवन्तुन दति wel) अभिः ऋभिमृत्तिकां संखज्य सम्यक्‌ शोधयित्वा | aa शबो इति स्मरणात्‌ । रदः शोधनञ्च जलसंयोगेन । AAT सव्मैशोधकत्वात्‌ ॥ २ ॥ उद्यं तमसस्परि उदुत्तममिति aret पाणौ क्तत्वाऽऽदित्यमवेच्नेत ॥ ४ ॥ ततो Faget लत्वा उदहयमिति उदुत्तममिति चेताभ्यार्ग्भा- मादित्यं पश्येत्‌ ॥ ४ ॥ उद्तासि वराडणामोसौति च प्रतिलोमान्यङ्गा- न्यभिखशेरन्‌ ॥ ५॥ serrata अ्रमोसोति चाभ्याख्ग्भां प्रतिलोमानि yer पादा- वारभ्ेत्यभिधानात्तददिपरोतक्रमेण शिरःप्रथतीन्यङ्गानि अभिखशे- रन्‌ सन्वेतोभावेन स्पृशेरन्‌ yatnat संख्या wer तां खृटमङ्ग लिम्मेुरित्यथेः । उदुतासोति wer: तेत्तिरोधारण्यके, अमोसोति च AMAT प्यते ॥ ५॥ ददिरे तयेरादता AAT ॥ ६ ॥ एतयाऽनन्तरोक्तया waa दइतिकत्तेव्यतया। एवकारकरणात्‌ सृत्तिकाटानादि समस्ते वाहत्‌ fe: कत्तव्येति दभेयति | दिर्वारदयं ~ 8 =~ > Hal अङ्गघु खत्तिकालेपनमित्यघेः | प्रथमेन सदव दित्वम्‌ ue i ट न्दो गस्नानसचम्‌ | गावश्चिटृघासमन्यव इत्येतेन गोमयं AWAY सत्तिकावत्‌ ॥ ७ ॥ गाव्चिदित्येतेन मन्ेण गोमयं aay लेपयेत्‌ । afaatafe- त्यनेन अत्रापि प्रतिलोमल्रमङ्गानाम्‌ | दिख लेपो गोमयस्य ॥७॥ ऋतच् सल्यञ्चेति चिः शुष्काघमषैगं जपेत्‌ ॥८॥ ऋतञ्च सत्यञ्चेत्यघमषेणसक्तं wa वार्यं जपेत्‌ i स्थले यदघ- मधणसकं जप्यते, तत्‌ शष्काघमषेणमित्यु चते । “ofa चाष्पु निमज्नित्वा fa: पठेदघमषणम्‌” | दत्येवमादौ fe जले तज्जपः प्रसिधः aa तु wa जपा शष्काघमपष णमिल्युक्तम्‌ | एतावत्‌ पन्तं स्थले कत्तेव्यम्‌ ॥ ८ ॥ ततो देवताऽभिसस्िं कला ॥ < ॥ व्याख्यातप्रायमेतत्‌ । तदिदं मोभिलोयानां ज्नानहयम्‌ | यदितः ya खले कत्तव्यमुक्तं॑तत्‌ शब्कस्रानमिति खत्तिकास्रानमिति चाख्यायते | यदितः प्रति aware तज्जनलस्लानमिति वारूण- स्रानमिति चोच्यते | तवर Yada Samet गौणः वारुणस्नानाधि- कारसम्प्रल्यथेः, परत्र Fa इत्यनुसन्धेयम्‌ । अतएव स्नानस्य दित्वात्‌ सङ्कल्पदयमविरुचम्‌ । अथवा पू्वेसुक्तमिदानीं वच्य माणच्चोभयं fafaanta aaa ada किञ्चित्‌ स्थले fafes जले कर्तव्यम्‌ । खरानस्येकत्वे चैकस्मिन्‌ ara सङ्ल्यदयायो गाद टेवताभिसन्धिं कत्वेत्यस्य जलाभिमानिनों देवतां ध्यातवेत्यर्थो वणंनोयः ॥ € ॥ छन्दो गखरानसत्रम्‌ | é नाभिमाचजले FAT ॥ 2° नाभिषपरिमितजनल्े दण्डवदूदं : fram: ॥ १० ॥ शन्रोदेव्यापोदिष्ठोयाभिः पावमानौभिसरत्सम- न्दोभिरेतोच्विन्द्रं aqeaa नकि इन्द्र इल्याभि- atau: पविच्रवतीभिर्माज्जयित्वा ॥ ११ ॥ अतर प्रतोकादिना मन्ताणां निर्देशः । तत्र तावत्‌ शब्रोदेवोर- भिष्टये इत्यादिमंन्तः छन्दस्याचिके waa: शआरापोदिष्ठेति aime सूक्तसुत्तरा्चिंके। तच भ्रापोडिष्ठा मयो ya इति yaar) योवः शिवतमोरस इति faatat: तस्मा ait गमाम व इति तोया । | पावमानोभिः पावमानपव्वैपटिताभिः। यद्यपि कपिच्ल- न्यायेन बहवचनस्य faa पर्यवसानं, यद्यपि च छन्दस्यार्धिंके पावमानपव्वेपरिपठितास्तिखर ऋचः weld योग्याः, तथापि उत्तरा्चिंकस्य प्रथमे खण्डे यदिदं पावमानं ad anad प्ते, तदेवाद्धियन्ते fret: | aa sure गायता नर इति प्रथमा | अभि ते मधुना ua इति दितोया। सनः पवस शं गवे दति aaa) दवि द्युत्या war इति चतुर्थो । हिन्वानो हेतुभिहित दति पञ्चमो । ऋधक्‌ सोम स्वस्तये इति षष्टो । पवमानस्य ते कवे इति सघमो । अच्छा कोशं मधुश्चुतं दइत्यष्टमौ । अच्छा ससुद्रमिन्दव इति नवमो | } १० छन्दोगस्रानस्‌त्म्‌ | तरत्समन्दोभिः तच्छब्द युक्ताभिक्छग्मिः। तत्सं बन्धात्ताच्छन्द्यम्‌ | ताश्च चतखः ऋचः उत्तरा्चिंके समास्रायन्ते । aa, तरत्समन्दौ धावति इति प्रमा । उखा वेद वसूनां इति दितोया । wet: पुरुषन्त्योः इति तोया । आययौ सिशतं तना इति चतुर्थ | एतोच्िन्दरमिव्यादि aria anquufse gerd एतो च्विन्द्रमिव्यनेन तस्य परिग्रहः। कथं wad? aa सूानामादिग्रहणेन विधिरनादेगे इति सूचरकारवचनात्‌ | तत्र एतोज्विन्द्रधस्तवाम द्रति इति प्रथमा इन्द्र शद्धो न आगहि- दूति faatat इन्द्र शदो हि नोरयिं इति aatat । तमुष्टवाम afat caufea चुगचसक्तस्य ठतीयाया ऋचः प्रतोकम्‌। अतस्तन्मातस्येवात्र ग्रहणम्‌ । न. कि इन्द्र तदुत्तरं इत्येषा छन्दस्या चिक पल्ययते | पवित्रवतोभिः पवितवशब्दयुक्ताभिः ऋग्भिः । पविचन्ते इत्यादि are सक्तसुत्तराचिंकै प्यते | वडव चनस्याथेव्वाथं तस्यैव ऋक्‌. वयस्य ग्रहणम्‌ । यद्यपि aa दे ऋचौ पवित्रणशब्दयुक्ते, तथापि ख्षटोरुपदधघातोति wat व्यपदेशस्य सिद्ान्तितत्लात्‌ faa एव ऋचः पवित्रवत्य उच्यन्ते aa पविच्रन्ते विततं ब्रह्मणस्पते इति प्रथमा । तपोष्यवितरं विततं दिवस्पटे इति दितोया | अरूरुच- eau: ufacfag इति ठतोया । पविच्रवतोभिरित्यत्र चकारो लु्वत्‌ द्रष्टव्यः । RAI | एतदनन्तर, ॐ भूः पुनातु । ॐ सुवः पुनातु । ॐ खः पुनातु । ॐ Aus खः पुनातु । इति समाचारात्‌ माच्जयन्ति॥ ११॥ BRTAAAAT | Re चिः प्राणायामं क्रत्वा चिः Ta ॥ १२॥ खृद्यसूत्रादयक्तरोत्या बारतरयं प्राणायामं कलवा वार्यं निमज्य ॥१२॥ aaa इति ठचेनाघमषंणं जपेत्‌ ॥ १२ ॥ eaufa छशान्दसोऽयं प्रयोगः । धान्येन धनवानितिघदभेदे छतोया । सहसखरगोष इति क्‌त्रयाभिन्रमरघमषेणं जपेत्‌ | ऋतच्चेत्यादयचघंमषेणसूक्तजपो माभूदिति सहस्रगोर्षा इति टचे- Hare | aa सदसखभौषां य सष इति प्रथमा | विषाद उदेत्‌ पुरूष इति हितोया । परुषणएवेदं wafafa ठतोया । नेदं are aa, येनादिग्रहणेन ऋक्‌तयग्र हणं स्यात्‌ । किन्तु छन्दस्या्चिक पठितानां सहसखशोर्षा इत्यादोनां तिर चां ग्रह णाथ are- शोषा इति ठचेनेल्युक्तम्‌ | जपश्वासां जलनिमग्ननासिकेन्‌ वायु निरुध्य waa इति साम््रदायिकाः। युक्तस्तं जलनिमम्नन HUA ॥ १३॥ ततस्विराघ्रत्य ॥ १४ ॥ AAA ॥ १७ ॥ पुनः शन्नोदेग्यादिभिर्माच्जनञ्च माज्जनञ्च ॥ २५॥ शत्रोटेन्यादिभिः पूर््वोक्ताभिक्ैमिः पुनर्मान्नेनश्च कन्तव्यभिति aang: | feared सानविधिसमाधाथम्‌ 1 सोऽयं ars स्रानविधिः। कथं ज्ञायते १ सस्याग्रन्यानन्तरमेतस्याभिधानात्‌ परतो ब्रह्मयन्नोपदेणाच्च तथाऽबगतेः । अतएव, १२ छन्दोगखानस्‌त्रम्‌ | “qaisefa तथा प्रातनिल्यं स्रायादनातुरः? | इत्यनेन प्रातःखानेऽहःसखरानघधम्मातिदटेणः कात्यायनस्योपपद्यते | किन्लम्निमतामयं विस्तृतः स्ानविधिः waar न भवति। तथात्वे होमकालस्याव्ययापत्तः | तदपि स ware | “अल्पतलाद्लोमकालस्य बहत्वात्‌ MAHA: | प्रातने तनुयात्‌ खानं होमलोपो विगर्हितः” ॥ इति ॥ १५॥ इति स्नान सूत्रभाष्ये दितोया खण्डिका | ठतोया खण्डिका | उक्तः स्नानविधिरथेटानीं qa avd वक्तव्यम्‌ । अस्ति तावत्‌ प्रधानं aud, पिदटयन्नसु तणम्‌,- इत्या दिशस्ते रकम्‌ | श्रस्ति च खानाङ्गमपि तणम्‌। कथं ज्ञायते १ “faa नेमित्तिकं काम्यं fafad स्लानमिष्यते। तपंणन्तु भवत्तस्य रङ्गत्वेन व्यवसितम्‌” ॥ इति स्मरणात्‌ । 3a चायमथेः प्रबेदयिष्यते। श्रतस्तदिवन्तया तावदुपक्रमते। अथ नित्यवत्‌ सन्ध्यामुपासीत ॥ १ ॥ श्रथ ज्ञानानन्तरं सन््यासुधासोत। सब्यास्‌ूते सायंप्रातःसन्ध्यो- पासनं नित्यमिल्युक्तम्‌ । सायंप्रातःसंख्योपासनवत्‌ मध्याङ्कसश्यो- पासनमपि नित्यमित्यथः । तथाच कात्यायनः | “एतत्‌ सन्ध्यात्रयं प्रोकं ब्राह्मण्यं यदधिष्ठितम्‌ | यस्य नास्त्यादरस्तत न स ब्राह्मण उच्यते” ॥ इति । नित्यवदित्यनेन सायंप्रातःसश्ध्योपासनयोः acafaafa- देशः ॥ १॥ लवर मध्याहसन्ध्योपासने सूर्य्यौपखाने विशेषमाह | १४ छन्दो गस्रानस्‌तम्‌ | sea चिवमायं aaa तरणिरुदयामेष्याभि- fia: सबितुरूपस्थानम्‌ ॥ २ ॥ उदुत्यभित्यादयः ऋचां vata । यद्यपि नित्यवत्‌ सन्ध्या- मुपासोतेत्य तिदेणादेवोदुव्यं faafafa ऋग्हयं प्राप्रोति इतिं तग्मतोककौत्तनमनथंकम्‌ | तथापि तदवचने आयं गौरित्यादि- कात्‌ वैक्लतात्‌ विेषोपदेशात्‌ शरमयवहिषा कुश्मयवहिंवेत्‌ mace ऋग्‌दयस्य faafa: स्यादिति तम्मतौकंपरिकौत्तन- मिव्यवगन्तव्यम्‌ | aa तावत्‌ उदुत्यं चित्रमिति मन्तौ सायंप्रातःसन्ध्योपा- सनयोः सूर्वयोपसाने विनियुक्तातेैव। wa गौरित्युत्तराखिक वुपचस्य GAA प्रथमा । लचसक्तानामादिग्रहणेन विधिरनादेशे शति सूत्रकारवचनात्‌ ard गौरित्यनेन तदादिकस्य त्ुपचसूक्स्येव ग्रहणम्‌ | तत्र, आयं गौः एश्चिरक्रमीदिति प्रथमा । अन्तश्चरति रोचना इति दितोया। faunera विराजति इति ठतौया । soa तायवो यथा slaw weet प्यते | तरणिर्विश्वटभेत इत्यादिकाऽपि aaa पव्यते। परिग्टहौता चेयं fas: | vaufaasfa तरणिरित्‌ सिषासति इति प्रगाथात्मक् aa प्रथमा पव्यते। न लियमत्र शिष्टैः परिष्द्यते। उव्याभेषि रजः va इतोयमपि छन्दस्या्चिक एव समाम्नायते | साम्प्रटायिकास wae ताथवी यथा इत्यादि wae, तरणिर्विश्वदभेत इत्यादि ऋक्‌त्रयं, उद्यामेषि रजः wy इत्यादि छन्दोगस्रानसूतम्‌ | १५ ऋक्त्रयच्चात्र परिग्ह्ृन्ति। उदुत्यं चित्रमित्यादिकग्‌दय- पाटानन्तरं विश्वाडहत्‌ पिवतु सोम्यं ay इत्यादिकाख्चं ufsat चित्रं टेवानासुदगादनोकं इतोमामपि ऋचं पुनः पटित्वा आयं गोरिव्याद्याक्छचः पठन्ति च । तेषामयमाशयः | “उचित्ररगदयेनाथ उपतिष्ठेदनन्तरम्‌ | सन््याहयेऽप्युपख्ा नमेवम इमेनोषिणः ॥ मध्ये ae उपस्थाने विशभ्वाडाटोच्छया जपेत्‌” | इति कात्यायनेन मध्याह्ृसन्ध्योपासनं उदुत्यं चित्रमिति ऋग्‌- इयेन सवितुरुपस्थानानन्तरं विश्राडादोनां दश्तिसमािपयन्तं तदटन्वाग्‌ वा इच्छया जपोऽभिहितः । तदनुरुन्धानेः साम्प्रदायिकैः दशतिसमािपय्येन्तं सर्व्वसाख्चां dae अपत्ये इत्यादौ qantas” परिग्टद्यते | eases ह्यारण्यकार्डे पञ्चमदशतौ ताः wal ऋचः समाम्नायन्ते। aa faare ब्हदिव्येषा हितोया ऋक्‌ । fad देवानामिति ढतौोया । आयं मौ रिति चतुर्थी। अन्तश्चरतोति पञ्चमो faneafa षष्टो । अपत्ये इति सप्तमो । अरदयत्रस्य केतव caveat! तर णिविश्व- दशत इति नवमौ । प्रत्यङ्‌ देवानां विश इति दश्मौ । येना पावक चक्षषा इत्येकादटशो | varaulfa erent: अयुक्त सप्त waqa; इति त्रयोदशो । सप्त at हरितो रथे इति चतुदश | ततो दशतिसमासिः। इदन्त्ह वक्घव्यम्‌ । नित्यवत्‌ सन्ध्यामुपासौतेव्युपक्रम्याभि- ऋग्भिः सवितुरुपस्थानमित्यभिधानात्‌ फलसंयो गाद्यनभिधाना- १६ छन्दो गस्रानसूतरम्‌ | चासाख्चां सवितुरुपस्थाने नित्यवत्‌ संयोगोवगम्यते। काल्याय- नेन fama जपेदित्वभिधानात्‌ विश्वाडादोनामनिव्यसंयोगः | तत्कथमसुभयोरेकाथंतवं सम्भवति | निल्यानित्यसंयोगविरोधापत्तेः | wana ॒विभ्राडादोनामनुपदेणात्‌ अन्यत्र चोपदेशात्‌ व्यक्त- मनयोभिंत्राथतवम्‌ | कथं वा ard गौरित्यादौ अनुललिखितप्रतोकानां fearat- खुचासुपसंग्रहः शक्यते ada आभिरितोदमः सन्निहित- वचनत्वात्‌ | आदिग्रहणस्य च तन्मन्तरमातरग्रहणन्नापनाथेत्वात्‌ | चुपचसक्तानामेव परमादिग्रहणेन ग्रहणमुक्लम्‌ । ama चाभि- ऋग्मिरिति वचनमत्यन्तमेव कदयितं स्यात्‌ । न चैतदुचितम्‌ | स्रानसूत्रपरिशिष्टपरिसमाप्तौ अ्रध मन्ता इ्युपक्रम्य एकंकमन्त- प्रतोकानाभेवोल्लेखः क्तः । Elia each ora गौरित्यादि- परिकोत्तितप्रतोका एव ऋचोलिखिता a लन्धाः। तस्मात्‌ भिनत्राविमो कल्यौ न लनयोरेकत्वम्‌ । उदुत्यं चिचमित्याभ्यासुप- खाय . इच्छया विस्ाड़ादौनां जप इति मतं कात्यायनस्य । अरत्रभवतः सूत्रकारस्य तु मतं परिकौत्तितप्रतोकाभिक्छरिभिः सवितुरुपसख्यानमिति कस्य केनाभिसम्बन्धः । गोभिलोयानासुभ- योरेव स्शास््रोक्तत्वादिकल्पएवानायत्या प्रतिपत्तव्यो भवति ॥२॥ नमो ब्रह्मणे FAUT चेल्यन्ते ॥ ३ ॥ ऋग्भिरुपस्थानस्यान्ते नमो ब्रह्मणे इत्याद्युपजाय Tada सवितुरुपस्थानमित्यनुवत्तते। तत्त कारादिभिरप्येवमेव वर्णितम्‌ | च्छन्दो गख्रानस्‌तम्‌ | १७ नमो ब्रह्मणे इत्युपजाय चेत्येवमन्तेन चेति सूत्रपाठे व्यक्तएवाय- मधं; । एवमन्तेनेति चकाररदहितपाटठेऽपि सवितुरुपस्थानमित्यनु- ada एव । केचित्त नमो ब्रह्मणे इत्यादिसूतस्य वच्यमाणेन ह © ^ = Gat सम्बन्धं कुव्यैन्तस्तपणएवास्य विनियोगं मन्यन्ते। न ada तर्पयन्ति । किन्तु तपेणात्‌ ged क्षताच्नलयो भूत्वा मन्त- मिमं पठन्ति Waals वंशतब्राह्मणप्रारम्भ एव Gard |} २ ॥ अथेदानीं तपणमभिधोयते | अग्निस्त॒प्यत्विति च ष्यतां वा ॥ 8 ॥ इतिशब्टोगणस्य सूचकः । इत्यादिवदहवचनान्ताः गणस्य संस्‌ चका- भवन्तोत्युक्तेः । चशब्द खानुक्तससुच्याथंः | अतएवाभ्रिमसूने, एतानिति बहवचनोपादानं सङ्गच्छते। अन्यधा अग्निमाच्नस्यात्र तपणोयत्वे बहवचनोपादानमसद्गतं स्यात्‌ | aa साम्प्रदायिकः श्र्यादिगणमिलयमाचक्षते । अग्निः । वषट्कारः । महा- व्याहृतयः | गायतो । ब्रह्मा । विष्णुः | वेदाः । Sat: | छन्दांसि | यज्ञाः । अध्ययनम्‌ । दयावाण्रथिव्यौ । अन्तरिक्षम्‌ । ब्रहोरात्राणि। मासाः। ऋतवः | संवत्सरः | वर्णः | ससुद्राः | नदय: । गिरयः @atia । वनानि । ओषधयः । वनस्पतयः । पश्वः | नागाः; | उरगाः | सुपर्णः । वयांसि । गावः; । वसवः | Wet: । आदित्याः । मरूतः | सिद्धाः । साध्याः । गन्धवा; । पिशाचाः । यत्ताः | रक्तांसि । भूतानि । नक्षत्राणि । afaat । rece: | चतुविंध- भ्रूतग्रामः। मरोचिः। अतिः । afer: 1) पुलस्तिः। पुलहः | र १८ छन्दोगल्लानस्‌ल्म्‌ | क्रतुः । प्रचेताः। वशिष्टः। ways नारदः । पुलस्तिरित्यत पुलस्त्य इति केचित्‌ पठन्ति । सोऽयं सम््रदायागतोऽग्न्यादिगणः | wala यथायधं ठप्यतु इति, ठप्येतां इति, aaa इति वा प्रयोक्तव्यम्‌ | सव्वेतादौ प्रणवः प्रयोक्तव्यः। लिखिष्यमाणख्रान- सूत्रपरिशिष्टवचनात्‌ । ल्प्यतामिति पक्तेऽपि ada यथायथं परिणामः करणोयः। aaa वेति केचिन्न पठन्ति| सखरानसखतर- परिशिष्टे तु तदप्युक्तम्‌ | यथा । ^“लप्यतामिति सेव्यं नाम्रा च प्रणवादिना"। इति । अम्न्यादितर्पणानन्तरं, एवमादयः afer कुव्वैन्तु तपिताः सस्ति garg तपिताः, carina Harada: पठन्ति ॥४॥ 0 (क ep a) सव्व च सव्यनंताधस्तपयेत्‌ ॥ ५ ॥ aaa तपणे | अपवादस्यानुपदमेव वच्यमाणत्वात्‌ BNA Saag ray: । aaafa saan भूत्वा cfadt जानु भरूमौ पातयित्वा देवतो्ेनैतान्‌ देवान्‌ तपयेदित्य्थंः | तथाच च्छन्दोगपरि शिष्टम्‌ | “efad पातयेन्नानु देवान्‌ परिचरन्‌ सदा । पातयेदितरल्नानु पितुन्‌ परिचरन्रपि" ॥ इति । देवतोथंस्य देवकश्चाथेतवन्तु प्रसिद्धमेव । गणस्य बुद्धौ सत्रिहितत्वादेतानिति बहव चननि्दे शः | अभ्निमात्रतपणस्य पृल्वै- मुक्तत्वे त्वेतद सङ्गतं स्यादिल्युक्तमादाैव । केचित्तु पूर्वेण waa स्येकसूततां कत्वा किच्िच्वान्यथाक्तत्य, अग्निस्तुप्यलिति च देवांस्तपयेयुरिति पठन्ति ॥ ५॥ छन्दो गस्रानसतम्‌ | “= १९ अथापसव्येन ॥ ६ ॥ अथानन्तरमपसब्येनेति प्राचोनावौतो wat पातितवामजानुः fuediaa तपेयेदित्यनुवत्तते। अपसव्यशब्दः पिठतीर्धमप्यभि- धत्ते। तथाच ग्ह्यान्तरम्‌ । ^तज्जन्यङ्ृष्टयोरन्तरा अवसलवि अपसव्यं वा da faa ददाति" इति ne ॥ राणायनिश्टौति no i राणायनिश्च शटिश्च राणायनिश्टौ। इतिश्ब्दोगणलक्तणा्थः प्रत्येकं संवध्यते। सन्धिग्कान्दसः। राणायनिगणं शरिगण्च्चाप- सव्येन तपयेदित्यर्थः | aa राणायनिगणे योदश सामगा- चार्या भवन्ति। शरिगणे च दश प्रवचनकत्तारः। राणायनि. गणस्तावत्‌ । राणायनिः। सल्यमुभिः। ara) भागुरिः। ओर्गर्डिः। गौग्गुलविः। भानुमानौपमन्यवः। करारिः। मशको गाग्येः | aaa: | कौधुमिः । थालिहोतिः । जैमिनिः । एतेषां तर्पणान्ते, त्रयोद्ैते amma: खस्ति aaa तपिताः खस्ति कुब्बन्तु तपिताः. इत्यासंशावाक्छं पठन्ति दिगुणभुग्नकुगैः छष्णतिलंरच् लित यदानेन चैतां स्तपयन्ति । एव- मग्रऽपि। श्टिगणः खल्वपि । शरिः। भाल्लविः । arafa: | ताख्डयः । SATU: | Mare: | रुरुकिः । अगस्त्यः । वष्कशिराः । हः । एतेषां तपेणानन्तरं, end प्रवचनकत्तारः खस्ति gaa तपिताः खस्ति कुन्बन्तु तपिताः, इत्यासंशवाक्यपाठः faret- चारागतः ॥ ७ ॥ ऋ Suu „~ | २० छन्दोगस्रानसूतरम्‌ | अथ कव्यवालादयोदिव्या FATA ॥ = ॥ अथानन्तरं कव्यवालादयो दिव्याः पितरो यमाश्च तपेणोया- इत्ययः । व्यत्ययाहा दितीयार्थे प्रथमा । कव्यवबालादौन्‌ दिव्यान्‌ fuga यमां तपयेदिति aad कव्यवालादय इत्यादिशब्दो- नलादिसंग्रहाधः। यमा इति बहुवचनं गणलन्षणाधम्‌ | कव्य- बालादयस्तावत्‌ | कव्यवालः । नलः । सोमः । यमः । श्रय्यमा | अग्निष्वात्ताः | सोमपाः | afeae: । यमाः खल्वपि । यमः | धर्मराजः | LAL । अन्तकः | वैवसखतः | कालः । सव्वेभूतच्तयः । ओदुम्बरः। Suit नोलः। परमेष्टौ। वकोदरः। faa: वचितगुषः। अथापसव्येन इत्य॒पक्रम्यैतदभिधानात्‌ यमतपणमपि गोभि- लोयानामपसव्येनैव कन्तव्यम्‌ | ^द्क्तिणाभिसुखो भूत्वा तिलैः सव्यं समाहितः | टेवतोर्थेन देवत्वात्‌ तिलैः प्रेताधिपो यतः” | दूति सकन्द्पुराणीयं गोभिलोयव्यतिरिक्रविषयम्‌ । अन्यधा तैषां सव शास््रोपरो धापत्तेः ॥ ८ ॥ अधात्मीयाध्स्वौन्‌ पिढतस्बौन्‌ मातो माता- महाश्च तत्पलीश्चेति पिढतपरणम्‌ ॥ < ॥ श्रथानन्तरमा तोयां स्तपेयेत्‌। श्रासमोयानेवाषह तौनिति। t mn पिदतस्वौन्‌ पिदढपितामदप्रपितामहान्‌ i aleaala -aTe- छन्दोगस्रानस्‌तम्‌ | २९१ पितामहोप्रपितामदहोः । चौन्‌ area इति ्रालोयाभिसम्बन्धात्‌ पंसा निदेशः | माठतस्तोनामौयानित्यथेः । “तस्मात्तेनोभयं जिघ्रति सुरभि च gufa च पापना ह्येष विद्धः" इति च्छान्टोग्योपनिषत्‌युतिव्याख्याने “उभय ग्रहणम विवत्तितं यस्योभयं इविरात्तिंमारतोति यदहत्‌*- इति शङ्कराचाय चरणोक्तवदतरापि ब्रौन्‌ ated इति पंलिङ्गस्याविवत्तितत्वोपपत्तेञ्च | मातामदा- नित्यत्ापि तोनित्यनुषज्यते। लतोन्‌ alaTest मातामह प्रमातामडवद्प्रमातामहानित्यथः | तोनित्यनुषङ्गात्‌ माता- महानिति बहवचननिद णात्‌ | “मातुः पितरमारभ्य तयो मातामहा: स्मृताः” | इति दशेनाच्च मातामहपदं तदादितिकपरम्‌ । ते खल्बमौ | त्रयोऽपि मातामहा एव । तत्नादययो निरुपपदः परौ तु सोपपदा- वित्येतावान्‌ परं विशेषः । awata तेषां मातामहानां sala तर्पयेत्‌ । तत्पन्नाञ्चेति पाठे व्यत्ययेन प्रथमा । तत्मलोशचेत्यथेः 1 तप॑येदित्यनुव्तते । इत्येतत्‌ पिठतपेणम्‌। तेनामौषां तपण म वश्यं काव्यमिति aay) केचित्‌ इतिकारं न पटन्ति। तदत्र पाटक्रमात्‌ प्रथमं पिव्रादोनां ततो माचादोनां तदनु मातामहा- दोनां ततस्तत्मन्नौनां aud कत्तव्यम्‌ । स्मृत्यन्तरेप्येवभेव तपण- क्रमोऽमोषासुपदिश्यते | “पिव्रादितयपन्नोनां vated ततो जलम्‌ | ततो मातामहानाच्च क्रम एष हि तपणे” ॥ fa | २२ छन्दो गस्रानस्‌चम्‌ | “खपिलम्यस्ततो द यान्ाढभ्यस्तस्य चाप्यनु | ततो मातामहानाच् पिटठव्यानान्ततःपरम्‌” ॥ दति | “पितुणामथ मातृणां ततो मातामहस्य च” ॥ ata | ^पिठभ्यः प्रथमं दवयात्ततो Alew एव च । ततो मातामद्ानाञ्च furs सुतस्य a” ti Sta | “अन्तमातामहान्‌ AAT मातृणां यः प्रयच्छति । तपंणं पिर्डदानच् नरकं स तु गच्छति" ॥ इति चैवमादौ बहलम्‌ । ` WAAAY, अथाकमो्यांस्तोन्‌ पिलतस्वोन्‌ माटत- स्तत्पलो शेति ad पटित्वा, तोनिति पुंलिङ्गनिर्देशेन तत्पन्नोशेति ण्यगुपादानेन च Alea इत्यस्य मातामहपरत्वं ब णयाम्बभ्रूवुः | तचिन्त्यम्‌ | पुलिङ्गनि्े शस्योपपादितल्वात्‌ | तत्पलोखेति एथगु- पादानस्य मातादिसपलोपरिग्रहाधत्वेनोपपत्तेश्च | waca- लोकितेषु सूतरग्रन्येषु परिदृष्ट एव तु पाठोऽस्माभिलिंखितः॥ <€ ॥ सनकादयश्च निगौतमिति मनुष्यधर्श्याः॥ १० ॥ निवोतं यथा भवति तथा सनकादयस्तपेणौयाः | faataa 2q- गभविगेषणं मनुष्यधर्मा इति | छान्दसोऽयं प्रयोगः | यतस्ते aqua: अतएव तेषां aut निवोतं यथा भवति तथा छन्दो गस्रानसत्म्‌ | २३ away निवोतं मतुष्याणामिति fe wad व्यत्ययेन वा दितयार्थं प्रथमा । सनकादौन्‌ तपेयेदिति aad । इतिश्द्‌- स्तपेणपरिसमाश्चिदयो तनाधः । सनकादयो faalaa aqua इति पाठे, अथानन्तरं निवोती भूत्वा सनकादोन्‌ तपयेदिव्यधैः | समानमन्यत्‌ | सनकादयश्च निवोतमिति मनुष्यघग्मः इति पाठे नित्रीतस्य मनुष्यघन्रत्रेनोक्या सनकाटितपणं निवीतिना कत्तव्य- मित्य्थादुक्तं भवति | सनकादयः खल्वपि । सनकः । सनन्दनः । सनातनः । कपिलः | ्रसुरिः। वोदुः । पञ्चशिखः | सनन्दनः sua सनन्दः इति केचित्‌ uefa आचार्येण खल्वत्रभवता तपणमावसुक्त, तत्र तव्राज्ललिसंख्या तु नोक्ता । साच, ^एककमच्रलिं टेवादोदीतु सनकादयः) अहन्ति पितरस्तीस्तोन्‌ स्तियस्त्वेकक मच््लिम्‌” ॥ दति। “equa यास्िस््रस्ताभ्यो दयात्‌ बिरच्ञलोन्‌ | इति चेवमादिस्मृत्यन्तरेभ्योऽवगन्तव्या | एकैकमच्लिमिति वचनं गोभिलसुतसंहिताया इति हलायुधः) गोभिलपुत्रस्येति aw- कारोऽप्याह feefaaag “मनुष्याणामेषा दिक्‌ या प्रतोचो इति षड विंशत्राह्मणात्‌ । “प्राचीं देवा अभजन्त faut पितरः प्रतोचीं मनुष्याः उदोचोमसुरा अ्परेषासुदोचीं मनुष्याः इति ब्राह्मणान्तराच्च प्रतिपत्तव्यः। euq दठप्यतां वेत्यभिधानात्‌ MATA प्रथमान्ततयोल्ञेखोऽ्ादुक्तः | तथाच स्रानसुच्- परिशिष्टम्‌ | ` २४ ्न्दोगस्रानसूत्म्‌ | “गोत्रं aa qa गो तस्याच्तय्यकश्णि | Mag तपरे प्रोक्तः कत्ता एवं न सुद्धति ॥ aaa पितः प्रोक्तं पिता त्ैणकद्णि। ` पितुरक्त्यकाल्ते च अरत्तयां लश्तिमिच्छता ॥ WHATS कार्यये WaT ATA AT | WAU samara च पितृणां दत्तमच्तयम्‌” ॥ sfai aati ‘rated सव्येन पाणिना efata च | ठष्यतामिति सेक्तव्यं नाम्ना च प्रणवादिना"॥ इति । योगियान्नवल्कयस्याप्येतत्‌ । एतच्च पात्करणकतर्पणे बोदव्यम्‌ | हदस्तकरणकतपणे aufaia तपेणम्‌ । तथाच तवेवोक्तम्‌ । ‘arg सेचनकाले तु पाणिनैकेन दापयेत्‌ | aut तूभयं gate एव विधिः स्मृतः” ॥ इति । यन्तु पिटतपणे प्यतामिवत्यनन्तरं, एतत्‌ सतिलोदकं तस्त खधेति वाक्यरचना awafs: aati aa प्रमाणं af a: किल असाकेतत्ते seafafa इति जातूकश्ये वाक्यम्‌, “नामगोतस्रधा कारेस्तप्यौः स्युरनुपूव्वेणः” | इति योगियान्नवल्कावचनच्च पथ्यद्धिस्तथा लिखितम्‌ । तच्वा- qaqa) जातूकश्यवाक्ये संबोधनान्तनामोज्ञेखाभिधानेन तस्य गोभिलोयव्यतिरिक्षविषयत्वात्‌ । गोभिलोयानां aura ठप्यतु ठप्यतां वैत्येतावन्मात्रविधानेन योगियान्नवल्कोक्तखधाकार- Le छन्दो गस्नानसूत्म्‌ | २५ स्यापि तद्दिषवत्वानुपपत्तस्तस्यापि यजुर्ववेदि विषयत्वात्‌ । अतरएव, ब्रह्मादिचतुर्णं तपेणप्रयोगाकाङ्कायां गोभिलयाज्ञवस्को क्प्रथो ग- विधिग्राद्यः इत्यभिधाय, aaa ब्रह्मा ठषप्यताभिति प्रयोग इति लेरेवोक्तम्‌ । तस्मात्‌ गोभिलोयानां लप्यतु aaa बेत्यन्तभमेव तपेणवाक्यं न तत्र सतिलोद कादेरुल्लेखः | अतएव awatfafa सेक्तव्यमि व्यक्तम्‌ | गटहयपरिशिष्टेऽपि | “बह्वल्यं वा खग्ण्ह्योक्तं यस्य क प्रकौत्तितम्‌ | तस्य तावति nara wa सव्वं: AAT भवेत्‌” | इति। छन्दोगपरिश्िष्टोक्तेऽपि तपणे तिलोदकादटेरन्ेखो a छतः । अन्यधा तदुक्गव्रह्मादितपेरेऽपि ag ठप्यतामेतदुदकां aa नम इत्यादिवाक्यरचना किमिति aa क्रियतै। तदिदं स्रानाङ्गतपंणमेवात्रमवता सूत्रकारेणोक्तम्‌। कथं stad? सखानविधिमभिधायेतस्य तपंणस्याभिधानेन प्रकरणा दस्य ख्ञानाङ्गताऽवगतेः। “्रा्नवने तु संप्राप्ते तपेणं तदनन्तरम्‌ । गायतं च जपेत्‌ पञ्चात्‌ खाध्यायच्चेव शक्तितः | Baas तु संप्राप्ते गाय्ौं जपतः पुरा, तपणं कुव्यैतः पञ्चात्‌ स्नानमेव वथा भवेत्‌” ॥ इति सख्रानसत्रपरिशि्टोक्तश्च। wa खल्वाञ्चवने तु संप्राप इत्यप- क्रमात्‌ Baas am भवेदिति चोपसंहारात्‌ सखरानाङ्गमेव aad सूर्य्योपस्थानात्‌ परं गायतोजपात्‌ खाध्यायजपाच् Ger कन्तव्य- भिलक्नम्‌ । गाय त्रोजपात्‌ परतस्तत्करणे तु तस्यायथाकाल- ४ २६ छन्दोगस्नानस्‌तम्‌ | कषतत्वेनाक्लतकल्यत्वात्‌ तदङ्गवैगुख्येन स्नानमेव वथा भवेदिति निन्दा सुतरामुपपव्यते। प्रधानतपण्च्च पिलयन्नरूपं छन्दोग- परिशिष्ट काल्यायनेनोक्तम्‌ । तच्च ब्रह्मयन्नात्‌ करतः कन्तव्य- मित्यपि तत्रेव तेनेवोक्तम्‌ । तस्मात्‌ स्रानाङ्गतपेणं गायतरोजपात्‌ सामजपरूपात्‌ ब्रह्मयज्नाचाव्वीक्‌, प्रधानतपेणन्तु चुतिजपरूपात्‌ ब्रह्मयन्नात्‌ परतः करणोयमिव्यविरोधः। सूत्रकारेण खल्बत- भवता क्ञानाङ्गतपंणानन्तरं साम्नां जपरूपो ब्रह्मयज्ञ उक्तः। कात्यायनेन तु प्रधानतपेणात्‌ gad सुतिजपरूपो ब्रह्मयज्ञो - ऽभिहित इति नास्ति विरोधगन्धोऽपि । तथाच काल्यायनः। .ध्वेदमादित आरभ्य शक्तितोऽहरहजंपेत्‌” | fai. “qa afasna: प्रोक्तो ब्रह्म यन्नः स वोच्यते। स चार्व्वाक्‌ तपेणात्‌ ATA: TATET प्रातराहतैः | वेश्वदेवावसाने वा नान्यतेति निमित्तकात्‌” | sfaai amg प्रधानञ्चेति तपण्दयं प्रत्यहं कर्तव्यतया शास्रे शितमित्यत कस्यापि न विप्रतिपत्तिः auwea aa एव मन्यन्ते | aa कैचित्तावदेवं मन्यन्त । प्रधानतपेणं खल्वेतत्‌ स्ानाद्भतपेणेन विक्रियते । एवच्च ज्योतिष्टोमस्येष्युत्तरकालल्वं afeadt सोम इव सरानाङ्गतर्पणस्य सूर्य्योपस्थानोत्तरकाललव तदिक्रतौ प्रधानतपेणेऽप्यतिदेशात्‌ प्राप्रोति | तथाचैकेनैव तपेणेन क्षतेन तन्वेणोभयसि दि रित्याचन्तते | सेयमभित्तौ चिचरचना। atta सपरिकराभिहितत्वेन छन्दो गस्रानसूत्म्‌ | २७ प्रक्षतिविक्ततिभावस्येवाभावात्‌ | सपरिकराभिहिता प्रकरति- faafacan इति हि मौमांसकसिद्ान्तः। arate aud 6 उखल्वत्रभवता सूचकारेण सपरिकरमभिदहितम्‌ । प्रघानतपणमपि कात्यायनेन सपरिकरभेवोपदटिष्टं ganda) aq कस्य केनाभिसंबन्धः | विस्तरेण चैतन्न द्यसूत्रभाष्ये विचारितमस्माभि- रिति नेह प्रस्त॒यते ग्रन्यगोरवभयात्‌ ॥ १० ॥ ` ततः प्रल्युपस्थानं गायच्राष्टशतादौन्‌ जप्ता ॥ ११॥ ततस्तपेणादनन्तरं गायत्रपष्टशतादोन्‌ Ga सवितुः प्रव्यपस्यानं कुर्यात्‌ । अष्टाधिकं शतमष्ट शतम्‌ । आदिना सन्ध्यासुत्ोक्तानि पक्ञान्तराणि waa) प्रातिलोम्येन चातर संख्या निदिश्यते ¦ AANA तावदटैकादशदाटश्पच्चदशशतसहस्रसं ख्याना क्रमेणो- पटदेशः | wa वेपरोत्यन शतसंख्यासुपदिश्यादिना ततः प्राक्तनानि संख्यान्तराखररोक्षतानि | शतस्याष्टाधिकत्वमातमत विशेषः । अथवा, अष्टगशताटोनिव्यताष्टपदेन सन््यासत्ोक्ताया आदिमाया- अष्टसंख्यायाः, Wana तदुक्ताया उपान्तिमायाः शतसंख्यायाः, आदिपदेन च तटन्तरालपरितानां संख्यान्तराणामुपसंग्रहः | तच्लकारप्रभृतिभिरेवभेव सूत्रमिदं पठितं प्रत्यपद्यानपर तया AAAS! अन्ये युनरन्ययैतत्‌ da पटन्ति। तच्रोपस्थानं गायत्रटयतादौन्‌ कछत्वेति केचित्‌ । aa तस्मिन्नवसरे तपणा- वसाने इत्येतत्‌ । गायतप्र्ट्तादौन्‌ कत्वा sal उपस्थानं सवितुरिति तस्याधः wa फलतो न कञ्िदिरोधः। au छन्दो गस्रानस्‌त्म्‌ | ततो गायव्रमष्टणतमादौ wat इत्यपरे । ततस्तपंणानन्तरं आदौ वच्छमाण्रह्मयन्नात्‌ Ys WaatTend wat इति तताः ॥ ११॥ © ® ~ खानाङ्गतपणं सवितुः प्रव्युषस्ानच्चाभिधायाधेदानौं साम- जपरूपोवब्रह्मयन्नोऽभिघोयते | भासं दशस्तोभमुन्नयं गायचौसामीौशनं शुदा- yaa राजनरीहिणके दरहद्रथन्तरे पुरूषगतिमंहा- नाम्नी मडादिवाकौच्य अयेष्ठसामानि डेवव्रतानि पुरुषव्रतानुगानं तवश्चावोयमादिल्यत्रतमेकविंशल्यनु- गानम्‌ ॥ १२॥ जपेदिति विपरिणामेनानुषच्ननोयम्‌ | च-शब्दोऽच लु्तवत्‌ द्रष्टव्यः । भासादयः सामविशेषाः। aa यद्यपि भासादोनिं कानिचित्‌ सामान्यनेकच्र tad, तथापि यान्यत्र शिष्टैः परिः ग्टहौतानि aaa प्रदश्यन्ते। अपरिभौलितसान्रां साना- माखयभरूतानाखचां faut पाटोपपत्तये यस्याख्चि aq साम maa, तदपि प्रवेद यिष्यते | aa, हाउ हाउ हाउ | ओ्रोहा।२। इल्युपक्रमं, डियाहा- TAT 21 AT RIVA A! इत्यवसानं, भासं नाम लाम अरण्य गाने, च्छन्दस्याचिके समास्नातायां प्रस्य हष्णो अरुषस्य नमः इत्यस्यामृचि गोयते | | छन्दोगसखरानसतम्‌ | २९ ened, तस्मित्ेवाचिके समान्नातायां इन्द्रं नरो नेमधिता हवन्ते इत्यस्यारुचि अ्ररण्यगाने गोयते। तच्च साम, हाड। तिः। amet. far) इत्यादिकं, श्रायुधां अस्मभ्यं वर्चोधा देषेभ्या२३४५ : । इत्यन्तं, हाउ इत्यादिकीः वयः इत्यन्तेदं शभिः स्तोभ रुपैतम्‌ | उन्रयं नाम साम, आदि्यस्योन्रथमित्ार्षेयत्राद्यणि fafe- भ्यते । तच्च सामारस्यगाने, sai नयामि। इत्यादिके स्तोमे Rat, स च स्तोभः स्तोभग्रनये पन्ते, तच्चतत्‌ साम, उन्नयामि । होड । २। इत्यादिकं, प्रियेधामयस्ियत्तरे २२४५ । इत्यन्तम्‌ | गायतरोसामौशनं हिधा गोयते। एकं तावत्‌ ऊह गाने उत्तरा- fauna प्रष्टं वो afafayge इत्यादिल्य चसक गोयते । aa प्रेष्ठं वो अतिधि्ं qa इति प्रथमा । कविमिव प्रशस्यं इति दितौया । तवं यविष्ठ दाशुषः इति adalat) तस्य च सासः, परेष्ठं at: | अता 22 sala इत्यादिः, दार यो ई Bret Saat: प्रथमोऽशः | कविमिवा | इत्यादिः, दा २२४ Wie STI sai ददितोयोऽशः | तुवं यवायि। इत्यादिः, at age नो ६ हायि । इत्यन्तस्तृतोयोऽ शः | अपरच्च Hass समासनातायां us at अतिधियसतुषे इत्यस्याखचि वेयगाने (गीयगाने) गोतम्‌ | तत्रोत्तरं सामेव शिष्टाः इह समाद्वियन्ते। aziz: गानगोतस्य aa: प्रथमांशरूपमेव । तदपि सामोगनसा दृष्ट मित्यौशनमाख्यायते । “्रातिखायां गायतोसामौशनम्‌” इति द° छन्दो गस्रानसखत्रम्‌ | लाद्ायनोयकल्यसरत्रभाष्ये, आतिष्यायारमिष्टौ sine गायेत्‌ गायत्ोसाम । ` तेष्टभान्यप्यौशनानि सन्ति अतो fanaa गायचो ग्रहणम्‌, इत्यगिनिसखामिनः । ्द्ाशडोये, शद्ाश्बोयं नाम सामयं, देय गाने ( गेयगाने ) एतोज्िन्द्र स्तवाम शं saute mad) ऋक्‌ चेयं छन्द स्याचिक पव्यते। तत्र, एतोच्िन्द्र स्तवामा । इत्यादि, ममा २४ ओ्रोहोवा । तू २३४५) इत्यन्तं प्रथमम्‌ । एतोन्विन्द्र - स्तवा € All इत्यादिकं, श्रो २२४५ इ) Stl इत्यन्तं दितोयम्‌ | राजनं रौहिण नाम aad अरणगाने, इन्द्रं नरो- नेमधिता vad इत्यस्याखचि mad) ऋक्‌ चेयं छन्दस्याचिंके समाम्रायते। da, इम्‌ । २ हो। २ ह। २ इत्यादि, वागोडा WATER २३२४५ :। इत्यन्तं राजनम्‌ । हाड । ३। आद्हो।३। इत्यादिकं, वार्र४ग्रीहोवा। ऊ २३४१५। इत्यन्तं रोहिणम्‌ | aeq साम, Weta उत्तराचिकस्य प्रगाथरूपै aA गोयते। aa, atfafs vata? इति प्रथमा wal स लं afaq वजहस्त इति हितीया । तत्र, च्छन्दस्याचिके ममा- aati प्रथमायादवि मौोयमानं, wef afats हवा- महारण । इत्यादिकं, उद्वा £ हाड । वा| EA! इत्यन्तं सामवाद्वियन्ते शिष्टाः! नतु प्रगाधसक्ते Tay) आर्षेयत्राह्यण- भाष्येऽपि, लाभिद्धि हवामहे suaa साम, ओहोयि afafe HUTAAGAA | २१ हवामहा 201 इति ददितोयलतोयादिकं भरहाजस्य चहत्रामः धेयमित्युक्तम्‌ | Wat साम अरण्यगाने, vaufsaa, अभित्वा शूर नोनुमद्वत्यस्यासचि गोयते। साम चेतत्‌, अभित्वा शूर नोनुमो- वा इत्यादि. ओवा & | हाऊ AT! BAI इत्यन्तम्‌ । | सेतुसामापरनामधेयं पुरुषगतिः नाम साम अरणगाने, अहमस्मि प्रथमजा ऋतस्य इत्यस्याखचि गोयते । wa चेयं छन्दस्याचिंके समाम्नायते | तदेतत्‌ साम, हाउ । २ । शेतूधस्तर । इत्यादि, सेतू स्तत्वं चतुरा २२४५ : । इत्यन्तम्‌ | महानासा इति बहुवचनात्‌ महानामनोसन्नकानां सब्देषां साम्नामिह ग्रहणम्‌ तानि च सामानि महानास््रयार्चिंके समामरातासु Wy गोयन्ते । तच, विदा मघवन्‌ इति, अभिष्ट- मभिषश्टिभिः इति, cafe शक्र राये इति चवमादिकासु तिषु eA प्रथमं साम गौयते। विदा राये gala इति, योमशडिष्ठो- मघोनां इति, ईशे हि शक्रस्तम्रूतये इति चंवमादिकासु तिखषु aq दितौयम्‌ | इन्द्रं घनस्य सातये इति, पूव्वेस्य यत्ते द्विव इति, प्रभोजनस्य छत्रहन्‌ इति चैवमादि कासु तिखूषु ag ठतीयम्‌ | waa इत्यादिकेषु पञ्चसु पुरौषपदेषु गोतं चतुधं सामापि fre: परिग्होतम्‌ ।. तेषामपि aaa पठितत्वात्‌ | तदन्तभूत- ala रत्र च, “aziararas: विदा मघवन्नित्यादयाः प्रक्त्या faa: अध्ययनसिदास्तु नवसंख्याकाः त्युचः”- इत्यार्षयन्राह्मण- भाष्वमनुसन्धेयम्‌ | ३२ चछन्दोगखखानस्‌त्म्‌ | aa, ए२। विदा मघवन्‌ विदाः। इत्यादि, ्राया। हि पिवमा 2 सुवा । इडा २२४५ । इत्यन्तं प्रयमं साम। TR विदाराये सुबोरियाम्‌ । इत्यादि, क्रातूः । छन्दकता २ WRT । इडा २२४५ | इत्यन्तं दितोयम्‌ । ए २। इन्द्रन्धनस्य सातयाड | इत्यादि, साखा | सुशेवो २ दयु । इडा २३४५ । इत्यन्तं ठतोयम्‌ | आ्रआइवा | द्दियेवा 2284) दत्यादिकं, बाहा 22 उवा २३। ६३४ डा। इत्यन्तं पञ्चसु पुरोषपदेषु गयं चतुथम्‌ | महानासो west महादिवाकोच्यभिति केचित्‌ पटन्ति। aa महावेराजमेवाधिकम्‌ । aa, पिबा सोममिन्द्र मन्दतु at इति च्छन्दस्याचिके समाम्नातायाखचि aqua, होदयाहोदयादहोदया २४२ पिव । मत्‌खाहाउ। इत्यादिकं, इयपिबमत्स्वा 21 हाउवा३। ई २२४५। इत्यन्तं इन्द्रस्य वसिष्टस्य वा महावेराजनामकं साम अरण्यगाने गोयते | महादिवाको्य, te महादिवाकौत्यं de at दशानुगान- मिल्यार्घेयत्रा ह्य णोक्तदेण्भिरनुगानेरुपेतं महादिवाकौच्यं नाम साम । aa, हाड।२। आयुः।२। इत्यादिकं, वाग्ज्योतो- २३४५ :। इत्यन्तं प्रथममनुगानं शिरो नाम । एवाहियेवा २३२४ श्रोहोवा। इत्यादिकं, हिपूषान्‌। fetar २२४५ :। इत्यन्तं दितोयमनुगानं ग्रीवा नाम। वयोमनोवयःप्राणाः। इत्यादिकं, वा३। ई २२४५। इत्यन्तं ठतोयमनुगानं स्कन्धो नाम। वयोमनाररेः। इत्यादिकं, होडहोवाभ्रोर२४५वा९५६ | ऊ २२४५। इत्यन्तं चतुधेमनुगानं कौोकसो नाम । BRA । छन्दो गस्रानस्‌त्रम्‌ | ३२ SIS । ३ । इत्यादिकं, धर्मो ३ wa: | 2 | इत्यन्तं पञ्चममनुगानं षुरौषनाम । ध््यविधन्य ie) इत्यादिकं, हट्वंवरण्वं वर ०वम्‌ | २। इत्यन्तं षष्ठमनुगानं पत्तो नाम । ओओौदहौहोवा होद।२। इत्यादिस्तोभयुक्तं, अश्वाजोञ्जोतिरश्चाजोर२४५ त्‌ । इत्यन्तं, विश्वराड्‌ बत्‌ पिवतु die ay इत्यस्याख्चि गोय- मानं सप्तममनुगानमात्मा नाम | भूमिः।२। अन्तरित्ं। २। इत्यादिकं, भ्रूताया २२४५ इत्यन्तं अर्टममनुगानं ऊरुनाम | दयौः । २ अ्न्तरिक्तम्‌। २ इत्यादि, 721 आयुषे २२४५ । इत्यन्तं नवममनुगानमप्युरुनाम | हाड २। ज्योतिः । २। इत्यादि, भ्रीद्ोवा। ई २२४५, इत्यन्तं दशममनुगानं yw नाम । तदेतत्‌ दशानुगानोपैतं महादिवाकोचयं नाम साम सुपणमित्याचक्तते। तदच सप्रममनुगानं विद्ायान्यानि सामानि न॒ खलु ऋक्षु गोयन्ते। किन्तु ऋगक्तररदहितान्येव स्तोभेषु aa । सर्व्वाणि चैतानि सामान्यरण्य गाने vaya | ज्ये्ठसामानि, आज्यटोहान्येव च्वेष्ठसामानोत्याख्यायन्ते । तथाच पञ्चविंश्ब्राह्मणम्‌ । “ज्येष्ठसामानि वा एतानि” इति । व्याख्यातच्चेत्ाष्यक्द्धिः “एतान्याज्यदोहानि सामां मध्ये ज्येष्टानि प्रथमभूतानि खलु” इति । alfa तावदाज्यदोहानि अररखयगाने, aeia दिवो ्ररतिं एथिव्या इव्येतस्यां छन्दस्याखिके उत्तराचिंके च समामरातायाख्चि Maa) तत्र तावत्‌, हाउ। 21 AT दोहम्‌ । २ । aaa दायि । इत्यादिकं, आज्चदोहम्‌ । २। ए। ्राज्यदटोहा २२४५म्‌ | इत्यन्तं प्रथमम्‌ | हाउ ३। इम्‌ । चिदो ५ 28 छन्दोगस्रानस्‌तम्‌ | हम्‌ । 31 इत्यादि, चिदोरेहाउड। ara) ई२२४५। इत्यन्तं दितोयम्‌ । हाउ । २। चोहम्‌ । २। इत्यादि, चयो २ sisi वारे) एरे। ऋतम्‌ | इत्यन्तं टतोवम्‌ | देवत्रतानि तोरि सामान्यारण्यके waa तानि चेतानि सामानि न खल्वपि wa गोयन्ते किन्तु ऋगत्तररदितान्येव स्तोमेषु । aa, अधिप । avai मित्रप। ताद । इत्यादिकं, अड | वा२२। ना२२४माः। इत्यन्तं प्रथमम्‌ । अधिप । ars मित्रप। ats: इत्यादिकं, gat ३। आड। वा २३। ar agg at) इत्यन्तं हितोयम्‌ । अधिप । ats: मित्रप । ताद्‌ । इत्यादिकं, आउ वा २२। ना २२४ माः। इत्यन्तं aaa | तेषां खल्वेषां त्रयाणां देवत्रतानामारग्भः परिसमासिश्च समानैव मध्ये तु बलक्षख्यमस्ति । तच्च गान- ग्रन्थाद्मुल्सि तव्यम्‌ | युरुषव्रतानु गानं, पुरुषव्रलनामकानि षट्‌ सामानि छन्दस्या- fai समास््ातासु षट्सु wa गोतानि। तच, सहसखभीर्षा पुरुष इति प्रथमा । faurgs seq पुरुष इति दितौया । yan: एवेदं wafafa टतौया । तावानस्य महिमा इति चतुरी । ततो विराडजायत इति पञ्मो। कयानश्चित्र आभुवदिति षष्टो । यद्यप्यार्षेयव्राह्मणे, “दे gaurd पञ्चानुगानञ्धेकालु- गानञ्च” इति पुरूषत्रतस्य दित्वसुक्त, तथापि aa पञ्चानुगान- च्ेकानुगानच्चेत्यभिधानात्‌ पच्चानुगानपदाभिधेयं सामपच्चकं ससु. छन्दोगस्नानस्‌तम्‌ | .. २५ दाथरूपणेकं एक(नुगानञ्चेकमित्यभिप्रायेण पुरुषत्रतस्य fea- सुक्तम्‌ । परमाथेतस्तु usa पुरुषव्रतानि भवन्ति। ्रतएव “एतानि षड़गाथितानि सामानि इ युरुषत्रते इत्यभिधेयानि | तेनायं पञ्चानुगानं पञ्चक्छगाथितेरनुगानेरुपेतं ददितौयभेकानुगानं एकचांितेन सामरूपेषणनुगानेनोपेतमिति समुदायापेक्षया हिवचनम्‌” इत्याषंयत्राह्मणमाये सायणाचार्यः | तत्र॒ तावत्‌, उद्वा Bis! 2) इत्यादि, वार) Fz इडा २२४५ । इत्यन्तं पञ्चानुगानस्य प्रथममनुगानम्‌ | veal होवा २।३। इत्यादि, wheat! ऊ २३२४५ इत्यन्तं दितोयम्‌ । इयौ होवा २) ३ इत्यादि, ओदोवा । § २२४१५ । इत्यन्तं Silay । हाड । ३ । तावानस्य । महा २२ दमार२। इत्यादि, हाड 21 वा ३ इट्‌ इडा २२४५। इत्यन्तं चतुधेम्‌ । हाउरेवा | ततोविराडजायत । इत्यादि, हाउदेवा 21 ई २२४१५ I इत्यन्तं पञ्चमम्‌ । गतं तावत्‌ पुरुषत्रत पञ्चानुगानम्‌ । एकानुगानं खल्वपि | हाउ ३ । अस्मोनस्मिन्‌ । २ । इत्यादि, हारर्रीहोवा। Bastiat २२४५ : । इत्यन्तम्‌ । सामानि चेतानि aarwar- रण गाने गोयन्ते | तवश्यावोयं नाम साम, ॐ BY २२४५। ॐ भूः। इत्यादि, अतवद्‌ 1 21) हवंवर्वंवरवम्‌ । 21 इत्यन्तं ATT- गानात्‌ waa स्तोभगायत्रोनामकर्चोगींयते इति केचित्‌ । के चित्तदप्यरणयगानान्तगेतमेव वदन्ति । परमार्षेयन्राह्मणे श्ररण्यगानगोतानां सास््रासृषिनामादिकमुपदिषटमस्ति | तव- २६ छन्दो गस्रानस्‌ूतम्‌ | ष्यावोयस्य तु सानस्तत्रोपदेणो न दृश्यते । तेनैतत्‌ पृथगेव न त्वरण्यभानान्तगतमिति युक्तं वक्तम्‌ । gata साम तवश्या- वोयभिति केचिन्मन्यन्ते। तवश्याव इत्यस्यामुत्पन्रं तवश्यावौय- मिति सामविघाननब्राह्यणभाष्ये सायणाचार्यः साम््रदायि- aig, अ्रग्नरिलान्दं पञ्चानुगानसिरान्नं वा इल्यार्षेयव्राद्मणोक्त- मम्नरिलान्द्मिरान्नं वा पञ्चानुगानं तवश्यावौयं मन्यन्ते | व्यवहरन्ति चवम्‌ । स लवश्यावोयानि सामानि ga इति निदानवचनं, safer पञ्चानुगानं तवश्यावोयनित्यस्य संज्ञा निदानवचनात्‌,- इत्युद्यगानलेखच्च तत्र प्रमाणमाचचते | छन्दोगापरचूचनामधेये पिल्येधसतरेऽपि, तवश्यावोयानि सामानि, -- इति agaa निदिं्टम्‌ । सीतरमेकवचनन्तु पञ्चालुगानयपुरुष- त्रतवत्‌ ससुदायापेच्याऽप्युपपद्यते। aca भगवन्तोभूसिदेवाः प्रमाणम्‌ | तत्र तावत्‌, ह इति स्तोभ गोयमानं, हाड । २।ऊ२।३। इत्यादिकं, FEST २२४५। इत्यन्तं साम प्रथममनुगानम्‌ | अग्निरस्मि जन्मना जातवेदा इत्यस्यारच्यत्पन्रं, हाउरेवा। इत्यादिकं, सुवः। इडा। इत्यन्तं साम हितोयमनुगानम्‌। पात्यभ्निविपो अग्रं पदं वैः इत्यस्याख्चि Maar, हाड । ३। दत्यादिकं, हा 22 Fat 2s ज्योररे४्तोः। इत्यन्तं ठतौय- मनुगानम्‌ | इन्द्रं नरो नेमधिता हवन्ते इत्यस्याखचि गोयमानं, TATA! 21 इया हाउ।३। इत्यादिकं, ए) व्रतभेसुवरेशकुनः। इत्यन्तं साम चतुधमनुगानम्‌ । wise समिधान दौदिवः छन्दो गस्नानसचम्‌ | ३७ इत्यस्याख्च्यत्पन्रं, ATT wet होहाद इत्यादिकं, हो ५ ड) ST) इत्यन्तं साम पञ्चममनुगानम्‌ | अआदित्यत्रतमेकविंशत्यनुगानम्‌ । एकविंशत्यनुगानसिति शार्डिलोपुव्रस्य मतम्‌ | वाव्यीयणोपुचस्य तु मते हाविंशत्यनुगान- मेतत्‌ । तथाचाषयव्राह्यणम्‌ । आदित्यत्रतमेकविं शत्यनुगान यः शाख्डिलोपुत्ः दाविधशतिरिति aratauiga: इति। aa- कारेण त्वतभवता शर्डिलोपुतरमतभेवोररोक्लतमित्यवगन्तव्यम्‌ | तत, सम्‌ । at: भ्रूतानि। इत्यादिके स्तोमे Maar साम प्रथममनुगानम्‌ | वेष्वदेवाः समेरयाः संशानानि भूतवदि- त्येतत्‌ aa मिलित्वा प्रथमस्यानुगानस्य नामधेयम्‌ । सन्ा- भ्रूतान्येरयदित्यादिके तदाखयभरूते देवतावाइल्यम्‌, समेरय- पदादेः खवणादुक्तनामतवं बोदव्यमिति सायणचाय्याः | fad टेवानामुदगादनोकं, अन्तश्चरति रोचना, इत्यनयो- ऋचोर्गौयमानं, sate उवि। इत्यादिकं, ta) देवा दिवा ज्योतो२३४५;: । इत्यन्तं साम हितौयमनुगानम्‌ | आयं गौः एश्िरक्रमोदिल्येलस्यास्चि सामयं mad | तत्र, उवो२। fa: । feat 2) विः। इत्यादिकमाद्यं गन्धर्व्वासरसा- मानन्दसंज्नकं साम ठतोयमनुगानम्‌ । sat 21 fa: | fam | fa: 1 इत्यादिकं गन्धर्वाप्सरसां प्रतिनन्दपक्तनामकं feat साम चतुधमनुगानम्‌ | उदुत्यं जातवेदसं, चितं टेवानामिल्यादिक्ग्दये Taare, wis) तिः अराजा ओबा। इत्यादि पुरतोयुक्तं सौय्धातोषङ्- 25 HAIAAT | नामकं साम पञ्चममनुगानम्‌ | WA च, AATF नाम ATA. मिश्रणम्‌! उभयोक्चोः सौथत्वाद्‌ व्यतिषज्य गेयला्चैतव्राम सम्पत्रमित्याषयत्राह्मणभाष्यमनुसन्धेयम्‌ | afeqaq fami aii इत्यादिस्तोमे गोयमानम्‌, हाउड। तिः, सहोश्ाजलत्यादिकमिन्दरस्य सधस्यनामकं साम षष्टठमनुगानम्‌ | ओह्ोश्रीहोवा। इत्यादि पुरतः स्तोभयुक्त, अन्तञ्चरति रचन; इत्यस्यासचि गोयमानं, मरतां भूतिसंज्नकं साम सप्तम- सनुगानम्‌ | प्रजापतेस्तिखः सापराज्ना इति, सर्पाणां amis इति, भर्वदस्य woe सापराज्ञाम इति वा समाख्यायमानं सामत्रयं यथाक्रममष्टमनवमदशमानुगानमिल्याख्यायतं | AA, हाड । ३। atl इन्टूः। इत्यादि पुरतः स्तोभयुक्तं, Ba गौः एञ्िरक्रमो- दित्यस्याखचि waar साम अष्टममनुगानम्‌। हाउ 2 ATI भूतम्‌ । इत्यादि स्तोभसंयुक्तं, अन्तश्चरति रोचनेत्यस्याख्वि मोयमानं साम नवममनुगानम्‌ | हाउ 2 aT BA) तेजः । इत्यादिकं favaeta विराजति इत्यस्याखचि गोयमानं साम दश्ममनुगानम्‌ | उद्यन्‌ । उत्‌ । यन्‌ । इत्यादिस्तोमे गौयमानं उद्यज्ञोकानरो- चयः | We इत्यादिकं waa रोचनं इन्द्रस्य रोचनंवा नाम साम एकादशमनुगानम्‌ | इन्द्रस्य परिधिसंन्नकानि षट्‌ सामानि यथाक्रमं इादशणत्रयो- छन्दो गस्रानसतरम्‌ | २८ दशचतुदेश्पच्चदशपोडश्सप्तटशानु गानानि । तत्र, उदुत्यं जात- वेदससिति ara ससुत्पन्रे, हाउ 2 | भ्वाजा ओ्रोवा। इत्यादिकं साम हादश्मनुगानम्‌ | तस्मिन्‌ ara उदुत्यमिति प्रथमा ऋक्‌ | अपत्ये तायवो यथा इति दहितोया। अहृखनत्नस्य कैतव इति ठतोया । तस्मिन्नेव ara गोयमानं, हाड 2) शुक्रा wats इत्यादि पुरतः स्तोभयुक्तं साम योदशमनुगानम्‌ । तरणिविश्व- दशेत इति aia मौयमानं, हाउ 21 Bat Mat) इत्यादि स्तोभयुक्तं साम चतुदंशमनुगानम्‌ । aa, तरणिरिति प्रथमा ऋक्‌ । प्रत्यङ्‌ टेवानां विशः इति हितोया 1 येनापावक चक्षसा इति ठढनोया । तस्मित्रेव ara गयं, ets) fa) तेजाभ्रोवा। दत्यादिस्तोभयुकतं साम पञ्चदशमनुगानम्‌ | उद्यामेषिरजः a इत्यादिके aia गोयमाने, ers fa: 1 सत्या saat! इत्यादि- स्तोभपूव्वं साम पोड्श्मनुगानम्‌ | aa, उद्याेषोति प्रथमा ऋक्‌ । अयुक्त सप्त gaa इति द्वितोया । सप्त त्वा हरितो रथे दति ठलतोया । तस्मिन्नेव ara समुत्पन्नं, हाड । तिः। wat Tal) इत्यादिस्तोभपूव्वं साम सप्षदटशमनुगानम्‌ | वाक्‌ । मनः। प्राणः। इत्यादिस्तोभे गोयमानं, ऋतूनां वागादि पिच्यमित्याख्यायमानं, वाक्‌ । मनः। प्राण इत्यादिकं साम अष्टादशमनुगानम्‌ | उदुत्यं जातवेदसं, Tad देवानार्मित्यादिके ऋग्‌दये परस्पर. व्यतिषङ्गन गोयमानं दितोयोऽतोषङ्गस्तम्मितएवरुण्योः खोच्- मित्या चन्तते aga तदेते इलि व्यपदिष्ट, हाड। तिः ४ ° छन्दोगस्रानस्‌चम्‌ | भ्नाजाश्चाजेव्यादिस्तोभपृव्वै साम उनविंशमनुगानम्‌ | यद्य- प्याषरयत्राह्मणि विंशनुगानत्वनेदं fafer, अन्तश्चरति रोचना इत्यस्यासचि waar, तन्मितावरुणयो थन्षुरित्याचक्तते Aaa तदेवेके इत्युक्तं, अन्त्देवेषू २ Tate are fai इत्यादिकं aaa तु तलोनविंशनुगानतयोक्तं, तथापि दाविंशत्यनुगानपक्त- एव॒ तदुनविंशानुगानं भवति, न त्ेकविंशत्यनुगानपक्े। aa तस्यागेयत्वात्‌ | तथाचार्षेयत्राह्यणे । अन्यं वेकल्यिकम्‌- इति | व्याख्यातच्चेतद्वाष्यकह्धिः | अन्तदेवेषु २ Tare are यि इत्यस्य गानं वेकल्पिकम्‌ । एक विंशत्यनुगानपक्े न रीयम्‌ । हाविंशव्यनु गानपक्ते तु Wad इत्यन्तेन । अनयैव thar उत्तरयोरपि अनुगानयोः संख्यावेलक्तसयं wats: समाधेयम्‌ | उदुत्यं जातवेदसं, इन्द्रं नरो नेमधिता इत्यनयोक्छ्वोः परस्यर- व्यतिषङ्गन गोयमानं, हाड । तिः। waist ओवा। इल्यादि- स्तोभपूव्वं ठतोयोऽतोषङ्गस्तदिन्द्रस्य शिर इत्याच चते इत्यभिहितं साम विंशमनुगानम्‌ | उत्‌। नयामि। आदित्यम्‌ । इत्यादिस्तोभे गोयमानं, ्रादित्यस्योन्रयं azifeaiaataad इति व्यपदिष्टं, उन्रयामि । eis) इत्यादिकरूगक्तररहितं साम एकविंशमनुगानम्‌ | तदिदभेकविंशत्यनुगानमा दित्यत्रतम्‌ । तदेतत्‌ सव्व माषेयब्राद्यणे स्पष्टम्‌ | तथा चार्षेयव्राह्मणम्‌ | आ दित्यत्र तमेकबिशत्यनुगानश शार्डिलो पुचोदा विंशतिरिति वार््यायणोपुतो asaeat: स्ैरयाः सणानानि waafeaa, चितं टृेवानामन्तरिति दयोरपरं, न्दोगखरानसत्रम्‌ | ४१ TAA ALATA AEA aaa, AA HAF, इन्द्रस्य च सधस्थं, मरुतां भूतिः, प्रजापतेस्तिखः सापरान्नाः सर्पाणां वाऽरवदस्य वा सपस्य, घञ्चरोचनमिन्द्रस्य वा, wet: परिधय, ऋतूनां वागादि fuer, मन्दं वेकल्यिकं, तन्ि्रावरुणयो धक्ञुरित्याचक्षते खों च तदेवेके, दितोयोऽतोषङ्स्तन्मि वावरुणयोः योतरमि त्याचक्तते aya dean, ठतोयोऽतौषङ्गस्तदिन्द्रस्य शिर इत्याचक्षत आदित्यस्यो त्रयं तदादित्यामेत्याचक्ते इति । | केचित्त भासं दशस्तोभं vad awd शद्रा शदोये राजन- रौददिशे agara रथन्तरं सेतुसाम महानान्त्रयः पुरीषपदानि महादिवाकोचये ज्यष्टसामानि अआज्यटोदहानि देवत्रतानि पुरुष- व्रतानि तवश्यावोयं सन्ताभ्रूतानि sat faa टेवानामन्तश्चरति तदुत्तरसामदयं अतोषङ्गः we सरतां भूतिः सापरान्नयः धश्मरोचनं परिधयः ऋतुसाम चक्ञुःसाम ओोच्रसाम शिरःसाम इत्येतानि जप्तव्यानोति वदन्ति | तत्र तावत्‌, ISAAC STAY एथगुपन्यासः कथ- fafa न खल्वधिगच्छामि ! आ्राज्यदोहान्येव तु च्येष्ठसामानोति पुरस्तात्रिबेदितम्‌ । ज्येष्टसामान्याज्यदोहानोति सूत्रपाठे सामा- नाधिकरणयेनान्वयोपगमात्‌ AVIA ज्येष्टसामत्वसुक्तमिल्या- स्थेयम्‌ । warrantee एक विंशत्यनुगानमादि ल्यत्रतमेव भङ्यन्तरेणोक्तमिति दर्व्यम्‌ ॥ १२ ॥ विशेषेण aeai विनियोगमभिधाय अथेदानों सामान्येन तेषां विनियोगमाह,-- ६ ४२ छन्दो गस्रानसूतम्‌ | पर्कादारभ्य यथाशक्तयदरद्व्रद्मयन्न इति गोभि- लया गोभिलौयाः ॥ १३ ॥ Gal नाम साम वेयगानारम्भ एव अगन आयाहि वोतये इति च्छन्द्राद्विकस्य प्रथमायाख्चि गोयते । तस्मात्‌ पर्कात्‌ साम्न आरभ्य शक्त्यनुसारेण प्रतिदिनं सामानि जपेत्‌ । योऽयं साम्नां जपः, स ब्रह्मयन्नः इति गोभिलोया मन्यन्ते । ब्रह्मयज्ञाय इति पाठे योऽयं सान्नं जपः स ब्रह्मयज्ञफलसिद्धाथे इति व्याख्ययम्‌ | ^ब्रह्मयज्नाथंसिदधाथं विामाध्यालिकौं जपेत्‌” | इति हि स्मरन्ति ब्रह्मयज्नमिति पाठे योऽयं साम्नां जपः तं ब्रह्मयज्नमा चक्षते गोभिलोया इति वणनोयम्‌ । हिवेचनं ara- विधिग्रन्यसमासिप्रन्नापनायम्‌ | छन्दो गस्नानखतम्‌ | $3 aaa शिवम्‌ | ब्रह्मापेणं भवतु | विप्रेण चन्द्रकान्तेन तन्तसिडान्तषैदिना | छन्टोगस्रान सूत्रस्य भाष्यं काश्यां विनिमितम्‌ ॥ यः wad: सव्वैशक्तिमामत विनियुक्तवान्‌ | प्रोयतामनया HAT स एव प्रभुरोश्बरः ॥ पविव्रयन्तु सन्तोऽपि दृष्टिलेणापेणादिदम्‌ | प्रसिद्ं खल्वमोषां हि परस्यानुग्रहो व्रतम्‌ ॥ वसुनोऽतिगभौरत्वात्‌ दुलेच्यत्वाददिभेषतः | दौबेल्याच्चेव मद्वयं ह चोऽभवदन्यथा ॥ तटोश्वरो मे शमयेत्‌ करुणासिन्धुरच्युतः | मान्या मयि दयावन्तो महान्तः Waa च ॥ Wal इव स्युटदोपे गुणेषु विरलेषु वैनतेय इव | एवं Weal: सन्तौ भवन्ति षसुघातक्ते नमस्तस्मै ॥ ` इति सेरपुरनगरवास्तव्यवन्यघटोयमहामदहोपाध्यायराधाकान्त- सिद्धान्तवागोशभदट् चाय्यात्ज ब्रह्ममयो गमेसम्भूत खोचन्द्र- कान्ततकालङ्ारभटाचाग्विरचितं छन्दोगस्रान- सूतभाष्यं समाप्तम्‌ | w sl सानसूचपरिश््टम्‌ | प्रणम्य परमात्मानं पितरौ च गुरून्‌ परान्‌ | परिशिष्टं सानविधव्याख्यास्यामि समासतः ॥ आ्रवने तु संप्रा aga तदनन्तरम्‌ | गायकौ च जपित्‌ पश्चात्‌ खाध्यायञ्चेव शक्तितः ॥ १॥ ayaa इति । saigad स्नानम्‌ । तस्मिन्‌ संप्राप्ते पुनस्तद- नन्तरं aad कुशात्‌ | तदनन्तरमित्यनेन स्नानस तोक्तस्य सूर्ग्योप- स्थानानन्तव्येस्य परामशः । न तु स्रानानन्तय्येस्य । अनतिप्रयो- जनत्वात्‌ | उपजोव्यविरो धापत्तेख । wea संप्राप्ते यत्तपेणं, तत्‌ सूर्ययोपस्थानानन्तरं कत्तव्यमित्यथः । तदनेन खानाङ्गतपंण- wa कालोऽयमभिह्हितः) कथं ज्ञायते? आघ्रवने तु संप्राप्त इत्यु पक्रमात्‌, BAIA सख्रानाङ्गतपेणस्येवाभिधानाच, प्रधान- AUT परामश्णसम्भवात्‌ । पञ्चात्‌ ख्नानाङ्गतपंणात्‌ परं गायत्रीं स्वाध्यायं वेदञ्च यथाशक्ति जपेत्‌ । शक्तित इति मायक्रौजपे स्वाध्यायजपे चोभयवरेवान्वेति । तथा च्छन्दो गपरि शिष्टम्‌ | ^बेटमादित आरभ्य शक्तितोऽहरहऊ पत्‌” | दूति। स्रानग्रन्ये स्रानाङ्तपणानन्तरं जप्तव्यतयोक्तानां साम्नां स्रानस्‌ूत्रपरिशिष्टम्‌ | ४५ al खाध्यायपदेन परामशः अन्तरङ्गत्वात्‌ । शक्तित इत्येतावान्‌ परं विशषः ॥ १ ॥ अन्वयेनोक्ता व्यतिरेके णेतद्‌ geafa,— aaa तु संप्राप्रे Taal जपतः पुरा | तपं कव्व तः पञ्चात्‌ स्ानमेव दथा भवेत्‌ ॥ २ ॥ श्राश्चवनेल्िति। ऋलुरत्षरायः। गायतोजपानन्तरं arate तर्पणं कुन्धतस्तपणस्यायथाकालक्षतलेनाक्लतर्कल्यत्वात्‌ तद्वै गु- wa सख्ानमेव दथा भवेदिति निन्दावादः सुतरासुपपद्यते। तस्मादुपक्रमो पसंह्ाराभ्यां स््रानाङ्तपणविषयत्वं वचनस्य सुव्यत- qaqa | तदचभवता सूतकारेण मध्याङ्स्रानाङतपणस्य सूर्यया पस्थानानन्तरं करणोपदेणात्‌, “यथाऽनि तथा प्रातनि्यं स्रायादनातुरः” | इति काल्यायनेन च प्रातःस्रानेऽप्यहः सानध्धातिदेगात्‌, उभयचेव सूर्य्यो पस्थानोत्तरत्वं तदङ्गतपणस्य | तदन्यत्र तूपरागादौ खानाङ्ग- aut स्रानप्रयोगा न्तं तभेवेत्यविवादमेव | यत्त॒ “स्ानादनन्तरं तावत्‌ तपंयेत्‌ पिढदेवताः | Satay पोडयेदस्तं GAIA ततःपरम्‌” ॥ इति चतुविंशमतनाग्ना वचनं पठन्ति। तस्य कारिकारूपतया aa मूलं ष्यम्‌ तस्य समरूलतवेऽपि गोभिलोयानां तावत्‌ तत्र भवत्येव । तैषां खशास्तो परोधापत्तः | तच्चान्याय्यम्‌ WRU ४& स्रानसूतपरिशिष्टम्‌ | प्रसङ्गात्‌ गायत्रोजपे कचचिदिशेषमाद,-- कदाचिदपि नो विदान्‌ गायचौमुट्के जपेत्‌ | गायचागिमुखो यस्मात्‌ तस्म्रादुल्याय तां जपेत्‌ ॥३॥ गायतो यस्मादग्निमुखो, तस्मात्‌ जलादुलयाय गायत्रीं जपेत्‌ | अतिरोहिताथमन्यत्‌। वदमनुस्त्वाद्र॑वाससो जलेऽपि गायती- जपमभ्यनुजानाति | “यदि स्यात्‌ क्िन्रवासा वै गायचौसुटके जपेत्‌ । अन्यधा तु शुचो भूम्यां कुशोपरि समाहितः” ॥ इति । ara नेतदनुजानातोति waa कुतः? कदा- चिदपोत्यभिधानात्‌ । जलादूलयाय जपस्योपदेशाच्च ॥ ३॥ IAA WRIT WA चेवाद्रंवाससा | जपहोमी तथा दानं सव्व तन्निष्फलं भषेत्‌ ॥ ४ ॥ ama इति ! इल्यश्भावलक्षणे ठतोये | शष्कवस्तोपलक्ितेन जले श्राद्रेवस्तोपलक्तितेन wa यज्जपादिकं क्रियते, aq aa निष्फलं भवति ॥ 8 ॥ खेषु तत्‌ समं जप्यं गोष्ठे शतगुणं भवेत्‌ | नयां शतसहसखञ्च अनन्तं देवसच्चिधौ ॥ ५ ॥ ग्टहेष्विति । तत्‌ जप्यं wey चेत्‌ क्रियते तदा समं समफलम्‌ | नदयामिति सामोप्याधारे स्मो । शतसहस्ं लन्तम्‌ ॥ ५॥ स्रानसूतपरिशि्टम्‌ | 8७ ट शभिजन्प्रजनितं शतेन तु पुराक्ततम्‌ | चियुगन्तु सखे mast हन्ति दुष्कुतम्‌ ॥ ६ ॥ दशभिरिति। दशसंख्यकजपेनेतन्नन्मजनितं. शएतसंख्यजपेन पूव्वै- जन्मकतं, सह स्रसंख्यजपेन युगत्रयक्ततं पापं गायत्रो दन्ति ॥ & ॥ सहखपरमां zat शतमध्यां दशावराम्‌ | Taal जपन्‌ विप्रो न स पापेन लिप्यते ॥७॥ सहस्रेति । देवीं maaiq maa: सहस्रसं ख्यजप उत्तमः | शतसंख्यजपो मध्यमः । दशसं ख्यजपोऽघमः । पापे विद्यमानं तज्ञेपस्यावश्वम्भावात्‌ पापैन न लिप्यते इत्यनेनाथात्‌ पापक्तय- SH | तत्राप्यायासतारतम्यात्‌ पापक्तयतारतम्यं प्रतिपत्तव्यम्‌ | “फलस्य कश्चनिष्यत्तस्तेषां लोकवत्‌ परिमाणतः फलविशेषः स्यात्‌” इति जेमिनिसूव्रात्‌। अतएव पापक्षयाथेगाथत्रौजप एवायं संख्याविकल्पः । ““ध्यानयुक्तमावत्तये दोंपू्मां गायतोमष्टल्त्व एक- देणक्तत्वोदादशक्षत्वः पञ्चदशक्षत्वः शतक्रत्वः wana” इति सन्ध्यासूचोक्तः संख्याविकल्पस॒ सब्ध्योपासनविषय इत्यनयोन विरोधः ॥ ७ ॥ व्याहृतिभिः प्रतिप्रणवां mastg प्रतिप्रति | षटप्रणवसंयुक्तां गायवौजपलक्षणम्‌ ॥ ८ ॥ व्याहृतिभिरिति। इल्यम्भावलक्तणे लतोया । प्रतिप्रतोत्य्चैकः प्रतिशब्द उपसगे: |) अपरश्च प्रतौकपरः। एकदेशेन समुदाय- gu स्रानसूतपरिशि्टम्‌ | लक्षणात्‌ । ` छान्दसो वा प्रयोगः। तथाच प्रत्येकं faut व्याहृलोनामादौ गायत्राः WAH पादतयस्यादौ च प्रणवप्रयोगात्‌ मिलित्वा षटप्रणवाः aaa | तदेवं षट्‌ प्रणवसंयुक्तं गायतं जपेदिति विपरिणामेनानुषन्ञनीयम्‌। तदिदं गायत्रौजपलक्णं गायतोजपप्रकारः | षरप्रणवसंयुक्तमिति पाठे गायत्रौजपलच्षण- मित्यस्य विशेषणमेतत्‌ । ga पापक्तयाधें यो गायतौजप उक्तः, a एवानेन विशेषितः। उपख्ितत्वात्‌। एवच्च सन्ध्योपासन- कालोने गायतोजपे aq विशेषोऽभिनिविशते । अनुपस्थितः । अतएव, “eget गायतोम्‌” इति सन्ध्याखतरेण, ^तिष्टेदोदयनात्‌ yar मध्यमामपि शक्तितः | श्रासोतोडद्रमाच्वान्त्यां सन्ध्यां पूत्वतिकं जपन्‌” ॥ इति कर््प्रटोपवचनेन च न विरोधः। पूव्वे्धिकं प्रणवव्याहृति. गायत्रोरूपमिति परिशिष्टप्रकाशः | इदं हि qaqa । ज वः faat च ठतीयिका” प्रणवो quay सावित्रो च ठतोयिका”। दति ॥ ट ॥ ब्राह्मणं खातुमायान्तं पथि गच्छन्ति देवताः | पितरस गच्छन्ति वायुभूता जलाथिनः ॥ € ॥ ब्राह्मणमिति । देवताः पितरश्च जलार्धिनोभूत्रा वायुभूता- ्रशरौरिणः सन्तः सानं HA सम्यग्‌ गच्छन्तं ब्राह्मणं पथि अरनु- गच्छन्ति vet araqaufcineg | ४< निराशास्ते निवर्तन्ते बस्वनिष्पीडने क्रते | तस्मान्न पीडयेदस्वमक्तत्वा पिढतपंणम्‌ ॥ १० ॥ निराशा इति । सख्रानवस्स्य निष्पोड़नं क्ते ते देवाः पितर निराशाः सन्तो निवनत्तन्ते प्रतिगच्छन्ति । तस्मात्‌ पितरादितपेण- aaa aaae न निष्पौडयेत्‌ । प्राधान्यात्‌ पिढठतप॑णमिल्यु- क्तम्‌ । देवादितपंणमपि बोडव्यम्‌ । पूव्यवचने जलाधिनां देवानां पितृणाच्चानुगमनस्योक्तलरात्‌ पिटपदं देवानामप्युपलणं वा ॥१०॥ ततापि विगेषमाह,-- जलमध्ये तु यः कश्चिद्‌ दिजातिज्नानदुव्वलः | निष्पौडयति Fad स्रानन्तस्य दधा भवेत्‌ ॥११॥ जलमध्ये इति । a: कञ्चित्‌ ज्ञानदुन्धेलो दिजातियंदि जलमध्ये aad निष्योडयति तदा तस्य ara वधा भवति। तस्मात्‌ स्थले amad निष्योड्येदित्यभिप्रायः ¦ स्मत्यन्तरेऽपि | “qafanifed तोयं खाइ चोच्छिष्टभोजिनाम्‌ | भागधेयं सुतिः प्राह तस्मातिष्पोडयेत्‌ wa” ॥ इति सखानवस्तरस्य निष्योडनन्तु खादोयान्नप्रकरवदपसन्येन aaa Bat | | “श्नत्रप्रकरवत्तस्य श्रपसव्येन पोडनम्‌” । इति । अन्नप्रकरवदित्यभिधानादपसव्येनेल्यक्तत्राच दक्िणासुखे- नैतत्‌ कन्तव्यमित्यर्थादुक्गं भवति ॥ ११॥ ॐ ५० स्ानसूत्रपरिशिष्टटम्‌ | ये चास्माकं कुले जाता अपुचा गोचिणो war: | ते aay मया दत्तं वस्वनिष्पौडनोदकम्‌ ॥ १२ ॥ ये चास्माकमिति वस्निष्मोडनमन्तः ॥ १२ ॥ aug विशेषमाह,-- ` अन्वारब्धेन सव्येन पाणिना दच्निगेन च । ठप्वतामिति सेक्तव्यं नाला च प्रणवादिना ॥१३॥ अन्वारब्धेनेति । प्रण्वादिना area, चकाराद्‌ गोतादिना च। तथाचानुपदभेव वच्यति । वामेन पाणिना अन्वारब्देन संलग्नेन efata पाणिना, ठष्यतामिल्यु्चाय् जलं सेक्तव्यम्‌ । वक्तव्य- fafa पाठान्तरम्‌ । एतच्च सव्यान्वारव्यदक्तिरुपाणिना तपेणं पा्रकरणकतपेणे द्रष्टव्यम्‌ । स्तन aut तु अच्ञलिना तपेण- मलुपदभेव वच्यते | तथाच पात्रकरणकत्प॑णे वामपाख्यन्वारन्धेन पक्तिणपाणिना पातं welat तेन तपंयेदित्यर्थात्‌ सिध्यति nea आपोदेवगणाः सव्वं आपः fast: स्मता | तस्प्रादापोजले देयाः पितृणां दत्तमन्नयम्‌ ॥ १४ ॥ आपदति। यस्मादापः सव्व देवगणाः wa च fuera मुनिभिः समृताः, तस्मात्‌ देवगणानां पिगणानाञ्च avast Te तपेणो- दकं देयम्‌ । जले दत्तसुदकं पितृणामक्तयं भवति । पितृणा- मित्युपलकच्तणम्‌ । देवानामपोतिवोदव्यम्‌। एतच्च जले aud जलस्थस्य तपेणपक्ते इत्यनुपदमेव वच्यति ॥ १४ ॥ सखानसूतरपरिश््टिम्‌ | ५१ प्रचालितेसिलेः कछषणोस्तरपयेत्तु पितुन्‌ सदा | जलस्थोजलमध्ये तु विस्विरेकन्तु तपयेत्‌ ॥ १५॥ प्र्ालितेरिति। प्रक्तालितेः कष्णतिलैः पितुन्‌ लपयेत्‌ । जल्यस्तु जलमध्ये तपेयेत्‌ न wae: waa पित्रादिकं विखिस्तपयेत्‌। प्रलेकमच्नलित्येण तर्पवेदिव्र्धः। ` लषणेस्तिलेः पितुन्‌ तपयेदिलयभिधानादन्येस्तिलेरन्यान्‌ तपये- दिव्य्थादुक्तं भवतोति वदन्ति । टेवलोऽप्याह | “क्लेसं पं येदेवान्‌ मनुष्यान्‌ शवले स्तिलैः | पितुन्‌ सन्तपेयेत्‌ छष्णेस्तपयेत्‌ सव्वेथा दिजः” ॥ इति छन्दोगपरिश््टितु, | “यवाद्विस्तपेयेदेवान्‌ सतिलाङ्गिः पितुनपि 1” इति देवतपैणं यवोदकेन कत्तव्यमिल्यक्तम्‌। यद्यपि तदपि तदुक्तप्रधानतपंणएविषयम्‌, तथापि स्नानसूतोपदिष्टस्य यवोपकल्मन- eared प्रधानतर्पणे छन्दोगपरिशिष्टाुशिष्टं यवाद्धि- देवानां aut स्रानाङ्तधैरेऽप्यादरत्तसुचितमिति प्रतिपद्यामहे | श्टिसमाचारथेवमनुखूतो भवति | स्मरन्ति च। “देवान्‌ ब्रह्मक्छषौंखेव तपयेदक्ततोटकैः | पितुन्‌ भक्तया तिलैः कष्णे; सखसूलोक्तविधानतः” ॥ इति । यद्यपि जलख्ोजलमध्ये तपयेदित्यक्तम्‌, “स्थले खित्वा जसे यस्तु प्रयच्छ्दुटकं नरः | नोपतिष्ठति तद्वारि पितुणां तत्निरथकम्‌” ॥ =... ,. YR aragaufifrea | इति want श्थलस्थस्य जले तपरं fafuey, गोभिलपरि- जिष्टान्तरेऽपि, “नोदकेषु न olay a HET नैकपाणिना | नोपतिष्ठति तत्तोयं यन्न भूमौ प्रदौयते" ॥ इति तथेवोक्त, तथापि खलस्याश्चित्वे खलस्स्यापि जले तपश- सुत्तं स्मृत्यन्तरे | | “यतच्राशुचि we वा areca देव तापितन्‌ । quad यथाकाममप्स॒ aad प्रतिष्ठितम्‌” ॥ इति) स्थलेऽपि amarante aut कन्तव्यं न तु केवलायां wat) तदाह हारोतः। “वसित्वा वसनं शुक्तं स्थले विस्तोणंवहिषि | विधिन्नस्तपंणं कुर्य्यान्न Tay कदाचन ॥ पातराद्या जलमादाय चो पात्रान्तरे Fada । जलपू ऽथवा गन्तं न स्थले तु faafefa ॥ केणशभस्मतुषाङ्गारकरण्टकास्िसमाकुलम्‌ | भवेन्महोतलं यस्माददहिषाऽऽस्तरणं ततः” ॥ दति ॥ १५॥ ae सेचनकाले तु पाणिनैकेन दापयेत्‌ | तपे तूभयं कु्यादेष एव विधिः स्मृतः ॥ १६ ॥ खाद इति । we ust वहन्तोरित्यादिमन््ेण यत्‌ पिर्डानां सेचनसुक्त, तदेकेन पाणिना दद्यात्‌! aut qua पार्णिं aaqaufifnea | ५३ भिलितं gaia | अच्नलिना aod Gaiq न त्वेकेन पारिनित्यधेः | एष एव विधिः gaat: qa) न क्रुद्दो नेकपाणिनेति- परिशिष्टान्तरवचनं प्रागीवोदाहृतम्‌ । तधा कार्ष्णाजिनिः | “arg विवाहकाले च पाणिनैकेन दौोयते | aut तूभयेनेव विधिरेष पुरातनः” ॥ इति । यत्तु, 7 “उभाभ्यामपि इहस्ताभ्यासुदटकं यः प्रयच्छति | समूढो नरकं याति कालसचमनारकश्दिः 0” ईति व्याघ्रपादवचनम्‌. तद्गोभिलोयव्यतिरिक्तविषयम्‌ । आददिं विषयमिति माधवाचार्य्योक्तं वा समाधानमादरणोयम्‌ । तथाच चिष्टसमाचारः परिपालितो भवति nee | देवतानां पित्‌ णाञ्च जले द दाच्जलाञ्जलोन्‌ । असंस्छ्तप्रमौतानां WS दगाच्जलाञ्जलोन्‌ ॥१७॥ ेवतानामिति। अरतिरौहिता्ेंः ata: ॥ १७ ॥ Teal गोत्रसम्बन्धनास्नासुल्ले प्रकारम्‌, td खरान्तं सर्व्व गोचस्याक्नव्यकम्पणि | Tag aut प्रोक्तः कार्ता एवं न qufa ॥१८॥ गोचभिति। aaa गोत्रशब्दः aqua: संबुदयन्तः प्रोक्तो सुनिभिः। अस्यापवादमाह गोत्रस्येति। अक्षय्योदकदाने गोत्रशब्दः गोतर्येतयेवं षष्टयन्ततयोल्लेखनोयः। तपेशे तु गोच- ५४ स्रानसूतरपरिशि्टम्‌ | इत्य संबुद्धिप्रथमान्ततयोक्ञेख्यः । एवं तत्तत्कन्मसु तत्तटरूपिण गो वशब्दस्योल्लेखं Hut न मोहं प्राप्रोति। कर्तेति can पदम्‌ । aq act प्रोक्त इति प्रकतस््रानाङ्गतपेणविषयं वचनम्‌ । afafea बुद्िरन्तरद्मा दति न्यायात्‌ | प्रक्लत- प्रत्ययश्च ara इति मीमांसाभाष्यकारोक्तथ। प्राधानत्पणे तु काल्यायनेन दितोयान्तत्वसुक्तम्‌ । यथा । “यवाङ्खिस्तपयेदहेवान्‌ सतिलाद्धिः पितृनपि । नामान्ते तपेयामौोति आदावोमिति च qa” ॥ इति। अत्र ` तपयामौव्यभिसम्बन्धात्‌ नामोदितौयान्तत्रमव- गम्यते। गोचसम्बन्धपदयोरपि सुतरां तथालम्‌। एवमत्र गोत्रपदमात्ाभिधानात्‌ मोभिलोयेर्गो पदमेव वक्तव्यं म तु गोत- पायं सगोतपदम्‌ | “सकारेरैव कर्त्तव्यं गोत्रं सर्व्वत्र Naar सकारः कुतपोज्नेयस्तस्माद्‌ Tat तं वदेत्‌” ॥ इति मल्छपुराण्व चनं गोभिलोयव्यतिरि क्षविषयम्‌ ॥ १८ ॥ सर्व्ववेव पितः Wa पिता ace aati । पितुरक्तष्यकाले च अक्षयां ठत्निमिच्छता ॥ ee ॥ asaafa) व्याख्यातप्रायोऽक्षराथः। यद्यपि आयन्तु नः frac इति, एत पितरः इति चोभयथा दशनमस्ति, तथापि गोभिलयैः सखशासरोपदिष्टं पितरित्यादिकमेव प्रयोज्यं न त्स्मत्पितरित्यादि। सम्बनिश्व्दानां पटिन्यायेन खसंबन्ि स्रानस्ूतपरिशि्टम्‌ | ५ परत्रा्च सुकरा यजमानपिवादिधोः। aca बहवक्तव्यसद्भावेऽपि ग्रन्थगौरवभयादुपारम्यते | सिदवान्तस्तक्त एव ॥ १९ ॥ शग्मन्नर््यादिके काय्यं wal quate | श्म गोऽन्नव्यकाले च पितृणां दत्तमच्तयम्‌ ॥२०॥ शन्यत्रिति। व्याख्यातप्रायोऽ्नराघं; । उत्तरक्नोकदयेऽपि प्रथम mina कत्ता एवं न qufa इति चतुधचरणे पाठान्तरम्‌ । अत्र शबर त्र्यादिके इल्युपसंहारवाक्ये दशेनात्‌, Wa खरान्तं aaa इति सव्वैत्रेव पितः प्रोक्तमिति च पूर्व्वोक्तवाक्यहयमप्य- ष्यादिकायाभिप्रायं Tea) तथाचाष्यादिके ara aaa तदर्थः | Wawa, | “fqaw इति दत्तेषु उपवेश्य कुशेषु तान्‌ | गोत्रनामभिरामन्ता पितुन्‌्य प्रदापयेत्‌” ॥ इति चछन्दोगपरिशिष्टे अआसनदाने गोचादुल्लेखो नाभितः किन्तवध्यप्रदाने इति सुधोभिरवधेयम्‌ । अतर wafaarafi धानात्‌ टेवशश्त्रित्यादिप्रयोगोऽप्रामाणिकिः ॥ २० ॥ ये वान्वा वाग्वा वा येन्यजन्प्रनि बान्धवाः | ते ठपिमखिलां यान्तु ये चास्मत्ोयकाङ्किणः ॥२१॥ ये बान्धवा इति। सोयमवसानाच्नलिमन्ः। पित्रादितर्पणा- नन्तरमनेन मन््णोद्कं टोयते॥ २१॥ ५६ स्रानसतरपरिगिष्टम्‌ | अधेटानोमाचमने कचचिदिशेषमाह,- SEH एवोद्‌ कश्यः स्यलगस्तु शुचिः स्थले | पादी क्त्वोभयवेव आचम्योभयतः शुचिः ॥२२॥ उदक एवैति। sea fear ्राचम्य उदक एव शुचिभवति, स्थले स्थित्वा आचम्य wa शुचिभवति। जलस्थ आचम्य जलें सिल्ला ama क्रियते aaa चिभेवति। न तु खलकन्तव्य- aaa एवं wa स्थिता आचम्य waa शचिभवति न तु जलकत्तव्यकश्चख्यपौत्यथंः। उभयत्र जले खले च पादौ AA ्राचम्य उभयतः Tawa: aaa wafer शचिभवति । तथाच पैठिनसिः। “mach आचान्तोऽन्तरेव wet भवति वहिरूदके आचान्तो वहिरेव ger भवति तस्म्ादटन्त- रेकं afeta च पादं कल्राऽऽचामेत्‌ aaa शुद्धो भवति" इति ॥ २२॥ करठाधः प्रविशन्यापस्तावत्‌ gar भविष्यति | अन्यथा न भवेत्‌ शौचं मुक्तकच्छश्च नाचमेत्‌ ॥ २३ ॥ awed इति । याभिरद्विराचमनं क्रियते, ता आपः कशर्ठ- स्याधःप्रदेशं हृदयं प्रविशन्ति चेत्‌, ततः gat भवति अन्यथा aut awa: प्रवेणाभावे शौचं न भवतोति ब्राह्मणभिप्रायं. वचनम्‌ | सुक्तकच्छस्तु नाचमनं कुर्यात्‌ । नाचमेदिति च्छान्दसं सत्वम्‌ | AT: | सरानस्तपरििष्टम्‌। ५७ “हृद्राभिः पूयते विप्रः कर्गाभिश्च afan: | वैश्योऽद्धिः प्राशिताभिश्च qe: खषटटाभिरन्ततः” ॥ इति । तथा व्यासः | “शिरः प्राठत्य AW वा सुक्तकच्छशिखोऽपि ar | अक्त्वा पादयोः शौचमाचान्तोऽप्यश्चिभंवेत्‌” ॥ इति ॥ 22 0 पतिं न भवत्‌ व्ाज्यमाचान्तेन कदाचन | उच्चारे भोजनस्यान्ते तस्य व्यागो विधौयते ॥ २४ ॥ पवित्रमिति । सपवित्रेण हस्तेनाचमनं वच्यति । येन पवित्रेण चमनं ad, आचान्तेन पुरुषेण तत्‌ पवितं त्याज्यं न भवति। स्मरन्ति च। “सपवित्रेण हस्तेन कुय्येादाचमनक्रियाम्‌ | नोच्छिष्टं तत्‌ पविचन्तु भुक्तोच्छिटन्तु वञ्जयेत्‌” ॥ इति । sat पुरोषोत्सगे भोजनस्यान्तं च तस्य पवितस्य व्यागो- विधौयते। उच्चारे इति म््रूतोत्गेस्याप्युपलक्षणम्‌ । ett परिशिष्टे | “पिण्डा ये स्तृता दर्भस्तपणाथं तथैवच | wa: छते च fas व्यागस्तेषां विधौयते" ॥ इति । विशेषमाह लघुदह्ारोतः | “पिण्डा ये स्तता दर्भा यैः कतं पि्टतपणम्‌ | मूच्रोच्छिषटेधृता ये च तेषां त्यागो विधीयते ॥ ` टट ५८ स्रानस्‌ूतपरिशिष्टम्‌ । नोवोमध्ये चये दभा ब्रह्मसतेचये var: | पवित्रांस्तान्‌ विजानोयाद्‌ यथा कायस्तथा कुशाः” ॥ दति। way विर्मूनोत्गकाले यदि कुशनौवोमध्ये war AMAA वा तास्तदा तेषां न व्याज्यतेव्युक्तं भवति ॥ २४ ॥ जानुभ्यामू्माचम्य जले तिष्ठन्‌ न दुष्यति । ताभ्यामघस्तथा तिष्ठन्‌ नाचामेत विचक्षणः ॥२५॥ जानुभ्यामिति । जानुभ्यामूद्ंमिति स्ितिक्रियाविशेषरम्‌ । aque जले तिष्ठन्‌ cwage: स्थित्वा आचम्य न दोषभाग्‌- भवति | जानुभ्यामधस्तु जले दण्डवदूदेस्ति्ठन्‌ नाचामेत्‌ । किन्तूपविष्ट एव ॥ २५॥ वामहस्तक्ततेदंभेदल्िणेनोद कं पिबेत्‌ | रुधिरं agaq तोयं पौत्वा चान्द्रायं चरेत्‌ ॥२६॥ वामहस्तक्रतैदंगरैरितीखयम्भा वलक्ष ठतोथा । वामहस्ते कुशान्‌ vat कुशरदहितेन दकिण्हस्तन यद्याचमनाथेसुदकं पिबति, तदा agen रुधिरतुल्यं भवेत्‌| तदुदकं wel चान्द्रायणं gar । अआचमनाथंमिति कुतो ज्ञायते १ प्रकरणात्‌ | सन्दंश- पठितलाञ् ॥ २६ ॥ दक्िगेन कुशान्‌ रद्य दक्िगेनोद कं पिवेत्‌ | सोमपानेन TU यथा पाणिस्तथा AAT: ॥ Vo ॥ दक्षिणेनेति | तद्द कपानं सोमपानेन तुल्यम्‌ । यथा पाणिस्तथा सखरानसूत्रपरिश्िटम्‌ | ५९. कुशा इत्यनेन कुशानां त्वाज्यता नास्तोत्यक्तं भवति । अतिरोहि- TIAMAT ॥ २७ ॥ सपविकेण हस्तेन ब्राह्मणा आचमन्ति ये । सोमपानं भवैत्तेषामन्नच्च क्रतुमादिशेत्‌ ॥ 2x ॥ सपविकरेेति | सपवित्रेण हस्तेन यटाचमनाथसुदकपानं, तत्सोम- पानसमम्‌ । way क्रतुमादिनेत्‌, सपवित्रेण हस्तेन यदत्रभोजनं तदपि क्रतुशेषभोजनतुल्यमित्यघः । अथवा. तथाविधानत्रभोजनै- जैव क्रतुफलं लभते इत्ययः | तथाच गोभिलपरिशिष्टे | “उभयत स्ितेदर्मेः समाचामति यो दिजः । सोमपानफलं तस्य Yat यज्ञफलं भवेत्‌” ॥ इति 1 2c 4 कुशापूतं भवेत्‌ सानं Ataris दिजः | कुशेन aga तोयं सोमपानेन तत्समम्‌ ॥ ett कुशापूतमिति। निग॑ंदव्याख्यातः श्लोकः ॥ २९ | व्यतिरेके निन्दामाड,-- अकुशेन तु यत्‌ सानं यानं तोयवज्जिंतम्‌ | असंख्यया च यज्जप्तं तत्‌ सव्वं निष्फलं भेत्‌ ॥२०॥ अकुशेनेति। दानजपयोरभिघानं प्रसङ्गागतम्‌ ॥ २० ॥ अपपविचवोरहसेर् त्तं भक्तं EAE यत्‌ | देवा व्यं न wafer aay पितरस्तथा ॥ ee ॥ ६० सरानसूत्रपरिशिष्टम्‌ | अपिति। अपगतं पवित्रं येभ्यस्ते रित्यधः | निगदव्याख्यातमन्यत्‌ | अत्र च पवित्रश्ब्टो कुण्जातिवचनः। ्रतएव aa aa दर्भक्ुश- शब्टोपादानं कतम्‌ । नतु “अनन्तगभिंणं साग्रं कौशं दिदलभेव च | प्रादेशमात्रं विज्ञेयं पवितं यत कुत्रचित्‌” ॥ इति च्छन्दोगपरिशिषश्टसङ्केतितविशिष्टहिदलपरम्‌ । दक्षिणेन कुशान्‌ गद्य इति कुशेनोपस्पृशओेदिति चैवमादिनिर्देशात्‌ | अतएव च्छन्दोगपरिशिष्टम्‌ | “सव्ये पाणौ कुशान्‌ AAT कुरय्यादाचमन क्रियाम्‌ । स्वाः प्रचरणौयाः स्युः कुशा cara वहिषः | दभाः पवित्रसिव्युक्तमतः सच्ध्यादिकश्चणि | सव्यः सोपग्रहः काय्यों efau: सपवितकः” ॥ दति सन््यादिकश्चसु निविरेषिता दर्भाः पविच्रमित्याद॥ २१ ॥ चितिजातं पथिजातं यैः act पिढतपंशम्‌ | स्तरणासनपिण्डेषु षट्‌कुशान्‌ परिबजयेत्‌ ॥ ३२॥ चितिजातमिति। यैः कुशेरास्तरणं ad, ये कुशाः पिव्रादौना- मासने दत्ताः “खधानियनोयान्‌ दर्भान्‌ सपवित्रानास्तोष्ये" इति ५स्वधानिनयनोये धारां दद्यात्‌” इति च खाइकल्योक्तः “पविलान्तहितान्‌ पिण्डान्‌ सिचचेदुशनपावकषत्‌” | दति च्छन्दो गपरिशिष्टोक्तख्च ये खधानिनयनोया; am: fawy सानसूतपरिशिषटटम्‌ | ६१ faa, तानित्यधेः । ऋज्वन्यत्‌ । षट्‌कुशानितिप्रदशनाथे न तु वज्ज नयानां कुशानां षट्‌ संख्या विवक्तिता | “sqrt भोजनस्यान्ते तस्य त्यागो विधौयते" | इति परिगणितव्यतिरिक्तानामपि कुशानां त्यागस्य पूव्वेमभिहित- लात्‌ । तथा हारोतः। “चितो दमौः पथि cut: ये eat anafag | स्तरणासनपिण्डेषु षट्‌ कुशान्‌ परि वज्जंयेत्‌ ॥ ब्रह्मयज्ञेषु ये दभाः ये दभाः faeaat | ता मूत्रपुरोषाभ्यां तेषां त्यागो विधोयते ॥ अपूता afeat cut ये dfeat नखैस्तथा । क्षथितानग्निद गधां्च कुशान्‌ यतेन वज्जेयेत्‌” ॥ इति षां कुशानां वजेनमभिधायान्येषामपि वल्ननमादहं । अत्र ख तेषु तेषु कमसु विनियुक्तानां कुशानां वच्जनोपदेशन तदितरत विनियुक्तानामपि पुनरन्यत्र विनियोगः प्रतोयते तथाच we परिशिष्टम्‌ | “दभाः कष्णाजिनं मन्ता ब्राह्मणादहविरग्नयः । ्रयातयामान्येतानि नियोज्यानि पुनः ga: |” ्ति। विशेषमाह मरोचिः। “मासे नभस्यमावास्या तस्यां दभचयो मतः, अयातयामास्तं दभा विनियोज्याः पुनः पुनः 0” बूति। विद्याकरवाजपेविष्टतम्‌ | ६२ खानस्‌तपरिशि्म्‌ | “संग्रहादत्सरं यावत्‌ शदिः स्यादिष्पमरवहिषाम्‌ | तः परंन wears] यन्नकग्णि ||” ति ॥ arn जलमध्ये ए्मशाने वा aaa सुषिकोत्करे | क्रतशौचञ्च यच्छषमग्राद्याः पञ्च खत्तिकाः ॥२३॥ जलमध्ये इति । अन्तजलखत्तिका शमश्णानखत्तिका ata. afaar सुषिकोत्खातख्त्तिका शौचावशिष्टशत्तिका चेति- पञ्च मत्तिका न ग्रहणोयाः। क्रतौ चञ्च यच्छषमिति सामान्योप- क्रमाभिप्रायेण नपुंसकनिर्देशः | wat श्वमांसादिभिरपि qa- प्रतिहन्तुमित्यादौ यत्‌ । छान्दसो वा व्यत्ययः । “खत्तिलकुशं- गोमयाक्ततानुपकल्पा” इति स्रानखते यन्मुत्तिकोपक्ल्यनसुकतं सेव खद्नेन विशेषितेति बोडव्यम्‌ ॥ 22 ॥ न कुर्य्याहन्तसंहषमालनं देहभाजनम्‌ | Vas चं न सरायाद्ावमम्बरपाणिना || 32 | न कु््यादिति। ea भाजनञ्चेति टेहभाजनमिति इन्दैक- asta: | तदालूनं नखादिना उल्लिखितं a कुग्यात्‌ । वस्त्रेण पाणिना वा wat माज्जयित्वा न स्नायात्‌ स्नानकाले वस्तेण पाणिना वा गात्रं न माज्नयेदित्यथंः। कज्वन्यत्‌ ae ॥ सलातोगाचाणि संखुञ्यात्‌ स्रानशाय्या न पाणिना | न च निधूनयेत्‌ केशानाचामेत््ैव चोत्थितः ॥ ३५॥ सातदरति। स्नातः सन्‌ arnt. पाणिनि च गात्राणि न सखरानसूत्रपरिशि्टम्‌ | ६ संखज्यात्‌। न च केशान्‌ कम्मयेत्‌। ज्लातोयितस्त्ववश्यमा- चामेत्‌ ॥ २५॥ दुःखप्रं यदि वा पश्येत्‌ वान्ते वा जुरकम्भाणि । waa Acad च सखरानमेव विधौयते ॥ २६ ॥ दुःखभ्रमिति । कटधूमः चिताधूमः । स्मरन्ति च । “चिताधुम- aia wa aut: स्नानमाचरेयुः इति । निगदव्याख्यात- मन्यत्‌ ॥ २६ ॥ | | दिजोऽयं खाति नित्यं यः पञ्चाङ्गं विधिपृव्वकम्‌ । अग्वमेधफलं तस्य गोभिलौयवचो यथा ॥ 29 ॥ faa इति। पञ्चाङ्ग fafugeafafa क्रियाविशेषणम्‌ | योऽयं fea इति संबन्धः । पञ्चाङ्गः “खत्तिलकुशगोमयाक्ततानुप- कल्पय” इति सखानसूत्ोक्तः पञ्चभिरङ्गेरुपेतम्‌ । तिलाक्षतयोः सख्रानाङद्गतपणे विनियोगेऽपि प्रणाल्या स्रानाङ्गत्वमवगन्तव्यम्‌ | द्रो मयकुशमन्वतपं रूपैः पञ्चभिरङ्गरुपेतं वा । afaafeare- मन्यत्‌ ॥ २७ | | मन्ताः--पावकानद्त्यादि, सप्षव्यादृतयः, सावित्रौ च सप्रणवाऽऽव्यन्ते, सदस्रशोर्षेत्यादि, छतवतोत्यादि, ्रक्रान्तेत्यादि, इष्टं विष्णुरित्यादि, चोणि पटेल्यादि, विष्णोः aartante, तद्िप्रास्र इत्यादि, अ्रतोदेवा इत्यादि, उद्यमित्यादि, seuna- मित्यादि, त्तिक ब्रह्मदत्तेत्यादि, अमोसोत्यादि, गाव्िदि- त्यादि, ऋत्धेत्यादि, शंनोदेवोत्यादि, श्रापोदिषठेत्यादि, तरत्स- ६४ स्रानत्‌त्रपरिशिष्टम्‌ | मन्दोत्यादि, रएनोच्िन्द्रमिव्यादि, तमुष्टवाभेत्यादि, सहस्र शोषेत्यादि, faugesatfe, पुरुषणवेत्यादि, ऋतच्चेत्यादि, पुनः शंनोदेव्यादयः। अथ नित्यवत्‌ सन्ध्यामुपासीत। उदुत्य- मिल्यादि, faafaatfe, a गौरित्यादि, अपल्येताइल्यादि, तरणिरिव्यादि, उद्याभेषौत्यादि ॥ इति स्रानसचपरिगशिष्टं समाप्तम्‌ ॥ मन्ताइति। araaa येषां मन्ाणां विनियोग उक्तस्ते मन्वा- दह uatneta निदिश्यन्ते क्िन्रामतोऽपि। निर्देश्थायम- darera: | मन्ता इत्यादि ग्रन्थः सतर न दश्यते ॥ चन्द्रकान्तक्ततिरपिंतेश्वरे साधुभिः सकरूरीनिरोच्यताम्‌। ते द्यनुग्रहपराः स्वभावतो- नात्र कारणलवोऽप्यपेक्तितः ॥ sta सेरप्ररनगरवास्तव्यवन्यघटोयमहामहोपाध्यायराधाकान्त- सिदान्तवाभमौ शभटाचायात्सजनब्रह्ममयो पुचरखोचन्द्रकान्त- तर्कालङ्गारभट्ाचायविरचितं स्रानस्‌च- परिशिष्टभाष्यं सम्पूणम्‌ ॥ श्राद्धकल्पः | aa प्रधमः; खण्ड! | वातोयस्य चिराय चामरधरोवेदादयोवन्द्िनिः सूथाचन्द्रमसौ प्रदोपसद्टशौ खस्मिन्‌ afefea feta: | सर्गोरक्षणमप्ययश्च जगतां aa गुणाम न्तिणे- ware ऋतवो विचित्र विभवाः कस्मै चिदस्मै aa: a उदयतु मानसगगने fal: पद्‌-नख-सुधाकर-खेणो, अन्तगतमपि भूयोया तमसां राशिसुपदन्ति ॥ विलोक पारमषाणि तन्ता्यालोच संग्रहान्‌ । छन्दोगा कल्पस्य भाष्यमाभाष्यतेऽधुना ५ तत्रभवान्‌ VaR Wega दिष्टस्यान्वा हाय्यस्यान्येषा्च खाद्वानां प्रयोगं प्रतिपिपादयिषुः खाइकल्पाख्यमिदं शस्तं रचयाच्चकार । छन्दो गखादप्रयोगजिन्नास्नां सुखावगतये तस्येद मल्यग्रन्या छत्तिरा- दभ्यते | व्याचिख्यासितस्य स्रादइकल्यशस्तस्येदमादिमं सूतरम्‌-- अथ ASA ॥ १॥ वत्तिष्यते,- इति सूत्रशेषः। ताय मथशष्द भ्रानन्तर्व्यीथंः । सम्बन्ध- करणार्थं | उच्चाय्य॑माणशख मङ्गलप्रयोजनोभवति | आनन्तयाधे- र - ATERA, | स्तावत्‌, - “श्र मावस्यायां तत्‌ खादम्‌” “Sateateray” —sfa सूत्रयता भगवता ग्य्ह्यकारेणाग्निमितामन्बाहाय्ये नाम Ae विदितम्‌ | न च तस्येतिकत्तेव्यता काचिदभिहिता । भवितव्यन्तु लया । अनम्निमितामपि are सपरिकरं वक्तव्यम्‌ । अतो ग्ट शास्ाध्ययनानन्तरं खाइ प्रयोग-प्रतिपित्सया अआादकल्पाख्यमिदं शस्वमध्येतव्यमित्ययमयेः | ्रावसध्याधानादोनि aaa रद्य कारेणोक्तानि । wea न तथोक्नम्‌ । तदिदानोमस्माभिवक्तव्य- मिव्यभिप्रायः। सम्बन्धकरणस्य च प्रयोजनम्‌ ;--गटद्ीकाः परिभाषाः कथम- त्रापि प्राघ्रुयुः- इति | कथं च न प्राघ्रयुः? शांसरान्तरत्वादस्य, ग्यक मविषयत्वाच परिभाषाणाम्‌ । शस्त्ान्तरं खल््ेतत्‌ ATs FMS ग्टद्यशस्ात्‌ । परिभाषाश्च ग्टद्यकर्विषयाभवन्ति, ofa ह्मभाष्यऽवोचाम । अधापि स्यात्‌,- अन्वाहायस्य गटद्योक्त- त्वात्‌ aa ग्डद्योक्ताः परिभाषाः प्राप्रुयुः ९ इति । अचरोच्यते। सत्यं प्राप्रुयुरग्निम तामेव | तेषामेव आाहदस्यान्बाहायपदाभिधेयत्वात्‌ | श्रनग्निमतामपि are कथंनुताः प्राश्ुयुरिति खल्वसौ सम्बन्धः क्रियते । उच्यतं। अ्रनमिनिमितामपि प्राग्रयुः+- इति पश्यामः । किं कारणम्‌ १ यदयं पिरूडपियन्नध््रानत प्रदेच्यति। vaafe सम्बन्धकरणात्‌ कौथमादि विषयत्वमस्यावगम्यते । तस्मात्‌, गोभिलग्द्मोक्लस्यैव पिण्डपिठयन्नस्य ध्मात्रत् प्रदिश्यन्तं | अन्यथा न ज्ञायते,- कस्य पिर्डपियन्नस्य war: प्रदिश्यन्त,-इति। अपून्येकर्ममोपन्यासस्चनार्थो वाऽयमथशब्दः । ग्रन्थारश्भावद्यीत- चजादइकल्पः। 3 नाथो ati छन्द्सि प्रणवद्रवारषयेषु ग्रग्ेष्वादौ खल्वथशब्दः प्यते | खादम्‌,- इति वच्छमाणस्म कन्यमणोनामधघयम्‌ | तथाचाष- स्तम्ब सूत्रम्‌ । “्रथेतन्मनुः wes aH प्रोवाच” इति। तदिदम्‌ -^तस्येदम्‌”- इति वा, “तेन क्तम्‌" दति वा, चुडादिभ्य उपसंख्यानम्‌” इति वा भवति । सेयं यथाकथ्ि- द ात्पत्तिः। प्रसिद्धस्तु वच्यमारलक्षणे कश्मणि द्रष्टव्या! यच्च रघनन्दनेन,-- “संस्कतं व्यज्ञनाव्यान्रं पयोदधि छतं मधु) meat clad यस्मात्‌ तेन are निगद्यते” ॥ इति युलसत्यव चनं सरादशब्दस्य क्मनामधेयतायां प्रमाणम्‌ -दति, तदचनवकतेनैव,-- खया अन्वादेयदाने तत्‌ खाचम्‌--इति चाभि- हितम्‌ | तदसङ्गतम्‌ । दानार्थे तदितस्यानमुशासनात्‌ । अपिच) दीयते, इति कश्चणि तिङ; tamed waa विशिष्यते । तेन, दोयमानस्यान्नादेरत्र खादत्वसुच्यते, न कममणः ) Fad खल्वन्य- aaa श्राइव्यपदेशः,-- “अदेवं भोजयेत्‌ आदम्‌” इति, “ाइभुक्‌ we वजयेत्‌'- इति, “खाद्भोक्ता च कत्त च”-- "दूति, “अशक्तौ आदभोजने- दति चेवमादौ बहुलम्‌ । तदिदं पुलसत्यवचनं A ASIA कम्मनामध्षेयतायां नवोक्तायंतायां प्रमाण्मित्यस्थान एवायं dla | न खल्वत्राटेदानभेव खाद, किन्तु यत्रैतत्‌ खद्या Sas, तदेव कन्म खादशब्दाभिधेयं भवति । कथं ज्ञायते? ४ ATERA: | परेतं पितुश्च निर्दिश्य भोज्यं यत्‌ प्रियमालनः | यद्या clad यत्र तत्‌ we परि कोत्तिंतम्‌” ॥ दूति षृथ्वौ चन्द्रौदयादिष्टतमरोचिवचनात्‌ | इत्यास्तां विस्तरः ven अमावस्यायां पिटभ्योदयात्‌ ॥ २ tt ATAU: । अमावस्यायाम्‌,- इति सपमोनिदे शात्‌ निमित्तत्वमस्याअ्रवगच्छामः | स्मरन्ति a | “a निव्वैपति a: faw प्रमोतपिटकोनरः | send मासि मासि प्रायश्चित्तोयते तु सः” ॥ इति । न च, छष्णपच्तनिमित्तकणएव खाद प्रशस्तकालोऽमावस्येत्य- भिप्रायेणेदं वचनम्‌- इति श्वर्मितव्यम्‌ । प्रशस्तकालस्या तिक्रमे प्राय्चित्ताभ्यनुज्ञानानुपपत्तेः। न चात्र कष्णपक्स्य नामापि Bad | तथा याज्ञवल्कवरः | “ज्रमावस्याऽष्टका afte: कष्णपन्नोऽयनहइ यम्‌" | इति क्रष्णपन्ताद्ध देने वामावस्यां स्मरति | तथा मत्छपुराणे,- “श्रमावस्याषटटकाक्रष्णपन्तपञ्चद गोषु च | इत्याटोन्यभिधाय,- ^एतच्चानुपनो तोऽपि Fall सर्व्वेषु WAT | ATS साधारणं नाम सव्वैकामफलप्रदम्‌ | भाय्याविरहितोऽप्येतत्‌ प्रवासस्थोऽपि नित्यशः | शृद्रोऽप्यमन्तवत्‌ ङुरव्यादनेन विधिना बुधः” । इत्यमावस्यायां छष्णपक्त च एथक्‌ एथक्‌ यादमभिहितम्‌ | तदिदं ATTRA, | । ५ साधारणं नाम ओआदम्‌,- इत्यनग्निमितामप्यमावस्यायां कष्णपत्ते च करणोयं भवति । अन्यथा साधारणत्वमस्य dea श्रपि च मात्‌स्ये ताबत्‌ पुराणे, पूव्भस्मिब्रध्याये,-- ` ^पिटयन्नन्तु निन्धैच्यं aru दिजोऽग्निमान्‌" | दत्यादिना,- “तत्रानेन विधानेन देयमग्निमता सटा” इत्यन्तेन ग्रन्येनागनिमतां च्राइमभिधाय,- “अतः परं प्रवच्यामि विष्णुना यदुदौ रितम्‌ | AS साधारणं नाम भुक्तिसुक्तिफलप्रदम्‌” | इत्यादिना, “रुतच्चानुपनोतोऽपि”- दत्यादययन्तेन waa अग्नि मतामनग्निमताञ्च साधारणं are परस्मित्रध्याये समुपदिष्टम्‌ | अतएव, अग्निमत्‌ खाइम्‌”-- दति, (साधारणाभ्युदयकोत्तनम्‌”-- इति चैतावध्यायावाचक्तते। area Re कल्यनारसिकोरघुनन्दनसत्वे- तद पर्व्यालोचयन्‌ कर्टोक्तमपि साधारणतच्चान्यथयन्‌,--श्रमा- वस्यायां यत्रिल्यत्वाभिधानं तत्ाग्निपरं quay यत्नित्यत्वाभि- धाने तत्साम्निभिन्रस्य'- इल्युत्‌शास्खमेव वीयाद्चकार । तथा माकश्डयपु राणम्‌ | “काय्यं ख्रादममावास्यां मासिमास्युड्पक्तये | तधाऽटकाखप्यवश्यमिच्छा कालं निबोध मे" ॥ इति उडपक्षयोऽमावस्या । सोयं निमित्तकालयोरभे दोनित्यतामस्य सूचय्रति। एतदपि aaa सुव्यक्तमुक्तम्‌ | | ५२ ATER: | ‘ena निमित्तं पै कालथन्द्रच्यातमकः | नित्यतां नियतः कालस्तस्या: daa” ॥ इति । चन्द्रक्षयासमकः कालोऽपि दशेएव। अतएव, यदेव निमित्तं aca कालः- इति निमित्तनियतः कालस्तस्य नित्यतां सचयति,- इत्याह | wat पुनरेतद विदां सोव्याचक्षते,- “मासि मासि काय्य यत्‌ खां तत्‌ चन्द्र्तयेऽमावस्यां प्राप्यातिप्रशस्तम्‌ | चन्द्रच्याभावेऽपि वदैमानायां खाइविधानेन अमावस्याऽभावेऽपि चतुदंश्यन्तयामे अओाइविधानेन च विशिषटविधित्वानुपपत्तेः"- इति । तदिदमनाषं कपोलकल्पितच्चेत्यपेक्षणोयम्‌ । तस्म्ात्‌,-- नेदं छकष्णपत्तनिमित्तखादस्य प्रशस्तकालाभिप्रायं खतं वणंनोयम्‌ | श्रसंशब्दितिलात्‌ | प्रमाणाभावाच्च । इत्यास्ेयम्‌ | पिढभ्यः,- इति agar पितुणामन्र देवतातल्म्‌। तथाचापस्त- Ree । “aa faatteaar”’—) ie fon ्राषाय्याः पञ्चमे Ua कन्यासंख्ये द्वाकरे | qt ae नरः कुब्थादेकस्मित्रपि वासरे i इति। एकस्मिन्रपि,--इत्यपिकारादनुकल्पोऽयम्‌ । न चेतत्‌ कन्यास्यरविनिमित्तखादइपरं वचनम्‌ । एकस्मित्रपि,-इत्यपि- कारलभ्यस्यानेकत्रकरणस्य तत्राभावात्‌। Gale तत्‌करणमिष्यते। तथाच गगः । | ८८ | ५४ © “+ ax पर्तश्रादं यदा कुय्यात्तपण्न्तु दिने fea | सक्लन्म्र हालये चेवं परेऽहनि तिलोदकम्‌” ॥ द्रति । तथा नारदः | “सक्तन्महालये काम्ये पुनः याडेऽखिलेषु च | श्रतोतविषये चैव सन्नैभमेतत्‌ विचिन्तयेत्‌ ” | fj $ © 0 इति सकछ्लब्महालयं दशयति । एतत्‌, इति नन्दादि वजनम्‌। तथा कात्यायनः । “अशक्तः uaa तु करोत्येकदिने aet | निषिद्धेऽपि दिने कुयात्‌ पिण्डदानं यधाविधि" | दूत्येकदिनेऽपि करणं quvqufenfa तदत्र श्रपरपन्चशराइ ag वक्रव्यमस्ति। ग्रन्यगौरवभयादुपारम्यतैऽस्माभिः] श्रधेव- १४ ATER, | मपरपक्तस्य पारिभाषिकलत्वे कष्णपक्षमाच्रं खाइकालो a afad भवति ? माभरूदनेन ग्रन्थेन, सूत्रथिष्यतेतु॥०॥३॥ °॥ यद हरुपपयेत ॥ ४ ॥ यद हद्रव्यदेशपातरसुपपद्येत, तदहः पिढभ्यो cami तथाच गोतमप्‌त्म्‌ । द्रव्यदेशत्राह्मणसत्रिधौ वा-इति । द्रव्योप- ufaca नवशस्यादिप्राप्चिरूपा । स्मरन्ति च । “यष्टव्याः पितरोराजन्‌ | नवशस्यफलोटकौः | पाव्वेणेन विधानेन खङ् मांसे तथाऽऽगते” | दति नवशस्यमपि त्रौहियवरूपं द्रष्टव्यम्‌ Fal? नवयन्न तथा दशनात्‌ | तथाच च्छन्दोगपरिशि्टम्‌ | “शरहसन्तयोः केचिन्रवयन्नं प्रचक्षते | धान्यपाकवशादन्ये श्यामाकोवनिनः स्मृतः” | sfa | | ^त्रोहिपाफी च कर्तव्यं थवपाके चै पाथिव | | न avatar aera) विना ate कथञ्चन" | इति च स्मयते पुराणेषु | तदनेमं aaneatfentfa: खादनिमित्त- faaa भवति । नदात्रेन कश्यानुष्ठाने निमित्तम्‌, -- इत्यसङ्गतेषा कल्पना । प्रमाणाभावात्‌ । “नन्षत्रग्रहपोड़ासु FLATT AG | SBIEfa Hala नवशस्यागमे तथा" | इति पुराणवाक्यऽप्यागमस्य प्रातिरूपतात्‌ | ATER: | ११ “afga शक्तपक्ते तु नवान्नं शस्यते बुधैः” | इति कालान्तरन्तन्येषां मन्तव्यम्‌ । कस्मात्‌ ? धान्यपाकः- वशादन्येः- इति नवयज्ने तथा दशनात्‌ | अन्ये खल्वाचायाः धान्यान्तरपाकवशादटपि नवयज्न्सिच्छन्ति। शालयः faa त्रिके पच्यन्ते । wang नवशस्येषटट्ष्टपरिकल्पर्नां अओखाडेऽभ्युप- गच्छव्रप्याह | वरथिकशक्तपच्छो न कालान्तरं किन्छतिपतित- ease गौणकालमध्ये तस्य प्रागसत्यमातरम्‌ः- इति | देशोपपत्तिस्तोथप्रा्िरूपा | कथं ज्ञायते ? “गत्वैव aa wast we aquifasqaa | पू््वीहेऽप्यथवा प्रातर्देशे स्यात्‌ पूव्वदक्िणे” | इत्यादिवचनेभ्यः। पातोपपत्तिः सखोरियत्राह्मणप्रासिरूपा । कुतः १ “तस्मात्‌ दव्यात्‌ सदो युक्तोविदलमु ब्राह्मणेषु च" । इत्यादि स्मरणात्‌ । तदेतासु द्रव्यदृशपात्री पपत्िषु यत्‌ खां, न तत्र RWI अवश्यं कत्तव्या । कथं ज्ञायते? यददर- मोषामुपपत्तिस्तदहः याइविधानेन तदसग्भवात्‌ । स्मरन्ति a | “Ragga च न कालमवधारयेत्‌ | पाचच्च ब्राह्मणं प्राप्य सद्यः श्रां विधोयते" । ` sfa । is “यथा चैवापरः wa; पूव्वपक्तादिशिष्यते । तथा ARS पूव्बाह्वाद पराह्ो विशिष्यते । इत्यादि कमप्येतददिषयं द्रष्टव्यम्‌ । गौतमोऽपि । “eatuarwea- सत्रिधो वा कालनियमः शक्तितः" इति सूत्रयत्रेतदेवाद | १६ ाइकल्यः | अथवा | अमावस्यायां पिठभ्योददयादित्यादि aaa सकला- परपक्ष्चाइस्य कालोपदेशपरमेवास्तु । अमावस्यायां पिभ्यो- दद्यात्‌ अपरपक्षस्य पञ्चमोप्रशति वा पिटमभ्योददयात्‌ श्रपरपन्लस्य यददरूपपव्यते तदहव¶ fuewiearfefa ware वणंनायाम- मावस्यायां दानं प्रथमः कल्यः। अन्यचानुकल्पदति बोहव्यम्‌ | अस्यामपि वणनायामपरपक्ता इ देनामावस्याया रपि आदस्य निमित्तान्तरतवं पृव्वोक्तदिशाऽवसेयम्‌ ॥०॥ ॥ ४ ten तददरब्रह्मणानामन्बा पुब्वद्भर्वा ॥ ५॥ यदहः wie तदहः पृव्येस्मिन्‌ वा ब्रहति व्राद्मणानामन्त्ा fanaa, “पिढम्योद यात्‌'--इत्यनुवत्तते । “तदचर्वा- इति पाठे, पञ्चरात्र चोभयतरैवेतत्‌ सम्बन्धनोयम्‌ । कुतः १ मध्य- पठितस्य विशेषाभावात्‌ । कथं नाम १९ यदहर्षपद्येत, तद- हवी पिदटभ्योदद्यात्‌,- इति । तदहव पू्व्बेद्युवा ब्राह्मणानामन्तय पिद्भ्योददयात्‌,- इति च। ब्राह्मणग्रहणं राजन्यादिनिरासार्थम्‌। यद्यप्यामन्रणमिो- पदिश्ये, तथापि निमन्तशमेवाथंः। अतिक्रमनिषेधोद्यतर a- विष्यते। “aa प्रत्याख्याने प्रत्यवायस्तत्रिमन््तणम्‌”- इति fe स्मरन्ति। भ्रभिलापे लामन्तणमेवास्मच्छास्तानुशिष्ठं प्रयोज्यं, न निमन्तणम्‌,- इति द्रष्टव्यम्‌ | अत्र चामावस्यादौ पू्ववद्युनिमन्णम्‌ असम्भव्रे तददरपि । तथाच Maa | अदइकल्पः | ९७ “fanaa qa: सम्यग्विप्रान्‌ यथोदितान्‌ | असभ्भवे परेव्युवा ब्राह्मणां स्तान्‌. निमन्तयेत्‌” | afa | “ष्वः कत्तीऽस्मोति fafaa दाता विप्रान्‌ निमन्तयेत्‌ । ` निरामिषं aagal Taga गहे । श्रमम्भठे परेवा ब्राह्यणा स्तान्‌ निमन्दयेत्‌” | इति चैवमादि । द्रव्यायुपपत्तेसु भाविन्याः पू््द्युनिश्चयासम्भवेन seeta निमन्त्रणं भवति । एतेन,-- । “qagrqtaal खादकम्च्युपखिते | निमन्वयीत ara सम्यज्िप्रान्‌ यथोदितान्‌” ॥ इत्यादा; स्मृतयोऽपि व्याख्याताः । असभ्भावितमेधुनान्‌ यल्या- दीँस्तदहरामन््येत्‌ अङ्गानां प्रधानकालत्नियमात्‌, सम्भावित- aaa gaa’ —sfa नोलाम्बरोपाध्यायाः । वचनमप्युदा- हरन्ति | “निमन्तयेच yaa: पूर्व्वोक्तांसु दिजोत्तमान्‌ | अप्राप्तौ ated वाऽपि feat योषिग्रसङ्किनम्‌” ॥ इति । यदहायश्साऽप्येषैव व्यवस्था वणित । प्रमाणाभावात्‌ पुन- रुपेक्तिताऽस्माभिः। अनिदिष्टकालं way प्रधानस्य काले क्रियते। निरदिषटश्चह कालः | वचनमपि पूववदयुरप्राौ तदिन निमन्तणमाद, न प्राप्तौ । aaa, “हित्वा योषिग्मसङ्गिनिम्‌"- इति विशेषः। स खरबयं विशेषो a यतिष्वेवावतिष्ठते। प्रमाणविशेषाभावात्‌। तस््रादस्मदुक्तव व्यवस्था AVA: ॥ ५॥ र श्ट खाइकल्यः | अनिन्दनामन्वितोनापक्रामेत्‌ ॥ & ॥ ्रनिन्योलोकापवादरहितः। तेनामन्वितोनिमन्वितोत्राह्मणः, नापक्रामेत्‌ न प्रल्याचक्तोल | प्रत्याख्याने प्रत्यवायापत्तरित्यभि- भ्रायः। तथाच मनुः “केतितस्तु यथान्यायं इब्धकव्ये festa: | कथचिदप्यतिक्रामन्‌ पापः शूकरतां व्रजेत्‌” | दति 1 यथेतत्‌, तथा निमन्वयिताऽपि निमन्तितान्‌ यथान्याय- मपूजयन्‌ प्रत्यवेति,-- इत्यर्थात्‌ सिम्‌ । स्मरन्ति च । “yaw ATAU AY यथान्यायं न पूजयेत्‌ | अतिक्लक्रासु dice तिय्यग्योनिषु जायते" | इति अस्मित्रवसरे,--“आमन्वितोवा नान्यदन्रं wetara’— दति सूत्रमधिकं पठन्ति गौडाः । निगदव्याख्यातं तत्‌ ॥०॥ é won श्रधेदानीं निमन्बणोयान्‌ ब्राह्मणान्‌ विशिनषटि,-- स्रातकान्‌ ॥ ७॥ ‘otaay’,—sfa, “पिटम्योदद्यात्‌',- इति च इयमितःप्र्ति aaa सम्बन्धनौोयम्‌ । योग्यलात्‌ । श्लोकमपि उदाहरन्ति | “येनं यस्याभिसम्बन्धोदूरस्यस्यापि तस्य सः | अथं तोद्यसमथनामानन्तयम कारणम्‌” | इति । aa: स्रातकाः. wees निर्दि्टाः,- विद्यास्लातको- वरतस्लातकौो विदयाव्रतस्ञातकश्चेति | उत्तराधरभाबोऽप्यमौ षां तत्रैव द्रष्टव्यः ॥०॥ © ॥०॥ ATTRA: 1 श एके यतौन्‌* ॥ ८ ॥ यतय स्िद र्डिनदहाभिप्रेयन्ते | कथं ज्ञायते 'यतिस्िदर्डः करूणा राजतं पात्रमेवच” | ata | “शिखिभ्यो धातुरक्तिभ्यस्विद ख्डिभ्यः प्रदापयेत्‌” । इति चैवमादि wea) तद्भे यतयो निमन्तणणेयाः,- इत्ये केषां मतम्‌ | अस्मादवगच्छामः,--यतयोन निमन्वणोयाः,-- इत्यन्येषां मतम्‌,- इति 1 कस्मात्‌ पुनः करणात्‌ यतयोन निमन्वणोयाः,-- इति तत्रभवन्तोमन्यन्ते ? स्मत्तीरोद्यमोषां भोजने अ्रभ्बुदयविशेषं स्मरन्ति | “सर्व्वार्ननिहठत्तानां यतोनां दत्तमच्तयम्‌” 1 इत्यादि वहलम्‌ । उच्यते । we किल सधुमा सैः पितरोऽतिशयं म्रोयन्ते। एषा हि तेषामाशंसा । “योद यादव्रमस्माकं तत्‌ सव्वं मधुना सह | श्रामिषेण समायुक्तं शस्तेन सगपक्तिणाम्‌” 3 इति) ताधाचोपदेच्छति टिविशेषं मांसविशेषेण ; यतयस्त्व- मधुमांसाशिनोभवन्ति) अतएव, “यतिपातकं आद मधुमांस- वज्जितं कायम्‌” इति वामनपडतिः + तददिदमनिमन्वणकारणं यतो नाम्‌ । a emanate ON क ~ १ ता \t ति + ~ # एके यतोन्‌ वा, --द्रति कस्छचिन्म्ते GAs: | Ro खादइकल्पः। कस्य डतोस्तद्यमो निमन्बनौवाः भवन्न्येषाम्‌ १ यति- पाचकखादइस्य महाफलत्वादित्याह। “त्रपि स्यात्‌ स कुले जन्तुरभोजयेद्‌ यस्तु योगिनः | विप्रान्‌ खाच प्रयतेन तेन टप्यामहे वयम्‌” | इत्यपि पिमोता गाधा भवति | दन्लोऽपि स्मरति | «विना मांसेन मधुना विना efaaatssfxat | परिपणे भवेत्‌ are यतिषु खादभोजिषु" | दति ॥०॥ ८ ton ग्टहस्थसाधघून्‌ वा॥<॥ ग्टहस्थाञ साधवश्च, तान्‌ ग्टहस्यसाधून्‌ । वाशब्दः खरातकापेच्या विकल्पाः | तव, स्रातकाः--गस्थाखमप्रवेशोन्ुखाः | We- wig aa क्रतप्रवेण भाय्यासहिताः। भायां हि ख्हमाच- ad,—sfa सभाव्याएव रहस्या हाभिप्रेयन्ते | तथाच स्मरणम्‌ | “न गदं ग्टहभित्याहगैहिणो रटहमुच्यते | तया हि सद्ितः सव्वान्‌ पुरुषाथोन्‌ TARA” । इति । ये पुनगृहसा खमे छतप्रवेशान्रपि wawal: सन्तः ga- भार्ययामधयमानाः खातकव्रतानुष्टानपरावा भवन्ति, ATA साधवो- भणयन्तं । कन्यायाः खल्वलामे,-- “अलामे चेव कन्यायाः स्रातकत्रतमाचरेत्‌" | दति स्रातकव्रतानुष्टानमस्य सुनयः स्मरन्ति। शास्वानुमतच्चानु- तिष्ठन्‌ कथंन ay: स्यात्‌ ‘aya ग्द विशेषणम्‌,”- AHA: | 22 इत्यसङ्गतेषा AMAT महायशसः। CAaaTA”. “एके यतीन्‌" “ग्टहस्थसाधून्‌ at दत्याश्रमविशेषावस्थायिनणएव हि निम- न्वणोयाइहोपदिश्यन्ते । धन्यास्तु पशादुपदेच्छति। न खल्व- साधूनपि स्नातकान्‌ निमन्वणोयान्‌ मन्यसे, कथं aya we स्थस्य विशेषणमालय ! अथ मन्यसे,--पश्चाद्पदिषटषेर्खेरसाधवः स्रातकाः व्यावत्तिष्यन्ते,-दति। wee अप्यसाधवस्तयैव afe व्यावत्तिष्यन्ते,--इति विफलोऽयमारग्भः। कात्यायनो. $पि, “दस्यन्‌” “साधून्‌ वा-इति गहस्थाद्धदेनेव साधून्‌ सूत्रयाञच्चकार ॥०॥ € ॥०॥ ` तदेवं खरूपतोनिमन्वणोयानभिधाय घन्मानमौषामुपदिश्ति,-- श्रोत्रियान्‌ ॥ १० ॥ “एकां शाखां सकल्यां वा षड्भिरङ्गरधोत्य वा । षटरकश््मनिरतोविप्रः खोवियोनाम घम्मवित्‌” । इत्यु क्तलक्षणान्‌ ॥०॥ १० tle दद्यान्‌ ॥ ११ ॥ “न तेन वद्धो भवति येनास्य पलितं शिरः | ata युवाऽप्यधोयानस्तं Sat: खविरं विदुः” | बृूत्यक्तलकत्तणाम्‌ | यो व्ियाणां खल सम्भवे, ज्ञानहदाश्रपि निमन्त- णशोयाः,- इत्येवमर्थोऽयमारम्ः | एवं वा- वदान्‌ अधिकवयस्कान्‌। तथाच afns: | “परिणतवयसः"-- Re TERA: | इति । safari गोतमः खल्वाचाय्यः,--“युवभ्योटानं प्रथमभेकषे पिढवत्‌”-- इति qaaq यदयस्कः पित्रादिः प्रमोतः तदयस्काएव ब्राह्मणाः निमन्वणोयाः+--इत्येकेषां मतं दशेथति। सोऽयं ठदोपरेणो हदश्राइ विषयः पय्येवस्यति । अदान्‌, इति वा UIs: | युवभ्योदानं प्रथमम्‌- इति सून्रसमाना्थः ॥ ११॥ अनवद्यान्‌ ॥ १२॥ न अ्रवद्यान्‌ अनवद्यान्‌ । अवद्योनिन्द्दत्यनरधौन्तरम्‌ | लोका पवादरहितानिव्य्थः । saat विशदमातापिकाः सखयमपि लोकापवादरहिताद्हाभिप्रेयन्ते। कथं ज्ञायते १ शस्तान्तर- दशनात्‌ । तथाच वशिष्ठः | “यस्य दशपुरुषं पिटमाटवंशः खोतियो विज्ञायते विहांसः ल्लातकाश्चेति पंक्तिपावनाः इति | तथोशना । “पञ्चपुरुषपारम्पय्यादखर्डितचारि्रमयादः पंक्ति- पावनः” इति । मनुरपि स्मरति। “at, way वेदेषु सव्ये प्रवचनेषु च । खोतरियान्वयजाखेव विन्नेयाः पंक्िपावनाः” | “fai saara विस्तरेण तन््ान्तरेषुपदि्टास्तभ्य एवावगन्तव्याः ग्रन्यगौोरवभवादुपारम्यतेऽस्माभिः ॥ १२ ॥ सखकम्धस्यान्‌ ॥ १२ ॥ स्वव्णाीखमोचितकश्मनिष्ठान्‌ । स्मरन्ति च । “qaqa, quae fest: पंक्तिपावनाः” | sfau १२॥ अइकलच्यः) RR पूर्व्वोक्रानां खल्वमोषाम्‌,- अभावेऽपि शिष्यान्‌ खाचारान्‌ ॥ १४ ॥ श्रपिभिंतरक्रमे। पूव्वोक्तानामभाषे, शोभनाचारान्‌ शिष्यानपि,-- इत्यथः । अपि शब्दोमातामहादोन्‌ ससुचिनोति | - तथाच मनुः | “रष वं प्रथमः कल्पः प्रदाने हव्यकव्ययोः | अनुकल्पस्त्वयं Wa: सदा सद्धिरनुषितः ॥ मातामहं मातुलञ्च Gala agi गुरुम्‌ | दौहितरं विटपतिं बन्धुखलिम्याज्यो च भोजयेत्‌” ॥ इति । aca, खाचारान्‌?,- इति पुनः goad आचारवत्तयेवा- ai निमन्रणोयत्वं न पुनः ओखोतियत्वादेरत्यन्तमपेक्ता- इति दशयति | अन्यथा, ्रनवव्यान्‌”- इत्यादेः सूत्रितत्वात्‌ खाचारा- नित्यनथयकं स्यात्‌ । मनुरपि, ओोतियादौनभिधाय मातामहा- टौनामनुकल्यत्वमभिदधानएतदेवाह | यच्वाहतुवशिष्ठ कात्यायनी | “यस्य चेव हे मूर्खोदूरे चैव sega: | बहयुताय दातव्यं नासि qe व्यतिक्रमः ॥ ब्राह्मणातिक्रमोनास्ति विप्रे वेदविवज्निते। ज्वलन्तम गिनिसुत्मुज्य न हि भस्मनि इयते” ॥ इति । तदपि बहश्युताय दातव्यम्‌,- इति, -ज्वलन्तमग्नि- मुत्सृज्य, इति चाभिधानात्‌ मुख्यकल्पगोचरमि तिपय्य बस्ति | तघा भविष्यपुराणे | 28 ATTRA: | “तस्मान्ना तिक्रमेत्‌ प्राज्ञो ब्राह्मणान्‌ प्रतिषे fate | सम्बन्धिनस्तथा सव्वन्‌ दौ हितान्‌ विट्पतिं तथा ॥ भागिनेयं विशेषेण तथा बन्धून्‌ खुहाधिपान्‌ | नातिक्रमेन्ररथे तान्‌ सुमूखानपि गोपते |” ॥ इति । तदनेन,-- “ोतियायेव देयानि हव्यकव्यानि नित्यशः | असोचियाय दत्तानि afa नायान्ति देवताः” ॥ इति वशििादिवचनानामपि सुख्यकल्पविषयलं व्याख्यातम्‌ । तस्मादनुकल्यमालामहादिषु नैष नियमः,- इति सिद्म्‌ ॥ १४ ॥ अथेदानीं ये न निमन्णोयाः, तानाह, — दिनेग्न-शुक्र-षिक्तिध-प्रयावद न्त-विदप्रजनन- व्याधिताधिकःव्यङ्गि-्रििचि-कुष्टि-कुनखिवच्ञम्‌ ॥१५॥ दिनग्नादि वन्नं yattata निमन्त्रयेत्‌ । aa, दिनेग्नः,- “यस्य चिपुरुषादासोदुभयो्गो्रयोरपि | वेदस्यागेश्च विच्छेटोदिनेग्नः स प्रकोत्तिंतः” ॥ इति सुमन्तुनोक्तः | रघुनन्द नस्त्ेतद जानन्राह, - "हिनग्नोदु्चग्धा ्रप्रात्रतमेद्रः,- इति | तदश्हेयम्‌ । न खलु दिनेग्नशब्दो दुञ्च- स्याणमभिधत्ते | तत्रास्य सामयष्यविरहात्‌ । अतएव,-- “faa; कौोलदुखन्मा शुक्तोऽतिक पिलस्तथा" | इत्येकस्मिन्‌ वचने इयोरुप्रादानं सङ्गच्छते | “शक्तोऽतिगोरः”-- अदकल्प. | २५ इति नोलाम्बरोपाध्यायादयः। शुक्तोमण्डलक्रष्टौो अन्नयुत्सादो षर्डङकुष्टोतिवा, अ्रतिगौरोवेत्येकेः- इति महायशः | fafaw:,— “यस्य नैवाधरोष्टाभ्यां कव्यते दशनावलो । fafaru: स तु विन्नञयोव्राह्मणः पंक्तिदूषकः” ॥ दति सुमन्तुनोक्तः। ` विक्किघोविचिकाबहलः"- इति कलपतर: | "नामेरघोविचचिकादियुक्तः"-- इति रघुनन्दनः । “गलद्णः*-- इति शङ्धघरः। पूतिगन्धिघ्राणः ओदुम्बरकुष्टोतिवाः- इति महायशः | खकोहौ बहवो वा दन्ताः यस्य श्यावाः भवन्ति, सोऽयं श्याव- दन्तः--सख्भावक्लष्णदन्तोभस्यते | श्यावः कष्णः,- इत्यनर्थान्तरम्‌ | शवदन्तः-- इति केचित्‌ पठन्ति । दन्तद्यमध्यगतन्तद्रदन्तः,-- इति तत्राधेः | fag प्रजननं यस्य, सोऽयं विद्प्रजननः। “लिङ्गचम्चसि aofyeu: क्रियते, तत्र स्तोचित्तरच्ननाथे काषटशकलमप्यते, — इति दाक्तिणाल्ये प्रसिद्धम्‌” दति नोलाम्बरोपाध्यायाः | श्रश्म- ययादिदोषैविदधं प्रजननं यस्य सः- इति केचित्‌ | “खतापत्यः-- इत्यन्ये | त्च कारस्तु वेधकत्तनयोर्भेदमजान्निवाह,- “विदप्रजननः कत्तितशिश्चः?- इति । व्याधितः पापरोगयुक्तः, उभयभागक्तेदितव्रणो वा। तथाच देवलः । “SAS, स्वग्दोषो, THAI, श्वासो, AYART, भग- न्द्रो, महोदरोऽभ्मरोत्यष्टौ पापरोगाः । जडान्धवधिरकुणिरिति विकलेन्दरिया; | उभवभागक्तेदितव्रणाः । पापिष्टतमाश्रेति । एस ४ २६ खाइकल्यः | पञ्चविधाः प्रोक्तावज्जनोयानराधमाः- इति । wa चोभयभाग- क्तदितव्रणस्य नाभैरधोभागगतत्वेनोपरिभागगतत्वेन च इं विध्यात्‌ पञ्च विधलतं नानुप्यन्नम्‌ | मनुरपि । “feared नवतेः, काणः षष्टेः, fiaat शतस्य तु | पापरोगौ सहस्रस्य दातुनीश्यते फलम्‌” ॥ इति पापरोगिणणेवजनं स्मरति । पापरोगपदार्थानभिन्नसुं कुलकः भटः,--"पापरोगो रोगराजोपहतः-- इत्ये तावन्मात्रं व्याचष्टे "व्याधितोदु्िकित्छव्याधिः'- इति महायशाः । सदारोगोः-- दूति रघुनन्दनः | अधिकोऽधिकाङ्गः। कस्मात्‌ ९ “व्यङ्कि'-- इत्यताङ्गेन वेगुख- दशंनादत्रापि तेनैवाधिक्यभ्य वणयितुमुचितत्वात्‌ | तथाच शङ्क; । “Sarg अतिरिक्ताङ्गा ब्राह्मणाः पंक्तिदूषकाः” | बति । ्रधिकाङ्ग इत्येव केचित्‌ पठन्ति । व्यङ्गो विकलाङ्ः, होनाङ्गोवा ! “विकलेन्दरिय,--इति कैचित्‌। केचित्‌ न पठन्त्येव । शितो खतकुष्टो, इति भानुपाध्यायप्रभतयः | खूलपादः- इति कनल्तस्ः | ast उक्तातिरिक्रकुष्ठरोगवान्‌ | बहवः कुष्टमेदाः पुराणषु पवयन्ते । तथाच भविष्ये | “ण कुहगणं विप्र! उत्तरोत्तरतोगुरम्‌ । विचचिका तु दुधा चच रोयस्तुतीयकः ॥ विकच॑त्रेणएताम्नौ च HUT तथाऽटकम्‌ । एषां मध्ये तु यः कुटौ गरहिंतः सव्ैकन्धसु ॥ ANAT सव्वगातरेषु गण्डे भाले तथा नसि" | खाइकल्पः | २७ इत्यादि । कुनखो खभावतः सद्कचितनखः | ते खल्वमौ दिनंग्ना- दयोन निमन्बणोवाः | आह | अनथकोऽमोषां बज्जनोपरेणः ९ यदा खातकादयो- निमन्बणोयाः - इत्यु चते ; ज्ञायत एव, एभ्योऽन्ये न निमन्त- रयाः, इति | नैषदोषः 1 खरातकादोनामपि शक्तत्वादिसम्भवात्‌ तेषां वज्जनार्थोऽयसुपदेगो भविष्यति,- इति ! ननु. frame aataara: ? ्रोतियान्‌ः- इति fe सूचितम्‌ । अवव्याशचेते water: कथं निमन्रणोयाः wi ्नवद्यान्‌'-इति fe सूवितम्‌ । अपिच । ओोरियाणणं शरोरदूष णय क्तानामप्यवजेनो- qaaa सुनयः स्मरन्ति । यथा वशिष्ठः | “अथ aq मन्तविदयुक्तः mee; पक्तिदूषसेः | aga तं यमः प्राह पक्िपावन एव सः” ॥ इति । एवन्तहिं अनन्यथा व ण्यिष्यामः । पूर्व्वीक्तानां निमन्वणोया- नामसम्भरवे दिनेग्नादिवजंमन्येऽपि निमन्तणोयाः,- इत्ये तदर्थऽ यमुपदेशः,- इत्यनवद्यम्‌ ॥ ° १५॥ ० ॥ अधेदानों AKA प्रयोगं वक्तपक्रमते,-- Mala शुचोनाचान्तान्‌ प्राङ्मुखानुपवेश्च SF युग्मान्‌ ॥ १६ ॥ Alay RAHAT | प्राप्तस्यापि सञानस्य पुनः कथनमावश्यक- aay । तेन, अस्नाता: खां भुच्ञानाः प्रल्यवाविणो भवन्ति, इति विज्ञायते । ` cara भारते | 25 | खाद कल्पः | “eq at afe at पिक योऽग्रोयाद्वाद्यणादिषु। TATA ब्राह्मणो राजन्‌ ! तस्याधर्म्मोगवादरते" ॥ इति । अ्रधवा। खरातान्‌,- इति विश्िटिस्नानाभिप्रायं वचनम्‌ | तथाच areata | “oanfa q स्नानानि गन्धवन्ति aga fe t खाडष्वेतानि योद दयादश्वमेधफलं लभेत्‌" ॥ इति । शुचोन्‌ सूतक य भौचरडहितान्‌ | अन्यस्याभौचस्य aang. मनाभ्याभमेवापगमात्‌ | आचान्तान्‌ क्षताचमनान्‌ | तदनेन, पाद- प्र्तालनमपि देयमिल्युक्गं भवति | पादप्रक्ञालनपूव्वेकस्याचमनस्य waa shard । तथाच WAG “AAT पाणो पादौ च तिराचाभेत्‌ fe: परिख्जोत“- इत्यादि । सदाचारसिचं चैतत्‌ पादप्रत्तालनदानादिकमसिति न विशिष्य सूचितमिति faut) सूचनां चास्याधेस्य परिभाषा प्राक्षस्याप्याचमनस्य पुन. रिदोपदेशः । अधवा । “यज्ञो पवोतिनाऽऽचान्तोदकेन कत्यम्‌””-- इति परिभाषया कर्तुरेव प्राप्नोत्याचमनं न भोक्लः,-इत्या- UE निरासाथंमाचान्तान्‌-- इत्या | तदिखम्भूतान्‌ ब्राह्मणान्‌ MIA खान्‌, युरमान्‌- समान्‌ हिचतु- रादौनि्येतत्‌ | दैवे उपवेश्य,-- प्रागग्रेषु कुशेषु,- इत्यथ; । कथं Wat? प्राङमुखानामुपवेणनस्य सूत्रणात्‌ प्राचो दिक्‌ खल्वागतेव इदटयमस्माकम्‌ । Bada चेत्‌, न युज्यते विना कारणसुत्खष्टम्‌ । “प्राञ्ुरूकरणञ्चानादेशे”-- इति सूत्रकार वचनाद्चैवसमवगच्छ।मः | कात्यायनोऽप्याह | पइकल्यः | २९ “यत्र दिङ्नियमो न स्याज्जपदहोमादिकग्सु | तिखस्तत्र दिशोन्नयाः प्राचो सौम्याऽपराजिताःः ॥ इति । देवलोयेऽपि प्रयोगे,- भ्ये चात्र विश्वदेवाधं विप्राः ged निमन्तिताः। प्राञ्चखान्यासनान्येषां दि दर्भोपहितानि च ॥ द्त्यक्ताम्‌ lio ॥ १६॥ ° ॥ | ॥ अयुग्मान्‌ यथाशक्ति पिच्राएककस्योदङःमुखान्‌ ॥ १७॥ अथुग्मान्‌ विषमान्‌ fanaa शक्यनतिक्रमेण पितरेव, उपवेष्य,-- दूति योजना | “ज्ञातान्‌ एचोनाचान्तान्‌"--इव्येतत्‌ सन्वेमत्रापि सञ्बन्धनोयम्‌ । किमविशेषेण fos wana एक एवायुम्मो- बग उपवेशनोयः ? न । कथन्ति ? एककस्य पित्रादेरयुम्मान्‌ उपवेश्य, इति सम्बन्धः । कथन्नाम १ विल्लपक्ते तावत्‌,-- पितुस््ोन्‌, पितामहस्य ata, प्रपितामहस्य तौन्‌,--इति । तदे- तस्मिन्‌ Ut नव ब्राह्मणाः सम्पद्यन्ते । एवमन्य त्ाप्युदनोयम्‌ | तथाच Waa: | “नवावरान्‌ भोजयेदयुजोयथोत्साहं वा-इति | “यद्यव्युग्मान्‌ ययाशकि”-- इति सूचितम्‌, तथाप्यतिश्यविस्तारो. न करणोयः, अनिष्टापत्तः | तथाच वशिष्टः | “al देवे पिढक्ल्ये लने कं कसुभयत्र वा | भोजयेत्‌ सुसख्द्धोऽपि न प्रसज्यत विस्तरे ॥ सतुत्रियां देशकालौ च द्रव्यं ब्राह्मणसम्पदः | पञ्चैतान्‌ विस्तरोहन्ति तस्मान्नेहेत विस्तरम्‌” | र० अचकल्पः | इति । तथा खाइभाष्ये ब्रह्माण्डपुराणे, “टेशएकालधनाभावादेकंकसुभयत्र वा | शेषात्‌ वित्तानुसारेण भोजयेदन्यवेश्मनि ॥ यस्मात्‌ ब्राह्म णबाइल्यादोषो बह तरोभवेत्‌ | खडानाशो मौननाशः खादतन्चस्य विस्मृतिः ॥ उच्छष्टोच्छिष्टसंस्यर्गोनिन्दा दाष भोक्तु | वितर्डया चापवादो जल्यन्ते ते gafaur:” ॥ इति । ब्रह्मपुराणस्यैतदिति शूलपाणिः । स खल्वयं डेतूपनि- बन्धनो ब्राह्मणएवाइल्यनिषेधः,- इति सव्वंषामेव भवति । सव्वेतैव तत्सम्भवात्‌ । तदसम्भवे तु बाहल्यकरणेऽप्यदोष एव | कथमुपवेणयेत्‌ ९ sewer शरासनानि चामौषां दक्तिणाग्रकुशानि भवन्ति। कथं ज्ञायते? दल्तिणायाः दिशः faaTata | “efaurgad en द क्िणाभिसुखस्य च | दक्तिणाग्रेषु cay एषोऽन्यत क्रमः स्मृतः” | इत्याभ्युदविकप्रकरणे काल्यायनोक्तिद शंनाच | “दल्तिणामुखयुक्तानि पितृणामासनानि च” | ति च दटेवलोये प्रयोगे ॥०॥ Va. tel पक्तान्तरमाडह,-- at ar दैवे ata पिव ॥ ec वाशन्दोविकल्पाधंः। देवे हौ ब्राह्मणौ, fuar ala ब्राह्मः ATEHRA: | २१ रन्‌, उपवेश्य, - इति सम्बन्धः । अत्र कल्पे,-- पितुरेकं पिता- महस्येकं प्रपितामहस्येकमुपवेशयेदिति मिलिल्ला बयोव्राह्मणाः पितरेव भवन्ति nen १८॥ अन्यमपि पक्तसुपदिश्ति,-- एकेकमुभयच वा ॥ १६ ॥ देवे un पित्रे चेकमित्यधेः । aed दावपि ब्रा्मणावुपदिष्टौ | यदा पुनदीवपि ब्राह्मणौ न लभ्येते एक एव तु ब्राह्मणोलभ्यते, अनेकत्राह्यणढष्यौपयथिकमन्रायं वा न सम्मदयते, तदाऽपि न खाइलोपः | क्रिन्त्वेकस्मिन्नेव ब्राह्मणे are करणौयम्‌ | यद्यप्यव, एकनब्राह्मण्पक्ोनोपदिश्यते, तथापि न्यायागतववाद्रन्यान्तरोपदेण- चादरणोयः। तथाच WTA: | ‘Mz ब्राह्मण एकश्चेत्‌ Way wad यदि | वेश्वदेवं कथं da? इति भे संशयोमहान्‌ | प्रणोतात्राद्यसुदुलय WIA WATS तु । ब्राह्मणाय प्रदातव्यभेवं भवति सम्पदि” | दति । शरादकल्पपरिशिष्टे। “एकस्तु ब्राह्मणः AS CUA WA भवेत्‌ | त्रयस्तु पितरः प्रोक्ताः कथं arate 4 aq: | उरसि पितरोभुङक्त वामपाश्वे पितामहाः | प्रपितामदहादक्तिणतः wea: पिण्डतच्छकाः” | दति । परवचनं खद्यासंयडेऽपि। तथा वशिष्टः | RX इति | afa i gfa | ATTRA; | “अपि व। भोजयेदेकं ब्राह्मणं वेदपारगम्‌ | शुभशोलोपसम्पत्रं सर्व्वालक्षणवजिं तम्‌ | यद्येकं भोजयेत्‌ खाद दैवं तत्र कथं भवेत्‌ ? अत्रं पात्रे समुदुत्य सब्वस्य VATS तु । देवतायतने ज्ञत्वा ततः AS समापयेत्‌ | प्रास्येदग्नौ Atay दद्यादा ब्रह्मचारिण" | प्राङ्क । ~ ` “भोजयेदथवाऽप्येकं ब्राह्मणं पंक्तिपावनम्‌ | देवे Hal तु नेवेदयं पश्चादद्कौ तु तत्‌ क्िपैत्‌" | तथा.महायशे्तं वचनम्‌ | “पितणां ब्राह्मणोयोज्योदेवे afi नियोजयेत्‌ | प्रणोताव्राद्यसुदत्य ततः As समापयेत्‌” | 23 लग्नमिति सागन्यमिप्रायं वचनम्‌ । तथाच gal चन्द्रोदये प्रचेताः | दूति । ८८ । क AAW = Ca एकस्मिन्‌ ब्राह्मणे दवे साग्नरग्निभिवेत्‌ सदा। aaa: Augie: स्यात्‌ थरादकग्मणि सव्वदटा” | areas g विप्रालामे सुवासिनोरपि पूजयेदिव्याद्ा- पराकं वडव शिष्टः | दति । “aiaare gq विप्राणामलाभे पूजयेदपि। पतिपुताज्िता भव्या योषितोऽष्टौ कुलोडइवाः” | अष्टाविति वदिश्रादइविषयमिति कमलाकरः | आह। यदा पुनरेकोऽपि ब्राह्मणो न लभ्यते, तदा किं ISAT: | २२ ब्राह्मणएाभावात्‌ ओराइदलोपः, अथवा ब्राह्मणप्रतिनिधिसुपादाय aie करणोयम्‌ ९ दइति। त्राह्यणप्रतिनिधिसुपादाय are करणोयमिति qa) कुतः ? उच्यते। ब्राह्मणोहि शुण- भावेन खाइस्योपकरोति। न च गुणस्य लोपे प्रधानमपि लोप- नोयं भवति । “गुणलोपे च मुख्यस्य “--इति सिद्ान्तविरोघात्‌ | gute arm स भवति, यो सुख्यस्योपकारे वत्तते। स चेदुपा- दोयमानोसु ख्यसुपरुणद्धि, गुणएवासौ न भवेत्‌ । मुख्यं कथं सगुणं स्यात्‌,- इति खल्वसौ गुणेषु प्रवत्तेते, न मुख्यं कथमुप- रुष्येत,- दरति । तस्मात्‌ ब्राह्मणप्रतिनिधिसुपादाय ae कर णोयमिति प्रतिपद्यामहे। सुख्यालामे प्रतिनिधिरूपादेयः,-- इति च दशितं षष्ठेऽध्याये । तथा च्छन्दो गपरिशिष्टम्‌ | “यथोक्तवस्त्रसम्पत्तौ ग्राह्यं तदनु कारि यत्‌ । यवानामिव गोधुमाः ब्रौदहौणाभिव शालयः” | इति। कः पुनर्ब्राह्मणस्य प्रतिनिधिः? दभेवटुरित्याह। कथं Wad? ब्राह्मणकार्यये तस्य wad! तथाच WE सूत्रम्‌ । “aga उभयं famligiaga ब्रह्मत्व, तनैव कल्येन च्छतं वोदकमणर्डले दभवटु वा ब्रह्मासने fauta”—sfa | तथोपाकम्मणि च्छन्दोगपरिशि्टम्‌ । “aia सखलस्थान्‌” -इत्यादि। स्मरन्ति a “ब्राह्मणानामसम्पत्तौ कत्वा दभेमयान्‌ fasta । क्रत्वा are विधानेन पञ्ाद्धिप्रेषु दापयेत्‌” | इति । aga कुशमयत्राह्मरटऽपि आादइकरणे प्रश्प्रत्युत्तरादिकं y २४ अादइकल्यः | सव्वेमेव विधानं vaaata भवति,-- इत्यवगच्छामः | कुतः ? qa: कुशमयत्राह्मणपक्ेऽपि तेनेव कल्येन"- इत्यनेन तत्रभवान्‌ BIRT Waka wad कल्यमनुजानाति, ततोऽन्यब्रापि' तथेव qa प्रतिपत्तुम्‌ । कारणस्याविशेषात्‌ । न ya: खम- नोषिको प्रत्य! कस्यचिल्लोपः कल्पयितुमुचितः। तथाच खां सत्यव्रतः | । “निधायाथ दभचयमासनेषु समाहितः | प्रेषानु्रषसंयुक्तं विधानं प्रतिपादयेत्‌" | इति | त्रैषः प्रश्रः । प्रेषादनु- पश्चात्‌ यो भवति, सोऽयमनुप्रेषः प्रत्युत्तरम्‌ | ages विधानस्य पदेश्टात्‌ sata प्र्प्रल्युत्तरा - दिकं कर्तव्यमिति दशयति । तेन, दप्रोऽसि,- इत्यादि waa walla waza । समक्रेतत्वाभावात्‌ प्रल्युत्तरविलोपौमा प्रशाङ्गोदिलि fe प्रेषानुप्ैषसंयुक्तमित्याह। अन्यथा, अनथंकां स्यात्‌| प्रतिनिधावपि fe waa प्रातो इतिकन्तव्यता प्राप्रोति, किमिति प्रेषानुप्रेषौ विशेषतोऽभिघत्ते। a fe ठति ्र्रस्तिक्नानाघेः। तस्य प्रकारान्तरेणोपपत्तेः। प्रश्रात्‌ पू qaqa तचचावसरे वच्यामः। निमन्वणन्तु safe त्यादिषृष्टा्धतया अत लुष्यते। तस्मादृष्टाथत्वे तु तदपि कर- waa | QE) UAT प्रलुत्तरमस्तौत्युक्तम्‌ । कः पनरेतत्‌ करिष्यति ९ खादकत्ती,- इति त्रूमः। कस्मात्‌ ९ अन्यस्य प्रत्युत्तरयितुरभावात्‌। तेनेव कल्यनः- इति वचनेन, ATS UA, | २५ कुशब्राह्यणएपक्ेऽपि कत्त॑रेव, “वसोः सदने सौदामि"- इति मन्बपाठोपदेणाच्च | प्रतिनिधितया खल्वेतन्मन््पाठः कर््तुरि- wa) स चेहापि सम्भवति तथाच संवत्सरप्रदोपे पैटोनसिः 1 “अलाभे ब्राह्मणानाञ्च Als स्यात्‌ कुश्पलके 1 प्रश्नोत्तरे ai कुयाद्िति wataafea:” | इति | रघुनन्दनस्त्रेतदजानानः,--“प्रेषानुत्रैष संयुक्तमित्यनेन यस्य प्रेषस्य प्रश्रय प्रतयुत्तरमवाधितं तययुक्तकश्चणो विधानात्‌, दभवट- रूपदभचयमादाय कर्मकरणे “निमन्तितोऽस्मिः (टसा; a’ — इति प्रत्युत्तराभावात्‌ निमन्तणश्टसि प्रश्रयोरभावः, ॐ कुरुष्वः.- इत्यादिप्रत्युत्तराणन्न्धेनापि सस्भवादनुज्ञादोनां कत्तैव्यतैव-- इत्याह । तदसङ्गतम्‌ ! yaaa । प्रेषानु्रैषसंयुक्तम्‌-- इत्यस्य agama: कल्यना waar, प्रतिनिधौ यथाुतमन्चपाठःः- इति, “सव्वेप्रतिनिधाषेव asa वाधः” इतिच स UIs) अन्येन प्रवयुत्तराभ्युपगमे चान्योऽपियदान लभ्यते, तदा श्राइलोपग्रापदयेत । न चैतदुचितम्‌ ॥०॥ १९ ॥०॥ मातामदहानाञ्चेवम्‌ ॥ २० ॥ मातामहानामप्येवं ब्राह्मणानामन्तया सादं कुर्व्वीत, इति कत्स्ञविध्यतिदेशः | यपिखादप्रयोगमध्ये कथनात्‌ ants पितुं मातामहानाच्चेकेनेव प्रयोगेन ATE स्यात्‌ Arar. महानाम्‌-इति मातामहप्रमातामहदप्रमातामदपरं वचनम्‌ ! स्मरन्तिच। २९ खादकल्पः | "मातुः पितरमारभ्य तयोमातामडहाः स्मताः। तेषान्तु पिवत्‌ खादर qudfeauna:” | दति won २० Well $ EN o~ तन्तं वा वेश्वदेविकम्‌ ॥ २१॥ वेखदेविकं तन्तं पितृणां मातामहानाच्ेकं वा कुर्वत । वाशब्दो- fama: । अस्मिन्‌ कल्ये, मातामहानां वेश्वदेवश्राङं प्रथक्‌ न € $ * az 0 करणोथं, किन्तु पितृणां मातामहानाद्धंकसित्यधः ॥०॥ २१ ॥०॥ Es 0 श é ‘3 दे वपृत्वेधाह्वं कुव्वौत ॥ RZ tt arsenate यत्‌ किञ्चित्‌ पितम क्रियते, awa देवे HAT AT णोयम्‌-- छते पिर्डदाना दिभ्यः । येतत्‌, तथाऽवसरे वच्यामः | तच्च पदार्थानुघतमयेन HAMA! कथं ज्ञायते १९ आवाहने तथा दशंनात्‌। sated खल्वादितोदेवानां सूतयित्ला परतः पितृणां सू्रयिष्यति | अस््रादवगच्छामः,- पदार्थानुसमयोऽस्मत्‌- सूत्र कारस्याभिप्रेतः,- दति wot २२॥। ०॥ पिण्डपिठयन्नवदुपचारः ॥ २२ ॥ कर्तव्यः, इति सत्रशेषः। एतदनेनोक्तं भवति । सैेवेतिकन्त- व्यता, ATT मन्वा; ताद्शाएव wat: अतापि भवन्ति,- इति | तेन, waa दचिरासुखेन वामजानुपातेन पिच्य कम करणो- यम्‌, caq सव्येन प्राङ्ुखत्वादिना दच्तिणजानुपातेन,- इति | तथाच च्छन्दोगपरिगशिष्टम्‌ | ATTRA: | 29 “‘efau पातयेज्नानु टवान्‌ परिचरन्‌ सदा | पातयेदितरज्जञानु पितन्‌ परिचरन्रपि" | इति । “प्राचो सौम्यापराजिताः"- इति च। तथा श्ह्य- सूत्रम्‌ । “पिदटयन्न त्वेव प्राचोनावोतो भवति--इति णवं ed टेवतोर्येन, पितर पिढतोर्येन कत्तव्यम्‌ । पातरपूरणादिकमपि दैव पित्र्यो स्तत्तत्तोर्धेन करणौयं भवति) कथं ज्ञायते ९ “पात्राणां पूरणादोनि cana हि कारयेत्‌” | इत्याभ्युटयिक खाच च्छन्दोगपरिथिषटद्भनात्‌ | तदस्मात्‌ पिण्ड पिटयज्नघन्प्रटेणात्‌ पिरघं चर्रत्र एथक्‌ uma भवति । “तस्मिन्नेवाग्नौ खपयत्योदनचरुच् ainda” --इत्यन्वष्टक्यक ग खयस्म द्य कारेण पृथक्‌ चरूपदेशात्‌ | यपिर्ड- पिद्टयन्ने च,--“अ्रन्वष्टक्यस्थालोपाकेन पिर्डपिढटयन्नोव्या ख्यातः” -- इति तेनेवोदनचरोरतिदेणत्‌ | “सव्यस्य त्वेवान्रस्येतान्‌ बलोन्‌ हरेत्‌ -पित्रयस्य वा खस्त्ययनस्य वाऽर्थस्य वा” इत्यपि ग्णद्य- aa fod gaa पाकं दशयति । च्छन्दोगपरिशि्टे अग्नौकरण- विचारश्च केऽष्येतस्या्थंस्य लिङ्दगशनमस्ति । तचोपरिष्टादच्यामः | स खल्वयं चरुः त्रौहिभिः स्यात्‌, न यवेः। कस्मात्‌ १९ “aaa- weld त्रोदिसुषटिमवदन्ति”- इत्यन्वष्टक्ये ख्द्मस्‌तात्‌। अपरे ॒नरेतद विदंसोभाषन्ते,-- सव्धार्थादेव पाकात्‌ areata कत्तव्यं न Bam पाकान्तरं कावम्‌, अस्मच्छाखायां एथक्पाकानभि- alate’ —afa | यदपि, -"यावदुक्तत्वे क्रियमाणे arenaraarfe नप्राप्रोति। २८ ATER, | त्रोहिगोधूमादौनामुपादानं a प्राप्नोति। angafzaat न पराप्रोति। एवं यावदुक्तानुष्टाने विहिताकरणं निषिडकरणच् प्राप्रोति) शखान्तरोयानुष्ठाने परिशिष्टकारैरभ्यनुज्ञा क्तेति aaa पार्तन्िकमपि काय्यं नेतद्यतिरेकेण क्म कत्त शज्यम्‌”-- इति महाय शसा वणितम्‌ | तदप्यसङ्गतम्‌ । कस्मात्‌ १ यस्मात्‌ पादप्रत्तालनादि यथा प्राप्रोति तया पृव्वैमस्माभिव्येवस्था- पितम्‌ । लशुनादिवजंनमपि सामान्येव चनैभेविष्यति। शखा- न्तरोयानुष्टाने परिशिष्टकारः कुच्राभ्यनुक्ना कता, --इति न खल्व- धिगच्छामि। अनभ्यनुक्ञेव तु विज्ञायते। तथाच च्छन्दौगपरि- शट्‌ | “श्मक्रिया चिविधा प्रोक्ता मुनिभिः क्कारणाम्‌ | अक्रिया च परोक्ता च ठतोया चायधाक्िया" | दति। तदनेन परोक्ता अयधाक्रिया च खल्वस्माकमक्रियेबैति कात्यायनोत्रवोति। स तु मन्यते,--"परोक्तानुष्ानमन्तरेण न wa कर्त णएक्यम्‌'- इति । तथा खद्यासंग्रहः | “ऊनो वाऽप्यतिरिक्तोवा यः खशास्त्क्त माचरेत्‌ | तेन सन्तनुयात्‌ यज्नं न Hara पारतन्दिकम्‌"” ॥ इति| यावतो इतिकन्तव्यता सख्शास््ोक्ता, तावल्येव यज्ञं तनुयात्‌, न ततर पारतन्तिकं कुब्धात्‌,--इति गोभिलयुत्रः समुपदिशति | कात्यायनोऽपि,--अ्यधाक्रियां निन्दतेतदवानुजानाति। खश- स्वोक्तस्य प्रयोगस्य खल्वन्तराऽन्तरा पारतन्तिकस्य विशेषस्याभि- faan, यया खलु क्रियोपदिश्यते, नेषा तथा भवतौति व्यक्तम- ASH: | २९ क्रियेव सम्मद्यते। add पारतन्िकमनुतिष्ठन्‌ न सखशाखाखयं विधानमनुष्ठति, नापि पारशाखिकम्‌, किन्तु इयमप्यन्यथयित्वा नरसिंहाकारमभिनवं प्रयोगान्तरं निमिंणोति तचानुतिष्ठति | AMMA प्रयो गस्यान्तराऽन्तरा परशास्तोक्तं विषं निदेणयन्‌ व्यक्तं खल्वेतदुभयभेवान्यथयति । तथाच, हदिमिष्टवतोमरूलमपि नष्टम्‌,-- इति न्यायापातः | यत्‌ पुनगँद्यासंग्रहवचनान्तरम्‌,-- “्आमतन्तेषु यत्रोक्तं तत्‌ Farag पारतन्विकम्‌ । विशेषाः खलु सामान्याः ये चोक्तावेदवादिभिः"॥ इति पारतन्तिकं कत्तव्युपदिशति । तत्‌ स्रौताभिप्रायम्‌ । तथाच कात्यायनः | “यत्रा्नातं सखशाखायां परोक्तमविरोधि च। विहद्धिस्तदनुष्टयम ग्निहोत्रादि कवत्‌” ॥ इति शखरीतभमेवारिनिहोतादिकं पारशाखिकं कत्तव्यमादह। न च शाखान्तराधिकरणन्यायात्‌ पारतन्तिकशगुणेपसंहारोग्णन्मादयक्त- प्रयोगेऽपोति भमितव्यम्‌ | सओौतविषयल्ात्तस्य । Way हि खेषु स्तेषु वेदेषु सखश्ववे दिनाभमेवलििजां कर्मोपदिष्टं न स्व्वेषाम्‌ | सव्वेषेदिभिश्चलिंमिमिय ज्ञो निवंहति, न तावन्माैः,- इत्यस्ति विशेषः | ग्ण्ह्याद्युक्तं तु प्रयोगे नेष विशेषोऽस्ति! अपिच । सत्यपि नाम्नोऽमेदे aa तत्र यथासम्भवं रूपमेदादिभ्यः कमणां Wz एव न तैककम््ाम्‌ | तदेवं सति Fa कस्य गुणनामुप- संहारः। न न्यस्य aa गुणा अन्यस्मिन्‌ . कन्यर्युय- संद्ियन्ते | तथाच वरैष्वदेववलिक्चणो; कात्यायनः | ४9 ATTRA, | “न स्यातां काम्यसामान्ये yqetfaasfaaaa | पून्वं नित्यविरेषोक्घजु दो तिबलि क्णो ॥ काममन्ते भवेयातां न तु मध्ये कदाचन, नैकस्मिन्‌ waft तते कञ्चान्यत्तायते यतः” | इति । स खल्वयं न्यायोऽन्यताप्यनुसरणोयः । कारणस्या विशे- षात्‌ । waaata परिश््टिकाराणां निषेधः,-'अनोवाऽप्यति- रिकोवाः-इति, क्रिया चिविधाः-इति चैवमादि: । अथवा । यदत्नस्तन्तेषु नो क्रभेव, तदेव पारतन्विकं कत्तव्यमिल्यपदिशति, न पुनः UNAM प्रयोगस्यान्तराऽन्तरा परोक्तस्य विशेष- स्य भिनिवेशस्तस्याथः | वचनान्तरेण सुव्यक्तमस्य निषेधनात्‌ । समान्याश्रयाणां विशेषाणामप्यभिनिवेशणोऽनारभ्याघोतानाभेव न प्रयोगान्तरोक्ञानाम्‌ | तथा चोक्तम्‌ | “प्रयोगः सूतरकारोक्तोन AAAS la | aqua यतस्तस्य न निष्यत्तिने च क्रमः” ॥ दति | तथाच नोलाम्बरोराध्याय्टतं गणद्यपरिशिष्टम्‌ | ^प्रयोगशास्तं गह्यादि न समुच्चौयते परेः | प्रयोगशस्तताहानादनारमभविधानतः ॥ बह्वल्पं वा खग्टद्योत्ं यस्य WH प्रकौत्तितम्‌। तस्य तावति शस्त्रार्थे छते wa: Malad ॥ May सव्वेणाखोक्तं सत्वेस्यैव यथोचितम्‌ | स्मात्ते साधारणं तेषु ग्राह्यं Way Hay” ॥ इति । तदिदं बचनम्‌,--प्रयोगशास्वं were, अ्रनारम्भविधानतः ATER: | 32 परेने समुच्चोयते,--इति वदत्‌, आरभ्याधोतैः सामान्यशस्तोकतः परशास्वोकश्च ससुचयं वारयति । ये पुनरनारभ्याधोताः सामान्य- धाः स्मध्येन्ते, तेसु ससुच्चयमनुजानाति । तस्मात्‌, परिश्ष्िक्ता- दव अ्रनारभ्याधोताः सामान्याखयाविशेषाः खणश्गखोक्ेऽपि प्रयोगे सत्रि विशन्ते | अ्रनन्यगतेव्वचनात्‌ | परिशिष्टकारः werarae- तदनुजानाति,- विशेषाः खलु सामान्याः?-इति gare पारतज्विकस्य तु विणषस्याभिनिवेगः सव्बतन्वविरुदएव । aga सामान्याख्रयाविशेषाः खशास्ाविरोधिनणएव cada, न युनः सखशास्वविरोधिनोऽपोल्यव गन्तव्यम्‌ | तेषां खल्वेवां सामान्याख्याखां विशेषाणामननुष्ठानेऽपि we भवत्येव । WABI पुनमहानभ्युदयः | कथं ज्ञायते ? परिशिष्ट कारेस्तथाऽनुशिष्टेः। तथाच पुरस्तादुटाहतम्‌,-- बह्वल्पं वा सखग्टद्मोक्तम्‌',--इति । ऊनो वाप्यतिरिक्तोवाः- दति च । तदनेन अन्येऽपि खगास्तोक्ते vate ad सव्वैः छतोभवति,- इति वचनेन तावन््मात्रकरणस्योपदटेगेन च अन्तरेणापि सामान्याखयाणं विशे- षाशामनुष्टानं फलसिदिविज्ञायते। मदनपारिजातोऽपि,- “असमथय्ेत्‌ खण्णद्योक्तमाच्रमेव करोति, तावतेव तस्य शास्त्राथ- सिद रुक्ततवात्‌”- इति ब्रुवत्रेतदेवाह | snag सब्वेषां सामान्या खयाणां विग्रेषाणामनुष्ठानम्‌ | fafaat: खर्वेते भूयःसु प्रदेशेषु प्रभूततराञ्च भवन्ति, न शक्यन्त सामस्त्येन ज्नातुमनुष्टातुच्च। न चाशक्यमथं अनुष्ठातुं शस्तमस्मान्‌ प्रेरयति | तथा सति तदेव न प्रमाणं भवेत्‌ । ` विलुध्यन्ते किल कालवशाच्छास्ाणि,- इत्यपि € ४२ ATERHRA, | स्मरत्तारोभवन्ति। तदेवं arararaarat विशेषाणमननुष्ानेऽपि फलसिदिभेवतोति faaq । अनुष्ठाने त्रमोषामभ्युदयविशेषोऽपि विन्नायतं। कुतणएतत्‌ १ यतस्तेषामप्यनुष्टानाय शास््मस्मान्‌ प्रयुङ्के । न हि तस्यानुष्ठानाय शस्मस्मान्‌ प्रयुङ्क्त, aaa नास्ति । तथाच च्छन्दोगपरि शिष्टम्‌ | “यत्र स्यात्‌ छच्छभूयस्त्वं खेयसोऽपि मनोषिणः । wre aad तत्र सच्छरात्‌ श्रयोद्यवाप्यते” | इति । अथैवं सामान्ाखयाः ये प्रयोगविशेषा; पुराणादिषु aad, तेषामनथेकलं प्राप्रोति । नैषदोषः । येषां खशाखायां प्रयोगविशेषोनोपदिश्यते, agi तददिषयल्लोपपत्तः | येषामध्यस्ति स्वशाखायां प्रयोगविशेषस्योपटेशः तेषामपि इच्छया तदनुष्टानोपप- aa यो हि सामान्यखयः प्रयोगः, स सर्व्वेषामेव भवितुमुचितः। समान्याख्यल्वाटेव | सखशास््ोक्सु प्रयोगः: खस्याभ्यहितः। तस्मात्‌ AMAA प्रयोगमनुष्ठायान्ते कामं,-सामान्याञख्चयोऽपि प्रयोगोऽनधथंकोमाभूत्‌- इति सोऽप्यनुष्टोयताम्‌ । न तु तद्धयपा- खयेण BUA: प्रयोगोऽन्यथयितु युक्तः । वैभ्वदेववलिकन्ध णोः कात्यायनेन सुव्यक्घमेतस्यार्थस्यो पदेश्च सर्व्व वगच्छामः | तथाच “a स्यातां काम्यसामान्ये" इत्यादि काल्यायनवचनं ga मुदाहृतम्‌ | तदत, सामान्यविशेषयोः प्रयोगयोः aaa सुव्यक्तमेव काल्यौयनो ब्रनोति। aq qa कष्य गुणोपसंहारोभविष्यति | न खल्वन्यस्य कश्मणोगुणानामन्यस्मिन्‌ कम्मणयपसंहारोभवति t ATTRA: | 83 तस्मादियभेवावधारणा,- खशास््ोके प्रयोगी परतन्वोक्तोषविश्षोन करणोयः | सामान्या्याः अनारभ्याधोतासतु fara, कर्तव्याः | परमेषामकरणेऽपि स्रशास्वोक्तमात्रस्यानुष्टानादटेव फलं भवति + करणे GUA: | सामान्याखयं प्रयोगान्तरन्तु, WIM AIT स्यान्ते इच्छया एथगनुष्ठेयम्‌ | ततश्च, सामान्याख्यस्य प्रयोगान्त- रस्यानुष्टाने महानभ्युदयः | अननुष्टानेऽपि न फलहानिः,- | इति । तदिदं शस्ताथेमनुरन्धानैरस्माभिः. स्शास्वोक्ते प्रयोगे परोक्तानां सामान्याययप्रयोगान्तरोक्तानाञ्च विगेषाणं समुचया- दुपारंस्यते। ya तु निबन्धारः,-- एतद ननुसन्धानादा, पार्डि- व्बातिश्यख्यापनाइा, खश्रासोक्तस्य प्रयोगस्यान्तराऽन्तरा येभ्यो- यावन्तोऽरोचन्त ते तावतः Wary सामान्याख्यप्रयोगान्तसयाभि- हतांश्च विगेषगनभिन्यवोविशन्त |. तथाऽन्यत्रापि, प्रयो गान्तर- विशेषान्‌ प्रयोगान्तरे समुद चेषुः | तदखदेयम्‌ ॥ ० ॥ २२॥ ० ॥ पिबा feqaies दर्भान्‌ ॥ २४॥ दिगुणान्‌ दिगुणोक्लतान्‌ दर्भान्‌ fart Fala देवे तु छजवणएक दभाभवन्ति | बोधायनोऽप्याह | “qefaua देवानां पितृणामप्रदक्तिणम्‌ । देवानाख्जवोदभाः पितुण्णं दिगुणाः स्मृताः” ॥ इति । तदनेन, यत्‌ किञ्चित्‌ पित्रे उत्‌सष्टव्यं तदपि दिगुरदमैः कत्ेव्यम्‌,- इत्य्थादुकतं भवति | तथाच हारोतः 1 ४8 ATERA; | “दर्भरद्धिस्तिलेदेत्तं तूष्णोमप्याघ्रते दिवम्‌ । विधिना त्वानुपूर्व्वमण अक्षयं afta” ॥ टि [र ॥ (९. Ce , afa | तुश्ष्टोविरेषाथंः । कथं नाम ९ सपिण्डोकरणादृष्धं यत्‌ क्रियते, तत्रैव far दिगुाः दर्भाः भवन्ति, सपिण्डोकरणान्तेषु तु ऋजवणएव दभीः,- इति । तथाच सालद्गायनः | “सपिश्डोकरणं यावहटजुदरभेः पिटक्रिया | सपिण्डो क रणादूद्ं fequfafuasaq” | इति ॥०॥२४॥ oN पविचपाणिदंदाटासीनः ॥ २५॥ aaa,—sta वच्यमाणमिदापि संवध्यते | मध्यपठितस्य विशेषा भावात्‌ | यत्‌ किचिदिह कश्चरणि दैवे पित्रा च देयं, तत्‌ wa पवित्रपारणिरासोनश्च दद्यात्‌ । पविच्रशब्दोऽत्र कुशजातिवचनः | तथाच कात्यायनः | | “सव्ये पाणौ कुशान्‌ Hal कुय्यादाचमनक्रियाम्‌ | सवाः प्रवरणोयाः स्युः कुशदौघा श्च afea: ॥ दभाः पविचमि्युक्तमतः सश्यादिकश्चणि। सव्यः सोपग्रहः का्थ्यदत्तिणः; सपवित्कः” ॥ इति । अतच,-- “sing पव्वेणोमेष्ये पवित्रं धारयेद्‌ बुधः? | इत्यादिकः स्मृत्यन्तरोक्तोविभेषोयथासम्भवं द्रष्टव्यः । केचित्त, ATER, | २८५ “पविद्रपाखिदव्यात्‌"- इति, “anata: wed करोति"- इतिच सूतदयमत्र पठन्ति । aa, व्यक्तएवाधं; ॥ ०॥२५॥ ०॥ aaa प्रश्नेषु पं॑क्तिमूर्न्यं पृच्छति ॥ २६ ॥ सन्यत - देवे पिते चप्रग्रेषु कत्तव्येषु पंकतिश्ठं ब्राह्मणं पृच्छति ॥ ० ॥२६॥ °०॥ सर्व्वान्‌ AT ॥ VO ॥ सव्ये WAY स्वन्‌ वा ब्राह्मणान्‌ च्छति ॥ ० W ROW oN दति महामहोपाध्यायराधाकान्तसिडान्तवागोशभटह्ाचाय्यी- समजगौचन्द्रकान्तत्कालङ्ारभशाचाय्यस्य कती Arenqura प्रथमः खण्डः | ATS Se: | रौ, , द, ^ Pee डितोयः खण्डः | O आसनेषु दरभानास्तोय्य ॥ 2 ॥ येष्वासनेषु व्रादिन्राह्मणाः पूव्धमुपविष्टाः तेष्वासनेषु cular ais तदिदमासनेषु दभदानं तन्बेण करणौयम्‌ | नेयायिकौ fe तन्त्रता नोपेच्तितुं युक्ता । काल्यायनोऽपि,-- “अर््येऽ्षथ्यो टके चैव पिर्डदानेऽवनेजने | aaa fataafa: स्यात्‌ सधावाचनएवच” | दूत्य्घ्यादावेव तन्तनिषेधसुप दिशव्रन्यत्र तन्वमनुजानाति | तडभे- कुशाः दैवे ब्राह्मणदच्तिणपार्बे पित्र तु वामपाश्वं दातव्याः,-- दति महायशाः । वचनमप्य॒टाहरति | “पितृणामासनं दद्यादामपाश्वं कुशान्‌ सुधोः | दकच्िणे चेव देवानां सन्वदा खाइकग्सु" | इति । तानिमान्‌ दभन्‌ ca, विष्वभ्योदेवेभ्यः सखाहा,--इति वा, वषट्‌,- इति वा, नमः;+- इति वा, पिते च “fae: खधा”-इल्युत्छज्य दत्वा, तेषु ब्राह्मणानुपवेशयेत्‌ | तथाच कात्यायन; । ATER, | Be “स्वाहाकार वषट्‌ कार नमस्कारादिवोकसाम्‌ | सखधाकारः पितृणाच्च इन्तकारोदरणां मतः” ॥ afa । “पिदम्यदति दत्तेषु saa कुशेषु तात्‌ | गोतरनामभिरामन्तयृ forrest प्रदापयेत्‌” । दतिच। तथा व्यासः | “चतुर्थो चासने नित्यं सङ्कल्ये च विधोयते । भ्रथमा तपे प्रोक्ता संबुदिमपरे जगुः” ॥ इति। तदिदं वचनमस्माकमपि भवति। कथं ज्ञायते? अस्मत्‌- परिशिष्टक्षता कात्यायनेनेतस्यार्थस्य सुखष्टमुपदेशात्‌ | ‘dafe- मपरे'- इत्यभिधानाच्च | तपणे हि संवुद्िरन्येषां भवति | अस्माकन्तु प्रथमैव तत्र प्रयुज्यते। “Wag तपण प्रोक्तः -दइति गोभिलोयवचनात्‌। ` | # 4 | तदेवम्‌, foew: —afa cay quy,—safauta, गोत- नामभिः faqaraeat wet दद्यादिति ब्रुवाणः कात्यायनः कुश- दाने पितृणं गोतनामभिरामन्तणं नानुजानाति,- इत्यव गच्छामः। "पिभ्यदति दत्तषुः-डइति च दतिः करणेन सुव्यक्तमेवमुपदेशात्‌ | ` यत्त्‌,-- “आसनावाहनं पाद्ये अत्रदाने तघेवच । aaa पिर्डदाने च षटसु नामादि कौत्तयेत्‌"” ॥ दति श्लोकसंग्रहकारवाक्यम्‌ । aa मूलं सम्यम्‌ । सत्यपि at तदस्मग्रयोगव्यतिरिक्रविषयम्‌ । कुतः? अ्रस्मत्परिशिष्टः ga ARH: | विरोधात्‌। षखामन्यतराप्यव्यादावन्माकं नामादिकौत्तेनस्यो- vena | यत्तु,-- “उपवेश्य कुशान्‌ caregaa हि पाणिना" | इत्युक्तप्रकारेण पिभ्योदत्तेषु कुशेषु,- इति नारायणोपाध्याय- quay) तदसङ्गतम्‌ । यथाञरुता्थंपरित्यागे मानाभावात्‌ | व्यवहितयोजनया खल्वेबोऽथः परिचिकल्ययिषितः,- इति उक्त प्रकारेण यपिटभ्योदत्तेषुः,- इति! न चैषोऽर्योलब्ुमातानं पारयति, शब्दस्य अवणमाचात्‌ योऽर्घोऽवमम्यते, तं बाधिला | भनथेकलापत्ते्च | ware खल्बेवमितिकारस्यापद्येत | कथम्‌ ९ BWA पाणिना कुशानां प्रदानं खल्वनेनेव पूव्यैमुप- दिष्टम्‌ । तदधं पुनरितिकरणमिति कोनाम प्रेक्तावानभिद- ध्यात्‌। व्यागवाक्योपदेशपरत्वे लितिकारस्योपादानमथैवत्‌ स्यात्‌। न चार्धेवत्‌ wea कत्तंसुचितम्‌। awa किञ्चिदेतत्‌ । यच्च रघुनन्दनेनोक्तम्‌,-- इति इत्यनेन गोत्नामभिरामन्यु इति प्रक्रस्यमानप्रकारेण पिलमभ्योदत्तषु,- दति तदपि a समोचौनम्‌। इतिशब्दस्य प्रक्रान्तपरामशंकल्वस्यैव Waa दृष्टत्वेन प्रलतेऽपि तेत्रैवोपपत्तौ aaa अदृष्ट चरपरक्रस्यमानपरामशेक- त्वकल्यनस्यान्या्त्ात्‌ | यथाश्चुताथेशचेवसुपरुष्यते। तत्र च प्रमाणं नास्तोत्यवोचाम | यच्चापरसुक्तम्‌,- ्रक्षय्योदकदानेतरतर कुणसनदानादौ सव्व च्छन्दोगानां ये चात्र लेति पाठटः- इति । तदप्यसङ्गतम्‌ | ATER, 1 Be तत्रभवता WARlta cueraafame aa aa तिलोदकादि- दाने विशिष्यये चात्र त्रेतिमन्तस्योपदेगदासनदानादावप्रसक्तेः। ग्छद्मका(रः खल्वस्माकं तेषु तेषु बहृष्वेव ये चात्र लेतिमन्तसुपदिश्य कचिदेव दभदानादौ नोपदिदेश। अयमपि तत्रभवान्‌ aa- कारोग््यानु के कुचर चित्‌ तन्मन्वमुपदिश्व्रपि दभदानादौ नोप. दिश्ति। न चेवं सति, दर्भदानादावपि ये चात्र afana- पाठः,- इति साध्वो कल्मना भवति | AZAR, — “बह्नामेकधर्म्ा णाभमेकस्यापि घदुच्यते | सर्व्वेषामेव तत्‌ कुचथादेकरूपाहि ते स्मृताः” ॥ इति वोधायनोक्ताकाङ््या प्रसकः,- इति! तदप्ययुक्तम्‌! कस्मात्‌ ९ BUG प्रयोगविशेषस्यो पदेशेना काह्गया एवानुदयात्‌ | एकारूपत्वस्र हेतुतयोपदेगेनानेकरूपेषु तदनवसराच्च । किच्च बहनां लब्धात्मनामेकं fagaeta यच यत्‌ किञ्चिदुच्यते, aa तथाविधानां सर्व्वेषामेव तद्वबतोतिखल्लर्योबौोधायनवचनस्य । न eat agai लब्धातनामेकं सिदवदनूदय ये चात्र त्रेतिमन्तौ- विधोयते, किन्तु ये ata लतिम विशिष्टमेव तत्तदङ्गं विश्य विधोयते। aq तथा. विहितं सब्रहनामेकं भवति,- इति नात्र बौ धायनवचनस्यावसरः | यच्चापरमुक्तम्‌,-- “्रक्षव्योदकदानञ्च श्रष्येदानवदिध्यते। , षष्ठोपव नित्यं aq Gata चतुष्था कदाचन".1 >) Yo ATTRA: | ति च्छन्दोगपरिशिष्टवचनेनापि तथा wad: अत्र fea चतुध्या,- इति aa ते इत्यन्तस्य निषेधः । vera, - इत्यनेन मोत्रसम्बन्धनाम्नां षष्ठयन्तताप्रतोतः,- इति। तदपि न सुन्द रम्‌। चतुर्थोपदस्य चतुध्यन्तपरत्वे लक्षणा प्रसङ्गात्‌ । वचनस्य तथाविधाथेकल्मनायां प्रभाणाभावात्‌ च। WTA इत्यनेन गो चसम्बन्धनामरां षष्ठयन्तताप्रतोतेश्च | ये चात्र त्वेतिमन्ोहि संबोध्यमानविषयणएव भवितुमहति, न wa | कथं ज्ञायते ९ ते,- इति que: सम्बोध्यमानाथेवाचितया षष्ठन्तख्लेऽप्रसक्तः। भवानपि ara विप्रतिपद्यते | are) न चतुष्था कदाचन, इति तहि वचनमनथेकं स्यात्‌ ।. sera, इत्यनेनैव fae: । नेषदोषः | यदेव सिषं तदेवातरानु्यते सखाववोधाथेम्‌ । परेषां वा मतमनेन प्रतिषिध्यते | तस्मात्‌ नित्यानुवादो विहितप्रतिषेधो- वाऽयम्‌ | विहितं केषाञ्चित्‌ चतुष्था -अरन्ग्योदकदानम्‌ । तदिह प्रतिषिध्यते | तथाच AHI पुरारे “नान्दोमुखेभ्यथाक्षव्यं पिभ्यद्रदमस्त्िति" । दति। तथा चोक्तम्‌ । “परोनिल्यानुवादः स्यात्‌“ इति। “विहितप्रतिषेधो का” इति च । एवकारेणेव तदयवच्छिद्यते, —sfa चेत्‌. तदेतेन दशेति | “तमेव fafear अरतिर्लभेति नान्यः पन्या विद्यते अनाय-दइति, “मद्श्वरस्त्यम्बकणव नापरः” इति चेवमादिवत्‌। अथाक्षय्योदकटानेऽपि ये चात्र- लेति मन्तस्य way, तस्यैव च न चतुच्या'- sada fade विनां न परितुष्यति भवान्‌ । तहिं श्रष्येदानवत्‌'-- इत्यतिदेशेन aa खाइकल्पः | ५१ मन्स्य प्रसङ्गः awa च निषेधः, इति सन्तुष्यताम्‌ । अआस- नादिदानेऽव्यनेन वचनेन स मत्तः कथं न्नाप्यते,--दइति न खल्वधिगच्छामि | अथ, मा तावत्‌ बौघायनवचनेनासनदानादौ मन्तः Tater, च्छन्दोगपरिश््टिवचनेन चासौ मा विज्ञापि, तथापि भूयःसु प्रदेशेषु गोभिलोयं विशिष्योपदेशं प्रदशेकमभ्युपगम्य येष्वल्येषु स मन्तोनोपदिष्टः, तेष्वपि स कल्मनोयः,-- इति त्रवौमि,ः- इति चेत्‌ । नैषा साध्वी कल्यना । परिशिष्टकारः खल्वस्माकं cater दाने चतुष्यन्तं वाक्यसुपदिशति, भवान्‌ पुनस्तत्रापि ये चात्र त्वेतिमन्तं कल्पयति, तत्‌ किमत्र ब्रूमः | ननु, “qeaaa पितः wa पिता avanti । पितुरक्त्यकाले च ब्रक्तयां afafasat” | इति खानसत्रपरिशििष्टवचने (सव्यतः ग्रहणेन व्याष्यवगमात्‌ आसनटानेऽपि सम्बोधनविभक्तया वाक्यरचना प्राप्रोति? प्राप्रो- तु नाम । "पिढभ्यदति cay —afa काल्यायनोयविशेषवचना- नुरोधात्तु सैव प्रा्ि्वाधितव्या भवति । न fe सामान्यवचन- व्यपाशयेण विशेषवचनसुपरोदव्यं भवति | पदाहवनोयादौ fe सामान्यस्य विरषेतरपरत्वसुक्तम्‌ | न सामान्यव्यपाख्रयेण fang- wate: | "पदा्थत्तरसाकाङ्विथेषमपदाय . तदितरत्र सामान्यमन्वेति'- इति भवानेवाह । अपिच । स्रानसूत्परिशिष्ट कारः खल्लासनादौ सम्बोधनविभक्तिं नोपदिदेश, किस््र्यादा- वेव । कथं ज्ञायते? ५२ खादकल्यः | “शम्धन्नर््यादिके कार्यये wat तपेणकखणि। श्भणोऽच्व्यकाले तु पितृणं दत्तमक्षयम्‌” | दति तत्परबचने तैनैव सुव्यक्तमस्याथस्योपदेशत्‌ | इत्यस्तु किं विस्तरेण wo १ ॥०॥ FATA Se क्रत्वा विश्वान्‌ देवानावाहयिष्य- इति पृच्छति ॥ २॥ यवानकच्ततान्‌ TAMAS | कुतः ? “कर्मो पदिश्वते यत Hae न चोच्यते । efauaa विज्ञेयः; कर्मणां पारगः करः | | इति च्छन्दोगपरिशिष्टवचनात्‌।! एवमन्यत्रापि । निगदः व्याख्यातमन्यत्‌ ॥०॥ २ tel आवाहयेत्यनुन्नातो विष्वं देवास आगत खृणुताम ` इमरहवमेदं बहिनिषीदत, विश्वे देवाः खृणुतेम ह- qa ये अन्तरौक्तं ये उपदयविश्ट ये अगििजिद्वा उतवा यजचा आसदयास्िन्‌ afefa मादयध्वम्‌, ओषधयः संवदन्ते सोमेन सह राज्ञा aa क्षणोति ब्राह्मणस्तं राजन्‌ पारयामसोति ॥ ३॥ आवादय,- इति ब्राह्मशेरनुज्ञातः क्तानुन्नः कर्त्ता, विश्व टेवाखः;--इत्यादिभिख्िभिर्मन्तैः, आवाहयेत्‌'-- इति सूत्रशेषः | | मन्तत्रयपाठानन्तरमितिकरणात्‌ मन्त्रये णेवावादहनं प्रतौयत | खादइकल्यः | ५३ सत्रिधानादपि तथा अ्रवगम्यते। aa खल्वादिमो दौ मन्तावा- वाहनप्रकाश्नसामाच्यादावाहने समवेतार्था वैव, ठतोयसत्वसम वेतायेतया सत्मैवेवादृष्टाथेः। यद्यपि, पृत्चैमादत्तानां यवानां विनियोगविगेषोन सूचितः, तथापि इदानीं तेरन्ववकिरणं करणोयम्‌। Bawa Gea यवाः aad केनचित्‌ प्रकारेण त्यक्तव्याः। asi कत्तव्यम्‌ । fa कारणम्‌ ? पिचावाहने खल्वावाहनात्‌ परतस्तिलेरन्ववकिरणं सूतयिष्यति। acatfa aaa वणेयितं युक्तम्‌, इति । afaaad पश्यामः । तथाच यान्नवल्काः । | “यवेरन्वव कौर्याथ भाजने सपवित्रके" | इत्यादि बहुलम्‌ । यवैरन्ववकिरण्च्ेदं मन्तस्यानुपदटेणादमन्तकां करणोयम्‌,- इति पिलदयितापिटभक्तिमदहायशःप्रतयः ।. यवो- ऽसो तिमन््ेण,- इति कल्यतरुक्त्यप्रदोपादयः | wa केचित्‌ शाव्यायनोयं कात्यायनोयच्च खादस्‌त्ं पश्यन्तः, विशे tata: — इति प्रथममन्तेणावाह्म यवान्‌ fants, विश्वेदेवाः णतम हवन्मे,--इत्यादिमन्वदयं जपव्यम्‌,- इति वणयन्ति। तंदसङ्ग- तम्‌। उत्तरमन्योजपे विनियोजकप्रमाणाभावात्‌। अस्मत्‌ सूत्रकारेण मन्चत्रयपाठानन्तरम्‌ इतिः कारकरणान्मन्तत्रयस्येवा- वाहने विनिघोगावगतेः। जपस्यात्रानुपदेगाच्च । “aa उत्तर- जपं जपति इत्यभिधाय, शव्ायनस्योत्तरमन्ददयोपदेशः तच्छाखिनां भविष्यति कात्यायनोऽपि माध्यन्दिनोयानां सू्रकारः,- इति ACIS SATA न भवति। aa. tyax- ५४ ATTRA 1 नेन,-रुदं वहि्निंषौदत,--इत्यनन्तरम्‌,- “इत्यावाह्य विकि- ` tq’ इति लिखितम्‌ । तत्‌ न सूतरप्रतोकम्‌, अ्रपितु सतस्य स्वाभिमतं व्याख्यानम्‌,- इति fast ga? waa तद्‌ दशनात्‌ | तद्मतवादिनाऽपि भाष्यकारेण शव्यायनवचनावष्टम्बेन तथा . ata यदपि, “आआवाहयेत्यनुज्नातो विश्वेटेवासञ्रागत दाश्वसो दासः सत इति वा यवेरवकोथ्थ विश्वेदेवाः wad इवं मे ये अन्तरोत्ते यउपद्यविष्ट ये अग्निजिह्वा उतवा यजवरासद्या- स्मिन्‌ afefa मादयध्वम्‌”- इतिच्छन्दोगापर सूत्रम्‌ । ` तदपि aqua निविश्ते। तदुक्तस्य वैकल्पिकमन्तान्तर स्या व्रानुपदे- शात्‌। अन्रोपदिष्टस्य ओोषधयः- इत्यादि मन्ान्तरस्य तत्रानु- vena | विश्व देवाः- इति मन््ोऽप्येतस्मादिलक्षणएव तत पठितः ॥०॥ २३॥०॥ . अथ पित॒नाबाहयिष्यद्रति पृच्छति ॥ ४ ॥ अधेत्यानन्तयाथम्‌ | कथं aa? दक्षहस्तेन तिलानादाय ॐकारं कत्वा पितनावाहयिष्ये, इति च्छति, इति । कथं ज्ञायते? देवानामावाहने यवानासिव पितुणमावाहनेऽपि तिलानामादानस्य ॐकारकरणस्य चो चितल्लात्‌ । ` परतस्तिल- विकरणस्य सचणाचैवमवगच्छामः। “तिलानादायोङ्ारं क्त्वा- ऽथ पितृनावाहइयिष्यदइति एच्छति"- इति तच्छ कारपाटे व्यक्तौऽय- मधः | च्छन्दोगापर सूतेऽप्येवमेव Waals; | ॐ कारशा सन्ततः करणोयः। तथाच गटह्यासग्रहः। .. । RH | ५५ “सन्ततः प्रणवः कायः पिढयन्ेषु ब्राह्म रः | उपांशकरणच्चापि सह कत्ता TART” | इति। पितृन्‌,--इत्यादुपादानात्‌ पिनुनावाहयिष्ये,-- इत्येव वक्तव्यम्‌, न तु तेषां नामगो तादयल्ेखः--इल्यक्ञप्रायम्‌ ॥०॥ ४ los आवादयेत्यनुज्ञातउणन्तस्त्वा निधोमद्यशन्तः समिधौमहि उशन्नुशत आवह पितुन्‌ इविषे अत्त, एत पितरः सोम्यासोगस्भीरेभिः पथिभिः पूष्विरेभि- enim द्रविणेह भद्रपरयिच्च नः wait नियच्छत, आयन्तु नः पितरः सोम्यासोऽग्निखात्ताः पथिभिदेवयानेरस्परिन्‌ at खधया मदन्तोऽधिन्रुबन्त तेऽवन्स्मानिति ॥५॥ ‘sf रएतेमन्देः, पितनावाहयेत्‌,- इति waite: waz, ‘aa पितरः, इत्यनन्तरं उणशन्तस््ेति मूलभूतगोभिलग्यद्ये तद्भाष्यदये च पिढदयितायाच्च लिखितेन मेयिलानाभेतददिपरोत- लिखनं हेयम्‌'-- इति तच्चकारेणोक्म्‌ । वयन्तु मूलभूत खादकल्ये उशन्तस्त्वेत्यनन्तरमेव एत पितरद्रति मन्तं पश्यामः । ARTE क्ता महायशसाऽपि तथेव क्रमेण मन्तावेतौ पठितौ we च गोभिलोये न खल्वावाहनं सूतितं न वेतो .मन्तौ पटिती,-- दति ॥०॥ ५॥०॥ ५६ ATTRA: | saga असुरारक्ला८्सि afeacafa तिलेरन्व- वकौय्यापउपस्प्रणति ॥ ६ ॥ | ऋज्वथं सूत्रम्‌ । तदत, WAIT पितरम न्लोच्चारणं Fa । तस्माटन्यतराप्येवंविधस्यले ्रपासुपस्यशेः करणोयः। तथाच च्छन्टोगपरिशिष्टम्‌ | | ^पिच्रामन्तानुदरणे शात्मालम्भ अवेत्तणे | अरधोवायुससुत्सगे प्रहासेऽदरतभाषणे | माजीरमूषिकस्पशं आक्रुष्टे क्रोधसम्भवे। ` नि्ित्तेष्वेषु सर्व्वेषु कन्म Gerad; WHA” | दति | तदिद मावाहनं fusca मातामहक्ते च थक्‌ प्रथक्‌ करणोयम्‌ | कथं ज्ञायते? "मातामहानाद्धैवम्‌'- इति सूत्रेण मातामहपत्तऽपि क्षत्खलरविष्यतिदेणत्‌ gata करणं वणयितु- सुचितम्‌,- इति। तन्वं वा aacfana’—sfa च खूत्रयन्‌ वैष्वरेविक।दन्यत्र aad नानुजानात्याचाय्येः- इत्यवगच्छामः | अलसासत्वतापि तन्मनुतिष्ठन्ति ॥०॥ € ten | श्रधेदानौमष्यं वक्तमुपक्रमते,- ` यज्नियदहच्तचमसेषु पवित्रान्तहितेष ॥ ७ ॥ यज्ञेभ्योहिताः ये क्तास्तदमे afaaaar: । ते खल्विमे खादिराः alata भवन्ति। अभावे पुनरमोषां विभोतकादिवज्ने सव्वं वनस्पतयः | .कथं ज्ञायते? अरस्महद्यकारेणामोषां यन्नकश्चख- पेयात्‌ | तथाच गद्यसूत्रम्‌। ^अधेष्यानुपकल्पयते खादिरान्‌ | ATTHA: | ५9 वा पालाशान्‌ वा-इति । “खादिरपालाशलाभे विभौोतक- तिल्वक-बाधक नोव-निम्ब शल्यल्यरलुदधिलय कोविदार aaa amt सव्वैवनखलोनामिओोयधाधं स्यात्‌”--इति च । स्मरन्ति च॑। “पालाशे TWAT: स्यादाश्वये राजयोग्यता | ~ सव्यैभूताधिपल्यञ्च aa नित्यसुदाहतम्‌”। इत्यादि | पलाशविकङ्कतकाग्मरो विल्वख दिरोडम्बरानपरे यज्निय- दन्तान्‌ मन्यन्ते । “A वे पालाशः स्युरथवा वेकङ्तविख्वाः खादिरोडम्बराः काश्मय्यमयाः एते हि gan’ इत्यपि निगमो- भवति | यज्नियक्ताणां चमेषु । यनज्नियहक्तशाखाभिनिस्धिताः अवि- षमा; प्रादेशदोर्घाशचतुरङ्लविस्तताखतुरङ्गलोद्ाश्चतुरस््ाः मध्य विलाश्च पा्नविररषाश्मसाः भण्यन्ते तथा चोक्तम्‌ | “तच्छाखाश्च समादोघाः प्रादेशश्चतुरङ्नलाः | तथेवोत्ेघतोज्नयाश्चतुरखास्तदइत्य पि | इति। तेषु खल्िलम्भूतेषु चमसेषु ufaatafeay । ufaa:,— “अनन्तगभिणं साग्रं कौशं हिटलमेवच। प्रादेशमात्रं विज्ञेयं प विन्नं aa कुचचित्‌" | इत्यक्तलक्तरौः, अ्रन्तदहितेषु व्यव हितेष्वित्यः | पविताणि saa. रानि अन्तर मध्ये हितानि निहितानिवा येषां तेषु पवित्रान्त हितेषु, यज्नियहक्चमसेषु,- अप आसिञ्चति" इति वच्छमारेन सम्बन्धः | wage भवति । चमसान्‌ खापयिल्ना तेषु देवे प्रागग्र पित्रे च दकिणाग्राणि पवित्राणि स्ापयेत्‌,- इति । तानि Gq us खाइकल्यः | खल्वेतानि पवित्राणि पवित्रे maway—saaa feat, 'विष्णोमनसा पूते a’ इत्यनुमाष्टेव्यानि | ततश्चमसेषु खाप यिनव्यानि। कथमनुक्तं क्रियते १? उच्यते | प्राटेश्मातं हि पविच्र- सुपदिशन्ति। न खल्वच्छित्रानां भवति प्रादेशमात्रता। a च विनेवानुमाजनं कश्चाहता युक्ता। तदेवं छेदनमनुमाज्जंनञ्चैषा . AWA 1 एवमनुक्तमपि करिष्यते। पवित्रविधौ च खल्व स्माकमिलयसुपदेणः। तथाच ग्ण्ह्यसूतरम्‌। “ततएव afeu: प्राटेशमातरे पवित्रे कुरुते” “ग्रोषधिमन्तधाय छिनत्ति न नखेन पविते स्थोवैष्णव्याविति" “अथैने afscqarfe विष्णोमेनसा पूते ख इति”- इति ॥०॥ 9 ten एकेकस्मिन्नपसिञ्चति-शघ्रादेवीरिति॥ ८ ॥ एकस्मिन्‌ एकस्मिन्‌ चमसे अ्रपउदकम्‌ अासिच्चति शत्रोटेवो- रितिमन्वेण दैवपूज्चम्‌। एकौकस्मिन्‌,- इति वोष्या प्रति- पात्रं मन्तात्तिं दशयति । तेनात्र तन्तमतुष्ठानं न भवति। काल्ायनोऽपि, “रष्येऽ्त्योदके चेवः- इत्यादिना aaa faafaare ion ८ yen एकोकस्िन्नैव यवानावपति यक्राऽसि saree देषोयवबयारातौरिति ॥ < ॥ udafaaa पात्रे यवानावपति यवोसीतिमन्ेण। तदिदं दैवार्ष्यपात्राभिप्रायं सूत्रम्‌ । कथं Wad? यवावपनस्योप- देशात्‌ । उत्तरच पितृन्‌” इति करणा । Star तद्य धिका AGHA: | ye भवत्यङ्गता च । fa कारणम्‌ ? एकां खल्व्यपात्रं दवे भवति, इति। कथं पुनरज्नायते,-एकमर्घ्यपातं दैवे भवति £ इति | a= <. 0 ~ 9) यवरन्वव कोय्याघध भाजनं aafaan” | इति याज्ञव लपादिस्मृतिष्वेकवचनोपदेणात्‌,- इति aq) किमव. भवतः सूचरकारस्य 'एवकस्मिन्‌"--इति Nai न पश्यसि ! याज्ञ व लसतु नास्मप्रयोगस्योपदे्टा | तथापि तद्वचनस्यमेक वचनं EET पात्रभेकं निश्िनोषि । अ्रस्मतसूतरकारोक्तां aati पश्यन्नपि aa सन्दे । सेयं पितरसुपेच्य aut गाढा भक्तिः । अ्रव्यवसा तदि प्राप्रोति? नखलु ज्ञायते, त्रियत्‌सु पाेष्वेषा ater विय भिष्यति,-इति। एवन्तहिं सामध्याद्यवस्था भविष्यति । पातर खच्वे कस्मिन्‌ अचरिता्था वोखा पात्य कल्ययिष्यति,-- इति । ननु त्रिचतुरादोन्यपि शक्रोति कल्ययितुम्‌ ? सत्यं शक्रोति । दयोः क्ञताथेलात्त॒ न कल्पयति i या हि ata तिचतुरादौनि पात्राणि कल्पयति, कल्यधत्यसौ इ अपि wai कल्पयति चेत्‌, aa चरिता सतो नाधिककल्पना्यै भवति,- इति । अथ, शास््ा- न्तरदशनं विनानते परितोषः, दृश्यतां तदपि । यथा ae पुराणम्‌ । “विश्वान्‌ देवान्‌ यवैः पप्पैरभ्यचपासनपून्धकम्‌ | पूरयेत्‌ पा्रयुग्मन्तु खाप्य दभपतितकै ॥ शत्रो देवो त्यपः कुर्यात्‌ यवोऽसौोति यवां स्तथा” । इति | पुरूरवोमः।द्रवसोरुभयलत्वादर्घ्योभयलं प्रोल्यतिशवाधम्‌,-- go ASHE: | इति शूलपाणिः | विश्वटेवस्थाने aquaaa = वा,- इति मदनपारिजातः। कचित्‌ इदं सूतम्‌, sataa पितन्‌” इति च, न पठन्ति । तेषां देवेऽपि पाते उत्तरसूत्रानुसारात्‌ तिलानामावपनं स्यात्‌, यवानां वा १--दइति विचारणौयम्‌ | यवानाम्‌-इति ब्रुमः । कुतः ९ यतः,- “सदा uftatzaat पितुनप्यत्र देववत्‌” | इति कात्यायनेन afeare पितृणां देववत्‌ परिचरणमुक्तम्‌ | “यवेस्तिलाथेः"-- इत्यनेन बद्धिखाद् यवेस्तिलाधं; करणौयः,-- इति सूतरकारोऽप्युपटेच्यति | अस्मात्‌ कारणादवगच्छामः,-- पितणां योऽस्ति; क्रियते, देवानां सोऽर्योयवेः करणोयः,-- fai aut पुनरेतदविद्दासः सूतरच्ेदमपठन्तः- देवेऽपि पाच तिलानावपन्ति॥ ०॥९॥ °॥ faqaaafags तिलानावपति, तिलोऽसि सोमदेवल्योगोसवोदेवनिग्मितः vaats: ga: खधथा पितृन्‌ लोकान्‌ प्रौणाहि नः खाति ॥१०॥ पितन्‌, इति व्य्ययात्‌ cert दितोया । पितृणाभेकैकस्मितरेव पाे,--दत्यथेः । पितुन्‌ उदिश्य,- इति at वणंनोयम्‌ । केचित्‌ “पितुन्‌'--इति न पठन्ति, are. एकौकस्मिन्‌,-- इत्यनुवत्िष्यते, किमयं पुननिटिंश्यते ? sat. तिलावपन- Ha बहवचनान्तपिठपद सवण्णत्‌ सक्न्मन्तपाठेन एकौ कस्मिन्‌ ATSERA, | ६१ ara तिलावपनं afacingia, तन्ना प्रणङ्खोदित्येतदथें पुनरिह fata: neon सौवणराजलतीदुम्बरखडमणिमयानां पाचाणामन्य- aay वा ॥ ११॥ ञरदुम्बरं तास््रमयम्‌ | कथं ज्ञायते ९ सौवर्ण दि साहचर्यात्‌ | हत्त. मथानां “यज्नियह्च्चमसेषु- इत्यनेर्व गताध्त्वाच। खद्गमयं गरण्डकशिरोख्िनितम्‌। मणिमयानि मारकतस्फाटिकादोनि। तेषां खल्वेषां पादाणामन्यतभेषु पातेषु वा "पविच्रान्तहितेषु-- इत्यादिगतेन सम्बन्धः । वाशब्दो विकल्पाथेः | तानि खल्वेतानि पात्राणि कैकल्यिकानि,- इत्ये कजातोयान्येव सब्धारधष्य॑पातराणि कनत्तव्यानि। न पुनः कानिचित्‌ सीवर्णछनि, कानिचित्‌ राजतानि, कानिचिच्चापरापराणि। किं कारणम्‌ ? "विकल्पे fe नोभयः शास्ताथेः- इत्यक्तम्‌ ॥ ० ॥ ११॥ ० ॥ पचयुटेतु ॥ १२॥ ` वाशब्टोऽत्र BRA द्रष्टव्यः, पून्वस्मादा अनुषच््ननोयः | यज्िय- aarai पत्रपुरेषु वा पवितरान्तङितेषु,- इत्यादिपूव्वे वदथः ॥१२॥ यानि वा वियन्ते ॥ १३॥ यानि वा अनिषिद्ानि कदलोहक्तत्वगादोनि लभ्यन्ते, तेषु वा पवित्ान्तहिंतषु,- इत्यादि गतेन सम्बन्धः ॥ ० ॥ १३२ ॥ ०॥ एकीकस्ये ककन ददाति सण्विवेषु हस्तेषु ॥ १४ ॥ एककस्य पित्रादेः एकौकेन प्रत्येकेन ददाति santa । सपवितेष॒ gx ATEHA, | पवित्रसदहितेषु ब्राह्मणानां हस्तेषु सल्सु,- इत्यथः । एतदनेन भवति । ब्राह्मणानां way प्रथमं पवित्राणि दत्वा पश्चादध्यमुत्‌- स्रष्टव्यम्‌ इति) एवं वा- एकंकस्य पिढब्राह्मणादेः सपवितेष॒ हस्तेषु सत्स, प्रलेकेनारष ददाति। तस्मात्‌ प्रल्येकब्राह्यणदस्तेषु पवित्राणि दातव्यानि, न त्वाभ्युटयिकवत्‌ मिलितेषु हस्तेषु, इति fae भवति । इदमिदानौं सन्दिद्यते। सपवि्रेषु हस्तेषु,-इत्यनेन ब्राह्मणहस्तषु पवित्राणां प्रदानं तावद्रम्यते, न ज्ञायते,- किमव्यपात्रस्थान्येव पवित्राणि ब्राह्मणानां स्तेषु इदानीं दातव्यानि, अथवा तेभ्योऽन्यानि १- इति । तेभ्योऽन्यानि,- इति प्रतिपद्यामहे | कुतः ? सपवित्रेषु हस्तेषु अधे ददाति, इत्यक्त पवित्रान्तरस्येवावगतेः | न waar ufaatfed देयमिति युक्त मभ्यु पगन्तुम्‌ | पवित्रसहितं war भवति । पवित्रं खरवेत- दध्येस्योपकरोति,- इत्यत्र न विवादः । उपकरोति चेत्‌, ननं पवितरसदितभेव।घंप भवति । तदेवं सति न युज्यते विनैव वचनं तद्रहदितमवसुत्सखष्टम्‌ । श्चं हि सपवितेषु दस्तषु,- इति वचन- मन्यथाऽपि वणंयितुम्‌ । उत्सर्गात्‌ पून्यभेव चत्‌ पवित्राणि प्रति- पा्यन्ते, अर्घ्याधेतैवामोषां न स्यात्‌ । काल्यायनोऽपि,-- “गोचनामभिरामन्त्ा पितुनघैव प्रदापयेत्‌” । इत्यर्ष्योत्सगेमभिधाय, खइदकल्यः | £3 “च्ये्टोत्तरकरान्‌ युग्मान्‌ कराग्राश्रपवित्रकान्‌ | 99 RAST सम्प्रदातव्यं नैकौकस्याच दीयते" ॥ इति परतो qaq उत्सगानन्तरमेव अर्ध्यीयपविवाणां ब्राह्मणे प्रतिपादनमनुजानाति | अपरे पुनरेतद विहांसोभाषन्ते,- दभणां निश्चाल्यलाभावात्‌ अघमपातोयाश्यव पवित्राणि इदानीं ब्राह्मण हस्तेषु दत्वा ततोऽघेसुत्खषटव्यम्‌,- इति ॥ १४॥ केन Hay ददाति १? उच्ते,-- ` यादिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उत पाथिवीर्या हिरण्यवर्णां यज्नियास्तानच्रापः शिवाः शंस्योनाः सुवा भवन्तु असाबेतत्ते अघ्यं ये चाच त्वामनु awa तमनु aa ते खधेति ॥ १५॥ यादिव्या इति मन्तं पठिता असाविव्यादिना दद्यात्‌। wat- साविति सम्नोधनान्तनामादयुल्लखाभिप्रायं वचनम्‌ | तथाच कात्यायनः | “गोत्रनामभिरामन्वा पितुनघ प्रदापयेत्‌” | इति | “गोच खरान्तं aaa गोतस्याक्तव्यकश्चरणि। Mag तपणे प्रोक्तः wal wd न सुद्यति ॥ सब्मैत्रैव पितः प्रोक्तं पिता तपेणकम्णि | पितुर््यकाले च अच्यां ठसिमिच्छता॥ ६४ खाइकन्पः | शश्मन्रदपादिके कार्यये शर्मा aaa fa | ग्र णोऽक्षग्यकाले च पितृणां दत्तमक्षयम्‌” ॥ इति चास्मटोये खानघ्चपरिशिष्टि। निर्देशक्रमशामोषामस्माटेव पाठक्रमात्‌ कल्यनीयः। तेन, यादिव्या, इति मन्तसुचाथ्य, अमुकगोत्र पितरसुकशममत्रेतत्त Wal ये चात्र लामनु यांश्च त्वमनु तस्मै ते खधा,--इत्ययमस्माकसुत्सगेवाक्यप्रयोगः। यत्‌ पुनः स्मरणम्‌,-- “सम्बन्धं प्रथमं BATTAL नाम तथैवच | पश्चाद्रूपं विजानौयात्‌ क्रमणएष सनातनः” ॥ इति | तदस्मव्रयो गव्य तिरिक्तविषयम्‌ | अस्मच्छास्ते रूपोल्ञेस्या- ननुशासनात्‌ | बह्कचानां खल्वसावस्ति। “गोत्नामरूपाणां पितुणाभिदमासनम्‌”--इत्याद्याखलायनग्टद्मपरिशिष्टदश्नात्‌ । गोत्रादोनामेतदिपरोतक्रमेणास्मत्मरिशि्टे ure । अनयैव युक्या,- “सकारेणैव HIT गोत्रं aaa waa | सक्रारः कुतपोज्नयस्तस्मात्‌ Jaa तं वदेत्‌" ॥ दति वचन।पदिष्टं सगोतरपदमप्यस्माभिर्नोल्ञेखनेयम्‌ | किन्त्वस्मत्‌ परिशि्टकारोक्तं गोतपदमेव । एवमस्मत्मरिशिषटे पिढपदमाच- कोत्तनात्‌ पितरित्यादिकमभेव anal न awafaafiarfe | सष्वन्धिगब्दः खल्वेष खमेव सम्बन्िनसमुपस्थापयति,- इति सुकरोयजमानपित्रादोनामवगमः। कथमन्यथा अस्मटन्नमित्यपि नोल्िख्यते। अतएव “पदपांशना युपमनक्ति” “aan पदं ATER । ६५ ग्टह्वाति”- इत्यत्र सोमक्रयायेसुपस्ि ताया्ररुणायाएव पद प्रति- पतिरिति fasta: | सोऽयं पदिन्यायोऽव्र शरणम्‌ । अस्मत्‌- पितरिव्याद्युलञेखे तु शब्दाध्यादहारनयोमूलम्‌ | aed नयभेदादु- भयमप्युपपन्रम्‌ | तथाचोभयथा द शेनम्‌ । “एत पितरः" इति । ‘at यन्तु न; पितरः" इति च । परिशिष्टकारोक्तः पितरिव्या- Aaa त्वस्माकमाद्रणौयः | स खल्वयं पिव्यष्यदानप्रकारः | रैवाचयन्तु, at दिव्या- इति मन्तं afsat विश्वदेवाएतत्तेऽघ खादहा, इति वा, नमः- इति वा, वषट्‌ इतिवा दव्यात्‌ । पितुखणामेव खधाकारस्य काल्या- यनेनोक्घत्वात्‌ खधापदयुक्तस्य ये चातर त्रेतिमन्तस्य eadsafufaa- शात्‌। असु तहिं मन्वखसघापदएव स्वाहादिपदोहः ? नैतत्‌ शक्यम्‌ | विक्लतावेवोदस्य श्रष्वरमोमां सायां सिदान्तितलात्‌ | न चाच प्रक्तिविकारभावोऽस्ति | असमवेताथल्लाञ्च | देवे wee vara समवेति । किं कारणम्‌ ? “सपिण्डौकर खादृ हं यत्‌ faa: प्रदोयते | सव्वव्वं शरा माता इति way निश्चयः” ॥ इत्यादिवचनै्यधा पितृननु सन्ति भोक्तारः, नेवं देवाननु केऽपि Yad | तस्माद समवेतार्थोमन्वो कथमिव दैवेऽप्यङ्गभावसुपगच्छतु । अ्र्थाभिधानसामथ्यादि मन्ताणामङ्गभावं तत्तभवन्तोमन्यन्त | तथा चोक्तम्‌ । “श्रथाभिधानसामर््यान्मन्तेषु शेषभावः स्यात्‌” इति | अथ, मन्वस्यादृष्टाथेल्वे विं बाधकम्‌ १ अटृष्टाथेत्वे च easfa पठनोयो भविष्यति | बाधकमपि वच्यामः । साधकमपि wa: | €. ६& ग्ाइकल्यः | सामान्येनाभिघधानमिति चेत्‌। इति चेत्‌ पश्यति,- सामान्येनाभि- धानं देवेऽपि मन्वपाठस्य साघकम्‌-इति। तत्र am | सामान्येनाभिधानमर्थोविरेच्यति | अर्थाभिधानसामर्ध्यादि मन्चा- णामङ्भावमवोचाम | fay मन्वस्यादृष्टाथेत्र लिङ्गादिनियोगा- सम्भवा चनेनेव तदिनियोगोवाचः । न चात वचनमस्ति। एवन्तावत्‌ साधकं नास्तोल्युक्तम्‌ । बाधकमपि sa यस्य fe मन्तस्य कचित्‌ दृष्टा्थतासम्भवः, तस्य नादृ्टायेतामनुमन्यन्ते मोमांसकाः। तथा चोक्तम्‌ । “यस्य ष्टं न लभ्येत तस्याष्ट प्रकल्पनम्‌ | " अक ९ © लभ्यतेऽथस्प ager मन्तोचारणतस्त्ि ह ॥ अथंस्मृतिः प्रयोगार्था प्रयोगाच्च फलोदयः । इति दृष्टाधसम्पत्तौ नादृष्टमिह कल्यते” ॥ इति । अपिच । यस्मादयं सूत्रकारोऽनुपदमेव, “ज्रपडपस्छृश्येव - मेवेतरयोः- इति करोति, तस्मादवगच्छामः,- पिवष्य॑मभि- प्रत्येव ये चात्र तामिति मन्तः पठितः,-दइति। या दिव्या,- इति ` मन्चोऽपि तहि दैवे न प्राप्रोति? प्राप्रोति,- इति aaa: | समवैति खल्वयमाशं सामन्वोदेवेऽपि | समवेति चेत्‌,-- प्राप्रोत्यपि। अनयेव युक्तया एतत्ते अष्यमित्यपि दैवे प्रयोच्यते | कथमश्चजरतीयं वण्यते, एतत्ते अष्य॑मित्यन्तं erat ये चात्र atfafa मन्तः पुनरसाधारणः पित्रय,-- इति ९ किं क्रियतां यत्रान्या गतिने सम्भवति | भवतामप्येतत्‌ समानम्‌ । कथमन्यथा खादकल्यः | go nae: खधाशब्टोऽपि देवे न प्रयुज्यते । wgqeaafafa चेत्‌ । न । यस्मादेवं afa,— | ^खाहाकारवषट्‌कारनमस्कारा दिवोकसाम्‌! सखधाकारः पितृणन्तु हन्तकारोदणां मतः” ॥ इति छन्दोगपरिशिष्टवचनविरोध आपद्येत । सव्वं च परोत्तका- व्याकुप्येरन्‌ । न चेवं भवताऽपि इष्यते) तस्मात्‌ सामर््यादेषा व्यवसा भविष्यतोत्यकामेनापि वाच्यम्‌ । तएव महायशसा दैवेऽपि at दिव्या इति मन्तोलिखितः नये चात्र ला- fafa) अथवा । प्राधान्यात्‌ पिक पकत्तमभिग्रेव्येव इयमाठत्‌ सूत्रिता । दैवेऽपि यावत्‌ शक्यं faaee करिष्यामः। ये चात्र त्वामिति wag दैवे न शक्यते कर्तुम्‌ । अरसमवेताथंतात्‌ | तस्मात्‌ काल्यायनोक्तयेव रोत्या दैवे sana रचयितव्यं भवति hon Quilon अप उपस्पण्येवमेबेतरयोः ॥ १६ ॥ रप उद्‌कमुपर्छश्य Wel एवभेव पूर्ववाक्ये वाता इतरयोः पिता- महप्रयितामहयोरप्यष्यं ददाति, - इति गतेन संबन्धः । माता- महादोनामपि “मातामहानाञ्चैवम्‌”- इति वचनात्‌ सब्धमेवरैतत्‌ कत्तव्यम्‌ | तदिदसमुलष्टमष्यभिदानीं ब्राह्मणेषु प्रतिपादयितव्य भवति | frat खल्वेतदुत्मृष्टं पिटस्ानोयाशेमे ब्राह्मणा भवन्ति । उत्तरत्र संस्रवसमवनवनसूत्रणाच्ेवमवगच्छामः। WATT fe “संखवान्‌ प्राश्राति”-इत्वादौ सुवादिपातलग्नप्रतिपादिता- ea खादकल्पः | वशिष्टाज्यादिद्रव्यवचनोृष्टः। स इहापि ग्रहोतव्यो भवति। अविरोघात्‌। प्रतिपादनप्रकारमादह कात्यायनः | “गोत्रनामभिरामन्ता fara प्रदापयेत्‌ | ९। aw al न ॐ # ४७ ¢ प्र SP, ॥। ज्यष्टोत्तरकरान्‌ युग्मान्‌ कराग्राग्रपवित्रकान्‌ | छत्वाऽध्यं संप्रदातव्यं नैक कस्यात्र दीयते” | दूति । तदतरादौ "गोत्नामभिः"- इत्यादिना अष्येदानमुपदिश्य, परतः -ज्येष्टोत्तरकरान्‌?-- इत्यादिना तब््रतिपादनप्रकारोऽभि- fea: कराग्राग्रपविवकान्‌ wat wel दातव्यमिति ब्रुवन्‌ प्रथमं ufaatfa ब्राह्मणेषु प्रतिपादय पश्चाज्जलादिकं प्रतिपादयि- तव्यमिति भङ्खन्तरेणोपदिश्ति। नैकं कस्यात्र दौयते- इत्याभ्युदयिकी Faq wet एककस्य दानं दशयति । तेषां खल्वेषां पवित्राणसुत्तराग्राणामेव ब्राह्मणदस्तेषु दानं करणौयम्‌ | कुतः १ `कराग्राग्रपवित्रकान्‌?-- इत्यनेन तथाऽवगतेः। न डि शब्द्स्य खवणमातरात्‌ योऽ्थोऽवगम्यते, स युज्यते विना कारण सुत्खष्टुम्‌ | न चाभ्यदयिकविषयत्वात्‌ वचनस्य पाव्वेणे तदुक्तं न स्यादि तिवाचखम्‌ । “अन्यत्राप्येषएव स्याद्‌ यवादिरहितो विधिः” | इति तेनैव यवादिव्यतिरेकीणाभ्यदविकोक्लस्थ स्वस्यैव पाव्वेणेऽपि करणोपदेशत्‌ । अथ, ^वरिष्टोक्तो विधिः weal द्रषटव्योऽ्र निरामिषः | sa; परं प्रवच्यामि विगशेषद्ह योभवेत्‌” ॥ AERA: | ६९ इत्यपक्रमात्‌, "कराग्राग्रपवितकान्‌" इति विश्रेषाभिधानमेव किमिति नोपैयते? शृणु यथा नोपैयते। आआमिषमन्तरेण वशिष्टोक्तस्य कत्खस्य विधेरतिदेणात्‌ वशिष्टोक्तस्यैव यो विशेषः-- प्रातरामज्चितान्‌ विग्रान्‌"- इत्यादिः, तस्येव तन्मात्रविषयलं गम्यते। न वशिष्टानुक्तस्यापि विशेषस्य। “अन्यदराप्येषएव स्यात्‌'--इत्यस्यानथैकत्वापत्तेः। अतएव, ‘MIATA दर्मषुः-- इत्यादिविशेषाणामयपि aa करणप्रसक्तौ, तदपवादाथंम्‌,-- ‘efaurgaad en दत्तिणाभिमुखस्य च । दक्तिणाग्रेषु दभषु एषोऽन्यत्र विधिः स्मृतः" ॥ इति वचनारम्भोघटते | इतरथा खल्वयमारग्बोऽनयकः स्यात्‌। न चेदेवं, तत्ोक्तानां भूयसामपि विशेषाणां तन्मात्रपरत्वापत्या urs a क्रणं न स्यात्‌ । क्रियन्त च। तस्माद्‌ यथोक्तमेवास्तु । यस्य हि विशेषस्य wad करणं नाभिप्रैति, कयाचिड्या तमवबोधयति | न चान्यव्राप्येष एव स्यादिति पिण्डदानसन्निधौ कथनात्‌ पिण्ड - दानमातरविषयमिदमिति वाचम्‌ । तन्मा्रपरलवे प्रमाणाभावात्‌ | प्रकर णापेकच्तया सन्निध्टुव्मेलत्वा्च। अतएव राजसूयप्रकरणे अभिषेचनोयसन्रिधानास्नातमपि शौनःशेफखवणादिकं प्रकरणात्‌ राजसूयस्येवाङ्गन तु सन्रिधरभिषेचनोयस्येति fasta: । तस्मात्‌ तत्तदिशेषव्यतिरिक्तस्य क्रत्सरविधेरतिदृणोऽयम्‌ । aa fuw- दानमात्रविषयल्वेऽपि नैकंकस्यात्र दौयते इत्युपसंहारात्‌ पाव्वेणे- ऽपि कराग्राग्रपवित्रकत्वं भवत्येव | सन्दिग्धोपक्रमस्य वाक्यस्योप- So ATTRA, | संहारवणेन. नेतव्यलात्‌ | नैकौकस्यात्र clad इतिवत्‌ कराय पवित्रान्‌ कल्ला ata clad इत्यनभिधानाच तथावगतैः । किञ्च पाव्यणे पवित्राणां दक्तिणाग्रलं न वचनबोधितं, किन्त्वा- सनादिदर्भाणां दक्तिणाग्रत्रदभेनात्‌ पवित्राणां तथालं परि- चिकल्पयिषितम्‌ | तदरमाभ्युदयिक्े कराग्राग्पवित्रकत्वदरशं नात्‌ पाव्वैणेऽपि तथा कल्यप्रताम्‌। पाव्वेणि पितादौनाभेकंकस्य ब्राह्मणवहत्वपक्ते अभ्युदयिकदृष्टस्य ज्यष्टोत्तरकरत्वस्य तव्राप्यना- यत्या कल्यनोयत्वात्‌ । क्त्य प्रदोपैऽप्युक्तम्‌,--“कराग्राग्रपविव- aanqefas विषः इत्यायाति, तथा चैतदपरौव्यं wae स्यात्‌ १--इति चेत्‌ | नेवम्‌ | मिलितहस्तोपरि दानमभिधाय, 'नैकेकस्यात्र दोयतेः- इति यत्‌ पुनरभिधत्त, तेन ज्ञापयति,-- इट्मेवात्र विधोयते, कराग्राग्रपविच्रकत्वन्त्वन्‌द्यते”- इति | यच्चोक्तं तच्चकारेण,-- "नकं कस्यात्र दोयते,- इत्यभिधानं विना पित्ादिव्रयव्राह्मणानां मिलितहस्तोपरि दानानुपपच्या नेकेकस्यात्र दौयतै,- इत्यस्य युनरभिधानानुपपत्तिः- इति | तदयुक्तम्‌ | ज्येष्टोत्तरकरत्वेनेव भिलितदस्तलाभात्‌ । यद्यु क्तम्‌ ,- “ज्येष्टो त्तरकरत्वस्य पितरादिप्रत्येकव्राद्मणापेक्तयाऽपि सम्ध- वेन तथाल्ानुपपत्तः?--दति । तदप्यसङ्गतम्‌ । ज्यष्टोत्तरकरान्‌ युग्मान्‌, -इति बहव चनेन बहूनामपि युग्मानां ज्येष्टोत्तरकरतव- कथनात्‌ पित्रादिगप्रत्येकव्रह्मणापेच्या बणनस्यानुचितत्वात्‌ । निषिदोहि ब्राह्मणानां विस्तारः | तन्मरात्रपरतवे प्रमाणाभावाच्च | यच्चापरसुक्तम्‌,--“कराग्राग्रपवित्रत्रस्य पाव्वेणेऽनुक्तत्रादनुवादानु- ATS HA. | ७१ पत्तेः? --इति । तदपि नास्ति। अस्मादेवानुवादात्तव विधे रनुमानोपपत्तेः। तथा चोक्तम्‌ । “लिङ्गादपि विधिज्ञयोदभषु विकिरोयथा” | इति । अनुवादटोवा मा उपपादि। तथापि, अन्यत्राप्येष एव स्यात्‌'- इति वचनात्‌ पाव्वेणिऽप्येतत्‌ प्राप्नोति। "नैकंकस्यात्र दोयते- इत्यपि तहिं प्राप्नोतु १ न, इति qa: | किं कारणम्‌ १ अत्रेति विशेषोपदेणात्‌ । “एकंकस्येकंकेन ददातिः- इति सूत्र णाच । ईतनिणयेऽप्युक्तम्‌, "कराग्राग्रपवित्रत्वमाभ्युदयिक- एव, च्छन्दोगपरिश्ष््टि विशेषाभिधानखरसादिति न वाचम्‌ | नैकेकस्यात्र दोयते,- इति तदुपसंहारात्‌ भिलितदानस्यैव विशेषस्य तच्राभिधानात्‌ । एषोऽन्यत्र विधिः स्मृतः, इति पञ्चादभिघानाच्ः- दत्यन्तन॥०॥ १६॥ ° ॥ प्रथमे पावे सध्खवान्‌ समवनौय wd asi Aa Yaat लोकाः पिद्ृषदनाः पिदषदनमसि faa: स्थानमसौति ॥ १७ ॥ प्रथमे पाच, इति पिपा qa: । रप उपर््श्यैवमेवेतरयोः"-- इति सूत्रणात्‌ तत्रैव प्राथम्यावगतेः। मन्तलिङ्गे पितणां यवणा- च्ैवमवगच्छामः। तेन, देवे न्युलकरणं नास्ति, "पेटक प्रथमं पात्रम्‌?-- इत्यपि स्मत्तारोभवन्ति। अपरे पुनरेतदविदवांसो- ©2 AlSHAT: | भाषन्ते,- प्रथमं WANA देवपातम्‌, इति। दैवे waa न्य॒नोकरणमिच्छन्तन्ये । तदस्मिन्‌ प्रथमे पाच संखवान्‌ अव्येपातलगनजलादौन्‌, समवनोय सम्यगवनोतान्‌ मिथितान्‌ क्त्वा, यत्नावनौताः संस्रवाः, तत्‌ पिलपाते न्य॒नमधोसुखं करोति शन्धन्तामिल्यादि- Aa) तदेवं Tae कत्वा वच्यमाणं कश कुय्यात्‌ । शुन्धन्तां लोकाः पिदषदनाः पिटषदनमसिः- इति uma afaa पठन्ति | | तदिदं पि्टपन्ते न्युजोकरणं सूतितम्‌ । मातामहपक्तेऽपि मातामहपात्रे संस््रवान्‌ समवनोय तत्‌ पां न्नं कन्तव्यम्‌ । कुतः ९ (मातामदहानाञ्चेवम्‌?--दइत्यतिटेशस्या थव च्छो पपत्तेः | “तन्तं वा वेश्वरेविकम्‌?- इति च कुव्वैन्‌ वैश्वदेषि कादन्यत्‌ एथरीव करणोयमिल्युपदिशतोत्यवो चाम | तेषां want संखवाणां समवनयनं कथं करणोयम्‌ १- इति वक्तव्यम्‌ । उच्यते, संखरवोऽष्यैपातरखं दत्तरेषजलम्‌, तच्चादौ पितामहपातस्य पिपा wana ततः प्रपितामहपाचरस्य, प्रावत्तिं कक्रमस्वरसात्‌,- इति वाचस्पतिमिखप्रशतयः। तदस्य पिल्पातरस्य ्रपिधानमस्माकं नास्ति| अनुपदेशात्‌ | न खल्व- नुपदिषटमपि करणोयं भवति । यच्च शौनकवचनम्‌,--“प्रपिता- महपात्ेण निधाय प्रतिष्टापयति”- इति । तदपि aguiaraa नास्माकम्‌ | कथं ज्ञायते ? तस्य तत्‌सूत्रकारत्वात्‌ | शौनकोये च प्रयोगी पिदपाच्रस्य प्रतिष्टापनमात्रमेव करणोयम्‌, न न्युज खादकल्यः | ७२ करणमपि । प्रतिष्ठापनमानस्येव तेनोपदेशात्‌ | अस्माकन्तु न्युलो- करणसुपदिश्यते। तत्‌ कोऽयमनयोः संबन्धः । येन शौोनकोय- मपिधानमस्माकमपि करणोयं भवेत्‌ । आ्बलायनग्ह्मपरिः शिष्टेऽपि,-- “तत्‌ wid शचौ en पिटभ्यः स्ानमसोति निधाय प्रपितामहाध्यपाच्रेण निदध्यात्‌, wae वा तत्‌ कु्यात्‌”--इति ¦ निधानन्युजोकरणयोवं कल्पिकत्वसुक्तम्‌ | तदत्र, wet वा तत्‌ कुर्थ्यीत्‌,- इति वचनात्‌ न्युजकरणपक्ते प्रपितामहपातरण न तत्पाचस्य निधानम्‌, प्रपितामहपान्ेण निघानपकत्त च न ज्य॒लीकारणमिति व्यक्तमव गम्यते । .-रघुनन्दनस्त्वेतद नालो चयन्‌ शोनकवचनात्‌ प्रपितामहपाचरेणाधःक्तं पिटपातरमुद्मुखावस्थितं न्युजमधोमुखं करोति, इति व्याच्े। एवम्‌, ^पेठकं प्रथमं पारं तवर पैतामहं न्यसेत्‌ । प्रपितामहं ततोन्यस्य नोद्रेत्र च चालयेत्‌ ॥ सयृष्टसुडतमन्यत्र नो तसुद्वाटितन्तथा | पात्रं दृष्टा व्रजन्त्या पितरस्तं शपन्ति च” ॥ । इति यमोक्तेऽपि कल्य area न्युजौोकरणम्‌ | पिदटपात्रे पिता- महप्रपिमदपात्रयोनन्यासानन्तरमेव स्मशेस्यो चर णस्यान्यत्र नयनस्य चालनस्य च निषेधात्‌ । न खल्वन्तरेण स्पशमुदरणं चालनञ्च शव्यं न्युलं कर्तम्‌ । रघुनन्दनस््वाह --“यमवचनेन पितामह- प्रपितामहपात्रदयपिधानमुक्ता वचनान्तरात्‌ न्युनोक्तस्य तत्मा- त्स्य उद्धरणादिनिग्रैव उक्तःः- द्रति! तत्‌ कल्यनामातमि्यु- पेक्तणौोयम्‌ | यदपि,-- १० S93 ATER: | ^“पिभ्यः स्थानमसौति न्युनं पात्रं करोत्यधः | दति यान्नवल्कयस्मरणम्‌। तदपि तदुक्तप्रयोगविषयम्‌ । तस्यापि, पात्रमधघोभूमो wa करोतोत्ययमथेः | “अधःग्रायोः- इत्यादौ यथा । न पुनरधःखितं ort we करोति, इत्यथः । येनापि- धानमनेनाच्चिष्येत। न हयधःपदमधःखितं शक्रोति वक्तम्‌ । तवास्य सामथ्थविरहात्‌ । कथमन्यथा, श्रधःशायो'-इत्यादा- वप्यपिधानं नाक्तिप्येत। तस्मात्‌,--अधःख्ितं पात्रं न्य करोति,- इत्यन्वयानुपपच्या पिधानमच्राक्तिप्यते, अन्यथा अधः- पदवेय्यापत्तेःः- इति ब्रुवाणः शूलदस्तोपि परास्तोभवति | WIA वित्यघतयाऽन्यधोपपत्तेराक्तपायोगाच् । यदप्युक्तम्‌,- 'अ्रधोभूमावितिकल्यतरव्याख्यानमयुक्तं साङ्गप्रधानाधेतया वेदः प्राप्तत्वात्‌ इति। तदेवायुक्तम्‌ ! ्रधोभूमावेव wa करोति, a कुश्योपरि,- इत्यभिप्रायेणाथेवच्वो पपत्तेः । केचित्‌ किल भूमौ तिलकुशान्‌ निः्तिप्य तेषामुपरि न्युनं कुव्येन्ति । च्रधः*-- बति qaq तत्‌ नानुजानाति। “दकच्तिणाग्रकुशस्तम्बं भूमौ निधाय तस्योपरि # « तत्‌ wd न्युनमधोमुखं करोति” इति व्याङुव्वप णो विन्नानेश्वरोऽपि पिधानं नोवाच। रघुनन्दनस्ु छन्दो गोऽपि, शयान्नवल्कयन तत्पात्रस्याधःस्थतल्राभिधानात्‌ पाता- न्तरेण पिधानमासतिक्तम्‌ः- इति तदुपजोव्यशूलपाण्ुक्तमेवोक्त- वान्‌। तदख्रहेयम्‌ । यदि नाम यान्नवल्क्यौये प्रयोगे पिधान- माक्तिप्येतापि, तावता कथमस्मदोयेऽपि प्रयोगे तत्‌ शक्यं कल्पयि- तुम्‌) न ह्ययमनारम्नविधिः। न at अस्मय्रयोगमसाबुपदि- खाइकल्पः | ७५ शति । कार्डानुखमयोहि कियाननेनोपदिष्टः। पदा्थीनु- ६८ समयश्चातभवतः सूत्रकारस्याभिप्रेतः,-- इत्यवोचाम । “प्रथमे पाते danq समवनोय पिढभ्यः सानमसोति पात्रं मुं करोति" इति कातोयेऽपि कल्पे न्यु्ञौकरणभेवोपदिष्टं न पिधानम्‌ । तदेवम्‌,--पिधानपक्त न न्युनोकरणम्‌, न्युल्ो- करणपक्े च न पिधानम्‌.-- इति तत्रभवताख्षोणां समयः। निबन्धारणव केचिदत्ापरितुष्यन्तः प्रयोगान्तरविेषान्‌ प्रयो- गान्तरे निवेशयन्ति | | qaqa तत्व कारेण, “गोभिल सतर, पिलपाचे- इत्यभि धानात्‌, सं खवान्‌,- इति बहुवचनात्‌, मन्ते पिठभ्यदति पिटल्वेन, “आ्आठतास्तच्र तिष्ठन्ति पितरः शौन कोऽब्रवोत्‌” | इत्याश्वलायनष्ह्यपरि शि्टवचनेऽपि. पिटलत्वेन षड्पस्ितेरावाहन- वत्‌ षट्‌स्थितिमुददिश्य सक्तदेव न्युनोकरगम्‌, न तु सातामहानां मेथिलोक्तं थक्‌ करणम्‌”- दति । तदप्यसङ्गतम्‌ । ‘foa- पा्े- इति तावदस्माकं सूतरपाठटोन भवति । प्रथमे ura’— दति खल्वत्रभवान्‌ सूत्रकारः पठति। सोऽप्येवमेव सूचमिदं पपाठ । प्रथमे पाते पिपा? - इति व्याचक्रे च। स खर्वेवं सूतं लिखन्‌ agama, कथं पुनरन्यथा लिखति, दति न खल्वधिगच्छामि। संखवान्‌,- दति बहुवचनमपि uraaa- संस्रवपरतया नानुपपन्रम्‌ | तथाच, समवनयनं पालत्रयसंसर- वानामेव, प्रथमपात्रन्तु तस्याधारः,- इति न किञ्िदनुचितम्‌ | भध, प्रथमे पाते संखवान्‌ समवनोय'-- इत्युक्ते प्रथमपात्राति. x € TERA: | रिक्तसंसखवानाभेव समवनयनं गम्यते १ गम्यमानोऽप्ययमर्थो- मिष्या,- इति gai कस्मात्‌ १९ अस्यामवगतौ प्रमाण- विशेषस्याभावात्‌ | यथा, “यस्य wan लुद्धभवति न स पापञ्चोकं णोति” इत्यव, पालाश्यां जुह्वां जातायां ततएव तत्‌ फलं भवति, इति : जायमानमपि विज्ञानमप्रमाण- मूलल्वान्मि्या विज्ञानम्‌, इति चतुर्थाध्याये सिदान्तितम्‌ । तद्द त्ाप्यवगन्तव्यम्‌ | WAAAY! न खलु प्रथमपात्रसंख- वेणासमवनोय पाचरदयसंखवो शक्यौ समवभेतुम्‌ । किं कारणम्‌ ९ पाव्रहयसंस््रवावपि fe प्रथमे पात्रे निःचेप्व्ये। यो हि प्रथमे पात्रे पाचरदयसंखवौ समवनयति, समवनयत्यसौ पात्रत्यसंख- वानवश्यम्‌ । अपरि हाय्येलवात्‌ | fusaa षड़पखितिसम्भवेऽपि, (मातामहाना्चैवम्‌"- इति वचनागतं पथक्‌ करणं न शक्यते वारयितुम्‌ | आबाहनवत्‌,- इत्यपि नोदादहरणम्‌ । अआवाहनेऽपि णथक्‌करणस्यो क्तत्वात्‌ | सोऽयं खयभेवावाहनं सक्लदनुष्ठानं वयति, खयमेव च तत्‌ दृष्टान्तयति,---इति किमत aa: | पेटक प्रथमं पातम्‌” इत्यादि ` यमवचनविरोधोऽपि लस्यापरिहाग्येः स्यात्‌। कथम्‌ १९ ति वचनं न्यलकरणपरतया खयं वणितम्‌ । aa च पिपितामह- प्रपितामहपात्राणयुक्तानि | षणां युगपत्करणे कथं न विरोधः | तदिद न्युनोकरणं कत्त॑वामपाश्वे करणोयम्‌ | Mata | प्रयोगान्तरेऽप्येवं पश्यामः । . “न्युनमुत्तरतोन्यसेत्‌"*- इति fe स्मरन्ति. ATSEHA: | ७9 उत्तरशब्ट््,-- “उत्तरे चास्य सौवणं aa una भविष्यति" । इति भारते, “तस्मात्‌ यस्य दल्िणतोलच्छ भवति, तं पुण्यलच्छौ क मित्याचन्नते, उत्तरतः स्वियाउत्तरायणा हि स्वो” -इति शात- पथोये च ब्राह्मणि, वामवचनोदृष्टः । ` सडहापि ग्रहोतव्योभवति। अविरोधात्‌ पितरम च .कश्णि प्राचौ दिगुत्तरा भवति। “ar efaut सा प्राची, या gal सोत्तरा” इति हि पित्रयामिष्टि- सुपक्रम्य ब्राह्मणं भवति । अस्मित्रवसरे quitqea curt तिलोदकञ् aa eta- व्यम्‌ । कुतः? “दभन्‌ प्रदायोदकपूव्वं तिलोदकं ददाति पितु- नीम ग्णोत्वाऽसावेतत्ते तिलोदकं ये चात्र त्वामनु यांश्च aaa aa ते खधेति” “अरप उपस्छ्यैवभेवेतरयोः”- इति खद्यकार- वचनात्‌ | “तृष्णीं एथगपोदव्याश्नन्धेण तु तिलोदकम्‌ | गन्धोदकच्च दातव्यं सत्रिकक्रमेण तु” ॥ दति क्मप्रटोपवचनाच्च। aca, aa तिलोदकं गन्धौदकच्च दातव्यम्‌,+--इति वदन्‌ गन्धोदकमपि। तिलोदकवत्‌ ये चात्र त्वाम्‌- इति aa दातव्यम्‌,--इव्युपदिशति । यच्च॒ “aq लेपनयोग्योगन्धो गन्धोदकम्‌+- इति नोलाम्बरेणए वणि तम्‌ | तदसङ्गतम्‌ | उदकपदस्यानथंकल्वापत्तेः। wife मलयजो- गन्धोभवति। न च दष्टानां विश्ष्कानां नास्यनुलेपनयोग्यतेति ` तच्रिरासार्थसुदकपद मिति बाचम्‌ | - यातयामतयैव तस्य fac द ATTRA, | सात्‌। न चाद्षटायं घषेणम्‌, येनेवमापाद्येत। evife तस्या्थोऽनुलेपनयोम्यता नाम । अन्यथा भूयःसु प्ररेशेषु गन्ध- मात्ोपादानादेवं प्रसज्येत । तस्मादसद्गतेषा कल्पना । यद्यप्य- नष्टक्यकम्मणि तदुपदिष्टम्‌. तथाप्यन्बष्टक्यधश्चाणां पिण्डपिटयन्ञ, पिश्डपिदयन्नधन्षाणाच्चात प्रदेथादक्रापि acta भवति । न wa तत्रिषिद्म्‌। तदिदं तिलोदकदानं पातेषु करणौयम्‌ । तथाच कात्यायनः | “श्रासनाद्यव्य॑पय्येन्तं वशिष्ठेन यथोदितम्‌ | Ral HAA पातेषु va दयात्तिलोरकम्‌ः | “fai. महायशणस््वाह,--“नात्र तिलोदकदानं एृधक्काय्य विध्रेरभावात्‌ । # # पिर्डपिटयन्नेतिकन्तव्यताविधानात्तत् चाप्रतिषिधादिति चेत्‌ । at ब्र््यान्तराभावात्तत्राप्रतिषेधः। किञ्च यदि aatufafasaa क्रियते, तदा सललदाच्छब्रदभमुष्टि- स्तरणमषटमदेशपरिवारणं मांसचरुखपणख् स्यात्‌- इति i तद- ASIA | अरष्यंपयन्तकश्चानन्तरभेव aa तिलोदकदानं-- कात्यायनः स्मरति | लं पुनराल्य,--ततरार्घ्यान्तराभावः,- इति। “सकछदाच्छित्नं दभेसुष्टिं स्तृणोति" इति, “कूच” इति चेताभ्यां सूत्राभ्यां भगवता खद्मकारेण कषूणामभितोदभेसुषटि- स्तरणएस्योपदेणात्‌ watara निदत्तवच्यमाणत्वात्‌ तस्यापि निहत्तिर्विजन्नायते। अ्रम्निमितामगम्निप्रण्यनं यद्यापि भवति, स्तरणमपि दभेमुषटस्तदभितः कर््तमुचितम्‌। श्र्टमदेश्परि- वारणमपि यद्यव क्रियने,--किव्राम तवानिष्टंभवति,-दतिन ATTRA: | <€. खल्वधिगच्छामि । विशेषं विना परिदतणएव देशे पित्र aa स्वे रतुमन्यते । तथा हि हविषः श्वादिदृच्युपघातोन भविष्यतोति | “षर्डापविडचाण्डालपाषण्डव्रत्तरोगिभिः । क्कवाकुश्वनग्नेख वानरग्रामस्‌करेः ॥ उटक्यासूतकाशौोचिखुतादहारेश TAs 1 खाइ, सुरान faatiysat पुरुषषेभ ! ॥ तस्मात्‌ परि्िते कुर्यात्‌ are खदासमन्वितः | sang तिलविक्तेपाद्यातुधानान्‌ निरासयेत्‌” ॥ इति च स्मरन्ति प्रीराणिकाः। यपिर्डपिटयन्नएव तावन्मां सच्‌ - नास्ति | “अन्वषटक्यस्थालोपाकेन पिर्डपिलयन्नोव्याख्यातः”- इति सत्रे खालोपाकग्रहणात्‌ | कथमसौ wa अप्येत | परन्तु, तत्रा- aaan: सूत्रयिष्यमाणलात्‌ मांसमप्यतरेच्छया पच्यते। तदिदं तिलोदकदानम्‌,- “आसुरेण तु पात्रेण ag दद्यात्तिलोटकम्‌ | पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्च च ॥ कुलालचक्रनिष्त्रमासुरं waa स्मृतम्‌ | तदेव हस्तघटितं wraife टेविकं भवेत्‌” ॥ इति काल्यायनोक्तपाव्रेण करणोयम्‌ । तिलोदकञ्चेदम्‌,- “पित्रा lai नामान्यलिख्य भरसावेतत्ते तिलोदकं ये चात्र त्वामनु यां aang aw ते au? - इत्यन्वष्टक्योक्तेनैव प्रकारेण दद्यात्‌ | ततर fe भगवता श्ण्यकारेण, “पितुनाम ग्टहोत्वाः- इत्युपदिश्य, “असा पेतत्तेः--इत्यसा वित्यस्य पुनरुपदेशणात्‌ इयमेव प्रयोज्यं ८9 ATTRA: | भवव्यटृष्टा्थम्‌ । भ्रत्यक्लोपस्थितेनादःपदार्येन ब्राह्मणेन faar- टौनाममेदनुद्यथच्च | "एतत्तः,- इति, ‘aw ते- इति च दयं यथा प्रयुज्यते। waa चेवं पिर्डपिलयन्नातिदटेशस्थले असावि- त्यस्य YAU: | महायशसाऽपि पिण्डदाने नामोक्ञेखा- नन्तरमसाविति लिखितम्‌ । sacle त्वत्भवता सूचकारेण नाम गण्होत्वाः-इत्यकर णात्‌ ्रसावित्यस्येव नामोल्ञेखतात्पथ्य- HAA तत्ासाविव्यस्य पुनरुल्ञेखः | अत्र च यद्यप्यन्वष्टक्यकश्मणि तचरभवता WRIT प्रत्येकं तिलोदकदटानसुक्तं, तथाप्य प्रत्येकं न करणौयं किन्तु तन्तेरैव करणोयम्‌ | कुतः ? “‘qasamicn चेव पिर्डदानेऽवनेजने | aaa विनिहत्तिः स्यात्‌ खधावाचन एवच” | दति melanins परिगणितव्यतिरेकेणान्यत्र तन्तावगतेः तदम्म्रात्‌ वैक्तादिशेषोपदेशात्‌ wad प्रत्येकदानं निवत्ते अतएव चातुर्मास्येषु साकमेधे sala पव्वैणि “awasatnad प्रातरष्टाकपालोमरुद्धयः सान्तपनेभ्योमध्यन्दिनि We मरु्गो- ग्टहमेधिभ्यः सर्व्वसां दुग्धे सायमोदनम्‌*- इति प्रातर्मष्यन्दिने सायमित्यङ्कः कालेषु estat समाम्नानात्‌, यथा देवदत्तः प्रातर पूं भक्तयति मध्यन्दिने विविघमन्रमश्राति अपराह्न मोदकान्‌ भक्तयति इत्ये कस्मिन्रहनि इति गम्यते । तथाऽत्रापि "गम्यते इत्ये कस्मिन्र- खनि इष्टोनामवगमात्‌ सद्यस्कालता .विक्ततोनामस्रूषामिष्टोना- मितिचोदकप्राप्तमानुमानिकं reared बाध्यते--इति पञ्चमा- | ATTRA: | Le. ध्याये सिद्धान्तितम्‌ । तथाचोक्तम्‌ । “अपिवा क्रमकालसंयुक्ताः सद्यः क्रियेत aa विधेरनुमानात्‌ प्राक्लतघग्लोपः aq” —sfa | ASSAD स्यात्‌ ॥०॥ १७ loll अच गन्धपुष्यधूपदो पाच्छादनानां प्रदानम्‌ ॥ १८॥ अतेत्यवसरानुवादकम्‌। तेन तिलोदकादिदानं कला, इति ज्ञापयति | एवं द्यवसरानुवादोऽथंवान्‌ भवति । इतरथा wel दानावसरस्य पाठादेव लाभेनानधैक्यमस्यापद्येत | अथवा, अच पाव्वेणाहे गन्धादोनां पञ्चानां प्रदानं न लन्वष्टक्यश्राइवत्‌ गन्धपुष्यधूपमाताणामित्यधेः | 'श्रतरेतिवचनादव्र गन्धादौनामेव- प्रदानं, तेन गोहिरणयादौनां wet दक्तिणारूपेण प्रदानं कायम्‌ः,- इति गाम्येनारायखः | तथा च दक्तिणासुपक्रम्य स्मरन्ति पौराणिकाः। “सौवणरौप्यपाचाणि मनोज्ञानि शभानि च । इस्त्यश्वरथयानानि aasifa गण्हाणि च | उपानत्पाद्‌कां छतरचामव्यजनानि च | aay दकत्तिणासुख्याइति संचिन्तयन्‌ हदि | दरिद्रोऽपि यथाशत्या दव्याद्दिप्रेषु दक्तिणाम्‌” ॥ इति । अन्ये वाइः,- “यथोपदि्टंस्तान्‌ सव्वानलङ्कव्या दिभ्रूषणैः | aerate: भिरोवेष्टेधूपवासोऽनुलेपनेः” ॥ इति देवलादिवचनात्‌ अ्रलङ्गारादिकमप्यत्रेव दातव्यम्‌ । श्रते- ११ TR खाइकल्यः | व्यधाभावादवसरानुवादमाचम्‌,- इति | टेवलादिवचनानां तदुक्त प्रयोगविषयत्वात्‌ प्रयोगान्तरविषयत्वं नास्ि। ये तु क्त्‌ प्रथोगमनारभ्यैवाधोताः, तेष्वेव परं पूर्वोक्तस्य प्रकारस्यावसरः | तदत्र भगवन्तोभूमिदेवाः प्रमाणम्‌ | “चामरं तालघ्रन्तच्च श्वेतच्छत्रं च दप णम्‌ | zat पितुणाभेतानि भूमिपालो भवेदिह" ॥ ata | “य: aga तथोष्णोषं पिढभ्यः प्रतिपादयेत्‌ । ज्वरोदवानि ciara स कदाचिन्न पश्यति ॥ स्तीणं यादे तु सिन्दूरं ददयण्डान्तिकानि च । निमज्िताभ्यः स्तोभ्योये ते स्युः सौभाग्यसंयुताः” ॥ इति | “sae: प्रदातव्यायथाशक्ति हिरण्मयाः | कैयुरहारकटकमुद्विकाङकण्डलादयः ॥ स्तोराइषु प्रदातव्या अलङ्ाराञ्च योषिताम्‌ | मल्नोरमेखलादामकणिकाकङ्णादटयः” ॥ दूति | “आद शंव्यजनं छत्र शयनासनपादुकाः | मनोज्ञाः पटवासाश्च सुगन्धाश्ुंसुष्टयः ॥ श्रह्गरधानिकाः Ws योगपट्रा्च यष्टयः | कटिख्चाणि रौप्यारि Aaa कम्बलाः ॥ अइकल्प, | Ga कापूरादेश भाण्डानि ताम्बलायतनं तथा | भोजनाधारयन्वाणि पतद्रादां स्तयैवच | तथाच्ननशला का केशनाच्ध. प्रसाधनम्‌ | एतान्‌ SATA यः सम्यक्‌ सोऽश्वमेधफलं लमेत्‌” ॥ इति चैवमादोनान्तु युक्तमस्मित्रवसरे दानमिति । पितृणां ew त्यभिधानाच्ैवं गम्यते । आच्छछादयते अनेनेत्याच्छादनं वस्म्‌ | तदभावे यन्नोपवोतं देयमिलयक्तं ब्रह्मवेवनत्ते । “यज्ञोपवीतं दातव्यं वस््राभावे विजानता | पिभ्योवस्दानस्य फलं तेना्रतेऽखिलम्‌” ॥ इति । ata g,— ^निष्क्रयोवा यथाशक्ति वस््राभावे प्रदोयकते" | इति वस्वमूल्मपि दातव्यम्‌--इत्यक्तम्‌। आदित्यपुराणे सु यज्ञोपवोतदटानस्यावश्यकल्रसुक्तम्‌ । यथा | “पितन्‌ सत्कुत्य वासोभिद वादुयन्नोपवोतकम्‌ | यज्ञोपवोतदानेन विना खाइन्तु निष्फलम्‌” ॥ इति । एतद्यतिख्लोशूद्रशाङेष्वपि टेयम्‌,- इति ₹हमाद्धिः | पुष्पादि विधिनिषेधा Vaan यथासम्धवमवगन्तव्याः | ग्रन्थ गौ रवभयादुपारम्यतेऽस्माभिः | तेषां खल्वेषां गन्धादोनां इन्दनिदशात्‌, लाघवात्‌, “qasaaiea चव पिर्डदानेऽवनेजने | aaa विनिहठत्तिः स्यात्‌ खधावाचनएवच | cy खाइकल्यः | इति seiaufefus, अरष्यादिविगैषोपादानमदहिम्रा afeata तन्ानुष्टानाभ्यनुज्ञाना्च Aata प्रदानं करणीयम्‌ | तदेवं द्रव्यतन्तेवामोषां भवति, न पुनरुदश्यतन्वताऽपि | रएतदनेनोक्तं भवति । पितरसुदिश्य गन्धादिपञ्चकं तन्ेणोत्खष्टव्यम्‌ | णवं पितामहम्‌ । एवं प्रपितामहम्‌ । मातामहपकेप्येवम्‌,+- इति। कथं ज्ञायते? णु यथा sad, “उदकपूव्वं तिलोदकं ददाति fuquia welat श्रसावेतत्ते तिलोदकं ये चात्र लामनु ata aad तस्मे ते खधरैत्यप उपस्पृश्य वभेवेतरयोः, तथा गन्धान्‌“- इति तावदन्वष्टक्यकद्मणि श्टद्यकारेण सूतितम्‌। तदच, तिलोद कस्य प्रत्येकेन प्रदानं सूतयिला, "तथा गन्धान्‌*इति सूत्रयन्‌ गन्धादौनां मिलितानामपि, पिचादिप्रलयेकोदेशेनैव दानमतिदिश्ति। waza fawfoers, तदम््ाशात् प्रदिश्यन्त,- इत्यवोचाम । अस्मादेव कारणात्‌ सम्नोधनान्त- नामना ये चात्र ताम्‌, इति aan चामौषां गन्धादौनासुत्गेः कत्तव्यः,-- इत्यवगच्छामः | तच ब्रूम: । अर्ध्येऽन्नव्योदके चव इति च्छन्दोगपरिशिष्टक्तता परिगणितव्यतिरिक्तेषु तन्दाभ्यनुक्नानात्‌ द्रव्यतन्बता वदुदे ्यतन्त- ताप्यमोषां भवति। सोऽयं विगेषोपदेशः चोदक प्राप्तं प्रत्येक- दानं बाधते। विस्तरेण चतत्‌ geaquatfeafafa ara पुनरुच्यते । asa मिलिता गन्धादयः पित्रादिमुद्दिश्य पूर्वोक्त प्रकारेणोत्सुज्य ब्राह्मणेषु प्रतिपादयितव्याभवन्ति। प्रतिपादन- च्ामोषाभेकककशः करणौयं न मिलितानाम्‌ । कुतः 2 खादइकल्पः | i" “गन्धान्‌ ब्राह्मणसात्‌ RAT पुष्पाख्युतुभवानि च | धृपञ्चैवानुपूर्वपण Wal कुर्याद तः परम्‌” ॥ इत्यन्वष्टक्ये कात्यायनेन तथोपदेणात्‌ । हरिदरस्त्वेतइचनमात- दर्भौ ब्राह्मणशोदेशेन गन्धादौनासुत्सगमाह। तदसङ्गतम्‌ | प्िमप्रतिपच्यभिप्रायकत्वादस्य | (तथा गन्धान्‌" इति Wagar WANT Beanie पित्रादयुदेशेन टानमनुशिष्टम्‌। अतएव,-- “निवेदितच्च यत्तन युष्पमाल्यानुलेपनम्‌ | तद्भूषितानथ स तान्‌ दशे पुरतः सितान्‌” ॥ इति शिङ्गदशंनसुपपद्यते | इदमिदानीं स्दिद्यते। ` किभमेतहन्धादिपच्चकमेव आदौ पिढब्राह्मणाय प्रतिपाद्य, तथेव पितामदब्राह्मणाय प्रतिपादनौ- यम्‌,--इत्येवंक्रभेणामोषां प्रतिपत्तिः करणया, आहोखित्‌ पिचादिःप्रत्येकनब्राह्मणिभ्यणएवादितोगन्धान्‌ प्रतिपादय, तथेव पुष्पा- Sat प्रतिपादनं करणीयम्‌ ?-- इति । पित्रादिगप्रलयेकव्राह्मणेभ्य- एवादितो गन्धान्‌ प्रतिपाद्य, तयेव पुष्मादोनां प्रतिपादनं कर्त. व्यम्‌,- इति ब्रूमः । कस्मात्‌ १ यस्मादानुपू््वमण इति वच- नात्‌ विनिगमनाविरहेण ब्राह्मणानामिब गन्धादिप्रतिपादन- स्यापि भवति प्रतोतिः। भवति चेत्‌, कथमुत्सच्यते। तस्मात्‌ सर्व्वेभ्यणएव ब्राद्मणेभ्यश्रादौ गन्धान्‌ प्रतिपाद्य, तथेव क्रभेण पुष्या- दयोऽपि प्रतिपाद यितव्याः । प्रयोगवचनेन खखमोषां पदार्थानां सादित्यमवगतम्‌ | यथोक्लक्रभमेण प्रतिपादने हि पदार्थानां afa- ८६ ATTRA: | aa fanaa Gal स्याताम्‌ | अन्यधा तेषां सत्रिकर्पविप्रकरषैयो- qa स्यात्‌ । तच्चानिष्टम्‌ । यथा fe वाजपेये सप्षदशानां प्राजापत्यानां पशूनां क्रमेण Wiad क्रत्वा, dia क्रभेणान्येऽपि चोदकप्राप्ताधमाः HII: AAA, न सव्वं प्रोक्तणादयणएक- स्मिन्‌ पशौ अनुष्ठाय पुनरन्यस्मित्रनुष्टातव्याः,- इति पञ्चमाध्याये सिदान्तितम्‌ । तददतापि पिरादिन्राद्यरेभ्यः क्रभेण गन्धान्‌ प्रतिपाद्य तेनेव क्रमेण पुष्यादोनामपि प्रतिपादनं करणोयम्‌, न पुनः सव्वमेव गन्धपुष्पादिकमेकस्म ब्राह्मणाय प्रतिपाद्य qatar प्रतिपादयितव्यम्‌, इति । नारायणोपाध्यायोऽप्याह,-- “प्रधमं गन्धं पिचरादिव्रयत्राह्यणेभ्यः, पञ्चात्‌ पुष्पाणि, इत्य व॑क्रभेण त्राह्मणनिष्ठान्‌ कलवा”--इति । ` तस्मात्‌,-- एकस्य सकलं गन्धादिकं प्रदायापरस्य देयम्‌"-- इत्यसङ्गतम्‌ वचनम्‌ | प्रतिपादनच्चामौषाममन्कं करणोयम्‌ | तत्र मन्स्यानुष- देशात्‌ | त्च कारस्त्वाह | 'गन्धादोनां मिलितानां तन्बेणैवोत्सगेः, निवेदनन्तु प्रत्येकशः । तथा च शाव्यायनः । “एष तै गन्धः, एतत्ते Gua, एष ते धूपः, एष ते दोपः, एतत्त आआच्छाटनमिति”-- इति। तदसङ्गतम्‌ शाव्यायनेन हययमुत्गप्रकारोगन्धादोना- सुपदिष्टः। न निवेदनप्रकारः। प्रतिपत्तौ मन्वसंयोगस्याना- वग्यकत्वात्‌ | “एष ते पिण्डः दरत्यपि अनुपदं तस्य सूत्रण- मस्ति। न हि पिण्डोऽप्युलृज्य . प्रतिपाद्यते । तस्मात्‌ पिण्डे तावदुलखगेप्रकारोऽयमित्यविवादम्‌ । ` तत्सामान्याहन्धादोनामपि तयेवाम्तु । अलं प्रतिपत्तौ न्तान्यवणेनेन । तस्मात्‌, प्रत्येक - ATTRA: | ZO. ममोषासुत्सगेः शव्यायनस्यानुमतः। सोऽयं तदोयएव प्रयोगी निविशते न पुनरस्मटोयेऽपि । एतेन,- “एतदः पुष्प्मित्य॒क्का पुष्पाणि च निवेदयेत्‌” | इति ब्रह्मयुराणादिवचनान्यपि व्याख्यातानि । भवदप्येतत्‌ प्रति- पाटनमन्वं तत्तप्मरयोगएव भविष्यति,-इत्यनुदाहरणम्‌ । अस्मित्रवसरे श्रमिशोधनमर्डलकरणभोजनपाच्रस्ापनमि- च्छन्ति । इतशेषदानानन्तरं .पाव्ालम्भनोपदेशेन पूर्वं . पा्- खापनस्यावगतैः । मण्डलमन्तरेण भोजने दोषश्रवणाच्च । एतत्‌ सत्वे HARA यथासम्भवमवगन्तव्यम्‌ leu उद्धत्य छ्टताक्तमन्नं पृच्छत्यग्नौ करिष्यामीति ॥ १८ ॥ ऋलजुरक्तराथः । छताक्तमिति qq व्यच्ञनक्षारादेरननुक्नां दश- यति | छताक्घमेवात्रसुदुत्य,-- इत्यधेः । atagufaurata पिश्ड- पिदयन्नप्रदेशप्राप्तोऽपि प्रश्नोऽनूद्ते ॥ १९ ॥ कुव्विल्यनुज्ञातः पिण्डपिढठयन्नवद्॒त्वा ॥२०॥ ऋजुरक्षराथः। पिरूडपिलयन्नप्रदेशप्राप्स्यापि कुव्वित्यनुज्ञानस्य पनरुपादानम्‌,-- “प्रत्याह; क्रियतामित्यथंकामं कुरुष्वेति पश्- कामं afafa पुज्रकामं"- इति च्छन्दोगापरसूचोक्ताधिकारि विशेषाननुज्ञानाथम्‌ | “पिण्डपिटयन्ञवदुपचारः?- इति सिद पिर्डपिठयन्नघम्भप्रटेगे, पिण्डपिलयज्ञवदुत्वा?- इति पननव्वैचनं तन्तान्तरानुमतानां मन्देवतप्रकाराणां निरासायमादराधं ats aa ATTRA, | अनमग्निमिता waa पिदत्राह्मण्डस्ते होतव्यम्‌ । तथाचान्ष्टक्य- Rare कात्यायनः | “पितेव यः पडक्तिसूैन्यस्तस्य पाणावनग्निमान्‌ | इत्वा मन्तवदन्येषां qui पातेषु निःचिपेत्‌” ॥ इति । यः पङ्क्तिम्बूचन्यस्तस्य पाणो मन्तवहुत्वा, अन्येषां पाकौ तूष्णीं इत्वा, - इत्यथः । न चानुषङ्के मानाभावादन्येषां पाठेषु तूष्णीं निःच्िपेत्‌ । एवच्च, अन्येषामिल्यभिधानात्‌ तत्पात्रे इत- शेषं न देयमिति व्याख्यानं युक्रमिति वाच्यम्‌ । मन्ववदित्यस्या- नथेकत्वापत्तः । तत्पात्रे इतशेषटानाभावस्यादृष्टाथेतापन्तेख | शाखान्तरेऽपि सर्व्वेषां पाणौ होमोदश्यते। किन्तु aa aoa मन्तसम्बन्धः,- इति विशेषः | यथा शौनकः | “सव्वेषामुपविष्टानां विप्राणामध पाणिषु | विभज्य जुह्यात्‌ wa सोमायेत्यादिमन्वतः” | इति । तथा आशखलायनः। “अभ्यनुज्ञायां पाणिष्वेव वा-इति, यदा पुनर््राह्मणालाभात्‌ कुशमयत्राह्मरे are क्रियते, तदा aaa याइवदग्नौ करण्डोमोऽपि HUM) तब्राह्मणकार्यये तस्य विधानात्‌ । अग्नौकरणहोमोहि गुणभावेण खादस्योपकरोति । तस्यापि विप्रपाणिः। सुख्य कथं सगुणं स्यादिति खल्वसो गुणेषु प्रवत्तते। स यदि गुणस्य गुणं विनिपातयति, नास्य किञ्िद्दौयते। अरय तु गुणस्य गुणमनुरुन्धानोमुख्यं विनिपातयति, खा्थोऽस्य wad | न चेतदुचितम्‌। तन्ान्तरृष्टं जलादि कमचरेच्छन्तयन्ये ATS RA: | =€ इदमिदानीं सन्दिद्यते। किमयमम्नौकरण्डोमः उपवोतिना प्रा्खेन करणोयः, आआहोखित्‌ प्राचोनावोतिना दक्तिणा- सुखेन १- इति । उभयथा, -- इत्याह | तथाचोभयथा दशनम्‌ | “स उदास्याग्नो दे आहतो जुहोति देवेभ्यः°- इति माध्यन्दिनोये ब्राह्मणे। “प्राचोनावोतो wat दक्तिणासोनः # # स उद्ास्य दे आहतो जुहोति” इति च शातपथोये ब्राह्मणे । सोऽयं विकल्पः aie | गह्यकार विरो धस्तदहि aia स खल्वग्नौ कर ण- होमसुपदिश्य, “aa we प्राचोनावोतिना armada क्त्यम्‌” — इति सूलयब्रग्नौकरणद्दोमे voalfaanfanfa,—afa गम्यते | नायं दोषः | परतः प्राचौोनावोतित्वोपदेणस्य पुरस्ताद नियमा- भिप्रायकतयेवो पपत्तेनि त्यवदुपवो तिलवप्रापकल्वे प्रमाणाभावात्‌ | तस्म्रादग्नौ करण्ोमे प्राचीनावौतित्वोपवौतित्रयोविंकल्यमभिग्रैति ग्टह्यकारः-इत्यवगच्छामः। स खल्वयमस्पटः सूतकारस्याभि प्रायः परिशिष्टिकारेण स्पष्टोक्ततः। यथा | “श्रग्नौकरण्होमश्च कत्तव्यडपवोलतिना | aT aaa देवेभ्योजुहोलोति sfaga: ॥ अपसव्येन वा कार्ययोद्त्तिणाभिमुखेन च | निरुप्य हविरन्यस्माञ्नन्यस्मे न हि इयते” ॥ दति । तथा चास्मदौये ग्टह्मस्‌ते। “तस्मित्रेवाग्नौ अपयत्यो- दनचर्ञ्च मांसचरुच”- इति । “सव्वेस्य त्वेवान्नस्यैतान्‌ aq हरेत्‌ पित्रपस्य वा-इति wi aca पित्तस्य चरोरभिधा- - नात्रिन्वापोपि पिढभ्य एव ज्ञायते | १२ * €o ATTnA: | रपरे पुनरेतदबुद्धा विभिन्रणाखिविषयाणां परस्मरविरुडाना- मुच्चावचवचनानां समन्वयं कत्तमिच्छन्तोयेभ्यो यथाऽरोचिषत, 4 तयेव वहृप्रकारं प्राकल्ययिषन्त । तदुपेक्षणोयम्‌ | प्रत्यादेशश्चा- मौपामेकंकशनोषद्यमाष्ये प्रदशितोऽस्माभिरित्युपारग्यते ॥ २० ॥ FARA ब्राह्मणाय दत्वा ॥ २१ BIA: । ATAU aaa ग्रहेकल्वमिव न विवक्षितम्‌ । एवच्च, areua,—sfa सामान्येनोपदेशात्‌ देवव्राह्मणायाप्येतत्‌ देयम्‌ । सोऽयं वेक्लतोविशेषोपदेशः wad uray दानं निवर्तयति 1 शरमयवरहिंरुपटेशदव कुशमयं वहिः। कात्यायनः खल्वन्वषटटक्यकम््णि इहुतशेषस्य uray दानसुपदिशति। चोदकश्ातेतत्‌ प्रापयति। aq वचनेनोपरोइव्यं भवति। “पिण्ड पिटयन्नवदुत्वा इतशेषं पारु दद्यात्‌ पाणिसुखाः पितर इति युतः? इति च च्छन्दोगापरस््म्‌। रघुनन्दनस्बेतट- जानानोऽत्ापि way इतगशेषदानमाह । समुचयरसिकोद्यसौ प्रयोगान्तर विशेषानपि प्रयोगान्तरे समुचिनोति। स खल्वयं “safe area; प्रदाय” इति यमवचनं लिखन्नपि कथं qa: पाचेषु इतशेषदानमाद,- इति न खल्वधिगच्छामि | तदिदं ब्राह्मणेभ्यो दत्तं हइतगेषमन्नमर्थादुपकल्पितैर नेमिं ौ- कत्य तेरुपयोक्तव्यमित्या इः | श्रोकमप्यु दाहरन्ति | “sa प्राणितक्ते दन्तं पृव्वेमञ्नन्यबुद्धयः | पितरस्तन ठप्यन्ति शेषात्रं न लभन्ति ते ॥ खादइकल्यः | ९१ यच्च पाणितले दत्तं यच्ात्रमुपकल्पितम्‌ | एकभावेन भोक्तव्यं पथगभावो न विद्यते" ॥ इति । अस्मिन्नवसरे, अत्रादिपरिवेशनं कत्तव्यमिति वच्यामः। तदिधिनिषेधाञ्च यथासम्भवं स्मुत्न्तरेभ्योऽवगन्तव्याः ॥ २१ ॥ पाच्रमालभ्य जपेत्‌, पृथिवी ते urd यौः पिधानं ब्राह्मणस्य सुखे sad aad जुहोमि खाहेति ti ez पात्रमित्येकवत्तनमविवक्ितम्‌ | भोजनपात्राखयालम्य स्पष्टा Bharat ते पात्रमित्यादि ad ata: स चायमालम्मोदक्तिणहस्तेन Sat) Fa? अङ्गानभिधानात्‌। यञ्च, ““टेकेऽनुत्तानपाणिभ्यासुत्तानाभ्याच् पेटके" । इति यम्रवचनम्‌ । तत्‌ तदुक्तप्रयोगविषयमित्यसक्लटावेदितम्‌ | a खल्वयं पात्रालम्भोऽनरं परिविश्य करणोयः। कथम- सूतितमन्रपरिषेशनं क्रियते १ अथेतोऽबगतेरित्याह । अनुपदं खरवा चार्य्योऽननेऽङ्गनिवेणएनमगनच्च ब्राह्मणानां सूत्रयिष्यति। तदेवं साक्तादसूचरितमप्य्यीदवगतमन्नपरिवेशनं कत्तव्य भवति | यदि कर्तव्यम्‌, विशेषाभावात्‌ जपात्‌ परतएव क्रियताम्‌ 2 न,- इत्युच्यते । अन्रसंस्कारार्थोहि जपोन पात्रसंस्काराघेः। aaa हि संस्छतेन नः प्रयोजनम्‌ । तदि ब्राह्मणाउपयोच्यन्ति | संस््तमपि fe पातं गुणभावेनात्रस्येवोपकरिष्यति। करिष्यति चेत्‌, तस्येवोपकारः कल्पताम्‌ । अलं पाचस्याप्युपकारान्तर- कल्पनया। afesta दृष्टः क्िदुपकारः क्रियते, इत्य- ९२ खाइकल्पः | ques कल्पनोयम्‌ । स चेदन्नस्योपकरोति, एकभेवादृष्ट कल्पयितव्यं भवति । wa तु, पातस्योपक्कव्वेत्रत्रस्योपकरोति,-- इति कल्पयते, दे तावदषृष्टे कल्पयितव्य भवतः। न चैतत्‌ न्याय्यम्‌ |. श्रपूव्वेप्रयुक्ञाः खल्वाल्रजपादयः पदाथः प्रधान- स्येवाङ्गम्‌ । aa, पातरमालभ्य'--इति वचनात्‌ area: पात- स्योपकारदारा प्रधानस्योपकरोतु | जपे तु नैतदस्ति प्रमाणा- भावात्‌ | wal द्यस्य अनत्राधतां गमयति। परथिवो ते पात्रम्‌" इति ह्याह ! अत्रं हि ब्राह्मणस्य सुखे जुहोति, न पात्रम्‌ । अन्नेऽपि afe नायं मन्त्ार्थोघटते। न खल्लन्रस्य or एथिवी, दौ्व्वा तस्य पिधानम्‌, ब्राह्मणस्य सुखं वा अस्तम्‌, न वा अन्र- aged नाम। नेष दोषः। पञ्चागिविदयादिवदुपपत्तेः। यथा हि uaifafaatfey योषिदादिष्वग्न्यादिवुिः, तथैवात्र पातादिषु एथिव्यादिवुदिरभिप्रेयते। अन्ने चासतवुदिः। संस्कारा- qq) एवं खल््रेतदनुध्यातं सत्‌ wed भविष्यति । संस्छतच्च सत्‌ ब्राह्मणानासुपयोगेन महते कल्याणायो पकल्यिष्यते,-- इति । अमरणदेतुः waa शक्यमसतमिति वक्तुम्‌ । तथाच ara पुराणे । “gfaal पात्रमित्यत्रमस्तं चिन्तयेत्‌ पठन्‌” | इत्यन्नेऽखतचिन्तामुपदिशति । रघुनन्दनस्त्वेतदनालोच्य, परिवेश नात्‌ परलोजपे मन्तलिङ्गविरोधमाह। यच्वापरमुक्तम्‌,+- मन्ते श्रसृतमित्यनेन यन्नशेषमाव्रावगतेस्तव््रक्ञेपानन्तरमेव पात्रालम्भो- जपश्च, ततः परिवेणनम्‌,- इति । तदम्यसङ्गतम्‌ । मन्तलिङ्क- ATTRA, | रे | विरोधात्‌ | कथम्‌ ९? इतशेषस्यात्र ब्राह्मणाय दानेन पाच प्रकेपाभावात्‌ एथिवौ ते पात्मित्यादययनुपपत्तः। जुहोमि,- इत्यनुपपत्तेय । यच्च ged ब्राह्मणाय दन्तं, कथमिदानीं तदु Gai अन्नं खल्विदानों इयेत । अशखतशब्द्स्यं यज्ञशषवचनत्वे- ऽपि लन्मात्रवचनत्वे न प्रमाणम्‌ । तस्मात्‌ परिवेशनात्‌ परतो- जपेऽपि न कञ्चिद्धिरोघः। न खल्वपरिवेशितेऽन्न तताख्तवुदि- स्तत्पातादिषुवा पथिव्यादिवुदिर्युकता | ` तस्मात्‌ परिवेशनात्‌ परं पात्रालम्भोजपश्च कत्तव्य: | आह | परितैशनात्‌ परतः पात्रालग्भ, FANT TUT पात्- मालभ्य,- इति वचनं विरुध्यते? ai यस्मादेवमपि इहतशेष- दानस्य पूञ्वेकालता न विरोद्छते। aa fe क्ता wad न aaa न हि ‘Yar गच्छतिः--ईव्युक्ते भोजनानन्तरं गमने गम्यते, किन्तु भोजने गमनात्‌ पूव्बं कालता । न हि Yat अनाचम्यैव कशिद्रच्छति। असतु sara camara पात्रालम्भात्‌ परतः परिवेशनम्‌, ततो जपः ? तदपि नास्ति कुतः १ यतः परिदैशनात्‌ परमप्यालम्भे नतस्य पाताध॑ता होयते, इत्यने कान्तिकोदहेतुः । अपिच । आलभ्य जपेत्‌, इति वचनात्‌ आआलम्भानन्तरं पात्रमत्यजत्रेव जपति, इति गम्यते । तदपि कथम्‌ ९ इति wal किमनेन प्रसक्तानुप्रसक्ेन १, गम्यते तावदेवम्‌ | गम्यते चेत्‌,-न युज्यते विना कारणमुःसखष्टम्‌। | आलब्धात्‌ परतश्चत्‌ परिविश्यते, नूनमवगतिरियसुत्सृज्येत । , तथाच, यथा "उपविश्य भुङक्ते -इत्य॒ वे शनं भोजनकालमनुवत्तेते, © 28 ATER, | तथा ्रालभ्य जपेत्‌" इत्यालम्भोऽपि जपकालमनुवत्तंते। तस्मात्‌ परिवेशनात्‌ पर पात्रालम्भः, ततोजपः,- इति सिम्‌ । तन्वा- न्तरकारा AAs स्मरन्ति। यथा याज्ञवल्कयः | “द्च्वाऽन्नं एथिवोपात्रमिति पात्राभिमन्तणम्‌” | । इति। पात्राभिमन्त्रणं पातस्थान्राभिमन्तणम्‌ । तथाच ब्रह्म पुराणम्‌ | ‘Sagat पिलभ्योऽन्रमाज्ययुक्गं मधुश्चुतम्‌ | afad एथिवोल्येवं मघुवातेव्युचं जगौ” ॥ दति मन्तितमन्रमिव्यन्नस्य मन्वणमाडह | तथा, “सव्येञ्च Wad दा पाचरमालभ्य Ut” | इति। “इषटमन्रं ततोद चा पाचमालभ्य संजपत्‌” | इति चैवमादि स्मरन्ति | दच्छेतिपात्रसत्निधानात्‌ पात्र टच्ेत्यधेः | यद्यप्येतत्‌ wa तत्तद्रयोगविषयम्‌, तथापि न्यायागतस्याथे- स्यो पोदलकं भवतीति तदुदाहर णाधंतयोपन्यस्तं परोक्तससु्य- वादिनां प्रत्वादेणायैच्च । यच्च मार्वण्डयपुराणएवचतम्‌,-- ` ` “इतशेषं प्रदद्यात्तु भाजनेषु दिजन््मनाम्‌ । भाजनालम्भनं BAT Tat ara यथाविधि ५. यथासुखं जुषध्वं भोरितिवाच्मनिष्टुरम्‌” ॥ दतिं। aaa] दानसुत्सगो न परिवेशनमिति ससुचयवादिभिः : सन्तो ्टव्यम्‌ । अनुपदम्‌, यथासुखं जषध्वम्‌*-- इति वचनो + पटेशाचचेतदेवं प्रतिपत्तव्यम्‌ | अरन्नोत्सर्गात्‌ परं हि तदचनं तैरि- ATTRA । “४६१ (3 © क ५ e ष्यते। परमाधतस्त्वेतदपि वचनं तदुक्तप्रयोगविषयमिव्यस्माकं नासत्यनुपपत्तिः । भाजनेषु इतगेषप्रदानञ्चे तदुपोहलयति । न च तत्र जपोऽप्यस्ति, अनुपदेशात्‌ । समुञ्चयवादिनाज्ियमनु- पपत्तिरवजनोया स्यात्‌ । ‘afd एथिवील्येवम्‌-- इत्यनन्यगते- 0 * e © वचनात्‌, इत्यास्तां विस्तरः | सोऽयं न्यायलभ्योऽथः,- इति क्त्वा A खल्वत्भवान्‌ सूत्रकारः परिवेशनमन्रस्य सूत्रयाञ्च- कार,- इति faa ॥०॥ २२ We AMAA यजुषा वाऽङ्गष्टमन्रेऽवधाय ॥ २३ ॥ वैष्णवो ऋक, इदं विष्णुविचक्रमे- इत्यादिका। यजुः, ‘faut! हव्यं रत्तस्ः- इति केचित्‌ । ‘aw: कव्यमिदं tia मटोयम्‌'- इति कैचित्‌। उभयतेव, देवे “हव्यम्‌"-- इति, faar च कव्यम्‌, इति पठन्ति | तदत्र भगवन्तो afa- देवाः प्रमाणम्‌ | वाशब्टोविकल्पाधेः। अङ्क्ठमन्नेऽवधाय निधाय। इदच्चाङ्ग्ठनिवेशनमन्रसंस्कारायतया कुशमयत्रा ह्म णपक्ेऽपि कर wa भवति । स्मरन्ति च । | “निरङ्गष्टञ्च यत्‌ are वहि्जानु च यत्‌ कतम्‌ | बहि्जानु च aga सत्यै भवति चासुरम्‌” | इति । अन्ने, इति वचनाचात्र एवाङ्गष्ठावधानं न जलादाविति द्रव्यम्‌ । अस्मिन्नरवसरेऽव्रे तिलविकरणं क्ररणोयम्‌। कर्थं । Ba a Wad ? क ९€ खादकल्यः | “atfa are पवित्राणि दौहिब्रः कुतपस्तिलाः” | fa | ^प्राचोनावोतसमुदकं तिलाः सव्याङ्गभमेव a” । 4 AA $7. VA AA Jt, J च ॐ कै प # + ॐ a वल्लभानि प्रशस्तानि सदैवेलानि पेटके” । इति च कचित्‌ प्रयोगमनारभ्य सामान्यतः स्मरणात्‌ | “agg दव्यात्तद्रवि्॑रुपसिच्”- इति च परिभाषितम्‌ । “हविष्यः-- दूति तिलानामाख्या,- इति महायशाः | देवे च यवविकरणं कत्तेव्यम्‌ | यः afaca: पित्र fas: क्रियते, स हि ea यवैः करणोयोभवति। यवविकरणच्चेदं 'यवोऽसिः- इति aaa स्यात्‌ । कुतः ? मन्वविशेषस्यानुपदेगेन अ्व्यंपात्ौययवकिरण- मन्तस्यादत्तमुचितलात्‌ । कथम्‌ ? यवविकरणसामान्यात्‌ | uafagTa | तस्मात्‌, सखतरानुपात्तत्रात्‌ समन्तकयवविकरणं न, -इत्यसङ्गतं वचनम्‌ । यवविकरणस्याप्येवमकरणापत्तश्च | क्रियते च । तस्मात्‌ मनोऽपि पूर्व्वक्तयुक्तया पव्ताम्‌ । पिव्रय- दव देवेऽपि समन्कल्रस्योचितलात्‌ । विहिताविहितत्वसन्देहे चाविहितकरणमेव न्या्म्‌,--इति भवानेवाह। पित्व तिलविकरणच्च “तिलोऽसि इति मन्तरेण स्यात्‌ । कुतः ९ मन्तलिङ्गात्‌ । एकः स्धयाः--दति ure! खधाः- इति पितणामन्गं ब्रूमः। ‘wat वे पितुणामन्रम्‌- इति हि निगमो- भवति | ATTRA, | é.9= मध्वप्यत्रे देयम्‌ । ud हि मधुमन्तपाठोमधुजपश्च eer. भविष्यति | भ्यो ददयादब्रमस्माकं तत्‌ Aad मघुना सदह” | इत्यपि पिदगोता गाधा भवति | परन्तु, “अक्षता मोपशधेव Ale मांसं तथा मधु | देवरेण सुतोत्पर्तिं कलौ पञ्च विवर्जध्ेत्‌"” ॥ इति निगमस्मरणात्‌ कलौ ay न देयम्‌ | असिन्रवसरेऽन्रस्योत्सगः करणीयः । कथं ज्ञायते? wa संस्कारो ह्यङ्गष्टनिधानान्तन परिसमाप्यते । न च तावतेव नः aaa | अलतोऽन्रमिदानोमुत्खष्टव्यम्‌ | vat wad ब्राह्मेरुपयुक्तं महते कल्याणाय कल्यस्यति,- इति । अनथ- कस्तद सगेः, ननु ब्राह्मणानासुपयोगेनैव कछताथैता नः सम्मत्छयते। व।ढृभेवं सम्पद्यते क ताधेता । तथापि, तत्रभवन्तो ब्रह्मणाः कथमनुस्सृ्टं परस्यान्रसुपयोच्यन्ति । तस््रात्तदथेमन्रस्योत्गः | “खद्धासमन्वितेदेत्तं पितृणां नामगोत्रतः | यदाहारासतु ते जातास्तदाहारत्वमेति तत्‌” ॥ इति च स्मरन्ति अ्रनुपदमापोशानाधानामपां प्रदानस्य सूतरणा- चास्मिन्नेव क्रमे तत्करणमवगच्छामः। vara ana खल्विटानो सुपयो गो ब्राह्मणानामापततीौव्यनुपदमापो शानार्थाना-- मपां प्रदानसुपपन्रतरं भवति। दत्त waa ga पाणिषु दत्तं इतशेषमन्ने निःचिप्यापोशानं क्रत्वा ब्राह्यणाग्रन्रसुपयोच्यत्ति,- इति । काल्वायनोऽप्यस्मिन्रवसरेऽन्नोत्सगसुपदि शति । तथाच १२ at ATERA, | कात्यायन सूतम्‌ | “वेष्णव्यर्चा यजुषा वाऽङ््ठमन्नेऽवगाद्यापडहताइति तिलान्‌ विकोर्ययोष्णं favad ददात्‌” - इति । तथा च्छन्दोगा- परसूत्म्‌ | “श्रङ्ष्टमन्नेऽवधाया सावेतत्तेऽन्रमिति, waaay: प्रततिप्यः- इति । सोऽयं न्यायागतोऽथेदति कत्वा न खखलत- मवान्‌ सूत्रकारउत्सगमन्नस्य सूत्रयाश्चकार, इति शिष्यते । रघुनन्दनसु,--“ वैष्णव्यच्चा यज्लुषा asg_eaa निधायापहतेति तिलान्‌ विकौर्ययोष्णमन्नं cara” —sfa ad पठति। क्रचिद्गौडोये सूतरग्रन्येऽप्येवमेव सूत्रपाटोदश्यते। तदा व्यक्तमस्मिब्रवसरेऽन्नस्यो- त्सगंः,- इति । परन्तु पाश्चात्य सूत्रग्रसयेष्वद शनात्‌ भाव्यल्लता महायशसाऽपटि तल्ला तत्र॒ नाल्यन्तमास्येत्यन्यधेतदस्माभिव्य- स्थापितम्‌ | रघुनन्दनोक्तसूच्पाठस्य प्रामाणिकत्वे तु तदुक्ता- पहतादति मन्वे खेव तिलविकरणमिति द्रष्टव्यम्‌ । स खरयमत्रस्योत्रगः संबोधनपदेनामन्तये खधापदेन करणोयः। कथं ज्ञायते ? “असाबेतत्तःऽन्रम्‌ः- इति दशनात्‌! गोत्रं खरा- न्तम्‌? इति, urate: पितृणाम्‌" - इति चेवमादिवचनात्‌। ये चातर त्वाम्‌,- इति मन्वस्यात्रोपदेशाभावाच । अष्यीदिविशेषिषु तन्त तानिषेषेन च पित्रादौनां व्याणां युगपदेव करणौथोभवति | aa, "विश्वदेवाददमन्नं यदत्तं यच्च दास्यामि तत्तुभिपय्येन्तं ade ते खाहा?-इत्यादिकं त्यागवाक्वं महायशसा लिखितम्‌ | Teas परिविष्टं परिवैच्यमाण्च्चाटप्तेः?- इति विज्ञानेश्वरोऽप्याइ | नेतत्‌ न्याय्यम्‌ । असावेतत्तेः- इति सन्व्नास्मच्छास्त्रे त्यागप्रकार- खूतच्रणादच्रापि तावन्मात्रस्यैव वक्तसुचितत्वात्‌। दास्यमानान्यपि ATSEHA | €é watfa gen afaasaswen fate शक्यन्ते । कथं भविष्य- eafaciat aa wad? शक्यते,- इति aaa) a fe दानमिदं येन ‘agemanay—efa वचनं fraaa यागोऽयमिति हयवोचाम। यारी च भविष्यन्तोनामपि समिधां त्यागोदृश्यते । अपिच । भवदेवात्रमिद asa, प्रतिपत्तिरेव परं भविष्यन्तो,-- इत्यदोषः ॥ २२ ॥ GAL सकछ्तद पद्‌त्वा ॥ २४ ॥ ब्राह्मणानां हस्तेषु दैवादिक्रमेण सक्लत्‌ सकदुटकं zat!) इदच्चो- दकदानं भोजनात्‌ पूव्यैमापोशानाथेम्‌। कथं ज्ञायते ? अश्रलु?-- इति वच्यमाणसूतेणाश्नममोषां तावद्गम्यते। अग्रनच्चापो शानं aaa शिष्टाः कुव्वन्ति,- इति | ““दच्वाऽऽपोशनमासौनः सावित्रीं विजपेदय | मधुवाता इति ard मध्वित्यन्तन भोजयेत्‌” ॥ sfa च स्मृत्यन्तरम्‌ । तदिदमुदकदानं संबोधनविभक्षया गोत्रादि. कमुलिख्य खधाकारेण करणोयम्‌ | Hae गोचं खरान्तम्‌"-- इति वचनात्‌ । खधाकारः पितृणाम्‌ इति वचनाच | ब्राह्म- wa, ्रसृतस्योपस्तरणमसि स्वाह्मः--डइति मन्तेणापोभानं HA: ॥ २४ ॥ मधुवाता इति ad जपित्वा मधु च विजप्राऽश् जपेत्‌ ॥ २५ ॥ ठचम्‌,- इति, (टचि त्रेरुत्तरपदादिलोपश्च च्छन्दसि”--इति 2 60 ATTRA: | fag भवति | छन्दोवत्‌ सूत्राणि कवयः कुव्वेन्तिः- इति afa- युक्तानां समयः । तथाच, मधुवाता- इति ऋकत्रयं जपित्वा, मधु- द्रति च वारत्रयं Fal, WIS ब्राह्मणेषु वच्यमाणं जपेत्‌ | अश्मलु,- इति वचनादशनसम कालत्वं जपस्य | सोऽयं मधुमन्त जपोगायतोजपादनन्तरं HITT: | कथं इयते 2 ‘ag मध्विति aaa व्रिजंपोऽशितुमिच्छताम्‌ | गायत्रयनन्तरं, सोऽत मधुमन्तविवर्जिंतः” ॥ इति च्छन्दोगपरिशिष्टवचनेनात्र तथा प्रतोतैः। गायतं ay- वाताच्च जपिल्वा?-इति मौडोयपारे व्यक्तएवायमथः ॥ २५॥ TAG जपत्‌,--इत्युक्तक्रम्‌ | किं जपेत्‌ ? उच्यते,- arefagatvartast aura aad fray सरुडितां ATTA ॥ २६ ॥ जयेत्‌ । व्याहतयोभूराद्यास्तिखः | ता; gat यस्याः, तां सावित्रम्‌ । ॐकारोऽपि व्याहृतोनां gel प्रयोक्तव्यः । कस्मात्‌ ९ अस्माकं सन््याक्मणि तयेव सावितीजपोपदेशत्‌ | अवापि जप- तिचोदनासाम्यात्‌ | तथाच कात्यायनः | “प्रण्वोभूभुवः स्वश्च atfaal च ठतीयिका” | इति । “qafaat जपन्‌”--इति च । ‘onefagedi arfaat सप्रणवाम्‌”- इति गौडोयपाठे व्यक्तएवायमथेः | रघुनन्दनसतु | च्छन्दो गोऽपि,-- | ATER, | 202 “प्रणवं पृन्मैसुचचाग्यं भूभुवः खस्ततः परम्‌ । गायत्रो प्रणवश्ान्ते जपएवमुदाहतः ॥ इति योगियाज्नवल्काव चनाटन्तेऽपि प्रणवमाह। तदनादरणोयम्‌। “पूञैतरिकम्‌"- इति वचनविरोधात्‌। अन्ते प्रणवकरणे च चतु- ष्कापत्तिः । न च, प्रणवल्वेन दयोरेक्यादविरुदम्‌,- इति तदुक्त- समाधानं युक्तमिति वाच्यम्‌ । ware श्रादितः प्रणवस्येव पून्बसुक्ञतात्‌ ‘qafaay - इत्येतावन्मा तोक्तैषान्ते प्रणवकल्य- नाया असम्भवात्‌ | तावतापि व्यक्तिचतुष्कस्यापरिहाय्यलाच। यो गियान्नवत्कयसत afadasfa तदचनमवष्टभ्य aura न्यथावणंनमयुक्तम्‌ । | ‘aurea’ aifaari Bana यत्‌ "गाय" नाम Ala | गायत्स्य aa ऋगन्तरेऽपि, गीयमानल्वात्‌ ‘awa’ — इत्यक्तम्‌ । तदिदं गायत्रं साम दैवतब्राह्यणे गानग्रन्धारम्मे च गीयते । ` “gers विश्पतिः” - इति, “सनाद ग्न”- इति, “अक्तब्रमोम- दन्त fe” —sfa, “अभित्रिष्म्‌”-- इति, ^अक्रांत्ससुद्रः”- इति, “कनिक्रत्ति"- इति चैतासु wa गोयमानानि सामानि पत्या नाम संहिता ww | तथाच सामविधानं ब्राह्मणे । “aets विशतिः सनाद ग्नेऽत्तत्रमोमदन्तद्यभितिष्ष्ठमक्रां व्सुद्रः . कनि- करन्तोति = णएषा पिका नाम संहिता, एतां प्रयच्छन्‌ पितुन्‌ प्रोणाति?- इति । सर्व्वाणि चेतानि समानि गैयगाने पवन्ते | agar, wales च्छन्दस्यार्खिकषे | १०२ ATH: | “इदं द्यत्रोजसासुतम्‌”- इत्यस्याख ्ुत्पन्ने हे ara, ^त्वाविदाद्योनरोपोप्यन्‌”- इत्यस्यां ऋच्युत्पत्रभेकं साम, “स पूर्व्वो महोनात्‌*- इत्यस्यां ऋनच्युत्यन्रभेकं साम, “पुरां भिन्दुयवा- कविः” इत्यस्यास््ुत्पत्रमेकं साम, “sara मधुमति कियन्तः” -- इत्यस्या ख्च्युत्पत्रमेकं साम, “uaa सोम मधुमां MATA’ इत्यस्याखचुत्पन्नरमेकं साम, “सुरूपक्लुम्‌”- इत्यस्या - खुच्युत्पत्रमेकं साम । तानि खल्वेतानि सामानि 'माधुच्छन्दसौ" संहितेत्यु न्ते । यथा सामविधानं ब्राह्मणे “sd wale सेति प्रथमोत्तमे, त्वाविदाद्योनरः, स पूतव्वोमहोनां, पुरां भिन्दु- युंवाक faqana मधुमति चियन्तः, पवस सोम मधमा ऋतावा, सुरूपक्ल,- रासं माधुच्छन्दसमेषा areal नाम संहिता इति सामानि चैतानि Fama एव प्रायोगो- यन्ते। एकमारण्यकेऽपि। wae सव्धाएव च्छन्दस्या्िंकी समाम्नायन्ते | तदेतत्‌ सव्वं anna जपित्वा स्मृतिपुराणादिषु सामा- न्यतः खाब्यतया विह्ितान्यपि इच्छया पठितव्यानि रघु- नन्दनसु, ‘Ame गायत्रम्‌? इत्यादि सूचप्रतौकमलिखन्‌ सखशस्त्ोक्तान्यपि जप्यानि सामान्यनुपदिश्य स्मृतिपुराणादिविहि- तेषु साव्येष्वेव यथारुचि कतिचिल्िलेख । सेयं पितरसुपैच्य श्वशुरे गादा भक्तिः | इदमिदानीं सन्दिद्यते। किमयं जपः उपवोतिना प्राञ्युखेन करणोयः, अरादोखित्‌ प्राचौनावोतिना दकिणासुखेन ? इति। ओआदइकल्यः | | १०३ कुतः पुनरयं aya? यतोजपोऽयं पिदत्तस्यात्तयत्वाय, श्रावमनघ्ाभ्युदयाय भवति, इति वच्छति। ततः संशयः | saa प्राचोनावोतिना दत्तिणासुखेन,- इति qa: कस्मात्‌ ९ यस्मात्‌ प्राधान्येन पिलदत्तस्यात्षयत्रफलकोऽयं जपः पित्रयमेव HH । प्रकरणोच। तत्र खल्वस्माकं प्राचोनावोतित्वभेव way पिण्डपिलयन्न च योजपः,-- (नमोवः पितरोजौवायः-- इल्येव- मादिः, सोयं नियमतः प्राचौनावौीतिनेव क्रियते। “अतदखं प्राचौनावोतिना वाग्यतेन क्यम्‌? दति ग्य कारसूचणात्‌ | awe चोदकः प्रापयति । तत्‌ पुनजमद ग्निवचनम्‌,-- ८६ ax a Ce e श्रपसव्यन कत्तव्यं aad Are यथाविधि। सूतास्तो जपं qat fang विसजंनम्‌” ॥ इति | तदपि नैतदिषयम्‌ | सूक्तस्तोत्रजपविषयत्वात्तस्य a खल्वत्र सूक्रजपः विहितः। किन्तु सास्नामेव । अस्मद्‌ गहा खब्ोपरोधध्ैवं स्यात्‌। तचान्याय्यम्‌ । तस्मात्‌ यथोक्तमे- वास्तु ll २६॥ जपफलमाह,-- खगं लोक्षे महीयते दत्तञ्चासयाच्यं भवति ॥ २७॥ ` तान्येतानि जपन्‌ agate स्वगं लोकै महोयते। जपतश्ास्य पिटमभ्योदत्तमन्रादि कमन्यं भवति। श्रस्येति संबन्धलक्तणा षष्टो ॥ २७ ॥ १०४ खाडकल्यः | afd areata water ये अग्निदश्धाजौवा येष्य- दग्धाः कुले मम भूमौ दत्तेन ठय्यन्तु ठप्तायान्तु परां गतिमिति ॥ २८ ॥ ब्राह्मणानां ठसिमवधाय्यं प्रकतं fafeed "ये अग्निदग्धा — इति aww wale, न सव्वेभमेव सुक्तावश्ि्टिमन्नम्‌। कथं ज्ञायते १९ पिर्डदानस्याप्यनेनैवान्नेन वच्यमाणत्वात्‌ । "ये अगिनि- दग्धाजोवाः- इत्य, श्रग्निदग्धाश्च ये जोवाःः- इति केचित्‌ पटन्ति | कथं पुनरिदानौं afania शक्या, परतोहि ठधिप्रश्ं aafa- ष्यति? उच्यते। यदा दौयमानमन्नं नेच्छन्ति, बह चान्नं पाते विद्यते, भवति तदा विज्ञानम्‌-इमे ठपताः,- दति। afa- प्र्रस्तद्यं नर्ध॑कोभवति १ किं क्रियतां यस्यार्थोनास्ति। अन- येकेऽप्रव्तिरिति चेत्‌ । भवेदेतदेवं यदि वचनमत्ार्धे न स्यात्‌ | “किमिव fe वचनं न qata नास्ति वचनस्यातिभारः” इति खर्वा: शास््रतात्पय्येविदः। अपिच। न तदेवान्थैकं यस्य दृष्टो ऽर्थोनास्ति | अदृटमपि दयर्थोभवति । तस्मात्‌ तदेव afa- प्रशस्यार्योभविच्यति | | तदिदमत्र भूमावेवास्माकां प्रकरितव्यं भवति, न कुशोपरि | कुतः ९ War दत्तेनः- इति मन्तलिङ्गात्‌ । ^दोयमानं न ग्टह्न्ति waa बहु विद्यते | stat afd ततोदेयो दर्भेषु fafaca यः” ॥ ATER: | १०५ दति avafaada तदुक्घप्रयो गविषयम्‌। एवं मल्छपुराण्ण यकत येषां न माताः- इत्यादि मच्ान्तरमपि तत्तग्मयोगविषयमेव | तिला aaa सिख्यितव्याः। पिते aafa aaaa तिला- नामभ्यहितत्वात्‌ । तथाचाभ्युदयिके छन्दो गपरि शिष्टम्‌ | “यस्तत्र प्रकरोऽन्नस्य तिलवत्‌, यववत्तथा | उच्चछ्षटिसत्रिधौ सोऽ aay विपरोतकः” ॥ इति । अस्माच्च वचनादुच्छिष्टसत्रिधावयमन्रप्रकरः स्यात्‌ । “सतिलमन्नं वि कौव्ये”- इति तच्चकारपाठे सूतोपात्त एवायमर्था- भवति | सोऽयमन्नप्रकरः प्राधान्यात्‌ पित्तम एव afaa: i स waa sasha करणोयः। कुतः ? “Caged खादं कुव्वींत- इति वचनात्‌ । पिर्डोऽपि तहिं दैवे दौयताम्‌ १ न दास्यते। किं कारणम्‌ १ उत्तरतेव तत्‌ sara) स चायं “ये अ्रगिनिदग्धा- जोवाः--इति मन्तोलिङ्गात्‌ पिव्पएवान्नप्रकरे विनियुज्यते | देवे मन्वसत्‌,-- | “श्रसोमपाश्च ये देवायन्नभागविवर्जिताः | तेषामन्नं प्रदास्यामि विकिरं बेश्वदेविकम्‌” ॥ षति गोभिलपरिशिष्टोक्तोग्राह्यः। मोभिलस्येतदिति Partie Wag: | मातामदहपत्ते तु परथग्विकिरोन देयः। मन्तलिङ्ग- विरोधात्‌ । पिढदहारेण पिटकुलस्येव मालद्ारेण मातामड- FAT तत्कुलत्वादा ॥ २८ ॥ १४ १०६. खाइकल्पः । Wad सक्तदपोदक्वा yaaa मधु चं fasten aa: स्थेति पृच्छति ॥ २९ ॥ ‘aud सक्लत्‌"-- इति वोप्छया सर्व्वेषां ब्राह्मणानां हस्तेषु जलदानं दशयति | सर्व्वेषां ब्राह्मणानां हस्तेषु AU: उदकं द्वा । उदक दानच्चेदं प्रत्यापोणानाधम्‌,-- yea सम्बोधनविभक्या गोत्ा- दिकमुल्लिख्य स्रधापदेन करणोयम्‌ । ब्राह्मणाश्च, अषतस्यापिः घधानमसि खाहाः- द्रति मन्वेण तदुदकं पिबेयुः | तदेवमपोदच्वा (मधुवाता मधुवातादति ata मधु चः चिव्वारचरयं जघा, cat: स्थ,- इति पृच्छति | कथं पुनरत्र चुगच- लाभः? “टलचसक्तानामादिग्रहणेन विधिरनादेशे”- इति लाखायनस्त्रात्‌ | तदोयश्च विधिगृद्येऽपि गरहोतव्योभवति । तदुक्मग्निस्वामिना,--^तत्रापि (ख्येपि ) cava विधिः ace- मन्तप्रयोगस्य”-- इति । पुनःशन्दाचच । यथा fe ga मधु वाताजपस्तधेदानोमपि,- इत्येतत्‌ पुनःशब्दस्य साम्यम्‌ | Faas न केवलस्य मधुवाता इत्यस्य जपः, अपितु तरुपचस्येव । तस्मा- दिदानौमपि area जपः, इति सिष्यति। अजपश्च मायल्याः । विहितं केषाच्चिदिदानोमपि गायतरीजपः। सोऽय- ware नास्ति, इति ज्ञापयितुं ुनमेधुवातां मध च तिजपलाः-- इत्याह । अनयोरेव पुनजंपो न गायक्राश्रपि,-- इत्यथः | सोऽयभिदानौं ठभिप्रश्रोऽदृषटार्घोन दश्यवगमार्धः। पूवं खाद कल्यः । १०७ खल्वियमवगता | स खल्वयमटष्टाथंदति कुशमयन्राद्यणपक्तेऽपि करणोयो भवति | रघुनन्दनसत्वेतदनालोचय,--कुगशमयत्राह्यणपन्चे छशिप्र्नोनास्ययोग्यल्रात्‌--इत्याह | (ठ िस्तावत्‌ सव्यसाधारणौ सा सर्व्वान्‌ प्रति प्रष्टव्याः षति ब्रुवाणोमहायणाच्रप्यदटृष्टाथता- मस्य नवेद ॥२९॥ ठप्राः W इलयुक्तं शेषमन्नरमनुज्ञाप्य ॥ २० ॥ eqs: | काथं युनरिदमनुन्नापने भवति, तदेव परं वक्- मवशिष्यते। aa, “अन्नशेषैः किं क्रियताम्‌? इति प्रष्टव्यम्‌ ! टेः सहोपसुज्यताम्‌?- इति चानुन्नातव्यम्‌ 1 कस्मात्‌ ? सखशाखाभेदटे पठितल्रात्‌ । तथाच च्छन्दोगापरसत्रम्‌ | “गेष- मत्रमनुन्नाप्यात्रशेषेः किं क्ियताभिद्टेः सदोपसुज्यताभिति"-- दरति । वचनान्तराणि त्वस्मव्रयोगव्यतिरिक्तषविषयाणि ॥ २० ॥ पितरोग्द्यादयशचे्टाभवन्ति,- इति प्राधान्यात्‌ पितृणासुप- भोगं तावदाड,- सव्वमन्नमेकचोइत्योच्छिटसमीपे zig alata पिर्डानवनेनिज्य दद्यात्‌ ॥ ३१॥ सव्वं मनुक्नापितं शेषमन्नं एकतर कस्मिन्‌ पाते sea) “TAT — दति पाठेऽपि सएवा्थः | उच्टसमोपै दर्भेषु चौँस्वोन्‌ पिण्डम्‌ दयात्‌ । किं mar? अरवनेनिज्य। अवनेजनं कत्वा । अतर, “दमेषु "- इलखनन्तरम्‌, “मधमध्वित्य्तत्रमोमदन्तति जपिला”- १०८ खपदडकल्यः। इत्यधिकः पाटः कचिङ्गौडपुस्तके emai नेवं पाश्चात्यपुस्तकै vad | महायशसाऽप्येवं न पठितम्‌ । रघुनन्दनोऽपि, “मधुवाता इति ऋक्त्यं wa मधु च जपित्वा पितुर्नाम होला स्ट्योक्तविधिना few दद्यात्‌”--इत्ये तावन्माचमाद | aafafa द्रव्याभिप्रायेण वचनं न निरवशेषाथेम्‌ । कथं ज्ञायते? श्यो वा तेषां ब्राह्मणानासुच्छ्शिमाक्‌ स्यात्‌” इत्यन्वष्टक्यक्चणि WHAT गषभोजनस्याप्युपदेशात्‌ | न qaqa सम्भवति mead, वचनम्‌-इति कत्वा सामान्य- स्यापि maa वाधः कल्पययितुमुचितः,- इति fe चमसिनां शेषभक्ाधिकरणे निर्णीतम्‌ । पिणर्डाश्वास्माकं विर्वप्रमाणा- भवन्ति | न चैतत्‌ गेषात्रानां प्रभूततमले, निरवशेषेण शेषात्रेन पिर्डदानमित्वस्यां वणनायामुपपदययते | “इष्टेः सहोपसुज्यताम्‌”- दत्यनुज्ञानाच्च॑ तदेवं प्रतिपत्तव्यम्‌ । तस्मात्‌,- यत्‌ किञ्िदन्न- व्यच्ञनादिकमवशिष्टं तस्मात्‌ सव्वस्मादेव किचित्‌ किञिद्गहोत्वा एकस्मिन्‌ पाते wat, तेन पिण्डदानं कत्तव्यम्‌,- इति सिद्म्‌ | तथाचान्वष्टक्वकम्णि कात्यायनः | “यावद्थंसुपादाय हविषोऽभैकमभकम्‌ | चरुणा सह सन्नोय पिण्डान्‌ दातुसुपक्रमेत्‌” ॥ afa) तस्मात्‌.--अवशिष्टं तिलादिकमपि पिर्डाथ ग्रहोतच्छं भवति । ‘cay —sfa वैक्षतोविशेषोपदेण्ोटकप्राप्रां प्राक्षतीं ay निवत्तयति। अन्यत्त wel प्राक्षतभिहापि mati "दमेषु दति वचनात्‌ टन्वीनिहत्तिरित्यसङ्गतेषा कल्पना । खाइकल्पः | १०९ a ara: खस्विभे दभाः प्राक्लतमाधारान्तरभेव निवत्तयन्ति, न करणभ्रूतामतिदेशागतां दर्व्वौमपि। तस्मादन्वष्टक्यवदतरापि कणि चोदकप्राप्षया gare पिर्डादातव्याः। तींस्लोन्‌- इति ater मातामहपक्तापेत्तया । तेन, “देव- qa ओं कुर्व्वीत इति वचनात्‌ दैवेऽपि पिरडदानं स्यादासनादिवत्‌- इति पयनुयो गोऽपि निरस्तः । “ATATHET- नाञ्चैवम्‌”-- इति वचने सत्यपि यदयं सूत्रकारस्तींस्लोनिति वौप्ामभिधत्ते, तद्वोधयति षड़वात्र पिण्डाभवन्ति, न पुनदेवेऽपि पिण्डोदातव्यः--इति | तथाच च्छन्दोगपरिशिष्टम्‌ | “कषसमन्वितं qa तथाऽऽ यादषोडगम्‌ । प्रत्याब्दिकञ्च शेषेषु पिण्डाः स्युः षडिति fafa” ॥ इति । दैषेऽपि चेत्‌ पिण्डोदोयते, सपैव पिण्डाः स्युः । विकिरसु न faw:, येन संख्यावचनमिदसुपसुदग्रत | | अत्र च, चोदकवलात्‌ ws रेखोलेखनं कता, तच दभा नास्तौय्यै, चोदकप्रापतं पितुणामावाहनं wat, अ्रवनेजनं कत्त- व्यम्‌ | अथेदानोमत्रसुदुत्य, अन्वष्टकयोक्तरोल्या पिण्डदानं करणोयः भित्ययं waa “उद्ुत्य'--इति अवनेनिज्य'--इति च इयमेव पिश्डान्‌ ददययादित्यनेनानेति। “अव्यक्तं प्रधानगामि-- दति वचनात्‌ । न तलनयोरपि परस्रमस्यभिसंबन्धः । कस्मात्‌ ? हयोरपि पिर्डदाना्थैतया समत्वात्‌ । प्रमाणाभावाच्च । तस्म्ादु- हरणावनेजनयोः पिण्डदानपूव्वेकालतामातमतोखते, न पुन- स्तयोरपि पूर्वापरभावः | अतः कथं प्राक्लतमनयीः पौर्वापर्य ११० ATTRA: | चोदक ग्राप्तसुत्सुज्येत | श्रथ, SHAT पाटक्रमादनयोः क्रमः कल्प्‌स्यते १ नैतत्‌ शक्यते। परिचिकल्पयिषितोद्यनयोः पाठ- क्रमात्‌ HA AAG प्राक्षतः क्रमोऽस्ति तेन च विरुदः परिचिकल्ययिषितः क्रमो न खरवपि शेहुमहं तीति । न चाविरो- aq aaafa वचनां विरोधः कल्पयितुमुचितः। कात्या यनोऽपि- ^प्रागगरेष्वथ THY श्रायमामन्ता पूव्वेवत्‌ | अपः क्तिपेन्मूलदेशेऽवनेनिच्छति निस्तिलाः ॥ feaiag ठतोयच्च सध्यटेशम्रदेशयोः | मातामहप्रथतींस्तोनेतेषाभेव वामतः ॥ सव्वस्मादव्रसुडुत्य व्यच्ननैरुपसिचख च | संयोज्य यवककंन्धूटधिभिः age: | अवनेजनवत्‌ पिण्डान्‌ दत्वा विल्वप्रमाणकान्‌ । ` तत्पावक्ञालनेनाथ पुनरभ्यवनेजयेत्‌ ॥ इत्यवनेज नात्‌ परलोऽत्रस्योडरणं पिर्डदानच्चाह | यद्यप्येतदाभ्य्‌- दयिके काल्यायनेनौक्तं, तथापि,- , . अ्रन्यत्राप्येषएव स्यात्‌ यवादिरहितो विधिः | ~ . दल्िणाश्नवने देशे दक्तिणाभिसुखस्य च । दकिणाग्रेषु cag एषोऽन्यतर विधिः स्मृतः | इत्यनुपदं तेनेवान्यत्रापि तस्य विधेरतिदेशद त्ाप्येतत्‌ सिध्यति | यश्चान्यवर वि्ेषोदल्निणाश्नवनदेशादिस्तस्य विशेषतोऽभिधानाच्चै- तदेवं प्रतिपत्तव्यम्‌ । एषएव,--इति चेवकारेण तस्याधंस्य ATTRA, | ११९१ AAAI ।. तस्मादवगच्छामः+ उपदि ्टविशेषव्यतिरेकेण सम्चमन्यटन्यतर भवतोति । न चेदेवम्‌, अन्यत्राप्येषएव स्यात्‌'-- दूत्यनधैकमापदयेत । . तस्मा यथो कमेवास | एतदनन्तरं दप्रपितामदहादिभ्यः लेपोदातव्यः। “लेपभात्त- ्तुधोयाः*- दति वचनात्‌ । मातामदपक्ते एथक्‌ करणसुक्तम्‌ । अथेदानीं काल्यायनोक्तमवनेजनं चोदकप्राप्तानि जप- ग्टहावेत्तण- पिण्डावेक्षण-वासोनिधानानि च कत्तेव्यानि। तव्रकारसत्‌ ग्ट खतरादुपलब्धव्यः | asa अतिटेणागताः,- इति क्त्वा, तत्रभवान्‌ सूच्रकारोनेतान्‌ खचयाम्बभूवेति faa ॥ २१ ॥ आचान्तेषूदकं पुष्याण्यचतानच्षग्योदकन्च TATA आचान्तेषु ब्राह्मणेषु सत्सु उदटकादिकं दद्यात्‌ । तस्मादाचमन- मिदानीं दातव्यम्‌ । adaq पिण्डेषु qui गन्धादिकं निःक्िप्य करणोयम्‌ | कुतः ९ ` ^ च “गन्धादोन्‌ fafaaqal तत ्रचामयेत्‌ fears” | इति च्छन्दोगपरिथिष्टवचनात्‌ | पिण्डप्रदानं प्रस्तुये तस्याभि- धानात्‌ पिष्डेष्वेव गन्धाटौनां faa: | पिर्डखा हि पितरो- भवन्ति । ^“पिण्डानवेत्तते सदोवः पितरोदेम”-- इति यकम्‌ । गन्धादोन्‌"- इत्यनेन च यथासम्धवं गन्धपुष्पादयो गम्यन्ते | पूजाधेतादस्य | वासस्तु GaAs प्रदत्तम्‌ | तस्माहन्धपूष्यधूपदोपाः इदानीं दोयन्ते। तदमौषां पिण्डेषु निःततेपविधानात्‌ दैवे च पिर्डामावात्‌ पिढमातामदपत्तयोरेव करणमिति द्रष्टव्यम्‌ | ६९१ खाइकल्पः | तदेवं गन्धादोन्‌ निःचिप्य, पिव्रादौनां तयाणां गोत्रादिक- सुल्िख्य एतत्ते. ्राचमनं स्वधा,- इति तन््ेणचमनं देयम्‌ । एवं मातामहपक्तेऽपि । न wa गन्धादिष्िव quifafa करोति। येनामन्तकमस्य प्रदानं स्यात्‌ । तदिदं दैवपूव्मैमेव देयं भवति | कस्मात्‌ ? “age are gata” —afa वचनात्‌ | Gaara क्रमव्यत्ययस्तत्तत्‌प्रयोगविषयः। आचान्तेषु यदिदमुदकदानं, तदासेचनरूपम्‌ | तद्चतद विशेषात्‌ ब्राद्मणाग्रभूमेन्राह्यणा नाञ्च भवति । अक्ततायवाः। कुतः ९ “ब्रत्ततासु यवाः प्रोक्ता््ाघधानाभवन्ति a” | इति वचनात्‌ | मन्वश्चोद कादौनां काव्यायनोक्तोग्राद्यः | तथाच काल्यायनः | “श्रथाग्रभूमिमासिच्ेत्‌ सुसुप्रोत्तितिमस््िति। शिवाभ्रापः afafa च युग्मानेवोदकेन तु ॥ सौमनस्यमस्विति च पुष्पदानमनन्तरम्‌ | अक्ततञ्चारिटञ्चास्तित्यक्ततानपि दापयेत्‌” ॥ इति । युग्मानेव,--इत्याभ्युद यिक विषयम्‌ । पुष्पाक्ततयो त्रौ ह्यण- स्तएव दानम्‌ | कस्मात्‌ ? युग्मानेव,- इत्यनेन तेषामेव afa- हितत्वात्‌ | अत, अरसतुः-दइति सन्त॒*- इति च यथासम्भवसुत्त- रम्‌ | योग्यत्वात्‌ | “प्राथनासु प्रतिप्रोक्त asarea दिजोत्तमैः" | इति कालत्यायनवचने सव्वंशब्देन व्यापतपवगतेश्च | एतदनन्तरं खादइस्याच्तय्याधेमुदकं दद्यात्‌ । तत्र च,-- ATTRA: | ११२ “अरत्तय्योटकदानच् अध्यदानवदिष्यते। asia नित्यं तत्‌ Hata चतुर्थ्या कदाचन” ॥ इति कालत्यायनवचने, “अरच््योदकदानच्चः- इति चकारेण -अन्न- तज्चारिष्टञ्चासतु- इति पूत्ववचनोपात्तमसु--इत्यनुषञ्चनीयम्‌ | अध्यंदानवदितिविशेषाभिधानात्‌ एतदपि अध्येवत्‌ प्रलयेकव्राह्मण- हस्तषु देयम्‌ । तच्च तत्‌ “अमुकगोत्रस्य पितरसुकशग्प्रणः अत्तयय- मसुः- इत्यादिना उदकं दद्यात्‌ “ea दत्तं are टेवानामक्त्य- मस्त्विति adfa yaa यवाम्बु दत्वा". इत्यादि खल्वाग्वलायनौये ग्ह्यपरि शिष्टे cut) “Tagafeafa वाचयित्वा? इति च च्छन्दो गापरसत्रे। एवच्च “उपतिष्ठतासित्यक्तय्यस्थानेः- इति वच्यमाणसत्रमाच्नस्येनोपपत्छते- इति । “दत्तमिदमन्रपाना- दिकमन्षव्यमसु*- दति गौड़ाः। “durafee तेषामक्तव्य- मसु” इति महायशः । ब्राह्मणञ्च, असतु,-- इति Ay: । तदेतत्‌ सव्यैभेवोदकादिकं cage करणौयम्‌ | न हि पिर्ड संबन्धेनामोषां विधानम्‌ । येन देवे पिण्डाभावात्निवर्तेरन्‌ ॥ ३२ ॥ अघोराः पितरः सन्तु, सन्त्विलयुक्त, गों नोवडतां, बद्तामितुगक्ते, खधानिनयनौयान्‌ दर्भान्‌ सपविवा- नास्तोय्य, खधां वाचयिष्यदति पृच्छति ॥ ३३ ॥ खधा,- इत्य दक माचक््महे | कस्मात्‌ ? सधा खः- दति मन्त लिङ्गत्‌ | सेयं खधा निनोयते येषु cay, asa खधानिनयनोयाः, १५ ११४ ATTRA: | तान्‌ स्वधानिनयनोयान्‌ | खधानिनयनोयेषु fe दर्भेषु वारिधारां सूतरयिष्यति । रघुनन्दनस्त्वेतद नालो चयत्राह,--खधानिनयनौ- यान्‌ खधावाचनमाता्थान्‌- इति | तदशब्दम्‌ । न fe निनयति- वाचनमभिधत्त। दभानाम्तोय,- दति fas, यत्‌ सखधानिनय- नोयान्‌,-इति करोति, तद्लोधयति--खधानिनयनमात्रममौषा- मर्थोन त्वन्यत्‌ किञिदिति। तस्मादक्ततप्रयोजनान्तराअ्जन्यणव दर्माददानोमास्ततव्याः | तानिमान्‌ दभन्‌ विभिनषटि। सपवित्रान्‌ पविव्रसहितान्‌ । तदेतत्‌ पविव्रमिटानोसुत्ादयि- तव्यम्‌ । न खल्वनुत्पाद्य पवि शक्यन्ते दभः सपवि्राः क्तम्‌ । ननु, सन्ति पविताखष्यपात्रसंबन्धोनि ? सत्यं सन्ति | ब्राह्मणाय प्रतिपादितानि तु तानि कथमतापि निथुज्येरन्‌। पितरो तेस्तपिताः | अपिच। किमेतत्‌ पवित्रमष्य॑संबन्धि, आाहोखिदन्यदित्य- स्मिन्‌ संशये, अन्यदिनि प्रतिपद्यामहे। किं कारणम्‌ ? सखधानिनयनार्थाद्यन्ये दभाः सत्रिक्लष्यन्ते | येभ्यः सख धानिनयनोया- दभग्ह्यन्ते। तस्मात्‌ पवित्राख्यपि Gaus कत्तव्यानि भवन्ति | व्यवेतानि खल्बध्येपवित्राणि न बुदिमागच्छन्ति । आगच्छन्ति faat दभाः ; येभ्यः खधानिनयनोयाग्टद्यन्ते। यथा दर्भ॑पौषं- मासयोर्विष्टती पविते च. न वैदिस्तरणा्थीदहिषः क्रियेते, farmed ततोऽन्यस्मात्‌ परिभोजनोयाददहिषः | तथाऽनापि ना्ष्य॑पासंबन्धि पविव्रमादेवं किन्व्यक्तत्वात्‌ खधानिनयना्था- हात्‌ | न चेदेवम्‌, पिण्डदानाधेरेखाऽप्यष्येसंबन्धिना पवित्रेण ATER: | ११५ क्रियताम्‌ । न चैवं क्रियते। तस्म्ात्‌,--तदथैमिव एतदर्थमपि पवित्रसुत्पादयितव्यम्‌ । तथा चोक्तम्‌ । “विरोधे च अुतिविशेषा- -दन्यक्तः शेषे इति | आह ¦! दर्मानास्तोय,- इत्युक्तम्‌ । न ज्ञायते,--कुत्र इभे zat भ्रास्तुतव्याः-- दति । पिण्डषु,-- दति ब्रूमः । कुतः १ “पवितान्तहितान्‌ पिण्डान्‌,” -इति काल्यायनवचनात्‌ | भरतएव देवै नैतत्‌ स्यात्‌ । aa पिर्डाभावात्‌। ‘wat वाचयिष्ये इत्ययच्च प्रश्रः पिपत्त मातामदहपत्ते च सक्लदटेव भवति । कथं ज्ञायते? यदयं Cant: अत्र प्रश्रं Gataal उत्तरत्र षसामेव सखघावाचनं सूत्रयिष्यति, ततोऽवगच्छामः,--षसासुदेशेन सक्तदेव प्रश्नोऽयम्‌ । अन्यथा मातामहानां खधावाचनतघूतणमनयथेकं स्यात्‌ । “माता. महानाञ्चैवम्‌”- दति fe सूत्रितम्‌ । (अघोराः पितरः सन्तुः-- इत्येषा तु MAA उभयतेव कन्तव्या “Ala नोवडंताम्‌?- इति faafa परेषु । सा खल्ियमाशोःप्राथना पिच ददिणासुखेन प्राचौनावौतिना कत्तव्या | “पिण्डपिटयन्नवदुपचारः”- इत्यनेन aaa तथाऽवगतेः | “eatssat: प्रतिष्छह्लीयात्‌ दिजेभ्यः प्राञ्खोबुधः | अघोराः पितरः सन्तु सन्त्यक्तः स तेः पुनः” ॥ इति मव्छपुराणवचनं तदुकप्रयो गविषयम्‌ । ससुच्यसुपपिपाद- fagataafag,— "दक्षिणां fenararea याचेतेमान्‌ वरान्‌ पितृन्‌” ॥ ११६ ASAT: | इति मनुवचनं मद्छपुराणएवचनच् Gata पश्यन्‌, पूव्वाभिसुखोद- faut दिशं मनसा पण्यन्‌ gaia —sfa कल्ययति । (दक्षिणां दिशम्‌? -इत्यनन्तरञ्च मनुना दातारो नोभिवडन्ताम्‌ः- इति पठितं, न घोराः पितरः सन्त॒--इति । मव्छयपुराणे तु, - “अथ पुष्पात्ततान्‌ पश्चादत्तय्योद्‌ कमेव च। सतिलं नामगोत्रेण दव्याच्छक्तया च दक्तिणाम्‌ ॥ VA ३, af, el a >€ >€ > >€ >€ ae “~ ततः खधाताचनिकं विश्वटेदेषु चोदकम्‌ । द ्वाऽऽशौः प्रतिरखक्ञोयात्‌ दिजेभ्यः प्राङ्नखोवुधः ॥ अघोराः पितरः सन्तु सच्तित्यक्तः yates: | गों तथा avai नस्तथेव्यक्घश्च तेः पुनः ॥ टातारोनोऽभिवदन्तामिति चैवसुटौरयेत्‌? | दति तस्मारन्याहशमेव पठितम्‌ । तदेतदपि waza कथं ससुचि- चोषति,- इति a खल्वधिगच्छामि। समुच्चयरसिकोरषुनन्दन- स्तनयोः समुचयसुपपादयितुमपारयन्‌ साधारणत्वञ्च मल्छपुरा- णोयप्रयो गस्याजानानः कल्पनाकुशलः शख्यन्तरोयत्वं तस्व कल्पयाञ्चकार। तदखह्वेयम्‌ | साधारणभ्युदयकौत्तंनाध्याये खल्वयं प्रयोगस्तद्लोपदिष्टः सव्वसाधारणएव भवितुमहति। स कथं शाख्यन्तरोयः we: कल्पयितुम्‌ । शा ख्यन्तरौयत्वे च नास्य साधारणत्वं स्यात्‌ । शख्यन्तरोयत्वकल्यना चवं विधसखले तेषा- मवलम्बनम्‌ | सा विह न सम्भवतोल्यकामेनाप्यस्मल्सिदान्तोऽता- भ्युपगन्तव्यः,--द्रत्यसु किं विस्तरेण ॥ २२ 1 ATTRA: | 229 वाच्यतामितानुन्ञातः fra: पितामहेभ्यः प्रपि- तामहभ्यो मातामहेभ्यः प्रमातामदभ्योत्रदप्रमातामदह- भ्यश्च खधोच्यतामिति ॥ 33 ॥ BYITAUT | चशब्दात्‌ 'खधोच्यताम्‌"- इत्यस्य प्रत्येकमभि- संबन्धः | तेन, पिभ्यः खधोचखताम्‌'-- इत्यादिकं वक्तव्यं भवति | अ्रतोनावर AAA | तथाच HATA: | “अघ्येऽक्य्योदके चैव पिणर्डदानेऽवनेजने | aaa fafaata: स्यात्‌ खधावाचनणएवच” ॥ इति । अव्र, मातामहाद्युपादानस्याभिप्रायः पृव्बसूत्र वणितो- स्ममाभिः ॥ २४॥ अस्तु सखधेलयत्ते खधानिननौये धारं cates वहन्तौरिलयत्तानं Wa क्त्वा ॥ ३५ ॥ aq खधेति प्रत्येकं ब्राह्म णेसक्ते, सखधानिनयनोये wifarea- eu जात्यभिप्रायेणेकव चनम्‌ | स्धानिनयनोयेषु, - इत्यथः | क्रचित्तथेव पाठः । रघुनन्दनस्तु खधानिनयनेः-- इति परित्वा सखधावाचने ad—sfa व्याचष्टे तदशब्दमिलयक्तम्‌ । तत्‌- पाठेऽपि, अधिकरणे ल्युटा ठभ एवाथः । तदेतेषु दमेषु उदक- धारां दद्यात्‌,- ऊजं बहन्तोरिति मन्वेण । fa wat? यत्‌ urd पूव्यं संखवान्‌ समवनोय न्युनं छतं, तत्‌ प्रादमुत्तानमूडमुखं Rati तथाव कल्यायनः। ११८ ATTRA: | “प्राथनासु प्रतिप्रोक्ते सन्धाखेव दिजोत्तमैः | पवित्रान्तहितान्‌ पिण्डान्‌ सिच्ेदुत्तानपातक्तत्‌” ॥ इति । मद्नारायणोऽपि, उत्तानपातरक्ञदिति परिषैचनकन्त- विशेषणतयैव व्याचष्टे यच्च, अतरोत्तानपाब्रह्नदिति यथा- तदशनात्‌ परिषेचनकन्तविशेषणतया wea यद्याख्यातं az गोभिलखादसूब्रादशंनात्‌ | तथाच प्रागुक्तपरिषिचनसतानन्तरं गोभिलः । उत्तानं पातं eat यथाशक्ति efaat दयादिति- दति गषुनन्दनेनोक्तम्‌ । तदसङ्गतम्‌ । यस्मादुत्तानं पातं कल्वा,- इत्यस्य परसूतरप्रतोकलत्े weaned स्यात्‌। पूव्वेसूत- प्रतोकतवे yaad भवति। न चैतस्योत्तरख्चप्रतौकत्वे किञ्चित्‌ प्रमाणमस्ति । कात्यायनस्त्रेतलूत्प्रतोकल्वभेव तस्य स्पष्ट ज्नापयति। स खल्वस्प्टानां प्रदोपवत्‌ खष्टमुपटे्टा। तस्मा- दुत्तानं पारं कत्वेत्येतदेतन्सूतप्रतो कमेव, नोत्तर सूतप्रतौकमिति faud | ननु, उत्तरसूत्रप्रतोकत्वमस्य गम्यते १ सत्यं, गम्यते भवताम्‌, न कात्यायनस्य । तस्य त्वेततसूत प्रतोकल्वभेबेतस्या- गभिषत । भवतामपि कथमेतद्तम्यते,-- इति वक्तव्यम्‌ । va यथा fe दशनं भवति । यथा खरवभ्युदितै तरणौ दैवदत्तः प्रातराशं भुङ्क्त चंक्रमणं Aa’ ABTS स्नात्वा वाससौ परि- धायापूपान्‌ भक्तयति,- इति । wa यदि अभ्युदिते तरणौ देवदत्तः प्रथमं चंक्रमणं करोति, ततः प्रातराशं yea, तदा “चंक्रमणं कछत्वाः--दत्येतत्‌ yaar वाक्यस्य प्रतोकं भवति । श्रथ, आदौ प्रातराशं YR, ततथंक्रमणं करोति wa arfa, | ATTRA, | ११९ तदो त्तरवाक्यस्यैव प्रतोकम्‌ | तव्ेवभुभथथा दशने खति, “उत्तानं पातं क्त्वा" इत्ये तदुत्तरस्यैव सूतस्य प्रतोकं, नेतस्य-- इत्यस्यां कल्पनायां न किञ्चित्‌ कारणं पश्यामः । पक्तपातेन हि भवानेवं मन्यते। परतन्चप्रन्नाहि जनाः खयं शास्तराधं निणंतुमशक्गुवन्तः प्रख्यातवणेनासखवलम्बेरन्‌ || स्तन्त्प्रज्नानान्तु नवमकस्मात्‌ पक्तपातोयुक्तः। पुरुषमतिवेश्वरूप्येण तच्वाव्यवस्यानप्रसङ्गादि- ag fa विस्तरेण ९ न च, “उत्तानपातक्षदित्यस्य,-- “युग्मानेव खस्तिवाच्यानङ्ग् ग्रहणं सदा | क्त्वा धूययस्य विप्रस्य प्रणम्यानुव्रजेत्ततः” ॥ इत्य त्तर ल्लोकेनान्वयः?- दति नारायणोपाध्यायमतं युक्तमिति वायम्‌ | यथाश्रुताधंपरित्यागी मानाभावात्‌ । शब्दस्य अवण मात्रात्‌ योऽर्थोऽवगम्यते, सोऽयं Jaana | अवगम्यते चेत्‌, कथं परित्यज्चेत | | तदेतत्‌ खधानिनयनोये धारादानम्‌,- अ्नन्वष्टक्योक्षप्रकारेण वामान्वारब्यदच्तिणदस्तन करणोयम्‌ | यच,- ‘are सेचनकाले तु पाणिनकेन दापयेत्‌ aut तूभयं gateaua विधिः स्मृतः” ॥ इति सखानसूत्रपरिथिष्टे “पाणिनिकेनः- इत्यक्तम्‌ । तदच््नलि- करणाभावाभिप्रायेण, न तलन्वारभ्भनिषेधाधम्‌ | कथं नायते १ “देवतानां पितुणाच्च जले दद्याज्जलान्ञलोन्‌ | असंस्कतप्रमोतानां खले द वाज्नलाज्ञलौन्‌” ॥ १२० i ATTRA: | इत्यनुपदमेव तपे अञ्ञलिविधानस्वरसात्‌। तदस्य परिषैचन- स्यातिदटेशलभ्यत्पि सूत्रण्माभोःप्रायेनानन्तरं दर्भास्तरणानन्तर- cs शो ~ © a : च चेतत्‌ करणोयमिव्येतदथम्‌ | न युनवारिधारान्तरविधाना्थंम्‌ | कल्नागोरवापत्तेः ॥ २५ ॥ विग्वेदेवाः प्रौयन्तामिति दैवे वाचयित्वा पिर्ड- पावाणि चालयित्वा यथाशक्ति efaut दयात्‌ use “विश्वदेवाः प्रोयन्ताम्‌?- इति दवे ब्राह्मणं वाचयित्वा । वाच यित्वाः- इति कुव्वैन्‌, "विश्वेदेवाः प्रोयन्तामिति बरूहि इति वाचयितुरध्येषणऽर्थायातेति दशयति । "विश्देवाः प्रौय- न्ताम्‌ः- द्रति प्रश्नः, ‘Etat भवन्तु--इव्यत्तरमिति महा- यशाः । तदेतदुल्सुचम्‌ | पिरडपात्राणि चालयित्वा” | पिण्डाश्च पात्राणि च पिष्डपाब्नाणि, तानि चालयिला,-- इत्यथैः | पाज्राणिः- इति भोजनपात्राणि परारुण्ति । कथं ज्ञायते ? पिर्डपान्रस्यैकल्वादहवचनानुपपत्तेः। “सव्वमन्रमेकबोदुत्य-- दूति fe सूत्रितम्‌ । अन्वष्ट्येऽपि एकस्मिन्‌ पात्रे vatfa सन्रोय तस्मादवदाय पिण्डदानं ्ट्यकारेणोक्तम्‌ । ननु, व्यक्ति- मेदादहवचनसुपपव्छते ९ सत्यसुपपद्छते, अ्रगतिरियमिति a- तदुपेक्षणोयं भवति ; aaa गतौ । अतएव, पिण्डानां पालाि,- इत्यपि न वर्ते । तस्मात्‌ यथोक्गभेवासु | इदान "यथाशक्ति शक्तचनतिक्रमेण दक्तिणां cea 'हतोयन्नसतट्तिणः"- इति fe स्मरन्ति। “यज्नोगन्धन्वैस्तस्य ITH A, | १२१ दक्तिणा अप्सरसः” --इत्वपि निगमोभवति। तस्मादत्यन्ता- शक्तावपि पणं काकिनीं फलं युष्पमपिवा टत्तिणं दद्यात्‌ । एवमपि सदक्तिणोयन्नोन खल्वात्मानं घच्यति,--दइति । शक्तौ तु, पितरे रजतस्याभ्यहिंतत्वात्‌ तदेयम्‌ । दैवे पुनरमङ्लं रजतं न देयं, किन्तु हिरण्यादिकमभेवेत्यादिकं यथासम्भवमूहनोयम्‌ | सेयं दक्िणा cage दातव्या । कुतः? “देवपूव्वं खाद qata’——sfa वचनात्‌ । दक्तिणाऽपि qeay area तस्मात्‌ सापि देवपू्वैभमेव करणोया भवति । विष्णुपुराणोक्तसु क्रम विपय्ययस्तदुक्तप्रयोगविषयः। यच्च,-- “ब्रह्मणे दक्तिणा देया aa या परिकीत्तिता | कञ्मान्तेऽनुच्यमानायां पूणपाचादिका भवेत्‌” ॥ इति च्छन्दोगपरिशिषटवचनेन दक्तिणदटानस्य कम्यान्तलाभि- धानात्‌, -- ^दवाद्यन्तं तदौदेत पितादयन्तं न तद्वत्‌ । पित्रा खन्तन्लोदमानः fad नश्यति सान्वयः” ॥ इति मनुवचनाच्च रादौ पिदपक्ते दक्तिणा,-- इति तत्वकारेणोक्तम्‌। तदगुक्तम्‌। परोपि कश्माभिधानादिदानौं कश्ान्तललानु- aud: | च्छन्दोगपरिशिषटवचनस्य सामान्यस्यापवादविषयेऽ- प्रहत्त्च | मनुवचनच्च तदुक्तप्रयोगविषयमित्यलुदादरणम्‌ | सा खल्वियं दक्षिणा, पित्रा प्राचौनाबोतिना दक्िण- सुखेन ada, पित्पकमनाङ्गत्वात्‌,- इति नोलाम्बरोपाध्यायाः | मदनपारिजते तु,- १६ १२२ ख्राइकल्पः। “सव्वं naa दक्िणादानवजिंतम्‌" | | अप “~ © इति जमद ग्निवचनादुपवौतिना प्राद्ुखेन कन्तव्या,- इत्युक्तम्‌ । “अपसव्यन्तु तत्रापि मल्छोहि भगवान्‌ जगौ" | इत्यृत्तराहन तु तेनापि विकल्पणएवोक्तः ॥ २६ ॥ अधेदानोम्‌,- - टातारोनोऽभिवद॑न्तां वेदाः. सन्ततिरेव च अदा च ara विगम देयञ्च नो अस्तु अन्नञ्च नो वह भवेदतिथो ख्ख लभेमहि याचितारश्च नः aq a a याचिष्म कञ्चनेल्येताएवाशिषः सन्तु ॥ २७ ॥ “इतिः एतं मन्तं पठित्वा, 'एताएवार्िषः सन्तु इति प्राधेयेत्‌ | वेदाः, इति बहुवचनान्तमेव पदम्‌,- अत, छन्दोगापर खले, कातोयकल्ादौ च wad: मन्वादिभिरप्येवभेवैदं पठितम्‌ । भेधातिथिगोविन्दराजविज्नानेश्वरक्लल कभट्टापरावासद्रधर विभ्वश्वर- भट्हेमाद्विदोकितगदाधरनौलाम्बरनोलकर्भट्रादिभिरपि तथेव व्याख्यातम्‌ । . दोपकलिकामात्रद्ों रघनन्दनसत्वा ह,--वेदखा- ध्ययनाध्यापन-तदघंबोध-तदर्थानुष्ठानेवदिभेतु-- इति याज्ञवल्कय दोपकलिकायां व्याख्यानात्‌ desea पाठोन तु Fer इति,- इति | मा व्यगमत्‌" इति केचित्‌ पठन्ति । बह देयच्च नोऽ- ISH: | 222 feafa’—sfa मन्वादौ इतिकारस्य खरूपाथेत्रमवुद्धा तदेव Usa ॥ २७ | afaqra खस्तिवाच्याशिषः ufaza ॥३८॥ सन्तु, इति ब्राह्मणेरुक्त, स्वानेव ब्राह्मणान्‌ खस्ति- इति वाचयिला ूर््वोक्ताएवाशिषः ufawe इदानीं मनसा WHS | खस्तिवाच्य,- इति वचनात्‌ खस्ति नूहि,- इति त्राह्मणेषु वाचयितुः प्रश्नोऽर्थायातः,- इति! सर्ववे च ब्राह्मणा खल्वेतत्‌ सस्ति वाचयितव्याः। कुतः? युग्मानेन सखस्तिवाच्"- इति कात्यायनदर्भनात्‌। युग्मान्‌, इत्याभ्युदयिकाभिप्रायं वत्तनम्‌ | | रघुनन्दनस्त्वन्यथेमं wi पठति,-- "उत्तानं पा कलाः- - इत्यादिम्‌ ! “उत्तानं पाचं कत्वा यथाशक्ति दक्तिणां दात्‌, बिश्वेरेवाः प्रोयन्तासिति देवै वाचयित्वा, दातारोनोऽभिवरचन्तां वेदः सन्ततिरेवच खडा चनो मा व्यगमद्‌ टेयच्च नोर्त्िति aq नो बहु भवेदतिथौंश्च लभेमहि याचितारश्च नः wag at च याचि कञ्चन अत्रे प्रव्ैतां नित्यं दाता शतं stag येभ्यः सङ्ःल्यितादिजास्तषामकया ठिरसु एताः सत्या्राशिषः सन्तु cating: प्रतिग्टह्मय*--इति | महायशःप्रथतयो यथा पठन्ति, तथेव त्रस्माभिः परितोव्याख्यातख ग्रन्थः ॥ २८ ॥ वाजेवाजे वत बाजिनोनोधनेषु विप्रा्रतार्तनज्ञा- १२४ ATTRA: | अस्य मध्वः पिवत मादयध्वं ठप्तायात पथिभिदवया- नेरिले तया विज्य ॥ २६ ॥ ~ ~ = += + वाजैवाजे,--इत्ये तया ऋचा ब्राह्मणान्‌ विज्य । विसच्नप्रका- रथ च्छन्टोगपरिशि्टिक्तोग्राह्यः) यथा,-- ौ “गुग्मानेव खस्तिवाच्यानङ्गष्टग्रहणं सदा | क्त्वा ware विप्रस्य प्रणम्यानुव्रजेत्ततः” ॥ इति । अस्माहचनादवगच्छामः.--सक्षन्मन्सुचाव्ये wae विप्रस्यानङ््टं पाणिं ग्ह्लौयात्‌ 1 तावतेव सव्वं ब्राह्मणाविदष्टा- भवन्ति,- इति । सोयं धूर्ययोविप्रः पित्रयएव भवति। fa कारणम्‌ ९ faa fe ate देवाश्च तदङ्गतयेज्यन्ते। aad सति, ब्राह्मणेषु यः चुतादिभिरन्यानव्येति, सोयं qa: faarua नियोक्तव्योभवति, a खल्वपि देवे। न fe प्रधानमतिक्रम्य तच्छेषे विगेषस्याभिनिवेशः प्रधाने तु सामान्यस्येति ana कल्पना भवति | दैवे च ब्राह्मणपरोक्लेव नास्तोत्यपि स्मर्तारो- भवन्ति । तस्मात्‌ पित्रय्एव विप्रोधुय्यः । तस्य च पाणिं welatamd करणोयम्‌ । तावता न कैवलमयभेवेकः, यावत्‌ wate खाद्धव्राद्मणाउल्यापिताविषष्टाञ्च भवन्ति। तदेवं धुय ब्राह्मणमनु परेषामुलयानावगतेः पश्चादेव gaatau: wafadifaeca भवति,--इत्य्थात्‌ सिदम्‌। अथात्रापि देवपूव्षैलमिष्येत, धु्यस्येततिवचनमनथकं स्यात्‌ । कथम्‌ ? धु्यस्येतिवचने धु्यस्थान्यस्य च हस्तग्रहणं पाड कल्पः | १२५ प्राप्रोति चेत्‌, अरवचनेपि तथैव प्राप्रोति। किमिति धस्येति करोति। तस्मात्‌,--परिसंख्यानायेभेवैतदचनमिति प्रतिपद्या- मडे। यपित्रधौनः खल्वन्येषां यागः,- इति पिब्राह्मणे विखष्ट सञ्धएवेते सुतरां विषखाभवन्ति,-- दति । तदिदं देवान्तत्वं aga) तदेवं ws ब्राह्मणसुल्याप्य, समुखितान्‌ सर्व्वान्‌ ब्राह्मणान्‌ तम्तेण प्रणमेत्‌ ॥ २८ | आमा वाजस्य प्रसबोजगम्यादेने दावापृथिवी विश्वरूपे अमा गन्तां पितरा मातरा चामा सोमो- अरूतत्वेन गम्यादिव्यासौमान्तमनुब्रज्याभिवादयय प्रद्‌- famine वामदेव्यं गीत्वा प्रविशति ॥ ४० ॥ आमा वाजस्य,- इति मन्तेण सक्लत्‌पठितेनेव सर्व्वान्‌ ब्राह्मणात्‌ सोमापय्येन्तमनुत्रज्य सन्वानभिवाद्य प्रद्चिणोक्लत्य च वामदेव्यं नाम साम गोत्ला wa प्रविशति wea) (कयान्ितेश्राभूवत्‌' —sfa at सक्तं गोयमानं स.म वामदेव्यम्‌ । रघुनन्दनस्वन्य- aa aa पठति `पितरा मातरा इत्यादिम्‌ । “पितरा मातरा युवमामा सोमोऽखतत्राय गम्यादिवल्येतयाऽनुत्रज्य प्रदक्तिणोक्तत्या- भिवादयेत्‌ ततोवामदव्यं गोत्वा we प्रविशति” इति | एतत्‌पर््न्तं क्षता, “मध्यमं पिण्डं पल्लो पुत्रकामा wear: दाधत्त पितरोगभेमिति”, “योवा तेषां ब्राह्मणानामुच्छष्टभाक्‌ स्यात्‌” दति, “इन्दं पात्राणि sare प्रत्यतिहहारयेत्‌”- दति च १२६ ATTRA: | चोदकप्रापं कत्तेव्यम्‌ | aa, “योवा तेषाम्‌'- इति सूत्रेण ate शेषभोजनमुक्रम्‌ | तद्येतत्‌ सखभोजनकाले स्यात्‌ न Yataraaa क्रमे,- इति | पिण्डप्रतिपत्तिख्ान्ष्टक्योक्ता ग्राह्या | खादने वलिवेणष्वदेवौ च याद्ोत्तरकाले शादभेषेण कर. wal | कुतः ? “agifg खादगशेषेण वैश्वदेवं समाचरेत्‌” | इति स्मरणात्‌ । afar) पिभ्योहविनिरूप्य तेभ्योऽदच्वा न खल्वन्येभ्यस्तस्य दानमुचितम्‌ । aga निरुक्ते नैगमकाण्डे | “अगच्त्यदृन्द्राय हविनिरूप्य ast: सम्प्रदित्साञ्चकार, स इन्द्रएत्य परिदेवयाञ्चक्र”- दरति ।. तस्मात्‌ खादगेषेणैतयोःकरणं न ततः पूव्वम्‌, - इति । विस्तरेण चेतदस्माभिगृद्यसूतभास्ेऽभिहितमित्य- पारम्यते | अधेतस्मिन्‌ कणि किं प्रधानसित्यस्य निरूपणा संक्तेपतो- विचारणां -करिष्यामः। किं भवति प्रयोजनम्‌ ९ यत्‌ प्रधानं तावन्मात्रे निवत्ते अतिपतितेऽप्यन्यस्मिन्‌ कस्याञ्चिदवस्थायां पुरुषोन प्रत्यवेष्यति,-- इति । त्न; इद्‌ तावत्‌ नः परोच्छम्‌,-- किं ब्राह्मणनिमन्तणादि स्वं प्रधानम्‌, उत एषु मध्ये किञ्चित्‌, इति । सव्वं तावन्न भवति प्रधानम्‌ । किं कारणम्‌ ? प्रत्यन्तं aay कस्यचित्‌ पराधत्वम्‌ । यथा निमन्णा देर्भोजनाद्यथेत्वम्‌ | रेखाकरणाटेथ पिर्डटानाद्यधत्वम्‌ | वचनमत्राधे नास्ति, इति चेत्‌। म!सोदचनं vert लावटेतत्‌ । यच्च॒ पराधं न तत्‌ प्रधानम्‌ । शेषः खल्वसौ । ` तथाचोक्तम्‌ |. “शेषः पराध्रलात्‌”-- ATTRA: | १२७ इति। न च, waa तत्रभवन्तः फलमामनन्ति। फलवतः स्रिधो च यदफलं wad, तत्‌ फलवतो भवल्यङ्गमिति । तस्मात्‌ fafaey प्रधानं न सव्वम्‌,- इति खितम्‌ । एवं स्थिते चिन्ता । fa ब्राह्मणभोजनं प्रधानम्‌, areifad पिर्डदानम्‌, उताहो उभयम्‌ १--इति।. कुतः संशयः? suaaa फलखुतिदभेनात्‌ । ननु, शेषेण पिर्डदान विधानाद्वयक्तं प्रतिपत्तिरियम्‌। नैषदोषः । .अधकश्मणि , प्रतिपादनोपपत्तः। वलिहरणवत्‌ | यथा खल्वथेकश्चणि बलिहरणे वैश्वदेवे षस्य प्रतिपादनं, तथा अथेकश्चणि पिण्डदाने गेषोयं प्रतिपायते,-- इति । कथं ज्ञायते ? फलवादो पपत्तेः । ` पिण्डे फलवादः खल्वेव मुपपद्छते | अफलायां प्रतिपत्तौ नैतस्योपपत्तिः | तस्मादथकम्ये- तत्‌ पिण्डदानमिति gata: | इतथेतदेवं पश्यामः । अ्रभावेऽपि दशनात्‌ | शेषस्याभाषेऽपि पिण्डदानं दृश्यते । ae fawfae- यज्ञादौ |. ब्राह्मणभोजनं aa नास्ति| ब्राह्मणभोजनस्य चाभावे कस्य शेषः प्रतिपादयिष्यते । तस्मादथेकर््ेवासौ न प्रतिपत्तिः । aaa शेषः प्रतिपाद्यते । तब्राह्मणभोजनात्‌ पुरस्तादपि .केषाचित्‌ पिर्डदानदभेनाच्वैवमवगच्छामः। प्रतिपक्यथ॑कख् वैतत्‌ स्यात्‌ न प्रतिपत्तिरेव | तत, उभयं प्रधानम्‌,-- इति भटनारायण्प्रलयोमन्यन्ते | श्लो कानप्युटाहरन्ति | “प्राधान्यं पिरूडदानस्य केचिदादमंनो षिणः | गयादौ ' पिण्डमात्रस्य दौयमानस्य दशनात्‌ ॥ .. १२८ चइकल्पः | तौ च पिर्डदानस्य केवलस्य विधानतः | viwa ददतः पिर्डान्‌ हस्तोल्ानस्तेरपि ॥ भोजनस्य प्रधानत्वं वदन्न्ये महर्षयः | ब्राह्मणस्य परौन्तायां महायन्नप्रद शनात्‌ | महाफलविेषैव पंक्तिपावनभोजनात्‌। श्रपांक्तभोजनादातुमेहानर्धप्रदशनात्‌ ॥ ्रामखादविधानस्य विना पिण्डः क्रियाविधेः | तदालभ्याप्यनध्यायविधानश्रवणदपि ॥ विदन्मतसुपादाय मम तेतत्‌ हदि faaa । प्राघान्यसुभयोयस्मात्तस्मादेष समुच्चयः” ॥ sfa| तद्रमे Mat: च्छन्दोगपरिश््टस्यान्तिमे खण्ड aga | क्रचित्‌ दितोयचतुर्थौ विहाय । weaaqure भट्रनारायणेन च पठिताः । परिश्ि्टप्रकाशक्षता तु नारायणोपाष्यायेन च्छन्दोग- परिशिष्टस्य टतोवप्रपाठकस्यान्तिमाः कतितित्‌ खण्डा न पठिताः न च व्याख्याताः । तदत भगवन्तोभूमिदेवाः प्रमाणम्‌ | अतच, निमित्ततोतब्राह्मणभोजनस्य पिण्डदानस्य चाननुष्टानेऽप्य॒भयोः प्राधान्यं नानुपपत्रम्‌ | अरसोमयाजिपक्त दधिपयोयागवत्‌ | फलयुतिश्चोभय ाप्यस्ति | तदेवं न्यायोऽप्यनुग्टहोतो भवति | aa,—‘faaareret पिर्डनिषेधात्‌ ब्राह्मणभोजनमातं प्रधानम्‌ । निषेधोहि ama, प्रा्िखातिदेश्षात्‌, स चाङ्गाना- मेव,--इति। रङ्ग च पिण्डदाने फलय्ुतिरथंवादएव । पिर्ड- दानमात्रविधिरत्वङ्गभूतपिर्डदानात्‌ कश्मान्तरम्‌ः-- इति शूल. AERA: | १२९ पाणिनोकम्‌ । ततर त्रूमः। (मासमग्निहोत्रं जुह्वति" इति कौ रडपायिनामयने, भ्रग्निो ववत्‌ जुह्वति इति वचनव्यत्या यथा नेयमिकस्याग्निहोचस्य warfare, प्रधानश्च होमोयदग्नये च प्रजापतये च, इत्यादिः, यथा वा ‘sfxer यज्ञेतः--दल्येवमादौ अव्यक्तयजतौ सौीभिकधश्यादव प्रधानाश्रपि यजतयः प्रदिश्यन्त, तयोरूपान्तराभावात्‌ | agate स्यात्‌ । प्रधानस्यातिदेशे न क्िदर्थः,- इति weet न प्रदिश्यते। यथा चावोचाम, महान्ैस्तस्य भवति, - इति कथमसौ न प्रदिश्येत | श्रथ मन्यसे, नासो प्रधानस्यातिदेशः किन्तङ्गस्येव । प्रधानं खल्वत्र जुह्ोतिना यजतिना च विहितम्‌ । द्रव्यदेवते पुनरङ्ग एव प्रदिश्येते अङ्गान्तरवत्‌,- इति । रएवन्तहहिं प्रक्षतेऽपि शखादचोद- नया प्रधानं विदहितम्‌,--इत्यङ्गभेषेतिकन्तेव्यत प्रदेच्यते। कथ- न्तहिं नित्यख्राद्वादौ पिण्डदानस्य निषेधः ? इतिकत्तव्यता- निषेधाभिप्रायेण,--दइति wera इतिकन्तेव्यताया्च निषेधात्‌ fuwifa न clad) उत्तरवेटेनिंषेधात्‌ वैश्वदेवे सुनासोरौये च यथा न अग्निः प्रणीयते, तदत्‌ । न हि विहितमपि इतिकत्तं- व्यताभिरनुपक्ततम्थाय aad) aa aia, सोपि किमिति क्रियेत ufaaq; a dicaua प्रापयति, किन्ति चोटनापि,- इत्यवोचाम । तस्मादुभयोः प्राघधान्यपक्चे चोदकेन पिण्डोमा प्रापि। चोदनया तु प्राप्सयते। तत, चोदनया प्राः पिण्डः प्रतिषिध्यमानस्तदितरत्‌ चोदनाप्राप्तं कनत्तव्यमनुजानोते | सोयं पय्यं दासोन निषेधः । १७ १३० ATTRA: । पिण्डदानमात विधिस््वङ्गभूतपिर्डदानात्‌ कश्मान्तरम्‌,-- दति यदुक्तम्‌ । तत्र एच्छामः। तस्य weaata न वा? अस्ति चेत्‌, विफलः प्रयासः । . कर्मान्तरचेतदेवं न स्यात्‌ । सति ब्राह्मणभोजने पिर्डदानमङ्गम्‌, असति तस्मिन्‌ प्रधानमिति चेत। Al -रूपभेदाभावात्‌ । यदेव खल्वस्य रूपमङ्गस्य तदेव प्रधानस्यापि | aad सति, सति ब्राह्मणभोजने तदङ्ग विपरोत- ` मन्यथा.-- इत्यत्र न खलु कारणमस्ति। भ्रपिच। एवमपि पिख्डदानस्य खादत्वमभ्यपगतं भवति । तथा चासतोव area भोजने सत्यपि तस्मिन्‌ प्रधानमेवतत्‌ स्यात्‌ | aq तहि, पिण्डदानस्य aed नास्ति,-- इति । तदपि नास्ति। यतः तत्रभवान्‌ waa: (तत्‌ श्राम्‌? इति aaaq पिरडपियनज्ञस्य ओआआदइत्वमाह । पिर्डप्रधानसु सः । fawta aa पितरदज्यन्ते। तस्मात्‌, पिर्डमन्तरेणेव ब्राह्मण - भोजनाहृतेपि अओाडनिष्य्तिदशनात्‌ नेतदेकतरस्मिन्नेव aa चोद यितव्यं भवति ।. इयोः समानत्वात्‌ । समुच्चयपक्ः खल्व - सुपोहलितोभवति । अथ, अनयोरेकतरस्येव प्राधान्यमिति निबन्धः ; पिर्डदानमावं तहिं प्रधानमुचताम्‌ । पिर्ड दानएव तत्रभवतोग्टद्यकारस्य महायन्नदगनात्‌ | तथा मनुरपि | ^सहपिर्डक्रियायान्तु क्रतायामस्य घतः | TATA aa काय्यं पिण्डनिर्वपणं सुतः” ॥ इति पिर्डदानस्य प्राघान्यमाडह । सव्वेवचनसामन्नस्यकरणाभि- मानिनान्तेतन्मनुवचनविरोधोदुष्परिहरः स्यात्‌ । भ्रस्माकन्तु नेष- ATTRA; | १२१ विरोधः | विभित्रविषयत्वादचनानाम्‌ । यच्च, पिण्ड निव्यैपणं पित्रे दानमिति वणितम्‌ । तदसङ्तम्‌ । यथा्ुताथेपरित्यागी हेत्वभावात्‌! पिवबरदेश्यकदानमातरस्येव तदितिकन्तव्यतापत्तेख | ्रस्य',- इति करणाचेवमवगच्छामः | “qa निवेपणं wat पिण्डांस्तांस्तटनन्तरम्‌” | इति तस्येव वचनान्तरदशनाचेवं गम्यते) ‘a निव्धेपति यः fous’ —sfa चैवमादौ तथैव निदिश्यते। प्रसिदिथ्ैवमनु- ग्रहोष्यते | तस्मादपवणितं तर्त्‌ । aed कस्यचित्‌ पिर्डदानस्य कस्यचिच्च ब्राह्मणभोजनस्य प्राधान्ये सखरसः,- इत्यतः कारणात्‌ समुच्चयपक्तः प्रादुभवति। अतः एकतरप्राधान्यावेदकानि वचनानि न खरूेतत्पत्त चोद यितव्यानि भवन्ति । सोयमलङ्गारो- न दोषः | परेषां gata पयनुयो गोऽवजनोयः स्यात्‌ । तथाचो- भयथा दशनम्‌ । अन्वष्टक्यादौ तचभवान्‌ wet: पिर्डदानं महता प्रबन्धनोपदिदेश, न ब्राह्मणभोजनम्‌ । “अप्येकमाश्ये- दिप्रम्‌”- इति च THe काल्यायनब्राद्। तस्मात्‌, उभयं प्रधानम्‌ | क्चिदिशेषवचनादेककम्‌ । यथा पिर्डपिढयन्नादौ, नित्यखादादौ च | सपिर्डोकरणादो तूभयोः प्राधान्यं खितमेव | इत्यस्तु fa विस्तरेण ॥ ० ॥ ४० ॥ ° ॥ इति महामहोपाध्यायराधाकान्तसिदान्तवागोशभटाचार्य्या- त्जओोचन्द्रकान्ततर्कालङ्ारभटह्ाचायस्य कतौ AERTS हितोथा खरिका ॥ ATER: | EEG Salat खण्डिका | एवन्तावत्‌ पाव्वेणखाद्प्रयोगोऽभिहितः । अथेदानीं तदिक्लतोभ्रूत- भेकोदिष्टं वक्तं प्रतिजानोते,-- अथेकोदिष्टम्‌ ॥ १ ॥ वत्तिष्यते,- इति Bate: । श्रथ पाव्वेणखाद्वानन्तरम्‌ । एक- उद्दिष्टो ua, तदेकोदिष्टम्‌,-- इति कममणो नामधेयम्‌ | तदेतदा- दिकं आद्वजातं पाव्वेणेन विक्रियते! कथं ज्ञायते ९ zy यधा saa) सपरिकराभिहिता प्रक्लतिविक्लतिरन्या,- इति ताव- न्मोमांसकसमयः | पाव्वणच्चात्र सपरिकरमभिदहितं न लेकोदिष्टा- दिकम्‌,--इति। अ्रपिच। भ्रावाहनादिकं तावदत्र fated | न चाप्राप्तस्य निषेधः । न चात्र वचनात्‌ प्रा्िः। तस्मात्‌ चोदक- प्राप्तमावादनादि कं निषिध्यते, इति गभ्यते । एतस्मात्‌ कारणणत्‌ पश्यामः, पाव्वैणस्य warns प्रदिश्यन्त,-- शति । दोक्तणोया- दिषु “्रप्रयाजास्ताः'- इति निषेधसवान्यथानुपपनच्या तासु द्थ- पौणमासघश्बप्ररे्नोयथा । “उपतिष्ठतामित्यक्तव्यस्थाने- इति सूत्रणाच्चेवमवगच्छछामः। TAT खल्वक्तव्योदकां विहितं, तस्य स्थाने चात्रोपतिष्ठतामिति विदधत्‌ पान्वेणस्य धमाणां प्रदेशमत्र बोधयति | ATER, | १२२ तदिदमेकोदिष्टं दिविधं भवति, प्रेतैकोदिषटं प्रत्याव्दिकंकोहि- wa तदुभयमिह लाघवायमेकेन ग्रन्येनाभिधौयते। अतः प्रेत पद प्रयोगोऽत्र नोपदिष्टः । एवं खल्वसौ प्रत्याब्दिकेपि प्रसज्येत | कथंनु समा प्रसच्जि,- इति यदुभयसाधारणं तदेवोपदिष्टम्‌। प्रेतैकोदिे तु शास्वान्तरात्‌ प्रेतपदप्रयोगः स्यात्‌ । तेन, प्रत्या- ब्दिकिमप्येकोटिष्टमेव । a युनरेतेन तददिक्रियते। तस्मात्‌, तस्याप्येकोदिष्टतयं वोज्ञेखोन त्वेकोददिष्टविधिकतया,- इति zz- व्यम्‌ । “श्रथेकोदिष्टं तत्‌ तरेधा भवति नवं fas पुराण -- इति शाखान्तरेपि प्रत्याब्दिकिस्येकोदिष्टत्वसुक्तंन तेकोदिषटविधि- कत्वम्‌,- इति | Mery एतग्रकरणगेषे “एतत्‌ प्रे तखादम्‌”- इति, एतत्‌ खर्डिकापरिसमाप्तो, “aa we संवत्सरे संवत्सरे waa दद्यात्‌ ; यस्मिब्रहनि aa: स्यात्‌” इति च सूत्रदयमधिकं पठन्तः, प्रेते कोदिष्टभेषैतत्‌ प्रत्याद्दिकेऽप्यस्यैव धशप्रदेशः,- इति मन्यमानाः प्रत्याद्द्किभमेकोद्दिष्टविविधकतयोल्िखन्ति। पाश्चात्य aay तु नैतत्‌ सूचदयं पल्यते। भाव्यकारैरपि चिरन्तनेन पठितं न खल्वपि व्याख्यातम्‌ । च्छन्दोगापरसूतेऽपि न तादृशं किचित्‌ vats पारस्करोपि नेवं किञ्चित्‌ सूरयाञ्चकार। कात्यायनएव सपिर्डोकरणात्‌ परम्‌,--“अ्रत ऊं Tamas दद्यात्‌ ; यस्मिन्रहनि प्रेतः स्यात्‌”--इति Gaara | परम- सावपि, ^एतत्‌ प्रेल्रादम्‌”--इति नोवाच । यदापि तत्‌ प्ते, तदापि प्रेतश्राइसिति प्रेतपदस्य, प्रतायात्रं दद्यात्‌" इतिवत्‌ 228 खादइकल्पः । ` प्रमोतोऽथेः,--इति हयभेकेनेव ग्रन्येनोचखते,- इति न किञ्चिदनु- चतम्‌ ॥०॥ enon एकं पविम्‌ ॥ २ ॥. पाव्वैणवत्‌ पवित्रबहुत्वप्रापनौ, एकमिव्यनेन तस्यैकत्वं विधत्ते | तदिदं न्यायमूलं aay ततरोदेश्यानां बहुत्वाटधवत्‌ पविच्- बहुत्वम्‌, अत तृदेष्यस्वैकतया न खख्वर्थोऽस्तौ ति निवत्ते, - इति न्यायोऽत्र मूलम्‌ । खयं wat वेदिभेवतिः- इति vera. ननपरिकेखनानि यथा निवत्तन्ते। da वा चरौ पैषणादौनि यथा Gad । तथा चोक्तम्‌ । “अपिचाभिधानसंस्कारद्रव्यमरथे क्रियते लादष्यात्‌*-इति। णएककरणसाध्यं खस्वेकोदिष्टा पूव्यमेक कर णएधम्प्रनेवाकाङ्कति, - इत्ये कमेव. पविमचप्रदिश्येत | सौग चरोरपूत्धस्यैककरणसाध्यतया, प्रती दशेपूणमासापूव्वेस्य षट करणसाध्यलवऽप्येकस्यैव करणस्य waa प्रदिश्वन्त,-- इति यथा| वेक्लतोवाऽयं विशेषोपदेशः स्यात्‌ 1 सोयं gat पदां प्रापयति,--दति शोघ्रप्रहत्तः चोदकं amd चोदकेन हि विप्रज्लष्टाधोतः पदार्थोऽन्ौयते,- इति विलम्बेनासौ पदाथोन- तिदिशति। यथा वाजपेये सप्षदशशरा वनेवारचरोरुपदेणात्‌ चोदकप्राप्ता afefaand 1 ' यथा वा चिच्रायां aware सुपदेष्टात्‌ः चोदकप्राप्ता्रोहयो निवत्तन्ते ;- त्रैहा अ्रेहाश् तर्डलाउपादातव्याः,-- इति | साद्यस्क्र च (खलेवालो युपो- ATTRA, | १२५ भवतिः--इःयुपदेशात्‌ चोदकप्राप्तः खादिरोनिवत्तते--खादिरो अखादिरौ वा खनेबालो स्यात्‌,--इति। तददत्रापि,. ‘wa पवित्रम्‌” -इ्युपदेणात्‌ wad पवितवहत्वं निवत्तते। किं कारणम्‌ ९ van हि तिः, area चोदकः, इति। अतएव,--अरष्यंस्येकल्वादेव पवितस्येकलत्वं प्राप्रोति, इत्यस्यापि पथ्येलुयोगस्यानवकाशः | न चाचार्य्योऽष्यस्यैकल्वं सूत्रयित्वा पवि- तस्यैकत्वं सूत्रयाञ्चकार। कात्यायनोहि तथा सूचरयति। एतेन, AEE, ‘THis: एकं पवित्रम्‌” इति यददिपयस्य पठितं रघुनन्दनेन, तदनाकरम्‌ । भाष्यकारेरपि चिरन्तनः, एकं पवितरभेकोऽष्यः- इति क्रमवदेवेतत्‌ सूत्रहयं पठितम्‌ । तथात्वेपि वा, अष्येस्येकत्वेऽपि, ` एकस्िन्नेवार्घ्ये चोदकाप्राप पवित्रबहत्वमदृष्टाथं स्यादितल्यधिकाश्डानिरासाथमस्य qt नानुपपन्नम्‌ । | यच्चापरमुक्म्‌,--अ्रध्यैक्यात्‌ दिदटलरूपसङ्तितपवित्रैकयप्रा्तौ ua पविचरमिति पुनरभिधानसाथेकत्वाय तद्वयवपरम्‌,--इति | तदपि न सुन्द्रम्‌ । यतो न्यायमूलं विशेषोपदटेशपरं वा वचनम्‌ । उभयथापि,-- थ गि १ र $ os “अनन्तगभिणं साग्रं ain दिदलमेवच। प्राटेश्मातं विज्ञेयं पविच्रं यत्र कुत्रचित्‌” ॥ efa amma विशिष्टमेव पविचं पाव्बणवदत्ापि प्राप्नोति। ‘aa ॒कुचचित्‌"--इति व्याष्यवगतेथेवम बगच्छामः। “ततएव १२६& खदकच्य. | वददिषः प्रादेशमात्रे पविते कुरुते”- इति waa, “पवित स्थो- वैष्णव्यौ ” Tawa दललक्तणा तु,- “आज्यस्योत्मवना्धें यत्तदप्येतावदेव q” | इति कात्यायनेनव स्प्टोक्लता। wa तु तत्परिग्रहे न किञ्चित्‌ कारणमस्ति। इतरथा पाव्वेणेप्येकदलं पवित्रं स्यात्‌ । न चेवमिष्यते। दिवचनान्तः खलु पवित्रशब्टोदलं लक्तयति, न त्वेकवचनान्तोऽपि। कथं ज्ञायते १ “पविते wrawan’— इति, “afat कुरुते-- इति चैवमादिषु तथा दशनात्‌ “अच्छ्द्रिण पवित्रेण इति, ^“पवित्रमन्तरा acat’—sfa चवमादिषु तथाऽदशेनाच्च । तदेवं दिवचनभेवास्य लक्षणायां तात्पय्यग्राह कमित्यवधाय्येते | - तस्मात्‌, प्रमाणाभावान्रात्र दल- लक्षणा | प्रमाणान्तररविन्नयत्वात्तस्याः | तथा चोक्तम्‌ | “गोणे सदपि aaa न प्रमाणान्तरं विना। पाविभवति सुख्ये तु शब्दादेवा विरस्ति तत्‌ ॥ तात्पय्यंञ्च BAIS गौणाथपरता पुनः | प्रमाणान्तरविन्नया तदभावान्न सिध्यति? ॥ “fai तस्मात्‌, एकं पवित्रमिति पुनरभिधानसाथेकत्वाय,-- इति feat वचः। एकोऽध्येः,--इति एकः पिर्डः,- इति चेतयोरनथं कत्वापत्तिञ्चैवमवज्नेनोया स्यात्‌ | तद नयोर्न्यायमूलत्वं विशेषविधित्वं वा अकाभेनापि वाच्यम्‌। तत्सामान्यात्‌ श्रस्यापि लथात्वमेवोचताम्‌ | कतमबंजरतोयेन । यत्त॒ भागेवनाच्ना वचनं पठटन्ति,-- खादकल्यः | १२७ “पाव्मैशेषु तु सर्व्वेषु पवितं feed स्मृतम्‌ | नेकोदिषटे तु तत्‌ प्रोक्तं पवितं fees कृप !* ॥ इति । तदस्मव्रयोगव्यतिरिक्तविषयम्‌ | wa, "यतर कुत चित्‌"--इति व्याश्यवगतेस्त दिरोधेनेतस्यादरणा सम्भवात्‌ | खशास्त- विर्दं खर्वपरशास्तं नादन्तव्यमिति परोाक्तससुच्यवादिनोपि ~ © (०९ मन्यन्ते। तस्मात्‌,--पाव्वणवदेव दिदलरूपमच्र पवित्रमिति वाचस्यतिमिश्राद्युक्तमादरणौोयम्‌ ॥ २॥ URIS ॥ ३ ॥ पूव्वैवद्याख्यानम्‌ | पविचस्यैकत्वविधानेऽपि तद्रहितभेवान्य- दध्येपातरं स्यात्‌.- इतौमामधिकाश्डां निरसितुमिदं ad प्रव- हते। तदत कोऽष्येदत्यनेन प्राक्ततयोदि तौोयटतोयाष्ये यो्व्युदासं क्त्वा प्रथममवस्थापयति। तथाच, वेष्णव्यएककपालःः-- इत्यत्र प्रथमोपखितलात्‌ प्रथमकपालधस्मानुष्ठानवत्‌ warfa प्रथमपाव्रधन्ानुष्टानसिति। तस्मात्‌, चोदकपाप्तं न्युनकरण- 0 $ मतापि कत्तव्यं भवति। यच,--संखवसमवनयनाभावात्‌ प्रथसपात्राभावाच नातराष्यं- fat पा्रन्यलता,-- इति aftaq । तदसङ्गतम्‌ ¦ चोदकप्राप्तस्य विना वचनं वारयितुमश्क्यत्वात्‌। संखरवसमवनयनच् प्रतिः पत्तिः,- इति तदभावोऽकिञित्करः। daar: खल्वेवं प्रति- uaa सेयं प्रतिपत्तिः प्रतिपाद्याभावात्‌ मा भवतु, कथं नु न्युनतापि नं क्तेव्या। प्रक्षतौ खल्वेतत्‌ न्युज्ञकरणमुप १८ १२८ खाइ कल्पः ।- स्थितत्वात्‌ प्रथमपाच्रपयथवसितं भवति । दह तु पात्रान्तराः भावात्‌ संश्योनास्ति। अतो यदेवात्र पातं तदेव न्युज कत्तव्यम्‌ | चोदको fe न art प्रापयति, faa तख न्युल्ञकरणमात्रम्‌ । तत्‌ कथं न क्रियेत । तदेवं वैक्लतविशेषो- परेशपरल्वेष्यस्य, न्युलकरणं कत्तव्यम्‌,- इत्युक्तं भवति । प्राक्लतस्य प्रथमपात्रस्यावस्थानमनेनोचयते,- इत्येतस्मिंस्तु va न किमपि. चोद यितव्यं भवति | ननु, "पातं न्युनं करोति'-- इति वचनात्‌ न्युलकरणं पात्राथं गम्यते | वैक्तविशेषोपदेशपरत्वे तु सूचस्यैतत्रिवरत्तत | नेषदोषः | वैक्ततस्यापि पाचविश्रेषस्य प्राक्तवत्‌ संस्कारोपपत्तेः । चोदको- हि तत्‌ प्रापयति । श्रपिच। नैतत्‌ न्युल्लकरणं पात्रा किन्त्व- पूर्व्वधम्‌ | कतप्रयोजनं afeacial पात्रम्‌ । न तेन संस्कतेन किचित्‌ प्रयोजनम्‌ । तदयेच्ेत्‌ न्युनकरणं तदप्यनधेकं भवति | न चार्थवत्‌ शास्तामनधंकं कर्तव्यम्‌ । AAAs Gants न्‌ पाच्राधम्‌ | ननु पाव्रार्थेपि न्युलकरणे श्रवश्यमट्ष्टं कल्पयितव्यम्‌ | सत्यं कल्पयितव्यम्‌ । पात्रसंस्कारहारं तत्‌ । तेन च प्रयोजनं नास्तोत्युक्तम्‌ । तथाच, उत्तानं पात्रं कत्वा'---इति ओखादाथता- मस्य न्नापयति। तस्मात्‌ ‘aaa जुहोतिः इत्यादिवदिद- ager न ZVI! तस्मात्‌,- नवे विज्ञायते, न्युज- करणेन पाक्चं॑संस्कर््यात्‌,-इति। कथं afer पात्रस्य न्युनकरणेनादृष्टं साधयेत्‌, इति | न्यनकरणस्य पात्र संस्कारक- खाडइकल्पः | १३८ त्वेपि पात्रसंस्कारदारा अरदृष्टामेवैतदिति न fafeeq- चितम्‌ ॥ २॥ एकः पिण्डः ॥ ४ ॥ पूव्वैवद णंनोयम्‌ | तदत, पिर्डस्यैकत्वविधानादब्रप्रकरस्य न निषेधः । न gal ` पिर्डः, - इत्यवोचाम । यत्तु पठन्ति,- ` "एको दिष्टे पिण्डमेकं विकिरन्तु न कारयेत्‌” । इति । तदस्मकयोगव्यतिरिक्रविषयम्‌ | अतिदटेशागतस्य विकिरस्य वारयितुमश्क्यतात्‌। ससुच्चयरसिकास्तच्चकारादयस, वचन- मेतदटजानन्तएवात्र विकिरमभ्युपगच्छन्तोति क्ष्यते ॥ ४ ॥ नाञहनम्‌ ॥ ५॥ aa पितृणामावाहनं afefed तदत्र न कत्तेव्यम्‌ । तत्रैष सांशयिकोऽथः। किं सराइसंबन््यावादनमनेन निषिध्यते, पिर्ड- दानसंबन्ि वा ?- इति । aa, “नावाहनं नाग्नौ करणम्‌” इति नि्रेधयोः पौव्वापर्ययादग्नौ करणपूव्वेकालोनं प्रधानसंबन्धि खाद- मूत्रोदिष्टं खाद्वार्था वाहनमेव निषिध्यते, न लप्रधानसंबन्धि पिर्ड- पिढयन्नवदित्यतिदेशप्रास्ं पिर्डार्थीवाहनम्‌"- इति तच्छक्तः | तदसङ्गतम्‌ । (एकः पिर्डः- इत्यभिधाय, अआ्रावादहननिषेधात्‌ पिर्डार्थावाहनस्यैवायं निषेधो न प्रधानाथस्य,- इति वेपरोत्य- स्यापि वक्तं शक्यत्वात्‌ | प्रधानार्थस्यैव निषधो न तङ्ाथस्य,--दत्यस्यामपि कल्प- १४० अकल्यः) नायां प्रमाणं न पश्यामः। उपदटेशणणतिदटेशक्ततोऽपि विशषो- नास्ति। चोदकः खल्वत्र aa प्रापयति। चोदकप्राप्स्यैव निषेधो न तूपदिष्टस्य,- इतिवा किंन awa: तस्मात्‌ न किञ्चिदेतत्‌ | अङ्गसंबन्धिनच्रावाइहनस्य बा्नोपपत्तौ संभवन्त्यां न पुनः प्रघानसंबन्िनोऽपि बाधः, इत्यपि शक्यं कल्पयितुम्‌ । aq तद्धि पिर्डार्थावाहनस्यैवायं निषेधोन प्रधानाधैस्य,-- इति | न,-- इत्युच्यते । चोदकप्राप्तस्य खल्वयं निषेधो न वचनप्राक्चस्य | वचनच्ेतत्‌ निषेधति । न च निषेधतोवचनस्य कञ्िदतिभारो- sia तस्मात्‌ विनिगमनाविरहात्‌ अग्नौ करणपूव्वे कालो नस्येव पिर्डार्थावाहनस्याप्ययं निषेधः,- इत्यास्थेयम्‌ ॥ ५॥ नाग्नौकरणम्‌ ॥ € ॥ ऋलुरकच्तरार्थः । अताग्नौकरणनिेधेन इतशेषदानाभावात्‌ इहत- शेषं ब्राह्मणाय ear पाच्रमालभ्य जपेत्‌ एथिवोल्यादि खूतरप्राप्त- पातालम्मनस्यापि बाधः, ्रानन्तय्ाभावादथतल्राभावादभत भितिमन्वलिङ्गविरोधाच,- इति रघुनन्दनः । नैतदेवम्‌ | कस्मात्‌ ? गुणलोपे च समुख्यण्य'- इति सिद्वान्तविरोधात्‌ । क्रमोहि पात्रालम्भं गुणभावेनोपकरोति। न च गुणानुरोधात्‌ पदार्थेएव न कत्तव्योभवति। गुणोहि नाम स भवति, यः पदाथेस्योपकारे add नापकारे। स Gad क्रमोगुणभरूतोन पदाथं निवत्तयितुसुत्दते, deaf vem प्रापयति नासौ गुणएस्यानुरोधादुत्खष्टव्यदति | ATER: | १४१ यथा महापिढयन्न विहितास धानासु यदि चोदकप्राप्ो- ऽवहन्तिः क्रियते, धानात्वं विहन्येत ;- सक्तवोहि तदा भवेयुः | यदिवान क्रियेत, चोदकप्राप्तोगुणोऽस्य लुप्येत, शक्यते fe a कन्तुम्‌ | तस्मात्‌, यथा धानातवस्य न विघातः यथा च चोदकप्रासस्य न लोपः तथा क्रियते, एव्व हन्तिं कत्वा पाकः क्रियते, तोहि धानाभवन्ति। एवं धानात्वं न विहनिष्यते चोदक शानुग्रहोष्यते,- इति । विपर्यासे fe क्रममातं न ad भवति, veg न निवत्ते, इति दणमाध्याये सिडान्तितम्‌ | तद्द वाप्यवगन्तव्यम्‌ । तथा चोक्तम्‌। “श्रथन च विपर्यासे तादर््यात्तत्वभेव स्यात्‌*--इति। श्रपिच। क्ता fe पुव्वकालतामाचष्टे, न त्वानन्तय्यम्‌,-- इति शास््रतात्पश्थविदां समयः। तदैवं सति, इतग्रेषदाने पात्रा- लम्भनपूच्वैकालतां क्ताप्रत्ययोबोधयति, न urate इतशेष- दानानन्तय्यंम्‌ | तदेवं इतशेषदानएव पाल्राल्भनपुव्वं कालता गुणोभवति, न तु पातालश्ेपि इतरेषदानानन्तय्येम्‌ । प्रमाणा- भावात्‌ । इतरथा, उत्तानं पातं कत्वा efau दातव्येति aa वणितत्वात्‌ संसख्रवसमवनयनाभावेन न्युनकरणाभावस्य चाभ्युपग- मात्‌ दक्तिणाप्यत्र न देया स्यात्‌ । clad च । आद्र हिते बोधने मन्रान्तरस्यानुपदेशात्‌ तद्युक्तमन्तः प्रणवयुक्तत्वेन प्रयुज्यत-- sfa भवानेवाद। तत्‌ किमिति मन्वलिङ्गविरोधात्‌ बाधं वशयति, इति न खरवधिगच्छामि | परमाथेतः पुनरत्र मच्तनिङ्गविरोधोनास्ति। अ्रब्रसस्काराधः १४२ ATTRA: | खल्वयं जपोऽन्ने चेयमसतवुदिः darcat,—zfa हयवोचाम | एवं खलु तत्‌ स्तूयते, इति नेष दृष्टमथं वदति । तस्मा किचिदेतत्‌। यत्त॒ प्रचेतोनास्ना वचनं पव्चते,--“नावाहनं नाग्नौकरणं न पाच्रमालभ्य जपति”-दइति। तत्‌ तदुक्तप्रयोग- विषयमस्मग्रयो गव्यतिरिक्तयिषयं वा ॥ él ata विश्वेदेवाः ॥ ७ ॥ ऋजुर क्षराय; | | poy “‘afaagq पुराणे वा विश्वदेवा न लेभिरे | आसुरं तद्भवेत्‌ यादं ठषलं मन्तवज्जितम्‌” ॥ इति वचनं बहक चविषयम्‌ । तत्परिशिष्टोक्तलात्‌ | महायश्णसत॒, “श्रसपिर्डो करते कोदिष्टविषयभेतत्‌ सपिण्डोक्तानां विश्वेदेवा- भावात्‌” इत्याह | तदसङ्गतम्‌ । इदं हि पूव्यैमुक्तम्‌ | “नवां दशाष्ानि avatar षडतून्‌ | अतः परं gue स्यात्‌ विविधं परिकौत्तितम्‌” ॥ इति । तस्मात्‌ बह्कचानामपि नवसंन्नकै दशादपय्येन्तक्रियमाणे पुराणसंन्नके च सपिर्डनोत्तरं क्रियमाणे एकोदिषटएव विश्ेदेवा- भवन्ति, न नवमिश्रसंजन्नकषु मासिकेषु,- इति | भ्रस्माकन्तु न कुलराप्येको दिष्टे विश्वेदेवाः सन्तौति ॥ ७ ॥ | सखदितमिति दपिप्रञ्चः ॥ ८॥ पाव्वंणि, wat; स,- इति afi: सोऽत्र न भवति। ATTRA: | १४२ fama, सखदितम्‌,- इति ठसिप्रश्रः ada) योग्यललात्‌ सुसखदि तमि्युत्तरम्‌ ॥ ८ ॥ उपतिष्ठतामिल्यत्तय्यस्थाने hel अक्षव्यमसु,--इत्यत्तव्यशब्दस्थाने, उपतिष्ठताम्‌,- इति वक्तव्यम्‌ श्रसतुपदमप्य्त्रिवरत्तते । “प्रेतायात्तययमसु”- इति ब्रह्मपरा वचनम्‌,-- | “ततोवदेत्‌ पुनधोँमानक्षथ्यसुपतिष्ठताम्‌” | दति माकंर्डयपुराणव चन तत्तव्मयोगविषयम्‌ | तद्चात्तव्य- स्थानमाते, उपतिष्टतामिति विधानात्‌ “सव्वतरा्ष्यादौ उप- तिष्ठता मिव्यनेनो त्समः” - इत्यसङ्गतेषा कल्यना | यच, — “प्रे तान्तनामगोत्राभ्यासुतसुजेदुपतिष्ठताम्‌? । इति शातातपवचनम्‌ । तत्‌ तदुक्गप्रयोगविषयम्‌ । बह्कचानां Tams चोपतिष्ठतामित्यनेनो सगेस्तत्मरिशिषटे लिखितः! एत- दजानानएव शूलपाणिराश्वलायनोयानामपि इविू्यागवाक्ये खधापदमिच्छति |. “प्रतखादेषु सर्व्वेषु न aur नाभिरम्यताम्‌* | | दूत्याण्वलायनयग्टह्मपरिशि्टान्तरेपि प्रेतख्रादेषु खधाप्रयो गोनिषिदः। श्रस्माकन्तु VANE सखधापदस्य निषेधाभावात्‌ तेनैवोत्सगः। स्वधाकारः पितृणान्‌”-- इत्यत ॒पिदपदं प्रमौतमात्रपरम्‌ | इतरथा प्रेता त्यागप्रकारस्यानुपदेशादनध्यवसायः प्रसज्येत | ऋषयश ङ्गोऽपि | १४४ ज्राइकल्पः | “न Bury प्रयुच्ौत प्रेतपिर्ड दशाडिके ` | waa दश्राददिकग्रहणं कुब्वेब्रन्यत्र सखधाप्रयोगमनुजानाति | समु्यरसिकोरघुनन्दनस्तु, शातातपवचनोक्त॒'उपतिष्ठताम्‌*-- इयनेनोत्सग प्रसङ्गा दिभ्यत्‌ एकोदिष्टप्रकरणे तदचनस्य ‘sufas- ताम्‌”- इति प्रतोकमपड्छवानः, Rass संबन्धोल्ञेखाभाव- साधकरूपैण, प्रेतान्तनामगोत्राभ्यासुत्सुजेत्‌+- इति पून्येप्रतोक- मतरं fata | सोयभेकस्यैव वचनस्य शखाभिमतमंगं प्रमाणयति, सखानभिमतच्चांणएमपङ्कते,- इति किमत ब्रुमः ॥ < ॥ अभिरम्यतामिति विसगः ॥ १० ॥ वाजे वाजे,- इति want uaa विसजं नसुक्तम्‌। श्रव तु, श्रभिरम्यताम्‌'- इत्यनेन तत्‌ कन्तव्यम्‌। योग्यत्वात्‌ श्रभि- रतोस्मिः- दति, श्रभिरताः स्मः- दति वा प्रतिवचनं द्रष्टव्यम्‌ | यच,-- | ^प्रेतखाडेषु सर्व्वेषु न सधा नाभिरम्यताम्‌ | amg विङजदेवं सक्तत्‌ प्रणववजितम्‌” ॥ इत्याश्ललायनग्डद्यपरि शि्टवचनात्‌ 'अ्रभिरम्यताम्‌?- इति विसगेः प्रत्याब्दिकंकोदिष्टविषयः। प्रेतेकोदिटे तु “खसत्यसु'- इत्यने- नेव विसगंः,- इति ओौदन्तादिभिवणितम्‌ । तदसङ्गतम्‌ । ्राश्वलायनग्टद्यपरिण्िष्टस्य बह चपरतयाऽस्मग्रयो गपरल्वाभावात्‌ | भस्मत्सूत्रकारेण विशेषस्यानु पदेशा | तदेवं सूतितविशेषव्यतिरेकेणान्यत्‌ aa पाव्मैणवदेव कत्तव्य ATTRA, | १४५ भवति । चोदकोहि तत्‌ प्रापयति। यच्च प्रचेतोनास््ा वचनं पटन्ति। “नाथिषः प्रतिष्टह्लौयात्‌”- इति) तदपि aga: प्रयोगविषयम्‌ | इतरथा प्रत्याब्दिकंकोदिष्टप्येतत्र स्यात्‌ । इष्यते च । तस्माद्‌ यथोक्मेवासु। (खधोचखयताभिति वाचं विख जेत्‌” --इत्याश्वलायनवचनमपि व्कचमात्रविषयम्‌ | तदव्रैकोदिष्टे मन्वस्योहापोदेषु अ्रभिलापवाक्ये च बह वक्तव्यमस्ति । ग्रन्यगौरव- भयादुपारम्यते ॥ १० ॥ अथ सपिण्डोकरणम्‌ ॥ ११॥ वत्तिव्यते,-- इति सूत्रशेषः। समानः पिर्डोयस्य, रसौ सपिण्डः प्राप्रपिढलो कोभखयते। तस्य हि faw: समानः साधारणोभवति। कथम्‌ ? सपिर्डोकरणात्‌ परतः खल्वयं पात्वणभाग्मवति | तत्र च पितामहादिभिः सममस्य पिण्डदानं भवति । aerate qza दास्यते aratetarafa aa भाग दति सोयं पिण्डो न परमस्यैव | समानोहि स मात्रादोनां भवति। तेषामपि तत भोगस्याविशेषान्‌ । gag सपिण्डकरणात्‌ न पितामहादिभिः समानोऽस्य पिर्डोभवति, न वा तचान्यस्य भोगङडति । तस्मादस- पिर्डस्य सपिर्डस्य करणं सपिण्डोकरण्मिति waa. धेयम्‌ । पाव्वेणमेकौ दिषटञ्चाभिधाये तस्याभिधानात्‌ पान्वरौकोदिद्टा- भ्यामेतद्धिक्रियते,--इत्यवगच्छछामः। स्मरन्ति च) १८ १४६ खरादकल्पः | “खादहयमुपक्रम्य कुर्व्वीत सहपिर्डताम्‌ | तयोः पाव्यणवत्‌ पूव्वेभेकोदिष्टमधापरम्‌” ॥ | इति un ११॥ अथास्य कालमाह,-- ga संवत्सरे षण्मासे fara वा ॥ १२ ॥ पूणं संवत्सरे खततिधावेव | कथं ज्ञायते? “faq: सपिण्डोकरणं वाधिके aware?” | इत्युश्रनसोक्तेः | यच्च, “aa: सपिण्डो करणं वत्सरात्‌ परतः खितम्‌” | sfa भविष्ययुराणवचनम्‌ | तत्‌, यस्यां तिथौ खतस्तां तिथिमा- दाय वभषेगणनया बोध्यम्‌ area प्रायणतिधिमवविं कत्वा तत्परवत्तिनीं तिथिमादाय व्षंगणनामभिप्रयन्‌ "पूं संवत्सरेः- इत्याह | एतदभिप्रायेशैव,- “faq: पिढलप्राष्यधं पूं संवत्सरे सुतः। , सृताहात्‌ परतः कुर्यात्‌ संपिर्डोकरणं वृधः ॥ इति वचनसुपपद्यते | कथं नाम १ खताहात्‌ मरणदिनात्‌ परतः- परां तिधिमादाय वषेगणनया drat पुणे सपिण्डो करणम्‌-- इति । शूलपारिस्त्वमुमयमपर्य्यालोचख विरोधभिया वचनमेतदना- ALATE | ATER | १४७ षरगमासे,- इत्यपरः कालः। एकवचनसंयोगादेकणएवायं ATA: | पुरणप्रत्ययश्चात्र FRAT द्रष्टव्यः | तेन aware sara: सिद्ोभवति | अतापि wafafata कालोबोदव्यः। fauna — Taq, ata: | अरयमपिकालोरुततिथिरेवावधाथते। fai कारणम्‌ ? पुणेसंवत्सरादिसाहचय्यौदयमपि चान्दरएवा वगम्यते । गणना चास्य agea प्रायणतिथिमवधिं लल्ला aacafaat तिथिमारभ्य,--इति । वाश्ब्दोविकल्याधः | अतच, -- “afearafagiag प्रेतश्राहानि यश्चरेत्‌ | स खाडो नरके घोरे पिभिः ae मज्जति" ॥ इत्य शनोवच नात्‌ daa दडिसम्भा वनायाभेव षरमासच्रिपन्त- कल्याविति केचित्‌ । तदस्माकं भवति। कस्मात्‌ १ यस्मादत्र भवान्‌ सूत्रकारः “पूरणे संवत्सरे wwe fava वा-इति सूत्रयित्वा, “यदहवां वडिरापदयीतः इति fanaa yatta सूत्रयति, ततोऽवगच्छामः-- विनापि हदिसम्भावनाभमेतौ कल्पौ भवतः, इति ।-- सोऽयं quafena:,—ya संवत्सरे षण्मासे fara वा कुर्यात्‌, यदहवृदिरापदयेत तदहरवां कुर्यादिति । कुतः १ उभयत्रैव वाशब्दोपादानात्‌ ॥ १२॥ यद हर्व्वा द्रदिरापदाद ॥ १३॥ हदिरभ्यदयो मद्गलमित्यनधौन्तरम्‌ | तच्च पत्तोदन्यदभिधोयते ! कथं ज्ञायते? “afeqay युम्मानाशयेत्‌”- इति woes १४८ चवराच्कल्पः। तत्रैव हदिपदप्रयोगात्‌। हिः यपुरुषसंस्कारः,- इति भट- नारायणः । दिराशस्यमानं पुंसवनादिकं कन्ध इत्यपरे | स्मृतिशस्ताख्यनिवन्धे तु, तरुतड्ागसेला दिप्रतिष्टायामभ्यः पक्षौ यत्र देशजात्यामन्यापर्तिश्ड्ाा स्यादित्युक्तम्‌ । तथा Getafe: | | “विपक्लोऽग्निमतः कालोहदोष्टापूर्तक षस | सपिर्डोकरणं Faq पूणं संवत्सरेऽपि च” ॥ दतोष्टापूत्तकश्सखपकपेमभिधत्ते। यदयं स्मित्रहनि ददिरक्त- लक्षणा श्रापद्येत आगच्छेत्‌ तदहः सपिण्डोकरणशमि तिगतेन तदहशवत्वार्खयुदकपाच्ाणि इत्यनागतेन वा सम्बन्धः। Wa च हदयागमनिमित्तेनापक्रष विधानात्‌ हददिकालवाधो नानुमत इत्या- चाग्यस्याभिप्रायो wat | तथा शच्यायनिः | ^प्रेतखाद्वानि स्वणि सपिण्डो करणं तथा । अपक्लष्य प्रकुर्वीत कुथ्धात्रान्दोमुखं ततः” ॥ इति । एवच्च छद्धपूव्यैदिने सपिण्डौकरणापकर्पोऽर्थात्‌ सिध्यति | अतएवोशना “faq: सपिण्डो करणं वापिकेरतवासरे | आधघानाद्युपसंप्राप्तावेतत्‌ प्रागपि वत्सरात्‌” ॥ इत्याधानाद्युपसंप्रा्षावितिसमोपाथेसुपशब्दं प्रयुक्तवान्‌ । अ्रतणएव सैषा यस्मिन्‌ दिने हददिरापद्येत ततः प्रारीवापक्लष्य ` सपिण्डो करणं कत्वा तदङ्गभूतं नान्दौमुखसन्नितं are कुर्यादिति arf: आपद्येत afafeat भवतोति श्रादइविषैकः। यदि ्राषद्येतेत्यस्य AHA: | १४९ सत्रिहितेत्यर्धो न स्यात्‌ तदा बद्ावित्यनेनैव क्ताथता स्यात्‌, अतः सत्रिहितं तदिनाव्यवदहितपूव्वेदिनमेव ग्राह्यमिल्याचाय- चुडामखिप्रतयः ।. यत्त॒ पुलसत्यः “निरग्निकः सपिण्डत्वं पितुमातुञ्च waa: | पूर्णे संवत्सरे wate ठदिर्वा यदभवत्‌” ॥ दति यदहवेदिभेवेत्‌ तदहः सपिण्डोकरणमभिधत्त। तदा- कस्मिकपुचजन्मादिरूपद्हिविषयमित्यदोषः | ्रतएव afefer तत्पव्वेदिने वा sama इति योदत्तः। afefer एवेति वाचस्पतिः | अन्तरा ठदिनिश्चये पृव्वेदिने आकस्मिक्रदली afe- दिने इति तु qaqa: | एवच्च ad सपिण्डोकरणे दैवात्‌ परदिने हदेरभावे तस्यायथाकालक्षतत्वात्‌ विहितकाले पुनः ` सपिण्डो करणमावत्त नीयम्‌ | ^प्रेतसंस्कारक्मणि यानि aretha षोडश | यथाकालन्तु काय्याणि नान्यथा Fas ततः” ॥ दूति लघुहारोतवचनात्‌ | “sate चेत्‌ ad कन्म काले तस्य ga: क्रिया” | इति विद्याकर्टताच्च। नच तदिनिश्चयेन कतत्वान्न yacafa- रिति ara तिनिश्चयस्यानिमित्तत्वात्‌ निमित्तस्य चा- wad: | स्मतिसागरे avafa: | “प्रत्यवायोभवेद्‌ afaaad वदि कम्धरणि | तन्निमित्तं समाक्षष्य पित्रोः कुर्य्यात्‌ सपिर्डनम्‌ ॥ १५० खाइकल्यः | प्रत्यवायाखया afe: पुनख निपतेद्‌ यदि | Ware सापि Haat नान्यत्‌ क कदाचन ॥ व्रतोदाहप्रतिष्टादियन्नदानव्रतानि च | न Guy सावकाशानि श्राक्लष्टेऽपि सपिर्डमे” ॥ प्रथमं व्रतपदसुपनयनपरम्‌ | faareareaiq हितोयमन- न्तादित्रतपरम्‌ | यन्नदानसायात्‌ | तदत्र निरवकाशव्रतादयथेमपकषें कतेऽपि तदेब्दे सावकाश. व्रतादिकरणशनिषेधात्‌ तेषामपकषेनिमित्तता नास्तीति सुव्यक्त मवगम्यते। aa “सपिण्डोकरणं यत्र समाक्लष्टं समासिकम्‌ | datas न Hala यन्नो हाषव्रतानि च” | इति स्मरणात्‌ त्रतोदाहयोनिरवकाशयोरप्यपकषनिमित्तता नास्त्येवेति वाचम्‌ । पूव्वैवचने कवाक्यतयंतस्य सावकाशत्रतोदाह- विषयत्वात्‌ | अन्यधा aa सावकाशानोत्यस्यानथंकत्वापत्तेः। saga व्रतविवाहचृडादिष्वप्यकर्षोयुक्तः भ्रन्यथा कालातिक्रमा- दिति व्षमुखौप्रशृतमः। यत्तु भ्नावश्यकस्येष्टापूर्तदेरपकर्ष- निमित्तता नस्ति अावश्यकनिमित्तन तपकषं क्रते अनावश्यक- faciquifenafa वत्सरमध्ये adaedifa शूलपानिरघु- नन्दनाभ्यासुक्म्‌ | तदुक्वचनानवलोकनेन | “सहपिर्डक्रियां कत्रा कय्थादभ्युदयं ततः | तेव काम्यं यत्क प्रचमादत्सराहते" ॥ खाहकल्यः । १५१ इति तद्तलब्ुहारोतवचनविरोधोपि तयोरपरिहाय्यः स्यात्‌ । तदचनस्य द्ययमथंः | सहपिण्डक्रियां कत्वा अभ्युदयं काम्यं च क्म FAT! प्रथमं वत्सरं विना। कछतेऽपि सपिर्डोकरणे प्रथमवत्सरे Wed काम्यं HN न कुयात्‌ । काम्यसाह- चय्यादभ्युदयपदं सावकाभाभ्युदयपरम्‌ | पूर्व्वोक्ञहस्पतिवचनेन सपिण्डनानन्तरं सावकाशानाभेवो दाहादौनां AVA करण- निषिधात्‌ । अतएव संवत्सरे पूं सपिष्डोकरणं कतवाऽभ्युदयं कन्धापुत्विवाहादिलक्षणं, तथा काम्यं चिव सम्परादकशच्च यत्का, तदपि qa! ततापवादमाह प्रथमादत्सराहते इति । प्रतवषेमध्ये युनराक्तष्य सहपिण्डक्रियां कल्वाऽपि सावकाशिकमा- भ्युदयिकं काम्यच्च यत्नदानत्रतादिलक्षणं न gaifefa स्मृति- सागरः । खतमाठकस्य पुत्रस्य चुडान्तसंस्कारं grat च पित्रा aca gang: सुपिश्डनं नापकषटेव्यम्‌ | तथा च स्मृतिसागरे हद- वचिष्टः | | “सृतमाठकपुतस्य पिता संस्कारमाचरेत्‌। WIA न HUM पुत्मातुः सपिण्डनम्‌” | इति । “जातकम्प्ादि चूडान्तं किन्तु gala नाधिकम्‌ | मदहागुरुनिपाते तु यस्मात्तत्र सुतोऽशचिः ॥ दति च तत्रैव वचनान्तरम्‌। न च जातकर््ादिच्‌ डान्तसंस्कार- १५२ ATER: | कलापोऽपि कथं ada, तत्रापि सुतस्याश्चिल्लाविशेषादिति- वाचम्‌ | | a - “शिशोः पच्चान्दपय्यन्तं नाशौचं नैव पातकम्‌ । ` न चास्य राजदण्डोऽस्ति प्रायश्चित्तं न विद्यते” ॥ इति हदमनुवचनेन तदानों तस्याशौ चाभावात्‌ | यंच स्मरन्ति, - “जाते Fa तु पत्रस्य माता यदि विनश्यति | तन्मातरमसंस्कत्य न संस्कुययात्‌ पिता सुतम्‌ ॥ नस्यात्‌ यद्यपि. तन्मातुबृदिखाड प्रवेशनम्‌ । तथाप्यवश्यं deat महागुव्वीं हि सा शिशोः” ॥ इति | तच्च भोजदेवादिभिमंहा निबन्ध कावेरलिखितत्वात्‌ निमूल- मिति स्मृतिसागरः । ae समूलत्वे तु विधिप्रतिषेधसनत्रिपाता- दिकल्पएव मन्तव्यः | तदेवमस्माकं चत्वारः सपिण्डोकरणकालाः- पणेः संवत्सरः, षरमासस्िपक्लोह्ठदि्चेति । ते खर्विभे कालाः साग्निनिरग्नि- साधारणा भवन्ति। वाक्यादिशेषानवगमात्‌। अत च, सपिण्डोकरणस्यापकप्रेविधानादेव तत्पूव्ैमासिका- नामप्यपकधंः सिध्यति । अरगिनिषोमोये पशौ प्रयाजस्यापकषं- विधानात्‌ प्रयाजान्तकम्प्रकलापस्यापकषेः,- इति यथा । तथा- चोक्तम्‌ । “तदादि वाऽभिसम्बन्धात्तदन्तमपकषं स्यात्‌*- इति | तथा च,-- “सपिण्ोकरणं यतर समाक्रष्टं समासिकम्‌" | इति स्मरन्ति । तथा गगेः । ATTRA, | १५२ “तस्यैवा क्लष्य Tala मासिकञ्च afaway” | इति । तथा चतुवगचिन्तामणौ शव्यायनिः | “प्रेतखादानि शिष्टानि सपिर्डोकरणं तथा | अपक्तष्यापि कुर्व्वीत ae नान्दोसुखं दिजः” ॥ इति मास्िकानां सपिण्डो करणस्य चापकषेमुपदिशति । विन्नाने- श्वरसत्वेतदविज्ञाय, मासिकानि afowage सखकालएव काय्याणि, अरपकषंसत्वनुकल्यः,- इत्याह | निषेधमप्याह गोभिल- परिश्टिम्‌ | “argifa पोडशादच्छा नेव Faia सपिण्डनम्‌” | इति । गोभिलस्यैतदिति मदनपारिजातः। तथा atari: | “याद्ानि षोडशापाद्य विदघोत सपिर्डनम्‌” । इति। आभ्यां यत्‌ dena: परतः सयिश्डो करणसुक्त, तत्‌-- “stente fauna च षरमासे मासिकाष्दिके। खाडानि षोडशेतानि संस्मृतानि मनोषिभिः” | इति व्यातादयुक्तकल्ये बोदव्यम्‌ । aaa कल्ये सपिण्डोकरणस्य तत्रानन्तभावात्‌ | “stent प्रतिमास्यानि आद्यं षाण्मासिके तथा । सपिण्डोकरणद्धेव इत्ये तत्‌ साइषोडञम्‌” ॥ इति छन्दोगपरिश्ि्टोक्ै तु कल्ये Temata सविर्डोकरण- मन्तभेवति । wane, दादशाहे क्रियमाणब्ूनमासिकमिति द्रष्टव्यम्‌ | तथा च गोभिलपरिशिष्टम्‌ | xe | १५४ खाडइकल्पः | मरणात्‌ STEMS स्यान्मास्युने वोनमासिकम्‌” । इति । गोभिलस्येतदितिमदनपारिजातः। तदस्माकं इावप्येतौ कल्पो भवतः | दयोरेवास्मत्परिशिष्टानुमतत्वात्‌ | यदा त्रपक्लष्य षोड़शश्रादानि सपिर्डोकरणच् करोति, तदा सपिर्डोकरणात्‌ परं पुनरपि eqs यथाकालमनु्ठानं RUS TANTS aay तत्र न करणीयः | तदा कात्यायनः | “दाद शाहेऽथ सन्वाणि data समापयेत्‌ | तान्येव तु पुनः कुर्यात्‌ प्रेतशब्दं न कारयेत्‌” ॥ इति । कालमाधवोये गोभिलपरि शिष्टम्‌ | “यस्य संवत्सरादव्वाक्‌ विहिता सुसपिण्डता | विधिवत्तानि gata पुनः खादानि षोडश” ॥ इति । गोभिलस्यैतदिति माधवाचाय्यः। त्रैव गालवः | “श्रव्वीक्‌ संवत्सराद्‌ यस्य सपिण्डोकरणं कतम्‌ | षोडशानां दिरात्रत्तिं कुर्यादित्याह गौतमः” ॥ sfa) षोडशानां दिराव्रत्तिशेकादटशहसपिण्डनपन्ते। ततोन- मासिकस्य कालासच्वात्‌ अन्यपक्ते तु यथासम्भवं द्रष्टव्यम्‌ । तथा च काष्णाजिनिः | “अव्वागब्दाद्यतर यत्र सपिण्डो करणं भवेत्‌ | agguifaarat स्याद्यधाकालमनुषितिः? ॥ इति। मदनरले अङ्किराः। “यस्य संवत्सराटव्वैाक्‌ सपिर्डोकरणं भवेत्‌ | मासिकञ्चोदकुम्भच्च देयं तस्यापि वत्सरम्‌” ॥ ATER: | १५५ दति । ufsafa: | “सपिण्डोकरणादरव्वाक्‌ Faq आराद्वानि षोडश | एकोदिष्टविधानेन कुर्य्यात्‌ सर्व्वाणि तानि तु ॥ सपिण्डौकरणाटृष्धं यदा कुर्यात्तदा पुनः | प्रत्यब्दं योयथा कुग्यौत्तथा कुर्य्यात्‌ स तान्यपि" ॥ इति | तदेवं व्यासाद्यक्तकल्येऽपकषेपक्ते यथासम्भवं पोडशश्राद्वानां दिरादत्तिनियता । प्रत्याब्दिकवच्चामोषां पुनः करणम्‌ । छन्दोग- परिशष्टक्ते तु कल्ये मासिकानां पुनरनुष्ठानं न नियतम्‌ । एकोदिष्टविधानेन चेषां पुनरनुष्ठानं भवति न प्रत्याञ्दिकवत्‌। तधा च च्छन्टोगपरिशिष्टं कात्यायनः। “सपिण्डोकरणादूद्धं न दद्यात्‌ प्रतिमासिकम्‌ । एकोददिष्टविघधानेन दद्यादित्याह शौनकः” ॥ दति। ‘a दद्यात्‌ प्रतिमासिकमेकोदिष्टविधानेनेति संबन्धाददयादि- त्याह भौनक इत्यनेन को दिष्टस्येवापकष्टसपिण्डो कर णाद वि कल्यो- द शितः- इति शूलपागिप्रश्टतयः। यत्त, स च विकल्पोऽप्रास- प्रेतभावविषयद्ति शूलपाणिः ; यच्,- श्रप्राप्षप्रेतभावविषयवद्धम- पतितमासिकविषयोपोति मन्तव्यमिति रघुनन्दनशाह । तद्भय- मपि प्रमाणाभावादुपेच्चणोयम्‌ | हदिनिमित्तेन त्वपकर्षे ददे- Talia पुनरपक्लष्य षोड़शश्राद्ानां पुनरनुष्टानम्‌ । यथा कारणा fafa: | ^सपिर्डोकरणादटव्वी गपक्षष्य छतान्यपि | पुनरप्यपल्लष्यन्ते हदुगत्तरनिषेधनात्‌"” ॥ १५६ खदकल्पः | इति | निषेधमाह कात्यायनः | “fara ठडितन्न्तु मासिकानि न तन्वथेत्‌ I अयातयामं मरणं न भवेत्‌ पुनरस्य तु” ॥ इति ॥ १३॥ अधेदानोमितिकर्चव्यतायां यो विशेषः, सोऽभिधीयते, तद हश्चत्वाय्युदकपाचाणि सतिलगन्धोद कानि पूरयित्वा ॥ १४ ॥ तदहस्तस्मित्रहनि, तिलगन्धोदकसहितानि चल्वाय्यष्यपाजच्ाखि पूरयित्वा । तथाच भविष्यपुराणम्‌ । “गन्धोदकतिलैयुं्ं कुर्यात्‌ पात चतुष्टयम्‌ । अर्घ्या पिटपातरेषु प्रेतपात्रं प्रसेचयेत्‌” ॥ दति । गन्धोऽवर वेक्षतो विशेषः | तदि शेषात्‌ प्राक्लतस्य तिलोटकस्य faafd मा प्रणशङ्खोदिति (सतिलगन्धोदकानि,ः- इत्याह । पवितन्तु न निवत्तते | कथं छता ? प्राक्ततानि पात्राख्नूदय aa चतुष्ट सतिलगन्धोदकत्वच्च वेक्ततो विशेषडहोच्ते। पात्राणि च aa पवित्रान्तहिंतानि भवन्ति! तस्मात्‌ पात्रस्य विशेषः पवित्राः न्तहितत्वमत्रापि भवत्येव । न चेदेवम्‌, यज्नियदकत्तचमसत्वादिक- मपि तदिशेषोऽत न स्यात्‌ । इष्यते च । तस्माद्‌यथोक्तमेवासतु | तदच, पातारं चतुषटविधानात्‌ मातामडहपत्तोऽचर न भवति | तथा च च्छन्दोगप{रगिष्टम्‌ । ATERHA, | १५७ ^कषंसम न्वितं Wal तथाऽऽद्यं आ्रादषोड शम्‌ | प्रल्याल्दिकच्, Wig पिर्डा षडिति खितिः” इति । देवपन्लसत्तापि भवत्येव | wade cages बाधा- योगात्‌ । तस्यारक्षभरूतलवाचच । we Gaara प्रेतपि- पक्ताप्रायेण वच्यति । तथा च शातातपः | “सपिर्डोकरणखाडं caged नियोजयेत्‌ | पितनेवाशयेत्तच पुनः प्रेतं न निरदिशत्‌” । दति ॥ १४॥ चत्वारि पाताणि,--इत्यक्तम्‌ । तदिदानीं विशेषेणभिघत्त,- चोणि पितुणामेकं प्रेतस्य ॥ १५ ॥ चरौणि पात्राणि पितृणां शिष्टमेकं पाच प्रेतस्य, ¶ूरयिलाः--इति गतेन सम्बन्धः | तदत, पाठक्रमात्‌ प्रयमं पितृणां पाव्वैणमनुषटेयं ततः प्रतस्ये कोदिष्टम्‌,- इति | तथाचोक्घम्‌ । “क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणतात्‌”- इति ॥ १५॥ प्रेतपावं पिटपाचेष्वासिञ्चति,- ये समानाः समनसः पितरोयमराज्ये। तेषां लोकः खधा नमो- यन्नोदेवेषु कल्पताम्‌ । ये समानाः समनसोजौवा- Mag मामकाः | तेषां मयि कल्यतामस्मिन्‌ लोके णतं समादति ॥ १६ ॥ प्रेतपाचं प्रेतपाव्रस्थसुदटकं पिलपातेषु ्रासिद्चति--ये समानादति १५८ खाद कल्यः | मन्तदयेन | अरर किच्िदक्तव्यमस्ति। पाटक्रमानुरोधात्‌ पदार्था. लुसमयेन पितुणामघ्येसुतल्सुज्य प्रेतस्याष्येसुत्‌खषटव्यम्‌ । ततः पितणामष्येपात्रस्थानि पवित्राणि पिद्त्राद्मणेभ्यः प्रतिपाद्य, waaay पवितं agama प्रतिपादनौयम्‌ । अथ पित्र्यं पातस्यमुदकं पिदब्राह्मणेभ्यः प्रतिपाद्य, प्रे तार्घ्यपात्रस्यमुदकं विधा विभज्य तेषाभमेकेकं भागं ये समाना दत्यादिमन्हयेन प्रत्येकं पिटपाव्रेषु सिञ्चेत्‌ । कुतः १? “श्रागन्तुकानामन्तेऽभि- निवेशः” इति न्यायात्‌ । आरेचनञ्चोपदिशन्‌ प्रेताष्यपात्रखयं पवित्रं तदूत्राह्मणाय प्रतिपाद्य उदकमाच्रस्य पिढपाचेषु wad न्नापयति | कथं wal? उदकमातरस्येव खल्वासेचनं सम्भवति न पवित्रस्य "एकंकस्ित्रपञ्ासिच्चतिः- इति qaatat- एवाखेचनकतया WaT) इदानोमप्यासेचने afsa आपएव इदयमागच्छन्ति | तस्मादियमेवावधारणा,- प्रेत्यायं ufaaara तदुब्राह्मणाय प्रतिपाद्य तदुदकं पिपातेष्वासेक्व्यम्‌, adem चोदकं संस्रवसमवनयनादिकं करणोयम्‌,--इति | प्रेतपात्रस्थस्य तिलोदकस्य तुन भवति ब्राह्मणाय प्रतिपादनम्‌ | ‘Gaara पिटठपातेष्वासिञच्चतिः---इति वचनेन तस्यान्यथा प्रतिपादनोपदेणत्‌ | सोयं वैक्रतोवि्रेषोपदेशशोक प्राप्तां प्रति- पत्तिं बाधते। तदत्र प्रत्यासेचनं मन्तावावर्तते। at हि गुणभावेनासेचनसमुपकु्व्वाते। गुणानाञ्च यावत्‌ प्रधानमाचत्ति- रिव्यविवाद एव | Wel प्रेतपात्रपदं खल्वेतत्‌ प्रेतपाच्रस्थोदकपरमित्यत न AERA: | १५९ विषादः | तस्लामान्यात्‌ पिलपाव्रपदेऽपि भवति तथा प्रतौतिः। भवति चत्‌, न युज्यते विना कारणसुत्खष्टुम्‌ । तस्मात्‌ पिल पात्राणासुदकस्य प्रतिपादनात्‌ प्रागेव aa प्रेतपात्रस्यासेचनमसतु | नैतत्‌ शक्यम्‌ । किं कारणम्‌ ? आनुमानिकं तावत्‌ पात्रख- मुदकं परिचिकल्पयिषितम्‌। प्रत्यन्नन्तु पाचरमासेचनाधिकर- णम्‌ ¦ पातरपदं खरबेतत्‌ पातं वदति, न पा्रस्थसुदकम्‌। यदितु तेन प्रयोजनं भवति, शक्रोति पाच्रसम्बबं तत्‌ लक्षयि- तुम्‌ । अआसेचनकश्मत्वं तावत्‌ पात्रस्य नोपपद्यते-इति तत्‌- सम्बडमुदकं तेन aad आआसेचनाधिकारणत्वन्त॒ faa पात्राणां न खल्वपि नोपपद्यते ¦! येनेतदुदकं लच्रयेत्‌ । अगतिः खल्वेषा यासौ लक्षणा नाम । तस्मात्‌ यथोक्तमेवास्तु ! | तदस्य प्रेतपावस्थस्योदट कस्य पात्रचरयेष्वासेचनं विभागमन्तरे- णानुपपद्यमानं faut विभागमेव तस्याक्िपति, न पुनश्चतुद्धा | fan विभागस्याक्तेपेणवानुपपत्तिनिरारेनाधिककल्पनानुपपत्तः | येयमनुपपत्तिथतुधा विभागमाक्तिपति,- इति मन्यसे. arfa- पव्यसौ चिधापि विभागम्‌ aad सति, विधा विभागमाक्तिप्य चरितां शास्त न पनरधिकमाकतेषुमहति | तदत्र विभाग, ये समाना इति aad a संभव्छते। कल्पितस्य मन्त- सम्बन्धानुपपत्तः। यत्त॒ शातातपवचनम्‌,-- “निरुप्य चतुरः पिण्डान्‌ पिण्डदः प्रतिनामतः | ये समानाइति हाभ्यामायन्तु विभजेत्‌ faut | एषणएव विधिः पूव्वमध्यं पात्रचतुष्टये” ॥ 4 ` ATTRA, | afa| तत्र faundfamagea मिञखणम्थेः। कथं ज्ञायते ९ यदयं विभजेदित्यभिधाय तमेव विधिमष्यपातेष्वतिदिशति, ततः प्रतिपद्यामरह,--विभागपृन्धकमिख्रणं तस्याथः,- इति। नहि विभागमावं करणोयं न मिखणमिति शक्यं वक्तम्‌ । तदुक्घ- प्रयोगविषयच्चेदमित्यनुदाहरणम्‌ । एवमसावपि तिधा विभाग माह न चतुर्धा । यत्‌ पुनब्रह्यपुराणवचनम्‌, ^चतुभ्येश्चार््यपात्रेभ्यएकं वामेन पाणिना । ग्टहोत्वा दक्तिणेनेव पाणिना सतिलोटकम्‌ ॥ संखजतु त्वा थिवी ये समानादति स्मरन्‌ | प्रतविप्रस्य हस्ते तु चतुभागं जलं fata ॥ aa: पितामहादिभ्यस्तन्नन्तेश्च waa waa | ये समानाइति दाभ्यां तच्जलन्तु समपयेत्‌ ॥ अघेवन्तेनैव विधिना प्रेतपात्राच्च पून्मैवत्‌ | तेभ्यञ्चाध्यं निवैयैव पश्चाच सखयमाचरेत्‌” ॥ sfai तदपि तदुक्कप्रयोगविषयम्‌। न fe भसंख्जतु at ष्थिवोः- इत्ययमपि मन्ोऽस्माकं भवति | तस्मात्‌ नैतदस्मव्र- योगविषयमित्यतिरोहितमेतत्‌। केचित्‌ पुनः खशस्तमात्रात्‌ कमक्रमं निरेतुमशक्यमिति मन्यमानाः श्रईजरतोयकुशलाः प्रयोगान्तरविषयस्य व चनस्येकमंशमुपाददते, परचचांगं शख्यन्तरोयं वदन्ति। तदअदयम्‌ ॥ १६ ॥ एतेनेव पिर्डोव्याख्यातोव्याख्यातः ॥ १७ ॥ खाइ कल्य; | १६१ एतेनाष्यंमिश्रणप्रकारेणेव पिण्डमिखरणप्रकारोऽपि व्याख्यातो- वेदितव्यः। ठकतदनेनोक्तं भवति। प्रतपिर्डं तिधा विभज्य ये समाना इति मन्ताभ्यां पिपिर्डषु भिखयेत्‌,+- इति | मन्ाहस्तिरुक्ता । feaad प्रकरणसमािप्रज्ञापनाथेमाद राघंञ्च | aca सपिर्डोकरणे बह वक्तव्यमस्ति। awa छन्दोगपरि- शिष्टादौ ज्ञेयम्‌ । ग्रन्यगौरवभयादुपारम्यतेऽस््राभिः । एतल्ूत्रा- नन्तरम्‌,-- “अतज संवत्सरे संवत्सरे प्रेतायान्नं दद्यात्‌ यस्मिन्न- हनि प्रेतः स्यात्‌” दति aa रघुनन्दनः पठति) तदनाकर- मिल्यक्तम्‌ ॥ १७ ॥ इति महामहोपाध्यायराघधाकान्तसिदान्तवागोश्भट्यचाया- त्म जयौचन्द्रकान्ततकीलङ्गारभट्राचाय्यैस्य कतौ खादइकल्यभाष्े तीया खण्डिका समाप्ता | aot ATS Hey, | चतुथी खण्डिका | AMAR ATS ॥ १॥ अथेदानोमाभ्युद यिके aie योविशेषः सोऽभिधौयते । अभ्युदयो- मङ्गलं विवाहादि कमिव्येतत्‌ | aa यत्‌ क्रियते are तदिदमाभ्य- दयिकं ओाइमितिकग्मणोनामधेयभमेतत्‌। तेनाभिलापे अभ्यु दयिकश्रा्मिल्युलञेख्यम्‌ | तदिदं खां माठपूजा-वसोघाराऽऽयुष्य- मन्त्रजपं क्रत्वा करणोयम्‌। तथा च छन्दोगपरि शिष्टं काल्यायनः। “कम्प्रादिषु च aay मातरः सगणाधिपाः | पूजनोयाः प्रयलेन पूजिताः पूजयन्ति ताः ॥ प्रतिमासु च wate लिखिता वा पटादिषु। अपिवाऽकतपुच््ेषु नैवेद्ये परधग्विषैः | | TIAMAT AMA सप्तवारान्‌ Waa तु ॥ कारयेत्‌ पञ्चवारान्‌ वा नातिनोचां न चोच्छ्रिताम्‌ | आयुष्याणि च शान््यधं Tat तत्र समाहितः ॥ षडमभ्यः पिठभ्यस्तदनु खाददानसुपक्रमेत्‌ | इति । तदिदं रां यत्र aa न भवति, तदपि तत्रेव द्रष्टव्यम्‌ ॥१॥ युग्माना शयेत्‌ ॥ २ ॥ पितुणामप्यत्र युग्मान्‌ त्राह्मणानाशयेत्‌ । ब्राह्मणानाञ्चाव्रापि ATTRA: | १६२ कश्चणि देवे nique पित्रे Tequa पाव्वैणवदेव भवति | तत्रापवादकवचनाभावात्‌ । तया च कात्यायनः । “प्रातरामन्तितान्‌ विप्रान्‌ युम्मानुभयतस्तथा | उपवेश्य, कुशान्‌ carne हि पाणिना” ॥ इति तथा-पाव्वैणएवदेवोपकषेशनं ब्राह्मणानामाद | Wal पुनरत MEE: स्यात्‌ । कथं ज्ञायते? तत्र पिति कम्प्रणि दक्िणा- सु खत्वं द ्िणायादिशः पिद्रयलादुपपत्रतमम्‌ | इह तु,- “सदा परि चरेहक्तया पितृनप्यत्र देववत्‌” | इति कात्यायनेन पितृणां देववत्‌ परिचरणस्योपदेशात्‌ अमाङ्ग- fan cfauqua न युक्तं वणयितुम्‌--इति । तथा च, पिर्ड- दाने प्राद्ुखत्वस्य तेनाभिधानात्‌ Waa तथात्वमवगच्छछामः ॥२॥ प्रदक्तिणसमुपचारः ॥ ३ i प्रदक्षिणं यथा भवति, तथोपचारः कत्तव्य: । अस्माच विरेषाभि- धानात्‌ तत्ता प्रादकिख सुपचारस्यावगम्यते | अन्येऽपि विरेषाः,- “निपातो न हि सव्यस्य जानुनो विद्यते कचित्‌ | सदा परिचरेदक्तया पितुनप्यत् देववत्‌” ॥ इत्येवमाद्याः काल्यायनोक्ताः च्छन्दो मपरिशि्टाद्पलब्धनव्याः ॥ २ ॥ जवोद॒र्भाः ॥ ४ tt दभा Aa ऋजवोभवन्ति, न दिगुणमुग्नाः ॥ ४ ॥ aati © MAT: ॥ ५॥ १६४ खादइकल्मः । aa तिलैर्योऽथेः प्रयोजनं क्रियते, सोऽत्र aa: waa) तैन तिलोसि,"-- इति मन्ते, “यवोसि,*- इत्यु हितव्यं भवति ॥ ५॥ सम्पन्नमिति ढपिप्रश्चः॥ € ॥ प्ताः w,-—sfa ठम्िप्र्रख्याने सम्पन्नम्‌" इति वक्तव्यम्‌ | ते च, “सुसम्पत्रम्‌-- इति ब्रूयुः । तथा च काल्यायनः | “aaafafa ‘ear ख' ware विधोयते | सुसम्पत्रमिति प्रोक्ते शेषमन्नं निवेदयेत्‌” | इति । केचिदच,- | “मधु-मध्विति aaa तिजपोऽभितुमिच्छताम्‌ । गायच्रयनन्तरं सोऽत मधमन्तविवज्जितः” ॥ इति च्छन्टोगपरिशिटे मधुमन्तजपनिषेधात्‌ मधुनो वच्जं नमाह | तदसङ्गतम्‌ | कस्मात्‌ 2 “वशिषटोक्तो विधिः छत्सर दर्टव्योऽतर निरामिषः» | इति च्छन्दो गपरिशिष्टे आमिषन्युदासेन वश््िक्तस्य छटस्नस्य विधे- रतिदेणात्‌ मधुनः प्राः | मघुमन्तजपनिषेधात्‌ मधनो निषेध, इत्यसङ्गतेषा कल्यना । प्रमाणाभावात्‌ | मधुमन्तजपनिषेधाचच मधु- नोऽस्तित्वावगतेः। इतरथा मध्ुनोऽभावादेव मन्तीपि तग््रकाशको- निवव्छति किमित्यसौ निषिष्यते। ननु गुणस्य ame वजंनो- पदटेशारेव द्रव्यस्य वजनमिति नायमनथेकोनिषेधः | नैतदस्ति | कुतः ९ “गुणलोपे च मुख्यस्य ”-इति सिद्ान्तविरोघात्‌ । अध, मा तावत्‌ मन्बवजं नोपदेशात्‌ द्रव्यस्य aad सेधि, किन्तु मन्त- ATTRA: | १६५ वजंनोपदेशात्‌ द्रव्यवजेनमनुमास्यामडे | एवं खल्वसौ निषैधो- न्यायमूलोभविष्यति,- इति तदपि नास्ति। मन्तवजंनस्य न्यायसूलत्वोपपिपादयिषया तावत्‌ द्रव्यवजेनमनुभित्सति भवान्‌ । aad सतिक्तं ते लाघवम्‌ ? तरं सति द्रव्ये amass वाचनिकंमिष्यताम्‌ । अनलं द्रव्यस्य वजेनानुमानेन । यतोऽवश्य- मेकस्य वाचनिकं भवताऽप्यभ्युपगन्तव्यम्‌ | एवं खलु सिदान्तो- ` ऽप्यनुग्रोष्यते | अनैकान्तिकञ्चेतत्‌ fag न खल्वपि saa वजनं शक्रोत्यनुमापयितुम्‌ | "मधु" इत्येतस्य विजंपोपदेशोप्येवं सति भवन्मते न स्यात्‌ । यद्यप्येवं, तथापि कलौ तावन्धु न देयसिव्युक्तमादावेव ॥ & ॥ | दषिवदराक्षतमिशाः पिण्डाः ॥ ७ ॥ दधिवद्रे प्रसिडे। अक्षतोयवः। कुतः ? “्रक्ततास्तु यवाः प्रोक्ताः“ इति स्मरणात्‌ । afaat: पिरडाभवन्ति। तथा च कात्यायनः | “सव्वेस्माद त्रसु त्य व्यच््नेरुपसिच्य च । संयोज्य यवककंन्धूदधिभिः प्राञ्चुखस्ततः । अवनेजनवत्‌ पिण्डान्‌ दत्वा विल्वप्रमाणकान्‌ | तत्पातत्ञालनेनाथ पुनरप्यवनेजयेत्‌” | इति। तदनेन शेषद्रव्यघरितपिण्डानां efyacuaafara- रूपगुणमात्रविधानात्‌ नात्र ब्राह्मणभोजने दध्यादिकमवभ्यं प्राप्रोति | फनलचमसन्यायवेषम्यात्‌ | राजन्यवेश्यकतं कज्योतिष्टोभे १९६ ATTRA: | fe संस्कारस्य तदथेत्वात्‌ होमविशेषवचनात्‌ चमसैस्तुलकाल- त्वात्‌ लिङ्गद शनाचच फलचमसस्येज्याविकारत्वम्‌, इह तु न aed किञित्रारणमस्ति दध्याटोनां ब्राह्मणभोजनेऽप्यवश्यं uray राजन्यवेश्यकलृकज्योतिष्टोभे भक्षणं प्रतिपत्तिः, तच्च फलचमस- विधानात्‌ यागावशिष्टस्य च तिजं भच्यतात्‌ यारीऽपि फलचमसप्रा्िरिति तु न समोचोनम्‌। हविःसंस्काराथे खल्वेतद्क्षणभित्यध्वरमोमां सायास्तुतोयेऽध्याये द्रष्टव्यम्‌ | पिश्ड- eltd,— “प्रागग्रष्वथ दर्भेषु आआादयमामन्वा पूव्वेवत्‌ | अपः क्तिपैन्मलदेभेऽवनेनिच्छति निस्िलाः 1 दितोयच्च ealtag मध्यदेशाग्रदेशयोः | मातामदप्रतौंसलु एतेषामेव वामतः” | दति कालत्यायनोक्घप्रकारेणावनेनिज्य करणोयम्‌ । “एतेषामेव वामतः7- दत्यभिधानादावाह्ितानां पित्रादोनामेव वामतो न कर्त॑रिति। तदनेन पिदपक्तास्तुतदभाणां दक्तिणतोमातामह- पक्तदभास्तरणं ada भवति । एवं किल प्रदक्िणोपचारत्वसुप. पत्छते,--इति ॥ ७ ॥ नान्दौ सुखाः पितरः प्रौयन्तामिलयन्नय्यस्थाने ॥ ८ ॥ “उपतिष्ठतामि त्यच्तय्यस्ाने-- इति वद्णेनोयम्‌ | तथा च्छन्दोग- परिशिष्टम्‌ । | खादइकल्यः | १६७ “अक्तय्यो दकदानञ्च ्रध्येटानवदिष्यते। asia नित्यं तत्ायं न चतुथ्वां कदाचन | sfa | 'नान्दौसुखाः पितरः” इत्यत, पिपदस्य प्राप्तपिटलो क- परतया न तत्र पितामदहादिपदप्रयोगः। ये तु अक्षव्यमसुः-- इत्यन्तं वाक्यसुच्चाय “नान्दोमुखाः पितरः प्रोयन्ताम्‌?-इति बदन्ति। ते खल्वेकोदिष्टेऽपि तधैव वाक्यसुज्ञिख्य ‘safas- ताम्‌"- इति किमिति न वदन्तौति प्रष्टव्याः। तुल्यं खल्ब- नयोः सूत्रणम्‌--'उपतिष्ठतामित्यच्य्यस्थानेः-- दति, नान्दोमुखाः पितरः प्रोयन्तामित्यक्त्यस्थानेः- इति च । तच्चैतदाक्यं वेकल्यिकं मन्तव्यम्‌ । कुतः? ्रत्तय्योदकदानच'--दइति च्छन्दोगपरि- श्िष्टवचनादतेव कमणि “अक्तयमस्तुः- इत्यस्यापि प्राः | अत्र किञ्चिदक्तव्यमस्ति। तत्र तावत्‌, नान्दोमुखाः पितरः, —afa वचनान्‌ नान्दौसुखानां पितृणामत्र देवतात्वं गम्यते । तदेवं वैक्लतादिधेरलुमानात्‌ wad केवलपित्रादोनां देव- ताल्मचर निवत्तते। यथा चातुर्मास्येषु साकमेधे ठतोये पव्वेणि “अग्नयेऽनोकवते प्रातरष्टाकपालोमर्द्गयः सान्तपनेभ्योमध्यन्दिने qq: aust गण्हमेधिभ्यः स्वासां दुग्धे सायमोदनम्‌”- दति प्रातमेध्यन्दिने. सायमिल्यङ्ः कालेषु इष्टीनां समास्रानात्‌-- यथा देवदत्तः प्रातरपूपान्‌ भक्तयति मध्यन्दिने विविघमत्रम- श्राति अपराह्ने मोदकान्‌ खादति, इत्ये कस्मिन्रहनि,- इति गम्यते, तथाऽत्रापि गम्यते,- इत्ये कस्मिन्रहनि इष्टोनामवगमात्‌ १६८ ATTRA! | सद्यस्कालता विक्षतीनाममूषामिष्टोनामिति चोदकप्रासं eae. काल्यं बाध्यते, इति पञ्चमेऽध्याये सिद्ान्तितम्‌, तददतरापि बोदव्यम्‌। तथाचोक्तम्‌ । श्रपि वा क्रमकालसंयुक्ताः सद्यः क्रियेत aa विधेरनुमानात्‌ miata: स्यात्‌”-इति | तस्मात्‌ नन्दौसुखविशेषणविशिष्टानां पितादोनामच्र देवतात्वांवगमात्‌ चोदकप्राप्ं केवलानां पिवादोनां देवतात्वं निवत्तेते। तेनाभिलापे नान्दोसुख पितरित्यादिकं प्रयोज्यम्‌ | मन्तेष्वपि, आवह नान्दोमुखान्‌ पिन्‌? इति एत नान्दो- सुखाः पितरः” इति चैवमादिकं प्रग्रुज्लते। न चागन्तुकाना- मन्तेऽभिनिवेशः,- इति न्यायात्‌ पिच्रादिनाख्नः परतोनान्दो- सुखपदसमुक्लेखनोयभिति वाचम्‌ । प्राक्लतदेवताबाघेनात्रामौषां देवतात्वेनागन्तुकल्वाभावात्‌ । नान्दोशखाः पितरः- इति aat- पात्तक्रमस्यान्यथाकरणस्यानु चि तत्वाच्च | ननु, अक्तव्योदकदाने खषावाचने च विशिष्य नान्दौ- सुखपदोपादानादितरत्र नान्दौसुखपदोल्लेखो नास्ति- इति गम्यते। अन्यथा दयोविशिष्योपादानमनथेकं स्यात्‌। नैष दोषः | तस्याथंवक्लोपपत्तेः | कथम्‌ ९ aan खल्वसौ विशेषोपदेणोऽक्तव्यखाने,- इति अत तावदेतत्‌ वक्तव्यमेव । उच्यतां तदात्रैव, स्धावाचने च "नान्दोसुखेभ्यः"--इत्यनथेकं वचनम्‌ ; नन्वस्म्रादेव वचनात्‌ नान्दौसुखानां पितृणां देवता- त्मनुमास्यते | sad) खधावाचने यद्येतत्‌ न युन रुच्येत, न तत्र नान्दोमुखपट स्योल्लेखोभवेत्‌ । किं कारणम्‌ ? ATSHA: | १६९ नान्दौसुखपदस्य खल्लवचने, “fasw: पितामहेभ्यः प्रपिता- महेभ्यो मातामहेभ्यः प्रमातामहेभ्यो दद्प्रमापामरेभ्यश्च खाहो- चअताम्‌”--इत्येतावन््ाचं ततोच्येत | सोऽयं वैक्लतो विश्ेषोपदेशः स्यात्‌ | तत्कथं नान्दोमुखपद मधिकं तत्र प्रयोच्छते । ्रानुमानिकं खल्वेतत्‌ प्रयुयुक्ितम्‌ । प्रत्यक्तश्रोपदेशः । एतस्मात्‌ कारणात्‌ इयोविशिष्योपदेशोऽथैवानेव भवति, न त्वन्धक; । ` अथापि स्यात्‌,-- आवह पितुन्‌"--इति, ‘ga पितरः'-- इति चैवमादिकमपि प्रत्यत्षमुपदिश्यते । -कथं ततानुमानिकस्य नान्दोसुखपदस्य प्रयोगः ?. नायं दोषः। पाव्वणे fe तत्‌ प्रत्यत्मुपदिश्यते, न त्राभ्युदटयिके। चोदकः waa aq प्रापयति । तस्मात्‌ तदप्यानुमानिकमेव,- इति a किञ्चि- दनुचितम्‌ | सूतदयं वेतत्‌,--नान्दोसुखाः पितरः इति, ्रोयन्ता- मित्यक्तव्यस्थानेः- इति च। तत्रापि, ‘arelqat: पितरः -- इति eat गतिः स्यात्‌ ;- नान्दोमुखानां वा पिटल्वम्‌, पितं वा नान्दौमुखत्वमनेन सूत्रणोच्ते,- इति । aa, प्रथमस्तावत्‌ पत्तो न सभ्वति। कुतः १ यतो नो खल्वपि ज्नायते,-- asa नान्दौमुखानाम १ इति। यद्धि नेव ज्ञायते, कथं तदन विशेषस्य विधिभेविष्यति। अथ, तदपि विधास्यसि, भेद्छसि तदहि वाक्यम्‌ । श्रन्यत्‌ खलु रूपमस्य विधोयमानस्य, अन्यचानुदामानस्य स्यात्‌ । अथ मन्यसे, तन्त्ान्तरसिद्धान्‌ नान्दोसुखाननृद्य पिटल्वममौषां विधास्यते, इति । तदपि RR १७० ATTRA, | नास्ति। कस्मात्‌ ९ अन्यशास्वसङ्तस्यान्यत्रानुपयोगात्‌ | खशास्वविरोधयैवमा पव्छते। तच aera: | fafufad पिटत्वमपि किमिहाभिप्रेयते, तदपि वक्तव्यम्‌ । aq यदि प्राप्तपिललोकलवं, यदि वा परम्परया जनकत्वम्‌ ; उभयथापि प्रन्नातभेव तदिति न पुनविधातव्ये भवति। faquifaa शआादोदेश्यतवं विधोयते, इति चेत्‌, नेषा are कल्पना भवति। लक्षणाशब्दः खर्वेवमसौ wa! सुति. लक्षणाविषये च श्युतिज्यायसोत्याचक्ते। विधौ च न परः शब्दाधस्तान्तिकानामनुमतः। तस्मात्‌ पारिशेष्यात्‌ चोदक- प्राप्तान्‌ पितननुद्य तेषां विशेषोनान्दौसुखत्वमनेन विधोयते, - sfa वक्तव्यं भवति तदेवं नान्दरोसुखविशेषर्कन्तः पितरह टेवताभवन्ति,- इति न किमपि विरोद्छते। कथं पराचोन- सुदिश्य प्राचौनस्य विधिरिति चेत्‌। किं क्रियतां, aa प्राचोनसुदिश्य पराचोनस्य विधिने सम्भवति। न चेवमतैव केवलं भवति। (मधुरः सुधावदधरः” इत्यादौ aga तदुपलम्भात्‌ । fa भवति प्रयोजनं व्यत्यस्योपदेशस्य १ att सुखपदस्य पित्रादिपदात्‌ yar प्रयोगप्रज्ञापनमिति aa: तस्मात्‌,.-"नान्दोसुखाः पितरःः- इत्यनेन वदप्रपितामद्ा- दोनामत देवतात्वम्‌, सखघधावचने पिक्रादिपदमेव वदप्रपिता- महादिबोधकम्‌,- इत्यसङ्तं वचनम्‌ । “पिटभ्यः पिता. मद्भ्यः? इत्यादिखष्टाथैपराणं वाक्यानामन्याथेपरत्ववणंनस्या- नुचितत्वाच्च । तथा कात्यायनः | खादइकल्यः । १७१ '“स्वपिढम्थः पिता दयात्‌ सुतसंस्कारकश्सु! पिर्डानोदहनात्तेषां तस्याभावे तु AMAA” ॥ इति शखपिम्यः- इति ब्रुवाणः पित्रादोनामेवा्र देवतात्वं ज्ञापयति। “auce प्रपितामह पित्रादिव्यावत्तकतयैव सार्थ कलात्‌” इति नारावणोपाध्यायाः। यल्युनन्रद्मपुसाणोयं वचनम्‌,-- “पिता पितामहश्चैव तथेव प्रपितामहः | तरयोद्ययुसुखाद्येते पितरः परिकीर्तिताः ॥ तेभ्यः पूव्वेतराये च प्रजावन्तः सुखोचिता; । तैतु नान्दैमुखाः, नान्दो- सखदिरिति कथ्यते a कश्चणथामभ्युदयिके मङ्गल्यवति शोभने | जन्नन्यथधोपनयने विबाहे पुत्रकस्य च ॥ पितन्‌ नान्दोसु्वात्राम तपेयेहिधिपूव्यैकम्‌” | इति | aq माकंण्डययुराणस्य,-- “ये स्यः पितामहाटृ्धं ते स्यनान्दोसुखाइति” ) इति । तदुभयमपि तत्तदुक्तप्रयोगविषयम्‌ । श्रस्मच्छास्वविरोधेने- तददिषयत्वासम्मवात्‌ । अ्रनयोस्तत्तप्रयोगविषयत्वादेव,--एकत प्रपितामदादूानाम्‌, अन्यत्र प्रपितामहमारभ्ब नान्दोसुखसंज्ञा- विधानसुपपद्यते। तदनेन,-- (वदसुख्यास्तु पितरोह्दिखादषु yaa” | इति स्मृतिरपि व्याख्याता । भ्रस्माहचनात्‌,- पित्नादिष्वेव हद्- शब्द्प्रयोगः,-- इत्यहृद यव्याहृतम्‌ । न wa पित्रादोनां agdar १७२्‌ ATTRA: | विधोयते | ठदमुख्यांसतु पितुननूद्य wae तेषासुच्ते,--इति । अनयेव दिश - “नान्दोसुखे विवाहे च प्रपितामहपूव्वेकम्‌ | वाक्यमुच्चारयेदिदानन्यतर पिलपूव्बकम्‌” ॥ इति वदवशिष्टादिवचनान्यपि व्याख्येयानि । रघुनन्दनस्त्वेतद- नालो चयत्राह,--'नान्दोमुखे पुतादिसख्बोनामादिभूते विवाहे। चस्त्वधेः- अन्यत्र प्राप्तपित्रादिक्रमव्यवच्छेदायः- इति । तदश्रदे- यम्‌ । हेमाद्रिसु,- “नान्दोमुखानां खाडन्तु कन्याराशिगते रवौ | पौणंमास्यान्तु RAS वरादहवचनं यथा” ॥ इति प्रौष्टपदोविषयएव वरदप्रपितामदहादौनां देवतात्वमित्याह | तदसङ्गतम्‌ । पूर््वोक्तब्रह्मपुराणे ठद्प्रपितामहादौनां नान्दोमुख- संज्ञामभिधाय, (कमश्मखथाभ्य॒द यिके-इत्यादिना तैषाभेवाभ्यु- दयिकदेवतात्वाभिधानात्‌ | यदपि,- “ञ्रमावस्यायां पितरः पूज्यानान्दोमुखाश्रपि" | इति ब्रह्मपुराणोयकन्यागतापरपक्षविषयं प्रागुक्तनान्दोमुखसंज्ञा- विधानम्‌,- इति । त्दप्यसङ्गतम्‌ | “ये स्युः पितामहादृहं ते स्य॒नान्दोसुखा स्विति” । इति कन्यागतापरपत्तप्रकरणख्ब्रह्मपुराणएव तत्र ॒एथङ्नान्दौ- सुख संज्ञाविधानात्‌ | “खजनकादटौनां देवतात्वप्रतोतेन्रह्यपुराणौ- यप्रपितामहपित्रादि त्रिकपन्नोजोव त्पित्रदिजिकयजमानविषयः | यस्य तय्ोजोवन्तिस.नेव qaitefa विण्णुक्तनिषेधोदिश्ाहष्यति- ATSRA: | १७२ देशात्‌ प्राक्तइति चेन्न, उपदेगेनातिदेशवाधात्‌“- इति कलपतर; | “युक्तञ्चैतत्‌ | faaretat तयाणामपि विद्यमानलात्‌ चतुथांदयः प्रजावन्तः, aqaifeafafeaaa पिव्रादित्याणां तद्दिषयदुःख- भाजनतवेन सन्निहितमरणधर्यकल्वाचाशरुसुखतवम्‌”- दति मदन- पारिजातः। शूलपाकिसतु, यदा त्रयः प्रत्रजिताः पतिता वा खतास्तदा ब्रह्मपुरणोयवचनमित्याह | तदपि न सुन्द्रम्‌। तदानीं वदप्रपितामहादौनां प्रजावच्वाभावात्‌ । “ब्राह्मणादि हते ताते पतिते सङ्गव जिते | व्युत्कु माच सते देयं येभ्यएव ददात्यसौ" | दति च्छन्दोगपरिशिटिवचनेन तन्मते तेषां पाव्वणादिसकलखाडा- इतया अ्रभ्युटयिकमात्रगोचरोवचनारम्भश्च न पुनरा्ञस्येनोप- पद्यते । ` “nT | एवन्तावत्प्थवसिता पू्वैसूब्वणना । ` प्रोयन्तामित्यत्तय्य- स्थानेः- इति Wawa प्रोयन्तामित्यस्य साकाङ्खतया aa “नान्दोसुखाः पितरः”-इत्ययमेव परिपूरणसमर्थोवाक्यशेषो- भवति | तस्मात्‌, तस्यानुषङ्गः कत्तव्य: |. तथाचोक्तम्‌ “ae षड्ोवाक्यसमािः way तुल्ययोगिल्वात्‌”- इति। तेन, 'नान्दौसुखाः पितरः प्रीयन्ताम्‌" इति पूर््वोक्तएवमन्त्रो - भवति ॥ ८ ॥ Aw, ea वाचयित्वा नान्दौमुखेभ्यः faaw: पिता- १७४ ATTRA: | asa: प्रपितामडहभ्योमातामहेभ्यः प्रमा तामडभ्यो ठच-, प्रमातामहेभ्यश्च खाहोच्यताम्‌ ॥ € ॥ ऋजुरक्षराथेः। दैवे वाचयित्वा, इत्यत्र, किम्‌ १--इत्या- agit पूर्व्वोक्रमनुष्ञनोयम्‌ | तेन, इदानीं नान्दोमुखाः पितरः प्रोयन्तामिति देवे वाचयेत्‌ । प्रोयन्तामिल्युत्तरम्‌। अथ, स्वाहां वाचयिष्ये" इति पृच्छति । araatfaaa, arel- सुखेभ्यः पिटभ्यः खाहोचतामित्यादिकं aq; ते च, असतु स्वाहा, इति प्रत्येकं ब्रूयुः | स खल्वयं ग्रन्यएवमेव महायशःप्रशतिभिः पठितोव्याख्या- तश्च | अन्ये पुनरन्यथेमं ग्रन्थं पठन्ति,- नान्दोमुखाः पितरः,- इत्यादिम्‌। “नान्दीमुखाः पितरः. प्रीयन्तामिति दवे वाच- वित्वा, नान्दोसुखेभ्यः पिदभ्यः पितामहेभ्यः प्रपितामहेभ्यो माता- ASU: AAAs वदप्रमांतामदेम्यञ्च slaty” इति। तेषां नान्दोसुखेम्यः पिढम्थः प्रोयन्तामित्यादिवत्‌, प्रीयन्तां वाच- fra, —sfa, wg प्रोयन्ताम्‌,- इति च, न किमपि समवेति, इति द्रष्टव्यम्‌ । waeagq प्रोयन्तां वाचयिषे,- इति, नान्दोसुखेम्थः पिढम्यः प्रोयन्ताम्‌- इति चेवमादिकं प्रयोग मभ्युपगच्छव्रपि, aq खध्रेतिवत्‌ असु प्रीयन्तामिति प्रत्युत्तरं नाभ्युपगच्छति, किन्तु प्रोयन्ताभित्येतावन्ाचम्‌ | तद्र भगवन्तो. ञ्ूमिदेवाः प्रमाणम्‌ ॥ < ॥ न खधां प्रयुञ्चौत ॥ १०॥ ATTRA: | १७५. , ऋजुरक्तरायः | सोऽयं चोदकप्राप्तसखधानिषेधः। किं पुनरत त्यागवाक्यादौ प्रयोक्तव्यं भवति ? ‘Ter — इति ब्रूमः | कथम्‌ ९ सखादहोयतामित्यव्र खधापदस्याने खादापददर्भनात्‌ सखधानिषेषे सव्वेत्ैव खाहेत्येतदागच्छति हृदयम्‌ | अगच्छछति चेत्‌, न तरा- सुत्खष्टव्यम्‌ | AINE: खल्वसौ BTUs प्रयुक्तः सव्वं तग्मरयोजनमभिनिव्वत्तयति । अभिनिव्वंत्तयति चेत्‌, नृनमन्य- ्राप्यभिनिवेत्तयिष्यति। न च शब्दान्तरप्रयोगे प्रमाणं पश्यामः । रघुनन्दनस्त्रतदनालोच्, ME सखाहाश्दप्रयोग प्रमाण नास्ि,-- इत्याह ! | aefa,— “सदा परिचरेक्तया पितुनप्यत्र देववत्‌” | इति च्छन्दोगपरिशिष्टवचनात्‌ देवपक्तोयं नमणएवायाति,- इत्यु- क्तम्‌ | तदप्ययुक्तम्‌ । टेववत्परिचरणमाताभिधानेन मनस्य तदौ- यस्याप्राभेः। दतरथा आवाडहनादावप्यतर देवपक्लोक्तणव मन्तः स्यात्‌ । न चेवमिष्यते | अतएव, - “निपातो न fe सव्यस्य जानुनोविद्यते कचित्‌” | इति yaren सव्यजानुपातनिषेधादननिण्जानुपातादि कमुत्तरा- दनाभिघत्त | अपि च । एवमपि,-- “स््राहाकारवषट्‌कारनमस्कारादिवौकसाम्‌” | इति च्छन्दोमपरिशिष्टएव 24 सखाहाकारस्योपदेपानित्यवत्तति- षेधानुपपत्तिः स्यात्‌ | तस्मात्‌ Saga: सखाहाशब्दएव प्रयोक्तव्यो- भवति । उभयमपि.खल्वेवमनुग्रडोष्यते | तेन, `ये चात्र लामनु यां aay aw ते खाद" दति वक्तव्यम्‌ | एवं पृक्तः WOE ATTRA, | aaar—taa, एकः खाया इति, ‘aut: सः इव्यव, Carel खः- इति चोहनोयम्‌ । ` | ^सखधयेति पस्थाने qed वदेदिह” । दति बह्चकारिका तु तन्मात्रपरा । तेषामेव ग्ह्यपरिशिष्टे ‘ga: पुथ्चा?- इति पटितलात्‌ | तदव, ब्राह्मणानामेव युग्मल्वोपटेशात्‌ अष्यपिर्डादौनां न युग्मत्वम्‌ | प्रकतौ ब्राह्म णबहत्वेप्येकस्याष्य॑स्य दशनान्‌ । यत्त,-- “एवां arat परं तृष्णीं cata पिण्डान्‌ एथक्‌ एथक्‌” | दूति चतुब्विंशतिम तवचनम्‌ । तदस्मग्रयोगव्यतिरिक्रविषयम्‌ | न चेदेवम्‌,-- ` गो * | “fo: gear: पितुः aa तिसरोमातामह तथा | दूत्येतामातरः प्रोक्ताः fasareaasval ॥ ब्राद्यखयादयास्तथा सप्त दुगा्ेतगणाधिपान्‌” । दूति तदुक्तमातरोप्यस्माकं भवेयुः | न त्वेवमिष्यते। ब्रस्माकन्तु,- “गौरो यद्या शचौ मेधा सावित्रो विजया जया । देवसेना MA AISI मातरोलोकमातरः ॥ छतिः पुषटटिस्तथा तुष्टिरात्मदेवतया सह | गणेशेनाधिकाद्येता Fel पृज्याख्तुदे श” ॥ दति काल्यायनोक्ताएव मातरः पूजितव्याभवन्ति | एतद्‌ विहांसणएव बह चशद्यपरिशिष्टोक्ञानां मातृणां पूजनं बदन्ति । तदेतद चनं परिशिष्टग्रन्येषु ema) मदनपारिजातादावपि काव्यायनौोयमिति छलरैवेतलिखितम्‌ | परन्तु, “गरेशेनाधिकाः”- इत्यै aa AERA: | १७७ नास्ति। तस्मात्‌, तदुक्षमाटषूजावत्‌ तदुक्तपिर्डदयमप्यस्माकां न भवति । तथा भविष्ये । | ^पिर्डनिव्वैपणं कुय्यीन्रवा कुव्याीददिचक्षणः | afeate महावाहो | कुलधम्ब्ाद्यवेच्य तु” ॥ इति । “पिर्डनिन्वपणमिव्युपलक्णम्‌, अतोयत्कुले यावतौ इति कत्तेव्यता वद्धिग्राहे तावत्येव कर्तव्या नाधिका" इति मदनपारिजातः। गोभिलादयः खल्वस्माकं कुलधर्मोपदेभ- गुरवः,--इत्यवोचाम | erg प्रत्येकमध्यपात्ादिकं किञ्चित्‌ qv पिण्डादि कञ्च किच्िदयुग्ममित्यद्जरतोयं qatar ॥ १० ॥ एवन्तावत्‌ सर्वोऽपि अादइविधिरमिहितः | aa विशेषाभि- धिच्छयोत्तरोग्रन्यः प्रवहते,-- ्रदान्वितः are Hala ॥ ११॥ खद्धा,-- शप्रत्ययो धम्म कार्ययेषु सटा खहेव्युटाहता" | इत्यु क्रलक्षणा । तया अन्वितोयुक्तः सन्‌ aw gaia) न लोकाचारमातवुद्धया। न च नास्तिक्यमाञ्चित्य न कुर्व्वीत! स्मरन्ति च। “उच्छास्ववत्तिनो ये च पापोपहतवुद्यः | नास्तिक्यभावमाखित्य कम्मलोपव्यवस्िताः i न ततर वोरा जायन्ते नारोगा न शतायुषः | न च ओेयोऽधिगच्छन्ति यत्र are विवज्नितम्‌ ॥ रे १७८ „ शरादकल्यः | न सन्ति पितरश्चति क्षत्रा मनसि aac: | खां न कुरूते तत्न तस्य रक्तं पिवन्ति ते॥ HAMA स मूढात्मा नरके पच्यते चिरम्‌ । MAIS भवेत्तस्य नास्तिकपधसंखयात्‌ ॥ तस्मा दिधेरवष्टम्भात्‌ कर्तव्यन्त्वीदटे हिकम्‌ | परेतानासुपकाराथेमाकनोऽभ्युदयाय च” ॥ दइति। णवंवा- यदा आकाङ्कत्यनर्थान्तरम्‌ | यदैव यादं कर्तुमाकाङ्कदेति, तदैव AIS कुव्वींत | तथा च याज्ञवल्कयः | “्मावस्याऽषट्का दिः क्ष्णपक्लोऽयनदयम्‌ | gai ब्राह्मणसम्प्र्तिविषुवतम्धसंक्रमः ॥ व्यतोपातो गजच्छाया ग्रहणं चन्द्रसूग्येयोः | are ufaafaaa खादकालाः प्रकौत्तिताः” ॥ इति ॥ ११ ॥ शाकेनापि नापरपच्षमतिक्रामेत्‌ ॥ १२॥ शाकेनापि are Healt) अपिकारात्‌ जघन्योऽयं कल्यः । तदेवमपि gala, न पुनरपरपत्तं लष्णपच्म तिक्रामेत्‌ ॥ १२ ॥ कुतणएतत्‌ ? मासि मासि aiswafafa श्रुतेरिति श्रुतेरिति esi हे पितरः ! मासि मासि वोयुभाकमशनम्‌-इति पितेन्‌ प्रति प्रजापतेरुक्तिरियम्‌ | इति qa: नापरपक्तमतिक्राभेत्‌- इति खादइकल्यः । १७९ गतेन सम्बन्धः । ति gafefa श्रुतेः दति दि्वचनमादरा- थेम्‌ । इतिः करणं प्रकरणसमासाधैम्‌ | केचित्‌ दिर्वचनमिति- HITE न पठन्ति | आभ्यां सूताभ्यां छष्णपकच्निमित्तं award कत्तव्यम्‌,- Sam भवति ॥ १२ ॥ इति महामहोपाध्यायराधाकान्तसिदान्तवागी भम टरा चार्य्या- समज गओ्रोचन्द्रकान्ततकलङ्गारभट्ाचार्य्स्य क्ती ओाइकल्यभाष्य चतुर्थो खण्डिका समाप्ता ॥ ATS HA, | —— ह क | पञ्चमो खण्डिका | AQ घम््ाः॥ १॥ अ्रधेदानोमस्मिन्‌ कश्चणि यजमानस्य was यथासन्वं धन्ाः-- © nN ~ नियमाः, वतिष्यन्त,- इति Bang: |e | तदह स्तत्परः भुचिरक्रोधनोऽत्वरितोऽप्रमत्तः सल्य- वादौ स्यात्‌ ॥ २ ॥ यस्मिन्नहनि खाद भवति, तदहस्तस्मिब्रहनि । तत्परः तदाचर ण चतुरः। शुचिः वाद्याभ्यन्तरभौचवान्‌ । वाह्यं शौचं ararfe, आभ्यन्तरं मनःप्रसादादि। अक्रोधनः-यः क्रोधं करोति, स क्रोधनः, स न भवतौत्यक्रोघनः। अत्वरितः,- त्वरा संजाता यस्य सोऽयं त्वरितः, स न भवतौत्यल्वरितः। अप्रमत्तः प्रमादरहितः। प्रमादोऽनवधानतेत्यनर्घान्तरम्‌ | सत्यवादो,- सल्यं वदितुं we यस्य, स भण्यते । “ara, —sfa waa संबन्धनोयम्‌ ॥ २ ॥ अध्वमेधुनश्मखाध्यायान्‌ IAAT ॥ २ ॥ 2 मोवजंन ~ तदह रित्येव | अ्रष्वनोवजनमष्वगमनाभावः। खाध्यायोवेदाध्वय- नम्‌ ॥ २॥ ATTRA: | १.८१ आवाहनादिवन्नं वाग्यतः ॥ ४ ॥ ्रावाहनादिप्रश्रप्रलयुत्तरादौन्‌ विहाय, वाग्यलोनियमितवचनः; | » © क्र । “स्यात्‌? - इति पूव्वंस्मादनुवत्तते ॥ ४ ॥ ओपस्पशनात्‌ ॥ ५॥ आउपस्यशैनात्‌ MIATA | उपस्प्भनं आ चमनमित्यनथन्त- रम्‌ | -आडउपस्यगेनात्‌ आचमनपय्येन्तम्‌,--“च्राचान्तेषृदकम्‌”-- इत्यादि सल्लोपात्तव्राह्मणाचमनपयन्तमिल्ये तत्‌ | "वाग्‌यतोपस्यश- नात्‌'- इति सूत्रपाठे विसर्गलोपे सन्धिरार्षोद्र्टव्यः | ते खस्वमौ नियमाभोक्लुरपि भवन्ति। अविररेषेणाभि- धानात्‌ | काल्यायनोऽप्येतत्‌ सन्वैमुपदिश्य, “्रामन्तितायचैवम्‌”-- इति सूत्रयन्नेतदटेवाद ॥ ५॥ अपिचातोदाहरन्ति ॥ € ॥ अपिचा्रैतस्मिन्‌ aaa ब्राह्मणप्रसंशामुखेन कतिचिद्ञोक्तेधम्म्ालु- दाहरन्याचा्ययाः ॥ € ॥ यञ्च व्याकुरुते शब्दान्‌ यश्च मौमार्सतेऽध्वरम्‌ | सामसखरविधिज्ञश्च पंक्तिपावनपावनाः,- इति tron यः शब्दान्‌ व्याकुरुते स वैयाकरणः, यथाध्वरं यज्ञं मौमांसते सोऽयं मोमांसकः, सास्रः खराणां -क्रुष्टादोनां विधिं योजानाति स सामखरविधिज्नः। साम्नां विधिज्ञः, aunt च वैदिकानां भाषिकादोनां विधिन्न इति वा व्याख्येयम्‌ । सामानि खरान्‌ १८८२ खदकल्पः | ~ fadta यो जानाति स at wma: ते खल्विभे पङ्क्तिः पावनपावनाः। ये खल्वपातोपहतां uefa पुनन्ति asa पङ्क्तिपावनाभग्यन्ते | स्मरन्ति च । “अपातोपदहता पङ्क्तिः पाव्यते यैदिंजोत्तमैः | तान्‌ निबोधत aera ब्राह्मणान्‌ पङ्क्तिपावनान्‌” ॥ इति। ये पुनस्तानपि पङ्क्तिपावनान्‌ पुनन्ति, ते खर्विभे पडङ्क्ति- पावनपावनाउच्न्ते। इतिः उदाहरन्तौतिगतेन संबन्धः ॥ ७ ॥ वागौश्वरोयाज्निकश्च पङ्क्तिपावनपावनः, इति च ॥ ८॥ वाचामोश्वरः-- संस्छतां वाचं यः प्रयुङ्क्ते सडहाभिग्रेयते। तस्याः प्रयोगे छयभ्युदयमामनन्ति। “एकः शब्दः सुप्रयुक्तः सम्यकन्नातः स्वगे लोके च कामघुग्भवति”--दति। ‘aa व्याकुरुते शब्दान्‌”-- इत्य ज्ञानमातं faafaaq |) तदपि खल्वभ्यदयहेतुरितिदयो- रुपादानम्‌ | एतदा वचनं ज्ञानमातमभिप्रेत्य, प्रयोगञ्चाभि ्रेत्यान्यदणेनोयम्‌ | अथवा । यश्च व्याकुरुते शब्दान्‌",- इति वैयाकरगपरं वचनम्‌| यस्त्ववेयाकरणोऽपि deat वाचं जानाति प्रयुङ्क्त वा, सोयं वागोश्ठरः। प्रवक्तमेदादहा ata पुनरुक्तिशङ्ग करणोया। यान्निकोयन्नानुष्ठाता। सखल्वयं पङ्क्तिपावनपावन इति gered: | इति चः उदाहरन्तौति गतेनाभिसंवन्धः। केचिदेतत्‌ ad न पठन्ति। महायशःप्रशति- faq पठितं व्याख्यातञ्च ॥ ८ ॥ ATTRA: | १८२ नियोज्यानामभावेऽप्येकं वेदविदं पङ्क्तिमृडनि नियुञ्जाात्‌ कामसितरान्‌ ॥ < ॥ ये ब्राह्मणाः ame नियोज्यतयाऽभिहिताः, arafsaiaa: प्रयोजनं यदि तावन्तस्तथाविधान प्राप्यन्ते, तदाऽपि वेदविदभेकां ब्राह्मणं sade प्रधानस्याने नियुच्ञयात्‌ । इच्छया पुनरवेदविदोपि तस्यामेव पङ्क्तौ नियुच्रयात्‌। सोऽयं खाब- HAT: |e ॥ कस्मात्पुनः कारणादेकं वेदविदं नियुज्यावेदविदोपि नियुज्ञाादिल्युच्यते ? “यावतोग्रसते ग्रासान्‌ ₹हव्यकव्येव्वमन्तवित्‌ | तावतोग्रसते प्रेत्य दोप्तशूलघ्येयोगुडान्‌” ॥ इति तव्रभवन्तो मन्वादयस्मौषां भोजने दोषमुदाहरन्ति | उच्यते,- अबेदविदह्विराक्रान्तां पक्तिं योजनमायताम्‌ | पुनाति वेदविद्धाकोनियुक्तः ufagefa नियुक्तः पंक्तिमूडनि ॥ १० ॥ बेदविदोन भवन्तौव्यवेदविदः। हि यस्मात्‌ अवेदविद्धिराक्रान्तां - योजनविस्त॒तामपि पङ्क्ति, vefageta नियुक्तएकोवेदवित्‌- पुनाति । एतस्मात्‌ कारणात्‌ एकं वेदविदं पङ्क्तिमूदैनि नियुज्य कामभितरान्‌ नियुन्ञपात्‌। मन्वादोनान्तु दोषवचनं १८४ अाडइकल्पः | वेदविदः सम्भवे बोदव्यम्‌ । मतभदोवा। agay मन्वादिभि- भोकर्दोषोऽभिहितो न दातुः, clawed घञ ्राचार्य्येणानुशिष्ट- इत्यदोषः | दिव्वेचनं प्रकरणसमास्यथमादरा्थंच्च ॥ १०॥ दति महामहोपाध्यायराघाकान्तसिदान्तवागो्भटराचाययीमज- ख चन्द्रकान्ततकालङ्गारभट्य चाय्येस्य कतो आदकल्यभाष्ये पञ्चमो खण्डिका समाप्रा। ATTRA, | --*१:*-- षष्ठो खण्डिका | व = ~ अथ ठप्तौः॥ १॥ वच्यामः,- इति Gata: ॥ १॥ aa हविर्विंशेषात्‌ ठसिविशेषमाह,- ग्राम्याभिरोषधघोभिर्मासं ठपिः ॥ २॥ ग्राम्याभिर््रामे भवाभिः। ओषधोभिः,- “Asa: शालयोसुदागोधूमाः सषपास्तिलाः | यवाश्चौषधयः aa विपदोघ्रन्ति धारिताः” ॥ इत्युक्तलच्णाभिः, फलपाकान्ताभिवा, मासं व्याप्य पितृणां ठसि- भवति तन्वान्तरे ग्राम्यतिलनिषेधोऽस्मदयतिरिक्तविषयः ॥२॥ तदलाभे आरण्याभिः ॥ ३ ॥ तासां ग्राम्याणमोषधोनामलामे, आारण्याभिरोषधोभिः, (मासं ठिः",- इत्यनुषज्यते । अनुकल्ोऽयम्‌ ॥ २॥ मूलफलेर हविर्वा ॥ ४ ॥ मासं ठसिः,--इत्यनुवत्तते । मूलेः,-- २४ १८६ ATTRA, | “ave, कोविदारश्च तालकन्दे तथा विसम्‌ । तमालं एतकन्दञ्च कह्लारं णोतकन्द कम्‌” ॥ इत्यादिभिवहलं तन््ान्तरेषुपदिष्टैः। फलैः, - “विल्लामलकर्दोकापनसास्रातदाडिमम्‌। भव्यं यानेरताच्तोटं खजुरास्रफलानि च” ॥ इत्येवमादि भिस्तन्बान्तरोक्ैरेव | अद्धिर्जलेन वा | अयमप्यनुकल्य- एव । तथा च ब्राह्यं पुराणे | “पयोम्बुलफलेः शा कीः AUT च Wager | पराधौनः प्रवासो च निधेनोवाऽपि मानवः | मनसा भावशुद्धेन खाइ दयात्तिलोद कम्‌” ॥ sfa wut युनरेतदविदांसोवच्यमाणेनोत्तरणश्ब्देन मूलादोनां- ग्रहणं वणयन्तोभाषन्ते,--“मूलादयोऽपि पदाथः सहेवात्रेन तपयन्ति,- इति ॥ ४ ॥ सहाच्नेनोत्तरास्तपंयन्ति ॥ ५॥ उत्तराः- वच्यमाणाज्डागादयः पदार्थः, waa सदहदिताः सन्त- waft जनयन्ति, न केवलाः ॥ ५॥ ase उत्तराः पदाथा अभिधोयन्ते,- ्राखर्डिकापरि- समापेः,- क्ागोखमेषा आलभ्याः ॥ & ॥ क उस्न हषो बलोवईदत्यन्थन्तरम्‌ | प्रसिदावन्यौ। ते खलिविभे ATTRA, | १८७ च्छागोखमेषाश्रालभ्याः सन्त स्तपेयन्ति, AAMT! अलम्ब मोषां ग्द्योक्तविधिना करणौयः॥ ६ ॥ शेषाणि क्रीत्वा लब्ध्वा वा खयंस्रतानां वा ऽऽदहत्य पचेत्‌ ॥ ७ ॥ शेषाणि कछागादिभ्योऽन्यानि वच्यमाणानि मांसानोत्यथेः । “ओेषा- णौतरेषाम्‌”-- इति पाठे, शेषाणि छागादिभ्योऽन्यानि, इतरेषां मव्छादोनां मांसानि,-- इति पूर्व्वक्रएवाथेः। इतरेषां क्रीता लब्धा वा. इति वा वणनोयम्‌। यदा क्रयलाभाभ्यां संबन्धः तदा (इतरेषाम्‌ः- दति संवन्धलक्षणा षष्टो । तानि खर्षेतानि मांसानि कुतश्चित्‌ क्रीत्वा वा, लब्धा वा, अथ वा खयंर्तानामा- त्य, पचेत्‌, ग्णद्योक्तप्र कारेण चरुपाक विधिना ॥ ७ ॥ अधथेदानौं येन पदार्थेन यावन्तं कालं पितरस्तुप्यन्ति, agua, — मासदयं मत्स्यैः ॥ ट ॥ मत्यः पाठोनादिभिमसहयं पितृणां ठसिभंवति ॥ ट ॥ मासचयं हारिणेन aaa ॥ < ॥ खगः पश्रित्यनर्थान्तरम्‌ । खगस्य पशोमोंसेन मासत्रयं ठसिः | तदेव मांसं विशिनष्टि। हारिणेन हरिणसंबन्धिना पश्मांसेन | 'हरिणर्गमांरेनः,- इति पाठेपि, सामान्यवचनोरुगशब्दो- विशेषवाचिना हरिण्ब्देन विरिष्यते,- इति सरएवार्थोभिवति en १८८ ASHE | चतुरः शाकुनेन ॥ १० ॥ चतुरो मासान्‌ afa: शाकुनेन मांसेन । शकुनः पक्लोत्यनर्थाँन्त- रम्‌। स च कपिच्नललावकादिः॥ १०॥ पञ्च रौरञण ॥ ११ ॥ रौरवेण मांसेन पच्च मासान्‌ ठसिः। एवसुत्तरतापि | रुरुमृग- विशेषः ॥ ११॥ षट्‌ छागेन ॥ १२ ॥ ठ्िः। सोऽयं छाग ्रालभ्यः ॥ १२॥ सप्त AAT ॥ १३ ॥ ल्षिरित्येव ॥ १२ ॥ | अष्टौ बाराडेण ॥ १४ ॥ afa: wes i नव मेषमांसेन ॥ १५ ॥ स खल्वयं भैषञ्रालभ्योबोदव्यः ॥ १५ ॥ दश ASAT ॥ १६ ॥ मांरेन,-इत्येव ॥ १६॥ एकादश पाषंतेन ॥ १७ I पूषतोख्गविशेषः ॥ १७॥ संबत्सरन्तु गव्येन पयसा ॥ १८ ॥ afa: ves” चब्इकल्पः | १८८ पायसेन वा॥ १८ ॥ संवत्सरं ठसिः। वाशब्द ्चशब्टाधः समुचये ॥ १९ ॥ बार्बीणसस्य मांसेन दादशबर्षाणि ॥ २० ॥ afaftaa । aretwaq,— ^तिपिबन्तिन्द्ियक्तोणं श्वेतं ठद्मजापतिम्‌ | वाीणसन्तु तं प्राइर्याक्निकाः पिट क्रि | कष्णग्रोवोरक्तशिराः खे तपन्नो विदङ्मः | स वे वार्दीणसः प्रोक्तदत्येषा Anat युतिः” ॥ इत्युक्तलक्षणः | जरत्च्छागडति मेधातिथिः ॥ २०॥ दति महामहोपाध्यायराधाकान्तसिदान्तवागोशमट्ाचाथामज- खोचन्द्रकान्ततर्कालङ्घारभटाचायस्य Ad Arwen षषी खण्डिका समाप्ता ii ASH: | सप्तमो खण्डिका | ~ अधाक्तय्यटठप्तोः ॥ 2 ॥ वच्यामः ॥ १॥ खड्गः ॥ २ ॥ खडगश्रार श्यः पश्विशेषः। सोयमन्व्यटसिहेतुः पितृणाम्‌ | एवमग्रेऽपि ॥२॥ कालशाकम्‌ ॥ २॥ प्रसिदभमेतत्‌ । कालशाकः, इति पाठेऽपि aratfaad 3 लोहि तच्छागः ॥ ४ ॥ रक्तवणेच्छछागः। “च्चछागोवा सव्मैलोहितः”- दति च स्मृत्यन्त- रम्‌ ॥ 8॥ मघु॥५॥ मधु We माध्वोकमिव्यनर्थान्तरम्‌ ॥ ५॥ Herat: ॥ € ॥ महाशल्कोमव्छविगेषः | स चं रोहितादिरिति वाचस्थतिमिशः। रोहितमत्छः,- इत्यपरे । तथा च ब्राह्या पुराणे | ATSEHRA, | १८१ ^“रोहितामिषसुत्पत्रं cal तु खकुलोद्धवाः | अनन्तां विप्र ¦ यच्छन्ति aft मौरोसुतस्तथा” | afa | ^एकशल्कोऽईचन्द्र च ललाटे खड़्गसंयुतः | ` शक्तवणे् योमव्छो मदा शल्कः WBA” ॥ दति पुलस्त्यवचनोक्तस्तु युक्तः ॥ é ॥ वर्षासु AAA ॥ ७ ॥ ऋजुरक्तरार्थः। "वर्षासु शराद्म्‌ः-- इति पाठे, वर्षासु सव्बेतैव खादमत्तयठसि हेतुरिति मन्तव्यम्‌ । तथा च विष्णुधर्मोत्तरे | “उत्तरात्चयनात्‌ आड AS स्यादसिणायनम्‌ | चातुर्मास्यञ्च तत्रापि waa केशवे हितम्‌” ॥ दूति Hon हसिच्छायायाञ्च ॥ ८ ॥ खाइमित्यनुषज्यते। दस्िच्छाया च FATS च्छाया, बहुप्रकारं पारिभाषिकयपि स्मृतिपुपदिष्टा। Fave च्छाया तावत्‌, “हस्तिच्छायासु विधिवत्‌ कणेव्यजनवोलितम्‌” । | दति भारते, पारिभाषिकी खरवपि। प्रचेताः । “सूर्यये हस्तखिते या तु मघायुक्ता तयोदश | तिथिविखावणौ यातु सा च्छाया FACTS च ॥ इति। am १९२ खादकस्य; | “हसे करस्ितेयातु भमावस्या करानज्विता। सा Hat कुच्ञरच्छाया इति बौधायनो अतिः” ॥ दूति । वायुपुराणे | “वनस्पतिगते सोभे या च्छाया प्राद्युखो भवेत्‌ | TATRA FJ A प्रोक्ता तस्यां Aw प्रकल्पयेत्‌” । इति । ब्रह्मपुराणे | “संहिकैयोयदा भानुं ग्रसते पव्मैसन्धिषु । गजच्छायातु सा प्रोक्ता तस्यां Awe प्रकल्पयेत्‌” | दरति । एवमादिकमनुसन्धेयम्‌ ॥ ८ ॥ अथेदानीं त्राह्मणविशेषाश्रभिघोयन्तेऽक्यटतिहेतवः,-- मन्ताध्यायिनः॥ < ॥ मन्तत्राह्मणत् कस्य वेदस्य मध्यात्‌ मन्तभागमाचं ये अधौयते तै मन्ताध्यायिनः॥ € ॥ पूताः ॥ १०॥ पूताः पवित्राः खुल्युक्ताचारादिभिरित्यथः । अ्रथवा। मन््ाणा- मध्ययनमकुव्बाणाश्रपि बैदव्रतानुष्टानं ये लतवन्तः, aga पूताः ॥ १० ॥ श्राखाध्यायौ ॥ ११॥ ai शाखां मन्तत्राह्मणाल्मिकां aaa, स खल्वयं शाखा- ध्यायो ॥ ११॥ NISHA: | १८ द्‌ षडङ्गवित्‌ ॥ १२ ॥ षडङ्गानि Rafa सोयं षडङ्गवित्‌ । तेषां मध्यादेकमपि योषति, सोऽपि, इति महायगाः। agifa च,-- “शिक्षाकल्पोव्याकरणं निरुकं ज्यो तिषाच्ितिः। छन्दसां विचितिथेव षडङ्गोवेद इष्यते” | इत्युक्रलक्षणानि ॥ १२ ॥ ज्येष्ठसामगः ॥ १३ ॥ ज्येष्ठ सामान्यारण्यके गोयन्ते। तानि योगायति, सोऽयं च्येष्ठ- सामगः। च्येष्ठसामव्रतं येन Ae सोऽपि,-इति महा- वशाः ॥ १२ ॥ अपि गायतौसारमाचः ॥ १४ ॥ अपिभिन्रक्रमे। गायतौसारमातः,- इति व्यत्याकषेन प्रयुङ्क्ते | गायत्रोमात्रसारोऽपि,--इत्यथः | सरन्ति च । “गायत्रोमाव्रसारोऽपि वरं विप्रः सुयन्वितः। नायन्तित्चतुर्व्बदः सर्व्वाशो सव्वविक्रयो" | दति। गायतोव्रतमात्रं सहप्रवचनापरनामधेयं येन चीख, स चेवमुच्यते ॥ 28 ॥ विणाचिकेतः ॥ १५॥ तिणाचिकेतोऽध्वस्य्॑ाखायां प्रसिद्धः । रएतदत्रतमपि, तद्योगात्‌ युरुषोऽपि विणाचिकेतः ॥ १५ ॥ २१ १८९ ४ ATER, | चिमधुः ॥ १६ ॥ fag अध्वश्युवेदभागस्तद्‌त्रतच्च | तद्योगात्‌ पुरुषोऽपि fa- मधुः ॥ v2 विसुपणः ॥ १७ ॥ सुपणंमन्वा स्तत्तिरोयके feet: | बह चां वेदभागचैवमुच्यते | तदुत्रतच्च | तद्योगात्‌ पुरुषोऽपि ॥ १७॥ पञ्चाग्निः ॥ १८ ॥ पञ्च--पवनपावनदक्तिणगादहेपत्याहवनौयाच्रमनयोयस्य, असौ पञ्चाग्निः | तथा च हारोतः । “पवनः पावनस््ेता यस्य पञ्चाग्नयो गहे । सायं प्रातः प्रदोप्यन्ते स विप्रः पङ्क्तिपावनः” | इति । कैचिदेतत्ूत्म्‌,-शरिणाचि केतः" इत्यतः got पठन्ति ॥१८॥ SIAR: ॥ १९ ॥ विद्यास्रातकोत्रतस्रातकोविद्यात्रतस्रातकश्चेति तिप्रकारोग्टद्य- dala: Wve ॥ मन्वत्राह्मणवित्‌ ॥ २० ॥ मन्वत्राह्मणावकसमग्रवेदवेत्ता। केचिदेतत्‌ खत्रयं न पठन्ति ॥ २० ॥ WHT ॥ २१॥ WUNTATATA GHA AT वा । “घञ्मद्रोणपाठकः,“--इति पाठे, ATS RA. | १९५ 'मनुवशिष्ठयान्नवल्कागो तमशास्वाणि ध््द्रोणशब्दे नोच्यन्ते, तेषां मध्ये एकस्यापि पाठकः इति महायशाः ॥ २१॥ ब्राह्मो टापुचञ ॥ २२ ॥ ब्राह्मेण विवादेन या विवाहिता स्वो, तस्याः Yar) चशब्दात्‌ त्राह्मटेयाप्रदाचादटयः ससुच्चोयन्तं | तथा च AI पुराणे, “ब्राद्यदेयाऽऽत्मसन्तानो ATMSATUSTAR: | ब्रह्मदेयापतिञ्चेव ब्राह्मणः wefauras:” | fai ते खल्वमो बहलं तन्तान्तरेष्वभिहितास्ततएवोप- AMAT: ॥ AVA sta पंक्तिपावनाः ॥ २२॥ इत्येते मन्ताध्यायिप्रशलयो बराह्मणाः पङ्क्तिपावनाः ‘wefa- पावनपावनाः- इति केचित्‌ पठन्ति ॥ २३॥ कुतः युनरमोषां पङ्क्तिपावनलतम्‌ ९ Tae पंक्ति gratia वचनादासहखात्‌ Ufa पुनातीति वचनात्‌ ॥ २४ ॥ equa: | हिव्व॑चनमादराध प्रकरणसमाघ्यर्थच्च । श्वागौ- शबररोयान्निकश्रासदहसखात्‌ पङ्क्तिं पुनातोति वचनादासहसरात्‌ uefa युनातोति वचनात्‌- इति केचित्‌ पठन्ति ॥ २४ ॥ दति महामहहोपाध्यायराघधाकान्तसिदान्तवागोशभट्ाचा्यपतमज- सखो चन्द्रकान्ततकीलङ्ारभद्यचाय्येस्य क्तौ खादकल्यभाय्ये wat खण्डिका समाप्रा 4 ATTHe: | -- >> # — अष्टमो खर्डिका। अथ काम्यानां तिथयः ॥ १ ॥ GAA काम्यानां फलानां आदानां वा तिथधयोवच्यन्तं इति सूतशेषः ॥ १॥ पुचोऽभिरूपः प्रतिपदि ॥ 2 y प्रतिपदि खरादकर्तुरभिरूपोविद्यान्‌ रमणोयोवा,-- “oq विद्या च वित्तञ्च सव्य wa: शमोदमः। अभिरूपः स विन्नवः खायमे योव्यवखितः” | इत्यक्रलत्षणो वा, पुत्ोभवति ॥ 2 दितीयायां स्वीजन्मा ॥ 2 ॥ दितीयायां यादं Hea पुरुषः स्वोजन्मा भवति । स्त्रोणां oH यस्मात्‌ सोऽयं WIAA । स्त्यपत्यजनकदत्य्थः ॥ ३ ॥ अश्वास्ततोयायाम्‌ ॥ ४ ॥ ठतीयायां खादकन्तरष्वाभवन्ति | कैविदण्वादति न पठन्ति | टलोयायामपि न्ञुदरपशवः फलभितिवदटन्ति च ॥ ४ ॥ ATSHA, | १८ चतु्यां चुद्रपशवः ॥ ५ ॥ जुद्रपशवोऽजादयः ॥ ५॥ पञ्चम्यां पुचभागो ॥ ६ ॥ पुत्रभागो पुतवान्‌। “gan पञ्चम्याम्‌*-दति पाटे, व्यक्तोऽथेः ॥ € ॥ दयति; ets ॥ ७ ॥ दयुतेन,-- | “aufufuad क्रियते aaa द्यूतमुच्यते” । इत्युक्तलच्तणिन, ऋदिधेनोपचयः ॥ ७ ॥ क्षिः सप्तम्याम्‌ ॥ ८ ॥ ata: कष्या धनोपचयः | तथाचापस्तम्बः । “सप्तमे कषिक्दिः” --इति ॥ ८ ॥ अष्टम्यां वाणिज्यम्‌ ॥ € ॥ पूव्यैवदथेः ॥ € ॥ आरोग्यं नवम्याम्‌ ॥ १० ॥ WIIG सूतम्‌ ॥ १० ॥ दशम्यां गावः॥ ११॥ द्दमपि ऋज्वथंम्‌ ॥ ११ ॥ * बाणिज्यम्टम्याम्‌, दति पाठान्तरम्‌ | ९ ८ खाइ कल्यः | परिचारकाएकादश्याम्‌ ॥ १२॥ ऋज्चथेमेव ॥ १२ ॥ दादश्यां घनधान्यं कुप्यं हिरण्यञ्च ॥ 23 ॥ धनपदं धान्यादिभित्रधनपरम्‌ । कुप्य सुवणरजताभ्यामन्यत्‌ | ‘qa रोप्यं हिरण्यच्चः- इति केचित्‌ पठन्ति ॥ १३॥ ज्नातिषरेष्टाञ्च चयोदश्याम्‌ ॥ १४ ॥ चशब्दात्‌ धनधान्यादिकच्च ॥ १४ ॥ युवानस्तच मियन्ते ॥ 24 ॥ ततर त्रयोदश्यां we Fatwa युवानोच्ियन्ते,- इत्ययभेको- दोषः | तदेतदोषसदिष्णुकज्ञा तिचैष्ठादिफलमथेयमानस्तताधिक्रि- यते, इति faut: महायशास्त्राह,--“एतदोषपरिहाराथं पिर्डरहितमत्र खां कन्तंव्यम्‌?- इति ॥ ey 0 शस्वहतस्य चतुद श्याम्‌ ॥ १६ ॥ WAN हतस्य WS चतुदेश्यां कर्तव्यम्‌ | स्मरन्ति च । ८ न = ANH © प्रम १ शखेणए तु हताये बै तेषां दयाचचतुदशोम्‌” | इति । naga शस्वहतस्य afatafa मन्तव्यम्‌ | “पक्तिदंशसताये च दंष्िश्ङ्गिनरेहेताः | पतनानशनप्रायैरुदन्धाशनिबन्धनेः | ता जलप्रवेशेन ते वे शस्वहताः स्मृताः” | इत्यु कलत्तणो वा शस्वहतोद्रष्टव्यः | तथाच मरोचिः | ATTRA: | tee ^विषशस्वश्वापदाहितिययगब्राह्मणघातिनाम्‌ | चतुर्दश्यां क्रिया कार्य्या अन्येषान्तु fanfea” । दति। नच,- “शस्वविप्रहतानाच् शङ्किदं ्रिसरोखुपेः | MAA ANAT AAG न कारयेत्‌" | इति च्छागलेयवचनात्‌ शस््ादिहतानां areata नास्ति,- इति वाच्यम्‌ | वुद्धिपूव्ैकषतानाभमेव तथात्वात्‌ । प्रमादसृतानान्तु area | तथाचाङ्धिराः | “अथ कञ्चित्‌ प्रमादेन स्ियतेऽन्न्युदकादिभिः। अशौचं तस्य HUIS कत्तव्या चोदकक्रिया? | sfai तथा गौतमः । शप्रायोनाशकश्स्वाग्निविषोद कोदन्धन- प्रपतनेश्चच्छताम्‌”--इति । आघातिनोऽपि विशेषमाह हच- ATA! | “वदः शौचस्मृतेलषः प्रत्याख्यातभिषकाक्रियः | आत्मानं घातयेद्यस्त॒ जलानन्यनशनादिभिः । तस्य तिरा्माशौचं feata तखिसञ्चयः | ठतोये तूदकं कत्वा चतु खादमिष्यते" | दति | aq— “Carguifesa ताते पतिते सङ्गवच्निते | वयुत्क माच्च मृते देयं येभ्यएव ददात्यसौ" | इति च्छन्दोगपरिशिष्टवचनात्‌ ब्राह्मणादिहतस्य area. ~ ATTRA, | मवगम्यते। नेष दोषः। एतस्यापि बुद्धिपून्भैकविषयलत्वात्‌ । रथ atl ब्राह्मणादिहतानां सामान्यतः आखदाभावैऽपि चतुदेश्यां we वचनबलाद्वविथति,- इति a किञ्िदलु- चितम्‌ ॥ ee il अमावस्यायां सव्वं मित्यमावस्यायां सव्व॑मिति ॥ १७ ॥ WHA at Awad: aa Yala फलं भवति । कथं ga- Wad gataaa wa a तन्यदपि,-इति। “सव्यैत्वमाधि- ating’ —sfa fastatfeaats । तथा aa: | 0 | “पक्व्यादि विनिदि टान्‌ विपुलान्‌ मनसः प्रियान्‌ | ATES: पञ्चदणश्यान्तु Val कामान्‌ BATA” | इति पक्तत्यादिविनिदि टान्‌ सर्व्वान्‌ कामान्‌ समश्रुते, इत्याह | तदस्य wang प्रकलतवाचितया. एकौकतिथिफलस्यैव च कामनाविषयत्वेन प्रकततया तस्यैव दर्णेऽपि wad योग- सिदिन्यायात्‌। एवमेके aa, “एकंकस्मै वा कामायान्ये यज्नक्रतवश्राङ्धियन्ते, सब्बभ्योदशेपौणंमासी"- इति अवणेन एकौकफलस्येव विशेषतः प्रक्ञतल्रेनोपखितल्लादसतु तथा, प्रकते तु तथाविधवचनाभावात्‌ “पत्तव्यादिविनिदिष्टान्‌"- इति वचनाञ्च सकलतिथिफलानां विनाऽपि प्रयोगभेदं दशेख्राइफलत्वम्‌ | एवमपरे । इतिशब्टः प्रकरणसमासिन्नापनाधेः। सूत्राभ्यासः शास्वपरिसमाप्तिं दयोतयति ॥ १७ ॥ aaa शिवम्‌ | शाण्डिल्यना्नोविमलेऽन्ववाये मुनेरन्‌चानवरोसुनोनाम्‌ | अनुनसत्नौविनयप्रधानः शार्डिस्यवदइ्क्तिनयप्रवोणः ॥ श्रभरत्‌ दिजोभूतदयः स राधा- कान्तो नितान्तख्ुलिमागनिष्ठः | सिडान्तवागोशदति ufafe— a शिथिये aac धरम्‌ ॥ केनापि afaata वा कथित्‌ प्रवर्तिते विश्वपतेः प्रसङ्ग । वाष्यप्रपूरः परितः प्रसपन्‌ वपुबिभोः श्रावयतेस्म यस्य ॥ तस्मादजनि योविप्रश्चन्द्रकान्तोमहात्नः। वसता कौकथेष्वेतत्‌ तेन भाष्यं विनिश्थितम्‌ ॥ व्यो माम्बराङ्चन्द्रे कवषं मिधनमुपगते स्यं | परिपूणताम गच्छत्‌ छतिरेषा चन्द्रकान्तस्य ॥ ९६ Aor ATTRA: | प्रोयतां तदनया हरिः खयं धर्मक अनिवहैयंदज्यते | अप्यवदवहला सरखतो तस्य काममखिलात्मनः सुतिः ॥ साधवोऽन्यगुणलेशहषिताः शोधयन्तु खलु वोक्तितेरिदम्‌ | जातरूपरसभावितं हयो- जातरूपमिव लच्यते जनैः ॥ सबलितमिह यदासोहदिदोषेमदोयै-- स्तदमलमतिमडधिः trata क्पाभिः। न खलु कथमपि स्यात्‌ सत्पथस्याष्वनोनः खतलितगतिरक स्माहाचणएषोऽनुकम्पयः ॥ “धममस्य ad निहितं गुहायाम्‌“ दलं यदि सखष्टवचोसुनोनाम्‌ | तदाऽल्यवामृबुदिक्लोऽल्यदभीं ale बुधास्तत्‌ खलु चिन्तयध्वम्‌ ॥ बस्तुनोऽतिगभौरत्वाद्यदचोऽभवदन्यथा | तदोश्वरोभे शमयेत्‌ करुणा सिन्धुरच्य॒तः ॥ aufeat खल्ववलम्बा afe— मिदं मया भाष्यमकारि यस्मात्‌ । QTIRAY: | २०३ तस्माददं ्न्तुमिहादएनो- न fast कुव्वैति भर्तुराज्ञाम्‌ ॥ इति महामहोपाध्यायराधाकान्तसिदान्तवागो शभटडाचाथाकमज- खोचन्द्रकान्ततरकलङ्गारभह्टाचाय्यैस्य छतो खादकस्पभाषये "अष्टमी खण्डिका समाप्ता | समाप्तच्चेदं चाकल्पभाष्यम्‌ | WAAR ॥ MNT” ५ ्रादकल्पपरिशिष्टम्‌ «| SS FANS पदस्तोभानतोषङ्गंख GAR | | ऋषभा घाज्यटोहांख कथं AST भोच्यसे ॥ आमन्तितोजपेदो दान्‌ नियुक्तस््वृषभान्‌ जपेत्‌ | अ्रतोषङ्गां च तत्रेव जघ्ाऽग्नोयात्‌ दिजोत्तमः ॥ भुक्काऽऽचम्य पदस्तोभान्‌ जपेत्तच समाहितः 4 । गोपूकच्चाश्वसूकाच्च इन्द्रश च सामनो ॥ तरन्तस्य च यत्साम ततर HHRMA: | गत्वाऽऽसोनः शचौ देशे वामदेव्यं ततोजपेत्‌ ॥ एवं सामभिराच्छन्रो yarrg दिजोत्तमः | खादभोजनदोषेस॒ महदिर्नीपलिप्यते ॥ अन्यथेव हि भुच््ानोहव्यकव्येष्वमन्त वित्‌ | भात्मानमन्रदातुंश्च गमयत्यासुरौं गतिम्‌ ॥ * अयं न्धः ख।दइकल्पभाष्यरव महायश्सा व्याख्यातः। रषोऽशः श्राद- कल्मखेवान्तिमोऽध्यायः,- दूति तख मतम्‌ | इटं हि तेनोक्रम्‌,ः--““द््येषोऽभ्याय- क्िरन्तनभाष्यकारेनं व्याख्यातोनापि दर्शितः, असखाभिस्तु wate प्रडश्यमामत्वादु- efaa:’—efa | परमत्र खूत्रलच्तणाभावात्‌ चिरन्तनभाष्यकारोरव्याख्यातल्यात्‌ स्त्र्न्यगेषे दटत्वाञ्च एष सन्यः ufcfaeaat wagarswarfa: | + विशेषतः, र्ति पाठान्तरम्‌। खादकल्यपरिशिष्टम्‌ । aaa भोजयेत्‌ ATE aga वेदपारगम्‌ | शाखान्तगमथाष्वयुं छन्दोगं वा समास्िकम्‌ ॥ यद्येकं भोजयेत्‌ राद छन्दोगं तत्र भोजयेत्‌ | ऋचोयज्‌ःषि समानि विद्यं तत्र तिष्ठति ॥ ऋग्मिसतु पितरः प्रोतायज्ुभिसतु पितामहाः | सामभिः प्रपितामहास्तस्मात्तं तच भोजयेत्‌ ॥ एकस्तु ब्राह्मणः ATS AUT प्रकतं भवेत्‌ | aag पितरः प्रोक्ताः कथं चाश्नन्ति ते तयः 2 | उरसि पितरोभुङ्क्ते वामपाण्वं पितामहाः | प्रपितामहादक्िणतः usa: पिण्डतर्छकाः ॥ लेपभाजशतुर्थादयाः पित्राद्याः पिर्डभागिनः | fawe: सप्तमस्तेषां सा afa: साप्तपीरुषो ॥ अटेत पएथिवीं कत्खां सशेलवनकाननाम्‌ | लभेत थदि fuad सामनामत्तरचिन्तकं सामरा- मक्षरचिन्तकम्‌ ॥ द्रति ्रादइकल्पपरिशिष्टं समाप्तम्‌ ॥ ० ॥ श्रादकल्पपरिश्िश्म(प्यम्‌ | satg पितरो qemat संप्रणम्य शिरसा सुहरहः । खाद्वकल्पपरि श््टवोधिका उत्तिरल्यकरणा प्रणोयते | कश्चिदाचाय्येः पुतं निमित्तौक्षत्याधिकारिणं खादभोक्तः खाड- aaa कतिचिदस्नानुपदिदिक्षुराह, अनधोव्येति | डे पतक इत्यनुकम्मायां कन्‌ । पटदस्तोभादोननधोत्य Arey कथं Was) एताननधोत्य wey Yara: प्रलयवैतोत्यभिप्रायः। तथाच वच्यति, अन्यैव fe yaa दत्यादि। पदस्तोभादयः सामविशेषाः। न च पदशब्देन पटग्रन्यस्य स्तोभशब्देन च स्तोभ yaa ग्रहणं fa न स्यादिति वाच्यम्‌ । पदभेदकल्पनायां प्रमाराभावात्‌ | नानाऽवथवशक्तयपेक्षया एकस्याः ससुदायशक्ते लघुत्वात्‌ | साहचर्येण, एवं सामभिराच्छत्र इत्यनुपदमभिधानेन च, सामपरत्वस्येव BAAS | तत्र पदस्तोभानिति बहवचनोपादानात्‌ “प्राजापत्या्चत्वारः पदस्तोभाः” इत्यार्वेयनब्राद्मणोक्ताः प्राजापत्याश्चत्वारः SAAT wea) नतु ^रजेराङ्किरसस्य पदस्तोभौ” इति तदुक्तपदस्तो- भदयस्येह ग्रह णमित्यतुसन्धेयम्‌ ¦ न चोभयोरेव ग्रहणं fai २७ २०८ खयादकल्मपरिशिटभाष्यम्‌ | नस्यादिति वाचम्‌! यतः पदस्तोभानिति बहुवचनदशनात्‌ बहुष्वेव पदस्तोभेषु Hater) अतः प्राजाप्येश्चतुभिः पद- स्तोमैश्चरिताथेस्य बहुवचनस्य न पुनरपर तरापेक्ताऽस्तोति | तत्र, च्छन्दस्याचिकै समास्रातायां wat दिवः पवसे aan saute चत्वारि सामान्यरखयगाने गोतानि। तत्र च, हाड। हौवा at २२४ वा इत्यादि, ati ईडा। दूत्यन्तं प्रथमं साम। हाड ।२३। हौवा ओ 238 att इत्यादि, ati ईडा । इत्यन्तं हदितोयम्‌ । ओहौहोवा २। Aart २। इत्यादि,.णुषे नदौषु वा १। इत्यन्तं तोयम्‌ । आरौ होवा हायि) इत्यादि, ati Seri इत्यन्तं चतुधेम्‌। तान्येतानि सामानि पदस्तोभाइल्यु चन्त । अतोषङ्गानिति, “इन्द्रस्य तरयोऽतोषङ्ाः” इत्या्षेयत्राह्मण- SAAT SHASTA lala तयाणामतीषङ्गानामिह ग्रहणम्‌ | यद्यपि तस्येव ब्राह्मणस्य ata प्रपाठके उनतिंशत्खण्ड, सौय्येम- तोषङ्गतयसुक्तं, तथापि एकादटश्खर्डे अआज्यदटोहादौनामुक्तत्वात्‌ तत्साहचर्यात्‌ तत्खर्डोक्तानामेवातोषङ्घानां ग्रहणसुचितम्‌ । aa, पुरोजितो at अन्धसः इति wala जातमन्धसः इत्यनयोग्छन्द्‌- स्याचिके समास्नातयोः परस्परमभितलितयोरेकं साम, ए पुरोजितो इत्यादि, इट्‌ इडा २३२४५ । इत्यन्तम्‌ । असजिरथ्यो यथा इति, ्रसाव्यन्तुमदाय इति चैतयोस्तत्रैव समास्नातयोमिंथोमिलि- तयोरेकं साम, ए प्रासा । इत्यादि | अन्तः Ga | अभोनवन्ते age: इति तरत्‌ समन्दोघावति इति चानयोस्ततेव समान्नातयो- खादकल्पपरिशिषटभाष्यम्‌ | Rod ऋेचोरन्योन्यमिलितयोरेकं wa, Tat) इत्यादि। अन्तः पूव्वैवदेव। तानि खल्वेताति alfa सामानि इन्द्रस्य त्रयोऽतौ- षङ्गग इत्यु न्तं । अतोषद्गो नाम परस्मरमिश्रणम्‌। उभयो ऋ्चोव्यं तिषज्य गयलादतौषङ्गनामकत्वं बोडव्यम्‌ । गोतानि चैतान्यररगान एव | ऋषभानिति, “aa तरय ऋटषभाः” इत्याषंयत्राह्मण्ठ तोय- प्रपारको्यै कादश्खण्डोक्ता ऋषभादह Wea, अाज्यदोदहादि- साहचर्य्यात्‌ | नतु त्रैव ब्राह्मणे “भारद्ाजानि तौखाषेभाणि सेन्धुक्तितानि वा” इति प्रथमप्रपाटकषोडशखण्डोक्ता नां, तव्रैवा- छटादशखर्डे “त्रषेभाणि aifa सैन्धुल्लितानि वा वाघ्रयश्वानि वा" इति चोक्तानां आ्रषंभाणामिह ग्रहणम्‌ | अतएवात्र ऋषभानिति आ्षेयत्राद्मणे च “रुद्रस्य तय war.” इत्यत्र Data पुंसा निर्देशः । अन्यत्र तु श्राषभाणोति नपुंसकनिर्देश इत्यवधेयम्‌ | aqay, ऋषभाणशामतोपदेशो नाषभाणाम्‌ । तानि तु ऋषभषि- दृषटवेनाषभाणि न तु. तै ऋषभाः । श्रतस्तद्रहणशङ्खंवात्र नाव- तरति । अतएव “श्रषभारि, कऋषभोनाम ऋषिः तत्खभूतानि? इत्याषयव्राह्यणमाष्यक्लद्विव्याख्यातम्‌ | ततर, सुरूपक्षन्मरूतये इत्युत्तराचिकपरिपरिताधास्चि गौय मानं, स॒रूपकलुम्रूतये । २। इत्यादि, उम्‌। उम्‌! उम्‌। इत्यन्तमेकं साम । पिवा सोमयिन्द्र मन्दतु at इति च्छन्द्‌स्या- चिक समान्नातायारुचि गोयमानं, हाड । ३। wf इत्यादि, AT RIT २२४५। इत्यन्तमेकं aa खादोरिला विषूवत- २१० खादकल्यपरिश्ि्टिभाष्यम्‌ | इति aaa समासातायां चि गोयमानं, ओओ ३१ म्‌।३। स्वादोरे इल्याए विषु ए वतश्रा इत्यादि, इट्‌ इडा २३४५ । इत्यन्तमेकं wail तान्येतानि त्रौरि सामानि व्रयोर्द्रस्य ऋषभा इत्युच्यन्ते | सामानि चैतानि श्र खगाने गोयन्ते | आज्यदटोहानिति, “omar तोखाज्यदोदहानि" इत्यार्पेयत्राद्मणोक्रानामिह ग्रहणमित्यत्र न विवादः । लिङ्कमेद- ग्क(न्दसः | aa, सूडान दिवो अरतिं पृथिव्या इति च्छन्दस्या- faa उत्तराचिके च समान्नातायार्चि अरखखगाने गौतं साम- तयम्‌ । aa, हाड । २। Asawa! 2) इत्यादि, राज्य दोहा २२४५ म्‌ । इत्यन्तमेकं साम | हाड । 21 Fal चिदो- हम्‌ । २। इत्यादि, चिदो 2 wei वा३। ई २३२४५। इत्यन्तमपरम्‌। हाउ । २ । Bl २ । Berea दायि इत्यादिकं, च्यो रे हाउ ।वा३।ए ३) ऋतम्‌ | इत्यन्तमन्यत्‌ | तान्यतानि athe सामान्याज्यदोदहानोव्युच्यन्ते ॥ १ ॥ आमन्तितदति। ars निमन्वितः आाज्यदोहान्‌ जपत्‌ | नियुक्तः ख्रादभोजनाधैसुपविष्टः ऋषभान्‌ जपत्‌ । ततेव भोजनात्‌ gad AAI HAT Yala ॥ २॥ भुक्ताचम्येति। श्रादभोजनानन्तरमाचम्य त्रैव fea: पदस्तोभान्‌ गौषृक्तमाशख सक्च नाम सामदयं जपेत्‌ । पदस्तोभा व्याख्याताः | गोषुक्तच्चावद खक्च्चेति । यदिन्द्राहं येधा afafa- च्छन्द स्याचिके पटितायाख्चि सामयं मोयते । ada, यदिन्द्राहं यथौ । हौहोवा इहायि। तुवाम्‌। इत्यादिक, भ्र॑मिनिरा- खाइकल्यपरिशिटभाष्यम्‌ | २११ इता २२४५ : । इत्यन्तमाद्यं गोषक्तनानना ऋषिणा दृषटटत्वाद्‌- Tea नाम । Bat होवा हायि। यदिन्द्राहाम्‌ । इत्यादिकं. शक्र WEA २२४५; । इत्यन्तं दितोयमण्वसक्तनास्ना ऋषिणा दृष्टत्रादाशखसूक्तमिल्याख्यायते | सामदयद्यै तदेयगाने naa | हि ८८ इन्द्रश इति, इन्द्रस्य शुद्ाश्दडोये “इन्द्रस्य शदाशुद्धोये दे” इत्यार्घयव्राह्मणोक्ते सामनो, जपेदिति गतेन सम्बन्धः | इन्द्रश इत्यनेनै कदेशेन समुदायप्रतिपत्तेरिन्द्रस्य शदाश्दोययः सामो- गहणम्‌ । भोमोभोमसेन इति अमन्वितोजपेदोहानिति चैव- मादौ aed | न खच्तिन्द्रदेवताके Teer Al शडनामके सामनो स्तः । अतोऽनायत्याऽतैकदेगेन ससुटायप्रतिपत्तिरनुसरणोया भवति। ताण्डयमहाव्राद्मणेऽपि | “इन्द्रोयतौं वसालाहकेभ्यः प्रायच्छ- MAMA MAI सोऽशुद्धोऽमन्यत स एतच्छदाश्बौयम- पश्यत्‌ तेना ष्यत्‌” इति शद्वाश्द्ौयनामतयैवेतत्‌ सामदयमसुक्तम्‌ | प्रत्ये क विवक्तये कवचनमिति आर्षेयत्राह्मणभाष्ये सायणाचायाः। अरपिच। शद्शब्टवत्थास्चि गोयमानत्वात्‌ साम्नोः शुद्ध शब्टवच्वाच wena तत्रिरदेभोनानुपपन्नः। भवति fe AMAIA BHAI | दण्डयोगात्‌ cw: पुरुष इति यथा । Walia शदधयत्मादकत्वादपि इन्द्रशदशब्देन तयोनिर्देशो- a खल्वपि नोपपद्यते । अतएव, Udifas सतवाम शद्रः शुचेन सास्रा इति मन्ते शदशब्देन सामनिर्देशः सङ्गच्छते । व्याख्या तच्चैतद्‌ भाष्यक्लब्धिः, “ea शात्पादक्षेन area” इति । प्रत्येक- विवक्षयैकवचनमिति तु न प्रस्मत्तव्यम्‌ । शाय्यायनकतब्राह्मणेऽपि | २१२ खादकल्पपरिगिषटभाष्यम्‌ | “इन्द्रो वा AOU हत्वाऽपूतद्धवामेध्यो अमन्यत | असावकाम- यत Qeaa मा सन्तं wea साम्ना स्तुयुरिति। स ऋषौन- त्रवोत्‌ सुत भेति। तक्छषयः सामापण्यन्‌ । तेनास्तुवन्‌ एतो- ज्विन्द्रमिति। ततो at इन्द्रः पूतः शदोभेध्योऽभवत्‌” इति । सन्मेथाऽपि इन्द्रश्डे इत्यनेन इन्द्रस्य शदाश्बोययोरिह ग्रहणं निरावाधमेव | ` तत्र, waifaefafa च्छन्दस्याचिके समाम्नायायाखचि सामदयं वेयगाने Madi एतोच्विन्द्रधस्तवामा इत्यादिकं, ममा ३४ ओ्रोहोवा। तू २२४५ इत्यन्तमेकं साम। रएतो- ज्िन्द्रधस्तवा €मा। इत्यादि, ओ २२४५ इ। डा। इत्यन्त AULA ॥ २॥ तरन्तस्येति। तरत्समन्दोधावति इति च्छन्दस्याचिकष समान्नातायाख्चि, तरत्समा। दोधावा १ता२३२डइ)। इत्यादि, तरत्ममन्दोघावतौ २२४५ । इत्यन्तमेकं साम Fama गोयते। तदेतत्‌ तरन्तस्य साम । तथाचार्ये यत्राह्मणम्‌ | “तरन्तस्य च azem: साम" इति i ^तरत्समन्दोधावति इत्यतेकं साम तरत्समा इति मन्ादिकं वददश्वनामकस्य ऋषेः पुत्रस्य तरन्तस्य wad तेन दृष्टम्‌” इति तद्ाष्यम्‌। सोऽयषिनामा साम्नोव्यपदेशः । ` यदेतत्‌ तरन्तस्य साम तदेकधोरेकाग्रवुदिस्तत्र wal, यत्र geatfa सामानि जप्तानि, ततरेत्यथेः | ततः खानान्तरं गत्वा शचौ देशे सोनः वामदेव्यं नाम साम जपैत्‌ | वामदेव्यं नाम सामानेकत्र Mad | ततेकं तावत्‌, भगिनिस्ति- खादइकल्पपरि शि्टभाष्यम्‌ | २१३ waa शोचिषा इति SSR समास्नातायाखचुत्पत्रस्य साम त्रयस्य sala, अग्निस्तिग्मेन शोचिषा । इहा । इत्यादि, इहा ३ रा२३४यो € हाद) इत्यन्तं, इह-शब्टोपेतं वामदेवेनधिणण ष्टं इहवडहामदेव्यानामकं वेयगाने गौतम्‌ । दितोयन्तु, कयान्ितर अआभुवदित्यस्याखच्युत्मन्नस्य साम- त्रयस्य मध्य, काऽ५ येति टठतोयमन्द्रादिकं and साम ^महावामदेव्यं वामदेव्यं a” दति अार्षेयनत्राद्मणभाष्येऽभिदितम्‌ | ताख्ड्यव्राह्मणेऽपि, “वामदेव्यं भवत्येतेन वे वामदेवोऽन्रस्य पुरो- धामगच्छत्‌ -- इत्यक्तम्‌ | यः सच्राहाविचषेणिरितिच्छन्दस्यचिके समान्नातायाख्चि, यः सत्राहा विचषणिरिव्यादिकं, इडा २२ भा २४२) श्रो २३२४५ इ। Stl इत्यन्तं, वेयगाने गोतं sala वामदेव्यम्‌ | आ ते wa इधोमहि इत्यस्या ुत्पन्रं त्राते अग्नो इति ठतीयचतुथीदिकं यत्‌ दितोयं साम, तत्‌ हिङ्ारदयोपैतल्वात्‌ दिदिष्धारं वामटेव्यमित्याख्यायते । तदेतत्‌ चतुथं वामदेव्यम्‌ | प्रसोम देववोतये इत्थस्यास्चि पञ्च सामान्युत्पन्नानि । aa, प्रसोमा 22 देवावोतञ्रायि, इत्यादिकं दिहिष्घारं वामदेव्यं पञ्चमम्‌ | कयानश्चित्र अआआभुवदित्यव्र सामदयम्‌ । हाड fa: इत्यादि कयानश्ितेत्येकम्‌ । छदहदाममिलत्यादि कयानशिचरेति दितौयम्‌ | एते सामनो दच्छब्ट्युक्त वामदेव्ये वामदेवेन दृष्टे । तदिदं षष्ठं WAN” वामदेव्यम्‌ | २१४ खादकल्पपरिशिष्टभाष्यम्‌ । तस्यामेव क्वि अपरमेकं साम, होवा 2 दहा ३ आ 2 fa feat २२४५ इत्यादिकं पञ्चनिधनं वामदेव्यं पञ्चभि निधनस्प तत्वात्‌ | तदिदमष्टमम्‌ | waquaa wat पञ्चनिधनं वामदेव्यं तिकटुकेषु महिष sfa wa mad तच, fangay मदहिषोयवाशिरतु fag: इति प्रथमा ऋक्‌ । साकं जातः क्रतुना साकमोजसा aafaa,—-sfa हितीया। अध fata ८ अभ्योजसा afa युधा इति ठतौोया | तत्रेव गाने, रेवतोनः सधमादे इति व्यच महावामदेव्यं नाम साम wad । aa, रेवतोनेः सधमादे इति प्रथमा ऋक्‌ । आघ लत्वा वांना युक्तः इति दितोया । stage: शतक्रतो इति ढतीया | एवं ada, विराडवामदटेव्यं नाम साम, afm नर इति त्युवे mad) aa, aft नरोदोधितिभिररण्योः इति प्रथमा ऋक्‌ । तमग्निमस्ते वसवो न्युखन्त इति दितोया । Wet अग्ने दोदिहि yaa इति ठतोया। एवं ततेव, महावामटेव्यं नाम साम कस्तमिन्द्र तावसो इति प्रगाथात्मके सूक्तं गोयते। aa, कस्तमिन्द्र aaa इति प्रथमा ऋक्‌ | मघोन a ठत्रहटेषु इति हितोया | कयानश्चित्र ्राभुवदिति at ऊहगाने मोतं महावामरेव्यं नाम साम तु प्रसिद्धमेव ay, कयानधित्र aryaq इति प्रथमा ऋक्‌। कस्त्वासत्योमदानां इति ददितोया। अभौषुणः सखोनां इति ठतीया । खादइकल्यपरिशि्टिभाष्यम्‌ | २१५ तदमोषां वामदेव्यानां मध्यात्‌ सम्प्रदायागतमिच्छया वा किच्चिदामदेव्यं जपेत्‌ । yatucfad fede aati वा वामदेव्य जसव्यमिति तु युक्तं aay! तयोनिंरुपपदवामदेव्य- नामकत्वात्‌ इद च वामदेव्यं ततो जपेदिति निरुपपदस्य वामदेव्यस्य जपाभिघानात्‌ | वतुतलु, कयानधित्र आभुवदिति qt जहगाने tae प्रसिदस्य महावामदेव्यस्यापि “वामदेव्य Trauma” इति, “वामरेव्यं गो लारोहेत्‌” इति, “वामदेव्यं गौत्वा प्रविशेत्‌” इति चैवमादौ निरुपपदवामरेव्यशब्देन quand, तस्य wea, कश्चापवगे गेयत्वेनोपदेणात्‌, da तत्न तथेव शिष्टसमाचाराच्च तस्येदानीं जपः साधोयानिति प्रतिभाति । तदत्र भगवन्तो भ्नूमिदेवाः प्रमाणम्‌ ॥ ४॥ सान्नं जपस्य फलवादमाद एवमिति । आच्छन्रोवमिंतः रकित इति यावत्‌! अतिरोहिताथेमन्यत्‌ ॥ ५ ॥ व्यतिरेके निन्दावादमाह अन्येति । were: श्नोकः ॥ ६ |. ाइभोक्तधरमानभिधायाधेदानीं यादकरत्तुधे्मान्‌ वक्ुसुप- क्रमते यलेनेति, यावद्भन्यसमा्िम्‌ । agaadfed वैदपारगं भोजयेत्‌ । अध्वर्युः यजुव्वं दिनं mart भोजयेत्‌ । छन्दोगं समासिगं भोजयेत्‌ । येन सम्पण ऋग्बेदोऽधौतः स वेदपारगः, येन Acad खशखामात्रमधोतं, स शाखान्तगः | येन सामवेदस्य समासिपथ्येन्तमधोतं, स समासिगः ॥ ७ ॥ यदेकमिति। छछन्दोगस्य भोजने हेतुवचनं ave: स्लोकः | यतस्तत्र च्छन्दोगे ऋचोयजुषि सामानोति त्रयोबेदास्तिष्ठन्ति, aa २१६ खाइकल्पपरिशिष्टभाष्यम्‌ | तस्मात्‌ छन्दोगं भोजयेदिति पृव्वानान्वयः। त्रयोषेदा wa. तेविद्यम्‌ । स्वार्थे तद्ितः। arat तदाश्रयभूतानाख्चाच्च छन्दोगे खितिस्तावत्‌ प्रसिद्धैव । पल्यमानमन्कार्डे ater ब्राह्मणादौ च केषाञ्धित्‌ agai समाम्नानात्‌ तेषामपि तत्र fafatagigat ॥ ८ ॥ तत्र तेविदययस्ितौ किं स्यादित्यत्राह ऋभ्भिरिति। ऋज्वर्धः . श्लोकः ॥ < ॥ च्छति एकस्त्िति। निगदव्याख्यातः Ala: ॥ १०॥ उत्तरमाह उरसोति। efauat efawond | wea: पृष्ठे । पिण्डतक्त॑काः पिण्डलेपभुजः ॥ ११॥ लेपभाज दति। प्रपितामहपिचादयसवयः पिर्डलेपभाजः | पित्रादयस्वयः पिण्डभाजः । पिर्डदस्तेषां सप्तमः । पूर्वोक्तान्‌ सप्तपुरुषानभिव्याप्य तिष्टतीति ardent) वचनप्रामाण्यात्‌ पिर्डदस्याप्यमुत्र ठसिरवगन्तव्या ॥ १२॥ aa इति | वनकाननयोरवान्तरमेदो बुभु त्सितव्यः। अति- रोहिताथेमन्यत्‌ | दिवेचनं ग्रन्यसमाभिप्रज्ञापनाथेम्‌ ॥ १२ ॥ चन्द्रकान्तक्षति; शेयमर्षिता परभेभ्वरे | कपाकटाकसम्प्रातम्प्रण्डितानामपेकते | दूति सेरपुरनगरवास्तव्यवन्यघटोयमहामहोपाध्यायराधाकान्त- सिदान्तवागोशभटचाग्यातमजब्रह्ममयो सूनु सो चन्द्रकान्त तकालङगरभट्ा चाय विरचितं श्राइकल्यपरिशिष्ट- | भाष्यं ATTA | 0% + © & © eG HES Grhyasangrahah Gobhilaputra ay ५4 1910 PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET UNIVERSITY OF TORONTO LIBRARY © + os ee # + HS HE SS SS - ~ - fi we rae? च ६ => ति - हि ॥ + † ; 7 ¢ 3 : - ॥ if — : mad . 7 = reve! Aner ne त त = - 4 त : त = क ह > # ~ ह # # त त ह A 7 7 + ॥ ॥ त - | त 7 ह = 4 = = जी = - त - - ह : = ह - ० > १ - : त 7 ~ त छ e - Tz त 7 7 # 4 ~ त - त कः > `" क आः ` = = > aw @ ~ त ह ह त - = = # 3 = — me a 7 = > 4 ह # >+ 4,4 = ~ (~ = = ह - त | त ह त - = = चकः = = ~ ~— - प्ययं | ३ . # ॥ * त त ॥ ह ॥ . = ^~ 7 » = त १ ieee - त 7 ह = = - (=. - 7 9 = „> = - ‘- - =, es ॥ rv - ह - त * 1 a - "=." 7 7 = ह ‘ y 7 4-- 7 : त ॥ त त । ॥ ज 7 त ‘4 ० or wr rr arama ns , ¬ fee व रमे , त त { १ त ॥ = 7 “> - : ॥ ह त - it ॥ ॥ > 7 ॥ i! -