BIBLIOTHECA INDICA: COLLECTION OF ORIENTAL WORKS ie tek each a ASIATIC SOCIETY OF BENGAL. wre Vou. VIII.—Nos. 24, 26, 28, 29, 30, 31. wwe सानन्द गिरिकृतटीकशाङ्क रभाष्यसम्बलितेशाकेन- कठ प्रयुमुण्डकमाण्ड्व्योपनिषदः 1 THE ISA, KE/NA, KATHA, PRASNA, MUNDA, MANDU- KYA, UPANISHADS, WITH THE COMMENTARY OF SANKARA ACHARYA, AND THE GLOSS OF ANANDA GIRI. Epitrep By Dr. E. Roer. CALCUTTA : PRINTED BY J. THOMAS, BAPTIST MISSION PRESS, CIRCULAR ROAD. ] 850. भा. मक्बाशेषस्तात्मना यायाव्यप्रकाशकलात्‌ । याथा ito ॐ परमात्मने नमः I वाजसमेयसंडितापनिषद्भाय्यं ॥ ईश्रावास्यमिव्यादरया मन्त्राः कम्मेखविनियुक्रासेषा- Wat इ्द्धत्ापापविद्धवेकलनित्यत्वाशरौीरलस्ग्बगत- लादि वच्यमाणं। ae कणा विरुध्यत दति am Dat बाजसनेय सं हितापमिषद्धाष्यटीका | येनात्मना परेणा वयाप्तं विखमरेषतः | सोऽहं Swear: are वलिता दे दतदूेः ॥ ९ ॥ ङंश्रवास्यमित्ादिमन्त्राम्‌ व्याचिखयासभंगवान्‌ भाव्थकार- स्तेषां कम्मं ़षत्वङ्घां तावत्‌ श्युदस्यति | तथा हि कम्मंजडाः केचन मन्यन्ते इंश्ावास्यमित्ादयोा मनाः कम्मरोवा मन्लत्वा- विशेघादिषे त्वादिमन्लवत्‌ ॥ यतः एयकप्याननाद्यभावाद्‌- व्याख्येया इति तान्‌ cary | रं्रावास्यमि्यादय इति ।कम्मेख- विनियुक्ताडति। इषे त्वेति wat ्िनन्तीत्ादिवत्‌ विनियोा- जकप्रमाखादग्रंनाव्रकरगान्तर ताचेययेः ॥ ओतविनियोामा- भावेऽपि वदंदवसदनबं ददामोत्स्य वहिंलंवनप्रकाशनसाम- त्‌ aferaa यथा falas कम्मंश्रेषात्सप्रकाश्मरूा- aaa कम्मेखेवां विनियोग cafe नाश्रङ्गनोयमित्ाङ | तेषा- मिति ॥ खडारिविष्टेषयस्वात्मनः कम्मग्रेषत्वे प्रमाजाभावात्‌ याथाग्यं न केवलं कम्मानुपयोगि किन्त aaa विरध्यत इ याह | यायाम्यष्ेति ॥ युजं Baraat नतु केनापि पाप्रना विडः wate wee waa इति जानन्‌ कटाक्तेणापि 9 ९ भा ° कच्खविनियोगः। न VAM ATA AAT यायाक्यमृत्पा्ं च्छा० विका्य॑माणयं संस्काय्ये वा कन्तु भोक्त वा येन क्ंेषता स्यात्‌। सव्वौसामपनिषदामाक्यया चाक्यनिरूपणेनेवापक- यात्‌ । गीतानां arewairat Satara । तस्रा- STATA SARAH THM ATS wingaurufagari< चापादाय waafgfagaarfe विददितानि। at fe कर्मफलेनार्थो इष्टेन ब्रह्मव्च॑सादिनाऽदृषटेन watfeat कम्मं वीते | जिनवापातप्रतोपान्तरेप्येतादटशी निशणदडधोव काम्मेप्रत्तिमि्यर्थः | किच यः wae: स Saal Tet यथा पुरोडाश्रादिः। faa: Graf: | era aa | wea ब्रीद्यादिस्ततर्डलाघातादि रूपत्वं wut व्यावत्तमा- नमात्मयाथाम्म्यस्य कम्भेग्र वत्वमपि व्यावत्तयति । तथात्मया- wad ae भोक्तु च नभवति | येन ममेदं समोह्दितसाधनं तता मया कन्तव्यमिग्यषकारानवयपरःसरः कचाऽन्वयः स्यादि व्याह ia चैवमिति ॥ aa उपनिषदि जपापयागिल्ला- दन्धस्य च प्रमाख्स्यादश्रनात्र निरूप्यमेव। cwaewaraar- wii awe | सव्नासामिति ॥ यत्परः शब्दः स weg डति मीमांसाप्रसिदधेः सन्वासामुपनिषदाच्वैकाग्ये तात्पयै- दश्नान्न जपोापयेागित्वमपमिषदां we aa) aur fe दशावास्यमिद्यपक्रम्य स पय्येगाष्कक्रमिव्यपसंहारादनेजदेकं तदन्तस्स्य सव्वस्येत्भ्यासदश्नान्रेतदेवा व्याप्नवच्ि्यपव्वता- QFN ATS! कः प्राक र्कत्वमनपश्यत इति फलवत्वा- सङ्के त नात्कव्वद्नेवेङेति लिजीविषोभददश्णिनः कम्मकरणान- azarae नाम त इति निन्दयेक्याढ्यदश्नस्य सततत्वान्त- feat anfer दधातीद्यभिधायिन्याखास्यास्तावदुपनिषद- काठ्यतात्पय्यं CWA | र्वमन्यासामप्यपनिषदामपक्रमापसं- चारकरूप्याभ्यासापुव्बताफलवत्वायवादयक्यपपादनानि षट तात्पव्यल्िष्लनि विकल्पेन समचयेन वास्माभिस्तत्चालाके दशि x भाग्च fanfare न काणएकुष्ठल्ाद्यनधिकारधम्मवानि- त्यात्मानं मन्यते खाऽधिक्रियते कम्मंखिति fe ज्रधिकार- विदा वदन्ति । तस्मादेते BAT शरात्मना यायाव्यप्रका- शनेनाद्मविषयं स्ाभाविककम्विज्ञानं निवत्तयन्तः शाक- मेा्ादिसंसारध्मविङित्तिसाधनमाक्येकलादिविन्चानम्‌- त्याद यन्तीति ॥ एवमक्राभिर्यसम्बन्धप्रयोजनाकमन्लान्‌ URI व्यास्यास्यामः॥ तानति ae प्रतन्यन्ते किच्च प्र्ययसंवादा$पि बलवत्कारयं | प्रसिद्धे विद्यते चोपनिषदथं गीतादिसंवादस्तस्मादु पनिषत्यद- समन्वयेनावगम्यमानमैकाढ्यं न प्रमाखान्तरानुपलम्भविरोधे- नेापलम्भनीयं ॥ यथेन्नियान्तरोखानवगम्बमाममपि रूपं WAT गम्यमानं मापड्कवते तयेकाढ्यमपि नापङवाहमित्याड | गीता- नामिति। समं सर्वषु wag तिष्न्तं परमे शखर । वि नश्यत्छ- विनश्यन्तं यः पश्यति स प्र्यतीत्धादिगेता। रक wa fe wate waza व्यवस्थितः | Cay बधा चेव दश्यते जल- चन्द्रवदित्यादिमेचणास््राणाखैकाव्यपरत्वादि्य्थः ॥ ययेता- cua तदि निरथिकारित्वात्वम्मकाण्डमच्छिदयेतेव्यपि नाश्ङ्कनीयमित्ाद | तस्मादिति 9 ओैपनिषदात्मयायाल्यं च तीत्रकरोधाक्रान्तखान्तं प्रत्येव श्ये नादिविधिप्रामाख्य। तथा भि्या- दिनं प्रत्येव कम्मविधिप्रामाण्छमित्यर्थः॥ खव जेभिनिप्रम्टतीनां amfaaty | यो हीलखादिना। ख्यित्वादिय॒क्षस्य कम्म॑ण- धिकारः we प्रतिषापितः। खथित्वादि च मिच्याच्लाननिदानं। न fe मभोवञ्रिष्ियस्य खत र्व दुःखासंसगिंणः परमानन्द eure ws मे mes मे माग्ूदिव्यथित्वं | शररीरेश्ियस- मयाईहमित्यभि मानित्वं मिश्याक्ञानं विना न aaradtere: 4 यस्मादात्याथाम्यप्रकाशका मन्ता न कम्मेरेषश्चतान चमा मान्तरविरडास्तस्माग्मयोाजनादिमत्वमपि तेषां सिडमिल्ाड | तस्मादेत xfa 4 se नार चा ४ । ॐ | वाजसने यसंडि तापनिषत्‌ ॥ ईशावास्यभिद % सवं sheng जगत्या जगत्‌ ter ise wie ater ईशिता परमेश्वरः परमात्मा wate । स fe cafes स्व॑जन्तुमा मात्मा सम्‌ । नेन खेना- त्मने्रावास्यमाच्छादनोयं। किं ददः wai यक्किद्च यत्किञ्चिष्न गत्यां एथिवयां जगत्‌। सव्व खेनात्मनाऽमे- वेद्‌ सव्वेमिति परमायेसत्यरूपेएनु तमिद सब्यैश्च राचर- माच्छादनोयं परमात्मना | यथा चन्दनागव्वारेरुदका- दिषम्नन्धशक्लोदादिजं दोगेन्ध्यं तत्छरूपमिघवंणेना च्छा यते सेन पारमार्थिंकम गन्धेन तद देव हि ara ae खाभा- विकं कटंवभोक्रुलादिलचणं जगद्धेतरूपं एधिरव्यां जग- श्याख्येयत्वमुक्ता प्रतिपदं wes) cafe y सब्र Pear | ऽस्य धावोः fafa wt छदन्तरू्परमीट तस्य ट तोयेक वच नमीष्ेति॥ नम्‌ क्रि शिणिधानात्मरमेखसरस्य षाक्रियत्वात्कवयं छिबन्त- ष्रब्द्‌ वाच्यतेति aware | इशतेति | मायोापा्ौीगनकटटत्व- सम्भवाच्छब्दबाच्यता ब विङध्यते निङपाधिक्षस्य च wed अविष्यतीव्य थः ॥ रशि ज्ोशितव्यभावेन afe मेदः प्राप्त र्या- mye | सव्वजन्तुमामिति ॥ यथा दश्रादिषु प्रतिजिम्बाना- मात्मा विम्बश्चूता देवदष्त दशिता भवति तथा कल्यभेदेमणिची शितव्यभावसम्भवाच्र GWAVA aarqijay: | वस SUSITA | GS रूपं वा स्यम्तश्चत ईंश्ररातमकमेव सव्ये भाश्या अदनीखर सरूपेण RA सत्स््वमोखर रनाल्मेवेति wear. SIMS RAIA रंगरोाऽस्मोति च्ातष्याश्ेवतक्वापदेण्- च्छान्दोग्ये तक्वमसीतिवदि र्धः ब्र्योेब GATT संत्रकाशा fanaa: | देये पादेयभावेोऽयं ग सन्छप्रवदोष्यते । १। SHG) 5 (| ५. तेन व्यक्तेन Sear मा गृधः कस्य स्विद्नं१६ ११ भा ° व्यामि्युपल्णायेवात्सव्वमेव नामरूपकम्य ख्यं विकार- QTo जातं परमाथसद्यात्मभावनया AR खात्‌। एवमोश्वरा- त्मभावनया GMA पुवाद्येषणा्यसद्यास एवाधिकार न कर्मसु तेन त्यक्रन त्यागेनेत्यर्थः। न डि त्यक्ता aa: त्रो WAT वा श्रा्मखम्बस्पितयाऽभावारात्मानं पाल- यत्यतस्यागेनेत्ययमेवाथः | Waar: पालयेथाः 1 wa व्यक्रैषणस्वं मा एधः गटधिमाकाङ् माकार्षीिंगविषयां । कस्य fame चित्परसखं धनं खस्य वा घनं माकाङ्को- frare: । खिदित्यन्थको निपातः | waar argu: न watsfe न माच्तोऽचख्ि न विकल्योाऽश्ि ava: | frau- wre warfer विश्ाकारो aga इति।॥२॥ यस्योपरशिकच्रा- गमाजेडाखतटृष्टिने निराक्तियते तस्य विचासादिप्रयलेन aw- wart aazacfefacafcaa इत्यभिपरेव्य टद्टान्तमाह्‌ | यथेति ॥ चन्दनागन्वादेरदकादिसम्बन्धादाश्रीभावादिमा जातं यदोग॑न्यमोपाधिकं मिथ्या तद्यथा तत्छरूपनिघरषणाभिययक्कन ष्वाभाविकेन मन्धेनाच्छाद्यते तददिचारादेः खरूपसद्धावागम्मि- WSU सम्भवतोन्धाइ | तददव शीति । खभावोऽना- दिर्विद्या दत्वाय खाभाविकमित्यादिबाधतवे Sree. Ufataa | रवं विचारादिप्रयलवतोऽ्तदटृष्िरित्सम्भा- बगामुक्ता Gehry सब्बविद्दं चेर wafa भावगाया- मधिद्लतस्य युक्िकुगश्णस्य च विच्ारोऽधिक्ृतस्य सर्व्वकम्म॑स- are र्वाधिकार xy we विवश्ितस्तेन waters त्थागप- cama व्जतेब fe aad oe: प्रत्यक्परः पदमित्यन्ध- जाप्यक्ठत्वात्युजाद्येवयायाख्ित्तवि चोप शेतुत्वेन प्रसिडत्वाचेत्यमि- Rae । रवमोशरात्मेति ॥ fawifad wap क्तेति | ९ automata | कस्य खिद्धनमित्याशेपाथा न कस्यचिद्धनमसि agaa | waa सर्व्व॑मितोश्वरभावनया wa त्यक्तमत श्रात्मन एवेदं wares च सरव्वमता मिथ्याविषयां ग्टधिं माकाषोरित्यर्थः ॥ ९ ॥ एवमात्मविदः पुत्राद्येषणाचयसन्धासेनात्मज्ञाननिष्ट- तयात्मा रक्तितव्य cae वेदार्थः । श्रथेतरस्यानात्मन्नत- यात्मयदणा शक्तस्येद मपदि शति मन्तः। aaa ce frat येव कब्माष्यग्मिदाचादीनि जिजीविषेव्नीवितुमिच्छेच्छतं अतसद्याकाः समाः संवत्सरान्‌ । तावद्धि पुरुषस्य परमा- य॒रुचितं । यथा प्रात्तानुवादेन यज्निजीविषेच्छतं वाणि तेन amata ॥ त्घगेनात्मा chee: स्या्चिष्कियात्मख रूपा व- सघाना नु कूलत्वात्यागस्येव्यथः | सन्यासिनः शरीर सन्धास्येप- युक्तकेपीनाच्छादनभिक्षाश्रनादिव्यतिरिक्तोऽपि कथदिद्व्थपरि- ग्रे रागश्ेत्पाप्तस्तत्रिरोधे यलः Tas: | तस्य पधानविरोधि- त्वादिव्भिपेव्य नियमविधिमाष | णवं amare इति ॥ खिदिति निपातस्य सामान्यायत्वेऽपि कस्य खिदिति चिन्तना थेव्वमन्यत्र- प्रसिद्धं afew न द्यते इत्यनर्थकमि यक्तं | यव डारटश््रात्मनेवेदं annua जडस्य चित्परतग््रत्वादतः प्राप्ते विषये नाकाङ्का WUT ॥ ९॥ Tawa सर्व्वमित्याकाङ्काविषय ख्व weiter: | QUAY THR TANT कतस्ततीयपादेनापरि पक्ष- Waw agrafatuamuquien सन्यासिनो नियमविधि- um xfa प्रतिपद्‌ ाख्याय सङ्केपा्थंमनु बदत्युत्तरस्य सम्बन्धाभि- भित्सया | रवमात्लविद इव्थादिना॥ Tanta wee विहितं ae तद्यो त्तरमन्नेल कम्मे विदितं ततः समु यानुाने ATTA ॐ Seq त्वयि नान्यथेताऽस्ति न कर्म्म निप्यते ATA A रमम भा ° तत्कुवन्ेव कम्म णोत्येतद्धिधीयते । एवमेवम्प्रकारे त्वयि WI जिजीविषति नरे नरमाताभिमानिनि इत एतस्माद भचि- Wadi कश्मणि ada वन्तमानाग्रकारादन्यथा प्रकारान्तरं मास्ति येन प्रकारेणाप्रभं wal म लिष्यते wae न free cae: i अतः शाल्रविदितानि कर्मी wigan कुवव॑न्ेव जिजीविेत्‌। कथं पुनरिद मव- गम्यते । WW WAU ससब्यासन्ाननिष्टताक्रा दितीयेन तद अक्रस्त क्म निष्ठतेलुच्यते। wrasse पर्व्वत- मन्द यस्येत्धेकदेशी शङ्कासृद्धावयति ।कथं पनटिति। युडब्रद्य- ्ानकम्मणोरोकाधिकारे विरडत्वात्‌ ऋतुगमनचिदरिडिघर्म्मव- vee तत्रापि क्रमेशेकञ्रटकलत्वमिति Ga) विशिरटरूपभेदाद्धि न्राधिकारत्वात्‌। Va | चानकम्मयाविंहितत्षे ु्धिसाम्या- दि सधोऽसिडध इति तदसत्‌ | ऋतुगमनचिदण्डिधम्मयोरप्यवि- सोधप्रसङ्गात्‌। तदुभयं भेकस्य fafwafafa चेत्त्यमेतत्रति- agwa न समृ्चय इति चेदिहापि न aaa न प्रजया नमानध्यायद्रङ्कञ्छब्दा नित्यादि प्रतिषेधस्तल्यः केवजकम्मवि षये नि- ay इति नच वाच्यं केवलयदव्यवन्छेद्ाभावात समचयविधरेर- द्याप्यनिख्ितत्वात्तक्नात्र समुच्चये aa मन्ड यस्येत्याद | चान. कम्मयोविरोघमिति | कटटेत्वा्यध्या साश्रयं कम्मं युडत्वादपग- द्यत डति सम्बन्धयग्ये GWAR सहानवस्ानलच्तणं विरोधं fa a wife यनेकाथिक्रारत्वं तयोः कल्ययसीत्यथः ॥ भमन्तलिङ्गादपि तयोाभित्नाधिकारतवं प्रतीयत care | इ हाप्यक्तमिति ॥ जिजी- विषो राजिः कम्म विदितं स्व्वमीखर रखवेति च्ानवतस्यामो टट भा०वद्कन्प्ये यथोक्तं सरथिकिं। cere या हि जिजी- दधार विषेत्‌ स ae gaa ए्ावास्यमिदं सव्य तेन त्यक्तेन water मागधः कस्य fagafafa । न जीविते मरणे वा धिं ङुर्व्धीताऽर्छमियादिति च। तता म पुनरोया- दिति सनच्र्यासश्रासमात्‌ । उभयोः फलभेद ञ्च वच्यति | द्म इवेव पन्धानावन्‌नि्रान्ततरो भवतः क्रिया पथञ्ैवं परस्तात्सन्यासख। तयाः सन्यास एवातिरेचयति। न्यास- एवात्यरेचयदिति तैत्तिरीयके । दाविमावय पन्धानोा यच वेदाः प्रतिष्ठिताः । प्रडत्तिखच्के wait निदा च विभावित इत्यादि पुत्राय fawel निखितमुक्रं वासेन वेदा चार्येण भगवता । विभा गञ्चानयोदंशंयिव्यामः॥२॥ fafea: | fay धनसम्पन्नस्येव कम्मेखधिकारः | प्रथममन्धाथा- धिकारिग्ख धनाकाङ्कानिवेधेन कम्माधिकारनिषेधः प्रतीयत rau: | जिजीविषा fe कम्माधिकास्विरख्व मन न्रानाधिका- fra ray प्रमाखमदह। न जोवित eft aca स््रीज- नासङ्जनेमंमाअममियाद्टेदिति वेदश्रास््रनिच्ितस्तताऽरण्ण- वासोपलत्ितात्खच्यासविधानादि बर्थः। तच नेकफलकामस्य चतामकम्भेरार्धिकारः प्रतिपत्तव्य sare | उभयोरिति ॥ का माङः कः राक खकत्वमनपश्यत इति स निदानाथपराशं च्लानफकं वच्यति । संसारमण्डलान्तरगतमेव देशान्तश्प्राप्या- पन्नं शिर्ण्यगभपदप्रा्यादिनत्शं naa वच्यति। असने नय सुपयेत्यन्तेनेत्वथंः ॥ मारायखोपमिषद्ाक्छमपि france सति प्रमाखयति | रमो इावेवेति y पुरल्तात्ुरटिकालेऽनुनि- व्कोन्ततरो श्तखषटिमनुप्रडत्ते भिन्नाधिकारतवात्‌ दौ । तयोः agra रखुवातिरिक्तः खेषो भवति परमपरषायायवधाना- दिवयंः॥ व्यासवाक्यमपि संवादकमाह । इाविमाविति।२। 5 @ भार च्छा ८ अमूर्या नाम ते नाका अन्धेन तमसाऽऽ वृताः ! तास्ते प्रेत्याभिगच्छनि ये के चामदने जनाः? २१ | अथयेदानीमविदन्निन्दाथाऽयं मन्त ्रारभ्यते Wea: परमात्मभावमदयमपेच्छ देवादयोऽप्यसुरा स्तेषां च AAA WIA: | नामशब्दाऽनर्यकोा निपातः ते rar: क्माफ- लानि Gra Qa waa दति जनानि । अरन्धे- नाद शंनात्मकनाज्ञानेन तमसाऽटता अच्छादितास्तान्‌- स्थावराग्तान्‌ प्रेत्य aaa रेरमभिगच्छन्ति यथा कर्ज यथा ya ये के Wares: | रात्मानं त्रकीति ्राक- मः । क ते । येऽविद्धांषः। कथं ते रात्मानं नित्यं हिसन्ति | अविद्यादोषेण विद्यमागस्यात्ममस्तिरस्करणात्‌ । विद्य- मानस्यात्मगोा यत्काय फलमनरामरलत्रादिसंवेदनादि- way ag तस्येव fated भवतीति area श्रविदामा waaay प्रपश्चयितुं प्रयममविदभिन्दा रियत care | अथेति ॥ ते लोका इति तच्छब्दो यच्छब्दार्थे। यथाश्नुतमिति येन येन men प्रतिषिद्धं विहतं वा देवताविश्नानमनुष्टितं सत्तद्नुरूपामेव योानिमाज्नातीत्य्थः | श्रात्म इन्तुत्वस्योदरमे- दिनि ufeg कथमविद्दांस खान care) कथंत इति। उदरमेदिनऽध्याकमाधिकारे प्रसङ्गाभावादखडत्वाध्यासेन तिर- स्कार रवात्रहन्तत्वमि्याह | आविद्यादोषेशेति ॥ यथा कस्य. चिष्छुडस्य मिथाभिश्राणो were उच्यते तदात्मनि पापि- त्वाद्यध्यासोाऽपि दहिदिसेवेयर्थः॥ wacaceaifeagatsefata संवेदममभिधानघ्च aaa तदपि waaa न cee इति इननमुपच्र््यत इत्या |. विद्यमानल्येति ॥ अस्यामघातस्य प्राय- € Yo Se अनेजदेकम्मनसेा SAAT नेनदेवा आप्रवन्‌ भाग जना शओ्रात्महन उच्यन्ते, तेन दयाद्महनमरोाषेण संस- aT रम्तिते॥ ३॥ यस्या्मना wrarefacte: uci तदिपर््थयेष विद्वांसे मुच्यते ते नात्महमः | तत्कोदु शमा त्मतत्वमिल्यु- च्यते । अनेजत्‌ न एजत्‌ । एज कन्पने । कन्पनं चलनं खिरलप्रच्युतिस्तद्जिंतं स्न्वदा एकरूपमित्ययैः । wea wayAy मनसः सद्धर्यादिलक्षशात्‌ जवीयो जववन्तरं | कथं विरद्धमुच्यते। wa निखलमिदं मनशस sata दति च । fe दोषः । निरूपाथ्यपाभिमच्लोपपत्तेः | aa भिरूपाधिकन रूपेणाच्यते ्रनेजदेकमिति | ममसेा- ऽग्तःकरणस्य सङ्कन्पविकल्पलचणस्योपाधेरनुवन्तंनादिह देहस्थस्य मनसे ब्रह्मलाकादि दूरसथसङ्धः ख्पमं णमा चा- भवतीत्यतो मने जविष्ठं लाके प्रसिद्धं। afaarafa ब्रह्म खाकादीम्‌ द्रुतं गच्छति खति प्रथमं प्राप्त दवात्मचेतन्या- भाश Dye sat मनसे जवीय Care| मेनटेवा चात- च्वि्तविधानादशं नात्संसरणमेव पलमित्याह । ते awifsy 8p उन्तरमग्बमवतारयति | यस्याक्मम इत्थादि ॥ खविक्रियमे- वेदात्मतत्त्वं कथं केचन सखगगामिनः केचन नरकगामिन इति सांसार्किव्यवख्धा स्यात्‌ मन उपाधिजिबन्धने्भिपरेव्याड। ama त्वादिना ॥ उपाधेरम्‌वन्तेमानात्‌ विक्रियादिवयवहा- राश्चयत्वमिति शेषः | ननु मनसा देहान्तःखयत्वाददिगंमना- tam वेगवक्वभिव्याणड्धाह | देषदख्यस्येति ॥ जवीय- च्साद्‌ खादिवत्तहिं चच्तुरादिग्राद्यतवं पराप्तमियाशद्धाह । नैन- RW Se प्वमषत्‌! तद्धावतान्यानव्येति तिष्टल्स्मिनुपो मातरि caf ng kt भार मादेवाखक्रादौनोद्धियाणि एतत्रहृतमात्मतत्तं AAT म प्राप्तवन्तः । तेभ्यो मना जवीया मनाव्यापारव्यवदित- त्वात्‌। ्राभाखमा्रमघात्मने मेव देवार्नां विषयीभवति । यस्राव्जवनाव्नमोाऽपि THA पूर्वमेव गते। बे मवद्या- पिलात्‌ । सर्वव्यापि तदात्मतक्तं सर्व्यसंसारधवजितं खेन निरूपाधिकेन खरूपणाविक्रियमेव सदु पाधिषृताः श्वः संखारविक्रिया श्रनभवतीवाऽविवेकिमां मृढानामनेक- मिव च प्रति SY प्रत्यवभासत दव्येतदाद। तद्धावतेा दरुतं गच्छताऽन्याद्मनावागिद्धियप्रश्तीनात्विलक्षणान्‌ अत्येति अतीत्य गच्छतोव । care खयमेव दभंयति | तिष्ठदिति । खयमविक्रियमेव सदित्यर्थः । afaara- तत्त्वे सति नित्धतैतन्यखभावे मातरिश्वा मातरि अन्त- रिकं शसति गच्छतीति वायः सब्व॑प्राण्त्‌ क्रियात्मको यदाअ्रयाणि कार््यकरण्जातानि यस्िन्ञातानि मतानि स यत्सूजसञ्जकं सव्वेस्छ जगते विधारयिटसमातरिश्चा, च्छा देवा इति ॥ चच्ुरादिष्रडत्ते मनोापारपु्वेकलत्वात्तदविषयत्व च्ुरादिविषयत्वमप्यात्ममो न BATA Ta: yo मनसो वाकथं न विषय ्ाल्मे्यत ary । यस्मादिति । यथा मन्यं परि मायं मनसा मन विषयोऽत्यन्तायवधघानात्तचात्माप्यन्ताव्यवधा- arava न विषयस्द्यापकलाेत्य्ंः ॥ उक्तातमसाक्वचन- योगापप्तिमाङ | afer सतीति । Sth कम्मायि सोमाज्यपयप्रम्टतिभिर्द्धिः सम्पा्नत इति सम्बन्धाल्ञाच्चणिका Se ९२ तदेजति aqua agt तददलिके \! तद- लरस्य स्वस्य तदु सर्वस्यास्य वादतः ¶ ५१ भाग रपः कश्माणि प्राणिनां चेष्टालचणानि | अन्ादित्यादीर्ना ज्वलनदरनप्रकाशाभिवषंशारिलचणानि दधाति विभ- अतीत्यर्यः । धारयतीति वा । भीषास्नादातः पवते इत्या- दिञतिग्यः। wen दि कार्यकारणादि विक्रिया नित्यचेत- न्यात्मखष्ूपे सब्बारद भूते सत्ये व भवन्तीत्यथः ॥ ४ ॥ न मन्त्राणां जामिताऽस्तीति पृल्वमन्त्ताक्रमपि रथं पुन- राद । Atala यप्ररुतमेजति चलति तदेव च नेजति स्ता भेव wefa अच्वख्लमेव सश्चलतीवेत्यथः। किञ्च तदूर वष॑कोारिश्नतेरष्यविदुषामप्रायलादूर दव | तद्द्‌- न्तिके समीणेऽत्यन्तमेव fanaa केवलं दूरऽ न्तिके च। तद न्तरेऽभ्यन्तरे TAS | Bra सव्वाम्तर दति तेः । अस्य TG जगता नामद्पक्रियात्मकख तदु qaurea वाहयतो व्यापिलाद्‌ाकाश्नवलिरतिश्यद्च्मला- दतः प्रज्ञानघन एवेति शास्नाजिरन्तर्‌ ॥५॥ ~ ee eee — = ऽपशब्दः करम्डखस्त प्राणि चेदायाखखान्‌निमित्तत्वपरसिद्धेः। wee वाचकः शब्दः MAM प्रयक्त इत्यथः | रखरस्यापिडिर- र्यगर्भस्य नियतप्रदक्यन्ययान्‌ पपरत्याधिषाता WAAC: सम्भा- व्यत aaa मातर्शखियहणमपलचखशायमादाय तत्व. ware | सव्वा हीति।॥ st जामिता wae खापिलिादाद्यवोाऽल्ति निर्तिश्यखष्छ- aremacta afe निरुन्तरमेकरसं म स्याम्मासाभावादि- न्याशद्धाडइ। प्रश्चानघन वेति ॥ ५। र्द Se यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति 1 सवभूतेषु चात्मानं तता न विजुगुप्सते a € १ यस्मिन्‌ स्ीणि भूतान्यास्मेवाभ्‌ द्विजानतः१ भा यस्तु परित्राडमुम॒ल्ः wate तानि अ्रव्यक्रादीभि स्थावरान्तान्यात्मन्येवानुपश्यति ्रात्मव्यतिरिक्रानि म पश्य- MAU. । Tray च तेव्वेव erat तेषामपि तानां खमात्मानमात्मलेन यथास्य का्यकारणशसद्नातस्वात्मा- ऽदं सब्वप्रत्ययसाचिष्ठतखेताः केवले निर्गुाऽनेनैव खद्पेणाव्यक्रारीनां स्थावर न्ताना AAA aa सर्वव्रतेषु wart fafait यस्वनपण्छति स ततसखस््मादेव दभ्रं मान्न विजुगृष्छते जगष्यां gut न करोति । प्राप्तस्यान्‌- वादेऽयं । wear fe घुणात्मनेाऽन्यहष्टं Waal भवत्या- क्ानमेवात्यन्तविशद्धं निरन्तरं waar न घृणानिमित्त- मस्तीति माप्नमेव । तता म विज॒ग्णत इति॥ ई ॥ दममेवाथैमन्याऽपि मन्न श्राह । यस्िन्‌ सब्ैणि भूतानि, यिन्‌ काले यथोक्रात्मनि वा तान्येव warfa सव्वौणि परमाथात्मदशंमात्‌ आत्मैवाश्रदात्मैव TSM: परमाथ ae विजागतस्तज्र तस्मिन्‌ काले तच चात्मनि ara: irs: च्छा उक्तात्मन्नानम्य फलं विधिनिषेधातीतजीवन्मु क्तख रूपेलाव- सखथानमिव्या इ | यख्िवि । दममेवायमन्याऽपि मन्त खाइ | यस्ि- द्विवि ॥ निरतिश्रयामन्दः खत रश्व दुःखास्पुरटमान्मानमजानतो भबति ड Weise ग मे Tafa म Salas | ततः.पुज्ादीन्‌ Se १४ तत्र का ATS: कः शाक रटकत्वमनुपश्यतः १७१ स पर्य्यगाच्छुक्रमकायमवणमसाविरं शु्मपाप- भाग्कोा ATE: | Wray Arey कामवीजमश्चानतोा भवति | न च्छा wane farg गगभेापमं wea: को Are: कः भाक दति। कमे दये रविश्चाकार्यो राकपेणसम्भवपरद dara सकारणस्य संसारस्याव्यन्तमेवेाच्छेदः प्रदर्भिता भवति॥ऽ॥ ASTANA AMAT स VA रूपेणेत्याहायं मन्तः। TANT आत्मा पय्यंगात्परि समन्ताद गाद्भतवान्‌ आआकाश्रवद्मापीत्यथंः | भ्रं we ज्यातिभ्रदीभिमाभित्य्ैः । अरकायमशरीरो खिक्शरीरवजिंत इत्यथः । श्रत्रणमचतं। watfat लावा शिरा यस्मिन्न विद्यन्त दत्यस्लाविरं | खाविरमत्रणमित्थाभ्यां स्यूखश्ररीर प्रतिषेधः। we fre अपापविद्धं धक्माधम्मादि पापवजिंतमिति । शक्रमित्यादीनि वश्वांसि पंलिङ्गत्वेन परिणेयानि। स पय्यं गादित्युपक्रम्य कविम॑नीषोति पुंलिङ्गतलेनो पसंषारात्‌। कविः काम्तदर्शे स्वद्‌ क्‌। नान्यताऽि द ेत्यादि श्रतेः मनोषी मनसश्शि- ता स्व॑श्च अर cae परिण्डः सर्वषामृपय्येपरि भवतोति परिः | way: खयं भवतोति येषामृपरि भवति यद्चा- कामयते तदथं द्वताराधनादि चिकीर्घ॑ति तवा्ेकल्वं पश्छत- स्तताऽन्वयव्यतिरोकाभ्यां गाकादेरविद्याकाग्येलवा बधारबाग्भूषा- विद्याजिड्च्येव शोकादेरा्न्तिकनिरत्तिविंधाफवत्वेन विव- faa saat सुषुप्तेऽपि भावादित्याडइ | गक माषखेत्ा- ९५ ॐ ° विद्धं ! कविर्मनीषी परिभूः स्वयम्भूर्याथात- थ्यताऽथान्‌ यदधाच्छाशृतीभ्यः PAPA: T ४१ अन्धन्षमः प्रविशनि येऽविद्यामुपासते 1 तते भा परि भवति स सव्वं; खयमेव भवतीति waa: । स नित्य- च्छा ae hath याथातथ्यतः खव्वंन्न वाद्या तथाभावे याथा- त्यं यथाग्तकर्खफलसाधमतेाऽथाम्‌ कर्तव्यपद्‌ाथान्‌ व्यदधादिहितवान्‌ यथानुरूपं व्यभजदि त्यये: । wre तीभ्या निद्याभ्चः समाभ्यः संवत्सरास्येज्वः प्रजापतिग्य इत्ययः ॥ < ॥ अच्राद्येन aay सर्व्वषणापरिल्यागेनग wrafrsrar प्रयमवेदार्थः। श्शावास्यमिदं wat मागधः कस्यखिद्धम- मिल्यज्ञानां जिजीविषूणां wafers कुम्बसेवेड- कब्धाणि जिजीोविषेदिति aafasrm दितीयोा sere: | अगयोाख मिष्ठयाविंभागो मनग्प्रदभिंतयेोरटददारण्टक- ऽपि nefaa: 1 साऽकामयत जाया मे स्यादित्यारिना। अशस्य कामिनः कश्माएीति मन एवास्यात्मा वाग्जाये- दिगा।॥ योऽयमिति । ख॒प्रचस्ये धातुः। खावयन्ति ्रदीरमिति खवा शिरा॥९। ence प्रकरविभागं दिदण्ंयिषुष्टत्तमनुवदति | qaraafe । यदुक्तं Wate सम्बाप्युपनिषदेकत्रह्मविद्याप्रकस्यं ततः प्रक- स्खमेदकरबमनुचितं। तदसत्‌ प्राजाद्युपासमविधानस्याप्यपनि- षत्सु दश्चमात्‌। ग च तदपि ब्रद्मश्चानाङ्कमिति वाचयं । CURIE - वशात्‌ | खेनापि याहताब्याछृतापासन समुचय विधानस्य प्रकरण- ९९ उण्भूयदवतेतमाय उ विधायाश् Tar awe a भा ° व्यादि वचमात्‌ | and कामिलं च निशितमवगम्यते | ST तथाच तत्फलं सप्ताश्नसगो स्तेववात्म भावेनात्मखरूपावस्थानं जायाद्येषणाचयसनच्धासेन चात्मविद्‌ं कम्मंनिष्टाप्रातिकुल्ये- नात्मखरूपनिष्ठैव द्थिंता। fa प्रजया afcarar येषां नाऽयमात्मायं लाक इव्यादिना। येतु ज्ञाननिष्ठाः सब्या- सिनस्तेभ्याऽद्धय्या नाम त इव्यादिनाऽविदनिन्दादारेण- त्मनो याथाक्यै स पथंगादिव्येतदे तेर्मन्त्ेरुपदिष्ट। ते दया- fanart कामिन दति । तथाच शेताश्रतराणां मन््ला- पनिषदि श्रत्याश्रमिग्यः aca पविच॑ प्रावाच सम्य छृषिसद्जुष्टनिल्यादि विभज्याक्रं । ये तु after: कम्मं gam एव जिजो विषवस्तेभ्य इद मुच्यते | अन्धं तम AAAS दयाछताव्याज्लतापासनस्य प्कारान्तस्त्वात्तस्नायथा कम्भेकाण्डेऽभिद्ाचरादिप्रकरयं भिन्नमेवष्यते भिन्राधिकारत्वा- तत्त्कम्मगस्तयोपनिषत्छपि - भित्नाधिकारकम्माविसधाडदिस- डविद्याप्रकरणभेदा न विख्द्यते॥ wera ब्राद्ययसम्मतिं दशं. यितुम॒पक्रमते। नयोख्ेत्धादिना॥ तच वा कथमच्षत्वमवग- म्यत इ त्याग्रद्खयाष | मन रखवेति॥ जाया मे स्यादय प्रजायेया$य- विन्तं मे सछादथय कम्मं कुवीयेति कामयमानस्य वाद्या जायादि- यंदा न सम्पद्यते तदाध्यात्मं जायादिसम्प्र्ति दश्रयति। मनरव्या- feats रतच्ाच्नत्लिष् मनश्ादिष्वातमत्वाद्यभिमामस्याक्लान- RMA | यथा वा वाद्यकामिन्यलामे gat मनाविच्छम्मि- तकामिनीमु पभुन्नानेाऽच्ः प्रसिडस्तददयमपीलखथंः॥ तेषाश्च क- wal फलं संसारातिरेवेत्यपि दशिंतमिव्धाङइ। तथा चेति| रकं साधारणमन्नं यदिदमद्यते दे देवानां ॐतप्रते दश्रपाशेमासेो १७ भाग्द्त्यादि। कथं पनरोवमवगम्यते नतु सव्व॑षामिन्युश्यते । अकामिनः साध्यसाघधनभेदोापमर्दैेन । यस्मिश्सष्वाणि भूतानि आद्दैवाभूदिजानतः। तच का मोदः कः शाक एकत्वमनु पश्चतः | यदात्मैकलविक्ञानं तज कंगचित्क- अणा ज्ञानान्तरेण वा वाद्यमूढः खमृशिचीषति । दर wa तु समु्िचोषयाऽविद्धदादिनिन्दा क्रियते । aa च यस्य येन समयः सम्भवति न्यायतः श्रास्तता वा तदि- राच्यते। तदैवं fat देवतादिन्ञानं कम्मसम्बन्धि्ेनाप- न्यस्तं न परमात्मन्नानं । विद्यया देवलाक दति एयक्‌- फलश्रवणात्‌ । तयेश्ौनक्णिरि हैकंकानष्टाननिन्दा सम॒ुलिचोषया न निन्दापरवेकंकस्य एथक्‌फलश्रवणात्‌ | Taig मोागसाधनानि मनोावाकप्राखलच्छणानि पश्थंमेकां wa xfa सप्तात्रसगेा दशिंतः। श्रता यत्सप्तान्नानि मेधया तपसा जनयतीत्यादिना | waaat यजमान wa विहितप्रतिषि- डच्चानकम्मानष्टानात्सव्वेस्य संसारस्य साक्तात्पारम्पय्धोभ्यां जन- कत्वात्थितोयते | खृष्ट्वेतेषु तस्य पितुर हं ममेदभिव्यात्मताध्या- सेम मगष्थादिष्वितरेषु च सम्बन्धाध्यासेनावसख्ानं संसारः प्रसिद्ध ray: ) रवं मन्लप्रदश्िंते fered ब्राह्यणसम्मतिं दशयित्वा प्रकरगविभागं crate | येतु श्ञाननिषारत्थादिना॥ wars. fay इति उन्तमाश्रमिम्य cau | साध्यसाधममेदोापमर्हन यदात्मेकत्वविश्न नं यस्मिन्‌ सर्व्वाणि भ्रतान्याल्ैवाश्दिव्यवषधार- येनाहं पुन्बार्नेत्तराईंन च संसारनिटत्िफलकमक्तं तञ्च केन- चिदमृएः समुशिचीयति । खन्धन्तम इव्याद तु समुचिचीषया विददादिनिन्दा ca | ततः किमित्यत are । or च यस्येति कस्य ate mae कम्मंसमु यः सम्भवतीत्त खाइ] aed | विन्तमिति।॥ aera भाखसकरेग | रंशावास्यमिति we aq- D Ya भा ° विद्यया तदारारन्ति। fagqer रेवलाकः। न तज दति शान्ति । ager पिदसाक इति। a fe wreafafed wT fafgratiaafearee | अन्धन्समः अरश्र॑नात्मकं तमः प्रविश्रग्ति। क । येऽविद्यां विद्याया अन्याऽविद्या at Raa: | कमणि विद्याविराधिलात्‌। तामविद्यामभि- शाचादिशच्णामेव कवलामुपाते तत्पराः सन्ताऽनुतिष्ट- न्तीत्यभिप्रायः | ततस्तस्माद न्धा त्मकात्तमसोा भूय द्व बहतरमेव वमः प्रविशन्ति । aa fear a उ विद्यायामेव देवताज्ञामे रताः | wala Hae agra: विद्यायाः ARIAT ख्व समधिचीषया जिन्दोच्यत इति। तदसत। न हि प्रकतमिन्धेतावता सम्बध्यते किन्तु सम्बन्धयोग्यं। सुडन्रद्यात्मेकत्व विद्या यास्वथ्यासापमद्‌कत्वात्रास्ति कम्मसम्बन्ध- योग्यता | किच्च ufefanasfa फलस्य व्यवधान सम्भाव्यते aaa सकारिसमश्चय Ewa) दशनादेरिवे्कत्वमनमपश्यत क्ता नाशः कः रोक इस्ेकत्वद्नसमकालं arefefrcufa- UAH कालान्तरोयणलं | तता न सहकारिसमशिचौषा। किच्ास्या मन्लोपनिषदो aren विविदिषन्ति यश्वेमेत्याद्‌ा दरतोयाथ्त्ा यक्लादेरिव्यमाखवेदनकरखत्वेन सम्बन्धः प्रतीयते | सत्कथं टुव॑रेन परकर्म सहकषारिसम्बन्धः कल्यते | प्रधानस्य च विद्याया, सहकारि सम्बन्ध विधित्सया निन्देन्धप्ययुक्तं | खत रवा- समीग्धनाद् नपेच्तेतिदचविरोधशख समसम्‌ चय ख परेगापि नेव्यते। चिराघेन च परिदधे तस्मात्वम्मीविरडदेवताच्चानस्येव समये fautaa a नन देवतान्लानस्य कम्मफलातिरिक्रफलाभावात्व- नश्य न सम्भवतोत्धत wre! विद्ययेति ॥ नन्‌ सम॒च्िचीषया faefa fafafe ्स्यायते खध्ययमविधमास्षादवाकपग्धव- सानान पपन्तदैःवजाकादिप्ापतेः कलाभासत्वाद्चाणार्थेव निन्दा fa Faw वाच | तयोच्चनकम्मओरिवि।॥ WEA मेते रूम Se १९ अन्यदेवादुर्विद्ययाऽन्यदेवाहुरविद्यया इति शुश्रुम धीराणां ये नस्तदिचचस्िरे ¶ १०१ विद्याञ्चाविद्याश्च॒ यस्तेदेभयश् स ह 1 अवि- भा° समुश्यकारणमाइ | अनन्यया फलवद फलवता: सन्नि- हितवारङ्गाङ्ितया जामितेवखादित्य्थः॥८1॥ अम्यत्पुथगेव fara क्रियते फलमित्याङर्वदन्ति । अन्यदाङरविश्चया कब्मंणा क्रियत दति । aaa wat पिदलाको विद्यया देवलाक इति । एवं श्रश्चमः श्रतवन्ता वयं धीराणां धमतां वचनं । ये राच rat नाऽ we ae च wit विचचचिर व्यख्यातवन्स्तेषामय- मागमः पारम्प्यागत इत्यर्थः ॥९०॥ यत एवं विद्ाञ्चाविद्चाञ्च रेवताज्ञानं wal Gard: । यसूरे तदुभयं TERA पुरषेणानुषटेयं Aq Aas समश य- कारि एकपुरुषा थंसम्बन्धः maT स्यादित्युच्यते । अवि- यया कवरंणाऽभिराजादिना aa खाभाविकं aa we माक्मनिश्छतामति समीहिते फलवयवङार्दशंनात्ततायोादेव- लोाकादिमपादित्सते तस्य तदपि लं भवव्धवेययंः।॥९। fanaa माया परमेश्रस्यापाधिः। मायान्तु safe विदया- म्मायिनन्त॒ महेशख्ररमित्यादिश्चव्यन्तरप्रसिद्धाचासम्भूति शब्दने - चयते न ब्रह्म | तस्य निविकारस्य सासाव्पङतितन््रत्वानु पपत्तेः | भाद्कराभिमतसु परिामवादस्तत्वालेके face carat सासारिकदुः्खानभवाभावमे च घधुतिवतह्लतिलयस्य पुडवेखा प्यंमागताऽप्युपपद्यते। फल कम्मापासन cq प्रज्नलयुपाखमेऽपि परमेश्वर रव दास्यति। तता Teer फलदत्वानुपप- ९ © उ ° दयया मृत्युं Ae विद्ययाऽमृतमय॒ते ? १११ अन्धन्नमः प्रविशलि येऽसम्भूत्तिमुपासते 1 तता भूय इव ते तमा य उ सम्भूत्यार्थ रताः११२१ अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्‌ 1 भा० मञ्च खल्युशरब्टवाच्यमुभयं Meat अतिक्रम्य विद्यया देवता- न्ञानेनाग्डतं दे वतात्मभावमश्ुते ्राज्नोति। तद्ग्डतमुच्यते यदे वतात्मगमनं ॥ ९९ ॥ | अधुना व्याङृताव्यादृतोपाखनयाः समृखि चोषया प्रत्येकं fared) अन्धन्तमः प्रविशन्ति ये अ्रसम्भूतिं सम्भवनं सम्भूतिः सा यख्य कायस्य सा सम्भूतिः तस्यानया श्रस- ata: vata: कारणमव्याकृतास्यं तामखम्भूतिमवयारृतास्यं mata कारणमविद्यां कामकम्मवीजभूतामद भनात्मिकाम्‌- पासते येते तदनुरूपमेवान्धतमेऽदभ्नात्मकं प्रविशन्ति॥ ततस्तस्मादपि भूया teat तमः प्रविश्नन्ति ये सम्भूत्यां काययब्रहमणि डहिरश्छगभाख्ये रताः॥ ९२॥ अधनाभयारूपासनयेाः समुखयकारणमवयवफलभे- दमा) HANSA BRATS: फलं सम्भवान्सम्भूते काय्यै ब्रह्मो पासनादणिमायेशर्यलच्षणमास्यातवन्त दत्यर्थः । Ge त्ेरपास्यत्वाऽम्‌ पपसषिरित्यपि कुचोद्यमेव pro | ULL १२९ ॥ चिख्तरेणाक्मयंचचानं सङ्बप्योपमंहरति। मानुषदेववित्तसाध्यमि- त्यादिना ॥ गशरीरपाट वं गोश्रूहहिरण्ादि साधनमसम्पन्लोख मानुषं few) दैवं वित्तं देवताश्रानमु्तरयरय्स्य सम्बन्धाभिधित्याचे s ९९ se इति शुश्रुम धीराणां ये नस्तदिचचश्िरे १३१ wry fray यस्तद्वेदोभय स ह 1 भाग्तथा चान्यदाषरसम्भवादसम्भूतेरव्याकतादव्याङतापास- ql नाद्यदु करमन्धन्तमः प्रविशन्तीति प्रकृतिखय इति च पारा- णिकैरुच्यते दति एवं waa धीराणां ये नस्तद्विचचचिरे व्याङताव्याकतापाखनफलं व्याख्यातवन्त TTI es tt यत एवमतः समुखयः सन्भूत्यसन्भूलयुपा खनये युक्त एक- पुरुषाला चेत्या | सम्भूतिं ख विनाश्रञ्च । यस्तदेदाभयं सविनाशा wat यस्य कायस्य स तेन ध्मिंणाऽभेदेनाच्ते। विनाश दृति तेन तदुपासनेनाऽनैय्यैमघग्मकामादरिरेष- Mag sa तीवा दिरण्यगभापासनेन दणिमादिम्रात्षिः फलं । तेनानेश्वगया दि ग्टल्युमतीत्यासम्बल्या श्र्यारृतोपास- नया waa प्ररृतिलयसलचणमभनुते | सम्भूतिञ्च विनाभ- विेघमन्‌ वदति। wa निषेकादीति॥ तदुक्तमिति पत्युक्तमन्लेण॥ विद्याशचेत्पा्तिकाग्टतत्वं फलमिन्यक्तमस्माभिरसिति योजना | व्यादृ्वयव इति तस्य afcfa fact aa डति बाह खरिति प्रतिषे पादावित्यथः। मन्लान्पदश्ये व्याख्याय ayaa विचार- मार्भते। अविद्यया ea तील्वैल्यादिना॥ वम्टतत्वद्धेतयम्टतलवच् मुख्यमेव कस्मान्न Rea इति सम्बन्धः। शास्त्री ययो च्ोनकम्मगो- विरोधाविरोधौ शस््रीयावेव Orel न तकमा रेति परेरेक्तं॥ सिङान्ती शासत्रसिज ca विरोध cere) दृरमेत इति। विषुची नानागती विद्याविद्ये दूर विपसोतेऽतिश्येन विशं इव्यथः || सहसम्भवान्‌ पपन्तेरि ति कानुपपत्तिः। काठक विराधः ख वणात। तद्रतविद्याऽविद्यायाविरोघोऽख्ति हेलविरोधश्नवण- RR उ ° विनाशेन मृत्युं तीत्वौ सम्भूव्यामृतम शते \१४१ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं 1 मा० स्येत्यजावणंखापेन विभिदे द्रष्टव्यः | vafawane THAN | मानु षरे वविन्तसाध्यं फलं शास्तल्तणं प्रृतिखयान्तं | एतावतौ संसार गतिः। रतः पर्‌ eH wrayer दति सव्वात्मभाव एव सर्गषणास- च्थाखश्चागनिष्ठाफलं एवं द्िप्रकारः प्रठत्तिमिदटत्ति- waar acres प्रकाशितः । तच प्रटत्तिलच्षणस्छ उदा्थख्य विधिप्रतिषेधलचणस्य छत्रस्य WAIN प्रवग्येन्तं ब्राह्मणएमृपयक्ं | निटत्तिलशणस्य प्रकाश्रनेऽत ऊद हर- दारण्यकं तच निषेकादिश्वश्नानान्तं कम्मं कुवन्‌ जिजोवि- षेत्‌ यो विद्यया सदहापर ब्रह्मविषयया । age faurgr- frurg यस्तदेदाभय्शी सड ॥ ९४॥ अविद्यया ख्यं तौले विद्ययाग्टतमस्नुत इत्युक्त तच RA WAAR दृल्युच्यते | तद्यन्तत्त्यमसो स आदित्य य एष एतस्मिन्मण्डले yest यखायं दच्विणे- GUT एतद्‌ भय सत्यं ब्रह्मोपासोनेा यथोक्रकवांकृख यः साऽम्नकाले UTR सत्यात्मानमात्मनः प्रा्धिद्धारं याचते wie दविराघो भविच्यतीति a are विरोधाविरोधशाः सिडत्वेन विक्षखसम्भवादुदितानुदिवहामयेोषिं पुरषतन्वतादयुक्ती वि- कल्प KUM तद्विरोध cary समश्चयविधिवलादितिचेच्र। मुख्यब्रह्मविदद्याविद्ययोः खक्षिबिद्याविद्ययोरिव सङसम्भनानप- पत्तेः समुश्चयविधिरसिद्धः। fas समु्यपिधो तद्रलादवि- ९३ उ ° तल्वम्पूषनृपावृण॒ सत्यधम्भाय दृश्ये ११५१ पूषनेकर्षे यम सूर्य प्राजापत्य व्यूह्‌ रष्मीन्‌ ष श णि ES a POR SP SS IIOP are हिरण्मयेन पाजेण । fecwafaa हिरण्मय व्यातिग्ंय- च्या मिन्येतत्‌ । तेन पाचेणेवापिधामभूतेन सत्यस्यादित्य- मण्डलस्थस्य ब्रह्मणाऽपिदहितं इादरितं मुखं at तल्लं रे पुषम्‌ woes सत्यधभ्माय तव सत्यस्यापामनात्‌ सत्थं धर्मा TA मम सऽं सत्यधन्म तस्मे AY अथवा यथाभूतस्य ध्ोस्यानुष्ठाचे दृष्टये तव षत्यात्मम उप- शम्ये ॥ ९५ ॥ ड पुवन्‌ जगतः Youre रविष्ठथैक एव षति गच््छतीत्येकषिः । ₹े wae तथा सर्वस्य संयमनाथमः | Baa) तथा रश्मीनां प्राणानां रसानां सीकर UTA: । डे gal प्रजापतेरपत्यं प्राजापत्यः। दे प्राजापत्य | BY विममथ रीम्‌ खाम्‌ । समुह एकीकुर्‌ उपसंहर ते तेजस्तापकं Wiis: | TH तव रूपं कस्याणतममल्यन्तश्ा- भनं त्ने aaa: प्रसाद्‌ात्प्यामि। किञ्चाषहंनतुल्नां रोधसिद्धिरविरधावगमाश्च समुअयसिडरिग्यन्धोन्याश्नयः स्या- feed: | खषसम्भवामुपपत्तावपि क्रमे रेकाश्रयविद्याविद्ये स्यातामिति ओत्‌ यदि पुव्॑मविद्ा पान्तु विद्येति क्रमस्तं व्यत रष यदि warren care | म विद्योत्यत्ताविति ॥ मूव्वसिञामा अविदधायाः प्रध्वलत्वादन्धस्या खत्पतेो कारया- सम्भ वाग्मूलाभावेन नमसं्रयाग्रङबानामपि विदुषोऽनुपपत्ति- feed: । भिद्योत्यत्ते माभुदविदधा कामक तु भविष्यति २४ उ ° समूह 1 तेजा यते पद्धूल्याणतमनलने पश्याभि योाऽसावसे पुरूषः सेाऽहमस्मि † १६१ वायुरनिलममृतमथेदं भस्मालर्थ शरीरं 1 ॐ क्ता स्मर कृतश स्मर क्ता स्मर HAY स्मर १५१७१ WYATT योाऽसावादिव्यमण्डलस्दा व्याइत्यवयवपरुषः पुरुषाकारलात्‌ TH । ्रनेन प्राणबुद्यात्मना जगत्समस्तमिति पुरषः पुरि शयनादा पुरुषः साऽदमस्ि भवामि ॥ ९६ ॥ अथेदानीं मम मरियते वायः प्राणाऽध्यात्मपरि- च्छेदः हित्वाऽधिदेवतात्मानं सवात्मकममिलमग्टतं खचा- त्मानं प्रतिपद्यतामिति वाक्यशेषः लिङ्गश्चेरं ज्ञानकग्म Wad उत्कवामलिति zea मागेयाचनसामथ्यादण्दं रीरमन SA भस्मान्तं भूयात्‌ ॥ न्रामिति sara समं ॐग्रतीकात्मकलात्सत्यात्मकमन्यास्यं AY भेदना- च्यते। Smal सङ्कल्पात्मक स्मर waa AA aq कालाऽयं प्रद्युपखिताऽतः WMT एतावन्तं कालं भावितं ङृतमये स्मर यन्मया बास्यप्रभृत्यनुष्ठितं कम्प तच समर क्रतो स्मर । छतं सरेति पुनवंचनमादराथ॥९७॥ ete विदुषोऽपि बाख्यानमिक्ताटनादिदशनादिव्याशङ्धाहइ। wuts. द्यासम्भवादिति ॥ चोादनाप्रयुक्तानदानं. fe कम्मं wit ae तव सर्चिचीषितं ब्रह्मात्मकत्वं सच्वादमुभवतेा न चोदना सम्भवति कामाभावात्काभिना fe सवाख्ादनाः। अकामतः क्रियाः काचिद्ग्यनो न fe कस्यचित्‌। द्यि aaa Re ॐ. अग नय सुपथा राये अस्मान्‌ faq za भा ° पुमरन्येन WAY मागे याचते हे अग्रे नय गमय सुपथा tra मार्गेण । सुपथेति fated दचिणमभागनिदट- wey । मिर्व्विाऽं दक्षिफेम atta गतागतलचणेनाते याचे at पुनः पनगेमनागमनवजिंतेन शोभनेन पथा नय। राये घनाय HHRMA: | अ्रस्मान्यथाक्रधवांफल- विशिष्टान्‌ विश्वानि varie Bea वय॒नानि कष्माणि प्रज्ञा मानिवा बिद्धाम्‌ जानन्‌ । किञ्च ययाधि वियाजय विना- श्रय श्रखदस्मन्ता ASUS कुटिलं वचनात्मकमेनः पापं | तता वयं fang सन्तं te mera दत्यभिप्रायः। किन्त वयमिदानीं ते न शक्तुम परिच्ां कन्तु fast बडतरां। ते भ्यं नमडउक्रिं नमस्कारवचनं विधेम तव नमस्कारेण परिचरेम इत्यथः । श्रविद्यया wal तीली विद्ययाऽग्टतमश्रुते। विनाेन wey तीवा सन्भूतयाऽग्त- aya इति श्रवा केचिल्वंशयं gala ्रतललिद्धंरणायें सङ्गेपता विचारणं करिष्यामः । तत्र तावत्‌ fa- मिमित्तः संश्रय इत्युच्यते । विद्याशब्देन मुख्या परमात्म- विद्येव ware गट द्यतेऽटतलश्च | Awa: पर मात्म- विद्यायाः क्मणख्च विरोधात्छमुखयान्‌पपत्तिः । सत्यं । जम्तुस्तत्तत्कामस्य weafata सरडात्‌ । विदच्छरोरस्थितिख्व- विद्याकेश्रा्या। awnatafad तु विदुघा निक्चाटनादिम ॥ बण्ररीरसं कम्मचादनाभावात्किन्त॒ यवेव्राबग्ररीरसंयागमवितकम्मा-. ९९ उ° वयुनानि विदान्‌ ! युयेोध्यस्मन्नहुराणमेनेा are fatratsa नावगम्यते विराधाविगधयोाः शास्तप्रमाण- च्छा कत्वात्‌ | यथाऽविद्यानृष्टानं विद्यापासमश्च शास्तप्रमाणएकं तथा तददिगाधाऽतदिरोधावपि। यथा च न दिंसात्वा- भूतानि इति शास्तावगतं पनः शास्तेशेव बाध्यतेऽष्नरे- ऽपि fear स्यादिति । एवं विद्याविद्ययारपि स्यात्‌। विद्याकरणोखच समृखये न दूरमेते विपरीते विषुची अविद्या या च विद्येति aa: विद्या ञ्चाविद्या श्चेति वचना- दविरोध इति चन्न । देतुखरूपफलविरोाधात्‌। विद्यावि- द्याविराधाविराधयोा्विंकन्पासम्वादविरोाध एवेति चन्न | सरसम्भवानपपत्तेः । क्रमेण स्यातां विद्याविद्ये दति चेन विद्यात्पत्ता तदाख्रयेऽविद्यानुपपत्तेः । न Uhre: प्रकाशेति विश्नानोत्प त्तो fear तदुत्पन्नं afea- aaa शीतोाऽप्निरप्रकाशे वेत्यविद्याया उत्पत्तिनापि dwatsart वा। यस्मिन्‌ wate भूतानि आ्आकौवाऽभू- द्विजानतस्तत्र को ATE: कः शाक एकत्रमनृपश्त दति शाकमेहाद्यसम्भवश्चतेः । श्रविद्यासम्भवात्तदुपादानस्य RAI SAI AAA चाम | WAAAY इत्यापेकिकम- aa विद्याशब्देन परमात्मविद्याग्रहणे दिरणसयत्यादिना भासं तच्च विद्वान्न खगतं मन्यते कम्माध्यासापादानाविद्याया खसम्भवान्नैव किञ्ित्करोमीति प्र्ययाचेति ara: | यदुक्तमग्रत- WA मुख्यमेवाम्टतववं किं न Vad | विद्याशब्देन च परमात्- 5° Vo भूथिष्टान्ते नमञक्तिं विधम ?१४१ इति वाज- सनेयसंदितापनिषत्सम्पूषा १ भा° द्वारमा गेयाचनमनुपपन्न स्यात्तस्मा यथाऽस्माभिवयास्यात- WiTo एव मन्लञाणामयं इत्युपरम्यते ॥ ९८ ॥ इति श्रीगेाविन्द- WATTS AAS परमदंसपरि व्राजकाचा खख श्री श- इरभगवतः हते वाजसनेयसंडितेपनिषद्ा ययं सम्पू ॥५॥ ॥ ॐ aed ॥ विद्येति care | खम्टतमिति ॥ म्‌ स्याग्टतत्वय हये हिरर्मयादि मन्लेण इारमागयाचनममपपरन्रं स्यात्तस्य न प्राणा उत्कामनत्यच् Wa समश्रते इत्धादिश्रतेः। तता मख्यायबाघाद्रोणायग्मय यक्तमित्यथः। यस्मादयान्तरं न सङ्च्छते ASTUTE: | ॥ १३ | १४ । १५ । १६ । ६७ । १८ ॥ इ एाप्रभ्टतिभाव्यस्य शाङ्ग - रस्य परात्मनः। मन्दापकृतिसिद्ययै प्रणीतं टिप्पणं स्फुटः ॥ इति ओीपर्महसपरसित्राजकाचाग्यश्रोखडानन्द्भगवत्पूज्यपाद- शिष्यभगवदानम्द क्लान्ता वजसनेयसंहितापनिषद्धाष्यगोक्ा- समाप्ता | ॐ तत्सत्‌ I भार चार ॐ तद्छत्‌ It सामवेरोयतलवकारोापनिषद्धाययं ॥ ॐ परमात्मने नमः | कनेषितमित्या दयोपमिषत्पर- ब्रह्मविषया वक्रव्येति नवमस्याध्या यस्यारम्भः ॥ प्रागेतस्मा- त्कम््ाण्यग्रेषतः परिखमापितानि समस्तकक्माञ्रयभ्तस्य च प्राणएस्यापासनान्युक्रानि कश्माङ्सामविषयाणि च । अरन- मारश्च गायचसामविषयदर्भमं वंशान्तमूक्ं काय्यं सव्व Haga wa च ज्ञानञ्च सम्यगनुष्ठितं निष्कामख HAW: IAN भवति । सकामस्छ त॒ ज्ञानरदितस्य केवलानि ओतानि स्मान्तानि च कम्माणि दलिणएमागे- प्रतिपत्तये पुनराटत्तये च भवन्ति । खाभाविक्या . न =-= SS । ५ ५ ॐ परमात्मने नमः ॥ ॐ ॥ यच्छषादेरधिषानघ्वचु वोगाद्य- ` गाचर | Waters पर we नित्यसक्ं भवामितत्‌॥१॥ केनेषितभित्धादिकां तलवकार्शाखेापनिषदं व्याचिख्या- भगवान्‌ भाव्यकारोऽद्प्र्ययगाचर्स्यातमनः संसारित्वादसं- सारित्रद्यभावस्योपनिषत्रति पाद्यस्यासम्भवात्रिविषयत्वादव्याख्ये- यत्वमित्याण्ङ्काश्ङ्गरसाच्िणः संसारित्वयाहकप्रमाणाविषय- त्वाद्भ दत्व प्रतिपादने विराधासम्भवात्छविषयत्वा द्याख्येयत्वं ufa- जानीते, केनेषितमिव्यायेति॥ ele नवमस्थाध्यायस्याद्यध्याया सह नियतपून्वेात्तरभावानुपपत्तिलभ्यः सम्बन्ध इत्याश हेतु- हेतु मद्भाव लच्तणसम्बन्धं द णंयितु टत्तमनुवदति। प्रागेतस्नादिना- दिना॥ कम्माङ्गसाम पाञ्चभक्तिकं साप्तभक्तिकश्च तदिषयाण्येपा- ९९ भा ° वश्ा्तौथया ween पश्ादिख्यावरान्ता अधघागति Slo स्यात । तथेतयोाः पथानं कतरे च न तानोमानि अद्राण्यस- छदवर््ीजि भूतानि भवन्ति जायख वियसखेव्येतन्तृतीयं- स्थानमिति ya: । प्रजा इ तिखाऽव्यायमीयरिति मन्त- वख द्वि्ररद्धसत्वस्य तु निष्कामस्येव वाद्यादनित्यात्ाध्य- साधनसम्बन्धादिर कतात्पृष्बृतादा संखारविशेषोद्धवा- fara प्रद्यगाद्मविषया जिश्नासा nada तदेतदस्त॒ प्र्नप्रतिवचमगलक्षणया श्रुत्या प्रद श्वेते कंनेषितमिल्या दयया, काठकं UTM पराञ्चि खानि व्यदण्त्छयम्भृस्तस्मात्प राड पश्ति नान्तरात्मन्‌ । कञिद्धोरः प्रव्यगात्मनि Heet- ठेतचक्तरग्टतलमिच्छन्नित्यादि परीच्छ लाकाम्‌ कब्मेचि- तान्‌ ब्रह्मणे नि््वैदमापननाक्तास्लरतः तेग तद्विज्ञानार्थं स गरूमेवाभिगच्छेत्‌ समित्पाणिः ओचियं ब्रह्मनिष्ठमि- सनानि एथिव्यादिद्थ्योक्तानि। प्राणदश्च गाय्सामोापासनष्। रिष्याचायंसन्तामा विच्छेदो वंशसदव सानेन यम्येन काय्यरूप- मेव aereute पाणायुपासमसद्हितस्य waa: संसार फलत्वात्‌ जद्यश्चानानुपयोगात्कथं हेतु रेतु मद्भावः सम्बन्धा विधित्सित इव्या- we नित्यकम्भंयां तावज्क्रानापयोागित्वं कथययति। aaaa- fafa शाभ्यानां प्रतिषिडानाच्च we तदाषदशंनेन वैराग्याय कथयति । सकामस्य fafa, Cade Tarawa केनापि मार्गे येन vewme परतिषिडानुटायिन cae: | - mae सियखलति पुनपपुगजायन्ते मियन्ते चे्थेः। fire परजाः खेद जाणडजेद्धिष्णवष्लगाः | पिदरयानदेवयानगलस्षबभागंगमन- इयमतीग्य कष्टमेव गतिमीयुः पराप्ता rere | वं WATT AT तता विरक्स्य विखडसक््वस्य ब्रह्मच्चागेऽधिकार इति दशयम्‌ हेतु हतुमद्ा वमा | विगुड सत्वस्य fafa, साध्यिसघनसम्बन्धा- (+ भाण्व्यादि। sree च ॥ एवं हि विरक्रस्य प्रत्यगात्मविषयं च्छा विज्ञानं 3rd मन्तं विन्नातुञ्च सामथ्येमपपद्यते नान्यया | एतस्माख म्रत्यगात्मवब्रह्मविज्ञानाक्छषारवीजमन्नानं काम- कम्मप्रटत्तिकारणमणेषतेा fata | तच को ATE: कः शाक एकत्वमनुपश्चत दति waa । तरति शाकमा- त्मविद्धिद्यते द यय्न्थिज्डिद्यन्ते waren: | चीयन्ते चास्य waite afer’ परावर इत्यादिभ्रुतिभ्यख | कर्मसदि- तादपि ज्नानादेतल्िष्यतीति चेन्न । वाजसनेयके तख्या- न्यकारणएल्वचनाव्नाया मे स्यादिति wae Taare लाको जया नान्येन HAUT कर्मणा पिदलाको विद्यया देवलोक दइत्यात्मनोऽन्यस्य लाकचयस्य ATTA | वाजसनेयके तत्रैव च पारित्राज्यविधाने fae किं प्रजया करिष्यामो येषां नाऽयमात्मा नाय लाक दति दिरक्तस्येति aay aa निमित्तस्यादट्स्यानियतत्वमाह | xx छतादिति॥ कम्मेफलादिर्तस्य ब्रह्मजिन्नासा भवती- aa संवादमाह | काठके चति । आारृतचनच्तुरिति साध्यसा- धनभावादुपरतकरगयामखन्तुये हणस्येोपलच्तणाथेत्वात्‌ | न्व- यव्यतिरेकसि ड त्वश्वा | णवं हीति ॥ नान्यथेत्यविर क्तस्य वहि- विषयाकििप्तचेतस श्यात्मजिक्षासेवानु पपन्ना कच्िच्नातापि न - फलांवसाना स्यात्‌ गूयागादिवदित्यथः। यद्यप्येवमुपनिषदः कम्मकाण्डसम्बन्धाऽस्ि तथाप्युपनिषव्जनन्यक्नानस्य निष्यृयेोजन- MAUS याख्यारम्भः Walaa aware | रखतस्माच्ेति॥ समुश्चयवादिनाऽभिप्रायं शङ्कते | कम्मसह्ितादपीति॥ रका- ध्ययनविधिपरिग्रदीतत्वात्कम्मन्ञानकाणडयोरकं फलं वाच्यं ततः कम्मेसमुि ताञ्च्ानात्सनिदानसंसारनिटन्तिलच्तणं फलं सिद्धय - तीति न कम्मे विरक्तस्योपनिषदारम्भ इत्ययः | खध्ययन- Rr भा०तचायं Vay | WHTRAAT TA TTT भिमेनुव्यपिद- देवलाकचयसाधनेरनात्मलाकम्रतिपत्तये कारकैः किं करिव्यामा न चास्माकं लाकच्रयमनित्यं साधनसाध्य- मिष्टं येषामस्माकं खाभाषिकाऽजाऽजरोऽग्डताऽभयोा न aga Wau ना कनीयान्‌ नित्यश्च लाक दष्टः । स चव नित्यलान्नाविद्यानिदटृत्तिव्यतिरेकणान्यसाधननिष्या- स्तस्मा प्रत्यगात्म ्रह्विन्नानपूव्वैकः सरववैषणासन्थास एव कत्तव्य इति। कम्मसदभावित्विरोधाच प्रत्यगात्मब्रह्म- विज्ञानस्य । न! युपात्तकारकफलभेद विज्ञानेन कर्मणा प्रत्य स्तमितसव्व॑भेद द शंनस्य म्रत्यगात्मब्रह्मविषयस्य we- भावित्वमुपपद्यते | वस्तुप्राधान्ये सत्यपुरुषतन्तताद्र हयवि- ज्ञानस्य THE STS OMT वाद्यसाधनसाभ्येभ्योा fara भत्यगात्मविषया ब्रह्मजिज्ञामेयं कंनेषितमित्यादिञ्चत्या विधिपरसियिहमाचेण कम्मकाण्डस्य न मेाच्तफलत्वं कल्ययितुं श्क्यं पलान्तरावगमविरोधादित्याह | वाजस्नयक इति॥ fay यदि aa: कम्मसमुचिताजञ्ज्नानं विधित्सितं स्यात्तदा पारि- aed नोपदिश्येत्‌॥ अरुत देत्वभिधानेन तते न समुच्चयः Fara इत्याद | aaa Via पन्नाशन्दस्योपलच्तगणाथेत्वमादाय दत्व ware | तच्रायमिति॥ किं करिष्यामा न किमप्यात्मकामतवादे. वेति wey तत्फलं wa क्रमेण मोाच्तसम्भवात्किमिति प्रजादि- ANCL CALE | न Ufa | इष्टेऽप्ययमात्मलाकः कम्मशा विना न लभ्यते फलत्वान्नोत्तस्यान्यथाखभावमुक्तत्वे बन्धमो- च्तावद्यारविग्नेषापातादित्याश्ड्याहइ। स ala, कम्ममात्ते काखंस्योत्पा दादे रसम्भ वात्म्यग््ानादविद्यानिश्त्या फलप्रसि- द्युपपक्तेनं wane मोच इत्यः । ब्रद्यन्चानस्यान्‌भवावसा- नासिडधये पराच्चनिखयपुव्वकः सन्यासः ate | सिद्धे चानु- 5 0 ३९ ॐ तद्यत्‌ ॥ सामवेदीयतलवकारे पनिषत्‌ ॥ ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः भा ° प्रदभ्येते॥ श्व्याचाय्यप्रस्नप्रतिवचनरूपेणए कथनन्त We ST वस्तविषयल्वाह्छु खप्रतिपत्तिकारणं भवति । Raaaat- गम्यत्वश्च दितं भवति। नेषा anew मतिरापनीयेति। Wag श्रा चाय्धवान्परुषोा वेद अ्राचायथीद्धव विद्या विदिता साधिष्ठं प्रापदिति । तदिद्धि प्रणिपातेनेव्यादिश्रुति- रूतिनियमाख | afagt ब्रह्मनिष्ठं विधिवदुपेव्य म्रत्य- गात्मविषयादन्यव शरणमपश्यन्नभयं faa शिवमचल- मिच्छन्पप्रच्छति कल्यते । कनेषितमिव्यादि ॥ केनेषित- fafa केन कजा शईषितमिष्टमभिप्रेतं waa: पतति खविषयं प्रति गच्छति इति सम्बध्यते ईषेराभीक्तणा थस्य गत्यर्थस्य चेदा सम्भवादि च्छाथखवेतद्रुपमिति गम्यते। ईषि- तमितोर्‌ प्रयोगस्ह॒ greasy wee नियोगार्थं म्रेवितमित्येतत्‌ । wa प्रषितमित्येवोक्रे प्रेषयिदप्रेषण- भावावसामे ब्रद्यात्मन्नाने खभावाप्राप्तः सन्यास डति wey: | इतस न कम्मब्रद्यात्मतानिश्चय समुचयः शासनाय KATH | कम्मे सहभावित्वेति ॥ ननु कम्मवद्भद्क्ञानस्य विधितेऽन्‌ङेयत्वादि- aa विनियोाज्यादिभेदापेच्तितत्वात्कवयं सव्नेभेददशंनं प्रद्यस्त- Aaa ॥ ATU सतोत्याश्द्याह | वर प्राधान्ये सतोति ॥ विधिञजन्धं प्रयलं भाया fe विधिविषय उच्यते ara न तथेति तदिेरसिधिरि्व्यियंः | यस्मात्मत्यमात्मना ब्रद्यतानिखयस्य प © RR प्रथमः प्रेति युक्तः ! केनेषितां वाचभिमां वदसि चुः प्रत्र क उ देवा युनक्ति१५११ मा ° विश्रेषविषयाकाङ्ा स्यात्‌ । केन प्रषयिदरविग्ेषेण | कोदुशं च्छा वा प्रेषणमिति । ईषितमिति त॒ विशेषणे सति तदुभयं मिवन्ते। कस्येच्छामाजेण प्रेषितमित्य थवि्ञेषनिद्धार- णाद्देषोाऽयाऽभिमरेतः स्यात्केनेषितमित्येतावतेव सिद्ध- ल्ाक्रेषितमिति न ama. श्रपि च श्ब्दाधिक्यादया- fea} यक्रमितीच्छया कमणा वाचा वा कन प्रेषि- तभित्यर्थविशेषाऽवगन्तुं युक्रः । न प्रन्नषामथ्यादहा दिसदातादनित्यात्ककमकाय्यादिरक्राऽताऽन्यत्छतस्रं निचयं वस्त॒ ayaa: एच्छतीति सामय्यादु पपद्यते । दतर- येष्छावाक्‌ कमभि हादिसद्कातस्य पररयिहलं प्रसिद्ध fafa प्रर्नोऽगर्थकः स्यात्‌ । एवमपि प्रेषितश्रब्दस्यार्थन प्रदर्शित एव न संश्यवतोाऽयं wa इति प्रेषितशब्दस्याथ- परोक्तस्यापरोच्तस्य बा कर्मणा समचया न प्रामाणिकल्लस्ना- दिद्यपसंहरति | तस्मादिति ।॥ प्रञ्प्रतिवचनरूपेय प्रतिपाद. मस्य तात्पय्यमाद | श्िष्याचाय्यति ॥ aaa प्रापणीया VU वान भवतीत्यर्थः साधि शाभनतमं फलं प्राप यती व्येः॥ डेव अाभीदण्ये गतो वेति धात्वन्तर सम्भवे कथयमिच्छा- स्येव व्याख्यानमित्याश्द्याह। डषेरिति।॥ erie) फोनः- पन्यं तददिषयताया गतिविषयताया वा मनसोऽनभिप्रेतत्वान्मनः- प्रवत्तकविग्रेषस्येव बभत्वितत्वादिव्य इटप्रयागे सति afanaa भवितश्चं | तदा रखषितव्यमिति स्यात्तदभावाष्डान्द- सत्वाभिधानं न वु धातोारनिटत्वादन्‌ बन्धस्य विकल्पविधानाद- । + ३४ भा ° fata उपपद्यते किं यथा प्रसिद्धमेव का्यकारणसद्मतस्य च्छा परषयिदढलं fa वा सहगतव्यतिरिक्रस्य खतन्तस्येच्छामा चे- रोव मनश्रादिपरेषयिदरलमित्यस्यार्थस्य waver केनेषितं पतति । प्रेषितं मन इति विशेषणदयमुपपद्यते। न त॒ खतन्त्ं मनः खविषये खयं पततीति प्रसिद्धं । aa कथं प्रश्न उपपद्यत Tad यदि aa मनः ्रठत्तिनिट- न्तिविषये स्याच्तदिं स्व्वस्यानिष्टचिन्तनं न स्यादन्यं च जागन्‌ ख़ र्पयति । अत्युपदुःखे च कार्थं वाय्यमाणमपि WANA एव ATARI एव केनेषितमित्यादिप्रस्नः। केन प्राणे gat नियुक्तः प्रेरितः खन्‌ प्रेति गच्छति wart प्रति प्रतस्ये दति प्राणविशेषणं स्या्षत्पुष्वैकल्वातछ््वं शिय- ठत्तीनां । कनेषितां वाचमिमां शब्दलक्षणं वदन्ति खोकिकाः। तथा wearry खे से विषये कड देवा Saray युनक्ति aR प्रेरयति॥९॥ न्धेधितमज्विष्टं वेति वैकल्पिक प्रयोगादश्रनादिति रषितमिति पद दयस्या यं वत्वमा इ | तच्च पेणितमिव्यादिना ॥ इच्छामाचेशेति॥ ` प्रपतनमन्तरेश सच्चिधिमाचरेणेति व्याख्यातं मेदं व्याख्यानमपि Waa | पययायशब्दभेदस्यार्थभेदव्यमिचारादित्याह। अपि चेति ॥ तवदुक्छऽयमर्थविशेषा म घटते सङ्कातखेवेच्छादिभिः पवन्तंकत्वसिद्धेः पस्नानुपपत्तिप्रसङ्ादित्याह | न प्रश्नेति ॥ म- नसः खातन्दत्छव्यतिरि ्प्रवत्तंकसम्भावनाभावाब्नन्ना न धटत इत्धा्िप्य समाधत्ते | नन्‌ खतन््रमित्धादिना ॥ खन्युयदुःखे चेति ॥९॥ २५ ॐ श्रोत्रस्य ATS मनसा मना याचो ह वाचंस भा एवं rea योग्यायाह ग्रः ष्टण त्वं यत्पृच्छसि | मनश्रादिकरणजातस्य at देवः खविषयं प्रति प्रेरयिता कथंवा प्रेरयतीति | ओजस्य Bs ष्टणात्यनेनेति ओजं शब्दस्य way प्रति करणं शब्टाभिव्यश्कं ओआचमिद्धियं तस्य ओच॑ ख यस्तया vay sri क उ देवे युमक्तोति । चअरसावेव॑विशिष्टः अरोत्रादौनि frag दूति वक्तव्ये न त्वेतद ननरूपं प्रतिवचनं ओ चस्य Brafata नेष दाषः | तस्यान्यथाविश्रेषागवगमात्‌ । चदि fe ओआचादि- व्यापारव्यतिरिक्रन खव्यापारेण विशिष्टः ओचादिनिया- क्राऽवगम्येत दाचादिम्रयोकवल्षदिदमनमरूपं प्रतिवचनं स्यात्‌। न. fay ओचाद्रीनां warm खव्यापारविशि लविचादिवदधिगस्यते। ओ्राचादीनामेव तु संहतानां व्यापारेणलाचनसङ्ल्याध्यवसायलकच्षणेन फलावसान- लिङ्गेनावगम्यते । श्रस्ि fe जराचादिभिरसंता an- योजनप्रयुक्रः श्रोजादिकलापा एहादिवदिति dearat पराथेलाद वगम्यते अओराजादीनां म्रयोाक्रा। तस्मादमन- च्छा खदयतनीनदुन्खे दय॒तादिकाय्य प्रतिवचनस्य प्रञ्राननरूपत्व- amg समाधत्ते | waddfafas इत्यादिना चाद्य खविलच्छशश्रषाः संह तत्वादरहादिवदित्यनमानेन खाचादिगेषो तावद्‌ वगम्यते साऽपि संहतः स्यात्‌ तदं प्रादिवदचेतन स्यात्‌| ततसतस्याप्यन्धः शेषी क्यस्तस्याप्यन्य इत्यन वस््ाप्रसक्परिकारा- mayest मम्यते। खतः wanted wofsd युक्तमेव RR SoS प्राणस्य प्राणश्रश्षश्रघुरतिमुय धीराः प्रत्या स्मान्नाकादमृता भवसि १२१ ——= wre रूपमेवेदं प्रतिवचमं srve srafaarfea 1 पनर पदाथः ओजस्य ओओआजमित्यादेः | awa ओआचस्य ओ्राचान्तरेणा्थैः | यथा प्रकाशस्य प्रकाशान्तरेण | नेष दाषोाऽयमच पदार्थैः | BIS तावत्छविषयव्यच्जनसमथं दष्टं। तख खविषयव्यश्जनसामथ् ओचस्य चैतन्ये wra- anfate नित्ये deat सव्वान्तरे खति भवति नास्तीत्यतः ओचस्य ग्ाचमित्य।द्पपद्यते। तथा च भ्ुत्यन्तराण्णात्मने- वायं च्यातिषस्ते तस्य भासा सब्बैमिदं विभाति। येन खयं सपति तेभरेद्ध इत्यादीनि । यदादिदव्यगतं तेजा जगद्धा- सयतेऽखिलं । च्चेचं SN तथा we प्रकाशयति भारते- व्यादिगीतासु। काठके च मित्योनिल्यानां चेतनेतना- atfafa ओजादयेव सब्वैस्यात्मश्धतं चेतनमिति प्रसिद्धं तदि ₹ frawa श्रस्ति किमपि विद्द्ुद्धिगम्यं सव्वान्तर- तमं कूरखमजरमग्टतमभयमजं आओचादेरपि wrarfs तव्छामथ्यमिति प्रतिवचनं | शब्दाथंद्यापपद्यत Wal तया मनसाऽन्तःकरणस्य AAT गदह्मम्तःकरणएमन्तरण चेतन्य- wie प्रतिवचनमि्थंः। फलावसानं फलनिष्यत्तिलिङक। यस्मिन्नव गता हि कर्णस्य व्यापारा fara नित्यावगतिव्यन्नकत्वादा फलावसानलिङ्व्यापारत्तेन Teel waa cay | प्रतिव- Wg सङ्खेपतस्तात्पयथमाहइ | Bada सर्वस्येति 4 यस्ना- हि ह ष्क हे भा ° ज्योतिषा दीपितं खविषयसद्ल्पाध्यवसायादि षम स्वात्‌ | Te तस्माख्मनसाऽपि मन tia इइ बुद्धिमनसी wate नि- दशा मनश दति Baral Wary यच्छब्दा यसादर्थश्राचा- दिभिः सर्गैः सम्बध्यते। TAT SET AS BTS) यस्माख्मनसेा मन इत्येवं वाचा इ वाचमिति दितीया प्रथमालेन विपरि- म्यते । प्राणस्य प्राण दति दशंनादाचा इ वाचमिद्येतदर- नरोधेन प्राणस्य प्राणमिति । कस्ममाद्वितीयेव न क्रियते । न । agate यक्रलाद्वाचमित्यस्य वागिद्येता- वद्क्षव्यं सख प्राणस्य प्राण दति ॥ शब्दद्याररोधेनेवं fe वह्ननामनुरोघो युक्तः हृतः स्ात्यष्टञ्च ay प्रथमैव free युक्रं। स यस्तया ve: MVE प्राणाख्यटत्तिविशे- qe प्राएस्त्कतं हि प्राणस्य प्राणनसामथ्यं | न दात्मना नधिष्ठितस्य प्राणएनमुपपद्यते । को दोवान्यात्कः प्राण्यात्‌ यदेष WRT AAT न स्यात्‌। Hg राणसुक्लमयत्यपानं भव्य गस्तीत्यादि श्रुतिभ्यः | Tere च वच्यते येन ATU: प्रणोयते तदेव ay a विद्धीति । ओचादीग्रियप्रस्तावे MUNITY न TUM Ted! सत्यमेवं wT, तु afe श्राषस्य Best तस्माच्छान्रादावात्मबड्िः सन््यक्त्ेति Wa: y mate चेतनाधिष्टानाधिषानपुव्विका चेतनप्रसित्वादथादि- प्रटत्तिवदि व्भिप्रेत्याइ | न दयात्मनाधिषण्ठितस्येति ॥ च्रात्वेतिपदा- ध्याारे कार्बमाड | vs: एषट्स्येति ॥ सामथ्ादिति॥ ओ- चाद्यात्मभावत्यागमन्तरेणाग्टतत्वासम्भ वाज्च्ानबलाच्ावाद्यासम- भावं MASA भवन्तोति सम्बन्धः ॥ र तत्सपटवति। Beret हीत्यादिना ॥ गत्वेति विदेश्म क्िवििवचिता प्रारन्यभेोगच्तये ee भाग्च्राणस्य यणे हते एव मन्यते श्रुतिः | wea करणक- Sl लापस्य यदर्थप्रयक्रा yvafaagyfa satura विव- faa: | तथा चकच्तषख चुरूपप्रका्कस्य चचषोा यद्र पय्यष्टण- सामथ्यं तदात्मरेतन्याधिष्ठितख्ेव अतञ्चलृष्यचलः we ष्ष्टस्याथेस्य wafasaregrafraaqy sara ब्रह्य ज्ालेत्यध्याद्धियते | waza भवन्तीति waaay । ज्ञाना- दवाऽम्टतलं प्राथते। ज्ञातलाऽतिमृ च्यत दति सामथ्यात्‌। STAT दिकरणएकलापमुक्किलात्‌ रोजा हयात्मभावं wet तद्‌- पाधिः संस्तदात्मना जायते faa संसरति wi wa: खोचादेः ओचादिलचणं ब्रद्मात्मेति विदिलाऽतिमुच्य ओाचाद्यात्मभावं परित्यज्य ये जाजाद्यात्मभावं परित्य- जन्ति ते धीरा धीमन्तः। म fe वि्िष्टधीमत्वमन्तरेण खाचाद्या्मभावः शक्यः परित्यक्तु । परेत्य व्याटत्यास्रा- ल्षकान्पु्रमिचकुलबन्धुषु ममाहंभावसंव्यवहारलक्तणात्‌ MATT AIG: | VIA ्रमरणधम्पणा भवन्ति। न कर्णा न प्रजया A धनेन त्यागेमेकेनाण्टतत्मानश्टः पराञ्चि खानि व्यद्रणत्‌ । श्राटतचक्षुरणग्टेतलमिच्छन्‌ | यदा सव्वं प्रमच्यन्ते। रच ब्रह्म समस्रुते Taha afar | श्र रीरान्तरोत्पादे क्षार्णाभावादवश्छम्भाविनी विदुषोऽविदुष् afafcerd: 1 सर्न्वाद्यध्यासाधिणानरष्नवच्छबाद्यध्यासाधिषा- नचेतन्धं aw Batanten लश्ितं afte coracfyara- eifeaquaneay इति wyit निवन्तेयति। यस्माक्छचादेरपी त्वादिना | अध्यस्तस्य weer खरूपमादययन्तमध्येषु तदव्य. 5 0 ३८ न तत्र चक्र्गच्छति न वागगच्छति नो मनान विद्रा न विजानीमा यथेतदनुशिघादन्यदेव भा ° श्रथ वातिमुच्येत्यमेमैषणात्यागस् सिद्धलादस्माललोकाष्मे- च्छा \ व्याखमाच्छरीराप्मेत्य ग्टलेव्यथैः ॥ ९॥ यसमाच्छरात्रादरपि ओ्राचाद्यात्मग्ठतं Ay श्रता न तच afar ब्रह्मणि चचुगेच्छति। खात्मनि गमनासम्भवात्‌ | तथान वागच्छति। वाचा fe शब्द उच्ाय्यंमाणाऽभि- धेयं प्रकाशयति यदा तदाभिधेयं प्रति वाग्च्छतीद्यु- श्यते । तस्य च शब्दस्य तन्निवन्तेकस्य च करणय्यात्मा ब्रह्मा sat न वागच्छति | यथाग्निदाइकः प्रकाश्डापि सन्‌ न हात्मानं प्रकाशयति ददति च तदशना ममा मनखा- न्यस्य agufa श्रध्यवसायिद च सन्नाद्मानं सद्ध्र्पय- त्यध्यवस्यति च । तस्यापि ब्रह्मात्मेतीद्ियमनेाभ्यां fe agat विन्नं तदगाचरलान्न fare SWE Maga 4 विजानीमो चथा येन प्रकारेणेतद्रद्यानुभिव्यादुपदिशे- भिषाराक्छरूपविषयता च न पदा्थधम्म॑स्तताऽप्योजकेोाऽयं ेतुरित्ययः॥ २। विषयत्वा दि शास्त्रा चाय्यापरेश्यत्वमपि म स्यादिव्याण ष्य नास्त्येव qawafaarey | इद्ियममेभ्यां होति । ब्राद्धणाऽयभमि- anfe जातितः | छष्छाऽयमित्यादि waa: | पाचकाऽयमित्यादि fara: | राजपरष इत्यादि aaafaraaa उपदिश्छते। mag न जाव्यादिमत्‌ aan friwsenfe sa: | खन्तेमागमस्य भेदेन प्रतिपन्रलात्तद्‌ टाचाग्यस्याप्यविदद्याणेशेष्छेददटश्छा व्यावहारिक SUSU उपपद्यते चाममतसलस्येवात्मा ब्रह्मरूपे watag योग्य- Ro ॐ तदिदितादथा अविदितादयि! इति 374 पूर्वेषां ये नस्तद्याचचक्िरे \ २१ भा ° च्छि व्याये्यभिप्रायः। यद्धि करणगा चरन्तद न्यस्मै उप- रें wal जातिगृणक्रियाविरेषणेः। न तव्लात्थादि विशरेष- वद्र ह्य । तस्मादिषमं श्व्यानुपदे गरन प्रत्याययितुमिति। Basa तदथैग्ररणे च यल्नातिशयकन्तव्यतां दर्शयति न विनेत्यादि । अत्यन्तमेवापदेशप्रकारप्रत्याख्याने प्राप्रे तद- पवादाऽयमुच्यते | सत्यमेवं प्रत्यक्षादिभिः प्रमाणेनं परः प्रव्याययितुं शक्यः । आ्रागमेन तु शक्यत एव प्रत्या- afad । तदुपदेशार्थमागममाड | अन्यदेव तदिदितारयेो श्रविदितादधोति | wea षरयगेव तद्यत्मकतं ओ्राचा- दीनां भ्राचादीत्युक्रमविषयश्च तेषां तदिदितादन्यदेव fe विदितं नाम यदिदि क्रिययाऽतिश्येनाप्रं afafe क्रिया- कर्मभूतं क्षचित्किञ्चित्‌ कस्यचिदिदितं स्यादिति तस्मादिति सर्व्वमेव ured तदिदि तमेव तत्तस्मादन्यदि त्यथः । श्रवि- दितमन्ञातं तर्हीति ata आइ । wat ऽप्यविदितादिदि- तविपरौतादव्यारृताद विद्यालच्णाद्मारुतवीजाद घौद्युष- wie तातिशयत्वादित्यमिपरे्याह | अ्यन्तमेवेति ॥ वाक्यस्य पदाथोन्‌ व्याख्याय aaa द्रयितुमुपक्रमते। यदिदितं तदल्पनिद्ा- दिना ॥ बदेदितुरुन्यत्तदिदितमविदितक्चेति दयोर्गतिः। तता विदितत्वाविदितत्वनिघेधेन वेदितुः खरूपं aaa तात्पय्ये- माममस्येल्याङ । न छन्यस्येति ॥ उक्कवाक्यप्यं लेाकिकताकिक- मीमांसकप्रतिपत्िविरोधमाणद्धय ufowefa | विदितादन्य- ४९ भाग्ये लकया wafead: । यद्धि warcenfc भवति त्स्मादन्यदिति प्रसिद्धं यददिरितं तदष्यम- त्यमदुःखा्मकश्चेति Lau तसमादिरितादन्यद्र yas तहेयत्वमक्षं स्यात्‌ | तथाऽविदितादधील्युक्ेऽनुपारेयल- सुकं स्वात्‌ । कायां fe कारणमन्यदन्येनापादीयतेऽतञ्च म वेदितुरन्यस्मे प्रथोजनायान्यदुपारेयं म भवतीत्येव विदिताविरिताभ्यामन्यदिति। देयोपादेयप्रतिषेभेन खा- त्मगोऽन्यलाद्भ हविषयथा fryer free fader स्यात्‌ । म न्यस्य erat fafeafafcaraaaa वस्नः समवतीव्यात्मा ABA वाक्या्ैः। अयमात्मा Oe च श्रात्माऽपहतपाभ्रा। यला्षादपरोचाद्रह्च। य आत्मा warat दत्यारिश्चत्यन्तरेन्वेतयेवं astra: सव्वेविगरेषर हितस्य चिन्माचथ्यातिषो ब्रह्मलप्रतिपाद- क्छ वाक्धस्याचव्थिपदेशपरन्परया प्राप्तलमाद | दति इश्चमेत्यारि । ब्रह्म चेतन्यमाचाथापरेश्परम्यरयेवा- धिगन्तव्यं a aaa: | प्रवचनमेधाबडश्रुततया यज्ञा- forded wea: gaan वयं पष्व॑षामाचाग्योणा १ Se त्वप्रपञ्चनाय। waeq तदिदितादित्वादिना। easy wea- ज्िति। खस स्ानानि वसौनामुरः wes: भ्रिर स्तया | जिकामूलं च दन्ता नासिके च ताल चेति रतेव्वाक्ाशप्ररेदेव्वाधिवमि- ननेनाकाद्चोपादानत्वं खचितं | ष्ापेयमित्यभिरेवताकमित््थंः। म कोवलं करं वागु्ते वरं खोच्न्त Kary) वयखेति। तदुक्त बाबतो यादृशा ये च यदर्च॑प्रतिपादका sa: पश्नातसामण्पास् ~ (> प गारिति e A : awaraerant डति । गोरिति पदं गक्षारोकारस्विसभ॑नोया G ४९ भा ° Fee) ये श्रचा््या नाऽखमभ्यं तद्र Bese arew- “le तवन्ता विश्यं कथितवन्त स्तेषामित्यथः । अन्यदेव तदि- दितादया अविदितादधौव्यनेन वाक्येनात्मा wats प्रतिपादिते भातराञद्धा जाता तत्कथम्बात्मा WH | आत्मा fe नामाधिषटतः astqared च संखारौ कम्म पाखनं वा साधनममुष्टाय ब्रह्मादिरेवान्‌ खभ वा प्रापु मिच्छति area उपास्या विष्ुरोश्रर LE ATT वा wey भवित्तमर्दति न लात्मा। सोाकम्रत्यथविरोाधात्‌। यथाऽन्ये ताकिंका Satie आत्मा इल्याचचते तथा कर्थिणाऽसं यजाय TATA एव रेवता उपासते | MATT यटिदितमुपाखं तद्र ह्य भवेत्‌ । ततेाऽन्य उपासक दूति तामेतामाशद्धां भिव्यशिङ्गेनापखकिततदाक्थादा aa श्द्धिष्ठाः । यदेतन्यमाचसन्ताकं वावा वागिति जिह्णामूखादिव्वष्टस खानेषु विषक्रमश्चैयं वखानामभिगय- कं करणं व्या साथंसद्धं तपरिच्छिला एतावन्त एवं क्रम- भ्रयक्षा tad तद्भिव्यञ्छश्रब्दः पदं वागिन्युख्यते | रवं क्रमविशेषावच्छिन्रा इति मीमांसकाद्यनुसारेयो्छं स्फाट- वादिगेाऽनलारेखाह | तदभिव्यश्य इति । exude wend वसैरिति ware: पदादिबद्धिप्रमाशक रकस्त्पाया बुद्धेरनेक- बरएवलननत्वाखूम्मवादिति भावः। उक्ते वाण्यां खतिखम्मति- माह | खार Clay यकारप्रधानाऽकारोपलचिता स्फटाखया चिष्छद्धिः watt वाक्‌ सेवा स्द्याद्मभिबज्यमाना कादयो माव- STAT AAT | यरखवा Ge | Weer उद्यावः तेः कम- विर्ेषावच्िव्र्यन्यमाना नानारूपा विवन्त्ते। भिदं warts | Be Ss यद्वाचानभ्युदितं येन वागभ्युद्यते ! तदेवं बह त्वं विदि ac यदिदमुपासते१५४१ WTO WATT वे TST वाक्‌ Vase सभाऽकस्ा भभिर्यञ्धमाना बहौ नानारूपा भवतीति श्रतेः | मितममितं खरः ॥ ३॥ सत्यानृते एव विकारो चस्यासंथा वाला aan परि- Pega करखगुणवल्धाऽनन्युदि तमप्रकाश्तिमनग्युक्रं येम weet विवचितेऽये सकरणा वागभ्युद्यते चेतन्यच्योतिषा भकाश्वते प्रयञ्यत इत्येतत्‌ । VATA इ वागि्युक्ठं वद- ATH या वाचमन्तरो यभयतीत्यादि' च वाजसनेयके | या वाक्‌ पद्षेषु खा धेषेषु प्रतिष्ठिता afeut वेद्‌ ब्राह्मण दति अन्नमुत्पाद्य प्रतिवचनमुक्तं खा वाग्यया खरे भाव्यत द्ति। सा fe वक्रव॑क्तिनिंत्या वाकैतन्बव्येतिःसखरूपा | ग हि वक्ृवेकषेविपरिलेपो विद्यत इति श्रुतेः । तदेवात्म- wet wy निरतिश्यं waret डला द्मेमि विद्धि विजानीहि लं ये्कगाद्यपादिभिः। वाचा इ वाकच्षखचयः are ओं मनसो मनः कन्तो भाक्ता विन्ता SMe पादावसागनिवताच्चरत्वात्‌। अमितं यजुरादि। खनिवताच्चरपा- दावस्ागत्वात्‌। खरः साम | गोतिप्रधान्यात्‌ | Tal यथा TSTY- वचनं । न्टतं तददिपरीतं | करणं antes | मख उपसजन यस्याः सा करगुखवती पुदधेवु चेतनेषु या वाकग्मक्लिः सा घोषेषु वर्यषु ufafeat वद्यश्यत्वादित्यथः ॥ १॥ वदेकेयेवकारस्य Weare) येवमाद पाधिभिरिति+ निक्मा- यमिति we अनाकन्धपि weet प्राप्तायामात्मेव WEL बि 88 So यन्मनसा न मनुते येनाहुर्मना मतं! तदेव बह्म त्वं विद्धि नेदं यदिदमुपासते? ५१ यचक्षषा न पश्यति येन चक्षुषि पश्यति 1 तदेव बह्म त्वं विचि नेदं यदिदमुपासते १६१ wart ate नियन्ता प्रशासिता विज्ञानमानन्दं ब्रद्मे्धेवमादयः संव्य- वद्टारा संव्यवशाथ निर्विशेषे परे साम्ये ब्रह्मणि vada ताम्‌ व्युदस्यात्मानमेव निर्विषं ब्रह्म विद्धीत्येव्ब्दार्थः | नेदं wy यदिदमिल्युपाधिभेदविशिष्टमनात्मेञरादुपा- खते ध्यायन्ति । तदेव ब्रह्म वं विद्धील्युक्रेऽपि नेर ने मात्मनेऽन्रह्मलं पुनरुच्यते । नियमायंमन्यद्ग हाबद्धिपरि- सछ्लामायथं वा ॥ ४॥ GUAT म मनुते। मन दत्यम्तःकरणशं बद्धिमनसा- ` रेकलमेन DHA | मगुतेऽनेनेति मनः सव्वकरणसाधारणं | सब्बैविषयव्यापकल्वात्‌ । कामः संकल्पे विचिकित्छा श्रद्धा ~ तिरति धींरमीरिव्येतस्षब्बै मन एवेति श्रतेः । कामा- दिटन्तिमग्मनस्तेन मनसा यश्ेतन्यञ्योातिममसेाऽवभासकं ग aaa न सद्धल्ययति नातिनिखिनेाति। मनणाऽवभा- सकलेन निय न्तुतवात्‌। सर्व्वविषयं प्रति प्रत्येवेति खात्मनि न वर््त॑तेऽम्तःकरणं । अन्त सखेन हि सेमन्यथ्यातिषाऽव- we निवन्तुमित्व्थैः। ्न्यस्िष् पास्ये या ब्र्मबडिसतरिुच्छ्थे बायु- AAG दव्चंः॥ ४ ॥ 5 ® ४५ न शृणाति येन श्रेत्रमिद श्रुतं 1 तदेव aa fafe ac यदिदमुपासते १७१ ans न प्राणिति येन प्राणः प्रणीयते ! तदेव बह्म त्वं fate नेदं यदिदमुपासते nen इति प्रथमः खण्डः ¶ १ १ भा भासितस्य Aaa मननसामथ्ये तेन wafers मनो ष्धा० ब्रह्मणा मतं farted व्याप्तमाहः कथयन्ति ब्रह्मविदः | तस्माश्तरेव मगस आत्मानं म्रत्यकतयितारं wy विद्धि। नेदमित्थादि qaaq ॥ यखचुषा न पण्ति न विषयीक- रोत्यन्तःकरणटठन्तिसंयुक्रेन येन VET श्रन्तःकरणद- त्िभेदभिनल्ाखशटीः प्ति लेकेतन्यात्मच्यातिषा विषयीकरोति व्याप्नाति। यच््ाचेण न ए्णाति few वताधिहितेनाकाञ्नकायेण मनन्ति संक्रम विषयी- करोति लाके येन ओराचमिदं श्रतं यत्सिद्धं चेतन्यात्म- ज्धातिषा fardtad तदेव पुष्वेवत्‌ ॥ यत्राणेन write पार्थिवेन मासिकापुटान्तरावखितेनान्तःकरणप्राणएठ- त्तिर्भ्यां afeaa aq प्राणिति गन्धवन्नञ विषयोकरोाति येन चैतन्या तञ्यातिषावभास्यलेन खविषयं प्रति प्राणः ्रणीयते। तदेवेव्यादि स्वे समानं wwe nonce इति प्रथमः खण्डः ॥ ९ ॥ सन्ध स्पष्मिति न ाख्यातं ॥ ४॥ €॥ 9॥ ८॥ प्रथमःखण्डः। १ प ४९ ॐ यदि मन्यसे सुवेदेति ama नूनंत्वं भा एवं खेयापादेयविपरोतस्लमात्मा ब्रहेति भरव्यायितः जिग्याऽदमेव ब्रह्मेति ve वेदाहमिति मा रषटीयादि- त्याशयादाहाचार््ः। शिखबुद्धिविचाशनाथें यरील्यार । afaga खु वेदाहमिति निचिता प्रतिपत्तिः । सव्यमिष्टा निखिता प्रतिपश्तिनं fe सुषेदाहमिति । यद्धि वेद्यं ae विषयि भवति mee वेदितं श्क्यं दाद्ममिव दग्धम- मरद॑ग्धगंलगनेः wevda ase fe वेदितुः ara ब्रहेति सब्वेवेदाकानां सुनिदिताऽथैः। इद च तदेव प्रतिपादितं प्रस्जप्रतिवचनेाह्या ओजस्य ओबरमिल्याचया। यदा चागज्युदि तमिति किद्ेवताऽवधारितं । ब्रह्मवित्ठ- म्परदरायनिश्चयखोाश्राऽन्यरेव तदिरितादथोा अविदिता- दभोत्यपन्यरूमपसंदरिखखति चाविज्ातं विजानतां विन्ना- तमविजागताभिति । तस्माश्युक्रमेव fer सुवेदेति afafacrad tafe वेदिता वेदितर्वेदितुं शरक्धाऽभि- रिव दग्धरिव दग्धमग्मः। न चान्यो वेदिता ब्रह्मणाऽस्ति we वेद्यमन्यव्छयादूद् नान्यदताऽल्ति विश्चाजित्यन्यो अ वदितुः खरूपत्वे ब्रह्मणा माग्द्डिषयत्वं | खरूपतवे मानाभा- वात्‌ । अतिरिक्षस्यः विषयत्वे किमनगुपपन्नमित्षारद्ला ड । सर्वस्य wife) वदिण्ब्दप्रयोागे किंकारबमित्त are! कदाचिदिति॥ ufofe शरीरस्य प्रतिच्छाया द्यत इति प्रसिडवदुपदोशाच्ड- सैर्मात्मेति प्रतिधच्नः। शावाव्यभिचारितवं ears: | wate fs य रुकोऽसिति पुर्ण TAR Kae yR Tea WH AU ४9 उ° वेत्य ब्रह्मणा रुपं यदस्य त्वं यदस्य देवेषथ नु ` भा ° fara प्रतिषिष्वते। तस्माद्छुष्ट वेदां ब्रह्मेति aft 4 प्तिमिंथ्येव । तस्ादयुक्रमेवाहाचायौ यदीत्यादि । यदि कद्‌ाचिग्छन्यसे ख वेदेति we वेदां wai । कदाचिद्य- ured दुरविंश्नेयमपि Wage: समेधाः कडित्रतिपद्यते किलेति साश्रडमाइ यदीत्यादि | yew य एषोाऽकिणि परुषो Ea एव आत्मेति ₹हावाचेवदग्टतमभयमे- ARMA प्राजापत्यः पण्डिताऽप्यसुरराडविरोाचनः खभावरेाषवश्नादमपयद्यमानमपि विपरोतमथें अरीरमा- त्मेति प्रतिपन्ञः। weet देवराट्‌ सद्भि स्िरकश्चाप्रतिप- मानः खभावरेषच्यमपेच्य चतुथं पयाये अयमोाक्रमेव ब्रह्म प्रतिपन्नवान्‌ | लाकऽपि एकस्राहुरोःण्टतां कथि- umanfaraa कथिदयथावत्कञचिदिपरीतं कथिन्न प्रतिपद्यते किमु वक्व्यमतीद्धियमात््तच्वं । wa हि fanfare: सदसद्वारिनस्वाकिंकाः wl aerated ब्रह्मेति yfafatrwata विप्रतिपन्तिलाश्चदि aaa अबमानश्चरतीति fedtita wataay: समसः aay इति franaarantaranfrraara: | oR ब्रह्मचर्येवाधम्भादिराष- WUATSY चतुचं GLAS ब खव सम्मसादेाऽखाच्छरीरात्छमल्याय परं व्यातीरूपं सम्प यत्च प्रथम पय्यायाक्तमेव ब्रह्म प्रकिपन्रवा- निन््थः॥ eats चेति आअस्पानि न खतो रूपमस्ति ब्रह्मण raga वदाक्िपति । गमु येनेवेवि ॥ केन वदि विरशेषेख ब्रह्मजा निरूपडमित्याकाङ्कायां चेतन्बरूपेखे्याह | .चैतन्धमिति ॥ भूतानां areata देहाक्गारपरियतानां daa धन्ना न धट ॐ ° मीमांस्यमेव ते मन्ये विदितं १४६१५११ नाहं भाण CaS VWE TIA AMAA ATA ददरमश्पमेवापि मूगं लं वेत्य आनीषे ब्रह्मणो रूपं किमनेकानि ब्रह्मणा कूपाणि महागधर्भकाणि च येना दइर मेवेत्यादि। वाड । अनेकानि fe मामरूपापाधिष्ठताजि agar रूपाणि न खतः | GAY ्रब्दमस्यश्मरूपमव्ययं तथाऽरसज्ित्य- मगन्धवच् यत्‌ । यदि शब्दादिभिः ae रूपाणि प्रतिषि- wet । गमु येनेव waw यद्रप्यते तदेव TE खरूपमिति न्रह्मणाऽपि येन विशेषणेन निरूपणं तदेव तस्य So स्यादत sual चैतन्यं एथिवादीनामन्यतमस्य wiat विप- रिशतानां वा walt न भवति। तथा ओजादीनामन्तः- करणस्य च धरा न भवतीति ब्रह्मणा रूपमिति ब्रह्य Sua चेतन्येन aura विज्ञानमानन्दं ब्रह्म । विन्ञा- नघम एव । सद्यं ज्ञानमनन्तं ब्रह्मेति च ब्रह्मणा रूपं fafee ्रुतिषु सत्यमेव तथापि तदम्तःकरणदेरेद्धिया- पाधिद्ारेरैव विक्नानादिशब्देनिंदिंश्षते तरम॒कारिला- भवतीति वहिरनुपलम्मान्तद्धम्मत्वे रूपादि वत्साधक्षत्ाभाव- Tage | वथा भचादीनामपि भेतिकत्वाबिरेषाचेतन्यधम्मी न भवतीति परारिेष्याव्छ तग्धचेतन्ं wea रूपं ॥ तच श्ुतिस- vafrare | तथाचोक्कमिति॥ सत्मेव daa grates ब्रद्यरूपं अ तितात्पय्यमम्यं तथापि यदुक्ता ब्रह्मणो रूपं कथयंना- wife तदुपाथिदारेशव rye: wea निरूपसं मिद्शनंनखत - इत्यभिप्रत्यान्तःकर्बाद्यभिव्यक्तिमपखभ्य fe यदुपाष्यभिव्यक्ति निमित्त aaa वद्र द्यति निदि श्यत रत्थः॥ मन्‌पाधिरपडित- ४९ Se मन्ये सुवेदेतिनान वेदेति वेद च! यो नस्त- भाग्देडहादिल्द्धिसदोचच्छेदादिषु नागेषु च न खतः। खत- efanra जानतां विज्ञातमविजानतामिति खितं भवि~ aii यदस्य ब्रह्मणो रूपमिति पुर्ण सम्बन्धः । न कवलमध्यात्मोपाधिपरिच्छिलस्वाख्च ब्रह्मणो Ed wae येत्य यदप्यधिरैवतापाधिपरिच्छिलस्मास्य ब्रह्मा रूपं दवेषु वेत्य त्वं तदपि नुं दहरमेव चेत्य शति मन्येऽ | यदध्यात्मं तदपि चेापाधिपरिच्छिलत्वारररतवाश्न निव- कते । यत्तु विष्वससब्वीपाभिविजेषं शामनन्समेक- मदेतं ware, नित्यं ब्रह्म ग तद्धवेधमित्यभिप्रायः | यत एवमथ नु तस्मा कन्येऽध्ापि मीमांस विचा॑नेव ते तव ब्रह्म। एवमाचायथाक्ः जिग्य एकान्त उपविषः खम्‌ य- चाकमाचार्खा मममर्यतेा विचायं तकंतख firgrel खागु- भवं रलाऽऽचाय्थंसकाशमुपगम्योवाच | मन्देऽदमयेदानों fated ब्रह्मेति । कथमिति । शण । गारं मन्ये ख वेदेति मेवा इं मन्ये सु वेदेति श्ञानविषयं wafer मैव तदं विदितं त्या APE WW ना न Af ae wide चेति ख च्छा waa भवति चेतन्धस्य तवसस कथं देहादिदपाधिरित्ा्- Ww तदनुकारीव्यादिना॥ वचा जले कम्यमाने सविता कम्पत डव भिद्यमाने भिद्यत डकेतिमि णात्वधघम्मंभागित्वात्सवि- तुजंलमुषाधिरि लुच्यते न तु सम्ब इर खभेः संयोमा्ययागासद- रेरादेरुंशिसङ्धचष्डेदादिषु राडादिषु arty Sage मि्या- देशधम्मभाभिल्वारेशादेदपाथित्वमभिधौवत KAN | मनु न yo उण्देदतद्वेदनानवेदेतिवेद्‌ च ¶१०१२ ष यस्यामतं तस्य मतं मतं यस्य AAT सः 1 भा ° शब्दान वेद aaa विप्रतिषिद्धं नाहं मन्येस॒ aefa aT न वेदेति वेद्‌ चेति। यदि न मन्यसे सुवेदेति कथं मन्यसे वेद चेति। अथय मन्ये वेदैवेति कथं न मन्यरे Gag fa एकं वस्तु येन श्नायते तेनेव तदेव वस्त॒ न सु fanaa इति विप्रतिषिद्धं संशयविपय्यये asifaer i न च ब्रह्म संशयित- aa Hea विपरोतलेन वेति नियन्तु wet । सं्रयविपय्थेये fe सर्व्वचानर्थकरलेभैव प्रसिद्धे | एवमाचायंण विचा- च्यमानोाऽपि faar a विचचाल । अन्यदेव तदिदितादयेा अविदितादधीत्याचायथीाक्रागमसम्प्रदायवलादुपपत्यन्‌भ- वबल्ाख जगज च ब्रह्मविद्यायां दृढनिखयतां द्थयन्ना त्ममः | कथमिद्यृच्यते । यो यः कञ्िनेऽस्माकं सन्रह्मचा- रिणां मध्ये aan वचनं तत्ते वेद स तद्रह्य वेद । किं पनस्तदयनमित्यत WE AT नवेदेति वेद चेति। ae- वान्यदेव तद्विदितादथो अरविदितादधीन्युक्रं aq तदेव अनमानानु भवार््यां संयाज्य निधितं वाक्यान्तरेण नान ख्या खतथ्ैतन्यतया निरूप्यते जच्छ कथं तरिं तदम्‌भव डवा Ele | खतस्विति । विषयतयेव विषयानुपरक्तवचितस्पुरयं ब्रह्मानुभव ea) तकंतश्ेति वेद्यत्वे चटादिवद मात्मल्वादि- प्रसक्ादित्यादितकंत आत्मनो वेद्यं ब्रह्म म wadata fasta. ्लानसंग्रवाद्यभावेन खानुभवं छत्वे्ययः ॥ खआचायवचनादन्य- देव qua शिष्य उवाचेति नाग्रङ्नीयमित्याङइ। यदे वान्धदे वेति। ५९ उ अविज्ञातं विजानता - विज्ञातमविजानता vu १११२१ wreaafa वेद ॒चेत्यवेचदाचा््थबुद्धिसेवादाथं मन्दबुद्धि ग्ड्णव्यपेहार्थञ्च । तथा च गजितस॒पपन्नं भवति चो AMAA VAUGHT NaN frareravargrafafrad खेन eau श्रुतिः सम- सम॑वादनिटत्तम्थंमेव बाधयति यस्यामतमित्धयादिना | यस्य ब्रहयाविदेाऽमतमविज्ञातं agfa मतमभिप्रायः निश्चयस्तस्य मतं ज्ञातं सम्यग्ब्रह्यत्यभिप्रायः | oe पुनमतं शातं विदितं मया ब्रह्मेति निखयेा a aga a a ब्रह्म विजानाति सः, विद्रदविदुषोर्ययाक्रो पल्लाववधारयत्यवि- ज्ञातममतमविदितमेव aq विजानतां सम्यभ्िदि- तवतामिकछेतदिज्नातं विदितं ब्रह्माविजानतामसम्यग्ट्‌शिं- मामिद्धिवमनेवुद्धिष्वेवात्मद भिनामित्यथेः । म लत्यन्त- मेवाग्युत्पश्नबुद्धीनां । न fe तेषां विश्नातमस्नाभिनत्रद्धोति मतिभ॑वति | अतीद्धियमनेवद्युपाधिच्वात्मदर्भिंनानत ब्रह्मोपाधिविवेकानमुपलम्भात्‌ । बद्याद्युपाधेश्च विज्ञा तलाद्िदितं ब्रदह्मयुपपद्यते भरान्तिरित्यताऽसम्यम्द्‌ शन- Ge तथा चेयाचार्यबुदिसंवारे स्यथान्तरानभिधाने सतीतय्थः। अथवा tay इति लाके खकत्तयादिवक्चं विजानतां यताऽध्य- चरप्याद्यविश्वातम्भवति | अजानतामेव तु खथ्यश्लविन्नानम्भ- वतीति प्रसिडं iam ब्रह्मणि शरेयत्वस्याध्यस््ल्वादेव तक्वविदो ४९ ॐ प्रतिबोधविदितं मतममृतत्वं हि विन्दते 1 भा ° पृव्वपल्षलेनेापन्यस्छते विज्ञातमविजानतामिति । अथवा Vay SUTTER sta wra fants: ॥ ९९ ॥ इ n sfawre विजानतामित्यवष्टते। यदि ब्रह्माल्यन्तमेवा- विज्ञातं लोकिकानां ब्रहमविद्‌ाश्चाविगेषः ura: 1 अवि- wa विजानताभिति च परस्परविरुद्धं | कथन्त्‌ ATC सम्बभ्विदितं भवतील्येवम्थमाइ ! प्रतिबोधविदितं बाधं ary प्रति विदितं। draws Srgr: yerat wera | am प्रत्यया विषयीभवज्ति we स ्रात्मा aare- म्प्रतिबध्यते सब्यप्र्यद शी चिच्छक्िखरूपमातः प्रत्यये- रेव प्रत्ययेव्वविञिष्टतथा लच्छते नान्यदाराग्तरात्मने विक्ञानायातः प्रव्ययप्रद्यगद्मतया विदितं my यदा waa तदा तत्छम्यग्दर्शनमित्य्थः | सम्यप्रत्ययदर्भिंले चाप- म चात ब्रह्य UATE OH UR ERT REVERE WAIT ब्रह्मास्मीति कथय wawcdtfa चेति मनमयेख्काबाङ्कानां रलपेटकचवितया श्चातस्य यवदहाराङ्लवं वदतोऽपि व्तुप्रकाशस्य व्यवहशाराङ्गतस्येषटत्वादास्तवन्नातता- मपेत्तकत्वादि ्स्ुत्पञ्नययुत्यादमाय चोद्यमुद्धावयति | खविच्चात- मित्बादिना ॥ नौीकलपोताद्याक्रायाबां जडानां यश्वेतन्धग्याप्तत्वे- माजडवदवभासस्तं साच्िण्मपलच्य Aswan wet महावाक्छादविषयतयेव यो वेत्ति स ब्रह्मविदुच्यते॥ तेन नावि शेषप्रसङ्गादिचेद्यावकाश इत्याह | पतिजधनिदितमिति ॥ uaa विद्िरतयानुमतरूपे खे्व्ः। येन वित्छरूपेगाश्मज- साकी तस्य सव्वजाविश्रेषाप्रकस्मित्रेव Seow are मेदात्प- वादीनां साश्छगवत्वेम साशिज रकत्वनिव्यल्वादिकमपि सिद्य- ST ४९ ॐ आत्मना विन्दते वौर्य्यं विद्यया विन्दतेऽमृतं ष १२१४१ भा ° जगनापायवजितदृ क्खरूपतानित्यलवं विश्रु्धखरूपल- wae निर्विं्ेषतेकत्श्च सष्वभूतेषु सिद्धं भवेद्चण- भेदाभावद्ोख्र इव घटगिरिगृहादिषु। विदिताविदि- ALAA श्त्या गमवाक्यार्थः 1 एवं परिष्टद्ध एवापसं- wat भवति । Texet श्रुतेः ओता मतेमेन्ता विश्ाते- वि्ञातेति fe अु्यन्तरं । यदा पुमबौधक्रियाकन्तंति बेाधक्रियाखच्षणेन तत्कन्तारं विजानातीति बेाधलल्षणोन विदितं प्रतिमाधविदितमिति व्याख्यायते यथायो टृचश्ाखाञ्चालयति ख वारिति तदत्‌। तदा बेधक्रिया- शक्िमानात्मा Tai म साधखरूप एव । Atay जायते विनश्यति च । यदा बासघा जायते तदा बेधक्रियया ay विशेषः । wet बेधा नश्ति तदा agate द्रव्यमानं fafaaa asa सति विक्रियात्मकः सावयवोाऽनित्याऽश्रड Ge dtary | सम्बैप्र्यदभित्वे चेति ॥ बिदितत्वाविदितत्वयोः साश्यगतत्वेन तद्‌ न्धत्वमप्यस्मिन्पस्षे सम्भवतीग्धाष | विदितावि- दिवाश्यामन्धदिति | रखकदेशिव्याख्यानसद्भाद्य दूषयति | यदा wafcenfert ॥ अभिसंयोगाहटलेदहित्वबग्मरनःसंयोागादसम- बायिक्ारबादात्मन्यचेतने चतन्यमपपद्यत इत्येतन्न Hae अति- विशडमसम्भावितत्व खेवा | त्मनो निर बय वत्वेनेति ॥ प्रद. WAM प्रदेशवता WR Sarat दष्टः खातने निव्पदेश्ला- AAA SAAT न HAR Wa तदयं | यमपत्धव्बमत्तंसं यागित्व स्वम तत्वमात्सनश्लता ATE: संमागेऽपीलति Geary । जित्येति। ys wre career दोषा न ufewa ्व्यन्ते। यदपि काणा- चा दानामा्ममः संयागजेो बाध waft समवेति । wa श्राद्मनि area aa विक्रियात्मक ara | द्रव्यमा- aq भवति we = > =-= यजुन्वदोयकटठोपनिषद्धाग्यटीका Ge Hy चम्माषम्माद्यसंख्दः काग्यकारबबजिंतं | कालादिभि- रविच््छित्ं AE यत्नमाम्यङ॥९१॥ यः साच्ात्कतपरमागन्दो यावदधिकारं west पटे ब्॑मानो कर्तब्र्यातमतानभवनबकता भतयातनानिनमिन्तरोतैरलिप्तखभाव याचाय बरप्र दानेन परब्रश्मात्मेक्धविद्यामपदिदेण | यस्मे चाप- दिदे तभ्यां नमस्व त्राचाग्यभक्छेवि दयप्राष्यङ्कत्वं cafe | ॐ गमे भमवते वेवखखतायेति ।॥ अथशब्दः aya: , K ७४ wat यअव्वेदी यकटेपनिषत्‌ । ॐ १ उशन्‌ द वै वाजश्रवसः सर्ववेदसन्ददेा! ure aa दति Garman TUT yaa वा परं ब्रह्म गमयतीति जद्गमयिदत्वेन या गाद हयविद्योपनिषत्‌। तथा च वच्छति। ब्रह्म प्रापो विरजेाऽ्दिरल्यरिति । Vrain गऽभनिसदिषयाया विद्याया द्वितीयेन वरेण प्रथ॑मा नायाः खगलाकफल प्रात्तिरेतुलेम गर्भवासजकमजर पदर - eG लोकान्तरे पोमःपन्येन प्र्स्यावसादयिदलेग भेयिद्यापादनेन धालर्थयागादभ्रिविश्चा्पनिषदि त्युच्यते तथा च वदति । खगंलाका saad भजन्त इत्यादि | गम्‌ चापनिपचछब्दे नाध्येतारो यन्यमष्यभिखपन्ति | उपनि- वद मघोमदेऽध्यापयाम दति च । एवं नेष दषोाऽविद्या- दिसंसाररेतुर्विशरणादेधालर्थस्य गन्थमाकेऽसम्भवादिद्या- याश्च खमावात्‌। यन्धस्ापि aca तच्छब्देापपन्तेः । eae faatfad प्रतिजानते। काठकति। ननपनिषदो ढ्तिनारन्धव्या प्राणिनां कामकलश्पित चेतसाम्‌ पनिषच्छवशात्य राद्ुखत्वादिशि eurfunifcar टुचिरूपत्वाङम्मस्य च सव्यस्य कम्मेभ्य रव निरन्तररखप निषच्न्यविद्याया भिष्पयाजनत्वाश्नीवस्य. च संसा- स्व्रद्यात्मतायाः प्रतिपादयितुमश्रवधतवेन निविंवयल्वाशेव्याश- चतोपमिषच्छब्द्नि्व्व॑शचचमेन विद्याया विश्िद्टाधिकायादिमनत्व- प्रदश्नेन तच्लनकस्य uaa विश्िङाधिकाग्ोदिमन्वेम चास्ये यत्वं दणयितुं प्रथमम्‌ पनिषच्छब्द्खरूपसिजिं तावदाङ | ॐपनिपुववस्येति ॥ ब्र्यविद्यायाम्‌ पनि वच्छब्दस्येपनिषद भा बरूडोधादिप्रयोगदश्रंगात्‌ धाल्वधंमाइ | उपमिबषच्छग्डेगेति । हि OY So तस्य ह नचिकेता नाम पुत्रओआस१११ AY भा ° श्रायु््ं चुतमिल्यादिवत्‌। तसरादिद्यायां मुख्यया टच्योप- निषच्छब्दा वन्तंते। गन्धे तु भाष्येतयोवमुपमिषन्निम्बचनेनेव विशिष्धाऽधिकारी विद्याया om: | विषयख विशिष्ट उक्ता विद्यायाः पर ब्रह्म प्रत्यगात्रश्टतं मरयोजनश्चाखा उपनि- षड्‌ wefan sarcisfaigaifequr । सम्बन्ध येवम्भूलमप्रयोजनेने क्रोऽतेः यथाक्राधिकारिविषयप्रया- जमखम्नन्धाया विद्याचाः करतलन्यस्तामखकदत्रकाशक- aa ॒विशिष्टाधिकारिविषयप्रयाजगसव्बन्धा एला वद्यो भवन्तोत्यतस्ता यथा प्रतिभागं arene) तवाण्यायिका विद्या ख्छत्यथा ॥ ower कामयमाना द वै दति cure carer मिपाते arene तद्‌ानारि निमित्तं war we gq वाजश्रवा “feat at तच्यापल्यं वानश्रवखः; किल fay- जिता ees eRe कामयमानः । स चैतस्िन्‌ क्रत Wie ज्पतानयवश्र्यव प्रयोमसम्भवे समदाबध्द्धिरपनिषन्छन्दस्ब म कल्यनोयेत्घाह । केन पनरिवि। we जि्रर्च गत्यवसादने- fafa धाताविंश्रगम्यमादाव सोागङत्तिमाद | उच्यत इति । विषये ्यिष्छलादिदोबदश्रनादिरक्ाः कोन gage प्रसिडधान सब्ब भवादशाः कामका रवेति यच्छब्देन प्रसिडाव- द्योतकन कश्चयति | ष्पानु खविकाः ब्द प्रतिपन्नाः erates डपसद्य्ाच्स्यापदेग्राक्चन्ध्वा ATTAIN पीयन्ति संसार्यय- हे सार्ओकासम्भावनादि faceless: ॥ गन्पूब्बाक्ठेति खमि विद्यायामप्यवसादनमादायोापमिवच्छब्दस्य sfiary । लोाका- दीति।॥ भूरखादिलेकानामादिः प्रथमजे weer जातो ब्रह्मनः ७६ उ ° कुमार ससं दक्षिणासु नीयमानासु श्र्ा$ऽवि- वेश साऽमन्यत NA पौतादका जग्धतृणा दुग्धदा निरि- भा ° सर्व्ववेदसं CHG धनं ददो द्लवाम्‌। तस्व यजमागस्य इ Go गचिकेता नाम पचः किलास बण्छव ॥९॥ a Eafe. Sad कुमारं प्रथमवयसं सन्तमप्रात्नप्रजनगनशक्रिं बाल- मेव अद्धाऽऽस्तिकी बुद्धिः पितहितकामप्रयुक्ता आविवेश पविष्टवती । कस्मिन्‌ काल इत्याद | whan: खद स्येभ्यञख दशिणासु गोयमानासु विभागेनापनोयमानासु दरसिणा- urg arg स stfaengt नचिकेता अमन्यत॥२॥ कथमिल्युग्यते पोतादका इत्धादिना | Pearse गावो fate । पौतमृदकं याभिस्ताः पीतादकाः । जग्ध भितं ea याभिस्ता जग्धढणाः | दुग्धो दाहः चीराख्मा avat ता दुग्धदेहाः। निरिद्धिया अरप्रजननसमथा जशो स ण्व जानातोति | ग्रन्थे तु भाक्येद्युपचारेखोापनिषच्छब्द- प्रयोग Kaus उपनिषच्छष्द्निवचनेन सिङडमथमाइः। रव मिद्यादिना॥ आवन्तिको निदाननिङ्श्धा निङत्तिजिवंवच्तिता | निदानश्चान्ववव्यतिरेकशास््नन्धायेभ्यः संसारस्यात्ेकत्वाविद्ा। साच म amar विनिवन्ततेऽता विद्यायाः प्रयोजनेन साध्य- साधनभावलच्वणः सम्बन्ध Cay | वगर कान्तावित्यस्य शचन्त- euawtata | अवः कीर्तिः सर्व्वमधेन सरव्वखखददिणेनेजे यजमं करतबानिव्यचः | सदसि यश्लसभायां asa मिलिता arear- STAT ॥ २॥ I पोतमदकं प्रागेव नेष्तरकालं पानश्ङ्धिरप्यक्लोत्ययः | 99 Se न्द्रियाः! अनन्दा नाम ते नाकास्तान्‌ स गच्छति ताददत्‌ १३१ स eae fuataa कस्म मान्दास्यप्ीति ! डितीयं तृतीयक हावाच मृत्यवे त्वा ददामीति १४१ TATA प्रथमे भा ° मिष्या गाव care: । पीता एवम्भूता गा विग्य दशिणाबुद्या ददत्रयच्छदनन्दा WATT असुखा गामे व्येतत्‌। ये ते खाकास्तान्‌ स यजमाने गच्छति ताददत्‌॥ neu तदेदं क्रलवसम्यन्तिनिमित्तं पितुरनिष्टं we मया- way खता निवारणीयमा्मप्रदानेनापि कत॒सम्पस्तिं waad wer पितरमुपागम्य ष होवाच पितरं हे तत तात wa खलिष्विशेवाय द्िणथ मां दास्यसीति भ्रयच्छसीति | एतरेवमक्रनापि पितपेशमाणेाऽपि fete दतीयमथ्युवाच कर्म मां दास्यसि we मां दाख्यसीति | मायं कुमारसख्रभाव दति mg: खम्‌ पिता तं इ पुर किलावाख waa वैवखताय at ददामोति॥ ४॥ स एवमुक्रः पुज एकान्ते परिदेवयाञ्चकार। कथमिल्यु- च्यते । बहनां भिव्याणां qarut वेमि गच्छामि प्रथमः wqeat अ्िव्यादि ट्त्येव्ययेः । मध्यमानाश्च बहनां मध्यमा मध्यमयैव Bafa । नाधमया कद्‌ाचिदपि। तमेवं विशिष्टगृणमपि पुचं मां aaa दद्‌ामील्युक्तवाग्पिता । स Sle TUTTE Ferfes wren शूषे पडत्तिमुस्या । खाश्चावद्नेन मध्यमा तद्परिपालनेनाधमा। मया THA यत्वन्तद्यमद्य यमस्य छट उ ° बहूनामेमि मध्यमः 1 fay स्विद्यमस्य aaa यन्मयाद्य करिति ¶॥ ५१ अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे ! ` सस्यमिव मर्त्यः पच्यते सस्यभिवाजायते पुनः ¶ १ €? Aare: प्रविशत्यत्तिथिबेाल्णा गृहान्‌ 1 तस्येता शासि कुर्वि हर वेवस्वताद कं 1७१ आशाप्रतौक्षे सदत ९ सूनृतायष्टापूर्ते FATT भा ° किंख्िद्यमसख ada प्रयोजनं मया was किं afcafa SI CNTY नुनं प्रथोजनमनपेच्छैव क्राधवशादुक्रवान्‌ पिता । तथापि तत्पितुवचा रषा माभूटित्येव मला परि- देवनापृव्वकमा ड पितरं stared किं मयाक्षमिति॥ ५॥ अगुपण्ाऽऽलोष्वय निभाखयामकमेण यथा येन warty न्ताः पु्ैऽतिक्रान्ताः पिद्रपितामहादयस्तव तान्‌ TST च तेषां SHASTA | THATATSTIT साधवो यथा aa ate प्रतिपश्वालाचय तथा। नच तेषु षा करणं न्तं waar वास्ति। तद्धिपरीतमसताच्च न्तं wat करणं । नच aa sar कखिदजरामया भवति।यतः सस्यमिव मत्या मनुग्यः पच्यते TTT धियते । म्टला च सख्छमिव आ जायते च्राविभेवति प॒नरेवमनित्यनी- करिष्यति ata कन्तेथयमासीन्रासीदेव विधानाभावात्‌ । कर्थं तद क्बानिन्रत are) नुमनिति॥९॥९।॥५। , अुखनक्तपुव्भाषादिकमपि कचाबामपे्छितं पुरबति। स Ve So Wal ! CATH पुरषस्याल्पमेधसेा यस्यान- भन्‌ वसति AAT गृहे १५४१ भा° वलाके किं ग्टषाकरणेन | पालयात्मनः सयं । Raw मां यमायेत्यभिप्रायः॥ ९॥ ख एवमृक्रः पिताऽऽत्मनः way- ताय प्रेषयामास | ख च यमभवनं गला frat Tata यमे माषिति। पमराख्ागतं यमममा्या भाया वा we raat वैश्वानरोाऽभ्रिरेव aerate: ` सन ब्राह्मणा हाम्‌ cefea तख दां गमयन्‌ इवाग्नेरेतां पाद्याख्नादिदानलस्षणां शान्ति कुग्बैन्ति खन्ताऽतिय- योऽत weet & वेवखतादरकं नवचिकतसे aes) अतद्याकरणे TATA: aa ७॥ श्राज्ापरतीचेऽनिश्चात- भराप्नी । दष्टाथप्रा्थनाऽऽज्रा । अनिश्ातप्रा्यथ प्रतीकणं प्रतीका ते ्राक्षाप्रतोचे। सक्तं सद्संये गजं फलं | इनृतां Naya fe प्रिया वाक्रज्निमि्च । carga ट या गणं । पूक्लमारामादिक्रियाजं फलं । wate wig whe waa war we आविज॑वति frre wiley qerereaetisemre | यस्तागस्ननभु- SAT ब्राह्मणे we वसति | AMCTGSVY: स्वौ qearaufatafrard: ॥ < ॥ ष्णा cane: पितेजि।॥¶।०॥ <। Go se तिसा रात्रीर्यदवात्सी्गृहं मेऽनशृन्‌ बह्मनू्‌- तिथिर्ममस्यः ! नमस्तेऽस्तु बह्मन्‌ स्वस्ति मेऽस्तु तस्मात्प्रति चन्‌ वरान्‌ वृणी ६ ¶१शालसङ्खल्पः सुमना यथा स्याद्वीतमन्युगीतमे माभिमृत्या 1 त्वदृष्टं माभिवदेत्‌ प्रतौत Tagan प्रयमं भा एवमुक्ता MNCS मचिकंतसमुपगम्य पजापुरः- at. किम्तदित्याह । ति राजीर्यश्चस्ादवाल्दीरूषित- वागसि we मे ममागखरन्‌ रे ब्रह्मल्लतियिः waren नमस्कारं AAA GIG भवतु । हे ब्रह्मम्‌ खसि भद्रं मेऽब्ह । TATRA SAMA मङ्ग खवाखनिमि- wreTararguraa यद्यपि भवदनुयरेण wet मम खस्ि aan लदधिकसम्पसादनाथंमनश्मेनेपा- षितामेकेकां राजिं प्रति चोन्वराग्ुणोव्वाभिपरेतार्थं- विशेषान्‌ परार्थयख ॥ < ॥ wat नचिकेतसा । यदि दि्घुवैराम्‌ TENT: | उपानः TET Ta मां ufa यमं मर्य fag afcata aa ca cia a जान्तसद्धख्यः सुमनाः TTY यथा स्वादीतमन्धविं- गतरोाषख raat मम पिता माभिमां प्रति ₹े गव्यो Ge पतोग्तेाऽभ्यपगता गावलाकनोय इति मलवोपे्तां यथाम करोति वचया प्रसादं कुव्वित्याह । fay त्व्महट्मिति। ओदाखकिरिति ॥ तडितः ard थाखाताऽपत्वाथं area KOT छयामष्यायओे वेति। मुच्य प्रख्यातस्याप्मामुव्यायबः। ER Seat वृणे ११०१ यथा पुरस्ताद्विता प्रतीत ओद्यनकिरारूणिर्मत्प्रसृष्टः 1 yay tet: शयिता वीतमन्युस्त्वां ददशिवान्मृत्युमुखात्म- मुक्तं † ११ ¶ स्वर्गे नेकेन भयं fag arta aaa a a भागकिश्च anes वया fatten प्रेषितं we प्रति ara faagudrar warafa: स एवायं पच ममागत इत्येवं रत्यभिश्चानमि्यथः । एतत्मयोजमं चयाणां वराणा प्रय- ममां वरं SW प्रार्थयेयं ॥ ९० ॥ यत्पितुः परिताषणं खल्युरूवाच यथा बुद्धिस्लेयि पुर स्तात्पुब्वमासीत्छेदसम- feat पितुस्तव भविता प्रौतिसमन्वितस्तव पिता तथेव प्रतीतः प्रतीतवाश्सन्नाहालकिः। उदालक एवौदालकिः। अरुणस्यापत्यमारुणिद्यामृवयाचणो वा ANTE मथा- Stara: सन्नितरा safe wt: ge wear: शयिता oa बीतमन्युविंगतमन्यख्च भविता erat पनं ददू- शिवान्दुष्टवान्‌ स ्टल्धुमुखा कल्युगोचराकमुक्ं खतं मचि- HAT उवाच ॥९९॥ खरग लाके रोगादिनिमिन्नं भयं किञ्चिदपि मास्ति। म च तच 4 Sal सहसा प्रभवसूछते जरया aM TH लाक- Se इयोः fret: पूव्वभाषादिना सम्बन्धी चासावामुव्यायजच् ग जारज इत्यः PENRO NRE खमंसाधगमभिभानं we: खगेखसूपं ताबदाइ | खगे लाक L ध उ* जरया बिभेति ! उभे तीत्वीऽशनायापिपासे शाकातिगे मेदते TATA NANT त्वमि स्वग्यमध्येषि मृत्यो age तर्शश्रदधानाय मदं! स्वगलाका अमृतत्वं ASH रटतद्धितीयेन वृणे वरेण १३१प्ते बवीमि तदु मे निवेाघ स्वर्ग्य- भा ° वत्ता न बिभेति कुतञखिच्तच किद्योाभेऽशनायापिपासे तीलाऽतिक्रम्य शाकमतीत्य गच्छतीति trata: सक्मान- सेन दुःखे वजिंता मादते इव्यति खगेलाके fea ॥ ९२॥ wa गणविशिष्टस्य खगेलाकस्य प्रा्षिसाधमग्डतमभभिं que त्वं agate स्मरसि जानासोत्य्थः। & weit are प्रब्रूहि कथय श्रद्‌धानाय अद्धावते Ay खगोा- थने । येनाश्निना चितेन खर्गलाकाः खगैलाकोा येषान्ते सखगंलाका यजमाना श्रग्टतत्ममरणतां देवत्वं भजन्ते प्राश्रुवन्ति तदे तदभ्रिविज्ञानं दितीयेन वरेण ठे ॥९३॥ aa प्रतिन्ञेयं म्र ते तुभ्यं प्रत्रवीमि। यत्चया प्रार्थितं तत्‌ उ मे मम वचा निबोध बुध्यसखेकाग्रमनाः सन्‌ खगं सगय fed खगेखाधनमभ्भं हे नचिकेतः प्रजानन्‌ विज्ञातवानदं सनित्यथेः । प्रत्रवीमि तन्निमाधेति ख भिव्यवुद्धिसमाधानाथें वचनं । अधुनाऽग्निं स्ताति च्रनन्त- लाकाप्िं खगंलाकफलम्रा्तिखाधनमित्येतत्‌। wat अपि ere इति। दवश् agai war प्रतिश्चाऽवगम्तव्या | स AAS GS उ ° मगिनुचिकेतः प्रजानन्‌ 1 अननललाकापिमथेो प्रतिष्टा विद्धि त्वमेननिदितं गुहाया ५१४१ नाकादिमगरिन्नमुवाच तस्मे या इष्टका याव- तीवी यथा वा ! स चापि तत्प्रत्यवदद्यथाक्तम - TRY मृत्युः पुनरेवाह तुष्टः † १५१ तमबवी- CAAT मदात्मा वरन्तवेहाद् ददामि भूयः! भा°प्रतिष्ठामाश्रयं जगता farrg dw तमेतमभ्निं मयोच्यमानं विद्धि जानीहि लं fated खितं गहायां विदुषां बद्धौ निविष्टमित्यथः ॥ ९४ ॥ ददं अ्रतेवचनं Grafs लाकानामारि प्रथमश्री- रिलादभ्चिं तं wad नचिकेतसा आथिंतमुवाचेोक्रवाग्बुह्यु- we नचिकेतसे । किञ्च या दृषटका्ेतवयाः खरूपेण | यावतीवौा सह्या । यथा चीयतेऽप्निर्थन प्रकारेण सब्वैमेतदक्रवानित्यथैः । स चापि नचिकेतास्तत्मत्यवद द्- QA AUTH यथा यप्मरत्ययेनावद प्रत्युषा- रितवान्‌। तस्य प्रत्युषारणेन Te: TIE: पुनरेवाह वरत्रयव्यतिरेकणाऽन्यं at fee ॥ ९५ ॥ कथं तं मवचिकंतसमत्रवोदीयमाणः भरिययोग्यतां पश्यन्‌ प्रोय- माणः ग्रीतिमनुभवन्महात्मा चुद्रबद्धिवरं तव चतुथ wafea डति ॥१२। renee i तेन विराबुपेगाभिजेगतः प्रतिद्ेतयु्यते | सप्रपञ्चमभिश्चान- ८४ उ° तवेव नाम्रा भविताऽयमभिः सृद्ुञरोमामनेक RATS ? १६१ तरिणाचिकेतलिभिरेतव्य सन्धिं चिकर्म्भकृत- रति जन्ममृत्य्‌ ! बह्म जन्नन्दे वमीद्यं विदित्वा — are fare प्रीतिनिमित्तं। अ्रथेदानीं ददामि भूयः प्रयच्छामि। चार aaa नविकेतसो गान्नाभिधानेन प्रसिद्धा भविता मयोा- च्यमानोाऽयमग्निः | eet चष्टवतीं रन्नरमयों मालामिमा- ममेकरूर्पां fafeat ग्टहाण Sat | यदा WHat gtaat गति कक्म॑मयीं were अन्यदपि aaifanra- मनेकफलरेतुत्रात्छीकुर्व्वित्यथैः ॥ ९६ ॥ पुनरपि कश्मस्ठतिमेवार । चिणएाचिकेतस्तिः war नाचिकेताऽग्रिथिता येन स जिणाविकेतस्तदिन्नागस्तद- गष्टानवान्‌ at fafadrefesreratay wre सन्धिं wart waal माचाद्यशुश्रासनं यथावत्‌ प्राणेत्येतत्‌ | तद्धि प्रामाण्यकारणं अ्रत्यन्त रादवगम्यते | यथा माट- मानित्यादिरवँद सूतिशिष्टवो प्रव्यलानुमानागमैवौ तेभ्य fe विश्द्धिमव्यचात्‌ जिकम्मंरदिव्याध्ययनदा नानां कत्ता तरलव्यतिक्रामति WHT ॥ किञ्च We Wet fecandrerat ब्रह्मजः। ब्रह्मजखामे जयेति ब्रह्म चयगप्रकरलादुट्चथमिति अतिरस्मान्बोघयतीव्याह | शद Wet ग्वचनमिति 1 विखुडिरिति घम्माद्यवगतिः ॥ ९५ । ९६ । | Sy चात्मभावेनेव्यः। fawefwarf सप्तश्रतानिडरटकानां BY 3° निचाय्येमाश शालिमत्यसषमेति ¶ १७१ जिणा- चिकेतस्रयमेतदिदित्वा य र्वं विडाशुभिनुते नाचिकेतं ! स मृत्युपाशान्‌ पुरतः प्रणाद्य शाका- तिगे मादते Span at a दष तेऽगिमी- चिकेतः स्व्यीऽयमवृणीथा दितीयेन वरेण ! भा° जज्ञ: West wari तं रेवं दयातमाज्त्ामारिगण- andre wa विदिता शस्तता निचाय्य दृष्टा चात्मभावेनेमां wafguarat ाभ्तिमुपरतिमत्यम्मेति अतिश्रयगेति वैराजं पदं ज्ञानकम्मंसमुखयानुष्टानेन WRT ॥ ९७ ॥ ददागीमभिविश्ञानचयनफण- म॒पसंटरति । प्रकरणञ्च चिणाचिकतस्तयं sari या इका यावतीवा यथा aaafefeat sama awaa- मात्मरूपेणाग्निं विद्वांचिगते भिरव्व्॑तयति नाचिकेतमभ्मिं क्रतुं स षटल्युपाग्रानधम्मोश्चानरागदेषादिलचणान्प॒रता- ऽग्रतः yaaa शरौरपातादित्यथैः । प्रणाद्यापदाय । भाकातिगो मानभेदः Sata canara खग॑लाके वैराजे विराडात्मखरूपग्रतिपक््या ॥ ९८॥ एष ते तभ्यमभिवरा @ नचिकेतः a: खर्गसाघधना यमि वरमटणीथाः प्राथिंतवामसि दितीयेन वरेण साऽत्ि- बेरो दन्त दत्यक्तापसंहारः। किञ्चैतमभ्निं तवेव aver प्वच्छन्ति अनाथा जमा इत्येतरेष वरा दन्ता मया Se सद्या खंवत्सरस्याहाराजाजि च तावत्सष््यकान्धेव सङ्ासा- म Se cant तवेव प्रवश्यसि जनासस्तृतीयं वर- नु चिकेता gotten १४६१ येयम्प्रते विचिकित्सा मनुधेऽस्तीव्येके नाय- मस्तीति चैत्रो ! ठतदिद्यामनुशिष्टस्त्वयार्ं भाग्चतु्यः। तुष्टेन इतीयं at मचिकंता aut । तस्मिन्‌ Wot चणवानरमिद्यभिप्रायः ॥ ve i एतावद्धतिक्रान्तेन विधिप्रषेधार्थन मन्तत्राद्मणेनाव- गम्तव्यं यद्रदयद्धचितं वस्त॒ नात्मतत्वविषययाथाक्यवि- wri अता विधिप्रतिषेधाथेस्य विषयष्यात्मनि क्रिया- कारकफलाध्यारोपलच्णस्य सखाभाविकस्याश्चानस्य संसा- रवीजस्य frawd तदिपरीतब्रह्मात्मैकल्विश्नानं किया- कारकफलाध्यारेपणएलल्षणप्रएन्यमात्यन्तिकनिःगओ्रेयसप्रयोा- अनं वक्व्यमित्युन्तरो यन्थ श्रारभ्यते । तमेतमथं दितीयवरप्राघ्याप्यकृतार्थैत्वं ट तीयवर गाचरमात्मन्नानम- रेणेत्या स्थायिकया प्रपञ्चयति । यतः पू्वेसमात्कगरंग- चरात्षाध्यसाघनलक्षणादनित्यादिरक्रस्यात्मन्ञानेऽधिकार दति तन्निन्दाथं पुत्राद्युपन्यासेन werd क्रियते । ` नचिकता उवाच दरतीयं at नचिकेता guia: च्ा° मान्धात्तेरिकास्धानीये चिताऽभिरुङमित्यात्मभावेन wets | ॥१७॥१८ URE ॥ पितापचखेहादिखगलकावसानं यदर्दयदखवितं संसार खूप तदव कम्मकाण्डप्रतिपाद्यमात्मन्धारापितं तच्चिवसकश्वात्म ऋ्ानमिव्यध्यारोपापवाद भावेन पुव्बात्तरयन्थयोः सम्बन्धमाह | रतावडीति ॥ प्रथमबक्लीसमात्िपग्यन्ताख्यायिकाया खअवान्तर- हि भ) ट ° वराणामेष वरस्तृतीयः १२० nv देवैरत्रापि विचिकित्सितं पुरा नहि सुविज्ञेयमणुरेष धर्म्मः! अन्यं वरं नचिकेता guile मा माप- रात्सीरति मा सृजेनं † २११ भा सम्‌ । येयं विचिकित्छा संशयः ta ea मम्‌ स्ेऽसतोत्येके ऽस्ति शरोरेद्धियमनेबद्धिव्यतिरिक्रा देशान्तर सम्बन्ध्या- त्मा इत्येके नायमस्तीति Ve नायमेवं विभेाऽस्तीति शेकेऽ- तञ्चस्माकं न प्रत्ये नानुमानेन निशंयविन्नानमेत- दिश्चानाधीनोा हि परः पुरुषां इत्येतदिद्यां विजा- नोयामहमनुशष्ट ज्चापितस्वया वराणामेष वरस्तो- याऽवश्िष्टः ॥ २० ॥ किमयमेकान्तता निःखेयससाध- नात्मज्ञानाद्द म वेत्येतत्परोकलाथंमाङ देवेर्त्ेतस्िन्‌ वस्ठनि विचिकिस्ितं संशयितं पुरा ys न हि सुज्ेयं gE We yaa प्राकतेर्जनेयताऽणः WA एष Wars Walsatsaaafeqrane at afeant णोव्व मामां मापरेोत्वीरुपरोाधं माकार्षीरधमणमिवान्तमर्थः । श्रति- खज विमुञ्चेमं वरं at प्रति॥ २९ ॥ ष्पा ° सम्बन्धमा इ। तमेतमर्यमिति। टेशव्यतिरिक्तास्तित्वे वादि विप्रति- पत्तेः dqaaafe प्रत्य्षादिना waa निगेयच्लानसम्भवा- भच्रिणेयस्य निष्ययोजनतवाच्च न तदर्थः प्रजः waa इत्याश Wie) तखास्माकमिति ॥ vada स्यायो निींते पुरुषा a वेति सन्देहादश्नाद्यातिरिक्तातमास्तित्वे च wana yeaa fara: पररलाकसम्बन्धात्मना च कस्यचिल्िद्धस्यावि- ` नाभावादश्रंनान्रानुमागेनापि निखेय शत्यथेः॥ २० ॥ २९ A | ant उ देवैरत्रापि विचिकिस्सितं किन त्वच्ुमृत्येा यनु मुविज्ञेयमाव्थ † वक्ता चास्य त्वादृगन्यो न लभ्या नान्यो वरस्तुल्य हतस्य कथित्‌ १९२२१ शतायुषः पुत्रपोत्रान्‌ वृणीघ seq wT दस्ति- हिरण्यमपान्‌ 1 भूमेर्महदायतनं वृणीघ्ठ स्वय भा एवमुक्तो नचिकेता रारे देवैरज्ापि विचिकित्सितं किलेति । भवत एवमुपञ्रुतं लश्च wa यद्यसमान्न सुश्नेय- WHAM कथयस्यतः पण्डितेरप्यषेदमीयलादक्रा we wie agra: पण्डितिख्च न शम्याऽनिवय- माणेऽययं तु वरो निःओयसप्रािदेतुरतो नान्या वर- Ba: wotsqae कञिदष्यनित्यफ खत्ादन्यस्स स्व्यं सयेवेत्यभिप्रायः ॥ २२९ ॥ एवमुक्ाऽपि पुमः प्रलाभय- wa र्टत्युः । शतायुषः शतं वषोण्यायूंषि येषां ताम्‌ शतायुषः पुचपाचान्वुणोव्व | किञ्च गवादिखचणाम्‌ बह्ू- न्पश्रून्‌ | cfafere दसी च हिरण्यञ्च शसिहिरण्यं | wate । किञ्च भूमेः fear मरहदिस्तोणमायतन- ATG मण्डलं Vesey राच्यं atta किञ्च सव्व॑म- VACA खयश्चेदल्पायरित्यतञ्चाद | खयश्च जोव लं td धारय शरीरं समयेद्धियकलापं शरदा वषाण Te waa पुचघनादोनां वरल्ेनोापन्यस्य समुचितमिदानीमु षन्य- स्यति । किच्च वित्तं ष््डूतमिति ॥ स भुवीति धातोाजाण्ल- raf ™, | Be Se जीव शरदे यावदिच्छसि ? २३ ¶ Cage यदि मन्यसे वर वृणी वितरं चिरजीविकाञ्चु1 Tena नविकेतस्त्वमेधि कामानान्त्वा काम- भाजं करोाभि ? २४ १ ये ये कामा दुलभ AFA सान्‌ कामा HRT: प्रार्थयस्व 1 इमा रामाः सरथाः सतूर्या नदीदशा लम्भनीया मनुः ! आभिर्मत्प्रताभिः भागयावदिच्छसि नीवितुमिल्यथेः॥ Re एतजु्यमेतेन यथोपदिष्टेन सङ्शमन्यमपि ufe aaa at तमपि atte | किञ्च विं प्रभूतं हिर्यरन्रादि चिरजीविकां ae वित्तेन cutee | किं बना महाभूमे मरल्यां भूमे राजा नचिकेतस्वमेधि भव । किञ्चान्यत्कामानां दिव्यानां मनब्याणशाञ्चला at कामभाजं कामभागिनं कामा करोमि सत्यसङ्कल्पो यदं रेव इतिभावः ue vl ये ये कामाः प्रार्थनीया cere मर्त्यलोके सर्वांस्तान्‌ कामांग्डन्दतः प्राययख । fasta दिव्या अष्यरसा रमयन्ति पुरुषानिति रामाः ee cade इति सरथाः । waar: सवादिज्ाख्लाख महि खलम्भरनोयाः प्रापणीया tee एवंविधा मम्‌येमेश्येरखदादिम्रसा- Ge मध्यमपुखषेकवश्चमाननस्य निपातः | रधोति तता भवेति चाख्यातं WAR HRA HRS | ९० se परिचारयस्व नचिक्रता मरणं मानुप्राक्षीः? २५१ गू भावा मर्त्यस्य यद लकेतत्‌ ve eqs यल्ि.तेजः! अपि सवैञ्जीवितमल्पमेव तवेव वादास्तव नृत्यगीते १५२६१ न वित्तेन तर्ष- णीया मनुष्या लप्स्यामहे वित्तमद्राक्म चेत्वा 1 भा ° दमन्तरेणाभिर्म॑व्मन्ताभिमेया cata: परिचारिभिः परिचारयसखात्मामं पादप्रचालनादिग्रटुशरूषां कारया- waa इत्यः | मचिकता मरणं मरणमम्बद्धं प्रश्न प्रेव्यासि area काकदमपरीचारूपं मानुप्राचोर्मैवं प्रमहसि ॥ २५ ॥ एवं प्रलाभ्मानोाऽपि नचिकता मडहाददव- दचाग्याह। शा ufazfa न ufaafa वेति षंरिद्य- मान एव aat भावा wat ल्यापन्यस्ानां मेगा ते भावाः | किञ्च ada मनुव्यस्यान्क दे salt यर तत्र्ववन्दियाणां तेजस्तव्जरयग्ति पच्यन्ति अष्- रःप्र्डतयेा मेगा अ्रनगधीायेवेते। धम्बवीर्यप्रज्ञातेजा- यश्नःप्रशतीनां शययिदलात्‌। याश्चापि दीर्धजीक्किं लव feafa तजापि ष्टण सथ्वं। चद्रद्मणाऽपि जीवितमायव॒र- waa किमुतास्मदादि दीचजीविकां । अरतस्तवेव तिष्टतु वाव रथादयस्तथा तव नृत्यगीते च ॥२९६॥ किञ्च a maaan वित्तेन तपंणीयोा मनुब्यः। a fe लाकं विन्तलाभः कस्यचिन्तु्िकरो दृष्टः । यदि नामास्नाकं fara स्याख्यामहे प्राखामडह एति । एतदिन्तम- ry @ ८९ जीविधथामा यावदीशियसि त्वं वरस्तु मे वर- णीयः TST VNR अजीर्य्यताममृतानामुपेत्य जीर्यन्मर्त्यः कुधः- स्थः प्रजानन्‌ ! अभिध्यायन्‌ वणैरतिप्रमा- दानतिदीर्पे जीविते का रमेत १1२४१ afer- आण्दरा्म Tera वयं Ger at जोवितमपि तथेव WiTo जीविय्यामा यावद्याम्ये पटे aaifwafa लमीशिग्यस प्रभः स्याः । कथं हि aw: खपाश्मेत्याल्यधनायुभवेत्‌ । वरण्ड मे वरणीयः स एव यदात्मविक्चानं॥ 2 1 waq Meat वयोाहाजिमप्राप्रवनाममस्यानां सकाश मुपेत्योपगम्यात्मन SHE प्रयोजनाखरं प्राप्तव्यं तेभ्यः ्रजाननुपलभ्वमागः खयम्‌ Melee जराम- रणवान्‌ कथः खः कुः ए्थिव्यधान्तरिक्ादिखाकापेचया तस्यां तिष्टतीति wee: सन्‌ कथमेवं विवेकिभिः प्राथनोयं पजविक्तदहिरण्या्यखिरं seta wat ae tia a पाठान्तरं । असिम्‌ esata तेषु पृत्रादिव्वाखा आसितिखात्प्यैख ait यस्य स तदाखस्तताऽधिकतरं wears दुरापमपि अआपयिषुः क तदास्था भवेन्न कञचित्तदसारश्नस्तदर्थां स्यादित्यथेः । war यपयपर्थव बुभूषति wager पुजवित्तादिलखेभैः प्रलाग्येऽदं जिशत्कखपुदषाय जामे Gaya कामयमाने BE रबा <₹ x fac विचिकित्ससि भृत्या यत्साम्पराये महति are नस्तत्‌ 1 याभ्यं वरो गूढमनुप्रविष्ठा नान्य- सस्मानुचिकेता वृणीते १ २४१ इति प्रथमा Tat †११ | अन्यच्छयाऽन्यदु तेव प्रेयस्ते उभे नानार्थे पुरुष भा० किश्चाएरः प्रमुखान्‌ वणंरतिप्रमोादान्‌ अनवखितरूप- लयाऽभिध्यायम्‌ frevay यथा वदति दीं जीविते कोा विवेको रमेत wat favratfaa: ara: प्रशाभनं यन्मया प्रथितं ॥ २८॥ afar प्रेते इदं विचिकित्छनं विचिकिल्घम्ति रस्ति नाखील्येवंप्रकार ₹ग्टव्योा साम्पराये परलाकविषये मरति मरक्मयाजगनिमित्ते शरात्मना निखंयविश्नानं यक्षद्रुहि कथथ aise किं बना योऽयं ्रहटतात्मविषथेा वरो ae wet दुरविवेचमं HAT ऽनुप्रविष्टः । तस्माद रादन्यमविवेकिभिः प्रार्थनीयमनमि- व्यविषयं at afeaa म outa मनसापोति श्ुतेव॑च- नमिति॥ २९ ॥ इति neat प्रथमवशषीभायय॥९॥ परीच्छ fret विद्ायाग्यताञ्चावगम्या इ | अन्यत्पथ- गेव अया fated तथाऽन्यदुैवापि च प्रेयः प्रिय- तरमपिते प्रेयः ओयसी उभे मानायंभिन्नप्रयेाजने सति Ge स्यां wast wa aug वर इत्याह | यतच्ाजोय्येतामि्या- दिना॥ इति प्रयमवल्लीमाथ्यव्याख्या॥ २€।॥९१९। ्भ्युदयनिश्भेयसविभागप्रदशंनेन विद्याऽविद्याप्रद्मनेन च 3° < रे सिनीतः 1 तयोः प्रेय आददानस्य साधु भवति हीयतेऽधाद्य उ प्रेया वृणीते १५११ TT प्रेय मनुष्यमेतस्ता सम्परीत्य विविनक्ति धीरः, श्रेयो भा ° पुरूषमधिषृतं वलाज्रमादि विशिष्टं सिनीता niet विद्याऽविद्याभ्यामात्मकन्तव्यतया प्रयुज्यते शष्पैः पुरुषः | श्रेयःमेयसा हंभ्युदयाग्टतलार्थी युरुषः Waa । अतः शेयःप्रेथःप्रयोजनकन्तवयतया ताभ्यां षद TTA | स्वै परुषे यद्थेकेकपुरुषाथ॑सम्बन्धिनी विद्याऽविद्याङूपता- दिरद्ध दत्थन्यतरापरित्थागेनेकेम पुरुषेण सहानष्टातु- मशक्यलान्तयोारित्वा fared प्रेयः अथ एव कवख- माददामस्योपादानं Baa: Vy arate भिवं भवति, चस्बदूरद शीं fayer हीयते वियुच्यते अ्रथात्परुषाथा- व्पारमार्थिकास्मयाजनाज्जिव्याप्रश्यवत इत्यर्यः । काऽ ae प्रयो णीते उपादत्त दत्येतत्‌ ॥ ९॥ यद्युभेऽपि कर्तुः स्वाय पुरषेण किमर्थे प्रेय एवादम्ते weer लाक CHUA | सत्यं खायन्ते तथापि साधमतः फलतख मन्दबद्धीगां दुरविवेकरश्पे सती व्यामि्रोभूते इव ar ग्थमेतं पुरुषं श्रा इतः आप्नुतः यख प्रेयखच । अतो Xa दवगम्भसःपयस्तो अ्यःमरेयःपद्‌ाथी सन्यरीत्य सम्बक्परि- गम्य सम्यद्मसाऽऽलाच्य गृर्लाघवं विविनक्ति एयक्ष- केवलविद्या्धिंवया fast प्रथमं स्तातीत्धाङ । पसोच्येति ॥ अयःपेयसोारन्य तर्परित्यामनेवान्धतरापादाने Wate) ते ८४ x: हि धीराऽभिप्रेयसे वृणीते प्रेयो मन्दा ATE इणीते AAA स त्वं प्रियान्‌ प्रियरूपार्थश्र कामानभिध्यायन्‌- विकेताऽ्त्यस्राक्षीः1 नेता सृङ्का वित्रमयीमवापरा यस्याम्मज्जल्ि TAT ATU: † ३१ दूरमेते भाग्रति धीरः धीमाज्िविष्य अया fe अय एवाभिद- Wa भ्रेयशाऽभ्य्दितलात्‌ । कोऽ AT यस्तु मन्दा swafg: स विवेकासामथ्यात्‌ यागपकेमा स्यो ग्तेमनिमिन्ते शरीराद्ुपचयर ्षणनिमिन्तमित्येतक्रेयः पश्रपुजारिखल- णं ठणोते ॥ २॥ ख लं पुनः पुनमेथा प्रलोभ्यमानोऽपि प्रियाम्‌ पजा- दोन्‌ प्रियरूपांखासरःप्रष्टतिलच्णान्‌ कामानभिध्यायं- चिन्तयन्‌ act अनित्यलासारलादिदोषान्‌ हे नचिकेतेा ऽव्यखाक्ोरतिखष्टवान्परित्य क्रवानसि wer बुद्धि मन्ता तव नैतामवाप्रवागसि wet तिं afeat मूढजनम्रटर्ता वित्तमयीं धनप्रार्पां । यखां ते मव्नन्ति सीदन्ति बवे भेके मृढा मनुग्याखयोः By weerrarery भवति हेयतेऽथात्‌॥ द॥ य उ प्रेयो seta Taw तत्कसमा- wat दूरं दूरेण मरतान्तरेणेते विपरीतेऽन्योन्ययाट- Ge यद्यपीति । ते यद्यप्येकेकपुदवसम्बन्धिनी तथापि fred । „~ ` ॥६॥२॥ ८५ 3° विपरीते विषूची अविद्याया च विद्येति ज्ञाता? विद्याभीषप्सिनन्‌ चिकेतसं मन्येन त्वा कामा बहवो नालपलः¶४ १ अविद्यायामन्तरे TAA: स्वय- न्धीराःपणि्डितम्मन्यमानाः1 दन्द्रम्यमानाः परि- यजति मूढा अन्यनेव नीयमाना यथान्धाः १५१ arewea विवेकाविवेकात्मकलान्तमःप्रकाञ्चाविव | विषुचो विषुब्योा मामागती frame संसारमेलरेतुलेनेत्येतत्‌। कंते द्यष्यते। या चाविद्या warfare विद्येति च ओ्ेयाविषया । श्रन्नाताऽनिश्चाताऽवगग्ता पण्छितैस्तज विद्याभौष्िनं विद्यार्थिनचिकंतसं तामं मन्ये । कस्मा- अस्मादुद्धिप्रलोभिनः कामाऽप्सरःप्रष्डतया बदवोऽपि ला at म araqar a विच्छेदं aaa: अ्रयोमागादा- क्मोपमे गाभिवाञ्कासम्यादरनेन। श्रता विद्यार्थिनं अयोा- जनं मन्य इत्यभिप्रायः ॥ ४ ॥ येतु संसारभाजेा जना अविद्यायामन्तरे wa घनीभूत इव तमसि THAT warn: पजपश्चादिद्रष्णापाश्रशतेः खयं घोराः प्रज्ञा- am: पण्डिताः wreaguerafa मन्यमानास्ते ददम्य- माणा अत्यथं कुरिलाममेकरूपां गतिं गच्छन्ता जरा- मरणरोगादिदुःखेः weiter परिगच्छग्ति मुढा श्रवि- वेकिनाऽन्धेनेव दृष्टिविद्ीमेनेव गीयमाना विषमे पयि यथा Tear WaTUT मरान्तमनथेग्डच्छन्ति aca एव मृढलात्‌ ॥ ५४ ॥ | द । भार चार 7 ~ । eg न साम्परायः प्रतिभाति बालम्प्रमाद्यसं वित्त- महेन मूढ ! अयं नेका नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ¶ € † श्रवणायापि बहु- भियो न लभ्यः शृण्वन्ञाऽपि बहवो यनु विद्युः! SMT वक्ता कुशलेाऽस्य लन्धाऽऽर्यी ज्ञाता न साम्परायः प्रतिभाति i सम्परेयत दति साम्परायः परलाकस्ततपरात्तिप्रयाजमनः साधनविशेवः जास्ोयः साम्य रायः स च बालमविवेकिनं प्रति भ भाति न प्रकाजते मोापतिष्टत इत्येतस्रमाद्यन्तं प्रमादं कूर्व्वम्तं पच्पश्वादि- प्रयो जनेग्वासक्र मगसख्या विस्मेरेन वि्तनिमिन्तेना- विवेकम मूढं तमसा च्छन्नं सन्तमयमेव लेका याऽयं Paar: ख्यन्नपानादिविजिष्टा नास्ति wisest लाक wad मनमभ्रीला मागमो पनः पनजेनिला वन्रमधी- नतामापद्यते मे Bada जन््ममरणएादिखशणद्‌ः खप्रब- न्धागुरूढ एव waters: | प्रायेण wWafay एव ara: ॥ ६ ॥ we ओेखाऽया wey कथिरेवात्मविद्धवति लदिधोा यक्मष्छवणशायापि अवाथ srqafa येन wa wan बङभिरमेकेः wean बवाऽने केऽन्ये यमाद्मानं म विद्युनं विन्दगधभागिनोऽसंक्कतात्मानोा न विजानीयः। किञ्चास्य वक्राप्याखयाऽदहुतवरे वानेकेषु कञ्ि- STATIS देदपातादृद्धमेव इयते गम्यत इति साम्प- सायः॥ई} 9 ॥ खशत्वं परोछ्त्वं मया जानतापि wears कम्मं © ७ ॐ ° कुशलानुशिष्टः VON न नरेणावरेण प्राक्त cy मु विज्ञेया बहुधा चिन्त्यमानः ! अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान्‌ दतक्यमनुप्रमाणात्‌॥ ४१ भाग्देव भवति। तया चरुवा्स्या्मनः कुशला निपुष एवा- नकेषु लभः कञिरेव भवति । यस्मादाखथौ ज्ञाता कथि- देव छुश्रलामुजिष्टः gues निपुणेनाचा्यैणानिष्टः खम्‌ ॥ OU कस्मान्न हि नरेण मनुव्येणावरेण माकरोऽवरेण दीनेनेद्येतदुक्र er wan da at wefan fe ge waftqyar विज्ञातुं wat vareser safe नास्ति WSHHT YEURE waryaae चिग्धमानो वादिभिः tay पुनः gfawe इत्युच्यते । श्रगन्यपराकरेऽमन्ये- गाषटयम्दर्चिंनाचार्यंणस प्रतिपाद्नश्मात्मण्डतेन माके oR waft मतिरनेकघां अस्िनास्तोल्यादिषख्चणा चिन्ता गतिरस्मिन्नात्मगि नास्ति म विद्यते सव्वैविकश्यगतिप्र्य- खमितलादात्मगः | अथवा खाक्मण्डतेऽगन्यसिन्नाद्मनि We wa मतिरन्यस्यावगतिनार्ि श्नेयस्यान्यस्थाभावात्‌। जानसय war निष्टा यद्‌ात्मेकत्व विज्ञानं | अताऽवगन्तव्या- भावान्न गतिवाज area श्रा्मनि are नान्तरोय- कल्ात्तदिभ्नानफलस्य मास्य ¦ Bayar प्रश्यमानन्रह्मा- कण्डतेनाचायंण HM अात्मन्यवगतिः। अ्रनवबेासाऽपरि- ४ 8) क | Ge छतं त्वं दोयमानमपि तत्फलं a ग्रहालि atisfwarers etfs सन्तेवात्‌ स्तोतोतधाह | पुनरपि तुड्‌ ख्राहेति। यञ त्वषा x <£ ॐ. नेषा तर्केण मत्तिरापनेया प्रोक्तान्येनेव सुक्षा- नाय Se. यान्त्वमापः सत्यधृतिर्बतासि Ale ST भूयानुचिकेतः प्रष्टा NEN भग ज्ञानमच मास्ति । भवत्येवावगतिस्तदिषया जओोातुस्तद- ॥ o मन्याऽरमिल्याचार्य॑स्येव्यथैः । ud सुविन्नेय शआ्रागमवता ऽऽचार्येणानन्यतया प्राक्त दत्यथः। अ्रणोयानणप्रमाणादपि सन्पद्यते आत्मा । च्रतक्यैमणप्रमाणेा न तक्षः | सखबद्यभ्युरेन केवलेन तक्य॑माणोाऽणपरि माणे कनचिच्छयापिते आत्मनि ततेऽएतरमन्याऽभयृहति ततेऽणन्याऽएतमभिति | न हि तक॑स्य निष्ठा क्चिद्धिद्यते॥ ८ ॥ श्रताऽनन्यपरोक्रे श्रात्म- erat येयमागमप्रतिपाद्यात्मनि मतिर्गेषा तर्केण स्ववद्धभ्युदमातरेणापनेया म प्रापणोयेत्यर्थंः। नापनेतव्या वान ₹न्तव्या। तार्किका दमागमन्नः खबुद्धिपरिकल्पितं यत्किञ्चिदेव कथयति । श्रत एव च येयमागमप्र्ता मतिरन्येभेवागमाभिन्ननाचार्यंलेव ताकिकात्रोक्रा सती qurara भवति रे te प्रियतम । का पुनः सा तकोागम्या मतिरिव्युच्यते । यां लं मतिं मदरप्रदामेन प्राप्रवानसि। सल्थाऽवितयविषया रतिर्यस्य तव स a सत्य्टतिवेता- सोत्यनुक्ययक्नाद २ वयुनं चिके तसं | ब च्छ माणविन्चागब्हत- ये arena Fra श्यात्‌ भवताद्धवलन्यः पुचः आ. देइव्यतिस्किथखत्ा एष स्तस्येव परमाथेखरूप wre सनिदा- << ॐ जानाम्य ९ शेवधिरित्यनित्यं न aya: प्राप्यते हि धुवलत्‌ \ तता मया नाचिकेतभितेश्चिर- Fraga: प्रापवानस्मि नित्यं ? १०१. काम- स्यापिञ्ुगतः प्रतिष्ठा कृतारनन्त्यमभयस्य पार! भाग्जियोावा प्रष्टा) कोदृग्यादूक्‌ त्वं ₹े नचिकेतः प्रष्टा nel पनरपि तष्ट राह जानाम्यद्ं ओेवधिनिधिः कर फललचणा निधिरिव प्रात इत्यसावनित्यमिति जा-. मामि । म fe यस््ादनिल्यैरभुवेमित्यं wa तत्माप्यते परमात्माख्यं । रेवधियस्वनित्यः garam: शेवधिः ख wafraza: waa fe यतस्तस्माश्मया जानतापि जिल्यममिल्यसाधमेनं urea इति । arfeaafyarts facfeasa: पश्चादिभिः खगेसुखसाधनण्डताऽग्रिनिं- sifeia इत्यर्थः । तेनारमधिकारापन्ना नित्यं याभ्य चानं wire निद्यमापेकिकं प्रा्रवानस्ि ॥ ९० ti लं तु कामच्यार्धिं समानि wa fe a कामाः परि- wart: जगत श्राध्यात्माधिभूताधिदेवादेः प्रतिष्टामा- अयं खब्वैनात्कताः फलं इर ष्गभं पदः wey) अभ- wa wart परां fast | सामं wa मरदणिमाये- खर्याद्नेकगणसडितं gray ware निरतित्रयला- ar नबन्धनिवन्तकं परमागन्दप्राक्निसाधनं we च ways सेवः. चाघनमख्तोवि ॥<८॥९॥ - VSS sat प्र्रसयाच पङरः प्रशंसन्ति | यंत चतु- १० ® उ° स्ताममहदुस्गायम्प्रतिष्टान्दषटटा धृत्या धीरा म- चिकेताऽत्यस्राक्षीः १ ११ ? लन्दु्दशीदढमनुप्रविष्टं गुहाहितङ्कदूरेषम्पु- राणं 1 अध्यात्मयोागाधिगमेन देवं मत्वाधीरा Ea जदाति ¶ १२ ॥ रटतच्छत्वा सम्प- रिगृद्य मर्त्यः प्रवद्य धम्म्यमणमेतमाप्य 1 समदते भा" त्साममहत्‌ | उरूगायं विस्ी्ां गतिं । प्रतिष्टां खितिमा- wa उश्तमामपि दृष्टा var daa धीरो afeaar भीमाश्सन्नव्यखलाच्ीः waarargeafagsaafa सम्ब मेत्ंसा रभागजातं | BVT TATA MATT Sa चं वं न्नातु- मिच्छस्याद्मानं ॥ ९९॥ तं दुद दुःखेन दभंनमरेति दुभ अतिद्धश्छलात्‌। ag गहनं arate प्राङृतविषयविकार विज्ञानः पच्छ- समिव्येतत्‌ । werfed गायां बुद्धौ सितं तजापलभ्य- लवात्‌ । wet विषमममेकानर्थ॑सष्कटे तिष्टतीति ete । धत एवं गृढमन्‌प्रविष्ठो गहाहितञ्च श्रता WETS: | wat eed: तं प्राणं पुरातनं अ्रध्यात्मयोगाधिगमेन विषयेभ्यः -. भ्रतिमंइत्य चेतस श्रात्मनि समाधानमध्याद्मयागसतस्याधि- NAVA AAT देवमात्मानं धीरो दर्षगाका वात्मन उत्कषो- ete निष्ड्सोव्यादिना॥१०॥१९१॥. यदि देदव्यतिरिक्तस्यात्ममः प्रथमं ष्टस्य wae सू्पच्चानम्ब श्यःसाधनं aye वदेव yqwianw । यद्यं कि ह =z ® ९०९ मोदनीयं हि ay विवृतश aq नविकेत ` सम्मन्ये ॥ १३? अन्यत्र धम्मादन्यत्राधम्भाद- न्यत्रास्मात्कृताकृतात्‌ ! अन्यत्र भूता भयाच यत्रत्पश्यसि ATTN १४१ en a * e भा ° पकषयारभावाश्नदहाति॥ ९२॥ किश्चंतदात्मतत्वं ay £ Aa तच्क्रत्वाऽऽचाय्ेसकाशाक्छम्यगात्मभावेन परिषद्य उपादाय AGT मरणधर्मा सष्मादनपेतं Wag VT ATTA WE VOT: अण Wa एतमात्मानमाप प्राण सख मत्या faararea मादभीयं हि दष॑णोयमात्मानं Wal तदेतदे वम्बिधं ब्रह्मसद्मभवमं मचिकेतसं at अत्य- ware विदतमभिमुखीभूतं मन्ये मेकला at मन्य दत्यभिप्रायः ॥ ९३ ॥ एतच्छरुला मचिकताः पुमराइ । यद्यं dw: प्रसनलखासि भगवा प्रत्यन्यच धममाच्छा- स्ीयाद्धन्नुष्टानास्षत्फलान्तत्कारकरेभ्यखच एथग्भूतमि- WU: | तथाऽन्यजाधम्ा याऽन्यचास्माक्छताङतात्‌ । छतं waned कारणमस्मादन्य च । किञ्चान्यत्र भूताशातिक्रा- न्तात्काखाद्धग्याख यन्तद्धविव्यतख। तथा वन्तंमानात्काल- जयेण यन्न परिच्छिद्यत इत्यथः | adie वस्तु स्वब॑व्यव- खारगेाषदरातीतं पश्यसि जानासि तदद AGT ॥ ९४ ॥ योग्य शन्धादिना ॥ त श्व वरठामय्यतिरेकेख casa ua इति नाञ्रह्नीय प्न्वेएषटस्टेव याथातश्यप्रश्नः ww wear विश्ेषयान्रः आचानगसाधनं वक्तमिग्ययेः। tence nest ङण भाश Te cen wa वेदा यत्पदमामनसि तपाश्सि स्वणि च यदइदस्ि! यदिच्छलेा बल्मचर्य्यसुरसि aa पद Hen बवीम्याभित्येतत्‌ ए १५ १ रतघ्येवाघ्चरम्बह्म CAAT ! एतये- aac ज्ञात्वा या यदिच्छति तस्य तत्‌ † १६१ इत्येवं yaad ग्छत्युरूुवाच we aq विभ्रषणान्तरञ्च विवश्न्‌ ae Sar यत्पद पदनीयमविभागेनामगन्ति तर्पासि wafa च यददन्ति यद्मा्यथामील्ययैः। यदि- च्छन्दा ब्रह्मचन्यं गरकुलवासलकचणमन्यदा ब्रह्मपा्छर्थश्च- रन्ति तन्ते तुभ्यं पदं यन्त्रातुमिच्छसि aE सङ्खपतेा ब्रवीमि ॐ दृत्येतत्‌ तदे तत्पदं यद्ुभुल्षितच्च वा । यदेतदेा- मिरत्यो शब्दवाच्ये श्ब्दप्रतीकश्च ॥ ९५ ॥ wa एतद्धोवा- शरं ब्रह्मापरमेतद्धोवाच्चरच्च परं aafe प्रतीकमेतद- सरमेतद्धोवा्षरं wrarreaygfa a यदिश्छति परमपरः वा तख तद्भवति । wearers ॥ ९६ ॥ यत एवं अत एवैतदाखम्बनं ब्रद्मुप्रा्यालम्ब- भानां अष्टं प्रशस्यतमं | एतदाखम्बगं परमपरश्च | परापर ब्रह्मविषयलात्‌। WA एतदाखम्बनं War ब्रह as वेदा इति बेदोकरेश्ा उपनिषदः 1 सेनोापनिषद्य स्चामसरधमतवेन साश्लादिनियुक्षास्तपांसि तेषां कम्मासि खडि- इारेगावगतिसाधमानि॥ मन्दाधिक्षास्णि विचारासमथयस्य ऋमेावगमतिसाधनमं सङ्खिप्याहइ । सषुेदेति ॥ यस्य शब्द्‌ Sera यत्‌ स्फुरति तत्तस्य वां प्रसिडं समङ्िविचित्षस्मोा- " Se टतदानम्बन ब्रेषटमेतदानम्बनम्परं 1 CAST लम्बनं ज्ञात्वा TAA महीयते ¶ १७ N न जायते भ्रियते वा विपभिनुायं कुतभिन॒ भाग्लोके ated) परस्मिन्‌ ब्रहम्यपरख्िंख ब्रह्मभूते श्या WHAITITAT भवतौत्ययः॥ ९७ ii अन्यच धश्मादिव्यादिना प्ष्टस्यात्मनोाऽशेषविशेषर- डितस्या लम्बनलवेन प्रतीकलेन Ure निर्दिष्टः | श्रपरस्य च ब्रह्मणे मन्द मध्यमप्रतिपन्तुन्‌ प्रति। ्रथेदानों ASTET- रालम्बमस्यात्मनः साच्चात्खरूपनिरिधारयिषयेदमुच्यते, न जायते नोत्पद्यते faaa वान चियते चात्पन्निमता वस्ठनाऽनित्यस्यानेकविक्रियास्तासामाद्यन्ते जन्मविनाश्रख- खणे विक्रिये इहात्मनि प्रतिषिद्योते प्रथमं सबव्वविक्रियाप्र- तिषेधाथं न जायते सियते वेति । विपञिन्येधावो arm: | श्रपरिलप्तपेतन्यखभावात्‌। किञ्च नायमात्मा कुतचित्का- रणान्तरादइभूव | अस्माचात्मना न बभूव क्िदथान्तर- भूतः । अ्रताऽयमात्माऽजेा नित्यः ाख्तोाऽपक्चय विवजितः। या Ware: शाऽप्यपकचीयते । WaT शाशताऽत एव पराणः पुरापि नव एवेति | यो छवयवेापचयद्वारेणाभि- बकम््य तदायं ब्रह्मास्मीति ध्यायेत्तत्राप्यसमथ eure रव ्रषटृटि parley ॥ १५ ॥ ९६ ।१७॥ साधनहोमायेपदेप्राऽनयक इति. मलोश्चावचमवगतिसा- Wa वह्व्थखरूपः wae. तदमिधानायेपक्रमत इत्याद । द । १०४ बभूव कञित्‌ 1 अजा नित्यः शाशताशयम्पुरणा न हन्यते हन्यमाने शरीरे † १४१ हना चेन्मन्यते हन्तुं हतशरेन्मन्यते हतं उभा .. ता न विजानीतो नायर दलि न दन्यते ^ १६१ भा ° निर्वत्यते स इदानीं नवा यथा कुमभादिस्तदिपरोतस्वात्मा ute पराणो ठृद्धिविवजित Cae: | चत एवमता न Waa न feud हन्यमाने शस्तादिभिः wt तत्याऽप्याकाशवरेव MAMA ९८॥ एवग्भूतमप्यात्मानं शरोरमानात्मदुष्िश्न्ता चेदि मन्यते चिन्तयति way हनिग्याग्येनमिति योऽन्यो दतः ऽपि Saad ₹इतमात्मानं इतेाऽदमिल्युभावपि त ग विजानीतः खमात्मानं यता मायं शन्ति अविक्रिय त्वादात्मनस्तथा म YA आकाश्रवद्‌नाविक्रियल्यारेव | अताऽनाव्मश्चविषय एव धम्भाधस्मादिखलच्णः संसारा म WANS AMATI धम्माधम्भाद्यनुपपन्तेः ॥ ९९ ॥ कथं warrant जानातील्युच्यते अणोः aay धम्भादित्वादिनेति॥ AMAA WTA BAT दिप्राष्यभावादप्राप्तनिषेधः स्यादता जग्भादिप्रतिषधेन ब्रह्मोप- ` दिश्र्नात्मत्छरूपमेवापदिश्तोति गम्यते | acafafaufe. त्वाग्रङ्कगत्मना मरयाभावेऽस्तित्वविषयप्रश्रस्याप्येतटेव way भवतोति अद्य rcs यद्यविक्रिय cata तहिं घम्माद्यधिकाग्बभावासदसिडा waives रव न wifey! खअगातसश्नविषव रेति 1 यद््ञागाक्डतिः स्याचञ्द्ानाद्छा कुता भवेदिति ९०४. Se अणारणीयान्महता महीयानात्मास्य जन्ना- निहिते गुहायां 1 तमक्रतुः पश्यति वीतशोका धातुः प्रसादान्महिमानमात्मनः १२०१ भा ° GAHAN श्चामाकादेरणतरः। महते महत्परिमा- ण्महीयान्मरत्तरः एथिव्यादेरण ava यदस्ति शाकं वस्तु तन्तेमैवात्मना नित्येनात्मवल्म्भवति । तदात्मना विनिग्यक्रमसत्छम्यद्यते। तस्मादसावेवात्मा श्रणारणीयाक- Wal महरीया ग्पव्येनामरूपवस्टरपाधिकलरात्‌ । स चात्माख जन्ते ब्रह्मादि स्तम्नपय्यन्तस्य प्राणिजातस्य गहायां इदयं निहित श्रात्मभूतः खित tard: | तमात्मानं द शन्रवणए- मननविन्ञानलिक्गं श्रक्रतुरकामोऽद्ष्टवाद्यविषयोापरत- बद्धिरित्यथैः। यदा चैवं तदा मनश्रादौनि करणानि धातवः शरीरस्य धारणाक्मसोदन्तोति | wat wast प्रसादादात्मनो मदिमानं क्मनिमित्तदटद्धिचयरदितं पश्ति वीौतश्नाकः | चातुप्रसादादिमानमात्मनाऽयम- हमस्मीति साल्लादिजानाति । तता विगतश्ाकेा भवति। fast bo Sea श्रन्यया दुर्विक्नेयोाऽयमात्मा कामिभिः wea: पुरूषैः॥२०॥ Ge Maw wants पपद्यते खत अन्नः सदा AH रवे. are | न्धायाचेति ॥ तदुक्तं । विवेकी सब्वदा मुक्तः Raa नात्ति seat) लोकवादः समित्य ओीरटव्यजनके ययेति । खकामत्वादिसाधनान्तरसविधानाथंमुत्तरवाक्छमवतारयति। कथं पुनरिति 1 रकस्याङत्वं च fate कथमनुद्यत Kamagra. त्वाद्यध्यासाधिषामत्वादियवद्कारोा म ama इ्यबिरोाधमाह। अमेष्रेति ॥ १९ ॥ Re | Oo cy @ og आसीने ot वजि शयाने याति सर्वतः 1 कस्तम्भदामदन्देवं मदन्येा ज्ञातुमर्दति VW AW यस्ममादासोनेाऽवस्थितेाऽचल एव सन्‌ दूरं व्रजति यानो याति सर्व्वत एवमसावाद्मा देवा मदाऽमदः समराऽम- दख षशताऽदरष॑ख विरुद्धधम्मवानताऽश्क्यवाश्न्नातुं कस्तं मदामदं देवं मदन्यो ज्नातुमरंति | श्रस्मदादरेव Wa बुद्धेः पण्डितस्य सुविश्नयाऽचमात्मा खितिगतिनित्यादि- विरद्धामेकविधर्ापाधिकलादिरद्धधग्मंवत्वादिश्सूप दव चिन्तामणिवद वभासत दति efatad दशयति कसं मदन्यो ज्नातमरदतीति । करणानामुपश्रम ; weet करणजनितस्येक द WAN TATA: शयानस्य भवति । यदा चैवं केवलसामान्यविन्नानलात्छव्वता यातीव यदा विशेषविज्ञामस्थः सखेन रूपेण fea एव सम्मनश्रादि गतिषु विर्डामेकधम्मं वत्वा विदेयश्ेदात्मा कथं तदं परिडित- स्यापि gaa स्यादित्याश््याह | स्थितिगतोति ॥ विश्ररूपा मणियेया नानारूपोाऽवभासते पर नानाविधोापाधिसिघा- मात्‌ नखतोनामारूपः। चिन्तामणय वा यद्यजिन्यते wafer. पाधिकमेवावभासत म awa) तथा श्थितिगतिनिव्यानिव्यादयो विरडधानेकधम्मा येषां तदुपाधिवश्ादात्मा विरडधम्म॑वानि- वावभासत इति याजना । इति तस्य afeetar भवति उपाध्यविविक्तदशिनस्त दुव्विद्ेय रवेः ॥ खता विरखधम्मेतव arenas आुतियोानमया दशयति | करणानाभिव्यादिना ॥ रखुकदेशविश्चानस्येति | मनव्योऽह नीलं पश्यामीद्यादिपरिच्छित्र- विश्नानस्येत्षयः | न asa श्ुतनेव्यात्मप्रतिपादकोपनिषदडि- १०७ ॐ अशरीरं शरीरेषनवस्थेष्ठवस्थितं 1 महास विभुमात्मानं मत्वा धीरा न शेचति१२२१नाय- मात्मा प्रवचनेन लभ्या न मेधया न बहुना श्रुतेन! भा तदुपाधिकल्ादूरं AIA) स सेरेव वन्त॑ते॥ ९९ ॥ तदिन्नानाख शाकाल्यय इत्धभिदशयति । अश रीर खेन रूपेणाकाश्कस्य war तमश्रोरं शरीरेषु देवपिदर मनुव्यादि शरौ रेष्वनवस्येव्वनि्ेव्ववखि तिरहितेष्व- afed निल्य मविङतमित्येतत्‌। महान्तं मशत्वस्यापेखिकतवश्न- इायामाह fae ापिनमात्मानं। श्रात्मयदणं खताऽनन्य- लग्रदनाें | TAMER: प्रत्य गा द्मविषय एव HATER ware मला ्रयमरमिति धोरो धीमान्‌ न भाचति। न ोवम्निधस्यात्मविदः शाकापपल्तिः ॥ २२ ॥ यद्यपि दुरविंश्नेयोाऽयमात्मा तथाणुपायेन सुविज्ञेय Taare मा- यमात्मा प्रव्वनेमानेकवेदस्वौकरणेन लभ्या Far नापि मेधया WATS CATH म बङ्गा स्तेन कं वलेन | केन तहिं ख्य इत्युच्यते | यमेव खमात्मानमेष साधको एते चथा. चारातिरिक्षशास््रश्चवखेन म लभ्य उपनिवहिचारेणापि केव. नेति सिडोपदेशर हितेन न wera इत्यर्यः 9 २२ 5 परमेखराचाय्यानग्रेखतु लभ्यत इत्याह | यमेवेति। Mara मेव साधकः अवयमननादिभिदैणते सम्भजते अवणादिकासेऽपि साऽङमिन्बुपायेने वानु सन्धत्त इत्यथः ॥ तमेवेति लच्तणया पर- मात्ानुयषेडेक वरिच्राऽमेदानुसन्धानवता यथानसन्धानमाल- तज्जानुसन्धानवता वथानुसन्धानमात्मतयैव परमात्मा war You Se यमेवेष वृणुते तेन लभ्यस्तस्येष आत्मा aa TTY FT १२३१ नाविरता दु्रितानुशालेा नासमाहितः 1 नाशान्तमानसा वापि परजञानेनेनमापुयात्‌¶ 29 7 भा ° प्रार्थयते तेनैवाद्ममा वरिता खयमात्मा लभ्या wreaa दत्येतन्निष्कामयाद्यानमेव प्रार्थयते । श्रात्मनेवात्मा खभ्यत TAU: । कथं लभ्यत TUT | तत्खात्म कामस्यैव अत्मा faswa प्रकाशयति पारमार्थिकीं खां at खकीयं याथाव्यमित्यथैः ॥ २२ ॥ किञ्चान्यत्‌ । दुख्चरि ताप्रतिषिद्धा चछरृतिरूल्यविहिता- TTAB माविरताऽमपरतः। मापीद्धियलाख्यार शाग्त उपरतः । माप्समाहिता मेकाग्रमना वििप्रचित्तः समाहितचित्ताऽपि खन्‌ समाधानफलाथिवात्‌ । ना्य- शाकमानमेा व्याएतचिन्ता वात्मानं प्रा्रुयात्‌ । केन Myf । प्रज्ञानेन ब्रह्मविज्ञानेन । एनं WE तमात्मानमाश्रुयात्‌ | ag दुखरिताद्िरत इद्धिय- arama समाहितचिन्तः समाधानफलादण्युपशान्त- Ge wade: | वैप्रसव्येन वायोजना। wan त्वेष प्रकरलापर- मान्तयाभिरूपेग वा शवस्धिताऽवयमेव मम॒न्तां भजते उपण्- काति | तेनैव परमे्रानुग्टहोतेनाभेदाननुसन्धागवता लभ्यत इत्यथः ॥ RTH दुखरितं कायिकं पापं | यस्लनेवम्भूत उक्तसाधनसम्पत्नो ग भवति स कथं वेदेति सम्बन्धः। खअशमत्वेऽप्यपय्धाप्त इत्यन्नत्वेऽप्य- समर्थः शाकखयानमोय eae, aa afefa a विशापसं- ९०८ S यस्य बह्म च क्ष्य उभे भवत ओदनं \ मृत्यु- यस्योपसेचनं क इत्था वेद्‌ यत्र सः १1२५१ इति कंदोापनिषदि दितीया वल्ली १५२१ ऋतं पिबा सुकृतस्य नके गुहाम्प्रवि्ा भा. मानसखाचार्ययवान्‌ WHT यथाक्रमात्मानं प्राप्ना- Tard: ॥ ९४ ॥ TTI यस्यात्मने ब्रह्म च लञ्च ATT सब्वंधग्मौविधारकेऽपि सव्वंप्राणएभूते उभे ओदनं अशनं भवतः स्यातां । सब्वैररोऽपि च्छल्युयस्यो- पसेचनमेवेर नस्याशनलेऽप्यपय्थाप्षस्तं॒प्राकतबुद्धिर्ययाक्ष- साधनरहितः. सन्‌ क TM दत्यमेवं यथोक्रसाधनवा- निवत्यर्थः वेद विनानाति aa स शआ्र्मेति।॥ ean इति दितीयवल्लोभाय्यं । 8 चछतम्पिवन्ता विक्यस्था वल्याः सम्बन्धा विद्याविद्ये नाना- विर्द्धफण cae म तु सफले ते यथावनलनिर्ीति । afavard रथदूपककश्यना तथा च प्रतिपन्तिता क्य | एवश्च प्राप्ुप्रायगन्तुगन्तव्यविवेकाथे रयरूपकदारा ष्मा WH वत्तते ATG a A वेदेति सम्बन्धः peepee इति डितीयवल्लीभाव्यटोका। स्थरूपककल्यनेति प्रसिडरयसाटश्यकस्पनत्यथः | चटत- uaa जोवस्तावदेक्ेतनः fas डितीयाग्वेषशायां लाके सह्याश्चवओ समानखभावे प्रथमप्रतोतिदश्नाच्ेतगतया समा- नखभावः परमात्मैव दितीयेो प्रतीयते। तस्य चोपचारादतपाट- त्वमिल््थः। बवाद्पुरषाकाश्रसंख्यानं देङाख्य GATT | म्‌ © भाः ale ९१० परम परा 1 aaa ब्रह्मविदा वदन्ति ganar ये च त्रिणाचिकेताः १११ यः सेतुरीजानानामप्षरम्बह्म यत्परं ! अभयं दावात्मामावृपन्यस्येते | तमिति । तं सत्यमवश्यम्भावि- arena पिबन्तो । एकस्तच कर्कफलं पिबति we नेत- रस्तथापि पाठसम्बन्धात्पिबन्ताविल्युखते । कचिन्यायेन सुकृतस्य ae कतस्य aaa: तमिति पूर्वण सम्बन्धः | लाकऽस्मिञ्च्छरीरे। wet गहायां बुद्ध प्रविष्टो । परमे वाद्यपुरुषाकाथमग्ानापेक्या परमं | VTE परस्य च ब्रह्म णाऽङ्ध खानं wre Wears तस्मिन्‌ fe परम्बद्योा- पलच्छते | तस्मिन्‌ परमे पराद्धं हाद्‌ाकाशे प्रविष्टावि- व्यर्थैः, ते च कायातपाविव विलक्षण संसारिलासंसारि- aa ब्रह्मविदा वदन्ति कथयन्ति । न केवलमकभ्विंण एव वदन्ति। पञ्चाग्नयो wear: 1a च fauna: fanart नाचिकताऽग्रिखितेा यैस्ते चिणाचिकंताः।९॥ यः ag. सेतुरिव सेतुरोजानानां यजमानानां afarwi दुः खसन्तरणायंवानाचिकेतं नाचिकतेऽप्निस्तं वयं Wes wera इति meu दच्तिणाभनिराइवनीयः सभ्यावसथ्यी- चेत्येते ugar येषां ते तयोक्ताः। दुपजंन्यएटयिवीपुरष- योपिक्छभिदृष्िं ये कुव्वेन्ते ते$भिहााधिक्षारिणतते वा पञ्चास्य इत्यथः | ९, ॥ मनु म सन्ति ब्रह्मविदः पञ्चाभिविदख् सास््मतमनुपलम्भा- fear पुव्वेविडदनुभवविरोधमाङ | यः सेतुरिवेत्मा- 5 0 १९११ तिततीर्षताम्पारं नाचिकेत शकेमहि nan आत्मान रथिनं विदि शरीर रथमेव तु! बुिन्तु सारथिं विद्धि मनः प्रयटमेवच१ ३१ चेतश्च weafe waa: । किञ्च eer ways संसारस्य पारं तितीषंतां तत्तंमिच्छतां ब्रह्मविदां यत्पर- माअ्यमलरमाव्माख्थं Wey तश wid शकेमहि परावरं WE कर्डाब्रह्मविदाश्रये वेदितव्य इति वाक्याथ: । एत- च्धार योरेव Weare: शतः | तम्पिबन्ताविति ॥ ९)। तज य उपाधिषछतः संसारी वि्थाविद्ययारयधिरतेा मेत्तगमनाय संसारगममाय च तस्य तदुभयगमने साधने रथः कल्यत इत्याह । तत्रात्मानग्टतपं संसारिणं रथिनं रथखामिमं विद्धि पिजागीदहि। शरीरं cu wa तु रयबद्धश्यस्थानो- यैरिद्ियेराृयमाणलाच्छरौरस्य | बुद्धिं त अध्यवसाय लचणां सारथिं विद्धि बुद्धिनेटप्रधागत्वाच्छरीरस्य। सार- यिनेदप्रधान इव ta: सव्व fe देदगतं काये बृद्धि- RATA प्रायेण | मनः सद्धल्पविकल्यादिलणं प्रग्रहमेव च रशनामेव विद्धि। aaa fe samara ओआजादीनि करणानि WEA रञ्ननयेवाश्ाः।॥ २॥ दिना ॥ पृन्छवां यद्यपि ब्रह्मवित्त्वादि सम्भवति प्रभावातिश्र- या्तथापि माधुनिकानामस्प्रच्चानां सम्भवतीत्या शङ्ख चेतनत्वा- त्स्वाभाषिकी ्ाढत्वयोग्यतास्तीव्यभिपेद्य तात्पय्थेमाहङ | परा- वर इनि ।॥२।९२॥ तचरेति तयोः प्रथमग्रगोक्कयोरातमनो- मेध्ये धाता रथखामी । म्‌ © UR ईद्द्रियाणि दयानाहर्विषयार्शस्तेषु गोचरान्‌! आत्मेन्द्रियमनेयुक्तं मेतेव्याहुर्भनीषिणः? ४१ यस्त्व विज्ञानवान्‌ भवत्ययुक्तेन मनसा सद्‌ा तस्येन्द्रियाण्यवश्यानि दुष्टाश्ा इव सारथेः१५१ यस्तु विज्ञानवान्‌ भवति युक्तेन मनसा सदा 1 इद्धियाणि चक्तरादीनि दयामाङः रथकर्पनाङ्- wer: शरौररयाकषंणसा मान्यात्‌ | ते्वेवेग्ियेषु दयलेन परिकश्पितेषु गेखरान्‌ मागाम्‌ रूपादीन्‌ विषयान्‌ विद्धि । आत्मेश्ियमनेयुक्ं शरीरेद्धियमनोभिः सदतं संयक्रमात्मानं ATMA संघा रीत्याङमनोषिणे विवेकिनः। न हि केवखस्यात्ममेो भेक््लमस्ि बुद्याद्यपाधिषृतमेव तस्य MMS । तथा च श्रुत्यन्तरं कवलस्याभाक्ृवमेव दर्श्यति । ध्यायतीव सेलायतीवे्यादि । एवश्च सति वच्छ माणर थकलत्पमया away पद स्यात्मतया प्रतिपन्ति- रुपपद्यते मान्यथा खभावानतिक्रमात्‌ isu aad सति यस्त॒ बुद्याख्यः सारथिर विज्ञागवान्ननिपुणाऽविवेकी went च निडन्ता च भवति | ययेतरोा रयचयीया- मयक्रमाप्रषटहीतेनाखमाडहितेन मनसा प्ररदस्यानीयेन खदा युक्र भवति aurquew बुद्धिसारथेरिद्धिया- = न ~ ~ यः कल्पितस्तस्य vA न खाभाविक्मित्याङह । आत्मे शख्ियमनायक्तमिति।॥ उपाधिके wine अन्वयव्यतिरेकौ weary vatafaare | न fe केवशस्येति | वेव्यवपदप्रा्भिश्रत्षनपप ९९२ ॐ° तस्येन्द्रियाणि वश्यानि सदग्ा इव सारथेः nen यस्त्व विज्ञानवान्‌ भवत्यभनस्कः ACIS Fa: 1 न स तत्पदमाप्रोति सश्सारचाधिगच्छति १७१ यस्तु विज्ञानवान्‌ भवति समनस्कः सदा शुचिः भाः खश्चस्थानोयान्यवश्यान्यशक्यान्यनिवारणोयानि दुष्टाश्वा आद्‌ान्ताश्चा दवेतरसारथेभवति ।॥ ४. ॥ यस्तु पुनः पब्वक्षविपरोतसारथिभेवति विज्ञानवान्‌ निपुणा विवेक- वान्‌ । युक्रन मनसा WALA: समाहितचित्तः सदा तस्याश्चसानोयानीद्ियाणि म्रवन्तयितुं fradfad ar अक्यानि वश्छानि दान्ताः सदश्वा इवेतरसारथेः ॥ ६ ॥ तज पुव्वीक्रस्याविज्ञानवतेा बद्धिसारथेरिदं फलमा | यस्वविज्ञानवान्‌ भवति । श्रमनस्काऽप्रगरदीतममस्कः सतत एवाण्एचिः wea । न स रथी तत्पून्वीक्रम्षरं यत्परं पदं श्राप्नातितेन सारथिना। न केवलं त्‌ arsifa arty जकामरणलक्षणमधिगच्छति ॥ ७॥ यस्तु दितीयो विज्ञानवान्‌ भवति विज्ञानवत्सारश्युपेता रथिविद्वानित्येतद्युक्रममाः समनस्कः सतत एव षदा शुचिः षतु तत्पदमा्नोति। यस्मादाप्तात्पदादप्रच्यतः सन्‌ भूवः पुनगं जायते संसारे un किन्तत्यदमित्याद । were यापि न खाभाविक्कं भोक्तोलं arafaary | zay सतीति ॥४॥५॥९¶। P 5° ९९४ स तु तत्पदमाप्रोति FRAT न जायते De A विन्ञानसारथिर्यस्तु मनःप्रयहवानुरः! ATTA: पारमाप्रोति तदिष्णाः परमम्पदं? ४१ ---- इन्द्रियेभ्यः परा at अर्भेभ्यश्र परं मनः! at विज्ञानसारथिर्यस्तपाविवेकबद्धिसारयिः पूवको मनः- 4 भ्रयदवान्‌ Wavlaaat: समारितचित्तः सन्‌ Where विदाग्साऽध्वमः संसारगतेः पारन्परमेवाधिगन्तव्यमित्ये- ACTA मुच्यते सर्वः संसार बन्धनैरूदिष्णे व्या पनशीलस्य ब्रह्मणः पर मात्मना वासुदेवाख्यस्य परमं was पदं स्थामं तच्मित्येतत्तत्यद मेवाप्रेति विद्धान्‌ ॥ < ॥ अधुना यत्पदं गन्तव्यं Talay स्थूलान्यारभ्य दखच्छतारतम्यक्रमेण प्रत्यगात्रतयाऽभिगमः WAT दत्येव- मर्थमिद मारभ्यते | स्थूलानि तावदिद्छियाणि तानि येः रर्धैराद्मप्रकाश्नायारब्धानि तेभ्य इद्दियेभ्यः खकाय- wa परा WU: TA मदान्तख प्रत्यगात्मण्डताख् | AT छर्थैभ्यख परं BHAT मदत्रत्य गात्मभूतञ्च AA: | —— -- -~~-- प्र्गात्मभ्रूताखेति | खप्र्गनपाविखरूपश्यूता Kats ॥5॥ख८॥ €| AGUA मनस आरम्भकं PWIRG परं | तस्माद द्यारम्भकं Waa परमिति न aw | कायापेक्षया छयुपादानमुपचिताव- यवं व्यापश्मनपायिषखरूपञ्च प्रसिडधं। यथया घटादेग्ेदादिः। AVY NIGMA परस्पर्काय्येकारणभावे मानमलस्ति। सबं aufa विषयेख्िवब्यवशारस्य मनोाऽघोनतादशनाग्भनस्नाव- ९९५ ॐ MATT परा FAAS UAT महान्‌ परः N १०१ महतः परमयक्तमयक्तात्‌ पुरषः परः 1 पुर्- भाः AT WATS मनस WTA was सद््र्पविकल्पा- द्यारम्भकलात्‌ | मनसाऽपि परा खच्छतरा ACW WA- गाव्मभूता बुद्धिः । बुद्धिब्दवाच्यमध्यवसायाद्यारम्भकं Wrest | बुद्धेरात्मा सव्वप्राणिबुद्धीगां प्र्यगाक्मभूतला- SIT महाग्सगव्वसत्वादव्यक्राद्यप्मथमं जातं रदेरछगर्भ- तच्वं बेधा बधाक्मकं महानात्मा बुद्धः पर दल्युश्यते॥९०। awash परं छष्छतरं प्र्यगात्मभूतं सम्बमडइन्तर- चाव्यक्तं we जगता वीजभूतमव्यातनामरूपसतच्त Sle Bus कल्यते। तच्च परमाथत रवात्मश्ुतमिति | केषाञख्ि- गमनस्तन्निरासायोाक्तमनःगशब्दवाच्यं wagutafa । anaes fe सोम्यमन इत्धादिश्चतेभातिकत्वावगमादन्नभावाभावाभ्या- मपचचयापचयदग्रमाद्भातिकमेव तत्‌| तस्य च सङ्कगखादिलच्छन- स्याध्यवस (य नियम्यत्वाहडिस्ततः परमिति ॥ बडि्ात्ति कषा- बिदभिमानस्तदपनयनाथयमाह। बद्धिणब्द्वायमिति।॥ aca. त्वादि ख्ियनबदधेभातिकत्वं fas) करत्वं च खनद्याङमपलभ्य इत्धनभवात्षिडधं। तता श्तावयवसंसयागेष्वेवाथोादिषन्तरो्तरं परापरत्व कल्प्यते परमपरवाथदिदर्िवया । म त्वधादीनां परत्वं प्रतिपादयिषितं | प्रयाजनाभावादाक्छभेदप्रसङ्ाश्वेति। छरनरुतिग्धगदिबृदधीगां विधारकलात्छातत्चमम नादाक्मोच्यते | खच सज्चकं हेर ख्रगभं त्वमि त्ययः | बोाधावे घात्मकमिति ara. कियाज्रहयात्मकमिनव्यथंः | खथ वाऽधिक्षारिपुडषाभिप्रायेब बाधा- वभकलमयव्यक्तस्याद्यः परिलाम sufacageaazamaea सपान धासकतवं Feces: ॥ १९० ॥ प्रये खग्यकार्व्यकारबद्रक्तीनामवद्यानमभ्यु TAN शब्दा १९६ ° घानु परं किथता काष्ठा सा परागतिः ११११ भा सब्यकार्यकारणनक्रिसमारहाररूपमव्यक्रमव्याकताकाश्ादि- GT ATHATS परमात्मन्योतप्रातभावेन warts 1 वटकणि- कायामिव वरद्चशक्रिः | तस्मादव्यक्रात्परः waa: सम्वेकारणकारणल्वा प्रत्य गात्मवाख महां ख श्रत एव पुरुषः सव्वेपुर णात्तताऽन्यस्य WTS प्रसङ्गं निवारयन्ना र! प्रूषान्न परं किञ्चिदिति warnfe परुषाचिन्माजघनात्परं किञ्चिदपि वस्वन्तरं तस्मात्सश्छत्महत्वप्रत्य गात्मलानां सा काष्ठा निष्ठा पय्य॑वसानं। अनर fe «fea आरभ्य aaaricarcaanta: | wa एव च गन्तृणा wanfaaat संसारिणं सा परा प्रहृष्टा गतिः। यद्वा a निवत्तंत दति सतेः॥ ९९॥ यं सव्वशक्िलच्तणस्य नित्य तवनिव्बादहाय | तासां शक्तोनां समा- हासा मायातक्छ भवति | ब्रद्मगोाऽसङकत्वादिति श्क्तिसमाशहार- रूपमग्यक्तमित्य्थः | Tat तद्येव्याक्नतमा सी देतस्मिन्‌ wae TMS पातश्च । मायान्तु wate विद्याग्मायिनन्त मरेखरमित्यादिश्च तिप्रसिदडेखाव्यक्तस्य ॥ तस्य साष््याभिमतप्रधा- मादेलच्तृण्यमाह | परमात्मनीति | श क्कित्वेनादितीयत्वाविरोधि त्वमा | बटकणिकायामिवेति॥ भाविवटट्च्तशक्तिमदटवीजं wun न सहितीवं कथ्यते तद्द्रद्यापि न मायाशहयसदहदितीय। सश्वादिरूपेश निरूप्यमाये व्यक्तिरस्य नास्ती बवयष्छं । तताऽव्यक्त- शब्दादप्यदेताविरोधित्वं ष्टव्यं । सव्यस्य प्रपञ्चस्य कारण- AMR | तस्य परमात्मपारुतन्यात्परमात्न SUM a कारयत्व- मुच्यते a त्वब्यक्नवदिकारितयाऽनादिष्वादग्यक्तस्य पारतन्यं च एयकसज्चे प्रमाजाभावादातमसत्षयेव SUITS: ptr ॥ Ss @ भा च्छा १९७ \ Sy Tay भूतेषु गूढात्मा न प्रकाशते 1 दश्यते SAM बुध्या FAT सृष्मदशीभिः NAR ¶ मम॒ गतिखेद गत्यापि च भवितव्यं कथं wenger न जायत इति। नेष दाषः। wae प्रत्यगात्मलादवगतिरेव गतिरिल्युपचय्थेते । प्रत्यगात्मलश्च दभिंतमिद्धियमनो- बद्धिपरलेन । या fe गन्ता साऽयमप्रत्यगपं गच्छति अननाद्मग्डतं न विपय्ययेण । तथा च अ्तिः। श्रनध्वगा stag पास्यिष्णव दत्याद्याःतथाच दशयति प्रत्यगाद्मतं सव्यस्य | एष पुरुषः Tay ब्रह्मादि सतम्बपययन्तेषु तेषु TT: Haat दभंनअ्रवणादिकम्माविद्यामायाच्छन्न श्रात्मा म॒ प्रकाशते श्रात्मलेन कस्यचिद्रदेातिगम्भीरा दुरव- गाद्या विचित्रा माया चेयं । यद्यं सव्व जन्तुः पर मारयतः परमा्थंमतचाऽप्येवम्नाधष्यमामेऽदं परमात्मेति न meaner देदेडियादिसहातमात्मना दृ श्धमाम- मपि चटादिवदात्मतेमाइममव्य va इत्यनृच्मानेऽपि श्ष्ाति । नूनं परस्येव मायया मेमुष्यमानः स्वी खेकोाऽयं बंभ्रमीति । तया च समरति i नादं प्रकाशः पारयिष्णवद्ति संसास्पार Wat Kay) न प्रकाशते Vue मास््येवेति न are लिङ्गदश्रंनादित्याषह। दश्ंमञ्चवणादीति कम्म स्येति तयोक्तः | जीवस्य खपकाशतये wee सल्यपि याऽयं ब्रद्मखरूपाऽमवभासः स केनापि प्रतिबन्धेन aa डति Ray तश्च प्रतिबन्धकं न वस्तलानाग्मछ्ठं । खतेबाधप्रस- इत | ततोाऽविद्यव प्रतिनन्धिकतयाषह | अविदद्यामावाङ्न्न रति॥ निदिष्यासप्रचयेनेकाग्य्‌ मायत्तमन्तःकरयं यदा सहकारि सम्प- 5 @ भा? ९९८ Perel oases आत्मनि 1 सानमातमनि महति नियच्छेवद्यच्छेच्छाल आ- त्मनि ११३१ wag योगमायासमाटठत इत्यादिः । ग॒ ॒विरद्धमिद- fared) मला धीरो म ओाचति न प्रकाशत दति च। मैतदेवमसंख्छ तबद्धेरविश्नेयलान्न प्रकाशत TAH । दृश्यते तु सं्कतयाऽग्ययाग्रमिवाग्या तया एकागतयोापेतयेत्येतत्- खया सच्छवस्तनिरूपणपरया। केः। खच दज्निभिरि दि- येभ्यः परा Wal दत्यादिप्रकारेण खख तापारन्पय्धैदभ्र- नेन परं we xe शीलं येषाने खच्छदर्भिंमस्तः खच्मदभिंभिः पण्डितेरिति ॥ ९२९ ॥ एत््रतिपत््यृपाय- माड | यच्छेन्नियच्छेदुपमंहरेत्माज्ञा विवेको fa । वाम्बाचं | TAGS ara waa । क्र । मनसी मनगसि | दान्दसं SS AS AAT यच्छज्तनाने प्रकाश्रसखर्ूपे agrarafa । बुद्धिं मनश्रादिकरणान्‌ wert ara तेषां waa ज्ञानं बुद्धिमात्मनि मति प्रथमजे fared | प्रथमजवत्छच्छस्र भा वमात्मने विज्चानमापा- CAA: | तच्च महान्तमात्मानं TRA सव्व द्यते वदा तत्छइकृताश्महावाक्छादङं ब्रह्मास्मीति या बि- कसिदत्यद्यते तस्यामभिब्यक्ता ब्रह्मभाव इवि खतोाऽपरोच्ततया wafsaa इति टृश्छत्वमपचय्येते | यो fe यत्रयुक्कव्यवडङारः स तदुछ रति प्रसिङं। waad बिषयदोषदश्रनेनाभासेन च बाद्यकरयान्तःकरमव्यापारप्रविस्वापमे सति प्रविलापनकषत्तः ११८ ॐ° उतिषटत जायत प्राप्य वराजिबोधत 1 पुरस्य धारा निशिता दुरत्यया दुगभ्पथस्तत्कवया वदन्ति ११४१ अशन्द्मस्पशीमरूपमययं तथा ऽर सनित्यमगन्धवच यत्‌ ! अनाद्यनन्म्महतः wre विशेषं प्रत्य स्तमितरूपमविक्रिये सव्यान्तर सव्वंबद्धि- प्रत्ययसाक्िणि Ae ्रत्मनि॥९द॥ एवं पुरूषे arate सम्य प्रविलाप्य area जयं यस्िथ्याज्नानविजम्मितं क्रियाकारकफललचणं खाद्मया- याव्यज्ञानेन AIH श्णुसपंगगनमलानोव ATS रच्छुगगनसरूपद शंनेमेव खस्थः प्रशान्तः कतङ््यो भवति यतेाऽतस्तद्‌ शमा यैमनाद्यविद्याप्रख्ता उत्तिष्ठत रे जन्तवः श्रात्मज्ञानाभिमुखा भवत जायत अरन्नाननिद्राया घाररूपायाः सव्वानर्थवीजश्तायाः क्यं कुरुत । कर्थं । प्राप्य उपगम्य वरान्‌ । प्रृष्टानाचायथां सद्दिद स्तदुप- fed सव्यन्तरमात्मानमहमस्रीति निबोधत ्रवगच्छत। a ॒शपेक्तितव्यमिति अ्ुतिरनुकम्पयाऽऽह । माढवदति- खच्छनृद्धिविषयलादिञ्नेयस्य किमिव खर्मनुद्धिरित्युच्यते are धारां निश्चिता areaitaat दुरत्यया । दुःखे माव्ययो यस्याः सा दुरव्यया यथा षा vayt दुगेम- नीया । तथा दुभ दुःसन्याद्यमिल्येतत्पयः wart तच्वज्ञा- Ste काः युरवाथः fears | gue इत्यादिना॥१२॥ १३। याबद्यावदूापचयस्तावत्तावत्तारतम्येन Sua टद्‌ एचि. Gs ॐ. परन्धुवं निचाय्य तन्मृत्युमुखातप्रमुचते † १५१ नाचिकंतमुपाख्यानं मृल्युप्रोक्तए सनातनं ! उक्ता श्रुत्वा च मेधावी ब्रह्मनाके महीयते LYE VA इमं परमं गुदं श्रावयेडुल्संसदि 1 प्रयतः श्रा्च- भा मलच्लणं माग कवयो मेधाविने वदन्ति॥ ९४ ॥ ज्ञेय- स्यातिद्धचमला लद्िषयस्य श्रानमागेस्य दुःसम्पाद्यं वद न्तोव्यभिप्रायस्तत्कथमतिखच्मतं = PIAA | स्थूला तावदियं मेदिनी अब्दस्पशंरूपरसगन्धापचिता सर्ववैद्धियविषयण्डता । तथा शरीरं त्रैकेकगृणापकरषे श गन्धादीनां खरमलमहत्वविग्रणद्धत्वनित्यलादितारतम्यं दृषटमबादिषु यावद्‌ाकाशमिति। ते गन्धादयः सष्व एव स्युलत्वादिकाराः wat wy न सन्ति किमु aa खश्मलादि निरतिश्यलं वक्षव्यमित्थेतद्‌ शयति अतिः श्रश्ब्दमस्पश्रमरूपमव्ययं तथाऽरसं नित्यमगन्धवश यद तद्माख्यातं ब्रद्माव्ययं यद्धि शब्दादिमन्षद्धेतोद न्वश्ब्दा- दि मल्वादव्ययं न व्येति न स्षीयतेऽत एव च निद्यं यद्धि वेति तदनिव्यमिदन्त न tay नित्यमनाद्यविद्यमानमनादि कारणमस्य तदिदरमनादि। यशादिमन्तत्काय्यलादनिचल्धं कारणे प्रलोयते। यथा एयिव्यादि । इदन्तु सव्व॑कारण- ल्रार का््यमकार्यलाननिल्यं न तस्य कारणएमस्ि afar. येत तथाऽऽनन्यमविद्यमानोाऽन्ता यस्य तदमन्तं यथा aie व्यादिषु परमात्मनि तु गुयानमवयन्ताभावाञ्िरतिश्यसे चय १९९ Say वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति ¶ १७१ इति प्रथमाध्याये तततीया वल्ली ३? इति प्रथमेश््यायः समापुः ¶ मा० कद्ख्यादेः फलारिकात्यादनेनाप्यनित्यलं इटं नख तथया्षन्तवस्वं ब्रह्मणाऽताऽपि faa wear मरत्वान्तदु- द्याख्यात्पर faaqu नित्यविश्नत्तिखरूपलात्छष्वसास्ति fe सम्वग्डतात्मलाद्भ द्ध | खक्रं छेष सधवैषु w तेख्ित्यादि। भवश्च ace frat न एथिव्यादि वदपेशिकं भित्यलं | तद्‌वम्भूतं wera निचाय्वावगम्य तमात्मानं दल्युमुखा a AT अरादविद्याकामकम्मखचफापरमुच्यते fret ie wwe तदिश्चानक्व्ययेमाह afa: 1 माचिकेतं afetqer प्राप्तं नाचिकेतं BAA WH खल्यप्रोक्रमिद माख्थानं वक्ञोचय- wee सनातनं चिरन्तनं वेदिकलादुक्ता बराह्मणेभ्यःभुला ऽऽचार्थेभ्या मेधावी wea लाके ब्रह्मलाकखस्मिन्‌ wy- शाके महीयते अ्रत्मभुत उपास्या भवतीत्यर्थः ॥९६॥ यः कञ्िदिमं यन्धं परमं प्रष्टं गं गेयं BTA Arse ब्राह्मणानां संसरि ब्रह्मसंसदि प्रयतः inlet ओद्धकाले वा AAA ATT | तच्छ्राद्धमस्यानग्धायाननम्नफलाय कश्यते समर्थते। दिर्वचनमध्यायपरिषमा्यथं।९७॥दति ओओगावि- न्द्र भगवत्पूज्यपाद्भिब्यपर मदंसपरित्राजकाचार्यंसख ओभ्र- इरभगवतः Bar कटो पनिषद्धाये प्रथमेाऽध्यायः ॥ ९ ॥ wie सिद्यतीन्ाइ | aor तावदिकादिना+ १४।॥ ९५॥१९।॥१७॥ © भि se ute चार UR पराचि खानि यतृणत्स्वयम्भूस्तस्मात्पराड- एष Ay भूतेषु गुढाऽऽत्मा A प्रकाशते | rua MTT AT CEN | कः पुगः परतिबन्धाऽग्याया TRIM तद्धावादात्मा म दृष्छत इति तदर्थनकारणप्रदर्शनाया ae आरभते, विज्ञाते हि अेयःप्रतिबन्धकारण्े तदष- ware ca WITS अक्यते नान्यथेति ॥ परश्च परा- wefan गच्छन्तीति सखोापलखकितानि ओजादीनीद्ियाखि व्ठानीत्यु्यन्ते । तानि पराश्च्येव अष्दादिविषयप्रकान्- गाय प्रवन्तंन्ते | यसख्मारेवं खाभाविकानि तानि are- द्धिषितवा ननं तवानित्ययैः । rset | eae: परमे- अरः खयमेव aaa भवति weet न परतन् tia) तस्मात्पराडः म्रत्ययूपागनात्मभूतान्‌ अब्टादीन्‌ पश्वल्युप- WHA | उपलन्धा गाग्सरात्मम्‌ नान्तरात्मागमित्व्ः । चवं खभावेऽपि afi लेाकखछ afgee: प्रतिभ्रातः- प्रव्लंनमिव धीरे धीमाग्विवेकी प्रत्यगात्मानं प्रत्यक्‌ शासावात्मा चेति प्रत्यगाद्मा WATS वांत्मश्रब्ा रूढा ara arate व्य॒त्पन्तिपचेऽपि तजैवात्मब्रब्टा वन्ते । आछमादिरविद्याप्रतिबन्धः प्राग्‌ ह्धोऽधुनाऽऽगन्तुकप्रतिबन्धदश्ं मायोन्तरबक्च्यारम्भ इति सम्बन्धमा | रष सर्वैष्विव्ा- दिना॥ डख्ियण्यन्तमुखानि weer तान्धात्मनिषतयाऽग्टत- त्वमापर्त इद्धियाजि बशिमखानि खूषानीति यन्तेषां wa- ममेव कतमैः | यातत व्याप्ताविति घात्वथानगसारेब awe GAM: | यदयस्मादादत्ते संहरति खात्भन्धेव सम्बमिति RRR se पश्यति नालरातमन्‌ ! aafste: प्रत्यगात्मा- नमेक्षदावृ्रचक्षरमृतत्वभिन्न्‌ ? १ ? पराचः कामाननुयसि बानास्ते मृत्योर्यसि wewernt ween याति. विषयामिह awe ST TMA भावरस्माद्‌ात्मेति ATMA दत्यात्मश्ब्दब्यत्प्ति- खरणात्‌। तं प्रत्यगात्मानं खसखभावमेलदपम्पत्पभ्बतोष्यरथंः। छन्दसि कालानियमात्‌ । कथं पश्सतोलुच्यते । waw- wotret arent चथुःओचादिकमिद्ियजातमचेषवि- वयाद्यस्छ YAMS स एवं सक्तः प्रत्यगात्मानं पष्यति । न fe वाञ्जविषयाखाचनमपरल्यं प्रत्यगाद्मेषणश- Gare सम्भवतीति । किमिच्छन्‌ पमरित्यं महता प्रथाखेन warns रला धीरः प्रत्यगात्मानं पश्च Hawa | अग्टतलममरचधब्मलं नित्यखभावतामिच्छ- WaT इत्यथः ॥ ९ ॥ यण्तावत्छाभाविकं परागेवानात्मदन्ंनं accra we प्रतिबन्धकारण्मविद्या anfagearer च परागे- वाविद्यापप्ररभितेषु दृष्टादृष्टेषु भागेषु wear ताभ्वा- afagrearat प्रतिबङ्धात्मरक्नाः पराचा वदिगता- जगदुपादानं waa बिवयानतीलात्मेति get ख चेतन्धाभा- सेनेपकब्यृत्वमातसशब्दा्ेः | येन ऋारेनास्यात्ानः सन्तता निरन्तरो ara: | कण्षितस्याधिषानसक्वामन्तरेक सत्ताभावा- चथा Tee at रव्या साततं तथा afer स्य सेन खखकपवत्स Gawd: ॥ ९॥ | भिः र १९९ वित्ततस्य पाशं 1 अथ धीरा अमृतत्वं विटित्वा ध्रवमधुवेधिह न प्राथयसे 1२१ येन रूपं रसं गन्धं शब्दान्‌ ae मेथ॒नान्‌! भागमेव कामान्‌ काम्यान्‌ बिषयावनु यभति अनमच्छन्ति बाला WIHT सेन कारणेन ग्टत्यारविथ्ाकामकण्मंसमदा- uw धन्ति uefa विततस्य विस्ीषस्च सष्यता aaa Ure पाष्ते बध्यते येन तं पाथं देशेद्धिधारिसंचेगगवि- यामलच्णमनवरतं जअब्धमरणत्ररारोगाद्यनेकानर्थत्रातं प्रतिपद्यन्त cae: 1 wa एवमथ तस्माद्धौरा विबेकिनः अद्यमाक्मखरूपावष्यानल चणठमब्दतत्व | रवा्म्डतल्व WYATT MATA TET AST SS Wa) म कर्णा aga ने कनोधानिति wea तदेवभ्भूतं कूट खमवि- wena विदि व्वाऽजुवेषु खब्बेषरार्यव्वभिव्येषु बाह्मणा दह संषारेऽमर्थप्राये न urea किञ्चिदपि । प्रलय माद्र शंमरतिकूललात्‌। पुजविक्खेयकं बणाभ्ये व्य्तिष्ट- च्येवेत्य्थः ॥ २ ॥ अदि श्नानात्‌ न फिञ्चिदन्यश्मा्यमो ब्रह्मणाः कथं तद- fara शति, उश्यते, विभ्नानखमवेनाह्यमना Sa रसं गन्धं wile aim शब्दां ख aunaterfafane सुखप्रत्ययान्‌ समानमन्यत्‌ GR | | wu तदधिगम इति किं वेदिकतवाडकरबरत्परोदलेन किंवा घटादि ala Aas CASA TALE वामान्मलाद्भश्षणाऽपरे १९४ ॐ ° तेनेव विजानाति किमत्र परिशिष्यते ! ea देतत्‌ ?†३१ भा ° विजानाति fred जानाति eit लोकः । मम्‌ नैवं प्रपि- द्धिलाकस्ात्मना देदादिविशक्तरेमादं विजानामोति | देशादिसङ्काताऽडं विजानामीति तु सववा लाकोाजम- ति । गन्वेवं देशादिष्ठद्गतस्ापि wetfeqeuarfa- गेषरदिन्नयत्वाविग्रेवाच ग यक्तं विन्नाढलं। खदि दृश्ादि- सङ्ाता SITES: खणुपादीन्विजानीयात्‌ तदा aw अपि खूपादयोजन्धान्यं खं खं रूपञ्च विजानोयनं चेतदस्ि। तस्मादेहादिलसणांख रूपारीनेतेनैव रशादि- ग्थतिरि क्ेनेव विश्चानखभावेनाक्मना विजामाति खकः | यथा चेन छेदा दहम्‌ दहति सेाऽभ्रिरिति तदद्‌ात्मना ऽविश्ेयं किम जांक्ञोके परिभिग्यते न किञ्चित्वरिभिव्यते सर्वमेव त्वात्मा विज्ञेयं aerate न किञ्चित्य- fcfamad ख आत्मा were: 1 एतद्रे तत्‌ । किम्न्न्नचिकतसा षष्टं देवादिभिरपि fafefafed धश्यादिभ्भ्राऽन्यद्धिष्याः परमं पदं HEMT नास्ति तदैतरधिगतमिव्य्थः ॥ इ ॥ चधा" शुत्येनवावगमः सम्यगवगम शत्धच्ते। येनेत्यादिमा॥ मानां afafamaat देहदेव्वद्यत्वं यद्यपि न प्रसिद्धं तथापि fa- चरकाय सयतिरिक्तेनेब tan प्रसिखं तसो यष्छब्टेम प्रसिड- बत्परामर्ा न विद्यत दति परिर्ति। नन्वेवं Sera. दिगा। देशिकाः शब्दादयो म खाता क्मन्धन्च विजानीयः। शब्दा दित्कदश्छत्वा् बाद्यवत्‌ fares बाधकमाह | मदि हीति) ९९९ उ. स्वपरालं जागरितालङ्षाभा येनानुपश्यति 1 महां विभुमात्मानं मत्वा धीरा न ATA NEN य इमं मध्वदः वेद आत्मानं जीवमसिकांत्‌ ! ईेशानम्भूतमयस्य न तता विखुगुप्सते ! एत- भा अतः खक्षवाडुभ्विंश्ेयभिति मलेतमेवाथे पुगः परार | Bye Gare खभ्रविजश्नेयमित्य्थः। तथा जागरितान्तं जागरितमध्यं आगरितविन्ैयं चाभ wy- जागरितान्तौ येना्मगानुपश्ति लाक इति eet gel वन्तं महान्तं विभूमात्मानं मलावगम्याक्मभावेन साशा- crate परमत्मति धीरो न Rrefa uu fag a: कथिदिमं मध्वदं क्मफलभुजं wa wrerfeaee धारयितारमात्मानं अग्तिकादश्तिके समीपे रशान- मीगितारं वेद विजानाति were काख्चयस् तत- खदिन्नानादूंमात्मामं न विज्जगुते न गेपायिठुमि- च्छति अ्रभयमप्राप्तलात्‌। यावद्धि भयमध्यस्ोऽनित्यमात्मानं सन्यते तावङ्गापायितुमिच्छत्यात्मानं। यदा तु निव्यमदे- तमात्मानं विजानाति तदाकिकः gat वा गापायितु- मिच्छेदेतदेतदिति qaaq ॥ ४ ॥ चः wera च्छा ahaa तपसा जातं पष्छति ख wad wee पश्यतीति सम्बन्धः | og पुव्बभित्धादिना हिस्ण्गभस्य विरेषवमन्तःकर- खदा 4 जी बावष्डेदकत्वाख्जीवतादान्यविवशछया fares शब्दा दीगु पलभमानमिति | यदिति wares छ बसोष्लानं कुवलं ५५, SPAT ? ५ ? यः पूर्बल्षपसा जातमद्यः पूर्व मजायत 1 गुहां प्रविश्य feet यो भूतेभि- येपश्यत 1 तदेतत्‌ ns १ या प्राणेन सम्भवत्यदि तिर्देवतामयी ! गुहां प्रविश्य तिष्टलीं या भूतभिर्यजायत 1 eaz- भा ° भावेन निदि्टः स सब्बत्मेव्येतद्‌भ्ंयति। यः afearry: qa प्रथमं तपसा aenifeequgge wiaea- grt feces । किमपेच्छ पृष्वेमितयाइ । way: पृष्ै- auf: पञ्चभूतेभ्य म Rae इत्यभिप्रायः | अजायत GST यस्तं प्रथमजं देवादिशरीराण्यत्पा्य ख््॑प्राणिगहां इदयाकाश्रं प्रदिश्य तिषटन्तं शब्दादीनुप- सभमानं wafrda: कार्यकारणखशषैः सह तिष्टनां या ara यः wane: । थ एवं पश्यति ख एतदेव पश्यति awed ब्रह्म ॥ ६॥ किञ्च या सब्वंदेवतामयी स्व्यदेवाद्िका प्राणेन हिर्छगभरूपेण परसा द्रह्मणएः सम्भवति शब्दादीनाम- दमाददितिखां पुम्बवहु हां ufo तिष्टन्तीमदितिं। तामेव विभरिग्टि। था भूतेभिग्तेः समन्विता व्यजायत उत्प- waar ॥ ऽ ॥ किञ्च याऽधियन्न उक्राधरारणष्या- “Ge छवसमेव भवति agwar भाता हिर ख्छगभीऽपि गस्ानक Viet 9।५।९। wre उ° तत्‌ १५७१ अरण्यार्निहिता जातवेदा ग्भ इव सुभृता गभिणौभिः 1 दिवे दिव Fat जागृ- वद्धिर्विष्मद्धिर्मनुषेभिरगशिः ! शटतदेतत्‌ १ bu यतभेदेति सू्यीऽस्तं यत्र च गच्छति 1 तन्देवाः सर्वेऽर्पितास्तदु areata कञ्चन 1 दठतदै- तत्‌ १८१ are fafea: feat जातवेदा अभ्रिः पनः सर्व्वहविषां भोका ऽध्यात्मच्च afar दव गभिंणोभिरन्तवन्ोभिरग- ईिंतान्नभाजनादिनाऽयं यथा गभः सुगतः सृष्ट सम्यग्डता खाक दूवेत्यमेव खलिग्भियागिमिख gaa aad fay दिषे दिषेऽहम्यशनि श्यः Gal ae कमिंभियागिभिखाष्नरे yea च जाग्टवद्धिज गर णशोले- रप्रमन्तेरिव्येतद्धविश्रद्धिराज्यारि मद्धिष्यानभावमावद्धिख मनयेभिममु यैरभ्निरोतदेतन्तरेव प्रतं ब्रह्म ॥ ८॥ किञ्च aay यस्माप्राशाद्‌देत्युिष्ठति Basa निन्लो चनं च यज यस्मिल्लेव च प्राणेऽहन्यदहनि मच्छति तं area त्मानं देवाः सर्ग्वऽग्धाद योाऽधिदेवतं वागादयश्चाध्यातमं waa faa ्रपिंताः बम्प्रवेशिताः खितिडाले साऽपि ब्रह्मैव तत्छव्बात्मकं ब्रह्म उ नाद्येति नातीद्य तर्‌ात्मक्तां तदन्यत्वं गच्छति कसम कञ्चिदपि । एतदेतत्‌॥ < ॥ ete दहदिरण्यगर्भसयेव विरेषयान्त रमाह | किद्चेति ॥ ॥ ०।॥८।९€ । ९९८ उ यदेवह तदमुत्र यदमुत्र तदन्विह ! मृत्योः स मुल्युमापरोतति य इह नानेव पश्यति ११०१ भा यद्रद्यादिषु खावरान्तेषु वन्तमानं त्तदुपाधिलाद्‌- बह्मवदवभाषमानं संसाय्यन्यः परस्माद्रद्मणश दति माभू त्कस्यचिदाश्ङतीदमार | यदेवेह का्य्ंकारणापाधि- खमणज्वितं `संसारधम्भंवदवभासमागभमविवेकिनां तदेव सखात्लश्यममुच नित्यविन्नानघमखभावं सर्गवसंसारध्- ` विते ब्रह्म । यचशाम॒त्रासिन्नात्मनि खितं तदभि तरवे नामरूपका यैकारणापाधिमनुभाव्यमानं नान्यत्‌ । aaa सल्युपाधिखमभावभेद दृष्टिलज ण याऽविद्यया मोहिते यः aay -ब्रह्मष्यनान भूते WITS मतेाऽन्यत्परं ब द्यति नानेव भिन्नमिव पश्ल्युपलभते ख "ल्छामेरणा- AAA पुनः पनजंस्ममरणभावमाप्नोति प्रतिपद्यते । ete aaa wera तदसदुपाध्यवच्ित्रयैतन्धस्य जीवस्य संसारिववाद्भसमबख्ासंसारित्वादिदडधम्मेो कान्तयेरेक्छायोगादि- army विरुड धम्मेत्वस्योपाभिनिबन्धमत्वाक्छभावेक्छेन किषिद- मपपव्रमिव्धाडइ । बद्रद्मादीव्ादिना॥ खमुश्िन्नगत्कवारडतवापा- चावपाधिखभावच् NCSA ताभ्यां कारबतया We इत्यै पासिखंभावमेददटण्टिलच्चबा नम दान्तःकरणयुपाधेभंददद्े- खानिर्व्वाच्यविद्यामन्तरेय सम्भवः Weta समित्व- ग्बन्धस्य च दुर्भिंरूपत्वाघ्नानेवेन्धुपमाथं Kaw: | यथा UR नानालाभाभेऽपि waar सब्त्वाभिजिवेद्रेन at wewea तथा भागरितेऽपि नानाल्मध्यायोप्य सव्यत्वानिजि- ° RR? मनसेवेदमा पुयनेह नानास्ति fags ! मृत्योः स मव्युद्च्छति य इह ननेव पश्यति ११११ SPE: geet मध्य आत्मनि तिष्टति 1 ईशाने भूतमयस्य न तता विजुगुप्सते 1 ea देतत्‌ † १२१ अङ््टमात्रः पु र्षा ज्योतिरिवा भागतस्मा्लया न पश्सेदिश्नागेकरसं मैरन्तर्यणाकाशवत्यरि- एं ब्रह्ेवा शमसख्मोति पश्येदिति वाक्धायैः ॥९०॥ प्रामेकत्विश्चानादाण्ाय्धागमसं्कतेन मनगसेवेरं ब्रद्यो- करखमाप्तव्यनात्मैव नान्यद स्तीत्यापते च नानालग्र्युप- खायिकायां अविद्याया निदटन्तलादिडह ब्रह्मणि नाना मासि किञ्चन अरणमाजमपि। og पुनरविद्यातिमिर- ङि न qefa इह ब्रह्मणि नानेव पश्ठति सग्टव्याष्ेलयं गच्छत्येव खर्पसपि भेद मध्यारोपयक्तित्यथेः ॥ ९९ ५ TA रपि तदेव wed ब्रह्माइ । अङ्गुमाजेाऽङ्गष्टपरिमाणं | इद यपुष्डरीकं तच्छिद्रवत्यन्तःकरणापाधिरङ्गुष्टमाजा ऽङ्ग माजवंपव्यं मध्यव्येम्नर वत्पुरुवः पशं मनेन सव्यैमिति मध्ये आत्मनि wt तिष्ठति यस्तमात्मानमीशानं भूतभव्यखख विदित म तते विभुगु्छते। एतदेतत्पूववै- प्रतिप्र्तव्यमित््यं,॥ २०॥ VACA TYG कथं wae wafers दन्यः द्यप प्रति aha सेर कला । एरागकत्वजिश्जानादिि ।॥ खरूरुपटिमां १६२ ° धूमकः ! ईशाने भूतभयस्य स CATT स उ शुः! टतदैतत्‌ 193 1 यथेद कन्दुर्ग वृष्टम्पर्बतेषु विधावति ca PAT एथक्‌ पश्यंस्तानेवानु विधावति ११४१ माश्वत्‌॥ ९२ ॥ farergeare: पुरुषा व्यातिरिवाधू- मकोाऽधूमकमिन्ुक्तं ब्यातिःपरलात्‌ । wate खचिते चआगिभिंदय ईशाना wre स एव नित्यः az- स्योऽखेरानों आरिषु aware: ष ख श्याऽपि वभ्तिंयते ATTRA Sy aay इत्यथः ॥ ९३।॥ अनेन गायमसीति SS card wet न्यायतः प्राता ऽपि खवचनेन Jar मरल्युक्खथा चणभङ्गवार ख । पुनरपि भेददथंमाय वादं ब्रह्मश आर | यथादकं दुर्गे aia दे उच्छ्रिते ce fan पम्बेतेषु waaay निशप्ररेषेषु विधावति विकोश सदिनग्डति रएवंधद्मौनात्मना भिन्नान्‌ VAR पश्चन्‌ एथगेव प्रति रीर पश्ंकानेव अ्ररोरभेदा- मुवन्तिं नाऽनुविधावति अरौरभेदमेव पुमः um: म्रति- Twa tae: ॥ ९४ ॥ we ॒पुमर्विद्चावता वि्यस्त- पाधिष्ठतभेद द श्ंनस्य विशद विश्चागचनेकारषमदयमा- मानं पश्यता विजानतः म॒नेमनगन्नोजख्ाक्ाखरूपं Seo जोवममुद्य ब्रह्मभावविघानादिधीयमानविराधादङुरमाजस्छा- विवच्ितत्वाद्भद्प दमेव वाकमिग्वाह | पुनरपि तदेकेति yes PUREE क —_ je ९९९ यथेादवं शुदे गुमासिक्तन्तादगेव भवति \ टव- म्मुनेर्विंजानत आत्मा भवति गातम ११५१ इति चतुर्थी वल्ली समापा १५४१ | पुरमेकाद शब्वारमजस्यावक्रवेतसः 1! अनु- भा ° कथं सम्भवतील्युच्यते | यथोदकं NF WI WE प्रसन्न- मासिक्नं प्रशिप्तमेकरसमेव नान्यया areata भवद्यात्मा- प्यवमेवात्मा waa विजानता मुनेमंगन्रीलस् हे गातम । तस्मात्कुताकिंकमेदद्ष्टिं मास्िकङ्द्ष्टिञ्चा- ज्वा माटपिदसश्लेभ्योऽपि हितैषिणा बेदेनापदिष्ट- माद्मेकलदर्भमं शान्तदर्परादरणीयमित्यथः ॥९५॥ दति कठटवष््यां चतुर्थी वक्षी समाप्ता ॥४॥ पनरपि प्रकाराग्तरेष ब्रद्मतत्ननिद्धारणार्याऽप्यय- मारम्भः । दुविश्ञेयलाद्रष्यणः पुरं पुरमिव पुरं दार दारपालाधिष्टाचाद्यनेकपरोपकरणएसन्पस्तिदथनाच्छरीर पुरश्च सोपकरणं ara ded waaay दं । तथेदं परषामान्यादनेकापकरणसंदतं शरीरं खात्मना संहतराजखानीयखाम्यथं भवितुमर्दति। तेद श्री- राख्यं पुरमेकादश्रदारमेकादशदराराण्यस्य waters ama awenfye whe factaa तैरेकादश्रदारं Tia परि रम्‌ सम्बन्धमाह | पुनरपीति ॥ योऽपि पथ्यं बल्च्यमिति न्यायेगापायान्तरेख we Waa तच्ापाया र्व मियन्ते। गेपेयस्य adie पुरोासंइतत्वं खानिनः RR उ* टाय न शाचति विमुक्तश्र faqad i cae तत्‌ १५११ eve: शुचिषडइसुरलरिप्षसबेाता वेदिषद- भाग पुरं । ware जन्मादि विक्रियारडितस्यात्मनोा राज- स्धानोयस्य पुरधश्मविलक्षणस्या वक्रचेतखः | अ्रवक्रमकुरिखल- मादित्यप्रकाश्वक्षिव्यमेवावश्ितमेकरूपं चेता विज्चागम- सेत्यवक्रचेतास्लस्यावक्र चेतसा राजखानीयस्य ब्रह्मणः । weg परं तं परमेश्वरं पुर खाभिनमनुष्टाय ध्याला ध्यानं हि तस्याजुष्टानं सम्यज्विन्ना नपव्व॑कं ते सर्मवषणाविनिगाक्तः सन्‌ खमं wae wren म ओाचति। तदिन्नामाद- MANTA: ओाकावसराभावात। कुत Tearfagraaara- कर्वांवन्धगे विमुक्ता भवति 1 fare सन्विमु ख्यते पुमः शरीरं म Wears: ॥९॥ ख तु नेकश्ररीरपुरवत्यैवात्मा किनि सर्गयपुर- वर्तो कथं खः इन्ति गच्छतीति। ष्टचिषच्छचे दिव्यारि- व्याक्मना सोदरतीति। वसुवौसयति सबव्वानिति। वायात्मना wafce सीदतोल्यन्सरिच्षसत्‌। दाता अरभ्निरभ्िे रातेति Seo पुरोपचयापचयाभ्यामुपचयापचयरादित्यं वत्सक्वाप्रतीतिमन्त- रेक सत्ताप्रतीतिमक्वं Bay ॥ ९॥ | या aa प्रसिडा बेदिः एथिव्याः परो$न्तः पर्खभाव शति वेया एधिवीखमभा वत्वसङ्खेत्ते नात्ययिवी वेदिशब्दवाच्या भव तीयः सो वाईऽदिव्ा शंसः सुचिषदि maa नादितो 3S e तिथिर्दराणसत्‌ ! नृषदरसदतसदध्रामतदन्रा गाजा तजा अद्रिजा AIST १२१ भारतः, aut एथिवयां खोदतीति वेदिषत्‌ ce वेदिः पराऽन्तः एथिव्या दृव्यादिमन्वधात्‌। श्रतिथिः सामः TRIE TUT सीदतीति दुरोणसत्‌, ब्रहमणाऽतिथिषरू- पेण वा दुरोणेषु wey सीदतीति। waa गुषु मगययषु खोदतीति नुषत्‌ । वरेषु देवेषु सीदतीति वरसत्‌। खतखदृतं wal यशा वा afar सोदतीति। गोमसत्‌ व्योख्याकाजे खोद तीति व्यामसत्‌। अला we श्रह्ुण्एकिमकरादि- Seay जायत इति । गजाः गवि ए्यियां ब्रीश्िववादि- रूपेण जायत रति । खतजाः यज्ञाङ्रूपेण जायत दति | afer: wir नद्यादिरूपेण जायत इति । सव्वा- व्यापि सनतमवितयसखमभाव एव CUNT सव्वकारण- MAA यद्‌ा्यादित्य एव मन््णा श्यते तदाणा्म खरूपव- वमादित्यस्याङ्ारतलाद्रद्मणेा व्याख्यानेऽपविरोाधः। सर्व्व UTAH एवात्मा जगता माद्मभेद इति मन्ाथैः॥ २॥ मग्बा्यंतया Bw: कथं af A eufaagd वास्यति) faaafa ॥ ध्यानेनव यमादिसाधन- जातमपि afaafaaty) स्येति ॥ कतमभिति डतमचोा ऽं बङषु fasica दशयति | अनेकं होति 1 ऊजाराभि- ध्यानत्वाद्इराद्यपासनवदप्रस्प्रा्षिसाधनमेवोत पर्प्रा्षिसाधन- मपीति प्रष्टुसर्मिप्रायः॥९॥ तद्भिप्रायन्लः पिप्पलादोाऽपरालम्बमतया थ्यानख्ेदपस्प्रा्षि- माच्रसाधनं परालम्बनत्वेन च क्रमेण परप्राभिसाधनमिनद्युत्तर- माद | Last इति । रतद्च्छब्दयेनपुंसकयेरोङ्गारवि्ेषय- त्वाया गाद्भश् विशेषणत्वमा इ । रख तद्भ देति । किन्तद्भ दयेत are | ५५ उ परद्यु Fa यदेाङ्कारस्तस्मादविद्नेतेनेवायतने- भा° त्मकमेोङ्धारप्रतीकलात्‌। पर हि ब्रह्मशब्दाद्यपललणानरे wiudfatqatsiaad म शक्यमतोग्ियगाचरत्ात्केत्र- लेन मगसाऽवगाहितु मङ्कार त॒ विष्णवादिप्रतिमास्षाणैये भह्यावेरधितब्रहमभाकवे ध्यायिनां तप्मसीदतीद्यवगम्यते ज्रास््रप्रामा्यात्‌ | तथयाऽपरश्च ब्रह्म । तस्म्मात्परश्चापरञ्च WH VATETT दृत्युपचर्यते । तस्मादेवं विद्धानेतेनेवात्म- परख्ेति ॥ यदेतत्स्च्चापरं ब्रह्मास्ति तदुभयमेङ्खगर इति ATHY इत्यर्थः | न चेवं ब्रद्योदरनेङ्कारत्वविधाने TET yee: प्रसव्येतेति we | त्रद्मटषटेरत्कघोदितिन्धायेन HRY Wadia fas syst ca ब्रह्मटष्टि सिद्धयतीति aura: | तयाभदात्कव्यमक्यमिन्धाशद्ूलोपचारादि are | ऊकार प्रतीकत्वादिति । अनन सामानाधिकसर्ख्ेना- yew प्रतीकत्वमुपदिश्यत इति भावः| aa किं प्रतीकापदेग्रेन साच्तादेव ब्रह्याभिधीयतामत ary) परं होति ॥ शब्दादीति शब्दादिभिः साक्तद्वधनानदेमित्व्थः । ्यादिशब्देनानुमा- मादि ग्टद्यते। प्रृस्तिनिमिन्तस्य uae लिङ्ल्वाभावादिति तज हेतुमाह | wate ॥ न एक्छमिद्य वगाहितुभित्मग्वयः। तह श््ियैमगसा बा तदरहाऽस्लिद्यत षाड । अतोद्धियेति॥ मनसे- नीन्धियेबत्यपि अर्व्यं afe तथाविधस्योङ्गारेऽप्यावेशासम्भवा- त्किषिदिश्ेवमारेोप्यावेणो ame | खत रव खग्थान्तग तत्वं बिरोषं वच्यति ॥ ॐकार्ताद्‌ाव्म्ये च तत्कथं निविद्धेघलाभ चत are | ear विति प्रसीदतीति तदुपासनेन विश्वस्य dala सति fafatd खयमेव vara cee | तच मान. माह । शास्त्रेति | eau परब्रद्मयाधिंगस्तदुक्िवेयथदि- au: | तचाऽपरच्ेति प्रसीदतीत्यन्धयः। तस्मादिति प्रतीशषला- fear: | तस्मादेव विदानिति ब्रह्मत्वाहत्वाद्रद्यत्वाहंमिति RRR So नेकतरमन्वेति NR na यद्येकमात्रमभिध्या- यौत a तेनेव संवेदितस्तूर्णमेव जगत्यामभि- सम्पद्यते 1 तमृचो मनुथनाकमुपनयके स तत्र भा ° प्रा्निसाधनेनेव ॐकाराभिष्यानेनेकतरः परमपरमन्धेति ब्रह्मानुगच्छति नेदिष्टं द्ालम्बनमेद्कारो ब्रह्मणः WR स यद्यणेद्धारस्य सकलमाचाविभागन्ञा म भवति तथाष्मोङ्धारामिष्यानप्रभावादिशिष्टामेव गतिं गच्छति किन्ति यद्यपयेवमेाङारमेकमाचाविभागश्च एव केवला ऽभिध्यायीतेकमाजं खदा ध्यायीत स ata माचविशिष्ट ॐकाराभिष्यानेमैव संवेदितः wafuaae लिप्रमेव जगत्यां एथिव्या मभिसन्पद्यते किं मन॒ब्यलाकमनेकानि wo विदधानिग्ययेः | रतेनेवेत्नम्तरमायतनेनाखम्बनेनेति wees प्रमादता गलितमिति nea ॥ तस्य पदस्य fafaardary | @कारेति i न त्वेतच्छब्दार्थकथनमेतदिति गव्यं ॥ २॥ अमि- ध्यानस्या यतमत्वाभावादितीतरोपासमावदस्याप्युपासनल्वात्परप्रा- पकत्व न सम्भवतीव्यत aw) afeefafa | ममच्चाद्यपे- wid नेदिष्टं समीपवन्यन्तरकं सेमा लम्बनमेतदालम्बनं Ae. मेत दालम्बनं परमिव्यादिश्ुतेरित्यथः। नेदिरूत्वमेव संक्त॒वघ् भरवाक्छेन साधयति | स यदीति ॥ विकल्पस्यापि फलजनक- त्वात्नेदिषटत्वमि ग्यः | सकलेत्याकारादिमावावयात्मक Sure स चोपासितव्य इति न लानाति किन्त्वाकारमाचमपासितर्थ्थ जानातीव्ययः। TMAH AMAIA itd म गच्छति कि तद्याहगराभिध्यानप्रभा वाडिशिद्धामेव गतिं गच्छ alee: | तात्पग्थायमुक्कदामीमच्रायमाह | यद्यप्येवमिति॥ यदिशब्द यद्यपो्य MINT: | Cay स ेनेवेत्यतः प्राह्वयापि इतिपदं BRR उ° तपसा ब्रह्मचर्येण Feat सम्पना मदहिमानम- नुभवति १? ३१ अथ यदि aro मनसि भा ° जन्मानि जगत्यां तज तं साधकं जगत्यां मनुव्यलाक- मेवोपनयन्ते उपनिगमयन्ति। WIT शम्बर रूपा दाद्ा- रस्य प्रथमा एका मात्राः | तद्भिध्यानेन सख मनुव्यजन्मनि दविजाग्यः सन्तपसा ब्रह्मचर्यैण अद्धया च सम्पन्ना महिमानं विश्तिमनभवति न वीतश्रद्धा यथेष्टचेषटा भवति याग- भ्रष्टः कदाचिदपि न दुगेतिं गच्छति ne श्रथ पुम- दि दिमाचाविभागक्ञा fearau विशिष्टमादारम- Ele अर्व्यं | खकमाचात्मकमेङ्गरमिव्ययंः। रकमाचाविरशिेद्याचापि खकमाच्रातविशिषेव्यथंः। ऊ कारेति तद वयवेव्यथैः | एकमाचा- प्रधानमप्रधानीमुतमाचादयं छत्लमोङ्गारमिति केचिद्य चक्चते | दीपिकायां बाचस्यतिनेवाकार्माच्रमिन्येव व्याख्यातं | सम्बाधित इति तग्भाषाध्यानेन तन्माचासाच्तात्कारवानित्ध्ः ॥ एधथिव्यां किमभिसम्पद्यत दति कम्मकाङ्कते किमिति arate. मितिपदभिहाषष्यकाङ्कं परयति | मनुष्येति ॥ मनुष्यश- सेरमित्ययेः | एथिव्यां मनुव्यलाकस्येव निवमा्दुक्तिवेयथं - मत ere | wants हीति, पश्वादीनि Were: a afe तस्य नियमेन कथं मनुष्यत्वप्राप्तिरत are | ay तमिति ॥ ऋग्वे. दर्पा हीति एधीव्यकारः स ऋग्वेद इति चतेर्कारस्य तदुप त्वमिव्यभिध्यानाकाररूपा माचा ऋग्वेदरूपेत्यन्वयः | तेनेति येन ऋचो ममव्यलाकमुपानयन्त इत्यथः | वीतख्जड इति agitacfea सच्धित्यथः। योागभ्नरट इति रकटेग्क्ानविकल इत्यथः | अनेन a fe कल्यागक्तकख्िदिति गोतावाक्छसंवादः सचितः | fearsa fafucfafa दितोयमाचत्वेन विशिष्ट. MME तद्रतमेङ्गारमित्यधैः। न तु माच्राइयमकारस् Waa. र्र्‌ उ ° सम्पद्यते anata यजुभिस्नौीयते 1 स मेम- नाकं स सेमनेके विभूतिमनुभूय पुनराव- agit yn ` भा ° भिष्यायोत खभ्रात्मके मनसि मननीये ards सामदै- चा वत्ये सम्पद्यते एकायतयात्मभावं गच्छति स॒ एवं सम्पलेा ग्तेाऽन्तरिचमन्तरिक्षाधारं दितीयर्ूपं दितीयामाचा- खूपैरेव यजुभिंरन्रीयते सोमलोकं सोम्ये wa प्रापयन्ति तं यजुंषोत्ययेः । ख aa विश्ठतिमनु्य सोमलोके मनव्यलोकं प्रति FATA il ४॥ क्त्वादत wa इदितीयमाच्रारूपमिति वच्छति | gar तीया fedtard ऊकारममिध्यायीतेत्यपक्रमादिति भावः। खच माजा- भिधान तादाव्याभिमानपग्यन्तमिति an मनसि सम्पद्यतदड्ति Te तच AQHA BUR साधनत्वेन फलत्वेन वा$न्वया- त्मनः शब्देन तत्परिशामखप्रादिलत्तशद्ारा खम्रयजराद्यात्म- त्वेन अत्यन्तरे AAFC TI WA KATY | quran इति ॥ ङ्का र सम्पि पर्य्यन्समभिध्यानं यः करोतीति awry Kare: | अचर वोचित्सपदीत्ादियः पुनरित्यन्तं स्सृतिः। किन्तुक्तणला- कारे विश्राभिच्रविराडपासनमेङ्गरे तजसाभित्रहिर्णरगभ- weary frafeafaars: | aad मनः्नब्देनाणप्ररिलम- खप्राभिमानी fecami उच्यत इति aa खप्रात्मक् cante- विद्रेषया नीति ary) दीपिकायान्तु माज्राहयस्य मिजितस्यापा- समं मनसि सम्पत्ति मनसा carqaat चिन्तनमिति च व्याख्यात । Rs | 3° भार ST RRB यः पुनरेतन्तरिमत्रेणेवेभिव्येतेनेवाघ्चरेण परं पुरुषमभिध्यायीत स तेजसि सूर्य्ये सम्पनुः 3 यः पनरेतमेाङ्कारं जिमाचेण चिमाजाविषयविन्नान- विशिष्टेनामिव्येतेनेवाश्रण प्रतीकन परं garda परूषमभिष्यायीत तेनाभिष्यानेन प्रतीकलेन लाखम्बनत्- प्रकतमेङ्ारस्य परञ्चापरञ्च ब्रह्मेति भेदाभेदश्॒ते- teria च दितीयागेकश्नः श्रुता वाध्येत अन्यथा यद्यपि दतीयाभिधानत्रेन करणलमृपपद्चते तथापि प्रृतागरोाधाल्तिमाचं परं युरुषमिति दितोयेव परिणेया । त्यजेदेकं SIMU न्यायेन स तीया माचारूपस्ते जसि खयं wrar भवति ध्यायमान सताऽपि qait- त्दामलेाकादिवन्न पुनरावन्तेते किंन्तु खग्येसन्पन्नमात् VAIS Wet तदुपासनं परम्रह्यविषयं विधत्ते यः पुमरिवि ॥ fawmfafacafa विक्लानविषयीषशेतेनेखधः | माच्रा्रयात्मकच्लागेमेति यावत्‌ पुन्वंवदच्रापि चिमाजेेचच ढतीवयामाजरामकार उच्यत इति aa वारयितुमामिलयेतेगेवाच्च- रव्यं । पुन्य तत्तन्माचाप्रधानेोङ्कगर Taras इति मते ङडवेद विग्रेववमन्‌पपन्नं | पुव्वेचाप्योङ्खगारस्योबोक्षलादिति तन्भतमन पपन्नमिव भावीति जिमाजेडेतिढतीवा | खवबादोा- Wea प्रतीकं तथा सति विषयत्वेन कम्मेतया fedtat स्यात्‌ किन्त्वमिध्यापकत्वेन करढत्वमेव टतीयाबलादिति aa वार- यति।. प्रतीकेति ॥ तस्य कम्मेत्वे$पि कारकत्वे नाभिष्यामक्रिया- गिर्व्वत्तकत्वेन हेतुलवात्तग्ना्विवश्षया ट तीयोपपद्यव Kaw: | wd व्याख्याने हेतुमाह | प्रतीकत्वेनेति ॥ खमेदेति प्रती- कत्वे शधिरानाद्धस्यमानयेसादाम्यासोपादभेदख्जवण्मुपप- se RL यथा पादोदरस्त्वचा विनिर्म्मृयत ca os a पाप्मना विनिम्भुक्तः स पामभिर्‌नीयते बलमनेकी wre Ua | यथा पादोदरः सपंरखचा विनिरच्यते जीषलंवग्‌- faforete: स पुगगेवे भवति । एवं द वै एष यथा दृष्टान्तः स॒ पाभ्रना सपंवक्स्छानीयेनाष्द्धिरूपेए fafa: खामभिस्ततीयमाजारूपेरूंमृन्नीयते ब्रह्मलोकं दिरण्य- गर्भ॑स्य ब्रह्मणे लोकं सत्यास्यं। स हिरष्रगमैः wut संसारिणं ओीवानामात्मण्तः। स इम्तरात्मा लिङ्गरूपेण शर्ग्वग्धतानां afateyrarta संहताः स्वं MAT: तस्मात wa | WUBI न तदुपपयत KU: | अनेकश दत्योङ्गार्मभि- ध्यायीत स यद्येकमाक्रमभिध्यायोतेति दिवारश्चतेरित्व्थंः | QUT बाध्येते त्यमेनान्वयः | सथ यदि fearsta यः Ward faartafa च दतीयापि fear< अता हेतुत्वापैच्छया करखत्वेन खरसा च कारकविभक्ित्वाप्ततलूलीस्या अपि बाधा नयक्तडति Wye | यद्यपीति ॥ दितीवयाइवस्यापि कभ्मेत्वे खारस्यादुधक्रम wae तस्यव प्रावद्छमित्याह । तथापीति § पक्तेति प्रक्रमा- weratfead: | fay दितीयादयमक्ताभेदस्मुतिः | शतेमेवा- यतमेनेकतरमन्वेति । खायतमेनैवाग्धेतोत्ालम्बनवाच्यायत- मश्रतिदयद्धेति बङश्चत्धनुरोधेन टतीयादयं त्ाज्यमिन्ाहइ | waenfafa ॥ टतीयमाज्ास्प इति यद्यपि माचाचयध्या. भाग्माचराचग्ररूपित्वमेव तम्य तथ्यापि दतीवमाकाया र्वा. साधार्ण्यासत्राधाण्ोन fata इति बोध्यं । उतीयमाश्रारूपे शति सप्तम्यन्तपाठे तत्यु्यबिशरेषलं मकारस्यादित्मातमकत्वादिति। दिर नभस्य नीवचनत्वमनागतावेक्तयन्यायेनापपारयति | स हिरणगमभ उति । fryetafa समद्िलिदुरूपेगेव्य्थंः + F2 Ze ९९९ सत छंतस्माघ्नीवव्यनात्परात्परं पुरिशयं पुरुषः भीप्षते तदेता भका भवतः ¶ ५१ तिरा मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ! क्रियासु वाद्याभ्यन्षरमध्यमामु भा ° जीवघनः स विदुांस्तिमाजाद्ाराभिश्ः | एतस्माश्नीव- चमाद्धिरखमभात्यरात्परे परमात्माख्यं पुरुषमोकते | धूरियं सर्व्वञ्जरीरानुप्रविष्टः पश्चति ध्यायमानः | तदेता- बस्िन्ययोाक्रार्चप्रकाशका WAT भवतः ॥ ५ ॥ तिखस्तिसष््याका अकारउकारमकाराख्था ऊकारस्य भाजा: | खल्युयीर्था विद्यते ता ग्टल्युमत्यः टल्युगाचराद- मतिक्रान्ता ल्यु गोचरा एवेत्ययेः । ता ओआद्मनोा ध्यान- करियासु प्रयुक्ताः । किश्चाग्यान्यसक्रा इतरेतरसम्बद्धाः | अमविप्रयुक्ता विशेषेशेक कविषय एव प्रयुक्ताः । तथा म विप्रयुक्ता अविप्रयुक्ता माविप्रयुक्षा अजनविप्रयुक्ताः। किन्ति तस्मिन्‌ Wifa ॥ समद्टिलिङ्कात्मनि हिर्खयगमं व्यरटिलिक्ाभि- मानिनः सर्व्वं जोव Tiara खण्डमुणडादय इव Gear RMU | इदां वाकां योजयति। स बिदानिति॥ स विदानि- दानीं ध्यायमानः पाद्रद्यलाकं VA: | तच ब्रह्मलोके शावर- BAYH: पराण्नीवघनात्परं yas पष्यति तते मक्का भवती- Sa: ah uy यः पुनरेतमिल्धादिनेक्तेऽ्ये आद्यं मन्नं योजयति | तिर इति । ग्ट्द्यगोचरा इति प्रयेकं awefey विमा तदुपा- सकानां | गत्यद्नतिक्रमबीय cara ब्रहाटश्छा संद्धिष्टत्वेन च सम्भुयचप्रयुक्ताखेब्रायं Se Kary) feta नायदिति जाय we Se सम्यक्‌ प्रयुक्तासु न GAT: ng no ऋभभिरेतं यजुर्भिरलरिक्षं स सामभिर्य्त्कवये वेदयन्ते ! भा ° विश्रेषेणैकस्मिन्ध्यागकाखे ऽतिषर्ष्टाषु करियासु वाद्चाभ्यन्त- TARAS जाग्ल्खप्नसुपुप्रस्थागपरषाभिष्यागलकणासु योागक्रियासु सम्बकप्रयुक्रासु सम्यरध्यानकाले प्रयोाजितासु ग॒ कम्पते न चखते नञः । ज्ञा यागो ययाक्रविभागज्च ॐकारसेत्यथैः । म ॒तच्देवंविद लन मृपपद्यते । चस्मा- श्नागरत्खप्र STAVE: FY खानेमाच्ाचयरूपेयोङारा- करूपे दृष्टाः ॥ ६ ॥ स देवं विदाम्‌ eaten ®कारमयः कुता वा weanfery वा । सम्वार्थसङ्गदार्यौ दितीया मन्लः । खम्भिरोतं लाकं मनुखापल्ितं | यजभिंरम्तरिशं सामाधिषितं । सामभिर्यनद्र हमलेाकमिति ठतीयं कव्या मेधाविनो विद्यावन्त एव नाविर्डामा acum ia जिविधलेाकमेङ्ारेण साधमनापरनदलच- शमन्ेरयमग च्छति विदाम्‌। तेगेवाष्ारोण यत्पर WET च्या, gear वैशवानराभिन्नो ferret we शरोर जाम- रितष्॒ । खप्रपरषसर हिर ण्छगभभित्रसतेज सस्ततस्थानं सिकु- WUE SHS | सषुप्ावीखरातसा प्रा्नसतस्धानमब्यारतं Ty- भिख । तेवामकारादितादाम्येन यदभिष्यानं awaqeag यओगक्रियाद् प्रयक्छाखन्योऽन्धसक्ता ्चगविप्रयुक्ताल्िखा माचा VITA कम्पत KUTT: | नेन SHAT परब्रह्म शरे ऊँकाराभेरेन WIAs | यथाक्तंति | frst माया xia ञ्चक- ` छविभाग xara: | कृता वेति जलनं विश्वपः खस्य सव्वौत्मत्वेन बा्तिरिक्ाभाकशन्ननं न सस्मदतीति कृतो. रेताः कस्मिन्‌ वा ote Ss तमेद्कारेणेवायतनेनान्वेति विदान्‌ यनच्छाल- मजरममृतमभयं परच्यति १७१ इति पञ्चुम- OF: FATT: DYN अथ हैनं सुकेशा भारदाजः पप्रच्छ ! भगवन्‌ हिरण्यनाभः केसल्योा राजपुत्रा मामुपेत्येतं ed Wrest aa पुरुषाख्यं शान्तं विमुक्तं जाग्त्खभ्रसुषुध्या- दि विशरेषस्व्व॑प्रपञ्चविवर्जिंतमत एवाऽजरं जरावजिंवमग्दतं दत्युवजिंतमेव । वस्माख्नराविक्रिथारिरहितमतेाऽभयं | यसमादेवाभयं तस्मात्परं facfare | तदणाङ्ारणायत- भेन गमनसाधनेनाण्वेतीव्यर्थः। इतिशब्दो वाक्परिसमा- We: wou इति warfare पञ्च मप्र: समाप्तः ॥१५॥ अथ Ve सुकेशा भारदाजः पप्रच्छ समस्तं जगत्काय्यं- कारणणस्णं सद विश्ञानात्मना wager सुषुत्भिकाणे weyfafen can । सामब्थात्मखयेऽपि तस्मिन्नेवाशरे we विषयं चकेदित्यथः) परज्रहमप्रास्यथै य चाङ्गारः प्रयुक्तषसेनेब ब yuan: परमपि off awera: उत्पन्ननिविंद्रेषब्र्य साच्तात्कारे बक्घस्योङगरस्य कममुक्तिफलत्वादित्धाइ | Jaafar ॥ येगापरमन्धेति तेनेव परमस्मानण्येती aac: तदप्योङ्कार. जेत्धायतनविशेष्याये पुनरोङ्कगरयशबमिति न पुनरल्िरिति बोध्यं ॥ ci on इति प्रोपनिषद्धाव्यटोकायां प्चमप्रशः CHE a गताः कलाः पञ्चदग्रपतिद्ाः कम्माजि विश्वानमयश्ेति aw कम्मेभिः सड treet परस्मिन्‌ शयमुक्का wet नखः eat स्ति ate टङ्ान्तोद्धिदारा परपािबक्ठा an- RRC So PATH ! STs भार बाज UTS वेत्थ तमहं कुमारमघ्ुवं नाहभिमं वेद यद्यहभिम- मवेदिषं कथं ते नावश्यभिति समूला वा रष भा ° wegfasa जगत्‌ तत -एवात्यद्यत इति feg भवति । ग GT कारणे कायस्य सम्प्रतिष्टानमुपपश्चते | THETA एष भाणो जायत इति। जगत wae तत्परि ज्ञानात्परं मेव ` इति खम्बा पनिषद्‌ नििताऽथः। अनन्तरश्चाक्रं ख स्व॑ः wait भवतीति | awerg क तरिं तदशरं खं पुरुषास्थ fawefafa । तदथाऽयं wa आरभ्यते | ठन्लाग्ाल्या- we fare दुलंभलल्यापनेन weer ममुचुष्णां यतब्- विज्ेषात्पादगा्थे। ₹े भगवन्‌ रिरष्माभेा नामतः Sre- erat भवः Steet राजप जातितः जिया मामुपे- व्यापगम्येतमुच्यमानं THAT | WTR पेाडन्रस- याकाः eer अवयवा इवा्मन्यविद्चाध्यारापितरूपा न्योविंश्छराभिधाना्धं we प्रञमारभते। wa Wafafa a ve yaa सकुतिमुक्ताऽचोगुवादपुन्बकमाहइ । समस्तमि- afer ॥ wace कारवत्वसिद्यथं प्रकयेऽपि वस्त्रेव waary | साम्यादिति ॥ सयाधारत्वेन कारबत्वमा | तत बति ॥ तदुक्तेः प्रगाजनमाङ | जगत शति ॥ बद्यप्यदितीबात्स- चनाग्मुक्तिनं कारबश्चानात्‌ तथापि तस्य wae तद्यतिरेकोड काग्याभावात्तददडितीयत्वश्चानं सिष्वतोति बादग्रात्मच्चानात्यरयं खय इति | Wien WEAN TA) स CAAT TAG त्रद्मतत- ATA) प्रानं AG! SCAN GHANA Gee: खम- भवत्‌ । सदेकेकमेवादितोयमिनुपक्षम्याचाग्यैवाम्‌ yaar वेद्‌ 58 ९९० परिथु्ति येऽनृतमभिवदति तस्मानुदीम्य- Fa GR स तुष्णीं रथमास्द्य प्रववाज ! तं त्वा पृच्छामि कसा पुरुष इति¶\११ तस्मे TeV भाग्यस्िन्‌ परुषे Vise षोाडत्रकलसं षाड्रकलं रे भारदाज Wite परुषं वेत्य । तमहं Ts कुमारं एष्टवमम्रवमृक्रवा- afte मारमिमं वेद यत्वं एच्छसीति। एवमक्रवत्यपि मख- ज्ानमसम्भावयन्तं तमन्नाने कारणमवादिषं। यदिकथ- चिद शमिमं लया ष्टं परुषमवेदिषं विदितवागसि कथ- मत्यम्तजिष्यगणवतेऽर्थिने ते तुभ्य गावच्छं नोक्रवागस्ि म warfare: | योऽम्रत्ययमिवाखच्यं परत्यायचितु- . मब्रवं। समूल: खड मृखेम वे एषोऽन्यथा सममात्मागम- न्यथा कुव्व्॑ञनतमयथश्वतार्थमभिवदति यः स परिग्रुष्यति नषमपैतोरलेाकपरलाकार््वां विच्छिद्यते विनश्पति | थत एवं जाने तस्मान्ना हाम्बहमनुतं ww मूढवत्‌ । स राजपु एवं warfare ब्रीडितारयमारु्यप्रवत्राज अथ सम्पत्स्ये तमेवेकं जानथ । Saag सेतुः अशं ब्रद्याख्मीषति | त्मासत्सन्वमभवबदि्यादिषु निखितमिन्बधेः | डहापि ateat- WMUANST HAMM: ओय उक्त इत्थाद। अनन्तरमिति y weary ब्तिव्यमायमा इ | वक्तश्चमिति ॥ सदथाऽयमिवि तस्य शरीरान्तश्यताक्धिदारा तस्य प्रत मात्मत्वश्चा गा चंमित्चैः | प्रजमिति प्रटव्मितखथंः। qura कारकमिति खनच्लानसम्भाव- ` नायां atcafawe: | आप्रययमिति खविशखासमिव्य्चैः | wag सन्तमिति wif सन्तमन्धथा कुम्ब ्रद्ानिनं कुत्रा RRe So वाच | इहैवाश्लःशरीरे माम्य स पुरुषा यस्मि नैताः Mss: प्रभवन्तीति १५२१ स faa 1 कस्मिनुहमुत्कराल उत्कास भा AAA यथा गतमेव | WAT न्यायत उपसन्नाय योग्याय जागता विद्या awaa अमतश्च म वक्तव्यं सब्वीखण्व- खाख्जित्येतस्षद्धं भवति । तं परुषं ला at एच्छामि मम इदि विश्ेयतवेन शस्य द्व मे इदि खितं कारे वन्ते विशयः परुष इति ॥९॥ तख स रावाच। ear: WHT चदयपष्डरीकाकाश्मध्ये रेसाम्य ख पुरुषा म दंशान्तर विज्ञेयो यस्िन्नेता उच्यमानाः षाडक्रकलाः प्राणाद्याः भभवनगधुत्यद्यन्त दति षाड़श्कलाभिर्पाधिरूपाभिः सकल va निष्कलः परुषा लच्छते विद्ययेति ॥ २ ॥ तदुपाभिकलाध्यारोपापनयनेग विद्यया ख पर्वः कवलो द्श्यितव्य दूति कलानां तद्मभवलमुच्यते। प्राणा- wre रापयमित्थः॥ कथं ते नावच्यमित्यनेन खूचितमयेमाइ | wa इति ॥ समूला बा इतनेन दुचितमाङ। azagia, खरू- qa waaay | विष्वेयत्वेनेति ॥ यावख्निच्नासितं न waa तावन्ति श्छ वद्धासत इति शल्य मि वत्धक्तं | Tare Remar न amass किन्तु कलाजनकत्वेन तदु- पाधिमश्वादिति am oferta डति वाक्छमिति warn are | Grawnenfafcfs 120 8s नमु केवल wan uaa किं aerated चाड | तदुपाघीति॥ ada स प्रदश्रंनोय इच हेतुमाह । watts विद्याविवया इति अविद्याधीना eae: | ster FRR seufaat कस्मिन्‌ वा ofafea प्रतिष्टास्या- मीति १३१ भा दौोनामल्यन्तनिविविशेषे Wes WE तचे म शक्याऽध्यारोा- ST पमन्तरोश ॒प्रतिपाद्चप्रतिपादनादिव्यवहारः क्तमिति कलानां प्रभवशखिव्यणयया आ्रारोायन्ते अ्रविद्याविषयासैत- न्याव्यतिरेकणेव fe कला जायमामास्सिष्ठन्धः प्रलीय- मागा BAT GWA! अत एव arm: केचिदग्रिसं- येागाद्ृतभिव चघटाद्याकारेण चेतन्यमेव मरतिज्ञणं जायते नश्वतोति तन्निरो धे शून्यमिव wafafa । wat wer- दिविषयं चेतन्यं चेतयितुमिंव्यस्यात्मनोाऽजिव्यं जायते बिगश्तीति । wat चेतन्यमभूतधबं दति । लाकायति- काः अनपायापजनधम्नंकचेतन्यमात्मेव नामरूपाद्यपाधि- येऽपि तासाख्ेतन्बरूपाधिषाना्तिरेकादश्णुसपंवन्भृषालमि- afaafaaaa साधयति | चेतन्धेति ॥ चोतन्धाश्यतिरकेव शच्यमागत्वं खेतु fama टणेकयति । अव wife ॥ तं यथाऽभिसंयेागादुवावस्ां प्रतिपद्यते खबंमहि. माक्षारमालयविश्लानमेव वासनावशाडदिषयक्रारेढ wear इति बदतां तेषां am विनयस्य चतन्धाश्चतिस्कं प्रचय गमयति अन्धा au नमामपपर्रि थः । विषयाणां चैतन्यादययति- Tea प्रतीतिनियमादेव वि्यविश्लानरूपेड Game उषु कवार Waaar जातः केवाब्धिदिति तदीयमान्यापि चैत न्या्यतिरिक्घप्रतीतिं ecinerfa । afatra इति ॥ चैतन्य- airfare कवालारोापाधिष्टानध्वं न सम्भवति | कलाकार्ष्यत्वा- दिति। भेयायिकपरद्दादह्छिव्याजेन wea | चटादीति।॥ aru डति रेङाकारेब संहतभूतधम्मं cad: | चतन्धस्यारोपाधिदा- RRR भा ° WA: प्रच्यवभाखते। सत्थं ज्ञानमभग्तं ब्रह्म । प्रज्ञागमागन्दं चाण we विन्नागवन एवेत्यादि श्रुतिभ्यः खङूपाव्यभिचारिषु पदार्थषु चेतन्यस्याव्यभिचलारात्‌ यथा यथायो चः पदार्थौ विज्ञायते तथा तथा ज्ञायमानतया रेव तख तस्य चेतन्यस्या- व्यभिचारित्वं वस्त॒ च भवति किञ्चिन्न श्चायत इति चामुप- wa) रूपञ्च दृष्यते न चासि चरि तिवत्‌। व्यभिचरति ठ ज्ञानं जेयं म व्यभिचरति कद्‌ाचिदपि। Wararasfa नेया म्त रोऽभावाज््ानस्य । म fe श्ञानेऽसति Ha नाम भवति । कस्यचित्सषुकेऽद थंनाज्तञानख्ापि दुषुेऽमावाज्छे- wart ware व्यभिचार इति चेन । ज्ञेयावभासकस्छ WIAA SA कवज्शेयाभिव्यश्च कलात्‌ खव्यश्याभावे ्ाखा- न. त्वसिद्यथे नित्यलमेकत्वद्च वदम्‌ तच्रिराकरोति | खनपा- येति ॥ प्र्वभासत इति ॥ नानात्वेन काग्ेत्वेन चेति we | स्यं च्ानमिति॥ तथा च अतिषिरोधात्ते पक्ता Yat Kaw: | किन्त्वछामक्राले विषयाशां सद्धावनियमाभावादिषयक्षाले च wine सद्धात्रनियमात्तयोर्भेद इति विश्नागवादिपश्चं निरा- कुव्यन्रव्यभिचारादेव Wie नित्यत्वं साधयप्नेयायिकादिपक्- मपि निराकरोति | खरूपेति ॥ घटस्रानकाले पटाभावस- म्मवादिषयायां waafanfia ज्ञानस्य तु विघयक्ाखेऽव- ष्म्भावनियमादव्यमिचारित्वमिग्थंः | wma घटनच्चाममपि मासतीति woman परटतिवयद्यभिचारित्वं qafaar- शरद्य खरूपे । way विषय विशिषटलरूपेेव व्यभिचारः | विषयस्य तु खरूपेओेवेति fate xed: | wirerafera. स्ित्विमुपपादयति | यथा यथेति ॥ गनूत्मत्रविगदादेमंगुश- मत वंन्तिनखान्नायमानलत्वाज्क्ानस्यापि wkaafawesfex rag Ta वत्सद्धावासिदेख्लथाभूतपदार्चऽसिड त्वाह । TY चेति । खमु पपत्तिमेव cards स्फुटीकरेति | 6 we ना ° काभावाणपपन्तिषत्‌ SHH AMT ATAT TTT: WA Wye कारे TYAT खूपानुपलमो चश्षाऽभावः ब्रमः कलर्पयितु- सवेना भिकेन | वेनाशिको ज्ञेयाभाषे ्चानाभावं wera मेति चेत्‌ येन तदभावं कल्पयेन्तख्छाभावः कन Tey इति वक्रव्यं। परेनाजिकेन तद भावख्छापि जेयलाञ्छ्रानाभावे तदगुपपन्तेः । क्षमस्य चे याव्यतिरिक्रलाज्चयाभावे ज्ञा- भाभाव इति चेत्‌। ग । अभावस्यापि जैयलाभ्युपगमादमा- वेोंऽपि शेोऽभ्युपगम्यते। वेगारिकेनित्यञख्च तदव्यतिरिक्र- erat नित्यं कल्पितं स्याद भावस च ज्ञानात्मकला- CAN APIA न परमार्थताऽभावलमनित्यल्वं च च्ानस्य । ग च नित्यस्य जानस्धाभावनाममाबाध्यारोपे कपेति । Wwe aaah wae सश्वनियमा- भवक्छपं wefaaery | शमिचर्ति त्विति ॥ घटश्चानकाखे कदाचिह्वटाभावादिलर्थः। weet षटच्ानस्यापि व्यभिचार- qa rang विगिदरूपेय यमिचारेऽपि खरूपेगाव्भिचारं पूर्व्ववत्सुचितमा | न व्यभिचरतीति ॥ चानमित्स्ये्ाप्यन्‌- By: | qaqa दितोयान्तं ew तु प्रयमान्तमिति fata: | भावादिति खरूपेयेल्यथंः। च्ानख PETA सतामेव देयान्- दस्य Ramee साधयति । न होति | खरूपेाप्पभावं wee छषुत इति । किन्तदानीं चेयाभावेन wari: साध्यते उत Maa CWA waste Raw दश्यतवातच्दभावाद्यन्नका- भाष इति ॥ Suaieanina इतराभाव इति । नायो afrercifeary | ब चेयति | MANNS SNA QUA उश्यते GID प्रसि डल्वातनेवमिति। चानानुमेवत्व- बाहिनं प्रति दष्टान्ताग्तरमाइ । न Wifes वेनाच्निकमते विच्ा- नखखतिरिक्ाजाकाद्यभावात्र तज शनिचार इति शङ्कते | वेना- fun इति । कल्यवघन्मेयेत्धक नि चारखयाभावेन अभिज्राराभा- 4 ९१५ भा ° किकन्डिकं । अथाभाभो शपराऽपि खम्‌ srrafafion दति चेन्न । afe जेयाभावे ज्ानाभावः। We जागव्यति- fra a तु शानं ज्ेयव्यतिरिकमिति चेल शब्दमाजत्वा- दिगेवागुपपन्सेः | शेयश्नागयोरेकलश्ेरभ्यपगम्बते we wrmrafaton a saufafca wrt ज्ेथव्यत्तिरिश्रं नेति त जब्टमाजमेव तदकिरद्ि्यतिरिक्राऽप्निनं afeataton इति यद्ददभ्युपगम्य शेयव्यतिरेकं तु were श्ेवाभावे ज्ञानाभावानुपपन्िः सिद्धा । शेयाभावेऽदर्भनादभावे wrrety चे । ख वुतेरित्यभ्युपगमात्‌। वैनाशिक रभ्युपग- ae चि ggasi fagrnfer raft ज्ेयवमभ्यपगम्यते। atfeareh | रवमपि चानाभावकल्पक्षस्य RATA TY नमक. feat aa) we म चरानाभावसिडखिखदेवाभावक्छामस्य awifeary | aafa yea देयाभावद्यानेन तदभावं कल्ययेन्तस्य WAIT: केन weqa न केनापि कल्पयितु wae इत्यर्थः| a feata gary) तदभावस्यापीति ॥ च्ेयाभावस्याप्यश्चामस्य शअानाभावकसतप कत्वासम्भ sea चलेयत्वासञ्च्लानाभाके तद- BUTS: WMATA न यक्त इयर्यः | wraaist दितोयक्षण्यं श्ङ्ग्ते | सेधेति ॥ चेनाशिकमतेऽप्य भावद्य चयत्वाभ्ुपगमाद्डिगेध्यं अयादन्धत्संस्कतं wie च वदिति प्रतिसखष्यानिरोघादाका्रूपवयद्यतिरि क्षस्येव ofe- कत्वेन निरो्नग्रष्दितस्याभावस्य नित्यल्वाक्नोकारेख तदभिन्नस्य wirents aqt ad fred ज प्ाप्तमिव्याह । नाभाव- स्येति ॥ च्ानस्याभावाभिन्रतवेनाभावत्वमेव स्यान्नतु भावत्वन ew fama स्यादिह | तदभावस्येति। खअनित्धत्वख छानस्येति वा्माजमेव स्यादित्नुवुकः । बाद्माचेवाप्यभाव- wanes चानानिल्बत्वेन wafexmnfafefconng भामनाजेव सेन बाहावनितलत्वादिविराघाभावात्रासाक. चति- ९९९ भा जानसय खेमेवेति सेन । Are सिद्धत्वात्‌ । सिद्धं qarafa- Te सेय विषयस्य ऋआानस्याभावश्चेयव्यतिरेकाजन्नयज्नागयार- sat न हि afeg टतमिवोव्जोवयितु पुनरन्यथा कन्त waa तेनाशिकश्चत्रैरपि ज्ञानस्य ज्ञेयतल मेवेति | acai न तदण्यन्ये मेति लत्पकतेऽतिप्रषक्गः इति ta तदिभागेाप- प्तः | wae यदा fe से जेयं कस्यचिन्तदा तद्चतिरिक्र ज्ञानं ज्ञानमेवेति दितीयोा विभाग एवाग्युपगम्बतेऽवेना- भिकैः। न एतीयस्तदिषय दइत्यनव थानुपपत्निः। WITS feary । न चति ॥ खभावनामेत्यनित्यनामेव्यपि र्यं | रखुतदावपर्दहराथे श्ेयस्यापि सतोऽभावस्य च्रार्नाभेदोा नाङ्गीक्रियत इति शङ्कते अयति ॥ तहिं चे याभिच्रत्वेन हेतुना aye भानाभावो न सिद्धति घटाद्यभावसिद्धावपि अभा. वक्नानाभावासिडेस्तस्याभिद्रत्वाभावादित्याङ । न तर्शति। AVIA श्यस्य wrage भावस्यापि तथात्वं enfewa- हेत्वभावातयाच न श्ेयाभाव(ज्‌ऋ्रानाभावसिदिरिल्याह। न avifa i ननु श्चेयस्य छानखखतिरिक्ृत्वमक्यीक्रियते तचाचा- भावस्य श्रानदखतिरिक्तत्वादभावत्वादिकं सिति were न शयव्यतिरिक्त्वं | तथाच Rarara क्षामाभावसिदिरिति- निङडग तिकः wya! देयमिति ॥ चजानच्छेयाद्यतिरेके देयस्यापि तद्यतिरोकावश्छम्भावादन्धयोाभयेस्तन्तमेद ख्व स्यात्‌| भेदा- मेदयोर्विरोाधादनमुपप्तेरिति दूषयति। न शब्द्माच्रत्वादिति। इदमुपक्तयं । च्ानस्याभावाव्यतिरेकेख नित्बत्वादिकष स्यादे- aafa xzq) wdatraufewer तस्यापि भेद ख्वा- शूनेकियते तशि न सुषुप्तो चानाभावसिदिरिल्यपसंहरति Quafata त्विति ॥ सुपे चानस्यादशंनादेवाभाव रत्यादय f ~~, ४८१ गा ग्यथा स्वपे इयाभासं स्पन्दते मायया मनः ए तथा जायद्रयाभासं स्पन्दते मायया मनः ARE भा ° तवता बा जायते तद्यादसद्वादो दूरत रएवानपपन् cad: ect । पमः शता भावथेव THAT । अथा रज्ज्वां विकलित; सर्प रव्जङ्पेष्टावेच्छमाणः खम्‌ एवं यर्मार्थतविश्चघ्याद्मङूपेशावेच्छ मां सत्‌ ग्राञ्जमाशकरूपेण दाभां च्यम्दते Ga भायया रञ्छ्वानिव we: । तथा वद्देव भापश्णागरिति Wed मायया मनः Wea camry. ४ ee ॥ चार इद वयापि afa farted दशयति | वद्ञादिवि॥ काग्यकार- निरू प््जलनेति Tora ॥ २८ ॥ खत रव मायया गन्भेन्ुक्कमुषपादयति | थेति ॥ सतरव मायया WRT ॥ खवस्ादयेपि Taq aaa कालादिति खोकग्धावन्धश्चोद्यमव्धायबति | कनिति » अधि खानर्पेव मनोऽपि सदिति सदृष्टान्तसुश्तरमा इ | उच्यत. इति ॥ ममः सन्माजत्वे$पि TIAA स्यन्द्ननित्नाश्द्ध WAS areas | UME । टदादाज्तिकमाद | तयेद्याडिना ॥ माबा- fi मनःस्यन्दनमवन्छुभूतमिति dafagiatqe मने WW चति wicaed ॥ २९ ॥ Bee गै "अयच इयाभासं मनः स्वप्रे न संशयः 1 HITZ इयभासं तथा जायनु संशयः ? ३० 1 मनेदश्यभिदः sa यत्‌ किचित्‌ सचराचरं 1 भा० TERN सपं ट्व परमाथत श्रात्मरूपेणादयं THE चार याभासं मनः ae न संशयः । न हि awa दस्लादि arg ares चचुरारिदयं विश्चानव्यतिरोकणशास्ि। जाग्रपि तथेवेत्यथैः । पर माथंसदिश्चागमाजाविभ्रेषात्‌ ॥ ee tt रष्जुसप॑वद्धिकल्यनारूपं ठ तरूपेश खग एव युक्तं । तच कि ` प्रमाणमित्यग्वयव्यतिरेकखचणमनुमानमाइ । कथं तेन fe ana विकसप्थमानेन ge मनोङ्श्वमिरं Ti wi मन इति uff । तद्भावे भावात्षरभावेऽभावात्‌ । . afe देतस्य खीङतमित्ाश्ख् cara निराचष्टे । खद- यद्वेति ॥ cermna विभजते रच्िति। core चैतन्या तिरि क्स्य ग्राद्ययाहइकभेदस्य मनःस्यन्दितस्यासत्वं साधयति, म हीति ॥ awe जागरितेऽपि परमा्चात्मखरूपेय इयं स- HAT याद्ययाहकदेताकारणावमासते | तथा च परमार्थसता विच्चानमाज्रस्याव च्यादयेऽपि विश्ेषाभावान्स्मि्रेवाधिषामे मा- arated मनः स्यन्दते | इ याकारमिव्यद्यो्ारात्‌॥ न कारबदइयं श्ङवितच्यमित्ाह । जायदपीति।॥१९०॥ मनेमाकं tafe प्रमामाह | मनो दृश्यमिति । त्त. मनु ज्ञोकतात्पन्बैमाइ | caf ॥ तथा cy: सप्यरूपे बिकण्यते वथा मने देवरूपेय विकण्पनात्मकं । तचाविद्याश्- feafiqasd प्रमाजगवबेवायां विभिटमनुमानमुपन्यस्यती- wa ॥ तदेव ways प्रकटयन्‌ प्रथमाडाच्चरायि ares | कथमिन्नादिना ॥ विमतं मनोामाकरं तत्‌] भावे नियतभावत्वात्‌। Bes ओ गमनसा बमनीभावे बतं नेवोापनम्यते 1 39 0 आलसव्यानुबेधेन न सदुल्पयते यदा 1 भा ° मनसे wet faces विवेकदर्बनाभ्वासतैराग्याभ्यां रक्चामिव सर्पे खयक्रते वा Baa देत नेवापलभ्यत इव्य- wafeg देतस्यासत्वमित्य्यः ॥ ३९ ॥ कथं पुनरयं मनोभाव दति । उश्यते । ATT सत्य- मात्मशत्यं न्तिकावत्‌ । वाचारम्भणं विकारो arava ग्टन्तिकेत्येव सत्थमितिश्ुतेः। we जास्ताचायापदे्मन्बव- बाध आद्मसल्यानबाधः । तेन सद ख्याभावाष्तया न TE- चा» यथा ware frame wart चटादिरिलवनमानमाचर- अति | देतमिति ॥ उक्वमेव अतिरेक स्फारय दितीयारओ fares | मनसा wife । समाधिखापयोरदेतस्यान पशम्भेऽपि arava franc मानाधीना मेवसिडिरिवभिपरेबाहइ | रवबभा- वादिति pees मनसो यदमनश्वमुक्छं तदुपपादयति। आन्ति । समाधि- खापयारमनुभवेऽपि मनसः खरूपेख नित्त्वात्रामनस्वमित्या- चिपति । कथयमिति ॥ सङ्ख्या fe मनसे थाबहारिकंरूपं। SPUN GHA त्वात्‌ | तदभावे न भवति | सब्भातमेषे्व- गमे त्वसङ्खग्ण्याभावाग्भनसा ATS न वन्ते तथापिस्फरति चेदात्मेवेति न विवेकिदश्ा मना maretfe Srarseenc- माइ । उच्यत इति ॥ तस्यैव eae टरान्तमा ह । ्टततिक्षाब- fete यथा घटश्ररावादिखसन्धेवु ग्ट्तिकामाच्रममस्यतं सत्व मिग्यते तथेवानात्स असत्येषवात्ममा जं eaaca | तत् बमित्- बधारकारेव कारणस्य टङान्तजिविङस्य दाष्ान्तिकेऽनुषङ्कादि MU: ॥ VR दृष्टान्ते प्रमाबमाहङ। बाचारम्भवमिति ।॥ खव- fasraqufe ares | वस्सेन्रादिना ॥ तेन तच्वाच्चानेना- ८८ ४ गा ९ अमनस्ता तदा याति यााभावे तदयं \ ३२१ अकल्पकमजं ज्ञानं Fay परचक्चते १ बढ ज्ञेयमजं नित्यमजेनाजं विबुध्यते १३३१ भा ° स्थते । दाञ्ञामावे व्वखनमिवाग्चेः | चदा यस्मिन्‌ are तदा तस्मिन्‌ काखे | अ्रमनस्ताममनाभावं । याति ग्राद्चा- भावे। WHATS ग्रडशविकसश्पनावण्निंतमित्यथैः ॥ २९॥ यश्चसदिदं इतं केन मञ्च समाम तकलं विषु श्यत दति । उच्यते | अकश्यकं सम्बकर्पगावर्जितं अत एवाजं ज्ञानं अिमाचं Weer परमार्थसता ब्रह्मणा भिं wewa कथ- यन्ति ब्रह्मविदः 1 म fe विज्ञाठूर्विंज्ञातेर्विपरिखेपोा- विद्यतेऽन्नुष्णवत्‌ । विश्चानमानन्दं ब्रह्म । सत्यं शानमनन्त weenfegira: । wea विशेषणं बह्म नेवं we we तदिदं wy ज्ञेय श्रोष््यस्येवाभिवद भिन्न । तेनात्मखष्टपेणा- wie anfaftarinnd fafea सङ्कख्पविवयाभावनिडारबया a- TRAST TEPMATS | दाद्येति 1 यचामरदाद्याभापे उवखनं म भवति तथा ween ayer निरवक्षाश्ः स्यादिः | ayeqrard किं मनसो भवति तदा | यदेति ॥ ३ AMSG ्याबन्तते aS कथमातगोऽबगेधो wear. araticanragny । खकस्य कमिति ॥ Severs weary | यदीति ॥ मनोमुख्यस्य aurea agqariraraeare: सम्भ- वति | मनसेवानुबर्यमिति ga: । मनसा सत्वाङ्ोकारा- दि बयः | खरूयभूतेन चानेभेवाकनोऽबनेोधघ्म्मवान्नातिरि क्त मनगस्यपेचेयुत्तरमा इ | उच्यत इति ॥ Rafa जागमिन्च अुतोददाषशरति | न होति ॥ waa तदात्मकमेष्ं म परि- wae तथेलयुदाषरति | अग्नयुष्याब्रदिति ॥ oad ब्द्ये्ादि- ४८४ ज ° निगृदीतस्य मनसे निर्धिकल्पस्य धीमतः 1 भा ° TWAT Kasra खयमेव विबुध्यते अवगच्छति निच्छप्रकाज्रसखरूप इव सविता । निव्यविश्जागेकरबचन- ATS ्ानान्तरमपेश्छत Capa: ॥ Vez SAAT CEMAGA Alara fafcorn fired निषटहीतं निरद्धं मे भवतीत्युक्तं । CTY ANA Wana देताभावसाक्रः | Tad निशी- owe frnge are . गिविंकश्पद्य wiewarafirg मता विवेकवतः WaT WATT Wa OT प्रारबिशेषेण gfreywreafers ॥ चयाभित्रमिनयुकं eats । ze. केति ॥ Gee: खवमेवाबगतिरूपलान्राधान्तरापेेलेवमथं TTT Broa, frat yeas Rrwyawy waee qua म cared fey afiraa- WE ॥ अतस WANT मनोजिरोधस्य प्रब्चलवा्थं Way करोति | गिग्रहोतस्येति ॥ म ve विच्छेयत्वं सुपे प्रसिज- व्वादित्वाश्द्याङ | ayn इवि 1 सकपरचरायि seq od atiate । wats ॥ तद्य Ba प्राम क्वेनानु बाभन सभ्यक्‌- गेन वाद्यस्य fare सङ्कन्ख्यस्यामावे निरालन्बनस्छ प्रचा- Tea ज मनः BEAK निरुडख प्रभव तीत्य- न्वयः ॥ fafdad मनः शाम्यतीन्वज टङाम्नमा इ | निरिग्बनेति। fax मनसि मनच्वथारत्तो मन.स्पम्दितस्य रदतस्याभावमुक्ं wicufa | रवश्ेति ॥ रबर ङत्तममु्य पादचयस्यार्थमाह | तस्येति ॥ र्वं विषयाभावेनेति याबत्‌ y खामसब्यानुबोधोा विबे- WU: | प्र्रगात्मत्वेन UTE प्रचारख्षस्य विडत्‌पत्ध- त्वं विवचिल्वा योगिभिस्लुक्तं ॥ चतु्थपादय्यावन्नामाण्ङ्गा- माड | नजििति ॥ निश्डस्यापि मनसः प्रचार इति सम्बन्धः| ४८९१ गै ° प्रचारः स तु विज्ञेयः सुषुपेऽन्योा न तत्समः¶ ३४१ भा ° ज्ञेये योगिभिः। ननु Tara यादः Gyfwere मनसः प्र्ारस्तादून्च एव निर्द्धख्यापि प्रत्ययाभावाविरै- wife तच विज्ञेयमिति । अजाश्यते। ta) चस्ाख्सुषुपर ऽन्यः मलारोाऽविद्यामाहतमोाग्रखस्यान्तर्लीनाने कान्यप्र- इच्तिवीजवाखनावते ane आत्मसत्यानुबाधडता्रवि्- छाविद्या्यमथेप्रटश्िवीजस्य fregera एव प्रशान्त सर्वव- लेभरजसः GAT: भचारः | WAT न ATA: | TATE: a विन्नाठमित्यभिप्रायः॥२३४॥ We विश्ोषप्र्याभावस्य निरोधे चापे च favtarnafefa चे Me | तच प्रचारे परसि सतीति यावत्‌। चतुर्थपादमन्तरले- मावतारयति | चेति ॥ fraxe मनसः pg ae व प्रचारस्य TAMA न तच WTA प्राह | ॥ fa- द्याभावव्याङत्थं मेङविद्रेवयं चित्तममं वआथावत्तयितुं aarfa- wae eatin गत्ता खनेक्ामर्थंफलानां प्रङत्तोनां बोजण्डता वासना यस्मिष्भनगसि तस्येति agra विशेषं | आत्मनः सब्स्यानुनधा यो याख्यातः स रब डवतार्ोऽभिरतेम बिश्ा- न्यविद्यादीन्यनेकागथपय्धेन्तप्रशत्तीगां बीजानि वस्य तस्येति नि- अडधस्य faitad प्रकपेव wei adamant रजो यस्येति तस्येव विष्ेवान्तरः ॥ CAA ब्रद्मख रूपा वसा गात्मक त्वचः | यच्योक्स्य प्रचारस्य सुषुप्प्रचारविसष्टश्स्य Tua faa पलि- aware | तस्मादिति ॥ ३४ ॥ ४८ अ ओ नीयते fe gay तनिगहीतं न लीयते 1 ate तदेव निर्भयं बह्म न्ञानानाकं समन्ततः ॥ ३५ ¶ Wares ₹हेतमारड । लोयते fe । eareenfa- रविद्यादिप्रल्ययवोजवासनाभिः सह तमाखरूपमविश्रेषरूपं बरीजमावमापद्यते तदिवेकविज्नागपृष्यकं निरुद्धं frre खत्‌ न लीयते तमावोजभावं नापद्यते ATE: प्रचार- भेदः सुषुप्तस्य समाहितस्य avg: agi याह्ययाइकाविदथा- इत मशदयवर्जितं तदा पर मद्यं aya तल्धंटलमित्यत- स्तदेव निर्भयं । Gravee भयनिमित्स्याभावात। ज्ाग्त- मभयं wy यदिद विभेति कुतञ्चन । तरेव विशेषयते िश्नागमाकाखभावकचेतन्यं तरेव ज्ञागमालाकः प्रकारा मनसः aque antes च पचारभेदाऽखतीग्यक्तं तजर तुमा | लीयते होसि ॥ समाङितस्य मनसा रैतवजिंतस्य wed कथयति । तदेवेति Taree तात्षग्यमाङ | प्रचा रेति ॥ मनसः Gre समाश्ितस्य चेति ama! यस्मादित्धस्य तस्मादि ख॒त्तरोब सम्बन्धः | अविद्यादीग्धादि्रब्देनास्मितारागा- दयो VM BIR मनसा वासनाभिः ay लयपक्षारं कथय- यति | तमोरूपमिति । खापद्यत शति सम्बन्धः ॥ ज्य रूप- न्रवदान्तरेऽपि तुख्यमि त्ता विशिनष्टि | अविद्ेषेत्यादिना रखबमाद्ं पादं arena दितीयं पादं श्याचष्टे। तदिति ॥ पुव्वे- विभागविभजनेन फलितमाह | तस््ादिति ॥ तदेव निभयं weeraruare | यदेति ॥ समाहितं मना य्राहकमिग्यवि- aed वग्नजदयं केन afd यदा वदेति aaa: | मनसो wee निभ यस्व तस्य फलितमाह | cea शति ॥ तत्र डेतुमतः- शब्देन afaraty | fafa ॥ वदुपञ्नाग्तं want aeae sare awata | afeeriafa y ननु aera we R 3 ४८८ गे अजमनिद्रमस्वप्रमनामकमङ्पकं १ ee eee --- _ - भा" थस तद्रह्य ज्ानालाकं विन्नानेकरसघनमित्यथैः। समन्ततः समग्तासर्ग्वता Baraca व्यापकमित्यर्थः ॥ २५॥ जकमनिमित्ताभावाल्वाद्याभ्यन्तर मजं | श्रविद्यानिमित्तं हि ज्म रञ्छुसपंवदि त्यवा चाम | सा चाविद्याऽऽत्मसत्या- मबोधेन निरुद्धा | यतेऽजं wa एवाजिद्रं । अविद्याखच्णा ऽमादिमाया निद्रा! खापात्मबद्धेऽदयसखरूपेणात्मना WaT ऽस्रं । श्रप्रनाधशते खस्य नामरूपे प्रबोधाख ते THAT वद्धिमष्टे। न नाश्नाऽभिधोयते ay रूप्यते वा न कन चिद्म- खा» WAM A वा प्रकाशते। TAMA चेदुपायापे्तायामरेत्याघातः। न चेत्‌ प्रकाशते परषाथत्वाल्ि्िरिति तचा । तदेवेति ॥ तख ब्रद्मत्वसिङधये परि च्छि त्रत्व wafeafa | समन्तत डति ॥ ३५। प्रज्हतमेव प्रकाराग्तरोख निरूप्रयति । अजमिद्यादिना॥ न च तस्मितिङपाधिके ब्रह्मणि wa कत्तव्यशेषः सम्भवतीत्याह | मेति ॥ अजत्वमुपपादयति । -जगश्मेति ॥ किं तच्नक्छनिनिन्तं यद- भावादजत्वमुपपा्ते तदा | विद्येति ॥ gaate तच्धिच्या अजत्वसि्िक्तचाङ । सा dfs) निमि्तनिरत्या अखजत्वसिदध- यक्घमनिदड्त्व॥ निग्राण्ब्देनाविद्याभिलापादित्थाह। षत wafa 5 विरेषयान्तरं साध्यति व्रिद्यालच्धयेति | उश्वरविषेशदयं वियाति | ्वप्रनाधेति ॥ AEM नामरूपवत्वाभाव्रे प्रमाज- माष | यत इति ॥ विशेषगान्तरमाङ | fafa ॥ सदाभास- रूपत्वे हेतुमाह | euwafa । नीके दय पाधिख्ये {इरूपयह- लानदये तिरोभावः ककाहमित्न्यथयाय्डणेदये चाविभावो भवति तदभावाद्भाखरूपमेव सदा WU: | अ्थाचाय्धाप- देशात्‌ Tal बद्मणयहणं तदुपदे शाद्‌ ्व॑न्तद्‌ uyatafa परसि ब्रह्मण्यपि ayaa waaay | यश्येति॥ यचा गा 9 ४८८५ सकृदिभातं सर्वज्ञं नापचारः BAT ? ३६१ भारकारेणे्यनामकमङूपकद्च तत्‌। यता वाचा निवर्तन्त Glo द्यादिश्ुतेः। किञ्च संछृदिभातं सदेव विभातं सद्‌ा भारूपमयदेणान्ययाय्हणाविभौवतिरोभाववजितत्राः । यंदणाग्रदणे fe cre तमखाविद्याणशणं सदा $गप्रभातले कारणं तदभावात्‌ निद्यचैतन्यभारूपत्ाख य॒ सहृदिभातमिति i श्रत एव wig तत शखरूपञ्येति Was AE ब्रह्मण्येवं विधे उपचरणमुपचारः क्तव्यः | यथाञन्येषामात्मखरूपव्यतिरेकणश समाधानादपचारः | नित्यणद्धबुद्धमक्रखभावाद्रद्मणः कथञ्चन न कथञिदपि कर्तव्यसमवाऽविद्यानाे TAG: ॥ ३९६ ॥ सविचपेद्या रा्यनी न स्तः किन्तूदयास्तमयकख्प गया wea तया ब्रद्मखमभावाशेचनया यषहखायश्ण न विद्येते किन्तपा्ि- CIC कण्येते। तेन ब्रद्यणः सद्‌ाभारूपत्वमविर्डमिग्य्यः। cag निरूपाधिकं ae सदा विभातमेषितव्यमित्याद | तमेति ॥ च्थप्रभातत्व इति Vt: | तदभावे APSE वमःसम्बन्धाभावः। उक्तमेव wane विष्रेवशान्तरः विश्नदयति । त. रखवेति । विदुषो निरडमनसेो बद्यखरूपावस्थानमक्तं। ये तुवषिदुषाऽपि समाध्यादि क्तवद्यमाच््देते तान्‌ vary | मेरेति ॥ रवंविधल्व- मिरूपाधिकत्वमप चारः समाध्थारिः। निरूपाधिके wate विदुषो न MUIR (AAA वेधम्नाद्‌ाङरणेन साधयति | ययेव्ा- दिना ॥ खन्येवाम नात्मविदामिति यावत्‌ | अविद्यादग्नायामेब eat wae बिद्यादश्रायाश्चाविद्याया wearin काऽपियय- वहारः। बाधितानुखष्धातु चवहाराभाससिदिरि त्थः ॥ ३६ 4 Yo @ गा *सक्खाभिनापविगतः सर्बचिभासमुत्थितः 3 भाः घा HANA: सकृच्न्यातिः सामाधिरचनेाभभयः१६३७१ श्रगामकलायुकार्थसिद्धये रेतुमाह । अभिलण्यतेऽने- नेति अभिलापो arated सर्प्रकारस्याभिधानस्य तसमा दिगतः। वागजापलच्णाथा सर्ष्पवाद्यकरणवजिंत ca- तत्‌ । तथा सन्वैचिन्ासमुत्थितः | चिनधतेऽनयेति चिन्ता afewer: समृत्थिताऽन्त :करणविवजिंत द त्यथः । श्रप्र- माणा Warr: शभ्नरद्रति श्रतेः । अकरात्षरतः परः । चस्ासष्वविषयवजिंतः अतः सुप्रशान्तः । सरुच्च्योातिः सदेव च्यातिराद्मच्तेतन्यखखूपेणख समाधिः शेमाभिजिमि- waaay | समाधौयतेऽस्मिज्निति वा समाभिः, अचललेऽविक्रियः । अरत एवाभयो विक्रियाभावात्‌॥ ₹७॥ faite ageryiee प्रतं re युं सिङत्वेन्‌ निदि्ति | सव्वंति ॥ BN तात्पग्येमाडइ | खनामेति ॥ चेति प्रशतप- दोापादामे तदधं सव्धकरणवजिंतलस्याजेव सिडत्वादु्षरविरे- पवमनर्यकमितधाशद्याह | arate ॥ वाद्यकरयसम्बन्ध- साहित्रवदेन्तःकरशसम्बन्धराडित्यं दणशंयति | तयेति ॥ उभय- विधकरगसम्बन्धवेधुं बात्मगः ARR प्रमादमाह | Go afan कारलसम्बन्धराङ्धियमाह | खच्छरादिति॥ तस्य पर्वं काग्धोपेद्छया AS | SH Tae वि्ेषबान्तरः विशदयति | अस्मादिति ॥ अस्मिन्‌ ucfaarefa समाधीयते fafeud भीवस्तवुपाधिखेति समाधिः gona) समाधिनिनमित्तया THA तरा बगभ्यत्वात्‌ बा समाधित्वमवगन्तश्चं ॥ खत Cea स्फ़्टयति | विक्रियेति yess ५०९ Hemet न तत्र नेात्स्गीजित्ता यत्र न विद्यते ! भा. यस््ाद्रह्मीव समाधिरचखाऽभय TOM अता न तत्र afar ब्रह्मणि wer यणं उपादानं Are ease हानं वा विद्यते । aw हि विक्रिया तद्विषयत्वं at तज हानोपादाने erat a तत्‌ इयमिह ब्रह्मणि सम्भवति | विकाररेतारन्यस्याभावान्निरवयवलाख । तान तच हानापादामे इत्यर्थः । चिन्ता aaa विद्यते। सव्वप्रका- fq चिन्ता म varia) aware कुतस्त ₹ानापा- दाने इत्यथैः । यरेवात्मसल्यामुबेाधा जातस्तदे वात्मसंखं विषयाभावादन्दुष्णवदात्मन्येव खितं ज्ञानं । श्रजाति जाति- वर्जितं | मतां गतं पर साम्बमापन्नम्भवति। यदाद प्रति- ज्ातमता वच्छाम्यकापंष्यमजाति खमतां गतमिति । रदं च्या wae awufetae विधिनिषेधाधीनयेर्गदिकयेवा at. fantrat हाजापादानयोारनवकाशत्वनित्याइ | wer गेति ॥ लनाविषयत्वाभावाश्च wate तयोास्वकाशा arefiare | चिन्तेति ॥ यथोक्ते ब्रह्मणि we afeaare | wrafa, wacarer प्रतिच्चातमुपसंङरति | खजातोति । किमिति ar. किक वैदिकी वा रात्रे Weta न भवतसन्राइ। TAT. दिति ।॥ उक्मेवाथमुपपादयति। यच Wife 1 ब्रह्मणि विकि aria शेतुमाङ | विकारेति ॥ aw विक्कियाविषयत्वाभावे डतु कथयति । भिरवयवत्वाेति | विक्ियायाखतदिषथत्वस्य चाभावे फलितमाह । wa इति ॥ fea पादमवताग्ं ar. we | चिन्तेत्यादिना ॥ ena पाद्‌ विभजते । यरैबेति y square श्चाकरोाति | खजातीति ॥ मज्िदं प्रकरबाद्‌ावहं fara पुगरिर्ते तचा | यदादाविति ॥ ननु यडा म गे ° WR आत्मसंस्थतद्‌ा ज्ञानमजाति समता गतं ¶ ३४१ FTAA वे नाम Tea: TSA: 1 भा ° तदुपपत्तितः शरास्ततखोक्रमपमंद्धियते | श्रजाति समतां Glo गतभिच्धेतस्मादात्म सत्यानु बोधात्‌ कार्प्॑छविषयमन्यत्‌ | यो वा एतद्र गाग्यविदित्वाऽसराल्लोकात्‌ Ff स age दति श्रतेः । प्राथेतत्‌ स्वैः Gast ब्राह्मणे भवतो- त्यभिप्रायः॥ ac i यद्पोद मित्थं पर मार्थतच्ं श्रसश्यागा नामायं सव्वै सम्बन्धास्यस्यभ्रवजिंतलादस्पर्शयोागा नाम वे Waa असिद्ध उपनिषल्यु । दुःखेन ga दति ददंश. सर्वयामिभिव- TAA YT ACCA न त्वकप्प्टं तत्कवचमक्रारप्पसं ARMA AVAIL हारः PRAIA AM WY ATA aTaaMeumamiuawcfafafcare | रुतस्ादिति। तत्वच्नानातिरि क्तं wet काप्पणविषयमिग्यश्र fay crate | यावा इति ॥ तत््वन्नानराडित्ये aurea sere afaa- माङ | प्राप्येति ॥ acy पर्मार्थब्रह्मखरूपावस्थधानफ लकच्वेद दैतद्र॑नं किमिति तर्हिं स्व्वेरेव नाद्भियते ताइ | खस्पश्ति।॥ परमाथेतश्चं कम्मं- fagrat वहिम्मखानां दुदश्नमि्यव Waate | योगिन डति। यदुक्तं AM खरूपावस््रानफलकमिति तदङ्गोकराति | यद्यपीति॥ परमाय तन्तव Heys Waa | KA प्रागक्रपरिपाद्या कूटस्थसश्विदानन्दात्मकं यद्यपि amar प्राप्यते तथापि avwgiafast न भवन्तीति We: | यस्य aways खरूपावस्थानं anag तमिदानीं fafeafs 1 wana s तच वसाखमादिधम्मण पापादिमलेन च स्पशा न भवन्धस्मा ५०३ गे °्योगिने विभ्यति बस्मादभये भयदर्शिनः १२३४१ मनसा नियहायत्मभयं सर्दयोागिनां 1 भा °दान्तविज्ञानरदितैः सब्वैयोगिभिरात्मष्यानुकेधाया- ¦ way एवेत्यर्थः | यागिने बिभ्यति दम्मात्सर्व्वमलवजिं- तादप्या्ममाश्ङूपमिमं यागं मन्यमाना भयं कु््वम्ति अभयेऽसिन्‌ भयदर्िंना भयनिमित्तात्मनाश्द्भगभोला श्रविवेकिन Care: ॥ ३< ॥ येषां पुनब्रदह्मखरूपव्यतिरोकेण रज्जसपंवत्कर्पित- मेव मन दृद्धियादि च न परमार्थतो विद्यते तेषां ब्रह्म ख्पाणामभयं माचाख्या चाया शान्तिः खभावत एव सिद्धा नान्यायत्ता नोपचारः कथञ्चनेत्यवाचाम। ये त्ता ~~~ wie दित्यदेतानुभवोऽस्पश्नः | स wa येगे जीवस्य went वेन याजनादित्याह | wats ॥ नामेति निपातस्य पायं ग्टहीत्वा विवच्ितमथमाङ | नामेत्यादिना | उपनिषत न लिप्यते कम्मण पापकेने्याद्यास्। दुःखं अवखमननादिलच्तशं | alam श्चा निविषयत्वं व्यावन्तयति | वेदान्तेति ॥ wake वचेक्तस्याम्‌ भवस्य . खभ्यत्वमित्याण्द्धाह | Nas ॥ उत्तरां विभजते योगिन xfs y afar हि star arene ऽस्माकं नरङच्छन्तोति मत्वा awardee: ) अभयनि मिन्तमेव awa मिथ्याच्नानवग्रात्‌ भयनिमित्तं पश्यन्ती aw aafe ॥ भयदश्ित्वं विग्रदयति। अभयेति ॥ ९९ ॥ उश्मद्द्टीनामदतदशनं UCaeseanry मनानियाधमक्ता मन्द्टृशीनां मनोानजिरोधाधीनमात्मदशंनमपन्धस्यति | मनस डति ।॥ खअभयमि्य्टेषभ य निङत्तिसाधनात्मद ण्य ममच्यते। as aifirat सर्ग्बघां that कम्मागष्टामनिष्टानां बडियडिमता- ५०४ गा "दुःखक्षयः प्रबाधग्नाऽप्यक्षया UPATT च ny ot भार sa योगिना मांगा हीनमध्यमदुषटयो मनोाऽन्वदरातक- “Te व्तिरिक्रमात्मसम्बस्पि wafer तेवामात्मसत्यानबाध- र हितानां मने नियहायल्षमभयं सर्व्वां यागिगां। किञ्च दुःखचयेाऽपि। न हा्मखम्बस्थिनि मनसि प्रचलिते दुः खयोऽख्यविवेकिनां । किञ्चात्मप्रबधाऽपि aarfa- गायन्त एव | तथाऽचयापि माकषाख्या ज्ाश्िस्तेषां मनो- जिगरडायभ्ेव॥ ve it fawu: | aafatrenita प्रागुक्कममुख aca कैवल्यं कथयति | दुःखेति ॥ ane विषयं परिशिनद्ि। येषामिति। अभयं भय राहदित्वं खसन्तासात्मकमिवयः। उक्लया शाम्ति- निँरतिश््वानन्दाभिव्क्लिः खभावता विद्याखरूपसाम्थादि- wu: | विदुवां Manet मुक्तेः सिडत्वात्‌ न साधनापेच्े- त्वाह | मान्धायत्तेति ॥ तच वाक्छोपक्रममनुकूलयति | नेता- दिना ॥ seat ज्रानवद्धयोऽधिकारिभ्धो अयतिरिक्तागधिका- रेावतारवति | ये त्विति ॥ योगिनः सङृतानुाविनस्तदनु- Braet सम्मागजामिनस्तेवामपि aware ऋचयसशिदुपजातं age ममानियरेखेत्धाण्ङ्भाह | तेषामिति ॥ wad तदेव तक्वश्चानं | दुःखनिङल्तिरपि atfrawate भवतीवा | किख्ेति ॥ वदेव अतिरेोकमुखेन स्फास्यति | न होति ॥ eave मनो fravtrafaary । faefe ॥ अभयमिन्च खचितं we facarfa | आत्मेति । तख मनोानियरोाऽयंवानित्ा द | तथेति ॥ तेषां साधकानां मुमुदुडामिति वावत्‌ ॥ eet १०५ गा ° उत्सेक उदेथेदत्‌ कुशायेणेकबिन्दुना 1! भार मनसे नियहस्तइनद्रवेदपरिखेदतः १ ४११ उपायेन निगृह्लौयादिक्षिपं कामभेगयोः 4 Yay लये चेव यथा AAT लयस्तथा ? ४२१ मनोनिग्रहाऽपि तेषां उदधेः कशायेशैकबिन्दुमा THIN श्ाषणव्यवसायवत्‌ व्यवसायवतामगवसन्नान्तः- करणानामनिर्ग्वदादपरिखेदतेा भवतीव्यथैः॥ ४९ ii किमपरिखिन्नव्यवसायमाजमेव मनोाभिग्रड उपायो aaa | अरपरिखिन्नव्यवसा यवान्‌ सम्‌ वच्छमाणनापा- येन॒ कामभोागविषयेषु fafed मने fravrara निर्- न्ध्यात्‌ Stara: | किञ्च खीयतेऽस्ििज्िति gaat लयस्तस्मिन्‌ खये च सुप्रसन्नं ्रायासवजिंतमपि दत्येतत्‌ निषटकीयारित्यगुवन्तते । grea । कसमाज्िष्द्यत कथं qqqat fmt मनानि सिष्येदि घाश्याह। sae इति । टरान्तदाखान्तिकण्डूतक्ञाकमिविद्टाच्राजि व्ा- we | मनानिमहाऽपोति ॥ तेषां वसायवतां उद्यागभागि- माममुदेगवतामिति सम्बन्धः । weer fated तमा दश्यते | तस्य च उग्भोलने घटादयेवेापलच्छते। न कदाचिदपि ब्रद्मत्यदेग- परिवजंनात्‌ | प्रागदीर्ितानां मनानियङः सम्भवति cere | अपरिखेदत इति a ot i समाधिं कुव्ब॑तन्तत्चसाच्लात्कार प्रतिबन्धकाः | wafaarge- सागाः तेभ्यो मनसे बच्यमादोपायेन Faw कुर्यात्‌ । अन्यथा समाधिसाफल्यानुपपत्तेरि त्याह | उपायेनेति ॥ प्रागुक्षादुपाया- देव मनोनियहपरिग्रे अवलादिविध्यान्ंक्यमिति मन्वानः इङ्गते किमिति ॥ पुब्बीह्छोपायवतः खबयाचनुष्टिते मनेनियड- s 3 : ५०९ Wee” सर्वमनुस्मृत्य कामभोगाचिवर्तयेत्‌ 1 अजं सर्वमनुस्मृत्य जातं नेव तु पश्यति १४३१ Werf | उच्यते BHAT कामोाऽमथ॑हेतुसथा war Sfai wa: कामविषयस्य aaa faavawearcfa भिरोद्धव्यमिद्यथैः ॥ ४२॥ कः स उपाय इति । उष्यते । wet दतं अरविध्यावि- afar दुःखमेवेत्यनरत्य कामभोगात्‌ कामनिमित्ता भाग इच्छाविषयः । तसात्‌ fanaa मना निवन्षयेत्‌ वैराग्यभावनया दत्य थैः | अजं ब्रह्न सम्बैमित्येतत्‌ शास्ताचा- यौपदेअ्तोऽनुखत्य तदिपरीतं asd नेव तु पन्ति । अभावात्‌ ॥ ४२ ॥ इारा तज्वश्रानसिद्धिरिल्युत्तरमाहइ | नेत्युच्यत इति ॥ एतीयपादः व्याचष्टे | frees लीयते श्यानडयमिति we: | चतुधपाद- माकषाङ्कादारा विषश्डोाति | सप्रसत्रमित्वादिना॥ ४२। उपायेन farwtafeea! तमेबोापायं वैराग्यरूपमपदि- शति | दुःखमिति ॥ ऋानाभ्वासास्यमपायान्तरमुपन्यस्यति | अलमिति । अश्लरग्याखानायमाकाङ्कां निच्िपवि।कःसडति। तत्र Gare याकरोति | ser इल्ादिना॥ बेराग्यभावना तच तजर देतविषये दाषामु सन्धानेन वेरष्णभावमा। ववा काम- Brana मगा निरोडव्यमित्यचंः । fetta चा गाभ्यासविषयं व्याकरोति | खजमिन्बादिना ॥ ४९। चा ५०७ ओ "नये पम्बाधयेचितरं fafag शमयेत्पुनः 1 भार aT सकषायं विजानीयात्‌ FAUT न चानयेत्‌ १४४ एवमनेन ज्ञागाभ्याश्वेराम्यदयापायेग we सुषु art ware: । श्रात्मविवेकरश्नेन याजयेत्‌ । fort मम दत्यगथोान्तर । विचिप्तश्च कामभोगेषु जमयेत्‌ पनः । एवं पुनः Taner war सम्बोधितं विषये- way व्यावस्तितं ah aera scree घकषायं खरामं वौजसंयुक्तं मम इति विजानीयात्‌ । ततोऽपि यत्नतः साम्यमापादयेत्‌। यदा W Vata भवति सम- wrasse लयादिन्तेपाच य्थावत्तिकं मनो राम- प्रतिबङं अवबमनमनिदिध्यासनाभ्यासप्रखवसम्मश्नातसमाधिप- य्यन्तेन ततोऽपि प्रतिबन्ाद्यावन्तनोयमित्याहइ | wa डति | erarescifa चाकरोाति | रवमिद्यादिना।॥ चानाभ्यासः अव- बाद्याङत्तिर्विंवयेषु चयिष्युलादिदोषदणंनेन वदष्णं वैराग्यं wat नित्रा सम्परगाधनमेवाभिमयति। खात्मेति ॥ मनसि uaa किमिति चिन्तमुच्यते ware) चित्तमिति ॥ विसिपतं fared शमयेत्‌ व्धावक्षयेत्‌ इति यावत्‌। पुनरिव विवखितमथं- are | रखवभिति ॥ उभयत araftd aaafe निविगेष- weer गतभित्याग्द्याह | anit ॥ अन््रालावस्यमनसः खरूपं इृतोयपादावषटम्भेन स्यति | सकषावमिति ॥ शा- गस्य बवोजत्वं पराची मविषयप्रक्तिं प्रति प्रतिपरत्तच्छं । aware ममे wren किं कत्तवययमित्पक्वावामाह | तताऽपीति ॥ ख ACMA पञ्चम्या पराग्टश्ते। Sargent टङान्तयितु- मपिश्ब्दः। waa: सम्पमरच्चातसमाधेरिति याबत्‌ | साम्बमसम्म- तसमाधिभि्यंः ॥ चतुधपादस्यार्थमाङ । यदा fafa ॥ समाधिदयडारोश समं मिन्विषषं परिपृखं ब्रह्मरूपं प्राप्य मम- you 4 गा °नास्वाद येत्‌ सुखं तत्र Pas: प्र्तया भवेत्‌ 1 भा ° प्राघ्यभिमुखी भवतील्यथंः । ततस्तत म विचालयेत्‌ विष- याभिमखं न कुग्थादित्यथेः ॥ ४४ ॥ समाधित्छतेा योगिना यत्‌ gd जायते तन्लाखा- दयेत्‌ तज म cada: । कथं तदं निःसङ्गः farge: अश्या विवेकबुद्या यदुपणभ्यते सुखं तद विध्ापरिक- fert क्टषेवेति विभावयेत्‌ । ततोऽपि सखुखरागाननिग्टज्ञो- थात्‌ tad: । यदा पुमः सुखरागान्निटत्तं frae- Sle GHAI समास्वेद प्राप्तप्रतिषेधः winery) सम- प्रापतीति ॥ ततो निर्विि्रेषवशतुप्रा्या$ऽभिमुख्यादनकरभमितधेः | fa तन्भमसखालनं यद्मतिषिष्यते तवा | विषयेति noe ॥ समाधित्छायां यस्छखमत्पद्यते तदहिषयाभिलाषादपि मने निराडब्यमिग्याह | नाखादयेति ॥ लेति समाध्यवस्याख्चते | किन्तु वस्यामवस््ायां Ts यदुपलभ्यते तञ्ज्ागविष्डम्मितं मि wefs uwa विवेकविश्चागेन निस्पहः सन्‌ araafare | trey इति ॥ faq afed प्राचींनबेराग्याद्युपायेन निखलं प्र्गात्मप्रवयं प्रसाधितं तद्यदि खभावानसारेख बहहिनिगन्त्‌- मिष्डेतदा सम्मन्नातसमाेरसम्मन्नातसमाथिपग्यन्तात्‌ प्रयलात, Tagawa waa परिखडपरिपसंत्रह्मात्मकः खयं तिरेत्‌ care | fawctefa y caamaractias atsr- यति । aarfafea इति ॥ तस्य aaruaanafafa शषः दितीयपादमाकाङ्काइाखण विश्यति | कचयमिव्धादिना॥ नि खषा Va Tse acacia: afar: | विवेकरूपा बडि- awa ceayqaa कल्पिवत्वमित्येवमात्मिका तवा भाव- यदिति सम्बन्धः ॥ भावमाप्रकार्ममिनयति | यदिव्यादिना॥ प्रथमाङस्याच्चरायंमक्ता aay जिगमयति | तताऽपीति ॥ Sure विभजते | यथेव्यादिना ॥ पुन्बाक्तसर्यगृ रो्षादात्छ- Yor गा ° निषलं निभ्ररत्‌ faa टकीकुय्यीत्‌ प्रयत॒तः† ४५ यदा न नीयते चितं न च विक्षिप्यते पुनः १ अनिद्धनमनभासं निष्पनुं बह्म ततथा ? ४६१ भाग खभावं षज्िखरद हनि गच्छ वति fed ततस्ते -जिय- We न्याक्रोपायेन आत्मन्येवेकोक्‌ wera: । चित्छरूप- सन्तामाचमेवापादरयेदिद्यर्थः ॥ ४५॥ यथोक्तेन उपायेन feottd चित्तं यदा सुषुम्ने म सीयते ग च पुनविषयेषु विलिप्यते अनिङ्गनमचलं निवा- ANISH | NATE न कनलित्कख्पितेम विषयभावे- नावभासते दति । यरैवंलखषणं few तदा free ब्रह्म ब्रह्मसखद्ूपेण निष्पलं चिन्तं भवतीत्यर्थः ॥ ४६ i aq निखलखभावं afed cam चखरागनिमिन्तं तदुपाय- रागनिमिन्तं वा fraca भवतीति सम्बन्धः | तश्च चिन्त बाद्य- विषयाभिमुखयादुक्कापावेग waren arama परस्मिम्‌ ब्द्ययि प्रयत्नतः सम्मद्वातसमाधिवध्रादेकोकुर्यात्‌ | चसंप्र्नातसमाधियक्तं परिपू ब्रह्मवापादयेदिल्चैः॥ तदेव स्पष्टयति | चिक्छरूपेति yout कदा पुमरिदः fad ब्रहममाज्मापद्यते वजा | वदेति ॥ जिविधप्रतिबन्धविधुरं विषयाकषाररुहितं यदा चिन्तमवतिषते तदा WE सम्पन्नं भवतीव्यथंः ॥ wage mes, ययोक्तेने- त्वादिना ॥ उपायो ज्रानाभ्यासादिः। निग्टहीतं विषयेभ्यो faq- Sted न लीयते न निज्रापारव्छेन कार्बात्मतां गतमित्यंः। अचलं रागादिवासनाभरून्यमभित्ययः। अचकत्वे टरान्ता जिवा- तेति ॥ किन्त weatcaaddage चित्तं बदा सम्पद्यते तदेति याजना॥ निष्पन्नं AMAT सषएटयति | बरसखसूपेयेति.॥ ०९॥ ५९० गा *स्वस्थं शाखं सनिच्ाणं अकथ्यं सुखमुत्तमं 1 भार “le अजमजेन ज्ञेयेन Tas परिचक्षते Nyon Va परमार्थसुखमात्मस्त्धानुबोधलकणं We स्लात्मनि fad | भान्तं सब्ीग्थापशमरूपं । afreara निर््बतिरभिंग्वाणं sae सह frre वर्ते । ताक a शक्यते कथवितुं । रल्यन्ताखाधारणएविषयलवात्‌ | सुखमुत्तमं निरतिशयं fe तत्‌ योगिम्रव्यच्चमेव । न जातमित्यजं | यथा विषयं अ्रजेनानुत्पन्ञेन ज्ेयेनाव्यति- fou सत्‌ सेन स््भ्ररूपेण सव्यं mya सुखं परि TT कथयन्ति ब्रह्मविदः ॥ ४७ ॥ च्पसम्मन्नातसमाध्यवदख्ायां येन eda वचित्तमभिनिष्पद्यते aguiaed fafuafe | qafafa ॥ सेयेनाद्यतिरिक्षमिति we: ॥ तच विदुषां खम्मतिमुदाङरति | सव्वच्चमिति ॥ यथाक्त- मित्सम्पच्रातसमाधिलच्छवं wae: | तस्य परमपुखषा्थ- सूपतामाइ | खमिति ॥ वेषयिकञ्चखं qe परमार्येति- fanaa) fer wittanragre | पात्ति ॥ तस्य aa. स्यावगमाचायैनुरोधिना Fria ल्यते प्राप्यते ब्रहेति तया- च्यते ॥ तस्य Safeaufasaary | खात्मनीति ॥ सर्न्व॑स्य जिविधस्यानथस्योापश्रमेनोपलच्ितल्वादयि पुरषा्यंत्वसिडिरि- न्ना | sate ॥ निरतिग्र यानन्दाऽभिवयक्तिनिरवरेषान्चाच्छि- तिखेव्येवं ल्यं मे च्तमाचक्तते ॥ तत्कथयमिद्‌ sangre | सनिब्बाडमिति ॥ wa च्तषीरगुडादिमाधुग्येमदस्येव खान्‌भव- माजाधिगम्यत्वादवाच्यत्वमाइ | तच्ेति ॥ यदुक्त परमायंघख- मिति तदिदानोमुपपादयति। खमिति ॥ तहिं स्ववानेव तत्‌ भूयादिव्याण््याह । योगौति ॥ च्रानस्याऽजातल्वे weer. ATW | यथेति ॥ ४७। ४९९ जा न कभिल्नायते जीवः सम्भवेऽस्य न विद्यते १ भार aT छ तत्रदु्मं सत्यं यत्र fata जायते १५४५१ सब्वौऽ्ययं ममोानियहारिष्टक्षीहादिवशु्टिरुपासना चोक्ता परमाथखरूपप्रतिपश्यपायलेन न परमाथैसत्येति। परमार्थषल्यं तु न कञ्चित्‌ जायते जीवः क्ता मोक्ता च नोत्पद्यते केनचिदपि प्रकारेण | Ga: .खभावताऽज- स्याऽयेकस्यात्मनः waa: कारणं न विद्यते नाल्ति। यस्मान्न विद्यतेऽस्य कारणं तस्मान्न कञिव्नायते जीव इत्येतत्‌ । पूर्वषूपायलेनोाक्रानां सत्यानामेतदु मं wai यस्मिन्‌ सत्थखरूपे ब्रहम्यएमाजमपि किञ्चिन्न जाये द्ति॥४८॥ उक्घानासपायानां Vata secre: | अन्यया acufafafcarmagry | न कथ्िदिति।॥ तच हेतुमाह | सम्भ- बेऽखेति ॥ ज्ञोकाच्तराजि खाकर भूमिकां वयाकरोति। स्वी ऽपीति ॥ ब्यावशारिकसत्त्वमेवापायानां न परमा्थसत्यत्वमित्य- Wtaw पारमाथिंकसत्यस्य प्रतिपण्युपायल्वेगेवाक्ते्या इ | ग्टदिति॥ यदुक्तं मभेाजियङादीनां परमा्त्वे देतहानिरिति वचा | नेत्यादिना ॥ तेवामपर मार्यते कथमदेतप्रपिपरस्षिरित्यपि न वयव- हारिकसत्यानामपि वत्‌ प्मितिरहेतुत्वस्य पतिविम्बवदुपप्च- रिति भावः | उपायानां यवदहारिकसत्यत्वेनेव पारमार्थिकं ware किं न स्यादिति ware । परमार्यति । वदेव areata | कर्तेति } खभावतोाऽजत्वं रेतूकन्तव्यं | तथेव रशेलन्तरमाङ | aa इति॥ हेत्वन्तरमेव स्यद्यति । यस्मादिति » उत्तरां चाचष्टे । पूर्व्॑जिति॥ yay यन्धेग्विति ta: | इतिशब्दो हदेत- प्रकरयपरिसमािं द्योतयति ॥ sce ४९९ ext गाउपादीयकारिकायामद्ैताख्यं ततीयं प्रकरणं १ ३१ ॐ तत्सत्‌ १ भा दति ओगोाविन्दभगवत्पुज्यपादगि्यस्य परमदंसपरि- जाजकाचार्यस्य WTEC: Bar जेाडपादीयभाये आआगमच्रास्तविवरणेऽदेताख्यदतीयप्रकरणभाव्ये ॥ रे ॥ ॐ TET ॥ we इति जोमत्मरमशङूसपरित्राजकाचाय्यश्रीयुडानम्दपन्यपादशिष्य- भगवदानन्दश्लानविरचितायां मेडपादभाष्यटीक्षायां cite प्रकरं समाप्तं ॥ १॥ ॐ तत्सत्‌ ॥ इरिः Sy ५९९ गा गज्ञानेनाकाशकल्पेन धम्मान्‌ AT गगनेापमान्‌ 1 ae ऊकारनिर्ययदारेण आगमतः प्रतिज्नातस्यादेतख्य वाद्यविषयभेदवैतथ्याच प्रसिद्ध पुमरदरेते आस्तयुक्किभ्यां साकान्निधारितसयैतदु त्तमं सत्यभिल्युपसं दारः कृतः | अन्ते त्येतस्य ग मार्थसयादेतदर्भनस्य प्रतिपक्षभूता ईैतिनेा वेना- शिकार तेषां चान्यान्यविरोाघाद्रागदेषादिक्तशास्पदं दश नमिति भिथ्यादर््नलं खचितं । क्तेशानास्पदलात्‌ सम्य- wiafaaeacuagaa । तदि विकषरेणान्यान्य- विरुद्धतया असम्यग्दे नत्वं vow तसतिषेधेनादेतदशन- सिद्धिरस्पसंदन्तंवया । श्रावोतन्यायेनेत्यलातशान्तिरार- wa | watered सम्प्रदायकन्तरदेतखदूपेयेव. नम- Se खाद्न्तमथ्यमङ्ला प्रस्थाः प्रचारिडेा wartafadanrat:- वोङ्गरोषारगवदन्ते परदेवतापरशामवत्‌ मध्येऽपि परदेव- तारूपमुपदेषारः प्रणमति । चागति ॥ पुन्वा्तरप्रकरखसम्बन्ध- सिद्धं पूरववप्रकरयत्रये त्तमथें कमादनुडरवति | ऊकारेति + wea उत्यदतापलल्ितं cate प्रकरडमच्यत। चतुच प्रकर शमवतारयितुमपयक्तमथान्तरमम्‌वदति | तस्येति ॥ इतिना मेदवादिनोा वेनाशिकव्यतिरिक्ता weed बनाशिका नेरान्य- वादिना रागदेषादौत्धादिशब्देनातिरिक्तिकणापादान | पक्ता रागं मिश्यादशंनत्वखचनं Fatma ware) सेति ॥ पातजिकामेवं हत्वा सममन्तरप्रकरगप्रटत्ति प्रतिजानीते | तदि- इति ॥ तदसम्यग्दण्ंनत्वभिति सम्बन्धः | आावीतन्यायो तिर कन्यायः। यथा यत्वतकं तदनित्त्वमिग्यन्वयाद्नित्बत्वेऽवगते $पि anfaad न तत्कुतक्रमिति ब्तिर्काऽपि वयभिचारशङ्ा- निरासितत्वेन व्यात्िनिखयायंमिष्यते। तथा तकतः सम्भावित द्र 3 ४९४ गे रज्ञेयाभिनेन सम्बुद्धस्तं वन्दे डिपदाम्बरं १११ भा BTU saa TAH: | आआचाग्धेपजा इभिप्रेतार्थसिण- Maa qrearcal | आका्ेनेषदवमात्तमाकाश्रकण्पमा- काग्रहुख्यमेतत्‌ | AMAT ज्ञानेन fuera: fafafrara गगनेापमान्‌ गगनमुपमा येषान्ते गगनो- पमाः तामात्मनो धर्मम्‌ Tee पमव्विरेषं । जेयै- धर्येराकभिरभिलमन्धुष्यधवत्सविदर प्रकाश्वथ् wrt तेन- Raa wera शओेयातमखरूपाव्यतिरि- केन गगनेपमान्‌ WATT यः Ta: सम्बद्धवानित्ययमेवे- र Gt नारायणास्यस्तं ave अभिवादये facet वरं दिपरोापशचितानां पुरषाणां वरं परधानं पुरषात्तममित्य- शा, स्यावगमेनावगतस्यापि प्रतिप्टश्चुतबादाग्तरापाशरगपपश्चम- MLA पाश्िकी सम्यङ्कश्र्ग स्याददेतदश्रंगस्येति वद्मतिषेघेन लत्सिदिरख्पसं इन्त येत लातश्ान्िदृशाग्तोपलस्ितमारभ्यते प्रक- caufaad | विधेय qafaat बीतः खन्‌ भवतीव्बवीतः। wate cardia: | तेन ग्यायेम afacdafa यावत्‌ ॥ प्रकर- गस्य तात्प्धेमेबं द्गंयिल्वा swage तात्पब्यमाङ | वेति ॥ लख चतुर्यपरकरब्रं सप्तम्या Uwe ॥ किमिन्बरेतरूत्येडाचायी नमष्डियते ware) arate ॥ खभिप्रेवायेः स्नरडाविन्न- प्ररिसमापिस्तदयं विप्रतिपन्षादिव्छरृत्तिख । काश्यस्य जड- weitere चानं खप्रक्राश्माकारेगेवददखमाप्तं wea | विभु- WRT अर्वा । बङनचनमपाथिकस्पितभेदाभिप्रायं | तेत्रामपि चिग्माचत्वं॑विवच्ितोक्तं wereafs ॥ tart षुगस्जवादेनान्वयमन्वाचद्े | Gara fe पुरा वदरिकाअमे nanrcraaefed मारायलं मगवग्तमभिपे तपोामहदत- ४९५ गा ° ea वे नाम सर्बसत्वसुखा दितः 1 भा ° भिप्रायः | उपदेषूनमसख्कारमसेन न्नागश्ञेयन्षादभेदर हितं चार पर मार्थतत्वद च्रं नमिह प्रकरणे प्रतिपिपादयिषितं प्रति- पकप्रतिषेधद्ारेण प्रतिज्ञातं मवति॥ ९॥ अरधुगाऽदेतदभ्रंमयेा गख नमस्कार स्लतस्ततये wit wieaar न विद्यते थस्य यागस्य केनचित्कदाचिदपि खाऽस्पश्यागा ब्रहमखभाव एव वे नामेति। ब्रह्मविदामस्प- ara इत्येवं प्रसिद्ध cau: | सच सव्वसत्चसुखे भवति। कचिदत्यन्तसुखसाधनविश्ष्टऽपि दुःखरूपः यथातपः wee न तथा किमदं सव्वेखत््वामां सुखः । तयेह भवति कञिददिषयापभोागः सुखा न fea: | wa सुखो fer wa | ततो Naar frat प्रादादिति प्रसिद्धं पर- ANC परमेखरो इति भावः॥ मनु VATA प्रारभ्डमागे प्रति- wa प्रमेये ama किमिल्युपर्खा नमस्यते amy) उपदे- दिवि ra VATU AAINWATT e A दानो मदेतदश्यनयागरहतये THAT प्रत्तेति । अस्प - शति ॥ Arey तात्पयंमाह | अधुनेति ॥ तस्य च क्ततिः तत्वा धनेषु vem | सम्म्यच्चराडि ayaa अस्पशंयो- ame च्ाकरोति | स्पश्रंममिति ॥ यगस्याऽन्धसम्बन्धप्रसङ्ा- भावात्‌ कथयमस्पद्रत्वमिल्ाश्क्धाह । ब्रद्येति ॥ निपातयोस्यें A lita =है + . + कथयति । बे मामेति ॥ सन्बषां स्वानां देङभ्टतां खखयवतोति ANI BRAN ब्रह्यखभावस्य सुखविद्चेवणेन cata | स- चेति ॥ चखदेतावपि aware विबसितं विशेषं ewafa | म्रवतीति ॥ शदितविश्ेवशम्य तात्पर्ययमाङ् | ate भववीता- frat ॥ वस्य हितत्वे रेतुमाइ | निमिति | तस्येव विष्रेवा- ५९६ गा "अविवादेाऽविरूदश्र देशितस्तं नमाम्यहं १२१ भूतस्य जातिमिच्छलि वादिनः केचिदेव हिं 1 अभूतस्यापरे धीरा frac: परस्परं? 3 1 भा ° नित्यमप्रचलितखभावलात्‌ | किञ्चाऽविवादः विर्द्धवदनं विवादः पश्लप्रतिपच्परिग्रशेण यस्मिन्न विद्यते साऽविवादः, कस्मात्‌ यताऽविरुद्धख य teu यागे दशित उपदिष्टः WAY तं नमाम्यद्ं प्रणमामीत्यथेः॥ २॥ कथं देतिनः परस्यर विरुध्यन्त दति । उच्यते, भूत विद्यमानस्यवस्ठना जातिमृत्पत्तिमिच्छन्ति वादिनः कं- चिदेव fe arg न सर्व्वं एव देतिनः। यस्मादभूतस्या- ऽविद्यमानस्याऽपर aufaat मेयायिकाख धीरा धीमन्तः आरश्चाभिमानिन yaa: | विवद न्ताऽन्याऽन्यमिच्छन्ति ज- तु मित्यभिप्रायः॥ २॥ are न्तरमाह । किञ्ेति ॥ तच हेतुं waaay) कस्मादिति ॥ SAINT ब्रह्मखभावस्याविरुडत्वं | न fe nafwar- त्मप्रकाष्य fatal भवतीव्येः। ययोक्कयेगक्ानमागंस्य सम्म- दावागतत्वमाङ | य LEW इति ॥ तन्नरमस्कारब्याजेन तस्य स्तति- स्तदु प्ायेषु खटप्रचथंमव विवदल्ितेत्याह | तत्नमामोति॥ २। च्छदेतदशंनस्याविरदत्वेनाविवादल्वं विश्रदीक्षसैः देतिनां वि- are तावदुद्ार्ति | शतस्येति ॥ ca faux वदन्ता मिथो जेतुमिच्छन्ती त्या । वि वदन्त इति ॥ wages Gracia याजयति | कथमिग्यादिना ॥ रखवकार्यं हेतुमाह | यस्ना- दिति। प्राश्चाभिमानिने लातिमिच्छन्तीति पूर्य सम्बन्धः | MAUS साध्याहारः व्याक्षरोाति। विबदन्त स्ति 0B be गा" भार ale ५९७ भूतं न जायते किद्धिदभूतं नेव जायते 1 विवदन्ताऽदइया aaa ख्यापयति ते१४१ ख्याप्यमानामजातिनेरनुमादामहे वयं १ विवदामेा न तेः सारमविवादं निबेाधत १५१ तैरेवं विर्द्धवदनेनाऽन्यान्यपक्तप्रतिषेधं gaffe: fa स्यापितं भवतीति, उच्यते । भुतं विद्यमानं ag न जायते किञ्चिदिद्यमानलादेव श्रात्मवदिव्येवं वदन्न सदादीषांस्य- ug प्रतिषेधति । ware तया श्रभूतमविद्यमाममविद्य- मानलान्नैव जायते शशविषाणएवदित्येवं वदन्‌ सा छ्योऽप्स- दादि पक्षमसष्लग प्रतिषेधति । faacait faag वदन्ता SEAT BSAA SAA SATA पच्च खद सतार्जन्मनो प्रतिषे- धन्ताऽजातिमनुत्पन्तिमथात्‌ स्थापयन्ति प्रका यन्ति Ale तैरेवं ख्थाण्मानामजातिमेवमस्लित्यनमेदामरे के- वलं नतैः ag विवरामः पचप्रतिपक्षयदणेन । यया तेऽन्यान्यमित्यभिप्रायः | श्रतस्तमविवादं faarecfed परदय निषघेधमखेन सिडमं कथययति। तनमिव्यादिना।॥ च्चा काच्चरब्याख्यानार्थंमाकाङ्कान्रिच्िपति | तेरिति ॥ Tare पादम- वताग्यं याकरोति। उच्यत इति। इितीयपादं विभजते। तयेति। दितीयाडः विभजते | विवन्त इत्यादिना ॥ सदसदतिरिक्त वच्वभावादस्तत उत्पत्तरनुपपसिरित्याङ | खयादिति। 8॥ तदि प्रतिवादिभिरक्कत्वादजातिरपि भवता प्रत्याख्येयेत्या. Were!) खयाप्यमानामिति ॥ प्रति वादिभिः ae विवाद्ाभावे afeaary | खविवादमिति ॥ अन्तराणि य्याचष्टे | तेरि- त्वादिना ॥ खदेतवादिनो दैतवादिभिव्विवादाभावे वेधम्म्बटदा- ५९८ गे ° अजातस्येव धर्म्मस्य जातिभिच्छभि वादिनः १ अजाते मृता धम्मी मर्त्यतां कथमेष्यति WE ¶ न भवत्यऽमृतं मर्त्यं न मर्त्यममृन्षथा ! प्रकृतेरन्यथाभावा न कथसिद्रवियति ? ७१ स्वभवेनामृतेा यस्य धम्म गच्छति मर्त्यतां 1 कृतकेनाऽमृतस्तस्य कथं स्थास्यति TT: DEN भा ° परमा येद श्नमनन्नातमस्माभि्िंबाधत हे भियाः।॥ ५॥ खदसद्वादिनः V4 यानि परस्तात्छत ATS: ॥६॥ उक्राथानां स्षोकानामिहापन्यासः परवादिप्ाणाम- न्योन्यविरोधण्यापितानुमादनप्रदभ्ना्थैः॥ ७॥ ८॥ Ge WATE | यथात डति ।॥ चतुथपादाचमाह। Wa श्ति।\५। SAAT AAAI ATTA SHA पदा- Ue जग्म सदादिनोऽसदडादिनचख aasfy खोकृव्वन्तीति पर- पश्चमनवदति | जातस्येति ॥ as श्िभीददोषं प्रद्याऽ- भ्वनज्ानाति। Gara Wife, के से वादिनो येरेवमिष्यते तजा | सदसदिति खवशिष्टानि शख्चोकाच्चराखि याख्यातल्वात्र पनश्याखनसापेक्तागत्याङ | परस््ादिति। १॥ परिकामिब्रह्यवादे यद्ब्रह्मवादिभिदर्षगमुख्यते तदप्यनु- ऋातमेबेति ware | न भवतीति ॥ aad fe we a तदपे fad मव्येम्मतितुमद्ेति | स्ितरूपविरोधात्‌ | ग च aw aa खरूपश्िते प्रलयावश्यायामग्दतं WE aaa | नदेऽपि खरूपे तस्येवाभावात्नाग्धयात्वमित्यभिपेत्याह । प्र्टसेरिति + fare यस्य परिडामवादिनः खभावेनामतः सन्‌ परमात्ास्ये waft भावो AAA काखभा वाप्या गच्छति | तस्य छते केन समृश्चया- ऽन्‌ ागेनाऽम्रता जाते ART AHS: | सच कयं fran wag पारवति। यत्कतकषं तदनिदव्यभिवि न्धायविरोधादित्बाह। खभाव- मेति ॥ पुनदद्िमाश्रद् प्रमादिशति | उक्ताचानाभिति ॥०।८॥ ५१९ गा °सासििकी स्वाभाविकी सहजा अकृताच या † प्रकृतिः सेति विज्ञेया स्वभावं न जहाति arm ४१ भा यस्मासाकिक्धपि watt विपर्येति काऽसा विद्या इ लम्ब- afetg: संसिद्धिस्लच भवा सांसिद्धिको यथा यागिनां बिद्धानामणिमायश्गयप्रा्िः प्रतिः सा भूतभविखत्‌- कालयारपि योगिनां म विप्यंति तथैव सा । तथा खाभाविकी द्र यंखभावत एव सिद्धा । यथाऽग्बारौना- मुष्याप्रकान्नादिरचणा सापि न कालान्तरे व्यभिचरति VATE च तथा सहजा आत्मगा सदेव जाता यथा पचछादीनामाकाग्र गमनादि लचणा | अन्यापि या काचि- ददता केनचिन्न रता यथाऽ्पां निन्द्‌ ्रगमभादिल- चणा । अन्यापि या काचित्छभावं म जहाति सा स्वी wafatcia विज्ञेया । लाके भिथ्याकश्पितेषु लोकिकेष्वपि वस्हषु म्रृतिनेान्यथा भवति किमुताऽजसखभावेषु पर- चा प्रठतेरन्धयाभायो न कथबिदिन्यक्तं तच cafes कथ. afa | सांसिङिकीति॥ स्ञोकारराजि erty प्रङ्तेरन्धय्‌- त्वाभाषे Weare । यस्मादिति ॥ तस्मादनाग्टतख भावा प्रति- a facets किमु वक्तयमिति यजना। कोमुतिकन्धाययेः- तना्ोाऽपिग्रम्दः | विवचितं हेतु स्फटयितुं waged विभ- जते । कालाविव्यादिना ॥ साक्योगमनुष्ाय पररिसमापमं संसिद्धिः । चिडधानामजिमायेर्यपाी सामयीसम्पच्ामां या काचित्‌ ware जहाति घटस्य घटत्वं पटस्य पटत्मि- antcafa शेषः ॥ प्रासङ्गिकं safaris प्रडतेरन्यथा- aX? गा 'जरामरणनिर्म्भुक्ताः सर्वे AAT: स्वभावतः 1 जरामरणमिच्छन्श्यवनले तन्मनीषया ११०१ भा मार्थवस्तव्वग्डततललच्णा अरतिनन्यया भवतोत्यभि- Wave ॥ | | किंविषया पनः सा म्रहृतियेस्या अन्यथाभाव वा- दिभिः कर्ष्यते कल्पनायां वाका दाष cars | जरा- मरणनिगक्ताः । जरणादिसव्वंविक्रियावजिंता reared: । के खर्वं wat सै wart दत्येतत्छ भावतः wafaa: | एवंखभावाः सन्ता war जरामरणमिच्छन्त दवेच्छन्ता रञ्चामिव waa कल्ययन्तख्यवन्ते खभावतखल- aaa: | तक्मनोषया जकमरणचिन्तया तद्धावभावि- तत्वदेषिणेत्यथंः ॥ ९० ॥ ^ 3 GT त्वाभावे maa feara यत्पाखति तदिदानीं किं पुनन्धोायेन कथयति | fafa ne a wrafeataa जीवानां प्रकृतिं दशंयितुः प्रक्रमते। अरेति॥ ष्धात्ाने fe सव्वं विक्रियारडहिताः खभावते भवन्तो्ययः। Far amma का alafcanmgre | जरामरणमिति॥ सव्वविक्रियाग्रन्ये खात्मनि विक्रियाकल््यनायां तडासनया खभा- avifa: स्यादित्यर्थः ॥ ख्ञोकाच्तराणि याकरुमाकाङ्कं ciate | किंविषयेति ॥ श्ाश्चवबविषयो विषयश्ब्दः | अपक्त प्रछतेराख- यजिरूपणमित्ाश्श्याह | यस्या सति ॥ प्र्रान्तर प्रकरोति | कस्त्यमायामिति ॥ AT पुव्बाद्धमुत्षरतवेन व्याकरोति | खारेवा- दिना + Sacre विभजते णवंखभावा इति ।१०॥ ५९९ Nile HILO यस्य ये काय्यं कारणं तस्य जायते १ ate चार जायमानं कथम जं भिनु नित्य कथ तत्‌¶१११ कथं सञ्लातिवादिभिः सष्धैरगपपन्लमुच्यत इत्था वेशेषिकः । कारणं खटदद्पादानखचणं we वादिना व काय्यै कारणमेव काय्थाकारेण परिखमते wea वारिन Tae: | तख्याऽजमेव सव्मधानारि कारं महदादि HAASIY जायत इत्यथैः | मर्दाद्याकारेण चेष्नायमानं प्रधानं कथमजमुश्यते तेविप्रतिषिद्श्ेदं जायतेऽजघ्चेति । fray तेरच्यते। प्रधानं भिन्नं विदीषे स्पटि तमेकदे भेन wane नित्यं भवेदित्यर्थः । न डि साव्रथवं घटादि एकरेष्- स्फटगधभ्डिं नित्यं दृष्टं लाकं cae: | fatrtg स्यादेक- रेेनाजं निच्यश्चेति । एतद्धिप्रतिषिद्धं तेरभिधोयत दत्य भिप्रायः ॥ ९९ ॥ खदिका fe ea eee ee eee A. ५ प्रा ufcueg ard वशमिकादिभिख्च्यमानं टूष- कमभ्वनचातमनुभावते | कारमिलि ॥ कारस्य जाएयमानल्वे का wifafcarrgry | wraarafata | सावयबत्वाच प्रधानस्य जिन्बसवागु पपत्तिरित्वाइ । frnfafe Gare वात्पव्यमाइ। कथमिति ।॥ लज प्रचमपादाच्राणि याजबति | कास्यमिवा- feat ॥ वदेव स्यषटयति। arcana, हदितीर्यपाङ्‌् विम जते। तस्येति । प्रधानादील्ादिश्रब्शेन तदवयवाः सक्वादयोा BWR | मखदादीलादि क्र्टेनाङङ्गरादियदम ॥ ठतीययपादः ग्थाकाराति। मशदादयेति ॥ विप्रतिषेध विशदयति | जायत डति। चतु्पादाथंमाह | नित्येति ॥ विमतमनिनं साश्वत्वाट्‌ चटादिवदिवभिप्रेत card साधयति | न wift । साह्य खतिविडमगुमानमित्याग्रश्ाह | विदीखेखेति । ९९ ॥ v3 ARR जा ° कारणाद्द्यनन्यत्वमतः कार्य्यमजं यदि ! भाश चार जायमानादिवे कार्यात्‌ कारणं ते कंथं धुव १२१ खक्ररोवार्थस्य स्पटीकरणार्थमाह | कारणारजात्का- ae यदथनन्यवमिष्टं त्या ततः areanfafa ord: दद ञ्चान्यद्धिप्रतिषिद्धं का््यमजञ्चेति तव। किश्चाऽन्यत्कायं- कारणयारनन्यवे जायमानाद्धि वे का्यात्कारणमनन्य- न्नित्यं wre ते कथं भवेत्‌ न हि gga एकदेशः पच्यते THIN: प्रसवाय कर्पते ॥ Ve ॥ faq कार्यकारवयारमेदे fe कारयाभिन्नं wat fear काय्थौभिन्नं कारयमिति विकल्याद्यममुवदति | कारणादिति ॥ ताऽस्मिम्‌ ws काय्यमजं स्यात्‌ ॥ तथाविधकारयाभित्रत्वादिति दूषयति । wa इति ॥ डितीयमन्‌डवति। यदीति॥ जायमा- नाल्ाग्यात्‌ कारबमभिन्गं यदीति Sera म तदि कारमं धुवं भवषितुमषति weitere चारु त्वादिति दूषयति | कारयमिति ॥ ज्चेकस्य तात्पर्यमाह | उक्तस्येति y काय्येकार - शये रभेद वारे विघतिषेधो दशिंतः। तस्येव टएीकर्मार्मयं साक Ket: ॥ पुव्याडं्तरोत्धमथंमाह | कारणादिति ॥ प्रातेरजि- ङपय्येवसायित्वमा | डदखेति ॥ पधानस्याभत्वं जायमामलतवच् विप्रतिषिडमिन्यक्तं ॥ ्वन्धदिद्ुक्तमेव aafa | welfafa y अभेदेऽपि मायावादे भैष दाषः शारयस्य कायादनन्यत्वामभ्युप- गमात्‌ ॥ कायस्येव कारयमाचल्वाद्नोकारादिति मत्वा | तथेति ॥ दितीयाङं fart | किञ्चान्यदिति ॥ खमभेद वादेऽपि area. नित्यत्वं कारस्य नि त्वमिति aaa किमिति न भवतीत्ा- WHIT! न Wift res IRR Mle अजादे जायते यस्य द्टान्नस्तस्य नास्तिवे 1 भार श, चमार STATS जायमानस्य न यवस्था प्रसज्यते १५१३१ हेतारादिः फनं येषामादिर्हतुः फनस्य च 1 किञ्चाऽन्यदजादनुत्पल्लादस्ठमा जायते तख वादिनः क्ये, Teta मासि वे इृ्टान्ताभावेऽ्यादलान्न किञचि्लायत इति सिद्धम्भवतोत्ययेः । यदा पनण्ौता- PTAA AGAMA: तदण्यन्यस्माश्ाता्तद- प्यन्यस्मादिति न व्यवस्था प्रषञ्यते। अनवस्थानं स्यादि- व्यर्थः NV यज लस्य सर्व्वमाद्मवाऽ्छदिति परमाथत दैता- भावः भुत्योक्षमाभ्रित्यार। रेतेधंकारेरादिः कारणं fay यस्य प्रधानवादिनेा मते घधानादजाभिच्रं काय्यं जायते मडदादीकखभ्यु पगभ्यते | तस्य wa तस्मिन्रथे ceri Tae तद्वद्टम्मेनेव तेमायंव्यबद्यापनात्‌ | न चाजाभयसम्मतिपन्ना Sera दणाऽसतीबाहइ | अजादौीति ॥ यद्यजाजित्यादस्तनेा जावमानमभ्युपगन्तु' न WMA तहिं MAST जायमानमभ्युष- गमभ्यतामित्धा ग्रद्याहइ | जाताश्वेति | साष्यसमये दोाधान्तरप्रद- waarmee ज्ञोकस्य पतिजानीते । भिवान्यदिति ॥ तत्र gait डाच्चराखि याजयति अजादिति ॥ टदणान्ताभावेऽपि प्रमा- बानरादयप्रतिपस्तिभविव्यतीलाशद्या ङ | टङाम्तेति ॥ परस्य खल्वनुमामाधीनमयंपरिन्नानं । न च दृष्ान्ताभावेऽनुमानमव- कर्ते AAA साह्यसमयः सम्भ वतीव्य्ः॥ दितीयाङ व्याचष्टे | यदा पुनरि त्धादिना॥९९। देत वादिभिरन्धोन्य परप्रतिच्तेपमृखेन ख्यापितं वर्ुनाऽज- न्धत्वमदेतवादि नाऽभ्यनुश्चातमि दानों देतनिरसनमपि ओतं विद- दनुभवानुसारि चैतेनाभ्यमुश्चातमेषे्ाङइ । हेतारिति। Sq- ५२४ गा "देताः फलस्य चानादिः कथं तेरुपवण्यते ? १४१ हेतारादिः फलं येषामादिर्हेतुः फलस्य च 1 तथा जन्म भवेत्तेषां पुत्राब्जन्म पितुर्यथा ११५१ भाग्डेशादिसह्यतः we येषां वादिनां । तथादिः कारण्यं । GT Vase: 1 फलस्य च Sufeayprre । एवं रेतुफल- योरितरका्यकारशलेनारि मवं ज्रवद्धिरेवं रेताः फलस्य चानादिलं wa तेर पवयते fanfafegfaerd: । न fe नित्यस्य कुर श्स्यात्मनेा रेतुफलात्मकता warafern ry ii कथं तेव मभ्युपगम्यत इति। उच्यते । रे तुजन्तारेव फला द्धेताजेग्माश्यप्रगच्छरतां Aenea विरोध उक्ता भवति यचा प्रुबाष्यक पितुः ॥९५॥ warms: संक्ञारानादिरिति बदद्धिखस्छानादि स्वभावो मेव ब्त Wer) देतुपणयाशदिमश्चस्य awe Wat ere देतमनिरूपितसरूपमवखण्तमित्र्थः | Baw तात्प- aaty । यज त्विति ॥ cari भाग्येकारगात्कस्ट दतस्य gfrenwarefa dir) हेतु खजयेरात्मपरिशामलत्वादादि मश्वमपादामरू्पेड चामादित्वमित्याश्ड्यात्मने fatwe कूट- we नित्यस्य परिणामानु पपरम्म बमित्याङ | न हीति ies SANTA VATA ब्रूवता तदात्मकस्य संसारस्या- mfed विप्रतिषिञमिल्बुपपादितं | सम्प्रति काखेकारवभा- वोऽपि तयोानं सम्भवतोत्याह | हेतारित्घादिना | देतुफलयो- cared कारजत्वमभ्यु पगच्छद्भिरभ्यु पगम्बते विदजमिवि॥ रतत्‌ waza प्रकटयति । कथ्यमिल्ादिना॥ शंटृप्रल्लमेव निद बति | यथेति ॥ १५॥ १९५ ओ ° सम्भवे हेतुफलनयेरेषिततयः कमस्त्वया 1 नार च्छा युगपत्सम्भवे यस्माद सम्बन्धा विषाणवत्‌ N 7 EN फलादुत्पद्यमानः सनु ते देतुः प्रसिति 1 यथोक्रो विरोधा न युक्ताऽग्यपगनभ्हुमिति Saree सम्भवे Gane wa एषितव्यस्लयाऽन्वेषटव्यः | Wa: पुष्यं warenwefa | इतर erred war देठफशयोः काग्यंका रणलयेना सम्बन्धः | चथा य॒नपलसम्भ- वताः सव्येतरगेा विषाणयोः ॥ ९६ ॥ SURG CATE | अन्यात्‌ खताऽखमात्मकात्‌ फलादुत्पद्चमानः सन्‌ शश्विषाणारेरिवासतेा न रेतः प्रततित डेतुफल यारत्पत्तेडपगन्त्यत्वान्र ca त्निराकर - afrarmgry | सम्भवे इति ॥ तयोार्दये प्रातीतिके निवत Taare हेतुभिंयतोत्तरभावि फलमिलखभ्यु पगमे हेतुमाह | युगपदिति । यथोक्ता बविरोषघो ₹रेतुफशभावस्यासम्भवः सन युक्ताऽभ्युषमन्तं प्रतीतिविरोधादिति araat शङ्गमनुबदति। यथेति । तजेा्तस्त्वेन ज्ञोकाचराजि योजयति | सम्भव दति t प्रतीत्या कमखखीकास्वदुपपसेखेद्याषह | xaafa ॥ वामेवापपसिं स्फोरयति । युगपदिति ।॥ ययोर्युगप्रत्छम्भवलयोनं कार्यकार यत्वं aur विघ्राड्योरिति यातेषयक्ठवात्‌ कमस्यावलकतेत्थेः ॥ १६॥ उक्छग्थापेरनयाशकं तकमुपन्धस्यति | फलादिति । ₹रेतुष- सयामिंया Waser ब्रुवतो मते हेत्वधीनतयाऽकलब्धात्मकात्‌ फलादुत्पद्यमानो HA तता WAAR भवत्धकनधात्मकखाऽस- wie फशमत्पादयितुं शक्रोति खता खेतुफणभावस्ये बासिजि- fowd: ।॥ देतुफशयोारक्रमवताने काय्यंकारकभावेन सम्बन्धः सिष्यतीेतदाऽऽकाङ्कापूव्वकं साधयति। कथयमिन्रादिना। रेतु- ५२६ गा "अप्रसिद्धः कथं हेतुः फनमुत्पाद यिति ? १५७१ यदि देताः फनास्सि्धिः फनसिदम हेतुतः! कत रत्पूर्बनिष्पनुं यस्य सिद्धिरपे्या ११५१ भा °सिष्यति जग्ध न लभ्यते| अलयथात्मकेऽप्रसिद्धः सम्‌ चार अरन्जविषाणादिकल्पस्तव कथं फलमृत्पादयिव्यति । नदी- तरेतरापेशसिद्धाः जचशविषाणकश्ययाः काययंकारखभावे- म सम्बन्धः कविहष्टः अन्यथा वेत्यभिप्रायः ॥ ९७ ॥ असम्बन्धतारेषेणापादितेऽपि ₹ेतुफलयाः का्यका- रणभावे यदि देठुफलयेोरन्यान्यसिद्धिरभ्युषगम्यत एव त्था BATHS Bowers पञचाद्धाविनः सिद्धिः ara पृष्वसिद्यपेया Agere: ॥ ९८ ॥ ख रूपाच्णन्यं फलं तदधीनत्वेन Tata खतखालन्यात्मकं | तत उत्पद्यमानः सन्नेव हेतुनं सिध्यति | न खं णशविषाण- देरसतः सकागश्रात्किखिष्षमात्मकमु प भ्यते | रहेतुखेद प्रसिडा $लब्पात्मकेऽभ्य पगतः स ate यचाविधोाऽखद्रूपः ay wera. द्यितुमुत्घहते ॥ न fe सदादिमते फणशमसतः सकषाशादुपरब्ध- चरमित्धथंः। तयापि कथं रेतुफलयार सम्बन्धः ferrite. चा । न होति | अन्यथा वेव्याधाराधघेयभावादि ॥ कथं न रेतु- फणये्यौगपये स्यन्यतरस्यापि a yaya सप्तेखसताः WH विषाशयोरिवान्यान्यापेश्वया जन्धजमकत्वं नापपद्यते शशवि- घाशादिष्वपि प्रसक्गदित्यक्षं ॥ १९७ ॥ इदामों Gar वे पुर्न कम्मंबा भवतो्ादिश्तेधम्मीदिषु Wawa अतेर सम्भाविता प्रामाखायामादवश्छ Trae बक्व्यमिव्याङ । यदीति । Arava बेाजयति । सम्बन्धेव्यादिना॥ १८) १९७ ओा°अशक्तिर परिज्ञानं क्रमकेपाभ्य वा पुनः ! wa fe wae qaconte: परिदीपिता११४६१ we अथेतन्न शक्यते वक्मिति मन्यसे सेयमश्क्तिरपरिश्ानं। तत्वाविवेको मूढतेत्य्थः। we वा योऽयं warm: क्रमः war: फलस्य सिद्धिः were var: सिद्धिरितीतरेतरा- ममपर्यललणसतस्य कापा विपय्यासाऽन्ययाभावः स्यादि- त्यभिप्रायः । एवं BRA: कायय॑कारणभावानुपपन्तेर- जातिः सब्वेस्यानुत्प्तिः परिदीपिता प्रकाभिताऽन्यान्या- Veta म्रवद्धिवौरिभिनबद्धैः पण्डितेरित्यर्थः ॥ ९९ ॥ खा० हेतुफलयेोरिदः पुब्बेमिदं पश्चादिति a waa | परस्परा यात्‌ | Saas पुव्वंनिष्यन्नमिति वह्लमग्रकमित्बाइ | अणङ्धि- fafa ॥ उन्तरावसरे चदु्तरापरिश्लानं तहिं कथयमशरल्िखचका तत्रियषख्यानमप्रतिभाभिश्वागोयमापरततीव्यचंः | किञ्च यदि ar- मस्य नियतपूब्बापरभावात्मनाऽपरिश्चानं तदा पु कारडमु- तरं काग्येमिति fam Waa) तथा च प्रतिद्वाङानिनिय- इाग्तरमापरदयेतेत्ाङ | कमेति । खन्धान्यपच्पतिच्ेपमुखन सतो SATS जन्मनो TAINS | क्रमाक्रमाभ्यामुत्न्तेर मु पपन्तेरनाति- रेबा्लद्भिप्रेता बादिभिरसादशिता भवतील्वपसंहरति । ca Wife ॥ aera we शाक्रोति | अथेत्यादिना ॥ mae ya निष्पन्नमेतच्छब्देन vera) दितीयपाद्‌ योजयति | अथ aartcat ॥ दितीयाडे विड्डोति | रखवमिति ॥ १९ । ५९८ गा वीजादु-रष्ये SVT: सदा साध्यसमा हि सः 1 भार 3 गन्‌ VARTA: कायंकारणभाव carafe शब्दमाजमाञ्रित्य इखमिदं aw पजाख्लक्म पितुयया विषाणएवश्ा सम्बन्ध इत्यादि । न शस्माभिरसिद्धा रतोः फलसिद्धिः असिद्धादा फलाद्धतुसिद्धिरभ्युपगता किन्ति वीजा ङ्ुरवत्काग्येकार खाभावोाऽभ्युपगम्यत इति । अचा- A | वीजाङ्कुरास्या यो दृष्टान्तः स साध्येन तुल्या ममे व्धभिप्रायः । न त॒ प्रत्यक्षः कायेकारणभावेा वीजा- कुरयोरनादिः a Wie पू्व॑स््ाऽपर वादादि मल्वाऽभ्य- पगमात्‌ । यथेदानौमृत्पक्नाऽपरोऽङ्करो वीजारिमान्‌ वीजघ्चाऽपरमन्यस्मादङ्कुरादिति क्रमेणात्पन्नलादादिमत्‌। वीभाङ्कर्योारिक हेतुफलयोरन्धान्यं काग्यकारदनावाभ्यप- जमाङक्ग्योन्धाभयत्वमि बाण्द्याश | THs दान्तस्य साध्य- समल्वेऽपि साधकलमख्िदाग्रह्याङ। न Wifes ज्ञोकापोदयं चाद्यमद्धाबयति | मज्विति | were Frater spa | शब्द माभि कलप्रयोममेबादाषङर्ति | पुादिति। ्ादिद्यब्देन WHITMAN: सम्‌ नते Sq: aferdita was | कायै. कारबमाकिः Yaredfcarsrafaraae कथयति । न Wife + alta wagsiqafitandgerwcte | किन्त ोति। ह खान्तासष्मतिषन्था परिश्रति । anfe ॥ awrarafeaa afeefe siamese वसुख्धतस्तायग्पजिपन्तममेलयक्तं | प्र््तावद्धम्भेन Care साचबन्नाश्ङ्खते। afer ॥ किं वोजा- र ्योरिदं का्येका रबलत्वमिष्यते किं वा वीजाङ्रसन्तानयो रिति विकश्याद्यं दूषयति | ग पुष्वोति ॥ तदेव प्रपश्चयति। यथेत्यादिना ॥ वीभय्यक्तेरङ्गःरयक्तेखोक्वप्रकारेलानादित्वस्याऽ १९८ गान हि साध्यसमो हेतुः FAST साध्यस्य यु ञ्यते॥२०॥ ° e of s ©, पव्वमारि दमरेवेति wae भा ° एवं पृ्वपब्वाऽङकुरो AHY A T प्रत्येकं शा, we वोजाद्धुर जा तस्छादि मल्लात्कस्यचिद नादि लानुप- पिः | एवं हेतुफलार्ना । wa वोजाङ्कुरसन्ततेरनादि- मत्वमिति चेत्‌ । न । एकल्वानपपत्तेः । ग fe वीजाङ्खु- रव्यतिरेकंण वोजाङ्खुरसन्ततिमामेकाग्यपगम्यते रेतुफल- amfaat तदरमादिल्वादिभिः। तस्मासृक्तं Lat: फलस्य चानादिः कथं तेरुपवरस्यत दति । तथा चान्यद छनपपन्त्ं इलमित्यभिप्रायः। नच लाके साध्यषमो ₹रेतुः साध्यसिद्ध सिद्धिनिमिन्तं vara प्रमाणकुरलेरित्यथैः। रेतुरिति न्धन्यकार गत्वर चानुपपत्तिरिति te: | कल्यान्तरमत्यापयति। अथेति ॥ बोनसन्ततेरङ्करसन्ततेचखामादित्मन्योन्यक्ारबत्व- ` wstaag सिध्यति | वीजनातोयादङ्करनाती यमङ्करजातोयादी अजातीयमत्पद्यमानमपरजभ्यते। तयेव हेतुजातीयात waste फलजातीयाख हेतुजातोयमविरखुडभित्यः | Cera दाद न्तिके च समततेरेकस्या य्यक्तेव्यतिरेकेखासम्भवाग्नेवमिति दुष- यति। fate» बद्व प्रपञ्चयति। नहीति तदनादित्व- afefirera afay मिया हेतुतवममादित्वं तद्दनु शीजलेरिति ` यावत्‌॥ अन्धोन्धाख्चयत्वादनवश्यानादा Wawa Kew. भावस्य aaa दान्त दाष्धान्तिकयारमपप्तिः fax त्यपसंहरति | तस्मादिति ।॥ टर्न्तस्यासम््रतिपन्नत्के faa काय्यंकार कत्वस्य क्विदपि सम्मतिपच्यभावाव्यवराव्नग्म पितुय- येत्यादि न कऋलप्यक्तमिति फलितमाश | तथा चेति ॥ र्वं MARY Ars याख्यायोत्षराड Was नचेति ॥ किमिति VAN AQAY SAAR गासेऽया CAF | प्रकर्यस(मथा- x 3 ४५२० गे ° पृ्ीपरापरिज्ञानमजातेः परिदीपकं 1 याजमानाद्ि वे धम्मात्कथं Ta न TAN AIA भाग दुष्टान्ताऽजाभिप्रेता गमकलवात्‌ | प्रकृता fe दृष्टान्तो न धपा हेतुरिति॥९०॥ ay बद्धेरजातिः परिदीपितेव्याङ । यदेतद्धेतुफ- war: पृष्वापरापरिज्ञानं तच्ैतदजातेः परिदीपकं ्रव- माघकमित्यथः। जायमाना fe च धका गर्धते। कथं Tey कारणं न aya waw हि जायमान USAT AVATAR Was) जन्यजनकयोाः सम्बन्धस्यान- पेतव्वात्‌ । तस््मादजातिपरिदीपकं तदित्यथैः ॥ ९९॥ feare | परता wife ॥ हेतुफलभावानु पपत्तिमुपपादिवा- मपसहत्तमि तिश्ब्दः ॥ २० ॥ यत्पनस्न्याग्यपकच्ं पतिच्िपद्धिस्जातिवंसतृता च्ापिता पसो- हकैरि त्युपच्िप्तं तच कथम नातिव्वस्तृसो च्रापितेत्या श्या | पुव्बापरेति ॥ काय्य एएद्धमात्वादन तिरसिडेव्याणश द्यु कार- गस्यापि afe ग्राद्यलादितरेतराअ्यादजातिरतिययक्ता सिद्य- Hare | जायमानादिति ॥ तत्र Gare प्रच्रहारा faz- aifa | कथमिग्यादिना॥ नियते trary frarica जाति सिध्यति | तदभावे aefefafcud: | fedtars विभजते | जायमानो हीति ॥ wauwa कारणं awraafafs कृता नियम्यते ware | wad हीति ॥ काययेकास्ययोामियतसम्ब- न्धवतेरितरेतराश्रयात्‌ दग्र त्वादजातिरेव वस्तुता न्नापिते- न्धपसं हरति | तस्मादिति ॥ कागयकार्णयेोदु alae तच्छब्देन परराग्रश्यते॥ १॥। ४९३९ गा* स्वतावा परता वापिन किञिद्रस्तु जायते! भार QTo vag न जयते किञ्चित्‌। यत्‌ जायमानं वस्तु खतः परत उभयतो वा सत्‌ असत्‌ सद सद्धा जायते म AS केभचिदपि प्रकारेण sq सम्भवति । म तावत्छयमेवा ऽपरिनिष्पन्नात्छरूपात्‌ खयमेव जायते यथा चट स्तस्मा- देव घटात्‌ । नापि परतः श्रन्यस्मादन्य यथा चटा- MS: परात्‌ Vert तथा गोाभयतः । विरोधात्‌ । यथया weqerat घटः GST aT जायते। नमु मदा wat जायते पितुख पज: सत्थं रसि जायत दति प्रत्ययः weg Herat तावेव शब्दप्रत्यये विवेकिभिः area fa सत्यमेव at उत गेति यावता परीच्यमाणे | शब्दप्र- वस्तुनो THAT जन्म नास्तोति वि कल्य पुव्येकं साधयति | खतो वेत्यादिना ॥ कस्य चिदपि qaqa जन्भ नासी समित्रं इेतव- न्तरपरत्वं BRI दशं यति। rasa | इतःणएब्दार्थमेव स्फार- faq जायमानमनुद्य are विकल्पयति | यव्नायमाममिति ॥ सर्व्वष्वपि wag दोषसम्भावनां खचयति। न तस्येति ॥ तचाद्यं दूषयति। न तावदिति।॥ खयमेव जायमानं we खस्मादेव खरूपाच्र Wasa खयमेव खापच्तामन्तरेण खकारशाधोन- तया परिजिष्पन्नत्वात्‌। अन्यथा खसिद्धेः। खसिद्धेरिव्धातमाश्चयात्‌। न डि घटादेव घटो नायमानेो टष्टोाऽशती्येः॥ हितीयं ware | नापीति ॥ न खख्वन्धत्वं जनकत्वे प्रये जकं। घटाद पि घटोत्पत्ति- प्रसक्ात्‌ | म चोत्पादकत्वयेग्यत्वविश्ेपितमन्यत्वं तयेति ae | उत्पत्तिमन्तरेब तद्योाग्यत्वस्य दुर वममत्वादित्ध्थः। टतीयं fac- श्यति | तथेति ॥ निरोधमेव दद्ान्तदारा स्पयति | ययेति y afe घटपटाभ्यां घटः पटा वा जायमाना दश्यते | तथा जायमानं PACTS भवतोत्यन्‌पपच्रमितयैः | aaa गा" ५३९ सदसत्सदसद्वाऽपि न किखिदरस्तु जायते २२१ भा ° त्ययविषयं ty चटपुचरादि लस्षणं श्रब्टमाज्रमेव तत्‌। वाचा- We रम्भशमिति 24:1 wey जायते सत्त्वात Bfaperfeaq | aganufa म जायते न विद्यते wate wafaare- बस्‌ । रथ ena जायते विरद्धस्येकस्या सम्भवात्‌ | अतो ग किञ्चिदरस्लु जायत दति सिद्धं । येषां पुनश्जनिरोव जायत इति क्रियाकारकफलेकल्वमभ्यपगम्बते श्िकलश्च AGU NATTA एव न्यायापेताः | इ दमित्थमिव्यवधारण- चण्टान्तरानवस्थानात्‌ रनम तस्य खल्धमुपपन्तेख्च ॥२२॥ सतपि जन्यजमकभावस्य प्रत्यच्ततात्रासे ward प्रतिक्तेप्तमिति wya | नज्विति ॥ fe प्रतयच्तागसारिगे एब्दप्र्याबविकेकि नामिष्येते fear विवेकिनामिति तिकल्वाद्यमङ्गीकराति। aa- मिति॥ feria प्रत्याङ । तावेवेति ॥ षेति uta सतीति सम्बन्धः। तच्च जन्मश्रब्द्धीविषयं qe शब्दमाज्रमेब | वाचारम्भबश्रवयान्नपरमार्यता यावता विद्यते। वस्मादसब्ा- खम्बनत्वमेव शब्द्‌ प्र्ययोारेख्व्मिति याजना॥ चतुथे शिथि- सयति । wafefa ॥ पञ्चमं निराकरोति | यदीति ॥ we प्रद्यादिशति। wearer ॥ षां विकल्पानां facia फलितं निगमयति | खतो नेति ॥ कियाक्ारकफलनानात्वपच्ते खजञज- न्मामुपपन्तिदोषसक्का प्लान्तस्मनुद्य दूषयति | येषाम्पुनरिति। बद्धानां न्यायावदटम्मेन वतु वश््रापयतां कुतो न्धायवाद्यत्व- faarraqre | इदमिति ॥ इदमा बस्त ques इत्थमिति ofaan frafad | रवमवधारमावच्छिपरे सये वस्त्व वच्छेटकच्छ- बातिरि क्ते वस्तनोाऽवस्यानाभावान्र तस्मिन्रनभवः ferrite: | न च तस्मित्रनग्दतेऽय सतिखत्यद्यते। तथा च वस्तनि gaa. यासिडा खबद्ारासिडिरि नाह | aa waaay ee ५९९ Te SGA जायतेऽनादेः HABA स्वभावतः 1 भार चार आदिर्मविद्यते यस्य तस्य यादि न विद्यते १२३१ fay रेतुफलयारनादित्मभ्यपगच्छता वया बखा- देतफलयेो रजन्मेवाभ्यपगतं स्यात्‌ कथं श्रानादेरारिर हितातव्फलाद्धेतुनं जायते । न इगत्यन्नादनारेःफलाद्धेता- Waa लया Hey! आदिरहितादनाररंतारजात्छ- भावत एव निनिमिन्लं जायत इति नाग्थपगम्यते। तस्रा- दनादिव्मग्दुपगश्छता लया ₹ेतफलयार जन्मेवाभ्युपग- म्यते । यस्मादादिः कारणं म विद्यते यश्य साकं ae THA THAT जग्मरादहिष्ये हेत्वन्तरमाह । हेतुनेति ॥ ना- नादः फलद्धेतुनायते। म हि फलस्यानादित्वे तता Ferd we सदा तव्लन्मप्रसङ्गादिखथः | फलमपि ग ₹हेतारनारेनी- यते दाषसाम्यादिव्याङ । फलेति । नापि खभावता निमि लमन्तरोज DIVA Brad तत्र हेतुमाह । खादिरिति। कारबरदडितस्य जग्मानुपलम्भेरि र्थः ॥ THAT वच्छता जग्भा- भावे Vance Brew खचयति । किखेति ॥ हेत्वन्तरमेव दश्ययितुं प्रथमं प्रतिश्चां करोति । हेतिति + फलादडेतुनायते aay फशमित्भ्यपगमात्‌ कयम जग्भाभ्युपममतमिति एष्छति | कथमिति ॥ तज्राद्यपादाच्स्याजनया परिशरति | अनार- fafa तदेवोपपादयति। न Wife) फलं काय्कारवबसङ्कातः। equate: | फलच्ापोतिभागं विभजते। फलेति । अना- enaa इति नाभ्युपगम्यत इति सम्बन्धः ॥ खभावत इतिपदं सोाजयति। खभावत wafa ॥ फलितं निगमयति । war fafa pa डेतुफलयेाजग्नवतारनादित्वमभ्युपगन्तुं wa । भ्य पममे च जन्मेव तयोाराकस्िकरं स्यादिल्यः। खभाववादनि ५९ गे °प्रजञपैः सनिभित्तत्वमन्यथा इयनाशतः 1 भा०श्रादिः Gare जातिनं विद्यते। कारणवत एव wife GT रभ्यपगम्यते नाकारणवतः Re ॥ उक्रस्येवाऽथस् दृढोकरणवचिकीर्षया पुनराङिपति । wart wafa: शब्दादि प्रतीतिस्तस्याः सनिनमिन्तलं । fa- fad करणं विषय इत्येतस्य भिमिश्नलं सविषयं खात्म- व्यतिरिक्रविषयतेत्येत्मतिजानौमदे । न fe fafarar wate: शब्दादिप्रतीतिः सात्‌ । तस्याः समिमित्तलात्‌। अन्यया निविंषयते शब्दस्पशंनीलपीतखाहितादिप्रत्यय- वैचिश्यदयस्य नाश्नतः ATR Sata: प्रसञ्येतेत्यथः । न ख॒ प्र्ययवेचिश्यस्छ इयस्याभावोऽस्ति प्र्यक्तलात्‌ Wa: प्रव्य- यवेचिश्स्य इयस्य दनात्‌ | परेषां तन्तं परतग््मित्य- राकरयं प्रतिच्नातम॒त्तराङधावदम्भेन प्रतिपादयति । यस्ना- दिति u een | वसना awa नम्मायोगादजं विक्लानमाषं awfaaa | इदानीं बाद्याथवादमल्थापयति। wanfcfan श्लानस्य नि faqua प्रत्ययवेचिन्यामपपन्िं प्रमाणयति । खन्ययेति ॥ भि. दाश्दिप्रयक्तदुःखोापलब्ध्यम्‌ पपनश्चास्ति वाद्याच इत्याह | TH- रस्येति ॥ परतनं परकीयं we तस्यास्तिता तदिषयस्य बाद्यार्चस्य विद्यमानतेति यावत्‌ ॥ Benq वात्प्येमाह | उक्छस्येवेति ॥ aera नाश्ति वस्तता जन्मेव्यक्षा्शस्येव टी करयं पु्ववत्तरपक्ताभ्यां चिकी्यते तया पुनराद्ञेपमुखेन वा- हयांवादिनां प्रस्यानमद्यापयतीत्यथः॥ ब्रहमखरूपनभ्चतां wat प्रतिषेधति । शब्दादीति ॥ साकारवादं grata) खात्मेति ॥ प्रशन मेलि षयनिस्पेत्तत्वान्न खातिरिक्कविषयतेत्ाश्ख्ाह । न ५३५ गो °सद्धेशस्येापनन्धेग्र परतनुस्तिता मता ¶ २४१ भा० न्यज्ञास्तं तस परतन्ाश्रयस वाहदहाार्थस्य श्नानव्यतिरिक्न ST स्याऽस्तिता मताऽभिप्रेता । म fe wea: प्रकाश्रमाच- खरूपाया नीलपीतादिवाद्यालम्बनवेचिच्यमन्तरेण खभा- वभेदेनेव वेचिश्यं सम्भवति । स्फरिकखेव नीखाद्युपाध्याख्- येविंना वेचिश्यं न घटत दत्यभिप्रायः। cary परतन््राश्र- यस्य वा द्याथैख्च ज्ञागव्यतिरिक्रस्यास्ििता | wes THAT दुःखमित्ययः । उपलभ्यते दभ्रिदाङारिनिमित्तं दुःखं यद्यन््ादिवाद्यं दारादिमिमित्तं विश्नानव्यतिरिक्रं a स्यात्‌ तते दाषशादिदुःखं नोपलभ्येत | उपलभ्यते त ्रत- सेन मन्यामहे अस्ति वाद्योाऽथं इति a हि विक्ञानमाते GER UM: | अन्यजादशंनादित्यमिप्रायः es i होति ) afafaua सविषयत्वेन aca | तमेव Wa दितीय- पादयेजनया विशदयति। खन्यथेति ॥ प्रसङ्स्येषटत्वं प्रत्याचष्टे | न चेति ॥ प्र्ययवेचिन्यानपपरज्तिप्रयक्तं फलं चतुथपादव्याख्या- मेन कथयति | खत इति ।॥ नन प्रत्नः खभावभेरेनेव TE लम्बनं वेचिन्धमन्तरेण सगतं वेचिन्यं घटिव्यते ताह | न शोति॥ ओपायिकं af पत्ययवेचिन्यमि्ाशद्य वाद्या्थाति- रिक्तापाध्यनधिगमाग्मैवमिग्ाह | स्फटिकस्येति ॥ ठतीयपादं छेत्वम्नरपरत्वेमावतारयति | cafe ॥ तस्योपलस्िमुपपादय- ति। उपवभ्यते डोति॥ तदुपलम्भेऽपि छता वाद्या्थंसिदिरित्या- Ware) यदीति ॥ उपलस्िरेव तहि दुःखस्य माभूदिति चेन्न | खामुभवविराधादित्धाइ | उपलभ्यते त्विति । विशि्दुःखोपल- ग्ध्यनु पप्रत्तिसिडं फलमा | अत इति॥ विक्ञानातिरिक्षवाद्या- भावेऽपि ज्ेणापलस्िरविर्डेत्याणद्याङ | न हति ॥ खन्यत दाहच्छेदादिव्यतिरिक्ते चम्द्नपड्लेपादाविति यावत्‌ ॥ २४ ॥ ५३९ गे ° परज्षपेः सनिभित्तत्वभिथते युक्तिदशनात्‌ 1 ate Gl अचाच्यते वाढं wa wae: सनिमिन्तलं इयषदध- शापलसियक्गिदशंनादिग्यते वया । fecha ताव यक्रिदशनं वस्हतस्तया लाग्युपगमे कारएमित्यन् ate किन्तत दति । उश्यते । निमित्तस्य प्रभ्नत्वाखम्बनाभिमतस्व तव चरटारेरनिमित्तलमना लम्बनतवं वेचिच्यारेतुर््वामिग्य- तेऽख्माभिः कथं भूतदभ्रेनात्‌ परमार्थदनादित्धेतत्‌ । न fe wet यथाश्वतण्डदरपदर्धने सति तद्चतिरेकेणास्ि । यथाऽश्वाकदिषः पटो वा तन्तुव्यतिरेकेण तन्नवाग्रुव्य- दाभ्यामचौपत्ति्यां वाद्यायवादे wie निश्वानवादमुद्धावयति। प्र्षपेरिति। we का नाम वस्तुच्तिरिव्याशङ्ाह। निमित्त स्येति ॥ मतान्तरे प्राते तत्रिराकरणमच्यते | विश्वान वादिनेति। Srna तात्पय्यं माह | अथेति ॥ तच wars विभजते | वाणएमि त्धादिना ॥ @faaqa तक॑प्रधानलतवान्न प्रतीतिमाच्रश्नरखता युक्षेति were । स्थिसेभवेति ॥ वस्तुना aera तथात्वं प्रश््षिविषयत्वं तस्याभ्युपममे कारणं घागुक्तयुक्िदश्ंनमि्येत- स्मिन्र्चे त्वं स्थिसोभवेति याजना । विचार्टष्िमेवावष्टभ्वाईं वत्त कितता दषणं ब्रहोति एच्छति | aeifa ॥ तान्त us सिडान्तो agqeaaqucare | उच्यत इल्ादिना॥ घटा- देर्व्वचिन्यहेतुत्वे wart हेतुमाद। कथमित्यादिना a पर- मार्थदश्र॑नं प्रपश्यति | न Wifa, तत्र वेधम्म्यटृष्टान्तमाङ | यथेति ॥ घटे दशितं न्यायं पटे$पि दशयति | पटो वेति ॥ तन्त- af न्धायसाम्यमदाषईरति। तन्तव इति। परमायदश्मणल- avdwefa | इत्येवमिति ॥ चटादोगां खकारणव्यतिरेकमा- सतान्न प्रययवेचिन्धहेतुत्वं खता घटादिप्रखयवत्‌ प्रत्बयान्तरा- पि प्रबयत्वाविशेघादास्तवाखम्बनवजितानि मन्तद्यानीखबथः | ५२७ ओ ° निमितस्यानिभितत्वभिथयते भूतद शनात्‌ ९ २५१ भा ° तिरे केषेत्येवमन्लरो शल रण्डतद रने आशरष्द प्रययनिरोाधा- QT aa fafawaveuray cad: । अथवा wacd नादा यार्थ॑स्यानिमिललमिय्यते । रञ्वादाविव सपाररि- we: । भाज्तिदर्थनविषवलाचख fafawearfafana भवेत्‌ । तदभावेऽभानात्‌ । न हि खुषुप्तखमादितमक्षार्ना भ्रान्तिदश्रंनाभावे आआत्मव्यतिरिक्रा बाद्याऽथं उपलभ्यते | न इुग्धत्तावगतवस्वनत्य तैरपि तथा तं गम्यते । एतेन इयद श्नं संक्तभ्रापलसिख प्रयक्रा॥ २५ ॥ तदण॑गं याक्किकं तक्वदरण॑नं तता निभमिन्तस्यानिनित्ततवमिति qed | डदानोमश्भूतदण्णनादिति पदण्डेदेन शास्वानाश्धर- are | खथ वेति ॥ यथा रक्वादावधिषामे सपरेरारोपितस्य दष्रंनाच्र तस्य वरूता TNA प्रत्ाजम्बनत्वमिष्टं! तथेवाधिष्टान WATS yA परमाथतो TM MT बाह्यस्याथेस्य Wray नत्वं वाख वमभ्युपगन्तुमश कमित्वथः | किञ्च । विमतो argrer waar ara प्र्ासम्बनं मनान्तिविषयत्वात्‌ coat aif afeary | avdtis + ta साधयति | तदभाव डति॥ ara. भावे Aral a widtan Wa प्रपञ्चयति । न wifa , टेहशाभिमानवतेा वाद्यार्यप्रतिभागनव्याददेतदर्भिनोऽपि त्म fanaa wader | न wads. वाद्याच- समयंमाथमक्कमथापत्तिदयं कथं गिरसनोयमित्ाड। रतेमेति॥ तत्वदर्िनां स्फरबातिरिक्घवस्वनपलम्भप्रदर््नेम वेचि्यदश्रंनं दुःसखोपवसिख wee | तेनानपपद्यमानायापचिडयस्यान्‌त्थानं | खवहारटष््नानु पुव्वंशमसमारोपितखप्रवदेब संवेदने वेचि दुःखं खवहाराङ़्मितन्यचाप्यपपत्तिरित्िचः।॥ २५ । अ 3 4९८ ओ ° चितं न संस्पृशत्यर्थं नाधाभासं तयेव च 1 “Te अभूत हि यतश्राथी नाधाभासस्ततः TIT २६१ दायके ययनामा ययन, चद्मालास्ति ary निमिन्तं wafer न quer वाद्चाख्नम्बगविषयं । माप्ययाभासं चिन्तलात्छभ्नचिग्सवत्‌ | mat fe जागरितेऽपि खप्राथैवरेव बाह्यः अब्दाद्यथंा अत उक्तरेतलाख MUTATE AUR चित्तमेव हि चटा दथैवद वभाषते यथा WH ॥ २६ ॥ wag सालम्बनलतप्रसिङेखूश्वटष्या aera ज्ानमपि न स्यादिव्याग्रश्चाह। चित्तमिति।॥ म हि स्फुरयं aaa तस्य सकम्मंकल्वप्रसिद्यभावात्‌। शानातेस्त॒ सकम्मंकत्वं किवा- फलत्वकरपनया खोदतमिति भावः | चिन्तस्यार्थस्यभिल्वाभावे ऽपि वदाभासस्पध्ितलवं स्यादिवया्रद्याह | मार्थेति ॥ वज सेतु माइ | Gaze इति ॥ प्रथमपाद ares | यस्मादिति ॥ विमतं चित्षमथाभासमपि न qufs चित्त्वात्‌ सष्मतिपश्रवदिवि दितीयं पाद विभजते नापीति ॥ a fe cere wera. sufi तस्येव तदात्मना भागादिव्ययंः | sata सखाक- रोति । अभूतो Wife ॥ विमतेाऽथेः सन्न भवति qe, सम्प्रतिपन्नवदिव्नमानाच्र च्रानस्याखम्बनमित्ध्ंः ॥ विमताऽधेः खविषयश्चागननका ग भवति नाज्तिषिषयत्वात्‌ खष्यतिपत्र- वदि्क्तमगुमानं स्मारयति । उक्तेति y अथजन्धलाभावे विच्रा- नस्याचाभासनन्धत्वं WAI चतुयषादायंमाह | गा- पोति ॥१६। YRC गे °निभित्तं न aa faa संस्पृशत्यध्रु त्रिषु १ अनिभितेा विपय्यासःकथं तस्यभवि्ति१ २७१ भा गमु विपय्थासक्ञरिं असति घटादौ घटाच्चाभाषता fewa तथा च सल्यविपयव्थासः कखिदक्रवयय इति। अज्यते । निमिश्च विषयमतीतानागतवन्तंमागाध्वसु जिष्वपि सदा fort मन शाशेरेव fei यदि fe कचिल्धं खधेत्ताऽविपग्यासः परमाथत इति । अतस्तदपेकयाऽसति we चराभासता विपग्यासः ara नतु तरसि कदा- चिदपि ferrerddada । तस्मादरनिमिनश्ता favare: ay ae चिन्सख्य भविति न कथञ्िदिपव्थामेाऽखीद्य- भिप्रायः । ्रयमेव fe खभाविन्तस् । यदुताखति निमिश्ते erat तददवभासमं ॥ २७ ॥ Te Wg सालम्बनत्वाभावे तस्य awe व्ाज्िभवेत्‌। भ्नान्तिखाम्ान्ति प्रतियोगिनी बन्यधाख्यातिमतमाश्खाडइ | नि- मित्तमिति । कालचयेऽपि ज्ञानस्य वस्त॒तोऽथस्पशित्वाभावे तदा- सनाभावात्‌ तव्जन्धा नान्यथा स्यातिः सिद्धति | arf विधा- म्तरेकापि भविष्ठतोत्बाहइ । अनिमित्त इति । Qeveredtrar- wet दशयति | afafa ॥ यदि चटादिवाद्याऽ्था न पश्यते afe वस्मिन्रसन्वेव वदाभासत्व {भ्‌ छागस्य विषम्धाखः | wafsiege- तथात्वात । fauare च खीछते कचिदप्यविपय्थासो वक्तवयः | भान्तेरभ्नान्तिपव्वेत्वस्यान्यथा ख्याति वादिभिरि त्वादि व्यः तच पव्वाडंयोजनया परिहरति खचेति।॥ उक्तमेवाधंमत्तरादंयाज- नाथं साधयति | वदीति | अभ्नान्तेरभावादसम्भ्‌वे भान्तेरसति चटादोा घटाद्याभासता BAY कथं निव्वहतीच्ाश्द्खाडइ। खय- मेवेति॥ खभावश्रन्देनावियोखखते। न fe माम्तिर नान्तिपम्विके- सि निवमः। सविववा्ां श्रमावामविद्यालवाभ्बपममादित्वथंः॥२०॥ ५६० गा तस्मान जायते faa चित्रदश्यं न जायते 1 भा प्रश्चतेः षनिमिन्तव्रमिल्याद्ेतदन्तं विज्ञानवादिनेा Giga वचनं वाद्यार्थवादिपलप्रतिषेधपरमाचार्येशा- ममादितं। तरेव Ya sat तत्पशप्रतिषेधाय तदिदम्‌- च्यते तस्मादित्यादि । यस्मादसल्येव घटा चटाद्याभा- खता चिन्सस्व विज्नानवादिनाऽभ्युपगता तदनुमादितम- सखआभिरपि भूतद श्नात्‌ aerate चित्तस्य ज्ञायमा- नावभाखताऽषत्येव जक्मनि च॒क्रा भवितुमित्यता न जायते चिन्त । यथा feng न जायते श्रतस्तस्य चिष्लस्य ये आति wat विज्चागवादिनः शशिकत्द्‌ःखलश्यून्यता- मा्मलादिं च । तेनैव चिन्तन चिन्सखरूपं yeaa Ge वाद्यायेवादिपक्षमेवं विश्चानवादिमुखेन ufafea विन्ना- मनबादमिदामीमपवदति | aanfefa ॥ प्रतिचयं fanaa way cya विश्लानवादिभिस््याणद्ाष | तस्येति ॥ ठस न्तं नपूव्वकं ज्ञोकस्य तात्पयथमाङ । प्र्पेरिति । तच वाद्याच- वादिनो बाद्योऽया बिश्लानवदस्तीति परशप्रतिषेधम्‌ खेनाघ्ररचं तत्पुनराचार्ैड भवत्वेवमितभ्यनच्चातं ॥ बाद्याथंवादद्‌ूवबस्य खमतेऽपि सम्मतत्वादित्धाड | वाद्यो इति ॥ बाद्यायवादद्व- बानुमादनप्रयोजगमाइ | तरेवेति । असेव weret चटाचा- भासल्वं विच्वानस्य vee तरेव शहेतुतवेनापादाव विश्चागवा- द्निषेधाथं बाद्याथंप्द्ववमम्‌मोदि तमित्य ॥ सम्मति fa- च्रागगाददूषवमबतारयति। तदिदमिति y वस्मादिव्ादरि खा- We | यस्मादिति ॥ भूतदश्ननात्‌ घटादेग्टैदादिमाजं भूतं बस्तु- aw तस्यापि fawfaara aw तसय wed दभ्ेगादिति बावत्‌ ॥ दितोयपादं दृष्टान्तत्वेन निभजते | वथेति ॥ विमवं fawn ग af टष्सत्वान्नीलपीतादिबदित्बथेः॥ विपश्े WER ओ °तस्य TPA Ss जातिं खे वे पश्यि ATTA en अजातं जायते यस्माद जातिः प्रकृतिस्ततः 1 भा ° पश्न्तः खे वे aafm a पदं पच्छयादौनां। अत दतर- Gl waist Sfarttsarnarefaar इत्यथैः । येऽपि यून्य- वादिनः पश्चन्त एव ष््यष्रएन्यतां खद शंनस्यापि yout प्रतिजानते ते तताऽपि. खाहसिकतराः खं afer जिधुचन्ति ॥ २८॥ | उक्र तुभिरजमेकं ब्रह्मेति सिद्धं यत्यगमरादौा प्रति- जातं तत्फलेापसंदाराथीऽयं Gra: । अजातं थखिन्तं aya जायत इति वादिभिः परिकस्षयते तरजातं जायते दोषमाह | अत इति ॥ तश्वतो fears जग्भायागादये तस्य aaa जग्म पष्यति ते पश्यादीनां खे$पि पदं पण्न्तीवग्वयः | ख नालादीत्वादिच्ब्देनान्डोन्धविशछ्यवत्वमन्धोन्यसादटश्यल R- War तज हेतुं Grafs । तेनैवेति ॥ खडक्तेरनु पपत्तेखद्श्लता- मन्तरेब च तडधम्मेदश्य तासम्म वादित्थंः। विश्लागवारे फलितं fawa दण्रंयति। wa डति। गग्धवादिगं पति विषं ae- अति। येऽपीति । पश्यन्त रवेबविकुप्टयू पता दाते | टग्बया- देव ear: सिध्यति | हममावबस्त॒ कथं fag | aw तावत्‌ हमेव तदभावं साधयेत्‌ | तयोरोककाशल्वाग पपत्तेरि- wu: | fey सम्वैगरूग्धतां वदन्तः श्ूग्धताद्रनस्य खादनस्य च्‌ गून्यतां aches pam च खपक्तासिडिरिलभिप्रेबाद। खद नस्येति ॥ तताऽपोति विश्चानवादिगभ्योाऽपोग्ब्धः ॥ १८ ॥ यदि विश्ानस्य वाद्यालम्बनतवं चखिकत्वं अून्यत्वष् म सम्भवति किन्तरिं वज्वमेकरूपं भव तीत्याद््चा इ | अजातमिति ॥ तस्याश्च प्रश्तेरन्यथाल्वं पुरस्तादेव farcafaare | प्रकतेरिति ॥ ज्ञस्य vary) उक्तेरिति . कूट खमदितीयं व्रति वत्र प्रतिच्यातं wana दुर्निंरू्पत्वादु करतुभिः सिडं॥ तस्येव ५६९ ओ °प्रकृतेरन्यथाभावे न कथचिद्रविथति ? २४? अनादेरसवल्वद्यु संसारस्य न VATA 1 भा ° चस्मादजातिः WAM ततस्तस्ाद जातदूपायाः Wa- GT acaurarat wat म कथञ्धिद्धविष्यति॥ ec ll अयश्चापर WAN संसारमेखयाः परमाथैषद्धाववा- fat दाष waa) अनारेरतीतकोटिरदहितख्य संसार. स्या वत्वं समा्िनं सेचयति य॒क्रितः fale नोापयाखति | म मारः waar कञचित्पदार्थी दृष्ट लोके | वीजा- ङुर सम्बन्धमे रन्तव्य विच्छेद दृष्ट दति चेत्‌ । न । एक्वस्छ- भावेनापादितलात्‌ | तथयाऽनगम्तताऽपि विन्ञानप्रात्चिकावल- सिजस्या्चस्य लमुपसं इर्तुमेष Ga care. [ate योज- यति। अणातमिवि॥ यदि वित्षस्फ रबमजातमभीषटं ate तद्र GT तस्य कटरूथेकखखाभाव्याचत्पुवस्तुता न भातमेव मायया जन्मबदिति करयते चेत्तस्यानाति रोवा गावत्वाव्रह्ति भवतीत्य factors योजयति | अनातरूपाया इति ॥ वस्याशेदन्बधालं खङ्पहानिरापतेदिवयथंः।॥ ९९ ॥ | कूट ख्यं aw तात्विकमित्यथ हेत्वन्तरमाह । खअनादेरिति॥ fran: संसारो गान्तवान्‌ अमादिभावलत्वादात्मवदिन्रचेः। किष AGMA ग भावल्वे सत्नादिमच्वाङ्‌ घटवदित्ाङ्। अनन्तेति। Brea तात्पन्ेमा इ । wae ॥ तच Gers खाकरोति। खना- देरिति॥ खअतोतकोाटिरशितख qai गासीदि्वन्डेद बजिंत- au योऽगादिभावः सोऽन्हवाग्रेति यरक्षिरात्मनि व्यक्तं बाह | न Wife a वोनाङ्गरयोरहँतुखलभावेन सम्बन्धष्तस्य tons खन्तानश्छस्यानादिभावलत्वेऽपि बिचछेदस्यान्तस्य .दत्वादनेकान्ति- कतेति wy | वीभेति ॥ भावत्वविशेव्यांग्स्य तजावत्तनान्न यमि- wrcurte carafe । tafe ॥ दितीयाड ares | वेति ॥ watcar तज नानम्तत्वमिति enfingfrare | चटादिग्विति ॥ ५९९ गे अनसता चादिमते मेक्षस्य न भविति? ३०१ आदावसे च यनास्ति वर्मानेऽपि तत्रथा 1 वित्तथेः सदृशाः THAT इव नश्िताः१३११ सप्रयोजनता तेषां स्वपे विप्रतिपद्यते 1 तस्मादाद्यस्षवत्वेन भिथ्येव खलु ते स्मृताः? ३२१ भा ° प्रभवस्य मेाक्षस्यादिमता न भविव्यति । चरादिष्वदश्- TH मात्‌ । चटारिविगाश्वदवब्हलाददेष दति चेत्‌। तथा ख माल्य परमा्ंद्धावप्रतिश्नाहानिः | wanda ज्रश्रविषाणस्येवादिमल्नाभावशख ॥ ae ॥ वेतथ्ये छतव्याख्यानो Brarfay संसारमेाकाभावप्रष- Sa पठिता ॥ २९॥ २२९॥ यथा छशतवकाऽपि घषटादिष्ंसोा fraaa बन्धध्वं सोऽपि भमविष्य- तीदनेकान्तिकत्वमाश्रङ्गते | चटादोति । माचस्याभावत्वे सति परमाथंसश्चप्रतिच्वा मन्येतेति -दुषयति। तथा चेति । fee UNG QM समवायरूपरं wag तदपि Awash न सिद्धातो बा | ware afa ॥ ३० ॥ we ate मा्चस्याद्यन्तवश्वं aire | च्यादाविति ॥ बदि- त्बघरोदकाटि VIS तया THA areata यावत्‌ | farwel रेव मरीच्यदकादिभिः साद्यमाद्यन्तवत्वं | विमता Ararat न परमायंसन्तो भवितुमदन्ति खाद्यन्तवत्वान्मरीच्यदकादि वदित्यथः॥ कथं तहि मोाच्तवादौनामपि तथात्वप्रये्याशद्याइ। वितथा इति ॥ लच्तिता मघरविचार्करिति wa: | ऊष रोादकादीनां खानपानादिप्रयोजनानपलम्भान्मात्तखगादौनान्त सुखादि प्ात्चिप्रयोजनप्रतिलम्भान्न माच्तादिवेत्यमिव्याशक्लाइ। सप्रयोजनतेति ॥ तेवां माच्ादीगामिति याबत्‌ | पुनदङ्धिग्रहं वास्यति | वेत्य दति ॥ २९ ॥ २२। ५४४ Meas CAT मृषा स्वप्रे कायस्याश्तर्निद शनात्‌ 1 भा चार संवृत्ेऽस्मिन्‌ प्रदेशे वे भूताना दशनं कुतः १३३१ न युक्तं दशनं गत्वा कानस्यानियमादतेा 1 प्रतिबुद्ध वे सर्बस्तस्मिन्‌ देशे न विद्यते?२३४१ मिमिन्तस्यानिमित्षतमिग्यते भूतद अनादि त्यवमयेः रपद्यते एतः Bras: ॥ दद ॥ जागरिते गत्यागमनकालै नियते रेः प्रमाणता यसतश्यामियमात्‌ मियमस्याभावात्‌ खमे म रेज्ालर- गमनमिल्यथैः ॥ ३४ ॥ faq येन equ ane भिश्यात्वमिष्टं तस्य जागरितेऽपि तुच्यल्वाच्जग्भादिरुहितं संविन्माषं anazafata frafe- Me) wate यदि देहान्तर ंनाम्भिश्यात्वं सप्रस्येट तरिं ques सर्व॑स्य जागरितस्य zing fama दुव्बीरमि- aw: | किञ्च येग्यदेशवेध्याभ्मिथ्यात्वं खप्रस्य ante तरिं संते प्रदे vasa ब्र्मण्यखग्देकरसे शतानां विद्यमानानां aut न कुताऽपि स्यात्‌ ब्रह्मणाऽनवकाशत्वादित्याह। dea इति ॥ ्वतारितन्ञोकसदहितानामु्तसञ्ञकानां जाचाभासमि- त्धस्माव्राक्तनानां तात्पथमा ङ । निमित्तस्येति ॥ aes उक्घमेवा्थे प्रपञ्चयति । न युक्तमित्यादिना॥ GH देशान्त- र्गत नियतकालाभावाश्च गत्वा दशंनमिद्ध तचा मरमादू- डंमधिंरादिमागेल गत्वा ब्रह्मदशंनमयुक्कं कालानवच्छिब्रत्वा- दित्यः | fay aus: ei पश्यति प्रतिबडसतरस्मिन्देशे नास्तोति भि्यावमभीष्टं। यथा यस्मिन्देशे स्थितः संसारमन्‌म- बति ब्रह्मभावं परतिषन्रस्तस्िन्देशदेग्रे नालति परिपुसंत्रहमरू- पेलावद्यानादतोा जागरितस्यापि मिश्यालमेद्टव्मि वाह | प्रति- ब़खेति । Baw aes कथयति | नागरित इति ॥ ९७॥ ५४५ . frat: सह सम्मन्त्य सम्बुद्धो म प्रपद्यते गृहीतच्चापि afer प्रतिबुञध न पश्यतति १२५ स्वप्रे चावस्तुकः कायः पृथगन्यस्य दशनात्‌ 1 यथा कायस्तथा सवं चित्तदश्यमवस्तुकं \ ३६१ भा भिजादैः we ware तदेव मन्तं परतिबुद्धा न प्रप्ते। ग्टहीतश्च यत्किञ्चित्‌ ferarfe न प्राप्नोाति। गत॑ख म Carat मच्छति SF ॥ २५ ॥ खमे च wea दृष्यते अः कायः साऽषसुकरूता STS खापादेशखस एयक्षावानरश्च दशनात्‌ यथा VIE: कायाऽसंसथा सर्व्वचिज्दूश्लमवस्तुकं जागरि- We faq aw es विसंवादार्दपामा्मिदं तथा जागरितेऽपि पर ओयोऽस्नाभिः साधनोयमिंति स ब्रह्मवादिभिः aw खमाजा- ्ाजिद्यानिग्रातः प्रतिबद्धो नेव भयःसाध्यतलवमाजाजितं प्रतिष- Ua | सव्यस्य निन्धमृक्ततवनिख्यात्‌। खमा aaa अवादि कन्त खता च आानथेयेला ह | fraiche ॥ किच्च सप्रवस्वमश- तमुपदेशादि fren पठति वत्साध्यफलामावादिनाह। गरी तेति ॥ अथवा Size afafeawtd वस्त्रात्ादकादि तदिदन्नेव किच्ित्वरोमोति प्रतिबुद्धो खन्धपत्ययबाधात्र ख सम्बन्धित्वेनाधिमच्छति | तेन तदाभासमाचमेकेव्या ह | farara- रिादिना ॥ उक्तमर्थ पिवच्चित्वा ज्ञेोकषात्तराशि याजयति। गर हीतच्ेति teu किच्च सप्रावश्यायां येन देशेन मद्यादिषु पव॑टति स मिथ्या एयग््डतस्य निखलस्थ देहस्य दरशंनात्‌। तथा गामरितेयो न प. रित्राजकादिशसेरेब लोकस्य पुज्योा देव्यो वा दृष्यते स frat कथ्यते । एयगेव कूट खन्रह्यास्शरीरस्यान्‌भवादित्याङ | wy चेति a किच्च यया सप्रे देर भिया तथा चिचटृष्यं जड aa. wags मिथ्यग्ितमेषितेयमिग्याइ | ययेति पूव्वांगतान्य- 2 3 . ४४६ गा "यदणान्नागरितवत्रदेतुः स्वपु इष्यते 1 तदेतुत्वातु तस्येव सब्जागरितभिष्यते 1 ३७१ are तेऽपि चिन्तद्श्छतादिव्यथैः। खप्रसमलाद सष्नागरितम- पीति प्रकरणाथः॥ Ve il सतख सत्तं जा यद्र स्ना जागरितवष्लागरि तस्यैव यड- UIT याद्ययाकश्टपेण VHS तव्जागरि तं हेतुरस्य खभ्न- सखद्धेतु जागरि तका य्यैमिय्यते | तद्धेतलाल्नागरितकाय्थ- AAA SHEN एव सञ्जागरितं न लन्येषां। यथा Wy इत्यभिप्रायः | यथा SH VATA एव सन्‌ साधारण वि्यमानवस्तुवद भासते तथा तत्कारणलात्छाघारण्विद्- मानवस्तवदवभासनं नतु साधारणं विद्यमानवस्तु खभ्र- वरेवेव्यभिप्रायः ॥ 2७ ll qe wile याजयति | ah इति।॥ उन्तरादङ्धगतानि व्याकरोति। अयेत्यादिना॥ पकरणथंमुपसंहरति | खरभरेति ॥ ३९ । यथया नागरितं तथा GA BAA) तथा खभ्नस्य जागरित- RIA: WARSI तस्येव जागरितं सदिति खभ्नवत्तम्मिथा- afaare | य्णादिति ॥ faq जागरितस्य विद्यमानत्व मनेकसाधार खत्वं AAA मास्ति खप्रक्रारणत्वात्‌ किन्तु तथा भासमामत्वमित्याह | तद्धेतुत्वादिति ॥ जागरितस्य वस्तृता sae रेलन्तरपरतवं Baw दश्रयति। इतखेति ॥ इतःशब्दा- धमेव स्फारयम्‌ Tare योजयति | जागरितवदिति ॥ उत्त- ae योजयति ॥ वद्धेतुत्वादिति ॥ सति प्रमातरि बाध्यत्वं eng मिथ्यात्वं जागरि तस्य एनस्तदनु पलम्भात्‌ पर माथेतः aT | काय्यस्य मिथ्यात्वे कारगस्यापि मिथ्यात्वमिति मानाभावात्‌ ॥ 4 fe सन्वंसाधार्यं विद्यमान जागरितं मिथा भवितु बुक. मित्याश्द्याह यथेत्यादिना ॥ ९७॥ ५४७ गे ° उत्पाद स्याप्रसिद्त्वाद जं सर्वमुदाहतं 1 To न च भूतादभूतस्य सम्भवोऽस्ति HIATT ३०१ ` असन्नागरिते TYT स्वपे पश्यति तन्मयः 1 मन्‌ GAN Wa जागरितवस्तना न खभ्रवद्‌ वस्तुत्वं । ्रत्यन्त चला fe ast जा गरितन्त॒ fat waa । सत्य- मेवाविवेकिनां स्यात्‌ विवेकिनान्त॒ न कस्यचित्‌ zea उत्पादः प्रसिद्धऽतोऽप्रसिद्धवादुत्पादस्याद्मैव सव्व॑मित्यजं HATE वेदान्तेषु सवाद्याभ्यन्तरे Wa इति । यदपि मन्यमे जागरिताक्छताऽखत्छम्नेो जायत दूति तदसत्‌ । न भूताद्िद्यमानादभूतस्या खतः सम्भवेाऽस्ति लाके । न हसतः wafagrure: सम्भवे इष्टः कथ्चिदपि॥ ३८॥ मजु उक्तं लयेव GAT जागरितकार्यमिति तत्कथ- मुत्पारोा प्रसिद्ध इत्युच्यते । WE तत्र यथा काय्येका- काग्येकारयभावेऽपि खप्रनागरितयोर्नं मिात्मविशिष्ट- मलखन्तवेषम्यादिव्याशक्खाह | उत्पादस्येति ॥ यन्त कार्य॑कार गत्व सब्यासन्धयोरेव खप्रजागरितयेोरि न्यक्तं तत्‌ centers | न चेति ॥ स्चोकव्यावन्यामाशङ्गामाडङ | मज्िति ॥ किमिदं वलच्चण्म विवेकिनां प्रतिभाति किंवा विवेकिमामिति विक ण्याद्यमङ्योकरोति | सव्यमिति ॥ डितोयं vere विवेकि- मान्तिति ॥ डितीयभागमाकाङ्ाइारा विभजते | weiter. दिना | सम्भवा नासतेऽसतीत्येतत्‌ दृष्ान्तेन साधयति | न Wife 1 कथब्िदपि सताऽसता Gard: pac y यदुक्रमुत्पादस्याप्रसिडधत्वं तदयुक्तं | खत्रजागरितयोस्वकाग्थ- कार णत्वाङ्ोकरशादिव्याश्द्याह | असदिति ॥ जागरिते cow ५७८ ओ "असस्स्वपेऽपि दष्टा च प्रतिबुद्धा न पश्यति ६३४६१ भा रणभावोऽख्माभिरभिप्रेत इति अषद्‌ विद्यमानं रष्नुषपं- बद्िकरितं ve जागरिते दृष्टा तद्धावभावितख्मयः wg जागरितवद्वाद्ग्यास्करूपेण विकसख्पयम्‌ Gait तथ सत्छगरऽपि दृष्टा च प्रतिबुद्धा न पश्यति अविकल्पयन्‌ च शब्दात्‌, तथा जामरितेऽपि दृष्टा ei न षश्छदि करा- चिदिव्यर्थः। तस्माष्नागरितं खश्ररेतुखूच्यते न तु पर- मा्थसदिति wat ॥ ३< ॥ आ» GA cua जागरितस्य खप्रम्मति कारकत्वं चेह as zew जायररितेऽपि दश्रनास्स्य जागरितम््रति कारकत्वं किं न स्यादि मा्रक्याश | खसव्छप्रेऽपीति 1 सो कयावच्ामान्नङ्यमु- द्यापयति । नन्विति ॥ पव्बापरविरोधे चोदिते परिहारे कथ्च- माने मनःसमाधानं प्राययते। ए्टरिविति ॥ तमेव ware प्रकट- anaes योजयति | सदिति » gee aafeafe | cfeafa ॥ दशं नस्याभासत्वं खचयति । faafafafa ॥ यथा जाय्रतटद्स्य विषस्य wa दश्रनाव्नामरितवासनाधीनः खन्ना जामरितकाग्येत्वेन खवद्कियसे वथा an cae जागरितेऽपि दष्ंनात्तत्काग्येत्वं जागरितस्छ प्राप्तमिव्ाप्श् डदितोयाङं arwe | वेति ॥ ay खप्रजागरितयोरक्तं कायक्षारबत्वं afi न नियतमिति निपाता्थं कथयति । चश्रब्दादिति ॥ तस्माव्रावश्नः खप्रस्य जाग्रदासानाधीमगत्वादितति यावत्‌ ॥ maftae परमा- चं सत्त्वात्कार्ग्यस््य erat तादाम्यात्तयाश्चं faafaar wai- Saar कथं न भवतीति दावल awafa) म तिविति॥१<॥ नार Wye yse भा ° नास्त्यसतेतुकमसत्‌ सदसडेतुकनल्लथा 1 पच्च सङेतुकं नास्ति सेतुक्मसत्कुतः 1 ४० ¶ परमा्थंतख्ठ न कस्यचित्केमविदपि प्रकारेण are कारणभाव उपपद्यते कथं नास्सद्धतुकमसच्छश्विषा- खारि तुः कारणं यस्याषत एव खपष्यारे Veg तुक- aeq विद्यते । तथा सदपि घटादिवस्ु । असद्धेत॒ कं wa- faeretfearai मास्ति । तथा ख्ख विद्यमानं चरादि- बद्लन्रकाय्ये AS सत्का्ैमसत्कुत एव स्वति | खान्यः काव्धकारखभावः सम्भवति waar ar कच्पयितु। wat विवेकिमामसिद्ध एक कार्यकारणभावः wefafe- व्निप्रायः॥ ge i SACS काय्यश्ञार गत्वं SANA LT aa! TUTE astafeaaq चिदपि काय्येकारबत्वमिति वदन qerat $ज्ानाद वस्त्वेव कायै भवतीति मतं व्यावन्तंयति। नासीति ॥ अन्बकादिनश्छ॒ aca काम्ये oad मून्धत्वादिति मन्यन्तेतान uate | सदिति ॥ तथेत्यमेन नाखग्ेतदनक्ष्यते | साह्यादयच्त काययेकास्ययेादयोरपि ad afwer ताम usa) सचेति ॥ egy व्रजं मिथ्याप्रपश्चरूरेरिवयेके वसखंयन्ति ताजिराचवष्े। सद्धेतुकमिति ॥ क्ञेकस्य तात्बग्यमाह | परमाथंतस्तिति ॥ प्रसिडं काय्येक्ारखत्वं यया कवा च पक्रियया प्रतिपादयितु- मचितं «am प्रसिद्धिप्रकेपादिव्याछ्िपति | कथमिति ॥ ef मायामयं कार्यंकार यत्वं प्रतोतिमाजसिजमयैद्धि wafuae प्रसिडिरबिरदडेत्वमिसन्धायाश्चं पादं farsa | atetartcar ॥ fedte पादं ares | aaerfear ॥ cata पादं यारोाति। तथा सेति ॥ aquurerdare) असदिति a अन्त ate प्रकारान्तरेय काग्येकारक्भाव दत्वाय चोग्धानप- अन्विविदडत्वाग्भेवमित्वादह.। म चेति॥ ४० ॥ We गे ° वि पय्यसाद्ययथा जायद चिन्त्यान्‌ भूतवत्‌ स्पृशेत्‌! 1 नार चार तथा स्वपे विपय्यीसाद्वम्भीस्तत्रेव पश्यति ९४११ उपलम्भात्‌ समाचारादस्ति वस्तुत्ववादिनां 1 पुनरपि जयत्छभ्रयारसतारपि कायंकारणभावाज्न- इामपनयन्ना ड । विपब्यासादिविवेकता यथा जायष्ना- गरितेऽचिग्यान्‌ भावाम्‌ शक्यविन्तनोयान्‌ रब्॑सपादीन्‌ भ्र तत्ववत्पर मा्थवत्स्यु्ेत्‌ स्यशन्निव विकल्ययेदित्थथैः । afgquar तथा es विपय्था खाद्धन्लादौन्‌ wafaa fa- aeafa तत्रेव पश्चति ग तु जागरितादुत्पद्यमानानि- त्यथः ॥ ४९ i यापि बुद्धैरदैतवादिभिजतिदेरितोापदिष्टा । उप- खम्भनम॒पलममस्तस्मादुपलभेरित्ययेः । समाचारादथश्र- मादिचम्मसमाशारणाखाभ्यां quate वस्त॒ल्वादिना- खप्रलागरितयेवंस्तो नाति काग्धैकारबतवमित्धजेव ₹रेतव- मारमा | विप्धासादिति «Aree Tere | पुनर- पीति ॥ ewcra कथयति | frosirerfeenfear y afate- we yaa क्रियापदेन खम्बन्धः। टान्तमनु य दाङ्ान्तिकमाइ। यथेव्यादिना॥ ४९१। WHI कायेकारबत्वस्याप्रसिडधते कथं जग्भादिद्धवप्र- ae खेनेगत्कास्यं wy afeatrantrgre | उपलम्भा- दिति॥ खविवेक्षिनां विबेकापायत्येन कायक्ार्बत्वमुपेत खच- कारप्रडतिरि व्यचः ॥ स्ञोकाक्राजि awe | यापीनादिना॥ अस्ति वस्तुभावे देतस्मेति रेषः। का्यंकारबभावमुपेख wa. दिग्रतामदेतवादिनां मन्दविवेकिषु विबेकदा्छापायत्वेन कथं WR Te जातिस्तु दे शिता बुद्धेरजातेखरसता सदा १४२१ अजातेल्रसतासेषामु पलम्भादियत्ति ये ! ure मस्ति वस्तुभाव इत्येवं वदनशीला दृढग्रादवतां अदधा- al नानां मन्दविवेकिनामर्थापायत्नेन सा दिता जातिः at awa तावत्‌ । वेदान्ताग्यासिनान्तु खयमेवाजादया- विषया विवेका भविष्यतीति न तु परमाथबद्या। ते डि Bifwar: । स्युखबुद्धितवाद जातेः । अ्रजातिवस्नः खदा चस्यगधात्मना्रं मन्यमाना Baar Tapes: ॥ ४२ it उपायः साऽवतारायेद्युकं | ये चेवमुपखम्भात्‌ समाचा- राखाऽजातेरजातिवस्छनस््रसम्ता sfa वस्तित्यदयात्मनो विवन्ति विद्धं चन्ति दतं प्रतिपद्यन्त द्व्यर्थः । तेषाम- जातेस्तसतां अदधानानां सख्मागावलम्बिनां जातिदोाषा aque: wifcerrenre । तामिति ॥ यदा ब्रह्मः सका- Wend जगद्धवतीव्बभ्युपेतं तदा तदतिरेकेख जगता अभावात्‌ waa wafate निशितं । तदिषयेषु च वेदान्तेषु पेव्बोपर्यैगा- ओाचितेषु तदभ्यासिनां तेषां तदभ्यासप्रसादादेव कूटस्धादिती- यवस विवेकदाश्थं सेत्छतीत्यभिपे खादेव वादिभिजातिङपदिषा नतु दतस्य तिता ware निरूपयितुमग्रकस्य ward डोला नातिखपदिदेजातिरेव पारमाधिंकीत्यथेः॥ चतुचय- पादाचंमाइ। ते Wife ॥ ४२ । तेषां विवेकापायत्वेन भातिखपदिष्टेव्जापक्रममनुक्रलयति | उपाय इति॥ उदरमन्तरङ्गरते खथ तस्य भयं भवतीव्यादि- ष्यतिभ्यः। wate विकारदशिनां भयप्रा्िः श्रुयते। तथाच ओजियानामपि Aca TA ATA aT ATT | खजा तेरिति॥ a fe कल्यागरात्कवख्िदगंतिं तात गच्छतीति qaearare- न्तिकपतनाभावेऽपि नन्दाय पत्या कञ्चिदेव लेश्रः सम्भवतीवा- WR गा ° जातिदेाषा न सेत्स्यख्ि देषाऽप्यल्पा भवि्यति [१४२१ उपलम्भात्‌ सभावारान्मायाहस्ती FATA 1 उपलम्भात्‌ समाचाराद स्ति वस्तु तथेच्यते १४४१ भा ° जाल्युपलम्भरृता दोषा म Seater सिद्धिं गोपयास्यन्ि । ' विवेकमागम्रडन्तलात्‌। यद्यपि कञिदोषः स्यात्‌ asa एव भविष्यति । सम्यग्दधेनाप्रतिपन्तिरेतुक carl: Hoge ॥ मनुपल्मसमाचारयाः प्रमाणलत्वाद स्येव इतं वस्लिति । नापलम्मसमाचारयेोव्यभिचारात्‌। कथं व्यभिचार दत्य ते । उपलभ्यते fe मायाषस्सी wea दस्तिगमिवाज समाचरन्ति बन्धनारोदणादि दस्तिखम्बन्धिभिषं्मरेरसोति rea 1 अ्रसन्लपि यथा तथेवापल्मात्‌ समाचारात्‌ दतं aerate वस्वित्युच्यते। तस्ान्नापलमसमाचारो Fa- वस्त॒सद्धावे हेठभवत warfare: ॥ ४४ ॥ द्य सम्यग्दजेनाप्रा्षिप्युक्तं मभंवासादिदोषमभ्बन्‌ जानाति | दषोाऽपीति ॥ Westaway पादवयमतान्य्तरावि साज- यति। ये चेत्यादिना।॥ चतुथंपादं are | ययपीति ॥ कञि- facravafaugfas डति याबत्‌ ॥ 8२॥ wy रतुम्धां trenferaw तदुबयति | उप लम्भादिति ॥ स्ञाकव्यावच्यामाश्रङ्गगमनुद दवति | नन्बि्मादिना। यमिचार- स्यासिडिमाद्चद्ख परिहरति | कथमिन्ादिना ॥ ङषलम्भसमा- चारो मायामये इल्िनि वत्वा भावेऽपि waa: | कथा Tasha a बयोारङ्ि बरूत्वसाधकलमिन्धपसंङरति | बस्मादिवि + ४१ ॥ St WR जा" जात्याभापं चनाभासं वस्त्वाभासं तथेव च १ नार अजाचवनमवस्तुत्वं विज्ञानं शालमदयं १४५१ श्वं न जायते चित्रमेवंधम्भा अजाः स्मृताः 1 कम्पनः परमार्थंब्दस्ल यदासदा जात्थाचसद्रद्धव care) जाति सष्नातिवदभाखत दति जाल्याभासं | तद्यथा Tact जायत इति | चलाभासं चखनमिवाभा- wa tfai यथा ख ua gaze गच्छतीति | वस््लाभासं वस्तु द्रव्यं धरणि तददवभासत दति वस््वाभासं। aura wa देवदक्ना भारा दीघं इति। जायते Taqw: स्यन्दते Sir जार इत्येवमवभाखते | परमार्थतखजमवखमवसतु- लमद्रष्यञ्च। किम्नदेवम्प्रकारं विज्ञानं fawfi: arent रडितलाच्छान्तं । अत एवादयञ्च तदित्यर्थः॥ ४५॥ एवं warmed Wa म जायते किच्मेवंधग्भा ्रा्मानेाऽजाः रता ब्रह्मविद्भिः । war इति Beare । मतद ्ल॑नावद्टम्भेन निमिन्तस्यानिमित्तत्वमुक्मेवदन्तच्चो केव प्रपञ्चितं । सम्मति भ्रुतदन्नंनम्‌पसंङरति। नानाभासमिति। ज्ञोकाराख्ाकाङ्कादारा faearfa | किंपुनरिलादिना॥ ओर- त्वदीघत्वोहया € वदनस्य waaay व्यत स्फ टोक्िवते | पुव्बा- डार्यानुबादेनापराडं योजवबति। जायत xarlear ॥ fawai wage fancafe | किन्तदिन्ादिना॥ ०५। ब्रह्मवि पस्या अत्वम्‌ पपादितमुपरसंहरति | रवं नेति ॥ fagfafearat जीवानां बिम्ब्डतन्रह्मजल्वादबत्मविभि- efaare । रवमिति । SHREW AA फलमाह). रव- fafa ज्ञोकाश्चराजि याक्योति | रवमिब्बादिना।॥ कागकार- a4 १५९४ गा *श्वमेव विजान न पतसि विपर्स्यये १४६१ ऋजुवक्रादि काभास्तमलातस्पन्दितं यथा 1 यदहणयाहकाभासं विज्ञानस्पन्दितन्लथा १४७१ We SE भेरागुविधायिलारदयरवोा पलारतः। एवमेव यथेक्तं faart जात्यारिरदहितमदयमाद्मतस्वविजानन्तस्छन्न- arerar: wart पतश्धविद्याष्यवाग्तसागरे । विपये तच को मेहः कः ओक एकलमगपश्छत canine ॥ ४६ ॥ ययोाक्रं परमार्थदर्धनं urgfaaare । यथा fe साकं जवक्रादिप्रकाराभासमलातस्यन्दितमश्काचखनं तथा qeaurearare विषयाभासमित्य्थः। किमदिन्ना- मस्पन्दितं। स्यन्दितमिव स्यन्दितिमविद्या। न Wee च्या, काभावस्य Bia Tire रेतवखित्तद्धेतन्दं ्रेति यावत्‌ । रवमिति प्रतिजिम्बानां विम्बमाचत्वं जोवानामपि प्रतिबिम्बकष्यानां विम्बश्टतब्रह्ममाचत्वादि र्थः | were बङ- बचचनभाक्कमयुक्तमिव्याण्द्याङ | wat इतोति ॥ उत्तरा arrafa | रवमेवेति ॥ fours विश्वतिर्यं ब्रस्मेबर्थः । यथा- हाने मुखयागधिक्रारिख पदिश्रति। wets sae बतां संसारसंलासाभावे प्रमाडमाह | TAT ॥ ६१ ॥ विच्चानमजमचर्मेव नावाभासशेत्धह्वं तदिदानीं ceria प्रपञ्चयति | ऋभुवक्षादिकेति ।॥ ख्प्रथुतपुव्बखरूपस्या सत्थ नानाकारावभासोा fradacs fare wierd Brew तात्यग्धमाङ | यचेक्षमिति ॥ aM SSM BTS | वथा Wife a crétiert योजयति | तथेति «fafa fran. fa मुखमेव स्पन्दनं faulty Fea aware) ग डति ५४५ मै" अस्पन्दमानमलातमनभिासमजं यथा ! अस्पन्दमानं विन्ञानमनाभासमलजं तथा १४४१ अलाते स्पन्दमाने वे नाभासा अन्यते भुवः 1 भा ° faye स्पन्दनमस्ति। अजा खमिति qa ve tt अस्यन्दमानं Weald तदेवाखातग्टव्वाद्ाका- रेशाजायमानं | अनाभासमजं यथा तथाऽविद्यया खन्द- मागमविषापरमे BIAS जाल्याद्याकारेशानाभास- मजम चणम विव्यतौत्ययेः ॥ ४८ i fag तस्िनेवाखाते स्पन्दमाने खजवक्राद्याभासा अलातादन्यतः कुतखिदागव्याखातेनेव भवन्तीति नान्यतो we मिरवयवस्य विभुना frame बस्ततख्चलनवनिकल्यस्याविद्- मानमेव aqafaas वाणमापक्रमानुकूख्वं कथयति | ख- मेति ॥ sey विश्वानं जानमित्क्तं दशान्तेन aeeafe | waa fafa) qarecifa खाकयति | खस्पन्दमानमिल्वादिना॥ aufeatansfrutta Sz: i ४८॥ GUILT कथं Wyaatraawfrarngrat जि- wuaravarfary । waa इरति ॥ यदा wera ae. araaafasa तदा तस्मित्रन्धता देद्रान्तरादामत्यामासा भव aif न शकं वक्खुगजुवक्राद्याभासानां देश्ान्तरादाभमन- स्यानवगमाद्यदा तदेवालातं निस्यन्दमं स्यन्दमबर्जिंतं wie तदा ततोाऽन्यक्राभासा भवन्तीद्पि 7 gH ब्कुमनपलम्भाविशचे MU) न चाभासास्तस्मिन्नेवगाखाते लीयन्ते तदनपादानल्वात | यदि हि स्यम्दमनिमित्तमलातमुपादामं वदा निमित्ताभासमा- चात्नैमित्तिकाभावादग्रंमादजवक्राद्याकारा स्यन्द्नाभावेऽप्यलाते wayfiad: | Kay cera दृद््ान्तानामाभासानां fara. ५५६ गा नततेऽन्यज निस्पन्दानालनातम्प्रविशस्ि any en न निर्गता अलातावे द्रयत्वाभावयेागत्ः 1 विज्ञानेऽपि तथेव स्युराभासस्याविशेषतः१\५०१ ALO WA | ग-च AGHA ITAA TT निगंताः। नख निखन्द मलातमेब प्रविध्रश्िते॥ ४९ ॥ fag म निर्गता अखाता । आभासा aerfea द व्यव्वाभावथागतः | TUG भावे Tas तदभावे दव्य त्वाभावः द्र यल्वाभावयागते द्रष्यल्ाभवयुक्रवे्ठलाभावा- feared: । वस्तुना fe wantfe सम्भवति aaa: iy on qr त्वमेरृखमित्धाइ | किखेति ॥ रेत्वन्तरमेव wees पुव्वाड- ` श्चरायि ares | तस्िद्रेवेति॥ खाभासानां देग्रा्रादाग- मबस्यागपलम्मा हेतुः TUS | खनु पजन्यिमेव Wow ठरती- यपादाथंमाइ। न चेति ॥ चतुथपादायेमाङइ | म च निस्यन्द्‌- fafa 4 se । चऋजवक्राद्याभासानां द्धान्ते निगमगप्रबेश्रयोरसम्भवं सा- धयति | मेत्यादिना ॥ दषटन्तनिविषाभासवदाडज्तिकेऽपि जनग्माद्याभासा faa भवेयुरि नाह | विच्ानेऽपीवि ॥ जु- MIMSY जग्नादयाकारेषु चाभासत्वस्य तुक्यत्वादिति रेतु- मा | आाभासस्येति ॥ तख cord मिालमाभासानगामे- wafaary । किति ॥ तदेव पुव्बाडयोजनया बिश्दयति। मेति । ऋजुबक्राद्याभा सानां वस्त॒ताऽभावेऽपि किमिति प्रवेश्ा- ufafafcanrere । Teat Wifes fedterse दानि कमाचद्टे | विश्चागेऽपीवि। तुख्यतं सांग ष्तरञ्ञोकेन साध- बति। wufsranfeat pues we गे ° विज्ञाने स्पन्दमाने वे नाभासा अन्यते भुवः! भार चा न ततोऽन्य निस्पन्दान्‌ विज्ञानं विशल्िते॥ ५११ न तिर्गता विज्ञानाते द्रयत्वाभावयोगतः 1 कार्य्यकारणताभावाथतेऽचिन्त्याः पदेव ते१५२१ विज्ञानेऽपि जात्याद्याभाषाखथेव स्य॒राभासस्या विभे- षतस्तखयलात्‌ | कथं तुख्युलमित्या । अलातेन समानं सब्बेविन्नानस्य सदा wearer विज्ञानस्य विशेषः । जा- व्याद्याभासा विज्चागेऽचले किं छता इत्याद । काग्यकार- ताभावात्‌ जन्यजनकलानृपपन्तेरभावरूपतवा द चिनग्धास्त यतः सदैव | यथाऽसद्छु खञ्वाद्याभासेषु खञ्यादिबुङ्धि- दृ"टाऽखातमाते तथाऽसल्छेव जाल्यादिषु fayraare a fe तस्मिन्‌ विच्चाने यथा कथञ्चन वति वताऽग्धस्मात्व - BCAAs WHAVTSaTa भवितुमहन्ति | तया प्रयाभा बात नच तस्मात्‌ विश्वानादचलतयावद्धितादन्यज्ाभासा मभ वितुमत्घदन्ते। प्रतीोत्ाभाखस्य तुख्यत्वान्नापि तद व fewer प्रवि wie | तस्य Rasy तदुपादानत्वामपगमात्‌ | म च ते few yay सम्यास्तता fara वा पारयन्ति तेषाम वस्तत्वःदित्वयैः। ay afe fara प्रया तेषामित्याणद् eatery | कार्येति | अाभासानां बिश्वानस्य च काग्येकारयताया दुव्यचनत्वादा- भाषाः स्व्व॑दोव निरूपयितुमश्नकल्वाग्भायामयवाः aa मिथ्येव भवन्तोत्यंः ॥ साखंन्ञाकवात्प््यमाह । अलातेनेति ॥ तदि सक्रिवत्वमपि विश्चानस्य प्रसव्थेते्याशद्धयाह | wefan यदि विश्रानमचखमभीोदं तडि तज saree देतवभावाच्र स्यु feanwenfaarsa afewefa | जान्ाञ्चाभासा दन्ादिना। चट We Za द्रयस्य Sq: स्यादन्यदन्यस्यं चेव हि 1 द्रयत्वमन्यभावेा वा धम्माणां नापपद्यते १५३१ भा ° जात्यादिबुद्धिगडषेवेति समुदायार्थः ॥ ५९ ॥ ५२॥ च्छा अजमेकमाद्मतस्वमिति स्थितं तच यैरपि कार्यकारण- भावः wena तेषां द्रव्यं द्रव्य्यान्यस्यान्यद्धेतुः कारणं स्यान्न तु तस्तव तत्‌ ma कस्यचित्कारणं qari दृष्ट Sarg ia च द्रव्यलं ध्ाणामात्मनामुपपद्यतेऽन्यतं वा। कु- लसिदेनान्यकारणतवं aria वा प्रतिपद्येत अतेऽद्रव्यला- दनन्यलाख न Safer कारणं वाक्मेव्य्थः we यतः खदेवाचिग्या तो ग्टधेवेति Me: | सङ्पतच्तात्पग्बमा इ | यथेत्यादिना ॥५९॥५२। Ste काय्यकारबताभावादिति तदिदानींमुपपादयितुम्‌- पक्रमते। गव्यमिति ॥ खवयवग्रव्यमवखविग्रवयस्योपादानं। अव- यवगबाखावयविगुकेषु समानजातीयेग्बसमवायिनेा Tat: न Saat Kae येन समवागित्वं॥ग च तब्रुपाडां कचिदसम- वायित्वं म॒खगुजिभावस्यान्यतलस्य तस्मिन्‌ दुव्यंचनत्वादित्बथंः। ज्ञोकाचरादि योजयति । खजमित्बादिना | अवयवावयवि- विभागविरडहित्वमजत्वं | wae गुखग॒ गिभाव मून्यत्वं ॥ ta. WAM पराग्डश्यते | तज काय्येकारबभावं दूषयितुं सामान्यः न्धायमाङ | तेषामिति ॥. खग्रव्यस्यापि रूपादेशक्वादिदारा पटशि्ादी कारजल्वं डक्मिबतेा विभिन । खतन्मिति ॥ ea तदि जग्त्वेनान्धत्वेन चात्मन्धपि wae tary | न चेति ॥ न हि तच गुखवत्येन अव्यत्वं निगु बत्वाच्रापि समवाथि- त्वेन तथात्वमन्धोन्याश्च यत्वप्रसङ्ात्‌ | न च तच कुतख्िदन्धत्वं ` सव्यस्य सण्माजत्वेनेकरूपत्वप्रतिभानास्‌। आता न तच कारबलं काम्यत्वं वा प्रतिपशु शकधमिति फलितमाह | अत xfs ue ५५८ Teed न feast धम्माभिततं वापि न धर्म्मं 1 टवं equ जातिं प्रविशसि मनीषिणः१५४१ यावदेतुफलनवेशस्तावदेतुफनेदवः १ भा एवं यथाक्रभ्या Rae: श्रात्मविश्चागखरूपमेव विकल मिति । म fewer argeeit नापि arenes fee | विज्नानखरूपाभाषमाजला्सव्वंधश्मार्णां । एवं मन रेताः we जायते मापि फलाद्धेतुरिति रसेतफणशयारजातिं ₹- ower जातिं प्रविशन्ति अध्यवखन्ति। आत्मनि हेतुफ- खयारभावमेव प्रतिपद्यन्ते ब्रह्मविद card: ॥ ५४॥ ये wae तफलयारमिनिविष्टासेषां किं स्यादित्युच्यते | धश्माधास्यरेतारदं क्ता मम WSU तत्फलं का- erat कचिप्राणिनिकाये जाता are दति यावद्ध- ° चिकीषितकुम्भसंबेदनसमन्तरः कुम्भः सम्भवति, सम्भूता कम्मंतया खसंविद जनयतीति ववहारोऽपि Awa | कस्य चिदपि विडत्टृस्लमुरोधेनगानन्धत्वादि या | रखवमिति। यख WATS: MAILS Haina a विदर्ष्या Toface: चोऽपयन्धलवाभावेन सिष्यतीन्याह । वं रेलिति ॥ तज pais योजयति | रवमित्धादिना । आत्मखरूपस्य निचिंकारतलवात्‌ अच्त्वम प्रसिङत्वमिन्धादयो याकता Vas: | वाद्या weit घटा- दयो मात्मनः | न च धम्मद्यम्डितानां Marat चित्तश्र्दिवान्‌ परस्मादात्मनो जग्भेति युकं । तेवां प्रतिबिम्बकण्यानां निग्बभूतः त्रह्ममाचत्वादिन्धभिप्रेलाह । विच्चागेति ॥ उत्तरा योजयति | wa नगेति।॥५४॥ * न फलादधेवुजेायते मापि फलं हेतारिति ances | ददानीं स॒मुच्ुशन्त दभिनिबेशव्याङ्छथे तदभिनिषेग्राभाना- ५९० Mesh हेतुफलावेशे नास्ति ठेतुफलेाद्गवः † ५५ ¶ यावद्धेतुफलावेशः संसार स्तावदायतः 1 afar हेतुफलावेशे संसारं न प्रपद्यते ¶ ५६१ Ale त॒फखयेारावेशे ₹ेतुफलाग्रड श्रा त्मन्यध्यारोपषं तचिन्त- Aad: | तावद्ध हुफष्येोरद्धवा धम्य ध्मयेास्तत्फलस्य चागुच्छदेन प्र्तिरित्यथैः । यदा पगर्न्धाषवधिवी्य- येव यडावेा यथाक्रादैतदश्नेगाविदाद्धतदहेतुफलावे- जा पनीत भवति तदा तसन्‌ Ste नासि देतुफखोा- द्वः ॥ ५५ a यदि VOWS RITA का दाव Capea यावत्सम्ब- इ्टज्नंनेन ₹रेतुफलावेभ्ा न निवन्तंतेऽचीणः संसारस्ताव- दाचते दीर्चौ waters: | VS पमरंतुफलावेभरे संसारं न प्रपद्यते कारणाभावात्‌ ॥ ५६॥ qe भावयोखदुद्धवागद्धवो दश्रंयति। यावदिति। च्चोकाच्चराख्छा- कङ्कापदङ्गपुरःसर facaifa | येपुनरित्ादिना॥ ५५ व्मिनिवेश्रवश्वबदडधेतुफलोद्धवे fa भवति तदा | याव- fafa, खभिनिवेशनिङ्श्या acage वाकिं स्यादि व्ाशश्याइ। eta इति ॥ खआाकाङ्कापुव्बेकं wane यति | बदीति ॥ उत्तराङ्ग MWS | We पमरिति। ५६। ५९९ Me संवृत्या जायते स्वै शाथतं नास्ति तेनव 1 ` नाः च्छा सच्रवेन यजं सर्दमुच्छेदस्तेन नास्तिवै ?५७ १ ननग्वजादात्मनाऽन्यन्नास्येव तत्कथं देतुफलयोः संसारस्य चेत्यन्तिविनाश्रावच्येते लया । ww । संटृत्या संवरणं संट- तिरविद्याविषयेा सौकिकव्यवद्दारस्या deat जायते awa तेनाविद्याविषये शाश्वतं निद्यं नासिते । श्रत उत्प स्तिविनाश्लक्षएः संसार आयत दत्युच्यते। परमार्थ॑स- Flay aH सर्व्व॑मात्मैव यस्मात्‌ | War जात्यभावाद्‌च्छेदः तेन मास्ति 2 कस्यचिद्धेतुफलादेरित्यथैः ॥ ५७ ॥ कूटस्धम दिती यमात्मतक्वमिष्छता कृत HTT दवङ्ियेते wary | dzafa ॥ विद्यया waa जायमानत्वे सत्यबिद्या- विये fad नाम नास्येवेत्धाह | शाखतमिति ॥ परमायेतलत सव्यमजं कूटस्थमाश्मीयते तेन कल्पनां विना विनाशे area waamefcaty | सद्धावेनेति । 7 पर्विरोधमाश्ङ्क्ते | afeafa ia तावदात्मना नम्मविनाश्णोा तस्य कूटस्थन्वान्नापि ततोऽन्यस्य ती यक्ता तस्यादितीयत्वात्‌। तथा च ₹हेत्वादे्बन्धस्य RAMU न त्वया वक्तव्यावित्य्थ. ॥ उच्यमाने समाधाने मनः- समाधानमर्थयते। दख्खिति॥ सच पुर्न्वभाग।च्षसा्थे कथयति | संडद्येत्यादिना | विद्याविषये नित्यस्य वतना खभवे फलि- तमा | अतडति । fenadracdary | परमायंति ॥ sea जग्मादिविक्रियाभावः तमेवंच्छेदाभावे Vy कथ- यति । तेनेति ॥ यथा पुरोवत्तिजि भजमाभावमनुभवन्‌ वि- amt नास्ति arg cate कथं यव बिभेवोति भान्तमभि- दधाति | Wa खकोयादपराधादेव aay परिक्ष्य ta: सन्‌ पलायते म च as विबेकिमोा aad Queeg विरुध्यते| यचा परमाथकूटश्ात्मदश्रैमं ्थावहारिकजन्मादिवचनेनावि- eafafa भावः| ५७॥ 8 4 ५९९ गाग्धमम्मा य दति जायने जायसे ते न तल्वतः 1 ना चान जन्ममायापमन्नेषां साचमायान faaanyen यथा भायामयाद्ीजान्नायते तन्मयेऽङुर सरः १ नासा नित्यो न चेच्छेदी तददर्म्मेषु योाजना॥५४ येऽप्याद्मागोऽन्ये च wat जायन्ते दति wea त दत्येवेप्रकारा यथोाक्रा dafafarema इति । daw UAT जायन्ते म ते तत्वतः परमार्थता जायन्ते | चत्प॒न- wa daar जका तेषां waret यथयाक्षानां। वथा मा- यथा जग्म तथा AMAT way । माया नाम वस्तु afe #4 साच माया न विद्यते मायेत्यविध्मागस्याख्ये व्यभिप्रायः॥ ५८॥ कथं मायापमन्तेषां walret ware । यथा माचा मयाद्‌ाचादि वोजाश्जायते AHA मायामचोऽदडुरो मासावद्भुरो नित्यो न चोाच्छेदी विनाशौ वा।अन्धतलादेव dem जायते wafraw तदिदानीं प्रपञ्चयति । धम्मो इति॥ तजाद्यं पादं विभजते येऽपोति ॥ प्रसिडावद्यातकत्व- मितिशब्दस्य दण्ययति। त इत्येवंप्रकारा इति॥ रवं प्रकार त्वमेव स़ास्यति | यथाक्ठेति » खनन्तर प्रह्नता संडतिरिति- WAH | TUT च संत्येव ते धम्म जायन्ते न तु तेषां तक्ता BMA | न ते aM इं प्रपश्चयति। परमार्थ इति । dvarfa जनक पारमायिंकमेवेत्वाग्नद्भय एरतोयपादं साजयति। यत्पनरिति ॥ प्रत्येतव्यं wae we: |) चुयपादार्चमाकाङ्का- दारा स्फारस्यति। मायेव्धादिना॥ ५८ जन्नमायेपमं तेवामिलक्षं तदपि cerns साधयति। BER Te ATAY स्बधर्म्मेषु शाशृताशाथ॒ताभिधा 1 यत्र वी न aaa विवेकस्तत्र नायते १६०१ यथा स्वपे इयाभासं चितं चनति मायया 1 तथा sag ara fad चनति मायया? ६११ भाग wally जब्धनाभ्रादियोाजमायुक्किः । म तु परमायता धमाणां way ara वा य॒च्यत इत्यथैः ॥ ५< ॥ परमा्थतस्वात्मखजेषु नित्येकरसविश्चप्िमा च॑सन्ला- केषु शाश्ताऽशाशतदति वा नाभिधा नाभिधानं waa द्व्यर्थः | यच येषु वर्ष्यन्ते यैरथीास्ते वसाः शब्दा नप्रव- न्तं न्तेऽभिधातं प्रकाशयितुं म प्रवन्तन्त इत्यर्थः । ददमेव- भिति विवेको विवेक्रुता aa नित्योऽजिच्य दति trea | यते वाचा निवर्तन्त दति श्रतेः heen यत्पृनव्वाम्गो चरतं पर मा्थतेाऽदयस्छ विन्ञानमा चस we यथेत्यादिना ॥ द्धाकाच्तराखाकाङ्कां दशन्‌ याजयति | कथ- मिन्यादिगा॥५€। aga सद्‌ भावेन ws सव्वमिति तत््रपञ्चयति | माजेभ्विति ॥ erata नित्याजिद्कथया मावतरतोखच हेतुमाह | यचेति। TE Tats व्याच परमाचंतस्विति ¢ डती यां श्याक- रोति। यज्रेद्यादिना॥ तत्रेति प्रृतेषु धर्म्म॑घ्विति यावत्‌। खा- wag मि्यानिव्यकथाभावे शब्द्गाचरत्वं हेतुत प्रमायमाङ | यत xf ig: च्पात्सनः शब्दागाचरतवे कयमसे geet: शब्दैरेव प्रतिपाद्यतामाचस्तीद्ाग्द्खयु चिन्तस्यन्दनमाज्रमविचारचन्दर प्रतिपाद्यप्रतिपादकरू्पं इंतमिति सदटद्ान्तमाह | ययेति ॥ ५९४ hearsay sand faa स्वप न संशयः 1 अदय FATT तथा जायन संशयः N &€२ १ स्व पृदक्‌ प्रचरन्‌ स्वप्रे दिष्षुवे दशसु स्थितान्‌! अण्डजान्‌ स्वेद जान्‌ वापि जीवान्‌ पश्यतति [यान्‌ सदा nN ६३ १ 24 ~~ भा तस्यमगसः स्यन्दनमाचं न परमार्थत दत्यक्राचा दाका ॥ ६९ ॥ ९२ ॥ Cry वारोषरस्याभावोा tra wart पश्छतीति WITH प्रचरन्‌ Gaza GH खभ्रस्थाने feu 3 दशसु fear वन्तंमानान्‌ जीवान्‌ प्राणिनेाऽष्डजान्‌ खेदजान्‌ वायाम्‌ खदा पश्चतीति। wed ततः किमुच्यते ॥ ६२॥ ate ea प्रतिपाद्यप्रतिप्रादकदेतस्य चित्त॑स्यन्दितमाचत्वे$पि जाम- रिति कथं तथा स्यादिग्याश्द्याङ । axaefa ॥ पोगर च्चोकयेाराग्रद्य शङ्गन्तरनिरासार्यलाग्भे वमिति मन्वानः सन्नाह। यत्पुनरिति ॥ ९१ nde वाचा गाचरीश्वतस्य देतस्यासस््ये देत्वन्तरमाचच्तायो टदटा- ग्तमाचष्े | खप्रहगिति ॥ याम्‌ पश्यति ते न विद्यन्ते एचगिव्यत्त- रच सम्बन्धः} शाकस्य तात्पय्य मा । इतखेति ॥ Caweare मेव स्फुटयत्रह्लसाणि वाचषे । खप्रानिति॥ नते fran डति पव्ववदन्धयः। खग्रटृशा विषयभतानां भेदानां तच टृश्यमान- त्वेऽपि देतमेदमिश्याते किमायातमिति च्छति । ata BUCH Aarmcary । उच्यत इति ॥ can ४९५. गा °स्वपृदक्‌ feared न विद्यसे ततः पृथक्‌ 1 तथा तद श्यमेवेद स्व परंटक्‌ feared ney n चरन्‌ जागरिते जायदिघ्ु वे दशसु स्थितान्‌ अण्डजान्‌ स्वेदजान्‌ वापि जीवान्‌ पश्यति [यान्‌ सदा ¶ ६५ १ जायचितेक्षणीयास्ते न विद्यन्ते ततः पृथक्‌ 1 भा खप्रदश्िनं areata तेन दृश्यास्ते जीवाः ततसस्मात्छम्रट्‌ क्चिन्तात्पथक्‌ न विद्यन्ते न aaa: | fewaa afe न जीवादिमेदाकारेण विकर्प्यते । तया तदपि खभ्रदुक्चि्तमिदं तहश्यमेव तेन GUGM दश्- MEM Wa: सप्रदुरव्यतिरोकेए चित्तं नाम areata: ॥ ६४ ॥ जायता Ta जोवारूचित्ताव्यतिरिक्रा्ितेचणी- यलात्‌ खप्रदक्‌चिन्तेशण्ठोयजीववत्‌ । तच्च जीवेचशात्मकं ae | | Gerace योजयन्‌ कम्मधार्यं व्यावर्तयति | खभ्रेति। जीवादिभेदानां we दृश्यमानानामुक्तानां चित्तातपृचगसन््वं साधयति । चिक्मेवेति॥ afe ष्टा fangia इयं ex ead नेत्या | तयेति a तच्छब्दस्य चित्तविवयत्वं च्यावत्तयति | सेनेति ॥ anwar श्वि्षस्य खप्रटर्बिषयत्वे फलितमाह | तदति nge खकान्तनिषिषमयं दाद्धान्तिके सोलवति। चरत्रि्यादिना। भायदवष्योा fe पुदषो यान्‌ जीवान्‌ wadtes जीवश्ब्देन काय्यकारगसङ्काता RBM चेतनानां दृश्यत्वाभावादिति xT सोकदये विवद्ितममुमानइयमारचयति | जाग्रत इति । 488 | Te अद्रयच्चु इयाभासं “ ते? ६ Way इयाभाः चाच स्वपृदक्‌ 1 < ; A 4 ॥ og नाम भवति| ८ । अतस्तेऽन्यान्यदू श्वे । तस्मान्न किच ५।[त रच्यते चित्तं वा चित्तेक्तणीयं वा । किन्तद- ata विवेकिनोाच्यते। नदि ay eet इस्तिचित्तं वा विद्यते तथेदापि विवेकिनामित्यभिप्रायः । कथं लचणा- qe खच्तरव्यास्यानन्तु ट ान्तव्याख्यानेनेव स्पद्टत्वान्न एधगपेक्तित- fafa faafaare । उक्ताथमिति i ६५ ॥ ६६ ॥ श्य द श्ंनव्यतिरेकग्राइकप्रमागप्रतिहतं हेतुद्यमि्ाशङ्ा- | su wife | टदृश्यदशंने परस्परापेच्तसिद्धिके og सिदे तदवच्छिन्नं दशंनं सिद्धति तस्य च सिद्धा तदवच्छिन्नं cx सिडतीत्यन्येन्धयाश्रयान्न दृश्यं eae वा सिश्यतीव्यतेा विभागा ऽवगादिप्रमाणभावान्न तद्‌ बाधो ₹हेतुदयस्ये्यथेः | किञ्च सम्भा- वनायां प्रमाणप्ररत्तिवेक्तवयया न टृश्यदश्रनयोारन्यतरस्यापि नेर Tam सम्भावना भवति खन्धान्धाश्चरयदोषात्‌ | तथा च पर. स्पररयुरस्वारेण विद्येत यदुभयं कल्पितमेव स्यादिति मत्वाह | किन्तदिति ॥ तद्य दशनं वा किमस्तीति ve विवेकिना ना्तो्येवे च्यते प्रागुक्त दोषा त्य्ः। किञ्च घामाणिकस्येव प्रामा- णिका मेदः सम्भवति। न च दृश्यदश्रंनयोः खरूपे प्रमाणमन्ती- are | लच्तणेति ॥ कथं afe प्रमाप्रमेवविभागे बादिभि गद्यते तचित्ततादोषेगेत्याहइ | तन्मतेनेति ॥ तच्च प्रथमं पादं विभजते जीवेति । ते जो वित्ते इति सम्बन्धः। Gara. aT ५९८ AO नेत्यमसद्खनेन कौर्तितं ५७२१ स्व या परमार्थेन नास्त्यऽपा 1 \ \ इति aa: सविषयस्य fe त ६ aay इत्यथः ll ७२॥ यंय. "६ ॥ तत्तस्य न निःसङ्ता द घटमति प्रत्य! दे व्विषयस्य विद्य- ख्याय घटमतिः। न fe ` शास्त्ादिविवि- कल्ययितुमित्यभिप्रायः॥ ६७ ॥ थप्रतिपत््य- मायामये! मायाविनायः छतः fa, लो न ध्यादिभि्निंष्यादितः। खप्नमायानि््बितका भष ५५ ष्द्य सितरदय्याश्चतं वरज वादव नाषाय | ee रोतस्य्माद्यत्वं तदेव स्यति जीवादिति। तोय ध व्याचष्टे | तस्मादिति ॥ तदेव स्फुटयति | चित्तं वेति । र eats us सति न रिचधिदस्त)द्युच्यते वि पेकिनेति याजना उक्तमेवाथं cera विदणेति। न होति | इडेति जागरिते क्तिः ॥ दितो याड वाचिख्यासतया एच्छति। कथमिति | तदेवा- बताय्ये व्याकरोति। लच्तगेव्यादिना ॥ यतस्ततो न तदभेदस्य प्ामाणिकत्वमिति शेषः| कथं तहिं लाकिकानां परोत्तकानाश्च प्रमाणप्रमेयविभागणरत्तिरि व्याग द्या चतुथंपादायमाइ। तन्म- तेनेति ॥ तदेव प्रपञ्चयति। न Wife) धटे किं प्रमाणमिद्यक्ते ज्ञानमिव्यनत्तरमतिप्रसङ्गान्रापि घटचज्ञानमन्धेन्या्वप्रसङ्- दतो न घटतज्क्ञानयोमानमेयभावः सम्भवतीत्यर्थः ॥ ९७ | टृश्यानामण्डजादीनां दशंनातिरिक्तानामसत्वानुमानस्य भेद- य्ाइकप्रसाणबाधं ufcge दश्रनातिरेके Gamer जन्मादि- प्रत्य बाधः स्यादिव्धाण्ह्य परिहरति | ययेद्यादिना ॥ मायाम- यस्य निम्मितिकस्य च stew farted qaqa care | metas संविदतिरेकेयाणनादीनां wares: सच्वाभावान्‌- ५९८ गे ° यथा मायामये जीवे जायते भ्रियतेऽपि च 1 तथा जीवा अमी सर्वे भवनि न भवि angen यथा निर्म्ितके जीवे जायते भियतेऽपि वा ! तथा जीवा अमी सर्वे भवल्िन भवन्ति anor न कथिज्जञायते जीवः सम्भवेऽस्य न विद्यते 1 Saacan सत्यं यत्र fafaq जायते nd चित्नस्पन्दितमेवेद याद्ययादकवदहुयं 1 ate Mar यथा जायन्ते चियन्ते च तया मनुखादिलच्णा अविद्यमाना एव चित्तविकश्पनामाचा इत्यर्थः ॥ ६८॥ ६८ ॥ Se ॥ . व्यवहारसत्धविषयजोवार्मां जम्ममरणारिः wy aaa sna परमायेखत्यं न कञ्िष्वायते जीव इति । उक्रा्थ॑मन्यत्‌॥ ७९ ॥ wal ग्रा यग्राहकवत्‌ चिन्तस्यन्दितमेव दयं few पर- मार्थत आत्मैवेति निष्विषयन्तेम मि्व्विंषयतवेन नित्छमसक्ु are मामस्य न अग्भादिप्रतिभासबाधः। सत्वाभावेऽपि खत्रादिषु जग्भादिविकर्प बा ङल्यो पलम्भादिति Bava तात्पग्यमाह | RAAT ॥ ६८ ॥ ६९ ॥ ७० ॥ यस अग्भादिसत्मिति मन्धते तं प्रति wae स्मारयति। न afatefa ॥ दत्तामुवा दपुतव्वैकं Haare । व्यबहा- रेति । खक्तराखि न areata व्थाखयातत्वादि व्यार | उक्ताथ- fafa noua संवेदनस्य कर्पितदश्योपदितरूपेब twas दुङुखतिरोकेब स्वमिति खप्रद्‌ शटन्तेनोक्षमिदानीं awa: सवेदनस्य विषय- ४९५ गे °चितं निर्विषयं fears कौर्तितं ॥५२१ योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यऽपा 1 भा ° कीज्तितं । WERT अयं पुरुष दति श्रुतेः । सविषयब्य fe GT विषये ay: | fafaquerfenary caw: ॥ ७२ ॥ aa निष्बिवयत्ेन चेद सङ्गतं चिन्तस् न निःसङ्गता भवति यस्माच्छास्ता wie नरिव्यसेत्येकमारेष्विषयख विद्य- मागलात्‌ | मेष STS: | कस्मात्‌ । यः TATU: जास्तादिथिं- aa स कश्पितसंटत्या । afar च या परमायम्रतिपचच- पायलेन संटृतिख्च सखा aasfe परमार्थेन areqsar न amare संवेदनमियाह | चित्तेति । अचरा कद्ययति। सब्बेमिन्बादिमा ॥ निव्विव यत्वेनासङ्धत्वे सिद्धे अति- मपि संवादयति ॥ wast Wifey अतियुक्तिसिडमसङ्त्ं साधयति। सविषयस्येति ॥ &२॥ जिव्बिंष यत्वेन वचिन्तस्यासङ्तवमसङुतं तदसङ्तं श्रास््रारव्वि- षयस्य सत्वादिव्याश्रद्याइ | योऽक्तीति | ममु परमार्थता वेश fae: षटपदाथान्‌ गअब्यादिसमवायान्तानातिष्न्ते तया च चिन्लर कथमसदुत्वं ane | परेति ॥ कैदेषिकपारिभा- विकख्छवहारानरोधेन पदाथा यो Renfe: समवायामतः ख्यात्‌ न परमायताऽस्ति किन्त caer प्रतिभाति बस्नादवि- दद्धमसङ्त्वमिन्थेः॥ व्यावयश्ाद्यमल्धापयति। नज्विति॥ तत्र यस्मादिति anata Wa बिष्रेषता व्यनक्ति | च्रास््रेति। wifemsea प्रमाता vara पमेयमित्धादि गद्यते ।॥ खसङ्तवा- wu परिषरति । नेव दाव इति ॥ तत्र निबिविषयवत्वदेतु raya Garam साधयति | कस्ादिबादिना ॥ TEMA देतस्याऽसत्वे बाक्यापक्रममनुम्‌बमादण्ंयति | चात इति ॥ दितीयाङ योजवति। यच्छेति ॥ afe गरश्षस्य aga c 4 yo गा ° परतनाभिसंवृत्या स्यानास्ति परमार्थतः१७३१ अजः कल्पितसंवृत्या परमार्थेन नाप्यजः 1 भा ° विद्यते | शाते fa न विद्यत cay । wea परतन्लाभिसं- चा SQ TCWG स्यात्‌ पदाथः ष परमार्थता निरूपमाणे area) तेन युक्रमुक्रमसब्गं तेन कोलिंत- fafa ean मनु wrerdint संटृतिले अरज इतीयमपि wear सं तिः खात्‌। सत्यमेवं भाख्ादि करितसंहतयेवाज दत्य च्यते, पर मार्यन नाप्यजः । यस्मात्‌ परतन््ाभिनिष्यत्वा गलादिपशकस्य च तते याव्तेकप्रातिखिकलश्तयप्रतिपतिमन्त- रेड WARS) तथा च तत्न्ल्ठबतस्तत्‌ प्रतिपन्नो तदितरप्रति- पत्तिः | वब्मतिपक्तो च तक्षरगतखद्याडन्तप्रतिपर्तिरिवि पर- स्यराञ्यान्न किश्िदपि वस्ततः सिडधेदि रथैः | वसतो निग्विषब- स्येव सिखत्वादसङ्गतवधित्तस्य ura सदतमेवेखपसंइरति | तेगेति ॥ ७३ ॥ wefan: defafeza तदधो नात्मन्धजल - कख्यनापि संशतिसिडेव स्यादि वाशद्धाङोकरोति। खथ इति। कल्पितमात्मन्धनल्वमिन्च्र हेतुमाह | परवन्णेति ॥ परिगाम- बादप्रसिडजग्भगा aaa जायते अग्मन ख विम्बमलत्वे वनि धस्याभत्वस्यापि TUT यु कमिनयेः॥ AWS वश्वामादङ्गामा इ | नन्विति ॥ भ्रास्नादिभेदस्य कस्तितत्वे तक्मयक्नमात्मन्बनत्वमपि कल्पितं स्यादित्वयः ॥ किमजोऽयमा्सेति खवहारस्य कलितत fam तदुपलचिवस्य रूपस्येति विशष्यादयमद्मोकरोाति। aa- मिति । खजाऽवमिन्बभिधागस्य संडतिप्रयुङ्कत्वाचद्यबहारस्य कदक्पितत्वमिरमिन्ब्ंः ॥ कोवल्यावखावामजेऽवमित्भिधाना- भावमभ्युपेन Maw दद्ंबति। परमार्थगेति peta. WOR गा "परतनौऽभिनिष्पल्या संवृत्या जायते तु सः ७४१ अभूताभिनिवेशाऽस्ति इयं तत्र न विद्यते ) इयाभावं स aga निर्भिमिता न जायते\७५१ भा ° परशास््रषिद्धमपेच्य योाऽज CAM: स संटत्या जायते, GT अतेाऽज दतीवमपि कल्पना परमाथंविषयेनेव क्रमत TAG: ।॥ ७४ ॥ यस्मादसदिषयसतसमाद स्यन्ते देतेऽभिनिवेभ ऽस्ति क- वखमभिनिवेन्न ्रायर्माकरं इयं aa न विद्यते, मिथ्या ऽभिनिवे्रमाचश्च जन्मनः कारणं यस्मा्तस्मादूयाभावं बुद्धा निनिंमित्ता निटक्तमिथादयाभिनिवेभा चः सन जायते ॥ ७१ I व्यवहारस्य कल्पितत्वे दितीयाडवाख्यानेन ₹रेतुमाडइ | war- दिति॥ परेषां परिजिामवादिनां शालते या परिबामप्रखिन्जि- स्लामपेच्छ तच्चिषेधेन येअ raver: स does war आयते wag प्रतियागिमोा जन्मनः संति सि डत्वान्तचिषेधरूपमजतव- मपि metdae: | जलत्वादिव्वारोपललितखरूपस्याक- स्ितत्वं। तस्य करूपनाधिषानलात्‌। म च afore शासत्नादेर क- ख्पितेन प्रमितिदेवुतवं प्रति frare बिम्बादिप्रमितिरेतुलवस्य a- ग्प्रतिपद्चत्वादिति Rea ॥ es ॥ नन्‌ चानस्य कल्यितशास्त्रादिजन्धत्वे मिश्यातवाच्नापुनराङ- सिफलस्एधनत्वं aaty | शश्चूतति।॥ यदि डितीबः संसारः सत्यः स्यात्‌ तदा तच्रिष््छ्थं साधनमपि वलतश्ूतमभमिधीयते भिच्याभिनिवेभ्रमाचस्य तु भिोपायजन्धेमापि waa बस्तु faea निदत्तिः सिध्यतीति क्ञाकायं कययति | यस्मादित्धा- दिना youn ५९४ ओ. अद्रयच्च॒ इयाभासं चितं स्वपे न संशयः 1 HAY TAVITA तथा जायन संशयः ¶ ६२१ स्वपृदक्‌ प्रचरन्‌ स्वप्रे fea gq दशसु स्थितान्‌! अण्डजान्‌ स्वेदनान्‌ वापि जीवान्‌ पश्यति [यान्‌ सदा † &३ ¶ Wire wea: VATS न परमार्थत दलयक्ता्ा ज्ञाकै ॥ ९९ ॥ ६२॥ Cre वाग्गोचरस्याभावे इेतस्य ware पश्तोति SATA प्रचरन्‌ Waza BH wera few ¶ दशसु fear वन्नं मानान्‌ जीवान्‌ प्राणिमेाऽष्डजान्‌ STITT वायाम्‌ सदा पश्वतीति। यद्येवं ततः किमुच्यते ॥ ६३॥ Gio EA प्रतिपाद्यप्रतिपादकषदेतस्य चिभ्व॑सन्दितमाचत्वेऽपि जाम स्ति कथं तया स्यादिव्याण्द्याङ | दयति ॥ arate च्ञोकयेाराश्द्खय शङ्कगन्तरनिरासार्यतवाग्नैवमिति मन्वानः TAT यत्पुनरिति ॥ ९१९१ ॥ ६२। वाचो गाचरीग्तस्य Sawran रेत्वन्तरमाच्तायो टा मत माचष्टे | खप्रहगिति ॥ याम्‌ पश्तिते न विद्यन्ते cufaan रच सम्बन्धः| WNW तात्पय्य मा । इतखेति । दतःशन्दायं मव स्फुट यत्रद्छरारि वाचद्े। खभ्रानिति॥ न ते विद्यन्त डति पव्ववदन्वयः। खष्रटशा विषयभतानां मेदानां तच दृश्यमान त्वेऽपि देतभेदमि्यात्वे किमायातमिति एष्छति , यदीति। A AN SUCH MAAACaTY । उच्यत इति ce ys ५९५. गा °स्व प्रदक्‌ चिन्दश्यास्ते न feast ततः पृथक्‌ 1 तथा तद्र श्यमेवेदं wage चितभिथते ney ¶ चरन्‌ जागरिते जायदिष्ु वे दशमु स्थितान्‌ 1 अण्डजान्‌ स्वेदजान्‌ वापि जीवान्‌ पश्यति [यान्‌ सदा १ ६५ nN जायच्चितेक्षणीयास्ते न विद्यसे ततः पृथक्‌ 1 भा खप्नदशचिकं खभ्रदुक्‌चिन्तं तेन gare जीवाः ततस्तसात्छप्रद्‌ क्चिन्तात्यथक्‌ म विद्यन्ते न सनीत्य्ैः | चिक्लमेव afe न जीवादिभेशाकारेण विकस्यते i तथा तदपि aug क्चित्तमिदं areas तेन STEM दश्च MEM अतः खभ्रदुग्व्यतिरेकेण चित्तं नाम नाख्तोत्यथेः ॥ ६४ ॥ जाग्रता दश्वा जोवाखचित्ताव्यतिरिक्राित्ते्णो- यलात्‌ खप्रद्क्‌ चित्ते शण्टोयजोववत्‌। तच्च जोवेचशात्मकं Se yaw योजयन अम्मघधारस्यं व्यावक्तयति | खभ्रेति। जीवादिभेदानां खमे दृष्ठमानागामुक्तानां चित्तातपुथगसत््व साधयति | वित्तमेबेति॥ afe xe चिन्तश्वेति इयं eR lad aware | aufa ॥ तच्छब्दस्य चिक्षविवयत्वं व्यावत्तयति | सेनेति ॥ euwaw शत्वित्तस्य खप्रटग्विषयत्वे afeaary | तदति ingest दान्तमिषिषटमयं दाान्तिके सोनवबति | wefirerfeat | गाग्रदवख्ा fe year यान जीवान्‌ wader wares BUMS PTA ROM चेतनानां दश्यत्वाभावादिति sas Bact विव्ितमनुमानहयमारचयति | saa इति 1 ५९९ गा ° तथा तदृश्यमेवेदः जायतभित्त मिष्यते ? ६६ १ उभे न्येन्यदश्ये ते किलद स्तीति चायते 1 भा ° चिक द्रष्टुरव्यतिरिक rE दश्वलात्छप्रचित्तवत्‌) उक्ता यंमन्यत्‌ ॥ ey ॥ ६६ ॥ जओीवचिन्ते si चित्त चेत्ये ते अ्न्यान्यद्‌श्ष दतरेतरगम्ये। जीवादि विषयापे्ं fe fest माम भवति । feud fe जीवादि ce) अतस्तेऽन्योन्यदुष्ठे। vara fafe- दखीति Grea few at चिज्े्णीयं ar किन्तद- सीति दिवेकिनोाश्यते। afte खमप्रे wet efafes वा विद्यते तथेहापि विवेकिनामित्यभिप्रायः । कथं खचणा- Cle खअद्लरव्यास्थागन्त ट रान्तव्याख्यानेनैव Weary एथगपेलित- मिति विवचित्वाङ। उक्तायमिति। ६५ ॥ दद। हृश्यदणंनव्यतिरेकयाहकप्रमायप्रतिहतं हेतु दयमि बाण्द्सा- ह | उमे Wifes cuts परस्परापेत्तसिद्िके