BIBLIOTHECA INDICA: COLLECTION OF ORIENTAL WORKS ie tek each a ASIATIC SOCIETY OF BENGAL.

wre

Vou. VIII.—Nos. 24, 26, 28, 29, 30, 31.

wwe

सानन्द गिरिकृतटीकशाङ्क रभाष्यसम्बलितेशाकेन- कठ प्रयुमुण्डकमाण्ड्व्योपनिषदः 1

THE ISA, KE/NA, KATHA, PRASNA, MUNDA, MANDU- KYA, UPANISHADS,

WITH THE

COMMENTARY OF SANKARA ACHARYA, AND THE GLOSS OF ANANDA GIRI.

Epitrep By Dr. E. Roer.

CALCUTTA :

PRINTED BY J. THOMAS, BAPTIST MISSION PRESS, CIRCULAR ROAD.

] 850.

भा. मक्बाशेषस्तात्मना यायाव्यप्रकाशकलात्‌ याथा

ito

परमात्मने नमः I

वाजसमेयसंडितापनिषद्भाय्यं

ईश्रावास्यमिव्यादरया मन्त्राः कम्मेखविनियुक्रासेषा-

Wat इ्द्धत्ापापविद्धवेकलनित्यत्वाशरौीरलस्ग्बगत- लादि वच्यमाणं। ae कणा विरुध्यत दति am Dat

बाजसनेय सं हितापमिषद्धाष्यटीका |

येनात्मना परेणा वयाप्तं विखमरेषतः | सोऽहं Swear: are वलिता दे दतदूेः

ङंश्रवास्यमित्ादिमन्त्राम्‌ व्याचिखयासभंगवान्‌ भाव्थकार- स्तेषां कम्मं ़षत्वङ्घां तावत्‌ श्युदस्यति | तथा हि कम्मंजडाः केचन मन्यन्ते इंश्ावास्यमित्ादयोा मनाः कम्मरोवा मन्लत्वा- विशेघादिषे त्वादिमन्लवत्‌ यतः एयकप्याननाद्यभावाद्‌- व्याख्येया इति तान्‌ cary | रं्रावास्यमि्यादय इति ।कम्मेख- विनियुक्ताडति। इषे त्वेति wat ्िनन्तीत्ादिवत्‌ विनियोा- जकप्रमाखादग्रंनाव्रकरगान्तर ताचेययेः ओतविनियोामा- भावेऽपि वदंदवसदनबं ददामोत्स्य वहिंलंवनप्रकाशनसाम- त्‌ aferaa यथा falas कम्मंश्रेषात्सप्रकाश्मरूा- aaa कम्मेखेवां विनियोग cafe नाश्रङ्गनोयमित्ाङ | तेषा- मिति खडारिविष्टेषयस्वात्मनः कम्मग्रेषत्वे प्रमाजाभावात्‌ याथाग्यं केवलं कम्मानुपयोगि किन्त aaa विरध्यत याह | यायाम्यष्ेति युजं Baraat नतु केनापि पाप्रना

विडः wate wee waa इति जानन्‌ कटाक्तेणापि 9

भा ° कच्खविनियोगः। VAM ATA AAT यायाक्यमृत्पा्ं

च्छा०

विका्य॑माणयं संस्काय्ये वा कन्तु भोक्त वा येन क्ंेषता स्यात्‌। सव्वौसामपनिषदामाक्यया चाक्यनिरूपणेनेवापक- यात्‌ गीतानां arewairat Satara तस्रा- STATA SARAH THM ATS wingaurufagari< चापादाय waafgfagaarfe विददितानि। at fe कर्मफलेनार्थो इष्टेन ब्रह्मव्च॑सादिनाऽदृषटेन watfeat

कम्मं वीते | जिनवापातप्रतोपान्तरेप्येतादटशी निशणदडधोव काम्मेप्रत्तिमि्यर्थः | किच यः wae: Saal Tet यथा पुरोडाश्रादिः। faa: Graf: | era aa | wea ब्रीद्यादिस्ततर्डलाघातादि रूपत्वं wut व्यावत्तमा- नमात्मयाथाम्म्यस्य कम्भेग्र वत्वमपि व्यावत्तयति तथात्मया- wad ae भोक्तु नभवति | येन ममेदं समोह्दितसाधनं तता मया कन्तव्यमिग्यषकारानवयपरःसरः कचाऽन्वयः स्यादि व्याह ia चैवमिति aa उपनिषदि जपापयागिल्ला- दन्धस्य प्रमाख्स्यादश्रनात्र निरूप्यमेव। cwaewaraar- wii awe | सव्नासामिति यत्परः शब्दः weg डति मीमांसाप्रसिदधेः सन्वासामुपनिषदाच्वैकाग्ये तात्पयै- दश्नान्न जपोापयेागित्वमपमिषदां we aa) aur fe दशावास्यमिद्यपक्रम्य पय्येगाष्कक्रमिव्यपसंहारादनेजदेकं तदन्तस्स्य सव्वस्येत्भ्यासदश्नान्रेतदेवा व्याप्नवच्ि्यपव्वता- QFN ATS! कः प्राक र्कत्वमनपश्यत इति फलवत्वा- सङ्के नात्कव्वद्नेवेङेति लिजीविषोभददश्णिनः कम्मकरणान- azarae नाम इति निन्दयेक्याढ्यदश्नस्य सततत्वान्त- feat anfer दधातीद्यभिधायिन्याखास्यास्तावदुपनिषद- काठ्यतात्पय्यं CWA | र्वमन्यासामप्यपनिषदामपक्रमापसं- चारकरूप्याभ्यासापुव्बताफलवत्वायवादयक्यपपादनानि षट तात्पव्यल्िष्लनि विकल्पेन समचयेन वास्माभिस्तत्चालाके दशि

x

भाग्च fanfare काणएकुष्ठल्ाद्यनधिकारधम्मवानि-

त्यात्मानं मन्यते खाऽधिक्रियते कम्मंखिति fe ज्रधिकार- विदा वदन्ति तस्मादेते BAT शरात्मना यायाव्यप्रका- शनेनाद्मविषयं स्ाभाविककम्विज्ञानं निवत्तयन्तः शाक- मेा्ादिसंसारध्मविङित्तिसाधनमाक्येकलादिविन्चानम्‌- त्याद यन्तीति एवमक्राभिर्यसम्बन्धप्रयोजनाकमन्लान्‌ URI व्यास्यास्यामः॥

तानति ae प्रतन्यन्ते किच्च प्र्ययसंवादा$पि बलवत्कारयं | प्रसिद्धे विद्यते चोपनिषदथं गीतादिसंवादस्तस्मादु पनिषत्यद- समन्वयेनावगम्यमानमैकाढ्यं प्रमाखान्तरानुपलम्भविरोधे- नेापलम्भनीयं यथेन्नियान्तरोखानवगम्बमाममपि रूपं WAT गम्यमानं मापड्कवते तयेकाढ्यमपि नापङवाहमित्याड | गीता- नामिति। समं सर्वषु wag तिष्न्तं परमे शखर वि नश्यत्छ- विनश्यन्तं यः पश्यति प्र्यतीत्धादिगेता। रक wa fe wate waza व्यवस्थितः | Cay बधा चेव दश्यते जल- चन्द्रवदित्यादिमेचणास््राणाखैकाव्यपरत्वादि्य्थः ययेता- cua तदि निरथिकारित्वात्वम्मकाण्डमच्छिदयेतेव्यपि नाश्ङ्कनीयमित्ाद | तस्मादिति 9 ओैपनिषदात्मयायाल्यं तीत्रकरोधाक्रान्तखान्तं प्रत्येव श्ये नादिविधिप्रामाख्य। तथा भि्या- दिनं प्रत्येव कम्मविधिप्रामाण्छमित्यर्थः॥ खव जेभिनिप्रम्टतीनां amfaaty | यो हीलखादिना। ख्यित्वादिय॒क्षस्य कम्म॑ण- धिकारः we प्रतिषापितः। खथित्वादि मिच्याच्लाननिदानं। fe मभोवञ्रिष्ियस्य खत र्व दुःखासंसगिंणः परमानन्द eure ws मे mes मे माग्ूदिव्यथित्वं | शररीरेश्ियस- मयाईहमित्यभि मानित्वं मिश्याक्ञानं विना aaradtere: 4 यस्मादात्याथाम्यप्रकाशका मन्ता कम्मेरेषश्चतान चमा मान्तरविरडास्तस्माग्मयोाजनादिमत्वमपि तेषां सिडमिल्ाड |

तस्मादेत xfa 4

se

नार

चा

| वाजसने यसंडि तापनिषत्‌ ईशावास्यभिद % सवं sheng जगत्या जगत्‌

ter ise wie ater ईशिता परमेश्वरः परमात्मा wate fe cafes स्व॑जन्तुमा मात्मा सम्‌ नेन खेना- त्मने्रावास्यमाच्छादनोयं। किं ददः wai यक्किद्च यत्किञ्चिष्न गत्यां एथिवयां जगत्‌। सव्व खेनात्मनाऽमे- वेद्‌ सव्वेमिति परमायेसत्यरूपेएनु तमिद सब्यैश्च राचर- माच्छादनोयं परमात्मना | यथा चन्दनागव्वारेरुदका- दिषम्नन्धशक्लोदादिजं दोगेन्ध्यं तत्छरूपमिघवंणेना च्छा यते सेन पारमार्थिंकम गन्धेन तद देव हि ara ae खाभा- विकं कटंवभोक्रुलादिलचणं जगद्धेतरूपं एधिरव्यां जग-

श्याख्येयत्वमुक्ता प्रतिपदं wes) cafe y सब्र Pear | ऽस्य धावोः fafa wt छदन्तरू्परमीट तस्य तोयेक वच नमीष्ेति॥ नम्‌ क्रि शिणिधानात्मरमेखसरस्य षाक्रियत्वात्कवयं छिबन्त- ष्रब्द्‌ वाच्यतेति aware | इशतेति | मायोापा्ौीगनकटटत्व- सम्भवाच्छब्दबाच्यता विङध्यते निङपाधिक्षस्य wed अविष्यतीव्य थः रशि ज्ोशितव्यभावेन afe मेदः प्राप्त र्या- mye | सव्वजन्तुमामिति यथा दश्रादिषु प्रतिजिम्बाना- मात्मा विम्बश्चूता देवदष्त दशिता भवति तथा कल्यभेदेमणिची शितव्यभावसम्भवाच्र GWAVA aarqijay: | वस SUSITA | GS रूपं वा स्यम्तश्चत ईंश्ररातमकमेव सव्ये भाश्या अदनीखर सरूपेण RA सत्स््वमोखर रनाल्मेवेति wear. SIMS RAIA रंगरोाऽस्मोति च्ातष्याश्ेवतक्वापदेण्- च्छान्दोग्ये तक्वमसीतिवदि र्धः ब्र्योेब GATT संत्रकाशा fanaa: | देये पादेयभावेोऽयं सन्छप्रवदोष्यते १। SHG)

5 (|

५. तेन व्यक्तेन Sear मा गृधः कस्य स्विद्नं१६ ११

भा ° व्यामि्युपल्णायेवात्सव्वमेव नामरूपकम्य ख्यं विकार-

QTo

जातं परमाथसद्यात्मभावनया AR खात्‌। एवमोश्वरा- त्मभावनया GMA पुवाद्येषणा्यसद्यास एवाधिकार कर्मसु तेन त्यक्रन त्यागेनेत्यर्थः। डि त्यक्ता aa: त्रो WAT वा श्रा्मखम्बस्पितयाऽभावारात्मानं पाल- यत्यतस्यागेनेत्ययमेवाथः | Waar: पालयेथाः 1 wa व्यक्रैषणस्वं मा एधः गटधिमाकाङ् माकार्षीिंगविषयां कस्य fame चित्परसखं धनं खस्य वा घनं माकाङ्को- frare: खिदित्यन्थको निपातः | waar argu:

watsfe माच्तोऽचख्ि विकल्योाऽश्ि ava: | frau- wre warfer विश्ाकारो aga इति।॥२॥ यस्योपरशिकच्रा- गमाजेडाखतटृष्टिने निराक्तियते तस्य विचासादिप्रयलेन aw- wart aazacfefacafcaa इत्यभिपरेव्य टद्टान्तमाह्‌ | यथेति चन्दनागन्वादेरदकादिसम्बन्धादाश्रीभावादिमा जातं यदोग॑न्यमोपाधिकं मिथ्या तद्यथा तत्छरूपनिघरषणाभिययक्कन ष्वाभाविकेन मन्धेनाच्छाद्यते तददिचारादेः खरूपसद्धावागम्मि- WSU सम्भवतोन्धाइ | तददव शीति खभावोऽना- दिर्विद्या दत्वाय खाभाविकमित्यादिबाधतवे Sree. Ufataa | रवं विचारादिप्रयलवतोऽ्तदटृष्िरित्सम्भा- बगामुक्ता Gehry सब्बविद्दं चेर wafa भावगाया- मधिद्लतस्य युक्िकुगश्णस्य विच्ारोऽधिक्ृतस्य सर्व्वकम्म॑स- are र्वाधिकार xy we विवश्ितस्तेन waters त्थागप- cama व्जतेब fe aad oe: प्रत्यक्परः पदमित्यन्ध- जाप्यक्ठत्वात्युजाद्येवयायाख्ित्तवि चोप शेतुत्वेन प्रसिडत्वाचेत्यमि- Rae रवमोशरात्मेति fawifad wap क्तेति |

automata | कस्य खिद्धनमित्याशेपाथा कस्यचिद्धनमसि

agaa | waa सर्व्व॑मितोश्वरभावनया wa त्यक्तमत श्रात्मन एवेदं wares सरव्वमता मिथ्याविषयां ग्टधिं माकाषोरित्यर्थः

एवमात्मविदः पुत्राद्येषणाचयसन्धासेनात्मज्ञाननिष्ट- तयात्मा रक्तितव्य cae वेदार्थः श्रथेतरस्यानात्मन्नत- यात्मयदणा शक्तस्येद मपदि शति मन्तः। aaa ce frat येव कब्माष्यग्मिदाचादीनि जिजीविषेव्नीवितुमिच्छेच्छतं अतसद्याकाः समाः संवत्सरान्‌ तावद्धि पुरुषस्य परमा- य॒रुचितं यथा प्रात्तानुवादेन यज्निजीविषेच्छतं वाणि

तेन amata त्घगेनात्मा chee: स्या्चिष्कियात्मख रूपा व- सघाना नु कूलत्वात्यागस्येव्यथः | सन्यासिनः शरीर सन्धास्येप- युक्तकेपीनाच्छादनभिक्षाश्रनादिव्यतिरिक्तोऽपि कथदिद्व्थपरि- ग्रे रागश्ेत्पाप्तस्तत्रिरोधे यलः Tas: | तस्य पधानविरोधि- त्वादिव्भिपेव्य नियमविधिमाष | णवं amare इति खिदिति निपातस्य सामान्यायत्वेऽपि कस्य खिदिति चिन्तना थेव्वमन्यत्र- प्रसिद्धं afew द्यते इत्यनर्थकमि यक्तं | यव डारटश््रात्मनेवेदं annua जडस्य चित्परतग््रत्वादतः प्राप्ते विषये नाकाङ्का WUT ९॥

Tawa सर्व्वमित्याकाङ्काविषय ख्व weiter: | QUAY THR TANT कतस्ततीयपादेनापरि पक्ष- Waw agrafatuamuquien सन्यासिनो नियमविधि- um xfa प्रतिपद्‌ ाख्याय सङ्केपा्थंमनु बदत्युत्तरस्य सम्बन्धाभि- भित्सया | रवमात्लविद इव्थादिना॥ Tanta wee विहितं ae तद्यो त्तरमन्नेल कम्मे विदितं ततः समु यानुाने ATTA

Seq त्वयि नान्यथेताऽस्ति कर्म्म निप्यते

ATA A

रमम

भा ° तत्कुवन्ेव कम्म णोत्येतद्धिधीयते एवमेवम्प्रकारे त्वयि

WI

जिजीविषति नरे नरमाताभिमानिनि इत एतस्माद भचि- Wadi कश्मणि ada वन्तमानाग्रकारादन्यथा प्रकारान्तरं मास्ति येन प्रकारेणाप्रभं wal लिष्यते wae free cae: i अतः शाल्रविदितानि कर्मी wigan कुवव॑न्ेव जिजीविेत्‌। कथं पुनरिद मव- गम्यते WW WAU ससब्यासन्ाननिष्टताक्रा दितीयेन तद अक्रस्त क्म निष्ठतेलुच्यते। wrasse पर्व्वत-

मन्द यस्येत्धेकदेशी शङ्कासृद्धावयति ।कथं पनटिति। युडब्रद्य- ्ानकम्मणोरोकाधिकारे विरडत्वात्‌ ऋतुगमनचिदरिडिघर्म्मव- vee तत्रापि क्रमेशेकञ्रटकलत्वमिति Ga) विशिरटरूपभेदाद्धि न्राधिकारत्वात्‌। Va | चानकम्मयाविंहितत्षे ु्धिसाम्या- दि सधोऽसिडध इति तदसत्‌ | ऋतुगमनचिदण्डिधम्मयोरप्यवि- सोधप्रसङ्गात्‌। तदुभयं भेकस्य fafwafafa चेत्त्यमेतत्रति-

agwa समृ्चय इति चेदिहापि aaa प्रजया

नमानध्यायद्रङ्कञ्छब्दा नित्यादि प्रतिषेधस्तल्यः केवजकम्मवि षये नि- ay इति नच वाच्यं केवलयदव्यवन्छेद्ाभावात समचयविधरेर- द्याप्यनिख्ितत्वात्तक्नात्र समुच्चये aa मन्ड यस्येत्याद | चान. कम्मयोविरोघमिति | कटटेत्वा्यध्या साश्रयं कम्मं युडत्वादपग- द्यत डति सम्बन्धयग्ये GWAR सहानवस्ानलच्तणं विरोधं fa a wife यनेकाथिक्रारत्वं तयोः कल्ययसीत्यथः भमन्तलिङ्गादपि तयोाभित्नाधिकारतवं प्रतीयत care | हाप्यक्तमिति जिजी- विषो राजिः कम्म विदितं स्व्वमीखर रखवेति च्ानवतस्यामो

टट

भा०वद्कन्प्ये यथोक्तं सरथिकिं। cere या हि जिजी-

दधार

विषेत्‌ ae gaa ए्ावास्यमिदं सव्य तेन त्यक्तेन water मागधः कस्य fagafafa जीविते मरणे वा धिं ङुर्व्धीताऽर्छमियादिति च। तता पुनरोया- दिति सनच्र्यासश्रासमात्‌ उभयोः फलभेद ञ्च वच्यति | द्म इवेव पन्धानावन्‌नि्रान्ततरो भवतः क्रिया पथञ्ैवं परस्तात्सन्यासख। तयाः सन्यास एवातिरेचयति। न्यास- एवात्यरेचयदिति तैत्तिरीयके दाविमावय पन्धानोा यच वेदाः प्रतिष्ठिताः प्रडत्तिखच्के wait निदा विभावित इत्यादि पुत्राय fawel निखितमुक्रं वासेन वेदा चार्येण भगवता विभा गञ्चानयोदंशंयिव्यामः॥२॥

fafea: | fay धनसम्पन्नस्येव कम्मेखधिकारः | प्रथममन्धाथा- धिकारिग्ख धनाकाङ्कानिवेधेन कम्माधिकारनिषेधः प्रतीयत rau: | जिजीविषा fe कम्माधिकास्विरख्व मन न्रानाधिका- fra ray प्रमाखमदह। जोवित eft aca स््रीज- नासङ्जनेमंमाअममियाद्टेदिति वेदश्रास््रनिच्ितस्तताऽरण्ण- वासोपलत्ितात्खच्यासविधानादि बर्थः। तच नेकफलकामस्य चतामकम्भेरार्धिकारः प्रतिपत्तव्य sare | उभयोरिति का माङः कः राक खकत्वमनपश्यत इति निदानाथपराशं च्लानफकं वच्यति संसारमण्डलान्तरगतमेव देशान्तश्प्राप्या- पन्नं शिर्ण्यगभपदप्रा्यादिनत्शं naa वच्यति। असने नय सुपयेत्यन्तेनेत्वथंः मारायखोपमिषद्ाक्छमपि france सति प्रमाखयति | रमो इावेवेति y पुरल्तात्ुरटिकालेऽनुनि- व्कोन्ततरो श्तखषटिमनुप्रडत्ते भिन्नाधिकारतवात्‌ दौ तयोः agra रखुवातिरिक्तः खेषो भवति परमपरषायायवधाना- दिवयंः॥ व्यासवाक्यमपि संवादकमाह इाविमाविति।२।

5 @

भार

च्छा

अमूर्या नाम ते नाका अन्धेन तमसाऽऽ वृताः ! तास्ते प्रेत्याभिगच्छनि ये के चामदने जनाः? २१ |

अथयेदानीमविदन्निन्दाथाऽयं मन्त ्रारभ्यते Wea: परमात्मभावमदयमपेच्छ देवादयोऽप्यसुरा स्तेषां AAA WIA: | नामशब्दाऽनर्यकोा निपातः ते rar: क्माफ- लानि Gra Qa waa दति जनानि अरन्धे- नाद शंनात्मकनाज्ञानेन तमसाऽटता अच्छादितास्तान्‌- स्थावराग्तान्‌ प्रेत्य aaa रेरमभिगच्छन्ति यथा कर्ज यथा ya ये के Wares: | रात्मानं त्रकीति ्राक- मः ते येऽविद्धांषः। कथं ते रात्मानं नित्यं हिसन्ति | अविद्यादोषेण विद्यमागस्यात्ममस्तिरस्करणात्‌ विद्य- मानस्यात्मगोा यत्काय फलमनरामरलत्रादिसंवेदनादि- way ag तस्येव fated भवतीति area श्रविदामा

waaay प्रपश्चयितुं प्रयममविदभिन्दा रियत care | अथेति ते लोका इति तच्छब्दो यच्छब्दार्थे। यथाश्नुतमिति येन येन men प्रतिषिद्धं विहतं वा देवताविश्नानमनुष्टितं सत्तद्नुरूपामेव योानिमाज्नातीत्य्थः | श्रात्म इन्तुत्वस्योदरमे- दिनि ufeg कथमविद्दांस खान care) कथंत इति। उदरमेदिनऽध्याकमाधिकारे प्रसङ्गाभावादखडत्वाध्यासेन तिर- स्कार रवात्रहन्तत्वमि्याह | आविद्यादोषेशेति यथा कस्य. चिष्छुडस्य मिथाभिश्राणो were उच्यते तदात्मनि पापि- त्वाद्यध्यासोाऽपि दहिदिसेवेयर्थः॥ wacaceaifeagatsefata संवेदममभिधानघ्च aaa तदपि waaa cee इति इननमुपच्र््यत इत्या |. विद्यमानल्येति अस्यामघातस्य प्राय-

Yo

Se अनेजदेकम्मनसेा SAAT नेनदेवा आप्रवन्‌

भाग जना शओ्रात्महन उच्यन्ते, तेन दयाद्महनमरोाषेण संस-

aT

रम्तिते॥ ३॥ यस्या्मना wrarefacte: uci तदिपर््थयेष विद्वांसे मुच्यते ते नात्महमः | तत्कोदु शमा त्मतत्वमिल्यु- च्यते अनेजत्‌ एजत्‌ एज कन्पने कन्पनं चलनं खिरलप्रच्युतिस्तद्जिंतं स्न्वदा एकरूपमित्ययैः wea wayAy मनसः सद्धर्यादिलक्षशात्‌ जवीयो जववन्तरं | कथं विरद्धमुच्यते। wa निखलमिदं मनशस sata दति fe दोषः निरूपाथ्यपाभिमच्लोपपत्तेः | aa भिरूपाधिकन रूपेणाच्यते ्रनेजदेकमिति | ममसेा- ऽग्तःकरणस्य सङ्कन्पविकल्पलचणस्योपाधेरनुवन्तंनादिह देहस्थस्य मनसे ब्रह्मलाकादि दूरसथसङ्धः ख्पमं णमा चा- भवतीत्यतो मने जविष्ठं लाके प्रसिद्धं। afaarafa ब्रह्म खाकादीम्‌ द्रुतं गच्छति खति प्रथमं प्राप्त दवात्मचेतन्या- भाश Dye sat मनसे जवीय Care| मेनटेवा चात- च्वि्तविधानादशं नात्संसरणमेव पलमित्याह ते awifsy 8p उन्तरमग्बमवतारयति | यस्याक्मम इत्थादि खविक्रियमे- वेदात्मतत्त्वं कथं केचन सखगगामिनः केचन नरकगामिन इति सांसार्किव्यवख्धा स्यात्‌ मन उपाधिजिबन्धने्भिपरेव्याड। ama त्वादिना उपाधेरम्‌वन्तेमानात्‌ विक्रियादिवयवहा- राश्चयत्वमिति शेषः | ननु मनसा देहान्तःखयत्वाददिगंमना-

tam वेगवक्वभिव्याणड्धाह | देषदख्यस्येति जवीय- च्साद्‌ खादिवत्तहिं चच्तुरादिग्राद्यतवं पराप्तमियाशद्धाह नैन-

RW

Se प्वमषत्‌! तद्धावतान्यानव्येति तिष्टल्स्मिनुपो मातरि caf ng kt

भार मादेवाखक्रादौनोद्धियाणि एतत्रहृतमात्मतत्तं AAT प्राप्तवन्तः तेभ्यो मना जवीया मनाव्यापारव्यवदित- त्वात्‌। ्राभाखमा्रमघात्मने मेव देवार्नां विषयीभवति यस्राव्जवनाव्नमोाऽपि THA पूर्वमेव गते। बे मवद्या- पिलात्‌ सर्वव्यापि तदात्मतक्तं सर्व्यसंसारधवजितं खेन निरूपाधिकेन खरूपणाविक्रियमेव सदु पाधिषृताः श्वः संखारविक्रिया श्रनभवतीवाऽविवेकिमां मृढानामनेक- मिव प्रति SY प्रत्यवभासत दव्येतदाद। तद्धावतेा दरुतं गच्छताऽन्याद्मनावागिद्धियप्रश्तीनात्विलक्षणान्‌ अत्येति अतीत्य गच्छतोव care खयमेव दभंयति | तिष्ठदिति खयमविक्रियमेव सदित्यर्थः afaara- तत्त्वे सति नित्धतैतन्यखभावे मातरिश्वा मातरि अन्त- रिकं शसति गच्छतीति वायः सब्व॑प्राण्त्‌ क्रियात्मको यदाअ्रयाणि कार््यकरण्जातानि यस्िन्ञातानि मतानि यत्सूजसञ्जकं सव्वेस्छ जगते विधारयिटसमातरिश्चा,

च्छा देवा इति चच्ुरादिष्रडत्ते मनोापारपु्वेकलत्वात्तदविषयत्व च्ुरादिविषयत्वमप्यात्ममो BATA Ta: yo मनसो वाकथं विषय ्ाल्मे्यत ary यस्मादिति यथा मन्यं परि मायं मनसा मन विषयोऽत्यन्तायवधघानात्तचात्माप्यन्ताव्यवधा- arava विषयस्द्यापकलाेत्य्ंः उक्तातमसाक्वचन- योगापप्तिमाङ | afer सतीति Sth कम्मायि सोमाज्यपयप्रम्टतिभिर्द्धिः सम्पा्नत इति सम्बन्धाल्ञाच्चणिका

Se

९२

तदेजति aqua agt तददलिके \! तद- लरस्य स्वस्य तदु सर्वस्यास्य वादतः ५१

भाग रपः कश्माणि प्राणिनां चेष्टालचणानि | अन्ादित्यादीर्ना

ज्वलनदरनप्रकाशाभिवषंशारिलचणानि दधाति विभ- अतीत्यर्यः धारयतीति वा भीषास्नादातः पवते इत्या- दिञतिग्यः। wen दि कार्यकारणादि विक्रिया नित्यचेत- न्यात्मखष्ूपे सब्बारद भूते सत्ये भवन्तीत्यथः

मन्त्राणां जामिताऽस्तीति पृल्वमन्त्ताक्रमपि रथं पुन- राद Atala यप्ररुतमेजति चलति तदेव नेजति स्ता भेव wefa अच्वख्लमेव सश्चलतीवेत्यथः। किञ्च तदूर वष॑कोारिश्नतेरष्यविदुषामप्रायलादूर दव | तद्द्‌- न्तिके समीणेऽत्यन्तमेव fanaa केवलं दूरऽ न्तिके च। तद न्तरेऽभ्यन्तरे TAS | Bra सव्वाम्तर दति तेः अस्य TG जगता नामद्पक्रियात्मकख तदु qaurea वाहयतो व्यापिलाद्‌ाकाश्नवलिरतिश्यद्च्मला- दतः प्रज्ञानघन एवेति शास्नाजिरन्तर्‌ ॥५॥

~ ee eee =

ऽपशब्दः करम्डखस्त प्राणि चेदायाखखान्‌निमित्तत्वपरसिद्धेः। wee वाचकः शब्दः MAM प्रयक्त इत्यथः | रखरस्यापिडिर- र्यगर्भस्य नियतप्रदक्यन्ययान्‌ पपरत्याधिषाता WAAC: सम्भा- व्यत aaa मातर्शखियहणमपलचखशायमादाय तत्व. ware | सव्वा हीति।॥ st

जामिता wae खापिलिादाद्यवोाऽल्ति निर्तिश्यखष्छ- aremacta afe निरुन्तरमेकरसं स्याम्मासाभावादि- न्याशद्धाडइ। प्रश्चानघन वेति ५।

र्द

Se यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति 1 सवभूतेषु चात्मानं तता विजुगुप्सते a यस्मिन्‌ स्ीणि भूतान्यास्मेवाभ्‌ द्विजानतः१

भा यस्तु परित्राडमुम॒ल्ः wate तानि अ्रव्यक्रादीभि स्थावरान्तान्यात्मन्येवानुपश्यति ्रात्मव्यतिरिक्रानि पश्य- MAU. Tray तेव्वेव erat तेषामपि तानां खमात्मानमात्मलेन यथास्य का्यकारणशसद्नातस्वात्मा- ऽदं सब्वप्रत्ययसाचिष्ठतखेताः केवले निर्गुाऽनेनैव खद्पेणाव्यक्रारीनां स्थावर न्ताना AAA aa सर्वव्रतेषु wart fafait यस्वनपण्छति ततसखस््मादेव दभ्रं मान्न विजुगृष्छते जगष्यां gut करोति प्राप्तस्यान्‌- वादेऽयं wear fe घुणात्मनेाऽन्यहष्टं Waal भवत्या- क्ानमेवात्यन्तविशद्धं निरन्तरं waar घृणानिमित्त- मस्तीति माप्नमेव तता विज॒ग्णत इति॥ दममेवाथैमन्याऽपि मन्न श्राह यस्िन्‌ सब्ैणि भूतानि, यिन्‌ काले यथोक्रात्मनि वा तान्येव warfa सव्वौणि परमाथात्मदशंमात्‌ आत्मैवाश्रदात्मैव TSM: परमाथ ae विजागतस्तज्र तस्मिन्‌ काले तच चात्मनि ara: irs:

च्छा उक्तात्मन्नानम्य फलं विधिनिषेधातीतजीवन्मु क्तख रूपेलाव- सखथानमिव्या | यख्िवि दममेवायमन्याऽपि मन्त खाइ | यस्ि- द्विवि निरतिश्रयामन्दः खत रश्व दुःखास्पुरटमान्मानमजानतो भबति Weise मे Tafa Salas | ततः.पुज्ादीन्‌

Se

१४

तत्र का ATS: कः शाक रटकत्वमनुपश्यतः १७१ पर्य्यगाच्छुक्रमकायमवणमसाविरं शु्मपाप-

भाग्कोा ATE: | Wray Arey कामवीजमश्चानतोा भवति |

च्छा

wane farg गगभेापमं wea: को Are: कः भाक दति। कमे दये रविश्चाकार्यो राकपेणसम्भवपरद dara सकारणस्य संसारस्याव्यन्तमेवेाच्छेदः प्रदर्भिता भवति॥ऽ॥

ASTANA AMAT VA रूपेणेत्याहायं मन्तः। TANT आत्मा पय्यंगात्परि समन्ताद गाद्भतवान्‌ आआकाश्रवद्मापीत्यथंः | भ्रं we ज्यातिभ्रदीभिमाभित्य्ैः अरकायमशरीरो खिक्शरीरवजिंत इत्यथः श्रत्रणमचतं। watfat लावा शिरा यस्मिन्न विद्यन्त दत्यस्लाविरं | खाविरमत्रणमित्थाभ्यां स्यूखश्ररीर प्रतिषेधः। we fre अपापविद्धं धक्माधम्मादि पापवजिंतमिति शक्रमित्यादीनि वश्वांसि पंलिङ्गत्वेन परिणेयानि। पय्यं गादित्युपक्रम्य कविम॑नीषोति पुंलिङ्गतलेनो पसंषारात्‌। कविः काम्तदर्शे स्वद्‌ क्‌। नान्यताऽि ेत्यादि श्रतेः मनोषी मनसश्शि- ता स्व॑श्च अर cae परिण्डः सर्वषामृपय्येपरि भवतोति परिः | way: खयं भवतोति येषामृपरि भवति यद्चा-

कामयते तदथं द्वताराधनादि चिकीर्घ॑ति तवा्ेकल्वं पश्छत- स्तताऽन्वयव्यतिरोकाभ्यां गाकादेरविद्याकाग्येलवा बधारबाग्भूषा- विद्याजिड्च्येव शोकादेरा्न्तिकनिरत्तिविंधाफवत्वेन विव- faa saat सुषुप्तेऽपि भावादित्याडइ | गक माषखेत्ा-

९५

° विद्धं ! कविर्मनीषी परिभूः स्वयम्भूर्याथात-

थ्यताऽथान्‌ यदधाच्छाशृतीभ्यः PAPA: T ४१ अन्धन्षमः प्रविशनि येऽविद्यामुपासते 1 तते

भा परि भवति सव्वं; खयमेव भवतीति waa: नित्य-

च्छा

ae hath याथातथ्यतः खव्वंन्न वाद्या तथाभावे याथा- त्यं यथाग्तकर्खफलसाधमतेाऽथाम्‌ कर्तव्यपद्‌ाथान्‌ व्यदधादिहितवान्‌ यथानुरूपं व्यभजदि त्यये: wre तीभ्या निद्याभ्चः समाभ्यः संवत्सरास्येज्वः प्रजापतिग्य इत्ययः <

अच्राद्येन aay सर्व्वषणापरिल्यागेनग wrafrsrar प्रयमवेदार्थः। श्शावास्यमिदं wat मागधः कस्यखिद्धम- मिल्यज्ञानां जिजीविषूणां wafers कुम्बसेवेड- कब्धाणि जिजीोविषेदिति aafasrm दितीयोा sere: | अगयोाख मिष्ठयाविंभागो मनग्प्रदभिंतयेोरटददारण्टक- ऽपि nefaa: 1 साऽकामयत जाया मे स्यादित्यारिना। अशस्य कामिनः कश्माएीति मन एवास्यात्मा वाग्जाये-

दिगा।॥ योऽयमिति ख॒प्रचस्ये धातुः। खावयन्ति ्रदीरमिति खवा शिरा॥९। ence

प्रकरविभागं दिदण्ंयिषुष्टत्तमनुवदति | qaraafe यदुक्तं Wate सम्बाप्युपनिषदेकत्रह्मविद्याप्रकस्यं ततः प्रक- स्खमेदकरबमनुचितं। तदसत्‌ प्राजाद्युपासमविधानस्याप्यपनि- षत्सु दश्चमात्‌। तदपि ब्रद्मश्चानाङ्कमिति वाचयं CURIE - वशात्‌ | खेनापि याहताब्याछृतापासन समुचय विधानस्य प्रकरण-

९९

उण्भूयदवतेतमाय विधायाश् Tar awe a

भा ° व्यादि वचमात्‌ | and कामिलं निशितमवगम्यते |

ST

तथाच तत्फलं सप्ताश्नसगो स्तेववात्म भावेनात्मखरूपावस्थानं जायाद्येषणाचयसनच्धासेन चात्मविद्‌ं कम्मंनिष्टाप्रातिकुल्ये- नात्मखरूपनिष्ठैव द्थिंता। fa प्रजया afcarar येषां नाऽयमात्मायं लाक इव्यादिना। येतु ज्ञाननिष्ठाः सब्या- सिनस्तेभ्याऽद्धय्या नाम इव्यादिनाऽविदनिन्दादारेण- त्मनो याथाक्यै पथंगादिव्येतदे तेर्मन्त्ेरुपदिष्ट। ते दया- fanart कामिन दति तथाच शेताश्रतराणां मन््ला- पनिषदि श्रत्याश्रमिग्यः aca पविच॑ प्रावाच सम्य छृषिसद्जुष्टनिल्यादि विभज्याक्रं ये तु after: कम्मं gam एव जिजो विषवस्तेभ्य इद मुच्यते | अन्धं तम

AAAS दयाछताव्याज्लतापासनस्य प्कारान्तस्त्वात्तस्नायथा कम्भेकाण्डेऽभिद्ाचरादिप्रकरयं भिन्नमेवष्यते भिन्राधिकारत्वा- तत्त्कम्मगस्तयोपनिषत्छपि - भित्नाधिकारकम्माविसधाडदिस- डविद्याप्रकरणभेदा विख्द्यते॥ wera ब्राद्ययसम्मतिं दशं. यितुम॒पक्रमते। नयोख्ेत्धादिना॥ तच वा कथमच्षत्वमवग- म्यत त्याग्रद्खयाष | मन रखवेति॥ जाया मे स्यादय प्रजायेया$य- विन्तं मे सछादथय कम्मं कुवीयेति कामयमानस्य वाद्या जायादि- यंदा सम्पद्यते तदाध्यात्मं जायादिसम्प्र्ति दश्रयति। मनरव्या- feats रतच्ाच्नत्लिष् मनश्ादिष्वातमत्वाद्यभिमामस्याक्लान- RMA | यथा वा वाद्यकामिन्यलामे gat मनाविच्छम्मि- तकामिनीमु पभुन्नानेाऽच्ः प्रसिडस्तददयमपीलखथंः॥ तेषाश्च क- wal फलं संसारातिरेवेत्यपि दशिंतमिव्धाङइ। तथा चेति| रकं साधारणमन्नं यदिदमद्यते दे देवानां ॐतप्रते दश्रपाशेमासेो

१७

भाग्द्त्यादि। कथं पनरोवमवगम्यते नतु सव्व॑षामिन्युश्यते

अकामिनः साध्यसाघधनभेदोापमर्दैेन यस्मिश्सष्वाणि भूतानि आद्दैवाभूदिजानतः। तच का मोदः कः शाक एकत्वमनु पश्चतः | यदात्मैकलविक्ञानं तज कंगचित्क- अणा ज्ञानान्तरेण वा वाद्यमूढः खमृशिचीषति दर wa तु समु्िचोषयाऽविद्धदादिनिन्दा क्रियते aa यस्य येन समयः सम्भवति न्यायतः श्रास्तता वा तदि- राच्यते। तदैवं fat देवतादिन्ञानं कम्मसम्बन्धि्ेनाप- न्यस्तं परमात्मन्नानं विद्यया देवलाक दति एयक्‌- फलश्रवणात्‌ तयेश्ौनक्णिरि हैकंकानष्टाननिन्दा सम॒ुलिचोषया निन्दापरवेकंकस्य एथक्‌फलश्रवणात्‌ |

Taig मोागसाधनानि मनोावाकप्राखलच्छणानि पश्थंमेकां wa xfa सप्तात्रसगेा दशिंतः। श्रता यत्सप्तान्नानि मेधया तपसा जनयतीत्यादिना | waaat यजमान wa विहितप्रतिषि- डच्चानकम्मानष्टानात्सव्वेस्य संसारस्य साक्तात्पारम्पय्धोभ्यां जन- कत्वात्थितोयते | खृष्ट्वेतेषु तस्य पितुर हं ममेदभिव्यात्मताध्या- सेम मगष्थादिष्वितरेषु सम्बन्धाध्यासेनावसख्ानं संसारः प्रसिद्ध ray: ) रवं मन्लप्रदश्िंते fered ब्राह्यणसम्मतिं दशयित्वा प्रकरगविभागं crate | येतु श्ञाननिषारत्थादिना॥ wars. fay इति उन्तमाश्रमिम्य cau | साध्यसाधममेदोापमर्हन यदात्मेकत्वविश्न नं यस्मिन्‌ सर्व्वाणि भ्रतान्याल्ैवाश्दिव्यवषधार- येनाहं पुन्बार्नेत्तराईंन संसारनिटत्िफलकमक्तं तञ्च केन- चिदमृएः समुशिचीयति खन्धन्तम इव्याद तु समुचिचीषया विददादिनिन्दा ca | ततः किमित्यत are or यस्येति कस्य ate mae कम्मंसमु यः सम्भवतीत्त खाइ] aed

| विन्तमिति।॥ aera भाखसकरेग | रंशावास्यमिति we aq-

D

Ya

भा ° विद्यया तदारारन्ति। fagqer रेवलाकः। तज दति शान्ति ager पिदसाक इति। a fe wreafafed

wT

fafgratiaafearee | अन्धन्समः अरश्र॑नात्मकं तमः प्रविश्रग्ति। येऽविद्यां विद्याया अन्याऽविद्या at Raa: | कमणि विद्याविराधिलात्‌। तामविद्यामभि- शाचादिशच्णामेव कवलामुपाते तत्पराः सन्ताऽनुतिष्ट- न्तीत्यभिप्रायः | ततस्तस्माद न्धा त्मकात्तमसोा भूय द्व बहतरमेव वमः प्रविशन्ति aa fear a विद्यायामेव देवताज्ञामे रताः | wala Hae agra:

विद्यायाः ARIAT ख्व समधिचीषया जिन्दोच्यत इति। तदसत। हि प्रकतमिन्धेतावता सम्बध्यते किन्तु सम्बन्धयोग्यं। सुडन्रद्यात्मेकत्व विद्या यास्वथ्यासापमद्‌कत्वात्रास्ति कम्मसम्बन्ध- योग्यता | किच्च ufefanasfa फलस्य व्यवधान सम्भाव्यते aaa सकारिसमश्चय Ewa) दशनादेरिवे्कत्वमनमपश्यत क्ता नाशः कः रोक इस्ेकत्वद्नसमकालं arefefrcufa- UAH कालान्तरोयणलं | तता सहकारिसमशिचौषा। किच्ास्या मन्लोपनिषदो aren विविदिषन्ति यश्वेमेत्याद्‌ा दरतोयाथ्त्ा यक्लादेरिव्यमाखवेदनकरखत्वेन सम्बन्धः प्रतीयते | सत्कथं टुव॑रेन परकर्म सहकषारिसम्बन्धः कल्यते | प्रधानस्य विद्याया, सहकारि सम्बन्ध विधित्सया निन्देन्धप्ययुक्तं | खत रवा- समीग्धनाद् नपेच्तेतिदचविरोधशख समसम्‌ चय परेगापि नेव्यते। चिराघेन परिदधे तस्मात्वम्मीविरडदेवताच्चानस्येव समये fautaa a नन देवतान्लानस्य कम्मफलातिरिक्रफलाभावात्व- नश्य सम्भवतोत्धत wre! विद्ययेति नन्‌ सम॒च्िचीषया faefa fafafe ्स्यायते खध्ययमविधमास्षादवाकपग्धव- सानान पपन्तदैःवजाकादिप्ापतेः कलाभासत्वाद्चाणार्थेव निन्दा fa Faw वाच | तयोच्चनकम्मओरिवि।॥ WEA मेते रूम

Se

१९

अन्यदेवादुर्विद्ययाऽन्यदेवाहुरविद्यया इति शुश्रुम धीराणां ये नस्तदिचचस्िरे १०१ विद्याञ्चाविद्याश्च॒ यस्तेदेभयश् 1 अवि-

भा° समुश्यकारणमाइ | अनन्यया फलवद फलवता: सन्नि-

हितवारङ्गाङ्ितया जामितेवखादित्य्थः॥८1॥

अम्यत्पुथगेव fara क्रियते फलमित्याङर्वदन्ति अन्यदाङरविश्चया कब्मंणा क्रियत दति aaa wat पिदलाको विद्यया देवलाक इति एवं श्रश्चमः श्रतवन्ता वयं धीराणां धमतां वचनं ये राच rat नाऽ we ae wit विचचचिर व्यख्यातवन्स्तेषामय- मागमः पारम्प्यागत इत्यर्थः ॥९०॥

यत एवं विद्ाञ्चाविद्चाञ्च रेवताज्ञानं wal Gard: यसूरे तदुभयं TERA पुरषेणानुषटेयं Aq Aas समश य- कारि एकपुरुषा थंसम्बन्धः maT स्यादित्युच्यते अवि- यया कवरंणाऽभिराजादिना aa खाभाविकं aa we

माक्मनिश्छतामति समीहिते फलवयवङार्दशंनात्ततायोादेव-

लोाकादिमपादित्सते तस्य तदपि लं भवव्धवेययंः।॥९। fanaa माया परमेश्रस्यापाधिः। मायान्तु safe विदया- म्मायिनन्त॒ महेशख्ररमित्यादिश्चव्यन्तरप्रसिद्धाचासम्भूति शब्दने - चयते ब्रह्म | तस्य निविकारस्य सासाव्पङतितन््रत्वानु पपत्तेः | भाद्कराभिमतसु परिामवादस्तत्वालेके face carat सासारिकदुः्खानभवाभावमे घधुतिवतह्लतिलयस्य पुडवेखा प्यंमागताऽप्युपपद्यते। फल कम्मापासन cq प्रज्नलयुपाखमेऽपि परमेश्वर रव दास्यति। तता Teer फलदत्वानुपप-

©

° दयया मृत्युं Ae विद्ययाऽमृतमय॒ते ? १११ अन्धन्नमः प्रविशलि येऽसम्भूत्तिमुपासते 1

तता भूय इव ते तमा सम्भूत्यार्थ रताः११२१ अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्‌ 1

भा० मञ्च खल्युशरब्टवाच्यमुभयं Meat अतिक्रम्य विद्यया देवता- न्ञानेनाग्डतं दे वतात्मभावमश्ुते ्राज्नोति। तद्ग्डतमुच्यते यदे वतात्मगमनं ९९ | अधुना व्याङृताव्यादृतोपाखनयाः समृखि चोषया प्रत्येकं fared) अन्धन्तमः प्रविशन्ति ये अ्रसम्भूतिं सम्भवनं सम्भूतिः सा यख्य कायस्य सा सम्भूतिः तस्यानया श्रस- ata: vata: कारणमव्याकृतास्यं तामखम्भूतिमवयारृतास्यं mata कारणमविद्यां कामकम्मवीजभूतामद भनात्मिकाम्‌- पासते येते तदनुरूपमेवान्धतमेऽदभ्नात्मकं प्रविशन्ति॥ ततस्तस्मादपि भूया teat तमः प्रविश्नन्ति ये सम्भूत्यां काययब्रहमणि डहिरश्छगभाख्ये रताः॥ ९२॥ अधनाभयारूपासनयेाः समुखयकारणमवयवफलभे- दमा) HANSA BRATS: फलं सम्भवान्सम्भूते काय्यै ब्रह्मो पासनादणिमायेशर्यलच्षणमास्यातवन्त दत्यर्थः

Ge त्ेरपास्यत्वाऽम्‌ पपसषिरित्यपि कुचोद्यमेव pro | ULL १२९ चिख्तरेणाक्मयंचचानं सङ्बप्योपमंहरति। मानुषदेववित्तसाध्यमि- त्यादिना गशरीरपाट वं गोश्रूहहिरण्ादि साधनमसम्पन्लोख मानुषं few) दैवं वित्तं देवताश्रानमु्तरयरय्स्य सम्बन्धाभिधित्याचे s

९९

se इति शुश्रुम धीराणां ये नस्तदिचचश्िरे १३१

wry fray यस्तद्वेदोभय 1

भाग्तथा चान्यदाषरसम्भवादसम्भूतेरव्याकतादव्याङतापास-

ql

नाद्यदु करमन्धन्तमः प्रविशन्तीति प्रकृतिखय इति पारा- णिकैरुच्यते दति एवं waa धीराणां ये नस्तद्विचचचिरे व्याङताव्याकतापाखनफलं व्याख्यातवन्त TTI es tt

यत एवमतः समुखयः सन्भूत्यसन्भूलयुपा खनये युक्त एक- पुरुषाला चेत्या | सम्भूतिं विनाश्रञ्च यस्तदेदाभयं सविनाशा wat यस्य कायस्य तेन ध्मिंणाऽभेदेनाच्ते। विनाश दृति तेन तदुपासनेनाऽनैय्यैमघग्मकामादरिरेष- Mag sa तीवा दिरण्यगभापासनेन दणिमादिम्रात्षिः फलं तेनानेश्वगया दि ग्टल्युमतीत्यासम्बल्या श्र्यारृतोपास- नया waa प्ररृतिलयसलचणमभनुते | सम्भूतिञ्च विनाभ-

विेघमन्‌ वदति। wa निषेकादीति॥ तदुक्तमिति पत्युक्तमन्लेण॥

विद्याशचेत्पा्तिकाग्टतत्वं फलमिन्यक्तमस्माभिरसिति योजना | व्यादृ्वयव इति तस्य afcfa fact aa डति बाह खरिति प्रतिषे पादावित्यथः। मन्लान्पदश्ये व्याख्याय ayaa विचार- मार्भते। अविद्यया ea तील्वैल्यादिना॥ वम्टतत्वद्धेतयम्टतलवच् मुख्यमेव कस्मान्न Rea इति सम्बन्धः। शास्त्री ययो च्ोनकम्मगो- विरोधाविरोधौ शस््रीयावेव Orel तकमा रेति परेरेक्तं॥ सिङान्ती शासत्रसिज ca विरोध cere) दृरमेत इति। विषुची नानागती विद्याविद्ये दूर विपसोतेऽतिश्येन विशं इव्यथः || सहसम्भवान्‌ पपन्तेरि ति कानुपपत्तिः। काठक विराधः वणात। तद्रतविद्याऽविद्यायाविरोघोऽख्ति हेलविरोधश्नवण-

RR

° विनाशेन मृत्युं तीत्वौ सम्भूव्यामृतम शते \१४१ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं 1

मा० स्येत्यजावणंखापेन विभिदे द्रष्टव्यः | vafawane THAN | मानु षरे वविन्तसाध्यं फलं शास्तल्तणं प्रृतिखयान्तं | एतावतौ संसार गतिः। रतः पर्‌ eH wrayer दति सव्वात्मभाव एव सर्गषणास- च्थाखश्चागनिष्ठाफलं एवं द्िप्रकारः प्रठत्तिमिदटत्ति- waar acres प्रकाशितः तच प्रटत्तिलच्षणस्छ उदा्थख्य विधिप्रतिषेधलचणस्य छत्रस्य WAIN प्रवग्येन्तं ब्राह्मणएमृपयक्ं | निटत्तिलशणस्य प्रकाश्रनेऽत ऊद हर- दारण्यकं तच निषेकादिश्वश्नानान्तं कम्मं कुवन्‌ जिजोवि- षेत्‌ यो विद्यया सदहापर ब्रह्मविषयया age faurgr- frurg यस्तदेदाभय्शी सड ९४॥ अविद्यया ख्यं तौले विद्ययाग्टतमस्नुत इत्युक्त तच RA WAAR दृल्युच्यते | तद्यन्तत्त्यमसो आदित्य एष एतस्मिन्मण्डले yest यखायं दच्विणे- GUT एतद्‌ भय सत्यं ब्रह्मोपासोनेा यथोक्रकवांकृख यः साऽम्नकाले UTR सत्यात्मानमात्मनः प्रा्धिद्धारं याचते

wie दविराघो भविच्यतीति a are विरोधाविरोधशाः सिडत्वेन विक्षखसम्भवादुदितानुदिवहामयेोषिं पुरषतन्वतादयुक्ती वि- कल्प KUM तद्विरोध cary समश्चयविधिवलादितिचेच्र। मुख्यब्रह्मविदद्याविद्ययोः खक्षिबिद्याविद्ययोरिव सङसम्भनानप- पत्तेः समुश्चयविधिरसिद्धः। fas समु्यपिधो तद्रलादवि-

९३

° तल्वम्पूषनृपावृण॒ सत्यधम्भाय दृश्ये ११५१

पूषनेकर्षे यम सूर्य प्राजापत्य व्यूह्‌ रष्मीन्‌

णि ES a POR SP SS IIOP

are हिरण्मयेन पाजेण fecwafaa हिरण्मय व्यातिग्ंय-

च्या

मिन्येतत्‌ तेन पाचेणेवापिधामभूतेन सत्यस्यादित्य- मण्डलस्थस्य ब्रह्मणाऽपिदहितं इादरितं मुखं at तल्लं रे पुषम्‌ woes सत्यधभ्माय तव सत्यस्यापामनात्‌ सत्थं धर्मा TA मम सऽं सत्यधन्म तस्मे AY अथवा यथाभूतस्य ध्ोस्यानुष्ठाचे दृष्टये तव षत्यात्मम उप- शम्ये ९५

पुवन्‌ जगतः Youre रविष्ठथैक एव षति गच््छतीत्येकषिः ₹े wae तथा सर्वस्य संयमनाथमः | Baa) तथा रश्मीनां प्राणानां रसानां सीकर UTA: डे gal प्रजापतेरपत्यं प्राजापत्यः। दे प्राजापत्य | BY विममथ रीम्‌ खाम्‌ समुह एकीकुर्‌ उपसंहर ते तेजस्तापकं Wiis: | TH तव रूपं कस्याणतममल्यन्तश्ा- भनं त्ने aaa: प्रसाद्‌ात्प्यामि। किञ्चाषहंनतुल्नां

रोधसिद्धिरविरधावगमाश्च समुअयसिडरिग्यन्धोन्याश्नयः स्या- feed: | खषसम्भवामुपपत्तावपि क्रमे रेकाश्रयविद्याविद्ये स्यातामिति ओत्‌ यदि पुव्॑मविद्ा पान्तु विद्येति क्रमस्तं व्यत रष यदि warren care | विद्योत्यत्ताविति मूव्वसिञामा अविदधायाः प्रध्वलत्वादन्धस्या खत्पतेो कारया- सम्भ वाग्मूलाभावेन नमसं्रयाग्रङबानामपि विदुषोऽनुपपत्ति- feed: भिद्योत्यत्ते माभुदविदधा कामक तु भविष्यति

२४

° समूह 1 तेजा यते पद्धूल्याणतमनलने पश्याभि योाऽसावसे पुरूषः सेाऽहमस्मि १६१ वायुरनिलममृतमथेदं भस्मालर्थ शरीरं 1 क्ता स्मर कृतश स्मर क्ता स्मर HAY स्मर १५१७१

WYATT योाऽसावादिव्यमण्डलस्दा व्याइत्यवयवपरुषः पुरुषाकारलात्‌ TH ्रनेन प्राणबुद्यात्मना जगत्समस्तमिति पुरषः पुरि शयनादा पुरुषः साऽदमस्ि भवामि ९६

अथेदानीं मम मरियते वायः प्राणाऽध्यात्मपरि- च्छेदः हित्वाऽधिदेवतात्मानं सवात्मकममिलमग्टतं खचा- त्मानं प्रतिपद्यतामिति वाक्यशेषः लिङ्गश्चेरं ज्ञानकग्म Wad उत्कवामलिति zea मागेयाचनसामथ्यादण्दं रीरमन SA भस्मान्तं भूयात्‌ न्रामिति sara समं ॐग्रतीकात्मकलात्सत्यात्मकमन्यास्यं AY भेदना- च्यते। Smal सङ्कल्पात्मक स्मर waa AA aq कालाऽयं प्रद्युपखिताऽतः WMT एतावन्तं कालं भावितं ङृतमये स्मर यन्मया बास्यप्रभृत्यनुष्ठितं कम्प तच समर क्रतो स्मर छतं सरेति पुनवंचनमादराथ॥९७॥

ete विदुषोऽपि बाख्यानमिक्ताटनादिदशनादिव्याशङ्धाहइ। wuts. द्यासम्भवादिति चोादनाप्रयुक्तानदानं. fe कम्मं wit ae तव सर्चिचीषितं ब्रह्मात्मकत्वं सच्वादमुभवतेा चोदना सम्भवति कामाभावात्काभिना fe सवाख्ादनाः। अकामतः क्रियाः काचिद्ग्यनो fe कस्यचित्‌। द्यि aaa

Re

ॐ. अग नय सुपथा राये अस्मान्‌ faq za

भा ° पुमरन्येन WAY मागे याचते हे अग्रे नय गमय सुपथा tra मार्गेण सुपथेति fated दचिणमभागनिदट-

wey मिर्व्विाऽं दक्षिफेम atta गतागतलचणेनाते याचे at पुनः पनगेमनागमनवजिंतेन शोभनेन पथा नय। राये घनाय HHRMA: | अ्रस्मान्यथाक्रधवांफल- विशिष्टान्‌ विश्वानि varie Bea वय॒नानि कष्माणि प्रज्ञा मानिवा बिद्धाम्‌ जानन्‌ किञ्च ययाधि वियाजय विना- श्रय श्रखदस्मन्ता ASUS कुटिलं वचनात्मकमेनः पापं | तता वयं fang सन्तं te mera दत्यभिप्रायः। किन्त वयमिदानीं ते शक्तुम परिच्ां कन्तु fast बडतरां। ते भ्यं नमडउक्रिं नमस्कारवचनं विधेम तव नमस्कारेण परिचरेम इत्यथः श्रविद्यया wal तीली विद्ययाऽग्टतमश्रुते। विनाेन wey तीवा सन्भूतयाऽग्त- aya इति श्रवा केचिल्वंशयं gala ्रतललिद्धंरणायें सङ्गेपता विचारणं करिष्यामः तत्र तावत्‌ fa- मिमित्तः संश्रय इत्युच्यते विद्याशब्देन मुख्या परमात्म- विद्येव ware गट द्यतेऽटतलश्च | Awa: पर मात्म- विद्यायाः क्मणख्च विरोधात्छमुखयान्‌पपत्तिः सत्यं

जम्तुस्तत्तत्कामस्य weafata सरडात्‌ विदच्छरोरस्थितिख्व-

विद्याकेश्रा्या। awnatafad तु विदुघा निक्चाटनादिम बण्ररीरसं

कम्मचादनाभावात्किन्त॒ यवेव्राबग्ररीरसंयागमवितकम्मा-.

९९

उ° वयुनानि विदान्‌ ! युयेोध्यस्मन्नहुराणमेनेा

are fatratsa नावगम्यते विराधाविगधयोाः शास्तप्रमाण-

च्छा

कत्वात्‌ | यथाऽविद्यानृष्टानं विद्यापासमश्च शास्तप्रमाणएकं तथा तददिगाधाऽतदिरोधावपि। यथा दिंसात्वा- भूतानि इति शास्तावगतं पनः शास्तेशेव बाध्यतेऽष्नरे- ऽपि fear स्यादिति एवं विद्याविद्ययारपि स्यात्‌। विद्याकरणोखच समृखये दूरमेते विपरीते विषुची अविद्या या विद्येति aa: विद्या ञ्चाविद्या श्चेति वचना- दविरोध इति चन्न देतुखरूपफलविरोाधात्‌। विद्यावि- द्याविराधाविराधयोा्विंकन्पासम्वादविरोाध एवेति चन्न | सरसम्भवानपपत्तेः क्रमेण स्यातां विद्याविद्ये दति चेन विद्यात्पत्ता तदाख्रयेऽविद्यानुपपत्तेः Uhre: प्रकाशेति विश्नानोत्प त्तो fear तदुत्पन्नं afea- aaa शीतोाऽप्निरप्रकाशे वेत्यविद्याया उत्पत्तिनापि dwatsart वा। यस्मिन्‌ wate भूतानि आ्आकौवाऽभू- द्विजानतस्तत्र को ATE: कः शाक एकत्रमनृपश्त दति शाकमेहाद्यसम्भवश्चतेः श्रविद्यासम्भवात्तदुपादानस्य RAI SAI AAA चाम | WAAAY इत्यापेकिकम- aa विद्याशब्देन परमात्मविद्याग्रहणे दिरणसयत्यादिना

भासं तच्च विद्वान्न खगतं मन्यते कम्माध्यासापादानाविद्याया खसम्भवान्नैव किञ्ित्करोमीति प्र्ययाचेति ara: | यदुक्तमग्रत- WA मुख्यमेवाम्टतववं किं Vad | विद्याशब्देन परमात्-

Vo

भूथिष्टान्ते नमञक्तिं विधम ?१४१ इति वाज- सनेयसंदितापनिषत्सम्पूषा

भा° द्वारमा गेयाचनमनुपपन्न स्यात्तस्मा यथाऽस्माभिवयास्यात-

WiTo

एव मन्लञाणामयं इत्युपरम्यते ९८ इति श्रीगेाविन्द- WATTS AAS परमदंसपरि व्राजकाचा खख श्री श- इरभगवतः हते वाजसनेयसंडितेपनिषद्ा ययं सम्पू ॥५॥ aed

विद्येति care | खम्टतमिति म्‌ स्याग्टतत्वय हये हिरर्मयादि मन्लेण इारमागयाचनममपपरन्रं स्यात्तस्य प्राणा उत्कामनत्यच् Wa समश्रते इत्धादिश्रतेः। तता मख्यायबाघाद्रोणायग्मय यक्तमित्यथः। यस्मादयान्तरं सङ्च्छते ASTUTE: | १३ | १४ १५ १६ ६७ १८ एाप्रभ्टतिभाव्यस्य शाङ्ग - रस्य परात्मनः। मन्दापकृतिसिद्ययै प्रणीतं टिप्पणं स्फुटः इति ओीपर्महसपरसित्राजकाचाग्यश्रोखडानन्द्भगवत्पूज्यपाद- शिष्यभगवदानम्द क्लान्ता वजसनेयसंहितापनिषद्धाष्यगोक्ा- समाप्ता | तत्सत्‌ I

भार

चार

तद्छत्‌ It

सामवेरोयतलवकारोापनिषद्धाययं

परमात्मने नमः | कनेषितमित्या दयोपमिषत्पर- ब्रह्मविषया वक्रव्येति नवमस्याध्या यस्यारम्भः प्रागेतस्मा- त्कम््ाण्यग्रेषतः परिखमापितानि समस्तकक्माञ्रयभ्तस्य प्राणएस्यापासनान्युक्रानि कश्माङ्सामविषयाणि अरन- मारश्च गायचसामविषयदर्भमं वंशान्तमूक्ं काय्यं सव्व Haga wa ज्ञानञ्च सम्यगनुष्ठितं निष्कामख HAW: IAN भवति सकामस्छ त॒ ज्ञानरदितस्य केवलानि ओतानि स्मान्तानि कम्माणि दलिणएमागे-

प्रतिपत्तये पुनराटत्तये भवन्ति खाभाविक्या . =-= SS परमात्मने नमः यच्छषादेरधिषानघ्वचु वोगाद्य- `

गाचर | Waters पर we नित्यसक्ं भवामितत्‌॥१॥ केनेषितभित्धादिकां तलवकार्शाखेापनिषदं व्याचिख्या- भगवान्‌ भाव्यकारोऽद्प्र्ययगाचर्स्यातमनः संसारित्वादसं- सारित्रद्यभावस्योपनिषत्रति पाद्यस्यासम्भवात्रिविषयत्वादव्याख्ये- यत्वमित्याण्ङ्काश्ङ्गरसाच्िणः संसारित्वयाहकप्रमाणाविषय- त्वाद्भ दत्व प्रतिपादने विराधासम्भवात्छविषयत्वा द्याख्येयत्वं ufa-

जानीते, केनेषितमिव्यायेति॥ ele नवमस्थाध्यायस्याद्यध्याया

सह नियतपून्वेात्तरभावानुपपत्तिलभ्यः सम्बन्ध इत्याश हेतु- हेतु मद्भाव लच्तणसम्बन्धं णंयितु टत्तमनुवदति। प्रागेतस्नादिना- दिना॥ कम्माङ्गसाम पाञ्चभक्तिकं साप्तभक्तिकश्च तदिषयाण्येपा-

९९

भा ° वश्ा्तौथया ween पश्ादिख्यावरान्ता अधघागति

Slo

स्यात तथेतयोाः पथानं कतरे तानोमानि अद्राण्यस- छदवर््ीजि भूतानि भवन्ति जायख वियसखेव्येतन्तृतीयं- स्थानमिति ya: प्रजा तिखाऽव्यायमीयरिति मन्त- वख द्वि्ररद्धसत्वस्य तु निष्कामस्येव वाद्यादनित्यात्ाध्य- साधनसम्बन्धादिर कतात्पृष्बृतादा संखारविशेषोद्धवा- fara प्रद्यगाद्मविषया जिश्नासा nada तदेतदस्त॒ प्र्नप्रतिवचमगलक्षणया श्रुत्या प्रद श्वेते कंनेषितमिल्या दयया, काठकं UTM पराञ्चि खानि व्यदण्त्छयम्भृस्तस्मात्प राड पश्ति नान्तरात्मन्‌ कञिद्धोरः प्रव्यगात्मनि Heet- ठेतचक्तरग्टतलमिच्छन्नित्यादि परीच्छ लाकाम्‌ कब्मेचि- तान्‌ ब्रह्मणे नि््वैदमापननाक्तास्लरतः तेग तद्विज्ञानार्थं गरूमेवाभिगच्छेत्‌ समित्पाणिः ओचियं ब्रह्मनिष्ठमि- सनानि एथिव्यादिद्थ्योक्तानि। प्राणदश्च गाय्सामोापासनष्। रिष्याचायंसन्तामा विच्छेदो वंशसदव सानेन यम्येन काय्यरूप- मेव aereute पाणायुपासमसद्हितस्य waa: संसार फलत्वात्‌ जद्यश्चानानुपयोगात्कथं हेतु रेतु मद्भावः सम्बन्धा विधित्सित इव्या- we नित्यकम्भंयां तावज्क्रानापयोागित्वं कथययति। aaaa- fafa शाभ्यानां प्रतिषिडानाच्च we तदाषदशंनेन वैराग्याय

कथयति सकामस्य fafa, Cade Tarawa केनापि मार्गे येन vewme परतिषिडानुटायिन cae: |

- mae सियखलति पुनपपुगजायन्ते मियन्ते चे्थेः। fire परजाः

खेद जाणडजेद्धिष्णवष्लगाः | पिदरयानदेवयानगलस्षबभागंगमन- इयमतीग्य कष्टमेव गतिमीयुः पराप्ता rere | वं WATT AT तता विरक्स्य विखडसक््वस्य ब्रह्मच्चागेऽधिकार इति दशयम्‌ हेतु हतुमद्ा वमा | विगुड सत्वस्य fafa, साध्यिसघनसम्बन्धा-

(+

भाण्व्यादि। sree एवं हि विरक्रस्य प्रत्यगात्मविषयं

च्छा

विज्ञानं 3rd मन्तं विन्नातुञ्च सामथ्येमपपद्यते नान्यया | एतस्माख म्रत्यगात्मवब्रह्मविज्ञानाक्छषारवीजमन्नानं काम- कम्मप्रटत्तिकारणमणेषतेा fata | तच को ATE: कः शाक एकत्वमनुपश्चत दति waa तरति शाकमा- त्मविद्धिद्यते यय्न्थिज्डिद्यन्ते waren: | चीयन्ते चास्य waite afer’ परावर इत्यादिभ्रुतिभ्यख | कर्मसदि- तादपि ज्नानादेतल्िष्यतीति चेन्न वाजसनेयके तख्या- न्यकारणएल्वचनाव्नाया मे स्यादिति wae Taare लाको जया नान्येन HAUT कर्मणा पिदलाको विद्यया देवलोक दइत्यात्मनोऽन्यस्य लाकचयस्य ATTA | वाजसनेयके तत्रैव पारित्राज्यविधाने fae किं प्रजया करिष्यामो येषां नाऽयमात्मा नाय लाक दति

दिरक्तस्येति aay aa निमित्तस्यादट्स्यानियतत्वमाह |

xx छतादिति॥ कम्मेफलादिर्तस्य ब्रह्मजिन्नासा भवती- aa संवादमाह | काठके चति आारृतचनच्तुरिति साध्यसा- धनभावादुपरतकरगयामखन्तुये हणस्येोपलच्तणाथेत्वात्‌ | न्व- यव्यतिरेकसि त्वश्वा | णवं हीति नान्यथेत्यविर क्तस्य वहि- विषयाकििप्तचेतस श्यात्मजिक्षासेवानु पपन्ना कच्िच्नातापि

- फलांवसाना स्यात्‌ गूयागादिवदित्यथः। यद्यप्येवमुपनिषदः

कम्मकाण्डसम्बन्धाऽस्ि तथाप्युपनिषव्जनन्यक्नानस्य निष्यृयेोजन- MAUS याख्यारम्भः Walaa aware | रखतस्माच्ेति॥ समुश्चयवादिनाऽभिप्रायं शङ्कते | कम्मसह्ितादपीति॥ रका- ध्ययनविधिपरिग्रदीतत्वात्कम्मन्ञानकाणडयोरकं फलं वाच्यं ततः कम्मेसमुि ताञ्च्ानात्सनिदानसंसारनिटन्तिलच्तणं फलं सिद्धय - तीति कम्मे विरक्तस्योपनिषदारम्भ इत्ययः | खध्ययन-

Rr

भा०तचायं Vay | WHTRAAT TA TTT भिमेनुव्यपिद-

देवलाकचयसाधनेरनात्मलाकम्रतिपत्तये कारकैः किं करिव्यामा चास्माकं लाकच्रयमनित्यं साधनसाध्य- मिष्टं येषामस्माकं खाभाषिकाऽजाऽजरोऽग्डताऽभयोा aga Wau ना कनीयान्‌ नित्यश्च लाक दष्टः चव नित्यलान्नाविद्यानिदटृत्तिव्यतिरेकणान्यसाधननिष्या- स्तस्मा प्रत्यगात्म ्रह्विन्नानपूव्वैकः सरववैषणासन्थास एव कत्तव्य इति। कम्मसदभावित्विरोधाच प्रत्यगात्मब्रह्म- विज्ञानस्य न! युपात्तकारकफलभेद विज्ञानेन कर्मणा प्रत्य स्तमितसव्व॑भेद शंनस्य म्रत्यगात्मब्रह्मविषयस्य we- भावित्वमुपपद्यते | वस्तुप्राधान्ये सत्यपुरुषतन्तताद्र हयवि- ज्ञानस्य THE STS OMT वाद्यसाधनसाभ्येभ्योा fara भत्यगात्मविषया ब्रह्मजिज्ञामेयं कंनेषितमित्यादिञ्चत्या

विधिपरसियिहमाचेण कम्मकाण्डस्य मेाच्तफलत्वं कल्ययितुं श्क्यं पलान्तरावगमविरोधादित्याह | वाजस्नयक इति॥ fay यदि aa: कम्मसमुचिताजञ्ज्नानं विधित्सितं स्यात्तदा पारि- aed नोपदिश्येत्‌॥ अरुत देत्वभिधानेन तते समुच्चयः Fara इत्याद | aaa Via पन्नाशन्दस्योपलच्तगणाथेत्वमादाय दत्व ware | तच्रायमिति॥ किं करिष्यामा किमप्यात्मकामतवादे. वेति wey तत्फलं wa क्रमेण मोाच्तसम्भवात्किमिति प्रजादि- ANCL CALE | Ufa | इष्टेऽप्ययमात्मलाकः कम्मशा विना लभ्यते फलत्वान्नोत्तस्यान्यथाखभावमुक्तत्वे बन्धमो- च्तावद्यारविग्नेषापातादित्याश्ड्याहइ। ala, कम्ममात्ते काखंस्योत्पा दादे रसम्भ वात्म्यग््ानादविद्यानिश्त्या फलप्रसि- द्युपपक्तेनं wane मोच इत्यः ब्रद्यन्चानस्यान्‌भवावसा- नासिडधये पराच्चनिखयपुव्वकः सन्यासः ate | सिद्धे चानु-

5 0

३९ तद्यत्‌

सामवेदीयतलवकारे पनिषत्‌

केनेषितं पतति प्रेषितं मनः केन प्राणः

भा ° प्रदभ्येते॥ श्व्याचाय्यप्रस्नप्रतिवचनरूपेणए कथनन्त We

ST

वस्तविषयल्वाह्छु खप्रतिपत्तिकारणं भवति Raaaat- गम्यत्वश्च दितं भवति। नेषा anew मतिरापनीयेति। Wag श्रा चाय्धवान्परुषोा वेद अ्राचायथीद्धव विद्या विदिता साधिष्ठं प्रापदिति तदिद्धि प्रणिपातेनेव्यादिश्रुति- रूतिनियमाख | afagt ब्रह्मनिष्ठं विधिवदुपेव्य म्रत्य- गात्मविषयादन्यव शरणमपश्यन्नभयं faa शिवमचल- मिच्छन्पप्रच्छति कल्यते कनेषितमिव्यादि केनेषित- fafa केन कजा शईषितमिष्टमभिप्रेतं waa: पतति खविषयं प्रति गच्छति इति सम्बध्यते ईषेराभीक्तणा थस्य गत्यर्थस्य चेदा सम्भवादि च्छाथखवेतद्रुपमिति गम्यते। ईषि- तमितोर्‌ प्रयोगस्ह॒ greasy wee नियोगार्थं म्रेवितमित्येतत्‌ wa प्रषितमित्येवोक्रे प्रेषयिदप्रेषण-

भावावसामे ब्रद्यात्मन्नाने खभावाप्राप्तः सन्यास डति wey: | इतस कम्मब्रद्यात्मतानिश्चय समुचयः शासनाय KATH | कम्मे सहभावित्वेति ननु कम्मवद्भद्क्ञानस्य विधितेऽन्‌ङेयत्वादि- aa विनियोाज्यादिभेदापेच्तितत्वात्कवयं सव्नेभेददशंनं प्रद्यस्त- Aaa ATU सतोत्याश्द्याह | वर प्राधान्ये सतोति विधिञजन्धं प्रयलं भाया fe विधिविषय उच्यते ara तथेति तदिेरसिधिरि्व्यियंः | यस्मात्मत्यमात्मना ब्रद्यतानिखयस्य

©

RR

प्रथमः प्रेति युक्तः ! केनेषितां वाचभिमां वदसि चुः प्रत्र देवा युनक्ति१५११

मा ° विश्रेषविषयाकाङ्ा स्यात्‌ केन प्रषयिदरविग्ेषेण | कोदुशं

च्छा

वा प्रेषणमिति ईषितमिति त॒ विशेषणे सति तदुभयं मिवन्ते। कस्येच्छामाजेण प्रेषितमित्य थवि्ञेषनिद्धार- णाद्देषोाऽयाऽभिमरेतः स्यात्केनेषितमित्येतावतेव सिद्ध- ल्ाक्रेषितमिति ama. श्रपि श्ब्दाधिक्यादया- fea} यक्रमितीच्छया कमणा वाचा वा कन प्रेषि- तभित्यर्थविशेषाऽवगन्तुं युक्रः प्रन्नषामथ्यादहा दिसदातादनित्यात्ककमकाय्यादिरक्राऽताऽन्यत्छतस्रं निचयं वस्त॒ ayaa: एच्छतीति सामय्यादु पपद्यते दतर- येष्छावाक्‌ कमभि हादिसद्कातस्य पररयिहलं प्रसिद्ध fafa प्रर्नोऽगर्थकः स्यात्‌ एवमपि प्रेषितश्रब्दस्यार्थन प्रदर्शित एव संश्यवतोाऽयं wa इति प्रेषितशब्दस्याथ- परोक्तस्यापरोच्तस्य बा कर्मणा समचया प्रामाणिकल्लस्ना- दिद्यपसंहरति | तस्मादिति ।॥ प्रञ्प्रतिवचनरूपेय प्रतिपाद. मस्य तात्पय्यमाद | श्िष्याचाय्यति aaa प्रापणीया VU वान भवतीत्यर्थः साधि शाभनतमं फलं प्राप यती व्येः॥ डेव अाभीदण्ये गतो वेति धात्वन्तर सम्भवे कथयमिच्छा- स्येव व्याख्यानमित्याश्द्याह। डषेरिति।॥ erie) फोनः- पन्यं तददिषयताया गतिविषयताया वा मनसोऽनभिप्रेतत्वान्मनः- प्रवत्तकविग्रेषस्येव बभत्वितत्वादिव्य इटप्रयागे सति

afanaa भवितश्चं | तदा रखषितव्यमिति स्यात्तदभावाष्डान्द- सत्वाभिधानं वु धातोारनिटत्वादन्‌ बन्धस्य विकल्पविधानाद-

+

३४

भा ° fata उपपद्यते किं यथा प्रसिद्धमेव का्यकारणसद्मतस्य

च्छा

परषयिदढलं fa वा सहगतव्यतिरिक्रस्य खतन्तस्येच्छामा चे- रोव मनश्रादिपरेषयिदरलमित्यस्यार्थस्य waver केनेषितं पतति प्रेषितं मन इति विशेषणदयमुपपद्यते। त॒ खतन्त्ं मनः खविषये खयं पततीति प्रसिद्धं aa कथं प्रश्न उपपद्यत Tad यदि aa मनः ्रठत्तिनिट- न्तिविषये स्याच्तदिं स्व्वस्यानिष्टचिन्तनं स्यादन्यं जागन्‌ ख़ र्पयति अत्युपदुःखे कार्थं वाय्यमाणमपि WANA एव ATARI एव केनेषितमित्यादिप्रस्नः। केन प्राणे gat नियुक्तः प्रेरितः खन्‌ प्रेति गच्छति wart प्रति प्रतस्ये दति प्राणविशेषणं स्या्षत्पुष्वैकल्वातछ््वं शिय- ठत्तीनां कनेषितां वाचमिमां शब्दलक्षणं वदन्ति खोकिकाः। तथा wearry खे से विषये कड देवा Saray युनक्ति aR प्रेरयति॥९॥

न्धेधितमज्विष्टं वेति वैकल्पिक प्रयोगादश्रनादिति रषितमिति पद दयस्या यं वत्वमा | तच्च पेणितमिव्यादिना इच्छामाचेशेति॥ ` प्रपतनमन्तरेश सच्चिधिमाचरेणेति व्याख्यातं मेदं व्याख्यानमपि Waa | पययायशब्दभेदस्यार्थभेदव्यमिचारादित्याह। अपि चेति तवदुक्छऽयमर्थविशेषा घटते सङ्कातखेवेच्छादिभिः पवन्तंकत्वसिद्धेः पस्नानुपपत्तिप्रसङ्ादित्याह | प्रश्नेति म- नसः खातन्दत्छव्यतिरि ्प्रवत्तंकसम्भावनाभावाब्नन्ना धटत इत्धा्िप्य समाधत्ते | नन्‌ खतन््रमित्धादिना खन्युयदुःखे चेति ॥९॥

२५

श्रोत्रस्य ATS मनसा मना याचो वाचंस

भा एवं rea योग्यायाह ग्रः ष्टण त्वं यत्पृच्छसि | मनश्रादिकरणजातस्य at देवः खविषयं प्रति प्रेरयिता कथंवा प्रेरयतीति | ओजस्य Bs ष्टणात्यनेनेति ओजं शब्दस्य way प्रति करणं शब्टाभिव्यश्कं ओआचमिद्धियं तस्य ओच॑ यस्तया vay sri देवे युमक्तोति चअरसावेव॑विशिष्टः अरोत्रादौनि frag दूति वक्तव्ये त्वेतद ननरूपं प्रतिवचनं चस्य Brafata नेष दाषः | तस्यान्यथाविश्रेषागवगमात्‌ चदि fe ओआचादि- व्यापारव्यतिरिक्रन खव्यापारेण विशिष्टः ओचादिनिया- क्राऽवगम्येत दाचादिम्रयोकवल्षदिदमनमरूपं प्रतिवचनं स्यात्‌। न. fay ओचाद्रीनां warm खव्यापारविशि लविचादिवदधिगस्यते। ओ्राचादीनामेव तु संहतानां व्यापारेणलाचनसङ्ल्याध्यवसायलकच्षणेन फलावसान- लिङ्गेनावगम्यते श्रस्ि fe जराचादिभिरसंता an- योजनप्रयुक्रः श्रोजादिकलापा एहादिवदिति dearat पराथेलाद वगम्यते अओराजादीनां म्रयोाक्रा। तस्मादमन- च्छा खदयतनीनदुन्खे दय॒तादिकाय्य प्रतिवचनस्य प्रञ्राननरूपत्व- amg समाधत्ते | waddfafas इत्यादिना चाद्य खविलच्छशश्रषाः संह तत्वादरहादिवदित्यनमानेन खाचादिगेषो तावद्‌ वगम्यते साऽपि संहतः स्यात्‌ तदं प्रादिवदचेतन स्यात्‌|

ततसतस्याप्यन्धः शेषी क्यस्तस्याप्यन्य इत्यन वस््ाप्रसक्परिकारा- mayest मम्यते। खतः wanted wofsd युक्तमेव

RR

SoS प्राणस्य प्राणश्रश्षश्रघुरतिमुय धीराः प्रत्या स्मान्नाकादमृता भवसि १२१

——=

wre रूपमेवेदं प्रतिवचमं srve srafaarfea 1 पनर पदाथः ओजस्य ओओआजमित्यादेः | awa ओआचस्य ओ्राचान्तरेणा्थैः | यथा प्रकाशस्य प्रकाशान्तरेण | नेष दाषोाऽयमच पदार्थैः | BIS तावत्छविषयव्यच्जनसमथं दष्टं। तख खविषयव्यश्जनसामथ् ओचस्य चैतन्ये wra- anfate नित्ये deat सव्वान्तरे खति भवति नास्तीत्यतः ओचस्य ग्ाचमित्य।द्पपद्यते। तथा भ्ुत्यन्तराण्णात्मने- वायं च्यातिषस्ते तस्य भासा सब्बैमिदं विभाति। येन खयं सपति तेभरेद्ध इत्यादीनि यदादिदव्यगतं तेजा जगद्धा- सयतेऽखिलं च्चेचं SN तथा we प्रकाशयति भारते- व्यादिगीतासु। काठके मित्योनिल्यानां चेतनेतना- atfafa ओजादयेव सब्वैस्यात्मश्धतं चेतनमिति प्रसिद्धं तदि frawa श्रस्ति किमपि विद्द्ुद्धिगम्यं सव्वान्तर- तमं कूरखमजरमग्टतमभयमजं आओचादेरपि wrarfs तव्छामथ्यमिति प्रतिवचनं | शब्दाथंद्यापपद्यत Wal तया मनसाऽन्तःकरणस्य AAT गदह्मम्तःकरणएमन्तरण चेतन्य-

wie प्रतिवचनमि्थंः। फलावसानं फलनिष्यत्तिलिङक। यस्मिन्नव गता हि कर्णस्य व्यापारा fara नित्यावगतिव्यन्नकत्वादा फलावसानलिङ्व्यापारत्तेन Teel waa cay | प्रतिव- Wg सङ्खेपतस्तात्पयथमाहइ | Bada सर्वस्येति 4 यस्ना-

हि ष्क

हे

भा ° ज्योतिषा दीपितं खविषयसद्ल्पाध्यवसायादि षम स्वात्‌ |

Te

तस्माख्मनसाऽपि मन tia इइ बुद्धिमनसी wate नि- दशा मनश दति Baral Wary यच्छब्दा यसादर्थश्राचा- दिभिः सर्गैः सम्बध्यते। TAT SET AS BTS) यस्माख्मनसेा मन इत्येवं वाचा वाचमिति दितीया प्रथमालेन विपरि- म्यते प्राणस्य प्राण दति दशंनादाचा वाचमिद्येतदर- नरोधेन प्राणस्य प्राणमिति कस्ममाद्वितीयेव क्रियते agate यक्रलाद्वाचमित्यस्य वागिद्येता- वद्क्षव्यं सख प्राणस्य प्राण दति शब्दद्याररोधेनेवं fe वह्ननामनुरोघो युक्तः हृतः स्ात्यष्टञ्च ay प्रथमैव free युक्रं। यस्तया ve: MVE प्राणाख्यटत्तिविशे- qe प्राएस्त्कतं हि प्राणस्य प्राणनसामथ्यं | दात्मना नधिष्ठितस्य प्राणएनमुपपद्यते को दोवान्यात्कः प्राण्यात्‌ यदेष WRT AAT स्यात्‌। Hg राणसुक्लमयत्यपानं भव्य गस्तीत्यादि श्रुतिभ्यः | Tere वच्यते येन ATU: प्रणोयते तदेव ay a विद्धीति ओचादीग्रियप्रस्तावे MUNITY TUM Ted! सत्यमेवं wT, तु

afe श्राषस्य Best तस्माच्छान्रादावात्मबड्िः सन््यक्त्ेति Wa: y mate चेतनाधिष्टानाधिषानपुव्विका चेतनप्रसित्वादथादि- प्रटत्तिवदि व्भिप्रेत्याइ | दयात्मनाधिषण्ठितस्येति च्रात्वेतिपदा- ध्याारे कार्बमाड | vs: एषट्स्येति सामथ्ादिति॥ ओ- चाद्यात्मभावत्यागमन्तरेणाग्टतत्वासम्भ वाज्च्ानबलाच्ावाद्यासम- भावं MASA भवन्तोति सम्बन्धः तत्सपटवति। Beret हीत्यादिना गत्वेति विदेश्म क्िवििवचिता प्रारन्यभेोगच्तये

ee

भाग्च्राणस्य यणे हते एव मन्यते श्रुतिः | wea करणक-

Sl

लापस्य यदर्थप्रयक्रा yvafaagyfa satura विव- faa: | तथा चकच्तषख चुरूपप्रका्कस्य चचषोा यद्र पय्यष्टण- सामथ्यं तदात्मरेतन्याधिष्ठितख्ेव अतञ्चलृष्यचलः we ष्ष्टस्याथेस्य wafasaregrafraaqy sara ब्रह्य ज्ालेत्यध्याद्धियते | waza भवन्तीति waaay ज्ञाना- दवाऽम्टतलं प्राथते। ज्ञातलाऽतिमृ च्यत दति सामथ्यात्‌। STAT दिकरणएकलापमुक्किलात्‌ रोजा हयात्मभावं wet तद्‌- पाधिः संस्तदात्मना जायते faa संसरति wi wa: खोचादेः ओचादिलचणं ब्रद्मात्मेति विदिलाऽतिमुच्य ओाचाद्यात्मभावं परित्यज्य ये जाजाद्यात्मभावं परित्य- जन्ति ते धीरा धीमन्तः। fe वि्िष्टधीमत्वमन्तरेण खाचाद्या्मभावः शक्यः परित्यक्तु परेत्य व्याटत्यास्रा- ल्षकान्पु्रमिचकुलबन्धुषु ममाहंभावसंव्यवहारलक्तणात्‌ MATT AIG: | VIA ्रमरणधम्पणा भवन्ति। कर्णा प्रजया A धनेन त्यागेमेकेनाण्टतत्मानश्टः

पराञ्चि खानि व्यद्रणत्‌ श्राटतचक्षुरणग्टेतलमिच्छन्‌ |

यदा सव्वं प्रमच्यन्ते। रच ब्रह्म समस्रुते Taha afar |

श्र रीरान्तरोत्पादे क्षार्णाभावादवश्छम्भाविनी विदुषोऽविदुष् afafcerd: 1 सर्न्वाद्यध्यासाधिणानरष्नवच्छबाद्यध्यासाधिषा- नचेतन्धं aw Batanten लश्ितं afte coracfyara- eifeaquaneay इति wyit निवन्तेयति। यस्माक्छचादेरपी त्वादिना | अध्यस्तस्य weer खरूपमादययन्तमध्येषु तदव्य.

5 0

३८

तत्र चक्र्गच्छति वागगच्छति नो मनान विद्रा विजानीमा यथेतदनुशिघादन्यदेव

भा ° श्रथ वातिमुच्येत्यमेमैषणात्यागस् सिद्धलादस्माललोकाष्मे-

च्छा

\

व्याखमाच्छरीराप्मेत्य ग्टलेव्यथैः ९॥ यसमाच्छरात्रादरपि ओ्राचाद्यात्मग्ठतं Ay श्रता तच afar ब्रह्मणि चचुगेच्छति। खात्मनि गमनासम्भवात्‌ | तथान वागच्छति। वाचा fe शब्द उच्ाय्यंमाणाऽभि- धेयं प्रकाशयति यदा तदाभिधेयं प्रति वाग्च्छतीद्यु- श्यते तस्य शब्दस्य तन्निवन्तेकस्य करणय्यात्मा ब्रह्मा sat वागच्छति | यथाग्निदाइकः प्रकाश्डापि सन्‌ हात्मानं प्रकाशयति ददति तदशना ममा मनखा- न्यस्य agufa श्रध्यवसायिद सन्नाद्मानं सद्ध्र्पय- त्यध्यवस्यति तस्यापि ब्रह्मात्मेतीद्ियमनेाभ्यां fe agat विन्नं तदगाचरलान्न fare SWE Maga 4 विजानीमो चथा येन प्रकारेणेतद्रद्यानुभिव्यादुपदिशे-

भिषाराक्छरूपविषयता पदा्थधम्म॑स्तताऽप्योजकेोाऽयं ेतुरित्ययः॥ २।

विषयत्वा दि शास्त्रा चाय्यापरेश्यत्वमपि स्यादिव्याण ष्य नास्त्येव qawafaarey | इद्ियममेभ्यां होति ब्राद्धणाऽयभमि- anfe जातितः | छष्छाऽयमित्यादि waa: | पाचकाऽयमित्यादि fara: | राजपरष इत्यादि aaafaraaa उपदिश्छते। mag जाव्यादिमत्‌ aan friwsenfe sa: | खन्तेमागमस्य भेदेन प्रतिपन्रलात्तद्‌ टाचाग्यस्याप्यविदद्याणेशेष्छेददटश्छा व्यावहारिक SUSU उपपद्यते चाममतसलस्येवात्मा ब्रह्मरूपे watag योग्य-

Ro

तदिदितादथा अविदितादयि! इति 374 पूर्वेषां ये नस्तद्याचचक्िरे \ २१

भा ° च्छि व्याये्यभिप्रायः। यद्धि करणगा चरन्तद न्यस्मै उप- रें wal जातिगृणक्रियाविरेषणेः। तव्लात्थादि विशरेष- वद्र ह्य तस्मादिषमं श्व्यानुपदे गरन प्रत्याययितुमिति। Basa तदथैग्ररणे यल्नातिशयकन्तव्यतां दर्शयति विनेत्यादि अत्यन्तमेवापदेशप्रकारप्रत्याख्याने प्राप्रे तद- पवादाऽयमुच्यते | सत्यमेवं प्रत्यक्षादिभिः प्रमाणेनं परः प्रव्याययितुं शक्यः आ्रागमेन तु शक्यत एव प्रत्या- afad तदुपदेशार्थमागममाड | अन्यदेव तदिदितारयेो श्रविदितादधोति | wea षरयगेव तद्यत्मकतं ओ्राचा- दीनां भ्राचादीत्युक्रमविषयश्च तेषां तदिदितादन्यदेव fe विदितं नाम यदिदि क्रिययाऽतिश्येनाप्रं afafe क्रिया- कर्मभूतं क्षचित्किञ्चित्‌ कस्यचिदिदितं स्यादिति तस्मादिति सर्व्वमेव ured तदिदि तमेव तत्तस्मादन्यदि त्यथः श्रवि- दितमन्ञातं तर्हीति ata आइ wat ऽप्यविदितादिदि- तविपरौतादव्यारृताद विद्यालच्णाद्मारुतवीजाद घौद्युष-

wie तातिशयत्वादित्यमिपरे्याह | अ्यन्तमेवेति वाक्यस्य पदाथोन्‌ व्याख्याय aaa द्रयितुमुपक्रमते। यदिदितं तदल्पनिद्ा- दिना बदेदितुरुन्यत्तदिदितमविदितक्चेति दयोर्गतिः। तता विदितत्वाविदितत्वनिघेधेन वेदितुः खरूपं aaa तात्पय्ये- माममस्येल्याङ छन्यस्येति उक्कवाक्यप्यं लेाकिकताकिक- मीमांसकप्रतिपत्िविरोधमाणद्धय ufowefa | विदितादन्य-

४९

भाग्ये लकया wafead: यद्धि warcenfc भवति त्स्मादन्यदिति प्रसिद्धं यददिरितं तदष्यम- त्यमदुःखा्मकश्चेति Lau तसमादिरितादन्यद्र yas तहेयत्वमक्षं स्यात्‌ | तथाऽविदितादधील्युक्ेऽनुपारेयल- सुकं स्वात्‌ कायां fe कारणमन्यदन्येनापादीयतेऽतञ्च वेदितुरन्यस्मे प्रथोजनायान्यदुपारेयं भवतीत्येव विदिताविरिताभ्यामन्यदिति। देयोपादेयप्रतिषेभेन खा- त्मगोऽन्यलाद्भ हविषयथा fryer free fader स्यात्‌ न्यस्य erat fafeafafcaraaaa वस्नः समवतीव्यात्मा ABA वाक्या्ैः। अयमात्मा Oe श्रात्माऽपहतपाभ्रा। यला्षादपरोचाद्रह्च। आत्मा warat दत्यारिश्चत्यन्तरेन्वेतयेवं astra: सव्वेविगरेषर हितस्य चिन्माचथ्यातिषो ब्रह्मलप्रतिपाद- क्छ वाक्धस्याचव्थिपदेशपरन्परया प्राप्तलमाद | दति इश्चमेत्यारि ब्रह्म चेतन्यमाचाथापरेश्परम्यरयेवा- धिगन्तव्यं a aaa: | प्रवचनमेधाबडश्रुततया यज्ञा- forded wea: gaan वयं पष्व॑षामाचाग्योणा

Se त्वप्रपञ्चनाय। waeq तदिदितादित्वादिना। easy wea- ज्िति। खस स्ानानि वसौनामुरः wes: भ्रिर स्तया | जिकामूलं दन्ता नासिके ताल चेति रतेव्वाक्ाशप्ररेदेव्वाधिवमि- ननेनाकाद्चोपादानत्वं खचितं | ष्ापेयमित्यभिरेवताकमित््थंः। कोवलं करं वागु्ते वरं खोच्न्त Kary) वयखेति। तदुक्त बाबतो यादृशा ये यदर्च॑प्रतिपादका sa: पश्नातसामण्पास्

~ (> गारिति e A : awaraerant डति गोरिति पदं गक्षारोकारस्विसभ॑नोया G

४९

भा ° Fee) ये श्रचा््या नाऽखमभ्यं तद्र Bese arew-

“le

तवन्ता विश्यं कथितवन्त स्तेषामित्यथः अन्यदेव तदि- दितादया अविदितादधौव्यनेन वाक्येनात्मा wats प्रतिपादिते भातराञद्धा जाता तत्कथम्बात्मा WH | आत्मा fe नामाधिषटतः astqared संखारौ कम्म पाखनं वा साधनममुष्टाय ब्रह्मादिरेवान्‌ खभ वा प्रापु मिच्छति area उपास्या विष्ुरोश्रर LE ATT वा wey भवित्तमर्दति लात्मा। सोाकम्रत्यथविरोाधात्‌। यथाऽन्ये ताकिंका Satie आत्मा इल्याचचते तथा कर्थिणाऽसं यजाय TATA एव रेवता उपासते | MATT यटिदितमुपाखं तद्र ह्य भवेत्‌ ततेाऽन्य उपासक दूति तामेतामाशद्धां भिव्यशिङ्गेनापखकिततदाक्थादा aa श्द्धिष्ठाः यदेतन्यमाचसन्ताकं वावा वागिति जिह्णामूखादिव्वष्टस खानेषु विषक्रमश्चैयं वखानामभिगय- कं करणं व्या साथंसद्धं तपरिच्छिला एतावन्त एवं क्रम- भ्रयक्षा tad तद्भिव्यञ्छश्रब्दः पदं वागिन्युख्यते |

रवं क्रमविशेषावच्छिन्रा इति मीमांसकाद्यनुसारेयो्छं स्फाट- वादिगेाऽनलारेखाह | तदभिव्यश्य इति exude wend वसैरिति ware: पदादिबद्धिप्रमाशक रकस्त्पाया बुद्धेरनेक- बरएवलननत्वाखूम्मवादिति भावः। उक्ते वाण्यां खतिखम्मति- माह | खार Clay यकारप्रधानाऽकारोपलचिता स्फटाखया चिष्छद्धिः watt वाक्‌ सेवा स्द्याद्मभिबज्यमाना कादयो माव- STAT AAT | यरखवा Ge | Weer उद्यावः तेः कम- विर्ेषावच्िव्र्यन्यमाना नानारूपा विवन्त्ते। भिदं warts |

Be

Ss यद्वाचानभ्युदितं येन वागभ्युद्यते ! तदेवं बह त्वं विदि ac यदिदमुपासते१५४१

WTO WATT वे TST वाक्‌ Vase सभाऽकस्ा भभिर्यञ्धमाना बहौ नानारूपा भवतीति श्रतेः | मितममितं खरः ३॥ सत्यानृते एव विकारो चस्यासंथा वाला aan परि- Pega करखगुणवल्धाऽनन्युदि तमप्रकाश्तिमनग्युक्रं येम weet विवचितेऽये सकरणा वागभ्युद्यते चेतन्यच्योतिषा भकाश्वते प्रयञ्यत इत्येतत्‌ VATA वागि्युक्ठं वद- ATH या वाचमन्तरो यभयतीत्यादि' वाजसनेयके | या वाक्‌ पद्षेषु खा धेषेषु प्रतिष्ठिता afeut वेद्‌ ब्राह्मण दति अन्नमुत्पाद्य प्रतिवचनमुक्तं खा वाग्यया खरे भाव्यत द्ति। सा fe वक्रव॑क्तिनिंत्या वाकैतन्बव्येतिःसखरूपा | हि वक्ृवेकषेविपरिलेपो विद्यत इति श्रुतेः तदेवात्म- wet wy निरतिश्यं waret डला द्मेमि विद्धि विजानीहि लं ये्कगाद्यपादिभिः। वाचा वाकच्षखचयः are ओं मनसो मनः कन्तो भाक्ता विन्ता

SMe पादावसागनिवताच्चरत्वात्‌। अमितं यजुरादि। खनिवताच्चरपा- दावस्ागत्वात्‌। खरः साम | गोतिप्रधान्यात्‌ | Tal यथा TSTY- वचनं न्टतं तददिपरीतं | करणं antes | मख उपसजन यस्याः सा करगुखवती पुदधेवु चेतनेषु या वाकग्मक्लिः सा घोषेषु वर्यषु ufafeat वद्यश्यत्वादित्यथः १॥

वदेकेयेवकारस्य Weare) येवमाद पाधिभिरिति+ निक्मा- यमिति we अनाकन्धपि weet प्राप्तायामात्मेव WEL बि

88

So यन्मनसा मनुते येनाहुर्मना मतं! तदेव बह्म त्वं विद्धि नेदं यदिदमुपासते? ५१ यचक्षषा पश्यति येन चक्षुषि पश्यति 1 तदेव बह्म त्वं विचि नेदं यदिदमुपासते १६१ wart

ate नियन्ता प्रशासिता विज्ञानमानन्दं ब्रद्मे्धेवमादयः संव्य- वद्टारा संव्यवशाथ निर्विशेषे परे साम्ये ब्रह्मणि vada ताम्‌ व्युदस्यात्मानमेव निर्विषं ब्रह्म विद्धीत्येव्ब्दार्थः | नेदं wy यदिदमिल्युपाधिभेदविशिष्टमनात्मेञरादुपा- खते ध्यायन्ति तदेव ब्रह्म वं विद्धील्युक्रेऽपि नेर ने मात्मनेऽन्रह्मलं पुनरुच्यते नियमायंमन्यद्ग हाबद्धिपरि- सछ्लामायथं वा ४॥

GUAT मनुते। मन दत्यम्तःकरणशं बद्धिमनसा- ` रेकलमेन DHA | मगुतेऽनेनेति मनः सव्वकरणसाधारणं | सब्बैविषयव्यापकल्वात्‌ कामः संकल्पे विचिकित्छा श्रद्धा

~ तिरति धींरमीरिव्येतस्षब्बै मन एवेति श्रतेः कामा- दिटन्तिमग्मनस्तेन मनसा यश्ेतन्यञ्योातिममसेाऽवभासकं aaa सद्धल्ययति नातिनिखिनेाति। मनणाऽवभा- सकलेन निय न्तुतवात्‌। सर्व्वविषयं प्रति प्रत्येवेति खात्मनि वर््त॑तेऽम्तःकरणं अन्त सखेन हि सेमन्यथ्यातिषाऽव-

we निवन्तुमित्व्थैः। ्न्यस्िष् पास्ये या ब्र्मबडिसतरिुच्छ्थे बायु- AAG दव्चंः॥

5 ®

४५

शृणाति येन श्रेत्रमिद श्रुतं 1 तदेव aa fafe ac यदिदमुपासते १७१ ans प्राणिति येन प्राणः प्रणीयते ! तदेव बह्म त्वं fate नेदं यदिदमुपासते nen इति प्रथमः खण्डः

भा भासितस्य Aaa मननसामथ्ये तेन wafers मनो

ष्धा०

ब्रह्मणा मतं farted व्याप्तमाहः कथयन्ति ब्रह्मविदः | तस्माश्तरेव मगस आत्मानं म्रत्यकतयितारं wy विद्धि। नेदमित्थादि qaaq यखचुषा पण्ति विषयीक- रोत्यन्तःकरणटठन्तिसंयुक्रेन येन VET श्रन्तःकरणद- त्िभेदभिनल्ाखशटीः प्ति लेकेतन्यात्मच्यातिषा विषयीकरोति व्याप्नाति। यच््ाचेण ए्णाति few वताधिहितेनाकाञ्नकायेण मनन्ति संक्रम विषयी- करोति लाके येन ओराचमिदं श्रतं यत्सिद्धं चेतन्यात्म- ज्धातिषा fardtad तदेव पुष्वेवत्‌ यत्राणेन write पार्थिवेन मासिकापुटान्तरावखितेनान्तःकरणप्राणएठ- त्तिर्भ्यां afeaa aq प्राणिति गन्धवन्नञ विषयोकरोाति येन चैतन्या तञ्यातिषावभास्यलेन खविषयं प्रति प्राणः ्रणीयते। तदेवेव्यादि स्वे समानं wwe nonce इति प्रथमः खण्डः

सन्ध स्पष्मिति ाख्यातं ४॥ €॥ 9॥ ८॥ प्रथमःखण्डः।

४९ यदि मन्यसे सुवेदेति ama नूनंत्वं

भा एवं खेयापादेयविपरोतस्लमात्मा ब्रहेति भरव्यायितः जिग्याऽदमेव ब्रह्मेति ve वेदाहमिति मा रषटीयादि- त्याशयादाहाचार््ः। शिखबुद्धिविचाशनाथें यरील्यार afaga खु वेदाहमिति निचिता प्रतिपत्तिः सव्यमिष्टा निखिता प्रतिपश्तिनं fe सुषेदाहमिति यद्धि वेद्यं ae विषयि भवति mee वेदितं श्क्यं दाद्ममिव दग्धम- मरद॑ग्धगंलगनेः wevda ase fe वेदितुः ara ब्रहेति सब्वेवेदाकानां सुनिदिताऽथैः। इद तदेव प्रतिपादितं प्रस्जप्रतिवचनेाह्या ओजस्य ओबरमिल्याचया। यदा चागज्युदि तमिति किद्ेवताऽवधारितं ब्रह्मवित्ठ- म्परदरायनिश्चयखोाश्राऽन्यरेव तदिरितादथोा अविदिता- दभोत्यपन्यरूमपसंदरिखखति चाविज्ातं विजानतां विन्ना- तमविजागताभिति तस्माश्युक्रमेव fer सुवेदेति afafacrad tafe वेदिता वेदितर्वेदितुं शरक्धाऽभि- रिव दग्धरिव दग्धमग्मः। चान्यो वेदिता ब्रह्मणाऽस्ति we वेद्यमन्यव्छयादूद् नान्यदताऽल्ति विश्चाजित्यन्यो

वदितुः खरूपत्वे ब्रह्मणा माग्द्डिषयत्वं | खरूपतवे मानाभा- वात्‌ अतिरिक्षस्यः विषयत्वे किमनगुपपन्नमित्षारद्ला सर्वस्य wife) वदिण्ब्दप्रयोागे किंकारबमित्त are! कदाचिदिति॥ ufofe शरीरस्य प्रतिच्छाया द्यत इति प्रसिडवदुपदोशाच्ड- सैर्मात्मेति प्रतिधच्नः। शावाव्यभिचारितवं ears: | wate fs रुकोऽसिति पुर्ण TAR Kae yR Tea WH AU

४9

उ° वेत्य ब्रह्मणा रुपं यदस्य त्वं यदस्य देवेषथ नु

` भा ° fara प्रतिषिष्वते। तस्माद्छुष्ट वेदां ब्रह्मेति aft

4

प्तिमिंथ्येव तस्ादयुक्रमेवाहाचायौ यदीत्यादि यदि कद्‌ाचिग्छन्यसे वेदेति we वेदां wai कदाचिद्य- ured दुरविंश्नेयमपि Wage: समेधाः कडित्रतिपद्यते किलेति साश्रडमाइ यदीत्यादि | yew एषोाऽकिणि परुषो Ea एव आत्मेति ₹हावाचेवदग्टतमभयमे- ARMA प्राजापत्यः पण्डिताऽप्यसुरराडविरोाचनः खभावरेाषवश्नादमपयद्यमानमपि विपरोतमथें अरीरमा- त्मेति प्रतिपन्ञः। weet देवराट्‌ सद्भि स्िरकश्चाप्रतिप- मानः खभावरेषच्यमपेच्य चतुथं पयाये अयमोाक्रमेव ब्रह्म प्रतिपन्नवान्‌ | लाकऽपि एकस्राहुरोःण्टतां कथि- umanfaraa कथिदयथावत्कञचिदिपरीतं कथिन्न प्रतिपद्यते किमु वक्व्यमतीद्धियमात््तच्वं wa हि fanfare: सदसद्वारिनस्वाकिंकाः wl aerated ब्रह्मेति yfafatrwata विप्रतिपन्तिलाश्चदि aaa अबमानश्चरतीति fedtita wataay: समसः aay इति franaarantaranfrraara: | oR ब्रह्मचर्येवाधम्भादिराष- WUATSY चतुचं GLAS खव सम्मसादेाऽखाच्छरीरात्छमल्याय परं व्यातीरूपं सम्प यत्च प्रथम पय्यायाक्तमेव ब्रह्म प्रकिपन्रवा- निन््थः॥ eats चेति आअस्पानि खतो रूपमस्ति ब्रह्मण raga वदाक्िपति गमु येनेवेवि केन वदि विरशेषेख ब्रह्मजा

निरूपडमित्याकाङ्कायां चेतन्बरूपेखे्याह | .चैतन्धमिति भूतानां areata देहाक्गारपरियतानां daa धन्ना

धट

° मीमांस्यमेव ते मन्ये विदितं १४६१५११ नाहं

भाण CaS VWE TIA AMAA ATA ददरमश्पमेवापि

मूगं लं वेत्य आनीषे ब्रह्मणो रूपं किमनेकानि ब्रह्मणा कूपाणि महागधर्भकाणि येना दइर मेवेत्यादि। वाड अनेकानि fe मामरूपापाधिष्ठताजि agar रूपाणि खतः | GAY ्रब्दमस्यश्मरूपमव्ययं तथाऽरसज्ित्य- मगन्धवच् यत्‌ यदि शब्दादिभिः ae रूपाणि प्रतिषि- wet गमु येनेव waw यद्रप्यते तदेव TE खरूपमिति न्रह्मणाऽपि येन विशेषणेन निरूपणं तदेव तस्य So स्यादत sual चैतन्यं एथिवादीनामन्यतमस्य wiat विप- रिशतानां वा walt भवति। तथा ओजादीनामन्तः- करणस्य धरा भवतीति ब्रह्मणा रूपमिति ब्रह्य Sua चेतन्येन aura विज्ञानमानन्दं ब्रह्म विन्ञा- नघम एव सद्यं ज्ञानमनन्तं ब्रह्मेति ब्रह्मणा रूपं fafee ्रुतिषु सत्यमेव तथापि तदम्तःकरणदेरेद्धिया- पाधिद्ारेरैव विक्नानादिशब्देनिंदिंश्षते तरम॒कारिला- भवतीति वहिरनुपलम्मान्तद्धम्मत्वे रूपादि वत्साधक्षत्ाभाव- Tage | वथा भचादीनामपि भेतिकत्वाबिरेषाचेतन्यधम्मी भवतीति परारिेष्याव्छ तग्धचेतन्ं wea रूपं तच श्ुतिस- vafrare | तथाचोक्कमिति॥ सत्मेव daa grates

ब्रद्यरूपं तितात्पय्यमम्यं तथापि यदुक्ता ब्रह्मणो रूपं कथयंना- wife तदुपाथिदारेशव rye: wea निरूपसं मिद्शनंनखत

- इत्यभिप्रत्यान्तःकर्बाद्यभिव्यक्तिमपखभ्य fe यदुपाष्यभिव्यक्ति

निमित्त aaa वद्र द्यति निदि श्यत रत्थः॥ मन्‌पाधिरपडित-

४९

Se मन्ये सुवेदेतिनान वेदेति वेद च! यो नस्त-

भाग्देडहादिल्द्धिसदोचच्छेदादिषु नागेषु खतः। खत- efanra जानतां विज्ञातमविजानतामिति खितं भवि~ aii यदस्य ब्रह्मणो रूपमिति पुर्ण सम्बन्धः कवलमध्यात्मोपाधिपरिच्छिलस्वाख्च ब्रह्मणो Ed wae येत्य यदप्यधिरैवतापाधिपरिच्छिलस्मास्य ब्रह्मा रूपं दवेषु वेत्य त्वं तदपि नुं दहरमेव चेत्य शति मन्येऽ | यदध्यात्मं तदपि चेापाधिपरिच्छिलत्वारररतवाश्न निव- कते यत्तु विष्वससब्वीपाभिविजेषं शामनन्समेक- मदेतं ware, नित्यं ब्रह्म तद्धवेधमित्यभिप्रायः | यत एवमथ नु तस्मा कन्येऽध्ापि मीमांस विचा॑नेव ते तव ब्रह्म। एवमाचायथाक्ः जिग्य एकान्त उपविषः खम्‌ य- चाकमाचार्खा मममर्यतेा विचायं तकंतख firgrel खागु- भवं रलाऽऽचाय्थंसकाशमुपगम्योवाच | मन्देऽदमयेदानों fated ब्रह्मेति कथमिति शण गारं मन्ये वेदेति मेवा इं मन्ये सु वेदेति श्ञानविषयं wafer मैव तदं विदितं त्या APE WW ना Af ae wide चेति

च्छा waa भवति चेतन्धस्य तवसस कथं देहादिदपाधिरित्ा्- Ww तदनुकारीव्यादिना॥ वचा जले कम्यमाने सविता कम्पत डव भिद्यमाने भिद्यत डकेतिमि णात्वधघम्मंभागित्वात्सवि- तुजंलमुषाधिरि लुच्यते तु सम्ब इर खभेः संयोमा्ययागासद- रेरादेरुंशिसङ्धचष्डेदादिषु राडादिषु arty Sage मि्या- देशधम्मभाभिल्वारेशादेदपाथित्वमभिधौवत KAN | मनु

yo

उण्देदतद्वेदनानवेदेतिवेद्‌ ¶१०१२ यस्यामतं तस्य मतं मतं यस्य AAT सः 1

भा ° शब्दान वेद aaa विप्रतिषिद्धं नाहं मन्येस॒ aefa aT वेदेति वेद्‌ चेति। यदि मन्यसे सुवेदेति कथं मन्यसे वेद चेति। अथय मन्ये वेदैवेति कथं मन्यरे Gag fa एकं वस्तु येन श्नायते तेनेव तदेव वस्त॒ सु fanaa इति विप्रतिषिद्धं संशयविपय्यये asifaer i ब्रह्म संशयित- aa Hea विपरोतलेन वेति नियन्तु wet सं्रयविपय्थेये fe सर्व्वचानर्थकरलेभैव प्रसिद्धे | एवमाचायंण विचा- च्यमानोाऽपि faar a विचचाल अन्यदेव तदिदितादयेा अविदितादधीत्याचायथीाक्रागमसम्प्रदायवलादुपपत्यन्‌भ- वबल्ाख जगज ब्रह्मविद्यायां दृढनिखयतां द्थयन्ना त्ममः | कथमिद्यृच्यते यो यः कञ्िनेऽस्माकं सन्रह्मचा- रिणां मध्ये aan वचनं तत्ते वेद तद्रह्य वेद किं पनस्तदयनमित्यत WE AT नवेदेति वेद चेति। ae- वान्यदेव तद्विदितादथो अरविदितादधीन्युक्रं aq तदेव अनमानानु भवार््यां संयाज्य निधितं वाक्यान्तरेण नान

ख्या खतथ्ैतन्यतया निरूप्यते जच्छ कथं तरिं तदम्‌भव डवा Ele | खतस्विति विषयतयेव विषयानुपरक्तवचितस्पुरयं ब्रह्मानुभव ea) तकंतश्ेति वेद्यत्वे चटादिवद मात्मल्वादि- प्रसक्ादित्यादितकंत आत्मनो वेद्यं ब्रह्म wadata fasta.

्लानसंग्रवाद्यभावेन खानुभवं छत्वे्ययः खआचायवचनादन्य- देव qua शिष्य उवाचेति नाग्रङ्नीयमित्याङइ। यदे वान्धदे वेति।

५९

अविज्ञातं विजानता - विज्ञातमविजानता vu १११२१

wreaafa वेद ॒चेत्यवेचदाचा््थबुद्धिसेवादाथं मन्दबुद्धि ग्ड्णव्यपेहार्थञ्च तथा गजितस॒पपन्नं भवति चो AMAA VAUGHT NaN frareravargrafafrad खेन eau श्रुतिः सम- सम॑वादनिटत्तम्थंमेव बाधयति यस्यामतमित्धयादिना | यस्य ब्रहयाविदेाऽमतमविज्ञातं agfa मतमभिप्रायः निश्चयस्तस्य मतं ज्ञातं सम्यग्ब्रह्यत्यभिप्रायः | oe पुनमतं शातं विदितं मया ब्रह्मेति निखयेा a aga a a ब्रह्म विजानाति सः, विद्रदविदुषोर्ययाक्रो पल्लाववधारयत्यवि- ज्ञातममतमविदितमेव aq विजानतां सम्यभ्िदि- तवतामिकछेतदिज्नातं विदितं ब्रह्माविजानतामसम्यग्ट्‌शिं- मामिद्धिवमनेवुद्धिष्वेवात्मद भिनामित्यथेः लत्यन्त- मेवाग्युत्पश्नबुद्धीनां fe तेषां विश्नातमस्नाभिनत्रद्धोति मतिभ॑वति | अतीद्धियमनेवद्युपाधिच्वात्मदर्भिंनानत ब्रह्मोपाधिविवेकानमुपलम्भात्‌ बद्याद्युपाधेश्च विज्ञा तलाद्िदितं ब्रदह्मयुपपद्यते भरान्तिरित्यताऽसम्यम्द्‌ शन-

Ge तथा चेयाचार्यबुदिसंवारे स्यथान्तरानभिधाने सतीतय्थः। अथवा tay इति लाके खकत्तयादिवक्चं विजानतां यताऽध्य- चरप्याद्यविश्वातम्भवति | अजानतामेव तु खथ्यश्लविन्नानम्भ- वतीति प्रसिडं iam ब्रह्मणि शरेयत्वस्याध्यस््ल्वादेव तक्वविदो

४९ प्रतिबोधविदितं मतममृतत्वं हि विन्दते 1

भा ° पृव्वपल्षलेनेापन्यस्छते विज्ञातमविजानतामिति अथवा Vay SUTTER sta wra fants: ९९ n sfawre विजानतामित्यवष्टते। यदि ब्रह्माल्यन्तमेवा- विज्ञातं लोकिकानां ब्रहमविद्‌ाश्चाविगेषः ura: 1 अवि- wa विजानताभिति परस्परविरुद्धं | कथन्त्‌ ATC सम्बभ्विदितं भवतील्येवम्थमाइ ! प्रतिबोधविदितं बाधं ary प्रति विदितं। draws Srgr: yerat wera | am प्रत्यया विषयीभवज्ति we ्रात्मा aare- म्प्रतिबध्यते सब्यप्र्यद शी चिच्छक्िखरूपमातः प्रत्यये- रेव प्रत्ययेव्वविञिष्टतथा लच्छते नान्यदाराग्तरात्मने विक्ञानायातः प्रव्ययप्रद्यगद्मतया विदितं my यदा waa तदा तत्छम्यग्दर्शनमित्य्थः | सम्यप्रत्ययदर्भिंले चाप-

चात ब्रह्य UATE OH UR ERT REVERE WAIT ब्रह्मास्मीति कथय wawcdtfa चेति मनमयेख्काबाङ्कानां रलपेटकचवितया श्चातस्य यवदहाराङ्लवं वदतोऽपि व्तुप्रकाशस्य व्यवहशाराङ्गतस्येषटत्वादास्तवन्नातता- मपेत्तकत्वादि ्स्ुत्पञ्नययुत्यादमाय चोद्यमुद्धावयति | खविच्चात- मित्बादिना नौीकलपोताद्याक्रायाबां जडानां यश्वेतन्धग्याप्तत्वे- माजडवदवभासस्तं साच्िण्मपलच्य Aswan wet महावाक्छादविषयतयेव यो वेत्ति ब्रह्मविदुच्यते॥ तेन नावि शेषप्रसङ्गादिचेद्यावकाश इत्याह | पतिजधनिदितमिति uaa विद्िरतयानुमतरूपे खे्व्ः। येन वित्छरूपेगाश्मज- साकी तस्य सव्वजाविश्रेषाप्रकस्मित्रेव Seow are मेदात्प- वादीनां साश्छगवत्वेम साशिज रकत्वनिव्यल्वादिकमपि सिद्य-

ST

४९

आत्मना विन्दते वौर्य्यं विद्यया विन्दतेऽमृतं १२१४१

भा ° जगनापायवजितदृ क्खरूपतानित्यलवं विश्रु्धखरूपल- wae निर्विं्ेषतेकत्श्च सष्वभूतेषु सिद्धं भवेद्चण- भेदाभावद्ोख्र इव घटगिरिगृहादिषु। विदिताविदि- ALAA श्त्या गमवाक्यार्थः 1 एवं परिष्टद्ध एवापसं- wat भवति Texet श्रुतेः ओता मतेमेन्ता विश्ाते- वि्ञातेति fe अु्यन्तरं यदा पुमबौधक्रियाकन्तंति बेाधक्रियाखच्षणेन तत्कन्तारं विजानातीति बेाधलल्षणोन विदितं प्रतिमाधविदितमिति व्याख्यायते यथायो टृचश्ाखाञ्चालयति वारिति तदत्‌। तदा बेधक्रिया- शक्िमानात्मा Tai साधखरूप एव Atay जायते विनश्यति यदा बासघा जायते तदा बेधक्रियया ay विशेषः wet बेधा नश्ति तदा agate द्रव्यमानं fafaaa asa सति विक्रियात्मकः सावयवोाऽनित्याऽश्रड Ge dtary | सम्बैप्र्यदभित्वे चेति बिदितत्वाविदितत्वयोः साश्यगतत्वेन तद्‌ न्धत्वमप्यस्मिन्पस्षे सम्भवतीग्धाष | विदितावि- दिवाश्यामन्धदिति | रखकदेशिव्याख्यानसद्भाद्य दूषयति | यदा wafcenfert अभिसंयोगाहटलेदहित्वबग्मरनःसंयोागादसम- बायिक्ारबादात्मन्यचेतने चतन्यमपपद्यत इत्येतन्न Hae अति- विशडमसम्भावितत्व खेवा | त्मनो निर बय वत्वेनेति प्रद. WAM प्रदेशवता WR Sarat दष्टः खातने निव्पदेश्ला-

AAA SAAT HAR Wa तदयं | यमपत्धव्बमत्तंसं यागित्व स्वम तत्वमात्सनश्लता ATE: संमागेऽपीलति Geary जित्येति।

ys

wre career दोषा ufewa ्व्यन्ते। यदपि काणा-

चा

दानामा्ममः संयागजेो बाध waft समवेति wa श्राद्मनि area aa विक्रियात्मक ara | द्रव्यमा- aq भवति we <a रागसमवायी। afer पक्चेऽप्यत्त- तनं दइव्यमाजं Wala ज्ञानमानन्दं प्रज्ञानं ब्रह्मेत्याचाः श्रुतयो बाधिताः स्युः। शरात्मना निरवयवलेन ग्ररेशा- भावान्नित्यसंयक्रलाख मनसः खल्युत्पत्तिनियमानुपपत्ति- रपरिशाव्या स्यात्‌ संसगधभ्मिवञ्चात्मनः श्रुतिरति- न्यायविर्द्धं aferd स्यात्‌ ्रसङ्गा डि सज्जते सक्त सर्व्वभ्रदिति श्रतिरूती दे। न्याय गृणएवहु गुणवता संखच्यते नातु यजा तीयं | अता fae निर्विशेषं सर्व्वविलच्षणं कन- चिदपि श्रतुद्यजा तीयेन संखव्यत दत्येत्यायविरद्धं भवेत्‌ तस्माजित्यालप्तन्नानखरूपच्योतिरात्मा ब्रहमल्ययमथः स््यैबाधबेद्धले अत्मनः सिध्यति नान्यथा तस्मात्रति- arefafed मतमिति यथा व्याख्यात एवार्याऽस्नाभिः |

UAT ण्व सतीनां कमेेवोत्पत्तिरिति नियमे Sifaaw नेात्यद्यते यइणकालेऽपि स्मन्यत्यत्तिप्रसङ्ाच संका- रवदातममनःसंयोगस्याविग्रेषादित्यथः॥ सव्वगतत्वश्च सव्वाव्यव- UAATS नतु संयागिल्वं कल्यनीयमित्याइ। संसग धम्मित्वखेति॥ ज्धायविरुडमिग्धक्च ततस्फटयति | न्यायेति रकदशिवया- ख्यागान्तरमनद्य दघयति | यत्यनरित्यादिना॥ यदद्य तदं

feqacare भिन्नं यथा घटादीति व्याभिविरोधाल्संबेधयतव aera नोपपद्यते वता बद्यादावात्मभावमारोप्यात्मना तस्य que वाच्यमिति निरपाधिकखरूपस्थितिन स्यादित्याह a4 भवति सेापाधिकल्वमिति काबादस्य खसंवेदयत्वानङ्ीकार-

५७५

भा ° चत्पुनः adauar प्रतिबेधविरितमिव्यख वाक्या

वष्यते तच भवति सापाधिकल्वमात्मने बुद्युपाधिखरूपतेन मेदं परिकखष्याद्मानं वेत्तीति संव्यवहारः। आत्मनैवात्मानं पश्यति खयमेवाद्मनाक्मानं वेत्य लं परूषाच्तमेति नतु निरूपाधिकस्ात्मन Une सखसंवेद्यता वा सम्भवति संवेद- मस्वरूप ला्सवेद ना रापेला सम्भवति! यथा ARIAT

प्रकाञ्चान्तरापे्ाया AMINE | MET खसवेद्य- .

aa चणभङ्गुरत्वं निरात्मकलश्च विश्चामख्य स्यात्‌।

fe विश्चाठर्विं्षातेविंपरि खपेाविद्यतेऽविनाजिलात्‌। निद्यं `

fay wart एवैष महानज आद्माऽजरोऽमरोाऽग्ट- ताऽभय CATT: श्तयो बाध्येरन्‌ | यत्पुनः प्रतिषेधश- bas afafaTat s ~ प्रतिमे ~“ ~ a wa fi माधः THT चथा FAVA

Ge बलात्परवेद्यत्वं veer इत्यपि a qeafaary | संवेदनखर्ट- परत्वादिति नद्धेन खसंवद्यसंविश्चानमिष्टं तव fa स्यादिव्व wre | बेडपश्ष इति came वन्तमानाभासकतवात्लया- म्र विशिष्टे खाव्मनि warncfafirs तदेव faust ब्रह्माभि- ग्यक्ठस्य सम्भवति अतः खात्मनि खयमेव विश्लानं sad चेदन्तमानच्चदमाचं Ge स्यात्‌ खसंवेद्यत्वेन साच्ियोऽन- कोकाराचिरातमत्वश्च. स्यादेव तच्छतिविरुडमित्धयंः प्रतिनोा- धवाक्यस्यायान्तरं wea | यत्पनरिति ब्रह्माहमस्मीति चिन्तयता यावता व्याएतिखावत्छम्प्रक्नातसमाधिनिरततचेता- AML यः परमानन्दसाच्छात्कारः साधुप्तानन्द साश्चात्कारवत्सोा- - ऽसम्पश्चातसमाधिप्रतिगोध sea | तदुक्तं वात्तिकङ्कता | अप- सयत्तबाधो fe निदिध्यासनमुच्यत इति अथवा क्रियात्रद्या- तमत्वानुभवे सति VACA ATTA पुनश्चानासम्भवात्सयो atw- कारं सदश्वान प्रतिबोध उच्यते सललव्रश्या ग्टद्‌ातिक्रिया-

Pt

4

are ufcarafea सदि श्ञानं प्रतिषेध इत्यपरे निर्भिंमिन्तः

GT

ufafan: aeatsewer प्रतिबेाध एव fe सः | अब्टतल्- ममरक्भावं amare are fe यस्मादिन्दते waa AAMAS TIT AST a CATT TAT aT - विदितमेव मतमित्यभिप्रायः बाधस्य fe प्रत्यगात्मा wsrafard मतमम्दतले रतु: दयात्मनाऽनाह्मला- दातमगोऽग्टतलं नि्िंमिश्वमेव। एवं मल्येलमात्मनो यद- वि्याऽना्मप्रतिपश्तिः कथं पनयेथोाकथाऽऽक्मविद्चया- sana विन्दत इत्यत आह आत्मा Sa सरूपेण विन्दते खभते fa बलं सामर्थ्ये घनखदहाबमन्भाषधि- ata Tat ल्युः बरक्रोत्यभिभवितुमनित्यवस्ह- शतलात्‌। आत्मविद्याहयतं तु वीयमा्मनेव निन्दते गान्ये- नेत्यतोाऽनग्यसाधगलादा्मविद्ावीर्य॑स् तदेव वीयं wey

कारकरूपभ्टदनश्चानमानमच्चाबस्ाङ्कन्धं AAA STI lca qey- इयेऽप्यशविमा | fafafarn श्ति अयमाणबस्तावद विद्यानिव- संकस्याङन्तु कस्य tere fats fran लम्मबति are खनिमि- MAR: सोषुप्तस्यापि निनिंमित्तत्वमविद्यायाः मुवव॑पूव्वनिरो- धावस्ासंखारोद्धततादृज्रर्रमियक्षचैतन्धस्य TT खखसात्ता- त्कारोपगमादत शब efufafuce fant खरबमपप्रद्यते। जापि तद्याढन्िसंख्छारप्रचरयाजिदक्तेऽपि fore बद्याभिग्यक्त स्यादिति tu) तथा सल्बप्रमाल्वेन विनदङ्पुज्नापरोा्चादिवाविद्या- faint स्याग्छाब्दश्रमसम्भवावमात्वे परतन्नवप्रसङ्कः शब्द quam निनिमित्ततेति पडत्तकम्मेफखपतिबन्धादतमा- नघमादल्वाभा सानिषक्तेर लह्ृदधघाऽपि पकदयेऽपि बादरः सब्बे- चापि परमान्ना प्रतिभोध श्व tied पति बोधं प्रति साच्ितया भावीति सच्छपदार्थंदिङेचनपुम्नेकं महावाच्मोय्ये षरमाल्ला

°

५७ इह चेदवेदीदथ सत्यमस्ति चेदिहवेदीन्‌-

भा ° शक्रात्यभिभवितं यत एवमाद्म विद्यातं वी य्थमा्मनेव

Gite

विन्द तेऽते विद्ययाऽऽत्मविषयया विन्दतेऽ ग्टतं नायमात्मा ` TAWA लभ्य इत्या यब्वेणे | Wa: समी La: wWaaa विन्दत दति ॥९२॥४॥

कष्टा खल्‌ खुरनरतिगयकूमेतारिषु संसारदुःखबङ- खेवु प्राणिजिकायेषु ज्मजरामरणरोागादिषम्पा्भिर- ज्ञानादत cea Varah: समर्थैः सम्‌ यद्यवेदी- रात्मानं यथोक्रलकणं fafeaara यथोक्तेन प्रकारे wre तदारख्ति सत्यं मनुव्यजग्मन्यस्मि्लविनाशाऽ्थवता वा सद्भावा वा परमार्थता वा सत्थं fawa सेदवेदी- दिति। चेदि जीवंखेदधिरताऽवेरीनख्न विदितवाम्‌

स्मीति ज्ञानमेव सम्यग्क्लानं यस्मात्तत TARA लभत इव्याङ। खम्टतत्वमिति उक्तमथ afgare बाधस्य डोति॥ बड्िपरि- wae सर्व्वस्य भासकं पल्यक्वेतन्धं परमात्मा भवति किन्तु ब्रद्याणडा दहिःख्ितस्तत्पाभिख Arg Taree) ङीति। अनात्मप्रात्तिकम्मफलवद्‌मित्यत्वेनाम्रतत्वप्रसिडिमं warfare: | qa दोषपरिषाराय ओपाधिकमेदेन frase awa: खतः खा त्मत्वमेवेति मन्यसे ate ermartfefa aq are- तवादे वात्मनो$म्टतत्वं खभावसिदड्धं afe विद्याया ्पानथंक्ं urnfaarrgre | रवं मच्यैत्वमिति | अविद्यया देहाद्यात्मत्व- प्रतिपत्तिरिति यन्तदात्मना aaa तचरिटत्तिर्विंद्याफलमिग्धथेः १२॥ 8

वीये विदयाहछवमक्तं। स॒क्तत्वे TE तच्च खाभाविकमेव मक्तत्व awed सव्वंग्ररीराद्यसंसगिंत्वात्रभोवतिरवयवबत्वादेव | तत

I

ya

उ* महती विनष्टिः! भूतेषु भूतेषु विचिन्त्य धीराः

प्रेत्यास्माल्लाकादमृता भवलि ११३१५१९ हितीयः खण्डः १२१ बह्म देवेभ्य विजिग्ये तस्य बरह्मणा वि-

भा ° तदा महती cravat विनषिर्विनाशनं जगकमजराम-

GT

रणादिप्रषन्भाविष्छेरश्षणा संसारगतिस्तस्मारेवं गण- रोषा विजानन्तो ब्रह्मणा शतेषु way सर्व्वश्टतेषु शाव- रेषु uty चेकनात्मतत््वं विचिक्य विन्नाय सासात्छत्य धीरा धीमन्तः ey व्यावत्यं ममार्भावलचणादरबिद्या- SUCH AAI सव्वातीकलभावमदेतमापन्नाः खन्लाऽग्डता भवभ्तीत्य्थः ससार वै तत्परमं wy az wea भवतोति qa: ue dan दति दितीयः स्वण्डः

ब्रह्म देवेभ्यो विजिग्येऽविक्लातं विजानतां fawra- मविजानतामित्ादि्वणणाद्यदस्ति तदिन्नातं प्रमारैर्य- afta तदविन्नातं श्रश्विषाणएकस्पमत्यन्तमेवाषहष्टं | तथेदं

fawam रखवाइमिव्यवशम्भो विद्यातं मितः suc.

वाक्छस्यापेदितम्थ॑मा | का खष्विति लोकिकमपि स्य fat जीवनधनवज्वं सद्भावः साधुभावः enfa: | रखतद्पि ब्रद्यपिदो भवन्तीति qaeruqed परमार्थतो ब्रह्मरूपख्िति्त फलमवश्छम्भवती्यंः॥ १९॥ ५॥ दितीयः wae: समाः २॥

उन्चर मखस्य भतीोकमादाय तात्पग्थंमाषह ब्रह्मे्धादिना। अमिपेतं aay) वश्यमाकेति उभ्माधिकारिमि

+ Cag उ. ज्ये देवा अमदीयनल शेघ्चस्लास्माकमेवायं

भा ° ब्रह्माविन्नातव्वादखदेवेति मन्दबुद्धीनां व्यमा माभ दिति तदर्थयमास्थायिकाऽऽरभ्यते। तरेव fe ब्रह्म सर््यप्र- कारेण प्रशास्तृ देवामाभपि परो देव श्राणामपीश्रोा दुविभ्नेयो देवानां गयरेतुरखुराणां पराजयरेत शत्कथय माखीत्येतस्तायेख्लानुक्रूलानि ware वर्चांसि gaa | NUIT ब्रह्मविद्यायाः स्ठतये। कथं ब्रहुविश्चानाद्यग्धादया देवानां Bea जग्मसतताऽप्तितरामिचध इति waar afind ब्रद्यत्येतक्मदर््यते येनाग्धादयोाऽतितेजसाऽपि aitqa wy बिदितवन्तस्तयेग्डरा देवानामीश्चरोाऽपि सन्निति वच्छमाशापनिषदधिधिपरं वा ae ब्रन्ञविद्याव्यति- रेकेण प्राभ्ठिनां adarafaarat मिथ्यैतद्शेनायं वा ऽऽख्थायिका। यथा रेवार्नां जयाद्यभिमानस्ददिति। wey यथयाक्रलच्षणं पर faa awry विजिग्ये अजयं खन्धवटेवानामसराणाञ्च संग्रामेऽसुरान्‌ जिला जगद- रातोनोश्वरसेतुभेढन्देबेग्यो जयं ATE प्रायच्छत्‌ waa: ae तस्य किल ब्रह्मणा विजये देवा अ्रग्धादया महोयन्ता महिमानं प्राभ्रुवन्तस्तदात्मसंखस्य प्रत्यगात्मन tere सर्गव॑न्ञस्य सबव्वेक्रियाफशसंयाजयितुः प्राणिनां

Ge चरमविषयं ब्रद्मात्मताच्चानं पूव्वेचाक्तमुत्तरच्र तु मन्दाधिकारि- गोचर सगुखब्रद्मोपासमं वच्यते तत्परः waar सव्वं वाक नातस्पषटविधिद्रनादताऽकैव तात्पय्यमधान्तरतात्पर्थप्रदग्रंनं तु सम्भावनामाचेशेति अद्यं | LACH सेतवे मग्ादा aara-

¢€ @

se विजयेाऽस्माकमेवायं महिमेति un १४१११

तद्धैषां विजज्ञे तेभ्या प्रादुबुभूव तनु चजानल किमिदं यक्षमिति १५११५१२१ तेऽजिमव्रुवन्‌ जातवेद रखतद्विजानौहि

भा० सर्व्व्रक्र्जगतः fafa चिकिर्धारयं war महिमा चेत्य-

ST

जानन्तस्ते देवा ten रैचितवन्माऽग्यादिखदरूपपरि- च्छिस्रात्मरतेऽस्माकमेवायं विजयोाऽस्माकमेवायं महिमा ऽभ्निवाखिन््रलादिलच्णा जयफलग्डताऽस्ाभिरनग्यते नास्मन्रत्यगात्मभूतेश्वरङत wad मिथ्याभिमामेचणएवतां ag feast fame विजज्ञौ विश्चातवद्र ह्य wafee fe तत्सबव्वंभूतकरणप्रयाक्रूल्ादेवानाञ्च भिथ्यान्चानमुप- खभ्यमेवासुरवस्मिथ्याभिमानात्पराभवेयरिति + तदमुक- wet देवाख्िश्याभिमानापनेदनेनान्‌्ङ्ीयामिति तेभ्यो देवेभ्य किलाथाच प्रादुर्बभूव खयो गमा हात्यनिभिं- तेनात्य्भुतेन विसमा पनीयेन रूपेण देवामामिद्धियगाचरे messy amd ब्रह्म व्यजानन्त नेव विज्ञातवन्तः car: किमिदं यकं पुञ्यं महद्गुतमिति ४।९।९५॥२॥

ते तदजानन्ता देवाः सान्तभंयाखदधिजिन्ञाषवाऽग्नि- HUM जातवेदसं सर्बश्चकस्पममरुवसुकषवन्ते डे जात-

मादिधम्भस्तद्धेदकान जगतः सीम्नः Ware सनत्वरजस्तमसां saat गदानां योगा युक्तिषंटममाया व्माडाग्येने्यंः। uth WER |

९९

° किमेतद्यक्षमिति तथेति ११६१२३१ तदमभ्यद्रव- ्मभ्यवदत्‌ काऽसीति अगिक्लाश्दमस्मीत्यबवी- SMAI वा अहमस्मीति ? १७? vn तस्मि- स्त्वयि fa वौरय्यमित्यपीद सर्ब दहेयं यदिद परथियाभिति nae ny a aver तृणं निदधा- वेतदहेति तदुपप्रेयाय स्बजवेन तनु शशाक

भाग्वेद vacagrare ad विजानोहि विशेषतो बुध्यस्व a vraag किमेतद्यक्तमिति तथास्ति तद्यक्षमभ्वद्र व्त- ufanaarafa: | तं गतवम्तं पिषटच्छिषुं तव्छमीपे ऽप्रग- समला न्तष्णी तं AMINA ae ht प्रत्यभाषत काऽसोति। एवं ब्रह्मणा षषटाऽभरिरत्रवोदभिर्वै अभ्रिनामाहं प्रसिद्धा जातवेदा दति नामदयेन प्रसिद्धतयात्मानं arae- fafa एवमृक्रवन्तं ब्रह्मोवो च्षस्मिलेवं प्रसिद्ध गृणनाम- वति खचि किं वीये खामथ्य॑मिति | साऽत्रवीदि टः जगत्सब्थै zea भखीकयग्यों यदिद खावरादरि एथिव्याभिति। ए्यि- व्यामिद्युपलक्षणाथें यतेऽन्तरि चस्थमपि ददत एवाभ्रिना। TH एवमभिमागवते ब्रह्म ठं निदधे gtisa: खापि- तवद्र ही तन्तृणमाचं ममाग्रता TE WITS दग्धु समर्थौ मच्च दग्धुलाभिमानं सव्व॑चेत्युक्तः ayaa णस- मीपं गला THAN THT ERAN गला श्रन्नाक ATW-

Sle कतोयखखछभाव्यं Wea विदतमिति।

९९

Soy तत टव निववृते नेतदगक्रं विज्ञातुं यदेतद्यक्षमिति ११४१} &१ अथ वायुमनब्रुवन्‌ वायवेतदि जानीहि किमे- तद्यक्षभिति तथेति २० ६७ तदभ्यद्रवतम- भयवदत्काऽसीति वायवी अहमस्मीत्यबवौन्मात- रिशा वा अहमस्मीति १२१ Len तस्मिंस्त्वयि किं वौर्ख्यमित्यपीद सर्वमाददीयं यदिदं पृथि- यामिति १२२१९६१६ तस्मे au निदधावेत- दादत्स्वेति तदुपप्रेयाय waste तनु शशाका-

भा" HQT जातवेदाखुणं TAWA ज्रीडितेा इतप्रतिञ्च- स्तत एव यत्तादेव aut रेवान्‌ प्रतिनिवदते fram: प्रतिगतवान्‌ नेत थच्तमश्रकं करवां विज्ञातुं विशेषता यदे तद्यच्तमिति ९६॥३॥९७॥ ४॥ ९८॥५॥९९॥६॥ अथ वायुमित्यथामन्तरं वायमन्नवन्हे वायो एतदिजा- नीहि इत्यादि wary पत्वं वानाद्मनाद्गन्धनाद्ायुः। मातर््यम्तरिक्ते यतीति मातरिश्वा) द्द सब्बमप्याद- fra ग्टङोयां। यदिदं एथिवयामित्यादि समानमेव श्रये- गधमित्थयेक्रमनुवन्धधवन्नेतदिजानीहि द्या दिपुष्यैवदिद्रः परमेश्वरो मघवान्‌ बलवत्वालयेति तदभ्यद्रव्लस्मा- दिद्धादराद्मसमीपगतालद्च्च fatree fata त्राजिमानोऽतितरां निराकन्तंव्य इव्यतः सवादमाज- मपि माद्‌ाद्र्योश्राय aw afeqrart आकान्र-

RR

ॐ“ दातुं तत टव निववृते नेतद शवं विज्ञातु यदे- तद्यक्षमिति २३ ११०१ अथेन्द्रमब्ुवन्भघवनू- तद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्र- वतस्मातिरादये १२४११११ तस्मिनेवा- काशे लियमाजगाम बहुशेभमानामुमां हैमवतीं तार eave किमेतद्यक्षमिति २५ ११२१ तृतीयः खण्डः TY: 1

भा प्रदे अत्मानं wifeer निरोभूतमिन्रश्च ब्रह्मणसि- रोधागकाखे यस्िश्ञाकाभरे रासीत्‌ crefadar- are wear किं त्यक्तमिति ध्यायन्ञ निवटतेऽन्यादिवन्त- खरस्य ay भक्तिं बुध्वा विद्या उमारूपिणी भरादुरभूत्‌ स्मीङरूपा | इदसतामुमां बङ्काभमानां wat fe जभमानानां tera fret act बहओाभमामेति विशेवणमुपपन्ञभवति | डेमवतीं रेमरतामरणएवतोभिव बङजोभमानाभित्यथैः | अथवा waa हिमवतो दुहिता - हेमवती नित्यमेव white bate खा ada cfa wg wart दति wer तामुपजमाम Tee vat | किलोवाच पप्रच्छ मदि किमेतद्रयिला तिरोभूतं चलमिति ॥९०॥ ७।९९।२८। ९९॥ ९३२॥९०॥ ॥९४॥ ९९ २४५ ॥९२॥ इति दतीयखण्डभाग्ये

5 ©

भार

Glo

६४

सा बलेति होवाच HAO ATS As sa महीय- पमिति तते हैव विदायुकार बल्रेति†२६१९११ तस्माडा SA देवा अतितरामिवान्यान्देवान्‌ यद शिवीयुरिन्द्रस्ते बेननेदिष्ं पस्पर्ुस्ते ag प्रथमे विदादुकार Fafa ९२७१२ तस्मादा

इन्द्रोऽतितराभिवान्यान्‌ देवान्‌ बेननेदिष्ठ

सा wafa हावाच faa ब्रह्मण ईअरस्येव वि- अये feta जिता असुरा युयं तच fafa तद्यैव विजये युयं मरीयध्नं महिमानं argu एत- दिति frarfataure मिथ्याभिमानस्ह्‌ aurea afe- मेति ततस्तस्माद्‌मावाक्थाद्ध एव विदाञ्चकार ब्रह्य APETSAUTCUTMAT ala खातच्येण aarefa- afar एते देवा ब्रह्मणः संवाददशंनादिना खमीप- मुपगतास्तसमादगयंगुेरतितरामिव शक्िगुणादिमहा- भारेरन्यान्देवानतितरामतिश्येन शेरते tat देवाः | दवश््दाऽमथैकोाऽवधारणाथी वा। यदभ्निवायुरिद्रस्तेडि रेवा यस्माद तद्रद्य Atavus खमीपं प्रियतमं wa: ea qarmagy: संवाद्‌ादिप्रकारेस्ते fe ware SAAS प्रथमः प्रथमाः प्रधानाः सन्त इत्थेतदिदा-

विद्युतः सकाश्राददिद्योतगं छतवदिव्यनुपपन्नं waa: खयं

व्योतिङ्ात्यराधी नप्रकाश्ानुपप पत्तेविंदयुत्सम्बन्धि द्योतनं छतव- & तेरतो

दिल्नुपपत्रमन्धाश्नवस्य विद्ोतनस्यन्यकट त्वामुपपत्तेसता वथा

९४

se पस्पभी येनत्‌ प्रथमा विदांचकार safer २८१३१ TAG आदेशा यदेतदिद्युता यद्युतदा इतीति न्यमीभिषदा इत्यधिदेवतं १२५४१४१

भाग ञ्चकार विदाश्चक्ररित्ेतद्रद्येति। यस्मादप्निवायु अपी- वाक्यादेव विदाञ्चक्रुस्त CRU Waray Bi ब्रद्मेव्यतस्तस्मादे cCRisaatrafaray Ta इवान्या- न्देवान्‌ दमेगमेदिष्ठं ved wera weraaar विदा- अकार त्रद्मत्युक्ाथे वां ॥९९।९।२०।२९।९८॥ BM तद्य VATS ब्रह्मण एष Brawn उपमेापदेधा गिरू- पमस ब्रह्मणा येगेपमानेनापरेश्नः साऽचमादेभ द्यु थते किन्त्रेतस्मलिद्धं लाके विद्यता व्यथुतदिधा- तनं रुतवदित्येतदगुपपन्लमिति विद्युता विद्यातमभिति कर्ष्यते दत्युपमार्थ fagar विद्यातनमिवेत्यथेः | यथा सहृद्िद्य॒तमिति want cimfagiea हि warren Tafa तिरोभूतं wy रेवेभ्याऽथवा विद्युत- Ga canara व्यद्युतदिद्योतितवत्‌ at xa विद्युतस्तेजः Sle शतासम्मवादन्यन्न aaa वक्लय्यमिव्ययंः wen eons २८ RI प्रतिनिदशाथय इति परामशः | weet निमेषं xa भवीति प्रसि agufa fausifes ware प्रतिनन्धा-

माबेगापाखनासाकेन च्ुतकाःरित्वं war ्भिदेवतं यजेयं न्रद्मस््पं कद्यथा विद्युवः sare दुमपदिगव्ापकरतया निर-

J

[

९९

ॐ. अथाध्यात्मं यदेतदच्छतीव मनेाभ्नेन चेत-

दुपस्मरत्यभीषशणं सद्धुल्पः ३०१५१ तदध तदनं

भा ° सरृदियातितवदित्यभिप्रायः दतिशब्द श्रादेश्प्रतिनि-

च्छा

CMY दृत्ययमारेश्र दति | KH समुखयाथेः। अ्रय- वा परस्तस्यादे्ः | काऽमे न्यमीमिषत्‌। यथा चचुन्येमी- मिषन्निमेषं तवत्‌ ery शिच्‌ उपमा एवकारः | waar विषयं प्रति प्रकाश्तिरोभाव ट्व चे्यथैः। इत्य- धिदैवनं देवताविषयं aye उपमानश्श्मं ॥२८॥४॥

अथामन्तरमध्यात्मं प्रत्यगात्मविषयमादेश Ta | यदे तद्गच्छतीव मन UATE कत इव विषयीकरोातीव यथाऽमेम ara एतद्रद्योापसूमरति समोपतः स्मरति साधकाऽभीच्णं wi सद्ुकर्पख मनसा न्रद्याविषयोा मन उपाधिकल्वाद्धि मनसः सद्धल्यरूत्यादि प्रत्यये रभि व्यज्यते ब्रह्यमविषयीक्रियमाण दव वातः एष ब्रहमणाऽध्या- त्ममारेशे विद्युन्निमेषणवदधिरेवतं xd प्रकाशनधम्बि WATE ममःप्रत्ययषमकालाभिव्यक्रघर््ल्यिष ATT: | एवमादिग्यमानं fe ब्रह्म मन्दबुद्धिगम्ये भवतीति ब्रह्मण आदेभ्ापदेश्ः | नहि निरुपाधिकमेव ब्रह्म मन्दबुद्धि-

तिग्यव्यातोरूपं इतं सकलखश्यादिकारि पर मेश्वय्यसम्पन्रमि- QUAI ATH २९ 8

अधुना प्र्गत्मतया Tea वथ्ाभिश्यद्किः स्यात्त्ापदि- ष्यत caw | धयानन्तरमिति रतत्नक्ृतच्येातोरूपं we प्रति मदीयं मने awed इति चिन्तयेदित्युपरेश्ः खाध्यानि-

९०

ॐ° नाम तद्नभित्युपासितयं cated वेदा

ऽभि दैनं carta भूतानि संवाञ्छस्ति १२११९६१ उपनिषद भे ब्रूदीव्युक्ता त॒ उपनिषङ्गालमीं वाव उपनिषदमन्रूमेति ३२१७१ तस्थे

भाग्मिराक्ुलयितु wai किञ्च तद्भरद्म t fae तदनं नाम

तस्य वनं तदनं aS प्राणिजातख प्रत्यगात्मभूतलादन- गोयं सम्भजनीयमतस्तदनं नाम प्रख्यातं ay तदनमिति यतखस्मा द्नमिल्यनेनेव गणाभिधानेनोपासिनव्यं fea मोयमिव्यनेन माशापासकस्य फलमाह यः कचि- SATA WEA यथोाक्रगणं वेदापास्ते एवमुपासकं warfe भूतान्यभिखुवाञ्कन्ति प्रार्थयत एव यथा ब्रह्म एवमनुञचिष्टः चिव्य श्राचाय्यंसवाच HANAN

उपनिषदं Tee यञिन्त्यं भा भगवन्ब्रुदोत्येवमक्र वति श्ये श्राह श्राचाय्थंः। उक्राभिहिता ते तवापनि- षत का पुनः SATE ब्रां ब्रह्मणः परमात्मन इयत्ता

Rial पोनःपुन्येन मम मनसः सङ्कल्पे ब्रह्यविवय रुवेति ध्यायतः प्रत्यग्भ्ूतब्रद्याभियक्िः स्यादित्याह | मन उपाधिक- त्वाद्धीति | उक्तममथं सङ्किप्या | विद्युतरिमेषण वदिति सगु ख- ब्रह्मोपाचगमैखय्येफलकमु्छं | तत्र विरक्त ङत्तमाधिकारी परम- सहस्य एच्छती्याइ | रवमनुशिरटः इति ।॥ ३० ५।॥ ३९।६। परमरहस्यं ओचमित्यादिगेाक्तमेवेत्तसाथमिग्यत्तरयग्येन विद्याप्राष्युपायविधानाथमृक्षाविद्यानिरपेच्तवेत्ध वधारयति अवधारणा प्रतिवचनस्य चेद्यमुखेन स्फुटयति परमात- विषयाभिल्बादिना किं पु्बाक्तपनिषष्छेवतयान्धदपेच्यते |

तपा दमः कर्म्मेति प्रतिष्टा वेदाः सद्बद्धानि

भार परमात्मविषयवताद्‌ तीतविन्नानस्छ वाव एव ते उपभमिषदम- ब्रमेतयुक्तमेव परमाव्मविद्यामुपनिषद मब्रुमेत्यवधारयन्यु- भराथं | परमात्मविषयाम्‌पमिषदं अ्रुतवत उपमिषदं मे ब्रूहीतीख्छतः free कोऽभिप्रायः यदि तावच्करुत- aria प्रस्नः कृतस्ततः पिष्टपेवणवत्पुनहक्रा ऽमथैकः प्रस्नः स्यादसावश्रेषाक्रापनिषव्याश्लतसस्याः फलवग्वने- मोपर्सदहारो चुक्रः प्त्यास्माशाकादग्टता भवन्तीति | तस्माद्‌ क्रापमिषनच्छेवविषयोाऽपि भ्रञ्नोाऽमुपपस्न एवानवशे- पितलवात्‌। कणद्भिप्रायः प्रदुरिद्युच्यते। fa पूथ्वीक्ता- पनिषच्छेषतया तक्छदकारिसाधनारापेखा अथ facade सापेचचिलविषयामुपमिषदः ब्रूि wa निरपेला खेदबधारय पिष्पशादवल्नातः परमसीच्येवमभिप्रायः | एतदु पपन्नमाश्दा्येश्यावधार णवचनमक्रा उपनिषदिति, मनु गावधारणमिद' यतेाऽन्यदक्तव्यमित्यार | तसै तपोा- दम इत्यादि सत्यं वक्तव्यम यते श्रा चाण मत्क्रोपनिष- च्छषतया तत्छहइकारि घाधनान्तराभिगप्रायेण वा किन्त

We Wawa way विब्ितं | सङकारिग्ब्देगानुष- सजनमपि समुषधाथं frafad y oe वेदवेदाङ्धः शिष्या भिपायमुयबश्य समाधानमाह | एतदुपपन्नमिति विद्या- कुत्व शोनेरिलिपाठान्तपःप्भ्टतीमां fea मातत तच AGATA शेषे वीभावः सङ्पाटस्वकिद्धित्वर इति wees | खड प्रदितानाममीति आअभिरिद इषिरजुघत अनीडधत-

fr ऋ. ie

९९

° सत्यमायतनं ३३ १६५१या वा तामेवं

भा. ग्रह्मविथाप्राद्युपायाभिप्रायेश वेदैस्तदङ्गेख सद पाठेन

be

समोकरणात्‌ तपःप्रश्तीर्मा ia डि वेदानां निषाद्य ङुानान्च सालाद्रद्विद्यादेवलं तत्छरकारिसाधनं वा सद्‌- परितानामपि यथायोगं विभच्य fafa. स्वादिति Vow खक्षवाकागमन््ण मन््ाणां यथा दवतं विभामस्तया लपे दमः ae सत्यादिनां ब्रह्मविद्याभ्रेषलं तत्पदकारिसा- धनत्वं वेति कल्यते वेदानां तदङ्ानाञ्चाथंप्रकाञ्जकलेन कम्मात्मन्नागोपाचलमित्येवं we विभागो yea | अथंस- म्बन्धापपन्तिसामथ्यादिति चेत्‌। नाथुक्तेः। यं विभागो अटनां प्राञ्चति। fe सब्वक्रियाकारकफलभेदब्द्धि- तिरस्कारिष्या ब्रह्मविध्यायाः darter सशकारिसाघधन- सम्बन्धा वा यज्यते सव्वेविषयव्याठन्तप्रत्य गात्मविषय- नित्रा ब्रह्मविथायास्तत्फलय्य चख निः यशस are- भिच्छनम्‌ सदा wal waza ससाधनं aaa fe तज्तेय- गधक्रः प्रत्यक्परं पदं तस्मात्कम्भेणां सरकारिलं कश्मंरेवा-

मरा ज्यायोऽसछत | खम्रीषोमाविद इवषिरजुषेतां खवीडधेतां मदा च्धायोऽक्रातामिव्धादिनेव BHAA सब्ब्धागसमात्ता देवतातु ama क्वियते। तच carat TE देवता were तथापि afar wa देवता wa तस््ारव frasa योग्यवावश्ादस्य Bway यथा बिजियोामस््रथा तपप्रभ्टतौ- नामेव faeries विनियमो भविव्यतीलचः। भवेत्‌ खक्तवा- कस्य विनिमोमो बेोग्यतास्म्भवाव्‌। कम्मं चिद्ाविङ्डत्वेन बग्धवा$योग्बत्वादिबाङ् | मायुक्तैरिति विद्याया विषय-

So

Se वेदापहत्य पाप्मानमननञे स्वर्गे Ala ज्येये प्रति-

Ure Var ary ज्लानस्यापपद्यते। तताऽसरेव खक्रवाकागु मन्त-

ST

चवद्यथायागं विभाग ofa तस्मादवधारणशा्थेतेव प्रश्न प्रतिवचनस्थापपद्यते | एतावलत्धेवेय मुपनिषदुक्रान्यनिरपेला- waara | यामिमां ब्राह्जीमुपनिषदं तवागे ब्रमेति तखै- तस्या उक्ताया उपनिषदः प्रा्युपायभूतानि तपश्रादोनि तपः कार्थंण्ियमनसां समाधानं दम VATA: | क्माग्नि- रा त्रादि। एते dare सत्वशद्धि दारा तत्वज्ञानोत्पत्ति- Sarl wy ग्टदि तकर्म्षस्याक्रेऽपि ब्रह्मण्य प्रतिपत्तिर्विंपरौ- तप्रतिपत्तिख्च यथे विराचमप्र्डतीनां तस्मादिह वा ऽतीतेषु वा asq waranty तपश्रादिभिः कतसत्व- शरद्धे भागं vaya यथाञ्रुतं यस्य देवे परा भक्ति य॑था देवे तथा गरौ | awa कथिता Wet: प्रकाशन्ते aura fanaa शज्ञानमृत्यद्यते पुंसां लया- त्पापस्य anu इति wa: इतिश्रब्द उपलचखणप्रदभ- नार्थः | दत्येवमा दन्यदपि श्चानेत्यन्तेर्पकारकममानिल- acfarafaarguefad भवति प्रतिष्ठा पादो पादा- विवास्यास्तेषु fe ag प्रतितिष्ठति ब्रह्मविद्या प्रवन्तते।

पय्याजेाशचचनया फलपग्यालोचनया मास्ति तत्वतः सम्बन्धयो- TM Wee WMA HE त्याग खव मुमृच्तूयां कर्तव्य LATE | सव्वंविषयेति way उत्पाद्यादिभ्यः कम्म. RUA Beal यः प्रत्यगात्मा रघ ब्रह्मरूपे विद्याया व्याव- wat विषयस्सत्निरुत्वादिद्यायारतत्‌ wre कम्मवेल चय्णादि -

७१ ° तिष्टति प्रतितिष्ठति १३४१५४१ इति चतुर्थः

भा ° पद्यामिव पुरुषो वेदाश्चतारः सव्याणि चाङ्गानि जिला- दीनि षट्‌कश्मश्चागम्रकाश्कत्वादेदानां तद्र चणार्थला- दङ्गार्ना प्रतिष्टात्वं। sya प्रतिष्ठाश्रब्दस्य पादरूपकन्य- नाथेवादेदास्लितराणि सब्वीङ्गानि भिर्रादीन्यस्िन्‌ पक्त जिच्लादीनां बेदग्रडणेनेव यदं रतं प्रत्येतव्यं अङ्किनि षटीतेऽङ्गानि गरङोतान्येव भवन्ति | तदायतनलादङ्गानां | सत्यमायतमं aa तिष्टद्युपिषन्नदायतनं सत्यमिति | अमायिता wares वाद्मनःकायागान्तेषु दायति विद्या। ये श्रमायाविनः साधव नासुरप्रकुतिषु माया- विषु येषु fg माया चतेति Wa: | तसमात्सत्य- मायतनमिति कल्प्यते तपश्रादिष्वेव प्रतिष्टालेन प्राप्तस्य सत्धस्य पुनरायतनलवेन हणं साधनातिश्यल्न्नापना्थ। अश्रमेधसरखश्च सत्यञ्च तुलया wa | अरश्चमेधसदखाद्धि सत्यमेकं fafwaa इति ख्तेः। at 2 एतां ब्रह्माविद्या केनेषितमिव्यादिना यथोाक्रामेवं मदाभगां ब्रह्मा Za venfegat सब्वैविद्ाप्रतिष्ठां वेदाण्टातत्वं fe विन्दत

ष्मा° amb तच्छब्दापच्ितं यच्छब्द पूरयति | यामिमामिति। प्राप्तां सगुखविषयां निग खन्र्यातमविषयाखे््थः | पादरूपकल्य- मेति प्रसिङडपाद सामान्धस्य कलस्पितत्वादितरे रप्यङ्धैः कल्यनारूपै भवितव्यमि्यः। तस्ये तपो दमः waarmee. कायत्वात्सव्यमपि सङ्हीतयथं कथं एग चत दवाणद्खाह | तपरादिव्वेवेति सगुडविद्यायाः ऋममुक्य्थत्वात्मेड प्राप्य

ba

Se खण्डः समापुः ty इति सामवेदीयत्तनव-

कारोापनिषत्समाप्रा तत्सत्‌

भार Temata ब्रह्युविद्चाफलमन्ते निगमयते परत्य

ST

पाञ्मानमविद्याकामकश्मलचणं संखार वीजं विधूयानन्तेऽप- amt खम साक Geran ब्रहमाणोत्येवदनगने इति विश- wureg जिपिष्टपेऽनन्तश्रब्द ओपचारिकोाऽपि स्वादित्यत आश | व्येये दति wa च्यायसि सब्वेमरण्तरे सदात्मनि मुख्य एव प्रतीतः, पनः संसारमापद्यत cafes इति अरभेविन्दभगवत्पूञ्छपादचिव्यपर मरंखपरि ब्राजका- चार्यस्य ओरीग्द्ध्‌रभगवतः Bal तखवकारोापमिषत्पर भां समापनं ॥२३२९२॥७॥ दद॥८॥ र४॥९)॥*॥

acai निगु विद्याफलं तत्पव्वीक्तमि पसं शयते care | यो चै खतामित्यादिना योऽ सर्वर विच्छ: सम्बात्मा सब्वे- awa: | युद्धा नाधाम्बुधिः साच्तात्ोऽहं Craven प्रभुः ३२ Hen ३९॥८॥१९॥९॥ इति ओीपरमहसपरित्राजका- चार्ं्ीमच्छद्धानम्दपुज्यबादशिव्यखरौमदागच्चानष्तायां ओीम- च्डाङ्करतलबकारोपनिषद्धा्यटिष्यबं सम्पू तत्सत्‌ रिः +

तत्सत्‌ यअब्वैदीयकटापनिषद्धार्थं

भा परमात्मने नमः। नमो भगवते ~वखताय waa ब्रहाविद्याचाय्याय नचिकंतसे 4) श्रथ काटाप- निषदश्मीनां सुखार्थप्रबाधना यमच्पग्रन्धा ठटभ्तिरारणभ्यते। सरे धताभ्वि्रणगत्यवसखाद ना यैस पिपुव्कस्य किपप्रत्ध- यान्तख्य रूपमुपनिषदिति उपनिषच्छब्देन व्याचि- ख्यासितग्न्धप्रतिपावेद्यवस्त॒ विषया विदाश्यते केन पुनर्थयागेगेापनिषच्छब्देन विद्याश्थत tia) उच्यते। ये मुमुवे इृष्टानुञ्आविकविषयविदष्धाः wa उपनिषच्छ- ष्द्वाच्यां वच्छमाणखशष्णं विद्यामपसयापगम्य afee- तया निखयेन Wreafer तेषामविद्यादेः संसारवोजस् विद्नरणाद्धिंखनादिनाश्नारिल्यनेना्थयागेन विद्यापनि- षटित्युच्यते। तथा वच्छति। निचा तं सटल्युमृखाप्ममु-

*--~--- oe ee >= > =-=

यजुन्वदोयकटठोपनिषद्धाग्यटीका

Ge Hy चम्माषम्माद्यसंख्दः काग्यकारबबजिंतं | कालादिभि-

रविच््छित्ं AE यत्नमाम्यङ॥९१॥ यः साच्ात्कतपरमागन्दो यावदधिकारं west पटे ब्॑मानो कर्तब्र्यातमतानभवनबकता भतयातनानिनमिन्तरोतैरलिप्तखभाव याचाय बरप्र दानेन परब्रश्मात्मेक्धविद्यामपदिदेण | यस्मे चाप- दिदे तभ्यां नमस्व त्राचाग्यभक्छेवि दयप्राष्यङ्कत्वं cafe | गमे भमवते वेवखखतायेति ।॥ अथशब्दः aya: ,

K

७४

wat यअव्वेदी यकटेपनिषत्‌

उशन्‌ वै वाजश्रवसः सर्ववेदसन्ददेा!

ure aa दति Garman TUT yaa वा परं ब्रह्म गमयतीति जद्गमयिदत्वेन या गाद हयविद्योपनिषत्‌। तथा वच्छति। ब्रह्म प्रापो विरजेाऽ्दिरल्यरिति Vrain गऽभनिसदिषयाया विद्याया द्वितीयेन वरेण प्रथ॑मा नायाः खगलाकफल प्रात्तिरेतुलेम गर्भवासजकमजर पदर - eG लोकान्तरे पोमःपन्येन प्र्स्यावसादयिदलेग भेयिद्यापादनेन धालर्थयागादभ्रिविश्चा्पनिषदि त्युच्यते तथा वदति खगंलाका saad भजन्त इत्यादि | गम्‌ चापनिपचछब्दे नाध्येतारो यन्यमष्यभिखपन्ति | उपनि- वद मघोमदेऽध्यापयाम दति एवं नेष दषोाऽविद्या- दिसंसाररेतुर्विशरणादेधालर्थस्य गन्थमाकेऽसम्भवादिद्या- याश्च खमावात्‌। यन्धस्ापि aca तच्छब्देापपन्तेः

eae faatfad प्रतिजानते। काठकति। ननपनिषदो ढ्तिनारन्धव्या प्राणिनां कामकलश्पित चेतसाम्‌ पनिषच्छवशात्य राद्ुखत्वादिशि eurfunifcar टुचिरूपत्वाङम्मस्य सव्यस्य कम्मेभ्य रव निरन्तररखप निषच्न्यविद्याया भिष्पयाजनत्वाश्नीवस्य. संसा- स्व्रद्यात्मतायाः प्रतिपादयितुमश्रवधतवेन निविंवयल्वाशेव्याश- चतोपमिषच्छब्द्नि्व्व॑शचचमेन विद्याया विश्िद्टाधिकायादिमनत्व- प्रदश्नेन तच्लनकस्य uaa विश्िङाधिकाग्ोदिमन्वेम चास्ये यत्वं दणयितुं प्रथमम्‌ पनिषच्छब्द्खरूपसिजिं तावदाङ | ॐपनिपुववस्येति ब्र्यविद्यायाम्‌ पनि वच्छब्दस्येपनिषद भा बरूडोधादिप्रयोगदश्रंगात्‌ धाल्वधंमाइ | उपमिबषच्छग्डेगेति

हि

OY

So तस्य नचिकेता नाम पुत्रओआस१११ AY

भा ° श्रायु््ं चुतमिल्यादिवत्‌। तसरादिद्यायां मुख्यया टच्योप- निषच्छब्दा वन्तंते। गन्धे तु भाष्येतयोवमुपमिषन्निम्बचनेनेव विशिष्धाऽधिकारी विद्याया om: | विषयख विशिष्ट उक्ता विद्यायाः पर ब्रह्म प्रत्यगात्रश्टतं मरयोजनश्चाखा उपनि- षड्‌ wefan sarcisfaigaifequr सम्बन्ध येवम्भूलमप्रयोजनेने क्रोऽतेः यथाक्राधिकारिविषयप्रया- जमखम्नन्धाया विद्याचाः करतलन्यस्तामखकदत्रकाशक- aa ॒विशिष्टाधिकारिविषयप्रयाजगसव्बन्धा एला वद्यो भवन्तोत्यतस्ता यथा प्रतिभागं arene) तवाण्यायिका विद्या ख्छत्यथा ower कामयमाना वै दति cure carer मिपाते arene तद्‌ानारि निमित्तं war we gq वाजश्रवा “feat at तच्यापल्यं वानश्रवखः; किल fay- जिता ees eRe कामयमानः चैतस्िन्‌ क्रत

Wie ज्पतानयवश्र्यव प्रयोमसम्भवे समदाबध्द्धिरपनिषन्छन्दस्ब कल्यनोयेत्घाह केन पनरिवि। we जि्रर्च गत्यवसादने- fafa धाताविंश्रगम्यमादाव सोागङत्तिमाद | उच्यत इति विषये ्यिष्छलादिदोबदश्रनादिरक्ाः कोन gage प्रसिडधान सब्ब भवादशाः कामका रवेति यच्छब्देन प्रसिडाव- द्योतकन कश्चयति | ष्पानु खविकाः ब्द प्रतिपन्नाः erates डपसद्य्ाच्स्यापदेग्राक्चन्ध्वा ATTAIN पीयन्ति संसार्यय- हे सार्ओकासम्भावनादि faceless: गन्पूब्बाक्ठेति खमि विद्यायामप्यवसादनमादायोापमिवच्छब्दस्य sfiary लोाका- दीति।॥ भूरखादिलेकानामादिः प्रथमजे weer जातो ब्रह्मनः

७६

° कुमार ससं दक्षिणासु नीयमानासु श्र्ा$ऽवि-

वेश साऽमन्यत NA पौतादका जग्धतृणा दुग्धदा निरि-

भा ° सर्व्ववेदसं CHG धनं ददो द्लवाम्‌। तस्व यजमागस्य

Go

गचिकेता नाम पचः किलास बण्छव ॥९॥ a Eafe. Sad कुमारं प्रथमवयसं सन्तमप्रात्नप्रजनगनशक्रिं बाल- मेव अद्धाऽऽस्तिकी बुद्धिः पितहितकामप्रयुक्ता आविवेश पविष्टवती कस्मिन्‌ काल इत्याद | whan: खद स्येभ्यञख दशिणासु गोयमानासु विभागेनापनोयमानासु दरसिणा- urg arg stfaengt नचिकेता अमन्यत॥२॥ कथमिल्युग्यते पोतादका इत्धादिना | Pearse गावो fate पौतमृदकं याभिस्ताः पीतादकाः जग्ध भितं ea याभिस्ता जग्धढणाः | दुग्धो दाहः चीराख्मा avat ता दुग्धदेहाः। निरिद्धिया अरप्रजननसमथा जशो

ण्व जानातोति | ग्रन्थे तु भाक्येद्युपचारेखोापनिषच्छब्द- प्रयोग Kaus उपनिषच्छष्द्निवचनेन सिङडमथमाइः। रव मिद्यादिना॥ आवन्तिको निदाननिङ्श्धा निङत्तिजिवंवच्तिता | निदानश्चान्ववव्यतिरेकशास््नन्धायेभ्यः संसारस्यात्ेकत्वाविद्ा। साच amar विनिवन्ततेऽता विद्यायाः प्रयोजनेन साध्य- साधनभावलच्वणः सम्बन्ध Cay | वगर कान्तावित्यस्य शचन्त- euawtata | अवः कीर्तिः सर्व्वमधेन सरव्वखखददिणेनेजे यजमं करतबानिव्यचः | सदसि यश्लसभायां asa मिलिता arear- STAT २॥ I

पोतमदकं प्रागेव नेष्तरकालं पानश्ङ्धिरप्यक्लोत्ययः |

99

Se न्द्रियाः! अनन्दा नाम ते नाकास्तान्‌ गच्छति ताददत्‌ १३१ eae fuataa कस्म मान्दास्यप्ीति ! डितीयं तृतीयक हावाच मृत्यवे त्वा ददामीति १४१ TATA प्रथमे

भा ° मिष्या गाव care: पीता एवम्भूता गा विग्य दशिणाबुद्या ददत्रयच्छदनन्दा WATT असुखा गामे व्येतत्‌। ये ते खाकास्तान्‌ यजमाने गच्छति ताददत्‌॥ neu तदेदं क्रलवसम्यन्तिनिमित्तं पितुरनिष्टं we मया- way खता निवारणीयमा्मप्रदानेनापि कत॒सम्पस्तिं waad wer पितरमुपागम्य होवाच पितरं हे तत तात wa खलिष्विशेवाय द्िणथ मां दास्यसीति भ्रयच्छसीति | एतरेवमक्रनापि पितपेशमाणेाऽपि fete दतीयमथ्युवाच कर्म मां दास्यसि we मां दाख्यसीति | मायं कुमारसख्रभाव दति mg: खम्‌ पिता तं पुर किलावाख waa वैवखताय at ददामोति॥ ४॥ एवमुक्रः पुज एकान्ते परिदेवयाञ्चकार। कथमिल्यु- च्यते बहनां भिव्याणां qarut वेमि गच्छामि प्रथमः wqeat अ्िव्यादि ट्त्येव्ययेः मध्यमानाश्च बहनां मध्यमा मध्यमयैव Bafa नाधमया कद्‌ाचिदपि। तमेवं विशिष्टगृणमपि पुचं मां aaa दद्‌ामील्युक्तवाग्पिता

Sle TUTTE Ferfes wren शूषे पडत्तिमुस्या खाश्चावद्नेन मध्यमा तद्परिपालनेनाधमा। मया THA यत्वन्तद्यमद्य यमस्य

छट

° बहूनामेमि मध्यमः 1 fay स्विद्यमस्य aaa

यन्मयाद्य करिति ¶॥ ५१

अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे ! ` सस्यमिव मर्त्यः पच्यते सस्यभिवाजायते पुनः €? Aare: प्रविशत्यत्तिथिबेाल्णा गृहान्‌ 1 तस्येता शासि कुर्वि हर वेवस्वताद कं 1७१ आशाप्रतौक्षे सदत सूनृतायष्टापूर्ते FATT

भा ° किंख्िद्यमसख ada प्रयोजनं मया was किं afcafa

SI

CNTY नुनं प्रथोजनमनपेच्छैव क्राधवशादुक्रवान्‌ पिता तथापि तत्पितुवचा रषा माभूटित्येव मला परि- देवनापृव्वकमा पितरं stared किं मयाक्षमिति॥ ५॥

अगुपण्ाऽऽलोष्वय निभाखयामकमेण यथा येन warty न्ताः पु्ैऽतिक्रान्ताः पिद्रपितामहादयस्तव तान्‌ TST तेषां SHASTA | THATATSTIT साधवो यथा aa ate प्रतिपश्वालाचय तथा। नच तेषु षा करणं न्तं waar वास्ति। तद्धिपरीतमसताच्च न्तं wat करणं नच aa sar कखिदजरामया भवति।यतः सस्यमिव मत्या मनुग्यः पच्यते TTT धियते म्टला सख्छमिव जायते च्राविभेवति प॒नरेवमनित्यनी-

करिष्यति ata कन्तेथयमासीन्रासीदेव विधानाभावात्‌ कर्थं तद क्बानिन्रत are) नुमनिति॥९॥९।॥५। , अुखनक्तपुव्भाषादिकमपि कचाबामपे्छितं पुरबति।

Ve

So Wal ! CATH पुरषस्याल्पमेधसेा यस्यान- भन्‌ वसति AAT गृहे १५४१

भा° वलाके किं ग्टषाकरणेन | पालयात्मनः सयं Raw मां यमायेत्यभिप्रायः॥ ९॥ एवमृक्रः पिताऽऽत्मनः way- ताय प्रेषयामास | यमभवनं गला frat Tata यमे माषिति। पमराख्ागतं यमममा्या भाया वा we raat वैश्वानरोाऽभ्रिरेव aerate: ` सन ब्राह्मणा हाम्‌ cefea तख दां गमयन्‌ इवाग्नेरेतां पाद्याख्नादिदानलस्षणां शान्ति कुग्बैन्ति खन्ताऽतिय- योऽत weet & वेवखतादरकं नवचिकतसे aes) अतद्याकरणे TATA: aa ७॥ श्राज्ापरतीचेऽनिश्चात- भराप्नी दष्टाथप्रा्थनाऽऽज्रा अनिश्ातप्रा्यथ प्रतीकणं प्रतीका ते ्राक्षाप्रतोचे। सक्तं सद्संये गजं फलं | इनृतां Naya fe प्रिया वाक्रज्निमि्च carga या गणं पूक्लमारामादिक्रियाजं फलं wate wig whe waa war we आविज॑वति frre wiley qerereaetisemre | यस्तागस्ननभु- SAT ब्राह्मणे we वसति | AMCTGSVY: स्वौ qearaufatafrard: <

ष्णा cane: पितेजि।॥¶।०॥ <।

Go

se तिसा रात्रीर्यदवात्सी्गृहं मेऽनशृन्‌ बह्मनू्‌- तिथिर्ममस्यः ! नमस्तेऽस्तु बह्मन्‌ स्वस्ति मेऽस्तु तस्मात्प्रति चन्‌ वरान्‌ वृणी ¶१शालसङ्खल्पः सुमना यथा स्याद्वीतमन्युगीतमे माभिमृत्या 1 त्वदृष्टं माभिवदेत्‌ प्रतौत Tagan प्रयमं

भा एवमुक्ता MNCS मचिकंतसमुपगम्य पजापुरः- at. किम्तदित्याह ति राजीर्यश्चस्ादवाल्दीरूषित- वागसि we मे ममागखरन्‌ रे ब्रह्मल्लतियिः waren नमस्कारं AAA GIG भवतु हे ब्रह्मम्‌ खसि भद्रं मेऽब्ह TATRA SAMA मङ्ग खवाखनिमि- wreTararguraa यद्यपि भवदनुयरेण wet मम खस्ि aan लदधिकसम्पसादनाथंमनश्मेनेपा- षितामेकेकां राजिं प्रति चोन्वराग्ुणोव्वाभिपरेतार्थं- विशेषान्‌ परार्थयख < wat नचिकेतसा यदि दि्घुवैराम्‌ TENT: | उपानः TET Ta मां ufa यमं मर्य fag afcata aa ca cia a जान्तसद्धख्यः सुमनाः TTY यथा स्वादीतमन्धविं- गतरोाषख raat मम पिता माभिमां प्रति ₹े गव्यो

Ge पतोग्तेाऽभ्यपगता गावलाकनोय इति मलवोपे्तां यथाम करोति वचया प्रसादं कुव्वित्याह fay त्व्महट्मिति। ओदाखकिरिति तडितः ard थाखाताऽपत्वाथं area KOT छयामष्यायओे वेति। मुच्य प्रख्यातस्याप्मामुव्यायबः।

ER

Seat वृणे ११०१ यथा पुरस्ताद्विता प्रतीत ओद्यनकिरारूणिर्मत्प्रसृष्टः 1 yay tet: शयिता वीतमन्युस्त्वां ददशिवान्मृत्युमुखात्म- मुक्तं ११

स्वर्गे नेकेन भयं fag arta aaa a a

भागकिश्च anes वया fatten प्रेषितं we प्रति ara faagudrar warafa: एवायं पच ममागत इत्येवं रत्यभिश्चानमि्यथः एतत्मयोजमं चयाणां वराणा प्रय- ममां वरं SW प्रार्थयेयं ९० यत्पितुः परिताषणं खल्युरूवाच यथा बुद्धिस्लेयि पुर स्तात्पुब्वमासीत्छेदसम- feat पितुस्तव भविता प्रौतिसमन्वितस्तव पिता तथेव प्रतीतः प्रतीतवाश्सन्नाहालकिः। उदालक एवौदालकिः। अरुणस्यापत्यमारुणिद्यामृवयाचणो वा ANTE मथा- Stara: सन्नितरा safe wt: ge wear: शयिता oa बीतमन्युविंगतमन्यख्च भविता erat पनं ददू- शिवान्दुष्टवान्‌ ्टल्धुमुखा कल्युगोचराकमुक्ं खतं मचि- HAT उवाच ॥९९॥ खरग लाके रोगादिनिमिन्नं भयं किञ्चिदपि मास्ति। तच 4 Sal सहसा प्रभवसूछते जरया aM TH लाक-

Se इयोः fret: पूव्वभाषादिना सम्बन्धी चासावामुव्यायजच् जारज इत्यः PENRO NRE खमंसाधगमभिभानं we: खगेखसूपं ताबदाइ | खगे लाक

L

उ* जरया बिभेति ! उभे तीत्वीऽशनायापिपासे शाकातिगे मेदते TATA NANT त्वमि स्वग्यमध्येषि मृत्यो age तर्शश्रदधानाय मदं! स्वगलाका अमृतत्वं ASH रटतद्धितीयेन वृणे वरेण १३१प्ते बवीमि तदु मे निवेाघ स्वर्ग्य-

भा ° वत्ता बिभेति कुतञखिच्तच किद्योाभेऽशनायापिपासे तीलाऽतिक्रम्य शाकमतीत्य गच्छतीति trata: सक्मान- सेन दुःखे वजिंता मादते इव्यति खगेलाके fea ९२॥ wa गणविशिष्टस्य खगेलाकस्य प्रा्षिसाधमग्डतमभभिं que त्वं agate स्मरसि जानासोत्य्थः। & weit are प्रब्रूहि कथय श्रद्‌धानाय अद्धावते Ay खगोा- थने येनाश्निना चितेन खर्गलाकाः खगैलाकोा येषान्ते सखगंलाका यजमाना श्रग्टतत्ममरणतां देवत्वं भजन्ते प्राश्रुवन्ति तदे तदभ्रिविज्ञानं दितीयेन वरेण ठे ॥९३॥ aa प्रतिन्ञेयं म्र ते तुभ्यं प्रत्रवीमि। यत्चया प्रार्थितं तत्‌ मे मम वचा निबोध बुध्यसखेकाग्रमनाः सन्‌ खगं सगय fed खगेखाधनमभ्भं हे नचिकेतः प्रजानन्‌ विज्ञातवानदं सनित्यथेः प्रत्रवीमि तन्निमाधेति भिव्यवुद्धिसमाधानाथें वचनं अधुनाऽग्निं स्ताति च्रनन्त- लाकाप्िं खगंलाकफलम्रा्तिखाधनमित्येतत्‌। wat अपि

ere इति। दवश् agai war प्रतिश्चाऽवगम्तव्या | AAS

GS ° मगिनुचिकेतः प्रजानन्‌ 1 अननललाकापिमथेो प्रतिष्टा विद्धि त्वमेननिदितं गुहाया ५१४१ नाकादिमगरिन्नमुवाच तस्मे या इष्टका याव- तीवी यथा वा ! चापि तत्प्रत्यवदद्यथाक्तम - TRY मृत्युः पुनरेवाह तुष्टः १५१ तमबवी- CAAT मदात्मा वरन्तवेहाद् ददामि भूयः!

भा°प्रतिष्ठामाश्रयं जगता farrg dw तमेतमभ्निं मयोच्यमानं विद्धि जानीहि लं fated खितं गहायां विदुषां बद्धौ निविष्टमित्यथः ९४ ददं अ्रतेवचनं Grafs लाकानामारि प्रथमश्री- रिलादभ्चिं तं wad नचिकेतसा आथिंतमुवाचेोक्रवाग्बुह्यु- we नचिकेतसे किञ्च या दृषटका्ेतवयाः खरूपेण | यावतीवौा सह्या यथा चीयतेऽप्निर्थन प्रकारेण सब्वैमेतदक्रवानित्यथैः चापि नचिकेतास्तत्मत्यवद द्- QA AUTH यथा यप्मरत्ययेनावद प्रत्युषा- रितवान्‌। तस्य प्रत्युषारणेन Te: TIE: पुनरेवाह वरत्रयव्यतिरेकणाऽन्यं at fee ९५ कथं तं मवचिकंतसमत्रवोदीयमाणः भरिययोग्यतां पश्यन्‌ प्रोय- माणः ग्रीतिमनुभवन्महात्मा चुद्रबद्धिवरं तव चतुथ

wafea डति ॥१२। renee i तेन विराबुपेगाभिजेगतः प्रतिद्ेतयु्यते | सप्रपञ्चमभिश्चान-

८४

उ° तवेव नाम्रा भविताऽयमभिः सृद्ुञरोमामनेक

RATS ? १६१ तरिणाचिकेतलिभिरेतव्य सन्धिं चिकर्म्भकृत- रति जन्ममृत्य्‌ ! बह्म जन्नन्दे वमीद्यं विदित्वा

are fare प्रीतिनिमित्तं। अ्रथेदानीं ददामि भूयः प्रयच्छामि।

चार

aaa नविकेतसो गान्नाभिधानेन प्रसिद्धा भविता मयोा- च्यमानोाऽयमग्निः | eet चष्टवतीं रन्नरमयों मालामिमा- ममेकरूर्पां fafeat ग्टहाण Sat | यदा WHat gtaat गति कक्म॑मयीं were अन्यदपि aaifanra- मनेकफलरेतुत्रात्छीकुर्व्वित्यथैः ९६

पुनरपि कश्मस्ठतिमेवार चिणएाचिकेतस्तिः war नाचिकेताऽग्रिथिता येन जिणाविकेतस्तदिन्नागस्तद- गष्टानवान्‌ at fafadrefesreratay wre सन्धिं wart waal माचाद्यशुश्रासनं यथावत्‌ प्राणेत्येतत्‌ | तद्धि प्रामाण्यकारणं अ्रत्यन्त रादवगम्यते | यथा माट- मानित्यादिरवँद सूतिशिष्टवो प्रव्यलानुमानागमैवौ तेभ्य fe विश्द्धिमव्यचात्‌ जिकम्मंरदिव्याध्ययनदा नानां कत्ता तरलव्यतिक्रामति WHT किञ्च We Wet fecandrerat ब्रह्मजः। ब्रह्मजखामे जयेति ब्रह्म चयगप्रकरलादुट्चथमिति अतिरस्मान्बोघयतीव्याह | शद Wet

ग्वचनमिति 1 विखुडिरिति घम्माद्यवगतिः ९५ ९६ | Sy चात्मभावेनेव्यः। fawefwarf सप्तश्रतानिडरटकानां

BY

निचाय्येमाश शालिमत्यसषमेति १७१ जिणा- चिकेतस्रयमेतदिदित्वा र्वं विडाशुभिनुते नाचिकेतं ! मृत्युपाशान्‌ पुरतः प्रणाद्य शाका- तिगे मादते Span at a दष तेऽगिमी- चिकेतः स्व्यीऽयमवृणीथा दितीयेन वरेण !

भा° जज्ञ: West wari तं रेवं दयातमाज्त्ामारिगण- andre wa विदिता शस्तता निचाय्य दृष्टा चात्मभावेनेमां wafguarat ाभ्तिमुपरतिमत्यम्मेति अतिश्रयगेति वैराजं पदं ज्ञानकम्मंसमुखयानुष्टानेन WRT ९७ ददागीमभिविश्ञानचयनफण- म॒पसंटरति प्रकरणञ्च चिणाचिकतस्तयं sari या इका यावतीवा यथा aaafefeat sama awaa- मात्मरूपेणाग्निं विद्वांचिगते भिरव्व्॑तयति नाचिकेतमभ्मिं क्रतुं षटल्युपाग्रानधम्मोश्चानरागदेषादिलचणान्प॒रता- ऽग्रतः yaaa शरौरपातादित्यथैः प्रणाद्यापदाय भाकातिगो मानभेदः Sata canara खग॑लाके वैराजे विराडात्मखरूपग्रतिपक््या ९८॥ एष ते तभ्यमभिवरा @ नचिकेतः a: खर्गसाघधना यमि वरमटणीथाः प्राथिंतवामसि दितीयेन वरेण साऽत्ि- बेरो दन्त दत्यक्तापसंहारः। किञ्चैतमभ्निं तवेव aver प्वच्छन्ति अनाथा जमा इत्येतरेष वरा दन्ता मया

Se सद्या खंवत्सरस्याहाराजाजि तावत्सष््यकान्धेव सङ्ासा-

Se cant तवेव प्रवश्यसि जनासस्तृतीयं वर- नु चिकेता gotten १४६१ येयम्प्रते विचिकित्सा मनुधेऽस्तीव्येके नाय- मस्तीति चैत्रो ! ठतदिद्यामनुशिष्टस्त्वयार्ं भाग्चतु्यः। तुष्टेन इतीयं at मचिकंता aut तस्मिन्‌ Wot चणवानरमिद्यभिप्रायः ve i एतावद्धतिक्रान्तेन विधिप्रषेधार्थन मन्तत्राद्मणेनाव- गम्तव्यं यद्रदयद्धचितं वस्त॒ नात्मतत्वविषययाथाक्यवि- wri अता विधिप्रतिषेधाथेस्य विषयष्यात्मनि क्रिया- कारकफलाध्यारोपलच्णस्य सखाभाविकस्याश्चानस्य संसा- रवीजस्य frawd तदिपरीतब्रह्मात्मैकल्विश्नानं किया- कारकफलाध्यारेपणएलल्षणप्रएन्यमात्यन्तिकनिःगओ्रेयसप्रयोा- अनं वक्व्यमित्युन्तरो यन्थ श्रारभ्यते तमेतमथं दितीयवरप्राघ्याप्यकृतार्थैत्वं तीयवर गाचरमात्मन्नानम- रेणेत्या स्थायिकया प्रपञ्चयति यतः पू्वेसमात्कगरंग- चरात्षाध्यसाघनलक्षणादनित्यादिरक्रस्यात्मन्ञानेऽधिकार दति तन्निन्दाथं पुत्राद्युपन्यासेन werd क्रियते ` नचिकता उवाच दरतीयं at नचिकेता guia:

च्ा° मान्धात्तेरिकास्धानीये चिताऽभिरुङमित्यात्मभावेन wets | ॥१७॥१८ URE

पितापचखेहादिखगलकावसानं यदर्दयदखवितं संसार

खूप तदव कम्मकाण्डप्रतिपाद्यमात्मन्धारापितं तच्चिवसकश्वात्म

ऋ्ानमिव्यध्यारोपापवाद भावेन पुव्बात्तरयन्थयोः सम्बन्धमाह |

रतावडीति प्रथमबक्लीसमात्िपग्यन्ताख्यायिकाया खअवान्तर-

हि भ)

° वराणामेष वरस्तृतीयः १२० nv देवैरत्रापि विचिकित्सितं पुरा नहि सुविज्ञेयमणुरेष धर्म्मः! अन्यं वरं नचिकेता guile मा माप- रात्सीरति मा सृजेनं २११

भा सम्‌ येयं विचिकित्छा संशयः ta ea मम्‌ स्ेऽसतोत्येके ऽस्ति शरोरेद्धियमनेबद्धिव्यतिरिक्रा देशान्तर सम्बन्ध्या- त्मा इत्येके नायमस्तीति Ve नायमेवं विभेाऽस्तीति शेकेऽ- तञ्चस्माकं प्रत्ये नानुमानेन निशंयविन्नानमेत- दिश्चानाधीनोा हि परः पुरुषां इत्येतदिद्यां विजा- नोयामहमनुशष्ट ज्चापितस्वया वराणामेष वरस्तो- याऽवश्िष्टः २० किमयमेकान्तता निःखेयससाध- नात्मज्ञानाद्द वेत्येतत्परोकलाथंमाङ देवेर्त्ेतस्िन्‌ वस्ठनि विचिकिस्ितं संशयितं पुरा ys हि सुज्ेयं gE We yaa प्राकतेर्जनेयताऽणः WA एष Wars Walsatsaaafeqrane at afeant णोव्व मामां मापरेोत्वीरुपरोाधं माकार्षीरधमणमिवान्तमर्थः श्रति- खज विमुञ्चेमं वरं at प्रति॥ २९

ष्पा ° सम्बन्धमा इ। तमेतमर्यमिति। टेशव्यतिरिक्तास्तित्वे वादि विप्रति- पत्तेः dqaaafe प्रत्य्षादिना waa निगेयच्लानसम्भवा- भच्रिणेयस्य निष्ययोजनतवाच्च तदर्थः प्रजः waa इत्याश Wie) तखास्माकमिति vada स्यायो निींते पुरुषा a वेति सन्देहादश्नाद्यातिरिक्तातमास्तित्वे wana yeaa fara: पररलाकसम्बन्धात्मना कस्यचिल्िद्धस्यावि- ` नाभावादश्रंनान्रानुमागेनापि निखेय शत्यथेः॥ २० २९ A

| ant

देवैरत्रापि विचिकिस्सितं किन त्वच्ुमृत्येा यनु मुविज्ञेयमाव्थ वक्ता चास्य त्वादृगन्यो लभ्या नान्यो वरस्तुल्य हतस्य कथित्‌ १९२२१ शतायुषः पुत्रपोत्रान्‌ वृणीघ seq wT दस्ति- हिरण्यमपान्‌ 1 भूमेर्महदायतनं वृणीघ्ठ स्वय

भा एवमुक्तो नचिकेता रारे देवैरज्ापि विचिकित्सितं किलेति भवत एवमुपञ्रुतं लश्च wa यद्यसमान्न सुश्नेय- WHAM कथयस्यतः पण्डितेरप्यषेदमीयलादक्रा we wie agra: पण्डितिख्च शम्याऽनिवय- माणेऽययं तु वरो निःओयसप्रािदेतुरतो नान्या वर- Ba: wotsqae कञिदष्यनित्यफ खत्ादन्यस्स स्व्यं सयेवेत्यभिप्रायः २२९ एवमुक्ाऽपि पुमः प्रलाभय- wa र्टत्युः शतायुषः शतं वषोण्यायूंषि येषां ताम्‌ शतायुषः पुचपाचान्वुणोव्व | किञ्च गवादिखचणाम्‌ बह्ू- न्पश्रून्‌ | cfafere दसी हिरण्यञ्च शसिहिरण्यं | wate किञ्च भूमेः fear मरहदिस्तोणमायतन- ATG मण्डलं Vesey राच्यं atta किञ्च सव्व॑म- VACA खयश्चेदल्पायरित्यतञ्चाद | खयश्च जोव लं td धारय शरीरं समयेद्धियकलापं शरदा वषाण

Te waa पुचघनादोनां वरल्ेनोापन्यस्य समुचितमिदानीमु षन्य- स्यति किच्च वित्तं ष््डूतमिति भुवीति धातोाजाण्ल-

raf ™, |

Be

Se जीव शरदे यावदिच्छसि ? २३ Cage यदि मन्यसे वर वृणी वितरं चिरजीविकाञ्चु1 Tena नविकेतस्त्वमेधि कामानान्त्वा काम- भाजं करोाभि ? २४

ये ये कामा दुलभ AFA सान्‌ कामा HRT: प्रार्थयस्व 1 इमा रामाः सरथाः सतूर्या नदीदशा लम्भनीया मनुः ! आभिर्मत्प्रताभिः

भागयावदिच्छसि नीवितुमिल्यथेः॥ Re एतजु्यमेतेन यथोपदिष्टेन सङ्शमन्यमपि ufe aaa at तमपि atte | किञ्च विं प्रभूतं हिर्यरन्रादि चिरजीविकां ae वित्तेन cutee | किं बना महाभूमे मरल्यां भूमे राजा नचिकेतस्वमेधि भव किञ्चान्यत्कामानां दिव्यानां मनब्याणशाञ्चला at कामभाजं कामभागिनं कामा करोमि सत्यसङ्कल्पो यदं रेव इतिभावः ue vl ये ये कामाः प्रार्थनीया cere मर्त्यलोके सर्वांस्तान्‌ कामांग्डन्दतः प्राययख fasta दिव्या अष्यरसा रमयन्ति पुरुषानिति रामाः ee cade इति सरथाः waar: सवादिज्ाख्लाख महि खलम्भरनोयाः प्रापणीया tee एवंविधा मम्‌येमेश्येरखदादिम्रसा-

Ge मध्यमपुखषेकवश्चमाननस्य निपातः | रधोति तता भवेति चाख्यातं WAR HRA HRS |

९०

se परिचारयस्व नचिक्रता मरणं मानुप्राक्षीः? २५१ गू भावा मर्त्यस्य यद लकेतत्‌ ve eqs यल्ि.तेजः! अपि सवैञ्जीवितमल्पमेव तवेव वादास्तव नृत्यगीते १५२६१ वित्तेन तर्ष- णीया मनुष्या लप्स्यामहे वित्तमद्राक्म चेत्वा 1

भा ° दमन्तरेणाभिर्म॑व्मन्ताभिमेया cata: परिचारिभिः परिचारयसखात्मामं पादप्रचालनादिग्रटुशरूषां कारया- waa इत्यः | मचिकता मरणं मरणमम्बद्धं प्रश्न प्रेव्यासि area काकदमपरीचारूपं मानुप्राचोर्मैवं प्रमहसि २५ एवं प्रलाभ्मानोाऽपि नचिकता मडहाददव- दचाग्याह। शा ufazfa ufaafa वेति षंरिद्य- मान एव aat भावा wat ल्यापन्यस्ानां मेगा ते भावाः | किञ्च ada मनुव्यस्यान्क दे salt यर तत्र्ववन्दियाणां तेजस्तव्जरयग्ति पच्यन्ति अष्- रःप्र्डतयेा मेगा अ्रनगधीायेवेते। धम्बवीर्यप्रज्ञातेजा- यश्नःप्रशतीनां शययिदलात्‌। याश्चापि दीर्धजीक्किं लव feafa तजापि ष्टण सथ्वं। चद्रद्मणाऽपि जीवितमायव॒र- waa किमुतास्मदादि दीचजीविकां अरतस्तवेव तिष्टतु वाव रथादयस्तथा तव नृत्यगीते ॥२९६॥ किञ्च a maaan वित्तेन तपंणीयोा मनुब्यः। a fe लाकं विन्तलाभः कस्यचिन्तु्िकरो दृष्टः यदि नामास्नाकं fara स्याख्यामहे प्राखामडह एति एतदिन्तम-

ry @

८९

जीविधथामा यावदीशियसि त्वं वरस्तु मे वर- णीयः TST VNR अजीर्य्यताममृतानामुपेत्य जीर्यन्मर्त्यः कुधः- स्थः प्रजानन्‌ ! अभिध्यायन्‌ वणैरतिप्रमा- दानतिदीर्पे जीविते का रमेत १1२४१ afer-

आण्दरा्म Tera वयं Ger at जोवितमपि तथेव

WiTo

जीविय्यामा यावद्याम्ये पटे aaifwafa लमीशिग्यस प्रभः स्याः कथं हि aw: खपाश्मेत्याल्यधनायुभवेत्‌ वरण्ड मे वरणीयः एव यदात्मविक्चानं॥ 2 1 waq Meat वयोाहाजिमप्राप्रवनाममस्यानां सकाश मुपेत्योपगम्यात्मन SHE प्रयोजनाखरं प्राप्तव्यं

तेभ्यः ्रजाननुपलभ्वमागः खयम्‌ Melee जराम-

रणवान्‌ कथः खः कुः ए्थिव्यधान्तरिक्ादिखाकापेचया तस्यां तिष्टतीति wee: सन्‌ कथमेवं विवेकिभिः प्राथनोयं पजविक्तदहिरण्या्यखिरं seta wat ae tia a पाठान्तरं असिम्‌ esata तेषु पृत्रादिव्वाखा आसितिखात्प्यैख ait यस्य तदाखस्तताऽधिकतरं wears दुरापमपि अआपयिषुः तदास्था भवेन्न कञचित्तदसारश्नस्तदर्थां स्यादित्यथेः war यपयपर्थव बुभूषति wager पुजवित्तादिलखेभैः प्रलाग्येऽदं

जिशत्कखपुदषाय जामे Gaya कामयमाने BE रबा

<₹

x fac विचिकित्ससि भृत्या यत्साम्पराये महति are नस्तत्‌ 1 याभ्यं वरो गूढमनुप्रविष्ठा नान्य- सस्मानुचिकेता वृणीते २४१ इति प्रथमा Tat †११ |

अन्यच्छयाऽन्यदु तेव प्रेयस्ते उभे नानार्थे पुरुष

भा० किश्चाएरः प्रमुखान्‌ वणंरतिप्रमोादान्‌ अनवखितरूप- लयाऽभिध्यायम्‌ frevay यथा वदति दीं जीविते कोा विवेको रमेत wat favratfaa: ara: प्रशाभनं यन्मया प्रथितं २८॥ afar प्रेते इदं विचिकित्छनं विचिकिल्घम्ति रस्ति नाखील्येवंप्रकार ₹ग्टव्योा साम्पराये परलाकविषये मरति मरक्मयाजगनिमित्ते शरात्मना निखंयविश्नानं यक्षद्रुहि कथथ aise किं बना योऽयं ्रहटतात्मविषथेा वरो ae wet दुरविवेचमं HAT ऽनुप्रविष्टः तस्माद रादन्यमविवेकिभिः प्रार्थनीयमनमि- व्यविषयं at afeaa outa मनसापोति श्ुतेव॑च- नमिति॥ २९ इति neat प्रथमवशषीभायय॥९॥ परीच्छ fret विद्ायाग्यताञ्चावगम्या | अन्यत्पथ- गेव अया fated तथाऽन्यदुैवापि प्रेयः प्रिय- तरमपिते प्रेयः ओयसी उभे मानायंभिन्नप्रयेाजने सति Ge स्यां wast wa aug वर इत्याह | यतच्ाजोय्येतामि्या-

दिना॥ इति प्रयमवल्लीमाथ्यव्याख्या॥ २€।॥९१९। ्भ्युदयनिश्भेयसविभागप्रदशंनेन विद्याऽविद्याप्रद्मनेन

< रे सिनीतः 1 तयोः प्रेय आददानस्य साधु भवति हीयतेऽधाद्य प्रेया वृणीते १५११ TT प्रेय मनुष्यमेतस्ता सम्परीत्य विविनक्ति धीरः, श्रेयो

भा ° पुरूषमधिषृतं वलाज्रमादि विशिष्टं सिनीता niet

विद्याऽविद्याभ्यामात्मकन्तव्यतया प्रयुज्यते शष्पैः पुरुषः | श्रेयःमेयसा हंभ्युदयाग्टतलार्थी युरुषः Waa अतः शेयःप्रेथःप्रयोजनकन्तवयतया ताभ्यां षद TTA | स्वै परुषे यद्थेकेकपुरुषाथ॑सम्बन्धिनी विद्याऽविद्याङूपता- दिरद्ध दत्थन्यतरापरित्थागेनेकेम पुरुषेण सहानष्टातु- मशक्यलान्तयोारित्वा fared प्रेयः अथ एव कवख- माददामस्योपादानं Baa: Vy arate भिवं भवति, चस्बदूरद शीं fayer हीयते वियुच्यते अ्रथात्परुषाथा- व्पारमार्थिकास्मयाजनाज्जिव्याप्रश्यवत इत्यर्यः काऽ ae प्रयो णीते उपादत्त दत्येतत्‌ ९॥ यद्युभेऽपि कर्तुः स्वाय पुरषेण किमर्थे प्रेय एवादम्ते weer लाक CHUA | सत्यं खायन्ते तथापि साधमतः फलतख मन्दबद्धीगां दुरविवेकरश्पे सती व्यामि्रोभूते इव ar ग्थमेतं पुरुषं श्रा इतः आप्नुतः यख प्रेयखच अतो Xa दवगम्भसःपयस्तो अ्यःमरेयःपद्‌ाथी सन्यरीत्य सम्बक्परि- गम्य सम्यद्मसाऽऽलाच्य गृर्लाघवं विविनक्ति एयक्ष-

केवलविद्या्धिंवया fast प्रथमं स्तातीत्धाङ पसोच्येति

अयःपेयसोारन्य तर्परित्यामनेवान्धतरापादाने Wate) ते

८४

x: हि धीराऽभिप्रेयसे वृणीते प्रेयो मन्दा ATE

इणीते AAA

त्वं प्रियान्‌ प्रियरूपार्थश्र कामानभिध्यायन्‌- विकेताऽ्त्यस्राक्षीः1 नेता सृङ्का वित्रमयीमवापरा यस्याम्मज्जल्ि TAT ATU: ३१ दूरमेते

भाग्रति धीरः धीमाज्िविष्य अया fe अय एवाभिद-

Wa भ्रेयशाऽभ्य्दितलात्‌ कोऽ AT यस्तु मन्दा swafg: विवेकासामथ्यात्‌ यागपकेमा स्यो ग्तेमनिमिन्ते शरीराद्ुपचयर ्षणनिमिन्तमित्येतक्रेयः पश्रपुजारिखल- णं ठणोते २॥

लं पुनः पुनमेथा प्रलोभ्यमानोऽपि प्रियाम्‌ पजा- दोन्‌ प्रियरूपांखासरःप्रष्टतिलच्णान्‌ कामानभिध्यायं- चिन्तयन्‌ act अनित्यलासारलादिदोषान्‌ हे नचिकेतेा ऽव्यखाक्ोरतिखष्टवान्परित्य क्रवानसि wer बुद्धि मन्ता तव नैतामवाप्रवागसि wet तिं afeat मूढजनम्रटर्ता वित्तमयीं धनप्रार्पां यखां ते मव्नन्ति सीदन्ति बवे भेके मृढा मनुग्याखयोः By weerrarery भवति हेयतेऽथात्‌॥ द॥ प्रेयो seta Taw तत्कसमा- wat दूरं दूरेण मरतान्तरेणेते विपरीतेऽन्योन्ययाट-

Ge यद्यपीति ते यद्यप्येकेकपुदवसम्बन्धिनी तथापि fred

„~ `

॥६॥२॥

८५

विपरीते विषूची अविद्याया विद्येति ज्ञाता? विद्याभीषप्सिनन्‌ चिकेतसं मन्येन त्वा कामा बहवो नालपलः¶४ अविद्यायामन्तरे TAA: स्वय- न्धीराःपणि्डितम्मन्यमानाः1 दन्द्रम्यमानाः परि- यजति मूढा अन्यनेव नीयमाना यथान्धाः १५१

arewea विवेकाविवेकात्मकलान्तमःप्रकाञ्चाविव | विषुचो विषुब्योा मामागती frame संसारमेलरेतुलेनेत्येतत्‌। कंते द्यष्यते। या चाविद्या warfare विद्येति ओ्ेयाविषया श्रन्नाताऽनिश्चाताऽवगग्ता पण्छितैस्तज विद्याभौष्िनं विद्यार्थिनचिकंतसं तामं मन्ये कस्मा- अस्मादुद्धिप्रलोभिनः कामाऽप्सरःप्रष्डतया बदवोऽपि ला at araqar a विच्छेदं aaa: अ्रयोमागादा- क्मोपमे गाभिवाञ्कासम्यादरनेन। श्रता विद्यार्थिनं अयोा- जनं मन्य इत्यभिप्रायः येतु संसारभाजेा जना अविद्यायामन्तरे wa घनीभूत इव तमसि THAT warn: पजपश्चादिद्रष्णापाश्रशतेः खयं घोराः प्रज्ञा- am: पण्डिताः wreaguerafa मन्यमानास्ते ददम्य- माणा अत्यथं कुरिलाममेकरूपां गतिं गच्छन्ता जरा- मरणरोगादिदुःखेः weiter परिगच्छग्ति मुढा श्रवि- वेकिनाऽन्धेनेव दृष्टिविद्ीमेनेव गीयमाना विषमे पयि यथा Tear WaTUT मरान्तमनथेग्डच्छन्ति aca एव मृढलात्‌ ५४ |

भार

चार

7 ~

eg साम्परायः प्रतिभाति बालम्प्रमाद्यसं वित्त- महेन मूढ ! अयं नेका नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे श्रवणायापि बहु- भियो लभ्यः शृण्वन्ञाऽपि बहवो यनु विद्युः! SMT वक्ता कुशलेाऽस्य लन्धाऽऽर्यी ज्ञाता

साम्परायः प्रतिभाति i सम्परेयत दति साम्परायः परलाकस्ततपरात्तिप्रयाजमनः साधनविशेवः जास्ोयः साम्य रायः बालमविवेकिनं प्रति भाति प्रकाजते मोापतिष्टत इत्येतस्रमाद्यन्तं प्रमादं कूर्व्वम्तं पच्पश्वादि- प्रयो जनेग्वासक्र मगसख्या विस्मेरेन वि्तनिमिन्तेना- विवेकम मूढं तमसा च्छन्नं सन्तमयमेव लेका याऽयं Paar: ख्यन्नपानादिविजिष्टा नास्ति wisest लाक wad मनमभ्रीला मागमो पनः पनजेनिला वन्रमधी- नतामापद्यते मे Bada जन््ममरणएादिखशणद्‌ः खप्रब- न्धागुरूढ एव waters: | प्रायेण wWafay एव ara: we ओेखाऽया wey कथिरेवात्मविद्धवति लदिधोा यक्मष्छवणशायापि अवाथ srqafa येन wa wan बङभिरमेकेः wean बवाऽने केऽन्ये यमाद्मानं विद्युनं विन्दगधभागिनोऽसंक्कतात्मानोा विजानीयः। किञ्चास्य वक्राप्याखयाऽदहुतवरे वानेकेषु कञ्ि-

STATIS देदपातादृद्धमेव इयते गम्यत इति साम्प- सायः॥ई} 9 खशत्वं परोछ्त्वं मया जानतापि wears कम्मं

©

° कुशलानुशिष्टः VON नरेणावरेण प्राक्त cy मु विज्ञेया बहुधा चिन्त्यमानः ! अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान्‌ दतक्यमनुप्रमाणात्‌॥ ४१

भाग्देव भवति। तया चरुवा्स्या्मनः कुशला निपुष एवा- नकेषु लभः कञिरेव भवति यस्मादाखथौ ज्ञाता कथि- देव छुश्रलामुजिष्टः gues निपुणेनाचा्यैणानिष्टः खम्‌ OU कस्मान्न हि नरेण मनुव्येणावरेण माकरोऽवरेण दीनेनेद्येतदुक्र er wan da at wefan fe ge waftqyar विज्ञातुं wat vareser safe नास्ति WSHHT YEURE waryaae चिग्धमानो वादिभिः tay पुनः gfawe इत्युच्यते श्रगन्यपराकरेऽमन्ये- गाषटयम्दर्चिंनाचार्यंणस प्रतिपाद्नश्मात्मण्डतेन माके oR waft मतिरनेकघां अस्िनास्तोल्यादिषख्चणा चिन्ता गतिरस्मिन्नात्मगि नास्ति विद्यते सव्वैविकश्यगतिप्र्य- खमितलादात्मगः | अथवा खाक्मण्डतेऽगन्यसिन्नाद्मनि We wa मतिरन्यस्यावगतिनार्ि श्नेयस्यान्यस्थाभावात्‌। जानसय war निष्टा यद्‌ात्मेकत्व विज्ञानं | अताऽवगन्तव्या- भावान्न गतिवाज area श्रा्मनि are नान्तरोय- कल्ात्तदिभ्नानफलस्य मास्य ¦ Bayar प्रश्यमानन्रह्मा- कण्डतेनाचायंण HM अात्मन्यवगतिः। अ्रनवबेासाऽपरि-

8) |

Ge छतं त्वं दोयमानमपि तत्फलं a ग्रहालि atisfwarers etfs सन्तेवात्‌ स्तोतोतधाह | पुनरपि तुड्‌ ख्राहेति। यञ त्वषा x

ॐ. नेषा तर्केण मत्तिरापनेया प्रोक्तान्येनेव सुक्षा-

नाय Se. यान्त्वमापः सत्यधृतिर्बतासि Ale ST भूयानुचिकेतः प्रष्टा NEN

भग ज्ञानमच मास्ति भवत्येवावगतिस्तदिषया जओोातुस्तद-

o

मन्याऽरमिल्याचार्य॑स्येव्यथैः ud सुविन्नेय शआ्रागमवता ऽऽचार्येणानन्यतया प्राक्त दत्यथः। अ्रणोयानणप्रमाणादपि सन्पद्यते आत्मा च्रतक्यैमणप्रमाणेा तक्षः | सखबद्यभ्युरेन केवलेन तक्य॑माणोाऽणपरि माणे कनचिच्छयापिते आत्मनि ततेऽएतरमन्याऽभयृहति ततेऽणन्याऽएतमभिति | हि तक॑स्य निष्ठा क्चिद्धिद्यते॥ श्रताऽनन्यपरोक्रे श्रात्म- erat येयमागमप्रतिपाद्यात्मनि मतिर्गेषा तर्केण स्ववद्धभ्युदमातरेणापनेया प्रापणोयेत्यर्थंः। नापनेतव्या वान ₹न्तव्या। तार्किका दमागमन्नः खबुद्धिपरिकल्पितं यत्किञ्चिदेव कथयति श्रत एव येयमागमप्र्ता मतिरन्येभेवागमाभिन्ननाचार्यंलेव ताकिकात्रोक्रा सती qurara भवति रे te प्रियतम का पुनः सा तकोागम्या मतिरिव्युच्यते यां लं मतिं मदरप्रदामेन प्राप्रवानसि। सल्थाऽवितयविषया रतिर्यस्य तव a सत्य्टतिवेता- सोत्यनुक्ययक्नाद वयुनं चिके तसं | च्छ माणविन्चागब्हत- ये arena Fra श्यात्‌ भवताद्धवलन्यः पुचः

आ. देइव्यतिस्किथखत्ा एष स्तस्येव परमाथेखरूप wre सनिदा-

<<

जानाम्य शेवधिरित्यनित्यं aya: प्राप्यते हि धुवलत्‌ \ तता मया नाचिकेतभितेश्चिर- Fraga: प्रापवानस्मि नित्यं ? १०१. काम- स्यापिञ्ुगतः प्रतिष्ठा कृतारनन्त्यमभयस्य पार!

भाग्जियोावा प्रष्टा) कोदृग्यादूक्‌ त्वं ₹े नचिकेतः प्रष्टा nel पनरपि तष्ट राह जानाम्यद्ं ओेवधिनिधिः कर फललचणा निधिरिव प्रात इत्यसावनित्यमिति जा-. मामि fe यस््ादनिल्यैरभुवेमित्यं wa तत्माप्यते परमात्माख्यं रेवधियस्वनित्यः garam: शेवधिः wafraza: waa fe यतस्तस्माश्मया जानतापि जिल्यममिल्यसाधमेनं urea इति arfeaafyarts facfeasa: पश्चादिभिः खगेसुखसाधनण्डताऽग्रिनिं- sifeia इत्यर्थः तेनारमधिकारापन्ना नित्यं याभ्य चानं wire निद्यमापेकिकं प्रा्रवानस्ि ९० ti लं तु कामच्यार्धिं समानि wa fe a कामाः परि- wart: जगत श्राध्यात्माधिभूताधिदेवादेः प्रतिष्टामा- अयं खब्वैनात्कताः फलं इर ष्गभं पदः wey) अभ- wa wart परां fast | सामं wa मरदणिमाये- खर्याद्नेकगणसडितं gray ware निरतित्रयला-

ar नबन्धनिवन्तकं परमागन्दप्राक्निसाधनं we ways सेवः. चाघनमख्तोवि ॥<८॥९॥ - VSS sat प्र्रसयाच पङरः प्रशंसन्ति | यंत चतु-

१० ® उ° स्ताममहदुस्गायम्प्रतिष्टान्दषटटा धृत्या धीरा म- चिकेताऽत्यस्राक्षीः ११ ? लन्दु्दशीदढमनुप्रविष्टं गुहाहितङ्कदूरेषम्पु- राणं 1 अध्यात्मयोागाधिगमेन देवं मत्वाधीरा Ea जदाति १२ रटतच्छत्वा सम्प- रिगृद्य मर्त्यः प्रवद्य धम्म्यमणमेतमाप्य 1 समदते

भा" त्साममहत्‌ | उरूगायं विस्ी्ां गतिं प्रतिष्टां खितिमा-

wa उश्तमामपि दृष्टा var daa धीरो afeaar

भीमाश्सन्नव्यखलाच्ीः waarargeafagsaafa सम्ब

मेत्ंसा रभागजातं | BVT TATA MATT Sa चं वं न्नातु- मिच्छस्याद्मानं ९९॥

तं दुद दुःखेन दभंनमरेति दुभ अतिद्धश्छलात्‌।

ag गहनं arate प्राङृतविषयविकार विज्ञानः पच्छ-

समिव्येतत्‌ werfed गायां बुद्धौ सितं तजापलभ्य-

लवात्‌ wet विषमममेकानर्थ॑सष्कटे तिष्टतीति ete

धत एवं गृढमन्‌प्रविष्ठो गहाहितञ्च श्रता WETS: | wat

eed: तं प्राणं पुरातनं अ्रध्यात्मयोगाधिगमेन विषयेभ्यः

-. भ्रतिमंइत्य चेतस श्रात्मनि समाधानमध्याद्मयागसतस्याधि-

NAVA AAT देवमात्मानं धीरो दर्षगाका वात्मन उत्कषो-

ete निष्ड्सोव्यादिना॥१०॥१९१॥. यदि देदव्यतिरिक्तस्यात्ममः प्रथमं ष्टस्य wae सू्पच्चानम्ब श्यःसाधनं aye वदेव yqwianw यद्यं

कि

=z ®

९०९

मोदनीयं हि ay विवृतश aq नविकेत ` सम्मन्ये १३? अन्यत्र धम्मादन्यत्राधम्भाद- न्यत्रास्मात्कृताकृतात्‌ ! अन्यत्र भूता भयाच यत्रत्पश्यसि ATTN १४१

en a * e भा ° पकषयारभावाश्नदहाति॥ ९२॥ किश्चंतदात्मतत्वं ay

£

Aa तच्क्रत्वाऽऽचाय्ेसकाशाक्छम्यगात्मभावेन परिषद्य उपादाय AGT मरणधर्मा सष्मादनपेतं Wag VT ATTA WE VOT: अण Wa एतमात्मानमाप प्राण सख मत्या faararea मादभीयं हि दष॑णोयमात्मानं Wal तदेतदे वम्बिधं ब्रह्मसद्मभवमं मचिकेतसं at अत्य- ware विदतमभिमुखीभूतं मन्ये मेकला at मन्य दत्यभिप्रायः ९३ एतच्छरुला मचिकताः पुमराइ यद्यं dw: प्रसनलखासि भगवा प्रत्यन्यच धममाच्छा- स्ीयाद्धन्नुष्टानास्षत्फलान्तत्कारकरेभ्यखच एथग्भूतमि- WU: | तथाऽन्यजाधम्ा याऽन्यचास्माक्छताङतात्‌ छतं waned कारणमस्मादन्य किञ्चान्यत्र भूताशातिक्रा- न्तात्काखाद्धग्याख यन्तद्धविव्यतख। तथा वन्तंमानात्काल- जयेण यन्न परिच्छिद्यत इत्यथः | adie वस्तु स्वब॑व्यव- खारगेाषदरातीतं पश्यसि जानासि तदद AGT ९४

योग्य शन्धादिना श्व वरठामय्यतिरेकेख casa

ua इति नाञ्रह्नीय प्न्वेएषटस्टेव याथातश्यप्रश्नः ww wear विश्ेषयान्रः आचानगसाधनं वक्तमिग्ययेः। tence nest

ङण

भाश

Te

cen

wa वेदा यत्पदमामनसि तपाश्सि स्वणि यदइदस्ि! यदिच्छलेा बल्मचर्य्यसुरसि aa पद Hen बवीम्याभित्येतत्‌ १५ रतघ्येवाघ्चरम्बह्म CAAT ! एतये- aac ज्ञात्वा या यदिच्छति तस्य तत्‌ १६१

इत्येवं yaad ग्छत्युरूुवाच we aq विभ्रषणान्तरञ्च विवश्न्‌ ae Sar यत्पद पदनीयमविभागेनामगन्ति तर्पासि wafa यददन्ति यद्मा्यथामील्ययैः। यदि- च्छन्दा ब्रह्मचन्यं गरकुलवासलकचणमन्यदा ब्रह्मपा्छर्थश्च- रन्ति तन्ते तुभ्यं पदं यन्त्रातुमिच्छसि aE सङ्खपतेा ब्रवीमि दृत्येतत्‌ तदे तत्पदं यद्ुभुल्षितच्च वा यदेतदेा- मिरत्यो शब्दवाच्ये श्ब्दप्रतीकश्च ९५ wa एतद्धोवा- शरं ब्रह्मापरमेतद्धोवाच्चरच्च परं aafe प्रतीकमेतद- सरमेतद्धोवा्षरं wrarreaygfa a यदिश्छति परमपरः वा तख तद्भवति wearers ९६ यत एवं अत एवैतदाखम्बनं ब्रद्मुप्रा्यालम्ब- भानां अष्टं प्रशस्यतमं | एतदाखम्बगं परमपरश्च | परापर ब्रह्मविषयलात्‌। WA एतदाखम्बनं War ब्रह

as वेदा इति बेदोकरेश्ा उपनिषदः 1 सेनोापनिषद्य स्चामसरधमतवेन साश्लादिनियुक्षास्तपांसि तेषां कम्मासि खडि-

इारेगावगतिसाधमानि॥ मन्दाधिक्षास्णि विचारासमथयस्य ऋमेावगमतिसाधनमं सङ्खिप्याहइ सषुेदेति यस्य शब्द्‌

Sera यत्‌ स्फुरति तत्तस्य वां प्रसिडं समङ्िविचित्षस्मोा-

"

Se टतदानम्बन ब्रेषटमेतदानम्बनम्परं 1 CAST

लम्बनं ज्ञात्वा TAA महीयते १७ N जायते भ्रियते वा विपभिनुायं कुतभिन॒

भाग्लोके ated) परस्मिन्‌ ब्रहम्यपरख्िंख ब्रह्मभूते

श्या

WHAITITAT भवतौत्ययः॥ ९७ ii

अन्यच धश्मादिव्यादिना प्ष्टस्यात्मनोाऽशेषविशेषर- डितस्या लम्बनलवेन प्रतीकलेन Ure निर्दिष्टः | श्रपरस्य ब्रह्मणे मन्द मध्यमप्रतिपन्तुन्‌ प्रति। ्रथेदानों ASTET- रालम्बमस्यात्मनः साच्चात्खरूपनिरिधारयिषयेदमुच्यते, जायते नोत्पद्यते faaa वान चियते चात्पन्निमता वस्ठनाऽनित्यस्यानेकविक्रियास्तासामाद्यन्ते जन्मविनाश्रख- खणे विक्रिये इहात्मनि प्रतिषिद्योते प्रथमं सबव्वविक्रियाप्र- तिषेधाथं जायते सियते वेति विपञिन्येधावो arm: | श्रपरिलप्तपेतन्यखभावात्‌। किञ्च नायमात्मा कुतचित्का- रणान्तरादइभूव | अस्माचात्मना बभूव क्िदथान्तर- भूतः अ्रताऽयमात्माऽजेा नित्यः ाख्तोाऽपक्चय विवजितः। या Ware: शाऽप्यपकचीयते WaT शाशताऽत एव पराणः पुरापि नव एवेति | यो छवयवेापचयद्वारेणाभि- बकम््य तदायं ब्रह्मास्मीति ध्यायेत्तत्राप्यसमथ eure रव

्रषटृटि parley १५ ९६ ।१७॥ साधनहोमायेपदेप्राऽनयक इति. मलोश्चावचमवगतिसा-

Wa वह्व्थखरूपः wae. तदमिधानायेपक्रमत इत्याद

१०४

बभूव कञित्‌ 1 अजा नित्यः शाशताशयम्पुरणा हन्यते हन्यमाने शरीरे १४१

हना चेन्मन्यते हन्तुं हतशरेन्मन्यते हतं उभा .. ता विजानीतो नायर दलि दन्यते ^ १६१

भा ° निर्वत्यते इदानीं नवा यथा कुमभादिस्तदिपरोतस्वात्मा

ute

पराणो ठृद्धिविवजित Cae: | चत एवमता Waa feud हन्यमाने शस्तादिभिः wt तत्याऽप्याकाशवरेव MAMA ९८॥

एवग्भूतमप्यात्मानं शरोरमानात्मदुष्िश्न्ता चेदि मन्यते चिन्तयति way हनिग्याग्येनमिति योऽन्यो दतः ऽपि Saad ₹इतमात्मानं इतेाऽदमिल्युभावपि विजानीतः खमात्मानं यता मायं शन्ति अविक्रिय त्वादात्मनस्तथा YA आकाश्रवद्‌नाविक्रियल्यारेव | अताऽनाव्मश्चविषय एव धम्भाधस्मादिखलच्णः संसारा WANS AMATI धम्माधम्भाद्यनुपपन्तेः ९९ कथं warrant जानातील्युच्यते अणोः

aay धम्भादित्वादिनेति॥ AMAA WTA BAT दिप्राष्यभावादप्राप्तनिषेधः स्यादता जग्भादिप्रतिषधेन ब्रह्मोप-

` दिश्र्नात्मत्छरूपमेवापदिश्तोति गम्यते | acafafaufe.

त्वाग्रङ्कगत्मना मरयाभावेऽस्तित्वविषयप्रश्रस्याप्येतटेव way भवतोति अद्य rcs

यद्यविक्रिय cata तहिं घम्माद्यधिकाग्बभावासदसिडा waives रव wifey! खअगातसश्नविषव रेति 1 यद््ञागाक्डतिः स्याचञ्द्ानाद्छा कुता भवेदिति

९०४.

Se अणारणीयान्महता महीयानात्मास्य जन्ना- निहिते गुहायां 1 तमक्रतुः पश्यति वीतशोका धातुः प्रसादान्महिमानमात्मनः १२०१

भा ° GAHAN श्चामाकादेरणतरः। महते महत्परिमा- ण्महीयान्मरत्तरः एथिव्यादेरण ava यदस्ति शाकं वस्तु तन्तेमैवात्मना नित्येनात्मवल्म्भवति तदात्मना विनिग्यक्रमसत्छम्यद्यते। तस्मादसावेवात्मा श्रणारणीयाक- Wal महरीया ग्पव्येनामरूपवस्टरपाधिकलरात्‌ चात्माख जन्ते ब्रह्मादि स्तम्नपय्यन्तस्य प्राणिजातस्य गहायां इदयं निहित श्रात्मभूतः खित tard: | तमात्मानं शन्रवणए- मननविन्ञानलिक्गं श्रक्रतुरकामोऽद्ष्टवाद्यविषयोापरत- बद्धिरित्यथैः। यदा चैवं तदा मनश्रादौनि करणानि धातवः शरीरस्य धारणाक्मसोदन्तोति | wat wast प्रसादादात्मनो मदिमानं क्मनिमित्तदटद्धिचयरदितं पश्ति वीौतश्नाकः | चातुप्रसादादिमानमात्मनाऽयम- हमस्मीति साल्लादिजानाति तता विगतश्ाकेा भवति।

fast bo Sea

श्रन्यया दुर्विक्नेयोाऽयमात्मा कामिभिः wea: पुरूषैः॥२०॥ Ge Maw wants पपद्यते खत अन्नः सदा AH रवे. are | न्धायाचेति तदुक्तं विवेकी सब्वदा मुक्तः Raa नात्ति seat) लोकवादः समित्य ओीरटव्यजनके ययेति खकामत्वादिसाधनान्तरसविधानाथंमुत्तरवाक्छमवतारयति। कथं पुनरिति 1 रकस्याङत्वं fate कथमनुद्यत Kamagra. त्वाद्यध्यासाधिषामत्वादियवद्कारोा ama इ्यबिरोाधमाह।

अमेष्रेति १९ Re | Oo

cy @

og

आसीने ot वजि शयाने याति सर्वतः 1 कस्तम्भदामदन्देवं मदन्येा ज्ञातुमर्दति VW AW

यस्ममादासोनेाऽवस्थितेाऽचल एव सन्‌ दूरं व्रजति यानो याति सर्व्वत एवमसावाद्मा देवा मदाऽमदः समराऽम- दख षशताऽदरष॑ख विरुद्धधम्मवानताऽश्क्यवाश्न्नातुं कस्तं मदामदं देवं मदन्यो ज्नातुमरंति | श्रस्मदादरेव Wa बुद्धेः पण्डितस्य सुविश्नयाऽचमात्मा खितिगतिनित्यादि- विरद्धामेकविधर्ापाधिकलादिरद्धधग्मंवत्वादिश्सूप दव चिन्तामणिवद वभासत दति efatad दशयति कसं मदन्यो ज्नातमरदतीति करणानामुपश्रम ; weet करणजनितस्येक WAN TATA: शयानस्य भवति यदा चैवं केवलसामान्यविन्नानलात्छव्वता यातीव यदा विशेषविज्ञामस्थः सखेन रूपेण fea एव सम्मनश्रादि गतिषु

विर्डामेकधम्मं वत्वा विदेयश्ेदात्मा कथं तदं परिडित- स्यापि gaa स्यादित्याश््याह | स्थितिगतोति विश्ररूपा मणियेया नानारूपोाऽवभासते पर नानाविधोापाधिसिघा- मात्‌ नखतोनामारूपः। चिन्तामणय वा यद्यजिन्यते wafer. पाधिकमेवावभासत awa) तथा श्थितिगतिनिव्यानिव्यादयो विरडधानेकधम्मा येषां तदुपाधिवश्ादात्मा विरडधम्म॑वानि- वावभासत इति याजना इति तस्य afeetar भवति उपाध्यविविक्तदशिनस्त दुव्विद्ेय रवेः खता विरखधम्मेतव arenas आुतियोानमया दशयति | करणानाभिव्यादिना रखुकदेशविश्चानस्येति | मनव्योऽह नीलं पश्यामीद्यादिपरिच्छित्र- विश्नानस्येत्षयः | asa श्ुतनेव्यात्मप्रतिपादकोपनिषदडि-

१०७

अशरीरं शरीरेषनवस्थेष्ठवस्थितं 1 महास विभुमात्मानं मत्वा धीरा शेचति१२२१नाय- मात्मा प्रवचनेन लभ्या मेधया बहुना श्रुतेन!

भा तदुपाधिकल्ादूरं AIA) सेरेव वन्त॑ते॥ ९९ तदिन्नानाख शाकाल्यय इत्धभिदशयति अश रीर खेन रूपेणाकाश्कस्य war तमश्रोरं शरीरेषु देवपिदर मनुव्यादि शरौ रेष्वनवस्येव्वनि्ेव्ववखि तिरहितेष्व- afed निल्य मविङतमित्येतत्‌। महान्तं मशत्वस्यापेखिकतवश्न- इायामाह fae ापिनमात्मानं। श्रात्मयदणं खताऽनन्य- लग्रदनाें | TAMER: प्रत्य गा द्मविषय एव HATER ware मला ्रयमरमिति धोरो धीमान्‌ भाचति। ोवम्निधस्यात्मविदः शाकापपल्तिः २२ यद्यपि दुरविंश्नेयोाऽयमात्मा तथाणुपायेन सुविज्ञेय Taare मा- यमात्मा प्रव्वनेमानेकवेदस्वौकरणेन लभ्या Far नापि मेधया WATS CATH बङ्गा स्तेन कं वलेन | केन तहिं ख्य इत्युच्यते | यमेव खमात्मानमेष साधको एते

चथा. चारातिरिक्षशास््रश्चवखेन लभ्य उपनिवहिचारेणापि केव. नेति सिडोपदेशर हितेन wera इत्यर्यः 9 २२ 5

परमेखराचाय्यानग्रेखतु लभ्यत इत्याह | यमेवेति। Mara

मेव साधकः अवयमननादिभिदैणते सम्भजते अवणादिकासेऽपि

साऽङमिन्बुपायेने वानु सन्धत्त इत्यथः तमेवेति लच्तणया पर-

मात्ानुयषेडेक वरिच्राऽमेदानुसन्धानवता यथानसन्धानमाल-

तज्जानुसन्धानवता वथानुसन्धानमात्मतयैव परमात्मा war

You

Se यमेवेष वृणुते तेन लभ्यस्तस्येष आत्मा aa TTY FT १२३१

नाविरता दु्रितानुशालेा नासमाहितः 1

नाशान्तमानसा वापि परजञानेनेनमापुयात्‌¶ 29 7

भा ° प्रार्थयते तेनैवाद्ममा वरिता खयमात्मा लभ्या wreaa दत्येतन्निष्कामयाद्यानमेव प्रार्थयते श्रात्मनेवात्मा खभ्यत TAU: कथं लभ्यत TUT | तत्खात्म कामस्यैव अत्मा faswa प्रकाशयति पारमार्थिकीं खां at खकीयं याथाव्यमित्यथैः २२ किञ्चान्यत्‌ दुख्चरि ताप्रतिषिद्धा चछरृतिरूल्यविहिता- TTAB माविरताऽमपरतः। मापीद्धियलाख्यार शाग्त उपरतः माप्समाहिता मेकाग्रमना वििप्रचित्तः समाहितचित्ताऽपि खन्‌ समाधानफलाथिवात्‌ ना्य- शाकमानमेा व्याएतचिन्ता वात्मानं प्रा्रुयात्‌ केन Myf प्रज्ञानेन ब्रह्मविज्ञानेन एनं WE तमात्मानमाश्रुयात्‌ | ag दुखरिताद्िरत इद्धिय- arama समाहितचिन्तः समाधानफलादण्युपशान्त-

Ge wade: | वैप्रसव्येन वायोजना। wan त्वेष प्रकरलापर- मान्तयाभिरूपेग वा शवस्धिताऽवयमेव मम॒न्तां भजते उपण्- काति | तेनैव परमे्रानुग्टहोतेनाभेदाननुसन्धागवता लभ्यत इत्यथः RTH

दुखरितं कायिकं पापं | यस्लनेवम्भूत उक्तसाधनसम्पत्नो भवति कथं वेदेति सम्बन्धः। खअशमत्वेऽप्यपय्धाप्त इत्यन्नत्वेऽप्य- समर्थः शाकखयानमोय eae, aa afefa a विशापसं-

९०८

S यस्य बह्म क्ष्य उभे भवत ओदनं \ मृत्यु- यस्योपसेचनं इत्था वेद्‌ यत्र सः १1२५१ इति कंदोापनिषदि दितीया वल्ली १५२१

ऋतं पिबा सुकृतस्य नके गुहाम्प्रवि्ा

भा. मानसखाचार्ययवान्‌ WHT यथाक्रमात्मानं प्राप्ना- Tard: ९४ TTI यस्यात्मने ब्रह्म लञ्च ATT सब्वंधग्मौविधारकेऽपि सव्वंप्राणएभूते उभे ओदनं अशनं भवतः स्यातां सब्वैररोऽपि च्छल्युयस्यो- पसेचनमेवेर नस्याशनलेऽप्यपय्थाप्षस्तं॒प्राकतबुद्धिर्ययाक्ष- साधनरहितः. सन्‌ TM दत्यमेवं यथोक्रसाधनवा- निवत्यर्थः वेद विनानाति aa शआ्र्मेति।॥ ean इति दितीयवल्लोभाय्यं 8 चछतम्पिवन्ता विक्यस्था वल्याः सम्बन्धा विद्याविद्ये नाना- विर्द्धफण cae तु सफले ते यथावनलनिर्ीति afavard रथदूपककश्यना तथा प्रतिपन्तिता क्य | एवश्च प्राप्ुप्रायगन्तुगन्तव्यविवेकाथे रयरूपकदारा

ष्मा WH वत्तते ATG a A वेदेति सम्बन्धः peepee इति डितीयवल्लीभाव्यटोका। स्थरूपककल्यनेति प्रसिडरयसाटश्यकस्पनत्यथः | चटत- uaa जोवस्तावदेक्ेतनः fas डितीयाग्वेषशायां लाके सह्याश्चवओ समानखभावे प्रथमप्रतोतिदश्नाच्ेतगतया समा- नखभावः परमात्मैव दितीयेो प्रतीयते। तस्य चोपचारादतपाट- त्वमिल््थः। बवाद्पुरषाकाश्रसंख्यानं देङाख्य GATT |

म्‌ ©

भाः

ale

९१०

परम परा 1 aaa ब्रह्मविदा वदन्ति ganar ये त्रिणाचिकेताः १११

यः सेतुरीजानानामप्षरम्बह्म यत्परं ! अभयं दावात्मामावृपन्यस्येते | तमिति तं सत्यमवश्यम्भावि- arena पिबन्तो एकस्तच कर्कफलं पिबति we नेत- रस्तथापि पाठसम्बन्धात्पिबन्ताविल्युखते कचिन्यायेन सुकृतस्य ae कतस्य aaa: तमिति पूर्वण सम्बन्धः | लाकऽस्मिञ्च्छरीरे। wet गहायां बुद्ध प्रविष्टो परमे वाद्यपुरुषाकाथमग्ानापेक्या परमं | VTE परस्य ब्रह्म णाऽङ्ध खानं wre Wears तस्मिन्‌ fe परम्बद्योा- पलच्छते | तस्मिन्‌ परमे पराद्धं हाद्‌ाकाशे प्रविष्टावि- व्यर्थैः, ते कायातपाविव विलक्षण संसारिलासंसारि- aa ब्रह्मविदा वदन्ति कथयन्ति केवलमकभ्विंण एव वदन्ति। पञ्चाग्नयो wear: 1a fauna: fanart नाचिकताऽग्रिखितेा यैस्ते चिणाचिकंताः।९॥

यः ag. सेतुरिव सेतुरोजानानां यजमानानां afarwi दुः खसन्तरणायंवानाचिकेतं नाचिकतेऽप्निस्तं वयं Wes

wera इति meu दच्तिणाभनिराइवनीयः सभ्यावसथ्यी- चेत्येते ugar येषां ते तयोक्ताः। दुपजंन्यएटयिवीपुरष- योपिक्छभिदृष्िं ये कुव्वेन्ते ते$भिहााधिक्षारिणतते वा पञ्चास्य इत्यथः | ९,

मनु सन्ति ब्रह्मविदः पञ्चाभिविदख् सास््मतमनुपलम्भा- fear पुव्वेविडदनुभवविरोधमाङ | यः सेतुरिवेत्मा-

5 0

१९११

तिततीर्षताम्पारं नाचिकेत शकेमहि nan आत्मान रथिनं विदि शरीर रथमेव तु! बुिन्तु सारथिं विद्धि मनः प्रयटमेवच१ ३१

चेतश्च weafe waa: किञ्च eer ways संसारस्य पारं तितीषंतां तत्तंमिच्छतां ब्रह्मविदां यत्पर-

माअ्यमलरमाव्माख्थं Wey तश wid शकेमहि परावरं

WE कर्डाब्रह्मविदाश्रये वेदितव्य इति वाक्याथ: एत-

च्धार

योरेव Weare: शतः | तम्पिबन्ताविति ९)। तज उपाधिषछतः संसारी वि्थाविद्ययारयधिरतेा मेत्तगमनाय संसारगममाय तस्य तदुभयगमने साधने रथः कल्यत इत्याह तत्रात्मानग्टतपं संसारिणं रथिनं रथखामिमं विद्धि पिजागीदहि। शरीरं cu wa तु रयबद्धश्यस्थानो- यैरिद्ियेराृयमाणलाच्छरौरस्य | बुद्धिं अध्यवसाय लचणां सारथिं विद्धि बुद्धिनेटप्रधागत्वाच्छरीरस्य। सार- यिनेदप्रधान इव ta: सव्व fe देदगतं काये बृद्धि- RATA प्रायेण | मनः सद्धल्पविकल्यादिलणं प्रग्रहमेव रशनामेव विद्धि। aaa fe samara ओआजादीनि करणानि WEA रञ्ननयेवाश्ाः।॥ २॥

दिना पृन्छवां यद्यपि ब्रह्मवित्त्वादि सम्भवति प्रभावातिश्र-

या्तथापि माधुनिकानामस्प्रच्चानां सम्भवतीत्या शङ्ख चेतनत्वा- त्स्वाभाषिकी ्ाढत्वयोग्यतास्तीव्यभिपेद्य तात्पय्थेमाहङ | परा- वर इनि ।॥२।९२॥ तचरेति तयोः प्रथमग्रगोक्कयोरातमनो- मेध्ये धाता रथखामी

म्‌ ©

UR

ईद्द्रियाणि दयानाहर्विषयार्शस्तेषु गोचरान्‌! आत्मेन्द्रियमनेयुक्तं मेतेव्याहुर्भनीषिणः? ४१ यस्त्व विज्ञानवान्‌ भवत्ययुक्तेन मनसा सद्‌ा तस्येन्द्रियाण्यवश्यानि दुष्टाश्ा इव सारथेः१५१ यस्तु विज्ञानवान्‌ भवति युक्तेन मनसा सदा 1

इद्धियाणि चक्तरादीनि दयामाङः रथकर्पनाङ्- wer: शरौररयाकषंणसा मान्यात्‌ | ते्वेवेग्ियेषु दयलेन परिकश्पितेषु गेखरान्‌ मागाम्‌ रूपादीन्‌ विषयान्‌ विद्धि आत्मेश्ियमनेयुक्ं शरीरेद्धियमनोभिः सदतं संयक्रमात्मानं ATMA संघा रीत्याङमनोषिणे विवेकिनः। हि केवखस्यात्ममेो भेक््लमस्ि बुद्याद्यपाधिषृतमेव तस्य MMS तथा श्रुत्यन्तरं कवलस्याभाक्ृवमेव दर्श्यति ध्यायतीव सेलायतीवे्यादि एवश्च सति वच्छ माणर थकलत्पमया away पद स्यात्मतया प्रतिपन्ति- रुपपद्यते मान्यथा खभावानतिक्रमात्‌ isu aad सति यस्त॒ बुद्याख्यः सारथिर विज्ञागवान्ननिपुणाऽविवेकी went निडन्ता भवति | ययेतरोा रयचयीया- मयक्रमाप्रषटहीतेनाखमाडहितेन मनसा प्ररदस्यानीयेन खदा युक्र भवति aurquew बुद्धिसारथेरिद्धिया-

= ~ ~

यः कल्पितस्तस्य vA खाभाविक्मित्याङह आत्मे शख्ियमनायक्तमिति।॥ उपाधिके wine अन्वयव्यतिरेकौ weary vatafaare | fe केवशस्येति | वेव्यवपदप्रा्भिश्रत्षनपप

९९२

ॐ° तस्येन्द्रियाणि वश्यानि सदग्ा इव सारथेः nen

यस्त्व विज्ञानवान्‌ भवत्यभनस्कः ACIS Fa: 1

तत्पदमाप्रोति सश्सारचाधिगच्छति १७१

यस्तु विज्ञानवान्‌ भवति समनस्कः सदा शुचिः

भाः खश्चस्थानोयान्यवश्यान्यशक्यान्यनिवारणोयानि दुष्टाश्वा आद्‌ान्ताश्चा दवेतरसारथेभवति ।॥ ४. यस्तु पुनः पब्वक्षविपरोतसारथिभेवति विज्ञानवान्‌ निपुणा विवेक- वान्‌ युक्रन मनसा WALA: समाहितचित्तः सदा तस्याश्चसानोयानीद्ियाणि म्रवन्तयितुं fradfad ar अक्यानि वश्छानि दान्ताः सदश्वा इवेतरसारथेः तज पुव्वीक्रस्याविज्ञानवतेा बद्धिसारथेरिदं फलमा | यस्वविज्ञानवान्‌ भवति श्रमनस्काऽप्रगरदीतममस्कः सतत एवाण्एचिः wea रथी तत्पून्वीक्रम्षरं यत्परं पदं श्राप्नातितेन सारथिना। केवलं त्‌ arsifa arty जकामरणलक्षणमधिगच्छति ७॥ यस्तु दितीयो विज्ञानवान्‌ भवति विज्ञानवत्सारश्युपेता रथिविद्वानित्येतद्युक्रममाः समनस्कः सतत एव षदा शुचिः षतु तत्पदमा्नोति। यस्मादाप्तात्पदादप्रच्यतः सन्‌ भूवः पुनगं जायते संसारे un किन्तत्यदमित्याद

were यापि खाभाविक्कं भोक्तोलं arafaary | zay सतीति ॥४॥५॥९¶। P

९९४

तु तत्पदमाप्रोति FRAT जायते De A विन्ञानसारथिर्यस्तु मनःप्रयहवानुरः! ATTA: पारमाप्रोति तदिष्णाः परमम्पदं? ४१

---- इन्द्रियेभ्यः परा at अर्भेभ्यश्र परं मनः!

at विज्ञानसारथिर्यस्तपाविवेकबद्धिसारयिः पूवको मनः-

4

भ्रयदवान्‌ Wavlaaat: समारितचित्तः सन्‌ Where विदाग्साऽध्वमः संसारगतेः पारन्परमेवाधिगन्तव्यमित्ये- ACTA मुच्यते सर्वः संसार बन्धनैरूदिष्णे व्या पनशीलस्य ब्रह्मणः पर मात्मना वासुदेवाख्यस्य परमं was पदं स्थामं तच्मित्येतत्तत्यद मेवाप्रेति विद्धान्‌ <

अधुना यत्पदं गन्तव्यं Talay स्थूलान्यारभ्य दखच्छतारतम्यक्रमेण प्रत्यगात्रतयाऽभिगमः WAT दत्येव- मर्थमिद मारभ्यते | स्थूलानि तावदिद्छियाणि तानि येः रर्धैराद्मप्रकाश्नायारब्धानि तेभ्य इद्दियेभ्यः खकाय- wa परा WU: TA मदान्तख प्रत्यगात्मण्डताख् | AT छर्थैभ्यख परं BHAT मदत्रत्य गात्मभूतञ्च AA: |

—— -- -~~--

प्र्गात्मभ्रूताखेति | खप्र्गनपाविखरूपश्यूता Kats ॥5॥ख८॥ €|

AGUA मनस आरम्भकं PWIRG परं | तस्माद द्यारम्भकं Waa परमिति aw | कायापेक्षया छयुपादानमुपचिताव- यवं व्यापश्मनपायिषखरूपञ्च प्रसिडधं। यथया घटादेग्ेदादिः। AVY NIGMA परस्पर्काय्येकारणभावे मानमलस्ति। सबं aufa विषयेख्िवब्यवशारस्य मनोाऽघोनतादशनाग्भनस्नाव-

९९५

MATT परा FAAS UAT महान्‌ परः N १०१ महतः परमयक्तमयक्तात्‌ पुरषः परः 1 पुर्-

भाः AT WATS मनस WTA was सद््र्पविकल्पा- द्यारम्भकलात्‌ | मनसाऽपि परा खच्छतरा ACW WA- गाव्मभूता बुद्धिः बुद्धिब्दवाच्यमध्यवसायाद्यारम्भकं Wrest | बुद्धेरात्मा सव्वप्राणिबुद्धीगां प्र्यगाक्मभूतला- SIT महाग्सगव्वसत्वादव्यक्राद्यप्मथमं जातं रदेरछगर्भ-

तच्वं बेधा बधाक्मकं महानात्मा बुद्धः पर दल्युश्यते॥९०। awash परं छष्छतरं प्र्यगात्मभूतं सम्बमडइन्तर-

चाव्यक्तं we जगता वीजभूतमव्यातनामरूपसतच्त

Sle Bus कल्यते। तच्च परमाथत रवात्मश्ुतमिति | केषाञख्ि- गमनस्तन्निरासायोाक्तमनःगशब्दवाच्यं wagutafa anaes fe सोम्यमन इत्धादिश्चतेभातिकत्वावगमादन्नभावाभावाभ्या- मपचचयापचयदग्रमाद्भातिकमेव तत्‌| तस्य सङ्कगखादिलच्छन- स्याध्यवस (य नियम्यत्वाहडिस्ततः परमिति बडि्ात्ति कषा- बिदभिमानस्तदपनयनाथयमाह। बद्धिणब्द्वायमिति।॥ aca. त्वादि ख्ियनबदधेभातिकत्वं fas) करत्वं खनद्याङमपलभ्य इत्धनभवात्षिडधं। तता श्तावयवसंसयागेष्वेवाथोादिषन्तरो्तरं परापरत्व कल्प्यते परमपरवाथदिदर्िवया त्वधादीनां परत्वं प्रतिपादयिषितं | प्रयाजनाभावादाक्छभेदप्रसङ्ाश्वेति। छरनरुतिग्धगदिबृदधीगां विधारकलात्छातत्चमम नादाक्मोच्यते | खच सज्चकं हेर ख्रगभं त्वमि त्ययः | बोाधावे घात्मकमिति ara. कियाज्रहयात्मकमिनव्यथंः | खथ वाऽधिक्षारिपुडषाभिप्रायेब बाधा- वभकलमयव्यक्तस्याद्यः परिलाम sufacageaazamaea सपान धासकतवं Feces: १९०

प्रये खग्यकार्व्यकारबद्रक्तीनामवद्यानमभ्यु TAN शब्दा

१९६

° घानु परं किथता काष्ठा सा परागतिः ११११

भा सब्यकार्यकारणनक्रिसमारहाररूपमव्यक्रमव्याकताकाश्ादि-

GT

ATHATS परमात्मन्योतप्रातभावेन warts 1 वटकणि- कायामिव वरद्चशक्रिः | तस्मादव्यक्रात्परः waa: सम्वेकारणकारणल्वा प्रत्य गात्मवाख महां श्रत एव पुरुषः सव्वेपुर णात्तताऽन्यस्य WTS प्रसङ्गं निवारयन्ना र! प्रूषान्न परं किञ्चिदिति warnfe परुषाचिन्माजघनात्परं किञ्चिदपि वस्वन्तरं तस्मात्सश्छत्महत्वप्रत्य गात्मलानां सा काष्ठा निष्ठा पय्य॑वसानं। अनर fe «fea आरभ्य aaaricarcaanta: | wa एव गन्तृणा wanfaaat संसारिणं सा परा प्रहृष्टा गतिः। यद्वा a निवत्तंत दति सतेः॥ ९९॥

यं सव्वशक्िलच्तणस्य नित्य तवनिव्बादहाय | तासां शक्तोनां समा- हासा मायातक्छ भवति | ब्रद्मगोाऽसङकत्वादिति श्क्तिसमाशहार- रूपमग्यक्तमित्य्थः | Tat तद्येव्याक्नतमा सी देतस्मिन्‌ wae TMS पातश्च मायान्तु wate विद्याग्मायिनन्त मरेखरमित्यादिश्च तिप्रसिदडेखाव्यक्तस्य तस्य साष््याभिमतप्रधा- मादेलच्तृण्यमाह | परमात्मनीति | क्कित्वेनादितीयत्वाविरोधि

त्वमा | बटकणिकायामिवेति॥ भाविवटट्च्तशक्तिमदटवीजं wun सहितीवं कथ्यते तद्द्रद्यापि मायाशहयसदहदितीय। सश्वादिरूपेश निरूप्यमाये व्यक्तिरस्य नास्ती बवयष्छं तताऽव्यक्त- शब्दादप्यदेताविरोधित्वं ष्टव्यं सव्यस्य प्रपञ्चस्य कारण- AMR | तस्य परमात्मपारुतन्यात्परमात्न SUM a कारयत्व- मुच्यते a त्वब्यक्नवदिकारितयाऽनादिष्वादग्यक्तस्य पारतन्यं एयकसज्चे प्रमाजाभावादातमसत्षयेव SUITS: ptr

Ss @

भा

च्छा

१९७

\

Sy Tay भूतेषु गूढात्मा प्रकाशते 1 दश्यते SAM बुध्या FAT सृष्मदशीभिः NAR

मम॒ गतिखेद गत्यापि भवितव्यं कथं wenger जायत इति। नेष दाषः। wae प्रत्यगात्मलादवगतिरेव गतिरिल्युपचय्थेते प्रत्यगात्मलश्च दभिंतमिद्धियमनो- बद्धिपरलेन या fe गन्ता साऽयमप्रत्यगपं गच्छति अननाद्मग्डतं विपय्ययेण तथा अ्तिः। श्रनध्वगा stag पास्यिष्णव दत्याद्याःतथाच दशयति प्रत्यगाद्मतं सव्यस्य | एष पुरुषः Tay ब्रह्मादि सतम्बपययन्तेषु तेषु TT: Haat दभंनअ्रवणादिकम्माविद्यामायाच्छन्न श्रात्मा म॒ प्रकाशते श्रात्मलेन कस्यचिद्रदेातिगम्भीरा दुरव- गाद्या विचित्रा माया चेयं यद्यं सव्व जन्तुः पर मारयतः परमा्थंमतचाऽप्येवम्नाधष्यमामेऽदं परमात्मेति meaner देदेडियादिसहातमात्मना दृ श्धमाम- मपि चटादिवदात्मतेमाइममव्य va इत्यनृच्मानेऽपि श्ष्ाति नूनं परस्येव मायया मेमुष्यमानः स्वी खेकोाऽयं बंभ्रमीति तया समरति i नादं प्रकाशः

पारयिष्णवद्ति संसास्पार Wat Kay) प्रकाशते Vue मास््येवेति are लिङ्गदश्रंनादित्याषह। दश्ंमञ्चवणादीति कम्म स्येति तयोक्तः | जीवस्य खपकाशतये wee सल्यपि याऽयं ब्रद्मखरूपाऽमवभासः केनापि प्रतिबन्धेन aa डति Ray तश्च प्रतिबन्धकं वस्तलानाग्मछ्ठं खतेबाधप्रस-

इत | ततोाऽविद्यव प्रतिनन्धिकतयाषह | अविदद्यामावाङ्न्न रति॥ निदिष्यासप्रचयेनेकाग्य्‌ मायत्तमन्तःकरयं यदा सहकारि सम्प-

5 @

भा?

९९८

Perel oases आत्मनि 1 सानमातमनि महति नियच्छेवद्यच्छेच्छाल आ- त्मनि ११३१

wag योगमायासमाटठत इत्यादिः ग॒ ॒विरद्धमिद- fared) मला धीरो ओाचति प्रकाशत दति च। मैतदेवमसंख्छ तबद्धेरविश्नेयलान्न प्रकाशत TAH दृश्यते तु सं्कतयाऽग्ययाग्रमिवाग्या तया एकागतयोापेतयेत्येतत्- खया सच्छवस्तनिरूपणपरया। केः। खच दज्निभिरि दि- येभ्यः परा Wal दत्यादिप्रकारेण खख तापारन्पय्धैदभ्र- नेन परं we xe शीलं येषाने खच्छदर्भिंमस्तः खच्मदभिंभिः पण्डितेरिति ९२९ एत््रतिपत््यृपाय- माड | यच्छेन्नियच्छेदुपमंहरेत्माज्ञा विवेको fa वाम्बाचं | TAGS ara waa क्र मनसी मनगसि | दान्दसं SS AS AAT यच्छज्तनाने प्रकाश्रसखर्ूपे agrarafa बुद्धिं मनश्रादिकरणान्‌ wert ara तेषां waa ज्ञानं बुद्धिमात्मनि मति प्रथमजे fared | प्रथमजवत्छच्छस्र भा वमात्मने विज्चानमापा- CAA: | तच्च महान्तमात्मानं TRA सव्व

द्यते वदा तत्छइकृताश्महावाक्छादङं ब्रह्मास्मीति या बि- कसिदत्यद्यते तस्यामभिब्यक्ता ब्रह्मभाव इवि खतोाऽपरोच्ततया wafsaa इति टृश्छत्वमपचय्येते | यो fe यत्रयुक्कव्यवडङारः तदुछ रति प्रसिङं। waad बिषयदोषदश्रनेनाभासेन बाद्यकरयान्तःकरमव्यापारप्रविस्वापमे सति प्रविलापनकषत्तः

११८

ॐ° उतिषटत जायत प्राप्य वराजिबोधत 1 पुरस्य धारा निशिता दुरत्यया दुगभ्पथस्तत्कवया वदन्ति ११४१ अशन्द्मस्पशीमरूपमययं तथा ऽर सनित्यमगन्धवच यत्‌ ! अनाद्यनन्म्महतः

wre विशेषं प्रत्य स्तमितरूपमविक्रिये सव्यान्तर सव्वंबद्धि- प्रत्ययसाक्िणि Ae ्रत्मनि॥९द॥ एवं पुरूषे arate सम्य प्रविलाप्य area जयं यस्िथ्याज्नानविजम्मितं क्रियाकारकफललचणं खाद्मया- याव्यज्ञानेन AIH श्णुसपंगगनमलानोव ATS रच्छुगगनसरूपद शंनेमेव खस्थः प्रशान्तः कतङ््यो भवति यतेाऽतस्तद्‌ शमा यैमनाद्यविद्याप्रख्ता उत्तिष्ठत रे जन्तवः श्रात्मज्ञानाभिमुखा भवत जायत अरन्नाननिद्राया घाररूपायाः सव्वानर्थवीजश्तायाः क्यं कुरुत कर्थं प्राप्य उपगम्य वरान्‌ प्रृष्टानाचायथां सद्दिद स्तदुप- fed सव्यन्तरमात्मानमहमस्रीति निबोधत ्रवगच्छत। a ॒शपेक्तितव्यमिति अ्ुतिरनुकम्पयाऽऽह माढवदति- खच्छनृद्धिविषयलादिञ्नेयस्य किमिव खर्मनुद्धिरित्युच्यते are धारां निश्चिता areaitaat दुरत्यया दुःखे माव्ययो यस्याः सा दुरव्यया यथा षा vayt दुगेम- नीया तथा दुभ दुःसन्याद्यमिल्येतत्पयः wart तच्वज्ञा-

Ste काः युरवाथः fears | gue इत्यादिना॥१२॥ १३। याबद्यावदूापचयस्तावत्तावत्तारतम्येन Sua टद्‌ एचि.

Gs

ॐ. परन्धुवं निचाय्य तन्मृत्युमुखातप्रमुचते १५१ नाचिकंतमुपाख्यानं मृल्युप्रोक्तए सनातनं ! उक्ता श्रुत्वा मेधावी ब्रह्मनाके महीयते LYE VA इमं परमं गुदं श्रावयेडुल्संसदि 1 प्रयतः श्रा्च-

भा मलच्लणं माग कवयो मेधाविने वदन्ति॥ ९४ ज्ञेय- स्यातिद्धचमला लद्िषयस्य श्रानमागेस्य दुःसम्पाद्यं वद न्तोव्यभिप्रायस्तत्कथमतिखच्मतं = PIAA | स्थूला तावदियं मेदिनी अब्दस्पशंरूपरसगन्धापचिता सर्ववैद्धियविषयण्डता तथा शरीरं त्रैकेकगृणापकरषे गन्धादीनां खरमलमहत्वविग्रणद्धत्वनित्यलादितारतम्यं दृषटमबादिषु यावद्‌ाकाशमिति। ते गन्धादयः सष्व एव स्युलत्वादिकाराः wat wy सन्ति किमु aa खश्मलादि निरतिश्यलं वक्षव्यमित्थेतद्‌ शयति अतिः श्रश्ब्दमस्पश्रमरूपमव्ययं तथाऽरसं नित्यमगन्धवश यद तद्माख्यातं ब्रद्माव्ययं यद्धि शब्दादिमन्षद्धेतोद न्वश्ब्दा- दि मल्वादव्ययं व्येति स्षीयतेऽत एव निद्यं यद्धि वेति तदनिव्यमिदन्त tay नित्यमनाद्यविद्यमानमनादि कारणमस्य तदिदरमनादि। यशादिमन्तत्काय्यलादनिचल्धं कारणे प्रलोयते। यथा एयिव्यादि इदन्तु सव्व॑कारण- ल्रार का््यमकार्यलाननिल्यं तस्य कारणएमस्ि afar. येत तथाऽऽनन्यमविद्यमानोाऽन्ता यस्य तदमन्तं यथा

aie व्यादिषु परमात्मनि तु गुयानमवयन्ताभावाञ्िरतिश्यसे चय

१९९

Say वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति १७१ इति प्रथमाध्याये तततीया वल्ली ३? इति प्रथमेश््यायः समापुः

मा० कद्ख्यादेः फलारिकात्यादनेनाप्यनित्यलं इटं नख तथया्षन्तवस्वं ब्रह्मणाऽताऽपि faa wear मरत्वान्तदु- द्याख्यात्पर faaqu नित्यविश्नत्तिखरूपलात्छष्वसास्ति fe सम्वग्डतात्मलाद्भ द्ध | खक्रं छेष सधवैषु w तेख्ित्यादि। भवश्च ace frat एथिव्यादि वदपेशिकं भित्यलं | तद्‌वम्भूतं wera निचाय्वावगम्य तमात्मानं दल्युमुखा a AT अरादविद्याकामकम्मखचफापरमुच्यते fret ie wwe तदिश्चानक्व्ययेमाह afa: 1 माचिकेतं afetqer प्राप्तं नाचिकेतं BAA WH खल्यप्रोक्रमिद माख्थानं वक्ञोचय- wee सनातनं चिरन्तनं वेदिकलादुक्ता बराह्मणेभ्यःभुला ऽऽचार्थेभ्या मेधावी wea लाके ब्रह्मलाकखस्मिन्‌ wy- शाके महीयते अ्रत्मभुत उपास्या भवतीत्यर्थः ॥९६॥ यः कञ्िदिमं यन्धं परमं प्रष्टं गं गेयं BTA Arse ब्राह्मणानां संसरि ब्रह्मसंसदि प्रयतः inlet ओद्धकाले वा AAA ATT | तच्छ्राद्धमस्यानग्धायाननम्नफलाय कश्यते समर्थते। दिर्वचनमध्यायपरिषमा्यथं।९७॥दति ओओगावि- न्द्र भगवत्पूज्यपाद्भिब्यपर मदंसपरित्राजकाचार्यंसख ओभ्र- इरभगवतः Bar कटो पनिषद्धाये प्रथमेाऽध्यायः

wie सिद्यतीन्ाइ | aor तावदिकादिना+ १४।॥ ९५॥१९।॥१७॥ ©

भि

se

ute

चार

UR पराचि खानि यतृणत्स्वयम्भूस्तस्मात्पराड-

एष Ay भूतेषु गुढाऽऽत्मा A प्रकाशते | rua MTT AT CEN | कः पुगः परतिबन्धाऽग्याया TRIM तद्धावादात्मा दृष्छत इति तदर्थनकारणप्रदर्शनाया ae आरभते, विज्ञाते हि अेयःप्रतिबन्धकारण्े तदष- ware ca WITS अक्यते नान्यथेति परश्च परा- wefan गच्छन्तीति सखोापलखकितानि ओजादीनीद्ियाखि व्ठानीत्यु्यन्ते तानि पराश्च्येव अष्दादिविषयप्रकान्- गाय प्रवन्तंन्ते | यसख्मारेवं खाभाविकानि तानि are- द्धिषितवा ननं तवानित्ययैः rset | eae: परमे- अरः खयमेव aaa भवति weet परतन् tia) तस्मात्पराडः म्रत्ययूपागनात्मभूतान्‌ अब्टादीन्‌ पश्वल्युप- WHA | उपलन्धा गाग्सरात्मम्‌ नान्तरात्मागमित्व्ः चवं खभावेऽपि afi लेाकखछ afgee: प्रतिभ्रातः- प्रव्लंनमिव धीरे धीमाग्विवेकी प्रत्यगात्मानं प्रत्यक्‌ शासावात्मा चेति प्रत्यगाद्मा WATS वांत्मश्रब्ा रूढा ara arate व्य॒त्पन्तिपचेऽपि तजैवात्मब्रब्टा वन्ते

आछमादिरविद्याप्रतिबन्धः प्राग्‌ ह्धोऽधुनाऽऽगन्तुकप्रतिबन्धदश्ं मायोन्तरबक्च्यारम्भ इति सम्बन्धमा | रष सर्वैष्विव्ा- दिना॥ डख्ियण्यन्तमुखानि weer तान्धात्मनिषतयाऽग्टत- त्वमापर्त इद्धियाजि बशिमखानि खूषानीति यन्तेषां wa- ममेव कतमैः | यातत व्याप्ताविति घात्वथानगसारेब awe

GAM: | यदयस्मादादत्ते संहरति खात्भन्धेव सम्बमिति

RRR

se पश्यति नालरातमन्‌ ! aafste: प्रत्यगात्मा-

नमेक्षदावृ्रचक्षरमृतत्वभिन्न्‌ ? ? पराचः कामाननुयसि बानास्ते मृत्योर्यसि

wewernt ween याति. विषयामिह awe

ST

TMA भावरस्माद्‌ात्मेति ATMA दत्यात्मश्ब्दब्यत्प्ति- खरणात्‌। तं प्रत्यगात्मानं खसखभावमेलदपम्पत्पभ्बतोष्यरथंः। छन्दसि कालानियमात्‌ कथं पश्सतोलुच्यते waw- wotret arent चथुःओचादिकमिद्ियजातमचेषवि- वयाद्यस्छ YAMS एवं सक्तः प्रत्यगात्मानं पष्यति fe वाञ्जविषयाखाचनमपरल्यं प्रत्यगाद्मेषणश- Gare सम्भवतीति किमिच्छन्‌ पमरित्यं महता प्रथाखेन warns रला धीरः प्रत्यगात्मानं पश्च Hawa | अग्टतलममरचधब्मलं नित्यखभावतामिच्छ- WaT इत्यथः

यण्तावत्छाभाविकं परागेवानात्मदन्ंनं accra we प्रतिबन्धकारण्मविद्या anfagearer परागे- वाविद्यापप्ररभितेषु दृष्टादृष्टेषु भागेषु wear ताभ्वा- afagrearat प्रतिबङ्धात्मरक्नाः पराचा वदिगता-

जगदुपादानं waa बिवयानतीलात्मेति get चेतन्धाभा- सेनेपकब्यृत्वमातसशब्दा्ेः | येन ऋारेनास्यात्ानः सन्तता निरन्तरो ara: | कण्षितस्याधिषानसक्वामन्तरेक सत्ताभावा- चथा Tee at रव्या साततं तथा afer स्य सेन खखकपवत्स Gawd: ९॥ |

भिः

१९९

वित्ततस्य पाशं 1 अथ धीरा अमृतत्वं विटित्वा ध्रवमधुवेधिह प्राथयसे 1२१ येन रूपं रसं गन्धं शब्दान्‌ ae मेथ॒नान्‌!

भागमेव कामान्‌ काम्यान्‌ बिषयावनु यभति अनमच्छन्ति बाला

WIHT सेन कारणेन ग्टत्यारविथ्ाकामकण्मंसमदा- uw धन्ति uefa विततस्य विस्ीषस्च सष्यता aaa Ure पाष्ते बध्यते येन तं पाथं देशेद्धिधारिसंचेगगवि- यामलच्णमनवरतं जअब्धमरणत्ररारोगाद्यनेकानर्थत्रातं प्रतिपद्यन्त cae: 1 wa एवमथ तस्माद्धौरा विबेकिनः अद्यमाक्मखरूपावष्यानल चणठमब्दतत्व | रवा्म्डतल्व WYATT MATA TET AST SS Wa) कर्णा aga ने कनोधानिति wea तदेवभ्भूतं कूट खमवि- wena विदि व्वाऽजुवेषु खब्बेषरार्यव्वभिव्येषु बाह्मणा दह संषारेऽमर्थप्राये urea किञ्चिदपि प्रलय माद्र शंमरतिकूललात्‌। पुजविक्खेयकं बणाभ्ये व्य्तिष्ट- च्येवेत्य्थः

अदि श्नानात्‌ फिञ्चिदन्यश्मा्यमो ब्रह्मणाः कथं तद-

fara शति, उश्यते, विभ्नानखमवेनाह्यमना Sa रसं गन्धं

wile

aim शब्दां aunaterfafane सुखप्रत्ययान्‌

समानमन्यत्‌ GR | | wu तदधिगम इति किं वेदिकतवाडकरबरत्परोदलेन किंवा घटादि ala Aas CASA TALE वामान्मलाद्भश्षणाऽपरे

१९४

° तेनेव विजानाति किमत्र परिशिष्यते ! ea देतत्‌ ?†३१

भा ° विजानाति fred जानाति eit लोकः मम्‌ नैवं प्रपि- द्धिलाकस्ात्मना देदादिविशक्तरेमादं विजानामोति | देशादिसङ्काताऽडं विजानामीति तु सववा लाकोाजम- ति गन्वेवं देशादिष्ठद्गतस्ापि wetfeqeuarfa- गेषरदिन्नयत्वाविग्रेवाच यक्तं विन्नाढलं। खदि दृश्ादि- सङ्ाता SITES: खणुपादीन्विजानीयात्‌ तदा aw अपि खूपादयोजन्धान्यं खं खं रूपञ्च विजानोयनं चेतदस्ि। तस्मादेहादिलसणांख रूपारीनेतेनैव रशादि- ग्थतिरि क्ेनेव विश्चानखभावेनाक्मना विजामाति खकः | यथा चेन छेदा दहम्‌ दहति सेाऽभ्रिरिति तदद्‌ात्मना ऽविश्ेयं किम जांक्ञोके परिभिग्यते किञ्चित्वरिभिव्यते सर्वमेव त्वात्मा विज्ञेयं aerate किञ्चित्य- fcfamad आत्मा were: 1 एतद्रे तत्‌ किम्न्न्नचिकतसा षष्टं देवादिभिरपि fafefafed धश्यादिभ्भ्राऽन्यद्धिष्याः परमं पदं HEMT नास्ति तदैतरधिगतमिव्य्थः

चधा" शुत्येनवावगमः सम्यगवगम शत्धच्ते। येनेत्यादिमा॥ मानां afafamaat देहदेव्वद्यत्वं यद्यपि प्रसिद्धं तथापि fa- चरकाय सयतिरिक्तेनेब tan प्रसिखं तसो यष्छब्टेम प्रसिड- बत्परामर्ा विद्यत दति परिर्ति। नन्वेवं Sera. दिगा। देशिकाः शब्दादयो खाता क्मन्धन्च विजानीयः। शब्दा दित्कदश्छत्वा् बाद्यवत्‌ fares बाधकमाह | मदि हीति)

९९९

उ. स्वपरालं जागरितालङ्षाभा येनानुपश्यति 1 महां विभुमात्मानं मत्वा धीरा ATA NEN इमं मध्वदः वेद आत्मानं जीवमसिकांत्‌ ! ईेशानम्भूतमयस्य तता विखुगुप्सते ! एत-

भा अतः खक्षवाडुभ्विंश्ेयभिति मलेतमेवाथे पुगः परार | Bye Gare खभ्रविजश्नेयमित्य्थः। तथा जागरितान्तं जागरितमध्यं आगरितविन्ैयं चाभ wy- जागरितान्तौ येना्मगानुपश्ति लाक इति eet gel वन्तं महान्तं विभूमात्मानं मलावगम्याक्मभावेन साशा- crate परमत्मति धीरो Rrefa uu fag a: कथिदिमं मध्वदं क्मफलभुजं wa wrerfeaee धारयितारमात्मानं अग्तिकादश्तिके समीपे रशान- मीगितारं वेद विजानाति were काख्चयस् तत- खदिन्नानादूंमात्मामं विज्जगुते गेपायिठुमि- च्छति अ्रभयमप्राप्तलात्‌। यावद्धि भयमध्यस्ोऽनित्यमात्मानं सन्यते तावङ्गापायितुमिच्छत्यात्मानं। यदा तु निव्यमदे- तमात्मानं विजानाति तदाकिकः gat वा गापायितु- मिच्छेदेतदेतदिति qaaq चः wera

च्छा ahaa तपसा जातं पष्छति wad wee पश्यतीति सम्बन्धः | og पुव्बभित्धादिना हिस्ण्गभस्य विरेषवमन्तःकर- खदा 4 जी बावष्डेदकत्वाख्जीवतादान्यविवशछया fares शब्दा दीगु पलभमानमिति | यदिति wares बसोष्लानं कुवलं

५५,

SPAT ? ? यः पूर्बल्षपसा जातमद्यः पूर्व मजायत 1 गुहां प्रविश्य feet यो भूतेभि- येपश्यत 1 तदेतत्‌ ns

या प्राणेन सम्भवत्यदि तिर्देवतामयी ! गुहां प्रविश्य तिष्टलीं या भूतभिर्यजायत 1 eaz-

भा ° भावेन निदि्टः सब्बत्मेव्येतद्‌भ्ंयति। यः afearry: qa प्रथमं तपसा aenifeequgge wiaea- grt feces किमपेच्छ पृष्वेमितयाइ way: पृष्ै- auf: पञ्चभूतेभ्य Rae इत्यभिप्रायः | अजायत GST यस्तं प्रथमजं देवादिशरीराण्यत्पा्य ख््॑प्राणिगहां इदयाकाश्रं प्रदिश्य तिषटन्तं शब्दादीनुप- सभमानं wafrda: कार्यकारणखशषैः सह तिष्टनां या ara यः wane: एवं पश्यति एतदेव पश्यति awed ब्रह्म ६॥ किञ्च या सब्वंदेवतामयी स्व्यदेवाद्िका प्राणेन हिर्छगभरूपेण परसा द्रह्मणएः सम्भवति शब्दादीनाम- दमाददितिखां पुम्बवहु हां ufo तिष्टन्तीमदितिं। तामेव विभरिग्टि। था भूतेभिग्तेः समन्विता व्यजायत उत्प- waar किञ्च याऽधियन्न उक्राधरारणष्या-

“Ge छवसमेव भवति agwar भाता हिर ख्छगभीऽपि गस्ानक Viet 9।५।९।

wre

उ° तत्‌ १५७१ अरण्यार्निहिता जातवेदा ग्भ इव सुभृता गभिणौभिः 1 दिवे दिव Fat जागृ- वद्धिर्विष्मद्धिर्मनुषेभिरगशिः ! शटतदेतत्‌ bu यतभेदेति सू्यीऽस्तं यत्र गच्छति 1 तन्देवाः सर्वेऽर्पितास्तदु areata कञ्चन 1 दठतदै- तत्‌ १८१

are fafea: feat जातवेदा अभ्रिः पनः सर्व्वहविषां भोका ऽध्यात्मच्च afar दव गभिंणोभिरन्तवन्ोभिरग- ईिंतान्नभाजनादिनाऽयं यथा गभः सुगतः सृष्ट सम्यग्डता खाक दूवेत्यमेव खलिग्भियागिमिख gaa aad fay दिषे दिषेऽहम्यशनि श्यः Gal ae कमिंभियागिभिखाष्नरे yea जाग्टवद्धिज गर णशोले- रप्रमन्तेरिव्येतद्धविश्रद्धिराज्यारि मद्धिष्यानभावमावद्धिख मनयेभिममु यैरभ्निरोतदेतन्तरेव प्रतं ब्रह्म ८॥ किञ्च aay यस्माप्राशाद्‌देत्युिष्ठति Basa निन्लो चनं यज यस्मिल्लेव प्राणेऽहन्यदहनि मच्छति तं area त्मानं देवाः सर्ग्वऽग्धाद योाऽधिदेवतं वागादयश्चाध्यातमं waa faa ्रपिंताः बम्प्रवेशिताः खितिडाले साऽपि ब्रह्मैव तत्छव्बात्मकं ब्रह्म नाद्येति नातीद्य तर्‌ात्मक्तां तदन्यत्वं गच्छति कसम कञ्चिदपि एतदेतत्‌॥ <

ete दहदिरण्यगर्भसयेव विरेषयान्त रमाह | किद्चेति ०।॥८।९€

९९८

यदेवह तदमुत्र यदमुत्र तदन्विह ! मृत्योः मुल्युमापरोतति इह नानेव पश्यति ११०१

भा यद्रद्यादिषु खावरान्तेषु वन्तमानं त्तदुपाधिलाद्‌- बह्मवदवभाषमानं संसाय्यन्यः परस्माद्रद्मणश दति माभू त्कस्यचिदाश्ङतीदमार | यदेवेह का्य्ंकारणापाधि- खमणज्वितं `संसारधम्भंवदवभासमागभमविवेकिनां तदेव सखात्लश्यममुच नित्यविन्नानघमखभावं सर्गवसंसारध्- ` विते ब्रह्म यचशाम॒त्रासिन्नात्मनि खितं तदभि तरवे नामरूपका यैकारणापाधिमनुभाव्यमानं नान्यत्‌ aaa सल्युपाधिखमभावभेद दृष्टिलज याऽविद्यया मोहिते यः aay -ब्रह्मष्यनान भूते WITS मतेाऽन्यत्परं द्यति नानेव भिन्नमिव पश्ल्युपलभते "ल्छामेरणा- AAA पुनः पनजंस्ममरणभावमाप्नोति प्रतिपद्यते ete aaa wera तदसदुपाध्यवच्ित्रयैतन्धस्य जीवस्य संसारिववाद्भसमबख्ासंसारित्वादिदडधम्मेो कान्तयेरेक्छायोगादि- army विरुड धम्मेत्वस्योपाभिनिबन्धमत्वाक्छभावेक्छेन किषिद- मपपव्रमिव्धाडइ बद्रद्मादीव्ादिना॥ खमुश्िन्नगत्कवारडतवापा- चावपाधिखभावच् NCSA ताभ्यां कारबतया We इत्यै पासिखंभावमेददटण्टिलच्चबा नम दान्तःकरणयुपाधेभंददद्े- खानिर्व्वाच्यविद्यामन्तरेय सम्भवः Weta समित्व- ग्बन्धस्य दुर्भिंरूपत्वाघ्नानेवेन्धुपमाथं Kaw: | यथा UR

नानालाभाभेऽपि waar सब्त्वाभिजिवेद्रेन at wewea तथा भागरितेऽपि नानाल्मध्यायोप्य सव्यत्वानिजि-

°

RR? मनसेवेदमा पुयनेह नानास्ति fags ! मृत्योः मव्युद्च्छति इह ननेव पश्यति ११११ SPE: geet मध्य आत्मनि तिष्टति 1 ईशाने भूतमयस्य तता विजुगुप्सते 1 ea देतत्‌ १२१ अङ््टमात्रः पु र्षा ज्योतिरिवा

भागतस्मा्लया पश्सेदिश्नागेकरसं मैरन्तर्यणाकाशवत्यरि-

एं ब्रह्ेवा शमसख्मोति पश्येदिति वाक्धायैः ॥९०॥

प्रामेकत्विश्चानादाण्ाय्धागमसं्कतेन मनगसेवेरं ब्रद्यो- करखमाप्तव्यनात्मैव नान्यद स्तीत्यापते नानालग्र्युप- खायिकायां अविद्याया निदटन्तलादिडह ब्रह्मणि नाना मासि किञ्चन अरणमाजमपि। og पुनरविद्यातिमिर- ङि qefa इह ब्रह्मणि नानेव पश्ठति सग्टव्याष्ेलयं गच्छत्येव खर्पसपि भेद मध्यारोपयक्तित्यथेः ९९ TA रपि तदेव wed ब्रह्माइ अङ्गुमाजेाऽङ्गष्टपरिमाणं | इद यपुष्डरीकं तच्छिद्रवत्यन्तःकरणापाधिरङ्गुष्टमाजा ऽङ्ग माजवंपव्यं मध्यव्येम्नर वत्पुरुवः पशं मनेन सव्यैमिति मध्ये आत्मनि wt तिष्ठति यस्तमात्मानमीशानं भूतभव्यखख विदित तते विभुगु्छते। एतदेतत्पूववै- प्रतिप्र्तव्यमित््यं,॥ २०॥

VACA TYG कथं wae wafers दन्यः द्यप प्रति aha सेर कला एरागकत्वजिश्जानादिि ।॥ खरूरुपटिमां

१६२

° धूमकः ! ईशाने भूतभयस्य CATT शुः! टतदैतत्‌ 193 1

यथेद कन्दुर्ग वृष्टम्पर्बतेषु विधावति ca

PAT एथक्‌ पश्यंस्तानेवानु विधावति ११४१

माश्वत्‌॥ ९२ farergeare: पुरुषा व्यातिरिवाधू- मकोाऽधूमकमिन्ुक्तं ब्यातिःपरलात्‌ wate खचिते चआगिभिंदय ईशाना wre एव नित्यः az- स्योऽखेरानों आरिषु aware: श्याऽपि वभ्तिंयते ATTRA Sy aay इत्यथः ९३।॥ अनेन गायमसीति SS card wet न्यायतः प्राता ऽपि खवचनेन Jar मरल्युक्खथा चणभङ्गवार पुनरपि भेददथंमाय वादं ब्रह्मश आर | यथादकं दुर्गे aia दे उच्छ्रिते ce fan पम्बेतेषु waaay निशप्ररेषेषु विधावति विकोश सदिनग्डति रएवंधद्मौनात्मना भिन्नान्‌ VAR पश्चन्‌ एथगेव प्रति रीर पश्ंकानेव अ्ररोरभेदा- मुवन्तिं नाऽनुविधावति अरौरभेदमेव पुमः um: म्रति- Twa tae: ९४ we ॒पुमर्विद्चावता वि्यस्त- पाधिष्ठतभेद श्ंनस्य विशद विश्चागचनेकारषमदयमा- मानं पश्यता विजानतः म॒नेमनगन्नोजख्ाक्ाखरूपं

Seo जोवममुद्य ब्रह्मभावविघानादिधीयमानविराधादङुरमाजस्छा- विवच्ितत्वाद्भद्प दमेव वाकमिग्वाह | पुनरपि तदेकेति yes PUREE

—_

je

९९९

यथेादवं शुदे गुमासिक्तन्तादगेव भवति \ टव-

म्मुनेर्विंजानत आत्मा भवति गातम ११५१

इति चतुर्थी वल्ली समापा १५४१ | पुरमेकाद शब्वारमजस्यावक्रवेतसः 1! अनु-

भा ° कथं सम्भवतील्युच्यते | यथोदकं NF WI WE प्रसन्न-

मासिक्नं प्रशिप्तमेकरसमेव नान्यया areata भवद्यात्मा- प्यवमेवात्मा waa विजानता मुनेमंगन्रीलस् हे गातम तस्मात्कुताकिंकमेदद्ष्टिं मास्िकङ्द्ष्टिञ्चा- ज्वा माटपिदसश्लेभ्योऽपि हितैषिणा बेदेनापदिष्ट- माद्मेकलदर्भमं शान्तदर्परादरणीयमित्यथः ॥९५॥ दति कठटवष््यां चतुर्थी वक्षी समाप्ता ॥४॥

पनरपि प्रकाराग्तरेष ब्रद्मतत्ननिद्धारणार्याऽप्यय- मारम्भः दुविश्ञेयलाद्रष्यणः पुरं पुरमिव पुरं दार दारपालाधिष्टाचाद्यनेकपरोपकरणएसन्पस्तिदथनाच्छरीर पुरश्च सोपकरणं ara ded waaay दं तथेदं परषामान्यादनेकापकरणसंदतं शरीरं खात्मना संहतराजखानीयखाम्यथं भवितुमर्दति। तेद श्री- राख्यं पुरमेकादश्रदारमेकादशदराराण्यस्य waters ama awenfye whe factaa तैरेकादश्रदारं

Tia परि रम्‌ सम्बन्धमाह | पुनरपीति योऽपि पथ्यं बल्च्यमिति न्यायेगापायान्तरेख we Waa तच्ापाया र्व मियन्ते। गेपेयस्य adie पुरोासंइतत्वं खानिनः

RR

उ* टाय शाचति विमुक्तश्र faqad i cae तत्‌ १५११ eve: शुचिषडइसुरलरिप्षसबेाता वेदिषद-

भाग पुरं ware जन्मादि विक्रियारडितस्यात्मनोा राज- स्धानोयस्य पुरधश्मविलक्षणस्या वक्रचेतखः | अ्रवक्रमकुरिखल- मादित्यप्रकाश्वक्षिव्यमेवावश्ितमेकरूपं चेता विज्चागम- सेत्यवक्रचेतास्लस्यावक्र चेतसा राजखानीयस्य ब्रह्मणः weg परं तं परमेश्वरं पुर खाभिनमनुष्टाय ध्याला ध्यानं हि तस्याजुष्टानं सम्यज्विन्ना नपव्व॑कं ते सर्मवषणाविनिगाक्तः सन्‌ खमं wae wren ओाचति। तदिन्नामाद- MANTA: ओाकावसराभावात। कुत Tearfagraaara- कर्वांवन्धगे विमुक्ता भवति 1 fare सन्विमु ख्यते पुमः शरीरं Wears: ॥९॥

तु नेकश्ररीरपुरवत्यैवात्मा किनि सर्गयपुर- वर्तो कथं खः इन्ति गच्छतीति। ष्टचिषच्छचे दिव्यारि- व्याक्मना सोदरतीति। वसुवौसयति सबव्वानिति। वायात्मना wafce सीदतोल्यन्सरिच्षसत्‌। दाता अरभ्निरभ्िे रातेति

Seo पुरोपचयापचयाभ्यामुपचयापचयरादित्यं वत्सक्वाप्रतीतिमन्त- रेक सत्ताप्रतीतिमक्वं Bay ९॥ |

या aa प्रसिडा बेदिः एथिव्याः परो$न्तः पर्खभाव शति

वेया एधिवीखमभा वत्वसङ्खेत्ते नात्ययिवी वेदिशब्दवाच्या भव

तीयः सो वाईऽदिव्ा शंसः सुचिषदि maa नादितो

3S e

तिथिर्दराणसत्‌ ! नृषदरसदतसदध्रामतदन्रा गाजा तजा अद्रिजा AIST १२१

भारतः, aut एथिवयां खोदतीति वेदिषत्‌ ce वेदिः

पराऽन्तः एथिव्या दृव्यादिमन्वधात्‌। श्रतिथिः सामः TRIE TUT सीदतीति दुरोणसत्‌, ब्रहमणाऽतिथिषरू- पेण वा दुरोणेषु wey सीदतीति। waa गुषु मगययषु खोदतीति नुषत्‌ वरेषु देवेषु सीदतीति वरसत्‌। खतखदृतं wal यशा वा afar सोदतीति। गोमसत्‌ व्योख्याकाजे खोद तीति व्यामसत्‌। अला we श्रह्ुण्एकिमकरादि- Seay जायत इति गजाः गवि ए्यियां ब्रीश्िववादि- रूपेण जायत रति खतजाः यज्ञाङ्रूपेण जायत दति | afer: wir नद्यादिरूपेण जायत इति सव्वा- व्यापि सनतमवितयसखमभाव एव CUNT सव्वकारण- MAA यद्‌ा्यादित्य एव मन््णा श्यते तदाणा्म खरूपव- वमादित्यस्याङ्ारतलाद्रद्मणेा व्याख्यानेऽपविरोाधः। सर्व्व UTAH एवात्मा जगता माद्मभेद इति मन्ाथैः॥ २॥

मग्बा्यंतया Bw: कथं af<etatae व्याख्यागभिव्याश्- Qe यदाप्यादिव्रवेति खयं aan जगतसखश्युषद्धेति मन्ाकमरलापलचितस्य चिडातारिष्यत wa सव्बामतनि- त्ययः॥ २॥

we

ate

ST

९२५

उरदम्प्राणमुनुयत्यपानं प्रत्यगस्यति 1 मध्ये वामनमासीनम्विशे देवा उपासते ३१ अस्य विंसमानस्य शरीरस्थस्य देहिनः 1 देदादिमु- मानस्य किमत्र परिशिथते! तदेतत्‌ १४१

आत्मनः खरूपाधिगमे खिङ्गम्‌ च्यते द्धं इरया- स्मारं WTS वायमुन्नयति ऊद्धं गमयति | तथाऽपानं प्रत्यगणाऽस्यति क्िपति इति वाक्यशेषः तं मध्ये इदयपुष्डरोकाकाश्रे आसनं बुद्धावभिवयक्रवि्चामप्र- कारनं वामनं ख्बजनीयं fay देवाञख्च्रारयः प्राणा रूपादि विज्लानं बङिमुपाहरन्ता fax दरव राजा- मम॒पाखते तादर्थ्थनानुपरतव्यापारा भवन्तीत्ययैः॥ द्‌ यदथा यत््रयुक्रास्च सव्वं वायुकरण्व्यापाराः सोऽन्यः fag दति arare: | किञ्चाख भरीरखस्यात्मना विखं- समानस्यावस्तं समानस्य aware देहिना रेवता

. बिलं खमग्रब्दा माइ देदाद्िमच्यमानद्धेति किम षरि

शिष्यते प्राणादिकलापे किञ्चन परिशचिग्यतेऽच दे षुरस्वामिनि विद्रवण xa पुरवासिनं यख्ात्मनाऽपगमे-

चथमाचात्काय्यंकारणकलापं gafad हतबलं विध्वस्तं

येयं प्रव विचिकित्घा are डति याऽपुव्वविचिकित्सा प्रश्भ्- सत्वेनेद्धाविता सापि faa लेत्येतद्‌ यवु देदश्यतिरि्कात्मा- fed साधवति। आत्मनः wenifuaa canfem सव्वं मायकर्क्यप्पाराखेतमाचासन्मयुक्ता भवितुमहन्ति नडढचेट-

९२९

प्राणेन नापानेन मर्त्यो जीवति कथन 1 तरेण तु जीवसि यस्मिनेतावुपाश्िता nun हस इदम्प्रवश्यामि गुम्बल्म सनातनं यथा

are भवति ae भवति सोऽन्यः सिद्धः स्यातं प्राणापानाद्य- पगमादेवेदं fae भवति नतु वअतिरिक्राद्यापगमा- प्राणादिभिरेवेह मत्या जीवन्तीति ४॥ fag प्राणेन नापानेन चक्लरादिना वा म्यी ara देहवान्‌ कञ्चन जोवति काऽपि. जीवति। wat पराथानां संहत्य कारितवाश्जीवनरेतुलमुपपश्चते ada संहतेन परेण कंगचिदप्रयक्रं संताना मवस्थानं नदृष्टं यथा गृहादीनां लाके तथा प्राणादीनामपि संहतव्ाद्धवितुमर्त्यत cates संहतपभ्राणादि विलेन त॒ स्व संहताः सन्ता जोवन्ति प्राणान्धारयन्ति यस्िन्‌ संहननविलक्षणे शआ्रत्ममि सति परस्ता प्राणापाना चर्रादिभिः संहतावुपाच्ितेा। चस्यासंहतस्यायं प्राणा- पामादिः सब्वैव्यापारं Faq वन्तेते संहतः सन्‌ तता ऽन्यः सिद्ध दत्यभिप्रायः waar पुनरपि ते तभ्यमिदं ग्धं गायं ब्रह्म सनातनं चिरन्तनं भ्रव जाजपुर बदित्थेः। किशास्येषन्धयासिदिं शङ्कते स्याग्भतमिति ॥३॥३॥

मनु जोव प्राणधार इति घातुस्मरबाच्छरोरस्य way माम प्राद्धार्यं प्रादसंयोागखप्रादधारयं He दधिधारबव-

१९

उ* मरणं प्राप्य आत्मा भवलि mart

यानिमम्ये प्रपद्ये शरीरत्वाय देहिनः ! स्थाणु- मन्येऽगुसंयति यथा कर्म्म यथा FF ४७१ खष सुप्ेषु जागर्ति कामं कामं पुरुषा

जा ° च्यामि यदिश्नायास्छ्वदसारापरमा waft विचा

माच यख UTS प्राष्य च्चा चात्मा भवति चथा संम- रति सथा wee भतम योनिं ओभिदारं पवीजस मन्विताः watse केरिद्दिद्चावके मूढाः अषश्चने ufanfr wiicare अरोरचश्णाथै efear रेवन्तः सख्ाण खाकरभाक्नन्येऽत्थन्ताधमा भरणं भाष्यानुसंयम्ति अनु गच्छन्ति चया क्का) च्चः कं तथा WS सेयह भं ANE जगनि इतं तडघरेगेत्धेतत्‌ तथाः ख्थाञ्नतं ergwe विज्ञागसपाजिंतं तदमरूपमेव WEE परतिपद्न्त Kas: #

अया we हि सम्भवा इतिश्ुत्ध नर षयम तिक्तं ग्ध

Wy तत्‌ wreareaifa तद्‌ाह। एष ERE प्रा्ठारिषु

4

aN ~ ® eX ~ Maree WH प्रास्येव CAS संयो गाखयत्वात्‌ कथमुच्यते | जो वन हेतुत

प्राबादोमां सम्भवतीति तचा खार्थगा सं इतेभेति कादा-

चिल्ख UIA GAIA ITE: BPAY

जके CVA HTT दश्ंनाद्धवितव्यमन्धेन SHTAVTAART aU: |

येऽयं प्रेत इति ve: परजकाल्तित्वेऽपि ety खासोत्‌। विधे

वलसतकिदड्चयंमुखत rare) इदानोमिति runes en waracancarat घरति नियमादयुमपद्मढक्रे FARIS

fax जेगर्परविपरग्यया खेति मा नात्मानो अबश्िता डन्वेकताकि-

8

Re

° ffi: तदेव शुक्रं तइ तदेवामृतमु चत! तस्मिन्लाकाः भिताः सर्वे तदु नाव्येति कन Sazad ? ४? अगिर्यथेका भुवनं प्रविश ad रूपं प्रतिरूप बभूव 1! शटकस्तथा सवैभूता-

भागआगन्तिं खपिति कथं। कामं कामं तं तमभिप्रेतं स्या्थ॑मविद्यया निरविमाणेाः farce जागन्तिं परुषः तदेव OM ब्भ चं तद्रह्म गान्यहुदं ब्रह्मासि तरेवाग्टतमविनाश्यच्यते सव्व्ास्तेषु किं एथि- area खलाकासद्धिख्रेव स्य ब्रह्मण्याजचिताः सम्वलाक- कारणत्ा्तस्य | तदु माल्येति कञचमेत्थादि Passa ८॥ अनेकताकिंकसुद्धिवाछिताम्तःकरणानां प्रमाणोपपन्न- मप्याद्मैकलविज्ञानमसषदु च्थमानमण्नुजुबुद्धौनां | ATW wrt चेतसि antes इति तत्मतिपादमे आद्रवती aft: पुनः पुनराद। अभनिर्यथेक एव प्रकाशात्मा सम्‌ wat भवनग्यस्िम्‌ व्तानीति भुवनम लाकस्तमिमं अविषटाऽनुमविष्टः। रूपं रूपं मरति दावादिद्‌ाद्मभेदं प्रती- ल्यः प्रतिरूपस्तज तज प्रतिषूपवाम्‌ दाद्यभेदन TE- विधो बभूव एक एव तया सव्व॑भूतान्तरात्मा रूपं रूप सर्वषां भूताना मभ्यन्तर WAT अतिष्धख्मल्ाद्‌ावादि- faa wiewnfa प्रविष्टतलराप्मतिरूपो बभूव विख

कडद्िविरोाधात्‌ सर््व॑पु वर्क Tatars Freee सन्भव- तोलाश्द्भोपाधिकमेदसाधने faxed खाभाविकमेद साधने चाजेकान्तिकत्वं द्र ितुः घक्रमत Kare | नेक ताकिकेत्धादिना॥

१९८

se शरात्मा ad ad प्रतिश्पेा afew nen

वायुर्यथेका भुवनं प्रविष्टा ad ad प्रतिरूपे बभूव ! CHAM स््वभूतालरात्मा रूपं रूपं प्रति-

भा ° Saray रूपेणाकाश्नवत्‌ < तथाऽन्ये इ्टाग्तः

वायु्येथेक CUTIE! प्राणात्ममा रे ेव्वनुप्रव्षटि EI रूपं प्रतिरूपो बभूवेति wart ९० एकस स्वो त्मकलवे संसारदुःखिलं परस्यैव तरिति प्राप्तं अत टदमुष्यते खया यथा च्व श्रालाकनापकारं gay मुजपुरी- षादयद्ुचिप्रकाश्रनेन तदर्थिनः सखब्वैलाकख्च चश्रपि खल feud चाश्षेर्श्यारिदर्भनमिमिन्तेरध्याल्मिकैः पाप- रोषेवद्यैखा्रच्यारिसंसर्गदोषैः एको वाद्यः तथा सब्वेभूलाग्तरात्मा feud खोाकदुःखेम खेकोा अविद्यया सखात्मन्यष्यसया कामकम्मद्धवं दुःखमभुभवति TO MT परमार्थतः खात्मनि। यथा रण्णुधुक्रिकोषरगग- नेषु सपेरजतादककमलामि रञ््वादीनां खतो Safa संखगिषि विपरौतबद्या समिभिषलासरोषवद्धिभाव्यन्ते तद षेस्तेषां Bar विपरीतबद्यध्यासवाद्या हि ते, तथा- ॥=॥ १० प्रतिरूपोपाधिसादश्यचनुष्कोकल्वादि घर्म fe दाशि agit वङ्िरपि wea care: | परमात्मा दरखी स्याद्ःखाभिन्रत्वाह्ञोकवदिन्वाह | cre सव्योत्मकल्वमिति ष्चविद्यायाः ufafeaafearqcar seat भवति। मान्तख कामादिदाषपयुक्ठः कम्मं कुडते तच्निमित्तं दुःखं खात्मन्धध्य-

स्यति | परमात्मा तु निर्विद्यल्वादुःखसाघनगगून्वत्वान्र दुःखी तता प्रयोजका Vqfcary | शोको हविद्यसेति 1 cede

१४०

° रपा वहि 1१०१ पूर्य यथा स््चनाकस्य चकु निप्यते वा्चुषेवीददेषेः ! कस्तथा सच्चभूतास- गात्मा निप्यते नाकटुम्खेन वादः ११११

र्का वशी स््वभूनालरात्मा कं स्पम्बहुधा यः करोति | TATA येऽनु पश्यसि धीरास्तेषां

भा ° त्मनि wat लाक; करिथाकारक्फशात्मकं विज्ञानं सपा- दि शाणीं विपरोतमध्यस्छ तन्निमिन्तं जक्मजरामरश्यादि- दुःखमनुभवति vara सब्बेह्लाकाल्मापि बनिपरौताध्या- शपनिमिन्ेनं feat शोकदः खेन वाद्या वहिः शता वाद्या रञ्चादिवदरेव farthryepereara हिसः॥९९॥ faq हि परमेश्वरः wena: खतना एकता तत्छमेऽभ्यधिका वाऽन्याऽस्ति। at wa we wR वकते कुतः अब्देभूलान्तराटमा | चत एकमेव TENT जात्मानं fargirarred नामरूपाश्चजद्धषाधिभेद- WaT WEY Tense यः करोति खात्मबन्ामा- Sarferenfinerra तमात्मस्यं खशरीरदइदरयाकाशे बुधौ भेलन्याकारेशाधिष्यक्रमित्येतत्‌ हि witcar- धारलम्रात्मनः। श्रा काञ्रबद्‌ मृन्तंलात्‌। RIT HAAS alt

me वमाणित्रयल विपरतग्डाध्यासवाद्धलवं रच्ववादीनां तथा चेवनग्धस्याप्राभिख्यक्ूपकाग्यालाख्यल्ने$पि निडप्राधिकविम्बकस्य- WGSUA MSA HAAG HSA HHT A: tLe A TEAR Wine wag हीगनं दुःखकषारयं ufex सदभाबान्न Waa दुःखी तत्स्तश्चातिः परः Fwara

९४९

° सुखं शाथतनेतरेषा ? १२ 0 निव्योऽनित्याना- ञ्ुतनभेतनानामेका बदूना या विदधाति कामान्‌ i तमात्मस्थं येऽनुपश्यसि धीरास्तेषां शास्तिः MAT नेतरेषा ^ १३१

जा ° यत्‌ तमेतमीश्वर मात्मानं ये निट्तवायटलयाऽनप- mf आचाग्थागमोपदेश्रमन साचादमभवन्ति धौरा विवेकिनसेषां परमेश्रभूतागां शा चतं fra सुखमा- त्मानम्द खण भवति गेतरेर्षां वादयासक्तबुद्धौमा मविवे- feat खात्मभूतमण्वविद्या व्यवधानात्‌ ९२ किञ्च fa- व्याऽबिना्री अजित्यानामविनाजिर्नां। चेतमसेतमा्नां चेत- faret ब्रह्मादीनां प्राणिनामग्निमिमिष्तमिव दाहकत- मनद्नीनामुरकादौमामात्मचेतन्यनिमिच्षमेव चेतथिदरव- म्वा fre aur: way: कामिनां संसारिणं क्ागुरूपं कामान्‌ ककफलानि खानुग्रदनिमिन्ताख् कामाग् एको बह्ृनामभगेकषामनायासेन विदधाति wre भविष्यती्याह। किच्च Wrenfxar ९९ Kartal पर- ` मात्मन्धुपपत्तिप्रदग्र नाचंमाह किच नित्यदति weitere. मघे धाता यथा पुव्बमकत्ययदितादिथुतेररतविप्राद्रपसङ्ध-

परि षशाराक कर्यान्तयोयमावानां प्रलीनां कल्यान्तरे सजा- लीबरूपरेशेत्पार प्रतोयते तदा स्याद्यदि विनाशिनां भावार्गा अक्तिद्ेषे waar) प्रणये fanwaye यज रक्षा विलीयते Toque cee: | बडिमततामपि ग्रद्यग्रादीनां परमानन्दा

भिसुख्यं हित्वा वा वदिष्मखा tetrad लापि नियन्तारं गमबतो व्रा | चेतबखेतमाणामिति ब्र्ादि्नब्वाच्यामां

१४९

तदेतदिति मन्यन्तेऽनिर्दश्यम्परमं सुखं 1 कथनु तदिजानीया किमु भाति विभाति arn १४१न त्र सूर्यौ भाति चन्द्रतारकनेमा विद्युता भान्ति कुताऽ्यमश्िः 1 तमेव भाकलम-

भाग ददाति प्रयश्छतीत्येतन्तमात्मखं येऽनुपश्चन्ति भोरास्तेषां आज्तिरुपरतिः भ्राश्चती नित्या खात्मभूतेव खान्नेतरोषा- मनेव॑विधानां ie यन्तदात्मविज्ानं gaa विदे दुमधरक्यं परमं WHE मरारृतपरुषवाञ्जन खयारगाचरमपि aS ATA ये ब्राह्मणास्ते तरे तत्मल्य्मेवेति मन्यन्ते | RUT केन प्रका- रेण तत्पु मदं विजानोर्यां ददमिव्यात्मवुद्धि विषयमापा- दयेयं यथा निदत्तैषणा यतयः किमु तद्भाति दीयते प्रकाशात्मकं तद्यताऽसमदुद्धिगेचरत्वेन विभाति frag gua किंवा मेति ९४ तज ्लरमिदं भाति विभाति चेति। कथं मु तज तञ्िन्‌ arena ब्रह्मणि स्व्वावभाषकेाऽपि Gar भाति तद्रृद्य A HATHA TATA: | तथा चद्रतारकं नेमा विद्युता भान्ति कुताऽयमस्र- efearetisfa: किं बना यदिदमादित्थादिकं सबै So सङ्ातानां वा चेतयिदरल्वं यच्ेतन्धनिमिन्तं Sof पर STE | विमतं कम्मफलं तव्छरूपाद्यमिशेन दीयमानं waterway सेबाफपलवदित्धाह | fag a xfa reer

विद्दनभवेाऽपि परमानन्दे carafaary | areata. नमिति तस्मादसम्भावितवया जिहासितं परमा-

SR

Se नुभाति सर्बशलस्य भासा सर्बभिदः विभाति ११५१ इति पञ्चमी वल्ली समापा१५१ TYAS CUS: सनातनः 1

भाग भाति तश्लमेव परमेश्वर भान्तं दौणमानमनुभाव्यमदी- प्ते, यथा उ्वलोस्ुकादयभ्निसंयोगादभ्चिं रदममनु . दरति खतसदन्तस्येव भासा can wafaz खग्धादि विभाति यत एवं तरेव wy भाति विभाति ara गतेन विविधेन भाषा तस्य ब्रह्मणो wee खताऽवगम्यते हि खता विद्यमानं भासनमन्यस्छ we WH घटादीगामन्यावभाखकलारज्ंमाद्ञारूपा- खामारित्यादीर्गां तहक्ंनात्‌॥९१५॥ इति azarae पश्चमी awit खमात्ता॥५॥ दति दितोयाध्यायः ue i दखावधारणेनेव मूलावधारणं see करियते ara Tas संसारकाग्येटचावधारणेन AYTS ब्रह्मणः TE- पावदिधारयिषया दयं षष्टी aH area | STs: Se qt यकषदिष्णाः परमन्यदमस्येति साऽयमयक्ता- दिखथावरान्तः संसारदच ऊद्धंमृलः दृनाश्लन्ममर-

श्भा. wena किन्तु अङडाधीगतया वि्वारयितव्मेकेखाहइ | कथं न्विति are eran इति पञ्चमी बहली समाप्ता ॥५।

शाख्मज्यादितूलदश्रनेगादृटमपि रचमृलं Tasers

तदददृषटस्यापि ब्रह्मडाऽवधारयाय WHAT KATY | तूखावधार-

ifs tanec vefefafaware | camtefa

च्या CEST GA धातोः सप्र्यानस्य रूपं caxfr eae

९४४

° तदेव शुक्रल तदेवामृतमुच्यते ! तस्मिंलाकाः

भा ° रजराशाकाद्यनेकानयाद्मकः प्रतिखणमन्यथा qurar

मायामरीच्युद कगन्धष्वनगरादिवहष्टमष्टसखरूपत्वार वसाने तुक्वटभावात्मकः कदलोखश्मवदिःवारोः Hawa षष्डवङ्धिविकष्यास्पदः तश्वदिजिन्नाष्ठुभिरनिधारितेदं- wet बेदान्हविद्धारितपरम्रह्ममूुखयाराऽविन्राकानकम्भा- व्यक्रदीजग्रभवः परत्रज्ञविन्नागक्रियाशकिदयाक्कदडि-

रुष्छगभीाङुरः सष्यमाणिलिङ्गभेर खन्ध ख्ष्लाजखा यसे-

GT

कोद्ूतदषं बुङोदधियागिषयप्रवाखाङुरः wfirefrea- यविधोपरेक्रषलाशः यज्ञदागतवश्राद्यनेककरिवा इुपष्यः सुखदुः खनेद्‌ वानेकर सपा खयजोग्वा गन्तकखख्न्तष्डासलि- खाबसेकमरूढजरोनज्नतह ढबद्धमूलः CATA सप्तलाक- बन्मारिभूतषचिरूतनो ङः प्राणि सुखदुःखे तरषं्ाकजा- तमु ्छमीतवादिजच्वेखितास्फाटि तदसिताक्टरूदि TUT मद्चमुशेत्या नेकश्दरतठु मलीग्डतमहा रवे वेदाग्तवि-

युक्तिमाह | जग्जरोत्यादिना।॥ प्रसिडटचसाभ्यादा ङरश्ब्द- प्रयोग xafaiere अवसाने चेत्धादिना प्रसिद्धो ea: waa yaar वेति विकच्यास्यदो टर्सतयाऽयमपि ay ता वा पटिकामा syscall बा खदाऽसदेत्यादौगामनेकेां शतसष्कयाकवा ख्धबडिविश्षख्पागां विधय care: | किं सज्छका ATH इत्नष्यवसायमाज्रः कचिता इङ्खदाऽयमपोति waaay | तक्चविजिश्वाद्भिरिदि प्ररस्य aqat वि्चामक्ियादवान्मका हिर व्छगभेः प्रचमेाऽवद्यामेदोऽरोऽ स्येति तथोक्कः। बडधोखिवाडां विषयाः wees: प्रवाह्य

१४५. ° त्रिताः सर्वे तद्‌ नात्येति HHA तदेतत्‌ १११

भा e डितब्रह्माद्मदथंनासङ्गशस्तरताच्छद :। एष संसारदट्सा SUA ऽश्वत्थवत्कामकम्मंवातेरितनिल्यप्रशखितसखभावः। ख- गनरकतिय्धैकप्रेतादिभिः शाखाभिरवाक्शाखः warg: wer यस्य सः समातनोाऽनारिलाखिरप्रटरष्लः 1 यदस्य संसारस्य मूलं तदेव QA We शङ व्याति- सअचेतन्या व्योतिःखभावं तदेव ब्रह्म THAW | तदेवाग्टतमविनाभिखभावमुच्यते कथ्यते | Wray | वाचारम्भणं विकारो नामधेयमनुतमन्यदता मत्यै सस्मिन्परमार्थस्व्ये ब्रह्मणि लाका गन्धष्वैनगरमरीच्य॒र- कमायासमाः परमा्थदश्रनाभावावगम्यमानाः भिता आआञिताः wi समस्ता उत्पश्तिखितिलयेषु तदु ary नात्येति गातिवन्तंते ग्टदादिकमिव चटादिकाय्थं कथन afacfa विकारः एतदेतद्यदिश्नानादग्डता भवन्ती- qua जगता ae तदेव नासि ब्र्माखरेवेदं भिःख्त- fafa na

Se किसलयान्यस्येति vite: | serif पलाशानि प्राख्स्येति।॥ पसखदुःखे प्रायिवेदना cata रसोाईस्येति waeara aferer- वसेकषस्तेन परूए्ानि कम्मवासनादीनि साल्तिकादिभावेन feret- क्तानि टबन्धनान्यवान्तरमलान्यस्य वटदङ्क्षस्येव Waar सव्यनामादिषु antag ब्रह्मादीनि wade पशि छतं Tes यस्मिन्‌ प्रायिनां सखदुःखाभ्यामद्धतेा Wawrar ताभ्यां यथा सद्येन जातानि खृ्यादीनि खदितादिणब्दाख तैः सतस awa महास्वो यस्ितरिति वियः ॥९॥

T

१९९

यदिद fag जगत्सर्व प्राण रजति निःसृत महद्वयं वज्रमुद्यतं टतदिदुरमृतास्ते weer . १२१ भयादस्यागिस्तपति भयात्तपति सूर्यः!

भयादिन्द्रम वायुर मृव्युधावति पञ्चमः १३१

भा तलत्र यदिरं किञ्च यत्किञ्चेदं sree प्राणे परस्िन्‌ wafe सत्येजति कम्यते तत एव निः खतं निगेतं सप्रच- लति निथधमेन चेष्टते यदेव जगदुश्पस्यादिकारणं ay त्मरद्यं | मह तत्‌ भयश्च बिभेत्यस्मादिति महद्भयं | वञजम्यतम तमिव TH यथा वजाद्चतकरं खामिगमभि- मुखीन्देतं दृष्टा गत्या नियमेन तश्छासमे yada तथेदं SAAT EMT TAT TAT TST जगत्‌ सेश्वरं नि- यमेन शरूमप्यविभाग्तं वन्तंत Cae भवति एतद्विदु ष्लातमप्रिसाङिभूतमेकं WYATT अमरणधम्भाएस्ते Wafer ॥२॥ कथं तद्धयाख्न गदन्तंत इत्याद | भयाद्धीत्या परमेश्वर स्याभ्चिष्ठपति भयात्तपति aa waferg वायश्च ्ल्युधावति पञ्चमः। रौश्वरारणां लाकपाश्चार्नां समयानां wat नियन्ता चेदखाश्चतकरवन्न खात्छामिभ- अभोतागामिव waa fra प्रडन्तिङूपपद्यते। ₹॥

कास्य न्यतापर्नतं मद्स्यासक््तपुन्बेकषमेव जन्भ तता नास्ति मूकमिति aga यदिमा च्चानादिति तजर छग्रविषा- MVS समुत्प्वदश्र नात्यत्पग्वेकलप्रसि देखास्ति TT वसतु

जगतो BSE तश्च Mangal प्रायप्ररटतेरपि Tyee: ॥२॥९॥ | | -

cy

भार

eT

इह येदशकदरोुमपराक्‌ शरीरस्य विघ्रसः \ ततः सर्गेषु ATHY शरीरत्वाय कल्पते यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्रे तथा पित्‌-

HSE Masa चे्थश्रकच्छक्राति शक्तः सभ्‌ जागात्ये- TAMAS ब्रहम Aga प्र्‌ पूरे शरीरस्य fre- शाऽवखं सनात्‌ पतेनात्संसार बन्धनादिम॒च्यते। चेद भकः दद्धं तते ऽगवंबोधाशशरभेषु wae येषु eer: प्राणिन इति सगः एथिव्यादयो लोकासतेवु सषु लेकेषु षरोर- त्वाय श्ररोरभावाय कर्पते Raat भवति ्रोरं शा- Meare तसनाच्छरीरविखंलनातागात्ममाधाय यन्न आा- ea: यस्नादि देवात्मगा दजंनमादर्भख सखेव मुखस्य we- HITGA STAAL, ब्रह्मलाकारन्यच। दुरयः कथमिलयुश्यते। थथाऽऽदभरं प्रतिनिम्बभूतमात्मानं पश्यति लोकोऽत्यन्तविविक्ं तथेदात्मनि खबद्धावाद ैवन्नि- ष्यलोभूताथां विविक्षमात्मने दनं waiter’: चथा ws विविक्तं जाग्रद्वासनेद्भूतं तथा farerasfafiwa- THAT दधन KARAT TATA AMAT | थथा वाऽपूख- विषिक्रावयवमात्मरूपं otra cee परिष्ष्यत va aur गन्धेष्वंलाके ऽविविक्रमेव द्‌ ्रनमात्मनः | एवश्च लाका witfafa भास्तप्रामाण्यादवगम्यते | कायातपयेारिवा-

खय्यादीनां नियतप्रडच्नुपपच्या नियामकत्वेन सम्भावितं यत्मारमेखरः रूपं तदवगमायेकेह यलः कर्तव्य TAT! wala

१४८

लेके ! यथाप्सु परीव TEM तथा गन्धर्बनेके ायातपयारिव HATA ^ ५१ इद्द्रियाणाम्पृथग्भावमुदयास्तमया यत्‌ ! पृथरुत्पद्यमानानां मत्वा धीरा शाचति १६१ इन्द्रियेभ्यः पर मना मनसः सत्वमुतमं 1 सत्वा-

भा ° त्यन्तविविक्रं बह्मलाक एवैकख्िन्‌ दुप्रापेाऽत्यक- विभिष्टक्ंश्ानसाध्यतलात्‌ | तस्मारात्मद ्॑नायेडेव यनः BUT इत्यभिप्रायः कथमसेा बेद्धूव्यः किंवा तदवबेधे प्रयोजनमिद्यु च्यते इद्धियाणणां ओराजादीर्मां खस्विषयप्रयरणप्रयो- जनेन VATE श्राकाश्रादिगभ्यः ए्यगुत्पद्यमानानाम- aM कंवलाचिन््राजात्मसखरूपात्‌ aT खभावविखच्षणात्मकतां तथा तेषामेवेद्धियाणामुदयास्त- भये यत्पृथगत्पद्यमानानामत्पन्तिप्रलये जायत्खा- पावख्थापेचया मात्मन इति aa war विवेकत भीरो भीमान्‌ म॒ शाचति। saat नित्येकलखभावलाद्‌- व्यभिचाराच्छाकादिकारणलानुपपत्तेः। तथा ्रत्यन्तरं तरति शाकमात्मविदिति॥ यस्मादात्मन इद्धि सम्बन्धः ङण्धियेभ्यः परा यया इति qaqa | Kw त्वथानामय गणत्छ-

ग्बप्र्गात्मलवं सम्भ वतीःतखाणद्भयाहइ | थानामिरेति बदधि- छखदुःखादिः साश्रयो गुखत्वागरूपवदिति बैेधिकेरनुमीयते

5 ®

१४८

दयि महानासा महतेाभयक्तमुतमं 1 अय- कातु परः पुरुषा यापकोाऽनिङ्धः खव 1 ASA त्वा मुच्यते जन्तु रमृतत्वच्॒ गच्छति ४१

सन्दशे तिष्ठति रूपमस्य age पश्यति

भाग्याणां एथग्‌भाव उक्ता नाऽमोा वहिरधिगन्तव्यः। यस्ना-

MAINA Bre तत्कथमिद्युश्यते theta: परं मम varie ्रथानामिरेग्ियसमागजातीयतादिद्धिय- यणेनेव प्रशं पुवववदन्यत्‌ सत्नथब्दादुद्धिरि रच्यते ॥७॥ अव्यक्रान्तु परः पुरुषो व्यापकोा BRAT Hae: सव्यस्य कारणलात्‌ अलिष्ग लिख्यते गम्यते येन afay बद्यादि तदविद्यमानमस्येति साऽयमलिङ्ग एव सर्व्व संषारधग्मवजिंत SOLE Watssweaa: weary aaa weifaufeycuufafastaaa पतितेऽपि अरीरेऽग्टतलश्च गच्छति सोऽलिङ्गः परो वयक्कात्पुरुष इति gay सम्बन्धः ८॥

कथं aft तस्यालिङ्कस दशंनमुपपद्यत सत्युच्यत सन्दर दशंगविषये तिष्ठति प्रव्यगात्मनाऽस्य रूपं अता तदसत्‌ | साश्चयत्वमाथसाघमे सिडसाधनत्वाग्नस wa का- मादिगवत्वश्चवादात्ाख्जयतकल्यने निगगत्वशास्रविरडध- MRAM BE बद्यारेरविनाभावायदहबाच बद्यादि नात्मलि- Straw लिश्यते गम्यते येनेति pene <।

कथं दशरनमुपपद्यत इति we: काऽभिप्रावः किं विषयतया दशनं aaa उताविषवतयैव दश्रनोपायो ATE: | प्रमं प्रत्याह |

९४० ° केबनेनं 1 हदा मनीषा मनसाभिक्ुपौ र्त- दिदुरमृतास्ते भवसि १४१

भागम ay सम्येग्ियेण | चथुदणस्ापलसशाथैवात्‌ | प्बति tread कखन कथिदप्येमं waaay कथं afe तत्पश्वेदिल्युच्यते। इदा waret बृद्या। मनीषा we wwufrerad नि वभ्तुलेभेति ate तया मगोषाऽविकश्पयिश्या मनसा मममरूपेण सम्यग्द नेन अभिङ्गकाऽभिषमधिताऽभिप्रकाजितं Tea WaT

wie सन्द इति euftaufetaaqg दश्रनविवययोग्यं भवति तदभावादिल्ंः fete vere) कथं त्ति बद्यकरणययामेापरमेऽपि यदा मना विषयाग्सङ्कस्पसे तदा सुमुक्तोाबदिक्तश्य fart भवति | हे am किमयं त्वं पिशा- चबत्रघावसि | तावत्छप्रथजनाथं तव नढल्वाव्मयोजन- सम्बन्धामुपपत्तेविंषयागां चयिश्युत्वादिदाषदुखानां सम्बन्धेन प्रयोजनानुप्रपतेः। नापि Garry | तस्वासकुलवात्परमानन्दख- भावल्वाजचेति fran बद्धिमनोडु्यत इत्याइ मनख इति अविकर्पयिग्येति विषयकर्पनाश्रन्यया त्रस्मास्मीधविषबतयैव त्र्मीभावव्यञ्जिक्षया महावाक्याव्यया बडिद्च्या wig ware इति सम्बन्धः॥ कथम्भूत Se खाइ मनसेति यद्यया दश्यते वाद्यं घटादि तत्तद यथा भवामि तथाऽस्मिन्नरपि सङ्गते यद्यदष्यते acy भवामि किन्तु योऽच Riswarsfer सव्व रीरेग्बेकलश्चलस्ितत्वादक wae विचारो प्रथमं सम्भावित rau खतवेदाग्तामामपि केषाच्िद्रद्मास्मीति बि स्येयाद्नादल्ि किखित्रतिबन्धकान्नर तदपनयायोपाथेाऽप्यन्धो वक्ष्य इत्यभिप्रेत्याह | सा इदिति अवखमननान्यां प्रमाप्रमे- सासम्मावनानिरासेऽपि त्वित्तस्यागेक्षाग्रतादोषः प्रतिबन्वकः

१४९

यदा पञ्चावतिष्टले जानानि मनसा सह

बुद्धिम विचेष्टते तामाहुः परमाङ्कतिं ५१०१

areata waa इति वाक्यशेषः तमाद्मानं ब्रहते

विदुरष्टतासे भवन्ति॥ < tt

we प्राप्यत दूति तदी योग उच्यते। यदा असन्‌ काले खविषेभ्या निवस्िंतान्याद्मन्येव पञ्च ज्ञानार्थलात्‌ ओआजादीनोखियाणि ज्ञानाग्यच्य ्ेऽवतिषक्मो सड मनसा | चदनुगतानि तेन बद्धर्पारिग्याठन्ेमान्तःकरणेन बद्धि- अश्यवसायलश््छा विचेष्ठते खग्यापारेषु चेष्टते व्याभियते तामाडः परमाङ्गतिं ९०॥ तामीद्शीं तद- wat यागमिति मन्बन्ते विागमेव wat aera यागवियागखसश्ा Yeager यागिनः। एतस्यां qa- खायामविद्याध्वारोापश्वजितसखरूपग्रति् आत्मा खिरा- fafxeurcet खिरामचलामिरियधाररणां वाद्या- नःकरणानां धारणामित्ध्यंः WaT: प्रमादव्जिंतः समाधानं प्रति fret प्रयन्नवांस्तदा तस्मिन्‌ काले यदैव

सम्भवति तदपनयाव येमोऽबुरातव Kuta त्यः

अदनुतावोति येन मनखाऽधिणिताजि ta खहाऽवति- wa बिढत्यापाराजि wanted: वियोगमेव सन्तं योगमिति विर्डलश्तवबना मन्यन्त can ततस्युटवति | सन्या- गर्थेति + उपसंइतं मगो यदि agit गब्डेत्तदा सानर्चबोजा- war भवति | तद्याढये पू खं ब्रह्माखोव्याडक्त याजयेदाडसो fran विषयेषु fefow चेक्छात्राषद्श्रगेव तते areata

@

९५९

तां योगमिति मन्यन्ते स्थिराभिद्दियधारणां 1 अप्रमतस्तदाभवति येगे हि प्रभवाप्यय? १११ नैव वाचा मनसा प्राप शव्या चकुषा !

भा ° प्रटन्तयागेा भवतोति सामथ्यादवगम्यते। fe बद्यादि-

चेष्टाभावे WATT AAS तस्माप्रागेव बुद्यादिचे्टा- परमादप्रमादे विधीयते) ्रथवा यदैवेग्ियाणां fcr धारणा तदानीमेव निरङ्कुश्रमप्रमत्तवमित्यताऽभिधीयते ऽप्रमन्तस्तदा भवतीति कुतः। यागो हि यस्माप्मभवा्ययोा उपजनापायधम्मका इलत्यथाऽताऽपायपरिहारायाप्रमादः कन्तंव्य Tears: ९९ बुद्यादि चेष्टा विषयं चेद्र द्द तदिति विशेषता र्त बद्याययुपरमे यदणकारणाभावाद्मुपलग्यमानं AAA ब्रह्म यद्धि करणगाचरं तदस्तीति प्रसिद्धं era विप- रोतश्चासदित्यवञ्चानर्थकोा योगेऽनुपलग्यमानलवादा AT- स्तोलयुपलमव्यं Wyss WA इदमुच्यते। Va नेव वाचा त्षस्तटश्ं चेव्यात्छापि यावत्कषायावस्था तता fare मनो यदा जागत्तिं खपिति चान्तरालावसख्धं भवति wa- ब्रद्यावभासकतयव waa मवति तदा सव्बानथवियोागल- चणा सावसा waddle: | योागास्म्भकाने परमादवजंनं विधेयतया व्याख्यायामुवादपरतया awe | अचयवेति॥ विधि- aa हेतुः एष्छति | कुत इति ॥१०॥ ९९॥ _ उत्तरमननम वतारयितुं शङ्गगसुद्धावयति | बद्यादिचेरावि-

घयख्ेति घटोऽस्तीति प्रतिपन्नस्य घटस्य मुदरभिधाता- fener बटाक्षार ख्व विलीयते | नास्तित्वाशसस्य कथाला-

९५६ Se अस्तीति FTAA कथं तदु पनभ्यते १२१

भार मसा TTT मान्येरपोद्धिधेः भाप शक्य इत्यथैः तयापि सथ्वेविशेवरडिताऽपि भगता मृलमित्यवगतला- cea काय्यप्रविलापमष्यासिलनिष्टतात्‌ तथा शोदं काय्यै श्मतारतम्बपारम्यथैणानुगम्यमानं सदुद्धिनिष्टा- भेवावगमयति यदापि विषयप्रविलापनेन श्रविलाण- माना बुद्धिरूदापि खा सश्र्ययगभेव बिलीयते | बुद्धि भः पमाणं सदसतायाथाक्यावगमे at चेष्वगता च्यादसदग्वितमेषेदः कार्यमसदित्येवं waa लेतदस्ति सत्धरित्धेव तं ग्टद्यते। यथा सटदादिकाथं घटादि गटद- गितं arena मूलमात्मारतील्येवोपलभेव्यं | तस्रा- रस्तीति इरवतोऽस्तिलवादिन आगमाथानुसारिएः अद्‌- सानादन्धच् मास्तिकवादिनि मास्ति जगता मृखमात्मा facaaaad काय्ंमभावान्तं प्रविलीयत दति मन्यमाने

we दावप्यमुश्तिदर््॑नात्‌। अतः कार्मयप्रविलापनस्याल्तित्वनिरूत्वातव AAMT शय camara स्फटयति। तथाश्ोति। erg way विशये ag तत्कारयमवशिष्यते तस्यापि विलये तवः खष्धामिति याबदभंनध्यातिमुपलभ्य यच शते तवापि मूकतेवि वस्याबग्यम्भाषित्वान्न सन्भाचमेवामू्तमवतिष्टत इति mate सेद्ातारतम्बपारम्पर्थैयानुभियमायं सदडिनिष्ां मुखस्य अमयती थः | गनु TEM तदसत्‌ यथा खप्रदश्र॑गमिति स्ाभिदश्ननादस्िल्वेन टे ष्टस्यासच्वाहदिरपि नास्लेवेाश्- WE | यदापीति agtacth नासतीद्येवम्भूतः प्रतो्याऽवण्य- मस्तीत्यम्बुपमन्तययं | Gare निषेधय्यव हा रायागात्‌। अताऽन्ततोा wat safe: alan द्यादिन्धर्चः ततः किमित are) ॥।

Se

१५8६

अस्तीव्येवापलनन्धयस्तत्वभावेन चाभयः 1 अ- स्तीवत्येवेापनन्धस्य तत्वभावः प्रसीदति १९१३१

भा ° विपरीतदर्जिनि कथं तद्र awa उपलभ्यते कथञ्च

Glo

नापखभ्यत दत्यथैः ९२॥ तस्मादप्राद्यासद्वादिपललमा- सुरमसीत्येवात्मा पलश्चव्यः सत्काययेबद्याद्यपाधिः | यदा त॒ तद्रदिताऽविक्रिय ्राद्मा कार्य्यञ्च कारणव्यतिरेकेण नास्ति वाचारम्भणं विकारो नामधेयं गखृत्तिकत्येव सत्य- मिति wa: तदा ae निरुपाधिकस्यालछिङ्गस्य सदस- दादिप्रल्ययविषयत्ववजिंतस्यात्मम स्त्वभावेा भवति तेन रूपेणात्मेापलभ्यत इत्यनुवन्तेते तजाणभयोाः सेपा- यिकनिरूपाधिकयारलस्तिव्रतद्धावयार्निंद्धारणाया षष्टी ूव्वमसीव्येवेापलन्धस्यात्मनः सत्काथीपाधिरताकिलमर- व्ययनापलमस्येव्यथः | पञथाद्मत्यस्मितसव्वापाधिष्प

afavifa व्यभिचारिव्वपि विषयेषु सम्माचनदधेरव्यभि-

MCUs खतः WMA वस्वभ्य पगन्तवयमि- व्यः इत सदव मलं जगतो वाच्नमित्धाइ। awefefa y नास्ति जगता मलं ब्रद्ये्यवगमे$पि प्रतियोगितया ब्रद्मलान- सम्भवत्वात्‌ | किमिति sama ब्रद्यन्ञानकामेनासतीवेवोपणन्ध- व्यमि चाड कस्मादिति प्रतियोगितया wae fatwa. दात्मतया WT नस्यादतो ब्रह्मच्चानकामेनास्ति जगण्भूलमित्य- वगम्भव्यमेवेत्या | अस्तीति ब्रुवत त्यादिना ॥१२॥ सापा- fanart चानाग्मक्यसम्भवाज्चिरपाधिकच्चानायापि प्वति- तब्यमिग्याद यदा त्विति सोपाधिक प्रथमं स्िरीभतस्य तहारोग लच्यपदाथावममे सति maa वाक्छाथावमतिः सम्भा- care | तच्रप्यभयोरिखादिना॥ सदुपलभ्यमानकषाग्ये

रम्‌ ©

१५५

यदा सर्ब प्रमु यने कामा येऽस्य हदि भिताः? अथ AAA भवत्यत्र बह्म समगुते ११६४१

भा ° च्रात्मनस्तत्वभावा विदिताविदिताभ्यामन्याऽदयखभावा

नेति इस्युलमनण्वद्रखमदृ व्येऽनाव्येऽनिखय द्रत्यादि- afafafee: प्रसीदत्यभिमृखौभवति श्रात्मनः warn माय yaaa पलमवत दत्येतत्‌ ९२

एवं परमाथंदभिनः यदा यस्मिन्‌ काले स्वं कामाः कामयितव्यस्मान्यस्याभावात्रमुच्यन्ते विश्रोययन्ते येऽस्य आक्‌ प्रतिबाधाद्विदुषो इदि बद्धा चरिता surfs: बुद्धिं कामानामाज्रयो नात्मा कामः BEA इत्या दिगुत्यन्तराख | श्रथ AT Aah: भाक्‌ प्रबाधादासीत्‌ अबोाधान्तरकालमविद्ाकामकम्मलक्णस्य walfaarrar- cam भवति गमनप्रयोजकस्य वा खव्योरविंनाशाद्मना- गुपपन्तेः | अ्रचेदेव मदी पनिब्वौणवल्सव्बैबन्धना पमार ह्य BaZa ब्रह्मैव भवतीत्यर्थः ९४॥ कदा पमः कामानां मूलत विनाथ दल्यु्यते। यद्‌ सव्वं प्रभिन्ते मेदमुप- याम्ति विनश्छन्ति ददयस्य agite जीवत एव यन्ध- या ग्रम्थिवहढबन्धनरूपा ्रविद्याप्रत्यया card: we-

मु पाधियंस्य कारशत्वस्य तत्कुत यऽस्तितव प्रत्वयः कारणलत्वाद स्ति-

पर आत्मेति तेने पलम्पस्येति याजना pte

aa कामा शति | प्र्षफलकम्भापश्ापिते शसीर स्थिति. निमित्ताच्रपानादा प्रतिकरगेच्छाव्यतिरिक्ताः eat कामाः कान्येन व्यातिष्धोमादिना at प्रापयामि Saat जनं

५९ उ. यदा सर्वे Oras हृदयस्येह यन्थयः 1 अथ

मत्य मृता भवव्येतावदनुशासनं १५१ TAT हदयस्य ASA

ae fag शरीरं ममेदं धनं खो दःखी चारमिव्येवमा- दिलचण्ास्तदि परीत ब्रह्मात्मप्रदययापजननाद्र दोवादमदय- संसारीति विनष्ेव्वविद्यापश्िषु तजिमिंत्ताः कामा मूलतो विनश्ठग्ति अथ AMIS भव्येतावडधोतावदेपरेता- way माध्किमसीत्याजद्का AAT | अगज्ासमगुभि- हिरूपदे घ्रः waacrarnfafa वाक्धरेषः wan निरखजेवविशेषग्यापित्रह्माद्मप्रतिपत्था प्रमिन्लसषम- स्ताविध्ादिग्न्यर्धीवत एव were विदुषो गति- विधत CEN अच बह्म TAHA दइत्युक्षलान्न AS प्राणा अगुक्रामन्ति | WEA सम्‌ ब्रह्माष्येतीति अत्यराख। ये ुनमंन्द ब्रह्मविदा विथान्तरण्राशिगश्च बज्ञशाकभाजे a तदिपरीताः संसारभाजसतेषामेष गतिविग्रेष waa | ग्रह्मतात्छलटब्रह्मविदो विद्याफणमस्तये , fargra<fa- Ge वश्यीकरिव्यामीद्येवमादबः खगादिदेरेष्वप्यहमेव feos | AZM Wa रवाप्राप्तविषयश् waraur fae चासा- fafa frarea favitela sere: | wraraa खात््ेति aifa- कमतं अतिवाक्ञतल्वात्रादर्णीवमेवेत्बार | बुडिर्शीति॥ कामप- विलयस्य सषुकतेऽपि wacacafesa भवतोति ware) कदा पुनरिति। १४ eeu

प्रकरण विच्छेदे नोक्तस्य सम्बन्धं दश्नयति | भिरसाशेषे- miter पदभाजिभास्वरेव प्रकरगाद्रसविदिषधेमेवं गति-

a.

१४७

ॐ° भिनिःसृतेका ! तयेर्दमायनुमृतत्वमेति विष- डन्या उत्क्रमणे भवतति N १६१ SEO: पुस्षेाऽलरात्मा सदा जनानां

ate विद्या ष्टा WHAT च। TATE फलम्रात्निप्रकारो वक्रय दति WAC: 1 तच तञ्च घतसद्याका एका चसु at भाम were इदयाद्िनिःखता नाद्यः भिरासार्सा मध्ये qe भिलाऽभिनिःखटता निगेता एका eye माम तयाऽम्तकाले WEA रात्मानं वशोद्धत्य योजयेत्‌। तया माद्योद्धमुपग्ायन्‌ मच्छन्नारित्यदारेणाग्टतलमम- रणधर्त्वमापेकिकं। अ्रभूतसंञजवं सखानमन्डतल्वं हि भावयत इति Wa: ब्रह्मणा वा खड कालान्तरोण मुख्यमब्टतल- मेति wat भेगानभुपमान्‌ ब्रह्मलाकगतान्‌ विष्वक्‌ मानाविधमतयोाऽन्या नाद्य उत्क्‌मण्ठे निमित्तं भवन्ति संखार प्रतिपत्या Wa भवन्तीत्यथेः ५॥९६॥ ददानो सम्ववह्ययथापसंदाराथेमाइ SATs: पुरुषोऽन्तरात्मा सद्‌ा जनानां सम्बन्धिनि दये wha विष्टो चथा Sanaa खादात्मोयाच्छरीरामटददु्य-

wie रिति तदसकुतिश्चवणेन faga परिच्छन्न चामानयेोग्येऽस्या मतेः सम्बन्धथाममे Urey प्रकरयोन प्र्टतब्रद्मवित्सम्बन्धानु- we: | ना्यन्तराग्यमपि सत्न्बन्धप्रसङ्चतिविग्डप्रस-

काश्च | fare प्रकटाय Kee १९॥ Gare टेङमधिदग्य ब्त त्वध्यप्मं प्रबकख्रूपमेव AG

९५८

उ* हदये सनिविष्टः ! तं स्वाच्छरीरात्प्रवृहेन्मु- जादिवेषीकां धर्य्येण तं विद्याच्छुक्रममृतं तं विद्य च्छुक्रममृतभमिति ? १७? मृत्युप्रोक्तानुचि- aera लब्धा विद्यामेतां येगविधिच्चु ax ! नलप्राप्रो विरजाभूदविमृव्युरन्यास्येवं या

भा ° च्छेननिःक्षेण एयक्कय्यादि त्यथः किभिवेत्युष्यते | म॒श्ना- दिवेषीकां अन्तरस्थां धर्य॑णाग्रमारेन तं शरोरान्निष्वृ्ट fears विद्याद्विजानोयाश्छक्रं werd Tar ब्रह्येति। तं विथाच्छक्रमग्टतमिति दिवंचनमुपनिषत्समाघ्यथेमिति ९७ विद्याग्हत्यथाऽयमाख्यायिकाथापसंहारोऽधुनेा- wa खटल्युभोक्षां थमोक्रामेतां feat ब्रह्मविद्यां योग- विधिश्च wat समस्तं सोपकरणं सफलमित्ये तन्नाचिक- तोऽथ वरप्रदागाग्ृव्येखन्धछा wre: | किञ्च ब्रह्म आकषोऽभदयुक्रऽभवदिव्ययेः कथं विद्याप्राष्या विरजे विगतधम्मो ध्मा विष्टल्युविंगतकामाविद्यख सन्‌ पृष्वेमि- aaa केवलं नचिकेता एव आ्रन्णाऽपि एवं afea- तावदध्यात्ममेवं निरुपचरितं प्रत्यक्खश्यं प्राय तमे- वेव्यभिप्रायः मान्यद्रपमम्रत्य यूपं तदेवमध्यात्ममेवमुक्त- प्रकारेण यो वेद विजानाति णएवंवित्साऽपि विरजः सन्‌ ब्रहमप्रा्या विग्टल्युभेवतीति वाक्यशेषः ९८॥

Te प्राप्य विग्टद्युभेवति॥ नान्यन्ूपमभिंरादिमागं गम्यं प्राप्य संयोगस्य विनिवोगवासनात्वादित्यः। cacy विच्छब्देन ay सम्बन्ध

१५९

So विदध्यात्ममेव ९१४१ सहनाववतु सह ने भुनक्तु सह वीर्य्यं करवावहै तेजस्वि नावधीतमस्तु मा विदिषावहे १? शास्तिः शालिः शालिः दरिः १६१४१ इति aes हितीयाध्याये षष्ठौ वल्ली समापा NS तत्सत्‌

are ay शिव्याचायथंयाः प्रमादङतान्यायेन विद्याग्रहणप्रतिपा- ` दननिमिनत्तदरोषश्रमनार्थयं शान्तिरभिधीयते। सड नावा- वामवतु पालयतु विद्याखर्ूपप्रकाश्नेन | कः एव परमेश्वर उपनिष्मकाशितः i किञ्च सह ना भुगक्त तत्फलप्रकाशनेन ने पालयतु सरेवावां विद्याकृतं वीं सामरथ करवावहे निष्यादयावदे। किञ्च तैजखि नो तेज- ख्िनारावयायंदधीतं तत्खधीतमस्त। श्रथ वा तेजखि मा- वावाभ्यां यदधीतं तदधोव तेजखि वीय्थैवदस्ित्यर्थः। मा fafxarae शिव्याचाय्ावन्यान्यं प्रमादल्ताग्वामथ्ययना- ध्यापनदोाषनिमित्तं दषं मा करवावदडा दत्यर्थः आन्तिः भ्रान्तिः शान्तिरिति faded सब्कदाषोापश्- माथे दृल्युपजिषद्छमाद्यर्थः ॥९८॥ इति ीगेाविन्दभग- वत्पूज्यपा दिव्यस्य परमदंसपरित्राजका चाय्येस्य ओमच्छ- ECan: Bat काटठटकभाय्ये दितीयाध्याये षष्ठी वक्षो समाप्ता ६॥ दति कठापगिषद्भाय्ं सम्पृं तत्त्‌

io रवंविधः। रखवंविदिति। डति यओमच्छङ्रस्य कठोपजिषट्धागष्य- SINT MATH MARA समाप्ता ॥१०।१८] whe:

भाण

ST

१६० अथब्यैवेदोयप्रश्नापनिषद्धाय्थं

नमः परमात्मने नमः | मन््क्रस्ा्थेखख विस- THe ब्राह्मणएमारण्यते शवपिप्रश्नप्रतिवचनास्या- यिका ठु विश्ास्ठतये एवं संव्छरमब्रह्मचग्थंसंवासादियुकै- सखपायक्रेय द्या पिप्यलारादिवतस््यैश्कष्पेरा चार्थ वकषव्या सा येन केनचिदिति feat सीति ब्रह्मषयया- दिषाधनदूचनाश तत्कश्व्यता ATA I

परमात्मने गमः Gua mq रेवानामिद्यादिमन्नै- रे वात्मतस्वस्य निरस तत्वात्तचैव arqaa तदभिधानं पुनरक्त- fang aay विस्तरेण प्षयापासनादिसाधनसाहिले- नाभिधानान्न पोागरत्यमिति वदम्‌ त्राद्मबमवतारयति | जन्लेवि विसरति मन्ते fe दे विधे वेदितव्ये परा चैवापरा चेति sal तापय ऋग्बेदाद्यभिधेयेदयक्षं | सा चाविद्याकम्भ- रूपोापासमाङत्पा तत्र fedtar डितीयटतीयप्रश्राभ्यां वित्रीयते। aren कम्मेकाण्डे विरतेति tw वित्रोयते। उभयोः फलन्तु तता वेराग्याये wars स्यशीक्कियते। परविश GU परा यया तदच्लरमधिगम्बत इत्युपक्रम्य छत्खेन मुणकेन प्रतिपादिता। तत्रापि यथा छदीप्तादित्यादिमग्बदणेक्षाथस्य विस्रा चतुचेः we | पवो धरुरिवबोक्तस्याथस्य स्यद्टी- SUEY: वषः प्रश्न इतीदं grea तदिष्ठरानुवादीव्य्चः। wa रव विषयप्रयोजनादिकं तचरेवोक्तमिति नेह पुनर्यत इति बोध्यः खास्यायिक्ायाः ब्रह्य च्य॑तपश्ादिसाधगविधानं पुराकव्यखसरूपेय प्रयोगनान्तर ्ास्तीव्याइ ब्रद्लचग्यादि- araata 1

९६९ अथब्वैवेदीयप्रोपनिषदारम्भः

So नमःपरमात्मने हरिः सुकेशा भारदइाजः शेयर सत्यकामः सय्यीयणी गार्य AMIS भार्गवा वैदर्भिः कवन्धी कात्यायनस्ते et बल्मपरा बह्मनिष्टाः परं बल्मान्वेषमाणा वै as वध्यतीति

भर सुकेशा नामतः भरदाजस्यापत्यं भारदाजः। शैव्य शिवेरपत्यं Re: सत्यकामे नामतः | श्ायी- याणो खगयेस्लापत्यं शेर््यस्तस्यापल्यं सय्यायणिष्डान्दसः सेग्यायणोति गाग्यैः wares: | कौस नामतः अश्चलस्यापत्यमाश्चलायनः भार्गवो खगेाभौाकापलयं भार्गवः वेदभिंविदभंः प्रभवः कवन्धी नामतः कत्य- waa कात्यायमः विद्यमानप्रपितामदहा we सः waren: | ते इते ब्रह्मपरा अ्रपरं ब्रह्म परलेन गता- स्तदनुष्ठाननिष्टाखच ब्रह्मनिष्ठाः परं ब्रद्माग्वेवमाणाः

we सोय यिरिति वक्ते रैर्ष्वः छान्दसमिलरथंः। यवप्र्य इति weg gaa विबच्िते फकपखवे तस्ययनारेश्रे are. यन इति सिद्यती्थः। ब्रह्मपरा पुनब्रद्याग्वेषशमयक्तमित्वत Se | अपरः nels गन्वपरग्रद्यान्धेषखेनेव पुरषाचंसिदेः कि पस्त्रह्माग्धेषयेने व्ाशङ्कते। किन्तदिति वस्य काऽतिप्य इत्यः | तस्यानि्यत्वेन तव्ापेरप्यनिग हेतुत्वेनापु डषार्थतवात्‌ Teen गिवत्वान्मापेखण्छा नमा्रसाध्यतेगापि नि त्वा तस्ते बाग्वेवखी यत्वमिति qoaeqnumary | यदिति पर.

x

5 9

९९९

ते समित्पाणय भगवन पिप्पलादमुप- सनाः१११

तान्‌ ऋषिस्वाच भूय छव तपसा ब्रह्म चर्य्येण श्रद्धया संवत्सर वत्स्यथ यथाकाम

भा०किन्तत्‌ | यन्निल्धं विज्ञेयमिति तत्राथ यथाकामं

चधा.

यतिश्याम tad तदन्वेषणं कुर्वयन्तस्तदधिगमाय एष वै AGS वच्छतोव्याचाय्यंमपजग्मः। कर्यं ते खमित्पाणयः समिद्धारण्दोतरस्ताः सन्ता भगवन्तं पूजावन्तं पिष्यला- दमाचायथेमुपखना उपजग्मुः 7 तागेवमुपगताम्‌ किख षिरवाच wa: एनरोव यथपि qa तपख्िन एव तपसेख्ियस॑यमेन तथापीड विजेषतेा ब्रह्मचर्येण शरद्धया चाकिक्यबद्याऽऽद रवन्तः संवत्घरं कालं Say खम्यग्गर्ग्ग्ुषापराः सन्ता बद्यथ तता यथाकामं या wa कामस्तमनतिक्रम्य

जद्ान्वेघमाखानां काऽतिश्नय इत्यत are | cantata agin तदधिगमाय तदन्धेषयं Feat यथाकामं यतिष्याम इस्ेवमभिपायेयेव्यन्धयः समिदिति समिद्रहयं यथायोग्यं दन्तकाखादयुपहारोपलन्तडायं ९॥

वथापी्यस्य तपसे त्तः पुम्वेमग्व यः | fasted इत्यस्य पुव्व॑चा- न्वयः निष्कशटमयमाष यदिधय इति खअन्नानाद्ययल्वा- भावे हेतुमाह wate खचर इतिश्ब्दोाऽध्याषहायेः। सव्व प्रजानां निखंयादनच्नानाद्यसम्भवादिव्यथः परस्त्रद्मागन्वेषघमामा ड्यपक्ान्तेऽस्िम्‌ ATTA प्रलापतिकटंकप्रनारट््िविषय-

ARR

Seay Gan यदि fame: aq e a

4

वक्याम इति un २१ अथ कवन्धी कात्यायन उपेत्य पप्रच्छ ! भगवन्‌ HATS वा इमाः प्रजा प्रजायन् इति १३१

° यदिषये aa freer तदिषयान्‌ waa vagy |

यदि wend fawrera: अनुद्धतलप्रदभ्रेना्थी ufeweet नाज्ञानसंज्याथंः। प्रनिषंयारवसोयते स्य डवा वः we awa टति॥ २॥ अथ संवत्सरा ES कवन्धो कात्यायन उपेश्यामल्य. पप्रच्छ एष्टवान्‌ | रे भगवम्‌ कुतः WATE वे इमा ब्राह्मणायाः प्रजाः प्रजायन्ते उत्पद्यन्ते अपरविधाकन्मणाः समुचितास- मखितयोर्यत्काग्थे या गतिसतदक्रव्यमिति acted Wa wea |

प्र ्रप्रतयुङ्केरसङ्तिमाण्द् प्रच्रप्रद्युक्ठिङपायाः अतेस्तात्प्यंमा | ्परविद्येति॥ तेषामसौ विरजा ब्रह्मलोक इति समलित- काम्यस्य ब्रङणाकस्यायो्तरेेति तदूतेर्देवयानमार्गस्य Ty वच्य- माअत्वादित्वयेः। ददमपलच्चशं केवलक्षम्मजाश्येत्वपि उद्वयं Tawa aay Vay wae पिद्टयानस्य च| सेवामे- वेव ब्रह्मजेाकः। प्रजाकामा cha प्रतिपद्यन्त इति वच्यमाजता- दिवि। वद्यपीदमपि पसब्रद्यजिश्नासावसरोऽसङ्तमेव तथापि aaa कायग्यात्समश्वितं कम्मं काग्याख विरक्तसयेव तजाधिकार डति तते वैराग्या्ंमिदमचते। यद्यपि मखतः रष्टिः प्रतीयते

` तथापि aca पभरयोजनाभावात्सुश् क्िव्याजेन परविद्याफल ~ - मेवाचाश्यत इति.भावः॥२।॥१। .

se

नार

Ge

६९४

तस्मे दावाच प्रजाकामा वे प्रजापतिः तपोऽतप्यत तपस्तपा भिथुनमुत्पादयते

तस्मा एवं एष्टवते शावा च) तदपाकरणायाह | प्रज कामः प्रजा आत्मनः frees प्रजापतिः wire खन्‌ जगत्‌ खच्छामोत्येवं विज्ञानवान्‌ यथयाक्रकारौ agraar- वितः कश्यारा freat fered: खष्थमानानां प्रजानां खावरजङ्गमार्नां पतिः सन्‌ जन्नान्तरभावितं ज्ञानं अतिप्रकाितार्थविषयं तथोाऽन्वालोषयद तप्यत अथ तु एवं AISA ओतं ज्ानमन्वालाच्य wears

प्र इति प्रतिवचनश्धेत्यपि nea) ताभ्यामेव तदुक्तेरिति TRE Barats frat fatwa दथ॑यति | तदपाकर- wefa खाद्यस्य सच्निस्य sara: afaaqar wireat- सोति चानकम्मससश्चयकारोवबयः तद्भावभावित इति प्रजा- पतिरहं सव्यतमेत्यपासनक्षालोगपजापतिभमावनायुक्त KAT | पू्व॑कस्पीयतद्धावभावित रतत्वल्पादे हिरण्यगभत्मना fad: Heals: सम्‌ पात्मनाक्ामः सम्‌ तपो नग्माग्तरभाविवं रागं भूतिप्रकारितायें विषयमाप्यत खन्वाजाचयश्िन्तादिना तत्वं ब्करारमद्रोाष्य ऋामसुत्मादितबानित्धग्वयः। त्र प्रचममादित्- चनद्रोत्पादमेन तद्धावमापद्य पश्ाष्वश्रादित्यसाध्यसंवत्छरभाव- माप्य CAAT तदवयबायनदइयमासपच्तारशाराज्भावमापदय ततस्तत्ाध्यव्रीद्याद्यत्रभावं रेोताभावश्चापद्य तेन रेतसा प्रजाः षटजेयमित्येवं निख्िन्व प्रथमं स्यि प्रायशब्दितखग्यचन्रदन््म॒त्पा- दितवानित्याषह। cafafa y स्यिण्णब्देन धनवाचिना भोाल्य- गातं wate Aree सेमक्िर्काग्टतयुक्रलवान्तदासा सेमे wea care | रयिदखेति रवं प्राबश्न्देनापि। ww वेना नसे भूत्वा प्रादां eather प्राबावामचमायुक्छः

१९५

उ° रथि प्राणयेत्येता मे बहुधा प्रजाः करित

इति९४१ आदित्य वै प्राणा रयिरेव चन्द्रमा

भा ° मेथममुत्पादयते मिथुनं इन्दमुत्पादितवान्‌ रयिश्च

च्छा

साममन्नं प्राणश्चाग्निमत्तारमेतावद्नोषोमावक्ना्श्वत्री मे मम बङधाऽनेकधा प्रजाः करिग्यत cad सञ्िग्धा- ष्डात्पत्तिक्रमेण छय्याचन््रमसावकक्ययत्‌ warfcat वे प्राणोाऽच्ता अभमिः।रयिरेव wear: | tfatare सोम एव तरेतरेकमन्ता wey प्रजापति- रेकं त-मिथुनं। गणप्रधानषतेा भेदः कथं रयिँ अनं पर एतन MTS Yee Wy खच्च AA

पचाम्यन्नं चतुविंधमिति स्मतेः। we: प्रायसम्बन्धादनिभक्ता कच्छत Kae) ores» Vata यारण्डाम्तग तत्वेनाग्डा- त्पच्चनन्तरमुत्यत्तिरिाद्रयनाइ | Garrats उद्यन्तं वा ईऽदिवबमभिस्मुसमारोशतीति अतेः खयागन्यारेकल्वमभिपे- व्याभिखग्यपरेनाङ। खग्धाचन््रमसाविति ४।

स्यिप्राओै अतिः खयमेव व्याचष्ट care | तथाद्य ति प्रभापतेरोव संवत्धरादि प्रजापय्यन्तं खत्वं वक्ष स्चिप्रागयोः संवत्सरखट्ोः प्रजाप्यपादानत्वाव्रनापन्ातमलतव- are | तदेतरेकमिति waarmee भेद camry तस्येव गखभावविवच्याच्रतवं प्राधान्यविवच्छया wreafsfe भेद Kare | गेति स्यिप्ाशयोः कथं प्रजापत्धात्मत्मिति शङ्कते | कथमिति aa ca: सव्वात्मकत्वाश्मजा प्रतित्वमि वाङ | रथिरिषि॥ अमूत्तस्यापि वाय्वादेः केनचिदद्यमानत्वागयित्व- fran: ननु मू ामुत्तयोरलब्रयोखभयोारपि रयित्यऽब्रमेव

१९६

xo रयिवा एतत्सर्ब FAA तस्मान्मूर्तिरेव TH: DY A

अथादित्य उदयन्यत्प्राचीं दिशं परविशत्ति

तेन प्रायान्‌ प्राणानुश्मिषु सिधत ! eter

य्परतीचों यदुचीं यदधो aay यदलरादिशा

भा ° अन्नक्नरूपे रयिरेव तस्ा्रविभक्राद मुन्लाथ्दन्यक- wed मन्तिः तेव रथिरमूत्तै अक्नाचमागलात्‌॥ ` तथाऽमृक्तौऽपि WATS THAT VATS | कथं श्रथ आदित्य उदयम्‌ wren यत्माचीं दिशं प्रविश्रति तेन anal fed खप्रकाशेन प्रविशति व्याग्राति। तेन खात्म- area सन्धं खद्ध्यान्‌ प्राणान्‌ प्राच्यानभ्त्डेतान्‌ Thay खात्मावभाषरूपेषु anfaag व्याप्तलास्माणिनः afer खन्िवेशयति श्रात्म्डतान्‌ करोतीत्यथैः तथेव यत्मवि- ति दचिर्णां and यदुदीचोमध wae यत्प्विश्नति यान्तरा दि काणदिशाऽवान्तरदिभ यशान्यत्सव्वं

ae रयिरिति कथमक्तमित्याश्द्ध मु्तामु तत्वे विभागमरत्वा gag गबभावमाच्रविवच्षया सव्वं cfufcgqea | यदा sa विभज्य गयप्रधानभावेन विवश्छेते तदाऽमूर्तेन maa मृत स्याद्यमानल्वाग्मृत्तस्येव रयित्वमि व्या | vate र्यिशग्दि तस्याप्नस्य प्रनापतित्वाथं सब्नात्मत्वमक्ता प्राख- स्यापि तदयंमेव सव्व मत्वम्‌ श्यते wate इति वाक्छनव्याइ। तयेत्ादिना aed तदपि marisa परागाऽपि सन्रमेकेति saan इत्ययेः। खप्रकारनेति Satara खप्रभयेखयेः।

~ `

Je

९६९०

यत्सर्वं प्रकाशयति तेन Tar प्राणान्‌ रश्मिषु सचिधते nen ट्ष aya fazer: प्राणा ऽ्रिर्दयते ^ तदेतद्‌ चाग्युक्तं non feed हरिणं जातवेदसं परायणं ज्यातिरेकं तपन्तं 1

भा ° प्रकाशयति तेन खप्रकाश्व्याष्या सव्यान्‌ सव्वदिक्खाम्‌

प्राणाम्‌ cfg सन्निधन्ते॥ एषोऽन्ता प्राणे वेशा- we: स्वाद्मा विश्वद््पा विश्चात्मलाख प्राणोाऽभ्रिख एवाऽश्तादयते उद्च्छति way wer fea श्रद्मषा- HHT तदेतदुक्तं वस्त॒ चा मन्तेणाप्यभ्युक्तं ॥७॥ विश्च- wei weg हरिणं cman जातवेदसं mane परायणं सम्ेप्राणा श्रयं च्योतिरेकं खव्वप्राणिनां चजु्धत- मदितोयं तपनं arafwat gare ara wal इरया विश्चातवन्ता ब्रह्मविदः | कोऽस यं विश्नातवन्तः। wee

अन्तशुतानिति बद्यपि maariwaa तथापि रयिव्बा रत-

त्न्यमितवजामृत्तस्य weet गुभावविवच्चया खतल- म॒क्तमिति | वथाक्कखात्मावभासरूपेख्िति चखात्मप्रभारूपेषु cfufaay: | arnenfefa ससम्बडत्वादिव्यथयः॥ वस्य पव weary) azar, वेामर इति नरा गीवा fea ते were विखानराः रव SAT: स््वजीबात्मक Kare | faweu: सव्वप्रपच्चात्मक इति भेदः। उक्तं वख्विति आआदिव्- ae area | विशरूपमित्वादिडितीयान्तार्नां सद- खर स्सिरिनादिप्रथमान्तानां सामानाधिकषरखेगान्वयायोगा- दध्याषारः हतवा वाकछाभेदरेन Brees | खात्मानमित्धादिना॥ समिथु नमत्पादयत xquarn नियुनमुपसंहइरति | waar. tafe युखासो weal gary: प्राबसतरेश्रं मिथुनं aa

xy

ge

TAU: शतधा वर्तमानः प्राणः प्रजाना- मुदयत्येष सूर्य्यः ६५४१

संवत्सरा वै प्रजापतिस्तस्यायने दक्षिण- Satya) तये वे तदिष्टापूर्ते कृतभिव्युपा-

भा०रश्सिरनेकरग्िः शतधा अमेकधा प्राणिभेरेन THAT

wre

प्रजानामद यत्येष WA:

यदास wx मृज्तिरन्नममूर्तिञख्च प्रणिाऽजारि- त्यस्तरे तरेकमेतस्िथनं कथं wea प्रजाः करिष्यत eff | उच्यते तदेव कालः dager वे प्रजापतिस्तल्िरवत्यं- errata चब्रादित्यनिवत्यंतिष्यदहाराजषमुदायो दि संवत्छरस्तदनन्यत्वाद्रचिप्राणखभ्धिथनात्मक एवेत्य च्यते तत्कथं aa dace प्रजापतेरथने माभ दा दल्िणं चान्सरद्च। दे प्रसिद्धे शयने षणलासलसणे anat दल्िणेनास्रेण याति सविता केवलकर्बिणां ज्ान- संयुक्रकन्धवताच्च ara विदधत्‌ कथं तचचत्राह्म-

सन्यो्कमित्मग्वयः। र्ता मे wear पणाः करिष्यत cael तत्केन प्रकारेदेति एच्छति कथमिति ६। 9॥८। रयिप्राबयोः सब्बत्सरादिदारा प्रनाखखत्वमिताश उच्यत इति paca मिथनमेव संवत्सरः are: | प्रनापतिः परजा पत्यात्मकमिथ नं निव्व्धत्यादिगेत्याड | तञिन्बैत्बत्वादिति तदु- पमादयति। wets, wefraanferua श्यादित्निव्य्ा- स्छरहाराजायीति विभागस्ततिन्व॑न्बत्वे$धि काशस्य कथं तद्‌ात्भते aU कायेकारबयोारभेदादिव्ाह | वदमन्यत्वादिति केवकं तिच्यादिदारा चशरादिनिग्बन्वेत्वं संवत्सरस्य किनव यन-

4?

we

चा

९९८

सते 1 ते चान्द्रमसमेव नाकमभिजयने! ट्व पुनरावर्तचे तस्मादेते ऋषयः प्रजाकामा cei प्रतिपद्यसे 1 वे रयिर्यः पितृयाणः १४१

weg ये वैतदुपाखत इति कियाविशरेषणा feirre- WH LIE WE Cae इत्यादि ङतमेवापासते- wired नित्यं ते चाश्मसं wate भवं प्रजापतेर्भिथनात- गरा शं tiered लोकमभिजयन्ते रतरूपलाचाश्रम- VS तएव BATA टमं लाकं डीमतरं वा विन्र्रीति qa) waned प्रजापतिमन्नात्मकं wea- wifafravinin चक्रमिष्टापूककर्णा woe: qi

इारापीति ay तस्यायमे इत्यादिवाकछं तव्रश्रपुव्वंकं awe | तत्कथमिति ।॥ चन्द्रादिव्निव्वत्यत्वं कुता हेत्वन्रादि त्ययः | कबलकम्मिवां लोकान्‌ विदघर्चिखेन याति। जचागयक्तकम्मवतां array विद्धदुशरब यातीत्न्धयः। afadereqa चन्र स्यापि state दचिबावनं मागश्रीषायुत्तरावबमिति खुतिषु प्रसिओेः |are कम्मिशां लोकान्‌ विधातुं वथोदंचिखेत्तराभ्यां बाम्योत्तरलाकाभ्नां गम नान्तत्निमित्नतवाच्ायनदयपसिङधस्तति ग्ब्यत्वं तयोारनयोरिति तद्दारा सब्बत्सरस्यापि सभिर्व्॑व॑तव- faad: » चन््रादिनधोः कथं लोकविधायकत्वमिति एच्छति | कथमिति चन््रादिव्यनिव्वे्यदच्िथारायणदारा साक- Wh प्राप्यस्य शक्रस्यापि wafers aarafe- प्रायकत्वमिति wa वाद्यादिवाक्छेन ufcwefa | तत्त चेति रद्खेति afvert तपः सत्वं वेदानामपलम्भनं | wifsul बेरेवख् दरुमितभिधीयते। वापीकूपतडागादिदेव- तायतनानि खन्नप्रदाबमारामः पु्तेमित्भिचघीयत Kawa भद्‌) छब्रनिनुपासत डति छतश्रब्दपरितममितिशब्दमिशा-

९९७०

FAA तपसा बह्मचर्ग्येण प्रदा वि्यया- वमानमन्वि्याटिव्यमभिजयनमे CAT प्राणाना-

भाण द्रष्टारः प्रजाकामाः प्रजाथिंगा Weer: | तसरात्छश्तमेव

दिशं <fearatroefed we afro एव, रवे रखिमन्लं यः fawere: पिदयाखपलखितखन््ः < wareturaia अजाप अ्यमन्तारमारित्य- मभिजयन्ते। केन। तपस इदल्िवजयेग विशेषतः ब्रह्मचर्य sew विद्यया अनाप्यात्मदिवययात्मानं प्राणं gai अगतच्छसषुषश्चान्विा डमख्मोति . विदिलाऽऽदित्यमभिज- यन्तेऽभिमरा्ुवज्ि wat आयतनं weanrerst सामान्य मायतनमाअ्यः एतरग्टत मविनाञ्चि Wray अत TI भय-

TN xf punters वाचषे | डन््रादीति॥. VMAS: | . शतमेवापासते काग्येभेवा- न॒तिशखन्तीय्ंः। रदश farted पुनराङक्तौ देतुतयोकं | छत- कल्येक्ादिजन्धयत्वान्नस्यापि कसत्वेनानिन्त्वात्यमरारङुन्तिरि- त्राह. ।. छवरूपल्वादिति॥ पमराडङत्ता, aerate प्रमाङववि | इमे.खकभिति।॥€९॥

येति सागान्त पर म्भायाऽयश्रन्दः | प्रनापत्बात्मविवयेति त्तादन्यतविषयेव्ययः खादिवमभिकयन्तः डति पुव्व॑मन्ब- याषमक्रमिदानों खाल्याना्मिति. अव्य समान्मिति weatseniray: | विद्ावतामिति कम्मामधिकारिमां रुव. केबच्छपासमवतामिन्यः | कम्मियाष चगवतामिति समुष््यवतामित्वथंः | ननु. केवलकम्मिामप्यादित्वभाक्तत्वपुन- aafnifeertary. सेषामादिजप्रात्निरेवः कसतीति apfaar डति वाखा). इति. वद्मादिति.॥: क्लान्ते

ASR ° भायतनमेतदमृतमभयमेतत्‌ परायणमेलस्म तु पुनरावर्मश इत्येष निरोधस्तदेष भकः ११०१ पद्चुपाद पितरं बादशाकृतिं दिव आदुः परे

areata चद्धवत्छयद्विमथवरेतत्थरायधं परागति- feeraat कर्िणाश्च आगवताभेतेश्मान्ञ पंगरावेर््तन्े यथेतरे केवेखकर्ण शति चस्मारंषाऽविदु्षां निरोध आआदित्थादिनगिरद्धा श्रविदाष नैते संवत्छरमादिध्यमा- ara भाशमभिप्राभ्रुवन्ति हि संवत्सरः काश्चात्मा $विदुर्वा निरोधः) त्षजास्िश्ेथं एष rat भन्तः॥९०॥ पश्चाद पञ्चर्तवः पादा care शंवत्छरत्मन आदित्यस्य acer पादेरिवन्तुभिवन्तते रेमन्तभिभि-

ere पाभादित्बप्रातिरमाशश्येति शेषः) यदा तस्यायने इत्यारभ्य इत्येव शति | अतः अतिबाक्धममयोः रविप्राडरूपत्वप्रतिपादन- परतया वास्येयं तथाहि संवत्सरस्य दयिपाशमियम- fanaa श्यिप्राथरू्यत्वख् «wae तत्कथमिति च्छति कथमिति तेदवथवयोरनयोस्तगरुषतवं ay तवो; . प्रथमं ufafeary | waft, ufafeaarw याभ्यामिति रखव- मवि कथं तयोखदात्भकत्वसिन्याह | कथमिति दलशिणायनस्य रथितं ब्ध afaat रथिरूपचश् निव्नतंकल्वमाशङ तत्तच्ेति कमिति dred अरीरमित्ययः॥ तस्यं कम्मशतत्वं पनरा war साधयति | अतरूपत्वादिति रथिशू्पचगश्रस्य दश्िलाय नशारा MATHIAS तदन्तभाव इति वकु तरा कभ्निभिः प्राप्यत्वमाइ | यस्मादिति वेश्यस्य धित्वं सिज्मित्बाहइ za xfay re पिश्याशेपलदित ईति तभ्राप्य xed | ततखख तदिव

50

१०२

अर्धे पुरीषिणं \ अथेमे अन्य परे विचक्षणं ayaa षडर आहु रपितिमिति १९१११

भा ° रावेकोहत्येयं कल्पना | पितरं waa जनयिदरल्ात्पिटर्वं

तथ्य WENA खतवेऽवयवा आकरणं at अबय- विकरणशमस्स इादन्रमासेस्तं acurefa दिवः लाका- at GE ऊं खाने दतीयस्मां दिवोत्यथः पुरीषिणं पुरीषवन्तमु दफवभ्तमाडः कारपिदः विचचणं निपुणं सव्वं सप्तचक्रे सप्तयरूपे WR सततं मतिकाखात्मनि वखरे वड़तुमति आङः सर्व्वमिदं नगत्कथथन्ति afda- मरा इव रथनाभौ निविटनिति | चदि पञ्चपारोा इाद-

warrenty स्यित्वमिव्यर्थः | डदानीमुत्तरायशस्य प्राबत- are | सयति प्रायरूपादित्यप्रापकत्वादुत्तरायबस्य तस्यापि पायत्वमिति संबत्छरस्य रथिप्राङमियनासकत्वमिति तत्का. ae gatas भाषः खस्य कम्मसाध्यचश््रवेल्द्यरमा | wae uefa Races समानं अस्मिद्रथ इति संवत्यरख- Sy इत्ययः | इयं कष्यनेति Wea wea: | गनयिटत्वा- दिति संवत्छरात्मककाशस्य wasnt | सामाना- fuacarsiifern sen वयधिकरयवबडङत्रोशिवंग्याह | ्याकरगां वेति खवयविकरणमित्यवयवित्वेन करबनित्यः | UIST SAR ख्वायः। लेकादिति। खाकाश्रूपादर्स््ठिला- wiftam ) Wau खमंलोकात्परस्य चतुचत्वेन एतीवस्यामि- array: | उदकवग्तमिति शआआदिल्ाच्नायत्ते efefcta स्मतेरि त्ययः | Gy इत्वस्य पव्वाञङंगतेनाङरि मेन सम्बन्धः | डति तु श्ब्दसमानाचं feats: | परे तु वमेव बिचश्षयमा- रि व्यन्वयः किमाङरि न्तव are area डति ।॥ तसि- न्विच्छये arama सव्वमिदं गगदपिंवमिव्याड-

१७६ ॐ. भासो वै प्रजापतिस्तस्य कृष्णपक्ष टव रथि,

भाग wrafadfe सक्तचक्रः wee: सर्वव्यापि daar: areata म्रजापतिशन््रादिव्यखंक्षणेऽपि जगतः कारणं HAAN ufafad far विश्वं एव प्रजापतिः संवन्छराख्यः खावयवे मासे wer: परि षमाण्यते। मासे वे अजापति- धंयाक्रलचण एव नियनात्नकस्तस्य माषात्मनः मजापते- रेका भागः BUTI THATS चन्रमा WITT भागः। We: Kare प्राण आदित्याऽन्ताग्रियस्माच्छुक्तपचा- त्मानं आशं सर्व्वमेव wat तस्ासाणदगिनि एते वयः WUT यामं EAM: दरक्रपश एव कुव्वन्ति

qe foam, मतद्वयेऽपि ateaisuac can are | यदीति yaad ऋतूनां पादत्वकल्यनया मासानामवयवत्वकलत्पमया ईऽदिव्ात्नना संवत्सरः काल ware: | दितीये तु हेमन्तशि पसि एयक्षव्य धखाग्तूनामरत्वकल्यगया संवत्सरस्य परिव- UATATIAN चक्रत्वकस्यमया कालप्राधान्येन सव्याञ्चयत्षेन ware: | पश्चदयेपि गबभेदोन कल्पनाभेदेन मेदा धम्भिमेद Kaw | १९ कारगतये WR saad शेतुमाश | बवसमितिति।॥ खंवत्सरस्यापि मासाराराषरूप्रयतिरेकेथाषध्यादिजनकतवा- भावान्तस्य मासाद्यातकत्वमाइ। श्वेति ।॥ वथयोक्तेति संव- ween रस्यिप्रामिथुगातक द्वयः | गुङलव्ययोरभि दथ पूखमाथादिकभ्भानुखामदश्नमात्‌ aes ऋषय श्त्थादि TATA SH भागतमत्श्षामख्तिपरतया mae | यस्मादिति aqua सव्वैमेव सबव्बात्मक्मेव पश्यन्ति यसा प्राबय्तिरेकेव खव्यपच्सोनं इष्यते वसा-

थि =.

९७8

So HH: प्राणस्तस्मादेते षयः शकु रि कुर्बलीतर इतरस्मिन्‌ ६१२१ अहारात्रा वै प्रजापतिस्तस्याहरेव प्राणा रात्रिरेव रथिः प्राणं वा छते प्रस्कन्दस्षि ये भाग प्राणव्यतिरोकशे रुष्णप॑शरोनं दूष्यते धस्मादितरे प्राशं पश्न्तीत्यद्बनखंसणं ष्णा त्मानेमेव qafa | एतरदितरस्िन्‌ wary एवं कुर्वन्ति wh ््नकोा- $पि ९२ साऽपि माशात्मा प्रजापतिः खावयवेऽशरांजे परि- संमाणते पुव्वंवत्‌ | weraeta प्राशऽक्ताऽग्नीराजिरेव शुचिः पुंवत्‌ प्राणमररात्मानं वै एते अश्कन्दन्ति fari- जयन्ति पभ्राषवन्ति at खात्मने fafeqursarafers के। थे रिवाऽहनि रत्या रतिकारणभूतया ay स्तिया dy च्यन्ते मिथुममेथनमाचरन्ति मृढाः। यत एवं तसरान्तन्न

we दित्वन्वयः | प्रास्य अखङपश्तात्मकत्वात्वव्यप्ादिसव्वजगतः MARAT शव्यापच्स्यापि अुकपश्चत्वे सति aaj कन्य न्ताऽपि waist यक्त खव कु््ब॑न्तोति sare प्राबत्- wire शुतिरि्यथः॥ रतत्स्तु्व्थमेव wacferfrefa | इतरे fafa y येतु सन्नाल्मानं wa पग्यच्नतवान्तेषां युका पतः घ्राडतवेनाज्चायमामत्वादश्चानात्मकः सम्‌ ठाष्यपच्त्वमाप- दते तः ga कुब्बन्तोऽपि worn शिते wa श्व कुवन्तोति ते भिन्दन्त carey उक्तम eared कराति। इतर इरति ॥९२।

स्विः पुव्ववदिति। स्यिस्पं चश्मा caw | ay: प्राय

९५

° दिवा रत्या HASTA नलचर्य्यमेव त्चद्रात्रा र्या संयुञ्यश्वे १३१

अनुं वै प्रजापतिस्ततेा वे तद्रेतस्तस्मा-

दिमाः प्रजाः प्रजाय इति ११४ 1 aad &

भा० क्॑व्यभिति प्रतिवेधः भआसङ्धिकः। agar deere रत्वा war ब्रह्मचर्यमेव तदिति प्रज्रस्ठलाद्तेा भायीा- गमनं कर््व्यमिति | अयमपि urefyar विधिः ब्ररत- mea साऽहाराचत्मकः प्रजापति््रीहियवाच्न्नात्मना व्यवसितः ९३ शवं कमेणारारा जः प्रजापतिरे विपरिणम्बते अशं प्रापतिः। कथं TAGE वै रता eRe तक्रजाकारणं तश्द्याषिति सिक्रादिमा मनुखखादिखशणाः प्रणाः मजा- यन्ते wae कते चैः प्रजाः प्रजायन्त इति ।. तर ` अन्रादित्यमिथुनादिकरमेणाराराजान्तेना्रेतेद्धरो शमाः प्रजाः प्रजायन्त इति frei ९४ were सति ये wwe द. 2 इति प्रसिद्धख्मरणाथी निपाता तसमना-

Ste Sfaneygrets aye निषेधति प्रानिति छतमिति क्ता वा, माः प्रजाः प्रजायन्त इति दष्टभित््थः | Tae SARATUAULATATS नतु लाशाव्रतमिति. भाषः ९२

र्वं quate रथिप्राबसं बात्चसादिक्रमेख परिगम्य ब्रीद्धादया- कग अवसितः खम्‌ wi वे प्रजापतिरन्नान्ि जातः प्रजापति- fearqe: | कथभिति॥ Gnecesit तस्य कथं पलाननकत्व fren); तत इति भच्ितादन्नादित्षेः। रेत इति. Wife.

१०९

उ* तस्जापतिवतं ach ते मिगुनमुत्पादयके 1 तेषामेवैष TAHA यषां तपा बह्मचर्य्यं येषु सत्यं प्रतिशतं ¶॥ १५१५ तेषाममा विरजा

भा ° wana | खता भाव्यागमनं wefan gave तेषां Te- फशमिरं fa ते fret पणं दुडितरश्चत्यादवन्ते।खङ्- रख फखमिष्टापु्द्तकारि्ां तेषाम्रेव एव चचादर- मसे नह्ञलाकः पिदयाणखचशणा येषां तपः चातकत्रता- रौनि aye) लतावन्यज मेथुणासमाचरणं wy येषु सत्थमनृतव्जंनं प्रतिहितमब्यभिषारितथा awit ९५ we पुमरादिल्येपरकिति डन्तरायषः प्राणा- wat face: श्ठद्धा चद्धन्रह्मलाकबद्रलखणो खद्धिशयादिथुक्राऽसा कषां तेषाभिन्युष्यते यथा Te सानामनेकविरदधसंव्यवडा रप्रयोजनवकत्वाख्िद्धं करिष्यं वक्रभावाऽ्रश्यम्भावि तथा येषु feet) यथा we- erat क्रोडादिनिमिन्तमनुतमबजंनीयं तथा येषु

ae स्याप्युपलच्छगं तुच्यत्वादिति | प्रभापतित्रताचरवमाचेगाटद् फलं wea: प्राप्यते मखाणामपि wayi<a “ATT | ददाति WENA WEIN इन्यप्ररब्रह्ययः प्रजापते रज्रत्वाग्रयिरूप्रसख्य wry ब्रह्मज कत्वमित्रथंः। राटिका तप आदिकमपि चद्धलाक्रप्रास्ययंमपेश्ितमित्यव ary येषां तष इति १९९॥ १५ aaa विरज इव्यादिवाश्धं sree | afeafa खचराय इति | तेग पाप्य इत्यथः | प्राया्मभावेाऽपर- weraistanafaad: | war Rut तेषामिति Faraar निरज xan तेवामिल्नेन aat fatu शति werd: | a

१७७

Segara येषु जिल्ममनृतं माया चेति 1१६१५ इति प्रथमः प्रः १११

अथ हैनं भार्गवा वैदर्भिः पप्रच्छ 1 भगवन्‌

कत्येव देवाः प्रजां विधारयने कतर cag

भा त्तया माया गटरस्थानामिव येषु विद्यते। माया माम वरहिरन्यथात्मामं प्रकाश्वान्ययेव कायं करातिषा माया भिश्याचाररूपा | मायेल्येवमादयोा दोषा येव्वधि- कारिषु ब्रह्मचारिवानप्रखमिजृषु निमित्ताभावान्ञ विद्यन्ते तत्छाधमागुरूपेशेव तेषामसे विरजे ब्रह्मलोक इत्येषा ज्ा- मयुक्रकन्छेवतां गतिः। पृव्वाक्रस्ठ ब्रह्मलोकः केवलक््मिं्णा ware tf ue utia प्रथम प्रञ्जभायं ward cH राणाऽत्ता मजापतिरिल्युक्ं | re प्रजापतिलमन्तुल- wifasa रीरेऽवधारयितव्यमित्ययं wey ्रारभ्यते। अरथा नम्रं किलेनं भा गेवे वद्भिः पप्रच्छ रे भगवन्‌ कत्येव देवाः प्रजां शरीरलच्णां विधारयन्ते विशेषेण धार- ee we ay जिदामित्यच जिद्यादिशब्दं व्यतिरेकप्रद्रंमेन ares | ययेश्यादिना॥ माया्रषगं तादृशानां Srarnarercafefa बदन्‌ बाश्छायं सङ cuata | मायेद्येवमिति भिच्तग्विति परमश्सब्यतिरि क्तानां कुटोचराणां awa) तेषां ब्रद्यलाका- दपि विरक्कत्वेन तव्ानयितत्वात्‌॥ इतिशब्दाचंमाइ त्येषेति॥

१६ इति प्रथमः oH yet प्र ्रान्तस्स्येतेन waa aylaare) प्रागोऽत्तेति॥ अवधार- यितश्चमिति॥ arn विशस्य सत्पतिरि अत्तत्वस्येगऽनिखपतोत्ा-

VNC इव स्यनाभा प्राणे aa परतिखितं | प्रजापतिश्रसि

गम त्वमेव प्रतिजायस्र इत्यादिना प्रजापतित्वस्यान्रज वच्य Z

१७८

So प्रकाशयन्े कः पुनरेषां afte इति१¶१११

तस्मे हैाषाचाकाशा वा ट्ष देवा वायु- रशिरापः पृथिवी anges: amy ! ते

भाग्यन्ते | कतरे बुद्धोद्धियकर््ंन््ियविभक्ानामेतत्मकाशनं

al

सल माहात्यप्रस्या पनं परकाधयन्ते | काऽमो Ut वरिष्टः प्रधानः काय्यकारणलच्णा नामिति i एवं एष्टवते तस्मे रावा राक्षा वा एष रेवा arecfy शापः शयिषीच्येतानि पञ्च महाभूतानि बरीरारम्म- काणि वाञ्मनखणुःओाचमिव्यादोनि कर्थट्ियवङ्धदि- याणिचञ्जरीरं धारयन्ते are कर्णद्ियबुद्धीद्ि- याणि wat खमाहाव्यस्या पनं प्रकाश्यन्ते कायेखचणाः

मायत्वादिग्यथः। इद्मुप्रजद्यं gat गतिख्वयेन विरक्करयापि

fauna विना वच्यमाणात्मना fagecy मन्दानां फल- विशेषार्थं प्रगापासना्थं प्रञ्रदयारम्भः। तथापि Aer त्वप्रजापतित्वादिमगुकनिङ्धारणाथं fetta: प्रश्नः तदुत्पच्या- दिनिङार्ण्पुव्वक तदुपासनविधानाधं हतोयः oa इत्यपि FCF | प्रजाण्ब्देन णरीशमेव एएद्यते जीवस्तस्य प्राशधारक- त्वेन तद्धायत्वाभावादित्याहइ | शरोरोति विभक्तानामिति faurca वष्टी | खमाहाव्यख्थापनमिति अवकाशदानादि- कमाकाशादीनां माहात्यं तस्य ख्यापने तस्य लेकान्‌ प्रति प्रक- SH तत्मकाशयन्ते FAMAG | षाकं पचतीति वदवकाशदा- नादिकं खखकाय्थे सव्वेलेकप्रकटनं यया तथा कतरे कुर्व्वन्तौ- amit रेव इति बच्यमाशाभिवदनादिव्यवहारसि- ब्य्थे चेतनत्वं सम्भावयितुं देव इति fadaa | अभिमानि- व्यपदेशस्त विष्ेवसामुगतिभ्यामिति न्धायेनाकाशाद्यभिमानिरे- चताग्रइवाथं | aw farted षाभ्वादिव्बपि सरन्न सम्बध्यते |

35 ®

९७९

प्रकाश्याभिवदसि वयमेतद्ाणमवष्टभ्य विधा- र्यामः†\ २१

तान्‌ वरिष्ठः प्राण उवाच 1 मा मेाहमापद्य- धारहमेवेतत्‌ Wut प्रविभज्येतद्राणमव-

भाग वारशखसणाखते Sar Arar माराय प्रकाश्याभिव-

4

दनि स्पद्धमानाः Beara कथं वदन्ति वयमेवद्ाणं शरीरं कायंकारणसहगतमवष्टभ्व प्रसादमिव Warz- याऽवित्रियिलीर्टय विधारयामो fags धारयामः मयेवेकनायं सहता भियत द्येकेकस्याभिप्रायः २॥

तानेवममिमानवतोा afte: प्राशेा मुखम उवाराक्र- ara मा मैवं मारमाप्थ अविवेकतमाऽभिमानं मा Qin यख्ादरमेवेतद्वाणमवष्टभ्य विधारयामि पञ्चधा $ऽत्मागं afore प्राणादिदटस्तिभेदं qa sat बिधार-

anawal wale येपलचणाथें चच्लुरादियशइयं चानेन्िया- पलश्याथंमिति ATE | कम्णियेति | काययेगस्तखाः शरोराका- La परिता अाकाणशादयः। Alaa याजि माहाम्य- fafa आकाशादीनामवकाश्दानादिरूपं शणसोरधारयेकदेशा- त्मकं VAT SA wae सव्व॑जाकप्रकटः वथा तथा छत्वाभि- बद्न्ति fire: स्वेतः we शरीरभारयं प्रत्येकं वयमेव कुम्मं इति qexitera: | बाडमिति बातीति बवयारभेदादा | अति कुत्सितं गन्धं बह तीति वा | विनाश गच्छतीति at) Sareea aware वा बां | cata बां कायेकरयसङ्कातंश्चरोरमि- त्धचः ॥२॥

कथमेतदिति tan अदइमेवतदित्धादयुक्ं। रवं यथण्डितं कथमित्वयेः ९॥ उत्दान्तवानिवेति अबन्तेत्कान्यभावा-

wi

उर my विधारयामीति van तेश्रदधाना बभूवुः साऽभिमानाद्र्मुत्कमत इव तस्मिनुत्कामत्यथे- तरे wa Satara afsrew प्रतिष्ठमाने सर्व eq प्रातिष्टनले ! तद्यथा मिका मघुकरराजा- TWAT Tal Catena तस्मि प्रतिष्ठ- माने सदी ca प्रातिषल टवं वाद्धनशषुः ITAA ते प्रीताः प्राणं स्तुन्वसि ४१

भाग्थामीति ॥द॥ दत्युक्वति चासिंस्तेऽखद्‌ धाना श्रप्रत्यय- वन्ता aq: कथमेतदेवमिति। प्राणः तेषाम- अद्‌ धागतामालच्याभिमानादृ द्ंमृत्कामत इवेत्कामति इवेद मुका मवानिव STITT salary यदुतं वहष्टान्तेन प्रत्यसीकरोति | तस्मिसुत्क्मति सति श्रया- नम्तरमेवेतरे TH एव प्राणाञ्चश्रादरय उत्कामन्ते उत्क्रामन्ति Seng: afer प्राणे प्रतिष्ठमाने तष्णीं भवलत्यनुत्कामति सति wa एव प्रतिष्ठन्ते ae व्यवसिता अण्टवन्‌ तद्यथा लाकं मच्चिका मधकराः खराजानं मधुकर राजाममत्क मन्तं प्रति सव्या एवेात्का मन्ते तसिं प्रतिष्ठमाने war wa प्रतिष्ठन्ते प्रतिष्टन्ति यथाऽयं दृष्टान्त एवं वास्मनखदुःखाजश्ेत्यादयस्त उतच्याओ्- इधानर्तां Far AGATA प्रोताः प्राणं Wafer ॥४॥

we दिवशब्दः | facta इति खयमवेत्ययः | टदान्तेनगेति वव ययेति वच्यमाखेने येः 9

Ry @

भार

4

९८१९

एषाश्चिस्तपत्येष सूर्यं Cy पन्या भघ- वानेष वायुरेष परथिवी रयिर्देवः सदसचामृ- तु यत्‌ ५५१६ अरा इव THAT प्राणे सर्व प्रतितं ! ऋचा यजृ्ंषि सामानि यज्ञः सत्र ब्रह्म १¶ प्रजापतिश्ररसि गर्भै त्वमेव प्रति-

यमेष प्राणोऽग्निः संसूपति ज्वलति | तथेष Za: खन्‌ भकाशते | तथेष पज॑न्यः सम्‌ वर्षति किञ्च मघवानिद्धः सम्‌ प्रजाः पालयति जिघां सत्यसररक्ांसि। एष वाय॒रा- वद्प्रवाहादिभेदः। किञ्चेष sfaat रयिवः सर्व्वश्य जगतः खन्‌ मृन्तं मसद मृतं चाटतच्च यदेवानां खितिकारणं किञ्च बना ॥५॥ अरा va Tamar श्टद्धादिनामान्तं सन्दे शरीरः स्थितिकाले प्राणे ufafed तथा war wife सामानीति जिविधा waren” aw: ITY सर्वस्य पाखयिद ay यन्नादिकर्मकटं लेऽधिलतश्चैवेष प्राणः wae किञ्च। चः प्रजापतिरपि तमेव गर

aa: सच्चिति andteray: | सम्मापयतीत्यर्धः। खावह- प्रवाङदीत्धावहादयः सप्त वायगास्तथा गतः सम्मेघाम्‌ न्यातिखक्रादश वतीति wa: रुष दैवः एथिवी सन्‌ सव्वस्य जगता धारयिता। रयिखग्धः सम्‌ सब्बे पुव्यातीत्यथेः | शुडा- दीति ।॥ प्रायान्छ्ड्धात्‌ खं वायज्यातिरप इत्यादिना वच्यमाण- वोउशकलात्मक इत्ययः ब्रह्म चेति ब्राद्यणजातिरित्ययेः चद्मब्टायमाह | aareifa y खधिक्छतं सन्वमेवेत्धन्वयः a i faefe यः प्रजापतिष्विराट साऽपि त्वमेवेव्यन्वयः | faqaa

CER

उ. जाये ! तुभ्यं प्राणः प्रजास्त्विमा वनिं acter यः प्राणिः प्रतितिष्ठसि no n देवानामसि वद्ितमः पितृणां प्रथमा स्वधा ! . षीणाच्यु- रितं सत्यमथवीद्धिरसामसि ५४ १? इन्द्रस्त्वं

भागचरसि पिठमोातुख प्रति प्रतिरूपः सन्‌ प्रतिजायसे प्रजाप- तिलारेव प्रागेव fag तव माठदपिदलं सष्वरेरदहयारूति- HA एकः प्राणः सव्नात्मासोत्यर्थः। Ga ACUTE दमा मभग्याद्याः प्रजाः ठत दे प्राणख्चचृरादिदारोवंलिं wef we प्राशेखच्रादिभिः खर प्रतितिष्ठसि सब्ये्ररोरेव्वत- ww विं ₹रमीति युक्तं भोक्ता fe wey तवैवा- wee Wey किञ्च रेवानामिश्रादीनामसि भवसि ले afeaa. दविर्षां प्रापयिदतमः। frau नान्दीमखे arg at पिद्रभ्यो दीयते सधाञमंखा देव- ्रदागमपेच्छ प्रथमा भवति। wer अपि fae: प्रापयि- ता लमेवेव्यथंः | किञ्च षीणां चच्रादी्नां प्राणानाम- wie रोतारूपेड मातुगंभें पुचरूपेश यश्चरति यथ्ानयोारेव परति- सूपः सम्‌ सदशः सम्‌ यः प्रनायते त्वमेब प्रजायस डत्- ma: | ufaweare उक्तः प्रतिरूपः सच्रिवि॥ नमन्‌ प्राणस्य पुजरूपत्वमवोषं तु fuera AMBIT GY प्रजाप्रतिल्वारेदेति | तस्य स्नातसलत्वादि व्यथः fae माड सम्बदे दहेति | खचापि जिष्कटटायमाइ। drat wis | QUITMAN Ti yon इत्रिषां प्रापयि

ean इति afswet qwarefefofa यामिक cau: | i + प्रथमा भवतीति यद्धादिद्‌वकम्मेि प्रथमं मान्दीमृखश्रादड-

९८१

Se प्राण तेजसा स्द्रोऽसि परिरस्िता १! त्वमल- fra चरसि सूर्ग्यस्त्वं ज्योतिषाम्पतिः¶४१ यद्‌ त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः 1 आन- न्द्रूपास्ति्टसि कामायानुं भविष्यतीति ११०१

Ute क्िरखामङ्किरसभूतानामचर्ष्वणां तेषामेव प्राणा वा suet दति अतेः चरितं चेष्टितं सत्यमवितयं देदधा- रणाश्युपकारशक्त त्वमेवासि ८॥ fase: परमे- ACS हे प्राण तेजसा Hale) इद्रोऽसि हरम्‌ अगत्‌ fear परि समन्भाद्रकिता wefan परिरकिता Maat जगतः साभ्येन stu | वमम्तरिकेऽजसं चरसि उदया समवाभ्वां खग्यस्लमेव सर्ग्ववां श्यातिषान्पतिः Neu यदा War भल्वाभिवषसि लवं अरय तदान्नं Waar: प्रजाः प्राणते प्राणचेष्टां कूव्व॑न्तीत्यर्थः waar प्राण ते तवेमाः WH: खात्मभूतास्वेदन्नस्वड्धि ताखद- भिवर्षणदर्शममाजेण चानन्दद्यपाः सुखं प्राप्ता इव सत्यस्ति- न्ति कामाय इ्छातेऽन्नं भविव्यतीद्येवमभिप्रायः॥९०॥

Ge स्यावश्वकन्तयतात्सा wary: | ऋष मताविति धातकनानार्चं Mem च्रागलगकचश्षुराद्यथंल्मिग्यथेः | wiyce- warnfafe प्राणभावेऽक्ानां शरषदशंनात्तेवामङ्िरसत्वमि- au: | मख्यपायस्यायन्येतलवं wgafafed यद्यपि तथापि अच्रादीनामपि तद॑शरत्वादचव्वशव्दाचत्वमिति भावः रहे

श्दशब्टेन परमेशख्ररत्वमच्यते मघवानित्यमेन fers sw इति

भेदम्‌ | इन्द्रः परमेख्रर इति Tee संहारसामर्येने- ae | सोश्येनेति विष्वादिहूपेखेग््थंः॥ =} १६०

ry °

भार

GT

१८४

व्रात्यस्त्वं प्राणेकश्षिरता विस्य सत्पतिः वयमाद्यस्य दातारः पित्ता त्वं मातरि नः१ ११११या ते तनूवाचि प्रतिष्टिता a aa याच चषि ! या मनसि सचता शिवां at

किञ्च प्रथमजलादन्यस्य म॑स्कत्तर भावाद संछ्छते त्रा- aS खभा वत एव We दृव्यभिप्रायः रे प्राण एक चछषिस्वमायव्वंणानां प्रसिद्ध एकषिनामाऽभ्चिः wera स्व॑ विषां aaa विश्वस्य ware सता विद्यमानस्य पतिः सत्पतिः। साधवो पतिः सत्पतिः। वयं पुन राद्यख्य तवादनी- ae हविषो दातारः लं पिता मातरि नोाऽस्नाकं। अथवा मातरिश्नोा वायोाखं | wag wea जगतः faze सिद्धं॥९९॥ किं बङना। चा ते लदीया तनूब्वाचि प्रतिष्ठिता ayant वदनचेष्टां Haiti a ara at wale या

wadaa इति dencwtar ma इति aafeae: 1 aaa खतः गुद्धत्वं faafaafaare | खभावत रण्वेति॥ मातरिश्वेति मातरि xa नलापन्डान्दस Lay: | वायो- ख्यमिति fudeaay: | अस्मिग्व्याख्याने aqaafaearc- समदादिसन्वपिदटत्वममक्तं स्यादत are) waaay wa- दादिसव्बेजनकत्वादइायोसतव्जनकस्या काशात्मनः प्राणस्य सब्वे- जनकत्वं सिडधमि्ययः वाचि ufafeafa y वा्पानरूपा तनः प्रतिश्िता। ओर व्यानरूपा | wafa प्राणरूपा मनसि समानरूपा | प्राणस्त्वच्तः FT MAGRA सोऽपानः सा वाक समानस्तम्भमन इति अरतेरित्यथः। उक्तक्रमणेनेति प्राणोत्वमणे सत्धपानाद्यात्मिका वागादिरू्पा तनः अशिवा कायायोग्या

sae

ॐ" कुरु AMAT NGA TAS वशे सर्ब त्रिदिवे

यत्परतिष्ठितं ! मातेव पुत्रानुक्षस्व श्रीम प्रत्ता

- विपेहि इति ११३१ इति दितीयप्रथः १२१

` अथ दैनं केसल्य्ाशनायनः पप्रच्छ 1 भग-

° मनसि सङ्ूल्यादिव्यापारेण सन्नता समनुगता at

Qe

शिवां wreat ae माच्रमीरत्क्रमणेनाजिवां माकार्षीरि- व्यर्थः ९२ fa awa अ्रसिक्ोके प्राणस्यैव an सर्व्व मिदं यत्किञ्चिद्‌ पभोगजातं fafea ठतीयस्यां दिषि अत्मतिषटितं देवाद्यपभोगलक्षणं तस्यापि प्राण एव ईशिता Cheat अते मातेव पुचानस्मावचख Were | लज्ि- fam हि are: लाजियाञख्च जियस्तास्ठ ओीख ware afanfafafarnt विधेहि नो विधत्छेत्यर्थः। cad qatar यो वागादिभिः sre: स्हल्याममितमहिमानः अजापतिरेवेत्यव्टतं ven इति दितीयगप्रञ्नभाग्यं॥२॥ a. aA A ee $ श्रय नं कोासच्यखाश्लायनः पप्रच्छ प्राणवं निद्धारिततल्च उपलममददिमाऽपि संहतल्वात्‌ wee स्यादित्ययः argqg इल्यगादिमनग्छरूपा ayy शियः ऋच सामानि यजंषि। सा fe steam सतामिति श्रतेः | छाय प्रसिडा अनाद्य॑रूपाः | असिग्परत्रे fafa गुदो ay- Wy | इत्येवमिति xx वरिषटत्वादरपणश्तणं § १९ १२ १९॥ डति दितीयपश्नभाव्यटोखा॥ २॥ र्वं प्रजापतित्वात्तत्वादिगणजातं निञाग्ये प्राखस्यात्यक्यादि निडोर्यम्‌ तदुपासनां विधातुं प्रश्नाम्तरमबतारयति। wate | वेदभिप्रश्नानन्तरमिव्य्ः ध्रायैरिति सैवौगादिप्राैराका

Mie प्रास्य वत्मृपलब्धं तैरित्य्ः। प्रयस्य पुववक्तम- a2

ae

ॐ. वन्‌ कुत CY प्राणा जायते कथमायात्यसि- FRU आत्मानं चा प्रविभज्य कथं प्रातिष्ठते केनात्रमते कथं वाद्यमभिधते कथमध्यातम- भित्ति ६११तस्मेसहावाचाति प्रान्‌ पृच्छसि बलिषाऽपीति तस्मातेऽहं वीभि १२१

भा ° WANA: TET भगवन्‌ कुतः कञ्मात्कारणादेष यथावध्टतः प्राणा नायते | जातञ्च कथं केन टम्िविरेषे- णायात्यस्मिञ्डरीरे | किन्निमिग्तकमस्य शरीरयद्क्मि- व्यथः प्रविष्टख were आत्मानं वा प्रविभख्छ प्रविभागं war कथं केन प्रकारेण प्रातिष्ठते प्रतितिहति केन वा वन्तिविषरेषेशस्माच्छरोरादुत्कुमते उत्कामति। कथं वाद्य- मधिभूतमधिदे वश्चाभिधत्ते धारयति कथमथ्यात्म- fafa धारयतीति ta: eu Katt vee हावा- wa) आफ एव arg feuenfearateenta wanfe लं एच्छख्ताऽतिप्र्नान्‌ एच्छसि ब्रह्धिष्टठा ऽसीद्यतिश्रयेन त्वं ॒ब्रमविदतस्तष्टाऽदं aaa तुभ्यं प्रत्रवीमि यत्पृष्टं wy ॥२॥

शिमत्वादिदगात्यतिश्हमभावात्कत डति waraqufwara- लाह | अपि संङतत्वादिति अनेकात्भकत्वात्चावयवक्चादि्यंः। सीर यहवमिति wits व्यथः | wafer दत्रङप्रञच धारी घत्वं विवमेति विषमं cae यथा warefaae | अति- प्रश्नानिति लददन्धेवां प्रखानतिक्राग्तागग्ददोयप्रश्नामोाज्रसान्‌ Sara प्रर्याथानित्दथः। खतिश्रयेनेत्यपेश्च याऽतिन्नयितं Hw ब्रह्मविदिति प्रोत्वाशाये Greats ase ap rss

3

Ry e

नार

१८७

आत्मन CT प्राणा जायते 1 यथेषा पुर्षे हायेतस्मिनेतदाततं मनेाकृतेनायात्यस्मिज्छ्‌- UT ३१ यथा सम्राडेवाधिकृतान्विनियुङ्के ! तान्‌ मामानेतान्‌ यामानपितिष्टस्वेव्येवमेवैष

प्राणः 1 इतरान्‌ प्राणान्‌ पृथक्‌ पृथगेव भनि-

आत्मनः TTA TST GAS aT SM: प्राणा जायते | कथमित्यज Tern: | यथा लाके एषा uaa शिरःपाण्यादिलश्षफे fafirt काया नैमिन्तिकी जायते तददेतस्िन्‌ ब्रह्मण्येतस्माणास्यं कायाखानोयमनुतरूपं we सत्ये परुषे wad समपिंतमिव्येतत्‌ | डायैव रेरे मगेरतेन मनः रतेन ATI were मिष्य शकार्जनि- मिन्सेगेत्येदच्छति fe yea पु्छमित्यादि तदेव सक्तः ae Ra US AT ATTA श्रायात्या गच्छत्यसिञ्ड रोरे॥२॥ Vat Iq प्रकारे GH राजा Warea यामादिथधि- aarfatrene | कथं एतान्‌ यामानेतान्‌ यामानधिति-

wala | एवमेव चथा दृष्टाः | एष म॒ख्यः भाण इतरान्‌

दियो Wat: पुष GICAL: VE: | रतस्माव्नायते प्राय इति मग्नो अज संवादयितुं acafaitvarnw | परस्ना- दिति खन्न cara इति versa दृष्टान्त उच्यते ray: | छायेति प्रतिनिम्बादिरूपेव््चः | रतस्मितरिति प्र aaa areata ब्रद्मगीखचंः awarardtearacary | warmadta सन्धिराषेः। तदेव em शतस्य afar

` ` मगो यस्मिन फले निषक्तं संसं सक्तः सन तदेव फलं

weal सह रतीति खता भ्रदीरग्रडनं कम्मसाश्यनकमि

१८८

उ° धते ॥४ पायूपस्थेऽपानं aes मुखनासि काम्या प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः} Sq dag समनुयत्ि तस्मादेताः सपरा ्चिषोा भवसि १५१

भा ° प्राणां खचुरादोनात्मभेदाख wR wie यथास्थानं सन्निधन्ते fafrag ॥४॥ तजर विभागः। wea पायख उपस्यख wary तस्मिन्‌ | अरपाक्मा्मभेदः मुजपुरीषा- अपमयनं कुव्वस्तिष्टठति सन्निधन्ते, तथा चलः ओते चख आजश्च Wa तस्िंख्कःञ्राचे। मुखनासिकाभ्याञ्च qay wien मुखनासिकं तार्भ्यां मुखनासिकाभ्याञ्च निगेच्छन्‌ प्राणः खयं सत्राट्‌ख्वानोयः प्रातिष्ठते मरतिति- ति | मध्ये तु प्राणापानयोाः सखानया््वां। समानमत धौतश्च समं मयतीति समानः! एष fe यसखमाद्यटेतद्धतं भक्तं पोतञ्चात्माग्री uferadt समं मयति carefaa-

Ge WUE ee चात्मानं वा uf careare aufa ) इतरानिति इतरांख्च्तरादीन यथाख्यानं qeafe मालकश्याने afsad सञ्चिधापयति | आात्मभेदान we

प्राणस्य ठत्तिभेदान्‌ प्राशपामादीन्‌ पाव्बादिषु frag eas wa नेचादोनां wacfeanaat wearafa नोाक्कानीति Fey | यः Refeafe तं afsed fafaae caw: मध्येति प्रायापानयोमध्ये या afteat खमानः ofafasat- त्यन्वयः समानशन्दाथसक्षा BNSC करोति | रष Wits ष्पान्माप्ाविति खानि wdiesfaufafaere: | रवं तयद ब- wizae wise जाठसामेसाइवनोदतवप्रचेपस ₹होमल्चेक्रा

°

ae

हृदि ay आत्मा ! अत्रैतदेकशतं नाडीनां तासा शतं शतमेकेकस्या sag fers rag ter: प्रति-

भा पीतेन्धनादग्रेरोदय्ीद्धुदयदेरादेता ¦ सप्तसद्याका अर्धिषे

“ile

दीप्तया fastegratr भवन्ति Wea: प्राणएदारा TwA- वणादिखच्षणङूपादि विषयप्रकान दद्यभिप्रायः॥५॥

इदि We पण्डरोकाकारमांसखपिण्डपरिच्छिन्े इद- याकाश्चे एष Ba ्रात्मसंयक्ता लिङ्गात्मा Marae: अचास्मिन्‌ UTA एतदेकश्रतमेको्र श्तं सद्या प्रधान- नाडीनां भवतीति तासां शतं शतमेकैकस्यां अधान- नायां भेदाः पुमरपि उास्ततिद्धाखप्ततिदें दे ष्- सोऽधिकसप्ततिख्च शदखाणि सदख्ाणां दासप्ततिः प्रतिशाखामाडोखदसलाणि प्रति प्रतिनाडोग्तसद्यया प्रधाननाडङोीनां awa भवन्ति arg नाडीषु शी्व॑ण्धसप्नदारातिगःतानां चानानामचिहं बहुं तस्मादेता इति वाकं व्याचष्टे, तस्मादिति।॥ सप्तेति खअमेरोदाग्धाडेताः प्रप्तपरिपाकादन्ररसादन्रनाडोदास दोहं प्राप्तं नाडोखधामं दयं प्रात्तादन्नरसाटिति शवः दणशनदय अवबदय प्राखदव- awea रसनामिति सप्तार्चिवः। नाठटसाभिपाकनन्धात्ररखबलेन दद्रंनादीरगां प्रत्तः वेषु तदचिषटारोप KT ०॥ ५॥

व्यानस्य नडीरूपं खानं दश्यितु माडीनामत्पदिख्थानं

aware | wetenfer were fagreeaarar | प्रयोजनन्त केचिद्योगिनि माभिकम्दस्य माटत्पत्तिस्धानत्वं

वदन्ति| afacracad तथव लिद्गत्ममः स्वरसायं ata: |

नाडीभिः प्र्वरप्ये्ादि wa: | तत जिङ्ात्ममा इद- IIe त्वत्धच्वारमामंशतमादडीनामपि तदेवोात्मक्तिख्धामं

१९०

So शाखानाठीसहखाणि भवन्त्यासु यानभ्ररति?६१

अथेकये् उदानः पुण्येन पुण्यं नाकं नयति

भाग्व्यानोा वायुश्चरति व्याने व्यापनात्‌ ्रादित्या-

GT

दिव र्या weurgeaar गामिनीभिनोडीमिः सव्व रें संव्याप्य व्याना waa सन्िख्कन्धमग्यदे शरेषु विर षेणप्राणापानदत्याख मथथ उद्धूतटन्तिर्वी ग्यवत्कममंकन्ता भवति waa तु तजैकञ्नतानां नाडीनां मध्ये GST सुषश्ना नाडी ARATE: सच्ुदाना वायुरापाद- तखमसूकटस्तिः THT FAA कम्मण भ्ास्तविडितेन पुषं साकं देवादिखागलच्णं नयति प्रापयति पापेन तदिप-

रतेन पापं नरकं ति्ग्यान्यादिलचणं उभाभ्यां wa

अन्यया प्ररेणान्तस्खाननाडीगां तन्भाग॑ल्वायोगादा सप्तति. सङखायि हदयात्युरीततममिप्रतितमितवि खुतेखेति लिङ्- छ्रोरस्यात्मत्वमात्मोपाधित्वेन वद्यागादिव्याद | wade इति wanfargran दि ada तत्छच्नारमागंश्वनाडीनामपि तदेव wrafaare | अचेति गाडीनां जरीरविधारकत्वेन प्रसिद्धत्वं वक्षमेतदिति fanaa) ag Weare वास्यां | TRU नाद्याः WAT: Wa Wa Wadtare | तासा- मिति ततश्च शतात्तरमयुतं Wears cad: | च्राखा- नाढीनां wea दाधिकसप्ततिसषखासि प्रविद्राखानाणः सन्ती्याष | युनरपोति सक्ततिरितिपदस्य सह्याप्रधानत्वे सहखाशीव्यस्य तेन सामामाधिकर्ख्ायोगात्‌ wears ares | सहलाणामिति ufanrefa पतिश्राखाभ्ये निग- ताद्यश्नाखाः प्रतिश्ाणाः | दासप्तविरिन्वच वीप्याथमाइ। प्रति प्रीति प्रतिनाढोशतमित्मन्तरमेकेकस्या Kerrey: | तथा प्रतिनाढीश्वमेकेकस्या माध्याः प्रतिन्नाखानाडीनां

१८९

उ* पापेन पापमुभाभ्यामेव ATTA १७१

आदित्यो वे वादयः प्राण उदयत्येष घेनं age

भा ° प्रधानाभ्यां पुष्पा पाभ्यामेव मनुव्यलाकं गयतील्यमुवन्तंते

4

७॥ wir इवे प्रसिद्धा अधिदैवतं are: भाणः एव उदयन्युद्च्छति। एष हयोगमाध्याक्िकं waft भवं TYE प्राणं AAAI TWAT SI Twat Wee श्रा- खाकं कुब्वैज्नित्यथेः | तथा एथिव्यामभिमानिनो था रेवता भषिद्धा खेवा पुरषद्यापानमपानटन्तिमवषभ्धारुव्य वश्ी- BAY एवापकषंणेनागुरदं कुष्वती aaa cape: अन्वया fe wot गरुलात्पतेखसावकाशे aed |

werfrayenfa ware: तथा मृल्खाप्रतिग्ाशा-

aran fafaen इसकोटयोा इासप्ततिण्छायि aarey तदयमेका भवतीति गद्यं y Te MSM व्यानस्य वत्ख्यानमाङ | खिति सचा नाडीषु विद्यमानस्य व्यानस्य कथं वयापक्षत्वमित्याश्द्य नागां सब्बेदे इव्याफेखत्य- स्यापि चानस्य तदहारा च्थाभिरित्यादह | आादित्धादिवेति। यथाऽऽदि्याडिनिगत् cw सव्वता गताश्था चदयात्सव्वंता गामिन्बा नाद्यशताभिरिति यव्यं सामान्येन सव्वशसेरबथाप्ता- बपि विष्रेषश्यानमाङ | सन्धीति 1 शयीरेगेवयष्डासनिखा- सयाः प्राबापानश्त्योरभावे श्यानडङत्तिर्दधवतीत्यचः | वीयैव- दिति wa यः प्रादयापागयोः सन्धिः यान rear यानि बीग्यवन्ति कम्मोणि बलवता पुरधेय साध्यानि धनरायमना- दीनि तान्यप्रायन्रगपानन्‌ करोतीति चत्वम्भरोक्तेरित्बथः॥ ¶॥ डदानीमुदानस्य श्यामं वदन्‌ RAAT इव्बस्यात्तरमाइ या त्विति उभाभ्यां समप्रधानाभ्यामिति खनेन पुख्ाधिष्े देवखोाकं पापाधिक्छे नरकलकं नयतीति qs व्याख्यातं

१९८२

ड° प्राणमनुगृह्णानः ! प्रथियां या देवता. भेषा पुरुषस्यापानमवष्टभ्या्रा यदाकाशः समाना

भा ° यदेतदन्तरा मध्ये चावाए्थिव्योयं ्राका्रस्तत्खो वायु राकात्र उच्यते। AHA! TAM: समानमगुद्हानो GAN CA: समानस्यान्राऽऽकाश्खत्सामान्यात्‌ | सामान्यम ST वाद्या ava: वा्िसामान्याद्मानेा व्यागमनुर्ाने ava cafes: ware वे भसिद्धं सामान्यं तेजसच्छरीरे vert वायुमनु- wwifa खेन प्रकाशेनेत्यभिप्रायः यस्मान्तेजाभावेा वाद्यतेजाऽनुषटरीत उन्कान्तिकन्त तस्म चदा ला किकः

wre भवति ey we वाद्यममिघत्ते | कचमध्यात्ममिव्बस्योन्तर- are wife xfay या देवता प्रसिद्धेति अभिदेवता एथिष्येव यस्यायतनमभिजाक डति अुतेरभिसम्बद्धावगमादित्वथेः। शव- VATICAN ECA वाक्यं पूरयति | अध रबाप्रकषेये- मेति cad सम्भार रूद्धंमुखेन निखा तस्य परितो विद्यमान- रब्लुभिरघ रखवापकवेेन पतनाभाववदध रवापकषेयेन शरो- रस्य पतनाभावः सिद्यतीव्यथेः | aquefafe शएयीरधार- अल्तणमित्यथेः | न्येति एथिवीदेवताया विधारणाकरणे गरत्वादपानेनाध TATE सावका शम्यादिपतनप्रति- SAAT waters: | न्तरा यदाकाश् डति वाक व्याचष्टे | यदेतदिति॥ यदिति ated छान्दसमित्याइ | waa इति मखद्यवदिति मघाः केणन्तीत्यच wea AGM यथा WT तथाऽऽकाश्ण्नब्देन तर्यो वायुशेच्यत Kau | समान इति॥ सामानाधिकरणयमनुयाद्यानुयाङकयो- रभेदापचारादिन्याइ | समानमनग्धह्ृान इति रवमुत्तर- चापि खन्‌ यषडेतुमाइ | समानस्येति श्रीरान्तराकाश्र खल्व

१८२

Se वायुनः ? ४१ तेजा वे उदानस्तस्मादु- पशात्ततेजाः 1 प॒नभवभिन्द्रियेर्मनसि सम्पद्य माने: १४६१ यचित्तस्तेनेष प्राणमायाति प्राण-

भा ° परुष उप्रान्ततेजा भवति | उपश्नान्तं खाभाविकं तेजा यस्यसः तदा तं Sued way विद्यात्‌। पुनभैवं ्ररीरान्तरं प्रतिपद्यते, कथं सरन्दियेममसि सम्पद्यमानैः प्रविश्द्धिवगादिभिः॥<॥ मरणकाले afer भवति तेनैष जीवः चित्तेन सङ्‌ खेनेद्धियेः ee प्राणं मुख्यप्राण- इृत्तिमायाति। मरणकाले च्ोणेदड्ि वदन्तिः TTS

Ge संमानस्य wavfuancauae वाद्यवायोारिति खन्त- राकाश्नश्यत्वं तयेोखच्यमिव्धथंः aera इत्च तन्तराका- प्रखयत्वविद्रषर दिता वायुसामान्येग समुशीयत इति पुव्वा- भेद रत्या सामान्येनति।॥ | तेजा w वाव इति ara mae | यद्वाष्यमिति पुव्वमादित्यात्मकं विग्रषतेज उक्त चथ तेजःसामान्यमच्यत इति पोमदक्यमित्याङ | सामानं तेज इति।॥ रवमादिद्यादिना सूप मख्यप्राड्स्य waa समानादानद्यानामय्राङकत्वोप्ठधा HI प्राशादिरच्यमयाङकत्व- AG | शादि व्ागन्धाकाशसामान्यवायतेजारूपी सन्‌ बा्यमधिरै बमादित्छात्मकं were | तद्रुपेशावस्थानमेव TATA प्राबापानायनग्रडेन च्सुराद्यनुयदाके्तहारा तदाद्याधिश्व- तविधारकत्वमक्तं प्राणसतखच्ुः सोऽपानः सा वाक्‌ MACKRA समानस्तन्मनः उदानः वायुरिति were च्ल रादीनां प्राणद्यात्मलवो क्तेखच्षुरायनया इकतवाष््या चसु रा- दिरूपाध्यात्मविधारकलख्ाक्कनमिति we बाद्यमभिधन्ते। aw- माध्यात्ममिति | खअस्येत्तरमक्तमिति nea तेजस उदानवा- स्वनुयाहकलवं तिरोकप्दशगेम साधयति | यस्मादिति। यस्ता

8 2

१८४

° स्तेजसा युक्तः 1 सहात्मना यथा सङ्कल्पितं

नाकं नयति? १०१

भाण प्राण्क्येवावतिष्ठत इव्यर्थः | तदा fe वदन्ति wag

च्छा

उच्छसति जीवतीति प्राणस्तेजसोादानटत्या थकः खम्‌ GUAT खाभिना भोक्ता एवमदागद्टतयैव YM: WES RAC पष्छपापक्डवशाद्यथासद्कस्पितं यथा ऽभिप्रेतलाकं नयति प्रापयति ९*

GUS उत्कान्तिक्दष्यदानवायवद्यतेजोाऽनग्टोतः BR WIE Aa ABrBilasitareqanwawea वाद्यतेजाऽनय- हाभावेनापश्ाम्तेजा मुमृषभवतीद्न्वयः खाभाविकमिति जाठरानिह्नतं wafer खशरीरस्पण सत्यषात्वेनापलभ्यमानं तेज इत्ययः भवत्यत्पमद्यत इति भवः शरोरमित्ययचयः॥ श्यी- रान्तस्प्रतिप्तिरात्मनोाऽक्रियस्य सम्भवतोति शङ्ते। कथ- fafa 1 इद्ियोपाधिवश्ादित्याष | सदेति मनसि सम्प- चमानेरिच्ियेः सह शरीराम्तरः प्रतिपद्यत इति Gaara: | उक्तशरी रान्तरप्राप्भिमेबेत्कान्तिक्रमपद नेन Ue shea waite वाकथं तदपेच्तिताश्याहारः yar ares | मर- खेति यिन्त इति यदेव fasiarfeuci<c मम्यगिति चित्ते यस्य यिन्त इत्यथः | प्रायं प्र्याममनं जाकद्यवहारेण प्रथ- यति। तदेति | तेजसा तेजेऽनग्ट हीतयदागषृच्येत्यथेः। Ta- Aa WAI wa: कं मयतील्यपेश्लायां तमेव Bare नयतीति वदम्‌ वाक्छाथमाष। श्वमिति॥ रवका- ww तमवत्यन्वयः। यथा सङ्कख्यितमिति कम्मश्नानादिसाध- मानद्ानदशायां सङ्कल्यितं मरयकाले वासनारूपेश पमरभि- we शाक दवादिशरीरमि्थः॥९॥१०

१९८४

छ्वंविद्वान्‌ प्राणं वेद्‌! दास्य प्रजा होयतेऽमृता भवति तदेष जकः ११११ उत्पतिमायति स्थानं विभुत्वजयेव पञ्चधा 1 अध्यात्मञ्येव प्राणस्य विज्ञायामृतमते विज्ञा- यामृतमश्ेत इति n १२ a इति तृतीय- Oy; 01 ३१

भा यः कञ्चिदेवंविद्वान्‌ aanefatadfafaeaaa- दिभिः प्राणं वेद जानाति aad फखमेरिकमामु्भिकञ्चो- च्यते हास Aare विदुषः प्रजाः एजपोजादिखच्लणा Waa ईयन्ते feet पतिते शरोर प्राणसायज्यतया saat ऽमरणधग्म भवति azafarqa सङ्ञेपाभिधायक एष Brat मन्तो भवति ९९ उत्पन्तिपरमात्मनः प्राणस्यायतिमागमनं मनोरतेन ममः कतेन नास्िञ्करोर्‌

we va प्रागखरूपं fear तदुपासनं ford) यः कचि. दिवि खत्पच्यादिभिर्य॑योह्यविेषयेवि धिष अत्मनः प्रागे णा- यते मबः Ward घम्माधम्भोभ्वां रीर Refs |) खात्ानख् पञ्चधा विभज्य पायु पश्ययारपानं खखरूपं। प्रायं चत्तुःख्ाज्रयोः। नानी समानं | नाडीसमू रे यानं। उदानञ्च चवुञ्नायां खापयति। STAM CATAL VBE प्रायापागसमानव्यानेादानानुया शकेरा- दिवरटयिबोदेवताक्राणवायुतेजोरूपैरधिदेवमादित्वादिकमादि- व्यादिकशानुयद्ेरष्यामं चश्षुवोाकसेचरमनस्लक्चन्तु रादिमराद्य- मधित घारयति रवोादानद्श्षा ATM SY SAT मोक्तारं ओक्रान्तरःं नयति a रब वरदः प्रजापविर्ताऽरे cad

प्रायं बेद xara: रोडिकफकशमुकाऽऽमभिकफलमाइ | पतित इति खम्डतल्वं my qe किन्तु प्रादसायुज्यमेवेन्धाहइ |

5 ®

९८९ अथ देनं HATO गाग्यैः पप्रच्छ 1 भगव-

भा खानं खितिश्च पायुपसादि स्थानेषु विभुलं खाम्यमेव

ST

aatfea प्राणएटडटस्िभेदा्मां पञ्चधा स्थापनं वाद्यमादि- व्यादि रूपेणाध्यात्मञ्चेव चच्राद्याकारणावस्थानगं विज्ना- येवं प्राणमष्टतमज्रुत इति। विन्नायाग्टतमस्रुत दति दिवं- सनं प्रस्नार्थपरि समाश्यथे ॥९२॥ दति ठतीयप्रञ्नभाय्यं ॥२॥

अरय Ra सग्यायणो गाग्यैः wee प्रश्नचयेणापर- विद्यागाषरं सव्ये परिषमाण्य संसार व्यारनतविषयं साध्य- साधनलक्षएमनिद्यं अथेदानीमसाघगलच्षणएमप्राण- ममनोागाचरमतोश्ियमविषयं faa शान्तमविषृतमक्तरं

प्रणति इदन्तु कामिनः frame तु चित्तेकाग्य तच्छडि BUC मख्यम वाम्टतत्वं भवतीति zea) mafafafa खायाति- मिव्ययंः। खं च्छान्दसं ९९ ९२ परस्नभावष्यविवरबेटतीयः समाप्तः FB

रवं कम्भेवद्यागतिश्चवशेन विरक्छस्य प्राणविद्या farang तच्छद्धिमतेाऽव र्व साधनचतुदटयवता मख्थाधिंकारिणः पर- frame wars) खय हेनमिति qa विद्ययेवा- म्टतत्वाक्तर्तरप्ख्ारम्भो BY इत्यत ww) प्रश्चयगेति संसारमिति तम्म॒खमग्टतत्वमियथः तस्य dace व्या्तत्वं Vary | चथाक्नतविष यमिति masa तदनम्त- गं तमित्यर्थः | साध्यसाघनलक्तखमिति साध्यसाधनसम्बन्धेन लच्यतेऽभिव्यज्यते उत्पद्यत इति तथा | यडाऽपरब्रह्मगः प्रागस्य साध्यसाघनोाभयात्मकत्वादा तथा तस्मादनिद्यमित्ताऽपि संसा- रत्वमित्यथः वच्यमालात्मातु तेवा | खसाध्येव्यादिना॥ तीद्ियमविषयमिति रशि्यविषयत्वमतिक्रान्तमित्यव्याकतम- waa | तच Vy: | खअप्राडमिति। प्रावो चर्त्वेन तदातम-

९५८७

° नेतस्मिन्‌ पुरुषे कानि स्वपि कान्यस्मिन्‌ जा-

भा सत्थं परविद्यागम्य॑ GENTS, सवा द्याग्यान्त Tas वक्रव्य-

QT

भिन्यु्तरः प्रश्नचरयमारभ्यते तन्न ख॒दीक्नादि वाप्रेवंसा- AISI भावा विस्फुलिङ्गा दव जायन्ते तच्रवापि wag द्वितीये wea के ते सव्वभावा च्रचरादि- भज्यन्ते। कथं वा विभक्ताः सन्तसचेवापि यन्ति fared वा तदन्तरमिति | एतदिवक्तयाऽधुना म्रस्नानुद्धावयति | भगवन्नेतस्मिन्‌ परुषे शिरःपाण्यादि मति कानि करणानि खपन्ति खापं gaia खव्यापारादुपरमन्ते कानि

कमिद्धियामेाधरत्वं मनाऽगचरतवेन चछलानेन्ियागोाचर्त्वमक्छं | waeumary | शिवमिति निरम्तान यत्वमाइ | शान्तमिति तच भावविकाररुहितत्वं हेतुमाह | ufanafafa | खमे. मेत्यत्तिपरिणमद्डया निषिद्धाः | खअक्तरमित्यपक्षयविना्रो निषि | उत्पयत्तिनिषेधेन तदनन्त रभाव्यस्तित्वं निधिं खच aay Wa: | सत्घमिति | कालवयेऽप्ये करूपमित्ययः तच अय परा यया तदत्तसरमधिगम्यत इत्यादि वाक्य मानमाइ | परवि- यागम्बमिति | दिये gare: पुरुष इति मन्मप्या | पु रुघास् - fafa i कथं पुरषश्ब्दोदितं Ta वाद्याभ्यन्तरवस्तभेदादत राह | सवाद्येति} खव बाद््याभ्यन्त रात्मक्षस्त द्यतिरेकेल तदुभयं meee: | wasafafa waft पञ्चमः प्रजराऽपस्विद्ा- विषय र्व प्रणवोपासनविषयलात्तथापि तस्य ऋममुक्िफल- त्वेन नि्विंग्रेवात्ममेव afattaneuifverct पथेबसाना- w@ista परस्विषय श्वेति भावः | र्वं सामान्येन wr. यस्यापि aaa चतुयप्रश्रस्य प्ातिखिकसम्बन्धमाह | atta यस्मादित्यस्य किं वा तदच्चरमिति तच्छब्देनाग्वयः। उक्तमिति यथचाप्रदीप्तात्पावकादिस्पुणिङ्ाः aye: प्रभवन्ति

१८

° यति कतर टष देवः स्वप्रान्‌ पश्यति कस्यैतत्‌

भा” afar जाग्रति जागरणमनिद्रावस्याव्यापारं क्ु्ववन्ति |

Wo

सखव्यापाराम्‌ Faas: | कतरः कार्यंकरणलच- शानां एष देवः खभ्नान्‌ पश्यति खप्रा माम जाग्रद्‌ शेनाज्िटन्तस् जायददन्तःअ्ररीरे yews तत्किं कायैखक्षणेन देवेन fatwa fa वा करणल्त- wa कमचिदिव्थभिप्रायः उपरते जायत्छभ्नव्या- पारे यप्प्रसन्नं निरायाषलचणमनावाधं सुखं करेतद्ध- वति तस्मिन्‌ काले जागरत्छभ्रव्यापारादुपरताः सन्तः कस्मिन्‌ सव्वं सम्यगेकीश्ठताः सम्प्रतिष्ठिताः मधुनि-

aee nana रूपाः तचाऽच्चराडि विविधाः साम्य भावाः प्रनायग्ते a4 चैवापि यन्तीति waaay: शतदि व्येति मन्ाक्षाथवि- सलरानु वादितवादस्य arewafa wa) अचा्रखरूपररोव faafaaarafaqara कानि खपन्तील्यादिप्रजरः जागरिता- दिना धम्मिविग्रेषनिद्धारगायंः अन्यथा तेघ्रामात्मधम्मत्वश- गयां afufatcafaaqafee: भावानां खरूपविभागा- दिविवक्लातुताः पुनडदयतः प्रचरन्तीति ददटान्तबलादचेकी- भावः तता विभागेन निगमनमितल्षरे रखकोगश्रूतानां एयि- व्यादिकाग्यक्रारणानामद्चरादिभागप्रतीतेसतावग्भाचेल भाष्ये उ- क्षेति अश्व्यं तच्राद्यप्रसरेन जागरितस्य धर्म्मो ee) खभ्र यस्य खापारापरमे जागरितं मालति तस्य घम्म डति fata wea) इितीयेनावस्छाचयेऽपि श्योरस्छयं कस्य धम्मं दति VE जाय्यतेाऽनप स्तब्यापास्स्य way टेररच्तकत्वापपन्तेः। तोयेन awe धर्म्मं ve: | चतुयन सषुतिधर्म्मीं सखम हइम- wrufafa सपेत्थिवस्य पराम सखस्य इषुतिसम्बन्धावग- मात्‌ | WEAN RATT ATTA fala MATT TT aaa

We

ड“ सुखं भवति afer सर्वे सम्प्रत्तिशिता भव-

लति 19 7

wre रसुवत्छमुद्रः प्रविष्टनद्यादिवश्च विवेकानदाः प्रतिष्ठिता

ST

भवन्ति सङ्ताः सम्प्रतिष्ठा भवन्तीत्य्थः नन्‌ न्यस्तदा- चारि करणवत्सव्यापारादुपरतानि एथक्‌ एयगेव खात्म- न्यवतिष्ठन्त cage कुतः प्राप्तिः सुषुप्षपुरुषाणणां करणानां कसिंखिरेकीभावगमनाश्रङ्कायाः। Wy: am वन्वाशद्धा यतः संहतानि करणानि खागम्ययानि पर तन्ललाणि जाद्यद्विषये तस्मात्छापेऽपि संहतानां पार-

रूपं तुीयमत्तर एर मिति fase: | काति काय्यं एरीय्प्राया बा। कैरशानि ममखादीनि॥ पदायोनृक्ता attra पिण्डी were) तत्किमिति तत्पदं पव्बापर्योाः सम्बध्यते | प्रसन्न मिति विषयसम्पकेकालष्यराङ्ित्ं | facades firgar भावमा चै | लच्यतेऽभिव्यन्यते। निवातस्धापितदीपाक्ताकवद- नावाधं tracted स्यमात्मखरूपमित्य्थः | रुतदिति सषुपे प्रकाशमानं सखमहमखापसमिति woawtanzafaad: | तस्मिन्‌ काले इति यद्यपि पश्वमेन wate तुरीयं waa छषुतिस्यापि संसारदशायां | सनव्वापाधिरहिततुसोयावस्ा भावे कुत र्व तस्य प्रदश्रनोयत्वासत्सुषुप्तव्रञ्ज्ाने सत्यपि xa- रोपाधिसादित्येन ata सर्व्वापाधिविवेककरयओेन तुयोयपद- Way सुकरत्वान्तस्मिम्‌ काले तुसीयप्रदश्नाथं waaafafs- aifa: | सम्यगेक्षीश्चता शति तदात्मभावप्राश्या विलयं गता श्तयः | मधुनिरस्सवदिति यथा मानापष्परसा मधन्येको- भव्ति तददित्व्यं विवेकाभावमाकेय टद्ान्तावक्तो तच्च स्वात्मना लयाभावादित्याह | विकेकानष्ा इति | var विवेकागहाः सन्तः wareafatsar इव्यथः | चानेनापि

Yoo

भा° तच्येशेव afaife सङ्गतिन्यय्येति तस्मादाशङ्ामुरूप एवं

चाण

प्रश्नोऽयं WA काय्ंकारणसङ्गगतेा यस्िख प्रलोनः सुषुक्षप्रलयकाल योस्तदिशेषं qua: ary स्यादिति किन्‌ स्वे सम्प्रतिष्ठिता भवन्तीति

प्रस्ेनाविद्यावासनाभिरविविक्तः Sgn खव we इति wey परे आअत्मन्यच्तरे प्रतिष्टन्त इति वच्छमाश्त्वात्सुषुपे WHA शव सम्प्रतिष्ानादेव fe द्े्याद्ज्ञानप्रतिबिभ्बितस्य मेक्ुरपि प्रतिषाया अभिधास्यमानल्वादच्छायमि्च्लानाभावोक्ेख तुरी. यमेव एषटमिति भावः | मनु काययकार्बव्यतिरिक्ते सम्प्रति. sinfunca सामान्येन कस्मिंखिदवगते कस्मिन्‌ सम्प्रतिश्िता इति विशेषप्रमा ued) तस्यावगतिर्स्ि। नच सम्म तिषानस्य साधिकरगत्वेन सामान्येनाधिकस्णावगतिर्स्तीति वाचं | तस्षदुपादानानामेवाचेतनानां तदधिकरशत्वेन तदतिरि- छस्य चेतनस्यासिद्धिरिति शङ्कते | न्विति दाचरं ata सस्या- fewaare: wefaite: | खात्मनोति Soret Kaw: | खषुप्रपुर्ागां करस्णानामिति सुषुप्तपुरघाणां यानि करणानि तेषामिग्यथेः | ख्व fe उद्ेव्यादिना पुरषाणामप्येोभावस्य वच्यमागत्वाइा wnat स्मिन्‌ पचते करणानाश्वेति चकारो ATT | VS शङ्गयः कुतः प्रा्षिरिग्न्वयः॥ संहतानां परान ्थाएतत्वात्छंहतत्वेन हेतुना परस्मिं्चेतने सामान्येना- वगते प्र्ुविरेषप्रमना युक्तं care) युक्तैव विति खाम्यथानि सङ्काताभिमान्यधानी र्थः | unpre इति मनसि विद्य- मामाश्ङ्कानरूपोा वाचिकः प्रज इत्यथः॥ VT सम्मतिरान- विशिष्ट ात्मामण््टः किन्तु तदुपलच्तितः केवल खाता इति वाश्चतात्पग्यमाड | खच fafa भवतीत्यनन्तरं एषटनिति Wa: यत्त्वया ws तच्छ्रिवित्वन्वयः | Tea ता मरीचय RT: Wa

तस्मे Sava 1 यथा गार्ग्यं ACA स्यास्तं गच्छतः सब्ब हतस्मिस्तेजामण्डन ख्वी- भव्ति 1 ताः पुनः पुनरूदयतः प्रचरन्त्येवं द्‌ वे awe परे देवे मनस्येकीभवति ! तेन

भा तस्मै होवाचाचाय्ध॑ः। श्ण हे गाग्यै यत्तया ve यचा ACI रश्छयाऽकस्यादित्यस्यासमदध्रनं गच्छतः wet अशेषत -एतसिंसेजमण्डले तेजाराभिरूपे -एको- भवन्ति विवेकानशलमविशेषतां गच्छन्ति ता मरीचय- WeaTsHy पनः पुगरुदयत BRA: प्रचरन्ति विको- aa | यथाऽयं दृष्टान्तः | एवं wa awe विषयेग्धिया- दिजातं परे wae देवे दातनवति मनसि wetifee- वारां मनस्तन््त्ात्‌ परो देवा मनस्तस्मिन्‌ GATS एको- भवति मण्डले मंरीचिवद्‌ विश्रेषतां गच्छति जिजाग- रिषाख रभ्फिवन्मण्डलाग्मनस एव अचरन्ति खब्यापा- राय afte यस्ात्खन्नकाले Braet शब्दाद्युप- लयिकरणानि मनस्धेकोग्डतानीव करणव्यापारादुप- रतानि तेन तस्माद तस्मिन्‌ खापकाले एष देव-

we waft चच्लुरादिग्यापारोपनमेरेकींभावोाऽसिड rar. WE वासनामयेश्िववयापारोपलब्धावपि बाद्यण्ब्दादिश्चव- ादिव्यापाराभावेन तं साधयितुं तेनेति aed द्याख्याति। यस्मादिति भचादीगामेकीभावो नाम Seat विहाय AAMAS ATATH तु मुखमेकत्वं तेषां मनःप्रश्ति- कल्वाभावेनापरज्नता तदनुपपत्तेरियभिपरे् वकारः प्रयः |

८2 |

१९

° ada gear a शृणाति पश्यतति Fart

रसयते स्पृशते नाभिवदते AA नानन्द्‌- यते विसृजते नेयायते स्वपितीव्यावक्षते nan

प्राणागरुय वैतस्मिन्‌ पुरे जायति ! गार्हपत्ये

भा ° दनत्तादि लक्षणः year wu wala जिघ्रति

.रसयते ona नाभिवदते weet मामन्दयते विङ्जते नेयायते afadraresa लाकिकाः २॥ सुप्त wg Srarfey करणेव्वेतस्मिन्‌ परे भवदारे TE प्राणा- wa: प्राणादिपञ्चवायवोऽग्रय carat जायति। अरभ्नि- साभान्यं WITTE गापत्योा वा एषोाऽपानः। कथमित्या। यस्माद्रार॑पत्यादभ्नेरग्निदाचकाले दतराधिराचकाले इतरोाऽप्रिरादवनोयः प्रणीयते म्रण्यनाक्रणोयत अस्मा- दिति म्रणयना गारपत्योाऽग्रियंथा तथा सुत्तस्यानादन्तेः

भेयायत इति इया गत्यर्थस्य यङ्‌ तस्य रूपमेतत्‌ मच्छती यः ray कामि खपन्तीत्मस्य सविषयाखि बाद्यकरयानि खप- मयुपर मन्तेऽतस्तेषामेव जागर गघम्मं Lata कानि जाय- Hearacare | सप्तवत्छिति प्राखानामभमित्वं गामि- are | अम्मय इवेति अपानस्य गापत्यत्वे द्ाहेपव्बाव्रणे- यते प्र्यनादितीदं वाक्यं श्वह्ितमपि हेतुत्वेन योजयति। यस्मादिति पञयनादितिपदं गाहपत्यविष्रेषयमिव्धाइ | प्रयनेा गाहप इति। तत्सदश्रमाहबनोयः प्रा डति वाक्य सादृश्याभिष्यानपन्यै व्याचष्टे | तयेति गाहेपव्यत्वना- छेऽपानेऽन्तगच्छति सति afer प्राय ewes Law e परित्यक्तं यानोऽग्ाङग्येपचन इति बाकमिदा्नीं Brae | giafet » ere गायच्ोविद्यायां ve बा र्तस्य

RR

ह्‌ वा CIMA अयानेाऽन्वाहारस्यपचनेा यदा

हेपत्यात्प्रणीयते प्रणयनादाहवनीयः प्राणः१ ३१

यदुच्छासनिभासावेतावाहुती समं नयतीति

भा° प्रणीयत दव प्राणा मुखमासिकाग्यां सञ्चरत्याहवनीय-

ST

AlAs: ATT: ary इद्यादूकिणसुषिरदारेण निग॑- मादलिणदि क्यम्बन्धादन्वाराय॑पचमेा दक्तिणाप्निः॥२॥

अन हेाताग्निराजस्य यद्यस्मादुच्छराखनिश्वासा- वप्रिरोजाङती दव नित्यं दिलषामान्यादेव तु एता- वाती समं साम्येन शरीरखितिभावाय गयति ar वायुर म्रिखखानोयोाऽपि हाता चाङव्योर्नेढल्ान्‌। कोऽ समानः way विदुषः खापोऽप्यपनि हा चहवगमेव तस्ा-

were पश्च देवपविरा इलपक्रम्याय याऽस्य दिवः सविर च्यानखूच्रोचमि्यमेन arava efsagfacer निगमन सुक्तमि न्वा ङाग्थपचमसादृश्यं दचिबदिक्सम्बन्धित्वं च्यानस्येवि ्ागोग्वाहार्गंपच्न इत्ययेः॥₹।

wy चेति मिहास्य हाता wag क्ता wena डन्रवाक्येनेति we: | अजोच्छासनिश्रासयोाराडतित्वस्य wa. मसिडत्वेम लिड वतरिरहग्रथोगात समान इति aweara- SII AMAT Bassa यानयति। बद्यस्मादिति॥ swiahemeatamcarwafs पदं माष्येऽध्याहवेता- वुच्शासनिखसा खआङतो खादइवनीयाधिकरवाभिरहाचा- तो वददित्वसाभ्यारेषेत्ेकऽन्वय,। अनन्तर भाष्ये तच्छब्दार्थ अतिगत श्तिशब्द चतस्मादित्य्थ | यस्ादेताबाखतो VATA समं मयति शरोरखतिभावाव साम्येन मयति प्रवयति He वाबर्यचाऽभिरेजे. tae आङतिदवयमाहवनीयं प्रति

#

6

९०४ समानः LAAT वाव यजमान इषट्फलमेवेा-

भा ° दिदान्नाकर्त्यिवं ware इत्यभिप्रायः सर्व्वदा सव्वीखि

waa fafraafa खपत दति fe वाजसनेयकं | अज fx wT प्राणाग्निषुपदत्य वाद्यकरणानि विषयां- खाग्रिराचफलमिव ai ब्रह्म जिगमिषुमनोा ¥ वाव

यजमाना जायति यजमानवत्काग्यकरणेषु प्राधान्येन

संव्यवद्ारात्खर्ममिव we प्रतिप्रखितव्राद्यजमानोा मनः HEYA | इषटफलं यागफलमेवाङ्‌ागे ara: | उदाननिमि- नतत्वादिष्टफलप्रापेः। कथं उदाना मनश्राख्यं यजमानं सवप्नरठन्तिरूपादपि wararece: सुषुक्भिकाखे खगंमिव

ब्रह्माच्रं गमयति। अता यागफलम्ध्ानीव उदानः ॥४॥

समं नयति प्रापयति वदत्‌ तस्मादाङव्योनेटत्वात्छ वायुड्टौतेति

यच्छब्द होट शब्दाध्याहारेख डितीयेाऽन्वयः | stat वायुरिति तद्धिशेषप्रग्रे हाता वायुः समान इति टतीयाग्वबड्ति विभागः॥ मन्‌ प्रयाप्य इत्च सर्ग्ववां प्रागानामभिलाक्ठेः कथय- fax समानस्य Tenaya cage | अभिख्या नीयोाऽपोति। अभित्वेगाक्ताऽपीति ara: | हता चेति चकारो$बधास्ये Fra-

बेत्यथः। च्याङतिनेद ताडे feastaatfa: | कनिन्धायेना-

गन्धनभिसमुदाये लायिकाऽचेः | खवस्धाचयवत्तिनामुच्छरासनि- AAU ATA fH राणाऽवयवसम्पादनस्य नोपासनं warsa |

` निविेषात्मप्रकर गत्वा ्तददिध्यदशनाश्च किन्त्वद्ियाख्य॒परमन्ते

प्रादा Mada | Ta तवंपदायशोधनमरूपस्य Wray सतिरेषे.- त्या | तस्ति सब्बदेति बाजसमगेयके fe afer: maha

aaqtar इत्यादिना सब्वप्राबव्यापारेषु प्र्येकमभिचितत्वटृष्ि- famed टिम सः सन्वय तान्यस्य खापकालेऽपि चयनं कु्यै- न्तीति सट्ररिरुता तददिरापीखयः॥ अन Wife अच मने

5 0

९०५ दानः Tat यजमानमदरहर्बह्म WIAA 8१

wie ud विदुषः ओआजाद्युपरमकाखादारभ्य चावल्ुतात्थितेा

च्चा

भवति तावल्छव्वया गफलानभवे नाविदुवाभिवानथायेति faa स्यते fe विदुष एव जओजादीनि aoe area वा जायति जाग्रत्छश्नयामेनः खातव्य- मनुभवद्‌ इरः BAN वा प्रतिपद्यते समानं हि सव्वे- प्राणिनां पयायेण जाग्रत्छप्रसुषुक्चिगमनं अता विदश्ता- स्हतिरेवेयमपपञचते यत्पृष्टं कतर एष देवः GATT पश्य-

aaa: कल्पित इति श्थवहितान्वयः। तत्कल्पनायां रेतुदय- are | यजमानवदिति! दखेतुदयं साधयति | sofia sos खप्रक्षाले विषयाम्‌ करानि चापसंदत्य मनो जाग्नि | प्राधा- [न्त्‌ e कुव्बेन्व त्ते faeraae e @. जिममिषुयं

न्धेन SAMI कुव्बन्वत्तते | ai a. मान इव सघुकिकाले खगंरूपत्रह्म जिगमिषु मन दव्न्वयः | भाष्ये यजमान इतयनन्तरमिवश्ब्दो RTA: | इवाबशब्टेन तत्म- feafaen xefe उदानमिभमित्तकषमरबानन्तरं यागादिफल-

MR | तस्य तत्निमिन्तत्वात्कारये का्यापचारादुदान LSTA

कर्यत इत्ययः | कोवलं ACSI यागफलप्रापश्चलवमदानस्य किग्वेतस्य बामन्दस्यान्धामि तामि माषामपजोवन्तोति wa: सब्बयागफलानमामपि ब्रद्यातमकत्वाद्रश्छप्रापकत्वादपि | खष्रच्- रिफ लप्रापरकत्वमुदामस्येति प्रख्पुव्वकमार | कथमिति खग- मिवेति खगमेवेत््चंः | सव्वयागफलातमकखरू्पमेव ब्रह्याश्चरं NAIA | यद्प्यद्र इत्रह्यप्रात्तिनं यामसाध्या यामरश्िता- नामपि ana: तथापि ब्रद्यब Ta सव्वंयामफलत्वेन तव्रा- पकस्यादानस्येरफण्प्रापकतवमस्तीति भावः | Wee कथं तत्पापकषत्वमिति wey) तस्य सषुन्नागाडीचारित्वेन Greasy: प्रवेश्यंशतं SA AY प्रापयतीग्यपपन्तेः॥ 9 नन गाग्येपला बा सखा ऽपान इति अरतिमारभ्य ममे बाब वभमान इति Barts

cee ° उत्रेष देवः स्वप्रे महिमानमनुभवति 1 aed

भागतीति acre ्रत्रापरतेषु भओराचादिषु Secure जाग्रत्सु प्राणादिवायषु प्राक्सषुश्भिप्रतिपन्तेः wafer राले एष देवाऽकंरशिवत्खात्मनि संहतञ्राचादिकरणः @a महिमागं feria विषयविषयिलक्तषणमनेकात्म- भावगमनमनुभवति प्रतिपद्यते भनु महिमानुभवने करणं मनोऽनुभवितुखत्कथं खातब्येणानुभवतील्य॒च्यते खतन्लाऽपि Gay: नेष दाषः Gwe खातच्यस्व मन- उपाधिहछृतलाश्न fe Saw: परमार्थतः खतः खपिति Safa वा। मन उपाधिङ्कतमेव तस्य जागरणं खम्नसे- QM वाजसमेयके सधीः GAT wat ध्यायतीवेव्धादि | तस््मा्मनसो विग्डत्यनुभवे खातव्यवचनं न्याय्यमेव | मनउपाधिसषहितलवे खप्रकाखे ware खयं arfad वाधत इति कंचित्‌ तच अरत्यथापरिभ्नानषटता भान्ति-

we प्रस्थेन विद्वान्‌ कर्म्मी भबतीति सतयत दव्यक्तमस्त॒ Ta तचा- भिराजादिकम्मंप्रतीतेददानस्य यागफणख्यानोयलवाक्तेर तत्फ- सायं Ty कम्मापतोतेरत आह wa विदुष डति विदन्ति मच्ादीनि Ea उपरमन्ते पाणा रव जायतीव्धेवंरूपा विदे. eu: | ware विद्याया जागरुमं आषादिवाद्येखश्ियधम्मः। ररर Ware नात्मधम्मं Kas त्वं पदार्थविवेकरूपत्वात्‌ ्तातव्यत्वापपत्िः। अत रव प्रा्जागरणस्याविदत्साधास्यतवा- wy विद्न्तास्ततिरि चपि wet facet तस्यवम्भतविवकाभावा- दिति॥ ननु विद्याप्रकरखत्वादस्य विदुषः ओचाद्यपरमादिकं सव्वं भवतौति विधीयतां किं waar विददविदत्साधारण्येन

९०७

Se दृष्टमनुपश्यति ya श्रुतमेवार्थमनुषणोाति देश-

भा ° सेषां यस्मात्‌ खयंच्योतिदहादिग्यवहारोाऽप्यामाकलाग्नः

QT

स्व ऽविद्याविषय एव मनश्राद्युपाभिजनगितः यज वा अन्यदिव eraser diese भवति। यज तलस्य स्वमा तमीवाग्डसत्केन कं पथ्येदित्यादिश्चतिभ्वः। अता मन्द ब्र विदामेवेयमान्द्धा लेकाद्मविदां | नन्वेव saad परुषः खयं ज्योतिरिति वि्ेषणमनथ॑कमनेाच्यते। अन्यमिदमुच्छते एषाऽम्नदंदय ्राकाशसूस्िञ्छेत cia | अन्तंदयपरि च्छेदे सुतरां खयं च्ातिष्टं area सव्य- मेवमयं रेषो यद्यपि स्यात्खभ्रे कवखतया खयं च्याति-

यमेव भवता विधेयत्वमितखा। होति विडश्ताखतिरे वेति॥ ओाचादिकं पर देवे मनस्येकीम वति प्राशामयो जाय्तीत्यव पदाद्विवेकरूपं wr faafad तञ्जानं aTeqet ar Tat $घाम इत्यादिना wad उक्तप्रकारेगे्यथः॥ दरतीयपश्ो्तरत्वेन कतर रष wants Ga: पश्यतीत्यन्तं sas | यदिति॥ कतरः द्ति॥ Gate ओतं we एएहीला व्याचष्टे | उपरतेष्वित्धा- feat wae xan y arate विषयिविषयाद्यनेकभा- वममनमित्ययः रद्द मडश्चग्याख्यानं wayxsalaq सखा तन्येव्ये देबश्ब्दितिमनसखदुक्तिः Sar Aaa नात्मघम्मा | आत्मनि तु तदारोपमाकं चाकस्येति सख्थापनार्थेति wgimfcwiiraary «afefa मनडउपाधिक्षतमिति बाद्येखियप्रयुक्तं मनडपाधिद्ठतं जागरयं केवकमनमडपाधि. छतः GH इत्यः | खप्रस्य धीशब्द वाच्यमनःपरियामल्वात्‌ | wm yafa अता सामानाधिकर्ण्यनिदश इति ग्ख्व्य | afad खुतिविश्धत्धनुभवेन Saag ae शक्राति Gara निरोधापन्तेः। Gay Sawa Bay eared | तस्येव

Roe

° forate प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति

भा ° टनाद्धं न्तावदपनीतं भारस्येति चेन्न तजापि परौतति-

चा

arstg शेत इति अतेः पुरोततिनाडोखम्बन्धा्लचापि wae सख्य॑ज्यो तिष्रनाद्धंभारापगयाभिप्रायो «ata कथं awed पुरुषः सखयंञ्योतिरिति ्रन्यश्ाखाला- रगपेशा खा रतिरिति चेख अर्थकलचेष्टलारेको त्मा सम्वेवेद्‌ान्तानामथ विजिन्नापयिषिते बुभुर्छितख। तस्मा- UT GH warm: wisn अ्ने- ्थारथतत्वप्रका्कलात्‌ एव ate szu zara fear

खतः सखातमग्युमिति शङ्कते मन इति खयं व्योतिङ्ृमिति खयंब्योतिटृबोधकश्ुतिरि धः | अन्यया दितीय सत्वेऽपि दीषा- दोगामिव aera तस्य area fa ava: aw व्यातिरन्तरस्य area विद्यमानत्वादात्भमनः खयं ज्ये तिदूबाधनं शक्छमिति तेः wee tere बाधोाऽभिप्रेतः उत तद्धाघनरूपकाय्यैसिद्यथं मनसेऽभाषेाऽपि विवच्ितः wat ततश तत्सत्वे ख्य वाध इति वा। we: | मनसि सत्यपि णवं awita व्यमागरीव्ा मनसो दृश्यत्वेन व्यातिहायोागेनात्मन ख्व खयं व्यो तिहर नोाधयितुं शक्धत्वादि त्या | caf) feta! तदानीं AVA TIS अव्यर्थ Ta भवतीखाड | यव्थंति | ष्याम व्येतिहागाधमात्क््यवहारस्य प्रकाश्यादिरुपेखला- स्लिम weedeat wae सेव तद्ाधयितुं Wee | नान्यथेति arama सुता बिवचितः तथा- सति तद्धोधनाश्क्छेरित्याह यस्मादिति॥ तच मानमडइ। यथ वेति॥ डितीयाभावे वहारो arena मानमाद्। माचेति इश्छमावाश्ब्दा्थः संसर्ग इतिच्छेदः | cares ayn विर्ेषबिश्ानाभावेहया हितीवाभावे व्यवहारो मासी.

Ree

So दृष्टययाट्टख श्ुतयुश्रुतयखानुभूतयराननुभूत सै

पश्यति qa: पश्यति १५१

भा ° सब्वमभिमानं लभिमानेन वषेशतेनापि अत्यय ज्ञातं

चार

शक्यते भरैः पण्डितम्मन्यैः | थथा इरयाकाशरे परोतति- नाडीषु सपतसंत्छम्बन्धाभावात्‌ तता विविच्य दशं- fad शक्यत दति आत्मनः खयं च्यातिष्टुं बाध्यते 1 एवं ममस्यविद्याकामकर्मनिमिन्ताद्धूतवासनावति कम्बंनिमिन्ता वासनाऽविद्ययाऽन्यदस्वन्तरमिव waa: सब्वका््व॑कर-

व्ययः शता fede कल्यः सम्भवतीह |

इति गम यदि खयग्योतिहगोधनाथं मनश्चाद्यभावेा नापे-

चितः जागरितेऽपि ate तद्रोधनसम्भवाद्‌जेति खप्रवा- चिविर्रेषणम न्ंकमिति wera | afefa fa बिरेषण- बलाग्मनसा$भावः सिषाधयिधितः उत fattuaw गतिमाचं. VMI | नाद्यः | ममसोऽभावाङ्नेकारेऽप्यन्तददयाकाशस्य तत्कुतपरि च्छेदस्य शुतिसि त्वेन त्वग्छतेऽपि aa खयंव्यो- तिदृनेधनासम्भवात्‌ विशेषशानथंक्यं तुल्यमित्याह ar. wa xfa | परिच्छेदाऽधिकेऽचोच्यत इति ace प्रयोगः| खयं eufagiafa सद्वाधनभित्यर्थः यथाश्चते बास्तवस्य तस्य वाध- स्यानाग्रद्यल्वादिति | यद्यपि खप्रेऽन्तष्ेदयाकाशसन्त्वात्सम्यक्‌- खयं व्येतिष्टं गाधयितुं wafafa दोाषस्तल्यस्तयापि खभ्र मनसो$भाषेन तद्धाधमप्रतिषन्धकस्याभावाददूरविप्रकर्धेण खयं- व्याति an मोधयितुः शक्छमिति वदिग्रेघडमयं वदिति शङ्कते | स्वमिति ।॥ स्यादि बनन्सर तथापीति we) केवसतयेति मन- साऽभावेनेत्ययेः भार स्येति प्रतिबन्ध कस्येव्यथः | शषबेधनं तु ayn भविष्यती दयाभपायः। र्वं तहिं qt सब्बस्याप्यभाव- माजिन्य सम्यग्नाधनं विवच्छयोयं तत्सम्भवति aia ०2

९९०

भाग रेभ्यः प्रविविक्रस्य Zee दृश्यरूपाभ्योऽन्यलेनं

ST

खयंच्योतिषटरं सुद्पितेनापि ताकिकेण वारयितुं शक्यते | TATUM मनसि प्रलोनेषु करणेव्वप्रलीने मनसि मनोमयः खभ्रान्‌ पश्चतीति। कथं महिमानमन्‌- भवतीत्युच्यते afd पचादि at ost कृष्टं तदासनावा- सितः प॒चमिजरादिवासनासमुद्धूतं पुच्रमिचभिव चाविद्या

बङप्रति बन्धकस्य विदयमानत्वादित्याङ् तच्ापीति | ag ऽपो्यः तत्रापीति ausiterd: | gh चेत्सव्वभारापनयः स्यात्तदा खब्रेऽदंभारापनयाभिप्रायो वसखंयितुः शक्यते तदत्ति | ताऽचेतिवि्ेवगं तदप्यनयंककथयगावसररे केव श्ुति- गतविष्रघणस्य गतिनं वक्तव्या प्रकतानुपयोगादिति सिडा- न्तेकदेणी कशिन्मन्दः wea न्येति सव्ववेदान्तप्र्- यन्धायेनाथवश्रतिविरोघेनेकवाक्षतया शुत्यथस्य वखनी यत्वा- सद्विरोधोाऽपि वक्तव्य इति पुव्व वाद्या | नाथकत्वस्येति afte at za अतिर्थाभावच्यन्यतामत खा अतेयथाथति॥ खाध्यायोाऽध्येतव्य इत्यध्ययनविधेस्था बोाधफलत्वात्तल्यश्च साग्मर- alfanfafa न्धायाष्वात्तरमाचस्याप्यानयक्यायोागादित्घ्थैः॥ खवमेकरेशिनि दूषिते सिडन्त्यस्षरमाङ। ta तदहति। वद्या- दावेव मुख्यश्च थं उच्यतां किं qearacten पच्तान्तराशङ्का तच्चिराकरणाभ्यामित्याश्द्य पाण्डिव्याभिमानवता वथावदर्थ- बाधेऽनधिकारान्तस्य तदभिमानावतारचिकीषया वदीय- नामापत्ता facraat इति वक्तं सन्वमभिमान निस्स्येत्धाद्यक्तं। यंज्योातिष्ाश्चतेरनतिश्द्यत्वाद्लात्खभ्रादा हदयाकाशणदि सत्त्वेऽपि तत्स॒म्बन्धप्रतीत्यभावदिद्यमानस्याप्यविद्यमानतुल्यत्वे- नात्मनः केवलववाद्मकाशदश्रनाश्च वखयंव्यातिहृमिति बेाधनीयं मनसाऽभावादिनाप्येवं मनसि सत्यपि तस्य वासनामयगजतुर- गादिविघवयतया परिणामाद्ग्यत्वाच्च AE: तता भेदन विवेकत अता SAMs बोध्यत. इत्याह | ययेत्यादिना॥ मनसीति

९९१

भा० पश्यतीव मन्यते तथा श्रुतमथं तदधाखषनयानुश्ररणेातीव

देशदिगन्तरेख रेश्रामरैदिंगन्रख प्रत्यन्तं पुनः पनस्तत्मत्य नृभवते वा ऽविद्यया तथा दृ्टञ्चासिन्‌ जन्म- न्यदृष्टञ्च WATT Raga: | अल्यन्तादुष्टे वास- मागुपपन्तेः। एवं श्ुतश्चाश्रुतच्चामुग्धतञ्चासिन्‌ जन्मनि केवसेन मनखाऽगनग्डतश्च मनसेव जन्मान्तरोऽनुशतभि-

सत्यपीति wa: | नमु मनश्वेद्विद्यादिनिभि्तवशाद्रजतुर- गादिरूपेणभिव्यक्तवासनावत्तश्िं जायतीव aware प्रतोतिः स्यात्नैदन्तयाऽत खा कम्मनिमित्तेति तथा प्रतोतिं विना ea भोगलसिदडधेः खभप्रमागप्रदकम्मंगिमित्तवशाव्नायति मजादीनाभिदन्तयाऽन्‌भवेन तदासनानामपि तथेवानुभवारं- लेन तददासनारूपाविद्यावशाश्च वासनाख्रयस्य मनस दन्तयैव वस्वन्तर वत्र तीतिरि व्यः | Keg विशेषणं मनसा विषयत्वेन विषयित्वासम्भवाडिषयिण arma रव खप्रकाशरूपत्वमिति aa लाय्रत्यादित्यादिकाय्थं च्यातिषां चचरादिकरणव्याति arg सत्वेन तत्यंकीखत्वे नात्मनः खयंज्यातिह oad | at q तदभावात्सबाधमिति am wanwafefaitad | aT eifeenfentancacafaat भासमानत्वेऽपि तेषां वासनामा- चरत्वादु प्यत्वाश्च विवयप्रकाश्नासामथ्यमिति वक्तु वासनाभ्य ति विश्ेषमं। रतेख fasted: ex खव रवम्भुतखयंब्याति हस्य बोधयितुं शक्छत्वादन्यत्रासम्भवादचावमितिखते खप्रविशे षथम्र ङयमयवदि्यक्षमिति उख्य | खय॑न्यातिषटुमिति सिड- fafa we: | तः mwa ER मनसाऽभावविवच्ताकार- araraa afecrantiares Sawa पररदेवे मनस्येकीभव- NA मन Tarya इत्धक्तमपसंहरति। तस्मादिति नचज्िद्धियागामपरतत्वादिषयसम्बन्धाभावात कथ मनसा महि मामभव इति ua | कथमिति Ged च्नातस्यव खप्रा ज्ञाना

क्तस्य वासनामाच्रत्मतोा नेखिवापेच्ेत्याङ | उच्यत इति

९९२

यदा तेजसाऽभिभूता भवति 1 अत्रैष देवः ayy पश्यत्यथ तदेतस्मिज्डरीरे एतत्सुखं

भा ° त्यः सच्च परमाारकादि | wee मरीच्यरकादि | fe बहना GH सम्य पश्यति we: प्रयति स््नमनेा- वाखनेापाधिः सन्‌ एवं THAT AMSA BATT पश्यति ॥५॥

यदा मनेरूपा Sar यस्मिन्‌ कारे रेण चिन्ता- ख्येन तेजसा माडोशये सब्वेताऽभिग्रना भवति तिरस्क तवाखनाद्वारा भवति तदा सह करणेम॑नसा र्या इद्यपसंइता भवन्ति तदा मनोादामनोा दावाञ्नि-

we दिति fut qe वा पुवं दृष्टवान्‌ तदेव ee पुचभिवादिषि- षयवासनासमुङ्भुतं fas ge वाऽविद्यया पश्तोति। दद्वा- निव्यादिपदाध्याहारेब वाक्छ यान्यं न्यथा पुचमिति दितौ- याया यच्छब्दस्य चानग्वयः स्यादिति। चश्षुरभावे तद्ग्नाया- माग्मन्यत Cae | तथ्यति। खज्रापि योऽथः अतस्तमेव खतमयमि- व्वध्याहारेखव ्रुतियाग्या | देषा नदीतीरादिः | दिकप्राच्यादि रिति भेदः vena प्रतिबारमनुभृतं पुनः पुनरनेकदिनेम्बनेक- arava: जन्माग्सरटणटमिति व्याख्याने शेतुमा | Getta | GAIN प्र्ययस्य प्रत्यनभूतमित्बमेन पन- शक्तिमाश्द्याह | केवलेनेति पून्बमिग्ियद्वारकानुभव उक्त KURT पमरक्त रत्धयः॥ सव्वदशने हेतुमाह | सव्वं डति।५। MAIS भवती वस्या रः तदपेक्षितं genre! यदेति। चिग्ताख्येति सदमुप्रलश्यं faxta ब्रह्मणा चे्पि wee) तन्मनः प्रा्मेवोप्रश्चयत इति sence प्रायशब्दिते ब्रह्मनि तस्य खयारिर"नात्तिरस्छतति वासबभिषक्ता दारं खप्रभोागप्रदं कम्म

5 0

RRR

भवति ? en यथा ary वयासि वासो ae wufast 1 वंह वै तत्सवं पर आत्मनि सम्प्रतिष्टते १७१ परथिवी पृथिवीमात्रा SAMA तेजन ASAT वायुर वायुमात्रा चाकाशयाकाशमात्रा AIT द्र्यस

भा ° वद विश्रेषविश्नानशूपेणए wai शरीरः वचाणावतिष्ठते तदा

ST

सुषुप्तो भवति अ्रचेतसिन्‌ काले एष anwar देवः खबप्राल्रपश्छति दशंनदारस्य निङद्धलात्तेजसा। अरय तदोत- सिच्करोरे ured भवति यद्िश्चामं निरावाधमविशे- पेण शरीरव्यापकं प्रसन्नं waded: एतस्िन्‌ काखेऽविद्याकामकम्मनमिबन्धनानि कायैकरणानि शा- wif भवन्ति, तेषु शन्तेखात्मखरूपमपाधिभिरन्यथा विभाव्यमाबमदयमेकं fad शान्तं भवतीद्येतामेवावरस्यां एयिव्याद्यविद्यारूतमाज्ानुप्रवेधेन दग्रयितुं दृष्टाकमाड | Tara aa येन प्रकारेण साम्य प्रियदर्शन वर्थांसि परिणा are ay सम्परतिष्ठन्ते गच्छन्ति एवं यथा

यत्तत्तिरस्कुलं etree भवति तेजःप्ष्दि तं जस्मचेतन््सम्बन्धा- feucaa इति areata: | अविटेषविच्चानेति सामान्यचेत- wetaay: | चेतना ्रब्दित सा मान्यङत्तिरूपेव वाऽनेन सषुप्- Wu Kary तदेति नन्वयेतत्सु खं भवतीतययुक्तं भन्यद्ठ स्य वदामीमसम्भवात्खरूपद् खस्य Yate समत्वेन तदा भवती- न्मुपपरत्तेरिखाग्रद्य खरूपसखमेव विगेषविच्चानक्ूपविद्चेया- भावे निब्बावख्दोपप्रभावत्सभ्यकपरकाश्नते तदयच्मेव तद चन-

९९४

So HAW भ्रतयय्ु Wry wary caw रसयि- तयच्रु त्वक्‌ स्पश्यितयच्यु वाक्‌ वक्तथच्ु दस्ता चादात्तयजोपस्थग्रानन्द यितयन्च॒ पायु विसखीयित्तयच्च पादा गकलयद्यु मन मन्- यद्यु बु्धिभ्र बेादयच्ाहङ्खारभाहङ्खतयचरु चित्तु

भाग्दृष्टान्ता | A AA wa परे आत्मन्यचरे सम्प्रति- ते famed प्रथिवी ufudtare च। WI MIATA 1 ANY तेजोमात्रा ATTY वाय॒माचा ्राकाश्चाकाश्माचरा wearin खकच्छाणि चग्डतानीत्ययः। तथा waftixd द्रषटयञ्च। ओआचश्च ओ्ओआतव्यञ्च। प्राणश्च wary i Taq रसायित- व्यञ्च! लक्‌ स्प्यितयञ्च।वाक्‌ वक्रव्यञ्च। रसतो चादा- तव्यञ्च। उपस्यख्चानन्दयितवय ञ्च पायुञ्च विसजंयितव्यश्च पादो गन्तव्यश्च | बुद्धौदियाणि कर्द्धियाणि तदथी- Gat. | मनश्च Tae मन्तयश्च तद्विषयः बुद्धिख

wre faare afemafafa विक्लानरूपं खरूपसुखमिव्येः। खनेनानन्द्मयकाश्श्रब्दितमनभिवब्यक्तं मनश्वादिवासना- ayaa सषुतिधम्मीं तां पञ्चमप्रश्नस्योत्तरं तुरीयखरूपं विवेकसाकग्यादिविच्याचगोच्यत care) cafafata पुव्वे- aqu विभावयमानभिद्यथंः 1 माचानप्रवेणनेति ararat विवेकताऽच्रऽनप्रवेशेनेत्ययः yey खापोामाच्रा इवच विभक्य- सापभ्ड(न्दसः। wef चेति प्चक्षतानि dae | ततचख

पञ्चकर णमेतचतिसिडनमित्यक्षमन्यया आकाशमाचयेः एय-

९९५

° चेतयित्तयच्ु asa विद्यातयितयच्चु प्राण विधारयितयस् ne tt

xy fe cet स्प्रष्टा MAT प्राता रसयिता

TAT Atal Hal विज्ञानात्मा पुरुषः 1 परे

भा ° faquifaart atgarg तदिषयः | अदङ्ारखाभिमा- नलच्तणमन्तःकरणएमदद्त्तवयश्च afaqa: वित्तञ्च चेतनावदन्तःकरणं | सेतयितव्यञ्च तद्िषयः | awa त्वगिद्दियव्यतिरेकण प्रकाशविशिष्टा या वक्रया निभाया विषयो विद्या तयितव्यं प्राणख रजं यद्‌ाचचते तेन विधारयितवयं apart wel काय्थैकारणजातं परा- wa संहतं नामरूपात्मकमेतावदेव॥ ८॥ अतःपरं यदात्मरूपं जगत्कटढं खय्कादि वद्ध कल- कटटेलेने हानुप्रविष्टं। एष fe द्रष्टा Wat ज्रोता घ्राता रसयिता मन्ता बद्धा कत्ता विश्चानात्मा परूषो विज्ञानं

we गुक्तयनु पपत्तेरिति यद्यपि मन्तवयादयो मनश्रादिचतुटटयवि-

aa खपि उशट्व्यादिविषयार्व एयक्‌ तथापि मन्तयादि-

eta एयगिति एयखनिर्दिषा रति ava | प्रकाश्विशिद्ाया

त्वगिति त्वगाश्रयं चम्मं तत्मकाश्निभास्यञ्च ada: | एथिवों

चेत्यादिनां विधारयितव्यश्वेद्न्तेनात्व्यतिरि क्षं तदु पाधिभृतं सव्वद्धेक्तमित्याइ। wa wiftics

ay fey उद्े्ादिनापडितखरूपमश्यत इत्याह अतःपर-

fafa उरेत्यपाधिकछ्तमपि अ्टत्वादिकमपाधिवयतिरिक्तेःनप-

fed खात्मन्यायापितं स्फटिके लाहित्यवदस्तीव्यपाधिभिन्ने

saat उष्े्यादिनोाक्तः। वि्ानात्से्यतवर ब्रष्टेल्धाद्‌ाविव we

९९९

ऽछरे arafa aafasa ¢ परमेवाघछरं

प्रतिपद्यते सयेद वे तदच्छायमशरीरमनेाहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य 1 WaT: सवी भवति तदेष As: १०१ विज्ञानात्मा सह्‌

ure विश्चायतेऽनेनेति करण्डतं बुद्यादि इदन्‌ विजानातीति

‘aT

विक्लामं कटंकारकरूपं तदात्मा areurar fagrze- भाव इत्यथः परुषः का्यकरणसष्नगते क्रो पाधिपूषं- खाप्परुषः। जण य्यकादि प्रतिविम्बसख खय्यादिभ्रवेश- वव्नलाद्याधारभरोषे USI आत्मनि सम्परतिष्ठते॥< i तरेकल्वविदः फलमा | परमेवाच्रं वच्छमाणविशे- षणं प्रतिपद्यत इत्येतदुच्यते या amg एाविनिगक्ताऽच्छायं तमोवर्जितं अश्रीर नाम-

वाचकट चोाऽभावादिन्नानं यच्च aaa xara eecfi- धाने पनरह्यमाश द्याह | विद्चानमिति -करयभूतमिति विक्चानमय इत्धादाविव्यथः॥ रख होति हिशब्दखशब्दायेकः सम्मतिद्ित इति कियानुकषेशाथं इति वदन्‌ xe एधिव्यादिवत्खसरूपेबाररे wer सम्भवतीत्याश्द्यापाधिशये उपडितसूपाभावमेवास्य खय इत्था | चेति CF नागमदादीनामन्यधम्मंत्वाक्या शोधिततुग्यात्मानु वादेन तस्या- रोका भिधानपुरःसरः TAY फलम्‌च्यत उत्तर वाक्येन ्ाइ | तदेकत्वेति | वच्छमाणलस्षशमच्लरं प्रतिपद्यते cad रूपं पल- area: | उन्तरबाक्छमिति शेषः | उक्तम अलच्चयारू- माद रखुतदुत इति इत्यस्या थमा aata खअवाधि- कारिम दुलेभत्वंसयोाह वा रत्यनेनोक्तं। सयः afaear- पूव्बेवदच्छायादिवि्ेषबमच्लरं वेदयत RAH वाक्छं समापनीयं।

5

re

aq सर्वेः पाणा भूतानि सम्प्रतिष्ठन्ति यत्र 1 तदक्षरं वेदयते यस्तु मेम्य सर्वलः सर्बमेवा- विवेशेति ११११ इति चतुर्थप्रथुः समाप: १४१

भा ° रूपसम्यपाधिश्ररीरव्जितं wetfed लाटितादिवष्षव्व- `

गणवजितं चत एवमतः wel खव्वेविष्ेषणरदहितलाद्‌- शरः | VA URNS अप्राणएममनेगा चर | fied घ्रान्तं स- वा द्याभ्यम्तर मजं वेद यते विजानाति। यक सव्वेत्यागो सोम्य want तेनाविदितं किञ्चित्छम्भवति पूष्वेमविद्यया sway सीत्य॒नविद्ययाऽविद्यापगये स्यौ भवति तदा afd एष rat मन्तो भव्ति ९० उक्रार्थष- qrear विज्ञानात्मा सह देतैखागन्यादिभिः भाण्चक्षरा- दयो भूतानि एथिव्यादीनि amfasfa प्रविशन्ति! aa

ae वेदयते aay इति aT AAAI यच्छब्दरू- पानन्वयादाद्यवाक्येऽच्छायादिविष्रेषगच्येव WUC TL Crcsaafaecracla aaa ae Caca Aa AAC waray- qaqa खाडितादिगुशबणितमित्धनेन तद्रखकख्यूलश्नरीरव जितमिति प्रतीतेः aafaata तमेव तुरीयमनृद्य बसयाच्त- रसामान्याधिकर ेनक्वमत्तमिति fate: | खअचाकरमि- wage yas बेद सन्नं सवाद्याभ्यक्रो WRIST Waa शुन इति weratfs aaa विद्रेषयान्धात्मोपल्- WAST सद्ुहीतानीत्याषह | सत्ममिव्ादिना Te खम्बत्धागोव्चापि वाश वेदयत इत्स्यानषङ्ः | अव सम्ब इन्यनेन afeyqy भगवा fan aafac feud भवतीति ufewrd wafewrraa धन्वोात्स्य जानजन्ध-

ofan ग्रयादरत are) पुम्बेमिति ce चारोपनिङत्तिदारा

E2

5 0

९९८ अथ Sai शेयः सत्यकामः पप्रच्छ! सया

भा ° यस्िन्लच्तरे aqet वेदयते यस्तु सोम्य प्रियर्भेनः

aT

way: waaatfaan आविश्तीत्यथैः ९९ wATT- निषद्धाखे WAU: समाप्तः ४॥

श्रय देनं Ha: सत्यकामः पप्रच्छ अयेदानीं परापर ब्रह्म प्राक्चिसाधनलत्ेनाद्धारस्यापासम विधित्सया प्रश्न आरभ्यते यः कचिद्ध वे waaay मनुखाणा मध्ये acgafaa प्रायणान्तं मरणान्तं यावश्नीवमिव्येत- दाङ्ारमभिध्यायीत श्राभिम्‌स्येन चिन्तयेत्‌ वाद्य विषयेभ्य उपसंइतकरणः समादितचिन्ता amiafaa-

ऽभू ततद्भावे frafaa cary) स्वा भवतीति खग्न्धादिभि- रिति। saw चच्तुख गङ्वयच्वे्च्ापि चसुरादिभिरँ बा ष्य परचिता इति area ९० ९९ इति चतुर्थपरश्रापनि- षद्धाव्यटीका समाप्ता |) 8

र्वं चतुप्रश्नोक्तात्तमाधिकारिणः पदाथंग्ोधनपुव्वैकवाक्धा- च॑च्चानेनाच्रपा्िमुक्राऽ्ानधिकारिणे मन्दवेराग्यवत सओामि- त्येवं ध्यायत wena प्रणवे घनुरिग्यादिमन्बद्चितब्रद्मलाक- प्रातिदारा क्रमेबा्तरप्राग्यथंमेङ्ारोपासनं वषुः पञ्चमप्रञ्र- मवतारवति। अथ हेनमिति इदानीमिति गाग्यप्रखनि्गया- नम्तरमित्वयेः | परे्पस्रद्यलाकप्रासिकरमेख THAI निसाधनत्वेनेव्ययेः | लदद्भु वमिवेति तदिति क्रियाविष्रेवबं तादृश नभिध्थानमिति तेन विशेषखेनाद्ध तत्वं दुष्करत्वं भाती- व्यथः अभिध्यानेन तत्पन्व॑कालोने प्र्याहारधारये खचित Kare araifa भक्वाऽऽदरेखापचारोखेवाऽऽबेशित आरोपिता ब्रद्यभावे uate तस्मिन्‌ समाहितचित्त इत्यन्वयः। अनेन धारयाक्ताष्वानश्यष्यायंमाङइ | arefa

९९९

Soe तद्रगवन्मनुथेषु प्रायणा्षमेाद्कारमभिध्या-

यौत ! कतमं वाव तेन नाकं जयतीति १११ तस्मे सहावाच 1 Cas सत्यकाम परच्या-

भा ° ब्रह्मभावे ॐकारे श्राद्मप्र्ययसन्तानाविच्छटरा भिख-

QT

जातीयप्रत्ययान्तराखिलीरतेा मिवातस्थदीपरिखास- माऽभिधष्यानशब्दार्थः | सत्यब्रहमचय्याहिंसाऽपरिग्दत्यागस- AAT चसन्ताषामायाविलाश्नेकयमनियमानग्रदीतः एवं यावश्जोवव्रतधारणः | कतमं वाव waa हि ज्ञाम- कर्माभिर्जतव्या लाकास्तिष्ठन्ति तेषु तेनोङ्ाराभिष्यानेन कतमं लाकं जयतोति॥९॥

एवं yaad तस्मे ₹ावाच पिष्यलादः | wae सत्य- काम | एतद्भद्य वे पर्चापरञच्च ब्रह्म परं सत्यमचरं Fe घाख्यमपरञ्च प्राणख्येप्रथमजं यत्तदाद्कार एवाङ्कारा-

enue rs नोना का 9

सन्तानाविष्डेद इत्यविच्छित्रिसन्तान cere | प्र्ययान्तरेण विना- ~ fi oN

तोयप्र्ययेनाखिलीक्ताऽनन्तरि तख्ित्तस्यात्मविषयस्येव सत TH- Nn A. ९. > A eufaagd वास्यति) faaafa ध्यानेनव यमादिसाधन- जातमपि afaafaaty) स्येति कतमभिति डतमचोा ऽं बङषु fasica दशयति | अनेकं होति 1 ऊजाराभि- ध्यानत्वाद्इराद्यपासनवदप्रस्प्रा्षिसाधनमेवोत पर्प्रा्षिसाधन- मपीति प्रष्टुसर्मिप्रायः॥९॥

तद्भिप्रायन्लः पिप्पलादोाऽपरालम्बमतया थ्यानख्ेदपस्प्रा्षि- माच्रसाधनं परालम्बनत्वेन क्रमेण परप्राभिसाधनमिनद्युत्तर- माद | Last इति रतद्च्छब्दयेनपुंसकयेरोङ्गारवि्ेषय- त्वाया गाद्भश् विशेषणत्वमा रख तद्भ देति किन्तद्भ दयेत are |

५५

परद्यु Fa यदेाङ्कारस्तस्मादविद्नेतेनेवायतने-

भा° त्मकमेोङ्धारप्रतीकलात्‌। पर हि ब्रह्मशब्दाद्यपललणानरे

wiudfatqatsiaad शक्यमतोग्ियगाचरत्ात्केत्र- लेन मगसाऽवगाहितु मङ्कार त॒ विष्णवादिप्रतिमास्षाणैये भह्यावेरधितब्रहमभाकवे ध्यायिनां तप्मसीदतीद्यवगम्यते ज्रास््रप्रामा्यात्‌ | तथयाऽपरश्च ब्रह्म तस्म्मात्परश्चापरञ्च WH VATETT दृत्युपचर्यते तस्मादेवं विद्धानेतेनेवात्म-

परख्ेति यदेतत्स्च्चापरं ब्रह्मास्ति तदुभयमेङ्खगर इति ATHY इत्यर्थः | चेवं ब्रद्योदरनेङ्कारत्वविधाने TET yee: प्रसव्येतेति we | त्रद्मटषटेरत्कघोदितिन्धायेन HRY Wadia fas syst ca ब्रह्मटष्टि सिद्धयतीति aura: | तयाभदात्कव्यमक्यमिन्धाशद्ूलोपचारादि are | ऊकार प्रतीकत्वादिति अनन सामानाधिकसर्ख्ेना- yew प्रतीकत्वमुपदिश्यत इति भावः| aa किं प्रतीकापदेग्रेन साच्तादेव ब्रह्याभिधीयतामत ary) परं होति शब्दादीति शब्दादिभिः साक्तद्वधनानदेमित्व्थः ्यादिशब्देनानुमा- मादि ग्टद्यते। प्रृस्तिनिमिन्तस्य uae लिङ्ल्वाभावादिति तज हेतुमाह | wate एक्छमिद्य वगाहितुभित्मग्वयः। तह श््ियैमगसा बा तदरहाऽस्लिद्यत षाड अतोद्धियेति॥ मनसे- नीन्धियेबत्यपि अर्व्यं afe तथाविधस्योङ्गारेऽप्यावेशासम्भवा- त्किषिदिश्ेवमारेोप्यावेणो ame | खत रव खग्थान्तग तत्वं बिरोषं वच्यति ॐकार्ताद्‌ाव्म्ये तत्कथं निविद्धेघलाभ चत are | ear विति प्रसीदतीति तदुपासनेन विश्वस्य dala सति fafatd खयमेव vara cee | तच मान. माह शास्त्रेति | eau परब्रद्मयाधिंगस्तदुक्िवेयथदि- au: | तचाऽपरच्ेति प्रसीदतीत्यन्धयः। तस्मादिति प्रतीशषला- fear: | तस्मादेव विदानिति ब्रह्मत्वाहत्वाद्रद्यत्वाहंमिति

RRR So नेकतरमन्वेति NR na यद्येकमात्रमभिध्या- यौत a तेनेव संवेदितस्तूर्णमेव जगत्यामभि- सम्पद्यते 1 तमृचो मनुथनाकमुपनयके तत्र

भा ° प्रा्निसाधनेनेव ॐकाराभिष्यानेनेकतरः परमपरमन्धेति ब्रह्मानुगच्छति नेदिष्टं द्ालम्बनमेद्कारो ब्रह्मणः WR यद्यणेद्धारस्य सकलमाचाविभागन्ञा भवति तथाष्मोङ्धारामिष्यानप्रभावादिशिष्टामेव गतिं गच्छति किन्ति यद्यपयेवमेाङारमेकमाचाविभागश्च एव केवला ऽभिध्यायीतेकमाजं खदा ध्यायीत ata माचविशिष्ट ॐकाराभिष्यानेमैव संवेदितः wafuaae लिप्रमेव जगत्यां एथिव्या मभिसन्पद्यते किं मन॒ब्यलाकमनेकानि

wo विदधानिग्ययेः | रतेनेवेत्नम्तरमायतनेनाखम्बनेनेति wees प्रमादता गलितमिति nea तस्य पदस्य fafaardary | @कारेति i त्वेतच्छब्दार्थकथनमेतदिति गव्यं २॥ अमि- ध्यानस्या यतमत्वाभावादितीतरोपासमावदस्याप्युपासनल्वात्परप्रा- पकत्व सम्भवतीव्यत aw) afeefafa | ममच्चाद्यपे- wid नेदिष्टं समीपवन्यन्तरकं सेमा लम्बनमेतदालम्बनं Ae. मेत दालम्बनं परमिव्यादिश्ुतेरित्यथः। नेदिरूत्वमेव संक्त॒वघ् भरवाक्छेन साधयति | यदीति विकल्पस्यापि फलजनक- त्वात्नेदिषटत्वमि ग्यः | सकलेत्याकारादिमावावयात्मक Sure चोपासितव्य इति लानाति किन्त्वाकारमाचमपासितर्थ्थ जानातीव्ययः। TMAH AMAIA itd गच्छति कि तद्याहगराभिध्यानप्रभा वाडिशिद्धामेव गतिं गच्छ alee: | तात्पग्थायमुक्कदामीमच्रायमाह | यद्यप्येवमिति॥ यदिशब्द यद्यपो्य MINT: | Cay ेनेवेत्यतः प्राह्वयापि इतिपदं

BRR उ° तपसा ब्रह्मचर्येण Feat सम्पना मदहिमानम- नुभवति १? ३१ अथ यदि aro मनसि

भा ° जन्मानि जगत्यां तज तं साधकं जगत्यां मनुव्यलाक- मेवोपनयन्ते उपनिगमयन्ति। WIT शम्बर रूपा दाद्ा- रस्य प्रथमा एका मात्राः | तद्भिध्यानेन सख मनुव्यजन्मनि दविजाग्यः सन्तपसा ब्रह्मचर्यैण अद्धया सम्पन्ना महिमानं विश्तिमनभवति वीतश्रद्धा यथेष्टचेषटा भवति याग- भ्रष्टः कदाचिदपि दुगेतिं गच्छति ne श्रथ पुम- दि दिमाचाविभागक्ञा fearau विशिष्टमादारम-

Ele अर्व्यं | खकमाचात्मकमेङ्गरमिव्ययंः। रकमाचाविरशिेद्याचापि खकमाच्रातविशिषेव्यथंः। कारेति तद वयवेव्यथैः | एकमाचा- प्रधानमप्रधानीमुतमाचादयं छत्लमोङ्गारमिति केचिद्य चक्चते | दीपिकायां बाचस्यतिनेवाकार्माच्रमिन्येव व्याख्यातं | सम्बाधित इति तग्भाषाध्यानेन तन्माचासाच्तात्कारवानित्ध्ः एधथिव्यां किमभिसम्पद्यत दति कम्मकाङ्कते किमिति arate. मितिपदभिहाषष्यकाङ्कं परयति | मनुष्येति मनुष्यश- सेरमित्ययेः | एथिव्यां मनुव्यलाकस्येव निवमा्दुक्तिवेयथं - मत ere | wants हीति, पश्वादीनि Were: a afe तस्य नियमेन कथं मनुष्यत्वप्राप्तिरत are | ay तमिति ऋग्वे. दर्पा हीति एधीव्यकारः ऋग्वेद इति चतेर्कारस्य तदुप त्वमिव्यभिध्यानाकाररूपा माचा ऋग्वेदरूपेत्यन्वयः | तेनेति येन ऋचो ममव्यलाकमुपानयन्त इत्यथः | वीतख्जड इति agitacfea सच्धित्यथः। योागभ्नरट इति रकटेग्क्ानविकल इत्यथः | अनेन a fe कल्यागक्तकख्िदिति गोतावाक्छसंवादः सचितः | fearsa fafucfafa दितोयमाचत्वेन विशिष्ट. MME तद्रतमेङ्गारमित्यधैः। तु माच्राइयमकारस् Waa.

र्र्‌

° सम्पद्यते anata यजुभिस्नौीयते 1 मेम-

नाकं सेमनेके विभूतिमनुभूय पुनराव- agit yn `

भा ° भिष्यायोत खभ्रात्मके मनसि मननीये ards सामदै-

चा

वत्ये सम्पद्यते एकायतयात्मभावं गच्छति स॒ एवं सम्पलेा ग्तेाऽन्तरिचमन्तरिक्षाधारं दितीयर्ूपं दितीयामाचा- खूपैरेव यजुभिंरन्रीयते सोमलोकं सोम्ये wa प्रापयन्ति तं यजुंषोत्ययेः aa विश्ठतिमनु्य सोमलोके मनव्यलोकं प्रति FATA il ४॥

क्त्वादत wa इदितीयमाच्रारूपमिति वच्छति | gar तीया fedtard ऊकारममिध्यायीतेत्यपक्रमादिति भावः। खच माजा- भिधान तादाव्याभिमानपग्यन्तमिति an मनसि सम्पद्यतदड्ति Te तच AQHA BUR साधनत्वेन फलत्वेन वा$न्वया- त्मनः शब्देन तत्परिशामखप्रादिलत्तशद्ारा खम्रयजराद्यात्म- त्वेन अत्यन्तरे AAFC TI WA KATY | quran इति ङ्का सम्पि पर्य्यन्समभिध्यानं यः करोतीति awry Kare: | अचर वोचित्सपदीत्ादियः पुनरित्यन्तं स्सृतिः। किन्तुक्तणला- कारे विश्राभिच्रविराडपासनमेङ्गरे तजसाभित्रहिर्णरगभ- weary frafeafaars: | aad मनः्नब्देनाणप्ररिलम- खप्राभिमानी fecami उच्यत इति aa खप्रात्मक् cante- विद्रेषया नीति ary) दीपिकायान्तु माज्राहयस्य मिजितस्यापा- समं मनसि सम्पत्ति मनसा carqaat चिन्तनमिति व्याख्यात Rs |

भार

ST

RRB यः पुनरेतन्तरिमत्रेणेवेभिव्येतेनेवाघ्चरेण परं

पुरुषमभिध्यायीत तेजसि सूर्य्ये सम्पनुः 3

यः पनरेतमेाङ्कारं जिमाचेण चिमाजाविषयविन्नान- विशिष्टेनामिव्येतेनेवाश्रण प्रतीकन परं garda परूषमभिष्यायीत तेनाभिष्यानेन प्रतीकलेन लाखम्बनत्- प्रकतमेङ्ारस्य परञ्चापरञ्च ब्रह्मेति भेदाभेदश्॒ते- teria दितीयागेकश्नः श्रुता वाध्येत अन्यथा यद्यपि दतीयाभिधानत्रेन करणलमृपपद्चते तथापि प्रृतागरोाधाल्तिमाचं परं युरुषमिति दितोयेव परिणेया त्यजेदेकं SIMU न्यायेन तीया माचारूपस्ते जसि खयं wrar भवति ध्यायमान सताऽपि qait- त्दामलेाकादिवन्न पुनरावन्तेते किंन्तु खग्येसन्पन्नमात्

VAIS Wet तदुपासनं परम्रह्यविषयं विधत्ते यः पुमरिवि fawmfafacafa विक्लानविषयीषशेतेनेखधः | माच्रा्रयात्मकच्लागेमेति यावत्‌ पुन्वंवदच्रापि चिमाजेेचच ढतीवयामाजरामकार उच्यत इति aa वारयितुमामिलयेतेगेवाच्च- रव्यं पुन्य तत्तन्माचाप्रधानेोङ्कगर Taras इति मते ङडवेद विग्रेववमन्‌पपन्नं | पुव्वेचाप्योङ्खगारस्योबोक्षलादिति तन्भतमन पपन्नमिव भावीति जिमाजेडेतिढतीवा | खवबादोा- Wea प्रतीकं तथा सति विषयत्वेन कम्मेतया fedtat स्यात्‌ किन्त्वमिध्यापकत्वेन करढत्वमेव टतीयाबलादिति aa वार- यति।. प्रतीकेति तस्य कम्मेत्वे$पि कारकत्वे नाभिष्यामक्रिया- गिर्व्वत्तकत्वेन हेतुलवात्तग्ना्विवश्षया तीयोपपद्यव Kaw: | wd व्याख्याने हेतुमाह | प्रतीकत्वेनेति खमेदेति प्रती- कत्वे शधिरानाद्धस्यमानयेसादाम्यासोपादभेदख्जवण्मुपप-

se

RL

यथा पादोदरस्त्वचा विनिर्म्मृयत ca os a पाप्मना विनिम्भुक्तः पामभिर्‌नीयते बलमनेकी

wre Ua | यथा पादोदरः सपंरखचा विनिरच्यते जीषलंवग्‌-

faforete: पुगगेवे भवति एवं वै एष यथा दृष्टान्तः स॒ पाभ्रना सपंवक्स्छानीयेनाष्द्धिरूपेए fafa: खामभिस्ततीयमाजारूपेरूंमृन्नीयते ब्रह्मलोकं दिरण्य- गर्भ॑स्य ब्रह्मणे लोकं सत्यास्यं। हिरष्रगमैः wut संसारिणं ओीवानामात्मण्तः। इम्तरात्मा लिङ्गरूपेण शर्ग्वग्धतानां afateyrarta संहताः स्वं MAT: तस्मात

wa | WUBI तदुपपयत KU: | अनेकश दत्योङ्गार्मभि- ध्यायीत यद्येकमाक्रमभिध्यायोतेति दिवारश्चतेरित्व्थंः | QUT बाध्येते त्यमेनान्वयः | सथ यदि fearsta यः Ward faartafa दतीयापि fear< अता हेतुत्वापैच्छया करखत्वेन खरसा कारकविभक्ित्वाप्ततलूलीस्या अपि बाधा नयक्तडति Wye | यद्यपीति दितीवयाइवस्यापि कभ्मेत्वे खारस्यादुधक्रम wae तस्यव प्रावद्छमित्याह तथापीति § पक्तेति प्रक्रमा- weratfead: | fay दितीयादयमक्ताभेदस्मुतिः | शतेमेवा- यतमेनेकतरमन्वेति खायतमेनैवाग्धेतोत्ालम्बनवाच्यायत- मश्रतिदयद्धेति बङश्चत्धनुरोधेन टतीयादयं त्ाज्यमिन्ाहइ | waenfafa टतीयमाज्ास्प इति यद्यपि माचाचयध्या. भाग्माचराचग्ररूपित्वमेव तम्य तथ्यापि दतीवमाकाया र्वा. साधार्ण्यासत्राधाण्ोन fata इति बोध्यं उतीयमाश्रारूपे शति सप्तम्यन्तपाठे तत्यु्यबिशरेषलं मकारस्यादित्मातमकत्वादिति। दिर नभस्य नीवचनत्वमनागतावेक्तयन्यायेनापपारयति | हिरणगमभ उति fryetafa समद्िलिदुरूपेगेव्य्थंः + F2

Ze

९९९

सत छंतस्माघ्नीवव्यनात्परात्परं पुरिशयं पुरुषः भीप्षते तदेता भका भवतः ५१

तिरा मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ! क्रियासु वाद्याभ्यन्षरमध्यमामु

भा ° जीवघनः विदुांस्तिमाजाद्ाराभिश्ः | एतस्माश्नीव-

चमाद्धिरखमभात्यरात्परे परमात्माख्यं पुरुषमोकते | धूरियं सर्व्वञ्जरीरानुप्रविष्टः पश्चति ध्यायमानः | तदेता- बस्िन्ययोाक्रार्चप्रकाशका WAT भवतः तिखस्तिसष््याका अकारउकारमकाराख्था ऊकारस्य भाजा: | खल्युयीर्था विद्यते ता ग्टल्युमत्यः टल्युगाचराद- मतिक्रान्ता ल्यु गोचरा एवेत्ययेः ता ओआद्मनोा ध्यान- करियासु प्रयुक्ताः किश्चाग्यान्यसक्रा इतरेतरसम्बद्धाः | अमविप्रयुक्ता विशेषेशेक कविषय एव प्रयुक्ताः तथा विप्रयुक्ता अविप्रयुक्ता माविप्रयुक्षा अजनविप्रयुक्ताः। किन्ति

तस्मिन्‌ Wifa समद्टिलिङ्कात्मनि हिर्खयगमं व्यरटिलिक्ाभि- मानिनः सर्व्वं जोव Tiara खण्डमुणडादय इव Gear RMU | इदां वाकां योजयति। बिदानिति॥ विदानि- दानीं ध्यायमानः पाद्रद्यलाकं VA: | तच ब्रह्मलोके शावर- BAYH: पराण्नीवघनात्परं yas पष्यति तते मक्का भवती- Sa: ah

uy यः पुनरेतमिल्धादिनेक्तेऽ्ये आद्यं मन्नं योजयति |

तिर इति ग्ट्द्यगोचरा इति प्रयेकं awefey विमा तदुपा-

सकानां | गत्यद्नतिक्रमबीय cara ब्रहाटश्छा संद्धिष्टत्वेन सम्भुयचप्रयुक्ताखेब्रायं Se Kary) feta नायदिति जाय

we Se सम्यक्‌ प्रयुक्तासु GAT: ng no ऋभभिरेतं यजुर्भिरलरिक्षं सामभिर्य्त्कवये वेदयन्ते !

भा ° विश्रेषेणैकस्मिन्ध्यागकाखे ऽतिषर्ष्टाषु करियासु वाद्चाभ्यन्त- TARAS जाग्ल्खप्नसुपुप्रस्थागपरषाभिष्यागलकणासु योागक्रियासु सम्बकप्रयुक्रासु सम्यरध्यानकाले प्रयोाजितासु

ग॒ कम्पते चखते नञः ज्ञा यागो ययाक्रविभागज्च ॐकारसेत्यथैः ॒तच्देवंविद लन मृपपद्यते चस्मा- श्नागरत्खप्र STAVE: FY खानेमाच्ाचयरूपेयोङारा- करूपे दृष्टाः देवं विदाम्‌ eaten ®कारमयः कुता वा weanfery वा सम्वार्थसङ्गदार्यौ दितीया मन्लः खम्भिरोतं लाकं मनुखापल्ितं | यजभिंरम्तरिशं सामाधिषितं सामभिर्यनद्र हमलेाकमिति ठतीयं कव्या मेधाविनो विद्यावन्त एव नाविर्डामा acum ia जिविधलेाकमेङ्ारेण साधमनापरनदलच- शमन्ेरयमग च्छति विदाम्‌। तेगेवाष्ारोण यत्पर WET

च्या, gear वैशवानराभिन्नो ferret we शरोर जाम- रितष्॒ खप्रपरषसर हिर ण्छगभभित्रसतेज सस्ततस्थानं सिकु- WUE SHS | सषुप्ावीखरातसा प्रा्नसतस्धानमब्यारतं Ty- भिख तेवामकारादितादाम्येन यदभिष्यानं awaqeag यओगक्रियाद् प्रयक्छाखन्योऽन्धसक्ता ्चगविप्रयुक्ताल्िखा माचा VITA कम्पत KUTT: | नेन SHAT परब्रह्म शरे ऊँकाराभेरेन WIAs | यथाक्तंति | frst माया xia ञ्चक-

` छविभाग xara: | कृता वेति जलनं विश्वपः खस्य सव्वौत्मत्वेन बा्तिरिक्ाभाकशन्ननं सस्मदतीति कृतो. रेताः कस्मिन्‌ वा

ote

Ss तमेद्कारेणेवायतनेनान्वेति विदान्‌ यनच्छाल- मजरममृतमभयं परच्यति १७१ इति पञ्चुम- OF: FATT: DYN

अथ हैनं सुकेशा भारदाजः पप्रच्छ ! भगवन्‌ हिरण्यनाभः केसल्योा राजपुत्रा मामुपेत्येतं

ed

Wrest aa पुरुषाख्यं शान्तं विमुक्तं जाग्त्खभ्रसुषुध्या- दि विशरेषस्व्व॑प्रपञ्चविवर्जिंतमत एवाऽजरं जरावजिंवमग्दतं दत्युवजिंतमेव वस्माख्नराविक्रिथारिरहितमतेाऽभयं | यसमादेवाभयं तस्मात्परं facfare | तदणाङ्ारणायत- भेन गमनसाधनेनाण्वेतीव्यर्थः। इतिशब्दो वाक्परिसमा- We: wou इति warfare पञ्च मप्र: समाप्तः ॥१५॥

अथ Ve सुकेशा भारदाजः पप्रच्छ समस्तं जगत्काय्यं- कारणणस्णं सद विश्ञानात्मना wager सुषुत्भिकाणे weyfafen can सामब्थात्मखयेऽपि तस्मिन्नेवाशरे

we विषयं चकेदित्यथः) परज्रहमप्रास्यथै चाङ्गारः प्रयुक्तषसेनेब yuan: परमपि off awera: उत्पन्ननिविंद्रेषब्र्य साच्तात्कारे बक्घस्योङगरस्य कममुक्तिफलत्वादित्धाइ | Jaafar येगापरमन्धेति तेनेव परमस्मानण्येती aac: तदप्योङ्कार. जेत्धायतनविशेष्याये पुनरोङ्कगरयशबमिति पुनरल्िरिति बोध्यं ci on इति प्रोपनिषद्धाव्यटोकायां प्चमप्रशः CHE a गताः कलाः पञ्चदग्रपतिद्ाः कम्माजि विश्वानमयश्ेति aw कम्मेभिः सड treet परस्मिन्‌ शयमुक्का wet नखः eat स्ति ate टङ्ान्तोद्धिदारा परपािबक्ठा an-

RRC

So PATH ! STs भार बाज UTS वेत्थ

तमहं कुमारमघ्ुवं नाहभिमं वेद यद्यहभिम- मवेदिषं कथं ते नावश्यभिति समूला वा रष

भा ° wegfasa जगत्‌ तत -एवात्यद्यत इति feg भवति

GT

कारणे कायस्य सम्प्रतिष्टानमुपपश्चते | THETA एष भाणो जायत इति। जगत wae तत्परि ज्ञानात्परं मेव ` इति खम्बा पनिषद्‌ नििताऽथः। अनन्तरश्चाक्रं स्व॑ः wait भवतीति | awerg तरिं तदशरं खं पुरुषास्थ fawefafa तदथाऽयं wa आरभ्यते | ठन्लाग्ाल्या- we fare दुलंभलल्यापनेन weer ममुचुष्णां यतब्- विज्ेषात्पादगा्थे। ₹े भगवन्‌ रिरष्माभेा नामतः Sre- erat भवः Steet राजप जातितः जिया मामुपे- व्यापगम्येतमुच्यमानं THAT | WTR पेाडन्रस- याकाः eer अवयवा इवा्मन्यविद्चाध्यारापितरूपा

न्योविंश्छराभिधाना्धं we प्रञमारभते। wa Wafafa a ve yaa सकुतिमुक्ताऽचोगुवादपुन्बकमाहइ समस्तमि- afer wace कारवत्वसिद्यथं प्रकयेऽपि वस्त्रेव waary | साम्यादिति सयाधारत्वेन कारबत्वमा | तत बति तदुक्तेः प्रगाजनमाङ | जगत शति बद्यप्यदितीबात्स- चनाग्मुक्तिनं कारबश्चानात्‌ तथापि तस्य wae तद्यतिरेकोड काग्याभावात्तददडितीयत्वश्चानं सिष्वतोति बादग्रात्मच्चानात्यरयं खय इति | Wien WEAN TA) CAAT TAG त्रद्मतत- ATA) प्रानं AG! SCAN GHANA Gee: खम- भवत्‌ सदेकेकमेवादितोयमिनुपक्षम्याचाग्यैवाम्‌ yaar वेद्‌

58

९९०

परिथु्ति येऽनृतमभिवदति तस्मानुदीम्य- Fa GR तुष्णीं रथमास्द्य प्रववाज ! तं त्वा पृच्छामि कसा पुरुष इति¶\११ तस्मे TeV

भाग्यस्िन्‌ परुषे Vise षोाडत्रकलसं षाड्रकलं रे भारदाज

Wite

परुषं वेत्य तमहं Ts कुमारं एष्टवमम्रवमृक्रवा- afte मारमिमं वेद यत्वं एच्छसीति। एवमक्रवत्यपि मख- ज्ानमसम्भावयन्तं तमन्नाने कारणमवादिषं। यदिकथ- चिद शमिमं लया ष्टं परुषमवेदिषं विदितवागसि कथ- मत्यम्तजिष्यगणवतेऽर्थिने ते तुभ्य गावच्छं नोक्रवागस्ि warfare: | योऽम्रत्ययमिवाखच्यं परत्यायचितु- . मब्रवं। समूल: खड मृखेम वे एषोऽन्यथा सममात्मागम- न्यथा कुव्व्॑ञनतमयथश्वतार्थमभिवदति यः परिग्रुष्यति नषमपैतोरलेाकपरलाकार््वां विच्छिद्यते विनश्पति | थत एवं जाने तस्मान्ना हाम्बहमनुतं ww मूढवत्‌ राजपु एवं warfare ब्रीडितारयमारु्यप्रवत्राज

अथ सम्पत्स्ये तमेवेकं जानथ Saag सेतुः अशं ब्रद्याख्मीषति | त्मासत्सन्वमभवबदि्यादिषु निखितमिन्बधेः | डहापि ateat- WMUANST HAMM: ओय उक्त इत्थाद। अनन्तरमिति y weary ब्तिव्यमायमा | वक्तश्चमिति सदथाऽयमिवि तस्य शरीरान्तश्यताक्धिदारा तस्य प्रत मात्मत्वश्चा गा चंमित्चैः | प्रजमिति प्रटव्मितखथंः। qura कारकमिति खनच्लानसम्भाव-

` नायां atcafawe: | आप्रययमिति खविशखासमिव्य्चैः |

wag सन्तमिति wif सन्तमन्धथा कुम्ब ्रद्ानिनं कुत्रा

RRe

So वाच | इहैवाश्लःशरीरे माम्य पुरुषा यस्मि नैताः Mss: प्रभवन्तीति १५२१ faa 1 कस्मिनुहमुत्कराल उत्कास

भा AAA यथा गतमेव | WAT न्यायत उपसन्नाय योग्याय जागता विद्या awaa अमतश्च वक्तव्यं सब्वीखण्व- खाख्जित्येतस्षद्धं भवति तं परुषं ला at एच्छामि मम इदि विश्ेयतवेन शस्य द्व मे इदि खितं कारे वन्ते विशयः परुष इति ॥९॥ तख रावाच। ear: WHT चदयपष्डरीकाकाश्मध्ये रेसाम्य पुरुषा दंशान्तर विज्ञेयो यस्िन्नेता उच्यमानाः षाडक्रकलाः प्राणाद्याः भभवनगधुत्यद्यन्त दति षाड़श्कलाभिर्पाधिरूपाभिः सकल va निष्कलः परुषा लच्छते विद्ययेति तदुपाभिकलाध्यारोपापनयनेग विद्यया पर्वः कवलो द्श्यितव्य दूति कलानां तद्मभवलमुच्यते। प्राणा-

wre रापयमित्थः॥ कथं ते नावच्यमित्यनेन खूचितमयेमाइ | wa

इति समूला बा इतनेन दुचितमाङ। azagia, खरू-

qa waaay | विष्वेयत्वेनेति यावख्निच्नासितं

waa तावन्ति श्छ वद्धासत इति शल्य मि वत्धक्तं | Tare

Remar amass किन्तु कलाजनकत्वेन तदु-

पाधिमश्वादिति am oferta डति वाक्छमिति warn are | Grawnenfafcfs 120 8s

नमु केवल wan uaa किं aerated

चाड | तदुपाघीति॥ ada प्रदश्रंनोय इच हेतुमाह

watts विद्याविवया इति अविद्याधीना eae: | ster

FRR

seufaat कस्मिन्‌ वा ofafea प्रतिष्टास्या-

मीति १३१

भा दौोनामल्यन्तनिविविशेषे Wes WE तचे शक्याऽध्यारोा-

ST

पमन्तरोश ॒प्रतिपाद्चप्रतिपादनादिव्यवहारः क्तमिति कलानां प्रभवशखिव्यणयया आ्रारोायन्ते अ्रविद्याविषयासैत- न्याव्यतिरेकणेव fe कला जायमामास्सिष्ठन्धः प्रलीय-

मागा BAT GWA! अत एव arm: केचिदग्रिसं-

येागाद्ृतभिव चघटाद्याकारेण चेतन्यमेव मरतिज्ञणं जायते नश्वतोति तन्निरो धे शून्यमिव wafafa wat wer- दिविषयं चेतन्यं चेतयितुमिंव्यस्यात्मनोाऽजिव्यं जायते बिगश्तीति wat चेतन्यमभूतधबं दति लाकायति- काः अनपायापजनधम्नंकचेतन्यमात्मेव नामरूपाद्यपाधि-

येऽपि तासाख्ेतन्बरूपाधिषाना्तिरेकादश्णुसपंवन्भृषालमि- afaafaaaa साधयति | चेतन्धेति चोतन्धाश्यतिरकेव शच्यमागत्वं खेतु fama टणेकयति अव wife तं यथाऽभिसंयेागादुवावस्ां प्रतिपद्यते खबंमहि. माक्षारमालयविश्लानमेव वासनावशाडदिषयक्रारेढ wear इति बदतां तेषां am विनयस्य चतन्धाश्चतिस्कं प्रचय गमयति अन्धा au नमामपपर्रि थः विषयाणां चैतन्यादययति- Tea प्रतीतिनियमादेव वि्यविश्लानरूपेड Game उषु कवार Waaar जातः केवाब्धिदिति तदीयमान्यापि चैत न्या्यतिरिक्घप्रतीतिं ecinerfa afatra इति चैतन्य- airfare कवालारोापाधिष्टानध्वं सम्भवति | कलाकार्ष्यत्वा- दिति। भेयायिकपरद्दादह्छिव्याजेन wea | चटादीति।॥ aru डति रेङाकारेब संहतभूतधम्मं cad: | चतन्धस्यारोपाधिदा-

RRR

भा ° WA: प्रच्यवभाखते। सत्थं ज्ञानमभग्तं ब्रह्म प्रज्ञागमागन्दं

चाण

we विन्नागवन एवेत्यादि श्रुतिभ्यः खङूपाव्यभिचारिषु पदार्थषु चेतन्यस्याव्यभिचलारात्‌ यथा यथायो चः पदार्थौ विज्ञायते तथा तथा ज्ञायमानतया रेव तख तस्य चेतन्यस्या-

व्यभिचारित्वं वस्त॒ भवति किञ्चिन्न श्चायत इति चामुप-

wa) रूपञ्च दृष्यते चासि चरि तिवत्‌। व्यभिचरति ज्ञानं जेयं व्यभिचरति कद्‌ाचिदपि। Wararasfa नेया म्त रोऽभावाज््ानस्य fe श्ञानेऽसति Ha नाम भवति कस्यचित्सषुकेऽद थंनाज्तञानख्ापि दुषुेऽमावाज्छे- wart ware व्यभिचार इति चेन ज्ञेयावभासकस्छ WIAA SA कवज्शेयाभिव्यश्च कलात्‌ खव्यश्याभावे ्ाखा-

न. त्वसिद्यथे नित्यलमेकत्वद्च वदम्‌ तच्रिराकरोति | खनपा- येति प्र्वभासत इति नानात्वेन काग्ेत्वेन चेति we | स्यं च्ानमिति॥ तथा अतिषिरोधात्ते पक्ता Yat Kaw: | किन्त्वछामक्राले विषयाशां सद्धावनियमाभावादिषयक्षाले wine सद्धात्रनियमात्तयोर्भेद इति विश्नागवादिपश्चं निरा- कुव्यन्रव्यभिचारादेव Wie नित्यत्वं साधयप्नेयायिकादिपक्- मपि निराकरोति | खरूपेति घटस्रानकाले पटाभावस- म्मवादिषयायां waafanfia ज्ञानस्य तु विघयक्ाखेऽव- ष्म्भावनियमादव्यमिचारित्वमिग्थंः | wma घटनच्चाममपि मासतीति woman परटतिवयद्यभिचारित्वं qafaar- शरद्य खरूपे way विषय विशिषटलरूपेेव व्यभिचारः | विषयस्य तु खरूपेओेवेति fate xed: | wirerafera. स्ित्विमुपपादयति | यथा यथेति गनूत्मत्रविगदादेमंगुश- मत वंन्तिनखान्नायमानलत्वाज्क्ानस्यापि wkaafawesfex rag Ta वत्सद्धावासिदेख्लथाभूतपदार्चऽसिड त्वाह TY चेति खमु पपत्तिमेव cards स्फुटीकरेति | 6

we

ना ° काभावाणपपन्तिषत्‌ SHH AMT ATAT TTT: WA

Wye

कारे TYAT खूपानुपलमो चश्षाऽभावः ब्रमः कलर्पयितु- सवेना भिकेन | वेनाशिको ज्ञेयाभाषे ्चानाभावं wera मेति चेत्‌ येन तदभावं कल्पयेन्तख्छाभावः कन Tey इति वक्रव्यं। परेनाजिकेन तद भावख्छापि जेयलाञ्छ्रानाभावे तदगुपपन्तेः क्षमस्य चे याव्यतिरिक्रलाज्चयाभावे ज्ञा- भाभाव इति चेत्‌। अभावस्यापि जैयलाभ्युपगमादमा- वेोंऽपि शेोऽभ्युपगम्यते। वेगारिकेनित्यञख्च तदव्यतिरिक्र- erat नित्यं कल्पितं स्याद भावस ज्ञानात्मकला- CAN APIA परमार्थताऽभावलमनित्यल्वं च्ानस्य नित्यस्य जानस्धाभावनाममाबाध्यारोपे

कपेति Wwe aaah wae सश्वनियमा- भवक्छपं wefaaery | शमिचर्ति त्विति घटश्चानकाखे कदाचिह्वटाभावादिलर्थः। weet षटच्ानस्यापि व्यभिचार- qa rang विगिदरूपेय यमिचारेऽपि खरूपेगाव्भिचारं पूर्व्ववत्सुचितमा | व्यभिचरतीति चानमित्स्ये्ाप्यन्‌- By: | qaqa दितोयान्तं ew तु प्रयमान्तमिति fata: | भावादिति खरूपेयेल्यथंः। च्ानख PETA सतामेव देयान्- दस्य Ramee साधयति होति | खरूपेाप्पभावं wee छषुत इति किन्तदानीं चेयाभावेन wari: साध्यते उत Maa CWA waste Raw दश्यतवातच्दभावाद्यन्नका- भाष इति Suaieanina इतराभाव इति नायो afrercifeary | चेयति | MANNS SNA QUA उश्यते GID प्रसि डल्वातनेवमिति। चानानुमेवत्व- बाहिनं प्रति दष्टान्ताग्तरमाइ Wifes वेनाच्निकमते विच्ा- नखखतिरिक्ाजाकाद्यभावात्र तज शनिचार इति शङ्कते | वेना- fun इति कल्यवघन्मेयेत्धक नि चारखयाभावेन अभिज्राराभा-

4

९१५

भा ° किकन्डिकं अथाभाभो शपराऽपि खम्‌ srrafafion

दति चेन्न afe जेयाभावे ज्ानाभावः। We जागव्यति- fra a तु शानं ज्ेयव्यतिरिकमिति चेल शब्दमाजत्वा- दिगेवागुपपन्सेः | शेयश्नागयोरेकलश्ेरभ्यपगम्बते we wrmrafaton a saufafca wrt ज्ेथव्यत्तिरिश्रं नेति जब्टमाजमेव तदकिरद्ि्यतिरिक्राऽप्निनं afeataton इति यद्ददभ्युपगम्य शेयव्यतिरेकं तु were श्ेवाभावे ज्ञानाभावानुपपन्िः सिद्धा शेयाभावेऽदर्भनादभावे wrrety चे वुतेरित्यभ्युपगमात्‌। वैनाशिक रभ्युपग- ae चि ggasi fagrnfer raft ज्ेयवमभ्यपगम्यते।

atfeareh | रवमपि चानाभावकल्पक्षस्य RATA TY नमक. feat aa) we चरानाभावसिडखिखदेवाभावक्छामस्य awifeary | aafa yea देयाभावद्यानेन तदभावं कल्ययेन्तस्य WAIT: केन weqa केनापि कल्पयितु wae इत्यर्थः| a feata gary) तदभावस्यापीति च्ेयाभावस्याप्यश्चामस्य शअानाभावकसतप कत्वासम्भ sea चलेयत्वासञ्च्लानाभाके तद- BUTS: WMATA यक्त इयर्यः | wraaist दितोयक्षण्यं श्ङ्ग्ते | सेधेति चेनाशिकमतेऽप्य भावद्य चयत्वाभ्ुपगमाद्डिगेध्यं अयादन्धत्संस्कतं wie वदिति प्रतिसखष्यानिरोघादाका्रूपवयद्यतिरि क्षस्येव ofe- कत्वेन निरो्नग्रष्दितस्याभावस्य नित्यल्वाक्नोकारेख तदभिन्नस्य wirents aqt ad fred प्ाप्तमिव्याह नाभाव- स्येति च्ानस्याभावाभिन्रतवेनाभावत्वमेव स्यान्नतु भावत्वन ew fama स्यादिह | तदभावस्येति। खअनित्धत्वख छानस्येति वा्माजमेव स्यादित्नुवुकः बाद्माचेवाप्यभाव- wanes चानानिल्बत्वेन wafexmnfafefconng भामनाजेव सेन बाहावनितलत्वादिविराघाभावात्रासाक. चति-

९९९

भा जानसय खेमेवेति सेन Are सिद्धत्वात्‌ सिद्धं qarafa-

Te

सेय विषयस्य ऋआानस्याभावश्चेयव्यतिरेकाजन्नयज्नागयार- sat हि afeg टतमिवोव्जोवयितु पुनरन्यथा कन्त waa तेनाशिकश्चत्रैरपि ज्ञानस्य ज्ञेयतल मेवेति | acai तदण्यन्ये मेति लत्पकतेऽतिप्रषक्गः इति ta तदिभागेाप- प्तः | wae यदा fe से जेयं कस्यचिन्तदा तद्चतिरिक्र ज्ञानं ज्ञानमेवेति दितीयोा विभाग एवाग्युपगम्बतेऽवेना- भिकैः। एतीयस्तदिषय दइत्यनव थानुपपत्निः। WITS

feary चति खभावनामेत्यनित्यनामेव्यपि र्यं | रखुतदावपर्दहराथे श्ेयस्यापि सतोऽभावस्य च्रार्नाभेदोा

नाङ्गीक्रियत इति शङ्कते अयति तहिं चे याभिच्रत्वेन हेतुना

aye भानाभावो सिद्धति घटाद्यभावसिद्धावपि अभा. वक्नानाभावासिडेस्तस्याभिद्रत्वाभावादित्याङ तर्शति। AVIA श्यस्य wrage भावस्यापि तथात्वं enfewa- हेत्वभावातयाच श्ेयाभाव(ज्‌ऋ्रानाभावसिदिरिल्याह। avifa i ननु श्चेयस्य छानखखतिरिक्ृत्वमक्यीक्रियते तचाचा- भावस्य श्रानदखतिरिक्तत्वादभावत्वादिकं सिति were शयव्यतिरिक्त्वं | तथाच Rarara क्षामाभावसिदिरिति- निङडग तिकः wya! देयमिति चजानच्छेयाद्यतिरेके देयस्यापि तद्यतिरोकावश्छम्भावादन्धयोाभयेस्तन्तमेद ख्व स्यात्‌| भेदा- मेदयोर्विरोाधादनमुपप्तेरिति दूषयति। शब्द्माच्रत्वादिति। इदमुपक्तयं च्ानस्याभावाव्यतिरेकेख नित्बत्वादिकष स्यादे- aafa xzq) wdatraufewer तस्यापि भेद ख्वा- शूनेकियते तशि सुषुप्तो चानाभावसिदिरिल्यपसंहरति

Quafata त्विति सुपे चानस्यादशंनादेवाभाव रत्यादय f<ite wre | Saar rf, धालयविश्लानसम्ततेजिंत्ब- MPAs त्वया तदापि तदभावो AH Wawra Kay |

~ ` वुत्त दति खलित्वमिति वथाच चानस्यादश्रंमसिङं agit

Nd

भा” सेनेवाविश्चेयले सर्व्यश्नलहानिरिति चेत्‌ भाऽपि Srrwea-

GT

वास्तु farnfqataararnaraereay wre Wa- त्वाग्युपगमादवश्छश्यैव वैनाशिकानां शानं Re सखात्मना चाविश्ञयतलेनानवसाऽनिव्वा य्था | समान एवायं रेष द्ति चेल ानस्येकले पपक्तेः | स्वदे कालपरुषाद्यवसखमेक- मेव ज्ञानं नामरूपाश्यनेकापाधिभेदात्‌ खविजादिनलादि- प्रतिबिम्बवदनेकधावभासत दति नाऽ Sra: तथा चेदमुच्यते, भग चरतेरिदेवान्तःशरोरे परिच्छिलः

ऽपि तदङ्गोकारादिवयः। नन्‌ द्वेयाभावेन त्तिरूपिवस्य च्रान- स्यादश्रंममिन्ृष्यते मया Wan खस्येव खश्चेयत्वाणच्चान- दश्यंगमण्युपरपद्यसे अस्मिन्मते | त्व्मते तु खच्रेयत्वानकोकारा- Wan चान्धस्याभावात्रिरूपकाभावात्र च्रानदगेमास्तित्वमपप- दत इति श्ङ्कण्ते। तजापौति खभावख्यले ्ानद्धेययोभेदस्य साधितत्वात्षद्दान्तेन Gay च्रानमद्धेययोमदसाघनान्न Sad winery | भेदस्येति खअभावसू्या ear विषयो यस्य तस्य ज्रानस्याभावस्पा यो Rawefacareay:

अभावसख्यले मदेऽपि eaten wey qaqa तद- न्ध थाकत्तु शवधमित्ाह wife जानसय खब्यतिरिक्षद्ेयत्व- नियमप्लोऽनवस्धां वेनाणिकः wrd) ्रानस्येति Baw खख्तिरि दओेयत्वनिय माशो्ारादस्मण्भते Way च्चेयत्वा- नङ्योकारान्न दाष xarwi तदिति eae ver. तस्य विभागोऽसङ्रः wa waaa नश्लेयं छचेयमपि देयमेव कदाचिदपि wafsedeqqanuafees अथवा दिभागोपपन्तेरिति केदः | च्चागद्धेयरूपभागदयमेव राशि- इयम वाकीक्रियते तोयो ्ानविषयकच्चानसरूपोा भाव- रानिरष्णेकिवत Kare: तामेवाह यदा wifes afew चेयं aa अतिरिक्तस्य कस्यचिज त्रा मस्ट चेयमि बद्नोक्ियत इति Rage अतिरिक्षस्येतिपदाष्वाषदारेड gawifs

XS

भाण Baar Tagg tia न। प्राादिकलाकारणलति.।

te

नहि witrcarsafcfegqe प्राणस्य agretat werat कारणं प्रतिपक्षं अङ्कुयात्‌। कलाकाग्यलाख WITS fe परुषकाव्याणां कलानां कार्ये सच्छरीरे कारणका- रुं we परुषं कु ष्डवदरमिवाभ्यन्तरः कुग्यात्‌ बीजव- व्यादिति चेत्‌ यथा वोजका्यं qa” फलं खकारएकारणं वीजमभ्वन्तरोकरोात्याल्ादि तद्त्पुरषम- MMC HATA CAT खकारणकारणमपीति Vy अन्य-

ami योज्यमवेनाशिकैरिति Se: | तदिषय इति wre. विषयकश्चानात्मक carey: | तहिं तत्पक्षे wae TEE wane wa खेन खस्याश्चानादिति wes | न्ानस्येति। “iq योग्यस्य sau fe सम्बे्चत्वहाभिः मन्यथा ्रश्निबागदेरच्रानात्सन्वेश्त्वं कस्यापि wa स्यादता मास्म wa we दावस्य प्रातिः किन्तु वेगाशिकदैव वेन चागस्यावण्य- चे यतवाङ्गोका राक्छोन खस्य awa सि डं wife yaux दूषिव- MITT RAIAY चा नङ्ीकारात्सव्वेश्नत्वयामादिव्धाष | साऽपीति॥ तिं तव मते कथं aanefaary raga तस्य मायिकत्वेन तदनिष्वाेऽपि रोष दग्धाह। किकदिति। THIS सर्व॑स्य धव इार हेतु चाम वस्वं cans तत्त श्रागस्यापि खप्रकागत्वेन SATU CVA तु बोग्यत्वं TA WATT तदस्तीति Wis: | TATRA ashe तस्येबेत्याइ | खन- चद्धेति ननु तेन खेनेव चेयत्वाङ्ीषाराच्राननस्तेत्यत खा स्वात्मना चेति fax Wars ख्भेवत्वासम्भवस्योक्षत्वात्‌ णरि - Vague तस्य तस्ययाप्ये वमिव्यम बश्याऽनिबाथत्थः | We7- स्याश्ेयत्वे तद्यवशारासिदिः ्ानान्तरप्ेयत्वे चानवद्या तवापि स्यादिति wea | समान श्वेति ।॥ खप्रका्म्वेन खख्खवडहा- रसिदधच्चगमेदस्येवास्माभिस्गण्नेकारादनबद्याकाः प्रलक्तिरेव नास्तीति ufewefa wiaafa cece भेदप्र-

FRC

भाग्लात्‌ सावथवलाख | Tare कारणवोजादट्लफलसंट-

4

waar वीजानि दाटाश्तिक तु खकारणकारणश- बतः एव पुरषः श्रोरोऽग्वन्तरीरुतः श्रूयते! वीजद- खादीनां सावयवा स्याशाधाराधेयल्वं निरवयव पुरषः घावयवाख कलाः शरीर श्च एतेनाकाश्खापि शरी- राधारलमनुपपन्नं किमृताकाश्कारणख WRITS तस्माद- समानो Tara: | किन्दु ्ान्तेन वचनात्‌ स्मादिति चेन्न वचचनस्याकारकलात्‌ हि वचनं वस्तुमाऽन्ययाकरणे

तीतिमुपापदयति। नामरूपेति र्वं Tagawa fra. त्वाष्जगद्धि्रतेन तस्य सन्धत्वाच्ाधिषानल्वोपपत्तेः | तस्मिम्‌ wate आान्प्रतिपन्ययंमिरोचत xarw तथा चेति Saag नित्यलवेनाभिणानत्वे ate श्मृताबिदः कलानामध्यारोपयमच्यत caw | ननु tang निन्यत्वं परिगष्डेदखतेः परिच्िव्रस्य घटादिवदमित्मल्वादिति wea | लेन चेति शरीरान्तरख्यत्व प्रत्धक्कवि वशयेश्यते परिष्टेद्‌- विश्या तथा सन्यु्तरबाक्यविरोधादित्वाइ नेति खयाग्य- त्वादपि सोऽर्चा विवछ्ित care | कलेति Steve: पू स्याभा षारत्कालोनयपुङवं wowed wart | बोज- कार्यस्य CWE काम्ये TH खकारबटङच्तकारयवी ननभ्यन्ये करोतीति हमिति नायोग्यमिति aya | वीजबदिति॥ वडि- warfa | यथेति cere बीजख्धक्तिभेदादविरोषे यशि पुदषय्त्येकधात्का रबाभ्यन्तरोभावयागिंराघ दत्वाङइ | नेति॥ मभु MATT सत्तफलतदन्तगेतवीनरूपेख परिया- AMA कारगकायबोजयोरेष्धमाणद्ध waar तस्य साव- THUY TTT HTC परिकतावयमबेभ्यो भिन्नावयवानामेव वरन्तर्मतवोरूपेव परिजामात्तयेमे रेनाधायधेयभावः स्यात्‌ दष तु निरस्ययवत्वान्न awmafaarey | साबयवत्वाशेति॥ wid Wo निख्योति। इङान्त इति भूयत इति whan:

eee

ure व्याप्रियते fants यथाभूताथावद्यातने तस्मादतः शरीर

ST

इत्येतद चनं श्रण्डस्या न्त्या मेतिवख Fea. waufafa- मिन्तत्ाख। दर्नञ्चवणमनमविज्ानादिखिङ्वैरन्ः शरीरे परिच्छिन्न द्व ह्युपलभ्यते चात उश्यते WH: ATT साम्ब पुरुष इति | पनराकाश्रकारणः सम्‌ कुण्डवद्‌ वच्छ- रोरपरिच्छिन्न दति मनसापोच्छति aw asst किमुत अमाणभूता Bia: यस्िन्नेताः. पाडशकला; प्रभवनी-

चाडग्रकशा इति यच्छब्दोक्तसेव युरषस्यान्सःग्ररीरे सोम्य पुष इति तच्छब्दोनाभिधानादिन्बयः feta हेतुं विष्णाति। बीजेति निरस्वयवख्ेति तथाचेकदेशेन कलादिरूपेव परि- ala रकदे्धेन wage strana सम्भवतोत्यथंः। किख

कलानां सावयवत्वेन परिच्छेदात्परषस्य तदडिप्ररीतत्वादपरि-

च्छिन्नस्य परिख्छित्राघधारकलवं सम्भवतीत्याह सावयवाखेति॥ यदा सावयवत्वेन कार्यतया ग्टघात्वा्चिसर्वयवतया परमाचं- सत्यपुरवाधारत्वं नोपपद्यत इत्याह सावयवाञखेति + मन्वाका- शकायै्रयरे खाकाशस्यापरिच्डि्नस्याभ्यन्तरोभावो टर इव्या- ay तस्यापि ्यीराकारेबावस्धानमेव हिजादिविशिदटस्येव aca तु तदन्तस्त्वमित्याह | रुतेमेति युक्स इमपि वच्चनप्रामाण्यादकोकाय्ैमिति शते | किं cordate are स्यापि वरनेाऽन्ययाकस्ये सामथ्यै भावादस्तृखरूपाविरोधेगेव ओधकल्वादन्धथाविचास्वेयण्णादिकडाया बेधा इत्या वचनस्येति तद्छन्तःशरीर इति तेः कथम॒पपत्तिरित्याण्द्ख प॒ङ्षस्य शरोरोपादामल्वेन तदनु्यूतस्य तदन्तगं तत्प्रसीते- ected अतिरिति सदरान्तमाइ। तस्मादिति ख्णे- व्ण्डकारगस्य Bat यथा तदनुस्युतत्वेन तदन्तगेतल्वप्रतीति- लद दित्यर्थः | यदा सोाकम्नमसम्बडं परिच्छित्रत्वमनु द्यते ल्े- are | उपलन्धोति तचाभिव्यक्केवा तदम्तगतत्वाख्परेन्न Kare | उपलभ्यते चेति ननु बस्मित्रैताः Frew: प्रभव-

Je

९४९

प्राणमसृजत Ores खं वायुज्यौति-

wean पुरुषविशेषे कलानां प्रभवः चान्याऽयीऽपि

GT

Ba: कन क्रमेण स्यादित्यत दद मुच्यते चेतमपु्विका ट्टिरित्येवमयं पर्वः षोडग्रकलः षष्टो यो भारद्वाजेन tare ted cit चक्रे acai: | efeae- कमादि विषयं कथयमिल्युच्यते afar कटं विशेषे देरहाद्‌- त्कान्त Segre भवि्याम्यहमेव वा कस्मिन्वा शरीरे प्रतिषितेऽहं प्रतिष्ठास्यामि प्रतिषितः arfaard:

TAHA प्रधानं कटं GA: पृरषार्थै प्रयोजन ale प्रधानं प्रवन्तेते महदाद्याकारेण तचेरम- गुपपन्नं पुरुषस्य स्वा तन्त्ेणेखापुव्वेकं कटं ववचनं सश्वादि-

न्ी्मेनाध्यासापस्यो क्रत्वात्‌ शं्तामित्धादिना waefsa- चनमधिकमित्यत ary | यस्मिभ्चिति।॥ wa इति कऋमप्रति पत्यं eee इन्धर्थः तत्मतिपत्तिख कलोत्यत्ति प्रतिप्तिसोकथाथं विपरययेय तु क्रमत उपपद्यते चेति न्धायेन कायस्य खकारथक्रमेबापवादसेकयायखे्यंः स्लयेक्त प्रयोजनमाह | चेतनेति रीति Se: प्रादेः efewanr उत्कान्यादि फलं कमः प्रागच्छडामिव्यायुक्ञानन्तय्ै। आदिश्च ब्देन AB नाम चेव्याधाराधेयविषेषा द्यते | नग्वीष्तगेह्या चेतनपुव्कत्वसिडिः॥ ३॥

न्धायेन चेत मस्याकटटत्वेमा हेतुत्वे चेतनस्य प्रधानारे व्विक्रिया- awa Woe सति छदस्यान्यथा नेयत्वादिति ang: शङ्कन्ते | नन्वात्मेति खकत्तखस्य तजेदमि्नेनान्वयः | reset | तच्च तथा सतीदं कटत्ववचनमनुपपन्नमिन्थयः | fag aw कटटत्वाङ्ोकारोऽपि कर्तुः Ames सशकारसाधनान्त- साभावादात्मनेा दुःखाद्यगयंहेतुप्राबादिसंसारकटटेत्वानुपपत्ते

nH 2

FBR

उ° रापः पृथिवीन्द्रियं 1 मनेाशन॒मनाद्वीर्ख्यं at

मनुः PATH नेकेषु नाम AN yg 1

We गणएसाग्ये प्रधाने प्रमाणापपन्ने ष्टिकन्तंरि खति श्च

चधा

रे च्छागवन्तिंषु वा परमाणएषु सत्छा त्मनो ऽपेकलेन aa साधनाभावादात्मन आ्आात्मन्यनयकटंलागपपन्तेख हि चेतनावान्‌ बुद्धिपुव्वंकाय्ो नाऽयं कुग्यात्‌। तस््रात्पशषा- यन प्रयोजनेन ्ापुव्वेकमिव नियतक्रमेण प्रवतं मानेऽचेतने प्रधाने चेतगवद्‌पचारोाऽयं Carga दइत्यादिः। यथा Tey: सब्वीर्थकारिणि wa राजेति तदत्‌ गाद्मने भोक्लवत्कटढेलापपन्तेः। यथा साङ्ख्य चिदा जस्सापरि- णामिनोाऽपात्मने HM तदद्ेदवादिना भीलादिपृष्वैकं

खानुपपन्नं खदटुतववचनमिव्याह चआत्मनेाऽपोति Ree siafamrra: ate किं we aa ere | प्रधान. fafa. किति क्रियाश्क्तिवदतः vata इत्वन्वयः॥ ननु प्रधामस्याचेतनस्य प्रयोजनायेच्ताभावात्‌ ष्च्यमुपपत्तिरि त्त याह | युखधाथंमिति पुरुषस्य चेतनस्य भेगापवगंरू. Way प्रयोजनमृदिश्य पवत्तते वत्सविर्द्ययंमचेतनसध्येन दशगतच्लीर्स्य सस्यादिरद्ययंमम्ब्‌नख्ाचेनस्य vwefacwat- feed: | ननु प्रधानस्याप्येकलत्वेन सहकाग्धेभावात्कवारबला- quae चेतनस्यैव कथंचित्कटटत्वं वा्यमित्यत are सत्वादीति सक्वादिगुणच्चयस्य agar प्रधानमिति aigad तत्र॒ सक्वादिगुेरनेकात्मके प्रधाने aca सति पुरुषस्य कटटंत्वबचनसकुतेरभावादनुपपन्नमिश्यग्बयः | यदि चेतनानधिङ्ितस्याचेतगस्य प्रटत्तिनं दृट्टेति मन्यसे तदि परमा- SMUT तचे्ररस्याधिद्धातुः सत््वादिव्बाह शरो

९४९

भा ° जगत्कदं वमुपपन्नं शुतिप्रामाण्यात्‌ त्ारपरिएा-

GT

मादरात्मगेाऽनिद्यताश्रद्धत्वामेकलमिमिन्तचिग््ा्रखरूप- विक्रियातः पृरषस्यात्मन्येव ame चिग्माचखरूपवि- क्रिया दोषाय भवतां पुमवंदवादिनां खृष्टि- RSA तत्वान्तरपरिएाम एवे्यात्मनेाऽनित्यलादि सब्व- | दाषप्रसङ्ख इति चेन्न | एकस्याणाद्मनाऽविद्याविषयनाम- खूपापाध्यनुपाधिङृतविशरेषाभ्युपगमाद विच्या्तगामरूपो - पाधिषतो fe विशेषोऽग्युपगम्यते आत्मा बन्धमाला- दि शास्तरहृतसंब्यवहाराश्यपरमायंताऽनु पाधिरुतश्च त्व- मेकमेवादितीयमपादेयं सब्वेताकिंकनबृद्यनवगा द्यमभयं शिवमिग्यते aa aed भाक्रृलं वा क्रियाकारकफलश्च

च्छति अथापि सत्खि्धस्यानुपपन्रमिति पूर्व्वयान्वयः। चश्च वदस्य का गतिरत ere: तस्मादिति। परषार्थनेति पुङ्षस्य भोगापवगथने्यथः। मुख्ये efwafe विद्यमाने नियतक्रमेण प्रवत्तमानल्वेन waa योगादचतेति Are: प्रयागः

मायवकते पेङ्ल्यगुगयेगेनाभिणब्दप्रयोगवदितखर्थः | नन्ेवम- पीच्ितरि प्रधाने परषश्रब्दः TWAT UTE) यथा cre डति

लदइदिति परस्य भोगाय व्गंकारिखि sma warms च्योपचारिक इत्यर्थः खतोऽकर्तरपि अत्मना मायापाधिक- wee सम्भवतीति दि निधाय प्रथमं मायां ततः प्रतिबन्धी परिशरति मेति बृडधिकच्राभाक्ता पुरुष इति वदद्धि aga भोक्घत्वमुक्तमिव्यथः | चुतिप्रामाख्यादिति शब क्ष जगत्कटरत्वमविकारियाऽपि कथद्धित्रिवाद्यमिव्ः साद्य प्रतिबन्धी परिहार wea | तत्वान्तरेति॥ भोगो नाम सुख दुभ्डानुभवः॥स पुरुषस्य wena इति तज्वान्तसापसि- wwaqfcara रन्धयः | परिजामो fe पुव्वरूपपरितल्लागेन Su: | साच समनातोयसूपा्रापरच्चाविनावोयसर-

२४४

भाग्खाददैतलास्यव्बभावानां | साञ्जास्लविद्याध्यारापितमेव

Ge

यरूषे कलं क्रियाकारकं wedfa कण्पयिलाऽऽगमवा- इअलात्पनस्ततस्तस्यन्तः परमार्थत एव APS प्रुषस्से च्छन्ति तत्नाकरश्च प्रधानं पुरुषात्‌ परमाथवस्छभूतमेव कश्पयन्ताऽन्यताकिंकरृतव्रद्धिविषयाः सन्ता fread तथेतरे ताकिंकाः साद्धैरित्थेवं परस्परविरद्धा्थंकल्प- नात आमिषार्थिन इव प्राणिनाऽन्यान्यं विर्द्धमाना अरथेदभरिलात्‌ परमार्तला न्तद रमेवापर्यन्तेऽतसम्म- तमनादृत्य वेद्‌ाग्भार्थतत्वमेकल्वदभनं WITT | wawa: स्युरिति ताकिकमते दषद्नं किञ्चिदुच्यते sarfat तु ताकिंकतात्पर्थेण | तथेतद चोक्तं विवदम्‌ पान्तरा पत्ते वाऽनित्यत्वादिकंमावरेदेवेति भोव्याविवेका पाधिकं भेक्तत्वमक्ीककतशयं तेन॒ तदात्ककट तेऽपि तुच्यमि वभि मुख्यपरिहारमाङ | नेति कस्य वस्त॒नाऽसहायस्याकन्तुरा- HATA aU: | उपाधिषटतकटटत्व सम्भ वाद विद्यारूपसहायस्य सम्भवाद्धान्त्याऽस््ाद्धिबरजी वानामनाफकामानां TAA ATCT. यय खद्यत्वं तयाविधस्याप्युपपद्यत इति नाचेतनस्य चेतनाधि- feaw तदयुक्तमिति भावः | मामरूपेत्यमभिव्यक्तनामरूपेत्यघः | waarmee तत्ाघ्नम्‌खते। area बन्धप्र-

सियोगित्वेन सोपाधिकलमृक्तं परमास्य खुतयेकगम्यत्वमा | “et NN सव्बति रख्वम्भूतस्यातमनो खद्धुत्वमित्याइ तेति

कर्पयित्वेति कर्पयितु प्रत्ता cau: | पुरषस्य मिर्विग्रेषत्वेन

वस्मिन्वशतः कटेत्वा यागात्तदारापितमेवेति कव्ययितुः weer अपि सर्ग्वविरोाधं भिरासक्षागमपमाओेकशरबत्वाभावाव्रबन्ता- दिवियाधापच्या आरोपितत्वाङ्ोकाराच चस्यन्तः सव्ये पर- Awa रवष्छन्ति तजाप्यचेतनस्य भोक्षत्वायोगातच्तग्माचमात्- TFA न्ति | कटं लवादिकन्त प्रधानस्याङ्ोकुव नीतः तिं

९८५

भा ° खेऽवनिचिण विरोषेद्धवकारणं तेः संरशितसदुद्धिः

च्छा

सुखं frarfa वेदवित्‌। किञ्च मेाक्लकन्ेत्योरविंक्रिय- याविेषागपपन्तिः का भामासा कर्टंलाष्नात्यग्तरभूता twafafwer विक्रिया यते Hota पुरुषः wea WAT प्रधानन्तु ata भोक्किति। TT पुरुष- ferns एव खात्मसा विक्रियते भुश्चानेऽनम्तल्ान्तर- परिणामेन प्रधानन्त्‌ तत्वान्तरपरिामेन विक्रियतेऽता ऽनेकमञ्एद्ध मचेतनशचेत्या TATA: परुषः ना ऽतो विशेषो वाख्याजलात्राग्भागेात्प्तेः | केवलचिग्माजस्य पुरुषख्छ and मामविश्रेषो arrears चेष्वायते गिटन्ते भागे पनसखदिशेवादपेतखिग्माज एव भवतीति तस्य के देष KANG भोकुलवाङ्कारो तथेव तस्येव कटैवमपि

स्यादिन्धेः शिचिताः सन्तः खम तात्मच्यवन्त इत्या न्येति कृतायाः fafyarat बद्धेविंषया अधीनाः शशिक्ित्बृडय

इत्यः | तिं apgirane ताकिकस्य मतं याद्यमत

ware तथेति तयापि age णि चिततवान्र तदि याद्य- मित्व्थः। वरि तस्य ofa मतं ग्राद्यमिव्याश्ड्या कस्या- tere | इत्येवमिति तष्टं त्वया ताक्किकमवं किमथे cad) परस्परमेव तेदरविवत्वा्षव तद्देव देषादिमश्वप्रसङ्ाचेत्याइ | wa इति विरोघोद्धवकारखमिति पारमार्चिकतया Aces frau: | संरच्ितेति भेद दणंनस्य पर स्परोाक्तदोाषयस्तत्वाददे- तमेव निदुषटमिति निख्ितबुचिः afadife सब्वविक्येभ् उपशान्तो भवतीत्चेः। देषप्रदश्नं fe fafefaar डति UH तदेव प्रपञ्चयन कट्त्वादेरारोापितत्वमेव warty बक्त- व्यमित्धाइ fatericat तथादौ भेक्ुलककत वये विशेषस्य HAMMAM HITT सम्भवतील्वाइ AI चआाश्यमविदान्‌ शहगबसरोक्कं fatd wre) aferfa

९६९

भा ° चेग्ददाद्याकाग्ण परिणम्य प्रधानं ततेाऽपेत्य पुमः

“Teo

प्रधानं weturafasa इति wat werat कञिद्धिशेष दति anqrae प्रधानपुरुषयो्विंशिष्टविक्रिया कर्ष्यते श्रथ भागकाखेऽपि Fears एव प्राग्वत्प॒रुष इति Sa तिं पर मा्थता भागः were भागकाले चिक्मा- we विक्रिया परमार्थैव तेन भागः पुरुषेति चेन्न भधानस्यापि भागकालेऽविक्रियत्वाद्धाक्रुवप्रसङ्गः | चिग्मा- waa विक्रियाभेक्ूवमिति चेरैष््यादसाधारणध््मवता- मन्यादीना AAA ₹रेलनुपपन्तिः प्रधागपुरुषयादयो-

wren विक्रियत इति चिङरूपेड विक्रियत इत्घथेः। तत्वा MARTA द्यादियुक्कखवि लच्तणम इदा दिरूपेत्यथः | पुख- षस्य चिग्रुपेगेव परिगामान्न रूपान्तरापत्तिः खमुडादिकं वा प्रधानस्य त्वाकारान्तरेल परिकामात्पून्वेरूपत्यामादद्यादिक स्यादित्यर्थः | fafexta परिबाम organ at 7 at | aa च्थागन्तुकवि्ेष वक्वेनानित्यत्वाद्याप्या प्रधानादविश्रेषः। मरोगानन्तरं पनः खरूपावस्धामान्नानित्यत्वादिदोवखेद्मधान- स्यापि प्रलये questa तयोाविरेषः स्यादिति carafe | नासाविति ayer’ वि्डोति। प्रागिति॥ weit कल्प- नायामिति fasta विक्रियाकल्यनायामपि विचाय्॑मायेऽचेता कच्िद्पि विष्यो waa इति तयोर्विंणििविकियेति बा- चूनाजेशेव कल्यत उच्यत इत्यर्यः fede wpa) अथेति fours रेति ल्वागन्तुकरूपान्तरमित्थंः | तङि कम्भंजन्यः कादाचित्को भोगे सिद्येदिव्याह। तर्ति॥ रतदेष- परि ङारायागन्तकं परियाममङ्ोक्त्य भोगकालीनविक्रिया- मात्रं मोागःस पुरवस्येव प्रधानस्येति मोगसदसस्वविशेष- माचेय शङ्कते | मोगज्राल इति तथापि किं भोगकाको मन विक्रियामाच्रं मागः उत तत्कालोगचिग्भाज्रगतविश्रियावस्ं

९२४७

भा ° यगपद्भाक्त्यमिति Vy प्रधानस्य पारमाग्यागुपपक्नः।

afe भोक्रादयोरितरेतरगणप्रधानभाव उपपद्यते प्रका- ज्रयारिवेतरेतरप्रकाशने। भागध््मंवति सल्वाक्किमि चेतसि were चेतन्यप्रतिभिम्नादयोाऽविक्रियस्य पुरुषस्य भाक्ूल- मिति चेन्न पुरूषस्छ Harare मोाचसाधनं wre प्रणीयतेऽविद्याध्यारोापिताग्थापमथयनाय शास्तप्रणयन- fafa Sq परमा्यैतः परुषो aka कत्ता प्रधानं कर्तेव नभाक CCAS MT परूषाचेतीयं कण्पना ऽऽगमवाद्या व्यथा नि्दंतुका चटति नाद्या मुम्‌ शिभिः एकत्वेऽपि श्रास्तप्रणयनाद्ानथैक्यमिति चेन्न | भावात्‌ fe शासत्रप्रणेचादिषु तत्फलायिं शरास्तस्य

मोम इति विकख्याद्ये aaa प्रधानस्यापि सखाद्याक्षारोल fafwarcengra: स्यादित्याह | मेति॥ दितीयं शङ्कते | चिग्माचरैवेति तविन्भाचस्येव विकयेत्येवकषारेय धर्म्यन्तर- गतविक्रियागपेक्ाचैतन्यविक्रियाभोाग Ka वा Paes. गमतावदसाधारडाविक्रियाभोग xfa at ara: सुखादिरू- पप्रधानविकियां विमा मोागासिद्धेः। दितोयः। चेतन्धासा- धारडविक्रियामेग इत्यव हत्वभावात्छासाघारखविक्नियाभोाग इति cea) तथाचातिप्रसङ्ः। सब्बेस्यापि खासाधारगविक्ि- यावश्वात्‌ | भागकालीनासाधार्बविक्रियावक्वं तु प्रघानस्या- wafe तत्कवालीनस्खा{दविक्ियावक्वादि दूषयति, Grewia, aa मागकालोना साधारविक्रियेव भागः। TANTS HAN नियमेन विक्रियास्ति। aw प्रधानस्यापि vay: इद्ाप्ि- रिति aya | प्रधानेति Brat fe wat माग शेवः उभ- यास्पि area द्ेवगेषिभावो स्यादिव्याह नेति॥ ननु भोगः सक्वग यप्रधानचेतारूपेब परिबतप्ररृतेरेव धम्मखतस्या

भा° प्रणयगमनर्थकं साथेकश्चेति कक्पना स्यात्‌ हातयकतवे

्ास्तप्रणेजादयस्तताऽभिलाः af तदभावे wifaaw- भेवामु पपन्नाः। अभ्युपगते AMARA प्रमाणार्थद्चाग्युपगते भवता यदात्मैकत्वमभ्युपगच्छता। तदभ्वपगमे कल्यनानु- पपन्तिमाइ BTS लस्य THAT ATL eT कं पण्ये दित्यादि शास्तप्रणयनाद्युपपस्तिञ्चार | अन्यच परमाथ वस्तुखरूपाद विद्याविषये यन्न fe देतमिव भवतीत्यादि | विस्रता वाजसनेयके afar विद्याऽविद्ये परापरे इ- व्याद्यावेव ज्ास्तस्याता ताकिंकवादमहप्रवे्ः | वेदाग्त-

विक्ियोपपत्तेः Tere तस्याविक्रियवक्वात्‌। तस्य भामा- भावप्रसङ्रलस्य तचाविधचितप्रतिनिम्बतत्चमाच्रेय भोक्तुल- व्यपदेश इति aya | भेागधम्मेवतीति सश्वाङ्धिनीति ar- AAS Vat यस्य तस्मिन्‌ चेतसीव्य्ः। तङि चित्तगतभेगेन चैतन्ये विद्धेव जायते बान वेति विकण्यन दितीव इत्याद | afa किं चास्मिन्‌ wa सखकोयशास््रपरबयमं ay स्यादि- are | मओगरूपश्ेदिति | ara सविग्रेषः wat वाऽ$सत्नो वेति faaeq सत्धविशेष वन्वे पु धस्य विकारित्वं स्यादिति मनसि सच्चिघायास्यायपितविष्ेषवश्वमस्ती ाद्यं शङ्कते | अविद्येति च्नर्यतिभागरूपेतव्यथः | af! भमाक्कत्वविगेषवत्कन्तेत्वादिवि WAY प्रधागादेखारोपत्वमङ्ेकर्तं Ta नाडंवेशसमसमदु- Mila बन्धमोचब्यवहारसिद्धयुपपसतेः। तथा कर्पनायां प्रया- जनाभावात्‌ प्रमागात्‌ प्रद्युतसब्बेश्चुतिविरोधापत्तेखेत्याङ | पर- aruda इति पुरुषादस्वन्तरः प्रधागमित्धन्वयः उक्त- टराषजातं साह्यस्य मतं मेद्कामिमा नादन्तंखमिति च्ाप्रगाच. aa 4a देषप्दछपातादिव्याशयेनाह। इति नादसदखमिति च्चा सेश्षत्वपच्तेऽपि निरसनीयबन्धाभावाष्छाख््नप्रजयनानगयक्- fafa शङ्कते रकत्वेऽपोति किमात्कत्वनिखयबन्तं प्रति

९४९

भा ° Trea WaT इहाठमोकमविवव इति एतेना-

$

षि्ाहतनामरूपाद्युपाधिटतानेकबङ्िखा धनरूतमेदवत्वा- KUT: खष्ादिकन्तुले साधनाद्यभावा रावः प्रयुक्तो बेदितग्धः ate आत्मागर्थकटलादिराषञ्च wg दृष्टान्तो राशः शम्वाथकारिणि कर्ण॑पलाराद््‌ाजा कज्तेति खाऽजागुपपन्तः Cerge दति yard बाधनास्ममाणभूतायाः तच fe गाषी कश्या अब्दस्य अज मुख्याया सम्भवति। इह ata away वविश्रेषापेशया कटक ज्रकालनिमिन्तापेख्या बन्ध

तस्याग्थंबधमच्यते तदिपसेतं प्रति वेति विकर्यादं प्रति caw. माभावादानगथक्छदोषाभावमाङ | नाभावादिति राषापाद- नाभावादिव्यथः। aware विदख्ोति। शातसेकल इति। fafea डति शेषः तदभाषे शास्त्रप्रयेचाद्यभावे शयं कलयन. बायंवदनर्यकश्येति विकल्पमेवान पपद्ने्यंः। जैवागपपत्रेति पाठे ठु तदभाव डत्वनेमेकत्वगिश्छयाभावेाऽभिधीयते+* | तदानीं निर शनीयवन्धादिसश्वादियं कल्पना बन्धनिडश्धथें wave. श्यना मागपपद्नेति योग्थं। किश्चात्मेकत्वमिखये जाते तत्धिश्यज- नकत्ेन Waray खानमभ बसिडधत्वान्तेमेयं wy stati भ्रकोतलाष अभ्युपगत इति प्रमाबायं इति प्रमायस्य Were प्रयोाजनमिययः | रकत्वनिखयवन्तं प्रति wrar- नं कधकख्प नाभावः Baye CATE) तदभ्युपगमे चेति न्राप्यभ्यु पगमे fran | रकत्वनिखयाभावदश्ायान्तु face. मीयारोपितबन्धसच्चात्रानयंकयं तदपि मुलक्तमित्ाड। wrea- प्रययनेति॥ waa दितीयकस्यो निरस्तः | अुतिगतं यज पदं शायर | wars बेडाऽपि मन्भोपनिषदि दे fre वेदि-

* warfewiea इति erat | 12

९५०

भा ° ararfenerdt निता ved प्रति प्रह्तिनौपपद्यते

We

यथाक्तसमननरर कट त्पक्ते द्वपपन्ना शरेणेव weirfy- कारी प्राणः पुरुषेण ख्यते | कथं पुरुष उक प्रकारेरेचित्वा wand fecemire सव्व॑प्राणिकर- ाधारमन्तरात्मानमख्जत BEATA | WA प्राणात्‌ amet aaarfeat प्यभकंप्रत्तिरेतुश्डतां aaa फलोापभागसाधनाधिष्टानानि कारण्ण्डतानि महा तान्यजत खं शष्टगणं वायुं खेन स्पेन कारणगुणेन विशिष्टं दिगणं तथा ज्योतिः सखेन रूपेण पव्वा-

तद्य इत्यपक्रम्धापरविदया ऋन्बेदादिरू्पा परावदृष्यत्वादि- गबक्प्र्यशतमित सव्वं देत बश्लविषयेत्यया विद्याविद्यया्विंषय- मेदः शास््रस्यादावेव खित rare, चेति खदेतवादे aaugiat अतिप्रामण्ेनेव निरासात्‌ | ताकिकाब्रेल्ित्न- yornwifa नाच van शत्युपसंहरति | अत इति रुाजेप्र- alata प्रमाखराजेत्थंः। साजदन्तादित्वात्मरनिपातः। बेदान्त- प्रमाखमेव राजेव राजा तदाडइवसतदुक्षन्धायास्सगुत्त आात्सश्रत्व- ha विवय शव Qu इव देशे casera ताकिकभटेयधेनं प्रवेश इत्यन्वयः yaya दोषं निराकरोति | र्तेनेति उपाधिक्ता अनेकाः शक्तयः साघनानि तत्कस्य भेदस्याने- कत्वस्य सतत्वादित्ययः। आत्मेति चात्मना योनयः Pacer टरेत्वमित्यथैः। च्यादिश्ब्देनाप्तकामत्वेन vaca उपपत्तिः सङुहोता | कल्पनायाः खब्थतिरि क्तस्य जीवस्य सकत्वात्षंसासो नात्लनः | वदीयक्षम्मफपलदानाचेश्ाप्तकामस्यापि ख्च्चादिप्रन्तिः सम्भवति | संव्यवहारस्यापि खप्रतुल्यत्वादा GH दव सन्वेमप्यु- पपद्यत इति दवमाव्यादावेव परिहत Kaw) सादिन IG पषश्न्द स्ये्चगस्य चोपपन्तिरक्ता तामनृद्य निराकरोति | afeafa यजमानः VX CRISTAE टर्‌ इत्षाण्ह्धाहइ।

९५९

भा०ज्वाञ्च विशिष्टं fara अब्दस्यश्नाभ्धां तथा्पा रसेन

We

~ ~ N गुणेनासाधारणेग पूम्वगृणानुप्रवभ्रेन water: तथा गणेन पृष्वगणानुप्रवेभेन पञ्चगणा एथिवी तथा Ata wa- रारभ्भमिद्धियं दिप्रकारं बद्धा कम्मार्थश्च creas तस्य चेख्रमतस्यं संश्यसद्धल्यादिलचणं मनः। एवं प्राणिनां

काय्यं कारणशञ्च टरा afer व्रीहियवादि खलणमन्नं |

ततखालादद्यमानादोगथं साम्यं बलं सर्व्वकर्डाप्रटन्तिषा- धं तदीय्यवताञ्च प्राणिनां तयोर्विष्टद्धिसाधनं aye

wa fe ओोणैति॥ suave कंवसमीच्तयश्चत्यमपपत्िः वस्ततस्त॒॒ तस्य खद्टेत्वमपि सम्भवतीत्याह | rw fefa मुक्तान्‌ ante बद्धान्‌ प्रत्येव प्रततिः कटकम्मादयपेच्तया नन्धमेच्वादिशब्दितिमोगापवगा्था व्यवस्थिता पटसिगौापपद्यत इयः | Gat पुरषाथे प्रयाजनमुरसीछत्य प्रधानं vata इति यदुक्तं शङ्कावसरे aface शंखरकारगवादेतुन काऽपि दाष इत्याह | यथोक्घंति॥ रवं पर्पच्तं facrae खतिव्याख्यानं Fay MAASAI ay तात्पय्ीर्थमा | रेरे येवेति। राच्च वेयः | WIC प्रश्रपरन्वकमाह। कथमिति fecwmire- fafa हिरणमभ caren येमापाधिना$$तमना मवति तं बज भित्र चनव्वप्रासं aafeurafawe: | ware? कस्िन्रहमत्वान्त इग्धादिना${मन उत्काग्याद्यपाधिसष्टेः प्ररतत्वाङडिरण्रगभस्य जीवस्य तथाल्वादुपक्रमविरोधापकतेः fecqarnrefaafiz- ख्वात्मनो हिर्णगभेदिसंसारिभावेाऽप्येवदुपाधिक इति खच. यितुमिति बेाध्यं॥ तस्य aateaary | safes अन्तरात्ा- नमिति सब्बख्यलग्रसोरान्तरत्वादात्मवबडिगाचरत्वाश्रानम्रात्मा KAU: | तत LAAN पञ्चमो | caawucarfy | नच AAMAS कथं ततः पुव्वकालोनत्वमिति are; सबं | BIAS AMAL प्रायमङ्जतेति कल्पनी यल्वात्‌। चेतदनन्तरं

९४९

भा ° माणानां aT aaa ERTS: | TST TT

Te

मेता म्यज्‌ःसामाथयवीङ्किरखः | ततः कश्मात्रिराजादि- BIG | तता लाकाः कर्काणां फलं तेषु Sarat प्राणि भाम CATH VHS Cals | एवमेताः कलाः प्राणिनामविध्यादिराषवीजापेख्या खू्टासैमिरिकद्ि- wa ट्व feexawaafeara: खमत्रदुक्ख्ष्टाद्व

भूतङ्ष्युक्िविरोधशङ्गा। तस्या, पश्योतस्मूलभूतविषयत्यो पपत्तेः अत रव भोामसाधनाधिशागानीव्यक्लं। खच्छयावां तथात्वायोागात्‌। a चेवमपि स्यृलम्‌तदङ्च्छनम्तरमिखियमनःखष्युह्धिविरोधः

भूतार्षदेहाधिितानामेव तेषां काग्च्तमल्वेन तेषां तदनन्तर- Wifetcfa ara: भोगसाधनाधिषागत्वभिवि भावः भतानां ` तत्कर बलत्वादि व्याह | कार्बभूतानीति तेषां भूतानां wearer खद्रम्दगुबमित्यादिनाऽसाघार्णगुखा Se | पुत्ेपुव्बेगयानु- डत्िरत॒ पन्बपुन्वस्याच्तरासरोपादानत्वखचनाथं स्धाच्यतास्त- afaawerfa बध्यं | वायमिति gar वाबुरिन्लादि प्रथमा डितीया्थंः। प्ाखमद्जतेति दितौयबापक्रमात्‌। तेरेवेबपश्चोल्- ताबस्ायामिव्बथः। तस्य चेश्ररमिति नियामकमिव्ययेः। ayt ग्येमादानामित्बषिगुडसत्वतया पापराचर्येन तेः पापेः सङ्खोर्य समाजानां सङ्कग्रपरि हाराय विन्तसुडिसाधनं तपऽखटनतेत्यर्धः। फलमिति लाष्छते aera इति are: wafer: | नान चेति ब्रद्यडा;ऽदिनान्रो्तव्यबहासासङ्खरा्मिव्यर्चः | नग्वीश्ररख- EN कलानां सत्यत्वमङ्ोकसद्यं आरोपे गुद्धिरजताद SENSI aay व्यब टम्मनज्मह नादिना प्रय- नेन eee दिचश््रमणकमस्िकादेरारोपत्वदश्यंनात्‌ | wa स्थानगचययागाम्‌ पथः waa इति SSC ARIAT ug भ्मत्वदश्रंनाग्भेबमित्ाङइ | caaat इति खवि- ्ाक्ञामकम्मादिदोषस््पं TT वदपेश्छवा सत्धाधनीरुषे

Se

९४६

यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्र प्राप्यास्तं गच्छसि भिद्येते तासां नामरूपे समुद्र maa प्रयते 1 canary परिद्रष्रिमाः

भा ° सव्वपदाथाः Teas परुषे प्रलोयन्ते feat माम-

Gite

eufefaurt

कथं Tare | यथा लाके टमा AE: खन्द मानाः Way: खमद्रायणाः wages गतिरात्म- wat चासां ताः खमद्राथशाः समुद्रः WTAE गामरूपतिरस्कारं गच्छन्ति | तासाश्चास्तं गतानां farwa fanaa मामप गङ्गायमुनेत्धादिश्ष्े तदभेरे wax इत्येवं reat सदस्टद कश्षणमेवं चथाऽयं

au: | तैमिरिकश्व्दो नेचेऽङ्ल्यवदटम्भाद्युपलक्तयायेः st

रवमात्मप्रतिपच्ययमध्यारापमुक्का तदपवादमवतास्यति | पुनलक्लिग्रेवेति सामादिवद्धेदेग गन्तव्यभ्नमं वारयति | are. भाव इति Genea नाशा नाभिधीयते भेदकापाधिना MASTITIS खरूपस्य समुग्रात्मना विद्यमानलवादिष्णइ। नामरूपेति तिरख्ारमिति पुव्बरूपतिर्छारमित्वचः | तद्दष्ठिति गामरूपनाशानन्तर परिग्रिरमुदकणशशचद्चं वरु Wak इत्ेवोाच्यत इत्यन्वयः | पडषस्येति कम्मंयि wet | पदषं wired यरितः सव्य weta पण्यत rae: xuficaR TUFTS कन्तो प्रतीयत इव्त Ure) दशंनच्य an: खरू- Tyree खरूपत्वे दष्ंगस्य तच anergy wate णिच प्रलयविरोध rang: Tareas इत्यन अचा क्लथंकस्य प्व यस्मेष चरि तत्वं तददिशापीनाङ | यथां डति a बदोगामिकेति camera | यथा ett

९५९

° षाटशकलनाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छसि

भिद्येते तासां नामरूपे पुरूष इत्येवं प्राते छषाऽकनेाऽमृता भवति तदेष भकः १९५१ अरा इव रथनभा कना यस्मिन्‌ प्रतिष्ठिताः!

Wie TSA: | THATS wars पुरुषस्य परिद्रुः षरि-

समन्ताद ्ुदं शेनस्व कन्तुः खरूपभूतस्य यथा कः खात्म- प्रकाशस्य WAT तददिमाः षाडशकलाः प्राणाद्या wa: कलाः पुरुषायणएा नदीनामिव समुद्रः परूषाऽयनमात्म- भावगमनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राय पुरुषात्मभावमुपगम्य यथेवास्तं गच्छन्ति, भिद्येते arat MAST कलानां प्राणाद्याख्यारूपश्च | यथा wae नामदूपयेायंद नष्टं AH परुष Tas परोच्यते ब्रह्मविद्धिः एवविद्धान्‌ गरणा प्रदर्भितकलः प्रलयमागेैः एष विद्यया प्रविलापिताखविद्याकामकममंजनितासु प्राणादि-

SARITA तथा पुषोाऽयमभमि्ग्वयः | ससगमनमखरूपमा | भिद्येते श्ति॥ नामरूपमेद खवाक्तगमनमिहेव्र्थः। ययेवासत- मिति यस्य बत्छरूपं प्राणाद्यात्मक तदपि भिद्यत इत्न्वयः |. पुरुष इत्येवं प्राच्यत इत्धस्यायंमाइ | was चेति यदनष्- मिति कलानां fe रूप्रमारोप्याधिषामेाभयात्मकं aanea- भिथनरूपं तचारोप्यस्य मामरूपात्मकस्य मेरेऽधिष्ानात्क रूपयुङषात्मनाच्यत इत्रः | यथा सम्‌गखरू्धतं जलं मेचे.- राूव्यासिषष्टं गङ्कादिनामरूपोापाधिना सम्‌द्रादधिब्रभिव ष्यवङ्कियमागं तदुपाधिविगमे समुब्रखरूपमेव प्रतिपद्यते। रव- मविद्याञ्लतनामरूपोपाधिवश्रादात्मगो भिन्नमिव ferd wal

९५४५

Sea वेद्यं ges वेद यथा मा वे मृत्युः परियथा इति?६१ तान्‌ दावाचेतावदेवाहमेतत्परं बह्म वेद 1

We कलाखकलाऽविद्यारतकखानिमित्ता fe ग्टल्युस्तद पगमे ऽकखलादेवाग्डंतोा भवति तदे तस्िन्नयं एष Bre: अरा रथचक्रपरिवारा इव रथनाभोा रथचक्रस्य माभ यथा wafwaraacrrar भवन्ति यथा तथेत्यर्थः कलाः प्राणाद्या afer परुषे ufafear उत्प्ि- खितिलयकालेषु तं परुषं कलानामात्मभूतं वेद्यं वेद-

नीयं पूथ॑लात्पुरुषं oftware वेद जानोयात्‌ यथा डे fer tt युग्राश्द्यमा परिव्यथाः मा परिबयथयतु, व्यथामापन्ना दुःखिन एव यूयं सख अतस्तन्मा्ध्युभ्राक- मित्यभिप्रायः तानेवमनुजजिव्य िब्याम्‌ तान्होवाच पिप्पलादः किणे-

ae जगद्िदयाऽविद्याकृतनामरूपविगमे ब्रहममाचरतयावशिष्यत

cad: | va प्रागादिकलेापाधिक आत्मन उत्कमगादिश्ब्दित-

मर्बादिष्यवदार इत्युक्तेः प्रयोजमं प्राणादिनिमित्तावु्कम-

जादिस्व्व॑संसारधम्मंरहितात्मखरू्पावख्ानं रूपं दश्यितुं

uy दति aie ores) रवं विडाभि्धादिना॥ परिवारय

इति नाभेः परिता anit tare पराताल्तिर्थक्षादविद्धेषा

eed: | यथा प्रवेशिता इति यथावत्छभ्यकपवेशिता cae: | माङेऽचेश्चतिरेकप्रदश्रनेन स्यङयति Sete rungs

fwenat सतार्थताबुखिजननाये ताजित्धादिवाक्छं arwe |

२५९

° नातः परमस्तीति non ते तमर्चयलस्तं हि

a: पिता याभ््ाकमविद्यायाः पर पारं तार- यसीति नमः परमण्ूषिभ्या नमः TOPE `

षिभ्यः tt nu इति Tey: समापुः ६१

इति प्रयोपनिषत्‌ समापा un तत्‌ सत्‌ दरिः

भाग तावदेव ay षरं wy षेद विजानाम्यहमेतत्‌ नाता

wT

saravafa weeat aferafaiaqmart frat wafafeantenrerera रतायंबुद्धिजनगना- we ततस्ते fear गरुणाऽनुशिष्टासतं गुरं wart: wat विद्यानगिक्छियमपणश्न्तः fa कतव इत्युच्यते | wie: पादयोः पुष्याश्जलिप्रकिरष्णेन प्रणिपातेन शिरसा किमूषुरित्याह त्वे fe atsara पिता ब्रह्म जरोरख विद्यया जमगयिदटलानित्यस्चाजरामरस्याभयस्य। यस्छमेवास्माकमविद्याया विपरीतश्चानाष्वश्यजरामरण- रोगदुःखादिग्रहादविद्यामहादेविचयाक्वेन परमपुग- तागेवमिति प्रकिरगेनेति citar: | aa: fued तमेति t अनकखापमेता यख frat wuts) waar भवचाता waa पितरः खता इति खमतेरि वर्धः | नेऽख्माकमिति ₹रेतुक्त- wre वदन पिटल्याल्िमाचेय विद्यानिस्कियाथे fat <w- faaturat शरीरमेव परि्वारकतया दासभावे गरवे

दमित्वा | इतरस्मादिति faemeq किं gence परिषार््त्वं | खामित्वं किम वक्तखमि चयः अत रव वाजसनेयकः

eyo

भाग trefrewe माषाख्यं महादपेरिवं पारं तारयद्यस्माग्‌ aft अतः faed TAHT WIT LATS | दतरोऽपि Fe far wears जगयति तथापि सम्प्रपुञ्य- तमा खोक किम्‌ वक्रव्यमाव्यन्तिकाभयदातरिव्यमि- भाः ममः परमखविग्या ब्रह्मविद्ाशम्परदायकटभ्यो ममः परमश्छषिन्य oft दिवैचनमाद राथ ७॥ दति शरगेाविन्दभगवत्पुज्यपादजिग्यस्य परमरंसपरित्रा- जका चाय ओ्रीमच्छङ्करभगवतः रतावायव्क्णप्रञ्नापनि- STS Tard TST | त्र

“le arent सङ दास्यायेति यक्षमिति भावः॥७।॥८॥ इति ओ्रीम-

वि

त्यसमहसपरित्राजकाचार्श्नोमदानन्दद्चानविर तिता चाथयव्व- ~, feurtutrargracter समाप्ता WEE: y

2

are

Te

++ ` अथर्व्यवेदोयमुण्डकोापनिषद्धायं

ब्रह्मणे ममः ब्रह्मा देवानामिल्याचाथव्वंण- पनिषत्‌। ware विद्याखम्प्ररावकटलपारम्पयय॑ललणसम्ब- न्धमादावेवाद खयमेव Waa wa fe मदद्धिः परम- परुषा्थ॑साधमल्येन गुरु्ाऽऽयासेन लब्धा विद्येति ओट बुद्धिप्ररोचनाय faut महीकरोति। सह्या मरोचितार्या fe विचश्चायां सादराः प्रवत्ेयुरिति war

अथर्व्ववेदीयमुदकापनिवद्धाव्यटीका I

ब्रद्मये नमः यद्र पर ae विद्यागम्यमितीरितं। यस्मिन राते Wass सव्वं तद्छयामसंशयं।॥९॥

अ्र्यापनिषदरभापजिषदाद्या श्वाथव्व वेदस्य ay उपनिषदः सन्ति। तासां wicca cara गित्वेनावयाचिख्धासितत्वाद टृ श्यत्वा- दिगयकधन्मीदेरिः्या्यधिकरथेपयोगितया मुण्डकस्य खाचिस्या- सितस्य प्रतीकमादन्ते। त्र्या देवानाभिव्धाद्याथव्वेओा पजिषदिति॥ व्याचिख्यासितेति wa: | नश्िवमपनिषन्मन्वरूपा मन्लाणा- खेषेतेत्धादीनां कम्मसम्बन्धेनेव प्याज नवत्वं | Taare मन्त्ाशां विनियेजकप्रमाखाम पलम्भेग तत्सम्बन्तासम्भवात्निष्पूयाजनल्वा- द्याचिख्यासितत्वं सम्भवतीति waa | सन्य काम्डं सम्बन्धाभावेऽपि ब्रद्यविद्याप्रकाशनसामण्याडिद्यया सम्बन्धा भविष्यति मशु विद्यायाः पुरषकततुतवात्तत्रकाश्नकत्वरस्या खप्रनिषदाऽपि BARTS HTS पाचिकषपु यषदोष नत्वणङ्कयाऽ प्रामाख्ाद्याचिखयासितत्वं नेापपद्यत care | स्याति विद्यायाः सम्मदायपवन्तंका खव पुरवा Tawa निम्मातारःः सम्प्रदायकन्तत्वमपि नाधुनातन येनानाश्ासः स्यात किन्त्वना - दिपारम्पय्यागतं | ततोाऽनादिप्रसिडब्र्मविद्याप्रकाशनसमया- चनिषदः परषसम्बन्धः SALAH YA TNC Ta ख्व तमादावेवारत्र्थः | विद्यासष्पदायकसेत्वमेव पुरषाणां | वया

९५८

weg विद्यायाः साधनसाष्यलशणसम्बन्धमु्तरच वश्छति

चा

भिद्यते इदयग्रन्विरित्यादिना। अचर चापरणश्ब्दवाश्याया- ग्टम्बेदादि खलणायां विधिप्रतिषेधमाचपरायां विद्यायां खंसारकारणाविद्यादि राषनिवन्नंकलं नास्तीति खयमे- वोक्ता परापरेतिविद्चाभेदकारणपुम्बैकमविद्यायामन्तर qwarn इत्यादिना तथा परप्रा्निषाधनं सर्ग्वसाधम-

विद्यायाः पुरुषसम्बन्धस्तथवोपनिषदोऽपि | यदि पुरुषसम्बन्धो faafaa: पौरुषेयत्वपरिदाराय तर्हि तयाभूतसम्बन्धाभिधा- यकनान्धेन भवितव्यं खयमेव खसम्बन्धाभिधायकतव सात्मा- अयप्रसक्ादिव्याण्र्याइ खयमेव स््धेमिति fread area खदत्तिदोष xare: सतिवौ faves च्या ओट बुडीति प्रवत्तर्चिति पाठो ge: | डतधाताराल्मनेपद्‌- त्वादिद्ययाया wast तदेवास्या उपनिषदरोाऽपि प्रयोजनं भविष्यतोव्यभिप्रेब विद्यायाः पयोाजनसम्बन्धमाह | प्रयोजनेन त्विति संसारकारगनिडतित्रंह्यविदययाफलद्धेत्त्यपर विद्यैव afret: सम्म वात्तदथें त्रह्मविदयाप्रकाशकापनिवद्यास्थातथे- त्बाग्रद्याह | अच चेति संसारकारणमविद्यादिदोषस्तचिवत्तं कत्वमपरविद्यायाः कम्मास्सिकाया सम्भवत्यविरोधात्‌। हि शरतश्रोऽपि प्राबायामं gata: गुक्किदर्णनं विना तदविदा- निङत्तिद ्वते। तताऽपरविद्यायाः संसारकारणाविद्यागिवर्त॑कात्व नास्तीति खयमेवोक्ता ब्रह्मविद्यामाङहेति सम्बन्धः | fre परम- पुरवाथसाधनत्वेन ब्रह्मविद्यायाः परविद्यात्वं निश्छटसंसार फ़ल. त्वेन कम्मविद्याया खपरविद्यात्वं | ततः समाख्याबलादपर- विद्याया मोच्साधनत्वाभावोाऽवगम्यत xatatary | पराप- रेति॥ ows: कम्मंजडाः केवशब्रह्मविद्यायाः कटं संस्कारत्वेन maT न्रे पुदवाथ॑साधनत्वं नाखीति तदनन्तर श्चैव facraafaare तचा परप्रात्तिसाधनमिति। ब्रह्मविद्यायाः Saya waar निन्दा स्यात्‌ नग खस्यङ्कविधानाय पधामं विनिग््ते। ws तु सव्व साध्यसाधननिन्द्या तडिषयपैराग्याभि-

\

भार

GT

१९९०

साभ्यविषयवेराग्यपूरवव॑कं गरप्रसादलभ्यां ब्रह्मविधामाह परौ च्छ लाकानित्यादिना। प्रयोजनश्चासकद्रवीति wy- विद्धेव भवतीति, पराष्टतात्परिमुच्यन्ति सर्गव दति च। श्ानमात्े यद्यपि सबव्वौञ्मिशामधिकारखूथापि बच्या- सनिष्टेव ब्रह्मविद्या मालषसाधमं कर्वासहितेति मेलयया- रतः सन्र्याखयोागादिति ग्रवन्दशंयति। विद्याकर्म

ways परप्रातिसाधनं watery) विषयवेराग्यपूव्वंक- fafa) खतो ब्रह्मविद्यायाः खप्रधानत्वाव्मकाशकेापनिषदां कन्त - शावकत्वमित्ययः यद्युपनिषदां खतन्लब्रह्मविदयाप्रकाशकत्वं urate तदध्येवशां स्व्व॑वामेव किमिति ब्रह्मधिद्या स्छादिता- WHTYW | गख्प्रसादलभ्यामिति। गन्वमग्रहादिसस्काराभावात्च- wat यद्यपि भविष्यति तथापि षिशिडाधिक्षार्शिां भविष्य तीति भावः॥ नमु warm चद्रद्विद्या तदहं प्रयाजनसाधनं स्यात। सखदुःखप्रा्तिप्ररिशास्योाः प्ररत्तिजिसि साध्यतावगमा- wary | प्रयाजनद्ेति सर गमाघेड विस्मतसुव खंलामे सुखप्य- faufas: रव्जतज्चन्नानमाचाश्च सपेलन्यभयकम्पादिदुःखनि- इच्िप्रसिडेखख प्रडत्िमिरसिसाध्यत्वं प्रयाज नस्येकान्तिकं ता विखमधं ate: प्रयोजमसम्बन्धं विद्याया weagatia | तस्मात्त- ARMAS MSI TATA MTU: | PATS Re faa: सखाध्यायाध्ययनविघेर्थावबाधफलस्य चैवर्सिंकाधिक्षारल्वादधी- तापनिषव्नन्धे ब्रह्य Wasa सव्वेषामधिकारः। ततः सब्वाश्नम- कम्म॑समब्ितेव ब्रह्मविद्या मेद्लसाधनमिति ware | च्रानमा इति सर्व्वखत्धागात्मकसनद्यासनिदेव परब्रह्मविद्या मेाचसाधन- fafa 221 दणंयति। तादृणशसद्र्यासिनां क्म्मसाघनस्याभावाद्र कर्मसम्भवः खाश्रमधम्माऽपि शमदमादुपरंडितविद्यासिरल- मेव | तेषां ए्चाचमनादिर्पि तश्चता नाख्मधम्मा नाकस्‌ widens | चानाभ्यासेनेवाऽपावनत्वनिटन्तेः। fe चानेन सदशं ufenfary विद्यते इति weary चिववगसखामविषच्चादेरचस-

९९९

भा ° विराधाशच। डि ब्रश्लाद्यैकलशन्रनेन ae a खम्रेऽपि

ST

anrefad we faqra: arefatarararfraata- मिन्तलात्कालकब्मंसद्धवानुपपन्तिः यन्तु UL जह्मविधासम्प्रदायकक्ुलादिलिङ्गं तद्ितन्यायं बाधि- तुमुत्छरते fe विधिश्तेनापि तमःपरकाशयारोकज सम्भवः शक्यते कन्त किमुत fag: केवशेरिति। एवमुक्त सम्बन्धप्रयोजनाया उपमिषदराऽख्पग्न्यविवरणमारभ्यते | मां ब्रहमविद्यामुपयन्धात्मभावेन अरद्धाभक्रिपुरः- सराः समसरेषां गभंजन्मजरारो गा्चनयपृगं मिन्नातयति परं कवा ब्रह्म गमचयलव्यविश्यादिसंसारकारणश्चान्यतमम- वसाद यति विगाश्यतीद्युपनिषत्‌ | उपनिपुष्वख् खदेर वभर्थस्मरणात्‌ |

दछ्यासिविषयत्वात्‌। अतः कम्भनिङ्त्येव साडि्यच्चानस्य ae Kau: | ere कम्म॑समचिता विद्या Arwaruafeare | frarnaifatrarefa , wat ब्रद्येवास्ि करोमि चेति स्फुटो व्याघात KAU | यद्‌ ब्रह्मात्मकत्वं विस्मरति तरोत्मन्नविद्यापिकिं करिष्यति ततः wae: सम्भाख्य इति वाच्यमिव्याङ | विद्याया इति नमु ग्टख्यानामङ्धिरःप्रम्ट तीनां विद्यासम्मदायप्रवत्तंकत्व- QUANTA: azar लिङ्गदवगम्यत इत्याश wry) यत्विति faye ग्यायापदडितस्येव गमकलवाङ्येक्ा- रात्छमुखये न्यायाभावाल्पृ्ुत विरोषदर्ंनात्र faga समु- अयसिडिः। सब्पदायप्रवन्तंकानाश्च गादेख्यस्याभासमाचल्वानु- सन्धानेन मुङ्मङवाधात्‌ | यस्य मे wife स्च यस्य मे नालि faqa | fafeerat प्रदीप्तायां ममे fey a cea इत्द्ार- दशंगात्कम्मोभासेन सम्य स्याच्च विधिनं दश्छत इति भावः॥ साधितं ाख्येवत्वमपसंङरति। एवमिति

se

भार

WTe

९९९ अथर््यवेदीयमुण्डकोपनिषदारम्भः

ॐ? बल्या देवानां प्रथमः सम्बभूव विभरस्य कती भुवनस्य NYT बल्मविद्या सर्बविद्या-

wet परिखद्धा महान्‌ ध्ज्ञानवेराग्य््ैः सव्वी- नन्यागतिशयेनेति देवानां यातनवतामिश्रादीनां प्रथमे गणैः प्रधानः खम्‌ प्रथमेोऽग्े वा सम्बभूवामिव्यक्तः सम्यक्‌ खातव्येणेत्यभिप्रायः। तथा यथा धश्माधर््वशात्‌ संसारिशाऽन्ये जायन्ते याऽषावतीद्िययाद्य इव्या- दितेः विश्वस्य wee जगतः कर्तात्पारयिता। भृवनस्यात्पलस्य ar पालयितेति विशेषणं ब्रह्मणा faeragaa एवं प्रस्यातमरत्वा ब्रह्मविद्यां ब्रह्मणः परमात्मना विद्यां ब्रह्मविदां येनाखरं पुरुषं az सत्य- fafa वि्रेषणत्‌ परमात्मविषया fe ari ब्रह्मणा वा ऽग्रजेनेाक्रेति ब्रद्यविद्या। at स्व्वविद्याप्रतिष्ठां सरव्व॑विद्या- भिव्यक्रिरेत्‌ लास्स्वं विद्या यामिव्यथः सब्बंविद्यावे्यं वा

aa कथमुपनिषच्छब्दप्रयोग इति शङ्ख यामु पनिषच्छब्द्वा- efsurieraratan इति दश्यितुं विद्याया उपनिषच्छ- ब्दार्यत्वमाद | इमामिति खआात्मभावेनेति प्रेमास्पदव- tad: | arian जेशसमूं मिश्रातयति शिचिलीकरोति धपरिपक्षसानाद्दि वैज मनभिनच्तसम्भवादि थः ऋ्षाममप्र- तिं यस्य acme जगत्पतेः | रैजख्यश्धेव uate ae fas चतुदधयमिति TEC: सब्बेगन्धान-

९९२

° प्रतिषटामथबद्माय ज्येष्ठपुत्राय प्राह NAN अथ- णे यां प्रवदेत ब्रह्माथवा तां पुरोवाचाद्धिरे नल्मविद्या 1 ATTA सत्यवाहाय प्राह भारद्ाजेाऽङ्धिरसे परावरा †२१

भा ° wepraa विन्नायत दति येनाश्रुतं ad भवति अमतं मतमविश्चातं विज्ञातमिति aa: सब्यैवि्ाप्रतिष्टामिति सोति, विद्यामथव्वीय च्येष्टपुजाय प्रा च्थे्टयासे पजखागेकषु ब्रह्मणः टटिप्रका रेष्वन्यतमस्व खृष्टिप्रकारस्स प्मृखे yaa we इति sees व्येष्टपुचाय wy ॥९॥ यामेतामथष्वैफे saga अवदत्‌ ब्रह्मविदां ब्रह्मा तामेव ब्रह्मणः प्राप्तामथब्वा पुरा पुम्ब॑मृवाचाक्रवागङ्किरे afyara ब्रहविथां चाक्ोभारदाजाय भारदा- जगाजाय VIALS VACANT प्राह AMAT भारदाओऽङ्किरसे wfrera gare वा परावर परस्मात्परद्ञादवरेण प्रापेति परावरा परावरसब्वे-

ao fama बतत इति परिक्डतवं सिडमित्यथंः | योऽसावती- frre: खषच्छोऽययक्षः सनातनः | स्व्व॑ञ्तमयोाऽचिन्यः Va खयमुद्वन। खयमद्कतः अकष्ोणितसंयोगमन्तरेयाविभत uta qa: खातन्यं गम्यत xara: वाक्धाव्यबडिरष्यमिग्यक्ं wea weft | तच ब्रह्म सव्वभियन्नकं ततः सब्ैविद्या- व्यञ्नकतयाऽऽओयत इति सब्वविद्याश्चवा अथव्वंविद्याश्नया | eval सब्बविद्यानां प्रति्ा परि समाक्षिभैवति वस्यामत्पन्नायां

4५.

Se शानक वे महाशानेङ्धिरसं विधिवदुप- ` सनः पप्रच्छ 1 कस्मिनु भगवे विज्ञाते सर्बभिदः

भा ° विद्याविषयव्याभरेवी तां परावरामङ्गिरसे प्राहेत्यगुषङ्गः जानक: WINAVI महाशाला मरहाण्दच्वारङ्धि- रसं भारद्ाजशिग्यमाचा््ये विधिवद्यथाशास्मिच्येतत्‌ उपसन्न उपगतः सम्‌ प्रच्छ | शानकाङ्किरषयेाः सम्बन्धा- दवीभ्विधिवदिशेषष्णादुपसदमविधेः पु्वेषामनिवम इति गम्यते | मध्यदीपकन्यायार्थे वा fated | अस्मदादिष्वण- पषदनविधेरिष्टलात्किभित्या | afer भगव विज्ञाते मु दति fara भगवो ₹े भगवन्‌ ee यदिदं fara! famd विग्रेषेण श्ञातमवगतं भवतील्येकश्मिन्‌ we सर्व्वविद्धवतीति शिष्टप्रवारं श्रुतवान्‌ irre: तदिगेषं विश्ातुकामः खन्‌ कस्िज्ञिति वितकंयन्‌ पप्रच्छ अथवा साकसामान्यदृश्ा waa पप्रच्छ सति शाकं खवखादि- सकलमभेदाः सवर्घल्रायेकलविन्ञानेन विन्ञायमाना @- faa: तथा किग्न्वस्ति wae अगद्धेरस्येककारणं |

तथाभावात्सन्वविद्याप्रतिरेा | सव्व विद्यावेद्यं wa THRs

प्रच्रवोगमाङ कस्मिनिति उपादानात्कार्यस्य Tae. भावादुपादाने Wa तत्का ततः एङ्गास्तीति चतं भव-

श्रा

९९५.

Se विज्ञातं भवतौति १३१ aa a sata 1 डे

faa वेदितय इति स्म azafaer acta परा चवापराच १४१

भा avatar fama wh विज्ञातं भवतोतिं। weafafca

GTe

fe कस्मिनिति प्रश्रोाऽनुपपन्नः किमस्ति तदिति तदा wat am: सिद्धे wiee कस्मिन्निति खात्‌ चचा कस्मिन्िभेयमिति गाचरवाडख्यादायाषभीरलात्मन्नः सम्भवत्येव | किन्स्ति तद्यस्िन्नेकस्मिम्‌ fama wa- वित्‌ स्वादिति द्‌ तस शोनकायाङ्गिरा are fare ave किमित्युच्यते दे विद्ये वेदितव्य tii एवं सख किल यद्रद्मविदो वेदाथाभिश्चाः परमाथंद्थिंना वद- fai के ते इत्याह परा परमाद्मविद्या। रपरा ध््ाधर्ंसाधनतत्फलविषया ममु कस्मिन्‌ विदिते wifaganfa शागकन षष्टं afar aweisygare अङ्गिरा = विद्य दत्यादिना wa दाषः क्रमापचलात- तिवच्नस्य रपरा हि विद्याऽविद्या सा निराकन्तंव्या | तदिषये fe विदिते किञचिन्तत्वं at विदितं स्यादिति निरारृत्य fe पृव्वैपच्चं पञशास्षद्धान्ता ama भवतीति न्यायात्‌ ४॥

तोति सामान्धव्याक्षिरसद्धलादा पप्रष्छेवयाह | अथवेति प्रश्ना राञ्नस्यमाचिप्य समाधत्ते। नन्वविदिते हीखादिना।॥ किमस्ति तदिति प्रयोगेऽचरबाङल्येनायासः स्यात्तद्धीदतया aferfiaw-

ऋरसामन्नस्य WITT KAU eyes L2

९९६

तत्रापरा ऋग्वेदा यजुर्वेदः सामवेदेऽथर्बवेदः शिक्षा कल्पा याकरणं fica इन्दा ज्योातिष-

( A ee ~ _

भा तच का श्रपरेल्युच्यते। WAST UAT: सामवेद ऽचव्व॑वेद इत्येते चलारो वेदाः | fer कल्या याकरणं नि- क्रं कन्दे च्योातिषमिद्यङ्गानि षडेषाऽपरा विद्या | श्रयेदा- faa परा विद्याश्यते यया तदच्छयमाणविशेषणमक्षरम- धिगम्यते प्राप्यते अधिपृष्वस्य गमेः प्रायशः प्राघ्य्थैत्ात्‌। नच परप्रानेरवगमार्थ॑स्य भेदाऽस्ति। अविद्यायाश्रपाय va fe परप्रा्िनायान्तरं। नन्‌ श्छम्पेदादिवाद्या afe खा कथं परा विद्या स्यागमा्तसाधनञ्च।यावेदवाष्यासख्मतयदतिडहि wtf कुदृष्टिलान्िष्फलत्वादमादेया सात्‌ उपनिष- राच्च छग्बेदादि वाद्यवं स्यात्‌ शछम्बेदादित्वे ठु एयक्षर- warya अथ परेति वेद्यविषयविश्चानस्य विवक्तितव्वात्‌ उपनिषत्‌ वेद्याक्लरविषयं डि विज्ञानमिद परा विद्येति प्रा- धान्येन faafad नापमिषच्छब्दराशिः वेदशब्देन तु सर्व्व

शा कल्यः CATT: | ASIA: कल्य इत्घथः | विद्याया प. गम रव परप्ाक्षिरपचय्यते खविद्यापगमख ब्रद्यावगतिरेवेति व्याख्यातमस्माभिः | watsuwsafaar अविद्यानिरत्तिरि येत. दह्याख्यानावसरेऽधिगमशब्दोऽच प्राभिपय्याय रखषेव्याइ। नच पर. प्रापेरिति साङ्ानां वेदानामपरविद्यात्वेनापन्धासानत्तः पथ. क्ारखादेदवाद्यतया ब्रद्यविद्यायाः परत्वं सम्भवतीति. पति। न्विति या बेदवाद्या सृतयो वाख ae Resa: | aarer fare: we तमानिष्ा fear war xfs wa |

९९७

xe भिति ! अथ परा यया तदक्षरमधिगम्यते

1 ५1 यतदद्रेश्यमयाद्यमगेज्रमवर्णमचश्चःमरात्रं तद-

भा ° शब्दराशिर्विंवचितः शब्दराश्धिगम्येऽपि यन्नान्रम-

च्चा

wate गव्व॑धिगमनादि लक्षणं वेराग्यञ्च नाच्राधिगमः सम्भवतीति प्रयक्षरणं ब्रह्मविद्यायाः परा विद्येति कथयन- सेति ॥५॥

यथा विधिविषये कचजाद्यनेककारकोापसंहारदारे् वाक्यार्थभ्नागकालादन्यवानषटेयोाऽयीाऽग्हयभ्निराचादिखल- ta तयेह परविद्ाविषयं वाक्यायंश्ञानसमकाल एव तु “aafear भवति। केवल्रब्दप्रकाग्ितायज्नानमावनिष्ठा- व्यतिरिक्राभावात्‌। तस्मादिह परां विद्यां खविशेषणेनाचरेण fafanfe यन्तदट्रश्वमित्यादिमा | वच्यमाणं बुद्धो संइत्य fagautrama यन्तदिति। aa ATR सर्ववां TZN frareramafaday | शेवः प्ररुतख पश्चेद्धियदार- त्वात्‌। श्रमाय ae याविषयमिल्येतत्‌। WATT गो चमन्वयोा मूलमित्यमयोान्तरं अरग चमनन्वयमित्यथेः हि तख

कुटृष्टित्वादनपादेया wifey: | विद्याया tanga बद-

चानाम पनिषदामप्यग्वेदादिवाद्यत्वं प्रसव्येते्यंः। acare- त्वेन एथयक्करयं सम्भवति किन्त वदिकस्यापि maw ae- विषयस्य शब्दराश्यतिरेोकाभिप्रायेखे्ादह | वेद्यविषयेति tues यल्नान्तरमिति Wat RST ५॥

कम्म नादिलच्तयत्वाभिप्रायेग एयक्षरवमित्ाह | बथा

° पाणिपादं नित्यं विभुं सर्वगतं मुसृश्मं तद ययं

भा ° मूखमस्ति येनाज्ितं स्यात्‌ wea इति वसा await:

Boas: श्ररक्गवादया वा अविश्चमाना वषया यस्य तद वम्र | BISA we swe नामरूपविषये करणे wast तेऽविद्यमाने sa तद्‌ चचुःखातं। यः way: सब्यैविदित्यादि खेतनावक्नविशेषणशाप्माप्त afi चक्षुःम्ाजादिभिः करणेरथंखाधकलं तदि हाच; खरो जमिति aad | पश्चत्य च्चः ॒श्णा- wae दृत्यादि दशनात्‌ fq तदपाणिपादं कमं दि बर हितमित्येतत्‌ | यत एवमयाद्ममयारकञ्च ता जि्यमविनाभि विभुं विविधं ब्रह्मादि खावरान्तप्राणिभेरै- भवतीति fai सर्व्वगतं व्यापकमाकाशवल्सुखच्छं भष्दादि- स्युलत्वकरणररिततलात्‌ | शब्ादया दाका शवाव्वादीना- मुसरोत्तरं स्धुखत्वकारणानि तदभावाक्छुखष्छं किच्च तदव्ययं उक्रघब्भलारेव AMA WAFS खाज्गग- पचयख्षणा व्ययः सम्भवति श्रोरस्येव नापि काषापचय- SIT व्ययः सम्भवति crs द्व) नापि गणद्वारका व्ययः सम्भवत्यगणएलात्व्वात्मकलाश्च | यरेवंलक्तणं शतयेानिं

विधिविषय इति अअप्राप्तप्रतिषेधप्रसङ्ान्न प्रधानपरत्वमपिं शङ्क नोयमिति मत्वाह | यः aan इति खगुत्वादिति उप- सजंगरहितत्वादिबयः। सव्बतमकलत्वाशेति धेयस्यातिरि क्षस्या-

ATT: | ET कारमं सहायगरून्त्वात्‌ कुलालमाज्रवदित्-

९९८

se यद्रतयेानिं परिपश्यसि धीराः ng यथेर्ष-

नाभिः सृजते गृह्णते यथा पृथियामेाषधयः सम्भवनि 1 यथा सतः पुरुषात्‌ केशनामानि तथाऽरात्‌ सम्भवतीद fry nt

भाग्डतानां कारणं पथिवीव खावरजक्रमानां परि ata

GT

अआत्मभूतं asearey पश्यन्ति धीराः धीमन्त विवेकिनः | tenuagt यया विद्ययाऽधिगम्यते सा परा विद्येति VATS: ६॥ भूतयोन्यशरमिल्युक्रं तत्कथं भूतयोा- नित्वमिल्युश्यते प्रसिद्धदृष्टामषैः। यथा लाके प्रसिद्ध ऊर्थ- गाभिलंताकोटः किचचित्कारणारमगपेच्छ॒ खयमेव जते खक्रीराव्यतिरिक्ान्‌ तन्तून्‌ वहिः प्रसारयति पमस्तागेव WA टृङाति ात्मभावमेवापादयति | यथा ष्रथिव्यामाषधयोा त्रीद्यादिस्थावरान्ताः खाद्मा- व्यतिरिक्ता एव प्रभवज्ति) यथा खता विद्यमामाव्नीवतः Utara कश्लामानि UTE खामानि सम्भवन्ति विख- णानि | यथयेतटष्टाम सथा विलचणं सलस्षण ञ्च निमि- लान्तरानपेलादयथाक्रलक्णादलरात्म्मवति समत्पद्चत दह संसारमण्डले विश्वं समस्तं जगत्‌। च्रनेकदृष्टान्तापादा- स्यागेकान्तिकमक्छमृखं नाभिदद्टान्तेन | ब्रह्म जगता नोपादानं तदभिन्रलात्छरूपस्येवेग्यनु मानान्तरस्यामेकान्तिकत्वमा इह | यथा एथिष्यामिति॥जगच्र ब्र्मापादानं तदडिल्छडत्वात्‌ | safe.

चयं तत्तदुपादानकं भवति। यचा SST aH AAT UTA TAH Ke ew efracaty) बथा सत इति cnferafa इरान्ते

ह)

eee

तपसा चीयते बह्म तताऽनुमभि SAA ! अनूत्‌ प्राणा मनः सत्यं नाकाः SHY चामृतं ? ४१

~ © 9 विशं भागमन्त्‌ सुखाथप्रबोधनाथं | PY उत्पद्यमानं fay

ST

तदनेन करमेणात्पद्यते य॒ गपद्वदर मष्टि्रर्ेपवदिति॥ ७॥

क्रमनिवमविवक्ता्थाऽयं मन्त्र आरभ्यते तपषा ज्ञाने- नेात्पत्तिविधिज्ञतया भूतयेन्यक्तरं ब्रह्म चोयते उपचोयते उत्यादथिषदिदं जगद्‌ ङ्कुरमिव बीजमुच्छन्यतां गच्छति पुजभिव पिता दषंण एवं सव्व॑न्ञतया रृष्टिखितिसंार- शक्रिविन्नानवन्तयो पचितात्तता ब्रह्मणाऽन्नं अद्यते भृञ्छत दत्य श्नमव्याृतं साधारणं संसारिणां चिकोरषिंतावस्थार्ूपे- णाभिजायते उत्पद्यते ततसखाव्याङताद्याविर्कीषिंता- वस्थाताऽन्नाग्राणिा fecenar ब्रह्मणा ज्ञानक्रियाश्न- हषधिषितजगस्धाधारणाऽविद्याकामकर्डभूतसम्‌दायवीजा- FU जगदात्माभिजायत इत्यनुषङ्गः | TAT भ्राणा-

मुमानानामनेकान्तिकत्वं योजयितुं शक्धमिति EAT प्रलया | ्थनेकटरान्तेति 9

इखरत्वोपाधिश्तं मायातक्वं महाण्डितादिरूपेब सव्वंजी- वेरपलभ्यत इति साधारणेऽपि कथं जायतेऽनादिसिडला- दित्धाशद्यार | व्यचि कोषितेति कम्माऽपुव्वसमवायिग्डतद्धक्छ- मब्याक्तमिति केचित्‌ तस्य प्रति जीवं भित्रलादोशरत्वापा- धित्वासम्भवात्‌। सामान्यरूपेण सम्भवेऽपि एथिव्यादिसामान्यानां ASMA | THATS HAT ATT पाताच्नाद्यम हामायारूपेओे सम्भवेऽपि a कम्मापुव्वंसमवायित्वं। तस्याकार कत्वा द्यादीना- मेव कार कलत्वाभिधानात्‌। कारकावयवेग्बेव कियासमवायाभ्युपग-

९०९१

यः Tas: सर्बविद्यस्य wary तपः i तस्मा-

देतहृल्न नाम RATA जायते n ४१? इति प्रथममुण्डके प्रथमः खण्डः 1

भाग्य्मना ATMS सड्ल्पविकल्पसंशयनिषखंयाद्यात्मकमभि-

चा

जायते | तताऽपि सङ्कल्याद्यात्मकलाग्मनसः सत्यं खत्या- स्यमाकाग्रादिभूतपञ्चकमभिजायते | तस्मातसत्याख्याद्भूतप- WATS क्रमेण सप्तलाका भूरादयः तेषु मनुादिप्रा- रिवस्ा्रमक्रमेण कन्मोणि क्ख निमित्तभूतेववश्टतं कर्मजं फलं या वत्कश्मीणि कल्पकारटिशतेरपि faa- ष्यन्ति तावत्फलं विनण्यतोत्यब्टतं उक्रमे- UATE aT वच्छमाणर्थमाष | य॒ उक्रलक्णा SUIS: सर्व्वज्ञः सामान्येन सव्व जानातीति ate: | विशेषेण wa वेत्तौति सर्व्व॑वित्‌ यस्य ज्ञानमयं ज्ञान- विकारमेव सरव्व॑ञ्नलच्षणं तपा नायासलक्तणं तस्मादययोाक्रा-

मात्‌। fry a कायस्य खकारणप्रज्ञतित्वं टृष्टमिति HAAN

पद्चीशतमूतपश्चक्रप्रहातित्वं स्यात्‌ तस्माकमहाभूतसगोदिसं.

SLITS गणचयसाभ्यं मायातत्चमव्याकछतादिशन्दवायमिदा- भ्युप गन्तव्यं | Tater कल्ये हिरण्यगभप्रातिनिमिततं wae ara कम्मं येनामुण्ितं aaa wa मायेापाधिकं ब्रद्यडहिरणगमी - aerate fraud | जीवस्तदवस्याभिमागौ हिरण्यगर्भं खच्यत इत्यभिप्रेतयाद | wea इति ज्ानग्रक्िभिः करिवाशक्ि- firarfuted विणि जगद्यण्टिरूपं तस्य साधारगःसमद्िरूपः सूचसस्त्रक इत्यथः समट्िरूपं faafea | afsere लाक. खटटिदन्तरकाशत्वादइच्यमादस्याविद्याविबरवप्रकर गस्यारम्मार्थ-

डन

RK तदेतत्सत्यं मनेषु कम्माणि gaat यान्य-

भा ° त्स्ष्वन्नादे तदुक्तं काग्यलकणं ब्रह्म दिर गभीस्यं जायते |

च्छा

किञ्च नामा Zaza यज्ञद दत्ादिलचणं। ख्पमिदं

Wa नोखलमि्यादि अन्नञ्च व्रीहियवादि लक्षणं जायते पुव्यैमन्त्क्तक्रमेणेत्यविरोधो TEE Ne इति मुण्डके प्रयमखण्डभाय्य ll

साङ्गा वेदा रपरा विद्योक्रा ्टम्बेदा यजुवद cafes यन्तद द्र खमिद्यादिना नामरूपमन्नञ्च जायत इत्य न्तेन ग्न्येमाक्रलक्षणमत्तरं यया विद्ययाऽधिगम्यते इति परा विद्या षविशेषेणाक्रा। wa: परमनयोाविद्ययार्विंषयेो fama संसारमे्लावि्युन्तरो गन्ध आआरभ्यतं। तजा-

मक्तः परविद्याखवाचायसं हार इयर्थः ¦ सामान्यनेति a सम- fasta मायास्येनापाशिनेत्बथः | faruafa afeetar- विद्याख्येनापाधिनाऽनन्तजीवभावमापन्रः ta सव्वखोापा- funaesy तीत्यधिटेवमध्यात्मश्च तत्वाभमेदः afta: | eget प्रजापतीनां तपसा प्रसिडधं | SER तपोऽनुरानं वक्तव्यं | ततः संसारित्वं vasa इत्याश्द्याह | यस्य चानमयमिति॥ सक्वप्रधानमायाच्नानाख्यो faatcucufaa च्रानविक्ारं र. SAH सन्मपदाचचाभिश्नत्वलक्तयं तपो तु ACTEM प्रजा- पतीनामिवेत्ययंः॥८॥९ इति प्रथममुण्डके प्रथमखयडभा- ष्यटीजा ९॥

च्यनादिरपादानरूपेणानन्तो ब्रद्मल्लानाव्नागत्न्तासम्भवाद्म- ea शरीरिभिशातव्यो दुःखरूपतवादित्यनेन | यदाङूरोकजी- wafer रक्येतन्धमेकयेवाविद्यया ax dacfe | तदेव Sfeqaa नाऽखदादीनां waarst रत इति तदपास्तं मवति | अति वदहिष्कृतत्वात्‌ | छषुपतेऽपि कियाकारकपणभेदस्य

ce

° पश्यंस्तानि Fava बहुधा सनलतानि 1 तान्या-

भा ° पर विद्याविषयः कन्लादिषाधनक्रियाफलभेदरूपः संसारा

we

$नादिरनन्ता दु:ःखखरूपलाद्धातव्यः प्रत्येकं were fa: | MAA मदीखातोवद वच्छेदरूपसम्बन्धसद्‌ प्रम लक्षणा मोाक्तः परविद्याविषयोाऽनाद्यनन्ाऽजरोऽमरोऽग्टताऽभयः WE: प्रसन्नः खाक्मप्रतिष्टालक्णः परमामन्देाऽइय ThA ual तावदपरविश्चाया विषयप्रदर्भनाथमारम्भः | तद्ब्र fe तज्निवेदेपपत्तेः। तथा वच्छति परीच्छ खाकाम्‌ कश्मचिताभित्यादिना। ached परी च्योपपद्यत इति तत्रदशंयन्ना तदेतत्त्यमवितथं किन्तकमन्तेवयम्बेदा- weg कन्ाण्ग्मिदाजादीनि weta प्रकाञ्चितानि कवया मेधाविने वसिष्ठादयेा यान्यपश्यन्‌ दृष्टवन्तः | यत्तदेतसषत्यमेकान्तपरषारथंसाधनलात्‌ तानि वदवि- हितान्यषिद्ृष्टानि क्षमाणि त्रेतायां जयोसंयोागलक्षणायां दा जाध्वंवाद्भाचप्रकारायामधिकरणभूतायां बधा ब- प्रकारं सम्ततानि प्रत्तानि करिभिः क्रियमाणानि

प्रायं भवति बद्डिपुव्वकप्रहागस्य तता विरेषमाह | सामस्येनेति खोापाधष्यविद्याक्रागयस्याविद्याप्रहासेनावन्तिक- Tera विद्याफलमिव्य्ंः। अमरोाऽपश्चयरडितः | खम्टता नाश रहित इत्यर्थः च्यपरविद्यायाः परविद्यायाख विषयो प्रद श्ण gaa. मपरविद्याया विषयप्रदशंनेश्वतेरभिप्रायमाइ। get तावदिति॥ यदीशटसाधमतयाऽनिरसाधगतया वा वेदेन बोध्यते कम्मं तस्या- सति प्रतिबन्धे तत्साधनत्वाव्यभिचारः) सत्त्वं खरूपावाधत्वं

mM 2

PO

So चरथ नियतं सत्यकामा वः पन्धाः स्वकृतस्य

नावे १११ यदा लेलायते चिः समिद्धे हय- वाहने 1 तदाज्यभागावनलरेणाहुतीः प्रतिपाद-

भा०जेताथां वा युगे प्रायशः प्रढन्तानि wat युयं तान्याच-

al

रथ faatiay नियतं fant सत्यकामा याभूतकखां- WHAT: VA | UT at TUR TUT VAT aan सुरतस्य we निरव॑न्तिंतस्व aaa: लाके फले निमित्तं लाकान्ते Dea भुज्यत इति wane लाक उच्यते, तदथ AMTHA एष मागे इत्ययः | यानि यान्यग्निराचा- दीनि wat विहितानि कश्माणि तान्येष पन्धाऽवश्यफल- wifsaranfaare: aafagrwaa तावत्मथमं WMA प्रदशनार्थम॒च्यते। सर्वकर्मणां प्राथम्यात्‌ | कथं a2aq धने रज्याडहितेः सम्यगिद्धे समिद्धे इव्यवाष्ने सेला- यते wefa अश्चिस्तदा तस्मिन्‌ काले लेखायमाने चल- त्लिंच्याञ्यभागावाऽऽज्यभागयेारन्तरेण Wa चावाप- श्वा छेते इत्यादिना निन्दितिवाक्छरूप बाध्यत्वेऽपि चार्थक्रिया- सामथं खप्रकामिग्धामिव चटत इत्यसिपे्यादडइ। तदरेतत्सत्य- [ 1९ नै Qi “se fafa 1 ऋग्बेदविशितः पदाथा हैं | यजुवदविदित खाध्व- aid) eradefatea यदराचं। तब्गूपायां चेतावामिन्यथः॥ १। सत्काना मोच्कामा इति समुखयामिप्रायेब ब्ास्यानमयुह्धं | रघ वः Ul: FAI sara खमग्ंपलसाधनत्वविषयश्ेव- विरोाघाटि बाहबनीवस्य दखिखेश्तरप्ाश्रयाराव्यभामाविन्येते

GUE STI सोमाय खाहेति Cay Rare | तयोम्मेध्येऽन्ये यागौ अगुरीयन्ते | aay | अभिहेवाङन्मोदितं

RAL

° येच्छरदया दुतं U2 vn यस्यागिहोत्रमदर्शमपेा-

हमासमचातुर्मास्यमनाययणमतिथिवर्जितच् ! अहुतमवेशदेवमविधिना दुतमासपुमास्तस्य नाकान्‌ हिनस्ति ?३ 0 कानी कराली

भा ° खाने ्रङतोः प्रतिपादयेत्‌ प्रिपेदोवतामदिष्ल। अने-

ST

काः प्रयोगापेशयाऽऽङतीरिति TAG | एष सम्यगा- तिप्रचेपादिललएटकर्यामाौ लाकप्राप्तये war: अद्धया तं तस्य सम्बक्चरणं दुष्करं विप्लयस््नेका भवन्ति ९॥ कथं यस्याभ्निराचिषाऽग्निहाजमदभे दास्येन amar afd श्रग्निराजिणाऽवष्यकन्तंव्यतवादश्रस्य। श्र- प्रिदाचसम्बन्ध्यद्िराविज्ञेषणमिव भवति तदक्रियमा- कमिल्येतत्‌ तथाऽपींमासमित्यादिव्वणद्निहाचविश्रेष- लं द्रष्टव्यं अग्रिशाचाङ्गत्स्याविशिष्टवादपा्थंमासं पा्ष॑मासकर्जवर्जिंतं | VINTAGE Aa aaa | अनाग्रयणं भरदादिकर््मव्यं aw क्रियते we तया ऽतिथिवजिंवञ्चातिचिपूजगश्चारन्यन्यक्रियमाणं यख खयं सम्यगग्रिरा जकाखेऽङतं दशादि वदेशदेवकर््वर्जिंतं

प्रसिद्धं | Gare खहा प्रजापतये खाति प्रातः was arer प्रजापतये wrefa ara y तत्कवथयमन्िराचं प्रक्रम्याङूतीरिवि बङवचनं ware | च्यगेकाद इति | खनेकेष्वदःसु प्रयामा- मुष्ानानि तदपे्येथेः | दणरंपुखमासस्याभि रो चाङ्त्वे प्रमा- शाभावात्कद्ं तदकरखमनिङाचस्य विपत्तिरिन्धाशद् यावव्णीव-

OK

उ° मनाजवा मुनाहिता या सुधूम्रव्ी !

स्फुलिद्धिनी विश्वस्पी देवी लेलायमाना दति ag fer १४१ तेषु aaa भ्राज- मानेषु यथाकालं चाढुतयेा बाददायन्‌ ! तन्‌-

are इयमानमण्यविधिना ङतं यथा ङतमित्धेतत्‌ एवं

ST

दुःसम्यादितमग्निहाचाश्युपलक्ितं कं किं करोतीत्युखते आआसप्तमान्‌ सक्तमसदहिरतांस्तस्य aera हिनस्तीवा- याखमाजफललात्‌ | सम्यक्क्रियमाणेषु fe कन्मसु कर परिणामद्ूपेण भूरादयः सव्यान्ताः TA लाकाः फलं प्रा- प्यते ते लाका एवम्भूतेनाभ्िदेजादि कर्मणा अप्रायला- द्धिंखन्त इवायासमा चन्वव्यमि चारीत्यते हिनस्तोल्युच्यते। पिण्डदानाद्यनुग्रदेण वा सम्बध्यमानाः पिदपितामहप्रपि- तामहाः पुजपाचप्रपा वाः खात्मोपकाराः सप्तलाका उक्त- भकारोणाभ्निदहाजादिना भवन्तीति fram दृल्युच्यते काली कराली ममाजवाच सुलाहिताया सुधखवषा ufafge विश्वरूपो देवी लेलायमाना दहनस्य frst: अ्रग्रेदंविराडङतिग्रसनाथा एताः सप्त fast: एतेवद्निजिहाभेरेषु याऽ्रिडाजी चरत्य-

चादनावशादनिरचिशेऽवश्यकन्त्यत्वात्तदकरयं भवेडिपत्ति- feafatea farted) शर्दादिषु quia कन्तंच्यमायययं aw | दख वेखदवमिति faded | वे रेवस्याभिरहे,चानाम- दुःत्वेऽप्यवष्यकन्तवयत्वादि त्यर्थः पिषण्डेदकदानेन पित्रादोनां चया-

ROO

So यन्त्येताः सूर्य्यस्यरश्मयेयत्र देवानां पतिरेका- ऽधिवासः ¶॥ टदेदीति तमाहुतयः सुवर्यसः way रश्मिभिर्यजमानं वहसि परियां वाच- मभिवदन्त्याऽर्चयन्त्य वः पुण्यः सुकृता बह्म- नाकः UTA Aa अदृढा यज्ञरृपा अष्टा- दशेाक्तमवरं येषु कम्मं ! ₹तच्छयो येऽभिनन्दसि

भागबिडहाजादि भ्राजमानेषु दीष्यमानेषु। यथाकालश्च we कमणा यः BSAA यथाकालं यजमानमाददाय- Ala आडङतयोा यजमानेन निर्वर्तिता wa नयन्ति प्रापयग्येता AEA ये इमा अनेन farsa: wae रश्मयो भूला रशिद्वाररित्यथः यज यस्मिन्‌ देवानां पतिरिश्र एकः सव्वानुपर्यधिवसतोत्यधिवासः ५॥ कथं Gare Chara वरन्तील्युच्यते wee व्याहयग्धः | garter दीभिमत्यः किञ्च भियामिष्टां वास्ठत्यादिलचणामभिवद ग्ध खार यग्यः पूजयनधयैष a FAH पण्यः खुष्टता यथा ब्रह्मलाकः फलङूपः एवं प्रियां वाचमभिवदग्येा वहनीव्यथंः ब्रह्मलाकः खः प्रकरणात्‌ ६॥ एतच श्ञानरहितं कर्कोतावत्फलमवि-

खा" marca | यजमानपुचादौगाचच Sarat ग्रासादिदाजेन। तता मध्यवत्तिनां यजमागेन सम्बध्यमानः YR चय उत्तरे चया ग्टद्यन्त care पिणदानादौति। खाङतयो बजमानं

POG

° मूढा जरामृत्युं ते पुनरेवापि यत्ति no 0 अविद्यायामनलरे वर्तमानाः स्वयं धीराः पणिडि- तम्मन्यमानाः ! जङ्कन्यमानाः परियन्ति मूढा अन्धेनेव नीयमाना यथान्धाः N ४१

भा ° द्याकामक््डंकाैमतेाऽसारं दुःखमु लमिति निन्द्यते अवा व्रिनाभरिन इत्यर्थः fe wanda अदृढा श्रखिरा यज्ञरूपा wwe पाणि यज्ञरूपा यन्ञमिवेन्तंका wat- दशाष्टादश्षद्याकाः | पाडशविंजः wat यजमानखेत्य- टादश एतदा ख्या SMH कथितं शास्तेण | येव्वष्टादश्ख- at कवलं श्ञानवर्जितं ad | अतस्तेषामवरकब्भाश्रया- शामष्टादश्ानामङदूढठतया AAMT AAA VE फलेन तत्छाथ्यं aa | कुण्डविनाशादि वत्सीरदध्यादीर्नां तच्छ्याननाञ्जः | यत waa Fa इति येऽभिभगन्दन्यभिहव्थ मध विवे- किनो मूढाः अतस्ते णरा Bare जराग्दत्यं किञ्चित्कालं खगै feat पुनरेवापि यन्ति भूयोऽपि गच्छन्ति किञ्चाविद्यायामन्तरे मध्ये वत्तमाना श्विवेकप्रायाः खयं वयमेव धीरा सीमन्तः पण्डिता विदितवेदितव्याखेति मन्यमाना Wats VARNA अहन्यमाना जरा- रागाद्यनेकानर्थ॑त्रातैन्यमाना शं पोद्यमानाः परियन्ति विभ्रमन्ति मूढाः दभंमगवजिंतत्वा म्ेनेवाचकष्केणेव

चा. वदन्तोति सम्बन्धः ॥२॥९।॥॥ 8॥५ रूप्यते निरूप्यते

९७९

अविद्यायां बहुधा वर्बमाना वयं कृताधथा इत्य भिमन्यश्ि बालाः 1 यत्कर्मिणो प्रवेदयलि रागाेनातुराः क्षीणलेकाश््यवसे १४१ इष्टा ya मन्यभाना afte नान्यच्छये - वेदयसे

भाण MARAT: WEMATTATAT यथा Ara sar अरल्षिरहिता गन्तंकष्टकार पतन्ति तदत्‌ किश्चाविद्यायां बहधा बङप्रकारं वत्तंमानाः वय- मेव छतायाः wana दल्येवमभिमन्यन्धभिमानं जु- safe वाला श्रन्नानिनः यद्यस्मादेवं afaur प्रवे- दयन्ति रागात्कषेफलरागाभिभवमिमिन्तं तेन कार- VTA दुःखात्ताः सन्तः सीण्लोकाः चोणकोफलाः सखगंलाकाच्यवन्ते इष्टापृन्तं | दृष्टं यागादि ओतं wel पृक्तं वापीक्रुपतडागादि समाशं मन्यमाना एतरेवा- fawaa पुरुषार्थसाधनं afte प्रधानमिति चिग्भयन्ता ऽन्यदातश्ञागाख्यं Barat वेदयन्ति जानन्ति Wast: पज्पश्रवभ्यादिषु WIAA मूढास्ते नाकच wie प्रे परि श्यागे gud भागायतनेऽ नुभूलाऽनु- भूय wane पुनरिमं लोकं मानुषमस्माद्धीगतरं वा तिर्यङ्रकादिखश्षणं यथाक्मंेषं विशन्ति ९० ये Glo यदाश्यतया GATS THEI: | वयमेवेति तत्त्वद्युपदेशा

नपेचतया PAMACUAITU: pq Hons Saag भनतोत्यकन्दःखं oa विद्यते यस्मित्रसा ara: |

९८०

उ° प्रमूढाः 1 नाकस्य पृष्टे ते सुकृतेऽनुभूत्वेमं नाकं दीनतरद्याविशत्नि n १० तपःश्रद्ेये बुप- वसन्त्यरण्ये शाला विद्वांसो भेक्षचय्यी चरन्तः सूर्यद्वारेण ते विरजाः cas यत्रामृतः पुरुषा ययात्मा १११

भा ° पुनन्ञानयुक्ता GAIA: wary avg हि तपः खवाञ्रयविहितं wat अद्धा हिरण्यगभदिविष- या विद्ाते तपःअद्धे उपवसन्ति मेवन्तेऽरण्छे वन्तेमानाः सन्तः शान्ता उपरतकरणग्रामाः विदसि weary ज्ानप्रधाना TAG: | मेच्यच्यां चरन्तः परिग्रशाभावा- दुपवसन्त्यरण्य दति सम्बन्धः | खग्॑दारेण खययंऽपि afa- तेनात्तरायणेन यथा ते विरजा विरजः चोएयण्छ- पापक््ाणः सन्त इत्यथैः प्रकषण यान्ति यच afer सत्यलाकादावम्डतः परुषः प्रथमजे हिर गभं Wa यात्मा श्रवययखभावेा यावल्धंसारः स्थायी एतदन्तास्त संसारगतयेाऽपरविद्यागम्याः नन्वेतं मेचलमिच्छन्ति केचिन्न देव स्य प्रविलीयन्ते कामास्ते सर्व्वगं सब्वैतः प्राण्य धौरा aaa: सव्वेमेवावि्न्तीति afar: मकर णाच श्रपरविद्याप्रकरणा fe प्रटत्तेन हकस्माग्याक्त- प्रसङ्खाऽस्ति विरजस्वन्लापेकिकं समस्तमपरविद्याकायथे

ate वोवलकरम्मिगां waa सगणत्रद्म्नानसदिता्रमकभ्मिणां

Rak se परीश्य लाकान्‌ करम्मवितान्‌ बाढमणा निर्वे

भा ° साध्यसाधनलक्षणं करियाकारकफलभेदभिनरं हतं एता- बद्धिरष्यगमभंप्रा्यवघानं तथाच सावरां संसारमति- मगक्रामतां बरह्मा fae WT महानव्यक्रमेव swat साल्िकीमेतां गतिमाङभमनीषिण इति ॥९१॥ अथेदानोमस्मालाध्यसाधनरूपात्‌ सब्यैसाहंवारादि- wee विद्यायामधिकारप्रदभ्रनाथेमिदमच्यते परीच्छ यरेतदूम्बेराच्परविधाविषयं खाभाविक्यविद्याकामक- वदो षवत्परषानुषेव मविद्यादि दषवन्त एव पुरषं, प्रति विहितव्ाशलदमुष्टानकाय्भूताख्च खाका ये दशिणोत्तर मागेखर्णाः फलभूता ये विहिताकरणप्रतिषेधाति- कमदेषखाध्या गरकतिर्यकूमेतलचषणा सानेतान्‌ परीच्छ अल्यशान्‌मानेपमानागमेः स्वैता यायाद्येनावधायय खाकान्‌ संसारगतिभूतानव्यक्ादिखखावरान्तान्‌ य्या ताव्याङतखश्षणानम्‌ वीजाङ्ुरवदितरोतरोत्पतन्तिनिमित्ता- गगेकानगथंश्तसदस्रसङ्कुखाम्‌ कर्‌ लीग्भवद साराशायाम- रीच्य॒द कगन्धव्वंनगराकार खप्रजखवुद्ुर फमसमान्‌ म्रति- wander yea: रल्ाऽविचाकामदोषप्रवन्तितकन्म- दिना॥९€।१०।९१। अरणे स्रीजनासङ्को्ं M2 मक्तानामिरेव wales. we सब्बे भावस्च दग्रयन्ि घुतयः। ब्रद्लेकपातिख देन परिच्छत्रिफलं तता नमे care | Kafr we चतु-

n2

Soames: कृतेन 1 तदि्नानार्थं

गुरुमेवाभिगच्छेत्‌ समित्पाणिः श्रोत्रियं serfs

भा ° fans ध्भाधन्मेनिर्व॑न्तंकानित्येतद्राद्णसयैव विरेषतेा

ऽधिकारः सर्व्वत्यागेन ब्रह्न विद्यायामिति ब्राहणगष्टणं | परीच्यखाकान्‌ किं कूय्यादिलयुष्यते निर्वेदं निः gett विदिरज Strand) धरैराग्यमायातकुवयारित्येतत्‌ a वेशाग्यप्रकारः wea संसारे नासि कथ्चिद- षतः पदार्थः सव्वं एव fe शलाकाः afer: wal वितलाख्चानित्थाः। मिद्धं किञ्चिदलीत्यभिप्राचः। सर्ववन्त॒ waar साधनं यस्राशतुर्विधमेव fe a कथ का्मुत्पा्माण्यं संस्काय्ये faaret वा नातःपरं कर्णां विषयोऽस्ति avg नित्येनाग्डतेभाभयेन कूर स्वेना च- खेन yaurdf afsatiaa aa: fat कतेन कर्णा $ऽयासबाडस्येनागर्थसा धमेनेव्येवं निष्विखाऽभयं शिवमशतं fad पदः यन्तदिक्ञानाथ विशेषेणाभिगमाथं fafaar त्राह्णणि Waa श्रमदमदयासन्पन्नमधि गच्छेत्‌ | WARIS खातब्येण ब्रहमश्चानाश्वेषणं कुव्यादित्ये-

` ` तह्वुरूमेवेत्यवधारण्फलं, समित्पाणिः समिद्धारग्रदीत-

wie) विजः प्रजापतयो मरोचिप्रभ्टतवः। wat यमः।

ayer aaa) अव्यक्तं चिगजात्मिषा प्रतिः | सात्िकीं सश्च- परिकामन्चानसहितकम्मंफकसम्दतामित्यंः | रोहिककम्मेपलस्य घुजादेनाध्विषयं ura विमतमनिल्वं हतकलत्वाहटवदि खम्‌

` आ्रानमामुद्धिश्चनाद्रविषबं। तद्ये कम्मंजिता लोकः aaa

sa

Seon १२१ तस्मेस विद्वानुपसनाय सम्यक्‌ प्रशास-

चित्ताय शमान्विताय ! यनाक्षर पुरषं वेद्‌ सत्यं प्रावाच ता तत्वत बह्मविद्या १३१ इति प्रथम- मुण्डके डितीयः खण्डः १२१ इति प्रथममुण्डकं WATT NaN

भा ° इस्तः shaw ब्रह्ानिषठं feat q-

च्छा

कर्माणि कवशेऽदये ब्रह्मणि frst यस्य साऽथ ब्रह्मिष्ठ wafrs ट्ति यद्रत्‌। हि कर्णे ब्रह्मनिष्ठा carafe कश्मोतमज्ञागयोविंरोधात्‌ सतं गरं विधिवद्‌ पसन्नः WATT एच्छेदक्षरं पुरुषं स्थं ९९ तस्मे विदाम्‌ गस ब्र्विदु पसन्लायोपगताय | सम्यग्यथाश्राख्छमित्येतत्‌ | प्रशान्विन्ायापरतदपादिदोाषाय शमान्िवाय वाद्ये श्ियोपरमेण «unre waar विरक्रायेत्येतत्‌। येन विश्चागेन यया विद्यया परयाऽखरमद्रेष्यादिवि्रेषणं तदेवा्चर पुरुषश्ब्दवाच्थं पुखतवात्पुरिश्रयमाश् सत्थं तदेव UTATUSTUTAM TYTYTUTUI TIAA Tease वेद विजानाति तां ब्रह्मविद्यां तत्ता यथावक्रावाचं 7H यारिव्यचः। अआचार्वयस्याप्ययं नियमे agranryfwe- डव्याद्यागमासतैर नित्यत्वेन सर्ग्वातनावधार्येवर्थ। ने ताद ATE. कस्यास्ति fan) waa eam इति aa: | ब्रामबसमोवाधिकार rau: | yews परिडामरडितेमाचकेन स्पन्द्रहितन yaa

nuacfwaateauyl) समिल्याखिरिति चिनयोापल््छयं | aa दवदितववयवान्यचयाभावलश्छयलपरिलाममून्बत्वात्‌ खअदततवादि-

7

Se तदेतत्सत्यं यथा सुदीप्रात्‌ पावकादिस्फुलिद्धुनः

सदशः प्रभवे सरूपाः ! तथाप्षराडहि विधाः

भा °जिश्लारणमविद्यामदादधेः॥ ९द्‌ ति प्रथममष्डके

ष्पा

दितीयखष्डभायं दति प्रथममुण्डकमाय्ये Te ९॥

अपरविद्याथाः wel कार्यमुक्तं संसारो VAT यस््माश्भूलाद रात्सम्भवति ufsiq अलीयते तद शरं परषासख्थं सत्यं यस्मिन्‌ fara wafad विज्ञातं भवति water ब्रह्मविप्माया विषयः awa द्यु रो यन्थ आ्रारभ्यते, यदपरविद्याविषयं कम्मफललक्णं wa तदापेचिकं इदन्तु पर विद्याविषयं परमार्थतः सख- wea | तदेतत्सत्यं थाभूतं विश्चाकिषयं | अविद्याविषय- लाशानृतमितरत्‌। अरत्यन्तपरो्ततवात्‌। कथं माम प्र्यलव-

यत्वाशेत्यश्रयोरत्वादिकार-ग्धत्वादित्वथेः॥ १९२॥ २९ इति प्रथममखके दितीयखण्डभाष्यटीका इति प्रथममुखक- भाष्यटीका WL

डे विद्ये वेदितं श्दयुपन्यस्यापररविद्यामादयमुणडकेन प्रपर

.` अरविद्याखक्रतां प्रपद्चयितु दितीयमणकारम्भ rare! खप-

दरविद्याया श््यादिगा कम्मडाऽपि प्रागसत्धत्वमङ्ध तद. दिदं awa मन्तव्यमिव्याह | यदपरबिद्याविषयमिति famaa विषेष्यते विख्ाऽेनेति gam frame” बसतु- पर्लाब्रयुंसकणिङ्कतल्वं परमान्नतः सष्षच्चबत्वादन्तावाध्यतवा-

` दिः अत्मनपरोक्तवादिति श्ास्मेकगम्यतलवादपुब्बेबद्न-

wa wae सम्भवति साकात्कारूघीनख्च कव्यं ततः SU नाम सद्मश्चरः प्र्च्लवत्छतिपदयेरन्मुमदव इसभिप्रे गीवन्रङ्मशारेकल्वे टङ्ान्तमाइ। यथा उदोप्रादिति।॥ caw

खि प्रद्यमूपस्यापरोच्ततवद्भङूडोऽपि प्र्च्त्वं भविष्यति

soa

Se AT भावाः प्रजायन्ते तत्र चैवापि यस्ि१११

भाग्दस्षरं प्रतिपद्येरन्निति दृष्टाम्माह। यया Betas

QT

दीप्तारिद्धात्‌ पावकादप्नेविस्फुलिक्गा ्न्धवयवाः wra- tistas: प्रभवन्ति निगच्छन्ति wen श्रद्निखलचणा एवं तयोाक्रख्तणादसषरादिविधा मागार हापाधिमेद- मनविधीयमामलादिविधा & सोम्य भावा जोवा च्राका- शादिवदटादिपरिच्छिन्नाः खुषिरभेदात्‌ घटाद्युपाधि- प्रभेदमनुभवन्ति एवं नागानामरूपरूतरेहापाभिप्र - रमम प्रजायन्ते aa चैव तस्िन्नेवालरोऽपि यन्ति रे रापा- धिविलयमनु लीयन्ते घटादिविलयमन्विव खुषिरभेदाः | यथाऽऽकाश्स्य खषिरभेदोत्पन्निप्रलयमिमित्तलं चराद्य पाधिशछतमेव तद्द ्षरस्यापि नामरूपलतदे हापाधिनिभि-

चटेकटे शर प्रच्तवदिलयर्थंः। यथा विभक्वदे्रावच्छित्रलेन बिर्फ- लिङ्ेग्बवय वत्वादिव्यवषारः खतः पनरग्न्यात्मत्वमेवोव्प्रका- शत्वाविष्टषात्‌ तथचाचिग्रुपत्वाविष्रवाष्नी वानां खतो ब्रह्मत्वमेवे- ar ९२ खच्छरस्यापि जीवेत्त्तिप्रलयनिमिलत्वमेपाधि- कमक्मेकत्व सिद्धय | तत्वतः सलतिनिमित्तमेमित्िकभावोऽपि नाखीबाद नामसरूपवीजग्ितादिति। देहापेक्षया यदाद्या- wary प्रसिङं तेन ay arcadia तदधिखानतया वा ata

इति सबाद्धाभ्यन्तरः। अत रव सव्बात्मत्वाच्दातिरि क्षनिमिन्ता-

भावाद तो$ज Kaa | जायते ute विपरिणमते wea यपल्ती- यते विगश्यतीद्येवमादिभावविकाराशं निषेधे नात्प्थ्यमज- Wey | सव्वभावविक्षारायामिति॥ नगोवानां प्राणदि- amr ब्रह्माऽपि प्राबादिमक्चं प्राप्तं तदधिव्तयति। यद्चपौलादिमा॥ सतिसंग्रयाद्यनेकद्चानेषु शक्िषि्रेषाऽस्या-

Rag Seo दिया aya: पुरुषः वाद्यभ्यशरा जः 1

भा ° समेव जीोवेत्यत्तिप्रलयनिमिनल्ललं arrears भूतादव्याकृताख्यात्‌ खविकारापेक्षया पराद ्रात्परं यत्‌ सब्वापाधिभेद वजिंतमक्षरस्यैव खरूपमाकाशच्येव स्य मृत्तिंवजितं नेति गेतीत्यादि विशेषणं faaware दिव्यो Granara खय॑च्यातिष्ात्‌ दिवि वा खात्मनि war ऽलकिकेा वा। fe चस्नादमत्तः सव्वंमून्तिंवजितः परुषः. ge: पुरि war ari fear Wath पुरुषः वाद्चाभ्य- WAT: VE वाद्याग्यन्तरेण aa tia | AAT जायते gifaq खतेऽजस्य जनग्मनिमित्तस्य चाभावात्‌ | यथा ज- लनृदुदादेवौखवादि यया गभःसुषिरभेदानां घटादि- सव्वभावविकाराणां जनिमूललाचलप्रतिषेघेम es प्रति- षिद्धा भवन्ति वाद्याभ्यन्तरो दजाऽताऽजराऽगताऽल-

ete सीति त्याक्तं मामसरू्पयोार्वीजं ब्रह्म तस्यापाधिवया afad खुदधस्य कार्गत्वामपप्रत्या गमितं खरूपमस्येति TUT | तस्मा- दुपाधिरूपात्तदिशिटटिरूपा यता-च्तंरात्यर इति सम्बन्धः कथं मा यावत्त्वस्याच्तरस्य परत्वमित्याकाङ्गायामाद। सब्बेकषार्थयेति काय्यं ह्यपरं प्रसिड्धं। तत्कार गत्वेन गम्यमानलत्वा्मायातन्ं परः | स्पक्तिकवाधादनिन्नायत्वेऽपि खरूपे च्छेदाभावादच्चरं | wow Marat we सव्वोागि waa Ares उच्यते | उन्तमः Taare: wowace इति २॥ यदेव चेतन्यं निखपा. धिकं खुडमविकल््यं ब्रह्य तक्वच्चागाव्नोवानां कैवल्यं तदेव माया- प्रतिविम्बितसू्पेण कारं भवतो | वस्मादेबेहि॥ प्राणा. WHEE afe सप्राबत्वमात्ममा भविष्यतीति wafer लखन्तरप्रसिडधं wae विष्टेषयमाहइ | अविद्याविवय इति।

९८७

Seo अप्राणे मनाः UT क्षरात्‌ परतः परः NA

भार्यो भुवोऽमय vere) यद्यपि देहा्युपाधिभेददृदटीना-

WT

afaqramewigy प्राणः समनाः dfea: सवि- वय इव प्रत्यवभाख्ते तलमलारिमदिवाकाशं तथापि खतः ware नाम प्राणा विद्यमानः किया- शक्तिभेद वांखलनात्मका वायुयस्मिन्न विद्यते असावत्राणः तथाऽममा WARYAM MATTIE UY ATS AAT safagqaryt afar सेाऽयममना ्रप्राणो yeaarefe | भ्राणादिवाय॒भेदाः कर्मद्दियाणि तदिषयाख तथा बद्धि- मनसो बद्धीद्धियाणि तद्विषया प्रतिषिद्धा वेदितव्याः |

यथा अुत्यन्तरे ध्यायतीव लेलायतीवेति warea

भ्रतिषिद्धापाधिरदयसस्मा च्छभ्वः WE! अतेऽलरा- खामरूपवीजापाधिखलचशितसखरूपात्‌ सष्वकाग्यकारणवीज- सेनोापलच्यमाणलवात्‌ परं तदुपाधिलसषणमव्याहतास्यम- खरः सर्ग्यविकारेभ्यस्तसमात्यरताऽशरात्परो निरूपाधिकः परुष cae: यक्षिंस्तदाका्ास्थमच्रं संव्यवदहारवि-

मामसेयमिति वाद्या वस्त Kaun प्राणादीनां

उत्वमेापक्रमेय INS | गताः We WeW afar रति। wey wanqan प्रायानां भातिकल्वावगमाद्भु तेत्पश्चनन्तरः पराणेत्य- स्िबदटयेव्भिमखमागण्छन्‌ वायः प्रवहः पुरतो AHA प्रवह शकादिभेदः णब्दस्यशरूपरसगन्धा उत्तरान्तरगमा येषां तानि Surfs | यथा खकङतन्बवद्यापन्रादग्वयिकषार्गाच्नायमानः पटः शुक्ञगुये जायते तथकाद्ावस्यापन्राद्रद्मणे जायमाने बायुराक्ाग्रमुखेन श्रब्देनाग्वितोः गायते | तथेव. बायुभावा-

eae

Be oaqansnaa प्राणा मनः सर्खेन्द्रियाणि 1

भा ° षयमातश्च मरातच्च। कथं पुनर प्राणादि मच तस्ेग्युच्यते 1

GT

afe fe प्राणादयः sree: पुरुष इव Sara खन्ति तदा cere प्राणादिना विद्यमानेन प्राणादिमच्वं way तुते प्राणादयः प्रागुत्पत्तेः सन्ति, अतेाऽप्रा- शादिमान्‌ परः पुरुषः ययाऽभुत्पल्े पत्रे WIT देवदकः कथंते खनति भ्राणारय इत्युच्यते यस्मादेव परवाल्ामरूपवीजे पाधिलदिताग्जायते उत्पद्यतेऽविद्या- विषथविकारभूता मामधेयोाऽनतात्मकः प्राणः वाचा- cae विकारो नामधेथमिति अुत्यन्तरात्‌ भम डि तेाविद्याविषये गृणागुतेन मरणेन wares परख WWII खभ्रद्ृष्टेनेव पुजेण ges | एवं मनः सम्बोणि चेण्ियाणि विषयाखेतस्मारेव जायन्ते) तस्रास्विदधमस्व निरूपचरितमप्राणादि मल्लमित्यथेः यथा प्रागत्पन्ेः परमाथताऽसन्तस्तथा प्रलोनाखेति दष्टव्या यथा कर- शानि मगखेद्धियाणि तथा चररीरविषयकारणाजि

पत्राद्रशमशाऽभिरूदुओेनाज्विता जायत इति ae | नमु खच्माजि wets प्रथममुत्यद्यन्ते अनन्तरः तासां fred जिडतमककम- करदिति | पशोकरशापल्तणा्थे जिरत्वरयकतेः पश्चामक- त्वमवगम्यत | तत waaay waa ware वखितमन्यच कथमिह UWiatcaanee WARE बा$काणस्येकगयत्वं वासां दिगुबल्वं तेज सस्तिगुखलवमित्ादु चयते | सत्वं | wat तात्पब्धाभावद्योवनाय प्रकियान्तर frawas | छहोतल्तिवजं

Rae

Se खं वायुज्यीतिरापः पृथिवी विश्वस्य धारिणी १३१ aya age चन्द्रसूर्यौ दिशः त्रेत्रे

भागभूतानि खमाकाभ्रं वाय॒वाद्ध श्रावहादिभेदः।व्यातिरभ्निः। श्राप उदकं एथिवी धरिजी frre wae धारिणी एतानि शब्दसज्रूपरसगन्धाकरो्लरगणानि पृष्व पूष्वेगणएसदहितान्येतस्मारेव जायन्ते | THe: परविद्या- विषयम्षरं निर्विभषं पुरुषं aaj दिव्यो मूकं शत्या दिना मन्लेणाक्का grees सविशेषं विस्तरेण वक्रव्यमिति प्रते सक्रोपविस्तरोाक्रा fe पदार्थः सुखाधिगम्या भवति खचभायाक्िवदिति॥ 2 योऽपि प्रथमजात्राणाद्धिरष्यगभाष्नायतेऽसाकवि- राट्‌ सतत्वामरि शतस्वेन लच्यमाणोाऽप्येतस्मादेव पुरुषा- ख्णायत एव तश्मयसेत्येतदथमाहइ तञ्च fafwafe अभ्रि्युलोकः wer वाव लोको गेतमाभ्रिरिति ga: | Ag यस्यास माङ्गं faci wet wy खग्खेति। wx- खगौ यसेति सम्य जाम॒षङ्गः ae: | Weare पद few faafor: | चिन्त cree fac इति वद्यपदेग्माचं। विस्तरे तवन्यकाय्येपय॑न्तं सेन तेनाकारे wea विवत्तिंत इति प्रपञ्चते | तताऽतिरि कस्या माचस्यासम्भ वा्तस्मिन्‌ विदधाते सर्व्वमिदं विच्लातं भवतीति प्रदशितमि्यः।१।

सर्वां श्तानामिति पञ्चमङग्डतानामन्तसासा WATY- ०2

| -

Se वाश्विवृताअ् वेदाः 1 वायुः प्राणा इदयं fery- मस्य पद्या पृथिवी देष सर्बभूतालरात्मा १६ ४१ तस्मादग्निः सभिधा यस्य सूर्यः सोमात्‌ पर्यन्य ओषधयः एथियां ! पुमान्‌ रेतः सिद्युति याषि- तायां बहीः प्रजाः पुरुषात्‌ सम्प्रसूताः १५१

भा ° वच्छयमाणस् यस्येति विपरिणामं wat दिशः ओजे चस्य | afasn उद्वाटिताः प्रसिद्धा वेदाः we वायः WUT यस्य इदयमन्तःकरणं fay समस्तं जगदख यखे- त्यतत्‌ सम्ब छन्तःकरणविकारमेव wee सुषुप्त प्रखयदशनात। जागरितेऽपि तत एवाभरिविस्फुखिङ्गवदिप्र- तिष्टागात्‌ यस्य पद्यां जाता एथिवी। एष रेवा विष्ण- रमन्तः WHAT जलाक्धरेरापाधिः सर्ववां भूता- मामन्तरात्मा हि way दष्टा ओता मन्ता विश्वाता सम्बेकरणात्मा werfirerte याः संसरन्ति प्रजाता श्रपि तस्मादेव पुरुषाद्मजायन्त TTT - तस्मात्‌ परस्मात्‌ पुरुषात्‌ प्रजावस्वागविशेषरूपोाऽभ्भिः fated) यस्य ak समिध इव समिधः | gale fe gers समिध्यते! ततो हि युलोकादभ्रिनिष्पन्ात्सो मात्‌ पजन्धा दितीयोाऽभ्भिः सम्भवति तस्माच पञजन्यादाषधयः एथिवयां भवन्ति श्राषधिभ्यः gears wane: पुमानद्मी

“le BAM? fe पिराडित्रथः। पञ्चाभिदारयेति दपञ॑न्यएयि-

द,

९८९

तस्माद्चः साम AY दीक्षा यज्ञा स्ख क्रतवो दक्षिणा ^ संवत्सरय यजमानम लकाः सामे यत्र पवते यत्र सूर्यः NEN तस्माच देवा बहुधा सम्प्रसूताः साध्या ATA: पशवो वयांसि!

भा°रेतः सिञ्चति योाषितार्यां याषिति येषा खियामिति)

एवद्धमेण बङ्ीवेद्ः प्रजाः ब्राह्मणाद्याः पुरुवात्परसमा- wae: vas: | किञ्च avert फलानि तस्मादेवेत्यार्‌

कथं तस्मात्यरवाडइूचा नियताशरपादावसानाः गा- यश्यादिष्छन्दाविशिष्टा wear: | साम पाञ्चभक्िकं सान्त भक्तिकश्च साभादिगीतिविष्ष्टं यजुंब्यनियताख्रपा- दावसामानि वाक्यरूपाणि एवं जिविधा मन्त्राः rer भाल्यादिलरुणकद्ं नियमविश्ेवाः wary स्वव ऽभरिरा- दयः | क्रतवः TEU: रक्चिणासकगवाख्चपरिमित- SAQA: | संवत्सरश्च कालकग्माङ) यजमान कन्ता। खाकाखस्छ क्मंफलभूतास्ते fated erat यच येषु पवते catia लोकान्‌ यच येषु ग्य खपति ते दशिणा- यने ्रायकमामदयगम्या विदद विदत्कन्तुंफलभुताः ॥६॥

वीप ख्षयेषित्सु wafies: अुन्तरचादितत्वा्दारेये we: 8॥५॥

पाश्चभक्तिकमिति शबिङ्रप्रखावेद्धीयप्तिदहारनिधनास्ा पश NMA STITT यस्य तथाहं | साप्तभद्धिकमिति हङड्गस्प्र-

९८९

उ° प्राणापाना वौहियवेा ATH Fal सत्यं ब्- चय्यं विधिर १५७१

सपु प्राणाः प्रभवसि तस्मात्सपुर्चिषः सभिधः

सपुहेमाः! सप्र इमे नाका येषु चरसि प्राणा

भा ° तस्मा परुषात्कमाङ्गभूता देवा बहधा वखादिगणभेरनं सम्यक्‌ प्रखताः। साध्या देवविदेषाः। AAT: क्म धिष्टताः। पश्वे याम्यारश्थाः | वर्यांसि पक्षिणः | Marg मनुग्या- दीनां आणापाम ब्रीदियप्री खविर्थी avy aang पुरूषसंस्कार खलं खतग्लञ्च फलसाधनं | श्रद्धा aes: सम्वैपुरुषार्थसाधगप्रयागित्त प्रषाद श्रास्िक्यबुद्धिः। सत्य- मनुतवजिंतं यथाभूता्थवयनश्चापीडाकरं ब्रह्मचयं Ry मासमाचारः। विधिखेतिकन्तंव्यता किञ्च सप्तश्रीषष्याः प्राास्तस्मादेव परूषाप्मभवन्ति तेषाञ्च watfeat dive: सखसखविषयावद्यातमानि। तथा wa समिधः सप्त विषयाः। विषये दिं समिध्यन्ते प्राणाः। सप्त रहोमास्लदिषयविश्चानानि यदस्य fan तञ्जुहातोति BAA | किञ्च a Ta साका tfxaerania येषु रन्ति प्राणाः प्राणा इति विश्रेषणात्राणानां विशे Qe स्तावाद्युद्रीयप्रतिहारोपडवनिधनाख्याः सप्त भक्तयो यस्य तथोा- क्तं | Vase वसोः | विखनित्छव्बमेध योः qaqefear GT CATHAL सन्बेखान्ता दच्िखा भवन्तोत्ययः॥

तप कम्माङ्मिति पयो MIWA AA यवागयाजन्यस्या- fan awaits अतिविडहितं शङक्चाश्रायणशादीचषयः। are-

९८३

° गुहाशया निहिताः सपु at tl उतः समुद्रा गिरयग सर्वैऽस्मात्‌ स्यन्द से सिन्धवः सब रूपाः ! WAT Fat ओषधय रसश्र येनेष भूतेस्तिते घलरात्मा ४१ पुरूष cad fay

भा ° वमिदं प्राणापाभादिनिटत्यथं गहायां शरीरे wee वा खापकालेजरेरत इति गहाशयाः। निहिताः खापिता धारा सप्त सत्त प्रति प्राणिभेदं। यानि ्राद्मयाजि्नां विदुषां aeife तल्छाधनानि कर्काफलानि चाविदुषाञ्च aatfe तत्छाधनानि asinerfs सव्वंद्येतत्परसाा- देव परुवा्सब्व्ाप्रतमिति प्रकरणार्थः अतः परवात्षमद्राः wa rere: | गिरयख हिमवदादरयोा SHTSA पुरुषात्‌ TS सन्द म्मे खवन्ति गङ्गायाः सिन्धवे मधः WHEW: THEI: | अस्मारेव पुरुषा त्सव्वौ Bre- धयो ब्रीहियवाद्याः try मधेरादिः षड्धा येन रसेग भूतेः पञ्चभिः qe: परिवेष्टितस्ि्ठते तिष्टति छन्त- tra fey wa शरीर | तद्यन्भराले अरीरस्यात्मन- खात्मा AGA VAAN We एवं पर्षारन्व॑मिदं aaa अते वाचारम्भणं विकारो भामधेयमगुतं पुङष इत्येव सत्यं अतः पुरुष एवेद स्ये विश्वं माम पुरुषा- दन्यत्‌ fafaxfa wat wen तदेतदभिहितं कसिल

ae याजिनामिति सक्षलमिदमश्च्च परमात्मेवेति भावमापृव्वकपर मेश्रासचनबद्या ये यजन्ति तेषामित्ययः। ares क्लिन्न भगवो

२८४

So कर्म्म तपा बह्म परामृतं 1 शतदा वेद निहितं

गुहायां सऽविद्यायन्थिं विकिरतौह SANG oN दूति दितीयमुण्डके प्रथमः खण्डः ` आविः सनिहितं गुदाचरनाम महत्पदम-

भा ° भगवा विश्नाते सव्वमिरं विज्ञातं भवतीति एतस्मिन्‌ fe

परखिन्लात्मनि सव्ंकारणे पमष एवेदं fay नामेतदर- सतीति विज्ञातं भवतीति किं पुमरिदं विश्वभिल्युच्यते | कक्माप्रिराजादिलच्णं | तपा ज्ञानं wad फलमन्यदव तावद्धोरं WH) तचेद्रद्यणः BTA तश्माद्रह्म परमग्टत- मरमेवेति at वेद fated खितं गहायां इदि स्वप्ना feat एवं विज्ञानाद्‌ वि्ा्रन्धिमिव ठृ डढीभूतामविद्या- avant विकिरति विकिपति नाश्यतीडह जीवस्रेव aa: सम्‌ ₹े साम्य faaqwa nye इति दितीयमुण्डकं प्रयमखण्डभा्यं॥९॥

अरूपं सदच्रं कंन प्रकारेण विक्ञेयमिद्यच्यते | आविः wart सन्निहितं वागाद्युपाधिभिञ्षलति भाज- तीति STAT ऋब्दादीगुपलभमानवद वभासते | THA

ता arn ee frat सव्॑मिदः fod भवतोति तच्चिरूपितं। wed परमा- त्मना जायते| SATA सव्यं afar frara भवती- ब्र विदयाश्चयफलाभिधागेनापसंहतमिति॥ = ९०॥ इति प्रथमः wag: i tt

च्यधुना यस्य सक्लदुपदेश्रमाजरेडादितोयं ब्रद्यासीति वाक्धा- Guarana भवतीति तस्योपायानुषानेन भवितच्यनि

९८४.

se त्रेतत्‌ समर्पितं! cst मिषच यदेतज्जानथ सद सइरेण्यं पर विन्नानाद्यदरिष्ं प्रजानां १११ यद चिमद्यदणुभ्याऽ्णु यस्मिन्‌ नाका निहिता

we mame aera awa heeft सलच्छते इदि स्ब॑प्राणिनां | यदेतदाविरभूतं ह्म सन्निडितं सम्यकख्ितं इदि agqeret नाम गृहायाश्चरतीति दर्भनश्रवशादि प्रकारगेाचरमिति प्रस्थातं। मरत्स्व्वमरच्वात्पद पद्यते सर्म्यणेति सव्वपदाथास्पद लात्‌ | कथं तगध रत्परमित्यच्यते। यक्त जासिम्‌ Aare समर्पितं प्रवेशिते रथनाभाविव। एजखलत्पचयादि प्राणएप्माणितीति प्राणापानादिमग्मम- ग्यपश्ादि निमिषज्िमिषादिक्रियावत्‌ यच्ानिमिषचख अब्दात्छमस्तमेतद जेव ब्रह्मणि said) एतद्यदास्यदं qt जानथ हे भिव्या श्रवगश्छथ तदात्मभूतं भवतां सदसत्ख- रूपं सदस्तोर्मू्त मृत्तंयाः सख्वूलखच्छया शद्यतिरेकेणा- भावात्‌ ATS वरणीयं तदेव हि asta नित्यला्मरार्थनोयं परं व्यतिरिक्तं विन्नानास्मजानामिति व्यवहितेन सम्बन्धो

ere त्यभिपरेयाह | wed सदच्तरमिति॥ area पनः पमभी- वमा युह्यन्‌ सन्धागश्धोपाय Katy) उच्यत इति आआविःश्रब्दो निपातः प्रकाशवाची | rq विओोपशब्ध्यात्मना ग्रकाश्नमानमेव खदति भावयेदिव्यथेः | walzga यदस्ति यद्भाति तदात्मरूपं नान्यत्तता माति arate खभावसंवित्रतिभाति Fag we uviafe ग्टवैव कख्यनेति सचिशितिमिति astut mart wee खिक्नागादयुपाधिभिः छब्दादीगपसभमानव

5 0

९८९

लाकिनश् 1 तदेतदक्षरं बल प्राणस्तदु वाद्धनः ! तदेतत्सत्यं तदमृतं aes सोम्य विचि १२१

भा ° यज्चकिकविन्नानागाचरमिद्य्थः यदरिष्टं वरतमं at

GTe

पदार्थैषु वरेषु aga ब्रह्मातिश्येन at wacracfea- aq ॥९॥ किञ्च यदचिमहौक्भिमहीध्याऽऽदित्यादि दीप्यत दृति दौ्िमद्रद्य | किञ्च यदन्यः श्लामाकादिभ्ये sae च्छं चज्रष्दात्सधलेभ्याऽप्यतिश्रयेन ye एथिया- fora: 1 afetarar भूरादयो निहिताः खिता यं लोकि साकमिवासिना मनुव्यादयञ्चैतन्याख्रया fe स््वं॑प्रसिद्धास्तरेतत्म्याञ्यमलरं AY प्राणख्लदु वा- Wat वाक are wenfe करणानि wargaaw: | sar fe प्राणेण्ियादिसब्बसङगतः। प्राणस्य प्राणमिति POM | VATU ATA यैतन्यमश्रं तदेतसत्ध-

FAI जीवभावमापत्रमवभासते | ततख्तताऽपराच्तद्धेति सदा खरोदिव्य्ः। सव्वमिदं काय्यै परिच्छित्रश्च सास्यदकागयैतवात्य- fofenare घटादिव्चतः ware यत्तदेव मायास्यदमात्म- गतमिति य॒ह्यन्‌ सन्धानमाइङ | मङत्यदमिति॥ घटा {दिवदादिल्ारेजडत्वेऽपि वदीभिमन्वे वेचिन्यं तदनुपपश्यापि तत्कार्यं सम्भावनीयमित्बाह | fay यद्थिमदिति॥ सधि मक्त्नादादिव्यादिवदिशियग्माद्यत्वं und निषेधति | wea इति॥ ccaraufcared तडि स्यादिति angitafaer | चश्नब्दादिति स्थूलत्वं अन्धाधारः स्यादिति नाशङ्कनीय- मित्या | afefarat इति प्राजादिप्रड्निखेतनाधिदाना-

9

९९७

धनुर्गृदीत्वापनिषदं wera शरं qatar नि- शितं सन्धीयत 1 आयम्य तद्धावगतेन चेतसा लक्षयं तदेवाक्षरं सोम्य fafe u 3 प्रणवा

भा ° मवितयमतोऽग्डतमविनार्नि तदेडव्यं मनसा ताडयितव्यं |

wT

afearaarart कन्तव्यमित्थथैः wared डे साम्य विद्धि अचरे चेतः Taree २॥

कथं वेद्ध यमिन्यु च्यते धनुरिष्वासनं एहोलोपनिषद- मुपनिषद्स भवं प्रसिद्धं awe awe तदस्तरञ्च धनुल-

सिन्‌ अरं किंविश्चिष्टमित्याह। उपासा निचितं सन्त-

ताभिष्यानेन aed संक्कतमिल्येतत्‌। सन्भोयत सन्धानं कुय्ात्‌। सन्धाय चायम्यारृ् शेश यमनग्ःकरणएं खवि- षथादिनिवन्यं च्छ एवावजिंतं ware: | रि दसोनेव धनुष आयमनमिह सम्भवति | तद्भावगतेन तसिन्‌ ब्रह्म Vat wa भावना भावस्षद्रतेन सालच्छं तदेव यथोाक्रखस्षण मलग सोम्य विद्धि यदुक्तं धनुरादि ag- च्यते प्रणव श्राङ्धारो धमु: | यथेव्वासगं लच्छे शरस्य प्रवे-

कारणं AUMATATIL AW प्रवेन्नकारणमेद्ारः।

जिबन्धनाच्छ इपर डतित्वारयादि प्रतिवशिद्धे टे प्रमाडभावा- cy वेतन्धयमाच्मस्तीति बिचारयेदिव्याइ। वदटेवत्सव्याञ्यमिति॥ प्राशद्यधिषानत्वात्ाजादिसलचय GAT उख्यः॥२॥ विचारासमयस्य प्रजवमबखम्नय qqiaaa चित्तसमानं कममक्तिफलं दश्रयितुमपक्रमते। कथं वेद्धव्यमित्धादिना॥ प्रणवो ब्र्मेत्यभिध्यायत उपरसंहतकरलयामस्य प्रखवापरक्तं away

Pa

Rce

° धनु; शरा AA बह्म तल्लश्यमु चते 1 अप्रमतेन वेयं WAHT भवेत्‌ Ny अस्मिन्‌ चयाः परथिवी चासरिक्षमेातं मनः सह

भा ° प्रणवेन इभ्यस्यमानेन संस्कियमाणस्तदालम्बनाऽ प्रतिबन्धे नाच्रोऽवतिष्ठते। यथा WARTS TES! अतः प्रणवा धनुरिव धनुः | रो द्यात्मोपाधिलशणः पर एव जलख- यकादिवदिह प्रविष्ट TE स्व्व॑बेद्धप्र्ययसाकितया सशर द्व खात्मविषयापलसिटष्णाप्रमादवितेन स्वता विर- करेन जितेन्ियेणेकायचिन्तेन वेद्धव्यं ब्रहम Way | ततस्त- देधनादूदधं शरवन्त यो भवेत्‌। यथा WTA लच्छैकातमलं फलं भवति तथा दे दाद्चनात्मप्रत्ययतिरस्कर णेना कात्मलं फलमापादयेदिल्यथः॥ ३॥४॥ श्र्ररैव दुलंच्छलात्पुनः पनर्वचनं सुखकणा् | यस्िन्नलरपरषे tr: एथिवी waftwar समर्पितं मनख सद We: कररीरन्येः सर्गमेव सव्वा्चयमेकम- दितीयं जानय जानो & भिय्याः। रात्मानं प्रत्यक्‌- खरूपं yas सव्वप्राणिनाञ्च ज्ञात्वा चान्या वाचाऽपर- विद्यारूपां विमुञ्चथ विमुञ्चत परित्यजत तत्रकाश्वश्च

ere पतिचिम्बं स्फुरति आ्मेव्यन्‌ सन्धानं प्रवे शरसन्धानं | तस्य

चित्रतिविम्बसन्धामं लच्यवेधः उत्तर ग्रन्थस्य पोनबतयं परि इ- रति | खश्तर्स्यैव दुलंच्यत्वादिति॥ ₹२॥ 9।

ससाधनं wea कम्मे प्ररिव््यात्मेव Was aT देतुमाइ।

Ree

° प्राणे Wa: 1 तमेवेकवं जानथ आत्मानमन्या वाचा faa अमृतस्येष सेतुः Nun AT

इव रथनाभे संहता JA नायः TAT

भा ° समवे कर्मं सखाधं यथाऽग्टतस्येष सेतुरेतदात्मभ्नानम-

GT

ग्टतश्यागटतलस्य मोाचप्राप्रये सेतुः संसारमरादघेरुत्त- wager तथा श्रुत्यन्तरं तमेव विदिलाति- खल्युमेति नान्यः पन्था विश्चतेऽयनायेति किञ्च अरा टव यथा रथनाभौ समपिता श्रा एवं संहताः सम्प्रविष्टा ay यस्मिन्‌ wea waar देव्यापिन्या माम तस्मिन्‌ wea बुद्धिप्रत्ययसाकधिभुतः एष प्ररत आत्मा तन्मन्ये चरते चरति वन्ते TE ET मन्वाना विजानन्‌ बङधाऽनेकधा क्रोधरषोदिम्रत्यये- जायमान इव जायमामोऽन्तःकरणेापाध्यनविधायिला- afer खाकिका इष्टा जातः WET जात इति। तमा- व्माममेभिव्येवमेाद्धारालम्बनाः सन्ता ययाश्नकल्वनया ष्यायय formar उक्रञ्च ame भियेभ्य area जागता frara ब्रह्मविद्या विविदिषवे निटत्तकद्ाणे

अग्डतस्येति धनु षाऽऽयुधेन wea इति aaa wana. SIM इव्य्यः। कम्मे सद्ध्िन सकृत्या कम्मं खडा fears st वाक्ाचेन्नानस्यावगत्बन्ततायाः प्रतिबन्धको विघ्नः anz- दिति waa) नतु बाक्धाथावगतेा जिष्यन्रायां waste विघ्न्र- अरग ऽस्तीद्यभिप्रे्याहइ | परस्ादिति॥ मदुपदशद्रडमि्यः। सर््ब्रत्वं मनामयत्नदिगणनिणिटित्रणे चद्‌ यपुष्छरीके

ह्‌ 00

उ° रते बहुधा जायमानः 1 ॐभित्येवं ध्यायथ अत्मानं स्वस्ति वःपाराय तमसः परस्तात्‌१६१ यः wan: सर्वविद्यस्येष महिमा भुवि दिये

भा ° माक्षपये प्राः तेषां निर्विंद्यतया ब्रह्मप्रा्चिमाभ्ास्या- wel: wie निथिन्रमस् वा oars पराय परकालाय। we | अरविद्यातमरसः परस्तात्‌ कस्मात्‌ अविध्चातमसेाऽ विध्चारदितब्रद्माद्मखरूपगमनायेद्य्ः याचा तमसः परस्तात्‌ संसारमरोदधिं Mar wea: परविद्याविषय दति॥६॥ [र कस्मिन्‌ THA इत्याह यः स्वैः सव्व॑विद्योा areraa vafafeafe यद्येव प्रसिद्धा महिमा विभूतिः distr महिमा asa द्यावाषए्थिवो शासने fava तिष्टतः | य्या चन्द्रमसा यस्य शासनेऽला खक्रवद- wa अमतः यस्य शासने सरितः सागराख खभगेाचर मातिक्रामन्ति। तथा खावरं अङ्गमञ्च यस्य शासने नियतं | तया चन्तंवाऽयनेऽब्दाख्च we wea नातिक्रामन्ति। तथा HAT: क्श्माणि फलञ्च warned खं कालं मातिवन्लते एष महिमा भुवि लाके यख एष

Te ध्यागख्क्रममुक्लिफलं। मन्दत्रह्मविदोा विधीयत ति दशंयितु- माइ | योऽसा तमसः परखादिव्यादिना ॥५।६।

खस्य परमातद्लानस्येति॥ नीवग्भुङ्धिषलसछारेतवाक्याचावग-

मस्य चापा सनगस्येल्मयः। अविद्या वासनाप्रचया भिद्यत इति कार्थ

fa gat विद्यमानायामविद्यादिमेरे wea किंवा तमित,

२०९

उ, बल्मपुरे ay येम्न्यात्ा प्रतिषितः 1 मनेमयः

प्राणशरीरनेता प्रतिषितानन हदय सनिधाय तदज्ञानेन परिपश्यति धीरा आनन्दरूपम-

भा ° सम्वैश् एवं महिमा fea चातनवति सर्व्वबाद्धप्र्यय-

चा

छतथातमे ब्रह्मपुर ममसि ब्रह्मणाऽच चैतन्यखरूपेण नि- त्याभियक्रलाद्रह्मणएः पुरं दयपेण्डरीकं तस्मिन्‌ agra तख्िन्‌ Ararat इत्पुष्डरोकमध्यखे प्रतिष्टित दवाप- खमभ्बते। छाकाश्वत्छव्वैगतस्य गनिरा गतिः अरतिष्टावान्यया सम्रवति | Bilal awal aarafataca विभाव्यत दति aataa मनउपाधिलाप्राणश्ररोरमेता। प्राणश्च भररोरश्च प्राणन्नरीरं तस्यायं नेता स्थुलाच्छरीराच्छरी- Tat wai प्रति प्रतिहठितेऽन्ने भृञ्यमानान्नविपरिणामे प्रतिदि ममुपचीयमानेऽपचौीयमाने पिण्डरूपान्ने इदयं बद्धि पण्डरीकदधिद्र सन्निधाय समवखाप्य इद यावस्थान- नाद्यः | सत्यपादाने कायेस्याव्यन्तेष्छेदासम्भवात्‌॥ दितीयः। ानस्याश्नानेनव साक्ाडदिरोघप्रसिद्धेः | foe) बह्िरप्यमादि सादिवा | नाद्यः | रतस्माच्नायते प्राया मनः सव्वेद्ियालि चेति ऋअतिविरोघाच्रान्त्य प्रये aqua विनेव बद्धेनाणसम्भवात्त- दानचक्यप्रसङ्कात्‌ | सादित बदेरपादानं साच्लाद्द्य FCAT. विनाऽव्न्तेष्छेदा स्यात्‌ माया VAI RTAAAl aa awe महेति लाकिकमायाविगतमावयाया Rear TSA ST - मात faq | बद्धेरच्छेदा तस्याः फलं | खनाणशस्याफलतान्ना- त्मनः | तस्य बुदि सङ्ाभावेन तदुच्छेद स्याए लतवात्‌ | किश्चात्मनोा

ऽविद्याद्यनाश्यत्वामिधानं श्तिविख्डप्रक्रमेऽविद्यायामन्तरे वतमाना इति अवणादुपसंहारे अनीशया प्ोचति agar

RR

° मृतं यद्भाति १७१ भिद्यते हदययन्थिषण्छि- यने सर्वसंशयाः 1 Marat चास्य कम्माणि तसि- “FU परावरे? ५१

wre मेव दात्ममः fafars तदात्मतक्त्ं विश्चानेन विभि्ेन रास्ता चार्था यदेब्रजनितेन शज्ानगशमद मध्यागवेराग्याद्रू- तेन परिपश्छभ्ति welt: पृथे wafer उपलभन्ते धीरा विवेकिनः आनन्दरूपं सब्वानर्थदुःखायासप्रदोणमग्टतं यदिभाति विशेषेण सखात्मन्येव भाति सव्वदा अरस्य परमात्मञ्नानफलमिर मभिधीखते | भिद्यते खदयग्रन्धिर- विद्या वाखनामयः। बुद्या्रयास्तया ANT: कामा येऽस्य इरि चरिता इति अरत्धन्तरात्‌। इद याश्रयाऽसे नात्मा ज्रयः, भिद्यते भेदं विनाभ्रमायाति weaafa: | fea wa swrafarar: संशया खैकिकानामामरणान्तु गङ्गाला- ता वत्मटृत्ता विष्छेदमायान्ति i we विच्छिन्नसंश्रयस्य निदन्ताविद्यस्य यानि विजन्नानात्पन्तेः प्राक्तनानि जन्मा- न्तर चाप्रट्फलानि Waray Haw

we इति अवणाद्खिगवमेवाविद्याद्यात्मन्धध्यस्यत इति चेदध्यस्यत इति aisa fafa भान्त्या इश्यते at) नाद्यः | अन्धधम्मेस्या- aa निच्धपासम्भ वात | मान्या केन SWS | तावदात्मना तस्याविद्याअ्यत्वामङ्गोकारात | बद्धा | बद़धेरात्मविषयत्वास WIA ARAM ATARI | भागते खाञ्यमतेन तक्वानभवेन निबश्यत्व प्रसिदे बृद्धेरमुभवाश्रयत्प्रसक्ात्‌। TATA VIA

fj

सम्यगथं पश्याम इति चेदुच्यते | चवि न्तत्रानादिरनिन्वाच्या विदा

ROR उ* हिरण्मये परे काशे विरजं बम निष्कनं 1 तच्छत्रं ज्यातिषा ज्यात्तिस्तचयदातमविदे विदुः¶

भाग HAG | लेतश्जश्मा्रारम्भकानि प्रटत्तफललान्त- fan wagsianftfe दृष्टे परावरे परश्च कारणात्मना वरश्च कायात्मना तस्मिन्‌ परावरे. साश्ादररमख्मीति दृ टेखंषरणाच्छरेदास्मच्यत TAU:

CEMA सङ्गेपाभिधाथका Get मनग्लास्तया $पि हिरण्ये च्योतिकये बुद्धिविश्चागप्रकाज्चे परे का Tass: अ्मखरूपापलसिखानलात्पग सष्वाग्वन्त- रलाश्षस्मिम्‌ विरजमविद्या्रेषदोषरजेम खवजिंतं ब्रह स््वमरस्वात्सव्वात्मलाच निष्कलं निगेताः कला यस्मा- लन्निष्कलं निरवयवमिव्ययैः | warfare निष्कलश्चा- AAS शद्ध ज्योतिषां सम्य॑प्रकाज्रात्मनामन्धादोनामपि लञ्ज्यातिरवभासं | अन्द्ादीनामपि ग्यातिदमन्तगेतत्र- हात्मचेतन्यज्यातिभिंमिकलमित्य्थः तद्धि परं ्यातिर्यद- न्यागवभास्यमाक्मश्यातिस्तद्यदात्मविद श्रात्मानं अब्दादि- विषयबुद्धिप्रल्ययसालिशं ये विवेकिन विदुविजागन्ति ते

¢

चेतन्धमवच्छिद्य खावच्छिघ्र चेतन्धस्य बद्यादितादाम्यरूपेब विव- via | तस्याख ब्रह्मातमतासाच्तात्कवार निर्व्धरूपाङोकारान्तति- तदुत्थं दय यस्थिभेदः अ्याच्यते | भाष्यकारीयश्च बद्याश्रये- गाभिधानमङ्गरविरेवण्त्वेनाविद्यादेव्यावहारिकाभिप्रायत- मातसमाख्बत्वाभिधानश्चात्मनोा निविकारल्वाभिप्रायं॥७॥८। बाधितागुडत्तिच्छ प्रकटाय प्रदरिितेति wanted निरध्यते।

Ree

Seen तत्र सूर्यौ भाति चन्द्रतारकं नेमा विद्युता भाति कुताऽयमिः तमेव भाक्षमनु- भाति सव तस्य भासा सर्बभिदः विभाति ११०१

भा ° ्रात्मविद स्तदिदुरात्मप्रह्ययानुसारिणः। यस्मात्परं च्याति- स्तस्मा एव तदिदुन तर वाद्यार्थप्रत्ययानुसारिणएः॥ कथं तज्ज्योतिषां ज्योतिरिव्युच्यते aa afar खात्मणश्टूते ब्रह्मणि सबव्वावभासकोाऽपि gar भाति। तद्रद्म प्रकाश्यतोत्यर्थः fe तदैव भाषा wa न्यदनात्मजातं प्रकाश्यतीव्यथैः। नतु तस्य खतः प्रका- शनसाम्थे तथा चन्द्रतारकं नेमा विद्युते भान्ति ङुताऽयमभ्चिरसमङ्गाचरः। किं बहना यदिद जगद्भाति तत्तमेव परमेश्रं खतो भारूपत्वाद्धान्तं दौ्मानमनभा- व्यनुदौयते। यथा जलेष्मकादि भ्रभिसंयोागादभिं दद marcela खतसखदत्तस्येव भासा रोया सर्व्वमिदं खग्यादि मड्नगदिभाति यत एवं तदेव ब्रह्म भाति विभाति arenas विविधेन भासा qaqa ब्रह्मणा भारूपलं खताऽवगम्यते fe खता विद्यमानं भास- ममन्यस कन्तु watts | घटादीनामन्यावभासकलादर्भं- नाह्ञारूपाणाश्चादित्यादौनां तदूर्भनात्‌ ९० यत्त- satfaat श्यातिन्रंह्म तदेव सत्यं aed तददिकारं वाचा-

aio भातीति णिजन्ताध्याशहास्य वाख्यातं तस्य भासा सन्वभिदं वि- AMY ब्रह्मणः खत भारूपत्वे ara कथयति यत रशव-

२०५

उ° ब्रह्मेवेदममृतं GUNA प्ाङ्ब दसिणतभात-

रेण 1 अधमे परसृतं नलेवेदं विगूमिदः वरिष्ठ

११११ इति दहवितीयमुख्डके हितीयः खण्डः २१? इति हितीयमुण्डकं समाप्रं १२१.

aT सुपधी सयुजा सखाया समानं वृक्षं परि-

भा०रऋणं विकारे नामधेयमाचमनृतमितरदित्येतमं frate हेतुतः प्रतिपादिर्तं निगममखानोयेन wee पृनरूपसंहरति | ब्रठौवोक्षलचणमिदं यत्परसतादगे wy- वाविद्यादृष्टीनां प्रत्यवभासमानं तथा ware तथा दचितञ्च तथाश्रेण तथैवाधादूडंश्च सर्व्वताऽन्यदपि काय्याकारेणय wed परगतं मामरूपवदवभाषमाभं किं बङ्गा ब्रह्षेदं विश्वं समस्तमिदं जगदरिष्ठं acad | way: स््वाऽविद्ामाजा रञ्वामिव सर्पप्र्ययः | बह्ठीवेकं परमार्थसत्यमिति वेदानशाखगंः ९९॥ दति दितीयमण्डकभार्ययं॥२॥ परा विद्याक्का यया तदचरं परुषास्थं सत्यमधिगम्बते।

wre fafa तदव we भाति चेति॥ उपसं हारमन्लसखय तात्प्ण॑मा | यत्षच्जोतिषघां व्योतिरिति॥ wean विविधं कियत इति त्- कारः Gal area ब्रद्धोषेति वाधायां सामामाधिकर णं Brea ara: पुमानसावितिं वदन्वयद्यतिरेकाभावपर्डिरेल ताव- VATA STRUT ॥€॥९१०।१९ इति दितीयमृष्डकभाव्यटीका pay प्राधान्ये पुव्बे्वेन तात्य्येविषयतण््यर्थः | दा षप

तादा डदिवचनस्याकार्डाम्द्सः | नीवस्याशत्वेन नियम्यत्वेन

५2

९०९६

° स्व जाते ! तयोरन्यः पिप्पलं स्वादव्यनथनु-

भाण यदधिगमे इदययन्थ्याद : संसारकारणस्याल्यम्िकवि-

मारः स्यात्‌ दशनापाचद्य योगे धमुराद्युपादागकख्प- warm: | Wael त॑त्छहकारीणि सत्यादिसाधमानि वक्व्यानोति तद यमुत्तरारम्भः प्राधान्येन तत्वनिद्धार-

णश्च प्रकाराश्नरेण feat) अत्यन्तदुरवगाइलात्छतमपि

तज चण्डता मन्तः परमाथवसछवधारणा धेमुपन्यस्यते दादा सुपथा सुपा भाभमपतना सुपर्णौ परिसामा- AT GUAT सयुजा सयुजे THA THT युक्त सख्वाया सखाय सखमानस्थातेा समानाभिव्यक्तिकारणा एवम्भूत

सन्ते समानमविरेषम्‌पलब्धयधिष्ठामतया एकं ठकं ठच- ` मिनाच्छेदनसामान्यात्‌ शरीरं cd परिषखजाते परिष्व-

wT

wart सुप्याविवेकं TE Werqdrara | श्रयं fe Te

GSTS AAMT खाऽश्त्याऽव्यक्रमृलप्रभवः चेचसंञ्न्ञकः स््वप्राणिकम्बंफलाश्र यस्तं oftamar grerfaarta qraranwaraarsafaerararapaer तयोः परि- व्वक्रयारन्य एकः aE लिङ्गापाधिटचमाभितः पिप्पलं

याग्यत्वा दीश्रर स्य सन्वेश्ठत्वेन नियामकत्वग्क्तियोागच्छाभनं पत.

नमुचितं | नियम्बनिवामकभावगमनं यथोक्तो द्रोभनपतनी | पर्तिषामान्यादेति टच्ता्यणादिश्नवगादित्धयः | ऊद्धमत्कदटं WG मूलमधिषागमस्ये्यद्ध मुलाऽव्बाचः प्रादयः शाखा डवा- स्ये्यवाक्शाखः। Bag नियन्तुमस्य शक्धमित्वख त्थः | च्थन्यक्तमयाङृतं मृलम्‌पादानमन्वयि तस्नाव्रभवतीति तये

Ree

° न्योऽभिचाकशौति ?११ समने वृक्षे पुरूषा

निमगरोऽनीशया शाचति Fat: ! जुष्टं यदा

Weary सुखदुः खणक्णं फलं सादने कविचि चवेद-

माखादुरूपं खादन्ति भस्यल्युपभुद्गऽविवेकतः चअन- waa दतर Satr नित्यष्रद्धबद्धमक्रखभावः wy: सत्त्वापाधिरोखरो नाज्राति 1 प्रेरयिता इसावभयोभा- उ्यभेक्तानिंत्यसाक्तितसन्लामातेण | त्वनश्मनन्या ऽभि- चाकशीति पश्यत्येव केवलं दशंनमाचेण fe तस्य प्रेरयि-

दलं राजवत्‌ तत्रैवं षति समाने टके यथोक्ते

BOT पर्षा भाक्ता जीवेाऽविद्याकामकर्बफलरा गादि- गङूभाराक्रान्ताऽलावरिव सामुद्रो जले निमग्नो भिश्चयेन देहात्मभावमापन्नाऽयमेवार AWAY VASA TAT छः war गुणवाजिर्गुणः gat दुः खोल्येवं प्रत्ययो गास्छन्यो ऽख्मादिति जायते बियते संयुज्यते वियुज्यते wafer बान्धवैः अतेऽनीशया कस्यदित्मधीऽरं पो मम विनष्टा wat मे भाय किं मे जोषितेनेत्धेवं दीमभावोा नीका तया arafa सन्यते म॒द्यमानेोऽनेकैरमथप्रकार-

ना

MASA AAA: | सविद्याकामक्षम्मवासनानामाश्च रा लिङ्क e ~ ¢ # प्राधियस्यातमममः MAHI: चेर तावित्यथः। सन्न मायासख्यम्‌ पाधिस्स्टेति सत््वापाधिः च्रानात्कस्यामलसक्वरा- ~ [4 e ®. ओरिति we | श्ावरजं faaua इयमविद्यायाः काय्थं। तचेख- र्मावाप्रतिपत्तिर्मोशाबरलं पचतीति विच्तोपर्दुभवेतुर- @ कि वशिष्ट ~ e e क, frararart are: | तेन विशिशाऽमेकेरनयप्रक्रारेर ड. करोा-

Bou

° पश्यत्यन्यमीग्रमस्य महिमानभिति वौतशाकः¶

२१ यदा पश्यः पश्यते cana कतारमशं

wre रविवेकितथा चिन्तामापञ्चमानः एवं प्रेतति्य्॑मन्‌-

QT

व्यादि यानिष्वाजवं जवीभावमापलः aerfectasang अद्ध धम्मंसख्ितमिमिन्तेन कनचित्यरमकारणिकेन दभि aaa अदिंखासत्यब्रह्मचर््सर्ववत्यागशमद्‌ मादि ष- we: समाहितात्मा सन्‌ जष्टं सेवितमनेर्कर्ागिमार्भः कमि चदा afar काले पन्ति ध्यायमानेोऽन्यं . इचापाधिलचणादिलख्णमीमसंसारि णमश्ननायापिपा- सा्ाकमेरजराग्टत्व्वतीतमीश्रं सर्व्वस्य जगताऽयमरम- SUA TIS समः सर्व्वण्रतस्ये गेतरोाऽविद्याजनितेा- पाभिपरिच्छिना मायात्मेति fafa afearrg अग- KIA मम परमेश्वरस्येति asa Tat तदा वीतशीकी भवति सव्वस्माच्छाकसागरादिग्रमु्यते रृतरुल्यो भवती- व्ययः Wasa ae दममेवार्थमाइ सविस्तर | अदा थस्िन्‌ काले पष्ठः पश्यतीति विद्वान्‌ aren cape: प्यते wala पू्व्ववद्ु कावष्े खयं व्धातिःखभावं रका-

मीत्वादिभिवि"वेकतया ताद्‌ाल्यापत्नतसे््धैः | अजवमनवरतं जीवभावं निद्यदभावं wearer wee कम्म वायपेरिततया जवोभावं चेप्य॒मायङ्गः पूव्व॑वदिमेरेने्ः। आत्मनि रति- रात्मरतिखत्युखवः सेव शभ्रियास्यास्तोत्ात्मरतिः | fear निति aga कः प्रतोयते wen बव्रीडिमतु बच धोारन्यतरो ऽपिरिथत Kft) सलं असमातपराठे इयर वत्वमासीत समा-

९०८

उ° पुरुषं saa i तदा विद्वान्‌ पुण्यपापे

विधूय निरञनः परमं साम्यमुपेति १३१ प्राणा as यः सर्वभूतेर्विभाति विजानन्‌

भाग्येव वा च्यातिरस्याविनाभि कन्तार wa जगत ईशं

aT

परुषं ब्रह्मयोनि we तथ्यानिञ्चासे ब्रह्मयाभिरं ब्रह्म- यामि ब्रह्मणा वाऽपरस्य यानिंस यदा चेव पश्यति तदास विद्धान्‌ Te: पुष्छपापे बन्धनग्डते ककांणी खमूले विधूय निरस्य दग्ध्वा निरश्जमा निलंपा विगतङ्ते्नः परमं प्रहृष्टं facfawd ard समतामदयलचण्यं देत विषयाणि सामा- न्ता वाच्ये वाताऽदयलकणमेतत्परमं साम्यमुपेति म्रति- पद्यते

किञ्च याऽयं प्राणख प्राणः पर ईरो देष प्रहतः सर्मेशतेनष्ठादि खम्बप यन्ते: | LAAT TTT SAT ware: ware सत्तित्यथेः विभाति विविधं दीष्यते। एवं THYyAS यः साच्वादात्मभावेनायमहदमस्मीति वि- जानन्‌ विद्धान्‌ वाक्यार्थञ्नानमात्रे भवते भवतीत्य तत्‌ किं अतिवादौ wit, सब्वानन्याम्‌ वदितुं श्ी- लमख्े्यवादो। GAA साखादात्मानं प्राणस्य प्राणं faar- स्लातिवादी भवतीत्य्थः | स्य यर्‌ात्मेव नान्य स्तीति दृष्ट

aus त्वन्धतरे मतुबतिरिश्यते विशेष्यते वाद्यकियाजिरततिला- भादित्येः॥२।॥२॥६॥ रकरेशिययाख्यामुद्धाव निराचष्टे | केचिदिचादिना। अमेन

Bre Se fasta भवते नातिवादी ! आलमक्रीड आल-

भा ° तदा कि हसावतीत्य वरेत्‌। यस्य तपरमपरमन्यहष्टमस्तिस तरतीत्य acta wae विद्धानात्मनाऽन्यनल्ञ पश्चति नान्य- च्छणेाति नान्यददिजानाति। wat नातिवदति। किञ्चात्म- क्रीड आत्मन्येव क्रीडनं यस्य नान्य युचदारादिषुख ्रात्मक्रोडः। तयाऽऽत्मरतिरात्मन्येव रतीरमणं म्रीति- यस्य श्रात्मरतिः। क्रोडा वाद्यसाधनसापेच्ा। chase सा- धननिरपेचा वादविषयग्रोतिमाचभिति विशेषः . तथा क्रियावान्‌ ज्ञानध्यानवेराग्यादिक्रिया.यस्य साऽवं किया- वान्‌ खमासपाठे ararcfata faatse विद्यत दति बङ्न्रीडिमतु बया रन्यतरोाऽतिरि ते। केचि्वग्निरा चा- दिकश्ब्रह्मविद्ययेः समु चयाथमिच्छन्ति। aes ब्रह्मविदां वरिष्ठ tara मुख्यार्थव चनेन विर्ष्यते 1 हि षाद्य- क्रिया आत्मरतिञ्च भवित waa: कञ्चि द्रक्रियावि- निटन्ता द्यात्मकोडा भवति वाद्यक्रियात्मकोडया्विर- धात्‌ हि तमःपकाश्योधुगपदेकजच fafa: सम्भवति | तस्माद स्मलपितमेतत्‌ | was न्ञानकम्मखमखयप्रतिपा- दनं अरन्या वाचे विम॒ञ्चय सन्या सयागादित्यादि श्रतिभ्य- तस्माद यमव क्रियावान्‌ यो ज्ञानध्यानादिक्रियान- सभिन्नाथमय्ादः सद्यासी | एवंलकणे नातिवाद्याद्म-

Me वचनेन न्ञानकम्मसमृश्चयपतिपादमं क्रियत देतदसत्रशपित-

९९९

° रतिःक्रियावानेष safsat वर्ष्टिः १४१ सत्येन नभ्यस्तपसा देष आसा सम्यञ्ज्नानेन बरह्मचर्येण नित्यं अन्नः शरीरे ज्यातिर्म्मयोा

wears अत्मरतिः क्रियावान्‌ ब्रह्मनिष्ठः ब्रह्मविदां स्ववां afte: प्रधानः अ्रधना सत्यादीनि fret: खम्यग्न्ञानसहकारोणि साधनानि विधीयन्ते निटत्ति- मधानानि | सत्येनानुतद्यागेनं र्टषावदनत्यागेन लभ्यः wre: किञ्च तपसा हीद्धियमनएकाय्तया | मनस- खेदियाणाश्चैकाच्यं परमं तप इति सरणात्‌ तद्यनकूल- मात्मदभ्नाभिमुखीभावात्‌ परमं साधनं तपा नेतरशा- श्रायणादि | एष ATT ल्य दत्यनुषद्गः | सव्व सम्य- TWAT यथाभूतात्मद घ्रनेन ब्रह्मचर्थण मेथुभासमाचारेण ` ` नित्यं सद्येन नित्यं तपसा मित्थं सम्यग्न्ञानेमेति सर्व्व नित्यशब्दाऽग््वदी पकन्यायेनानुषक्रव्यः। वच्यति च। येषु जिद्यमगुतं माया चेति। कोऽसावात्मा एतेः साधुभि- लभ्यत LITA रतः WTA WATS पुण्डरीका- काशे च्यातिग्रंयेा fe qa: ma: शद्धाऽयमात्मानं

Ste मेवेति योजना ye MTGE सम्यग्च्ानश- ब्देन वस्तुविषया वगतिफलावसानं वाण्छा्यंन्नानमश्यते | खव- गतिफलस्य खकार्येऽपविद्यानिडन्ता SCR ATARI | अता- ऽपरिपक्च्नानस्य सव्यादीनाच्च परिपक्षविद्यालाभाय समुचय KUN खव | मेतावता भाक्कसभिमतसिद्िः। परिपक्षविष्ा स. काय्यपेच्ठायां मानाभावात्‌। वतः कम्माऽसंश्चेषश्रवबादेवादोनां

ate

उ° हि शुभ्रा यं पश्यि यतयः क्षीणदेषाः wun

सत्यमेव जयते नानृतं सत्येन पन्था वितते देवयानः येनाक्रमन्त्यषयोा AQHA. यत्र तत्सत्यस्य परमं निधानं NE |

भा ° पश्चनयुपलभन्ते यतया यतमश्रीलाः खन्यासिनः शोण-

aT

frat: चलीणक्राधाटिविक्मलाः। ara निद्यं सद्या दिसाधमैः. सद्यासिभिलंग्यत card: 1 aretha: सत्यादि भिसंग्यते सत्यसाधनस्हल्यथाऽयम्थवादः सत्यमेव सत्यवानेव जयते जयति Ara मान्‌तवादील्यथैः 4 fe सत्यानुतयोः केवखयोः परुषानाजरितयोाः warar जयः पराजयो वा सम्भवति प्रसिद्धं लाके ऽसत्यवामनुतवा- चभिभूवते विपय्ययाऽतः सिद्धं सत्यस्य बखवल्ाधमलं | किञ्च शास्वतेऽप्यवगम्बते सत्यस्य साघनातिश्यलं | कथं सत्येन यथाभूतवादव्यवशया पन्धा रेवथागाश्थे वितता faite: सातत्येन wow: | येम यथा दयाक्रमग्ति क्रमन्ते षये शनवन्तः कुदकमायात्रायारद्ारदम्भानुत- वलिता wraarar विगतदष्णाः wat यच afar तत्परमायतच्वं सत्यस्या्तमसाधनस्य सम्बन्धि साध्यं परमं wed निधानं पुरुषाथरूपेण निधीयते waa तच

गम्मविङोनानां मक्िखवमाचेति ॥५॥ ककं परव नमन्तर न्यथा ग्रडीत्वा afecaa ward; माया wea विभवानुसारेवा प्रदानं | eRe मि्याभिमानः। दम्भ धम्मेध्व जित्वं | अष्टतम-

50

९९२

बृहच तदियमचिन्त्यरूपं सूक्माच तत्सृष्मतरं विभाति 1 दूरात्सुदूरे तदिहाजिके पश्य-

भाग्येन चथा wafer सत्येन वितत दति पूर्वण सम्बन्धः |

च्जार

fanfare तदिल्युच्यते ॥. खख तह AMES we सल्यादिसाभगेन waar atwata दिव्यं waanrafafxairey अत एव fenfag शक्धतेऽस्छ रूपमिद्यचिग्धरूपं। खच्ाराकान्रा- रेरपि तहृष्छतरं निरतिशयं Fe WayaS सब्यका रण लाहिभाति विविधमारिव्यकष्दाद्याकारेखाभाति दौष्यते। किच दूरारिप्रशटदेष्क्छुदूर विप्रशृष्टतरे SH वत्त॑ते ऽवि- SUA AAT HTS | दह TUT TAT विदुषामाद्मणात्‌ TATA TATATSTHAT TAT HA: | TH पश्च चेतना वल््ित्येतज्िहितं खितं दज्ननादिक्ियाबत्वेन यानिभिखंच्छमाणं क। गहायां afgawurat तच हि निगु च्छते विदद्धिः। त्याथविद्यया dad संन wea यचाटङटभाषं | रिदा चेवं Hal LIU | सत्वस्य निधानं यदुक्तं anata care | जिन्तत्विंवम्मकन्तदिति अानप्रसारेनेन्न्र चायतेऽरथेऽनेगेति gqaw बजिरू्यते | ध्यायमाना MATS लभ्यते | च्ानप्रसादेनात्मानं प्तोति wal Key: | संशयादिमलरडितस्यं प्रमाडश्चागसयेव सादखा- त्कार देतु वाद्यानक्रियायाः प्रभितियाधमलासिटेह्र्यिचे। Tt. fama चेतनत्वभ्नमद्‌प्रंनाजिसं afer adafiia चेत- न्धाभियन्नक्से खभावत र्व ara) तत्के परमात्मना

$भिग्यक्षिसम्भावनाचेतसा ओयत्वमश्यतं इति सम्भावनार्चमादइ। R 2

Re

उ° स्स्विहेव निहितं गुहाया vo va ager yaa नापि वाचा नान्येदेवेस्तपसा कर्म्मणा वा 1 न्तानप्रसादेन विशुदसल्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ?. छटषाश्णुरात्ा

भा ° तचसमेवाविद्द्धिः पुनरण्यसाधाररेऽणसाधारणं वदुपलयिसाधनमृच्यते यस्मान्न चषा Twa कनचि- दष्यरूपलान्ञापि wea वा चाऽनभिषेयलान्न चान्धेदवेरि- fra: तपसः सर्गवप्रात्निषाधनलेऽपि तपसा गृद्यते। तया वेदिकेनाग्मिराजादिक्बाणा प्रसिद्धमरल्वेनापि गद्यते | किं पुनस यरशसाधनमित्याइ ज्ञानप्रसारेनात्माव- बोधनसमथैमपि खभावेन सर्वप्राणिनां ज्ञानं वादह्यविष- यरागादिरेाषकलेषितमप्रबलमशरद्धं सन्नावबोधयति निन्य सज्ञिडितमघयात्मलं मलावनद्धूमिवादभे। विलुखितमिव सलिलं तथ्यदिद्धियविषयसंसर्ंजनितरागादिमखलकाखु- ग्यापनयगाद्‌ाद प्रसलिखादिवप्रसादितं we ्रान्तमव- तिष्ठते तदा wre प्रसादः स्वात्‌ तेन वि्द्धान्तःकरणे याम्या ब्रह्म FE यस्रास्षस्रा्मात्मानं पण्यते पश्छति उपलभते निष्कलं सब्वावयवभेद वर्जितं ध्यायमानः सत्धा- दिसाध्मतानुपसंहतकरण एकारेण मनसा ध्यायमान- िग्नयन्नयमात्मानमेव पश्चतीति एषाऽणः

a ie eal ote tang ge a Se wma: सदेन्ियेखित्तमिति। Gta aaa सर्व॑स्य तदं चित्त किमिति ब्रह्म खत catia भवतीत are | afar

२९५

चेतसा वेदितया यस्मिन्‌ प्राणः पञ्चधा संवि- वेश ! प्रणिभितं सर्बमेतं प्रजानां यस्मिन्‌ विगुखे विभवत्येष आत्मा १? ४६१ यं यं लाकं मनसा संविभाति विजुद्धसल्वः कामयते ate कामान्‌ 1 तं तं नाकं जायते aw कामास्तस्मादातमन्ं

भाग BRITT farguraa कवखेन वेदितव्यः कासे यसिच्छरीरे प्राणा वायः पञ्चधा प्राणापानादिभेरेन संविवेश्न सम्यक्‌प्रविष्ट स्मिन्नेव शरोर इदये चेतसा Fa इत्यर्थः | Arete चेतसा वेदितव्य care प्राणैः सरेग्रियेखिन्तं सब्वमन्तःकरणं प्रजानामातं व्याप्तं येन लोरमिव Gta काष्टमिवाग्रिना स्वे हि प्रजानामन्तः- करणं चेतनावत्मसिद्धं लाके i यस्िंख Fra क्ेशारिमख- वियक्रे we विभवत्येष उक्र श्रात्मा विशेषेण खेनात्मना विभवल्यात्मानं प्रकाञ्यतीत्यथेः < एवमुक्क- Tq मव्वात्मानमात्मतेन wage सब्वा्मलारेव सब्वावात्निललणं फलमाह | यंयं लाकं पिचादिखक्षणं मनसा. संविभाति सङ्कर्ययति मद्यमन्यस्ने वा भवेदिति विश्नद्ध सत्वः कोणके भा त्मविनिग्खान्तःकर णः कामयते aig कामान्‌ Waa HATS a लाकं जयते प्राज्नोति तांख कामान्‌ सद्धखितान्‌ भागान्‌ तस्मादिदुषः सत्य-

ete चि्तदति॥सगुणविद्याफलमपि निरबविद्याद््तये प्ररोचनां

१९९

° चयेडूलिकामः १५ 7 इति तृतीयमुर्डके

प्रथमः GWEN ११

वेदेतत्परमं ब्रम धाम यत्र विशं निहितं भाति सुं ! उपासते पुरुषं ये ्कामास्ते गुक्र- मेतदतिवर्बसि धीराः? ११ कामान्‌ यः काम-

भा ° SEMA AMAA विशद्धाम्तःकरणं संखे

त्पूजयेत्‌ पाद प्रशालगश्एग्रुवानमस्कारादिभिगधंिकामेो विभूतिमिच्छुः ततः पूजां एवान ९० इति दरती- TASH WAG

यस्मात वेर जानात्यखावेतद्ययोक्लचणं परमं ब्रह

Wee धाम ल्व्वकामानामाज्रयमास्यदं यज स्म्‌

Glo

ब्रह्मणि wife fei समस्तं जमच्िहितमर्पितं ae सेन व्योतिषा भावति smi We तमप्येवमादन्न पुरुषं ये कामा विभूतिद्रष्णावर्जिता anes: सन्त उपासते परभिव fa 4 wa नुवोजं aganfeg अरीरोापादाग- कारणमतिवक्नतेऽतिगच्छन्ति धोरा बुद्धिमन्तो पन- aft अखपंन्ति। चनः रतिं करोतोति aa: wae पूजवेदित्यमिप्रायः AAS: कामत्याग

मुच्यते धं यमिति परमाचतक्वद्चानादि्ः॥ 9 pci) ५० इति दतीयमुखके प्रथमखणडभाव्यटीका |

विषयेषु यचाद्धितदाषदश्ंनात्धग्याप्तकामः क्लोखराभा fee. डखच्चववा<ऽतस्सकामस्यास बभृत्धयेव वशीहतचित्तस्य विषयेश्वः

३९०

Sega मन्यमानः कामभिजीयते तत्र तत्र पय्यीप्रुकामस्य कृतात्मनस्तु इहैव सर्वे प्रवि- arate कामाः १२? नायमात्ा प्रवचनेन

भा एव प्रधानं साधनमित्येतद शंयति। कामान्‌ या दृ्टादृष्टे- विषयान्‌ कामयते मन्यमागखहुणासि नयामः प्राये यते तेः alate: कामेधन्ाधन्मप्रटन्तिरेतुभिषिंषये- TSG: सच जायते तच तच! यच यच विषयप्रार्भि- मिमिन्लकामाः weg cee नियोाजयन्ति तच तज तेषु तेषु विषयेषु afta araafeat जायते यस्त॒ परमार्थ नस्वविश्चानात्‌ पय्धाक्रकाम waaay परि समन्तत TAT: कामा यस्य तस्य पग्याप्रकामस्य कतात्मनाऽविद्या- खच्णादपरसूपादपनीय सेन परेण SIT Ba श्रात्मा faqa ve तच्छ ङतात्ममख्खि डेव तिष्टत्येव woe सर्य ध््माधरंप्रटन्ति हेतवः प्रविलोयग्ति विखयमपयन्ति नग्- wae: | कामास्तष्नग्मरेत्‌विनाग्राख् जायन्त इव्यभि- WTS: ₹९ यद्येवं सब्वखाभात्परमात्मलाभसन्ञाभाय

ate कामा fram भवन्तीः सामश्यादबमभ्यते | खडेतुचि- aaa: कामा जायन्त इति।॥ जातानां दानं विनापि यसम्भवादित्वयेः। बङना शयुतेनेति उपनिषदिचारवयति- frnaay: | तेन बशंनेगेति क्यं arena वत्तदा्भिंत्रा- यत्वं साघनवि बश्षायाः प्रख्ततत्वादिकखयं aa: | परमात्मास्मीत्य भेदानसन्धामं वमनं तेन वसखमेगेव ara war मवति। वदिम्मुखेन तु शतश्रोऽपि अवणादा fear सभ्यते | अत

i

° लभ्यो मेधया बहुना श्रुतेन 1 यमेवैष वृणुते तेन MARAT आला वृणुते AT TN ३१ नायमात्मा बलहीनेन नन्या प्रमादात-

पसा वाप्यनिङ्कात्‌ ! रतैरपाये्ेतते यस्तु

` भार परवचनादव उपाया areas aster दति प्राप द्दम्‌- च्यते योऽयमात्मा व्याख्याते यस्य लाभः परः परुषाया WSS वेद शास््ाध्ययनबा HAA प्रवचनेन खभ्यः। तथा मेधया TATA ITU WT | बङ्ना शतेन नापि भूयसा AACA: केन तदं लभ्य wwe यमेव परमा- त्मानमेष विद्धान्‌ ud प्राप्तुमिच्छति तेन वनेष पर- मात्मा Wa: नान्येन साधनान्तरेण | नित्यलथखमभा- वत्वात्‌ | कोडृ थाऽसेा विदुष आत्मलाभ इत्युच्यते त्येष आत्माऽविद्यास्च्छन्रां at परां तनुं खात्मतत्नसखरूपं विद्ते प्रकाशयति प्रकाश <a घटादिरविंद्ायां सत्या- माविभवतीत्यथः तस्मादन्यव्यागेनात्मलामप्राथनेवाऽऽत्मला भसाघधनमि- त्यथः श्रात्मप्राथनासरहाचभूतान्येतानि साधनानि

pe cee

Glo परमात्माईस्मीत्यन्‌ सन्धानं परमात्भजनं waeq अवशादि सम्प्रादनैयमिति भावः | अथवाऽयमेव परमात्मानं इङगते तेन प्ररमात्मना ममसरूपव्यवश्धितेन वसंमेनाभेदान सन्धान- सच्ब्न Wet AA लभ्यः Yara ममतसरूपव्यवस्धित इत्यभेदानसन्धानेनेव लभ्यो कम्मयेत्ययेः॥१॥२॥॥

Rafa नि्याच्चानानभिमायतालच्षये fata: | अलिङ़ा-

३९८

उ* विद्वास्तस्येष आत्मा विशते sae १? ४१ संप्राप्येनमृषये MATT: कृतात्मान वीतरागाः

प्रशालाः ! ते सर्वगं सर्बतः प्राप्य धीरा युक्ता-

भा ° बलाप्रमाद तपांसि लिङ्गयक्रामि सद्याससहितानि य-

GT

स्मादयमात्मा बलङहोमेन बखप्रडीखेनाद्ममिष्टाजनितवी-

aera लभ्या नापि लाकिकपुत्रपश्चादिविषयासङ्गनि-

मिन्लप्रमादात्‌। तथा तपसे वाप्यलिङ्गालिङ्गरदहितात्‌ | तपाऽच शानं | लिङ्गं सन्याबस्तत्सत्यासररितात्‌ ज्ञानान्न Sy इत्यर्थः एतेरपायेब॑लाप्रमादसन्यासज्ञाभैर्यतःे तत्परः खन्‌ प्रयतते यस्तु विदान्‌ विवेकी ्रात्मवित्‌ ae विदुषः आत्मा एष विरते सम्प्रविश्ति ब्रह्मधाम॥ ४॥ कथं wy fawa इत्युच्यते सम्पा समवगश्येनमात्मा- - MATA शंनवनम्स्तेनेव WAT Sa वाद्येन दर्षि साधनेन ्ररोरोापचयकारणेन | रकतात्मानः परमात्म खरूपेणेव निष्यन्ञात्मानः सन्तः वीतरागा विगतरागा- दिरोाषाः। प्रशाम्ा उपरतेड्ियाः। एवम्भूताः सर्ववं सम्बैव्यापिनमाकाज्रवस्छम्बैतः सर्व्वत्र प्राय नापासिपरि- च्डिलेनेकदशेन | fants ब्रहोवादथमात्मतसेन प्रतिपद्य धौरा अत्यन्षविवेकिगे amar नित्यषमाडितख- भावाः WHT समसं अरीरपातकालेऽणाविश्न्ति भिन्न-

दिति कयं इन्द्रजनकमाभिप्रम्तोनामप्या्मलाभभवडात्‌| सनयं Saal नाम सब्बत्वामात्मकस्तवाममि खत्वाभिमानामावा-

९९०

Se त्मानः सर्वैमेवाविशस्ि ५? वेदाश्विन्नान- सुनिभित्ता्थाः स्यासयेागाद्यतथः शृदसल्वाः

भा०घटाकाश्वदविद्यातापाधिपरिच्छेदः जहाति एवं ब्रह्म विदे ब्रह्मधाम प्रविश्रन्ति॥ ५॥ किञ्च वेदानजनितवि- wrt वेदाग्तविन्ञामं तस्यार्थः परमात्मा fate: साऽय सुनिञितेा येषं ते वेदान्तविज्ञानसुनिखिता्थी; ते सद्य खयागात्‌ सर्गबकग्मपरित्यागल लणयागात्‌ केवखमहम- निष्टा खरूपाया गाद्यतया eerste: शुद्धसत्वः शद्धं स्तं येषां ष्याखयोागात्ते शद्ध षत्वाः। ते ब्रह्मलोकेषु संसारिणां ये मरणकाले पराग्ता लानपे च्य मुष्णं यंखाराव- साने रेडपरिद्यागकालः पराग्तकालसूस्मिन्‌ परा्काले साधकानां TwWargEa Val ब्रह्मलाक एकाऽप्यनेक- वहश्ते प्राप्यते अता बडवयमं ब्रह्मखाकेष्विति ब्रह्म Wa. | परागताः परमग्डतममरणधर्वं ब्रह्माक्भूतं येषां ते परागता Naw एव ब्रह्मभूता TWAT: सन्तः परिमुच्यन्ति परिसमन्ताप्मदीपनिन्वौश्वहटाकान्र- व्च निटेतिमुपयन्ति परिमुच्यन्ति परिशमग्ताश्युष्यनते सभ्य देशान्तरं गन्तव्यमपेचन्ते शकुनीमाभिवाकाभर अले वारिचरस्य च। पटं यथान EA तथा Wafact

Glo दस्लेवाऽऽन्तरः सन्यास वाद्यन्तु fewafrafead fay धम्मकारबमिति सर्गात्‌ गेग्कर्म्यंसाहित्न्त विबचिकं प्रदो पस्य वत्तिशतावच्छेदध्व॑से यथा तेजःसामान्धतापलिरत ददि त्या |

९९९

ते TATA परालकाने परामृताः परिमु चि ae १६१

गताः कनाः पञ्चदश प्रतिष्ठा देवा awe प्रति- देवतासु ! कम्भाणि विन्ञानमयम्र आता परे

[रिथ ककत

भा गतिः wera अध्वसु पारयिष्डव षति अरुतिरूतिभ्धां

चार

रे्रपरिच्छिन्ना हि गतिः संखारविषयैव | परिच्छिलरसा- WHAT | ब्रहम तु TATA ्रपरिश्छेरेन नन्तव्य, चदि fe र्परिच्छिं my wrapigeacrenac- न्या्चितं सावचवमनित्यं wang श्यात्‌ लेवं विधं wy भवित मरति अतख्व््रात्तिख गेव रे्रपरिष्छिन्ला भवितुं यक्षा ॥६॥ | अपिचाविद्यादि संसार बन्धापनगयनमेव मेाखन्रिच्छन्ति ब्रह्मवि तु काग्यभूतं किञ्च aware या SUITS: कलाः प्राणाद्यास्ताःखाः प्रतिष्ठाः प्रतिष्ठा FU; खं Gacy गता भवन्तोत्यर्थः। प्रतिष्ठा दति दितीयाबज्कवचमं | TET पञ्चदश्श्खूका या wa

प्रदीपनिव्वाशवदिति | पद पादन्धासः। प्रतिबिम्बं zara.

wad) अध्वखिति संसाराध्वनां पारुयिच्यवः पारयितुं

समापयितुनिच्छन्तोति समारिक्रामा अनध्वा भदक्रीलर्थः | तकतापीडव मेच्छा Tay इन्याह | रच्परिच्छित्रा wWrar- दिना।॥४।१५।॥६।

खाः प्रतिदा प्रतिगता भवन्तीति मूर्तानां भोतिकानाखं

मङग्छितेषु लयो दशिंतः। खअन्वपत्रेतित्रा्बगय्ये wees प्रा

8 2

हेर

So ऽये स्र CAPITA ७? यथा न्यः स्यन्द- मानाः समुद्रेऽस्तं गच्छनि नामङूपे विहाय 1 तथा विद्वानुमरूपादिमुक्तः परात्पर पुरुषमु-

भा ° परिपरटिताः ufagr gare देरा्या्क्रारिकरण्खाः wa प्रतिरेवताखादित्यादिषु गता भवन्तीव्य्थः याजि म॒मुखणा रतानि कष्माष्यप्रटसफलानि प्रलफला- नामुपभोगेनैव शोणलादिन्ञानमयख्चात्माऽविद्याङतबुद्या- द्ुपाधिमात्मलेन मला जशादिषु ख््यादिप्रतिविन्बव- दिह प्रविष्ट रेहभेदेषु कर्णां तत्फपला्यंलाक्छद तेनेव विज्ञानमयेनात्मना। खता विज्ञानमयो विज्नानप्रायः। ते एते क्श्माणि विज्नानमयखाद्मापाध्यपनथगेन सति पर Sat SHH अये ब्रह्मष्याकाश्कश्येऽजेऽजरेऽग्टतेऽभये ऽपूष्येऽनपरोऽगम्रेऽवाद्येऽ इये fas wea स्वं एकीभ- वन्यविश्रेषतां गच्छ ्धेकत्वमापद्यके जलाथाधारापनय द्व खग्थादिप्रतिविग्बाशुर्थं चरटाद्चपगथनाकाभे घटाधाकाशः किञ्च यया नया गङ्गाद्याः ख्वन्दमाना गच्छन: समुद्र भाष्याखमदशगमविशेवात्मभावं गच्छन्ति प्राप्न वन्ति नाम रूपश्च मामरूपे विहाय feat तथा ऽविद्याङतनामरूपादिमुक्रः सन्‌ परादक्षरात्पूखीक्रात्परं

THe MAM याः कलाः पठिता Kaw: | मायामयमहाभूताशावद्म्े जी वािद्यामयश्ूतदष्यौः whfetcesawna: प्रातिखिका;

RRR

उ°पतिदियं१५१याह वै तत्परमं बह्मवेद aaa भवति 1 नास्याब्रह्मवित्कुने भवति 1 तरति शोकं तरति पाप्मानं गुहायन्थिभ्यो विमुक्ताऽमृता भवति ? ? तदेतदचाऽभयुक्तं

भागरिव्यं परुषं यथोक्रलकटमुपेत्युपगच्छति नमु यस्यनेक विघ्नाः प्रसिद्धा wa: क्तेशानामन्यतमेनान्येन वारे वादिना farm ब्रह्मविदष्यन्यां sat गच्छति ayia विद्ययैव सब्ब॑प्रतिबन्धस्यापमीतलात्‌ अ्रविद्या- म्रतिबन्धमाजे fe माका नान्यप्रतिबन्धः। निद्यवारात्म- गडतलाखच तस्माच यः कचि वै लोके तत्परमं रह्म वेद arparewaaranta मान्याङ्खतिं गच्छति। Sacha अस्स ब्रह्मप्रा्भिं प्रति fart a शक्यते ककु श्रात्मा षां प्रभवति तस्माद्र ह्यविदिद्धान्‌ wes भवति किञ्च नाद्य विद्षेाऽब्रह्मवित्कुले भवति किञ्च तरति ओाक- मनेकोष्टवैकव्यनिमिनच्तं मानसं सन्तापं जोवनलेवातिक्रान्ता भवति तरति पामां sirens, गहायन्धिन्यो विमुक्तः सन्नन्टता भवती्युक्रमेव भिद्यते इद यगरन्धिरि- त्थादि॥९॥ अथेदानीं ब्रह्मविद्चाखन््रदानविष्यूपदभेनेनेाप-

Te प्रा्ादय Were | ते कम्मकिेदःवेः खग्धादिभिरधिरो-

अन्ते | WMA Vaasa ते देवाः wera awa | Te artetesi e. AQ

प्ातिखिकःं afeaar तश्च aa Ae awa Kare

यानि warfeat you ci रतदूर्थदारकषविदयाप्रदाबेऽयं fafw-

९९४

° क्रियावसैः ate safer: \ स्वयं sea कर्धि त्रडयनलस्तेषामेवेता नलविद्यां वदेत शिराव्रतं विधिवदयस्तु चीर्णं ११०१ तदेतत्‌ स-

त्यमृषिरद्भिराः पुरोवाच नैतद चीर्णवतेाश्धीते

भा ° dure: fnaa i तरेतदिद्यासम्थदानविधानम्डचा मन्तेशा- भ्यक्षमभिप्रकाञिते। क्रियावन्तो यथोक्रकच्मागुष्टागयुक्राः | tra ब्रह्मनिष्ठा watt ब्रह्मष्छभियुक्ाः परब्रह्म awe सखथमेकविंमेकषिंनामागमभ्रि wea जहति REI: अहधानाः TT ये तेषामेव संक्कताद्मनां पान- भूतानामेतां बह्मवि्यां वदेत ब्रूवाच्छिरो तरतं frcafa- धारथख्कणं | wassuserat वेरे wa प्रसिद्ध 1 Aa Sq awe विधिवद्यथाविधानं तेषामेव वदेत ॥९०॥ तदेतद शरं wed खत्यम्टषिरङ्किरा नाम परा पू शाग- काथ विधिवद्पसन्लाय एष्टवते उवाच तददन्योऽपि तथेव ` Rafat ममुचये arerd विधिवदुपसन्ञाय ब्रुवादि- व्यथः नेतद्रन्वरूपमयीोखंत्रताऽखरितत्रता areata | मवति Weare fe विद्याफलाय dwar भवतीति। समाभा बह्मविश्चा खा येभ्यो ब्रह्मादिग्बः पारन्पखक्रमेण STH WaT नमः परमच्छविशभ्वः | परमं We षाखा-

| e VUAUCIAW Saw ale crea faartatafa ब्ट्‌ाद्‌ बमभ्यले - ग्रज्य- दारो निदायाः पशतत्वखन्भवान्न सम्ब wafer

९९५.

° नमः परमऋषिभ्यो नमः TOPPA: 1 १११ इति तृतीयमुण्डके frat: खण्डः २१ मुण्डकापनिषत्समाप्रा \ TAT ?

भान्दृष्टवन्ता खे बह्मादसाऽवगतवन्तख्ु ते परमर्धयस्तेभ्योा wast नमः दिवेचममत्यन्तादराथं मुष्डकखमाण्य- थंद्च॥९९ दति तोयमुण्डकेापनिषद्भाये हितीयः खण्डः ॥२॥ इति श्रीगेविन्द्‌भगवत्पुञ्यपादजिव्यपर मरंस- परि ब्राजकस्व श्रीमच्छदरभगवतः रतावा थव्वंशमुण्डकेा- पनिषद्वाख्ं wars तस्छत्‌

ate मिति इचयच्नाह। wat ब्रह्मविद्यां वदतेति १०।११॥ ति आरीमत्पस्मशूसपरित्राजकाचायथीमदागन्दश्चानविरचितं मुखकभाष्यव्ाख्यानं समाप्तं तत्छत्‌ WET:

भा.

‘aT

१९९ सनडपादी यकारिकायग्ववेदीय माण्डव्यो पनिषद्धा

नमः पर मात्मगे प्रज्ञानाजप्रतानैः खिरचर- निकरव्यापिभिव्याय लाकान्‌ wat भागान्‌ खविष्ठान्‌ पुनरपि धिषणोद्धासितान्‌ कामजन्यान्‌ पीला wire

सगेडपादीयकारि काचरनवषेदीयमाख्ुक्योपनिषद्धाव्यटीका

परिपिखपरि ज्रानपरि प्तिमते aa विष्यवे जिषे aa छ्णनाममग्डते नमः॥ १॥ खडानन्द्‌पदाम्भाजङन््रमदन्दतास्यद्‌ | AAS पुर स्क" तश्चच्चाममहादयं॥ ₹॥ गाडपादीयभाष्यं हि प्रसच्रमिव लच्यते। तदथताऽतिगम्भीरं श्ाकरिष्ये quia: yes qa यद्यपि facie याख्यानमिड चक्रिरे | तथापि मन्दबद्धीनामपक्षाराय यत्ते॥ 8॥ ओगेडपादाचाग्धस्य मारायगप्रसादतः प्रतिपन्ाख्ाखुकयो- पमिषदथाविषव्करशपरानपि ज्ञोकानावार्यप्रजीतान ाचिख्या- wana भाव्यकारञ्िकीषधिंतस्य भाव्यस्याविन्नपरिसमाप्या- दिखिड्धये परद्‌वतातक्वामस्मरबपव्वकं तत्रमस्काररू्पं ay- arwca गिदाचारप्रमाशकं मखतः समाचरत्र्ादपेच्ितम- भिघेयादयनु बन्धमपि खचयति प्रश्चानेव्यादिना॥ तच विधि मुखेन वन्तृपतिपाद नमिति पकरिया प्रदशयति | यत्परम्बद्ध तनत्रतोाऽस्मीति | चधस्मदथस्य तदे क्धस्मरगरू्पं नमनं सूचयता ब्रद्यशस्तद थर waa खचितमिति aware विषयो ध्वनितः। यच्छब्दस्य प्रसिडायोवदयोतकल्वादेदानम्त प्रसिद्धं aga तद्रतेऽस्मीति सम्बन्धेन मङ्गलाचरयमपि yan क्रियते| ब्रह्मणा ऽदितीयल्वादेव जननमस्यकाराभावादग्टतमजमिन्य्धं। जन- नमरयप्रबन्धस्य संसास्त्वात्तत्निषेधेन खतेाऽसंसारित्वं दश्यत संसारानचनिङत्तिरि प्रयोजनमिति द्योतितं यद्यदितीयं खतोाऽसंसारि नद्य वेदान्तप्रमावकं तङ्िंकयमवख्ाचयविशिशा नीवा भेक्तासोऽनुभूयन्ते भोजयिता Pec: श्यते भव्य

RRO

are fatera खपिति मधरभद्मायया भोजयन्‌ ना माया-

ere विवयनातं एथगुपलभ्यते तरेतददेते वियध्येतेना ञ्श ब्रह्मस्व जीवा जगदीखरखेति सव्वं कारपनिकं सम्भवतोत्यभिपरे्याङ | प्रर्चागेति प्र जग्मादिविक्रियाविरुशितं कूटस्य wii wired वस्त॒ mart तच्च ब्रह्य प्रानं awfa aa: | तस्यांशो रुष्य जौ वाचिदाभासाः खमग्यंप्रतिजिम्बकल्या निरू- Ware बिम्बकल्त्या ब्रद्यओ भेदोनासम्तस्तेषां प्रताना frearcre- दपग्यायमेबाद्ेषशरीर्व्यापिभिः॥ तदेवाह | सखिरेति॥ सिरा CMT | चरा मनुव्यादयः। तेवां निकरः awe यापं न्रोकमेषामिति तथा तैरिति यावत्‌| जका जाक्छमाना विष- aera व्यप्येति विषय सम्बन्धाङ्किस्तत्फलं कथयति | मामा छखदुःखादि साक्तात्कारासतेवां wesw ख्युलतमत्वं टेवतानुग्- हीतवाद्येश्ियद्ासा न्‌ डेक्तत्तदिषयाकारपरि लाम जन्यत्वं तान्‌ yar खपितोति सम्बन्धः॥ श्तेम जागरितं ब्रद्मयि कस्ित- मुक्तं तज्ैव खप्नकस्पनां दशरंयति पुनरपीति जाये. तुधम्माधम्मैच्तयागम्तग्यं TRU: | खभ्ररेतुकम्मद्धवे सतोपि area) as वा्यानीद्धियाबि een विषयाख सन्ति fay धिषडाश्ग्दितिबुद्याल्मानो वासनात्लाना विषया भासन्ते ताननुभूय खपितोल्यथंः॥ तेषां प्रापकमुपन्यस्यति | काम- watfafa » काम्यं कम्मोविद्ययादपलच्णायं। wran- इयकसख्यनां ब्रह्मनि <dfaet ata सषुिकल्यनां cafe | पील्ेति + wa fate: सर्व्वं विषयाः खशाः Gas जागरित- खप्ररूपारान्‌ पीला खात्मन्यश्नाते प्रविलाप्य खपिति arca- भावेन तिरतोल्थः॥ तचानन्दप्राधान्यमभिप्रेल्न विरिनष्ि | मधुरभुगिति | wage मायाञ्नतस्य भिच्याश्रुतस्य प्रति- जिम्बकस्पेव्वस्मास् सम्बन्धि तामिवापाद्यास्नान्‌ भोजयद्भद्य Ta | अते ब्रद्य्ेवा वश्ाचयं तदन्ता जोवामायावि we ब्रह्मि परिचिञे परिकख्ितं सन्वमिव्याइ माययेति तदैव we. गाऽबख्याचयाती तत्वेन विक्लत्तिमाचत्वं दश्रंयति | तुसेयमिति चतृशो पूरं तुरोयभिति गुत्यन्तत्रद्यबत्तरोयतवेन fae.

Re

We TETSU परमग्डतमजं ब्रह्म यसन्जताऽद्धि॥

चार

यो विश्वात्मा विधिजविषयान्‌ प्राश्य मोगान्‌ खविष्ान्‌ पञ्चाचान्याम्‌ खमतिविभवान्‌ च्यातिषा खेन ware |

व्याप्तं सदितोयत्वमिनाश्क्क कऋस्पितद्यानवयसद्लयापेक्षया तुसे- यत्वं सहिती यत्वेनेत्याद। मायेति मायाविष्वेन faneaar- Wee | परमिति | मायाडारा ब्रह्मगसतत्सम्बन्धेऽपि खरूप- दारा तत्सम्बन्धाऽख्तीति कुतो निह्लरतेत्य्ंः pty विधिमुखेन वस्तपतिपादनप्रकियामवलम्न तदर्यनोापक्भ्य तस्य त्वम यप्र्गात्ममाषत्वमङ्कं। UTS ere सम्बन्वाधिका frat खचिते, सम्मति निषेधदारा व्तप्रतिपादनप्रश्ियामा- faa त्वमथमेपक्रम्य तस्य तदयालंसारिब्रह्ममाभत्वं प्रत्याययति, at विखात्मेति। aad: खतः fea fear: सर्व्गनान्ना परा- wad | तस्मिञ्मागरितमारापितन्तमदाहरति | विश्रात्मेति fod पश्चीरतपश्चम'हाश्रूततत्कायीत्मकं we जबरदेराजं शस. ₹। तस्मिक्नामरिवे we ममेव्यभिमानवामिव्ंः॥ तस्यार्च- क्रियामुषन्धस्यति विधिजेति विधोयत शति विधिर्धम्नी नानुबन्धेन ततो खतिरिक्ता विधिरधम्मखाभ्यां घम्नाधम्मीा- भ्यामविद्याकामप्रदताभ्यां विषयाः शब्दादयो जन्यन्ते ताग गयोाग्यतया भेगमगब्दितानमादिव्याद्यनगशीतवाद्येश्ियदार कनुद्धिपरिबाममोचरतया स्धूखवमान्‌ wa साक्तादमश्धय स्थिताऽयं प्र्गात्मे्यथेः तत्रैव खप्रावश्यामध्यस्यति। war. खति जाग्रडेतुकम्मच्तयानन्तरः watqaage सति waa विषयेभ्योऽन्यानसनारेव रेताः ख्यन्‌ वाष्येखियाना- स॒परतत्वादविद्याकामञम्मेप्रेरितातीयमतिप्रभावादेव प्रता- नन्तःकर मात्मना बासनामयानादि्ादिनग्याविषामस््मितत्वा- दात्मग्धतेनेव व्यातिवा विषयीक्वाननुग्धूयापश्वीदतपश्महा- WAI BA uy {gaa wit खप्रानच्धा- भिमन्यमानगस्तजसो भवतीतखयः ata पषुप्दख्यनां दभ्र यति सन्यानिति} स्रद्धच्दविभामेन wacarafena प्रताने तानष्ेषानपि विशेषानु पाधिदयदवारकद्यानदयसच्ार-

RRS

भा ° सन्बागेताभ्‌ पनरपि wa: खात्मनि खापयिला हिला weity विभरेषान्‌ विगतगृणगणः पालसे नस्हरीयः ॥२॥

Ge vam तस्यापि परिजिशीषेायां wicamaan- Waa वा खात्मन्धश्नाते weneafs सखापयित्वापसंत्ाव्धाञ्च- तप्रधानः सन्‌ UTR भवतीत्यथंः त्येव प्रत्यगात्मनः खानच- यविशिि्टस्य नान्तःप्र्चं वहिःप्र्नमिव्यादिप्रतिषेधशास््रप्रख- तप्मायच्लानसमारूएस्य सव्वानप्यनर्थविष्येषाम्‌ काग्येकारवरू- पान्‌ प्रमाबन्चामप्रभावादेव हित्वा निरपाधिकपरिपूखंपरि- ानपरमात्मखरूपख ufifrug तत्तवं कथयति | हित्वेति प्रयमञ्चोकेन प्रदशटितप्रगामस्य पर्यहप्रवाहपश्मगात्सकं प्रया- जनं Maat पर वसप्रयुक्तं प्राथ यते दितीयेन | पालिति AIST व्थाण्याढत्वेन ओटत्वेन Bafana पुखधाथेपरिपथ्थिङतकारयमिरासपुर'सरः परमात्ा परालछ्ल- ताणेषकल्पना नित्धविश्रकिखभवे मेच्चप्रदानेन agar. प्रदानेन परिरछ्षतादित्यथंः केचित्त प्रकर्यचतुरटयात्मोा UTA वेदान्तेक दे ्रसम्बडत्वन्नापनाथं निष्यृपश्चं वाच्छप्रतिषादयं Wa प्रथमद्याकेन छितं | डितीयेन माण्डक्खतिव्याख्यानरू- पेबाद्ययप्रकरणम प्रणवमाच्ाणामात्मपाद्‌ानाद्वेकीकरगेन प्रति- पाद्यं wa ataafafe aad) नच दियोयद्ञाके woud कन्त लच्शाभा वाद साङ् घमा णङ्नोयं | गायाख्तस्य तच सुस म्पादत्वादिति Ree) खनये ATTRA मूलद्ञाकान्तभूतमभ्युप- गच्छन्ता दितीयश्चाक भाष्यकारप्रणीतमनश्यपयन्ति | तदसत्‌ | उर स्ञाकेञ्िवाद्ये$पि BM भाष्यत व्याखानप्रजयमप्रस- ङ्गात्‌ 1 खामि्येतदच्तरमिन्ादिभावष्यविरोधाज् | अपरे पुम्‌. राद्येन Baa शास्न्नप्रतिपाद्यपरदेवतातक््चानुस्ररणदारेख नम- मक्रिया प्रकर्णप्रारम्भेपयोागित्वेन fad) परदेवताभक्तिव- दपरदेवताभक्तेरपि विद्याप्राप्तावन्तरङ्त्वस्य शास्त्रीयस्य शिष्य- र््त्तिये ज्ापनाथंमवश्याच्रयातीताञ्चिद्यसिडविष्लानमन्तराचा- य्ाकोद्दौपयिकन्चानप्राप्षिः arama पुरषो बेदेत्धादिल- व्टम्मेन मुमुच्छणा uae इति दितौयज्ञोकेन aati | eer

T 2

@

नार

च्चा

RR

Nir sarees haere ag TAT ETT farqetrar: |

Nett gol efteqacachicy wa तस्योा-

श्रामित्येवदल्तरमिद सव्वं aerqareqra वेदा- ATE सारसक्कदष्डतमिरं मकरणचतुट वमेमिल्येतद्- रमि्याद्यारभ्यते श्रत एव एयक्‌सम्नन्धाभिधेय- प्रयोजनानि amas | चान्येवतु वेदान्ते सम्बन्नाभिषे यप्रयोजनानि तान्येवेड भवितुमरम्ति तथापि प्रकरण व्याचिष्या स्ना बङ्गेपते वक्तव्यानि | तच प्रथाजमवत्छा- भनाभि यच्छ कलवेनाभि घेखसम्बद्धं नास्तं पारम्पर्थेण विशि- हसम्बन्भाभिधेयप्रयोजनवद्भवति। किं TAR TATTLE wa) Vara रागनिदटक्तो Gat | तथा दुःखा- WRU दैतप्रपञ्यापश्रमे wear wea: wart देतपरपञ्चस्छा विद्याङतलादिद्यया | ALITA: wgfera मङ्लाचरयं wa ततिरदुमादै Melee प्रतीकं गाति | aifaaafefa खामिग्येतदश्छरमित्ादिप्रकरय- चदुदटयविशिटमिदमारभ्यते। दाख्यायतेऽस्माभिरि ल्ब्य परति- जानीते। किमिदं शाख्त्वेन वा प्रकरयत्वेन वा वयाविख्यासितं | WS: | शाख्रवच्दाभावाद स्याग्रास्नत्वात्‌। एकप्रयोजनोापनि- बडमशेषायप्रतिपादकं fe wie ¦ खथ माश्चलन्येकप्रयाज- नवक्वेऽपि माण्ेषायप्रतिपादकत्वं। हितीयः | प्रकश्बवद्यण- भावादित्बाश्द्धाङ। वेदान्तेति शासनं वेदान्वश्ब्दराच्चः। TATU $ध्कारिजिखंयगसूपसदनपदाचंदयवदैकविराधपरिहार्सा-

WATTS: | तज सारो जीवपरे कं तस्य TAY: TEE: TH- यविपग्यासादिप्रतिबन्धद्यदासेन तदुपायेपदेशा यस्मिन्‌ प्रक-

९२९

* पयाख्या्मं मूतं भव द्वविष्यदि ति सर्बैमेदुार टव; भौ न्ख्ाडिति त्र्मवि्याप्रकाञ्चनायाश्यारम्भः कियते यच

Ge

fe डईेतभिव भर्वति यत वाऽन्यदिव सखात्तवान्याऽन्यत्प्चे दन्योऽन्यद्धिजानोयात्‌ | थत्र वस्य wlan कं Tee कं तदिजाभौयादित्यादिश्तिन्धोऽस्या्थखख लिद्धिः। तच तावदरङ्कांरमिषंयाय प्रथमं प्रकरंणमागम- प्रधानभोत्तचवप्रतिपस्थुपायश्वर्तं ae दैतप्रपश्चसाप- शमेऽदैतप्रतिषसतिः रज्वामिव सादि विकस्यापश्नमे रश्छु- तत्वप्रतिपत्तिः। तस्य tae हेतुता वैतथ्यप्रतिपादनाय दितीयं प्रकरणं तथाऽदेतस्यापि वैतय्यप्रसङ्गपराग्नी य- कितस्तथालदर््नाय प्रकरं sata श्रदैतस्य तथाल

र्ये तक्षति यांवत्‌ | तथा | शास्त्ेकंदेश सम्बडं शासकीय - we faa, प्रकरयतयेनं याख्यातुमिद्ट। निगणवस्तमाच- प्रतिपादकत्वाव। तव्मतिपादनसङ्केपस्य काग्थान्तर तवात्मकरजतव- THe चाच सम्प धादिव्ययंः॥ प्रकर बत्वेऽपि निविषयतवा- दिप्रयक्तमवयास्थेयत्वमाग्राख्चाह | अत रंवेति॥ प्रकरगत्वादेव प्र्तश्ास््राद्धेदेन सम्बन्धादीनामवायत्वेऽपि पकरप्ररक्यकतया तानि तव्यं वक्घव्यानीग्याश्रद्या शास्ीयसम्बन्धादीमां तदीष प्रकर बेऽथाव्मापतवान्नाल्ि वर्लव्यत्वमर्यस्य पनबह्वेरित्याह | यान्य बेति।॥ stravet fe शस्त्ीयं प्रक्रयं प्रतिपद्यमानाः शास्लोया- खव सम्बन्धादोनि Gas वच नाभावे$पि बध्यमानाः प्रङत्तिं त- स्मिन्‌ प्रकव्बन्तीत्य् तदि प्रकरणकटटे वदेव तद्धाग्यङृतापि विष यादीनामवा AMARA [विषयायुपन्धासे su afk amare तथापोति प्रकरयकीर््तुरबष्छवयान्धपि agra. wn तानि agua वक्तयागोति ाख्ादशां सम्मतं | दाभ्याम- wae तेव्वनाखासाशङ्कावकाशादित्चः wera प्रयोजना

९९९

भा ° प्रतिपन्तिप्रतिपचभूलानि यानि वादाम्तराष्वेदिकानि

तषामन्यान्यविरोाधिलाद तथा्थेलेम तदुपपश्तिभिरेव नि- राकरणाय चतुथे प्रकरणं | कथं TT refers श्रात्म- तच््प्रतिपत्युपा यलं प्रतिपद्यत caperd मिव्येतत्‌ | एतदालम्बनं | Was षत्यकाम परञ्चापरञ्च ब्रह्म यरा- रः | तस्मादिद्धानेतेगेवायतमेनेकतर मन्वेति | जाभिव्या- त्मानं sata श्रामिति ब्रह्म ज्राद्धार Wad सव्वेमित्यादि- खतिभ्यः। रञ्वादिरिव खपोादिविकल्पस्ासपदेाऽइय श्रात्मा परमाथेतः सम्‌ प्राणादि विकश्यस्यास्यदा यथा तथा TAT ऽपि वाकूप्रपञ्चः प्राणाद्यात्मविकल्पविषय ATETT Ua |

a चाद्मखरूपमेव | तदभिधायकलात्‌। अण्ड्ारविकारश्-

दीगां cma सिदे शासत्रपकरगयोरमाच्लस्षणप्योज वक्व प्रति जानीते। way प्रयोजन वश्छास्नमिति सम्बन्धः शास्त्रय प्रक- CANT GAY | माच्चलस्यं फलं HPA AGIs शासन्रप्रकर- warfare! साधनेति aa arse arya ब्रद्यातमेकत्व- Stay जनकं शास्त्रादि तद्भावेन ्ञानव्यवधानेन माचखफलव- दवति शास्त्रादीब्बथेः। तथापि ब्रह्मणा विषये सम्बन्धो बेदान्ता- मामेवेव्यते तत्कच्मभिधेयत्व सम्बद्धं शस््रादोव्याण् द्ध ब्रद्मविचा- CAMA तञ्चानजनमकत्वायेागात्तज्छानजमनडारा विषयसं- म्बन्धसि्धिरित्याह | अभिधेयेति sa चानं यवदहितप्रयो- जनादिशास्त्रारेरपसंहरति | पारम्पर्ेयेति तच सम्बन्धा AGA Ween जन्यमेवे्योागव्य वच्छेदादुक्तः| शास्त्रादि. नेव जन्यमित्ययोगव्यवच्छेदादिवयोऽपि दशितः॥ cee प्रयो- जमवश्व' aafaufa किं पुनरिति ।॥ साध्यत्वे खगेवदनि- am नित्वत्वे साधनानधीनलाच्र aca शास्त्रादि प्रयोक्छव्य- मन्थः | मेाचस्यातमखरूपत्वान्नानिव्यत्वं मापि साधनानयक्धं |

RRR

भा ° sarfarutarfaraery स्वैः प्राणादिराद्मविकसख्याऽमिधान-

ST

व्यतिरेकण नास्ति। वाचारम्भणं विकारो नामधेयं तद- स्येदं वाथा तकया मामभिदामभिः सव्ये सितं wat We नामनीत्यादिभ्चुतिभ्यः अत श्रा चमित्येतदक्लरमिरं सर्व्वमिति यदिदमयजातमभिधेयभूतं तस्वाभिधागाव्य- तिरेकात्‌। अभिधानस्य दाङ्काराव्यतिरेकात्‌अ्ङ्कार एवेदं सव्वं परञ्च ब्रह्माभिधानाभिधेयोपायपूव्वकमेव गम्यत- TATETT एव | त्येतस्य परापर ब्रह्मरूपस्यालरस्यामि- व्येतस्यापव्याख्यानं ब्रह्मप्रतिपत्त्यपायलाद्र हयसमीपतया विस्पष्टं प्रकथनम्‌पव्याख्यानं wed वेदितव्यमिति वाक्य- जेषः भूतं वद्ध विद्दिति कालत्यपरिच्छद्यं creat

खरूप्भूतमेच्चप्ति बन्धनिवत्तेकल्वे नागं वस््नादिद्यत्तरमाङइ | उच्यत इति यथा रवदत्तस्य ज्वरादिना रोगेडाभिभुतस्य wan खरूपादप्थ्युतिरूपा खरूपभूतेव प्रागपि सती रोगप्र- तिबजाऽसतोव fam चिक्ित्साश्ास््रीयोपायप्रयोागवण्ात्‌ प्रति- बन्वभूतरोगापममे सत्बभिव्यन्धते | fe तचे पायवेयथ्यं प्रति- बन्धप्रध्वं सायत्वात्‌ | THAIS खच्छतायाः WHT | तरूछाखतद्‌- साध्यत्वादिव्यक्तेऽयं दड्टान्तमाइ | रोगा्तस्येबेति ययोादित- ददान्तानुरोधादात्मनः खतः खमत्खातनिखिलदुःखस्य facfa- शयानन्देकतानस्यापि खाविद्याप्ताशङ्कारादिदेतप्रपख्चसम्ब- arena दुःखमारोप्याद्क दुःखी TS मया प्राप्तव्यमिति प्रति- Tay परमकारणिकाचार्यीपदिदवाक्षात्थारेत विद्यात देतनिडनत्तो प्रतिबन्धपध्वंसे खभावभुता परमागन्दता face- समखानयंता खारस्येनाभिबक्तामवति। सा waa परिपुखोा वस्त॒खभावान्रातिरिच्यते। तदिद शासीयं प्रयोजनं तस्य खशरूपत्वेनासा श्यल्वाच्नानित्बत्वं ufyas साधमवेयण्यै

२९४

° यच्न्यततिंकालनातीतं तेदष्येादुरि CH 1 ११

ate Tt एवाक्रन्धाथतः | werafenreattd काथ्ाचि-

ST

WR कालापरिष्छे्मव्यारृतादि ATATETT wai wfay- धानाभिसेथयारकलेऽप्यमिधानप्राधाम्बेन fate: रुतः Nin Sfaaacetfae सव्बमित्याद्चमिधानप्राधा-

प्रदभिंतप्रतिबन्धनिरत्तिफलतवादिति दाद्ाज्तिकमाह | तथेति aq दैतस्याशङ्का राद्याकमने वर्॒त्वादस्त नख विद्यानपेद्यलाचि- त्वनैमितिककम्मावन्तत्वातिङत्तेरलं विद्या्चन प्रकरणारम्मेमेति wary) Sate eran ऽविद्याक्गतस्य देतस्यात्विद्यया कारबनि- wm निङत्तेरात्मवि दयाभिधयक्तये शास्त्रारम्भे ठंज्यते। च॑ देत- स्ाविद्याद्लतस्य विद्यमागदे इत्वे प्रमायमसरतो तरार ्चान्वबखखतिरे कानविधाथिनीं अतिमदाहर्ति। यच होति दवश्ब्दाभ्यामवि aagat प्रतिभातदतस्य तद्मतिभानस्य चाभासत्वेन वविद्याम- यत्वमुश्यते | खात्वा भूदिति | विदुषो विद्यावद्याशं a2 tear. रिस्व्व॑मात्माचं मातिर्क्रिमस्तीलयन्नया विद्यादांरा सर्व्वस्य देत स्यातसमाजत्ववच गादिद्याजिमिन्तकार्यक्षारगेत्मकदै तनिंडत्तिरा त्नेवेत् सिलप्यते। तथा विद्यते दै तमिङत्तिमिर्दशन्तस्याविदया- . त्वमवद्या वधते | wife नानेत्यधिषाननिष्टार्न्ताभाव- प्रतियागिल्वं देतस्याभिदधत्‌ are वाचारम्भण्वाच्यश्च wee | शअस्यार्चस्येति देतमतावियाङ्रतत्वस्येव्यथः | वि वयप्रमाजनादय- न्‌बन्धोपन्धासमुखेन apt शिते सति खादा प्रकरयचतु way प्रत्येकम सङ्गे प्रमेयं प्रतिपत्तिसाकाय्यायं चंयितय्य- faery | wa तावदिति ।॥ ईन्कारप्रकर यस्या सङ्क प्रमेयं bg Qurefe afeatara vacamcafaan | @a प्रमाशाभावाशस्य चानुपयाभित्वात्‌। खाप्रतिपत्तििं परवा पयोगिनीव्याश्रद्यागमेत्यादिषिश्रेषणडयं | ATT धानं माणडक्धापनिषद्याख्यानरू्पं | तेन तच परामाश्छादुक्ा नि सयः सेत्स्यति त्विदं युक्िपधानं afew सतेाऽपिं भैजत्वाद-

२९५४

So Hae ATTA FA साभयमात्मा चतु-

TA NRT

aroun fafese पनरमिधेयप्राधान्येन fre शाऽभिधाना-

Glo

भिभययारेकत्वप्रतिपच्यर्थः। इतरथा भिधानं तजा- भिधेयप्रतिपन्तिरिव्यभिषेयस्याभिधानलं गाणमिव्यान्नङ्ा च्छलात्‌ | एकलमप्रतिपन्तेश्च प्रयोजनमभिघानाभिषेय-

प्रधानत्वात्‌ | चायमेोह्गरनिसंया नाप यज्यते | वदात्मनश्लक्वम-

नादापिवरूपं तत््रतिपन्तावुपा यत्वात्‌ क्त्रतिप्रक्तेख afeae- AIL VAR प्रकरबमोाङ्ारविखंया बावान्तररफलडारोख तततव Ta प्ररमफले परग्यंवस्यतील्धुपरे ग्र वणाद्धिमन्त्यमि र्चः वेत- चप्रकर अस्या बान्तर्‌्विषयविषेषं cata) यस्येति आरापित- निषेधे सत्य नारोपितप्रतिपत्तिः खाभाविकीत्कव ternary | रच्वामिवेति॥ शेतुता ्छत्वाद्यन्तवतत्रादि बुद्धि गादिष्थः। ख- देतपकर दस्याचविेवमपन्यस्यकि। वथाऽदतख्यापोति॥ तस्यापि इदवद्यवसख्यानपप्रच्या निश्यात्वप्रसङ्गः Wed | तस्यां सनामा पाश्चिकमेदाद्यवख्यायाः guaranty क्िवशाददेतस्य पर मा्चतवं प्रतिपादयितुं edie प्रकरबमित्येः + खशातश्रान्ति- प्रकर यस्यांविष्धेवं कथयति खअदेतस्येति तस्य वथाव्वम बा- धिवत्वेन वस्त्व तवतिपर्त्वं पच्तान्तराशामित्वक देतुमा | अवेदिषच्छानीति तेषां निरसाकाय्तवे हेतुमाह | अतयार्थत्वे ata | faur<afeeaaay वदुप्रपत्तिमिरेव जिखाजरणे Ware | खन्योन्येति पच्छान्सरपतिषेधरफेनादेतमेव x- वितुमन्यप्रकरयमित्यः | छकार निखंयदारेकान्सप्रतिप्रच्यपा- यभूतमाद्यं धकर्कमित्ययु्तं। वज्िखयङ डी षतुलाकागात्‌ | डक्वयान्रक्ञामं Gua व्यात्निमण्वरेगोपयस्धते | चाच धुमाग्न्यारि BHAT ae | चात्मका्धत्वमोङ्कारस्य युक्तं ऋअकाशादेरविश्ेषात्‌ | तस्य सव्वात्मत्वेनात्मबत्तत्कार्यय॑त्व- व्याघातादिति मन्वानः सन्‌ प्रथमप्रकरणाथें ्रागुक्तमाच्िपति।

२९९

भा योारेकंनेव प्रयन्नेन युगपत्मविलापयम्‌ afewew wy

चधा

प्रतिपद्येतेति तथा व्यति पादा माजा arare पादा इति तदाद समै Wages सव्ये यदुक्र-

कथमिति वयमनमानावद्धम्भादङ्ारनिखंयमात्मपतिपश्य- पायमभ्धपगच्छामोा येन याश्यभावो दाषमावेत्‌। किन्त अति प्रामाण्यात्तत्रिखं यस्त डी हेतुरिति परिशरति | उत डति॥ तक went नचिकेतसं प्रति श्यामिव्येतदिव्यनेन वाकेन qa. मि्येतदुपदिष्टं खमाङ्ितेनेङ्गरोचारये aad स्युरति वदोङ्कारसामीप्यादेव शाखा चन््रन्धासेनोङ्ार्रब्देन Wear) तेन लच्छणयोङ्गारनिखंयो ब्रह्मधोरेतुरिति विवक्षित्वा अतिमदा- इरति | शखोामित्धेतदिति प्रतिमायां विष्णबडिवदाङ्गसे

ब्रह्मबद्योपास्यमागा ब्रद्यप्रतिपच्यपायो waiters वाक्बा- म्रः पठति | रखतदाकम्बनगमिति किष्चायमेङ्गासा वदा परा- परग्र्मटृच्छा उपास्यतं ` तदा तजञ्क्षानापायतामुपारोशतीति मत्वा पुनः of दशयति catia fag) समाधिनिषा यदोामिल्यच्ाभ्यात्मानमन सन्धत्ते तदा स्धूलमकारमुकारे wa तश्च कारये मकारे तमपि काग्ैकारणातीते vam. We ates भवती्नेन प्रकारेशेङ्कगरस्य तत््रतिपक्छुपायतेति विधान्तरेणाङ | शोामिग्यात्मानमिति किख ययं खाः पुमानिति वद्यदेतदामिल्यच्यते तद्भद्छेति बाधायां सामानाधि- करणयन समाहितो ब्रह्म बोध्यते। तथा यक्घमोाङ्गारस्य द्य चामं हेतुत्वमित्याङ | च्योामिति nafs fe) aare- CAI ब्रह्मण तथात्वादेकलच्यत्वादन्यत्वासिद्धेरोङ्गग- रप्रतिपत्तिब्रंद्यपतिपत्तिरेवेत्याह | rec cafe Sri तीद सव्व मित्यादिवाक्धान्तरसङ्हदायमादिपदमिग्यादिखतिभ्यो ब्रद्यप्रति पत्युपायत्वमेोङ्गारस्य प्रतिपादितमिति शेवः | मन खानुगतप्रतिभासे सन्माके चिदात्मनि cantina क- ल्यितत्वादातसमनः सव्नास्पदत्वं पनरोङ्कगरस्य तदख्ि खननम- मादिति care) रञ्ज्वादिरिवेति यथा रचष्लः अुक्िर्त्थादि सर्धिट्ानविद्षः सपा रनतमित्धादिविकस्यस्यास्यदशाऽभ्यपगत-

९९०

wre माङ्ारमाजमिति तदेतद्‌ तख Ay परोालाभिहितं प्र तयते विशेषेण निहि शति अयमाद्मा ब्रह्मेति श्रयमिति

ne eee -

Glo सथाल्ादयत्वाश्मिात्वे रेत्वभावात्परमाचंसक्छभा वे swat - wee प्राङादिविकर्पस्या स्यदोऽभ्यपगम्यते | यथेष TITS येव srarfecrmfanatt यस्तदिषयः walt वाकपपञ्चो यथया छो ङ्गगरमाज्रान्मकस्तदास्यद गम्यते | जगन्बोङ्कगरस्यानन- गमः। च्याङगरेग सर्व्वा वाक्‌ SRAM fs Ba: | खता यक्तमोा- करस्य सव्वास्यदत्वमि थः | नन्वयंजातस्यात्मास्यदत्वारोङ्मरा ears वाकप्रश्चपस्य प्राप्तमास्यददयमिति Fare) चेति। चात्म वाचकत्वेऽपि नास्याङ्गरस्यान्ममाचत्वं ACTUARY तग्माच- त्वमिति व्याल्यभावात्‌। प्राणादेरात्मविकल्यस्याभिधघामव्यतिरेक- द्यंमादिव्ाशद्याह | ऊछनकारेति aw विकारः सव्या वाजि- Te: | कारो वै aan वागिति we: ्ोङ्गारस्य तत धामत्वाश्तेन प्राखादिशब्देन वाच्यः प्राणादिरातमविक्षल्पः aa: खाभिधानवतिरेकय arte | तच्चाभिधानं प्रामादिश्ब्टविश्- षात्मकमेङ्गगर विक्षारभ्ुतमेङ्गगारातिरेकेख a सम्भवतीत्ोङ्गग- रमां सब्वैमिति निचीयते | खात्सनोा$पि तड्यस्य तन्मा- अल्वाभिधानादिन्थैः | शएब्दातिरिक्तायाभावे शब्दस्याथवा- चकतवामुपपत्ते। रके विषयविषयित्वायोागाति्विंकल्पं wars qe Teena पय्यवस्यतीव्धभिपेत्य कायस्य वस्मताऽसक्चे प्रमाखमाहइ | वाचारम्भ कमिति | arate सव्ये स्येव मिथ्यात्वेऽपि शथमेङ्गारनिसंयस्य ब्रह्यप्रतिपच्छुपायत्वसि- fafcurrgry | तदस्येति afe< विकारजातमस्य ब्रह्मः सम्बन्धि वाचा सषामान्यसू्पया तन्त्या प्रसारितर्ष्नृतुल्यया सितं we याप्तमिति सम्बन्धः॥ शब्द सामान्येनाथसामाग्धस्य च्थाप्तावरपि कथमथंविश्रेषस्य शब्द विेषव्या्िरिव्याश्ज्याह | नामभिरिति। ष्रब्दविश्रोषेदामभिदामस्थानीयेविंशेषरूपमपीदमर्थजातं on वक्तव्यं wae तुल्यत्वादि ae: | उक्तमथ समथंयते। सव्वं Wife xt fe सव्यः सामान्धविष्रेषात्मक्मयंजातं सामान्धविषटेष- रूपेख नान्ना नीयते ्थवहारपथं प्राप्यते तेन नामनोत्ध्ते |

v2

+

भा ° WNT प्रविभज्यमानं प्रत्यगात्मतयाऽभिनयेन fafe- जति अयमात्मेति सोऽयमात्मा ओद्धाराभिसभेयः पराप

----* --- —— ----- ~ ee ee eee ee ee

Glo तदेवं वागमुरक्तबुिगोध्यत्वादाद्याचं Ge | awry सव्व APITAPAS MA FITAS | MYT उपासनेनातमधोरेतु- रि्ाद्यपकरदारम्भः सम्भवतोल्वयः। तदयथा weafs afa- सङकहा्थंमादिपदं प्रतिच्नातप्रथमपकरणा्यसिदिरिति शेषः। अथमपपाद्य तस्त्रयं ्ुतिमवतारयति | waarefa afd व्याचष्टे | यदिदमिति॥ तदिदं सव्वंमाङ्कार cafa सम्बन्धः अमिधानस्याभिधयतया अयवद्धितमयंजातमोङ्गर cae रसेतु- माह | वस्येति वचापि एयगभिधानभेदः शास्यति tary | अभिधानस्येति वाच्य वाचकख्च सव्बेमेङ्गारमात्रमि लभ्य पगमे $पि परं ब्रह्म एथगेव ख्धास्यतीलखाश्श्ाह | uefa: यङि Ue Nita ब्रह्य तशेदवगम्यते तदा किञ्िदभिधानं तेगेदमभि- धेवमिन्येवमात्कापायपुव्वंकमेव तदधिगमोऽभिधेयच खाभि- धानाश्चतिरिक्षं तत्पुमरोङ्गग माजि श्युक्तला दां ब्रह्मापि वाच- काभिन्नं तग्भाजमेव भविष्यति | यच तु काग्धेकषारबातीते fare वाच्यवाचकविभागा व्यावर्तते वथ नाख्याहगरमाच- MARA कछया तदवगमाश्नोकारादि चर्यः तस्येव्ादि- तिमवताग्य श्चाकरोति। तस्येति भृतमित्यादिशतिं शोत्वा व्याचष्टे | कालेति वाच्यस्य बाचकाभेदान्तस्य चेङ्गगरमाच- wfc न्धाग्यः कालचयातीतमोङ्ारातिस्किं we वस्त॒ areata प्रमाजाभावादि)न्रद्खयाह | कागथाधिजम्बमिति GMa साभासमच्चानमनिवोाश्यं तत्र कालेन परिच्छिद्यते कालं प्रत्यपि कारबत्वात्कार्गयस्य कारमात्यच्ाद्धाविनो प्राग भाविकारबपरिच्छेदकत्वं रुक्च्छते | सजमादिपदेन उद्यते तदपि कालेन परिष्छेत्तं werd | संवत्सरोऽभवषन्न पुरा ततः संवत्सर wefs ङजात्कालेात्यत्तिख्तेः | तदपि सब्ब॑मेाङ्गर- मां ary वाचकव्तिरेकन्धायादिग्बयः। व्निधागाभिधेव- witafaaa सति कस्थितत्वेन तदकरूपत्वस्योक्घत्वात्किमिति एनः सन्ध तद्ध हन्यते | तच CMAN उत्तरवाकधस्य

vod

भा रत्वेन व्यवख्ितखतुष्यात्काषापणवन्न गारिवेति जयाणां विश्वादीनां पुभ्वपुम्बप्रविखापनेन तु रयस्य रतिपन्तिरिति

ष्या सफलं तात्पग्यं माङ अभिधानेत्यादिना २॥ वास्य वाचक्त्वा- WT तयोरेकत्वसिरे््यतिङार्निहेशा THAIS | इतर येति aaa arangwara वाचकेमेव वाच्यस्येकध वचने सत्धपासापेयप्रयक्तमेकत्वं मख्यमेकधमिव्ाग्ख्खोत तञ्िदक्धयथं दतिहारवचनगमयवदित्थैः | परस्यरामेदापदेश्रादभिधागा- भिघेययेरेोकलत्वप्रति पत्तिरस्त्‌ सापि विफला ब्रह्धप्रतिपच्यनुपयो- faerfeernagre | रखकत्वेति अभिधानाभिधेययारेकत्व- प्रतिपत्तखेदः प्रयोजनं यदेकेनेव vada इयमपि बिशापयन्रु- यविल्यं xe प्रतिपद्य निरयातीति याजना ।॥ खभि- धानाभिधेययोश्वेतिहारोपदेश्रे वाष्छशेषमनुकूलयति | तथा चेति SH वाचकस्य arenfane वाक्छमवताय्यं योाजयति। तदाहेति सव्वं काय्ये कारगश्े्यर्थः। ब्रह्मदः आखन्युपदिर्स्य ware यावक्षयति | तेति agg ser aaa तत्र॒ परोक्तमिति मम्तय्यं farrromafe योजना aquaria विशरतेजस प्रातु रीयत्वेने यः | अभिनयो नाम faafeare- प्रतिपश्ययमसाधास्णः शरीरो यापारस्तेन wend हदय Swart कथयतीत्य्थैः सोाऽयमितन्ादिवाक्चान्तरम वतां व्याकरोति | श्योङ्कगरेति ।॥ सव्वाचिष्ागतया परोन्तरूपेओ पस्त्व प्र्ययुपेख चापरत्वं तेन काय्यकार्यरूपेज सव्वात्सना चखव- fea: सन्नात्मा प्रतिपज्तिसोकग्याथं wae aa टदा ware | काषापणवदिति टदेशविणशषे काषापमगरब्दः पोाड- श्पणामां सञ्ञा | तथ यथा यवहारप्राचचग्धाय पादकल्पना कियते तथेशटापीचथः | यया माखतुष्पादुच्ते तया चतु aes शक्यते मिष्कलश्च तिथाकापादित्याषह। a गारि्विति॥ विश्ादिषु तुग्यान्तेषु went यदि करगद्यत्प्तिकसतदा विश्वादिवत्‌ quanta करणकाटिनिव्रेणे wafafs: | यदि तु पादशब्दः सन्बेव aM साधनासिडिरिबाण्द् विभक्य पादशब्दप्रढन्तिं प्रकटयति | चयाकामिन्ादिना। aca

रे४० जागरितस्थाना वहिःप्रज्ञः age टकेान-

भा०्करणसाधमः पाद्‌ शब्द स्तुरौीयस्य पद्यत दति waar: पादशब्दः।॥२॥

कथं चतु ष्पात्रमित्याद्‌। जागरितं सखाममस्येति जाग- रितस्थागः। वरिःप्रञ्जः खात्मव्यतिरिक्रे विषये war यस्व

afe:wer वहिविंषयेव प्रभ्नाऽविद्याङताऽवभासत दत्य-

थैः, तथा सप्ताङ्गान्यस्व तख वरैतस्यात्मने चेश्चानरसख्य मर्व सतेजाखल्विश्वरूपः प्राणः यम्बत्मात्मा सन्देहा ager afata रयिः एथिव्येव पादावग्चिदाचकल्पनागे- वलेनाभ्निर्मुखलेना इवनोय खक्ष इत्येवं way यख

Glo साधनः करशव्यत्पत्तिकः कम्मेसाधमः कम्मेषयुत्य सिक इति यावत्‌। चात्मनो निरवयवस्य पादद्वयमपि नापपद्यवे॥*। पादचतुखटयन्तु टररोत्छारितमिति शङ्कते | कथमिति पर- माथेतश्छुष्पाच्वाभावेऽपि काल्यनिकम पायोपेयश्चूतं पादचतुद- यमविरूडमिव्यभिप्रे्ाद्ं पादं श्थत्यादयति | areas 4p खानमस्येत्यभिमानस्य विषयीश्रूवमिव्य्ंः प्रच्ायास््ावदान्त- स्त्वप्रसिडेस्युक्तमिद विष्रेषणशमित्ाणद्व्थाचष्े। safeties चे तन्यलच्चया wat Meawa are विषये प्रतिभासते तस्या वि षयानपे्ठत्वात्‌ वाद्यस्य विषयस्य वस्त॒ताऽभावादि- व्याश्नद्खयाह | वह्िविंघये चेति + wena प्रश्चा TET वाद्यविषयेष्यते afeciuent त्वस्लावश्चानकल्पिता तदिषया भवति। नच सापि वस्ततस्हिषयतामनभवति | वसतः खय mage विषयस्य काख्पनिकलत्वाद तस्षदिषयत्वं प्राति- भासिकमित्यथंः yaa विग्नोबङेम विग्रेषयान्तरं समुखि- नाति। तथेति ) amye अत्ववषटम्भेन विशस्य विशदयति

२४९

° विंशतिमुखः RATATAT: प्रथमः पादः१३१

[कषक कक "णरा

भागम सप्ताङ्गः। तथेकागविंति मुखान्यख बुद्धौदियाखि क्ष

aT

fearfe दन्न वायवख प्राणादयः TE aat बद्धिर- wentfgufafa मृखानोव मुखानि तान्य॒पलखलिद्ारा- त्यर्थः एवंविदा चश्वानरोा ययाक्रैदारैः शब्दा दीम्‌ स्थूलान्‌ विषयान्‌ ag दति श्बुलभृक्‌ विश्वां नराणामनेकधघा नयनादिश्वानरः यदा विशार

तस्येत्यादिना ware सञ्चिडितप्रसिडस्थेवातमन समलो कमात्मकस्य TAAL PRAT UPA स॒ तेनस्वगुखविणििि PAT qsate ytrne शिर स्वम पदिष्यते। विरूपे नानाविधः ेतपीतादिगुातकः खग्येखच्तु विं वच्यते | एथङ्ना बाविधं वतम सश्चरबमाता खभावोऽस्येति Gare वायुस्याश्यते। प्राय - सस्येति सम्बन्धः। TSA विस्तोखगुणवानाकाशः सन्देहा देडस्य मध्यमा भागो रुचिर न्नं तद्धेतुखदकं व्िरस्य मुचस्धानं एथिच्येव प्रतिरात्वमुया PATH पालि TIRS परथममागच्छे्तडामी- यभित्बभिडजकल्पमा श्रुता तस्याः 9ेषत्वेना वनीयोऽभिरस्य मखत्वेनाक्क इति याजना।॥ Sa सप्ताङ्गत्वमृपसं इरति | इत्येव- fafa 1 विष्येवयान्तर aafearfa | तयेति बद्यथानीखि- याणि जेचल्ङ्खन्तुजिङाघ्रायानि | कम्मोयानीष्ियाचि वाक्पा अिपादपायूपश्थानि | तान्येतानि दिविघानीश्िवाणि ew भव- न्ति। प्राबादय डव्यादिशब्देनापानय्यानोदानसमाना उद्यन्ते | उपणयिदारागोत्युपजस्िपदः कम्भ पलच्छाये। दारत्वं करशत्व | aa बडोख्ियाबां मनसा बुद्धेश प्रसिडमुपकभ्यो करबल्वं | RAAT AAT Aaa करणत्वं | प्राणादीनां पुनस Hat Wea Ala तेषु सक्छ ज्ञा नकम्मेगा त्पत्तेः | असत्सु WATT: | AAI सव्व साधारं करणत्वमदङ्खा- carta marta aca मन्तं | चित्तस्येव Sanat

४९

माग्भरुद्ेति विश्वानरः विश्वानर wa Sarat: | सर्ग्वपिष्डा-

ST

©

MUTASE प्रथमः पादः | एतत्पुव्वकलादु सरपाद्‌ाधि- FAS प्रायभ्यमस्व | कथयमयमात्मा ब्रह्मोति प्रत्यगात्म नाऽस चतुष्या््वे प्रहृते द्युशाकादीनां मृङ्खा्क्गलमिति मैव रषः | सर्व्वस्य प्रपञ्चस्य साधिरेविकसयानेनात्मना चतुष्यात्ख् faaferate एवञ्च aff सम्बप्रवश्चोपन्नमे

‘ais were ee eee ee eee -- ---~- ----- —— se ee

दये . wcangatafe feta qarmfauafitrce वैश्रानर्स्य स्यखभगिति विश्रेषडान्तरः तदिभजते। cafa fas इति शब्दादिविषयं eae दिगादिरेबतानय्टहोते मषादिभिग्ेह्यमायत्वं॥ reat वेखानरश्रब्दस्य प्रछतविखविष- यत्वं faucafa | विगेषामिति कम्मंखि षषी | fea wa नराचखेति बिखानसाः निपा ताल्पुव्वपदस्य दोघंता। विखान्रराम्‌भे- कत्वेन दयवश्धितान vata धम्भाघम्भेकम्मोनसारेख सुख- दुःखादिप्रापशादय कम्मफलद्‌ाता वेश्रानर्शब्दिता watery: | अथवा विखखासौ acefa विश्रानरः सर्व वेख्रानरः खार ऽन तडिते राचछ्सवायसवदिित्धाङ। faafa ॥. क्यं विख- wea acafa farwad जायतां नराणाममेकत्वात्ताद्‌ात्म्यान- पपक्तेरिव्याणद्खाश | wats सव्बपिण्डात्मा समष्िरूपा विराडश्यते केमात्मना विेषामनन्धत्वाययोक्कसमाससिडिरि त्यथः | विखस्य तेज सादुत्पत्तष्सस्येव sue ae कार्यस्य तु पचाद्धावित्वमृचितमि चाश्रङ्खयाह | रतदिति प्रविलापनापे Sul प्राथम्यं खष्छपेखयेत्ध्थः अथ्या्ाधिदे वयोर्भदमा- दाय प्रागुक्तं सप्ताकृत्वमाच्िपति | कथमिति ब्रह्मणि प्रहृते aq परोक्षत्वे wf तत्रिरासाथे ब्रह्यायमत्मेति प्र्मात्मानं प्रछत सोऽयमात्मा चतुष्यादिति wa वस्य TER TAT कादीनां मद्धाद्ङ्त्वसिद्यथं wea awa प्रक्रमविरोधादि- ae: अथ्यात्माधिदेवयोाभदाभावान्नप्रक्रमविसधो{स्लीतिपरि इरति, मेष दोष इति तच हेतुमाह सव्व॑स्येति | खाथ्याल्ि

२५८९

भा ° ऽदेतसिद्धिः। सम्वभतस्वखात्मीको दृष्टः खात्‌। सब्वेन्धतानि

चात्मनि। ae सब्बौणि तानीत्यादि श्रत्यथं उपसंइतं era अन्यथा हि खदेदपरिच्छिल एव प्रत्यगात्मा साद्या- दिभिरिव ge: ख्ान्तथा सत्यदैतभिति श्रुतित fanaa ara साष्यादिदभ्रननाविश्ेषात्‌ दग्यते

कस्याधिद्‌ विकेन सहितस्य प्रपञ्चस्य aes yaw पञ्चीरत- पञ्चम शाभूततत्कागात्मकस्यानेनात्लमा विसाजा GUNTER | त- St GUAT ya ङाभूततत्काखात्मने हिर ण्छ्रभात्लना दितीयपादत्वं। तस्यव काग्यरूपतां तक्ता क(र्बसू्पतामापन्न- स्याद्याद्नतात्मना SAAN | तस्येव तु काकार्बरपतां fa- हाव सम्बकल्यमाधिषानतया स्थितस्य सत्यच्लानानन्तानन्दात्मना चलतुधंपादत्वं | तदे वमभ्यात्माधिदेवयारभेदमादायाक्तेन प्रकारेब TAMMY BHAT ea as पादस्यात्तरात्तरपादात्समा प्र विलापमात्‌ तुरोयनिषायां पय्यबसानं सिथ्यतीव्यथः। ad qua ware जिश्नासेोर्ममश्छारिष्यते वदा तश्चश्लानप्रति- बन्धकस्य प्रातिभाखिकदेतस्यापरमे सव्धदेतपरिपुशं्रस्ाऽह- मस्लोवि वाक्छाथसाचात्कारः सिद्धयतीति फलितमाह | रखव- सखेति उक्छन्धायेन तत्चसाक्चात्कारे सङ्क हीते aag wag

ब्रद्यादिख्याबराम्तेात्मकाऽडितीये दडः स्यात्‌ | रका देवः सब्बेभूतेष्िति तथच at ब्रह्मचेतन्यस्येव प्र्यद्वोनावदयानाभ्युपग- मात्ताजि ताजि aarfa प्रातिभासिकानि मतानि तस्मिन्न वात्मनि aferatia इदानि स्युः। तथ्या पुखंत्वमात्मनेा भूता- मसा तदतिरेकेग ameqeafacteaa सिद्यति। aaa! सन्ब॑भूतस्यमात्मानं सब्बैमतानि wale सम्पश्त्रात्मयानी वे खाराज्यमधिगन्छ तोति afacarwial मववतीव्याह | aa- yawefa चेदं ard वचनमममानमिति भङ्मोयं। यदे किञ्चन मनर्वदन्तद्धेषजमिति अतेरिबभिप्रेद्य दगितस्मति- मलभतां आति खचयति | बख्लिति।॥ at fe पादषयं ura क्या प्रक्ियमा प्रविलाप्य दुरीये fae विश्चतिमाके werax-

३४४

भा ° सब्वा पनिषदां सव्वाद्येक्यप्रतिपादकलं | अता यक्रमेवास्या-

aT

ध्याद्धिकस freraa शला काद्यङ्गत्वेन विराडत्मना- भिरविकेनैकत्वमभिप्रेत्य सप्ताङ्गलवचनं मृङ्खा ते व्यपति- दिव्यादिलिङ्गद्षनाख विराजैकलमुपलचणा्थे fer- ष्छगभाव्यारतात्मनेाः उक्श्ेत्मधुत्राह्मणे TET

mara परिपुखं पतिष्ां प्रतिपद्यते स. werenaitananrat जानामः स्ववां भूतानामधिषानान्तरममुपकभमान wren. aq प्रातीतिक्षानि तानि प्रव्धेति | aq सव्वव्वात्नानं सज्ता- स्य्तिप्रदमवगच्छति | ara fafycta गापाचितुभिष्ड- तीति yews यथोक्तरीग्या तक््वसाच्तात्कवारः सङहोते सति eae: स्यादिग्थंः | खध्यात्माधिरैेवयोारमेदाभ्वपममदारेण प्रागक्परिपमव्या तत्वन्नानानभ्यपगमे eae अन्ध येति साह्यादिपश्चस्यापि प्रामाजिज्त्वात्तयेव प्रति ew परिच्छिन्नस्य प्रत्यगात्मनो दणश्ंनन प्रामाशिक्राऽथाऽभ्यपगतोा भवति 1 ववख्यानपप्श्या प्रतिशसीरमातमभेदः fest त्ाग्रद्खयाषह | तथा चति a सष््यादीनां दतविषवषं दशं afag तेन व्वदोयदभ्र॑नस्यादेतविषयस्य विश्ेवाभावाददेतं तश्चमिति अतिसिखेा विशेषख्बत्पस्ते सिद्योदतः अतिविरोघो मेदवादे vse | व्यवस्था तोापाधिकभेदमधिक्ब् सख्या भवि व्थतीत्बर्चः। नन्‌ मेद वादेऽपि मादेतश् तिरविंडध्यते। ध्थामार्थ- aq ग्रद्येति वद दतं तत्वमिग्यपदेशसिडरिव्धाणद्ाह। इष्यते चेति उपक्रमोपसंशारेकरूप्यादिगा सन्बौसामुपनि षदां aay देरेष्वासेक्छपरतिपादनपरत्वमिद्धमतेा व्यानार्थतमदेतश्चते- Ceo we | वस्तपरत्वसिङ्{वराधादिन्यथः | खष्यात्ाधिदवयो- रेकत्वमपेत्ादेत पर्यव साने सिदे स्धाध्यान्मिकस्य wey विग््रस्य चैल क््ा्मकेनाधिरैयिकेन विराजा ato एडोत्वा awe सप्ताङ्गतल्वमक्ष तदविख्डधमिन्धपसंदरति।॥ अत इति। अध्याल्ाधिदेवयारक्छे दत्न्तरमाइ | मर्दति दिवा$ऽदिन्ा- दिकं केखामरावयवं तेश्वामरबद्या ध्यायतो जिच्रासया पमरख

२६४५

भा ° मर्या एयिर्यां तेज मयेऽग्टतमयः पुरुषो यञ्ायमध्या-

च्छा.

कमित्यादि | सुषुप्ताव्याङतयेस्ेकलं सिद्धमेव भिवि्े- षलात्‌ | एवश्च सत्छेतस्षद्धं भविष्यति सब्वैदेताप्रमे चादे- तमिति

गडपत्तमुपगतस्य Tel ते यवतिष्यद्यन्मां नागमिष्य carat $ऽभविष्ये यम्मामित्धादिथस्तापासननिन्दा समस्तापासनविधित्स- या टृश्यते। नचद्युलाकादिकं विपरीतबद्या गडीतवतः खकीय- मद्धादिपर्पितनमचितं। यद्यध्यात्माधिद्‌वयारेकत्वं भवेत्त समत्तयोारेकत्वमच विवच्ितं भवती्यथः॥ नन्‌ विराजे विशे नकत्वमेव मुलयय्ये टण्यते। तत्कवथमविशेषेशध्यात्माधिरैवथारे wea वि वच्ित्वाऽदेतपय्य वसानं भाष्यकछतोच्यते aware विरा- sift यन्भुखता विराजा विश्ेनेकत्वं पदशितं aw fecw- ma तेज सेनान्तय्यामिखायाक्तापड्ितस्य wes at कात्वस्येपलच्तगाचमता लय्रस्ेऽप्यविश्ेषेयाध्याक्ाधिदिवयार कत्वं विवचितमित्यदतपय्थेवसानसिडिरिद्यंः | खध्यात्माधि- दे वयय देकत्वमिषद्धाच्यते तग्मधुब्राद्यणेऽपि दशिंतमिव्याह | उक्त खेति खधिदेवमध्यात्चेकस्ू्पं निर्देशं रत्वा प्रतिपय्धीयमय- मेव इत्यभेदवचनादेकत्वमच विवच्तितमि्य्थः। नन विश विराजाः स्यलाभिमानिलवात्तेजसदहिरणग्भयोच दद्मि मानितादेकत्वं युक्त | प्राच्ायाल्ृतयोास्त केन साघर्म्ययेकतवं ware पषुप्तेति। srt fe aa विग्रषमपसंशत्य निर्वि शेषः UR व्तते प्रलयदशायामवयाछरतञ्च निःग्ेघविग्नेषं waz. quaga निविश्ेषरूपं तिष्टति तेनोक्तं are परोधाय तयारुक्षमविरख्डमिव्थः। ध्यात्माधिदेवयोारेकल्वे पागक्तन्धा- येन प्रसिद्धे सब्युपसंहारप्क्रियया सिडमद्वेतमिति पफलित- माइ Urea awed प्रतिबन्धृध्वंसमाचेय स्फरति किन्तु वाक्छादवाचाय्थापदिशादिति sarge: | eh

x2

Joe

नार

are

९४६

स्वपुस्थानाञ्लः प्रन्नः सपाद्धः शकानविंशति-

QI BART तैजसस्य THETA जाग्रस्र्ञानेक- चाघना वहिविंवयेवावभासमाना मनःस्यन्दनमाचा सती AUT संस्कारं मनस्याधन्ते | aaa dea चिचित द्व पटा वाद्मघाधनागपेलमविधाकामकबमभिः Fare जाग्रददवभाषते तथा चाक्र Wa लोकस्य सष्वावता

डदितीयपादमवतायं व्याचष्टे | खभ्रेद्यादिना ख्यानं Gata | ४३ अरशुमेमाभिमानस्य विषयभूतमिति यावत्‌ खभ्रपदाथं निरू-

प्रथितुं तत्कार्यं निरूपयति जायदित्घादिना तस्याः खघ्रा-

eusary faruaare aaate ्मेकामि विविधानि कारयामि साधनामि यस्याः सा व्येति यावत्‌ विषयदारक- मपि वैषम्यं दर््यति। बहिरिति वाद्यस्य शन्दादेविषयस्या- विद्याविवन्त॑कलेन वक्ततेाऽभावान्न तदिषयल्वमपि वथेषक्षपनच्चाया aed किन्तु प्रातोतिकमिव्यभिपरेयोक्रमिवेति। यथोक्ता प्रा प्रमा्सिडधा तस्या अनवश्यानान्तेन afara सेति विव वलित्वा | अवभासमागेति देततत्रतिभासयोबंस्तताऽसन््वे हेतुं quate) मनःस्पन्दनेति॥ sia THT खानुरूपां वासां शसमानाघा रामुत्पाद वतीत्याइ तचाभूतमिति जाय्रदासना- afad मगो नागरितवद वभासते खश्नद्रद्ुरि्येर्ब्यं ATG Ty बासमावतः an विषयत्वादतिरिक्तिविषयाभावादिव्याहइ। तथा संस्ुतमिति जाय्रदासनावासितं मना लागरितवद्धातीषचर zeraary | चिचित इति यथा पटख्िचधितश्िच्रवद्धाति तचा मनो जागरितसंखतं तद्द्धातीति यक्कमिन्यथेः॥ arg जागरि- तल्वाहेधम्बधं दचयति | बाद्येति। तथोक्कस्य मनसे जागरितवद- Fam प्रतिभाने कार्यान्तरमाङ | विद्येति यदुक्तं ArT जागरिवजनितवासनाजन्यतं तच्च ङृङदारग्ण्रक चुतिं प्रमाब- अति। वथा चेनि खस्य Meats जागरितेद्धिरतस्य विश्र

४७

° मुखः प्रविविक्तमुक्‌ तेजसे हितीयः पादः१४

भाग माचामपादायेति। तथा परं देवे मनस्येकोभवतीति Weary देवः eR महिमानमनभवतीत्याय्वणे | दद्दियापेखयाऽन्तसखता ऋअनसस्तदासनारूपा GH WT weary: विषयश्एून्यायां warat केवखप्रकाश्- खरूपायां विषयित्वेन भवतोति तेजसः fave afa-

qe वयं सब्नावदिति | सव्वा साधमसम्पत्तिरसिद्वस्लीति सब्बवान सन्नवामेव GAIA तस्य AA शेना वासना तामपाशाया- पच्छिद् ग्टीत्वा खपिति वासनाप्रथानं ख्रमन्‌भवतीतल्ः॥ aq aneta परिणतं मनः सादि विषयो भवतीति तच व्यन्तरः दशयति | तयेति परत्वं मनसस्तदुपाधिलादा $साधार्ककरयत्वादा देवत्वं योातनात्मकत्वात्त्मनेव्यातिरिति wate: श्न्दासस्िन्नेकोभ वति | @R ग्रा तत्रधागेा भवतीति GH VAM GR Guat जदा महिमानं मनसे विभूतिं चानश्व परिणामत्वलष्तथां साच्तात्करोति। तथा मनसो वि- वयतवान्न TMU WANA: | नन्‌ विशस्य बाद्येन्दियज- न्धप्रन्ना यास्तजसस्य मनाजन्यपरन्नायाखान्तःसखतवाबिश्रेषादग्तः- प्रश्चत्वविष्रेवयं a द्ावत्तंकमिति aire) डख्ियेति॥ उप- पादितं तावदिश्रस्य बवहिःप्र्त्वं तजसस्वन्तःप्रश्चा fone? बाद्यानीद्धियाणपेच्य मन सेाऽन्तःखल्वात्तत्परियामल्वाश्च wey. प्र्चायास्तदानन्तःप्रकी युज्यते | किच्च मनःखमभावभता या आागरितवाखमा तन्रूपा खश्रप्रदधेवि gal Serene. food: खप्राभिमानिनस्तेजविकारत्वाभावात्वतस्तेजसत्वमि- व्याशद्खखाहइ | विषयेति wat विषयो यस्यां वासनामयं प्रायां च्यते तस्यां विषवसंस्यद्रमन्तरेग प्रकाणमाचतया द्ितायामाञ्यत्वेन भवतीति eaxar तैजसे विवस्ित TTS THETA warn freaked: | नम

Ree

यत्र OO a कामं कामयते कञ्चन

भा ° चयलेन WHT: स्थेलाया भोज्यत्वं दह पनः कवा

4

बासमामाजा Wet Arata प्रविविक्रा भाग दति | षमा- waa दितीयः पाद स्तेजसः zingivaa: eae तुस्यलाक्सुषुत्तियश्णार्थे aw gu इत्यादि विशेषणं, अथवा जिष्वपि खामेषु तत्ला- प्रतिबाधलकणः खापाऽविण््ट इति पव्वाभ्यां सुषुप्तं विभ- जते यच यस्मिन्‌ खाने कालेवा Pat कञ्चन कामं कामयते कञ्चन ae प्ति fe get पुत्वया- रिवान्यथा ग्रदणलच्णं खभ्रद्र॑नं कामा वा aaa विद्यते।

विश्तेजसयोरु वशिष्टं प्रविविक्तभुगिति fared | care

RAIA FAA | मेवं | तस्या भेज्यत्वावि शेषेऽपि तस्याम- वान्तरभेदात्छविषघयल्वादिशखस्य HAT TAT Qa Kad | तजस तु प्रन्ना विषयसंस्पणशं न्या aeaatarsedfa fafa ata fender विशस्येति सप्ताङेकोनविश्तिमखत्वमित्येतद - न्धदि व्यच्यते ४।

पाददयमेव व्याख्याय ease पादं Mya wena- मानश्ुता कश्चनेत्यादिविग्रेवणस्य aware) anata quae खलविषयस्य ठत्तिरजास्तोति जागरितं carafe foqua | स्धूलविषयदशनादन्यद्शनमदणनं वासनामाचरं तस्य ङृत्तिरचाख्लीत्यद शं निः खभ्रस्तयेः सषुप्तवदेव खापस्य तत्वाय- हस्य तुल्यत्वात्‌ TI GH शक्तो तयोरपि प्रसक्तो तद्यवच्छेदेन सषुप्स्थेव प्रणा यच सुप्त इत्धादिवाश्ये कश्चमेत्यादि विरे षणं तद्धि wed व्यवच्छेद सवुप्तमेव urwadtaw: | काश्चन Wi wading विष्ेवयेन स्थानदयव्यवच्छेदसम्भ वादिष्रेवणान्तरमकिख्ित्करमित्याशङ्घाङइ अय वेति ॥. तत्ता-

se

३४८

way पश्यति तस्सुषुपु ! सुषुपुस्थान Capra:

भा ° तदे तत्सुषुप्तं सखानमस्येति GBT वथानदयप्रवि-

Ge

wa मनःस्पन्दितं देतजातं तथारूपापरिल्यागेमाविवे- कापननं ने्तमोायरस्तमिवा रः समप्रपञ्चकमेकोभूतमिल्युच्यते अत एव खप्नजायन्यनः स्पन्दनानि ayaa घमोभूता- नीव सेयमवस्थोऽविवेकरूपताव्मन्ञाघन उश्यते यथा राज aie तमसाऽविभज्यमानं सन्ये घनमिव तदग्रञ्ञाघन एव Vara जाव्यन्तरमश्नानव्यतिरकणास्तीत्यथैः |

प्रतिबाधः wae सखयानचरयेऽपि तुल्यतवाव्नायत्छ प्राभ्यां विभज्यः aan wufad विशेषयमि्यर्घः॥ trae farare थव- च्छेदकत्व सम्भवादलं faigarfaay कः warfufcanrgy वि ्रेवणयाविंकल्येन व्यवच्छेदकत्वान्नान्थंक्धमिति ware | Wifa 1 यचेत्यस्यापेच्तिताथे कथयति | तदेतदिति + war UWI कामसंस्पश्ंविरह्ितत्वद्च fawtaara faa- fad कथमस्य सदितीयस्येकीूतत्वविग्रेषणमि याश दषा | खानदयेति जागरितं खभ्रखेति mace | तेन प्रविभक्षं यदेतं स्थलं खच्च awa मनःस्पन्दितिमाचमिति वच्यते | तच्च अथा खकोवरूपमात्मनोा विभक्त तथेव तस्याद्यागेनावयया्ताख्यं कारयमापप्नं खकोयसव्वंविस्तास्सहितं कारणात्कं भवति | यथाहर्नेष्रेन तमसा यस्तं तमस्छेमेव व्यवङ्ियते तथेदमपि कार्यं- जातं कारगमभावमापच्रं कारणमिन्येव gqafeaa | तस्याश्चाव- wat वदुपाधिरात्मेकीश्चतविखेवणभाग्मवतीयर्चः। तथापि कारणापङितस्य प्रश्रानघनविद्धेषमयुक्लं निरुपधिकस्येव तथा वि्रेषयसम्भवादिव्याश्ङ्खाह | wa wafa सर्व्वस्य काये- WIEN PATH GAR कारणात्मना स्थितत्वादेवेत्थेः। सषु पावख्थायाम्‌क्प्र छ्रानानामेकषमु्ित्वं Tat Tatar yalfa- भागयेोग्यत्वादिति wera | इवेति खषुग्यबश्यायाः कारस्मात्-

२५० ° प्रज्ञान CATA array चेतोमुखः

भा ° मनसा विषयविषय्याकारस्यन्द मायासदुःखाभावादानन्द- मय भ्रानन्दप्रायो नानन्द्‌ एव श्रनाल्यन्तिकलात्‌ यथया लाके निरायासख्ितः सुख्यानन्दभगच्यते | अव्य- न्तानायासरूपा दोयं खितिरनेनानुभूयत दत्यागन्दभुक्‌। एषोऽस्य परम श्रानन्द्‌ दति Wa: खप्रादिप्रतिबाध- चेतःप्रतिद्वारीभृतलाचेतामुखः | terre वा चेता दारं मुखमस्य खन्नाद्चागमनं प्रतीति चेतामृखः भूतभविख-

Glo कत्वाच्नायद्छन्रप्रन्ञानाना तचकोभावाव्मष्लानघमण्ब्यवाश्यतेत्व- त्मन्‌वदति। सेयमिति उक्तमेवार्थं cardia बद्धावाविभी- वयति | यथेव्यादिना cance नायोगव्यबच्छित्तिरित्यर्चः। किन्त अन्धयागव्य वच्छित्तिरि त्याह | रखवश्ब्दादिति प्राच्लस्या- नन्द्विकारत्वाभावे कथमामन्दमयत्वविरेषणभित्याशद्या खरू- पसखाभिव्यक्तिपतिबन्धकदुःखाभावाव्राचय्यायत्वं मयटो Welter विेषगेपपत्तिं दशयति | मनस डति मयटः wena. दानन्दमयत्वमानन्दत्वमेव किंन स्यादित्याशद्याह। नेत्यादिना दि age निरुपाधिकानन्दत्वं प्राश्नस्याभ्यपगन्तं way तस्य कारगापडितत्वादन्यधामुक्तत्वात्यनरत्यानायोागात्तस्मादानन्दपा- चय्यमेवास्य and युक्तमित्ययः 1 चानन्दभ॒गिति विश्वम SET व्याचष्टे) ययेति तथा सषुप्ताऽपीति Wa: दारा fra विष्णेति | अत्यन्तेति इयं खितिरिति खषुभिरक्ञा | च्मनेनति maf: सषुपस्य पुरुषस्य तस्यामवस्धायां खरूप- ग्ूतानतिशयानन्दाभिव्यक्तिरक्ीयच प्रमायमाङ | रपोाऽखेति weed चेतामुख इति fawn sarees | खप्रादीति eat जागरितद्धेति प्रतिगाधणशग्दितं चेतस्तत्मतिदारश्तत्वं डा- रभावेन स्थितत्वं महि are जागरितख वा सुषुक्दारम- ALT सम्भ वाऽ तयास्तत्कार्तात्‌। अतः छवुप्ताभिमानी प्राश्न

९५९

उ° प्राज्स्तृतीयः पादः ५१? टष aay cg

Wess सर्व्वविषयजश्चाटत्रमस्येवेति प्राज्ञः सुषुमाऽपि fe

च्छा

भूतपुव्वेगत्या प्राज्न उचते अथवा प्रन्त्तिमाचमस्यैवासाधा- रणं रूपमिति प्राज्ञः इतरयाविजिष्टमपि विज्ञानमस्ति साऽय प्राज्ञस्ततीयः पादः ५।। एष दि खरूपावस्यः सर्व- रः साधिदे विकस्य मेद जातस सर्ग्वस्येधिता नेतस्माज्नात्य- न्त रभूताऽन्येषामिव। प्राणबन्धनं दि माम्य मन दूति Ba:

खामदयक्षारयतवाशेताम्‌ खव्यपदेशभागित्य्थः | खथ वा प्राज्ञस्य

छषुप्ताभिमानिनः खप्र जागरितं वा प्रतिक्रमाक्रमाभ्यां यदा- गममं तत्रति चैतन्यमेव wre) हि तद्यतिरोकेब क्षायि चेटा सिद्यतीव्यभिप्रेय waracary | गेधेव्यादिना wa भवि- व्यति विषये wed तथा सव्वेसिन्नपि gia विषये wizanaafa wade जानातीति we: प्रच खव ums तदेव mene द्यत्मादयति शतेति aad समस्तविशेष- विश्चानापरमत्कुतो weaframagre | उषुपाऽपोति यद्यपि wear समस्सविष्ेषपिन्लानविरङिता भवति तथापि शता निव्यन्ना या जागरिते खग्रे सव्वंविषय- श्राटत्वलच्तुथा गतिस्तया ween सर्व्वमासमन्ताव्नानातीति MIWA RAMU: तहिं wy Tania a सिद्यतीव्याश्द्याहइ | अथवेति खसाघार्गमिति विेवणदो- fanati स्फुटयति | इतस्यारिति॥ आाध्यास्िकस्य टतीय- पादस्य व्याख्याम॒पसंहरति | सोऽयमिति प्राद्चस्या- भिरेतिकेनान्तव्यामिना सहामेदं एरटहीत्वा विशेषणान्तरं दग्र यति। ख्व हति खरूपावस्रात्वमुपाधिप्राधान्यमवधुय चेतन्य- प्राधान्धं। अन्यया खातन्यानु पपत्तेः | नेयायिकादयस्तु ताटस्थ- मौखरस्यातिष्टन्ते वदयु्कं पद्यरसामघ्नस्यादिति नयायविरो- धादिन्याह | गेतस्मादिति अ्रतिविरोधादपि बस्य ताट-

BR

So Taq CISAIPAS योनिः सर्वस्य प्रभवाप्यय

दि भूताना १६१

are wana fe wae सर्व्वभेदावस्या ज्ञातेत्येष wey एषा

Te

ऽन्तयीम्यन्तर नुप्रविश्च waat भूतानां नियन्ताऽप्येष एव यथोक्तं as saa cae यानि: स्वस्य यत एवे प्रभवञ्ाष्ययस्च प्रभवाष्यया fe भूतानामेष एव i &

स्थ्मास्येयमित्याष | प्राणेति प्रखतमच्लातं पर ब्रद्य सदाख्यं प्राणशब्दितं ward बध्यतेऽस्मिन्‌ पय्थवस्यतीति gare: | fe जोवस्य परमात्ातिरेकेण पर्य्यवसानमस्ति | मनस्तदुप. fed जी वचेतन्यमच प्राणशब्द स्याध्यास्मिकाचंस्य परसिन्‌ प्रया- मान्मनः शञ्दितस्य शीवस्य तस्मिन्‌ पग्यवसानाभिधानाद- wat मेदा मास्ीति दोतितमित्घथेः॥ प्राच्नस्येव विग्नेषगान्तरः साधयति अयमेवेति नन्ववधास्यं नोपपद्यते | weaver प्रभ्ट ती मामन्येषामपि सव्व्नत्वप्रसिदधेरित्वाश्द्य विशिनद्ि। aata खन्तच्यामित्वं तिशेषशान्तर विशदयति | घन्त- feta) न्धस्य कस्यचिदन्तरनप्रवेश्र नियमने सामथ्ाभा- वादवधारुकमुक्तं विश्ेवखचवयं हेतु WN प्रकतस्य पाश्चस्य सन्नै- जगत्कारणत्वं विग्नेषशान्तरमाषह | aa cafe | warm खभ्र- जागरितस्थामदयपविभक्तमिव्य्थः। समेदमध्यात्माधिट्‌ बाधि- भूतमेद सशि तमिति यावत्‌ निभित्तकारणत्वानियमेऽपि प्राचो- नानि विष्ेषणानि निवंहन्तीव्याशद्ख परछतिचख प्तिच्रादटरा- म्तानुपरोधादिति न्धायाच्धचिभित्तापादामयोजेगति भित्रव- faad नियमतस्िडमतोा विशेषणान्तरमिव्याङ। यत डति। प्रभवत्यस्मादिति प्रभवः। खप्ये्स्ि्निखप्ययः। चैते zat मामेकचोापादानादटसे सम्भाविताबित्ययः॥

२५९

अथ गेाडङपादाचा््थ॑शृतेतदु पनिषर था विष्करणशङूप- हाकावतारष

waa साका: we वहिः्प्रजञा विभुर्विषो बनलःप्रजञस्तु तेजसः 1 द्नप्रज्नस्तथा प्राज्न दकटठटव त्रिधा स्मृतः१५११

भा अत्रेतस्मिन्यथेाक्रेऽयं एते साका भवन्ति वहिःप्रन्च efa पय्यायेण faqramarsefafa खल्या प्रतिसन्धा- नाच खानचयव्यतिरिक्रत्ममेकववं ब्एद्लमसङ्गत श्च सिद्ध-

च्या ्याचर्येमोण्डक्धापनिषदः पटित्वा तद्यास्थानद्धोकावतारब- मजेत्घादिना ad ata भाव्यक्षारो व्याकरोति। Ta- fafafe ।॥ विखस्य faye घागुक्षाधिदेविकाभेदाद वधेयं | च्ध्यात्माधिदे वारे पुव्वादाङ्तां afi खचथितुं fem: 1 लद्धच्छकार ओआपाधिभेदाव्लीवभेदमागश्द्ख खरूपेक्येऽपि Waa पाथिभेदमन्तरेड विद्धेवबमा्रभेदादवाग्तरभेदोाद्िरिन्याह। रक wate पदाथानामेव पु्वाक्कमेवेक्वत्वात्तात्पग्धे Bex वक्लव्थमवग्िष्यते तदाह | पग्यायेकेति यथात्नण्येतम्धमिव enifas eased तदहि तद्देव तं भिचरितुमशति व्यभिचरति warm waa क्रमाक्रमाभ्यां तस्य चिख्ा- नत्वादतचूछद्यतिरिक्त्वमात्सनः सिं यः सततः सेहं जाग- मदनु सन्धानाद कत्वं तस्यावगतं | रकत्वेन fe qa घटा- दाबेकत्वमि ष्यते धम्माधम्मंरागदेघादिमणस्या वस्धाधम्मंत्वात्- दतिरेक anata सिद्धति | सङ्स्यापि क्दयत्वेनावश्या- धम्मेत्वाङ्धोकारात्तदतिरे्िवरसदुणुरसषलमपि लद्तमेवेत्थेः॥ afafaase खतिमुदारति। मङामक्छयादीति॥ महाम्‌ नादे- 2

२५४ गा ° दक्षिणाश्िमुखे fay aware तेजसः 1

भा ° मिल्यमिप्रायः | महामत्यादि ृष्टान््ुतेः जाग- रिताव्खायामेव विश्वादीनां चयाणामनु भवप्रदशना्थौ ऽयं ara: दवचिणाकीति॥ दक्िणएमच्छेव मुखं तसन्‌ WNT दरष्टा Marat Asawa | इन्धे प्रे नामैव योऽयं cade परुष दति तेः इन्धा दी्तिगणेा Sarre श्रादिल्यान्तर्गतेा तेरा ara waft चद्रष्टा एकः waar हिरण्यगभंः Qasr दविणेऽलिष्यर्णा- नियन्ता द्रष्टा चान्यो Zwart खता भेदानभ्युपग- मात्‌। एका देवः सर्व्वभूतेषु गूढ इति श्रतेः | Bowery at विद्धि सवे्ेतरेषु भारत अविभक्तञ्च way विभक्त- faa feafafs शतेः। way करणेष्वविशेषेऽपि दकिणाचचिण्यपलसिपाट वद नात्तच विशेषेण निरे

Geo येन Saar प्रकम्पगतिरतिबलीयां्िमिरमे कूले नदाः we. स्म्‌ क्रमसद्चरणात्ताभ्यामतिरिष्यते। तस्य कूलदयगतदोाष- गुणवत्त्वं | चासे चिदपि werk | TAT वा TST वा मभसि परिपतन्‌ क्रचिदपि प्रतिषन्यते तथेवायमात्मा कमेव Baws सश्वरद्रुक्षलच्णापयुक्तोऽकीकत्तुमित्यचंः fw. SHSM MA MATS क्रमेय स्वर तामातिकधमेव वसता भव- तीच tent fags | cheats» Bere तात्प agetta | जागरितेति चेकस्यामवख्ायामेकस्िन्नव fe भित्रत्वमात्मगस्तद्वादिभिरपौष्यते जाग्रदवस्ायामिति तु देह wafeamian fated) तधि तथ ग्वस्ितत्वं यदात्मनः सन्यंगतस्य तदभिमाभिलं | देशाभिमानख जागरिते परर सम्भ-

२१५

गागआकाशे हदि प्राज्नलिधा देहे यवस्थितः

TART

भा ° विश्वस्य cfeurfarat ec ger faatfeawaca

aT

सरम्‌ WAM: GH ta तदेव वाखनारूपामिव्यक्रं Gata यथाऽ AU SH Bat ममस्यन्तस्हु तेजसाऽपि विश्च एव आकाशे इदि स्मरणाख्यव्यापारोपरमे TY एकीण्डता BOTY एव भवति | मनोाव्यापाराभावात्‌ | दर्थमस्मरण एव हि मनःस्न्दिते तदभावे इद्येवाविशेषेण भ्राणत्मनावस्वानं | प्राणा Wears wary day इति wa: तेजसो दिर ्छगभ aa ware | लिङ्गं at: | मनेा- Hass प्रुष Kafe aes: | नन्‌ AAA: प्राणः ZAR तदाद्मकामि करणानि भवन्ति RIAA AHATAT नैष STI: | अव्यारटतस्य दे्कालविगेषाभावात्‌। यद्यपि प्राणाभि-

बति | तेम तस्यामे वावस््रायामेकस्मित्रेव देहे चयायामनुभवति तेरा भियो भेदो मारूति सिद्यतीत्यथंः। मखं इारमुपलयि- ख्यानं शरीरमा दृश्यमानस्य | कथमिदमपलमौ विशेवायत- नमुपदिश्डते खानान्त रापक्षयाऽस्य प्राधान्यादिव्याइ प्राधान्ये नेति waa ध्यानजिष्टेरिति tay suse खतिं संवा- दयति | इन्ध इति खहदारखकश्च सेरदाषह तायास्तात्पग्धा- यमाह | इन्ध इ्ादिना॥ वेराजस्यात्मनोा यथोक्तगुलवन््वेऽपि बदु खाच्ुषस्य किमावयातमित्याशद्याह | wate चति खथ्या- त्ाधिरेवयोरेकत्वादाधिदेविको गयच्ाशपेऽप्यध्यात्मिके सम्भ- amare: उक्तमेकत्वमालिपति | न्विति Secure: खष्य VIBHA खग्यमणलान्तगंतः BHaafscer लिङ्गता

२५९

भा. मामे सति व्यार्टततैव प्राणस्य तथापि पिण्डपरिख्छिक-

GTo

विशेषाभिमामनिरोाधः प्राणे wadtaaraa एव प्राणः aya परिच्छिलाभिमानवतां यथा प्राणल्ये परिच््छि- खाभिमानिनां प्राणे arava प्राणाभिमानिनाऽप्- विेषापन्छावग्यारतता खमाना प्रसववोजात्मकलश्च तद-

च्तगालकानुगतेदखियानुयारकः संसारिाऽयाग्तरं विराडा- मापि श्यूलपपद्वाभिमानो ginger: समदिरेदखसु- | जालकदयान्‌याइकरततेाऽथान्तरमेव | Baw afSery दिखे wafa qafeat अदा weet: करबानां नियन्ता MATL ताभ्यां समद्र हाभ्यामन्धोऽभ्युपमम्यते | तदेवं समरिव्यष्ित्वेन श्थृबद्खितजोवभेदाद्‌ क्षमेकत्वमयु क्मिन्यः॥ का- कएनिका जीवमेदो वास्तवे केति feaeqraaygiae feta दूषयति | मेत्यादिना wat fe परो देवः amg wag aafsaa afeaa समाढतस्तिरतीति अवशादस्सता मेदो मास्तीव्यक्तं शेतं साधयति रुकडति 1 सर्व्वेषु चेतेषु wafeaday मामीश्वरं विड्धोति भगवते वचनाच ofa कभेदासिदिरिव्याइ | tawefay aay yay चेन खेदा- wa: कथं ate प्रति भूतं मेदप्रयेचाणश्ाहइ अविभक्तसेति। तत्वता विभागेऽपि देहकल्पनया भेदधौीरि त्यथः | मनु wey सर्व्वेषु विश्वस्या वि्रेवान्न द्वि चश्तुषि भिरेषनिरदेष्ये युज्यते। यद्यपि करबान्तरेभ्यखच्ुषि प्राधान्यमुक्कं तथापि माया दक्ति- afataaafa ane | aafata अन्धगभवाभ्वां fae ufanafefafcad: | यद्यपि देषश्देशमेदे frattonzra aunty कथं जागरिते तेजसेऽमुभूयत इत्वाग्रद्ख दिती यं पादं eee | efeafe वथा खग्रजागरितवाखमारूपे ाभिष्वक्तमयंजातं गद्ाऽमुभवति तथेव mafia <fae wafa जडत्वेन व्यवद्ितः सिद्धं रूपं en पुमनिमोलि- teaq रूपं स्पापलयिजनितसमुद्भुडवासनात्मना मनस्यन्तरभिग्यक्क समरन विश्वसेजसोा भवति | तचा

२५०

भा ° च्यच्येकाऽव्याङतावसखः परिच्छिन्लाभिमानिनामथ्यका-

le

wry तेनेकतल्मिति पुष्या विदेषणमेकोण्डतः प्रश्ञान- चन त्था द्यपपनलं | तसिन्ञेतस्मिलुक्षेत॒ लाख कथं प्राण- अब्द वमव्याकछृतस्य | प्राणबन्धनं fe सोभ्य मम दति अतेः

तयोभंदाशङ्ग नावतरतीचर्थः॥ खप्रजागरितयेो्विंलचवबत्वा- तद्‌ कविंश्तेजसयोरपि वेख््स्यमचितमित्याश्द्याङ | य- येति जागरिते वयायंजावं अदा पष्यति तयेव खभ्रेऽपि सदुपलम्भात्‌ तता तयार्वेलच्चख्यसिडिरि व्यः | डितीयपा- दस्य श्याख्यामुपसंहरति | खत इति स्यानदये RACH जिरवकाशेति दश्ेयितुमेवकारः तोयं पाद याकुरव्व॑न्‌ जाय- त्येव wath दशयति erat चेति॥ यो विखस्तेजसत्वम्‌- पगतः पुनः सरगाख्यस्य व्यापारस्य Mea wearafwqar- काश्र faa सन्‌ प्राञ्चा भूत्वा त्ञच्तजलच्िता भवति डि तस्य रूपविषयदशंनस्मस्ये परिहृत्य fafasrnufafara WMA | MAT रकीभुता विषयविवव्याकारर- हितः। यता ware विशेषविक्नानविर्डीो रूपान्तररह्ितल्ि- तीः उक्तमथ पपश्चयन्मनोव्यापाराभावादिति Karat Mee | दश्ंनेत्धादिना।॥ अविग्ेषेणाश्याक्लतरूपेखेत्य्थैः | ्व- श्यामं जागरिते छषुप्तमिति wa: 1 यदुक्षमव्याङ्तेन प्रागात्मना येऽवसख्या नमिति wa प्रमाणमाह प्राये wifes a f& प्राणाऽध्यात्मं प्रसिडः वागादीनग्‌ प्राणानि day संहर- तीति wegen बागादिसंङत्तत्वमक्तं। afueag Fr वायः सजात्या सङग्न्यादीमातममगि संदरतीव्धग्न्यादिसंशत्तत्वं वाया- यं | ्यध्याताधिरेवयोखेकत्वात्रागस्य वाया वागादिव्बग्न्धा- दिषु dures संवग विद्यायां खचितत्वादव्याह्न- तेन waar BGR प्राश्चस्या बस्धागमिति ama are fare:

qaag भिश्वविराजोरेकधस्यागन्तरख सपुप्ता्याहृतयेोरेकल्वस्य दभिंतल्वातेजसदिस्ख्छगभयारनक्तममेदं वक्तथमिदानीमपन्य- स्यति | Que इति तत्र तुमा | मनःश्यत्वादिति

२१८

भा०्नन्‌ AA सदेव सोम्येति प्रकतं VRB प्राणश्रन्दवाच्ं। नेष

al

दाषः वीजात्मकलाभ्यपगमाव्तः | यद्यपि सद्रद्य प्राण- शब्दवाच्यं तच तथापि जोवप्रसदं वीजात्मकलमपरित्यञ्यैव

हिर्ण्गभस्य समद्धिमनोाजिषलवात्तेजसस्य व्यष्टिमनेागतत्वात्त- ara समर्ियदस्धिमिनसारेकल्वास्षदरतयोारपि तेजसह्िरणणग- भयोरेकत्वमुितमित्यथः। किच्च हिरणगभस्य करियाशक्तपाघो लिङ्गात्मतया प्रसिडतान्तस्य सामानाधिकर्णयश्ुत्ा मनसा सहाभेदावगमाग्मनानिशस्य aay यक्तं fecuniafa avy | fasgfafa ) किच परुषस्य मनोामयत्वश्चवखात्पशव. विणेषत्वाश्च हिरणगभरय aaguamfurarafaseser हिरखगभा भवितुमङंतील्ाह | मनोमय इति पागस्य प्रागक्तमग्थाह्नतत्वमाच्तिपति | नज्िति age fe प्राणा नाम- रूपाभ्यां Baa युक्तस्त्द्यापास्स्य wdc we eear- feau: | किच्च तस्यामवस्थायां वागादीनि acarfa प्राणात्म कानि भवन्ति रुतस्येव स्ववं रूपमभवच्निति श्रुतः तोऽपि पागस्याद्याक्नतत्वं BHAT | तदात्मकामोति | उक्तन्यायेन प्रागस्याद्याङतत्वायेगादब्याक्खतेन प्राणात्मना सषुप्तस्यावद्धान- मयक्तमिति निगमयति | कथमिति रकलच्चणत्वादव्याक्षत- प्राशयोारकत्वापप त्रि त्यत्तरमाष | नष दाष इति अव्या क्तं fe देशकालवस्तपरि च्छेद रन्धं | mash सेषुप्दद स्तया | हि सोषुपटश्चा तत्कालीनस्य प्राणस्य देशादि परि च्छेदोऽव- गम्यते | तया लद्छगाविशषादव्यालतप्राणयारोकत्वमविरूड- faay: | तस्यायं प्रागे ममायमिति देशपरिच्छेद प्रतिभाना- देकलचछ्णत्वाभावान्न प्रागस्यायाञ्चतत्वमित्यागश्रद्यादह | यद्य पीति परिच्छन्राभिमामवतां मध्ये प्रत्येकं ममायमिति प्ाण- भिमाने सति प्रास्य यद्यपि व्याक्नततव भवति तथापि सषु व्यवस्थायां faaa परिच्छत्र यो विशेवस्तहिषयोा याऽयं म- मव्भिमानस्तस्य निराधस्तस्मिन्‌ भवतीति प्रागेाऽव्यालत cata aaa | प्रतिबद्धदृच्छा विशेषाभिमानविषयत्वेम व्याद्यतत्वे $पि षुप्तदट्च्ा तदुपसंहाराद्व्याङ्नववतवं प्राणस्याविङडमिति

२५८

भा ° WIGS सतः सच्छष्टवाच्यता wi यदि गिर्वीजर्ूपं

faafed ब्रह्माऽभविग्यत्‌ मेति गेति यता वाचा निवन्तेन्ते श्रन्यदेव तद्धिदितादये श्रविदितादित्यवच्छत्‌। सन्तन्ना-

भावः। विद्धेषाभिमाननिरोधे प्राडस्यावयान्ञतत्वं cefa- त्धाश्द्खया | यथेति परि च्छघ्राभिमानिनां प्राणलयो मर्यं तश्ाभिमाननिरोधे प्राया नामरूपाभ्यामच्या्लता ययेष्यते तथेव प्राणाभिमानिगाऽपि तदभिमाननिरोघेनाविेषापत्ति, gata | ATM AAA प्राणस्य प्रागुक्तटदान्तेनाविशिद्ा | तता faw- बाभिमाननिरोषे प्राथस्याच्यान्नतत्वं परसिडमित्र्यः। किच्च यथा- धिदेविक्मव्याज्ञतं जगत्रसव वीजं | तद्धेदः avenraaatete- ब्ामरूपाभ्यामेव व्याक्रियत इति wa: | तथा प्रागास्यं सुषु जागरितखघ्नरयोाभेवति ata) तथा काय्यं प्रतिप्रसवरूपत्व- afafucanafeta लच्तणाविश्षादग्याक्तप्राणयोरेकत्वस्य प्रसिदिरित्याश प्रसवेति समाममित्वनकषायखखकारः | उपाधिखभावालाचमया सुषुप्ताय्याङ्ृतयारभेदमभिधायोपदहि- तखभावालाचमयापि तयारभेदमाश | Twa अब्या- Was: सुषुप्तावस्चख तयारुपहितखभावयोाराध्याल्मिकाधि- दविकयोरेकोाऽधिषाता चिडातुः। खता$पि तयोारेकत्वं सिद्य- atau: | चखवुप्तायाद्चतयोरोवमेकतवं प्रसाध्य aaa च- gn प्रागुक्तं विशेषं wafers | परिच्छित्रिति। यद्यपि विक वानभिव्यक्तिमाक्रेशकोभूतत्वादिति विश्ेषजमुपपादितं aati परिच्छप्रभिमाजिनामपाधिप्रधानानां तक्र तचाध्यच्तायाश्चाप- श्ितामामय्यारतेन कत्व | east प्रागक्विश्ेषमेपपत्तिरित्य- थः | किच्चाध्यात्माधिरै वयोरेकत्वमिति प्रागक्तरेतु सद्भावा Wea BAR UTS प्रागात्मन्यव्याङ्गते sia fataafaary | पव्याक्त- fafa य्थगतादिश्रब्देन सरव्वरत्वादिविग्रषणं wee | पाण- Wy प्रत्ता वायविकारे रूए्वादव्याकङ्गतविषयत्वं रूढि विरोधादिति wea) कथमिति 9 waa रूफत्वेऽपि Brag- योगवश्ादवथाक्ृतविषयत्वं प्रशब्दस्य युक्तमिति ufcewefa | प्राखनन्धनमिति प्रकरणस्य ब्रह्मविषयत्वाद्रश्यण्छेव प्रकते

९.

भाग सदुच्यत दूति खतेः। मिर्वींजतयेव चेत्‌ सति खगानां सम्य-

च्छा०

सानां खषुप्तप्रलययोः TACIT ATA: स्वात्‌ मृक्षा नाञ्च पनरत्पत्तिप्रसङ्गः। वीजाभावाविेषात। ज्ञानदा ञ्ज-

वाके प्राणशब्दस्य प्रयोगात्रा्याक्रतविषवलतवं तस्य युक्तं प्रकरब- विरोधादिति wea) नन्विति प्रकरबस्य ब्रद्मविषयत्वेऽपि HEM: VTA बलत्वाङ्योकारादस्मित्रपि ae तचेव घ्राब- परब्द्‌ प्रयोगाद्य्तं तस्याद्याहृतविषयत्वमित्त्तरमाङ | नेष दाष इति ayward प्रपञ्चयति यद्यपोति।॥ asf प्राखबन्धन- ATM ULI | HAW: सव्व॑स्येव का््यनातस्यापलच्छखं | प्रकरणवाक्छयेास्पि परिगडधब्रह्मविषयत्वे का afafcanrg परिखुडस्य wea: शब्द्‌ प्रतस्िमिमिन्तागाचरत्वा नच weat- चत्वामपपत्तेम वमित्या | यदि wfas नकेवलं निरदपाधिकं निर्विशेषं wa वाक्लनसयोारगचर्मिति तेरेव farsa faa सतेरपोव्यह। सदिति किच्च masa प्रति वीजभताच्लामरह्हिततया खुडत्वेनेवास्मिम vaca ay विव fad चेत्तशिं सत साम्य तदा सम्पन्नो भवतीति जीवानां aafraamgua सच्छब्दितस्य zum quart तथ लोनानमेकोभूतानां staat पुनरत्थामं मापपद्यते twa पमरलयानं। तेन wana wes feafaafaary, निवी जतयेति Tawra ae Awe सम्पन्नानामपि qatar मेतच्तत्वानु पपत्तिदोावमाङ | मक्तानाखेति तेषां पुनरत्यानं त्वभावादिव्याशङ्ा खषुप्तानां प्रलीमामाख्च तदहि qatar हेत्वभावस्य तुच्यत्वादि त्याह | वीनाभावेति नगन्वनाद्यनि- बाच्मश्रानं संसारस्य बीजभूतं aaa | agwar favaa- मय्य | FAUT AAAS A CMAN AWA बाच्यत्वात्तचाड | safe Gaisefaawmiaarergagyay य्गप्रा- गभावस्य मापरोच्चत्वमिद्धियसचनिकषोाभावादनुपशसिगम्यत्वा- मभान्तितत्धंस्कारये खाभावेतर काग्येत्वादुपादानतापेच्तबादा- MAD कवलस्यातदेतुत्वात्तदुपादानत्वेनामाद्यक्नानसिडिः। किख दोवदन्तप्रमा तच्रिष्प्रमाप्रागभावातिरिक्षाऽनादिप्र्वंसिनी प्रमा-

२९९

भा ° वीजाभावे ज्ञानानरथक्यपरसङ्गः। तसमा सवीजलवाग्यपगमन-

ST

नैव सतः प्राणलव्यपदे भ्रः स्व्व॑श्रुतिषु कारणवव्यपरेशः | अतं एवाच्तरात्यरतः परः | सवाद्याभ्यन्तरो WM | यता वाचो निवन्तेन्ते। नेति मेतीत्यादिना वीजवत्वापययनेन BINA: | तामवीजावस्थां तस्येव प्राज्ञणब्दवाच्यस् तुरो- यत्वेन दे शादिसम्बन्धरडहितां पारमार्थिकीं परयम्बच्छयति। वौजावस्थापि किञचिदवेदिषमित्युत्यितस् weracd-

त्वा्च्नदन्तप्रमावत्‌। तदभावे सम्यग्न्नामाथंवन्त्वं। afw- कत्वेन भान्तेस्तद्‌ नि वश्येत्वात्स॒स्कारस्य सत्यपि सभ्यग्लाजे ब्चिदनटत्तिदश्णंनान्न चाग्रश्णस्य तन्निवत्यत्वं। were तन्नि- ङत्तित्वात्‌ | खता च्षानदाद्यं संसारवीजभुतममादनिवाच्य- AMT च्रानस्यायंवत्वायास्येवं | BYU तदामयक्यप्रसङ्ग- दित्य्थः॥ Seu Awa वाक्छप्रकरणाभ्यां विवच्ितत्वाभाजे फलितमाइ | तस्मादिति wee: wana प्राकरणिकत्वा- waite तस्मिन्‌ प्राणणब्दादयक्ठं प्राखशब्दस्साव्याद्चतविषय- त्वमिति भावः यतोाऽनाद्यनिवाच्याश्चानशबलरेव कारत्वं waar विवच्छते अत ण्व कारणत्वनिषेधेन परिस॒डं wy खतिवूपदिश्यते तदेतदाह | wa रवेति। खअच्तरमव्याल्लतं तश्च काय्थापच्तया पर्‌ | तस्मात्पसाऽयं परमात्मा | fe का्यकार-

` खान्यामस्प्रा Gd | वाद्य कायमभ्यन्तर कारगमिति | ars

सह तत्कल्पनाधिषानत्वेन वत्तमानज्िदधातुः। तया चस चिडा- तुसलच्नन्भादि समसतविक्रि या न्यते कूटस्थः अतिस्मलर्य पदि- wa | यते ब्रह्मणः GAME: सर्व्व मनसा सदावकाश्रम- प्राप्य निवत्तन्ते तद्र ्मानन्दरूपं fra बिमेति मेति नेतीति वीच्या सव्वेमारोपितमपाक्रियते। खखादिशब्देनास्थलादि वाकं ग्रह्यते। वौोजल्वनिरासेन ae wy व्यपदिश्यते ्दोजलतवं शन- लस्येवेति सिद्यतोव्यधः | ्ाचार्ययानक्तत्वान्न कारणातिरिक्तं Be ब्रह्मास्तो ्ाशद्ध नान्तःप्रन्नमित्यादि aay Raat | 2 «

गा °

९९९

चिम हि स्थूनभुदिव्यं तेजसः प्रविविक्त भुक्‌ ! आनन्दभुक्तथा प्राक्नलिधा भोगं निबेा- धत १३१ स्थूलं तर्पयते fay प्रविविक्तन्तु तेजसं ! आनन्द तथा प्राज्ञं त्रिधा afy निबेा- vats 0 तरिषु धामसु aaa भोक्ता यञ्च

wre ag हेऽनुभूयत एवेति Frat दे व्यवस्यत श्ल्यु च्यते ॥२॥

GT

उक्ताया HAT NV sl जिषु wag नाय्दादिषु स्थुलप्रविविक्रानन्दास्यं भाञ्यमेकं चिधाभूतं यख विश्च तेजसप्राश्चाख्या wea: साऽदमित्येकलेन प्रतिसन्धा- गात्‌ द्र लाविेषाख प्रकीर्तितः यो वेदेतदुभयं भेच्च-

तानिति | उक्न्धायेन THATS AT दे हेऽनम वाभा- वाच्िधा दे wafans इति कथयमक्तमिव्याशद्याङ | वीजेति॥२॥

feadiat warat चिधा देहे aeafefa प्रतिपाद्य तेषा- मेव विधा भोगं जिगमयति। विशो wife oe Arrest ढतिमधुना Su क्ििनते | qefafe उदाहतञ्चाकयो- व्याख्यानाप्छां वास्यति उक्कायाविति॥ ey प्रजल्लतमेक्त भेग्यपदाथंदयपरिश्चानस्यावरान्तसफशमाष | fafafa Gare arae) जाय्रदादिषिति भोग्यत्वेमंकलत्वेऽपि चैवि- ध्यमवान्तरमेदादुपनेयं भंक्तरेकत्वे हेतुमाह | सोऽङमिति $ यई Tan: SSE AIL प्राप्तः यख खभ्रमद्राच्तं सोऽहमिदानीं जागर्मी्धेकत्वं प्रतिसन्धीयते। तच वा्कमस्ि। तद्य समाक्तरेकत्वमिव्येः। feqrard तत्काग्यद्च प्रति प्राद्रादिष az व्वस्यार्वि{णशदडत्वात्‌ | गङ्भेदे प्रमायाभावाद्यक्तं तदेकत्वमि ताङ्‌) xzuata y द्दितीयाजं विभजते | यो वेदेति aera. तावता भेगप्रयक्रदोाषराडहित्यं तश्रा भोज्यस्येति यद्यपि Weta सव्वं भोग्यमित्यवगतं wale कथं सब्ब RAAT

BER

गै °प्रकीर्तितः 1 वेदेतदुभयं यस्तु सभुञ्जाना निप्यते १५१ प्रभवः सर्वभावानां सताभिति विनिश्रयः 1

भा ° भोक्रुतयाऽमेकधा भिन्नं waar feat भोज्यस्य wage भोक्त भाञ्छलात्‌। हि यस्व या विषयः तेन Waa aga aia द्धिः खविषयं cua काष्टारि सदत्‌ wat विद्यमानानां सखेनाविद्यादछतनामखूपमायाखष्ट- पेण स्वभावानां विश्वतेजसप्राज्चमेदानां प्रभव उत्पत्तिः | च्छति बण्घ्यापजा तत्तेन मायया वापि जायत दति यदि सतामेव जग्म UAE वयवददाग्थस्छ

Go मोजप्रवक्तरोषवान्न भवतोनारद्खाहइ। होति उक्तमथंदरा- mia स्प्रयति | भिरिति खविषयान्‌ काष्टादीम्‌ दग्ध्वा Waa aaa बाभिरिति सम्बन्धः ॥५॥

रष afafows प्रास्य प्रपश्चकारयत्वं प्रतिच्चातं तच सत्काग्यंमसत्काजें प्रति बा कारबत्वमिति eee निडधारयितु- मारभते प्रभव xfa a तच्ावाग्तरभेदमाश | walfafa y yaa fe सब्बमचेतनं जब्रदुपाधिभुतं तमःप्रधानं सीता जनयति | रुव पुरषे कारखवाचि yaw प्रय॒ज्धते। रवं चेतन्धप्रधाग्ेतस खेतन्धस्यांसु बदबद्ितान्‌ प्रतिबिम्बक- व्यानम्‌ ोवानाभासभूतानुत्याद यवि | ख्वश्ेतनाचेतनात्मकम- Te जगद्‌ सङो सम्पादवतीव्यथेः | मन्‌ "सतां भावानां सत्त्वा देव प्रभवो सम्भवति खतिप्रसकादिव्ाश्रद्य पुव्बोडधं ares | सतामिति खेनाधिदानात्सना विद्यमानानामेव fread मायामयमारोपतखसू्पं तेन प्रभवः संसारी wadtae: |

२९४ ° स्रं जनयति AMAA पुरुषः पृथक्‌

__- ~~ -~--- ~~ ~~~ ~ - -~- ~~~ - Se _

भा ° गरणा राभावाद्‌ सतवप्रसङ्गः | TSQ व्णुसपादीना- मविध्ारूतमा यावीजात्पल्ानां रज्ज्वाद्यात्मना सत्त्वं हि निरास्पदा | रष्लुसपेग्टगढष्टिकादय : क्रचिदुपलभ्यन्ते Fe नचित्‌ यथा रज्ज्वां प्राक्‌ सपीत्पन्तेः रज््चात्मना सपः सन्नेवासोत्‌। एवं सव्वभावानामत्पत्तेः प्राक्‌ प्राणएवीजात्मनेव सन्तमिति श्रत facta afm ब्रद्येवेद मात्मेवेदमग्र ्ासो- रिति। wa जनयति प्राणता ऽश्एनं शव दव रवेखिदा- कस्य पुरुषस्य चेतारूपा जलाकंसमाः प्रान्नतेजसवि- अभेदेन देवतिर्थगादिदेदभेरेषु विभावयमामासेतेोंऽश्वा ये तान्‌ पुरूषः एथम्विषयभावविलचणानभ्रिविस्णुलिङ्ग-

Glo सव्नक्मनिरसनमन्तरेण कथं weary निडारयितुं weaferar- Welw) वच्यतीति जन्मनः Ya सर्व्वस्य सत्वे कारय- व्यापारसाध्यत्वासिडेमि्याले कथं सतामेव प्रभवो भावाना- मिखाणशद्याह। यदीति। काय्थंप्रपश्चस्या सत्वे कारणस्य ब्रह्मणः खारस्येन व्यवहाय्यैत्वाभावात्तस्य यणे इारभूतस्य लिङ्कस्या- भावाद सत्वमेव सिडोत्‌। कार्ये fe fsa कारणं wEenes- मपि सदित्यवगम्यते। तच्ेदसद्धवेत्र तस्य कारयोन सम्बन्धधो- स्त्िसदेव कारणमपि स्यादित्यधैः। काययकषारययारभयोारपि wananfaanrgre | zeafs a खषिद्ययाऽनाद्यनिवोा- चया RAS ते मावावीजादुत्पन्नाख तेषामविदयेव माये त्की may Teme कस्ितसपादीनामधिषानभूतरच्ववादिरू- Ta सत्त्वं zefafa सोजना। विमतं खदुपादानं कल्पितला- Kees: | Car साध्यविकल्पत्वं शङ्धित्वा परि इ- स्ति। होति विवचिवं दृङटाग्तमनुद्य दा्ान्तिकमाइ।

२९५

गे ° विभूतिं प्रसवन्त्वन्ये मन्यसे सृ्टिचिन्लकाः 1

भा ° AGATA HaHa जीवलचणां खितराम्‌ स्व्वभा-

चार

वाम्‌ प्राणवीजात्मा जनयति यथोानाभिः। यथागररविस्फु- लिङ्गा दत्यादिञ्चतेः ॥६॥ विभूतिरविंस्तार खरस खष्टिरि- fa खष्टिखिन्तका मन्यन्ते तु परमार्थतिन्तकानां खष्टा- TTT TH: | TAT मायाभिः पुरुरूप रयत इत्यादि- wan हि मायाविनः खचमाकागओे निःचि्यते agra WARY चलुगाचरतामतीत्य युद्धेन खण्डशग्किन्नं पतितं

यथेत्वादिना प्रा्ग्रग्दितं वीनमच्नातं ब्रह्म सक्लचणं तदा- mata यावत्‌ | वदेवमचेतमं aa जगत्प्रागत्पत्तेर्वीजात्मना fed प्राणे वीजात्यवहारयोग्यतया जनयतीश्यपसंङरति | त्त इति।॥ चतुयपादप्रवीकषमादाय व्याकरोति | षेताऽग्र जित्यादिना + स्वेस्शवो यथा TWH तथा पुरषस्य खय चेत- न्धात्मकस्य चेतारू्पाश्चेतन्धाभासाखेतांऽग्वे निर्दिण्यन्ते | ताम्‌ पक्षा जनमयतीत्यत्षरच aay: | तेवां चिदात्मकात्रूषात्परव- ama भेदाभावं frafeer विशिगरि। werafa i मेद- धीर तेषामुपाधिभेदादि चाह प्राद्चति एथगिति चितं पवस्य जीवसभने हेतुं कथयति विषयेति यचाभिना समान- रूपा विस्फुजिङा जन्यन्ते तथा चिदात्मना समानखमभावा गौ- वा्तेनोत्पाद्यन्ते। विष यविलक्षखलत्वात्‌। प्राणेन वोजात्मना तेषा- मत्यादनं | चत्याद्यानां जीवानामुत्पादकाचिदात्नस्ततो भि- we | जलपाच्प्रतिजिभ्बितादिद्यादीनां बिम्बभूतातस्तत्वतेा मेदाभावान्तान्‌ विश्रादीन्‌ पुरषच्ित््रधानोा जनयतीव्ययेः विषयभावेन व्वस्धितान्‌ `पुमभावान्‌ प्रायो जनयतीति टती- यपादार्थंमुपसं हरति | इतरानिति॥ ¶॥ चेतमाचेतनात्मकस्य जगतः सगे wea खमतविकेचनाथै मतान्तरमपन्धस्यति | विभूतिप्रसबमिति xara विभूतिविश्लारः खकोये ग्य.

Red गे ° स्वपुमायास्वरूपेति सृशटिरन्येर्विकल्पिता १७१

भा° पुमरुत्यितञ्च went तत्छतमायादिसतस्वचिन्तायामा- दरो ufaafa तथेवाथं मायाविनः खषप्रसारणशसमः खछषुप्रखभ्रादिविकासस्तदा रूढमायाविसमख wenrna- जसादिः खचतदारूढाभ्यामन्यः परमायमायावी एव भूमि मायाच्छनाऽषङ्श्यमान एव fear यथा तथा SUAS पर मार्थतच््ं। अतस्तखिगन्भायामेवाद aa चृणामाययाणां निप्रयोजनायां ृष्टावादर इति | अतः efefamararaaa विकल्पा care खप्रमायाखर- Ufa | खभ्रखखूपा मायाखरूपा चेति ७॥

we स्थापनं कष्िरिति we खटबल्त॒तवश्रङ्ायां प्ान्तर माह | ख्वभ्रेति a कुतः रृष्टिचिन्तका नामेतग्मवं तश्चविदामेव किं स्यात्तजाङ | त्विति ख्ष्ेरपि बरतत्वादन्तचिन्तकानामपि लजादया भविष्यतीगवाश्याह | इरति मायामयी efz- दाद्रविषया wade दद्ान्तमाड। wifey माया दीत्यादिशब्देन TAT wwe टान्समिविरमयं creas Srerata | तथेबेति तद्दि परमार्थचिन्तकानां कुच्रादर इत्या WH सटक्न्तमुत्तरमाह | खजेव्यादिना मायाच्छब्रत्मट- Waa हेतुः। तु रोयाखयं नामत्छप्रसषुपतेभ्ये विश्रमे सप्राद्ेभ्य- wifafta तदस्परटमिति Ta: ) परमा्थतश्वचिन्ता fe सम्य ग्धीदासा Waal TSS | ततः SSranrecerafasiarfa are | नेति परमाथचिन्तक्षानां ख्षटावनाद्रादपरमाय- निानामेव wer विररेषचिन्तेलक्तेऽये दितीयाडंमवतारयति | इतत इति | जायदरतानामयोनामेव श्वभ्रे प्रथनासस्य waa मायाया मण्यादि लच्वशायाः सद्यत्वाङ्ीकारादनयोाविंकल्ययोः सिान्तादेषम्यमुच्नेयं

गा °

भा०

We

२९०

zara mit: सृष्टिरिति सृष्टा विनि- भिताः) कालाद्प्रसूतिं भूतानां मन्ये काल- विनलकाः ? ¢ भागां सृशिरित्यन्ये क्रीडा-

CRAY प्रमा: सत्यखङ्कल्पलात्सृष्टिधंटादिः सङ्र्प- Wart agentes कालादेव खष्टिरिति कचित्‌ Non मागा क्रीडाथैमिति wa we मन्यन्ते। अन्याः waged देवस्येव खभावोाऽयमिति Tze

खृषण्टिचिन्तकामामेव efefaad विकल्ान्तरमुत्थापयति | इच्छामाचमिति। च्यातिविदां कण्यनाप्रक्ञारमाष | कालादिति। परमेशखर स्यद्छामावं efsfcrs Sqary | स्येति वथा जाके कुलालादेः yaaa घटादिकाय्ये ृट्िरिद्धा | मामरूपा- WANA काय्यै सङ्खन्ब्य वददिस्तचिम्मागाभ्युपगमात्‌। तया भग- वतः खष्टिः सङ्ख्य नामाजा तदतिरिक्त काचिदस्तीति केषा- बिदीश्वरवादिनामिव्ययथः ic) यथा तथा वा खस्तु ृषिक्तस्यास्तु fa varafaas विक्षल्यदयमादह | भेागायंमिति। सिडान्त- मा | देवस्येति कः Sarat नामेद्यक्त नेसगिकोाऽपरोच्ता मायाणशब्दायंसये्याहइ | यमिति पुर्व्वपत्ताणमप वादं खच- यति अस्येति देवस्य परमेश्ररस्य quia: खृट्िरिति खमा- ane नैसगिंकमायाविनिभ्मिता efefefa मतं सिडान्ततेना- faa चतुथपादेन दृूषणमुष्यते। waders fa Tree | रख- रस्येखरलख्थापनं खटष्टिरित्येकः Wa: | SHAEU मायाखरूपा बाखटष्टिरिति प्सदयमीश्रस्य स्यसङ्कनल्पस्य efzfcfa var- mat | कालादेव जगतः SHAT | FACS: | तत विकल्पान्तरं dare wera at efefcfa एलगतश् विकल्य- इयं॥ तेषामेतेषां सर्व्वषामेव पक्ता टूषगं चतुर्यपादेनोक्तमिति पन्तान्तरमाडङइ | सम्ववामिति नो Senay परस्यात्मन मायां विना विग्रूतिख्यापनमु पयुल्थते। खप्रमायाभ्यां सारू- प्यमन्तरेब खप्रमायाङूष्िरेषटुं कमते ऽवस्ृनेारेव तयोल्तष्डम्द-

a be

गे ° धभिति चापरे 1 देवस्येष स्वभवोाऽयमाप्का-

5S ©

APY A TET nN et उपनिषद्‌ १¶ नानः प्रज्ञं वहिः प्रज्ञं नोभयतः प्रज्ञं

भा ° सखभावपक्षमाजिद्य सव्वं्षांवा पक्ाणामाप्रकामस का

Gl

स्येति <

हि रञ््वादोनामविद्याखखभावव्यतिरेकण are भाषले कारण शक्यं IH | चतुथः पादः कमप्राभा awa care नान्तः प्रभ्नमित्यादि सर्व्वशब्दप्रटत्तिनिमित्त-

तिषे nan

श्एन्यलात्तस्य शब्टाना मा धेयतलमिति बिशेषप्रतिषेधनेव तु रोयं fafefeufa sata afe तन्न मिश्याविक- ere निनिमित्तलानुपपन्तेः। fe रजतसपंपुरषग्टगट- ्णिकादिविकल्पाः श्टकरिकारण्जुस्ाणषरादिव्यतिरेकणा- वस्वास्यदाः शक्याः कर्पयितुं। एवं तरिं प्राणादि सष्वविक-

प्रयोगात्‌ | परमानन्दखभावस्य परस्य विना मायाभिच्छा ayaa | डि तस्य खता ऽविकियस्येच्छादिभाक्र ga) नच मायामन्तरेण BARS तस्यापपद्येते। तते मायामयो भगवतः efefcau: ।॥

यदुक्तं कालाव्रतिं शतानामिति तचरा a wifa अरि. छानश्रूतर ञ्ज्वादीनां खभावणशब्दितिखाच्चानाटेव सपाद्याभा- सत्व तया परस्य खमावाशद्छिवशादाकाग्नाद्याभासत्वं। aaa आकाशः सम्भूत इति at | तु कालस्य waar प्रमागाभावादिव्यथः पादत्रये MMs व्यास्येयत्वेन कमवशा- a चतुथं पाद ्ाख्यातुमन्तरग्रग्थप्रसिरि नाह | चतुरं xfan ननु पादज्यविधिमुखेनेव चतुथः पादेाऽपि area

९९८

ॐ* प्रज्ञानघनं प्रज्ञं नाप्रज्ञं 1 अदशटमयवहार्ग्य-

[रि

भा ° यासद लाशुरौयस्य शब्द वाच्यलमिति प्रतिषेधे: we

भा

ग्यत्वमद्काधारादेरिव चटारेः प्राणादिविकण्यश्या- सत्वाच्छक्रिकास्विव रजतादेः। गडि सदसतोः सम्बन्धः। अब्द प्रठत्तिनिमिश्मागवस्तलात। नापि प्रमाणान्तर विष- aa खरूपेण गवादिवत्‌। नापि करिया वक्त्रं पाचकादि वत्‌। मापि were मीखादिवत्‌। war नाभिध्ामेन fare wa- इति ्रशविषाणादि समलत्वान्निरयैकलं तहिं न। ्राद्मला- वगमे तुरीयस्वानातमटष्णाव्याटन्तिरेतुलात्‌ शटक्रिकाव- गम इव Taare: | fe तुरीयस्यात्मतलावगमे सद्यविद्याटवष्णादिदाषाणां सम्मवाऽशि। गन तुरीय-

किमिति निषेधमुखेन ब्धा ख्यायते ware! cate सब्बाि शब्द प्रत्ता निनिन्तानि बरोग बादोनि तेः खून्यत्वा्षसयीयस्य are- त्वायोगान्निषेधददारेव ततिः सम्भवतीव्य्थः | सा्लादाश्च - त्वाभावं यातयितु निदिदिच्ती क्तं | यदि चतुथे विधिमखेन free wei afe uate तदापद्येत तजिषेधेजेव निर्दिश्यमान- त्वात्‌॥ तथाविधं arawateta wpa | गर न्यमेबेति॥ तुसीयस्य न्दत्वमनममातुं wa | विमतं सदधिष्ानं कख्पितत्वात्‌। तचा- विध्वस्जतादिवदिवब्नमानान्तुरोयस्य सत्वसिद्धेरिव्धत्तरमाइ | तन्नेति card साधयति Wifey रजतादीनां सदन्‌- विबडिगेष्यल्वादवस्ास्पदत्वायोगात्‌। तदरेव पाबादिषिक- ख्यानामपि नावस्लास्पदत्वं सिद्यतीव्ययेः | यद्यधिषानल्वं तुरीय- ae afe वाच्यलमधिषागत्वाहृटादि वदिति प्रकमभङ्कः स्यादिति areata | रवं तर्हीति किं प्रातिभासिकमधिष्ानत्वं हेतू

छतं | किंवा ताजिक | नाद्यः। तस्य ताश्विकवचखत्वासाधकत्वात्‌।

^+

je

Roe

मयाद्यमलप्षणमचिन्त्यमयचदे श्यमेकात्म्यप्रत्यय-

भा. ात्मलागवगमे कारशमस्ि सथ्वापनिक्दान्तादर्यनाप-

ख्यात्‌ | त्वमि | AVANT WH | ASA FT AAT अत्छाशादपरोासाद्रद्। वाद्याभ्यन्तरो Ws: | Wrasse सम्बेमित्धारिना Saar परमाथरूपखतष्यादिल्यकः तस्मापरमायंरूपमविच्ाछतं रच्छुखपादि खमनृक्ष ॒पाद- जयख्शं दीजा कुर स्थानीयं | अथेदागीमवीजात्मक पर- ariqed रच्नुसखागीयं सपारिस्थानीयेकस्खागचय- जिराकरणेनाड | are प्रञ्जमित्धादि | नन्वात्ममखलुष्यास्ं प्रतिश्छाव पादचयकथनेनेव चहु चेखाग्दःप्रभ्नटिम्भाऽन्यले fas नान्तः प्रज्ञमित्यारिप्रतिषेभाऽनथंकः खपादि-

warftat तु area omar frase ia fetta: | युह्यादिषु कल्पितरअवादेर वश्छृत्वत्‌ दुरीयेऽपि कर्पिपाणादेरवश्लतवा- चन्मतियोगिकाधिषाबलतस्य काच्विदत्वायोगणादिवि carafe | प्राडादीति।॥ fary वालके तुरीयस्य निर्खमाने बच west निमिज वक्षसं | तच षष्टे वा रूषक जातिवाश्रिवा वाम॒ष्धेवेति विक्ष्य प्रधमं sare होति। तुरोयातिरिक्स्यावख्तत्वा त्ख qlee रणत सम्बन्धासिडेविषकाभाके कुवः वद्ीव्य्थः। fects दुववति। anfifas fafacete विषयत्वेऽपि qe. wa मिरपाधिकातसना तदबिदयन्वत्‌ art मवादाविब रूछि- रबतरतोत्रयः॥ Tata: | मकादाविबाडिवोगे तुरोषे सामा- न्यविद्रेषभावस्याभिधातुमयोम्बत्वादिति मत्वाह गवादिव- दिवि चतुथः। पाचकादाविवाकिमे तुरो विकिबावश्चसय ऋष्ट प्रटत्तिनि मित्रस्य वह्छुमयुक्तत्वादि बाह. मापि जिका वक्व मिति पञ्चमः | रत्यादेः मोलादिश्ब्द वजिडुडे तुरीये

१७१

° सारं प्रपजोपशमं शां शिवमदेतं चतुर्थं मन्ये आत्मा विज्ञेयः¶

भा ° विकख्पप्रतिषेधेनेव रच्छुखर्ूपमप्रतिपन्तिवत्‌ | यवस्देवा- तऋनस्हरोयत्वेन प्रतिपिपादयिषिततल्रात्‌ तत्रमसोति वत्‌ यदि fe अवस्थात्मविलकच्तणं तुरीयमन्य्तग्मतिप- त्ति दाराभावाच्छास्तेापदेज्राग्थेक्यं ्ून्यतापन्तिवा Ce रिव सपादिभिर्विंकद्ष्यमाना ख्यामजरेऽपि आत्मैक एवा- न्तःप्रभ्षादि त्वेन विकस्यते यदा तदान्तःप्रभ्नारिलप्रतिषे- धविज्ञानप्रमाणसमकालमेवात्मन्यमर्थप्रपञ्चनिटत्तिलचलणए- we परिसमाप्तमिति तुरीषाभिगमे प्रमाणाम्र साधना- mat aT 4 aT | रख्छुसपयिवेकशमकाल टव Tet सर्पं frefane सति रज््चधिगमस् येषां पनखमोाऽपनयब्य-

Ge गु खवस्वस्य शय्दप्रड़त्तिजिमित्तस्य वल्छमयुक्कावादिव्ाह | ना- पवि तदेवं तुरीय वा्यल्वामुमानं श्ष्दप्रडत्तिनिमित्तान्‌- पञशल्धिवाभितमिति फलितमाह अत इति यदि तुसोवस्य afer विशिष्टं जाग्यादिमश्बं तहि मरविषाबादिटखेरिव ae- देरपि निष्फलवश्वं | fafacmanfeaat राजारेखपाखनस्य पणवश्वोपशम्भादिति were | एशविषाबादोति यथा ata रिथमितल्वगमे र्जतादिबिषयदरष्छा वष्यावश्यते तथा वुरीयं ब्रद्याहइमि त्ात्मत्वेन तुरीयस्य साात्कारे सत्रनातल्विषया टष्या व्यवच्छिद्यते | तदेवमात्मत्वेन तुरीयाबगमस्य सन्य काङ्कानिवन्त- कल्वादमथंकल्वाशङ्खा safe परि. इरति | नेत्ादिना yy Tet यस्यात्मत्वावगमे सति सव्वागयंदेतुखष्यादिदोषनिडन्तिलच्तयं wean बविददनमवषेन साधयति। wife नन तुरीव- avatar ना्मत्वेनावगन्तुः wee तद्धेत्वभावादिति

१.९

भा०तिरेकेण चटादिगमे प्रमाणं व्याप्रियते तेषां Suraaa-

ST

सम्बन्धवियागव्यतिरेकेशान्यतरावयवेऽपि fafeatiraa TQM स्यात्‌ यदा पुनधंट तमसाविवेककरणे we भ्रमाणएमनुपादित्सितितमसे गिटत्तिफलावसानं दिदिरिव देथधावयवसम्बन्धविवेककरणे want तदवयवदेधीभाव- फलावसानाश्लद्‌ा नान्तरीयकं घटविज्ानं तव्ममाण- WHA ASTON MAMA aaa: WHATS विवेकक- रणे प्रटकलस्य प्रतिषेधविज्ञानप्रमाणस्यानपादित्सिताम्तः-

aware) a चेति सव्बापनिषदामित्यक्तमेवादादर्केेन दशयति | तक्चमसीति निषेधमखेमेव तुरीयस्य प्रतिपादनंन विभिमुखेनेन्पपाद्य उत्तान वादपुव्बकमुत्तरमन्धमवतास्यति | सोाऽयमिव्बादिना वीजाङ्करखयानीयं भियो हेतुमद्धाबेन व्यव- स्थितमित्यथः | वीजात्मकं काय्यकारबविनिम्मुक्तमिति यावत्‌॥ तच हेतुं auufa | परस्माथति।॥ तस्य विधिमुखेन fata. मपपत्तिं प्रागक्तामभिप्रे्याह | सपादीति॥ किमन्तरेख aaa तुरीयं प्रतिपाद्यते किंवा तस्य स्यान यवेलस्षण्ं विवश्यते। प्रथमे प्रतिपादकस्य विघानाब्यतिरेकार्‌न्धनिषेधानथंक्धं | दितीयेऽपि तदानगर्थकमापद्येत अगहयेवोक्तादन्यत्वसिजैरिति मग्वानः श्- ते गज्विति॥ aad विधिमुखेन गध्यं | तस्य खप्रका- त्वात्‌ | तस्मिन्‌ प्रकाशाद्यनुदयात्‌। तथापि समारोपितविश्रा- दिरूपेड प्रतिपन्नं तचधिषेधेन trae | तदजिषेधे तस्य यथावद प्रथ- नात्‌ | ता निषेधामथंकधमिति परिहरति | सपादोति। quae पादधरयविकल्छगस्याथादेव सिडधावपि जोवात्नः खा- मज्रयविशििद्स्य तुरीयं aqeenfafa गेापदेशमग्णेय सिदय- तीति वुरीययग्योऽयवाजिव््यैः | यथा विधिमुखेन vata त्वमसीति वाक्येन स्धामच्र साच्िणस्छम््दलच्छस्य तत्यदलश्य- WEA स्तशया बेध्यते। तथा निषधेधगशास््ेयापि तात्पय्येडत्या जीवस्य तुरीयब्रह्मत्वं प्रतिपादबथितु टदान्तमाहङ | awa-

9

भा ° प्रभ्नलवादिजिशटश्तिव्यतिरेकंण तुरोये व्यापारोपपन्िः |

ष्मा

अन्तःप्रज्ञलादिगिटस्िसमकाखमेव प्रमादलारिमेदनि- ठभ्तेः। तथा वच्छति ज्ातेऽदेतं विद्यत इति। ज्ञानस्व ईैतजिटटृन्तिललणव्यतिरेकण चणा रागवस्थानात्‌ | अव- स्थाने चागवस्छाप्रसङ्गाद्ंतानिदन्तिः तस्राप्मतिषेध- विज्ञानप्रमारव्यापारसमकाल -एवाद्मन्यध्यारोापितान्ः- प्रभ्नताद्यनर्थनिटत्तिरिति सिद्धं। मान्तःप्रभ्नमिति तैजसष- प्रतिषेधः वहिः प्रभ्षमिति विश्यप्रतिषेधः गोाभयतः-

सीति॥ मन्‌ खयानचयविशिस्यात्मनेा नेव तुरीवात्मलं तुरीव- aaa प्रतिपाद्यते तुरीयस्य विशिराडिलचगत्वेनाबन्तमि- ब्रत्मा्षत्राङ | यदि Wifey प्रातिभासिकवेलच्ण्येऽपि fafa. Sungate ताच्विकं acta वि- शिखादन्यत्वं खन्ययाऽत्वन्तभिन्रयोभिथःसं स्पश्रविरश्िणाड- पायोपेवभावायेगाकुरीयप्रतिपत्तो विशिष्टस्य इार्त्वाभावा- दन्यस्य तत्मरतिपत्तिदारस्यादशंनात्तरीयाप्रतिपत्तिरेव स्यादि- au: { शासनात्तव तिपत्तिः स्यादिति चेत्रेाङ शास्त्रेति तदि- णिटरूपमनुद्य विष्येवर्शंशापोहेन तस्य तुरोयत्वमु पदिश्रति। भेदे चाव्यण्तिके तदामयेच्छात्र शास््नान्तव्मतिपत्तिरि त्यथः मा वदिं तुरोयप्रतिपत्तिभेयादिति चेष्त्राह | मून्येति fafirs- स्येव प्रतिपक्या तुरीयस्याप्रतिपक्तो प्रतिपन्नस्य विशरारे्विंशिखस्य प्रत्चद यशछक्चादन्धस्य चाप्रतिपन्नतात्रराम्यघौरेवापदयेते्रथः | मेदपच्श्ेययोक्त दोषवश्चात्र सम्भवति तिं माभरूदमेदप्लो ऽपि कथं निवंश्तीति Seat किं फलं पय्धैनुयुज्यते किंवा प्रमा- कान्तरमय वा साधनानम्तरमिति Freq दूषयति। स्व्नुरि- वेति वचा रव्णुरधिषानश्रूता सर्पाधारादिभिर्विंकण्यते ate Tara खानचये$पि यदाग्तःप्रच्चत्वादिना विकष्यमानो बधा भासते तदा तदमुबादेनान्तःप्रचल्वादिप्रतिषेधजमितं यत्न areentanrm तदुत्प्तिसमानगकालमेवात्मन्धन्ंनिदल्तिरूपं

भा ° प्रञ्नमिति जाग्रत्छन्नयारणग्तराखावच्छाप्रतिषेधः। भ्रभ्ना-

wanfafa सुषुत्तावस्याप्रतिशेधः वीजाभावाविवेक- रूपत्वात्‌ प्रञ्नमिति च॒गपत्ष्वेविषथश्नाएलप्रतिषेधः | मामश्चमित्यचेतन्यप्रतिषेधः कथं TTC TTS TAT arate गम्यमानानां tsqret सपादिवत्मतिषेधादसखं गम्यत इत्युच्यते ्सरूपाविशरषेऽयोतरतरव्यभिचयारात्‌ ञ्चा दाविव। रख्ज्वाराविव खपाधारादिविकरख्पितभेद व- त्छव्वेचाव्यभिचाराज्न्रसखरूपसय wa Fan व्धभिचर तीति

फलं सिद्धमिति फलपय्धेम्‌ योगोाऽवकान्नवाभिल्ः। शब्दस्य संखूद्परो्तज्नान हतार संखृटापरोच्तच्चानगङेतुल्वायोमाक्षरीय- Wit प्रमागान्सरमेरटव्मिति प्तं vere) तुखेषेति we fe साक्तात्कारे ब्दातिरिक्तप्रमाशमन्वेव्यं | शब्दस्य विष- बानुसारेब प्रमायद्ेतुल्वात्‌ | विषयस्य तुरीयस्यार्घशट्टापररोक- त्वादित्थेः | तुरीयसारात्कारे प्रसह्यागास्ं साधनान्तरमे द्ध व्यमिति ag प्रतिख्िपति | साधनाग्तरः चेति प्रसह्यानस्या- परमाबलत्वाच्र प्रमारूप प्रति हेतुतेति भावः | यथा र्व्णुरिवं सपा गेति विवेकधीसमदयसाक्तात्कवारं यादृश्रायामेब रच्छवां सपनि- रत्तिफणे सिज रच्छसाक्षात्कवारस्य BAA प्रमाबान्तर साघ- मारं वान VST ARTA TAIT ATTY | रर्क्विति॥ विव- ane uma प्रमाखफलं नाध्यस्तनिरृत्तिरि याणा येषा- fafa खबिषयान्नानापनयनाव vem परमाशकिया खविषये भावरूपमतिश्वमाधकत्ते चेदपमयार्थंकरियात्वाजिरशेवाच्डिदि- aft छेद्यसंयागापनयनातिरिक्मतिग्रयमादष्यात्‌। गअ संये- गविनाग्रातिरिक्षे विभागे सब्ति पत्तिरस्ति | oes TAM Wasser’ wa) तेनार्थेन विना नाऽचाऽशोति भाषः wwafataag पमाश्मिति at विषयस्फुरये कारबाभावाददिधयसंबेदनं स्यादिवाशश्ाह | यदेति घटो हि तमसा समारत थवहारयोग्यस्तिष्टति तस्य

२०५

भा ° चेल छवुप्तस्यागुभूयमागलात्‌ हि विज्नादुरविंश्ातेविं-

षार

परिखापा विद्यत इति अतेः ta wate चस्नाद- दृष्टं AVI THAT A | WUT कर्मडियेरलचणमलिङ्गमि- व्येतद नुमेयमित्थयथेः अजत एवाचिगधं अत एवाग्यपरेश्यं

AA

wa: |) एकात्मप्रद्यषारं जाग्रदादि थानेव्वेकोाऽयमा-

नमसा निष्कम्य वयवदार्योमग्यत्वापादमे प्रतय्तादिप्मायं प्रव- Wat क्शानगपादिल्हितस्याजिदस्याप्रमेयसय तमसो faafae- We यदा भव्ववस्यति तदा घटसंबेदगमार्थिंकं vases भवति | यथा हिदिक्िका देयस्य तरोारबयक्या्मिथःसंयोग- जिरसमे प्रडत्ता सतो तगेरेव Sarasa फले षग्धवस्वति वन्यतरावयवे$पि fefearfuae तयेाभि तमोा- fren प्रमां निरखजति खटरुफुरयं त्वायिकं तस्य खावित्वमभिव्यन्नकप्रमादढय्यापारस्याख्िरत्वादिवयः। किष घटा- देजंटस्य संविद पेलवा संक्दो मागफलत्वेऽपि नात्मन्ध- we संविरेकताने मनस्यारोपिवघन्मंनिबर्तंकलवमन्तरेड संवि व्ननकावव्यापारः सखम्भक्तोव्याह | चेति तुलेयात्मनि संमेदनजवनब्धापारोः NAA प्रकख्यते | तस्य संविदात्मक- व्वादारोफितजिरत्तिष्यतिरेकेय मानजन्धयखसंविद गपेत्वादि Be TNs VTA YS | अन्तः प्रच्त्वादीति खाम्रयाभा- केनाजितप्रमाशामवादबन्तस्च्छये तस्य यापारानपपत्ति््रित्व वाक्वश्नेवममकूलयति क्था चेति किख चाकधोमरेकनिरच्य- वच्छित्रद्यातिरेकेक arnt चानं खातु पास्यति नजचा- शिरं चामं लापाराय ward | कथाः चान रेतनिडत्तिव्य- तिरेकेड नाग्नि व्यापाशाऽखीव्याड मस्येति नन wa देवनिबत्तकमपि arent निवत्तयति | faadtaad arrears विरोधात्‌ | अता wafers सथास्यति Tare | अवसाने aia) निवनत्तंकस्य wore. देवनिडच्चेरनन्तरमकि निष-

तस्व लस्य निबन्तक्यन्तर कयेच्चत्वादाद्- स्यापि frwere निक्तंकलालिजिः। wore wir.

ST

९०९

भा ° MIATA यः प्रत्ययस्तेनागुसर णीयं | शरयवेक श्रा-

तमप्रत्ययः सारं प्रमाणं यस्य तरीवस्याधिगमे तत्‌ तुरी- यमेकाद्म प्रत्ययसारं श्रात्मेव्येवापासोत दति अतेः अग्तःप्रभ्ञलादि Vranas: कतः प्रपञ्चोापशम- मिति जायदादिखानधम्भाभाव Sad श्रत एव ्रान्त-

कत्वानपपन्िः खपरविराधिनां भावानां बदलमपलम्भादि- ae: ware जग्मातिरिक्तव्यापाराभावात्तव्लन्भमखख दतनि- सेधनेवापच्चयात्छगान्तरे विषयस्फरयजननायानवसख्ानादरार-

पितातडम्मनिड्च्ेव wrt पर््यवसितमित्यपसंहरति | तस्ा-

fefa प्रतिधेधजनमितं विच्चानमेव ware) तस्य खापारो RG | तेन समागकालेगेवानथैनिषशत्तिरिति याजना | तजर हेतुमाह | वीजभावेति aad हि खभ्रजागरिते प्रतिवीअभावस्तस्याश्े वविश्ेषविश्लानाभावरूपलवादिशेषविश्चानानां सव्वधा was साधारयमविभह्छं खषुप्तमिति तव विषेधो नेत्यादिना सम्भवती- ey: | Te सपादौीनां Ceara नान्तिप्रतिषन्नानां प्रतिषेधाद av | ात्मनितु aaa गम्यमानानामन्तःप्रश्षत्वादीनां नप्र तिषेधे यज्यते मानविरोधादिति wad | कथमिति पामाणिक- त्वस्यासिखल्वादयक्तम न्ःप्रर्चत्वादीनामसत्बत्वमिति परि षशरति। उ- च्यत डति॥ विमतमसत्धं यभिचारिल्वात्म्मरतिपत्रवदित्याह। - खरूपेति। तस्यावि्ेषे ऽवयभिचारसतच च््वादाविवेत्धदाङर्यं। अन्तः प्रश्नत्वादोनामितरेतस्व्यभिशच्ारे निदनं सपाधारादोति। विमतं स्यमव्यभिचारित्वादज्ज्वादिवदित्धाङ | सन्बचेति तस्य सत्त्वे सव्यकल्य नाधिषानत्वसिल्िरिति भावः अब भिचारितवदेतारसिदिं wee | age इति तच चेतन्धस्य व्यभिचारः BARA स्पुरबव्यात्नतया साधकस्फुरखस्यावष्यक- त्वादित्षाङ सषुस्येति GAN साधकरुणु रस्य सत्त्वे परना- ware | कोति निषेधशास्न्नालच्नया निविशेवत्वं तुरीय- स्यां तदेव Vane चानेश्दरियाविषयत्वमाइ 1 wa रवेति टङ्सेवा्थ॑क्ियादण्णंनाददृणटत्वादयंन्रियाराडह्ित्यमिति व्िशष-

ROS

ure मविक्रिथं शिवं यताऽदेतं Azfarecfed चतुथे तुरीयं

ST

मन्यन्ते प्रतीयमामपाद जयरूपवेखलण्णात्‌ श्रात्मा fava इति प्रतीयमानसपभ्रच्छिद्रदण्डारिव्यतिरिक्रा यथा खश्स्तथा AMAT AIT: WAST ST

aracarey | यस्मादिति अट मितधनेनायाद्यमित्यस्य tra- सह्यं परिहरति | कर्ममेन्दियेरिति अलच्चगमित्ययुक्लं | सत्यं ्ानमनम्तमिग्यादिलच्चणापलम्भादित्याणश द्याह | afagtafa का Qatar: प्रारादिव्वादिलिङापन्यासाविरूडमेवदिवा- Wate | अनममेयमिति।॥ प्र्तानमानाविषयत्वप्रयक्तं विशे वथान्तरमाङ | खत रण्वेति | मनेाविषयत्वाभावादेब शब्दा- विषयत्व शब्टप्रङतखद्मर सिपुव्वकत्वादित्धाङ खत cafe तदं यथोक्तं Tey मास्व प्रमायाभा वादि ्याश्द्या एकात्मेति॥ परोत्तांविषयतया विशेषणं व्याख्यायापरोच्ार्यतया शाक. राति खथ वेति अपरोच्तातपत्ययस्यातमनि vara टश्- दारणयकख्तिमदाषरति | खात्मत्धेवेति यशाप्रातीत्ादिनौ परिपुखंलवादिकक्षणसतावदात्मोक्तः। वाद्धनसातीतः खति- ग्याऽवगतश्लमेवेकरसं परमातामं VARA दत्वा afwsefes- तीव्यात्ममोऽवस्या्रयातीतसख तुसोयस्यापरोच्नित्यदृदट्िल्वं खति- तो दङ्मित्वयेः बिशेवणान्तरस्य qatfa परिशरन्र्थमेद- ary) अन्तरिति स्यामिघम्मस्य mary प्रतिषेधोा- MENA पराग्रश्यते। श्रान्तं रागदेषादिर हितं ख्खविक्रिधं कूट - wired: | शिवं परिखं परमानन्द्बोधरूपमिति यावत्‌ यस्मादैताभावेापसलच्ितं तस्माचतुर्यमित्याषङ | wa xf a we. afaaagqras भेदति सह्या विश्येषविषयत्वाभावे कथं चतु- चत्वमि ाणद्भाहइ | प्रतीयमानेति चतुचतुरीययोग्धाख्यानय्या- स्ये यत्वेनापो रत्धं वस्योक्त वि्रेवग्तवे$पि मम किमायातमित्या- Were! विदेय इति तदेव awe) प्रतीधमामेति॥

हि -गख्टरटेविंपरिलिापोा विद्यते खअिमाशिल्वादित्यादिवाक्छानि

प्रतीकेापादानेन दश्रंयति | fe बदरिति। आातमन्धश्चवा्यं 4

got

Haasan ¶.

te निवृतरेः सर्बदुःखानामीशानः प्रभुरययः+ अदै-

तः सर्बभावानां देवम्तु्यौ विभुः स्मृतः ¶१०१

भान्द्रष्टा। गदि द्रष्टुं ेविंपरिलेापा विद्यत दव्यादिभिरुक्रा

4

थः fate दूति wager wa देताभावः ॥.७॥

waa Bat भवन्ति॥ प्राञ्चतेजसविश्चलनल्णानां सर्व्व दुःखानां निटकेरोशानस्ठरौय आत्मा tart tare पदस्य व्याख्यानं प्रभुरिति i दुःखमिति प्रति प्रभुभेव- fred: तदिन्नाममिमिन्लादुःखनिदनत्तेः अव्ययो व्येति gear यभिचरतोति यावत्‌ एतत्कृत: | यस्मा-

ऋतोविंदेयत्वमिवाणद्ं भृतपुब्बेमविद्यावद्यायां वा खेयल्वास्था- वघमतिखूयेडानीमपि विद्धेयत्वमि व्याड | भूतेति विद्यावस्धाया- मेव किमिति wewawtefaanat भवति ware | wa डति चानेन तन्कारगस्यान्लागस्यापनीतत्वादि त्थः मान्तःप्रदत्वादितिखन्ुकञेऽ्थे तदिवरयरूपान्‌ द्योकानवतार- अति | अचति विविधं खानच्चयमस्माद्धवतीति gare तुरीयो निभुङच्यते | डि तुरीयाविरेकंड खानवयमात्ानं धारयति सब्बंदुःखा नामाध्याल्मिकादिमेदभिन्नागां वदधेतूनां तदाधारा- खमिति यावत्‌ | ंग्रानपदंः veer परमपदं प्रयञन्नानस्य पौन- सत्यमिन्धाग्द्याह | स्न इति y तुरीयस्य दुःखनिरकतिं प्रति सामथंस्य fae कदाचिदपि दुःखं स्यादिव्ाशद्धाह | लदिल्लामेति। संखूटर्येड Baseitarnryg fafwafs |) ख- रूपादिति तज प्रश्रपूरवबेश्जमदितीयत्वं देतुमाङ | caw ufay खता दितीयस्य व्थयदेतारभावादिति wa: | farat- eats टश्यमानल्वाच्चसीयस्याडितोवत्वसिखिरिनाद्द्याड।

god

Ne | areenrcoraar ताविेते विथतेजमे प्रान्ञः कारणबद्स्तु st at qa सिध्यतः 0997 नात्मानं नापराभेव सत्यं नापि ats Blo ददतः STATA रष्णुसर्पवन्मृषालातष एष देवा घछोात- नाकुरीयचतुया विभुव्यापो तः ९० विश्वारो्नां सामान्यविशेषभावो निरूपते त॒ य॑चाया- क्बावधारणशाथें | ara क्रियत इति wera: | कारणं करोतीति वीजभावः | तच्वाग्रहणान्ययायदणाभ्वां वोज- फलभावा््वां ar यथोक्ता विश्वतेजणे बद्ध सक्कृहीतावि- स्येते vara वीजमावेनेव ag: तत्वाप्रतिबाधमाक- मेव fe वीजं प्राज्जले निमिन्तं। तता डा. ते वोजफखभावा तक्वा यदणान्यथा यणे तुं सिद्धयते विष्येते शण्छवत इत्यथैः ९९ ; कथं पमः कारणबद्धलं प्राज्ञस्य तुरीये वा तत््वाय-

We सव्नभावामामिति अवद्धा्यातीवस्य वुरोषस्योाक्कशश्तवत्वं विडदनुभवसिडमिति qaafa | सतदति।॥ १० विश्रादिष्बवान्तरविश्ेवनिर्पबदारेब तुरोयमेव निर बति भाग्यमिति 1 च्ोाशस्य तात्पग्यमाङ | विश्ादीगाजिति विश्वतेजसयोारभयबडत्वं सामान्धं WME कारजमाजवडत्वं विष्ेषः॥ खेदः निरूपय कुजेपयुव्यते ware | तुर््यति WM cease साधयति। तत्वाप्रतिवोेति चया खामवान्तरविष्रेषे स्थिते vad तुरीये किमायावमित्बा्श्ाह। तत इति तयेाख्तस्मित्रविश्चमा मत्वं चिदेकताने तयोनिंखूपवि- तुमघ्रश्छत्वादित्ाह | सम्भवत डति १९) | प्राञ्चस्य कारजवडत्वं साधयति | नातसानमिति॥ तुरोवस्

३८५

are नृतं } oie: किदन सवेति तर्य तत्सर्बदृक्‌

भागदणान्यथायणलचणो बन्धो सिध्यत इति यख्मादा-

त्मविललणमविद्यावीजप्रद्धतं वाहं तं प्राज्ञा किञ्चन संवेत्ति यथा विश्वतैजसो ततश्चा तत्वाग्रणेन तमा अन्यथायषण वीजभूतेन बद्धा भवति VATU तत्- siga सदा तुरीयादन्यस्याभावास्सव्वदा सदेवेति

aayq तहकेति सव्वदूक्रस्ाख्र तत्वाग्रडणसक्षणं वीजं |

तज तस्मसतस्यान्यथाग्डणशस्धाप्यत एवाभावा हि सवि-

afc सदा प्रकाश्ात्मके तदिरद्धमप्रकाशनं श्रन्यथा

GT

अकाञ्ननं वा सरम्भवति। गडिद्रष्ुदृष्टेविपरिलपोा विद्यत इति अतेः RUA जायत्छन्नयाः सब्वंभूतावस्छः स्वै

काग्यकारयाभ्यामसंख्टङ्त्वं wees | तुग्येमिति ज्ञकया व-

` श्यामाष्ङ्कगमाहइ | कथमिति वाशब्ट्‌त्कथमित्यस्यानु त्तिः

ख्यते | प्रथमचोदययोन्तरत्वेन पादचयं व्याचष्टे | warfefa विलछलखम नात्मानमिति याबत्‌ | अ्तमित्स्य व्याखयानमकि- द्यावीजप्रखवमिति <a दितीयमसत्यमित्ब्थः। वेधर्ग््वादाङरयं। यथेति प्रश्नस्य विभागविच्वानाभावे फलमाह | ततखेति wae तमसि काग्येलिङ्मनुमानं इचयति खअन्धयेति दि-

` तीयं चोद्यं चतुथपादश्याख्यानेम प्रत्याख्याति | यस्मादिल्वादिना

सदेव तुरीयादन्यस्याभावात्तरीयमेव wa तच्च सदा य॒ पमिति यस्मान्तस्मादिति योाजना। तेति परिपृखषिदोकतानं qad

aad | अत cafe कारयाभावे कायन पपरत्तेरिवथः।॥

तुरीये वत्वायहइणान्ययायषरबयेरसम्भवं टद्ान्तेन साधयति | इति oe तुरीयस्य सदा carga तच प्रमाखमाइ |

wz हि nefefe a चतुथपादं प्रकारान्तरे योानयति। अथ

८९

Me सदा WIR SAM Ma तुल्यमुभयोः प्रान्ञ- gaat: ! वीजनिद्रायुतः प्राज्ञः सा तुर्ययेन विद्यते 0 १३१

भा ° AHF गाभासस्तरौय एवेति CATH सदा। मान्यदताऽस्ति द्रष्टु दव्यादिभ्चुतेः॥ ९२॥ भिमिन्तान्तरपराप्नाञ्दामिट- ्यथीऽयं Gra: | कथं SETA तुष्यत्वात्कार एवद्भूलं भ्राज्ञस्येव तुरोयस्येति प्रप्रा wet faawa | यसा- दीजनिद्रायतसतत्वाप्रतिबेधो जिद्धा। सेव fataufa- बाधम्रसवस्य वीजं सा वोजनिद्रा। तया य॒तः प्राज्न खदा इृक्‌्खभावलान्त्लाप्रतिबेधखणा निद्रा TTS विद्यते श्रतान कारणबन्धसङ्िन्नित्यमिप्रायः॥९३॥

Se वेति तथापि खअतिमनुकरलयति | नान्यदिति १२॥ नमा- ange वुरीयेऽपि कारयबडधत्वाद्ङ्कगं परिहरति | देतस्येति aw mast veifa निमित्तान्तरेति विमतं शारय- we रेतायङयत्वात्राच्चवदित्यनुमानमेन दण्रंयत्निमिन्तान्तरमेव स्फार्यति। कथमिति खममामहलताशङ्कगनिव्तंकत्वेन स्ोक- मवतारयति safe प्राश्वस्येत्तरभाविप्रनाधादिकायीपे- च्या निवतपुव्वंभावित्वं कारयब डत्वे प्रयोजकं तुरीयस्य तदसतीत्धप्रयोजका हेतुरित्याह | यस्मादिति। कि तुरीयस्य ` विखडवचिञातुलप्रसाधनप्रमाणवाधात्‌ कालाव्धयापदिदखा खेतु स्वाह सदेति Gerard: साधमनव्यात्निरतसेयस्या-

. कशरभाविक्षायापेत्तया निवयतप्राग्भावित्वाभावादिति मत्वाह | ` . wifey दोाषदय वक्षे नागुमानस्यामानत्ये फलितमाश | अता मेति १९ cae 4

REX

गा* स्वपुनिद्रायुतावाये प्राज्ञस्त्वस्वपजिद्रया! निद्रा नैव चस्वपुं तुर्ये crate निभिताः११४१

we खप्रोऽन्यथायणं सपं इव Cami) Frere awr- ufaarueed तम इति anat wafgrat ait विशतेजमे अतस्ते काययेकारणएबद्धा विद्युक् प्राज्नस्त सखभ्रव्जिंतः aawea निद्रया युत दति कारशबद्ध Tam नोभयं cate तुरीये निखिता ब्रह्मविदो विरूद्धताव्छवितरौीव तमः अता कार््यंकारणशबद्ध दत्युक्रस्ठरीयः ॥९४॥

Ge काम्येकार्गबद्धोा तावि्यादिश्चाकाक्तमर्थमनमभवावद्म्मेन प्रप- यति खभ्रेति नन्‌ तेजसस्येव खप्रप्रयक्ततवं तु विस्य प्रब- मानस्य तदयोगे यज्यते प्रबध्यमानत्वव्याघातात | कथमवि्ेषेख विखेजसे खप्रनिद्रायु ताविति तज खम्नणब्टार्थमा | eT इति यथा Cost BUT RAMS उद्यते तथाऽऽत्मनि टेशादियरयमन्ययायशमं | आत्मने दे शादि केलच्ण्यस्य अति- afafesaria खम्नग्रव्दितेनान्ययाय्मश्येन संखद्त्वं विख- तजसयोारविशिषटमिवखयः। तचा faxes fom wen aq प्रबोधवता farwenrgry fafa » sarat खप्रनि- भ्यां विखतेजसयेोर्वशिख्ं fanaafe | ताभ्वामिति तये- रन्धया इयेनाय्रइयेन वेशिश्यमपेत् प्रागपि चितमित्ा- wey | सत इति दिवीयं पाद विभञजते। प्राशच्चस्तिति fedtard चाचष्टे | नाभयमिति। तुरीये निग्राखन्रमार्दशने हेतुमाह विरुडधल्वादिति खअच्चानतत्काग्ययो्गि बविद्वभि- रूपे तुरीये विडत्वादनपलन्षिरित्यव टृटान्तमाष | सवित- af 1 तुरीये aaa नाविद्यातत्काग्ययोः ayfacete- Fine प्रागपि खचितमिव्ाङ | अता नेति १४॥

गा.

भार

शार

देए अन्यथा गृहतः स्वपो निद्रात्तल्वमजान- तः 1 विपय्यसे तयोः क्षीणे तुरीयं पदमयुते ११५१ |

कदा तुरीये निञित भवतीष्युच्यते खभ्नजाग- रितयारन्यया रज्ज्वां सर्पं दव cere खप्ना भवति। निद्रावस्मजानतस्िदधष्ववस्थासु तुख्या खभ्रनिद्र यास्त ख्यलादिश्तेजसयोरेकराभिलं अन्यया ग्रदणात्‌ प्राधा- are गुणभूता निद्रेति तस्मिन्‌ विपग्थाखः खभ्नः। ढतीये तु स्थाने तत्वान्ञानखच्णा निद्रोव केवला विपर्यासः | VATA, का्यकारणस्थानयारन्यथाग्रडणाग्रडणलचण- विषय्यासे काय्ैकारणबन्धङूपे परमार्थतच्वप्रतिबोधतः

कदा तहिं war भवतीत्पेद्लायामाडङ | wate frat ate कदेति सन्दिहानं प्रत्याह निढेति तुसीयप्रतिपतिस- मयं afeca | विपग्योास इति। Gram वत्यामाकाङ्कं दश्रंयति। कदेति कदा खम्ननिष्ोा भवति कदा faxtfae: स्यादित्यपि Bey प्रञ्रचयस्योत्तरः शाकेन दशयति | उच्यत xfs sy तत्र कदा Sar भवतीति wa ufewefa | anfe अवसखछादये खभ्रदरङुरित्यर्थः। दितीयं प्रश्नं समाधत्ते। निरेति विश्ादिषु fay तयोरिति दिवचनं कथमित्याग्रद्याङ | खप्ननित्रयोरिति। विखतेनसा वेका राशिः orth ितीयः। ततः Ba feawa- मविसडमितल्व्धंः | प्रथमे राशौ विपग्यीसखरूपं कथयति। च्न्ययेति 1 ह्दितीये रागो विप्ीसविद्धेषं दशयति | cata fafa दितीयाडंमतान्य्तराणि eat | खत इति। दिवचगस्यापप्रल्वादिपग्यासस्य विभागेन निडधारिवल्वादि-

गा

+

अनादिमाययां सुपो यदा जीवः प्रबुध्यते 1

भाग्दीणे ata way तदोभयसक्षणं बन्धरूपं तत्रा-

ST

पश्चन्‌ ata fafgar भवतीत्यथेः ९५

योऽयं संसार जवः Vaquada तत्वा प्रतिषाध- BIT Awan Aways तानादिकाल~ wera मायालक्षणेन wie ममायं पिता पुताऽयं नक्ता VA पशवाऽदमेषां खामी सुखी दुःखी लयिताऽद- मनेन वद्धितखानेमेव्येवंप्रकारान्‌ खप्नान्‌ स्थानदयेऽपि पश्छन्‌ सुभा यदा वेदान्तायेतत्नाभिश्नेम परमकारुणिकन गरणा नास्येवं लं ₹तुफलात्मकः किन्नु त्वमसीति प्रति- बाध्यमाना यदा तदैवं प्रतिबुध्यते कथं wafer वाद्य माभ्यम्तरं वा जग्मादिभावविकारोऽस्वताऽजं सवाद्या- भ्यन्त रसव्वभावविकारवजिंतमिद्यर्थः warerarfe- कारणभूतं मास्िन्नवरिद्यातमे वीजं निद्रा विद्यत इत्य- त्ययः | तीयं ot प्रतिविधत्ते तदेवि avauaratfeqar- सच्चयावख्यायामित्ययंः] १५॥

कदा तत्वप्रतिबाधो बिपग्यासच्छयश्तुभं तीत्धपे्षावामाङ | emf i प्रतिबृध्मानं तत्त्वमेव विशिमद्ि। खजमिति। जीवशब्द वाच्मयें faftuta | योऽयमिति wears जीव- भावमापन्नः dacited: | तस्य कथं जीवभावापत्तिरिा- शरद्य कायकरणबडत्वादित्याद् | सडति॥ परमात्ोभवयलन्ल- खेन खापेन gas भवतीखन्वयः | खापस्याभयलश्तयत्वमेव

प्रकटयति | avatar मायालक्षगेनेव्यभयच् सम्बध्यत | खषुप्तमेव gate) ममेत्यादिना॥ खापपरिग्टहोतस्येव प्रतिबे-

धमावकाग़रा भवतीलखाह | यदेति यदा खषुपश्तदा बध्यते

Bey

गा * अजमनिद्रमस्व प्रमदेतं बुध्यते तदा NAVE N

प्रपञ्चो यदि विद्येत निवर्वेत न. संशयः 1

भाग्निद्रः। अनिद्रं हि तन्तुरोयमत एवाखभ्रं | तजिमित्तवा-

We

Taq ग्रहणस्य | warerfacaay तसख्मादजमदतं OUaATANTy बुध्यते तदा Ve

प्रपञ्चनिदत्या चेतप्रतिबुध्यतेऽजिटन्ते we कथयम- तमिति उच्यते सत्यमेवं स्यास्मपञ्चो यदि fata रज्ज्वां सपं इव कल्तितलात्‌ मतु विद्यते विद्यमान- सेन्िवत्तंत awa: हि रज्ज्वां भराज्तिबद्या

इति ita: प्रतिबाधकं विशिनष्टि वेदान्तार्येति कचं प्रति- बोधनं तदाह | नासीति।॥ शनुश्ूयमानत्वमेवमिद्यच्ते। ययोक्तवि- waar गुखशा प्रतिनध्यमानः शिव्यस्तदाऽसावेवं वच्यमाबप्रका- ta ufaqat भवतीन्युक्ठं तमेव प्रकारः पञचपु्व्बकं डितोया- उंव्याख्यानेम faucafa | कथमिद्यादिना अस्मिनिति सप्तम्या बेाध्यात्मरूपं पराग्टश्यते | वाद्यं काय्यमान्तरः कारणं तचाभ- यमिह नास्ति | ततो जम्मादभावविकारस्य माज्रावक्षाश्ः सम्भ- वतव्यर्चः॥ खवतारितं बिष्ेषयं सप्रमाणं योाजयति। सवाद्येति॥ ्जत्वादे वानिन्रं AIA कारणस्य प्रमाजाभावेन THAT - त्वादिति ary) यस्मादिति afaxe हेतुं wen विरेषशा- न्तरं दश्रंयति। wa wate | खयहगान्यथाय दयसम्बन्धवैधुर्धं Vd छत्वा विग्रोवडद यमित्या | यस्मा चेति तक््वमे बं ल्णमत्त॒ त्मनः किमायातमित्ाशद्या हइ | तुरोयमिति। वदा विशिषटेना- चार्व विशिष्ट शिष्यं परति प्रतिनोधनावखायाभित्र्थः। ११। तुरीयमदेतमिगयक्ठं तदयु प्रपद्वस्य feitew ante तधाश्द्खाष प्रपश्च इति प्रपश्चनिरज्या तुरीयप्रतिनधान्तद- दिती यत्वमविडडधमिति सेदान्तिकीमा्यङ्कगं पुव्वंवाद्यनुबदति | प्रपश्चेति तिं पुत्वैप्रपश्चनिटरेरनिढत्तस्य तस्य सश्वाब्रादेतं c 3

Ree

जै ° मायामान्रभिदः ३ेतमदेतं TCA: ११७ 7 भा ° कश्छितः adr विद्यमानः खन्‌ विवेकत fraow: 1 नेव

च्छा*

तहर्जिंनां माया मायाविना प्रया तह्भिंनां चशुवन्धापगमे विद्यमाना amt faewr तथेदं प्रपञ्चाख्यं मायामा <a रष्णुवग््रायाविवचाडेतं परमार्यवस्तस्माच कित्म- wa: प्रत्ता निदत्ता वास्तीव्यभिप्रायः ९७

सेडमदंतोति yataraa ब्रवीति खनिढत्त डति fear qaaucary | उच्यत इति कि प्रपश्चस्य वस्तत्वमपेत्धा- इतानमपपत्तिरच्यते किंवा sawafafa faneqra इेतागयप- प्तिमङ्कोकरोाति। सत्यमिति wed afe कथमुपप्ेतेव्या- wey प्रपश्चस्यावस्त॒ल्वपच्छ तदुपपरस्िरि त्वार | सर्ञ्ञ्वाभिति वया aut रञ्ख्वां कल्पिता seat नालि तचा प्रपश्चोाऽपि कल्पित त्वान्न aga विद्यते। तथाच तात्विकमदेतमविखडमिदयर्थः॥ उक्तमथ खतिरेोकसुखेन साघयति। विद्यमागखेति | coats arcadia: सन्‌ प्रपञ्चो विद्येत तदा छतकस्यानित्बत्वनियमात्त- चिृत्तिर व्छम्भाविनो कायस्य निडृत्तिनाम कारबसंसगं - wa afa कारये प्रपश्चनिडत्तेरनात्न्तिकत्वाददेतानुपपत्तिराण- येत नच carats: सम्‌ ae sfa तस्य कल्पितत्वे नावस - त्वादि त्धर्थः॥ प्रपञ्चस्य मायया विद्यमानत्वंन तु बरूत्वमिन्दाड- रबाभ्यामपपादयति | डो्यादिना सया fe रञ्ञ्वां भान्त्या कख्िता नायं सपा रच्जरेवेति विवेकधिया निडन्ता नेव वर्तता विद्यते | बाधितस्य कालच्येऽपि सश्वाभावात। माया चेश्रजाज- शब्दवाच्या मायाविना प्रदश्ितापाशंखथानां मायादश्र॑मवबतां च. मतस्य यद्यायदशनप्रतिबन्धकस्यापगमे सति समत्यन्रसम्यग्दश- नतो faeut सतो मेव बस्तता क्दिमामा afaqagea | यये. रमदाहर्श्दयं तथेदं देत प्रपच्चास्यं मायामात्रं परमाथतो saan | प्रपश्धस्यासक्े waar स्यादि्ाश्नद्ूयाह | रव्ल- बदिति। urge arenasft सश्चाभावे afaraaata- खडधमिद्युपसंङरति | तस्मादिति।॥ ६७॥

ओा°

भाश

ष्पा

Bau

विकल्पा विनिवर्तेत कल्पिता यदि केन- चित्‌ 1 उपदेशादयं वादा ज्ञाते इतं विद्यते ११४१

नन wren wet fee इति विकल्पः कथं few wea विकल्पा विनिषन्तंत ufe कगचित्कख्यितः ष्यात्‌ यथाऽयं प्रपञ्चा मायारख्छसपेवन्त याऽयं शिव्या- दिमेदविकच्याऽपि भाक्‌ प्रतिषोाधादेवेपरेब्रनिमिन्ताऽत खपरेशादयं वादः fre: wren ब्रास्तमित्युपदे भका

प्रकारान्तरेवारेतानुपपच्धिमाशद्च परि रति विकल्य इति afe केगजिडेतुना तत्वश्चानेन कार्य wenfefrrar ₹रेतु- तया निकच्ितस्लाप्यसे बाधितो निवर्त नतु afanaed वियोङ्धमहति | तत््चश्चानाव्नागवस्ायामेव तत्त्वोपदेशं निमित्ती aa | शास्त्रादिभेदोऽनुयते। उपदेश्पयुक्तेतु चाने. farts a fafecta रेतमश्तीत्देतमविरदमिव््यंः | स्ञोकव्या व्यामा- weary | मज्विति तदनिशटत्तो नादेतसिडिनं श्रास्नादि. ace कच्यितल्वाद विरोधः | तथा सति धुमाभा वत्षश्चक्नान रे - तुत्वानुप्प्षिरि खः धुमाभासस्यायथाप्तस्यातङ्धेतुल्वेऽपि afer Te श्राख्रारेखूस्वश्चान हेतुत्व प्रतिबिम्बादिवदु पन्नमिन्यत्तर- माद | उच्यत इति शिष्यः wren शास््नमित्ययं विकल्पे विभागः साऽपि निषटत्तिप्रतियोगिलादवचुताद्धानवाध्यताद- रेताविरोधोखथेः श्िष्यादिविभागस्य afeaw दृष्टान्तेन acuta | यथ्ेति मायाविना saat माया यथा कल्विते- wa यथा सर्प॑धारादिर्विंकल्तितक्तथाऽयं ure सच्या$पि कर्पिता we भवतोति प्रपञ्चितं तथेव प्रपद्धैकदे्रः fire fecfa चानान्राक्षण्ितः सन्रन्नामङ्कता भियः किमिति श्चानात्पन्मेमसे कल्यते TUT उपदेग्रेति उपदेद्रसृदिष्य यथेक्तविभागवचनमिल्यु्नमृपसं इरति | अत इति उपद्‌-

Vor.

उपनिषद 1

साश्यमात्माश्ध्यक्षरमेदुराऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारा मकार इति १४१ | भाग्तु ज्ञाने few wa परमार्थतत््रे दतं विद्यते॥९८॥ अभिसेयप्रधान आङ्कारख्तुष्याराद्मेति वयाख्याते यः साऽयमात्माऽध्यक्चरमर मधिरद्याभिधानप्राधान्येन व्यं मानोऽध्य्चरं किं qracatfaare | श्राद्धारः | ओाऽयमेषद्धारः पादभः प्रविभच्यमानेोाऽधिमातं माजा- afuagq ada दत्यधिमाचं | कथमात्मना ये पादात QC माचा; | ATA | WATT उकारा मकार

fans |

छ्ात्पागिव तस्मादूद्धमपि मेदोऽनवत्तताभित्याशद्ु faerfy- सद्धा वाश्मैषमित्याङ | उपदे्ेति १८॥

तत््वद्चानसमयचानां मध्यमानामुन्तमानाद्चाधिकषारिणमध्या- रोपापवादाभ्यां पारमार्थिकं तत््वसुपदिरमि दानीं क्व ङया- समयानामघमाधिकारिणामाक्मध्यानविधानावारोपटृष्टिमेवाव- ay are | अभिधयेत्यादिना खध्यच्तरमिव्धेतद्याकरोाति। चतर मिति wuaqefaas कि पनस्तदच्चरमिति पञ्चपुव्वकं चयत्पाद यति | किं पुनरिल्यादिना॥ तस्य विश्रेषणान्तरं दश- afa | साऽवमिति त्मा fe पाद्ये विभन्यते माजामधि- We पुनरोङ्गारो safest तत्कथं west विभज्यमानस्या- धिमाज्त्वमिति एच्छति | कथमिति पाद मां मच्रागाञ्चकः ल्वादेतदविख्डमि त्याह | खात्मन. डति <॥

भार

च्चा

Ree

जागरितस्थानो वेश्वानराऽकारः प्रथमा मा- जाप्रेरादिमल्वादाप्रोति वे सवान्‌ कामानादि भवति ee arn en |

aa विशेषनियमः करियते जागरितस्थानो वैश्वानरो यः ओङ्कारव्याकारः प्रथमा माचा कंन सामा- न्येनेत्याह ओआपरेरार्िव्यात्िरकारेण सव्व वाग्व्याप्ता अकारो वे सव्व वागिति चुतः, तथा वैश्वानरेण जगत्‌, we वरैतस्यात्मने वैश्वानरस्य मूर्धैव was दत्थादि- wa: अ्रभिधानाभिधेययारोकलश्चावाचाम | आरदिरण्य विच्चत इत्यादि मद्ययेवादि मद कारास्यमलरं तथेव वैशा- ALTARS सामान्यादकारलं त्रैश्चानरस्य | तरेकलविदः Weare आप्नोति वै सव्वीम्‌ कामानादिः WAY

पादानां array मध्ये विश्ाख्यविश्नेषस्याकार विशेषत्वं नि- गमयति | सजति विश्वाक्रारस्योरेकत्वं सादृश्ये स्यारोपयितु wang सल्ेव तस्िन्रारोपसन्दशमात्तया किं तदासेप- प्रयोजकं सादृश्यमिति च्छति केनेति सामान्योपन्यासपसां श्रुतिमवतारयति | आहेति व्याप्तिमेवाकारस्य खुत्यपन्यासेन व्यनक्ति | अकारेगेति। अध्यात्माधिरैविकयोरेकतवं पव्वमक्तमपेत्य विश्वस्य वश्वानरस sug श्रत्यवद्छम्भेन स्पदयति | तयेति | किञ्च सामान्यदारा वाच्यवाचक्षयारकत्वमारोप्यन भवति तयो- रेकात्वस्य प्रागेवोक्तत्वादित्याह | अभिधागेति सामान्यान्तर- are | ्धादिरिति वदेव स्फटयति | यथेवेति॥ उका मकार्खेव्यभयमपेश्य प्रथमपाठादिमश्चमकारस्य उखटद्यं। वि- स्य Garcia | तेनसप्राश्चावपेच्या धश्याने वत्तमानल्वादि थः उक्तस्य सामान्यान्तस्स्य पशं दश्यति। तस्मादिति

®

Ree

स्वपुस्थानस्तजस उकारा दितीया मातरात्क- षादुभयत्वाद्ात्कषति वे स्ञानसनलतिं समान

भा ° मवति महतां Ud वेद ययाक्रमेकलं वेटेत्यर्थः ie ii

सार

खप्रख्थागस्तेजसा यः Bercerntr दितीया माजा केन सामान्मेमेत्याह | THVT अकाराद्‌- We इव दुकारसख्था तेजसा विश्वादुभवलादया श्रका- रमकारयोामं स्व satan frown तेज- साऽत उभयभाक्तषामान्यादिदत्फलमुच्यते | उत्कर्षति ज्ञानसन्ततिं विश्षानसम्ततिं aguas: | समान-

किमथंमिर्थं सामान्यदारा तयोरेकत्वमु यते तदि्नागस्य फल- वश्चादित्याङ | went

साटग्यविक्षल्यादव wafane: डितीयपादस्य दितीय- माचायाखेकत्वं अपदिशति | खभ्रेद्यादिना यथा प्रयमपा- दस्य प्रयममाचायाखेकलं Har Goer तथा feats पादस्य डितीयमाायाखेकत्वं सत्येव amar aaa तद- भाषे तदारोपायोामादिति एष्छति | केनेति सामान्योपन्धा- समुव्वंकमेकत्वाराधं साधयति | arefe अकारस्य सब्बे बाग्वयापकत्वेगेत्कुद्धलस्य स्यद्त्वातथं तस्नादुकार स्योत्कया व- स्येते तथाह अक्रारादिति ।॥ खकार स्यात्कं वास्तवे ऽपि पाठक्रमादुकारस्योत्कवं वश्वमपचारिकमिवकारखाममचंमुपोद्ध- लयति |) यथा ख्कारादुकारोत्वौ दितस्तया विखात्तेज- सस्योत्वय wae दद्ाभिमानिनः श्यूखाभिमामिनः सका- श्रादुत्वर्वस्य युक्षत्वादित्याइ तयेति उकारतेब ससाने wa- कमुभयतवं रकत्वस्छोभयत्वव्याघातादि दाद थाकयोति। खका- रेति मथ्यश्यत्वादुकारतेज सयोादभयभाकं सामान्धं तसा- तयेरोकत्वं शकधमारोापयितुमिव्ाङ wa इति बयेोक्तैक- afr फजवश्चदुपादे वमिति grafts | विददिति।॥ चन

१८९

° भवति नास्याब्रमवित्कुने भवति ट्वं वेद्‌

११०१ सषुप्रस्थानः प्राज्ञा मकारस्तृतीया मात्रा भिते-

भा” स्तुष भिच्रपच्स्येव शज्रपकल्ाणामथ्प्रदेय्या भवति | अत्र-

GT

Wace ga भवति एवंवेद्‌॥९०॥ VINA प्राज्ञा यः AGQITA मकारखतीया माजा। केव सामान्येनेल्याह सामान्यमिदमच | faafa- तिमानं मीयेत इव fe विश्वतेजसे प्राज्ञेन wearer: प्रवे्ननि गेमाग्यां | प्रद्येनेव यवाः | तया ओआङ्ारषमाप्रा पुमः प्रयोगे प्रविश्ड निगच्छत दवाकारोकारौ मकारे। अपोतेवाऽपीतिरष्यय एकीभावः, ऊकारोश्वारणेऽग्येऽलरे

सन्ततेरत्क्ा नाम कुतश्ित्तस्याभेदाबेदमं wiser कथं qequfaarng are) विश्चामेति पर्दय तुख्यत्वमेव प्रकटयति | खप्रदेष्य दति सादटण्यमेरेन पफलभेदमा वेद्य दिवि धसाटृश्यप्रयुक्तंकत्वविच्चानफलमा | ब्रह्मविदिति xe i ढतीयपादस्य तीयमाचायाखैकत्वमुपन्धस्यति | खषुपेति पुव्वैवदकत्वप्रयोजकमचरापि प्रच्रपुव्बक्षमपवसंयति | केने्या- दिना॥मानमेब faearta मीयेत इति ओमि्योङ्ास्स्य नर MAAC सल्नकाराकारो प्रथमं मकारे vfs पुनस्स्मा- जिगन्ताविवोप लभ्येते तेन मकषारे$पि मानसामान्यमिति बक्तव्य- मित्यथः॥ रकोभावमेव स्फारयति | ख्योङ्गरोति मकारवत्माच्चे ऽपि सदसि सामान्यमिब्ाड | तथेति swore सामान्यस्य फलमाह | ता वेति॥ सामान्यदयद्दारेण प्राश्नमकारयारेक- wat नाविवच्ितं फलवस्वादित्धाङ | विडदिति खवि- दुघाईपि जमदिषब्ानमस्तीत्याग्द्य fafaafe | नगद्याया- क्यमिति तद्याचाम्यष्ाव्याद्कतत्वं प्रलयभबनमनिदत्वाच्न फल-

६८२

ॐ* रपीतेदी भिनाति = वा rey सर्बमपीतिश्र

गा"

भवति Fee वेद 1949 1 UST: विश्वस्यात्वविवक्षायामादिसामान्यमुत्कट मात्रासम्प्रतिपतरे स्यादापिसामान्यमेव च?१४१

भाग एकोश्धताविवाकारोकारो | तथा विश्वतेजत सुषुप्रकाले

"To

WY | Wal al सामान्यादेकलं wrwaarcar: | विदत्फ- ware मिमाति © वेदं aad अगद्याथाव्यं जानाती- व्यर्थः अपीति जगत्कारणत्मा भवतीत्यर्थः war- वान्तरफलवचनं प्रधानसाधनस्त॒द्यथ ९९

waa साका मन्ता भवन्ति विश्वख्यालमकारमा- चलं यदा विवच्छते तदादि लसा मान्यमुक्रन्यायेनात्कटम्‌- Za yaa इत्यथः अत्विवक्षायामित्यस्य व्याख्यानं

माजासम्प्रतिपन्ताविति। विश्वस्याकारमाचत्वं यदा सम्म-

मित्याग्रद्याङ | जगदिति we asa पलभेदक- धनादुपासनाभेदमाण्ड्याकेषु फलमेदशतेरर्थवादत्वमुपेत्याह | wafa पादानां arnarg क्रमादेकत्वविश्चाने फलकथनं स्वान्‌ पादाग्माजाख स्वाः खात्मन्धम्तभाच्य प्रधानस्य ब्रद्मभ्या- नस्य साधनं वदोङ्गगराख्यमच्र तस्य स्ततावपयुज्यते तेन तद. वेकमपासनममितरस्यातदङ्कत्वात्रो पाल्िभेदकत्वमित्य्थः १९१॥ पादानां arnare यदेकत्वं सनिमित्तं saad तच शयुतेवि वशंरूपान्‌ पुव्वेवदेव क्ञोकानवतारयति | wate प्रथमपादस्य प्रथमम चायाखाभेदारापार्थम्‌द्यं सामान्यदयं वि- दयति | वश्स्येति उक्घन्यायेनादिस्स्येव्ादाविति wa: |

९८६

गा ° तेजसस्यात्वविज्नाने उत्कषी दृश्यते स्फुटं 1 मात्रासम्प्रतिपत्ता स्यादुभयत्वं तथाविधं १२०१ मकारभावे प्राज्ञस्य मानसामान्यमुत्कटं ! मात्रासम्प्रतिपतत तु लयसामान्यमेव NAIA तरिषु धामसु यत्तुल्यं सामान्यं वेति निभितः 1 सम्पूज्यः सर्वभूतानां वन्यभेष महामुनिः१२२१

भा ° तिपद्यत इत्यथः श्रा्तिसामान्यमेव चोत्कटभित्धगुवभ्तंते

चशब्दात्‌ ९९ तेजसस्यालविज्ञाने उकारत्विवच्लाया-

THAT दृ ष्ठते Ge Ve tau: | उभयलच्च स्ुटमेवेति। usage २०

Harta swe मितिलयावक्छष्टे सामान्य इत्ययः

९९॥ TAMIA CUA सामान्यं वेत्येवमेवेतदिति

निचिता यः सन्पूज्यो very ब्र्मविष्षाकं भवति ee i

wie पुमलक्छिपरिशार्दारा विवश्ितमयंमा'ङ। त्वेति खनुरतति- द्योतकं दशयति चणब्दादिति nes हितीयपादस्य डितीयमा- ्रायाचेकत्वारोपप्रयोजकदयं We यनक्ति | तेज सस्येति। स्फुट- fafa किवाबिश्ेषयं | तथाविधमिव्यस्यायं स्फटमित्याङ। स्फट- मेवेति | Safar त्स्य व्याख्यानं माज्रासम्यतिपन्ाविति वद्ध चाख्यानं सव्वं मित्ते तत्पव्वं वह्‌ व्यमि त्यच्यते। Ta वदिति।२. ढतीवपादस्य टतीवमाच्रायाख्ैकत्वाभ्यासे सामान्यदयं अत्या दिवं विशदयति | मकारेति ward पूव्यबदेव gu नत्वात्तात्पग्धायंमाह | warce डति २९ विखादीमामका- रादीगाख ara सामान्धमक्तं तदिश्नानं तोति जिग्विति॥ यथाक्दख्यागच्रयं जागरितं at खषुप्तश्ेति। चितयं gel पादानां aratarefa 2a) Sa सामान्यमाक्िख्त्कघा मितिरित्ादिना। awaffcwmarare | ब्रह्मविदिति २९॥ 3

३८४

गा अकारा नयते विश्रमुकारशापि तेजसं \

भार

“Teo

THC पुनः Oe नामात्रे विद्यते TH: १२३१

ययोाक्रीः सामान्येराद्मपादानां माचाभिः wea कत्वा यथयाक्राद्धारं प्रतिप्द्ययोा ध्यायीत तमकारो नयते fai प्रापयति ्रकारालम्बनाङ्कारं विद्धान्‌ वैश्वानरा भवतोत्य्ः। तयोाकार स्तेजसं | मकारयापि पुमः प्राज्ञञ्च- WATTAA दत्यनवत्तते | सोणे त॒ मकारे वोजभावक्षया- Tara Bret गतिनं विद्यते कचिदिव्ययेः nee

पूम्वक्तसामान्य्चानवतो ध्यामनिद्स्य फलविभागं द्यति | अकार इति ॥यथतु पादानां मा्ाणाश्च विभागो नास्ति तस्मि- Rye तुरीधात्मनि safes प्राप्तुपराप्तय पाभिविभाभेो नाल्ती- त्वाह गामा इति। खोड्ूगरध्यायिनमकारो fag प्रापयवीत्यक्छ- aan | विखप्राप्तष्थानमनग्नेण सिडत्वात्‌ | खकारस्य चाध्थेयस्योाक्त- पफलपापकत्वायागादिन्धाश्द्याह | खकारेति तदालम्बनं ag. wiafafe वावत्‌। अकार प्रधानमेङ्गरः भ्वायता यथा Para. प्रािस्तयोकार प्रधानं तमेव ध्यायवच्तेभसस्य दिर ्णजभंप्रात्ति- भवतोलाहइ | तयेति यश्च मकार प्रधानमेोङ्कगरः ध्यायति तस्य प्रा्ला्याहछतप्राभियक्षे्याडइ मकारखेति॥ कियापदागङसिखम- aw विवदिता॥ चतुर्थपादं ered) सोदे त्विति erect जागरितं विग्डण्येत्ेतशितयमकारमाचं gave: खभ्रस्तज- खश्चतलखितयमक्षारमाजं पपशदयकारयं BAe प्राचश्ेत्ेतत्‌ जिवयं मकारमाचं wife प्ये पुष्वमन्तरोत्तरभावमापाचते। तदेवं सम्वमोङ्गरमाज्रभिति ध्यात्वा fares यदताषन्त काल- मामिति रूपे प्रतिपदं तत्परि खुं बद्यवेन्ाचाग्यापरेणसमत्यस- IU पुन्यं कसम्बविभागनिमिन्नाच्चानस्य AACA गटरी-

तस्य Wa ब्रह्मण्येव अदे पम्यबसितस्य कचिदूतिख्पपद्यते

परिष्छदाभावादित्बयंः। २९।

9

भार

९९५

उपनिषद्‌ अमात्रबतु्थीऽयवहाय्यैः प्रपञ्चोपशमः शिवे इत TANTS आत्मेव संविशत्यात्मनाऽऽत्मानं

ware माजा wa नाखि साऽनाज Brerce- BUG wala कवलाऽभिध्ानाभिभेयक्पयोा्गाषमम- war, Glwarzaaera: wrerawa: faarsea: संटत wa warafayrra sem argrcferare- ferare: wrara संविधत्यात्मना स्वेनेव खं पारमार्थिंक- mmr एवं ae) परमार्थदर्भिनां ब्रह्मविदां तीयं वीजभावं दगध्वाऽऽत्मानं प्रविष्ट इति पुननाबते रोय-

UMA TMAH TCT TH ATA AYIA तादाढ्या- दोङ्ारो जिते | we wea ब्रह्ययेकवममाजादिखन्धा विव- च्छते तामवतागये व्याकरोति | ware इत्वादिना॥ केवशत्वम- farted | विरेषवान्तरमुपपादयति | अभिध्ागेति afar. aw वागमिधेयं anfenfafcardrmenfiturar- ereaigerarrgda wtaentife tak प्स्व ये- Vcr wetarng विकारजातविनान्चावधिल्वेनातममेा fatatafeare | uveias तस्य सम्नानश्राभावोप- शिवस्य परमानन्दत्वेन पथ्यवसानं उच्यति | faa xfay तस्येव सब्बंदेतकरयमाथिद्ानत्वेगाबख्यानममिपेन्बाड | व्रत डति a खोङ्गगर्करोयः सद्नात्सेवेति wee aqvewcta | wafafa prare fewer पादानां Avera | नचपादा Arte तु रीयात्नन्धोङ्धारे afer) पुं पुष्यंविभानखासटोान्तरा- MALTA MATT VATA मेवं लश्चख्लदता Va: सन्ना Wet art were wfanvndrersferaneat भेद- मसङइमानखलङ्रुपो Wastes: | SRN THT

Je

भा ° ख्वावीजलात्‌ fe रज्ज्चुसर्पयेारविंवेके रणवां प्रविष्टः षा.

We

१८९ य्टवंवेदयष्टवंवेद्‌ ११२१ इति माण्डुक्या- पनिंषन्मूनमनुाः समापरिद्धताः nN तत्सत्‌ हरिः ॐ?

बद्धिसंस्कारात्‌ पनः पृव्वव्दिवेकिनामत्थाख्छति मन्द्‌-

मधष्यमधिधाग्त प्रतिपन्नसाधकभावानां खख्मा्गगामिनां

सद्यासि्मां माजाणां पादानाश्च क्लप्तसामान्यविदां यथा वदुपाखख्यमान ATHTLT ABA ATMS आरा खम्बनोभवति तथा वच्यति ्राख्जमास्विविधा होना इत्यादि ॥९२॥ इति माष्डुक्यमूखमन््भाव्ये

संविश्तीति wet ब्रह्मप्राप्तश्य पुमदत्थानवत सुक्तस्यापि पननम wifey | परमाथेति TEKS प॒नरल्यानं वीजश्चूताच्लानस्य स््वादुपपद्यते | तु वीजश्धतमश्वानं rN तीयं Gane दग्ध्वव तेषा मात्मानं तुरीयं प्रविष्टा विदानिति नासो पुगरत्थानमेति | कारबमन्तरेग तदयोागादिकषथंः तुरीयमेव पुमरत्थानवीजग्तं भविष्यतीव्राश्च् काग्यकारश विनिम्मुक्तस्य तस्य तदयोागाग्भेवमिग्याह तुरीयस्येति मक्त-

स्यापि पुव्वेसंस्कारात्‌ पुगदत्थानमाशद्दटृदान्तेन निराचद्े।

wife, पुव्वेवदि धविवेकावश्यायामिये धयः | तदिवेकिनां crag सपंविवेकविन्नानवतामिति यावत्‌ बडिसंस्कारादीत्च बधि WA GUAR | उत्षमाधिकारिगामेोङ्गास्दारेण परि खडनर्ासेकाविदामपुमरारत्तिलद्चसु्ं फल | रदार्नीं म- erat मध्यमामाख् कथं ब्रह्यप्रतिपक्या फलप्राभिरिखाशश्साह | मन्देति तेषामपि कममदह्िरविश्डेव्यंः॥ तेव ater aye कथयति तथा चति १९॥ इति माबुक्षमुलमन््रभाष्य- टीका समापा

१९७

WITT:

ग" ओदर पादशा विद्यात्‌ पादा माज्रान संशयः

नार

GTo

ATSIX पादशो ज्नात्वा Pena पि चिसयेत्‌॥९१ युखीत प्रणवे चेतः प्रणवे बलम निर्भयं !

पष्बैवदजेते पाका wafer यथोकैः घामान्येः पादा एव माचा माजा पादासतस्मादोाषार view विदध्ादि- QU: | UARTETT श्नाते इष्टाथमदृष्टायें वा किञ्ि- mart विन्तयेत्छतार्थलादित्यथः॥२४॥ afta समा- CUA यथा BTA WAIST प्रणवे चेता मने

यथा पूर्व्वमाचार्येब सुधर्थंप्रका्रकाः AMT: प्रलीतारथोत्तटे ऽपि Great: wae ऽं णवं सम्भवन्तीत्या | पुव्वं वदिति खङ्ग - र्स्य arent विद्या कौटगश्ो्याणद्खयाहङ। पादा द्रति पादानां ATM GATS कत्वा तदिभागविधुर्माङगरु RATTAN ध्यायतो भवति कृताथंतेति दश्ेयति ऊङ्गारमिति | तस्मात्मा- दानां मावायाच्चान्योन्यमेकत्वादित्थेः। तदेकं पुर स्कयाङ्गगर- ined ween जानीयादित्याङइ। श्ओोङ्गारमिति SUIS तात्पग्येमा | एवमिति २8 प्रगवानु सन्धानकुश - शस्य प्रणवच्चागेनेव स््ब॑देतापवादकेन छता्ंता भवतोल्षं | दानीं तदनभिच्चस्य परोपदेग्ममाचरशरयस्य ध्यानकन्तव्यतां कथयति। युश्नीतेति॥ ननु मनसः समाधानं wef ana कि- fafa प्रवे तत्वन्तख्यताच्यते तथाह ¦ पयव इति सम्मति yaa समाङहितचित्षस्य फणं द्यति | प्रणवे fae डति समाधान- विषयमा | यथेति तुरीयरूपं वचोाश्चते तच दतुमाडइ |

(भं

गा प्रणवे नित्ययुक्तस्य भयं विद्यते कूचित्‌† २५१ प्रणवा FAT बह्म प्रणवश्च परः स्मृतः ! अपब्वीऽनसरोा TWAT परः प्रणवोाऽययः?२६१

भा ° यस्माप्रणवे wy निभेयं हि तच सदा awe भयं विद्यते कचिद्धिद्वाश्न बिभेति कुतञ्चमेति aa: २५ परापरे ब्रह्मणि प्रणवः परमाथ॑तः Wey माचापारेषु पर एवात्मा ब्रह्मेति get कारणमसछ faqa दत्य- पुष्यः नास्यान्तर भिख्लजातौयं किञ्चिदधिद्यत इृत्यनन्तरः। तथा argaayg विद्यत इव्यवाद्ः | रपर कार्व्यमखन विद्यत श्लयनपरः वाद्यान्बम्तरो WH: सेन्धवघनव- femme: ee i

wile यस्मादिति सदेव साधयति हति ae तेचिरीयकशु- व्धाऽऽमकूल्यमाइ | विदानिति॥ Stewefe प्रणवे मन्दानां मष्यमानाश्चाधिच्ारियाध्येयो भववोयाग्रद्ताह। प्रयये होति उन्तमाधिक्षारिणं Wewefe प्रयवः समभ्यग््ानगो- ` चरो भवति तथा wa इति परापररव्रह्मातमना प्रजवो मन्दमध्यमाधिश्रारिणोर््ययतामुपमच्छतीति ATR व्याचष्टे | परेति उष्नमाधिकारिबसत सव्ववि्ेषग्पून्धमेकरयसं wai UG Tate प्रयवः सम्यग््ाबाधिगब्बा भवतीव्धन्तराडं विभ जते | परमाचंत इत्यादिना VRSU Waa खचयति। सवा- चेति २६

३८८

गे ° सर्वस्य प्रणवा दादिर्मध्यमालस्तथेव 1

भार

चार

ट्वं हि प्रणवं ज्ञात्वा यते तदनसरं¶ २७ प्रणवं दौर fama इदि संस्थितं 1

आदिमध्यान्ता उत्पन्तिखितिग्रशयाः। सम्बस्येव मा- यारश्षिरच्जुसपंक्टगदष्शिकाखम्नादिवद्‌त्पञ्चमानस्य विय- दादिप्रपञ्चस्य यथा मायाव्यादयः। एवं fe प्रणवमात्मानं मायाव्यादि खानोयं जाला तत्षणादेव तदात्मभावं SAA इत्यथः २७॥ ख््यप्राणिजातस्य wanes ya

ACIP प्रत्यगात्मत्वमापन्नस्य तुोयस्यापव्वंत्वमनम्सरत्व- मिब्ादिविशेषग्मत्तं तच छेतुमाह | safe यथोक्वविरेषयं प्रखवं vey प्रतिपद्य name भवतौ रवं होति Tare अकरोति | खदीति सववेसयेवोत्य्यमानगस्योत्यनति- fafarn वथोक्प्रवाधीना भवन्ति! खतशलस्योक्तं fara य॒क्छमिव्बथः॥ तच परिबामवाद चावल विषन्तंवारं योतयि- तुमुङाहरति मायेति खनेकोादाङरण्मत्पद्यमानस्यानेकवि- धत्वबाघधनाथं पवस्य प्रचमात्मत्वप्राप्तस्याविलछतदैव खमा- वाशक्तिव गाव्णमडेतु त्वमित्वच टङान्तमा | ययेति यया मायाबो खगतविकारमन्तरेव मायाशव्छादेरि्जाणस्य खमा- AALS VE | वथा वा ceca: खगतलिकारविरड्िय खान्नानादेव सपादिरेत वस्षचाऽयमासा qwrayzat wrec- दन्नायां खाविर्धया wate रेतुभवति खतो qa तस्य पर- मायावस्यायां प्वीक्तविद्ेवगवस्वमित्ययंः हितोयाङ विभ- wa | रवं हीति पू्याक्नविशेषयसन्पञ्चमिति यावत्‌ | नस्य ataear: सशायान्तरापेश्चा नारोति awefs | तत्चबार- वेति तदामभावमित्च तच्छन्डेनापुम्बदिविद्धेवमं परमार्थं TY पराग्डद्लत ee | WHITE प्रखवनमिति च्वावतो Wears

Roe

गा *स्वयापिनमेदुरं मत्वा धीरा शाचति १२४१ अमाताऽनन्माच्रभ्र इेतस्योपशमः शिवः 1 HIST विदिते येन मुनिर्नेतरो जनः१२४१

भाग खितमीश्वरं प्रणव विथाक्ब्ब॑व्यापिनं व्योमवदोाषार- माक्मागमसंसारिणं धीरो बुद्धिमान्‌ मला ओचति। शकनिमित्षानुपपत्तः तरति शाकमात्मविदितिश्रतिभ्वः ९८॥ अमाचस्टरोय Breer मीयतेऽनयेति माजा- परिच्छित्तिः सा अनन्ता यस्य साऽनन्माचः। नेतावल we परिच्छेत्तुं शक्यत Cae: | सब्वदेतापञ्चमलादेव FAA: | Breer यथा व्याख्याता विदित येन परमार्थत-

Ge देश्रमुपदिश्रति। प्रबवमिति परमा्थंदशिनश्त देघ्राद्यनव- च्शित्रिवरदश्नादार्थिंकशोकाभावं तच का are: कः Tre इत्धयादिश्नतिसिडममवदति | सब्बय्यापिनमिति हदयदेश्र VMAS AGA wae हेतु खचयति। सतिप्रत्ययेति बदधिमाजिति विकेकित्वमश्यते। मल्वेति साच्तात्कारसम्यस्तिविव wa विवेकदारा aware सति ाकनिशता सेतु- are | शोकेति we हि निमिन्तमातमाश्ञानं | तस्यात्मसाच्ता- mca निढत्ता शोकामपपस्तिरित्यच प्रमाडमाह | तरतीति चटिण्ब्येन भिद्यते हदययम्थिरिादिश्तिग्रद्यते ac Gee तुरीयभावमापत्ना यः ufarae साति wars इति s यथोह्छप्रख्वप्रतिपत्तिविशीगस्त जमनमरशणमाचभागी परधार्थभागमवतीति faaefea निन्दति | नेतर xfa | यावदविभागस्य माचा विभागस्य चाभावादोङ्गरचतरीयः सन्न माजा भवतोग्याष। Gare इति मन कथयममन्तापरिष्छि सिराङ्गस्स्य qdaarea | मन fe तच परिच्छि्तिरोवास्तो- व्ाण्द्धया तावक्चमिति अन यातमक्रदतसंस्यश्ाभावादप्र-

४०९

गा * इति माण्डुक्योपनिषद धाविषुणपराया गाठ-

पादीयकारिकाया प्रथ्ममागमप्रकरणं १? तत्सत्‌ |

भा ° स्वच्छ मगनाश्मनिः | नेतरो जगः शास्तविदपीत्यर्थः॥ ९८॥

इति श्रोगाविन्दभ गवत्पूज्यपादशिष्यस परमदंसपरित्रा-

WaT WET: रतावागमशज्रास््रविवरणे गा-

GTe

उपादोयकारि कासदितमाण्डुक्योपनिषद्धाये प्रथममाग- मप्रकरणं TGA तत्सत्‌ I

तिबन्धेन परमागन्दत्वं तस्लित्राविभेबती चभिप्रेाइ | सर्व्वेति यथा Brera: पुव्वीर्धनेक्तबिेषयवानितख्येः। गमु ययोक्त- परणवपरिज्ञानरङहितस्यापि शाक्रपरिश्नागवश्वाच्न sire. faders पुरुवायखिद्धिः | मवं | शास््रविदाऽपि AMAIA मुख्यपुरुषाधासिद्धेरिव्भिप्रेखाइ। नेतर इति। तदेवं प्रणवदारोण निरुपाधिक्षमात्मानमनुसन्दधानस्य पुरवा परिसमाक्षिनंतरेवां वदिन्जुखामामिति feria ee इति शरीमत्परमडंसपरित्राजकाचाग्धश्नोगुधानन्दपादपुव्यशिव्यभम- बदानम्दश्चानविरचितावां माख्ुष्यापनिषदाविन्करबपरभेढ- पादीयकारिकाभाग्यदीकषार्शं प्रयममाममप्रकरयं सम्पू जः TOTAL

Bor

अथ ओेादपादीयकारिकाया वेतथ्याख्यं fz-

जा ‘i

भार

WTe

तीयं ART दरिः वेतथ्यं सर्वभावानां स्वप आहुरम्मनीषिणः 1

ज्ञाते इतं विद्यत care एकमेवादितीष- मित्यादिभ्रुतिभ्बः अआगममाजं तन्तत्पपत्यापि ईैतस्छ

aay अक्यतेऽवधारयितुमिति fata प्रकरणमारभ्यते |

त्रतश्यमिल्यादिना वितथस्य wear वैतथ्यं असत्यलमि- व्यर्थः कस्य स्व्वंषां argrenf@arat ararat पदाथानां खप्न उपलभ्यमानानामाङः कथयन्ति मगो- faw: प्रमाणकुश्लाः | Fae ₹हेतुमार | अन्तःखा-

आागमप्राघन्येगादतं प्रतिपादयता तत्रत्य गीश्षस्य दतस्य मिथ्यात्वमयीादुक्तं रदानीं तन्मि्यात्मपपतिप्राधान्ये नापि प्रतिपत्तु चश्कमिति दशयितुं प्रकरयान्तरमवतारयद्नारै

द्टान्तसिथ्यथे तस्मिन्‌ इडसम्मतिमाङ | वैत्यमिति

केवलमापतोक्तिवद्यादेव खन्नमि्यालवं किन्तु यक्तिताऽपीव्याह | चअन्तःखानादिति पुव्वात्षसप्रकरबयाः सम्बन्धसिध्य्ं पुमे प्रकरबे त्तं सङ्किप्यानवदति। wea xf, आदिशब्देन a7 fw देतमिव भवतीव्यादिश्चुतिगरद्ते | afe देतमिश्यात्वस्य प्रागव सिडत्वादुत्तरं प्रकरबमनर्थकमित्ाश््ुा | ष्थागमेति। यद तमि ्यात्वं yiga तदागममाचं स्थागमप्राधन्छेनानुगतं युक्छितः सिद्धं | तस्मिद्रागमताऽवगते युक्छिपराघान्धेनापि त- ग्मिथ्यालमवगन्तख्मिति प्रकरबान्तरं प्रारव्धमिव्य्यः प्रमा- कानुयाइकत्वा्षकस्यानुयाद्यप्रमादस्य प्रधानत्वात्तदधोगविशच्ा-

Bow

गा ° अनलःस्थानात्ु भावाना संवृतत्वेन हेतुना १११.

We arg | BATTS मध्ये स्थामं येषां तज हि भावा

‘al

SUNG TAACANTA वहिः WTA AAT

वितथा भवितुमरंन्ति ननु अ्रपवरकाच्चन्र्पखभ्यमाे

चंटादिभिरनेकान्तिका ₹रेतुरिव्याअ्रद्याह | संटतलेन रेतुमेति। wa: संटतस्थानादित्यथः। म्तः मंते रेरान्लमाडोषु पव्वैतरम्लादोर्नां भावोाऽस्ति। महि रहे पम्वताऽस्ति॥९॥

रागन्तर तकाधोनविचारस्य सावकाश्लायुक्तं Tes Tat सरप्रकरबयोारिलय्कं। सम्प्रति ज्ञाकाच्रासि arate | वित यस्येव्धादिबा नाद्या घटादयः! SST Tw eal भावाः॥ भरीोरान्तरवद्यानं खान्नागां मावानानि्क्ागभवं प्रमाडयति। aa हीति सेषामग्तङपलभ्यमा त्वेऽपि येतं ` खभिचा- रादि न्राश्हइगमनद्य ufcwefa नग्वित्धादिना Wau. wet वारयति | खअनम्भरिवि यद्यपि देहान्तःसङ्कचिते देशे erat भावा भवन्ति तथापि क्यं तेषां मषात्वमित्यत खड | होति।॥ wufcem स्फुटयति dea डति तमेव ay- चितं देशविश्रेवं श्ाग्तरं स्फारयति | Sernareifafa उक्तमथ कोमुतिकन्धायेन स्फुटयति हीति॥ यदा देरऽपि पव्वंतादयो सम्भाखखन्ते तद। तदन्तवंत्तिनीषु नाडीषु च्ति- खष्याख्च तेषां सम्भावना नास्तीति किम्‌ THafaad: | erat भावाः सत्यान भवन्ति | उचितरेशशन्यत्वा्नतभुजङ्ादिव- दितिमभावः।॥९।

४०४

गा" HAVA कालस्य गत्वा देशानु पश्यति

भार

Ge

~ “~~~ ~~~ -

wget भावानामन्तः संडतस्ानमित्येतद- fog यस्मापा्येषु सुप्त उदक्च wT पश्यजिव Tat दत्येतदाश्रद्यार | देहादरिरदेशान्तर गला खप्नाम्‌ qufa | यस्माद्सुप्तमाज एव रेहरत्रादजनश्रतामरिते मासमाजचप्राप्ये देशे ST पश्चल्िव Twa) we wea प्रात्तेरागमनस्य Ze: कालाऽस्ति अता Taare area WHat गच्छति। किञ्च प्रतिबद्धख aah: खप्रदूक्‌ खभ्रदशनदेशे विद्यते यदि

देशादहिरोव देशान्तरं गत्वा खाप्रानाम्भावा गामुषलम्भाक्तेषां Sure: Sea नाढोप्ररेषे दशनमसम्मतिपत्नमिनाश्ह्य परि- इरति | ्यदोषैत्वाचेति afe: खभ्रापलयिपर्ते राषान्त- care | प्रतिबुडखेति वावच्यामाशङ्कामनुवदति। शप्रेति | तेवां देशान्तःसङ्कचिते माडीदेष्रे श्ितिदशं नाभ्मि्यात्वमिवय- तदपि असम्परतिपत्रमित्यन्र तुमा | यस्मादिति wets. शेति खभ्रदशंनस्य facut स्याभासतवमिवश्नब्देन द्योत्यते | रतच्छब्देन चोद्यं पराग्टश्छते। CARS मत्वा QA Tatas हेतुमा षश यस्मादिति i xray yaaa) तथापि कथं वहिः खप्रोपलम्मा भवतीति निद्धारितमित्ाशद्याषह | मचेति en सत्या नभवति उचितकालविकषणत्वात्‌ सम््रतिपन्नवदि- afar फलितमाह खत इति caw Serefyem- me eucuafaare | किष्ेति॥ सर्म्बाऽपि खब्रग्रङ्ा रेणा. न्तरे GATT पश्द्रकस्मादेव प्रतिबुद्धो ante किन्तु wa- नदेशे वन्तते तथापि गत्वा exes कानुपपल्तिरिग्याद्द्धाह | यदि चेति wate खभ्रदश्चनमिति सिते खभ्रमिश्यात्वम्‌- चितकालग्रन्यतादिन्यक्तं पपश्चयति। राजाविति y यद्यपि राच

Bol)

गे ° प्रतिबुद्ध वे स्चैस्तस्मिन्‌ देशे विद्यते१२१

अभावञ्र रथादीनां श्रूयते न्यायपूर्वकं 1

Wo STH देशान्तरं गच्छेत्‌ यस्मिन्‌ TR GATT THA aha

bal

प्रतिबुध्येत चेतरस राजा सु्ताऽङनि इव भावान्‌ wafa wef: सङ्गतो dy सङ्गता भवति Adee | मच दृष्यते, Wasa aay तजापलगवन्ता वयमिति We: गचेतदसि तस्मान्न Mart गच्छति SHUR I

Tay waa भावा वितथाः यता आभावस्चै- वरयादोनां auger yaa TAT य॒क्रितः अती तज रथा इत्यन तेनान्तः खागसंटतलादिरेतुना Wei वेतथ्यं तदगुवादिन्या शरुत्या we खयं च्यातिटूम-

निज्रामृपमतस्तयापि भावामहनि पश्छत्निव तिष्टति an संह- तचच्लुरादिकरणाऽपि wats शयानाऽपि wer प्रतिष- दते यद्यपि सशायविडोनः gaeuta बङमिः aera: eat. नुपलभवे | तस्मादुचितस्य कालस्य करणस्य सदकारिबखा- भावेऽपि खप्रदणमान्तस्मिश्भि्यात्वं ्सिमिन्ययः | enfaura हेत्वन्तरमाह | tafe, awefifsorgaad खत्रबरटर- सम्तिपन्नमित्ाश्द्याह | एएहीतखेदिति a पुरषान्तरसंवादा MATAR ACHAT खम्रदश्ंनमिति बक्तमथ्रवधत्वादन्त रेव खप्रदश्गमियचितरेग्रकालायभावानन्मिथ्यात्वं fasta muta | वस्साद्रेत॥२॥

wae भावानां मिथात्वे Yaacary| @arawfa | तच CTY A Cyd aya wanted as खय etazareal दश्यन्वा wa swat र्यादोनाममाका यामग्यद्‌ श्राग्रभावद्योतक्षग्धायपुरःसरः श्रुयते | तत्तेन न्धायेन

४०६ गा " वे्तथ्यं तेन वे प्राप स्वप्र आहुः प्रकाशितं ३१ अनलस्थानातु भेदानां तस्माज्बागरिते स्मृतं 7 ure तिपादनपरया प्रकाशितमाङब्रह्यविदः जाग्र

हृणष्ागां भावानां वेतथ्यभिति aferarg ऋलादिति Wa: खप्रद्श्यभाववदिदिद्ृष्टा्तः। चथा तज खग्ने Part

प्राप्तमेव खप्रदष्यभावानामख्ि मि्यात्वमन्यपस्या शता प्रका- fuafata ब्रश्मविदो वदन्ति। तथाच खत्रे भावानां जि्ाल्वं - अतियकतिभ्यां सिडमित्धंः॥ हेत्वन्तर परत्वं ज्ञोाकस्य दशयति | इतेति तःशब्दायमेव स्फढयति। यत इति चेयाभावेच्चा नाभावादयोाञ्च्ानस्यापि श्रतमसत्त्वमिति वक्तुश्चश्ब्दः। Ware तच्चैत्धाद्यायां ताविति सम्बन्धः॥ maya क्षमिति ares | य॒क्तित इति॥ येग्यशेश्द्यमाबे afer 1 तहि न्यायसिडेऽथे fa- मन्यपस्या श्रुता क्रियते तच्राइ। तनति खन्तःशरीरमध्यद्धानं माडीलन्तयं | त्राति ध्य संङृतत्वेन सङ्गचितत्वेनावस््ानं पव्वे- तादीमामुपलभ्यते | ततञ्ाचितदेशाभावा योग्यक्षालाभावश्चे- त्यादिना प्रागुक्तेन हेतुना प्राप्तं खघ्रदृश्यानां भावानां Gaui तदेव तदमुवादिन्धा wate प्रकाण्ितमिल्वाङन्रंद्चविदः। MATT. यामादित्बादिप्रकाशानां वागादिज्येोतिषां विद्यमानत्वादास- मादिद्यवहारस्य तत्निमित्तत्वखम्भ वादात्मचेतन्यनि बन्धनो व्यव रो निञार्यितु werd | Si पनः इय्याद्यभावे$पि wa- हार दशंनात्तस्य निमित्तापेच्छत्वादात्म चैतन्धस्य तच्चिमित्तत्व- मिख वा ्तज्राल्नः खयं व्योति प्रतिपादयितुं तजेत्याद्या afer: | तया aca न्यायसिडधं खप्रमिश्यात्वमन्‌वदन्या तदप्रतिपादि- तमपि प्रकाश्ितमिष्यते तथा अतिय॒द्िभ्यां प्रतिपन्नं खभ्रमि- wiafafa दङान्तसिडिरि यः ren उक्कन्यायेन दृष्टान्ते fas फलितमनुमानमाइ | अम्तःख्यामादिति भेदानामित्यत्र खचि- लमनमानमारचयति | जाग्रदिति तोये पादेन प्च धम्मेत्वं QUA Caraga तदण््यति, यथेति दितोयन पादेन प्रति-

GI

४०७

गाग्यथा तज तथा स्वपे संवृतत्वेन भिद्यते १४१ स्वप जागरिते स्थाने देकमाहुर्मनीषिणः ! भेदानां हि समत्वेन प्रसिेनव हेतुना \ ५१

भाग भावानां वैतथ्यं तथा जागरितेऽपि दृश्छल्मवजिष्टमिति Waar: तस्नाव्ना गरि तेऽपि वैतथ्यं तमिति निग- मनं श्रम्तःस्थागाल्छंडततेन सखभ्रप्रदृश्या्मां भावानां जाग्रह श्येभ्या भेदः | धतवमसत्यलश्चावचिष्टमभयच।॥ ४॥ प्रसिद्धेनेव भेदानां याद्यग्राहकत्वेन हेतुना समत्वेन खभ- जा गरितस्थानयेो क्यत्वमाह | विवेकिन दति पुव्व- प्रमाणसिद्धस्येव फलं

Ge कूरप्रमायाभावद्चकं प्रतिच्चापसंङारवचनं निगमनं खचि- तमित्याह तस्मादिति।॥ सर्न्वदेतवैत्यवादिनां केन विष्टे षेय पदच्चसपक्षविभागसिङडिरिग्ाण््यान्तःख्या नान्त daa भिद्यत cas विवच्तितमयंमाह। खन्तःद्यानादिति॥ खप्रटश्या- नामन्तःद्ानं संडतत्वचच तधा जायदब्लानां तेनाचितदेशा- warardat तेभ्यो वेषन्यं स्फट | far fe योग्यदेग्राद्यभावेन ane fawiafafa सप्तत्वं | जामरि तस्य पनर्चितदेशादि सद्धावादस्षुटमि्यात्वमिति पच्चत्वमि्यथः | तहि सर्व्वा वेष न्याइ ङ्ान्तदाङ्ान्तिकभावासिजिरि्याश्द्धाङइ | दृष्त्वमिति 194 खभ्रवण्लागरि तस्य मिथ्यात्वे खभ्रनिगरायुताविनत्धारै भागरिते खभ्रद्मब् प्रयागे युक्ता भवतीत्ाह | खप्रेति उभयजैकत्वं वि- इदभिमतमिग्च हेतुमाह भेदानामिति मेदा भिद्यमाना भावास्तेषामवस्यादय वत्तिंनां सादयत प्राङकत्वमबिणिष्टं | तेन दृश्यत्वेन हेतुना प्रसिडमेव तेषां मिश्यालेन qaw तेन श्चान- योरेकरूपत्वं विवेकिना मभिप्रेतमिति यत्पव्यमनमानास्थं प्रमां fax waa we साधनद्यानदयाविग्रेवरूपमनेन स्चोगेनेाक मिति qraarerna data प्रसिडधेगेवति ५॥

Rol

गा ° ओआदावसे यनास्ति वर्तमानेऽपि तत्रथा 1 वितथः सदृशाः सन्लाऽवितथा इव नितः?

भा दत Aas जाग्रहश्यानां मेदानामाद्यम्तयारभा- वात्‌ यद्‌ाद्‌ावन्ते नास्ति वदु ब्डगटण्णिकादि तस्म wef नास्तोति fafad लाके। aaa जाग्रहश्ा मेदाः। आद्यन्तयोारभावादितथेरेव गटगदण्िकादिभिः सद्र लादितथा एव तथाऽ्यवितथा xa लिता मृटैरनाक्म- विद्धिः खभ्रदष्यवश्नागरितं इृश्यानामणसत्न- fafa यदुक्रं तद युकं | यस्माञ्नाग्रहश्चा अन्लपानवाहना- दयः चत्पिपासादिनिटत्तिं gaan: गमना गमनारिका- व्यञ्च सप्रयोजना दृष्टाः नतु ayaa तदस्ति तस्ा- WAT AIA खामामस्वं मनारथमाजमिति तच

Sie चओाय्मद्श्छानां भावागां सिात्वमिब्च्ानमानान्तरमाहइ | wraifefa यदि mace भावा faunaa प्रसिडखभ्रा- दिभिः समलत्वाश्भिश्या कर्थं afe तेषां घटः सम्‌ पटः afew waren walfafcamgre | विव्ेरिवि wea. जाय श्मि्याले हेत्वन्तर परत्वं ज्चोकस्यापन्धस्यति इतखखेति विमतं निशया अटिमस्वादग्ध वत्वात्‌ खप्रादिवदिबथः। उक्षामुमागज- fea enft कथयति यदादाविति। यदादिमदन्सवच्च वभ्भिथ्ा यथा ग्गटरष्विकादोद्य्चंः। खात्तिमतः साधनस्य पच्चधम्मतापन्धा- सेन प्रतिद्धापसंहारवच्चनं निगमनं द्वति | वेति waar बस्य घटादिषु सक्वसाघकप्रत्च्तविरोधमाश्द् सदधन्धव्बेनगर- fafa बन्वस्यापातिकसश्चषिषयत्वाष्मवमिन्बाह | तथापीति ach ख्व प्रस्य मिणाल्वमाद्यन्तवस्बाब्न wate किन्त पलपग्यन्तत्वाभावा च्णामरिवस्य qaqa मि्यात्मित्ादक्ाश। प्रयाजन-

४०९.

गा ° सप्रयोजनता तेषां स्वपे विप्रतिपद्यते 1 तस्मा- दाद्यसतत्वेन मिथ्यैव खलु ते स्मृताः? ७?

Ale कस्माद्यसमाक्छप्रयोजनता इष्टा या ्रल्पानारीमां सा

wa विप्रतिपद्यते जागरिते fe भुक्ता War erase विभिवन्तितदट्‌ gaara एव चत्यिपासायान्तंमहाराज- पितमभुक्षवन्तमात्मागं मन्यते यथा QR भुक्ता पीला चाठपत्ताल्यि तस्तथा | तस्माष्णाद्रहश्सानां waste विप्रति- प्ति अता मन्यामरे तेषा मण्यसत्वं GN ष्लवदना- अद्धुनीयमिति तस्माद्‌ाद्यम्तवक्वमृभय समानमिति भिच्येव खख ते Wat:

तेति फलपरथेन्तताराङितरेपाचेः साधनय्थाप्रकत्वे फजित- are | तस्मादिति नायह ष्थाभावा बहा RW | BIKA वयावश्चामुपाध्याशङ्गाम्‌व्याप्ति | खगप्रेति जायदणश्यानामिव खप्रटृष्ानामपि तुल्यं सप्रयोजनत्वमित्यपाधेरसम्भवत्वमिाश्‌- Wry | afefe मुमानस्य सापाधिकल्वेमा साधकत्वे फलि ware | तस्मादिति हेतोः सोपाधिकत्वं दुषयति। «ifs s साघनब्याप्यादिदोाषादते गापाथिनिरसनं quafanrgre | कस्मादिति पफलपग्येन्तताविरहिसोपाधेः साघनव्याभिमाह | यस्मादिव्लादिना तामेव विप्रतिपत्तिं प्रकटयति | जागरित Wife) swat cords स्फुटयति | यथेच्ादिना॥ उपाधेः aaah निगमयति | तस्मादिति।॥ Cat: सोपाधिकता- भावे afaaary अत xfay हेतुदयमुपसंहरति। तसा fefa yon

Fr 3

४९०

गे ° अपूर्वं स्थानिधम्मौ हि यथास्वर्मनिवासिनां \

भार

शार

खभ्नजाग्रद्धेरयाः समलाष्णाग्रद्धेरानामसत्नमिति य- दकं तदखत्‌। कस्मात्‌ Yorrarfegaras कथं गहि WIE एवैते मेदाः Sa Taw fake ws we पश्ति चतु कगजमारूढ मषटभुजमात्मानं मन्यते | WA दणेवंप्रकार मपृष्यं Tall खप्रे तन्नान्येना सतासममिति खरेवता इष्टान्ताऽसिद्धस्तस्मात्छभवव्नागरितस्यासत्वमि- WI AT खरे दृ मपृष्ये यान्यसे त्तु खतः सिद्धं किन्ति अपूर्वं erfrua fe afar दष्टुरेब fe खप्नस्थानवते wat: यथा खगेनिबासिनाभिश्रादौगां खषसलाशलादि तथा खम्नद्‌ था ऽपुव्वाऽयं wa: | खतः षिद्ध इषुः खदूपवत्‌ | aad भरकाअनपुष्वोम्‌ alow

दान्तस्य साध्वविकलल्वं uf परि इरति | ्पूग्येमिति यथा खगेनिवसनश्ीलाभामिश्रादीगां सखा सत्वादि धम्मंख्तया यदिदमपु्बेखभ्रद्रंनं मन्यसे तदपि खानिनः खब्रश्यागवता NE - रेव unt | सेन इद्लवात्तस्य faurefefatcay: | कथं तेनेव रत्वं तजा | तानयमिति | ययेबेड व्यबहारणभ्यूमौ छशिचचितोा रेश्ान्तरपाप्तिमागंस्तेन मामे दे्ाक्रं गत्वा ATTA पदा- थान्‌ Awa तचाऽयं खप्रमवान्‌ पदाथान्‌ वचोाह्कपकारान्‌ पति- पद्यते | तत SNe स्ानिधम्म॑ताबण्णु पाट वभ्भिष्यात्वमिल- येः ङेकखाव्यामाशङ्खममपन्यस्यति | Re समतल्वमायन्तब- स्वादि | खमुमागसिडस्याथस्यानुमागदेषोद्धिमम्त रे सत्वमयु- कमिति एष्छति कस्मादिति arfinsft टवयम्‌ व्यातिभङ दावमाइ टङ्न्तस्येति 1 afexe wage विशदयति क्मिव्यादिगा।॥ wget दश्रनमेव विष्यति, चतुरन्तमिति।

४९६१

गो *तानयं प्रेक्षते गत्वा यदेवेह सुशिक्षितः ? ४१ स्वपृवृत्रावंपि त्वस्भेतसा कल््पितन्त्वसत्‌ 1 वहिभितेगदीतं wee वेतथ्यमेतयाः ne

भा ° विकल्पानयं खानो VITA WHAT गला HA यथै- वेद लाके gfafear देश्राकरमार्गस्तेन मार्गेण रेशान्तरं गत्वा ताम्‌ पद्ाथान्‌ पश्यति तदत्‌ तद्मा्चथा खानि- धश्मणां रव्णुखपंग्टगदण्थिकादीनामसत्नं तथा खप्र्‌- श्यानामपुव्वणां wired अता खभ्नदु- छान्तस्ाखिद्धलं अप्ष्वेलाश्रद्धां भिरारत्य खभ्न- द्ष्टाम्तस्य पुनः खग्रतख्यतां जाग्रद्धेदानां प्रपञ्चयन्नार | खप्रडकलावपि खप्नख्थानेऽखम्तखेतसा मनारथसङद्धख्पितम-

च्या, अन्धदपि चिगेचतवादिटरानस्य साध्यविक्रलतये fez प्राजुक्ता- नुमानानुपपत्तिरिति फितमाह तस्ाद्रिति टडान्तासिजिं दुषयन्ननुमानं साधयति artis वचिं खभावतः. सिं प- स्ता बा। ATS: | जडस्य तदसोमादित्वाह | तदिति feria तश्भि्यालमिन्बभिपरेव प्रश्रपुम्बकमाद्यपादमवतारयति किन्त ईति तद्रतान्च्साजि खाकरोवि। खयानिन इति खपु- व्व प्रद्र नस्य Wray टद्ान्तेन साधयति |. ययेश्लादिमा। च्पूष्येदद्रंनं execute चेतन्ववव्‌ किं स्थादिबा्द् बाघापकन्ेर्मोबमिवाइ खत इति swore fered | ताजिव्यादिना खपुव्याां खप्रटश्यानां entrants कि- मायातमिब्ाग्रद्खयाश | तस्मादिति ।॥ खब्रहृटटाम्तस्य साध्यबि- arene निममयति | अते नेति श्पुव्वस्यागपुव्बेरछ वा eaxguams तदविद्याविखसित्वाद्ङन्ते साभ्यस्मतिपत्ते- खाथेव -जायद्ेदानां fame amfaard: जा्रहुग्लानां मिश्यास्वं तेषु सद्सदिभागप्रतिभानविर्डमिताद्द्छ Tera

४९९

गा 'जायदत्ावपित्वश्न्ेतसा कल्पितन्त्वसत्‌ 1

वहिभ्ेता गृहीतं सदुक्तं वेतथ्यमेतयेः 1 १०१

भा ° सत | सङ््ल्पानन्तरसमकालमेवादर्धनाण्सभ्रैव WH afe-

च्छा

खेतखा ww चशरादिदारणापखभं घटाटि afzaia- मसल्यमिति fafaasta सदसदिभागोा <a: 1 उभयार- पन्तर्वहिखेतः कल्पितयेोर्वेतश्यमेव दृष्टं < सदखतावतथ्यं aw | अन्तवैहिखेतःकश्पितलाविन्नेषा- दिति व्याख्यातमन्यत्‌ ॥९०॥ चादकञ्चाद | खभ्रजायन्छया- मयेर्भदा्मां यदि वेतथ्यं एतानन्तवडिखेतःकश्ितान्‌ बुध्यते के वै तेर्षां विकश्पकः खतिश्ागयेाः are

समाधक्ते। arewmfafa सलोकस्य तात्पग्धाथंमा | पुव - त्वेति ।॥ खप्रटृदान्तस्यापुव्बेदश्चंनत्वपयुक्षां साध्यविकललश्रङ्खां ufcwafa यावत Suara सम्बेस्य मिश्यात्वाभिरेषेऽपी ्चः। असक प्ररमांतद्दिल्लबत्वेन मिथ्यात्वं | तज्रापि afe विभागप- तिभासविरोधात्वता fauna बाधावि्ेषादित्बाह। उभयोरिति ret

दाद्धाम्तिकमाडइ | जायदिति gee हेतुमाह खन्त- रिति ज्ञाकस्यानामच्राणां वाख्यानमनगपेखितं वथाखातप्राय- त्वादिव्याङ | याख्यातभिति ९०॥ cafe परमाटरप्रमाशादि- व्यवहारामु पपा fatwa | उभयोरिति कन्तक रशब्यवस्धानु पपत्या विरोघोाऽखोत्ाह | का at ete बिकख्पका निम्मातेति याबत्‌ | Aare Bayes प्रतिजानीते चोदक डति। खच्चरसयाजनमया प्रथमाया पन्तिविरोधं स्फारयति | eater चतुर्थपादमवताग्धाचापन्धन्तरविरोधं स्फटयति। का वे तेषा- भिति। wit fe पुन्योनुडनत्तं छता तच्नातोयान्‌ निम्भिमीते

BRR

गाग्उभयोारपि वेतथ्यं भेदानां स्थानयोर्थदि ! रतान्‌ बुध्यते भेदान्‌ के वे तेषां विकल्पकः ११ कल्पयतव्यातमनात्ानमात्मदेहः स्वमा-

भाग्इ्व्यनिप्रायः चेजिराद्मवादर दष्टः ॥९९॥ खयं खमायया खमात्माभमात्मा रेव waa award भेदाकारं कल्पयति रङ्ञ्वाद्‌ाविव सपोदीम खयमेव ताम्‌ बध्यते भेदान्‌ तदरेवेत्येवं वेदान्तनिखयः। नाऽन्धा-

Sle ऽगुखु्नुभवाश्रयाच्ेपेब कचाच्ेपा विवसितस्तरथा करौ दिवदयवद्ारामपपत्तिः सव्वमिश्यात्वे Satay: योऽध्यात्मं प्रमाता वच्चाधिदेवं कर्तश्वरस्तावभावपि मिथ्येव्यश्नेकाराव्रमा- चादर सत्वमित्याशङ्याद। चेदिति। यदि प्रमाता edt ar नेष्यते ate राव्यमिदमेवापद्यते। तद्‌ ्ट' ware आत्मनि करणस्य दुव्करत्वाच्निराकत्त॒रेवात्मत्वादित्यथः॥११॥ ween. दिव्यवद्यान्‌ पपत्तिं परि रति | कल्ययतीति।॥ कर्णाग्र यव- च्दिनत्ति। areata कम्माग्तरं यावन्तंयति | खात्मानमिति कन्तुमरः निवार यति। erate तस्य द्योतक्नान्त रापेच्चां प्रतिचि पति। दोव इति विवतच्तवाद यातयति | खमाययेति सव्वेस्य faunresta मायया विकषख्ितभेदानरोषेन कन्तत्वादिव्यवहारस्य सिद्यतीति ara: | प्रमाट्प्रमाडादिव्यवबहारानपपत्तिं wary |. श्वेति रकसिच्नेवाडितीये प्रतीचि वस्तनि काल्पनिक- भेदनिबन्धना wat थव्य प्रमायमाह इति वेदान्तेति यथा चटा कुलाणा$ऽधिष्ाता weiss eet तये. wrearsfirararetere | खयमिति यथा तच eee मृपादागमधिष्ातुरुन्दधिगतं तथाचान्यदुपादानमस्ती्ार। खमात्मागमिति॥ तच घट कुन्ता भूभागे भवव्याधारख्थे हाधारोऽन्योऽस्तो्याङ | ओात्मन्धेबेति परिगामवादरं ara विवक्तंबादे प्रकटयितुं मा ययेवं तत्र टदद्ान्तमा | ञ्चा -

8१४

गोष्यया1! टव बुध्यते भेदानिति वेदालनि- TAN ART विकरोाव्यपरान्‌ भावानखलभ्जिते यव र्थि-

are ऽस्ति ज्नानर्रव्याश्रयः नच निरास्रे एव ज्ञामसतीं वेमाञजचिकानामिवेत्यभिप्रा्थः ९२

सद्करूपयम्‌ कन प्रकारेण कल्पयतील्युष्यते विकरोति

नाना ATTIC लाकिकाम्‌ भावान्‌ पदाथीन्‌ अब्दा

दौनरन्यांखाम्तिनच्ते वासनारूपेण व्यवख्ितानव्यारताज्ि-

are दाविति॥ मायादारेश विदाना अगभिमीटत्वमक्षा तदैव जदिप्रितबिभ्बिवस्य प्रमाषटत्वमित्बाहइ | खयमेव चेति| मच प्र॑माटरतल्वस्य afd cee संपादिङंनवदरेव मिश्यात्वनि डारस्णादित्ाषह | तदिति कथादिभेदस्य प्रमाजादिभेदस्य fauna मे नानाऽस्तोत्यादिजअ्तिं परमाखयति। श्येवमिति॥ रवे त्येव कारायमाहइ | नान्योऽस्तीति ये गत्वखद्म वश्च प्रमाता तताऽन्यष्चामस्य Wears नास्ति | चेतनभेरेमानद्धाभावाद- नभव खयाखेकाश्चयतवस्य प्रसिडल्वादिव्यर्थः | weer. awe विषवापेश्छा बा नास्तीत्याणश्क्याबाधितप्रसिशिविरोा- धाग्मे वमित्वा | चेति pee प्रकता्यां कल्पनायां विवक्तं कऋममपन्धस्यति | विकथा तीति नियतांखेसि चकारादमियतांखेति fara) परतिपिपि fad क्रमप्रति प्यथ एच्छति | कः सङ्कःल्ययत्रिति Srarac- यजनया waftad क्रमं senate | उच्यत सत्धादिना।॥ खन्धां- aft शास््नीयानिति यावत्‌ चित्तमध्ये वासनारूपेय व्यव स्थितानभिवक्माम रूपकत्वेन व्यवहार योग्यत्वमाद | धथ्याक्नता- निति॥ कल्पनाकालान्‌ विद्युदादीन्‌ facia: | बि faa afeaar area व्वहारयोग्याम्‌ पदाचान्‌ कश्य

४९१५.

गे ° तान्‌ नियता वहिंभित टवं कल्पयते प्रभुः

११३२१ faaaren हि येऽलस्तु इयकानाश्ये

भाग्यततांख एख्यादीन्‌ अनियर्ताख कल्यमाकाखाम्‌ वहि

ST

चित्तः खम्‌ तथाऽम्तचिन्ता मनो रथादि लका त्रित्वं कश्पयति ! mcrae wre ॥। ९२, स्छन्नबखि- ऋप्ररिकश्पितं सम्बमित्छेतदाश्रद्धते | यस्माखिग्छपरि-

| कर्षितमनारयादिलचरोखि्परिच्छदेेखचष्यां कश्या

मामन्याऽन्यपरिच्छद्यवमिति खा युक्ताऽऽब्रङ्ा.। चित्त

यति wafers तेभ्यो व्याव बडिम॑नोस्थादिकच्डानात्- wafeary भवाम्‌ Baws कल्पयित्वा Taare. रयोग्यताये कष्ययती्र्चः.। LAT भवति | यथा लाके Hear वा तन्तुवाया वा we पट व्रा कायै चिकीवुरादी चवहारयेग्यां- afe बद्धा asters ward वहिनामरूपाभ्यां सम्पा- द्वति तयैवायमादिकन्तीपि ararewa खचिन्ते नामरू्या- भ्यामग्धङ्करूपेय सितान्‌ wearer परथमं feefaarae ानाविंभाग्य.प्रजाददहिः सम्व॑प्रतिपत्ति्ताधार्यरूयेड सम्यादय- तीति कल्पनायां कमाचिगतिरिति।९९३॥ कल्दितानां शखनाजा- STRAHL काले AMATEUR AAT SMe प्र्भिच्रया सच्चावगमादनुषपन्रे तेषां. fawra- faaraggry | faerie कल्पना कएलभाविगेा भावा मन- स्यक्तद्॑तन्ते | येच प्र्भिच्चायमामत्वेम पुव्वापरकालभाविगे- बहिरेव थवश्ारयेोग्या Tae ते सर्गव afer: सन्ता मिथ्यैव भभितुम न्ति | प्र्भिश्चायमातत्वलच्चयोा विष्ेषवस्तना afe- तलवप्रयुक्धः कच्यितेऽपि वदघ्रंनादिल्थंः. -द्ाकयाक्ष्यामा- शङ्खं ददति | खभ्रवदिति वथा aR दृश्यमानं ae Mfrs मिैवेष्यते ow गामस्तिऽपि दृढं wal चित्तस्यन्दितं तेन

४१६

गे वहिः 1 कल्पिता ते सर्वे विशेषा नान्यदे- तुकः ११४१

भाग्काला हि asag विन्तपरिच्छद्याःनान्यिन्तकाखलव्य- fatau परिच्छंदकः काला येषां ते चिन्तकाशाः। कश्यनाकाख 'एवापलभ्यन्त दत्यथंः | दयकालाख भेद का- खा अन्यान्यपरिच्छश्ाः। यथा गारोाषहनमास्ते यावदास्ते aragt रागि aragt दाग्धि तावदास्ते। तावानयमे- तावान्‌ इति परस्परपरिच्छदकलवं वाद्यानां भेदार्ना ते इयकाखा wafqware वाद्याख इदयकालाः क-

रा. aferd मिच्यैवेत्येतत्रा्यापि निडौरिवमित्यच हेतुमाह यसा दिति खात्माविद्याविवर्तन चित्तेन ताबदन्तविंजिरभ्निता मनेा- स्थरूपा ममस्यन्तवेन्तमाना TH रव्नसपाद यख ते चिन्तेनेव परि- feu] | a fe कस्पमाक्षालमाचभाविकेा Vata | तःस aequ मनसे afesttuewararat भावानामन्धो$न्धपरि "ेदटात्वं काणदयावच्छित्रत्वेन प्रत्भिच्लानगोाचर्त्वमिति वसा दुपबभ्यते तस्मादयक्तं ामरितस्य खप्रवश्भि्यात्मितषयः काच्तरेश्त्तरमाडइ | सामेति येन मनस्यन्तर्मनोरथरूपा- भावास्ते चिन्तकाला भवन्तीत्यित्त कालत्वं विशदयति | चिन्त. व्बादिना।॥ बाथ्याचंमुक्ता विवदितायमाइ | कस्यनेति हिती- यपादमवतायं खयाकषरोति | इयति ये मनसा वह्डिदपलभ्यन्ते RAT: कालस्य मेदो Hears: येवां ते तथेति qa: | AAT Faas wate परिष्डेयामित्रकालावच्छित्न- त्वेन प्रबभिश्लायमाना xard: परत्भिश्चायमानत्वमुदाहइरय निरतया स्फुटयति | यथेति | खागोदो ङं गादोड नपग्येन्त- are टेवदष्तख्िरूतोति प्र्यभिश्लाग्रेषत्वेनाभिद्छादाहस्यीवा UA ATRATAPSR BUS तावता कलेनावच्ित्न गादोहनं

४१७

गै अयक्ता ce येऽलस्तु स्फुटादटव चये वहिः1

भाग कल्पिता चवते ae 4 वाद्या कालदडयतलनिश्रेषः afe- तलग्यतिरेकणशान्यरेतुकः wate हि खप्रदृ्टान्तो

भवत्येव toe tl यद्ययन्तरव्यक्रलं भावानां ममावाषनामानानिव्य-

wat gee वा वहिख्घुरादीद्ियान्सरे विशेषः |

शआ जि्वंरतयतीलनेककालाबस्ायित्येन प्र्भिश्राविवयतवं तस्य दथ उति | खाबदिति। चाबवा wreard weisdfwat निर्ष॑त faq waite तावा काशेनावच्छिव्रःसद्नेष fredtecrecat- MICATY | तावानिति परोश्तय्ा fart साबवा काजेनाव- fen: war निदं निदंगोन्रेतावता wearin संति- कृवोल्रपरमदाङ्रथमाङ़ रतावाजिति उक्तेन न्यायेन Te- परोल काकेन परिष्डेदयत्वं way भावानामुपणभ्यते autem चच ufeweaw | तथा ते सर्ब भावा wfieew- मानादब्रकालेन कालदयेन पर्या भवन्तीः | टरतीवपाद्‌ वाचे | wufet a चतुयंपादाचेमाङ | खअनेनेव्धादिना ATE MUG, बाद्यपदाथबु श्थवद्धिताकाशदययत्वेन क्राल- यावष्डेदेन शतः प्रव्यभिश्रावमामतलरू्पोा favs ईन्धरेतुकोा भषति कश्तितेऽपि तथयाजिधविण्ेषसम्भवादिबच cern माह warts Wifes यद्यपि aa भायद्धेदनातं afd वथापि तच्च warar वि्रेवः eae: सिख्यति। et wae Renae कष तत्वेऽपि प्र्भिश्चावमागलाच्नागरितेऽपि वदु- प्रपत्तेरि थैः १४ खम्रन्ागसिवियादमभचोरपि faut स्फुटासफ़ुटाबभासवि- भामानयपत्रेनागिेषेल मिच्यात्वमि बाण्क्यारइ | व्यक्ता aay ये मनद्छन्तभोषनारूपल्वादत्स्कुटा मे मनसो वड्िबिपवभ्यमाना स्फुटा भवन्ति ते सर्गव मनःस्यन्दनमाजल्येन afer मिच्येवान-

G3

४९१८

गो" कल्पिता ख्व tae विशेषस्त्विद्द्रियासरे११५१

जीवं कल्पयते पूव तते भावान्‌ पृथग्विधान्‌ !

भाग्गासा भेदामामस्तिवषटतः Waste तथा दर्थनात्‌

GT

feartfraracaa ware: कल्पिता एव जागद्भावा रपि खम्नभाववदिति fag ९१५ वाद्याध्याद्धि-

वंडिरिग्ियमेदनिमित्षः स्फुटत्वात्‌ स्फटत्वविश्षे मिथा- त्वमनमि्यात्वं वा TAT Tse | मि्याभुतेष्वपि तदश मादि त्ष्ः॥ स्ोकस्याच्चराणि यथाकरोति। यद्यपोग्यादिना मनस्यन्तमना- स्यसखूपार्खां भावानामब्यक्कत्मस्फुटत्वं तच हेतुमाह | मन डति waafearge@a मनसा वहिभोवानां <aze ze तद्घाममिश्यात्वछ्ृतमिति wei वास्यति | मासाविति wer सम्पतिपन्नमिश्यात्वेऽपि (aR सफुटत्विशेवप्रतिभानान्रासे वि- Wa मिश्यात्वममिथ्ाल्वे वा प्रयोजयितुः प्रभवतोत्याङ aa ऽपीति खयं विश्वसति केन fester चतुर्चपादा्च- माङ | कि avtfy मनोामाचसम्बन्धादन्तभावानां वासना- माचररूप्ाबामसफुटतवं | बहिभावानगाग्तु चच्तरादिवह्िर्डधि यसम्बन्धात्‌ युक्तं स्फुटत्वं तदेव faa भमिथ्याल्वाविरशेषेऽमि सिध्यती्यः | रूषुटल्ारूफुटत्वप्रतिभासमेदस्य निश्यालेऽपि सम्भवाव्रागकममुमानमविरङ्डमि्यपसं हरति अन्त इति ९४ भवतु सव्वेस्य कल्ितत्वं सा पनः aan केन दार बलाशद्भयाह | जोवमिति wan fe स्प खमाया- awa कर्पयन्नादा fafaseda जीवं कल्पयति | तत इति war तद वानुप्ाविशदिति we: खयमेव जीवमापद्यते | तद्ास्ख पुननानाविधान भावान्‌ निभ्निमीषे | च्ागसति- वन्यात्तत्कख्पवु भावेषु वेवभ्योापपत्तिरिव्यर्थः | Beara प्रश्रमुत्धापयति | वाद्येति were: साध्यसाधनतया fear वाद्याः WEB Aa रागखेद्येवमाद वस्वाश्चात्सिकास्तेषां पर- Bet निमित्तमेमित्तिकताऽस्ि बाद्यातिमिक्ील्नन्ाध्यात्मिशा

are

HT ATATATEATE TTT यथाविद्यस्तथास्मृतिः११६

भाग्कानां भावानामितरेतरभिमिन्तमेमिनिकतया कल्प

च्चा०

मायाः किं मूलमिति उच्यते जीवं तुफलातमकमहं करामि मम सुखदुःखे इत्येवं श्ण witdwew एव WE आत्मनि रज्ज्वामिव सपे कश्पयते पूर ततस्लादर्येन क्रियाकारकफलभेदेन म्ाणादौचानाविधान्‌ भावान्‌ वाद्यानाध्यात्िर्का्यैव कल्पयते | तच कल्पनायां का Sa- रिल्युच्यते। योाऽश खयं कल्पिता जोवः सम्बैकल्पनाथाम- fuer: यथाविद्या यादशी विद्या विन्नानमदखेति थथा- विद्यस्तथाविधेव खतिस्तस्येति तथारूऽतिभ॑वति इति

भवन्ति। तानपि निमिन्तीकछछत्ेतरे mae) तर्वमिकरेतर- निमित्ततया नेमित्तिकतया कल्यनायां मलं वक्तव्यं | नि्म्म॑- सकल्पनायामतिप्रसङ्ाटित्यथः | Areawcasaaa परिष स्ति | उच्यत इति हेतुफलात्मकमिद्युक्तमेव safe we मिति।॥ हेतुलभावविकलं परिखुडातमरूपं जीवकस्त्यनाधिषानं

zwufe | खनेनेवमिति ।॥ खारोापस्याधिषछानापकासतीद्यज

न्तमा | रञ्वामिवेति॥ दितीयदटतीयपराद frase) तत डति area प्रथमं कल्पितस्य भेक्तुर्जौ वस्य शरेघ्रतवेनेत्यथंः। यद्यपि site: सव्वकल्पमायां मूलग्डते हेतुस्तथापि तस्य कल्यना- विशेषो farataafacaa सम्भवतीति wya | सेति चतुथपादेनात्तरमाङ | उच्यत इति क्षिता विशिरटरूपेशेति Te: | व्यधिद्चतः खामित्वेन सम्बन्धेन सम्बड़ इत्यथः | ति we: स्ाकाच्चस्परयाननासमातिद्यातना्थंः प्रज्णतकल्य मामेव पपश्च- यति | अत इत्नादिना॥ स्यन्रपानादुपयेगे दरष्यादि भवति। सति भवतोल्न्वयव्यतिरेकरूपाद्या यात्‌, ark देतु-

116,

४९० अंनिभिता यथा रज्जुरन्धकारे विकल्पिता 1

भा ° अता ₹ेतुकसश्पनाविश्चानास्थविश्चानं तता रेतुफलद्य-

तिखतसदिन्नानतदर्थद्वियाकारकतस्डश्लभेद विज्ञानानि | तेभ्बणशत्ख्तिख्त्‌सतेख wefan hegre तिख्तत्डङ्तेख पगसखज्तरानानोऽव्थेवं angrrafarate- तरेतरनिमिन्तनेभिज्िकभावेनानेकधा कण्ययते ९६

तज Mane winner सेव लीव- wen किं निमित्तेति cerca प्रतिपादयति चथा शाके खेन खूपेणानिखिताऽनवधारिता एवमेवेति cer

रिति कल्यनाविश्रानममुत्पथ्चते। ततस्तुश्छादिकं फलमिति कल्पना- विशां गायते | ततोाऽपरेदुदक्तयोदभयोरपि waren खुविदद्धबति। caw पलसाधनासमानणातीये कतततावि- wit | वतच्चामिजवितटरस्यादिषमलायत्वं पाकादिक्रिगातत्का- दकतद्ुखादितत्फलात्रनिष्यच्छादीनि विन्नेवविच्वानादीनि भ- aa) वते हेलादिस्मतिः। ततच्दनखानं। ततख पणमित्- गेव कमेव मियो हेतुरेतुमन्तया कल्पना भवतीः wai कख्यनामुपसंहरति। cafafa sy cs

इदानों जोवकख्यनानिभित्त निरूपयति खनिख्ितेति। Waa weet cafe we कोत्तयति तचेति Gages ery | जीवक्षश्यनाया निन्त्वायेमात्‌ सनिमि्तत्वस्म्म वक्त- aura तस्य awa गिडण्यनपपत्ेः। sage निमित्तत्वा- चिडेगींवकद्यनाया दुघटत्वासत्काय्यञ्धतापि VAT मावकर्यत त्वा शङ्कते | सेवेति उत्तरत्वेन स्चाकाच्चराणपरवताग्यं aw | Stray | खप्रसाधारबं SG cere तनेति वावत्‌ अन- बध्वारितत्वमेव सुफारबति | एवमेवेति रव्थुरोबेयमितल्नेन

ERR

जा"सर्पधारादिभिभावेस्तदइदात्मा षिकल्पितः॥ १७१

ure मन्दान्धकारे किं सपं उदक्धारा दण्ड द्रति वानेकधा

`! 8

विकख्िता मवति Yt खरूपानिखयनिभित्तं यदि fe पुष्यमेव रज्जुः सपण निखिता ara सपारिविकच्येाऽ ufreq थया खशलाङ्गुखयादिषु एष दृषटाश्तस- दडेतफथारिसंसारधम्मानयंविखशणतया खेन विश्ठद्धवि- स्िमाचसन्लादयरूपेणानियितलाश्नीवप्राणद्यनन्तभाव मेदेरात्मा faafera cas सव्वापनिषदां बिद्धाम्तः ९७॥ प्रकारडेलधेः॥ स्ाटिकल्यनायामग्वयवब्धतिरेकसिजमुपादाग- मपन्बस्यति | wens. उक्तावधारयारारितषे कारं दच- दति | मन्देति wa दव्णसखसरूप्रनिखबाव्मागवस्मायामित्ययः शतदेव श्यतिरोकदारा facarfa | दि Wifey देवदत्तस्य इर्लाद्यवयवेवु antag निच्ितेषु सपौदिविकस्या यथा नेप- लभ्यते तथा परोवर्िन्यपि रव्जुखरूपेण निशखितेनाके युक्ष- सत्तया रच्नन्नानादेव Hada: | उपपादितं cerqaqay

दाान्तिकमभिसन्दधानख्तुथपादार्थमादइ | ca xfay हेतु फलादिद्यादिशब्देन कत्तत्वभोक्तत्वरागदेषादि waa | विल-

च्तणत्वमेव स्फुटयति | खेनेति अनारोपितेनेति वावत्‌ | faw-

Ridaze जन्भादिराहिनमाकारान्तरून्धत्वं तग्भाज्ले- QU: | तच्माचत्वमयुक्धं सामान्यवि्रेवाभावादिन्ाशद्याषश | स- चेति तचान्धदल्ि सुखमिति मत्वा विधि गष्ि। अदयेति खथिदानन्दादयात्ा बिद्याजिससितं देतमिन्यच प्रमानं खच- यति इत्येष इति अदेतश्चतयस्तावशजे पलभ्बन्ते यज fe देतमिव भवतीव्या्ाख रैततव्मतिभासमानयेग्ेषात्वमाषेदयन्यः BU: FOR तेनारेतं त्वं देतमविद्चाविच्छम्भितमिदि प्रमा- afaxtaau: 5 १०

४९

गा fafrarat यथा र्जा विकल्पा विनिवर्तते 1

नार

We

Tyr रेवेति चाद्वैतं तदइदात्मविनिश्रयः११४१

रच्जुरवेति frye सब्वेविकश्पनिटकतौ रश्नुरोवेति wad यथा तथा गेति नेतीति सव्वंसंवारधम्बं शन्यप्र- तिपादरकशास्वजमितविज्ञागदयालाकक्ताद्मविनिखयः | WHat स्यं श्रपुव्वीऽनपरोाऽनन्तरोऽवाद्यः सवाह्या- WALT दजाऽजरोाऽमरोऽग्डताऽभय एवाद्य दति ॥९८॥

पपषष a रे मज ते

अविद्याहृता जोवकल्यनेत्यन्वयम्‌ खना तदेबेदानों यति- रेकमुखेन दष्यति | निच्ितायामिति रच््ुरोबेति cat fafaarat तदन्नाननिरन्तेदुल्यसपादिविकल्यः सव्वधा निव. तते रञ्चुमाचरश्चावशिव्यते तददात्मनि ओता निचयो यदा सम्पद्यते तदा सव्बेस्यात्माऽविद्याकल्ितस्य जी वादिविकैष्यस्य चखात्तेर देतमेवात्मतत्त्वं परिशिष्यते | तस्मादा त्माऽबिद्याविच्छ- far जौवकल्यनेत्ययेः॥ cera व्याचष्टे | रव्ुरिति॥ तदित्यादि श्याकरोति | तथेति सप॑स्यापि संसारात्मनो अम्भेस्यात्मन्धारोपितस्यासन्नावेदकं यच्निघेधश्ास््रं तेन नितं विन्लानमेव खय्यालाकस्तत्कतोा योाऽवमात्सविजिखयः रवा- हितीयः fread | इतं पुनः सनव्वमेव व्यात्तं भवतोः | खआात्म- विजिखयमेव विशिनष्टि | ्मात्मेवेति स्व्वमिदमात्मेवेत्यक्ते पुरत्वं तस्याच्यते। wafer कार्येन GWA STs: प- द्धाविना कायं सम्बन्धविधुरोऽनपरमनन्तरः दिं तच्छून्या $नन्तरश्िदेकर सन्लस्येव प्रत्क्रम वाद्यत्वं काय्धकार्यास्पृष्टमुभ-

यकल्यनाधिष्ानलयेन तताऽान्तस्त्वादित्ाइ। सवाद्येति॥ विशे

वयथयं केोटस्थव्यवस्धापनाधं जन्भादिसम्बन्धाभावे कारब- मविद्यासम्बन्धराडहित्यं दणंयति। अभय इति॥ मन खस्वबिद्या तच कारणत्वेन सम्बन्धमनुभवति | तस्य पुखंतवेन कारखागपश्च-

BRR

जै शप्राणादिभिरनने् भावेरेतेर्चिकल्पतः 1 MAT तस्य देवस्य यया सम्माहितःस्वयं१ १४१

भा° यथ्यात्मैक vata free: कथं प्राणादिभिरनन्तेभा- ata: संसारल्णोविंकर्पित दति wea: अरुण मायेवा तस्यात्मनो देवस्य यथा मायां विना fafea- माचागमनमतिविमलं कुसुमिते षपलाशैस्तरभिराकोखं- faa करोति तथेयमपि देवस्य माया ययाऽयं सखयमपि माहित भवति मम माया दुरत्ययेद्यक्तं ९<

Ge तवादित्ाह। खक डति। देतादेतव्याङश्य्थमवधारयं विद्यायाः निराश्रयत्वापपत्तेः। आआञ्चयान्तरस्य चासत्त्वात्‌। तजैव सा परवि- तीति चेत्‌ सलं | अविददष्या तस्याव परवेणेऽपि THEE मासे तस्मिन्‌ वेषः प्रभवती व्या डव इति १०॥ यात्मने डितीयत्वे कथमनेकेभावेशलस्य विकल्यितत्वमिव्भिप्रायाप्रतिपच्चा प्र्वतिषते प्रागदिभिरिति॥ feat खाभिसन्धिमुदा- टयन्नु्तरमाइ | मायेति चोद्यभागं विभजते | यदीति उन्तराङडमुत्तरत्वेन व्याकरोति | उच्यत इति मावामेव TTT- म्तेन स्यति | यथेति तामेव मायां कार््यंदारा सुफारयति | यथेति यथा सकिका माहित Areucaw दश्यते तथा STAT खयमेव मायासम्बन्धाग्मादिता भवति | अता मोाष- इाराऽऽत्न्धेब मायाधिगतिरित्ययेः। मायाया मादरेतुत्वं भगव- तापि खचितमिव्याङ | ममेति १९

९९४

Heo इति प्राणविदे भूतानीति तदिदः गुणा इति गुणविद स्तल्वानीति तदविदः१२०१ पादा इति पादविदोा विषया इति तदिदः लाकाइति लाकविदे देवादति चतदितः९६२११

We प्राणः प्रत्ना वोजात्मा तत्का्ैमेदा Wat fe-

Ste केति प्रागादमोऽनन्ता भावा चैरात्मा बिकण्वते मावयेत्यपे- चतायां प्रायादिविकल्यनामुदाषर्ति | प्राव इति पाड वदिर- WMATA AT वा जगतो हेतुरिति पाखविदो ङेरण्य- mira चैरेषिकादय्व कस्ययन्ति। तदिदं कष्यनामाज्रं | खत- गस्य दिरस्छ्रमर्भ॑स्य सन्नैजमडेतुल्वे मानाभावात्‌ पङखेया- NAMATH खाच मानावायोमात्तटस्येन्रबादस प्रमाबयुक्िभिीनस्य प्रतिपलमन्नकल्वादिव्येः। कष्यना- नतर दश्रयति | तानीति चेति एरथियथपेजावायवष्तश्वानि खानि चलारि शतानि जग्रल्ार्वानोति जालायतिकास्त- दपि कच्यनामाचं। डि भूतानि em feat नढलत्व- fatraa गापि परतः सियानि। खगयद्य चैतन्यस्य खया- इकत्वायागा दङिगतेग्द्यस्य बङिवि षयलादर्णनात्‌ | ते भता- fa जगत्वद्र णोति amaqaw | awcawatia eat war: amtiarafaa जगतो महदादिषखयस्य acafafs ang | तदपि mermare) area fararat कार्यत्वे प्रलप्राभावप्रस- क्त्‌ | Bane निर्ेतुकत्ने सदा तदापातात्‌ | WeT- कत्वे हतानि तवे प्रा्रीगदोषामुषद्धादनिन्ध्वे रेतवन्त रापेक्ाया- मनवस््ानादिव्याष | मना इत्रीवि॥ गष्यनान्सरमाह | वत्वा मोति चेति २० खआात्विद्या शिवेति सङ्केपतस््नीयि त्वानि सव्वं जग्म वन्तकानीति शवा Aye तदपि wears | खा- wat fauna fare घटादितुल्यतप्रसङ्ादभिन्रतवे तश्वानां faaarnafeau | रकस्यामनोा विशादयः easrewice- तवा भवन्तीख्पि wears | निर॑गरस्यात्मनेऽ्मभेदान पपत्ते-

६९५

meaat इति वेदविदा यत्ना इति aafec: 1 भेक्तेति मोक् विदो भाज्यभिति चतदिदः१५२२

भाग्व्यण्ताः | way सव्व लाकिकाः सर्व्व॑प्राणिपरिकख्यिता

wte foure | पादा शतीति बद्छायनप्रभ्टतौनां seat कथ. यति | विषया इतीति शन्दादयो विषया भूयो भये भुज्य- सानाश्तक्चमिति fawaart fara विषयायाश्च दूरम- त्यन्तमन्तरः | srw fad इत्ति विषयाः सर्णादपौति विषयाबसन्धानस्य निन्दितित्वाच्चेषां पारमाधिंकतत्त्तमावानप- attra: गभ बः खरिति चयो शोका वर्तुग्धताः सन्तीति पाराजिकाः। तदपि कस्पनामाकं | खानभेदेन fee तदान गधस्य दु खस्तरल्वात्छातन्सय चासिद्धत्वादित्ाह श्चा रतीति॥ GUM देवाख्तत्तत्सलदातारो नेख्ररचेति रेबताका- wrat | तदपि कल्पना | खअस्मदादिप्रयतनमपेच्छय Wace Vat wear विश्वभा वप्रसक्गात्‌। खातन्येओपक्षारकत्वे तदारा- अनवेयच्ात्‌। तद्धक्षानामपि विप्रतिपत्तिदग्गात्‌ त्मसादस्या- fafeencarfcare | रेवाडति चेति peta ऋग्वेदादयो वेदा- त्वार स्तत्वानोति usar वदन्ति| तदपि कल्यनामाचं। नहि खेदा लोकिकवर्संच्यतिरिक्षा cad | कमवतामेव वसानां बेद- ्ब्दवाच्यथाद्ोकारावत्‌। कमखेाचारथापलन्ध्यारन्यवरगता व- शष्वारोप्यते। तया तथाविधक्रमवतां वसामामारोपितरूपेख येद्श्ब्द् वाश्यत्वात्कता वेदानां weardaarw बेदा इति। च्योतिहिमादयेा यच्चा वक्ता भवन्तीति गेधायनप््टतयो याचिका मन्यन्ते तदपि fame) wil थाख्यास्यामा xe देवता त्याग लवेकेकस्मिन्यच्चविश्रानाभावात्समुदायस्य चाव- समलत्वादि नाह wer इति चेति ara कर्तेति STU तच भागो यदि विभ्रिया fare तहिं कथं नानि ह्वादिप्रसङ्कः खभावत्वे सदा स्यादिति विषयसत्िधा भक्षत भ्नान्तिरेबेश्याङइ maf चेति खपकारासस॒ भोज्यं ahaa प्रतिलागते। तदपि a | मधुरादिरसय्यन्ननगारेस्तदे बान्यधाल्दश्रंना- H3

६९६

गे °सृष्म इति सृश्मविदः स्थूल इति तदिदः मूर्त इति qatar अमूत इति तद्विदः १२३१

` कान इति कालविदो दिश इति तद्विदः 1 वादा इति वादविदो भुवनानीति तदिदः१२४॥

भा ° भेदा र्चाभिव सखपीदयः। ASA आ्रत्मनात्मखरूपा

wie टेकरूप्यासम्भ वादिव्याह | भेज्यमिति चेति a २९॥ चात्मा खच्छाऽबपरिमाशः स्यादिति केचित्‌ तत्र युगप्रदश्ेषशरीरय्ा- पिबेदनानसन्धानासिद्धेरित्या | aa डतीति। स्थले SIS¥- पत्ययादात्मेति लोकायतभेदः। वच्च | ग्टतस्रुषुप्तयारपि सद्गता- विशेषाचतन्धप्रसङ्गात्‌। CHA WAIT WAM GWA HTT चा वस्तत्वादि चाह खल इति Sf) मत्तस्तिश्रलादिधासी ae श्वर खक्रादिधारी वापरमायामवतीद्यागमिकाः। तदपि भान्ति ara | अस्मदादिग्सीरव्षस्यापि एरोरस्य पाद्चभोतिकत्वाह्ली- लावियशङकल्पनच् | fawn जीलाभावादयक्तमित्याह | ad इति मत्तः carnal निःखभावःपरमाय इति श्रून्य- वादिनः तदपि कल्पनामातरं।. परमाथा जिःखभावखेति ाघा- तादित्याश। eae इति चेति १॥ कालः परमाय दति arta fae: | त्च | कालेष्ये महन्तादिव्यवहारायागात्‌। तन्नानाल्व $पि era’ ्न्धवि वयत्वेन प्रतीतेः। उदयकाल इत्धादिना जि याधम्मेवेन प्रतीतेः . स्फ़टत्वात्‌। कियाधम्म॑तवं कालेऽपि वदुत्पत्तिदश्म मादन्ययाकालानवच्छिन्नत्वेन फियानित्यत्वापातादि न्धा | काल इतीति खरोदयविदस् दिष्टः परमाचा aE: | ` तदपि नान्तिमाचं। afecraft परालयदणश्ंनादिव्याह | fer इति चेति धातुवाद मनग््वादख्े्यादयोा वादा वस्सुभूता भवन््ोति कचित्‌। तदपि फख्यनामाकं | तानादिखभाक शिते मष्ट कमक्रादिखभावासम्भवात्‌। मन््रवादे$पि कालदा

४२७

मन इति मनाविदेा बुद्धिरिति तदिदः 1. चित्रमिति चित्रविदे धम्मोधम्भ चतदिदः१२५ पञ्चविंशक इत्येके ofa इति चापरे 1 ` cara इत्याहु रनक इति चापरे¶ २६१

भा ° निखयदरेतारविद्यया कल्पिता इति पिष्छोरताऽ्चः

wate वति | खकालदद्ः खयमेवोल्यास्यतीत्वभ्युपगम द्याम शमाचमि- are वादा इतीति भुवनानि चतुदं्र वखनीति भुव- warafae: | तदपि Wma | तेषामदृरट्त्वात्‌ | तेभ्यसछद्रनं तेवां भियो विप्रतियत्तिदश्ंगादित्याह | भुवना- नीति २9 मन Caries लाकायतभेदः। तदपि भान्ति मां | तस्य खातन््य जञोश्रप्राप्यनु पपरेः | खतन्यो घट वद मात्मत्वात्करसतवाश् दीपवदात्मल्वायोगादिव्याङ। मन eas बजिरेवात्ेति ran तेषामपि भान्तिमातरमेव | waa च्यभिचारादद्यस्य चघटवदतिरिक्बेद्यत्वादिव्याह बजि स्ति चिन्मेव बाद्याकार्श्रन्यं विच्वानं | तदेवात्मे्धपरे। तचापि प्रागह्कन्धायाविशेषाश्तव्यं नान्तित्वमि चाङ.| चित्तमिति धम्माधम्मी विधिनिषेधचोद नागम्धो परमाथाथिति मोमांसकषाः | तदपि कल्यनामाकरं | देश्कालादिषु धम्माधम्मयाविपतिपत्ति- दष्रंनादिव्याइ धम्मंति॥२५॥ प्रधानं मूलप्रहतिः। इद्‌ इङ्कगरत- म्भाजागीोति सत्त प्रहछतिविशवयः। पञ्च लामेद्दरियाशि।-पञ कम्म स्दियाथि। पञ्च विषयाः। मनच्ेकमिति Sten विकाराः। पुरषस टरण्िखिभाव इति wefaufsaggra: प्रपथे वस्विति arg: | we meas | पञ्चविंशति विरेषयस्यायावन्तंकल्ये वयात्‌ व्धावत्तकल्ये ara प्रमित्यप्रमिन्योरनुपपत्तेरि्ाह। पञच्थिंश्रक इति cage: पुनरीखरमधिकं caer: बद्गिंशतिपदार्यीः इति विकल्पयन्ति scan) Dace पुरवाम्तभोवादथिकत्वानुप- Ut | Gama घटवद्गोखर्तप्रसङ्गादि्ाङ.। सद्वि . -इति चेति 4 पाखपताख रागाविद्याजियतिष्ालक्षलामाबाधि-

+

Weary नाकविदः प्राहुराश्रमा इति तदिदः 1

ल्रीपुंनपुंसकं AST: परापरमथापरे २७१ ufefcfa सृशिविद्‌ा लय इति तदिदः

are प्राणादिक्ञाकानां wae पदाथव्याख्याने फस्ाप्रयोजन-

Wo

are णवेकचिंद्रत्पदाचा इति ब्रुवते | AH) केशत्वेऽपि रागाविद्य- योर्वान्तरभेदवदद्मदादेरपि तद्धित्रत्वेन agifatara तस्य रागेपलस्ितत्वेन तस्याप्यविद्यापलसिवत्वेन यून्यतापाताद्‌- विद्यामाययेोखैकत्वाद वान्तरमेदे नियतावपि तदुपपक्तेः स- Wifacaacaen कालकलाद् तत्मसिडेरि व्याश | रक- चिं्रक इति अनन्तः पदाचंभेदोा नियतोरन्तीति केचित्‌ तदपि a) वादिनां विवाददशंनात्‌। निवादस्य wera. कात्वादि तबाह | अनन्त इतोति ॥९६॥ लेकानुरञ्ननमेव तत्व fafa Groat: | तदपि विभ्ममां। Stee भित्रर्चिलवा- तदनुरञ्मगस्येखरोखापि कक्तुमण्कऋत्वादित्ाह साकानिति॥ दश्तप्रभ्टतयस्लाश्नमाः परमाय इति समयन्ते | तदसत्‌ | बेषस्या्मणब्दातवे अूग्रादेरपि yvayrenaa दुभिकेचनला- न्तष्म्‌ लस्याख्मस्य दणशयितुमश्कतवात्सस्खार्स्य दृइसमवा- fae पारलाकरिकल्वायो गाद सक्र चात्मनि वदसमवायादित्बाह। ` VBA Kaa, ववाकर्बासत्‌ च््रोपुनपुसक शब्द्‌ नात तत्व fafa बसखेयन्ति। weasel | WTS: शब्द खभा वत्वे सन्बादोनां जिजिङ्गतवायामादेकस्यामेकखमभा वत्वा सम्भवादोपाधिकधम्मतवे तस्यावसतत्वप्रसङ्ादित्याश | स््रोपंनयुःसकमिति डे Awa वेदितययेपरं चापर देति केचित awa) परिष्डद्‌ कवचिदपि WU ag बसतताऽपरि च्छत्रस्य तद्धएवादित्घाश | परावर- fafa ॥२७॥ खृशिवा जया वा लिति avafafa पाराखिकाः

तदपि कल्यनामाकं | सताईसतखखात्पच्याद्यभा वस्य बद्यमाबत्वा- दिति मत्वाह | खष्टिरिन्नादिना यथोक्ककल्पनाधिदान खच यति। स्यं जरति उदादतामदाचताख कर्प नाभेदा बावन्ता

४९९

गा ° स्थितिरिति स्थितिविदः सर्वे वेह तु सर्ब्रदा१२४

यं भावं दशयेद्यस्य तं भावं तु पश्यति 1

Uo AGA AAU WU २०२९।९९।२९ esi

Wo

१५॥२६॥२७॥२८॥

किं बहना पराणादीनामन्यतममुक्रमनुक्ं वाऽन्यं चं भावं पदाथ दर्भयेचस्याचासाऽन्या बाऽसु्न इदमेव तत्वमिति तं भावमात्मभूतं पश्वल्यथमहमिति वा ममेति वा तश्च

Kat शभावेाऽवति ar fear भावा yer Tala |

fra ते सब्चैऽपि verde कल्प नावख्ायां कण्यन्ते नात्मनः कल््ितल्वं | care कल्पितत्वे माधिष्ानल्वायोागादित्थंः प्रागा. feqraq प्राण्णब्दार्थमाइ wa इति तस्येव वीजातमने विकार्विष्टोषल्वादितरेषां ततेाऽ्न्तभिच्रतेव्याद तत्वा- ति अन्तिमपदायं स्फुटयति | we इति कुलधर्म याम- ध्मा रेणभम्भखेत्यते सर्ग्द्मब्देन Dy | सेवामात्मनि तद- wiaies कल्यितत्वं सदृद्टान्त स्पटयति | रख्वामिति॥ खात नाऽधिष्ानयोग्यताथे कख्पनामून्य त्मा | तच्छून्यं इति कि- मिति समदायाच्ः Grea | Graves प्रत्येकं पदाथ व्धाख्ा समेतेषु किं स्यादिवाच्रद्यादह | परत्धेकमिति ec | लाकिकानां परीचकायाक कतिपयक्षरयनाभेदान्‌ दादइव्यान- म्तत्वाद ए्रेवतस्तेवामिडारन्तेमश्न कत्वं CH सङ्केपमाचमाचष्े | यं भावमिति पाद्यं fara) किं बनेत्वादिना॥ वमेव भावं fafuafe | at दशिंतडब्ति। कथं Ret रच्षतीत्यपे- ायामाङ | साविति साघकपुरषतादान्यमापदेन्बथंः | cyaware प्रटयति | खेगेति चासादसाघारबरूपत्वेन waa निामापाच ततोऽग्धभ प्डत्तिमुपासकस्य निबारयतो-

: ४९ 9

*तच्यावति भूत्वासेा age: समुपेति तं २४१

भाग खेनात्मना waar freufy afar away दसदिभि-

निवेशः इदमेव तत्वमिति तं हीतारमुपैति तखा- mura निगच्छतीत्यर्थः २८ एतैः प्राणादिभिरा- तनेऽश्थग्भूतेरएयग्भावेरेष श्रात्मा रश्छुरिव सपादि- विकरूपना रूपेः एयगेवेति लकिताऽ्लक्तिति मृढैरिव्यर्थः |

विवेकरिनान्त्‌ रज्ख्वाभिव कल्यिताः सपादये नात्मव्यति-

रकण प्राणादयः सन्तीद्यभिप्रायः। इदं सवप पदमा-

त्मेति aa: एवमात्मव्यतिरेकं एाखत्वं ष्लुखपवदात्मनि कल्पितानामाद्मानश्च aa निविकल्यं यो ac तत्वेन

au: | चतुयेपादं ares | तस्मित्रिति carer पङत्तिनि- Tw डेतुरक्तस्तडिं प्राणादीनामात्म वत्वं प्राप्तमित्याणशह्य कल्पि - तानामधिष्छानातिरेकेणा वस्तत्वा मे वमिव्या रुतैरिति 4 २९ उक्तच्चानस्तधथमाह | खमिति yp aire वाकरोति र्ते. रिति कल्ितानामधिष्टानातिरेकेल सतत्वास्फुरश्योरभावा- welcomes भेददश्रनमविवेकिनामस्त | तदन्धेवां कथमुपल- fafcarmagre विवेकिनान्िति पाणादीनामात्मातिरेके- यासत्वे प्रमागमाह | इदमिति उत्तरां योजयति! रखव- fafa तत्त्वेनात्मवेदनेपायं खचयति | तत््वेनेति खघ्रटष्य- wane fama दष्यत्वादिदहेतुरस्व afafca- aa) यथेोक्धविश्चानवान्धेद चक्का भवति किन्तु -स यं वेदाथ ब्रूतेस णव वेदाथ भवतीव्यधैः | विभागते बेदाथबास्या- नमभिनयति। स्दमिति च्रनकाणं साक्ताददेतवसुपरं। कम्म. काण्डं तु साध्यसाधनसम्बन्धबाधनद्ारा परम्परया तस्मिम्‌ पयथे- वसितं | aa वेदा यत्मदमामनन्तीति श्ुतेरिग्यचेः। आत्मविदो वेदाचंवित्वम॒क्छं safe इति 4 ata fe Feria

४३९

गा ° ठतेरेषाऽपृथग्भवेः पृथगेवेति aaa: 1

शवं या वेद तत्वेन कल्पयेत्साऽविशङ्धितः ३०१

AGATA यथा EV गन्धर्वनगरं यथा 1 तथा fayfre दष्टं tarry विचक्षणः १३११

| faa ~ ~ . ate afar यक्रितख asfaufeat वेदां विभागतः कख्प-

चधा

येत्‌ कल्पयतीत्यथैः दद मेवं परं वाक्यमदेाऽन्यपरमिति नद्गध्यात्मविदेदान्‌ ज्ञातुं शक्रोति तत्वतः | नद्यनात्मवि- व्कञचित्कियाफलमुपाश्मुत दति fe मानवं वचनं॥द२०॥ Uae तस्याः स्वमुक्तं॒युक्कितसदेदान्तप्रमाणावग- तमिल्यार | GAY माया खप्रमाये श्रषद्स््ात्मिक seal षददस्लात्मिके इव wea श्रविवेकिभिः। यथाच प्रषारितपण्यापणणग्रप्रासादस्तीपंजनपद व्यवहाराकीषेमिव WUHAN दृश्यमानमेव सदकस्मादभावतां गतं Fs |

यत्म्यगात्मखरूपमतखाध्यात्मविदेव यायाग्येन तत््वश्षाने प्रभव- तीव्यंः | उक्तेऽय समतिमदास्ति | हीति frat प्रमाबमच्यते। तत्फलं तज्वश्वानममििहशाजादिक्रियायाचख खडि erat तस्मिन्‌ पय्य॑वसानादिव्यथः॥ Re

याभिर्यक्छिभिरस्मिन्‌ vaca दतस्य. मिथ्यात्वं awa वासां प्रमाणान याइकत्वाद माभासत्वम वसेयमिग्याङ | ala Ar- HY तात्पग्ध यमाह | यदेतदेतस्येति waa सज्चवत्‌ प्रति- भानं कथनमिव्या््य स्चोकाद्रणि ares | arafa | प्रसा- स्तिमि aa तथ प्रकटतां प्रापिताजि। पण्यानि कयविक्रय- Rafe Quramay weg ते परसारितपण्यापयस्ते ग्ट WS प्रासादाच स््नोपुञ्ननपदाखतवां व्वहारास्तंराकोखमिति

योजना। टड्ान्तथयमनदयय दटाज्तिकमाङ + यथया चेति

BRR

Hea fatrat aarcafat बद्धा साधकः 1

मुमुछुगवे मुक्त इत्येषा परमार्थता ३२

भागयथा खभ्नमाये Teas तथाविश्वमिदं दतं सम-

WAITS RATE | वेदान्तेषु नेर मानास्ति किञ्चन TR मायाभिः आ्मेवेदमय आसीत्‌ ब्रद्ीवेरमयश्रा- सीत्‌ fatter’ भयं भवति मतु सद्धितीवमसिि यच खस्य सर्ग्वमाक्मवाभूदित्यादिषु विचच्णैनिंपृशतरवस्तुद- भिंभिरेभिः पण्डितैरित्यथैः तमः afr दृष्टं वर्ववदुद- fa नाद्प्रायं सुखाद्धीनं नाग्रात्तरमभावगमिति fe व्यासस्तेः ३९ प्रकरणा्थापसंहाराथीऽयं क्षकः यदा वितथं देतमाक्तैवेकः परमार्थतः सन्‌ aed faust भवति सब्वाऽयं लोकिकोा बेरिकख व्यवहारो ऽविद्याविषय एवेति। तडा निरोधः निरोधनं नि-

गन्वन्वनगराकारः चकारायेः। He नानास्ति किञ्चनेति वेदान्ता दतस्य TAISEN श्मृतिमपि दश्चयति | तम इवि तमसि aerate रञ्क्वामधिद्ाने भूच्छिद्रमिति waren भाति तत्रिभं weal धिवेकिभिविशं दष्टं तच्ातीव weeare- fad माश्प्रायं वन्तमानकालेऽपि वदयोग्यवासश्वात्‌ | दतं कदाचिदपि सखखकरमुपलभ्यते दुःखाक्रान्तं तु इश्यते | तच नाग्रयस्तं | नाग्रादूडंमसतत्वमेवापगब्छति afy तस्य परमार्थत्वं प्रमाजाभावादिखयथः॥ ee प्रमाबयक्तिभ्यां देतमि- ण्यालपसाधनेनारेतमेव पारमाधिंकमिति fea निडारितम्थं तं सङ्गृह्णाति | नेब्वादिना a ज्चोकस्य तात्प यंमाइ प्रकर- सखेति षोाऽसे प्रकरयारथंस्तस्य ayy किं सिद्यति तदाह ` यदेति अयवहारमा्स्याविद्याविषयत्वे$पि fa स्यादिति चे

BRR

भा रोाधः wee उत्पन्तिजंनमं बद्धः संसारो जीवः साधकः

चा

WUT मुमु चुमाचना्थीं मुक्ता विमुक्कवन्धः उत्पज्तिप्रखययारभावादद्धादयोा Baw परमा- Wat) कथमुत्पत्तिप्रलययोारभाव taeda) हेतखाखा- सत्त्वात्‌ यच हि दैतमिव भवति ce मामेव प्ति | आत्मैवेदं स्य WHAT VA | एकमेवादितोयमिर सै | यद यमात्मत्यादिना शुतिभ्य treed सिद्धं खता Ey त्पत्तिः weer वा खान्नासतः शश्रविषाणारेः 1 गाणयद्ेतम्‌- त्पद्यते लोयते वा श्रदयघ्चोात्पत्तिप्रलयवच्ेति विप्रतिषिद्धं

दाइ | तदेति चतुर्थपादार्थमाह | उत्पत्तीति saat प्रप्रतिवचचनाभ्यां प्रपद्चयति | कथमित्यादिना Parad maT स्यदयति। यच हीति tear कथमत्प्ति पलयो स्यातामिव्ाणश्य किं रेतस्य ती किंवा ऽरेतस्येति are विकस्य दूषयति। सता wifi, दितीयं care) मापीति। खावशारिकरेताङ्ोकाराचसतैवोत्य्तिप्रजयाविन्याच्नद्याश | य- खिति Fraverd गेत्यत्तिप्रजयवाम्‌ कल्तितत्वागरष्णसपं - fran दड्ान्तासिडिमाश्श् रव्नलसपस्य रञ्वामत्पसिप्रलयो मनसि बा दयेोर्वेति विकस्य प्रथमं care) wife) ce पश्यतां सर्व्वघामुपलन्विपसङकादिखर्थः॥ दितीयं दूषयति | 4 खति बहिरपवयिविरोाधादि त्र्यः टतोयं निरस्यति | चेति उभयतो मनेोरव्नुलसषगेन ष्छुसपंरोात्मसिप्रलयो यक्ता दयाधारत्वोपलम्भादिन्य्थः | cere मानसतवाविष्चे- arm तक्ता जन्मविनाशौ wife शकधाविति ctf. wary) तथेति दतस्य कुवच्िन्नात्तिकै जग्भविनाा- विति wa: | मानसत्वासिखिमाश खा | सोति खग्वय- व्यतिरेकाभ्यां इत मनाविकरख्यनामाज्रमिति निगमयति। खत aft p नचमनोइतस्य दशमा निमित्तमिति युक्तं | भमसि 13

४३४

भाग्यम्‌ पनरदेलसंथवहहारः रस्नुसर्पवरात्मनि अण्णारिख- शषः कण्पित इत्युक्तं fe मने षिकल्यनायाः रज्जसपादि- | खचणाया cet प्रलय खत्यन्तिवा मनसि रज्ज avert: प्रजया वा चाभयता वा तया मानसत्वा- विरेवादेतख्छ | हि नियते मनसि goa a इतं wera | श्रता मनोविकरनामातरं देतमिति fag तस्मासूकर देत खा सस्वाज्िराधाञ्चभावः परमार्थतेति wea देता- भावे शाख्रव्धापारो मादते विरोभात्‌। तथा बत्यद्े- AS AGA प्रमाणाभावात्‌ एज्यवादप्रसङ्गः | देतस्छ

Gre उश्याश्ातसन्तावां प्रमाकभाबादि अभिप्रेत प्रतमुपसंशरति। तस्मादिति निरोाधाथमाकस्य परमा॑त्वे तनैव श्राखयापा- सादत तदग्थाप्रारार्भावमेधने WHY भाववाधने यापार- त्विसघाददेतमप्रामाजिकां पाप्तमिति wre | यदेवमिति y we. तस्य प्ामाडिकत्वाभावे fe aifearrgry | wat «fay चऋदेतस्याप्रामाजिकतये ऽपि कुतः ee Faw सज्वादि्ा्- ere देतस्येति नाप्रामाजिकमून्धवादो यक्ता चथा रण्व्या- मारोापितसपाटेश्व्लरथिद्ानं | हि निर्थिषानेा warsfe | वचया रैतकस्यनाया निर्थिषटानलायोगान्दधिषानत्वेनारेवमा- wafaargrenaca परिहतमेवनद्यं क्यमद्धावयसीति सि ानबाद्याह नेत्यादिना तजर ATTA खमतानुसारेक इद्ान्तासष्मतिपश्वा चोदयति आरति खमतसम्मतस्येव इद्ाग्ततेत्गि यमात्‌ | प्रसिङखिमाणेक परप्रतिगेधनसम्भवात्‌। wana परिशिष्यमाङ्ख्यावधेः सत्ताया रज्ज्वादि Tew इवभ्नम बाघधरसाचिबया CECA तश्तन्धस्याकखिवल्वादेव सत्वा अगरन्धताप्रख्रद्धिरिन्बत्तरमाहइ। नेत्ादिना। अदतमसदप्रामाङि- अत्वाग्रज्णसपंवदिति तदकश्िवत्वासिडिं शङ्कते रज्विति Lae whales प्रयोजकं Aare नमसा

BRL

We erway रज्जुषपादिविकस्पमाया निरासखरलानुष- ufefcfa प्रत्यक्रमेतत्‌ कथमुव्वीवसीत्याह रच्छुरपि सम्बेविकल्यस्यास्य भूता विकख्ितेवेति द्‌ ्ान्तानुपपन्तिः विकश्पनाचयेऽविकश्पितस्याविकण्ितलारेव स्चाप- we: | रञ्जखपेवद खत्वमिति चेत्‌ एकान्तेना- विकश्ितलाद विकबल्पितरञ्छचंअवत्रक्सपाभावविश्चागात्‌ विकण्पयितुख प्राक्विकख्यनोत्पन्तः सिद्धलाभ्युपगमादेव सत्वा नपपस्िः | कथं पुमः खरूपे व्यापाराभावे भाच्वस दतविश्ागमिवत्तंकलं नैव दाषः रञ्व्वां षपारिषदा-.

च्छा त्वाज्नियमेन भमावियत्वान्रा सत्वमिखत्त माइ | नेकान्तेनेति चप्रामाणिकतवङेतारनेकान्तिकत्वं दोषान्तरमाह खअविकस्यि-

` तेति नाऽयं सप रच्छरेषेति सपोभावच्चानपूरव्बकपुरोव्ति- दव्लत्वनिखखया्रागवस्धायां प्रामासिकलाभावेऽपि सत्रेवाक्षाते रज्वंश्याऽभ्ययगण्यते | तया सदेव प्रामाणिकत्वाभावे$पि सत्तेवात्मा भविष्यती वथः खात्नेऽसत््नाभावे रशेलन्तरमा | विकल्य- faqefa erat देतभ्बमाधिखानतेम सम्भावितत्वाहाध- साचचित्वेन परि शि त्वास्पुन्ये wart खतः सिद्धत्वाच्च प्रमाख- विषयत्वेऽपि नास्ति न्ते खक्ष दानीं प्रमिते घर्मिखि प्रति-

खेधद श्ंनादात्लनाऽप्रमितत्वे तच देताभावपमापकं WAT A fafa शङ्म्ते। कथमिति प्रतिपन्नं धम्मिंशि प्रतिषेधाश्रमिते प्रतिषेधस्य विशेषणवेफल्यादे वानन्ब पगमादात्मनख सर्म्मकल्यना- स्धिष्ानाकारेय स्फुरखाकोकर्खात्‌ तस्मिन्‌ प्रतिपन्ने देतस्य प्रतिषेधः सम्भवतीति परिषरति ¦ नेव दाष xfs» नमावि- सयस्यात्मनाऽभ्वासानुमततया रषुरणमघटमानमित्याश्िपति | mutate खप्रकाशत्वेन खता निष्िकल्पकर्फुर णेऽपि सवि- कारपकनथ वहारे समारोपितसंखृष्टाकारेड भ्नमविषवत्वमविख-

|. उमिन्बाइ सुर इमित्यादिना उक्तन्धाबेनात्मप्रतीते, सिड-

६९९

भारत्मनि दैतस्याविद्या्यखलात्‌ कथं. Gee दुःखो मूढा

चा

जाता Bar जा रेवान्‌ पश्यामि व्यक्राव्यक्रः कन्त फली cant fram: शोणा egy म्मेतरिल्येवमादरयः स्वं आत्मन्य्यारो्यन्ते मतेव्वमुगतः सम्बैवावद्यभि- चारात्‌ यथा सपंधारादिभेरेषु Ter यदा चेवं faw- व्खरूपप्रत्ययस्छ बिद्धलाख aia जास्तेण | अङत- कशं नास्तं कतानकारिलेऽप्रमाणं यताऽविद्याध्या- रापिवसुखित्वादिविद्चेषप्रतिबन्धारेरात्मनः खरूपेणानव- सानं खरूपावसखामश्च ओय इति सुर्धिलादि निवश्लकं आस््रमात्मन्यसुखिलारिप्रद्ययकरणेन मेति गेत्यस्थूखादि- वाक्येरात्मखरूपवदर सुखिलाथ्पि सुखिलादिभेरेषु नान्‌-

त्वाव्रतिपन्ने afar देतप्रतिभेधस्य सकरतेवि wfeaary | यदा चेति क्वजमारोपितवि्ेवगेविंेष्यस्यात्नः we- मस्फुरबस्य सिडल्वादेव Wea कत्त्यल्मनु वादल्वेनापा- माश्यप्रसङ्ाशचवमिव्ाहइ | अतति स्फुर त्ात्मनि इंतनि- षेधकत्वेऽपि शास्रस्य फलाभावादप्रामाश्यं तदवख्यमित्ाश्‌- wre अविद्येति प्रतिषेधथ्ास््नाद पनीके प्रतिबन्धे खरूपाव- खानं पफलतोत्यथः निःज्रषदुःखनिडङत्तिनिरतिन्नयानन्टावा- fa परः याम खरूपावख्याममित्ा्द्याडइ | खरू्पेति डति प्रसिजं मोक्शाश््ेभ्विति we: देतनिवर्तंकत्वे शास्त्रस्य कारकत्वं स्यादित्याश्द्याष | चात्मनीति wafeare: खाभाविकल्वादात्मनि स्फर न्यस्प रबममपपन्नमिग्याश्द्य गमवि- अयग्ुक्तीदमंशादेख खाभाविकाऽपि रजतादिभेदा दोाषमाश- ग्याद्यथा प्रविभाति तथाऽचिन्त्यशक्धविद्याप्रभावादातमनि eqeafy छखित्वादयध्यासविरोध्यस्खित्वादिरू्पेव रुफुरबम- faxxfrere आत्मेति fers भमानुपपरचिरिबाह |

४३७

ओजा" भवैरसदिरेवायमदयेन कल्पितः

भा ° ठत्ताऽस्ि we: | यद्यन्‌ टत्तस्यान्नाष्णरोपितदुखिलादि-

wear विशेषः, यथोाष्णत गणविश्रेषवत्यग्नरै शीतता तस्मिक्ञिविभरेष एवात्मनि खखिलादयोा विभरेषाः कल्ि- ताः। यक्चसुखिलादि ्रास्रमात्म सतल्घुखिला दि विगेषनि- टत्य्थमेवेति सिद्धं सिद्धन्त॒ निवन्तंकल्वारित्यागमविद्‌ं खजं ।॥ २२॥

पुष्न्चाकायख हेतु माह | यया रज््वामबद्धिः wi-

धारादिभिरदयेन TAA सताऽयं सपं द्यंधारा

“Te

यदीति उकम सङकिप्य मिगमयति afafafa aafs- त्वादेरस्कल्तवितत्वमसिडमाश्द्भया निरस्यति | यश्चविति खसखल- मरराकान्तरमिन्यादि वाक्छं शास््रशब्देन WA) SRST गवि- डाचाग्येसम्मतिमाह | सिद्धं त्विति। wefe पदानां gad. भावेऽपि सिडधमेव शाल््नप्रामाण्यममा वना मब्युत्पत्रनम्‌पद सं- ee: खूलादिवयुत्न्नपदेः खाभाविकदेताभा वबोधनेनाध्यस्तनि- वत्तकत्वादिति BATT y WRI

age निरोधाद्यभावस्य परमायंतेति तदयक्षं। सामान्यवि- ्ेषात्मकं वस्त नमानारसमिति मते निरोधारेः सुसाश्यत्वादित्ा- शूष | भावरि्ति॥ भावा बयारृन्ता विश्येषास्ते वयमिषा- सित्वादसन्ता रव्लुसपवददयमनडन्तं सामान्यं विशेषाक्षारेर- ARIA सामान्याकार ताटृद्रेनायमव्याङत्ानन्‌गतपुखं स- MMS MATA: TATA मगएम्माङ्माहाम्यात Rea | वस्ततः araratanaararste | परस्स्यराश्रवत्वादित्बर्थः॥ fastarara- ave कथं सत्वेन वयवहारः wi<enrg ances कल्ि- तत्वात्‌ तेषां awa श्चवहारोपपत्तिरित्याङ | भावा xia! अनुगतसत्ाकरारेब कल्पिताः सत््वद्यवङ्खासया भवन्तोति wa: |

Bae

गे भावा अप्यद्येनेव तस्माद इयता शिवा ३३१

भा ° ण्ड़ाऽयमिति वा रज्जद्रव्यमेव Rega एवं प्राणादिभि-

Gye

रनन्तैरसद्धिरेवाविश्चमानेः पर मा्थतः न. प्रचलिते म- मसि afagra उपल्यितं शक्यते केचित्‌ | चात्मनः प्रचखममस्ति प्रचखितद्ेवापलभ्यमामा भावा पर- मारयतः सन्तः BUI शक्याः | श्रताऽसद्धिरेव प्राणादि- भावेरदइयेन पर मांखताऽऽत्मना रज्जुवस्सव्वविकल्या- स्पदभूतेनायं खयमेवात्मा कल्पितः सदे कखभावेाऽपि wa प्राणदिभावा ्रदयेनेव सताऽऽत्मना विक-

सामान्यविशेषभावस्य कल्वितत्वाद ख्ये रसस्वे gem: सिदे निरोधारेदुःसाधनत्वमचितमिति फलितमाइ | तस्मादिति aera atats | gate, निरोधादि सव्यं विश्रेषाभावो- wifad वस्त aengafafe पव्वद्चाकाचंस्रछ सामान्धविषेषा- त्मकं वस्तनि विश्षेगाथित निराधादेः ससाधनत्वादसल्वमा- AA तेन तस्य साघनापेन्लायां तत्नदशंगपरोाऽयं BH LMU: | aA पव्वाडंगतान्धच्छराजि टद्ान्तावदटम्भेन Bas | Tear. दिना॥ decveda afwaesty खरूपेणनासोापिवत्वात्रन्न- व्यस्य व्यावशारिकसत्यत्वमन्रेव। विद्यमान स्यमात्ना कल्यते परमायतसतेषां स्वमिति we) कथं प्रालादोनां परमायेतोा ऽसन्वमित्याशद्धाग्ब यव्यतिरेकाभ्यां तेषां नःस्पन्दितमाकलप्रतो- aaa खप्र वदितव्या शति खात्मपरिशमत्वाकमन- खलनमन्धरोखापि प्रागादिभावानां wan apf qe चेति fe विभोरात्मना नभोवचचलनं वास्तवम- वकल्पते | नच तदभावनिरवयवस्य परिशामसम्भावनेखथंः। प्ाशदौनामात्मपरिगामत्वासम्भवे फलितमाह | प्रचजितस्येति। प्रगतं चलितं यस्य सतया कूटस्य बातममने भासमाना भावा

४१८ ° नात्मभावेन Ae स्वेनापि कथद्युन 1

भा ° ख्िताः। fe भिराखदा कावित्कख्यमापलभ्यते खतः स- PIR TAT US ला च्छेनात्मनाऽदयस्या व्यभिचारात्‌, कण्यना- वश्लायामप्यदयता fran कल्पना एव तशिवाः।रज्जसपा- दिवच्वासादिकारिण्योा fe ताः दयता अभया Wa: सेव शिवा ॥२३॥ कुतञ्चादयता भवा मागाभूतं एयक्-

Teo परमार्थतः सन्ता भवितुमृत्सदन्ते। ट्त्व जडढत्वादिना खप्न- वश्मि्यात्वसिदडेरिर्यंः। रवं प्राशादिभावानां fawra प्रसाध्य फलितं द्यम्‌ पुव्वाडच्चरा्यां ब्थास्यागमु पसंइरति | खत इति Seay परमायत्वात्‌ तदात्मना कथमात्मकस्पितः afar खरूपेगाकद्धितस्य degeta कस्यितत्वमि- मित्या परमा्ंसश्चेति » अविद्यावश्ादिष्टा saat खभाषवशादित्याहइ | सदेति पाशदीनामसत्वे awa कथं व्व्ारमाचरत्वमि गद्याश ठकतीयपादायमाइ | ते चेति।॥ क- खितानां प्राशादिभावानामधिशामसन्तया सशवम सत्ताऽवक्ष- waa | तेवामधिष्ागापेश्ाजिवमाभावादि बाग्रद्याह। Wits, सव्नैविकख्पना साधिषाभेव टष्यते। चासताऽधिषानत्ममाये- पितानुषेधाभावासदन्‌वेधान्त सताऽधिष्ामत्वमेटयं | तथा पाञलादिभावानां बससुताऽसश्बेऽपि सति कल्पितानां सत्वेन व्यव- इारसिङिरित्वयंः।॥ wawurerdarw wa इति खनेति fanaa deveta यभिचाराङ्गोकारायथं | कस्नाराडि वद्‌ - mama fata कल्पमामाचस्याशिवल्वाग्मेवमि- WIT कर्यमेति MSSM WHATS गरद्यन्ते। wemacam शिकेति वदुप्रपादयति | अदयतेति १३ किख किमिद arma देतमा्मतादाम्येन वा सिष्यति खत-

वेति fatwa | नाद्य care | नात्भावेनेति xz fe मानाश्तं दतं नात्मतादाम्यन सेडमडति | जढाजडयाविंखड- खभावयेखादाम्यायोगात्‌ | भेदादटिश्रन्यात्मतादाम्ये इतस्य

४४०

गेन पृथङ्ापृथक्तिद्धिदि ति तत्वविदे विदु: ३४

भा ° मन्यस्यान्यस्माद्यज दृष्टं तचाशिवं भवेत्‌ Ware

bt

परमार्थसत्यात्मनि प्राणादिसंसारजातमिदं जगदात्म- भावेन परमाथंखरूपेण निरूप्यमाणं नानावस्लमरभूतं भवति यथा रज्जुखङ्ूपेण प्रकाशेन निरूप्यमाणेन मागाभूतः afera: सपाऽस्ति तदत्‌ नापि खेन भ्राणा- arate विद्यते। कदाचिदपि रज्जसपेवत्कख्पितलादेव |

नानात्वासिङ्धरित्थः दितीवं दुषयति | सेनेति खेन सत्ताप्रतीयारन्वानपे्ताणश्चगखातन्दरेवापि नेद इतं सेड" पा- cafes | तथा Gas सत्धात्मवप्रसङ्ाद मात्मनोऽदतत्वापाता- दिवबथः। fay किमिद दंतमन्धाऽन्यं एयक एथग्वेति fan नाद्य इत्याह एयगिति।॥ fe किथिदपि दतं परस्पर wuaa सिद्यति। vam धम्मिप्रतियोगिरूपा वचि च्रत्येनान्धा ऽन्याखयत्वाडम्मत्वख रूपत्वयोदुःव्व चनत्वादिखर्थः। नापि किचि दन्धोन्यमएथग्भ्ूत्वा सिद्यति | घट पदादि शन्दानां पय्यायल्प्र- सक्गादावहारलापापातादिन्धाङ | नाएटथगिति।॥ खता वास्त- वाकारेब सर्व्वथा निरूपखासदमेव देतमिति afacare | इति avfa यदुक्घमदयता धरिबेति aa ₹ेतन्तरोपन्बास- परत्वं ane दण्रयति | कुतद्धेति तदेव eacafa | मानाश्तेत्धादिना नानश्डूसभित्यस्य wetted एथक्त- fafa | तस्य भमवक्षारणत्वं प्रकटयति | waaay तच यथात्र चारादाविति यावत्‌ | aguante मेददशनमदये वरलुनि areiary | होति खथ्यस्तमधिखानरूपेण awa निरूप्य माकं असदेव भवतीव्यव टद्ान्तमाडह | येति प्रदीपकार नाधिदानमाचतया समारापितः सपा यदा निरूप्यते तदा नासो तद्यतिरेकेख सिद्यति। तथा अगदपोरं तदातमखरू्पेड निरूप्यमा ङं aaa सिद्धेदिव्चयः॥ रवं प्रथमपाद area

४४९ गा ° वौीतरागभयक्राधर्भुनिभिर्वेदपारः1

Wie तथा sata एथकप्राणादि ae यथाऽश्रा्नदिषः एयम्विद्यत एव | अताऽवण्वाज्ाएयभ्विधतेऽन्यान्यं परेण वा किञ्चिदिति। एवं परमाथेतश्च मात्मविदे anger faz: | अतोाऽगिवदेतुलाभावाद इयतेव भ्िवेव्यभिप्रायः ॥.९४॥

तरेतत्‌ सम्यग शेनं स्तृयते | विगतरागभयदधेषक्काधादि- सब्वेदोषेः सम्बदा मुनिभि्मनगशोलैर्विवेकिभिर्विदपारणे- रवगतवेदा AA BT af aha eae: सब्वंविक ख्पशून्याऽय- मात्मा दृष्ट उपखमभो वेदान्तार्थतत्परैः प्रपञ्चाप्र्नमः WET तभेद विस्तार स्योपश्रमाऽभावेा यस्मिन्‌

ere दितोयपादः awe | नापीति कदाचिदपीति कल्पनाव- खायां wae Tarek एथयगित्यस्या्थ॑माइ | तयेति | एथ- कस्यान्धोन्याययत्वेन दुव्यचनलत्वादेषनम्भादाइस्यं तु प्रातोतिकं एथकत्वमधिह्त्याविदखं ।॥ नाषटयमिव्यादि व्थाश्ररोति | waa इति रेतस्य प्रागक्तन्यायेनासक्चात्त्तदन्धोन्धं वा waren वा awe सेड मति खता दुनिरूपत्वात्र किचित्‌ दतं मामारूीति जश्मविदां watered: | दृं fe देतं भवरतु- REGS पुनरइतमभयमेवेद्युपसंङरति | च्यत इति ae |

किमिति ययोाक्वमदेतं सर्वव॑वां प्रतीतिगोचरत्वमाचरती-

न्धा द्याह | विगतेति रागादिप्रतिबन्धविधुराबानेव ययोाक्ष- मदेतदशेनं सर्म्वषामित्मैः॥ ज्ञोकस्य waaay तदेत- fafa तिच तदुपायप्रडत्ावुपकरोतीति we: |) खादिपदेन सम्बग्द प्रतिबन्धकाः स्व दाषाः स्यन्त § रागादिभिनोका वदा कटाचिदनमधिकारिमपि सम्भवव्यता fafuafs | स्नव fan खदा रशामादियाङक्नो विवेकं हेतुः प्रपश्चयति |. मनि- भिस््ति fava पदशहोवाक्छतात्प्थस्य परिक्नानं

3

४४९

गे ° निर्धिक्ल्पा ययं दष्टः प्रपञ्चोपशमेऽदयः? ३५१

तस्मादेवं विदित्वेनमदैते याजयेत्‌ स्मृतिं 1.

भाग्श्राद्या ATH अत वादयः | विगवदेषैरेव पण्डि-

aT

तेविदान्ता्थ॑तत्परः सनद्यासिभिः परमात्मा xy शक्या भाग्यैः रागादिकलषितचेताभिः खपल्पातद्नेषख्ाकि कारिभिरिव्यभिप्रायः॥ २५ यस्मात्छव्वौ नथप्रज्जमनद््‌- पत्माददयं fad अभयं अत एवं विदिलाऽदैते wht याज- चेत्‌ श्रदैतावगमाथैव तिं क्णादित्यथैः तचादेत- मवमगम्यारमस्ि परं wef विदित्वाऽज्ननायाद्यतीतं सा-

weafaary | बेदेति रवं सम्यग्क्ानाधिकारिखं साधन- अतुरूवसम्पन्नमक्का तदियं निरूपयति | निर्बिंकस्प इति आत्मनगच्ासुवत्वश्रह्क वारयति | उपसम्य इति॥ fem द्ा्मथमा | बेदान्तेति cafe erat: रफुट - यितुं प्रपशोपश्मबिशेबवमात्मनऽभावत्वं बङत्रीश्िवा wa- दस्यते | हेतुहेतुमद्भावेन qaafa बिश्नषदयोद्यासेधति | wa श्वेति सम्यग्दशंनाधिकारिशे cfitaraceyefa विग- . तेति खनधिकारिशे दश्ययम्‌ वेरेधिकबेनारिकादिशास््राभि- छानामपि तदम्तभावं सचबति | नान्छरिति॥ eva मिथणा- ऋानप्रचयसंख्कारादेदाग्ता्थं तात्पग्धैबतां परिडितानामपि aes प्रज्यदाच्यं fearitere तस्मादिति शास्रादरेतमवगम्ब खाविसन्ततिं gaat लाकागवत्तने विधिगियममाहइ | अदत- मिति तस्माद स्याथमा वस्मादिति रुबमिति निवि कश्पत्वादिपरामश्ंः | विदित्वा शाख्छताऽबगन्बेत्य्थंः | अदता- बगविदाच्छाचं सतिसम्ततिं कलंतायां निवयमबमिधिमभ्यमजा- नाति। wea दति ्देतमित्ाशुत्तडाङॐ जिभगते | weft गडलाट लख कयं लाकाचरवमवलििपरम्बंकारित्वादित्ागश्ाश।

५४९

गा अइंतं समनुप्राप्य जड्वल्लीकमाचरेत्‌ WEN निस्तुतिर्निनमस्कारा निःस्वधाकार र्व 1

भाग्कारपराखादजमाव्यानं सर्गबखाकव्यवहारातीता जडव-

शोकमा चरेत्‌ | अप्रस्यपाचन्नात्मागमहमेवंविध caf प्रायः॥ २९॥

कया waar लाकमाचरेदित्याइ | स्ततिगमसका-

रारि षम्वककां जित स्यक्रसम्येवा छवणः प्रतिपश्ञपारमरख-

पारित्राच्य दृत्यभिप्रायः एतं वे aman बिरिले-

व्यादिञ्चुतेः तद्डयरूदात्मानसखलिष्ठाशत्परायणा

दत्थादिखतेञ्च चलं अरर प्रतिश्णमन्यथाभावात्‌ |

` अखखमात्मतच्वं यदा कदाचिद्धाजनगारिव्यवहारनि-

Ge waters जओकिकथवशारानतीत्य विदुषो जडबदाचरयं Wenfaatarat चतुथं ware तात्पन्धंमाह | जडवदिति vaca

eafadtiowferaren विद्याभिजनादिभिन verre ज- वदेव विदान्‌ शाकमाचरोदिति योजना। गम्‌ परापररेवया शतिपुम्बैकप्रवामस्य आङ्धादिक्ियायाख wien प्रतिबन्धा- wu विदुषा जडवबदाचरणमिति तजा निशतिरिति। तथापि जीवतां wife श्यातव्त्वादाश्चयमदहिश् पडत्तेरावष्य- SMa जडसाटृष्छमिताश्नद्खाह | चलेति wrerweg warwa ते निकेता यस्याख्वः तयेवि area) तथामि कापीनाच्छादनान्ननपानादिरेङख्ितिप्याजकापेश्चया प्रखलि- sary विदुषा जडतुल्वतेवाश्द्याह | बतिरिति आकङ्क पुव्व॑कं पव्वाडाद्रानि awe | कयेव्बादिना॥ बलं ख्मामि- AMAA वत्त मानस्य कथमिदं वि्येववमिबाग्द्याडइ |

8४४

गौ °चनाचलनिकेतभ यति्यद्च्ड्िके भवेत्‌१३७१

भा ° मिन्तमाकाश्रवदबरं खरूपमात्मतत्नमात्मना निकतनमा-

GT

अखमाद्मख्थितिं fawarefafa मन्यते at तदा चलो

er विकता यश्य शऽयमेवं चलाचलनिकता विद्धान्‌ UAT यविषयाञ्रयः | याद्‌च्छिका भवेत्‌। यदु - च्छाप्राप्तकेपीमाच्छारनयगासमाचदेदशितिरित्यर्थः॥२०॥ aw एथिव्यादि तत्लमाध्या्मिकश्च देहादिल्णं रच्छ सपाडिवत्‌ खप्रमायादिवशासत्‌ वाचारम्भणं विकारो

wate a पारमशसं पारिव्राज्यं पतिपत्तमशवधमप्रामाजिकत्वा- दिति चेत मेवं श्रतिसख्मतिसिडल्ादि बाह | रवमिति॥ fafa त्रापातिकं वेदनं च्यद्यानशेतुलेनेा च्यते तस्मिन्नेव परस्मिन्‌ बस्ति विषयान्तरेभ्ये maou बजियंवामिति aU | तदेव परः वख्वात्मा निरपश्चरिवं खरूपं येषां ते वाश्यन्ते | तस्मिच्चैव weferm त्मनि fret निश्येन fafadara तयेत्याह afiret इति तदेवात्मभरूतं परः TY परमयनं परा गति्यैषान्ते TATE | सत्परायया इति। ष्थादिशब्देन स्व्वंकम्माखि मनसेत्यादिवाक्छं RU कदा Tawar Ser विदुषा निकेता भवति ware | यरेति अविबख्िक्ते शि कालविणेभे बिवच्ितं wae fafarinarfafa उक्षविशेषश्वतीं विखमत्याहङ्गरममका- cuca यदा विदानवविषते तदेति योना खभावस्व- अशमा्मखरूपमेवास्य निकेतनं | we पुगः एयेरमुपदश्िंतवि खरखदारोशेति निगमयति | सोऽयमिति अविदुषो far घां चावश्यं कीरषयति | पनरिति चतुयपादा्॑माद। चेति॥ ९७ अहमेव यरम्बृह्या मन्ताऽन्यदल्ति किञचिदिति खातिसन्ततिकरवमपि कालविशेवनियतं किन्त नैर

avataare त्वमिति खाभ्यात्मिकं wot कल्पितं

४६१

° तल्वमाध्याल्िकं TET तत्वं दृष्ट्रा तु वादतः 1

भा ° मामेयमित्यादिश्चुतेः आत्मा षवाद्याभ्बकये

दजाऽपूष्वाऽनपरोऽनन्तरोाऽवा ञ्जः AT आअकाज्वतसव्यं- गतः खच्छोऽला निर्गुणे निष्कला मिश्छिथस्तल्धत्यं आत्मा त्लमसोतिज्ुतेः kad wea awe. दारामा वाद्यरमणा यथाऽतत्वदर्नं कसिखिन्तमा- तलेन प्रतिषनल्चिलचसनममु चखितमाक्मागं मन्यमा - मखत्वाचलितं दे हारिमूतमात्मानं कदाचिन्बते मर्य ताऽहमाद्मतत्वादिदागोनमिति समाहिते तु मनसि कटा चिन्तच्नभूतं प्रसन्नात्मानं मन्यते ददागीमखि तत्ी- भूत इति।ग तथात्मविद्धवेत्‌ | Wart एकरूपलात्‌ खश्प- प्रच्थवनासम्वाख सदेवं ब्रह्माख्मीत्यप्रष्यता भवेक्वात्‌

तज्चमधिश्ानमाजं ड़ बाद्यते furetetce शितं एथिच्यादि कस्पितत्ेमावस्लत्वादधिष्टाममेबेव्यमश्य अयमपि गदा परमार्चवशखभावमापनत्रखधेवासक्कचेता anger विषयेभ्य ग्याङश्तबद्िखस्िग्रेव तत्वे परमार्थश्चते ufsfsruciafas स्यादितर्थः॥ एथि्ाटेदशादेख प्रत्येकं परमाथेत्वसम्भवे कथ- aeafast सिखखेदित्ाणख्च areas | वाद्यभिलादिना॥ किन्त- Swarr तदाह | व्व सपं वदिति उक्तस्य विकारजातस्या- aw प्रमादमाङ | बाचारम्मगमिति उद्धुरातमनोाऽपि द- प्रतियोगिल्वाुख्यं बाचारम्मगत्वमिन्ाशद्चाइ rat चेति भवतु परस्या्नस्तत्तदागमवचमनिर्देपादुक्कलच्यत्वं तथापि TECTIA यथोक्करूपत्वमित्ाणश्द्याश | तत्त्वमिति favaanta तु प्राज्ीनानि तत्तदागमेपा्ानि ्धपुगसक्षानि। डितीयाङ खाच | इत्येवमिति ।॥ अातारामल्वं कथयमिव्ा-

४४९

गो ° तत्वीभूतस्तदारामस्तत्वादप्रच्युता भवेत्‌ 3 EN

भा ° सरांऽप्र्युतात्मद भना भवेदित्यभिप्रायः। शुनि चैव अवाके समं Tay भूतेषु दृग्यादि सपतेः ३८॥ इति ओीभोा- विन्दमगवत्पूज्यपादजिग्यस्य परमरंखपरित्राजकाचार्वयस्छ aA A Teareta अङ्रभगवतः Bal गाडपादोये श्रागमन्रास्तभाषे दिती- यप्रकरणं FATS समाप्तं २॥

Ge we बाद्यविषयासक्तिं war wands * परिढप्तत्वादि- ATW | वाद्ोति तच्वादप्र्युता भवतोत्ेवत्‌ afrtaqea खाकराति | यथेत्यादिना ्वतस्वदर्शति We: ) arafaer नाखवख्ितमात्मदश्नमित्यत्र Bare | आत्मन हति सति खरूपे खरूपाद्मथ्युतेर प्रसक्तत्वात्व्तिषेधा युक्ता भवतीव्ा- WHY | सदेति वस््मः सदेकरूपत्वे खतिमुदा इरति afa चेति समदर्शिनः सदेकरूपवस्तदभिन रव पिता मान्ये Atay: | खरूपप्च्यवने खाति श्रयति | सममिति aa fe विमश्खक्छविबश्चन्तमिति खरूपाप्र्वनमुक्तं ess डति ओीखड्धागन्दपुख्यपादश्धिव्यभगवदामन्द्‌द्रागविरजिताां गाडपादीयकारि काभाष्यटीकावां दितोयप्रकरयं समातं Wes

* भवेदित्येतदि ति qrernt |

४४७

te उपासनात्रिताधम्मा जाते बह्मणि वर्तते

भार

wT

archaea om: प्रपञ्चो पञ्चमः fratsea आत्मेति- अतिश्चामाजेख wa ta विद्यत इतिच aa देताभावस्ठ पेतथ्यप्रकरणेग सखम्नमावागन्धव्येनगरादिद्‌- BME RMATYMIMNTe A aan प्रतिपारितः।

wea किमागममाजेश प्रतिपन्तव्यमाराखिग्तकेषापी-

व्यत Be | waa anata wai तत्कथमित्य- देतप्रकरणमारभ्यते उपास्यापासनादिभेदजातं wi वितथं केवलख्ात्माऽदयः परमां इति स्ितमतीतप्रक- रखे। यत उपासनाञ्ित उपासनामात्ममेा arserya-

तकरौवद्म्मेन देतदैतथनिरूपयं पटिसमाप्यादेतं पारमा- fusafa aan: सम्भावयितुं sacarac प्रारिप्दपास्योपा- wanes ताबदपवदति | उपासेति ewe धारा उन्मा जीवे भूतसङ्काताारेब जाते ब्रह्मजि तदभिमानित्वेन ava प्रागत्पत्तेरजः सम्बमिन्धेवं कालावच्छित्रं वसत मन्धते। यनदपासर्गां परषाथसाधनत्वेनाभिवश्तदेव ब्रह्म प्रतिपस्स्ये शरी- ्पाताद्‌डमिव्धेवं | यता भि्याच्नानवागवतिशते तेनास शप- यस्त्वे ब्रह्मविद्भिः Halal Kare: | प्रकरमान्रमवतार- अम्‌ त्तमनग्रबति। Sigicta | aw fe निखेये प्रथमे प्रक- ca uve: faaisea डति faraacran fears अदिती arena cau | दितीयप्रकरयायं afgarerg- दति। wa इति तभे वाये VATA Wie दतं विद्यत शत्व प्रतिश्चामाजेब tania se!) सतु दितीयेन प्रकरखेन ₹ेतुट- ान्तात्मकेन aaa प्रतिपादितो ars प्रतिपादयितब्यमव-. चिर मस्तीबयः गतोयं प्रकरवमाकाङ्कापूम्बकमवतारवति | atafafe am ana मतिरापमयेति श्ुतेर्दतं कचं तकख

गा.

धट

प्रागुत्पत्तेरजं सर्ब तेनासे कृपणः स्मृतः ११

भा ° लेन गत GUTHRIE ममेपा्ं ब्रह्म तदुपाखनं शला

are

ma ब्रह्मि cert वन्तं मागेाऽजं wy शरीरपातादृद्ध प्रतिषर्छे भरागृत्पकते खाजमिरं सव्वमरश्च यदात्मकोऽं WTA CTH जातो जाते ब्रह्मणि वमान उपा- wer पुनस्तदेव प्रतिपक्छ दत्येवमृपासनाभरिता wal: साधके ard चद ब्रह्मवित्‌ तेना कारणेन शण दीने sara: रते नित्थाजब्रह्मदभिभिर्मरहात्मभिरित्मभिप्रायः। wera नाग्यदितं येन वागभ्युद्यते तदेव wy विद्धि नेदं यदिदमुपाखत carte च्तेखलवकारार्णा ९॥

wr शक्यमित्याचिपरति तत्कथमिति खतन््तकाप्रवेष्रेऽपि तस्ित्रागमिकतक्षस्य सहकारितया सम्भावना ङेतुलवाचकेबापि wig wafafs अवहारो पपत्तिरिति ware eats | यदि तकेयादेतं सम्भावयितुं प्रकरणमारभ्यते afe किमिन्धपा- सकनिष्टा प्रथम प्रवते तचा उपास्येति उक्तबच्यमाब- बिरोाधित्वादुषासकस्य afar प्ररतापयेागिनीव्यथैः कथं afe तचथाजत्वमात्मना दणशेयन्ी शअतिषटिश्यते aary) प्रा fafa प्रामवस्ायां सन्बमिदमनमडख्च तेवपासॐे यता wae weir भविव्यवनत्वशरुतिरिनर्थः | काग्येखिव्बद्यावां यदि त्रम aarsfae afte किमपासमया प्रात्तयमिवाश्द्धाहइ यदात्मक इति इदानीमत्पच्यबश्यायां जातो नाते ब्रह्मखि खिन्वश्यायां वन्तंमानोऽङं प्रागत्य्तेयदा- सकः GMS तदो पुमः प्रजयावद्यावामपासगवा प्रविपक्छे तत्कतुन्धायादिति सम्बन्धः | await शाशायामपास्यस्य ब्रह्मत्वनिषेधदश्गाजोपासकनिन्दा यक्ते्वाङइ | यदा चेति॥ खन- भ्युदिवमनमिपरकाभ्रितमभ्युतेऽभिप्रकाश्यते उपास्यते वाचा विषयोकुग्बन्तीबचः। आदिश्रब्येन यग्नसेत्यादि ways ett

४४९ अते वश्याम्यकार्षण्यमजाति BAST 1

भाग सवाह्माभ्वम्तरमजमात्मानं म्रतिपन्त॒मश्रङ्गुवस्षविद्यया दीनमात्मानं मन्यमाना swatse जाते जहमणि वरं तदु पासनाभभितः सम्‌ ब्रहम प्रतिपत्य इत्येवं ufos: कृपणा भवति यस्मादता वच्छयाम्बकापंष्यमहूपणभावमजं wy तद्धि areas चान्याऽन्यत्‌ पश्यत्यन्वच्छणेत्य- न्यदिजानाति तदण्यं ae सदाचारम्मणं विकारो नाम- धेयमित्यादिग्रुतिभ्यः तददिपरीतं सवाद्याभ्यग्तर मज- Rate yas ay यत्प्रा्याविद्यारूतसग्वकापंप्- ` निटत्तिसतद काप्यं tartare: 1 तदजाति श्रविद्य- मामा जातिरस्य समताङ्गतं स्वसाम्यं गतं कसमात्‌ | अरवयवत्रैषम्बाभावात्‌। यद्धि सावयवं Te तद्‌्वयववेषम्य जायत tae इदन्तु निरवयवला्छमताङ्गतमिति

Mo मेददरिंगमुपासकमदेतविरोधिनं निन्दित्वा सम्मर्देतप्रतिन्नां करोति| wa xfay ofan anfeaaaifa y वच इतु- माङ समताभिति जग्भराडित्यं साधयति यथेति अतः- णब्टायंमाङ सवाद्येति प्रतिच्चाभागं विभजते | wag. देति तदेव वअतिरेकमुखेन स्फारयति | तडीति दश्रनादि- विष्षव्यवङारगाच रोभूतं wear परिच्छिन्नं नाशि arava | वदेव कपखल्वालम्बनमित्ययः तच्च मिश्याश्धतमिव्च्र प्रमाण- माह | वाचारम्मखमिति शापं ख्मक्रा तदभावरूपमकापशपं प्रकटयति | तददिपरीतमिति प्राप्य ज्ञात्वेति यावत्‌ | दितीय- पाद व्याचष्टे तद नातीन्ादिना॥ aaa साम्यं निनि षत्वं गतभमित्यच्र हेतुं एच्छति कस्मादिति निन्बिे षत्वे Ygare | ्वययेति | Faq प्रकटयन्‌ अयतिरेकमुखेना त्वं भ्रपद्चयति |

1.3

Bye गौ यथा न. जायते किच्िन्नायमानं समं तत्तः१ २१ आता द्याकाशवल्बीवे्धटाकाशेरिवादितः!

भारग केचिद वयतः श्युटत्यताऽजात्यका्पंष्यं | समन्तः: सम- नाशधथा a जायते किञ्िदल्यमपि स्फुटति रश्वुस्ं- वदविद्याशतद्ष्या जायमानं येन प्रकरारेण जायते सन्वं-

ता ऽजमेषं wey wats wen तं प्रकारं शरण्यः we I अजाति ayrarta वच्छामोति प्रतिज्ञातं तल्िद्धाथं

VA दानं TWAS WaT परा fe यख्नादा- काशवत्‌ WR निरवयवः सब्वेगत आकाथवदुक्षा -जीवेः चेजन्नर्टाकाशैरिव अराकाशलुख उदित om एवाकाशसमः पर आत्मा Waar घटाकाश्रर्ययारित

wie aatanfer | समन्तत इति पसेलसङ्घोंगं fetes या- ae | ययेत्यादिना॥ यचा Cat स्पा नान्या जायते TUT सब्बे मान्तिदरश्छा जायमामत्वेम भासमानमपि यथा येन प्रकारे बक्ति गायते तथा किन्तु सन्वेदो देशतः कालता दन्लतख qa कूट श्यमेव वक्तु भवति तचा तं प्रकारमिति सम्बन्धः २॥ प्रतिश्चागाक्ये ब्रह्मशब्देन परमात्मा प्रहतः कौटमिन्बपेश्ता- यामा | खाता Wife» जीवभेदप्रतीतिखदि कथमिन्याश्र- WIT) Matela ; वथयाऽऽकारोा विभुत्वादिघम्मः खगतता- स्विकमेद वान्न भवति तथा परमात्मा विशेषाभावात्‌ | बाच AWIATA चटाकाश्राकारेल प्रतीयते तया परमात्मा नानावि- धनी वाक्षारेय प्रतीतिगेचरोा VIIa | कथं सष्तानां पर खमादुत्यत्तिरि्याण्द्या | घटादिबदिति यथाः zz: शकाद्नाहृटादये गायन्ते वथा -परमात्मेव एथिव्यादिसष्काता- कारे नायत KAU: | ASSMAN नीवादीनामत्प्तिरिदा तदा

BAR Maes TEAST SMA १.३१

भा ° STAG परो जोवाद्मभिरत्पन्ना जीवात्मनां परस्रा-

दात्मन उत्पत्तिया शूयते वेदान्तेषु खा महाकाभादटा-

काजात्पन्तिषमासं परमायैत दत्यभिप्रायः तसम्टेवा-

काशाहटादयः सहनत्ता यथेात्यच्चन्ते एवमाकाश्खानी-

यात्परमाक्रनः एषिव्यादि बूतश्रङ्ाता आआध्याद्धिकाञ्च

काय्येकारणएलच्एा रज्वु सपंवददिकच्िता जायन्ते ! अत

` श्यते घटादिवच्च स्टातेरुदित इति यदा मन्दवृद्धि-

अरतिपिपादयचिषयः यात्मने जातिङच्यते भीवादीर्नां

` , लदा लातगवुपगन्यमानायामेतन्निदभरनं दृष्टान्ते यथो- ..-दिताकाश्वरित्यारिः.॥

We तस्याम॒त्वत्तो टद्ान्तवचनमेतदिव्याङ | जाताविति Bera डत्तानुवादपृव्कं तात्मयेमाह | जातीकादिना प्रथमाद- स्याच्ठरार्थमाङ | आत्मेत्यादिना विमतखगतताल्तिकभेद- शून्यः GMA AC वयवत्वादिभत्वादाकाशवत्‌। प्रमाणा खचात्वारेखमिचारः | तस्येवासम्मतत्वात्‌ | इशिदपि ofan ्‌सम्प्रतिपत्तश्वेत्धयः जोवेरिव्मादिना व्याचष्टे | नौीवरिति॥ जोवाकारेण ULAR | Baw चापि.मां विद्धीतिस्मतेरि- we: | उदितशब्दखेदु क्ता यस्ति परस्यवाष्मनः सद्धातसरूपया- क्ते Views प्रसज्ेतत्बाग्रद्याङ | अथवेति ate नात्म- satcfa न्यायविराधः wifcatagy | जीवात्माननमिति। SAAN Aras | तस्मादोबेति॥ VASA वाक्छमवतास्यति। अत दति ॥- ाकाशस्यावक्राणशप्रदाने घटाद्यत्पत्त कार- wa निव्विंकारस्येव cefafa रथ्यं॥ जातावि्यादेर्चमाङ।

` यद्वि ॥श॥ `

६५९

गे घटादिषु प्रलीनेषु पटाकाशादयेा यथा !

भार

च्या,

आकाशे सम्प्रनीयसे तद्ञ्जीव इहातमनि १६४१ यथेकस्मिन्‌ Teva Taree 4

यथा Wey घटाकात्रा्युत्यत्तिः यथा चटादिप्रशये घटाकाजशादि प्रलयस्तद ट्‌ हादि सष्गतेात्पत्या नोवात्पन्तिस्तप्मलये जीवामामिडहात्मनि प्रखयान खत Tae: ४॥

सर्व्वरे देष्नाोकले wate जनममरणसुखादिम- maf स्वात्मनां wea: कियाफरसाद्ग्येञ्च स्यादिति आआङदेतिनखान्‌ अतीदमुच्यते | wafer चटाकाे रजेधूमादिभियैते संयुक्ते स्वै घटाकाभाद्‌- यस्द्रजेधुमादिभिः संय॒च्न्ते तदव्वीवाः खखादिभिः।

ex<aw siaefeufafatr परिषत्य वस्यंव जो वप्रलय- wat विराधमाश्ु ufcwefa | घटादिष्विति। चेपाधिको जीवानामत्पत्तिप्रलयो खाभाविक। तथा Braap वि रोाधाभाबवददतस्य प्रयश्चन्धापि विरोधोऽस्ति gara- स्य्याख्यानेन प्रकटयति | यथेत्यादिना ies

इदानीमदेतस्य Bawa ewan wfeweta | ययेकस्मित्रिति उक्टशान्तवशादेकस्मिन नोवे wots यक्ते TAIT गीवास्तेरेव छखखादिभिनं युज्यन्ते यापाथिकभेदा- दिता | तददिति + श्चोकथावच्यामाशङ्ं दण्यति। स्वदेहे

fafa Sard कन्तरयकल्िम्‌ क्षारः सर्व्वे भद्रि चैकसिन्‌

भेक्तारः सव्यं naafcmuqaracare | कियति खव- स्यानुपपक्या देतमेशटयमिति वदन्तं प्रदयुत्तरत्वेन स्लोकमवता- cafa | तान्‌ प्रतीति किमिदमेकषाम्ये aye किमेकस्मिन

BYR

भागम ae सम्प्रयुज्यने तइल्नीवाः मुखादिभिः१५१

Wie HAH एवात्मा वाढं नन्‌ श्रुतं लया Wawel

GT

सङ्ग तेन्नेक एवात्मेति यदि एक एवात्मा तरिं waa सुखी दुखी स्यात्‌। नचेदं साद्यचेाद्यं सम्भवति। हि wg wat: सुखदुःखादि मत्वमिच्छति बुद्धिस- मवायाभ्युपगमात्‌ खुखदुःखादोर्नां | चेापलसिखरूप- Vaya भेदकल्यनायां प्रमाणमस्ति | भेदाभावे war- | मस्य पाराथ्यानुपपत्तिरिति चेत्‌ warrecrerd-— ष्यात्मन्यसमवायात्‌ यदि हि प्रधानता बन्धो मक्त वायः परुषेषु भेदेन समेति ततः verre पाराथ-

जीवे व्यवद्धितेन सुखादिना गीवान्तराबां aca स्यादित. ते किंवा enue wets agefcan स्यादिव्ापाद्यते aed प्रत्या | तददिति।॥ area: eas. कत्वा्तस्य खरूपे qaygerfcanfafa fedid wa विव- saya | मज्विति सव्वेजा त्ेकत्वमक्षमङोकरोाति | वाए- मिति तदेकत्वसपपन्तिगरन्यं कथयमङ्गोछतमिव्याश्द्खाह नमु नेति यदि aaxna नियतमिष्यते afe तच as सुखित्वं दुःखित्वं तस्य daw प्राप्तमिति यवस्थाऽसिडिरिति चोद- यति waa रवेति खात्मख रूपस्य सव्वं चैकत्वेऽपि afera- मेदाद्यवश्थासिदिरिव्यभिप्रे्च किमिदं ange we किंवा सैरेषिकारेरिति fanned प्रत्याह चेदमिति॥ fag दरषयता BHA तद्धे दोाऽभ्युपगम्यते | नाभ्युपगनन्तुं Waa तग्भानाभा वादिव्याह। चेति प्रधानं हि कस्यचिद्धोगमप- aay कस्यचिदादघत्‌पुरवग्रेषमिष्यते। तच्च पुरवभेदाभावेनेा- wage | satu yaaa: सिद्धयतीति शङ्कते | भेदति अथाप्ररेरनुदयं qequcary | नेत्ादिना सङिपिमेवोतं

aye

भा ०.माद्मीकलेनेपपद्चत दति युक्ता पुरषभेदकस्पना

सास्येनंन्धा ATS ave: पुरुषसमवेतेऽस्युपगम्यते | fale WAT चेतनमाजा च्रात्मनोाऽस्यृपगम्यन्ते TA: पुरुषस- न्तामाचप्रयक्रमेव प्रधानख् WUE सिद्धं पुखूषभेद- प्रयक्रमिति। अतः पुरुषभेद कष्यनायां WAT पाराथ्ये a चान्यत्पुरुषभेद कल्पनार्यां प्रमाणमस्ति सांख्या- ath परयन्ता माजमेव चेतनज्निमिन्तीरत्य खयं बध्यते मुच्यते प्रधानं। परसखापखसिमाचसन्ताखदूपेण प्रधरमप्रन्ता तुमं कनचिदिेषेणेति। कंवलमूढतयेव पुरुषभेद करूपना बेदार्थपरिव्यागख ये त्वारवेशेषिकादय इच्छादय कच्िदतिशयोा भविष्यती्याणद्यापसिदान्तप्रसकाग्मे वमित्वाह।

fafa इति किष प्रधानस्य पाराण्यं पर॑ देषिबमपेत्तते। तस्मिन्‌ मेदमपि काङ्कते। ष्यताऽन्यधाप्युपपरत्तिशिन्धाइ | wa

' इति जन्ममरख्व्यवस्थधानुपपरश्या युरषभेदकष्यममपि

wa व्धिक्षरणत्वादिति wate) चेति॥ कवक प्रमाख- wan परषमेदकस्यमा किन्तु प्रयोजमरून्या चेत्याह | परेति नन्‌ युरुषसन्तामाचं निमित्तो. प्रधानं प्रवत्तते | किन्वी- राथिषश्ितमिति सेखरादिमतमाश्छ् तस्यापि परषलाविशे- वादुपरलमिमाचतलमभ्युपेत्याङ | फस्खेति 4 tara वेदप्रति- पाद्यमदेतं इितीयमुत्थापयति | ये त्विति बुडिदखदुःखेच्छा- देषपरयलधम्माधम्मसंखारा नव विष्टेषगुखाः | ते प्रल्येकमा- we Baw समवेताः खीक्रियन्ते | sat अवस्धानु पपरा प्रतिदेहमात्मभेदसिद्धिरि त्यथः | fa बुद्यादयोा रूपादिवदात्- ापिमः किंवा संयोगादिवदेकदेशक्षयः। नाद्यः चानादिग्‌- सानामाञ्जवव्यापिनामाश्रयसं युषे सन्नंस्मि्रपय्येयेश ज्ञातता- दिव्यबहार्जनकलप्रसङ्कादिः्याङ | तदप्यस्रदिति दितीये

“~

४५५

भा ° श्त्मसभवायिन रति तदसत्‌ | खएतिरदनां संखा-

Stl

TIWTANS शवत्यात्मन्यसमवायात्‌ WIAA GATT ween: सएतिनियमानुपपन्तिः | यगपद्धा ware faney: भिन्नजातीयानां खश्रादिशोगाना- माक्मनां मनश्रादिभिः Tara य॒क्रः। चद्रव्यादषूपा- Ta गणाः क्मसामान्यविरेषसमवाया भिन्नाः सन्ति | पर्षा यदि खत्यन्तभिन्ना एव द्रव्यात्‌ स्यरिच्छादयखा- त्मनखथाखति द्र येण तेषां खव्बन्धानुपपन्तिः | अयुत-

.ल्ेकरेघ्रः BASTA वा | प्रथमे घटादिवदात्मनः TARTAN

का्ंल्ादिप्रसङ्कः दितीये कच्छतेकरे गानामेव शच्चानादिगय- am Giana wane सिद्यतीत्धाङ | सतीति सतिषेतवः GAC AAAS यषगमितरेषाम पलच्छवाचं तेषामा- तजि समबायाभावात्‌ प्ररस्य fexrmnfafafefa शषः |

` किश्चातममममःसंयागासमवायिकारणाज्चानानामत्पत्तिर्ष्ि |

तथा सति यङ्बसमये afar सम्भवन्धेबेति नियमा ना- पपद्यते | यहइगकारयसंयेगेनैव स्मुल्युपपत्तिसम्भवादिन्राइ | aiafa किश्चाममनसोः संयोगारेकस्मादेकस्या' War सम- त्प्तिखमये समत्धम्तराण्यपि समत्पयेरन्‌। असमवायिकारणस्य qwerty | समुत्पत्तिबहिसंख्कारायोगपद्याद्यु गपद्‌ नत्प्तिः। तेषां तदु देधस्य श्रात्मनि विप्रतिप्र्रत्वेन सतिसामग्यमभोावा- सम्भवादि भिप्रेत्याह | यगपदति।॥ fy समानलातीयामां स्प्रादिमवाष्च परस्पर सम्बन्धा दृष्टः | यथा मह्लानां Aaa र्व्नुघटादौनाच्च तदुभवाभावादात्मनां मनखखादिभिः सम्बन्धा सिद्धनाक्तादसमवायिकारणाद्रद्यादिगणेत्पत्तिः सिद्यतीग्याह। चेति गणादौोनां waaay स्पष्दिमत्तस्य चाभावे$पि Re aaa मनादिभिः सम्बन्धः सिद्धति. चेतरे त्या | न. चेति + खतन्लं सन्मां व्यश्चन्देना् विवचितं ततो भेदेन TA वेदान्तिमते वियन्ते | we we: wat गरि

४५९

wrefegrt समवायलक्षणः सम्बन्धे free इति चेत्‌,

ष्पा

च्छाटिन्याऽनिन्येभ्य आत्मने नित्यस पुष्व॑सिद्धला- ज्नायुतसिद्धलपपत्तिः ्रात्मना य॒तसिद्धवे चेच्छादी- नामात्मगतमरक्ववन्नित्यलप्रषङ्गः | चानिष्टः आत्म नाऽमि््ाशप्रसङ्गात्‌ | समवायस्छ द्रव्यादन्यले सति द्रव्येण सम्बन्धान्तरं asi) यथा KANT: समवाया जित्यसम्बन्ध एवेति वाच्यमिति चेः तथा खमवा- यसम्नन्धवतां नित्धसम्बन्यप्रषङ्गात्पेयक्तानेपपन्तिः | अत्य-

त्वादिसामामाधिकर्ग्यद शं गात्‌। गव्यमेव तु कल्पनया व्षदाका- रेड भातोत्वभ्युपगमात्‌ खतो दृष्टान्तासस्मतिपर्नि fray विपक्त दोषमाह | यदि शोति। गुणादयो डव्थादव्यन्तभिच्रा शिमव- दिन्धयारिव यदि स्युयंदि ara: सकाश्यादिष्छादयोाऽवन्तं भित्रा WATT गादीनां RAW तददेव Garages: | eweretareran तदयोगात्पारवन्युसिदिरिघथेः wera- भिन्नानामपि समवायसम्बन्धात्मारतम्न्धापपत्तिरिति wre | यतेति किमिदमयुतसिडत्वमणएधक्षालत्वं किं वा एथग्दे्- MYA CURA AGATA Seay योगविभागायेोग्यत्वं नाद्यः | विकल्पयासत्वात्‌ | किमिच्छाद्य पेच्चयाऽषटथक्षालतवं fa वात्ा- tan शच्छादोगामिति विकष्प्याद्यं दूषयति नेव्धादिना GMA सहाऽएयक्तालत्वमिच्छादीनां वदात्मनोा$नादित्वात्त- दूतम त्ववि त्यत्वं तेषामापततीत्याह | च्यात्मनेति vay- wean निराचष्टे | चेति॥ चाणटथग्देश्तमयुत- fase) तन्तुपटादीनां एथग्देश्रानामयुतसिद्यभावप्रसङ्गात्‌ | चाएथकखभावत्वमयुतसिडधत्वं | भेदपच्पर्च्तियात्‌ | नच संयागविभागायोग्यत्वमयुतसिङत्वं | देवदत्तस्य इस्तादीनां चा- युतसिद्यभावापातादिव्भिप्रे्य समवायस्य वादनच्छत्वे ताव- MAGA तत्सम्बन्धत्वव्याघा तास्तताऽन्यत्वेन सम्बन्धान्तरमस्ि वेति fener स्यादनवस्ेति aary सस्वायस्येति

४५७

भा न्तप्रयक्लो दरव्यादोनां सखशंवदस्पशंद्रव्ययारिव षष्यथा-

च्ा०

HTC: | च्छा द्युपजनापायवहुणवत्वे चात्मना नित्यव- wae: | दे रखफलादि वत्घावयवलवं विक्रियाव्ञ्च देडादि- agafa दाषावपरिशायी। यथा लाकाशख्ाऽविद्याध्यारा- पितरजेधुममललवादि दषवच्वं तथात्मनेाऽविद्याध्यारोपि- पितबुद्या द्ुपाधिकृत सुखदुः खादि दे षवे बन्धमे्लादयो व्यवद्टारिका विरूध्यन्ते। सव्व॑वादिभिरविध्ाकतव्यव-

ह्ितीय शङ्कते | समवाय शति वायं सम्बन्धान्तरमिति wa: | समवायस्य नित्य सम्बन्धत्वे समवायवतां उदब्यगुशादीनामपि तद- जवात्‌ | भेदस्य कदाचिदप्यनु पलम्भात्‌ एयक्पथानुपपरत्तिरिति दूषयति तथा चेति dae समवायसाम्यं चकारेण waa | समवायस्य समवायिभिगुगदीमाख्च गवये घन्तभेदे शिमविन्ययोरिव सम्बन्धान्‌ पपत्तेः | तेषु परतन्लताव्यवहारा- fafafcare | ष्थत्धन्तेति किषेच्छादया नात्मगुणाः उपजना- पायवत््वाद्रुपादिवत्‌। aes नानित्यगुणवाञ्निचत्वाद्यतिरुकंय euizafeary | रच्छादीति॥ कवलमात्समोानित्वगुत्वे ऽनित्यत्वप्रसक्किरेव दोषः किन्त्वन्यदपि crea दुष्परिश्रमिति नाधकान्तरमा'ङ | सावयवत्वमिति यद्यात्नोा नेच्छादिगु- वत्त्वं तद्‌ तस्य बन्धाभावान्माक्त स्यादतो बन्धमेच्व्यव- wag ufaee उखदुःखादिविशिटात्मभेदसिडिरिव्ा- were यथा स्विति वस्त्त्वादविद्यायास्तत्कतव्यवशारायो- गाद्यवहारिकबन्धाद्भ्यपगमासिदिरित्धाश्द्धाह | सव्ववादि- निरिति y अविद्याक्रतमनव्यत्वाध्यारोपेण लाकिकवदिकव्यव- wie: सर्व्मवादिभिरिष्यके तत्ता qT सीयते | तसमा- दख्माकमपि तयेव सर्व्ममविरुडमित्य्थः। परमाथ ara कमापि वादिना यवहारो नाभ्युपगम्यते | तया Ara परेषां यवहार रैवाभावान्तनिन्मीदकपार्मायिकमेदाभ्यु पगम Te- Me | पररमार्यति कल्पिनभेदवश्रादपि पुव्वाक्ठसब्बद्यव-

m3

Bye

Meaqaraarreae भिद्यसे तत्र ततर यै 1 आकाशस्य भेदेाऽस्ति ATHY निर्णयः? ६१

भाग दाराश्युपगबात्‌ परमायामभ्यपगमाश | तसाद त्मभेदप- रिकश्यना येव ताकिकेः कियत रति ५॥ कथं पनरा त्मभेदनिमिग्लव्यवहार एकसिन्ात्मन्य- विद्यारुत खपपद्यत इति, उच्यते यथयेहाकाज्न एकखिन्‌ चरकरकापवरकाय्याकाक्रागामश्यतमरत्वादिरूपाणिभि- अको तथा कार्य्यमृरकाररणधारणभयनादिषमास्याख चटाकाशरकरकाकाच्र इव्या्यास्तत्लताख् PAA Cae | लज तच वे च्वहारविषय इत्यर्थः | सथ्वीऽयमाकाथषूपा- दिभेदरता व्यवहारो परमाथ एव | परमार्थ॑तस्ाका- अख भेरोाऽखि। साक्राञभेदनिबिक्ोा वयवदाराऽष्य-

Sle सखआाखार्यात्‌ पारमाथिकात्ममेदकल्पनाप्रमायप्रयोजगश्रून्येखप- संशरति क्सादिति ॥५॥ दतस्य सयुत्यादिविरोघधाभावेऽप्यवमामनिरोधमाशश्ानेका- ज्तिकत्वे नानुमानं दूषयति | रूपेति सकष्या वष्यामाश्रङ्गामा | कथमिति क्या्मभेदचारे agcfafaar euferrerees- कख्िज्ञेवातान्धात्मेकधयद्धो रूप्रादिष्यव हारो areas | तथा विमता गौवाशत्वता भिद्यन्ते fares | मिन्नकामकर- वाद्धि्रूपत्वाहृटबटाददिकदित्नमागविरदमदेतजिग्यर्थः। चटा- काशादिष्वनकान्तिकत्वं विवस्ितत्वात्‌ स्चोकाचछराजि sare: aft | swe रत्यादिका॥ ्रवनादिसमास्याख भिद्यन्त इति सम्बन्धः | AN तच्छब्देन विकसिता घटाकाग्रमेद RAF | चनाराऽबघार गार्थः षटाकाप्रादोगाम क्षरेतुत्वेऽपि विषच्छत्वाभावे कयममकान्तिकत्मिनाग्रद्धाद | सव्वाऽबमिति॥

Be

ओा नाकाशस्य चटाकाशा विकारावययैा यथा 1

नैवात्मनः सदा जीवे विकारावयवा तथा NYA

भा० मरे परोापाधिरृतं at Waa! तद्दे दापाधिभेद-

wag Mag घटाकाश्स्यानीयेष्वाक्सु निरूपणात्छता जड्धिभिर्निंखया free card: ६॥

मनु तज परमाथत एव नटाका्ारिषु रूपका- व्यारिमेरव्यवद्दार इति नैतदस्ति यस्नात्परमाथाका- we धटाकाशे विकारः | यथा gate रचकादि- dur वाऽपां फेगबदुदहिमादि नोाष्ययववः | अथा Tee ज्राखादिः तथाऽऽकाशख घटाकाशः विकारावयवा यथा तथा नैवात्मनः परख परमार्थसता महाकाश- WATTS चटाकाञख्ा गोओ MF: षदा VAST TATA-

Sere तीयं पादं विभजते | चेति + परोपाधिशब्डेन we- करकादिदब्यते। दद्टान्तमनुद् दान्ति याचे | बधेतदिग्या- दिना॥१।

चटाकान्नादोनां विपश्चत्वाभावमाश्नद्या षरिश्रति। मना दिगा} चटाक्राश्रादिराकाश्नस्य विकारोा$वबवेा केतवङ्धीकारा- wuts भेदस्य ता्जिकत्वाज्न farwife gaw ara चादयमत्धापयति | afata y arene fafarce जिरव- way साकसिड wzwiet परिहरति | aacelifa तच qusqrrwewaeare ययेति चडाकार्रादि याजान्ास्यस्य मङाकाञ्नस्यावयनेः भवतीव ufatarcernare | यथा ewes » Smee cranny तयेति अचटाकाशस्य avin प्रति विश्ारत्वमवयवत्व् areag | डष्ान्तत्वेनानदच creas द्रयत्रत्तराङ याकरोति॥ यथे

४६०

भाग्यथा भवति बानानां गगनं मलिनं भनेः तथा भवत्यबुद्धानामासमाऽपि मलिने मनेः९४१

भा दू ्टान्तवन्न विकारो नाणवयवः। wa श्रात्ममेदरतव्य- वष्ारो रटषेवेत्यर्थः ii

यसाद्यथा घटाकाशादिभेदबृद्धिनिबन्धनो रूपका्या-

दिभेदव्यवहारसथा देदापाधिजोवमेदकृता जन््रमरणा-

दि वयवहारः तस्मान्तत्कतमेव क्लेशकम्फलमलवत्वमात्मना

परमार्थत दरत्येतमर्थे दृष्टान्तेन प्रतिपिपादयिषन्नाह

यथा भवति लाके बालानामविवेकिनां गगनमाकान्ं

चघनरजेधुमादिमलेमलिनं मलवन्न गमनं मलवत्‌ तचा-

थाव्यविवेकि्मां तथा भवत्यात्मा परोऽपि यो विज्ञाता

Tae, क्ेशकर्कफलमलेमंलिनेाऽबृद्धानां प्रल्यगात्मविवेक-

Se वादिना ्पनेकान्तिकत्वेनानमानस्यामानत्वे स्थिते फलित- ate wa डति ne py जीवो ब्रह्मे attr विकारोऽपि तु ब्रद्धैवोपाध्यनप्रविष् गीवशब्दितिमिन्युक्ठं तदयुक्तं बरह्मणः खडत्वाव्जीवस्य रागादिम- कवत््वादनेकतादेकत्वायोगादिव्ाश्रद्य परमार्थता जीवस्यापि नात्ति मलत्वमि्याह | यथेति Arve तात्पर्यमाह | यसमा- दिति घटाकाशो मटाक्षाशः इचीपाणाकाश्खेति उपाधि- निमित्तो भेदस्तदिषया बुदित्तत्मयुक्तो रूप्रमेदोऽर्धक्रियाभेदो नामभेद्ेति व्यवहारो नमसि warmers तथा देहादु- पाधिभेदप्रयुक्ता जी वभेदस्तत्कृता जननमरयघखदुःखादियव- रो व्वस्िता garcia तस्मान्तेनाविद्याविद्यमानेन छृतमेवासनोा रागादिमलत्वं qeasetjaad द्टान्त- ater प्रतिपिपादयिषत्रादो ट्टान्तमादेति याजना द्टान्-

४९९

° मरणे सम्भवे चेव गत्यागमनयोारपि 1

स्थिते सर्वशरीरेषु आकाशेनाविलक्षणः १४१

भा ° tfearat गाद्यविवेकवतां। षरदे्सुद्धवाण्ध्यारो-

ष्मा

पितारकफेगतरङ्गादिमाम्‌। तथा नात्मा श्रबुधारोपितक्ते रादि मखेमलिनेा भवतीत्यर्थः

यनरणयुक्रमेवा्थ प्रपञ्चयति TSH AAA ATTA गमनख्ितिवनत्छव्व॑शरोरेव्वात्मना जग्ममरणशादिराकाशओे- नाविलखणः प्रत्येतव्य इत्यथैः <

भागनिविष्टान्त्तराणि ares यथेद्यादिना दाद्युन्तिक- भागगवानामन्तसागामयमाडङ | तथेति यो Fe प्रत्यगात्मा वि- त्राता सोाऽप्यबद्धागां मलिना भवतीति सम्बन्धः खबद्धाना- भिद्येतद्याचष्टे प्रत्यगाक्मेति अविवेक्रिभिरध्यारोपितेऽपि प्रत्यगात्मनो AXA मलप्रय॒त्तं फं तत्र वासवं भविव्यतोव्ा- Wa) होति ॥<।

ननु जीवे मरस्गानन्तरं धम्मानुरोधेन खगे गच्छति। खध- म्म वशा नरकं परतिपद्यते। धम्माधम्मयाख भागेन wa पुनरा- wa योनिविरेषे सम्भवति | तच यावद्धोगं fee पुनरपि परजेाकाय प्रतिष्ते॥ र्वमिदसेाकपर्लकसश्चरणव्यव ङारवि- सदडमदेतमिति ane) aca इति लोकस्य तात्पर्यमाह | पनरपीति areata सन्ना खयवडारोऽविद्याह्नता वास्तवो नेव्युक्ताऽ॑ः। यात्मने हि गगनोापमस्य गल्यादरवसतुताऽसम्भवा- दविद्याछ्नतखूस्मिन्‌ गव्यादिरिबथेः

गा

भार

BER

सङ्खाताः स्वप्रवत्सर्बे आलममायाविस्थताः ! आधिक्ये सर्बसाम्ये वानेपपतिर्दि विद्यते११०१

अटादिखानीयास्ह्‌ देशादिसङाताः खप्रद्ष्वरेहा- दिवश्मायाविरृतदे हारि वशात्ममायादिवर्जिंता आ्राक्मना masta तया म्रव्युपखखापिता परमार्थतः खन्ती- व्यथः यद्याधिक्यमधिकभावस्तिग्दे दाद्ययेलाया टेवा- दिका्थकरणवङ्काताननां यदि वा सर्ववां खमतेव नेवा- मपपत्ति सम्भवः सद्भावप्रतिपादकोा Yafaua गासि fe warnarefagraat एव परमार्थतः सम्ती- व्यर्थः ॥९०॥

मम्‌ सद्कातश्रब्द्तानामपाधीनां सत्वात्तक्लबक्षभेदस्यापि तथात्वाददेतानुपप्तितादवस्मिति Gare; सङ्काताडति देवादिदद्ानां पुज्यतमत्वेमाधिकयाभ्युपगमान्रासन्बत्वलिडिरि- amg देदमेदेषु चिदाधिक्छे aseun कर्पितेऽपि विवेश ष्या THT पञ्चभुतात्कत्वाविद्नवादश्रेषसाग्वे बा Waa नास्ति सद्धगतेषु cat काचिदुप पर्तिरि त्वाह | आाथिग्ध इति qarerquta trates घटादीति॥ मजिमन्त्ादिरूपां मा- यामिख्रलारप्रयोलकमभतां ग्थाबत्तेयति | अविद्येति विमता Sula aa दङत्वात्छस््रतिपन्रवदित्वथः।॥ ब्रस्ञादिदेशमाम- त्वरूतवान्नाविद्याङ्गतत्वमिद्ाशद्ध दितोयाङ वयाचष्टे। star दिना॥१०।

4

BRR

He रसादयो हि ये कोशा याख्यातास्तेत्तिरीयके 1

तेषामात्ा परो जीवः खं यथा संप्रका शितः१११

भा उत्य्चाटिव्जिंलस्यादयष्यास्या्मतत्वश्य खतिप्रमाणक-

लम्रदर्धनाथं ATR | TATA SAT TAT: प्राण- मय TAAATS: RIM Ta RTA अरस्याररिवलरोान्त- रस्यापेलथा वहहिभावात्प्वेख व्याख्याता विखपष्टमास्याता- केन्तिरोयकन्ा खापनिषदष्यां तेषां काश्ानामात्मा येना- त्मना पञ्चापि arat आत्मवन्ताऽम्तरतमेन fe सर्ष्वेषां जीवननिमिश्नलाश्जीवः काऽषावित्याइ पर एवात्मा यः YS सत्यं ज्ञानममन्त ब्रह्मेति प्रहतः | TaN दात्मनः खभ्रमायादिवदाकाशादिक्रमेण रसादयः कोभ खशाः VHTAT ्रात्ममावाविषजिंता इत्युक्तं ्रात्मा ऽस्माभिर्थया खं तयेति संप्रकाशितः श्राव्या आकाश

चोवस्यादितीयत्रह्मलमपपश्य बरम्भेनापपादितं | रदानोन्त- fa तेनिरोगश्चतस्तात्प्यंमाह | रसादयो Wife wre तात्पग्धमाङ | sorarife «ewer कथयति रसादय डति » wifeusea मनेामयगिश्चाममयानन्द्मया RA | खक्ादेय॑या कोाशार्तदपेद्छया afedafa तदेते पश्च काणा व्पदि्मन्ते तच शेतुमा₹ | उन्षरो्तरस्येति पूर्वपुम्बस्याज्- मयारेदत्तरोन्तरप्राजमयाद्यपेच्छया बहिभवात्‌ FY स्वान्तरं प्रतिराभुतमपेश्यागन्दमयस्छापि afer वि्रेषादषिधि् पच्चानामधि कोाच्रलमित्यः॥ वशिरखखच्छराणि वाचषे | aren xarftaty तज भौीवश्नब्दप्र्तिं garcafs | शीति fafae नोवश्ब्याथंमाकाङ्कदारा aradafa | को

४९४

ओा ° उयोर्श्येोर्मधुन्ञाने परं बह्म प्रकाशितं 1

भा

वदिल्यादिक्ञाकेः। ताकिंकपरिकल्पितात्मवत्छरुषनुद्धि- प्रमाणगम्य इत्यभिप्रायः ९९ किञ्चाधिरैवमध्यात्मश्च तेजामयेोऽग्टतमयः परुषः प्रथिव्या्न्तर्गता ये विज्ञाता पर एवात्मा ब्रह्म सव्वेमिति इथे दंयारदरैत्तयात्‌ परं WY प्रकाशितं | BATH | ब्रह्म विद्याख्यं मध्वन्डतं Waa मेादनदेतुलादिन्नायते afa-

ऽसावित्यादिना॥ प्रकर णविच्छेदनाथं प्रकरमनु सन्धत्ते। यस्मा- दिति | प्रज्नतस्य परस्यात्मनः sae फलितमाह | Far- FRAT HAL

मन्यां Ws VaTASY wase भोक्ताहमिति पश्चानां fafrerat वदक खरूपमनगतं प्रयक्‌चंतन्ये तद्र Gata जीवपर योरेक तेत्ति रोय श्तेस्तात्पय्येमक्षा aq sy- दार्णकश्चुतेरपि तात्पय्धमाड | दयोरिति मधुब्राद्यणे बडु प्ायेषु खधिरैवाध्यात्मविभक्तयेः खयानयोरयमेव इति परं Wa प्रत्धकप्रकाशितं | अतोाऽस्मिन्‌ रहदारग्णकश्तेर्पि ब्रद्या- AR तात्पय्ैमि्ययः aa टदान्तमाहइ | vfwenfafa y के वलमेक्छे तत्तिरीयश्चुतिरेव तात्पय्थं faa ङखदारुण्कश्चुतेर- avy) केति खधिदेवं एयिव्यादावध्यात्मश्च शरीरे सेजे- मयो च्यातिर्मयद्ेवन्यप्रधागा$ग्टतमयोाऽमस्गधम्मा WHS: Ta: एत्यि्यादो Wate चान्तगता यो विश्लाता सपर Tartan | तेन fama wa पूखमपरिच्छ् rasta परः ब्रह्य प्रका- fuafafa सम्बन्धः| खपवादावस्यावामध्यारोपासम्भवात्‌ दयोा- eaifefa कयमच्यते तथाह | चधदेतच्छयादिति दतत्तययप- aa AE प्रकाशितं दयोदयोरिति पनरनवाद्माचमित्ययः। AGUA मध्वेव प्रकाशितं Aa KAU ALAA दयत्मादयति | के्ादिना we ब्रचिदाञचितत्वं रूपवदनु-

४९५

गे ° पृथियामुदरे चेव यथाऽऽकाशः प्रकाशितः११२॥

जीवालमनारनन्यत्वमभेदेन प्रशस्यते 1

भा ° जिति मधुज्चानं मधुत्राह्मशं तस्िखित्यथैः किमिवेत्धार

च्ा०

ए्चिव्यामृदरे चैव यथेक आकाङ्ोऽनुमामेन प्रकाभिता Ora तदरित्य्थंः ९२॥

यञ्युक्रितः अ्जतितञ्च निद्धारितं जीवस्य परश्च चात्म मार नन्यत्वमभेरेन प्रशस्यते Waa घ्रास्तेख wrarfefarg च॑ सब्बप्राणिसाधारणं खाभाविकं wrerafeaqa: कुता- न्तिकेविंरचितं मानात्वदर्शनं भिन्ते तु afeare- मल्ि fade भयं भवति उदरमन्तरं क्रते |

मीयते | तच शब्दाधिकरयं सामान्यवः fax पारिणेव्यादाकाथ्- मिति सिद्धमिति | तच्च कल्यनालाघवादेकमेवेति wee , तथा बददिरन्तखेकमेवाकाश्मनमानप्रामाण्यादधिगतं तथाधिदै- बमभ्यात्मख WY Nena सिडनिन्धत्तराडं ere | fatter feat ares

डतखश्चावे watt oaafrare | जीबात्ममारिति अभेरेन ब्रद्यविद्रद्यव भवतीन्बादिना ब्रह्मभावणलवादेनेत्धथः | यत्‌ unwed वदिधेयमिवन्ादिन्यायात्‌। रकत्वदश्ेन फणवादोाप- पच्च पलम्मादेकषत्वं प्रश्खत्वाडदिवचिवमिति भावः | वश्वानेकत्वं खबव्वेप्राखिसाघारयं तज्िन्धमानं cma | यतिन््यके तत्निधिष्यत डति ग्धायान्नानात्वं ज्रास््रा्या aadtare | नामात्वमिति॥ तदुभयमेत्वप्रञ्र समं नानात्वनिन्दनच्धेकलवमेव शरासनी यमित्भ्य- ममे सति यक्कमिति ufenare | वदेवं Wifes Bars राजि area) यदिति खनन्धत्वाभावश्ङ्कगणं वयावर््करसत्वं दश्रयति | खअभेटेनेति | aawea areafa तत्पदमादाय MVE | शास््ेवामेदवेदनेन WHATAGU: | यासपराश्रा-

N3

६९६

गे नानात्वं निन्द्यते यच तदेवं हि समजतं ११३१

wre अथ तस्य भयं मवति CS Bt) यदयमात्मा | BAT:

चार

ष्ट्युमाप्नोतीत्यादि वाक्यैखान्येख ब्रह्मविद्धिः। eae za fe waged wary न्याखखमित्यर्यः arg ताकिंकपरिकश्पिताः कंडष्टयस्ता अनुज्या निरूप्यमावा घटानां प्राञ्चन्ोव्यभिप्रायः॥९२॥

दिभिख वेदार्थं व्याचक्छावैरेकलवं wad. वासदेव सब्य॑मिति महाता wea: | ae हरिः सर्व्वमिदं जनादन नान्ब- नतः कारगकाग्येनातमित्यादि वाक्यैर वाह | व्यासादिभिखेति feria विभजते wefan वबिन्धत डति वच्छब्देनाप- ऋमाद्र्च्ं | श्यविद्यामाडहितात्ानः wer fanefata: | fata शतं पापं dearnrefcaafaaadrerc- योऽपि रैतदशंगं निन्दग्तोलाह | न्धेखेति वमनेकल्वद शं गस्य जिग्दितत्वेन निषिडलात्रानेकत्वं श्रास््रीयमित्का चनुचंपादा- Care | यचेतदिति विषयभेदेन प्रशंसनं निन्द्गस्चेन्बर्ः | खं Wife रैतस्याशासत्रीयत्वमदेतदधैव तत्तात्पय॑गम्यत्वमित्व - ककारे ated: | acefemafa न्याणलाविरेवाद्वेददन् नजिन्दनस्य कुता न्याग्यत्वभिव्वाशद्साह | याख्विति॥ ar मेद.

वाद्याः सतया वाख काश्च Resa: | waren faye: पेत

aataet fe at खता डति मनवचनादितर्चः न्याबविर- matt भदवादानामसमञ्नसत्वमिग्बाह। निरूप्यमाना इति वेेषिकवेनाशिकादिकष्यना भेदान सारिण्छा मेदख पर स्परा- अयतादिदाषटद्षिता प्रमीवते। कतेन HIATT ATH IT. जानामसमन्नसतेत्षयंः ९९

४९७

गे "जीवात्मना: GI यत्प्रागुत्पतेः प्रकोर्तितं 1

भार

GT

ननु श्रुत्यापि जीवपरमात्मनोः एथक्रं यत्रागत्पन्ते- रत्पत्च्यौ पमिषदराक्येभ्यः yet प्रकीर्तितं velar WARM: BATA इदकामोाऽदःकाम दति | परख सदा धारषटयिवोचधाभि्धादिमन्तवर्शेः। तज कथं कर्मजा - नकाण्डवाक्यविरोाधे ज्ञागकाष्डवाक्यार्थं खेत्रैकल्स्य वाम- चस्यमवधाय्यत इति warea a यना वा इमामि रतानि जायन्ते wursa: शद्रा विस्फुलिङ्गाः | तस्मादा एतओादात्मग WAH: TET: | तदेखत तन्तेजऽङजतेत्था चयत्पत्यथो पनिषदाक्येभ्यः प्राक्‌ थक SaaS प्रकीर्तितं awe परमाथ किनि Fra

मेद वादागामुद्मेश्चामाचम्‌लल्वं अुतिमूलत्वादिखाश्रद्ध परि- इरति णी वातेति उत्प्तिरयुत्यत्तिः सभ्यक्‌ चानं तदर्था. पमिषदः पडङश्छपेच्छया प्राकषप्रडत्षकम्भकास्छेन यत्परापरयो- नागात्मकं तदोदनं पचतीति भविग्यव्मडश्चा तद्छुलेग्योदन- त्ववत्‌ मोवमेव मरमेदाथतवं अतेयुज्यते। भेद स्यापुम्बेत्व- पुषा यत्वयोरभावादिन्यथः स्ोकवावन्वामाश्रङ्कामाह न- ज्विति॥ केवलमसमाभिरत्रेचितमिदं किन्तु अुलापि दभि. तमित्परोऽचः। भेद वत्याः अुतेरात्पग्यलिङ्नभ्णसं gras | wien इति ame त्त्काममामेदेन fear भेदसि- mate कथं state: सिध्यति परस्य तत्रानुह्छल्वादि- Mary परेति दिरख्यमभेः समवत्तताय इति ae प्रता fromm: wane पराग्श्ठते | इमां एथिवों arate तवाम्‌ | अन्था गडत्वात्तयोारवसखानायामात्‌। हिर ण्यगभोतिरिक्मीश्वरं परे gen awed: | परख

प्रकोलिंत इति सम्बन्धः | कम्मकाव्डायं चचानकाद्धेनापवाध्य

४९२८

गे भवियदूल्या गणं तन्मुख्यत्वं हि युज्यते १४१

भा ° महाकाश्रचटाकाश्नादिभेदरवत्‌। यथोादनं पचतीति भवि- ager तदत्‌ हि भेदवाष्थानां कदाचिदपि मस्य- मेदायलमुपपद्यते खाभाविकाविद्यावत्‌ प्राणिभेददु- ष्वमुवारिलादा्मभेरवाक्यानां | चापनिषल्ूत्पन्ति- भलयादिवाक्यर्जीवपरमात्मगारेकलमेव अ्रतिपिपादयि- पितं awafe अन्याऽसावन्याऽर्मस्मोति सवेद त्यादिभिः अत उपनिषत्छेकलं sar प्रतिषाद- यिषितं भविव्यतीति भाविनामेकदन्तिमाभरिल्य लाके भेद दुष्यनुवादेा गेण एवेत्यभिप्रायः अथवा तरै. खत तेण ऽजतेत्या चुत्यन्तेः प्रागेकमेवादितीयमित्ये-

Geo ्ागकाणडायस्येवकत्वस् सामञ्मस्यमवधाग्यतामिन्ाशद्य ww: बाधकमभावनिडारये शारडानवधघारयाग्मवमितादङ | तथेति चाकाच्ररत्तरमाइ | खअचेव्यादिना Vea गोत्वे पारुक्त- मेव इङाम्तमाइ | मरङाकाद्ेति wes स्ञाकखजितमदाह- रखमाइ | यथेति were Wanfem arve | मन Wife म- दस्याषूव्वललादभावाच्च ATTA तत्परत्वं तत्परातत्‌परयोख तत्‌ यर वाक्छंबखवदिति न्ायादखण्डवाक्याथस्येव सामञ्चस्यमित्य्यः। अदेतवाक्यानामपि कथमेते तात्प मिन्माग्रद्धाफन्ेर्थत्नदुम- पल्तिम्चाचेत्बा हइ | ew चेति Gee तावन्मानान्तरागाचर-

त्वादपुम्बेमेवाददितीयमिति प्रागवख्ायां ब्रह्मादिवीयं yay तद- बेद Sey way तदेकागप्राचिभ्रदिति अतेरनप्विद्धो जीवो ऽभिशप्यते। वेन जीवस्य ब्रद्यता सम्भवतीवपपन्यापि अतेरदेता- ua waa) ङुच्छादिखतौकामदेकते wa रूष्छादाजिव- गगर मेव VI तस्मादेते भतेख्लात्पथ्यात्तद चंस्येव वात्विकते BU: | केवलमपपत्तेरोवारेकते Baga किन मवशलाईभ्धा-

४९९

गे मृल्लादविस्फुनिद्धादयेः सुया चादिता्यथा 1

भा ° कलं प्रकोभ्तिंतं | तरेव तत्सत्यं श्रात्मा awa

मविव्तीति तां afaaghrate यष्लीवात्मनाः VaR यज Mea गम्यमानं TRG यथादमं पच- तीति तदत्‌ ९४॥

ननु UPC: प्रागजं सम्बेमेकमेवादधितीयं तथाणत्प- Wey जातमिदं we Marg भिन्ना दति मैवं अन्यार्थ व्वादुत्प्तिश्चतीर्ना पुम्बमपि परि इत एवायं दाषः। खभ्र- वदात्ममायाविस्जिंताः बङ्काताः चटाकागात्प्तिमेदादि- बष्लीवामामुत्प्तिभदादिरिति इत एवोत्पत्तिभेदादि-

सादपीत्वाश तत्वमिति ys मेदट््टेरपवादाच अतेरदते Maes प्रतिभावीत्याइ | खन्योाऽसाविति॥ खादिश्ब्देनादेतवादीजि देतनिवेधानि वचनान्तराजि द्यन्ते) Tawa प्रति- पिपादयिषितमिति gala सम्बन्धः | cae Beene faz बतीयपादाबद्धम्मेन फलितमाह अत डति Bere साध्या- WIS याख्यानाग्तरमाड। खथ वे्लादिना। tet खच्यादिश्चविषु शब्दद्मक्तिवशादेव ख्ष्ञचादिभेददट्ष्टेरदेतान्‌- पपत्तिरि बाच्रद्याडइ warefs ।॥ उत्पादि श्रुतीनां खायं- frsaata वावश्यद्धोखमुब्धापयति | नग्विति तासां खां निरूत्ाभावातिररवकाश्श्ीद्यमिति परिष्रति | मैवमिति बरिततवाशच गेदख्ोदयं सावकाज्नमिनाह | पुव्वमपौति॥ यदि प्रशतात्पच्वादिख तिभ्यः SAW TRACTS SU ATT. fesawarge wa wafeqa: ardvew परितं ate पुगसपन्यासो डया खाद बाश्ङ्ग्ते | इत cafe उताच्चा- fegetat मिथाकद्िपरत्वं Galan | ew तु तासां WET तात्पथप्रतिपादमेच्छषा पुगदपन्ासः fexdteweary |

४७०

गे * उपायः सेाऽवताराय नास्ति भेदः कथन १५१

भा ° अुतिभ्य sree पुगरत्पन्निभ्रुतीनामेदपारम्षगथप्रतिपि- पादयिषयेापन्याखः टले विस्पुखिङ्गा रिद ears: षटि चोदिता प्रकारिता अनन्यथा wet: ष्टिपर- कारो जीवपरमात्मैकलबुद्यवतारायापायोाऽस्नाकं। चथा- प्राणसंवादे वागाद्याखुरपाग्रदेधाद्याख्थायिका कण्यिता प्राणवेशिश्यमाधावताराय तदष्यसिद्धमिति चेत्‌ न। शाखाभेरेव्वन्यया प्राणादिसंवादश्रवणात्‌ i यदि fe वादः परमाथ एवाभूदेकरूप एव संवादः स्वेभाखास- ओओश्यदिरुद्धानेकप्रकारेण नाओ्ोग्यत्‌ | श्रूयते तु AGA

xw पनमरिति।॥ पादचयगतान्यच्छराजि योजयति। गटदिव्ा- दिना॥ बः शब्दशक्या प्रतोयते अव्या भवति किन्तु MATT Baudet टडान्तमादइ यथेति बागा- दीनां प्रालामाम्ं खओयानिति मिथः apd संवादकच याईऽ- स्खयायिका श्रूयते नासो खुली wate) बागादोनामचेतनल्ात्‌। तथा श्ष्यादिश्वुतिस्पि खाय तात्पयैवतीबथंः॥ उदाइर- खान्तरं खचयति। वागादीति देवारसङ्कुमे देवाश्तावद- इछलामभिववितुमुपचक्रमिरे | वागादींखोद्राढ्रत्वेन वत्रिरे। ate बामादीन्‌ कल्याबासङ््‌जेन पाप्मना सरा विविधरि वाद्याख्या- fast wa यथयाश्चतायोा | वामादीनां वागभावेनोदरागासाम- ण्यात्‌ किन्त्व घ॒रधषितत्वाव्मायत्कवान्ता टदेोपातप्रसिखेख धाक Be भवतीति पगवेशिष्छनिश्ये बद्यवतारष्येवत्वेन सा कल्पिता | तथव प्रहृतेऽपि weiss: खाय तात्पब्धाभावा- UMA तद्यतिरोकेखाभावान्तदे वाशती लदेतबब्यवतारोापाषत्वेन ख्ष्यादि प्रक्रिया ऋद्त्ितत्धथः | दे ताणब्द पया गाख्ेत मत्व बामा- दीनामिति aaa संबादादिखवबस्य | अताऽसिडमुदाइर-

GI

४७१

भाग्तादग्थे संवादश्चतीनां तथेोत्पन्तिवाक्यानि प्रत्येतव्यानि

वसा

RUMINANTS प्रतिखगंमन्ययालमिति चे निष योजनलाचयोक्रबु द्यवतार प्रवो जनव्यतिरोकंण न्य प्रयोजनगवच्वं संवार त्यत्तिशरुती्नां we कर्पयितुं | तथालमप्रतिप्लये ध्यानार्थमिति चेन्न कलात्पन्नि- प्रखयार्गां प्रतिपन्तेरमिषटवात्‌ तस्मादुत्पत्यादिश्रुतय

मिति wed | तदपीति 1 संबादविसंवादयोारसताः श्रुते St प्रानाणयमचंवादानाभिग्यङ्गोकारादविरोधापेच्तमेवायवाद- MATS | LW A परस्यरवच्यारत्तिदश्ंनान्न प्रामाण्यमिति परिह- स्ति। शाखामेदेभ्िति प्राणदीन्ादिशब्देन मृखप्राबाति- frat बामदयो RW | उक्तमेव समाधानं व्यतिरेकमखेन facarfa यदि Wifa ।॥ कचिदिवदमानानांप्राखानां खयमेव निखलुमश्क्षानां प्रजापतिमुपमतागां यस्मिच्त्क्रान्ते शरीरमिदं पापिषछतरमिव तिति wer: Ber भवतीति तेनोक्षानां प्रवासः wee) चित खातन्येव। यस्िचरत्कान्ते शरीरमिदं पतति मः भयानिव्ाशोच्य प्रवासो व्पदिश्छते। कचित्पुमवोाक्‌ weyers मनांसीति मख्यप्राखातिरिक्ताखत्वारः sae) कचिक्वगादयो sive विकजानेकप्रकारोव संवादखवजमसतोत्ाह | भूयते लिति प्राबसंवादश्वतोनां मिथो विरोधाच्राख्ि खाये प्रामा- श्णमित्युपसं इरति | तस्मादिति उक्रटर्टान्तान रोधादुत्पत्ति- areata विवच्िताथानि। कचिदाकाणादिक्रमेक efe: कविदग्न्धादिक्रमेग कचिद्माखादिकमेय कचिदक्रमेखेषेवं परस्य- स्परापइतिदश्रमादित्वाश | तथेति प्रति कल्यं ख्रिभेदस्ये्ट- त्वादुक्छश्तोनामपि प्रतिसमगेमन्यथात्वाद्यवख्यया अं बश्च स्या- दिति wee | wetfa fas cena वस्या करयते तदेव नाद्यापि सिङमिल्त्तरमाह मेत्ादिना तासां प्रयोजन वश्वं त्वयापि खोशतमिन्धाश्द्याह | ययोक्तेति प्रयाजनान्तराभावं प्रकटयति | Wifes प्रादादिभावप्राप्रये ध्यानाथं प्राजादि- सङ्गेत्तनमिति wera) तथाव्वेति तं यथा यचोापासते तदेव

गा आत्रमाल्िविधा हीनमध्यमेत्कृषटद्‌ टयः 1

भा °श्राकीकलबुद्यवतारायेव मान्याः कल्पयितुं युक्ताः

अते माष्टत्पस्वादिषता भेदः कथञ्चन ९५

यदि पर एवात्मा नित्यशदधबुद्धम्‌क्खभाव एकः पर- ay: सन्ञेकमेवाद्धितीयमित्यादिश्रतिभ्याऽसदन्वत्किम्थै- यमुपासनेपदिष्टा ATT वा WE TST | चश्रात्मा ऽपहतपाभ्रा क्रतुं gala) अात्मेत्येवोपासीतेल्यारि ञ्च तिभ्यः! waite चाग्रिहाजादीनि। ष्टण तजर कारणं

भवतीति Be: | न्धायसाम्यात्वष्हादिष्यानात्तव्रातिः फलं स्यात्‌। तश्वानिमिति परिहरति नेत्धादिना प्राबसंबादश्रतोनां owe fa aaa ATCT पपा दारान्तिकमु पसंङरति। तस्मादिवि उत्च्ादिश्चुतीनामत्पच्वादिपर्त्वाभावे फलित- ्तुयपादाबद्म्भेन स्परयति अत डति ।॥ ९५ उत्प्चादिश्युतिविरोधमदेते परि लेपाखनविष्यनु पपत्तिवि- सधं परिङरति। ars र्ति अमि वसिनख का्यंत्र- खे पाखका WAS: | कारडब्रद्यापासक्ा मध्यमदटदयः afe- तोयब्रद्मद शं नश्ीखाशुत्तमदृदटयः। रवमेतेषु विविधेषु मध्ये तेषां मन्दानां मध्वमानाख् उचमदृदटिप्रबेश्नाथें दयालुना बेदेगापास- नापदिद्ा | तथा चोापासमानुखागडारेगोत्तमामेकत्वटङ्धि TAT प्राघ्रा SURAT AP: | YUMA वच्यामाश्रङ्गमाइ waifa | wae परमार्च॑तः aw varwatws caaafa देवप्रतीतेमिंच्यादेतविषयत्वेनाविरोधमाइ | wafefs अद. तस्येव wee ध्वानविधिषिरोधमाह। किमयति sonar पदेशमेव विशदयति | आत्मेति an fe निदिष्यासितच्य इलखपासनोापदिगष्छते। ष्याक्रेलनाद तु विजिज्रास्तिव्य इति ष्धानविधिः | aaqfaas awea शमादिमानधिकाये quem | Wena wee कम्मविधिविरोधाऽपि प्रसर-

BOR गा ° उपासनापदिेयं तदर्थमनुकम्पया १६१

भा० श्राख्रमा आअ्रमिशाऽधिशताः afdere मार्ममाः | arama प्रदश्ना्थलाच्िविधाः | कथं डोगमध्यमा- were: हीना fewer मध्यमा उक्छष्टा दुष्टिदं- शरनसामर्थ॑श्च येषां ते मन्दमध्यमोश्मवृदह्धिसामथपेता इत्यथैः उपाखनेापरिष्टेयं तदथं मन्दमध्यमदष्याश्रमा- uy काणि च। waa warfare इति fafy- तेोक्मदुष्छथै दयालुना वेरेनानुकम्पया समागमगाः सन्तः कथयमिमामसमामेकलत्वदृष्टं राश्रुयुरिति यग्म मषा मनुते येनाह्मेना मतं तदेव wy लं विद्धि

तीव्याङ | कम्माखि चेति किमयान्युपदिषटानोति सम्बन्धः | अरैताधिक्षारि गेऽधिकग्येन्तरः प्रति विधिदयं सावकाशमिति परिरति | fafa तचैद्य॒पासनेपदरेशः कम्मापदेशख RA ATT कारमचरयोाजनया प्रकटयति aren Kha qeaameasfaar zea वसिगस्तु कथं eechrara- Bre armafa wo arae चैवसिंकानामेव ayary मागेगा इति विगेषं चैविष्यमेवाकाङ्कदारा स्फारयति | कथयमित्वादिना | काय्येत्रद्यविषयत्वाचिक्णरटत्वं | मध्यमत्वं कारणत्र- द्विष यत्वत्‌ उत्छटत्वमदेतविषयत्वादिति Kea) र्वं PATH ena वाकरोति | उपासमेति कम्मापदेशस्यापि तदथत्वमाङ | कम्माणि चेति व्यावच्यीं शङ्कां दशयति | चेति वेदेनापासनाद्यु पदे मन्दानां मध्यमानाख् कथमनुय्हः सिध्यतीव्या्द्धड | सम्मामेमा शति पाप्रयुरि्युपासनेाप- fect) कम्मीखि चेति पुर्व सम्बन्धः। उपास्यं wea भव- तोति प्रतिषेधात्‌ मन्दमध्यमटिविषत्वमुपासमस्य प्रतिभावती are | यग्भनेसेति खरेतटृशटोनान्तु बखं अमभेदाभिमाना- ०3

GT

४७४

गे °स्वसिद्धालयवस्थामु तिने निभिता ez 1

भा नेदं यदिदमुपासते awafe saad सब्वमित्धादि-

च्छा

afar ९६

भ्ास्त्ापपन्तिभ्यामवधारितलात्‌ अदयाद्मद श्नं सम्य- wud तद्ाह्मलाश्धिण्यादर्शनमन्यत्‌। cay fur fant craterfetrracera कथं सिद्धा व्यवस्थासु सखसिद्धान्तर चनानियमेषु कपिरकणादबद्धादि दृ ष्छनुसा- रिणा देतिगोा fafaat: | एवमेवेष परमाथी नान्यथेति तच तजाऽनुरक्राः प्रतिपच्चञ्चात्मनः पश्यन्तस्तं दिषन्त इत्येवं Taegan: खसिद्धान्तदग्र॑मनिमिन्तमेव परस्यर-

भावादेव नोपासनं कम्मे वा सम्भवतीत्याह | तत्चमसीति ॥९९॥

अदेतदगरनस्योपासमादिविधिविरोधाभावेऽपि मतान्तरे. fatriisetenngy तेषां मान्तिमललवाण्मैवमि ताइ | खसिडा- न्तेति श्च कस्य तात्पय्थं aq श्रनिकां करोति शास्त्रेति तद्ाद्यत्वादिद्ज्र तच्छब्देन शास्त्र पपन्ती Wea TATUAY famine हेत्वन्तरपरत्वमव तारितस्य Baw cuts | xaufa श्तःशब्दार्मेव दश्रंयति देतिनामिति खादि- WA मदमानादयो BWA: | खीयं Sta सिदान्तं व्यवस्या- पयितु तत्वश्नानमधिक्त् sour वादिनां कुता दाषास्यदत्व- faetfaufa | कथमिति द्ाक्रात्षरयाजननया परिषरति। खसिडान्तेव्यादिमा निखयमेव स्फारयति। रवमेवेति। रागास्यदत्वेऽपि वेषां देषास्पदत्वं कथमि धाग्रद्ाह | प्रतिपक्त- मिति उत्तरा fauna | खसिडधान्तेति यद्धि वादिनां yas खसिडाग्तेगापसङ्‌ हीतं दशमं तच्िडधार्णायमन्धोान्यं वादिना विराधमाचण्न्ता cat) नचवेरदेतदशनं fae- ध्यमानमध्यवसीयते। यथा खकीयकरचरगादिभिराघाके कदा-

४०५

°परस्परं विरुध्ये तैरयं विरुध्यते +.१७१

sea परमार्थ हि sad तद्धेद उच्यते 1

भा ° मन्योन्यं faces | तेरन्यान्यविरोधिभिरस्मदौीयाऽयं

wT

वेदिकः सम्वौगन्यत्वादात्मैकलदश्चनपरा a विङ्ध्यते |

यथा खहस्तपादादिभिः | एवं रागदेषानास्यदवादात्मै- कालवृद्धिरेव सम्यग्दशनमित्यभिप्रायः ९७॥

केन Vaart at विरुध्यत इत्युच्यते wea पर- माची fe qared मानालमस्यादईैतस्य भेदस्तस्य कायै मिव्य्थः। एकमेवादितोयं। तन्तेजऽखजतेति Wa: | उपप-

चिदाचरिते$पि दषे जायते | परबदयभा बान्तया देताभि- मानिभिरपग्रवे BR छतेऽपि मादेतदशिगस्तेषु देषा जायते। सव्वानन्यत्वात्परबद्यभावादि यैः दंतदश्मस्य सम्यग्द्‌श्ेनत्वं प्रतिक्लातं | कथं प्रदशिंतया प्रक्वियया प्रतिपत्रमिव्या्श्चाद। रखवमिति॥९१७॥

देतपद्छीर रेतपन्तस्य विषयदारके विरघेऽधिगमभ्यमानमे कथ- मविरोाधवाचो यद्धिरित्ाश्ख्य खमतपग्याजाचनगया तावदवि रोाधमाङ | Geatata मि्याश्वुसेन इतेनारेतस्याविरोधेऽपि घरमार्थद्धतिन तेन विरोधः ufc तथाविधं दतमेव नास्तोति मल्वाह | तेघामिति देतिनां परमार्थ॑त्वेनापर मां त्वेन दतमेव च्बहारगा सीश्वूतं | तश्च सम्प्तिपच्देतवश्भि- wad स्थिते रैतेनादेतस्य विरोधः warm भवतीत्यर्थः ज्ञाकाप्रतिषेध्यं प्रश्रं करोति केनेति द्ोकाच्चराणामयंमा- चाया हेतुमाह उच्यत इति Saas परमा. माङ | रकमेवेति अतिप्रामाण्ादतस्यादेतकात्वा वगमा- Maw कारगात्‌ Vea सक्वमिषेधात्त्सत्मित्यवधारणा- ब्रादैतदद्यनं दैतदश्रंमेन विददमिव्यचंः। खअदेतदशंनं Vac.

४७९ गे °तेषामुभयथा दें तेनायं विरूध्यते ? १४१

भा ° WY खचिन्तस्यन्द नाभावे समाध मृच्छायां FHT चा- भावात्‌ | अतश्लद्धेद श्यते दतं | Saar तेवां परमा- त्तद्चभयथापि दतमेव यदि तेषां भान्तानां देत- दृष्ठिरस्माकमदैतदृष्टिरभ्राम्तामां तेनायं रेतमाखरत्पचा विरुध्यते तेः इन्द्रो मायाभिः। तु तद्धितीयमस्तीति- श्तेः यया मन्तमजाङूढ उन्मत्तं मिषं प्रति गजारूढा वाद्य मां प्रतीति न्रुवाशमपि तंप्रति areaay- विरोधबुद्या तदत्‌ ततः परमार्थता wy चिदात्मैव Saat तेनायं ₹हतुनात्स्मत्पखा a विरुध्यते तेः ९८

नैरविरडमितवजरैव ufeare | उंपपत्तेखेति तामेवोापपत्ति afga दशयति | खचित्तेति सषुष्याद्यवख्मायां खकोय- चिन्तस्यन्दमाभावे भिथ्याक्नानापरमे सति रेतदप्रमाभावाददेतं fax | caw खप्नवण्णायद्भेदानामुत्यत्तिदष्यनादिल्युपपततर्देतम- Vans ata तत्कायंप्रतिभासेविंडध्यते। कार्थ॑स्य वा- WC AAT WATT कार्लातिरेकणभावादिव्य्धंः॥ तेषामिव्ा- दिभागं विभ शते | देतिगान्त्विति परमा चेदैतांरेनादेतविरोध- arg feu व्यवटारेऽपि विमतस्य दतस्य देतत्वादेब सम्पति- wave मिश्यात्वसिदधेनं तेन विरोघोाऽरेतस्येति मन्वानः SATE यदि चेवि म्बान्तिमूकदेतदश्रनेरदेतदग्रनं पमाखम्‌लमविरड- मिवेतदुष्ान्तेगोपपादयति | यथेव्यादिना। कार्यकारयभुतयो- ईतादेतयोारविरोधे सिदे फलितमाह तत इति ्पदेतिनगां रेति नाच प्रातिखिकपच्चपग्या ला चमाता रैतपदीर दैतपक्तैरदेत- पलो विद्डा भवतीति फकजितमुपसंरति | तेनेति १८

ST

Roo

जै "मायया भिद्यते बेतनुन्यथाजं FIAT 1

तन्वता भिद्यमाने हि मर्व्यताममृतं TSANG EN

भा ° दैतमदेतभेद CAR देतमण्यदैतवत्परमाथैसदिति खात्‌

“Te

कस्यचिदाज्रद्धेत्यत WE | यत्परमार्थसददैतं मायया faut होतन्तेमिरिकानेकचग्वद्र ख्जुः सपादिधारादि- मि्भरेरिब परमार्थता निरवयवलादात्मनः | साव- यवं इवयवान्यथालेन भिद्यते यथा श्टदरादिमेरेः | स्मान्निरवयवमभं नान्यथा कथश्चन aafecta प्रका- रेण भिद्यत इत्यभिप्रायः awa भिद्यमाने qaaa- जमडयं सभावतः सग्मस्यैतां waa यथाऽ्निः शीततां तचामिष्टं खभाववैयरीव्यममनं | स््व॑प्रमाणविरोाभात्‌ | अजम यथ मातमत . माययेव भिचते परमायेतः | ABTA परमार्थसद्रेतं ९८

च्रैतमेव tare परिमते चेत्‌ रैतमपि ताकि स्या-

दिव्याण्द्याह | माययेति विवक्तंवादानष्नेकारे दोषमाह | त्वत शति. यव्य डव्या वच्यीमाघ्रङ्कामादग्रंयति | देतमिति त्र TREC aaa व्याकरोति | खत arate विमता भेदो नमिथ्ामेदल्वाचन्ादिप्रेदवदित्यथेः विमतं meat भेद- रदितं निर्बयवत्वािन्यत्वाद जल्वाश्च अतिरेकेण ब्टदादिव- fearw | ने्यादिना निरुबयबत्वे$पि wen: स्फुटन- धरम्म॑त्वमाश्द्याहङ | सावयवं Wife « उक्षमनुमानं निगम- यति | wanfefe खन्वथा परमाथैत्येनेबर्यः | gare. SURAT MRT TET प्रकारोऽभिप्रेतः।॥ विपचे दोषं wen fettars fraarfa | awe दति vey- Qewarag निराचष्टे तच्वेति ।॥ विवन्तबादम्‌ प्रसंङरति। अजमिति fea विबन्तवारे फणितमाइ तस्मादिति ९९

ROT

गे 'अजातस्येव भावस्य जात्तिभिच्छसि वादिनः]

अजाते मृता भावो मर्त्यतां कथमेष्यति ror भवत्यमृतं मर्त्यं मर्त्यममृतनलथा 1

प्रकृतेरन्यथाभावो कथद्चिद्रविथ्यत्ति २१

नाण

चार

ये पुनः कंचिद्‌ पिषद्यास्यातारो ब्रह्मवादिने वावदूका WAHAB खभावता जाति- मत्पत्तिमिच्छन्ति परमाथत एव तेषां जातं Maza मत्य॑तामेग्यत्यवगश्चं | WIAA Waa: खभावतः सन्नात्मा कथं मर्यतामेव्यति कथञ्चन AWaquras-

परील्यमेग्यतीत्यथः २०

यस्माख Waa मश्य॑लाकेनापि मन्यमण्टतं तथा ततः प्रकते खभावस्यान्यथाभावः खतः प्रश्युतिनं कथ- सिद्ध विग्यति श्रग्नेरिवेष्ण्यस्य २९॥।

VIII खयथय पच्चमनुभाष्य दूवयति। खजातस्येति अनुवादविभाग विभजते | ये fate खभावत cara खभावत र्वाग्तस्य waaay परमा्त र्व जातिमत्यत्तिं ये equa: खीकुव्बन्ती यथः जातस्य fe धुवो wefefa न्धायेन दूषयति तेषामिति खजाता 'होव्ाद्यच्चराण्छाक्तेऽथं योागयति i चेति २०

पदाधौनां खभाववेपरीबगमनममनपपन्नमिलयक्तं प्रपञ्चयति | भवतीति तच Tarts हेतुत्वेन ares | तस्मादिति | उत्त- राड ₹हेतुमक्वेन याजयति तत इति sae: खभा वभूत- SEMAN Wana तथाऽन्यत्रापि खभावस्या- न्धयथात्मनुचित खरूपनाशप्रसङ्ादि त्थः २९

जा"

भार

Glo

४७९

स्वभवेनामृता यस्य भावे गच्छति मर्त्यता 1 कृतकेनामृतस्तस्य कथं स्थास्यति FATA २२१

यस्य पुगवादिनः खभावेनाग्टतो भावो मर्त्यतां गच्छति परमाथतो जायते तस्य प्रागत्पन्तेः सभावः खभावताऽग्टत इति प्रतिन्ना aia कथं तहिं aaa- नाग्टतस्लख्य खभावः कतक नाग्डतः कथं स्थास्यति निख- लेाऽग्टतखभावतया aufg_aarata श्रात्मा जातिवा- दिनः सर्व्वदाऽजं गाम TAA Waaaa अताऽनि- araney इत्यभिप्रायः २२

मन ब्रह्म कारबरूपेब प्रागत्पत्तेरम्टतमपि काग्याक्षारेगोत्यश्य सर काकं AWA गमिष्यति | तते रूपभेदादुभवमविर्डमिति तथाह | खभावेनेति Gare साध्याहारं योजयति यस्येति प्रागवश्धायामपि कार्यस्यैव काय्याकारेय जग्भयोग्यतया मच ताबगमाग्भषेव uf स्यादिव््थंः। कथं afe तस्य प्रतिना TEMUY Brat मश्धंविणयेनाग्टतस्नस्य वादिनः कार- mea भावो भवतीति ufo युक्घेव्याह कथमित्यादिना भवतु प्रलयावद्यायामग्डतावस्यापरिशामेबाम्टतत्वं तता at fa स्यादित्यागश्नद्याहइ | छतकेनेति Hanae यत्क्तकं तदनित्व- मिति विनाशित्वेन ब्याप्तत्वादित्यथेः। कि्ास्यामवश्यायां का मां वस्वित्जं ब्रह्मास्मीति ज्ानाभावाण्मेच्ो wifcare | च्पात्मेति ९२।

Yo

गे °भूततेाभूतते वापि सृज्यमाने समा श्रुतिः 1

भाण

ST

मन्वजातिवादिनः खष्टिप्रतिषादिका afar सङ्गच्छते ware वाढं विद्यते ष्टिप्रतिपादिका अतिः सा तन्यपरा उपायः साऽवतारायेत्यवाचाम | इदा- नोमुकरेऽपि परिहारे wrareafcertr faafeare प्रति खष्टिश्रुत्यक्षराणा मानखोम्यविरोधाशङ्ामा जपरि- दारार्थी भूततः Wanda: च्यमाने वस्हनि रभू

परिणामवादस्य efexaqarea खीकाय्यैत्वमाश्द्यु निर- स्यति | भतत इति ।॥ परिशामवादे faatae efenac- विश्ेषाददेतानरोधिश्चतियक्षिवशादि वत्तवाददैव खीकवब्यतेति ara: | ख्ट्िञ्तेरदतामगण्े प्रमाकयक्तयनण्र ही तम देतमेवाभ्यप- गन्तव्यमिति फलितमाह | निखितमिति साशव्यावच्या wet दश्रंयति | fafa, aan काथीाज्ञारेड a जायते ate eteyfecfget स्यादि त्यथः | ख्छानवादिनी अतिरस्तीदङ्ी- करोति | वाएमिति तस्या मिथाखथ्यनवादित्वेन कथयम पप- सिरिव्याश्ङ्याहइ। सा त्विति | कथमदेतपर्त्वेन खद्िश्तेरपप- fafcenware | उपाय इति॥ यदि शद्टिश्रपेरदेतपरत्न तदिरोधसमाधी खधस्तादेवोक्लौो तरिं qed तत्परिहार Qa युनरक्तेरित्याशद्याइ | इदानीमिति मि्याखूदिवादे श्युतिपदानामदजताऽभवदित्यादीनामसामन्नस्य विरोधाशङ्कायां mamas ufewe वुनखोयपरिङारावितखर्थः। ज्ञोकस्व तात्म- ayant पुव्वोडधौच्तराणि acre | ayaa इति माया Wal मया सुष्टेव्यादिवत्‌ तत्तजाऽसुजतेति sla: wea. भवदिति afte देवदत्ता ाघ्रोऽभवदिति aa) aaa विग्ेवगमचापलभ्यते | तेन मायामयं सराविष्ाया- मपि gfeate: fated: tee काय qe wa इति arate ard नन्विति अभिमाबवक

BER

गे निभतं युक्तियुक्त यतदरवति नेतरत्‌ २३?

भार्ततेा मायया वा मायां विनेब इञ्धमाभे ayia समां wer ूटटिजुतिः ननु गोणमस्थयेोर्मुख्ये बब्दाथेप्रति- पञ्षियेक्ना i अव्यथा खष्टेर प्रसिद्धलाज्ञिष्धोजनलाचे- रथव चाम | wfawrefefarts wat Int wer wife: परमाथेतः सवाद्माभ्यकरो इन दति wa: तद्माच्छृत्या निचितं अरेकमेवराद्ितोयमजमदटतमिति सत्यश्च य॒त्वा Wore तदेवत्ववो चाम TEN: तदेव wear भवति मेतरत्कर्‌ाचिदपि॥ kB

चा इतन मायवकेऽभिशब्दप्रयामोऽप्यन्निमानगयेन्ादिप्रमेामे प्रधमं .व- जडिप्रवीतेमस्यमेब प्रथमं प्रतिभातीति मस्ये पदव्यत्पत्तमख्याथ- तया सत्या सर्टिरेषटयेत्धः॥ मस्यसच्यङ्णोकारो$पि aan सदनं सिद्यति wang सत्यायाः ge: मुङ्िशब्दा्थत्वेनाप्रसि- त्वादिति परिसरति | tenfeaty लाकिकागां Tas खत्धसुष्ित्वेऽपि फलाभावान्र तच afeamefrary | निष्प्‌- योजनत्वाशेति | GaN सुद्र प्रसिडत्यमेव aeafa | अवि- यति गे ax स्थादिसष्टिः। wen जागरे घठादिसष्ि सव्वाप्यविद्याबख्यायामेव तस्यां सबामेव भावान्न तत््वटण्ा कापि afe: सम्भवति। तप्रा भुतस्छान्यथाभ्‌ तस्य खतःपरतो वा यस्त नेऽन्धयाभा वसम्भ वात्तदतिरेकेब BTScarmfeay: | जस्तखरूपाले जनया wear: अर सिरत खतिमनक्लयति | वाद्ेति शुरेरविद्धाविश्चमानत्वेऽपि किं वकु विवक्ितमि न्बाशद्भयोत्षराङं विभजते तस्मादिति निरवयवत्वं विभुत्व मित्बादियच्छिः | तेनादेवभेव शतितात्मग्ेगभ्य देतमिति फलि तमाह | तदेवेति weet

3

TT °

ate |

3

soy

नेद नानेति चामायादिन्दरो मायाभिरित्यपि 1

कथं अतिभिखय tary | | यदि fe ya ua wie: area: सह्यमेव गाना वख्छिति तदभावप्ररश्रनार्थमा जयाम स्तात्‌ अस्ति मेह arate किञ्चनेत्यादि- राजाय दैतभावप्रतिषेधा्थः। तस्मारात्ैकलग्रतिपश्व्थ॑ष कल्पिता छृष्टिरभूतेव wredarzaq दद्रा मावाभि- रित्यभूताथप्रतिपाद केन मायाशब्देन व्यपदेत्रात्‌। मन्‌ अन्नावचनेा मायाशष्दः। सत्यं Targa श्रविद्यालेन मायालाग्युपगमाददोाषः माचाभिरिद्ियप्रज्ञाभिर-

खषटेग्धवालस्यष्टोकरबदारोडारेतमेव yaaa निञारबिवु ऋअतनिखयमेव विषओाति | नेदेति ख्पाकाङ्कं yew Bare. afa ग्थाक्षरोति | कथमिन्बादिना तचाद्यपारे afar दशंवित्वा प॒नरजग्वयाख्यामेन aes | यदि Wifey देतभाव- चेत्‌ प्रतिभिध्यते कथं afe खृटिङपदिश्चते तथाह | तस्मा- दिति यथा प्रागवेग्िश्छटच्छयैः mada: खतिषु wae तथा खद्िरेकतवप्रतिपच्ययत्येन कल्यिता aren: ख्ेरयाग- स्योपरदिषटल्वादित्थः। कस्तिता खृष्टिरि खथ Yee cae दितीयं wera तात्पर्यमाह | wx दति॥ मायाशब्देन खटरेष्यपरेणादसो aft युक्तेति we: | wry प्रचा mae पाठाम्मायाश्ब्दोा faurat a waitfe wya | afeafa मायाशब्दस्य waaay काचित्करं पाठमङ्ेक्षरोति। सत्ममिति। कयं तरिं मि्याय॑त्वं ताह | cia as fe मायाशब्दिता प्रत्ना neta | भूयश्चान्ते विश्मायानिरत्ति foanrer निरन्ति्वडात | किन्वसाविशिवयजन्दा तस्याश्ा-

` विद्याग्बयद्यतिरेकषानविधघायितया faaraa भि्ालाग्नाया-

शब्दस्य मि्यायत्वेनानपपल्तिरिबधः। तात्पग्यायमक्ता वच

eek

गे अजायमने बहुधा मायया जायते | सः१२४१

ure fagreufafcard: | जायमाना ase विजायत

दति तेः तद्मा्माययैव area तु सः। तुशब्दोाऽव- धारणार्थः | माय्ैवेति WITS बधा जक Sara सम्भवति! अग्नाविव भेत्यमेष्ष्यञ्च फलवत्वाा- तमकल्वद ब्रंनमेव अतिनिचिताऽथैः तज का माडः कः शाकः एकल्वमनुप्ठत दृत्यादिमन््वथात्‌। गत्योः amgaramhia निन्दितिला ङष्यादिगेददृष्टः।२४॥

वाच्चरानुगुखमाइ मायाभिरिति ॥. पुररूपः सन्रीवत इति सम्बन्धः। मायामयी सृरटिरि्यतर शेत्व्षरपरत्वेन- एतौ यधादम- बतारयति। जायमान इति जायमानस्य बघा विजाय- मानत्वं fatafaanng चतुथपादमुत्यापवति | तस्नादिबि.$ः अखुतस्य कथमेवकारस्यावापः स्यादिव्ाश्रच्ाह | तुशब्द ढति॥ अवधारलरूपम्यमेवाभिगयति | माययेवेति कसादिल्य- aaa | वास्तवे जन्मनि का aqafafcanrgre: | wife खा्मेकलश्चागमेव सुटिश्ुतितात्प यगन्वं सुटि तच्छेषत्वाद वि वच्ितेत्च देत्वन्तरमाडइ फलवश्वाचेति तस्य HAI पमाबमाइ | तवेति रकत्वमाचायापदेश्मनु प्तः सा्तात्कव्य॑तस्जेकत्वसाच्तातारे सति द्ाकमेरापलकच्तितः सं- सारो wadtad: | केवलं विफलत्वद्धेददृष्टिरविवच्िता किन्तु fanaa निषिडत्वाद्नयंकर्ताशेश्ादइ | रब्नारिति 8X8 8 | |

धट

* सम्भूतेरपवादाच सम्भवः प्रतिषिध्यते 1

ate अन्धन्तमः प्रविश्रग्ति चे बनम्भूतिपाखत दति अतेः way.

च्छा

eo

तेरपाश्यल्वापवादान्म्भवः प्रतिषिध्यते fe परमार्थतः aaarat सम्मति तदपवाद उपपद्यते | नगु विनारेन सम्भूतेः समुखथविष्यथः सम्भूतयपवादः। यथाऽन्धन्तमः भ्रवि- wfia येऽविथामपासते इति, सत्यमेव देवताद भग्यं way- तिविषयस् विनाशरश्रब्दवाश्यस्य कर्मणः समचयविधागायें सम्मल्यपवादेः तथापि विनाश्रास्थस् कमलः स्ाभा-

विकाज्ञागम्रटभ्तिरूपस्य ल्यारतितरणार्थलवदेवतादभ्-

गकणबसथयस्य URIS कथोफलरागप्रटन्ति-

aceefiens हेत्वन्तरमाह सम्भतेरिति सम्यग भूति- यस्याः सा सम्मतिदवता श्दिरुष्यमभास्या | तस्याखं काग्यमण्ये Barat निन्दितत्वात्‌ usage सम्भ- aufd काग्येमेव निविष्यते | तथा सिडधं तस्या बस्त॒त्वमि- am कारबप्रतिमेघेन तदवसूत्वसिदडेचख ययोक्ताथंसिडि- रिष्या को ग्वेनमिति cars याकसोाति खअन्छमिति खम्मूल्युपासनाया मग्काड्धनादेन faa विधाय तताभुवडव्धा- दिनात्तराडन सम्भूतेरक्ताया देवताया शेयत्वमपपाद्यते। ATs प्रधानभतरेबतापास्यत्वाप्रवादाण्ततेऽव्वाक्छनमं सव्वेमेव सम्भव- Weed waar लिषिध्यते। तथा acaqefafetcay: | सम्भतेरपवादेऽपि तस्िम्मि्यातलनियमाभावात्र BATTS fama wa प्रतिन्नातुभिग्याश्द्धाड। हीति सम्भूति- निन्दा तदवश्त्वख्यापनाथा भवति किन्त विनाशेन weet देबतापासनस्य समशच्चयविधानस्य फलवश्चादिति शङ्कते | Wife) अपवादस्य समुखयविष्यर्थतवे ट्ान्धमाङइ Tels

४८५ "केन्वेनं जनयेदिति कारणं प्रतिषिध्यते २५१

भाग रूपस्य शाध्यसाधभेषवादथलशणख भृ्यारतिनरणशाथतं | एवं सवशादयखचणाद विद्यया खत्यारतिती्खयं विर- क्यापनिष च्छास्ता चाल चगपरस्व भान्तरोयको परम।- तमेकलवविच्योत्पन्तिरिति पष्वभाविनोमविथामवेच्छ वया- afer ब्रह्मविद्ाऽष्टतत्वखाधना एकम पुरुषेण सम्वष्य- माना अविद्यया समुषौयत इत्युच्यते | अतोाऽन्वायेलवादन्ड- तलसाधमनं ब्रह्मविद्यामपेच् निन्दायं एव भवति RTT | ag: य्यषष्टद्धिवियेगमडेतरतन्निष्टलात्‌\ Wa एव Ta तेर पवाङा्भूतेरापेचिकमेव aufafa परमार्थषदा-

are अथ खष्वविद्याशष्डितकम्नापवारो जि्याकग्भेयोः समखयनि- we: feat विदयाश्चाविद्ाख weenie सहेति waarfe- at: | खक्छश्चोयमनुलानाति। wafafe तरिं सम्भूखपवा- दस्तदबैस्सत्वस्यापकेा wate hasan” ast विद्यावख्यायामवद्ितफवश्चाद्यद वस्तुत्वं सम्भूत्यादेजिन्दाधोन- मक्त त्तद ववख्यमेवेति मन्वानः Bare) तथापीति यथाभि- Vue: शास्त्रीयस्य भम्मडोाऽशास््रीय प्रटतिरूपम्दल्यतरबायेतवं तया साधनाद्येषयारूपन्टततरखायत्वं समच्यस्यापि ary | तथा सम्भल्ादेरवसतत्वमविखडमि र्थः ब्टत्वतरणायत्वे सं का- रयत्वं कथयमित्याशश्याषह | रवं होति कामचारकामवाद- नाममचमादिलच्तगखाभाविकप्रडत्तिरूपाश्चुडिवियोागः संस्का. रो बथा निन्बाभमिराज्रादि ae तथा लिस्कामेनानुणटितसमुख- फलं कामाख्या sfearefafcaa: अविथ्या we aT Ta मन्ते ग्टव्यतरबरेतुरषिदयेति अवणात्‌। सम्भूत्वागतर्मन्रत डति सम्भूतेरम्डतत्वक लाभिंलाबात्कयं Aware कल्ारति- तर्बमिव्याग्रद्धाश | अत इति बता SATA WALA

४८९

भा ° कमेकल्वमपे च्याग्टताखयः सम्भवः प्रतिषिष्यते। wa माया-

चार

fafainea लोवस्याविद्चया प्रव्युपश्धापितस्ाविद्यानाजे खभावरूपलात्पर मार्थतः को न्वेनं जनयेत्‌ हि रञज्वा- मवि्चारोपितं सपं पनविवेकता we जमयेत्‌ कञ्चित्‌ तथा कञ्िरेनं नयेदिति ar जिल्याचेपार्थत्ात्कारथं ufafeaa अ्रविद्योद्धूतस्य नष्टस्य जनयिद्र कारणं जिञ्िदखोत्यमिप्रायः। नाऽयं कुतसिन्न बभव किदिति अतेः ।॥ २५

अटते तस्य | विद्ययाऽग्टतमश्र डति वच्यमा त्वात | अतः समच awyat विद्या विद्यया za तोतवेत्यव निर्दिश्यते | चखितम्रव्यतर श्ेतुत्वसम्भवादितव्यथः | यद्यपि विद्याशब्देन सम्‌- wat विवश्यते। au तहि बविद्याश्वाविद्याश्े्यनेन विद्याविद्ययोः wana निर्दिश्यते | fe देवतादश्गकम्मसमच्यस्य ब्रह्म विद्यायाः समश्यः सम्भवतीतखाणशद्धाङ | रखवमिति नान्त सीयकत्वमवश्यम्भावित्वं प्रतिबन्धकाभावे areratfaw:

श्वं wary स्थिते vad फलितमाह खत डति। खअन्याथत्वं समचयस्याखडिच्तेपरेतुत्वं तथ्वेदिष्टं किमिद्यपवादसछन्राह | यद्यपीति॥ तचाप्यतच्धित्वात्‌ परमाचापुतत्वफलत्वाभावात्तदप- aeftafafcay | अपवादफलं दगश्यन्राद्यभागविभजनम्‌प- संहरति | wa श्वेति aaa जमयेत्‌ पुनरिति खुब्रचं- माचा हितीयाड विभजतवे। रवं मायेत्यादिना उह्कम्यें carne स्पष्टयति | Wifes कञ्चिदेव अमयेदिति कारनं प्रतिषिध्यत इति aaa i wary किंशब्दः SATA कथं कारय- ufaaufefafcanrgre | का न्विति श्च्तरायंम॒क्का दिती- यास्य तात्पग्यमा अविद्येति ततशेदुद्ता जवः कथं तस्य अनचि कारमं मेत्ुच्यते arnafcangiy | wets are अनयिदटटकारखाभावे प्रमादमा | मायमिति तखा- भिद्यामन्तरेब खत जकमाभावं Grats | बभूवेति + २५

गा

नार

ees दष नेतिनेतीति याख्यातं निहते यतः

सव्व वि्ेषप्रतिषेधेनायातेाऽरेा नेति नेतीति ्रति-

पादितद्ात्मनो दुर्बालं मन्यमाना aft: पमः पनरपा-

च्ा*

areca waa प्रतिपिपादयिषया यथ्द्याख्घातं age fret यादं अनिमदुद्धिविषयमपलपत्यथात्छ एव नेति नेतीव्यात्मनेऽङृश्छतां दश्यन्तो श्तिरूपाययस्यापे- यनिष्ठतामजानत Sade व्याख्यातसापेयवद्राश्ता

तेऽपि देतं वष भवतीत्याह रष इति॥ स्वा वेत्यादिना wre मूल्ामुत्तादि सव्वेमेव त्धाब्धमग्राद्यं नेति नेतोति वीया यता निषेधति अतिरतः रष req प्रतिपादितस्यात्वश्चस्य कूटश्रस्याविषयत्वेन प्रथमोापपत्तिरि wu: | मेति गेतीति बीष्यातात्ग्थमाड | safe | रूपदयोपन्धा- सानन्तरं afaduraes निजिि्रेववस्त प्रतिपन्तेरयोमा सत्मति- पश्या परवाचपरिसमात्तिसम्भवादादेश्य निव्विरेवस्यात्मत- त्वापदेग्रखावत्‌ ward | ca uaa नेति aaifa atyar स- ag मन्तामन्तादिविशेषस्यारापितस्य निषेधो दणिःतस्तेन चात्मा जिश्वासित विष्टो fates cau: a चेदेवं मृत्तामृत्ताधिक्रारे ufamfcante किमिति प्रवेश्रान्तरे पनः पुनरेवं प्रविपाद्यते पुनयङ्घेरित्वाश्छ्य व्यास्यातमित्यादि व्याचष्टे प्रतिपादित- स्येति बद्यपि मसामन्सप्रकरये प्रतिपादितमात्मतक्वं तथापि तस्य Ua दुक्लीनत्वं मन्धते खतिः। सा पनरुपाय- विशेवसद्धाबाभिप्रायेख तस्येव पनः पमः प्रतिपादनेच्छया बद्य- दासपितं त्तदशेषमपङत्धावशिषटमात्मखरूपं निवेद यतोत. Uy स्व्वमित्ादि wegen: रष डति awe | यादय मिति॥ रष xara खअतिर्टश्चतामात्मना fasta निषेध मुखेन द्रवन्ती यत्‌ ट्य कायं मनसां वाचाच्च माचरीभतं तद- ्ेवमथादपकपति सा fe परमाथतसखछटृश्यमिति ब्रवाण

ट्टः

TT सर्बममादभावेन SAAS प्रकाशते २६? सता हि मायया जन्म युज्यते नतु तत्वतः !

भारमा भूदिन्ययाद्मभावेन हेतुभा कारणेन fren इत्वर्थः |

ततद्ेवमुपाषस्यापेथनिष्टतामेव जागत उपेयस्य fra

करूपतवमिति TS सवा ्याभ्यन्तरमजमात्मतच्वं प्रका्ते खयमेव २६॥

एवं fe अुतिवाक्यशतेः उवाश्चाभ्वन्तरमजमात्मत-

waed _ततोऽन्यदखीति निञ्ितमेव age चा-

शा ° CWI TMA TTT तथा चानपपरटश् बमं स्यावसरत्वं सिज मित्वथः ननु किमिति अतिश्याख्धातं fared fara पङ्क प्रच्षालगन्यायापातादिव्याण्रद्यायाद्यभावेगेव्नादि Mss | saree देना वे्मादिमा ब्याख्थातस्य रूपप्रपश्चस्यादितीव ब्रस्मात्ममाचपग्यबसाथितामप्रतिपाद्यमानस्य wearers. माभिमतस्यापि प्रशस्य TSA ATTN या सा माभूदि- त्यद्रोषरादित्बेनादितीयन्रहखरू्पनिदखारमार्थमारोपितं wy प्रतिषेधति afefcerd: | उपायस्य कणिितत्वेन वसतवाभावादु- मेयस्य सदेकरूपत्वात्‌ कथं तथाविधवखप्रतिपच्िरियाग्- ्याजमित्ादि व्याचष्टे | ततश्चेति समारोपिवस्य सर्वमस्य नि षेधादेव खातन्योक बस्तत्वाभावनिखखयादारोापिवसपारेरचिष्ा- नातिरेकेबासस्ववदुपायस्य मृत्तदेदपेयादितोवब्रह्ममाचतामेव प्रतिपद्यमानस्य agar सदेकरूपतकूटश्यनिन्टद्टिखभाव- त्वादि जानमतस्तस्या्मस्याधिष्ारियः यमेवान्धापेश्तामन्तरे- यात्मतस्वमृ्त fated ante भवति। कख्िवश्य चोपायत्वं प्रतिबिग्बादिवदविदडमिलथयः॥ २५ खात्रतत्चम जमद्दितीयं परमायभुतं। देतन्तु मायाक्षक्पित- मसदिति प्रतिपादिवं। ata Qerucare | सता wife SIMA सदा सदेकरूपरं तस्या मायाया जगदाक्षारेव WAH-

ere ञा तत्वत जायते यस्य जातं तस्य हि जायते१२७१

भा ° धुनेतदेव पुमनिंद्धाग्येत इत्या | तजेतत्‌ WT ग्राद्च- मेव चेर षदेवात्मतत््वमिति तन्न कारणात्‌ | यथा सता मायाविना मायया जश्यकागं एवं जगता जन्म कार WYATY मायाविनमिव परमाये सन्तमात्मानं जग- ern मायास्यदमेव गमयति सस्रात्छतोा हि विद्यमाना- त्कारणात्‌ मायाजिर्भिंतस्छ werfaraaa wry SYA ATTA: कारणात्‌ AH तत्वत एवात्मना ज्म Sega | Waa सता विश्चमागस्छ स्तनो ्चादेः सपो- दिवश्मायया ज़ युज्यते तु तत्तो थथा AWsUTY-

ae | aera दुनिरूपार्थंसमभ्रनपटठी वस्लात्यरमाचेतस्लेक- कपरमनेकसत्पतया are पारयति fatrafeaw: » fare दोषमाङ | तत्वत इति यस्य बादिनो मते wea परमार्थता जगदात्ना जायते तस्याजस्य जायमामत्वप्रतिश्राया area- ल्वाच्जातद्येव MANIA स्यादगवस्ये्यथः | खदेतमामेद यज्या देत निषेधकं sar टष्यत्वनडत्वादियुत्या तभाविधया frat. रितम च्चाक्षाच्रा्यंकथनार्थमम्‌वदति रबमिति उक्ष- मेव वस्त॒ gence पुगनिंजेरयितुमुत्तरयन्धप्ररत्तिरि नाह | च्पधुगेति Tare शङ्खोत्तरत्वेन MG PAs) तचेति Qu: सप्तम्या पराग्डष्यते। यच कदाचिदपि ग्ररद्धते aca- न्तासदेव शणशविघाखादि वदेदधव्यं | प्रमाणाभावे प्रमेयासिडेरि- त्यर्थः} का्यलिक्कानमानवश्ाद्‌ात्मतश्वस्याकारखत्वेन सश्चनि- Basa मा सत्त्वचेद्यमिति दूषयति cafe सङ्हीतम्ं टृद्टाग्तेन faaarfa) ययेति विमत सद्धिष्ानं aaa सम्मरतिपद्रवदिव्यथंः उक्तऽ पव्ब.डाच्रायि योजयति | apres तश्मात्कारबस्य खत्वमविवादमिति Xa) नासतः ०५३

ST

४८०

"असते मायया जन्म तत्वत भेव युज्यते 1 ब॑न्ध्योपुत्रे तत्वेन मयय वापि जायते९२४१

भा ° तथापि खत एषात्मगे रणष्णुसर्पवव्गद्र.पेल मायया जका AMAA तु THA UAHA TH | चस्य पुमः पर- मार्थधदनभाद्मतर अगर पेष आयते वारिना a fe wera जायत ति wel aw विरोधात्‌ ततशखाथा- SATA जायत CATA | ततखागवखापाताष्नाचमान-

विन तस्मादजमेकमेवाततत्वमिति fag ॥२७॥ अशदाशिनामसते भावस्य नाथया तत्त्वा कथ- अन जग्म युश्यते। अहृ षटलात्‌। डि ee माखया

शआ इति तद्ये लिःखभावत्वात्कार णत्वायागादित्येः तिति) वथा yA भूतस्य जन्मायोगादिन्यथेः। सत इति wend पदं nua निमित्तकारणपरतया, व्याख्यातं सम्पति ` सव इति agqel परदमादाबोपादानपरतबा arent श्रावि। wy चति यथा Tat सपघाराद्याकारेग ATTA जन्म वथ बायाद्यस्याप्पि सद्पस्यान्मवश्चस्य AACA जन्भ माया- wae प्रतिपन्ञ्यं | जग्भरडितस्य gaat नग्भव्ाबातादिव्चः उत्तराओॐ विभजति यस्येव्यादिगा मायिकं भग्न तात्िक- fafa fee aferary तस्मादिति 1 २७। सत्पव्यकं काय्येमिति a anit | असदादिभिरसतः सच्जन्मा- श्युपममादि्ाश्ाश | Wea xfs | Awaatsaraar वाना सतः सदाकारेल WRAY | तच द्ान्तमाडङ ) बन्धेति Tats वाकरोति | असद्वादिनामिति + waar निखरूपस्य खरूपाभावारेष aAwalsawal Waiwera वद्धं wR WH चतुमा | अटरत्वादिति उत्तराङं aR , Serta स्यटयति। होति pases aaa सम्भवति। aa-

>

~~, ४८१

गा ग्यथा स्वपे इयाभासं स्पन्दते मायया मनः तथा जायद्रयाभासं स्पन्दते मायया मनः ARE

भा ° तवता बा जायते तद्यादसद्वादो दूरत रएवानपपन्

cad: ect पमः शता भावथेव THAT अथा रज्ज्वां

विकलित; सर्प रव्जङ्पेष्टावेच्छमाणः खम्‌ एवं यर्मार्थतविश्चघ्याद्मङूपेशावेच्छ मां सत्‌ ग्राञ्जमाशकरूपेण दाभां च्यम्दते Ga भायया रञ्छ्वानिव we: तथा वद्देव भापश्णागरिति Wed मायया मनः Wea camry. ee

चार इद वयापि afa farted दशयति | वद्ञादिवि॥ काग्यकार- निरू प््जलनेति Tora २८ खत रव मायया गन्भेन्ुक्कमुषपादयति | थेति सतरव मायया WRT खवस्ादयेपि Taq aaa कालादिति खोकग्धावन्धश्चोद्यमव्धायबति | कनिति » अधि खानर्पेव मनोऽपि सदिति सदृष्टान्तसुश्तरमा | उच्यत. इति ममः सन्माजत्वे$पि TIAA स्यन्द्ननित्नाश्द्ध WAS areas | UME टदादाज्तिकमाद | तयेद्याडिना माबा- fi मनःस्यन्दनमवन्छुभूतमिति dafagiatqe मने WW चति wicaed २९

Bee

गै "अयच इयाभासं मनः स्वप्रे संशयः 1

HITZ इयभासं तथा जायनु संशयः ? ३० 1 मनेदश्यभिदः sa यत्‌ किचित्‌ सचराचरं 1

भा० TERN सपं ट्व परमाथत श्रात्मरूपेणादयं THE

चार

याभासं मनः ae संशयः हि awa दस्लादि arg ares चचुरारिदयं विश्चानव्यतिरोकणशास्ि। जाग्रपि तथेवेत्यथैः पर माथंसदिश्चागमाजाविभ्रेषात्‌ ee tt रष्जुसप॑वद्धिकल्यनारूपं तरूपेश खग एव युक्तं तच कि ` प्रमाणमित्यग्वयव्यतिरेकखचणमनुमानमाइ कथं तेन fe ana विकसप्थमानेन ge मनोङ्श्वमिरं Ti wi मन इति uff तद्भावे भावात्षरभावेऽभावात्‌ .

afe देतस्य खीङतमित्ाश्ख् cara निराचष्टे खद- यद्वेति cermna विभजते रच्िति। core चैतन्या तिरि क्स्य ग्राद्ययाहइकभेदस्य मनःस्यन्दितस्यासत्वं साधयति, हीति awe जागरितेऽपि परमा्चात्मखरूपेय इयं स- HAT याद्ययाहकदेताकारणावमासते | तथा परमार्थसता विच्चानमाज्रस्याव च्यादयेऽपि विश्ेषाभावान्स्मि्रेवाधिषामे मा- arated मनः स्यन्दते | याकारमिव्यद्यो्ारात्‌॥ कारबदइयं श्ङवितच्यमित्ाह जायदपीति।॥१९०॥

मनेमाकं tafe प्रमामाह | मनो दृश्यमिति त्त. मनु ज्ञोकतात्पन्बैमाइ | caf तथा cy: सप्यरूपे बिकण्यते वथा मने देवरूपेय विकण्पनात्मकं तचाविद्याश्- feafiqasd प्रमाजगवबेवायां विभिटमनुमानमुपन्यस्यती- wa तदेव ways प्रकटयन्‌ प्रथमाडाच्चरायि ares | कथमिन्नादिना विमतं मनोामाकरं तत्‌] भावे नियतभावत्वात्‌।

Bes

गमनसा बमनीभावे बतं नेवोापनम्यते 1 39 0 आलसव्यानुबेधेन सदुल्पयते यदा 1

भा ° मनसे wet faces विवेकदर्बनाभ्वासतैराग्याभ्यां

रक्चामिव सर्पे खयक्रते वा Baa देत नेवापलभ्यत इव्य- wafeg देतस्यासत्वमित्य्यः ३९

कथं पुनरयं मनोभाव दति उश्यते ATT सत्य-

मात्मशत्यं न्तिकावत्‌ वाचारम्भणं विकारो arava

ग्टन्तिकेत्येव सत्थमितिश्ुतेः। we जास्ताचायापदे्मन्बव-

बाध आद्मसल्यानबाधः तेन सद ख्याभावाष्तया TE-

चा» यथा ware frame wart चटादिरिलवनमानमाचर- अति | देतमिति उक्वमेव अतिरेक स्फारय दितीयारओ fares | मनसा wife समाधिखापयोरदेतस्यान पशम्भेऽपि arava franc मानाधीना मेवसिडिरिवभिपरेबाहइ | रवबभा- वादिति pees मनसो यदमनश्वमुक्छं तदुपपादयति। आन्ति समाधि- खापयारमनुभवेऽपि मनसः खरूपेख नित्त्वात्रामनस्वमित्या- चिपति कथयमिति सङ्ख्या fe मनसे थाबहारिकंरूपं। SPUN GHA त्वात्‌ | तदभावे भवति | सब्भातमेषे्व- गमे त्वसङ्खग्ण्याभावाग्भनसा ATS वन्ते तथापिस्फरति चेदात्मेवेति विवेकिदश्ा मना maretfe Srarseenc- माइ उच्यत इति तस्यैव eae टरान्तमा ्टततिक्षाब- fete यथा घटश्ररावादिखसन्धेवु ग्ट्तिकामाच्रममस्यतं सत्व मिग्यते तथेवानात्स असत्येषवात्ममा जं eaaca | तत् बमित्- बधारकारेव कारणस्य टङान्तजिविङस्य दाष्ान्तिकेऽनुषङ्कादि MU: VR दृष्टान्ते प्रमाबमाहङ। बाचारम्भवमिति ।॥ खव- fasraqufe ares | वस्सेन्रादिना तेन तच्वाच्चानेना-

८८

गा अमनस्ता तदा याति यााभावे तदयं \ ३२१ अकल्पकमजं ज्ञानं Fay परचक्चते बढ ज्ञेयमजं नित्यमजेनाजं विबुध्यते १३३१

भा ° स्थते दाञ्ञामावे व्वखनमिवाग्चेः | चदा यस्मिन्‌ are तदा तस्मिन्‌ काखे | अ्रमनस्ताममनाभावं याति ग्राद्चा- भावे। WHATS ग्रडशविकसश्पनावण्निंतमित्यथैः २९॥ यश्चसदिदं इतं केन मञ्च समाम तकलं विषु श्यत दति

उच्यते | अकश्यकं सम्बकर्पगावर्जितं अत एवाजं ज्ञानं अिमाचं Weer परमार्थसता ब्रह्मणा भिं wewa कथ- यन्ति ब्रह्मविदः 1 fe विज्ञाठूर्विंज्ञातेर्विपरिखेपोा- विद्यतेऽन्नुष्णवत्‌ विश्चानमानन्दं ब्रह्म सत्यं शानमनन्त weenfegira: wea विशेषणं बह्म नेवं we we तदिदं wy ज्ञेय श्रोष््यस्येवाभिवद भिन्न तेनात्मखष्टपेणा-

wie anfaftarinnd fafea सङ्कख्पविवयाभावनिडारबया a- TRAST TEPMATS | दाद्येति 1 यचामरदाद्याभापे उवखनं भवति तथा ween ayer निरवक्षाश्ः स्यादिः | ayeqrard किं मनसो भवति तदा | यदेति

AMSG ्याबन्तते aS कथमातगोऽबगेधो wear. araticanragny खकस्य कमिति Severs weary | यदीति मनोमुख्यस्य aurea agqariraraeare: सम्भ- वति | मनसेवानुबर्यमिति ga: मनसा सत्वाङ्ोकारा- दि बयः | खरूयभूतेन चानेभेवाकनोऽबनेोधघ्म्मवान्नातिरि क्त मनगस्यपेचेयुत्तरमा | उच्यत इति Rafa जागमिन्च अुतोददाषशरति | होति waa तदात्मकमेष्ं परि- wae तथेलयुदाषरति | अग्नयुष्याब्रदिति oad ब्द्ये्ादि-

४८४

° निगृदीतस्य मनसे निर्धिकल्पस्य धीमतः 1

भा ° TWAT Kasra खयमेव विबुध्यते अवगच्छति

निच्छप्रकाज्रसखरूप इव सविता निव्यविश्जागेकरबचन- ATS ्ानान्तरमपेश्छत Capa: Vez SAAT CEMAGA Alara

fafcorn fired निषटहीतं निरद्धं मे भवतीत्युक्तं

CTY ANA Wana देताभावसाक्रः | Tad निशी-

owe frnge are . गिविंकश्पद्य wiewarafirg

मता विवेकवतः WaT WATT Wa OT प्रारबिशेषेण

gfreywreafers चयाभित्रमिनयुकं eats ze. केति Gee: खवमेवाबगतिरूपलान्राधान्तरापेेलेवमथं TTT Broa, frat yeas

Rrwyawy waee qua cared fey afiraa- WE अतस WANT मनोजिरोधस्य प्रब्चलवा्थं Way करोति | गिग्रहोतस्येति ve विच्छेयत्वं सुपे प्रसिज- व्वादित्वाश्द्याङ | ayn इवि 1 सकपरचरायि seq od atiate wats तद्य Ba प्राम क्वेनानु बाभन सभ्यक्‌- गेन वाद्यस्य fare सङ्कन्ख्यस्यामावे निरालन्बनस्छ प्रचा- Tea मनः BEAK निरुडख प्रभव तीत्य- न्वयः fafdad मनः शाम्यतीन्वज टङाम्नमा | निरिग्बनेति। fax मनसि मनच्वथारत्तो मन.स्पम्दितस्य रदतस्याभावमुक्ं wicufa | रवश्ेति रबर ङत्तममु्य पादचयस्यार्थमाह | तस्येति र्वं विषयाभावेनेति याबत्‌ y खामसब्यानुबोधोा विबे- WU: | प्र्रगात्मत्वेन UTE प्रचारख्षस्य विडत्‌पत्ध- त्वं विवचिल्वा योगिभिस्लुक्तं चतु्थपादय्यावन्नामाण्ङ्गा- माड | नजििति निश्डस्यापि मनसः प्रचार इति सम्बन्धः|

४८९१ गै ° प्रचारः तु विज्ञेयः सुषुपेऽन्योा तत्समः¶ ३४१

भा ° ज्ञेये योगिभिः। ननु Tara यादः Gyfwere मनसः प्र्ारस्तादून्च एव निर्द्धख्यापि प्रत्ययाभावाविरै- wife तच विज्ञेयमिति अजाश्यते। ta) चस्ाख्सुषुपर ऽन्यः मलारोाऽविद्यामाहतमोाग्रखस्यान्तर्लीनाने कान्यप्र- इच्तिवीजवाखनावते ane आत्मसत्यानुबाधडता्रवि्- छाविद्या्यमथेप्रटश्िवीजस्य fregera एव प्रशान्त सर्वव- लेभरजसः GAT: भचारः | WAT ATA: | TATE: a विन्नाठमित्यभिप्रायः॥२३४॥

We विश्ोषप्र्याभावस्य निरोधे चापे favtarnafefa चे

Me | तच प्रचारे परसि सतीति यावत्‌। चतुर्थपादमन्तरले- मावतारयति | चेति fraxe मनसः pg ae प्रचारस्य TAMA तच WTA प्राह | fa- द्याभावव्याङत्थं मेङविद्रेवयं चित्तममं वआथावत्तयितुं aarfa- wae eatin गत्ता खनेक्ामर्थंफलानां प्रङत्तोनां बोजण्डता वासना यस्मिष्भनगसि तस्येति agra विशेषं | आत्मनः सब्स्यानुनधा यो याख्यातः रब डवतार्ोऽभिरतेम बिश्ा- न्यविद्यादीन्यनेकागथपय्धेन्तप्रशत्तीगां बीजानि वस्य तस्येति नि- अडधस्य faitad प्रकपेव wei adamant रजो यस्येति तस्येव विष्ेवान्तरः CAA ब्रद्मख रूपा वसा गात्मक त्वचः | यच्योक्स्य प्रचारस्य सुषुप्प्रचारविसष्टश्स्य Tua faa पलि- aware | तस्मादिति ३४

४८

नीयते fe gay तनिगहीतं लीयते 1

ate

तदेव निर्भयं बह्म न्ञानानाकं समन्ततः ३५

Wares ₹हेतमारड लोयते fe eareenfa- रविद्यादिप्रल्ययवोजवासनाभिः सह तमाखरूपमविश्रेषरूपं बरीजमावमापद्यते तदिवेकविज्नागपृष्यकं निरुद्धं frre खत्‌ लीयते तमावोजभावं नापद्यते ATE: प्रचार- भेदः सुषुप्तस्य समाहितस्य avg: agi याह्ययाइकाविदथा- इत मशदयवर्जितं तदा पर मद्यं aya तल्धंटलमित्यत- स्तदेव निर्भयं Gravee भयनिमित्स्याभावात। ज्ाग्त- मभयं wy यदिद विभेति कुतञ्चन तरेव विशेषयते िश्नागमाकाखभावकचेतन्यं तरेव ज्ञागमालाकः प्रकारा

मनसः aque antes पचारभेदाऽखतीग्यक्तं तजर तुमा | लीयते होसि समाङितस्य मनसा रैतवजिंतस्य wed कथयति तदेवेति Taree तात्षग्यमाङ | प्रचा रेति मनसः Gre समाश्ितस्य चेति ama! यस्मादित्धस्य तस्मादि ख॒त्तरोब सम्बन्धः | अविद्यादीग्धादि्रब्देनास्मितारागा- दयो VM BIR मनसा वासनाभिः ay लयपक्षारं कथय- यति | तमोरूपमिति खापद्यत शति सम्बन्धः ज्य रूप- न्रवदान्तरेऽपि तुख्यमि त्ता विशिनष्टि | अविद्ेषेत्यादिना रखबमाद्ं पादं arena दितीयं पादं श्याचष्टे। तदिति पुव्वे- विभागविभजनेन फलितमाह | तस््ादिति तदेव निभयं weeraruare | यदेति समाहितं मना य्राहकमिग्यवि- aed वग्नजदयं केन afd यदा वदेति aaa: | मनसो wee निभ यस्व तस्य फलितमाह | cea शति तत्र डेतुमतः- शब्देन afaraty | fafa वदुपञ्नाग्तं want aeae sare awata | afeeriafa y ननु aera we

R 3

४८८

गे अजमनिद्रमस्वप्रमनामकमङ्पकं

ee eee --- _ -

भा" थस तद्रह्य ज्ानालाकं विन्नानेकरसघनमित्यथैः। समन्ततः समग्तासर्ग्वता Baraca व्यापकमित्यर्थः २५॥ जकमनिमित्ताभावाल्वाद्याभ्यन्तर मजं | श्रविद्यानिमित्तं

हि ज्म रञ्छुसपंवदि त्यवा चाम | सा चाविद्याऽऽत्मसत्या- मबोधेन निरुद्धा | यतेऽजं wa एवाजिद्रं अविद्याखच्णा ऽमादिमाया निद्रा! खापात्मबद्धेऽदयसखरूपेणात्मना WaT ऽस्रं श्रप्रनाधशते खस्य नामरूपे प्रबोधाख ते THAT वद्धिमष्टे। नाश्नाऽभिधोयते ay रूप्यते वा कन चिद्म-

खा» WAM A वा प्रकाशते। TAMA चेदुपायापे्तायामरेत्याघातः। चेत्‌ प्रकाशते परषाथत्वाल्ि्िरिति तचा तदेवेति तख ब्रद्मत्वसिङधये परि च्छि त्रत्व wafeafa | समन्तत डति ३५। प्रज्हतमेव प्रकाराग्तरोख निरूप्रयति अजमिद्यादिना॥ तस्मितिङपाधिके ब्रह्मणि wa कत्तव्यशेषः सम्भवतीत्याह | मेति अजत्वमुपपादयति -जगश्मेति किं तच्नक्छनिनिन्तं यद- भावादजत्वमुपपा्ते तदा | विद्येति gaate तच्धिच्या अजत्वसि्िक्तचाङ सा dfs) निमि्तनिरत्या अखजत्वसिदध- यक्घमनिदड्त्व॥ निग्राण्ब्देनाविद्याभिलापादित्थाह। षत wafa 5 विरेषयान्तरं साध्यति व्रिद्यालच्धयेति | उश्वरविषेशदयं वियाति | ्वप्रनाधेति AEM नामरूपवत्वाभाव्रे प्रमाज- माष | यत इति विशेषगान्तरमाङ | fafa सदाभास- रूपत्वे हेतुमाह | euwafa नीके दय पाधिख्ये {इरूपयह- लानदये तिरोभावः ककाहमित्न्यथयाय्डणेदये चाविभावो भवति तदभावाद्भाखरूपमेव सदा WU: | अ्थाचाय्धाप- देशात्‌ Tal बद्मणयहणं तदुपदे शाद्‌ ्व॑न्तद्‌ uyatafa परसि ब्रह्मण्यपि ayaa waaay | यश्येति॥ यचा

गा 9

४८८५

सकृदिभातं सर्वज्ञं नापचारः BAT ? ३६१

भारकारेणे्यनामकमङूपकद्च तत्‌। यता वाचा निवर्तन्त

Glo

द्यादिश्ुतेः। किञ्च संछृदिभातं सदेव विभातं सद्‌ा भारूपमयदेणान्ययाय्हणाविभौवतिरोभाववजितत्राः यंदणाग्रदणे fe cre तमखाविद्याणशणं सदा $गप्रभातले कारणं तदभावात्‌ निद्यचैतन्यभारूपत्ाख य॒ सहृदिभातमिति i श्रत एव wig तत शखरूपञ्येति Was AE ब्रह्मण्येवं विधे उपचरणमुपचारः क्तव्यः | यथाञन्येषामात्मखरूपव्यतिरेकणश समाधानादपचारः | नित्यणद्धबुद्धमक्रखभावाद्रद्मणः कथञ्चन कथञिदपि कर्तव्यसमवाऽविद्यानाे TAG: ३९६

सविचपेद्या रा्यनी स्तः किन्तूदयास्तमयकख्प गया wea तया ब्रद्मखमभावाशेचनया यषहखायश्ण विद्येते किन्तपा्ि- CIC कण्येते। तेन ब्रद्यणः सद्‌ाभारूपत्वमविर्डमिग्य्यः। cag

निरूपाधिकं ae सदा विभातमेषितव्यमित्याद | तमेति

च्थप्रभातत्व इति Vt: | तदभावे APSE वमःसम्बन्धाभावः। उक्तमेव wane विष्रेवशान्तरः विश्नदयति त. रखवेति विदुषो निरडमनसेो बद्यखरूपावस्थानमक्तं। ये तुवषिदुषाऽपि समाध्यादि क्तवद्यमाच््देते तान्‌ vary | मेरेति रवंविधल्व- मिरूपाधिकत्वमप चारः समाध्थारिः। निरूपाधिके wate विदुषो MUIR (AAA वेधम्नाद्‌ाङरणेन साधयति | ययेव्ा- दिना खन्येवाम नात्मविदामिति यावत्‌ | अविद्यादग्नायामेब eat wae बिद्यादश्रायाश्चाविद्याया wearin काऽपियय- वहारः। बाधितानुखष्धातु चवहाराभाससिदिरि त्थः ३६ 4

Yo @

गा *सक्खाभिनापविगतः सर्बचिभासमुत्थितः 3

भाः

घा

HANA: सकृच्न्यातिः सामाधिरचनेाभभयः१६३७१

श्रगामकलायुकार्थसिद्धये रेतुमाह अभिलण्यतेऽने- नेति अभिलापो arated सर्प्रकारस्याभिधानस्य तसमा दिगतः। वागजापलच्णाथा सर्ष्पवाद्यकरणवजिंत ca- तत्‌ तथा सन्वैचिन्ासमुत्थितः | चिनधतेऽनयेति चिन्ता afewer: समृत्थिताऽन्त :करणविवजिंत त्यथः श्रप्र- माणा Warr: शभ्नरद्रति श्रतेः अकरात्षरतः परः चस्ासष्वविषयवजिंतः अतः सुप्रशान्तः सरुच्च्योातिः सदेव च्यातिराद्मच्तेतन्यखखूपेणख समाधिः शेमाभिजिमि- waaay | समाधौयतेऽस्मिज्निति वा समाभिः,

अचललेऽविक्रियः अरत एवाभयो विक्रियाभावात्‌॥ ₹७॥

faite ageryiee प्रतं re युं सिङत्वेन्‌ निदि्ति | सव्वंति BN तात्पग्येमाडइ | खनामेति चेति प्रशतप- दोापादामे तदधं सव्धकरणवजिंतलस्याजेव सिडत्वादु्षरविरे- पवमनर्यकमितधाशद्याह | arate वाद्यकरयसम्बन्ध- साहित्रवदेन्तःकरशसम्बन्धराडित्यं दणशंयति | तयेति उभय- विधकरगसम्बन्धवेधुं बात्मगः ARR प्रमादमाह | Go afan कारलसम्बन्धराङ्धियमाह | खच्छरादिति॥ तस्य पर्वं काग्धोपेद्छया AS | SH Tae वि्ेषबान्तरः विशदयति | अस्मादिति अस्मिन्‌ ucfaarefa समाधीयते fafeud भीवस्तवुपाधिखेति समाधिः gona) समाधिनिनमित्तया THA तरा बगभ्यत्वात्‌ बा समाधित्वमवगन्तश्चं खत Cea स्फ़्टयति | विक्रियेति yess

५०९ Hemet तत्र नेात्स्गीजित्ता यत्र विद्यते !

भा. यस््ाद्रह्मीव समाधिरचखाऽभय TOM अता तत्र afar ब्रह्मणि wer यणं उपादानं Are ease हानं वा विद्यते aw हि विक्रिया तद्विषयत्वं at तज हानोपादाने erat a तत्‌ इयमिह ब्रह्मणि सम्भवति | विकाररेतारन्यस्याभावान्निरवयवलाख तान तच हानापादामे इत्यर्थः चिन्ता aaa विद्यते। सव्वप्रका- fq चिन्ता varia) aware कुतस्त ₹ानापा- दाने इत्यथैः यरेवात्मसल्यामुबेाधा जातस्तदे वात्मसंखं विषयाभावादन्दुष्णवदात्मन्येव खितं ज्ञानं श्रजाति जाति- वर्जितं | मतां गतं पर साम्बमापन्नम्भवति। यदाद प्रति- ज्ातमता वच्छाम्यकापंष्यमजाति खमतां गतमिति रदं

च्या wae awufetae विधिनिषेधाधीनयेर्गदिकयेवा at. fantrat हाजापादानयोारनवकाशत्वनित्याइ | wer गेति लनाविषयत्वाभावाश्च wate तयोास्वकाशा arefiare | चिन्तेति यथोक्ते ब्रह्मणि we afeaare | wrafa, wacarer प्रतिच्चातमुपसंङरति | खजातोति किमिति ar. किक वैदिकी वा रात्रे Weta भवतसन्राइ। TAT. दिति ।॥ उक्मेवाथमुपपादयति। यच Wife 1 ब्रह्मणि विकि aria शेतुमाङ | विकारेति aw विक्कियाविषयत्वाभावे डतु कथयति भिरवयवत्वाेति | विक्ियायाखतदिषथत्वस्य चाभावे फलितमाह wa इति fea पादमवताग्ं ar. we | चिन्तेत्यादिना ena पाद्‌ विभजते यरैबेति y square श्चाकरोाति | खजातीति मज्िदं प्रकरबाद्‌ावहं fara पुगरिर्ते तचा | यदादाविति ननु यडा

गे °

WR

आत्मसंस्थतद्‌ा ज्ञानमजाति समता गतं ३४१

FTAA वे नाम Tea: TSA: 1

भा ° तदुपपत्तितः शरास्ततखोक्रमपमंद्धियते | श्रजाति समतां

Glo

गतभिच्धेतस्मादात्म सत्यानु बोधात्‌ कार्प्॑छविषयमन्यत्‌ | यो वा एतद्र गाग्यविदित्वाऽसराल्लोकात्‌ Ff age दति श्रतेः प्राथेतत्‌ स्वैः Gast ब्राह्मणे भवतो- त्यभिप्रायः॥ ac i

यद्पोद मित्थं पर मार्थतच्ं श्रसश्यागा नामायं सव्वै सम्बन्धास्यस्यभ्रवजिंतलादस्पर्शयोागा नाम वे Waa असिद्ध उपनिषल्यु दुःखेन ga दति ददंश. सर्वयामिभिव-

TAA YT ACCA त्वकप्प्टं तत्कवचमक्रारप्पसं ARMA AVAIL हारः PRAIA AM WY ATA aTaaMeumamiuawcfafafcare | रुतस्ादिति। तत्वच्नानातिरि क्तं wet काप्पणविषयमिग्यश्र fay crate | यावा इति तत््वन्नानराडित्ये aurea sere afaa- माङ | प्राप्येति acy पर्मार्थब्रह्मखरूपावस्थधानफ लकच्वेद दैतद्र॑नं किमिति तर्हिं स्व्वेरेव नाद्भियते ताइ | खस्पश्ति।॥ परमाथेतश्चं कम्मं- fagrat वहिम्मखानां दुदश्नमि्यव Waate | योगिन डति। यदुक्तं AM खरूपावस््रानफलकमिति तदङ्गोकराति | यद्यपीति॥ परमाय तन्तव Heys Waa | KA प्रागक्रपरिपाद्या कूटस्थसश्विदानन्दात्मकं यद्यपि amar प्राप्यते तथापि avwgiafast भवन्तीति We: | यस्य aways खरूपावस्थानं anag तमिदानीं fafeafs 1 wana s तच वसाखमादिधम्मण पापादिमलेन स्पशा भवन्धस्मा

५०३

गे °्योगिने विभ्यति बस्मादभये भयदर्शिनः १२३४१ मनसा नियहायत्मभयं सर्दयोागिनां 1

भा °दान्तविज्ञानरदितैः सब्वैयोगिभिरात्मष्यानुकेधाया- ¦ way एवेत्यर्थः | यागिने बिभ्यति दम्मात्सर्व्वमलवजिं- तादप्या्ममाश्ङूपमिमं यागं मन्यमाना भयं कु््वम्ति अभयेऽसिन्‌ भयदर्िंना भयनिमित्तात्मनाश्द्भगभोला श्रविवेकिन Care: ३< येषां पुनब्रदह्मखरूपव्यतिरोकेण रज्जसपंवत्कर्पित- मेव मन दृद्धियादि परमार्थतो विद्यते तेषां ब्रह्म ख्पाणामभयं माचाख्या चाया शान्तिः खभावत एव सिद्धा नान्यायत्ता नोपचारः कथञ्चनेत्यवाचाम। ये त्ता

~~~

wie दित्यदेतानुभवोऽस्पश्नः | wa येगे जीवस्य went वेन याजनादित्याह | wats नामेति निपातस्य पायं ग्टहीत्वा विवच्ितमथमाङ | नामेत्यादिना | उपनिषत लिप्यते कम्मण पापकेने्याद्यास्। दुःखं अवखमननादिलच्तशं | alam श्चा निविषयत्वं व्यावन्तयति | वेदान्तेति wake वचेक्तस्याम्‌ भवस्य . खभ्यत्वमित्याण्द्धाह | Nas उत्तरां विभजते योगिन xfs y afar हि star arene ऽस्माकं नरङच्छन्तोति मत्वा awardee: ) अभयनि मिन्तमेव awa मिथ्याच्नानवग्रात्‌ भयनिमित्तं पश्यन्ती aw aafe भयदश्ित्वं विग्रदयति। अभयेति ९९ उश्मद्द्टीनामदतदशनं UCaeseanry मनानियाधमक्ता मन्द्टृशीनां मनोानजिरोधाधीनमात्मदशंनमपन्धस्यति | मनस डति ।॥ खअभयमि्य्टेषभ निङत्तिसाधनात्मद ण्य ममच्यते। as aifirat सर्ग्बघां that कम्मागष्टामनिष्टानां बडियडिमता-

५०४

गा "दुःखक्षयः प्रबाधग्नाऽप्यक्षया UPATT ny ot

भार sa योगिना मांगा हीनमध्यमदुषटयो मनोाऽन्वदरातक-

“Te

व्तिरिक्रमात्मसम्बस्पि wafer तेवामात्मसत्यानबाध- हितानां मने नियहायल्षमभयं सर्व्वां यागिगां। किञ्च दुःखचयेाऽपि। हा्मखम्बस्थिनि मनसि प्रचलिते दुः खयोऽख्यविवेकिनां किञ्चात्मप्रबधाऽपि aarfa- गायन्त एव | तथाऽचयापि माकषाख्या ज्ाश्िस्तेषां मनो- जिगरडायभ्ेव॥ ve it

fawu: | aafatrenita प्रागुक्कममुख aca कैवल्यं कथयति | दुःखेति ane विषयं परिशिनद्ि। येषामिति। अभयं भय राहदित्वं खसन्तासात्मकमिवयः। उक्लया शाम्ति- निँरतिश््वानन्दाभिव्क्लिः खभावता विद्याखरूपसाम्थादि- wu: | विदुवां Manet मुक्तेः सिडत्वात्‌ साधनापेच्े- त्वाह | मान्धायत्तेति तच वाक्छोपक्रममनुकूलयति | नेता- दिना seat ज्रानवद्धयोऽधिकारिभ्धो अयतिरिक्तागधिका- रेावतारवति | ये त्विति योगिनः सङृतानुाविनस्तदनु- Braet सम्मागजामिनस्तेवामपि aware ऋचयसशिदुपजातं age ममानियरेखेत्धाण्ङ्भाह | तेषामिति wad तदेव तक्वश्चानं | दुःखनिङल्तिरपि atfrawate भवतीवा | किख्ेति वदेव अतिरेोकमुखेन स्फास्यति | होति eave मनो fravtrafaary faefe अभयमिन्च खचितं we facarfa | आत्मेति तख मनोानियरोाऽयंवानित्ा | तथेति तेषां साधकानां मुमुदुडामिति वावत्‌ eet

१०५

गा ° उत्सेक उदेथेदत्‌ कुशायेणेकबिन्दुना 1!

भार

मनसे नियहस्तइनद्रवेदपरिखेदतः ४११ उपायेन निगृह्लौयादिक्षिपं कामभेगयोः 4 Yay लये चेव यथा AAT लयस्तथा ? ४२१

मनोनिग्रहाऽपि तेषां उदधेः कशायेशैकबिन्दुमा THIN श्ाषणव्यवसायवत्‌ व्यवसायवतामगवसन्नान्तः-

करणानामनिर्ग्वदादपरिखेदतेा भवतीव्यथैः॥ ४९ ii

किमपरिखिन्नव्यवसायमाजमेव मनोाभिग्रड उपायो aaa | अरपरिखिन्नव्यवसा यवान्‌ सम्‌ वच्छमाणनापा- येन॒ कामभोागविषयेषु fafed मने fravrara निर्- न्ध्यात्‌ Stara: | किञ्च खीयतेऽस्ििज्िति gaat लयस्तस्मिन्‌ खये सुप्रसन्नं ्रायासवजिंतमपि दत्येतत्‌ निषटकीयारित्यगुवन्तते grea कसमाज्िष्द्यत

कथं qqqat fmt मनानि सिष्येदि घाश्याह। sae इति टरान्तदाखान्तिकण्डूतक्ञाकमिविद्टाच्राजि व्ा- we | मनानिमहाऽपोति तेषां वसायवतां उद्यागभागि- माममुदेगवतामिति सम्बन्धः weer fated तमा दश्यते | तस्य उग्भोलने घटादयेवेापलच्छते। कदाचिदपि ब्रद्मत्यदेग- परिवजंनात्‌ | प्रागदीर्ितानां मनानियङः सम्भवति cere | अपरिखेदत इति a ot i

समाधिं कुव्ब॑तन्तत्चसाच्लात्कार प्रतिबन्धकाः | wafaarge- सागाः तेभ्यो मनसे बच्यमादोपायेन Faw कुर्यात्‌ अन्यथा समाधिसाफल्यानुपपत्तेरि त्याह | उपायेनेति प्रागुक्षादुपाया- देव मनोनियहपरिग्रे अवलादिविध्यान्ंक्यमिति मन्वानः इङ्गते किमिति पुब्बीह्छोपायवतः खबयाचनुष्टिते मनेनियड-

s 3 :

५०९

Wee” सर्वमनुस्मृत्य कामभोगाचिवर्तयेत्‌ 1 अजं सर्वमनुस्मृत्य जातं नेव तु पश्यति १४३१

Werf | उच्यते BHAT कामोाऽमथ॑हेतुसथा war Sfai wa: कामविषयस्य aaa faavawearcfa भिरोद्धव्यमिद्यथैः ४२॥

कः उपाय इति उष्यते wet दतं अरविध्यावि- afar दुःखमेवेत्यनरत्य कामभोगात्‌ कामनिमित्ता भाग इच्छाविषयः तसात्‌ fanaa मना निवन्षयेत्‌ वैराग्यभावनया दत्य थैः | अजं ब्रह्न सम्बैमित्येतत्‌ शास्ताचा- यौपदेअ्तोऽनुखत्य तदिपरीतं asd नेव तु पन्ति अभावात्‌ ४२

इारा तज्वश्रानसिद्धिरिल्युत्तरमाहइ | नेत्युच्यत इति एतीयपादः व्याचष्टे | frees लीयते श्यानडयमिति we: | चतुधपाद- माकषाङ्कादारा विषश्डोाति | सप्रसत्रमित्वादिना॥ ४२।

उपायेन farwtafeea! तमेबोापायं वैराग्यरूपमपदि- शति | दुःखमिति ऋानाभ्वासास्यमपायान्तरमुपन्यस्यति | अलमिति अश्लरग्याखानायमाकाङ्कां निच्िपवि।कःसडति। तत्र Gare याकरोति | ser इल्ादिना॥ बेराग्यभावना तच तजर देतविषये दाषामु सन्धानेन वेरष्णभावमा। ववा काम- Brana मगा निरोडव्यमित्यचंः fetta चा गाभ्यासविषयं व्याकरोति | खजमिन्बादिना ४९।

चा

५०७

"नये पम्बाधयेचितरं fafag शमयेत्पुनः 1

भार

aT

सकषायं विजानीयात्‌ FAUT चानयेत्‌ १४४

एवमनेन ज्ञागाभ्याश्वेराम्यदयापायेग we सुषु art ware: श्रात्मविवेकरश्नेन याजयेत्‌ fort मम दत्यगथोान्तर विचिप्तश्च कामभोगेषु जमयेत्‌ पनः एवं पुनः Taner war सम्बोधितं विषये- way व्यावस्तितं ah aera scree घकषायं खरामं वौजसंयुक्तं मम इति विजानीयात्‌ ततोऽपि यत्नतः साम्यमापादयेत्‌। यदा W Vata भवति सम-

wrasse लयादिन्तेपाच य्थावत्तिकं मनो राम-

प्रतिबङं अवबमनमनिदिध्यासनाभ्यासप्रखवसम्मश्नातसमाधिप- य्यन्तेन ततोऽपि प्रतिबन्ाद्यावन्तनोयमित्याहइ | wa डति | erarescifa चाकरोाति | रवमिद्यादिना।॥ चानाभ्यासः अव- बाद्याङत्तिर्विंवयेषु चयिष्युलादिदोषदणंनेन वदष्णं वैराग्यं wat नित्रा सम्परगाधनमेवाभिमयति। खात्मेति मनसि uaa किमिति चिन्तमुच्यते ware) चित्तमिति विसिपतं fared शमयेत्‌ व्धावक्षयेत्‌ इति यावत्‌। पुनरिव विवखितमथं- are | रखवभिति उभयत araftd aaafe निविगेष- weer गतभित्याग्द्याह | anit अन््रालावस्यमनसः खरूपं इृतोयपादावषटम्भेन स्यति | सकषावमिति शा- गस्य बवोजत्वं पराची मविषयप्रक्तिं प्रति प्रतिपरत्तच्छं aware ममे wren किं कत्तवययमित्पक्वावामाह | तताऽपीति ACMA पञ्चम्या पराग्टश्ते। Sargent टङान्तयितु- मपिश्ब्दः। waa: सम्पमरच्चातसमाधेरिति याबत्‌ | साम्बमसम्म- तसमाधिभि्यंः चतुधपादस्यार्थमाङ यदा fafa समाधिदयडारोश समं मिन्विषषं परिपृखं ब्रह्मरूपं प्राप्य मम-

you

4

गा °नास्वाद येत्‌ सुखं तत्र Pas: प्र्तया भवेत्‌ 1

भा ° प्राघ्यभिमुखी भवतील्यथंः ततस्तत विचालयेत्‌ विष- याभिमखं कुग्थादित्यथेः ४४

समाधित्छतेा योगिना यत्‌ gd जायते तन्लाखा-

दयेत्‌ तज cada: कथं तदं निःसङ्गः farge:

अश्या विवेकबुद्या यदुपणभ्यते सुखं तद विध्ापरिक-

fert क्टषेवेति विभावयेत्‌ ततोऽपि सखुखरागाननिग्टज्ञो-

थात्‌ tad: यदा पुमः सुखरागान्निटत्तं frae-

Sle GHAI समास्वेद प्राप्तप्रतिषेधः winery) सम- प्रापतीति ततो निर्विि्रेषवशतुप्रा्या$ऽभिमुख्यादनकरभमितधेः | fa तन्भमसखालनं यद्मतिषिष्यते तवा | विषयेति noe

समाधित्छायां यस्छखमत्पद्यते तदहिषयाभिलाषादपि मने निराडब्यमिग्याह | नाखादयेति लेति समाध्यवस्याख्चते | किन्तु वस्यामवस््ायां Ts यदुपलभ्यते तञ्ज्ागविष्डम्मितं मि wefs uwa विवेकविश्चागेन निस्पहः सन्‌ araafare | trey इति faq afed प्राचींनबेराग्याद्युपायेन निखलं प्र्गात्मप्रवयं प्रसाधितं तद्यदि खभावानसारेख बहहिनिगन्त्‌- मिष्डेतदा सम्मन्नातसमाेरसम्मन्नातसमाथिपग्यन्तात्‌ प्रयलात, Tagawa waa परिखडपरिपसंत्रह्मात्मकः खयं तिरेत्‌ care | fawctefa y caamaractias atsr- यति aarfafea इति तस्य aaruaanafafa शषः दितीयपादमाकाङ्काइाखण विश्यति | कचयमिव्धादिना॥ नि खषा Va Tse acacia: afar: | विवेकरूपा बडि- awa ceayqaa कल्पिवत्वमित्येवमात्मिका तवा भाव- यदिति सम्बन्धः भावमाप्रकार्ममिनयति | यदिव्यादिना॥ प्रथमाङस्याच्चरायंमक्ता aay जिगमयति | तताऽपीति Sure विभजते | यथेव्यादिना पुन्बाक्तसर्यगृ रो्षादात्छ-

Yor

गा ° निषलं निभ्ररत्‌ faa टकीकुय्यीत्‌ प्रयत॒तः† ४५

यदा नीयते चितं विक्षिप्यते पुनः अनिद्धनमनभासं निष्पनुं बह्म ततथा ? ४६१

भाग खभावं षज्िखरद हनि गच्छ वति fed ततस्ते -जिय-

We

न्याक्रोपायेन आत्मन्येवेकोक्‌ wera: चित्छरूप- सन्तामाचमेवापादरयेदिद्यर्थः ४५॥

यथोक्तेन उपायेन feottd चित्तं यदा सुषुम्ने सीयते पुनविषयेषु विलिप्यते अनिङ्गनमचलं निवा- ANISH | NATE कनलित्कख्पितेम विषयभावे- नावभासते दति यरैवंलखषणं few तदा free ब्रह्म ब्रह्मसखद्ूपेण निष्पलं चिन्तं भवतीत्यर्थः ४६ i

aq निखलखभावं afed cam चखरागनिमिन्तं तदुपाय- रागनिमिन्तं वा fraca भवतीति सम्बन्धः | तश्च चिन्त बाद्य- विषयाभिमुखयादुक्कापावेग waren arama परस्मिम्‌ ब्द्ययि प्रयत्नतः सम्मद्वातसमाधिवध्रादेकोकुर्यात्‌ | चसंप्र्नातसमाधियक्तं परिपू ब्रह्मवापादयेदिल्चैः॥ तदेव स्पष्टयति | चिक्छरूपेति yout

कदा पुमरिदः fad ब्रहममाज्मापद्यते वजा | वदेति जिविधप्रतिबन्धविधुरं विषयाकषाररुहितं यदा चिन्तमवतिषते तदा WE सम्पन्नं भवतीव्यथंः wage mes, ययोक्तेने- त्वादिना उपायो ज्रानाभ्यासादिः। निग्टहीतं विषयेभ्यो faq- Sted लीयते निज्रापारव्छेन कार्बात्मतां गतमित्यंः। अचलं रागादिवासनाभरून्यमभित्ययः। अचकत्वे टरान्ता जिवा- तेति किन्त weatcaaddage चित्तं बदा सम्पद्यते तदेति याजना॥ निष्पन्नं AMAT सषएटयति | बरसखसूपेयेति.॥ ०९॥

५९०

गा *स्वस्थं शाखं सनिच्ाणं अकथ्यं सुखमुत्तमं 1

भार

“le

अजमजेन ज्ञेयेन Tas परिचक्षते Nyon

Va परमार्थसुखमात्मस्त्धानुबोधलकणं We स्लात्मनि fad | भान्तं सब्ीग्थापशमरूपं afreara निर््बतिरभिंग्वाणं sae सह frre वर्ते ताक a शक्यते कथवितुं रल्यन्ताखाधारणएविषयलवात्‌ | सुखमुत्तमं निरतिशयं fe तत्‌ योगिम्रव्यच्चमेव जातमित्यजं | यथा विषयं अ्रजेनानुत्पन्ञेन ज्ेयेनाव्यति- fou सत्‌ सेन स््भ्ररूपेण सव्यं mya सुखं परि TT कथयन्ति ब्रह्मविदः ४७

च्पसम्मन्नातसमाध्यवदख्ायां येन eda वचित्तमभिनिष्पद्यते aguiaed fafuafe | qafafa सेयेनाद्यतिरिक्षमिति we: तच विदुषां खम्मतिमुदाङरति | सव्वच्चमिति यथाक्त- मित्सम्पच्रातसमाधिलच्छवं wae: | तस्य परमपुखषा्थ- सूपतामाइ | खमिति वेषयिकञ्चखं qe परमार्येति- fanaa) fer wittanragre | पात्ति तस्य aa. स्यावगमाचायैनुरोधिना Fria ल्यते प्राप्यते ब्रहेति तया- च्यते तस्य Safeaufasaary | खात्मनीति सर्न्व॑स्य जिविधस्यानथस्योापश्रमेनोपलच्ितल्वादयि पुरषा्यंत्वसिडिरि- न्ना | sate निरतिग्र यानन्दाऽभिवयक्तिनिरवरेषान्चाच्छि- तिखेव्येवं ल्यं मे च्तमाचक्तते तत्कथयमिद्‌ sangre | सनिब्बाडमिति wa च्तषीरगुडादिमाधुग्येमदस्येव खान्‌भव- माजाधिगम्यत्वादवाच्यत्वमाइ | तच्ेति यदुक्त परमायंघख- मिति तदिदानोमुपपादयति। खमिति तहिं स्ववानेव तत्‌ भूयादिव्याण््याह योगौति च्रानस्याऽजातल्वे weer. ATW | यथेति ४७।

४९९

जा कभिल्नायते जीवः सम्भवेऽस्य विद्यते

भार

aT

तत्रदु्मं सत्यं यत्र fata जायते १५४५१

सब्वौऽ्ययं ममोानियहारिष्टक्षीहादिवशु्टिरुपासना चोक्ता परमाथखरूपप्रतिपश्यपायलेन परमाथैसत्येति। परमार्थषल्यं तु कञ्चित्‌ जायते जीवः क्ता मोक्ता नोत्पद्यते केनचिदपि प्रकारेण | Ga: .खभावताऽज- स्याऽयेकस्यात्मनः waa: कारणं विद्यते नाल्ति। यस्मान्न विद्यतेऽस्य कारणं तस्मान्न कञिव्नायते जीव इत्येतत्‌ पूर्वषूपायलेनोाक्रानां सत्यानामेतदु मं wai यस्मिन्‌ सत्थखरूपे ब्रहम्यएमाजमपि किञ्चिन्न जाये द्ति॥४८॥

उक्घानासपायानां Vata secre: | अन्यया acufafafcarmagry | कथ्िदिति।॥ तच हेतुमाह | सम्भ- बेऽखेति ज्ञोकाच्तराजि खाकर भूमिकां वयाकरोति। स्वी ऽपीति ब्यावशारिकसत्त्वमेवापायानां परमा्थसत्यत्वमित्य- Wtaw पारमाथिंकसत्यस्य प्रतिपण्युपायल्वेगेवाक्ते्या | ग्टदिति॥ यदुक्तं मभेाजियङादीनां परमा्त्वे देतहानिरिति वचा | नेत्यादिना तेवामपर मार्यते कथमदेतप्रपिपरस्षिरित्यपि वयव- हारिकसत्यानामपि वत्‌ प्मितिरहेतुत्वस्य पतिविम्बवदुपप्च- रिति भावः | उपायानां यवदहारिकसत्यत्वेनेव पारमार्थिकं ware किं स्यादिति ware परमार्यति वदेव areata | कर्तेति } खभावतोाऽजत्वं रेतूकन्तव्यं | तथेव रशेलन्तरमाङ | aa इति॥ हेत्वन्तरमेव स्यद्यति यस्मादिति » उत्तरां चाचष्टे पूर्व्॑जिति॥ yay यन्धेग्विति ta: | इतिशब्दो हदेत- प्रकरयपरिसमािं द्योतयति sce

४९९

ext गाउपादीयकारिकायामद्ैताख्यं ततीयं प्रकरणं ३१ तत्सत्‌

भा दति ओगोाविन्दभगवत्पुज्यपादगि्यस्य परमदंसपरि- जाजकाचार्यस्य WTEC: Bar जेाडपादीयभाये आआगमच्रास्तविवरणेऽदेताख्यदतीयप्रकरणभाव्ये रे TET

we इति जोमत्मरमशङूसपरित्राजकाचाय्यश्रीयुडानम्दपन्यपादशिष्य- भगवदानन्दश्लानविरचितायां मेडपादभाष्यटीक्षायां cite प्रकरं समाप्तं १॥ तत्सत्‌ इरिः Sy

५९९ गा गज्ञानेनाकाशकल्पेन धम्मान्‌ AT गगनेापमान्‌ 1

ae ऊकारनिर्ययदारेण आगमतः प्रतिज्नातस्यादेतख्य वाद्यविषयभेदवैतथ्याच प्रसिद्ध पुमरदरेते आस्तयुक्किभ्यां साकान्निधारितसयैतदु त्तमं सत्यभिल्युपसं दारः कृतः | अन्ते त्येतस्य मार्थसयादेतदर्भनस्य प्रतिपक्षभूता ईैतिनेा वेना- शिकार तेषां चान्यान्यविरोाघाद्रागदेषादिक्तशास्पदं दश नमिति भिथ्यादर््नलं खचितं क्तेशानास्पदलात्‌ सम्य- wiafaaeacuagaa तदि विकषरेणान्यान्य- विरुद्धतया असम्यग्दे नत्वं vow तसतिषेधेनादेतदशन- सिद्धिरस्पसंदन्तंवया श्रावोतन्यायेनेत्यलातशान्तिरार- wa | watered सम्प्रदायकन्तरदेतखदूपेयेव. नम-

Se खाद्न्तमथ्यमङ्ला प्रस्थाः प्रचारिडेा wartafadanrat:- वोङ्गरोषारगवदन्ते परदेवतापरशामवत्‌ मध्येऽपि परदेव- तारूपमुपदेषारः प्रणमति चागति पुन्वा्तरप्रकरखसम्बन्ध- सिद्धं पूरववप्रकरयत्रये त्तमथें कमादनुडरवति | ऊकारेति + wea उत्यदतापलल्ितं cate प्रकरडमच्यत। चतुच प्रकर शमवतारयितुमपयक्तमथान्तरमम्‌वदति | तस्येति इतिना मेदवादिनोा वेनाशिकव्यतिरिक्ता weed बनाशिका नेरान्य- वादिना रागदेषादौत्धादिशब्देनातिरिक्तिकणापादान | पक्ता रागं मिश्यादशंनत्वखचनं Fatma ware) सेति पातजिकामेवं हत्वा सममन्तरप्रकरगप्रटत्ति प्रतिजानीते | तदि- इति तदसम्यग्दण्ंनत्वभिति सम्बन्धः | आावीतन्यायो तिर कन्यायः। यथा यत्वतकं तदनित्त्वमिग्यन्वयाद्नित्बत्वेऽवगते $पि anfaad तत्कुतक्रमिति ब्तिर्काऽपि वयभिचारशङ्ा- निरासितत्वेन व्यात्िनिखयायंमिष्यते। तथा तकतः सम्भावित

द्र 3

४९४ गे रज्ञेयाभिनेन सम्बुद्धस्तं वन्दे डिपदाम्बरं १११

भा BTU saa TAH: | आआचाग्धेपजा इभिप्रेतार्थसिण- Maa qrearcal | आका्ेनेषदवमात्तमाकाश्रकण्पमा- काग्रहुख्यमेतत्‌ | AMAT ज्ञानेन fuera: fafafrara गगनेापमान्‌ गगनमुपमा येषान्ते गगनो- पमाः तामात्मनो धर्मम्‌ Tee पमव्विरेषं जेयै- धर्येराकभिरभिलमन्धुष्यधवत्सविदर प्रकाश्वथ् wrt तेन- Raa wera शओेयातमखरूपाव्यतिरि- केन गगनेपमान्‌ WATT यः Ta: सम्बद्धवानित्ययमेवे- Gt नारायणास्यस्तं ave अभिवादये facet वरं दिपरोापशचितानां पुरषाणां वरं परधानं पुरषात्तममित्य-

शा, स्यावगमेनावगतस्यापि प्रतिप्टश्चुतबादाग्तरापाशरगपपश्चम- MLA पाश्िकी सम्यङ्कश्र्ग स्याददेतदश्रंगस्येति वद्मतिषेघेन लत्सिदिरख्पसं इन्त येत लातश्ान्िदृशाग्तोपलस्ितमारभ्यते प्रक- caufaad | विधेय qafaat बीतः खन्‌ भवतीव्बवीतः। wate cardia: | तेन ग्यायेम afacdafa यावत्‌ प्रकर- गस्य तात्प्धेमेबं द्गंयिल्वा swage तात्पब्यमाङ | वेति लख चतुर्यपरकरब्रं सप्तम्या Uwe किमिन्बरेतरूत्येडाचायी नमष्डियते ware) arate खभिप्रेवायेः स्नरडाविन्न- प्ररिसमापिस्तदयं विप्रतिपन्षादिव्छरृत्तिख काश्यस्य जड- weitere चानं खप्रक्राश्माकारेगेवददखमाप्तं wea | विभु- WRT अर्वा बङनचनमपाथिकस्पितभेदाभिप्रायं | तेत्रामपि चिग्माचत्वं॑विवच्ितोक्तं wereafs tart षुगस्जवादेनान्वयमन्वाचद्े | Gara fe पुरा वदरिकाअमे nanrcraaefed मारायलं मगवग्तमभिपे तपोामहदत-

४९५

गा ° ea वे नाम सर्बसत्वसुखा दितः 1

भा ° भिप्रायः | उपदेषूनमसख्कारमसेन न्नागश्ञेयन्षादभेदर हितं

चार

पर मार्थतत्वद च्रं नमिह प्रकरणे प्रतिपिपादयिषितं प्रति- पकप्रतिषेधद्ारेण प्रतिज्ञातं मवति॥ ९॥ अरधुगाऽदेतदभ्रंमयेा गख नमस्कार स्लतस्ततये wit wieaar विद्यते थस्य यागस्य केनचित्कदाचिदपि खाऽस्पश्यागा ब्रहमखभाव एव वे नामेति। ब्रह्मविदामस्प- ara इत्येवं प्रसिद्ध cau: | सच सव्वसत्चसुखे भवति। कचिदत्यन्तसुखसाधनविश्ष्टऽपि दुःखरूपः यथातपः wee तथा किमदं सव्वेखत््वामां सुखः तयेह भवति कञिददिषयापभोागः सुखा fea: | wa सुखो fer

wa | ततो Naar frat प्रादादिति प्रसिद्धं पर- ANC परमेखरो इति भावः॥ मनु VATA प्रारभ्डमागे प्रति- wa प्रमेये ama किमिल्युपर्खा नमस्यते amy) उपदे- दिवि ra VATU AAINWATT e A दानो मदेतदश्यनयागरहतये THAT प्रत्तेति अस्प - शति Arey तात्पयंमाह | अधुनेति तस्य क्ततिः तत्वा धनेषु vem | सम्म्यच्चराडि ayaa अस्पशंयो- ame च्ाकरोति | स्पश्रंममिति यगस्याऽन्धसम्बन्धप्रसङ्ा- भावात्‌ कथयमस्पद्रत्वमिल्ाश्क्धाह ब्रद्येति निपातयोस्यें A lita =है + . + कथयति बे मामेति सन्बषां स्वानां देङभ्टतां खखयवतोति ANI BRAN ब्रह्यखभावस्य सुखविद्चेवणेन cata | स- चेति चखदेतावपि aware विबसितं विशेषं ewafa | म्रवतीति शदितविश्ेवशम्य तात्पर्ययमाङ् | ate भववीता- frat वस्य हितत्वे रेतुमाइ | निमिति | तस्येव विष्रेवा-

५९६

गा "अविवादेाऽविरूदश्र देशितस्तं नमाम्यहं १२१ भूतस्य जातिमिच्छलि वादिनः केचिदेव हिं 1 अभूतस्यापरे धीरा frac: परस्परं? 3 1

भा ° नित्यमप्रचलितखभावलात्‌ | किञ्चाऽविवादः विर्द्धवदनं विवादः पश्लप्रतिपच्परिग्रशेण यस्मिन्न विद्यते साऽविवादः, कस्मात्‌ यताऽविरुद्धख teu यागे दशित उपदिष्टः WAY तं नमाम्यद्ं प्रणमामीत्यथेः॥ २॥

कथं देतिनः परस्यर विरुध्यन्त दति उच्यते, भूत

विद्यमानस्यवस्ठना जातिमृत्पत्तिमिच्छन्ति वादिनः कं- चिदेव fe arg सर्व्वं एव देतिनः। यस्मादभूतस्या- ऽविद्यमानस्याऽपर aufaat मेयायिकाख धीरा धीमन्तः आरश्चाभिमानिन yaa: | विवद न्ताऽन्याऽन्यमिच्छन्ति ज- तु मित्यभिप्रायः॥ २॥

are न्तरमाह किञ्ेति तच हेतुं waaay) कस्मादिति SAINT ब्रह्मखभावस्याविरुडत्वं | fe nafwar- त्मप्रकाष्य fatal भवतीव्येः। ययोक्कयेगक्ानमागंस्य सम्म- दावागतत्वमाङ | LEW इति तन्नरमस्कारब्याजेन तस्य स्तति- स्तदु प्ायेषु खटप्रचथंमव विवदल्ितेत्याह | तत्नमामोति॥ २। च्छदेतदशंनस्याविरदत्वेनाविवादल्वं विश्रदीक्षसैः देतिनां वि- are तावदुद्ार्ति | शतस्येति ca faux वदन्ता मिथो जेतुमिच्छन्ती त्या वि वदन्त इति wages Gracia याजयति | कथमिग्यादिना रखवकार्यं हेतुमाह | यस्ना- दिति। प्राश्चाभिमानिने लातिमिच्छन्तीति पूर्य सम्बन्धः | MAUS साध्याहारः व्याक्षरोाति। विबदन्त स्ति 0B be

गा"

भार

ale

५९७

भूतं जायते किद्धिदभूतं नेव जायते 1 विवदन्ताऽदइया aaa ख्यापयति ते१४१ ख्याप्यमानामजातिनेरनुमादामहे वयं विवदामेा तेः सारमविवादं निबेाधत १५१

तैरेवं विर्द्धवदनेनाऽन्यान्यपक्तप्रतिषेधं gaffe: fa स्यापितं भवतीति, उच्यते भुतं विद्यमानं ag जायते किञ्चिदिद्यमानलादेव श्रात्मवदिव्येवं वदन्न सदादीषांस्य- ug प्रतिषेधति ware तया श्रभूतमविद्यमाममविद्य- मानलान्नैव जायते शशविषाणएवदित्येवं वदन्‌ सा छ्योऽप्स- दादि पक्षमसष्लग प्रतिषेधति faacait faag वदन्ता SEAT BSAA SAA SATA पच्च खद सतार्जन्मनो प्रतिषे- धन्ताऽजातिमनुत्पन्तिमथात्‌ स्थापयन्ति प्रका यन्ति Ale

तैरेवं ख्थाण्मानामजातिमेवमस्लित्यनमेदामरे के- वलं नतैः ag विवरामः पचप्रतिपक्षयदणेन यया तेऽन्यान्यमित्यभिप्रायः | श्रतस्तमविवादं faarecfed

परदय निषघेधमखेन सिडमं कथययति। तनमिव्यादिना।॥ च्चा काच्चरब्याख्यानार्थंमाकाङ्कान्रिच्िपति | तेरिति Tare पादम- वताग्यं याकरोति। उच्यत इति। इितीयपादं विभजते। तयेति। दितीयाडः विभजते | विवन्त इत्यादिना सदसदतिरिक्त वच्वभावादस्तत उत्पत्तरनुपपसिरित्याङ | खयादिति। 8॥

तदि प्रतिवादिभिरक्कत्वादजातिरपि भवता प्रत्याख्येयेत्या. Were!) खयाप्यमानामिति प्रति वादिभिः ae विवाद्ाभावे afeaary | खविवादमिति अन्तराणि य्याचष्टे | तेरि- त्वादिना खदेतवादिनो दैतवादिभिव्विवादाभावे वेधम्म्बटदा-

५९८

गे ° अजातस्येव धर्म्मस्य जातिभिच्छभि वादिनः अजाते मृता धम्मी मर्त्यतां कथमेष्यति WE भवत्यऽमृतं मर्त्यं मर्त्यममृन्षथा ! प्रकृतेरन्यथाभावा कथसिद्रवियति ? ७१ स्वभवेनामृतेा यस्य धम्म गच्छति मर्त्यतां 1 कृतकेनाऽमृतस्तस्य कथं स्थास्यति TT: DEN

भा ° परमा येद श्नमनन्नातमस्माभि्िंबाधत हे भियाः।॥ ५॥

खदसद्वादिनः V4 यानि परस्तात्छत ATS: ॥६॥

उक्राथानां स्षोकानामिहापन्यासः परवादिप्ाणाम- न्योन्यविरोधण्यापितानुमादनप्रदभ्ना्थैः॥ ७॥ ८॥

Ge WATE | यथात डति ।॥ चतुथपादाचमाह। Wa श्ति।\५। SAAT AAAI ATTA SHA पदा- Ue जग्म सदादिनोऽसदडादिनचख aasfy खोकृव्वन्तीति पर- पश्चमनवदति | जातस्येति as श्िभीददोषं प्रद्याऽ- भ्वनज्ानाति। Gara Wife, के से वादिनो येरेवमिष्यते तजा | सदसदिति खवशिष्टानि शख्चोकाच्चराखि याख्यातल्वात्र पनश्याखनसापेक्तागत्याङ | परस््ादिति। १॥ परिकामिब्रह्यवादे यद्ब्रह्मवादिभिदर्षगमुख्यते तदप्यनु- ऋातमेबेति ware | भवतीति aad fe we a तदपे fad मव्येम्मतितुमद्ेति | स्ितरूपविरोधात्‌ | aw aa खरूपश्िते प्रलयावश्यायामग्दतं WE aaa | नदेऽपि खरूपे तस्येवाभावात्नाग्धयात्वमित्यभिपेत्याह प्र्टसेरिति + fare यस्य परिडामवादिनः खभावेनामतः सन्‌ परमात्ास्ये waft भावो AAA काखभा वाप्या गच्छति | तस्य छते केन समृश्चया- ऽन्‌ ागेनाऽम्रता जाते ART AHS: | सच कयं fran wag पारवति। यत्कतकषं तदनिदव्यभिवि न्धायविरोधादित्बाह। खभाव- मेति पुनदद्िमाश्रद् प्रमादिशति | उक्ताचानाभिति ॥०।८॥

५१९

गा °सासििकी स्वाभाविकी सहजा अकृताच या प्रकृतिः सेति विज्ञेया स्वभावं जहाति arm ४१

भा यस्मासाकिक्धपि watt विपर्येति काऽसा विद्या लम्ब- afetg: संसिद्धिस्लच भवा सांसिद्धिको यथा यागिनां बिद्धानामणिमायश्गयप्रा्िः प्रतिः सा भूतभविखत्‌- कालयारपि योगिनां विप्यंति तथैव सा तथा खाभाविकी द्र यंखभावत एव सिद्धा यथाऽग्बारौना- मुष्याप्रकान्नादिरचणा सापि कालान्तरे व्यभिचरति VATE तथा सहजा आत्मगा सदेव जाता यथा पचछादीनामाकाग्र गमनादि लचणा | अन्यापि या काचि- ददता केनचिन्न रता यथाऽ्पां निन्द्‌ ्रगमभादिल- चणा अन्यापि या काचित्छभावं जहाति सा स्वी wafatcia विज्ञेया लाके भिथ्याकश्पितेषु लोकिकेष्वपि वस्हषु म्रृतिनेान्यथा भवति किमुताऽजसखभावेषु पर-

चा प्रठतेरन्धयाभायो कथबिदिन्यक्तं तच cafes कथ. afa | सांसिङिकीति॥ स्ञोकारराजि erty प्रङ्तेरन्धय्‌- त्वाभाषे Weare यस्मादिति तस्मादनाग्टतख भावा प्रति- a facets किमु वक्तयमिति यजना। कोमुतिकन्धाययेः- तना्ोाऽपिग्रम्दः | विवचितं हेतु स्फटयितुं waged विभ- जते कालाविव्यादिना साक्योगमनुष्ाय पररिसमापमं संसिद्धिः चिडधानामजिमायेर्यपाी सामयीसम्पच्ामां या काचित्‌ ware जहाति घटस्य घटत्वं पटस्य पटत्मि- antcafa शेषः प्रासङ्गिकं safaris प्रडतेरन्यथा-

aX?

गा 'जरामरणनिर्म्भुक्ताः सर्वे AAT: स्वभावतः 1 जरामरणमिच्छन्श्यवनले तन्मनीषया ११०१

भा मार्थवस्तव्वग्डततललच्णा अरतिनन्यया भवतोत्यभि- Wave | | किंविषया पनः सा म्रहृतियेस्या अन्यथाभाव वा- दिभिः कर्ष्यते कल्पनायां वाका दाष cars | जरा- मरणनिगक्ताः जरणादिसव्वंविक्रियावजिंता reared: के खर्वं wat सै wart दत्येतत्छ भावतः wafaa: | एवंखभावाः सन्ता war जरामरणमिच्छन्त दवेच्छन्ता रञ्चामिव waa कल्ययन्तख्यवन्ते खभावतखल- aaa: | तक्मनोषया जकमरणचिन्तया तद्धावभावि- तत्वदेषिणेत्यथंः ९० ^ 3

GT

त्वाभावे maa feara यत्पाखति तदिदानीं किं पुनन्धोायेन कथयति | fafa ne a

wrafeataa जीवानां प्रकृतिं दशंयितुः प्रक्रमते। अरेति॥ ष्धात्ाने fe सव्वं विक्रियारडहिताः खभावते भवन्तो्ययः। Far amma का alafcanmgre | जरामरणमिति॥ सव्वविक्रियाग्रन्ये खात्मनि विक्रियाकल््यनायां तडासनया खभा- avifa: स्यादित्यर्थः ख्ञोकाच्तराणि याकरुमाकाङ्कं ciate | किंविषयेति श्ाश्चवबविषयो विषयश्ब्दः | अपक्त प्रछतेराख- यजिरूपणमित्ाश्श्याह | यस्या सति प्र्रान्तर प्रकरोति | कस्त्यमायामिति AT पुव्बाद्धमुत्षरतवेन व्याकरोति | खारेवा- दिना + Sacre विभजते णवंखभावा इति ।१०॥

५९९

Nile HILO यस्य ये काय्यं कारणं तस्य जायते

ate

चार

जायमानं कथम जं भिनु नित्य कथ तत्‌¶१११

कथं सञ्लातिवादिभिः सष्धैरगपपन्लमुच्यत इत्था वेशेषिकः कारणं खटदद्पादानखचणं we वादिना काय्यै कारणमेव काय्थाकारेण परिखमते wea वारिन Tae: | तख्याऽजमेव सव्मधानारि कारं महदादि HAASIY जायत इत्यथैः | मर्दाद्याकारेण चेष्नायमानं प्रधानं कथमजमुश्यते तेविप्रतिषिद्श्ेदं जायतेऽजघ्चेति fray तेरच्यते। प्रधानं भिन्नं विदीषे स्पटि तमेकदे भेन wane नित्यं भवेदित्यर्थः डि साव्रथवं घटादि एकरेष्- स्फटगधभ्डिं नित्यं दृष्टं लाकं cae: | fatrtg स्यादेक- रेेनाजं निच्यश्चेति एतद्धिप्रतिषिद्धं तेरभिधोयत दत्य भिप्रायः ९९

खदिका fe ea eee ee eee A. प्रा ufcueg ard वशमिकादिभिख्च्यमानं टूष-

कमभ्वनचातमनुभावते | कारमिलि कारस्य जाएयमानल्वे का wifafcarrgry | wraarafata | सावयबत्वाच प्रधानस्य जिन्बसवागु पपत्तिरित्वाइ frnfafe Gare वात्पव्यमाइ। कथमिति ।॥ लज प्रचमपादाच्राणि याजबति | कास्यमिवा- feat वदेव स्यषटयति। arcana, हदितीर्यपाङ्‌् विम जते। तस्येति प्रधानादील्ादिश्रब्शेन तदवयवाः सक्वादयोा BWR | मखदादीलादि क्र्टेनाङङ्गरादियदम ठतीययपादः ग्थाकाराति। मशदादयेति विप्रतिषेध विशदयति | जायत डति। चतु्पादाथंमाह | नित्येति विमतमनिनं साश्वत्वाट्‌ चटादिवदिवभिप्रेत card साधयति | wift साह्य खतिविडमगुमानमित्याग्रश्ाह | विदीखेखेति ९९ v3

ARR

जा ° कारणाद्द्यनन्यत्वमतः कार्य्यमजं यदि !

भाश

चार

जायमानादिवे कार्यात्‌ कारणं ते कंथं धुव १२१

खक्ररोवार्थस्य स्पटीकरणार्थमाह | कारणारजात्का- ae यदथनन्यवमिष्टं त्या ततः areanfafa ord: दद ञ्चान्यद्धिप्रतिषिद्धं का््यमजञ्चेति तव। किश्चाऽन्यत्कायं- कारणयारनन्यवे जायमानाद्धि वे का्यात्कारणमनन्य- न्नित्यं wre ते कथं भवेत्‌ हि gga एकदेशः पच्यते THIN: प्रसवाय कर्पते Ve

faq कार्यकारवयारमेदे fe कारयाभिन्नं wat fear काय्थौभिन्नं कारयमिति विकल्याद्यममुवदति | कारणादिति ताऽस्मिम्‌ ws काय्यमजं स्यात्‌ तथाविधकारयाभित्रत्वादिति दूषयति wa इति डितीयमन्‌डवति। यदीति॥ जायमा- नाल्ाग्यात्‌ कारबमभिन्गं यदीति Sera तदि कारमं धुवं भवषितुमषति weitere चारु त्वादिति दूषयति | कारयमिति ज्चेकस्य तात्पर्यमाह | उक्तस्येति y काय्येकार - शये रभेद वारे विघतिषेधो दशिंतः। तस्येव टएीकर्मार्मयं साक Ket: पुव्याडं्तरोत्धमथंमाह | कारणादिति प्रातेरजि- ङपय्येवसायित्वमा | डदखेति पधानस्याभत्वं जायमामलतवच् विप्रतिषिडमिन्यक्तं ्वन्धदिद्ुक्तमेव aafa | welfafa y अभेदेऽपि मायावादे भैष दाषः शारयस्य कायादनन्यत्वामभ्युप- गमात्‌ कायस्येव कारयमाचल्वाद्नोकारादिति मत्वा | तथेति दितीयाङं fart | किञ्चान्यदिति खमभेद वादेऽपि area. नित्यत्वं कारस्य नि त्वमिति aaa किमिति भवतीत्ा- WHIT! Wift res

IRR

Mle अजादे जायते यस्य द्टान्नस्तस्य नास्तिवे 1

भार

श,

चमार

STATS जायमानस्य यवस्था प्रसज्यते १५१३१ हेतारादिः फनं येषामादिर्हतुः फनस्य 1

किञ्चाऽन्यदजादनुत्पल्लादस्ठमा जायते तख वादिनः क्ये, Teta मासि वे इृ्टान्ताभावेऽ्यादलान्न किञचि्लायत इति सिद्धम्भवतोत्ययेः यदा पनण्ौता- PTAA AGAMA: तदण्यन्यस्माश्ाता्तद- प्यन्यस्मादिति व्यवस्था प्रषञ्यते। अनवस्थानं स्यादि- व्यर्थः NV

यज लस्य सर्व्वमाद्मवाऽ्छदिति परमाथत दैता- भावः भुत्योक्षमाभ्रित्यार। रेतेधंकारेरादिः कारणं

fay यस्य प्रधानवादिनेा मते घधानादजाभिच्रं काय्यं जायते मडदादीकखभ्यु पगभ्यते | तस्य wa तस्मिन्रथे ceri Tae तद्वद्टम्मेनेव तेमायंव्यबद्यापनात्‌ | चाजाभयसम्मतिपन्ना Sera दणाऽसतीबाहइ | अजादौीति यद्यजाजित्यादस्तनेा जावमानमभ्युपगन्तु' WMA तहिं MAST जायमानमभ्युष- गमभ्यतामित्धा ग्रद्याहइ | जाताश्वेति | साष्यसमये दोाधान्तरप्रद- waarmee ज्ञोकस्य पतिजानीते भिवान्यदिति तत्र gait डाच्चराखि याजयति अजादिति टदणान्ताभावेऽपि प्रमा- बानरादयप्रतिपस्तिभविव्यतीलाशद्या | टङाम्तेति परस्य खल्वनुमामाधीनमयंपरिन्नानं दृष्ान्ताभावेऽनुमानमव- कर्ते AAA साह्यसमयः सम्भ वतीव्य्ः॥ दितीयाङ व्याचष्टे | यदा पुनरि त्धादिना॥९९।

देत वादिभिरन्धोन्य परप्रतिच्तेपमृखेन ख्यापितं वर्ुनाऽज- न्धत्वमदेतवादि नाऽभ्यनुश्चातमि दानों देतनिरसनमपि ओतं विद- दनुभवानुसारि चैतेनाभ्यमुश्चातमेषे्ाङइ हेतारिति। Sq-

५२४

गा "देताः फलस्य चानादिः कथं तेरुपवण्यते ? १४१

हेतारादिः फलं येषामादिर्हेतुः फलस्य 1 तथा जन्म भवेत्तेषां पुत्राब्जन्म पितुर्यथा ११५१

भाग्डेशादिसह्यतः we येषां वादिनां तथादिः कारण्यं

GT

Vase: 1 फलस्य Sufeayprre एवं रेतुफल- योरितरका्यकारशलेनारि मवं ज्रवद्धिरेवं रेताः फलस्य चानादिलं wa तेर पवयते fanfafegfaerd: fe नित्यस्य कुर श्स्यात्मनेा रेतुफलात्मकता warafern ry ii

कथं तेव मभ्युपगम्यत इति। उच्यते रे तुजन्तारेव फला द्धेताजेग्माश्यप्रगच्छरतां Aenea विरोध उक्ता

भवति यचा प्रुबाष्यक पितुः ॥९५॥

warms: संक्ञारानादिरिति बदद्धिखस्छानादि स्वभावो मेव ब्त Wer) देतुपणयाशदिमश्चस्य awe Wat ere देतमनिरूपितसरूपमवखण्तमित्र्थः | Baw तात्प- aaty यज त्विति cari भाग्येकारगात्कस्ट दतस्य gfrenwarefa dir) हेतु खजयेरात्मपरिशामलत्वादादि मश्वमपादामरू्पेड चामादित्वमित्याश्ड्यात्मने fatwe कूट- we नित्यस्य परिणामानु पपरम्म बमित्याङ | हीति ies

SANTA VATA ब्रूवता तदात्मकस्य संसारस्या- mfed विप्रतिषिञमिल्बुपपादितं | सम्प्रति काखेकारवभा- वोऽपि तयोानं सम्भवतोत्याह | हेतारित्घादिना | देतुफलयो- cared कारजत्वमभ्यु पगच्छद्भिरभ्यु पगम्बते विदजमिवि॥ रतत्‌ waza प्रकटयति कथ्यमिल्ादिना॥ शंटृप्रल्लमेव निद बति | यथेति १५॥

१९५

° सम्भवे हेतुफलनयेरेषिततयः कमस्त्वया 1

नार

च्छा

युगपत्सम्भवे यस्माद सम्बन्धा विषाणवत्‌ N 7 EN फलादुत्पद्यमानः सनु ते देतुः प्रसिति 1

यथोक्रो विरोधा युक्ताऽग्यपगनभ्हुमिति Saree सम्भवे Gane wa एषितव्यस्लयाऽन्वेषटव्यः | Wa: पुष्यं warenwefa | इतर erred war देठफशयोः काग्यंका रणलयेना सम्बन्धः | चथा य॒नपलसम्भ- वताः सव्येतरगेा विषाणयोः ९६

SURG CATE | अन्यात्‌ खताऽखमात्मकात्‌ फलादुत्पद्चमानः सन्‌ शश्विषाणारेरिवासतेा रेतः

प्रततित डेतुफल यारत्पत्तेडपगन्त्यत्वान्र ca त्निराकर - afrarmgry | सम्भवे इति तयोार्दये प्रातीतिके निवत Taare हेतुभिंयतोत्तरभावि फलमिलखभ्यु पगमे हेतुमाह | युगपदिति यथोक्ता बविरोषघो ₹रेतुफशभावस्यासम्भवः सन युक्ताऽभ्युषमन्तं प्रतीतिविरोधादिति araat शङ्गमनुबदति। यथेति तजेा्तस्त्वेन ज्ञोकाचराजि योजयति | सम्भव दति t प्रतीत्या कमखखीकास्वदुपपसेखेद्याषह | xaafa वामेवापपसिं स्फोरयति युगपदिति ।॥ ययोर्युगप्रत्छम्भवलयोनं कार्यकार यत्वं aur विघ्राड्योरिति यातेषयक्ठवात्‌ कमस्यावलकतेत्थेः १६॥

उक्छग्थापेरनयाशकं तकमुपन्धस्यति | फलादिति ₹रेतुष- सयामिंया Waser ब्रुवतो मते हेत्वधीनतयाऽकलब्धात्मकात्‌ फलादुत्पद्यमानो HA तता WAAR भवत्धकनधात्मकखाऽस- wie फशमत्पादयितुं शक्रोति खता खेतुफणभावस्ये बासिजि- fowd: ।॥ देतुफशयोारक्रमवताने काय्यंकारकभावेन सम्बन्धः सिष्यतीेतदाऽऽकाङ्कापूव्वकं साधयति। कथयमिन्रादिना। रेतु-

५२६

गा "अप्रसिद्धः कथं हेतुः फनमुत्पाद यिति ? १५७१

यदि देताः फनास्सि्धिः फनसिदम हेतुतः! कत रत्पूर्बनिष्पनुं यस्य सिद्धिरपे्या ११५१

भा °सिष्यति जग्ध लभ्यते| अलयथात्मकेऽप्रसिद्धः सम्‌

चार

अरन्जविषाणादिकल्पस्तव कथं फलमृत्पादयिव्यति नदी- तरेतरापेशसिद्धाः जचशविषाणकश्ययाः काययंकारखभावे- सम्बन्धः कविहष्टः अन्यथा वेत्यभिप्रायः ९७ असम्बन्धतारेषेणापादितेऽपि ₹ेतुफलयाः का्यका- रणभावे यदि देठुफलयेोरन्यान्यसिद्धिरभ्युषगम्यत एव त्था BATHS Bowers पञचाद्धाविनः सिद्धिः ara पृष्वसिद्यपेया Agere: ९८

रूपाच्णन्यं फलं तदधीनत्वेन Tata खतखालन्यात्मकं | तत उत्पद्यमानः सन्नेव हेतुनं सिध्यति | खं णशविषाण- देरसतः सकागश्रात्किखिष्षमात्मकमु भ्यते | रहेतुखेद प्रसिडा $लब्पात्मकेऽभ्य पगतः ate यचाविधोाऽखद्रूपः ay wera. द्यितुमुत्घहते fe सदादिमते फणशमसतः सकषाशादुपरब्ध- चरमित्धथंः। तयापि कथं रेतुफलयार सम्बन्धः ferrite. चा होति | अन्यथा वेव्याधाराधघेयभावादि कथं रेतु- फणये्यौगपये स्यन्यतरस्यापि a yaya सप्तेखसताः WH विषाशयोरिवान्यान्यापेश्वया जन्धजमकत्वं नापपद्यते शशवि- घाशादिष्वपि प्रसक्गदित्यक्षं १९७

इदामों Gar वे पुर्न कम्मंबा भवतो्ादिश्तेधम्मीदिषु Wawa अतेर सम्भाविता प्रामाखायामादवश्छ Trae बक्व्यमिव्याङ यदीति Arava बेाजयति सम्बन्धेव्यादिना॥ १८)

१९७

ओा°अशक्तिर परिज्ञानं क्रमकेपाभ्य वा पुनः ! wa fe wae qaconte: परिदीपिता११४६१

we अथेतन्न शक्यते वक्मिति मन्यसे सेयमश्क्तिरपरिश्ानं। तत्वाविवेको मूढतेत्य्थः। we वा योऽयं warm: क्रमः war: फलस्य सिद्धिः were var: सिद्धिरितीतरेतरा- ममपर्यललणसतस्य कापा विपय्यासाऽन्ययाभावः स्यादि- त्यभिप्रायः एवं BRA: कायय॑कारणभावानुपपन्तेर- जातिः सब्वेस्यानुत्प्तिः परिदीपिता प्रकाभिताऽन्यान्या- Veta म्रवद्धिवौरिभिनबद्धैः पण्डितेरित्यर्थः ९९

खा० हेतुफलयेोरिदः पुब्बेमिदं पश्चादिति a waa | परस्परा यात्‌ | Saas पुव्वंनिष्यन्नमिति वह्लमग्रकमित्बाइ | अणङ्धि- fafa उन्तरावसरे चदु्तरापरिश्लानं तहिं कथयमशरल्िखचका तत्रियषख्यानमप्रतिभाभिश्वागोयमापरततीव्यचंः | किञ्च यदि ar- मस्य नियतपूब्बापरभावात्मनाऽपरिश्चानं तदा पु कारडमु- तरं काग्येमिति fam Waa) तथा प्रतिद्वाङानिनिय- इाग्तरमापरदयेतेत्ाङ | कमेति खन्धान्यपच्पतिच्ेपमुखन सतो SATS जन्मनो TAINS | क्रमाक्रमाभ्यामुत्न्तेर मु पपन्तेरनाति- रेबा्लद्भिप्रेता बादिभिरसादशिता भवतील्वपसंहरति ca Wife aera we शाक्रोति | अथेत्यादिना mae ya निष्पन्नमेतच्छब्देन vera) दितीयपाद्‌ योजयति | अथ aartcat दितीयाडे विड्डोति | रखवमिति १९

५९८

गा वीजादु-रष्ये SVT: सदा साध्यसमा हि सः 1

भार

3

गन्‌ VARTA: कायंकारणभाव carafe शब्दमाजमाञ्रित्य इखमिदं aw पजाख्लक्म पितुयया विषाणएवश्ा सम्बन्ध इत्यादि शस्माभिरसिद्धा रतोः फलसिद्धिः असिद्धादा फलाद्धतुसिद्धिरभ्युपगता किन्ति वीजा ङ्ुरवत्काग्येकार खाभावोाऽभ्युपगम्यत इति अचा- A | वीजाङ्कुरास्या यो दृष्टान्तः साध्येन तुल्या ममे व्धभिप्रायः त॒ प्रत्यक्षः कायेकारणभावेा वीजा- कुरयोरनादिः a Wie पू्व॑स््ाऽपर वादादि मल्वाऽभ्य- पगमात्‌ यथेदानौमृत्पक्नाऽपरोऽङ्करो वीजारिमान्‌ वीजघ्चाऽपरमन्यस्मादङ्कुरादिति क्रमेणात्पन्नलादादिमत्‌।

वीभाङ्कर्योारिक हेतुफलयोरन्धान्यं काग्यकारदनावाभ्यप- जमाङक्ग्योन्धाभयत्वमि बाण्द्याश | THs दान्तस्य साध्य- समल्वेऽपि साधकलमख्िदाग्रह्याङ। Wifes ज्ञोकापोदयं चाद्यमद्धाबयति | मज्विति | were Frater spa | शब्द माभि कलप्रयोममेबादाषङर्ति | पुादिति। ्ादिद्यब्देन WHITMAN: सम्‌ नते Sq: aferdita was | कायै. कारबमाकिः Yaredfcarsrafaraae कथयति Wife + alta wagsiqafitandgerwcte | किन्त ोति। खान्तासष्मतिषन्था परिश्रति anfe awrarafeaa afeefe siamese वसुख्धतस्तायग्पजिपन्तममेलयक्तं | प्र््तावद्धम्भेन Care साचबन्नाश्ङ्खते। afer किं वोजा- ्योरिदं का्येका रबलत्वमिष्यते किं वा वीजाङ्रसन्तानयो रिति विकश्याद्यं दूषयति | पुष्वोति तदेव प्रपश्चयति। यथेत्यादिना वीभय्यक्तेरङ्गःरयक्तेखोक्वप्रकारेलानादित्वस्याऽ

१९८

गान हि साध्यसमो हेतुः FAST साध्यस्य यु ञ्यते॥२०॥

° e of s ©, पव्वमारि दमरेवेति wae भा ° एवं पृ्वपब्वाऽङकुरो AHY A T प्रत्येकं

शा,

we वोजाद्धुर जा तस्छादि मल्लात्कस्यचिद नादि लानुप- पिः | एवं हेतुफलार्ना wa वोजाङ्कुरसन्ततेरनादि- मत्वमिति चेत्‌ एकल्वानपपत्तेः fe वीजाङ्खु- रव्यतिरेकंण वोजाङ्खुरसन्ततिमामेकाग्यपगम्यते रेतुफल- amfaat तदरमादिल्वादिभिः। तस्मासृक्तं Lat: फलस्य चानादिः कथं तेरुपवरस्यत दति तथा चान्यद छनपपन्त्ं इलमित्यभिप्रायः। नच लाके साध्यषमो ₹रेतुः साध्यसिद्ध सिद्धिनिमिन्तं vara प्रमाणकुरलेरित्यथैः। रेतुरिति

न्धन्यकार गत्वर चानुपपत्तिरिति te: | कल्यान्तरमत्यापयति। अथेति बोनसन्ततेरङ्करसन्ततेचखामादित्मन्योन्यक्ारबत्व- ` wstaag सिध्यति | वीजनातोयादङ्करनाती यमङ्करजातोयादी अजातीयमत्पद्यमानमपरजभ्यते। तयेव हेतुजातीयात waste फलजातीयाख हेतुजातोयमविरखुडभित्यः | Cera दाद न्तिके समततेरेकस्या य्यक्तेव्यतिरेकेखासम्भवाग्नेवमिति दुष- यति। fate» बद्व प्रपञ्चयति। नहीति तदनादित्व- afefirera afay मिया हेतुतवममादित्वं तद्दनु शीजलेरिति

` यावत्‌॥ अन्धोन्धाख्चयत्वादनवश्यानादा Wawa Kew.

भावस्य aaa दान्त दाष्धान्तिकयारमपप्तिः fax

त्यपसंहरति | तस्मादिति ।॥ टर्न्तस्यासम््रतिपन्नत्के faa

काय्यंकार कत्वस्य क्विदपि सम्मतिपच्यभावाव्यवराव्नग्म पितुय-

येत्यादि कऋलप्यक्तमिति फलितमाश | तथा चेति र्वं

MARY Ars याख्यायोत्षराड Was नचेति किमिति

VAN AQAY SAAR गासेऽया CAF | प्रकर्यस(मथा- x 3

४५२०

गे ° पृ्ीपरापरिज्ञानमजातेः परिदीपकं 1

याजमानाद्ि वे धम्मात्कथं Ta TAN AIA

भाग दुष्टान्ताऽजाभिप्रेता गमकलवात्‌ | प्रकृता fe दृष्टान्तो

धपा

हेतुरिति॥९०॥

ay बद्धेरजातिः परिदीपितेव्याङ यदेतद्धेतुफ- war: पृष्वापरापरिज्ञानं तच्ैतदजातेः परिदीपकं ्रव- माघकमित्यथः। जायमाना fe धका गर्धते। कथं Tey कारणं aya waw हि जायमान USAT AVATAR Was) जन्यजनकयोाः सम्बन्धस्यान- पेतव्वात्‌ तस््मादजातिपरिदीपकं तदित्यथैः ९९॥

feare | परता wife हेतुफलभावानु पपत्तिमुपपादिवा- मपसहत्तमि तिश्ब्दः २०

यत्पनस्न्याग्यपकच्ं पतिच्िपद्धिस्जातिवंसतृता च्ापिता पसो- हकैरि त्युपच्िप्तं तच कथम नातिव्वस्तृसो च्रापितेत्या श्या | पुव्बापरेति काय्य एएद्धमात्वादन तिरसिडेव्याणश द्यु कार- गस्यापि afe ग्राद्यलादितरेतराअ्यादजातिरतिययक्ता सिद्य- Hare | जायमानादिति तत्र Gare प्रच्रहारा faz- aifa | कथमिग्यादिना॥ नियते trary frarica जाति सिध्यति | तदभावे aefefafcud: | fedtars विभजते | जायमानो हीति wauwa कारणं awraafafs कृता नियम्यते ware | wad हीति काययेकास्ययोामियतसम्ब- न्धवतेरितरेतराश्रयात्‌ दग्र त्वादजातिरेव वस्तुता न्नापिते- न्धपसं हरति | तस्मादिति कागयकार्णयेोदु alae तच्छब्देन परराग्रश्यते॥ १॥।

४९३९

गा* स्वतावा परता वापिन किञिद्रस्तु जायते!

भार

QTo

vag जयते किञ्चित्‌। यत्‌ जायमानं वस्तु खतः परत उभयतो वा सत्‌ असत्‌ सद सद्धा जायते AS केभचिदपि प्रकारेण sq सम्भवति तावत्छयमेवा ऽपरिनिष्पन्नात्छरूपात्‌ खयमेव जायते यथा चट स्तस्मा- देव घटात्‌ नापि परतः श्रन्यस्मादन्य यथा चटा- MS: परात्‌ Vert तथा गोाभयतः विरोधात्‌ यथया weqerat घटः GST aT जायते। नमु मदा wat जायते पितुख पज: सत्थं रसि जायत दति प्रत्ययः weg Herat तावेव शब्दप्रत्यये विवेकिभिः area fa सत्यमेव at उत गेति यावता परीच्यमाणे | शब्दप्र-

वस्तुनो THAT जन्म नास्तोति वि कल्य पुव्येकं साधयति | खतो वेत्यादिना कस्य चिदपि qaqa जन्भ नासी समित्रं इेतव- न्तरपरत्वं BRI दशं यति। rasa | इतःणएब्दार्थमेव स्फार- faq जायमानमनुद्य are विकल्पयति | यव्नायमाममिति सर्व्वष्वपि wag दोषसम्भावनां खचयति। तस्येति तचाद्यं दूषयति। तावदिति।॥ खयमेव जायमानं we खस्मादेव खरूपाच्र Wasa खयमेव खापच्तामन्तरेण खकारशाधोन- तया परिजिष्पन्नत्वात्‌। अन्यथा खसिद्धेः। खसिद्धेरिव्धातमाश्चयात्‌। डि घटादेव घटो नायमानेो टष्टोाऽशती्येः॥ हितीयं ware | नापीति खख्वन्धत्वं जनकत्वे प्रये जकं। घटाद पि घटोत्पत्ति- प्रसक्ात्‌ | चोत्पादकत्वयेग्यत्वविश्ेपितमन्यत्वं तयेति ae | उत्पत्तिमन्तरेब तद्योाग्यत्वस्य दुर वममत्वादित्ध्थः। टतीयं fac- श्यति | तथेति निरोधमेव दद्ान्तदारा स्पयति | ययेति y afe घटपटाभ्यां घटः पटा वा जायमाना दश्यते | तथा जायमानं PACTS भवतोत्यन्‌पपच्रमितयैः | aaa

गा"

५३९ सदसत्सदसद्वाऽपि किखिदरस्तु जायते २२१

भा ° त्ययविषयं ty चटपुचरादि लस्षणं श्रब्टमाज्रमेव तत्‌। वाचा-

We

रम्भशमिति 24:1 wey जायते सत्त्वात Bfaperfeaq | aganufa जायते विद्यते wate wafaare- बस्‌ रथ ena जायते विरद्धस्येकस्या सम्भवात्‌ | अतो किञ्चिदरस्लु जायत दति सिद्धं येषां पुनश्जनिरोव जायत इति क्रियाकारकफलेकल्वमभ्यपगम्बते श्िकलश्च

AGU NATTA एव न्यायापेताः | दमित्थमिव्यवधारण- चण्टान्तरानवस्थानात्‌ रनम तस्य खल्धमुपपन्तेख्च ॥२२॥

सतपि जन्यजमकभावस्य प्रत्यच्ततात्रासे ward प्रतिक्तेप्तमिति wya | नज्विति fe प्रतयच्तागसारिगे एब्दप्र्याबविकेकि नामिष्येते fear विवेकिनामिति तिकल्वाद्यमङ्गीकराति। aa- मिति॥ feria प्रत्याङ तावेवेति षेति uta सतीति सम्बन्धः। तच्च जन्मश्रब्द्धीविषयं qe शब्दमाज्रमेब | वाचारम्भबश्रवयान्नपरमार्यता यावता विद्यते। वस्मादसब्ा- खम्बनत्वमेव शब्द्‌ प्र्ययोारेख्व्मिति याजना॥ चतुथे शिथि- सयति wafefa पञ्चमं निराकरोति | यदीति we प्रद्यादिशति। wearer षां विकल्पानां facia फलितं निगमयति | खतो नेति कियाक्ारकफलनानात्वपच्ते खजञज- न्मामुपपन्तिदोषसक्का प्लान्तस्मनुद्य दूषयति | येषाम्पुनरिति। बद्धानां न्यायावदटम्मेन वतु वश््रापयतां कुतो न्धायवाद्यत्व- faarraqre | इदमिति इदमा बस्त ques इत्थमिति ofaan frafad | रवमवधारमावच्छिपरे सये वस्त्व वच्छेटकच्छ- बातिरि क्ते वस्तनोाऽवस्यानाभावान्र तस्मिन्रनभवः ferrite: | तस्मित्रनग्दतेऽय सतिखत्यद्यते। तथा वस्तनि gaa. यासिडा खबद्ारासिडिरि नाह | aa waaay ee

५९९

Te SGA जायतेऽनादेः HABA स्वभावतः 1

भार

चार

आदिर्मविद्यते यस्य तस्य यादि विद्यते १२३१

fay रेतुफलयारनादित्मभ्यपगच्छता वया बखा- देतफलयेो रजन्मेवाभ्यपगतं स्यात्‌ कथं श्रानादेरारिर हितातव्फलाद्धेतुनं जायते इगत्यन्नादनारेःफलाद्धेता- Waa लया Hey! आदिरहितादनाररंतारजात्छ- भावत एव निनिमिन्लं जायत इति नाग्थपगम्यते। तस्रा- दनादिव्मग्दुपगश्छता लया ₹ेतफलयार जन्मेवाभ्युपग- म्यते यस्मादादिः कारणं विद्यते यश्य साकं ae

THA THAT जग्मरादहिष्ये हेत्वन्तरमाह हेतुनेति ना- नादः फलद्धेतुनायते। हि फलस्यानादित्वे तता Ferd we सदा तव्लन्मप्रसङ्गादिखथः | फलमपि ₹हेतारनारेनी- यते दाषसाम्यादिव्याङ फलेति नापि खभावता निमि लमन्तरोज DIVA Brad तत्र हेतुमाह खादिरिति। कारबरदडितस्य जग्मानुपलम्भेरि र्थः THAT वच्छता जग्भा- भावे Vance Brew खचयति किखेति हेत्वन्तरमेव दश्ययितुं प्रथमं प्रतिश्चां करोति हेतिति + फलादडेतुनायते aay फशमित्भ्यपगमात्‌ कयम जग्भाभ्युपममतमिति एष्छति | कथमिति तज्राद्यपादाच्स्याजनया परिशरति | अनार- fafa तदेवोपपादयति। Wife) फलं काय्कारवबसङ्कातः। equate: | फलच्ापोतिभागं विभजते। फलेति अना- enaa इति नाभ्युपगम्यत इति सम्बन्धः खभावत इतिपदं सोाजयति। खभावत wafa फलितं निगमयति war fafa pa डेतुफलयेाजग्नवतारनादित्वमभ्युपगन्तुं wa भ्य पममे जन्मेव तयोाराकस्िकरं स्यादिल्यः। खभाववादनि

५९

गे °प्रजञपैः सनिभित्तत्वमन्यथा इयनाशतः 1

भा०श्रादिः Gare जातिनं विद्यते। कारणवत एव wife

GT

रभ्यपगम्यते नाकारणवतः Re

उक्रस्येवाऽथस् दृढोकरणवचिकीर्षया पुनराङिपति wart wafa: शब्दादि प्रतीतिस्तस्याः सनिनमिन्तलं fa- fad करणं विषय इत्येतस्य भिमिश्नलं सविषयं खात्म- व्यतिरिक्रविषयतेत्येत्मतिजानौमदे fe fafarar wate: शब्दादिप्रतीतिः सात्‌ तस्याः समिमित्तलात्‌। अन्यया निविंषयते शब्दस्पशंनीलपीतखाहितादिप्रत्यय- वैचिश्यदयस्य नाश्नतः ATR Sata: प्रसञ्येतेत्यथः ख॒ प्र्ययवेचिश्यस्छ इयस्याभावोऽस्ति प्र्यक्तलात्‌ Wa: प्रव्य- यवेचिश्स्य इयस्य दनात्‌ | परेषां तन्तं परतग््मित्य-

राकरयं प्रतिच्नातम॒त्तराङधावदम्भेन प्रतिपादयति यस्ना- दिति u een |

वसना awa नम्मायोगादजं विक्लानमाषं awfaaa | इदानीं बाद्याथवादमल्थापयति। wanfcfan श्लानस्य नि faqua प्रत्ययवेचिन्यामपपन्िं प्रमाणयति खन्ययेति भि. दाश्दिप्रयक्तदुःखोापलब्ध्यम्‌ पपनश्चास्ति वाद्याच इत्याह | TH- रस्येति परतनं परकीयं we तस्यास्तिता तदिषयस्य बाद्यार्चस्य विद्यमानतेति यावत्‌ Benq वात्प्येमाह | उक्छस्येवेति aera नाश्ति वस्तता जन्मेव्यक्षा्शस्येव टी करयं पु्ववत्तरपक्ताभ्यां चिकी्यते तया पुनराद्ञेपमुखेन वा- हयांवादिनां प्रस्यानमद्यापयतीत्यथः॥ ब्रहमखरूपनभ्चतां wat प्रतिषेधति शब्दादीति साकारवादं grata) खात्मेति प्रशन मेलि षयनिस्पेत्तत्वान्न खातिरिक्कविषयतेत्ाश्ख्ाह

५३५

गो °सद्धेशस्येापनन्धेग्र परतनुस्तिता मता २४१

भा० न्यज्ञास्तं तस परतन्ाश्रयस वाहदहाार्थस्य श्नानव्यतिरिक्न

ST

स्याऽस्तिता मताऽभिप्रेता fe wea: प्रकाश्रमाच- खरूपाया नीलपीतादिवाद्यालम्बनवेचिच्यमन्तरेण खभा- वभेदेनेव वेचिश्यं सम्भवति स्फरिकखेव नीखाद्युपाध्याख्- येविंना वेचिश्यं घटत दत्यभिप्रायः। cary परतन््राश्र- यस्य वा द्याथैख्च ज्ञागव्यतिरिक्रस्यास्ििता | wes THAT दुःखमित्ययः उपलभ्यते दभ्रिदाङारिनिमित्तं दुःखं यद्यन््ादिवाद्यं दारादिमिमित्तं विश्नानव्यतिरिक्रं a स्यात्‌ तते दाषशादिदुःखं नोपलभ्येत | उपलभ्यते ्रत- सेन मन्यामहे अस्ति वाद्योाऽथं इति a हि विक्ञानमाते GER UM: | अन्यजादशंनादित्यमिप्रायः es i

होति ) afafaua सविषयत्वेन aca | तमेव Wa दितीय- पादयेजनया विशदयति। खन्यथेति प्रसङ्स्येषटत्वं प्रत्याचष्टे | चेति प्र्ययवेचिन्यानपपरज्तिप्रयक्तं फलं चतुथपादव्याख्या- मेन कथयति | खत इति ।॥ नन प्रत्नः खभावभेरेनेव TE लम्बनं वेचिन्धमन्तरेण सगतं वेचिन्यं घटिव्यते ताह | शोति॥ ओपायिकं af पत्ययवेचिन्यमि्ाशद्य वाद्या्थाति- रिक्तापाध्यनधिगमाग्मैवमिग्ाह | स्फटिकस्येति ठतीयपादं छेत्वम्नरपरत्वेमावतारयति | cafe तस्योपलस्िमुपपादय- ति। उपवभ्यते डोति॥ तदुपलम्भेऽपि छता वाद्या्थंसिदिरित्या- Ware) यदीति उपलस्िरेव तहि दुःखस्य माभूदिति चेन्न | खामुभवविराधादित्धाइ | उपलभ्यते त्विति विशि्दुःखोपल- ग्ध्यनु पप्रत्तिसिडं फलमा | अत इति॥ विक्ञानातिरिक्षवाद्या- भावेऽपि ज्ेणापलस्िरविर्डेत्याणद्याङ | हति खन्यत दाहच्छेदादिव्यतिरिक्ते चम्द्नपड्लेपादाविति यावत्‌ २४

५३९

गे ° परज्षपेः सनिभित्तत्वभिथते युक्तिदशनात्‌ 1

ate

Gl

अचाच्यते वाढं wa wae: सनिमिन्तलं इयषदध- शापलसियक्गिदशंनादिग्यते वया fecha ताव यक्रिदशनं वस्हतस्तया लाग्युपगमे कारएमित्यन् ate किन्तत दति उश्यते निमित्तस्य प्रभ्नत्वाखम्बनाभिमतस्व तव चरटारेरनिमित्तलमना लम्बनतवं वेचिच्यारेतुर््वामिग्य- तेऽख्माभिः कथं भूतदभ्रेनात्‌ परमार्थदनादित्धेतत्‌ fe wet यथाश्वतण्डदरपदर्धने सति तद्चतिरेकेणास्ि यथाऽश्वाकदिषः पटो वा तन्तुव्यतिरेकेण तन्नवाग्रुव्य-

दाभ्यामचौपत्ति्यां वाद्यायवादे wie निश्वानवादमुद्धावयति। प्र्षपेरिति। we का नाम वस्तुच्तिरिव्याशङ्ाह। निमित्त स्येति मतान्तरे प्राते तत्रिराकरणमच्यते | विश्वान वादिनेति। Srna तात्पय्यं माह | अथेति तच wars विभजते | वाणएमि त्धादिना @faaqa तक॑प्रधानलतवान्न प्रतीतिमाच्रश्नरखता युक्षेति were स्थिसेभवेति वस्तुना aera तथात्वं प्रश््षिविषयत्वं तस्याभ्युपममे कारणं घागुक्तयुक्िदश्ंनमि्येत- स्मिन्र्चे त्वं स्थिसोभवेति याजना विचार्टष्िमेवावष्टभ्वाईं वत्त कितता दषणं ब्रहोति एच्छति | aeifa तान्त us सिडान्तो agqeaaqucare | उच्यत इल्ादिना॥ घटा- देर्व्वचिन्यहेतुत्वे wart हेतुमाद। कथमित्यादिना a पर- मार्थदश्र॑नं प्रपश्यति | Wifa, तत्र वेधम्म्यटृष्टान्तमाङ | यथेति घटे दशितं न्यायं पटे$पि दशयति | पटो वेति तन्त- af न्धायसाम्यमदाषईरति। तन्तव इति। परमायदश्मणल- avdwefa | इत्येवमिति चटादोगां खकारणव्यतिरेकमा- सतान्न प्रययवेचिन्धहेतुत्वं खता घटादिप्रखयवत्‌ प्रत्बयान्तरा- पि प्रबयत्वाविशेघादास्तवाखम्बनवजितानि मन्तद्यानीखबथः |

५२७

° निमितस्यानिभितत्वभिथयते भूतद शनात्‌ २५१

भा ° तिरे केषेत्येवमन्लरो शल रण्डतद रने आशरष्द प्रययनिरोाधा-

QT

aa fafawaveuray cad: अथवा wacd नादा यार्थ॑स्यानिमिललमिय्यते रञ्वादाविव सपाररि- we: भाज्तिदर्थनविषवलाचख fafawearfafana भवेत्‌ तदभावेऽभानात्‌ हि खुषुप्तखमादितमक्षार्ना भ्रान्तिदश्रंनाभावे आआत्मव्यतिरिक्रा बाद्याऽथं उपलभ्यते | इुग्धत्तावगतवस्वनत्य तैरपि तथा तं गम्यते एतेन इयद श्नं संक्तभ्रापलसिख प्रयक्रा॥ २५

तदण॑गं याक्किकं तक्वदरण॑नं तता निभमिन्तस्यानिनित्ततवमिति qed | डदानोमश्भूतदण्णनादिति पदण्डेदेन शास्वानाश्धर- are | खथ वेति यथा रक्वादावधिषामे सपरेरारोपितस्य दष्रंनाच्र तस्य वरूता TNA प्रत्ाजम्बनत्वमिष्टं! तथेवाधिष्टान

WATS yA परमाथतो TM MT बाह्यस्याथेस्य Wray नत्वं वाख वमभ्युपगन्तुमश कमित्वथः | किञ्च विमतो argrer waar ara प्र्ासम्बनं मनान्तिविषयत्वात्‌ coat aif afeary | avdtis + ta साधयति | तदभाव डति॥ ara. भावे Aral a widtan Wa प्रपञ्चयति wifa , टेहशाभिमानवतेा वाद्यार्यप्रतिभागनव्याददेतदर्भिनोऽपि त्म

fanaa wader | wads. वाद्याच-

समयंमाथमक्कमथापत्तिदयं कथं गिरसनोयमित्ाड। रतेमेति॥ तत्वदर्िनां स्फरबातिरिक्घवस्वनपलम्भप्रदर््नेम वेचि्यदश्रंनं दुःसखोपवसिख wee | तेनानपपद्यमानायापचिडयस्यान्‌त्थानं | खवहारटष््नानु पुव्वंशमसमारोपितखप्रवदेब संवेदने वेचि दुःखं खवहाराङ़्मितन्यचाप्यपपत्तिरित्िचः।॥ २५

3

4९८

° चितं संस्पृशत्यर्थं नाधाभासं तयेव 1

“Te

अभूत हि यतश्राथी नाधाभासस्ततः TIT २६१

दायके ययनामा ययन,

चद्मालास्ति ary निमिन्तं wafer quer वाद्चाख्नम्बगविषयं माप्ययाभासं चिन्तलात्छभ्नचिग्सवत्‌ | mat fe जागरितेऽपि खप्राथैवरेव बाह्यः अब्दाद्यथंा अत उक्तरेतलाख MUTATE AUR चित्तमेव हि चटा दथैवद वभाषते यथा WH २६

wag सालम्बनलतप्रसिङेखूश्वटष्या aera ज्ानमपि स्यादिव्याग्रश्चाह। चित्तमिति।॥ हि स्फुरयं aaa तस्य सकम्मंकल्वप्रसिद्यभावात्‌। शानातेस्त॒ सकम्मंकत्वं किवा- फलत्वकरपनया खोदतमिति भावः | चिन्तस्यार्थस्यभिल्वाभावे ऽपि वदाभासस्पध्ितलवं स्यादिवया्रद्याह | मार्थेति वज सेतु माइ | Gaze इति प्रथमपाद ares | यस्मादिति विमतं चित्षमथाभासमपि qufs चित्त्वात्‌ सष्मतिपश्रवदिवि दितीयं पाद विभजते नापीति a fe cere wera. sufi तस्येव तदात्मना भागादिव्ययंः | sata सखाक- रोति अभूतो Wife विमतेाऽथेः सन्न भवति qe, सम्प्रतिपन्नवदिव्नमानाच्र च्रानस्याखम्बनमित्ध्ंः विमताऽधेः खविषयश्चागननका भवति नाज्तिषिषयत्वात्‌ खष्यतिपत्र- वदि्क्तमगुमानं स्मारयति उक्तेति y अथजन्धलाभावे विच्रा- नस्याचाभासनन्धत्वं WAI चतुयषादायंमाह | गा- पोति ॥१६।

YRC

गे °निभित्तं aa faa संस्पृशत्यध्रु त्रिषु अनिभितेा विपय्यासःकथं तस्यभवि्ति१ २७१

भा गमु विपय्थासक्ञरिं असति घटादौ घटाच्चाभाषता fewa तथा सल्यविपयव्थासः कखिदक्रवयय इति। अज्यते निमिश्च विषयमतीतानागतवन्तंमागाध्वसु जिष्वपि सदा fort मन शाशेरेव fei यदि fe कचिल्धं खधेत्ताऽविपग्यासः परमाथत इति अतस्तदपेकयाऽसति we चराभासता विपग्यासः ara नतु तरसि कदा- चिदपि ferrerddada तस्मादरनिमिनश्ता favare: ay ae चिन्सख्य भविति कथञ्िदिपव्थामेाऽखीद्य- भिप्रायः ्रयमेव fe खभाविन्तस् यदुताखति निमिश्ते erat तददवभासमं २७

Te Wg सालम्बनत्वाभावे तस्य awe व्ाज्िभवेत्‌। भ्नान्तिखाम्ान्ति प्रतियोगिनी बन्यधाख्यातिमतमाश्खाडइ | नि- मित्तमिति कालचयेऽपि ज्ञानस्य वस्त॒तोऽथस्पशित्वाभावे तदा- सनाभावात्‌ तव्जन्धा नान्यथा स्यातिः सिद्धति | arf विधा- म्तरेकापि भविष्ठतोत्बाहइ अनिमित्त इति Qeveredtrar- wet दशयति | afafa यदि चटादिवाद्याऽ्था पश्यते afe वस्मिन्रसन्वेव वदाभासत्व {भ्‌ छागस्य विषम्धाखः | wafsiege- तथात्वात fauare खीछते कचिदप्यविपय्थासो वक्तवयः | भान्तेरभ्नान्तिपव्वेत्वस्यान्यथा ख्याति वादिभिरि त्वादि व्यः तच पव्वाडंयोजनया परिहरति खचेति।॥ उक्तमेवाधंमत्तरादंयाज- नाथं साधयति | वदीति | अभ्नान्तेरभावादसम्भ्‌वे भान्तेरसति चटादोा घटाद्याभासता BAY कथं निव्वहतीच्ाश्द्खाडइ। खय- मेवेति॥ खभावश्रन्देनावियोखखते। fe माम्तिर नान्तिपम्विके- सि निवमः। सविववा्ां श्रमावामविद्यालवाभ्बपममादित्वथंः॥२०॥

५६० गा तस्मान जायते faa चित्रदश्यं जायते 1

भा प्रश्चतेः षनिमिन्तव्रमिल्याद्ेतदन्तं विज्ञानवादिनेा Giga वचनं वाद्यार्थवादिपलप्रतिषेधपरमाचार्येशा- ममादितं। तरेव Ya sat तत्पशप्रतिषेधाय तदिदम्‌- च्यते तस्मादित्यादि यस्मादसल्येव घटा चटाद्याभा- खता चिन्सस्व विज्नानवादिनाऽभ्युपगता तदनुमादितम- सखआभिरपि भूतद श्नात्‌ aerate चित्तस्य ज्ञायमा- नावभाखताऽषत्येव जक्मनि च॒क्रा भवितुमित्यता जायते चिन्त यथा feng जायते श्रतस्तस्य चिष्लस्य ये आति wat विज्चागवादिनः शशिकत्द्‌ःखलश्यून्यता- मा्मलादिं तेनैव चिन्तन चिन्सखरूपं yeaa

Ge वाद्यायेवादिपक्षमेवं विश्चानवादिमुखेन ufafea विन्ना- मनबादमिदामीमपवदति | aanfefa प्रतिचयं fanaa way cya विश्लानवादिभिस््याणद्ाष | तस्येति ठस न्तं नपूव्वकं ज्ञोकस्य तात्पयथमाङ प्र्पेरिति तच वाद्याच- वादिनो बाद्योऽया बिश्लानवदस्तीति परशप्रतिषेधम्‌ खेनाघ्ररचं तत्पुनराचार्ैड भवत्वेवमितभ्यनच्चातं बाद्याथंवादद्‌ूवबस्य खमतेऽपि सम्मतत्वादित्धाड | वाद्यो इति बाद्यायवादद्व- बानुमादनप्रयोजगमाइ | तरेवेति असेव weret चटाचा-

भासल्वं विच्वानस्य vee तरेव शहेतुतवेनापादाव विश्चागवा- द्निषेधाथं बाद्याथंप्द्ववमम्‌मोदि तमित्य सम्मति fa- च्रागगाददूषवमबतारयति। तदिदमिति y वस्मादिव्ादरि खा- We | यस्मादिति भूतदश्ननात्‌ घटादेग्टैदादिमाजं भूतं बस्तु- aw तस्यापि fawfaara aw तसय wed दभ्ेगादिति बावत्‌ दितोयपादं दृष्टान्तत्वेन निभजते | वथेति विमवं fawn af टष्सत्वान्नीलपीतादिबदित्बथेः॥ विपश्े

WER

°तस्य TPA Ss जातिं खे वे पश्यि ATTA en

अजातं जायते यस्माद जातिः प्रकृतिस्ततः 1

भा ° पश्न्तः खे वे aafm a पदं पच्छयादौनां। अत दतर-

Gl

waist Sfarttsarnarefaar इत्यथैः येऽपि यून्य- वादिनः पश्चन्त एव ष््यष्रएन्यतां खद शंनस्यापि yout प्रतिजानते ते तताऽपि. खाहसिकतराः खं afer जिधुचन्ति २८॥ |

उक्र तुभिरजमेकं ब्रह्मेति सिद्धं यत्यगमरादौा प्रति- जातं तत्फलेापसंदाराथीऽयं Gra: अजातं थखिन्तं aya जायत इति वादिभिः परिकस्षयते तरजातं जायते

दोषमाह | अत इति तश्वतो fears जग्भायागादये तस्य aaa जग्म पष्यति ते पश्यादीनां खे$पि पदं पण्न्तीवग्वयः | नालादीत्वादिच्ब्देनान्डोन्धविशछ्यवत्वमन्धोन्यसादटश्यल R- War तज हेतुं Grafs तेनैवेति खडक्तेरनु पपत्तेखद्श्लता- मन्तरेब तडधम्मेदश्य तासम्म वादित्थंः। विश्लागवारे फलितं fawa दण्रंयति। wa डति। गग्धवादिगं पति विषं ae- अति। येऽपीति पश्यन्त रवेबविकुप्टयू पता दाते | टग्बया- देव ear: सिध्यति | हममावबस्त॒ कथं fag | aw तावत्‌ हमेव तदभावं साधयेत्‌ | तयोरोककाशल्वाग पपत्तेरि- wu: | fey सम्वैगरूग्धतां वदन्तः श्ूग्धताद्रनस्य खादनस्य च्‌ गून्यतां aches pam खपक्तासिडिरिलभिप्रेबाद। खद नस्येति तताऽपोति विश्चानवादिगभ्योाऽपोग्ब्धः १८ यदि विश्ानस्य वाद्यालम्बनतवं चखिकत्वं अून्यत्वष् सम्भवति किन्तरिं वज्वमेकरूपं भव तीत्याद््चा | अजातमिति तस्याश्च प्रश्तेरन्यथाल्वं पुरस्तादेव farcafaare | प्रकतेरिति ज्ञस्य vary) उक्तेरिति . कूट खमदितीयं व्रति वत्र प्रतिच्यातं wana दुर्निंरू्पत्वादु करतुभिः सिडं॥ तस्येव

५६९

°प्रकृतेरन्यथाभावे कथचिद्रविथति ? २४?

अनादेरसवल्वद्यु संसारस्य VATA 1

भा ° चस्मादजातिः WAM ततस्तस्ाद जातदूपायाः Wa-

GT

acaurarat wat कथञ्धिद्धविष्यति॥ ec ll अयश्चापर WAN संसारमेखयाः परमाथैषद्धाववा- fat दाष waa) अनारेरतीतकोटिरदहितख्य संसार. स्या वत्वं समा्िनं सेचयति य॒क्रितः fale नोापयाखति | मारः waar कञचित्पदार्थी दृष्ट लोके | वीजा- ङुर सम्बन्धमे रन्तव्य विच्छेद दृष्ट दति चेत्‌ एक्वस्छ- भावेनापादितलात्‌ | तथयाऽनगम्तताऽपि विन्ञानप्रात्चिकावल-

सिजस्या्चस्य लमुपसं इर्तुमेष Ga care. [ate योज- यति। अणातमिवि॥ यदि वित्षस्फ रबमजातमभीषटं ate तद्र GT तस्य कटरूथेकखखाभाव्याचत्पुवस्तुता भातमेव मायया जन्मबदिति करयते चेत्तस्यानाति रोवा गावत्वाव्रह्ति भवतीत्य factors योजयति | अनातरूपाया इति वस्याशेदन्बधालं खङ्पहानिरापतेदिवयथंः।॥ ९९ |

कूट ख्यं aw तात्विकमित्यथ हेत्वन्तरमाह खअनादेरिति॥ fran: संसारो गान्तवान्‌ अमादिभावलत्वादात्मवदिन्रचेः। किष AGMA भावल्वे सत्नादिमच्वाङ्‌ घटवदित्ाङ्। अनन्तेति। Brea तात्पन्ेमा wae तच Gers खाकरोति। खना- देरिति॥ खअतोतकोाटिरशितख qai गासीदि्वन्डेद बजिंत- au योऽगादिभावः सोऽन्हवाग्रेति यरक्षिरात्मनि व्यक्तं बाह | Wife a वोनाङ्गरयोरहँतुखलभावेन सम्बन्धष्तस्य tons खन्तानश्छस्यानादिभावलत्वेऽपि बिचछेदस्यान्तस्य .दत्वादनेकान्ति- कतेति wy | वीभेति भावत्वविशेव्यांग्स्य तजावत्तनान्न यमि- wrcurte carafe tafe दितीयाड ares | वेति watcar तज नानम्तत्वमिति enfingfrare | चटादिग्विति

५९९

गे अनसता चादिमते मेक्षस्य भविति? ३०१

आदावसे यनास्ति वर्मानेऽपि तत्रथा 1 वित्तथेः सदृशाः THAT इव नश्िताः१३११ सप्रयोजनता तेषां स्वपे विप्रतिपद्यते 1 तस्मादाद्यस्षवत्वेन भिथ्येव खलु ते स्मृताः? ३२१

भा ° प्रभवस्य मेाक्षस्यादिमता भविव्यति चरादिष्वदश्-

TH

मात्‌ चटारिविगाश्वदवब्हलाददेष दति चेत्‌। तथा माल्य परमा्ंद्धावप्रतिश्नाहानिः | wanda ज्रश्रविषाणस्येवादिमल्नाभावशख ae

वेतथ्ये छतव्याख्यानो Brarfay संसारमेाकाभावप्रष- Sa पठिता २९॥ २२९॥

यथा छशतवकाऽपि घषटादिष्ंसोा fraaa बन्धध्वं सोऽपि भमविष्य- तीदनेकान्तिकत्वमाश्रङ्गते | चटादोति माचस्याभावत्वे सति परमाथंसश्चप्रतिच्वा मन्येतेति -दुषयति। तथा चेति fee UNG QM समवायरूपरं wag तदपि Awash सिद्धातो बा | ware afa ३०

we ate मा्चस्याद्यन्तवश्वं aire | च्यादाविति बदि- त्बघरोदकाटि VIS तया THA areata यावत्‌ | farwel रेव मरीच्यदकादिभिः साद्यमाद्यन्तवत्वं | विमता Ararat परमायंसन्तो भवितुमदन्ति खाद्यन्तवत्वान्मरीच्यदकादि वदित्यथः॥ कथं तहि मोाच्तवादौनामपि तथात्वप्रये्याशद्याइ। वितथा इति लच्तिता मघरविचार्करिति wa: | ऊष

रोादकादीनां खानपानादिप्रयोजनानपलम्भान्मात्तखगादौनान्त

सुखादि प्ात्चिप्रयोजनप्रतिलम्भान्न माच्तादिवेत्यमिव्याशक्लाइ। सप्रयोजनतेति तेवां माच्ादीगामिति याबत्‌ | पुनदङ्धिग्रहं वास्यति | वेत्य दति २९ २२।

५४४

Meas CAT मृषा स्वप्रे कायस्याश्तर्निद शनात्‌ 1

भा

चार

संवृत्ेऽस्मिन्‌ प्रदेशे वे भूताना दशनं कुतः १३३१ युक्तं दशनं गत्वा कानस्यानियमादतेा 1 प्रतिबुद्ध वे सर्बस्तस्मिन्‌ देशे विद्यते?२३४१

मिमिन्तस्यानिमित्षतमिग्यते भूतद अनादि त्यवमयेः रपद्यते एतः Bras: दद

जागरिते गत्यागमनकालै नियते रेः प्रमाणता यसतश्यामियमात्‌ मियमस्याभावात्‌ खमे रेज्ालर- गमनमिल्यथैः ३४

faq येन equ ane भिश्यात्वमिष्टं तस्य जागरितेऽपि तुच्यल्वाच्जग्भादिरुहितं संविन्माषं anazafata frafe- Me) wate यदि देहान्तर ंनाम्भिश्यात्वं सप्रस्येट तरिं ques सर्व॑स्य जागरितस्य zing fama दुव्बीरमि- aw: | किञ्च येग्यदेशवेध्याभ्मिथ्यात्वं खप्रस्य ante तरिं संते प्रदे vasa ब्र्मण्यखग्देकरसे शतानां विद्यमानानां aut कुताऽपि स्यात्‌ ब्रह्मणाऽनवकाशत्वादित्याह। dea इति ्वतारितन्ञोकसदहितानामु्तसञ्ञकानां जाचाभासमि- त्धस्माव्राक्तनानां तात्पथमा निमित्तस्येति aes

उक्घमेवा्थे प्रपञ्चयति युक्तमित्यादिना॥ GH देशान्त- र्गत नियतकालाभावाश्च गत्वा दशंनमिद्ध तचा मरमादू- डंमधिंरादिमागेल गत्वा ब्रह्मदशंनमयुक्कं कालानवच्छिब्रत्वा- दित्यः | fay aus: ei पश्यति प्रतिबडसतरस्मिन्देशे नास्तोति भि्यावमभीष्टं। यथा यस्मिन्देशे स्थितः संसारमन्‌म- बति ब्रह्मभावं परतिषन्रस्तस्िन्देशदेग्रे नालति परिपुसंत्रहमरू- पेलावद्यानादतोा जागरितस्यापि मिश्यालमेद्टव्मि वाह | प्रति- ब़खेति Baw aes कथयति | नागरित इति ९७॥

५४५ .

frat: सह सम्मन्त्य सम्बुद्धो प्रपद्यते गृहीतच्चापि afer प्रतिबुञध पश्यतति १२५ स्वप्रे चावस्तुकः कायः पृथगन्यस्य दशनात्‌ 1 यथा कायस्तथा सवं चित्तदश्यमवस्तुकं \ ३६१

भा भिजादैः we ware तदेव मन्तं परतिबुद्धा प्रप्ते। ग्टहीतश्च यत्किञ्चित्‌ ferarfe प्राप्नोाति। गत॑ख Carat मच्छति SF २५

खमे wea दृष्यते अः कायः साऽषसुकरूता

STS खापादेशखस एयक्षावानरश्च दशनात्‌ यथा VIE: कायाऽसंसथा सर्व्वचिज्दूश्लमवस्तुकं जागरि-

We faq aw es विसंवादार्दपामा्मिदं तथा जागरितेऽपि पर ओयोऽस्नाभिः साधनोयमिंति ब्रह्मवादिभिः aw खमाजा- ्ाजिद्यानिग्रातः प्रतिबद्धो नेव भयःसाध्यतलवमाजाजितं प्रतिष- Ua | सव्यस्य निन्धमृक्ततवनिख्यात्‌। खमा aaa अवादि कन्त खता आानथेयेला | fraiche किच्च सप्रवस्वमश- तमुपदेशादि fren पठति वत्साध्यफलामावादिनाह। गरी तेति अथवा Size afafeawtd वस्त्रात्ादकादि तदिदन्नेव किच्ित्वरोमोति प्रतिबुद्धो खन्धपत्ययबाधात्र सम्बन्धित्वेनाधिमच्छति | तेन तदाभासमाचमेकेव्या | farara- रिादिना उक्तमर्थ पिवच्चित्वा ज्ञेोकषात्तराशि याजयति। गर हीतच्ेति teu

किच्च सप्रावश्यायां येन देशेन मद्यादिषु पव॑टति मिथ्या एयग््डतस्य निखलस्थ देहस्य दरशंनात्‌। तथा गामरितेयो प. रित्राजकादिशसेरेब लोकस्य पुज्योा देव्यो वा दृष्यते frat कथ्यते एयगेव कूट खन्रह्यास्शरीरस्यान्‌भवादित्याङ | wy चेति a किच्च यया सप्रे देर भिया तथा चिचटृष्यं जड aa. wags मिथ्यग्ितमेषितेयमिग्याइ | ययेति पूव्वांगतान्य- 2 3

. ४४६

गा "यदणान्नागरितवत्रदेतुः स्वपु इष्यते 1 तदेतुत्वातु तस्येव सब्जागरितभिष्यते 1 ३७१

are तेऽपि चिन्तद्श्छतादिव्यथैः। खप्रसमलाद सष्नागरितम- पीति प्रकरणाथः॥ Ve il सतख सत्तं जा यद्र स्ना जागरितवष्लागरि तस्यैव यड- UIT याद्ययाकश्टपेण VHS तव्जागरि तं हेतुरस्य खभ्न- सखद्धेतु जागरि तका य्यैमिय्यते | तद्धेतलाल्नागरितकाय्थ- AAA SHEN एव सञ्जागरितं लन्येषां। यथा Wy इत्यभिप्रायः | यथा SH VATA एव सन्‌ साधारण वि्यमानवस्तुवद भासते तथा तत्कारणलात्छाघारण्विद्- मानवस्तवदवभासनं नतु साधारणं विद्यमानवस्तु खभ्र- वरेवेव्यभिप्रायः 2७ ll

qe wile याजयति | ah इति।॥ उन्तरादङ्धगतानि व्याकरोति। अयेत्यादिना॥ पकरणथंमुपसंहरति | खरभरेति ३९ यथया नागरितं तथा GA BAA) तथा खभ्नस्य जागरित- RIA: WARSI तस्येव जागरितं सदिति खभ्नवत्तम्मिथा- afaare | य्णादिति faq जागरितस्य विद्यमानत्व मनेकसाधार खत्वं AAA मास्ति खप्रक्रारणत्वात्‌ किन्तु तथा भासमामत्वमित्याह | तद्धेतुत्वादिति जागरितस्य वस्तृता sae रेलन्तरपरतवं Baw दश्रयति। इतखेति इतःशब्दा- धमेव स्फारयम्‌ Tare योजयति | जागरितवदिति उत्त- ae योजयति वद्धेतुत्वादिति सति प्रमातरि बाध्यत्वं eng मिथ्यात्वं जागरि तस्य एनस्तदनु पलम्भात्‌ पर माथेतः aT | काय्यस्य मिथ्यात्वे कारगस्यापि मिथ्यात्वमिति मानाभावात्‌ 4 fe सन्वंसाधार्यं विद्यमान जागरितं मिथा भवितु बुक. मित्याश्द्याह यथेत्यादिना ९७॥

५४७

गे ° उत्पाद स्याप्रसिद्त्वाद जं सर्वमुदाहतं 1

To

भूतादभूतस्य सम्भवोऽस्ति HIATT ३०१ ` असन्नागरिते TYT स्वपे पश्यति तन्मयः 1

मन्‌ GAN Wa जागरितवस्तना खभ्रवद्‌ वस्तुत्वं ्रत्यन्त चला fe ast जा गरितन्त॒ fat waa सत्य- मेवाविवेकिनां स्यात्‌ विवेकिनान्त॒ कस्यचित्‌ zea उत्पादः प्रसिद्धऽतोऽप्रसिद्धवादुत्पादस्याद्मैव सव्व॑मित्यजं HATE वेदान्तेषु सवाद्याभ्यन्तरे Wa इति यदपि मन्यमे जागरिताक्छताऽखत्छम्नेो जायत दूति तदसत्‌ भूताद्िद्यमानादभूतस्या खतः सम्भवेाऽस्ति लाके हसतः wafagrure: सम्भवे इष्टः कथ्चिदपि॥ ३८॥

मजु उक्तं लयेव GAT जागरितकार्यमिति तत्कथ- मुत्पारोा प्रसिद्ध इत्युच्यते WE तत्र यथा काय्येका-

काग्येकारयभावेऽपि खप्रनागरितयोर्नं मिात्मविशिष्ट- मलखन्तवेषम्यादिव्याशक्खाह | उत्पादस्येति यन्त कार्य॑कार गत्व सब्यासन्धयोरेव खप्रजागरितयेोरि न्यक्तं तत्‌ centers | चेति स्चोकव्यावन्यामाशङ्गामाडङ | मज्िति किमिदं वलच्चण्म विवेकिनां प्रतिभाति किंवा विवेकिमामिति विक ण्याद्यमङ्योकरोति | सव्यमिति डितोयं vere विवेकि- मान्तिति डितीयभागमाकाङ्ाइारा विभजते | weiter. दिना | सम्भवा नासतेऽसतीत्येतत्‌ दृष्ान्तेन साधयति | Wife 1 कथब्िदपि सताऽसता Gard: pac y

यदुक्रमुत्पादस्याप्रसिडधत्वं तदयुक्तं | खत्रजागरितयोस्वकाग्थ- कार णत्वाङ्ोकरशादिव्याश्द्याह | असदिति जागरिते cow

५७८

"असस्स्वपेऽपि दष्टा प्रतिबुद्धा पश्यति ६३४६१

भा रणभावोऽख्माभिरभिप्रेत इति अषद्‌ विद्यमानं रष्नुषपं- बद्िकरितं ve जागरिते दृष्टा तद्धावभावितख्मयः wg जागरितवद्वाद्ग्यास्करूपेण विकसख्पयम्‌ Gait तथ सत्छगरऽपि दृष्टा प्रतिबुद्धा पश्यति अविकल्पयन्‌ शब्दात्‌, तथा जामरितेऽपि दृष्टा ei षश्छदि करा- चिदिव्यर्थः। तस्माष्नागरितं खश्ररेतुखूच्यते तु पर- मा्थसदिति wat ३<

आ» GA cua जागरितस्य खप्रम्मति कारकत्वं चेह as zew जायररितेऽपि दश्रनास्स्य जागरितम््रति कारकत्वं किं स्यादि मा्रक्याश | खसव्छप्रेऽपीति 1 सो कयावच्ामान्नङ्यमु- द्यापयति नन्विति पव्बापरविरोधे चोदिते परिहारे कथ्च- माने मनःसमाधानं प्राययते। ए्टरिविति तमेव ware प्रकट- anaes योजयति | सदिति » gee aafeafe | cfeafa दशं नस्याभासत्वं खचयति faafafafa यथा जाय्रतटद्स्य विषस्य wa दश्रनाव्नामरितवासनाधीनः खन्ना जामरितकाग्येत्वेन खवद्कियसे वथा an cae जागरितेऽपि दष्ंनात्तत्काग्येत्वं जागरितस्छ प्राप्तमिव्ाप्श् डदितोयाङं arwe | वेति ay खप्रजागरितयोरक्तं कायक्षारबत्वं afi नियतमिति निपाता्थं कथयति चश्रब्दादिति तस्माव्रावश्नः खप्रस्य जाग्रदासानाधीमगत्वादितति यावत्‌ maftae परमा- चं सत्त्वात्कार्ग्यस््य erat तादाम्यात्तयाश्चं faafaar wai- Saar कथं भवतीति दावल awafa) तिविति॥१<॥

नार

Wye

yse

भा ° नास्त्यसतेतुकमसत्‌ सदसडेतुकनल्लथा 1

पच्च सङेतुकं नास्ति सेतुक्मसत्कुतः 1 ४० परमा्थंतख्ठ कस्यचित्केमविदपि प्रकारेण are कारणभाव उपपद्यते कथं नास्सद्धतुकमसच्छश्विषा- खारि तुः कारणं यस्याषत एव खपष्यारे Veg तुक- aeq विद्यते तथा सदपि घटादिवस्ु असद्धेत॒ कं wa- faeretfearai मास्ति तथा ख्ख विद्यमानं चरादि- बद्लन्रकाय्ये AS सत्का्ैमसत्कुत एव स्वति | खान्यः काव्धकारखभावः सम्भवति waar ar कच्पयितु।

wat विवेकिमामसिद्ध एक कार्यकारणभावः wefafe- व्निप्रायः॥ ge i

SACS काय्यश्ञार गत्वं SANA LT aa! TUTE astafeaaq चिदपि काय्येकारबत्वमिति वदन qerat $ज्ानाद वस्त्वेव कायै भवतीति मतं व्यावन्तंयति। नासीति अन्बकादिनश्छ॒ aca काम्ये oad मून्धत्वादिति मन्यन्तेतान uate | सदिति तथेत्यमेन नाखग्ेतदनक्ष्यते | साह्यादयच्त काययेकास्ययेादयोरपि ad afwer ताम usa) सचेति egy व्रजं मिथ्याप्रपश्चरूरेरिवयेके वसखंयन्ति ताजिराचवष्े। सद्धेतुकमिति क्ञेकस्य तात्बग्यमाह | परमाथंतस्तिति प्रसिडं काय्येक्ारखत्वं यया कवा पक्रियया प्रतिपादयितु- मचितं «am प्रसिद्धिप्रकेपादिव्याछ्िपति | कथमिति ef मायामयं कार्यंकार यत्वं प्रतोतिमाजसिजमयैद्धि wafuae प्रसिडिरबिरदडेत्वमिसन्धायाश्चं पादं farsa | atetartcar fedte पादं ares | aaerfear cata पादं यारोाति। तथा सेति aquurerdare) असदिति a अन्त ate प्रकारान्तरेय काग्येकारक्भाव दत्वाय चोग्धानप- अन्विविदडत्वाग्भेवमित्वादह.। चेति॥ ४०

We

गे ° वि पय्यसाद्ययथा जायद चिन्त्यान्‌ भूतवत्‌ स्पृशेत्‌!

1

नार

चार

तथा स्वपे विपय्यीसाद्वम्भीस्तत्रेव पश्यति ९४११ उपलम्भात्‌ समाचारादस्ति वस्तुत्ववादिनां 1

पुनरपि जयत्छभ्रयारसतारपि कायंकारणभावाज्न- इामपनयन्ना विपब्यासादिविवेकता यथा जायष्ना- गरितेऽचिग्यान्‌ भावाम्‌ शक्यविन्तनोयान्‌ रब्॑सपादीन्‌ भ्र तत्ववत्पर मा्थवत्स्यु्ेत्‌ स्यशन्निव विकल्ययेदित्थथैः afgquar तथा es विपय्था खाद्धन्लादौन्‌ wafaa fa- aeafa तत्रेव पश्चति तु जागरितादुत्पद्यमानानि- त्यथः ४९ i

यापि बुद्धैरदैतवादिभिजतिदेरितोापदिष्टा उप- खम्भनम॒पलममस्तस्मादुपलभेरित्ययेः समाचारादथश्र- मादिचम्मसमाशारणाखाभ्यां quate वस्त॒ल्वादिना-

खप्रलागरितयेवंस्तो नाति काग्धैकारबतवमित्धजेव ₹रेतव-

मारमा | विप्धासादिति «Aree Tere | पुनर- पीति ewcra कथयति | frosirerfeenfear y afate- we yaa क्रियापदेन खम्बन्धः। टान्तमनु दाङ्ान्तिकमाइ। यथेव्यादिना॥ ४९१।

WHI कायेकारबत्वस्याप्रसिडधते कथं जग्भादिद्धवप्र- ae खेनेगत्कास्यं wy afeatrantrgre | उपलम्भा- दिति॥ खविवेक्षिनां विबेकापायत्येन कायक्ार्बत्वमुपेत खच- कारप्रडतिरि व्यचः स्ञोकाक्राजि awe | यापीनादिना॥ अस्ति वस्तुभावे देतस्मेति रेषः। का्यंकारबभावमुपेख wa. दिग्रतामदेतवादिनां मन्दविवेकिषु विबेकदा्छापायत्वेन कथं

WR

Te जातिस्तु दे शिता बुद्धेरजातेखरसता सदा १४२१

अजातेल्रसतासेषामु पलम्भादियत्ति ये !

ure मस्ति वस्तुभाव इत्येवं वदनशीला दृढग्रादवतां अदधा-

al

नानां मन्दविवेकिनामर्थापायत्नेन सा दिता जातिः at awa तावत्‌ वेदान्ताग्यासिनान्तु खयमेवाजादया- विषया विवेका भविष्यतीति तु परमाथबद्या। ते डि Bifwar: स्युखबुद्धितवाद जातेः अ्रजातिवस्नः खदा चस्यगधात्मना्रं मन्यमाना Baar Tapes: ४२ it उपायः साऽवतारायेद्युकं | ये चेवमुपखम्भात्‌ समाचा- राखाऽजातेरजातिवस्छनस््रसम्ता sfa वस्तित्यदयात्मनो विवन्ति विद्धं चन्ति दतं प्रतिपद्यन्त द्व्यर्थः तेषाम- जातेस्तसतां अदधानानां सख्मागावलम्बिनां जातिदोाषा

aque: wifcerrenre तामिति यदा ब्रह्मः सका- Wend जगद्धवतीव्बभ्युपेतं तदा तदतिरेकेख जगता अभावात्‌ waa wafate निशितं तदिषयेषु वेदान्तेषु पेव्बोपर्यैगा- ओाचितेषु तदभ्यासिनां तेषां तदभ्यासप्रसादादेव कूटस्धादिती- यवस विवेकदाश्थं सेत्छतीत्यभिपे खादेव वादिभिजातिङपदिषा नतु दतस्य तिता ware निरूपयितुमग्रकस्य ward डोला नातिखपदिदेजातिरेव पारमाधिंकीत्यथेः॥ चतुचय- पादाचंमाइ। ते Wife ४२

तेषां विवेकापायत्वेन भातिखपदिष्टेव्जापक्रममनुक्रलयति | उपाय इति॥ उदरमन्तरङ्गरते खथ तस्य भयं भवतीव्यादि- ष्यतिभ्यः। wate विकारदशिनां भयप्रा्िः श्रुयते। तथाच ओजियानामपि Aca TA ATA aT ATT | खजा तेरिति॥ a fe कल्यागरात्कवख्िदगंतिं तात गच्छतीति qaearare- न्तिकपतनाभावेऽपि नन्दाय पत्या कञ्चिदेव लेश्रः सम्भवतीवा-

WR

गा ° जातिदेाषा सेत्स्यख्ि देषाऽप्यल्पा भवि्यति [१४२१

उपलम्भात्‌ सभावारान्मायाहस्ती FATA 1 उपलम्भात्‌ समाचाराद स्ति वस्तु तथेच्यते १४४१

भा ° जाल्युपलम्भरृता दोषा Seater सिद्धिं गोपयास्यन्ि ' विवेकमागम्रडन्तलात्‌। यद्यपि कञिदोषः स्यात्‌ asa एव भविष्यति सम्यग्दधेनाप्रतिपन्तिरेतुक carl: Hoge मनुपल्मसमाचारयाः प्रमाणलत्वाद स्येव इतं वस्लिति नापलम्मसमाचारयेोव्यभिचारात्‌। कथं व्यभिचार दत्य ते उपलभ्यते fe मायाषस्सी wea दस्तिगमिवाज समाचरन्ति बन्धनारोदणादि दस्तिखम्बन्धिभिषं्मरेरसोति rea 1 अ्रसन्लपि यथा तथेवापल्मात्‌ समाचारात्‌ दतं aerate वस्वित्युच्यते। तस्ान्नापलमसमाचारो Fa- वस्त॒सद्धावे हेठभवत warfare: ४४

द्य सम्यग्दजेनाप्रा्षिप्युक्तं मभंवासादिदोषमभ्बन्‌ जानाति | दषोाऽपीति Westaway पादवयमतान्य्तरावि साज- यति। ये चेत्यादिना।॥ चतुथंपादं are | ययपीति कञि- facravafaugfas डति याबत्‌ 8२॥

wy रतुम्धां trenferaw तदुबयति | उप लम्भादिति स्ञाकव्यावच्यामाश्रङ्गगमनुद दवति | नन्बि्मादिना। यमिचार- स्यासिडिमाद्चद्ख परिहरति | कथमिन्ादिना ङषलम्भसमा- चारो मायामये इल्िनि वत्वा भावेऽपि waa: | कथा Tasha a बयोारङ्ि बरूत्वसाधकलमिन्धपसंङरति | बस्मादिवि + ४१

St

WR

जा" जात्याभापं चनाभासं वस्त्वाभासं तथेव

नार

अजाचवनमवस्तुत्वं विज्ञानं शालमदयं १४५१ श्वं जायते चित्रमेवंधम्भा अजाः स्मृताः 1

कम्पनः परमार्थंब्दस्ल यदासदा जात्थाचसद्रद्धव care) जाति सष्नातिवदभाखत दति जाल्याभासं | तद्यथा Tact जायत इति | चलाभासं चखनमिवाभा- wa tfai यथा ua gaze गच्छतीति | वस््लाभासं वस्तु द्रव्यं धरणि तददवभासत दति वस््वाभासं। aura wa देवदक्ना भारा दीघं इति। जायते Taqw: स्यन्दते Sir जार इत्येवमवभाखते | परमार्थतखजमवखमवसतु- लमद्रष्यञ्च। किम्नदेवम्प्रकारं विज्ञानं fawfi: arent रडितलाच्छान्तं अत एवादयञ्च तदित्यर्थः॥ ४५॥

एवं warmed Wa जायते किच्मेवंधग्भा ्रा्मानेाऽजाः रता ब्रह्मविद्भिः war इति Beare

मतद ्ल॑नावद्टम्भेन निमिन्तस्यानिमित्तत्वमुक्मेवदन्तच्चो केव प्रपञ्चितं सम्मति भ्रुतदन्नंनम्‌पसंङरति। नानाभासमिति। ज्ञोकाराख्ाकाङ्कादारा faearfa | किंपुनरिलादिना॥ ओर- त्वदीघत्वोहया वदनस्य waaay व्यत स्फ टोक्िवते | पुव्बा- डार्यानुबादेनापराडं योजवबति। जायत xarlear fawai wage fancafe | किन्तदिन्ादिना॥ ०५।

ब्रह्मवि पस्या अत्वम्‌ पपादितमुपरसंहरति | रवं नेति fagfafearat जीवानां बिम्ब्डतन्रह्मजल्वादबत्मविभि- efaare रवमिति SHREW AA फलमाह). रव- fafa ज्ञोकाश्चराजि याक्योति | रवमिब्बादिना।॥ कागकार-

a4

१५९४

गा *श्वमेव विजान पतसि विपर्स्यये १४६१ ऋजुवक्रादि काभास्तमलातस्पन्दितं यथा 1 यदहणयाहकाभासं विज्ञानस्पन्दितन्लथा १४७१

We SE भेरागुविधायिलारदयरवोा पलारतः। एवमेव यथेक्तं faart जात्यारिरदहितमदयमाद्मतस्वविजानन्तस्छन्न- arerar: wart पतश्धविद्याष्यवाग्तसागरे विपये तच को मेहः कः ओक एकलमगपश्छत canine ४६

ययोाक्रं परमार्थदर्धनं urgfaaare यथा fe साकं जवक्रादिप्रकाराभासमलातस्यन्दितमश्काचखनं तथा qeaurearare विषयाभासमित्य्थः। किमदिन्ना- मस्पन्दितं। स्यन्दितमिव स्यन्दितिमविद्या। Wee

च्या, काभावस्य Bia Tire रेतवखित्तद्धेतन्दं ्रेति यावत्‌ रवमिति प्रतिजिम्बानां विम्बमाचत्वं जोवानामपि प्रतिबिम्बकष्यानां विम्बश्टतब्रह्ममाचत्वादि र्थः | were बङ- बचचनभाक्कमयुक्तमिव्याण्द्याङ | wat इतोति उत्तरा arrafa | रवमेवेति fours विश्वतिर्यं ब्रस्मेबर्थः यथा- हाने मुखयागधिक्रारिख पदिश्रति। wets sae बतां संसारसंलासाभावे प्रमाडमाह | TAT ६१ विच्चानमजमचर्मेव नावाभासशेत्धह्वं तदिदानीं ceria प्रपञ्चयति | ऋभुवक्षादिकेति ।॥ ख्प्रथुतपुव्बखरूपस्या सत्थ नानाकारावभासोा fradacs fare wierd Brew तात्यग्धमाङ | यचेक्षमिति aM SSM BTS | वथा Wife a crétiert योजयति | तथेति «fafa fran. fa मुखमेव स्पन्दनं faulty Fea aware) डति

५४५

मै" अस्पन्दमानमलातमनभिासमजं यथा ! अस्पन्दमानं विन्ञानमनाभासमलजं तथा १४४१ अलाते स्पन्दमाने वे नाभासा अन्यते भुवः 1

भा ° faye स्पन्दनमस्ति। अजा खमिति qa ve tt अस्यन्दमानं Weald तदेवाखातग्टव्वाद्ाका- रेशाजायमानं | अनाभासमजं यथा तथाऽविद्यया खन्द- मागमविषापरमे BIAS जाल्याद्याकारेशानाभास- मजम चणम विव्यतौत्ययेः ४८ i fag तस्िनेवाखाते स्पन्दमाने खजवक्राद्याभासा अलातादन्यतः कुतखिदागव्याखातेनेव भवन्तीति नान्यतो

we मिरवयवस्य विभुना frame बस्ततख्चलनवनिकल्यस्याविद्- मानमेव aqafaas वाणमापक्रमानुकूख्वं कथयति | ख- मेति sey

विश्वानं जानमित्क्तं दशान्तेन aeeafe | waa fafa) qarecifa खाकयति | खस्पन्दमानमिल्वादिना॥ aufeatansfrutta Sz: i ४८॥

GUILT कथं Wyaatraawfrarngrat जि- wuaravarfary waa इरति यदा wera ae. araaafasa तदा तस्मित्रन्धता देद्रान्तरादामत्यामासा भव aif शकं वक्खुगजुवक्राद्याभासानां देश्ान्तरादाभमन- स्यानवगमाद्यदा तदेवालातं निस्यन्दमं स्यन्दमबर्जिंतं wie तदा ततोाऽन्यक्राभासा भवन्तीद्पि 7 gH ब्कुमनपलम्भाविशचे MU) चाभासास्तस्मिन्नेवगाखाते लीयन्ते तदनपादानल्वात | यदि हि स्यम्दमनिमित्तमलातमुपादामं वदा निमित्ताभासमा- चात्नैमित्तिकाभावादग्रंमादजवक्राद्याकारा स्यन्द्नाभावेऽप्यलाते wayfiad: | Kay cera दृद््ान्तानामाभासानां fara.

५५६

गा नततेऽन्यज निस्पन्दानालनातम्प्रविशस्ि any en निर्गता अलातावे द्रयत्वाभावयेागत्ः 1 विज्ञानेऽपि तथेव स्युराभासस्याविशेषतः१\५०१

ALO WA | ग-च AGHA ITAA TT निगंताः। नख निखन्द मलातमेब प्रविध्रश्िते॥ ४९

fag निर्गता अखाता आभासा aerfea

व्यव्वाभावथागतः | TUG भावे Tas तदभावे दव्य

त्वाभावः द्र यल्वाभावयागते द्रष्यल्ाभवयुक्रवे्ठलाभावा-

feared: वस्तुना fe wantfe सम्भवति aaa: iy on

qr त्वमेरृखमित्धाइ | किखेति रेत्वन्तरमेव wees पुव्वाड- ` श्चरायि ares | तस्िद्रेवेति॥ खाभासानां देग्रा्रादाग- मबस्यागपलम्मा हेतुः TUS | खनु पजन्यिमेव Wow ठरती- यपादाथंमाइ। चेति चतुथपादायेमाङइ | निस्यन्द्‌- fafa 4 se चऋजवक्राद्याभासानां द्धान्ते निगमगप्रबेश्रयोरसम्भवं सा- धयति | मेत्यादिना दषटन्तनिविषाभासवदाडज्तिकेऽपि जनग्माद्याभासा faa भवेयुरि नाह | विच्ानेऽपीवि जु- MIMSY जग्नादयाकारेषु चाभासत्वस्य तुक्यत्वादिति रेतु- मा | आाभासस्येति तख cord मिालमाभासानगामे- wafaary किति तदेव पुव्बाडयोजनया बिश्दयति। मेति ऋजुबक्राद्याभा सानां वस्त॒ताऽभावेऽपि किमिति प्रवेश्ा- ufafafcanrere Teat Wifes fedterse दानि कमाचद्टे | विश्चागेऽपीवि। तुख्यतं सांग ष्तरञ्ञोकेन साध- बति। wufsranfeat pues

we

गे ° विज्ञाने स्पन्दमाने वे नाभासा अन्यते भुवः!

भार

चा

ततोऽन्य निस्पन्दान्‌ विज्ञानं विशल्िते॥ ५११ तिर्गता विज्ञानाते द्रयत्वाभावयोगतः 1 कार्य्यकारणताभावाथतेऽचिन्त्याः पदेव ते१५२१

विज्ञानेऽपि जात्याद्याभाषाखथेव स्य॒राभासस्या विभे- षतस्तखयलात्‌ | कथं तुख्युलमित्या अलातेन समानं सब्बेविन्नानस्य सदा wearer विज्ञानस्य विशेषः जा- व्याद्याभासा विज्चागेऽचले किं छता इत्याद काग्यकार-

ताभावात्‌ जन्यजनकलानृपपन्तेरभावरूपतवा चिनग्धास्त

यतः सदैव | यथाऽसद्छु खञ्वाद्याभासेषु खञ्यादिबुङ्धि- दृ"टाऽखातमाते तथाऽसल्छेव जाल्यादिषु fayraare

a fe तस्मिन्‌ विच्चाने यथा कथञ्चन वति वताऽग्धस्मात्व - BCAAs WHAVTSaTa भवितुमहन्ति | तया प्रयाभा बात नच तस्मात्‌ विश्वानादचलतयावद्धितादन्यज्ाभासा मभ वितुमत्घदन्ते। प्रतीोत्ाभाखस्य तुख्यत्वान्नापि तद fewer प्रवि wie | तस्य Rasy तदुपादानत्वामपगमात्‌ | ते few yay सम्यास्तता fara वा पारयन्ति तेषाम वस्तत्वःदित्वयैः। ay afe fara प्रया तेषामित्याणद् eatery | कार्येति | अाभासानां बिश्वानस्य काग्येकारयताया दुव्यचनत्वादा- भाषाः स्व्व॑दोव निरूपयितुमश्नकल्वाग्भायामयवाः aa मिथ्येव भवन्तोत्यंः साखंन्ञाकवात्प््यमाह अलातेनेति तदि सक्रिवत्वमपि विश्चानस्य प्रसव्थेते्याशद्धयाह | wefan यदि विश्रानमचखमभीोदं तडि तज saree देतवभावाच्र स्यु

feanwenfaarsa afewefa | जान्ाञ्चाभासा दन्ादिना।

चट

We Za द्रयस्य Sq: स्यादन्यदन्यस्यं चेव हि 1

द्रयत्वमन्यभावेा वा धम्माणां नापपद्यते १५३१

भा ° जात्यादिबुद्धिगडषेवेति समुदायार्थः ५९ ५२॥

च्छा

अजमेकमाद्मतस्वमिति स्थितं तच यैरपि कार्यकारण- भावः wena तेषां द्रव्यं द्रव्य्यान्यस्यान्यद्धेतुः कारणं स्यान्न तु तस्तव तत्‌ ma कस्यचित्कारणं qari दृष्ट Sarg ia द्रव्यलं ध्ाणामात्मनामुपपद्यतेऽन्यतं वा। कु- लसिदेनान्यकारणतवं aria वा प्रतिपद्येत अतेऽद्रव्यला- दनन्यलाख Safer कारणं वाक्मेव्य्थः we

यतः खदेवाचिग्या तो ग्टधेवेति Me: | सङ्पतच्तात्पग्बमा | यथेत्यादिना ॥५९॥५२।

Ste काय्यकारबताभावादिति तदिदानींमुपपादयितुम्‌- पक्रमते। गव्यमिति खवयवग्रव्यमवखविग्रवयस्योपादानं। अव- यवगबाखावयविगुकेषु समानजातीयेग्बसमवायिनेा Tat: Saat Kae येन समवागित्वं॥ग तब्रुपाडां कचिदसम- वायित्वं म॒खगुजिभावस्यान्यतलस्य तस्मिन्‌ दुव्यंचनत्वादित्बथंः। ज्ञोकाचरादि योजयति खजमित्बादिना | अवयवावयवि- विभागविरडहित्वमजत्वं | wae गुखग॒ गिभाव मून्यत्वं ta. WAM पराग्डश्यते | तज काय्येकारबभावं दूषयितुं सामान्यः न्धायमाङ | तेषामिति ॥. खग्रव्यस्यापि रूपादेशक्वादिदारा पटशि्ादी कारजल्वं डक्मिबतेा विभिन खतन्मिति ea तदि जग्त्वेनान्धत्वेन चात्मन्धपि wae tary | चेति हि तच गुखवत्येन अव्यत्वं निगु बत्वाच्रापि समवाथि- त्वेन तथात्वमन्धोन्याश्च यत्वप्रसङ्ात्‌ | तच कुतख्िदन्धत्वं

` सव्यस्य सण्माजत्वेनेकरूपत्वप्रतिभानास्‌। आता तच कारबलं

काम्यत्वं वा प्रतिपशु शकधमिति फलितमाह | अत xfs ue

५५८

Teed feast धम्माभिततं वापि धर्म्मं 1 टवं equ जातिं प्रविशसि मनीषिणः१५४१ यावदेतुफलनवेशस्तावदेतुफनेदवः

भा एवं यथाक्रभ्या Rae: श्रात्मविश्चागखरूपमेव विकल मिति fewer argeeit नापि arenes fee | विज्नानखरूपाभाषमाजला्सव्वंधश्मार्णां एवं मन रेताः we जायते मापि फलाद्धेतुरिति रसेतफणशयारजातिं ₹- ower जातिं प्रविशन्ति अध्यवखन्ति। आत्मनि हेतुफ- खयारभावमेव प्रतिपद्यन्ते ब्रह्मविद card: ५४॥ ये wae तफलयारमिनिविष्टासेषां किं स्यादित्युच्यते | धश्माधास्यरेतारदं क्ता मम WSU तत्फलं का- erat कचिप्राणिनिकाये जाता are दति यावद्ध-

° चिकीषितकुम्भसंबेदनसमन्तरः कुम्भः सम्भवति, सम्भूता कम्मंतया खसंविद जनयतीति ववहारोऽपि Awa | कस्य चिदपि विडत्टृस्लमुरोधेनगानन्धत्वादि या | रखवमिति। यख WATS: MAILS Haina a विदर्ष्या Toface: चोऽपयन्धलवाभावेन सिष्यतीन्याह वं रेलिति तज pais योजयति | रवमित्धादिना आत्मखरूपस्य निचिंकारतलवात्‌ अच्त्वम प्रसिङत्वमिन्धादयो याकता Vas: | वाद्या weit घटा- दयो मात्मनः | धम्मद्यम्डितानां Marat चित्तश्र्दिवान्‌ परस्मादात्मनो जग्भेति युकं तेवां प्रतिबिम्बकण्यानां निग्बभूतः त्रह्ममाचत्वादिन्धभिप्रेलाह विच्चागेति उत्तरा योजयति | wa नगेति।॥५४॥ *

फलादधेवुजेायते मापि फलं हेतारिति ances | ददानीं स॒मुच्ुशन्त दभिनिबेशव्याङ्छथे तदभिनिषेग्राभाना-

५९०

Mesh हेतुफलावेशे नास्ति ठेतुफलेाद्गवः ५५ यावद्धेतुफलावेशः संसार स्तावदायतः 1 afar हेतुफलावेशे संसारं प्रपद्यते ५६१

Ale त॒फखयेारावेशे ₹ेतुफलाग्रड श्रा त्मन्यध्यारोपषं तचिन्त- Aad: | तावद्ध हुफष्येोरद्धवा धम्य ध्मयेास्तत्फलस्य चागुच्छदेन प्र्तिरित्यथैः यदा पगर्न्धाषवधिवी्य- येव यडावेा यथाक्रादैतदश्नेगाविदाद्धतदहेतुफलावे- जा पनीत भवति तदा तसन्‌ Ste नासि देतुफखोा- द्वः ५५ a

यदि VOWS RITA का दाव Capea यावत्सम्ब- इ्टज्नंनेन ₹रेतुफलावेभ्ा निवन्तंतेऽचीणः संसारस्ताव- दाचते दीर्चौ waters: | VS पमरंतुफलावेभरे संसारं प्रपद्यते कारणाभावात्‌ ५६॥

qe भावयोखदुद्धवागद्धवो दश्रंयति। यावदिति। च्चोकाच्चराख्छा- कङ्कापदङ्गपुरःसर facaifa | येपुनरित्ादिना॥ ५५ व्मिनिवेश्रवश्वबदडधेतुफलोद्धवे fa भवति तदा | याव- fafa, खभिनिवेशनिङ्श्या acage वाकिं स्यादि व्ाशश्याइ। eta इति खआाकाङ्कापुव्बेकं wane यति | बदीति उत्तराङ्ग MWS | We पमरिति। ५६।

५९९

Me संवृत्या जायते स्वै शाथतं नास्ति तेनव 1 `

नाः

च्छा

सच्रवेन यजं सर्दमुच्छेदस्तेन नास्तिवै ?५७

ननग्वजादात्मनाऽन्यन्नास्येव तत्कथं देतुफलयोः संसारस्य चेत्यन्तिविनाश्रावच्येते लया ww संटृत्या संवरणं संट- तिरविद्याविषयेा सौकिकव्यवद्दारस्या deat जायते awa तेनाविद्याविषये शाश्वतं निद्यं नासिते श्रत उत्प स्तिविनाश्लक्षएः संसार आयत दत्युच्यते। परमार्थ॑स- Flay aH सर्व्व॑मात्मैव यस्मात्‌ | War जात्यभावाद्‌च्छेदः तेन मास्ति 2 कस्यचिद्धेतुफलादेरित्यथैः ५७

कूटस्धम दिती यमात्मतक्वमिष्छता कृत HTT दवङ्ियेते wary | dzafa विद्यया waa जायमानत्वे सत्यबिद्या- विये fad नाम नास्येवेत्धाह | शाखतमिति परमायेतलत सव्यमजं कूटस्थमाश्मीयते तेन कल्पनां विना विनाशे area waamefcaty | सद्धावेनेति 7 पर्विरोधमाश्ङ्क्ते | afeafa ia तावदात्मना नम्मविनाश्णोा तस्य कूटस्थन्वान्नापि ततोऽन्यस्य ती यक्ता तस्यादितीयत्वात्‌। तथा ₹हेत्वादे्बन्धस्य RAMU त्वया वक्तव्यावित्य्थ. उच्यमाने समाधाने मनः- समाधानमर्थयते। दख्खिति॥ सच पुर्न्वभाग।च्षसा्थे कथयति | संडद्येत्यादिना | विद्याविषये नित्यस्य वतना खभवे फलि- तमा | अतडति fenadracdary | परमायंति sea जग्मादिविक्रियाभावः तमेवंच्छेदाभावे Vy कथ- यति तेनेति यथा पुरोवत्तिजि भजमाभावमनुभवन्‌ वि- amt नास्ति arg cate कथं यव बिभेवोति भान्तमभि- दधाति | Wa खकोयादपराधादेव aay परिक्ष्य ta: सन्‌ पलायते as विबेकिमोा aad Queeg विरुध्यते| यचा परमाथकूटश्ात्मदश्रैमं ्थावहारिकजन्मादिवचनेनावि- eafafa भावः| ५७॥

8 4

५९९

गाग्धमम्मा दति जायने जायसे ते तल्वतः 1

ना

चान

जन्ममायापमन्नेषां साचमायान faaanyen यथा भायामयाद्ीजान्नायते तन्मयेऽङुर सरः नासा नित्यो चेच्छेदी तददर्म्मेषु योाजना॥५४

येऽप्याद्मागोऽन्ये wat जायन्ते दति wea दत्येवेप्रकारा यथोाक्रा dafafarema इति daw UAT जायन्ते ते तत्वतः परमार्थता जायन्ते | चत्प॒न- wa daar जका तेषां waret यथयाक्षानां। वथा मा- यथा जग्म तथा AMAT way माया नाम वस्तु afe #4 साच माया विद्यते मायेत्यविध्मागस्याख्ये व्यभिप्रायः॥ ५८॥

कथं मायापमन्तेषां walret ware यथा माचा मयाद्‌ाचादि वोजाश्जायते AHA मायामचोऽदडुरो मासावद्भुरो नित्यो चोाच्छेदी विनाशौ वा।अन्धतलादेव

dem जायते wafraw तदिदानीं प्रपञ्चयति धम्मो इति॥ तजाद्यं पादं विभजते येऽपोति प्रसिडावद्यातकत्व-

मितिशब्दस्य दण्ययति। इत्येवंप्रकारा इति॥ रवं प्रकार

त्वमेव स़ास्यति | यथाक्ठेति » खनन्तर प्रह्नता संडतिरिति- WAH | TUT संत्येव ते धम्म जायन्ते तु तेषां तक्ता BMA | ते aM इं प्रपश्चयति। परमार्थ इति dvarfa जनक पारमायिंकमेवेत्वाग्नद्भय एरतोयपादं साजयति। यत्पनरिति प्रत्येतव्यं wae we: |) चुयपादार्चमाकाङ्का- दारा स्फारस्यति। मायेव्धादिना॥ ५८

जन्नमायेपमं तेवामिलक्षं तदपि cerns साधयति।

BER

Te ATAY स्बधर्म्मेषु शाशृताशाथ॒ताभिधा 1 यत्र वी aaa विवेकस्तत्र नायते १६०१ यथा स्वपे इयाभासं चितं चनति मायया 1 तथा sag ara fad चनति मायया? ६११

भाग wally जब्धनाभ्रादियोाजमायुक्किः तु परमायता धमाणां way ara वा य॒च्यत इत्यथैः ५< परमा्थतस्वात्मखजेषु नित्येकरसविश्चप्िमा च॑सन्ला- केषु शाश्ताऽशाशतदति वा नाभिधा नाभिधानं waa द्व्यर्थः | यच येषु वर्ष्यन्ते यैरथीास्ते वसाः शब्दा नप्रव- न्तं न्तेऽभिधातं प्रकाशयितुं प्रवन्तन्त इत्यर्थः ददमेव- भिति विवेको विवेक्रुता aa नित्योऽजिच्य दति trea | यते वाचा निवर्तन्त दति श्रतेः heen यत्पृनव्वाम्गो चरतं पर मा्थतेाऽदयस्छ विन्ञानमा चस

we यथेत्यादिना द्धाकाच्तराखाकाङ्कां दशन्‌ याजयति | कथ- मिन्यादिगा॥५€। aga सद्‌ भावेन ws सव्वमिति तत््रपञ्चयति | माजेभ्विति erata नित्याजिद्कथया मावतरतोखच हेतुमाह | यचेति। TE Tats व्याच परमाचंतस्विति ¢ डती यां श्याक- रोति। यज्रेद्यादिना॥ तत्रेति प्रृतेषु धर्म्म॑घ्विति यावत्‌। खा- wag मि्यानिव्यकथाभावे शब्द्गाचरत्वं हेतुत प्रमायमाङ | यत xf ig: च्पात्सनः शब्दागाचरतवे कयमसे geet: शब्दैरेव प्रतिपाद्यतामाचस्तीद्ाग्द्खयु चिन्तस्यन्दनमाज्रमविचारचन्दर प्रतिपाद्यप्रतिपादकरू्पं इंतमिति सदटद्ान्तमाह | ययेति

५९४

hearsay sand faa स्वप संशयः 1 अदय FATT तथा जायन संशयः N &€२ स्व पृदक्‌ प्रचरन्‌ स्वप्रे दिष्षुवे दशसु स्थितान्‌! अण्डजान्‌ स्वेद जान्‌ वापि जीवान्‌ पश्यतति [यान्‌ सदा nN ६३

24 ~~ भा तस्यमगसः स्यन्दनमाचं परमार्थत दत्यक्राचा दाका

६९ ९२

Cry वारोषरस्याभावोा tra wart पश्छतीति WITH प्रचरन्‌ Gaza GH खभ्रस्थाने feu 3 दशसु fear वन्तंमानान्‌ जीवान्‌ प्राणिनेाऽष्डजान्‌ खेदजान्‌ वायाम्‌ खदा पश्चतीति। wed ततः किमुच्यते ६२॥

ate ea प्रतिपाद्यप्रतिप्रादकदेतस्य चित्त॑स्यन्दितमाचत्वे$पि जाम- रिति कथं तथा स्यादिग्याश्द्याङ axaefa पोगर च्चोकयेाराग्रद्य शङ्गन्तरनिरासार्यलाग्भे वमिति मन्वानः सन्नाह। यत्पुनरिति ९१ nde वाचा गाचरीश्वतस्य देतस्यासस््ये देत्वन्तरमाचच्तायो टदटा- ग्तमाचष्े | खप्रहगिति याम्‌ पश्यति ते विद्यन्ते एचगिव्यत्त- रच सम्बन्धः} शाकस्य तात्पय्य मा इतखेति Caweare मेव स्फुटयत्रह्लसाणि वाचषे खप्रानिति॥ नते fran डति पव्ववदन्धयः। खग्रटृशा विषयभतानां भेदानां तच टृश्यमान- त्वेऽपि देतमेदमिश्याते किमायातमिति च्छति ata BUCH Aarmcary उच्यत इति can

४९५.

गा °स्वपृदक्‌ feared विद्यसे ततः पृथक्‌ 1 तथा तद श्यमेवेद स्व परंटक्‌ feared ney n चरन्‌ जागरिते जायदिघ्ु वे दशसु स्थितान्‌ अण्डजान्‌ स्वेदजान्‌ वापि जीवान्‌ पश्यति

[यान्‌ सदा ६५ जायचितेक्षणीयास्ते विद्यन्ते ततः पृथक्‌ 1

भा खप्रदश्िनं areata तेन दृश्यास्ते जीवाः ततसस्मात्छम्रट्‌ क्चिन्तात्पथक्‌ विद्यन्ते aaa: | fewaa afe जीवादिमेदाकारेण विकर्प्यते तया तदपि खभ्रदुक्चि्तमिदं तहश्यमेव तेन GUGM दश्- MEM Wa: सप्रदुरव्यतिरोकेए चित्तं नाम areata:

६४ जायता Ta जोवारूचित्ताव्यतिरिक्रा्ितेचणी- यलात्‌ खप्रदक्‌चिन्तेशण्ठोयजीववत्‌ तच्च जीवेचशात्मकं

ae | | Gerace योजयन्‌ कम्मधार्यं व्यावर्तयति | खभ्रेति। जीवादिभेदानां we दृश्यमानानामुक्तानां चित्तातपृचगसन््वं साधयति चिक्मेवेति॥ afe ष्टा fangia इयं ex ead नेत्या | तयेति a तच्छब्दस्य चित्तविवयत्वं च्यावत्तयति | सेनेति anwar श्वि्षस्य खप्रटर्बिषयत्वे फलितमाह | तदति nge खकान्तनिषिषमयं दाद्धान्तिके सोलवति। चरत्रि्यादिना। भायदवष्योा fe पुदषो यान्‌ जीवान्‌ wadtes जीवश्ब्देन काय्यकारगसङ्काता RBM चेतनानां दृश्यत्वाभावादिति xT सोकदये विवद्ितममुमानइयमारचयति | जाग्रत इति

488 |

Te अद्रयच्चु इयाभासं ते? Way इयाभाः चाच स्वपृदक्‌ 1

< ; A 4

og नाम भवति| अतस्तेऽन्यान्यदू श्वे तस्मान्न किच ५।[त रच्यते चित्तं वा चित्तेक्तणीयं वा किन्तद- ata विवेकिनोाच्यते। नदि ay eet इस्तिचित्तं वा विद्यते तथेदापि विवेकिनामित्यभिप्रायः कथं लचणा-

qe खच्तरव्यास्यानन्तु ान्तव्याख्यानेनेव स्पद्टत्वान्न एधगपेक्तित- fafa faafaare उक्ताथमिति i ६५ ६६

श्य श्ंनव्यतिरेकग्राइकप्रमागप्रतिहतं हेतुद्यमि्ाशङ्ा- | su wife | टदृश्यदशंने परस्परापेच्तसिद्धिके og सिदे तदवच्छिन्नं दशंनं सिद्धति तस्य सिद्धा तदवच्छिन्नं cx सिडतीत्यन्येन्धयाश्रयान्न दृश्यं eae वा सिश्यतीव्यतेा विभागा ऽवगादिप्रमाणभावान्न तद्‌ बाधो ₹हेतुदयस्ये्यथेः | किञ्च सम्भा- वनायां प्रमाणप्ररत्तिवेक्तवयया टृश्यदश्रनयोारन्यतरस्यापि नेर Tam सम्भावना भवति खन्धान्धाश्चरयदोषात्‌ | तथा पर. स्पररयुरस्वारेण विद्येत यदुभयं कल्पितमेव स्यादिति मत्वाह | किन्तदिति तद्य दशनं वा किमस्तीति ve विवेकिना ना्तो्येवे च्यते प्रागुक्त दोषा त्य्ः। किञ्च घामाणिकस्येव प्रामा- णिका मेदः सम्भवति। दृश्यदश्रंनयोः खरूपे प्रमाणमन्ती- are | लच्तणेति कथं afe प्रमाप्रमेवविभागे बादिभि गद्यते तचित्ततादोषेगेत्याहइ | तन्मतेनेति तच्च प्रथमं पादं विभजते जीवेति ते जो वित्ते इति सम्बन्धः। Gara.

aT

५९८

AO नेत्यमसद्खनेन कौर्तितं ५७२१ स्व या परमार्थेन नास्त्यऽपा 1 \ \ इति aa: सविषयस्य fe

aay इत्यथः ll ७२॥ यंय. "६ तत्तस्य निःसङ्ता घटमति प्रत्य! दे व्विषयस्य विद्य- ख्याय घटमतिः। fe ` शास्त्ादिविवि- कल्ययितुमित्यभिप्रायः॥ ६७ थप्रतिपत््य- मायामये! मायाविनायः छतः fa, लो

ध्यादिभि्निंष्यादितः। खप्नमायानि््बितका भष ५५ ष्द्य सितरदय्याश्चतं वरज वादव नाषाय | ee रोतस्य्माद्यत्वं तदेव स्यति जीवादिति। तोय

व्याचष्टे | तस्मादिति तदेव स्फुटयति | चित्तं वेति eats us सति रिचधिदस्त)द्युच्यते वि पेकिनेति याजना उक्तमेवाथं cera विदणेति। होति | इडेति जागरिते क्तिः दितो याड वाचिख्यासतया एच्छति। कथमिति | तदेवा- बताय्ये व्याकरोति। लच्तगेव्यादिना यतस्ततो तदभेदस्य प्ामाणिकत्वमिति शेषः| कथं तहिं लाकिकानां परोत्तकानाश्च प्रमाणप्रमेयविभागणरत्तिरि व्याग द्या चतुथंपादायमाइ। तन्म- तेनेति तदेव प्रपञ्चयति। Wife) धटे किं प्रमाणमिद्यक्ते ज्ञानमिव्यनत्तरमतिप्रसङ्गान्रापि घटचज्ञानमन्धेन्या्वप्रसङ्- दतो घटतज्क्ञानयोमानमेयभावः सम्भवतीत्यर्थः ९७ | टृश्यानामण्डजादीनां दशंनातिरिक्तानामसत्वानुमानस्य भेद- य्ाइकप्रसाणबाधं ufcge दश्रनातिरेके Gamer जन्मादि- प्रत्य बाधः स्यादिव्धाण्ह्य परिहरति | ययेद्यादिना मायाम- यस्य निम्मितिकस्य stew farted qaqa care | metas संविदतिरेकेयाणनादीनां wares: सच्वाभावान्‌-

५९८

गे ° यथा मायामये जीवे जायते भ्रियतेऽपि 1 तथा जीवा अमी सर्वे भवनि भवि angen यथा निर्म्ितके जीवे जायते भियतेऽपि वा ! तथा जीवा अमी सर्वे भवल्िन भवन्ति anor कथिज्जञायते जीवः सम्भवेऽस्य विद्यते 1 Saacan सत्यं यत्र fafaq जायते nd चित्नस्पन्दितमेवेद याद्ययादकवदहुयं 1

ate Mar यथा जायन्ते चियन्ते तया मनुखादिलच्णा अविद्यमाना एव चित्तविकश्पनामाचा इत्यर्थः ६८॥ ६८ Se . व्यवहारसत्धविषयजोवार्मां जम्ममरणारिः wy aaa sna परमायेखत्यं कञ्िष्वायते जीव इति उक्रा्थ॑मन्यत्‌॥ ७९ wal ग्रा यग्राहकवत्‌ चिन्तस्यन्दितमेव दयं few पर- मार्थत आत्मैवेति निष्विषयन्तेम मि्व्विंषयतवेन नित्छमसक्ु are मामस्य अग्भादिप्रतिभासबाधः। सत्वाभावेऽपि खत्रादिषु जग्भादिविकर्प बा ङल्यो पलम्भादिति Bava तात्पग्यमाह | RAAT ६८ ६९ ७० यस अग्भादिसत्मिति मन्धते तं प्रति wae स्मारयति। afatefa दत्तामुवा दपुतव्वैकं Haare व्यबहा- रेति खक्तराखि areata व्थाखयातत्वादि व्यार | उक्ताथ- fafa noua

संवेदनस्य कर्पितदश्योपदितरूपेब twas दुङुखतिरोकेब स्वमिति खप्रद्‌ शटन्तेनोक्षमिदानीं awa: सवेदनस्य विषय-

४९५

गे °चितं निर्विषयं fears कौर्तितं ॥५२१

योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यऽपा 1

भा ° कीज्तितं WERT अयं पुरुष दति श्रुतेः सविषयब्य fe

GT

विषये ay: | fafaquerfenary caw: ७२ aa निष्बिवयत्ेन चेद सङ्गतं चिन्तस् निःसङ्गता भवति यस्माच्छास्ता wie नरिव्यसेत्येकमारेष्विषयख विद्य- मागलात्‌ | मेष STS: | कस्मात्‌ यः TATU: जास्तादिथिं- aa कश्पितसंटत्या afar या परमायम्रतिपचच- पायलेन संटृतिख्च सखा aasfe परमार्थेन areqsar

amare संवेदनमियाह | चित्तेति अचरा कद्ययति। सब्बेमिन्बादिमा निव्विव यत्वेनासङ्धत्वे सिद्धे अति- मपि संवादयति wast Wifey अतियुक्तिसिडमसङ्त्ं साधयति। सविषयस्येति &२॥

जिव्बिंष यत्वेन वचिन्तस्यासङ्तवमसङुतं तदसङ्तं श्रास््रारव्वि- षयस्य सत्वादिव्याश्रद्याइ | योऽक्तीति | ममु परमार्थता वेश fae: षटपदाथान्‌ गअब्यादिसमवायान्तानातिष्न्ते तया

चिन्लर कथमसदुत्वं ane | परेति कैदेषिकपारिभा-

विकख्छवहारानरोधेन पदाथा यो Renfe: समवायामतः ख्यात्‌ परमायताऽस्ति किन्त caer प्रतिभाति बस्नादवि- दद्धमसङ्त्वमिन्थेः॥ व्यावयश्ाद्यमल्धापयति। नज्विति॥ तत्र यस्मादिति anata Wa बिष्रेषता व्यनक्ति | च्रास््रेति। wifemsea प्रमाता vara पमेयमित्धादि गद्यते ।॥ खसङ्तवा- wu परिषरति नेव दाव इति तत्र निबिविषयवत्वदेतु raya Garam साधयति | कस्ादिबादिना TEMA देतस्याऽसत्वे बाक्यापक्रममनुम्‌बमादण्ंयति | चात इति दितीयाङ योजवति। यच्छेति afe गरश्षस्य aga

c 4

yo

गा ° परतनाभिसंवृत्या स्यानास्ति परमार्थतः१७३१

अजः कल्पितसंवृत्या परमार्थेन नाप्यजः 1

भा ° विद्यते | शाते fa विद्यत cay wea परतन्लाभिसं-

चा

SQ TCWG स्यात्‌ पदाथः परमार्थता निरूपमाणे area) तेन युक्रमुक्रमसब्गं तेन कोलिंत- fafa ean

मनु wrerdint संटृतिले अरज इतीयमपि wear सं तिः खात्‌। सत्यमेवं भाख्ादि करितसंहतयेवाज दत्य च्यते, पर मार्यन नाप्यजः यस्मात्‌ परतन््ाभिनिष्यत्वा

गलादिपशकस्य तते याव्तेकप्रातिखिकलश्तयप्रतिपतिमन्त- रेड WARS) तथा तत्न्ल्ठबतस्तत्‌ प्रतिपन्नो तदितरप्रति- पत्तिः | वब्मतिपक्तो तक्षरगतखद्याडन्तप्रतिपर्तिरिवि पर- स्यराञ्यान्न किश्िदपि वस्ततः सिडधेदि रथैः | वसतो निग्विषब- स्येव सिखत्वादसङ्गतवधित्तस्य ura सदतमेवेखपसंइरति | तेगेति ७३

wefan: defafeza तदधो नात्मन्धजल - कख्यनापि संशतिसिडेव स्यादि वाशद्धाङोकरोति। खथ इति। कल्पितमात्मन्धनल्वमिन्च्र हेतुमाह | परवन्णेति परिगाम- बादप्रसिडजग्भगा aaa जायते अग्मन विम्बमलत्वे वनि धस्याभत्वस्यापि TUT यु कमिनयेः॥ AWS वश्वामादङ्गामा | नन्विति भ्रास्नादिभेदस्य कस्तितत्वे तक्मयक्नमात्मन्बनत्वमपि कल्पितं स्यादित्वयः किमजोऽयमा्सेति खवहारस्य कलितत fam तदुपलचिवस्य रूपस्येति विशष्यादयमद्मोकरोाति। aa- मिति खजाऽवमिन्बभिधागस्य संडतिप्रयुङ्कत्वाचद्यबहारस्य कदक्पितत्वमिरमिन्ब्ंः कोवल्यावखावामजेऽवमित्भिधाना- भावमभ्युपेन Maw दद्ंबति। परमार्थगेति peta.

WOR

गा "परतनौऽभिनिष्पल्या संवृत्या जायते तु सः ७४१

अभूताभिनिवेशाऽस्ति इयं तत्र विद्यते )

इयाभावं aga निर्भिमिता जायते\७५१

भा ° परशास््रषिद्धमपेच्य योाऽज CAM: संटत्या जायते,

GT

अतेाऽज दतीवमपि कल्पना परमाथंविषयेनेव क्रमत TAG: ।॥ ७४

यस्मादसदिषयसतसमाद स्यन्ते देतेऽभिनिवेभ ऽस्ति क- वखमभिनिवेन्न ्रायर्माकरं इयं aa विद्यते, मिथ्या ऽभिनिवे्रमाचश्च जन्मनः कारणं यस्मा्तस्मादूयाभावं बुद्धा निनिंमित्ता निटक्तमिथादयाभिनिवेभा चः सन जायते ७१ I

व्यवहारस्य कल्पितत्वे दितीयाडवाख्यानेन ₹रेतुमाडइ | war- दिति॥ परेषां परिजिामवादिनां शालते या परिबामप्रखिन्जि- स्लामपेच्छ तच्चिषेधेन येअ raver: does war आयते wag प्रतियागिमोा जन्मनः संति सि डत्वान्तचिषेधरूपमजतव- मपि metdae: | जलत्वादिव्वारोपललितखरूपस्याक- स्ितत्वं। तस्य करूपनाधिषानलात्‌। afore शासत्नादेर क- ख्पितेन प्रमितिदेवुतवं प्रति frare बिम्बादिप्रमितिरेतुलवस्य a- ग्प्रतिपद्चत्वादिति Rea es

नन्‌ चानस्य कल्यितशास्त्रादिजन्धत्वे मिश्यातवाच्नापुनराङ- सिफलस्एधनत्वं aaty | शश्चूतति।॥ यदि डितीबः संसारः सत्यः स्यात्‌ तदा तच्रिष््छ्थं साधनमपि वलतश्ूतमभमिधीयते भिच्याभिनिवेभ्रमाचस्य तु भिोपायजन्धेमापि waa बस्तु faea निदत्तिः सिध्यतीति क्ञाकायं कययति | यस्मादित्धा- दिना youn

५९४

ओ. अद्रयच्च॒ इयाभासं चितं स्वपे संशयः 1 HAY TAVITA तथा जायन संशयः ६२१ स्वपृदक्‌ प्रचरन्‌ स्वप्रे fea gq दशसु स्थितान्‌! अण्डजान्‌ स्वेदनान्‌ वापि जीवान्‌ पश्यति [यान्‌ सदा &३

Wire wea: VATS परमार्थत दलयक्ता्ा ज्ञाकै ९९ ६२॥

Cre वाग्गोचरस्याभावे इेतस्य ware पश्तोति SATA प्रचरन्‌ Waza BH wera few दशसु fear वन्नं मानान्‌ जीवान्‌ प्राणिमेाऽष्डजान्‌ STITT वायाम्‌ सदा पश्वतीति। यद्येवं ततः किमुच्यते ६३॥

Gio EA प्रतिपाद्यप्रतिपादकषदेतस्य चिभ्व॑सन्दितमाचत्वेऽपि जाम स्ति कथं तया स्यादिव्याण्द्याङ | दयति arate च्ञोकयेाराश्द्खय शङ्कगन्तरनिरासार्यतवाग्नैवमिति मन्वानः TAT यत्पुनरिति ९१९१ ६२।

वाचो गाचरीग्तस्य Sawran रेत्वन्तरमाच्तायो टा मत माचष्टे | खप्रहगिति याम्‌ पश्तिते विद्यन्ते cufaan रच सम्बन्धः| WNW तात्पय्य मा इतखेति दतःशन्दायं मव स्फुट यत्रद्छरारि वाचद्े। खभ्रानिति॥ ते विद्यन्त डति पव्ववदन्वयः। खष्रटशा विषयभतानां मेदानां तच दृश्यमान त्वेऽपि देतभेदमि्यात्वे किमायातमिति एष्छति , यदीति।

A AN

SUCH MAAACaTY उच्यत इति ce ys

५९५.

गा °स्व प्रदक्‌ चिन्दश्यास्ते feast ततः पृथक्‌ 1 तथा तद्र श्यमेवेदं wage चितभिथते ney चरन्‌ जागरिते जायदिष्ु वे दशमु स्थितान्‌ 1 अण्डजान्‌ स्वेदजान्‌ वापि जीवान्‌ पश्यति

[यान्‌ सदा ६५ nN जायच्चितेक्षणीयास्ते विद्यसे ततः पृथक्‌ 1

भा खप्नदशचिकं खभ्रदुक्‌चिन्तं तेन gare जीवाः ततस्तसात्छप्रद्‌ क्चिन्तात्यथक्‌ विद्यन्ते सनीत्य्ैः | चिक्लमेव afe जीवादिभेशाकारेण विकस्यते i तथा तदपि aug क्चित्तमिदं areas तेन STEM दश्च MEM अतः खभ्रदुग्व्यतिरेकेण चित्तं नाम नाख्तोत्यथेः

६४ जाग्रता दश्वा जोवाखचित्ताव्यतिरिक्राित्ते्णो- यलात्‌ खप्रद्क्‌ चित्ते शण्टोयजोववत्‌। तच्च जोवेचशात्मकं

Se yaw योजयन अम्मघधारस्यं व्यावक्तयति | खभ्रेति। जीवादिभेदानां खमे दृष्ठमानागामुक्तानां चित्तातपुथगसत््व साधयति | वित्तमेबेति॥ afe xe चिन्तश्वेति इयं eR lad aware | aufa तच्छब्दस्य चिक्षविवयत्वं व्यावत्तयति |

सेनेति euwaw शत्वित्तस्य खप्रटग्विषयत्वे afeaary | तदति ingest दान्तमिषिषटमयं दाान्तिके सोनवबति | wefirerfeat | गाग्रदवख्ा fe year यान जीवान्‌ wader wares BUMS PTA ROM चेतनानां दश्यत्वाभावादिति sas Bact विव्ितमनुमानहयमारचयति | saa इति 1

५९९

गा ° तथा तदृश्यमेवेदः जायतभित्त मिष्यते ? ६६ उभे न्येन्यदश्ये ते किलद स्तीति चायते 1

भा ° चिक द्रष्टुरव्यतिरिक rE दश्वलात्छप्रचित्तवत्‌) उक्ता यंमन्यत्‌ ey ६६ जओीवचिन्ते si चित्त चेत्ये ते अ्न्यान्यद्‌श्ष दतरेतरगम्ये। जीवादि विषयापे्ं fe fest माम भवति feud fe जीवादि ce) अतस्तेऽन्योन्यदुष्ठे। vara fafe- दखीति Grea few at चिज्े्णीयं ar किन्तद- सीति दिवेकिनोाश्यते। afte खमप्रे wet efafes वा विद्यते तथेहापि विवेकिनामित्यभिप्रायः कथं खचणा-

Cle खअद्लरव्यास्थागन्त रान्तव्याख्यानेनैव Weary एथगपेलित- मिति विवचित्वाङ। उक्तायमिति। ६५ दद। हृश्यदणंनव्यतिरेकयाहकप्रमायप्रतिहतं हेतु दयमि बाण्द्सा- | उमे Wifes cuts परस्परापेत्तसिद्िके <a faz तद्‌ वच्छिन्नं cud सिति तस्य सिद्धो तदवच्छिन्नं ca सिडतौलन्धेग्धा्यान्र ca दण्ंनं वा सिब्बतीन्बता विभागा ऽवगादिप्रमाडभावान्र aaa हेतुदयस्येबयेः | किच सम्भा- बनायां yvaracefuaman दृश्यदश्ननयेोरन्यतस्स्यापि नेर पेच्येख सम्भावना मवति ख्न्धान्धाश्चयदोषात्‌ | तथाच WT स्परपुरस्छारे विद्येत यदुभयं कल्पितमेव स्यादिति ware | किन्तदिति तरदष्यं दद्रानं बा किमश्लीति एषे विवेकिना नासतो ्येबोश्यते प्रामुक्छदोषादिव्थंः। किख घ्रामाजिक्षस्येव प्रामा- जिका भेदः सम्भवति | टश्छदशंगयेोः Tet प्रमाबमसरी- are woafa कयं तहि प्रमाञप्रमेयविभामोा arfefe- गद्यते तजिलतादोाषेेत्ाङइ तच्मतेनेति तच प्रथमं.पाद farsa | जीवेति ते शित्ते इति aay: | खधन्धे। न्धट श्छ -

५९७

गे ° नक्षणागृन्यमुभयं तन्मते नेव गृह्यते ६७ यथा स्व पुमयोा जीवा जायते भ्रियतेऽपि तथा जीवा अमी सर्वे भवलि भवस्ति ९६४१

भा" Qe च्यतेऽमयेति weer प्रमाणां WATT ALTA

चित्तं Sai दयं यतः aaa मेव तचिन्ततयैव तत्‌ cE

fe घटमति प्रव्याख्याय चटा गर्ते नापि चरं yan-

ख्याय चटमतिः। हि तज प्रमाणप्रमेयमेदः शक्यते कल्ययितुमित्यभिप्रायः॥ ६७॥

मायामये! मायाविना चः wa: fafataar aetire-

ध्यादिभिनिष्यादितः खप्नमायानिस्मितका अण्डजादयोा

Ge त्वमितरोतस््राह्यत्वं तदेव स्यङवति। जोवादिति डितीवपादं are | तस्मादिति तदेव स्फुटयति। few वेति किन्त- दस्तीति us सति किचिदल्तोन्यु्यते चिवेकिनेति योजना y Sway टराम्तेन विङ्योति। डोति। इरति जागरिता. fer featare व्याचिख्याघतया एच्छति कथमिति तदेवा- बताग्यं व्याकरोति लछ्षणेत्यादिना यतस्ता सर्भेदस्य प्रामाणिकत्वमिति ेवः। कचं तहिं लोकिकानां पसेचकानाच प्रमाबप्रमेयविभागषटरन्तिरि नाश्य चतुर्थपादा्ंमाह | तन्न- तेनेति तदेव प्रपञ्चयति। Wifes ष्टे किं प्रमाबमिदय् चाननमित्घनुत्तरमतिप्रसङ्ान्नापि घटश्नानमन्ान्याभ्यप्रसङ्ा- दतो घटतजञ्ज्नानयोामानमेयभावः सम्भवतोव्यर्चः। १७॥

दृ्यानामणनादीनां दण्रंनातिरिक्षानामसत्वानुमानस्य भेद- यमाङ्कप्रसागबाधं परिहव् दशनातिरेकेग aaa अग्भादि- पत्य बाधः स्यादित्धाण्ङ्खय परिहरति | atenfeat मायाम- यस्य निग्मितिकस्य नोवस्य fated बुभुत्समानं प्रत्याह | मायेति संविदतिरेकेयाखलादीनां wares: सत्वाभावान्‌-

५९८

° यथा मायामये जीवे जायते भरियतेऽपि 1 तथा जीवा अमी सर्वे भवलि भवसि च! ६४१ यथा निर््भितकेा जीवे जायते भियतेऽपि वा 1 तथा जीवा जमी सर्वे भवन्निनभवसि anor कथिन्नायते जीवः सम्भवेोऽस्य विद्यते ! तत्रदुवमं सत्यं यत्र fafaq जायते १७११ चिन्नस्पन्दितिमेवेदः माद्ययाहकवदुयं 1

भाग जीवा यथा जायन्ते feat तथा मनुखादिखलच्णा अविद्यमाना एव चित्तविकख्पनामाजा इत्यर्थः ६८॥ ६९ Woon.

व्यवहार सव्यविषयजोवार्गां waacufe: yf afm sway परमायेखत्यं कखिष्वायते जीव दूति उक्रार्थमन्यत्‌ ७९

wat ग्राद्यग्रा कवत्‌ वित्तस्यन्दितमेव दयं चित्तं पर- aria श्राक्मैवेति निष्विषयन्तेन fafaqaan नित्धमसक्

ete मानस्य अग्मादिप्रतिभासबाधः। सश्वाभावेऽपि खप्रादिषु जन्भादिविकसल्पबाडल्यो पलम्भादिति ञ्ञोकच्रयस्य तात्पग्धमाह | खप्रेत्यादिगा ई८॥ ९९ ७० ae अग्भादिसत्धमिति मन्यते तंप्रति प्रामुक्ठंस्नारयति। afatefa ठत्तानुव!दपुववैकं स्ञोकतात्पय्यमाहइ | यबहा- रेति खच्लराणि व्याख्येयानि व्थास्यातत्वादित्ाङ उक्षाथ- fafa orn संवेदगस्य कल्पितटृश्योपितरूपेब caer दुङुखतिरोके सत्त्वमिति खप्रद्‌ ङान्तेनोक्घमिदार्नं तत्वतः संवेदनस्य विवय-

४६५

गा °वितं निर्विषयं निव्यमसद्धनेन कौर्तितं १७२१

योऽस्ति कल्पि्तसंवृत्या परमार्थेन नास्त्यश्ता 1

wre ahaa अङ्गा We परुष इति ya: 1 सविषयष्य fe

GT

विषये ag: | निष्िषियत्वाखिन्तमसङ्ग care: ७२ गन्‌ नि््विवयत्वेन चेदसङ्गलं fewe निःसङ्गता भवति यस्माच्छासा wie fuagaaaefaree विद्य- AMAT | नेष STS: कस्मात्‌ | यः पदार्थः जास्तादिषि- wa कल्यितसंषटत्धा afar या परमाथप्रतिपच्य्‌- पायलेन संटृतिख सा aasfe परमाथेन नष्यऽस

सम्बन्धाभावादातैव संवेदनमित्ाङ | चित्तेति + Sacre क्ययति। सब्बेमिन्बादिना fafaaremraye fax अति- मपि संवादयति ) सषा Wife, भतियुक्तिसिडमसङ्लवं साधयति। सविषयस्येति ७२॥

निर्विष यत्वेन वित्षस्यासङ्त्वम सक्तं तद सकुतं wenets- aay सत्वादिव्याज्नद्याइ | योऽत्ति नमु परमार्थतो वैशे fae: षटपदाचान्‌ अव्यादिसमवायाग्तानातिष्न्ते तथा चिन्लस्य कथमसङ्कत्वं तज्राङ | परेति वेकेषिकपारिभा- विकखखवबहारानरोधेन पदाथा यो उव्थादिः समवायान्तः स्यात्‌ परमाथताऽस्ि किन्त deat प्रतिभाति वस्नादवि- अद्धमसङ्त्वमिन्धथेः॥ व्याववख्ाद्यमत्थापयति। नज्विति॥ तच यस्मादिति सामान्येनोक्तं हेतु बिग्रेषता अनक्ति weife | चपादिश्नब्देन प्रमाता vata प्रमेयमित्धादि wea ys खसद्त्वा- wea परिहरति | नेव दोष इति as fafaraneg प्रशरपूग्यकं पुम्बाडयेालनया साधति | कस्ादिबादिना | परमा्चतोा देतस्याऽसन्वे बाकधापक्रममनुम्‌ बमादण्ंयति | wa शति॥ fedtere योजवति। येति afe ग्रस्य aaa

c 4

Yo

गा ° GAA PAA स्यानुस्ति परमार्थतः १७३१

अजः कल्पित संवृत्या परमार्थेन नाप्यजः !

भा ° विद्यते wra दतं विद्यत cay ययु परतनग्लाभिसं-

Wie

SO परच्रास्रव्यवहारेड स्यात्‌ पदार्थः परमार्थता निरूपणमाणे area) तेन युक्रमुक्रमसन्गं तेन कोतिंत- fafa ७३ |

मम्‌ ्रास्वादीननां संटतिले अरज इतीयमपि कल्यमा संतिः ara षल्यमेवं श्ास्तादि कल्ितसंटल्येवाज दत्य च्यते परमार्थेन नाप्यजः यस्मात्‌ परतन्लाभिनिष्यत्या

गुशादिपश्चकस्य तता यावककप्रातिखिकलसतयप्रतिपत्तिमन्त- रेड प्रकण्यते। तथा त्षष्लच्तबतस्तत प्रतिपत्ता तदितर प्रति- पत्तिः तव्रतिपत्तो तह्न बतस्तद्याङसप्रति पत्तिरिति पर- स्यराश्रयान्न किष्िदपि see: सिङेदि बः वसतत निम्विवय- स्येव सिडत्वादसङ्त्बित्तस्य प्रागुक्तं सङ्तमेबेत्धुपसं हरति | तेगेति॥ ee

शासनादिभेदकश्यनायाः संङतिसिडतवे तदधो नात्मन्बजलत् - कश्यनापि संडतिसिडेव स्यादित्ा्रक्चाङोकरोति। अज इति। कल्यितमान्मन्धनत्वमिन्च्र हेतुमाह | परवन्बेति ufcara- बादप्रसिडजन्मगा म्नाग्येवासा जायते THAD विभ्मत्वे afae- धस्याजत्वस्यापि तथात्वं SET: | YAM AAA TAT | afefa urenfeizw कस्तितत्वे waraeaeeaty afed स्यादित्यः fearsisrafa शवहारस्य कल्यितत्वं fam तदुपलदलिवस्य रूपस्येति faneqraaytattfa | aa- मिति अजाऽयभिवभिधामस्य संडतिप्रयुक्घत्वाचद्यब हारस्य कदपितत्वमिङमिवर्थः | कोवल्वावखयावामजेऽयमित्मिधाना- भावमभ्युपेन् saw दश्रंयति। पररमार्थेगेति + खासन्धजतव-

WSR

गा *परतनरौऽभिनिष्पल्या संवृत्या जायते तु सः॥ ७४१

अभूताभिनिवेशाऽस्ति za तत्र विद्यते)

इयाभावं बद्धैव निर्भिमिता जायते ७५१

Me परशास्रषिद्धमपेच्छ योाऽज CaM: संटत्या जायते,

अताऽज दतीवमपि कल्पना परमार्थंदिषयेनेव क्रमत TAS ७४

यस्मादसददिषयसस्माद सत्यन्धते इेतेऽभिनिवेशाऽस्तिक- वखलमभिनिवेश्र ्रागरमाचं इयं तज विद्यते मिथ्या ऽभिगिवेश्रमाचञ्च wert: कारणं यस्मा्स्मादूयाभावं बद्धा निर्निमित्त निटे्षमिथ्यादयाभिनिवेशा यः खम नायते ७५ |

aay कल्पितत्वे दितीयाडखास्यानेन ₹सेतुमाङ | वखा- दिति॥ परेषां परिबामवादिगां wea या परिबामप्रखिलि- aie aaa योऽन carer: Gees war जायते wag ofaafaar saa: संढतिसिडधत्वालतिषेधरूपमजतव- मपि metdau: जतवादियवशारोापलचखितखरूपस्याक- स्ितत्वं। तस्य कल्प नाधिषानत्वात्‌। कख्ितस्य शास््रादेर क- श्पितेन प्रमिति ेतुत्वं प्रति विवादे बिम्बादिप्रमितिरेतुलस्य स- म््रतिपनत्रत्वादिति xa ०8

मनन्‌ wae कश्पितशास्त्रादिजन्धत्वे मिश्याताच्नापुनराढ न्िफलस्ाचधनत्व ताड | खअश्ूतति॥ यदि fede: संसार सत्यः स्यात्‌ तदा तच्धिख्श्ययं साधनमपि aqngaafaiiaa fautfufaquarse तु मिथोापायजन्धेनापि waa qe- faga निषत्तिः fawdifa शाकाय awafa | यस्मादिग्या- दिना॥७५॥

YR

जा "यदा लभते हेतूनु्माधममध्यमान्‌ 1 तदा जायते चितं हेत्वभावे फलं कुतः?५६॥

we जात्याञ्जमविहिता श्राभीवंजिंतेरगुष्टीष मानात्‌ धष्मो- वत्वादि प्रात्िेतवे SWAT: केवलाख्च | धम्माधर्ाव्या- मिश्रा मनुग्यलादिप्राद्यथा मध्यमाः तिय्यैगारिप्रातिनि- मित्ता अधलच्षणाः प्रटस्सिविशेषाख्चाधमा. तानु त्तम- मध्यमाधमानविद्यापरिकश्ितान्‌ यदा एकमेवादिती- यमात्मतच्वं सब्बंकर्पना वजिंतं जानन्न खभते म॒ पशति यथा बाखेद्^ग्वमानं wat मलं विवेक ala तद- तदा जायते गात्पद्यते चित्तं दवाद्याकारेरुष्तमा- धममध्यमफलरूपेण सति रेतो फशम्‌त्पञ्चते वीजा- दभाव इव सस्याटिः ७६

~-~वदनम

wie निनिमित्तो maa xara तदेतत प्रपश्यति | बरेषवि। उत्तमान्‌ हेतून्‌ विभजते जातीति arta fora: शथटव्थार हितेरधिकारिभिरिति यावत देवत्वादिताटिश्ग्ेगेर्वदः मन्य ग्रद्यते। SAAN धम्मेणां प्राधान्यं | Aare anew मध्य मयोानयोा Rena | तिय्यगादीव्याश्ब्देनाघमजग्भ सङ्दते। वाक्धोयश्चानादश्चाननिटकत्तो afsene विशिनष्टि «ft द्येति ्चविदुषां प्रतीयमाना हेतवो विदुषां परतिभान्तीले तत्‌ दृ ्टान्तेन स्फुटयति | यथेति उक्तेऽर्थं हेतुत्वेन चतुचंपादं व्याचष्टे Witt peg s

WOR

गा" अनिभित्नस्य चित्तस्य यानुत्पत्िः समाऽया 1 अजातस्येव सर्वस्य fare हि तद्यतः!॥७७१

भा० रेलभावे fer नात्पद्यतद्ति क्रं सा पुगरनुत्प- न्तिखित्तसय कीद्श्ीति। उच्यते परमार्यदश्चंनेन निरस्त धमाधन्ाल्यात्पन्तिनिनिन्तस्यामिमित्तस्य वचिन्सस्येति या माकास्थाऽनुत्प्िः सा sagt सव्वावस्थासु समानि- विवभेषाऽदया पृष्वंमणजातस्छेवाऽमृत्पन्नस्य frre ब्बस्यादइ यस्येत्य्थः यस्मास्रागपि विज्ञानाचित्तदभं तत्‌ इथं जग्ध तख्मादजातस्य we सर्व्वदा fous समाऽदयेवाऽगत्पस्तिनं पुनः कदाचिद्भवति कडाचिद्दा भवति सव्व॑रेकरूपेवेत्धर्थः ७७

Ge तदा जायते चित्तमिति कालपरिन्डेदप्रतीतेसागन्तकत्व- amg ufcwcfa 1 खअनिर्मिन्तस्येति fous fy निमित बजिंतस्य नित्वसिडधम्य या सनव्वदाऽनत्पसषिः सा निषिविशेषा दितीया tes रेतुमाङइ | जातस्येति eae रेतस्य चित्त टश्यत्वेन मिश्यात्वातिव्यसिडस्य परिपखंस्य वित्ताखस्य स्फर - बस्य जन्भायोागात्तदनुत्प्तिदक्तलच्तया FRUU | उक्तमनृूद्या- काङ्कापुव्बकं Braga ाकरोति | हेत्वभाव cafcar y यथा रूप्यकल्प माकाशेऽपि शुक्षेररूप्यत्वं खाभाविकं तया अग्मकल्पनाकालेऽपि संविदो निविेषाडितीयत्रह्मता खाभा- विकी जग्मभ्नमनिडङश्धपेच्चया तु तदा नायत इत्धक्तभित्वाङ | aaefa केवलं मेाच्वावश्यस्येव tages किम घटा- द्युपर्ह्स्यापीभिप्रे्ाङ | सव्वावद्याखिति स्वस्येव चित प्रतििम्बस्य बिम्बकल्यब्रह्यरूपत्वादिति waafivary | इया चेति दतीयपादायं कथयति पव्बमप्रीति तच ेतुमाङ | यद्ादिति तख्मा्स्लसपंवत्‌ रेतस्य जन्मनख ए्यत्वादस्तताऽसन्नादिति वावत्‌

you

egg निभिततां सत्या हेतुं पृथगनापुवन्‌ 1

are

le

वौतशावं तथा काममभयं TPA N ७४१ अभूताभिनिवेशादधि Tea तत्प्रवर्तते !

यथाक्रन न्यायेन wafafane carararefafa- ताश्च wat परमाथरूपां बुद्धा रेत wirfearce रेवादियानिम्राप्रये ToT ATTA LATTA HTS: खम्‌ कामथाकादिवजितमविद्यादिरडितमभयम्पद मस्ते UNF जायत इत्ययः ७८

यस्मादग्डताभिनिवे्ादखति इयेऽदइयासित्निख्चया ऽभूताभिनिवेश्रशस्माद विद्याव्यामेादरूपाद्धि we तद-

इद्याभावं बद्धेव निजिमित्नाम जायत can तदिदानीं प्रपश्चयति बद्धेति रदेवाभावेापलक्तितां सत्तामनाद्यनन्ता परमार्थग्तां प्रतिपद्य देवादियोनिप्राी घम्मादिरेतुमसाङ्क- य्थबागनतिष्छन्‌ यदा विदानववतिशते तदा सव्यसंसारकारब- हितं पदमस्रवानगेा पनः WS उएहातीन्थः॥ Sra Aree | यथोक्तेति tama ga रेतस्य रव्लसपादिवदेव कस्ितत्वं ययोक्कन्धायेन चेतन्यस्य wats यत्‌ इवं निमित्त तस्याभावतामभावापलचितां सन्तां निमिन्ताभावादेवानाद्य wat तस्मादेव aa बद्धेति योाजना। vufafa टेवतादिप्रह्लर जग्मप्राप्तये घम्भे मनव्यत्वप्राप्तये TA तिय्यंमाद्यधमयोानिपा- HA चाधम्मं साङ्खग्यखाननतिषचरिति वावत्‌ TAA च्रानवतो धम्म यनुषानायोागे हेतुं डचयति त्यक्तेति काग्यभुतसन्बे(न- Utara पुगरभयमित्वस्याथमाह। अविद्येति ecy

यथोक्तपदप्रा्िः सदास्तीतखाणशद्याङ | wazdfa भिचा. रित्वादिरेतुरद यात्मदश्नंनेन वा साश्वसाधनात्मनोा दतस्य बशु- नाऽभावं यदा पुमान्‌ बडर्वाश्लदा वस्वभावं YR TEA.

४०५

° वस्त्वभावं age fas विनिवर्षेते १७४१

निवृत्रस्याप्रवत्तस्य निश्रना हि act स्थितिः

विषयः हि बुद्धानां तत्स्वाम्यमजमदइयं १४०१

wre मृरूपे afew wats | तस्य इयस्य वस्तनेाऽभावं यदा

चा

बद्धवांखदा aarfeag निरपेकचं सदिनिवन्ततेऽभूता- भिभिवेश्रविषयात्‌ ७८

निद््सस्य हेतविषयादिषयाग्तर woewarat- वद्‌ शमेन fowe निखला qeaafsiat खरूपैव तदा खितिर्थेषा ब्रह्मरूपा खितिधिन्तस्यादयविश्ञाजेकरस- wrawer ia fe यस्मादिषयमगेाष्वरः परमाथदर्भिनां बुद्धानां तस्मान्तस्ताम्यं पर्‌ निव्विशेषमजमदवञ्च i ce

fray चित्तं यथा पमन प्रवन्तते वथा तच्िडल्तिमनडन्ता भवतीः अराज faawa ) यक्माटिग्यादिगा।॥ वसा दभूताभिगिवेणा्तदनुरूपे चित्तं प्रवत्तते सस्ात्िःसङ्क निव- wa इति सम्बन्धः अभताभिनगिवेशमेव विश्यदयति। खस तीति अभिगिबेश्स्याऽषिद्यायामेोशरूपत्वमन्वयग्यतिरोकसि- अमिति ae Was | तदगेरूप इत्यत्र तच्छब्देनाभिनिकेये

छते तस्येति निवेश विषयस्येत्धयंः se

भयं पदमश्चत rasa हेतुमाह निरन्तस्येति विददन- भवेकगभ्वत्वादगेवकस् नातीतलवा् fax मे्तस्याभयादिरूप- afaarw विषय डति ।॥ खचराय कचयति faewaar- Feat i se

WOR

गा अजमनिद्रमस्वपुं प्रभातम्भवति स्वयं 1

ate

aT

सकृदिभते ATT धम्मी धातुः स्वभावतः ८११ मुखमावियते नित्यं दुखं विवियते सदा

पनरपि कोडूब्र्याऽसो बद्धानां विषय दग्धाड। खयमेव amar भवति नादिव्याश्चपे्ं खयं च्यातिः- सखभावमित्य्थंः | सरृद्धिभातः सदैव विभात इत्येतत्‌ | एष VINNY Yrs wat धातुः खभावता aq खभावत TAG: ८१

एवम्‌च्यमानमपि पर मार्थतच्वं कस्मात्‌ लाकिकैनं ग्ट इते CHUA | यस्मात्‌ यख कस्यचित्‌ दयवस्तने waa wee गडणावेग्रेन मिथ्याभिनिविष्टतया सुखमात्रियते

यो ara विदुषां विषयो दशिःतस्त्मेव पुगविशिनष्टि। अजमिति |) waa Waar! cafefa |) «fora स्वस्य धारमाडम्मौ नासो कथमपि परतन्लो ufaqatas- वख्यानादतः खयंब्धोतिरि व्याह धम्म डति। fry धौोयते निधी- यसे सव्वं निःचिप्यते सषुप्तादा वस्मिच्चिति धातुरात्मोच्यते | तथा सब्बस्य चानसाधनस्योपसंङारोऽपि wR. साचखितयाऽ$त्मनः faa: wa व्येतिमेरटच्यमित्ाङ | धातुरिति faerie. aaa: खयं व्योतिहृमन्धथा घट बदर नात्मत्व प्रसद्ादिग्षाइ | ख- भावत डति। Vagal Beware तदच्चराजि योज- यति qacitanfeat + धावुखभावत Kearse Rie

ares | aferfa cu

fasfwarre qawrmfafcaa erat Teese frafaaafe fafaaet अव्याचा्यापदिटकथेव Rw aatw gafafa भि्ाभिनिवेशादात्मतच्व खरूपं सटेवाच्छाद्यते तक्मारेव बशताऽसदपि दुःखं aaa प्रकटी

५७७

गा" यस्य कस्य धर्म्मस्य यहेण भगवानसै ४२१

अस्ति नास्त्यस्ति नास्तीति नास्तीति नास्ति | [वा पुनः 1

भा० ऽनायासेनाच्छाद्यत इत्यथैः | अ्दयापलसिनिमिन्तं fe

चार.

तजावरणं VaTMTAIGA | दुःखञ्च वित्रियते प्रकरी- क्रियते परमाथंन्नानस दलंभलात्‌ भगवानसावात्मा ऽदय रेव इत्ययः | wat Feria बग उच्य- मानेऽपि नेव ज्ञातु शक्य cay: wear वक्रा कुज्र- Se शमेति अतेः ८९२ | safe गास्तोत्धादि खच्छविषथा रपि पण्डितानां cer भगवतः परमात्मन आ्रावरणा एव किमुत मूढजगवद्धि-

कियते Arse भगवान्‌ arent शुव्याचीपदिषटाऽपिनवि- स्पष्टो wala: » Wwe wet दशयति | रवमिति। खयं व्योातिङाटि maufesoneafa यावत्‌ तज ज्ञोकमव- तां वाकरोति उच्यत इत्धादिना दते एएद्यमाणेऽपि कय मात्मखरूपस्य दखषरूपस्यानायासेनाच्छाद्यमानत्वं ary | इयेति eam यथावन्न प्रतिभातीव्धाङ | दुःखेति बयावदात्मप्थाभावे शेतुमाड परमार्यति Far वाचा- तथ्येन भातीति शेषः सखस्य विद्यमानस्य ावरगमविद्य- मागस्य दुःखस्य विवर खमिति fart फलितमाह | अत इति y MUTT aay वारयति | wen xfs y च्थात्मनि प्रवचनगस्य परिच्चानस्य दुलंभतवे प्रमागमाड | साख इति॥ sey

परोशकाभिनिवेश्ामामप्यातमावर्गत्वे सति लाकिकपर्वा- $भिनिवेश्ानां तद्‌ावरबत्वं किमु वक्तखमिति साधयति | wet

4

yor

mre चनस्थिरोभयभ वं रावृणेत्येव बालिशः ४३१

भा ° waUT दृत्येवमर्य प्रदर््यल्ार | waNfa | ्रस्ल्लात्येति

च्छा

वादो क्ित्रतिपद्यते। नास्तोव्यपरोा वैनाशिकः। रस्ति मासतीत्यपरोाऽद्धंषेनाजिकः सदसद्रादो दिम्बासाः। arf नाखोत्यत्यन्त शुन्यवादी तजास्िभावखलः घटाद्नित्य- fawewara | नास्तिभावः fac: खदा विशेवलात्‌ उभयश्चखख्ि विषयत्वात्‌ सद सद्धावाऽभावेाऽत्यन्ताभावः। प्रकारचतुरटयस्थापि तेरेतेखंलस्िरोाभयाभावैः सद सदा- दिवादौ waste भगवम्तमादटणेात्येव बाखिभ्राविवेको। यश्चपि पण्डिता बालिग्र एव परमायंतच्नानवबोाधात्‌ faa quraqet जन इत्यभिप्रायः प्र्‌

त्वादिना qixataeare | wenfa प्रमाता देङादि afa- रिक्ताऽख्तीखायो वेश्रषिकादि पत्तः) देशादिव्विरिक्षाऽपि नासे बडेष्येतिरि च्यते | च्वणिकस्य विच्नानस्येवात्मल्वादिति दितीमे विश्नानबादिपच्ः। तोयो दिगम्बर पत्तः। चतुथं तु गून्धवा- fara श्न्यस्याग्न्तिकत्वयातनाया ay | दितीया मै farsa | तज्रेत्यःदिना afer घटादिभ्यः सुखाद्याकारपरिगमि- तया बेलक्लण्ादस्िभावो याऽयं प्रमाताक्तः we: fara: सन्‌ परिगमीत्थंः। देहाद्यतिरिक्ताऽपि प्रमाता बध्यतिरिक्ता aretfa | यो माख्तिभावः सख fatr निनििरेषलाश्वदभावयस्ये- are) नाल्तिभाव इति | प्रकारचतुद्वस्यास्ित्वस्य areite- स्या ल्िनास्तित्वस्य बास्तिना स्तित्वस्य चेति यावत्‌ बालित्के fer फले तं न्घायम्‌पसंहरति | fafafa aces

७८

Me Herida CAR यहैर्यासां सदा वृतः 1

नार

चाण

TATA CTT येन दष्टः सर््खदक्‌ Ney

HATH पनः परमाथत यदवबाधादबाखिश्ः पण्डिता भवतीत्याह | काखः परावादुकशाख्तनिर्थयान्ता एता उक्रा श्रङ्िनारीत्याच्याख्चतखो areat काटीनां यै गररीरुपलसिनिखयैः सदा सव्य॑दा wea आच्छादित- स्तेषामेव प्रावादुकानां यः भगवान्‌ च्राभिरस्तिनाखो- व्यादिकोटिभिखतखूभिरस्ुषटाऽस्ादि विकसश्पनावजित द्- waa येम मुनिना दृष्टा ज्ञाता वेदामेष्वोपनिषदः यरषः Baa स्वैः परमाथेपष्डित इत्यथैः ॥८४॥

WIA यदावरबमक्कं Tasca | arg xfs y वासां

कोटीनां परयोश्कपरिकस्तितनिसंयनिरूपडोयानां atch.

निषेशविषेभेरात्मा सदा were: wearers: Arg: सन्ति। तथा watt यथावद्ात्सप्रथननिषयंः यदि षस-

e A e@ STA BATA तङि तस्य चचाम WTA वा मास्ति मराकाङ्श्चं

चातव्याम्रपरिशेषादिताणद्धयाह | भमवानिति। arent fe apaiseiataantea येनोापजिवत्मवबेन प्रतिपन्नः सब्बे सा न्रातव्थाम्तरमपश्यन्‌ परमायंपणछिता निराकाङ्क भव- तीयः स्ञोकनिरस्यामाकराङ्कां दग्रेयति | कीटगिति कि. मिति परमायतक्वं जिन्नास्यते। तजच्ानात्‌ पाष्दिबसिद्यय- faare | यदवनेधादिति वचर क्चोकमवतागे याकरेाति।

Lan fi A ` -चारेत्धादिना तेवामेव प्ावादुक्ानामपलन्धिनिखयरितिष-

म्बन्धः। या भगवागक्तविष्चेषलः सयेमेति array Se a

॥.

° प्राप्य सर्ब्नतां Heyl savas पदमद्रयं 1

भार

श्रा

अनापनादिमध्यान्तं किमतः परमीहते ९५७५१ विप्राणां विनये देष शमः प्राकृत उच्यते 1

भ्राषयेतां ययाक्ां wat समस्तां सर्ग्वश्चतां ब्राह्मण्यं पदः ब्राह्मणः एष नित्यो महिमेति wa: अनापन्नादि- मध्यान्तं ज्रादिमध्याा उत्पत्तिथ्ितिखया अनापन्ना अप्राप्ता यस्यादयपदस्य विद्यन्ते तदनापल्ादिमध्याग्ं WMG पदं तदेव प्राय खन्धा किमतः परसादात्म- खाभादृष्वंमोहते चेष्टते निष्रयोजमभित्यर्थः भेव तख Bary इत्यादि गोताङूरतेः ८५

विप्राणां ब्राह्मणानां विनया fanaa खाभाविकं यदे तदात्खरूपेणवसखानं | एष विनयः शमाऽप्येष va

छानवताऽपि वावव्नीबारिखुतिवद्रादभिदाधादि wea. foamy | wife) यथोक्तां चुग्कोाटिषिनिम्ौक्षामिति यावत्‌ | aaa wate परिपुखं चपतिरूपत्वं तच ब्राद्धणपदप्रयोगे प्रमाखमाङ | arya xfs, fae. गपरोच्तोद्तत्रदह्यसवश्वः सम्‌ VITA मुख्ये ब्रा मवतो- we: | area त्र्मविरोा विद्या फलावश्यसेव खभाका म- ferent निखिंकारो इडिक्ासाभावादेकस्पो भवतीति बाक्धान्तरस्म्रा्थः॥ तदेव पद निशिनद्धि। खअनापव्रादिमश्ण- म््मिति a वद्याकरोति | आदोति अन्वयं दण्रयन्रवशिष्धं MWS | तदेव प्राप्येति WIAA फलावखयः सन्‌ Maa तस्य किचिदछि कर्तखमित्स्ित्रधं भगवदाकं प्रमाख्बति | नव तस्येति <u

यावश्नीवादिश्ुतेरविददिषयत्वाडिदुषोा नाभिराजादि कत्तं afaqa इदार्नो तस्यापि नियोागतेाऽल्ि करु मन्नाश्श्ा |

YR

ओ" दमःप्रकृतिदासत्वादेवं विद्वाञ्छमं ase et

सवस्तु sorry इयं नाकिकभि्यते 1

भा ° प्रातः खाभाविकोाऽखछतक उच्यते | दमाऽणेष एव प्रर

be

facrerara भावत एव चोपन्रान्तरूपलाद्रह्मणः एवं यथात्र खभावापश्ाम्तं aw facrsead उपन्राज्तिं खा- भाविकीं ब्रह्मखरूपां waa ज्रहमखरूपेखाऽवतिष्ठत इत्ययः

` ८६

एवमन्यान्यविर्ङ्त्ास्ंषारकारण्ानि रागदेवदाषा- warfa प्रावादुकामां दश्रेनामि। अते fauredarfa तानोति तद्युक्रिभिरोव दश्रयिला चतुष्कारिवजिंतवाद्रा- मादिदाषानास्यदं खभावश्ान्तमरेतदक्षनमेव सम्यम्द्ं- ममिल्युप रं इतं अथेदानीं खप्रक्रियाप्ररज्नायं आरम्भः जियोगाधीनां क्तव्यतामधिकरोति | शमोऽपि खाभाविके

निरमेन कियते दमाऽपि aurafanara नियोाममपेष्छते णवं कूटस्मात्म तच्छं विद्धान्‌ पुमागद्रवविक्रिबामून्यन्रद्मख रू

- पेय fatter: अद्रा कथयति | विपागामिबादिना

तमेव खभाविकं विनयं बिड्बोति | यदेवदिवि।च्थ्‌।

रष रबेव्ासखभावोा उद्यते | परमवनिराकरवमखेनातस- तक्चमवधारिवं | अधुना खपक्िबयाऽबस्याजसापन्धासमखेनापि तदवधारयितुमबद्यादयमपन्धस्यति | सवख्िति इचानगुवा- द्पुम्य॑कां प्रकर बदषस्य ari दप्रंयति | रवमिति॥ शिष्य साभ्वारोपदृद्िमाभिग्य जायदादरिपदार्थपस्खिजिपुव्वको बेध- प्रकारः खप्रक्रिया तया तस्येवा्मतश्चस्य प्रदश्चंगपरो UTA raw: तजर जागरितमुदाहर्ति। सबसख्विति॥ वड प्राति- भाषिकं आवहरिकख खूलमथजातमादि्ादिदेववानुड्ध-

YAR

भ" अवस्तु सापनम्भ्यु युद्धं नाकिकभमिष्ते ४७१

अवस्तुनुपलम्भद्य नेकोातरमिति स्मृतं !

भा ° सवस्तु संति: | सता वस्तुना wy ava दूति way तथा

Ge

चापलसिरूपलम्भः तेन ay ada इति सापलमभः। सापल- मञ्च श्रास्तादिब्वैव्यवहारासदं ग्रादमयराहकलच्णं इयं ओाकिकं लाकादमपेतं लोकिकं जागरितमित्येतत्‌। एवं- way जागरितमिब्यते वेदान्तेषु way संटतेरखभा- वात्‌। सोपलम्भं वस्त॒वत्‌ उपलम्भनमुपलम्भाऽसत्यपि वस्तुनि तेन सह वत्तंत दति सापलम्भञ्च | Ne कवलं प्रतिविविक्कं जागरितात्‌ wera लोकिकं सर्ववप्राणिषाधारणलादि- ग्यते QA इत्यथः ८७

अवस्वनु परूम्भञ्च या ग्रइणवजितमिल्येतक्षोका सर | श्रत एव लाकातीतं। प्राद्यय्रटणविषयोा fe लाकः तद-

खोतेरिख्ियेरपलभ्यते | तच्नागरितमिग्र्थः इयमित्धस्थार्च- ATW | शास््रादौीति॥ तच Qa लाकप्रसिद्धमित्धेतदुचते | लोकिकमिति तद्याच | सोकादिति॥ केवकं जागरित- मिदं लोके प्रसिडं। किन्तु बेदान्तेव्वपि परम्परया च्चानापाय- wa पसिद्धमित्धाहइ | cd ल्तगमिति खम्रोपन्यासखपरमन्न-

राड योजयति wafeafa वाद्यग्रियषयुक्ता यवहारः dz-

तिश्ब्दाधेः साऽपि श्लायंवन्र ed भवति तथा वादेषु

करगोवुपसंतेषु नागरितवासनानुसारेग मनसस्ततदथभासा- कारावभासनं खम्नणष्दितमित्षथंः aafaaw केवलमितिप- ar उ्ोत्वा विवच्ितमयंमाह | प्विविक्तमिति॥ तस्यापि जा- कप्रसिडत्वं लोकिकमित्नेनाक्ं तदिश्णाति। सर्नव॑प्राडोति॥८७।

समरति वुत्तं द्रवति | अस्विति ae खाच वरत

Urs

ओ" ज्ञानं sag विज्ञेयं सदा बुद्धः प्रकीतितं veer भारमावात्‌ सव्वप्रश्तिवीजं सुवुप्तमिल्येतदेवं खतं सोपा-

GT

यन्परमार्थतत््ं Stina | WE लोकिकं we लोकिकं लाकात्तरं क्रमेण येन ज्ञानेन ज्ञायते तज्ज्ानं Waaar- wa Wife एतद्यतिरेकण ज्ञेयानुपपत्तेः | सव्व प्रावादुक- कश्पितवस्त॒नाऽजरवान्तमीावादिन्चेयं परमाथंसत्यं त॒य्यास्य- मद्‌यमजमात्मतक्लमित्यर्थः। सदा wae तस्तकिकादि विन्ञे-

यान्तं बद्धैः परमार्थदर्थिभिग्रद्मविद्धिः wait wes

विषयमतं wa विद्यते ann शड्ियायसम््रयोगलन्या ar खलायावमाश्षे वाखनात्मका वा Taya सम्भवति ac- भघविश्ानभ्रून्यं सषुप्तमिति विशिनष्टि | warwareyfa मज्विदं कारणात्मना TACIT | मच कारयां लाके प्रसिडं। RAVING CIA तचात्वादित्धभिप्रे्याह। लाकात्तरट- fafa तस्य साचिप्रसिडत्वं वि वचित््वेक्तमित्याइ स्मृतमिति तान च्ेयात्मकमेवावसख्याचयं तुरीय परमाथतश्वं विडदन्‌- भवसमधिगम्यमिल्ाङ | चानमिति ज्ञोकगतम्पदंइयममृद्य विवस्ितमथं कथयति | wafeafa » प्राद्यम्रहयविभागवजिं- तल्वादेव कुसो Mariana | aris. AWS Sifat कथं तद वगम्यतामिग्याश्द्याङ। सव्वप्रडत्तीति+ wa- खाद यवीजं सषुप्तमि ेतव्रसिडं शास्त्रविदामित्धा रवमिति। च्वस्प्राचयमेवमुक्का Ware कथयति | सोपायमिति waaay मनाटसिरूपं विवसितम वद््ाचयातिरिक्छमपि परी. चकपरिकल्यितं चेयं सम्भवती वाग्या | eats wats प्रावादुकेः शष्कतकं जल्प एीैः परि कल्ितस्य काग्येकषारबादि- रूप वलतुमोाऽवसश्ाज्रये नियमेनान्तभोवाञ्चेयान्तरं areitera: जयमेव विशेषे ऋय विच्लेयमच्यते तदपि नावश्याच्रयाति frnaetarery | विद्धेयमिति।॥ उपायोापेयभते ara su विदुषामभिमतमादशयति। सदेति y oc y

गा

भार

च्या

Yee

emt त्रिविये ज्ञेये कमेण विदिते स्वयं ! सर्वज्ञता हि aaa भवतीह महाधियः n ४४१

भागे लो किकादि विषये 1 HA सकिकाड जिविधे wi qe लोकिकं ae तदभावेन vereg खाकिकं तदभावे खाकोाश्तरमित्येव करमेण खागचया भावेन warded) तु यंऽदयेऽजेऽभये विदिते खयमेवा- तखरूपमेव स्व्॑ता Tra We सम्यश्ञणद्धावः सम्बै्नता turfarere भवति महाधिया महाबुद्धेः सर्म्ले कातिशथवस्हविषयबुद्धिलादे वंविदः सर्वच स्रा भवति anfafead खरूपे व्यभिचाराभावादित्वर्थः |

च्छामि विन्ते सव्बमिद' विश्चावम्भवतीति अला यत्मति- wre AMT फणतीति कथयति wa चेति॥ च्रान- छओयवेदने विवचितं करममगुक्रामवि। पुब्बेमित्बादिना॥ यल्पु- नर वस्थाधयातीवं तुरी यन्तत्मरिश्चागे विवलितं wa दश्रंयति। दधानेति तुयंषिदिते सवीति सम्बन्धः | तस्य शान यात्मदे- ताभावोपलच्ितल्वमा अदय इति जक्ादि सब्वेविक्रिया- afeata aicel कथयति खज इति ames नाख्ीति वकुं कारकमूताविद्यासम्बन्धाभावमभिदनावि। ख- भय इति otra uftyqawetarvend weary | खयमेवेति श्चानवता aie फलमवचिंरादिमा- मा वन्तमिति wet वारयति रेति उद्छच्नानवते महा- बदित्वे हेतुमाह सव्वलेकति आचगवता यथोक्तं जानं कदा चिद्धबेदपि कालानरोऽभिभुतमसत्कवखपम्भविव्यतीनान्र्ाह | एवंविद इति॥ चरन्ाजाग्धप्रसादादिदिते खरूपे खरूपस्फ़र-

१८१

IT देयज्नेयाप्यपाक्यानि विज्ञेयान्यययाणतः

तेषामन्यत्र विज्नेयादु पलम्भलिषु स्मृतः ४०१

भग्महि परमार्यविदरा ज्ञागेद्धवाभिभवै सा यथाऽन्येषां

WTeo

प्रावादुकानां ।। Se

लाकिकादीनां क्रमेण aaa गिरह्ादस्तितवाब्दा परमार्थतो माभूदित्थाह। हेयानि किकादोनि fw जागरितखप्रसुषुप्तान्यात्मन्वसत्वेन Cat सषपवद्धातव्या- Trae: Wafae च॑तुष्कोारिवजिंतं परमार्थत |

आष्यान्धासनव्यानि त्यक्तवा षणा भिचणा पाण्डित्य-

srearrenta साधनाभि पाक्यानि रागदधषमेाहा- दये दाषः कषायास्याजि पक्रव्याभिं। सरव्वाष्टेतानि ta- केवाप्यपाक्छानि fides भिका worsted: अग्रयाणतः प्रथमतस्तेषां रेयादीनोमन्यत्र विज्ञेयात्पर- areal विज्ञेयं ब्रह्मेकं वजंयिला उपलम्भनमपलम्भे

we अमिचाराभावात्परिपुखश्वक्निरूपता विदुषा भवतीत्यक्तं स्फ़ेट यति | हीति

Te देयत्वनिद्‌ गात्यरमायताऽस्ित्वमाश्खु परि इरति | हेयेति ugrecda Qazi Qawery Saas | शाक्िकादोनामिति। तान्येव atfe विभजते। ora fcafa पाण्य बेदाम्ततात्पग्धाभिश्वत्वमदडि तीयवसखतवि्ार- चातुय्येपरिजिष्यन्नं saad) नाद्यं catcdieyrofecifed | युक्तितः खताथानुसन्धागकुश्लत्वं मनं at: कम्मच्चानाभ्यासल- aa निदिष्यासनन्नम्दितं। तान्धेतान्नाप्तयानि।॥ द्यपि देयस्य विश्चेयत्वं यक्तं तच्ापि ad देयादीमां fatanfsaragre |

4

Wee

Nl प्रकृत्याकाशवज्ज्ञेयाः सर्वे LAT अनादयः!

विद्यते नहि नानात्वं तेषा कुच किसुन? ४११ आदिबुद्धाः प्रकृत्येव aes धम्मीः सुनिजिताः 1

भा ° ऽविद्याकच्यनामानं | खेयायपाक्थेषु जिव्वपि खता wy-

Go

fafea परमार्थसव्यतस्तयाणामिद्यशः ce

परमाथेतस्त WHY खभावत आकाश्वदाकान्ना- gear: सखच्छनिरश्जमस्व्वगतसे wa walt आत्मना Sa मुमृचुभिरनादयोा fran: | Twaeramigiet निराङुव्वेल्ाद wer किञ्चन किञ्चिदणमाचमपि तेषां विद्यते नानाल्मिति <९॥

जेयतापि waret संत्येव परमार्थत care | आदति) यक्मादारो बुद्धा आदिबुद्धाः प्रत्येव खभा-

वत wa यथा भिल्यप्रकाशखरूपः सवितेवं निद्यबाध-

डपायत्वेनेति तरेव प्रकटयितुं प्रथमत cam) उन्तराड awe | तेषामिति हेयादीगां रव्लसपेबदविद्याकर्पितल्वा- ALS परमाथत श्णङ्केत्य थः ९० | |

यदुं चेयं चतुष्कोटि वजिंतं परमार्यतक्वमिति तदिदानीं स्फ़टयति | प्रक्ष्यति बव चनप्रयागपराप्तं दोषम्मत्धादिगश्ति। विद्यत इति कल्यितभेदनिषन्धनम्बङ वचनमित्वयः | क्ष गेति दे्रकाला वस्याय्रयं | खणमाजमपीति काय्येकारबभाव- स्यांशाणिभावस्य चोपादानं €१॥

चयग्रब्द प्रयोगात्‌ मुख्यमेव Kas प्राप्तं vacate | यादि बडा इति ययोक्करीत्या समुत्पन्नस्य were aay) यस्येति प्रथमपादस्य तात्पथ्धमाह | च्ेयतापीति उक्तमथ दृष्टान्तेन स्पष्टयति | वथेति। प्रदान्तरस्यां कथयति | चेति fafea-

५८७

गा" यस्येवम्भवति छाजिःसाभमृतत्वाय कल्पते १६२१

आदिः शासा नुत्पनाः प्रकृत्यैव सुनिर्वृताः 1

Mle SRM इत्ययः स्व Ue: सव्वं आत्मान्‌: तेषां

GT

frye: क्तं वयाऽनिल्यनिखितखरूपा card: सन्दि- Warwen एवं Fria we म॒मुशोरेवं ययोक्प्रका- रेण सर्व्वदा बाधनिखवनिरपेता आद्यां पराथंवा। यथा खविता नित्यं प्रकाश्ान्तरनिरपेलः ere परार्थ- शयेत्येवम्भवति लाग्तिर्वाधकर्लव्यताजिरपेखता सर्व्वदा सात्मनि साऽग्टतत्बायाद्टतमावाय wea | माशाय ष- मया WAM: 1 ९२

तथा मापि शाग्तिकन्त॑व्यताऽऽत्मनीद्याइ warez शान्ता नित्थमेव शाग्ता wee WIE प्रत्येव सनि- देताः By Waar नित्यमृक्रस्लभावा cad: wa

खरूपत्वमेव afacaerer स्फारयति | मेत्यादिना॥ SETA खसत्तायामेवं नैवमिति सन्दिद्यमागखरूपो भवितुमलं। तस्य स्फरगाव्यभिचाराशच्श्पस्य प्रागेव साभितत्वादिव्ययः॥ दिती या चाकयोति | यस्येद्यादिना आात्मखरूपस्य सफ़र पत्वं य्नम्मकारः | Men fawa बोाधनिख यस्तस्मितिरपेच्त्वं Bryaagre वा यस्य भवति सोऽग्दतत्वाय कल्यत इति सम्बन्धः। तदेव ceria साधयति | ययेत्ादिना॥ इतिशब्दो ययेत्ेतेन सम्बन्धते साऽग्दतत्वायेत्धादिवचनात्‌ €२॥

आगन्तु कमम्डतत्वं प्रल्वदस्यति | wife शान्ता इति Grae तात्पग्यमक्षरायश्च fafenfs तथा नापीत्धादिना sma- are चतुचपादेन सङ्किप्य दण्येवति अजमिति ज्ोकाथमुप-

you

गा" सर्वे धम्माः समाभिना अजं साम्यं fame we 30

वेशार्द्यन्तु वे नास्ति भेदे विचरतां सदा ! भेदनिमुः पृथगुदास्तस्माते कृपणाः STAT NE ye

भाग्घब्धाः aararfaary aafaar आजं साम्यं विश्नारदं

GT

fangaiaad waravgrerfearer वा ate ada tau: fe fraawaae रतं किथिरेव BAN ean

ये aareaqcarwad प्रतिपन्नास्ते waraqer लाके छपणास्छन्ये इत्या | यस्माद्धेदनिश्ा भेदानुधायिनः संसारानुगा TAU | के एयम्बाद्‌ाः TAR नागा ales त्येवं वदनं येषां ते एयम्बादा देतिन cae: | aqre कपणाः YET: Wat यस्ममादैशरारदं विश्रद्धिनैखि तेषा- az विचरतां देतमार्भैऽविद्या कर्पते सर्व्वदा वक्॑माना- मामित्यर्थः श्रता युक्रमेव तेर्वां कार्च॑खमित्यभिप्रावः ९४

सरति विशडमिति + ऊक्तरूपतानकोकारे areendce घाता स्यादिब्ाह। Wifes Sac Brana सुखजग्म यदि द्रियते तदा छ्ञतकस्यानिलखत्वमवश्यम्भावी र्चः ९३ इदानीं म॒मुच्तुप्ररोचना्यमविदनिन्दां द्रवति | Fuca न््िति॥ Ble aaa दशयति ययोक्कमिति उलराडं- मादो योज्जयति। यक्लादिति aan cata सम्बन्धः प्रयमाडमक्छेऽथं हेतुत्वेन वाचषे | यस्मादिन्धादिमा॥ समन मनस्तस्य यद्भादिव्रस्याऽपेहितं पुर्यति | खअतदति॥ eet

Yee

Te अजे साम्ये तु ये केचिन्नविष्य्ि सुनिभिताः 1

मार

ष्मा

ते हि नके महान्नानास्तच नेका गाहते१ ४५१

यदिदं पर मा्थंतत्वममददात्मभिरपष्डितेवं दाग्तवडि- हेः चरो रण्पश्चैरनवगाञ्जमित्थाइ | अरजे साभ्ये पर मा UAT एवमेवेति खे कंचित्‌ ख्यादयोाऽपि gfafaar भविन्त चेक एव fe लाकं महाश्ञाना मिरतिश्रयतत्वविषयक- WAT इत्ययः तश तेषां ब्म तेषां विदितं परमार्थं तच्छं खामान्यबुद्धिरन्यो लोका गाहते मावतरति विषयी-

रवमविदच्विन्दाग्मदण्ं त्रिदश्म्सां प्रसारयति खण xfa y कूटस्य वस्तुनि fafare येषामसम्भावनाविपरीवभावनावि- रहि निडारडरूपं विश्चागस्म्भावनापनौीतमस्तिते डि व्थव- waar महति निरतिशये ae परिच्चानवत्वाम्महानुभावा भवन्ती थैः ननु तज्बविषयच्चानस्य सम्बलेके साधारबत्वा- कश्चच्चानवतां किमिति प्रशंसा प्रस्लयते तथाह | त्वेति ज्ञस्य वात्पयथेमाह यदिदमिति यदिन्ुपक्रमात्दमङात्- facaqargfafa योजनीय। Wawa Gaye | तच Vqcufwafcfs | अपाण्िलं विवेकर डिवत्वं तच खेतुर्गवदा- mater च्यते | तेवां rane पयाजाचनापरिचयप- trysfead: विचारचातुय्य(भावादेब पदाथवाक्ा्थं विभागावगमग्रून्धत्वमा हइ | wartfcfa afe पारमार्थिके तत्वे केषामेव मनीषा समुग्भिषेदिन्धाश्ष्य येवां कषाशिटेव तब्िषानामित्वाह | ये केचिदिति ख्यादीनामपनिषत्डारा- चआनाधिकाराभावेऽपि इारान्तरप्रयह्कस्तदधिकारः सम्भवती. त्भिपरेव्यापोनब्ं | TMT दुलंभत्वमभ्ययेत्य चेदुक्तं चतु- ume arae त्वेति चानवतां विश्रातं परमाथंतश्वम - न्धेषामनवस्ाष्मित्यच्र परमाबमाइ सन्वेभृतेति waaay तानां WEN खम्बपग्यग्तानामात्मा Tey तद्धतस्य विदुष सन्बेषात्मभुतस्य aay भूतेषु निडपचरितखरू पत्वादेव परर

५८०

गा" अजे जमसंक्रालं धर्म्मेषु starsat 1

यता क्रमते ज्ञानमसङुः तेन कीर्तितं ? ६६१

भा ° करोतीत्यथः॥ सव्वभूतात्मभूतस्य स््व॑भूतदितस्छ देवा

ST

मार्भैऽपि मुदान्ति woes परेषिएः॥ शकुमोनामिवाकाशच गतिर्नेवोपलभ्यत इत्यादि सरणात्‌ €९५॥

कथं महान्ञागलमित्था₹। WATTS Wa ग्बात्म खजमचलञ्च श्ञानमिग्यते सवितरीवेष््यं ware यतस्तस्माद सद्धा कमथान्तरे WAIT यस्मान्न कमतेऽथान्तरे WTA RCT तत्‌ कील्तिंतमा- काश्कख्पमिल्युक्तं Wee

afer परमप्रेमास्पदत्वादेव परमखखात्कस्य प्राप्य पुखधा- ufacfeat मागदेवा विद्यावन्तोऽपि पदमन्वेषमाओा विविषं मोारमुपगच्छन्तीत्थः | महात्मनो न्नागवतोा गम्सब्यपदरड्ितस्य परिपुसस्य गतिर वगन्तुमगण्छेति निदश्रनवष्ेन विद्रदयति। शकुनी नामिति €५।

अजं साम्यमिन्यक्तं प्रमेयं | तदिषयनिशखयवान्‌ ध्माता | प्रमां तथाषिधनिच्रयन्नानमिति | वस्तपरिष्केदे कथं महाच्चानत्वमि mage | अजेच्विति | अजा धम्मा चिद्मतिजिम्बा जीवा विव- च्यन्ते | Aas चानं कूटस्यटृष्टिरूपं निम्बकस्पं ब्रह्माचखमासभू तमभ्युपगम्बते। तथा मानमेयादिभावस्य कल्यितत्वे$पि gear बस्तपरिणष्छेदाभावादुपपन्रं तञ्क्ानवतां मङान्नानत्वमित्धर्चः | रिश्चास्मग्भते were पद सङ्त्वमङ्गोक्तं तदपि विषयभावादेब सिद्धति | ततश्च महये निष्विघयं मन इति यदुच्यते तदप्यविबड- faarw | यता नेति आआकाङ्कापुव्येकं Gore योजयति | कथ. मिन्धादिना उनसर sree | यस्माब्रेति नित्वविद्भपिरूप- स्यात्नेाऽसङ्गतवं प्रागपि इचितमित्याइ | ाकाष्रेति reds

४८९

गाः अणुमात्रेऽपि वेधर्मम्ये जायमानेऽविपञितः 1 असद्कता सदा नास्ति किमुतावरणचतिः१ ४७१ अलन्धावरणाः सर्ब धम्भाः प्रकृतिनि्म्मलाः 1

भा दताऽन्येवां वादिनमामणमाजेऽच्पेऽपि वेधम्म्यै वस्तुनि विर न्वा जायमाने उत्पद्यमानेऽविपथिताऽविवेकिमा ऽसङ्गताऽसङ्गतवं सदा मास्ति किम्‌ वह्रव्यमावरणच्यतिग्बे- waa नासीति <७ तेषामावरणथ्युतिनंखीति ब्रुवतां खसिद्धान्तेऽग्यपगतं afe घम्माएामावरणं नेत्युच्यते | अशमभावरणाः | अ्रखथ- मप्राप्तमावरणमविध्ादिबन्धनं येषां ते wait अ्रखन्धाव- रणा बन्धमरदहिता tae: प्रकतिनिग्भेलाः खभाव- शुद्धा Wel बुद्धाखथा मुक्ता यस्राजनित्यभरुडधवुद्मुक् खभावाः awd कथं तहिं बुद्यनत त्युच्यते नायकाः

च्या कूटस्य aga तत्वमिति खमते waaay सिद्यतोदयहं मतान्तरे पुगः खवि यत्वाज्‌ न्नानस्यासङ्कत्वमसक्तं प्रसज्येतेत्धा | अशमाचेऽपोति आअविदद्ष्या कस्यचिदपि पदाथेस्य जन्भाङ्ो- कारे WAY तदन वङ्धितवेनासङ्त्वायेगे बन्धध्वंसलद्यं प्रयोजनं दूरापार्तम्भ वतीया | किस॒तेति श्ोका्चराखि थाकरोाति। इत डति coy

बिदानदेतवादी wee पराग्टश्छते। रेदावरगच्युतिरि- व्यते aft खीडतमावरयमिव्याश्रद्याइ | खस्येति ew afe कथमिन्या्् गेधनश्क्िमत्वादित्याह बुध्यन्त इति रङ्गो सर्वेन सञोकमवतारयति | तेषामित्यादिना अविद. qqutamaca सिथ्थति॥ awmeqefade Bes) waaay उद्ठेऽय सतुकथनाचं विष्वग यमिव्ाइ | यस्ना-

५८२

HT? HIATT SRA मुक्ता बुल इति नायकाः१ ६४१

करमते हि बुडस्य ज्ञानं धर्म्मेषु तापिनः !

भाग्खामिनः समथो arg बेाध्नक्तिमत्‌खभावा care:

aT

यथा faarrarraeasty सविता प्रक्रत इत्युच्यते यथा वा नित्यनिडृत्तगतयोाऽपि नित्यमेव terferan- Wat तदत्‌ ८॥।

ware हि क्रमते age परमाथेदभिनोा ज्ञानं विष- यानरोष way wade सवितरोव प्रभा तापिनः तापाऽस्यास्तोति amt तख सन्मापवता निरकरस्ाका- WRTATR | पुजावता वा प्रज्ञावतो वा सवव NT आ्ममोाऽपि तथा ्लानवदेवाकाशकल्पतान्न क्रमन्ते कचि-

दिति॥ aang बन्धनरुदिता इति Gata सम्बन्धः। आत्मनो यथोक्तखमभावत्वे tad सिष्यतीत्वाद्िपति यद्ये वमिति। पदान्तरेणे्तरमाङ | उच्यत इति मुख्ावेव करियाकत्तारो प्रकतिप्र्वाभ्वामभिेयावित्याशद् नियममदाइस्याभ्यां निर- स्ति | यथेत्ादिना pecs

किमिति ae tad सम्भाविते तदेव नेरमिलाश् चा- नस्य विदद विषवंसम्बन्धासम्भ वादिता | क्रमत इति। faq जीवानां ब्रह्मात्मना विभुत्वादाकाश्नवत्‌ त्ियासमवाया Sara मुख्यं tad सेञ्मलमित्याइ wea ति चान- मारं पारमार्थिकं तथैव जाट देवादिकल्ितमिति सोगतमत- मेव भवतापि सङ्ुहोतमिलाप्रश्चा | ्ञानमिति तच पुन्बा- Brace दयाकराति | यस्मादिति वदि परमायेदणिगेा चनं तन्न विषयान्तरेषु क्रमते किन्तु सवितरि प्रकाशवदाभन्धेव पतिकितं यस्मादिव्यते carafe मुख्यत्वं सेडुमहंतीतखयः। परमाचेदश्िनेा विशेषणं तापिन इति।॥ wares | तापे-

YER

गास धम्मास्तथा ज्ञानं नेतइुदधेन भाषित १४४ A

दु श्शीमतिगम्भीरमजं साम्यं विशारद !

भा ° दणथाश्तर TIS: | यदादावुपन्यच्तं ज्ञानेनाका THAT

त्यादि तदिद्माकाश्कल्पस्य तापिने बुद्धस्य तद नन्यला- दाकाश्कस्यंश्ञानं क्रमते कचिदरणथान्रे। तथा WaT | इति ्राकाश्मिवाचलमविक्रिये facaaqa निल्यमडितीय मसङ्गमद्श्वमया हय मश्मायाद्यतीतं ब्रह्मात्मतक्वं डि द्र षुं ्ेविपरिलेोपो विद्यत इति अतेः ज्ञानन्ञेयन्नाटभेद- रहितं पर मायतत्वमदवमेतन्न बुद्धेन भाषितं यद्यपि वा- छा्थनिराकरणं MUTA ARTA TAT SIAN TAM | ददक्‌ परमा्थतत्नमदतं Ara विश्ेयमिल्यैः॥ ९९४ जरास्तसमातनी WTR YTS ममस्कार उच्यते |

SEN दुःखेन cine दुहे अङिनाखीति चतु-

स्येद्यादिना आतमना ASE TRAIT TAME सव्व

धम्माखयेति तदभजते | aa इत्यादिना प्रकरबादावक्तमेव किमयं पुनरि डाश्यते ware यदादाविति॥ तदिदनिशप- संतमिति Wa: क्रमते होषादेस्चतरा्थ॑मुपसंहरति | शचाकराणशकस्यस्येति » सव्वं धघम्मास्तयेत्वैस्याथं निगमयति | तथति। धम्मा कमन्ते कचिदपोति we: | तथा नात्मनि मस्य TEA किममोपकारिकमिति प्र्नतमपसंहर्तमितिण्ब्दः ` rare तात्पग्यमाङ | wraratafa y चाननित्धयादि वाचषे | च्रानेवि। सकलमेदविकलं परिपखंमनादिनिधनं जभिमाच्मुपनिषवदेक- समधिमम्यं त्वमि प्रतिपराद्यते। मतान्तरे तु नैवमिति Rat मतसाङ्कण्यान्नङ्गवकाशमासादयेदिबचयः॥ ९< I पमकरयचतुख्यविशि स्य शास्त्रस्यादाविवान्ते$पि परदेवता- 4

५८४

गा" बुद्धा पदमनानात्वं नमस्कुम्भौ यथा TAN १००१ इति ओउपादाचार्य्यकृता मार्डक्योपनिषत्‌का- रिका GUT ॥५ तत्‌ सत्‌

भा ° ष्कारिवजिंतलात्‌ दुरविं्ञेयमिल्यर्थः। श्रत एवातिगमीरं दुः प्रवेशं महासमद्रवदछतप्रन्नैः। WH साम्यं विश्रारदं | tra पदमनानालं नानालवर्जितं बुद्धा श्रवगम्ब तद्भूताः

Glo तक्वममुस्मरन्‌ तत्रमस्काररूपं मङ्लाचरशं सम्यादयति | दुद vfafa gfaaae प्र्य्लादिप्रमालानधिगम्यत्वं हेतु विव- fae fataafe | अतिगम्भोरमिति प्रत्स्लादिभिर्मव- गाद्त्छे कूट खत्वं निव्विेषत्वं सव्वेसम्बन्धविधुर तदेति रेतु च- यमभिप्रेत्याश | अजमित्यादिना॥ विश्येषण्यं तहिं कुतश्िदनव- गतं anata निखेतुं यक्तं प्रमागाधीगत्वात्‌ परमेयसिङडधरि व्याण्द्मोपमिषद्धिरस्तडम्माध्यासापाकरण्डारोखावगम्यमानत्वा - wafaere | पदमिति तच तदहि सकलविभागविकले कुता- नमखारकिया खीक्रियामहेतीत्याण्ख्धाङइ | अनानात्वमिति यद्यपि वस्ततस्तस्मिन्नानात्वं मावकश्यते तथापि यथया सामथ्यै मायाबलमवलम्ब्य काल्पनिकं नानात्वममस्मद्य नमखारक्रिया

प्रचयादिप्रयोजनवती प्रामाजिकंरभिप्रेतेबथः।॥ Baw ara. ware | शास्त्रेति यदि परमाथंतस्वं शासत्नस्यादाविवान्तेऽपि नमस्कियते तदा तस्याद्यन्तमध्येव्बन सन्धेयतया sta: सिध्यति | तेन तददयमादाविवावसानेऽपि प्रकटीभावस्लददिषयद्चोकेनाप- दिश्यते तथा प्रतिपाद्यस्य ब्रद्यणा मामहिमत्वं समधिम- तमित्यर्थः | Tea नक्षि अस्तीति सन्य वामेव यथाल प्ररमा्ंतस्वे प्रवेशानुप्पत्तिमाण्द्ध सम्मदायरश्ितानां तथा त्वेऽपि acat Aafaare खदछतेति कोटरथादिसि्यथे या- waaay पदच्यमनुवदति | अजमिति उक्तं वेदान्तेकगम्यं ad देताभावोापलस्ितमिव्याङ | शंटगिति यथेक्तं wT चात्वा च्रानसामथांत्‌ जश्लीभतचखेदाचाययैरूष्टिं कथं Te मम-

५९१

भाग्सन्तो नमखर्मस्तसमै पदाय अव्यवहार्यमपि व्यवहार

गेाचवरमापाद्य यथा बलं यथा WHAT cee अजमपि जनियागं प्रापदेशर्व्ययेागादगति गति-

qa vada नहि परिपखं वस्त awa ववहारगोाचरता- माचरतीत्याश्द्याह | चव्यवदाव्यति परमायता ववशा सर्गोाचरत्वे$पि पर्मा्यतत्वस्य मायाशक्तिमनुखत्य ererc- गोाचरताम्यरिकख््य नमस्कारक्रिवा तस्मिन्‌ प्रयोजनवशादाभि- तेत्थंः ६००

दानीं माव्यकारोऽपि माव्यपरिसमाकति शास्नपरतिपादितं परदे वतातत्वमनस्मच्च तत्रमशख्काररूपं मङ्कलाचर्णमाचरति। चजमपोति।॥ यत्‌ ब्रद्याशषोापनिषत्मरसिदडं सन्बया परिच्छेद- रहितं तददम्मत्यग्डतं ममस्ये तदिषयं प्रकटीभावं करमीति सम्बन्धः | प्रमामप्रयोजनमाडङ | परणतेति ये डि प्रणता wef प्रकटीग्तास्तत्रिराल्तिषन्ति तेषां यदविद्या ततका्यातमकम्भयं तदाचाय्यापदणजनितबिढसिफलकारूएं ब्रह्मेव vial a खल्‌ eral वल्तसामथमन्तरेणाच्चानं खकाय्य॑मपनेतुमलं | THA बोधो Wear बडिरक्तं फलमादधातीद्यथैः तस्येव qaqa: सम्मति acura वि वच्तति अजनित्यादिना॥ य- द्यपि नग्भादिसव्वविक्रियाशन्धं वस्तता ae कूटस््रमास्थीयते तथापि तदे्ग्थख तदौयशत्यात्मके नानिवाच्यान्ञानवेभवेन

योगादाकाशादिकाखात्ममा जग्नसम्बन्धम्प्राप्य जगतो निदान- मिति यपदेशभाग्भवति तथा अतिदखवयेोन्रद्मणा जग- त्कार्गत्वं प्रसिडधमित्यथेः॥ यद्यपि चेद ब्रह्य कूटस्यतया विभतया गतिवजिवमवतिषटति तथापि वथोक्ता्चानमाहाग्यात का- waaay गतिमत्तां गन्तद्यतां वादर्यधिकरगन्यायेन प्रति- पद्यते wary | गति चेति यद्यपि चेद we वसतत निरस्त. समस्नानात्वमक्ररसमदितीयमपनिषद्धिरभ्यपगम्यते तथापि जीवा जगदोखरखग्येत द्द नाद्यमिव्वौचयाविद्यावश्ादनेकमिव y- तिभातीग्ाहइ wafafa केषां cet पनरनेकलवं ब्रद्यगेाऽव- गम्यते तदा | विविधेति विविधाच ते विषयधम्माख तदद्राहि

५८९

भा ° मन्ताम्प्रापरेकं wa विविधविषयध्बंग्राहि मग्धे-

णानां प्रणतमयविडन्त ब्रह्म Tras परभचावे्रा खवेधशुभितजलनिधेवेदनाखाऽम्तरसखं भूता- AMSAT मग्रान्यविर तजननग्रादचारे TAR | कारुष्ा-

वया मुग्धं fausiel विवेकविकलमीच्चयं येषां तेवां दण्चा ब्रद्य- astra तु awa: | Weigel तु तस्ित्रेकत्वमेव प्रामा- faufaard: 100

सम्मति यन्छप्रययनप्रयोजनप्रदशगपुव्बेकं परममुरूम्‌ खागम- शास्त्रस्य चाख्यातस्य प्रणेृत्वेन वद्धितान्‌ प्रबमति wR यो fy कासण्रादिदं च्ानास्खमग्डतं भूतरेताखदुपकाराचंमुर्‌- भार तं परमगुरं गतोऽस्मीति aay: | खमुमिति तस्य पुरो qn सच्चिहितत्वेमापरोच्त्वं खचितं परमगु खत्वं पुज्याना- मपि गृख्यामतिश्रयेन पुज्यत्वादाचायस्य समधिगतमिब्ाडइ | यूज्येति मम्वारप्रकरियाख्रकटयति | पादपावेरिति॥ पादौ तदीयो पादो तथोः खकोयस्योत्तमाङ्स्य पाता, भूषोभूये नमीभावास्तेरिति यावत्‌॥ WU चानास्यमग्टवं कथं भुत- सुडतवानि बपेक्ायासक्क अन्तर खमिति कस्यान्तरखयमिवि fragrarary | वेदेति कथमि वशा wafer) मेधासङ्िता प्रदेव वैशाखः Hare वेधा वेधनं woe तेन शुभितोा विकलित जलनिधि्वेदनामा तस्याऽन्तरेऽभ्यन्तरे सखिवमिद- मग्डतमिति यावत्‌ उक्तस्य Wray प्रसिडादग्दतादवा- म्तरवेवष्यमादश्ेयति | खअमरेरिति यद्धि भगवता गारा- यणेन च्षोरसामरान्तराव्ितमग्डतं समुङधतं तदेव कथञिद- मणा भिरे सदन्तु तेरनायाससभ्ं भवति | चानसामयी सखम्पन्रेरेव wife | यदि कारख्यादिदमम्डतभाचार्गययं वेदादधेभूतोपकारार्चमुडतं कथं तहं areal तस्य प्रादुरभ्‌- दिाश्द्धाहइ। भूतागोति। Ase BART दुदत्तारः संसा- रशस्मिच्रविरतममवतर सन्तमेव यानि जननानि वियय- RLU Taha तान्डेव यहा जलचरारेघीरे क्रूरे भयर wala

Wc

भाग दुदधाराग्टतमिदममरेदुंलंभ भूतरेतेयस्तं पुच्याभिपुज्छं

चा

परमगरुममुं पादपातैमंताऽसि २॥ अत्रन्नालाकभासा प्रतिहतिमगमत्खा न्मे दन्धिकारो ASTUTE धारे हसष्टदुपजनोादनग्वति wet मे

मभ्मकल्पानि परस्वानि भृतान्धुपरलम्य कारख्माचार्यस्य प्रादु- रासोत्‌ | ततस्ेदम्डतमुडत्य yout दत्वा तानि रचितवानि व्यः २।

SUYA खगरभक्तेव्बिद्याप्राप्तावन्नरकत्वमकोहनष तदीय- पादसस्सीरुहयुगलं प्रजमति वत्‌ प्रेति तेषप्मस्मदरू- WM सर्व्व भावेव्वाद्नेारेहानाग्यकटीभावेनेमस्ये नमीभवा- मीति सम्बन्धः। तिच जगतः स्वस्यापि पावनी afer. तया पविच्वमापाद्य fatara at खसम्बन्धिनां सर्वषां भवः सं सार स्तव्रयक्तं भयं Acar सलहापनद्य पदषायंपरि समाति Zar wate wea fafuafs | यद्मक्लेति॥ मे मम खान्त- मम्तःकरयं तस्मिन्‌ मेहा ाकुलतारेतुरविवेकस्सस्य ace यदनाद्यच्नानं त्येषा प्रच वाजेकरतस्य भा दोभिख्लया प्रतितिं विनाशमगमत्‌ गतवत्‌ तत्ादाविति खम्बन्धः | केवलम- ्ागमेवाचय्ेप्रसादादपगच्छततच्छीभवति किन्तु तत्काय्यमनर्थ- जातमपि कारनिढत्तो स्ितिमलभमानमाभासीभवतीत्ाइ। मव्णोग्भव्नदिति Sancta दे बतिर्यंगादिषोजिषु यो- यमुपजनोा नानाविधे मेद सकुदाऽसावेवोादन्वानु दधिखस्िब्र- तिच्रासमे भयावद्े कदाचिद्ययाक्कमच्चानं काग्रूपेय were. भिव्यक्षमवतिषते तदेव चावसख्याविषये तग्रपेशाग्मव्नदभिगव्यक्- मनथेकरं परिवत्ते। तदे वमतिकरूरे संसारसागरे परिवन्तमान- AW खकाय्यमाचाययेप्रसादादपनीतमासोदिवब्थः | केवल- मेकस्य ममेव यथोक्तफलप्रा्निराचायप्रसादादाविरभुत्‌ किन्त त्चरबपरिचय्धापरायबानामन्येवामपि भूयसाभिब्याहइ। यत्पा- दाविति। येषां गरूणाम्पादइयमाजितानामन्येषामपि शिष्यां तदोयश्रशूवाप्रययमनौवाजुषां मुतिम्मंनननिधिध्यास्नसङद्यतं

a ५५८

wre यत्वादावा्ितानां ज्तिश्रमविनयप्रा्भिरयाद्यमाघा तत्‌- पारी YAMA भवभयविगेदौ सब्यैभावेनं मस्ये इति ओगेाविन्दभगवत्‌पूञ्यपा दभिव्यस्य परमदंखपरि- त्राजकाचार्यंस्य ओ्रीशङद्धरभगवतः हतावागमश्नास्तविवरणे QUAM MTS चतुथंप्रकरणं समाप्तं समाभ्नाऽयं गन्धश ।। तत्‌ सत्‌

le अववन्नानं। wa: श्रान्तिरिद्ियोपरतिः। विनयोऽवनतिरमे-

wa तेषाम्माभिरग्या ser प्रतिष्ठिता सिध्यति | यस्नादमाघा सफला अवगादीनाम्प्रारित्तस्मादग्युत्वं तस्याऽश्रं भाव्यते तदव- माचाग्यप्रसादादात्ममाऽन्येवाश्च बहनां Geary ufcaarfH- सम्भवादाचाय॑परिचर्यं परषायकामेराचरबीयमित्ययः॥ ३।

विग्य wat खमायाविरचितविविधदेतवग निसगा-

दुद्यातानचथंसायैः निरवधिमधुरं सशिदेकखभावं।

अाश्नायात्सानमेकं विधिसमुखविमुखं नति नेतीति गीतं

वन्दे वाचां धियाश्चापरमपि जगतामास्पदं कल्यितानां १॥

गेडपादीवभाष्स्य व्याख्या थाख्याढ सम्मता |

सम्मिता निभ्मितासेयमपिता परषोात्तमे॥+ ey

इति खीमत्परमहसपरित्राजकाचाग्यशडा नन्द्‌ पुष्यपादशिष्य- भमगवदानन्दच्ानह्लतायां गडपादौोयभष्यटीकायां अलातशा- न्यासय चतुय प्रकरं समाप्तं तत्त्‌ ज्रीसुदूङः प्रियतां)

गोडपादोयमाण्डक्योपनिवत्कारिका सम्पू सौ