BIBLIOTHECA INDICAfaa: | LLECTION OF ORIENTAL WC™ HE ASIATIC SOCIETY OF BENGAL. - Nev) Serzes, Nos. 540, 558, 622, 676. | {KALA NIRNAYA | (KALA MADHAVA) BEING REATISE ON THE TIME PROPER FOR RELIGIOUS ORSERVANCES BY MADHAVACHARy xa. EDITED WITH NOTES BY MAHAMAHOPADHYAYA CHANDBAKANTA TARKALANKARA. PROFESSOR, SANSKRIT COLLEGE, CALCUTTA : PRINTED AT THE BAPTIBT MISSION PRESS. 1890. , ०.21 hogs कालनिणेंयः | नि Oe महामहोपाध्यायमाधवाचयेविरचितः। राजकोयमसतविद्चालयाध्यापक- woke पाध्याय- ALVA MART ART TAT afanfemmaaa: तेनेव परिग्रोधिवतः वङ्गोयाशिथारिक-पासादरिप्तभानामनुमत्धा प्रकाशितः | कलिंकातानगणां व्यापरटिष्टुमिसन्‌यन्त मुरितः | गरकाब्दाः १८०९. भूमिका। कालमाधवनान्ना प्रसिद्धोऽयं कालमिगयाभिधोग्रस्यः। क्षचित्‌ काल माधवीयतयाऽप्यस्य faent दृश्यते । सोऽयं यन्थः पराशर स्मतियासया- परिश्ष्टिरू्पः पयशरस्तिास्याप्रणयनानन्तर gutta: | तथाचास्य ग्रस्योपकमणिक्षागतः स्लोकः, “A माधवाचाया GATT पाराएरानय | * तदनुष्ानकालस्य मिगयं sagen” t cafe wa प्रकरणानि सन्ति। तेष प्रथममुपोहातप्रक्षरणम्‌ | fear वत्सर प्रकरवम्‌। हतीयं प्रतिषद्मक्षरणम्‌। चतुथमवरि एटतिधि- gaia वा इितीयादिप्रकरणम्‌। प्रदम गक्षादिप्रकरणम्‌, प्रकौरेक- प्रकरणं aT | दण्नग्राखसद्या विचारेण ara, तस्य निगययोग्यता, निद्यानि्य- भेदेन कसदेविध्यं, नि्यकालस्ीश्वररव, स च कम्मादौ स्थः, जन्य. कालमध्ये लब्दस्य मुख्यत्वं निमेषाद्‌नान्तु तदाश्चिततया गौभि तदथेनातमुपोहातप्रकरणेऽभिहितम्‌ | हितीये वत्सरप्रकरय वत्सरायनशतुमासपक्तानिरूपिताः | वशर शाद सौर-सावन-नाच्तव-वाहं सल्-भेदात्‌ वत्सरः पञ्चविधः, विषय विद्ये तेषा- quatre निर्शीतः। दक्चिणायगोत्तरायणभदेन दिविधमयनं कममोवि्ेषे तयो विनियोगश्च दश्भितः। वसन्तयीश्मवषाशर देमन्तशिश्निरमेदात्‌ प्रोष maa: तेच wean: सौरश्च | तेषां विषयविश्न् विनियोगश्च सरर्धितः | चाश्र-तोर-सावन-गाचषमेदात्‌ चतुविधोमासः | चाश्रोऽपि ट श-पुमि arming दिदिधः | कम्मविद्ेषेष च तेषां विनियोगः ag चान्रर [ 8 ] मासोऽसंकरान्तो मलमासोमवति। ख चोत्तरमासान्तगेतः | TAT असं क्रानमासदयपाते aes णकोमासोडिसं्रान्तोऽपि भवति | तेष चादिमः संसारः, अन्तिमे ऽधिमासः, दिसंकरान्तरू चयमासदहस्पतिरिति चोधते | तेष fa कमम करणीयं किंवा न करगीयमिल्येतत्‌ सव्वं दितीय- प्रकरण उक्तम्‌ | तीये प्रतिपद्मकरण तिथयो निर्णीताः। तिथीनां गुडाल्-विद्धातव निरूपिते | प्रतिपदि उपवासेकमक्तनक्तायान्चितव्रतदानभेदेन घडपिधदेव कममणः, रकोदि ट पान्येगभेदेन दिविधपिन्यकम्मेगख कालोनिरूपितः। aqu दितीयादिप्रकरगे दितीयाद्यादशन्तास्िथयः कम्मयोग्धतया नि- रूपिताः | शौ प्वनिर्णोतम्‌ | vata श्वश्धापितः। द्रि ष्टविल- तीगाघानुष्टानकालोदशितः। : wea नशछछ॑घादिप्रकरणे मनच्तध-योग-कर-वारा निरूपिताः | सक्रान्ति एग्णकालः, TH कन्य दशितम्‌ | प्रं निर्णीतम्‌ । तच्च य्रहकविररेषे चे विषस्य नदीविरेषस्य च माहात्यमुपद शितम्‌ | ग्रहणे भोजम-विधि- निषेधे चिन्तिते | awa Fwy मिरूपितः। उपोद्ातप्रकस्गस्यादो शोकं रेकाऽनुक्रमणिका ग्रश्यङ्ञता रचिता | या कालमाधवकारिकेद्याख्यायते | सा ततीव salvia, विश्वाररहिता, समक्ब्यवस्थामिणोायिका च । मूलग्रश्यमनधोद्यापि केवलं तथेव श्र कछन्ते कम्डविग्धेषेषु तिथिविररेषानिगतुम्‌ | सोऽयं ्रन्थोऽस्यातिकसमाजानामनुमत्या सुद्रितोऽभूत्‌ | we य ma muy चत्वारि gents संरहोतानि। रक अस्यातिक- समाभपुशलकालयस्थ ate fafsa नातिसमीोचौनम्‌ । age कलि- कातौ-शरोभाविपणिस्छरागरटहादानीतं क fufsa नातिपरिगरुदम्‌ | eqatiia: क्रीतं qe fafsd प्रायः परिखडम्‌ | दतस्व्‌ ख्रीमदीश्वैर चन्दविदासागरमहङागयपुश्तकालयादाषत fac fufsa परिखडम्‌ | प्रायः BRAT विवर्यरहे ख्याने विवरं Gay | अस्य शोधनारो यथा- fa] मति कृतोयलः, तथापि यद्यदस कुतमुपलष्यते तत्तत्‌ शपथा शो ata विद्द्धिरिति श्विम्‌। सोऽयं amt महामशोपाध्यायेन माधवाचार्य रचितद्रयेतदुपक्रः fanaa स्पद्म्‌। माधवाचायेख वक्कणमहाराशस्य कुलगुरमः चासीदि्ेतदप्यवेव VHA । सोऽयं मायणाचायस्य saa पुष प्रख्यातस्य वेदमाग्यादियग्यकरः साययाचायस्य नाता AMAA भार दाजगोश्धेति रतव्रणौतपराशरङतिदाख्यातोऽवगम्यते। तथाच तदुए क्रमणिकागतै चोक्ते, “श्रीमती जमनौ यस्य एकोक्तिमायणः पिता | सायणो मोगा मनोबुडी सोदरो | यस्य बोधायनं त्र Wal यम्य च याजषी। WITT कुलं यस्य saree स हि माधवः" दति | सोऽयं सायणाचायस्यायलरवासीन्र तनुजः, दति सायणाश्रायत- यश्चतम््घधानिधिम्रन्थादवगम्यते। तथाच AAS सायणाच्ार्येगोक्षम्‌,-- ““तस्याभूदन्धयग रलत््वसिड्ान्तद रकः | सव्यः सायणाचाणा मायकायेतनूद्धवः। Sires यस्यादीदिन््ः छुमनसां fo: | मह्ाक्रतूनामाहर्ता माधवाग्येसहोदरः?- दति । सतव सायगाच्ा्त, च्य भ्रातरि मक्तयतिग्रयात्‌ प्रायः खनिर्म्मिता- ग्रन्था माधवीवतवा निदिष्ाः। बतु माधवसायययोरेकामिति भ्रमितब्य, उक्घपमागेभ्यश्लयोमदावगतेः। प्रम सायणेति माधवाशवायोमुभमामवत्‌ वंशनामापौति प्रतीयते । तथाच सायणाचाय्ेविरचितायां माधवीया- CAT धानुत्तौ उप्रक्रमणिकायां तेनोक्तम्‌,-- -, “ae afafrenaate मायण्सायणः। यः enfa रन्गभति याचयति परार्भिवीम्‌ । + + a + | ¢] तेन मायशपुचण सायमेव मनीषिणा | सत्यया माधवीयेयं घातुटक्तितिरच्यते" अन रि cama मायस्य सायतयोह्ञेखो वंश्नामत्वमस्यादगम- यति। उन्नरश्रोके च धक्तमस्य यर्तिविशेषनामत्वमभिदहितम्‌। साधण- शब्दस्य वश्रनामवादेव wae माधवाचायस्यापि सायगवयो- Re: SPER | यथा,-- (“श्रौमलायणमाधवः प्रभुरुपन्याख्यत्‌ सतां Way” | सायगशरन्दम्य वंशनामलं पुयक्तमवगम्यते तमेव | यथा,- “श्रो मत्छायगदुग्धासिकषौसतभेन मद्धौजसा | “f ¢ ¢ e ay) क्रियते माधवाय सव्वद एनसंयष्ः” | कालमाधवादपक्रमणिकाघ्च “सोऽहं प्राप्य विवैकतीधपद्वी?- इति सयमभिधानात्‌ “विवेकतीथ' ददयुपाधिमाधवाच्ायैम्यासौदि वगम्यते | “िविकतीधेति प्रदवीमभिधां"--दति कालमाधवटीक्ायां area | सोऽय भारतीतीरधाभिधस्य कस्यापि ate श्य दयेतदेतततययेष बङशोकेखद्र नाद वगम्यते | पर सन्बद्रनसंग्रहे साकुंपाणितनयः way- famyacta नमखेतोऽनेन | नेन किल maaan भेमिनीयन्यायमालाविस्तसेऽपि निरमायि, एराणसायोऽपि sea: | वथा च न्यायमालागते श्रो, (निमाय माधवाचाखा विद्दानन्ददायिनीम्‌ | जेमिनीयन्धायमालां याचे बालबुद्धये | श्रतिद्मतिसदाचारपालको माधवोबुधः। ९, ९ ^+ ९, > ‘ ® MTT Bre aay दिजाध ay tara” y , 4 F ६ उत्त स्लोकः खयमेव Bal यधा,--सव्ववणाश्रमानुग्रहाय पुराण- सारपराग्ररसतिथास्छानादिना स्ात्ताधम्मेः एनवं Ba, इदानीं दिभागां बिद्धषानुगरहाय श्ोतधास्यानाय प्ररत, इति वेदभा्म्‌ | ७ | ग माधवाचाणेप्रणीतं, किन्तु तदमुजसायगाचायेप्रलीतमे | तथा च सायणाचायेद्यतयश्चतन्नसुधामिधिग्रये Aare प्रति सभासदा- मुक्ठि- COAT: सकला वेदासते च दृषटार्धगयैरवाः | wana तद्भाष्यप्रदौपेन प्रधीयसा"! | अतरव वेदभाष्ये जेमिनीयन्यायमालाश्नोको दरगवेलाया, न्धायविन्तर- कार धाह प्रक्तिः Sy | BATT च बेदभाष्यादो सायगाचार्य- कतितयोक्ञेखः। यथ कचित्‌, "क्ञपालुमाधवाचाथी वेदां TATA” | दक्षि ते, साऽपि व्येषु भ्रातरि भक्यतिश्यस्यापनाथो | खक्छतेरेव ततृहृतितयोह्ञेखस्तस्िन्‌ म्यतिश्रयमेव ख्यापयति । तर्ब त्रैव तत्तत्‌- प्रपाठकषादिपरिसमाप्तो "द्रति सायशाश्राय॑विरचिते माधवीये वेदाध. warn” इति पुष्पिकायां लिखितम्‌ सोऽयं वृक्षस्य AMY बा महाराजस्य बुक्गुरुमन््री चासीत्‌ | व्क GRIT: सक्मनाप्नो AWC: | THUAN हरिहरनामा श्सीत्‌ दति यक्षतन््घठधानिधो स॒यक्तम्‌ | यथा, “ait चान्द्रमसे तदन्वयनिधिः ICE LIRV CLG स्तस्मात्‌ प्रादुरभूदभीषसुरमिः श्रीवृक्र एष्वीपतिः। इरिहरनिभभुमा कामदो$भूव्नगन्यां हरि्रनरपालस्तस्य yaaa” ॥ aaa THAR मन्त्री वभूव cfs माधवीयधातुरक्तौ दृष्यते | यथा,-- "सस्ति sarang: एष्वीतलपएुरन्दरः। " + + + + तस्य मज्निशिखारनमस्ति मायगसायणः'' ॥ सायण वकस्य परतो हरि्रस्य च aah आसीदिति तदीयादेद- भाष्यात्‌ यश्चतन्छदठधानिधिग्रन्थाश्चावगम्यते। स ww aaa: [ 5 | रामानुभाषायीत्‌ Taw TAY काथप्रकाशाश्च प्राचीन इति रततकतसम्बद ए्॑नसंग्रहे तेषामुक्तेखदग्रेनादवधाखते। तदेवं माधवसायगणयोयर खेभ्यो यावत्तयोरितिर्तमुपलब्धं शके, तावदेव मयोपनिबदध, नाच किमपि खप्रतिभयोटृङ्गितं कल्पनया वा कंलुषौतम्‌ | carey विस्तरः | कलिकातामहानगय्था सेरपुरनगरवाखबयः राजकोयसंखंतविद्यालयः | | gran: १८०९ चंच मासि | श्रीचन्द्रकान्तशम्मा | वेशेक्रमातुसारिणो कालमाधवस्य farsa | ¥ विषयः द्धिः पारणस्याशितान शितो भयात्मकतम्‌ खथिकारिमेदेन नक्तस्य कालमेदवयवस्थानिगयः अपराङ्कदयेऽप्यमावस्याया प्राप्तो प्रतिपद्यपि तत्‌ माड- करणम्‌ ee @ @ ee 9 9 = fi ९ ९ पराह देवादननुषाने TAY fq पान्वेणस्य क्तेथता, fama: ,. os oe we qarzenfaay: श = 5 कमावस्याशरब्दाथनिन्बं चनम्‌ gaara ग्राद्यति्िनिणयः अयननिरूपगम्‌ धयाचितनिययः न ss अल्पायां दादश्याभर्णोदये weaiaaead mar- करणम्‌ ,. ध ॥ अट्मोजिगयः अष्टम्यां दिवाभोननप्रायश्वित्तम्‌ ४६ अगक्तावदिः पार्णम्‌ .. , श्योचिनोऽपि यरहगखनादिकम्‌ qufaait पश्च मतमेदाः . . 7 2 अहोनन्ायः .. श्रा आगमन्याययोरसत्वे शि्धाषाराब्रिणयकयनम्‌ .. ~ एष २७६ RR? २०६ १५९ ६०६ ०९ १०य्‌ ud १३० २७२ १९४ २६४ २९५९ १५२ १०९ REY ९०५. विषयः qaarafafy: Gaga कालकथयनम्‌ अामिदाऽधिकरणम्‌ sfaarafaae: दष्टिविक्षतिन्यायेन पमुसोमविक्घग्योः कालनिगयः .. दटटिविष्टतीनां प्रव्वकाललवम्‌ KE! प्प्रतिपरकाललम्‌ , . g sutfafunaafemanat रताहतिथिनिशंयः उत्तरमीमांसागत Wafancay उत्तरविडायात्तियेग्रहणे कियत्परिमागम्‌दये(पेक्णी.- यमिति विवेचनम्‌ ~~ न € उप्वासनिषधे भकणनिणयः उप्रवासगरब्दाभिधयस्यान्वाधानारेः कालनिगयः उपवासासमस्य विधिः .. उपोदुघातप्रक्षर्णम्‌ उपोदुघातप्रकर्गानुक्रमणिका = ऋतु निरूपणम्‌ as egal षड्‌ विधाव-पश्चविरधल-निरूपरणम्‌ ए एकच निद्यव-क्षम्यतयोर विरोघ-निरूपदम्‌ vo ११७ क चु जियः दकमक्त-गक्तयोरेकस्िन्‌ दिने प्राप्तौ निर्थ॑यः were fara: TRG काल-खरूप-नगांयः ware चे पिध्यम्‌ एकवबषखमलमासचयागमनकालनिरेयः रकषाद््रीनियः रकादशोमदहिमा UREA व्रतानुषटानक्रमः .. waar विरड्वचनानां ayaa Vala Ws क्वाऽपि न भोक्तथम्‌ एकादश्यां gant as प्रि्यक्तस्य देवाश्चगादे BARA KAVA exci सूतकादौ careatfeawtrarears कत्तद्यता एकादा eat रजोदणनेपि रेवाश्षनादिर डित स्योपवासमाचस्य BAVA एकादटश्यामधिकारिनिगयः रक्षादश्यामर्णो दयवेधम्य qa faqarafame: रक्षादश्याम्‌ पवासाकरणे प्रायडित्तम्‌- .., रकादग्यपवासस्य नि्यल्-काम्यल्-निणयः एकोटिष्पाव्बणमभे रेन पिन्यस्य देविध्यम्‌ रकोटिष्टख समापिकाणः wat रिद्स्यारम्भकालः रफोरिषटखसूपनिकय एकोदिषटे किकाकव्यापिनौ fafaargfa विवेचनम्‌ ee ६१९५ १६९९ १९० १२८ 98 १६१ १५७३ २६७ २५१ २९६ २७० २१९ २७० ९१५६ ` R88 २६४ २३९ १४९ tue १५९ १५९ १५० विषयः करणनिरंधः कम्मकालबापि शास्रस्य प्रावल्यम्‌ कम्मभेदकप्रमाणानि कम्मविरेषे ऋतुवि्रेषनि रूपणम्‌ वम्विेषे मासविगरेषप्राशस्यम्‌ कम्मवि रेषे संवत्स॒र वि ्ेषनियंयः काम्यो पवासक्रमः कालनिरूपणम्‌ कालमाधवक्षारिका कालस्य निव्धानिद्यमेदेन दे विध्यम्‌ कुतपखरूपम्‌ च्यमासयतान्दे मासदयस्याधिक्षत्म्‌ . शयमासखसरूपादिकम्‌ चयमासस्य दिमासतवम्‌ शिप्रादिगणनिशेयः । ख खद्डापुोमेदेन तिधीनां दे विध्यम्‌ खव्योदिभेदेन तिथीनां चेविध्यम्‌ ग हस्छस्यापि क्वचित्‌ यतिवत्‌ दिवा नक्ताचस्णम्‌ @ १9 ११ ११ ग्र प्रतिपाद्याथानामनुक्रमणिका प्स्ञार्तमये रहर परक्षालनिगंयः द्रशलास्तमये यहयो WAV ९९० vee १७ ९९ RR fauy: ayaa पलितस्य cara परित्यागः प्रणनिणयः . । “यदिषे eraret गदोविग्रेषनिणंयः UATE afer कायम्‌ यहगकानस्य THE AUT पष णल्ाने मासविशषेण नदीविपेषस्य प्राणस्यम्‌ UMMA: सानम्‌ ... gym चेचविगे षप्रा शस्यम्‌ प्रे दानं BITS करणीयम्‌ प्रण एतिण्डपवासनिषिधः म्र 4 “लः मह AAAI A प्रहे anal sts ग्रहणे MANA वाषद्वातुर विषये faite .. म्णखा dite ध यष होमादिक्षास चलु्यनिणयः तुदं ्रीनिण्यः चतुदश्यां दिवमोजनप्रायञ्िततम्‌ पासस्य दं वध्यम्‌ THE sata \ {वत्सरम्य संवत्सर -परिवत्सरादि-भदेनं पश्च विधावम्‌ tamara प्रडत्तिनिमित्त नि कूप्रणम्‌ det १८, ११ XR १६ qe ति विषथः जन्मा कृमी-जयग्ती ्रतयोः खरूपनिरूपगम्‌ जश्माद्टमी जयन्योहयतियिनिणयः . ' i HATA AIA sa ASAT HATAAT TA: लग्‌ रमो-दिच्चारः sneer पारणनिणयः जन्भरकालनिरूपगम्‌ ms जयन्तीलच् णम्‌ ५ a श्यो तिरधिकरगम्‌ ध त Sa fafafama: . . तिथिभान्ते पारणनिरूपणम्‌ ति्िभान्ते पारणस्यापवादः तिचीनां वेधनिणेयः हतीयानिणयः चयोदग्रीनिणयः ॥ द्‌ द्न्छिणायनेऽपयरदेवतानां प्रतिष्ठा °. शब्दाथनिव्येच्चनम्‌ “` द्श्रमीनिगेयः . - ग्रमीवेधलिणयः दश्रमीवेधस्य fanart ˆ ८ HATA ARAM कालशनिशेय feat टैवादक्षरये राथावपि आाडकरगनिगय | _ ९... नज an रनयः {जि जा पानि a“ ए ०८ ९१८ २१४ red १९६ २२५ ४९ ROR २०४ द १९५ १२५ UR sr 299 yS ३९९ Re २४१ २४१ १४९ ... MAE od RR १३ विषयः | देविकश्राडनिरूपगम्‌ erent fara: Rei वशनक्षचलाम रक्षादश्यपवासे faite: featarfeuncay दितीयादिप्रकरणानुक्रमभिक्ना दितौयानिणयः दितीयायामेकभक्तादौ प्रतिपद्चाायेन निगयनिरूपणम्‌ दिसंक्राग्नमासस्य चयसं्लायामुपप्तिः a नक्तनिगेयः ,. amaa तिथिनिययः ame कालनिगयः नक्घख रूप मियोयः aera faa: aaa fang: श नागव्रते मध्याहव्यापिन्याखतुायष्टात्वनिगयः नागवेधस्य षग सात्मकत्वनिगयः निद्यक्ालनिरूपणम्‌ निद्योपवासप्रकारः निेतद्यकालविचारः .. ” निमग्णन्यायः परशनिर्वयः .. ase is पश्चदश्नोनिग्यः , पञ्चमीनिणयः a ae | विषयः प्रमि्णादिगतयोः चय दयोः पव्वतिश्यादिष oe € र । ५ yan तत्रिण्यकथमम्‌ परव्वसन्धिनिरूपणम्‌ पव्यसन्धिविषये प्रतिथेः चयटदड्धिभ्यां विरेषकथ्नम्‌ yay राचिमोजमप्रायञ्ित्तम्‌ पराष्राधादिदीक्लार हितानां श्रोतसना्तपयवनसितागा. मधिक्षास्णिमेकादगौनिणेयः पा्लच्चणम्‌ . . ~ e पाश्रेष मुस्यानुकस्यनिगयः पापक्तयकामस्य agate उप्वासविधानम्‌ पापच्यमाचफलकानां काम्यलवामावनिरूपयम्‌ प्रारणकालविचारः ५ ॥५ ` पाव्वफश्राद्नियायः पिन्यकरम्भेणि प्रतिपद्चिगयः पणिमाश्ब्द्‌।यनिव्वचनम्‌ परनमैविडधायां कत्तयतया नि्गोतानामपि कम्मशं दवा aaa पररविद्धायामपि कत्तवययतानिणय पर्मैविद्धायां प्रतिपद्यपवाससङ्कल्यवि चारः ु्ीत्तरवि्धयोः प्रति पदोः पुन्यल्वि चारः पौ्॑मासौनिण्यः पौ॑मास्य माबस्ययोरविध्यकथनम्‌ प्कयैकग्रकरणम्‌ प्रकोणंकप्रकरणामुकमयिक्षा प्रतिमिधिविधानम्‌ प्रतिमिधो विेषकथनम्‌ . - sve 6G ew क १५ विषयः Ue प्रतिपत्‌ प्रकरणम्‌ He oe „„ € प्रतिपत्‌प्रकरणानुक्रमणिका ०५ » © प्रतिपदादितिथिनिरूपणम्‌ vs ,, ६6 प्रतिपदोदानव्रतनिगेयः .. .. १४० प्राणाधिकरणम्‌ ध iss .. ११५ प्रातःकाले खाडनिषेधः ,. .. १५८ प्रोच्तणोन्धायः be a ., २५३. | ब्राद्यण।दिजातिभेदेन मासविणए़षविधानम्‌ .. ई म मकर-ककंट-संक्रान्तौ राचावपि खानादिकम्‌ .. ३३९ मध्वादिश्न्दानां चेचादिपग्योयत्वकथनम्‌ -. ५९ मलमासनिणंयः ४ .. ६ मलमास-संसपींहस्तिसंस्षकानां चरयाकामपि मासानां विवाहादौ निषेधः .. a ,. द मलमासस्य दिराषाएसंच्चानिणयः ,. .. ६४ मलमासस्य दिराषाएसंक्षायाः प्रयोजनकथनम्‌ .. <४ मलमासस्य नधुसकत्वनिणयः क .. ६८ मलमासस्य afar चत्वनिगयः os .. ६९ मलमासस्य खातन्य-पव्वात्तरशेषत्व-विचारः .. ७१ मलमासे काय्याकाय्येविवेकस्य प्रष्चविधल्वकथनम्‌ .. <दे मलमासे ayaa विवेकः क .. ७6 महानदीकथनम्‌ र iis . ३४८ मासनिरूपयम्‌ त .. ६२ मासविरेषकमैख्यनिणयः , . - .. {७ मासच्चब्दमिरक्तिनिगंयः . . 2 .. ९९ 2 ® विधः माससामान्यकत्तव्यनिणयः मासस्य चाश्रादिभेदेन नानाविधतनिणयः मासानां चेचादिनामकथयनम्‌ » + म्टता्श्राडनिणयः ware पाव्वंणविधिः .. मेषादिसंक्रान्तितः ya मेषायनादिनिगेयस्तच पुर करालादिनिगंयश्च मेषादिसक्रान्तीनां चे्रादिसंक्ञानिमित्ततविचारः q यागकालनिगयः यावच्जौवाधिक्षरणम्‌ यग्मवाकयम्यो पवासविषयत्वनिगेयः he योगनिगयः .. रविवारे रािभोजनप्रायखित्तम्‌ राजिगक्तभो जने कालनिगेयः राचिसंक्रमणे एुरकालनिणयः रामनवमी निणेयः ध वल्सर प्रकरणम्‌ वत्सुर प्रकरणोपक्रमणिका . . वस्यत्सवीयभतिषत्रिणयः वसन्तङ्टतोः प्रायम्यनिणयः बसन्तादिक्तुनिरूपणम्‌ वसन्तादिक्तूनां चान्रसौरभेदेन देविध्यनिणेय tae roe १६ ११ विषयः A विदधेकादश्यपवासे ust Bye a - विनायकत्रतादौ चतुश्याः qa famafrna: विनायकत्रते मध्याङकालव्याप्तया fata. विरोधाधिक्षस्णन्धायः .. शा छ विविदिषाऽध्किरणम्‌ .. 6 ss वेधकति येवध्यतियेख faqgua पेध्यवेधकत्वप्रयो - जकम्‌ कै्रानरविद्यो पासनन्धायः वेष्यवलच्तणम्‌ वैष्णव विषये रकादप्रीनिगंयः वस्थितविकन्पऽरो दोषाः व्रत विशेषादष्मौनिगयः शिवराचित्रतनिणयः श्िविसाधित्र तस्य निन्यत्वक्षाभ्यत्य शिवराचित्रतखरूपनिणेयः शिवराचित्रते घधिकारिणोनिवयमाः शिवराि्रते ग्राद्यतिधिनिरयः शिवराचिव्रते पार्णकाश्नियः श्िवराचित्रते सव्वंषामधिक्रारः भिवरातिशब्दायनिगयः .. शिवराम काम्यव्रतस्य व्वसंख्या , बूद्तिधिनिणयः श्चद्यादिप्रमाणानों वलावलमावनिगयः एषे २६० १८ ® १८२ RR २३९ १६< २९१ ४४ २४९५ देर्‌ १९६ २८० २८८ २९० २६० REE ९९ २९० २८० २९९ १५०४ १७० ९५ १४ g विधयः एष घष्ोनिगेयः . . ॥ क ,. USE स संक्रान्तिनिणेयः i - .. BRR सक्रान्तिपुण्यकालनिशयः .. re .. ३३ संक्रान्तिविगषेष खानादीनां कालविशेषनिरूपरणम्‌ .. द५४ संक्रान्तिखरूप्रनिणयः .. = .. ३६१ संमुखीनिगयः 7 .. १०४ day वे विध्यनिणयः , . ध . ४८ संवत्सरस्य पञ्चविधवनिणयः = 1 4B संसपास्यस्य चयोदश्रमासस्य ऋलवन्तभावनिणयः .- ६ संसपेस्यस्य WTA कम्भोनहेत्-तदपवादौ ७६ संसपांह सति संक्कमासदयनिणेयः .. ,, अ सप्तमीनिणयः १ (४ ` १९२ ` ey 1 * e ५५ सव्वषां प्रहाणं नद्यचराशििसंक्रमे पण्रकालनिणयः Rey सावत्सरिक्षादौ कुतपस्य मुस्थो पक्रमकालत्वकथयनम्‌ .. ११५९ सांवत्सरिकादरौ प्रतिपदः met Tat विद्धायाग्राद्यलवि" चार. = + * = ,, १६९१ सायाक्वापरराह्टादिकालनिशयः .. Rey साविषीत्रते तिथिनिणयः .. a wee > rt ~ ~+ = (१) स्यरूपमेकं मुख्यं HARTA यत्‌ व्रतं, तस्य TR | BRIT EAT दिगणा धीयस्य सायं दिगगध।ः। थवा दौ गणौ सत्वरजसी यम्यां तादृशी धयस्य । सात्विको राजसी च बडि" ताममीद्यथः | Tefen. तेऽपि दिगगवोक्तिराधिक्याभिप्रायेण। चीन धम्माधक्रामानयेयते इति aut | UM FATA, साम-दान-भद्‌-दग्डरूपाणामुपायाना “ai faa faa aa ara द्गडनीतिश्च meat: विद्याख्ेताख्चतखस्त्‌ ले कसंश्थिति-हेतवः” -दइगयक्तविद्यानां वा वेदिता। प्च May रूप-वेदना-विक्षान-संज्ञा- seve सौ गतायक्तेष, “सहायाः साधनेपाया विभागोदेश्कालयेः। विनिपातप्रतीकारः fafa: पश्चाङ्मिष्यते”--द्यक्तलच्तगष मन्त्ाङ्ष्‌ वा छती RAT | घरां “सन्धिना विग्रहाधानमासनं देधमाश्चय '”_ इदयक्घ सद्घणानामन्वयेन SG । “खाग्यमाव्य-सहत्‌-केश-राद्ु-दुग-वलानि च | सप्राङ्ानि"--यक्तलच्तगानि सप्त खष्ानि यम्यां तादृशी सनवंसहा एथिवो म्य दानां यक्तिकलानां बदिग गानां धरः, अद यक्तयामत्तया यस्यासौ च्पद्दयक्ि महादेवः तम्य कलाया चरणस्य धरः इति वा । Beat यक्तानां लाकपालानां कलाधर Kea नवानां रसानां प्रभावादीनां वा निधिः, अथवा नवमह्यका निधयः “ARTE पद्मश्च ग्रङामकरकच्छ्पौ | कुन्द -कुन्द-पीलाख्च॒खन्वेख निधयागेव"--र्यक्तनच्तणा यस्य sary: | परष्यन्तावडमानाः दश प्रययाः सम्पद्धतवः शस््रादया यस्य, wa arg दित पेदवदाङंष वा, प्र्ययेज्ञान यस्यति AT | उपेोद्वातप्रकर्णम्‌ । g श्यामूढानामिद तनुषधतां जाङ्वौ तौथमेक(९) विद्या तोयं प्रर्नि-विमलं सदिवेकोद यानाम्‌ | aug तत्‌ प्रयम-पुलद्‌ * भारतो (र) तो यमाज़्- स्तद्धावान्म विपृल-मनसो। निश्चये शक्रिरस्ि ॥ ५॥ ्रयौऽनुक्रम्यते दमो कैखिलो निणिनौ पितः | ताकौवानुतिष्ठासुनिःसन्ददःं परवत्तताम्‌ ततोमौमांसु-दित्तय समाधानाय तत्‌ प॒नः-- faafra यथान्यायं श्रति-रूति-वचोवलात्‌ ॥ पञ्च प्रकरणान्यत्र तेपूपोद्घात-वत्परौ - प्रतिपत्‌ शिष्टतिथयो नक्ता रिति क्रमः (२) ॥ # प्ररमसुखद,-- इति पाठान्तस्म्‌ | + विमलमनसा;, इति पाठान्तरम्‌| t निःसन्देदं, इति मुर पुन्तके पाठः| —— = ee gen RR eg pS te (१) तीयं एुरषाचप्रा्युपायमृतम्‌ | (२) भासती सरखती dua) भारतीनीयं agra निजगस्‌ प्रयम- quaarsfefa वा । तस्िन्‌ चरमतीरथं भावात्‌ श्रद्वातिश्रयेन मनःसया- गात्‌ भक्ताति्या दा) fare विम्तृत सकमल-विषय-ग्राह्ि मना यम्य, तस्य मे say: | विमलमनस इति पाटे. विमनं सवराय्र-गन्यं मनैयम्येत्यथेः | (३) उप समीपे उदय ead saute: | स च “faa प्ररतसिद्य- qrauigrd विदुव्वेधाः | KAT | प्रछन-निन्ताहक-ताध्पगरगा-परि- atafa केचित्‌ | प्रतिपदिति fad पदम्‌। तया चः, ९ SUTURE MA , ९ वत्सर प्रकर णम्‌ , २ प्रतिपतप्रकरगम्‌ , 8 wafrefedtuffefafuns- शम्‌ , ५ नच्त्रादिप्रकरणम्‌ , sfa पञ्च प्रकरणानि | taaifefianfe- पदात याग-करगौ ग्रदगक्रालादये!ऽप्यच्र । 8 कालमाधवै (९) उपोद घाते area तशय निणय-योग्यता | द्रो नित्यकालात्मा चिन्तनोयः स कमसु | जन्ये कालेऽब्दमुख्यवम्‌- उक्रमेतच तुशटयम्‌ (२) | (र) श्रब्दायनतुमासाश्च पत्तः प्रकरणान्तरे | (४) अब्दः पश्चविधश्चाद्रात्रतादौ * तिलकादिके। सुजन्द्रादित्रते सोरो गोसचादिपु सावनः | त्रयोऽप्याचायं-सेवादौ विकर्यन्ते निजेच्छया । argara fe नाता वादस्पत्योऽधिवतरे। (4) ॥ (६) चाद्राणं प्रभवादोनां पञ्चके TYR युगे | # अन्दस्त्रिधा तच चान््रोत्रतादो,--इति Bro TRH पाठः। + नास्तीदमद्ध Blo पुस्तके | (९) उपोट्रात-प्रकर्ण-प्रतिणाद्यायमादइ उपोह्ाते इ्यादिना, उक्तमेतश् तुष्टयमित्यन्तेन | (२) sane विषये खब्दस्य मुख्यत्वं निमेषादीनां तदाश्रयतया गण- त्वभि्यधीलज्ञभ्यते। रतदतुष्यमुपोद्ाते उक्तमिति सम्बन्धः | (a) द्धितीय-प्रकरण-प्रतिपाद्याचमाइ अन्देत्यादिना, ष्णः faa fF. , रिष्यते इ्यन्तेन | प्रकरणान्तरे वत्सर प्रकर ण | (9) खब्दमेद्‌ानाष््‌ अन्द्‌ इति । तन्नामानि सब्यवस्धान्याइ चान््रोत्रता- दाविति | तिलकादिके चाग इति संबन्धः| (५) मध्यमगणनया गराः सक्रन्तिगरन्योयखान््रवत्छरः सायमधिवत्सर इति वच्यते | (६) चान्द्रस्यावान्तरभेदमाह चाद्धाणासिति। प्रभवादयः षष्टिसह्यका संवत्छ॒राखान्द्राः, तेष द्वाद ए-पश्चकानि, तच केकिन्‌ पञ्चके कमेण सवत्सण- द्यः भवन्ति | तत्र संवत्सरः प्रथमः, परिवरो दितौयः, स्दावत्स॒ररूतो यः, च्यमवत्पुर खतुयः, र दत्स॒रः पञ्चम इति विवेकः। सोऽयं यगसंच्ितः are: | उपहत प्रकरणम्‌ | ५ संपरोदाजिदिल्येत * RTT वत्सराः ॥ तिलायषेो वस्त-धान्ये रजतं दौ यतेऽच Gd) | (२) va कमणि शान्तं च साऽयने दक्षिणोत्तरे ॥ (द) वसन्ताद्यतवेदेधा चान्द्रा: सौराश्च, चाद्रकाः।-- सैवाद्या, श्रय मोनाद्या मेषाद्या वा विवखत; | तेष्वाधानादयस्तदरत्‌ षण्मून्तिब्रत-पूजनम्‌ | (४) मासास्त॒ सावनः सौरय्ाद्रो नाक्तच॥ दत्यमो i (५) दशरान्तः पूिमान्त वा चान्रोऽमो विप्र्र्ययाः | सोरोराज्जः, सावनस्तु यज्ञ, ज्योतिषिके av: | माघादि-मास-भेदेषु तिल-दानादयः ताः | (६) चाद्राऽधिमासेऽसक्रान्तः सेऽन्तभवति चोत्तरे ॥ ee * सम्प्रीदान्िद्रदेत- इति Se Teas Oa | + वस्त्रधान्य- हति मु ° प्रस्तके UTS! | { चान््रगाःः- इति qo पुस्तके UTS: | § दयधः- इति Jo Fray पाठः| | aaa —xfa qo पुस्तके पाठः, (९) ay प्रभवादिपश्चकं यथाक्रमं तिलादिपञ्चकं दीधरत xara: | (x) खयनविभागमाई उग्रे इति | (a) ऋतून्‌ विभजते वसन्तादीति । तया च were ऋतव- Mie चच्रमारम्य प्रवत्तन्ते। lt रवेर्मनराशिभागमाभ्य मषराभि- मागमार्भ्य वा प्रवत्तन्ते,- इति विवेकः। (8) मासविभागमाद मासास्विति। (५) FUT asa खरूपमादहइ atid safe | fas दश्रान्तः, व्यस्य परणिमान्त इत्ययः | परः नाच्तचः। (६) चान्द्रमसे विग्रेषान्तरमाद्‌ चान््रोऽधिमास धयादिना। सः खधि- मसिः उत्तरे THA मासि खन्तभवतोच्धः। ई | ATAATHA श्रसकरान्तावेकवघं दो चेत्‌ SAT श्रादिमः(१) ्यमासोद्धिसंक्रान्तः स चांदस्यति-सज्ञकः ॥ ्रयस्याज्या विवाहादौ, संसपेदसखतो उभो- Wet Std तथा समात्त.(२) मलमासो विविच्यते । काम्यार भ ATA मलमासे विवज्जयेत | Way मलमासात्‌ प्राक्‌ BH सचादिकं तु यत्‌* ॥ तत्‌ Bara सावनख मानस्यानतिलद्गनात्‌। (र) | ATG समापरश्च मधे USAT A, | प्रहत्तमखिलं काम्य तदाऽनुष्टेयमेव तु । कारौग्यादि तु यत्‌ काम्यं तखारम-समापने- काथ, काल-विल्वसय प्रतौत्ताया श्रमभिवात (४) | श्रनन्य-गतिके नित्यमयिदोचादि न व्यजेत॥ गत्यन्तर-यतं नित्य सोम-यागादि व्यत (4) | = ~ -- — ny er ear rw चा eR oT * छद््रसवाल्दिकं च यत्‌+इति सा° पुस्तके पाठः | + मासम्यानतिलङ्गनात्‌,- इति स) ° पस्तकपाठः | + ~~ ~~~ = ~~~ ^~ --~-~ --- ~ -~ -----“~ - -~ -~ ^~ ee --- -- = -- ~= +~ क~~ - (१) खथादन्तिमाऽधिमास इति भावः। (२) तथा च अधिमासससप हस्प तिघ faa विवादादिमङ्नलकम्माणि न कायाणि खातस्मात्तकम्माणि तु ससपारस्पत्योः aaa: | (a) तथा च यत्र नवतिदिनसःध्यं aa तत्र तथाविधसावनमाना- मरेन मदमासेऽपि तत्समापन arafaay: | (8) करीरी नाम यागवि्रष.। अवग्रहण शुष्यतां शस्यानां रछा सभ्ीवन ततफलम्‌ अतस्त कालप्रतीच्ता न सम्भवति ॥ (५) सअमिहाचादेरनन्यगतिकरत्वमद्रदहइः FAVA । तद्परोच्च सामयागादेगतन्तरय॒तष बोध्यम्‌ | उपोहातप्रकरणम्‌ | | (२) श्रगति ग्रहणए-जलानं जतेषटिगिति-संयता-- दयं नेमित्तिकं, तस्य व्यवस्था नित्यवन््रता । रद्ध मास-श्टतानां स्यान््रनने प्रयमाब्दिकम्‌ (२) ॥ मनमास-टतानान्त मले म्यादाग्दिकान्तरम्‌ (2) | (४) रवे मुख्यः Taare: छष्णः पिश्यं वि शिय्यते | (4) ata तु प्रकरणे वणिता* प्रतिपत्तिथि; | प्रतिपन्नाम विज्ञया चन्द्रस्य प्रथमा कला (६)॥ a > ५ ॐ नि # वर्ते, इति पाठान्तरभ्‌ | eee 1 na ee a ee eee ----- ~~ --- ----* ~ ------- = -- ---- ~ _ fo lancet oat ie nae Se न (२) अगरतीति शनन्यगतिकभिग्यथः । प्रहणसानस्यानन्यगतिकतवश्च मलिम्नच vem सति तदिरितम्य arama गुद्धमासे कत्तमप्रकयत्यास बाध्यम्‌ । “वश्वानर दादए्कपाल निन्वेपेत्‌ पच जात इति fafearar- MAS: प॒चरजननानन्तर काले प्रापतत्वेमि जातद्धि-जातकम्मं स्तन्धपानार्ां क्रमेण विदितत्वात्‌ तदानीं aca च कदाचित्‌ बाल-विपत्ति-शङ्कापि स्यात्‌, च्तस्तथाग्रङ्गायामग्राचापगमेऽपि तद्‌ाचस्गात्‌ तम्याः सगतिकत्व- fafa भावः) तथाच ष्यनन्धगतिक नमित्तिकं मलमासऽपि कराय गद्य न्तरयतन्त AAA: | (२) पव्वाब्दं ASUAl! म्रतानां पसन्द चचाद्‌म्मलमासन्चे मलमास खव प्रथमान्दिक्‌ स्यादिव्यचः। (३) मलमासचत्राद्‌] Raw प्र्यान्दिकश्राद्व पनश्चेचार्‌मलमासत्वे मल- मास रव कत्तयनतु गुद्धचचर KAU: 1° (४) yaw पच्तभदमाहइ द्व sfa | . (५) दतीय-परकरुण-प्रतिपाद्याधमाइ टनीयेतवियादिना Feat दह दत्धन्तेन ग्रथन | ॥ ॥ (८) कलाविशेषवाचिनः प्रतिपच्छन्दम्य तिधिषिश्रषे yaa निमिन्नन्त प्राध्म्यमेवे(भयस्मधास्यमिन्यत्रेयम्‌। c कालमाधवे Ware fares aaa विनिःसरेत्‌ (९) | (R)igl विद्धा तिथिः, wet रोना तिथ्याऽन्ययाऽशनि ॥ उदय gam तिश्या विध्यते faerie: | सायं RATA तदत्‌ न्यूनया तु न विध्यते ॥ वेध्याऽपि faqena न न्यूना वेधमंहति(र) | परद्धायां नासि सन्ददोररैवे fos च कर्मि(४) | उपवासश्चेकभक्रं नक्रं चायाचितं व्रतम्‌" (५)- दानञ्च ufsy ed क्रमादच विविच्यते॥ एकेटिषटं पाव्वणञ्च पिच्य दिविधमीर्यति | ard दश-विद्धा aw विद्धा दितीौयया- ee ee Ss Perey) Cece ee — -- mag. # चायाचितव्रतम्‌,-- इति ate पुस्तके gras | Lee. त अक का अवा te ne ~ == -* ड ~ न, = ~ ----~ -- ee ---=~ +~ म "= ~ = न ~ "~~~ ~~ ere (१) चन्द्रादितिररेषः | खचर प्रथमायाः फलायाः कन्तवेनान्वयो बोध्यः | (२) निगय-तिथि-परिचयाधं तिथि-विभागमादह शुद्धेति | fafa: प्रय- मतादिविधा खुद्धा विद्धा च। तच र्य्यादयमारभ्य खूग्यास्तपखन्तकालरूपे च्महनि अन्यया cet उत्तरया वा तिया रददिता fafa: मुदधे्धः। “ee मपि तावन्माच-साध्ये कम्मणि। रतन दग्यादयमारभ्य दिती धसग्छादय- पर्यन्ता सव्वेच कम्मणि गुद्धति कमुतिकन्यायेन सचितम्‌"- इति star | (a) तद्वदिति चिमुह्धत्तकविध्यत इत्ययः। तथा च वेधिक्षायास्तिचे द विध्यात्‌ विद्धायादविध्यसुत्रयभ | उभयद्रषमादह न न्यनेति | (४) तथा च विद्धायारव fama न qatar इति फलितम्‌ | "त्रापि मन्वादि-य॒गादि-ग्रण-बश्टति-ब्युतीपातेषु तत्कालव्यापितव'- इति टीका | (५) उपवासाऽहाराच्राभोजन-सद्गन्य-पालनरूपः, तद होराचान्तर्दितीय भोजनाभाव-विशिद्टं मध्याङ-भो जनमेकभक्त, तादृशमेव प्रदोष-भोजनं न्त, च्षयाचित-लम्धस्य तादृशमेव भोजनमयाचितं, त्रत पूजादिरूपम्‌। उपेहातप्रकर्कम्‌ | é Baran प्रतिपच्छक्रं (२) Fe स्यादापराद्धिको । तदभव तु सायाहृ-वयापिनो * परिगद्यताम्‌ ॥ प्रातः-सङ्व-मध्या हापराह्ाः सायमित्यमो- श्रवाः पञ्चधा भागो मुप्योदिच्ादिभागतः (2) ॥ श्रभावेऽपि प्रतिपद्‌ agar प्रातरिष्यते। तिथिश्ियामतोऽव्वाक्‌ dale) तिश्यन्ते पारण भवे ॥ यामतचयोद्धगामिन्यां प्रातग्ब fe पारणम्‌ f | वलट सवं च पुचद्यरुपवामवदाचरेत्‌ ॥ मुख्यतिथ्यन्तगये तु तियि-शंषोऽपि खद्यताम्‌ (४) | प्द्धायिका तु Bursts पू श्वा संप त्त-मम्भवात्‌ ॥ Ream लकभक्रे मध्याद्ध-वयापिनो fafa: | (० ~ RD न ~~~ ~> ~~----~--~---- ~ = A een Ree) wear OANA * gare aifan,—xfa मु° पस्तके UTS! | + aare:, -- इति पाटान्तसम्‌ | { नास्तीदमद्धे Ste पुस्तके । =; = "= ~= < ass ook tA . न = 7 १ आचये क 62 न्क ऋ = et अ चकन ~~ (१) “मतान्तरमाह मुके इति । रयो चे्यपि बेध्यम । सुस्येतिमचितान्‌- ल्पमाद तदभावे fafa) खच, तुनाम्यादियादिना चास्य खानमिमतवव सचितम"-- इति टीका (र) दिधा, चधा, चतुधा, पञ्चधा, YM", - इयत मतभटरेन पश्चङावि- भागाः सन्ति, तच WGA AU: | सव्यमेतदग्र फटा भविष्यति | (३) समाप्यते इति wa: | (9) पत्वेविद्धेव तिथिर्‌स्या तद्दिधानात्‌ | पन्मविद्धायामननगाये विघ्न सति | fanaa vafagial विदितिकम्माकस्ण उत्तरविद्धायामपि तत्करग- fafa फलिताः. aj te कफालमाधवे परेद्युरेव तदानि, पतयतो, दिनदय* ॥ नेभयचोभय्वांगे साम प्रेषम्यमित्यमो(९)- षट्‌ पत्ता (२) सषु ेकीकव्यापनो SATA गद्यताम्‌ ॥ दिनदयेऽपि agraaurat wae शतः समनवयाप्तौ च aa वैषम्ये लधिकेष्यताम्‌ (२)॥ श्रन्याङ्गसैकभक्रस्य कालस्वद्यन मारतः | | उपवास-प्रतिनिधेस्िथिः। स्याद्‌ पवासवत्‌ (8) ॥ प्रदोष-यापिनौ नके तिथिय तिदिनदये। श्रयातिवातयवाऽगेन Ufa, स्यात्‌ सव्वथोत्तरा (५) ॥ होर-नके त॒ सायाद्भ-वयापिनो(&) न प्रदोषगा । न्क >~ = ~ ---- --“ ---नन ~~ [१ tet Fao a me eee wee -ज ---*--- ed —~ eS Fn een * परेदयुरोव wages वयार्भि £नदये,--दति सा ° पुस्तके ATS | † वलस्तदनमारतः - इति पाटान्तरम्‌ | t उपवासप्रतिनिधेः खिति रति सु ° पुन्तके प्राठः) = नक > = = ----~---~--- - --~------ ~ ~~~ + नन क + ~ ~ at em ~= ~ = म ~ 99 कण ee Ae (१) uaaea मध्याह्-यािरियेकः प्तः । उरूरेदुरेव तदेयपरः दिनदयेपि cary -वापनिरियन्यः। watery दिने मध्याः - -प्िरिचपरः efmati दिने न सम्पण --ध्याङ-वयामिः किन्तभयचेवां शतस्तद्यापिरि न्य ca: | अयञ्च पत्तो गस्य साम्य वेषम्बाभ्यां दिध, भिदयत,-- सयमी षट्‌ प्ताः (२) तच व्यवस्था चाह ay चेति | |र) अया चेतिच्छेदः। TS 14 समन्याप्नै Baa | (8) तथा चफभक्तचय मिद प्रधानमन्याङ्मृपवाम-प्रतिनिधि-रूपश्चेति (५) पृव्यवद्च्रापि षट्‌ पतता | त्प श्र्रेव परेदयुगेव वा व्याप्तौ संग याभावात्‌ वशि द्पत्े्नकमेव निगोयमादह व्यातिसि्या(द्ना | पशः दया त्िदिविधा साम्येन quam चेद्यः | | (६) मुर्डेतिरेषः | create तत्रानुकंल्प दति भावः| उपेषू(तप्रकरणम्‌ | ११ अयाचिते तु तिथयः खौकाथ्या उपवासवत्‌ ॥ सोदयविमुह्टत्तायां(२) gare रतानि च) (२) उभयत्र तथाच तु ' पृ चदयुष्तदनुष्टिरिः॥ परत्रैव तथात्वं चत; Wat गाद्या तिथि-र्य | तिः ara च sgt च wat तिथिरन्ता (3) 1 HUT कदस्य At पर गटदह्यताम्‌ (४) | Warley तु मध्याङ्भ-युकरा स्याद्‌ कभक्तव्‌ ॥ एकदे ण-सम-याप्नौ चेय प्‌ चाऽन्स्धोत्तरा (4) । (६) कुनपाद्यपराह्न्त। व्या्चिरान्दिक उत्तमा ॥ + उभय्रचतु साम्ये तु,- डति Bro पन्ते पाठः| + कुतप्राद्यपराहान्त, शति सार पन्ते पाठः| = त्म (१) उदयेन सदितास्रयोसुह णायम्यःभिति विग्रहः | (२) त्रापि पुन्वेवत्‌ षट्‌ त्ताः । तच Wadia तथाते aaa ष्पवििपच्तेष Ram famaare suaafa | (३) यदातु पव्वद्यः सादय-चिमुह्तत्तमस्पषर पस्द्यरेव qiza-faqga द्याग्राति, तदा ्राद्य-पियरदि-च्तथ-साम्प्रानगाद्यन fama) aa arg fad: चये पव्वा, साम्ये eer चेत्तरपि वरनाद्ः| (४) दिनदये साट्य-चिमुद्रर-स्पगाभाव साम्य-वषम्याभ्यामकरश-वयाप्रा चोत्तर AU: | (५) सच्रापि पन्ववत घट्‌ पन्नाः। तचक्रद्‌प्र समदयाप्रा are fauafe- साम्य-च्यनि णयः, अवग्िट-पन्चेष्वक्भरवत निगबदन्ययः। “ (६) पाव्वेगो तत्चिणयमाह कुतपान्दाति टाका प्रयान्दिकरर य ay AA | BESTA ABU PAU: | तम्य दादगर-मृषह्त्तनापर-समापनिः | तथा च); RAV HRALA यापनं मुम्येयधः। AR कालमाधवे तदभावेऽपगाहसय व्यापिका खद्यतां तिथिः । (१) चये Vara दद्धो याशिश्वदपराहयोः ॥ न ग्राद्म-तिथि-गौ* afg-aarag fates तौ । म्पे ag-faaarent पर-विद्धंव afgaa (2) न सगोदपराहो चेत्‌! पन्वा स्यात्‌, कुतपेाटया | पषम्येरीकदेशस्य व्याप्तौ AAT ASA ॥ (र) साम्येन चेत्‌; कय पृत्वा, परा स्ादृद्धि-साम्टयोः | afg-ara-aar ग्राह्य} तिथिगा नेद्खगा दद ॥ See र (४) दितौोयाद्याम्तु पवान्तास्तव्य-प्रकरणो दिताः | a BR er oy * न oreatafust,—xfa qe पस्तके, a grat तिथिगौ.- रति Aro RA OTs: | 1 amaragfauarat, - इति qe पस्तके uta | { न स्पग्यपराका wa,—rzfa Ato पम्तके पाठः| § म्राद्या--इति Ste पस्तके urs: | ee re ~ a et ere re en eee aa: —— ~~न (QQ) safe पव्ववत्‌ घट्‌ Ua | पन्वद्यरव पस्द्यसरेववा व्द्याप्ी संश याभावः। उत्तयचापराह-व्याप्रा aa-afeeg fama: | उभयदिने छत्‌ खाप. राह-व्याप्रा अभिमतायास्तियेरृदडधि-नियमेन ग्राद्य-तिथि-च्तयासम्भवादाद न प्राह्यतिधिगाविति। (२) दिनदयेऽपराहृस्णाभावे निणयमादह न स्प्ररेदिति। परदिने कुतपरसत््वादाद परेद्युः कुतपेादटया, न नियमकङ्त्यधः | मदतत्वत अधिक्यन | ३) साग्येनकदेग्-प्राप्रा निगयमादह साम्येन चेदिति। ges caractae- द्यादिकर्नं नियामकं किन्त ग्र्यतियेगेवेग्याद ठदडिस(म्ये्यादिना। (a) चतुरा-प्रकरण-प्रतिपाद्याथमाद' दितीगाद्यान्त इयादिना, Weare गेति नियः xara aya । सामान्यात्‌ समानत्वात्‌ । तिथिषु दितीया- gg | नयानिणेयः। उपेह्ातप्रकर गम्‌ | १९ सञ्चारणोयः सामान्यात्‌ तिथिषु प्रतिपन्नयः॥ कछषचित्‌ कचित्‌ विग्पोऽस्ति साऽयमेचाभिघो यते | “ct ¢t पूथद्युगसतो प्रातः परेदयस्वि-सुहन्त-गा ;-- सा दितौया परेपेषया परव-विद्धा ततोऽपरा * (2) 1 € रभा-ठतोया पृ शस्यादत्तगा स्थाद्‌ व्रतान्तरे ॥ utenti wal ya fagiaag ्रलान्तर । मुहरत्तमाच-सतवेऽपि दिने गोरौ-त्रत्‌ परे। । प्रद्धाधिकायामप्येवं गण-योग-प्रण्रमनात (2) ॥ * तताऽन्यथया-- इति पाठान्तरम्‌ | † परेहि नास्ति चेत्‌, दत मुर पुस्तके TS: | { 'परेदयमान्ति चेत्‌'- हयादिः "गौतोततं परेः ` Kama: सो" पुस्तकं नान्ति। — 2 (९) प्रातः मह्वत्तच्रयात्मके। wu भिन्ना; waafaqen-arfudy पर द्यस्तदद्यापिनी सव्येयाऽसती Aaa) Banu, स्द्यपि fear कणा पन्वा, at परा, इति सामान्यता { गादम्तयापि पव्व॑द् चिमु्त्त- व्यापित्वण्व RUM प्रव्या, नाचेत्‌ पर्व, यदि पर्टिऽपि तिभृद्धत्त-न्यना नाम्येव वा तदापि पृन्न्व। vq afer चविमुद्धर्व्यापित्वर्व भुक्ता परा यदि qeiza ततेानाना नास््यव वा, तदा मापि पव्यवति। (र) परे दिने,- इ्न्वयः। 'मह्टरमात्रति पुच्यविद्धः-विषयम्‌ इति टीका । परदिन मृद्धत्तमाच-मच्यपौयन्ये। त तु azfa, qecarsta मतान्तरं न तु ग्रजख्यकरमत तन्मते चिमद्धप्ादग्खवति। Hafae टीकायां विम्तगेगोक्तं aaa द्रष््यम्‌ | छद्धाधिशादामिपि वु gates घटिक्षाचयात्तर प्रदत्त-विघयं तदा * तस्याः ग्वकटात्वऽपि fefeufa aia भावेन पूणावत्‌ मुद्धतात्‌-ङ्ति टीका । गरणा गगपतिम्तसियिः चतुथ | ६९ कालमाधवे चतुर्थो त परोपाखा८) गणनाथ-त्रतख तु- मध्याङ्ृ-यापिनौ पूज्या तदन्नाग-चतुय्येपि ॥ (२) Utara मध्याङ्ृ-याग्री विघ्नख सेनत्तरा | aaa पृञ-विद्धैव माट-योग-प्रशस्तितः | (3) पुत््युरेव तचा प पूव सप-प्रया तिथिः | नोचेत्‌, मपस्य पञ्चम्या योगोऽत्यन्े प्रशस्यते ॥ (8) Mal WEI नाग-विद्धा निपिष्यते | सवे पञ्चमो'पा TAT खन्द्‌-त्रत परा (५) I नाग-विद्धा खन्द्-षष्ठो सा निपिद्धा qatar । त्तरम्या श्रलाभ तु नाग-विद्धव" गद्यताम॥ ee क्क > ~ ------~ -~ ~~ ~ - - oe ~= OG Bas ० nee dk « नागविद्धापि, —zfa सा° पत्त्रे UTS: | ee a ne ---- सः = 7 = =: = eR tt rm wee. स ज (१) उपोष्येति वदिककम्मनाजापलच्तेणम्‌ | wg निण्या गणेश नाग-गेरौीत्रतापवास-पृजाऽन्ध-विषयः। (२) गगाग्रात्रते विशेषमाह परद्यगेवेति। fap विघ्रेशः गणश raw: | च्मन्यथा अन्यघ चतुघ पच्य । Barty qaqa षट प्ता द्याः | माता मादट-देवताका मेया | मध्यङृव्या्िश्चात्र सपग-मध्याङ-वयात्निरेकरेश- वाप्नि-पचच्तेऽधिक-वयापिख्ेति दविधा वाद्या | (a) नागत्रते fatuare परव्य॑द्यरेजेति | agar प्राग्वर्‌ fear WEA | नाचेदिति Bae चतु५ unfaay: |) अत्रापि qaqa घट प्रत्ताः। सपस्य सपदवततच्चवृाः | a) गारीत्रते विररेघमाद गायथा sft) व्रते इति te) श्रुद्धजयेति ` वद्धब्रीहिः, ठतीया-युतेयथः | 34 हेतुः नागविद्धति। यत carts (५) परेति सापि चिमह्वत्त-चतुर्धी-वध परदिने चिमह्वत्तं सच्चे. २ न्धा तु पृव्यवेति Bare) उपवासं war तद्न्यकम्ममु परे्यपि प्रदान्तर्‌ SUITE | सन्वा HAY पन्वा मुक्ता परेति गाडाः। उपो ट्वातप्रकर णम्‌ | ९५ विना दादश-नाडौभिनाग-वेधो न दोषकृत्‌ (२) | सप्तमो पूते-विदधंव aay निखिलेष्वपि ॥ श्रलभ" पृव-विद्धाया; परविद्धंवा wate | व्रतमाचःषटमो कष्ण पवा, परक्रम परा॥ दूवषटमौ तु wash पव-विद्धा विधोयते | पत्त-दयेऽणन्तरेव शिव-शक्रि-मदो त्वे (२) ॥ meats पुवाऽपि aren sera fafa मध्याद्धादू ग्क्त चत्‌ WT, सा प्रशस्यते ॥ ज्येष्ठत्त-भानवाराभ्यां यक्ताषटम्यतिदुन्नभा ¢ (3) जयन्यास्यं व्रतं भिन्नं ृष्ण-जन्प्ाष्रमो-त्रतात्‌ ॥ प्रष्धा च सत्तमो-विद्धत्यवं जन्मो faut न~ ~+ ~~ - ---- - ~~~ * gata, -- डति टीका सम्मतः पाठः| † yifaeifa,—rfa Bro AR पाठः| { uag—xfa agif gat: | § Airs ee मुदलभः, उति Are परननक्ते gra: | ~+. ree ~ ~~~ +~ = "~~ ~ (१) घणमरह्न -पञ्चुम fas vq व्यज्य न चिमङ्ृत्त-विद्रायाः,-म्ति भावः। ag eae 1: गी -विद्ध-निषधोगत्ःकनक्ताटि वतिरिक्तविघयः) इति हेमादिः। तदपि garg aie -ाप्रा दकृवयसिति टीक्रा। (२) सिलित-गिव-ग्रक्रि-द्वग्यत्रत aqiter Fay: | (3) पग्दग्व HAA परत, WANT तद्याग ual | भ च ऋन्ल- यागे यदि परदिने मध्याङ्धादृडमप्यनवत्तत, तदा पग्व। यदा भागनवार- येगोभवति, तदा ऋच्तभानवाप्यागनव (निगय दति ara: | ९.६ कालमाधवे सप्तमौ सेत्‌ निशोथात्‌ प्राक्‌ विद्धा, श्रद्धाऽन्यथा भवेत्‌ १) ॥ प्द्धा्यां नासि सन्ददो विद्धा च विविधेथते ;— निगोय-योगः vag, परेदयुवा eater * (९) ॥ uaa प्रथमे पत्त परेवोत्तर-परयोः। aA रोरिणो-युक्ता जयन्तो, मा चतुविधा ;- Wel प्रद्धाधिकेत्येवं विद्धा विद्धाधिकेति च (र) । (४) प्रद्धायामपि fagrat न सम्भायोत्तरा तिथि; ॥ (१) प्रद्धाधिकायां † योगश्चुदेकस्िन्‌ { वा fare | ee Sep oe र | नन -------- ------ ~~ —_——_— — = = -- ee a ee a grqaraaad,—xfa qo पस्तके Wa: | | मुद्धायिक्राया,- इति Ato Wea UTS: | t यगः स्यादेकस्सिन्‌,-- इति पाठान्तरम्‌ | —_—-- - --------~ nena न we eee ~ —_— ४ शि १ ee नामिन eae (१) यद्यप्यन्यत्र दिवा बेध उक्तः, तथापि saree रात्रि नेधोऽपि | स च रावि-बेधस्तरा सम्पद्यते, यदि सग्या्तात्तर निश्णोधादव्वाक्‌ कियत्यपि ana स्यात्‌ , नेचेदष्टमी शुद्धव भवतोति भावः। (२) उतेति निपाता वा-शब्दाथ AVA | Ta परेद्यरिद्यभयचा- वधार बाध्यम्‌ | (इ) ar gad fea aaa Braga सती तत्रव परिसमाप्यते, साऽष्टमी शुद्धा | यातु पन्वदिने सम्पण सतौ परदिने$पोषरिःसरति सा गुद्धाधिकरा या ua: सप्तमो-यक्तापि पृन्बदिनि ण्व परिममाप्यते, ar fear) यातु परन्पदिने सप्तमी विधा सती परदिनेऽपि निःसस्नि*सा विद्वाधिि fara: | (४) aa शुद्धायां विद्धग्राचचोत्तरपिथेः सम्भावनव AMAZ गुडा ˆ यामिति | । (५) ददितीयपत्तस्य सनिगयमवान्तस्भरमाद् गुद्धादिकायामिति। यागो Bema | waa, wag दिनस्य हिगी-येगे | दियेगे इथयेर्दिनये राहिगी-येगे। उपेद्वातप्करणम्‌ | १७ नेक-योगेऽस्ि सन्देहो दवि-योगे प्रथमं दिनम्‌ सदा fare पञश्चाद््यत्तमोमध्यमोऽधमः | योगस्तिधाऽपि पूवयः STATS पोषणम्‌ (१) 1 (२) विद्धाधिकायामप्येक-दिन-योगे* स AAA इयोयागल्तिधा frat निभौ टत्ति-भेदतः॥ द) तद्तिदिनएकस्िन्‌ उभयोनाभयोरिति | एकस्िंसेत्‌ तदिन स्यात्‌ पच्योरन्ययोः परम्‌ † ॥ (४) बधं सामे जयन्तौ चत्‌ वारे माऽतिफलप्रदा ¡ । तिश्यत्तयो द योरन्तउत्तम पारण भवेत | = re -----~ + -- ~ --- --*~-~ ---- ` --~~“~ ~ ~ -* ~~ ~-- ee +--- ---~~ +~ = ~~~ ~ ~कम चान्न - = ~ -- ~~ * दिने येगे,- इति qo प्रस्तके पाठः| 1 पस,- दति qo पुस्तकं UTS: | ¡ सति फलप्रदा,-मु° प्के पाटः। ~~~ --- = ग ~~ = ~ -- --~ ne, मकनन Ee ~ क्क न ननन me ~ es Ses (१) श्ुदधाधिकायां सदा अहे(रात्र, यथात्‌ qafes मृम्धादयमारभ्य ठत्तो नच्तचयेःशः परेद्यसदयपय्यन्तमनवत्तमान उत्तमः। निररं अद्ध राच, निग्रायमारभ्य want awa: fampieg waritsya: | wa safe प्ताः पेल-तार्तम्यायवापयज्यन्त्‌ | BETA सन्व॑च प्रन्यदिनरवद्यधः। (2) चतुधपत्तस्यावान्तस्मद सनिगयमाद विद्धाधिकरा्ाभिति। स एकदिनयेगः। : (३) fate वत्तिभेदतः,- इश्तद्याचष्् aafalaifea | रक्मिन्‌ fea पव्वचव परत्व वा दिन, तदि. षराच ररद्गांयागः। पर्‌. परद्निम। . (४) व्रार-वि गेष-येागस्त फनाधिक्याय aq निगयायेद्याद्‌ ay xfa | aH YA वारे LAG | १९ कालमाधवै एकस्यान्ते मध्यमं स्यादु्वान्तेऽधमं सतम्‌ (2) | यक्षिन्‌ वधं जयन्यास्यो योगो* जन्माष्टमी तदा ॥ AVIA जयन्त्यां WTF ्-योग-प्रशस्ितः(२) | नवमो us-faga पक्योरुभयोरपि ॥ wee रामनवमो पनवसु-समन्विता (र),- ग्राह्या, नेवा्टमो-यक्रा सनचचाऽपि वषः | SAN पृवोत्तरा परक BMT यविता | जयन्तौ-त्रतवनित्यं काम्यं रकाद भौ-त्रतम्‌ ॥ श्ररुणोदय-वेधोऽच वेधः BAIT तथा (४ ) | उक्रौ at दणमो-धो वैष्एव-सात्तयोः क्रमात्‌ ॥ * जयन्त्याख्ययेगे)-- इति से ° पुत्रके पाठः | (१) पृजापवासनागस्यरूप उत्सवः | तदन्ते तत्समाप्रौ दितीयदिने पातः. कोले इत्ययः | (2) यदाप्यक्तनिणयान्‌सारे जन्माष्टमी wafer जयन्ती परदिने, तदा पन्ब-निणयमुपेच्यालभ्य याग-वशात्‌ पस्दिनरव तदनद्ानमिति start रोषहिण्यद्टम्यो यागाभावे तु जन्माष्मीत्रतमेवानष्ेयमिति Fraga | (३) मध्याङ्ाऽत पञ्चधा विभागन | विधा विभगेनेति केचित | अष्टम सुद्धत्तरवाच HUF: RMT मध्यरात्रवदिव्यपरे | तथा च रामनवमी agate ae, दिनदये मध्याङ्-याप्तौ तदब्याप्तौ तदेकष-देश्- श्याप्तौ वा पनव्वेु-युता, दिन-दये qaay येगे aus तद्योगवती, fea- इयेपि suns तद्योगे मध्याः विदाय तद्योगे वा सरव्यथा{येओे वा उत्तर. वेति टीका-शम्मता BIRT | | | (४) उदणत्‌ प्राक्‌ चतखो नाडिका खरुणोदयः। तच दश्रमी-प्रवेरेखणो द्य-वेधः, GAA ततप्रवेशरे ्ादयवेध इति विवेकः | उपेष्ातप्रकरशम्‌ | १९ कला-काष्टादि-वेधोऽपि ग्राद्योऽज जिमुहन्तवत्‌ t वैखानषाद्यागमेक्ररौर्ता प्राप्नोरि वैष्णवः (९) ॥ विद्धा त्याज्या प्रैषएवेन प्रद्धाऽयाधिक्य-सम्भवे (2) । (2) एकादशो stent वाऽधिका चेत्‌ त्यज्यतां दिनम्‌- पुवं, ग्राहय त्तर स्यादेष वरैषएव-निणंयः | एकादशो द्वाद शौचेत्यभयं वधते यदा | तदा वदनं त्यज्य UATE परं दिनम्‌॥ (४)एकादशोमाच-टद्धौ गटदि-यत्यो व्यवग्यितिः;- उपेव्या afer: पचा यतिभिस्हत्तरा तिथिः ॥ दादभोमात-टद्धौ त॒ ग्एद्धा-विद्धं यवस्विते ;- द्धा ware विद्धा स्मात-निणय एद्‌ शः | (भशरवणेन युता चेव्याद्रादभौ सा हि वेष्णवैः ;- GUAT म्यात्यजेदेकादणीं तदा ॥ निक १" क re eo (१) arfeat नारद-पश्चराचादि। fe: ufaxt | तेनाप्रसिड -बेषावे।ऽपि भागवतास्यः afar: यद्यपि स स्मात्तरव, तथापि तेनारुणोदय विडाऽपि सव्वधा व्यान्येति सूचन-फलम्‌ इति टीक्ना। (२) अच्रापि "्याज्या,'-इव्नघङ्कः। ` (३) व्याधिकं चे्याङ रकादग्रीति। waar? दादरशीति इयं सावधारणं तन्माच्रमधिकमित्ययः। वा -परब्दनाभयाधिक्य-संग्ररः। खाधि- ergra दितीयदिने निःसरगमातरं बाध्यम्‌ | पुवमिति पुव्यत्रान्वि । (8) स्मात्तं प्रति निगेयम।ह, ‘amet? इयादिना, ‹ स्माप्तनिगय श्ट्शः'--टचन्तेन। व्वस्थितिखोत्तराडन ate | रवं aes (५) cute निणयस्यापवादम।इ अवगेति। यदा दाद्श्यामेव श्रवय- aaa, तदः शुदेकादशीमपि mal दादश्यामेवोपवासेदि्यधैः | Ro कालमाधवे खपवाम-त्रतादन्य-तरते साद्धं-मुहत्तकैः | प्रमिद्‌ शमो -विद्धामेतामेकाद शँ त्यजेत्‌ | (१द्रादभौ पूव-विद्धेव aay निषिलेष्वपि ॥ (RPA ASTM पवा परा छृष्णा चयोदभनौ * । शरनाभे साऽपि पूर्वव, पराऽनङ्ग-तयोदभो। ॥ या Wa गद्यते पवा, गद्यतां खाऽऽपराल्लिकौग (३) (४)चतुद श्यत्तरा THT पवा BUT चतुदश ॥ उदय दिमुहनत्ताऽपि! ग्राद्याऽनन्त-व्रते तिथिः ॥ (५ प्क्ताऽपि राचि-युक्रा स्याच्व ्र-श्रावण-मासयोः | (द प्रकरा साऽपि waa यदिस्ादापराहिकौ ॥ ee ee ee + कषा चयोदणी,-- रति का० पस्तके Urs: | † पन्वाऽनङ्चयोदशषी, - इति म सा पस्तकयोः पाठः| ¡ चिमह्वत्तापि, इति Ae Ale पुस्तकयोः पाठः| ~~~ ~ ~ [न -- -- (९) दादश्यां famaare दाद्शौति। (2) staal निगयमादइ wat) परदिने fascia am चयोद्प्यपि gat aan OE | परति “मागश्रोषमुक्तचयोदशो प्ररविदवेन्यथः। पव्वानङ्दयपाठः'- डति Star | 3) या Val qaqtent पन्वा म्राद्यत्वनाक्ता,) सान सायाशमाघव्ा- foal) किन्व(पसङ्िकोययः। (४) चतुद ष्यं famaare aqenifa | “उपवासभिन्नविषयमिदम्‌" — दति ट।का। विशेषमाह उदये इति । दिम॒द्ृत्तापीद्यपिना faqecdife प्ररियदहःः। “चविमद्कत्तापौ्यपपाठः''- इति टीकर | (५) दमनक-पविच्ररोहणयोनिगयमादह सुक्ञापीति। पृन्बवे्यथः। (६) रद्रदवद्योपवासे निणयमाद yan सव्बपीति। खपिभिन्नकमे सब्ाग्ाप,स्धंः। खपिना छष्णापरियहः। चयदिम्यात्‌---दइनेनापराङ्ग- sma पराऽपाति द्चितम. | | Tn कन ~> उपेरातप्रकर्णम्‌ | Rt (प्रदोषे वा निभौयेवा इयोवा याऽसि सा भषेत्‌ ;- शिवगाचि-त्रते, तेच इयोः सत्ता प्रशस्यते ॥ तदभावे निभोरेक-वाप्राऽपि परिग्टद्यताम्‌" | तस्याश्ामम्वे याद्या प्रदोष-वयापिनो तिथि; | ति्न्ते पारणं याम-रयादवाक्‌ समापने (२) | AYA पारणं प्रातरन्य-ति येपवामवत्‌ ॥ (र)पव-विद्धव सावचो-त्रते agent fafa: 1 ATU SETA तस्य BETA परेऽदनि॥ ब्रतान्तराणि सत्राणि परेऽदन्येव सवद्‌1(४) | श्राद्धऽपराह-कालनौनोदगे श्राग्दिकवन््रतः॥ Ss iy a _— ~ ~ ~+ ~ [° अ) मि ए त त ~~ ~~ -*- ~ -- siete: Ek क 4. ~ ~ म 7 ए fi > तदभाव fameaanitant neat fafa: xfa पाठान्तरम्‌ | † eqna-xfa Jo काण प्स्तकयोः UTS: | -_— (१) faacrat famaare प्रदोधवेति। सा भरिवसातित्रते wafea- म्यः | प्रदोघवे्यादि विकन्नपत्रयम्य gaffer दग्राशति तच्र्यादिना। (२) यामच्रय।दन्याक्र चतुदश्याः समापनं सति र्ति Tas | (3) पञ्चदश्यां famaary पुव्वेविद्धबति | पश्चदग्राचाच्रगरक्तारुषा च। चेदिति पव्वेचान्वयि। स्द्यपि पृल्धदिने qc अष्टादश नाश्यः सन्ति तथापि cafagaae: | रवकरार-व्यवच्छदयमादह न पर {द्नीति। पाठान्तरे तु ठच uated भूृतम्याद््ादश्न।दयः सत्ति चेत्‌, तद्‌ा पर ‡्नि त्रत alag प्रन्मविद्धा pau: सादजिकः। gern, “aa पर हन।ति पाठेपि तस्िन्‌ पर SARs ye ulefa, त्स्य at स्ययद्यपि- xfa कश RAAT यास्यातम्‌ | ` (४) स्व्वाशि उपवासादीनि । सन्वदा ताटृशवेध सति सति च । RR कालमाधवे दिन-दयेऽणेक-देषरे Tat ग्राह्यो महत्त | CUS WHT चये पुवाऽन्यथोन्तरः(९) ॥ SAA दयोर ङो सुत्तरसिथि-टद्धितः(९) | (र)सान्यनग्नि-ववस्था-खान्न खाचेदपराहयोः। ॥ uae: साग्निकः Garena ATT । (४)पव-प्रतिपदोः सस्धिमध्या्क वा ततः पुरा ॥ mares पव-दिने यागः मसि-दिने भवेत्‌ उङ्क मष्ाङ्तः सन्धावन्वाधानन्त्‌ £ तदे ॥ दृष्टिं पर-दिने कूग्यादन्योवाजसनेयिनः | यम्तु वाजमनयो स्यात्‌ तस्य सि-दिनतत्पुरा | न क्राप्यन्वादितिः। किन्त सरा ससि-दिने दि साग | nr ~ eA Orr AARNE, * दिनदयेषयेकदेशट त्तो, इति ate WAR पाठः। { नचेत्‌ स्याद्पराङयोः, इति are पन्तके पाठः| | निस्मिकः--ङइति काण पुस्तके पाठः| ९ वन्वाधानं fe,—xfa सा° पुस्तके पाठः। || काप्यन्वादितिः--इति yo grat पाठः| 4 सन्धिदिने तु साः-इति पाठान्तरम्‌ | (१) अन्यथा इयम्य ठद्धिसाम्पयेरिद्यथंः। wa च्यादिक ग्राद्यतिधे- रेव बोध्यम्‌| (2) Ba साम्यच्तययारसम्भकौत्‌ तिथिदृदित इ्यक्तम्‌ | (8) खपरा ङ दयास्प श खाव्दिकादिरेषमाह amarante} सेवाधि कारिमेदेन VAM परसादेन स्पष्टता | (2) रदो प्वेनिय॑यमाह प्नं ्ादिना निगय इयन्तेन ययेन । उपेहात-प्रकरणम्‌ | ae Q)afarga सङ्गवादृध्य प्राक्‌ पय्थावतनाद्रवेः* ॥ सा पौर्णमास विज्ञेया सदयस्काल-विधौ† fafa: | afe: प्रतिपदो याऽस तद्ध vata किपेत्‌॥ gaarg तथा feat! ससिनिश्चौयतां षदा । (रबोधायन-मति दभे-शराद्धं रेटिविग्ि्यते ॥ (8४)दितीया geal चेत्‌ प्रतिपद्यापराहिको । न -----~ ~+, ~~ -, -~ ~~~ ^ ४, ए ए क त ०7, ^ # प्राक चेदावर्यनाडरवेः--इति ate सा पुस्तकयोः पाठः | + सदयः कालविधो,-- इति मु° पुस्तके पाठः। t Fant,—xfa सा° पुस्तके पाट ९ प्रतिपचापराङ्िकी)- इति कार Fo पस्तक्रयाः UTS: | a ~ ---*~-- ~ ----~~ --- = = सन ~> ~~ ee ~ One ee च~ किरी etl (२) ufmarat विेषमाद सन्धिश्वेदिति । aya: पञ्चधा विभक्तदिनस्य {दितीयेभागः। पय्योवत्तनमङोऽटममुह्त्तः | (२) प्रसिद्धसन्धिनिससाय fanaate afsftfa यदा घटिकान्यनै ame परन्पसमाप्निः wae धटिका-चतुटय-टड-वशात्‌ मध्याङ्ादृद्ध afzaraa प्रतिपदनढषत्तः, तदा घटिक्रा-चतु्य-ठद्धरडधम्य घटिक्रादयम्य पर्मणि प्रच्तपे पव्वद्यमध्याङ्ादृद्धनपि घटिकामातच पव्वान्‌रेत्ति नभ्यते | ततख त्च सन्धिरिन<न्वाधाने परस्द्यर्िरिति मनितम्‌ | प्रय पन्वममाप्य aan सन्धिनि्येतु aa सन्धिदि उद्धिः तत्मन्य-दिनरन्वाधानमिति ध्ाश्नोति। रवं यत्र Vaated areca घटिक्रामात waite परदिने च घटिकाचतुष्टयं प्रतिपदुपत्तयः, तत्र च्तयादम्य घटाद यस्य पन्भि gay मध्याह्कात्‌ पन्येघटि कात मगन्धिभरव{ति। aa खाभाविकसन्ध्यनमागर्ग सन्धिदिनेऽन्वाधान पर्दिनचेष् प्राप्राति, च्तयप्रचेपं तु afufer xf एव्यदिन अन्वाधानमिति fare: | : (३) याखलायनमतन निर्णय दौ धायनमतेन fanaare बोधायनेति। चोभिन्नक्रमः ्रादमिष्टि wae | (8) तदुक्तिमेष प्रठति fedtafa या प्रतिपत्‌ खापराङिकी, तते २9 कालमाधवे [| ¢ oe ~ en श्रन्वाघधानं चतुद श्यां दश खल्पऽपि वतयत्‌ ॥ zi-arg तथा काय्ैमिति बौधायनोःत्रगोत्‌" | दृश्यादि-विृति; सवै पवेण्येवेति निएयः(९) ॥ (२)पञ्चमे तु प्रकरणे पवाद भादि-निणयः। उत्तरा द्धः काल-मेदात्‌ कम-भेदोपदभनम्‌। ॥ (रोयस्िनस्तमियाद्भानखन्नचतचमुपोषणे ; - मुख्यं, तस्यासम्भवे तु setae नि शो थयुक ॥ उपवासे age स्यात्‌ तद्धि नक्तैक-भक्तयोः(४) । उदये चिमुहन्तेस्यं नक्तचं ब्रत-दानयोः ॥ दिन-दये तथात त पव स्वादलवच्वतः(४)। EE a -- ---- ~~ eee ene ee ~ re eee ऊय a बौधायनेदितम्‌,+-- इति सा ° पुस्तके प्राठः | † का््ममेदापदेशनम्‌, - रति Jo का० पुन्तकयेाः पाठः! —_ = - --- wee *~-----~ --~ - ~~ -_—— A inc ssa eee ~ ज १ - -~ ee ne ¬+ ee er nem ( * तीया यदि array प्राक्‌ FARA, तदा सा प्रतिपत्‌ दद्ियोग्या न, किन्त ततः पव्वेदिनमेव | अतर वाद ्न्वाधानभिति | (२) ददिदग्परोगेमासेष्टिः। खादिना पमुोामौ waa | Tad wed gafa:, fanaa .“रेन्द्राममेकादप्रकपालं निव्वपेत्‌"-दव्यादिना विदिताः | | (२) प्रध॒मप्रकरणप्रतिपाद्याथम, परशुमेत्विति' पव्वाद पव्वभागे । ॐ नकत्तचम्‌ | दिना योग-करस्यवार OLE । उत्तसाद्धं उत्तरभागे कालः विरमेण कम्मं विरेषनिरूपणगि व्यथः | संकरान्त्यादिनिरूपणमिपि यावत्‌ | (३) actafamrate afefate 1 भुस्यमिति पुन्यान्वधि | (8) तथा च नाच तिपवित्‌ मथ्याङप्रदोघ्याष्या निणेय इति भावः। (४) संपुणेह सात्र यापित दलपत वे।ध्यम्‌ | उपोटातप्रकर णम्‌ | ९५ श्रवणं AA.) ग्ाह्यमुपाकरण-कमणि | पिद्यतु तियिवत्सवा aaa विनिणयः | (२) ` पुव स्याद्‌पवामादावुत्तरो त्रत-दानयोः॥ योगः aig कम-काल-याप्म्तु परिग्टद्मताम्‌ | (र)करणं यदिने तत्त या, Tat यदा, तदा ;- दिनदयेकभक्राभ्याम्‌ं उपवासः प्रसिध्यति । वारेषु संशयाभावात्‌ ग्रौतव् यथास्थितम्‌ ॥ (8) WAAAY: AAT: पुण्याः जानादि-कमम्‌ । चरे gf waz पवा मकरे विंशतिः परा | वन्तमाने तुना-मेषे नाद्यस्त्रभयतोदभ | * gad, Fale, यद्दोषा न विद्यत, एयनताग्रश्यः Be MA AZ | | दिनदगकभक्तायाम्‌, - इति qo aR UIs: | { wzu,—rsfa qe yeah पाठः | = ~= — - ~ - ~ + - ~ ग्म [१ an त +~ ~~न क्न्--~ ~- ~ (१) उत्तर धनिष्ायुक्तम्‌ | (2) यागे famaare aa: स्यादिति | ome पृन्वर दिनि-संबन्धी । च्चादिना नक्तं कभक्त-परि ग्रहः | याग पि सन्वत्र विशरेष्यतयाऽन्वति | (3) करो famaare करणमिति | कर्गस्य पि्यद्रमितत्वात्‌ दिनदय grasa मन्द दाभावात गदिने gam तदिन उपवासः। यदा तु सायं सन्यामारभ्य प्रत्तं करगं प्यः wea प्राव परिमिमाप्यते, तद्‌ पव्वात्तस्यादिनयारकभक्ताभ्यामुपवाम.सिड्धिग्ति समुदायः | (8) संक्रान्ता सामान्यता famazare areata | िश्र॑धुतः afama- माह चर eld | चरे BLUM मेष-ककट-नुना-मक्रग-रूप | “चर-खिर- दयातमक-नामघेया HAS AM: प्रदिः" KA । 1 aq क्षालमाधवे षभादौ feat पुष्या प्राक्‌ पश्चादपि षोड़श ॥ मिथनादौ दि-खभापे(१) उत्तराः षषठि-नाडिकाः | श्रह-मंक्रमणे रावावनष्टान-निषेधतः ;— उक्तौ कालो यपम्यापयौ तद शात्‌" पृकपञ्चिमो(र) | Tat संक्रमणे भाने args सञान-दानयोः॥ श्रद्धगातचादधस्तस्िन्‌ मध्याहस्योपरि क्रिया | By मक्रमणे चोध्वं उदयात्‌ प्रदग-दइयम्‌(र) | पण चेदधगाते तु यदा संक्रमते TH: | ्ाहदिन-दयं Od मुक्ता मकर-करकंटौ ॥ wh. मकरे राचावप्याचारादनुितिः। (४) | (५ परिमा-प्रतिपत्‌-सन्धौ राह; समयृण-मण्डलम्‌;-- गरसते चन्द्रमकंञ्च पव-प्रतिपदन्तरे | ee न ER Rl nee lone 7 og * agala,—xfa काण पुस्तके OTS: | † राता यधाचारादनितिः--इति पाठान्तरम्‌| (१) दिःखभावे द्यासके राशा | (२) “sat पृन्य-प्रशिमा काला यवस्थाप्या विरुढतया व्यद्ययेनान- छुयत्वेनाश्यगीया”- इति टीका | (९) द्वराचरात्‌ परतः संक्रमण पर-दिने उदयादुद्धं प्रहरदयमिद्य्ः। (४) शििद्ाचारानसारेणानषटानम््यथः। तच, साचावयन-संक्रमे care वेव पुन्पापर-भावेन स्लानादि-क्रियति प्रा्-श्ि्ाचारः। राचा ककंटसं- क्रान्ता Garg दिनं, मकर-सक्रान्त तु परमेव दिनं ग्राह्यमिति दात्ति- गात्य-श्िद्चारः। तथाच श्ि्धाचाराद्‌भयरं प्रमागमिति ara: | (५) प्रहण-निगयमाह पूगिमेति | प्णिमा-प्रतिपत्‌-सन्धा चन्द्र, ga प्रतिपत्‌-सन्धा Ga सङ्ग्रसते ्दययः। gad खमावस्या। wow उपेद्रातप्रकर्णम्‌। Re गरस्यमाने भवेत- खानं ग्रसते दोमेविधोयते ॥ मुच्यमाने waz ga सानं विधौयते | खर्-ग्रहे तु नाप्नौथान्‌ पुवं याम-चतुष्टयम्‌ ॥ चन्द्र-ग्रह तु या्मास्तौन्‌ बाल-दद्धातुरेविना | (१।श्रपराक्ञ न MTHS मध्याङ्धन तु सङ्गवे;- yaa, aga चेन्‌ स्यात्‌ न पुवं भुजिमाचरेत्‌ । यस्तोदये विधोः पुर्वे नादभाजनमाचरेन्‌ ॥ गरल विबास्तमानश्च tates प्रभृता यदि | (९)तयोः AVIRA ETA KAIET AT, ॥ चयोदश्यादितोवज्यं दिनानां aaa yaa मङ्गलेषु ममम्तषु TET चन्द्र-स्रग्ययोः ॥ (र)दरादग्धादि*स्ततौयान्तो वध TIE सतः । एकार वादिकः सोरे चतु्यन्तः प्रको तितः ॥ खण्ड-ग्रद तयोः प्राक्रमुभयत्र दिन-दयम्‌। । नित्ये नैमित्तिके ज्य दो म-यज्ञ-क्रियाम्‌ च। [न श षि पि मरी ~ - --* ~~~ ग eer te 9 9 pee * द्ादशादिः- दति Fo पुस्तकं OTS: | † दिनचयम्‌-- इति ate पुस््रक UIs: | --~ = - ~~~ ~~ = ड ॥ 099) मं (१) वालद्धातुर्‌-विषय भाजन-व्यवस्यामाद् sore इति । पष्ठधा विभक्तदिनघ्य यस्मिन्‌ भागे ग्रहण, तद्रयवदित-पृत्वभागे “मोाजनमेषां TATU: । ॥ (२) तदा,--द्यादिः | खभ्यवदहारा भाजनम्‌। (३) प्रहे व्ेध-निणयमाह द।दग्यादि{््ादिना। ac कालमाधवे उपाकर्मणि saya गरद-दोषो न विद्यते | तमेव नियं * शास्त-न्यायाभ्यां कतुसुद्यमः॥ नन्‌, THETA: सफलः, कालस्य गगन-कुसुमायमानवान्‌ | तदे तत्पर म-रदस्यमभि जानानः कपिल-मदहामु निखत्वानि(१) विवेकनकामः कालसुपेच्यान्यान्यव पञ्चुविशति-तच्वानि विविषेच,- “rare fat विृतिमददादयाः प्रृदि-विङृतयः सप्त । घोशकश्च विकारा नप्रृति न विङृतिः परषः”(र्‌)- दति । नपेतेश्व्र aay कालध्यान्तभावो मुनिना विवक्षितः. दति wea! aaa कालस्य यथोक्र-पञचु विंशरति-तत्वानाश्च परस्पर मत्यन्तविलचणएवात्‌। तथा दि, चिर-किप्रादि-यवदारस्या- साधारण्दत्‌ः कालः,-इति तदभिमतं काल-लक्षणम्‌(र) | तत्वानां लन्यदृ शानि लक्षणानि ; सत्वर जसलमागृणाना साम्यावम्या मूलप्रकृतिः, मदरदङार-पञ्चतन्ाचाख्यानां सप्रानां प्ररति-विकूतौनां मध्येऽध्यव- eg A A Ot ITA AR AEN SPR rt ST SSRN nt SN eh, * xem नियम, इति पाठान्तरम्‌ | Ato पुस्तके He पन्ते च Was ld vad, REM नियमं न्याय faadiqfatiqa:,—rasatar ati | (९) तत्वानि पदाथोन्‌ | (२) पोडश्र-संस्या-परिमितोगणः Brews: | प्ररिमागे कन्‌ | यद्यपि दर रुषस्य कारि केषा न त्वियं कपिलमुनेरुक्तिः, तथापि कपिन्ल-मतस्येवाच समग्रहात्‌ कपिन-मतमेवेदि्यविसेधः | (३) तथो च anfangaa । “परस्न्नपरः यगपचिरः क्तिप्रमिति काललिङ्ानि (Reo Ree ९०) परापर्यवदहारामाधास्गकारण- तया युगप्चिरादि-दयवडहारासाधार्ण-करास्फतया च कफालसिटिरिति तस्य easy: | उपेोह्वातप्रकर णम्‌ | २९ साय-देतुमेदत्तत्वम्‌, श्रमिमान-रेतुरदङ्कारः, शब्द-स्पश-रूप-रस- गन्धात्मकानि पञ्च तन्प्राचाि(९), एरथिव्यादि-पञ्चमदाभतानां एका- दश्न्ियाणां च षोडश-विकाराणां लक्षणानि प्रसिद्धानि, श्रप्रकरति- रविषटतिः पृरुषश्चिरात्मकः। न द्यवलक्तणकेषु तत्वेषु कालस्यान्त- भोवः मभ्भाखते। नापि ष्बं तचचान्तरं* मुनिरन मन्यते | कथं तहि सुनि-प्रणोतानि त्वानि श्रायामिः arate दृशररङ्घष्णोषदिःकर- णान्तःकरणे(२) विविचन्‌। कालं BIRT ;- “घाम्प्रत-कालं वाद्य चिकानमागभ्यन्तेरं करणम्‌(२)- एति | -- ---- "= _ === = - -- “~ “~ -- - ~~ ~ न्न * afg परतत््वान्तर, इति qo पुस्तके पाठः| † fafaga—xfa qo yeaa ara: | न 1] — ~+ ए) a a क कायः ee re ne --~--- ~ = ss ep tie > ke ध न a eee pls (९) सत्वर जम्तमांसि zanfa | तेषु गगत्वव्यपदे गः परुषो पकरर गावात | मृलक्छमिरिद्यनेन नास्या मूनान्तरमम्तीवयतताम्‌ । तनयमवितिः । ay MACK प्ररतिविरुतिख aman, Bead पञ्चतन्मावा- mfafeamg vafifaafay महतः, पञ्चतन्माचागि vfsanctat प्ररतयोवितयखाहद्ारम्य | तेन सप्रानामेषां gafdfaafaaa | तच, चछध्यव साये! नि्यात्मिका ट त्ति, तद्धेतु“ इत्त्वम्‌ | इदमेव बद्धिरि व्यते । च्भिमानात्मकटत्िहेतुर्दङारः। एयियाद्ष्‌ ayaa प्ब्दाद्यागरणा न qafaa, “mgm am तघामव।प्रीति qoqe sam | तन्मातेष BHR WRIT VAR TUM नतु ay गृणान्तस्मङ्गर इति तेषां तन्मात्रसन्ना । asa श्रन्दादिधु mrnanfefanufar eefa तेषां FRI Alga तदुक्तम्‌,--"(तस्जिस्तस्मिस्त्‌ तन्मा चताम्मन तन्मा. sat wat | न श्रान्तानापि धोसान्ते न azienfaifam:” —sfa | (२) वद्धिःकरगानि wads, खन्तःकर्णानि महददहकारमनांसि। (द) चन्नरादिकं वत्तमानमेव ऋतीति साग्यतकरानं ary करणम्‌ | वन्तःकर गन्त च्यतोतमनागतं वत्तमानश्च विषसोक्षरातीति विकालमाभ्य- मर ALI | Re कालमाधवें पर-प्रसिद्या परोाबोधनौयः ;- दति न्यायनायं यवहारो न तु ख-सिद्वान्ताभिप्रायण,- दति वदामः । श्रतएवैतदचनं व्याचक्षाणा वाचस्पतिमिश्राल्वकौमुद्यामेवमाडः “कालब्तु प्रेशेषिकाभिमत एका भातौतानागतादि-खवदहार-मेदं प्रवत्तयितुमदहेति (९) | तस्मादयं थै- र्पाधि-भदेरतौतानागतादि-भेदभावं प्रतिपद्यते, सन्त तएवोपाधयो खवदहार्‌-हेतवः छतमन्तगेडना कालेनेति AAT | तस्मान काल-रूप-तत््वान्तराभ्युपगमः",-- इति | श्रथो्येत,-शूतकाले वन्त मानकालेभवियन्कालः;- इति एवं तिष्वपि ग्तादिष्वन्‌ गतः) काल-प्रत्यय एकमनगते कालतच्वमन्तरेणनपपन्न..- दति | तन्न | पदाथ-प्र्ययवदुपपत्तेः। यथा भवते द्र यपदाथा गणपदा्ः--दति षटसु भवेषु चतुष्वभावेपु श्रपि (र) WANA: पदाथे-परत्यय एकमनगतं पदाथ-गन्द-वाच्यं तत्वान्तरम्‌" HATTA: | तथा काल-्रत्ययः Hat Aaa । तस्मात्‌, निस्तच्च कालं निणएतु महानयं उद्यमः Tar वच्छिरोमण माघवाचाय्यस्य न कथञ्चिदप्यपननः-- दत्येवं प्राप्रे रम; । श्राय॒ष्रतश्चेतस्येव। निरूट-कालतत्त(४) यः way, म कसय ₹ेतो- ~ ~= a ge ce etre a at ~~~ -----~ "~~~ 99 a a ara nee = "~ कन * तक््वान्तर, डति aft qo पस्तके। 1 खय प्रतख्त्तम्यवं+- इति qo प्रस्तके पाठः। [पि == er (१) कालघ्यतीतानागनादिखव हार्‌प्रवत्तकत्वभाप्रे तस्यैकत्वं हेतुरिति बोध्यम्‌ | (२) अन 7तत्वश्च कालप्र्ययस्य wifey यावत्तमानेष्वपि कालस्यानवत्त नादवसेयम्‌ | (३) द्र्य गण-कम्म-सामान्य-विरेष-समवायाः षटभावा "पागभाव--ध्वंसा- भावात्न्ताभावान्धोन्याभावाश्चत्वारोऽभावाख afew” प्रसिद्धः| (४) maga: पुव्वपत्िणः। सान्तरोक्तिरियम्‌ | निरूए सन्बैलाक- प्रसिदम्‌। उपेहू!तप्रकस्णम्‌ | Rv रिति ame कि कपिल-मदासुनिना निगाकृतवात्‌, fa at सालय -शाग्व-प्रणोतेषु तच्वष्वमग्टदहौतत्रात्‌, उत लक्षणाभावात्‌, श्रार- स्वित्‌ प्रमाणाभावात्‌, श्रय वा प्रयोजनाभावात्‌, श्रध वा तक्व-गत- पञ्चुविंशतिः-सद्या*ऽभ्यास-पारेनावसिताक्छ्रद्धाजादयाता ? न प्रथमः, काल-निराकरण-चस्य मुनिना प्रणोतस्यानेपलनम्भात्‌। न दितोयः, afauagia | रववेदाद्विप्रोक्तानां ज्यो तिषटामादौनां ाय्॒वद-धनुन्द- द-गान्धर्यवेद] प्रोक्रानामौषध-गम्त-सखवरादीनाश्चामंग्टरौ तत्वेन तेष्वपि भवतः Waa. कन वात | श्रय, तेषां विशिष्यामंग्रऽपि सुख-दुःख-मेदात्मकनेन गण- चयान्तमवात्‌ श्रस्येवाथात्‌ मंग्रहः,--दत्यच्येत| । तडि कानम्याप्यमो न दण्ड-वारितः,- दति बद्धं ममाधस्व । कालस्य गृण-चय-परि- waa सावयववमनित्यलं च घटादग्वि प्रसज्येत.--इति चत्‌, नित्य-निरवयव-काल-तच्वाभिनिवेशवतो वेशपिकादः परतत्रयं वज्ञ प्रहारः शिरमि। azarfeat तु न काऽपि ofa) कानम्यात्पन्ति- सावयवत्वयोः प्रतयत्त-ग्रतावुपनभ्यमानलात्‌। तत्तिरौय-शाखायां नारायणौय कालात्पत्तिगाम्नायत,- “aq नेषाजज्ञिर विद्यतः परुषादयि | कलनामुह्ताः ABMS मत्वणः॥ [8 = ~ न्न ee ~~ = ~~ प तत्वमग्या,- दति मु° पस्तकं पाठः { नाभ्यसितात खदाजाडात, - डति Heo पम्तके पाठः| { a2z,—xfa afta qo पस्तक्‌। 4 aad, — xfa qo पन्तक पाठः| , || इव्यष्यते,-इति म्‌° पुस्तक OTS! ६२ कालमाधतर श्रधमासामासा कतवः सवत्सरश्च कन्यन्ताम्‌"--इति | तस्यामेव शावायाम्‌, श्रहणकतु-चयन-राह्मणे सावयवं शरूयते,-- “उक्तो वेषोवार्मांमि च कालावयवान।मिनः प्रतौच्यषु" दूति । दतोऽ स्मा दनुवाकात्‌ प्रतो चेष्वधस्तनेषु श्रनुवाकेषु कालावयवानाश्डलनां waaay उक्र; वस्ताणि चोक्रानोत्यथ;। नित्यल-निरवयवतवाभि- धायिना वेशषिकादि-शस्तस्य श्र्डता टदेवता--इति वदापेदिक- नित्यतायामनतद्धान-गरतयुपेत-यक्त-राचसादिवत्‌ संसपश-योग्यावयव- शल्यतायां च तात्प वणनौयम्‌। एवञ्च सति विरोधाधिकरण- न्यायः (Ato UH UL. Ra) श्रचानुग्टहोतो भवति। तस्यच न्यायस्य संग्रादकावेनौ प्नोको.- “श्रोद्‌ स्वरी वेष्टितव्यासवत्येषा रतिमिंतिः | श्रमितिवति मन्दरे मितिः स्थादष्टकादिवत ॥ श्र दम्बर wana गायदिति प्रत्यच्-वेदतः। विरोधान्‌ मलबेदस्यानन्‌ मानादमानता”- दूति | श्रयमथः | Wat मदावद्यां सदोनामकखय मण्डपस्य मध्ये काचि- दुद्म्बर-शाखा waa निखाता भवति । argfem वस्र-वष्टनं स्येते, श्रो दुम्बरो wat वेषटयितया"--दृति \ तच awe -— एषा रतिः प्रमाण नवा,--इति । तच, पत्वाधिकरएे^) “apa ATA —TYAl, खतेमन-पेदानमापकलन प्रामाण्यमुक्तम्‌ | तेनैव न्यायन सव्व-वषटन-षतिः प्र॑माणएम्‌,--ईति wer पक्त | श्रोदुम्बरो oes SR -- —_— ---~ (९) छतिप्रामाणयाधिक्रस्ण ray । aq मीमासा-प्रथम-टतीय- प्रमन्‌, उपेदरातप्रकरणम्‌। ae agianray’ —tfa wareaat wat विधोयपे । न चामो ee Waa सत्युपपद्यते | तथा च, म सं-पेष्टन-शटति-मुल-ग्त-ेदान्‌ मानस्य म्यक्त-भुगि-विरद्रस्य* कानत्यवापदिष्टवेन(२) निर्मूला वेष्टन सति- रप्रमाणम्‌,- दति सिद्धान्तः+ दति, श्रथ मन्यसे :-- मरता तपसा शिवमाराध्य तप्प्रमाद-लभ-स aT पदः कणाद-मदहामु निवेद-तान्पथं सम्यग्वेत्तोति वेदस्यैव मन्द-मति- प्रतीतादयादथान्तरं नेतव्यम्‌ --दति। एवमपि, यस्य vara ्वेज्ञताम नभत sua शप्रोसुख्यः स्वजनः, इति तन्मनानुमारेण कणाद-मतस्यैवान्यथा नयन मत्यन्तसुचितम्‌। शिवोरि, सवं्वागमेषु र्‌चिंशन्तत्वानि frag कान-तत्वम्योत्यत्ति मङ्ग चकार । नि- खन-रौवागम-मारमाय्थाभिः मंग्टह्ानोभोजराजः etfs पञ्च aif faa-afs-naifaaarifaars carts निदिश््रतराणि fafe- प्ाया-काग्धाक्रि रकमेव कालं farfzaa — ““पंसोजगतः कतय मायातस्त्वपञ्चक भवति | काले(नियतिश्च तया aa च विद्या च रागश्च (२)--इति। तानि माया-तत्व-महितान्यकादभश त्वानि, माद्यप्मिद्ध-पश- वंग्रति-त्वानि चो द ्य(२) क्रमण व्रिटर्वन्निद्‌ माद,-- ~~ ---~ -- 1 ताण A 9 भक, आनक * प्र्यच्श्रुनि दन्तुत्वन) = ति कर पुणतक पात| a ~~~ ~ ~ (१) ग्रस्य बन्तवतप्रमागेन पन्ने साध्यामावानिख्ीयते, सहैतुःक्नानाद्य- पापदिष्टः इच्यते | अयमेव बाधितविषद्यशचते | (ख) पुंसः सकारात्‌ जगतः कृतये जंगदुत्पत्यथम्‌ | faafacega | कला हाशलम्‌ । राग इच्छा | (द) warts श्िवादीनि पञ्च, कानादौीनि च पश्च, माया चे्कादश, AK ६४ कालमाधवे “नामाविध-गरक्रिमयो ary) जनयति काल-तच्चमेवादौ | भाविभवद्धतमयं कलयति जगदष कालतः" दति | तच, ॐौकाकार दत्य व्याचख्यौ. “नेष काला नेयायिका- दिभिनित्योऽभ्युपगतः, श्रतश्राह ; भाविभवदहतमयम्‌ ईति । wat दिषूपेण fafauaizqaaa सत्यनेकलेनास्यानित्यव(र) सिद्ध मिति भावः। केन काव्यणास्य सिद्धिः च्रतश्राद ; कलयति जगदेष कालाऽतः, --ए्ूति। चिर-चिप्रादि-प्रत्ययोपाधिदारेण'कलवत्याक्िपतीत्ययः"-- दूति । द्यं परह्यतत-श्रति-सदृनरागमैः कणाद्‌-शास्तस्य बाधे मल्यृत्तर- मोरमासा-गत-दवितो यष्याय-प्रयमाधिकरणए-न्यायोऽन्‌ग्टद्यते | तस्य ख न्यायस्य संग्राहको रोको, “साद्य -षछ्षत्याऽस्ति सद्गोचो नवा वेद्‌-षमग्बये | Wa वेदः सावकाशः सद्ेच्यो ;नवकाश्रया ॥ प्तयक्-ग्रति-मूलाभिमनादि- रतिभिः रतिः | श्रमूला कापिल बाध्या न सद्भनोचोऽनया ततः” दति | श्रयमथः। खवदादिभिरग्मदोजादि-धमा ब्रद्मणोजगत्क टलं च न ध _ = i = eee == ee ee ~~ ~ -~ ee * प्र्ययद्वारापाधिद्दारेणः- इति Jo पु्तके पाठः| ee nor ~^ ~~ ~ सां स्यप्रसिदधानि च प्चुविशतितत्वनांपि fafeer षटचिशत्तत्रानि भवन्ति | (१) रण मावा | (२) तथा च कालाऽनिद्यः अचेतनन्व स्यनेकल्वात्‌ घटवत्‌ ,- इनु मा- मामात कालम्यानिन्नत्वम्‌ | जीवात्मनामप्यनेकत्वाभ्यपगमात्‌ तच्ानकान्ति- कत्वमा शङ्ख चेतनत सतोति हेतुनििप्रेधितः। खचेतनत्वमाच्रन्त न हेतु मायायां WT चानकान्तिकत्वात्‌ । उपेद्वातप्रकरणम्‌ | ३५ प्रतीयते, साह्यसत्यादिस्तु प्रधानस्य जगत्कार एल प्रतिपादयति । तच, तया सूत्या वेदस्य सङ चोऽस्तिन वा,-- दूति संग्यः। Wasa कारणत्वमन्तरेण निरवकाशचान्‌ प्रावन्यम्‌, वेदस्य तु धमऽपि चरि- ताथेवादयौबेयम्‌। ततः सत्यनु मारण वेदः मद्ुचिनः,- दति पवः पक्ष ्रत्यचश्रतिभिबेङो भिगनग्दोतावह्मोमन्वादि-रूएतयोब्रह्मणः कारण- तामाचक्तते । साद्भसतिस्तेका मृल-दौना रेति दु बेल्वात्‌ सैव बाध्या | wat नास्ति वेदम्य सद्ोचः- दति राद्धान्त दति, श्रय, ताकिकत्ाभिमान-ग्रह-ग्टदोतः सन्‌ परवश एवं Be ;- श्रतादौनामौपायिकानां काल-विशषाणामेवोत्पत्तिने तु निरुपाधि- कस्य सुख्य-कालस्य,--दति । तहि, कपद कान्वेषणाय प्रटत्तचिन्ताम- णिमनभत'- इत्यस्य वासिष्ट-रामायण-प्रो कस्याभाणएकस्य aaa विष- Tar यतः, माधम्य-गेधम्य-ज्ञानाय द्रदापप्रिष्यन्‌ परब्र तत्वमवागमः, यबदाग्दद्रनां भ्रतादि-काल'विशषाणां श्राधारः खयं व्यवदहागतोतो नित्यो निरवयवो मुख्यः कालो यः, म परमातेव । तथा च अताग्रतरा श्रामनन्ति, “aaa wet मवविद्य."- ति। श्रम्तां नित्यच्ानित्यव-मात्रयवत्व-निरवयवल-चिन्ता। मर्वथा- safe माद्ते्चष्वा यिकः कान-मगरदः। मातात्‌ मंगरहाभावम्तु ज्योति- ्टोमादिठत्‌ प्रृति-पश्प-व्िविकानृपयो गादित्यवगन्तयम्‌ । टतौय- चतुर्‌-पत्तौ तु भवतो व्र णवयिक-परिचयै-गन्योपि नास्तौति प्रकटयतः, श पिक-ग्न्धपु मग्यपि कान-प्रकरण वृत्र्तणम्य तत्साधन मानस च प्रपञ्चितत्वात्‌ । प्रमाणणन्तराणि तु कान-माधकानि म्र रीवोपन्य- ~~~ ~न A et * स्स्‌: क!लवला,-- डति He TAH als | ६६ कालमाधवे सानि | तथा च Afra श्रारुणकतुकं मन्त्रमामनन्ति,- ““सुएतिः प्रत्यमेतिद्यमनमानख॒तुष्टयम्‌ | एतैरादित्यमण्डलं सर्वैरेव विधाखते"- इति । तच, सटतिरन्‌मेय-सति-मूलं मन्वादि-शास्तम्‌ । प्रव्यक्त ओ्रोचग्राद्यो- ऽकृविभोवेदाख्याऽत्षरराशि यागि-प्रत्यत्तमोपनिषदाभिमतं सासि- wad वा । एतिद्यमितिदास-पराणादिकम्‌ | ज्ये(तिःशास्तस्याप्यचा- न्भवोद्र्टयः। AAAS ख-मून-मू -कति-वाक्यमनेनेत्यनृमानः शिष्टाचारः | तस्य च त्यन्‌ मापकलमाचार््े वसषटमभिहिःत a— “Santa Wa श्नात्वा Way श्रति-कन्पनम्‌"--इति । तदेवं खत्याीनां चतुष्टयं म्यत्रम्‌। एपरश्चतभिः स्वेरयादिल्य- मण्डलं प्रमोयते,--दति मन्त्राय; | नन्‌, wana मण्डले साधकलेनावोपन्य्तानि न तु काल- सघधकल्नति Wl मैवम्‌। मण्डनस्य मावे जनौन-प्र्यत्तमिद्धवेम तत्र रत्याद्यनुपयोगात्‌ । काल-विवक्तयेवातर काल-निवादकं मण्डले तान्येषन्यस्तानि | तथा च मण्डन-द्रारा alae: प्रमो यते | काल- विवक्ता चोत्तर-मन्ते ख्वतिस्फ़ टा । तत्रानन्तरो मन्त्र एवमास्नायते,- “'सामरौ चिमादत्ते सवस्माहुवनादेधि | तस्याः पाक-विग्रेषेण wa काल-वि शषणम्‌"-- दति । तस्यायमर्थः | भुवन-गनं सवे-श्ुत-जालमधिरुत्य ' रस-पोयय-विपा- कादिभिषंत्दनग्रद-पपधं atid aa: alata | तत्कमेन च aa-uia-faaza frag दि-पराद्ध-पयन्तः कान-विभेरोऽस्माभिरव- me ee a +~ - a -- -- ~~ । त ates ^ सव्य द्रति नास्ति Fe पुस्तकं | उपेद्रातप्रकरणम्‌ | १७ गतो भवति,--दति | काल-प्रतनिपादकानि चरूएत्यादोन्यदादरामः। तत्र मन्‌ः,- "कालं कान-विभक्तिं च-इति शृष्टि-प्रकरण कालं BIBT | TTF वलक्धोऽपि,--“श्राद्ध-कालाः प्रको ्तिताः"- दति । एवमन्याखपि स तिषुदादाव्यम्‌। भ्रूनिष्वपि;- कृतं य हन्न विरोति काल"-- दूति asa | “रहम कालोनादं काल्य" इति तैत्तिगौ यकाः | काच सन्ध्या ay सन्ध्यायाः ara दति सामगाः योगश्ा- wa ifa संयम-विश्रषाद्धारणा-ध्यान-समाधि-वयरूपाद्यागिनोऽगोतादि- कान प्रत्यत्तरः पश्वन्तोत्यमिदितम्‌। तया च पातज्ञनष्ठत्रम्‌। "परि- णएाम-चय-संयम,दतोतानागत-ज्नानम्‌"- इति (१) | माचिप्रत्यरमपि; श्रहमस्मिन्‌ क।ले निवसामेत्यन्‌ भवस्तावत्‌ मवञमौनः। न चासौ बादान्िय-छतः, कालस्य रू पाद्-दोनत्वान्‌ । नापि मान मः, ताकिमै- स्तदन ङ्गौ कागात २) | नाणनुमानादि जन्यः, श्रपररेप्रत्ययवात्‌ | WA: arama sia श्रपगोत्तद भेनान्‌ माखि-प्रत्यत्तमत दित्यौ पनि षदामन्यनत। द तिदासेऽपि महाभारत प्यत,-- प्रग घटिका-नयुनौ प्रहर दटिकाऽ्धिक | म कालः कुतपोज्ञयः पिणं दत्तमक्तयम्‌"-- इति | पराणेऽपि,- we ~ "~~ ae ~~ न (१) पररिणामचथष्ठ घम्मनच्तेगावस्थापमि गामरूपम्‌ | तच, धम्मिणोम- दाद्घटादिरूपेण परिणामाधम्मपर गमः, घट द्गतानामतत्व) दि लदश णामः, नवपरागत्वादिर्वस्ापरिगामः। wales पात दमल-विभ्रतिपारे-चरग्रोदभद्ू--५।ष्य(द्‌ | (९) "चच्तरादुक्तमिषयं पर्तन्तं वद्म्मिनःः- इति तद्न्यपगरमादिति tat १८ कालमाधवे “श्रनादिरेष भगवान्‌ कालोऽनन्तोऽजरः परः”--इति । शिष्टाश्च पौणमासास्ये काले श्रद्धिनैवक-संज्ञकान्‌* ख-स-कुलो- faa देवता-विगेषेभ्यः सौर-दध्यादि-समपेणादिकान्‌ धम-विशेषान्‌ भानुवारादि। काल-विगरषे समाचरन्ति | तदेवमनक-प्रमाणए-प्रमिते काल प्रमाणभाव-रूपश्चतुय-पक्तः RAAT AA । नापि प्रयोजना- भवादिति पञ्चमः पक्लोयु पे । ताकिकस्तावत्‌ स्वात्पत्तिमनिमित्त कारणलवमुद्रोषितम्‌ (१) | लोकं च छृग्याद्युययोगः काल-वि शेषस्य षोवलादिभियवह्रियते। ग्रप्वेश-प्रयाणद्युपयोगोऽपि ज्यातिः- शास्व-प्रसिद्धः | ओओत-स्ात्तकमापयोगम् प्रद शयिष्यते । तस्मात्‌, श्रद्धा-जाद्य कृतस्तव प्रद्रषः,- दृत्यय षष्ठ; पत्तः परि- शिष्यते । तथा च, पापात्मनस्तव बृध्यप धं पृष्यात्मनि माधवाचाथे समारोपयन्‌ कया वा शक्तया न दण्डाोऽसि । तद्‌वं कालस्य प्रत्या- स्यातुमश्क्यवात्‌ तननिण्योद्यमः सफलः,-दति सुग्यितम्‌। "नन, कतर्‌; कालोऽ निर्णोयते; किं केवलः कानः, उत काल- ara | ननु, किमित्यप्रसिद्धया भाषया भोषयसि'। ' न Weare, fama कनयितव्य-मेदात्‌ कालस्य देविध्यम्‌। येन प्रणि-ददा- दयोऽतोत-वन्तेमानादि-रूपण कलयितव्याः, स कवलः कालः। सच तच्च प्रका श-वचनेन पसुदातः, -'“कनयति जगदष Rasa.” - दृति। atgutsfa कानः उत्यत्ति-म्यिति-विनागक।रिणा यन = axiaana aad, ' इति He पुस्तकं पाठः | अङेनवकसं काम्‌, —rfa च सा० पुस्तकं | † भानुचारादि,- इति ae पुस्तके पाठः| = === ~~ ae ~~ = ~ भ (९) कालस्य, -- इति Wa: | उपेटरात-प्रकरणम्‌ | Re कलयितव्यः, म कान-कालः,-- दति | सच वामिष्टरामायणे दशति. “कालोऽपि कन्ति येन"'--दति ) अ्रतिख भवति, - “a विग्रङदिग्रविदात्मयो नि- श; काल-कानोगणणो मवेविद्यः। प्रधानं ्ेवज्ञपतिगेणरः मंसार-मोक्त-म्यिति-ब य-दतुः"- इति । Rae sf, - "च्रनादिरेष भगवान्‌ कानोऽनन्तोऽजरः परः | स्वगलात्‌ BAMA सवात्मलानद्ररः ॥ बरह्माणो वददवोरुद्रा WY नारायणादयः। एको दि भगवानौ शः कालः कविरिति खतः॥ ्रह्म-नारायणभरानां चयाणणं प्राकृतोलयः | प्रोच्यते काल-योगन पनरव च सम्भवः ॥ परं ब्रह्य च शतानि वामदबोऽपि WHT: | कालननैवच Ba AVA ग्रसते एनः ॥ तस्मात्‌ कानात्मकं विश्च मण परमग्ररः"-- षति | विष्णधमात्तर ऽपि, - ^ ग्रनादिनिधनः कानोश्रः TRIM, सतः | कलनात्‌ मतानां म कानः परिकोन्तितः॥ करणात्‌ सक्तानां मतु HYG, स्तः | . shaaafaare स ax. परिक त्तितः॥ श्नादिमिधनल्न स मदान्‌ परमेश्वरः" इति । ye कालमाधवै ज्यो तिःशास्वेःपि.- “भ्रतानामन्तसन्कालः कानोऽन्यः कलनात्मकः- इति । Sq सति दयोरुप्य काल-कालोऽच तावन्न निएतब्यः। तस्य धमेनष्ठानदतुचा न | ्रनुपादेयचा ब । यस्ितरेमास-पक्त-तिथयार्दि- eu: ati ज्योतिःशास्तएव सम्यक्‌ निं: एति कृतमनया काल- निवृत्या -इति पराप aa | उभवमणत्र नित्यम्‌ । काल- कालस्य जगदी ग्रस्य aay कमार भष्वनुसपत्तव्यलात्‌ | श्रतेएव शष्टा- प॒ खाद-उाचनादावी TATA fa— “aay TAT ममस्तद ण- व्वगेषकायष ATATzT: | ai, खरूपैभगवाननादिमान्‌ Hara माङ्गन्य-विद्रद्धय eft: | यस्य सत्या च नामोक्या तपायन्नक्रियादिष्‌ | यून सपुणतां याति मदयावन्द तमच्यतम्‌--इति ॥ मासादि-षप-मेदम्य त॒ खरूपेण निर्णोतलऽपि अओत-समात्त-कम- पिशचेषेण मद कालस्याङ्गा ङ्गभाषो निरत यः। gaat दमाद्ि-प्रतिषु gay निर्णीतिस्तथाप्नेकच विप्रकोणेसयैकत्र मङ्गदाय यन्नः क्रियत । तदेवं दिक पितस्य ग्रन्थस्य कालङूपेिषयः सङ्गदृरपं प्रयोजन- arate गन्ध ्रारभ्यते। "“नित्योजन्यश्च कालो दौ तयोराद्यः परेश्ररः | सोऽवाञ्चनस-गम्याऽपि दरौ भक्रानकम्पया” ofa निव्यकाल छ परम परत्वेऽपि प्रमाणं पूतरमेवोपन्यस्तस्‌। परमं ्ररम्य SU ATHTMA | at च, श्रवाद्नस-गोचरलं Bg वेदान्तालदनसारि-सति-पराणानि A विदनुभवख प्रमाणम्‌। भक्तानगराहि-म्‌ति-सौकारख तलवकारःस्ये" सामपरेद-णाखा-विशष कस्यां विदास्यायिकायामाक्नायते। तां ह्यास्यायिकायामेव सुक्तम्‌ -श्रग्रिवाचिन््रादयोदेवा द्रानगटौताः सवत्र विजयमानाः खकगेयमेवेतत्‌ मामथ्यमित्यभिमन्यन्ते, तान्‌ बोध- यितुमवाद्यनस-गम्यं waa aq पज्या च्तगम्या काञ्चिन्‌ धारयिला प्राद्‌बग्धव, तया मद वादं छतलाऽपि राजस-चित्तावग्नि- वायू aga नेव वुबुधाते, cH साल्िक-चिन्तोवृवुधं',- इति । वासिष्ठरामायणेऽपि, ए्रकोपाख्याने प्रक्र तमवलोक्य तत्पिता ग्ग: द्धो मारयितारं कालं प्ुमुद्यतः, तदानीं कालेन गरहौ तुमोदु गरन र्पेणाविबश्टवेति पययते,- ““श्रथाकलित र पाऽमो कालः कवलित-प्रजः | श्राधिभौतिकमास्थाय वपभु निमुपाययो ॥ ख दग-पाश-धगः Warr कुण्डल कवचाख्वितः | शतु-षटू-मयोदार-पश्चा पट्-ममन्वितः। ॥ मास-द्वादश्कोद्‌ाम-मुज-द्ादशकोद्धरः॥ खाकाग्-ममया बह्मा टतः किङ्कर -सनया | म उपेत्य प्रणम्यादौ कुपितनः। महामुनिम्‌ | a =. [कक 2 Wee स Se ee ----न---~न ~~न ~ eee * तवच्काराग्ये,--दति Blo मुस्तके UTS: | † वस्त्रषट्कसमादितःः- इति qe gray पाठः| ` { कृपितन्तुः- दति मु" ama, कुपितं च) निसा पन्तके पाठः| ¢ ४२ कालमाधवे कन्प-्थाभि-गशनोगं सान्वपृवसुवा् ह । चमत्यन्ततपाविप्र, वय नियति-पालकाः ॥ तेन aoe युज्य, साधो, नेतरयच्छया | मा तपः ्षयपानन्य* कन्प-काल-मदरानलेः॥ योन arate at तस्य किन्त शापेन wate ॥ संसारावलयोग्रसता निगोणारद्र-कोटयः। सुक्रानि विष्ए-टन्दानि केन WaT वयं सुने ॥ भोक्तारो टि वयं ब्रह्मन्‌, भोजन य॒द्मदादयः | खयं नियतिरेषा fe नावयोरेतदोरदितम्‌"--दति । न च भक्तानुजिषधुत्तया aaa मूृत्तिरो दृष्टवेति कश्चिन्नियमो- ऽसि, सवीत्मकस् परमेश्वरस्य भक्त-रित्त-प्रियायाः सवस्या श्रपि मृत्तः खकौोयलात्‌। श्रत एव भगवदरौतायाम्‌- “at at at यां तनं भक्त: श्रदयाऽचितमिच्छति | तस्य तस्याचलां श्रद्धां तामेव विदधाम्टदम्‌॥ स तया श्रद्धया युक्त MANTUA EA । लभते च ततः कामान्‌ मैव विरितान्‌ हितान्‌"- इति । विष्ण-रद्रा दि-देतन-मून्तिवदचेतन-मूत्तयोऽपि तन्तत्फलविरेषार्थि- faltraraataren: | तदेतद्‌ मबद समान्रायते,- “एतं देव ag- चामहत्य॒क्थं मो मांसंतएतमग्रावष्वयव एतं महाव्रते इन्दोगा एतम- ee * aqua, — इति क° Be TRA: पाठः | † दग्धोऽस्ि 4,— xfs मुर पुस्तकेपाठः। ‡ तक्तदिषादिभिः- इति सार Gemma: | SHAG AT AA | ४१९ ead faq वायाघेतमाकाश्रएनमपस्ेतमोषधो स्वेन॑ वनस्पति- aa चन्द्रमस्येतं AIA सवषु शतेषु (९) "--दति। वाजसनेयिनीऽपि मण्डलन्राह्मणे,--“तमतमगरिमित्यष्वयवउपासते”-- इत्यारभ्य परट- न्ति; “व्रिषमिति मपाः, सपे इति सपेविदः, उगिति दवा रयिरिति मन्या, मायेत्यसुराः, खधति पितरे देकयजनदृति देवयजन विदो* रूपमिति गन्धवा गन्धदत्यप्यरमस्तं यया यथोपासते तद्‌ भवति,(२)"- इति। तैत्तिगयाश्च पठन्ति,“ ्तमदृति वावि योगक्तेमदति प्राणापानयोः" इत्यादि | परब्रह्मण्यारापितं यद्याव- उ्नगद्रपमस्ति, तेन सवणाप्यपामनाय परमश्ररो रूपवान्‌ भवति,-- दति हिरए्मयाधिकरण-मनो मयाधिकर णयोः(2) प्रपञ्चिनम्‌। एवश्च सति यो यदा AMAA, म तदा तन्कमापयक्रां कानात्मकस्य- श्यस्य मृत्तिमिषटद वतारूपेणनसप्रेत्‌ । श्रत एव Bay नाना- विधानि ध्यानान्युपदिष्टानि, लेाकरष्याविद्रदागोपालं मवऽपि जना एकैकां दवतां स्वच्छया पृजयन्ति। तद तद्धगवानाद,-- “यजन्ते माविकादेतान TATA राजमाः। प्रतान्‌ त-गणांथान्यं यजन्त ताममाजनाः'- दति । ¥ टवजन दपि टवजनविदौो, : दृति Ale yaa पादः | ee een = ण ~ ~न ath erent, —_- (१९) Awana quam, मोमांसते तदनग ब्रह्मानमन्दधे। श्भा amafafa mal | महाव्रत AEA] Hal) ग्रम्यां "एयिद्याम। (2) Saw रयिघधनम्‌। दवयजनमविमुक्तादि;---ति Star | (३) Awlanca श्रारौरक-प्रयम प्रथमसप्तम, ण्रासरकरप्र्म दितीय , प्रयमे। - 99 RAAT तस्मादारभ्यमाण-कर्म-फल-प्रदो निजेष्ट-दवतारूपोा* नित्यः कालः कमोरभरष्वनस्त्त्यः,-- दति सिद्धम्‌ | Ce ~ प्रथ जन्धकालं निषूपयामः। "नन्‌, कालस्य जन्ये सति कथं प्रलये काल-व्यवहारः (९) ; प्रलय- कालः, प्रलयोऽतोतः, प्रलयोभावो,-दति(२)' । (काल-नित्यव- वादिनस्तवापि समोदोषः ; नित्यस्य कालस्य तपन-परिसपन्दाद्यपा- यिभिः परिच्छदं सत्येतावान्‌ कालः,-- दति कालेयत्ता वणयितवया, न च प्रलयं तदुपाघयः सन्ति, श्रतस्तव कथं प्रलयकाले TAA निणयः' | | श्रय, सत्काव्य-वादाग्युपगमेनो पाधयोऽपि वासना-रूपेण सन्ति,(द) "तरि कालेऽपि तत्समानम्‌। नैतावता नित्यवप्रात्निः, उपाधिषु तदनङीकारात्‌(४)' । (4) Ra मन्यसे ; दूयत्ता-रदितेऽपि प्रलय- ~~~ == ~ { + ग~~ चन * निजेष्देवतादिरूपे,- रति सा° परस्तके पाटः 1 प्रलयकालाऽतोतः+ः- इति Blo पुस्तके Wa: | (१) तस्य जन्यमात्रानधिकरणत्वादिति भावः। प्रलये कालयवद्ार दश्‌ यति प्रलयक्राल RAAT | (२) प्रतिबन्धिमाद कालेति | (३) सत्काय्यवाद्‌ अतीतानागतं खरूपतेऽन्ति अध्वभेदादम्माणामि्म्यप गशमादितिभावः। TAM पातञ्चलादा वक्तं बच | (४) तथा च तन्ते Bereta वासनारूपेण सत्वेपि स्थुलरूपेणा- सस्वान्न faa तया कालस्यापीति भावः। (a) saat प्रलये कालाभावेपि क।लयवहापमुपपादयितुमाइ थेति । उपे्वातप्रकरणम्‌ | ४५ काले ृटि-कालेयन्ता-वासमावशादियत्ता ववद्धियते। तवोपा- ध्यायत्वादिदृष्टान्तः। यथा कञ्चिन्माएवकस्तिंशदष-वयखादध्येतुमुप HR MOTH ATA एकतिंशदष-वयस्वः,- इत्यध यन-रहितेऽपतते वयस्यपाध्यायलं व्यवदरति, तददियत्ता-वयवदार । ‘Ud तद्धनेन न्यायेन काल-रदिते प्रलये काल-व्यवदहारः कि न TTA’ काल-रदितश्च प्रलयादिकं वस्स्तौति माण्डुक्यादि' श्ुतयोऽग्यैप- गच्छन्ति। तथा च श्रूयते,“ यच्चान्यच्चिकालातौतं तदपयङ्गार- va” —zfa । प्राभाकरा, श्रपव्य काल-चयासषट्टां काञ्चिदवम्धा- माः | तस्मात्‌ कालः सुखेन जन्यताम्‌। स च, समान्य-विगरेषाभ्यां दिविधः। तस्य चोभयस्यश्र स्यान्निल्यात्‌ कालादृत्यत्ति मनगद,- कालं कान-विभक्रिञ्च नक्तचाणि ग्रहास्तथा | ष्टं ससज चेवेमां लषटमिच्छन्निमाः प्रजाः"--दृति । तच, यः सामान्य-कालः, म वि शेषानगतलात्‌ तदपेक्षया faatae- गल्यादिभिरन॒मयो भ्वतात्पत्नि-निमिन्तकारणम्‌, दति ताकिक- श्येोतिषिकादयः प्रतिपेदिरे i तच, ज्योतिषा श्राहः,- “'प्रभव-विरति-मध्य-ज्नान-बन्ध्यानितान्तम्‌ विदित-परम-तत्वा यच ते योगिनोऽपि! तमदमिद निमित्त विग्रजन््रात्ययाना- मनमितमभिवन्द्‌ भ-ग्रहः कानमी म्‌॥ यग-उप्-माम-दिवमाः षम ASAT च॑च-प्रक्रादः। | +~ ao ध + मगरक्छादि,-- शति yo URS पाट । 2 eq फालमाधवे कालाऽयमनादन्तोगरह-भैगनमो यते चेतरे" दति । काल-विशेेषु च मंवतसरः प्रधानश्धूतः, श्रन्ये तु सवं गृण्ताः | तया चारूणएकेतुकं समान्नायते,- “नदौव प्रभवा काचिद्या स्यन्दते यथा | at नद्योऽभिसमायन्ति Bre. eat न निवन्तते ॥ एवं नानासमुत्थानाः कालाः सवत्र भरिताः | श्रणगरशच मत्श्य संर समवयन्ति तम्‌ ॥ स A: स्वै, समाविष्ट उरू सत्र निवतंते"इति । gaan | भागौरथो-गोदावय्यादिका नदोवायद्भालः कुत- थित्‌ श्रविनाशान्‌ उत्यत्ति-स्यानादुत्पद्यते। तचचोत्यत्ति-म्यान साद्ोक्त- प्ररतिवा, शैवागमोक्र-माया वा, भ॒ति-खल्यदित-नित्य-कालात्मक Satyr वा, भविष्यति । यथा, तां गङ्गारिकां नदोमन्या अ्रन्प-नद्यो faa, प्रबिशन्ति; मा च, प्रविष्टेनेद्यन्तरैः ae factor प्रवहति, प्रवाहा सतौ न कदाचि च्छष्यति। एवं नानाविध-रूपेः समुत्पन्ना काल-भेदाः संवत्सराख्यं प्रधानं कालमाभ्रिताः। तच, निमेषाद्या श्रयन-प्न्ताः काल-मेदाः मंवत्सरादणवः, य॒गाद्या; पराद्धं-पयन्ताः HIATT: | ते मुर संपसरं मम्यक्‌ प्रविशन्ति। श्रणनामवय- वत्वेन प्रवेशः, मतां तु संवत्सराटर्ति-निष्याद्यानामध्यक्तः संवत्सरः, दति aa amistad । तथा च वेदाङ्ग ज्योतिषयन्ये पद्यते, “पञ्च-सउत्परमयं* aed प्रजापतिम्‌ । ~ ~~ - ~ = = = = = » एवं स.वत्स॒रमय,-इति Re पुस्तके पाठः | उपेदहातप्रकस्णम्‌। 4 दिनल्ेयनमासाङ्क प्रणम्ट farar he —ef | सच, संवसरस्तेरणमिमदद्धशच सवे; ममाविषटऽतिदौभैः water जगति नो च्छद्यते'- दति । waa निमेषे पय्थैवशितं wena परा द्ध, तथा च तयोरन्य- तरस्य प्राधान्यसुचितम्‌, तच कथं संवत्सरस्य प्राधान्यमिति चेत्‌ । Sate प्रथम खष्टवादिति awl तथा च वाजसनेयिनः ममा- मनन्ति-^“साऽकामयत दितोयोम sara जायतेति,म मन्सा वाचा faut समभवत्‌, तद्यद्रेत श्रामोत्‌ स मवत्सरोऽभवत्‌"--दति । तस्मात्‌, संवत्सरः प्रधानम्‌। श्रतएव वय॒ सवत्स॒रमारग्य-काल- fang निणएयामः | तच, संवत्सरः श्रयनग्डतुमामः vatafanaafaaa विधाः कम- कालाः। यद्यपि, पुराणपु ्ल्य-माकंण्ड यादौ नां युग-कन्पादि-पमि- fad तपः समयते, तथापि ग्रतमवत्सरापषोमनुष्यानधिृत्य wa waver युगादि-निणएयोऽ्ोपय॒क्रः। मनव्याधिकारलवं चास्माभिः पराग्र-षटति-दयास्याने, ' मनव्याणां हिति ध्र _ त्यस्मिन्‌ वचने प्रपञ्चितम्‌। येतु, कनौ पञ्च पि्जयेत्‌'-इत्यादयो मनग्यधमा- सोष्चपि न amiga निणलयम्‌, मन्ददाभावात्‌। न च ग्रतायुघाम- यिकरे कयं सदसख-संउसर-सच-ग्रतिरिति श्ङनौयम्‌। तच, संबत्छर-एब्दोदिवम-परः.-दति(१)षष्टा्याय-सप्तम-पादे निर्णीतिलात्‌ भज (~ ~ = न ज~ > ज +~ "~~~ + ~ = = = a fwua:,—xfa Mo पुस्तके पाठः| 1, ० ह ग —~ ae ---+ ~~ ( = Z (2) मीमांसाया xanfe: | 8८ कालमाधवे येच संवत्राटत्ति-षाध्या श्रनन्त-व्रतादयल्तेव्वपि न संवत्सराधिकः कथित्‌ कानोनिणतयोऽसि । श्रतः, aerate निण- तव्याः कग्माङ्ग-कालाः । न च कालस्य Raga विवदितव्यम्‌ , “सायं जहोति प्रातजंहोति"-- दूति वाक्यादङ्गलप्रतोतेः | तच, कममणस्तावद- पू वे-विषयलयात्‌(९) प्राधान्यमभ्यपन्तयम्‌, तथा च कालस्य गुणले- नान्यः परिशियते । श्रत एव गगेः.- ““तियि-नक्तत्र-वारादि साधन पण-पापयोः | प्रधान-गण-भावेन खातन्त्येए न ते चमा? दति । तस्मादङ्गश्तेषु नरेषु कालेष्ववयवितेन संवत्सरस्याभ्यदिततात्‌ च्रन्प-बक्रयतया दु चो-कटार-न्यायानसाराच , सएवादौ निर्णीयते. दति स्थितम्‌ । don दरति माधकोये-काल-निणयं उपेद्रात-प्रकरणम्‌ (101) ------ Ek, > as me ( अथ दितीयं वत्सरप्रकरणम्‌ | ) सपत्सरेनामायनादय्रययुक्रोऽवयवो काल-वि शेषः, सम्यक्‌ वसन्य- स्न श्रयनतमासादयः.-इति वुत्त । स च STATA: | “दादश मासाः संर" -रति Ae मासानां तु.चान्द्र-मावन-सौ- crea दिवप-मेदेन BR eae वच्यते । मास-बरेविष्येन सत्सर- ~ ~ ee = 9 Ee ee pa eo === -- = (९) अपुन्येजनकत्ादिति परष्यवसिते!ऽथः। वत्सर प्रकरणम्‌ | ४९ सिविधः। aan ब्रह्मसिद्न्ते- "“चाद्र-सावन-सोरार्णं मासानां तु प्रभेदतः | ATR MATT, TTT, संवत्सरा श्रमौ "हति । तत्र, चादर; संवत्सरः वैतर-प्एक-प्रतिपदादिः फारणम-दणान्तः, सौरस्तु मेषादिर्मोनान्तः, सावनः षष्यत्तर-शतजयाहोराचात्मकः | ते च चयः संवत्सराः केषु चित्कत्तयेषु व्यवतिष्ठन्ते केषुचिश्च विक च्यन्ते | तथा च* भविगयोत्तर-प्राणे संबत्छर-साध्यं तिलकप्रतं पद्यते,-- “aga किप्रएकाशोक-शोभिते प्रतिपत्तियिः | रक्रा, तस्यां प्रकुर्वीत खान नियममास्थितः ॥ MAIS तिलकं कुगया्न्द्‌ न-पड्-जम्‌ | ततः भगत्यन दिनं तिलकालङ्कत मुखम्‌ ॥ धायं वत्र यावच्छश्रिनिव नभस्तलम्‌" इति | aa, मवत्सरखानद्रो ऽवगन्तव्यः | एरुकपच-प्रतिपन्ति्यास्त्िङ्गलात्‌ । न हि. प्क्रषृष्ण-पच्ौ प्रतिपदादि-तिययञ्च सौर-सावनेपजवनेन yea) यन्त.“ नव वाणि पञ्च प" त्यादौ संवत्सरस्यानन्त- बरताधङ्लं mad, ततापि चान्द्रएव daar “Mae saz श्वाम्‌"--दत्यादिलिङ्गात्‌। न च, चेव-प्रतिपदपक्रमाभावादचा्रलंं TENTH | तद्‌ पक्रमम्य संवत्सरस्य श्यपेचतवात्‌ | श्रत एव ब्रहम पराणेऽभिदितिम्‌, - । ee prscsiuee Pee pease Aes Satta Seen * तद्‌ gut—xfa fae पस्तकेपाठः | A fi ‘ † चेचमुक्प्रतिपदि तदुपक्रमाभावादचान््रत- इति a Are We पम्त्केषु OS: | ue कालमाधवे “चेतरे मासि जगद ब्रह्मा ससज प्रथमेऽहनि | Rare समग्रन्तत्तदा* Gute सति | प्रबन्तयामास तदा कालस गणएनामपि ॥ ग्रहाग्राशोनन्मासान्‌। वत्सरान्‌ वत्सराधिपान्‌"- दूति । साद्र-सोर-सावन-णन्दु तु प्रटत्ति-निमित्तानय्यनते। wR TET दद्धि-चय-प्रयक्रप्रतिपदादि-तिथोनां षष्ठधिक-श्तत्रयेण निष्यन्नो यः, Fae दादश-रागरिषु सय-संक्रमरीनिष्पन्नो यः, स सौरः। स(वन-ण्ब्दाऽदोराचोपलक्तकः, Baa सवन-चयस्यारोराच- सम्पाद्यवात्‌ । तैश्च सावन, षषयधिक-पतत्रय-सद्कैनिष्यन्नो यः, घ सावनः। एवं सति, वत्तमान-भाद्र-प्रक-चतुदशेमारभ्य श्रा गामि-भाद्र-प्रक्र-चतदंश्याः प्राचौने तियि-षमुदाये चान्द्र-सवत्सर- मविरद्धम्‌। wa, निरूट-पष्राबन्ध-प्रकरणे श्रयते,“ तेन संवत्स॒रे संवत्सरे यजेत“ दति, “पग्रएना संवत्छरोनातौयात्‌"- इति च। aarfa STRUT द्रष्य; । “सवान्‌ लोकान्‌ प्ुबन्याज्यभिजयति, तेन यच्यमाणोऽमावास्यायां पौणमास्यां वा-इति कन्लच-कारश्चान्र- तिथौ तदनष्टान-विधानात्‌। सौरस्तु संवत्सरः सुजन्मरावाभि-त्रतादा- quasyal । तच्च व्रत विष्णधमान्तर wad — भगवन कमणा केन तिर्यग्योनौ न जायते | | * समयन्त तदा, इति fae प्तक Ws: | † DRAM मासान्‌» हति Jo परते पाठः। † प्रतदानादावपयुज्यते,--हइति we वि पुस्तकयेाः पाठः| TACTRCAA | ५९ ETT च परुषस्तद्ममाचच्छ भो मुने-रति* ॥ माक्रण्डेय उवाच, मष-सक्रमणे भाने; VATA नरोत्तम | पूजयद्धागवं दवं रामं ग्रता! यथा विधि"- दत्य(रभ्य,- “SHAT HR वासुद्षञ्च पूजयत्‌"-- द्यन्तेन यन्यन व्रतं विधायान्ते तदुपमइतम्‌,- “sal व्रतं वत्छरमेतरिष् ay fara न चापि जन्म"--दति। तथा, खन्दपराणे धान्यदान-त्रतं Vad, — “SUT: सम्पवच्छामि धान्यत्रतमनन्तमम्‌ | शयने विषुवे चैव era wat विचक्तण."-- vara ad विधायेवसुपमहतम्‌,- “qq dat पृण कु्यादद्यापनक्रियाम्‌"--दति । सावनस्य सचादावुपयोगः | AIA विष्णधभात्तरे,- "“मचाणत्रपास्यान्यय सावनेन लेक्यं च यद्थाद्रुवदहारकम"- इति | “ated वै संवत्सराय एवं विदान्‌ म म॑वत्सरमुपयन्ति aya” -एति श्तौ गवामयनस्य सवस्य मंव्सर-नाना व्यवदारात्‌ HART कालस्तदङ्मिति प्रतोयते । तच सावनेग्रहोतव्यः, चान््र-सौर्योभान- ~~ ~ 12, ए ष ष श « डति! प्न्दोवाधिकरः प्रतिभाति 1 भक्या,--दइति वि ° पुस्तके पाठः| ue काल्तमाधवे योस्तदनष्ठानासन्भवात्‌। तथा हिः रोराजसाध्य एकः सामयागो- वेदेष्वदःश्ब्देनाभिौोयते। तादृ शानामदवि शेषाणं गणः, षडहः | स च टिविधः;श्रभिप्रवः Para fay) | तच, चतारोाऽभिञ्गवाः TSE, एकः प्छ; षडदः.--दति षडद-पञ्चकेन एकामासः सम्पद्यते | तादृ शे दादशभिमीततेः साध्यं संवत्सरसतरम्‌। तथा च, सावनेनैव तत्‌-सिद्धिः। UA GSAT | सौरस्य सपादेः पञ्चभिरदोरात्रर- धिकलात्‌ | नन्‌, “संवत्सराय दोक्तिष्यमाणएण एकाष्टकायां sara’ —zfa माघ-मास-गतायाम्ट्ां* चानद्रतिथो सत्राय Var श्रूयते । ततञखा- gig संवत्सरेण भवितच्यम्‌ । मैवम्‌, VRE रौक्ता-कालस्य पुवपतत- रूपात्‌ । तननिराकरणं दि भरयते,--“श्रात्ं वा एते संव्सरस्ाभि- Saal यएकाषटकायां Aaa, यस्तं वा एते संवत्‌सरस्याभिदोचन्त यएकाषटकायां दौचन्ते'--इति | नन्‌, पान्तरमपि चानद्र-तिथिमेवेपजोवय भरूयते,-“फर्गुनो- OUTS AAT सुखं वा एतत्‌ संवत्सरस्य यत्फरगुनौ-पृणमासः"-- हूति। न, तस्यापि निराङतलात्‌ । “तस्यैकैव निय्या"-टूति fe निराङृतम | waa frat, एकएव दोष इत्ययः । ~ "~~~ °-------~ = -~ at ce tn ग्ड ~ ० em -- गतायामद्काया,- इति fae wera पाठः| (१९) प्रायणीयेाऽतिसचः प्रथमम्ः चतुविशाददितोय, उक्थस्त्‌ गय Stent चतुथे, खायः Tee, खाय॒व्यीतिः षमः | साऽय षड्हेाऽभि- ga आभिक्षविकस्ोचखते | चिरेतस्तयसाध्यं प्रयममदः, पश्चदश्रस्तामसाध्यं दिवीय, सप्तदशस्तामसाध्यं तोय, रकविश्रस्तामसाध्य चतुथ, चिणवस्ताम- साध्यं wea, च्रयदिश्तामसाध्यं ASAE । साऽय Vy: षडह इत्युच्ते | वत्सर प्रकरणम्‌ | ue मन्‌, fagrasad yaa—‘frar-quars Bem मुखं वा एतत्‌ संवत्सरस्य यदिव -पणमासे मुखतएव* संवररमारण्य दौ तस्य न काचन निध्यै भवति चतुरे पुरस्तात्‌ पौणंमासे रो्तेरन्‌ तेषामेकाष्टकायां क्रयः मग्यद्यते"--इति | वाढम्‌ । श्रसवमङ्गभने दौोपक्रमे शान्रति्पजौवनं, तथापि प्रधान-क्मेणि स।वन-ग्र काबाघः। 'नग्बसि बाधः, “aut पुपक्ते सुत्या मन्पद्यते"--टति Bane प्रधान-क्मणि WR प्क्रपरस्योपजोवनात्‌' । उपजेव्यतां नाम Ta पत्तः, तथापि यथोक्तप्रकारेण HAR प्रधान-कमणः मावनम- न्तरेणामिवीहात्‌ सएवाच गद्ये | श्रयमेव न्याय उत्मगिणामयने कुण्डपायिनामयने तुरायणादौ च योजनोयः। तेषां atea-faa- तित्ात्‌। aa तु, चादादि-नियामकं नासि, तत्रेच्छिकविकन्पः। तथा हि.-पिप्यल द्‌-श्रखायामथवणिक-भारद्वाजादोनां षणां मनौनां शियऽधिकार-मिद्धयं aKa पिप्पलादनारिषं aay वाममाम- नन्ति.--““भयएव तपसा AWA AGU मंवत्सर वव्यय यथाकामं war एच्छत"--इति। बह्कदास्ततमवाथं॑व्यतिरेक-मुखनाम- नन्ति.-“ताएताः संहिता नानन्तवामिने प्रब्ुयान्रामसरवासिन"-- दृति । प्रेन्तिमेयाश्चारुणक तुम्रं चेव्यमाणम्यादौ चिषवण-जानाद- ख्पं व्रतमामनन्ति,--““मंवत्सरमतदव्रतञ्चरत्‌"--- इति vafaug = --* ~ ~ - a wm ~~ ~ ~ a ~ - न= ~ - ~ [ = मुग्यतरव, ~ षति qo पस्तकं Ta: | ५४ कालमाधवे प्रदेशेषु नियामकाभावात्‌ चाद्रादौनामन्दानामन्यतमः इच्छया Tela | नन्‌, HATS चानद्र-मौर-सावन-मेदेन तैविध्यमेवाङ्गौ हत्य तत्छ- खप-विनियोगावुक्रौ । aad विष्ट-नियमो न युक्त, श्रन्ययोरपि नाचच-वादैखत्ययो दि विधयो; संवत्सरयो विद्यमानलात्‌ | ABT BTA वदविदः पठन्ति.- “सौर-टदस्यति-मावन-चाद्िक*नात्ततरिकाः क्रमेण स्यः । मातुन-पातालातुल-विमल-रवाङ्गाश् वत्सराः पश्च-दति | श्रष्यायमथः। गणकं प्रसिद्ध याऽत्तर-मद्यया मातुल-ण््दः पश्चष- छ्यधिक-शततयमाचषटे। तावदिवस-परिमितः सोर-संवत्सरः | पाताल- शब्द एकषष्टयपिक-शतत्रयमाचषटे | तावद्िवस-परिमितो वार॑स्यत्य- संवत्सरः | Wau, षष्मधिक-श्रतचयमाचष्टे । तावदटिवस-परिमितः सावनः daar. | विमलश्ब्दश्त्‌ःपश्चाद शधिक-श्तचयमाचष्टे । ताव- दिवस-परिमितश्वाद्रः मवत्सरः। वगङ्गश्ब्दश्चतव्वि्त्यधिक-शतचय- माह । तावटिवस-परिमितोनात्ततरिकः मत्सरः दति | एवं तद्यसतु संवःमरः पञ्चुषिधः। तच, नाक्तविकसय ज्योतिःशास्त- मिद्ध श्रायदायादावुपयोगौ द्रष्टयः । बारखत्यस्त सिंद-दस्यत्यादि- विशेषसुपजोग्य गोशवय्यादि-्ञानादौ विनियुक्तः । श्रनेन are मानेन कदादिदधिभंवत्‌सराऽपि निष्यदयते। तदुङ्गमुत्तरसौरे,- ` गरोमध्यम-सक्रहन्त-रौनेयशचाद्र-वत्‌सरः । श्रधिसंवत्सरस्तस्िन्‌ कारयन सव-यम्‌। —a ew ee ---- Cn od eee ee ee नि * qaur,—xfa feo पुस्तके पाठः। वत्सर प्रकरशम्‌ | ५५ ata प्रयत्नेन प्रतिष्ठा सवे-नाकिनाम्‌। स्पट-मक्रान्ति-रौनसतक ऽप्याह्रधिमासवत्‌ — The । मध्यम-गणएनया गराः संक्रान्तिय सिंश्चान्द्र-वत्‌सरे न विद्ते, शे- ऽयमधिसंव्छरः | तच, ृदस्यति-सवादिकं न कायम्‌ । स्फ़ट-गणनया seufa-anifa-tfeat यश्चान्रोवससरस्तस्मिन्नरधिमासवत्‌ काम्यादिकं वञ्येमिति केचिन्द्रषंयो मन्यन्ते | श्रय चान््रस्यावान्तरभेदा उच्यन्ते। सवत्सरः परिवत्सरः ददावत्- राऽनवत्सरः इृदरतसरसत्येते पञ्च तद्भेदाः । तदेतत्सामान्याकारेण संयत्छरादि-पश्चविधत्वं साप्रिचचयनगताग्मि-प्रणमक-मन्त्त प्ते,- “संवत्सरोऽसि परिवत्सरोऽसि दृदावत्सरोऽमि दरदुवत्सरोऽमि ददतसरे- ऽसि"--दति । दृदुवल्रोऽन॒वत्सरः- इत्यथः | श्रतण्व चातुमास्य- ब्राह्मणे तदधिषठाट-देवता-रूपलनेवं श्रूयते,--'श्र्रिवाव संवत्सरः श्रादित्यः परिवत्सरः चन्रमा इदावत्सरः वायुरन्‌ वसग मद्र इदव- सरः दति । ब्रद्परवत्तऽपि.- “gaara प्रथमोदितोयः परिवत्सरः | ददावस्रस्ततो यश्चतुथश्चानवत्मरः ॥ Taal. पञ्चमम्हु तत्सहोयग-मन्नकः-- दति । want पञ्चानां विनियोगो व्रिष्णधमान्तर पद्यते,-- “gaat तु राणां तिन-दानं महाफलम्‌ | परिपत्र तथा दानं यवानां दिजमन्तम ॥ द ापवं च वन्ताणां धान्योनां ayaa । तयं रजतस्यापि दानञ्ोकरं महाफलम्‌" इति । ५६ कालमाधवे तथा, तदथिष्ठाट-देवा-पजा-रूपोव्रत-विगरेषः पद्ते,-- “संवरः सतोवद्ि MAH: परिवत्सरः | ददापर्वसतथा सामो दनु पुव प्रजापतिः ॥ इत्यवे तथा प्रोक्तो दव-दवे महेश्वरः | तेषां मण्डल-विन्यासः mae व विधोयते ॥ प्ा्बव्थात्‌ THA कार होमः काया यथाविधि"-दति | on mf aA प्रभवमारणभ्य BAAT षष्टि-वषषु(९) दादश पश्चुकानि । तनेके- £ a Ww य ° nae Q. कस्मिन्‌ वष-पश्चकं एकैक -क्रमए संवत्छरादयो भवन्ति | तद्‌तत्‌ सवं ज्यो तिः शास््रादवगन्तयम्‌। ॥०} दृति संवह्सर-निएयः hel SO अ्रधायनन्‌ श्रयति यात्यनेन ऋत्‌-बयेण छव्यादक्तिणाशामुत्तराशा्चेति ऋतु- ्रयमयनम्‌। तथा च वाजसनेयिनः पञ्चाश्ि-विद्यायां दक्तिणोत्तर- मार्गयोः समामनन्ति.--“यान षएमासान्‌ दिणाऽऽदित्य एति” “यान्‌ षसामनदङ्ादित्य एति"--ईति | तथा चछन्दोगा श्रष्यधोयते, - “ara as द्चिएति मासाँस्तान्‌ ` Shave ऋतु-ग्रह-ब्राह्मणे पठन्ति.“ तस्मादादित्यः षण्मासान्‌ दविएेनेति षदत्तरेण' इति | एवं चादिल्य-गतिसुपजौ व्यायन- निष्पत, | सौरमेवेतत्‌ | श्रतएव विष्णधमान्तरे सोर-मानमधिषृत्यो- यान्‌ षड़दगेति मासां लान्‌"--इति। I - ~ = sage! 7 , ~ ॥ - a 0 -_ as ~ ----^ ee ~~~ --- ~ ~~-----~ ee ee (१) त द्मे षष्डिवघाः aera इति वेडयम्‌। वद्यरप्रकरबम्‌ | ye कम्‌, शतु-बयश्चायन सात्‌” टति। कंचिक्त चान्द्-मानेमायन- इयमभ्वुपगच्छन्ति | american ain कस्पितः कालः वरएमासात्मकमुत्तरायणम्‌ * । ज्येष्ठमासादिग्धेरंक्तिणयनम्‌,- इति | सच प्रमाण STATA At LUA श्रौत-सार्त-ककनानष्ठने तु मकर्‌- [१ ‘ ककं ट-घ ङक्यादिकि एवायन-दय-कालः,- दति यथोक्र-म्रुति-खति- भ्यामवगन्तव्यम्‌। उत्तरायणष्य यागक् दवं काणा श्रधोयते,- “उदगयने श्रापर्यमाण-पच्य TUE दादशाहमुपवरत्रतो भवा" cag । चौलारौनासु त्तरायण-कन्तेयता ग्टद्म-सूतिषु प्रसिद्धा । रत्यत्रतख्च॒रेवता-प्रतिष्ठारोनामुन्तरायफए-दकषिणायनयो पिं पि-मिष- भावाद,- “देवताऽऽराम-वाणादि-प्तिष्ठोदश्मखे रवौ । afourm-qe gar न तत्‌-फल मवा्रयात्‌"--दति | RAYS उरग्गते,- त्यथः | उय-दवतानां प्रतिष्टा दरिषायने WN | तथा च वेवानस-संरितायामभिरहिनम्‌.- ८८ ९) : माद-भेरव-वाराद-नर सिंह-विक्रमाः | महिषासुर-रम्मौ च mara वे दक्तिणायन"- इति । एवं विष्धमासराभिहितानि पददय-प्रतादौन्स्यम-कमतथान्य- दाहाग्याणि दाहाय्याणि। ॥०॥ टृत्ययम-निणयः ॥०॥ ज ¢ ` we न ee as ~ ~ ~= = ~ - = --- न [पि ~ apes, ,* धमामान्छक उतसतराययः कालः, इति fae TH पाठः | ` yc क्रालमाध्ष अथत्तवः | टत्‌-शब्दः, “ख गतो "-रत्य्माद्धातेनिष्यन्नः | इयतति गछति श्रणोकपुष्य-विकासादि श्रसाधारण-लिङ्गमिति वसन्तादि- कालविशेष eq. स च aig, “षडा waa” दति श्रतेः। यत्तु, “दादश मासाः पञचत्तवः"- दति yaa! तच, रेमन्त-शरिशिरयोरेकीकरणं frafara | याजमानेषु पश्चप्रयाजानमन््ण-मन्तेषु हेमन्त-शिशिर- योरेकस्मिन्‌ मन्ते एकनेव+ पदे नेको करणो करैः | तथा हि,--“वसन्त- mani प्रीणामि । await प्रणमि । वषाखत्रनां प्रणमि । nant प्रौणामि"--इति चतुणा प्रयाजानां प्रथक्‌ परथगन्‌- AMAA, पञ्चम-प्रयाजस्यानुमन््णमन्त्र एवं Tad — “₹ेमन्तशिगरिराटद्धनां प्रौणमि"--दति | uaa TET AAI— “aren मामा: पञ्चन्तवेरमन्त-शिशिरयोः wea’ — हूति । यच्चनयोभन््र-तराद्मणयो दिवचनं, तत्स रूप-देविध्याभिप्रायेण । fafare षष्ठस्यान्तिमवात्‌, तेनानमन््रणोयस्य षष्ट-प्रयाजस्याभावाञ्, तसैव पश्चमे SA ऽन्तभावो ATA श्रतएव प्रयाज-त्राद्मणे, “वसन्त- मेवत्तनामवरन्ध"- इव्यादिना चतुरः प्रयाजान्‌ WW, पञ्चमे प्रयाजे केवलेन रमन्तेन प्रसंश.--“खादाकारं यजति ₹मन्तमेवावरन्धे- afa | KY नाम यथा तथा पञ्च-षड्या, ययोक्र-खरूपेण qt षोढा Arad | दादश-मासात्मफ FIC एककस्य खता भास-दयात्म- "+ -----*~ ~----~ ne re (>. ~> . * एकैकितरकेकेन,- एति qe पुम्तके पाठः। † aur यथेोक्तखरूपेण,- इति वि° gee पाठः| उपेहातप्रकरणम्‌ | ५९ कते षति एकादश-दादश्न-माख्योवैजेयितुमशकयतात्‌। We Ta गनष्ठान-विधानाच्च । तचोपर्ष्टादुदाररि्यामः। मास-दयात्मकत् च प्रिचयने छतव्ष्टको पधान-त्राह्मणे yaad —“exqueuria, तसाद नदग्टतवः"--इति । एकस्िनृतौ कयोमामयोदन्ं ग्ररोत्य- मिति चेत्‌। वसन्तादयनक्रमेण चैच-मासादि-दन्दमिति ब्रुमः | तचष्ट- कोपधान-मन्तषु श्रयते,--““ मधुश्च माधवश्च वासन्तिका, पररकरख stfay awed, नभश्च नभस्यश्च afvarea, दूषञ्चोजख्च शारदा- ad, सद सदस्यश्च हेमन्तिकाटदर, तपञ्च तपस्यश्च भेशिराटद" । एष च वाक्येषु ङत्‌--रति दिवचनं वउयव-मासाभिप्रायम्‌ । श्रन्यथा, 'षडतवः--दति श्रूयमाणा FEAR बाध्येत | श्रवयविन खतावम- न्तादरेकात्मकलं, सौ वामणौय-हा च-मन्त््वव.वचनन व्यवदारादवग- न्त्यम्‌ । “वमन्तनतुना दवाः qrawaat दवाः"दल्यादि fe aa gaat) तथैवाधान-्राह्मणे श्रयते, — “वमन्तो वे बराह्यणस्यतर्् प्रो a राजन्यस्य, भरद ्रश्यस्यतुः"- इति | य्ययेते षडतवो चरोयन्छ-घरवनम्नैरन्तय्यणावन्तन्ते, तथापि सव्च- रापक्रमरूपलन वसन्तस्य प्राथम्य द्र एयम्‌ | एवद वाभिप्रत्य wad — “मुखं वा UAT यदमन्तः" — TAA । पवाद शतेषु मन्त-त्राह्मणएषु स्व॑र वषन्तोपक्रम-पाठटाश्च वमन्तस्य प्राथम्यम्‌ | तेष वमन्ताद्युतवोदिविधाः ; aver: WT | रेत्रादयशादराः। mere “Hay माधवश्च"-त्यादिना | न च, तत ध्ादयो- मोक्राः-- दति श्रनोयम्‌। मध्वादिश्ब्दानां सेतरादि-पयायत्वात्‌ | श्रतएवाङः,- . qe कलमा धवे “देबोमासामधः परोक्षो वे्राखोमाधवो भवेत्‌ | द्यष्ठमासस्तु WH स्यादाषाटः WaT ॥ AAT, आवरः स्यान्नभष्याभाद्र्‌ उच्यते | दषदाश्चयुजामासः कान्तिकञ्ोऽ-संश्कः॥ षहोमासामागशिरः सदस्यः THAT: I भाघमासस्तपाः ATI: HTT, सतः" इति । एतेषां TAMARA वसन्तादोनां षनद्र-गति-परिकल्ितलाशा- MAA! श्रतएव होट-मन्ष्वान्नायते,-“चन्रमाः षड्ढोता स wega® करूपयति"। तथा BAe ane PENTA प्रशत्यावायते,-~- “gaat चरतेा† wreeiat fag Rivet परियाते wara | विश्वान्यन्योभुवनाभिचष्ट-- eqn? विदधश्लायते पनः"--इति । शरव,“पमजयते--दति लिङ्गाद्‌ हे-विधाता घम्‌ ;, इृत्यवगभ्यते | भग्‌, श्रव मध्वादौरनां दाद रामां चादर मासानां वसन्पाथुतुलम्‌, TUNE तु IMA चानद्-मास्य HUG नवाह; ? तमास शटावश्च शतुयद्‌-ब्राह्मणे मन््ानधाद-परःसरमाश्रायते,-'उप्ाम reaife avatar aaqyvefa watentae भ - -+ --~-- net tre mse # षणपासक्रतून्‌,--इति we fae पुस्तकयोः पाठः | + चरम्मा- इति कः fae पस्तषयोः पाटः } क्रीलन्तौ,- डति म" पस्तके पाठः| शिगुक्रोइन्ता,--द्ति हु we भि पस्तकयोः | § ऋतुरन्दा-- इति He TAA पाठः, वत्सर प्रकर दम्‌ | १९ gearsena तक्मीणाति"--एति । तथाच प्रवग्य-ब्राहमणेऽपि,- “ofa चयोदथोमाघ दव्याछः, यच्तयोदशः परिधिभेवति तेनेव जयोदश्ं मायमवरन्धे"-- ति । तदुत्पसि-मकारखासमाभिमलमाह- मि एय वच्यते | विद्यतां एवं चयोदणोमासः, तस्य काऽनुपपन्निवसन्ादयहव्विति सेत । saa किमयं सप्रमश्टतुः, श्रादो खिद क्रष्येव षटखन्तभेतः, उततंदयान्तरालवर्तीं कथिदन्‌तु-रूपः? न तावत्पञ्चिमः, ““तुष्टतुना गु्मानः*"--एति शूनां मैरन्तये-खवणात्‌ । नाप्ययिमः, “वट्‌ वा ena” एति षरषद्या-मियमात्‌ | वसन्तादिवन्यबराह्मणयोनामा- माराश्रषणाक् । नापि मध्यमः, मध्वादिष्वपाठात्‌। उच्यते । ययो- etna मलमासादृ रते, तयोरत्तरस्मिं्तस्यान्तभावः। तथा चासो षष्ठि-दिवसात्मको मलिन-प्टद्ध-भाग-दया्मकः, इति मध्वा- दि-शरष्द-वाखतनेक्रेष्वम्तभावास्न काऽप्यमुपपन्तिः । सौरेष्बतुषु बौधायनेन --“मौनमेषयोमष-एषयोवा वसनः" दृश्यभिधानात्‌ afd मेषादिलञच वेकण्यिकं वसन्तस्ाङ्गोरृम्‌। लया च, तदनसारेण TAL ग्रोष्रादयोऽपि यथाययं fanaa विनियोगसेषासतु-विरषाणं श्रति-रू ति-पृराणेष्ववगम्यते । तच afar. — “वसन्त ब्राह्मणोऽप्रोमादधौत योगर राजन्य श्रादधौत शरदि च श्रादपोत"--दत्यादि। सखतिरपि,-- “वसन्त ब्राह्मणमुपमयोते ara राजन्यं erie बेश्म्‌"--दति । विष्णधमाश्षरेऽपि aaa eo = ~ ~ ~~~ ee =+ — ~ ~~~ क [2 क ++ 8 ~- ~ * ERA, — Kha कर Qee पाठः । ९२ कालमाधवे वसन्ताद्युुषु षटसु एथक्‌ प॒जा-विगेषाः कथिताः । तथा aaa, वसन्ते क्लानान॒पलेपनादि-दान, a पानकच्दानादि चोक्रम्‌ | देवोप्राणे वपासु तिल-दानमुक्रम्‌। तथा, शरद्यन्न-दानम्‌, रमन्त - sfa-arra, fafat वस्त-दानम्‌, इत्येतानि विष्णधमोन्तरएवो- wtf | एवमन्यदणदादायम्‌ | 1०] दृत्युतु-निणयः et छि श्रथ मास-निणंयः। तच, सकारान्तं मासिति प्रातिपदिकं Seats, तस्याय काल हति मासः । तदौयलं च, पञ्चदशानां कलानां टृद्धि-र्य-दारेणाव- गन्तव्यम्‌ | यदौदं मामलं सौर-सावनयोरनुगरत, तर्चैवमम्तु ; “मस geet” SATS TA TAT SS AAMAS | aaa uftarad यावता कालेन चन््र-ढद्धि-क्षयौ, ष चाद्रामासः। यदा, चम््-टद्धि- क्षयाभ्यां खयं AGA, — दति मास, । तथा च, fagrafatract पदथते,- “जयन्ते परिमोयन्तं ख-कालाः[ ठद्धि-दानितः | मासएते खतामासास्तिशत्िथि-समन्िताः”-- इति | स्य राशि-गतियेच परिमोयते, स ate. । श्रदोरात्राणां त्रिंशत्‌ ष्या परिमोयते यच, स सावनः | तदु ब्रह्मसिद्ान्त,- nl __._ ~ ----~--- ५ पादुका,--इति वि° पुस्तके पाठः | + यदीदं मासल सौ रानुगतं वक्तं, रति He TTA प्राठः | + कलाः, इति क Ae TMNT: पाठः । TACTATAA | १९ “चान्द्रः ्एक्रादि-दशान्तः सावनस्तिशता faa: | एकराशौ रवियावःकालं मासः ष भास्करः"-एति | माखवमपि मासं कचिदिष्छन्ति, “सनयैर-परिवन्तसहु areata वच्यते" दूति विष्णधदौत्तरोऽभिधानात्‌ | तापि, सप्विंशति-सद्या परि- मोयते श्रनेनेति मासशब्दोयोजनोयः। तच, सौर-मासस्याद्यन्तो मेषादि-राभौनामाधन्ताभ्यां अवस्थितो, वने पर्षेच्छादिनियामकः, Tat न्तरं नियामकम्‌! et द्रत, दशन्तः पणिमाऽन्तोवेति fan बिकल्यते। तथा 4 शरूयते,“ श्रमावास्यया AAT TORTI MATT fe मासान्‌ arated, पौणंमास्या मामान्‌ म्पाद्यासत्‌जन्ति ate aren fe माषान्‌ सम्पष्यन्ति"--दति। शरस्य वाक्यस्यायमथः। श्रस्ि किञ्चिद्‌ क्गिणामयनं नाम सत्रम्‌ | तश्च गवामनयनस्य विति: । श्रते दाद ्रमसेष्वनष्टयम्‌ । प्रृताबे- कैकसिन्यासे विग्त्खदःमु सेोम-यागविश्षाणां िश्तामनष्टयलान्न किशिदणरसन्छष्ट wart । तददिकृतावपि प्रानी प्रतमाममेके- कस्सिंसलस्मिन्‌ साम-वाग-परित्यागा विधौयते । तच, कतमदहस्य- ज्यतामिति वौक्तायामिदसुखते । श्रमावास्यायामनष्टयन यागेन gaan परिममापयोत्तर स्यादित मरच्च्यञ्यतामिति विधायाथवारे प्रसिद्धवाचिना हि-ग्देन मासस्यामावारम्यानतवं परत्यत्त-दृ्टवत्‌ मन्वषां wanfata द्रढयति । एव पौर्फमामो वाक्येऽपि योऽयमिति | ्रौंमासयन्तले श्रतेः कटात्तो श्वयान्‌ । “यो वे पृण श्रामिध्चति"-- १४ काजमाधमे दृ्यादिना, “यज्ञेन यज्ञं प्रदवरोाहन्ति"--द्यग्तेगाथवाद्‌-प्रपस्ेग सदृ ्टान्तावय-यतिरेक-युक्रेन प्रपञ्चितलात्‌ । नन्‌, Tred वाक्य Arete नियामक, श्रतिप्रसङुनत्‌ । तथा हि, तखैपानवाकखयादो परान्तरमुपन्यम्‌,-“षडरेमेःसान्‌ सम्पा- चारर्छ जन्ति षडडेमःसान्‌ समयद्मन्ति"--टति | तच, पुष्केन्यायेन षष्टमदहमासान्तः--इति प्रसञ्येत । श्रय मन्यसे,-षडरेरिति बहवचन-निरप्रात्‌ पञ्चमिः षडरेरिति व्याख्यायां न कोऽपि fatre:,—efa | एवमथन्यचातिप्रसद्गादुग्बारः | तथा च वाक्यानरं भूयते,--“शरद् मासे मासाम्‌ समपाद्याहरत्छजन्ति श्रद्ध मासेमासान्‌ सन्पश्यन्ति"-दति । श्रवेकेकाद्ध मास-खो कारे GOR मासल-प्रसद्गः | वहृधमास-सौकारे पक्त-प्रयाद ae HE: | किञ्च, प्व क्ोऽथतिप्रसङगोदुःपरिहरएव | षडरैरित्यम षडह-प्चक-लौकारा सम्भात्‌। एकेकख TRS VHA | उशरागवाके-“वडर- मासान्‌ सम्पाद्य यत्‌ सप्रममदणस्िन्‌ जेयः” एति सप्रमव-विभर- बएात्‌ | तस्मादतिप्रसङ्ग-दय-सलात्‌ म पू वोक्तामासाकः | watered । भ्रुति-खति-लोक-परसिद्धिभ्यो मास्न्दस्विशदिन-षमुद BE । श्रतयः संवत्सरायन तु-विषयाः पव्वेमुदाहताः | तच, संवत्सर TIAMAT ATS | WIT WATT: | तुषु दइयोभागयोरन्यतरः | सतयम्त,-- “माने areg aaa सम्रविशतिभिरिभेः। परिगरषषु मानेषु मासस्तिंधदिगेः सुतः । चाद प्रक्तारि-दश्ाकः****"- वत्स॒रप्कर्गम्‌। १५ rae. | लोकेऽप्याविद्वदङ्गना-गोपालं मासस्य तिंशदि नः त्मकलं प्रसिद्धम्‌) एवं सति, "श्रद्‌ माततेमासान्‌"-- इत्यत माशब्द मा्ै- कद्‌ लक्यति। षडरैरित्यव, षडरः-पश्चक-प्रिवरायां न काचि- दनुपपत्तिः | एकंक-षडर-विवक्तायां पृन्धवदे कदं ए-लद णा | WATS TARA मामसखामावास्याऽन्तलं UATE च विकस्यते | तच, प्रथप्र-पचे, “चानः Wathen.” दत्यादि-सममतेय उदा- eran | गिष्टाचार-बाह्नल्य च तच प्रसिद्धम्‌ | दितौय-पकस्यापोद्धनकं श्रति-लिङ्गं सति-लिङ्ग च। श्राय णिका षटिप्रकरण संवत्मर-द चि- णोत्तरायणए-षएटिमान्नाय मास-प्-षटष्टिमिवमामनन्ति.- “सासा वै प्रजापतिः तस्य छष्ण-पच्एव रयिः Wa: प्राणः- दरति | तच, एष्ण- OTe प्राथम्ये पाठोलिद्गम्‌ । स्मतौ मदालय-प्रकरणे प्यते, “श्रशरयुक्‌ छृष्णपते तु ATG काय्यं दिने दिने"--इति । aa यदि, दशान्तोमासा faawa, तदा “भाद्र पद-ृष्णपर- cad | नवेवसुक्रम्‌ । श्राद्िन"मामान्तगत्वन्िदोष्यते । तख, रष्णपक्तादि-पणिमांतच सभिवति। तथा च जयन्त-प्रकरणा मायते ,-- “मामि भाद्रपदऽएटम्यां छष्णपकतऽद्ध राचके । भवेत्प्रजापतछचं जयन्तौ नाम मा साता" दति । Karty, जयन््याभाद्रपदान्तगंतलं मामस्य पणिमांतवं। गमयति | शिष्टाचार-विेषादपि ¦ ufwaiaa xual यतिधमप्रकरणे — -~ कनन = eee ae 1 ~— “~~~ ~~ + # apqua—rfa fae TRA Ala: | + भाद्रपदान्तमडत्वं मासम्य ufaaraasa,—rfa विण प्के ars: | { शिष्ाचारभेद्‌त्तदपि,- पि विर aera पादः। ( | ६६ कालमाधवे gait -““छत्‌-मन्धिषु वापयेत्‌" दति। तच, यदि दरान्त-विवच्ा स्यात्‌ , तदा दशेव सन्धिलात्‌ त्रैव वपनं BAL | aaa तु पूणि मायाम्‌! तस्मद्‌ भीन्तव-पूणिमांतलयो, समोविकल्पः | श्रनुष्ठाने तु तन्तरचन-विगेषाच्छिष्टचाराच, व्यवस्था TOM । वचन-विशेषस्त ब्रह्म सिद्धान्ते पयते,- “श्रमावास्या-परिच्छिन्ोमामः स्याद्‌ MATT तु | संक्रान्ति-पौणंमासोग्यां तथैव नपवैश्वयोः"--दृूति | दशान्तानां पूणिमान्तानां वा मास-विगरषाणं चेवादि-सज्ञा नकतर- यक्ता य्षिन्मासे पूणिमा चिचरा-नक्त्रेण युज्यते, स सेचः। एवं ्रेणाखादिषृतेयम्‌ । रितरा-विशाखादि-योगस्योपलचएलात्‌ कचित्‌ चिवादि-प्र्यासन्न-खत्यनराधादि-योगेऽपि चेव-वशाखादि-मंन्ञा न विरुध्यते \ चैचादि-्रावणणन्तानां* चिचादि-नक्तच-दन्दं प्रयोजकम्‌ , भाद्रपदाययुजेाम्तु॒ग्रतमभिषा-रेवत्यादिकं! चकम्‌ , का्तिकादि- माचान्तानां ृत्तिकादि-दन्दम्‌, फारगनस्य तु पवेफस्णन्यादि-चयम्‌ -- दूति विबेकः। तथाच सद्गषणकाण्डे- “दे द चिवादि-ताराणं परिपृणभ्दु-सद्गमे | मासाञ्चेवादयोज्ञयाः faa: षष्ठान््यसप्तमाः"- इति | च्रन्यत्ापि,- “श्रन्योपान््यौ faut ज्ञेयो फारगनश्च विभोमत;। प्रेषामासादिभाश्नया, कत्तिकादि-यवस्थया" इति । a a ~ -~---^~----~ प [क पी = 7 + प चादिश्रावणान्तानां पञ्चानां, इति feo Tere gts: | † श्रतभिषमरेव्यादिक+--इति ge पस्तके पाठः| वत्सर प्रकरणम्‌ | (७ तच, मास-सामान्य-कन्तवयानि afattar श्रामनन्ति,-''ममि मासि fram: क्रियते, मासि मासि एृष्ठान्य॒पयन्ति मासि माद्यतिग्राद्या zea "दति i प्ष्टानि सोच-विग्रषाः, श्रतिग्राद्या ग्रह-विश्षाः। शाखान्तरेऽपि कुण्डपायिनामयने,-“मासमग्निरोच जोति" इति | मास-विशेषन्‌पजोव्य कत्तव्य-विशेषं कन्पसलतरकाराः पठन्ति, “saa ह वे चातुमास्छयाजिनः gad भवति"इति । ""फार्गन्या पौणेमाखां Sat वा प्रश्रदवेन यजते, ततश्चतुं मासेषु श्राषार्ां श्रावं वोदवसाय वरूणप्रघामे यजेत" रत्यादि | AAA पद्मपरा- णादुक्र-गौरौ व्रतादयद्चैवमासादिषु क्रमेण HHA | ते च रेमाद्रौ ब्रतखण्डेद्रषटयाः। तया विष्णघमात्तरे, तिलदानादौनि माघमा- सादिषु क्तानि । तानि च दानखण्ड द्रषटयानि। चाद्र-सौर- षावन-मासानां मध्ये कस्यचित्‌ कचित्‌ प्रशस्तं VaR) तदुक्र व्यातिगणे-- “सोरामामो विवाहादौ यज्ञादौ मावनः स्नः | श्राग्दिके पिटकाव्य च चान््रोमामः प्रशस्यते" टति। ॥०॥ एति प्रद्धमास-निणयः el अध मलमाप्तनिणयः | तम्य सवरप ब्रह्ममिद्धान्तेऽभिदितम्‌,- ""चान्द्रोमामोद्यमक्रान्तो मलमाभः प्रकौन्तितिः"--दति। aay कानाधिक्यात्‌। तथाच दद्यपरि श्र. “मलं. वदन्ति कालस्य माम कालविदरोऽधिकम्‌"- एति | ६८ कालमाधवे कालाधिकञ्च विष्णधमात्तरे दशितम्‌, - “eR मानेन यद्‌ा भवति भागव | सवने तु तदा माने दिन-षट्‌कं प्रपते । दिनराचाखु ते राम प्रोक्राः Mage षर्‌ ॥ सौर-संवत्सरस्यान्ते मानेन शशिजेन तु । एकाद शातिर्न्ते दिनानि गनन्दन॥ समादये साषटमासे तस्मान्मासेाऽतिरिष्यते ॥ ससायिमासकः प्रोक्तः काम्य-कमंसु गदितः" इति । HAAG | WITT. ष दभिदिनैः सावनादतिरिच्यते | एकाद थ- भिदिभिशवाद्रदतिरियते | तथाच, चानद्र-संवल्छर-द्यात्‌ सौर्‌-संवत्सर- दयं दावित्या दिैरधिकं मवति । तत Gs सौरं मासां aera मामकात्‌ arg: सप्तभिदिनर तिरिच्यते | तथाच, मिलिता दिनार नूनमा भवति | साऽयमधिकोमासः,-इति । श्रवगष्-दिनाद्ध- प्रणश्च यथो क्रकाला दृष घोडशमिदिनेः सम्पद्यते | ava सिद्धान्ते- ऽभिदितम,- "दाचि श्ड्धिगेतेमापेदि नैः षोडशभिस्तया | afzarat चतुष्कन पतति द्यधिमासकः"--दति । न च, कालाधिक्यमाचेण aaa तिथ्यादि-टृद्धरपि मलल प्रसज्येत.--दति शङ्नोयम्‌ । कालाधिक्ये सति नएसकलेन मलवा- Pan । नपमकलश्च ज्योतिःशास्ते श्रभिहितम्‌,- ““श्रसंक्रान्तो हि at मामः कदाचित्तिथि-द्द्धिनः। कालान्तरात्‌ समायाति स नपसक दष्यते"--ष्ति। वत्सर प्रक्रस्णम्‌ | dé परुषस्य रयस्य तत्राभावान्नपुंमकवम्‌ | तदपि तक्रवोक्म्‌ — “ग्रहण; ganar रविगभलि्च | श्रयमा दिरिष्यरेतादिवाकरोभिच-विष् च ॥ एते दादश खब्यामाघाद्येषुदयन्ति मासेषु । निःखव्याऽधिकमासो मलिम्लचास्यस्ततः पापः। मामपु दाद णादिल्यास्तपन्ते दि यथाक्रमम्‌ | नपसकऽधिके मामि मण्डलं तपते रवेः" दरति | मलिग्लंचलञ्च तस्य रा्तमस्सवरेराक्रान्तवात्‌। तदा शातातपः, "'वत्सराम्तगतः पापे यज्ञानां HATTA | भर्धयातुधानायैः समाक्रान्तो विनाशकैः॥ मलिम्लकैः ममाक्रान्त Beta fara fara | मनिम्नषं पिजानौयात्‌ मवकमम्‌ गरितम्‌"- दति । नन्‌, "दाति 7 द्धिगत्रमातैः' - दत्यनेन वचनेन ययं कालेयत्ता द्ग्िता, सा व्वनान्तरेण विषध्यते । तथाच काटक्ग्टद्यम,- “ofeara न मक्रान्तिः मंक्रान्ति-दयमव वा | aaa सविज्ञेयो माम rnd भत्‌" दति | नायं दोषः, दयोवैचनयो भिन-विपयतात्‌ | ज्यो ति.शास्त-प्रसिद्ध - मध्यममानमासित्य “टाचिशद्धिः"- इति वचन wana “यस्मिन्‌ मसे" -दति तु स्फुटमानमाश्रितय प्रत्तम्‌ | नन्‌, मव्यम-मान-प्र्त्तोऽधिकमामो श्यो तिःशास्व-यर्हारएवोप- युज्यते न त्‌ starrer प्रकरप्रतिपदादि-दगरान्तच-नियमा awa! पोडग़भिदिने घटिकाचतुषटयन चोपेतपु दातरिासुषु ० कालमाधवे गतेषु साऽधिमामे विधौयते । तच, यदि दशान्तामासा विवकिताः, तदा छृष्ए-डितीयायां घरिका-चतुष्टयं गते श्रधिमासस्योपक्रमः प्रसज्येत । अ्रयानियतेपक्रमावमाना दाचिश्रासाविवच्छेरन्‌ , तदापि प्कप्रतिपदादि-दभान्तोमासः--दत्येष नियमो न लभ्यते | ata सत्तयवदहारोपयोगिनि वधिकमासेऽस्ि नियमः । तथाच we हारौोतः- “uit यच Bad मासादिः स प्रकौन्तितः | श्रप्नौषोमो सतौ we समाप्री पिटसामको ॥ तमतिक्रम्य तु यदा रपिगच्छेत्‌ कदाचन । श्राद्यो मलिम्लचोज्ञेयो दितौयः प्रहतः सरतः"--दति | waa | दशपणमासयाजिना एकरम्रतिपदि दशशटि-दवाविन्राप्नी gaa, रृष्णप्रतिपदि तु पृणमासेषटि-देववग्नौपोमो, भ्रमावाखायां पिण्डपिदयज्ञ-दवौ पिद्सेमकौ | तयैवं सति, प्एकरप्रतिपदादि-दभ- ata, संक्रान्ति-रदिताऽधिमासः.-रत्यथाल्श्यते दति। TATA ममान-गणना श्रौत-स्म्तयोनापयुक्ता | बाढम्‌ । तथापि, कालाधि- क्यान्‌ मलमासः, दत्यस्मिनन शे तदु दादरणएमित्यदोषः | यत्त,- मासे fara भवेत्‌ शृत्यदातं, तत्‌ श्रौत-समात्तयोरुपयज्यते । स्फट- मान-सिद्धवात्‌ | तादृ गरञ्चाधिमासमुदादरामः,--ग्रष्टपञ्चाशत्‌-युक्र-शतद याधिके श्रकवषाणणं ` सदसे गते सति रमनन्तरभावो योऽयमौश्रर-मवत्सरस्तस्मिन्‌ श्रावणमासे ऽधिकः | ततः पूव्वभावै। योभावसंवत्सर स्तिन्‌ फारगन- मासोऽधिकः। तयोः सवत्सरयो मेयवतिनौ यो पृष-धाट-संवत्सरौ, वत्सर प्रकरणम्‌ | ७१ तदाद्याश्चतवि श्तिमासा दै श्ररखवसरे च चवार्त्राथ्ाः। तथा षति, यथोक्तफारगनमारभ्य गणनायां यथोक्तः आावणमासच्िशत्तमो भवति । श्रनेन न्यायन षष्टिमामात्मकेषु पञ्चसु वल्सरेषु उावधिकमाभौ aa | ATA महाभारते, “पञ्चमे पञ्चमे ag दमासावधिमामकौ | तेषां कालातिरेकेए गरदाणामतिचारतः"- एति | ननु, श्रधिकमासस्य कचिस्वि शततमं व्यभिचरति, नोनाधिकम- ह्याया श्रपि दशनात्‌ । तथा हि, वथो कर्वर्‌-मंवत्सरोत्तर-भाविनि चिच्रभान्‌-मंवसरे वें शाखमामोऽधिकः। तत उत्तरभाविनि तारण- संवत्सर -यवदिते पाथिव-मवत्सरे भाद्रपदमासोऽधिकः । तयाच, तस Rafa सम्पद्यते | तथा, खरमंवत्सरे वेणाखमामोऽधिकः | मन्दन- संवत्स॒र-व्यवद्िते विजयमवत्छरे भाद्रपद मामोऽधिक ति तवाप्येकोन- fanaa | तथा, दुमुवमंवत्सरे श्रावणमामोऽधिकः | रमन म्बि-विल- जि-खंत्छरदय-यवदहिते विकारिमंवत्छर्‌ उ्ैष्ठोऽधिकः। तथाच, तच पशचविश्वं aaa | तस्मात्‌, मामे तिशत्तमे भवेत्‌-रत्यतदयुकर भवति । नायं दोषः | जिंशत्तमलम्योपलक्षणलन) ङ्गौ कागात्‌। उदार रण-प्रद्‌ ्नाथमतदुक्रमित्यविरेाधः । cana faq| किमयं मनमामः खतन्तः, उत एवस्य प्रदू- मामस्य शेषः, श्ररोखिदु तरस्य ग्द मामस्य शषः? इति। नच, काकदन्त-परोकेयमनष्टानानुपयोगादिति*द्गनौ यम्‌ । प्रतान्दिकाद्य- नष्ाने तद्‌ विचारस्योपयक्रवात्‌। तया हि, प्रणद्धापाढ-ग्षश्रावण्यो मेये यदा मलमासस्तदा तस्य aia तसन्‌ प्रत्यान्दिकमेव न ७२ कालमाधवे प्रापरोति। पुवेखोत्तरस्य वा शेषले, ेपिणि मासे यप्मत्यान्दिकादि तख मलमासेऽणन्‌षटानंप्राप्रोति* "पिटकाययाणि चोभयोः दति वचनात्‌! तस्मात्‌ साधकोापिचारः | तच, ada तावदु तु-निण्ये निरखम्‌। पारततयेऽपि पु्ेषलं युक्तमिति कचिदाडः । तत्रोपपत्तिं केचिदिच्छन्ति चोपन्यखन्ति च । मेषादि-सक्रान्तयधं्ादि-संज्ञानां प्रयोजिका: तथाच ज्योतिःशा्ते- ऽभिरितिम्‌- “मषादि्य मवितरि योयोमासः प्रपयते चान्द्रः । tare. षविन्ञयः पृत्ति-दिलेऽधिमासोऽन्यः"- दति । यदा सबितव्यक-राशिग्यं सति दशर-दयं ुथ्यत, तदानोमन्य उन्त- रदभावसानकोमासेऽधिमामः । न तत्पकेदावमानकं TOT | यदा परएद्धाषाढख बह़ल-चतदश्यां द्र वा ककेट-संक्रान्तिभवति, ए्द्धमरा- वणमासस्य aad प्रतिपदि fadtarat वा मिद-सक्रान्तिः, तदा ककंट-संक्रान्ति-य्तसम् LEMANS युक्तम्‌ । तदौय-दभेखय ahem रवाववसितलात्‌। सिंह-संक्रान्ति-य्॒तस्यापि श्रावएलमु चितम्‌। तदोव-द्‌शख सिंदम्य रवाववसितेलात्‌ । तेनैव न्यायन तयो मेष्यव्सिनः संक्रान्ति-रहितस्य AAG दभेः ककरस्यएव रवौ qua,—sfa पवी- षाढवदेतस्याप्याषाढलमुचितम्‌ | शरवोच्यते | मेषादौनां We प्रत्येव प्रयोजकलम्‌। मल मासखोत्तरंमास-रेषल-सरणत्‌। तथा च ज्यातिःपितामहः,- ee 1 ey — = ~ = न == eee ~~~ =-= ५ ~+ क * भवति,- डति go very पाठः TATUM | ey “agg तु दिवमेमोामः कथिते वाररायरैः | wag तु परित्यज्य कन्तव्या उत्तरे क्रियाः"--ृति | श्रन्यच्ापि षष्ठिदिनात्मकं मासं प्रकत्याक्रम्‌,- “ara मलिम्लचो set दितौयः waa: रतः" एति । “ud षष्ठिदिनो मामस्तदद्धं तु Afra हति च। ल्यातिःप्ास्वान्तरेऽपि,- “ona fe दिवमेमामः कथिते वाद्‌ गायः | aang परित्यज्य उन्तराङ प्रशस्यते" दति ॥ श्रस््वेवं संक्रान्ति-रदितसम्य मनमामस्योत्तर-शेषत, दि-संक्रान्ति- ama तु कथमिति aq) उच्यते । प्रथमन्तावत्खरूपं निरूप्यते | AW व्योति: धिद्धान्तऽभिहितम्‌,- “श्रसक्रान्त-मामोऽधिमामः स्फ़रः स्यात्‌ दविसक्रान्त-मासः च पाख्यः कदाचित्‌ | चयः का्तिकादि-चये नान्यदा स्यात्‌ तदा वष-मध्मेऽिमाम-दयं स्यात्‌"इति ॥. श्रयमथै,--स्पटमानेन योऽयममंकरान्तः म स्फुटोऽधिमामः, तेनेव मानेन योऽयं दि-म॑क्रान्ति-यक्रः स चयमामः, म च कात्तिक-माग- meee चिव्वन्यतमो* भवति, नान्यषु माघादिषु नवम्‌ । एवंबिध-क्यमास-यक्ते वपं waaay मासेपु† मध्य कचिद- पिकमासेा भवति, चयमामादूभ्वमपि मा संवय-मप्ऽपगोऽधिमासः। + लिखन्धतमे,- इति fae प्ले पाठः, † विषमासेष्ः- दति qe पस्तकं OTA: | i ७8 कानलनमाधवे तदेवंविध* Raa मलमाम-चयश्चिरेण कालेन यदाकदासि- दायाति, नच्काधिमासवत्‌ पनः पृनः सहसा ममायाति । तततित- यागमन-कालश् fag [न्तशिरो मणौ दगितः.- “गतेवृध्यद्विनन्देमिते ग्राक-काले तिधोगेभविथत्यथाङ्चएयः । गजाद्रथिश्रभिस्तया प्रायशोऽयं Hage षिः कचिद्रोक्भिश्च" । ्रस्यायमथैः--चतुःसप्रत्यधिक-नवशत-मद्याकैवषैः परिमिते श्रक- काले कञिदुक्र-मास-योपेतेवत्सरोगतः। यथोक्त-मद्या Way दिनन्देरित्यनेन पदन faafeat) श्रधयश्चुलारः, श्रद्रयः सप्त, नन्द्‌ानव। VAM चय-गमका श्रद्धा गणक-प्रसिद्या प्रातिलोम्येन लिखिता यथोक्रमह्य्ायां पयवस्यन्ति । तियीरेरित्यचापि तिथयः geen, fut एकादश तच, muarey प्रसिपरषु पञ्चुदणाधिकशत-युक्-मदस्त-मह्या मम्पद्यते। तावह्धिः शकवर्षेमिते काले कथिदुक्र-माम-वयोपेतः संवत्सरः | श्रङ्गचष्येरित्यव, रङ्गानि पट्‌ , ग्र्ताणो्रियाणि पञ्च, दया दादश । तचाङ्ग-प्रचपे सति, षरपच्चादधिक-श्त-दयोपेत-सदख- सष्योपपद्यते । aafgietiad शककाल यथोक्त-मास-बयोपेतः ayaa: | me Tew पवीदादइत प्रसंवत्सर प्राचो नोभाव-मंवत्सरः aa हि, भाद्रपदबहलामावासायां कन्या-संक्रान्तिलतजध्वमसंक्रान्त == ee ne = ~ * तदेतदेवंविध, - डति fac पुस्तके UTS: | वत्सर प्रकरणम्‌ | ७५ मेकं मासमतौत्य उन्तरयोमासयोः क्रमेण तुला-टशिक-संकरान्तो, ततजभ्वमेकस्धिन्नेव मासे प्रएक्प्रतिपदि wantin: दशर मकर्‌- संक्रान्तिः, तत्वे कुम्मसंक्रान्तिः अनन्तरे माम दरश, ततष्वमेकम- सक्रान्तमासमनोत्य उत्तरस्यां प्रएकप्रतिपदि मोनसक्रान्तिः। एवं सत्येकस्िन्नेव वत्सरे दावमंकरान्तौ मामो एको दिमकान्त-मामः,-इति यथोक्रमास-चयं सम्पद्यते | गजाद्र्निभ्ूभिग्त्िचापि, गजा aut, अरटूयः सप्र, BATE, रका AEWA मत्यष्रमप्रत्यधिक-ग़्तचयोपत-मदस-मद्धया agai तावद्धिवतमरमिते want कञथचिदुक्रविधः मम्पदयते वत्सः | कुदेन्दरषरित्यव, करका, वेदाश्युवारः, Tate, | तवाद ्रतपेरोकचच।रित्ययिक-एतमः्या भवति । vatafgaa: कचित्‌ पुथात्तरयोः तय-मामयोव्यवधानं भवति । गोकुभिश्वत्यव, नपृमक(१) वज्नितेषु सखराक्तरेषु गण्धमानेष्योकारानवम, GATT । कुरेका | aang waa मति एकोनग्रिशतिभवति । तावद्धिवत्सरः afer रयोः यमासयोवधग्रधानं भ्रति | . aa, दि-मंकरान्ति-युक्रम्य क्य-मन्नायामुपपत्तिर्च्यते। यदा, धन्ये रवौ द्भपृततिम्तदा तम्य मषादिम्य वचनन मागर पल पराप्रम्‌। तथामति, पृतरादाहते दिम॑करान्त मामे धनुः रौ ZIT समाप्तः, किन्त मकरम्यं | श्रतः पौषमामले तस्य ममपन्नम्‌। तथा च, १ 9 रं WANTS तच AAA क्षय-मंज्ञा VAT | श्रतणवंकमाम-ग्रामि- (१). PAMPEAMA न पुनभ ५९१ ६। | 9१ कालमाधवै सारहसः पापस्य पतिरिति युत्यत्या षणवांदस्यति-सश्रयाऽपि aafg- यते। स च व्यवरारोवारैस्यत्यज्यो ति ग्रन्थे TAA, — “यसिन्मासे न संक्रान्तिः संक्रान्ति-दयमेव वा। ससपदस्यतो मासावधिमासश्च निन्दिता" दति | तच, तयमासात्‌ प्राचोने योऽसक्रान्तः स संसपः। श्रसक्रान्तवने- पराधिकमामपत्कमानरतायां प्राप्तायां तदपवादेन कमाहः सन्‌ waa सपेतोति aay | तस्य कमानरव-प्रा्रिरेवं अयते,- "“सिनोवालोमतिक्रम्य यदा संक्रमते रविः, रविणा afgat मासेादानदः सवंकम॑स"- इति | मदपवादयेवं सयते — “मासदयेऽन्द-मध्ये तु संक्रान्तिन यदा भषेत्‌ । mera पव स्यादधिमासस्तथोत्तरः”--इति | सक्रान्निरदितयो द्यो मासयोय, पूवाऽसकरान्तः, स प्राकृतः श्रद्धः mare Tae: | श्रभ्पित्रवाय जाबालिः, "एकस्मिन्नेव वषे तु दौमासावधिमासकौ | प्राङ्नतस्तच पव स्थाद्‌ न्तरस्तु afer चः" दति । ग्रतः GA TATA । श्रसक्रान्त-मास-दय-मध्य-व्तिनः तय- मास््यास्यतित्-निरक्रि पू थमेव दधित । तदुत्तरभाविनोऽसक्रान्तश्य कालाधिक्यादधिमासलम्‌। तएते योऽपि च्यातिःशास्त-प्रसिद्ध farerat निन्दिताः | तथा तवैव स्यते - “यदषे-मध्येधिक-मास-यगं तत्‌ कान्तिकादि-चितयं सयास्यम्‌। बत्सर्प्रकरणम्‌ | es मास-चय व्याज्यमिर प्रयत्नाद- विवादयन्ञो त्सव मङ्गलेषु"--एति | यथोक्ग-प्रकारे्णास्यति-नाननः चयमासस्य दितौ य-संकरान्ति-प्रयक्- नाम-मम्भवे सति एद्मामवसखानम्व्यान पु त्तर-माम-पेषलगङगा- ऽवकाश्ः | नन्वेकाधिकमासापेत-संवत्सरस्य चयोद श-माषात्मकलं यथा, तथाऽधिमाम-दयोपेन-षवत्सरस्य चतुद शमासात्मकल प्राप्तम्‌ । न च TOR , “योद शन्त, तिरा मामं addew: aria a aa दृष्टः इति। वचनात्‌ । नैष दोषः | श्रसंकरान्तत्नाधिकलय्रसक्रि-यक्रयोदयो मध पवद्याधिमामच-निषेधात्‌ । उक्त दि ज्योतिःमिद्धान्त,- ""घर-कन्या-गति खय टृशिक वाऽय धन्विनि। मकरे वाऽय Hay वा नाधिमासा वरिचौयत"--दति। श्रयम्थैः--टरखिकादिषु Wy AY यदा मनमामः प्राप्नाति, तदा ga तुला-कन्ययोवन्तमाने मत्यसक्रानोऽपि नाधिमामः,--इति । धट-कन्या-गते,- इत्युपलक्षणम्‌ | ay प्रमक्राऽमंकरान्तो नाधि- मासः | तद्र ब्रह्मसिद्धान्,-- ““वेत्रादवाडनाधिमासः परतस्वधिकोभवेत्‌" - दति | ेवादारभ्योपर्तिनेषु मासेषु यदा" यो कौवि्यामातमक्रान्तौ, तदा तयोरकचौनः पुानाधिमामः उन्तरम्तु भवत्यधिमामः | मन्‌, मन्धतुद ्रमामव-प्रः सिः, तथायकादश्रमासतवं षम्पषश्यते ox कालमाधषै meg दोषः । तथाहि," दादश मामा: मंवत्सरः"-द्येषा नित्यवत्‌ श्रतिः समंक्रन्तान्मामानृदश्य vent! “af चयोदश्रोमास TUS. TAHA कादाचित्कस्य VAR ्रवणणत्‌। तथा च सति, प्रकते क्षयमासापेते चयोदण्मामतत्परके सवत्सर योर सं्रा- न्तयोः परित्यागे सति अवशिष्टाः मसंक्रन्ता एकाद गव । ततोनिद्यवत्‌ श्रति-विगाधः । नायं दोषः। संक्रान्ति-दय-युकतस्य कयस्य मास- द्रयत्न पर्गिणनात्‌। तया च स्मयते,- “तिद्ध प्रथमे vat दवितौयेऽद्र AMAT: | माम(विति वुधैिन्यौ चयमामम्य मध्यगौ”--इति | ज्योतिःशास्ते दि-मंक्रान्ति-युक्र-रयमामादादय-मकरान्त ; तित्‌ पुव TAA RASA AAA | तथा च, यदा चालनमल्ि, तदा पस्यासंकान्त्प मक्रान्तव-सादनादयं क्षयमामएकवनेव परिगिण- WT | यदा तु चानन-मप्वारानास्ति, तदा यथोक्तप्रकारेण मास- दयात्मकवं द्रधयम्‌ | Gata उरश्रगमिद्धाने- “ata, संक्रान्तिरनेाऽधिकंदति कथितः भरप्र-वक्र-प्रचारैः संमपाऽदस्पतिः स्यात्‌ ममपिषमतया चालनं तत्‌ क्षयस्य । रवश्द्राकंयोगविर इित-पविमंक्रान्तिश्चालनं मा स्याद्रा तस्याकंमासे यदि न चनति वै मास-युगं विचिन्यम्‌” | करिन्‌ ज्यातिगन्ये नित्यवद चालनमुक्रम्‌। तयादि,- "'यावश्भासोदिमंक्रान्तिः HAIL TUES । AAAI दष्ट एवं ATU क्रमः" | तथा --"रसक्रान्तौ दिसक्र न्तिः सक्रान्तिररिते यद्‌ ` वत्सर प्रकरणम्‌ | ७९ € ९. ( ~ (€ मामा, पूत्वस्य मामस्य पव्व दशं दिनेगमात | उत्तरे मासे सक्रान्तिनाडिका्थे विपरषयेत्‌"- ईति ' । त्थं मलमाम-खर््‌प निरूपितम्‌ [कि । 04 a) अथ तच वज्यावनज्यं-विवेकः क्रियते। aa पेटोनमिः.- “ग्रोत-सरात्त क्रियाः मवाद््‌दगे मामि aan | चयोदभे तु सवास्ता निष्फलाः परिकौ्तिताः। तस्पात्‌ चयोद गे मासे कुयान्ता न कथञ्चन | कुवन्ननथमेवाप्रः कुयादात्प्र-विनाग्ननम्‌"- इति | qa, निष्फलाः,--दत्यभिधानात्‌ फन-कामनया प्रवर्तं कामं निषिध्यते. इति गम्यते । त्या च सल्यन्तर — "द्ष्छादि सवेकान्यन्त्‌ मनमान शविजयः" ` दति । न च, सवास्ता-दत्यमिधानात्‌ नित्य-नेमित्तकियोर{पि fay: WHAT, ^ नित्य नेमित्तिकं कुयात्‌ waa: wale —zfa हस्पति-उचनात्‌। जाबानिनाऽपि तसवेाक्रम ,-- “नित्य-नेमिन्तिक कुयाक्राद्धं कुन्प्रलिमनच। ” तिथि-नक्तच-वागोक्र काम्य नव कदाचन इति, .* afafzanferazanuay न zvaa विण Ua ilicife Way Se कालमाधषे धोऽयं मलमासे काम्य-निषेधः, श्रसावारम-षमाशभि-विषयः, “Sarat ये मासान तेषु मम मंमतः। व्रतानां चव यज्ञानामारम्भश्च समापनम्‌" हति श्रारम-समाध्चोरषाधिमाम प्रतिषधात्‌। श्रारम-समाघ्यो्मध्यपाति न्यधिमासे ana काम्यमनष्टयम्‌, “afware निपतिते gaua विधिक्रमः"- दति सरणात्‌, | यत्त काठटक-ग्ह्य ममाश्घि-प्रतिप्रस्व-वचनम्‌,-- “प्रत्तं मलमासात्‌ प्राक्‌ काम्यं कमासमापितम्‌। श्रागते मलमासेऽपि तत्समाश्चि न संश्रयः" दति, तद्घावन-मान-प्रटत्त-शच््र-चानद्रायणादो न-सचादि-विषयम्‌। श्राव- WHT GHG कम AAT TA | तद्यथा । प्रक्रान्ते मल- मासे दित्रषु दिनषु गतेषु यदि afgae ब्रह्मरादसादिना za. तदा रक्तोप्नोष्टिः सद्यएव कत्ता । मनमास-ममाशि-प्रतीचार्या बालादि-मरणए-प्रसङ्गात्‌। सा रष्टिः काम्यका.णड श्रयते | “aA Tote परोडाग्रमष्टाकपालं fasta! यर्तांसि warafiaa ree खेन भागधेयेनोपधावति सएवास्ादर्‌ ्तसयपदन्ति"- इति । aata समवेयुग्टषोय॒रिति यावत्‌। उपधावति aceaat प्रियेण इविभ.गेन तोषयति । श्रस्माद्रहोगदौतादिष्टिकन्ता र्ता स्यपदतो ति* | तथेवाभिचरतः प्रतिचरतञ्च काविदिष्टिःभ्रूयते। “श्राग्मपरैषएवमे- कद्‌शकपालं निवेपेदभिचरेन्‌” रति । “प्रति वै परसतादभिचरन्त मभिचरन्ति द इ परेनवाकये कुयात्‌" दति च तथ, इयोरणे- * स्त्तास्यपनयन्तोति, - इति qe weg पाठः। वत्र प्रकरणम्‌ | ८१ केवेषटि, श्रभिचरतएकंका wear, प्रतिचग्तेसत ट दरे. दति विग्रषः। काल-विलम्व-प्रतोत्ताऽचापि न भवति। बाधके wit प्रत्यासन्ने सति तदेवाभिचारस्य कन्तवयवात्‌ । प्रतिचारस्यापि मए कालः। “एतयैव यजेताभितचयमाणः `"-- दृति वन्तमानवाचिना शानचु-प्रत्ययान्तेन ग्ब्देन प्रतिचार-कत्तरभिचार-ममकालल-विणे- पणत्‌ | एव, प्रवनज्वर-रजद्रोदादिना यदा तयः प्रमक्तः, तदापि मद्य- एवेष्टिः are । fey श्रूयते । `यो स्तय भो यात्तस््ाएतां प्राजापत्यां फतकृष्णलां निवपेत्‌, प्रजापतिमेव सखन भागघयनेपधा- वति सएवास्मिन्नायुदधाति aaarat fa” —sia । aT, सुवणः प्रकनानि य्र-त्रय-परिमितामि। तानि च ग्तमःद्याकानि यम्यां निवपणोयानि, सिः WARM | यदा दर श्भावात्‌ ग्स्यानि प्रएय्यन्ति मलमामश्चागतम्तद्‌ा “Rta टष्टिकामोयजत--दति विति णिनि कालन-विनभ्वं asa | एवं म्प्रातान्पयावग्डकानि -उदादर- णौयानि। नित्य-नमित्निकयोगपि यदनन्धगिवं तदव मनमामे कायम्‌, "“अनन्यगतिकं faq quae तया" -दति स्मरणात्‌ । काठटकग्टद्यऽपि,-- ““मलेऽनन्यगति कुयान्नित्यां afaraat क्रियाम्‌ इति । प्मनन्यगतिकानि च fata गटद्यपरिग्रष् -उदादतनि,- एतयवयज्‌षाताभिचय्यंमाग,-- इति aio fae प्रस्तकयाः OTS: | |] ८२ कालमाधवे “श्रवषटकारदोमाश्च Va चाग्रयणं तथा | मलमासे तु कर्तव्यं काम्या इष्टौ विंवजंयेत्‌"-इति ¦ ्रवषरकारदोमा श्रप्नहोत्रोपासन-वैशवदेवादयः। पव दण्ेयणमासौ, पावेणम्यालौपाकश्च | दशादौनां नित्यवमकरणे प्रत्यवायादवगन्त- खम्‌ | तथाचाथवेणिका श्रामनन्ति,-- “यस्याग्निदो वमद भमपृणेमास- मनाग्रयणमतिथिवजितम्‌ | श्रहतमेशदेवमविधिना इतम्‌ श्रासप्रमांस्तख लोकान्‌ स दिनसि"- दति | गत्यन्तर-युक्तानि तु नित्यानि तेत्र वज्यानि। aga काठक गद्य-परिष्ष्टि-- “सामयागादिकमाणि नित्यान्यपि मलिम्नते | षष्ठोश्ाग्रयणाधानचातुमास्यादि कान्यपि ॥ मरालयाष्टका्राद्भोपाकमाद्यपि कम यत्‌ । सगष्टमासविग्रेषाख्या-विदितं वजयन्रले"- इति । सोमयागोवमन्ते विदितसतम्य मलमास-विवजेनेऽपि श्रद्ध मारेऽन- छान-सभिवात्‌ सगतिकल्म्‌ | षषटीष्ठिः काठटकशाखादौ प्रसिद्धा | नचा- गरयणस्य सगतिकागतिकयोरूदादरण विर्द्ध मिति शद्भनोयम. तस्य मलमासे विकन्ितलात्‌ | तदाद पैटेनसिः- "“सृक्रान्ति-रदिते मासि FUSS न ay” — THA । श्रनन्यगतिकानि नेमित्िकानि ग्रदणएस्तानादोनि | तेषां मलमा- सेऽपि कन्तव्यतामाइ यमः.- उपेष्ातप्रकरणम्‌ | ८ ^“चन्र-ख्य-ग्ररे सानं राद -दान-जपादिकम्‌। कायाणि मलमासेऽपि नित्यनेमिन्तिक तथा" दति । सगतिकानि तु नैमित्तिकानि जातेश्चारौनि । “aay दादश- कपालं निवपेत्‌ wa जाते"--दति विहिताया दष्टेाणोचेऽवसिते यथाऽनष्ठानं, तदन्न मामंऽपवसितेऽन्‌ष्ठातु ्क्यवात्‌ सगतिकलम्‌ | यथोक्गेत्या काम्यमावश्यकमनन्यगतिके नित्यनेमित्तिके श्रपि मलमासे काय्याणि नेतराणि, दति सामान्यतेवज्यावज्येऽविवेकंः मग्यन्नः। तानि च काय्याकाग्याणि कालादण्कार, म॑टद्त्थमुदा- जदाग.-- दादश्रादमपिण्डान्तः कम यदण-जन्मनाः। समन्ते YAS ATG दावेतौ जातकम च ॥ राग शान्तिरिलन्य च योग arg त्रतानि च। प्रायश्चित्तं निमित्तस्य ama परच वा ॥ ्रन्दोदकुभ-मन्वादि-सदहानय-यगादिषु । श्राद्धं AWACTE, MZHA SAURHA || मनिस्नचान्दमासपु तानां श्रा माग्दिकम्‌ | mga पुजदृष्टपु atead यगादिपू | मन्वादिषु च दानं दानं दनंदिनञ्च यत्‌। तिलन-गो-ग्-डिरप्यानां मन्ध्योप,मनयोः क्रिया | पर्बरोम्चाग्रयणं साग्ररिषिश्च aaa: | मित्याग्निदोचरोमशथ देवताऽदियि-पजनम्‌ | मानश्च कान विधिना श्रभच्छापेय-वजनम्‌॥ ८४ | कालमाधवे तपणञ्च निमित्तस्य नित्यलादुभयच च | श्रनित्यमनिमित्तश्च ary मददादिकम्‌॥ ्न्याधानाध्वरापू वतौ थयातराऽमरेतणम्‌ | दवारामतड़ागादि-प्रतिष्ठा मौज्िबन्धनम्‌॥ प्र्रमखोकृति, काग्यट्रषोतसगश्च निश्रमः | राजाभिषकः प्रयमशूटाकमंत्रतानि च ॥ अ्रननप्राश्नमारम्भा खदाणाञ्च प्रवेशनम्‌ | सान विवाहोनामानि तथा;ऽपन्नं महोत्सवम्‌ ॥ व्रतारश्मं ममािञ्च काम्यं कम च ITAA | प्रायश्चित्तन्तु Fae मलमासे विवजयेत्‌ ॥ उपाकमात्जनञ्च पविचदमनापेणम्‌ | HITE हेमन्तः सपणां बलिरषटकाः ॥ Sarre बलिविग्णो, शयनं परिवन्तनम्‌ | CAAA TATA प्पजोत्थानञ्चु afar: | aia प्रतिषिद्धानि परवान्यच दैतरिकम्‌"--इति | a4, द्वाद शादत्यारभ्य नित्यलादुभयच चेत्यनेन गन्धेन कर्त संग्रहः। श्रनित्यमनिमिन्तं Fares वजयत्‌--इत्यन्तेन वज्य॑-संग्रहः | उपाकमलत्यारभ्य परचान्यच दविकमित्यन्तेन मलमासे afiarat सतां WAS श्रवश्यकत्तयलेन संग्रहः | Wa च, सवे साक्िचनान्शदरामः। यमः,- “गभे arg faa त्ये श्राद्धकमणि मासिके | सपिण्डोकरणे faa नाधिमासं विवजयत्‌ ॥ TACIACAA | cy तोधस्लानं जपेादोमे यव-त्रोदि-तिलादिभिः। जातकमान्यकमाणि नवश्राद्धं तथेव च ॥ मघाचरयोदभोग्रादध' श्राद्धान्यपि च षोडश । चन्द्र-खय्य-यद्‌ Bla आआद्ध-दान-जपादिकम्‌॥ काय्याणि मलमामऽपि नित्यं नेमित्तिकं तथा"-इति । माम्करिश्रादधकर्मणि, श्रमावास्याश्राद्कमणि--इत्यथः। नित्य नित्यदाने । रोमेाऽत्ौपामनरोमः। श्रन्यकमाणि ददनेादकपिष्ड- दानास्यिमञ्चुयनादोनि | सत्यन्तरे.- "“राद्ध-जातक-नामानि य च मंस्कार-मव्रताः | मनिश्तचेऽपि कन्तव्या इष्टीः काम्यश्च वजयत्‌"--ढति । मस्काग च्रम्प्राग्रन-निक्रमणाद्‌यः | सत्रताश्चातुमास्यप्रतादयः त्रगस्तिः,- `एष यच्छराद्ध' तन्नमित्निकमुच्यन | तायं gaara च कानापिक्य तु waar ति | गौतमः.-- | “जातकर्माणि apig wag तदैव च । ग्रहणे पृमगदो च ages प्च च" -दति॥ fafaaamfefa anand. | सतिमग्दःपि.- "जातकम च ,खतिः मोमन्नोज्नयनं AAG | मनिन्तुचऽपि aaa निमित्त यदि जायत--दति। मरोचिः,- | “रागे, चानभ्ययोगे च मोमन्तं पैमबेऽपिच | sf कालमाध्वे azelfa समुदं gaarfy न दुब्यति"--इति । निभित्तवशात्‌ प्रायश्चित्तानि त्रच्छिट्रिकाण्ड बहनि श्रूयन्ते, शरारिताप्नियदा श्रप्नौननाधायष्टिमशवा ग्रामान्तरे प्रयाणं क्यात्‌, तदा तुभ्यन्ता इति मन्त्रेण जड यात्‌। तथा च श्रतिः,--“सवान्‌ वा एषोऽग्नो कामान्‌ प्रवेशयति योऽग्नौ नवाधाय व्रतसुपैति,स यदाऽनिष्ा प्रयायात्‌ श्रकामप्रोता एनं कामानुप्रयायुः | ्रतेजा अरोग्य सात्‌ म जङ्यान्त्यन्ता अद्गिरस्तमविग्याः Saas ए्यक्‌ । अ्रेकामायय- fat via | काममेास्िन्‌ दधाति कामप्रोता एनं कामा WA प्रयान्ति तेजसौ वीयवान्‌ भवति । यस्योभयं ₹विरान्तिमाच्छरत्‌ ve पञ्चशरावमोदनं निवेपेन्‌"-इति | कौथमिः,- “garage ददयादनञ्चापि सुसच्चितम्‌ | संवत्सरे faagifa प्रतिमासञ्च मासिकम्‌-दति। मगति, “प्रतिमासं तादे यत्‌ श्राद्ध ञ्च प्रतिवत्सगम्‌ | मन्वादौ च यगादौ च मामयोरभयोरपि "इति । मच्छपुाणेऽपि,- “ag चादररः श्राद्धं दानच्च प्रतिवासरम्‌। गो--तिल-ईरण्यानां मासेऽपि स्थान््रलिन्नचे"--इति । एवमभच्छापेयवर्जन-मन्ध्यावन्दनादिष्वपि विशेषतः सास्िवचना- are TATA | सामान्यत, - [न ~~~ ~~ — ~ --- न्न -—— ~ ~-- - ग त > मासयोरुभयोख तत्‌+ इति वि ° प्तक पाठः | वत्सर प्रकर णम्‌ | ८७ “नित्यनैमित्तिक gard प्रयतः सन््लिन्तचे"--रति रृरस्यतिवचनं पुवेवोदाहतम्‌। नन्‌, उदाहतेषु संग्रदवचनेषु भाद्रपदापरपकतश्राद्स्याष्टभयत्र कन्तवयता प्रतीयते । महालययुगा- fafa aa परितवात्‌। सा चोभयत्र ane सरतिविरुद्ा | महामलयाटकाग्राद्धति काठटकटद्ये वनज्येवम्मरणं पषमुदाइतम्‌ | षगरपि,- “afgarg तथा साममभ्याघयं मदालयम्‌ | गाजाभिषेक काम्यश्च न कुय्याद्वानल विते” -इति । नागरखण्डऽपि,-- ""नभोवाऽय नभम्योवा मनमासेा यदा भवेत्‌ | भ्रमः पिदपन्नः स्यादन्यवेव तु पञ्चमः" दति RIGA GAT मद्रम-पञ्चम FEAT MAT पश्चमे पक्त" aff वचनात। AGIAN ककटमक्रान्तौ नभकञाऽधि कमामवम्‌ शरावणमामम्यान्दभाग ema नभस्यस्याधिकमाम- चम्‌ । तयोरुभयोरपि परयोः कन्यायां वन्तमान सवितरि य: षण पत्तः स agar भनि श्रमनिन्‌ दिविध; Rae पञ्चमः। त्था सति. ana विरितस्यापरपत्ग्रादधम्य मलनिन-नभम्-रषणपच्नषठान मयक्रम्‌ | नायं दोषः। मग्रद-वाका-गन-मदानय न्दे ने धत्ि ्रषस्य al मघात्रयोद्ण्या वा व्रिवचेणौयलात्‌ | नन्‌, "मनिम्नचान्यमामपु मनानांग्राद्धमाव्दिकम्‌ - दति प्रतिमवद्यर प्राप्यमाणस्य BAA Ta मामद्रय-कन्तव्यता मयद्‌ दशिता, सान्‌ युक्रा, मलमासे तन्निचःपात्‌। तथा च सत्यत्रनः,- se HIATT “aq वधं तु aBig मातापिचोश्टतेऽदनि | मनमासे THA BSG वचनं यथा--इति । BAU, — “उप वष तु यच्छ्राद्ध' सनादनि मनिम्नचे । कुयात्त र प्रमोतानां श्रन्दषामुत्तरच तुदति, पेढोनमि.,-- "` मनमामन्टतानां तु arg यत्प्रतिवत्सरम्‌। मलमासे तु कत्तं नान्यषां तु कदाचन-दति । ग्रतः प्रद्‌ मामग्तानां मलमास सनाद -ग्राद-कत्तयता-विघान- मवक्रम्‌ | नेषदोपः। तस्याभिघानम्य प्रथमान्िक विषयत्वात्‌! aif प्रथमं यव्यात्‌ तत्कृ्वीत After — दति ATUTA | तया हागेताऽपि,- “च्रसक्रान्त्‌;पि कत्तयमान्दिक प्रथमं दिः तयेव मामिक arg मपिष्डौकरणं तया" टति। नवहागौताऽपि,-- "प्रत्य्द STAT मासि काय्य US MAT Fai | कचि च्योदणःपि स्यादा मुक्तात्‌ atTH’—zh श्रव, दादश माम परण सति श्रनन्तरदिने का्थतिवयास्ययम्‌ | " मास-पक्-गिथि-स्यष् यो यस्मिन्‌ घियतेऽहनि | प्रत्यब्दं तु तथागतं क्षयादन्तस्य त fag” इति वयासेनाग्दिकदिनस्य विग्रेषितेवात्‌। कचित्त, we मुक्ता तु बत्सरमित्येतदन्तराधिमारेऽपि योजयिवा काल्तिकप्रमोतशछ प्रयमा- बत्यर्प्रकरसम्‌ | <€ न्दिकमाश्रयुजे कुवन्ति । तदयुक्तं । मासपकततिवचम- वरोधात्‌ | शन्तिमाधिमास-विषये तु ययोक्र-गोत्योपपश्चते । TAT ZA परमौतानां प्रथमान्दिकं मनमासे कन्त, दितोयाद्याग्दिकन्त प्रद्ध- मासे,--इत्यतया पिव्तयोभयच्र कन्तव्यतोक्रा। मलमास-ग्टतार्मां तु यदि कदाचित्‌ सएव मलमाम श्रागतः, तदा तत्‌ प्रत्यान्द्कि मल- मासे एव कन्य aguftad प््डमासे । तथा च ग-- "मलमास षटतानान्त्‌ यच्छ्राद्धं प्रतिवत्सरम्‌। मनमासे तु तत्काय्यं नान्यषान्त कदाचन"--दृति । श्रतोमनमाम-म्टनानां कदाचित्‌ प्रत्यान्िकं मलमासे काय, प्रदमाम-ष्टतानाञ्च प्रथमान्दिकं त कायं, दितोयाद्यान्दिकन्त प्द्मासे,-दटति। एतं निणयमभिप्रत्य,- “arg iasefa aura मनमासेभवेदयदि । मामद्यऽपि Hila ग्राद्मवं न लते | ata 4 दिवसंमामः कथितेावाद्रायैः। उत्तरे दक्ष्णि! पिटकाग्याणि चोभयोः" ॥ दत्टादौनमि वचनानि प्रहत्तानि। लयमामम्य मनमामसऽपि न नच निषधः, qq वष तु यत्‌ Wg AAA | मामद्रयऽपि तत्‌ Raga वचनं VAN’ 1 1 ~ ~ were = ~ * तटा asa wafer कत्त,“ इति fro पस्तके पाठः| + श्ाद्ध्‌ःगेष्नि.-दरव्यारभ्य, उत्तग्दवक्रम्मगि,-एयतदन्ताग्रन्यः बिण mma (तिमि. पस्तकष 4 ट१५त्‌। €» कालमाधवे दति स्मरणात्‌ । wa, मासद्येऽपोति सक्रान्ति-दय- युक्रवात्‌ array चयापरमासे दत्यथः* | श्रमित्यमनिभिन्त्चत्यादिना धानि बज्यानि wth, तेषु सतय उदाद्धियन्ते। तच टद्मनः,- ““श्रन्याधयं प्रतिष्ठाञ्च यन्न-दान-त्रतानि च। वेदव्रत। टृषोत्सग-चूडाकर ए-मखलाः ॥ माङ्च्धमभिषेकञच मलमासे विवजयत्‌। वाले वा यदिवा दद्ध प्रक्र वाऽस्तमुपागते॥ मलमासदवैतानि वजय व-द शनम्‌" इति | पैढोनसि-ज्योतिःपराग्ररयोरणेवमेव पाठः | कोथमि,- ““श्रधिमासे! न कत्तव्य श्रा द्ध मंवत्सराब्दिके । वषटृध्यमिषेकादि कन्तव्यमधिकेन तु ॥ श्रधिमासे न कन्त श्राद्ध माभ्यदयं तथा | तथैव काम्यं यत्कम वत्सरात्‌ प्रथमादृते॥ सपिष्डोकरणादूष्व यत्किञ्चिच्छराद्िकं fea: | Te वाऽ्ययवा TA कुयानालिम्लसे"-- दति । श्रसंक्रान्त प्रत्य ज्योतिः शास्ते,-- “aa दश्तमन्त वा Bad न इतमेव वा । ~~ ~~ = _— + 1 * चतय मासम्य,--ग््यारभ्य, इव्यथः, इयतदन्तोपग्रग्यः वि° पुस्तकाति- रिक्तपश्त केषु नास्ति| † देवव्रत, इति क* पुस्तके पाठः| † awata,—xfa वि ° ery पाठः § तं बा इति fre प्रस्तके gta: | बत्सरप्रकरलम्‌ | ९१ SHA मण्यजप्र स्यास्नोपवासः कते भवेत्‌ ॥ म aay a विवाहन्त्‌ न च वास्हु-निवेश्मम्‌। म प्रतिष्ठाञ्च दवाना प्रासाद-याम-भ्ररहाम्‌॥ न fera a वासांसि कारयदिति निखयः"- इति | सव्यन्तरेऽपि,- "“वापौ-कूप-तडागादि प्रतिष्ठां यज्ञकर्म च । न कुयान्‌मलमासे च महादानफलानि च * "- षति । महादानानि तुलापरुषादौनि षोडग्रापि मव्यपरालोक्रानि, कम- कादोनि दशर कृमेपृगाणोक्तानि। एवमन्यान्यपि प्रतिषध-वचनान्यदाइ- रणौयानि। उपाकमात्सजनञ्चत्यादिना श्एद्धमामएव करयान्द- क्रानि। aa ज्यातिःपगशगः,- “रविणा afgat मामखान््रः प्यातोमलिम्नचः तच यदिरितं कम उत्तरे मामि कारयत्‌" इति । प्रजापतिः, “Sura च हव्यश्च कव्यं VAI तथा | उत्तरे नियतं कुयान्‌ ga तत्निष्पानं Haag —efa । हारौताऽपि.- “sara तयोतससगं काम्यमुत्व मषकाः | मास-टद्धौ पग काययजयिला तु पेटकम्‌"-हति । ज्यो तिःपितामरोऽपि,- ~~ — 71 न्न --- "~~~ — => ~ re em tee * awraiaaatfa aj—aefa qe ara: | cz कालमाधवे Co कन्यागते भानावमक्रान्तो भवेद्यदि | वं पिच्यं तदा कमे तुलाम्य कर्तरक्षयम्‌"--इति । ga, Hana सवितंरि योऽमक्रान्त, श्रमो मलिनञ्राश्रयुजः । arg? कन्यप्रवेशात्‌ | एवञ्च सति कन्यासुपजोय विदितं यदैव faatg तन््रलिनश्राद्यपजे न कर्तव्यं, fanfe तुला-सक्रान््युपेते रद श्राखयज। | नन्वदं मति मदहालयास्यापग्पक्-श्रादभम्यापि तन्ामासे कन्त व्यता प्रमज्यते | तस्यापि कन्यामुपजौव्य विदितत्वात्‌ । ता च प्राणम्‌, “कान्यां nat सपितरि यान्स्दानि तु षोडश | natant तुच्छानि fagat दन्मच्तयम्‌"-दति। Bs, भाद्रपद-हृष्णपर्ठस्य कन्या-सक्रान्ति-स्पशिलन कन्यापजोविनेा- {प्यपरपच्तम्य तुलामासेऽनष्टातुमगकः चात्‌ | तथा च काष्णाजिनि,,- “mad वा यदि वा Wal यत्र कन्यां रविव्रत्‌। ष प्तः पञ्चमः Te. भ्राद्ूषो इ शकं प्रति --इति। म्मनुरपि,- "मपे वा यदि वाऽन्ते यच कन्यां रविव्रत्‌। स पक्त; सकलः पूज्यः WG तव पिधौयत"--ति | [क + आादपदाने,- इति कण पुस्तके प्राठः | + “रवश्च सति-पयाि 'मुद्धआखयजं'- LOTT पर, "खत कन्धागते' Kate RAWAM KAA क ° पुस्तके न दश्यते | ‡ तत्रामष्ातु शरकालात्‌+--दइति वि° पुन्तक पाठः । बत्यसर्प्रकरणम्‌ | éR किञ्च, नेदमपरपक्त-राद्ध कन्यामुपजौवति, तस्यामनाद्‌रस्मग णात । तया च जाघ्रकण्यः ` — “grarztaafe] कवा यः स्यात Way पञ्चमः श्राद्कालः स विज्ञय. Rare Eq वान वा"इति, श्रतः, Hag सवितरति वचनं कृष्णपत्तस्य कन्या-यागं प्रशंसति। श्रतएव, क्रतुभिस्तानि qaraifa ततवेाक्रम्‌। एवं सति, तुना कत्तरक्तयमिति वचनं महानय-वयतिगिक्र-व्रिषयम्‌ | श्रयवा, महालयम्यापि गोणकानविधानार्रे! तदम्नु। तथा हि. कन्या-मक्रान्ति-यक्रो भाद्र पद्-रुष्णपन्तम्तस्य मुख्यः कानः, केनापि निमित्तन सुव्यकानसभ्रवे यावरदद्धिकदशनं तस्य गौणकानः सति- सिद्धः । तच, किं कन्यायक्त मनिनाग्रयग ABZ Hea, उत married तुनापेत गदधाग्रयुजे,-- दति बी्तायान्तृनाम्ये कन्त रक्यमिति व्िधौयते। एवमन्यान्यपि `उत्तर-मासे कन्तव्य-विषयाणि वचनान्यदादायाणि । तदवं, काय्याकाय्य-व्िरिकः पञ्चधा ag.) aa, किञ्चिन्मनमाम एव MUA | तद्या, मनमाम-ग्ट्नानां यदा कदाचिन्‌ प्रत्या- न्दिकम्‌, श्रन्य-माम-श्टनानां प्रयमाल्दिकचु। किञ्चित्‌ प्राद्धमामण्व ara) तद्ययोपाकमादि | किञ्चिदुभयव्रापि area agar ऽब्दादक्‌भादिः । किञ्चिदुभयोरन्यतरिननिमित्त-वणान्करत थम्‌ | 6 4 जातृक्गणः.- मति क्र © वि" UMAR: WI: | T गौगकाननिषधात्‌ तेद, षतिमु° पुत्तक gra: | ¡ qeatqaife,—xfa qe पस्तर् पाठः ° : e € ४ कालमाधवे त्था. दादश्राई-सपिण्डन्तादि* | किञ्चिन्मलमामे वन्यम्‌ | ATT, श्रनित्यमनिमित्तच्चत्यादि | sq मनमासस्येव दिराषादर-संश्ञा विग्रष vad तत्र, टद्‌ मिहिरः, “माधवादयेषु षटखक-माभि दभ-दयं यदा | दिराषाद़ः म विज्ञेयः शते ककंटकेऽच्तः"--इति । cay mated उन्तगभाविनि सवत्र दरि-खाप-विवेका- योपयन्यते । भ्रनएव दद्मि, - “मेषादि-मिथनान्तु† यदा दशे-दयं भेत्‌ | ्रन्दान्तरे तदाऽवग्यं fanart दरि; खपेत्‌ ॥ ककटादि-चिके वाऽपि यदा दणभ-दयं भवेत्‌ श्रन्दान्तरे तदाऽवश्यं HHH दरिः खूपेत्‌"- इति। दति माम} निणयः। ~ ere ae, ~ त व श्रय Wer: | पचण्ब्दः। “ua परि ग्रद"- दत्यस्माद्ातानिष्पन्नः। Zana c & ~ a at faaareiry वा पच्यते परग्णद्यते यः काल-विश्रषः, स oe: |} * सपिगडनादि, इनिकण्वि पृम्तकयेः पाठः। + संक्षकेो,-- रति qo awa uta: | t माधवान्मिय॒नान्तेषु,- इति क° पस्तके UTS! | § मलमास,- एति मु° Tera पाठः| | स्श्रन्द्ः, पि विण UA OTS: | वत्सर प्रकर कम्‌ | ९५ BUA, चन्द्रस्य पञ्चदशानां कलानामापुरणं ्षयोवा यस्मिन्‌ परि- Ha स पत्तः, तथा च, वाजमनेयिनस्चन््रूपस्य संयसर-निवाहकस्य परजापतेः कलापरणापक्तयावामनन्ति * । "सएष संवगः प्रजापतिः षोडशकलः तस्य राचयणएव पञ्चदश कलाः yaar षोडश कला स॒ रात्रिभिरेव पुथ्यतेऽपक्तौयते!"--इति। तया, ava पञ्चाम्रिविद्यर्या दक्विणात्तरमागयाः छृष्ण-्रएक्रपक्तावपक्तय-प्रणात्रको दष्टाप्तादि- कारिभिरूपासकेशच प्राप्ते.- एति uefa) श्रयय यज्ञन दानेन तपसा लाकं जयन्ति] ते धूममभिमभ्रवन्ति YATRA गाचरप- रणेयमाणपक्षमिति ते यणएवसमेतदिद्‌;। य चाम श्ररण्य श्रद्धा quad? तेऽरिरभिसम्भवन्तसिपोऽदरङ्धः श्राप्यमाणपत्तम्‌"-- दृति च । afariary साविच-चयनें पात्तर प्तौ प्रत्यकं पञ्चर णा- दोराच्रकावामनन्ति|। “संज्ञानं विज्ञानं दशादृषति एतावनुराकौ पवपकतस्यादोरात्राणां नामधयानि, प्रस्तं fava मुता सुचतीयता- वनवाकावुत्तर^पक्स्यादोराव्राणां नामघयानि"--दनि। श्रयमयः.--मज्ञानं विज्ञानमित्यक्राऽनुवाकरामन्वकाण्ड़ पठितः | तस्मिन्नन्‌वके प्रक्रपत्तस्याां नामघयानि Oye नपृमकनिङ्गानि * HTT च्याय चामनन्ति, इति ne विर garage: पाठः| + पयत रवं त्तीयते,- डति कण Fao व्रुस्तकयाः पाठः| f ast ग्राम red दत्तान्यूपासत,--ृति विण्पन्तकरं पाठः| ¢ श्राद्धं सनद्यभि्यपासतेः- दति fac aes, ग्राद्मुपार्मन्ते, दरति कण पुस्तक पाठः | पद गशाहारावात्मकावामनन्ति,- इति fae पस्तकं पाठः। ¶ वपर,- इति fae पकृ, वृत्तरः-- एति मुर पसर पाठः। eq कालमाधवे Cae | दधा दृ्टे्यपरोऽनवाकस्तच LATTE राचोणां नामधं यानि पञ्चदश स्त्ौलिङ्गानि पठितानि। तथा, प्रस्तं विष्टतमित्ये केऽनवाकः सुता सचतौत्यपरोऽनवाकल्ताबुभौ छृष्णपक्त-विषयो पवेवद्याजनोयाविति। ते चानुवाका एवं eral “संज्ञानं fae परज्ञानं ज्ञानमभिज्ञान" संकन्पमानं प्रकन्यमानमुपकन्यमानमुपक्गप् लुप्तं ्योवमोय were सृत भतं Ty दभा दृष्टा देना FET सुदशना श्राणायमाना प्ायमाना णाया सनता दरा श्राप्यमाणा पृच्यमाणा प्रयन्तो पणा पौणेमासो। प्रसतुम विष्टं समत Hae विग्रर्‌पे गरटक्रमग्टतं तेजस्वि तेजः समिद्ध | श्रणं ATA रोषिमद्भितपत्तपखत्‌ | सुता Baal प्रष्ठा छयमानाऽभिषूयमा- णापोतो प्रपा सम्या afar) कान्ता काम्या कामजाताऽऽयुप्रती कामदूचा-दति । र्टरावाऽयं Wa! स च, aur विभक्तस्य मामग्यकेकमं HT । पञ्चदभस्तोमनामकेन सामममृदन म्ये हिननम्य** चित्‌ भवि > ॐ fi ६ ५ # जानदभिजानत्‌, - एतिमु° प्रस्तके; परिज्नानमन्‌चान,-इति क” विण पृस्तक्याः UT: | † दश्रता,-इतिक° विण प्र्तक्याः OTS | | सग्टद्ध,- इति ae fae WRAL: OTS: | ९ प्र्तता्त्यमाना) दि; विण्पुन्क yrs: | | कामा, -- इति मुर पुस्तके पाठः। र ~ ^ ० ए ¶ मासस्यककद्धात्रुत,-दति क° fae पुस्तकये(ः पाठः| ,* स्थितस्य,- पि क° WR OTS वत्सर प्रक्र शम्‌ | €ॐ सोम-नामकस्य RATE पुवत्तर-भागगग्याभुत्यम्नलास्षयोः पृवापरपक्तवम्‌। तौ च दो पत्तावन्‌* देवानामसुराणाञच क्रमेण GAT तयोः Tah प्रश्तवाप्र स्तवे | तदेतत हादत्राद्धणे प्रेत्तिगयाः पठन्ति | “प्रजापतिरकामयत ; प्रजाययति, स तपाऽतप्यत a जिद RAHI तं पञ्चदशस्तामामध्यतः sequal तौ पूतरपकतश्चापर- पच्तश्चाभवतां yaad Za श्रन्व्टज्यन्त श्रपरपक्तमसुराः तते दवा श्रभवन्‌ श्रमुराशच | यं कामयत वमौ यान्‌ स्यादिति तं wade याजयत्‌ वसोयानेव भवति, यं कामयत प्रापोयान स्यादिति तमपरपत्त याज- यत्‌ पापोयानेव भवति, aaa पवपक्तोऽपरपक्ताःकारण्यतगः{-- दृति । वसोयान्वमुमन्तरः | पापोयान्‌ द्रव्यदौीनः। कटणां ए्रभ-फल- waaay कर्णामतिग्रयनादतौति कार््प्रतरः। तदवमस्मिन्‌ प्रक रणा मवसरायणन्तमामपन्तानिर्णाताः Non दति ग्रोमाघधत्य काननिणय waar faata प्रकरणम je) * gengane,—rfa fac ua पाठः| | szama,—sfa wo THA पादः | | maiqzia, sf me fae uma पा | ५ RIMAT:, - इति Ao Wh पाठ. | va yas, és क्षालमाधवे अथ तिथयानिर्णणैयन्ते | 008100 ( तच, प्रतिपत्‌ -प्रकर णम्‌ । ) aa, तिथिग्र्दस्तनोतेधातेनिष्यन्नः। तनेति विस्तारयति ag- aa aaa वा चन्द्रकलामकां यः कालविष्रषः, सा fafa: ।यदा, यथोक्र-कलया तन्यते दति fafa तदुक्त सिदुन्तशिरामणे.- न्यन्ते कलया यस्मात्‌ तस्मात्तास्तिययः सताः"--दति । एतदवाभिप्रत्य कान्द gaa — “mart षोडष-भागन दवि, प्रोक्ता महाकला। मंस्थिता परमा माया देहिनां ददधारिणि ॥ श्रमादि-पौणमास्यन्ता area शशिन; कला; | तिययस्ताः ममास्याताः षो : ओव वरानने" इति । श्रयमयः। या महामाया श्राधारश्रक्रिरपा* देहिनां Tea fray संस्थिता, मा चदद्र-मण्डलस्य षो इ्-भागेन परिमिता चन्द्र-देद- धारिष्धमानान्नौ मदाकलति प्रोक्ता, स्योदय-रहिता नित्या fafa- संज्ञकेव, दतराश्रपि पश्चदश कलाः दिवम-वयवहारोापयो गिन्य; स्यो- दयवत्यः Tyan तिथयो भवन्तोति तिथयः पोट ेवेत्यविर्‌द्ध' वच- नम्‌.--दति) श्रुति्लस्मिननेवा पक्निणएयएवोद। इता ; “तस्य र! चयः पश्चदश कल ुवेवास्य षोड कला" दति, [1 शा Ee ee * प्याधाम्रूपा,- इतिक मु" पस्तकयाः पाठः। प्रतिपत्पक्रर शम्‌ | dé एं aya सामान्य-विररेष-रूपेण तियि-दैविध्यमुक्र भवति t स, येयममे्यक्ता कयोदय-वजिता yar षोटश्रो कला, तथुक्रः फाल- सिथि-सामान्यम्‌। areqafner afgaattan पञ्चदश कलाला- भिविशिष्टाः काल-विभागास्तियि-विग्रषा; | तासां wyaurat कमानासेकंकां कलां aie: प्रजापत्यन्ताः पञ्चदश दवता; क्रमेण पिवन्ति aa, afe-tat कना प्रथम पौयते,--टति प्रथमेव्यच्यते, तया यक्त; काल-विश्रषः प्राथम्य वाचिना प्रतिपच्छब्दनाभिधोयते। एवं दितोयादोनां पश्चदण्यन्तानां तिथोनां नामान्यवगन्तव्यानि । ताएता करष्ण-पक्च-तिथयो भवन्ति। पनश्च, ताः पोताः कला श्रमेमेव क्रमेण तत्तत्पाट-वज््यादि-दवताभ्या निगत्य॒चद््र-मण्डलं ovata ताभियुक्राः काल-विषाः प्रक wena प्रतिपदाश्चाम्तिययो भवन्ति बद्ञारि-दवतानां कमना-पानं सोमोत्पत्तौ पयते । तथादि,- “gaat पिवते afefediat पिबति रविः। विग्रदवास्तनौयां तु चतुरो मलिनाधिपः॥ पञ्चमो तु aggre: षष्टं पिबति वामवः। मप्रमौग्टषयो दिया श्रषटमोमजएकपान्‌॥ नवमो छृष्णपत्तस्य यम; प्रा्नाति वे कनाम | दशमी पिवेत वायुः पिवत्यकाद्मुमा॥ Zizi पितरः सर ममं arated भागः| च्रयोद्‌ शँ waras: ga, पिठत कनाम॥ चतुद गों पद्रुपतिः पञ्चदशीं प्रजापतिः| १०. कालमाधवे निष्योतश्च कलागेष* WAT म प्रकाशते ॥ कला षोडशा या तु श्रपः प्रविशते सदा श्रमायां G सदा सेम Haat: प्रतिपद्यते | तमेषधिगतं गावः पिवन्यम्बगतञ्च यत्‌ | ard aad wat मन्तपुतं द्विजातिभिः ॥ saafay any पनराप्यायते † ग्रो । दिनेदिने कलाद्रद्धिः पौणमा््यां तु पथते ¡"एति । ष्योतिःशास् तु सिद्धान्तर्रिमणिकारेण तिथिरेव प्रदश्तिा, - श्रकाटिनिषनः प्राचीं य्यात्यदरदः गो | तच्चान्रमानमग्रैस्तु HU दादशभिसियिः"-- एति ॥ श्रथमयः। QUASI श्रधः प्रदे वर्ती शो घ्रगामौ चन्द्रः, TTT छर्बप्रदे णवन्तो मन्दगामौ war | तथा सति, तयोगेति-विशेष-वशात्‌ दभ चनद्रमण्डलमन्ुनमनति रिक्तं सत्‌ खग्यमण्डलस्याघोभागे व्यवस्थित भवति । तदा, छ्यरमिभिः साकल्यनाभिभ्रतवाचन्द्रमण्डनमौोषदपि म gual उपग्तिमे दिने wane छव्यादिनिःतः शणो प्राचीं घाति 1 चिदं भोपेतराश्र.† दाद शभिरं रः खग्यमुश्म गच्छति । तदा, च द्रस्य पञ्चदशस्‌ aay प्रथमभागो दश्नयोग्यो भवति। Bye भ निष्योतः कल(वग्रघ, इमि qo पस्तक, स ग्ष्पीतः कलेव, इति me पुस्तक प्राठः | † पनराप्याख्ते,- इति (व° पस्तक पाटः | { प[णमा, इति कण प्रस्तके, पन्बनेः,- इत qo पम्तके पाठः| ९ किंशदशोपेतेराणौ,- शति fac waa, विशदंशोपेतराशंः, इति qo पुस्तक पाठः| बत्सरप्रक्षर कम | Lod भागः प्रथमकलेव्यभिधोयते | तत्कला-मिष्यज्ति-परिमितः कालः प्रतिपत्ियिभेवति । एवं दितौ यादितिथिख्ववगन्तयम्‌,-- इति । तदत- दिष्णधमान्तरे विस्पष्टमभिरितम्‌,- ““सन्द्राक्र गत्या कालस्य परि च्छंदो यदा भवेत्‌। तदा तयोः प्रवच्यामि गतिमाित्य निणयम्‌ ॥ WATT समग्रेण ङयाद्ादश् WMT: | fang तथा Tana इत्यभिधीयते ॥ श्रादित्यादिप्रकृष्टस्त्‌ भागद्रादग्रकं* यदा | चन्द्रमाः स्यात्तदा राम, तिथिरित्यभिधोयते"-- एति | सेयं cen, खण्यसु्नहितवतौ प्रथमा चन्द्र-कलला WEE योपत-गर्म-रेखा-ऽऽकारा शेक्यमोषद्‌ पयाति । उत्तरो त्तरदिनेपु खग्यमण्डल-विप्रकषे-तारतम्यानमारेण गरौ कत्यमुप्चोयते | Wea Can सन्निकष-तारतम्टन मेचकवमुपचौ यते | तदतद्‌क्र मिद्धान्त- fatraut — “उपचयमुपयाति शोकन्यमिन्दो-- , WIAA इन व्रजतश्च मेचकल्म्‌ | जनलमयजलजस्य TARA प्रभवति तौष्ठविषाणएद्ूपताऽस्य"-- इति | इय्ाबन्द्रमसायी सन्निकप-बिप्रकषौ तयोरबमान्‌ द -पणिमयोः साद्यते । तदाह गोभिनः.-*यः परोाव्िप्रकषः gaan: मा पोणंमासो, यः परः मन्निकषः साऽमावाम्बा"--‡ति। -- --~ ~ "=-= ~~ न्न ~न *.भागं ददशक, दति कर विण Terma: पाठः | १० कालमाधवे नच चद्द्रकलानां ga प्रवेश-निगेमौ प्रतीयेते, सेमत्यन्तौ तु व्धादि-देवतासु | नायं दोषः। श्रसदादि-दश्नपेचया ज्यातिः- शाप्त प्रत्तवात। Baraat ठ वज्यादिदेवतानां तन्तत्कला- यक्ता दिविता । यदि सें प्रवेश-निगेमो, यदि वा व्ञा- दि-देवतासु, waarsfa कला-प्रयुक्राएव प्रतिपदादि-तिययः | नन्‌, मावन-दिनेषु सौर-दिवरेषु च* निणयमुपेच्छ चादर तिथिय्यव कुता नियाद्यमः,-एति a सन्देद-सद्धावादिति FA: | न खल्‌ सोर-मावन-दिवमयोः सन्देद-मद्भावाऽ{्ति, नियत-परि माणात्‌ | तश्च ब्रह्मसिद्ध न्तभिदितम्‌,- “सावनं स्यादरोराचमुद यादोदयाद्रवेः। रवेत्तिशम्ह॒ राण्यंशरसिथि-सम्भोगणन्दवम्‌"--इति | एकस्िन्‌ राशौ यावन्तं कालं रविवेतते, तावतः कालस विंशो- योऽयमंभ्रः ष सोरोदिवस;। तिथिरेका कला, तद्स्भोगदन्दोयावता कालेन निष्यद्यते तैन्दवन्दिनिम्‌। नचात्र सौर-सावनयोरिव aasfa दिने -मन्देदाभावः एडनोयः, द्रास-टठद्ि-वशन सन्द्- सद्भावात्‌ । हास-ढृद्धौ च गगण दग्ति,- ““खवादपस्तथा दिखस्विविधं तियि-लच्षणम्‌ | घर्माघर्मवशादेव। तिथिस्तेधा faafear’—efa । खवा समतिथिः। दपा दद्ध-यक्रा । दिखा चय-युक्ता | तस्यैतस्य ~~ + =-= ~ + स्गैरादिदिवसेषु च,-इति कण fae पुस्तकयोः पाठः| † umamiamiga,—xfa we fae एस्तबयो. ata: | बसर प्रकर शम्‌ | १० afro व्रिपरिवतेन-विशेषेण तिथिः संपरणा खण्डा सेति दैविष्य- माप्यते | तच, HUT खन्दपराणे दता, “'प्रतिपद्मश्टतयः सवा उदयादोदयाद्रषेः | ager द्रति विख्याता इरिवासर-वभिताः"-- इति | हरिवासर एकादभौ | या तु नेाक्रःलक्तणा, at खण्डतिथिः। तज, संपूणायां विधि-निषधयोनास्ति wae खष्डतियौ तु विधि- निषेध-यवस्यामाह गाग्येः- “निमित्तं कालमादाय टृत्तिविधि-निषधयोः। विधिः पज्यतिथौ aa निषेधः कानमाचके ॥ तिथोनां पृज्यमा नाम कमाम्‌ ष्टान-योग्यता। faquay fara कालनमाचमपेप्तते"--दति। एवश्च सति, खण्ड़तिथौ ga निएतय्यं भवति । तच, प्रतिपद्‌- मारभ्य पञ्चदणश्यन्तास्तिथयः mau निर्णयन्त | तच, प्रतिपच्छन्द Gama वतते। चान्धः Get मामा वा प्रतिपद्यते प्रारभ्यते यन्द्रान्तिथौ, मा fafa: प्रतिपत्‌। wrap वाचि च प्रतिपच्छम्य षडचत्रादाणारण्रक रषु * प्रयोगादवगम्रते | तथा च श्रति.--'श्रावा ग यथोतय ददं वसा सुतमन्ध एति meats प्रतिपदनचगे"-- दति । श्रयमथ;। मरुवतौयं माम किश्चिच्छम्तम्‌(१) । तस्यालागरयमित्ययं मन्ते; प्रतिपत्प्रयम पाद्यः | * सूचादिष,- इति we fae पम्तकग्रोः UTS! | (२) ख्प्रगोतमन््रसाद्यान्तब्रिः स्म्‌ | ९०8 कालमाधवे इदं वसा सुतमनेद्ययं मक््ोऽनचरः पश्चात्या्य.+-इति । तथा, तेत्तिरौयाशचाश्रमेधत्राह्मणे श्रामनन्ति,-- “पवस वाजसातयदत्यनृ्टप प्रतिपद्धवति”-टति | तथा तएव दश्पणमास-त्राह्मणे पठन्ति,- “सभिधेनौरनुवच्छन्ते aang पुरसतादृध्यात्‌ ब्रह्मैव प्रतिपदं कुरुते"--टूति । सा च प्रतिपत्तिथियेदा खं दयमारभ्य पनरुदय-पय्यन्ता भवति, तदा शएद्धवात्‌ प्रतिपदि विरतं aa निःश ङकसतत्रानष्टयम्‌। एदल च नारदौयपराण दगितिम्‌,- -'श्रादिल्योदय-बेलाया श्रारभ्य षष्िनाडिका | तिथिस्तु सा fe sper स्यात्‌ सावतिथ्योऽद्ययं विधिः इति । खण्यमिदान्तेपि- “waraarg तिथय उदयादोदयं स्थिताः | प्रद्धा षति विनिखयाः षष्टिनाद्यो fe वे fafa’ —efa | यदा तु, मा प्रतिपत्‌ खण्डतियिः मतौ पवान्तरयारङ्तोद-दितो- याभ्यां युज्यते, तद्‌ दश्रय॒क्रायाः TATA तरानृष्टयम्‌ | तत्प्‌ अतं च पेठिमसिराद,- “पञ्चमो anal चेव aval च Faraway प्रतिपन्नवमो चैव Raat समुखो ` तिथिः" इति । aaa च खन्दप॒राणे विवेचितम्‌,- “सम्मषौ नाम सायद्ध-यापिनो दृ श्यते यदा | प्रतिपत्सश्लो काया या भवेदापराक्िकौ इति | * साम्मलीः- सपि we fae पुक्तक्योः पाठः| प्रतिपत्मक्षरणम्‌। १०४ व्यासाऽपि.- “ofaqaa विज्ञेया या भवेदापराह्िको | दैवं कमे तथा ज्ञयं Gary मनरत्रमोत्‌"-- इति । सायाद्भापराष्ादयः कानल-विशरषाः मावन-दिवस-गतस्याङ्हो भाग- मेदा * waa: | म च दिवसे विष्णधमान्तरे विवेचितः. “लघ्वत्तर-ममा मातरा निमेषः पिको न्नित | श्रत: GAA, काले नापलभ्यो WTA ॥ ATTA यथा द्रवयं BBA परमाणतः। at निसेषौ चरिज्ञया प्राणेदशच्रःटः स्मतः ॥ विनाडिका तु षट्‌ प्राणास्ते षष्टिनाडिका समता । रहो गाचन्त्‌ aaa नित्यमतपप्रको तितम्‌ ॥ famagarg तथा श्रदोगातरण at fia. | तच qyen प्रोक्ता गम, गाद्वा aur it BATT यद्‌ा काष्टां क्रमाद्‌क्रमते रविः, तदा तदा भवद्‌ द्धदिवभम्य महामुज॥ दिविमश्च यदा राम, fg ममधिगच्छति। तदा्रित-मुष्टतानां तदा ददः प्रजायत ॥ दिन-ढद्धौ रावि-दानिस्तद्धानिश् यथा wart | तदा्ित-मुह्णतानां दानिन्नया तया AUT Pega gare: MO oie igen: = = ne woe ee च "~¬ - = ~+ = ~ = ee es per 7 ty + मागमेदन्‌,- इति fae पुम्तके पाठः| t दिनददिरयदागम दाषादानिन्तदाभवेत्‌, र" वि पुम्तज्गे पाठः| | ] ; t ०१ कालमाधवे दक्षिणाश्च यदा कारा क्रमादाक्रमते रविः। fran तदा हानिश्नातव्या तावदेव तु॥ सोयम तस हानौ च तन्दहतासलधेवच । राच्याश्रिताश्च agen राि-दद्धस्तथेवच ॥ यदा मेषं सरसा GATS प्रपद्यते । समराविन्दिवः कालशादिन-शब्दस्य वाचकः" श्ति | वाचकावःच्यायैः-- इति यावत्‌। 34, ये मुह्ताः* श्रभिहितासर्षा भामानि श्रति-ज्योतिःास्व-सुतिषु विविधानि दभितामि | तच, भ्रति नावत्तेत्तिरीयाः पटन्ति.--चित्रः केतुदाता प्रदाता सविता प्रसविता- ऽभिशास्ता-ऽम मन्तेति एतेऽनुबाकामुष्कतेनां नामधयानि"--दृति | aa, दाभ्या दर्यां पदाभ्यां एकेकस्यानवाकस् प्रतोकमुक्रम्‌ | तथा शति, चलाराऽनुवाकाः सम्पद्यन्ते । तच, प्रथमे शरक्रपक्गतस्याङ्को- सुह्धती; SRG तद्रा, तोय कृष्णपत्तगतस्याङ्कः सतुथं Agr रिति विबेकः। ते चानवाकाएवं शरयन्ते“ सित्रः केतुः प्रभान्‌ श्रामान्‌ BATA ञ्याति्मान्‌ तेजखानातपसपन्नभितपनोचनोरेचमामः शोभनः शे- MATT, कल्याणः । दाता-प्रदाताऽऽनन्दोमेद्‌ः प्रमादः श्रावेशय- न्विमे शयन्‌ संषे शयन्‌ † सशान्तः शान्त; श्राभपन्‌ प्रभवन्‌ सभ्रवन्‌ सभ्रना aa । सविता प्रसविता दौप्रोदोपयम्‌ दौप्यमानः वलन्‌ oie en AE ध ee EG NE ATA कभ जन ~ > et ० जा न मायि न 9 ~> * ये मुद्क्तीदिवाचितात्तयेव रा्याचिपाख,- इति वि° पतक पाठः, समेग्रानः,--दति मु° TRH पाठः| प्रतिपद्मकषरबम्‌ | Vee तपन्वितपन्‌ सन्तपयोषनाराचमानः WA प्रएमभमाने "वामः । श्रि भ्ास्ताऽनमन्ताऽऽनन्दो मोदः प्रमोद श्रासादयम्‌ निषादयन्‌ संसादनः। ससत: सन्नः WANT प्रथः गरभुभुवः”--द्ति। Vay सुहतेष्यकेक- सुहतस्य पञ्चदश्र भागाः खक्मुहतोः। तथा च तदव ब्राह्मणएम्‌,- “carl तदानोमिति एते वे मुहृतानां सुहता. ¡"दति । इदानौ- भिल्यादिकाऽनुवाकेा मन््रकाण्ड एवं पद्यत,--““इदानीं तदानो मेति चिप्र aint amy निमेषः कणोद्रवन्‌ श्रतिद्रवम्‌ arvana mite जवः"--इति । च्योतिःशास्व तु ब्रहोराज्रयोल्तिश्ग- Sarat नामानि कश्यपेनेाक्रानि,- ““गोरोवक्षभ-सपे-मिच-पितरा वसखम्बविश्राङ्या ब्रह्माऽभोरुहममवेन्द्‌? BAY CAMARA: | नोयश्ाय्मयोनयो TW तथा WY लणावासरे । axratfeayall quifaer. स्यः कोना शोऽग्रिधाठचन्द्रादितोज्याः। विष्णभानुस्लषटुधाता१ मुह्णताः राचौ HITS maTATT शद्रा" इति re a Dad TE GE ta es ee - > ~~ ~~~ . TR HATA, — दति me वि Tram aT: प्रादः | † संसादयन्‌,-इति क° पम्तके TIS १ ५ | ~ [ awa qgamauafa,—xfa विर पस्तके पाठः| 6 earn, —xfa विण पुस्तके पाठः। ' ° | ay, इति we Fae पस्तकयेः UIs: | ¶ वातो) — इति विण gen पाठः। ** कालाभिः-पएतिमु* पृस्तकपाठः। {es क्षालमाधवे समातानि तु नामानि पराणे दशितानि,- “रौद्रः यतश्च मेचश्च तथा मारभटः* सतः | सावरिचोवेश्दवश्च गान्धेः FAVA ॥ रौ दिएस्तिलिकथंव विभवेनिरृतसया। | matt विजयग्येव भेदाः पञ्चदश समृताः" एति । एते पञ्चदश खयादयादारण्य क्रमादिवामुहतेः। तथा राचि- मुहता+- “शद्भग्चाजपादश्च तथाऽदिवेषरय मैवको । श्राशिनो याम्यबद्धेयो प्रेधावश्चान्द्रएवच ॥ श्रादितेयो थ Say awa: मोर एवच | ब्रह्मा नाभखतश्चेव सुहता: क्रमशोनिशि"-टति | Safa. Wied प्रकारान्तरेण Gad — “गौ द्रादि-मिच-पितरावस्‌ वारिधिश्च विग्ध-प्रजापति-शशाङ्-रुशानरिन््रः। AMAIA वरुणायमयानयख प्रोक्ता दिने दश च पञ्च तथा Tear | निशामुह्ता गिरिजाऽजपादाऽ- हिव्रध्र-प्रषाऽश्चि-यमाग्मयश्च | ee . ee ee * द्वारभ्टः पति fae पस्तकं पाठः| 1 निक ति्तथा,- एति qo fac meme पाठः। { शवर दति सु° पुस्तके पाठः । S aycefa ne fac पुस्तकयोः पाठः| प्रतिपद्मक्षरणम्‌ | १०९ विधाठषन्रादितिजोवविष्ण-- तिग्मदयुतिषषटुममोरणाश्च* ॥ यथोकर-नानाविध-नामक-विंगन्दहतापेतस्य सावना राच यदहः पञ्चदश-मुह्तात्मकं AMET प्रातमष्याहापराद्धादयः।। ते Geta मत-भेदन पञ्चधा विकन्पन्ते। हिधा चधा qagr पञ्चधा पञ्चदशधा चादविभज्यते,-दति og मत-भदाः। Wa, डिधा विभागः खन्दपराणे दशितः, “श्रावतेनात्त पवा UTTER: परः" इति । एतदवाभिप्रत्य मनगाद,- यथा चैवापरः पत्तः vanaf गिते | तथा ATZS एवाह्नादपराहोविभ्रि्यते"-दति | aut विभागोऽपि स्कन्दपगणे दग्ति,-- “ऊध्व ZAG PRAT त पञ्चकम्‌ | gare. प्रयमः प्रोक्रोमध्याङ्कम्त्‌ ततः परः | MOTTE: प्रोक्रोमुह्धलानान्त पञ्चकम्‌" दृति, शातातपेऽपि,--“तस्मादक्ृम्तु GIN देवा श्रग्रनमभ्यवहरम्ति मध्यन्दिने मन्या श्रपराह पितरः" दटृति । एतमव विभागमभि- प्रत्य सदसमवत्धगसच-त्रा्ण श्राप्नायते,- * safe, Kacy, समोरगाख,+दयतोग्रन्यः wo पम्तके न दश्यते | | । † प्रातमध्याङसायाङकाः,-- इति fae पुस्तकं, यपरासायाङप्रातराद्यः, -दतिमु° पस्तकं पाठः, * १९० कालमाधवे “टयिः; ware दिवि देव शयते यजविदं तिष्ठति मध श्रङकः" | सामवेदनास्तमिते महोयते वेदरश्न्यस्तिभिरेति छयति, श्त्यन्तरोऽपि,--“पुवाह्ञो पर देवानां मध्यन्दिनो। मन्ाणमपरा् पिद्रणम्‌"- दति | चतुद्धा विभागमाह गोभिलः.- “Oar, प्रदरं सद्धं MITE: प्रदरं तया | श्रा ठतोयादपराहः BABY ततः परम्‌"--दति । पञ्चधा विभाग याम ae — ““मुह्त- चितयं प्रातस्तावानेव तु सुव; | मध्याङृख्िमुद्तेः स्यादपराहोऽपि ATE: I NUE AAR सव-धम-बहिःशतः"- दति । ठर पराशराऽपि,- "“लेखाऽऽदित्याग्रशतयो। मुह्तास्तयएव तु । प्रातस्तु स खतः कालेभागच्चन्धः स पञ्चमः। सद्वस्तिमुहटताऽय मध्याङलतमः समुनः | ततस्तयोसुङ्कताश्चायापराश्षो विधौयते ॥ पश्चमेाऽय दिनांथोयः स सायाङ रति सतः" दति । “5 अनि ~~ मक म क ~> >~ ~ ~ ~ | 1 8 वा क्‌ a "श ts = ene ona ¬~ क न -9 = re er ee * मध्येः+- इति कण वि ° प्रस्तकयेः पाठः| | मध्यन्दिनं,-- इति we fae gama: प्राठः | ¡ लेखाप्रश्धादिचात्‌,- इति we fee पृसतक्षयेः पाठः | ufaqaracaa | ११९ एतमेव विभागममिप्रत्य कञिश्मन्छः स ङवकाल मवलं् व्यवजहार | तं मन्त्रञ्च बजवा श्रायिनद्धकर श्रामनन्ति,- “Sal यातं सदव प्रातरा- मध्यन्दिन उदिता aaa | दिवा नक्षमवमा शन्तमेन नेदानीं पौतिरश्िनाततान"--इति । श्रमिन्यन्ते, प्रात-सद्गव-मध्यन्दिनवनां ख-मन्नामिग्या इततवात श्रव श्रष्टयोभागयोरप्येतसितयमुपनक्षणं zy तेत्तिरौयब्राणे, यथोक्रानां पञ्चानां प्रातगदौनां भागानां मध्यवतिषु चतुषु afar व्वद्िष्टोमेक्थ्यषो इण्यतिरातचाख्यानाश्चतशणां साममंस्थानां मिमाणं am यथोक्र-पञ्च भागाः मापिष्टाठदेवताः समाश्राताः,--““देवस्य सवितुः प्रानमिनरस्य सङ्गवः रस्यते मध्यदिमं भगस्यापगाङः वरणस्य सायम्‌ -इति। इन्दोगाश्च मप्नभक्तयुपेतस्य are: प्रादिल्यात्ममेा- पासनं वक्रमादित्यस्य सम्बसिनः कालभेदाज्िभिश्च aut दिङ्ारादि- सप्नभक्गिष्टपतां विवक्तन्तश्रामनन्ति,-- तस्य यत्पृरादयात्‌ म हिङ्कारः श्रथ यतप्मथमेारिते स प्रस्तावः। श्रथ यत्छद्वषेलायां म श्रारिः। श्रय यक्छम्प्रति मध्यन्दिने ष उदरेथः। श्रय यदृ मध्यन्दिनित्‌ प्रागपराष्ात्‌ स प्रतिहारः। श्रय यदुष्वमपगाष्ात्‌ प्रागस्तमयाद्म उपद्रवः। श्रय यत्रयमास्तमिते तन्निधनम्‌" दति । वाजममेयि- नेाऽयवमामनम्ति,--श्रादिल्यो ३ स्वतवः म रषद वमन्तो चदा सक्गवाऽय गौश्रो यदा म्ध्यन्दिनिऽय वधा यदाऽपगशोऽय मद भ~ ~ न ~ * व्याजहार, दति fae ama ata: ११२ कालमाधेवे शरद्यदेवास्मेत्यथ रमन्तः" दति। पञ्चदशधा विभागः शङ्खेन दशितः.- “गौ द्रसवथ Fay तथा शालकरः सातः | सापिचश्चु जयन्तश्च गान्ध; HATTA ॥ रोदिणश्च विरिशचश्च पिजयोभैशटतसथा | महेनद्रोवरुणश्चेव मेदाः पञ्चदश सताः द्रति॥ ततर, पञ्चधा विभागपततस्य बह्-मरति-समतिषु दृ लात्‌ MARA पच्तमाभ्रित्य विधि-निषध-ण्स्ताणि vada “garafaarh: खयः खाति प्रातः"--एति भरतौ प्रातःकालमुपजौय ताकालौनखछ होमस्य मन््-विशषोऽभिरितः | समतावपि,- न्ध्या मुपास्य विधिवत्‌ प्रातहामं समाचरेत्‌" दृति रो माङ्गलेन प्रातःकाल श्राग्रितः। सद्वस्तु कात्यायनेन wa इतः.-- “afagaragg प्राक्‌ चेदाव्नाद्रवेः" । मा पौणमामो विज्ञया मद्यस्वाल-विधो तिथि" दति । बौधायनेन मध्याङ्ायव इतः.- "“मध्याङ्ूवयापिनो ग्राह्या एकभक्र-त्रते तिथिः" दति | "“श्रमावास्यायामपराङ्क पिण्डपिटयज्ञन चरन्ति"--टति श्रत्या श्रपराहोयरष्टतः। सायाङ्भ-वयञहारम्तु पुरमेव, "संमुखो नाम- एति वचनेनेदाइतः। वेधा विगाभम्तु, Brag मउनत्रये उपयन्यति | यथोक्रपु पञ्चसु कालेषु यानि गिहिनानि कमाणि, तानि श्व-पिश्य- ~^ ~ ~न ~ ~~~ ~~ te ae श्पन्तागावत्तनान्वेः- दति feo g wes पाठः| प्रतिपत्मज्ञरणम्‌ | १९९ रूपेण राि-दयं कवा, तयोः गो एकालग्यनक्नानाय द्वेधा विभागो- दथिः। चतुद विभगम्तु,प्रकरणबलात्‌ गो भिसस्छत्युक्र-कमे -विेषेषु Cea पञ्चदशधा fam मुहर-विेषोपजौवनेन विधि-मिषधौ AAI FVM । एवञ्च सनि, प्रकते पश्चस्वकतोभागपु पञ्चम सायाङ्कभाग ay ततः पुर चतुयेमपराहभागं या प्रतिपत्‌ wana, तादृशौ पुव- विद्धोपवासे पज्या । श्रत्र, तिथीनां वेधः पैठोनमिना दभितः,-- “पकद्रयऽपि तिथयस्तियिं git तथोत्तरम्‌ | विभिमुहः वियन्ति सामान्याऽयं विधिः स्मतः" एति) पवद्य्द यानन्तरममाजास्या त्रिमुहती चेत्‌, मा प्रतिपदं विष्यति | परेय॒ग्तमयान्‌ प्राक्‌ दिनौया व्रिमुह्णना waste पूवा प्रतिपद्‌ वि- ध्यति" | एवमुभयतेावद्धयोदि न-दय-उतिन्योः प्रतिपदो मध्यं कि एषा aren उतेत्तरा,-इति तरिचायते। तच, पुबेायाग्रा्यलं Galafa- कन्द-वयासा WE तदचनानि पृवमुदा इतान | निगमेऽप्यव- मेवेक्रम्‌,- "यग्ाग्नियुगतानां पण्मन्योबमुरश्रयोः । RAT द्वाद BAT AAT चप्ण्मा॥ प्रतिपद्यणमात्ास्या। तिष्याय्पं महाफलम्‌ | Wage महाघोरं] दन्ति प्यं परातम्‌"- दृति । saat qa विध्यत, उ्यधिकृ me वि पुम्तकयाः। 1 प्रतिपद्‌पप्यमावाम्या+- fa me fae पृम्तकयाः पाठः। T agrerd,—afa qe पस्तकं ara: | ® 12 १९१४ कालमाधवै ami द्वितीया । श्रगनिसततौया । युगं चतुर्थो | भ्त पञ्चमो । षट्‌ वष्ठी । मुनिः anal | वसुरष्टमौ | CH नवमो । RE एकादभो । शर, यगान्यादि-सपत-युगोषु परबतिथिरत्तरविद्धा Te, SAT तु पवविद्धतयुक्तं भवति | रू्यन्तरेऽपि,-- "एकादशो तथा asl श्रमावास्या चतुयिका | SUE, पर-सयुक्राः पराः पृथेण संयताः" इति ॥ श्रन्यत्रपि,- । “VAT श्रमावास्या कृष्एपक्तं चयोद्भौ | एताः पग्युताः एज्या; पराः gam संयताः" दति ॥ faangratarara,— '"एकादश्वष्टमौ षष्ठौ दितौया च चतुस्का | तुद्‌ ्य्यमावास्या उपोष्या; सखु. परान्विता"--इति ॥ एतेषु Hay वचनेषु प्रतिपदः पृबेविद्धायाः ca प्रतीयते । एत- सैव पक्स्यानग्रादक उत्तर विद्धएयानिषधो दृददसिष्ठन wat — “fara पञ्चमो वेधादशमो च satan | चतुद गो चोपवासे ew: warn तिधौ दति i दितीयादयः way पुवामुत्तराश्च तिथि इन्यरित्यमिधानाद्‌न्तरा प्रतिपद्‌ पवासे निषिद्धा भवति । श्रापस्तम्बस्दन्तर-विद्भ्‌याः प्रतिपदः पथ्यतमाश, “प्रतिपत्सदितोया स्यात्‌ द्वितोया प्रतिपद्युता"--इति | भविष्योत्तरेऽप्ययमेव पाठः । wad सिन्ते कि मुन्तर-विद्धा- पश्यल-उचनेन प्रतिपा विषयोक्रियते किंवा प्रतिपदिशेषः? यद प्रतिपत्रकरकभ्‌ | ११५ प्रतिपदिगेषः; तदाऽपि किमश्एक्रपक्तगतलव, वि वाऽभुपे व्यव, पुवदिने श्रनापराद्धिकलं वा, त्रैवामायाङ्धिकलवं वा, तत्रैवापराङ्क-सायाा- wararfaa वा, बलिदिनेनरत्वं वा, प्क्षपक्तारि-निखिल-प्रति- योगि-गारिल्य वा? मन्‌, सेर संश्रयः केारिदयमवलम्बते, केटिद्यावलम्नो विम षंश्यः- दति fe ताकिंक-डिण्डिमः। श्रता वङ्गपक्तापन्यासा म्‌ am. | मैवम्‌ । प्राणाधिकरणवदुपपच्च। श्रस्यत्तर भौमामायां प्रथमा- ध्याय~प्रयमपाद्‌ावसाने ume विषयोरृत्य प्रटत्तमधिकर्णम्‌ | तस्य च ष्रारकावेतौ Bat भवतः.- ““प्राणोऽस्मोत्यव वाचिन्र-जोव-त्रद्मम्‌ aa: | चतुणा निङ्ग-मद्भावात्‌ पवपत्त स्तरे च्छिकः ॥ ब्रह्मणाऽनेकल्िङ्ानि तानि सिद्धानि नान्यया" | श्रन्ेषामन्यथा मिद्धं यत्पाद ब्रह्म नेतरः दति | aay, | कौषोलकिब्राह्मण प्रतद्‌मायापमन्नायन्द्रएवमुपमंदि- रे्.--“प्राणाऽम्मि प्रज्ञात्मा तं मामायुरब्डतमिन्युपाम्ब दृति । तेज श्रयः, किं प्राणग्रब्दन `उद्छाम-निग्राम-कारौ वायविवकितः wax शन्द्‌(भिनेयः मदस््ाचलाद्याकारवान्दवता-विग्रषः, श्रादो स्वित्‌ wat कारणाध्यत्तोजौवः, श्रयवा पर ब्रह्म? दति | सन्ति चाच प्रकरण, पक्त-चतुण्रय-गमकानि चतुविधानि नि- eifai “se गगरं प्रतिग्यद्योत्यापथनि" — दति प्राणवाया लिङ्गम्‌ । ^ ्रस्मि'--दत्यदङदागतादो वकरग्न्द्राल्यम्य दवना-विग्रषम्् * सद्धान्धनन्दरया,- इति कर qe पन्तक्रयाः पाठः; २९९ RAAT fara) “a वाचं विजिज्नामोत वक्तारं विद्यात्‌"-- इत्यादिना श्रत वक्रवादिकं जौव-लिङ्गम्‌। ““श्रानन्दऽजराऽषटःः"-- इत्यादिकं ब्रह्म- लिङ्गम्‌ । चतुर्णां लिङ्गानां समबलल।दि च्छया यत्किञ्चित्‌ स्वौ कन्त मिति पूर्व पत्तः श्रानन्दलाजग्वादी ना ब्रह्म-लिङ्गानामनेकवान्तषाञ्च avarat कथञ्चिदपि याजयितुमगरक्यवात्‌, शगौरेत्यापनादोनां वाादि-निङ्गानां तदुपा्यपरिते ब्रह्मणि सुसंपादलदवहीवा च प्राणए- wean faafaafafa राद्धान्त, इति | परवैमौमांयामपि, षष्ठाध्यायस्य मप्रमे पादे मदसमवत्सगाधिक- रणएम्य amy प्ताः श्रषटावृपन्यस्ताः। किमस्मिन्‌ मत्रे aera गव्धेदौनामधिकारः, उत रमायनेन fagiat मनुव्याणाम्‌, श्रय वा पिद-पुत्र-पौवादि-परम्पा-रूपम्य कुलस्य, श्रादास्विदस्पादेव शा- रताद्‌ च TEN मदससंवत्सरमायुभविय्यति, कि वा are दिश्ताना" परुषाणामव्राधिकागः(१), श्रत सत्सरे(किमासपरा वा, द्वादश राचि-परा वा, दिन-पग वा? इति। षश्च सति, संश्यस्येक कोरिवन्ताकिकैव्यावत्यते, न तु बह्कारिकलम्‌ | नन्वेवमपि यथयोाक्रानां परक्ताणां प्राणधिकरण-न्यायन गमकानि fasta वक्रव्यानोति चेत्‌। तान्यदाहगामः। “fedtar प्रमि- * सादधेविग्रतीना,-- इति fac प्रस्तके पादः। न्याः (९) सार्ददितपु स्प भिवहसरः सचन्त सति, नां वषाणां चतुभिएगनेन aye संवत्सराः सम्पदयनते | तथा --द़ धिकरणे घट्ध्यायीय-सप्रमपाद्‌ गत-षट्‌तरिं शसने area सुगर! । “AE दतायानि शतानि faa चतुभिवेध; wage EE । प्रतियत्य्रकरगम्‌ | ११७ पद्यता"--इत्यक्ते सामान्यतः प्रतिपन्मां प्रतीयते | युग्पाभ्नि-वा i, प्रतिपद्यणमावाम्या-ईति gifg-qyaw परकरपक्त-विषयत्वादितरस्य लष्णपक्त-प्रिषयलम्‌। न चाचामावास्याशन्दः पमाया श्रणुपलक्तणम्‌, ति भङ़नौयम्‌। ‘ager च पूणिमाः--इति पृणिमायाः एवं दिनेन सद युग्मत्वाभिघानात्‌। उदाषशत-सत्यन्तरेण,- “उपेव्याः पर-संयुक्राः पराः पूवण संयताः" दत्यमावास्या-यु तायाः प्रतिपद्‌ उपोग्यवाभिधानात्‌ दिनौया-यृक्रा- धाः उपवास-व्यतिरिक्र-व्रतादि-विषयत्वम्‌ | उपोद्य-श्ब्दन AANA AT सुपनत्तणमिति चेन्‌ । न, "षहो वे देवानाम्‌"--इति भ्या बरतादौ देब पुष्य पिदहितलनेत्तर-दिन-स्वौकारे कम-कान-यात्नि-लाभात्‌। “यस्मिन्‌ काले तु यत्‌ कम तत्कानयापिनौतियिः"- ति fe कभ-कान-वयाप्रिः र्यते, न चापवाभेऽपि ममानमेतदिति वाच्यम्‌ | उपवामस्यादागाच-माधत्रन खण्डतिथौ " मेपृण्-कम-काल- वयाघ्यमभरवात्‌ । याति-वाङन्यन्त पुव विद्धायामेव भवति । भ्रन्दाऽपर- भागे कायां राजौ च agra | “उदय द्वपवामस्य"--इति wat परेदयष्पवामःप्राप्नातौति चत्‌ । न, ल्या मामान्य-आास्तचन प्रतिपदु- पवासाभिधायिना विरप-गराण्वात्‌ दुवनवान्‌ । पटनमि-स्कन्द- व्यासे, एवेतिधाउपगाह्-वयापितया, मायाङ्-यापितया, उभय-यापि- तया च, प्य भिधाने सति तामामेव तिष्णां यापतौनामभाव। उन्तर-तिथा परत्त-्य पम्पद्यत | * gamfaut,—rfa वि weak प्राठः | 1 विभिरभावेः-- इति aisle | A TO A ~ ~ न = ~~ ied ११९८ कालमाधवे नन्‌, पूमरनिथावपरह-याप्रौ म्यां तन्नान्तरौयकतया मायाङ्क- व्यातेरवग््भावितेन एथक्रदभिधानं निरयकमिति चेत्‌। किभिदं केवनल-सायाक्भाभिधायि-उक्ये चादयमि, किं वेभयाभिधायि-वाकये? नाद्यः, यद्‌ा विनेवापरह-व्ाञ्निं सायान्दमात्र व्याप्ते, तदाऽपि पविद्धायाः पृञ्यनाया वक्रवयचात्‌। दितौये, ्र्धानरे ि-न्यायनाव- युत्यानवाद्‌ा* भविष्यति | स च न्याय उद्धिदादि-पारे यवस्थितः। काम्यकाण्ड शरूयते — FIAT दाद शकपालं निवपेत्‌ पते जाते, यदष्ठाकपालेभवति गायग्ेवरन ब्रह्मवचसेन पनाति.यन्नवकपालस्ति- टूमैवास्मिप्तजादधाति, यद्‌ शकपालाविगञवासिन्नन्नाचन्दधाति, यदे- कादश्रकपालन्तिटमेवास्िन्निद्धियं दधाति"--इति | श्रच, दादश- कपालेष्टौ ब्रह्मवचमादि-फलन-विशरषायाट-कपालादि-गण-विधिरिति पव, पत्तः। उत्पत्ति-शिष्ट-दाद ग्कपालेनावराध सत्यत्पन्न-शि्टाना- मष्टाकपानादौनामवावकाशाभावादुपक्रमेापमंहागान्तगतच्न तेषां विष्यन्तराभावाच्चावयेरटाकपालादिभिनान्तरौयक-सिद्धेरवयविनेा द्ाद्शकपानद्य स्तुतिरिति मिद्धान्तः। एवमचापि यदा सायाङ्क-खापिन्यपि wad, तदा श्रपगद्ध-वया- पिन्याग्रहणं किमु वक्रव्यमिति नान्तरौयक-सिद्धया मायन्द-व्याघ्या श्रपराह-यार्तिः प्रशस्यते | ATTIC बलिदिनाभिघानायाः Wa प्रतिपदः पूरविद्धलाभिधानादिता मवा प्रतिपदुन्तरेत्यष पक्त प्रतो- यति । प्रक्रप्तापतामापरगाह-मायान्ह-वनिदिनानां पञ्चानां aa र * न्धायेनव पृच्यत्वानेवादे;--दरति me fae पुस्तकयोः gra: | पतिपव्मकरणम्‌ ११९ शस्य एव-तियि प्रयोजके सत्यन्तिमः पक्त उदेति । एवं बञ्जविध awa सति निणयं ब्रूमः | यद्यपि, “दितौया प्रतिपद्यता-दृत्यत्र न केऽपि fang: प्यते, तथाणशष-प्रतिपखौकारे यग्मान्यादौनि ala वाक्यानि बाधरन्‌ | म चान्तिमः oat युक्रि-महः। तदा fe पवविद्धायाः प्रयोजकमेवं वक्तव्यम्‌ ;-{एक्रपक्च सायन्हापगाह-व्यापिनि बलिदिने य उपवामः, म परवविद्धाया विषयः,--इति। तच waa शक्यते, बन्निदिनल्वं निमिन्तौ कृत्य उपवामम्या विधेयतात्‌ | पृजात्सवादिकमप fe aa विहितम्‌ | भरतः, AAC प्रयाजकवभावे पएक्रपक्तादि पञ्चश्वन्यतमस्य प्रयाजकत्व- मभ्यपेयम्‌ | तच, किमिच्छया faa, श्रादास्विदकं प्रतिनियतम्‌,- दृति विचारे, विकन्पम्तावन्न aya, श्रट-दा-गरम्तवात | तथाहि. — यदा aay प्रयोजकचं स्वौ क्रियते, तदोपवाम-वाक्यस्य प्राप्न प्रामाण्यं परित्यज्येत । श्रप्ाप्रञचाप्रामा्ं स्वौक्रियत । “पनरपि यद्‌ा कदाविदपवामस्य प्रयजकव-प्वोकारे कन्ितमप्रामाष्यमपङ्कूयत, निगङ्तश्च प्रामाण्वमुज्नी वयत" । तदवमुपवाम-उाक चत्वारे दोषाः। aaa न्यायन बन्द्सव-उाक्यःपि यथोकराशवारा दोषा उगप्र्त- whan.) म चेव, atfe-aarerafa विकन्पानम्यादिति वाद्यम्‌) श्रगत्धा तच तदाश्रयणात्‌ | तदाङभट्राचायाः ५ ^एवमषोऽषटदोषोऽपि य्‌ ब्रोहि-यत-वाक्चयाः | ramen * Qui, Bz AAR प्रयेाजकरत्व स्वक्रियत, तट्‌ परि are प्रामाग्ध खीद्कियेत, Haag ufeasai—xfa we fac yma: पाठः| १२० कालमाधवे विकन्प श्राश्रितस्तच गतिरन्या न विद्यते"--इति | प्रकते तु गत्यन्तर-सभवान्न विकन्यः | श्रतो विकन््रासंभावादेकस्यैव प्रतिनियतस्य सौ कन्तव्यते सनि पृरएक्रपकतसयैव सौ करणं युक्रतरं मन्या- मह । तथा सति वह्कनुग्रह-मिद्धः । यग्मादि-वाक्यं बलिदिन-वाक्य- सुपत्राम-उक्यश्चत्यतान्यनगद्यन्ते। न gal च्णपक्त-विषयतया कथञ्चिदपि याजयितुं शक्यन्ते । तदनमारेण दितोया-युतलं छृष्ण-पत्त- विषयतन सङ्गो चनोयम्‌ | तस्य गामान्द-उचनल्वात । त्यं प्रक्त-करष्ण- प्रतिपदो क्रमेण पयात्तर-विद्धतया खरम्ितौ म्यां, योऽयं fate य॒क्रापवाम-निपयः, श्रमो प्रटक्र-पक्-व्रिषयतया योजनः । यद्यणा- पगाङ्भिक-उचन Ta छष्ण-पद-दय-साधारणं प्रतिभासते, तथापि प्रकर पक्त-िषयतलमेव तस्य न्याव्यम्‌ । मांमुस्यमुपजौ य wena | ama दितो या-य॒ तायाः प्रतिपदो तरिमु खलान्‌ | नन्ववं मति यदा Tad सायान्दमाचं य्याप्राति नतपराह, तदानोमुत्तर तिथिः प्रमज्यतेति चेत्‌ | मेवम्‌। मंमुखौ नाम सायान्द- व्ापिनौ- ट्त वचनेन तादृ ग्र-बिय पूतिर्रिधानात्‌। va मपोपद्य॒न-मायान्द-वयाप्नौ ATS परेद्यरेव प्रसज्येत. ऽति चेत्‌। wait नाम. प वतिययग्य-उाक्य । विषयलाभावात्‌। यदा प्रातरमवस्या तरिमुह्{ तते]ऽधिका वा सायश्च प्रतिपत्‌ fae ततोऽधिका वा भवति, तादृ ग्याएवेाभयत स्तिमुह्धन्तवेाचेताया- ्ियेल्तदिषयवात्‌। न च, fagedie: sien न प्रतिप- द्िषय.--दति शङ्गनोयम्‌ । विशष-उचनाभावे मामान्यख सौक- त्तव्यलवात्‌ | इदतोया-युक्रोपतरास-निषधम्नु wc: प्रतिपदन्तिमुहर प्रतिपत्करकम्‌ | १९१ we सति द्रष्टथः। सायाङृ-याप्भि-वशमेन बिमुक्ल-वेधोऽभिधौ- यते । श्रापराहिक-व्वने ततोऽधिक-बेधः। तचोभयच् प्रुक्रप्रति- प्ववोपो्या । पदा हृष्णा प्रतिपत्परेद्यरुदयादृष्वन्धिमुद्ला AAT $धिका वा खात्‌, तदा सेवोपोष्या । श्रन्यथा पवेदयरिति निणेयः । व्यासवचने पव-विद्धायां एक्त-प्रतिपरि य देव-पिद्य विदिते, तयो- zaman प्रतिपन्निमित्तउपवासे वस्त्व TIAA विवरितम्‌ । वसनान्तराभ्याम्तयोः ्रङ्गपाहिकया विधानात्‌ ; ““एकादौ तया षष्ठो श्रमावास्या चतुरिका । उपेया पर-संयक्ताः पराः AW संयुताः ॥ श्रावको दुगनवमो तया दूवाष्टमो च या | षैविद्धा तु avian शिवरातरिवेलेदि नम्‌ "इति | मन्वा श्रयजमासे योऽयं नवरा चोक्छबः, तदुपक्रमस्यापि पुव-विद्धार्या क्रियमाणलात्छोऽप्च विवक्षणोयः,- दति सत्‌ । न । तद्य मक्र RAMA) एकमक़् MAA प्रतिपदिषटौमां देवल्ऽपि एथड्निणेयस्् वच्यमाणतवात्‌। न च, ब्रतादौन्यपि देवान्य च्िच्छयन्तामिति we Haas तेषुदय-तिि पागस्य बङ्भिवच्यमाएतात्‌ | पिश्चण््टनाच श्टता-श्राद्धं faafeaa श्रापराह्िकगे- एति त्म्‌ वघनेऽभिघानात्‌। श्रापराष्िकलं च स्टताह-म्रादू-प्रयोजक- मिति awa एवं तरि, तिथ्यन्तर-ष्टता-शरादधवदतापि प्ाप्नवात्‌, ~~ = ~ -* ~~ - ~~ "~~ * दृव्पाचेवङतादरनीः-- इति फ पुन्तके, दुन्वाणमोडताग्ननी,--दति fae ER पाठः| 18 ९२२ कालमाधवे “पश्यं वा मनुरब्रवीत्‌” दरति विगेष-विधानमनथकमिति चेत्‌ । ग, तदपवादारयलात्‌। यदा पव्यरन्योऽपराह-स्पशे ULI, तदा तिथन्तरेषु परेद्युरेव ware श्राद्धम्‌ ; प्रतिपदि तु तदपवादेन Was रेव विधौयते । न चाच पिच्यशब्दसयेकोदिष्ट-विंषत्व यक्तम्‌, एकेादि- टासन मध्याङ्धादि-कालेषु विडितलेन कम-काल-व्यापिन्यास्ियेस्त् ग्ररोतव्यलात्‌। ते च कालादारौतेन दशिताः- “श्राम-ग्राद्धन्त पवाक एकेदिषटन्त्‌ मध्यतः | पावणश्चापराहन तु प्रातटृड्ि-निमित्तकम्‌"टति। मनरपि.- “gare देविक AIGA तु पावेणम्‌ | एकादिष्टन्त्‌ wae प्रातटद्धि-निमिन्तकम्‌”--इति। दैविकं विग्रामिच We — “garafem क्रिय ane विकमुच्यते | तन्नित्यग्राद्धवत्‌ कुव्याद्रादण्यादिषु यत्नतः" इति, तस्मारकोदिष्टादिकिमच विवक्तिनम्‌ , किन्त Bare ganar किञ्चिन्‌ पा्णश्रादूम्‌*) श्रच, पृव-विद्धायां प्एुक् प्रतिपदि Za शरब्धेन faafant य उपवासस्तमुद्‌ाररामः । भविगयात्तरप्राण, ठृन्तपाभि ad कात्तिक-मामान्त-दश † पायम-भोजनादि-नियमं विधायदं प्यत,- “aatarafat मासि प्रतिपद्यपरेऽदनि । ree * अन्यदा fafga पाव्वंगश्राद्धम्‌ ,-द्रति नास्ति मु° पुस्तक | € 9 [रे प † कात्तिकमासान्तं दश्र;ः- दति fae पुस्तके पाठः। प्रतिपरत्यशर शम्‌ | १२३ एष्टा गरुश्चोपवसेगहादव स्मरन्‌ मुङः"- एति, ननु, पवविद्धायां शरकरपरतिपदि योऽयमुपवासे विहितस्तस्य age: कि प्रातः काय्य, किं वा प्रतित्काले ? नाद्य, श्रमावास्या-वेन्नायां प्रति- पद्पवास-मङ्कन्पायोगात | श्रतएव बोधायनः. “योयस्य विहितः कालः कमेएस्तदुपक्रमे | तिथियाऽभिमतास। तु काया नेापक्रमोजमिता"--दति। IT, — “योयस्य विदितः कालः कमणएस्तदुपक्रमे | विद्यमानो भवेदङ् नाज॒भितेएपक्रमेण तुदति म द्वितोयः, प्रातःकाल्येव सङ्न्पा्लात्‌। तथाच waa — “प्रातः damage उपवाम-व्रतादिकम्‌'--इति। तथा,- “प्रातरारभ्य मतिमान्‌ कुय्यान्नकर-व्रतादिकम्‌ | arate न wars पिच्यकानो fe at सनौ" हति। VAIS | यथोक्र-पचन-वलात्‌ प्रातरेव मंकन्यः काय्य, तदानीं श्यातिःशास्त्-प्रमिद्ध-प्रतिपदभावऽपि स्मतिभिरापादितायाः प्रतिपदः सत्यात्‌ । श्रतएव द वलः,- “यान्तियि समन्‌प्रा्य wea याति दिवाकरः | fafa: सा aaa Hal दानाध्यद्ननकमसु- हुति । aa, दानाष्ययनयोरूपवामादि-निखिन-दंवेपलक्तणायव-विवक्षा ‘ang ति agra निदिष्टम्‌ । श्रतरास्तमयात्‌ wi मुहर चग्र्यापिनों तिथि षमनप्रा्यति area) न त ततोऽन्प्यागि- १२९ कालमाधवे विवाता | तथा सति, पुवक्त-बेधाभावेनेोत्तर्‌-तिथरेव ares प्रसङ्गात्‌ । तथा जिमुहण्ेया्निः खन्दपराणे दभ्रा, “याम्तिथिं समनप्रा्य BTS पद्िनो-प्रियः | सा fafaafea परोक्ता तरमु हन्ता यदा* भवेत्‌--दति । शिवरहस्य-सौरपराणयोरपि,- “at प्राणास्तमुपेत्यकंः मा Saad fafa | WHEE सवपु सपान faqaun’—rfa । इद सिष्टाऽपि.- “यस्थान्तिथावसमियाकपब्यम्त॒ ARTs: | याग-दान-जपादिभ्यस्तामेवेापक्रमेत तिथिम्‌" दति | नन्‌, सायन्तन-विमुद्व्ते्एकम्रतिपदुपेतायान्तिथौ प्रातरेव संकर प्रतिपद्‌पवासः काय्यः,-इति यग्यादि-वाक्यमाभित्य निर्णीत; तियि-चये तथाऽस्तु, WIA खव-दप-वाक्यात्‌ परेदयरुपवासः प्रप्नोतौति चेत्‌ । Raat खवादि-वाक्यस्येकेदिष्टादि-विषयतात्‌ | तथा च याषः-* “द्वितौयाऽऽदिक-यग्मानां saat नियमादिषु | एकादिष्टादि-टद्यादो हास-ढृद्यादि-चोदना"--दति । नियमादिष्वित्यादि-श्ब्देन, पिश्च-कम-यतिरिक्र-त्रतापवासादि- सकल-कमेणो ग्रहणम्‌ । एकेादिष्टादोल्यादि-शब्दन विवाहादि-मन्ग- शास्-गत-श्रादू-्तिरिक्र-पावण-श्रद्धस्य । दद्यादावित्यादि-ग्रब्देन, न क क RE mere UyT meer eternmee ence ATO er ~~ ae +“ ~~ ^~ ~= ^ at ५ werner: * चिमुङ्गक्ा च या दति क° मु ° WHR: Ws! | प्रतिप्मकरशम्‌ | १२५ माङ्लिक-श्रा दम्य । द्ामवद्यारीत्या दि-श््देन, खवस्य ग्रहणम्‌ | तदेवं प्य : इएक्प्रतिपदुपवामं कवा परेयुः पारणं कुयात्‌ तचदश्चिग्यते। fa प्रातः पारणम्‌, fa वा fawn ? इति । नाद्यः, सुमक्‌-व्न-विरोधात्‌ ; “तिथि-नक्तव-नियमे तिथि-भान्ते च पारणम्‌ | श्रतोऽन्यया पारणे तु ्रत-भङ्गमवाभ्रयात्‌--टति । म दितौ यः, रवल-उम-विराधात्‌; । ““उपवाखेषु सवषु पवा पारणं भवेत्‌ । श्रन्यथा तु फलस्याद्धं ध्ममेवोपसपति"- दति । धमायमः। नायं दोषः। पवाष-वाकास्य मामान्टरूपसन पर- विद्धो पवास-विषयतया मंकाचनौयतात्‌ | एतद्‌ वाभिप्रत्य निगमः.- ““पदे-विद्धासु तिथिषु भषु च श्रवणं विना | stra विधिवत्‌ कुय्यान्ह्तदन्त च पारणम्‌" इति 1 भेषु नचतरेषु । खन्दपराणऽपि,- “farmed वामामुपवाम-्रतादिषु ¢ तिश्यन्ते पारणं aan विना गिवचतुद्‌ णौ म" इति । ' श्रवोपवात्रतादिखित्यादि-शब्दने कभक्रनक्रायाचिनामि wz । at तिथिमुद्िश्मैतानि qaafafearta, परे दय्तन्तिथि-भागऽतोते gern काव्यम्‌ । wre, पएदिनानष्टिनकभक्रदि-त्रताना aaa स्यादित्यभिप्रायः । श्रम्य च तिथि-भान्त-पारणम्यापवादः अचित्‌ wed — ae aua,—xfa fae पुस्तकं Ura: | ९२६ कालमाधवे ““तिश्यन्ते चेव भान्ते च पारणं यत्र चोद्यते | यामवयोध्वेवत्तिन्यं प्रातरेव दि पारणम्‌"- द्रति । यथोक्तापवासवद्व्ुतवेाऽपि वय विद्धायामेव RAT, | avait ब्रह्मपराणे वामनपृगणे भविष्योत्तरपराणे च प्रपितः | श्च प्रातः षद काले दूतादिकं ब्रह्मपुराणे दभितम्‌,-- i \ "तस्मात्‌ यूत कन्त प्रभाति तच aaa दति यद्यपि प्रातग्मावाम्या ana न तु प्रतिपत्‌, तथापि भ न्यायेन प्रतिपदः माक्यमाथि्य दयुनादिकं प्रातरेव कायम्‌ | नन्‌, यावेनावुपवाम-बन्य्‌ सवो wafagrat प्रतिपदि विहितौ, तयो; केनापि निमित्तन aaa मति किमुत्तरविद्धा गौणकानतवन ग्राह्या, किंवा मुप्यकालातिक्रमात्तयोः परित्यागएव ? aa केविदाद्ः। परित्यागएव युक्रः । मुख्यकालमन्तरेणाप्यनष्टाने दितोया-दतोयादिष्वपि तदनष्ठान-प्रसङ्गात्‌ | श्रयोच्यत,--यथा चैव- सिक्षापनयनस्य गभाषटमादि-मुख्यकानामभवे मत्याषो उशादि-काला- गौोणकालतन @teat, एवमता पि,-दति i तन्न, वैषम्यात्‌ । तच गोणए-काला वाचनिकः ; “श्राषोडशरान्त्‌ दाविश्ाचतुविशाख वत्सरात्‌ | ब्रह्म-्तच-विशां काल ग्रापनायनिकः परः" इति। a सेवतत्तर-प्रतिपदा गौणवन Barr किञ्चिदवनमस्ि | अन्तरेणापि वचनं युक्रिमात्रण तत्‌-कन्पनायां षोडश्रादि-वघभ्य ऊष्ट- मपि सन्निकषे-विकषे-तारतम्येन गौएतर-गौणतमावुपनयन-कालौ प्रषश्येयाताम्‌ | म च तौ यकर, ofauaacaa | १२७ “श्रत ऊर्वं पतन्यते यथाकालमसंखताः"-- दृति पातित्य-स्मरणात्‌ | fay, पवात्तर-विद्धयोरुभयोरपि सौकार पञ्यल-विचारेा fara: स्यात्‌। तस््मात्परित्यागएवेति । तच ब्रूमः | सनयेाचो पनयनवदुन्तगतियेः प्रापकाणि aes वचनानि । “प्रतिपल्छ- दितीया स्थात्‌"--दत्यकं वचनम्‌ नन्वतद्ययो क्र-विषय-व्यतिरिक्र-विषयं मुख्यकालत्वं॒विदघाति, न तु यथोक्र-विषयं गोरकानलमिति चत्‌ । तच anal; किमव विषयान्तरे मुख्यत वाचनिक, किंवा यथोक्रविषयस्य मुस्यकाले- sfufea सति, श्रयादितर-विषयत्वं तस्य वचनस्प् परिगते > षति । ara, तस्मिन्‌ aaa विषयान्तरस्य ग्ब्दतेाऽप्रतौतेः | दितौयं तु, सामान्यवचनस्य विशष्-वयतिरिक्र-सम्भावित-शटस्त-विषयत् परि- शेषणोयम्‌ । तथा मति, रष्ण-प्रतिपद्विषयतमुपवाम-वयन्तिरिक्र- दान-त्रतादि-विषयलभश्च सभावितवाद्यया परिशिष्यते, तथोपवासेऽपि गोण-कान-विषयवं कता न परिये | दितौया-युतेापवाम-निपधादिति चन्‌ । न, स्य निषधम्य पुव विद्धापवाम-परंमायान्तात्पग्यात्‌। "श्रपश्रवो वा श्रन्य गोऽद्यग्यः OM वोगोश्र्ाः"--दृ्यव गोऽग्र-प्रशंमायमजादौनां arta निषिध्यते। नतु मत्या तन्निपधः, प्रत्यक्त-तरगाधात्‌। शास्तान्तर-विरोाधाक। एवमत्राण॒न्तर-विद्धायां प्रतिपदि सवया प्रतिपद्‌ पराम-उपधो व्ार- नयेत । तथा च, उदितान दित-हेमयोगन्योन्यं निन्दतर-प्रणमाधचै, मतु सया हयलाथा। नो चदुभावपि Frat पर्द्यज्ययानाम्‌ । यदि तच्श्राखा मदन यत्स्या, तद्धापि मुष्य-ग।ए-ञदन यवम्याऽम्तु | १२८ कालमाधवे न Raat तिथेः प्ज्यल-विचारा निरथका भवति, प्रस-तिथि- सौकाराय तदुपयोगात्‌ | यानि चान्यानि शामान्द-वचनानि; “उदयं quae” “aijifearg तिथयो दैवे काय फलप्रदाः" carafe, तानि स्वणि यथा छृष्ण-प्रतिपदमुपेदलयन्ति, तथा गौए-प्रतिपदं कुतोनेपेद्लयेयः। न देवं सति, दितीया-टतौ- यादिष्वपि way, गोण-प्रतिपत्चसय तत्राभावात्‌ | गौ ण-प्रतिपद्येतावता निवन्ेन कस्तव लाभः.-इति चेत्‌ । तच TAU वा तव केलाभः,- इति वक्रयम्‌। ण््टाचारः,--दति al व्रिपयएव तं पश्चामः) तथा रि.--यदा यथोक्रगेल्या कस्याञचित्तिय देवियं भवति, तदानीं सम्य- faug-faay ter शिष्टाः पृरचानतिष्ठन्ति, श्रन्ये च पर । न च, तचाविमौतः शिष्टाचारः प्रमाणं नेतरः,--दति are उभयेषां शिष्टानामविगौतव-कयनायेव सम्यरतिपन्रेति विशेषितवान्‌ | एवं तरि, मुख्यलमणन्यतमस्य निञ्तुमशक्यमिति चत्‌ । afar रग afer कलेन्येषु शष नोराग-दषस्य खस्य प्रामाण्प्राति श्यस्य वद्धिः, तदा ATT MIATA मुख्यलात्‌ | तदतद्वाभिप्रद्य गुरा शिथा- म्रासने त्रेत्तिसियाः समामनन्ति,-*श्रय यदि ते कम-वििकितावा दृत्त-विचिकित्ा वा स्यात्‌, य तच ब्राह्मणा, समदशनः युक्ताः श्रायक्राः gwen’ भरममकामा, स्यथया ते ततर वतरन्‌ तथा लं तच वतथाः” दृति । यज्गि-कुश्ला oer, शस्त ant । श्रायुक्रासलदथाग- ~ ~~~ = ~~ न~ —_ a cee ~~ * equal खरू्ताःः- दति we fee पस्तकयोाः UTS: | + समनद्रिनायक्तिकुशलाः, यक्ताः श्रास्ेतत्पराः ares इति यावतः इति fae पस्तके पाठः| प्रतिपद्मकरकम्‌। १९९ हाम-निरताः। श्रलक्ताः क्रोधादि-वजिताः * । धम-कामा TTA वाकमे्ोदासौन्यमकुवाणाः | उक्ररौत्या कस्यरचिच्छिषटासार-विशेषस्य yea amin भविष्यति, म तु खवयेवानाचारः । एवच्च घचयेकामेव तैन्िरीयशाखामधौत्य वौधायनापसतम्बादौनां मत- भेदेन परस्पर-विलकरूणमन्‌ष्टानमाचरता मुभय-विधानां मन्यां ख-ख-पव-यरष-पारपय्य-क्रमायातएवाचारा मुख्यः । कदारिन्सद- सभवे मतान्तरे णाणनष्टानमेवा Fat न तु स्वधा तकोपेयुकः | किं बहना, मुख्याया; पव विद्धू'याः प्रतिपदोऽसश्नषे शेषि-परित्यागाद्‌- रमुर-विद्धायाः परि ग्रहणमित्यवगन्तव्यम्‌। तद्व॑ परपुकरप्रतिपद्‌पवास weer, पुव-विद्धा मुस्येति व्यवखितम्‌॥०॥ श्रयेकभक्ष-नि णयः | ब्रह्मपुराणे STATA पयते- “प्रतिपद्यकभक्राण्नौ समाप्त कपिलाप्रदः" दति । तच, तावदकभक् जिविधम्‌ ; सख्वतन््रमन्याङ्मुपताम-प्रतिमिधिरप- Gia तेख्िदानौ मुदाइन waa | * wag चिग्यते । किमुपवासउत्तिथिरस्मिन्‌ ग्रहोतव्या, उत प्रका- गरेण? ति । उपवास्वदिति तावत्‌ प्राप्रम्‌। “देवं foxy तथा काय्येम्‌"-टूति वनेन उपवाततेकभक्रादि -शृस्ब-रे दस्य विव।छत्‌- am! न च, कम-काल-याण्या तत्रिणेयः,- इति गङहूमौयम्‌ | * amar: लेभरहिताः अरुक्ताः करोधा(दिवजिंताः,- द्रति fac aay पठः, 1 मानान्तरेणाप्यनृषनमेव,. - इति मु° WAH पाठः| । 1 4 १६ कालमाधवे -ल्कालस्याद्ायनिर्णीतलात्‌ | कथञ्चित्तत्निण्येऽपि, कम-काल-व्यापि- वनस्य ॒पिव्य-पिषयवेनाष्युपपन्तः | तस्मा दुपवासवन्तन्निणेयः,- इति रासे त्रमः। कमे-कान-व्या्चिरेवा नि्णय-हेतुः। कमकालस्तत्‌- कर्म-लरूपञचत्युभयं स्कन्दपुराणे दशितम्‌, ““दिना ई-ममय ऽतीते भुज्यते नियमेन यत्‌ | एकभक्रमिति पो क्रमतस्हव्छा दिवव दि"--दति | दवलाऽपि,- । “fare Haase भुज्यते नियमेन यत्‌ | एकभक्रमिति प्राकर न्यून याम-तयण तु-इति | श्रव च, दिनाद्धत्योपरि साद्धं-मुहत्त-परिमितः कालः पञ्चधा विभागे मधयाद्भस्यापरभाग CHAR मुख्यकालः। faarg sata सतिं gaaaat-aifaara । श्रस्तमयात्‌ प्राचौना वेशिष्टो गौणएकालः, fea- बेत्यभयनन्नानात्‌ । एषं faa सति, सुव्य-कान-त्यापिनौ तिथिय- होतया | ATI पद्मपगणम्‌,-- ““मध्याह्ह-यापिनौ ग्राद्या एकभक्तं सदा तयिः दति) सोधायने।ऽपि,- “उदये quaraw amare तिथिः | aae-aifaay याद्या एकभक्रे सदा तिथि." दति । न चाव्रोपवास-न्यायायुक्रः। तव, पुकविद्धायामेव वि शेष-शास्त- पर्ेवसानात्‌ । fafau fe विरेष-शास्तं; तिधि-प्रयुक्तमेक, RATER मपरम्‌। तच, “AS fears तिथयो दैवे” इत्यनेन कमे-विषयेण सामान्य-शा्णोत्तर -विद्धार्यां प्रात्ताणम्‌,-- प्रतिपत््करलम्‌। १६९ “उपोष्या; पर-संयक्नाः पगा; पुरेण संयुताः"-- ram क्म-विषयेण विग्ष-रास््रेण पव-विद्धा विहिता । fate विषये afq सामान्य-वि शष-शास् उदाह्ियते । “पावाशिक। स्तु तिथयः” --दति, तिथिमात्रमुपजोख प्रटत्तवात्मामान्य-शास्त, “प्रतिपककखो काय्या"--दत्येत दि शेष-शास्तम्‌। तथा सति, दिविधनापि विशेष शात्त्ेण पुवेविद्धायामेमेपवामः सुम्यितः। श्र तु, "मध्याङ-षा- पिनौ”--इत्येत्कमे-विषय -विश्ष-शफस्म्‌ । श्रतस्तदनमारेए नणया यज्यते | नम्‌, 'प्रतिपत्सनाषो काय्या"--इत्यनेन तियि-विषयण विगरष- mean कतेन निण दति चत्‌ | उपवाम-दिषयवनापि तस्योप- परत्तरिति qa.) नन्‌, मध्यद्भ-व्यास्नि-वचनमपि तिश्यन्तरेकभक्र-विषय- खनेपपादयितुं शक्यम्‌। श्रत: ,कम-वि रष-ग्रास्त-ति यि-विश्ष-शास्तयोः ममान-बलवतमिति चत्‌ । श्रस्तु नाम, किम्नच्छिन्नम्‌। मध्याङ्यापिल- सम्मलवयो; पुव-विद्धायां मम्पादयितुं रक्तन विरोधाभावात्‌ | यदाद्रत्तर-विद्धायासव मध्याक्र-यापिल, तदा विरेधः,- दति चत्‌। वादं, तयापि तियि-पिषय-विगप-्ास्तात्‌ कम-परिषय-विरष-गरासत प्रबलम्‌ । तिथगणवात्‌, कमणश प्रधानात्‌ । aMeafay विषये कम-काल-व्याक्रुव fanaa | aa, निण्या विषयः षोढा भिद्यते; पत्रद्यरेव मध्णङ्ध-वापिलम्‌, परेद्यरेउ तद्चापितरम्‌, उभय aan tana, उभयच तंदव्यापित्म्‌, + aq प्रतिपत्‌ HEM asta तिथिविप्रयन fananian निया aeqa,—Kafen: पाठः He fac पुन्तकयाः। ARR क्राशमाधवै उभयत्र साम्येन तरेकरेश्-व्ापिलम्‌, उभयचर प्रिष्येण तरेकरेश- व्यापित्वश्च,-इति। तजर, प्रयम-दितौययोः मध्याृ-य।पितस्य निणायकलम्‌। zara पविद़ा ग्राह्या सुख्य-काल-द्ाप्तः ख्मवेऽपि गौण-काल-वाभेर- धिकलात्‌। Waa न्यायेनोमयत्र मुख्य-काल-व्याघ्यभावेऽपि गौण- वय्षि-जमभात्‌ पुव-विद्धेव । पश्चमेऽ्ययमेव न्यायोयोज्यः। षष्टे ठु, यरा पत्र दयमध्याङ्गैकदे मधिकं व्याप्नोति, तदानीं तदाधिक्यात्‌ गौणए- काल-वापरेख TTT! यदा परेदयमेध्याङ्कदे शमधिकं या- नोति, तदा गौण-काल-व्या्यभावेऽपि मुस्य-काल-ग्ाघ्यापिक्यान्‌- सारेण परेदयगराशरा | rere खरकोकभक्े निणयः WTF तु कथम्‌ ? तज, काऽमृप- ufafrfa रेत । उच्यते,- “"पूजा-त्रतेषु सवत्र मध्याङ्-यापिनी तिथिः"- दति । तथा, “mene एजयनुप"-दत्यादि-शस्वेरङ्गिमः पजादेभध्याके विहितलेनाङ्गखेकभक्तसयापराहादौ प्रायमाणएवात्‌ न मुख्य-काल- सभवः। मा न्तादृश-विषये मुख्यः कालः, प्रधानानुमारेए गण RATAN; यदा खःग्त्ेकभक्रऽपि केमसिन्निमित्तेन मुख्य-कालासम्भवे गौणकालेाऽभ्यनुश्नायते, तदा किमु वक्रवयमन्याङ्ग । यकनूपवास-प्रतिनिधिरूपमेकभक्त, तदुपवास-तिधौ कार्यम्‌ । तस्य गौणणोपवासलात्‌ | WATT सुमन्तः, “fat यवोपवासः स्यादेकभक्रेऽपि षा तथा"- दति | मण्‌, तादृश्रमेउ मास्ति,--इति शङ्कगो यम्‌। उपवासं प्रकम्य प्रतिपव्मकषर शम्‌ | १९३ रोगादिना agent गवेनृज्ञया aaa’ सभ्रावि ar — “sat तान्य ब्रतघ्नानि भ्रामं फलं पयः | हविन्राह्मण-काम्या च गरोवंवनमोषधम्‌"-- एति MATA । दत्यकभक्र-निणयः। श्रथ am निर्णीयते । त, वराद्पगणे घान्यत्रते पद्यते,- “anhiitd मिते पत प्रपा तििभषेत्‌। तस्यां wm प्रकुर्वीत राजो विष्णं प्रपृजयेत्‌"-- ति । श्र, मक्रशन्दो भोजन-परः । काल-परते, "प्रकरोति" -दत्यस््ान- न्वयात्‌ । न fe, कालः केनचित्‌ कन्तु शक्यते । तस्य ate, राजौ- दति काज-विधिः। श्रता दिवा भोजम-रहितवे सति राचि-भोजनं व्रतस्य खरूपम्‌ | AU, खतः प्राप्तस्य रारि-भोजमस्य विधान-वेयथ्यात्‌। तस्य ष॒ नक्र भोजनस्य, विष्णु THAT, avefawt पटितवात्‌। तथा, होमोऽपि तदङ्म्‌ , "होमश्च तज ुर्वोत-एत्यनिघानात्‌ । एच सति, प्रधाना-वरोघन परजा-होम- योरङ्यो दि वाऽनष्ठानसुक्रं भवति । प्रधानस्य च नक्रस्य काल दयं भवियत्युराणे दग्तिम्‌,- “aaa दिनं नक्र प्रवदन्ति मनौषिणः। मचत्र-द्भनाननकरमरं मन्य गणाधिप" इनि। ` श्रस्य च कान-दयस्याधिकारि-भरेम ववम्धामाह दवलः-- —_ * गव्यगुक्ञातस्यकभक्तस्यः-- ति वि ° पुन्कै GTS: | १३४ कालमाधवे “"नकतत्र-दभनान्नकतं EAR बध; AAA | यते दनाटे भागे तस्य राचौ निषिध्यते"-दति | खत्यन्तरेऽपि,- “am निशायां कुर्वीत weet विधि-संयुतः। यतिश्च विधवा चेव कुयात्‌ तत्छदिवाकरम्‌॥ सदिवाकरन्त्‌ तत्‌ प्राक्रमन्तिमे घरिका-दये | नि शा-नक्न्त fase कामाद्धं प्रथमे दा"--दृति । राचि-नक्र-भोजने यामः.- ““वरिमुहन्त प्रदोषः स्याद्वानावस्तं गते मति। नक्तन्त तत्र कन्तव्यमिति शास्त्-िनिश्चयः"--ए़ति । तदेवं नक्र-कालौ व्वस्यितो । तच, नक्रं प्रदाष-यापिन्यां तियौ- कायम्‌ | तदाद वत्स. “प्रदोष-व्यापिनो ang तियिनक्रत्रते सद्‌ा | एकादभीं विना मवा प्रकर BM तथा समता"--इति । एकाद ्वान्तु यन्न कं, तत्रादय-व्यापिनौ तियिगराद्या । age सखन्दप्राणए- "'प्रदोष-यापिनो arent सदा aa-ad fafa: | उदयम्या मदा aq” हरि-नक्रत्रते fafa —efh । श्रवाणयकभक्र-न्यायन षोढा विषय-भद्‌ा उ्मर्णौयाः। मध्याङ्क- ्रदोषयोरेव भिन्नलात्‌ | पद्यरेव प्ररोष-व्याप्नौ पव-तिथियाद्या । avata प्रदोष-वयाप्नो प-तिधिः। उभयत्र प्रदोष-यप्रौ पर-तियि- रेव । तदाद जामालिः,- प्रतिपद्मकर लम्‌ | ११५ “aga तिष्योर्भयोः प्रदोषव्यापिनी fafa: | AAT नक्तं स्यादुभयत्रापि सा यतः" इति। उभयत्रापि fear wat च सा तियिविद्यते यतः. एत्यथः। उभयचर प्रदोष-व्या्यभावेऽपि ara । तदार जावालिः,- “magia परत्र स्यादम्तादवागयतादि सा" एति | प्रदोष तदभावेऽपि, श्रस्तमयादवाग्यतः at विद्यते, ततः सा याद्त्ययेः, च्रम्य च, दिवारात-व्रतलन"प्रदोष-व्याप्चिवत्सायंकाल-व्याशचि- रपि निणेय-दतुभरतत्यनेनामिप्रायणावागस्तमया दित्युक्तम्‌ | दिवा- राति-त्रतवच कृमपगाणऽभिदत्म्‌,-- भप्रदोव-वापिनौ aa चिमुहलन्ता यदा fear तदा नक्रव्रतं Fara स्वाध्रायस्य निषधवत्‌.- दति | यद्यत्र, प्रदोषकान-मायङ्गानौ दाते प्रयोजको प्रतिभासेते, तयापि प्रदोप-याप्निमुष्यः कल्यः, मायङ्गान-व्याप्धिरन्‌कन्पः-- एति जावालि-वचनादवगम्यते। aa fe, “रना दति प्रदोष-याघ्य- भावमनूद्य तादृ्यास्ियगाद्यल, “MRIS Va — TA CAVA सात्‌। tga fava, ग्टदम्योऽपि afaafgar नक्रमाचरत्‌ | तदुक्र ्कन्दप॒राण - “gatq-anfaat न स्याद्वा am विधोयते | श्रात्मनेादिगृणच्छायामतिक्रामवि भास्कर ॥ aan नक्रमित्या्नन नक्तं fafa भो जनम्‌। । एव Mar ततोविदधान्‌ Bare तु मुजि-क्रियाम्‌। कुखाङ्नक्त्रतो THR भवति निदितम्‌ - इति ११६ कालमाधवे ay, सप्तमो -भानुवासरादौ atta विहित, aw पुवाक्-विपया- सेन aKa कन्य, प्रदोष-याप्निरनकल्यः। एतदवा- मिप्रत्य सुमन्तः “तरिमुद्त्त-स्यगेवाद्भि निशि वेतावतौ * तिथिः । तस्यां सौर म्भवेन्नकमदन्येव तु भोजनम्‌"--दति | शरव, सायं yaaa प्रयमते निद श, प्रदोष-याप्त रम्‌ कल्पात्‌ पान्न थः | दतर -न॑षु तु, प्रदोष-व्ाप्र मुस्यवाद्‌दाइत- कूमंपगाण-वचने सेव प्रथमं निर्दिष्टा, सायङ्ू(ल-यङ्निः पश्चाननिदिंष्टेति fara: | तेख्ितर-नक्रेषु प्रदोष-वयापि-तियि-ग्रहणेऽपि भानवासर-संकरा- मयादिनिा ग्श्स्स्यापि यदा राचि-भोजन-निषधः, तदा faa ani कुयात्‌ । तथा च भवियोन्तरपराणे.- “a वादिल्य-दिने aera कुवन्ति मानवाः | दिनान्ते तेऽपि मुश्चौरन्‌ निषधाद्राजि-भोअने"--¶ति। afarg दिवा भोजने, उत्तमोाऽन्तिमेा Few, मध्यम उपागम्‌, ara, ATA ATH: | एवश्च सत्यन्तिमभाग-विमुङकस-वचमान्युपपशचमे। राजि-भोऽनेऽपि घरिका-जयमुन्तमः कालः, धरिका-षटक मध्यमः काणः | Waza वचन- -दयं ख्यते, ^प्रदोषोऽखमया दूष्यं घरिका-यमिषते”-- शति | “Faget प्रदोषः स्याद्रवावस्षङ्ते सति टति | 2 न - जन we ° Ga दती,- इति षिण qe पाठः। † वचचनं,- इति मु ° aera पाठः| प्रतिपष्पक्षरणम्‌ | LBe निशेय-पथ्न्तो जधन्यः कालः। ‘am प्रकुर्वोत राचे"-रति सामान्येनाभिधामात्‌। श्र-सोर-मकरेषु साम्येन वेषभ्येण वा दिन-दयं RAGAN, WEA AR काय्यम्‌। सायड्ालख् गोण्ड तत्तियि-याप्तलात्‌। श्रवाणयकभक्रवदन्याङ्-नक्रापवास-खानोय-मक्र- योनिणयो Bz. | यथोक्-लक्षण-लस्तिनयारेकभक्र-नक्रयोग्कस्पिन्‌ दिने यदा प्रस- क्रिसद कथं कन्तव्यम्‌ ? न तेतादृ शौ प्रसक्रिरव नास्तोति शूनो यम्‌ भवि्योत्तर-पराणोक्रे रथसप्नमो वरते कदाचित्तत्‌-प्मक्ः | तथा इहि, तच, ठतोवादिषु मपरम्यन्तेषु पञ्चसु दिनेषु क्रमेणेकभक्र-नक्रायासितेा- पवास-पारणानि विदितानि । श्र, यदा एतौया याम-य-परिमिता ततउष्व॑ञ्चतरथी ; तदा मध्याङृ-व्ापिवान्तनो येकभक्त तज परापरं प्रदोष- घ्यापिलाखत्‌र्थो-नक्रमपि aaa, तथा क्षति परस्पर-बिरोाधो दु.प- रिदरः। श्रजोच्यते। एकभक्षस्य प्राथम्यात्‌ प्रबलल्न तस्मि्य-कम्ब खवानयस्तदिराधिनि तु नक्तऽर्‌कन्पः । स च द्धः; दिनान्ता- नष्टानात्‌ कजन्तरानष्ठानाखच । यदा चतुर्थो परेदयटद्या मायंकालं eral, तदा तस्य गौणए-काल-ष्यापिलयादकएव ae दिन-भदेम बरत-दयमन्‌तिषटेत्‌। यदा चतुर्था समा aia बा, तदा गौण- कालस्याप्यसकवेन पवद्यरेव भाव्या-पुवाद्भिना कबन्तरेण AD करणोयम्‌। । ॥०॥ हुति नक्र-निण्यः ॥°॥ छ ४ न्क we 16 = ><" Or १३ कषालंमाधवे श्रथाचितं निर्णीयते | एवौदाते चप्तमोतरते पश्चम्यामयाचितं विदितम्‌) aaah ्रतिपरेक्रः काल-विरेष-विधिनासि | aw याचित-भोजम-निषेधः तात्‌ स च निषेध उपवासवदहोरात्र विषयोकरेाति | श्रत्व घडन्याऽपि, श्रस्िन्नहोरा ते याचितमन्नं न dba’ wad कन्तवयः । श्रथ याचितादन्यदयावितमित्यप्रयन्न-लभ्यस्य पर-दन्तसख भोजनं विव- च्यते, तद्‌।ऽपि पराधोनलीदव' न तस्य काल-विशषो विधातुं शक्यते | यद्यपि ae पवे-सचचितं ag षदानोमयगचितं भवति, तयापि पव प्रयद-मम्पादितलान्तर्‌याचितमेव | श्रयवा, निषधस्य परसाक्र-पवेक- array पर-द्रव्य-विष्यतलात्‌* श्रयाचित-श्ब्दोऽपि परद्रव्य भेव विषयो करोति | श्रचायाचित-श्ब्दस्य यथोक्र-रोत्या दावथौ सम्पप्नौ; प्रतिषेधः पयेदासञच। तयो; प्रतिषेध-प्तं प्राजापत्य-रुच्र-वयास्याने, गौतमो श्यवजष्टार,--“श्रयापरन्तं न कञ्चन याचेत"--इति। पयदास-पच्‌ रदस्यतिवजद्ार,-- “Are WAG सायन्दहमद्यादयावितम्‌ | अं परन्त नाम्नो यात्‌ प्राजापत्यश्चरन्‌ दिजः" रति । खरत्यन्तरेऽपि,.- + “श्रयाचिताभो. मितभुक्‌ परां सिद मवाश्रयात्‌"- इति, मितभोजिलं दगरा्तवम्‌। तदुक्तं दठुविशातम्ते,-- mente ne cal 6 ~ मज a a owas! = oes ae # * याचितशब्दस्य परद्द्यविषयत्वात्‌) - इति fae पुस्तके पाठः| ofan aa | १९९ "प्रातस्तु STEN याला नक्र पञ्चदशव घु | श्रयादिते तुषो चाष्टौ area विधिः स्मतः" दति | तच भोज्य-द्रयं परकोयमप्रयन्नोपनोतसच्येतद्‌भयं ATA LAAT हवगम्यते | तथा च प्रतिगरद"प्रकरण UTI: — “श्रयाकिताइतं याद्ममपि दुष्कुन-कमणः"- दति । तथा, यतिधसषु उण्ना,- “यिक्लाऽ्रनमनयोमात्‌ areata निमन्लितम्‌* | शया चितन्त aged भोक्ष्य मनुर ब्रवोत्‌” इति । धदि प्रतिषेधो यदि वा पयदाषः, उभयधाऽथकभक्रादिवन्न काक्षी विग्ेषणौयः। प्रतिषधेऽनटयाभावात्‌, पयैदासे पराधोमलात्‌ | भ्रमति तु काल-विगोप-विधौ, न क्म-कान-द्यात्नि-वचतममतर wae । तथा सति, किं “पीशष्टिकाम्त्‌ तिथयः"दति वचनेन परा पाद्या, fa वा यगा वक्येन पवा? इति बोक्तायां, यग्मवाक्यस्य तिथि-वि शष विषयलादनमरणं न्याय्यम्‌ श्रनेनेव न्यायन प्रतिपदष्ययाच्चिते पतर-विद्व प्राद्या । श्रयाचितस्य नियमरूपलान्‌ | P “Feat याऽऽरिकवग्मानां पृ्यता नियमादिष्‌"-- टदमक्रलात्‌ | Non दृत्यया चित-निशय; teil ee a; ्रतिपद्युपवामेकभक्तनक्रायाचितानि निर्णातानि। तधि, eat. ्रतिपत्पकविद्धोषेयाः कृष्णा प्रतिपद्‌ सर- विद्धा । एकभक्र-मक्रयो) # द्व, "प्राक्‌ कंनाप्यनिमन्छितम्‌'-- इति ग्रन्थान्तरे पादुः | १8० कालमाधवे सवासु तिथिषु मध्याङ्ट-प्रदोष-ाघ्या निणयः। श्रया चितस्य प्राति- सिक-काल-विशेष-विष्यभावात्‌ उपवासवत्‌ परक-हृष्ण-पतिपदो-पुवा- avg ग्ररोत्ये,-दृत्येतवद्रव सितम्‌ | श्रय प्रतिपद्‌ान-व्रतानि निर्णी यन्ते | भविष्योत्तरपुगाणे दानं Vad — “प्रतिपत्सु दिजान्‌ पूज्य पूजयिल। प्रजापतिम्‌ | सोवणमरविन्दश्चं कारयिवा<ष्टपचरकम्‌॥ Bal वे दम्बरे पामरे सुगन्धि-त-पूरिते | पष्पधुपः पजयिलवा विप्राय प्रतिपाद येत्‌*-इति। ब्रह्मपराणे फलब्रत पद्यते,- “मासि भाद्रपदे पत्रो पत्ते च प्रतिपत्ति | aaa पचन्योनो षोडश-चिगणानि च। फलानि पिष्टपक्रानि* दद्याद्िप्राय षोडश t देवाय षोडगेतानि दातव्यानि प्रयत्नतः ॥ भज्यन्ते षोडश तथा AAT नियमाश्या!“-- दति | एवमन्यान्यपि दान-्रतान्यदाहरणोयानि। तानि च सवाण्णुत्तर-वि- दायां प्रतिपदि arena । तेषां देवत्वात्‌। तदार टद्‌ याज्ञवस्कयः,-- “"पोवाहिकास्त्‌ fumed ara फलप्रदाः" इति, यद्प्येतत्तियि-सामान्यःुपजोवय wea, तयापि प्रतिपदि बाधका- ~~ ~ --- ~+ हः = न = [ , १ ee nt ee - » पलानि चेढ्पक्षनि,-- इति fae पुस्तके ata: | † नियमाश्चयाः) इति fac पुस्तके gts: | प्रतिपत्मकषर खम्‌ | १४९ भावात्‌ तच waa | म चात्र युग्म-वाक्यं वाधकम्‌, तस्य तिथि- विण्षसुपजोय प्रटृक्तस्यापि कमे-काल-वयाप्भि-वाक्धात्‌ TET । तिथिरङ्गं कमोङ्गि ततः प्रवलमिति एवमुक्तम्‌ । कमे-काल-यािशच SKAGIT श्रार,- “कमणोयस्य यः कालस्तत्काल-व्यापिमौ तिथिः | तया कमाणि gata हास-टृदौ न कारणम्‌"---इति । खकन्दपुरणेऽपि,- । “afer काले तु यत्कम तत्काल ष्यापिनौ तिथिः | तया कमणि कुर्वीत द्रास-टद्धौ न कारणम्‌"--एति । masta, — “ataw विहितः कालस्तन्काल-व्यापिनो fafa: | तया कमाणि Rafa हाष-ठड़ौ न कारणम्‌"---इति | क्म-कालश्च॒ दान-त्रतयोदवलेन पवा ह्ोऽवगन्तव्यः। “एवाहो पर रेवानाम्‌"--१ति mea एकभक्ष-नक्रयोदेवतेऽपि प्रतिपदोक्ष- काण-विगरेय-शास्तेण सामान्य-रूपं VATE MG बाध्यते । भवं प्रछनयोदान-ब्रतयोः किञ्चिद्राधकमस्ति | U8. पवाभागः WNW म च, पञ्चधा विभाग-पत्ते मुह चयात्मकः प्रातः कालः। चतुद्ध। विभाग-पक्त साद -प्रषगा्मकफः। faut विभाग-पक्ते पञ्च-मुहन्तात्मकः। Cut विभाग-पचं mg- सप्तसु हृन्तात्मकः | पञ्चदशधा विभाग-पक्तःयथाकलथेव was | यष्टपि ay mara धन पञ्चधा विभागएवाज Olay. --दति एवमुक्तम्‌, तथापि अहकर्वयोपेनयोदान-बतयोरुष्ट-भय-मा#- १४२ कालमाधवे फानष्टातुमशकालात्‌ इतरेऽपि पक्ता WATT TRAM: | चक घाद-सपत-मुहतेरपि कमं न समाप्ते, aa छृःकोदिवसाऽभ्यन्‌- wad । श्रतएव दवलः,- “यान्तिथिं समनप्राय उदयं याति भास्करः | सा fafa: सकला sar स्ाम-दान-जपादिषु"--दति । प्यासाऽपि,- “उदयन्नेव सविता at तिथिं प्रतिपद्यते | सा तिथि; सकला ज्ञेया दानाध्ययन-कमसु" हति | भविग्धोत्तरपराणऽपि,- “व्रतोपवास-नि यमे घरिनेका यदा भवेत्‌ । सा तिथिः सकला vat पिथ चापराह्िकौ"- इति, प्मपराणेऽपि,- ““व्रतोपवास-भियमे घरिकेका यदा भवेत्‌ | उदये सा fafaas विपरौता तु पैटके"--दति। प्कन्दपराणेऽपि,- “'प्रतापवासदानादो * घ्ररिकैका यदा भतेत्‌ उदये सातियियाद्या विपरौता तु पेठके"--इति । विष्णधमासरेऽपि,- । ““व्रतेापवासस्ञानश्टौ घरिकेका यदा भषेत्‌ | उदये सा तिथिाद्या श्राद्धादावस्तगामिनौ"-- इति | षोधायनेाऽपि,- ° खान।दो,- एति विन क पुरूकयेः पाठः| प्रतिपश्कषर शम्‌ | १४१ '“श्रादि्योदय-वेलायां याऽर्पापिष* तिथिभवेत्‌। पणा इत्येव मन्तव्या प्रता Aree विना"--दति । weed ह्र दिवसाभ्यनज्ना, तथाणत्तर-विद्धायास्तथगणे कि यत्परिमाणएमुदये श्रपेक्षणौयमिति विषेचनौयम्‌ । तज, बौधायनेन 'श्रर्पापि-इत्यभिधानात निमेषमाज प्रतिभाति । तया याषवाक्ये- $पि प्रतिभाति । "उदयन्नेव -- इत्यभिधानात्‌ । भविव्योष्लग्पराणादि- वचनेषु घरिकामाच॑ प्रतोयते । वचनान्तरे तु विष्णधमान्तर-गोधा- खन-प्रोक्रे घरिका-चतुष्टयं प्रतिभासते | तथाच पद्यते,- “sfza दैवतं भान faargreafaa रवो | दिमुहलन्ते चिरङ्धखच भा तिथिदय-कव्ययोः'- रति | mere । भानावुदिते aaa Ree देवतम्‌, तस्िंास्तमिते ततः पुवकालोनमङ्को मु हठत्त-चयं पिश्‌ । wre त्क ल-व्यापिनौ या तिथिभेवति, कैव क्रमेण दव्य-कव्ययोय्राद्मा ~~ दूति | sated) "पोवाहिका- दति वचनेन दैवे पुताष्-याघ्यभि- धानात्‌ पुवाहृस्य पञ्चधा fame मुख्यत्वाद्‌ दिते भानौ fagem तिथिग्रहोतव्या। यत्त॒ दक्तणोक्रम्‌,-- “fae न ana यः fafa: चय-गामिनौ | दिमुह्ृत्ताऽपि anan या fafdalg-arfaat’—efa | तत्‌ न चिमुहन्त-वयाप्नवाधकं,परतयुते।पोदम्तकमेव । तथा fy, प्रतिषेधः az of म-पुवकः, प्रमक्रिख्चाच यथोक्र-गोत्या पौवाडिक- * ar सन्त्रा्पि-दति fae wary ata: | १४४ कालमाधवे वाक्यादा, विमुद्ध-वेधाभिधायि-पैटोनसि-वाक्यादा भर्वति | तश nex विमुहतत्व, सम-तिथौ बाधकाभावात्‌ तथेव व्यवतिष्ठते | तिथि-चये वधिक-व्यारनिविधित्छया प्रतिषिध्यते । wae चतुथे- मुह-सयिन तिथिगरीद्या । तिथि-साम्यवत्तिथि-द्धावपि सुहतत जयमेव सुख्यम्‌। मुहृत्त-दयन्वनकन्यः। एतदेव ष्यतु ‘faq छ्ताऽपि--दत्यपि शब्दः प्यते । नन्व, चय-ददयु पजोवनेन निंणेयः क्रियते | स चानुपपन्नः, वयास वाक्ये हास-टद्धि-चोदनायाः पिश्च-विषयलाभिधानात्‌, “oarfeurfe दद्यादो-द्वास-दद्यादि-चोदना"- दृति दि पवमुदाहतम्‌ | दान-्रते च दैवे, श्रत कथमनयेद्धि याभ्यां निण्यः? किश्चोदाइत-याज्ञवस्क्य-स्वन्द प्राए-गाग्य-वचनेषु ‘graggl न कारणम्‌ -दृत्यक्तम्‌ | तत्कथमच, द्ास-द्योनिएय- कारणत्वम्‌ ? श्रचोच्यते | मन्ति द्यन्यानि द्रास-टद्धि-वक्यानि। तत्राश्ना,-- ““खवादपेपथा दिखल्तिविधन्तियि-लक्षणम्‌* | ख्व॑-दपौ परौ काया fea gaa पञ्यते!"--इति। भविपोन्तरेऽपि,- “खंवादप॑स्तथा दिखस्तिविधन्तिथि-लक्णम्‌ | ख्रै-दपी परौ ata fee. स्यात्‌ पवेकालिकः"--इति । पितामहोऽपि. eee ‘—_— eke ee eee (मो ee रपी म ---- ae path eee ------=~ ~~~ * feat चिविधं तियिलच्तणम्‌,- इति fac पुस्तके प्राठः। रवं Wty + fee: स्यात्‌ पृवेकालिको--डइति वि ° पुस्तकं पाठः । खव ats afquqazaz | tay “खवाद पेखथा रिसरस्तिविधन्तिथि-लकरणम्‌ | खवे-द्प परो coat fee, स्यात्‌ पवेकालिकः"-- ति । खवः साम्यम्‌, श्रन्यक्तयो वा । दपा afg: | हिः श्रभिकशथः। एतेः खवदि-वाक्येः सह ofan विषये यग्प्रादि-वाक्यस्य विरोधः प्राप्नोति, तच देव-पि्य-मेदन Baws व्यास-वाक्यं, म तु प्रतयो छषय-टद्योः पिश्च-विषयव-प्रति पादकम्‌ । याज्जवसक्यादि वनेष्वपि कम-काल-याप्नि-ग्रास्तस्य खवे-द पादि-शास्स्य च पिरप प्राप्रे षति, कम-काल-व्या्ि-णस्तस्य प्राबस्यमुख्यते, न तु प्रतयो; रय-दृद्यो- निणयरेतुल प्रति पिष्यते | नन्‌, व्यासः खवादिवाक्यानि पिश्च-विषयतलेन मङ्गोखयामास, याज्ञवसक्याद यम्तु fray कम-काल-व्या्या खकारि-बाक्यान्यबाधन्न* | wid नि विषयलमेषा प्रसज्येत | हति चत्‌। मेवं,यदा पुवात्तर-दिनयोः पि्य-विषय-कम-काल-व्यात्निः शमाना, यदा वा दिनदय;पि कम- काल-व्ा ल्यभावस्तचोभयत्र खवादि-वाक्ये(न एतु कत्वा | श्रास्तां प्रामङ्गिको खवादि-वाक्य -चिन्ता | प्रते तु, gare मु- हन्त-त्रय-त्यापिनौ प्रतिपदान-व्रनयाग्रहोनव्या | एवं च मति उदय- ara-arfs-urea चरिकामाच-व्ाप्रि-शास्तश्च वे्रानराधिकग्णन्या- यनावयत्यान्‌वाद्‌-सूपतया नि-सु ततथा प्रग्रमन्ति। BAIT, Wt पवंद्यरुदयकान॑ परित्यनज्योपरि waa व्याभ्नोनि, परेदु र्दय-कालमाकं व्यान्नाति, तदानौ मुदयानन्तर-भाविन्यामुव्यायान्तिमुहक्त-यातरदिग- ध ho (काका fae yy UIs: | 19 tad कालमाधवे दयेऽ्भाषेन दयोरपि दिनयोरगोणएकालवते सति fa ग्राद्यभिति वौ चायां* पवंदिने कमे-काल-वयाप्ेभधं यस्वात्तसयैव ग्रहणं न्यायतः परापतम्‌। केनापि निमित्तेन aa wae सति परेद्युः कम-काल-वयाभि- area पृणत्मभिधायोदय-विदौनस्य व्या्नि-वाज्जखस्य ta वेकि-वयाज्ेन तदेव प्रशस्यते ; “श्रादित्योदय-बेलायां याऽन्याऽपि च तिथिभवेत्‌। पृणादत्येव मन्तव्या WAT नेदयं विना“ दति । यद्‌ Vag. सङ्गवमारभ्य परेदयुरुदयात्‌ प्रागेव तिथि-य-वशात्‌ प्रतिपत्छमाप्रा, तदा यद्यपि faze सादय-मुहन्त-्रयं नासि तथापि पुवद्यरेवानुष्ेयम्‌ | “सा तिथिः सकला श्रेया यस्यामस्तमितोरविः"- दति वचनेन सम्याद्यायाः सादय-चि-मुहत्तायाापर विद्यमानात्‌ | TGA TMT | यद्‌। पुत््रदयमारभ्य परेदयरूदयादूध् Ger aga, तदाभीं यद्यपि दयोदिनयोः साद य-वि-मुहर्त- व्या्िरस्ि तथापि. पतरद्॒रेवानृष्टानम्‌। श्रष्लमय-ापेरधिकलात्‌ | श्रतएव पद्मप्गणऽभिहितम्‌,-- “व्रते जलाने तया नक्तं पिटकारथ्यं fanaa: यस्यामसत गतेभानेः सा fafa: एष्छभागवेत्‌"--इति | णण र~ = Soren ee rR ण me नि २२ fae ~~~ -~------- -~ ~^ = 9 eg * यथ योग्यं परिपरिङत्तिरत्रया । नापि cae च्यर्डिभ्यां निरयो. amd, ततराप्यक्तदोषस्यापरि शाय्यत्वात्‌ । यदा ओ करपक्तस्य,-द्यभिकः पाठः fae पुरक | । | प्रतिपद्मकरशम्‌ | Lae ware सादय-नि-मुहन्तव्यापिरस्तमय-थाररिखच,मिणयम्त Lea ae-qanat भविष्यति । तथा च माकण्ड्यः,- “quand तिथियाह्ना यस्यामन्यदितेरविः। कृष्णपत्ते तिधिग्राद्या य्यामस्तमितेारदिः- एति । विष्णएधमात्तरेऽपि,- “वद्धं मानेन््‌-प््य उदये पच्यते fafa | यदा ae. wa याति तदा खयादापगाहिको"--घ्ति। qua, wae afg-wanat निणतव्यम्‌ । तया च agafan — “वद्ध मानस्य wea उदय पञ्यते fate: | यदा Va: र्यं याति तदा स्यादापराश्िको"- दति । बोघायनः.- “at fafuere wea यस्यामभ्यदितेारविः | वद्धं मानस्य Ww हानौ sana प्रति"- एति । Varad | म तावत्‌ Wages निणयः संभवति । तथा सति, बड़-वचन-बाध-प्रमङ्गात्‌। तया रि.- यानि वखनाभि पवे-विद्धायां पएक्तप्रतिपदि उपवाम-विधायकानि पूतसुदाइतानि, तानि arava तथा, छृष्ण-प्रतिपदः पर-व्िद्धायाउपेोय्यत्ं v4 निर्णत, तश्च विपरिवतत | — os यथायोग्य विपरि- टृत्तिर्केया | मापि पचस च्य-टद्भिभ्यां निणयोयुन्यते। aa दोषस्यापरिदहायवात्‌ | यदा परक्रपरुसम्तियि-द्रद्या षो श्रदिनात्मको- भवति, तदा - az-fagrat प्रक्रप्रतिपदयुपवामः प्राप्नोति । wugye ति उभा दुद्‌ ध-दिनाःप्रकत पृथ-विद्भायां रष्ण- १४७ कलमाधवे प्रतिपद्यपवासः प्राप्नोति। एवं बाधान्तरमु्नेयम्‌। श्रसि च TTR छृष्ण-पल-वाक्यस्य विनाऽणन्य-बाधं व्रिषय-विगरेषः। तथाद्ङ्खिरसा wut — “सन्यणा दशमो काय्या परया पृवेयाऽयवा | am न दूषिता यस्मादिति सा स्वेतेमुखौ दति । तच प्एक्र-लष्ण-पत्ताभ्यां यपम्था कन्तंया | पक्त-दटद्धि-य-वाक्य- मपि पूरेण समान-विषयतया वाख्येयम्‌ । वद्धुंमानस्य चन्द्र यः पक्ष- खस्येति योजनोयम्‌ | तथा सति, प्रक्रपक्तदत्यक्रं भवति । यदा पक्त चयं याति,--दत्यजापि पक्त-निवादकशन््रः wa यातीति याख्याने हृष्णपक्तदति लभ्यते । श्रतायथोक्रसेादय-विमुहन्त-व्ाप्षि-कते मिणयः सुखितः | waren, षोढा भिद्यते । उदयकाले पु्युरेव चिमुहधन्तवया- पिनो, परेद्यरेव चिमुहन्तवया पिन, उभयत्रापि fas nantes, मेभयत्र चरिमुद्टन्तस्सशिनो, उभयत्र साम्येन पषम्येण वा ages afl, एकद्‌ श्व्िनौ चति । श्रच, प्रयमपक्ते वण्डतिगिलाभावा- श्नासि wees! ठतोयादिषु Was Vay श्रस्तमय-यापेः कम॑-काल- भाङखस्य च लाभात्‌ पवद्यरेवानष्टानम्‌। दितौ यपदे तु samfaa जिमुह्ृत्तामणुत्तर-विद्धां परित्यज्य पकय॒रेवानष्ठानम्‌ | दद्धिगामिले शम्ये च परेदयरिति निणयः । दृष्यङ्गश्टता प्रतिपत्पवे-निणये aca? ॥०॥ इति दान-व्रत-निणेयः ॥ "॥ ५, (यकि 4 7 O.\ “कि । ofauaacad | १४९ खक्ान्यपवासेकभक्षायाचितदानद्नतानि प्रतिपदिषयाणएि | तावता देव-विषयो निरयः सुखित, | श्रय foxy निर्णीयते | तज, सामान्येनापराण्िक-प्रतिपदि पिच्च विहितम्‌, “प्रतिपत्‌ मैत्र विज्ञेया या भवेदापराकिक ॥ देवं कम तया Ha (aay ay मनरब्रबौत्‌"-- vfa हि व्याम-वाक्ये पुवमुदाइतम्‌। पद्यञ्च दिविध एके पावणश्च॒ | तयो; खरूपमार कण्वः- “cage यच्छराद्धमकेटिष्टं प्रकोतितम्‌ | चौनटिश्प तु यत्तद्धि wat मुनयो विद्‌ः"--दति। तच, प्रतिपदि aaa मासान्तर-उत्तिन्यां प्रतिपद्यकेदिष्ट-कूपं मासिकं प्रसक्रम्‌। संवत्छरान्तर-वन्तिन्यां तस्यां प्रतिपदि पावण-षूप- मान्दिकं sig maf तत्र arena तदिन-कन्तयतामाह OTN Ie: — “aasefa तु anal प्रतिमामन्त्‌ वत्सरम्‌ | प्रतिसंवत्सरसव श्राद्यमेकाद गदनि"- दति । तेषाञ्च मामिकान।(सकेाटिषट-रूपवे पदीनमिगद,- “षाण्सामिकाष्दके ag BAT atta ते | मासिकानि स्वकौयतु दिवसे दादशऽपिा॥ * i nel TH कुत्यन्‌ श्राद्धानि षोटश एको द्धिट-विधानन्‌ कुाच्छराद्धानि तानि तुति । १५० कालमाधवे श्रयमथः.--ऊनषाएढासिकं सप्तम-माष-गत-श्टताद-दिनात्‌ प्वे- ara Bua । Safeny दितीय-वत्सरादेग्टताद-दिनात्‌ Uae कन्तयम्‌। मामिकानि तु तन्तन्मास-ग्टताद-दिनेऽनष्टेयानि । सएव मुख्यः BAN | यदा तु द्वाद शादादौ सपिण्डोकरणं, तदा तसमात्‌ पूव यिन्‌ afeata वा दिने मा्सिकान्याङृखानष्टयानि | साऽयमन्‌- कन्पः। पक्षदयेऽप्यकेदिष्ट-विधानमेव, न तु पावणए-विधानम्‌,-टति। saz चिन््यते। किमेकादिषटेव्वपराह-यापिनो fafaarer, किंवा सायङ्क-वयापिनो, उतास्तमय-व्यापिनो, श्रदोखिन्मध्याङृव्या- पिमो —efa न चाच पकछान्तराणि सम्भाव्यन्ते, तत्प्रापकाभावात्‌ । ननु, य्॒पात्नि-वाक्ये, तिधि-द्ास-टद्धि-वक्व, प्रक्र-छृष्ण-पच्तवाक्य, पचच-तय-षटद्भि-उक्ये, कम-काल-य(्नि-वाक्यं वा, पक्तान्तर-प्रापकं भविव्यति । मेवं, पक्त-चय-टद्धि-पक्यस्य प्रएकर-रष्ण-पक्त-परलेन याख्या- तलात्‌ । ए्एक्रादि-वाक्यन्त्‌ पूवात्तरयो शि्या; शास्तरान्तराभ्यां mF साम्ये सति परुपच्छा-निवारणाय यपम्थापकमिव्यक्रम्‌। तियि-हास- टृद्धौ त॒ कमे-कालेन बाध्येते | कमे-काल-वाक्ये साक्तादेव “हास-ठद्धौ न कारणम्‌--इत्यक्रत्वात्‌। युगयवाक्यन्त्‌ न पिच्य-विषयम्‌। कमका- लख केादिष्टस् नाद्यापि निर्णीतः । श्रतेन पक्तान्तर-सम्भवः। उपन्यस्तेषु तु पकेषु प्रयमर(वत्सामान्य-विशष-शास्ताभ्यामपरा्- व्यापिनो प्रतिभाति। “wTatifwardar ज्याः faa तु प्रभावाः” दूति हि निगम-वाक्य पृवमुदाइतम्‌। हारोते"ऽपि,- “Rate, fagard याऽपराह्ानुयायिने) | प्रतिप्र्मक्षरलम्‌ | १५१ सा ग्राह्या पिटकां तु न प्वाऽसतानुचायिनौ *”-रति | ठरशमन्‌रपि,- “यस्यामस्तं रविय्थाति पितरस्तामुपासते | तिथिन्तेभ्यो यतोदन्तोद्यपराह्घः खयम्मवा"--इति। तदेत्षामान्य-शस्तं, निथिमाचमुपजो श्य waar | ““प्रतिपत्येव fanart या भवेदापराहिको "~ षति तु शिगेष-शत्तं तिथि-विश्षोपजोवनेन प्ररन्तलात्‌ | ताभ्या- सुभाग्यां wart प्रथमपकत्तउत्तिष्ठति। faala-aasafe ma- दयम्‌ | बौधायनः.- “उदिते Zaqanat faargrafaa रवौ | faqzn farwa सा तियिंय-क्योः- इनि, AMATO पव व्यास्छातः। तद तन्सायाष-यापतेः षामान्य-ग्रास्तम्‌ । विग्रषस्तु पेटौनमिना दश्तिः- “qyat सप्रमो चव दशमो च autem | प्रतिपन्नवमौ चैव ara समवो fafa’ —xfa । न चात्रापि प्रतिपदः साकरस्यमाचर प्रतीयते, नं तु मायाषटया्निः, --दति शङ्नोयम्‌ | “amat नाम मायाङ्ृ-वयाक्तिनौ दृ ण्रते यदा" दृति eT ATT यास्याटचा्‌ | श्रसमय-यापिल- gat दद्ध याश्नवन्क्येन दग्ितिः-- : “gaara fafasiar चम्यामभ्युदितोरविः | # न्‌ ner जिति {ao Qh पाठः| ॐ १५२ कालमाधव पिटकां fafaser यस्यामसलमितोरवि-दति॥ तथा, दान-फ्रियायामुदादइतेषु घरिका-वाश्भि-वाक्येष्वस्तमये घटि- का- arta: पिच्य प्रदशना | तदेतदुपन्यसतं पक्त-चयमेकेटि्ट-पार्वण- विषयं, पिश्य-कम-सामान्यसुपजौय wana | एकाद तु चतुथः पच्लोवाचनिकः। तथा च दद्ध गौतमः *— “मध्याङ्क-यापिनो या स्यात्‌ waned तिथिभवेत्‌ | श्रपराह-व्यापिनौ या. पवेणे सा तियिभवेत्‌"--इति , शिव-राघव-मवादेऽपि.- “मध्य्भ-व्यापिनौ या स्यात्‌ सेकेादिषटे तिथिभेवेत्‌”-- एति । कमे-काल-व्या्चि-शास्वणाप्ययमेव चतुथः पक्त; प्राणते | मध्याङ्ध- Vas FeRAM तथा च हारीत-शातातपौ,- श्रामश्राद्धनत्‌ पवाक एकेरटिषटन्त्‌ मध्यमे । पावणएश्चापराङ् तु प्रातदेद्धि-निमिन्तकम्‌"--दूति। सव्यन्तरच्,- “पवा दे विक श्राद्धमपराह तु पाणम्‌ ! एकेदिषटन्त मध्या प्रातटद्धि-निम्त्तिकम्‌"--इति t व्यासः,- “qaafer यच्छ्‌. देव -दोनं विधौयते | एकेदिषटन्त्‌ ania मध्या तत्रकौत्तितम्‌ "एति । HUB, सप्तमाणटमनवम-मुह्न्तात्मकः। ते च PSA गान्धव- कुतप-रोरिण-संश्नकाः॥ । ~ ~~~ -~--------- -*-> च, ५००५००० St tS A A -- > ere * ‘az’—xfa arf qo uma ‘ ufanataa | १५९ सचेकेदिषटस्योपक्रमे कुतपस्य पवेष्तरभागाविच्छया faa feat । तदाद AT — ““कुतप-प्रयमे भागे एकेदिष्टमुपक्रमे | ¢ a ॐ. 9१ श्रावन्तन-समोपे वा aaa नियतात्मवान्‌"-टति, समा्भि-कानमादह स्नोकगोतमः.- “airy कुतपे ay Ure qu: | विधिज्नोविधिमाम्थाय गौिणन्त्‌ न लङ्यन्‌"-- हति । Aza कुनप-रौ णयो मध्याङ्क-गत-मध्यम-चगम-भागयोः कमः कालल्येन यवम्ितयो; सतोस्तचाहृत्त-व्ापिनौ तिथिरेकेादि्ट agta- येति भ्वितम्‌ । श्रचा्येकभक्रवद्धदाश्रवनारणोयाः। तच पृत्र्युरेव पर. धरेव बा मध्याङ्क-य।पि रित्यनयाः पच्चयान केऽपि सन्दरः। उभयं तद्रा पिल, तत्‌-मेष्यभाभावेषेत्यनयाः war पुत्द्युरेवानुानम्‌ । म~ तथा सति पत्रादादतान्यपराहसायाङ्ाम्तमय-्यात्ि-विषयाणि पिश्च- सामान्य-वचनान्यनुग्टहौतानि भविष्यन्ति। उभयत म।म्यन एकदश व्याप्तौ waza द्रषएेयम। ae पावण-पफुतावे योजयिथते। ैषम्यतेकदेग्नयाप्री तु यदा पुवद्यमहतौ, तदा मरत्वागपहात्‌ स।मान्य-उचनानग्रदाख पद्यरेवानष्टाम्‌। यदा utara मत, A ह तदा मामान्य-ाम्त्मुपेच्धापि महत्वमवादरणौयमिति yam श्राद्ू-निण्य वच्यते । श्रतसलनेव न्यारमात्रापि पर्दयुरेवामष्टा दरणयम, Avi दत्यकराटष्ट-(निएप्यः॥०। / e > व + e १५४ कालमाधवरे श्रय पावण-श्राद्ध निर्णीयते | पवण्यमावास्यायां afafed, तत्याव॑णम्‌। ae तत्कालश्च waa श्राद,-- “Sma ea यत्नो पावेणं तद््रकौ्तितम्‌ । mate पिदृणान्त तत्दानं विशिषखते"--दति, यद्यप्येतादुशं पावेणं प्रतिपदि न प्राप्नाति, तथापि तदिङूति-रूप तया चरिपरुषोट्‌ गेन कत्तयस्याष्दिक-काम्य-्रादभादेः Wawa यवत शक्यम्‌ | श्रतएव AMSA पवेमुदाहतम्‌ ; “चोनदि श्य तु anfg पावेणं मुनयो विद्‌ः"--इति । तथा सति, प्रतिपदि शतस्य agit तन्मास-तत्यक्त-बर्तिन्यां प्रति पद्यान्दिकरूपं पावणं प्राप्नोत्येव | एतस्याथस्य प्रापकं वचनं मलमास- प्रस्तावे दगितम्‌,- ` मास-पत्त-तिथि-सपषट योयस्िन्‌ सियतेऽनि । ्रत्यन्दन्त्‌ TUNIA चयाहन्तस्य त विद्‌" रति, ब्रह्मपराणेऽपि,- “प्रतिसंवत्सरं कायं मातापितररतेऽदनि | fazer quae” भ्वातुच्यष्स्य सैव इरति | काम्यन्त पावेणमपर पतत सवासु तिथिषु प्रत्येकं वि{इतम्‌। तथा च याश्चवस्कयः,-- कन्यां कन्याबेदिनख परन्‌ वै सत्सृतानपि | ga कृषिश्च वाणिज्यं दि श्फकशफास्तया ॥ * पिदयस्याप्यपुचस्य,--ति fae TRH पाठः| प्रतिपश्मक्षरशम्‌ | १५५ RAI, पत्रान्‌ MUSA सङुणके। ज्ञातिभरष्ठव सवकासानाप्राति श्राद्धदः सदा ॥ प्रतिपतपरष्टतिष्वकां वजयला चतुद भोम्‌। WAN तु FATA वे तेभ्यस्तचर प्रदोयते"- इति । माद्.ण्डयोऽपि.- “'प्रतिपद्धन-लाभाय दितौया दिपद-प्रदा | वगयथिनौ ठतोया च चतुर्थो शजनाशनो ॥ श्रियं प्राप्रोति पञ्चम्यां षष्ठयां पृज्यतमोनरः | गाणपत्य च सप्रम्यामषटम्यां Bia | श्रियं नवम्यां पराप्नोति दश्म्णं पृणकामनाम्‌ | वेदांसथाऽऽप्रयात्‌ षवानकादश्यां क्रियापरः ॥ दरादण्यां जयनाभश्च प्राप्रोति पिटपजकः। gat मध्यां wage दद्धि स्वातन्त्य पष्िमुन्तमाम ॥ दोधमायघनेगरण कूवाणम्तु जयोद्‌ ऽ म । NARA न मन्दरः श्राद्ध ATZITNAT: | युवानः पितगायम्य Bar. WAM वा हताः । तेन कायं चतुद ग्याम्तषां टत्निमभौो प्रता ॥ ख्रां कुवन्नमावार्म्यां aaa पूपः Tifa | मवाम्‌ कामानवाप्नोति BART: मदा--दृति। ग्रतोपिहृतिरूप पाण agra प्रतिपदि । तम्य च पाव्रणस्यो चितां fata नितं प्रथमतो विधि-निषध-रूपाभ्यां श्रन्यय-व्यतिरे- काम्यामनष्ठान-कालेनिकूप्ते । तच, WAMU व्रिधिर्दाकतः-- १, १५१ कालमाधवे “sate पिदणन्त"-दति । तथा वाक्यान्तराण्यपि | मन्‌ः,- “तथा श्राद्धस्य पुवाहादपराहो विभिष्यते"--दृति | ठृ मन्‌-हारोट-वचने एकेदिष्ट-प्रलावे Baws — WIT: सखयभृवा"- दूति | “sare. पिहणाम्‌- दृति च । श्रुतिश्च, “sorte. पिदरणाम्‌"-दति। शदः, “wae faa छत्यमेपराक पिट-क्रिया | ग्रहणे fafa वा garg राजौ tea पुनः"--इति। सत्यन्तरेपि,-श्रपरां तु पेटकम्‌"--इति। नन्‌ सायङ्कस्यापि कमकालत्वं कचित्‌ सयते, “दिनान्ते पञ्च नाद्यम्त पुषा प्रोक्ता मनो पिभिः । उदये च तया (aay ea चेव च कमणि" इति, मेवम्‌, यमेन प्रतिषिद्धवान्‌, “सायाङ्ृप्विमुहन्तः स्याच्छ्राद्धं तत्र न कारयेत्‌ | Teal नाम मा वेना गिता सवक्मसु"- इति | afe, पञ्च-नाडौ-उचनं निविंषयं स्यादिति चेत्‌ न, केनापिनि- भिन्नेनापराक्णासश्भवे गोणकालाभ्यन्‌ज्ञा-परत्ात्‌ । श्रतेएव वयासः. ““खकालातिक्रमे FARTS: पुव यथाविधि" दति । व्याप्रपादाऽपि,- | “fafum खरद्धयोपेतः सम्यक्‌ पात्र-नियोजकः। TATA कुवा, भ्रयः ्राप्रोत्यनन्तमम्‌"- दृति । गम्‌, सायाकेऽपि यद कथञ्‌ प्र्यह्दा श्राद्धस्य किं Brava, कि वा रात्रावपिकतु' शक्यते) तेत्र,लापगएवेति तावत्‌ प्राप्तम्‌ | कुतः? प्रतिप्मक्षरणम्‌ | १५७ मुख्यकालव-गोणकालवयोः रात्रनिपेधात्‌ । मुख्य क)लेतवं प्रतिषेधति aa, — ‘arat श्राद्ध न कुर्वीति Treat aifaat fe ari मन्ध्ययारूभयोरैव GA aararrea'—zfa | न चेवं सति ग्रदए-ग्राद्ूमपि प्रतिषिष्मतेति शङ्नोयम। शातात्पेम विशषितवात्‌, “Tat aig न कुर्वति mea दशनात्‌ खष्यादय-मुह्त्त च सन्ध्ययास्भयोरया"- इति | गौ णकानत्मपि व्याम-वयाच्रपद्या पयदस्त, “Ta: qa” “Ta Taq —tfa ताभ्यासुक्लात्‌ | amis mga लेापएवति परातर ब्रमः। न तावद्रात्रौ मात्मना age निपधोवकषु wR, श्रापम्तम्वन गात्रौ श्रादू-ममाश्यभ्युपगमात्‌ । "मच नक्तं NY ुर्वतारम्ध च भोजनममापनम्‌'- दति | नन्‌, मन्ध्या-मनोपे प्रार- भय रावो ममाहि-प्रमङ्गः। तादृशम्‌ प्रारम्भः स्वन्दन निषिद्धः. ““-उपमन्ध्यं न gata पिट-एजां कञ्चन । म कानश्रासुरः प्रोक्तः ग्राद्ध तत्र किविञ्यन्‌- इति, मेवम्‌ | सन्ध्या-मामोप्यस्य मुख्यकानल-निपघात्‌ | TTR एवंमभिहितम्‌। तत्र प्रागभस्य वातचरावपि परिमिमाप्निः मम्यते , मन्वयमपि रात्रौ ममापिरेवाभ्यनज्जायतेन तवागकोदति चत । {वम्‌ श्रारममस्यापि तया ममाध्ा उपनी यत्वात्‌ | श्राग्दिक-ग्राद्ध- परि त्याग ्र्यव।य-बाङन्ध्-पर णात | तथाच भविध्यत्पुराण-प्रभाष्‌- खष्ड़योः पदयते — । ११८ कालमाधवे “तेऽदनि पिठयस्तु न कुयाच्रादध मादरात्‌ | AGI वरारोरे, ATI Bases ॥ arene महादेवि, vat ग्टक्षामि ने दरिः" र्ति । श्रन्यत्रापि,-- "भो जकेायस्तु वे श्राद्ध न करोति खगाधिप! मातापिहभ्यां मततं वषं वष सतेऽदनि ॥ स याति नरकं घोर तामिसं नाम नामतः-दति। श्रन्यवापि,- “पर्डिताज्ञानिनेवाऽपि मृखायोषितएववा | Bale समतिक्रम्य चाण्डालाः कारिजन्म्मु"- दति, मरौषिः,- “पण्डिताज्ानिनेामृषाः स्ियावा ब्रह्मचारिणः | wale समतिक्रम्य चाण्डालेष्वभिजायते"- इति | aaa सति, “Taal Fare, भ्रयः प्ाोत्यनत्तमम्‌ "दृति स्मरणात्‌ श्रपराहवन्प्रस्यलेन सायाङ्भवद्रो एवन वा प्रातः-सङ्गवा- वपि कालौ प्रसन्येयाताम्‌। नायं दोषः। गिव-राघव-संवादे प्रातः कालस्य निषिद्धवात्‌,-- “प्रातःकाले तु न श्राद्धं प्रकुर्वीत दिजोत्तमः। नेमित्तिकेषु श्राद्धषु न काल-नियमः सतः - ईति । यद्यपि ayaa माक्षान्निषिद्धस्तयापि कुतप-मुहत्तं मुख्योपक्रमस्य गा भर्व-सुह्ृत्त च गोणोपक्रमस्याभिघरने सति श्रदान्निषधः परि- ofaqancma | १५६ frat । उपक्रम-दयश्च शिव-राघव-संवाद एव दशितम्‌, "“ग्रहादि-व्तिरि क्रस्य प्रक्रमे कुतपः खतः | कूतपाद यवाऽप्यवागासनं कुतपे भषेत"- हति | Te यष्णम्‌ । श्रादिशब्दन मंक्रान्यादि-निमिन्तसुच्यते | तस्य च निमित्ताघोनवात्‌ gaara नियन्त शक्यते | इनस्य तु ular कादेरस्ति कुतप-नियमः। स च सुण्योपक्रमे नियमः। कदाचित्काय्य- वश्रा्छरादस्य सहमा करण्णेयत सनि कुतपादवाचोनागान्धवाऽप्यपक्रम- कालतयाऽभ्यनज्नापते) कुतपस्य मुख्यतमनेक-वचन-वि[दितत्वादव- गन्तम्‌ । तच, कुत-खरूपं afaarqrinsfafera — “प्रवि भानः खच्छार्यां WHAT तिष्ठति ॥ स कालः कुतपोनाम मन्दोगश्तस्य मन्नया- एति) ATS. — "सन्त्यज्य सप्रम भाग AVA क्रमत यदा। म कानः कुतपेभ्नयोमन्दो गतस्य मञ्जया- हति | ATTRA: — “"सप्रमात्परतेायम्तु नवमात्य वतः (era: | उभयोरपि wey, कुनपः म उदातः" - इनि | स च कुतपेमुस्यवाय वायुपगाण प्रभस्यते,-- "दिवसस्याष्टमे भाग मन्दोभवन्गि भास्वरः | स कालः कुतपेनाम पिदरणां दत्तमच्यम्‌"--इति। Ga aA हिणय new aA Balad कजि-न्यायन सुहम्त-यं कुढ़प-ग्रन्दन यवजहार नाग्दः,- १६० कालमाधवे "“मष्येऽकखि-मुहन्त त॒ यदा भवति* भाखरः। ष कालः कुतपेनाम foal दत्तमक्तयम--दति, HAT प्रक्रान्तस्य AIBA, GATS सुख्यानृषटान-कालः। TSM मद्यपगणे,- “aeTgenifamaren पश्च च स॑दा । तचष्टमेमु RA: ष कालः कुतपः सतः ॥ ROH WRATH Ae भति स्वद्‌ | तस्मादनन्त-फल-द स्तचारम्भो विशिष्यते ¦ । ऊध्वं मुहन्तात्‌ कुतपाद्यन्यहनत्त-चतुटयम्‌ | मु हृत्त-पश्चकं द्येतत्खधा-भवनमिय्यते"- दनि, नन्वपराहृ्यान्तिमोभागोनिषिद्धः। तथा च यमः. “चतुय प्रदरे प्राप्रे यः श्राद्धं कुर्ते नरः | श्रासुरन्तद्धवेच्कराद्ध दाता तु नरकं THA — एति । सन्यन्तरेऽपि,-- “चतुय प्रहरे प्रापने यः श्राद्धं कुरूते दविजः । तदन्न रा्तसेभुङ्क निराशाः पितरागताः"- इति VAS दाषः! Lew Af पादन्ृन-मु हतेन मह मा- य्तय प्रररोभवति | तच, सायाङ्ृ-भाग-कटाक्तेणायं awh व्पराज्ञ-भाग-कटाकरेण । , तामेतां विवक्तं fade यमोवचना- न्तरेण Bae निराचकार्‌ | तच्च वचनं पर्वमुदाहनम्‌ | * प्वनति,-- इति fao पस्तके प्राहः | | विधीयते,- इति मुर पस्तके पाठः| प्रतिपत्रकषरणम्‌ | १६१ भन्धपराष्स्य Ferra न प्रतिनियतं, ae व्यभिचारान्‌ । तथाच माकण्डयः,- “श्रएक्रपक्ते तु एव ङ्क श्रां कुखादिश्तणः | छष्णपकऽपराहन तु रौरिणतु न खद्यत्‌"-एति। मेषदोषः। श्र प्रक्त-शृष्ण-पत्तषब्दयोदप-पिश्च-परत्वात्‌ | देवाम्‌ for क्रियमाण arg देवम्‌। तश्च फनकामिनामु साह-देतुतया for प्रसादं जनथतोति प्रएक्रश्ब्दनाभिधेयते | एवं पिदनुदिश् क्रिय- माणं पिश्चम्‌। तदपि पिद-मरणादि-स्मारकतया feral जनय- तोति शष्णग्नन्दनाभिधो यते | WHE रैवस्य HAT: पत्तः WaT, यदा दैवं ्राद् करिष्यामोति बुद्धिस्तदेत्ययः। एवमितरज योजमोयम्‌। एवं सल्यपराहोन rang यभिचरति। ‘Teer न लब्येत- दतयेक्ारिष्ट-विषयम्‌। यद्यापातत; प्रतौतएवायावचनस्यास्य परि. दत, तदा पवाद इते वच्नजातं निखिलमपि वाङ्गलौ भवेत्‌ | तदेवं पावणश्रादस्यापराष्ः RAAT, कुतपः TART: — THA भवेतामेतौ कमे-तद्‌पक्रम-कालौ, WAT तु atrafrarzt fa प्रति पत्‌ aa fagt arg उतोत्तर-विद्धति aterat aaa Ba यस्मिन्‌ काले afefed कमपक्रमेपसंहारयुतं" तसम्‌ काले तस्याम्बियो यस्मिन्नहनि सम्भरावयितु† शक्यते, agent पुवं वा गा द्ममिति। यदा कुतपापराश्नोभयव्यापिनौ न ayafa, नदा कैवनपराहव्यापि- =-= ५ च्व क ध ES ena: Sas ~ -~~ += ~ * तदुपकरमेःपखं हार संक्तम्‌,--इति qe UH पाठः। † तस्म्भावयितुम्‌ ,--हति xe पुत्तके पाठः । :1 १६२ कालमाधवे न्यपि तियिर्यसोतश्या। ‘faa चापराहिकौ'-- एति भविव्यत्पुराणे ऽभिघानात्‌। दारौताऽपि,- “marie, पिद्रणान्त्‌ याऽपराहानुयायिनौ । सा ग्राह्या पिदकाय्यं तु न ग्राद्याऽस्तानुयायिनौ"- इति । मन्‌, केवत्वापराव्यायिनौवत्‌ केवल-मध्याङ्क-व्ापिन्यपि समत्यन्तरे area प्रतोयते,-- “मध्याङ्-व्यापिनौ या स्वात्तिथिः पवा पराऽपिवा । aa कमाणि कुर्वीत दाम-टद्धौ न कारणम्‌"- ति । मैवम्‌ । वचमान्तर-मंवाद्‌ नास्य वचनस्थैकेदिष्ट-विषयलनेकभक्- विषयवन चोपपन्त। श्रपरा्-व्याप्िरेकभक्र न्यायेन षोढा भिद्यते। तच, पुवद्युरेवा OUTER यथो क्रवचनेन सा ATT । परेद्युरेवापगाडइव्यात यथो- MAMTA प्रारम्-काल-सद्वावाश्च परा प्रशस्ता। उभयत्रापराइ- ग्यापिवे भौधायनच्राद,- “श्रपगह-दय-व्यापिन्यतोतस्य च या तिथिः | चये पवा च HAM दद्धो काया तयोत्तरा"- इति । श्रौतस्य are wae चिन्यते। कि ग्टना-तियः प्रतिपदो afg-aarat fae, उतेत्तरस्यादितीयाया टङ्धि-रयाग्यामिति। परतिपदो्ड याभ्यामिति तावत्‌ waa खवादि-वाक्य-तुखतया प्रतिभासमानतरात्‌। तया हि. ““खवादपस्तथा हिसा जिविधं तियि-लक्षणम्‌ | खर्व-दप परौ कार्य हिमा प्रात प्वकालि कौ "एति | प्रतिप्क्षरवम्‌ t १९३ शरजामुष्टानाङ्गतियेरेव war ख्व-दप-हिषा, मदधपरितन-तिचि- धमोः। एतश seg स्पष्टौकरिष्यते। खवादि-वाक्यवदचापि प्राद्म- नियि-गताकेव दृद्धि-खयाविति प्राप्त ब्रमः, उन्तर-तियि-गतावषेवाज टृङ्ि-यो न ग्राष्-तियि-गतौ । कुतः? दपराष्ट-दापिलाभिधानात्‌। व्र मध्याङ्कावक्षानममावास्या प्रदत्ता, ततोऽपराष्ोपक्रममारभ्य परे्ुरपराह्कावमन-पय्यन्तले सति प्रतिपदोद्रापराक्ृ-व्ापित्वे भवति | तश्च faqenam aad, न तु चयण । तथा सति ‘aa पूवा तु कनवया'- दल्यतश्रापपद्यते | eat-fafe-aa टद चय-सखोकारे तु सुतरामिदं बचनमुपपद्यते | तथा fel यदा परेषयुदितौया wae प्रविशति, तदा तिथि-टद्धिः। aaa TARA न्याग्यम्‌। कुतपमारण्या- भ्रष-सुख्यकाल-व्ापिवात्‌ | यदा दितोया परेदुगपराह ऽपि कियतो छोयते, तदा प्रतिपत्पृवे विद्धा कन्तया। उन्तर-विद्धायाः प्रतिपरो- व्यातिःास्त-प्रकिययाऽपराक्न-वयापितऽपि पारिभाषिष्या समाक्त-प्रकि यया तदयापिलात्‌ | तथा च सग्यते,- “faut च भवेद्यावान्‌ हासे afg: परेऽहनि! तावान्‌ गादयः म पुवयुरदृ्टाऽपि ख-कर्मणि"-दटति। तिथादवित्यादिशन्दन नक्तच-योगौ wea | तियि-गच्छच-योगषु Graney ष ॒चयोयव्रह्रिका-परिसितोभव्रति, तावहरिकापरि- मितः यस्त्य, पुवषु तियि-नक्तच-योगधु ज्योतिःजास्त्णादृ टापि स्मास्त-परिभाषया uel qi एवं aera zea तथा मतिप्रक- तेऽपि दितोय।या श्रपरां यावान्‌ खय्लावान्‌ 94g. प्रतिपदि याज ११४ कालमाधवे नोयः । तथा सलयत्तर-विद्ध परतिपत्नापराृ-यापिनौ पू-विद्धा तु श्रपगाष-व्यापिनौ, सेव ग्ररोतवया भवति | wafer वचने खकम॑णोत्य्यते, ततश्च, खकम-निमित्तो इद्धि SIVA, सम्यद्यते। न च प्रतं vanes featarar Gay, श्रत; कथं तरौ :-ठद्धि-कचयौ वचनस्यास्य विषयौ भवतः। नेष दोषः | मा भत्‌ प्रत्याग्दिकं दितौयायाः way, प्रतिपदस्तु तडवत्येव । तया सति प्रतिपदोयत्‌ waa afafafanad सति तस्या प्रतिपरटि afg- wat प्ररेपफोयापिति वचनाथेः सम्पद्यते । तौ च दद्धि-कयो प्रत पाधिकरणात्‌ तिथ्यादरत्तर तिश्यादि- गताविति लभ्यते | ननु, तिथ्यम्तर-गतयो टद्धि-चययो सिथ्यन्तर -प्रपे सति ज्योतिः ्रास्त-प्रसिद्धिः aaa fanaa, ततस्तां प्रसिद्धि मुपजो य wader: सास-निणेयः सवाऽपि विभ्रवेतेति ai मैवम्‌। न ae afg- छय-प्रसेपोऽनष्टेय-तिथि-निणयायोपन्यसखते, किन्तडिं शास्तान्तरे- णानेष्टय-तियौ निर्णेतायां तदुपपादनायेतावापाद्चौ दद्धि-चया- बुपन्यस्यते | यथा, दाम-त्रतयोः शास्वान्तरेण तरिमुहन्त-थापिन्यां तिथौ मिर्णीतायां कमकाल-याघ्यभाव-शड्ामपनेतुं ‘ar तिथिः सकला कया दति श्रविद्यमानमपि साकन््यमापाद्यते | एवमत्रायपराश्- दयव्यापिनोत्यतेन बोधायनवष्नेन च्योतिःशास्त-प्रसिद्धं दितो- यायाः SARIN पृदे-विद्धायां प्रतिपदि निर्णोतारयां, कुतपादि- कृतछ-काल-वयापिन्यत्तर-विद्धा प्रतिपत्कुतोन mala शङ्ामपनेतु तिथ्यादाविति वचनेनेत्तर-विद्धू्यां प्रतिपद्यपराह-कयश्रापाद्यते | श्रताज्योतिःशास्त-प्रसिद्धः स्मान्त-निणएषस्य वा न केऽपि विद्धवः। प्रतिपश्रकरकम्‌ | १९९५ यदा दिमदयेऽप्यपगषटमस्प्ाऽवश्रि्टं कञ्चित्कालं व्याप्नोति, तदा gifagl प्रतिपद्‌ यदोतव्या | तदार मनुः द्रारेऽप्यव्यापिनो Vara तु यदा fafa: | qa-faga कत्तव्य {चमु हन्ता भवेद्यदि -- दति) सुमन्तुगपि,- "रेऽब्यापिनो चव्छान्मतादस्य तु या fate | पर्वस्या निश्पेत्‌ पिण्डमित्यङ्िरम-भाषितम्‌ --दति। मन्वपराष्ास्यश्रेउभयचापि समानः, UITAAISG © कुतपे परेदु सावो विशिष्यते, तत पर-वि्ेव कुतेन ग्राहयति चत्‌, गणाधि- क्यादिति ब्रमः परेयुः -कुतप-प्राक्षिरेकएव गुणाः, TIT fafa-aa- अमस्तमय-व्यासि्येति गण-दयम्‌ । AT प्रागतः नारदौोयपुगाण दश्तिम्‌,- “Gay मन्यः प्रोकं शास्त कानन केाविरेः'-इति) शिवरदस्य-मोरपगाणयोरपि,-- प्रायः प्रान्तउपेय्या* हि तिद वफलेप्रभिः। मनं इ faz-ega पश्य चोक मद धिभिः इति | श्रसलमय-व्याप्रः WHATS मन्‌. - “"यस्यामस्तं रवियाति पितर स्तासुपासते | स पिदभ्यायतेदत्ताद्मपराणः स्व॑थभुवा"- दति | एतत्प्रशंमार्थनेवो तर-विद्धा। प्रतिषधति बधामः.-- | * प्रानः WIAA ष्या fe ,—«fa fac पस्तकं पाठ्‌ | + खतत्प्रातायनेवोत्तस्विड।, इति go पस्तकं AS: | १६६ कालमाधवे “श्रह्ञोऽस्तमय-वेलायां कलामाचाऽपि या fafa: | मेव प्रत्याब्दिके श्राद्ध नेतरा पुच-हानि-दा" हति) न चापराहट-पलायामविद्यमानतया कम-काल-व्यात्धि-रहिताया- सियेगनुपादयत्मिति शङनौयम्‌ । श्रापाद्यायास्तद्यासेविंद्यमानलात्‌। HAUT वर्सिष्टः,-- “पिच्यऽस्तमय-वेलायां war पूणा निगद्यते"--दति । नारदौयप॒राणऽपि,- । “पारणे मरणे नर्णां तिथिस्तात्कालिको स्मता । पि्यऽस्तमय-वेलायां qar पणा निगद्यत”-दृति | उदाइताभ्यामस्तमय-स्यश्-वाक्याभ्यां कलामात्त-वाक्येन च पुवः सायद्भाल-व्या्चिविवक्तिता। परेद्ुरपराह्ृ-स्पश-दो नस्यपव-दिने सायं व्यापरेरवश्यश्मावात्‌ | श्रन्यथा षण्म्‌हन्त-चय-प्रसङ्गात्‌ | एतदेवाभिप्रेत्य गोभिलः,-- = "“सायाङ्क-व्यापिनो या तु पावणे सा Sarwar’ —zfa | टृ भे विषये पु्विद्धायाः कन्तवयता शिविरशस्य-ब्रद्प्िवन्त-मोर- नारदो य-पुराणषु व्तिरेक-मुखन दशिता,-- “दश्च quarry * पितुः staat दिनम्‌ ¦ पत-विद्ध मक्ुवाणा नरकं प्रतिपद्यत" इति | नव्ष्ेपमुभयवतापराह-ष्यशभावे तयाऽपराह-दय-व्यापिन्या मु त्तरतिथि-गत-उदि-चयाभ्यां निणयो $प्यस्तु | उन्तर-तिथेः साम्ये q ee ज ee eR eS TS A ER eee ee नव ~ ee en Mm १ * पोगंमासख, - इरति fas germ पाटः । प्रतिपष्मकषरशम्‌ | १९६० किं तिधिमृललाखलमययानि-गृण-दय-वश्रात्‌ एवविद्धा कस्या, कि वा कुतप-गुण-सद्धाव-वश्ादुत्तर-विद्धा ? तजापराहृ-दय-स्य शामाव-विषये न्यायेन va-fagiat प्राप्तायां दवस्वामि देवलादि '"वचनादु-्र-विद्ति निञ्चयः। वचनं हि न्यायाद्नौयः। यद्‌ तु दिन-दयेऽपपगाङ्खक- au-anfamansta aqme agar मत्तेन निणत ग्यम्‌ । तदा मरोचिः,- “'द्वापराङ-व्यापिनो सेदान्दिकस्य यदा fafa: | महतो यत्र तदिद्धां परशन्ति म्षयः"--इति | सम्येनेा(भयच arfay तत्तियि-गतररेद्धि-चय-पाग्येस्तिधा भिद्यते । तथा fei पवेदयुरपराहस्य दितोय-घटिकामारग्य utara श्रम-घरिकां fasta श्रवग्ष्ठासु पञ्चघरिकासु यदा तिथिः anit, तदा † पूवोपगाहस्य प्रथमघरिकां द्वितौयापवास्य चरमघरिकाञ्च िदायावजिष्ठासु पञ्चसु घरिकामु वन्तमागत्वात्‌ माम्यनेकद व्यापि मवति fafay तदा चरिका-चतुष्टयेन aga) यदा पवापराडस्य सरमघरिकायाम्‌ उन्तगापराष्स्य प्रथमघरिकायां च aad, तदाऽपि स।म्यन एकदे श-वयाप्निमवति। घरिका-चतुटयन तदा fafa: stati यदा पुवापगाक्गसखय चरमे afzat-aa दितौयापग्ृम्य चाद्य घरिका- चयऽपि वत्तते, तदाऽपि साम्यनेकदेग-या्निः। तदवम्य-तियिम्हु भ aga नापि चौयते किन्त मिव । शद्‌ 7 दिय खवदप-वाक्यामिणयः। तदवं प्रतिपदि पावणष्हपमान्दिकं निर्णतिम्‌ । पावण्पस्य काम्यस्य “ टेवलादि,- एति नास्ति fac gayi † पृन्वदयपराहृस्य--रत्रार्य, तदा,- RMT: नास्ति वि ° gery | ११८ कोालमाधवे ठु दश्-विकारत(त्‌ प्रातिखिकविेषाभावास वच््यमाणेन दशे-निं- येनेव मिणेयोऽवगन्तयः | ॥०॥ दति areata काल-निणये प्रतिपन्निणयाख्यं ठतोयप्रकरणम्‌। ० ------ ८ >^ # a, अथ दितीयामारभ्य पवावसानाः चतुद्‌ श तिथयोऽस्मिन्‌ प्रकरणे निर्णीधन्ते | प्रयम-दितोयाऽऽदौनां पञ्चुद श-कन्नानां क्रमेण चन्द्रमण्डल-प्रवे श- निगमनाभ्यां प्रक्रशृष्ण-पक्तयोः प्रतिपद्ितीयाऽऽदि नामपेयासिययो wafer तच प्रतिपदि योनिणयः पबे-प्रकर ऽभिदितः, सएवेन्तरासु wig तिथिषु सामान्येन * सश्चरयितव्यः। विशेषतस्तु तच तचा- भिधास्यं । प्रतिपदि za पिच्य यवम्यापितम्‌। दैवं षड्िधं उप- वामेकभक्रनक्रायाचितदानग्रत-मदेन । तौ धान-जप-रामादयस्त awa dela | far दिविधम्‌। wares wee । तच सवत्र कमेकाल-व्याप्षि-यक्रायाणएव तिथगनुष्टानांगलं af. भिप्रेतम्‌। कमकालश्च दिविधोमुख्यो गौणरुति । तद्यथा; waa मध्याक्कामुष्यः, श्रासायस्वण््टिः कालोगौणः । तियि-या्निश्च द्विविधा, खाभाविक-तियि-यास्निः, साकल्यापादित-तियि-यास्भिष्ेति। तद्यथा, यदा सद्गवपय्यन्ताऽमावाख्था, तदानोमुपरितनेामध्याङ्धो- ae ee चक ee : साम्येन इति g° पुस्तके पाडः | दितीयादिप्रकषरशम्‌ | ११९ qe प्रतिपदा श्यः पराभवति । यदा तपराष्ादिमारम्य ffa- Seam परेद्युः ayaa प्रतिपद्धवति, तदा पूगी ए-काल- वयाप्निमुपपजोवयेकभक्रानुष्ठानाय ततस्वौकारे सति MarR नुष्टयतात्तत्र सखाभाव्िक-प्रतिपह्या भावेऽपि साकण्बचनापादित- ufaugife. सखोरना | एवश्च सति, कम॑काल-ष्याप्नौ सव-सतोनाम- ह्यम्त-निबेन्-दशरेनात्‌ कमकान-व्यातनि-शाम्तमितरेभ्यः प्रबलमिति निसौयते। तदनुमारेण दितोयासाश्रपि तिथयउपवासादौ रेषे एकेदिष्टादौ पिद्ये च क्म-कान-व्याि-युक्राः VARA: | उपवासस्त ्व-तिथिषु areata दगितः- “रक्तान्‌ वा यदि वा कृष्णान्‌ प्रतिपक्प्श्टसीं स्तियोन्‌ । उपेष्टेव षलिं दला विधिना wut fea ब्राह्मणान्‌ भोजयिता तु सवपापः प्रमुच्यते "-- ति । उपवामग्याशोराचः कम-कानः। AAPA feat तिथिगराद्या । तदसम्भवे खण्डतिधिगदति निरूप्यते! तत्र च gare faqer ततेऽधिका वा प्रतिपद्धवति, उत्तरदिने चास्लमयादवाक्‌ Pape wr ततोऽधिका वा eater भवति, सेयमुभय-विद्धा दितौया । तेच Tua तिथेरूदयेऽस्तमय वा चिमुहन्तवं वेध प्रयोजकं, न तु बतोन्यर लम्‌ | aga पेटोनसमि-वाक्येन पवमुदाहतम्‌ | वध्य-तियश्च जिमुहृन्त-मन्नावो stent “fae fren’ cater समन्त-वचनेन दभि- तम्‌ । उदयास्तमययोरेव वेधः,--इत्यपरेाऽयमयः, | “उदये घा तिथिगराद्या विपरेता तु वैदे" दत्यादिभिः क त्यायन-वचव॑नर वगन्त्यः। vay aia APT qa 22 १७५ कालमाधवे विङ्कीक्नरविद्धे ये दितौये, तयोरत्तर-विद्धा हितोयोपोयया । चन्न वाक्येनान्यय-यतिरेकाभ्यामुत्तर-विद्धायाः प्राशस्याभिधानात्‌ । यद्य ated साचान्नाभिहितं, तथापि कमेोन्तर-विभरेषस्यानुपादानात्‌ उपवास-विषयलं परिशिव्यते। तथाहि । न तावत्‌ पिश्य-विष्यलं शश्भवति, व्यासेन य॒गप्रादि-शस्वस्छ anime च दैव-पिश्य- विषयलेन व्यवस्थापितलात्‌ | न्येकभक्र-नक्त विषयवम्‌, तयोमध्याङ्- प्ररोष-व्या्यधोनत्वेन यग््ादि-गास्तामधौनलयात्‌ | श्रयाचितस्य ठप वा्रवदतुष्टेयलेन न प्रथग्बिषयलम्‌ | न च द्‌ानादि-विषयत्वम्‌, दानादेः पोवाञ्िक-तियो कन्त्यतया निर्णीतवात्‌ । श्रतउपवास-विषयव परिभिव्यते । कदाचिदेकभक्तादि-तिथौ यग्म्रादिशस्तस्य संवादो भवति | तदा वच्छास्तमुपोदलकं भवतु, न वयं वारयामः। वषमा- mat तु य॒ग्यतियेरुपोग्यवं साक्तात्‌ प्रतोयते । तथा च प्रतिपत्‌ प्रकरणे प्रतिपदमावास्य-यग्यस्योपोग्यव-वचनसुदाइतम्‌। श्रचापि युगम- लाभिप्रायेणेव दितौयायाः पर-विद्धायाः उपोगथलं गगसतिविष्णध- माक्षरान्यां दभितम्‌,- “एकादश्यटमो षष्ठौ दितौया च चतुद भौ । जयोदशओो woul च उपोष्या, स्यः परागन्विताः"--इति | दा पूरव्रदयमारण्य परेदुरदयस्योपरि चिमुष्टषे aga, तदा पूरवं्रेवोपवासः। म चोरा इतेन 'पराग्विताः- इति वचनेन विरोधः ब्रड्नोयः, पराश्वन-पूवाश्ित याः प्रसक्रयोदयोः ete वमस्य नियामकत्वात्‌ । ग लाज पराख्वितवं* प्रसक्कमस्ति, पूवस्य दिन संपूं दितीवारि wencara | १७१ तिथिलात्‌ सपूण-खण्डया, संपूेग्याशन्दे लेन NEWT TRA विरोषिव-रृत््रक मकालव्यािभ्यां पूव दिनस्यैव प्रावद्धम्‌। तस्मान Varvara: | wa, पूर्वदिमोपवासं प्रतिषेधति बयासः,- “तोयया यता aren द्वितोया म हु पूवेया"-इति । मैवम्‌। we वचनस्य खण्ड-तियि-विषयलेग संपू्ोतिथावग्रटकते | शण्ड-तियि-विषयत्च, पूवया यता ने काये ्यभिधानाद्वगभ्यते | भरु, खण्डतिथावपि दितौया ya-fagattren — “afarefaater खाद्वितोया प्रतिपदयना"- शत्यापसतम्बेन प्रतिपदितोययोयंग्मल्वाभिधानात्‌। एतदेव वशम- मुपजोव्य wut प्रतिपत्परविद्धेवापोष्येति ya निर्णोतम्‌ । एवं तरिं दितोयाऽपि कचित्‌ पूवविद्धा भवतु । तदुक्रं खन्दपुगाण.- “प्रतिपक्छमुखो aren चा भवेदापराडिको | gatfwat च aca द्वितोया तादृशो विभो-इति। तादृशौ रलो wade: । पूव॑ध॒ररये gee परित्यव्या afus-gare-dafert यदा भवति, तदा वेधकारिष्याः yaaa Ger aaa वेदधममामथ्यात्‌ खयं खष्डाऽपि सतौ सपूणावत्‌ पूव्ोपवासे युज्यते | ga fear नवधा भिधते। पूव रुदयमारग्य WANT, उदयं afters] WE, पूवां सवं परित्यज्य गदन्ति जयो भदाः; Aa कैकस्य परदयस्तिमुष्टतव-तद्युनल एनय त वप्ये मति मिलिता गव fara सम्पद्यत । WA पूवदुरदयमारभ्य प्टृ्ताया; संपूर्य परेधु gana यपु fale परेषु विवादाविषयतयात्‌ पूरव १७२ कालमाधवे वोपवासेयुक्तः। उदयं परित्यस्य किचत्यृवा-भागं प्रक्रम्य प्रटृष्तायाः परेदयस्विसुहन्ततार्या, सत्यपि परयतेपवास-समभवे तां परित्यज्य पौवोह्िकवचनेन पूवेद्यरेवेपवासाविधौयते | परेद्यस्विसु नतन नले एत्य च वेधकारिष््ासुतौ यायाः सत्यपि ag’ सामथय वध्यायादि- तौयायाल्तिसुहन्तवाभावेन वेधयाग्यलाभावात्‌ तचरोपवासान प्रसक्रः। शरत परिगरषात्‌ पूवह-वाक्याच पूवभ्ेवापवामः। Wee: पूवो शं परित्य च vate परेदुत्तिु हत्तेतयोभयतर तिथिस्नात्‌ Fare वासति अन्द्‌ सति व्याेनेन्तर-दिन-विधानात्‌ पूव-दिन-निषेधा- SATIS: | न चात्र ्रुक्र-रृष्ण-्यवम्धा WET, यममवाकये १्एक्र-ष्ण-पच्च-साधारण्येन पर-दिन-मिधानात्‌ eure तत्‌- रत्तो बाध भावा श्रन्ययोम्हु पच्या: पूउदधानदवेन YAR: Tal हिकला भावेऽपि परिग्रषादापस्तमबा क्र-यु परवाक्या च पूवत्रेवापवासदति ग्थितम्‌ । एकमक्रादि-पावण-म्राद्भून्तपु aaa दितोया-प्रयक्रख विषस्य क्रचिदग्यस्नरणात्‌ पूवराक्र प्रतिपनन्यायोयाजनौयः। _ दति दितीया-निणयः | IO Hy तृतीया नियते | aa, चिविधानि वचनान स्मयन्ते। कानिचित्‌ प्वं-विद्धा-विधाय कानि, कानिचित्‌ पूव-विद्धा-गिषधकानि, कानिचिदन्तर-विद्धा- विधायकानोति । तच, युगवाक्ये तावत्‌ पूवे-विद्धा-विघायकं प्रसिद्धम्‌ | पूवे-विद्7-निषेधकं वाक्यमाहापलम्बः,- दितीयादिप्रक्षरकम्‌। १७९ “sata तु म aan दितीयोपहिता विभो | दितोयया य॒तां at त॒ यः करोति नराधमः॥ सवल्छररतेजेह स तु धमेण णते | दितोया-शेष-संयुक्रां ठतोयां कुरते तु यः॥ स याति नरकं घोरं RIT भवङ्रम्‌, दितोया-शेष-संयुक्तां या करोाति प्मिडिता ॥ सा वेधव्यमवाभ्रोति प्रवदन्ति ममौ णिः" इति । खन्दपुगणऽपि,- “हतोया तु न कत्ता दितौया-मंयता fafa: | या करेति विमूढा स्तौ पुरुषोवा शिखिध्वज ॥ दितोया-संधतां तात, पूव-धमाद्िलुष्यते | विधवालं दुभगवं भवेप्नास्य ब संशयः ॥ कला काष्ठाऽपिवा चेव featar सप्रदृश्ते। GT ठतौया न कन्तव्या RM गण-संयुता ॥ यदोदकत्परम Ia waa ग्रिविष्वज'-इृति | श्र्र,पूव-विद्धायानिषध-बाष्ष्यात्छा न याद्या, य॒ग्मवाक्यन्तु रम्भा na विषयं भविष्यति । tamara भवि्य्पुराके दशितम्‌ — “भद्र, कुरुस्व TAT TANS व्रतमुक्षमम्‌। जये्ठ-पक्र-दतौयायां era मियम-तत्या"-- cafe । ततैवापरं रमात्रतं पठितम्‌ ,- “रम्भा-ठतोयां वच्यामि मव-पापप्रणा्शिनोम्‌। मागक्ोषऽयवा मामि ठतौवा्यां मगधिप॥ १९४ कालमाधवे रक्षायां प्रातरुत्थाय दन्त-धावन-प्वंकम्‌"- द्त्यादिमा व्रतमभिधायोपसंइतम्‌,- “सौभाग्या पुरा VAT रया राजसन्तम । तेन रम्भाठतोयेयं परं सोभाग्यदायिनौ"-दति | एतस्य रमभात्रतस्य पवंविद्धायां कन्त CTT दशितम्‌,- ““ृदत्तपा तथा रम्भा सावित्रौ वरपेदक । eae च शता च कतेव्या सक्मुखो तिथिः-दति | ततेव पवै.विद्धा-निषेधोरम्भात्रत-व्यतिरि क़-विषयलेन पश्चते.- "द्वितीयया तु विद्धा च ठतोया न कदचन | कर्तव्या affraid, घमेकामाथे-तत्परैः ॥ विददाथेकाश्च रम्भाश्च ठतौयां प॒ण्धवद्धनोम्‌"- एति । उन्तर-विद्धा-विधायकन्त्‌ ब्रह्मवैवत्त दगितिम्‌,- ““चतुर्य-संयुता या तु सा दतोया फल-प्रदा”--दति । श्रापस्म्बोऽपि,- “चतुरो -संयुता या चसा SATA फल-प्रदा । शेधव्य करो स्तौणं पच सोभाग्य agar’ —efa । षदस्पतिरपि,- “एकाद श्यषटमो षौ पोणेमासो चतुदणो | श्रमावास्या ठतौया च ताडपेाय्याः पराण्विताः *’—efa | शस्य सोर-विदध fawn रम्भा-वयतिरिक्र-विषयलं ब्रहमवेवन्ते रभितम्‌ — * उपोष्या स्युः परागन्विताः,- डति विण पुस्तके पाठः । [9 7 9 षा 9 re दितीथादि प्रकरणम्‌ । १०५ “caret वजयिला तु एत्या दिभसक्म | WAY सवकाययवु गणय प्रशरखते "दूति | wifey waaay पवेविद्धं व | तदाह वशिष्ट, “एकादशे तोया श wet केव भ्रयोदभो | पुव-विद्धा तु कत्त व्या यदि म स्यात्‌ परेऽहमि"-टति। BY, Utena भिद्यते | सवयेवामत्ं, दिमुहग्तासस्वं जिसुद्कोसचवदधेति। erin पृकदिनागुष्टानमस्त। यदा तु परे- $शनि घरिकाचरयं घरिकापञ्चकं वा खिता भवति, तदा कथं श्रस्िति मराग्छन्देदः | विमुह्कनततसद्धावस्य मुस्यकन्पतात्‌ पश्चधरिकापशे मुण्यासश्रवः | रिमुहन्तसद्भावस्यानुकन्तवात्‌ घरिकाचयपकत तश्याय- समभवः | तदा कि मुस्यानुकन्पयोरभावात्‌ पुवदयुरमुषटागं, किं वा पुवं- fagrn निषधबाडल्यादपरेऽहनि श्रम्यमपि सत्वमाश्चिल्यामुष्टामम्‌ | भ साज किचिन्नियामकं वनमस्ति। मापि न्यायन मिएतुं शक्यते | म तावत्‌ परदिने न्याय्यम्‌, प्रापकाभावात्‌ | नापि मुख्यासुकन्प-कति- fom कण्याम्तरं सम्भवति, यन प्रापकमाशद्यत। मापि पवदिं न्यायम्‌, निषेध-वाङह्सयात्‌ | वसिष्टवचनेक्र-प्रतिप्रसवेन निषधोबाध्यतषटति चेत्‌, मेवम्‌। तस्य वमस्य परेदयुगण्धम्तासत्वेऽप्यपपन्ञवात्‌ | ARTI गमन्याययोरजबाप्रटृ्तरयो MASAI धम-तत्व-सासतात्कारासम्भ- ary च्रष्टाशारएवाच शरणम्‌ | श्रतएव Ve: — तक्घा$परतिष्ः श्रतयोविभिन्ना म चानुपद नमस्त किञ्चित्‌। wae ततं fafea गहायां Log कालमाधवे माजनेायेन गतः स पन्थाः" ThA faorg सुहन्तमाच-पद्वावमाथिष्य गौरौत्रतं Uta fete samitdad परेदुरेवानुष्ेयम्‌। Fay भवियत्पुराणायुक्रेषु fay पुजादिषु मुख्यकन्येनादुकन्पन वा परेदुगनुष्टानम्‌ | तदिषयासच पृव- विद्धा-गिषधाः। azarae त्‌ * विद्यमानायामपि परुः खल्याया- मपि उतोयायां तां परित्यज्य वसिष्टवचनेन पृवद्यरनुष्ठामम्‌ । एक भक्त नक्त तु व्रता व्रतानुसारणानुष्टय | खतन््यो स्तु मध्याङ्-प्ररोष- व्याि-वगेमानष्ठानम्‌। रम्भाव्रतेऽपस्तमयादवाक्‌-टतीयाया स्िमुहकं सद्भावे तस्यामेव पवविद्धावामनुष्टानं, तदिधायक-वाक्येषु संमुखोत्य- भिधानात्‌ साश्ुस्यस च साय ्ध-या्भि-रूपत।त्‌ । PRAIA षति पकविद्धायाः प्रपकाभावाद्रश्भाव्रते परविद्धाया श्रनिषिद्धलाख सामान्यवचने; परविद्ध-प्रसंजकेः परदयुरनुष्ठानम्‌ । यानि fata विद्धायामिषधकानि वाक्यानि, तेषु दितौया कियतो विवक्तितेति चेत्‌। सुहृन्त-चय-परि मतेति त्रूमः। Tamed तथाऽभिधामात्‌। ay "कला काष्ठाऽपि' टूति वचनं, तत्केमु तिकन्यायेन तरिमु न्तस दटयति। fa तोयानि णा य. | १ ~= ~~ ---~ ae ~ ~~ ame eee [0 क oe 1 1 त nr me or - oa ५ =. न ~ * कक्पदयासत्वन्त्‌,-- इति विण पुरतके uta: | fedtatfeoncan | १७७ रथ चतुर्थं निर्शयते। — ` ~~~ साच ana पर-विद्धा पन्या । म च प्रक्ररे तथासेऽपि aura yaa स्यादिति शरङ्नोयम्‌, THUY पक्तदय-साधारण- ala "चतुद श्ञा च प्ूणिमा" दयेत च्छुक पक्त-विषयते लिङ्गमिति चन्‌। न, तद्यैकस्य ane प्ुक्रपक्त-विषयतेऽपि दिनौयादिकानां युग्मानां पक्त-दरय-साधारण्प्रस्य वारयितुमश्क्यलात्‌। साचय्यात्तान्यपि प्रक्र पच-विषयाण्वेति सेत्‌ । न । “'प्रतिपद्य्यमावास्या"-दत्यमेन पक्त-इय- afin vara साददय्यादितरषामपि प्-दय-स्पशिलं कि भ्‌ wid) एवं afe मादचणयोदयारपि परस्पर-कलदादनिणयद्ति चत्‌ । न, कारणान्तर ण निएतव्यतात्‌ | afe चतुद गो-परणिमा-य॒गयामेकपच्त-व्ति-तियि-इयात्मकलवात्‌ fe तौयादिक-यगपः सदृ शे, प्रतिपदमावास्या-य॒ग्न्तु भिन्न-पक्त-दय-वति- तिथि-दय-र्पत्रादिन क्षणम्‌, 94, पूएिमा-युम्म-माहचयंरोव निएय- दूति qaqa | अत्या सादचव्यस्य arama | दइिनोयादिशरब्दा- Fa sa gests नते । सयं ग्रतिलिङ्गादिषु षटसु प्रयम्‌ प्रमाणं, मारचयन्तु मत्निधिः। म च म्यानावान्तरमदलात्‌ पञ्चमे प्रमाणम्‌) तच्च प्रथमादत्यन्तद्‌ बनम्‌ | Visas, waatatacat दतौयेऽध्याय श्रुतिनिङ्गादि-ख्तर महता प्रबन्धन मपञचितः। मृवरश्चत्‌ “fafa gar LAR ण-म्यान-ममास्यानं ममवाये UTS are fanaa’ —tia | दममेवच ग्रनि-माननिथ्ययोरिरोधमुदिग्ो ्र- ममां खायां गुणोपसंहार विचारितम्‌ । 23 {oe कालमाधवे तथाहि। ताण्डिश्राखायां श्रूयते | ““दुगमित्येतदक्तरमुद्रौ यमुपा- क्षोत"- दति wera. | पञ्च-भक्रि-युक्रस्य सान्नउङ्गोयास्या क्रिः कञ्चिदवयवः, तं चावयवमुद्गाता यागकाले गायति । गौय- mama सणएवोद्भाता ताण्ड्राखागतो पनिषद्िहितैरनकेगृणे- ह्पामोतेति। ते च गणस्ताण्ड्ग्राखायामेव विदहिताः। TRE ain ताण्डि-्रादूल-जैमिनौय-तलवकारादिषुं सवासु सामशावासु परिता । तव, यदिदन्ताण्डिशासषीक्र-गणमुपासनं, तत्‌ कि ताण्डि- श्राखा-गतएवेदौयविगरेषे वयवतिष्ठते, किं वा मवेशाखा-गतञद्गौ य सामान्ये सञ्चरतीति संशयः। तच, सन्निधि-वशाद्‌ रौय-विशेषे व्यव- तिष्ठते.--दति पवः पत्तः। उद्रौय-ण्न्दामुष्यया दव्योट्रौथ-सा- मान्य aa) न च सन्निधिना पश्चम-प्रमाणन प्रथम-प्रमाणस्य श्रतेः agen | तस्रादपासनसुद्रौय-सामान्ये TATA WTA, | श्रनेन न्यायन प्रकृतेऽपि मादचय्याख्यन सन्निधिना दितोयादि-शरतेः सङोचायोगादयुगपादि-शास्त पत्त-दय-विषय द्रष्टव्यम्‌ | यदि च चतुद गो- पूरिंमयोः छष्ण-पक्त-विषयलं न सभरायते, afe तत्रेक च शक्त-पक्त- विषयवमस्तु | तथा, दश-प्रतिपदुमरमपि गत्यन्तराभावात्‌ पक्त-दय- सस्पि-विषयम्‌ ud यवस्थितौ सत्यां युग्म-शास्तेण पक्त-दयऽपि चतुर्थ पर विद्धेव प्राप्रोति, ननु, वचनान्तरेण चतुर्था-द्यस्य वस्था प्रतौ यते | तथा च मारु ष्डयपुराणे*.- SOT OT नि CT + माकेगदेयः,--इति me fae पस्तकये TS: | दितीयादिप्रकरशम्‌ | १७९ “gare तिथियाह्या यस्यामभ्युदितोरविः | छष्णपक्ते तिथियाद्या यस्यामस्तमितोर विः" ति | श्रव वक्र, किमिदं एएकादि-वाक्ये य॒ग्मादि-शास्त-नियमन-दारा एक्वाक्येतया तिथयोनां यवस्थापक, उत खातन्त्यए › यदि मियम दारा, तदि* य॒ग्ाप्नत्यादि युग पूरव-तिथोनामुन्तर-विद्धामां पूज्येन “श्रकर-पकते तिथिगराद्या यस्यामभ्यदितेारविः"-- द्येत्‌ पव॑ द्ध मविराधि, उत्तशद्धन्त्‌ विरोधि । तथा, तेष्वेव aay चगम-तिथोनां पू्-विद्ध(गां पज्यवन,- ““छृष्ण-पत्ते fafaaren यस्यामस्तमितोरिः"- टदयुत्तराद्धं मविरेाधि, प्वाद्धन्त्‌ विरोधि। तथा, दशपरतिपद्‌- यमोऽपि aun द ्योदय प्यव, एएक्रपल-गतायाः प्रति- पदोऽस्तमये पूज्यतवम्‌ † । तथा सति, तत्रोभयत्र विरेधः waza | तस्मान्न यम्यादि- शास्तमनन नियन्तुं wet नापि स्वातन्त्येण तिथोनां यगस्थापकम्‌। तत्र यगपादि-शाण्तादि-विरे धस्यापरिदिाय्य- aq श्रविरोधन तु शएकतादि-ाकःम्य दशम- विषयलं प्रतिपप्रकरणो HORTA HAR । तस्माच्छक्र रृष्णयोर्भयोरपि पक्योयगमादि- श्रास्तला्तुर्यो पर-विद्धा याद्या | aeafastsfa— “एकाद तया षष्टो श्रमावास्या चतुथिका | उपगाः पर-संयुक्राः पराः पूवण सयुताः"--दति । ममु, पर-विद्धोपवुमः कचित्‌ प्रतिषिध्यते । ज ज ena ~+ * न तादर्चियमदहासा+--इति कण fae THAT: पाठः| † तचाः-डचारभ्य (न्य्व Kata: मु ° पुत्रे नाक्ति। न्वी १ स ~ ^ = भक L १८० क्ञासमाधषे “दितीया weal वेधादुश्रमो च चयोदशो। चतुद शो चोपवासे दन्यः पूवान्तरे तिथो "दति । चरयमयं;। पञ्चमो वेधन प्रा चतुर्थो तिथिसुन्लराश्च षष्टो तिथिमुपवास-पिषये न्ति | श्रतः, पञ्चमो-विद्धायां चतुथा नोापवास दति । नैष दोषः। त्रत-भदन यवस्य पपन्तः | षन्ति fe चतुथ्यां भिन्न- देवता-विषयाि बहनि रतानि । तच, विष्णुधमान्तर-गरोक्ते चतुमृत्ति- ब्रते मत्ति-चतुषटयोपतोविष्ु्दब्ता । खन्द पुराणोक्त श्रङ्गारक-चतुर्था- ब्रते भौमेादेवता। कूरपुराणक्रं यम-त्रते यमोदेवता | सौरपुगाणादि- ्रोकरेषु॒दूवागणएपत्यादि* व्रतेषु विनायकेदवता । करूमेपुगाण-प्रक्र नाग-चतुर्यो-ते गरेष-श्ङ्पालादयः सपादवताः। षच, विनायक-नाग-यतिरिक्रानां व्रते परेदयुरुपवामः। विनायक- नागयोम्तु ब्रते TETRA! निण्तव्यलात्‌ कदाचित्‌ पूवद्य॒रुपवासः प्रापरोति।। तादृ शे विषये पञ्चमौ-वध-मिषधायवस्धापनौयः। तया, पूवे-विद्धा-प्रश्सा च तस्मिनेतर विषये quan श्रतएव ब्रविवन्तं पूवौसर-विद्धयोविधिनिषेधो स्ये, “चतुर्थो -संयुता काय्या ढतोया च चतुधिका। SNA युता नेव पञ्चम्या कारयेत्‌ कचित्‌" इति । तया, तत्रैव पूर्वबिद्धः प्रणस्यत,- “चतुर्था -संयुता या च सा ठतोया फलप्रदा । * दुगागणपत्यादि, इति me व° पुस्तकयेा. पाठः| † as विनायक्ष नागब्यनिरिक्तानां ब्रते परेदयदपवासः प्राप्नोति, इति मु° UNF WTS | ee -- ~= -~ ~ ज् व म क क क et fediafeuacea | १५८१ चतुर्थो तु दतोयायां महापुष्छ-फल-प्रदा"- रति, तश्याख्च॒विनायक-व्रत-विषयतं aaa खचितम्‌,- "कच्छा afafrae, गणनाय-सुतोषणो"- ईति | छन्द पुराणेऽपि,- "विनायक-त्रते BAT सवमारेषु षणएमख। जतु तु जया-युक्रा गणनाय-सुतोषिणणे "नि, विनायक-व्रतानुषाने चतु्यामध्याक्-व्यापिलं मुख्य प्रयोजकम्‌ | तदाद ररस्यतिः- ““चतुर्धा aware माह -विद्धा प्रशस्यते | ष्याङ्ृ-व्यापिने चयात्‌ * परतद्चत्‌ परऽहनि”-इति । यद्‌ पू्रद्यमष्याक्र-व्या पिनां तिथिभतति, तदा मुरख्य-प्रयो जकेस्य fay- मानवान्मराद-विद्धव-गण-सद्धावा मा याद्या) तादृश विषय are सल्यामपि मध्याक्ृ-यापिन्यां सा ATS । श्रतएव, प्रस्त, इत्यक्तम्‌ । परेदयुरेव यद मध्याङ्क-व्ापिनो, तदा माठ-विद्धूल-गणाभावेऽपि भरघाग-प्रयोजकातुमाग्ण पर-विद्धंद याद्या | तया च WAT, — ""माट-विद्ध प्रशस्ता स्याचचतुर्थां गणनायक | मध्याह्न परतञ्व्यान्नाग-विद्धा प्रस्त" दति, ननु any वचनेषु पूव-विद्धायागणनाच-मन्तोष-ह तु मुक्तम्‌, श्रत: पूव-विद्धूलस्धव मुख्य-प्रयोजकला युक्ता । भेवम्‌ । मध्याङ्क-यापिलस्य| a - ~~ +~ ५=~ ee भ ध १ गता 0 = ए a गी -*--+ # चेत सा.- दति fac पुस्तके पाठः| + पररतस्तेत सा नागविद्धा डति वि० GATX UIs! | मध्याहब्यापित्वस्यव, -xfa 4° पस््रके US: | {SR कालमाधवे प्ेयथ-्सङ्गात्‌ । saw fe तदा मण्टङ्क-यापिलं प्रसङ्गाद्भवति। श्रतस्तद्धिधानं यथं यावत्याभावात्‌ । श्रयोच्येत.--पकतान्तरेऽप्यनेकवचन-विहितश्य पू-विद्धवस्य वैयथ्ये तदवग्यम्‌, मध्याङ्ृ-वयापिलनेव तन्निणयात्‌,-दति । तन्न । यदा तिथि-चय-वशादभयच मध्यक्भ-या्निनासि, यदा चोभयच ae मध्याद्भ-यापिलं तदेकद ग-वयापिलं वा समानं, aa सवत्र मध्याङ्ध- याश्चा निरुयाभावे सति yefagana निएत्यलात्‌ । एवं तरि, “ सावकाग्-निरवकाश्यो निरवकाशं बलौ यः" इति न्यायेन WB वयापिलस्य निरवकाशतया प्राबन्यमित्येव ama न तु मुख्यतयति चेत्‌। न, मुख्यवस्यापि सभ्रवात्‌ । तिधि-निणये कमे-काल-वया्भि-शास्तस्य qaqa प्रकरणस्य wal ama! कमे-कालश्च विनायक-ब्रतखय मध्याः, “na, Tafa, लाला मध्या पूजयन्नेप"- हुति तत्‌-कन्त विधानात्‌ ।श्रतो सुस्यतवादपि मध्या -वयापित्व प्रल- fafa मनु. Fahey सूतौ पूव-विद्धवन मध्याक्क-यापिव-वाध- उपलभ्यते, “जया च यदि संपूएा चतुर षते यदि i जया aa fe कन्तवया नाग-विद्धां न कारयत्‌"-- हूति सरणात्‌ | मेवम्‌ । श्रस्य वचनस्य दिन -दये मध्याङ्ृ-सखशा- भाव-विषयलेनाणुपपत्तः | तथा दि | पूर्व-दिने विनायक-व्रत-प्रयोजके मध्या जया संपूणा Qty हत्तं-्य-करय-वशााष्या्वादवागेव सर्धं warn, तदा दिन-इये कमे-काले ग्ाद्म-तिय खहु्याभ्रभावा- दितीयारिप्रकरशम्‌। १८४ दिनायक्ते क्षिं रिनसुपादेयमिति वोका्ां*, पू दिगं विधाय परदिनं तेषेधति । ौ्येत.-“4 7 च यदि संपूण" त्यनेन कम काल-रूप- भवि~, fat यन्तं न विवर्तितम्‌, किं तद््तमय-पर््न्त- Meech * तरि, पूववदेव नाकि, वेधिकायाः पूति ले सति i .याष्धतुश्याश्रनवकाश्वात्‌] । श्रय, मा भृत्य ल, त्थ ` parg-anfeat ज्ञायां विहितायां परेदुम्याङ- ॥ वां i—efa चेत्‌ मेवम्‌। न खलृत्तरस्य दिनस्य Fae कीक-यापिवं कारणएतयोपन्य्यते, किन्त॒ नाग-विद्धवम्‌। श्रता शगि-विद्व-निन्दायां वचनस्य aaa न चतुर्था-ररित-जया- विधाने । श्रन्यथा, चतुरथो-निन्दायामपि तात्य प्रमज्यत। न च तद्‌- युकम्‌ । न fe, वर-घाताय कन्याम दादयन्ति ' वचन-च्छाया तु नाग-विद्ध(-दयत कंभुतिक-न्याय-परा UA? 'यदि' शब्द-प्रयोगान्‌। यद्यपि जया संपूणा, तथापि नागविद्धा ear किमुत जया-युकरायां wet सभ्भवन्दामिति fe वचनयङ्गिः। मध्याङ्क-याप्रावियतौ wie, कुतस्तवेति चत्‌ । चतुर्धरिहितायां शद्ध- हतोयायां तवापि कतोभक्गिरिति समानः पय्यनुयोगः। वचन-बना- दि्यत्तगमस्माकमपि। वचनयोः परस्यग-कलदह पूवा कराभ्यां मुष्यव-मि- ¢ | * drgrai,—sfa fac पन्त पाठः| † द्ा्षि,- इति वि aera प्राठः | t खवक्ताप्राभावात्‌,-- दति fac ay पाठः| 6 वचनन्छाययातु नागविद्धाहेयत्वेकंमुतिकन्दायेन पररा लष्छते,- दति me वि पम्तकयेाः पाठः। १८४ कालमाघवे निरवका श्वाभ्यां मध्याङ-यापित्व-वचनभेवातिप्रबलं विद्धि | fa ब्रते तस्य प्रतिपदोक्रवादपि प्रबलवस्‌ | जया-वचनन्त गौय, चरितायम्‌ | तद त्रतं भविच्य्पुराणेऽभिरितम्‌,- विनायकं समभ्यच्य Tal यदुनन्दन । सवे-विप्र-विनिसुक्रः कायं -सिद्धमवाप्रुयात्‌" ॥ दृत्यभिधायानन्तरमिद पयते,- “निद्रां रतिं भवां zt aif मेधां मरखतीम्‌ | प्रज्ञं afe तया कान्तिं त्रैकारनि पूजयत्‌ ॥ विद्याकामो विशषण पूजयंश्च सरखतोम्‌"- दति | जिङ्पुराणेऽपि,- “aqui न्त्‌, गणेशस्य गौय्याञ्चैव विधानतः | पूजां छवा लभेत्‌ मिद्ध मोभाग्यश्च नरः क्रमात्‌" ति | नारदोयपुराणेऽपि,- “माघ-एक-चतुश्यान्त्‌, गौरौमाराधयेद्‌ बुधः | चतुर्थो वरदा नाम गरौ तत्र सुपूजिता" -इति श्रतोययोक्र-रौत्या विनायक-व्रते मध्याङ्क-वयापिलेत्रैव fae; गोरौ-त्रते तु जया-वचमं द्रष्टम्‌ | तजर, यदा दिन-इयेऽपि वैषम्येण मध्याद्धैकदेश-यापिनौ, तदा पूवदिने तम्म्हत्वस्ेत्‌ तदेवोपादेयम्‌ | उन्तगरदिने amen किं wea तदुपादयं, किं वा माढ-वरिद्धव-गणेन पूवै-मुपादेयमिति ० क kl Mii nd, ek ke oe rn ane on re er ne ० re re ee ~ भ # वच्चनमेवाति प्रबल सििविनायक.- एति qo gent, वचनमेवाति nae ग्ुद्धाविनायकः-- द्रति विण पुस्तक पाठः। दितौयादिप्रश्जरयम्‌ | Cw शंय, पूेमिति wa) परस्य नाग-विंदधव-रोषोपेतवा्‌। पूवस्य च ACMA | एतदेवाभिप्रेत्य खन्दपुराणे पच्यते, ““ज्यैष्ट* च वर-साविचौ तथाऽनङ्क-जयोद शो | विनायक-चतर्थो ख कन्तव्या मंमुसौ तिथिः इति । विनायक-त्रतवन्नाग-त्रतेऽपि चतुर्था मध्याृ-व्यापिनौ ara । माग-प्रतञ्च कूमपुराणे दशितम्‌, “frat यगाहयायाञ्च agate यथाविधि । शङ्कपालादि-नागानां शेषस्य च महात्मनः ॥ GAT काया पुष्य-गन्ध-सौराप्यायन-पूतकम्‌ । विषाणि तस्य नण्यन्ति न च तान्‌ pie पक्नगाः"--दति, at । मध्याङ्क-वयापिवश्च दवलेनाक्रम्‌।,- “युभ.9ष्यन्दिने यज तचोपोग्य फणोश्धराम्‌ | HITT THM पूजयत्‌ प्रयतोनरः ॥ विषाणि तस्य नश्यन्ति न तान्‌ हिमन्ति पन्नगाः"-इति, ga चतुथं । विनायकषतुर्थी -नागचतु्यारियान्‌ fama: ;— एकभक्र-न्यायन मध्याृ-व्यापतः षोढा भद्‌ सति, यदा परेदयुरेव मध्याङ्क-व्यापिस्तदा विनायक-चतुर्यो परा । इतरपु तु पञ्चसु Hay जलया-योगस्य प्रशस्ततलात्‌ Gata सा भवति । यदा त पूरुर मध्याह्ृ-यापिमौ, तदा नाग-चतुर्यो पूवा । दतरेषु तु उषम मदपु पञ्चमो-योगस्य ANA उत्तरा भवति | तप्मरागस्यञ्च,- की av ete Aa eee oes Oe ee * व्ये, इति मु° पुकं पाठः| † प्रराणान्तरेपि,--दति कर fac प्रस्तकयेाः पाठः। २॥ १८्द काणमाधवे “चतुर्थी पश्चमो-यक्ता नाग-परोति-विवद्भिमौ । प्रोताः स्यः पूजितासस्यां नागांखांखच पूजयत्‌" हूति वचनादवसोयते। fa चतुर्थो-निएयः। <" प्रथ पष्वमी निर्णयते | युग्म-ग्र स्वेण पञ्चमो पव-विद्धा ग्राह्या | नलु, “प्रायः प्रान्तउपोष्या हि तिथिदेव रलेणभिः,-इति भरिवरदस्य-सोरपुराणयोल्ि्यन्तभागस्यपवासाङ्गलाभिधानात्‌ पञ्चम्युपवासः परदः Wat) तन्न। eat पर-विङ्कावा प्रतिषिद्धवात्‌, ८८ 9 ९ चतुर्यो-संयता AAMT पञ्चमो परया न तु। देवे कमणि fay च ward तथाऽसिते"-इति। >| विं + म॒देतावता प्रायः प्रातदति वचनस्य निविषयववं शङ्कनयम्‌ । निर्णीतासुःनिरव्यमाणासु च तिथिषु यत्र यच पर विद्धू।पवासः शा्वा- e न्तरेण HATA सव्य तदिषयलोपपन्तेः। न च तेनैव * शास्तेण तद्‌- पवास-सिद्धः छतमनेन वचनेनेति शङ्नौयम्‌ | सामान्य-विश्ेष-रूपेण शास्व-दयस्यापि चरिताथवात्‌। तस्य च सामान्य-शास्त-रूपस्य प्रान्तो- पवास-वचनस्य विरोधिनाषष्ठो-युक्र-पञ्चमो-निषधकेन विशष-गरास्व- रूपेण हारोत-वचनेन बाधायज्यते । एतादृ शं बाधमभिलच्छैव “भराय, परान्तडपोग्या”--दूति प्रायः-शब्दः प्रयुक्तः | # तेनतेन; दरति fe THR पाठः| हितीयादिप्रकषरशम्‌ | १७७ परतिपन्यायेन 'पोवाहिकाः--रतिवचन-बलात्‌ पञ्चम्यामपि रान- yaar परदिमानुष्ठान-प्र्र तदादत्ते शारौत-वचने टवं कम्णि- CHT ।न च, दव-कर्मणि TAT क्ो-कालवात्‌ कम-काल-ास्त- nae च वणितलात्‌ तद्वाधोन युक्रहति mete रिधनिषे- धस्य वा प्रतिपदोक्रस्य प्रबलतरत्रात्‌ | न च पूवे-दिनपूवाहस्याव्यम्तम- कमे-कालत्वं ^, साकन्य-वचनापादित-कमकाललस्य सद्भावात्‌ । शबू- waa विषयमभिलच्य साकन्य-ववभेस्य wena! सखाभाविक- fafa-arfa-an विषये साकन्छ-वचनस्य faraway । तस्नादव- कर्मणि पर-विद्धायाः waar निषेधोन विरुध्यते । नन्ववमपि पिश तन्निषेधो 1, निरथेकः। पिस्य खतएव पर-विद्धायामप्राप्तवान्‌ | Haq) Taste aguante: | यथा fry कमणि उ्तर-विद्धा न me, am ईैवेऽपौति faawer दैव-पिश्चया wea! ननु, व्याम-निगम-गतं युग्म-्रस्तसुदाइ्य भवता पञ्चम्याः पूव-विद्धवमभिधो यते | श्रापस्तम्बादयम्तु तद्िपययेण य॒ग्मा- युदा, “प्रतिपत्छदितोया earfgater प्रतिपद्यत । चतुर्थो सरितायाच मा ठतौया फन-प्रदा॥ पञ्चमो च प्रकन्तव्या THM युक्रा च मार्द"--इति | श्रतएपैतद्य प्-शाम्त-पययानाचनं पश्चम्याः पर-विद्धूले प्राप्नाति | - — —- er a [वक ee ee ne me ee * OSE नाव्यन्तक्रम्मक्रालष्व,- दति पाठान्तरम्‌ | + fu दति faaut.—xfa fac wert, fom fadyr—rfa qe प्ते UIs: | tcc कालमाधवै ठम्‌ | श्रतएवात् पक्र -शष्ण-शास्तेण व्यवस्था प्रसक्रा, तां यवर fag हारौतेन ‘ward तथाऽसिते"-इृत्यक्षम्‌। न च सा व्यवस्था _— निषदध मका, fa हि वष्नं न कुग्यान्नासि वचमस्याति- भारः” इति न्यायात्‌ । तसमाद्धारौत-वचनेन पञ्चमो प्वं-बिद्धा TTA खन्दपुराणेऽपि,- “पञ्चमो च तथा काया चतुश्या संयता विभो-दति । तया, पद्यपुगणए-भविव्यत्पुराणधेोः ूवात्तर-विद्धा-विषयौ fafu- निषेधो qad— “पञ्चमो ठ WU ह काय्या षष्ठया न संयुता"रति । थत्‌ तु ब्रह्वन्तःमिदितम्‌,-- “पञ्चमो ठ प्रकत्तव्या षया GAT ह॒ नारद"-¶ति । तद्वचनं खन्दोपवास-विषयतया सद्धोचनोयम्‌ | वाक्य-श्रषे तथा ऽभिधानात्‌ | “स्कन्दोपवासे Shara पञ्चमो पर-ंयुता" रति fe वाक्यगेषः म॒चासन्नात-विराधिनावक्योपक्रमसख सन्नात-विरधिना वाक्य TAY कथं सङ्गोचष्ति शडनोयम्‌ | ्रसन्दिग्धोपक्रमस्य प्राबल्येऽपि सन्दिग्धोपक्रमस्य वाक्य-ेषण निणतव्यतलात्‌। श्रतएव ज्ेमिनिनाऽपि जितम्‌,“ सन्दिग्धेषु * वाक्यशेषात्‌ (मौ yee ४पा० Rego)” दति।श्रतः, खन्दोपवासे पञ्चमो पर-विद्धा, ्रन्धच पूर्व-विद्धति खितम्‌। दति पञ्चमोनिणयः। _— = ~ ~~~ = ~ ~~ --- ~ ^~ "~ "~ eRe 09 = न = Saas: * afer तु, यादशं The पाठः| दितीयादिप्रकरणम्‌ १८९ श्रथ षष्ठी निर्णी यते। मा च युगर-शास्व-दयेन दिविधा प्रतिभाति । तच, षण्मुन्येः- Lak युगम शस्तम्‌ | तेन षषटयाः सप्तमौ -विद्ध लं प्रतोयते | “पञ्चमो तु प्रकत्तया TAY यक्ता तु नारद्‌" — cant यग्प-शास्तम्‌। तेन षष्ठयाः पद्वमौ-विद्धवे प्रतोयते | तये; शाष्वयाः किं शक्र-रच्ण-मदन wae काया, कि वा देष- पिश्च-भदेन, उत स्कन्दव्रतान्य-त्रत-भद्न ? AA, न AINA, HAM, सुमन्त॒ना पक्त-दय -यव्म्धां frag देव-पिश्च भेदन वयस्या पित- लात्‌ | तथा च तदचनम्‌,- “ नाग-विद्धा न षष्ठौ स्यात्‌ पचयारभयारपि | रेबे करणि तामल्यां fry पूवण संयनाम्‌"--इति। नापि द्वितौयः, दैवे-पिश्च-भेदन व्यवम्थायाश्रयुक्रलात्‌ | तथा fet यदेततममन्तुना दैवे कमणि एक -ृष्ण-पक्त-दय-गतायाः TIT विद्धे प्रतिषिध्यते, Tras) यन्तु नाग-विद्धायाः fay यवन्धापन, तच वक्तयम्‌ ; किं पूरव-विद्धवमेकादिष्ट-विधयं, किं वा पावण-विषयम्‌ ? मोभयमण्यपपद्यते | मध्य्भापगाङ्क-यातिभ्यामेव दयानिणय मति पूवं विद्धतायाभ्रकिश्चिकग्लात्‌। नचेवं मन्तं, परेद्युः मत्यामपि मध्यङ्का- पराह-व्याप्री तत्पर्त्यागाय प्व-विद्ध्‌व-विधनम्‌,--इति। मुष्य- RAAT, परि्यागायागात्‌। ्रन्यथा, “मषक भिया स्तर" दहति"--इति न्यायश्रापतते । तरि, मुमम्तु-उचनस्य का गतिरिति चेत्‌! उच्यते । न खल्वेतदचनं fry ya-fagi विधातु yew, eee न + ~~ eee ee -_ 1 ee * शकम्मप्रह,- प्रति मु° GF YTS: | १८ क्षालमाधवै किन्ति, 24 तां निवारयितु तश्रटत्तिः। तजायेवादलेन पिश्ये साश्व- ana । ata aerate, यदि नाम कथित्‌ wefan भवेत्‌; भवतु नाम सा पिच्य, तिथि-मृलसय maw पिद-तु्टि- हेतुलात्‌ | दैवे तु सवथा पूवे-विद्धा न गराद्धेति। तस्मात्‌ wale: पत्तः परिथिष्यते। wad पूव-विद्धा, ब्रतान्तरेषु द्रत्तर-विद्धंति | तच-खन्द्‌-षष्ठयाः ga-fagaare वसिष्ठः.-- “aaa खन्द्‌-षष्ठौ शिविरावि-चतदं भौ । Tal: Waar, काग्यासि्यन्ते पारणं भवेत्‌“--दति। स्वन्द्‌-षष्ठो लिङ्गपुराणे दशिता,- ` प्रत्यव्दमपि पृजाश्च षष्ठयां काय्या गुदस्य च । दोप्राभ्रिः स सुखो च स्यात्तसिन्नागामि-वतर"- दति॥ तया, तत्रेव रवि-ष्टौ दग्ति- “षटयामुपेव्य विधिषल्सप्तम्यामकंमचयप्‌ | स द्रव्यभागर्क्‌ चेव* eta सितं फलम्‌'- दति । फलषष्ठो मन्दार-ष्टोत्यादि-त्रतानि † भविषोत्तरे प्रोक्रानि | तत्र तच रव्यादि-त्रतेषु पर-विद्धा aren । asa विष्णधभोत्तरे.- “एकदश्य्टमो षष्ठो पौणंमासो aqem | श्रमावास्या SAAT च ताउपोयाः | पराब्िताः" षति | यद्यत्र व्रत-विशेषोनेपात्तः, तथापि स्कन्द्‌-ब्रतस्य पूरव-बिद्धायां # सदुयभागेन्िविधेः,-्रति fae पुरूके पाठः। † ष्या, द्र्धिकः पाठः मु° GETS | | Strat: स्यः,+- इति वि ° gery पाठः। दितीयादिप्रकरणम्‌। ६९१ विदितायां परिशरेषादन्येषामुन्तर-विद्धा भवति । तेषामणविरोधात्‌ पूवा-विद्धाऽस्िति चेत्‌ । न, प्रतिषेधात्‌ । तथा च निगमः,- “नाग-विद्धातुया षष्टो रद्र-विद्धादिगकरः। काम-िद्धभवदिष्णन ग्राह्यास्ते तु वासराः" एति | मागः पञ्चमो | ae षष्ठो । दिवाकरः सप्तमो | कामस््रयादश्ौ | विष्णदादशौ | भिवरहस्य-मौर पुराण्याः,- “माग-विद्धातु या षष्ठो शिव-विद्धातु anal | दश्म्येकादशो विद्धा नापाखा तु कथञ्चन"--दति। तथा, पूव॑विद्धा-प्रतिषेधः, उत्तर षिद्ध-विधिषधत्यभयं स्व खन्द पराणे पद्यते,- “नाग-विद्धा तु कत्तया ष्टो च न कदाचन *। सप्तमौ संयता काय्या षष्ठो घमाथ-चिन्तर्कः"- दृति । ब्रहवेवत्तऽपि,- “a fe षष्टो नाग-विद्धा HHA तु कदाचन | नाग-विद्धा तु या षष्ठो छता पु््र-च्या भवेत्‌ ॥ सप्तम्या मर कन्त या महापुष््-फल-प्रदा" एति | quay vara, सा gas यदि कंदाचित्तिथि-चय- वग्रादत्तर-विद्धा षष्ठौ न लभ्यते, तदा खन्दप्रतव्रदन्धान्यपि वनानि नाग-विद्धायां कत्त यानि | तदार वमिष्ठ.- “एकादभे adler च ष्टौ च त्यादौ | ~ ^~ ~~ ^ क = ee ae भ मा eae ener a --^~~ =~-~~~~ — =+ * नष्ष्ोतु कदाचनः ढनि feo Gea पाठः| १९२ कालमाधवे ga-fagi तु कन्तया यदि न स्यात्परे$हनि"- दति । नाग-वेधश्च THR AMAR: | तथा च कान्द. “नागोद़ादश-नाडोभिदिक्‌ पञ्चदश्रभिस्तथा । शते टद श-नाडोभिदूषयत्यन्तरान्तियिम्‌”--दति । दति षष्टौनिएयः। a 1 hf Sie marme ay सत्तमी निर्णयते। सन्ति* fe सप्म्यां नानाद्वताकानि बहनि वुतानि। तच, भविब्धो- ATMA उमा-मदेश्वर-दवताकं भुक्राभरणए-सप्रमो-वबृनम्‌ । तथा, faye छग्य-देवताकं विजय-सप्तमो-वतमुक्रम्‌ । सथ्य देवता- कमारोग्य-सक्तमौ-वृतं वरादपुराणेऽभिदहितम्‌। विष्णए-दवताक माङ्गल्य qa गास्ड-पुगाणेऽभिदहितम्‌ । एवमन्यान्यणुदादरण्णैयानि | aa, काशित्तिययादेवता-भदन व्यवतिष्ठमानालच्यन्ते। तद्यथा । खन्दषष्टो प्ूव-विद्धा, मन्दरादि-ष्टो पर-विद्धा काञ्चि सत्यामकस्यां देवतायां वुत-मेदन व्यवतिष्ठन्ते । तद्यथा । 1 गोरौ-वतेम्बेव ; var adie पूव-विद्धा, लवणटतोया पर-विद्धा । काचिद्‌ क-दवताके एकस्मिन्‌ वृतं कमे-काल-वया्नि-भदेन यवतिष्न्ते । तद्यथा । विनायक- वृते पूवयः परेद्यवा चतुर्थो मध्याकृ-यापिनौ गदते । anf eam ewiza व्यवतिष्ठन्ते । तद्यथा। एकर प्रतिपत्पूव-विद्धा, रष्ण- प्रतिपद त्तर-विद्धति | |ॐ 2. ~ + दहः इति Jo पन्तके पाठः| T तच्रः-डन्यधिकः पाठः सु पुस्तके | हितीयादिप्रकरवम्‌ | १९३ तच, कम UIT सप्तमो च्यषसखापमोयेति बोकषा्धां म कमापोति प्रतिजानौमरे। शप्तम्याः * पूव-विद्धा-मिन्दक्याश्षर-विङ्का-विधा- अकस्य च व्न्य ae faraway) तदिप्यंयण पर-विड़ा- विधायकस्यो्र-विद(-निषधकख षघव्रोपशम्भात्‌ | वासु Zag सवेषु Fay एक-रष्ण-पर्योरभयोरपि सप्तमो ya-faga ong, WHAT Rea 'षण्सन्याः-द्रत्यभिधानात्‌। खन्दपुराणे- “कश्या सप्तमो TT षष्ठो चव ख Gag 1 । ष्टौ च सप्रमो यच तच षज्िहितोरविः"- एति | भविग्यत्पुराण-ब्रह्मपुराणयोः,- “वष्टो च सप्तमो तात, धन्योन्यन्तु षमात्रिता ¡ | पूव-विद्धा दि जघ्रष्ठ, arian सप्तमो तियिः"-इति। पेटौनपिः,- “पञ्चमो सप्रमो चेव दशमो च चयोद्भो । प्रतिपन्नवमो देव कन्न व्या egal तिधिः"--ति। उकार-विद्धा-प्रतिषेधः खन्द पएुगणे दगित,-- “घष्येकादग्यमावास्या प्रवे-विङ्का तथाऽषटमो | श्रमो पर-मिद्धा च नापोय्यं तिथि-पञ्चकम्‌"--षति। न च॒ ब्रत-विगरेषणाणुत्तर-विद्धायामाग्ना awa! तदुक्तं बरु वे - | * सप्तम्यां; - ति fae पस्तकं पाठः| + get टता स्मो च करा तात सम्बेदा,- इति fae पके पाठः। { समास्ते दति qe gee GIS: | 25 anges १९.९8 कालमाधवे “सप्तमौ नष्टम -युक्ता न AAT SASTRY | सवषु व्रत-कल्यषु Weal परतः एएभा"- इति | धदा पूव्युरस्तमयपय्यन्ता षष्ठो परेधुस्तिथिक्तयेणस्तमयादवाग- मो get, तदा पूव-विद्धायाश्रलाभादन्तर-विद्धायाञ्च प्रति- विद्वात्‌ कुचानुष्टानमिति चेत्‌ । निषेधमु्ठदणुत्तर-विद्ध्‌यामिति wal यद्यणयस्मिन्नयं वचनं नोपलभ्यते, तथापि शेषि-लोप-न्यायला- दुत्तरविद्धा गोए-कालत्ेम सोकन्तवया । श्रस्ि चात्र दृष्टान्तः । खन्द-व्तिरिक्र-त्रतेषु पूवं-विद्धायाः षष्ठयानिषेधमु्ठडुमु, “यदि म स्यात्परेऽहनि”--इति वक्येन प्ूव-विद्धा रोता | तथा, रमभा-वयति- रिक्र-गौरौ-त्रतेषु दितौया-युता खोकन्तया । तेनैव न्यायेनाचाणष्टमौ- विद्धायाः खोकारोऽस्तु । दति सप्रमोनिणयः। == ‰\^+----~----- छरयाष्टमी निर्णोयते | इविधोहि aa निण्यः | व्रत-सामान्य-निणयोव्रत-विशेष-विषय- सेति । त्रत-सामान्ये तु एक्र-रृष्ण-पक्त-भेदाद्रुवतिष्ठते | तच, Wat टमो पर्‌ ग्राह्या । 'षण्सुन्यवसुरन्धुयोः--दति युग्मशास्तात्‌। यद्य ured पक्त-दय-षाधारणएमिति चतुर्था-प्रस्तावे प्रतिष्ठितम्‌, तथापि शस्ान्तर-वलात्‌ शक्र-पक्ते प्यवस्यति । तथा च निगमः,- “क्तपक्तेऽष्टमो सेव WHT चतुद भो | पूवै-विद्धा म कर्मव्या क्तवा पर-संयता ॥ उपवासादि-कार्ययेषु एष धमः सनातम" ट्‌।त | हितीयादिप्रकरथम्‌ | १८६ ब्रह्मेवन्ते-- “सप्रमो नाष्टमो-युक्ता न सप्तम्या यताऽ मौ । स्वेषु व्रतकस्पेषु श्रमो परतः भा" दति | पश्मपुराणे.- “नाष्टमौ सप्रमौ-युक्रा सप्तमौ नाष्टमौ-युता । नवम्या षष्ट काय्या सखादष्टमो नाज संश्यः"--दति | खन्द पुराणऽपि.- | “moat नवमो-मिश्रा HAN शतिमिच्छता | सप्रम्या ला्टमो चेव म कक्षया श्िखिष्वन"--दति | तान्येतानि ब्रहुप्रैवतादि-वकनानि यद्यपि पक्त-दइय-साधार ण्ठेन ye विद्ध(-नषेधमुत्तर-विद्धा-पिधिञ्च कुवन्ति, तथाणदाइत-निगमानु- ary श्क्र-पक्त-विषयतया योजनोयामि । तथा च शक्षप्ाभिप्रा- ang ya-fagt प्रतिषेधति जावालि.- “नाग-विद्धात्‌ या षष्ठो भानु-विद्धामहश्वरः। सठुदशौ काम-विद्धा तिख्लस्ामणिनुः सताः" एति t खन्द पुराणेऽपि,- "नागविद्धा त्‌ या षष्ठौ सपम्या तु यदाऽष्टमौ । गरत-विद्का ;ष्यमावास्या म्‌ प्रद्रा मु मि-पुङ्व"-- एति । तथा ख शकपचमेवाभिपरत्योल्ग-विद्धा विधौयते विष्णधमान्तरे,- “एकाद श्घ्ठमो vet दितीया च षतुद्न्नो | श्रमावास्या Baten च ताउपाग्याः परान्विताः“--एति | ब्रहूरमोतायां सा्ताद व द्रप पर-विद्धा विरिता,- ved कानलमाधवे ““एकादश्ष्टमो षष्टो एकरपते We भौ | पूज्याः परेण संयुक्राः पराः पूरवेए संयुता-इति । aud पूर्व-विद्धा-विधिरन्तर-विद्धा-प्रतिषेधश्च निगमे पबमत,- ““छृष्णपचेऽटमो यच AMI चतुदशो | पूव-विद्धा तु waar पर-विद्धा न किचित्‌ ॥ उपवासादि-कार्थेषु QI धमे, सनातनः" इति । नारदोये- । “SAUTER तथा रम्भा ठतोया ALITA । टृदत्तपा तया ब्रह्मन्‌, कत्ता सखौ तिधिः"- इति । HAVA, WH RUAN सामान्येन सव-व्रत-विषया, व्रत- विगेषस्यानुपादानान्‌ । व्रतानि चादाद्धियन्ते। तत्र॒ वामनपुराणे, नभोमासे कृष्णाष्टम्यां कालाषटमोत्रतं पटितम्‌, विष्णधमेोत्तरे HUTTE सन्तानाष्टमोत्रतम्‌-- दति | एतदुभयं यथोक्ररौत्या ya-fagrara- Away | देवोपुराणे श्रावणमासे Wawa दवोव्रतम्‌, ARTI TT एक्ा्टम्यां नसिंदत्रतम्‌। एतदुभयमुत्तर-विद्धायामहु्ठवम्‌ | एव- मन्यान्यणदाइरणोयानि । ब्रत-वि्ेषादष्टमो-निणेयादिविधः ; त्रत-विग्रेषमाचोपजौवनेन प्रटृत्तएकः, नक्तश्रादि-यागं प्रत-विशषञ्चोपजोव्य प्रटृत्तोऽपरः | तच, दूवेष्टमो -संक्नितः कखिदधत-विगरेषोभविखत्पुराणे प्ते,- “ब्रह्मन्‌, MXIT मासि शृक्ताष्टम्यामुपो षितः | ata aang gaat सहितं सुर--दति। fediuifzwacea | १९७ असिम्‌ व्रत-विेषे एङ्ञ-पद-वतिवनेशर-विद्धा्यां प्राप्तायास- पवादमाद नादरः, “धन्या छृष्णाषटमौ FAT शाविचौ वरपेदकौ । शशङ्जयोदचो रभा क्षा सदयो तिधिः"-दति। पद्मपुराणे- “श्रावणो दुगेनवमो तथा दूवोष्टमौ चा । ya-faga aan शिवराजिवलेदिनम्‌”-एति | am, शिवक्निमराक्छव-मामकः कचिडुत-विश्षः। Ae ध्वन्या येन इ क्र-छष्ण-पल्त-वस्यायां Maral तदपवादः WITTY पयते,- “geal नवमो -विद्धा * मवम्या चाष्टमो चृता । द्धंनारौश्वरप्राया उमामारेश्वरो तिथिः ॥ चरष्टमो-भवमो-यम्मे महात्साह महात्सवः | शिवशक्त्योः श्िविचेष प्ठयोरभयारपि"--इति | मरानुत्छारोयसिन्निति ब्त्रीहिः। तत्पर न्तिथि-यग्मस्य ere वा विशेषणम्‌,-दति | चदा TAG विद्वषः, तुदा तादृ शं यण्प्मु- पलभ्य GUI द्क(दयादाविव्र मनस्य्षाहं प्राय दवतोत्छवः क्तं ee भवति । यदा तु सेज्र-विग्रषणं, तदा का्ो-गरोगि- यरो afer रेते angered तचोत्छवः कनवयर भदति | जनन teed आन ना कज + > ~ ~ ण i lt न~ भ~ --- * इत्यमेव सत्व ws! | aay ‘agen नवमो faxr’,—xfa पाठः प्रतिभायि। रघनन्दनन तु तिथितक्च, “AeA नवम युक्ता नवम्या चाष्मी aar—afa पठितम्‌ | ; १९८ काषमाधवे नचवादि-योगि-वृत-विशेषोपजोवौ निणयघदाद्ियते । खन्द्‌- पुराणे वत-विगेषः पयते,- “मासि भाद्रपदे WH TS अ्येषटक-संयुते । यस्मिन्‌ किन्‌ दिने gar च्येष्ठायाः परिपूजनम्‌”--इति। तस्य ASAT मच्तच-योग-वशेनाष्टमो TRAM, “नाष्टमो सपतमो-विद्धा सप्तमो चाषटमो-युता | नवम्या सद्‌ AAT स्यादष्टमो नाज संश्यः ॥ मासि भाद्रपदे एक्रपकते यष्ट संयता | राविन्‌ दिने कुयात्‌ ज्येष्ठाया, परिपूजनम्‌” एति, may । RE नचत्रयोगाभावे एएक्त-पच्-वत्तिवात्‌ परैवाष्टमौ Mal यदा तु पूर्वदिने राचौ नचच-योगोऽस्ि, तदा gafag UTE साऽय शएक्र-पक्त-प्रयुक्रस्य सामान्य-शास्तस्य नक्तच-प्रयुक्र विेष-शास्तेणापवादहति | योऽयं पू्दिने cat नचच्योगः, साऽपि MSTA! तया च खन्दपुराणे,- “यक्षिन्‌ दिने भवेत्‌ जयेष्ठा मध्यङ्भादूष्वमणणः | तद्सिन्‌ दविय्य पूजा च न्यूना चेत्‌ पूववासरे”--दति । aa, केवस-तिथितोनक्तत्र-योगस्य प्रशस्ततवात्‌ केवल-तिथि-प्रयुक् निणयमपो्च यथा नचत-प्रयक्रोनिणयभ्रादूतः, तथा नक्तच-युक्ष- तियो वार-विगरेष-योगस्य ततोऽपि प्रशस्तलात्तेन निएेयः कर्तः | एतदेवाभिप्रेत्य कन्द पुराणे प्यते,- "“"नभोऽषटम्यां यदा वारोभानेज््ट चंमेवच | मौोलब्येष्ेति सा प्रोक्ता दुलभ बडकालिकौ"--एति | डहितीयारिप्रषरणम्‌ | १९९ . तदेवं fan नियः सम्पन्नः; निह्रत-सन्ताना्टमौ्रतारौ शक-शष्ण-भेदेन नियः, get प्रत-विशेषेण from, नोलब्ये- छाषटम्यां योग-विग्रेषण निणएयः,-एति | तरेतन्निणय-बयं Terie werent विचाय्यते। सा किं पक्त-मेदेन fauaen, उत तब्रत-विधषेण, श्रारे खिद्योग-विशषण ? cial श्रत्रवेदमपर्िन्यते। किं अन्प्ाए्टमो-प्रतमेव जयन्तो-वत्‌, उत तयोर्भेदः } दति । तथा श्रन्यद्पि चिम्तमौयम्‌, किं तिथ्यन्तर- वद चारर्वेधः, उत मध्यराचवेधः ? एति ! प्रयमं वुन-खरूपे निधितं पञ्चादस्िन्‌ दते किद्‌ भो fafafcenangtata | तिथो च ya-fag- aa पर-विद्धवेन वा निशितायां पञ्चात्‌ कौदृ धोबेधदत्याकाङ्का । तस्मादादौ ae faerie | aa, जग्राषटमो-जयन्तो शब्दाभ्यां ध्यवद्धिवमाएं वुतमेकमवति ATTA | कुतः ? शूपमदाभावात्‌। यथा यागस्य द्रव्य-दवते पम्‌, यथा चोपासनस्य गुण-विगरषेयक्रा द्‌ वता, यथा च ततवविद्या at वे्यन्तलं रूपम्‌ ; तथा वते नियम-विशषः स्वर रपम्‌। नियमसा- प्रो पवास-जागरण-छृष्णपू जा-चन््राष्यदानमित्यादिनल रणः | स VATA म भिद्यते। श्रयोखयेत,--रूपाभदेऽपि नित्यल-काम्यवन्ां ज्योतिष्टो मयो रव * भदोभविष्यति। नित्या जन्मी, WATT प्रत्यवाय-क्मरणात्‌ । तथा च HUd— - © निद्यक्ाम्ययासिबि,- दरति मु पुस्तके पाठः| Roe कालमाधवे नप्र-्मासं खगं काकं wry मुनि-स्लम। ate वा feat yea * रष्णजन्माष्टमो-दिने ॥ जन््राटमो-दिने प्रापने येन ye दिजोत्तम | Sara पापं तन ye दिजन्तम"--इति । भविग्यत्यराणे-- “श्रावणे बले पत्ते एष्णजन्पा्टमो-वतम्‌ । न करोति नरोयस्तु भवति क्रुररा्षेसः ॥ छष्णजन्म्ाएटमो TAT याऽन्य-वुलसुपासते । नाप्नोति aaa किञचिदिष्टापूतेमयापिवा ॥ वष वषे तु या नारो रष्णजन्मा्टमौ-्तम्‌ । न करोति महाप्राञ्, At भवति कागने"--दति | खन्दपुराणेऽपि,- “ये न Bate जानन्तः एष्णजस्माष्टमो-प्रतम्‌ | ते भवन्ति मराः प्राज्ञ, व्यालावयाघराञ्च कानने॥ Teale एगाणानि WATT महामुने | श्रतोतानागतन्तेन कुखमेकेा्र शतम्‌ It पातितं नरके घोरे YMA छष्ण-वासरे"- एति | जयन्तो च काम्या, फल-विशेष-समरणात्‌। विष्णधमेोाष्रे fe जयन्तो प्ररत्य पत, “यदास्य यश्च कौमारे योवने WEA ता | - ----------- ------ — errr Vienne भमः योया (कनि © faz भक्त ष्ति मु YHA पाठ.। दितीधादिप्रकरशम्‌। ९०९ ब ङ-जनः-हतं पापं हन्ति षोपाषिता तिथिः-- ति | afearriasfy — .सप्र-जन्म-ृते प।प राजन्‌, यत्‌ fafay नृणाम्‌ । तत्‌ नाश्यति* गाविन्दस्ियो तस्यां समरति: ॥ उपवासश्च तचोक्रामरहापातक-ना श्नः | जयग्धाञ्चगतो पाल, विधिना नाच संश्यः"- इति, पदमपुराणेऽपि,- * “परत-यामि-गतानान्त्‌ Tae Arima नरैः | येः BAT रावणे मासे श्रषटमो रारिणौ-युता ॥ fa पुनबेध-वारणए सामनापि विश्रषतेः"-दति। खन्द पुराणऽपि,- “महाजया्थं कुरुतां जयन्तों सुक्रयेऽनघ | धममयग्र aay माच मुनिपुद्गव॥ ददाति वाज्कितानथान्नानायेनतिद्वनम्‌”--रति tt भविय्योत्तर जयन्तौ कन्प,-- “ofaay विधानेन मह्क्राधर्मनन्दन । atrat यदिवानागै ययो कफलमाभ्रुयात्‌ ॥ पुदरषन्तानमारोग्यं सौभाग्यमतुलं भवेत्‌ | दृ धञ-रतिभतवा BART niger — ट्ति। एवं अन्माष्टम्याश्रकयृण प्रत्यवाया्लयन्धाः फल व्रषाचाभयाः ध [क 0 I TS Sa rT tA: णी MR Se eer Ee [त षि ण * श्वालयति,-ढति ae Gere पाठः| 26 * RoR arerATYs करमेण fred काम्यलश्चाभ्यपेतव्यमिति | मेवम्‌ । गुणफलाधिकार- लग्धिपगमेऽपि HEPAT, फलविशेषोपपन्तः। गोदाष्टन-दथ्यादि aq दृष्टान्तः । “चमसेनापः प्रणयद्रोदोदनेन पर्कामसख्'"--दति नित्य- यादंध्रपूणे माषयारपां प्रणयनं विधाय तदेवारिष्य पफलाय गोदा- enara विहितम्‌ | ““दप्रेद्धियकामस्य" tara च प्रवेपते नित्या- प्रिराजे फलाय दधि विधोयते एवं stata फल-विशेषाय लयग्मोनामकारारिणो-यागोविपोयताम्‌ । ग स्‌, रोरिणौ-लक्तणस्य काल-विग्रषस्यानुपाद यत्वाद्‌ विधेयलरं we नोयम्‌। कालविशेषस्य WEIN पुरुषेरनुत्पाद्यवेऽप्यनुष्ठानां गलं शा- स्तेणावगत्यानुष्ठानाय AMAT STAT: HAY WHAT | श्रन्यथा, “वसन्त वसन्ते ज्या तिषा यजेत" इत्यादिकः सऽपि काल-विधिलेष्येत | Trea aera च अयन्तो-नामकलं जयन्तौ-लक्तणए-प्रतिपादकेः W तिवाकीरध्यवसेयम्‌ | तानि च वाक्यान्युदाहरामः | विष्णधभात्तरे,- “Cfent च यदा amy पक्तेषटम्यां दिगोत्तम। नयन्तो माम सा प्राक्रा सवे-पाप-हइरा तिथिः" षति। समत्कमारमहितायाम्‌,-- “्ररणष्वावहितेाराजम्‌ कथ्यमानं मयाऽनघ | श्रवणस्य ख मासस्य RUBEN नराधिप ॥ Tiel यदि waa जयन्तो नाम सा तिथिः"- इति 1 खान्द,- “प्राजापत्येन Hype Weal त॒ यदा भवेत्‌ । BIT IWS षा तु षव-पापप्रणश्चिनो। fedtarfxaacaa | RoR भयं Tay कुरते यन्तौमिति at विदुः"इति । विष्ण्रदष्य,- “got हष्णपलस्य रोहिणो-खस-संयुता | wan परे मासि जयन्तो नाम सा रता" रति | पौर्णमास्यन्तेषु मामेषु Stary आवां पूणिमायां ख्रावणमासस्य हमापतवाद परितनीं प्रतिपदमारभ्य भाद्रपदमासदत्यभिपेत्य पौष्पद COAT | विष्एधमेन्तर,-- * “प्राजापत्यक्त-संयुक्रा BUT नभसि चाष्टमो | सापवासाहरेः gat तच कत्वा न सोदति"--दति । वषिष्टमहितायाम्‌,- “श्रावण वा नभस्ये वा रोरहिणो-सरिताऽटमो | यद्‌ा WU AAT मा जयन्तौति कौत्तिता ॥ श्रावणे न भवेद्योगोनभस्य तु भवेत्‌ भवम्‌ | तयारभावे यागस्य afer वषं न सम्भवः"--एति | 4, श्रावणे.--ति मुख्यः कन्पः | नमस्य,^दृत्धनुकन्पः । यदि वा atau यदि वा नभस्ये, मवथाऽपि रदिणौ-रष्णाषटमो-यागो- जयन्तोत्यतदपिवादम्‌ | पुराणन्तरे,- “Qrfeat च यदा au vaseeat दिजोत्तम | जयन्तो नाम मा प्रोक्ता सवे-पाप-हग fafa: —sfa । तद्वेः सति-वाक्येजयन्याः कष्णाएमो-रारिणो-याग Wea पति पूदादाइत-फल-कामिनस्तादृ परोय.गा गोदोहन-दश्था दवद्रुणलक 2०४ कालमाधतै विौयते। काम्ये तु ज्योतिष्टोमे गृण-विशेषोन काऽपि फलाय विहितः। श्रत काम्यज्यातिष्टोमःवैषम्याद्‌ गोदोषन-दध्यादि-साम्राश्च पूवादाइत- फल-वाक्यानि प्रकते नित्ये जन्प्ाष्मौ-तरते गुणए-फल-प्रतिपादकवनेप- पद्यन्ते । तथा सति यथा दश्पूणमासाग्यामन्यः कञ्चित्‌ प्-फल- केगोदोदन-संन्नकायागोनास्ि किन्तु गुशएव कबलं गोदोदमम्‌ , तथा म जन्मा्टमो-व्रतादन्यव्नयन्तो-त्रतं किन्तु प्रकत एव ब्रते फलाय गण-विधिरित्यवं प्राने ब्रम.-- - व्रत दयमिदं भषितुमरेति। कुतः ? नाम-मेदात्‌, निमित्त-भेदान्‌, रूप-मेदात्‌, प्द्धमिश्र-मदात्‌, farmer auf. wt दातेषु श्रकरणे प्रत्यव्राय-प्रतिपादक-स्मतिवाक्येषु अन्म्ा्टमो-त्रत- मित्येव नाम Wawa! तथा wleredy जयन्तो-व्रतमिति नाम WIR | नाम-मेदाच कम-भेदोच्यो तिरधिकरणएे ( मौ° श्र शपा० oye) व्यवस्थितः । श्रस्य चाधिकरणस्य सङ्केतो ara भवतः,-- “mast तिरित्यत्र गणोवा कमं वा एयक्‌। गुणः Vea fasta दन्‌ दिते | श्रयेति प्रते च्छिन्न एतच्छन्दोऽग्र-गे वदत्‌ ॥ सश्चयेवान्य-कमत्वमुत्प्ति-गत-सं्नया"-- दति | रयम; । “say स्यातिरथेष विश्रज्योरिग्येष सवेज्योतिरेतेन मरसल-दक्तिणेन यजेत" इति श्रतम्‌ । तव संशयः; किं प्रतए श्योतिष्टोमे सषटख-दकिणाऽऽख्योगण-विधिः, उत यागान्तर-विधि,- दति । एष ज्योतिरेतेनेत्यान्यामेतच्छ्दाभ्यां प्रतं व्योतिष्टोममनूशच दितीयादिप्रशषरशम्‌ | Roy are गृश-विधिरिति पूवः Te: | श्रथाम्तर-्ोतकेगाथश्रम्देम प्रतस्य श्यो तिष्टोमस्य विश्छदः क्रियते | एतश्छब्दश प्रत्यासन्नं रते । प्रत्या- afrg दिविधा; sata श्रागामिनो चेति । तजातोतायाः were विच्छेदे सति श्रागामि-प्रत्यामत्ति-परलनेतच्छष्टौ उपपन्नौ | तथापयेक- कमलं माभरत्कमे-भदे तु कि प्रमाणमिति रेत्‌ । श्रपूव-संञ्गति वदामः | एषव्योतिरित्यस्मिनुत्पत्ति-वाक्य पूव-परहत-कमे-विषयाया श्यातिष्टोम- संज्ञायाश्रन्या ज्योतिरिव्येषा as श्रूयते । तच, यथा पूवाधिकरणे “सप्तदश प्राजापल्यान पप्रूनालभत"--दत्यचत्पत्ति-वाक्य-गतया स- BT HATER, तयाऽ तराुतत्ति-वाक्च-गतया aay TAT कम-भदेऽभ्युपगन्तवदति । एवश्च सति प्रतेऽयनन न्यायनोत्पत्ति-वाक्य-गताभ्यां जग्रा मो- व्रत-जयन्तो ्रत-संज्ञाभ्यां व्रत-भदाऽभ्यपगन्तयः | तथा, निमित्त-भेदा- दपि व्रत-भदः। अन्प्ाए्टमो-त्रते तिथिरेव निमित्तम्‌, यन्तो-व्रते त ररिण्णै-यागः। a4, जन्म्ाटमोत्यसिन्नपि व्वदारे यागएव विरचितः, नचच-युकरायामेव faut दवको-नन्दनम्यात्यत्तः। मेवम्‌ | तजनमन्यष्म्याएव प्रधान-प्रयाजकलात्‌ । रोदिणए-तदयागयेा- विद्मानयारपि बुधवाराद्विद्‌ पनक्षणतवात्‌ । श्रतएव Wey जगमा- एमोत्येव ममाख्यायत । श्रन्यथा , जन्मरादिणौ.-- दति वा, जन्पयागः+-- cf वा, समास्याय | तद द्वावमाचण Mar बधरवारोऽपि प्रयाजकः यात्‌ । श्रस्विति चेत्‌ } न । श्रतिप्रमङ्गात्‌ । तश्लन्मकाले दारपरा- वसानस्य संवत्छर-विशषस्य च सद्रायेन तयार पि प्रयाजकलवं कन वार्यत। तस्माष्जकःाटम्याएव प्राधान्यम्‌ । तद्माधान्ये च, श्रुति-खिद्गादिषु ९०६ कालमाधवे षर सु समाख्यारूपं षष्टं प्रमाणमुपन्यस्तं वेदितव्यम्‌ तथा, प्रत्य- aay सम्भरीतिद्यान्तेवष्टसु? प्रमाणेषेतिद्यरूपमागमरूपं वा प्रमाण- सुक्र भवति | ननु, निरथकेाऽयं वाग्बाद-लक्षणः केालादलः ; यद्येकं vd यदि वा व्रत-दयमुभयथाऽप्यनुषठाने कानामातिशयः स्यात्‌ | उच्यते, ea मष्टानतिश्रयः। afar संवत्सरं ्रावण-बडलाषटमीं परित्यज्यान्यस्मिन्न वम्यादौ रेदि भवति, तित्‌ संवत्सरे जयन्तो खरूपेरैव नासि ) श्रताजयन्तो व्रतस्य तच WAAR जन्म्ा्टमो-व्रतते तदपि न ATA यात्‌ | भद्‌-पत्ते वमल्यामपि जयन्त्यां जन््रा्टमौ- व्रतं तच प्रवत्तते.- दत्ययमनुष्टानेऽतिश्यः | भवतेव, तथापि नेापन्यसलानिमिन्त-मेदो-त्रत- भेदमावदति । कम-भेद-हेतपु शब्दान्तराग्यास-सद्या-गुण-प्रक्रिया- > "~ eee ee On ao 1 eae a ee a (९) “afafediat aaa च fay वाक्यं पदान्येव तु संहतानि। सा प्रक्रिया या कथभित्यपेत्ता स्थानं क्रमो योगबलं समाख्या” श्यक्त- सच्तगानि शखतिशिङ्गादीनि षट्‌ प्राणानि मीमांसादशनस्य टती- याध्याये दश्ितानि। यचाभिधीयमाने$्थे यान्यो$चः प्रसज्यते Browne: | यथा, waa afer भवतीयक्त wa भवतीति प्रसन्यते। खनुप- लस्िर्मावग्राहकं प्रमाणम्‌ । AU, waa घटान्‌पसन्ध्या तद्‌- भायो wea) सम्मउख।विनाभाविनेाऽयेस्य einem सत्ताग्रहणभ्‌। यथा, सम्भवति awe प्रतमि्यादि। afafeg- प्रवक्तक प्रवादपारम्पयेमिति हेचुं डाश्येतिद्धमुच्यते | यथा, इ वटे ag: प्रतिवसतीति | प्रसिडमन्धत्‌ । ema: we xaa- थान्तरम्‌ | . eee” (र्‌ fedtnfeancma | Ree भामधेयेषु षटसु प्रमाणेषु" निमिन्तस्यामन्तभावादिति चेत्‌ । मेवम्‌ । तथा दि *, पूवक्र-संज्ञामेद-सम्पादितं त्रत-मेद्‌ निमिन्त-भेरउपेादल- यति। तस्माद निमित्त-भराद्‌ व्रतभदः। तया, रूप-मेदादपि व्रत-भेदाऽवगन्तवयः । शूप-भेदस्य कम भेद- हेतुलमामिक्ताऽधिकरणे (मौ ° २श्र° रपा० ९श्र°) निर्णीतम्‌ | तस्य साधिकरणस्य षंगरारकारेतो नाको भवतः.- “गुणः कमान्तरं वा स्यात्‌ वीजिभ्योवाजिनन्विति । गुणादेवाननद्याक्रः समुश्धय-विकंन्पतेः ॥ श्रामित्तात्पत्ति-शिषवात्‌ प्रबला तच वाजिनम्‌ | गणोऽप्रविश् कमेन्यत्‌ कन्पयेदराजि-द वकम्‌”--दृति । “aq पयसि दध्यानयति मा azarae वाजिग्दावाजिनम्‌"-- दूति श्र तम्‌ । श्रम्न-दयि -संवन्धात्‌ सैर-नोरयाविभेद सति याघनोभतः सौरा शः arssfaat तस्या विग्रदवादवताः। तच यत्‌ Varad नौरन्त दाजिनम्‌ | तस्य च वाजिनेदवताः । तस्य च वाक्यस्य श्रामिक्तान्तस्य प्रतिपादामामिका-द्रयकं विश्रदवदवताकमेकं कमं । तथा सति fa मुपरितनेन वाजिग्योवाजिनमिल्यनेन वाक्येन पुवस्मिशनव कमणि वाजिनं गणो विधोयते, उत॒ कमान्तर-पिधिः,- दृति ame.) तच वाजाऽन्नमामिक्ता, सा यषां विषां द्‌वानामस्ति, ते वाजिनदृति aT प्रतान्‌ देवानद्य वाजिनं गणाविधौयते । मा चामि्या मको wee ee ~_ * चेत | aga aaa) awfu,—rta fae पस्तकै पाठः| a — te = । ~ - 7 ee =--~-~-~--~ ---- ~> ~> ¬> - ~~ "+~ ॥ 11 . Gt (१) vee कम्ममेदहेतवो मीमासादश्रगस्य दितीयाध्याय प्रद्मिताः। Ros कालमाधवर सह fanaa समु्चौयते वेति पवः vet उत्पत्ति-शिष्टामिक्ता- गुणावरद्ध सख कमणेगणन्तराकाङ्खाऽभावात्‌ ATA तच प्रवेशास- मवे सत्यन्यथानुपपन्रोवाजिन-गृणोवाजिश्ब्दाथस्य प्ररत-देवता्ति- रिक्रदवलं कल्पयला कम-भदे पय्यवस्यतोति सिद्धान्तः । तच यथा द्रय-दवता-लक्तणएस्य( यागकपस्य भिन्नात्‌ we भदः, तथा WHAT रूप-भेदाद्‌व्रत-भदोऽभ्युपगम्यताम्‌। उपवाखमाज जनाटमो-खरूपं, तदत्पत्ति-वाक्ये तन्मा चस्य प्रतोयमानलात्‌ । ननु, जयन्तौ-व्रतएव "उपवासं कुयात्‌--इत्यत्यत्ति-वाक्य waa, म तु जग्माष्टमो-त्रते। बाढम्‌ | auras विधिरूनेतव्यः । श्रन्यथा, भाजने प्रत्यवाय-स्मरणानुपपन्तेः। स चान्नोयमानेविधिरूपवासमावं विधत्ते,न तु मण्डपनिमाण-जागरण-प्रतिमादानादिकम्‌ | विधरन्नयन- इतुव्वकरण-प्रत्यवाय-वाक्येषु भाजन-निषेध-माच-स्मरणात्‌ | न रि, aa मिद्रायां दानाभाषे वा प्रत्यवायः HAA | श्रतः, उपासमाचं TA क््नक्न्क-------~- ~ ~~ न~~ eee eee - - "~ ~------- --“--~ ~ “~ =--- ~ ---~--~ ee eae व ~ ha (र) तथा च जेभिनीयं दवम्‌ “यजातिघोदना बय्यदेवताक्रियं समुदाये छतायत्वात्‌ (Ale Sao रपा २७८०)" दति | यद्यप्यत्र za- देवताक्रियमिति चितयमुपन्धस्तं, तयापि दव्देवते णव यागस्य खरूपं क्रिया तु त्याः संबवन्धाथा। तदुक्तं भाष्य्ता “यजतिचोदना तावत्‌ द्रब्यदेवताकरियं Ry देवताच, तस्य द्रश्यस्य क्रिया, यया तयोः सबन्धो wafa’—xfa ( तरव मोमांसाभाग्यकारेण ्रयरेवते यागस्य खरूपम्‌ -इन्यषाप्यक्तम्‌ | चितयस्य. यागखरूपत्वविवच्चाया मपि यागानां परस्परभेद प्र्यदेवतामेदरव हेतुः क्रियायाः सन॑वा- वि्रषारिवि न प्रक्घतयगओयस्य न्यूनता | हितीयादिप्रशरणम्‌ | Roe WEY, न तु दानादिकम्‌ । श्रतएवाकरणे प्र्यवायममिधाय षाक्य- wa अयन्तोप्रयक्त-दानादि-शङ्गा-वाटृत्तये केवल एब्दउपवास-विप्रष वेन प्ते, “केवलेनापवासेन तस्मिन्‌ जन्पदिने मम, श्रत-जन््-ृतात्‌ पापाकरुच्यत नात संशयः"--ष्ति। तस्माज्नन्पा्टमो-व्रतस्यापवासमाचं खकरूपम्‌ । यदि श्खसयापि लागरण-दानादिकमनुतिष्टन्ति, श्ररनुतिष्ठन्त्‌ नाम । श्रविरद्धः TU विशेषैः व्रतस्यापोद्लनमम्भवात्‌* | शास्वण तु प्रापितमुपवाममाच्रम्‌ | लयन्तो-त्रतस्य तु दानादि-सदितउपवामः weqal तद्िधायरकेषु शास्त्रेषु तयाऽभिधानात्‌ । तथा च वङ्किपुगाण,- “aay दवकौै-नो जयन्तो-मंश्गकं व्रतम्‌ | ana वित्त-मानन1,* wag भक्र-जनेरपि"- एति, भवियेन्तरेऽपि,- “मासि arguaseat निशोय ृष्ापद्-गे | UMTS SUI a रोाहिणो-मंश्चफ़् | uinsfar वमद वाद्धि दवकी MAN RAT | तस्मान्मां HIS he सम्यगुपाषितः॥ — = ^~ [क्‌ ऋ * ष्यविरद्धः कमविशषंः परयति प्र षत्वेन'पटितम्य केबलनापवा सनेचवम्य ब्रवस्येषो इणनमम्भवात्‌,- इति वि° पस्तकं UTS: | = + चिन्त्यमनेन,--षपिवि° पुस्त पाठः। "गमी गमिते कदत ॐ ` कि त एका कक eR ए (१) fan धन, तस्य मानेन परिमागमन्रथः। faa न amafafa aa: | ५ विसश्रष्यमकृम्याडः सम्यक फकमवाप्रयात”- दति वश्रनामरेऽप्यक्तम्‌। १7 are काकमाधवे त्राह्मणान्‌ भोजयदक्ष्या TATE दक्षिणम्‌ | हिर्यं मेदिनीं गाषेवासांसि कुमुमानि च| यद्दिषटटतमन्तत्तव्‌ कृष्णाम प्रोयतामिति"- दति | भविष्यदिष्णधमान्तरयोाः,- “HAMAR मदापातक-नागश्रनः | aa, कारयौमराभक्तया प्ूजमोयश्च केश्वः" एति । बङ्किपुरणे- ; “"हष्णाष्टम्यां wags कलेका* Meat यदि । यन्तो नाम षा प्राक्रा उपाया सा प्रयत्नतः" दति | सल्यम्तरेऽपि,- “प्राजापत्यक्तेमयक्रा ्रावणस्यासिताष्टमो | ag वष तु क्तवा Gay चक्रपाणिनः? इति, नाररोयसंहितायां भयन्तों प्रकत्य खये — “उपोष्य जा-चिद्भानि कु्याच्जागणन्त्‌ यः | श्रदधरा ्-युताष्टम्यां सेऽशरमेध-फलं लभेत्‌" इति । एवमेतेषु विधि-वाक्येषु दानारियुक्रउपवासाजयन्तौ ्रत-रूपतवेन प्रतीयते | श्रतेरूपभेदाद्‌वतभेदः। तथा शद्-मिग्रब-भेदादपि z- wan’) | HAT प्रह्यवायमाच-सर णात्‌ Ng नित्यं जन््माष्टमो-त्रतम्‌। करणे फल-विशरेष-समरणात्‌ श्रकरणे प्रत्यवाय-स्मरणाशच fara Nl ee eR a मो `क # परलेका,- इति fre पस्सक पाठः| = re -- —— —- (१) चक्रपाणिन शति पणष्यवहारे'--दचस्माडतेः fexa | (२) wag ति प्रषः । गणी दितीधाशरिप्रकरशम्‌ | ९१९ aren च AE जयन्तो त्रतम्‌। तज, फल-पाश्थामि पूवप एव प्रसङ्गाद्‌ दाइतानि। GATT प्रत्यवायश्च जयन्तो wae क्षि शिष्युरांणे सयते,- “sagan याति मरकं यावदि द्राश्चतद्‌ ४-इति | छन्दपुराणऽपि,- “श ्रान्नेम तु यत्पापं श्वस्तस्य भोजने | तत्पाप भते कुन्ति, जयम्तो-विमुखानरः ॥ BPRS सुरापस्य गोवध स्तौ वधऽपिवा । ग लेकेायदशादूल, यन्तो-विमुखस्य च ॥ क्रियादोनम्य मखस्य परान्न मुश्रतेाऽपिवा | भ छतप्र्य लेकाऽम्ति जयन्तो-विमुखस्य च ॥ न करेति यद्‌ विष्णो जयन्तो -सम्भवं प्रतम्‌ | यमस्य ANAT. सहते मारकीं यथाम्‌ ॥ जयन्तो-वासरे प्राप्रे HUAI दर-प्रणम्‌ । हंपो द्यते sfaaram यमदूतेः सदारैः ॥ HATA AAAS, कुषन्त्यस्य केवरम्‌* द्ोभुश्रोत faazran जयन्तौ -वामरे नप^--हति | एपरकरणे प्रह्यवाय-वाकयेनित्यलञ्च जयग्याः । मन्धवमुकैव करणे ्र्यवाय-वाक्य.केवलेनापवामन'- रति गाप-चय-वक्याच जन्दाएटमौ manta नित्य-काम्यं स्मरात्‌ | मेवम्‌। पाप-चय-फमनकतव-मा ए काम्यत्व per --- -~---- ~~” ~~ neice अ ne 1 en ees ees 2 ee eet rte ~~ ^ `~ ~ meme arn * aia sfaars तु waza: कलेवरम्‌,- इति मुभ any पड) २१य्‌ कालमाधवै बन्ध्यावन्दनादेरेपि काम्यल-प्रसङ्गात्‌ । श्रत. सत्यपि पप-रय फला- भारासारणेन केवल-नित्यवं जन्माषटमो-त्रतसखय युक्रम्‌। ततः एद्धमि- ल-मेदादव्रतये।भ॑दः । तया faz शभदादपि ब्रतमेदे ER: | निदेभ- WAY WAT दृ श्यते “Sagat जयन्तो च शिविराचिस्तथेवष | पूव विद्धेव कत्तव्या तिथिभान्ते च पारणएम्‌”-इति | थच, जन्प्ाष्टमो tifeat च --दति पाठः, तत्रापि रारिणोशब्देभ aan तिथिविवचतिता,न तु केवल-रदिणणे * aaa वाक्ये निदिषटयोः पूर सग याजेनमा्टमो-गिवरा शो सिथिलात्‌ | waka aa arate निदं श-मदानेपपद्यत | भनु, ब्रतमदऽणस्ि दाषः, यदा दिनद्येऽष्टमो वतते रोण ATAU, तद्‌ aA जन्मा्टमयुपवामः परेयुगयन्दुपवासः- gf नैरम्तयेणापवाम-द्यं प्रमज्यत | wast माम, प्रमाएवत्ला- दिति चत्‌, न, परदिने भ)अनेपवाम-नत्तषण-विरस्‌ दू -धम-दय-प्रष- गात्‌ । उपव्रामस्याङ्गं पारणमिति हि वच्यते। तथा च HATER STATS पारणस्य जयन्दुपवामस्य चेक प्राः । साऽयमकादाषः | प्यतिरेकानुपलम्भश्च(परोदोषः। तथादि | यथा जयन्तो-यतिरिक्रा भनषटम्यपत्तन्यते, तया जन््ा्टमौ-वतिरिक्राऽपि जयन्तो कापि वक्रे उपलभ्येत । न लेवमुपनभ्यते । श्रनोत्रतभेद-प्छऽपि दष्टएव । gata | भ तारत्पारणणोपवास-मांकाय्य-लकण-दाषोऽस्ि । श्राच्राणिदकपानादिना पारणे सम्पादितेऽ्यपवास-भङ्काभावात्‌ | + aaa रादिणो,- शति qe पुस्तक पाठः| । ॥ हितीयादिप्रकर शम्‌ | Rte WHT दाद शोपारणा-अयोद भोनक्रयो. aay arg केन वाय्यैते । माषयेपवाखदय-नेरन्तययम्‌ | रोदिणी-योग-सम्भवे ऽनरा्टम्याश्रपि तजैव क्तव्यवात्‌ | सवत्र तिथिषु नक्तचयागस्य* केवल-तियेरष्टसेम केवलाया {स्तथेस्तचो पेरणोयतवात्‌ | श्रतएव, व्यतिरकानुपलभोऽपण- USTs, न तु दोषाय ! जग्मा्टम्यारादिणो-निरपेकतवेन व्यतिरेक- उपलभ्यनां नाम । HAY याग-रूपल्न राहिष्प्रामिवाष्टम्यामपि सापेक्तवेन कथं वयतिरेकशङ्गाऽवकाश्रः। तस्मादप्रत-दय-पक्ते न काऽप्य- सि दोषः fags यद्‌ा गाहिणो-यागाऽस्ति, नदा जग्माएटमो-जयग्योः सह प्रयागस्यावग्ध भाविलन जयन्तोत्रतएव जन्माष्टमोत्रतमन्तभवति । वस्मादपि नोपवाम-दय-प्रसङ्ः | Aza AHS दाषाभावात्‌ तत्षाधका- माञ्च नाम-भदादौनां पचानां Cart मद्धावादनभदएवावण्यमभ्युपेयः। ब्रेक्यभ्रमम्तु॒ तय सक्रयुक्यन.मन्धानाभावादषटम्युपवाम-मावृ ष्या कंषा्चिटुदति) सादृ गण-विङृतिवादाश्रयाश्रयि-भावाश सन्भा- व्यते । यथा, दश्यागस्य anata: साकंप्रम्थायौयक।यागः। तत्र, दश्यागे यावन्तोङ्कङ्गि-विषयाः प्रयागास्त मतऽपि माकंप्रम्यायोये fae | मदम्तु स्वन्यएव भवति। दर्भयाग मान्रायदिषादं धिप- यस; प्रयगवदानम्‌ | माकप्म्यायोय तु महव प्रम्यानम्‌ । एतावता मेदन गुणविषनिरित्यभिघौयत। नथा, श्र मम्ब गणव्रिृतिरकण्यः। afaaret दादश साराणि, उक्‌ वधिकानि तरौणि। ततागणाधि- कया दरण faa faa | एत्रमत्रापि जन्पाषटम्यामुपवामाऽनुष्टयः, जयन्यानत दानादिरयिकागणः । श्रत मा गृणव्तिः | * तिधि्यनभ्ययोगम्य, द्रति qo पृम्तर्क पाठः| RUE क्षावमाधषै श्राख्रयाश्रयिभावश्च ws तदङ्ावहद्धापासने* दुष्टः। तज श्येतिष्टामश्रागरयः, तखा ्ान्युक्‌ोद्धोधानि | TRV नाम ag चध्यायिना हेता शष्यमानमाज्य-मरूवती य-निष्कौवल्यादिमामकं स्वम्‌ | AURA वह्कषत्राद्मणे पनिषदयुपासनामि विहितानि। तथा च ग्ुतिः। “उक्श्यमु कूथ्यमिति वरै प्रजावदन्ति तरिदमेवोक्- मिवमेव एथिवो-रति । “श्रदमुक ्यमस्मोति विद्यात्‌" दति च । BUA सामवदिने्काचा यागे गौोयमानः साप्नोभाग-विगरेषः | तश्चोद्रो धमाभ्रित्य च्छन्दोग्यापमिषद्युपाखनानि विहितानि । “ऊमि- व्यतददगसूद्रौयसुपासोत"- ति | एवं प्ररृतेऽपि जन्म्ाष्टमीत्रते येयं सावणरृष्णषटमो तामाश्रित्य रारिणी-याम-निमित्तं दानादिकं जव- भतोत्रते विधोयते । wine विरुतिलनाश्रयाश्नयिभावेन च सादृश्र षदावादनयात्रेतयारक्यभ्रमामन्दवृद्धजायतां A | प्रमाणए-न्याय- दशिभिस्तु सर्वयेव प्रत-मेदाऽङ्गीकन्तयः-- दति faga | धद्‌ तद षार चयं पूवमु पचित; प्रत-भदे तिथि-निण्ये वेध चदइति, as प्रतमेदानिर्णोतः । श्रथ तिथिनिरेतयया, तन्निणंयश्च वधाधोमः, श्रतेवेधः प्रवमभिघौयते | तिथ्यन्तरे व्वक्ृएव प्रायेण कर्मकाल- लादुदयासमय-वेलायान्तिमु हृत्त वेधः सामान्यन निरूपितः | पञ्च- vara विशेषः एम ह्न्त-वधादशितः | जन््ाएटस्याजयन्त्याञ्च रावि- प्रधानलाद्रातरि-यागोाऽच प्रशस्तः एतच जावानि-टदङ्गौतमा््यां रभ्ितम्‌,-- 7 ee ~--- anna tat iether en ee a ना ००० ० + तदङ्ावर्ड्धोपासने च, एति fae qa ara: | हितीयादिप्रकरकम्‌। २१५ “seg तिथयः पुण्याः कमानुष्टानतोदिवा | नक्रादित्रतयोागेषु राजियागोिशिष्यते"--ष्ति | यदयप्यपवासत्रतवादहनि रात्रौ च Tee युक्रितः सामथय सिद्ध, TAIRA मुख्यकालतसुक्रं वसिष्ठमं{हतायाम्‌,- “quay रोरिणो-यक्ता निशाद दृश्ये यरि | सुख्यकालईति ख्यातस्तच जाताहरिः खयम्‌" एति। एवं सत्यद्धं गाचसद्धावएवाच कम'काल-व्यानिरित्यभिधौयने | रेवाभिःल्य विष्णरदस्ये दृश्यते,-- “"राहिष्ामद्धरातच तु यदा कष्णाष्टमो भवेत्‌ | तम्यामनग्यचनं शो रन्ति पापं चिजन्मजम्‌"- एति, एतस्पिश्नद्ध रात्र कियत्य गिमाणमपेक्तितमित्यपक्षायामादिष्यपुराणे (ग्रितम्‌,- “श्रदधंगाचादधश्वोश्वै कम्नयाऽपि यदा भषेत्‌ | जयन्तो नाम मा प्रोक्ता सव-पाप-प्रणशिमो"- टत । [रादसंडितायामपि,- ॥ “fagsa रोरिणो-यक्रा ayaa यरि | राच द्ध-पूवापर-गा जयन्तो कनयाऽपिष्‌"- एति ॥ वाचे TUZ, पूवापर पूवापर, राश्यद्धं चते wat च - ew — eee weer ---- i em = * युक्तितः कन्प्यिुं wadfed, तथापि वेधऽदंराचम्य, इतिवि, सके UTS: | † दिपरागे, दति fas पुन्तके पाठः। १९ कालमाधवे दूति राद्धं परे, तये्मच्छति वर्तते एति रा्यद्धपूवापरगा | घरिकायाश्र्ोत्यधिक श्ततमेाभागः कला, “श्रष्टादश् निमेषाम्त॒ काष्टा विंशत्त ताः कला; | arg तिंशम्चणस्त तु मुहन्तादादणस्ियाम्‌”--दत्यमरः। तया ष, पल-ठनोयभागः कला भवति* । तावता परिमाणेन पुवाद्धावखाने उन्तराद्धादौ च वत्तमाना GAA | खण्डतिथि-रूपा कृष्णाम दिविधा ; पूयः बप्तमो-यक्रा, परेदयुनवमो-यक्रा च"-- दति । तच, सप्रमो-युक्रायां राचि-पूवाद्भावमाने कला-सद्भावेाविधौ- यते | उन्तराद्धादो खतः मिद्धलना पिधयलात्‌ | तदिपग्येयेए नवमौ- युक्रायामुत्तराद्धदौ कला-षद्वावेविधौयते। तदा पवो द्ध वसाने खतः मिद्धूवादनवादः †। पूद्धावसान-कलायाः सप्तमौ -युत-विष- ua पिष्णधमोत्तरे स्यष्टमभिदितम्‌,-- ““रोारिणो-सरिता कृष्णा मामि भाद्रपदेऽष्टमौो । सप्रम्यामद्ध्‌ चाधः कनयाऽपि यद्‌ भवेत्‌ ॥ तच जात(जगन्नायः को स्तुभो era aT: | तमेवेापवसेत्‌ कालं कु्यात्तवेव जागरम्‌" एति | caval छष्णपत्तादि-मास-विवक्त्या भाद्रपदे भवति। सेनाम एकपक्तादि-मास-विवक्तया श्रावणे भवति । awa Babar. — ““रादिणो-सहिता Bout मासे च श्रावणेऽषटमो | ~ ~~~ ~ [भ स ` क) Se शा ae er ee ee wee em ek [व क | * सदट्ादश,- Kraay, कला भवति,--द्चन्तोयन्यः fae qe ai fee | † नास्ययमशः मु ° TH | दिनीयादि प्रकरणम्‌ | ९१७ श्रदधंराचादधश्चोध्व कलयाऽपि यदा भतेत्‌ ॥ जयन्तो नाम सा प्रोक्ता सव-पाप-प्रणाश्नि"--इति। कलायाश्रतिन्रवन CAVA सएव पक्तान्तरमाद.- “श्रदधगात्रादधश्चोष्व एकः द-घरिकाऽज्विप्ता । रोहणे चाष्टमो are उपवास-त्रताद्षु"- इति | एका चाद्धघःरका sary वटिके, ताभ्यामच्िता। कलामपच्यादु घटिका स्थला, तामपेच्य घरिका श्यना । तत्रायमर; मन्पद्यते । पूवभागावमानएका चटिका, उत्तरभागादो चैका, मिलिला तन्निशौय शब्दवाच्यं सुहर्तम्‌ | aaa मवेरपि मलच्यवाकस्यः कल्पः, तदमम्भद्धंघटिकाचषटव्या, TAHT कलेति। तच FR पक्तम- fang भवि्योत्तम, fate एष्णपकग द्यकम्‌ | तच वचन माक दयन पूवरमेवादा इतम्‌ | श्रच, जयन्यां चनदर्यस्यावग्बकन्त यसात्तम्य च चनदरोद यनानौन- त्ाज्निणोय्य यागः* प्रशस्त; । एतदव विष्णधमान्तरऽमिहितम्‌,-- ^श्रद्धुराचे तु यगाऽयन्तारापत्यदय तथा | नियतात्मा प्रसि: सातः परजां तवर a qq" —zfa | सेाभ्यमद्धरात्योगोमुख्यः HT | यन्त छ सरद रातरयागः, माऽयं gaat. ay यदा कदा चिद) पद्योगः माऽनुकल्दः | मच afae- afearat दग्तिः.- meta तग्नोयागो द्यमम्यणा भवेद्यदि | मु दर्तमणयदारात्र यागश्यत्तामुपापयत्‌"-- इति, "निशरोचधोगः, ति मु" पनल पठः । Re कालमाधवे पुराणन्तरेऽपि,- ^रेादिणौ च यदा शष्णपक्तेषटम्यां दिजात्तम । जयन्तो नाम मा प्रोक्ता सव-पाप-दरा तिथिः ॥ वासरे वा निशायां वा aa खनल्प्ाऽपि treat | fanaa नभामासे Harare मनो षिभिः दति। योऽयं जयन्तोत्रते योग-निणयः, सएव जन््राएटमो-त्रतेऽपि xem: afaa वत्सरे यागेनास्ति, afar वत्सरे जन्प्ा्टमौ-व्रतमेकमेव प्रवत्तेते। तचापि नेतराषटमौव द्विसे वेधः विन्छ द्भ ाचवेधएव । तथा च॒ तस्मिन्नेव पुगणन्तर,-- “fart at यदिवा राचौ नास्ति दद्रहिणौकला। uifa-ani प्रकुर्वीत विग्रषणन्द्‌ संयुताम्‌ "दृति | श्रन्यत्रापि.- “on franfag wera वदि | qua घटिका या सा ya-fagr प्रकोौत्तिता"- दति । दति बेधानिरूपितः। श्रथ ग्राद्या तिथिनिरूष्यते | साच संवत्सर-भदन faut भवति; रेाहणो-ग्दिता tHfew- युक्ता चति | तत्र या रादिणो-गहिताऽएमो, साऽपि fafaut; ng सप्तमो-विद्धा चेति। रुणीदयसारभ्य प्रग्तमानाः्एमौ इद्धा, fama सप्तम्या कियत्याऽपि aa विद्धा। ग्रदधाऽपि पुन- fa भोय-व्याप्यवयारिभ्धां सिविधा। तेच Nearest saat हितीयादिप्रकषर शम्‌ | Rte ne मुख्या, “विग्रेषणन्द्‌ संयतम्‌ "- दति वनात्‌ । नित्नोध-थाि- रहिताऽपि रात्रियक्रा ›, ररातरि-युक्रां प्रङुर्वीति- दति वनेम गरहो- तव्या भवति | ननु, प्व दुनभ्रोथादृष्वमारभ्य परेदयनिभौयादवाग्‌या eae, तस्याउभयत राचिसंवखिलात्‌ कुत्रापवामदृति चत्‌ । परेद्युरिति ब्रमः | उभयत्र निग्रोथ-व्ा्यभावस्य राचि-मंवन्धस्य च qwasfy परेशः प्रातः सङ्न्पकालमारणभ्य वत्तमानतय प्राश्यं ZEA | सप्रमो-विद्धाऽपि तरिविधा; Gata निणोय-वयापिनौ, qtata निश्नय-व्यापिनो, उभयत्र व्यापिने चति । तत्र, प्रथम-दितोययाः gear निणोय-याप्ः प्रयाजकतवन या नि्यौय-यापिनौ, सा, (विगेपणन्द्‌ -मंयताम्‌”-- दति वचनेन ग्रहोतद्या भति । चा तु दिन-दयःपि निशौय-द्यापिनौ, तम्याउभयत्र निश्नोय-यागस्य राजि- यागस्य च त॒न्दयवान्नानेन वचनेन निणयः सम्भवति i नापि, 'कष्ण- gaat सैव - दत्यादिभिरएमोमातरमुपजौवय प्रदर तेनिण्तुं शक्यते, तेषामव ध-गिषयतात्‌ । श्रन्यया, तव्रतान्तरेग्वपि निणोय-वेधः प्रसज्यत। aaa: परिग्रि्यत | न्यायश्च परं दयरुपवामं प्रापयति । areata तियि-मद्धावान्‌ । न च, माकन्धामिधायि-वचनम पूद्ुगपि, agate fafaratia weataq तम्या सुग्य-तियिवा भावात्‌ | किश्च, “सा तिथिः aaa Hal यस्यामम्तमितागव.- EE पी प [णी णि पि मड 1 ००१" णी * राचियुक्ता,- इति aif ye Wet A | QRe कालमाधवे दति वचनं भिशोध-वयापिनमष्टमीं न विषयोकराति। तस्मात्पर. Saga: | aaa चतुविधा रोहिणौ-रहिताऽषटमौ निर्णीता। श्रय रादिणौ- सदिताश्टमो निर्णीयते i साऽपि चतुत्रिधा ; wet, विद्धा, wet धिका, विद्धाऽधिका चेति। aa श्रद्धायां, सम्यृण-यागो निभोध- योगो यत्किचिन्हत्त-यागदेति afaw भवति । एवं fagrarafa द्र्टयम्‌। एतेषु षटसु भदरेषु दिनान्तरे योगाभावाद पवासे सन्द दो- मास्ति । किन्तु केवलं योग-तारतम्यात्‌ प्राशस्य-तारतम्ये भवति | यत्कि- चिनृहृत्त-यागः प्रशस्तः, श्रदधुरा त्र-योगः प्रशस्ततरः, मम्पण-यो गः HAW Aa | सष्वपि योगेषु योगमुपजोापवासेत्रिहितो विष्णगदस्य,-- (भ्राजापत्यद्त-मंयुक्रा कृष्णा नभसि चाष्टौ । मुहत्तमपि लभ्यत Bua सुमदाफलना ॥ सुहत्तमप्यदारात्रे यस्मिन्‌ at fe दृ श्यते | waa गादिणो-खकन्तां सुपुण्धामुपावसेत्‌--द्रति । शणद्धाऽधिका तु याद यमारभ्य yA परेद्युः खयीदयमति- ्रम्येषदद्धते* । सा च तरिविधा; vara रोदि -युक्रा, परेदयुरेव- रोहिणो-युक्रा, दिन -दयऽपि रेणौ यक्ता चति तच्राद्यरेष्द्रयो; पत्तयो नास्युपव से सन्देदः। रादिणौ-युक्रायाईितोयायाः केटरभा- वात्‌ । ठतोय-पत्त तु रोरिणो-योगस्याभयत्र समानत्वेऽपि गणाधि- क्यात्‌ yaaa ral । गुणाधिक्यश्च दश्रयिब्यते | 0 1 11 श त Ses a2, bat ee -- ~ ~ 9 ree. cee * दर्छाद्भमतिकम्यापि वरते,- इति fae ged पाठः| दितीयादि प्रकरणम्‌| ९९९ येयमतापाग्यवनेक्रा पूवा तिथिः, साऽपि रोदिणौ-योग-मेदान्िधा भिद्यते; श्रष्टमौवत्‌ waaay saa रादिणो sale utara कियतो aga, कदासित्‌ पूर्व दयुनंभोधमारण्य Dea ्वन्तते, कदाचिन्निगौयादूष्वंमारभ्य प्रवत्तते | ततर WATE सम्पण- यो गत्वमेकेागणः | सङ्न्प-कानमारभ्य छस्त-कम्-कान-याश्निरपरा- गुणः | निश्रौध-व्या्षिम्ततौ योगणः। नचते चयोगणाः परदुः aa वन्ति । faders निभ्रौय जयन्नौ-सद्धावागणः। न च परेद्युः सेाऽसि । gatas दिन-दयऽपि fama यागोनाम्तिः । yaa, केवलाटमोौ, परेयुः केन गोणी, । TAA, प्राधान्यात्‌ प्राबन्य- ayaa | सवत्र fe waaay 'गोहिणौ-महिताःए्मौ-- इति व्यवदागदष्टमो-मह्ता गोदिणणैति waerninrae तिथि-नत्तचयोः क्रमेण प्रधानेपमन्ननभाव्रोऽवगन्तयः | श्रतागृणाधिक्याच्छद्ाऽधिका पूत्रवोपेग्या | निशोयाद्वाक्‌ मप्तम्या युक्ता पर्दयुरपि विद्यमाना विद्धाऽधिका। नन्वत्र निशोयवेघोग्राद्यदरतयक्रम्‌ | बाढम्‌ । वध्यायाश्रषटम्यानिग्रौय षड़ावाऽज निगशोय-वधः। न तु वधिकायाः मप्तम्या: fanty agra विद्धखधिकायामपि पत्त-रयं, दयोः पत्तयो; मन्द भवश्च पृद्यो- wate) तत्या wages गोदिणा-दकरा विद्धाऽधिका, नन्या- मुपवामश्रादित्यपुगत स्मथत,- * निय जयन्तीयेायानास्ति,- डति fae पन्त पादः। (१) fasta ana,—xfa शेषः| यागानास्त]यम्य राहिग्यष्टम्योयाम KAU TAY: | ° १२२ कालमाधवे “विना चं न HAM नवमो-सयुताऽटमो | ara विद्धाऽपि सपम्या रोदिणो-सयुताऽटमो"- एति । विष्णधमात्तरेऽपि,- “नयन्तो शिविराचिश्च काय्य भद्रा-जयाऽन्िते | छटचोपवासन्तिथन्ते तथा कुव्यात्त पारणम्‌”-दरति । गार्‌दपुराणऽपि,- “जयन्त्या पूवविद्धाया्ुपवामं समादरेत्‌ | तिश्यन्ते वोत्छबान्ते वा व्रतो कुर्वीति * पारणम्‌” ति | या avara रोहिणौ-युक्रा विद्धाऽधिका, तत्रोपवामः पूतिथो न युक्रः। रोदिणणे-योगाभावात्‌ । परेदयम्तु TERI पूादाहतेन प्राजापत्यादिनां विष्णग्दस्य-वचननो पवासाषिघोयते | या aaa रोदिणो-यक्ता विद्धाऽधिका, साऽपि fang जयन्तौयोगमपेच्छ चतुद्धा fuat; vara निभोथयो गवौ, परेदयुरेव तादृ्रो, उभयवापि arent, उभयचर निशौय-यो ग-रदिता चति। तवया gaqea निशोय-योगवतो, मा पुत्र पोषा | तदक पद्मपुगाणे,-- “erat विद्धाऽपि ager रोादिएो-मदिताऽटमो | तचापवासं कुर्वीति तिथिभान्ते च पारणम्‌" दति, .* श्रत्रावश्िटपु faq gay परदिनएवापवासः। aa faze fanlu-ainafaarey रमयन्त पद्यते — * ufageita,— इति fae पुस्तकं ats: | 1 निण्ये amaal,—xfa qo WHR WIS! | दितीयादिप्रक्षरणम्‌। REQ “वर्जनीया प्रयतेन BHAT HAASE | सा साऽपि न RMA सप्रमो-संयताऽएमो ॥ श्रविद्धयान्तु मकतया जातेदवकभेनन्दगः"--एृति । यदा दिनदयऽपि निशोध-योगे * परत्रापवामस्तदा किमुवक्रययं परेदयुरेव fanty-ata | दिनदयःपि निशोय-योग-गदि्यं बहधा जायते । तद्यथा ूर्र्यनि गोधा दद्ध न्तियि-नच्तच-दइय प्रत्तम्‌, तच परेद नो यादवा- गेव समाप्तमित्येकः प्रकारः! प्यद्यनिशौयादवागव As श्रमो त्‌ नि्रोयादूष्व प्रत्ता, परेदु निभो याद्‌वाक्‌ नक्त निटत्तमित्यपरः | mua निशयादवाक्‌ प्रत्ता way निशौयादूष्व YEA परेद्य- नि्नौयादवागव समाप्रमिति ante. ¦ । विष्वप्यतपु प्रकारेषु परवा- पाया । दिनदयःऽपद्भुरावयोग-व्िपप पूतरमुदादतसरः वजनौया प्रयन्नन'--द तिवचनस्यात्रापि मनघरारयतुं weal | किश्च। प्रयम- प्रकारे न्यायाऽणपोदलकेऽस्ति। RATATAT तिथि-नच्तच- योगस्य aes दयापिलान्‌ wie द्रष्टम्‌ । दिनोय-प्रकारे पर्दयरषटमो-बाङन्छःपि नत्तच-यो गम्यान्पवाद नपाद वल .मत्यागङ्ा न कन्तद्यु। BAVA स्कन्दपुराण पचत ““सप्रमो-मयतष्टम्या ग्वा कत दजान्तम। प्राजापत्यं faatasfs Feng भवद्यदि॥ ¥ feaza fav धरय) रऽपि, 1 वि० पम्तत्री पाः | + agat q famtarze vent rfa qo UTA UTS: | t gata: wa,—sfa Fe Bara पाठः| २९9 कालमाधवै तदाटयामिकं sa प्रोक्तं यासादिभिः पुरा इति । ठतो य-प्रकारे Qt ga तव-वाङन्येऽणष्टमो-योगस्यान्यताद ुपादेय- ल्मित्याश्ङड् भवति । सा च पद्मपुराणेन निवत्यते,- ““पूव्-विद्धाऽटमो या g उदपे नवमो-दिने । मुह्त्तमपि * मंयुक्ता मम्पणा सामो भवेत्‌ ॥ कला काष्टा FRAY यदा ष्णष्टमो fafa: | नवम्यां मेव 1 arg स्यात्‌ सप्रमो-संयुता न दि"-- दति | तदं जन्म्राएटमो-भदाजयन्तो-मदाश् निरूपिताः । तच जयन्तो- भदषूपवामदिने यदि मेमवारावधवामरेवा भवति, तदा फला धिष भवति | AeA पद्मपुराण “प्रेत-योनि-गतानान्तु प्रततं नागतं नरैः । येः कला श्रावण मामि swat गादिणौ-युता॥ कि पुनवुधवारेण समेनापि fanaa: | किं पुननवमो-य॒क्रा कुलक याम्तु मुक्तिदा" इति । स्कन्द पुराणऽपि.- “उद यचा्टमौ fafgaaat aan यदि । भवेत्त वुध-संयुक्ता प्राजापत्यर-मंय॒ता ॥ श्रपि वषशतनापि लभ्यते afe ara att "-हति। विष्णधमोत्तरेऽपि,-- * agdatfu—efa we fae पस्त्ये: पतः | † मवम्ां Ga,—rfa मु° प्के OTS | t लभ्यते वायवा नवा,- इति fae पक्के ura: | दितीयादिप्रकषरशम्‌ | ४२५ “श्रष्टमौ बुधवारेण treat महिता यदा | भवेन्तु सुनिग्रादूल, किं कनेत्रत-केोरिभिः"--हति । यथोक्र-रोत्या विदित-तिथावुपवामं sat परेशः पारणनेापवासं समापयेत्‌। “पार तौर कमे-षमाप्तो "-इत्यसमाद्धातेन्निष्यन्नः पारण- wee! यद्ययमौ समा्निमाचमभिदधानि, तथाणयुपवास-समाप्नाषेव लाक-गशरास्तरयोः प्रयो गात्पङ्भजा दि-शब्दवद्योगरूटोद्रषटव्यः ९) । तथा श योगक्क्छोपवासस्य wars भोजुनमभिधत्त । weagtaare- विधिवाक्येषु 'तिथिभान्ते च पारणम्‌ --टृति विधानादवगन्तब्यम्‌ | म च, Tawa भोजनभ्यानेन वचनेनो पवामाङ्ग-तिथि-नल्ष्र-श्ष- योनिषधः क्रियते, न तु पारण-नामकं किञचिदङ्ग विधौयते, ति agate । तथा सति पारण-गब्द-प्रयोगानुपपत्तः। रागप्राप्त हि श्रभ्यवदरल भो जनशब्दः! तच, पारणश्रब्दन राग-प्राप्न-भोजम- विवक्लायां * सुख्यार्याबाधितः स्यात्‌ । fag, यदि पारणमङ्ग म waz प्रतिनिधि-विधान नापपद्यत। तद्िघानश्च दादशौ-प्रस्ताषे देवलेन म्न, “agz विषमे प्राप्न दादग्यां पारयत्‌ कथम्‌ । --------~ = ^~ ere — # ` कवग प्राप्रमे जनश्रब्दविव्लायां,- द्रति fac पस्तके ats! | (र) यस्य प्ाब्टम्यावयवश्रक्तिलम्याऽ्थः समुश्चयग्रक्तिनम्यखायाईम्ति, मा- प्यं येगरूएः | पङ्कजपदम्य fe पङ्जनिक्रदमरपाकया ऽतयवशक्ति लभ्यः, ममुटा दश्र्खिषिभ्यद्धायः पद्मम्‌ | रवं पार्गप्रब्दम्यापि समा- प्रिमा चम वयवग्रक्रिकन्योऽयः समुदायग़क्किलभ्यद्ापवाससपाप्षिः | द्य यंदरग्यान्वयनेधविषयेशप्रकाग्मेदामतमदखान्यच RBA: | ५ , Rad कालमाधवे श्रह्धिसतु पारणं FA Taye न दोषरत्‌"-- इति । श्रत: पारण-शब्द-वलात्‌ प्रतिनिधि-बलाच पारणय्याङ्गतं TEU | श्रतएवादिल्यपुराणे- “पार णान्तं व्रत ज्ञेयं व्रतान्ते तद्धि भोजनम्‌+ । श्रममापे HA Ya नेव कुयात्‌ व्रतान्तर म्‌--दति | तश्च पारणमुपवास-दिनात्परदिने प्रवाहे कन्तयम्‌ | “उपवासेषु सवेषु पूवाहे पारणं भषेत्‌--इति देवल-ष्मरणात्‌ । एवं सामान्यतः पूरी पारण-प्राप्तौ कविदप- वादाय, "तिथिभान्ते च पारणम्‌'-रत्यभिधोयते | शएद्धाधिकायां,-पूव॑ययुरेव जयन्तोयागः, उभयत्रापि जयन्तो योगः, - इत्यनयोः Tea: पूवं्यरेवोपवास-विधानात्परेदुः केवल-तिये- सिथि-नच्तत्रयोावा सद्वावात्तदन्ते पारणविधिः। तथा, इएधापिका- विद्धाधिकयारभयारपि यदा wats जयन्तौ यागस्तदा पर-तिथा- बुपवास-विधानात्‌ पारण-दिनि तिश्यभावेऽपि कदाचित्‌ न्षचावशरेष- सम्भव न्तदम्ते पारणं विधौयते | तियेवा नक्तचस्य वा Meare पारणं रहते प्रतिषिध्यते, ““श्र्टम्यामय रोद्िण्णां न कुयात्‌ पारणं कचित्‌ CATR कम उपवासाजितं फलम्‌ ॥ तियिर्टगुणं न्ति नक्तञ्च चठुगेणम्‌ | तस्मात्‌ प्रयन्नतः Bard तिथिभान्ते च पारणम्‌" दति | खकन्दपुगणेऽपि,- क क 1 व का 1 त १ 1 ene ames ne [वी — tne ee ee ee teeter ~ re का * दिजमभोजमम्‌ +- दति वि° THR us| हितीयादिप्रक्षरणम्‌ | २२२७ “तिथि-नकश्र-मियमे तिथि-भान्ं च पारणम्‌ | श्रतोऽन्यथा पारणे तु ब्रत-भङ्गमवाभ्नयात्‌”--ति । तिथि-भान्तख्च दिविध; ; उभयान्तः, एकतर श्सखेति । रिन-दये जयन्तोयोगवत्यां प्रङ्धाधिकायां परदिने seat मुहहत्त-यन्ञाति- क्रामति | रोहिणो तु पूर्वमिगो यादवाग्यदा कदासित्‌ WERT, ALA सारेण परेद्युः समाप्यते! तत्र यदि feda समाणयेत, तदा तामतिक्म्यव पारणं Had, sara qe । यरि राजौ षमार्भिस्तदा तत्षमािन प्रतोचणोया। राज्िपारणस्य मिषिद्धूलात्‌ । तथा 4 ्रहमवेवत्त,-- ““सवग्येवेपवासेषु दिवा पारणमिग्यते | श्रन्यथा पुष्पानि; स्या दृते धारण-पारणम्‌"- इति | “PTAA तामस्तेजसादिवा | तामसे पारणं कुवेस्तामसोङ्गतिमश्रते"--इति । दिवा पारणं कुवेन्नपि नाटमोषेलार्यां कुयात्‌। एकनतरम्तभ्याण- भावात्‌ । श्रषटमौमतिवाद्य रेशिष्ा वन्तमानायामपि पारणं कुखीत्‌ | श्रतएव नारदोय,- ` = ““तिथि-नखच-संयाग उपवासायदा भषेत्‌ | - पारणन्त्‌ न AMA TIA मृतयः ॥ सायागिके व्रते प्राप्रे यचेकाऽपि वियुज्यते । , aaa पारणं दुन्णदेवुं बेदविदोविद्‌ः"- एति । पूवंरेव निभौये जयगतोयोगवत्यां विद्धाधिका्यां पागणदिने तिथिभान्तोबडधा सम्भाव्यते"; श्रहन्दुभयाकएकतगन्नोवा, राजा- V2 कालमाधवे वरेकलरान्त उभयान्तोबेनि | तेषु चतुषु भेदेषु निणेयः सायते- ^तिथक्तयायेदा च्छेदो नक्तवान्तमयापिवा | शरद्धराचेऽपिवा कुत्‌ पार णश्च परेऽहनि" दति | दिवसे ययुभयान्तस्तदा पारणम्‌,-इति मुख्यः कन्य; । IATA मित्यनभ्नेकतरान्तलं त्रिव्तिनम्‌। साऽयमनुकन्पः | यदि राचौ fanta* उभयान्तएकतरान्तावा भवति, तदा दिवसे मुस्यानुकन्पयारुभयो- रप्यमनधवाद्रावौ च पारणस्य निषिद्धलादथीद्‌ पवास-आपनो WATE प्रतिप्रसव; क्रियते, श्रद्ध गात्ऽपिवा कुययात्‌'-इति | नु पारणेऽष्टम्य- me प्रतीत्तणौयलेऽपि रादिष्यन्तोन प्रतौचणोयः, Con का्ित्तिथयः प्राक्राः पुण्यानक्तच-मयुताः | ara पारणं कुयात्‌ विना ्रवण-रादिणेम्‌-- दृति सरणात्‌ | नवम्‌ । ‘Aaa चतुगुणम्‌-इति परत्यवायस्यो- दा डतत्वात्‌ । तस्मात्‌, विना अरवण-रारिणौम्‌'--द ति वचन केवल- भक्ततरो पवाम-विषयम्‌, पूवक्रानुकन्प-विषयं बेत्यवगन्तव्यम्‌ । भ्र श- करस्य तिथि-नक्तचयोरतुवत्तमानयोरपि प्रात्‌ वं aay क्रियमाणं पारणंन दुष्यति। ""तिश्यन्ते बात्छवान्ते वा व्रतो कुर्वीत पारणम्‌ -- ~. इति स्मरणात्‌ | दति जयन्तौनिणएयः | 1. end ae —— nth * fares, —efa वि° THR ATS: | हितीयादिप्रकस्णम्‌ | ९४९ रथ नवमी निशिते | सा च विधि-निषेधरूपाभ्यामषय-यतिरेकाभ्यां gafaga ora तदिधिख युगमादिगरासते “वसु-रन्धयाः"-दति vad पद्मपुराणऽपि,- “samt नवमो विद्धा नवस्य चाष्टमो युता | श्रद्नारोश्रप्राया उमामादृश्वरौ तिथिः" दति | भवि्यत्पुराणे द्रादशोकन्पऽपि.- “नवम्या सद RAM WBA नवमो तथा"-दति । मिषधस्त पद्मपुराणेऽभिरितः*- “न काय्या नवमौ तात, दशम्या तु कदाचम"- दति | सेयं नवमो भविव्यत्पुराणक्र-दुगोप्रतादौ द्रषटया। नतु, हष्ण- नवम्या; पूवे-विद्ध ऽपि शक्रनवमो पर-विद्धाऽम्त, “naga तिथिग्राद्या यस्यामभ्युदितारविः"- दति वचनात्‌ Haq पूवाक्रेषु very दश्मौ-विद्धायाः arer- न्निषधात्‌। मनु, तस्य निषेधस्य मामान्यरूपलान्‌ कषापे षङको- चोऽस्विति चत्‌। न। सङ्काच-हतोरभावात्‌, भवद्‌उदाइतस्यापि सामान्यष्पतात्‌ । तस्मात्‌पकच्यारुभधारपि wat aga UAT! राम- want g.— - “तेच-शक्रा। तु नवमो पुनवमु-यता यदि । मैव मध्याङ्ृ-योगन महापुण्यतमा भवेत्‌ । , ™= * खन्द्पराणे दशितिः इति fac पुरक पाठः। † yai—afa qe TENTS: | २६० क्षालमाधवे नवमो चाटमो-विद्धा arse विष्एपरायण | उपोषणं नवम्या प्रे दश्म्यामेव पारणम्‌*”- fa वनादष्टमो-विद्धा areata नोपाखा। उक्तरदिने मध्या्कयोगे FATA, उभय च तदयागं दरन्तरेव। दत्थाहागस्यः,- “चेव-मास-नवम्यान्तु जातारामः खयं ₹रिः | पुनवखक्-संयक्षा सा च पूवारगामिनो ॥ श्रोरामनवमो wom कारिष्धय्येग्रदात्मिका | सेव मध्याशह-यागेन सवं-काम-फल-प्रदा"--इति । खव-पक्य-पय्याले चनया न्तच-रहिताऽपि मध्याङ्कव्यापिनौ गरादयेति सिद्धम्‌ । हति नवमोनिणयः। अथ दश्मो निर्णोयते। तस्याश्च तिश्यनम्तरवड्योपादय-विभागोनास्ि। तिथन्तरे q काचित्‌ पूव-विद्धा on काचिदुन्तर-विद्धा। न तु am ant fafafquranafe | एतदवाभिप्त्याङ्धिराश्रार,- “सम्पा दशमो पाद्या परवा पूवयाऽथवा । * ema पारया भवेत्‌.-- र्ति मु° पुस्तके पाठः। † उभयचर तदयेागे तुलरोव,-इति क. पुस्तके नात्ति । j उक्तसदिने मध्याहयागे-र्यारभ्य, गदति सिद्धम्‌, - इयन्तं qo UH न दृष्यते | ९ पिवा,- षति fae प्के पाठः| fadtafewacea | २९१ emt ग दूषिता यस्मात्‌ तिथिः षा स्वतोमुखो"-रति। यथा सम्पण दोष-रहिता, तथा विद्काऽपि। प्रतिपदो कायया' --प््यादो तियेमुंस GHA | दधम्यास्तु मृलायादयारपि मुख बत्‌ TAIT समानम्‌ | एवं fad सत्यचरञ्चिक्यते। किं पुरुषेच्छया पवान्र-विद्ध- योरन्यतरा ग्राह्या, fa वा नियामकं शास्वमस्तोति। aa, न तावच्छास्तं किञ्चित्‌ पश्चामः। प्रत्युत, .सवतोमु खल-कथनात्‌ पूरव न्तर- विद्ध योरुभयोः समवललं meu प्रतोयते। श्रत: ` प्रोहिभियजेत यप्रैवा'- दत्यादिवदेच्छिकेविकन्पोऽवगन्तवयः। न चषटदोष-ग्रस्तत्वा- दिकल्पान युक्र,- दति wetted) गव्यन्तराभावेन दोष-ग्रसतस्याण्- वश्टाश्रयणोयलात्‌ | तदुक्रमाचार्थ,-- “एवमेषोऽणटदोषोऽपि'"' यद्रौहि-यव-वाक्ययाः | विकन्यश्राथितस्तच गतिरन्या न विद्यतेति | तस्माद ख्छकिविकन्पः- दृति प्राते AH | TRA वसम वयवम्धा- पकम्‌ । तथा च माकण्डयः,-- “card तिथिगराद्या यस्यामभ्युदितोरौविः | _ . UT तिथियाद्या यस्यामस्तमितो रवि" एति | (९) reat ब्रीहावप्रदोयमार्ग प्ाप्रयवप्रामाश्यम्य परस््यिगः, खप्राप्रयवा- प्रामाण्यस्य प्रकस्यनम्‌, प्रयोगान्तरे विख्छया यवे उपादीयमा्न पररि- द्यङ्षयवप्रमाण्यम्योच्नीवनम्‌, खोक्लतयवाप्रामारयम्य ° हागम्‌,- इति यवे चत्वागा दोषाः [` र~ोहाव्प्यक्घक्रमेल चत्वारः। ग्या दाषा इच्छ विकल्प | aga) 'प्रमाशत्वाप्रमायत्वपरि चाग प्रकक््पन्‌त्‌ | तदुख्लीवनषानाभ्यां इयर ष्दाघता"-इति। २६२ कालमाधवै नन्वनेन वचनेन पच-मेदेन विकल्यश्राप्रितः, तथा सति दे षट eq’) तादवस्थादैच्छिकिविकन्पएव कुतोन सौ क्रियते.-इति चेत्‌ । नेवम्‌ । सति SAH शास्ते पुरुषच्छयाश्रप्रसरात्‌ । श्रत कीर स्यते,- "उदासोने त॒ शास्तायं पुरुषच्छा नियामिका" इति | ननु. पच्त-मेदेन व्यवस्थाऽलुपपन्ना, स्कन्द पुराणे va grees ग्राद्यावाभिधानात्‌, “दशमे देव कर्तव्या सदुगा द्विज-सन्तम"--इति । aga नवमौ -मिश्रा। मेवम्‌ | पच-दये पूै-विद्धा-सखोकारे “पूया परयाऽयवा'- दति पर-विद्धा-विधानस्य निरवकाशत्व प्रसङ्गात्‌ | नवमो -मिश्रव-वचनन्त्‌ BUTS चरिताधम्‌ । नलु, पर-विद्धा-निषधो agaaa पयने,- “प्रतिपत्‌ पञ्चमो zat साविचौ वरपूणिमा । नवमो दशमो चेव नेपोग्या पर-संयता इति । [क 1 Nene ne OE TTS ~~ ~ -- ---~~- - ee ee ~= एका म्ण (९) 'सपुणादग्रमोकःप्या पुन्बया परस्याथवा - दरति aut fe विधिदय पर्यवस्यति | Waa यता काय्य, -ङति, परस्या युता काय्या--हति श | विधिद्ययस्य प्रत्तभेदेन Basi way युतच्यस्य FAW परया यति्यस्य च Rau विषयोवाच्यः। तथा च सति gery यते्यस्य faa: प्राप्तस्यापि प्रामाणखस्य yard परिव्यागः, खप्रा- स्य चा बामाणस्य कल्पनम्‌ । तथा, RMI तस्यव fay: परि व्यक्कप्रामाणयस्याव्नीवनम्‌ , कल्पिता" > स्य च wiafafa पन्बया यता. इत्यत्र चल्वारादाघाः। र्वं रोद्या परया aay इवाधि चत्वार ग्ट दोषाग्यवस्थिते$पि विकल्पे भवन्तीति ध्येयम्‌ | दितीयादिप्रकरकम्‌। २९१ कू्मपुगाणेऽपि.-- “नन्द्‌ा-विद्धातुया पूणा दादौ मकरे सिता, WAAT नष्टचन्द्रा च Vara निष्फलाः सताः" एति। श्रमैकादण्यानन्दात्वात्‌ दशम्याश्च पणाव(द कादगो-विद्खा waa निष्फना.--टति गम्यत । az । श्रयमपि निषेधः पूवाक्रन्यायेम करष्णपक्त-विषयतया योजनयः। तस्मात्‌ पू्न्तर-विद्‌ याद श्रम्याः पश- भदन व्यवम्या FLAT | | ति दश्रमोनिणयः। न्यनि | द ‰ (य अ्येकाद्शी निर्णेयते । तत्रैकादश्यामुपवासादानादिकश्चत्यभयं विहितम्‌ । उपवाश- लयन्तोवन्नित्य-काम्य-रूपः। दे विध्यश्च तस्य, दि विध-प्रमाण-बलादव- सोयते। उपवाम-विधि-वाक्येषु नित्यशन्द-मदाग्ब्दादोनां fare- साधनानां खरणान्नित्यव-मिद्धः। तानि च aa सकारेण संग्टदोतानि,- . „ “स्ये सदा यावदायुन कदाचिदिक्रमेत्‌- शत्ुयाऽतिक्रमे "दोष-ग्र"रत्याम-चोदेनात्‌॥ meraaa war च तत्नित्यमिति केौत्तितम्‌”-- दति । रच चु नित्यग्ब्दाटन्यष्टौ नित्यव-माध्कानि । मित्यपन्दउदा- इतोगारदपुराण,- , * suaifaaa,— xia fae पस्तकं पाठः| 30 REE कालमाधवै “sara नित्यं पच्तयोरभयोग्प"- एषि, धदाशब्दउक्रः TAH मारसंदितायम्‌,- “एकाद सदापोया पदयोः एक्र-षृष्णयोः"-- एति । धाव्रदायुःन्द उक्राविष्ण्रदस्ये,- “samt न प्रमोक्रया* यावदायुः सुटृन्तिभिः' -- इति । श्राप्रेयपुराण,- “उपोग्येकाद श राजन्‌, aaa. सुटत्तिभिः"-एति । सतिक्रम-निषयः कण्ठत दगितः- “एकादश्यासुपवसेन्न कदाचिद तिक्रमेत्‌"- ति | विष्एनाऽपि,- “एकादग्ा न aaa कदाचिदपि मानवः"-इति। WAT दोषमाह सनत्क्मारः,- “न करेति Bars एकादश्रासुपाषणम्‌ । ष नरेनरकं याति रौरवन्तममाऽऽटतम्‌ । एकादग्बां मुनिरेष्ठ, योभुङ्क ara: | प्रतिमासं a ae तु किलिषं arfefazaaq ॥ निष्कुतिमद्यपस्ोक्रा धमशास्ते मनो षिभिः एकादश्यस्नकामख निव्कति; क्रापि नादिता॥ ALAM, पानेव नरकं ब्रजेत्‌ | एकाद श्यन्नकामम्तु fafa: भंह मश्नति"- इति । [क म" क aren --- न ~ न~ ~ ~ -- न -------- ~ - *रकादप्नो न AAT, — इति वि° परक पाठान्तरम्‌| fettarfeue wa | माररौोये- “ala ata पापानि ब्रद्हत्या-समाजि खं। ्रस्नमाश्रित्य तिष्ठन्ति सम्प्राप्र हरिवासरे | तानि पापान्युपास्नाति मुच्रानेदरिवामरे"--ष्ति। छान्द- ` माटदा पिदा वाऽपि भ्राटहा TERT तथा | एकादश्यान्तु योभु ङ्कः पच्यैरभयोरपि"- हति, श्रकरणट्वासमापनेऽपि दोषउक्रोविष्णगम्य,-- “garara विधानन दाद्‌ शोत्रतमुत्तमम्‌ | तस्य भङ्गं नरः Beal गौरवं नरकं ब्रजेत्‌ ॥ परिग्रद्य प्रतं मम्यगकादण्यादिकंनरः। म समापयत तस्य गति: पापोयमो Haq’ —rfa । नारदीयऽपि,- ““टाद्‌भोव्रनमादाय AAT करोति चयः। दादणन्द व्रतं चौण निष्फलं तस्य saa” —vfa | अ्रत्याग-सोदना afaat विष्णगदम्य,-- ~ ˆ “परमापदमापननरारष वा षमुपःम्यते । ` gaa waa चेव न त्यजंहूाद भोत्रतम्‌"--षति | फलाश्रवणध्र केषुचिद्रचनेपु विष्यष्टम्‌ | ततर कात्यायनः “uarazat न asta पक्तयोरभय)रपि"--द्नि। कान्दःपि,- “उपोथकादप्रो म्यक पर्यःर्भयोरपि"-- एति | ९९५ ६ क्षालमाधे कूर्मपुराणेऽपि,- “वदन्तोह पुगाणानि श्योश्डयोवरानमे | न भोक्र्यं न भोक्तव्यं सम्प्र दरिवासरे"-- एति | वोपमा सनत्क्मारः,- “पञ्च पत्ते च कन्तवयमेकाद श्यामुपषणएम्‌"-- ईति । भारदोऽपि*- “नित्यं भक्रि-ममायुकैनरैविष्ण-परायेः | पचे पत्ते च कन्तेवयमेकादण्यासुपेोषणम्‌"- इति । azi नित्यशन्दादिभिदतुभिरूपवासस्य नित्यतं सिद्धम्‌ । काम्य- श्च साय ज्यादि-फल-ग्रवणाद्वगम्यते | ATA विष्णरदस्य,-- “यदो च्छेरि ष्ए-षायञ सुतान्‌ सम्पदमात्मनः | एकादग्धां न भुखोत पच्तयोरुभयोर पि" दति । कूमपुराण- “यदो च्छदिष्ण-मायज्यं प्रियं सन्ततिमात्मनः | एकादणग्यां न भुख्ोत पक्तयार्भयोर पि" दूति | कालव्यायनः,- "“संसारसागरोन्तार{मिच्छन्‌ विष्णुपरायणः | taal सन्ततिं aa ait वा यद्यदिच्छति ॥ waza म मुश्चोत पत्योरुभोर पि" इति , खन्द पुराणऽपि,- orm ee = ~ ae ee ae 1 कि ` 9 ee (मि ) 0 — © मारदोयेऽपि- रति वि° पस्तकं पाठः। दितीय!दिप्रकरणम्‌। RES “ages faqera भोगाक्रिशचाव्यन्त-दुलभाम्‌ | एकादश्यामुपवसेत्‌ पच्योरुभयोरपि"- ति | नारदोयेऽपि.- एकादश्ौ-सम किञ्चित्‌ पाप-बाणंन विद्ते) खग-मेक्त-प्रदा षा राज्य-पुच-प्रदायिनौ ॥ सुकलच-प्रदा दषा शरौरारेग्यदायनो"- एति । तदेवं फल-श्रवणात्‌ काम्यत्वं सिद्धै । ननु काम्यत मनित्यलं, रसति कामे Ue शक्यवात्‌ । तथा सत्यकस्य कमणानित्यव-काम्यलाभ्यां हेरूप्या ङी कारे नित्यानिल्य-संयाग-विरधः प्राप्नोति । नाय ate | खादिरवत्‌ प्रमाण-दयेन दैूपयो पपत्तः। तथाहि । ““खादिगेयुपेभ- वति'- इति क्रतौ नित्यः खादिराविहितिः। “वादिगं वौय्य-कामस्य ey वुर्वति"-- दृति तस्मिन्नव क्रतौ क।म्यवना{नत्यः खादिगेाविहितः। Aa यया प्रमाण-दय-संवन्धादेकम्यापि खादिग्म्य देरुप्यमङ्गरमं, तरदतरापि दिविध-प्रमाण-सद्धावाद्‌ पवामस्य SEG विन्न स्यात्‌। aa, विषमेदृष्टान्तः; नित्यः खादिरः may: HVT पुरषाथः, उपवासस्त॒ तित्याऽपि पुरूषाथणव, तस्य खादिग्वत्‌ क्रवङ्गव-बोधक- प्रमीएभिवात्‌ । बाढम्‌ । weed age, दंरू्य-प्रयो जकन्तु प्रमाण- दयमस््यव। FARR प्रमाण-द यस्ये ' ईरूष्य- साधकतापन्यामात्‌। तथा च Bay) “एकम्य द्वभयत्व मंयाग-प्रयक्लम्‌ (बो. ४श्र° उपार Ngo) —tfa । श्रत: क्व पुरुपाधस्य णयुपवामम्य LCL ut यदि agree सद्‌ शो दृष्टान्तोऽपेकिनम्तष्यप्रिहोचादिर्‌ एान्तोऽम्तु | म fe श्द्मिदाचं कत्थम्‌ | तद्ध खयमेव BOAT । AWS मित्यल- २९८ कालमाधवे काम्यते वाक्य-दयाद वगम्येते | “यावस्नोवमग्रहाचं जराति"--एति नित्यलावगमकं वाक्यम्‌ । “श्रपनिराचं Sear खगेकामः”--इति च काम्यलावगमकम्‌ | तस्य च क्रलथैलाभावेन केवल-पुरुषाथतेव | श्रताऽग्निदोचे fad काम्यवश्चुति Senate | तच शब्द्‌(न्तरम्यासादि-कम-मेद-रेवभ बेनेकस्यैव कमणः प्रयेोग- भदारवगन्तवयम्‌। प्रयाग-मेदश्च यावन्नोवाधिकरणे (मो ° रश्रण्४पा° ume) निर्णीतः 1 तस्य चाधिकरणस्च सङ्गादकावेतौ स्नोको भत, '“यव्र्नोवं जहोतौति घमः कमणि पुंसि वा । RIAA कम-धमाऽतः काम्यएकः प्रयज्यताम्‌ ॥ म काले जोवनं तेन निमित्त-प्रविभागतः। काम्य-प्रयोगो भिन्नः स्याद्यावन्नोब-प्रयोगतः"- दति | ्रयमयः ¦ “श्रग्मिरोच जयात्‌ खगकामः"--इति काम्दाद्निरोचं श्रयते | तथा वाक्यान्तरं प्यते,--“यावन्नोवमग्मिदाच जदाति"- afi । तच ane.) किं यावनज्नोवमित्यनेनाधिकारान्तर aad, किं वा काम्शाप्िदात्रे गणविधिरिति। तदथमथान्तर-चिन्ता,- किं वा यातर्ोवमित्यप्यार्चः; क्म-धमः, उत पुरुष-धमः.- इति । यावक्ली- वशब्देन पुरुषायुष-परिमितः कालोऽभिधोयते | काम्येन चा्रैतरिण काल-विशषश्राःकाद्धितः। तण च कालध्यानेन समपेणादयं HaHa | तसमाद्ुणविधिः laa चाग्मिराचस्य काम्यय प्रयोगएकणएव नवन्यो- मिल्य-दति प्राप्त ब्रूमः, | यायज्नावश्न्दो न कानस्य वाचकः, किन्तु लक्तकः | वाच्याथेम्त छप नोवनन | त इ न कम-पर्मतन विधातुं शक्ये, पुरष-धर्मतादिति ferttaferncma | ११९ प्राण-धारणमभिधन्ते, न तु कानम्‌। प्राण-घारणश्च पुरुष-धरमः, HTT तदसम्भवात्‌ | तेन खगकामनेव जौवनमपि किञ्चिन्निमित्तम्‌ । तस्प्रादधि- कारान्तर-चोदना। तथा सति जोवन-निमिन्ना निन्य प्रयोगः। काम- ना-निमित्तः, कादाचित्क प्रयोगश्च परस्परं भिद्यते.--एति सिद्धानतः। तेना्मिहच-न्यायन प्रकत्यापयुपत्रासम्य निमिन्त-मदन नित्यप्रयागः काम्य-प्रयागश्च(म्त॒ | TARY कमेणः-कान-भदन कर्ट-मदेन वा बिमा at प्रयःगो न संभवतः। न चाच कालन-मेदः सम्भवति, निल्य-काभ्य- योरूपवामयोरुभय।रप्यकाद श्यामेव विधानात्‌ । arora कर्ढ-भदोऽस्ति, यद्यपि काम्यं परित्यज्य केवलं नित्यमनृषठातुं wa, तयापि काम्यमनु- तिष्ठामुना रित्यम्य afar श्रशक्यवात्‌ । श्रतः कचक्यात्‌ कासैकयाचच नित्य-काम्य-रूपो at vant न घटते । नायं दोपः । fafafearsfy- करण-न्यायन सद्‌ वानुहिते प्रयाग-दय-मिद्धः। तस्य चाधिकरणस्य षंराहकावेतो मोको waa: — “विद्याथमाश्रमायश्च दविः प्रयोगोऽयवा मृत्‌ । प्रयोजन-विभदन प्रयोगोऽपि विभिद्यते ॥ श्राद्ाय-भृक्या ofa: wana । श्रनित्य-नित्य-संयोगउक्रिभ्यां खादिरे मतः -हति। श्रयमथः। “तमेतं वेदानुवचनेन प्राद्भणा विप्रिदिषन्ति aya दमेन तपसाऽनाशकेन दृति अ्ुनि-वाक्यन परमात्म-तिद्यायां * यज्नादयो- विहिताः। गहम्याद्याग्रम WRAL यज्नादेौनां मय-गरनि-सपतिषु प्रमिद्धम्‌ । तव awa [कि यज्नादौनां fe. प्रयागः, उन wala | ° परमात्मविद्यादयाय,-ति fae प्तक Wa: | Rge कालमाधवे तच, प्रयाजन-मेद(त्‌ प्रये(ग-मेदः-- इति पूवे, पच; । निमन्तितेन ब्राह्मणन क्रियमाणस्य भो जगस्य द प्रयाजने; श्रन्य-कटेक-श्राद्- fafa, aafral न च दिभुज्यते। तदत्‌ ब्रह्मविद्याऽयेमनु- feda यक्षादि-कमणा प्रयोजन -दयं सिथ्यति। न च नित्यानित्य-संयोग- विरोधः, खादिरवद्राक्य-दयन तद्पपत्तेः। तच पूत्रेमुपपादितम्‌। तस्मात्‌ aaza प्रयागः,--दति । एवमचापि षरृदवापवासं कुवत; काम्य- प्रयागोनित्य-प्रयोगश्चु्युभयं सिष्यंति | ननु सञ्नदनुष्टाननानेकाथ-मिद्भिदधा भवति; तन्त्तेण वा, प्रसङ्गेन वा। तदयथा, द श-प्रूणमामयाः षलां प्रधान-यागानां'. मध्य चयाण- MIU सृतससरूदनुष्ठितेन प्रयाजाद्यङ्गनाप्रकारः सिद्राति। तदिदन्त- न्त्रम्‌ | qaqaafeda प्रयाजादिना परू-तन्त-मध्य पातिनः परु- पुरा डाशस्यापयपकारः सिद्यति । साऽय प्रसङ्गः। एवं सति, प्रङनेऽपि तन्त्र -प्रसङ्याः कतरस्यापादानमिति चन्‌ । प्रसङ्स्येति BA: | काम्य yaaa निव्य-प्रयागस्यापि सिद्धवात्‌। तया च afa— "“काम्रऽपि नित्य-सिद्धिः स्यात्‌ प्रसङ्गनभयात्मकः"- दति । तदेवमेकादग्यपवासस्य रि त्यल-काम्यत-लक्तेण-देङूप्य-विराधाभावात्‌ रैरूपमग्यपेयमिति स्थितम्‌ । ad (१) ''द्याम्रवाण्क पाला;म वैस्याय पौ णेमास्याञ्चाच्यताभवनि उप्रामुग्रा- जमन्तरा यजति ताभ्याममिषोमौयमेक्रादशकपानं पौगमास पाय न 1 ट्रेनर दध्यममावस्यायामन््रं पयेप्महवस्यायाम्‌"'--इति Baw i ba (क, 1 ¢ र मामाम्रयाद्मकपालेन््रदध्यन्रपयारूपाणा दशकत्तवयानां चयाणाम्‌, ~ ; „ = १) पौर्ण च्पास्रेयादाकपालापांमुयाजापरघोमारेकादश्रकपालसूपाणां पौर्गमा- ARAYA TUM YAW: | दितीयादिप्रकरखम्‌ | २४१ श्रचोपवामाङ्‌-तिथि-निणयस्य वेधापोनलात्‌ प्रथमं दशमो-बेधा- fread! स च वेधचलिविधः; श्ररुणादय-बेधः, सय्यादय-बेषः, पञ्चदश-नाडो-बेधश्चति | तचारणादय-वेधाभवियथत्पराणे दश्ि,- “श्ररुणादय-काले तु दग्मो यदि इश्यते | सा विद्धेकादभो तच पाप-मलमुपेषणम्‌ | श्ररुणादय-बेलायां दिशां गन्सोभवेद्यदि | Sa प्रयत्नेन वजनोयं नराधिप-- इति । गारूडपुराएऽपि,- “दशमो-गेष-संयुक्रो * यदि स्यादरूणदयः | नेवेपोखय वेष्णवेन तदिन कादभो-त्रतम्‌"--टति। श्ररुणादयस्य प्रमाण सवन्द्‌-नागदान्यामुकरम्‌,- “उदयात्‌ प्राक्‌ waaay नाटिकाग्ररणादयः"- इति. तसमिनरुणादयवेधाबड्विधालते तु PAA ब्रहमवेवत्त दशिता, “aging भवेदरधायागोकिप्द्र, कौदृशः | याग-वेधौ ममाचच्छ | याम्यां दटमुपोषणम्‌ ॥ चतस्लोघटिकाः प्रातररुणादय-निखयः' चतुषटय-विभागाऽच बेधादोनां किलादितः ॥ श्ररणादय-वेधः स्यात्‌ Mg घरिका-्यम्‌ | श्रतिपेधादिचरिकः प्रभा-षद्‌ शन! Za: II ee — द eee nem a ¢ दशरमवेधसंयक्तौ- दति मु पम्तकपाठः | 1 aatava,—xfa fae Pe UIC $l Rez MATHS मरषेधोऽपि तवैव दृश्यतेऽकौ न दृश्यते । तुरौयस्तच विरितेयोगः gaze सति" इति, श्रयमथः। वेधातिवेधमहावेधयोगाश्चलानः * उपवासस्य दूषकाः | तत्र रवेः प्रभा-संर्‌शनात्‌ पूवं arg धरिका-रयसमेकाद श्वा are तत: mala धरिकाऽद्ध श्ररुणेदय-संवन्धिनि दशमो-सद्वावे, वेधः. इत्यच्यते। चदा सव्यस्य दशनात्‌ प्व घटिका-दयमुपरितनमेकादशो- वयाप्तं va तु घरिका-दयं दण्मौन्याप्त, तदानौमतिवेधः.--दृ्ुच्यते । UM यस्य द्रनादश्रन-षन्दे द-कालमेकादभौ BMWA ततः प्राक्‌ छस्नोऽयरणदय-कालेादश्मो-याप्तः, तदा महवेधः। यदा Bawa We सति पचादेकादणो प्रेता तत; प्राच्यामुदय-वेलायां दमौ विद्यते, तदा योशरन्दनामिधयोदोषोभवति, स प वेधाद्यपेचया तुरोयाभवतोति | नन्वरएादयात्‌ पूवमद्धं वात्यरताऽपि यदि < -मौ-कला रिद्यते, तदा नापवासः कन्तथः। तदभावे Waals, कन्तंयः। तथा च रतिः- (श्रद्धरात्ात्यरा यत्र एकादग्येपलभ्ते | तत्रापवासः AAT न तु वे दण्मो-कला"- दति | श्रतयथानिदिषटे्योऽन्योऽपि कञचद्रधाऽस्तोति इत्‌ । Fax | श्रदधराच-वेधाऽपि यद्‌ वज्ये्तदा किमु ककरवयमरुणादय-बेधदृनि ay- मद्धरा्रवेधउपन्यस्लो न तु Awa तदेव ब्रहपरवत्ते श्रौ नकेन 1 स्यषटोकतम्‌,- * योगवेषखत्वाकः,--इति मु° प्न्तकेपाः। † ब्रह्वेव्तशोगकंन,- इति वि° gee पठः | हिषीयादिपरक्षरकम्‌। 208 “agira तु केषाशिद्‌ शम्या वेघष्व्यते | श्रह्णादय-वेलायां नावकाश विचारणे | कपालवेधडत्याङराचाय्याय हरिप्रिया | न तन्म मत यस्मास्तियामा रा्िरििते"- षति । aud वेधातिवेधमहवेधयागाः प्रवमभिहिनाम्तषु चयाऽर्णादव- बेधा ठय उदयवेधः। तश्चोदयवेधं कण्व(ऽयाद.- “उदयापरि विद्धा तु दण्म्येकादभो यदा, दानवेभ्यः प्रोणएनाये दत्तवान्‌ पाकशासनः" दति । खल्यन्तरेऽपि,- “quar, प्रान्तमादाय यद्‌ादति दिवाकरः | तेन we हरिदिन दत्तं जभासुराय तु"--षटति। पद्द णना द्-वेधम्तु स्कन्द पुराण दशितः, - “नागोद्वादग्नाडोभिदिक्‌ पश्चद शभिस्तथा । ऋतेाऽ्टाद णना डौ मिदूषयत्यन्तरान्तिथिम्‌ -एति। तदेवं वध-चयं निरू पितम्‌ | तच, पञ्चेद शनाद्)-वधस्य aula प faya-waen निगम दिता, ~ ° “सवे-प्रकार-वधाऽयमुपवामस्य दूषकः | WE AAAs वधाऽयं बाधते त्रनम्‌"--दति। खवप्रकार्दत्यच प्रकारग्रब्दन कल -काष्ठाऽऽदयात्रेघाति वधाद्यावा zed । नाच तिथ्यन्तरवत्‌ Fayed वेधःपे तितम्‌। किन्‌ श कल।द्धादिकिमपि ganna! तदुक्तं न(ग्दौय,- “लव-वेधभपि fate, दष्देकादश्र]नजन्‌ । 269 कालमाधवे सुगायाबिन्दना स्पष्टं गङ्गामभश्व निम्लम्‌*--इति | खन्द पुराणेऽपि,- “'कला-काष्ठाऽऽदि-गव्येव दश्यते दण्मो विभो । URIS म HAY तरतं राजन्‌, कदाचन "दूति । पत्धन्तरेपि,- “कलाद् नापि विद्धा स्यादश्यम्येकादग्नो यदि | तदाऽेकादरीं दिवा slew मसुपाषयत्‌”-दति। साऽय कनः-काष्ठाऽऽदि-वेधाऽरुणादये खय्यादये च BAA ततर, श्रहणाद य-वेधाष्णव-विषयः | तच गारूडपुराणे विस्पष्टमवगम्यते,- “द शमौ -शष-सयक्रा यदि स्यादरणादयः | | नेषेएपेोय्य वैष्णवेन तदिनेकादशोतव्रतम्‌”--एति | परेखानस-पञ्चुरावादि-वेष्णवागमाक्र-रौचां WHAM: | WATT सकन्द पुराणे वेष्णव-खरूपमभिदितम्‌,-- “परामापदमापम्ना हप वा समुपस्थिते । नेकादशोन्यजेद्यस्तु यस्य दौक्ताऽस्ति वेष्एवो ॥ समात्मा सवेजोवेषु निजाचारादवि aa: | विष््पिताखिलाचारः स हि वष्णवउच्यत'- दति : विष्णुपुराणेऽपि, । “म चलति निज-वण-धग्तोयः घम-मतिरात्मसु इदि पचपक्ते । a erfa a च दन्ति कञ्चिद्‌ पः खितममसम्तमपेडि विष्ठभक्रम्‌"- दूत | दितीयादिथकर बम्‌ । ९७५ येक्र-गण-समयननवेष्ण य-द प्राप्नोयः, त प्रति तिथिरेवं नि तव्या । एकाद द्विविधा; श्रुणादय-वेधवतौ, द्धा चति। तच, वेधपतो सवया त्याज्या । “तदिनैकादभोवरतम्‌"--्ति गारूडपुगणे सामान्येन प्रतिषेधात्‌ | विशेषतस्तु समपक्रादि-मेदेन प्रतिषेधाद्रटयः। यएते वेधातिषबेध-मरावेध-यो गास्यादोषाः पूवमुक्राः, तेषु VATA सगपक्रसन्दिग्ध-संयुक्र-स इोए-नामभियेवषयते। श्ररुणादयद्ध प्रथम- ufearat द ग्रमो-षद्धावेवेधदल्यक्रः५ ष च इिविधः, घरिका-प्रारम्भं छत्ध-घरिकायाश्च दथमो-ठत्ति-मदात्‌ । qa, प्रारम्भमाच दश्मो- यकाद गो समपकरतय्यते | छक््-वटिका-टन्ति-द शमो -युक्तकादभो * सन्दिग्धा । श्ररुणदय-प्रथम मुहन्त-द शरमो-ष्या्षिरतिवेधः, तदुपेनै- area संयक्रत्य्यते | दय्य-मण्डन-द ए़न-सन्दह-वेलायां दमो- घदावेमरावेधः, तययक्रकादभौ aR TATA । ताएता मम्ुक्ादय- तस्लोऽपि त्याज्याः। तया च गोमिनः, “श्ररुणादय-वेलायां TAY यद FAT | सपपुक्ंकादश तान्त Ailes दन्तवान्‌ प्रभुः । MRT ATTA — | = = “उदयात्‌ प्राक्‌ चिवटिका-व्यापिन्धकाद श्र यदा | . सन्दिग्येकादभो नाम वन्यं waar ea: | उदयात्‌ {क्‌ FRAT व्यापिन्यकादशश यदा | ( * छत्खघटि शाव (तर्न) दप्रमीसद्धावे वधग॒क्तंकाद्श्र);--$तिवि° प॒म्तका पाठः। † उदयात्‌ पृ दश्रमौवतकीदश्री- द्रति fae पकतकैपाठः। Rod कालमाधवे ARAM नाम AAG THA I श्रादित्योदय-वेलायाश्रारभ्य षष्ठिनाडिका । षहर्णैकादभो नाम त्याज्या MARTA: | पु्र-पौच-ग्रृद्ययं दादश्यामुपबासयेत्‌ । तच क्रतुशतं पुष्टं चयादणश्यान्त्‌ पारणम्‌”--दति । यद्यपि yaa बेधवाक्ये ‘aga घरिकावयम्‌--दृतयक््‌, श्रत तु सन्दि्धेकादभो-वाक्ये ' चिघरिक्रा--दत्युक्रम्‌*, तथापि नेनाउता वेष- way fatrey WES । शास्व-द यस्यापि दणमोवेघ-त्याग-परल्वात्‌ | तदेवं मामान्य-विशेषाभ्यां प्रतिषिद्धवादरुणादय-विद्धेकादणो प्रेषणवेन परित्याज्या ay याग-संज्ञकश्वतुर्येवेधस्तस्य त्याज्यवमयात्‌ सिद्धम्‌ । श्ररुणादय-वेधाऽपि यदा त्यज्यते, तदा किमु वक्रं खर्थीदय-वेधदति | वचनं लत RUA पूवभेवेदा इतम्‌ | यातु चतुविंध-वेध-रदिरा wean, मा दिविधा; श्राधिक्येन यक्रा, तद्र्िता च-इति । श्राधिक्यश्च विविधम्‌ ; एकाद श्याधिक्ये, दाद श्याधिक्य, उभयायिक्यञ्चेति । चिष्वप्यतेषु पचेष्वरुणादयमारभ्य raat शद्धामपयकाद शीं परित्यज्य परेद्युरपवासः कत्तव्य: । तत्रैका- दण्वाधिक्ये नारदश्रार,- “समपणेकादभो यच ददशां बद्ध गामिनौ | दाश्वां लङनं काय्य चयादश्वान्तु पारणम्‌” ति । इल्यन्तरेऽपि,- “एकादशो यदा पूणा परतः पुनरेव षा I भ ~~ ed * 95g, — raed, came — em नात्ति मु° प.स्तरके | हितीयादिप्रकरबम्‌ | पुण्यं RAMA चयार शान्त्‌ पारणम्‌"--दटति । वष्ण्रदस्येऽपि *,- “एकाद भो-कला-प्राप्ता येन दादश्यपोषिता । Ga क्रतुशतस्याक्रं चये!दश्ान्तु पारणम्‌" - इति । दादश्याधिक्ये यामश्रार,- “एकाद यदा लुप्ता परताद्रादणौ भषेत्‌ | Sura दादश तज यदोश्छत्परमाङ्गतिम्‌"-एति। छभयाधिक्ये रगराद,- “स्य्णंकादभेो aa प्रभाते पुनरेव सा। aaa faatar तु परतोद्वारशणौ यदिति, नारदोऽपि,- “सम्पोकादभ यच प्रभाते पुनरेव मा। सदैरेवान्तरा BRAT परतादादणो यदि"-एति। सत्यन्तरेऽपि,- “qareny भवेत्य॒णा परतेदादभौ यदि | एकादशं परित्यज्य ददशो समुपेषयत्‌"- इति । न्भवाधिक्च-रदितायान्त श्रद्धायां न काऽपि मन्ददाऽम्ति | हृति प्रष्णव-दोत्ता-युक्रानामेकादशौ निणंति । ष | ज tY eg as — शिवरहम्ये- दरति विण HATS: | Ree ee ed २8८ कालमाधघवे श्रथ ओ्रोत-स्मात्त-पय्यवसितानां पश्वराचादि- दी क्ा-रहितानामेकादशौ निर्णेयते। en EE ~= - v पियं श्ररुणोादय-वेधस्य वेषएव-विषयले व्यवस्थिते सत्यदय-वेधः ATA गुष्टायि-पिषयेन परिशिष्यते । श्रतएव सथते,- ˆ-श्रतिवधामदवेधाये.वेधासिथिषु war | स्रःप्यवेधाविज्ञयावेधः Baza मतः" दति । एवश्च दछ्यादय-वेधमपेच्यैकादगो दधा भिद्यते ; wer, विद्धा चति । तच wet पूतरवचतारेमेदाभवन्ति; एकाद ग्याधिक्धं, द्वाद श््ाधिक्यम्‌, उभयाधिक्चम्‌, श्रनुभयाधिक्यञ्चेति | एवं विद्धाया- मपि चत्वारोभेदाउन्रेयाः। शद्धायामेकादश्याधिक्ये दयाल्िच्यारप- वास-याग्यतामाद ठद्वमिष्ठः.- “agate यच्र प्रभाते पुनरेव सा। TUG दादश aI: कथम्भवेत्‌ ॥ sure द frat तत्र विष्णए-प्रोएन-तत्परैः"--इृति । उभयोारधिकारि-भेदन यवस्था स्कन्दपुगणे दश्तिा.- प्रथमेऽहनि सम्पूण व्यापयाराराच-संयुता | दादश्याञ्च तथा तात, दृश्यते पुनरेवच॥ पूवा काय्या zee यतिभिश्चोत्तरा तिथिः" टति। ~ ~~ RRR RR ~ OS गि Ra re PARRA Os een ee | ee io anedienmenmemiieie विभो द्रति वि° Teams | हितीयादि प्रकरणम्‌ | २४९ एतद परेदयदाद्यभाव-विषयम्‌ | तथा च खल्यन्तरे,- “पुनः प्रभात-समये घटिर्कैका यदा भवेत्‌ | श्रचो पवासे विरहितश्चतुथाश्रम-वासिनाम्‌॥ विधवायाश्च aaa परतेशदादणो न चत्‌ एति, गार्डपुगणऽपि,- “पुनः प्रभात-समये धटिकेका यदा भवेत्‌ | श्र चो पवासो विहितो वनस्थस्य, यतस्तया ॥ fauqrary aaa परता दादणौन चत्‌ -ति*। पुगणएन्तरेऽपि.- 'एकारभौ यद्‌ा प्रणा परतः पुनरेव aT | Gey ्रतुशतस्योक्र चयादग्धान्त्‌ पारणम्‌ -एति । एवमेकाद्राधिक्य-पत्च गरटदि-यत्योयवम्थाऽभिहिता) इद प्माधिशय पूव॑द्यषएपवासमा नागदः,-- “न चदेकादभो विष्णौ stant परतः feat | उपोयेकादभौ तत्र यदोष्छत्यरमं पदम्‌"--्ति | व्वान्दऽपि,- . “UR! यदा षमा रोना समरौणाधिकाष्तग | एकाद शप्रासुपवसेन wat वेष्णवौमपि--एति । दशमो-वेध-रहिता mgatemt यदा परेधुरूदयादूष्व नासि (नन = ~ न्न नन ~ bee et eee * गाख्डुपराणेऽपिः-दवयारभ्य, इतिः प्रनत, aif we fae ger. Bal | 32 Ryo कालमाधवे किन्तदय-षमा* ततेन्यना वा, दयोरपि पक्तयोदादभौ परेद्यरुदये समा न्यनाऽधिका वा भवति, तच Waa श्द्धेकादभो उपाया न लविद्धां Saud दादभोमुपवसेदित्यथैः। एवश्च सति, प्रकृते दाद श्याधिक्येऽपि एकादभो समन्युनयारन्यतरतात्‌ परयमैवोपायेतयु्गम्भवति | उभयाधिकय CLAIM AMET TTT दशितः “समपणेकादभो यतर प्रभाते पुनरेव सा | तचपेष्या परा पण्णा परतेद्रादशो यदि” इति । वराषपुराणेऽपि,- “एकाद विष्एना चेत्‌ दादौ परतः स्थिता | ural दादश aa यरोच्छत्परमं पदम्‌" इति | इत्यम्तरेऽपि,- “समरणकादभो यच प्रभाते पुनरेव सा | Await चेत्‌ चयादश्ा घरिकैकाऽपि दृश्यते i ग्टदस्येऽपि परां कुय्यात्‌ प्ूवान्नो पवरेत्‌ मदा | पूएाऽयेकादभो त्याज्या aga दितं यदि”--इति। waaay दितयाधिक्यऽपि निणयाद गितः । श्रतुभयाधिक्षय q नास्ति सन्देहः । दति शएद्धायाञ्चलारोभेदाव्यवस्यिताः। श्रय विद्धायाश्चलारोभेदव्यवस्थाप्यन्ते। तच्रापयेकादश्वाधिक्य पूववत्‌ ग्टहि- धत्योग्यवस्था द्रया । तदाद प्रचेता,- “एकादशो fragt Seem eon विशेषतः | उन्सरान्त्‌ यतिः gan पूवामुपवसेत्‌ ग्रहो "दति । oe fae समाप्ता इति ge eR हितीयादिप्रकरसम्‌ | ९५९ गचेतदाकछं शद्धाधिक्ये चरितार्थमिति शङ्नौयम्‌, बाधकाभाषेन विद्धाधिक्येऽपि तदचनप्रटत्तनिवारयिठमग्क्यलात्‌ । दादभ््ाधिक्य परदयरुपवासः। तदाह SATA: — “एकादशो यदा Yat परतोदादशो भवत्‌ । उपाया Sem तच यदो ष्डन्मरमाङ्तिम्‌"”-दति | “gat, wal दश्मोमिश्रलात्परतोटद्यभावाच क्षयद्तेति यावत्‌ | खभयाधिक्येऽपि परेदयरपवासः । तदुक्तं भवि्त्पुराण.- “एकादशं दिशा * युक्तां वद्धं माने विजय त्‌। यमामे-स्यिते सेमे कुर्वीत दश्मो-यताम्‌ - एति । उभयानाधिक्ये त॒ नैवास्ति eee, केयन्तराभावात्‌। न च विद्खवादस्त खन्द, इति वाच्यम्‌, श्रसति कोखन्तरे विद्धायाभ्रणु- पादेयलात्‌। तथा च विष्णग्दस्यम्‌,- “एकादशो भवत्कादित्‌ दशम्या दूषिता तिथिः! टृद्धिपक्े भवदोषः ard तु पुष़्दा'--दति | दति विद्धामेदाव्यवस्धापिताः। wa, शधा-विड्ूयारभयारघेष निणय-पंग्रः। एकादभो-दादश्नोरभयारपि द्धौ परयुरुपवामः। दमारण्छद्धो Waal एकाद प्रोमाच-टृद्धो ररि-यत्याव्यवस्या | दादशोमाच-ट gl शद्धायां सवषा प्रवयविद्धायां परेद्युरिति | तदेवं शास्त्रय व्यवस्थिते यानि यावन्ति मुनि-वाक्यानि विधायकानि निषेधकानि वा, तामि सबाणि ययोाक्रनिषयाविराघन व्यवस्थापन यामि। तजर ववश्यापन-प्रकारं दश्रयामः। कान्द- १ 7 EPS sant, दरति fac cee पाठः| २५्‌ कालमाधवे “प्रतिपत्मशतयः स्वोउदयादोदयाद्रवेः। स्यादति विस्याताहरिवासर-वजिताः"- ति | हरिवासरे तु ममयृणेलं प्रकागन्तरेलोक्रं गारर.- “उदयात्‌ प्राणदा विप्र, सु हरत्त-दय-संय॒ता । सम्पृका दशो ज्ञेया त चेवोपवसेत्‌ गटदो"--दटति | भवियत्पुराणऽपि,- “श्रादित्योदयवेलायाः. पाङ्क्त दयान्विता | एकादशे तु सम्या विद्धाऽन्या परिकल्िता"--इति। तदेतद्रचन दयमर्णादयवधापजोवनेन प्रदत्तवादरैष्णव-विषयम्‌ । दशमोवेध-निन्दकानि तु वचनानि दिविधान्यपलभ्यन्ते; कानिषिद्‌- हणादयानुवादेन प्रत्तानि, कानिचित्तदननुवादनेति। तथा भविष्ये -- “श्ररुणादयकाले च दमौ यदि दृश््ते। तच नेकादभो काग्या धमकामा्थनागििनो'"- दति | कोसः,- शश्ररुणादयवेलायां विद्धा काचिद्‌ पोषिता | तस्याः Gaia नष्टं aarat परिजयेत्‌"- दति | एतादृशानि सवाणि वेष्णव-विषयाणि द्रष्टयानि । sete वादमन्तरेण द्रम विद्धा-निन्दकानि च कानिषिद्‌ वचनान्युपलभ्यन्ते। TIA | नारदः, “दयतुगता aa तिथिरेकादपनो भवेत्‌ | तत्रापत्यविनाज्नश् परेत्य नरकं ब्रजेत्‌"--दति। ब्रहुत्रैवत्तःपि,- दितीयाटिप्रकरयम्‌। RL “दश्नमो-परेषमंयक्रां यः करोति faze: | एकादभौो-फलं तस्य न स्याद दादश्वाषिकम्‌--एति । विष्णर्दस्ये,-- “द प्रमो -्ेष-संयुक्ासुपे ष्धेकादभो इल | संवत्छर-रृतनेह नराधमण मुच्यते" इति t tem(a सवाणि श्ररणादयवेध-दय्यादयवेध-दय-सामान्येन ्रटृन्तवद्रैष्एव-स्मात्तोभय-पिषयाणि । तच, वेष्व-विषये निग्र yaa | स्ान्त-विषय द्रभयाधिक्य इद श्राधिक्ये उ सव-पुरुष-विष- याणि द्रणए्याणि। दशमो विद्धाऽभ्यनुज्नापकानि कानिचिद्रचनान्यपनभ्यन्ते | तद्यथा । स्कन्द पुराण, - '"योदश्यां न लभ्यत दादशो यदि faga | sian तच दश्मो-मि्िताऽपि्"-इति। सत्यन्तरेऽपि,- ''उपेखैकारणो तत्र दादणौ न भवेद्यदि | दशम्या fe विमिग्रैव * एकादण्यव घम्‌ "-इति । दष्दष्ि्ठः- “द्वाद ओो खन्पमन्पाऽपि यदि न स्यात्परे दनि । दश्मो-मिञ्चिता काय्या महापातकनाश्रिनौ'--दति । दव्यप ङः, ""एकादप्रौ न लभ्येत दादणो FRAT भवेन्‌ | [र जका eed -— ee soe «anata fy farwa,—nfa fae TRH OS: | Po een २५९ कालमाधतै उपेग्या दश्मो-विद्धा* शषिरुदालकेाऽत्रवोत्‌”--¶ति। हारौोतोऽपि,- “gatevat यदा नष्टा द्वादशो घरिका-दयम्‌ | दशरैकादभो विद्धा षेवेपाया सदा तिथिः--दति | एतादृशानि वाक्यानि सवी्छतुभयाधिक्ये सवे-पुरुष-विषयाणि, एकाद श्थाधिक्ये तु खान्ते-गदम्य-माच-विषयाणि द्रष्ट्यानि, न लेतानि ्रष्णव-विषयाणि । प्रेषणव-प्रकरणेषु विद्धाऽभ्यनुज्ञायाग्रद शनात्‌ | समयणोकाद गो -परित्याग-विषयाणि कानिचिदचनान्येपलभ्यन्त । तद्या । खन्दपुराण,- ""एकादभौ भवेत्यणोा परतेद्धादणौ यदि | तदा BAM AH दादश ससुपाषयत्‌”--इति | तया च कालिकापुराणे, "एकाद यदा पूणा परतोदार शौ भवेत्‌ | उपाय्या cient तच तिथिष्टद्धिः प्रश्स्यते”--षति । ATES ATU, — “gmt भवेद्यदा नन्दा भद्रा चैव विवद्धूते | तरोपोण्या तु भद्रा स्यात्‌ तिथिदरद्धिः प्रणस्यते”- एति & हदृशानि। सराणि वेष्एव-विषयाणि। दिन-य-विषरकाणि कानिचिदचनान्युपलभ्यन् । मारदः,- * street विद्धा,--दइति geo पुस्त पाठः| 1 बादृश्ानिः- इति go पुरक प्राठः 4 हितीयादिप्रशरथम्‌। श “यदि देवात्त संमिद्योरेकादण्ां दिमघथम्‌ * । तत्र क्रतुशतं Te इादधोपारणं 1 भवेत्‌" इति । कूमपुराणेऽपि,- “दिस्यगेकादथो यच तत्र सम्निहितेररिः। तामेवेपवसेत्कामं श्रकामेविष्णतत्परः"--दति। श्रत्रा्यन्तयोदंश्मो-दादश्योमेध्ये THM aT ४ दिनषयं | यदा प्राप्नोति, तदा परतेदादभो-दद्धिरटद्धिशव्यभयं सम्भवति । तच यद्यटद्धिस्तदा यथेक्तं दिनजयमुपोव्यम्‌। तदक स्कन्दपुराण १,- ¢" दिनचरयग्डते देवि, नापोग्या दश्मो-युता | मेषापोा सदा Gar परतञ्चत्‌ जयोदश्ो” षति | दादशौ-टद्धा, “एकादशो यदा लुप "waa श्याम-वचनेन परेदयरुपवासदति पूवमेव निर्णोतम्‌ | यदा ला्न्यारेकादगो-त्रयो- SUH डादशोत्येतादृशं दिनत्रयं, तदा नारदम सय्यते,- “एकाद Sem च रात्रिशेषे जयोदभो । तत्र क्रतुशतं पुष्प Fala पारणम्‌ ¶ । एकादशो दादौ च रारिगरपे जयोदथो | fram नाम मा प्रोक्ता Agee यपाहति"--टति | = = siete ५ pares ~= a * fafoad,—xfa वि° पुस्तके पाठः | + दादश्टां पारणे द्रति fae पुम्तके Urs: | ¡ रुकादश्री्येतन्‌ दिनत्रयः-- शति मु त॒स्तके पाठः। ९ प्राणान्तरे,- इति fae पुम्तके पाठः| ¶ नास्ययं BAT मु" THA | २५६ कालमाधवे तदेतदष्णव-विषयं यति-विषयं वा Zee | VS ठु fata ga ॥ तथा च कूमपुरणे- “एकादशो दादशौ च र।चिशषे चयोदश | उपवासं न कुर्वीत पुच-पौच-समन्वितः"- दति | पद्मपुराणेऽपि,- ""एकादभो samt च रातिश्ष चधादशे | असक्‌ ages नपोगयन्ततयुताथिभिः"--टूति । यत्तु खवयपएङ्गणेक्रम्‌,-- “nfagiia निषिद्धश्च न लभ्यन्ते दिनानि तु। सुहत पञ्चभिविद्धा याद््रैकादभो तिथयः॥ तदद्ध-पनिद्धन्यन्यानि दिनान्युपवसेदधः | पवि न HAA षष्येकाद श्वयाष्टमो ॥ एकादशोन्त Hata तयते stem यदि"--इति। श्रच, निषेधोयति-विषयः, विधिग्टदग्ध-विषयः । वेध-षाङच्येन यत-श्रदूम माश्डदितिं पञ्चभिर हन्तेरितयक्म्‌ | aed, नानाविध- वचचन-य्वस्थापन-प्रकारोव्यत्पादितः | श्रनया यत्प्त्या मन्द बुद्धिरपि व्यवस्थापयितुं शक्तो त्येव | दतयुपवास-तिथिनिरूपिता । श्रथाधिकारो निरूप्यते । तत्र मारद- ~~ थ र > ~~ ~ ~ ~ a ~ त = EAS भयो rh fl a dearer * तद्भूतं fafag,—xfa fac पक्के gra: | दितीयादिप्रकरवम्‌ | ` Rye : “श्रष्टाब्दादेधिकोमव्याद्यपूणा शो ति-हायनः | भुङ्ख योभानवोमोशादकारग्णां र पापषत्‌"- एति, ` का्यायनाऽपि- “श्रषटवषाधिकोमत्या्ोति-न्यन-वल्सरः | एकाद श्यामुपवसेत्‌ पर्तयोरुभयोरपि"--इति | ave तु शक्तैकादश्मामेव नित्योपवासः। तया च कृमपुरारे.~ “एकादश्यां न yaa पर्वीरभयोरपि | वानप्रस्ोयतिैष रक्रामेव सदा ग्रहौ" इति | भविथोत्तरऽपि,- "एकादश्या न ayia प््योरुभयोगपि । meat ष नारौ च शएक्रामेव सदा nit —xfa ..` भरौ विधवा, तस्याएव यति-धभलात्‌ । पतिमत्यास्ूपवासं निषे- धति विष्णः,- “पत्यो जोवति या नारो उपोय्य प्रतमाचरत्‌ | श्रा युय श्रत भक्तनेरक व गर्छ ते"--इति। -मसुः-- “नात्ति स्तीणं एवग्धन्नोन ad नाणुपोषणम्‌ | पतिं wad यन्तु तेम खगे मरौयते * "--इति। Sage, 1,- ` -: ममार खलनमुज्ञाता भनी पि सुतम वा । 4 कय 1 [गी वि --- . * areas मु° THR | , त्र a.—rfa fae go A पाहः $ माकेद्धेयपराके-एति fae He TAAL GIS | „` 3S ? wth ४. ४ uy uf + 7 y ६१४ co कलमा RS , (॥ # १ षभ ° : ti wt Pa ५८} i निष्पलन्तं भवेत्तस्यायत्‌ करोति त्रतादिकम्‌ --दूति। ~ श्रादिन्दादलङार-गन्ध-पष्य-धूपाञ्ननानामुपसग्रहः | तद्‌ मम्‌: “पुष्यालङ्कारवस्ताणि गन्धधपान्‌ लेपनम्‌" इति | प्युरतुमल्या तु पतौ ब्रतादिष्वधिकारिणो भवति। तेदह कात्यायन "भाया पत्य्मतेनैव व्रतादोनाचरेत्‌ सद इति ` शक्तामेवेत्ये वकारः HUAI निषध-परः। तथा घ ध कूमपुराण- | | । “agrat छष्णपतते च रवि-्रक्र-दिने तथा | एकादश्यां न कुर्वीत उपवासश्च पारणम्‌--दति। गौत्ताऽपि,- “श्ादिल्येऽदनि संक्रान्यामसितेकादणोषु च | श्रौपाते छते AE GA नोपवसेत्‌ गण्डो --दति। . | ga, पुचोति विशेषणं पुचवतेादोष-विशेष-पदभनाथम्‌ । तथा च ` पद्मपुराण- । | “संक्रान्यापुपवासेन पारणेन युधिष्ठिर । एकादश्याश्च ृष्णायां ज्येष्टः पुत्राविनश्छति"--दति । .. नाररौयेऽपि- ` | “esa तयाकंसंक्रान्यारेकादण्या सितेतरे | प ४ guard न कुर्वीत यदोच्छत्‌ सन्ततिं भ्रुवाम्‌ —zfa aya, सक्रान््यादिषुपवाषुखख faa. संक्रान्ादि-निमिन्तकष्य*1;. 1 " 4 > ४ eat . र | } is * AB च RATA — ५ मः ~+ ~~ ~क -- ~त नक * परि षादप्ीनिमितसकस्यः-- दधिकं विर Tea | Fedtfcumcaa | १५९ ` “एकादगोपषु Berg रविसंक्रमणे तथा | SRG च न कुयात्‌ पुचवान्‌ गरौ ॥ त्मयुक्रोपवासस्य निषेधोऽयमुदाइतः | । प्रयतेयन्तरयुकरसख न विधिन निषधनम्‌"--टति -जमिनिरपि तन्निमिन्तापवासस्य निषधाऽयमुटाइतः। नानुषङकृतेग्राद्या यते भित्यमुपाषणम्‌ "--टति । `, ^श्रयमयः। एकादश्युपवाकस नित्यलात्‌ सकरान्यायुपवामम्य q area काम्यापवास-निषध न नित्योपवास-निषधः सिष्यनौति। संक्राग्धारि-निमित्तकापवासः संवत्तनक्रः,-- | “श्रमावास्या tent च संक्रान्तिश्च विरषतः | एताः प्र्स्तास्तियया भानुवागम्तयेवच ॥ WA Gla जपादहमे दवतानाश्च THAT | उपवासस्तथा दानमेकं पावन Waa’ sha , सस्यस्य तु एक्रायामेव नित्यापत्रामः,--त्यक्रमू। नेमिसिक-काम्यो- पवामौ तु हृष्णायामपि कर्तव्यौ । तच, नैमित्तिक; waar पञ्चते, * “^ “श्रयनौ-वोधिनौ-मप्ये या छृष्णकादशो भवेत्‌ । BAMA BVM मान्या HIN कदाचन "दृति । HAY कन्दपुगण,- ` “fag गतिमव्िष्डन ठष्णायां ममुपाषयत्‌"--इति | अत्वमारः “भानुवारेण मयका ष्णा मंकरान्ति-संयता | iA कालमापरषै .“ . कादौ षदोपोवया सवमम्यत्‌करौ तिथिः" - एति } ऋपराणपि- . * एकादग्णानम्तु कृष्णायासुपाय विधिवन्नरः | mae Qari aafga षायुज्यश्च © negia’” iA | feng Gaal दस्यस्यापवासा fafag. \ तथा च पितामह. + ody ^ | "एकादश्यां दिन्यं उपवा करोति यः UES a ae पुचाविनग्यन्ति षायां fawatt चथा --इति । RAITT, — yt ~ pin as + “दििवयेऽकंसंकरान्तो TET TREAT | oud न gata पुज-पौच-ममन्वितः'- दति द्विन्य-सपं पदमपुरा By तिश्यम्ताबेकवारे HAF स्याटिनघयः"--ईति\ ` इविषऽपि- xfer खावने लन (तिथौ नान्ितय चदा | तद! दिनिचयः प्राक तच षारखिक फलम्‌ '--ष्ति। रिक्र-दनादि-जन्य REM उपबाषस्य fates: फलमनपवास-व्यति qi षु विषय कि तयमित्याकाङ्गायां वायुपुराणे प्त ““लुपरवासे निषिद्धत We किधित्‌ प्रकष्पद्यत्‌ ॥ ^ aie म्‌ द व्य्धपवारसेन खपत्रास्ष-फलं लभेत्‌ | - bp का क el — ane eye += ^ ` _ __----- लः { १८4 १, 6१ ५ vie ९८ 6, ee „ -. ५५५ Ge शयु वी pare om, wel + सदन्डति,--द्रति Fao TER पाठः, ¶ प्रपाण - इति fae yee पाठः । t निदे -ष्ति fae प्के पाठः| rm yoy र ५५१ ११५ fe aces we r ८, 0 el ५ Pay. ae ५ † ‘edt i ae ६५ : 4 rye} + भि i pei ५ fedtarfeoncaa t ५६९. am हविध्याश्नममेदन वा फलम्तिलाः चो रमथाम्ब्‌ चाच्यम्‌ । यत्प गव्यं यदि चापि वायुः प्रशस्तमजात्तरमुत्तरश्च'-टति॥ छपवासाषमर्यस्त॒ एकभक्रादौनि करण्यात । तथा च सति "उपवासे वक्रानामशोतिरूप्यजोविनाम्‌ । एकभक्रादिकं काय्यमाह कोधायनो मुभिः"- एति । भाकष्छयपुराणए*,-- oR THT तथेवायादितेन | | खुपवासेन दानेन म निद्रादशिके भवत्‌"--द्ति । कूमपुराणेऽपि,- | | Comma AMT रोणटद्धाठरः far | नातिक्रसेत्‌ दादभौन्तु उपवाषत्रतन च-इति, छत्यन्षरेऽपि,- Come AMT षालष्द्धातुरः afar । । पयामलं फलं वापि न निद्धादप्रिका भवत्‌ -इति। सविथापरणे- . “एकाद ्थासुपवमेन्न् वाऽपि ममाचरत्‌ "इति । जनिल्यकाम्ययारधक्ास्त्‌ प्रतिनिधिभित्रत कारवय्‌ः। तथा. einen 1 १ क ett # armezatsta,—ath fae पतक ATS | प. ^ ,+ ५ Hire 18 ५९६ 0110 (+ Ce eh GA, क्वाण UBD ee 1 र 1 १५१ क ४ a ॥ + ww Sea: ९ # { wf 4 yok = 7 a » : | शश्रसामथें प्रौरस्य aa च agate । कारयेद्ध RI वा Vs वा विनयान्ितम्‌”- vf ts +पेडेमसि,- | “भाग्या Gand qutgrarary पतित्रतम्‌ | श्रसामथ्ये पराभ्यां AAR जायते" दति । ` : SATU, — | “ga वा विनयोपतं भगिनौ भरातरं तया । एषामभावएवान्य ब्राह्मणं विनियेोभयेत्‌"--दति ॥ ; अन्यत्रापि, - भरातरं भगिनं fired पुतं वा विनियोजयेत्‌ । तद्भावे तूपवासं कारयेत्‌ त्राह्मणादिभिः"-- दति | श्तरेऽपि, - | ` पिद-मादट-पति-खाट-शभ्‌-गुवादि भुजाम्‌* ! श्रदृ्टायमुपोषिवा way फलभागवेत्‌-दति। का्यायनः,- | पिषट-माट-ख्-भ्राट-गुर्वयं च विेषतः । उपवास ARATE: पुण्यं शतगुणं लमेत्‌॥ दक्िणा नाच दात्या wae विहिता च सा। मारौ च पतिमुदि ख एकादण्यामुपाषिता ॥ atten कि ए een "^ ~ ^~ = भमवनम यिका , * गुख्ाग्यमूमलाम,ः--इति fre प॒के पाठः। | 1, कष्या, इति प्राठान्तरम्‌। ग्ब ग्न ५ ५ ५ ५५४1-१ द" । ५, prs ene yt ah gat yar! 1१4 Wad Vek le दितीयादिपरकर म्‌) २११... पु शतगुणं प्राहधमुनयः पारदभथिनः ` उपवासफलं तसा; पतिः पाप्नोत्यसंश्यम्‌ ॥ राज्यस्य चतियार्ये च एकादश्यामुपोषितः । पुरोधाः चच्ियखाद्ध! फलं प्राप्रोति नि्ितम्‌ ॥ पितामहादोनुदिश् एकादश्यामुपेषणे। हते तु तत्फलं | विप्राः, समग्रं फलमा | कत्ता THT YoY प्राप्रोत्मच न Gare; | यमुदिष्छ तं सोऽपि म्यणं फलमाभ्ुयात्‌"- इति ! पृराशानरे च राञ्यस्थानाधिपाय च एकादश्यामुपोषितः | पुरोधाः छत्रियस्याद्भं फलंप्राप्नोति निश्धितम्‌"--इतिः । re ` प्रतिमिधौ च कचित्‌ विशेषः सयते, i ara प्रतिमिधिगासि faa नमिन्तिकेिचसः। काम्येऽणपक्रमादृष्नं केचित्‌ प्रतिनिधिं विदुः"--एति । quae, । नित्यं afafaag प्रतिनिधिनाऽपुपक्रम्य कारयन्‌ । का. | = खसामथ्ये Va खयमे वेपक्रम्य कुयात्‌ । VATA TOMA ति जि न ^ i ॥ 1 म, तुग्रत,--दति विण पुष्क पाठः| † राल्यस्य,- एति मु° प्तक पाठः। { utran: fea are, —rla वि पृन्तकर पाठः, ९ मातामडहादीनादृष्यः- दति व° wey पाठः| | | wa ते त्‌ पलं-- दति fae पुस्तक पाठः। ् पुरारे a — eaten, इति, पनं नान्त ge पुश ॥ ‘ a Git Gi ¢ pk ( श्र्टम्याञ्च चतुद शसा दिवा भुद्घन्दवश्चरेत्‌ \ एकादशं दिवा cat नकं Sag प्वणि"-दटति ६ TAS — श्रकं पवंदये रार तुदं श्यष्टमौ दिवा | एकादश्वामरोराचं भुक्ता चाद्रायणएं चरेत्‌” 4 . अथ काम्याप्रवास-कमः। तैजङिराः,- “सायमाद्यन्तयारक्ाः षायं प्रातश्च मध्यमे | उपवास-फलं प्रेरजंद्मादकर-षतुटयम्‌"- दति । तेष दगम्यामेकभक्तस्त॒ मांस-मथन-वर्जितः | एकादशोमुपवसेत्‌ पक्तयारभयारपि ॥ ` Tae Tafa कामिकन्तस्य सिद्धति" शति । हदसमतिरपि,- “feat faxr परान्नश्च पुनमाजन- मैथुने । wig कांसयामिषनोलं इादश्यामष्ट व्येत्‌"- इति ।. शष्पुराणे- कासं मासं मसरा चएकान्‌ कोरद्षकान्‌ 5 | भाक मधु परा्नश्च त्यजेद्‌ पवसम्‌ सतियम्‌ "- दूति । द्थकरेऽपि- APACER) atm Sten! 1 1 ge eeplben fa yes, PO AON Pale ine 1 mio (९) केरदूषङगधान्पमेदः शरतादौ उद्धिखितः। क्वे परतिनिधिगाऽपि ताकारयेत्‌। उपवाघाकरण प्ाधर्चिने शतिः Come मासि मसरांख पुगभाजन-मेयुमे। , “, शतमय्बपानच्च द म्यां प्ष्णवस््यजेत्‌”--दति | न Cmanrana हि TATA तुनस्यतसिकादलम्‌ | श्रामलकाः फलं वाऽपि पारणे प्राश्च Walla ॥ श्रसरृन्ललपानश्च दिवा स्वाश्च मथनम्‌ | se ताम्बूलदवेणं मामं वरयेत्‌ व्रतवासरे" इति | OM "उपवासे तथा श्राद्धं न खादेदन्तधावनम्‌ | = दन्तानां काष्टमंयामोदन्ति सप aria च इति। दमधावने प्रायि विष्णरहस्य,-- ` म्श्राद्धापवाम-दिवसे खादित्वा दन्तघावनम्‌ | माच्या; शतसप्यतमम्न प्राश्य विगरष्यति --श्नि | हारितः. “पतित-पाखण्डि नास्िक-मभ्नाषणमम्‌ताद्ोलादिक- भुपवासादिषु वजयत्‌ --द्ति। कृमपराण,-- न्वहिमामान्यजान्‌ रतिं पतितश्च TIAA | म शपधन्नाभिभाषत नसत व्रतवामरे"--दति। we भिन्द —_ ; | "क्षल्यालाकमगन्धादि खादनं परिकौ तनम्‌ | ge asa सव शामामाञ्चाभिकाङ्कःणम्‌ ॥ ५ 1 40 Oe ye , ४ 1 (, 4 ~ [ |, ^ + on: wee ow 6 arty र कण fee GRATE: पठः ५ ९ 4“ ५ ५५ te a गाचभ्धङ्ग शिरेभ्यङ्ग ताम्बलश्चातुरेपनम्‌ | naar सर्वं यान्य निराशतम्‌" इति |. ब्रह्माण्डपुराणएऽपि* ate मासं सुरां ae लोभं वितथभाषणम्‌ । ` व्यायामञ्च प्रवाषश्च feared तथाऽजनम्‌ ॥ तिलपिष्टं मद्राश्च दाद शतानि वैष्णवः | दादश्या वश्म यन्निल्यं सृवपापेः प्रमुच्यते”--दति। ^ एकादश्या श्राद्धं Basa न भोक्रवयम्‌ | तदाह काल्यायनः उपवासायदा fag. श्राद्धं नेमित्तिकं भवेत्‌ | उपवासं तदा कुब्यादाघाय पिदसेवितम्‌"--ईति। - Me ~त धा- j ararfqat. ये प्रापे भवेदेकादभो यदा | spacey पिट-देबां ाजिेत पिद-रेवितम्‌-दति 1 । दक, TIA, wg Bat तु याविप्रो म aE पिद-खेवितम्‌ | हवि बान wef aay पितरस्तथा" ति | eal ५ ८ ॥ «१ ^ {८५ तदेकादणे-्तिरिक्र-विषयम्‌ । श्राप्ताणेनापि भोजनक चिद्धि त भोजन-काय्य विघानात्‌ | य te +~ ५ न~ ~ hare ~ 1, 9 १ किप िरजम्‌-क०द० maroc जन me पिं CR स क # ब्रद्मपराण,- ति वि" gma gia) .# ` + वथा,--श्याटि, cfa,—xua atte qe gee (८ ध (५ i 1p +, 4.9... $ an ¥ a, 1 र न+ ९ ia! Ager AE + \ Au ५ र ८५५ ! ok : भ, ४६, % ie bh 1 | ` RR sa ४ त ८१५ Be cd pupae $ Pe es WHA VASAT THN FH AUT: ॥ ee “a aS ee ५9 | yh ५; “इृशम्यामेकमुग्मवा area दन्तधावमम्‌ — इति । " cme arent cual राजौ नियम-पदं FA | ATH AAT, — + १, via, ८ ५, 5. “and हरिदिने मम्यम्िधाय fran fafa aig ११) re दश््यामुपवासस्य Ve Geng व्रतम्‌ "--एति | ` जिषमेगारदरोये श्यते 1 & al vt $ \ ५ Ay ¦+ ^ oy ' श्रक्ार्‌लवणाः स्व हविषयान्न-निषविणः। OO , अवनो-तम्प-श्यनाः प्रिया-सङ्-विव जिताः ef | १ ततः weedeat वाद्मभ्यन्तगःद्धि विदध्यात्‌ AMAT, क्रौरमनःकरणोपघातं वाश्च विष्णभगवानथेषम्‌ | TAHIAY ममे श्म पायादगम्तो इदि शतरष्षिः॥ ‘arg बहिः ड्ध गद्धाघममयाःच्यतः। "स करोतु Reales एदिरेवास्मि मवदा ॥ बाद्धापधातामनघो योद्धा भगवानजः | ` अमन्नयतनन्ता्मा विष्णु्यतमर afer: - उति | SAE भरातः मङ्गं कुग्यात्‌ । ATH वाग्पुराण-- relegate पाज वारि पूणमुदश्चणः कन्‌ WE चटा वायव धारयत्‌"-- एति | 4 1 $ ६ 4 rb MRA A ib te Nel ie ५ > १.4. CPP ae 4 aM ५ ५ । ४ : a. one : ela ue aTauaa | सङ््पमाद विष्णः, ६ % ae ५ 44. ५ +^ 4 (५ 9६ tb uae निराहारः खिलाऽदमपरेऽदनि 1 Nea १५ ५. a भः a ‘ ४४१ a Heo ` भोच्यामि पुण्डरोकाक्, wee मे भवाच्यत ॥ "ˆ ~ `+ (+ aE rN ५ १ 9 Re vey. श्यवाय तते विदान्‌ पुष्याञ्जलिमथाप्पयेत्‌"--दति 9 Nam a ८ श्रनन्तर्‌ arse पिवेत्‌ । तदाद कात्यायन pt ag = RG ne श्रष्टात्तरेण aan चिजप्रनाभिमन्तितम्‌ । the ५ ५८५५९ ५ ° LE „८८५ * 7 , ` o peer, is 39 Pon Me io उपवाख-फलम्पु पित्रेत्याच-गतश्जलम्‌^--इति। ae a) \ fagaremaat wat aren) तथा च नारदौये.-- ; 4२८. | † 4; “fagraar’ सकलं ferent समाहितः “` राचो सम्यजयेत्‌ fay weeny तदाऽऽचरेत- दर्तिं AMAT दश्मो-युक्रा UHM, तस्यां मध्यङ्कद्योपरि awe | तथा च wir, — es 2 “awa सद्दयाषेण मध्यराचात्‌ परेण त॒ । hone म 6 +.:; , AMARTH Baa सदा--द्ति } ` „` एकादशा देवस्योपरि पुष्यमण्डपं aay | तर्द ब्रह्मपुराणे ~. श +, ५ क ob ॥ , + , १५६६ ae Wael Wal we fatter: समाहितः | Wee ^~ $ 1 cae x eo. मानापुष्यसुनिश्रष्ठ, विचितं पुष्यमण्डपम्‌ ॥ =< ay ५ fe ष ५ ५ गश" ys i ॥ ५ ¶ छवा सावरणं पश्चात्‌ जागरङ्गरयेनिश्चि"-- दति | Het, i RS + ^ ।‰ भ ^, Vp, ल, 2 4; ARSE दे वमचेयत्‌ । तदक ब्रह्मपुराणे an: ah nu "9 (2 ^ ee ९ पे hy ha ए 4 if. ta t १ ५ re कः raven १५ ॥; : ! भ्‌ (4 + tye \ ar | Sx + # विय a 2 9~ mn “ ण भज ककि म-५क भ ० भक tee Sad ----------- न ye र ॥ णी att ‘ १ ^ प ae =" । [मौ पि ८ र 5 ? , la ¢ # ea) a ag Pa Fi + bry ॥ स त्दाः--इति विग्पुरूकेषाठः।. ॥ “et सिते,--षति feo week पाठः| ` Rese pa. hea etn ERS ५.११ wer a ५ ध \ ५२४ ८०५ : (१: war he रितीषादिपरकर WH. २९९ +, $ wi" ety 0 i «if Ware WH पके farerere, समारितेः | ` शाला सत्यम्बिधानेन सोपवासोभितेद्ियः ॥ ` सवय बिधिवदिषुं धया Geter. । पष्यगेतथाध्पेदीधिनेवेद्यकैः परैः ॥ उपवारेव्विपैजैपरे ने nafaw: | सोमानाविपरिदयनींतवाधमनेरर; ॥ दण्डवत्‌ प्रणिपात जयश्रब्देस्तथोत्तमेः | एवं aay विधिवद्राचो कषा प्रजागरम्‌ ॥ याति विष्णोः परं ara नरोमास््यच संशयः" एति । ` इारश्यां क्तयमाष् काल्यायनः,-- “प्रातः साला इरि पच्य उपवासं समपयम्‌ | श्रभ्नामतिमिरान्धस्य व्रतेनानेन केशव ॥ प्रसाद-सुसुखोमाथ,* श्ान-दृषटि-प्रदोभव | मन्त्रं अयित्वा रये निवेदयोपोषणं प्रतौ ॥ ति Seat पार्क कुयात्‌ वजविवा शपादकोम्‌"-इति। : सतकारौ ठ दानाचन-रशितम्‌ 'उपवाममाचं BUTT दुक ae ""क्राम्योपवासे प्रक्रान्ते चन्र श्टव-सुतक्घ | तच काम्यत्रते कुयात्‌ दामाचम-विवजिनम्‌”- -ति। ` ` रार 10 ode be af पर ^ ५८५, 4 co "दूतक च नरः लाला प्रणम्य ममा हरिम्‌ । i ५, ae ५१५५ ४५ a ( [श a ता , 7 1 शाः - Tet 6 8 ena py teaneoridaiiiiond ८.9 WOE धमुखौनाथ,-- दति we fac GM: पाडः Woe gt ५ "दद ts <; ६ १ etesing : ie lhe 1 ५ Age 6. १५ पथु aR eS ged fi: iy ; ध A 0 +! ॥ # ^ ^ ‘ ca re ५११. wd a fe १ me भू 1 RS 8 x | । My | mat + ४; 0 १ 9 ५ 6 } } an y™, wa Soe La ad r % ५ # i eam 4,’ 1 ugg १ td 9; ॥ peta hy = ॥ एकादशी म ysia madd न लयते ye क 4 „प The Sete eee * Le PAR ae aaasta न yaa एकादश्छां सदा नर - ॥ दाद वान्त समन्रोयात्‌ साया विष्णं प्रणम्य ष" दूति । ` पिज परित्यक्तं दवाचनादिकं waar कुयात्‌ । तद क्र मच्छ पुराणः Saale नरः जाला पूजयिता जनादनम्‌ । . ` .# दानं दला विधानेन व्रतस्य फलमश्रते"-एूति। ` . etal रजादशनेऽपि न व्रतत्यागः, किन्त देवाचैनारि-रहिं छतकादाविवेपवाषमातं कायम्‌ । are पौलस्यः-- | एकादण्ां न मुच्रौत नारौ दृष्टे रनखपि"- इति । way sie ayes रजसि न व्याज्यं दादभौत्रतम्‌"--दटूति। मरत्यत्रताऽपि,- प्रारय-दोष-तपसां नारौणं यद्रजभेत्‌ | ? म तवापि saw स्याद्पगोधः कदाचनम"- दति | श्रद्यनन्तर Zara द्व कुय्यात्‌ । तया च wafer, — ५ ` ‘Tere भतद्धयऽङ्कि शद्धा स्यात्परिचाररे | | पश्चमेऽ्नि EI स्यात्‌ 23 पिच्य च कमणि" ति। निह्योपवासप्रकारो* विष्णरदस्येऽभिरितः.- श्रय मित्योपवामो चत्‌ सायं प्रातभुंजिकरियाम्‌ । वजयेग््तिमान्‌, विप्रः सम्प्राप इरिवासरे"-शति । ५ 4. 4 ne, tasinahien deen a ००००-५ ८.१५. Bye | wa wea [1 1 | [यि 1 1१ क क्‌ ^-^ ne “. @ नि्ोपवास,--ईति ze gerd पादः, 9. १५ PA | wt } ) ee # + ५५१५८ दति 1 fama yal aravaarnres eee विष-नियमासक्रोऽहाराचं भुक्र-वर्जितः ॥ नि्टहोतेद्धिषः अद्का-सद्ायोा विष्ण-तत्परः | SUR पापाकष्यते नाच संशयः" इति t wat मियमानाषरेत्‌। तया च काल्यायनः- 1 | शक्रिमास्तु पुनः कुय्यान्नियमं सविश्षणम्‌'"- दति | J) चदा द्या अवणनत्तवं भवेत्तदा इएद्धेकादोमपि परिरं इादश्वामेवेपवसेत्‌ | तथाच मारदोये - Wail वा यदिवा Sur grea} श्रवणाग्िता। aaa aay Fa पारणम्‌ "- दूति । | { Nee, ct te भ x af ¥ “gy # १ 1 लया, एकाद श्यान्वविद्धायां, सम्पाप्रे वरो तदा | , Sara ददशो शद्धा सर्वपापचयावहा"- इति, चदा वयोरा aie कलाद्यश्चाणदये सम्मवति तदा इदः कासएव पारणं कायेभ्‌। । aga नाररौये-- भवेशज् चयाद्या sey HATTA | CE इादग्नौरन्ति जधादश्नान्त्‌ पारणम्‌ | कलबदयं जयं वाऽपि Trew} न लतिक्रमेन | पारणं मरणे नृणां तिथिलात्कानिक्मे सता--इति। ne इारश्यतिक्रमेऽपि नासि दाषः, “मा fafa: मकां सथा" हति वदनेन राकश्याभिधामादिनि सेत | Haq! ATR कानार [नि Le al 4 "^ क Ste भ) १ { भु अयोदाघाम्‌,- रथिक वि” pee, १५१६ क (40 : weg $" ४५.१५५ +" (+, + ! , BR OE ९ भद one fe „4 inferred if : ad 1 a ‘) ROR cos a ४ ue ५९ 4 त! : x कि 1 | क +; विषयलात्‌ । ` वाक्यण्ष लान-दान-जपादिषु - इत्यभिधानात्‌ ve पारणे तु न साक्यवचन yard afore wat’ —sit FIAT | ee ददशे-काले यदा पारण, तदा तत; प्रागेव सवा, करियाः कल्याः \ ` तदुक्रंनाररोय,- । ““श्रन्यायामय AIK, दादण्यामरुणादय | सतानार्यन-क्रियाः काय्योदानदोमादि-षयुताः ॥ । TARA कारणात्‌ विप्र HET STATE पिद-तरपण-संयुकरं SU दृषा च दादभोम्‌ ॥ मादानि-करे देषा दादभो लिता नणाम्‌ | करेति धर्मररणं श्रलातेव सरखतेः --दति, MES पुराणएऽपि,-- | यद्‌ा QU SH स्यादपकषो yaaa | प्ातमा्याद्धिकस्यापि aa स्यादपकषेणम्‌”--इति | खन्द पुराणेऽपि, “gay भवेदतीवान्या दादे पारणादिने, उषःकाले दयं Fala प्रातमाष्याद्िकं तदा tf | ma पारणामम्भवे Aig. पारण FATA! Tale कात्यायनः, सन्ध्या ऽऽरिकं भे न्नित्ये पारणन्त्‌ निमित्ततः | afes पारयिलाऽथ नैत्यिकान्ते मुजिभैवेत्‌ --इति)। दवलेऽपि Sega विषमे प्राप्न STRAT पारयत्कथम्‌ | दितोयादिप्रकरयम्‌ | R98 sea पारणं क्यात्‌ पुनभुक्रन दोषरृत्‌"-- दति, यद्‌ कनलयाऽपि द्वादशौ नास्ति, तदा तयादग्यामपि पारण Rana | तदुक्र नाग्दौय,-- | “चयादग्यान्त gay पारणं प्रितरो-फनम्‌ | WAIHI वाऽपि नरः प्राप्राल्यमग्रयम्‌--द(ति। पारणञ्च नवेद्य- तुनमौ -मिगित Rona । तदक स्कन्दपुगाण.-- “वा दवेापवामन्त्‌ याऽ्राति seat (aa नवेद्यं तुनम।-मिरं रत्या-कोरि-विनाग्रनम्‌- दकि, > अयकादग्रो-मटिमा। न्च वमिष्टः- “UREN RAMA AHA WAH MAY | भस्मतां याति Tas, श्रपि जन्य-प्रताटूत्रम ॥ agy पातनं fafsarrat मृत विद्यते, aren पद्मनाभम्य दन पलक दानि दम ॥ aa ८९, लदन्साष्रन्ति Adon yy | = UPA, PUA दन a । श्रग्रमध-मदस्नाणि वाजप्रय्‌-ग्रतानि च) एकादग्धृपतरामम्य कनां नादन्ति णार TTA ॥ एकादश Se: प्राप यत्क ` भवति प्रभो । एकादग्युपवासन तवः 7 aay व्रजेत ॥ एदःदशा-मम fe aa पाप-चाणन faq ५ ^ ea) २७४ कालमाधवे खगे-मेच्त-प्रदा छेषा राज्य-पुच-प्रदायिनौ ॥ सुकलव-प्रदा देषा शरौ रारेाग्य-दायिनी | न गङान गया WY, न काशो न च पुष्करम्‌ I न चापि कौरवं Ga a tar aa देविका।। यमुना चन्द्रभागा च Gar wy, ₹रेदिनात्‌ ॥ श्रनायासेन गजेन्द्र, प्राप्यते FMA पदम्‌ । चिन्तामणि-ममा दषा दयथवाऽपि निधे; समा ॥ माङ्कन्य-पादप-प्रख्या दवदवेपमा)} तथाति | श्रस्यामेकादण्यां यान्युपवास-प्रतिनिधिरूपाणि एकभक्र-नक्रा- याकितादौनि तेषां प्रतिपद्‌ क्रन्यायनापवास-तिथावनुष्टानम्‌। यानि त खतन्लाण्येकभक््‌-नक्तादोनि, तेषां पूवाक्-न्यायन मध्याङ्ादि-यापि- तिथि-ग्रहण-प्राप्तौ anat-fagr प्रतिषिद्यते दादशोकन्पे-- “qu-fagt दिनाद्न नन्दां परणामपि त्यजेत्‌ | यदोकदात्म-सन्तानं नियमेषु चतुष्वपि ॥ नेपेषितश्च aay नेकभक्रमयाचितम्‌ | नन्दायां पूण-विद्धायां कुयादैःश्रय-मेाहितः ॥ एकादभो युता शस्ता AISI समुपोषणे। नक्रं चायाचिते नित्यमेकभक्र तथाऽनघ | देवा द्रति fae पुस्तके पाटः। ‘€. देविक्षा-द्रति मु° पुस्तके gra: | [ संइृल्पपादपप्रस्या वेद्वादापमा,-- दरति fae प॒श्तके पाठः। मक्तायाचितदानानि.- दति xo पस्तके पाठः| दितीयादिप्रकरणम्‌ | | Roy नक्रं वाऽयाचित तात, नेकभक्रमथादरेत्‌ | दश्मो-सहितं दानमनय' दरिवासरे"--इति ॥ दिनाद्धंन षाद्ध-सप्त-मुहन्तेरित्यधः। एतद वाभिपरत्य “दिक्‌ पश्चदश्र- भिसया”--दत्युदाहतम्‌ । तया.-- “साद्ध-सपत-सुहधन्तम्त वधोऽयं बाधत व्रतम्‌ दति च। दूतोन्यनवेध तु तिथयन्तरवध्यङ्ादि-यासिगररोतया ॥ ॥ दृत्यकाद्‌ श-निणयः ॥ [र पी अथ दादश निर्णीयते, सा च Bare mira पृव-विद्धा ग्राह्या | स्वन्द पुगण्ऽपि,-- “arent च प्रकन्तव्या एकादग्या युना विभौ । मदा काया च विदद्धिविष्णभक्र् मानवःः--ढति ॥ उन्तग-विद्धां प्रतिषधति zea fas: — “fata agat auizuat च चयार i चतुद रौ चोपवास न्यः पुवात्तगे तिथौ - दति । “ मन्ध स्यकादग्येपवामादरादग्यपवामरन्यभयमकम्मिन्दिने प्रा Stfa aa, तथापि चोभयम्यान्योग्य विरोधाभावासहेवानुषठामं भविष्यति | नन्वकं व्रनमममाप्य त्रतान्तरमनष्टातुमग्रक्यम, “श्रसमाद व्रते पूवर नव कुयाद्रतान्तरम्‌ — हति श्रास्तात्‌ | मवम्‌, ददं fe गास्तमेक-त्रतम्य मध व्रतान्तरेपक्रमं निषेधति, प्रकृते त त्रत-दयस्यापि सरवे पक्रमदति तन्तेणानुष्टानं भवि- २७६ कालमाधषै शति । नबस््ेवं ण्डतिथौ, संपूणतिथो वेकाद शो-दादश्युपवासो दौ नैरन्तयेण WIAA | तत्र पारणमन्तरेण प्रथमोपवासस्यासमाप्तवात्‌ दितौोयोपवास-प्रक्रमोन सम्भवतोति चेत्‌ । मेवम्‌, श्रद्धिः पारणं करत्वा दितौयो पवासस्य प्रकरमयितुं शक्यवात्‌। तादृ शन्तु पारणमशितानश्रिता भयात््मकम्‌ | तचाशितरूपलात्‌ पूवा पवामं परिसमापयति, श्रनशित- रूपलनेत्तरोापवासं न विदन्ति | एतच्च yaa द शपरणमास-प्रकरणे याजमान * ब्राह्मणे श्रयते । “यदनस्ननुपबसेत्चोधुकः VIA हद्रोऽस्य पप्रूलभिमन्यत ations तननैवाशिते नेवानभितं न Sty केभवति नास्य रुद्रः पश्नभिमन्यन"--इति । त््राद्‌ दक-पारणे- नापवास-दय-निवाहः। एतच मव-तिथि-माधारणम्‌ , प्रकृते लेका- दभो-दादश्योदकौक्याद्‌दकपारणमन्तरेणापि न agate: | श्रतएव समयते.-- “एकादगशोमुपायेव seat ममुपे!षयत्‌ | न तत्र विधि-लापः स्याद्‌ भयोदंवतं द रिः"--इति॥ उपवाम-दयाश्क्रौ केवनदादश्णुषवासेनेभयाः फलं मिद्यति । तथा च सतिः,- ““एवमेकाद ग्रीं | भुक्ता दाद णो ममुपेोषयेत्‌ | पूवा पवामजं पुण्यं सवे प्राप्नोत्यमंशयम्‌”- दति ॥ दादश्यान्त्‌ काम्यो पवासेमाक्कण्डयन दभशितः,-- + “~~~ ~ * यजमान. दति fac wae Ua: | 1 रखकामेकादणरो-- दरति Fo wars पाठः| दितीवादिप्रकरडम्‌ | २७७ “दाद श्यामुपवासेन सद्धाया शप, खः | चक्रव्तिवमतुलं सम्पराश्रोत्यतुलां श्रियम्‌ "--इति | ॥ दति द्वादशौनिणयः॥ [. , गेवाीिषाीपगारि ॥ अथ चयेदश्यै निर्णोयते। साच शुक्र-ष्ण-पच्त-मदन व्यवतिष्ठते | तच दू क्र-तरयोदभो ya- विद्धा aren । तदुकर ब्रह्मवेवत्त,- “यादे sae द्रादशौ-षदहिता सुने | त-विद्धा न कत्तव्या दशः पूणा कदाचन ॥ anfaa मुनिग्रषठ, माविरौ-जतमुत्तम्‌ ofa | aaa wR rife, तयापि छृष्णचयाद श्या; पर-विद्धायाः। वाचनिकवात्यूव-विद्धतायाः शक्रपत्त-वरिपयचं परिशिष्यते । सायङ्गाल- विमुहत्तमाच-व्ापित्न yafagarat प्राप्तायां प्रतिपदद्वापराक्र | सन्धाऽपेकिनः,--दएति द्रष्टव्यम्‌ | ATA कन्द पुराण. ""वयादभो WHA या भवद्‌ापगरिक"- टति। ayaa, पर-विदवमुक्रं निगम,- “qa RAAT रष्णपन्न चयार णौ | एताः पर-युनाः प्या; पगा: पूव-युतास्तया --दति॥ # नाम्तोदमद्धं वि ° UF | 1 पर-विद्धतायाः,- ति fro पस्तके पाटः { प्रतिपदद३।म्वाप्यपरकृद्रति fio प्रस्त पाठः। २७८ कादमाधवे यत्त दशिष्ठवचनम्‌, - “दितौया पञ्चमो वेधादशमो च तयोदश | चतुद चापवासे इन्दुः पूोत्तरे तिथो”--इति ॥ तच्छुक्रपक्त-विषयम्‌ । यदा तु aya पर-विद्धा न लभ्यते, तदा पूवे-विद्धा याद्या । तदाद वसिष्ठः, "एकादभो ठतोया च षष्टो चेव चयादगशौ । पूवै-विद्धाऽपि कन्तवया. यदि न स्यात्परऽहनि--इति ॥ श्रमङुवयादशभौ च प्वविद्धा | तदाद वत्तः, "'कृष्णाटमो ठरत्तपा सावित्रौ azieat | श्रनङ्गतरयादभौ रम्भा BUTT: पूव-संयताः"--इति ॥ भ्रनङ्गयादशौ भविष्यत्पुराणे दभिना । “मागगोषऽमले परै- दत्यपक्रस्य ब्रत विधाय, “masa Hal दषा तनानङ्वयाद शो — इत्युपसंदागात्‌ | नन्वमले पक्ष.-दृत्यनेन शएक्रपत्तएव तद्रतं विहितम्‌, तथा च, चयादभो प्रकत्तव्या द्वादभो सरिता. त्यनेन सामान्यशास्तणिवान ङ्ग तयादे श्याः पूव-विद्धूलं प्राप्तम्‌ | als, तदेवानेन विशेषशास्ेण विसयष्टोक्रियत्‌ ॥ : ॥ दति चयाद शोनिएंयः | ॥ अथ चतुदशी निर्ण यते ॥ श्रत्रापि शक्र-छष्ण-पक्त-मेदन DIA भउति। तत्र, य-शास्तेण दितीयादिप्रकरबम्‌ | Rod शक्तवतुदशो पर-विद्धा ara । तथा यासाऽपि.- “रक्ता चतुद णो ग्र्या पर-विद्धा षदा व्रते"--टति | ूवेविद्धा-प्रतिषेधउत्तर विद्धा-विधिशचत्युभयं भवित्पराण पद्ते,-- "मदा काया FAM TG SAT चतुदश | पौणंमासो-युता मा rege Tar च पूणिमा"-- एति, नारदौोयऽपि,- ^ ठतौयैकादभौ षष्ठौ एरकपक्त चतुद गो | पूवविद्धा न AAA BHA पर-मयुना"--दति ॥ यन्त WIKIS TATE ग्ामनन्त्रत॑ भविदान्तरे ऽभिहितम्‌, तच ga-fagi पर-विद्धा वा मध्यङ्ध-यापिनौ यराद्यति केचिदा | farg तच प्रमाणतवनोादादगन्ति,- “Qui भाज्यवेनायां ममुत्तौय मरिन्तर | ददश WAT मा स्तौणां समदं रक्रवाममम्‌ ॥ चतुदग्ामचयन्तं भक्या दवं प्रथक्‌ प्रयक्‌"--इति। रच, AU माज्यवेलायाम्‌,--दृत्यनेन AU कम-काणव प्र Aaa श्रतस्तद्रापिनो तिथिग्राद्या । नेतत्मारम्‌) यथा विनायक -त्रते. Hag पूजयन्नुप"-दति aur: कम-कालयन विहितः, भाच तथां विधिरम्ति । उदाङन्त लिङ्गमेथाद-गतलान्न स्वातन्धण I चिद्थस्य प्रमापकं, किन्त मति प्रमाणान्तरे तम्यायादनलकं भवति। AUT प्रमाणान्तरं पश्चामः। श्रतान मध्याः कमकालः \ तथा मति “दैवे द्मौदयिको राद्ा"-इति वचनेन युग्परशास्तादिभि्चादय- व्यापिनो mat । मा च तिश्यन्तरव्निमुहन्तति सुखः कम्य, दविमुह- २८० कालमाधवे Seana) एवं द सति शिष्टाचारोऽणनुग्टरौतोभवति 1 चेच- शरावण-चतुर् श्वौ शएक्रपक्ते श्रपि रावि-यागिन्यौ me! AUR बोचायनः.-- “मघो; श्रावणमासस्य Wa यात्‌ WEN | सा गचि-यापिनौ ग्राह्या परा परवाह्-गामिनो"- दति ॥ परा मासान्तर-वर्तिनौ Made गो | शृष्णचतुद्‌ गौ त्‌ पूरव-बिद्धेव OTE | तथा चापस्तम्बः-- “"छषापन्तऽएटमो चैव AMV चतुदश | पू -विद्धा त कत्ता पर-बिद्धा न कहिचित्‌"-ति। श्रपराह-वयापित तु शक्रचतुदं पि ya-fagi ग्राद्या। तथा खन्द पुराणए-- 1 “चतुग च कन्तव्या जयादश्या यता विभा | मम भक्रैमदाबादा, भवेदा चापगाण्िक ॥ दणे-बिद्धा न कन्तया राका-बिद्धा कदाचन"--दृति । रच मम भक्रैरितोश्ररेकरि-लिङ्गाख्छिव-चतुद भ -विषयलं द्रष्टम्‌ । तदवं प्रताम्रेषु चतुद भौ निर्ण ता ॥ ॥ अथ शिवरावि-तरतं fautaa ॥ तनेदसिन्यने । किमयं भिवगविशब्दारूढः, किं वा यौगिकः, उत लात्तणिकः, श्रय वा यागरूढः ? इति। किं तावत्‌ WHA? रूढः, wai कुतः? तिथि-विशरेष श्विराविशब्दस्य संज्ञारूपेण स्मरएत्‌ | तथा ख नागरखण्ड,- डितीयादिप्रकषरणम्‌ | २८१ “माघमासस्य शेषे या प्रथमा फार्गनस्य च । BM aden सातु शिवराचिः प्रको्तिता"--इति॥ कामिके,- ''माघमासेऽसिते va विद्यत या चतुद श | तद्रािः शिवरात्रिः स्यात्सव-पुण्य-व्रूभावहा--टति ॥ aqaa, शिवस्य राति; शिवरातिरित्यवयवायः प्रतोयते, तथापि योगात्‌ STAM न गादः । प्राबन्यश्चाश्रकणादि भदे व्वव- गम्यते । WI कणः.-दृत्यवयवाय-प्रतोताठपि तमुपेच्य ear टरविगेष-पाचिव-सखौकागात्‌ | ननु, काकदन्त-परो क्ता-ममानोऽयं विचारः; यद्ययं गरिवगाचि ates. यदि यौगिकः, उभयथाऽणन्‌ुषठामे विशेषाभावात्‌ | मेवम्‌ | waa महा चि गष, यौ गिकच गिव-मंवन्ि-व्रत-जाते सपं यम्यां यस्यां गतचावनुष्ठौयते, सा मवा भिवगावि; स्यात्‌ । माघमामादि-पदश्च तदानोमुपनत्तणं भवेन्‌ | रूटि-पक्त तु माघमामाद वि शवणलान्‌ तदि- ग्ष्ठायाएकम्या एव faa: शिवराजम्‌) wa arava परिचारः | तच, श्रहौन-न्यायन कूटिमेवाद्रि यामह | तष्य उ न्यायस्य मङ्ग र- कावेतो lal भवतः, — “melee दादि प्ररत aera | a होनदृति योगन प्रता तद्धि कन्यनाम्‌ | नो चर-धो-रुतारूटग्दोने faearfaca । ` MAT Bee मादात्‌ प्रारत-कमणः''-- दति ॥ श्रयम २, । म्गोति्म श्रयत | “ama मा ङश्योपमदोदादश्- 36) २८२ कालमाधवे होन ana सपो यैवाय--दति । श्रा सदह वतते,- दति साङ््‌- एक-दिन-निष्याद्योज्योतिष्टोमः। तख प्राचोनेषु दिनेखङ्गलेनानुष्टया- शोमाउपसच्छब्द-वाच्याः। तासिखडउपसदो विधाय पुनरदोन-शब्द-वा- श्यस्य क्मणोदाद शोपसदो विभोयन्ते । तच संशयः) किमिदन्दादशोपसत्वन्दिराचाद्दोन-प्रृति-श्ते साङ्- शब्दवाच्ये प्रकते च्योतिष्टोमे निविशते, श्रारोखिददो न-शब्द-वाच्ये विषटतिकूपे दिराचादावृत्कष्यते ? इति। तदथयमिदं चिन्यते,-- ग्रहो न- ्ब्दायोगिकोष्ढोवा ? दूति। aa, न रोनः,--द्रात रत्यत्तेविरूष्ं प्रतिभासाद्यी गिक एवायम्‌ | तदथंशच प्रकतावुपपन्तः । माङ्ग-प्रधानस् स्वस्य॒ साक्तादाचक-्ष्देरेवापदिष्टलेन हौनलाभावात्‌, विहृत त॒ विशेषएव वाचक*शब्देर पदिश्छते, दतरत्छवंमतिदं शा्माणते 4 WH, ofa-agrad fanagfaaq एवश्च सति, श्ररोनशब्दश्य ज्याति्टमे प्रृन्ति-सम्भवात्‌ प्रकरणानुगरदाखच aaa दादशलं fafawa म ख पू्ैवाक्य-विंहितेन चितेन बाधः श्ङ़नोयः, aan समान-बलतेन म्नो हि-धववदिकल्ोपपन्तः। तस्मात्‌, ज्यातिष्टोम एव दाद शव-विधिरिति रपे ब्रमः विकृतिरूपे दिराचादाविदं arene विधोयते । कुतः ˆ श्रहोग - शब्दस्य श्रौत-प्रयोग-वाङ्ल्येन तवैव रूढत्वात्‌ । रूटिश्च भोघ्रबड्ध-रेतु- बेन योगादलौयसो। येगे त्ववयवा प्रयमतानिशित्य पश्चात्समुदा- या्ीनि सतयः इति विलम्बः । न चाच प्रकरण-विराधः wet बलोयसा वाक्येन प्रकरणस्य बाधितत्वात्‌ | तस्मात्‌, एदं दाद शवं प्ररत- च्यतिष्टामादुत्बं य विकृतिषु द्विरात्रादिषु निवेश्नोयम्‌-दृति। fedtarfeancaa | REE श्रच यथा ङ ड2ाऽरौन-्न्दस्तया शिवराति-शब्दाऽपि Es, — एति प्रथमः पक्त: । wate | योगिकएवायं शििवराजि-शब्दः। कुतः ? शिव-संवन्धमुपजोव्य तच्छब्दस्य प्रट्षवात्‌ । तथा च खन्दपुराणे-- “माघस्य aura या तिथिद्चैव चतुदशो | गिवराजिस्तु सा स्याता सव-पाप-निष्दनो ॥ तस्य राजि; समाख्याता जिवरातिः शिव-प्रिया। तस्यां सर्वेषु लिङ्गेषु षदा सृक्रमते रः ॥ यानि कानि च लिङ्गानि चराणि श्यावणाणि च। ag संक्रमते दवि, तस्यां रात्रौ यतोदगरः। । च्रिवराजिस्ततः प्रोक्ता तेन सा हर-वल्रभा"-टति॥ farted — | “तद्रशत्येव Zag, माघ-हृष्ण-चतुदभो । श्रिवरातिः समाख्याता faa चिपुर-द्िषः"-इनि॥ श्रवम्तिखण्डे- “माघ-फालगनयामं्ेश्रसिता या चतुदश । शिवराचिम्तु सा ख्याता सव-पाप-निद्दनो'--रति॥ = awn, गरिव-संवन्धिनो राति; भिविगतिः- इति यो गक्नाऽ्ः _ प्रा्णो-न्यायेन ग्रहोतव्यः । तस्य च न्याग्रस्य मंग्राहकाषेतौ द्रोको — ““दंसार-जाति-यागपु कं ब्रूत पराकणौरिति। | संस्कारं सावभोमवज्जातिमुदअनेाक्रितः॥ श्रन्यान्याश्रयतेनाद्योन जानिः कर्य-श्क्रितः । यो गक. क्रप्र-पर्िवात्‌ व्र्ियाकरपे fee” ॥ २७८४ कालमाधवे श्रयमथः। दगेपूणमामांगतया शरूयते,“ प्राच्णोरासादयति"-र्‌ति । तत्र संग्रयः,--किमयं प्राक्णो-शन्दाऽभिमन्त्रणमादनायुदक-संखारं aa, किं वा जल वान्तर-जाति-विशेषम्‌, श्रादाखित्‌ प्राच्छन्ते पा्रा- पाभिः दरति यागम्‌ ? तच, संस्कारं ब्रूने,-इति तावत्प्राप्तम्‌ । कुतः? सावभोमवयात्‌ | स्वेषु fe मंप्कार्‌-पिधि-वाक्यादि-प्रदेशेषु प्रेक्तणौ- शब्दः श्रयते,-“प्रक्तणोरासादयेश्मावरिरुपसारय', - दृति प्रष-वाक्य प्रयागः । '"प्रात्तणोरामादयति"--इति विधिवाक्ये! एवमभिमन्त्- णादि-वाक्यान्यणदादग्णौयानि। तस्मात्‌, AIT AA, — TAH: पत्तः। जातिं ब्रून,-इति परक्तान्तरम्‌ । ara fe जल-क्रोडास्‌, “प्राचतणो- fang fran, स्म - दत्युदक-जातौ प्रयागादृशयते। aa, न तावद्वै ्रने,-इत्याद्यः पक्तजपपद्यते । कुतः ? श्रन्यो- न्याश्रयतवात्‌ । नापि जाति ्रूत,- दृति दितौयः garam: | उदक- जातौ HATS MAAR पूवमक्रपतनेनातः परं शरकरः कन्पनोयतय- प्रसङ्गात्‌ । न च यागऽपि wis: कन्पनोया, व्याकर णणेनेव क्त प्तवात्‌। व्याकरणे हि “उत्त Vat” — TAA Gal, करणे न्ध॒र्‌-प्रत्ययेन शब्दा य॒त्पादितः । तथा मति, TREC श्रनेन.--दति यागेन सेचन- साधनमुदकादिकं मवं प्रा्तण-न्द -वाच्यं सम्यद्यते | प्रकते तु स्तौ- Naz -वाच्यानामपां सेचन-माघनवात्तद्सनस्य प्राक्तण-शब्द | ड प- प्रत्ययान्तेन प्राकतणणोगर्ति दितोया-बह्वचनान्तः शब्दो निष्यद्यते । ननु. श्रहमोनाधिकगणे ez. प्राव्यमुक्रम्‌, प्रोक्तण्यधिकरणे च या- गस्य प्राबन्यमुच्यते, श्रतः परस्पर-विराधः। मेवम्‌ । लभाल्मिका हि रूट्ागमपहरति,-द्रति। नच प्रोत्तणो-षब्दे ₹दिलभ्यते, दितीयादिप्रक्गरणम्‌। acy SFMT जाताव्युत्यादि तात्‌ | aela-neetifa दिराचादिषु न दृद्धैथैत्यादित+--इति चेत्‌ । न, व्याकरणे ग्ुत्पादितलात्‌ । “श्रः ख; क्रतौ "- त्यनेन वाररूचन वातिकेनादन्‌-शब्दात्‌ ख-प्रत्ययमुत्पाष्य तस्येनादे श्रं wat क्रतु-विषयतया युत्पादिताऽदोन-शब्दः | ननु, एवं सति घट्-करो-प्रभात-न्यायस्तव प्रसज्यत, यतेऽरोम- शब्दे यागं परिदतुकामेन भयता वयाकरणमुपजौव्य यागे quae कृतम्‌ । नायं दषः । पूवपक्तिणाऽभिमते ममाम-लच्तण याग पय्यवसान- स्यानभिधानात्‌। न च, नञ्‌-ममासाऽपि व्याकरणषु व्युत्पादितः, एति शङ्नोयम्‌, नञ्‌ ममास-स्वौकारे मति “श्रयज्ञोवाएषः"--इ्यादा- विवादौन-ब्दस्यादयुदा त्तल-प्रसङ्गगन्‌ | मध्योद्‌ान्तो द्ययं शब्दश्रान्ना यते | तस्मात्‌, पक्त-दये याग-माम्यऽपि समामरू प-यागं परवपत््यभिमतं निरा- त्य श्रौत-र्‌ टि; सिद्धान्तिना ममाभ्रिता । तामेव efe प्रकटयितुं वरर चिना वात्तिकं छतम्‌ । श्रतः सत्यपि प्ररृति-प्रत्यय-विभागे यौ fae aufsa शक्यते । यथा गोत्व-जातौ रूढम्यापि गा-ब्दम्यौणादिक- aay “गमडा"- दति प्ररूलि-प्रव्यय-व्रिभागं छवा गच्छनौति गौ- र्ति व्यत्पत्तिः प्रदशिना, तदद्‌ ्ायवगन्तयम्‌। प्रोक्षण गन्द तु न .रूटिज्ञानाय किञ्चत्‌ छतं aaa व्रदितमम्ति। मि तहि, मव-धातु- साघारणनावयवाय-वयुत्पादरवेन az प्त्ययन ्यत्पातिनात्‌ योगिक- एवायं प्रो्तणौ-ग्व्दः। तस्मात्‌, प्राचणौ-ग्रन्दवच्छिविगवि-ग्ब्दोयौ- गिकः,- एति falta. पत्तः | qq q पुनमन्यन्त। नाक्णिकराऽयं (navi a-neg:. fafe-araaa तेन wea afar frags aafamam लच्छमाणएलात्‌ । श्रत- ए वेग्रानमं(हनायामुक्रम,- २८९ क्षालमाधवे “शिवरावि-त्रतं नाम सव-पाप-प्रणशनम्‌ । श्रा-चाण्डाल-मनुग्याणं भुक्रि-सुक्रि-प्रदायकम्‌ ॥ श्रद्धराचादधश्चोध्वं TH VA Wei | तत्तिथाबेव gata शिवराचि-त्रत व्रतो ॥ शिबगाचि-त्रतं काय्य भतान्ित-महानिि । गिवराति ad देव, करिष्ये शिव-सन्निघधो ॥ fafan कुर्‌ मे देव, सक्र-ग्राद्यमदश्र "इति । मारदोयमहितायाम्‌,-- “श्रद्ध राच-युता यच माघ-हृष्ण-चतुदंभो | faqufa-ad तच कुगाज्जागरणं तथा”इति | पद्यमपुराणऽपि,- २ “श्रद्ध राचादघश्चोध्वे यदि युक्ता चतुदश | ततन्तियावेव कुर्वीत शविगाचि-तरतं व्रती एति ॥ खन्द पुराण, “faarifa-ad दव, कथयख महेश्वर" टति | न च, काल-वाचक््य शब्दस्य लक्तकतवमदृषटचरमिति शङ्नोयम्‌, काल-वाचकाग्याममावास्या-पौणएमासो-शब्दाभ्यां याग-तरयरूपयोरि- शमो -स्तत्काल-सव न्िन्योरुपलक्तितवात्‌। ्रतएव श्रयते, “य एवं विद्वान्‌ uta यजते aud विदानमावास्यां यजते"-इति। सतिष्वपि aaa तिथि-वाचकेः ्ब्देस्तत्छंवस्िनोव्रत-विग्रषालच्यन्ते। खन्दपुराणे, “agal नेव कता कदाचित्‌ कल्पायुतं पच्यते रोरबेषु"- दति । fedtnferacea | ere qeaytsty— “एकादशं तु gata लोयते इादणो यदा" एति, एवमन्यत्राणदादाय्यम्‌। तस्पात्‌, ल सणिकाऽयं शिवराचि-शब्दः,-- इति ठतोयः पतः | श्रथ सिद्धान्तं ब्रमः। योगरूढएवायं शिवराि-शब्दः। येगा- दिनौय-पक्लोपन्यासेन दशितः, रूटिश्च प्रथमापन्यासेन | TAR MAT सत्यन्य-विषयं ्रास्तं, तदनुयादक उदा हतेन्यायश्च बाध्येत | म , च्व, यौगिक सति शिव-प्रतेपेतेषु जयाद श्या दि-ति्यन्तरेषु शिवरा जिल प्रषज्येत,--दति वाच्यम्‌, तस्यातिप्रसङ्गस्य wal निवारणात्‌ | यथा, पङ्कम-शब्दे "पद्भा्नायत- टत योगं स्वौ रत्य भकादिष्वतिप्रसङ्गो- श्टि-सोकारेण निवाय्यते, तददचापि यागष्टहतायां न केऽप्यति nay. म च मुख्य सम्भवति लकणाऽऽग्रयणमु चितम्‌ | श्रयोच्येत, लक्षणायाश्रभावे व्रत-विषयत न स्यात्‌,--दृति | तन्न, बङप्रोरि-खोकारे यागनेव afeg:.! शिवस्य प्रिया राचियस्सिन्‌ बते ऽङत्वन विहिता, तदत्र शिवगा चास्यम्‌ | तस्मात्‌, निमग्थ-न्याय- ara ame. शिवगचि-शष्दः । तस्य च न्यायस्य TER: प्रोकः,- ““निरमण्थोयो गिकायागकूढोवा याग-भामनात्‌- यो मिकाऽचिर-जाते्री नियत्यागरूढि-भाक्‌' | श्रस्यायमथः। दषटकु-चयने श्रयते,“ निमग्धयनेषकाः पचन्ति"-- दृति । तच संशयः: किमयं निमग्थ-नशब्दायो गिकः, किं वा यागः? दूति। निःपषण मथ्यते,--टति यागम्व प्रतो यमानबात्‌ प्रो चणौ-न्यायन धेमिकः--टति पूर्वः Gat श्रत दावग्नौ विद्यते सिर-निमथितेाऽचिग- QTC कालमाधवे faafaay । चयनं प्क्रम्योखां निमाय तस्यामुखायां कञ्चित्कालं धा- रणाय योऽग्निनिर्मश्यते, साऽचिर-निर्मयितः | Ada पच्यन्ते, तस्यैव VAAL तथा च ,मयनस्याग्नि-दितय-षाधारण्येऽप्यचिर-निमथित- afi नियन्तु रूढिराश्रयणौया । यथा वा, “नावनौतं चम्‌” दूत्यत्र॒ नवनोत-जन्यव-यागस्य विराचिरयारुभयोः माधारण्येऽपि नृतनएव घते नावनोत-शब्दालेके प्रसिद्ध नियम्यते | तदद्‌ ्रायवगन्त- वयम्‌] तया च सति, प्रती यमान-यागस्यापरि इतवात्‌ faa रूढि सोकाराच यागरूढाऽयं निमन्थ्यः.--इति राद्धान्तः sada न्यायन गिवगवि-शन्द्‌ऽपि यागरूदिराश्रोयते । तक्र, शिवस्य रातिः शिवरात्रिः ति तत्पुरुष-समासेन योगेन प्रवत्तमानः शब्दारूखा माघ-ृष्ण-चतुदशोरूपे काल-वि शेषे नियम्यते | शिवस्य ufaafaa व्रते,--इति बड्धव्रौदि-षमामन प्रत्तः शन्दारूब्धा- व्रत-विग्रेष नियम्यत | तच्च शिवराजि-त्रतमेकाद णो-जयन्तो-त्रतवत्‌ मंयाग-एयकरलः-न्यायेन नित्यं काम्यं चत्यभयविधम्‌ | तच, नित्यच मकर णप्रत्यवाय-वोप्पा-नित्य- निश्च ल-शन्दे रवगन्तव्यम्‌ | तचाकरण प्रत्यवायः स्कन्द पुराण प्ते,- ““परात्यरतर नास्ति ग्रिवगाररिः परात्पगम्‌। न पूजयति भक्यश रुद्रं त्रिभुवने श्रम्‌ ॥ जन्तजनः-मदसतपु भ्रमते नात मंग्रयः"--ईति। वौप्एाऽपि aa पठिता,- “aq वचं मदादवि, नरना पतिव्रता । गिवराचौ महादेवं कामं भक्तया 7 पूजयत्‌ "एति । fettafeuncea | RE किल -निचल-ब्रष्दौ च तचैव,- “माच-हृष्ण-चतुद श्यां यः शिवं शंखित-प्रतः* | सुमुक्तः पूजयक्भित्यं घ लभदो सितं फलम्‌ "- एति ॥ “श्रवो यदि वा maa waa हिमवानपि | मेरु-मन्दर-लद्ाख भरो गेलो विन्ध्य एवच ॥ सलन्येत safes निश्चलं हि शिव-व्रमम्‌-टतिष।॥ काम्यश्च फल-श्रवणादवगन्तयम्‌ | नच सकन्द पुगण.- “frag पूर्जयत्वा योजागत्ति च चतुदभोम्‌ | मात्‌: पयोधर-रमं न पिवेत्‌ स कदाचन ॥ यदरोच्छद ज्कितान भोगान्‌ दिवि दव-मनोरमान्‌! | श्रममोक्र-बिधिं एत्वा प्राप्रोति परम पटम्‌ ॥ मम Hawa aia, गश्रिवरात्रिमुपोपकः। nyaaae दियं saa! गश्वि-गश्रामनम्‌ | मवाग्मक्रा महाभोगान Bahay जायते {--इनि।॥ काम्य-प्रतखश्रानमेहितायां वष-षद्या पयत,-- “"एवमेतदूत कुयात्‌ प्रतिमंबल्धरं wat , दादभराग्दिकमेतव्था हत्‌ वि शाव्दिकन्त्‌ वा ॥ सवान्‌ कामानवाप्नोति प्रत्य चह च मानवः"--टति॥ १ , # संयतेन्द्रियः, - दति fac पुन्तर्क पाठः| ; + gérepz तयान्‌ भोगान्‌ fefa दवि watcura,—rfa fac yeh पाठः। t qera.—tfa fac TAH पादः | § alana gmaa.—ttra विण Gath पाठः| ५ € ० क्षालमाधरवे निद्य-काम्य-ङ्पस्यास्य Raw शवाधिकारिकलमो शागषंडिताथ- बुक्रम्‌,- ““शिवराचि-त्रतं नाम सव-पाप-प्रणश्ननम्‌ A MISA भुक्रि-मुक्रि-प्रदायकम्‌"--इति | श्रधिकारि-नियमाः खन्द पुराणे दशिताः- “माघमासे तु ष्णा या फालगनादो eeu | सा च grat तिथिज्ञया स-पातक-ना्निनो | श्रहिसा सत्यमक्रोधो ब्रह्मच दया क्षमा | WATT क्राध-रहोनश्च तपसो WAIT: ॥ तस्म देयमिदं दवि, गुरू-पादानुगोयदि ॥ श्रन्यथा योददातोदं स तदा ATH ब्रजेत्‌--एति॥ खक्राधिकारिणोऽनुष्टेयं प्रत-खरूपं चिविधम्‌; उपवाषो जागरणं YM च्‌ । ARM नागरखण्ड,-- "“उपवास-प्रभावेन बलादपि च जागरात्‌ । गरिवराचरस्तथा तस्य शिङ्गस्यापि च पूजया | qaqa लभते भोगान्‌ शिव-सायुज्यमा्रयात्‌"--दति ॥ घूखण्ड,*- “खयश्च लिङ्कमभ्यश्य सोपवासः सजगर: | श्रजानन्नपि निष्यापोनिषारोगणताङ्गनः"--इ्ति॥ aad चिम्धते । किमेता उपवास-जागर-पूजाः प्रत्य खरूपे # सन्खद्ठे,--द्रति fac THF पाठः। . दितीयादिप्रकरशम्‌ | REL च्छया ° विकण्यके, उत समुश्तोयको,--दति। ay, विकष्यक्ष,- ते तावप्प्राप्रम्‌। कुतः ? एकेकस्यैवेतर-निरपेक्ततया विधानात्‌ । तया , शवन्द पुराणे केवलेापवाष-विधिः पद्यते.- श्रखण्डिति-प्रतोयोहि शिवरात्रिमुपोषयत्‌ | वान्‌ कामानवाप्नोति faa स मोदते "- एति I तथा, केवल-जागरणं प्ते, — “कञित्पष्छ- विशेषण वत-हौनोऽपि यः पुमान्‌ जागर कुरूते तच स रद्र-ममतां व्रजत्‌ --एति । तथा, केवल-पूजा Gxt — “a: पूजयति भक्येग्रमनेक-फलतां व्रजेत्‌ --{नि। ARIA, उपवासादयस्त योऽपि fae यदि, गागर्खणष्ड-षद् खण्डयोः समुश्चय-विधिर सोद्टच्यते ; तरि, पर्कं वा समुदाथोवा यथेष्टमनुष्टौ यताम्‌,--इति wip wal वेश्वामरविद्योपासन-न्यायेन समुदायएवातरानुष्ठयः। तद्य च न्यायस्य मंग्रारकावेतौ स्नोको भवतः,- “प्रेश्वामरमुपास्तऽतर प्र्यक-ममुदायतः। विकल्पः, समुदायोवा नियतोदि विधाडिघः ॥ विकन्ः--टति waa समुदाय-प्र्र्तितः | शरवयत्यामुवादम प्रत्यकोक्युपपस्ितः-- इति श्रयमथः। इन्दोगेरान्नायते, “वशानरमुपाङ"--एति | वष््नोका- * @epat,— दति नास्ति fac कर पुन्कयेः | t समुज्ितारव,- दति qe एकक पाटः, {| wa,—nfa fac पुकके पाठः RER कीलिमाधवे दिद्यवाखकाशोदकण्यिवो-रूपैः धडमिरवयपेहपेतोऽवयकी सवाक - विर द पुषोवेश्ानर-शष्ट-वाथ्थः। तत्र dam; किं विथुकतीका- द्वया श्रवयवौ च प्रत्यकं वकस्पनोपास्य,, उतावयव्येव भियभे- मोपास्यः,--दति। विकण्पः,--एति arama! कुतः? दिविधस्य पिः श्रयमाण- लात्‌ । प्राचौनशालसत्ययज्ञेद्रयुक्तननवुडिलादालक-मामभिः षड्भि- महपिभिः क्रमेण विद्य्लोकादयः षड़वयवा; प्रलेकसु पारिताः, तद्‌- तान्त-कथम-परेषु वाक्येषु षलामवयवानां प्रतयेकमुपासि-बिधयोमिय- माशु, फलसहिताउपनभ्यन्ते। पुन शान्ते षडभ्यलेभ्योमरहर्पिभ्योऽशरपती- रज्ञा समुदायोपास्तिमवेचत | श्रतोद्िविध-विधि-बलेन ययेच्छं विंकल्पः,--ष्टि प्राप्न ब्रमः षमुदायएवाच्र भियमनेपा्सितब्यः। कुतः ? प्रशरलात्‌* श्रवयवे- पारि-वाक्यान्यवयुल्यानुवाद्‌-रूपलेनाप्युपप्न्ते । तस्मात्‌, समुदाय- एवपाश्चः- एति राङ्ान्तः। aay न्यायन प्रृतेऽपयुपवासादोमां जरयां समुदायद्लैव ब्रत- ea । ननु, कसिदु पवासादि-वरयं विधाय पुनः पक्ताकर-श्पे- णापनास-व्यतिरि क्रं इयं प्यते, “ “guar शिवरात्रि च पूजा-जागररेनयेत्‌"-एति। ` नायं दोषः | श्रयबेत्यनुकल्पो पक्रमे णाशत्र- विषयतनो पपन्तः। ag ब्रते विहितामां चयाणां परस्परमद्गाङ्गिभाव-बोधक-प्रमाणाभावादाद्भ ~~ ~~~ = - ee ad - "यमं # प्र्ठतत्वात्‌,- दति मु yey पाठः| fedtarfeuncaa | २९३ यारि-षयागवतरत्यकं काणल-संवन्ध-विधानात्‌ फल-संवन्भाष * सम- प्राधान्यं द्रष्टम्‌ । श्ररीवोपोदलकं लिङ्‌ मभिधौयते । qe AAA प्राप्रवतोद्‌ वाससा सद्‌ संवादे पदते,- “aura चतुद ण्यां न किद्धिमम्टगमाप्तवान्‌ | safe प्राणएयाचराथ† aut सम्पौ डितोऽवसत्‌”॥ द्युपक्रम्य,- “धनु; कोशा हतान्यव [ि्व-पचराणि माम्द | पतितानि महाराज, शम्भोः शिरसि भ्तले॥ aaa तस्थौ राजेन्द्र, सवेगाचमतन््ितः | गचिशरेषं fama: समसदृटटिरिधोमुखः|॥ प्रभाते पिमले जाते दृष्टा ततव WHTA | भिस्व-पत्रेमरशरषट, वन्द-मरूशच पारितः" इति ॥ एतसिन्‌ यथोक्र-तियिं fang ददं विचायते । किं व्रतान्तरेखि- वात्राण॒दयास्तमय-वेधश्रादत्यः, किंवा प्रदोद-वेधः, श्राोचित्‌ fanty: बवेधः.-- एति | तच, पूव्यरुदये satan ay: परेदयरशंमये दध्-बेधः,--दृत्यदयारमय-वेधोयुकरः, तस्य HA न्तरेषु AAT, TET ° चु करधादलोयस््लात्‌ | मवम्‌ । सामान्यादिग्रषस्य वलोर्यस्वाम्‌-- सामान्यरूपोद्रदयाष्टमय-वेधः, सवे-तियिषु मन्दत्रतेषु समानप्रवुहं- ~ मामलात्‌?, विरषपौ प्रदोष-निभ्रोथ-वेधो, छष्णयतुट णो-लक्षएो > पलविधामाश्च.-दति qo पुस्तके प्राटः। { प्रास्य, दति मुर gaa पाठः। { maeteeatfan:,—axfa मु Geng पाठः, ५ समानत्वात्‌, - ४ति qe पुरक षाठः २९४ कालमाधवे तिधि-विशेषे शिवराश्चाख्थ व्रद-विशेषमु पजय प्रषलात्‌ । एतदेवा- fain शशानसंहितायासुक्रम्‌,- “geastaar, कचिद्‌ ग्राह्याः कचिदस्तमयेऽख्िता; | व्रतिभिस्िथयोयस््मा त्‌ वजेयिला व्रतन्तिदम्‌"”-- एति i afaie ae प्रदोष-वेधोवायुपुराणे दगितिः- ““त्रयोदश्यस्तगे सये च तद्ष्वेव नाडिषु | श्त-दद्धातु या ततर शिवराच्ि-त्रतं चरेत्‌ दति सद्यन्तरेऽपि,- “प्रदोष-व्यापिनौ याद्या शिवराजि-चतुद्ृभौ | Tat जागरणं यस्मानतसमाततां समुपोषयेत्‌”--रति ॥ काम्कि,-- | “श्रादिव्यालमये काले afta चधा Sa । axifa: faavifa, स्यात्‌ सा भवेदुन्तमोकलमा"--एति ॥ निश्नोय-बेधोनारदोयमंहितायां दग्ितः,- “शरद्ध-रा्रयता यच माघ-शष्णचतुद्‌ शो | शिवराचि-प्रते aa सोऽश्मेध-फलं णलमेत्‌--टति ॥ _ स्म्यन्तरेऽपि,- | “भवेद्यत्र चयोदश्यां भत-व्याप्ना महानिशा | शिवराजि-प्रतं तत्र कूयाश्मागरणं तथाति | द शानसंहितायाम्‌,- ""माघ-हृष्णवतुद्‌ श्या मादिदेवोमहामिभि | भिवलि्रतयोडतः कोरि-खय-सम-प्रभः ॥ दितीयादिप्रकरमम्‌ | Rey तत्काल-व्यापिनो aren fracifa-we fafa: | ्रदराजादधशोध्वं यक्षा यत्र AGTH ॥ तज्तियाषेवे कुर्वति शिवराजि-त्रतं व्रतो । श्दधराचादधश्चोध्यै* नासि! यत्र चतुभो ॥ Ae तज व्रतं कुयादायुरेश्वय-हानिदम्‌ । दयाणाद्भरातरं BUT NUIT aT! TEN | तस्यामेव व्रतं कायं मत्रसादाथिभिनेरेः | पूवा परेयुवा महानिशि वतुट्‌भो | Mal सा TRA wat त्या Fareed नरः॥ लिङ्गाविभाव-काले तु यापरा ग्राह्या चतुभो | | तूष्वाधोऽज्विता HAT सा काया व्रतिभिः षदा ॥ मम प्रियकर देषा माच-हृष्णवतुद्‌ शे । महहामिशाऽग्विता या तु aa कुयादिटं व्रतम्‌”--एति ॥ एवं ala, Gages वा परेद्ुरेव वा यच प्रदोष-निभोधोभय-व्ा्षि काण व्रतमाषरणोयम्‌ । पूर्वेयरेबोभय-वयाप्त स्वन्द पुराणे पयते, "“त्रयोदगे यदा दवि, दिनमुक्गिप्रमाणतः । जञागरे गिवराविस्याननिगि परण चतुद्‌गो"- एति -- दिनभुक्रिरमयः | परेदयरेवोभय-वया्तो कामिके TTI — , “Fanaa चतदंशां पूवा BA परा Par — ThA 9 7 € द्ध ~ # भाङडराचादधद्चोदध)-- दति मु° TRH पाठः| t युक्ताः दति सु" TRH पाठः | { याति मु° TRH Ms । २९६ कालमाक्षवे ` दिन-दयेऽयभय-अाशनिस्त न संभावये, याम-दय-डृ्भरभावात्‌ | दिन-दयेऽ्भय-वय(द्यभावेऽपि न भाव्यते, याम-दय-चयस्याभा- वात्‌ । एकैकखिन्‌ दिने VR ह॒ कथमितिचत्‌ । उच्यते । षा Wd प्रस चते; पूनि ्ोथ-यािः परेयुः प्रदोष-व्याक्षि,-दति | तप्रैक-व्ापदिन-दये षमानवेऽपि WAAAY प्रण्सतवाद्‌ TH योगसय निन्दितवाश पूरधुरेवपव्ामः। जया-योग-प्राग्रस्य चानेक-वचनेरा- दृतल(दवगम्यते | तथाच स्कन्दपुराणे प्ते,- “'छष्णाष्टमो स्कन्दषष्टो शिवराचि-चतद्‌ शो | एताः TAT: कायालिश्यन्ते पारणं भवेत्‌ ॥ जद्धाष्टमो रोहिणो च शिवराचिस्तथेवच | ga-faga क्त्या नियि-भान्ते च पारणम्‌ ॥ शापो Saag तथा दुवाष्टमो चया। पर-विद्धा त॒ कन्तेया शिव्रगाचिबलेरिनम्‌"--इति ॥ “जयन्तो रशिवरा्जिश्च काय भद्रा-जयाऽज्विते--दतिष। नागरवण्ड- “माघ-फारगनयो ध्ये रसिता या चतुद नौ । aA BATA कन्तव्या मा सदा तिथिः"--इति | पदापुराण,- OHTA पुर स्तादेजजया-योगोयशा भवेत्‌ | पूै-विद्धेव awe शिवरात्रिः शिव-प्रियेः"- इति ॥ = ब्रह्मेवततं -- “eg-nag aay aaa स्मरो तिथिः | दितीवादिप्रफस्णम्‌ | Reo श्रनयेषु व्रन-कल्पेषु पर-युक्तामुपावसेत्‌"- इति ॥ द श-योग-निन्दा च स्कन्दपुराणे दशिता,- “aearaty पापानां दृष्टा वे fafa: पुरा । न दृष्टा कुवतां पुमां कुह्न-यक्तां तिथिं श्विाम्‌"--एति॥ sana यानि कानिसिद्‌श-योग-निन्दा-वचनानि तच तच सयेन्ते, तानि सतराण्धसमिन्विषय योजनो यानि। यदा पूवदयुन्भोयादृष्वे HEA TUM परेयुः छय-वशानिषरौयादवागेव ममाप्ता, तदा पवयः परदोष-निभोथ-याष्योरभयोरप्यमम्भवात्परेलुः प्रदोष-याप्ररेकस्याः azrare uv-fagi याद्या एतदेवाभिप्रत्य सयते,- “arafad भ्रत-दिनं कदाचि-- aufa योगं यदि पञ्चदश्या, जया-परयक्नां न तु जातु कुया- च्डिदस्य राच प्रिय्टच्छिविस्य'--इति। यदा पूर्वः प्रदोषादू्वं प्रदत्ता चठटौ परेद्युः saan प्रदोषादवीगेव समाप्ता, तेदा परेदुयासनि-दयाभावात्‌ पूतर्ुनिोय- वापः मद्धावाश्लया-योगाच TATE TIAA: | sara faye: wera, | दिन-दय निग य-वयाप्नौ तदव्याप्नौ च त्र--- दोषव्याभिर्नियामिका। तथा, दिन-दयेऽपि प्रदोष-याप्रौ तदवयाप्रौ श भिशोय-व्ात्धिरनियामिका। एकैकस्मिन्‌ दिने एकक-व्याौ जया- योगो नियामकः,--टति। | श्रद्ध शिवरावि-व्रतस्यारोगात-माथ्यत नानि रातौ च वन्ध साधि रणे सति श्ररवधमुप च्य ्रदोष-निोययोरेव कतः श्राणा qa a २९८ क (लमाधवे पातः. - एति चेत्‌ । wats प्रधामलारिति त्रूमः। तत्‌-प्राधान्य चोपपन्तिः कन्दपुराणे पयते,- | “fafa भ्रमन्ति श्रतानि शकयः शूलश्टश्यतः। श्रतस्तस्यां चयोदण्यां सत्यान्तत्‌-प्ूननं भवेत्‌”--इति ॥ तस्यां चयोदश्यामिति यधिकरणे सप्तभ्यो | तथाचायमयैः सम्यद्यते, जरयोाद्ो-निशोये तस्यां चतुद ण्यां विद्यमानायां शिव-पूजनं भवेत्‌,- दति, नागरखण्डेऽपि,- “माघमासस्य छष्णायां We wl सुरेरर। Be यास्यामि भ्रष्टे Wat मैव दिवा कलौ ॥ fagy च सभस्तेषु चरेषु स्थावरेषु च । संक्रमिव्याम्यसन्दिग्धं वषेपाप-विष्द्धये ॥ wat तस्यां दि मे पूजां यः करिति मानवः | Hata: सुरश्रष्ट, विपापः स भविव्यति"--्ति॥ सा च शिवराचि-चतुदयौ विधा भवति; एकतिच्यात्मिका, fe दुयात्मिका, तिथि-चयात्मिका च,- दूति तत्र सखग्यादयमारण्य yee ५९८दगादयपय्यन्तेकतिथ्याल्मिका । सा वेध-दाषाभावात्‌ प्रशस्ता ।* तियि-दयात्मकतश्च दधा भवति ; अया-यागेन, दश-येगेन . a) तच याग-दयमेफैकस्मिन्‌ विषये प्रशस्तम्‌ ।. स स॒ विषय-विगशरषः yaaareren: | तिथि-चयात्मकवन्तिप्र्स्तम्‌ । एतदेवाभिपरत्य पुराण पश्यते, * त्च, षति fao पुस्तके पाठः। ~~ ae ei रिषि हितीयादि प्रकरणम्‌ | २९९ “येद भो-कलाऽयेका मध्ये सेव WISH | wai दव सिनोवालो चिस्यश्यां शरिविमचेयेत्‌”--टति ॥ दथा fait प्रशस्ता, तथा वार-विेषेण योग-विगरेषेण च प्रथणा भवति | तथा च खन्द पुराणे प्ते,- "“माच-ष्ण-चतुद ग्यां रवि-वारायदा भषेत्‌ । भौमोवाऽच भवेदटेवि, Ae व्रतमुत्तमम्‌ ॥ शिव-योगस्य येगे वे तद्भवेद्‌ त्तमात्तमम्‌ । शिवराचि-तरतन्तेतत्तद्रवेदत्तमात्तमम्‌- ति ॥ मनु, यदा पूै-विद्धायामुपवासस्तदा परेद्युः किन्तिश्यन्ते प्रारणं भवति किं वा तियि-मध्ये? शस्न्तु पक्त-दयऽपि समानम्‌ । तच, तिथन्त-पारण-वखनानि पूवमुदाहइतानि | तियि-मध्य-पारणए-वचनन्तु खन्द पुराणे पयते,- "“उपाषणं चतुदण्यां चतुदण्यान्तु पारणम्‌, छतः सुरुत-लकतेश्च लभ्यते Asya म वा | ब्रह्मा खयं AAR. पञ्चवप्रैस्तयाऽप्यदम्‌ | शिक्ये fara फलं तस्य शक्ताव न पार्वति॥ "ब्रह्माण्डारर-मध्ये तु यानि त्यानि सन्ति वै। संस्थितानि भवन्तो Waal एारणे छते ॥ तिधोनामेव .षवामामुपवास-व्रतादिषु। , fama पारणं कुग्यादविना श्वि-चतुद गोम्‌"- इति ॥ वाढम्‌ । श्रस्ति हि fafa शास्त्रम्‌, तस्य च दिविधश्य were प्रतिपद्मकरणेक्र-न्यायम व्यवस्था ZVAT| यदा याम-रयादवोगेव ae कालमाधवे चतुद परिसमाप्ते, तदा तिश्यन्ते पारणम्‌ । यदा तु चतुदभौ याम-चयमतिक्र(मति, तदा ATMA ATS पारणं FANT | दति चतुद भो-निण्यः। SSeS ee श्रथ पथ्वद्‌ शी निर्णीयते ॥ सा द्विविधा ; पौणेमास्यमावास्या च । तच, पौणमास्थां परस्पर- विरद्धानि वाक्यान्युपलभ्यन्तं । तच, पर-विद्धायाग्राद्यलं पुराणे प्यते,- “त-विद्धा न RAM कत्ता प्रतिपद्‌ युता | पौएमःसो ब्रतारम्मे Aaa: फलकाङ्किभिः"- दतिः ॥ विष्णधमान्तरे,- “TRITIUM षष्ठो पोणमासो Taw | HAI तोया च उपेय्याः स्यः aisha’ — ThA । पदमपुराणे- ya-fagt तु कर्तव्या सप्तमो ब्रतिभिनेरैः। पौ एंमास्यामरोपाल, परायानियमाङ्गता।”--दति। पर-विद्धा-निषधः पू-विद्धा-विधिशच ब्रह्मपुराणे nm ee ee ee re -- me ~~ oe 2 - Se a * ‘guia पदयते'-दयादि, ‘xf’ —ra नास्ति go Tere । 1 मुभरितएुस्तक वचनमिदं, नोपोष्यं तिथिपञ्चकमिग्यनन्तरं पठि- तम्‌ | तच्च haat मष्ोप्राल- दति दृतोयचरये az | दितौयादि प्रकरणम्‌ | १०९ ““वष्टयेकाद श्यमावास्या पूव-विद्धा तयाऽ्टमो । पूणिमा पर-विद्धा चनेपेयन्तिथि-पश्चकम्‌”“- एति । पू३-विद्धा-ग्राह्मवश्च gaa “चतुदेश्या च पूणिमा”- दृति | एवं परस्पर-पिराधे सति या वस्था, aT Maan दश्ता.- ^पूव-विद्धा न कन्तवया श्रमावास्या च पूणिमा । वजेयित्वा मुनिस, साविवो-्रतमुत्तमम्‌”-एति॥ सावित्रौ राज-कन्या, तया Ve aa साविचो-तरतम्‌ । तश्च भवि- प्योत्तरपुराणे दशितम्‌,- ' “कथयामि कुल-स्तौणां मरिम्नावद्धनं परम्‌ | यथा ge ब्रं ua षाविन्या राज-कन्यया"--दति॥ ` एतच पौणमास्याममावास्यायां च विहितम्‌ । तिन्‌ तरते पूर्विद। याह्या, ब्रतान्तरे पूय-विद्धा न कन्या, कि तु पर-विद्धैव कन्ति परस्पर-विरुद्धस्य शास्त-दयस्व VA | यदा तु चतुर श्यष्टारश नाड़का भवति, तदा साविचोत्रतमपि तच परित्याज्यम्‌ | “ताद शनाडोभिदू षयव्युत्तरान्तियिम्‌ "दति सतः | याऽयं पौणमासो-निणयः, सएवामावास्यायामप्यवगन्त्ः | ततापि „ साविचौ- व्रतं पूरदिन कन्त प्रतान्तगाण्यत्तरदिने | weary ददर्शं , ्र्ैवन्त-वचनं पूवमुदादतम्‌ | खन्द पुगाणऽपि,- “शत-विद्धा मिनोवालौ न तु तच ्तश्चरेत्‌ | anfaat तु atfaai-ad तु faufaarea’—sfa i एवं ९ षति, युग्म-प्त्तं घाविनौत्रत-यतिरितिषु ary द्रष्टम्‌ । प्रयेताश्रपि,- १०२ कालमाधवे “नाग-विद्धात्‌ या षष्ठो सप्तम्या च युता्टमौ | दग््येकादभो विद्धा चयेदश्या चतुद भो ॥ श्रत-विद्धाऽमावास्या न are मुनि-पुङधतैः । उत्तरोन्तर-विद्धास्ताः aren: काठक भ्रतिः- एति ॥ पद्मपुरठपि,- “quyzal तथा दशः AWG AAT | एताः पर-युताः AM पराः vay संय॒ताः”--टति ॥ यत्तु नारदोयपुराणे- “an च पौणमासश्च पितुः सांवत्सरं दिनम्‌ | पूउ-विद्धमकुवाणानरकं प्रतिपद्यते" दरति ॥ तत्साविकोत्रत-विषद्चं श्राद्ध -विषयं वा। श्रमावास्यायामिव dhe मास्यामपि श्राद्ध विहितम्‌ । तया च पितामद- ““श्रमावास्या-यतीपात-पौणंमाखष्टकासु च । विद्यान्‌ श्राद्मङ्वाणः प्राय्चित्तौयते दि सः"-दति॥ श्रमावास्छा-श्राद्धस्य च पावणर्ूपत्वमपराहस्य तत्कमे-काललं कुत- पस्य प्रारम्भ-कालल्रमित्यतच्नितयं प्रतिपत्करण प्रत्यान्दिकि-निणंये प्रप- सित | तथा सति, श्रपराहस्य कमे-काललात्‌ Gig ta वा परेद्यरेव ` वाऽपराश-व्ापिन्यमावाख्या TEA | तत्रापराहयापिन्याः पूवं-तिथे- मराह्मतामार हारौतः-- ^ यस्यां सन्ध्या-गतः सामाम्दणालमिव दृ श्यते | श्रपराहतु या तस्यां पिण्डानां करणं भवम्‌” --इति॥ यन्त॒ काष्णाजिनिनाक्रम्‌,- दितौयादिप्रकस्णम्‌ | RoR “रूल -विद्धाममावास्यां मेडादज्नानताऽपिवा | श्राद्ध-कमेणि ये कुयं सतेषामायुः प्ररोयते"--दृति ॥ NY ५9 तदपराह-व्याघ्यभाव-विषय द्रष्टव्यम्‌ | श्रपराल्-वयापिन्याउन्नर- विधे पाद्यतामाद हारोतः,- “more. पिदणान्त्‌ या ऽपराह्ातुयायिनौ | सा ग्राह्या पिह-काययं तु न प्ूवाऽस्तानुयायिनो"--इति ॥ उभयचापराह-व्यापितयं दधा भिद्य ; एकदेगरेन, aren चेति | ~ ~ “~ A = क = nA AR एकदे ग-व्यास्घिश्च aul भिद्यत ; वेषम्यण, साम्यन चति | aa, वंषम्येण- ~ [ San कदेशव्याप्नौ AeA निएतव्यम्‌ । तथा च स्पतिः, ““श्रपराज्न-द य-व्यापिन्यमावास्या यदा भवेत्‌ | तजान्यतल्र-मरत्वाभ्यां निण्यः पिद-कमणि"-- दति ॥ मरव्येव याद्येत्यभिप्रायः। स च शिवराघव-संवाद खषटमभिरितः,- “श्रन्पाऽपराहे त्याज्याऽमाःग्राद्या स्याद्याऽधिका भवेत्‌"--दति॥ मान्यमैकदेश-वयाप्नौ खवादि-शास्तेण निणयः । साम्यनाभयचरकदेश- anfag तन्तियि-गतैदेद्भि-चय-मान्यैस्तेधा भिद्यते । तथा हि । vate पराषस्य द्वितोय-घरिकामारग्य परेद्युरपगहनस्य पञ्च-घरिका-पय्यन्ं „ यदा तियिव्तते, तदा पूर्रापराहनम्य प्रयम-घरिकां faataray ind सरम-घरिकां fara शिष्टासु पञ्चम्‌ वत्तमानवात्माम्यनेकदश-वयार्ि- Safa । तिथिश्च तदा, घिका-चतुषटयेन वद्धंन। यद्‌] च पूवापरा स्य ्रमघरिकायामु्सरापरान्नम्य च प्रथम-घरिकायान्तियिवत्तते, तदा- =e caren et I ~न we = CO oat ae न~ ~ tea ee ee ae EN # त्याज्या a—efa fac TRF पाठः। ३०४ कालमाधवे ऽपि साग्येनैकदेश्-दास्भिभवति। घरिका-चतुषटयेन तदा fafa: चौये। यद्‌ पूतरीपराहृस्य चरम-घरिका-चय दिनोयापगहसय च प्रयम-घरिका- चये तिथिर्न, तदा घाग्येत्ैकदेश-वाक्निलदव्धा | fafay न TEA मापि Daa किन्तु समैव । Seu विषये खवे-दपे-वाक्याज्निणेयः। तश watery स्व-तिथि-साधारण्येन प्रद तवाद मावास्यायामपि प्रवन्तेते । तथा श्रमावाम्यायामेव ‘ fanae गिप्रराघव-संगादे सएवायादभितः,- “श्रमावासा तु या fe श्यादपराल्न-द्रयऽपिषा। ये पूवा, परा दद्धो, माम्येऽपिच परा साता" रति॥ सात्यन्तरेऽपि,- “तिथि-चये सिनौवालौ fafa-egt कुहमता | साम्यऽपि च कुद श्नया वेद-बेदाङ्ग-बेदिभिः"- इति॥ चतुद गि-मिश्रा सिनोवाली, प्रतिपन्मि्रा ae: तथा च वासः- ““दृषट-चन््रा सिनोवानौ नएट-चन्रा कुहमता-इति। कात्त्नाभयचापराल्न-व्याप्रावपि तिथि-टृद्भिवात्‌ asta aren ual दिन-दयेऽप्यपर।हं न स्पृशति, तदा सान्धनग्भिक-भदेन व्यवस्था द्रष्टव्या | aay जावालिः, ““श्रपराङ्-दयाव्यापी यदि दभस्तियि-क्तये। श्रादिताग्रः मिनोवानो निरन्यादः कुहमता" इति॥ श्रादि-शष्दात्‌ स्वौ-्एद्रयागपि यरणम्‌। तदार लौगाक्तिः.-- । ९ ~~ न teem, atte * च्यमावास्यायामपि,- दति विण grax aia: | दितीयादिप्रशरम्‌ | | ३०५ “सिनोवालौ दिमेः-काया साग्रिकेः पिह-कमेएि | wat fer, दैः ङ्ह: काया तयाषागग्मिकं दिजैः"- इति ॥ एदं were zafed सति, यानि बहविधानि arena, तानि सवाणि प्रोक्रष्वमावाखा-भरष्वन्धसभ-विषवसन यथायागं ATT यामि । तथाहि । तथ, तावद्दोधायनभार,- PATTI चतुद ATT | सिनोवालो त॒ सा श्रेया पिष्ट-कय्ये तु निष्फला" इ्ति॥ रृदस्यतिश्पि,- ““मध्यङ्काद्‌ या चमावास्या परस्तात्‌ संप्वन्तेते। , शत-विङ्कात्‌साज्ञयाभ सा eget भवेत्‌“ दति) TA, मध्याक्कादूष्वमपराषमतिकम्य परस्तादमावास्या प्रवस्ते, दूति rere | तदेतद चम-दइयं OTE TATA योजमौयम्‌ | यत्तु काल्यायमवचनम्‌,-- “पिष्डाग्वादाष्यकं stg att tif wera | षासरस्य ठतोयेऽ्र नानिमन्ध्या-समो पतः" इति। पिण्डानां पिण्डपिटयश्नाङ्ग्तानामन्‌ पश्चादाहियते क्रियते -इति "पिष्डान्याहाथकं श्राद्धमामावास्यं, वत्‌ रोण राजनौदो कर्थम. 'वाषरस्य हतोऽ cea sare: मायाश्न-मरितोऽभिधोयते | 'नातिसण्ध्यासमोपतः- ति सायाङ्स्य प्रतिषध मच्धप्रराक्नः कमकाल- ax परित्नि्यते | तया च, क्म-काल-वापिनो तिथिया द्यकम्‌ | nw- AIAG सुद्‌ ्षटमे UBT TAT, भरमावास्वाया; EAR प्ररे earfa | तदेतदुभयं का््यांयनणएवाष,- ५४ ae कालमाधवे “श्र्टमेऽओे TPCT चौणोभवति चश्मा | , श्रमावास्माऽट्मापरे च पुनः किल भबेदणः"--इति । यजतु जावालिनेकम्‌,- “प्रतिपत्छ्यमावास्ा yare-arfaat यदि | wa-faga सा कार्या पिच्ये कर्मणि सर्वदा" दति ॥ aa, 'पूवाह-वयापिनौ'-टति विग्रष-कथनादपराह-थापिलवं नाखोत्यवगम्यते। तादृशो च द्विविधा; पूवद्यरपराह-यापिनौ, तद्रहिता च । श्रादयपक्े स्वैरपि wafaga काया । दितोयपच्चे षाग्निकेरेव भत- विद्धा काया । यत्तु दारौतेनोक्रम्‌,- “GATE चदमावास्या BIT न चतु सा | प्रतिपद्यपि कन्त arg श्राद्धविदो विद्ः"- इति ॥ तदिवस-दयेऽप्यराश्-यापिलाभावे सति निर ग्रिक-विषयम्‌ i यदपि , हारोतेनोक्रम्‌,- “श्दूत-विद्भाऽयमावास्या प्रतिपग्मिभिताऽपि वा । पिश्ये कर्मणि faafgaren कुतपकालिकौ"- एति | तदेकोटिष्ट-विषयम्‌ | एको दिष्टस्य कुतप-प्राधान्य प्रतिपद्मकरणे watery | यद्वा । प्रतिपन्मिश्रायाश्रयपराह-यापिलाभादे निरप्रि ` कंरपि हेयवाश्ङधायां याद्यवे कुतप-याधरिरनुकन्यले नामिधौयते | श्रपराह-व्यािः WaT मुख्यकन्पः, कृतप-वया्िरनुकस्पः। तथा स्‌, मुरयासभवेऽनुकन्यस्योपादे यलान्निरप्निकीः yaaa aay aut” aaa । त-विद्कायान्त, कुतप-कालिकत्वे सल्धापराशिकवम्थे-सि- FA! तथा सति, सुख्ानुकल्ययोरभयोरपि सद्वावात्कतपख Wat दितीयादिप्रषरयम्‌ | १०७ काशताश प्रातयाष्डिक-परकणादाइत-रेवलारि* वचेगानुसरे० कष्ी- पक्रमोपसंहोरां व्यािदशिता भवति । aera दृष्टाेमोपन्यसयते | यथा, ङरुतप-यापिनो गत-विद्धोपादया; तथा, प्रतिपदिड्‌ाऽपि कुतप-दाद्योपादेया भवति । तष बोधायनश्रार,- “चटिकेकाऽथमावाख्ा प्रतिपत्तु न रेन्तदा | aa-faga सा याद्या देवे faa च कमणि" एति॥ प्रतिपख् धरिकेकाऽपि कम-काख्ल-संवस्पिनौो यदि म enter | तदेतदचनंपूवेशरेवापराष-वप्तौ दरषटयम्‌। wie विषये जवालि- रष, | “प्रतिपत्छणयमावाख्या पूवाहृ-यापिनो यदि | शरूत-विद्ैव सा alan faay कमणि सवदा"--दति। यभ हारोतवसनम्‌,- “कन्या-मकर-मोनेषु तुलायां faye तथा | wa-faga सवेषां पूज्या भवति यत्नतः"-इति ॥ aga fare) तथा च अबाजिः,- “तुलायां मिथुन ate कन्यायां मकरेऽणयमा । भत-विद्धा व्रते याद्या गेषु प्रतिपध्ुता "टत ॥ दति प्चदप्ौनिएयः। ए 1 ^ Cy ET te eee me — । + देदखाभि,- दति Jo THR पाठः| † उपक्मोपसंहारक्षाल,-- दति qe Gens पाठः| ३०७ क्रालमाधवे , श्रये्टिकाशानिर्णोयते | र nap, प्रतिपदि कन्तेव्यतया पूवे-प्रकरणणएव कुतोऽयं नाभिरितः,- दूति शङ्कनोयम्‌ । पव-चतुथांग्रस्यापि प्रतिपदद्ेष्टि-काललात्‌ | पके ्रतिपक्छसिि-सापेचवा्च। aa, पवे-निणयानन्तरमस्य निणयस्याव- वैरःः-एतोदानीं निरणो यते । श्रचेदशधिक्यते | कि पवे-प्रतिपदोः षन्धि- रिष्टिकालः, किं वा, eat पामा ? ईति। तदथं प्रथमं सस्ि-खष्पं मिरूपणोयम्‌ । तनिरूपणञ्च पवे-मेदाघोनम्‌ | Wa, पव-मेदोनि- eut । प्व च दिविध, पोएमाख्यमावास्या चेति | नतु, प्रतिपदमारण्य चतुद ष्यन्तानान्तियोनां एएक्तशष्ण-पक्तयो- माकि नाम-मेदः, wae किमयोऽयं नाम-भेद+ इति चेत्‌ | -तयोविगेष-खभाव-श्नापनयति रूम । प्रथम इतोयादिभां च्धकलानां मघे VORA कला Aga, TRA Ware तिथि; व्यवहियते | eu-casta रोयमाणायासतस्याः कलायानान्ना तन्निथि-व्यवषटारः | तेन न्यायेमाग्य-तियेरपि weed TERA वयवहारः । तच, भकारं पञ्चदश्यां चन्द्र-मण्डलं स-कलाभिः सवात्ममा पूयते । सेयं“ मण्डल-परिपू्ति, पीरनेत्यनेन नाशा न्नाणयते। AGM ब्रह्माण्ड- भ्छपुराणयोः-- =. | “कला-चये व्यतिक्रान्ते दिवा पूणो पर स्परम्‌। सन्रादित्यो पराके तु पणलात्पूिमा रता" एति॥ र्कः परभागः पराक, उनासमयकालः,--रत्यथेः। तष, GUT fettarfrowcaa | ३०६. "रिचः षुण मण्डलः TERA, तधोक्षरशणे चकर; OTT: ; -रतोति दृषटान्-राष्टान्तिक्ष-भावं faafear उभधोरादिल्य-क्कथो- Tae. | यथा, मण्डल-पूरेल-विव्या पूणिमाश्ब्टः TIA A, स-पूरल-विव्षया-पोणेमासोगष्दः प्रयण्यते TEN भविथोकरे,-- “पौषंमासो मशाराज, सोमस्य दयिता fate: | पूर्णीमासेभषेशद्मात्पोणमासो तत सुता -एति। पूपिमाऽमावाद्ययोविकम्न मासान्तवं मास-परस्तावे afte | श्रमावाद्येव्यनेन माका बहवो sit, HUA | तचामाशब्दस्य चलारा- ऽधः; सहभावः, कन्या, सयय-रपिः, चन्र-कला रेति । वसुप्रद च शवारोऽयाः। ददश पिदविशेषः मिवाषस्ति। तच, शभा वाचिनममाग्रब्दमिनद्र-वादिनं वसुश्ष्दक्षोररोकत्य निवचभमेवं प्रव- ते | WAT वसुरद्यामिद्यमावाद्धति | श्रयमथेः | TH वधानन्तरं पराषितेद्ध-षमागमे समष्टादेवाः परश्पर" Hara | ्रमाऽस्नाभिः सहायमिद्धोगिवमतौति | wage feren- मावाद्यालमिति। सोऽयमथः श्तपय-ब्राहणे दशपूणमास-प्रकरणे wae “ते रेवाशरग्रवन्‌ भ्रमा वे नोऽ वघुवमति योम प्रावा्तोत्‌"-दूति। Atetramgesty विस्पष्टमयमेवायः wad) “रोद इता at PERC Uke CL MCIGIG RE CIRC CIRM Ch eee (oe रश्य waa! ““घोऽमावास्यां प्रयागच्छकतं दवाश्रमिषमगच्छन्तामा वै भोऽद्च agaaalatatte दवामां वसु तदभावाद्मायाभ्रमावाद्या- aa टति। पर परावतम्‌ श्र्यकदुरदेष्रमिल्ययः। श्रपराधश्रो- -इमकाषम्‌ | ate कालमाधवे , यदा, वसुशब्दद्श्रवाचो, तदाऽणमाशब्दस्य वाच्यं सष्टभावमेवो- wine fanaa पश्चोषधोभिः ae चन्द्रोवसत्यस्यां राजावित्य- AAMT | श्रयमर्थः शतपय-्राह्मणे श्रयते । “एष वै घोमोराजा- देवानामन्नं यनद्रमाः, सयवैषएतां रात्रिं न Urata पदादृदृे तदिमं लोकमागच्छति। स दृ पश्चोषधोरलुप्रविश्ति ष पै देवानां वन्नं wat तद्यदष एतां राजिमिषामा वसति तस्मादमावास्या नामः--दति | तथा, शदारण्यकेऽपि, चन्द्र प्रहृत्य पद्यते | “षोऽमा- arat ufataat षोडश्या कलया सवमिदं प्राणग्डदनुप्रवि श्व ततः प्रातश्णीयते”--एति | श्रमा-वसु-श्ष्टौ Bal कन्या-परिह-वाचिनो, तदानोमेवं निवक्व्यम्‌ | wat वसूर्भेच्छदस्यां रात्रावित्यमावास्या | श्रमाशब्दाभिषेया काचि- त्वन्या तस्यां राचौ वसुनामानं पितरे aa | स च पिता धमे-लेपा- Ria: सन्‌ तां कन्यां मेच्छत्‌। सोऽयमितिहासः पश्मपुराणेऽवगम्त्यः। श्रमा-वसु-ग्दो यदा सग्यरफि-निवासवाचिगौ, तदा तदलुषारेण निवचनं स्कान्दे नागरखण्डे पयते,- ` “श्रमा नाम रषेरख्िः षहस-प्रमुखः सातः | यस्य at तेजसा य्य. प्रोक्षस्वेलोक्य-दोपकः॥ तस्सिम्‌ वसति येमेन्दुरमावास्या.ततः सूताः-दति ॥ ब्रह्माष्डपुराणऽपि- “man नाम रवेरभ्मिशन्-लोकं प्रतिष्ठिता । i. ‘ep त "5: rte --- ~= ~~~ ^ ज = eR न ener म क ० --- ~ ० क # स्याने,--दति fae gee पाठः । ` दितीयादिप्रकरम्‌। दष्ट यस्मा कोमोवसेष्याममावाश्या ततः WAT’ —— TAA ॥ श्रमा-वसु-ब्म्दयोः सहभाव-निवास-वाचिवमाभ्रि्य मख-वाय ब्रह्माण्छपुराणेषु भिवचनं waa — “भ्रमा वसेता्टक्ते तु यदा चष्-दिवाकरौ | एषा पञ्चदशो राजिरमावास्या ततः सता"--इति ॥ RAMS च््-कला-वासिवं स्कान्दे दभितम्‌,- “ga षोड ए-भागन दवि-प्रोक्ा महाकला"--टति ॥ at कलामुपजोय निवेदनं भगवतोपुराणे दगितम्‌,- “कलाऽवगेषोभिःकराम्तः प्रविष्टः खव्य-मण्डलम्‌ । + श्रमार्यां विश्रत यस्मादमावाखा ततः सता" टति। श्रमावास्या-शब्द-पयायोदग्र-प्ष्टोऽपि हिधा निरुच्यते । छग्याचक- मघो परस्यरं पश्यतोऽतरति TM AGH मह्य पुराणे*- “ofa ताममावास्यां TIA: सुममागतौ । रन्योन्यं चनद्र-षी तौ यदा तदृश्षच्यते"--एति । , म दृश्यते चद्धरोऽतेति दितोयं निवचनम्‌ । यद्यपि तदानोमदधंदति ama, तथापि विपरोत-लक्षणया दः यद्यत । तदेतद्गहयषार्ये शक्गम्‌ । “शूरे कातर शब्दवत्‌" -- एति । षन्रादश्ननश्च शतपय-वाकम पूर्सुदइतम्‌ । “म यत्रैष एतां रातिं म पुरसान्न पश्चाद्‌ TER" षति । श्रदशने च कारणं छ्याचन््रममोरत्यन्त-मृश्िकषः। सतिं तस्सिम्‌ afqad, महता atte तेजसा चाम्तेजोऽनिग्धयते | रतव, [ए ear? ar ta. “ahs * महयतायपुरादयोगे-द्रति वि ° gma पाठः | ११७ कालमाधवे श्चणा,- र्ति wa | यथा गङ्गायां Te, — TAT गङ्गाः प्रवारः मुपपस्नसल्यमोपं तीर लयति, तथा षनिधिशष्दोऽपि पाश्च -दयं लचयतु | श्रतएव Seren | “सन्धिमभितेयणेत"-एति | बोधायनाऽपि,- “gern सन्ि-कालस् सधेविषयडश्यते | : सामों विषयं are: पू्वंणणपरेण वा-इति ॥ शरभ, पूवीपर-शब्दार्यां सन्धेः प्राचोनं पवे-दिमं पराचोनं प्रतिपदि- भक्षाभिधोयते | तच, पूवस्ि्‌ पवे-दिने याग-परारम्भः, SAT lea MA परिभे याग-समािः श्रवाधानमिप्रबहिः-सप्पादनमग्नि-परिग्रहजप- स्रणश्ेयेवमादिः प्रयोगः प्रारम्भः | स STATS: | तथा च तेन्ति- Camere श्रयते | “पूरेयुरिपराहिः काति, यश्चमेवारभ्च Ze लोपवसति"-- इति, तप ब्राह्मेऽपि । “पूरवदयरभिं awifa SAT भयजति"-- rf | तज्रा्नि-ग्रहणं नामाष्वयुं ला श्राहवनोय-गादपत्य-दकिशाग्निषु, cag वस" दत्यादिभिष्टेगमिः समिदाधाम-लक्षणेऽन्वाधाने क्रिय- भारे पार््वन्तिमा यजमानेन शर्नं रशमि, दद्यारोर्नां मन्त्राणं पठनम्‌ | तदिदं पवरिने क्रियते । प्रतिपदि तु “कमणेवान्देवेभ्यः"- प्यारिभिरष्वयु सप्र्ालन-तण्डुलनिवाप-पुरोडश्प्रानारिलकषए प्रयोगं करेति, तदिदं यनम्‌ । एतदेवाभिप्रे गेभिलश्राह,- “"परस्ाग्लाउपवसवयाः पकल्ादयाऽभियष्टयाः"--दति ॥ भ्रजोपवासश्दे- भाव्नुपरणारविवक्तितः। afer क्रियमाणे यभमानसमोपे रेष- ताभां निवासात्‌ । तदेतकतेन्तिरौय-ग्राह्मणे दशितम्‌ । “उपासन्‌ शरो यच्छयमाणे रेवतादसन्ति aus विद्धानभिमुपसूणाति"--इति | दितीयादि प्रकरनम्‌ | [त १९६. खपवासङष्दाभिधेयख पर्वदिने ककाषयस्ान्वाधनारः पवि सतुरंशवति श्राद्यास्तये[ऽ्ाविहितः aren) ग तु equi) याग तु पवे-चतुर्थाशः प्रतिपद श्रास्लयस्च विरहितः काणः । म तुप्रतिपदचह- ute तरेतराह etatfe: — “ahturaitqaera यागस्य चतुराविद्‌ः | दावंधावुर्जेदन्यौ यागे च ब्रत-कमणि"--एति ॥ ` तमेतं वज्नकालं VATA SATE — ““पञ्चदण्ाः परः पादः पादे; प्रथमास्तथः | कालः पावेए-यागे UTI तु म विदयते" -एि(॥ डङ्ततपेऽपि.- “पवेणोयसतुथां श्राया प्रतिपदस्तयः। arate: घ विज्ञेयः प्रातरकराममोविभिः"- दति॥ श्रव, “प्रातर"--दृति विगरेषणात्‌ उखथोदयस्यापरि मुषटके-षयं, यागन्कालदत्यक्षं भवति | प्रतिपदञ्तुथा्ं निषेधति काद्यायनः,- “x यष्टयं चतुर्थाप्र यागे प्रतिपदः कित्‌ । रासि तदिलुम्पन्ति श्रतिरेषा षमार्मनौ”-- एति ॥ तदेवं पवेखन्वाधानादिकं प्रतिपदि चेषटिरिति सलि-पाशचयोः rear परिसमापो यवस्यिते। यदा पवं-परतिपदवुदयमारण्य पूण-निधौ भवत, - तदा भ सन्देदएव । यदा ठु खण्ड-तिधो, तदा तु निण्याऽभिपोचते | तत्र गोभिणलः,- | Corre यदा afer, पवे-परतिपदभवेत्‌ | ACCA ATA TA परेऽदमि॥ १६६ काणमाधवे पवै-प्रतिपदोः सन्धिरवागावन्तंमा्यदि ॥ तखिन्नदनि ययं पूषय॒लदुपक्रमः । श्रवन्तेनात्यरः सधियदि तस्मिनरुपक्रमः। परेषूरिषटिरिव्येष पव-दय-विनिखयः”-एति॥ श्राव्तममक्रोमध्य-भागः। लोगाङिरिपि,- “aang वाऽय mane यदि va समाप्यते उपो तच पूर्ेद्यलद हयागदवयते ॥ श्रपराङ्ऽयवा Wat यदि पव AAA । ) उपोष्य तस्िन्नहनि tae यागद्यते"-दति । एषु वसमेषु मध्यङ्ादि-ण्दायोगिकाः,न तु पञ्चधा विभागमाभित्य meet तथा सति “asta aero oat ध्याक्र-शष्देनाभिधौयते | श्रतएव, गोभिलेनावन्तमशब्दः TEM | , श्ातातपेनापि मध्यमण्ब्दः 1a, — “are मध्यमे वाऽपि यदि पवं समाप्यते | तदो पवासः पूवे्ु्तददयागदव्यते"--दति ॥ शरक; पूर्वभागः पूवाः । श्रङ्काऽपराभागोऽपराह्ञः | श्रतसाभ्यां भष्दाग्पामावत्तेनात्‌ पूात्तर-भागावमिधोयेते । वाजसनेयिनान्तु ° विशेष-माश भायाये-सग्रहकारः,- | “मध्यन्दिनात्‌ स्याददनोह यक्षिन्‌ प्राक्‌ पवेणः ससिरियं eater । सा खविका वालसनेयिमल्या तस्यामुपोग्याऽच परेशुरिष्टिः"- एति ॥ fedtarfeancag | ३११ श्रावतनादृष्येमसमयादवाग्यदा सनििभंवति, तदाऽह.सषसिमती तिथिः प्रथमा । रात्रौ ससिदेत्‌ सा fafafeater । ते उमे why gare षम्धिमतो va तिचिखतोया भवति । त्यां इतौवार्था तिथौ पवकालस्यान्यलात्‌ सा खविकेत्यच्यते। श्ाखाम्तराध्यायिनामौ- Te विषये पूरवेधुरग्वाधानादिकिं सुसितिथाविषटिः। वाजख्नेयिनां त॒ सन्धितिथावन्वाधानमुत्तरतिथाविषटिः। एवं सति, वाजसमेयिनां न क्षापि सन्धिदिनात्‌ पूवद्यरन्वाधानादिकमस्ति । सोऽयं विशेषः | श्रावन्तने ततः पुरा वा यदि षस्िभेवति, तदा वाजसमेयि-ष्ति रिक्रानं vawquta दृष्टिः प्राप्नोति । az विषमा गाग्य,{- “प्रतिपद्यप्रविष्टायां यदि चष्टिः षमाध्यते। पुनः प्रणय arate: कन्तया यागविन्तमेः" दति ॥ पवैणखचतुयी थः प्रतिपदस्तयोऽश्राञ्च याग-कालवेन विहिताः। aw, पवै-चतुर्यां शस्य विषयउदाइतः। प्रतिपदं शानां विषय गाह्ियते। उषःकाले सन्धौ, प्रतिपदः प्रथमां गोयाग-कालः। मिभ्नौये सन्धौ, दितोयोऽः। रात्रि-प्रारम्भे सन्धौ, तोयां भः मन्‌, gaa न्यायनापराक्ञे मन्धो प्रतिपर्तुधां रख प्रयोग-काणब्वं matte | त प्रतिषिद्धं, “न यष्टये wasn’ एति श्रतेः श्रत- argh विषय यागएव ल्येत,- इति चेत्‌। मेवम्‌ । ठृ णतातपेभ,. प्रतिप्रसवाभिधानात्‌.- “सन्मिये्यपराङके स्याद्या प्रातः परेऽहान । aay, प्रतिपद्चागे चतुथऽपि म gata” —efa एवं तरि, प्रतिषधोमिधिषयः स्यादिति चत्‌। मेवम्‌। षथस्काश- ११८ | कालमाधवे विषये चरिताथैलात्‌। ag विषयं दशयति कात्यायन “afargq संगवादृष् प्राक्‌ चेदावन्तनाद्रषेः | खा पौणेमासो faster सद्यस्काल-विधौ तिथिः- ति ॥ भाव्यायसंग्रहकारोऽपि,- - शश्रश्ाहितिश्चस्तरणोपवासाः पू्रेते खलु पौणमास्याम्‌ | श्रावत्तनात्‌ anata पवे-सस्धिः aaa’ यागः क्रियते समस्तः--दति ॥ राप asta, “पौरमास्यामन्बाधानपरिस्तरणापवाषाः सोवा सथस्कालायां सै क्रियते"--टति । सङ्गवावन्तनयोर्मध्ये पौणेमासो- प्रतिपदः wait शति, पूर्ीदाहीवेचनेः सन्धि-दिमात्‌ पूवधुरन्वाधाना- दिकं प्राप्तम्‌ | तश्च स्चस्वाल-व। कये. सन्धि-दिने Bat । , मम्‌, $ गे विषये सि-दिनात्यरदिने यागउक्छब्यताम्‌। तथा सल्य- पराहादि-खन्धिष्विवाचाधान यागयोादिमभेदाभविव्यति। श्रसि चाच germ, वाभसनेयिनामो दृ े विषयेऽन्वाधनोत्कषे खति चागस्या- पुक्ष्टलात्‌ | मेवम्‌ । श्र य-यतिरेक-रूपाग्यां विधि-निषेधाभ्यामस्ाः ् हायानिवारितवात्‌। तच, सदस्काल-विधयोऽन्यरूपाः | प्रति- एषतु श-प्रतिपेधायतिरेकषूपाः । एवश्च सति, प्रतिषेध-वाक्ये षाव- काशं भवति | श्रभावाश्या्यां विशेषमाह द्ध णतातपः,- “featat Feqent चेत्‌ प्रतिपद्‌्याऽऽ पराडिको । णी कयि र ज “५० क-म # तदेव,-दति qe THs पाठः। दितीयादिप्रकरथम्‌ | ३१९ श्रश्वाधाने Mae परतः साम-द्रनात्‌"--एति ॥ साऽयं विरेषोगाश्रलायनापसम्ब-विषयः। किं तु बौधायन-मता- मुष्ठायि-विषयः । श्रतएव भोधायनः “fata जि-सु्न्ता चेत्‌ प्रतिपद्‌ याऽऽ पराश्क | ATTA चतुद WT परतः साम-दशनात्‌ ॥ AAEM रतुयामा श्रमावास्या न दृष्छते । श्रोभूते प्रतिपचेद्यात्‌ पूवीं तत्रैव कारयेत्‌ ॥ ag" च सन्णा feAler लय-कारिौ | चर्रिष्िरिमायां स्यादत कश्यारिकौ क्रियारतिः एतेषां वचनानामयमथेः। श्रि चतुद गो VT, श्ररमयादवाग- BATS BRIM ततणएवापराह-व्या्यभावाच्छराद्धयाच्वाघधामाय at qaimcen यद्यपि निमित्तभावं न भजते, तथापि प्रतिपदि इितो- यार्था wat wea दृश्यमामलात्तद्‌ शने चेनि षिद्धवान्‌ प्रतिपद्‌ युतायाममावास््ायामिषटिः, खन्पामावस्योपेतायां Weal Ag न्वाधामादिकं कन्तव्यम्‌,--इति | एतद वाभिप्र्य सत्यमनरे,- | “श्रादिव्येऽसतभिते चन्द्रः प्रतोष्यामुरियाद्‌ यदि* | प्रतिपद्यतिपञ्निः स्यात्‌ पश्चदण्मां यजेषलदा?-एति॥ शद्ध वशिष्टोऽपि,- “न्दौ fred पयसि grange विधः । यदेगणं wa तिन्‌ पश्चादपि हि तदमेत्‌"-एति। # यदा+- इति मु° THR पाठः। ३९०१ कालमाधते ` श्रस्यायमथेः। यदा सन्युण-चतुदेश्यामविचारेणामावास्या-गु द्धं शला ऽन्धाधानादिकं wet इविनिवोपं करोति, कते तस्ितुषकाले पूर्व स्यान्दिशि चन्रमाउदेति, तदा न .दथे-कमे भवितुमरति | दशेकालख्या प्रा्नवात्‌ । कन्तु कालापराधं निमिन्तौरृत्य दभे-देवताश्रपनौय दाचादिगण-विथिष्टान्यन्यादि-देवतान्तराणुदिश्य हविः-प्रदेपेषिहितः। तदेतत्ते AT-BAT yaa “यद्य हविनिहपतं पुरलाषन्रमा- mala तण्डुलान्‌ विभजेद्‌ ये मध्यमाः खस्तानग्रये दात्र पुराडाश- मष्टाकपालं Fare स्यविष्ठासानिनराय प्रदात्रे दधंचरं ये चादिष्टा- स्तान्‌ fous भिविपिषटाय wa चर्‌" टति। Bd दृष्टान्तः । हविषि fred सति ततजध्वं पूस्यान्दिभन्दावुदिते aff दशं-कर्म- विधेयदेगु्मुक्ररौत्या wafeaa, तदेव iru safes पश्चिमदिशि चन्दरादये भवति-दति। एतदेव बोधायन-मतमुपेःदलयति अतिः | “'यस्िन्नहनि पुरस्तात्पश्चात्‌ Brat दृ ते तदशवजेत--दति | sea: | सिनौवादां पुरसता्र-दशनं भवति, दितीया-ध्ायां प्रतिपदि पञ्च(चन्रादृश्यते, तयेरुभयोमध्य-व्तिनय कुक दिविधमपि श्र-दशनं मासि, श्रतप्तसिन्दिने यष्टयम्‌,--दइति। चद्र-दुदनापरे- तायां ्क्षप्रतिपदि यागानुष्टान प्रायञ्धित्तमाह कात्यायनः, ae “यजनोयेऽहि सामसेदारण् दिशि दृश्यते। तच व्याइतिभिहगवा दण्डं दद्ाद्धिजातये"--दति ॥ ` शङ्-दशम-रारित्यमेवाभिप्रत्य बौधायन-कारिकासु पद्यते “save प्रतिपदादिभवास्तु नाश्यः Wale वा यत्र भवन्ति त्यात्‌ | दितीधादिप्रकरथम्‌ | १९९ Sarg नाडोषु दिनस्य पूवः Hey ङ्गौ च भषेह्ितोयः"-- एति | wry: | श्रमावाख्या-तिथेः संवन्धिनोषु नाडौषु Surg षतौषु तस्मिन्दिने श्रस्तमयात्‌ va प्रतिपत्‌-संवभ्धिन्योमाशयः सप्राष्ट वा धि भवन्ति, सदा तदिनमिष्टेरलं याग्यम्‌ । साऽयमेकः पक्षः । श्रमावास्ा प्रतिपरो यद्‌ aga, तदा दितोयः कन्पोभवेत्‌ ; श्रमावाखायामण्वा- धाय साम-दग्न-र हिते प्रतिपदिने यागः कयः-दति। RA मरेऽपि,- ॥ “श्रवागसमयार्‌ यत्र दितोया तु प्रदृ त्‌ । तच यागं न कुर्वीत ASAT पराङ्मुखाः दृति ॥ दौघायन-मतामुसारिणामन्ाधामवह श-श्राद्मपि ख्पामावासो- पेलायां चतु यां कर्ब्यम्‌ | तथा च बोधायननाक्रम्‌,.- "यदा चतुदशोयामनुगौ यम मुपूरयत्‌ । HAA VAAN तदेव WAIVE | चतुद श्यां चतुयामे श्रमा TA म दृत । ana प्रतिपद्‌ aa wa कव्यादिकीौ क्रिया”--इति ॥ eae यामे श्रमावाश्या BUT म दृते, किन्ववमानं GUT सा च परदिने चौयत, तदानीं चतुद wat श्राद्धमाचरेत्‌ | > ॐ aa, चन्द्र-दश्रनेपितायां प्रतिपदि दृष्टिः सनात्ताता | तथा, श्‌ ्रतपय-त्राह्मणम्‌ । “यदहः पञ्च चग्रमाश्रश्युदति तदहयजश्रिर्मो- होकागभ्यदेति"- इति । तैत्तिरौयब्राह्मणमपि । “एषा प्र मुमगा- नाने एिदमभि यजमानं पशाबन्रमाभ्रभ्युदत्यिनग्रवासी "लोक मण्टड्- 41 ३२९ 0 कालमाश्वे भैवति"--दूति i sah) येयमिष्टिश्नद्र-द्नेपेते दिने क्रियते, सेयमिषटिः सुमनःशब्द-वाच्या, तादृकनोमिष्टिं saa यं यजमाम- मभिलच्छ तसमव दिने पञ्चा्॑न्रमाउरेति, तस्मे यजमामायास्मिम्‌ , लोके सष्धद्धिभवतोति | बारम्‌ | तदेतद ति-इयं बोधायन-मतातु- सारि-यतिरिक्र-विषयम्‌। एतदेवाभिप्रेत्य प्रतिपश्तुर्थां शे यागउदाइतः। नमु, बौधायन-व्यतिरिक्रानामपि षन्द्र-दश्न-याग्यं दितोवा-युतं प्रतिपदिनमिष्टौ निषिद्धम्‌ । तया च सतिः, “qqursa चतुर्थे तु काया नेष्टिदिजान्तमेः* | + दितीया-षरहितं यस्मात्‌ दूषयन्याख्ललायमाः”--इति ॥ तदेतदावस्नन-तत्‌ पूवेकालयाः सन्धौ सति द्रष्टम्‌ । श्रपराहादि- सन्धिषु पम्बैचतुथदयषटावप्राप्तलात्‌ | तदेवं प्रतिरूपायादृष्टेः कालो- निशूपितः विषृतेस्तु कालोमिरूप्यते । तज काल्यायमः,- | “mamma प्राग्यदि पवसध्धिः छता तु afer प्रकृतिं विषृत्याः | ततैव यागः परतेायदि स्यात्‌ afer fawn: प्रतेः परेशः" दति ॥ श्ावर्सने ततः पुरा वा पव॑सन्धो तस्मिन्‌ सस्धि-दिने प्रथमे प्रति- -यागं कला पञ्चादिषृतिसंवन्धौ यागः कन्तव्यः। यथावन्तमात्परतः सन्धि act केवल-विकृतियागः सस्िदिने कन्तव्यः, प्रछतियागस्तु सन्िदि- ण ^ ~ Ng A ~ ~न cree ne ween eet Rete wy e fa is wa auafefeaaa:,—rfe qe Tas वाटः। + gua,—xfa afer qe gaa | दितीगदिपरश्रयम्‌ | wt भात्यरेदुररष्यदयषेः | श्रावतमे, सतः पूरवकाले, परकाले वा धन्वि fate भिष्पि परेषु सन्धि दिनएव विषते रसष्टामम्‌ | mete पूरवौकरौल्या ससधदिने परेथुखानुषटानं ्यवतिष्ते। rete wiret द्पूेमासौ wafer, “शष्राग्रमेकादशकपालं निवपेत्‌ प्रजाकामः"- दादयः काण्डान्तर-पटिताः काम्यष्टयाषिशतयः | तज, ' प्रहतिवहि- हतिः कर्भव्या"--दति न्यायेम विङतौगामपि सन्धिरिनात्‌ परेषु कदाचिदनुष्टानं प्राप्त, तदेतद्‌ राते न वचनेन मिवाण्ेते | दष्टि-विङृति-न्यायः पश्एविरृति-खामविरुत्योरपि द्रष्टः । पश्रुनां aan: पशः wala) | “area — भति कामः"--त्यादयः काण्डाम्तर-पटिताः काम्यपश्वाविटतयः। साम॑ यागानां ्ेवामप्नटोमः प्रतिः | उक्यषो इश्तिरा जरादयः विशतः | जिविधानामिषटि-पश-साम-विशृतोमां Yaa कालः | तदेतरापशम्ब- are ¦ Cage यदि पद्मा यदि Baa यजेत, शाऽमावाद्यार्षा* पौपमास्यां वा यजेत"--एति ॥ भ्रषापि पूववत्‌ प्रतिपदि arf दिि-पाप्ौ agree पुनः कालोविधौयते तस्ादिरतोनां परव are, —tfa खितम्‌ | नलु. प्रहतर्यधाकर-कालात्कालान्षरं कचित्‌ सार्यते, ““वोडगेऽशन्यभीषेष्टिमष्या पश्चद शेऽहनि | शतुरं गे लघन्येषटिः पापा मप्तदश्ेहमि"-- एति ॥ sera | ya परतिपदरिममारण्च गणनायामागोमि प्रतिपदि षोडशं Bed a ena + शमावाम्याया--द्रति ° cee WIS! | RRB कालमाधवे भवति। तचेषटिरमोष्टो्नमा । तत, प्रवेशिन्‌ पञ्चे दिने मध्यमा । ततः afer चतुदंेःइनि जघन्या । तदेवं काल-चयं विहितम्‌ । उसम- कालात्‌ षोडशदिनादृष्येवत्तिमि सप्तद दिने प्रतिषिद्धा वाम्‌ ।. तचोन्नम-मध्यम-पक्तो शास्तौयो | farts दृद्धियाभावे सद्यत्तमः परः प्राप्नोति । एकस्मिन दिने ate aff मध्यमः पक्त: प्रभ्रोवि। जघन्य-पक्तस्त न गशास्तौयः। दिन-दय-चयाभावात्‌ । श्रताजघन्य- ्ष्दोनिषेध-विवक्षया प्रयक्रः, न त पक्लान्तर-विवश्षया* । na, तिथि-ष्ड्धाविष्टः सप्तदशो तिथिः कदाचिद्भवति, तत्कथं, “grap ayzasefa’—efa प्रतिषेधः। नायं दाषः । श्रन्प-तिथि- wai यदा षोडशदिने श्रमावास्या द शघटिका सप्तदशदिने प्रतिपदे तदानीं प्रतिपदतर्था शखयेशटि-कालत्-भाग्याऽनुष्टानं प्रसक्त॑व॑चनेन faataat । तख न्याय्यं, पूवा-षन्ध्युपेत-दिने एव इष्टेः कन्तश्यत्वग निर्णीतलात्‌ | यदा त, मह्या दद्या षोड ्रदिने श्रमावास्या ष्या aman दिने प्रतिपत्‌ सम्पृणा, तदा न प्रतिषिध्यते | aa, बौधायमेन जयादश-सप्तद श-दिनयेरन्वाधानं प्रतिषिध्यते ; ““यशौपवसथं कमे IATA FAN | भवेत्‌ ante वाऽपि तत्मयन्नेन वजयेत्‌"--दति ॥ wa, une प्रतिपदिनमारण्य पञ्चद शरदिनमौ पवसयस्य सुस्थः कालः, तियि-्षये चतुदं शन्दिनिम्‌, तिथि-खद्धौ षोडश्रदिनम्‌। तथा SO । wie. # नत्वषोक्ाथपत्तान्सर विवश्या,-दति विण yee ara: | † भ्नाक्धाईगष्छागप्रसक्कावनेन वचनेन faqraa,—xfa विण पुरक प्राठः | fedtarfironcaa | १९५ < ति, Watew-aagwer, wafmta नासि, तत्कथं प्रतिषिष्यते,- शति चेत्‌ । एवं तद्ययमप्रसाप्रतिषेधामित्यानुवादाऽस्त॒ । श्रि चाप्रसक्-प्रतिषेधरूपोनिध्यामुवादोषेरे, “a एयि्यां नान्रौसेन दिष्यग्निसेतथयः"--एति । gaa पवप्रतिपदोः सन्धिमुपजोष्याग्वधानेष्टि- कालौ व्यवस्छापितो । तत्र, fafa-ea-egt afa-fara fafg- दिशेषमाह काल्यायमः-- “परेऽ ङि घरिका-न्युनाख्थेवाग्यधिकाख या, | तददधक्ग्ा पूवक्िन्‌ दास-षद्ौ प्रकन्पयेत्‌”--इति ॥ लोगासिगपि,- भ “fora: परस्याघटिकाम्तु याः U- युनाम्तथा चाभ्यधिकाम्ह॒ तासाम्‌" | ag वियोाञ्यश्च तथा vars हासे च द्धौ प्रथमे fea तत्‌" एति ॥ पूेशरमावा्या पश्चदश्घटिका परेद्युः प्रतिपदपि तावतो, तदा यथा- खितवभेषेपजौवय षन्धिव शेयः । यदा प्रतिपुद्‌ः षट्‌ घटिकाः सोधक, तदा चरिका-चय-डराखाऽमावास्यायां ame: तस्म योजितं दादश्रचरिकाऽमावास्या भवति । तदाऽऽवन्तमात्‌ oa सन्धिः सम्पद्यते | qaag न्यायेन घरिका-अ्रय-टद्धौ याजिनायामष्टाद शघरिकाऽमावा््या भवति । तथा ष्यावैन्तमादूध्वे सम्धिमवति । carat afr विश्वाय तदनुषारेशान्धाधनेष्टौ श्रनुष्टातय्े | [क या an FG es Teen rier Eg न 9 क) न + [ ष , ge ed ॥ # यासाम्‌+--ढति fac cera पाठः | {1 तदेब,--दरति विण THR पाठः| १९९ क्ानमाजेषे cat fe-farere: | मु, दटि-कालबदरहण-कालेऽयम frame: । पके-प्रतिपत्‌ सण्ध्येपजोवनेन प्रहृततवात्‌ | तथा च इडूगागये,- “पूणिमा-प्रतिपत्‌-सम्धौ TE: सष्य-मण्डलम्‌ | qed weuag दशेप्रतिपदन्तरे”--षति॥ ब्रह्मसिड़न्ते- “यावान्‌ कालः पवणः खाश्ञावाम्‌* प्रतिपदादिमः। रवोन्द्‌-ग्रदएेऽनेद्टा स पु्योमिश्रणाड्ूवेत्‌"--रति ॥ श्रनेहा कालः। बाढम्‌ । यद्यसि स्ध्युपजोवने, तथापि fare त्यां शस्य तिथि-विषयय्याभावादस्िम्‌ प्रकरणे म तदयाग्यम्‌ । कश्लव्य- विशेषस्दरपरितम-प्रकरणे निरूपयिष्यते | wou दति areata काल-निणये दितौयादि-तिथि- ` नि्णयाख्य चतुथं प्रकरणम्‌ ॥०॥ रथ प्रकीेकास्यं TTA प्रकरणम्‌ । ह नोय-शतुयाभ्यां प्रकरणार्थं प्रतिपदाधाः wesw षवा- किथयोनिर्णाताः । श्रथ प्रकोएकरूपे पञ्चमप्रकरणे गचच-योगादयः काल-विशेषेषु कन्त य-विशेषाख dea निरूप्यन्ते । wari तिथिवत्‌ ee क क न 9 ~~ = one * तादत्‌,--दइति qo Gere पाठः। † गक्त॒श्रविषोषादयः,--दति मु ° एसतके पाठः | पकीवेकप्रकरम्‌ | ३२७ . |, सम्पफ-मलत्रे सन्देहाभावात्‌ खण्ड-भकमे false । घ च मिण्योदभिताविष्यधमान्तरे,- “उपाषितयं aay यस्िसरसमियाद्रविः | युख्यते यज वा राम, मिननोये शशिना ey’ —efa | श्रचारमययागोनिशोययागस्ति धोग-इय प्रयोजकम्‌ । श्रसमय- UAT, कल्पः, मिभ्नोययोगोऽनुकन्पः योग-दइय लसे सत्यनुष्टाग- मतिप्रशसम्‌। यदा तु पूरवः केवलेरनि गनोय-योगः परेयुः केवलेाऽस- मययोगः, तदा मुख्धकल्पासुसारेण परेदुरवेपवासः। तथा सति, प्रातः षङ्न्पय-काले waeugranty saa fant — श्यते,-द्ति ्थोतिःशास्त-सिद्धस्य शगि-योगस्य faafenee नखकर-मह्वावमाबमभिपोयते,--इत्यवगन्तष्यम्‌ । दिमदयेऽ्यलमय- योगाभवे निज्नौथ-योगेग पूवधुरेवोपवासः! तदार सुमन्तुः. “यजराद्धराज्रादर्वाक तु नक्त प्राणते तिथौ । तश्नस्षच-प्रतं कूर्यादतोते पारण भवेत्‌"--एति | ary तिथिष्िवेकभक्-मक्रयो मध्याङ्क-प्रदोषु-व्याक्निग्यां नियः | किनं पवास-मस्तएव ACHAT: HAT | ATM स्बन्दपुराणे.-- | ` “तजर सोपवसेदृके यन्निभोधादधोभवेत्‌ | | उपवासे यदृक्त rag नकेकभक्रयोः"- एति | ay विष्णुघमाकरे- “सा तिथि नक्त यस्यामभ्युदितेारविः। तथा काणि कुर्वोति हाम-टद्धौ न कारणम्‌"---इति ॥ ` तदु पवास-तिरिक्र-तरता दि-बिषयम्‌ | यदपि बोधायनन्वचनम्‌,-~- gre कालमाधवे “at तिथिस्तचच aed यथ्यामभ्युदितेरविः। बद्धमानस्य प्श्य होने aaa प्रति"- इति | तव्पिह-काय-विषयम्‌ ॥ यदपि माकंण्डयेनाक्रम्‌,- “तन्न्तचमाराचं यस्िन्नसमितेारविः। afaaaia सविता aged भवेदिनम्‌”-- दति ॥ Terra: | दिषिधानक्तच-संवन्पौ काल-विगेषः, श्रहोराजादिनश्च। तचोदितं कर्मापि दिबिधम्‌, ¶रोरा्-साध्न्दिगि-षाधयञ्च। उप- वासेकभक्रादिकमराराच-सध्यम्‌ । यद्यपि, विशिष्ट-काल-निष्याद् rn ee दः खरूपं, तथापि तसिन्नहारातरे भाजमान्तरद्ेक भक्रादि-नियम-पातितया भोाजनान्तर-परित्याग-सहितद्यैव माजन कभक्ादि-खरूपलादहेराच-साध्यवमण्यविर्द्धम्‌ | दिनमाच-साध्यानि तु दान-व्रत-श्राद्धानि, तेषामदन्येव विधानात्‌। तचोपवा सादौ are- चाऽदहराचग्ररोतवयः। व्रतादौ तु ares दिन्गुदोतयम्‌ । श्रहो- TAG AI, छर्यासलमयकाले मक्च-याध्या सम्पद्यते | दिनस्य तु माल्षचत्, खयादयं नक्तचर-व्या्या सम्भवति,- टति। यद्यपि, 'यस्मिन्न- दति सविताः.- इत्यत्र खयादय-कालें नच्चन्न-सडूवमाचं प्रतोयते, म a परिभाण-विश्षः ; तथापि, चि-मुहृन्त-परिमाणसय तिथयो कप्त ल्व किदेवाचानुसन्धेयम्‌ । | ” 4" दान-ब्रतवच्छराद्धेऽपि नाक्तव-दिम-खोकारे maarerara- -मक्षचेऽपि श्राद्ध प्रसज्येत । मवम्‌ । श्रपराहस्य श्राद्ध-काल लेन तहापरपेकितलात्‌ | तथा च सतिः, 9 1 ee * तिधिषः-द्ति fac एके ura: | ~ ee er aor = ~ ~न परकौबंकप्रवरवम्‌ । Re “गमे aft येग पराप्तः कालस्तु कर्मणः | मरचच-कार्याष्यतरेव तिथि-कम तथेवच"--दति ॥ मसनेनेव न्यायेनेकभक्रे मध्याङ्ृ-व्यापि-भल्त्ं ong we गोयम्‌ । खपवास-मशबसयेवेकभक्रे प्रतिपदोक्षलात्‌ । यदपि सति वचनम्‌, | “तिधौगामम्तिमोभागस्तियि-कमस्‌ पूजितः | खत्ता पूवव भागस्तु कल-कमंसु पूजितः"-- इति ॥ . तत्र, तिथन्तस्य पूज्यते दान-व्रत-विषयम्‌ । नचय-पूवभाग पूज्य उपवासादि-विषयम्‌। उपवासा दि-थतिरिक्रि तु देषे कमणि, गस- अस्याणयन्यभाग-पूज्यतं TINA । मठच-विगेषेषु were लिङ्गस्य, “श्रवणेन तु यत्कमं उन्तराषाढ-सषयुतम्‌ | संवत्र-कतेःऽध्यायस्ततच्तणादेव नश्यति ॥ धनिष्टा-संयतं कुर्या्रावणं कम यद्भवेत्‌ | तत्कमे षफलं विशादुपाकरण-संश्नकम्‌”- ति fafagare | amy तु aw fefare पधि यम्र-यापि HTT T AE “ षायङल्षादि-याधियाद्या। यदि यागः gtafamteard aqayy® wat परेदुरहनि पारणं प्राभरयात्‌, राजौ uae निषिद्धवात्‌ + ` शतेाऽशन्येव व्तीपान-पारणं ब्रवच्छास्तं पूवधुदित्ररे सायङ्लादि- चामं प्रयोजकं awa तस्मादिष्कमादि-योगरूपवाषारौ पूवे ret नीक मि = | । । 1 emanate +~ ~~ -जेजकोरीोि अणि को नकि ज जक (नय me ५७७ न ~ ~ + भन oat ५4५ ee Eee सजा = =-= ज # प्राप्रयात्‌+-- परति मुरकण पएुखकयेः पाठः| 42 १९५ | कालमधिवे विद्कोग्रहोतयः, दान-बरतयोरदय-्याप ang, sige तु कष काल-यापौ,--दति भिरतष्यम्‌ । बव-व[लवादि-करणानान्ति् दधे-परिमितलेम fercererfteng- TRIM | तस्मादुदथेऽलमये वा य्िन्दिभे करण-सद्वावः, तद्धि- aa दिने तत्कर्मानुषटेयम्‌। यद्‌ा तु सायंसन्ध्यामारभ्च परेदयरहथात्मागेष करणं समाप्यते, तज कथमिति रेत्‌। तदा, भद्रा-करणेक्र-न्यायेन सवेषु .करणेषु निणयः.--इति ब्रूमः । . भद्रा-करणे च निर्णयोभविथा- करे भद्रा-्रते पयते,- ' “afafzt wags afavaefa भारत | उपवासस्य मियमङ्कर्यान्नारौ नरेाऽपिवा ॥ यदि राजो भवेद्विटिरेकभक्ं दिन-दये | कार्ये, तेनेापवासः स्यादिति पौराणिकाभिधिः॥ प्रहरस्यापरि यदा स्यादिः प्रहर-बयम्‌ | उपवामस्तदा कायएकभक्म्ततेाऽन्यथा"--एति | उदयादारभ्य यावदस्तमयं विष्टि-सन्तायां नास्यपवासे सन्देशः | यदा तु प्रहरमाच विष्ट्नासि तश्यापरि प्र्र-अयं विष्टिभ॑वति, तदा हःक्-रिन-याप्तभद्रायाश्रभाषेऽपि एकदेश-यापर सद्भावाद्‌पवासेा- ष्वः | “्रन्यथा"-दत्यनेनेकदे श-व्ा्यभाषोऽपि Frater: | ate Te धघमनगन्तरतोन-व चमा दिनदयेेकभक्रं कार्यम्‌। यस्तु भद्राजतं सङरूपाहोराजसुपोषितुं न श्यात्‌, wel भद्रा-यक्र-घरिकाड भोजनन्परिव्यजेत्‌। भद्रा-रहित-काले भुक्ताऽपि उपवासाञ्न She? | तथा च भविष्धान्षरे waa, — TATU TET | ३३६ ^ शातः Gey तामेव ब्राह्मणं च सशक्तः । ¢तेयुद्धौत राजे, यावह्भद्रा म जायते ॥ श्रद्वाऽन्तेऽपि भद्राया कामतोवाग्यतः whe: | म्‌ fafexwaq प्राज्नोयावःह द्रा प्रव्लते--एति॥ WME यद्‌ भद्रा-प्वेशस्तदानोमेकदप्र भद्रा-योगिनो- दिनस्य तद्‌ तारेलादग्रकषस्य HATHA प्रागेव भोजने प्रप TAT पूजादेरगुषटेयलाङ्धदरा-रहितेऽपि काले पूजादिकं ग बिरध्यते। यदा ह भद्रायाश्रन्ते YS, तदा-कमे-काल-व्यानि-णस्त्राद्धद्रोपेतकानल एव पूजादिकं aR पच्दयऽपि भद्रा-युक्र-घरिकास्‌ न fafyRe- येत्‌, maga भद्रो पवा, पूयते | | बवादि-करणेषु कदापि विगेषस्य शरास्तणा नुक्षवात्‌ भद्रायां HT न्यायस्यातिक्रमे कारणाभावाशायमेव निणेध-प्रकारः वाऽपि योज- ae) न च्च, तिथि-नशूच-योग-करणानां werent नियं शवा तदन्सःपातो शस्तीय-कमंपयागो वारः कुतउपेकितिः,- efa शङ्ूनोयम्‌ । श्रहाराच-परिमितल्न वासरे सन्द हाभावात्‌ ॥ aga न्षत्र-याग-करणानि निर्णीतानि ॥' अथ सक्रान्तिनिर्णयते ॥ मेषादिषु दादशराभिषु कमेण TYTA: ख्यस्य SHAT AT rm, = क्रमणं प्रवेशः संक्राल्लिः । ्रतसतन्तद्रायि-नाम-पुरःसरं सा संक्षानिये- परिश्ठते। राश्यश्चामो, मेष-टष-मिथुन-ककट-मिंह-कन्या-तुलौ- दृशिक-धनुर-मकर-ङभ-मोन-नामकाः। तेषु दाद रसु चारि जिकानि भवनि । तजेकेकस्िंस्तिङे "क्रमेण वचर-खिर- दिखमावाखयोरा्रवः । इदयं ' कालमव तथाच, चठुधु चिकेषु मध्ये ये मध्यमाट़वभ-सिंड-ठचिक-कु-नामकाः श्िरराश्यञ्चलारः, तेषां विष्एपदमिति* माम खतिषु प्रसिद्धम्‌ | ये बन्तिमामियुन-कन्या-धनुर्‌-मौन-नामकादिंखभावाराश्यसते षड़- ्तिमुख-ं्नकाः। ये पुमः प्रथमे मेष-ककट-तुला-मकररूपाञ्- लारख्लराश्यः, तेषु मेष-तुले विषुव-संश्नके। ककंट-मकरावयन- dwat । तदेतत्‌ सवं ठद्धवषिष्ठ se — “wat दं विषुवे दव चतस्तः षडोतयः | चेतसो विष्णपद्यश्च सक्रा्योदादश् सताः ॥ मषा ककट-मक्रान्तो इ ्लूदग्‌दकिणायने। विषुवे तु तुला-मेषो गोल-मध्ये ततोऽपराः | कन्यायां faut मौने vate रवेगेतिः | षडग्नोतिमुखाः amr, षट्‌ शोतिगणः फः ॥ aa-afan-faey कुम चेव रवेर्गतिः | एतद्‌ विष्णुपदं नाम विषुवादधिकं फलै--ति ॥ विषुवाभ्यामयमान्यां च युकं राशि-चतष्कं ¡ गोलष्त्यभिधोयते । स्र, मेषाख्य-विषुवश्य कं टास्यायनस्य च मधे विष्एपद-संजञकोटषभः , षड्जञोति-संकं मिथुमञ्च तिष्ठति । तथा, ककंटास्यायनस् तुलाखय- ` विषुवस्य च मध्ये मिंहट-कन्यके। तुला-मकरयोर्मध्ये ठिक-धनुषठो | एवमन्यदणदादारम्‌ | गाणषोाऽप्यार,- Se RN ०० भ ४००. , † रग, एन्द्र प्राठः | | साग्रिचक्रः- दति विण gee ara: | प्रकोजेकप्रषर वम्‌ | शड्‌ “Fara विष्णुपदं षडशनोतियुगं इितसभे त॒खा-मेषो । विषुषमधे दकिणमयने सौम्यं ai खव्य"-एति | भशष्दवाश्यारािः। खिररा ग्नौ fat छययं सति विष्णुपदं भवति। दिखभावराश्नौ aa fea सति षड भो तिसुख भवति । त॒ला-मेष-इथे qa (wa सति विषुवं भवति । ga ककंटकं दक्तिणायमम्‌ । ai मकरे सौम्यं सोमदिङ्नामकमुन्तरायणम्‌। Ata: swe: रा्योव्यवद्धिध- ते। तद्राशि-संवन्धन्तद्राशि-सक्रान्तोमामपि maa नामानि | तासुच daring हामश्ञानादिकमन्वय-वयतिरेकाग्यां marae — “संक्रान्तो यामि दन्तानि दवय-कव्यानि दाठमिः। तानि नित्यं zara. wasnt जन्मनि | रवि-सक्रमण पुष्ये म स्लायाद्यदि मानवः | सप्तजग्मसु रोगो खाद दुःख-भगोह जायते"-एति\ खानदानादिविष्यङ्ग्ते संक्रानिकाले मुख्यकम्पस्याषमवादनु- करपएवादन्तव्यः | तदा दवलः,- | “क्रान्ति-समयः waren: पिशितेक्तरैः | तथ्ागादणधशचोध्यं जिशन्नाद्यः पविविताः?- दति ॥ ` शेाश्यवधानादत्यन्तवंनिष्टयेः पूर्वौ तर-राश्ोमष्य ग्यः भूवि परित्यश्य यावता काललेशरेनेष्सरराशिं प्रविश्रति, स लेगायाग-दृदि । विना मांस-दृष्या दुकच्यः। श्रताऽतष्टाने मुख्य रं्वन्तिकालासम्रवात्‌ सक्षाम्ति-सवन्धिनो पूरीसरकालौ ग्ररोतयो । मकान: rece कालयोरेकेकसिस्ति्रहटिकाः पुष्पाः, इति शामान्येनाक्तम्‌ । तत्र fanyare ठदूवसिष्टः,- ३६४ | grees “श्रतोतागागते पुणे ड Sxeqrauras | जिंशत्ककंटके arent विंशतिः सका" इति। छदगयनमतौतं UT भवति, द्चिशायनमनागतं Tee । जिधर रिल्यारिना तदेव खष्टौक्रियते | ककंटाख्याद्‌ दचिणायनात्‌ प्राचोना- स्तिंटरिकाः gun । मकरास्यादुक्तरांयणाद्ष्वेकालीनार्ि्रति- चरिकाः पुणः | हस्यतिरपि,- “maa faufa:* पूवा मकरे विंशतिः परा | aaa तुलामेषे नादयद्भयतोदशष"- इति ॥ | war जि्रहरिका-वादिना सामान्यवद्मन विरोधः शडूनोयः। सामान्यवचनस्याभ्यतु्ा-परलात्‌ । विशेषवचमोक्रो घरिका-सडधोषएव प्रणतः, “यायाः सन्निहितामाद्यस्तासाः पखमाः सताः" tia देवलेनोक्रत्रात्‌ । केनापि निमित्तेन सन्निहित-घरिकाखनुष्टा- मावन्मषे द्रिका: पर मावधिलेनान्यन्‌ज्नायन्ते। षड़शोतिषु ततो- $पि Qeaafuare टद्धवसिष्टः- ““षड़ शोत्यामतोतायां षष्टिरक्रास्तु नाडिकाः"--एति | विष्णपथ्यां प्रशस्तकालं सएवाह,- “qurat विष्णपद्याश्च प्राक्‌ पञ्चादपि षोडश्न"--दति | aural पूव करो पुकालो निर्णोतो । ताञ्च dare कदाचिदङ्ि भवन्ति कदाचिद्राजौ भवन्ति। तद्रदादनुष्टान-मेदमादइ बद्धवसिष्टः, पी, + a ne ~~ # fawfa:.—xfa fae gaa qa) परकोबषपकरथम्‌ | दश “शङ्कि संक्रमणे पुष्पम wel प्रको नतितम्‌ | राजौ amare भागोरिनाडं शान-दानयोः ॥ श्ङ्धराबारधससिम्‌ मथ्याङृष्योपरि fire | HE eae चोद्धमुरयात्परर-दयम्‌ | qa चेदधेराजे तु यदा संक्रमते रिः ॥ meferse पुण्यं मुक्ता मकर-ककंटौ इति । fe यदा संक्रास्तिभवति, तदा arene: que, राजौ संक्रमणे पूर्ौश्तर-दिनाष्यैयोः पुण्यत्वं विदधता वचनेनाथोद्राजौ सान- दानादिकं प्रतिषिध्यते। एवं सत्युदयागन्तरभाविमि रिणाथभे gaara प्राश्यं बाधिलोत्तरभागऽनुषठानं भवति । श्रसमय-प्राौन- सण-भाविन्युश्षरायणे चोप्तर-भाग-प्राशस्यं परिश्चश्य पूरवेभागऽनुषटा- तव्यम्‌। उष्र-भाग-प्राज्नम्यन्त्‌ मध्याक्कादि-संक्रमण-विषयम्‌ | तवराह- वयव ₹रेयोपादेथयोः Tarawa, सम्भवात्‌ । श्रनेनेव न्यायेन कक॑टेऽपि मध्याङ्भाविनि पूवभाग-प्राश्ल्यं भवति । ्रणमथ- प्राथोम-भाविषु षर ग्रोतिमुवव्वणन्तरभाग-परा्स्यं परित्यज्य मकर- ,. न्यायेन पूर्वभाग-प्राशस््यं विधातव्यम्‌ । उदयानन्तरभाविषु तेष वशनाम्तराविरघनोन्त रभागएवारुष्टान-सम्वान्तदिरङं TSAI wei न विधोयते। उभयभागप्राशम्ोपतेषु विपुवदरिष्णुपदषु मध्य. भादिषु पूरवेोत्तर वा खेच्छयाऽगुष्टातव्यम्‌ । छउदयानकरभाविषु तेषु Gaara aime बाध्यते । श्रस्तमयप्राप्रषु तेषु उश्तरभामे- qe ared—. ` SaaS] रवेवारानादो TAT तु संक्रमे ॥ शरकंमभ्यचयदषा साऽद्‌ःखौ सुखमशरुते “दृति ॥ न्राततपः,- "श्रयनादौ सदा दयं Za मित्य ह च यत्‌ | धडश्नोतिमुखे ठेव मेक प्र शनद्र-सग्ययाः"- दति ॥ १४४ कालमाधवे छक्रस्य सानदानादि-कन्तेयस्य संक्रान्ति-विशेषमुपनोव्य काल-वि- ग्रेषमाषह शातातपः.- “कुयात्‌ खुराऽयने मध्ये विष्एपदयां विषुवति | षड शोल्यामन्तभागे स्ानादि-विधिमादृतः--द्ति। गालवाऽपि,- “मध्ये विषुवति दानं विष्एपदे दक्षिणायने चादौ | षड्शोतिमुखेऽतौते तथोदगयने च शरिफलम्‌”-एति॥ श्रयनादिष यत्र यावान्पु्छः कालः पू निर्णी तस्त्र तावन्तं कालं त्रेधा विभज्य ay विषुवतोत्याद्वगन्तव्यम्‌ । तस्मिन्नपि मध्यादिभागे afafearat नाडोनां प्ररादाहत-वचनेन पुण्यतमलं gee । सक्रा- न्तिषु फलमाह भरद्राजः,- “षड्भोत्यां तु चदानं aera विषुव-दइये। दृ श्यते सागरस्यान्तस्तस्यान्तानेव दृश्यते"--दति॥ agatas:,— “saa arfegu च wea विषुषे फलम्‌ | षड गोत्यां wee तु फलं विष्णएपदेषु च”--दटति ॥ लेषादि-संक्रान्तयोयस्िन्दिने भवन्ति त्ादिनात्यवभ्यएकादथ- ferry. area fea मेषायनं इषायनमित्येवं तन्तन्नामाङ्धितमयन भवति । तसिन्नयने लामादिषु पुण्यकालमाह जाबालिः,- शक्रातिषु यथाकालस्तदोयेऽयने तथा | , श्रयमे विंशतिः पूर्वा मकरे विरतिः परा”-दति ॥ मकर-व्यतिरिक्रकादश-संक्रान्ति-सवन्धिषु श्रयनेषु तकत्‌-संकान्ि- CHARA A | Rey, वत्‌ पु्का लेऽवगन्नयः। भकरसक्रान्ति-संवन्धिमि eet संक्रान्ति Rees | aqui मकरायने प्राचोमाविंशतिघरिकाः wer, मकर-संक्रान्तो तु पाञ्चात्याविंशतिचरिकाः gor म केवलमारि- ल्यद्येव संक्रमायमे पु्छकालः, किं तु स्वेषामपि ग्रहाणां म्तज-रा्ि- सक्रमे पु्यकालेभवति | तदक व्याति; शास्ते,- “नन्ष्र-राश्योर वि-सक्रमे स्य- र्वाक्‌ परस्ाद्रम-षन्नायः । पुष्पासतथेन्दे स्विधरापलेय - गेकेव ATS मुनिभिः एभोक्रा । नागखतस्तः HVAT, कुजस्य बुधस्य तिसः पल-विश्व-युक्राः ॥ ‘argigaatafear. पलानि गुरोस्तु Ta WATT | नाद्यः gaa, घरिका द्णौतिः पलानि ata शनेखरष्य* | ्रा्यन्त-मप्ये जप-होम-दामं ` कूवंल्लवाप्राति मरेद्धधाम"-- इति ॥ gay | श्रादि्यस्य राशि-न चज-गमने Bala परतश्च पोर चरिकाः पु्छकालः । "तथा, चन्रखयापि घटिकंका मलानि अचादश्रा- * अष्यरेनाश्यः पशयप्रय॒क्ता गरोखतखः सपलाख AH | ~> हिनागनाद्यः पलसप्तयक्ताः प्रगेश्रस्याभिहिताश्च पएण्याः,- दति fao THe UTS: | 44 १8६ काशमा वाक्‌ परतश्च पु्यकालः। एवं, मङ्गलस्य घटिकार; qTweane quae: | तथा, we तिोधटिका्चतदं श पलानि पुणकालः | ृरस्यतेरपि साद्धदतस्ोघटिकाः सप्त पलानिं पु्कालः । Te चतसोचटिका पलमेकश्च पु्छकालः। ware द्राशोतिचरिकाः पलानि भप्त पुण्यकालः | स्कान्दे नागरखण्ड,- “एकान्ते ते मया प्रोक्ताः कालाः संक्रान्तिपूवंकाः । aay विद्ते विघ्नो" यतुश्चा्य-संचिता ॥ sagas यदृन्तं कुपारभ्योऽपि मानवैः | श्रकाल्तेऽपि हि तत्‌ सवे सत्यमक्तयतां प्रञेत्‌--इति ॥ हुति संक्रान्ति-मिणयः। ay ग्रहशं निर्णीयते। तज TEM, — “पूिमा-परतिपत्‌-सन्धो US: सषृण-मण्डलम्‌ | ग्रसते चन्द्रमकंश्च दशप्रतिपदन्तरे"-दति ॥ तज पर्वसाऽन्तभागः स्पशे-कालः प्रतिपदश्राद्योभागामोक्त-कालः | AM -बरह्मभिद्धान्त,- “यावान्‌ कालः पवेणाऽन्ते तावान्‌ प्रतिपदादिमः। रवोन्दुग्रदणानेष्ा स पुग्योमिश्रणाद्धवेत्‌"-इति ॥ ग्ररणानेहा राङ्-ग्दण-कालः | तच क्ष्मा इङ्धवसिषहः,- = ~ न्न -------- - ~ # विष्यतेऽनिषट- दति fre एरक TS | प्रकीरेकप्रकरथम्‌ । ४१७ “शङ्खा ताये* तु सभ्या Tats कोरौरवेषच | nat कोटि-प्रदामेन सम्यगदन्तेम यत्फलम्‌ ॥ TPS तत्फलं खाद्राह-ग्रसे भिश्ाकरे | दिवाकरे Gras दशसष्यमुदाइतम्‌”--इति | HQ Maes प्रथमा द्मपेलित-पदष्याहारेण sews | ATA | दन्दोयंणे सम्प्ाप्रे सति गङ्गातेयेऽवगाषनं कारिगादाण- शमं भवति, रवेग्हणे पतेद्गणं फलम्‌ | श्रयसेवाथेउपरितनेगाङक- येण wale. | व्ासाऽपि,.- “दन्दोलंगुणं Qe रवेदशगणं ततः | गङ्गातोये तु मष्पापे टन्दोः कारौवरेदश ॥ nat कोरि-प्रदानस्यां यत्फलं लभते मबः। ` तत्फलं जाङ्कपो-खाने राङ-यरर निशाकरे ॥ दिवाकरे तु शास्य द शस्य मुदाइतम्‌ । चमद्र-ङय-यरे चैव योऽवगारत जक्रवोम्‌ ॥ घ सातः Batley किमयमरते महोम्‌”--एति ॥ गङ्ा-यतिरि क्र-महानदौ-ताय लक्षगण-दग्रणक्तगणालम्‌ | गङ्काताय ` ह काटिगुणए-दश्रकारिगुणएलम्‌ ब्रु पुराएऽपि — an "तिस्ामयोमशापुण्छाः वेणो गादा च जङ्कवौ। , , गां ररोश्ाद्िकाद्पता गङ्गा vive! कौक्िताः"--एति॥ ee ae # APTA,—Efa fae THR पाठः। + कोटिसशङस्छ,- दति qe THR पाठः। { agreety,—efe qe एरक पाठः| १8८ काशमाधवे हरिसेशख्च हरोशौ । aff: पादः, afin । afer कश्च श्रहि- कम्‌ । हरोशयोरष्िकम्‌, तस्मात्‌; इरेः पादारोश्वरस्य भिरसख्च गां afar agri यद्यपि smmaa aren, a तु वेणो-गेदे, तथापि इंनिणागच्छन्तोति न्यायेन sien ee fafezarearcta गङ्गमावमविरद्म्‌ | यदा, ज ्ृवौ-जलमेव केमचिन्निमिन्तन wy गिरि-वायगिारुद्धतमिति wat तयोरपि मुख्यमेव गङ्गालम्‌ | तासु AVI सानं मुख्यम्‌ | तदसम्भवे नश्चन्तरेषु STAT] | ASM महाभारते,- “apres प्रकु त गरणे qa | । मषटानदोषु वाऽन्यासु सानं कुर्याद्यथाविधि? एति ॥ महानथोब्रह्मपुराणे दग्रा, "गोदावरे भोमरयो तुक्ुभद्रा च वेणिका, तापौ पयोष्णो विन्ध्यस्य afaw तु प्रकौन्तिताः॥ MATT AA च यमुना च सरखतो | विका च वितस्ता च विन्ध्यस्योन्तरतस्तथा"--इति ॥ महानद्यसम्नवे जलान्तराणयाह ण्ङ्ः-- ` “वापो-कूप-तडागेधु गिरि-प्रखवणषु च | मदां नदे देव-खाते Eee EAT ॥ उष्णोदकेन वा सायाद्‌ ग्रहणे शब्द्र-ङश्योः"--इति ॥ एतत्छवमभिप्रद्याषह यासः. “aq गङ्गग-षम्‌ तोयं सवे वयास-समादिजाः* | * qampaaites:,—xta fre पुसतक पाठः | PRATT | ४६ aq भमि-समं दानं यणे चद््-खगयोः"-- एति ॥ घुष्णोद कस्यातुर-विषयलं वयाप्रश्राद,- ““श्रादिल्य-किररेः पूतं पुनः पूतश्च वङ्किना | | HAAG: MAT यरदणेऽटषएवारिणा"--इति ॥ गङ्गा-तोयमारभ्योष्णोदकान्तेषु उन्तरोत्तरस्यानुरकन्पलमुक्रम्‌ | एतरेवाभिप्रल्योष्णोदकादिषु समुद्र-अलान्तेषु उत्तरोत्तरस्य AW माद्‌ माक्ण्डयः,- “प्रो तमुष्णोदकात्पुण्यमपारक्ये TTA | मिष्मुद्धतात्पुषं ततः प्रसवणादकम्‌ ॥ ततोऽपि सारसं पुष्यं ततः पुण्यं नदो-जलम्‌ । तो्ध-तोयं ततः पुण्यं ANAT पावनम्‌ ॥ ततसतोऽपि AYIA पुण ुण्सततोऽम्बधिः"--इति ॥ मास-विशचेषेण नदौ-विषोदवोपगणऽभिहितः,- ""का्तिके ग्रहणं AB गङ्गा-यमुन-मङ्मे | मे तु ग्रहणं प्रोक्तं देविकायां महामुने । पोष त॒ नर्मदा पुण्या माच सन्निहिता्रभा' | फारगने ATTY चेत्र qual सरखतो ॥ Ama q महापु्छा चन्द्रभागा मरिदरिगा। ये तु कौशिकी goat श्राषाद्र तापिकाौ नदो ॥ आवे सिन्धेनामा तु तया भाद्र तु गण्डकी, | = सत्निहिताश्रता,-- इति मु ° YAR पाठः। + अश्िक्षा- दरति विन gare पाठः १६७ कालमाधवे ्राधिने सरयुः Vl तथा YA त्‌ नमदा"-ति ॥ aeu-faig मदौ-विग्ेषसन्रेवाभिहितः,- “गोादावरो महापुण्या चन्दर रा-समण्विते | BWA च राङ्कणा ग्रसते AIA महामुने I ममेदा-तो य-सस्पशं शतकत्याभवन्ति दि"--एति॥ श (मवत्सरणदिष्वपि quar — “RT MARTH दृषटाऽग्निष्टोमज फलम्‌" | Ug गेमेध-पुठं तु पौला सोचामणेलंभेत्‌। ॥ erat वाजिमखं पुछ प्राप्रुयादविचारतः। । र वि-चग्द्रो परागे ख श्रयने Tat तथा” दति ॥ सेज-वि श्षमाई,- “NET कनखल पुण्यं प्रयागः पुष्कर तथा | कुरच्च महापुण्य Tea दिवाकरः--दति ॥ ग्रहणे श्राद्धं विहितं लिक्घपुराण- “व्यतोपात-चणायावान्‌ षन्द्र-खुय्य-ग्रह-रुणः | AMSA तु सा HAT fasut दन्तमयम्‌”--इूति ॥ महाभारतेऽपि,- . ' "“सवेखेनापि कन्तव्यं श्राद्धं षे राङ-रश्रमे | agar afer पङ्क गौरिव सदति"-दति ॥ व्यश्रङ्गाऽपि,- मु { सोाक्रामणों wag.—xfa fae Tere पाठः । -- ~ ~ ज पता ५०५ भ जक ॥ ET tot eh ETA wk ४२) THN TNT । « “चष्धर-सुग्ये-यरे wey rg विधिवदाषेरेत्‌ +\ aka सकला vet दन्ता fave वे कर दवि ॥ विष्डरपि,- गाङ्क-दच्ग-दन्तं हि ATFATHR-ATHT | गुणवतवकामोयं पिहकामुपतिष्ठते”-एति ॥ gee रात्रावपि खानादने निषेधः | तथा च श्ातातपः,- “erat दानं तपः श्रद्धमृनमं राङ-दशने | श्रासुरौ राङिरन्वच तस्मात्तां परिवजयेन्‌"--एति ॥ देवलः,- | "यथा @rrg arg wae cee दिवा | खामस्यापि तथा गभो सानं दानं विधोयते"--षति। ATE HEY कृमपुराणे,- “fafa, RHR ग्रहणे चन्र-ष्ययाः बान्धवानाश्च ATT मारको स्यादताऽन्यथा ॥ काम्यानि सैव श्राद्धानि शस्यन्ते गरणादिषु" एति वार-विर्रेष-याग फला तिश्यमार व्यासः, — “ “रविग्रह: ्य्यवारे GTA साम-ग्रहसथा । चड़ामणिरिति स्य [तस्तदाऽनम्-फल भवेत्‌ * ॥ वारेष्नयेषरु ATTY यण HAAR: | qaqa कारिगफणितं aa चडामणौ म्डनम'--एनि॥ तिथिप्रा ्ादिवद्रहपस्यापि आरद कानलमाह माकष्डयः,-- ee # तच्च दनमनन्कम्‌.---इतिं वि पङ्के प्राठः) re कालमव "पवििष्ट-्ा्णे परापे खयन्द्‌-यहणे दिने । ` दाजसं-ग्रद-पोडासु श्राद्ध कु्यात्तयेष्छये"--दति ॥ ga BIg नामेन, किंत हमादिना | ATE बोधायनः, marae दिजाभावे प्रवासे पुच-जन््ममि । रम-शरादं सगरे च कुर्यां चछर; षदेव हि" रति ॥ तया, “ag रविग्रदे पिचोः yay fears स्थिते | च्रसनेमासम्भवे FAA वाऽऽमेन वा पनः"--दति* ॥ शआतातप्रोऽपि -- “श्रापद्यनग्गौ तौ च चद््र-खगय-ग्रह तथा | aang दिजादयच्छदरो दादेव हि!” -एति॥ ्ा्नौ विनाऽपि यरे सामादि न निषिद्धम्‌। तथा च बृद्वषिष्ठ, “aaa WAR चैव न देषोरा्-दधेने । तायरेव भवेच्छडियावनकनिमे दृश्धते”--इति ॥ दयं च पद्भिः Same ae faa, श्रविशेषोक्रः। एतदेवाभिः Gey व्याप्रपदश्राद,- | ..स्ान्तैकम-परिल्यागारारारन्य्र छतकं | श्रौते कमणि तत्कालं खातः पद्ध मवाभ्नयात्‌”-दति ॥ ay चण -निमिन्तनाशौचं, तस््नानेन निवस्यम्‌ । ASM ABTS पुराण, [ # तया इ्यादिः--'इति'-- दन्तो सन्थोमासि मु° एते | + gram प्रकुर्वीत हेमश्राडमयापि वाति fae पशवे पाठः, oatdewerey) we erate जाथते गृणा प्रहणे बनर-श्योः । राङ-खरं तयोः शाला raat कष्यते Ae.” — ThA | we fener, — | “सर्वेषामेव वणानां gare राजदशेने । शावा कमाणि कुर्वीत शटतमश्नं विवजंयेत्‌"-एति ॥ पहवस्याथम्तयेाः लानं विहितं mat - “Tee भवे्ानं गर्त होमेविभौधते | quar were सुक्र शाने विधोधते"--एति ॥ रामदागवरेवाचनमपि लान-दय-मे कायंम्‌। तदक रष — “चानं सयाद्परागादौ मधये शामः सगर्चमम्‌ "एति ॥ ताक्ाले खापारिकं न क्यात्‌ | तद्‌ क्रं शिवरह,- "छन्दु-्रहणं यावत्‌ तावत्कुर्याश्लपादिकम्‌ | ग खपेश्न च भुश्नोत शाला मुश्रोत मुक्याः"- इति । SOMATA याने तस्य श्द्ययतया तत्सचेलं षिधयम्‌ | तदाह बृदवसिष्ट.- “सव॑वासेव वर्णामां छतकं बाञ्द्ने । wae भवेत्‌ सामं छतकान्नश्च वजयत्‌” - एति) . यणकाले ततः पूर्वं वा यावत्‌ OW त्मका, AH Tere ष ela | श्रादिमध्यावसानषु यथदिहितं, aa फलातिणयडकान्रहम- पुराण-- । “खपमरं TETT गर्णे शद्-खग्ययाः | qe कारिगुणं aa मुक्रिकाले MMAR ` --टति | 49 é net कालमाचये HH ग्रहणो यहाभं तपा कश्यम्‌ | तदक महभारते,- gat विषुषे रेव ग्रहणे शक्-खगययोः, पाचरभूताय विप्राय भुमिन्दथाल्चदक्षिणम्‌"--श्ति ॥ पाचलकणमाद AMIR, — । “a विद्यया केवलया तपसा वाऽपि पाजता | यत्र टृन्तमिमे चेमे तद्धि wa प्रकोक्तितम्‌(^"- एति ॥ पामे मुख्यानुकन्यावाह बोधायनः*.- “श्रो जियाऽश्राजियावाऽपि पाच वाऽपाचमेववा । fanqansfear®) विप्रोयहणे द्नमहंति"--दति ॥ श्र श्मिवद्रवादोन्यपि देयानि | तदुक्रं महाभारते,- ‘rfania: सुवणं वा धान्यं वा यद्यरोदितम्‌ | AGT ग्रहणे AANA, त्रयद्च्छना"- एति I प्रतियहोट-भदन फल-तारतम्ये दक्तणक्रम्‌,- “सममब्राह्मणे दानं (AW HATHA | fra प्रतसासं पातर वानन्यमग्रते"--ति ॥ ae eee te ५ का । # काव्यायनःः--द्रति वि पुम्तक पाठः| कि त 1 9 ee ee [0 (९) Zt, “Yar एणा सदय पो चमिद्ियनियरहः। प्रवसनं fear: ` ` नाश तव्यं ठत्तमुते "--इययक्षनच्तणम्‌ | (3) विप्रव्रवोप्राद्यक्रवःः स चत्राद्मणमास्मामं atta नतु ange. aU | तदुक्तम्‌ | "धम्मकम्मविद्।नख ब्रा्धोलिङेवि वजिंतः | ब्रवीति भ्ाक्मग्खाहं सनो anqaaa: —xfa | "गर्माधनादिसं खार. ane नियतव्रतः। माध्यापयति anit सक्तेयोत्राद्मशत्रवः''- KURTA वा | प्रकाठकधकरवम्‌। ‘ee. nfs Baas राजो चद्गदणमिति हि प्रसिडधिः ean, = तादृश ग्रहणे यदकं तदक्म्‌ । यन्तु काल-विपर्यासेन प्रायमाणं TMAH शरणं, तथ STAT eH म क्यम्‌ । TM निगमे,-- “qa-ageraar Wat दिवा शब्द्रयहस्तया। तज सान म gata तद्यादानश्च म कचित्‌" टति। प्रशासमये जाषासिरार्‌.- “हक्ान्तो Gaara पार ्ाभयतः कलाः । WHAM च यावद्‌ ्रन-गाचरः"--इति | TWAT दथन-गारलान्तावान पु्छकालेभवति । ग्रहण भाजम-व्यवस्यामाह AF; — “चुन्द्-खग्य-ग्रर नादाददाक्स्ाला विसूक्रयोः | श्रसुक्रयारस्तगयाद्‌ BT क्षाला परेऽहनि" दति ॥ ग्रह गरणकाले | स्यशमारन्य मेत्तपग्यन्तो यदणकालः। तक्षिम्काले म्‌ yan, किंतु MEU षन््रख्ययामुक्रराः मताः पासा सुश्नौत। यदा तु यरशास्तमयसतदा परेदुविमुक्ती तो "दृष्टा yea | म haw ग्रहणकाले भाजनाभावः, fa तु ग्रहणाक्रागपि । तदाह वास,- “ATTRA TETRA मायं श्रशि-ग्रहात्‌ | TEATS च APH यास््रालाऽप्नौ याटिमुक्रयाः ॥ gn शशिमि भुश्नोत यदिन याका (amt | श्रमुक्रयारसखगयारद्याद दृषा परेऽहनि"--इति ॥ पूवंकाल-माजग-मिषध विशेषमाह ठदवषिष्ट.- aot कालमाधषै “eu भवेदिन्दोः प्रथमादि area: | भुन्नोतावन्तनात्पुवे ufga प्रयमादधः। रपेस्तावतेनादृष्वं श्र्वागेव मिशोयतः॥ SAU प्रररे चेव्याखतुथप्र्ारदधः”- ति ॥ , राजौ प्रथमयामादूष्वं TUE, श्रावत्तनाकष्याङ्ात्पव yaa; राजि-पञ्चिमयामे च राचि-प्रयम-यामादर्वाग्भुश्ौत | श्रङ- सतोयप्रहरे वद्र विग्रहस्तदा पूवदिनस्याद्धरात्रापप्रागभुश्चोत । श्रकृखच- तथप्रशरे रवि-यण्चद्राजखतुरपरहरादधासुश्चोतेवयधं, | नि शेयोा- मध्यराचः। शञि-ग्रहणे याम-चयेण व्वधाममपेक्षितम्‌, कयय-ग्रदणे- याम-चतष्टयेनेति तात्व्यार्थः | तथा च दद गोतमः.- “सग्य-गररे तु area’ याम-चतुष्टयम्‌ । खन््र-ग्रदे तु यामास्तौन्बालचद्धातुरेविमा"-- एति ॥ बालब्द्धातर-विषयं मच्छः.- “साया TEU चेव्यादपगा न भोजनम्‌ | VOUS न AVE AWE AG VA | yaa सङ्वे wears पूवं भुजिमाचरेत्‌-एति ॥ समथष्य तु भोजने प्रायञचित्तसुक्रं कात्यायनेन. “चन्द्र-रग्ययदर भुक्ता प्रजाप्येन Werle । aferaa दिने भुक्ता farsa एद्यति"- इति | xfa-aug याम-अयस्यापवादमाह₹ टद्धवसिष्ठः- “स्लोदये विधाः ya नादमाजममाशरेत्‌"- इति ॥ Tea विशेषमाह wy. — प्रकोकंशप्रकर शम्‌ | Lye “SRATAATRTAT AY रवोन्दु पराभुतोथदि । परेशयरुदये GTA इ डोऽग्यवहरेखरः*”--एति ॥ हद गाग्योऽपि,- “MATHS यदा राङयेखते शशिभास्करौ | meena wala रात्रावपि कदाचन" एति ॥ विष्णधमाकरेऽपि,- METIS न भोक्ष्यं च्ध-सय-ग्रदायदा । मुकषिंदृषातु भाक्रययं रूम हला ततः परम्‌"- एति । नतु, मेघा्मत दानि Vas दशमं म सम्भवतोति चेत्‌ । म, दन शब्देन शरास्लौय-ज्ञामस्य विवक्तितिवात्‌ | तदार agate: — Ceny-ga-ae नाद्याक सिल नि पूर्वतः | राषोविमुकरिं fanra शावा qafa भाजनम्‌" दति ॥ एवं afe, परेदयरुदयात्रागपि शास्त-वि्ञान-सम्भवात्‌, तरेव भोजं प्रषञयेत । लञ्च । “परदरदयऽग्धवहरेत्‌” NENTS ग भाक्रथयम्‌”- दृति वचम-दयेन तदग्रसक्तः | यनु स्कन्द पुराण “यदा खद्भ-ग्ररसतात, नि श्नोयात्थरतेभषेत्‌ | , भोक्ष्यं तात, Gare नापराण्ड कथञ्चम'--एति॥ यख,- “पूवं निशाद यदा wre वे भवेत्‌ । तदा दिवा ग क्वं माजनं शिखिवाहन" एति ॥ ` तदिदं याम-षयाभिप्रायम्‌ । “WRAY त॒ यार्मांस्लोन्‌"--एतिं © तयोः परेद्यददये खात्वा ऽभ्यवहरेत्ररः,-- एवि विण cas पाठः, विशेषस्य इडधरौतमेलामिधानात्‌। पाप-शय-कामोघश्य-दिगुपवसेत्‌ 4 | = Ser AGT चेव गृणे चनद्रखर्थयोः 4 pe श्रहाराजावितः छातः लवेपापैः प्रमुच्यते इलि ॥ ` रजो तु नापवसेत्‌ । तदा नारद - `-सक्राग्यामुपवासच्च कष्टीकादशि-वासरे | 7 UX-GI-DE सेव म कुयात्पुचवाम्‌ ग्टद्ो"- इति ॥ तस्य प्रतिषिद्ध उपवासे मोजनकालः सपत्यन्तरे दशितिः,- | साया BPA SHIT ETT सङ्गवादधः ४ AMIS परतेाऽग्नोयान्नोपवासारवबेगर"- दति | ` शारदोऽपराकः, “यदाऽपरा्कोऽथ रदः" इति wat ग्रसास्तमय त॒ पुजिणाऽप्युपवासणएव । ““श्रहोशाचं म भाक्रब्यम --एति -प्रतिषेधात्‌1"" Wen इति शओरौमाधवोये कालिये यरण-मिंयः ॥०॥ . समाप्तोऽयं BAT: ॥ Seen, abt ० ~+ ~+ ~ . ` ~ OT भि १ ०७५ ane nw क 8 So aime ^ ~~ -9 ER जे pee PAS ० ° तस्य दादिः चरते दयन्तोयस्थोनास्ति विर पश के | ,' Toes, ^विणाश्रातातपौ, - ` माद्याचन्रयहात्‌ wate सायं र विग्रात्‌। | प्रहकाले च नाश्नीयात्‌ Meehan मुक्षयोः am शशिनि ysta यदिन स्यान्मङानिश्रा, ट्र खात्वा Uta यस्तासत्मितयोस्तयोः मद्छ्यएराये, चश्ररय्ययहे गाद्यादद्यात्‌ Mn 7 Twat: | यस्तयोरसरतं गतयोकृहा खात्वा परोङनि, Kwfee: पाठः विण gee | 1 हि ag + ‘a. 4 : “a snag es oo भे दु FE ५ ४ ' ed a 4 ¢ 4 => ` ॥ ; ll | ८८ ०45 ¥ ROY. ASTATIC SOCIETY BEN ; AL ASTATIC SOG 11.19 O} BENGAL LIBRARY Author | / Title kK ८. ८ ८ NV tha a ^ ् : ( * | ( ` । कि ¡ ali No. | ‘ | | r | Date of Issue Issucd to Date of Rep | ; । ॐ 4 क 1 । । । + | । | : wy } | < ‘ Sane.