| 1/9/90 LOZL £

MIVA

३21३३

S Ss Za © 24 ~ ~~ © ~ (ह <> ~ [र] < 4 >

> ~~ G ( ae) =

WILLIAM H. DONNER

COLLECTION

purchased from

| ३11१1{111112 TT १11}

it

११11181} 11111111} PERLITE AAT

*.

॥11111111111111}1 {| 1 {1 1 ¦ 1१ ¦ | ¦ {1} 1 11111/;/11111/31}1}1 ॥111111111111.1111}1 11111111 11 {1117 1111१111 TTT. ॥\।1111;111111;11|| + 1311 |} ¦ ¦ ¡| 11 1111111111 11 1/1 11।।1;1111111.11 tj 1111{11111/111111}111 , ॥11/11111/11117

THE DONNER CANADIAN FOUNDATION

11/11/1111 1111111 11141 ||, 1114111. ,1|. ||}, ||| ॥॥१।१।॥1॥॥१।।।॥१ १1 १।१।॥ 11१1111१ 1 11 11111111 1111111 1111111 11111 1111111 11111 ॥॥॥१॥। 11111111 [|| 11111. ॥।1111/1/1|.1. | ||| 11111111 11111111 |111.11/|| 11111} 1111 1111111], 1 ||! || |! [||] 11111111} 1 || (।।॥1 1 ।! ¦, || (] | |||! ¦ ||| |! | ||| ( eo "1111111 11111111 |. {|¦ |, 11 |||! ||. [||| |||! ||, /1}111 11111111} 11 [111 ||| || ।1111 |! 1111 1111171} 11111111. 11 11 1, |. 1! || |} 11] ||. 1! 1 1111111111). 1 111111१1 १1111111 1111111 1111१ 11१11 111111111 1111111 1111111 11111111111111 11111111 ॥॥।

+, ।। 11111 1111}. ||. 1|।1 11, || 11।|11111 11111111 171111111 111} 1111 11111 ||. .|। | 111 || ||, , | | | ( { (। 11|| ||, ¦ | ¦ || ||, ! ¦ , | | {| ||! | | ।। ||| || [| (| (41|| |+ 41111 ||, ||, | 1 |, {|| |, |, | |||! |! || |||. ||| ।, ||. ¦|. ||, ||| ||| | | 11111111, 11111111]. 1{1 | 11. ||!!! 11|| ||} |], [|!| |}, 1111 }} |) [11

71711710 Lt 17111111 TITITITITN TULLE te 71111111} TITTLE iu 11111111 11171771 DESL LE 111. 1११1 ११॥११११११११।। 11११00१4 ३१।११।।१११।१११।१।१११११११११११११११।१।१६.५११।

# ह. t i 33 षब 311. 35 232 3१ 3 88 1.

BIBLIOTIIECA INDICA: | COLLECTION OF ORIENTAL Works

PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL

NEW SERIES, Nos. 893, 904, 919, 945, 1032, 1060 and 1125, —__ “aie 7a THE KALA-VIVEKA (A PART OF DHARMARATNA)

¢ TREATISE ON HINDU LAW AND RITUALS

BY SIMTTATARATA EDITED BY

PANDITA PRAMATHANATHA TARKABHUSANA

Professor, Sanskrit College, Calcutta.

CALCUTTA : Privrep sy SASIBHUSANA KRTIRATNA BHATTACARYA

AT THE GIRISA-VIDYARATNA PRESS, 24, Giriga-Vidyaratna’s Lane ;

AND PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL, 57, PARK STREET.

1905.

Coe) UN 2 8 {96 4

AG Q) 7 ¥, 0 0 gt

धम््रलन कालविवेकः स्मतिनिवन्धः

पारिभद्रौय-मदहामदही पाध्याय- श्यौ जो मृलवाहन- विरचितः

कलिकातास्य मंस््तविद्यालयाध्यापकेन ~ ओोप्रमथनाथ-तकभूषणिनः

सम्पादितः पाक-वत्मनि सक्नपखाशत्‌-मखक-भवमःप्रतिशितया

अ्सियिक-समितव्य

प्रकाशितश्च

कल्लिकाताराजधान्यां मिरिश-विव्यारव-वत्मनि चतुव्विश-सडयक सद्मनि गिरिशि-विदयारत्र-यन्ते

खशशिभूषरण क्रतिरव-भट्र चाच्येण मुद्रितः

१५८०५

| PREFACE,

The Dayabhdga by Jimdtavdhana is a well known work, It 145 been the basis of the Hindu law of inheritance of the Bengal 0100] for several centuries, Copies of the Dayabhdga are avail- ible all over Bengal and it has gone through several éditions since she introduction of printing in India. A study of the Daya- १140६ reveals the fact that it forms part of a complete code of Smrti by the author, entitled the Dharmaratna. But other 021{8 of this code were vbsolutely unknown except in quotations, And those engaged in the search of Sanskrit manuscripts tried hard to obtain copies of either whole or part of the Dharma- ‘atna, for several years, in vain. In 1880, however, was dis- sovered, what purported to be, a complete copy of that work, without the Daéyabhdéga. It was described by the late Raj4 RAjendraléla Mitra in page 297 of the fifth volume of his “Notices f Sanskrit Manuscripts,” and it was acquired for Government. it now forms No. 1568 of the government collection at the Asiatic Society’s Library,

It is a palmleaf minuscript written in that beautiful old Bengali character, which the Pandits style chader lekhé and vhich common people call Tirutié, though it has very little to do

vith Trihut, It has 156 leaves and is complete and correct.

At tho end of the work there occurs in a more modern hand and written with a different ink the following :—

“शुभमस्तु शकान्दा १४१७, श्राषादस्य चतु दिवसे र्वी aque प्रथमां (ष)षठां NAMA चन्द्रे वन्द्ाघटौयग्रीचटकलिंद्य waa जातः” torether with a scheme of the new-born child’s horoscope.

From this it is apparent that the manuscript was copied much earlier than S‘aka 1417, How much, it is difficult to say, But from a comparison of the inks of the two writings and of their palceography it would be possible to place the manuscript at least one hundred years earlier, say S‘aka 1317 or thereabout. There are some reasons for this conjecture, Vandyaghatiya Ghataka Simha, whose son’s birth the last leaf of the manuscript records, is a well-known person. He is the progenitor of many well-known ghataka families in Jessore and East Bengal, He was. in possession of this manuscript in Saka 1417, otherwise his son’s birth would not have been recorded in it. But the manuscript. was neither copied by him, nor for him, It was copied by 341. nivdsa Kai ॐ, The manuscript therefore changed hands. before it came to Ghataka Simha’s possession, and such change of hands takes time.

Since the discovery of the above manuscript, the Council of the Society became anxious to have it published, and they availed themselves of the application of Meahamahopadhydya Madhustidana Smrtiratna, who had collected two other manu- scripts of the work, to edit it.

, The Mahamahopadhyaya’s own copy was defective in the.

[ pie |

beginning and there were gaps here and there. He completed them by copying from the other book. So the value of his copy to the editor is not very great. The other copy isa paper manu- script, complete but not very correct.

The Mah:imahopddhyaya however did not live to complete his edition. After the publication of the fourth fasciculus he died, and I was invited to complete the work. By the courtesy of the Society and of the owners of the other manuscripts [ was put in possession of the materials used by my predecessor. [ have marked his manuscript क, the Soviety’s manuscript ख, and the other manuscript ग,

In all the manuscripts used for collation, the work though treating of Kala, .is nowhere called Kala-viveka, It is always called Dharmaratna. Whether this work and Dayabhiga completes Jimtitavahana’s code,. it is difficult to say. Raghu- nandana in quoting from the present work itroduces the quota-. tions with the words “Kala viveke Jimtitavahana aha sma.” Hence my predecessor thought that the name of this work is Kala-viveka. And I have no other recourse than to continue his nomenclature.

Various theories have been set up as to the time of Jimtta- vahana. Professor Réjakumara Sarvdédhikdri thought he must have flourished in the fifteenth century or later, but not earlier, (See Tagore Law Lectures,1882). And he is followed by Dr. Jolly, But this isan impossible theory, as. the Society’s manuscript

appears to be older than the fifteenth century. Again a

| ऋणी 3

commentary on the Daéyabh4ga has been written by S ‘rindtha A‘edrya Cridamaui, son of Srikara, who was the joint-commen- trator of Amarakos.. with Riyamukuta, Rtyamukuta, according to his own statement, flourished during the reign of Jalaluddin Shah, son of Raja (0९३), in the first quarter of the fifteenth century. Unless one is prepared to suppose that the Dayabhaga was commented upon by Stindtha A’cdrya Ciddmani immedi- ately after its composition, these facts are fatal to Rajakumara Sarvadhikari’s theory.

Jimiitav4hana is always preceded by the epithet “Péari- bhadriya.” The word “Pdaribhadriya” has long puzzled those interested in Indian Antiquity. A study of the Brahmin genealogies of Bengal, however, reveals the fact, that there were five Gotras amongst the Rédhfya class of Brahmins in Bengal. S‘tudilya is one of these Gotras, The descendants of 8६7411४ in Bengal were distributed over sixteen villages, from which they still derive their surnames. Pari or Parihéla was one of these villages. For fourteen generations, the Brahmins of Périgrama has been regarded so low that matrimonial connection with them has been regarded as degrading. The circumstances under which the Paris were degraded is not known. But it is a fact that within these fourteen generations no one would boastfully speak of his belonging to that grdma, But Jimitavdhana in-’ variably describes himself as belonging to that G4i., The in-. ference is therefore almost irresistible that he belonged to a period

anterior to these fourteen generations, %, ९, about five. hundred

years from this time. he position assigned to the Brahmins of Parigrima in Ballala’s arrangements is not very enviable, They were relegated to the fourth and last class of Brahmins.

The internal evidence about the antiquity of Jimtita- vahana appears to be very strong, In the present work in speak- ing of some astronomical observations made in the 10th century of the Saka era (955 Saka) he refers them to Andhtika Bhatta as the observer, But in speaking of certain observations made in 1013 to 1015 of the sxme era he simply says “Drs tam” with- out referring to anybody. ‘he probability is that these observa- tions were made by himself. In that case he must have flourished in S‘aka 1018 = 1021 A. D. at’ least two generations before 8211818, whose [19582818 was composed in 1169 A, D. About the end of the eleventh century there was no classifica- tion of the Brahmins and no grades established amongst the Radhiya Brahmauas of Bengal. That was a time when all the 21411185 were equal and Jimtitav4hana might very well be proud to call himself a Paribhadrtiya.

The Paudits of Bengal and the commentators are unanimous in saying that Jimutavahana refutes the decisions of Vijfidne- s vara’s Mitdks ard,and if this be 80.116 must have flourished after Vijiidnes vara, who wrote during the reign of western Calukya Vikramaditya VI. (A. 0, 1076—1121), and so the age ascribed to him above becomes impossible. Against this it may be advanced that Jimttavahana nowhere mentions Mitaks ara by

name and he seems not to have known the work at all. They

were contemporary authors living in distant parts of India ata time when communication was not easy and there were so many independent kingdoms. Asan example, in speaking of the in- heritance of an unmarried daughter, while the text of Yajna- -valkya says that an unmarried girl is to get a fourth of her deceased father’s property, Jimttavéhana after a long discussion comes to the conclusion that by a fourth is ment money suffi- cient for her marriage, for if there be many unmarried girls and each is to get a fourth of the property, thero will be nothing left for the sons. Vijhdnes vara on the other hand says that such an interpretation is wrong. He docs not quote the exact words of Dayabhiga but he refutes the reasoning and comes to the conclusion that fourth means the fourth of a son’s share. So they do not seem to refute each other but to combat current objections,

Another misapprehension about the age of the Dayabhaga has been caused by the fact that Jimuttav&hana quotes the commentary of Govindaraja, who is generaily supposed to be Govindacandra, the king of Kanauja (1115—1143 A. D.). But this is a mistake. Govindardja, the commentator of Manu, was a Bhatta and a Brahmaua, the son of Madhava Bhatta, He can- not be the king of Kanauji, a Ksattriya and a Ravhora.

In his preface to the second edition of his translation of the D.iyatattva, Babu Goldpcandra Sarkér 84511 M. A., ए, L., the learned Vakil, High Court, Calcutta, attempts to fix the age

of Jimtitayahana by. a quotation from the genealogical work of

[ ]

Edu Mista, the oldest, the most respectable and the most reliable of the Brahminic genealogists of Bengal. But all that is known about Edu Mis‘ra is that immediately after the Mahomedan con- quest and the confiscation of Brahminic land-grants in Western Bengal, he as herald: led the dispossessed Brahmins of Western. Bengal to: the Sena king Vis vartipa at Vikramapura, and con- vinced him. that-he should do-something for these Brahmins. who were so mucn. honoured by his-father. and grand-father. Many efforts have beer made by various persons to- get Edu Mis ra’s work, but in vain. My esteemed and learned friend Babu Golap- candra S‘dstri should -therefore have satisfied himself as to the authenticity of the manuscript, about which, I am sorry to notice, he says nothing. |

Assuming: the authenticity of the passage, however, the way. in which the learned S“istri has dealt with it is not very con-. vincing. His-exposition of the prssage is based on the following assumptions :—

(1) Tht the five Brahmins came to. Bengal in Samvat 999 = 943 A.D,

(2) That the five Brahmins had fity-six children: ;

(3) That these fifty-six got fifty-six villages from. the Raja ; .

(4) ‘That a generation of Brahmins means twenty-five years ; and

(5). Tht there were eight generations between Bhittantra- yaua, the first progenitor, and Jimttavahana.

(1) The first assumption is. untenable. The later genealogists.

( xn J

of Bengal indeed assumed that the five Brahmins came in Samvat 999 or according to some in “Vedav4udnka Sfke” 4. e. Saka 954 = 1032 A.D. But the older authorities say that the Brahmins came in Vedavaudnga Sake” ic. Saka 654 =732A.D. and this is borne out by the old Varendra genealogists also. And the earlier date makes it possible fur an application being made by a king of Bengal to Kanauja for Brahmins, It was then ruled by Yas‘ovarmadeva with Bhavabhuti, the chief disciple of Kum irila and the great organiser of Brahminic community, as his court-panudita.

(2) ke second assumption is, on the face of 1t, an impos- sible one.

(3) The third assumption is also not tenable, though it 18 countenanced by later genealogists. For there is abundance of 0४106166 that the villages from which the Brahmins derive their names were granted in the 5th, 6th, 7th and even 11th genera- tion after the first settlement of the Brahmins,

(4) Twenty-five years may do well for a generation of royal personages, but for abstemious Brahmins forty years would not be too much for a generation. There are still hundreds of Brahmins living in Bengal who are only eighteenth from their ancestor who received honours at the hands of Bullala. And among the Kayasthas too there are hundreds who are 27th from the original settlers,

(5) Counting trom Bhittantr.tyaya as first, his son Vatu

Pari is second, Manibhadra third, Dhanafjaya fourth. But the

[ xiii }

relation between Dhanaijaya and Vidhu is not stated to be that | of father and son, The verses simply state “Tasyanvaye Vidhur- 14181. Anvaye jata does not mean that Vidhu was Dhananh- jaya’s 8011, Vidhu, Hala, Caturbhuja and Jimdtavahana are indeed four generations.

Assuming all these impossible data to be correct the learned Sastri will bring Jimutavahana to Samvat 1199, 4. ९. in the middle of the 12th century A, D., either in the reign of Balldla or his father Vijaya.

The present work Kélaviveka or speaking more correctly that part of Dharmaratna which treats of K.la,has an unique interest. It is the oldest work known treating of Kala, a section of Smrti, which has a vast literature. The object of this literature is not the calculation of time, as inastronomy, but to find out the proper time for the various religious observances. ‘The calcula- tions are all to be taken from astronomy. The Kala literature simply states what is to be done in difficult and doubtful cases, for instance, if a “Tithi” falls on two days, what sort of rite is to be performed on the first and what on the second day ; again when the Dharmas Astras simply mention the name of the month, it decides whether the solar, the lunar, the sidereal, or the sacri- ficial month is intended ; it necessarily leads to long discussions on intercalary months, and the intercalculation of the lunar and the solar months ; rites and ceremonies are classified according to the various kinds of months in which they are to be performed.

The peculiarity of this work is that when no particular

| ae]

kind of month is mentioned for the performance of any ceremony, the author insists upon that ceremony being performed in a solar month. In this mutter he is opposed by all subsequent writers on Kala.

Besides the Dharinas‘dstras, the writer quotes from various Smrti and Jyotisa works, the majority of which are yet un- known. <A glance at the index will show that he quotes from Andhitka Bhatta, Yogloka, Dhavala, Jitendriya, Diks ita, Bilaka, 3711812, Jikana and Panjikikdéramista, only some of whom are known in quotations. The paucity and the obsoleteness of the authorities quoted are arguments for the extreme antiquity of this work and they indicate that it was written at a very early period of the development of what is called the modern Smrti or the Nibandha literature.

The grateful acknowledgements of the Editor are due to Mahdmahopddhydya Haraprasdda S‘Astri, the learned philologi- cal Secretary to the Asiatic Society and Principal of the Calcutta Sanskrit College, who very materially helped the Editor in finding out the date of the Author.

Sanskrit College, Calcutta, PRAMATHANATHA TARKABHES ANA.

The 157 August, 1905

६.

कालविवेक्ठतप्रमाणवचनानाम्‌

अक(रादिवणे क्रमेण aa

AZ

अगतेऽपि tat कन्यां २१३।४ अग्निमिष्टाच TAT च४०७।१ अरन्याघेयं प्रति्ाञ्च १२९।१६ अङ्ारकचतुधौन्त॒ ४१२।१३ अच्छन्नरन्ज॒ टटृका्माटकं २९८१८ अतः प्रति सर्व्वेषां २७६।४ अतिक्रामति यो मोहात्‌ ४२६।४ रतो यमदहितोयाया ४०५।१४ अथ प्रौष्ठपदे मासि २७६।२ अथ मधघुसुरभिफलकुसम- ५१७।१८ AT वानप्रस्थद विध्य॑ ४२७।१६

अधाश्वयुजके मासि ५१२।१५ अदत्तादाननिरतः ४०२।१३ अदत्तानासुपादानं ४०२४ अधिमासनिपातेतु १९५।१२.,. २२१।९, २२३।८ afaatasta पतिते १९५।१ अधिमासो कत्तव्य १४२।२ अध्यायानासुपाकन् २७५।२ अध्येता नरकं याति ३२४२।२०. अनादिदेवतां दृष्टा १३२।€ अनिष्टे विविधोत्माते २९८। १०. अन्तकस्यादिमध्यात्तर<ऽ।१० अन्तपादो दिवाभागे५१४।११ अन्तपादो निशभागे५१४।२२ अन्त्योपान्तो निभौ २३।१; REIS

AQ AST भानोः५२२।२१ 69

|

अ्रपल्लोकः प्रवासो ३७४।५ रपत्यनागशमाभ्रोति ४४२।१५

अपराघधमह तस्य २६५।११

sate पिर्डपिलयन्नः ३५८।४

अपामागंपल्लवांस्त्‌ ४७२।१४

ada fe सटा तोयं 28219

अप्रटोपा यथा uta: ४।१

अप्राप्ते BISMTAA १७६।१०, १७८1४

अप्राप्त भास्करे कन्यां

२८१।१२ BUA समुत्पन्ने २२२१० AAA MY ५१९।१७ HUAI ४५३२।१६ अभावे टेवखातानां ३२०।५ अभिजिन्नाम नच्च ४८४।५ WUE स्मशेनाहर २४२१०

अभ्यद्गगत्स्पशनादापि २४२।५ अमा नाम रवे रश्मिः २३५५।९१ अमाया प्रतिपद्युक्ता २५६।६ अमा aaa | २५४।८

जय

अमाशब्दः AR

अमावास्यां तुलादित्ये १८ &।१२.,२२१।४,४०२।१६ अमावास्यां TRA REIL ्रमावास्यांनतु च्छिन्यात्‌ 23812 अमावास्यां नवम्यान्तु २२८्ाट FATAL यदाःमेच२६२।१२ ्रमावास्यां यदा वारोर२६३२।८ अमावास्यादय यच ५५।४, 22218, १७२।३ ्रमावास्यापरिच्छित्र १२७।२,

१७४1४

अमावास्यापरिच्छ्न्रिः €।२

अमावास्यामतिक्रम्य Vole, १.१२, RAVE

अमावास्यायदारौद्रेर६२।१४ अमावास्यायामपराह् २५९ ।२ अमावास्याष्टमो चैव ३२७।६ अमावास्याष्टमो षष्टो४ऽ६।१८ अमाव सोमवारेण ४८२७

२५४।१४

[

अमा स्याप्रतिपद्युक्तार२६१।१० अयनदहितये ATS ३२८१।१० अयनस्योत्तरस्यादौ अयनादौ सदा SF ५२३६।२१ अयने कोरिपुख्यन्तु ३२८१।२१ अयने दहे विषुवे F ३८१।३ अयने विषुवे चेव॒ ३८८।१८. २८९।१, ५२४1४ अयने fags पुण्ये २२१।११ अरुणोदयवेलायां २५९ ।२२, SSRIS अकाद्धं शचिगोमयं १९।१२ अरच्चयिलायुतं तस्यां ४५८।१६ अर्चयत्पुगडरौ कात ४६६।१ अबैराचादधश्चोड ४९३।१२ अशरा्रादधस्तस्मिन्‌ २८५।११ ASUWAW योगोऽयं ४८ २।१० MATH पोड़गशनादसतु३८२।१४ अवमानेषु तोयेषु ३३०।१८ अवषट्‌कारहोमञ्च १४१।५ अब्दमस्बघट दद्यात्‌ १६२।२ अशिरस्कं भवेत्ल्ञानं २३१।१५

१७1

=+

| agua विलोक्य ५२०।४ अशून्यशयना नाम ४०७।१३॥ 29 अशोककलिकाश्चाष्टौ४२२।११ अ्टकान्यपि aaa

२५४।२ अशटमौ बुधवारेण ४२२।८ अष्टम्याञ्च चतुदृश्यः २७।

अष्टम्याञ्च नवम्याञ्च ५१३।२०

अ्टम्यान्तु सिते wa ४२४।१

अष्टम्यामथ रोदहिखयां BERNE, ४९८।र

अख्कछज्नलपानाच ४५२।१३ असत्यभाषणं द्युतं ४५२।२ असामध्यं शरोरस्य ४५०।२

अस्तक्गते यदा सूर्य्ये ३८२।१७ असते सन्यागते दासे १२७।५ अहःसु तिथयः yur: ५०४।१९ अहो रानन्त नाग्रोयात्‌ ARIE अरहो रात्रस्य यः afer: .2२०।२१

| अङ्कः पञ्चदशांगो ३२६८४ afs संक्रमणे पुण्यं २८७।८ अङ्कोराद्यन्तयोभक्तं ४९८।९ आकाङ्न्ति पितरः २०६।९१ आग्नेयं वारुणच्ेव २२२।९ आग्रहायण्या HZ २५२।३

अ्रदिव्यस्योदये AA ३५९ ।१९ ्रादित्येऽहनिं संक्रान्तौ ४२५।६ अआदिपादादईमाचरेण आदौ WASH Sat २८६।२१

४८।२

दयां चिपक्तेवा २२२०।१२।१४ अपोदिष्टेति वे area २२१।२.० आभाकादेषु मासेषु १७६।१ अभाका सितपक्तेषु १७५।८, १८१५।१ आसपाच्रन्तु FATS REL, २०४।११९

अमिषं मधुनच्व ३२४।१७ ATA कुतपे ATR २७२।१९ अ्रद्रायपाटेऽ्वधघुजि ५१४।४ आद्रायां बोधयेद्‌ वों ५११।१८, ५१४।९

aifen पिलकार््यं Slr aifen पिलल्लत्ये ३७५।५ अशिनं सकलं मासं 22012 खिन पौरशमास्याञ्च४०३।५ आश्विने पौणमास्यान्तु

२२२।१२ ्रषाट्दयसंयुत्ं ११५।१२ अषादृशक्तपक्तान्ते १८८।२

अ्रषाट्स्य सिते aa २३२२।१९७ अआषादृस्यापि दशमौ५२०।१६ Hast काल्तिकौ माघो २४६।१४।१६ आषाटोमवधिं कत्वा२०६।१४ arate कात्तिक वापि erie AGS मासि भूताहे ४७१।८ अआषाव्यां सरयुतोये ३२३।१९ ्षाव्यादि चतुर्मासं २३२।१४

आ्षाच्यामथ कार्तिक्यां + 911 आसप्रमक्लं दन्ति २२४।११ आसप्तराचादुदयोघमस्य | २९२१४ आसु यत्क्रियते पापं २२२।२ ्रहाराज्जायते व्याधिः २४२।२०

x

इत्येषा कथिता वोर४१६।१३, १८।४

इटं व्रतं मयादेव ३२३।२

इन्दु ्षयेऽकसंक्रा न्त्यां ४२८।३, ४२९।१७, ६२५।१५

दू

ईषत भिन्नेऽर्‌णरश्सिजाल्ते २८२।१५

|

उच्चैः प्रदीपमाकाओे २२५।१४

उत्तरमयनमायाते १७२।६, २४४।१६ उत्तरादहस्तचिच्च्ै २०४।१ उत्तराहम्तचितासु ३०४।५ उदगयने पुण्याहे ४७५।१४ उद्यन्नेव सविता ४७२१७ उदयाप्प्राक्‌ दशम्यान्तु ४४४।९ उदयाददमाने् २६०।५. seq चापि चोन्‌ पिर्डान्‌ २२९८ 19

उपश्रवश्चन्द्रमसो रवेश्च ५२७।२

उपमदं लच्तगुणं ५२७।४ उपयामग्णहोतोऽसि १६।९ उपवासनिषेधे q ४३२१।५, ४६५।३ | उपवासासमथाोनां ४६०।२ उपवासे तथा ATS ४५२।४

उपाक THUG २७५।८

|

|

उपाकर्मणि चोत्सर्गे२८०।१७, | ऋत्तादिपादयोगे errs

२८१।१ उपाक AMAT: १४४।७ उपात्तस्य पापेभ्यो ४५२।२ उपासोत प्रत्यहं सन्ध्यां 22212 उपोषितव्यं aaa ५०८।९. उपोषितस्य व्रतिनः २३२६।११ उपोष्यकादशीं यस्त॒ ४४०।१९ उभयत्र प्राप्तो उभयो स्तस्य निष्पत्तौ yoo? SH AAA | स्नातव्यं 22122 उमां शिवं PATTY ४०७।१० उषस्युषसि aaa

८८।.१६

खी

war मासि प्रदोपञ्च२२५।१२ HE मु इर्तात्कुतपा त्‌२७०।११

चदे

ऋचत्ये तु मूलादौ२१०।१६, ५२१६।२

२२८।२.

ऋरतैकमन्दिरिगतो १३८।२ ऋचोयजंपिसामानि४६१।१५ ऋषिभि वताम २३२०।१५

Ct एकजयप्यात्सदहस्रस्य ४६१।६ एकभक्तेन AHA ४२०।१० एकभक्तेन यो मचय; ४५७।१ एकराचमुपोष्यैव ५२४।१

एकराशिगतो स्यातां२४७।१४ URUA यदा मासो <५।११ एकाटशाद्े प्रेतस्य ३२०।१० एकादशो दशायुक्तां४४२।११, ४४७।६ एकादशो ऋषो णान्तु२२५।१० एकादप्णे कलायुक्ता ४४०।१० एकादशो दणायुक्ता ४४२।१२, ४४७।८, ४९१।६ एकादशो दादशो ४२८२, ४४०।६, ४४०।१२, ४४८।१७, ४६४।७

|

एकादशो प्रदा चेत्‌ ४३८।६

एकाद शोसुपवसेत्‌ ४४२।४

एकादशोमुपोष्येत ४४४।२।५

एकादगौसुपोष्येव ४४०।१६, ४६२।८

एकादशो AA FAT ४४६१६

URISATAL षष्ठो ४७६।५, ४७७।११

एकादश्यां STSMAT| १८२।१

एकादश्यां इादश्यान्तु

Byles

एकाटण्यां Yala ४२६।१। ९६

एकादश्यां निराहारो४२६।१२, ४२६।११, ४५६।८

एकादश्यां AST राम२७।१३

एकादश्यां समारभ्य २३३२८।५

एकाटश्यां सिते aa ४५५।१। SRE

एकादश्यान्तु Walaa

२२२।९९ एकाटश्यान्तु नक्तेन Byles

S

1

एकादश्यासुपवसेत्‌ ४२०।१८ एकालिप्ासमायुक्ता४२९।१७ एक्ेनंवोपवारन geet wane तिलान्मिखान्‌४७२।३ एकोदिष्टच्च TTT १४१।१० एकोदिष्टन्तु यच्छ्रादं २७२।२१ एतानेव fe हिसन्ति ३०५।५ एते प्रयच्छन्ल्यभयं ४१३।१८ एवंविधा सिनोवालो२५७।१२ एवं षष्टिदिनो मासः १३९।१ एषा धन्या पापहरा ४१५।द

एषु जागरण AQT ४१८७

~

Ge गुरुः शशो चैव ३४८९

Ue HA यदा Bla: २५०।५

Ge WNT सुराचाथ्चः २४८।२१, ३४८।२१

aT

FATA सुरारिन्न २९६।४

की

कनकाण्बवतिला नागा 23212 कन्यां गते सवितरि २००।७, ३०२।२।६, ३०४।१०, ४२०1७ कन्यागते सवितरि ५१२।१८ कन्यायां ककिसंस्थे १३७।९ कन्यायाः कष्णपक्ते तु ५११।६ कन्यायामगते PA २९१।२० कन्यारागो महाराजर०२।१० HATA रवो AM ५१२।९१ २८९ १।११५. ककिणयकं हरौ सुपे १९१।६,

ककटे संक्रमणं

१६७८, २०४।१; २८ Sle, २२.०।१२; २२१।१२; २२५।६, २४१।८ कणिकः करवोरेश्च ४१७।१३ कर्तम्तात्वालिको दिः ५२२।१८ कर्षेणात्यधिकंः षडभिः २४५।१२

मा ene "१०४ षयवा णप गणेशय

MAGA तथा चान्नं ४८८।११ कलयापि संख्ष्टां ४४२।६ कलाप्येकादटणशो AA ४४०।८्

HATS ata दिवा या४४३२।१ कलाददनापि fast स्यात्‌ ४४५।१७ कषायेण शिरःसरात्वा२२६।१५ कांस्यं मतं सुरां क्षोद्रं४६८।८ कास्य माष HATA ४५१।१९ कामट्‌वस्वयोदश्यां ४६९।७ कात्तिकं सकलं मासं २२४।१२ कात्तिकस्य तु मासस्य १५।५, ४२५।५ कात्तिकगिं पुष्करे खरातः२२२।२ कात्तिक फार्गुनो aat ५२०।१८ कात्तिको फालबुन्याषाद़ो २५२।१४ कात्तिक छष्णपक्े तु ४७२।१२ कात्तिक ग्रहणं YW ५२४।१० कात्तिक पुष्येण मासपुणखानि २२५।४

|

HIPAA भोमवारेण ४७१1१ कात्तिक मासि योदौपं | २२६।१४ कात्तिक मासि शक्तादौ ४०४।११५ HAR शक्तपक्षस्य ४०५।१२ कात्तिक्यान्तु यदा WALT, & १।अ काया विडापि सप्तम्या ४९३।१४ BATA AST FT २८६।१२्‌ काले तूथापिते शक्रं २९६।१७ काले धनिष्ठा यदि नाम | 22818 कालो त्तरे; सुरभिभिः२९२।१९ किन्तम्रेवादययपादटेन १७९६।२ कोटशस्तु भवैदेधो ४४४।१८ कुम्भे वा सितवस्वे वा gece कुर्यादलामे संयुक्तां ४४४।७ कुशः शाका पुष्पञ्च २२४।२ कुद्टपूणन्दुसंक्रान्त्यां कतोपवासाः सलिलं २८२।५

२८०७

é

|

कत्तिकादटिभर्ण्यन्तं २०२।१५, २६५।५ | HARA यदा सूयः २९ ०।१ कष्णचिकरागताभरूता ४७१।१५ कष्णपक्ते चतुच्यान्तु ४१२६ RUT जयोदश्यां १७२।१, २८८।१९

कष्णपक्तेऽथ संक्रान्त्यां४२५।१३ AUT गलेऽस्य faz: ५१८।५ केतुभङ्गपतने . केशरिगे सुरसचिवे १२५।१९ कोटिजन्मङतं पापं ५२२।१३ कोमारे यौवने बाल्ये

४९ ४।१९ कौमुदं पूजयेल्च्मीं ४०२।७ क्रव्यादकौशिककपोतक | २९.९।६ क्रियते खेदबाइल्यात्‌२३९।१६ au yeu दिवसा seit त्तमा सत्यं दया दानं ४१५४।८ AUER VAIN Ey

४५८।११५

70

REElZ 0

{ ye

्तोराब्धो शेषपय्य ङः art शनथरादित्य

१८८1

२२५।२ ‘ey खं यत्र गोपतिर्गभिः२७२ 9

VAR नामायं ५१७।५ waaay दपस्तथा हिंसा ५००।२

गङ्गाकनखले FU ५२२११

गङ्गादारे तु वेशाखो २५.१५।१० गड्गस्नानास्सितानज्येष्टे४ o 2128

TUT कारयेत्पूजां ४१२।६ गतेऽब्ददितये साईं ११४।४ गन्धपुष्मोपद्ारेश्च ४१२।८ गयाशोषवटे स्नातः ३२३।५

गदितः पिढद्ेवाभ्यां ३९ ६।9 गवां कोटिसहस््रस्य ५२१।२० eros’: pest गडप्रूपाञ्च दातव्या

४१०।६ |

4

ग्टहपटनेऽर्थभ्चंगः ५१८।१३ गदो तेऽस्मिन्‌ ad दैव ३३३।४ Wet चयोदमो ग्रां ५२६४ ग्टहोतवोदुम्बरं पातं ४५६।२ रहो बलिपलितद शने ४२७।७ गोगोषसत्छमागम ५१७।२० गोदावरो महापुण्या ५२४।१८ गोधुममाषमधुमयुनमदयमांस ४१८।१७ गेतमादोन्‌ Waly सप्त २८०।१३ गरस्तास्तमिते चन्द्रे ५४२।१५ ग्रहणि शावमाशौचं ५२३४।९ ग्रहणोदहाहसंनरान्ति २८६।५ ग्रेमहेमन्तिकान्मासान्‌ १११।७

घटिकाङं विभागं वा४७८।२० घटिकंकाप्यमावास्या२६०।१३,

४९१।९ ga तेन दोपं प्रज्वाख . ३२६।१६

[ £ J

.

wquiafa वर्णनां ३२१।३ aque faut च॒ १६३।९ चतुर्थो भरणोयोगे ४१०।१६ चतुथे प्रहरे प्रापे २६९।६ चतुडंशोभरणौयोगे २२५।३ चतुष्पथेषु रव्यासु २२६।१० चत्वारि यानि waif `

al २४२।१८ चन्द्रभागाग्भसिखातो३२२।१५ चन्द्रमा UMBAG २४७।२१ ARAAIS चैव ` ५२२।५ | AAMAS नाद्यात्‌५२७।१० चन्द्रसूग्रहे STATA ५२८।१ चन्द्रस्य यदिवा भानोः | ५२८३ चन्द्रार्कोपरागेः ` ५२७।१२ ave at afe at Ga ५२१।१० aiquia निहत्ते तु ३४४।१

चान्द्रः शक्तादिदर्णन्तः ५।८

चिचाल्लष्णचतुदश्यां ४७१।१२

जोष केशरिसंस्थिते

चेचक्रष्णचतुश्यां ४७१।२।४ 0

चत्राषटटम्यादिप्रूणिमां .४२२।१ aa मासि सिते पन्ते ४६७।१० चवे शक्त ्रयोदश्वां seca aa सितचतुर्दश्यां ६७०।४; aa सितादेरुदयपत्‌ः १००।२

[1 al ST

जन्मनान्तु सहस्रेण ५२३।१७ Waa हितं ag aceiz WHATS AUB Rosle’ जश्मोदये जन्मनि वासरे ar ष्व POUL LL: जप्यञ्च ACY तथा gyuciee जयन््यासुपवासन्तुः 8९४।१७ जयन््ासुपवासश्च ४९१५।२ ALARA THIF १४१।१३ जातोतगरवीचैव . ,४१७।१० १२५।८ ज्येष्टशुक्तद शम्याञच्च ` ४०१।५ ज्येष्ठस्य VAAL ४००।१७

[ १२

sas मासि सिते पत्ते ४०१।१, ४६८।५

a ततस्तेनाम्भसा पूणां २४५।१७

ततो वरधिकमायाते ३२००।९ ततो राजिः aa याति१७।११

तत्परायुतभागसु ३८२।१० तत्र पूज्ये विधर्ठत्तिः ३७८।७ तच्राच्चनमुपवासं ४८९।१३ तत्रैव चन्द्रमाश्चवं २५१।२२

aaa चेद्धाद्रपदासु «EIS तथा क्षष्णचतुदश्यां तथा भाद्रपदे मासि ४१२।११ तथा मन्वन्तरादौ ५२०।१२ तथा सितलतोयायां ४०८।३ तदा नवराचन्तु ५१२।१४ लदातुसा महापुण्या ४२९१।१२

तदा दानानि cara २९ ०।ॐ

तदा बाध एव तन्मासि२५८।६

४७२।६

J

तदेव विघुवाख्योऽयं Rete तद्रतं घनदस्येदं ४५०।१द तन्निमित्तोपवासस्य ३२८८।१४, ४६४।१७ तपनस्य सुता गङ्गा २८७६ तस्मात्तस्यां सदा efa ४२१।८ तस्माग्ममादे दुःखे वा४४९।१७ तस्माद्‌ानच्च दातव्यं ५४२।२० तस्माहषादिराशिस्ये २७८।१ तस्मित्रुपोष्य विधिवत्‌ ४६४।१३ तस्मिन्‌ हि गोभूमिहिरणय ४६७।१९ तस्यां जगत्पतिदट्‌वः ४५५।५ तस्यां यदोयते किञ्चित्‌४ arg तस्यां सम्पूज्य देवेशं ४१७४ ५०८।२्‌ तस्यां Ala: सव्वतौर्थे gees तस्यां स्नातो विधानेन ४६१।१ तस्यां स्नानं जपो होमः४२१।६ तस्यां Ala तथा दानं ४११।४ तस्यामनग्िपक्राणो ४५१।२

[` ee

तस्यामेव दगम्याञ्च ५१६।१४ तस्यार्कौ दशकयैव १२६।६

ताः Tal: सुभगाः. स्यं &९।८

तारापतौ faeneraa

२८ ६।२० तिथधावस्यान्तु यत्पुण्यं २५२।२ तिधिक्त॒ये सिनोबालो २५५।१० तिचिदैधं यदेकस्मिन्‌ २८६६९११ तिथिनक्षचवारादि २।२ तिथिभान्ते पारणं ४६५७ तिधिस्वयोदश्ं हन्ति ४९२।१८ तिधोनां पूज्यता नाम ३७८९

तिथोनां WHat वस्रात्‌ = ०६।१० fadviafea: ata | SEES

तिलोहन्ती fawarat

२४४।१७ तिखरोऽटकासत कर्तव्या२५३।६

तिखो Bat: पुरा प्रोक्ताः ४०६।१२

fauaed कथितं

1

तुलामकरमेषेषु

' २६२।२े. 7 तुष्त्यामलकं विष्णुः २४४।१२ SAAT चेव माघस्य५२०।१४ SAAT AA वेशाखे ४२४।१४

२२०१ Ly

ठतोया तु भवान्याश्च २२५।& ढतौोयायां यजदेवीं ४१०।११ तलं मांसं भगं चौरं ३३२४।६ तेलस्ोमां ससव २३२७।८ तलैः Uta महापुण्यं २४४।१० wae विशेषेण ४०९।८ त्रयोदश्यां लतोयायां२४०।११ त्रयोदश्यान्तु बे AW २९८।२२. ` . ` ४२६।६

त्रयोदश्यान्तु शडायां ssi चयोदश्यामखयुजे ` BRI चिंशत्क कटके नाद्यो २८२।१ चिंशत्ककंटे पुरं २८२।११ १४।९ चिदशाः सखशसमये ५२६।१७ चिराचफलदा नदयो ३२१।८ तिष्वेतेष्वय way gore

|

त्यदस्पृग्दिविसथैव ३२२।१० त्ामणोक इहराभोष्ट ४२२।१४

दश्रोदराय दण्ड्य gore दन्तका त्वमावास्या २२६।२ दया wag भरतेषु ४५२।६ eu पुष्पाणि समिधं ३४१।१२

द्शेदयं यदेकस्मिन्‌ ११५।८ दश्खानं TAPAS २२९।८ दर्णादश्खान्द्रः ५।५, ९८।४

दरगे स्नाता पिलमभ्यसतु२६२।१६ दर्शे खानंन Fala २२९।१० दशजन्मकछ्लतं पापं Boer, ५२२।१५ दशमो तिथिस्तासां४२५।9 दशमो ज्येष्ठ शक्तस्य Bo ०।१८ दशमो नवमौ चेव ३२८।२१ दशमोमियिता वेश्य ४४२।११ दशमो शेषसंयुका ४४१।१९

दशम्यनुगता दन्ति ४४२।२ |

एः

दशम्यां नारमेब्रेव ४४१।६ दशम्यां नियताहारो ४२६।१० दशम्यां ACACIA ५१६।१६ दशम्यां WRIA ४०१।८ दशम्यान्तलमस्पृष्टा ३,४२।१२ दशम्येकादटशोःयत ४४१।१५ enw arent fast दशम्यंकादशोयुक्तां ४४५।९ enwatenifaat ४४१।१० दशहरासनुतकषेः gute, BOON, REAM दानं aeiad किञ्चित्‌ ४५५।१९२े दामोदराय नभसि ३२ E18 दिन्तयेऽकसंक्रान्त्यां ४४७।१८ दिवसस्य हरत्यकः ११३।२ दिवसस्याष्टमं भाग २६६।९ दिवसस्याष्टमे भागे २६९।१४, २०२।१२ दिवा कपिलखच्छायान्ेर२६।२०

४४८1८.

feat tral व्रतं यच्च ४९७।१२; ५०२. ६८

{ १४५

दिव्यान्तरोकभौमानि २०४।१२ ete ददाति यो faa २२६।२० दौपदानपरो नित्यं २२६।१८ दुगायाश्च fafaata: PERE दुर्गोलयानस्य नवमो २५२।१३ ष्ट चन्द्रा सिनो बालौ ३५५।१८ देवतास्तस्य तुष्यन्ति ४५६।५ दटेवमभ्यच्य पुष्ये ५०२।१३ देवादटौनां प्रतिष्ठाञ्च १३२५।१७ देवानुद्दिश्य यत्यादं ५०८।१८

देशकाल उपग्येन ३२१1८ दवे HAT सम्प्राप्त ४७४।१ इयोरयनयोश्वेव २२०।२० दादशो खवणायुक्ता ४६२।६,

BE SIR a. दादयो FAM Fat ४६०।७

दादश्यां AWA तु ३४०।८ इादश्या यस्िलंर

०६५।२०

j

elem विजयख्या यों & aie दा्टश्यां WRIA तु ४६२।१६ हादश्यां षट्तिलाचारं ४६७।४ दादश्यां सन्िसमये १८२।११ दादश्याच्च तथा सुक्ता४४९।१३ हादश्यान्तु सिते aa २८७।१६

इादश्यामष्टम्यां ५१७1१ दादश्यामसुपवासन्तु ४४६।२, ४४८ ।३

दादश्यासुपवासोऽत Byala, ६१।१७, ६५।११ दादश्यामेकभतान्तु ५१२।१६ fast यथालाभसुपाकताषः | २८२।५ दितोयादिकयुम्मानां ४८५।४ हिमासं सरितः सन्ना; २८२।१० दिराषाट्ः fasta: २१९।& हिराषाट्क्रिया तावत्‌ १०३।१ हिराषादृविकल्योऽयं 20018, २७०।१२ दिराषाट्रे तु कन्यायां . . ५१६।१२

| १६

दिराषाढठ़्‌ तु सम्प्राप्ते २००।७

दिराषाढठ्‌ समुत्पत्रे १८८।१५

हे चा्टम्योत्‌ मासस्यर२२)!ॐ

> <2. 9

पौणमास्यौ २५८।२१

et ति्यन्तावेकवद्रे १२७१६, ४४८१२, ४८३।६

q धन धान्यवतो FUT seule घनघान्यसखडिसि २२६।१ धनुःसहस्राणष्टो २८५।५ धनुमिथुनकन्यासु २८१।१२ धम््रवित्राचरेत्स्लानं २४१।२ धवलितकलसन्यस्ता ४७१।६ धान्यमन्नं तथा शाकं ४०८।१७ WAG शतयन्नस्य Royle म्‌

HATAAATS T १४१।८ नक्तं BRA नरो ५०२।१५

|

नक्तं विष्याब्रमनोदटनं वा ४२१।८

नखे छत्ते HA WA २३६।१३ गुणान्‌ गुणिनो दन्ति

४५२।१४ चाभोक्णं शिरःखानं

२२६।१अ चाल्यतल्लबदत्वाभ्यां ७€।२ चिरमेकव वसेत्‌ १११।१२ तत्कुव्यात्त्‌तोयायां २२९।१८ नतुकाढममावास्यां२२४।१६ feat afafa गोविन्दौ

१७७।१४ AY देवखातेषु २२०।१ पव्वेसु तैलं २२२।१६ पालयन्ति ये पव्व ४७०।१ नभस्यस्यापरे UA ३०२।८ नभोनभस्ययोमेष्ये २८२।१४ नरकाय प्रदातव्यो ४७२।१७ नरपतिरिदमघं २८२।१

नरस्य दिगुणच्छाया ३७०।२ न-राहुदशनवज्ज ३२७।२०

[ १७

नम्मटातीयसंसर्गात्‌ ५२४।२० नवमो पुच्तनाशाय ३४०।५ नवमो शक्तपक्तस्य ४७०।१६ नवम्यां दशसपरम्यां ३२८।१४ नवम्यां पूजयेदवौं ४२५।१ नवम्यां ag पिष्टाणो ४२४1९ नवम्यान्तु सदा पूज्या ४२४1७ वत्तयति यः खादं२६२।१९ ATATS दशाहानि १४२१४ नवस्वुतेष्वमावास्या २६२।२० स्नानमाचरेत्‌ भुक्ता२४०।१५ सायात्‌ TABATA Vy oR नागविद्धा चया षष्टो ऽ८।१६ नागविडातु या षष्टो४७८।२। ८। ११ नागो दादशनाडोभिः५०८।१४ नाचरेत्‌ GTS AT ५२८।५ नाडोदयं सुहत्तन्त॒ २४५।१९ नाडयः षोड्ग्यपूव्वंण २८२।१७ ५२१४ atfagd विलम्बित : . २९९।१

1

नाद्याससु गरहा तप्ये ५२९।१७ नानुलिप्तो चाजस्रं २४०।१८ नान्यथा सवापयेदेवं २२७१२ ALF सुकरणकाम Bayo

नावत्तयेत्‌ पुनः AM ३२४१।४

नित्यनैमित्तिक कुर्यत्‌ १४०।२ निम्बस्य भक्तणन्तेलं ३३२७।१८ निरुबासु कु्व्वीँरन्‌ २३२९।४ निनिमित्तमदोक्तायां २६५।९ निव्वचं दादशोक ४४८।१९ निशायामन्तपादे २८४।६, REE

निशि खापो दिवोल्ानं १७६।४, 9919 नोराजननिठत्त ५१७।३ नोलभद्रविमोचेण ३६२।१७ करृपतिस्पि शभं ५१७19 नच्तेलोदयन्तमादिव्यं ५२२।१

ने्टकचिते पितं स्तपयेत्‌ २२८९ ।१४ न्घनातिचारे fst gees

71

ua aay पूर्व्वेण १३५।२ | पत्नहयं यावणादि २८१६. uaeasta संक्रान्तिः १३९।८ पक्तादावेव Fala BYR

पक्तादौच रवो Gari ३३२६।९ ual पौणमास्यान्त , २४६।११ पक्षान्ते alata ara: २४६।१२ २२०€ “WELD ४५१८२ पञ्च पिर्डाननुडत्य ३२९।१८ पञ्चम दयिता राजन्‌ ४१२।२ पञ्चमो दशमो चेव २४२।२।८ पञ्चमीऽथ feaiat यः २६।२२ पञ्चम्यां सपयन्तोद ४१२।२ पञ्ाननस्थो गुरुग््रमि पुत्तौ २६४।१९, ४६७।१५

पक्तिमव्छरगेय तु पत्तो Jaa एभः पङ स्वादन्नासिः

9

पारुष्यमन्रतञ्ेव

1

पतितपापपांषण्ड ४५२।१९ पल्लोविसुक्रथ नरो ४०७।१५ पयः UAT ततो गव्यं४५४।१५ परकोयनिपानेषु ३२८।१२ परक्तनिपानकूपाय ` २२८।२०

परद्रव्याखभिध्यायन्‌ worse

परद्रव्येष्वभिध्यानं ४०१।२२ परनिपानघुज श्ञानमाचरेत्‌

२२८।१०

परेवा बन्धुवर्गे वा ४१५३।१० परनाच्िप्यते यसु ५१४।१९ Way नाधौयोत ३३२२।१३

पानोयमथ्यत्र तिलेविभिरं `. ३९.७१

पारणान्तं व्रतं ज्ञेयं ४६२।१६

४०२।२

Urata विधानेन ३१९।१७ पिचचुमहंस्य प्राशि

४१४।४

पिण्डान्वाहायकं ATE २५९ ।७,

- २७२८9

पिढयज्ञन्तु निवच्य TTT

[ w Ff

पित्रा रा्रपहनो मासः२०८।९ GS कन्यागतन्तावत्‌ २१६।१ पण्याख्यविष्ुपया २८४।२२ पुष्ये जन््रनन्षत्े २२२।५ पचजन्मनिः GATT २४१।१० Fara aka धान्यं २०५।२ gaat. देवगुरो BYES षनव्वसौ दषे लग्ने ४२२।१९ पुरुषोऽदरतवादौ ४.०२।११ GUAR Tate ४५४।५ पुष्पगन्धेन a a: Bowl? US तु. BCA कुर्या त्‌२७४।७ पूजयिष्यन्ति & wat

BELIVE. पूजयेदन्धपुष्ये् ४१२।१२ YURI त्याज्या.

1) ; BREE qe चेददरात्रे J २८२।९

Ga: पच्छो देवानाम्‌ ४७५।१२ पूर््वसङ्कल्यितं यत्त॒ ` ४४९।५ GAR चेदमावास्या ३५८।१७ Gare clas कार्ये ९६७।१०

8 at

gale दैविकं 18 Q901L9; ५०९।२२ | qatel वै carat ४७४।६& पूव्वेदय॒रुपवासः स्यात्‌ २६९।&;: २६५।१४ | gata g व्रते TIT ४४९।१५ पूर््वोत्तरगते भगे = actolxX ufaat aif तानि ४२२।१७ पौणमासौोव्यतो पप्तो२४७।१८, २.५१।१अ पौणमास्यां सिते पक्तेर४८।११ पौर्मास्याममावास्यां RRA ATA भवन्त्यन्या; १७८४ षमासस्य या VRE

२९२१ १२

पौषमासस्य रोहिण्यां २७५।४

पौषे तु AHST पुर्या ५२४।१२ पोषे मासि यटा-ःदेवि

४२ १।४।१० प्रोष्णयओेषो यदा AS १८४।४

[ &

पौष्यामतोतायां प्रतिपत्सा लमावास्या ३५७।५ प्रतिपत्सु लमावास्या २९१।६

प्रतिपत्सु नवम्याञ्च ३३२६।७ प्रतिपदाप्यमावास्या ४७५१२९१ प्रतिपइनदस्योक्ता २२५१४ प्रतिपद्राह्मणंञ्चेव ४०६।१६ प्रतिपद्यनपत्यं स्यात्‌ ३४०।२ प्रतिसंवत्सरग्ाद २८. ५।१

प्रतिस्रोतो रजोयोगो २८८।६ प्रत्यब्दमग्निपूजा ४१४।१७ naasts दितोये वा १८९।१०, २१५।३ प्रशस्ताचरणं नित्यं ४५३।२० प्रायामस्तङ्गमनें १२५।५ प्राजापल्यक्तसंयुक्ता ४९२।८ ATMS सौम्येऽकों २४८।१९., २५०।७ प्रातः सङ्ल्ययेदिदान्‌ ४५६।१ १, ५०७।६ प्रातःस्रायौो सततं ३२२७।१२ प्राप्त अाषाढठृमासे तु १७०।१३

1

४६८।१३ | प्राप्त ाषाठमासेतु २५३।६

प्राट्‌ यावणभाद्राख्यो १४।४ प्रेतमासस्य यः UA: २७३।१०.

प्रो्पदयां waa ७२।४) २७५।१८ प्रौठपव्यामतोतायां ३१८१९

फार्गुनामलपक्तस्य ६६८।१७ फाल्गुने पौणमास्याच् ३५२।<

बन्धुदत्तन्तु बन्धूनां ४२८।१३ कन्धुनापद्तं द्र्य ४२८) बन्धुवन्धूनवन्धुंख ४०४।१० वन्धूनामविभक्लानां ४२८।११ बदहकालिकसङ्ल्यो essere बाल्ये वा यदिवा ae varie बुधवारेण संयुक्ता ४५<।१४ बुधसवणसंयुकरा ४१०।२

| २१ J

AMAA यच्च॒ ३२२२।२१ ब्रह्मश्रूतममावास्यां ४२२।१५

ABET WAM नः ४२५१८

भ्‌

US भोज्यं AAT VHB ५४।१३ भच्यभोज्यसमायुक्तां ४०९।११ भगलिङ्भिधानेश् ५१४।१७ भकविष्धत्ययने घुणयं २३८२।२१ भाद्रपदश्क्पतच्े २९८।१२ भाद्रं सितचतुदेश्यां ४७०८ भाया भन्तत्रतं कुात्‌४५०।७ भास्करा तपक्ह्मशः २२५।८ भोः शान्तनवो वोर ४२३७ भ्रुतविडाप्यमावास्या ४७८।४ भ्रूतविडाममावास्यां २५०।१५ शगावस्ते गुरो सिंडे १२७।२ भोगां त्रियते यत्र ३३९।१२

म्‌

मघासु faasfs सुते जाते ४२०।१२

मदुलयाने WAR २६५१७ मधुमासे तु PUTA ४९८।१४ मधुमासे वषे चेव ४२५१७ मध्काङ्कात्परतो यत्र २५७१०,

२६२७ मध्ये विषुवतोभानुः मनसा agaata मल वदन्ति कालस्य मसूरं निम्बपकरभ्यां ३८१।९१ महागुरो विपन्ने १२७।७ महानकम्या प्रथमं ४२४।११ महानिशा तु विज्ञेया२४२।१।

४१४

महानि दे घटिक २४२।१२ महपुखयतिथिस््यिं ४०६।१४ महाभाद्रौ बदर्व्याच्च३५१।१२ ` महामाघो प्रयागे तु २५१।८ महिषोष्गदभासि ५१९।१ मांसाशने पञ्चदशो २२३।१० माघ TI AST माघो २४५।३ माघश्ुक्तेकादश्यासुपोष्य

| ४२३२।९

११५ ४०२।१ १२९८ ॥४

[ २२ 1

माघस्नानं सदा पुण्यं २२८।८ | मासः arfaatsfaeqar

माघस्य शक्रपक्ते तु ४१५।१७

माघादिमासषटर्‌क २४४।१९

साघासिते पञ्चदशो २०।५, २६२।२२

मावे मासि aquired १०१।८

ara मासि तधा शक्रा

पै ४११।१०

माघे मासि लतोयायां

१०१।११, ४१०।४

ATA मासि रटन्लयापः२२८।५, २९ ५।१२.

माघे मासि सिताष्टम्यां४२२।२

माघे मासि सिते पत्ते४१८।११

ara सितचतुष्यीन्तु ४१२।१७

माव्यान्तु समतोतायां ४६६।१२

साघवादिषु WERT ११५६ १७२।६

AMAA षटष्बेक . २४०।८

Alea भौमं तयागनयं२२१।१८

मार्गगौर्षश्क्तपञ्च दश्यां ५५।१०

arrears ३४४।५

२२४।८ मासः पक्षदयेनोक्तोः १४।११ माससन्न यदा WA Bere मासा ख्यत्त चन्द्र गु रू २३४८।११। १२ मासि, Hard भानुः३१०।६, २९.७।९. | म्धसिकानत्रच्चेदधिमास्पातो १६२५ मासि प्रोष्ठपदे दस्त २८०।& मासि भाद्रपद्‌ शक्ञा४५८।१० मासि. भाद्रपदे शक्ते ४१६।१ मासि मास्यसिते पक्ते२६२।२१ मासि संवत्सरे चेव ३९६।२ मासे चाश्वयुजे वोर ५१२।१२ मिथुनस्थे सहस्रां गो १८४।११ मिथुनस्थो बदा भानुः Wyle, १७०।१, २५२।४ सुकतिंदट्ष्रातु yala ५३८७ qa शशिनि yaa wr ५२९।१८

re

i we F

aeutafaaaar सुहत्तमप्यमावास्या २६०।२० सुत्त नापि संयुक्ता ४४१।१२, ~ | Se सुहत्तानं दिनं केचित्‌ ४४८५ मू त्रो्धारं महारात ३४३।९ ४६०1२ qaa प्रतिपूजयेत्‌ ५१५।६ qa ओोफलशादलेः ५१५।१४ खगककटसंक्रान्तै ३८१।५ सखतविकलभिन्नररोगितः ५१९।१० सतादनि तु HU ३७२।१ aags यदा सौरिः २५१।१ मेषादौ तु तुलादौ VE ojo

मेषन्तेतु तुलान्तेच

३९८०।१८ मेवादयपादे खपतोह विष्णुः | ७५।४ मोद कानुदङम्भां ४०९ ।१५ मोहाग्रतिपदं षष्ठौ; ३३८।१९

AAA शशधर

Bla | `

q

यः कुय्यांतका्तिके मासि

PRUNE यजेदः पिट दव्य २१८९।१२ यज्ञोत्सवविवाहेषु २२१।१५ यक्किञिदोयते टानं ४०८।९ यत्त॒ सातपव्णए २३१।२२

aaa भगिनोहस्तात्‌ ४०५।१६ यथा चैवापरः WA ३६६।१४

यथा fafaa खवणेन युक्ता :

| ४६६।१७

यथा शिखि मयुराणां २।११ यथा शक्ता तथा क्ष्णा

४२२।१९

यथाश्वमेधो यन्नानां २२४।१५

यथेव गौरोवै विप्रो

४२२।१ यथो त्पन्रेन सन्तोषः ४५७।२ यदपरपक्खदं र००।२ UES चन्द्रमा ३५८२ यदाक्रान्तादशम्यातु

४४६।१२

| २४

यदा चतद्गो यामं ३२५८।९, २६८।१५ यदा चास्तमिते Gat ३४६१८ यदा चैकादशीं प्राप्य १८२।५ यदातु शक्तइादण्यां ४६११२ यदाधिमासः पतति १७२११, २४४।१२ यदा याम्यन्तु भवति ५११० यदाथस्य विसंवादः <६।५ यदा वक्रातिचाराभ्या ११९१५ यदा शशौ याति गभस्ति १२९।९ ४१२।२.,

Awa यदा शक्तचतुष्यान्तु ४९ १।२० यरौच्छेह्हिपुलान्‌ भोगान्‌ २२७१९ यटीच्छेदिष्णुना वासं४२६1१४ यदुक्तं यदहस्त्वेव २५८११ यङ्लौपमपञ्चकभिति 228122 यमाय धम्राजाय ४७१।२० यंयास्तं सविता याति ७३।२०

यय्‌

ययाम्तमेति सविता ३५१।११

यथ्ोपवासं कुरते ४१७1६, BAUR यस्तिष्ठत्येकपादटेन ४६८१३ यस्तु anagem ३२५।१६ यस्तु भाद्रपदस्यान्ते २९२1९ यस्विरात्रमुपोष्यव ५२२।२१ यस्मात्तामनुमन्यन्ते २४६।६

यस्मान्मन्वन्तरस्यादौ १०१।१४, ४१८।१ यस्मििरंशकः G7: २२२।१२ यस्मिव्राशिगतेभानो१४१।१५, १६८।६, ०३२।७ यस्य AW FT देवस्य २२५।१५ यस्य खजन्मनक्तचे ५४२।१८ यस्यां सन्यागतः सोमो २५७।१८ यस्यान्तिधावभ्युदियात्‌ ५००।१द यस्यान्तिथो यमुनया ४०६।२ यां काञलित्सरितं प्राप्य Bo ol2é, ४१११८

[ 2x J

यां fafa समनुप्राप्य ११९1१, ४७०२।१२।१४, ५०२।१२।१५ याः काञित्तिथयः प्रोक्ताः ४६ ४।१ at तिथिः wad राजन्‌ | ४४५।१ यातुधानप्रियो मासः २१०।९ यातु मागशिरे मासि ४१६।७ यात्रा क्षौरविवाहौ १२७।१ यातच्राजसिंहतुरमोपगते <।१ या तेषा कुरुथादूल Berio या याः सत्रिहिता नाद्यः २८७।१७

यावत्प्रदोपसंख्यानं ३२५।१०

यावद्छान्नोदयस्तस्य ५२८।३ यावन्रोदेति भगवान्‌ २८<।२१ ATA कुरुशादूल ४११९ युक्ते शशिनि yatta ४९८।१६ य्ुगादयः; स्मृता wat: २८२।२ युम्माग्निक्षतभूतानि youre a पिच्ुमदंदलाभ्यां ३९८१।४

येयं दौोपाज्िता राजन्‌ २०२।१५ येयं भाद्रपदे मासि ४१४ येः कता दथमोमिख्रा ४४२।८ यो जन्ममासे न्ुरकम्मयातजां २.७६।५

यो ददाति तिलपस्थं ४५५।३

योददातितु मेषादौ २८५८।१५

योऽस्यान्द्दाति करकान्‌ ४०८।२१

ब्‌

रविचक्राङ्धमात्रापि ४४२।२१ रविणा afgat मासः २८८।२ रविणा संधुते TIT १२५।१३ रविवारेण data ४२८।१७ रविवारेऽकसंक्रान््ां ४२६।१ रविसंक्रमणे.यर्े ३८१।१६ राका चालुमतिशचैव ३४६।२ राजस्याश्वमेघाभ्यां २०४।ॐ 72

| २६

राज्गोविनाग्रं पतिता पताका

२९९।१४ राचावुटयमापनै २६९।८ रातौ प्रबोधो विनिहन्ति

१७८१५१२, २७०।१९ Tal यादं कुर्व्वीत २६१।१७, ५२७।१२ Tal संक्रमणे भानोः३८५।१९ रात्रो सूययग्रहखन्द्रग्रहो ५२८।१८ राशिचतुष्कण यदा २९१।२ राहग्रस्ते यदा सूर्य्यं ५२६।१७ राद शनदत्तं हि were रेव तोक्छक्तपय्यन्ते १७७।३ रेवत्यन्तौो यदा रात्रौ १८०।२ रेवत्यादिरथान्तो वा १८७1२ रेवत्यादोनि ऋक्ञाणि२०४।१५ रोददिणोषहिता AUT ४९ ५।१४ रोद्िणयामर्राचेण ४८२।६ DEAAA AAT ३७०।२१ रोदिशेयो fattfamw 20212

a ss SK

a

लव्धास्मिका सती Efe: २५।२ ४११।१६ लिङ्गस्था पूजयेदवों ५१३।७ लेखाप्रत्यथादित्ये ३६०१८ लोकस्य फाष्गुने षष्टो ११८।१२

लधणच्च गुडं WA

वचनाप्राप्तकाले तु २९६।१५

वत्सरान्तगतः पापो १२८।१ वनं पञ्चाशतो व्रजेत्‌ ४२७।१० वनस्पति गते सोमे २७०१ वनस्मरतिगते सोमे १४०।७ वत्तमाने तुला AT ३८५।२ वदमानस्य VAM ४७४।९।। ९२, ५००।८।११ वडंमानाममा वास्यां २५६।२२ वदं मानेन्दुपक्तस्य ५०१।५

वषं वषे तु ASIST १४१।१७

ee ~ =

[ x |

वषंरेकगुणां भाय्यां ४२७।११ AAAs Aa TIT १४।२ asiaa: सिते पक्ते १९०।१५ वापोकूपतड़ागादि १३२०।२

वारिदानं प्रशस्तं स्यात्‌४१०।८

वारेष्वन्येषु ATG ५२३।४ वासबाजेकपदक्त २६२।१६ बासुकिस्तक्षकथव ४१२।१६

वाद चाध्यास्मिकते चेव४५३।१२ विजयां सुमहापुण्यां serie विप्रवेश्मनि या नारो ३२६1७ विप्रेभ्यः पादुके च्छचरं२८८।१२ विभोतक्ते अक्तशच्दट्‌ः eis विवाहोत्सवयज्ञेषु ७।५ विशाखानां सदा az:

२८८।१७ विशाखायाश्चतुेऽशे २९.०।५ विशखासु यदा भानुः

२९ ०।१३ विशेषतः पौणमास्यां ४०९१३ विशेषतः feat राजन्‌

BLUES

विषुवायनयोः Gat १९ १।१३ faufeat afafa १७६।ॐ वोय्यं हानिः प्रजाहानिः २२८।१० वद्धिं कत्वा तु षरण्मास्मन्‌ ४२ ६।६ ह्चिकस्यो यदा state sete, २५.०।८ विके हितोयायां ४०७।४: तिके विजया नाम १४।१ ५, ४६ ६।४ तिके शएक्पकते तु ४७०।१२ तिके समतिक्रान्ते 20212 हषं त्यक्ता AGG «reels; २१६।२ वदस्यतिदिने पूरं ४१९।५ दृस्ती दितोकाथां ४०७।६ वेदान्डन्दां सि सव्बाणि२८०।१९ वेदा fe यज्नाथंमभिप्रहत्ताः | ब्‌ वेयाघ्रपद्यगोकाय ४२३।१० वै णखपौणमास्यान्तु ६२।८

शेक 1

वैशाखमासस्य तु वेगाखश्क्त पत्ते तु

०८।१४

|

वैगाखणश््लस्य तु या २८१।२०

वशाखसितपक्स्य youre वेशाखस्य ठलतोयायां ४००।८ बेशाखादितुलान्तेषु ११६।४ वेशाखादिपदानां ३८५।२१ वेशाखे कात्तिक चापि २२१।१ वैशाखे तु मदहापुखया५२४६।१४ वेशाखे मासि राजेन्द्र ४०८।४ २२१।५ REBIB

वेश्यस्य चामरथ्वेतौ वेष्णवादिगते चान्द्र व्यतोपातचूणो यावान्‌ ५२६।१०४ व्यलोपाते aval च॒ ४१८।९ व्यतोपातो गजच्छाया५२७।< व्युच्छिद्येताममा वास्यां २५४।१७ व्रजति यदा मिथुनं १६९।३ ad यानं विवाहञ्च १३२५।१५ व्रतोपवासनियमे Bayle

| २९८२७ |

a

WRAAAITATSET ३०५।१ भक्रष्वजस्यापनञ्च १९१।१७ शक्रध्वनोलयापनच्च २२३।४ WE प्राहरमावास्यां «= BALI? शतसमिन्दुक्तये दानं २८२।२ WAALS वारेण ३२१।१९ शयने परिवत्त १८१।८ शरोर पोडातेयेन ४५३।१८ WATE छषराशिस्थे ४९ २।१ प्रशिपुत्तसमायुक्तएा ४२२४

शस्तं Ala यथोद्दिष्टं ३३२।२ शालग्रामे तथा Pal २२३२।७ शिरःकपालमन्ताणि २२७।२० शिलापिष्टं मच्रच्च ४६८।१० शिवा णान्ता सुखा राजन्‌ ४१६।२ शक्त चतुर्थीमतिक्रम्य १९८।७ शएक्तपकच्तदये पूजा २०५।१६ शक्तपच्तस्य YAIR २६६।२०

|

ष्एक्तपत्तस्य सप्तम्या ४१५।६।१२; १७।८, BERL, ५०७१।१६।२०

BRIG चतु्यान्तु ५११।८

BRIA सप्तम्यां ४१९।३

शक्त पके तिधिगग्राद्या ४७५।६, ५०१।२्‌

GHIA तु सप्तम्यां ४१६।१०., ४९१७।२

gaa इितोयायां

शक्तपकच्ते यदा भानुः

शक्ताभेव सदा Wet ६२०।६

Bal वा यदिवा छष्णा

BQ SLE, ४८२।२

शक्ता टम्यान्त॒ माघस्य ४२२।५

Ga at यदिवा कष्णेर॑२४।५

अवणाद्भरणों यावत्‌ २९६।२

खवखणाखिधनिष्टाद्र ३६४।१२

शवशेन समायुक्ता ४६१।११

maya सिता यत्र ४६२।१२

शराचविन्ने समुत्यन्ने २७२।१७

Aa मासि पञ्चम्यां ४१३२।५

२२२।८ १९७।१

२९ |

Alay सङ्गमाः पणाः ४०८१९.

खावणे सिन्युनामा च५२४।१६

ATA प्रोष्ठपद्यां बवा२७७।५

घ्‌

षडशोत्यामतौतायां २६३।३ UWA कत्तव्या५००।१५ ष्या तु featata: eacie, १३८।२ USITal अमावास्या २२०४।९२, २२५।१ षष्टग्टमो पच्चदभथौो ३२४।१८ षष्ट्र्टम्यप्यमावास्या ४७६।१६ षष्ठयां फलाशनो यसु ४१४।१ षष्ट्यां फलाशनो राजन्‌ ४१४।९६ षष्ठयां यो नियतो war १८।१ षष्टगान्तंलमनायुष्यं २२४।२०, २२५।१५

| ३०

षष्टाासुपोय यः: सम्यक्‌

४१८।१४ |

षष्ठपकादश्यमावास्या ४७६।११, BOOTLO

स्‌

संक्रान्तिवष्टतिदिने २२१।१३ संक्रान्ते भास्करे कन्यां २५२।२१ संक्रान्तो यानि दत्तानि

२८१ १८ सक्रान्त्यां पञ्चदश्याञ्च BREE

संक्रान्त्यां रविवारेण ३८९।५

संख्याविधानाग्रतिदेशमस्य २८.१।६

सवत्सरमभुच्ानः २२२।१८

संवत्सरस्य मध्ये तु eR,

९६८।२ संवत्सरातिरेको वे १६५।२ संसज्य चाष्टमं भागं ३४१७

aaa षट्तिली कत्वा ४६७। सङ्गता या भवेत्‌ AAAS

J

| सङ्गमे सरितां पुण्यं ४५८।१२

सङ्गवस्विमुह्धत्तस्तु २६०।२० सञ्चिन्त्य तु ततः पञ्चात्‌२७१।३ सन्त्यज्य ग्राम्यमादहार ४२७।४ AeA CAT कत्तव्य ५२७।१५, ५२१।१७ सत्रिहित्याममावास्यां 22312 सपिरूोकरणादृद्ं ३२०।१६ सप्तमात्परतो यस्तु २७२।१५ सप्तमो भास्करस्योक्ता २२५।८ सप्तमो सूव्यवारेण ४१९।३ सप्तम्यां A BRUT 229/28 सप्तम्यां पजिकापूजा ५१२।२ सप्तम्यामप्यमावास्यां २३२८।१€ सप्र वारानुपोष्येव ३८८।९११ WUT त॒ TATE 22 E19 समागमश्च यचरेषां २८१।३ सम्पृणं भिथुनेऽधिको १८९1६ सम्प्रेषणं दशम्याच्च सर्पेहता अरण्यीर्वा सव्वं कोटिगुणं देवि ४२१।१४ सव्वं भूमिसमं दानं ५२१।१२

५१२।४ RON

सव्वंदा भगिनोदस्तात्‌ ४०५।२० © सब्दपापप्र्मनो ५१२१७

सब्वेखेनापि कर्तव्यं ५२६।२० स्वां चतुदश FA २२२।२१ सव्वं चतुदश साला ४७२।१ सव्वीः पुण्याः AAA: २८८।१४ WA प्रखवणाः पुण्याः २८६1४ स्वेषामेव वणणनां ५२३।९ aaa तिनेवपि ३२४४1१४ AGATA हेमन्तः १४६ सहितौ यच दृश्येते२४७।५।१० सा तिथिस्तदहोरात्रं ५०१७ १४ सान्नां वस्वयुतां राजन्‌ ४६०।११ सायंसन्ष्यां परान्रञ्च २२५।१८। RQ सायमायन्तयोर्धोः ४५१।११, BEER

८4

J

सायाहस्िमुहत्तः स्यात्‌

३६८।९ UTS सुरासुरगणेः २९६।७ सा वेशखस्यामावास्या

२०।१३ सिंहराशिगते सूर्यये ४९२।१९ सिंहे गते दिनकरे २९५।२

सिंहे धनुषि ala २४५।१ सिंहे रवौ युष्यकत्तं २७७।५ सिनोबालोकुदवी पि २६२।१०, ४९.२।१२ सिनोबालो कुहृखैव ३५५।८ सिनोवालोमतिक्रम्य२४०।१६, २४८ ।६, २१०।१५ सिनोबालो सदा पिल्य२५७।४ सुखराचरुषःकाले

४०४।८ सुपे जनाहने मेषे ४१४।२ सुवणंमणिसुक्ताव्यं ४६१५।१८

सुस्थे नरे सुखासोने ३८२।८

सूतके wan चेव ५२८।३, ५२५।१

सूतके BAR ATAT ४४९।११

४४९।९,

. अर

सूश्क्त्तगते सोमे ३६६।१

GAIT: TAME ५२२।१९, ५२२।२

सूव्यग्रहणतुल्या हि १०२।२,

२९ ५।१४, ४१८। ७,

८६।१० सय्यश्क्रादिवारेषु २३८०1११ स्न्धाचन्द्रमसोलोकान्‌

५२७।१८

aa कन्याख्िते यादं २०२)।१ Gat लङो मासः १७४।२, २२०।१६ सैहिकेयो यदा भानुं ५२६।१२ सहिकषेयो यदा सथ्य १४१।२ सेहे कान्येऽथ Tal चेत्‌ २००।१०, २०५।११, २८ ५।१२ सोपवासः समाप्रोति ४&०।९ सोमवारे GATATAT ३२२।१ सौरः सौम्यश्च विज्ञेयो १०८।२ सौरिभ्रूमिजयोवारे २९७।२० सौरो मासो विवाद्ादौ९५।४

स्कन्दं समासाद्य चिर भोगात्‌

४६०।१२ स्तोकादपि प्रदातव्यं ४५३।२२ ४५२।६ स्थुलोऽभ्युत्रतः कणठः ५१७।१५

MU WHAT

सपन aa देवेऽपि ४१६।१२

स्नानं दानं जपो होमः ४२०।९, ४४२।१३

स्नानं दानं तथा होमः ४१५।९, ४१६।५,

५०७१८ सानं दानं तपः याइ५२७ १८ सानं दानं WATT ४०४।१८ aid मध्यदिने कुव्यीत्‌२२१।५ स्नानदानादिकं HT ४११।१२

स्रायाद्रस्वण २२०।११ खायात्‌ वा चतुधोँ सप्तमो | २४१।१८

स्मरणं alfad केलिः ४५२।९ स्मात्तंकन्रपरित्यागो ५२४।९१ खबन्तोव्वनिरुद्वासु ३२९।२ सखतोऽवसितमाममांसं४२७।१८

| ३३ |

सखगात्सभेत्य भुवि २९८।२ सखणमासेन AAT तु २४५।१५ स्व लङ्रवस्तरादि ४०५।१८

e

हंसे वपासु HAT 302122 इरिद्यं भाद्रपदे afe wig २०५।५

हविष्यभोजनं स्रानं ४५१।६ हस्तत्तस्थे दिनकरे 200122 हिंसात्मकं किन्तस्य २६५।२ HUG कौत्तिमरणं २२८।२ डेमन्तशिशिरयोश्चतुणां २५२।१८ ₹ेमसमोपसिताम्बर ५१०।२२

45

कालविवेक्टतप्रमाणवचनानाम्‌ < | ष्यादिनामनिणयाध सूचौ |

= oe च्छ

अगस्त्यः-२७७।५

अच्निः--२२५२१, ५४२।१८ |

अनुक्िखितरचयिटग्रन्यनाम कवचनानि--३।७, <।१, २४१, २५।२, REVS, ५।१ १, < ८।४, १०२।१, VRAIS, ११४।४, १११५।६९।१२; ११६।४, ११८।१।१५।१३, १२८७. १२०।२, १२१।२, १२२।२।९, १२५।२।५।८।१२, १२७।१४, १४५।४,, १४८।४, १६२।९, १६८।६, १७०।१।६।१२, १७२।६, १७४।२।४, 9 ७।७।१४, १७८।४।१२, १८०।२, १८१।८, १८२।१; १८४।४, १८५१, १८७।२, LSE, १९५१२ १९८७९, २० ०।४।अ७१०, २०५।१।५।९१, २०७९, २१०।१६, २१६।२, PLATE, २२०।१२।१६, २२१।९।१९१, २.२.२।४।८।१२, २२५।४।११५, २२१।४, २२५।६, २२७।१२, २४-।८।.१२, २४.१।८, २४४।१२।१९, २४९।६, २५२।४।६॥ €।१२, २७०।१९, २७१।२, २७७।१२, २८०।१२, २८२।१०।१४, २८६।४, २८९।२१, २९.२।१५, VER,

[ ३९ |

२८४।४, २८ ५।२।१२, २८ &।9, २८ ०।६।१०, २८ ८।२।१०, २०२।१, २०२।१५, २१०।९, २१६।१, FLEUR, २२०।६९०, २२२।५।१२, २२४।१५, २२६।१४, २३२०।८९।१२, २२८।२। WIS, PREIS, २२०।५; २२२।२; २२५।२१, २२५।१८, २२८।५, २२८।१२, २४०।८, २४१।७, २४२।१३, २३४४।१। ५, २४७।५।१४, २४८।९ ४१८, २४९६।११।२१, २५०।५, २५१।१।८।२२; २५२।१२, २५२।२ १. २५४।२., २५६।६।११, २५७।५।१२।१५।१८, २५८।१८ , २६१।६।१०. २६२।१४। १७, २६३२।२०, २९४।१८; २६५१०. २६०१) ७१७, २३७२।१५।२१; २७४।६।११, २७५।५।१८.; QOTIO, BGol¥l9, २८२२, २८२।८।१७, २८४।२२;, २८५।२।१९, २८ ७।८।१अ, २८८।१२, २८८ ।५।१४,२८ १।४। १२, BER, BER, ३८५।४।१२।१४।२१, २८ ६।२।७। ११, २८ ७।१।८, ३९८।२;, ४०१।१२;, ४१०।१६, ४१४।७) ४११५।१७, ४१७।२, ४१८।१४, ४१८।१७, ४२१।४,४२२।४। ८।१७, ४२२।१०., ४२६।४, ७४२७।१०।११, ४२८।९।१९। PAILS, ४२८।१०, ४२०।६।१०; ४२५।६।१२, ४३२६।६।१४, ४४२।२।६, ४७५५।८९।१७, ४४६।८।१२।१६, ४४८।१अ ४१५०।७, ४५१।१९ , ४५२।२।८।१२।१६, BARIR, ४५६।१ १, ४५७।१८, ४६२।८।१६. ४६४।१७, ४६५।२।११, ४६८।१७०) ४७०।४।८, ७१।९१।१८, ४७२।१२।१७१४७४।९, Boule,

- ४७०६।११।१६, ४७८।८।१६, ४८०।१, ४८३।६, ४८६।१०,

[ 3

छट्व्[१८, ४८ ०।१, SAEIE, ४८१५।१४;, BATIRIVE, २१२. ५००८।६१।१८, ५०८।१४., ५८८२२, १५१२७, ५१४।१अ२२; ५२१२२; ५२९२।१२।२९) ५२८।१८, ५२१।४, ५२२।१८, ५२६।१० |

अग्धुकः-२५९।२२, २८२।२१, ४८८९।१७।१९

AT

्रपस्तम्बः--२े७२।१५, RETILG, ५२४।४ |

अआशखलायनः- १४२।४, २३५२।१८ |

ईश्रद रः-- BEALS | उमासंवादः-२२२।१५ | चट

नरष्य युद्ध -- १४१।४, १९९।१०, AEM, २५२।६, ५२६।१७ |

[Y शविः

का गव --२३२८।२१

कात्यायनः-२८०।१७ २८१।१।६, २८२।२,२८५।५. २५६२२, २५८।४।७, २६५।८, REEIYV, RETINA |

कात्यायनोश्चोकः--५१५।६

काष्णजिनिः-२३०५।१ t

काश्यपः--१२३८।२ |

HAfA— ere, १६५।२

कुमारिलवात्तिंकम्‌ --७<।२, ९३।५ |

कू पुराणएम्‌--४४१।१५, ४४४।५, &४८।२, ५०८।१९ |

कोषः-२०।१।

कौ त्छ:ः--३०४।५ | q | णड खाद्य म्‌--२९१।२ श्‌

गद्यव्यासः-३२५।४, २४१।१८ | गाग्यः--२३८।१९., ३२८।२,.२४०.५।१८, ३४२।८, ३८६।१२॥।

[ ३€ |

ग्टद्यपरि श्ि्टः--१२९।४, १४४।७, १८९।१५ | गोतम:--२५२।९४।१८, BORE | गोभिलः--9२।४, २७१।१८, २५३।३, २५४।१४, २५८।२

RQ

खृन्दोगपरिशिष्टम्‌->८०।६, २५६.२२।

जापतूकणेः-- ३० ०।१२, २०६।१४ | |

जाबालिः-२१२।४, BSW, २२८।१६,२४०।११, २५५।१८, २८२।१४, ३८२।१, ४७८।११, ५०४।१९ |

जितेन्द्रियः--२६७। १, २७०।२१, ४८८ ।१० |

ज्योतिःपराशरः- १२९।१६ |

ज्योतिः णास्वम्‌--५५।४, <७।१, ११२।२;, WRAL, १२९।२; १६९।२, १७२।६; १९ १।६, १८८।७, २९ ६।२०; २८ ७।२०, BBS, ३२४७।१०, २३८१।३२।२१, २८७]२, ४०४।८।१५, ४६७।१५, ५१४।४, ५१६।२।१२।

दः

दन्तः-२३२१।५ |

| oe |

दिवस्पमरतिसङ्गदहः--३०४।१५, ४०९८।४ |

दोल्ितः--४८८।१६, HERR, ५४१।५, ५४२।८ |

SAT, --१११।१२, २३२७।१, ४७२।१२, ५०३।१३।

देवोएराणम्‌-२५५।१, ४०७।१०, ४१०।११, ४१२।६, BBL, ४६<।७, ४७०।१६, BORE, ४८ १।२०, ५१२.१,५२४।१०।

AAA ४१२९, ४८८।१२, ५४२।१५ | धम्मः--५० १८ |

नारदपुराणम्‌-१८२।५, ४४२।८।११।१९ TAMA: २५८।१७, ४८५४ |

त्र

पद्मपुराणम्‌--५१।८, ६१।७, २८८।१४, २८०।१३, ४८७१२, ४८ ८।८, ५०२।१८ |

पद्यब्यासः-२३४२।२ |

पराशणरः-२२२।६, BEI १८, ३९ ०।१० |

{ ve |

परिशिष्टम्‌--११५।२, १२६।६, १२७।२।६, ४७५।१९ |

पाणिनिः--<१।१)

पारस्करः-- £ ।२, ७।५, १७२।१ |

पितामदहः-५।५, ७।२, Belg |

ुराणम्‌ --१०१।८, १०८।२, १४०७, १४१।२, १७१।२, १७६।१।४, २१९१७, २२१।१८., २२७।१५., २८१।१, 8०२१५, ४१२।१७, BREA, ४२०।१८, ४५४।५।८, ४६२।१२, ४६५।१६, ४७०।१२, ४७१।२ |

पुलस्त्य ः--४ ०७१२ I

पेटोनसिः-३२८।२० |

प्रचेताः--१४२।२, २०२।१०, २५५।८, ३६०।२०;, ROR,

४२८।६।११।

प्रजापतिः--१४१।८)

बुधः--४५३।६। बौ धायनः--२२९।२, २३२२।१३, २३८।८, २५७।१०, २६०।१२, RERIO, ४२७।१६।१८, ४७२।१०., ४७४।१२, ५००।२। ब्रह्म गु्तः--१००।२ | ब्रह्म सिद्ान्तः--५।८ | 74

चद

ब्रह्माग्डपुराणम्‌--<८।८, २४६९।२, ३४७।१८, ३५११७. २५४।८।१ 9, २६६।२०, २८०।१८, BWR, ४४०।६।१९; ४५८9, ४८४।५, ५२४।९ |

व्राह्मपुराणम्‌-- २९ EV, ४२९।१७।

भ्‌

भगवतोपुराणम्‌--३२०।६, ३२२२८; २८११६, ८२८, ५११।६।

भवघनः-४२६४।१ |

भविष्यपुराणम्‌--१०१।११, १७५।४, १९४।११, १९५।१, २००।७, २०१।११,२०२।१५., २२४।२१, २२५।९, २२६।१।४।७।१०, २२७।६।१४, २७२१२, २८९१।२०, ४०१५, ४०४।१८) ४०६।१०, ४०८।७, ४११।२,४१३२।२,४१५।६।१२, ४१८।४, ४२०।७, ४२४।१४, ४२८।२, ४४३२।११, ४४७ €, ४६८।५, ४५१।६, SUBIR, ४८५।८, ४८२।५, ४८२।६, ५०७।१ ९६; ५१२।१५, ५१३।१२, ५२७।२

विष्योत्तरम्‌--२०१।२०, २८६।२, ४०८।२, ४५९ ।१०, ४९२। १८, ५१२।१८।

भागुरिः--१४।२, २०।२ |

WZT— AAR |

शमो जदटेवः-- ५३९१७ |

fh sm #

म्छपुराणम्‌--€२।८, १०१।१४, १७७।२, २८२।४, २०४।१०, २२१।११., PELE, २७०।११, २८१।१०., Books, ४१८।१, ४२६।१०, ४४०।१८, ४६२।१६; ५२०।१२, ५२२।१०।

मलुः--११२।६, ROBT, २०८।९, २३२८।१२, ३२०।१, ३२३॥ १०, २४०।१५, २५४।५, २६६।१४, ४०१।२२, ४२७।४ |

मरोचिः-२२१।२)

महापुराणम्‌--२४२।१।

महाभारतम्‌--१५।५, ६२।६, ३२३।१९, ३२४।१२, ३४५।१२,

: ३४६।१९., BRINK, ४५६।३

माण्डव्यः-- १९ ६।१२, COON, ४०३।१६ t

मध कंर्डेयः--४८।२, २२०।१८, २४२।१२, ३६५।५, ४६०।५; ५२ १।१०।

मिहिरः-२९८। १८, २९९।१।

~

यमः-- १८८७, ३१९।९, BARR, २२४।९, ४०८।१९., ५२७}

Lye Ret Wi

याज्ञवल्कयः -२७५।२, ३२१1८, २२९।१८, २७२।१, ४०२।९.,. ५२७।९. |

"J

यो गियाज्ञवल्कवः-२३१।८।११।१८, २२२।१० | योग्लौ कः--२९५।१, ४५४।१३, BUOY, ४६५।७, ५०३।३, ५०६।१७ |

aq

FaAFQITMA—2yYRI™, ४०७।४, ४१४।१५, ४२२।११।१४, ४६६।४, ५२८।१, ५२५।१

वराहः --२९१।६, २५८४।१०।१६, २९८८।१३, ४२९६।११,५१७।१२। १५।१८, ५१८।५।१२, ५१८।१।१०।१७, ५२०।४

वराहपुराणम्‌--१८२।११, ४२४।०, ४२५।५, ४४१।६, ४४५। Ro, ४४७।१, ४४९।२, ४५०।२।१६, BUMIZ, ४५६।८

वराहमिह्िरः- २६८४ |

वशिष्ठः--२२३।१६, २३४०।२, २३४१।१०., २८५।११ |

वामनपुराणम्‌-२६०।१५ |

वायुपुराणम्‌--२०२।६, २६०।६।१४, BORIS, ४२८।२ |

विश्ामितः-३४२।४ |

विष्णुः--५५।१०, २२४।८, २२७।१।२०, ३२९।१०, २२०।११, ४०८१४, BROS, ४३२३।९, ४६८।१२, ४०२।१०, ५२७] १९५, ५२१।१७, ५२७।१३।

[ va J

विष्णुधम्भः--४०९।११, ४६१।२, ४६६१२; ४६०।२।१०, ५०२।१२

विश्णुधम्मोंत्तरम्‌--१६८।२, १९७६।०७।१०, १७८।२, LGTIR, ४०१।८, ४२५।१८.,४२७।१२,४५५।१&, ४६819, ५० १।१ ५०८।९ , ५३८।२, ५२९।२ |

विशणुधर्मोत्तराखुतम्‌-४६४।११)

विष्णुषुराणम्‌--१४।९, YOUN, Roth, २३०।११५; २८६।१७ ४९४।१, ४८ २।६ I

विष्णुर हस्यम्‌- २८ १।१२, २२२।१४, ४६१।११, ४९ ४।१५ &

वदमनुः--४७२।२० |

वरह दयोग्लो कः--४९.०।४, ५०५।१२ t

दशि्ठः--२२६।२० |

ठह दिष्णुधम््ः--४६०।२।

वहन्मनुः--२०२।२,; RAHI, २४२।१& I

वद स्मतिः- १४०।२, २४८।१५, २९ ८।१९ , ४५२१९ |

वैवसतः--२७१।१२, २८२।१७, ३८६।५।

व्यासः-२।२, २८६।२, २२५।२।१२, २४०।२१;, २६२।८, ४०५।१२, ४४५।१, ४९२।१०, ५११।१८, ५१२।१८, ५२१। १२।

श्राङ्रगोता- २४६११, BOLL |

WH —FEWIRS |

WHIT: —yrelé

प्रङ्घरलिखितवचनानि- eaces |

प्रङ्धरसमुचयः- २१०८ |

भङ्लिखितौ--२२८।१४।

यायनः --२०२।९., २०६।१ |

श्णतातपः-२२४।१६६, २४४।१अ; २७४।२, २८२।१४, २८२।१, ४२०।१२, ५२६।६२।२ ०; ५२६९।२१, ५२७।१६ |

सुतिः-१६।१।९., Ries, ३२५८।६।२१, २५४९।२, Bole, ४७५।१२

स्लोकगोतमः-२७६।२.।

षटत्रिंशब्मतम्‌ -२१०।१५, २२८।१४, ARATE, BRING, २४४।१०, २८०।११, ५२६।४, UBS, ५२४।१।

[ 8७ |

सत्यः--१९१।१७., १९<८।४, ५१४।९

सत्यत्रतः-१४१।१२, १६२।२ |

समुचयः-- २८८२१ |

सम्भमः--५०१।२।५।

साम्बपुराणम्‌-४१७।१६, ४९२।२

सौरघर्म्मो त्तरम्‌--४२२।१९, ४४३२।४, ४४४।२।१८, ४४७।१२ |

सोरवचनम्‌-- १९ ०।५ |

स्कन्दपु राणम्‌--७००।१४, ४४०।१९., ४४१।१०,४४८।९,४६९।२, ४<७।१७, ४७८।२ |

स्प तिः-- २४०११९६, २८८।९, ४०५।१४, ४७६।५।

स्मृतिमोमांसा--४२६।१६।

स्मरतिससुचयः--१०२।२, २६९।६, VOUT, २८६।२१, २८७] ६, २२४।१, २८८।११, २९ ८।२२,४१८।७, ४५१।११, Vers, ४७८।२०, ५००।११५, WRRIR, ५२७।४ |

स्ल्प योग्लो कः - ४८ ०।८, ५०५।८ |

3

हारोतः-२३२३४।६, ३६२।२, ४०२।१।

[वि

विषयसृचौ |

ent? 9 Cue

aq od)

विषया;

मङ्गलाचरणम्‌ ` 2 =

प्रयोजनकथनम्‌

कालविवेचनारम्भः ves Me

तच पृव्वपत्तः a me

yard fatrancay or fx

निविधमासनिदं शः ve

जातिभेदेन मासविशेषव्यवस्थापनाय yare:

कग्यमेदटेन मासभेटव्यवस्था

जातिभेदेन मासविशेषव्यवसापनादिपून्बपक्खण्डनम्‌

अमावास्यान्तचान्द्रमाङे सव्वंव्णणनां पाव्वरग्राइनिणयः

यात्रायां सव्वंवणणनां सौरमासग्रहणम्‌

ब्राह्मणस्य णन्तचान्द्रमासमाचग्रहणपक्ते टोषकथनम्‌१०

त्त च्ियवेश्ययोः यथाक्रमं सोरसावनमासग्रहणपत्ते टोष- कथनम्‌ “" : “* ११

जातिभेदेन मासविशेषग्रहण्पक्तव्यवस्थापनाय पुनर्यक्ति- प्रदशेनारम्भः + ,,, 1: १२

mm | © ~+ ^< ^< © AD ८४ ww

795

tat

विषधरा "WB

न: प्रयोगद्गनेन मासपदटगक्तिनिरूपणासम्भमरवकथनम्‌ १३

वग्राखादिशब्दानां सौरमासषरते प्रमाणानि १४ माघादिपद्ानां चान्धमास्परत्वे प्रमाणानि." २० सूव्धाचन्द्रमसोभित्रराश्यवस्यानेऽपि अरमावास्याऽसम्भवः २१ माघादिपदानां यौगिकत्वे साधकोपन्यासः .* २२ माघादिपदानां योगिकत्वमतखरण्डनारम्भः + २५ मासानां दिभत्रिभतप्रतिपादनप्रयोजनम्‌ - ३२ प्रमाणान्तरविरोधै अभिधेयायपरित्यागस्यौचित्यम्‌ २२ qa योगिकाथस्य ग्राह्यमेव ... प्र ae पाणिन्यक्तयोगमादाय मासपदशक्तिनिणयपक्ते कस्य- चिन्मासस्य लोपः कस्यचिहा fea स्यात्‌ ४२

पौणमास्यन्तेऽपि मासे माघादिपदस्य शक्तिव्यवस्थाप-

नाऽसम्भवः see „०१ ५४ अ्रमावास्यान्तमासेऽपि योगिकत्वसिदो प्रमाणा- भावोपन्यासः sis मागशोषाीदिदादश्मासेषु पूणिमिायां विशेषनकत्रयोग विशेषवस्तुदाने फलकथनम्‌ +^" ५५ मासबिशेषसम्बन्धेनैव पौणंमासोनां महाफलत्व प्रति- पादनम्‌ `~ ह. + ६२

पल्जिकाकारमिख्रमतानुसारेण पञ्चशारदोयस्य विषय- शएदिप्रकारचिन्तनम्‌ ५१, ५१, ६३

धको

© vo AD fF K wD

१०

[ ५१ |

विषयाः प्ट

प्रो्टपव्यादिपदस्य पूणिमावत्तिव्यन्तरेष्वपि प्रयोग

प्रदशनम्‌ + +^. ७३ चेचादिपदानां ae सौरे रूढ््िशक्तिसि्िः ङ्द वेश्ाखादिश्ब्द्‌ानां सौर एव रूट्िशक्तिवादिनो

जितेन्द्रियस्य मतम्‌ द्ध दो्तितेन सौरशक्तिवादिनो जितेन्द्रियस्य मतमरण्डनम्‌ अर वेशाखादिपदानां चान्द्रे शक्तिवादिमतोपसंहारः ८१ चान्द्रे मासपदश्किवादिनं प्रति सौरशक्तिवादिमतेन

दूषणारम्भः ०७७ + G2 चन्नद्रसोरयोरुभयोरपि मासपदशक्यत्वमतप्रतिपादनम्‌ TR सौरे वेशाखादिपदानां uaa अुतिरनुग्राहिका ९२ सोरे शक्तिस्लो कारे साघकान्तरोपन्यासः... ९३ चान्द्रे AIT गैणत्वमतोपसंहारः --- ९९ YARIS मुख्यत्वसाध कयुक्यन्तरोपन्यासारम्भः १०० वस्तुतः सौर एव सुख्यत्वसिदिप्रकारः चान्द्र

गौणलरव्यवस्थापनञ्च «+ oe १०६ चतुल्विधमासप्रदशनम्‌ ८“ . १०८ संवत्सरे कति मासाः vee १०१ ११० चान्द्रसवत्सरे चयोदशमासाः १११ ११० षडतवः ee ५१, vee १११

उत्तरायणम्‌ eee (88. 894 १११

१२

waa 7 ^

| ५२ |

faqar:

दक्तिणायनम्‌ +

चरपतुसंवत्सरः «+

चान्द्रमासस्य पिच्रपाहोराचत्वम्‌

अधिमासनिशयारम्भः aT

अधिमासकारणम्‌ rae ०१७

अधिमासपाते नियतकालः ``

माधवादिमासषर्‌के पूव्वापरच्रिकमेदेन अधिमास- व्यवस्था

तुलादिषट्केऽधिमासपातनिणंयः

दिनक्षयलच्षणम्‌ |

अधिमासस्य विनामकल्रनिणयः ०५,

अधिमास amanaifa ..*

महादानलक्तणम्‌

गोणमहादानानि ५१,

अधिमासे नष्टभागवादौ तौ्थया्रानादिदेवता- दशननिषेधः . .. is

गरुशक्रयोवील्यादिप्रयुक्ाकालनिर्णयः ,..

अकाले arate ५१, ००,

अधिमास विहितानि कश्चाणि nee

चिविधसखादनिरणयः

जन्मतिधिज्ञत्यस्य सौरमासकत्तव्यता . ...

q@

१११ १११ ९९१ ११२ १९२ ११४

११४ १६८ १२७ ११६४ १२८ १२० १३१

१२२ १२५ १२५ १४० १४२ १४८

पक्तौ

2 # we @ ^<

| £ |

विषयाः

संवत्सरमध्ये अधिमासपाते मासिकखादतठदिः मलमाषशे अमावास्यापाव्वंणनिषेधः दिराषाट्निरूपणारन्भः te vee दिराषष्ट्स्य सुख्यचान्द्रलम्‌ ..* इरिशयनादिकचारप्रारम्भः `. st रिशयनपरिवत्तनोल्यानेषु क्रमेण fafeaaaa- पादाः °. ०५५ तच दादश्या मुख्यत्वम्‌ दादश्या अलाभे तिष्यन्तरेऽपि शयनादिनि्यः इादश्यामेव नत्तत्रपादयोगानाद्रः "“' ्यनादौ कालच्तुष्टयम्‌ ee 20 VITA शयनोल्याने we et सिथुनस्येऽधिमासे ane हरिशयनम्‌ कन्यायामधिमासपाते fae शएक्रोत्सव; .* भआयनादोनि चान्द्रेष्वेव कावाणि = सोरे शयनादिपून्वेपक्त;ः “` a शयनादौ सौरग्रहणस्यायुकत्ात्वम्‌ सिंहादिल्ये इन्द्रध्वजविधानम्‌ re शक्रदुगोविष्णुखानकालनिणयः' 2 अआश्विनादिपदानां चान्द्रे लात्षरिकलवाङ्गोकार- पक्तेऽपि दोषाभावकथनम्‌ ee

Le.

„> „^> 9

vo # aw aw fh ww «© @ ~ A

faqat:

क्रष्वजोलधानादिषु cifaanay a

शयनोत्कषविचारः

दिराषाठ्निमित्तकथनम्‌

योग्लोकमतानुसारेण दिराषाटठ्व्यवस्यापनम्‌

aaa दिराघाट्निणयः

विरुडा्थाभिधायित्वेन योग्लौकमतखर्डनम्‌

कौमुदो पौणमासो 3.

कस्य देवस्य पवित्रारोहणं कदा काय्यमित्यस्य निरूपणम्‌ .

सर्व्वेषां देवानां शयन परिवत्तनादिकालनिरयः

हरिशयनादौो आषादठादिपदानां चान्द्रं गौणत्वपत्त- एव AAT]

हरिशयनोपकषीदिकमधिङ्ञत्य प्रद शितयोग्लो क- मतदूषणोपसंहारः

हरिशयनमपिकत्य टोङितमतोपन्यासारग्धः

टौकल्तितिमतखर्डनारम्भः “` (क

सम्भमभटकल्पितदिराषाट्ोपन्यासः °“

सम्धरमबदटमतखर्डनास्म्मः “°, ere

सम्भरममतखण्डनोपसंहारः °“ ह,

जितेन्द्रियस्य मतेन हरिशयनादिव्यवस्यापनप्रकार- कथनारम्भः we vii

२३०

२२७ २३७ २२८ २४० २४२ २५३

२५३

dat

१9०

1 A AAW

( चञ्च faqar: ख्ख्यादौ AYATATARIAA जितंद्दियमतखण्डनारम्भ; ... ५५० चेतेज्याकानलनिरूपणम्‌ .* ye दिराषाट्ृविषये ग्रन्यक्षन्मतोपसंहारः .*'

भ्रयनादिमिमित्तक्रियाकथनारम्भः ~ ; £ Watt vale विशिटपरूजायाः कत्तव्यत्वम्‌

९५४ २५५ २.६० २६४ ९९५ ९६१

quad खस्य शयनादो कादश्यां कत्तव्यनिरूप णम्‌२६७

एकादटश्यासुपवासदंविध्यम्‌ .. सखापादिनिमित्तकोपवासस्य कालनिरूपणम्‌ रात्यादौ प्रबोघादिकरणे दोषाभिधानम्‌ अण्होतेकाद्‌गोव्रतानां शयनेकाद्‌श्यादौ व्रतकरणस्य प्राशस्त्यम्‌ . . हरिशयनादिविधिविचारोपसंहारः उत्सर्गौपाकम्थनिरूपणारम्भः अधिमासपातेऽपि उत्सर्गोपाकग्णो ककंट- सिंहयोरेव कत्तव्य पौणमास्यां रवण्योगाभावे पञ्चमो उपाक करणाय ग्राह्या

Ras २६८ २७9

२७३ ROR २७४

२४

२७५

छन्दोगानां सिंह एव उत्सर्गोपाकम्करणं विहितम्‌ २७५

उपाकरणाटौ इतिकन्तेव्यताकथनम्‌ ..* उपाकम्मणि नदा रजोधोगो दोषाय.

२८०

८०

१२ १५

| ५९ |

{विषयाः नदौरजोयोगकालः नटो पदप्रहत्तिनिमित्तकथनम्‌ HAAN ATA AAT

समुटदरगाणां aetat नास्ति रजोदोषसम्भावना

गङ्गायां रजोयोगे faa: ---

गङ्ावदन्यासामपि ससुद्रगाणां नटोनां दिनत्रय-

रजोयोगः `.

नटोरजोयोगविचारोपसं दारः ira

अगस्त्योदयास्तमयकालनिरूपणारम्भः श्रगस्त्याघटानकालः अगस्त्यार्घौपकरण्द्रव्याणि `` ०५१ अ्रगस्त्याघ्दानकलम्‌ : प्रक्रोदयाननिरूपणारम्भः .' „°, शक्रध्वजालयापनकालः

परक्रध्वजविसज्जंनकालः ,.. ne

शक्रपूजामन्तः `` a ey Q भाक्रविसन्ननमन्वः ve vee afafeantd शक्रष्वजोद्याने प्रत्यवायः ''' अष्टमदिवसौोयरातौ विसजजनं ATA '‹ अषटमदिनातिक्रमहेतुः „१, प्क्रध्वजोल्यापनप्रकारः ,'! ves

पृष्ठ Awe, Rey २८६ २८६

Roe २९० २८९१ २९१ RER २९३ २८९४ २९४ २९६ २९ Ree REE 2&9 २९. २९८

पक्तौ

¢ # 3

विषयाः वृष्टे पक्तौ ध्वजोपरि पच्छादिपतने दोषः = ९९ g श्क्रोल्यानप्रकरणसमापिः -. vee REE १८ अपरपक्षयाद्प्रकरणारम्भः . ` ve २००

सिंहाक पञ्चमपन्त्राइवादिमतखण्डनप्रतिज्ञा ३२०० अपरपत्तखादस्यावश्यकत्तेव्यता 302 कन्यायामकरणे अपरपत्तय्राइस्य तुलायां कत्तेव्यलम्‌२०२ कन्या खादासम्भे दोपान्बिता एव मुख्यत्ेनादरणौया२०२ १५

महालयखाडं तु कन्यायामेव ° °, RoR १९ कन्यायां काम्यकल्याः vee vee ३०२ पञ्चमपक्तश्राइविधायकवचनानि vie २०५

युचदिफलाथिना पञच्चमपक्तखाहं नातिक्रमणौयम्‌ ३०५ १० कन्यासम्बन्धे CAI पञ्चमपक्तश्रादस्य कत्तव्यता Boe < कन्यामन्तरेणापि पञ्चमपक्ते खाद्वादिनां मतम्‌ ३२०६ १२

त्मतनिगाकरणारम्भः

२०६ १६ मघा त्रयोदभमौखाइविधिः . ३१९ अपरपक्षख्ाइविध्युपसंहारः ` ३१९ १९ शस्व हत चतु गौ २२० के तावत्‌ शस्ता; ? - रे एकादशाद्ादौ SHAT: .. २२० १० चतुणां Tia हषलक्तणम्‌ .' २२१ रे मव्छपुराणोयदानकालाः °", vee २२१ ११

76

faqat: उच्चावचपुण्यकालाः पुण्यतमा fafa:

अत्या fafa: नटोख्रानकालः चराहस्पशस्य पुखतमत्वम्‌ संक्रान्तो BAR

वत्सरं यावत्िथिविगेषेषु उपवास्विधानम्‌ पुष्करप्रयागतौययो; खाने विशेषकालकथनम्‌

गयाशौषवट प्रभृतिषु aay काम्यस्नानाय fafafanat:

कात्तिकमासकत्तव्यव्रतादिनिणयः

STATA AS TSAR:

्काश्दोपदानमन्वः

कुच HA दोपदानं काय्यम्‌ ?

माघफाल्गुनयोः WIT ATAA

प्रातःख्रानकालः

रटन्तो चतुदश

परकोयनिपाने खाननिषेधः ,.

आपदि परकौोयनिपाने स्नानस्य विधानम्‌

टेवखातलत्षणम्‌

सन््याकालनिणयः

१३ २२१ २२१ २२२ RRR RAR २२२ २२२९ २२२

१२३ २२४ २२५ २२६ २२६ २२७ २२७ ३२८ २२८ २२९ २२० ३२०

BE 1

विषयाः

सस्थस्याधिकारिणः सप्ाहसन्ध्याकरणे पातित्यम्‌ WEA उभयोः सन्ययोः स्नानम्‌

aufaa; तिसन््यस्रानम्‌

खानाशक्तौ कत्तव्यम्‌ vee सप्तविधस्रानम्‌ ५८ पञ्चविधनल्नानम्‌ १६ चा तुमो स्यत्रतम्‌ Hee चातुन्धास्यव्रतारम्भकालाः `` चातुर्मा स्यन्रतग्रहणमन्तः + अरय निषिदकथनम्‌ ००,

पञ्चदश्यादौ मांसाशनादिनिषेधः

अमायां हिसानिषेघधः tee त्तुर कम््रणि निषिदवाराः "`

अमावास्यायां सायंसन््यानिषेघः.

a ~~ क्र ्तक्ेशास्य तलस्पशनिषेधः! ..*

पव्वनिरूपणम्‌ te सप्तम्यां निषिडानि vee अष्टम्यादौ निषिद्धानि वकपञ्चकक्षत्यम्‌ ` ˆ",

अमलकसखाने निषिदकालाः तेलाभ्यङ्ग निषिदइकालाः `"

~

qs

२२१ २२१ २२१ २२१ २२१ = >: २२२ २२२ २२२ २२२ २२२ २२४ २२५ २२५ २२६ RRO २० RRO रेट

oe

विषयाः

६?

वस्तपोडने निषिहकालाः ..' जोवत्पिटकस्य निषिद्वानि ..-

सराननिधे यादच्छ्िकस्नानस्यैव ग्रहणम्‌, .'

warn fafasfaaa:

स्रानतपणादोनां नावत्तनौयलम्‌

खकामस्य तलाभ्यङ्ग तिथयः अमावास्यादिषु यमतपणम्‌ ..'

दशम्यां तेलग्रहणविधिः महानिशायां निषिडानि

अकालतो अध्ययननिषेधः ..'

अकालतष्टेः कालः षर्तिलो

® 9 $

सिंहादित्यादोौ त्तोरादिनिषेधः

निषिदनिरूपरणोपसंद्यारः नाडिकादिनिरूपररम्भः

तत्र नाड़कादिज्ञानोपायः -

पूणिमा दिविधा महावेशख्यादिनिणयः व्यतौपातनिख्यः महाज्येष्ठवां विशेषः महामाघो

a

GR

२२८ २२८ २२९ ३४० २४१ २४१ २४१ २४२ २४३ 288 २४४ २४४ २४५ २४५ २४५ २४५ २४६ ३४६ २४७ २४८ २५१

वैरी

20 १२

| विषयाः ती्ंविशेषे पौणमासौफलम्‌ पाञ्चात्यसम््रतमहासप्तम्यो अष्टकानिणंयः ALATA सौरवासरादरः «+ छन्दो गस्य faa एवाष्टकाः .-. अष्टकासु अनध्यायः ae

अपरपच्ोयाषटका 108 अमावास्याविदेकः ere ve ततर aie विधानम्‌ ae AAMT: - SUMAN sn mn असावास्याहेविष्यम्‌ ve ५९५ अमायां प्रतिपद्युक्तायां खादम्‌ ves अप्रराह्ालामे प्रतिपदूयुक्ताप्यमावास्यान खाडायथिभिरुपादेया ... क.

दिनदयेऽपि अपराह्वाव्यापिन्यामम्मावास्यायां कटा ATS कायम्‌ ९...

साग्नेरपराह्व एव खादम्‌

favag पूव्बाह्ेऽपि अमावास्याग्राइदविधानम्‌

Yale अमावास्या खदविरोधियोम्लोकमतम्‌

तन्मतनिराकरणम्‌ ००९ ae

ue

२५९ BAR २५२ २५२ २५२ २५२ २५३ २५४ २५० २५४ २५४ २५५ २५६

२५६

रे ५८ रे ५८ २५८ २६१ २९१

` 26 ^

faqar: प्रहे पकती | अमावास्यायां तिलतपणं काय्यम्‌ ^ २६२ १४ वारादियोगी अमावास्यायाः Guana A ३९३२ टः अमावास्याव्यतोपातः ve २६४ १२ | हादणशोव्यतोपातः ve oe २६४ १९ पूव्वाह्वादिविवेकार्भः ^` ot २६५ ११ feat दिनविभागः ` °“ ee २६५ १४ faut दिनविभागः vee vee २६७ १२ पञ्चधा दिनविभागः vee vee ३२६७ १८ पञ्चदश सुहत्तनामानि ^. ve ३७० २१ कुतपलक्षणम्‌ ` `` "°" २७२ ufaaatfer fafa: 10 i ३७३ १७ सिद्ात्रेनेवेकोदिष्टं कायम्‌ '.. ae २७३२ २.१ पाकाशक्तौ आमाननेनापि एकोदिषटखाइं कायम्‌ २३७४ शूद्रस्यामान्नेनेव खादम्‌ - २७४ £. जन्ममासादिविवेकारम्भः .'. ore २७५ १८ केषु HUT जन्ममासस्य प्राशस्त्यम्‌ १९ ``“ २७६९ रे जन्मास निषिदएनि oe ५. २७६ निषेघानुपालनविवेकः + ioe ३७६ ११ कलस्ाधिकरणविचारः ee vee २७९ १९ निषपै युगमादरो नास्ति ..* vee २७८ =

तलनिरूपणारम्भः ००५ vee २७८ ११

विषयाः

तेलशब्द्स्य यौगिकत्वम्‌ सार्षपादौ तैलस्य लक्षणा अ्रपक्ततेलस्येव निषेधः संक्रान्तिनिरूपणारम्धः संक्रान्तो स्रानादि संक्रान्तिकालः संक्रान्त्युपलल्तितपुख कालः . विशेषतः FATA: ee

राचिसंक्रमणे विशेषः = _

दिनदये पुण्यकाले विशेषः...

रा्ावपि संक्रान्तिनिमित्त्लानम्‌ रातिसंक्रमणे दिवव quate: संक्रान्तिसत्रिहितनाडोनामेव yaaa विषुवसंक्रान्तौ विशेषदानम्‌ ` `

संक्रान्तौ उपवासः ^" a

अयनविषुवयोस्विरात्रोपवसः

quadt zeae संक्रान््यपवासनिषेधः वारोपवासविधिः 206 me मेषगते रवौ निम्बमसूरभक्तणफलम्‌ संक्रान्तिखाद्े विशेषः ve दक्षिणोत्तरायणनिणय; .,* २९८

विधया

युगादिनिरूपकारम्ः +", fr

युगाद्यासु कत्तव्यम्‌

ANIA ATA वा मासंः ?

aufang मासविगेषः `` ses

सोरमासोयतिथिक्व्ये aura तिधिदयलामै कोटो व्यवसा ?

युगादा खाड़े gaaal ्डिणोऽधिकारः

त्रयोदग्यां पुचवतो zeae खाद्ानधिकार- प्रतिपादनम्‌ vee a

युगाद्याग्राडे पिर्डवच्जंनम्‌ . .

SNe

गङ्धवतरणकालः

दशदहरायां सोरमासादरः --- ^

em पापानि

दशविधघपापपरिणामः

कोजागरक्षत्यम्‌. -- -- “a

सुखरालिः

सुख्रातो विहितानि

aa प्रतिपत्‌

कार््तिकश्क्प्रतिपत्ार्तव्यम्‌ -.-

प्रघ भ्नाटदितोया क, ee

q3

२९१ ३८२ ३९२ ३९५

XC २९८८

२९८ Boo Boo ˆ ४०१ ४०१ ४०२ ४०३ yor ४०४ ४०४ ४०४

४०१५

२०

१०

दविष्रयाः

©

aa कत्तव्यानि... प्रतिपन्रामनिर्क्तिः अरशून्यश्रयना दितोया अथ ठतोया सकालश्कल्लठटतोयाल्लत्यम्‌ अत्या ठतोधा.-- अक्षयललतोयाक्लत्यम्‌ ` माघटतोयाक्षत्यम्‌ “A चेचलठतोया

TT अथ चतुथं चतुध्या स्ते विष्यम्‌ चेचश्क्त चतुर्थी - .. श्रङ्ारकचतु्थीं... अथ पञ्चमो माघश्क्तपञ्चमो नागपञ्चमो

©

तच कत्तव्यानि-.' नागाटकम्‌ मनसापूजनम्‌ «+ अध षष्टो ie भाद्रपदषष्टो +

L fee |

पक्तौ

faqay:

महाषष्टो

रध सप्तमो

विजया सप्तमो ...

जया सप्तमो

जयन्तो सप्तमो ... अपराजिता सप्तमौ महाजया सप्तमौ

नन्दा सप्तमो

भद्रा सप्तमो

महापुण्या सप्तमो रथसप्तमी

ATARI प्रातःस्रानम्‌ अरधाष्टमो

RAT कऊष्णाष्टमो महारुद्राष्टमो ... जयन्त्यष्टमो

बुघाष्टमो -.. ००५ चचसिताषटम्यामशोककलि कापानम्‌ अशोककलिकापानमन्वः लोहित्यस्नानविधिः भोप्तपरविधिः

UF ४१४ ४१५ ४१५ ४१५ ४१५ ४१६ ४१६ ४१६ ४१६ ४१७ ४१८ ४१८ ४२० ४२० ४२१ ४२१ BRR BAR BRR BRR BRR

Gat

विषयाः

भोमतपं णमन्तः aq नवमौ अखिननवमो ... कात्तिंकश्क्रटशमौ ्रधेकादणौ

&

dat

एकादश्यपवासविधिः

यतिवनखययोः शक्तकष्णयोरेकादश्योः उपवासाधिकारः

WEA शक्त कादणश्यासुपवासः

वानप्रस्यदेविध्यम्‌

गटहिणा कष्णे कादश्यां नक्तादिकं कायम्‌...

FA काम्येकाटण्येकल्याः

माघश्क्रकादशौ

यावज्जोविकमेकादश्टोव्रतं काम्यम्‌

निव्येकादणोत्रत एव अनुकल्पः

ग्टहस्थस्योपवासे निषिदकालाः.

एकादश्या उभयदिनयोगे कदा उपवासः कत्तव्य:

दशमोवुक्तं कादश्यासुपवासनिषेधः

संयुक्तकादशो ...

प्रवेशिन्येकादशो

एकादश्यां TET:

| ६८ |

विषयाः ्रयोदशोपारणविधिः famnantent . दिनक्षयलक्तणम्‌

नक्त ल्त णम्‌ उपवासाशक्तौ प्रतिनिधिः एकादश्यां घनदनक्तब्रतम्‌ नक्तभोजिनः कत्तव्यानि एकाद शौव्रतेतिकनत्तव्यता उपवासे निषिदानि उपवासशब्दाधंः अषटविघात्मगुणलत्तणानि सव्व॑त्रतधन्धः

अनोदना सप्तमो विजयैकादटशे ... ००९ सङ्ल्पविधानम्‌. ` सडल्यवाक्यम्‌ .." सद्ःल्प ग्रहणकालः पापनाशिन्येकादशो खवण्दादशो ++ विजया दादश सैव विश्णुख्हलकम्‌

qv ४४६ ४४ ४४८ ४४८ ४५० ४५० ४५१ BAR BAR ४१५२ ४५२ ४५४ ४५४ ०५ ४५६ ४५६ ४५६ ४५८ ४५९ ४६१ ४६४

१०

१०

[ &

faqur:

एकादशोदादश्योर्दौपदानम्‌. इादश्यां तिलैविष्णुपूजने कलम्‌ तिलदगदटशे चेवसितद्ादण्यां विष्णुदणने फलम्‌ मासाभिधाना दादे ज्येष्ठ शएक्तदादश्यां पुरुषोत्तमदेवट शनं कायम्‌ इादश्यां वज्जनोयानि , “` मो विन्ददादशो... चेशक्तत्रयोदशो तस्यां मदनपूजा © अथ agent --- दमनभन््ञो WEA अनन्तचतुदशो ... पाषाण्चतुदशो © ©

दुगा चतुद शो चैचकछष्णचतुरशो ्रषाट्कछलष्णचतुहशो

0 0 कात्तिकक्षष्णचतुहशो सामान्यक्ष्णचतुदशो तत्र चतुदंश्यमतपंणम्‌ कार्तिकक्लष्णचतुदृश्यां दिनोदये अवश्यं स्रातव्यम्‌

पृष्ट

BEY ४६५ ४६६ geo ४६७ get Bea ४६८ ४६९ Bee Bee ४६९ % 9० Boo ४७१ 9७१ ४७१ BO? ४७१ BOR

पत्ती

faqat:

तिधिविप्रतिपत्तिः

fafaea aad:

तच व्यवस्था

षक्तक्ष्णपत्तमेटेन व्यवस्था .. युग्मविधानम्‌ --

उपवासे तिथिविशेषे परतिथियोगः परविडानिषेधः अपरं युगमवचनम्‌

अथ व्यसतवचनानि युग्मविधिविषयनिरूपणारस्भः

युगमतिव्यारेकस्या अपरकायकालतया विधानंन

सम्भवति ... वितत एव कन््णि तिष्यन्तरस्य सहायरूपलवम्‌ युगमविषये शङ्न्घरमतम्‌ युग्म विषये जितेन्द्रियमतम्‌ -.. युम्मविषये धवलमतम्‌ युग्समविषये अन्धूकमतम्‌ युग्मविषये secant कमतम्‌ - युग्मविषये सखल्पयोम्लो कमतम्‌ वारयोगविधाने युग्मशास्तविषयत्वम्‌ --- तिथिविगेषरेषु वारविगशेषयोगविघानपरवचनानि

विषयाः MARUI भगवतो जन्मकालः जयन्तो अष्टमो...

aaizeat feat सप्तमोयोरी दोषाभावः डहितीयदिवके प्रदोषप्रदरे राविरशेषे वा पारण-

विधानम्‌ ... ठलोयदिनैऽपि पारणम्‌ खनव्वादिबिविधतिधिलक्षणम्‌ मनोरघदितोया aaaea निणंयः दिव्यश्राइलत्षणम्‌ दुगोँत्सवविचारारमभः नवमोबोघधनम्‌ ... बोधन प्रवेगनविसज्जंननक्तचाणि प्रतिपदादिकल्यः महानवमौो -.. ्ावरोत्छवः दुगोलथाने चान्द्राखिनपरिग्रहः नोराजनकालः कात्तिकेऽपि नौराजनम्‌ खच्नपातशभाश्भनिरंयः -.. खञ्ञनपतने शएभटेशः

पतौ

faq qt:

AIAG AAaAaATA अशुभयखस्ननविनोकनं प्रतिविधानम्‌ मन्वन्तरा

तत्र AS कत्तव्यम्‌

तच शक्तक्रष्णपन्नोयत्व विवेकः ग्रहगकालनिरूपणारम्भः ग्रहणकालस्य पुणहेतुत्वम्‌ --- चन्द्रग्रहणापेत्तया सूय्येग्रहणे विशेषः. ग्रहणे गङ्गास्रानम्‌ 3

astafaaim:.-- vee So:

ग्रहणे तौयविशेषस्रानफलम्‌.. -

ग्रहणे चिराच्रोपवासः

मास्विगेषे यरहण्फलम्‌

पुच्चवता ग्रहणोपवासो ATA: मजच्छाया

ग्रहणग्राइमवणश्यं कायम्‌

राचावपि ग्रहणयादम्‌

अगोचेऽपि ग्रहणस्रानम्‌

Ue चाक्तुषभेव area निमित्तम्‌ अत्र विषये दौच्ितिमितोपन्यासः

दटौकितमतनिराकरणम्‌ ˆ.“ ` *

पृष्ट

५१८ ५२० ५२० ५२० ५२० ५२१ ५२१ ५२१ ५२२ ५२२ ५२३ ५२२ ५२४ ५२६ ५२६ ५.२ ५२७ ५२७ URS ५२८ ५२८

dm}

विषया;

स्तस्य परस्य वा प्रत्ययितस्य aay ग्रहणन्ञानं ara निमित्तम्‌ "`

राइदशंने सन्बेवणपैनां सूतकम्‌

ग्रहण काके भोजननिषेधः --- =

ग्रहणाप्रामभोजने विशेषः

य्रस्तास्तमिते चन्द्रे सानादिकालः

जन्मनक्ते ग्रहणे दोषः hs aera at fea: eee 9 9 9 यन्यसमासिश्चोकः ee

पक्तौ

sti नमो गरशाय | धम्मरलें कालविवेकः।

प्रधमोऽध्याय.।

विसुवनभवनखाप्रलयविधानेषु मूत्तिंमेदेन | विधिविष्णुरुद्रनामपुरुषः कालो AAA |

% उमापदामीजयुगे मनो सुह- म॑ पुव्रतं सदित्रतिर्वितन्यते। प्रयुञ्चता ग्रोमघुसूदनेन सत्‌- संमाटते कालविवेकसंग्रहे गरन्थसमाभिप्रतिवन्कविघ्रविघाताय ससुचितमडहाकालखरूपपरमेश्रप्रणामरूपमङल- माचरन्‌ शिष्यप्रहच्यथं ग्रन्यस्याभिधैयप्रयोजनसम्बन्धांश् very ग्न्यक्तत्‌ agrenfa चिभुवन safe अकराभिधेयः कालविवेकः asa कालनिणयाघीनयधाविदहिव- कालक्षतकश्सम्पच्या खगापरवगादि। अतरएव-- गणिताज्‌ज्ञायते काली aa तिष्ठन्ति Saar: | चरमेकाहतिः काले नाकाले लक्षकोटय इति स्मरन्ति BHAT FAA सह क्ञाप्यज्नापकमभावः। area विभुवनेव्यादि | तिभुवनानां वरिजगतां भवनं afe: er स्थितिः पालन- 1

2

कालः कंशिदवुदः कंचित्‌ सह्य वचननिबहः। sfa मन्द्मतोनामपि सुबोधकरणणो मया क्रियते ue

i ययया

मिति यावत्‌ प्रलयो ध्वंसः तेषां विधानेषु तद्रूपकावयविषानैषु यो मूतिमेदः मूर्तिः wee : तस्य मेदः विभिव्रलं तेन मूत्तिमेदेन fafuae हिरण्यगर्भाष्टयः, fag: प्रसिधः, az:

संहारकः शिव इति नाम यद्य ASM: यः: परुषः WAHT: कालः महाकालब्वङ्पः। AMAL काल्रूपत्वमाह ब्रह्माण्डपुराणं १२ अध्याये | ब्रह्मा विणशुश्च gaa कालस्यैव कलास्रयः। aaaa fe कालेषु aq faa eac: इव्यादि कालः छजति भूतानि पुनः संहरति क्रमात्‌ | | safe | एवं कालो भगवान्‌ टेवषिपिटदानवान्‌ | ्‌ पुनः पुनः संहरते छजते पुनः पुनः॥ विशपुराणच्च-अनादिभगवान्‌ काली नान्तोऽस्य दिज विद्यते| अविच्छित्रासलतसते ते खगस्थिव्यन्तसंयमाः॥ गुणसाम्यं ततस्तस्मिन्‌ प्रथक्‌ पुंसि व्यवख्थिते। कालखरूपं रपं afewtaag ana शत्याद्यभिधाय ब्रह्मा qare जगती विख्ौ संप्रवत्तते। खच waaay यावत्कल्पविकम्पना॥ सत्वभुग्भगवान्‌ विशुरप्रमेयपराक्रमः। : तमोट्रेकौ कल्पान्ते Gad जनान्‌: aararena | AA कालसखषूपाय नमः नमस्कारोऽस्त | ` "न * कालः afafefa | कैश्चिदिति निबन्धकारेः कालः कर्मणां कालः WIE: ख- fara नोक्तः afafaaaaits सङधिभः estan: उभयथापि सम्यकर्ममोपपत्तिनं भव- | तौति ध्वनितम्‌ -वचननिबङः वचनेन मनुवाक्याद्यतुसारेण निबद्धः विस्तारक्रमेणोक्तः सन्दभरूपः मन्दमतीनां मूखानामपि मया सुबोधनौ असुवीधनः Bea: क्रियते सुख बोध्य: क्रियत इत्यथे; |

WAAIS ATA: t 2

अथ विवेचनम्‌ | क(लाघधोनत्वात्‌ विधिनिषेधानएम्‌ | तदाह व्यासः, तिथिनक्तचवारादिकालभागेषु यः सदा | विहितं वा fafad वा पालयंस्विदिवं व्रजेत्‌ ॥% ननु विविक्त एव॒ ज्योतिःशास्वेण, प्रतिपदादिदर्श्णन्तकास्तो नकत्रादिकञ्च निणयार्थत्रादेव तस्य ip अतएव पठन्ति ik. वेदा हि यज्नाथंमभिप्रवत्ताः कालानुपूव्वां विहिताश्च यज्ञाः | तस्मादिदं कालविधानशास्तं यो ज्योतिषं वेद a ae वेदम्‌ ॥ई यथा शिखा मयूराणां नागानां मणयो यथा | तद्हदाङ्गशस्वाणां गणितं ale संखितम्‌ gq

> # तिथिनक्चवारादौति। कालविभागैषु कालविशेषेषु विहितं fafas वा fafa- नक्षचवारादि यो जनः सदा पालयन्‌ पालयति विदितं करोति fafas नाचरति a बिदिवं खगं व्रजेत्‌ गच्छेत्‌ वारादि इव्यव श्रादिपदेन योगादौनां गहणम्‌ | + नन्विव्यादि। तस्य etiae तिधिष्ठदपसय नच्तत्ादिकखख निरशया्धलादैव ५प्रतिपददिदशशणन्कालष्वरूपसिधिनचतवादिकञ्च ज्यीतिःशस्रेण saa: | विविक्ती निर्णत एव विविक्तः विचधाती दपम्‌ | | ;. भतरवेति। aa wa ज्योतिःशसरेण तिध्यादयी निर्णीता अतणएवेल्यघः 1 § वेदादोति। fe यतो यक्ञाथे वेदा अभितः सव्तोभावेन vad: यन्ना कालानुपूव्वां कालाघौनां विहिताः तस्मात्‌ यौ जनः इदं कालाभिधानं कालविधायकां ज्योतिषं ज्योतिःशास्त्रं वेद्‌. जानाति जनो वेदं Genta वैद जानाति sa: |

यथा ण्खिति। शा यथा मयुराणां afs संखिता एवं away सर्पायां

9 काल विवेक

प्रदीपा यथा रात्रिरनादित्यं यथा नभः।

तथासांवत्सरो राजा भ्रमत्यन्ध इवाध्वनि |i

मुह्त्तेतिथिनक्च्राण्य तव्चायनानि

सव्वाणि व्याकुलानि aa स्यात्‌ सांवत्सरो यदि if वेशाखादिमासा् लोकप्रसिद्ध, तत्‌ किं विवेचनेनई§, सत्यम्‌ अहोरा्रव्यापिनि तिथ्यादौ तत्कायासंशयः afesrarfear

मूड संस्थिताः तथा वैदाङ्गानां शसख्राणां शि्ताकल्यादिकाङ्गशस््राणां afe sa गखितं ज्यो तिः शास्रं fad परिगणितम्‌ |

% अप्रदौपा द्ति। प्रदौपरद्िता रा्रियथा यथावा श्रादिव्यरदह्हितं qua नभ भाकाशं तथा. असांवत्सरो ज्योतिज्ञरद्िती राना अध्वनि पथि अन्ध sa भमति। तथा चामरः- सांवत्सरो ज्योतिषिकः टैवज्ञगणकावपि। |

t सत्तं इति। सुदर्ततिथिनक्तचाणि ऋतवः भ्रयनानि सन्ाखणि व्याकुलानि विफलानिचय्युः यदि सांवत्सरो ज्यीतिवित्‌ नस्यात्‌ वत्तते।

t वेशखादिमासा इति| श्रादिपदेन ज्यै्ादिग्रहणं लोकप्रसिद्धाः अमरादिप्राचौन्‌ः safes: विशाखानच्तचयुक्ता पौरमासौ वैशाखौ, सा afaq मासे वेशखः। तघाच पुष्ययुक्ता WTA GN, मासेतु यचसानासरा पौषः माघादाच्ैवमेकादश- परं चकारात्‌ तद्घटकदिनतिथ्यादयः समुचचौयन्ते |

§ तत्‌ किभिति। aq aaa वैशखादिमासादैर्लोकप्रसिडल्वात्‌ ववचनेन मासादिविवेचनेन fa प्रयोजनं खौक्लत्य समाधत्ते

q सव्यभित्यादि। श्रदरीराचव्यापिनि तिथ्यादौ यदा तिधिरहोराचव्यापिनौ तदा तत्क ्यासंश्यः। तत्तिथिनिमित्तकोपवासादि काये असंशयः संणयो नालि दिनदयास्प शत्‌ उपवासारेरहोरचसाध्यलाच् . | | + 0 ""

प्रथमोऽध्वायः। a

तु दिनदइयेऽपि तव्ार्थ्यस्य waara,s कुत्र तत्क्रियेति ip वैशा- खादिपदाथश्चान्द्रः सौरो वेति सन्देहादस्ति विवेचनप्रयोजनम्‌ | दयोरपि शस्व frente | तथाच पितामहः ip दर्णदशंधान्द्रः चिश्दिवसस्तु सावनो मासः रविसंक्रान्तिः कचित्‌ fas सौरोऽपि निगखते तजन्नेः ॥§ तथाच ब्रह्मसिद्वान्तः चान्द्रः शएक्तादिटशणान्तः सावनस्तिंशता fet: | एकराशौ रवेयावत्‌ ATA मासः भास्करः॥ ननु तथाषादढ्ादिपदवाचयनिरूपणं aut मासविशेषाणां जाति- भेदटेनव व्यवस्थितत्वात्‌ |

x afesrafea g इति। यदातु तिधिह्रडधिह्ासवशात्‌ दिनदयन्यापिनौ act तत्तिथिनिमित्तककम्मणो दिनदयेऽपि सम्भवात्‌

कुच तत्करियेति। fa प्व्वदिने किंवा परदिने तत्क्रिया तत्तत्तिधिनिमित्त- aang: aaa, सम्मवादिव्युपलचणं खर्डतियौ श्रदीरा्रसाध्योपवासाटेरसम्भवीऽमिं द्रब्य; |

t तधाचैति। वैशखादिमासारैखान्द्रवे de प्रमाणं दशयति i

§ enjetsfe| entcant शक्ञप्रतिपदमारभ्य दर्भपय्धनतं मासश्राद्रः सुख चादर; | तथाच - `

चान्द्र; शुक्तादिदर्णन्तः सावनसिंएता fea:

एकराशौ CHIH मासः भाककरः॥ इति, विश्दिवसः सावनः सौरसावनः रविसंक्रान्तिचिक्गं रविसंक्रान्तिचिङ्कितं राशिभोगावच्छि्र तथाच एकराशिरविभोगावच्छित्रः कालः WAS; | |

é कानलविवेकं

यथा पारस्करः | अमावस्यापरिच्छन्रो मासः ATRIA तु। संक्रान्तिपौ णेमासीभ्यां तथेव कृपवैश्ययोः Ase अमावस्यान्तादुपक्रान्तस्तदन्तेनैव समाप्तथान्द्रौ ब्राह्मणस्यैव 1+ संक्रान्तयुपक्रमः संक्रान्त्यन्तरं यावत्‌ सौरः क्चियस्यैव ifs पौण- मास्युपक्रान्तस्तदन्तेनेव समाप्यथान्द्रो वेश्यस्य वेत्युक्तत्वात्‌ ।६ तथा HURT मासभेदव्यवस्था Baa ।¶

8

* ननु तथाषाद्दिपद्वाखनिङ्पणमसिति | भाषाटादिपद्वाचखयस्य भाषाट्ादिपद्‌- शक्यस चान्द्राषाठादौी भ्राषादादिपदानां शक्तोनिंषूपणं ठया व्यथं मासविशेषाणां जाति- भेदेनैव ब्राह्मणादिवरविश्षेणेव व्यवस्थितत्वात्रियभितत्वात्‌। तथाच यदि जातिभेदन व्यवस्था खात्‌ तदा ब्राह्मणस्येव चान्द्रमासः afaqe:, afagea सौरमासः न.

AMUN: वेश्यस्येव गौणचान्द्रौ मासः नान्यस्य एवं नियमः खात्‌, a चान्द्र ब्राह्मण्य सौरादिः, सौर एव चचियद्य चन्द्रादि, Tews एव वैश्यस्य मुख्य- चान्द्रसौरादिः, एवमपि नियमः खात्‌ विनिगमनाविरहात्‌ | तवा सति आषादादि ददान साध।रणयेन west सौरादौ वा शक्तिखौकारो घटते चाद््रसौरादिमास।नां राह्म णादिवरं विशेषनियन्वितवेन साधारणे शक्तिगरहासम्नवादियथैः | |

t+ WHA उपक्रान्त इति। शुक्घप्रतिपदमारभ्य तदन्तेन भमावखान्तेनेव समाप्तः शृक्ञप्रतिपदादिदशंन् एव चान्द सुख्यचान््रः, ब्राह्मणस्यैव एतत्‌ |

सक्रान्दुपक्रम sft) एकषक्रान्तेस्त्तरकःलमारमभ्य ्रपरसंक्रातन्तिकालं गि रव्येकराशििभोगावच्छत्रकालः सौरः, एतत्‌ च्चियस्यैव |

§ dawn इति। पौणमासा ae कणप्रतिपदमारभ्य तदन्तेनैव समाप भ्रपरपौणमासौपव्यन्तकालश्चान्रः WIE: एतत्‌ वैश्यस्य |

q तथा amnesty इति | , मासमेरेन सुख्यवान््र-गौणचान््र सौरमासुमेरेन |

प्र्मोऽध्यायः।

यथा पितामहः | आब्दिके पिलकाय्ये (१) मासशान्द्रमसः Aa: | विवादहादौैः स्मृतः सौरो यज्ञादौ सावनः स्मृतः (२) ॥§ तथा पारस्करः ) विवाहोत्सवयन्नेषु सोरं मानं प्रशस्यते | पाव्वंणे तषटकाखादे चान्द्रमिष्टन्तथाद्दिषे ig नैतत्‌ अनयोरेव परस्परव्याहतत्वात्‌,| ब्राह्मणस्य सकल क्ख वा-

(१) पिढ्लव्ये दरति पाठान्तरम्‌ | (3) मतः इति पाठान्तरम्‌ |

% आब्दिके इति। we भवम्‌ आब्दिकं afawlatqedg |

faeara इति एतत्‌ आव्दिकविशेषणम्‌ भ्राव्दिकङ्पे सपिर्डीकरशङ्पे पिट. WI Aa: मुख्य वान्द्ररूपरः waar ्राव्दिके सपिष्डीकरणे पिटकाय्ये awas- fafeaqrauiel चकारः समुच्चये चान्द्रमसी मासः सुख्यगौणदूपेण दिविधोऽच are: | तथाच aifenetd सपिण्डीकरणे सुख्यचान्द्रमासः पिदटका्यै क्र्णपच्विहितपा्मे गौश्चान्रमासः कछ्णपकस्षविदहितपाव्वणख ब्रह्म पुराणौयतात्‌ |

विवाहादाविति। श्रादिना अयनविदहितचूडादेः रग्युह्खेन वि{हितयाचानव- यज्ञारेख ग्रहणम्‌|

§ यज्ञादौ सावनः स्मृत इति। मन्ताखयुपास्यान्यय सावनेन इव्यादिविशेषोक्रिरव मानुक्तम्‌ अन्यच तु अ्रयनंविह्ितपशयागाभिप्रायेण समाधेयम्‌ |

q विवाहोव्लवयज्ेषु इति। विवादरूपौत्सवकम्मे। यन्नीऽच श्रयनादिविहित- पशयागादिपरः। विवाहे सौरमानग्रणन्त॒ sme धनधान्यभीगरह्िता इत्यादिना सौराषाटठादिगणनायां केयम्‌ | -

| नेदिति अनयौ; जातिभेदकन्भभेदयोः परस्परब्याहतल्वात्‌ waaay वरूइतां दशप्रति |

G कल विवेक

मावास्यापरिच्छत्रमासविधानात्‌। विवाहादिषु यज्ञादिषु तस्येव प्रापेः। विवाहादौ सौरमासस्य यज्ञादौ सावनस्य विधिनं स्यात्‌ 1 तथा ्चियस्य सौरमासनियमात्‌ aaa चान्द्रसावनविधानं व्याहन्येत + रवं वैश्यस्यापि बोदव्यम्‌ | कम्ममेटेनेव तत्तन्मासव्रतिनियमात्‌.4ः जातिभेदे मासभैदविधि- व्याहन्येत i$ मासि मासि वोऽशनमिति gat सव्वेवर्णाना- मेवामावास्यान्ते चान्द्रे मासि खादविधानात्‌ iq

# ब्राह्मणस्येति सकलकम्प्रस्तेव भ्रमावस्यापरिच्छित्रमासविधानात्‌ श्ाइयन्न- विवाद्ादिसकलकम्प्रस्वेव सुख्यचान्द्रमासविधानात्‌ च्रमावासखापरिच्छित्रकालः स्यात्‌ ब्राद्मण- स्य चद्ति विशेभपचनादिति शेषः aaa चान्रमासखेव wa: | विधिनं खात्‌ ब्राह्मण- स्येति शेषः |

+ चचियख सौरमासनिधथमादिति। संक्रान्तिपौणंमासौभ्यां तथेव नृपवेश्ययीरिति

वचनादिति शेषः क्ममेदरेन अआव्दिकपिटक्लव्ययज्ादिकम्मभेदेन चान्द्रसावनविधानस्‌

भाग्द्िकि fazara चान्द्रविधानं यज्ञादौ सावनविधानं व्याहन्येत faasia |

एवं वैग्यसयापि बोद्धव्यमिति वैश्यस्य गौणचान्द्रे सकलकस्मे विधानादिति भावः | कममभेटेन सपिर्डोकरणपाव्वेणविवाद्ादिकम्मरभेटेन तत्तन््रासप्रतिपादनात्‌ = चान्द्रसौरादिमासविधानात्‌।

§ जातिभेदे दति। ब्राह्मणादिजातिभेदे मासविधिः सुख्यचान्द्रमासविधित्राह्मणशस्य सौरमासविधिः चचियसख गौणचान्द्रमासविधिवश्यस्य <iq माखविधिव्याहन्येत विरुद्धयत,

q भच रेतुमाह मासि मासि वोऽशनमिति sar sfa | मासि मासि प्रतिमासि बो gua पितथाम्‌ अशनं ग्राह्मिति yer सव्ववर्णानां ब्राह्मणादिवरंचतुर्यानाम| अमावास्थान्ते चान्द्रे मासि शुकप्रतिपदादि-श्रमावास्यान्तसुख्यचान्द्रमासि इति ग्रन्धकत्तेरभि प्रायः वस्तुतस्तु भमावास्यान्ते WAI अन्तो यस्य तख्िन्‌ कल्पक इत्यथः चान्द्रे मा

गौणचान्द्रे मासि परान्वेणख ब्रह्मपुराणीयतात्‌ | ननु मासपदस्य मास्रविशेषशक्तेः प्राग

प्र्यमीोऽध्यायः | €.

यात्राजसिंहतुरगोपगसे वरि्ा (१)

मध्या शनेश्वरवुधो पनसां wey |

भानौ कुलीरभषह््चिकगेति दीघां

Tey देवलमतेऽध्वनि ए्टतोऽकों |i इत्यादिभिश्च सर्व्वेषामेव सौोरवेणखभाद्रपौषाणां वात्राथं विघा-

~---------------- ------------- ------ --------- AST SSE ------ ae ee

ee गण

(१) afte saa कनिति राजमात्तर्ड पाठः

qaigearq मासि मासि वौऽशनमिव्युकतेः कथम्‌ WAI चान्द्रे मासि इयन्त aged इति चेत्र मासि माखप्ररपत्तखयापराह्ः श्रेयानिति ` शातातपवचनेन yivqar: परः प्तः तत्रापि विशेषत इति वचनेन अथ ग्राद्धममावस्यायां foal दद्यात्‌ पञ्चमीप्रभति वापरपत्सख द्त्यादिवचनेन प्र्ग्रहणाचान्द्रावगतेलदटेकवाक्यतया चान्द्रमासलाभात्‌।

# याचाजद्ति। भानौ qi मैप्रसिंहघनुषि उपगते सति याचा वरिष्टा षष्ठा, मकरकन्याकुमिधुनतुलाराभिषु भानी उपगते मध्या याचा मध्यमा, ककटमीनहश्चिकराशौ भानौ गते अतिदौघां विरप्रवासयातवा शस्ता, तथा देवलसुनिमते प्रहे cat अध्वनि पयि यावा शला पे tea चक्रभमणवशेन यस्यां दिशि qaai दिशं पृष्ठतः wal गच्छेत्‌ वथा लग्रेऽकें पश्चिमदिभं गच्छेत्‌ रवैः पूव्वख्ितलात्‌, चतुथसखरवौ efaai दिशं र्वेरत्त- र[वर्थितत्वात्‌, सप्तमस्थे ya fed गच्छेत्‌ रवेः प्रशचिमावस्ितलात्‌, दशमस्थे उत्तरां गच्छेत्‌ रवैदंकिणावखितत्वात्‌, एवं विदिच्छपि भाग्रेयादिकीरेषु। तथाच दितीयढतौय. MUS सूर्ये Awa गच्छेत्‌ रवैरेशन्यानवस्थानात्‌। पञ्चमषटलम्रस्े Ta wai गच्छेत्‌ रवैर्बाधुकोणावस्थानात्‌। भमनवमलग्रस्ये Fal रेशान्धां गच्छेत्‌ रवेन तकौणाव- स्थानात्‌ रएकादशदादशलग्रस्थे Fa वायव्यां गच्छेत्‌ रवैराप्रेयकौोणावस्थानादिति बोध्यम्‌ तथाच zag: | eae वरुणाशां दवुकस्ये दचिणां cat यायात्‌ | सप्तमगे yam दशमस्य सूर सौम्याम्‌ fafa नैऋत्यां ways waa) नवाम एेशान्याम्‌ wad वायव्यासिति॥ saat प्रञ्चिमदिशं, द्िवुकस्थे wad, सौम्यासुत्तराम्‌ | |

7s

१० कालविवेके

नात्‌ | अजो मेषः तुरगो धनुः, WaT we मकरकम्मौ | quae मिथुनकन्य | उशनसः तषतुल्ते | मासोपवासषारमा- सिकादिक्लच्छाणां प्रायथित्ततया सावनेनेव मासेन स्वा विधानान्न जातितो व्यवस्था। तथा यन्नादौ सावनः wa: विवादो क्छवयन्नेषु सौरं मानमित्यनयोरपि विरोधात्‌ किञ्च ब्राह्म णस्यामावास्यान्त इति नियमविधिरयं वा यदि नियम- विधिस्तदा fa ब्राह्मणस्येव दशन्तो नान्यस्येति नियम्यते | यदा णन्त एव तस्य नान्य इति यदि प्रथमः कल्यः तदा मासि मासि वोऽशनमिति क्च्ियादीनां स्यात्‌ एवञ्च क्चियस्येव सौरो aaa सावन इति तत्र सौरसावनयोरपि नियतसम्बन्धा-

# तुरगो धनुरिति सथाच दौपिका-भग्िनौमघमूलादौ मेषसिहदयादय

¶्त्यादि। भयिन्यादौ Age: मघादौ सिंशादयः मूलादौ इयादय TAM: | + SNAG UHRA ठषतुले इति तथचाच- कुजगक्रवुषरेन्दकसीम्यशुक्रावनौमुवाम्‌ | जोवाकिभानुजज्यानां Safe खुरजादयः मासौोपवासैत्यादि | उपबासस्िराचरं वा मासः पचसदईकम्‌ | षडडृदादशाहादि काय्यै शुद्धिफला्थिभिरिति विश्ामिचवचनेन भासीपवासादिल्लच्छाणां प्रायञखित्ततया खायनेनैव मासेन विधानात्‌ गणनाविधानाद्िवयधे;। तथाच गाम्यः। भायु्दायविभान् प्रायधित्तक्रियालथा | सावनेन तु कत्तव्या मन्ाणामप्यपासना इति § वेश्वसैव सावन दति | चान्द्रसावनः गौखचान्दर इव्यथः नतु सौरसावनः संक्रालि- पौरमासोभ्यां तयैव नृपतैख्ययोरिति वचनेन पौणमासया उपक्रान्तस्तदन्तेनेव BAA

वेश्यस्येवेति खोक्तव्याख्यानेन वैश्यख गौ खचान्द्रमासावगमात्‌। तथाच सावनस्िविधः

सौरसावनः चान्द्रसावनः नाचत्रसखावनश्च | सौरसावनलिश्दहीराचात्मकः चान्द्रसावनः कणप्रतिपदादिपौर्णमाखयन्तः विंशतति्यासमकः मच्चसावनश्च ्रायुदाये खतं wat

प्रथमोऽध्यायः। ११

दुभयनियम एव स्यात्‌ ब्राह्मणस्येव ental enta ख्व ब्राह्म- शस्य इति | सोरसावनमासविदहितेषु aarg नाधिकारोग॑ः arer- णस्य स्यात्‌ एवं चचियस्यैव सौरः सौर एव ्षचियस्य | वैश्यस्यैव सावनः सावन एव वैश्यस्येति जात्यन्तरसम्बन्िमासग्टहीषेषु कन्यखनधिकारः स्यात्‌ ¢। शूद्रस्य निविधमासविहितकश्च- स्नधिकार आपदेत i$ war ट्णन्त एव ब्राह्मणस्य नान्य इति। तदपि जातिन्नयसम्बन्िवचनत्रयपययालोचनया यपुनरप्युभय- नियमापत्तेःक प्राक्तनमेव दूषणं स्यात्‌ | अथ नायं नियमविधिः | तदा विधेयाभावादिधिल्वभेवास्य नास्तोति यथधाकथञिदेवाख्य

षाशटिनाड्कम्‌ इति वचनात्‌ fanqafeewicama: | भतएव रामप्रकाशे यद्यपि ।दिमा सावनात्मके द्रवयुक्तम्‌ मलमासटौकायां मौखानसिभट्राचायव्यंणापि सावनः सौरसावनः विंशतिश्यत्मकश्ान््रसावन इत्यपि बोष्यसिवुक्तम्‌। ततव तयीः afaa- वेश्यवो CITT: |

# नियमाकार दभति ब्रान्नण्येवेयादि।

सीरसावनविद्धितेषु कममसु नाधिकार ब्ति। रौरसावनविदितकममसु च्चिय- वश्चधोरेव नियमावगमात्‌ |

{ नायत्तरसबसिमासण्ट्होतेषु कममसु अनपिकारः खादिति। तत्तन्कातीयनिव- farang जालयन्रख अधिकाराभावख खतःसिडत्वात्‌ ace अिविधमासविदहितक््म बर ह्मणनियमितसुख्य वा न्र-चचियनियमितसीर-वेश्यनियमितगीण चान्द्रमासैषु इत्यथ; |

§ we अ्रधिकारसम्पाटनाय ae भधेति। तथाच ented एव ब्राह्मणस्य नान्य इयेवं नियमे ब्राह्मण सुख्य वान्द्रसाचनिघमात्‌ चचियसख सौरमाचनियमात्‌ वैश्यखं मौोखचान्द्रमाचनियमाच् | तादशदिविधकस्पपु श॒द्राधिकारं बाधकाभाव sfa ara: |

q उभयनियमापत्तेरिति। विनिगमनाविरहेण तादशोभयनिषमखावश्यकत्वादिति

भावः|

१२ काल विवेके `

वना कार्य्या | # Wa प्रायशो धर्मकार्येषु श्रमावास्यान्तमास- सम्बन्धात्तम्रधानलात्‌ ब्राह्मणानाममावास्यान्तो मासो दर्भितः। युदाद्यथञ्च याचाप्रधानत्वात्‌ क्च्चियाणां aria atte विधानात्‌. afaarat सं क्रान्तिपरिच्छितरः uefa: 1) वैशस्यैव कु गोद प्रधानात्‌ पौणमास्या्च सायं चद्द्रोदयेन सुव्यक्तज्नञान- त्वात्तदन्तेनव AAA कुशोदव्यवहारः¶ सुकर इति वैश्यस्य agar

* ययाकयच्धित्‌ await दशयति अथ प्रायशो धम्मका््यित्यादि। धमकार््येषु चान्द्राथणत्रतादिषु भ्रमावस्यान्तमाससम्बन्धात्‌ सुख्यचान्द्रमाससम्बन्धात्‌ |

तत्प्रघानत्वाद्िति। तत्‌ चान्द्रायणादित्रत प्रधानं यख ae भावः amg | तथाच प्रधानलेन ब्राह्मण चान्द्रायणादित्रितविधानादिव्यथः। तथाच fafana कच कणादौन्‌ व्रते शक्तादिमेव चैव्यादिवचनादिति शैषः युद्धाधैञ्च याचाप्रधानलात्‌ at विना युद्धकरणासम्प्वेन युद्धसुद्दिश्य TAA सुतरां प्रधानत्वात्‌ |

t ares dita विधानादिति। तथाच विष्णुधर्मोत्तरे | अध्वायनच्च ग्रहवार- कमम सौरेण मासेन सदाध्यव्रस्येदिति अध्वायनं अ्रध्वगमनं या्रासिति वावत्‌ | संक्रान्ति पर च्छित्र भादित्यराश्यैकभो गावच्छित्रः कालः सौर इति यष्वत्‌ | एकराशौ रवैर्वावत्‌ कालं मासः भास्कर इति ब्रह्मसिदधान्तात्‌ |

§ कुशौदप्रधानत्वादिति। कुशौटेति बाणिज्यीपलचणं तदेव प्रधानं वख aq भावः तस्मात्‌ सुव्यक्तन्नानलात्‌ Weleda प्रकाशेन रादावपि वाखिज्यादिकश्येणः मुख- साभ्यलात्‌ तदन्तेनैव मासेन कछणप्रतिपदादिपरौणमाखन्तमासैनः गीणचान्दरेणेदेति यावत्‌ सुकरः अनाथाससाध्यः।

aya इति। ब्राह्मणस्य सुख्यचान्द्र्यव्रहारः चच्ियस् GCI: AI गौणचान्द्रमासैन कुशौदव्यवद्ारश्च थथाकथचित्‌ सम्मवपरत्वेन उपपादित saa: नतु व्यवसायः तु नियमा; | इति हेतौ नियमाद्यसम्रवादिव्यथंः वाच्यनिङ्पणं alas शक्तितिवेवनं युक्तं कत्तु युक्तमिव्र्थः तथाच जातिभेदैेन यदि मासुमेदः खात्‌ सदाः AS

प्रथमोऽध्यायः | १३

नतु aaa इति वाचखनिरूपणं युक्तम्‌ aq प्रयोगमात्रेण तावन्न वाचखयल्ाध्यवसानं सम्रवति। देशभेदेन चन्द्र सौरे प्रयोगदशंनात्‌ विशेषानवधारणात्‌# यववराहवत्‌ प्रयोगात्रिणयःग‡ उभयोरपि acfatara |

Gee वाच्यनिरूपणमनावरश्यकमिति was! तच BRE. वाच्त्वाध्यवसानं पद निट वाचकतानिङ्पितवाच्यतानिश्चयी सम्भवति।

+ दटैशभेरैन क्भेटेन चान्द्रे सौरे प्रयोगदश्नात्‌ मासपदप्रयोगदर्नात्‌ नाना- शततिकल्यमागीरवमिल्यभिप्रेव्यादह विशेषानवधारणादिति। तथाच उभयच प्रयीगदर्नेनं किनिगमनाभावेन fant मासविशेषे भ्रनवधारणात्‌ वाच्चलावधारणाभावादिव्य्थः।

नच यववरादवच्छास्तप्रयोगात्निय द्रति | तथाच दौघशके आच्छाणां यवव्यव- Sd स्तेच्छानान्तु प्रियङ्गुषु यवव्यवद्ाराच्च एवं WAL BWA वराहव्यवद्ारात्‌ सेच्छानान्तु Huge वराहव्यवद्धाराञ्च यववराहपदयोर्वाचलसन्देड अयेते मोदमानः दूवोतिष्ठन्तीति ae गावौऽनु्ावन्तीति शस््रप्रयोगात्‌ यथा दौचशके यवपदस् शूकरे वराहपदस्य वाचत्वनिर्णयः तदद्वापिः शस््रप्रयोगात्‌ मासपदसखः वायत्वनिणयः खादिति. - away: | |

भच हेतुमाह उभयोरपि तद विशेषात्‌ उभयोरपि सोरचान्द्रौभयनच्ापि तदवि घात्‌ शास्रीयप्रयौगाविशेषादिव्यवं;। यववरादयीर्वच्यत्निर्णयमाह भधिकरणमालायां माघवाचाः। यथा -यवादिशब्दाः किंद्य्ाः नो वाय्यन्तेच्छसाम्यतः |

दौषशूकप्रियङ्ादयाः इयेऽप्य्ां विकल्यिताः

aaa इतिं शस्तस्यप्रसिद्धिस्त॒ बलौोयसौः |

weg तेनात्र प्रियङ्कादिनं waa यवमयञ्सभवति। वाराहौ उपानह्टावुपसुञ्चत इति श्रयते तत्र यवशब्द्माथा दौघशके प्रयुञ्चते। वारादृशब्दञ्च wal) Bara game प्रियङ्षु वाराद्शब्दे HUME | तथा सति लोकव्यवद्ारेण निखरेतब्येषु ney अव्यन्नेच्छप्रसिद्धयोः खमानब्रललवादुभयविधा अप्यर्था; विकल्पेन खौकाय्या इति प्राप ब्रूमः। शास्र यधस्माव-

१४ कालेविवेकर

तथाहि सौरो anratfexfrare भागुरिः। वसन्तयैच्रवैशाखौ Bal तौ मधुमाधवौ | ज्चै BIASTATUA: शक्रश्चो तौ स्मृतौ प्रातर्‌ यावणभाद्राख्यौ नभोनभस्यसंत्नितौ मासौ शरदिषोज्नौं तावाश्वयुजकात्तिकौ सद.सहस्यौ हेमन्तो मागंपौषौ तौ स्मृतौ | तपस्तपस्यौ शिशिरो मासौ तौ माघफाल्गुनौ तथा विष्णुपुराणे | तरिंशणन्महत्तं कथितमह।राचन्तु यन्मया | तानि पञ्चदश ब्रह्मन्‌ ua इत्यभिधोयते मासः पक्षदयेनोक्तो दौ मासावकंजाहतुः | ऋतु्यच्चाप्ययनं दे अयने वषसंन्निते

w

aa शास्तप्रसिड़वलौयसौ। प्रल्यासत्रलात्‌ श्रविच्छित्रपारम्प्यांगतत्वाच्च wa यवविध्ययेवाद्‌ एवं भूयते यत्रान्य Tea: स्नायन्ते अयेते मोदमाना इवौत्तिष्टन्तीति। द्तरौषधिविनाशकालेऽतिव्रदिर्दौघशुकेषु esa तु प्रियङ्षु तेषामितरौषविपाकात्‌ ya पच्यमानल्वात्‌। उपानदिष्यथैवादखेवं भवति। वराह गावोऽनुधावन्तौति गव(मनु- धावनं शूकरे wala ag कृष्णशकुनौ तसखादीर्घशूकादियवादिशब्दाधः।

* सौरो व्रैणाखादिः निरुपपदं वैशाखादिपदं सौरवेशाखादिपरमिति भारूरिराष् तदेवोपपादयति वसन्तचचै्रवेशखाविति।

+ विंश्न््ह्सं षटटिदण्डात्मवं तानि पञ्चदश प्चदश agulfa पचः सासा मिल्यथः। मासः सौरमासः Waseda पञदशादहोरातच्रात्मकाईमासदयेन FEET. शेति यावत्‌ एतत्त सारसिकनियमादुक्तं रविगतेमन्दत्वामन्दत्वाभ्यां चिंशदडीराचाधिक-

; # ~ TAR AA सौरमासः afagus fa |

प्रथमोऽध्यायः | १५

aed वसन्तादिपदैर्मनमेषादिश्चराशिदिकदिकमासभो गावच्छिनत्र- भेदेन षड़तवोऽभिधोयन्ते। तद्ाचकानान्तेषां चैचवेश- खादिपददहिकदिकसामानाधिकरण्यात्‌ सौरवाचकत्वं निणयते | अतएव भारते | Hana तु मासस्य प्रत्ते प्रथमेऽहनि | चयो दभ्यान्तु तहत्तं चतुर्दश्यां हतो Bak हि चान्द्रकात्तिकस्य त्रयोदशी प्रथमदिवसो भवति। तथा ुतिरपिशु |

+ tard स्यति मौनसमैषादौव्यादि। सौरचैचवेशाखादौनां दितथेन दितये- Haag: 1 तथाहि सौरचैत्वेशखौ वसन्तर्तुः एवं sities: Pweg: ऋतवो ज्ञेयाः यत एव निरुपपदमास्षपदख सौरपरलम्‌ श्रतएवेव्यथेः |

भारते cfa | भारतस्य सभापव्वणि इत्यथै; |

t agemi हतो बृप दति ag मगघाधिपतिः जरासन् इत्यथ; ुद्वितमदहा- भारतौयस्भापव्वंसि तु अविकलतदचनं नालि परन्तु पूरव्वाडईमात्रं किन्तु तचापि प्रहत saa प्रठत्तमिति विशेषः। यशा-

कार्तिकख तु मासख प्रत्तं प्रथमेऽहनि | भनाद्रारं दिवाराचमविग्रान्तमवत्तत | agg चयीदश्यां समवेतमडहात्मनीः | चतुृश्यां निशायान्तु निहत्ती मागधः क्रमात्‌ |

§ नदि चान्द्रकाल्तिकख ्रयोदशौति। तथाच कार्तिकस्य मासस्य प्रथमऽदनि प्रवतत सति चरथोदश्यां तिथौ तद्युद्धं ठत्तमिवयथ;। भीमजरासन्धयौरिति शेषः|

q yay ऋतुश्च सौरमास्घटित इति साघयति तथा श्रतिरपौति | aqaget माघफाद्गुनौ शिशिरौ शशिरखंन्नकौ तुरति भव॒ म।सदयस्येककरच॑तया वेदा;

प्रमाणमितिवदेकवचनं साघु भ्रतएव प्रथमा व्युत्पत्तिवादे भट्राचाय्येण नियम sa: |

१६ ara faa

तपस्तपस्यौ fafataq(s jaye माधवश्च वासन्तिका aq: | waa शचि ग्रेप्ातुः। भयेतद्दगयनं टेवा- नाग्द्निम्‌ नभो नभस्यश्च (२) वापिंकाहतुः। इषस KAA Wag: | सद्य सहस्यश्च हैमन्तिकादतुः | अयेतदचिणायनन्दवानां राचिरित्यादि, तुच्रयसम्बन्धिनां मासानां तपस्तपस्यादिपदैरभिधानम्‌ | वापिकादिक्छतु्रयसप्बन्धिनां नभोनभस्यादिपदैरभिधानम्‌ | तेषामेव गाधाः युयन्त | उपयामग्ण्हीतोऽसि मधवे त्वा ग््ह्ामि। उपयाम ग्टहीतोऽसि माधवाय त्वा waTatarte |

(१) शैशिराहतुरिति हेमाद्रौ ara: |

(र) any नभश्च दति हेमाद्रौ पाठः। रवं सष सच्च इदयपि qi: |

यथा यच विगेष्यवाचकपदोत्तरविभक्तितात्पय्यविषयसङ्ाविसद्धसड््राया wfaafaaa तच विशष्यविशेषणपदयोः समानवचनत्वमिति नियमः। श्रतएव पुरुरवौ माद्रवसौ दिश्रेटेवा इत्यादौ दित्वविशिट्यीः परङूरवमाद्रवःप्रज्ललयोविशेषणतयाः विवक्वितलात्‌ तदाचकपद्स् दिवचनान्तता। वेदाः प्रमाणभमिल्यच विशेषगपदौत्तरविभक्तया बहत. faasaaa faafaafaaite |

* तेषामेव चैति तेषां मधृमाधवादौनां गाथा तत्तत्पदघटितयजुव्वैदौक्तमन्वः तदैव दशयति उपयामग्टद्टौतोऽसौत्यादि 1 भ्रव भाष्यं लतुग्रहश्रती द्रीणकलशादुपयामगदहौतो- ऽसि मधवे त्वेति दादश प्रतिमन्वमध्वर््योः ge: gat मन्व उत्तरः उत्तरः प्रतिख्ातुरिति | अष्वय्युप्रतिस्थातारात्रतुग्रडे दादशभिरनुतिषठतः उपयामैव्यादयो दादश AAT: तत्र षटु मन्तयु मेषु ya: get मन्तीऽष्वर्व्थो; उत्तर उत्तरः प्रतिख्यातुः हादश लिङ्गीक्तानि @ ऋतुग्रह तं उपयामेन गरहीतीऽखि मधवे मधुनामरे चेवमासायला लां गक्नानि माधवाय

WAS ATA: | १७

यवं शुक्राय Yaa ave नभस्यायेल्यादिनामभिरपरेषां मासा जामत्रापि अधुमाधवादिपदानां वासन्तादिवाचसौरचेत्रवेण- खादिपथायलननैव\ तपस्तपस्यादिपटैहि उत्तरायणसम्बन्धिनः षरमासा् सौरा उच्यन्ते। नभोनभस्यादिपदे्च षर्मासा दच्िणायनसम्बश्धिनोऽभिघोयन्ते | तथाहि विश्ुपुराणवचनम्‌ |

अयनस्योत्तरस्याटौ मकरं यति भास्करः |

aa: FAG मोनच्च राशे राश्यन्तरं दिज |

चिष्वेतेव्वध yay ततो वैषुवतौं गतिम्‌ |

प्रयाति सदिता FAAS ततः समम्‌

लतो ufa: चयं याति वद्तेऽनुदिनं दिनम्‌

ततश्च मिथुनस्यान्ते परां काष्टामुपागतः।

राशिं कवाटक प्राप्य कुरुते दक्षिणायनम्‌

वैशखाय लां हामि मधुमाधवौ वासन्तौ मधुप्रसुखमत्रं वसन्ते प्रपद्यते। एवं शक्राय wey ai wzefa इत्यादि यजवेदसंहिता-सप्तभाष्याये find द्रव्यम्‌ | उपयामः पाचविशेषः |

# विष्णुपुराणवचनेनापि छतुघटकमासानपं dice प्रतिपादयति तथाहि वि्ण- पुराणम्‌ अथनयखोत्तरखयादौ. उत्तरायण्स्यादौ WAT: सव्य; मकरं मकररा्िं याति गच्छति day मकरसंत्रान्तिमारभ्म उत्तरायण प्रत्तमभित्यथ; | एतदुत्तरायणनिषूपणं ग्रौत- श्मात्तादिकद्यायेनतु ete प्र्मोत्तरदिग्गमनारम्मकालक्नापनायें सौरपौषसय एकादश दिवसे तददिगगमनख नियमितत्वात्‌ |

तत safe) तती राशेः तस्मात्‌ मकरराशितः कुम्भं Mag राश्यन्तरं भारो याति इचनुसङ्गनान्यः; | एतेषु fay राशिषु मकरकुम्भ्मौनराशिषु yay सत्सु ततस्तदन्‌-

3

९८

कान विवंक्र

तन तपस्तपस्यादिपदानां सौरमासादिवचनत्वावधारणात्‌ तप-

oo

A RA

——_ -

न्तरम्‌ भह्ोरायं सम समरातिन्दिवं gay aqaat गतिं मषराभौ गमनं प्रयाति कैरौतौ-

व्यधः | परन्विदानीँं dae enafead समराविन्दिवं हश्यते | विधुवारम्मकाकी यथा--

अन्यच्च |

ख्गसंक्रान्तितिः पत्वं पथ्चात्तारादिनात्तरे)। CHAT चतु:ःपचपलमानक्रमेगण तु 0

भट्‌ पटिवत्सरानेकदिनं स्यादयनं सवैः |

एवं चतुःपञ्चदिनमयनारमभणं क्रमात्‌ व्युतृक्रमेण तदत्‌ BWIA LIHAT | करकिसंक्रमरे agefudt दच्िणायनम्‌ | अयनांशक्रमेकेव विषुवारम्रणं तथा| रविसक्रान्तितो रेष्रतुलयोरमितः पुनः विषुवं मीनकन्याद्धं वेकाच्ौन्द्रशकाब्द्के | दिनमानाय मौनाडीन्मेणाड पाचकं एतम्‌! ततो हषाङपस्यैन्तमभौ तिपलभाजिनी। जिनां चतुस्विशत्‌ पलानां asa क्रमात्‌ | Haig षट्‌विंभत्‌ सिंहाईन्तु दयशोतकम्‌ | aus feaafa: क्रमार्तेव्यति वासरे कन्धाद्धीद्रजनौमानं बीध्यं ganda हि) fea दिने भागदहारान्प्रानं बोध्यं दिवानिश्टौः॥ VHA SWE व्यक्तान्यमाननिणयः। घटूषष्टिवत्सरानेवं ततः स्यात्‌ WISIN |

पुनसदत्‌सरांसदत्‌ एवं सप्रदशादिके॥ इति ज्यौतिसच्छम्‌ |

मेषसंक्रमतः पूवं पञश्चात्तारादिनान्तरे। प्रातिखम्यानुलौम्येन विषुवारम्भणं भवेत्‌

प्रथमोऽध्यायः | १९

स्तपस्यादिपदैरवष्टतपर्यायभावानां*# माघादिशब्दानासपि सौरः aaa तित एवावधाय्यते। यथाय एवं विदानमावास्यायां यजेत॒ इत्यादिवाक्येऽमावास्यादि शनब्दस्यएनेयादिनामत्वे†-ऽवष्टते © 6 on 0 प्रसिडतत्पस्यायभावस्य् दश्पदस्याप्यवछटतमिति दशपौणमास- वाक्ये प्रत्तं नाम तदुच्यतेई। waaay लोकस्य प्रसिडं(१) कोषः

(१) लोके सुप्रसिद्धमिति क्रचित्‌ पाठः| लीकखाप्रसिद्धमिति afacien पठितम्‌|

चयीदश्दिने सौरं चैके नखतिषौ के. विषुवारश्णं तच समं मानं दिवानिशेः॥

safe सत्‌करव्यसुक्तावलोग्रन्धे अनुसन्धेयम्‌ | ततो रात्रिः ad याति safe काष्टां दिशम्‌

% अवषटतव््यायभावानासिति.। aaa qalaara: एकाथैकतेन alata येषासिति विग्रहवाक्यम्‌ |

+ अमावास्यायां यजेत इल्यादिवाक्ये भ्रमावाख्ायाम्‌ च्रमावाखया asia इल्यादि- वाक्ये इत्यथः अमावास्यायार्मिव्यच अरमावाखापदं कम्मण: कालपरम्‌ भ्रमावाखयेति अरमावासखयापदं TIT, नामधरेधपरं ठतौयात्रमेदे अमावाखखादिशब्दसख अ्रादिना पौणमासी- शब्दो waa | तथाच श्रुतिः। अमावास्यायाम्‌ अमावास्या यजेत पौरमाखां पौण- माखा यजेत इति। तथाहि अमावाखखाशब्द्सख् अमावासखाख्ययागख ्राग्रेयादि- maa ऋदिना रेन््रदष्येन््रपयसीः asd तथच श्राग्रेयाखाकपाली भ्रमावाखायां पौखमाखामच्यतौ भवति उपांश्याजमन्तरा यजति ताभ्याम्‌ अभरिषौमौयभमेकादशकपाखं uae प्रायच्छत्‌ te दधि च्रमावाखायान्‌ te wit अ्रमावाखायाम्‌ aay च्रमावाखाश्ब्टसख अमावाखाख्ययागश्ब्दख अआग्रेयादिनामले अआग्रेयाटाकपालैन्द्रदष्येन््र- प्रयोनममवे अमावासखघागस्यः निर्‌क्तयागचयात्मकलादिति ara: |

अवष्टते निश्चिते प्रसिद्धतत्पव्यायभावसख अमावस्या लमावाखा दः qicary इति कोषात्‌ |

§ रएकाधबोधकलेन सहोचरितख दशपदस्यएपि अवधृतमिति अ्रग्रेयादिनामः इतिं रेष; इति इतौ इति हेतो; दश्पौर मासबाके प्रततं तत्राम उचते इध; |

२४ कान विवेके

दशितम्‌ तपा माधेऽथ फाल्बुने स्यात्तपस्यः फालानिक इत्या- दिना | भागुरिणापि निबदम्‌ | तपस्तपस्यौ शिशिरौी at मासौ माघफालुनौ इत्यादिना | एवं चान्द्रोऽपि aie: स्मात्त ञ्च: | तथाच विद्छुपुराणम्‌ | माघासिते पञ्चदशो कदाचि- द्पेति योगं यदि वारुणेन | WAT कालः परः पितुं दयल्पपुख्यैनप MTA. | वारुणं शतभिषा तदा कुम्भे चन्द्रः तन मकरस्थादित्येन एकराशि- स्ितत्वाभावादारुणयुक्रामावास्या मकरे aad | कुभ्भादिव्ये तु तदा भवति। नचासौ सौरो माघः चन्द्रश्च रूः तथा खुतिः। सा वेशखस्यामावास्याः या रोहिण्या सम्पद्यते तस्याः मादघोत।

# इत्यादिना आदिना-खार्चैते चैकी. मधः}, वैशाखे. माघवी.राधी sae. शुक्रः शुविस्वयम्‌ AIMS रावे तु स्यात्‌ नभाः गावणिकश्च सः। स्युनभयखभीष्टपद- आद्रभाद्रपदाः BAL || Maha इषीऽप्याच्रयुजीऽपि we कात्तिके। बाइलोर्ज्नौः कात्तिकिक इति ग्रहणम्‌ |

सौरे wage दर्शयिता चान्दरेऽपि तद्श्यति चान्द्रोऽपि wa: स्मात्त- येत्यादि

{ माघासिते माघक्तणपदे. पञ्चदशौ श्रमावाखा तदा कुमेःचन््रः इति सीरफाल्गुन्‌.

aq शतभिषानचवयुक्तामावासखा सम्भवति. चन्द्रमूव्ययोरेकराशिखत्वनियमात्‌ | सः माघ इल्यः |

प्रथमोऽध्यायः | २९१

ava एव हि सूर्ये रोहिण्यामावास्या भवति | तषभोग्यत्वा- दरोडिणयाः तु awe) चन्द्रसूधयोभिन्रसाशिखस्ितापत्तनं धरः सन्निकर्षः स्यात्‌ यः परः सत्रिकषेः सामावास्या दति तल्लक्षण करणात्‌ ननु सूग्याचन्द्रमसोभिन्रराशिस्थत्वेऽप्यमावास्या दश्यते) तथा चतुरैशयेत्तरसह खश कवत्सरे सिंहस्थे रवौ fefsewta चतुदृशो परतोमावास्याऽद्ेषानच्तत्रसप्तटण्डान्‌ परतो मघा तेना सखेषासमयेऽमा वास्यायां ane we: fee चादित्यः। तदत्र UE UFR भास्करे ज्या मूलाभ्याममावास्या तेन प्रथमं ज्ये्ा- aaah afaa चन्द्रः gat धनुषि तेनामावास्यायामपि चन्द्र सूशथयोभित्ररारिखत्वद.शनात्‌ कथं Few चन्द्रस्य ठषा- कस्ित्यनुपपत्तिः$। अमावास्यान्ते नियतमनयोः सहावस्थान-

£ नतु ae नतु सौरवेश्खे Ofetigar ana अमावस्या सम्रवतीकति शेष; |

t+ यः परः afaay इति। उप्यधोभयवापन्नयीः सूर्याचन्द्रमसीः समपूरपातः MIA राखखकांशावच्छदेन सद्वस्यान यच तिथौ य. इत्यस्य. सुपां मुपा यत्र इत्यथे: |

{ मू्य्योचन्द्रमसी राश्चेकांशावच्छेटेन सद्धावसाने व्यभिचारं दशयति afaarfe |: चन्ुद्शोत्तरसदहखशकवत्मरे चतुद्शाधिकसचहतशकाब्दे सिचस्यरवौ सौस्भादे दिचिदण्डान्‌ व्याप्य चतुद्टशौ aud इत्यथ; तदनन्तरम्‌ अ्मावाखाः सप्तदर्डमितम्‌ अद्धेषानक्तचं व्याप्यः स्थिता अश्चश्रासमये अश्चेषानच्चरसख्य ककाटराशिषटकत्वात्‌ | awa एव चतुदृशोत्तर- सद खवत्सर एव UGS भाखर Dias ज्ये छासमये. ass हि कराश्घिट कत्वात्‌ |

§ कथं Hawa इव्यादि.। तथाच सा वेशखस्ामावाखा या रोहिण्या सम्पद्यतेः दति श्तौ वेशखपदस सौरवेशखपरल्वेऽपि न्ति; विभिन्नरराश््ियोरमावाख्ादशना,

sala. तदत्‌ fae ae षस्य चन्द्रसमखपि अरमावाखा भविष्यतौति ara: |

२२ कानलविवंकर

fafa चेत्र तयाप्याद्‌ावसश्भवात्‌ qa: खल्वसि नदि सरव्धाक्रान्तः राशेः पररागिम्धत्वं चन्द्रस्य भवतोति aaa: | अमावास्यान्ते सदहावस्थाननियमात्‌। प्रधमं परराशिख्स्य चन्द्रस्य व्यात्य पुनः पूव्वराशिगमनं सम्भवति | व्यभिचारोदाहरणे तु सूय्येा क्रान्तराशेः पूव्वेराश्यवस्थानञ्चन्द्रस्य प्रधमं पञ्चात्‌ दशान्ते समानराशिश्यत्मिति arquafa: | तदैवम्‌ उभयोरपि चान्द्र सौरयोः शुतिस्मृतिपरिग्टहोतत्वात्‌ | उभयत्र शक्तिकन्यना- गौरवात्‌ विनिगमनाप्रमाणस्याभावादह्वति माघादिपदेषु सः सन्देहः ननु माघादिश्ब्दा यौगिकाः। तथाहि नत्तचेख युकः काल इति विहिताणप्रत्ययेन मघाघुक्ता aratfa व्युत्पाद्य सास्मिन्‌ पौणमासोतिन संज्ञायामिति विहिताणन्तरेण्ुः माधी

AAA sale) अनयोः मूव्यांचन््रमसीोः अमावाखान्ते सहावस्थानं वाच्यम्‌ | सू््यांचन्द्रमसोयच तिध्यन्ते सहावस्थानं सामावास्या इति लक्षणं uaa Baz परं मघा भवति तदा मघ।नक्तपस्य सिंहघटकतया अमावाख्ान्ते चन्द्रोऽपि सिंहे तिष्ठति अरतौ नानुपपत्तिरिति | ata पराद्रच्य | उभयत चान्द्रे सौर च। एकच पक्तपातिनौ युक्तिविनिगमना सा एव्‌ प्रमाणम्‌ | सएव सन्देहः fa सौरपरत्वं किंवा चान्द्रपरत्वसिति सन्देहाकारः।

+ नक्ततेण युक्तः काल इति पाण्िनिपूरम्‌ अर तत्तिकारः जयादिव्ः। यौऽसौ युक्तः Haq भवति कयं पुनः नक्तवेण पुष्यादिना कालो युज्यते पुष्यादिसमौपस्येन चन्द्रमसा युक्त इत्यधेः | पौषौ Tifa: पौषमहः माघौ ula: माघमहः। अनेन Baa मघायुक्ता पौणमासोति वाक्ादणप्र्ययेन माघीति सिथ्यति। सास्मिन्‌ पौण्मासौति दितोयमूचम्‌ |

¡ संज्ञायामिति। समुदायोपापिः प्रययान्तेन चत्‌ सज्ञा गम्यते मासरारैमास-

प्रघमोऽध्वायः। २२

पौ ण्मास्यस्मित्निति माघो aware एव सौरे तदसम्भवात्‌ | नहि सौराखिनपौषमाघेकष्वशिनीो पुष्यामघायुक्ताः ware: कदाचिदपि waafer | तथाहियः परो farang: सा पौ मासोति। सूय्याचन्द्रमसोः परो व्यवधिरन्योन्यं सपमराश्य- Talat भवति | तेन HATS aa Hawa चन्दरेरीव पूरिमा भवति भमेषस्थेन एवं धनुःखे aa मिधुनस्येन चन्द्रेेव HRAZASUL | HATA सूर्य्ये ककंटस्यचन्द्रेरैव सिंहस्येन | मेषककटसिंहभोग्यत्वादश्विनोपुष्यामघानां तदा हि सूर्व्यादष्टम- राशौ चन्द्रः स्यात्‌! सौरे चायमपरो fata: | कात्तिकादि- मासानां दिभननिभत्वसुक्तम्‌न |

~~~ ~~~ ~~~] ~~~ ~~ ~~~ ~~~ ~~~ ~न

संवत्सराणामैषा संज्ञा पौषौ पौणमासौ अस्मिन्‌ पौषौ मासः पौषौऽईमासः पौषः संवत्सरः। माघौति व्युत्पाद्य माचौति पद साधयित्वा quate दितौयसूचविहितापराण्प्रल्ययेन।

* सौरे तदसम्भवादिति यदुक्तं तदेवोपपादयति a fe सौराभ्रिनपौषमाचे- , faite |

+ यः; प्रो विप्रकर्ष; इति। oa दति gai सुपा यच तिथौ परः विप्रकर्षः चरम- वियीगः सप्तमराश्यवस्थानरूपः | परौ व्यवधिः चरमसौमा। अन्योन्यं परस्परम्‌ |

†{ तदेवोपसंहरति तेनैव्यादि। waned मौनस्थचन्द्रस्येव सप्तमराशिस्थत्वं सम्भवति मैषस्ेन चन्दरेणेति शेषः। कन्याख्यमूव्धात्‌ मेप्रस्य चन्द्रयाशटमराशिखलात्‌ एवं ककटचन्दरेणेत्यत्रोत्तरं बीध्यम्‌ |

§ मैषककटेव्यादि। अश्चिन्यादिनक्तच्रचटितवेन मैषादिराशेः श्रिन्या सेष- भोग्यलम्‌ एवं पुष्वाया कक्टभोगम्यत्म्‌ एवं मघानां सिं हभोग्यलं यथाक्रमेण बीध्यम्‌ |

सौरे चायमिति, अयं ama विशेषः सम्भवतीति fe: | तदव दशयति कात्तिंकादिमासानामि्यादि।

28 arafaagn

अरन्त्योपान्त्यौ faut sat araaa faut मतः)

Sat मासा feat sar. क््तिकादिव्यवस्थयेत्यनेन वषभोग्यरोहिणोयुक्ता पौगमासो कदाचनापि तुलादित्वे भवति। एवं हथिकसख्ये रवो सिघुनभोग्याद्रोयुक्ता। wae रवौन क्कटभोग्येन WaT | मकरस्य रवौ सिंहभोग्य- मघया | HUA चरवौ कन्याभोग्येन हस्तेन | मोनस्येचन तुलाभोग्यषखात्या। ava ठथिकभोग्यानुराधरेन aq धनुर्भोग्येन मूलेन सिंहेच मोनभोग्येनोत्तरभाद्र पटेन कन्यायाञ्च मेषभोग्याखिनोभरणोभ्याम्‌ waa सूर्व्यावस्यितराशेरष्टमराशौ चन्दरस्यावसखानात्‌ परविप्रकधस्य सौ णमासोलक्षणस्यानुपपत्तेः। अन्योन्यमुभयो; सप्तमराशिख- aad तत्सम्पत्तेः। तस्माचान्द्र एव योगसम्भवात्‌ तदाचकत्वमेव माघादिपदानाम्‌*#£ | रूद्ियौगमपहरतोति न्यायस्यायं विषयः कप्रूद्िविषयत्रात्तस्य

* अन्योपान्य इत्यादि। अन्यः आशिनः उपान्यः aes बिभः श्वत्यथिनौ- भरण्ययतमनक्तचविशि्पौरमासीयुक्तो भवति एवं भाद्रश्च अतभिषादिवितयान्धतम- नच्चविशिरटपौखमासौयुक्तो भवति तुलादिद्ये सौरका्तिके नच saa भवति इत्यनेन सम्बन्धः| तथाच रोदिण्या ब्रषरारश्षिटकतया तत्‌स्थचन्रख ुलादि्यापेत्तय अषमराशिस्तया सप्रमराश्यवस्यानाभावात्‌ रीदिणौनच्चयुक्ता Wea तुलादििनय सौरकात्तिफे कदापि नभवितुमर्हतोति भावः| wi afana@ रवौ सौरमागे धनुख्े tat सौरपौषे, HAT रवौ सौरमाघे यथाक्रमम्‌ आदरापुष्यामघायुक्ताः dae: कदापि भवितुमडन्ति सूव्याचन्द्रमसोः षड्टकेनावस्यानात्‌ एवं कुमसख्रव्यादि-सौर-

फारगुनादि-कनयाख्छरविपय्यन्तेषु सौराश्चिनपय्येनतेषु यथाक्रमं हलस्ात्यवुराधामूली त्तर-

प्रघमोऽध्यायः। २५

तदुक्तम्‌ लञ्धातस्मिका सती रूट्भषेदयो गापद्दारिणो | कल्पनोया तु लभते नात्मानं TAIT अतएव Watney योगिकत्वमङ्गक्षतं रूट: भ्रचोचयते।

a ee tet nm ---- -~-- ----- ---------

भद्रपदभरणौनत्तचयुक्राः Taare: कदापि afaqaeMay: | अन्योन्यं परस्परम्‌ उभयोः सूर्याचन्द्रमसोः तत्सष्पतेः पौरुमासौसम्पनेः | तस्मात्‌ नचचेख युक्तः काल इत्यादि- पाणिनिपरूचानुसारात्‌ चन्द्र एव शुङ्गप्रतिपदादिदश्णन्तदपसुख्यचन्द्र एव a duet ATU मवादिनक्युक्नपौणमासौयोगसम्भवात्‌ तदाचकत्मेव सुख्य चान्द्रवाचकत्वमैव साघादिपद्‌ानां माघादिशब्दानासिल्ययेः।

« रूदिः sfenfa: dia योगार्थम्‌ श्रपहरति we aaa यौगरूदिविषयो मचैत्यथे; कुत इयत आह क्त्तरूदिविषयलत्वात्‌ शद्वरूद्विषयलादिव्वयः लखात्मिका सतौ रूढिरिति रुदिशक्तिः लख! स्मिका सतौ लौोकिकालौकिकप्रयोगवाहल्येन सुप्रसिद्धा सतौ योगापहारिणौ भमेदियधः यथा लौकिकालोकिकप्रधोगवाडल्येन ठखादिनिरित- wetag मणर्डपपदसख रदिशक्छ। मण्डपानकर्तंकत्दरूपयौगाथस्यापडहारकल्म्‌ काल्य नौया शक्तिस्‌ योगं बाधित्वा रात्मानं खरूपं लभते तथाच योगाधेसहकारणेव शत्या योगङ्व्यधमाविष्करोति\ यथा पङ्जपदं कुसुदादौ पडयोनिकर्ततरूपयीगाधै- सत्वेऽपि तच शक्तिं बोधयति |

परन्तु ताटशयो गाथसहकारेखेव पद्मताबच्छत्र एव श्तं बोधयति अतएवेति | यत एव न्यायक्तुपरूढिविषयत्वम्‌ अतएवेव्यधे; | प्रीचणौश्ब्दय यौगिकलं यीगाथैमाच- agiad रुदिः eaq: तदेव प्रकटीकरोति अरधिकरणमालायां नवसाधिकरण- मारचयति wad: संखति्जातिर्योगौ चा aayfay: तथौक्तैः deafasifa: wige: प्रवलत्तः। अन्यौन्याश्रयतो नादौ जातिः कल्य्शक्तितः। योगः सात्‌ क्पशक्तिलात्‌ ज्ञतिव्याकरणाइवेत्‌। दशपौ्णमासयोः गूयते। प्रीच्णौरासादयेति। तत्र प्रोचणौशन्दस्याभिमन्तणासादनादिसंस्छतिः प्रहत्तिनिमित्तं कुतः स्वेषु वेदिकप्रयौग-

4

२६ कान्विवंक्र

प्र-य)ऽ्रभव।न्‌ यागवादौो किममोःपाटकादिवद्योगानुसारि- प्रयोगा माघादिशब्दाः। TAT योगस्तच्र तच प्रवत्त॑न्ते|। पङ्कजादिवहा योगानुसारियोगव्यवस्यिते प्रयोगे aa योगसह्वा- वाद्यौोमिकाःधः। waa तावदाद्यः wars चिराच्रपञ्चराचदश- राचादयवच्छत्रिषु कालेषु सत्यपि तत्र्तचाज्वितपौणमासीयोगी

cys - a ee =

प्रदेगेषु सस््तानागैवापां प्रोत्तणीशन्दनीचमानत्ादिव्येकः qa लोके जलव्रीडा्यां प्रोत्तणौभिम्दैजिताः स्र इत्यसंक््रतास्वपम प्रयोगादर्िरादिशब्दवज्जातौ खूटृत्वात्‌ उद कल- खातिः प्रहत्तिनिमित्तः। प्रकप्रणोत्यत भाभिरति यीगौोऽत्र शङ्नौयः। द्द; प्रवलत्वादिति पत्चान्तरं त्न तावत्‌ संस्कारो युक्तः अ्न्धीन्ाग्रयत्वात्‌ विह्ितेष्वभिमन्ठखा- fey संस्कारष्वनुरितेषु पश्चात्‌ संछताखप्म प्रोच्चणीशनब्दप्रतत्तिः तत्‌प्रहरत्तौ स्यां प्रोचणौ- शव्देनापौऽनुद्याभिमन्रणादिविधिरिति नापि जातिपत्तौ युक्तः उदटकनातौ प्रीच्तणौशब्द्स्य EAA पृन्वमक्प्ततवेन इतः परं शक्तेः कल्पनौयचात्‌ तती गोश्ब्टवदश्रकणादि- भन्दव्च रूदो भवति योगन्‌ व्याकरशेन aA: सोपसगांद्धातोः करगे azyaga TUPI तस्मात्‌ aun यौगिकः Tare: Was प्रयोजनम्‌ |

श्रत प्रकारहवेन पृच्छति किममौ इत्यादि) wat माघादिशब्दाः।

+ अच दटृटान्तमाह पाठटकादिशृष्टवदिति। पठति पाठकः पचति पाचकं इ्यादि- Net यथा यौगिकः तदत्‌ किम्‌ wal माघ।(दिशनब्दाः प्रयोगानुसारेख प्रयुज्यन्ते घीगानु- सारिप्रथोगः कैवलयौगिक एवञ्चेत्‌ यच यतर योगः सम्भवति aa तच वत्तन्ते यौगिकशग्दा शति sie: |

¡1 पङ्जादिव्डेति। वाकारोऽयं पक्तान्तरद्यीतनार्थम्‌ | तथाच यथा पङ्नादि- 12 योगानुसारियीगव्यवस्थिते प्रयोगे योगानुसारंण योगाधेसहायेन eaeaifaa योगसद्वावात्‌ यौोगार्धसहक्ते सच्यर्थसप्नावात्‌ यौगिका योगर्ूढदिका इत्यथः यौगिकल्वेन योगरूटिकतवेन कल्पदये व्यवस्थिते |

प्रथमकल्प दूषयति भच तावदाद्यः कल्यः इति माघशष्टौ यौगिक इव्यथः |

प्रथमोऽष्यायः। ₹७

माघादिपदप्रयोगादशनात्‌*# | अतएव सास्मित्निति aa जया- दिव्येन मासाइंमाससंवत्सराणामेषा संन्नेत्यभिधायोदाहतम्‌ ' पौषो मासः पौषो्मासः पौषः. संवत्सर इति इद भवति | पौषो पौणमासो अस्मिन्‌ दशरात्र इति। wana भवतोल्युक्तम्‌ | भ्टतकमासः सावनं तिगणनार्थत्ात्‌ | सावन- निकेधाचान्द्रसौरयोः प्रयोगोऽभ्यनुज्ञातः+। wa हितीयः सज्नाया- मिति प्रसिदुगपसंग्रहात्‌ यत्रास्य प्रयोगस्तत्र योगो निमित्तं

* अचर हतुं दशयति चिरा्रपञ्चराचदशराचाद्यवच्छत्रेष्वित्यादि। . कालेषु खण्डक।लेषु तत्तत्रचत्रान्वितपौणंमासीयोगे मघादिनकच्चान्ितपौ्णमासौयौगे स्यमि माघादिपदप्रयोगादश्नादिति। तथाद्धि यच aa योगः तत्र aq यौगिका sag: चरिराचादिषशूपखण्डकालेषु मघादियुक्तपौण्मासौयोगसक्वऽपि माघः चरावः; माघः WaT इत्यादि प्रयोगदशनाभावात्‌। माघादिपदानां यौगिकलवं। यतं एव बिराचादिखण्ड- कालेषु माससंज्ञकनस्वयौोगसस्वेऽपि माघादिसक्ञा।

+ भतणएवैवयथेः जयादि्येन पाणिनिविहतिकारेण wfaefafa aa) sea भवति इत्यवोदाहरणदयं स्यति पौषौव्यादि | पृष्ययुक्ता diva dat असिम्‌ eau द्यत्र पौषादिसंन्ञा भवति एवं तकमासै सावनसाकसेच पौषादिसंज्ना भवति इवयुक्तम्‌ इति जयादिव्येनेति पून्वेख सम्बन्ध; | स्छतिगणनाथत्वादिति। गतिः कमवेतनं तस्य गणना संख्यया ख्िरौकरणं एकमासकम्मेकरणे इयत्संख्यकमुद्रा प्राप्या एवंशूपासा एव अथ; प्रयोजनं यश्य तद्रुपलात्‌ मासेन यासखति मासैनायास्यति इतिः नियमेन सावनमाससख वेतनप्रयोजक्षल्वादिव्यथैः। सावननिषेघात्‌ सावनमासस्यः पौष

माघादिसक्ञानषेधान्‌ प्रयोगः पौषमाघादिलेन प्रयोगः अभ्यनुज्ञातः alana: |

Qc कानविवक्र

मासादिषु चास्य प्रयोगो दशरात्रिष्वितिः। नैतत्‌ aaa मासे सत्यपि योगे प्रयोगादशनाच्चान्द्र एव Fa: दितीया- ठतीयाद्यारब्धेषु पूव्वतिथिसमापनीयेषु areas प्रयोगात्‌ | प्रतिपदादिदशान्त एव मासोति चेत्‌ aaa | मघादिनन्नत्रयो गा-

« अय इितोयः संज्ञायासिति। fedtaqafaed: | इति इत्यनेन संज्ञायामिति पाणिनिदितौयसूतेण ufegiqageq प्रसिञडरमरादिकोषप्रसिद्धसपमंग्रहात्‌ यडणात्‌ यच चान्द्रे मासि Ae पौपमाघारैः प्रयोगः तत्र तत्रैव ata: पृष्वादियुक्तपौीकमासीयागः निमित्तं मासादिषु मासाहमासवत्सरेष्वेव चीऽवधास्ये qe पौषमाघादैः प्रयोगः पौषमाघादिपदप्रयोग इत्यध; |

अव चक।रख।वधारणाधतात्‌ स्वयं व्यात्तं दश्रयति दशराजादिषिकि। श्रादिना बिराचपच्चरात्रादिपरग्रहः।

¡† पष्यमघादिग्क्तपौणमासौयागे यौगिकं पौषमाक्ादिपदसिति श्राद्धकल्पं दूषयिला तादृशौ णमासीयोगे योगरूदिकं पौषमाघादिपदमिति दितीयकल्यं दूषयितुं विचारमवतारथति नैतदिति। स्यपि योगे पुष्यादियुक्तपौण्मासौयोगै प्रयोगादशंनात्‌ सावने परौषमाघादिदूपसंज्ञाया अभावात्‌ चान्द्र एव चान्द्रमास्येव तत्‌ पौीषमाघादिसंज्ञा इति चैत्रेति चान्द्रमासौ विविधः पूत्वतिधिसमाप्यचिभरत्तिधिसाधारणतिथिचान््रः एकः अपरश्च शुक्तप्रतिपदादिदर््णन्तो gear: कशगप्रतिपदादिपौखमाखन्तगौ चान्द्र | aa तिधिचान्द्रपत्तं दूषयति चेत्रेति।

§ तियिचान्द्रः कः तदेव weafa दितौयाटतीयादययारश्वेषु safe तथाहि शुक्रप्रतिपत्समापनौयः चिंश्त्ति्यात्मकस्िथिचान््रः एवं शक्तठतीयायारग्धः शुक्तदितोयादि- समापनौयतरिंशत्तिष्यातमकतिधथिचान्द्रः। तथाच ज्यौतिवचनम्‌-

एका fafa: कापि तदादिभूता तिधिललतीवेऽपि तिधिप्रबन्धः। मासः चान्द्रसिथिनाकि saree) कलां प्राप्य सदा Wat: |

gaia: | कापि एका शुक्गडितौया तदादिभूता यातिधिः सा यदि adler शारजयंगण्नप्रतिग्रोगिनी भवेत्‌ तयाह्ि एका गुक्तदितौया तददादिभूतलयेन प्रघसं गणनायां

प्रथमोऽध्यायः २९.

भावे अश्चेषादिनचचयुकपौ णमासीसम्बन्धेऽपि eta मासि माघादिपदप्रयोगदशेनात्‌ यौोगिकल्ानुपपत्ते;* | अथ | अन्त्योपान््यो fat ज्ञेयौ फालुनश्च चिभो मतः। शेषा मासा feat ज्ञेयाः कात्तिकादिव्यवसया | अच कत्िकादिव्यवस्थयेत्यभिघनात्‌। क्त्तिकाद्या fear मासा इति सम्मपाठात्‌ कात्तिकोपक्रमगणनेनान््य आश्विनः

प्राप्ता प्रतिपत्‌ त्तौ दितौया दठतौयाचतुध्यादिक्रमैण गणनया क्ष्णपच्ौयप्रतिपदपि पञ्च दशत्वेन प्राप्ता भवति aq: क्णदितोयादिक्रमैख गणनया शुक्तप्रतिपरदपि चिंशत्तिथिवेनं पुनः WAT! ततश्च शक्गदितोयादिक्रमैण गणनायां प्रतिपत्‌ आदिभूतविधित्वेन एकवारं प्राप्ता पुनडहितौयाढतौयादिक्रमैण गणनया पञ्चदश्तिधिपूरणौभूतत्ेन क्तणपचतौयतेन्‌ प्रतिपदपि पुनः प्रापा अती वार्यं प्राप्ता भवति पुनरपि क्रणदितीयादिक्रमैण चिंशत्तिथिपूरणौभूततवेन मासान्तलेन गखनप्रतियोगितया शुक्तप्रतिपदपि प्राप्ता एवंरौव्या वारचरयगणनप्रतियीगितया श्क्रदितीयादिशुक्ञप्रतिपदन्तस्िंशत्तिथ्यात्मक एक स्ियिचान्द्र- मासो भवति इति वर्तलाथेः |

x ताटशतिधथिचान्द्रमासोऽच wad तच हेतुमाह प्रयोगादिति दितौयादयया- रब्धप्रतिपदादिसमापनोयेषु चविंशत्तिष्यात्मकतिधिचान्द्रेषु पौषमाघाद्यप्रयोगात्‌ प्रतिपदादि- दर्णान्त एव सासि चैत्‌ श्क्तप्रतिपदादिदग्णन्तरूप्रमुख्यचान्द्रमासि माघ्ादिपदप्रथोगसम्भवात्‌ योगरूदि लसम्भवमिति Ba मघादिनत्तत्रयोगाभावै ज्हभयादि यौगिकलानुपपन्तेः यौगदूटि लानुपपत्तंस्त्यिथेः |

+ कत्तिकादिव्यवस्यया इत्यभिघानादिति। शेषा मासाः अन्योपान्तफाल्णुन्‌- भिन्नाः मासाः fear इत्यवभथ्रः क्रत्तिकादिव्यवस्यया ततश्च कात्तिकादया कात्तिकादि- साघन्ताः चेत्रादिग्रावणान्ताश्च मासा fear इयाद्यनिधानात्‌ कंत्तिकारोदिण्यन्यतरनचत॑च-

३9 कानतविवेके

विभो रेवव्यश्िनोभरणोनामन्यतमयुक्तपौण्मासीयोगात्‌ उपान्तयो भाद्र शतभिषापूव्वोत्तरभाद्रपदाभिः फालुन चिभः gata: mated: | इतरे तु aia: कछत्तिकादिनन्ततरददिक- योगेन प्रत्येतव्याः तेन कत्तिकारोहिणोभ्यां कात्तिंकः सरग- शोषद्राभ्यां मागशोर्षः। प॒नर्वसुपुष्याभ्यां पौषः। waar aaa माघः। चिच्राखातोभ्यां चेः विशाखानुराधाभ्यां GANG: | ज्येष्ठा मूलाभ्यां ws: पूर्व्वोत्तिराषाट्ाभ्याम्‌ Aras:

———_— --------~ ~ ‡`‡``‡‡‡ -~ ~~~

युक्तपौगमासौयोगे कार्तिकौ मासो भवति। एवं खगशिरि्ाद्रान्यतरनचचयुक्तपौणमासौ- योगे ama मासौ भवति एवं पुनच्पुपुष्यादयन्यतरनकच्चयक्तपौरमासौयोगे पौषादयौ मासाः fear भवन्ति|

x सम्भमपाठादेति। waa घूणंनेन प्रतिलीमक्रमेण इति यावत्‌ पाठात्‌ पितः त्वात्‌ तदेव व्याकरोति कात्तिकौपक्रमगणनेति कछत्तिकादिव्यवस्थया इव्छपक्रमैणोक्तलात्‌ कछत्तिकादिनच्वयक्तपौ्णमासौयोगघटितलवेन काक्तिंकोपक्रमगणनासिद्धिः ततश्च काति STAC AAMT: तदुत्तरः पौषः}! तदुत्तरो माघ द्रव्याद्युपक्रमेण गणनया wf भेवति wey उपान्यौ भवति अन्यसमोपस्थितलात्‌ एष एव स्म्यमपाटः चआ्राञ्धिनीत्तर्‌- aifiaa साहजिकः पाठः नतु सम्भृमपाटः। अन्य wifes: त्रिभो रेवव्यञ्धिनीभरणौ- नामन्यतमयुक्तपौरमासौयोगात्‌ भवतौव्यथः उपान््यौ AT |

शतभिषरपूर्व्वोत्तरभाद्रपदाभिरिति। शतभिपरापूर्व्वोत्तरभाद्रपदाभिनचवै्युक्त- पौणमासीयो गात्‌ fat wade फाल्गुनश्च विभः पूर््वो्तरफास्गुनौ हस्ते रिति ga- फाल्‌गुन्यत्तरफारगुनौ इसतनत्तचयुक्तपौणमासीयीगात्‌ फागुनोऽपि fad) waders: | क्रत्ति कदि नच्न्रदिकयोगेनेति। क्रन्तिकादिदिकदिकनत्ततरयुक्तपौष्मासौयोगेनेत्ययः |

{† उपसंहरति तेनेति। तेन दिभविभायतरा्तमनक्तचयुक्तपौण्मासौयोगेन

कात्तिकादिमासविधानेन |

प्रथमोऽध्यायः | ३१

खवणाघनिष्ठाभ्यां खावणः। तेन रोदिणीयुक्तापिः Trae wt कात्तिक भवति | तद्योगानमासः कार्सिकः। एवम्‌ आद्रा योगान्मागशोषः| प॒नवेसुना पौषः। weaw माघः हस्तेन HIT | Glass: | अनुराधेन वैशाखः| Waa ज्येष्ठः धनिया खावणः। शतभिषरेण भाद्रः। रेवती- भरणोभ्याञ्चाशिन इति कथं यौगिकः नेतत्‌ विदिषामस्य वादस्य हास्यास्यदत्वात्‌। रोदिणोपदा्चि नक्चेण युक्तः काल इति विहितेनाणप्रल्ययेन रोहिणी पौणमासी भवति रोहिणो- पदाच्च सास्मिन्‌ पौणंमासीति संज्ञायामिव्यणन्तरेण रौदहिण- पदनिष्यत्तेः रोहिणः मासः wag कात्तिक; | एवमाद्री- योगादाद्रौी मासः। इत्यादयः wag: | अतो रोदहिणयादि- योगात्‌ काल्तिकादिपदानि यौगिकानीति वदतां महार्घ

#* रोद्िणौयुक्तापौति afa: भित्रक्रमैण तेन कैवलं alana adi मासी कात्तिकौ रोदिणौयुक्तापौव्यथेः।

+ कथंन यौगिक इति। छत्तिकादिव्यवस्यया शेषा मासाः कात्तिकादिमासा feat दति वचनीपरद्टत्वात्‌ इति शेषः |

{ दूषयति नेतदिति। विद्िषां विवादिनाम्‌ अख वादस्य वदे व्यक्तायां वाचि दति धालनुसारेण निष्यन्रलात्‌ alana रोद्धिणौनचचयुक्तपौणमासौयोगी रौदिणोऽयमिति वक्तव्ये कात्तिकोऽयमिति कथनख wea श्रयीग्यत्वेन उप- इसनौोयत्वादिव्यथः) रोदिणौपरदात्‌ रोद्णौप्रदीत्तरं नकच्वंण युक्तः काल इति सूचेणाणप्रल्ययात्‌ रोहिणी नकतयुक्तपौ संमासौ diem भवति संज्ञायासिति दितोय- aig रोहिपौपदीत्तरम्‌ अपराणभत्यधेन माखो रौहिणौ भवेदित्यथे;ः। नतु कात्तिक: अनेनास यौीगरूटिवं ead इति भावः|

22 कानंविवेक

लोकान्‌ संवदेयति | (१) कनलम्बोत्यन्वयो दुहः क्तः YHA एव स्यात्‌ | अध्ोच्ते। मासानां दिभव्रिभत्वप्रतिपादन ताव- ग्यते तस्य चेतटरेव प्रयोजनम्‌ यत्‌ क्त्तिकारोदिख्यन्यतर- युक्रपौणमासोति योगात्‌ का्तिंकपदं योगिकं भवतु | एव- मितरेष्वपि | कथं चेतत्‌ स्यात्‌+ यदि afaateat रोहिणया- दिकमपि लक्यज्ति तेन क्त्तिकारोदहदिणयोरन्यतरयोगैन काल्तिकपदं यौगिकं एवमन्यान्यपीति acaa नहि feafaua- वचनं रोदिणयादि योगेऽपि कात्तिंकादयो यौगिका इत्याह नच पौणमास्या दिभत्ादिकं किन्तु मासानामेव पाणिनिरपि रोदिर्यादियोगेऽपि कात्तिकादिपदानि पौणुमासीोषु अयोगा atfaatfearag कात्तिकादिपदानि यौगिकानीति आहः |

(१) कलम्बौलयन्वयो fe ददौक्लव्य पुरत एव स्यादिति क्रचिदादशपुस्तके पाटः |

अरस्य हासयास्पदटत्वं व्याकरीति यौगिकानोति वदतामियादि। awa इति ठतीयाये सपमी महामूल्यलेनेय्थः। कलम्बी शाकविशेषः तथाच क्रत्तिकायोगाभावै रोदि णौीनचतत्रयोगे रौहिणोऽयं मास इति वक्तव्ये कात्तिकोऽघं मास इति वदतां निन्न्टापि wae महामूल्यत्वेन यथा GAA संवदति swan हि ददीक्षत्य yuma: स्यात्‌ इति afaziest पाठः| ऊद्रः क्तः पुरक्रतः स्यात्‌ By वितके वितकौँज्ञत; सन्‌ पुरस्छतः स्यात्‌ |

+ तस्य दिभलत्वत्रिभलप्रतिपादनस प्रयोजनं दशयति यत्‌ क्रततिकारीद्िर्यन्यतर स्याद्‌! यौगिकं भवतु योगदूटिकं भवतु। एवमितरेष्वपि मागशौ्षीदिष्वपि कथञ्च एतत्‌ स्यात्‌ केन प्रकारेण एतत्‌ रोद्िण्यादियोगे कात्तिकादिपदं यीगरूढिकं स्यात्‌ |

t प्रकारं दशयति यदीव्यादि। लक्षयन्ति कछत्तिकानक्तचयुक्तपौणमासौ इत्य

कछ्रत्तिकापदं aang यदि क्रसिकारोद्िग्योरन्यतराथं भवति इत्यथे; | तेन ललुणया

प्रथमोऽध्यायः) २९

a च(भिधीवमानमपि प्रमाणान्तस्विरोषरेन azure a प्रकति- पदस्य सुख्यलाचरणिकद्च्याखयणेन यौोगिकल्वं कचिदपि व्युत्‌- ud यदि चैवं स्याद्रथकारपदस्यापि रथमङुव्वेल्यपि सौधन्वन- तोये रथकरणादंतालक्षणएया तदन्यलक्षण्या वा यौगिकलतात्‌ चरैवणिङ्ेऽपि तत्स्मवादषसु रथकार आटधीतेत्यच चैवणिकाधि- कारो Sale: स्यात्‌+ एवं गच्छतीति गौरिति व्युत्पत्तौ गमन-

कछत्तिकापदख क्रत्तिकारोद्िछन्यतराध कत्वेन यौगिकं Masha एवमन्यान्यपि मागं- शौषादिपदानि sag, नदि दिभत्रिभलवचनमिवयनेन stag सम्बन्ध; इत्याह बोधयति वचनसख कथनासम्भवात्‌ | aware दिभत्वादिकं किन्तु मासानामैवसिति तथाच रोदिणौयुक्तपौ्णमासीपचै कछिकायोगाभावात्‌ कात्तिंकपदख योगरूदिलाभावेऽपि मासानां दिभल्वादिविशेषणलये शुक्तप्रतिपदादि दशौन्तंख सुख्यचान्द्रमासख चिंशत्तिधि- समुदायात्कतया कदाचिदपि तच कछत्तिकाविरहस्यासम्प्वात्‌ रोडिणौनचतच्युक्तपौणमासौ- योगपरचैऽपि विंशततिग्यात्मकमुख्यचान्द्रमासमध्ये छत्तिकायो गखावश्चम्भावात्‌ कार्तिंकत्वसिङगी कदापि योगरूटितव्याघात इति भावः। ननु यद्यपि कात्तिंकादिसंज्ञायां योगरूट्त्र- सिद्धौ मासानामेव दिभलादिविशेषण्दाने दूषणान्तरं दशितं तथापि भासानां दिभववादिनिषेशे करततिकानकचचयुतामाखः कातिकः एवं खगशिरोनचच्रादियुक्तमासः माग- श्रौघ्ादिरपि भवितुमर्हति परन्तु दादशमासषु छत्तिकायीगसम्भवात्‌ दादशमासाः कात्तिकः स्यात्‌ एवं खगशिरीनचक्दियोगसम्भवात्‌ दाद्शमास्ा भ्रमि मागशौषादिसमि खात्‌ इत्यक्त दोषश्वाच zeal पाणिनिरपौव्याह अनेनाखान्यः तथाच Ufeuite- Hise पौणमाखां रोदियादियोगेऽपि पौणमासौषु तदयोगात्‌ रीडहिादियीगात्‌ कार्तिकादिपदानि कात्तिंकादिमासषुन यौगिकानि पाणिनिरपि इत्याह |

& चाभिधौयमानमपौति। easy क्त्तिकादियोगाभाकेऽपि रोदिणयादि-

योगे कात्तिकादिमःसैषु योगरूदिलं विधघौयमानमपि प्रसाणान्तरविरोधघेन सुख्याधबाघधक- 5

३४ काल विवेक

गौषार्धयाइकप्रमाणान्तरं विना agus यादय नच शव्यः। मच प्रक्तिपदभ्येति स्रार्याद्य्धबोधकलिङ्रूपक्न त्तिकादिपदसय प्रकतिस्क्ता शब्टगक्तिप्रकागशिकायां यथ्ा-- खेतरार्थानवच्छित्रा यत्‌ स्वार्थस्याववोषने। यच्छष्दनिययो डतु: प्रकतिः सा तदधिका i

gay: | स्वेतरशब्दाधविशेधितस्य यारशस्वार्थस्य अन्वयबोधं प्रति स्वाव्यवह्ितीत्त- दत्वसंसगेंण याटशशन्दवत्ताया निश्चय एव Sq: ताटगस्तयाविधायं प्रकतिरिल्यथः। तथाच यदा क्तत्तिकादियोगतद्‌ Aaa हत्या यदा रोह्धिणौयौगन्तदा लचण्या तत्या इत्यथः सुख्यलाक्तरिकद्रत्याग्यणेन शक्तिलक्णान्यतराश्रयगेन योगिकत्वं योगशूटित्वे क्रचिद्पि ang ead aaa: यदि चेवं स्यात्‌ afar alana योगरूदिित्वमद्गी- क्ततच्े दित्यर्थः रथकारपदस्य वर्षापु रथकार भादधीत दन्यत्र रथकारपदस रथमकुन्वति रथकरणानुकूलकतिविरहेऽपि सौधन्वनजातीये सुघनाचाव्यखङ्रजातोये |

तथाच Aq: |

AMA जायते व्रात्यात्‌ सुघन्वाचाय्य एव च| कारुषश्च विजन्मा मचः खालत रव |

अच कुलकभट्रः। वैश्यात्‌ पुनर््रात्यात्‌ सवर्णायां सुघन्वाचाग्यकारुषविजन््रमे चसाल- ताख्या जायन्ते एकस्य चेतान्यपि नामानि तछा रथकारपदस्य qaqa रथमकुब्वैल्यपि सौधन्वनजातीधे रयकरणार्हता SAT खात्‌ LARIAT: तदन्यलचच्तणया वा तदन्यस्मिन्‌ सौघन्जातिभित्र रथकारपदस्य लक्षणया वा यौीगिकल्वात्‌ योगरूदिल्ात्‌ वैदिकेऽपि ब्राह्मणादि व्शवधेऽपि तत्सम्भवात्‌ aaa योगरूदित्वसन्भवात्‌ वर्षासु रथकार आदधीत दूव्यत्र वर्षाकालौनरयकारकर्तकत्रेन विहिताधानकम्परणि बैविकाधिकारः ब्राह्मण- इत्तियवेग्याधिकारोऽपि gait: सादिव्यपरो aaa: | तथाच काल्यायनौयगौतमूच- व्याख्याने शवरमस्वानिमतानुसारिककां चाय्ययाज्ञिकदेवः | रथकारस्याधाने अन्न्याघ्ेयकस्यणि अधिकारो भवति वर्षासु रथकार आदधौत इति श्रतेः sae सन्दिह्यते! किं चैवणिंकानामन्यतमी रथकरणयोगात्‌ रथकारः ्राहोख्ित्‌ नियतं किचिज्जात्यन्तरमिति

किन्तावत्‌ wa वैबणिकानामन्धतम एवेति कुतः सऽपि few करोतीति योगात्‌

VAAISATA! | 24

रथकार इष्यते तख वचैवर्भिकलादाधानं प्रा्मेव want fade तथा सयेकाथै- विधानादाक्यमेदो भवति लाघवच्चं नाव्यन्तरपदचे तस्याधानं विधातव्यं waaay तथा सति वषाखादघौत रथकार आदघीतेव्येवं वाक्यभेदः खात्‌ भ्रपिच शूद्रस्ठसामध्धात्‌ प्रतिषिद्धः तस्मात्‌ चैवण्कानामन्यतम एवैति qaqa: | 9 सिद्धान्तमाह नियतञ्चेति चौ वां वाश्ब्दश् पून्धैेपच्निरासाथैः। न्रैवणिंकी रथकारः तख शल्पोपजौवनस्य प्रसिडत्वात्‌ किन्तु नियतं जाल्यन्तरमैव तच केचिदटैव- ae: वेश्यायां चचियादुन्पत्री afea: शूद्रायां वेश्चादुत्यन्ना करणी तखां करण्यां माद्दिष्यादुत्पत्नी tant इति तदुक्तं खलौ “माद्िघयोगी प्रजायेते विट्‌शद्राङ्गनयी- न॑पात्‌। शदरायां करणो वेश्यादिति 1” याज्ञवर्येाऽपि | वेश्याशूद्रोसतु राजन्ाराद्धिप्योगरौ सुती gat | वेश्यायां करणः शूद्रात्‌ वित्राखेष विधिः aa: वित्रासु विधिना परिणौोतामु। तथा | “माद्येन करर्यान्तु स्कारः प्रजायते" इति। भरतो रथकारशब्द एवंविधसङ्रजातौी «we: «fey योगादलौयसौति न्यायात्‌ स्थं करोतीति योगं बाधित्वा जाव्यन्तरमेव रथकारशब्देनीच्यते | तस्येदमाधानं कालविशिष विधौयते विशििविधानाच वाक्यभेदीऽपि wafa sat arg: रथकारशब्देनाच सौधन्वनानां ग्रहणम्‌ छभूनां लिव्याधानमन्तव्णनात्‌। सौधन्वनाश्च waa; | सौधन्वमा ऋभव इति ऋक्संहिता सामानापिकर निर्देशात्‌ | तया चाह मनुः | व्रात्यात्‌ तु जायते AVIA सुधन्वाचार्य एव | कारुषश्च विजन्मा aa: खालत एव इति | अतो मनुक्तो यः सुधन्वा त्रावयैश्यपुच्चः aaa सौधन्मानाखमूनाेवाचाधिकारः यस्तु UNAM तस्याधिकारः सल्पि स्थकारशब्दवाच्यले HATTA IATA

३६ कालविवेके

मगमनमपि लक्षयतोति गच्छत्यगच्छत्यपि यौगिकलत्वं स्यात्‌+ | एवं प्रासादपदमपि प्रेपणलक्षण्या यौगिकं स्यात्‌ नायौगिरक किचित्‌ स्यात्‌ तस्मात्‌ प्रक्लतिपदस्य सुख्यानु योगादेव यौगिकार्लं नान्यया यच तु सुख्यार्थयोगो नास्ति aq efetap: fag

सौधन्वनानामेवाधिकार इति। तथाच जेसिनिः। सौचन्वनान्त्‌ हीनलान्मन्रवर्णात्‌ प्रतीयेरत्रिति सौधन्वना नाम जातिः Para किचित्‌ safaten gaat aa a शूद्रा वैश्या aafag ब्रह्मणा डइति। तेषासिद्माघानं कथं प्रसिद्धः। amauta मन्वर्णो fe भवति सौधन्वना ऋभव इति छभूनां वेति रथकारस्याधानमन्तः | तस्मात्‌ सौधन्वना भवश्च रथकाराः aie wa नैसिरभवो यथेतिचय नेमिं नमन्तिते ऋभव इल्यच्यन्ते waa afd नमन्ति तस्मादचैवणिकानामश्‌द्रानामेतदाधानमिति शवर- खामिन इत्यादि |

* एवं गच्छतीति गौरिति व्य॒त्यत्ताविति। wast इति qa गमनाये Cinemas गौरिति पदं ay) रच गमनम्‌ अगसनमसपि लचयति तथाच गच्छति अगच्छ्यपि। areas अकारी fates: गच्छतीव्यथः। नतु गच्छति नञतव्युशुषादगच्छति इति सुख्याख्यातेन सह समासासम्भवात्‌ | यीगिकलं योगरूढ कत्वं खात्‌ तथाच गोशब्दस्य केवलदूदितवं wanafag व्याहन्येत |

+ एवं प्रासादप्ट्मपौति। प्रासाद दटैवभूसुजामिति कोषात्‌ axe Uae चः afe: इदं प्रासादप्टं यदि प्रचेपणलचणया योगदूद्कं खात्‌ तदा सव्वलोकसिडरुटिल- मख व्याइन्यते नायोगिकं किचित्‌ खात्‌ इति यदि लत्तणया यौगरूदिलम्‌ अङ्गीक्रियते किचित्‌ किमपि पदं defen anda पदं योगख्दिकं yew sie व्याद्न्यते।

{ उपसंहरति तस्मादिति। प्रकतिपदस्य लिङ्गपदख इुख्यामुयोगादैव मुख्यलं TTI तथाच शकतिलभ्ययोगादेव यीगिकलं यीगरूदिल्वंवा नान्यया लच्तणया तथाच पौणमासां afaafenmes यीगददित्वेन कात्तिकलं wee पौरंमाखां रोदिगौयीगे यच तु सुख्यानुयोगी नालि शब्दशक्या saat प्रतौयते aq efeta लौकिकालौकिकप्रयौगप्राचु्यण शब्दशत्या रूदि लमेव प्रतोयते

व्रघमोऽध्यायः tt २७

कततिकादिपदानां रोदिण्यादिलक्तणया यौ गि कत्वेऽपि सुख्यक्र्ति- कादियोगेन यौगिकत्वस्य शोघ्रमवगमात्‌ काल्तिकादिमासविदहितं wy मुख्यनक्षचयोग एव व्यवतिष्टत लाक्णिकयोगे सुख्य-

# प्रतिबसिमादह किचेति। कछत्िकादिपदानाम्‌ ्रादिना ख्गशौषादिमाससंज्ञक- नच्चादिपरिग्रहः Ufeufe इत्यव भादिना आद्रादिनक्तचपरिग्रहः सुख्यकात्तिकाटि- waa का्तिकादिमासघटकमाससंज़्कक्तत्तिकानकचरच्रादियोभगेन शौघ्रावगमादिति agra यत्र gaara: तच ल्त्तिकानच्चयुक्तपौ ण्मासीदपकाति कौयीगख साचा- टेवावगते' कार्तिक्पदाद्यौगिकत्वख शौघ्रप्रतीतिर्भवतीति का्तिंकमासविह्ितं ay सुख- qaqa एव समुख्यलं WAIT तथाच सुख्यमाससं ज्ञो पयो गिक ति कादि नचचयुक्त- पौणमासौरपकात्तिकौयोगयुक्त मासैष्वेव aafata faedia |

लाक्णिकयोगे इति। तथाच aa तु रौदिणौयोगसतच तु कार्तिकपदात्‌ कछत्तिकाप्रतीतौ at कछंत्तिकाया अभावात्‌ कत्तिकापदलत्तणधा रोहि णोयुक्तपौ समासी रूपः गौणकाल्तिकयादियौगे afar यौगिकलप्रतौतेविलम्ितलात्‌ तच कार्तिकमाङ्‌- विदितं कम्म व्यवतिरेत।

AAT AF |

Mt सदपि ae प्रमाणान्तरं विना) विभवति मुख्ये तु शब्दादैवाविरलि तत्‌ तात्पयच्च तती मुख्ये गौखथेपररता पुनः | म्रमाणान्तरविन्नेया तदभावान्न सिध्यति

ae. | गौणे अथं गौणथैविषयकणश्णब्दवीषधे साम्ये wee तादशशाग्दवीच- निरूपितानुकूलाकाजक्ादिमच्वं प्रमाणान्तरं विना सुख्याथेवाघकगौणाथवोधकप्रमाणं विनां नाविभवति गौणाथैबीधोपधानप्रयोजकं भवति ga तु Beas 7 werea wer- न्मुख्यार्थोपखितारैव स्वशब्दात्‌ प्रमाणान्तरापेचं व्यवच्छिद्यते | तच्छब्दनिषटसुख्याथेवोप्‌-

धायकलमाविरसि स्फ़टौभविष्यतिः। |

Qc काल विवेके

लात्षणिकयोगनिमित्तयोरतुल्त्वेन तुल्यवदिधानानुपपत्त;# | सुख्य ग्रहे तस्य निव्यमप्राप्रे(१)4राभाका इत्यादि नित्यवदहिधानं स्यात्‌{। नच मुख्याभावे लाक्षणिकग्रहणाधं वचनान्तरम-

(१) निव्यप्राप्तेरिति क्रचिदादभे aie: |

ननु सुर्याथे तात्पव्धग्रहासच्े कथं शब्दादेव Waa: इत्यत we तात्पय्यश्चेति। आ्रत्यमिकमिति शेषः तथाच स॒ख्याधैवाधकाभावै तात्पय्यग्रहख प्रायःसम्भवादिति ara: | गौशाप्रपरता MUTANT तदभावात्‌ प्रमाणान्तराभावात्‌ fagifa विषयौभवति। तथाच सुख्याधेवाध एव गौणाधतात्प््यकल्यनादिति ae सुख्यायऽसच् सामगरौविरहात्‌ सुख्याधबोधस्तत्रैव प्रमाणान्तरसहकारगणनगौणाधतात्पय्यग्रह्ाद्री णाध- aly: | aang ga गौणाधतात्यव्यवाधकाद्यपेचेति ara: |

x अचर हतं दयति सुष्यलातच्तण्िकिव्यादि। सुख्यक्तत्तिकादिनचचयुक्तपौ्मासौ- square कत्तिकापदलचणौयरोहि णौनचतयुक्तपौयमासीरुपगौख- कार्तिकौयोगद्पसख निमित्तयोः अतुल्यतेन सुख्यगौणरूपतया तुल्यबलत्वाभावैन | तुख्य- aq विधानानुपपत्तेरिति मुख्याभावे गीणाधग्रहणस्य प्रमाणान्तरगम्यतया समविधानला- भावात्‌ |

सुख्ययोगमाचस्य ग्राह्यते पुनः प्रतिवि दशयति सुग्धग्रहथे चैव्यादि सख्य ग्रहणे सुख्यार्यमाचग्रदशे तख gaara निव्यप्राप्तेः नियमेन प्रारैरिलधैः | निल्यमप्रापिरिति पाठेतु Feast सुख्याधमाचखख wet aay गौणाधैख faa- ania: नियतवेनानुपखितेः इति तु नित्यवददिघानं खादिवख Sa: |

$ आभाका इव्यादौति। श्राभाका सितपक्तेषु मैचरश्वणरेवतौ | भादिमध्यावसानेषु प्रखापावर्तबोधनमिति sara सितपतचेषु शयनावत्तनादिकमिति वचनदयसथाना- माभाकापदानाम्‌ आदिना आआकामावेष्वनन्तकसिति वचने श्राकामावेपदानाञ्च प्रसिद्ध ब्दैकरशतया तत्तत्पदलक्तणोयानाम्‌ आआषादृभाद्रकात्ति कानाम्‌ भाषाट्कात्तिकमाघवेशाख-

मासानां निल्यषहिधानं स्यादिव्यधः।

प्रथमोऽध्यायः | २८

स्तीति योगिकत्वव्युत्पादनमप्यफलं स्यात्‌ ! यदेव करि कापदस्य लाक्षणिकत्वे दूषणं तदेव कात्तिकादिपदस्य रोदिख्यादियुक्तपौण- मासोमध्यके मासि लाक्तणिकत्वेऽपीति हेयभेवैतत्‌। आषाट्पद- माचन्तु यौगिकं वक्त एक्यते पूर्व्वोत्तराषाट्योरुभयोरप्याषाटठ्‌- त्वात्‌ किञ्च यदा योगो fafad पदानां तदा fa लत्सनक्तच- योगः क्त्ख्रपौणं मास्या; अडईपादादियोगोऽपि as | तत्र कतस-

% ननु वचनन्तरादरेव लात्तणिकाथग्रहणं भविष्यतौति कथप्ननुपपत्तिरिव्याश्ड्यते मुख्याभावे इत्यादि इतीति इति हेतौ भरव्ययानामनेकाभरैतवात्‌ यौ गिकलव्यत्पादनं यौगरूदिल कथनम्‌ अन्योपान्त इल्यादि वचनेनेति शेषः तथाहि sau: faa: जेय इति वचनस्यान्यथानुपपत्तया करप्यम'नाया qaqa निषूटृत्ेन शक्तितुल्यतया तत्कज्यनमपि दूषरणावदहमिति ara: |

t मनु अगत्या लक्षणास्ीकारेऽपि सुख्ययोगाभावे क्त्तिकापदख कार्तिकपदसखय उभयलत्तणसौ कारे अतौव गौरवम्‌ दरत्याशद्ध निराकरोति यदषेव्यादि 1 रीदिग्यादियुक्त- पौणमासौमध्यके मासि रोद्िणयादिवुक्तपौणंमासौ aa यख तादृशे मासि मुख्यचान्द्रमासी- ay: तथाच शेषा मासा feat जेयाः कछत्तिकादिव्यवस्थया इत्यनेन क्लत्तिकाद्िपदस्य रोदिग्यादिलच्तणया क्त्तिकारोदिण्यन्यत रनत्तचयुत्तेपौणमासौ कार्तिकी तद्योगात्‌ कार्तिकः अच कछत्तिकापदस्य want श्रवा री्ग्यादियुक्तपौ्णमासौमधष्ये मासि रौदिशेयमासि लचणया afiad छेयमेवेतदिति लक्तणां विना सुनिवचनयखो पपच्य- भावात्‌ लक्तणादूषणस्याकिञ्चित्करत्वसमिति ara: |

t लकणं विना उपपत्तिं दशेयति आषाट्पद्‌माचमिति श्रत मात्रपदेन षाट्‌ भित्रज्येष्टादिमासानां aac सुख्ययौ गि कत्वव्यवच्छेद्‌; |

$ आपराद्माउख सुख्ययौगिकलवं साधयति पूरव्वोंत्तराषादृयोरिलादि | आषादृललात्‌ भ्राषादृपदवाच्त्वात्‌ AAT शेषा मासा दिभा जेया इत्यनेन पूर््वोत्तराषाद्माचस्य दिभत्वेन तद्युक्त प्रौणमासौयोगात्‌ नवाप्राद्ख सुख्ययौगिकल्वव्याघात इति भावः यीगनिमित्त

४० कालविवेकर

यौोगस्तावटनेकवत्सररेकस्यां कदाचिदिति a तेनाभाका इत्यादि व्यवहारो निचवत्‌ wa: | एकदेणयोगे तु मामसान्तरोयनक्लच- योगस्यावश्यम्भावात्र मूलापूव्वाषाद्योर्योगी wa चान्द्रो ज्येछशथ्ाषाठ्श्ेति स्यात्‌ | उत्तराषाटायवश्च्यो्र योगे Aras: arauafa स्यात्‌ एवसितरचापि माससङ्रात्र aaa व्यव- fafa: aids) अल्ययोगेनापि यौगिकलात्‌ ्रूयोऽवयवयोगा-

यगः तत्तत्रक्चयक्तपौखंमासौयोगः AMAT: Garay: aT Tareas ayta afeewariyaT | यथा MCW | ufaqasag: Sal उदयाद्‌)दयाद्रवेः। सम्पुगा इति विख्याता हरिवासरवज्िंताः॥ आदित्योदयवेलाया अआरभ्य षटिनाड्का। fafaa a fe शुद्धा खान्सव्वेतिथ्यी wa विधिः स्ति नारदौयात्‌। एकच निर्णोतः areal बाधकमन्तरेण अन्यचापि ag <iq न्वायात्‌ नत्तचेऽपि तधा करुप्यते | * तच्च सर्व्वदा सम्भवति इत्याह कछरत्सयोगसावदिव्णदि अनेकवत्सरेः अनेक- घत्सरात्‌ परतः कदाचिदिदं सम्भवतौव्यधः| तेन साकल्ययीगयुक्ततेन BAIA ्राषादु- भाद्रकार्तिक इति व्यवहारी नियवत्‌ सदान शकाः aafafa शेषः। एकदेशयोगे तु तियिनच्वयोः पादादियोगे तु मासान्तरौयनत्तचयोगख मासान्तरौयम'सचंन्नाप्रयोजक- नच्तचान्तरयीोगसख अवश्वम्भावात्‌ एकस्यां पौणमास्यां सम्रवात्‌ मूलाषाट्यानज्येञच च्राषाट्‌- श्रेति। यदा पौणमास्यां मूलायोगः तदा चित्रादिताराणां पूखंपव्व॑नदुसंयुते मासा- Ha ज्ञेया इति वचनेन मूलानचतयुक्तपौखमासौयोगात्‌ यएव चान््रमासः ज्यैहसंज्ञकी भवति तखां पुनः Wat पूर्व्वाषादनच्चयौ गात्‌ एव चान्द्रमास आषाद्संज्ञकश्च waded: | एवं यखां पौणमाखाम्‌ उत्तराषाटनचवचयौगात्‌ एव चान्द्र श्राषादनामक

प्रयमोऽध्यायः | Be

fefas Aq उभवोसुल्ययोगे एकस्यापि भूयोऽवयवयोगाभावा- हिनामकल्वापत्तेः किञ्च पृव्वमासीयनक्तत्रस्यैकस्यां पौणमास्यां भ्रूयोऽवयवयोगेन तन्नामप्रहत्तावपरपौणमास्याञ्च परमासोयनत्त- चस्य भूयोऽवयवबयोभेन परमासोयनामप्रठत्तो मध्यमासो विलु- wae दृष्ट चैतत्‌ तथाहि चतुदंशोत्तरसह सखरशा कवे लिख्यमाने तुलाखखभास्करे अख्िनोभरणोभ्यां व्याप्ता पौणंमासो तावदा- खिनी। ततस्तत्रैव वत्सरे तरचचिकखये भास्वरे कछत्तिकारोहि- What व्याप्ता पौर्णमासी तेन सा कात्तिक्येव। तद्योगाचासौ

~~

भवति yada पौणमास्यां खवणनचचयीगात्‌ एव चान्द्रः श्रावणनामकश्च भवति, एवभितरचापमि। एकस्यां पौणमास्यां घनिष्टाशतभिषायोगात्‌ एव area: श्रावणी भद्रश्च भवति। माससङ्रादित्यादि। एकस्य चान्द्रमासस्य मासदयात्मकलत्वात्‌ BTA कस्य वा Aaa: स्यादिव्यधः |

* श्रल्पयोगेनापि यौगिकल्वात्‌ भूयोऽवयवयौमादिति। अल्ययोगेनापि अल्पकाल- हत्तिनस्तचयीभगेनापि मूयोऽवयवयोगात्‌ श्रधिककालढत्तिमचवयोगात्‌ | तथाहि भ्रल्य- कालेपि यौगिकलत्वात्‌ तदपेत्तया भूयोऽवयवयोगात्‌ भूयोऽ वयवयोगानुसारेण मासविद्धित- कममणो व्यवसा waaay: |

दूषयति चैत्रेति। उभयी: नक्तचयोः तुल्ययोगे सम।नकालयोगे। aafe यतर पौणंमासौ षटटिदस्ड त्मिका gale एकनत्तचयोगः अपरां अपरनचतयोगः तच एक- स्यपि ्रधिकक्रालहतित्!भावात्‌ विनामकलापत्तेः नामशून्यलापत्तेः।

t दूषणान्तरमाह किञ्चेति पृञ्चमासौयनकत्तच्सख पूव्व॑चान्द्रमासप्रयोलकौभूतख AWAY एकस्यां पौणंमाखां भूयोऽवयवयौगेन अ्रधिककालदत्तिलेनेत्यथैः तच्रामप्रहत्तौ वैशाख।यन्यतममासनामप्रसक्ता | एवम्‌ भपरपौणमाखां परमासौयनच्तचस्य वेशाखादयन्य- तमचान्द्रमाससंज्ञाप्रयोजकौभूतनचचस्याधिककासहत्तितेन परमासोयनामप्रहत्तौ पूव्व- HAA ठतौयमास्सय मामप्रसक्ो मध्यमास: पूर्व्वान्यवह्ितीप्रमास इव्यथः |

0

BR कानलविवेकं

कात्तिक एव भवताम्मते तदनन्तरच्च UA Wurst पौणमास्यां सगभशिरोनच्चरं नासत्येव अ्द्रायुक्तातु भूयोभिरवयवैः शेषे तु अयोदगदरण्डा एव ut YAMA: | तेनसा Arastat नतु पौषो अल्ययोगात्‌#। मकरादित्ये -च प॒ष्याञ्चेषाभ्याम्‌ ्रदारव्याप्तातेनसान ala a माघोति स्यात्‌+ | भवतु वा कथचिटेकदिकदर्डगणननत्तचाधिकयोगात्‌ सा पौषी तदू- योगाच पौषः | माघो वा तदयोगात्‌ Ara: अनन्यतरस्तु विलु-

# एतच्च टटान्तप्रद्नेन ददीकरोति zeaafefa | चतुर्दृशोत्तरसहसखभशाकव्ं चतुर्टणाधिकसहखशकाद्दे तुलास्यभाखरे सौर कार्तिके अधिनीभरणौर््यां व्याप्ता युक्ता आश्िनौ तद्योगादाश्चिन्‌ इति यथासम्भवक्रमेणीक्तमेतत्‌ | वस्ततस्त्‌ ्न््योपान्तच्िभौ जेय दूति नियमात्‌ शेवत्यिनौभरग्यन्यतमयुक्ता या पौणमासौ सापि आच्िनौ तद्योगात्‌ सएव azar भश्िन एवं भवति ततन्तदनन्तरं हथिकशयभासतरे सौरमागें मासि क्रत्तिका- रोद्िणौभ्यां व्याप्ता युक्ता भवताम्मते पौरमाखाम्‌ भ्रधिककालव्रत्तिलेनेव नचचस्य मास संज्ञाप्रयोजकतेति वादिनाश्प्रते इत्यथः तदनन्तरच् सौरमार्यारटैः परतश्च धनुस्थे भास्करे Hes भूयोऽवयवैः अधिककालं व्याप्य weatga पौणमासौ भवति तेन भ्रधिककाला- द्रनचचसम्बन्धेन सा पौर्णमासी मा्गशौष्यैव भवति पौषौ भल्ययोगात्‌ भ्रस्यकालपुनव्वसु- सम्बन्धात्‌ |

+ Haute सौरमाधे पष्या्येषाभ्याम्‌ wetsarat इति सानपौषौन माचौति तथाच यच सौरपौषे पौणंमाय्ां पौषसंज्ञाप्रयोजकपुणष्यनेचदस्याडप्राभिः स्वं माघसंज्ञाप्रयोजका्चैषानचद्रस्यारंप्राभिः तच अधिकेन व्यपदेशा भवन्ति इति न्याया- wala समव्याप्िम्थले अधिकव्याप्त्रभावात्‌ तेनारैपरिभितपुष्यनच्चयोगेन सा पौरमासो पौषी, एवम्‌ अदईैपरिमिताश्चेषनचवयोगेन सापि पौणंमासौ माघौति। तयौर्योमे चान्द्रमासो पौषः नापि माचञेति।

t शअवषिकन्याक्षिमङ्गौक्लत्य समाधत्ते vag a कयश्रिदेकादिकदख्डगणननचचाधिक-

प्रथमोऽध्यायः | 82

was) कुष्मस्थादित्ये हि पौणमास्याः पञ्चदशदण्डा एव परं AMAA: पृव्वफलुन्या तु भूयसामवयवानां योगात्‌ सा फा- लुनोति तद्योगात्‌ फालुन: स्यान्नास्ति ara: मीनादिव्ये तु पूणिमोत्तरफाल्नीहस्ताभ्यां व्यापा सोऽपि फालुन एव दिभंवेत्‌† अथ प्रथमं येन युक्ता पूणिमा तेन व्यपदिश्यते ag- योगाच्च तन्नामा मास इति नास्ति मासलोपः। नैतदपि तस्मिन्नेवाब्दे हषसंक्रान्तिदिने प्रथमं स्रातीयुक्ता पूणि, असौ चेच, दषशेषे पूणिमा अरनुराधादण्डेकदिकयुक्ता प्रथमं,

यौ गात्‌ एकस fare ewy गणनेन नक्तचसाधिकथयीगादिव्यथेः इति यदि पुष्यनचेचस्य दर्डेकदि काधिक्वमङ्गीक्रियते तदा सा पुष्यवुक्तपौणमासौ पौषौ भवितुमदंति। एवं पुष्या- पेचया waaay दण्डेकदिकाधिक्यमङ्गोक्रियते तदा सामाष्यपि afsqaefa | भतसयोर्योगात्‌ चान्द्रमासोऽपि पौषी माघी वा भवति।

* चअन्यतरसु विलुष्येत इति। यदा yurataa श्राद्राटैरधिकब्यािसलदा तन्माससय aia पौषो विलुप्येत यदा वा मघाद्यपैचया पून्वफाव्गुन्यादैर्वयापाधिक्यं तदा तन्प्राखुख फाल्गुनतया माघो वा विलुप्येत |

+ अ्रधिकव्यािं दशयति कुम्भस्थादिव्ये इत्यादि | diva: पच्चदशदण्डाः एवं पच्चदशदरूडमाचमैव परं व्याप्ताः मूयसामवयवानां पौणेमाखा योग इति शेषः gor RAYA भूयसामव्रयवानां योगात्‌ FRCP व्याप्ता सा पौणमासी फाश्युन्येव परं भव- तील्यथैः नालति माघः पौणमाखामल्यकालमघासम्बन्धात्‌ इति भावः। मोनादिले तु सौर- चैवे पूथिंमीत्तरफस्गुनीहसाभ्यां व्याप्ता उत्तरफार्गुनीदहसताभ्यां व्याप्ता gitar सोऽपि सौर चैत्रगतचान्द्रमासौऽपि फाल्गुनं एव दिभवैत्‌, सौरफाल्गुनगतश्ानद्रमासीऽपि फाल्गुनः Wane, पौणमासासपिककालव्यापनात्‌, एवं सौरचेचगतचान्द्रमासौऽपि फाल्गुन एव उत्तरफाल्गुनौ सयोः पौयमाखां बहक लब्यापिलात्‌ |

४४ काम॒विवेके

तेनासौ ANTS: स्यात्‌, ज्येष्टो लुष्येत£ | मिथुनादिव्यपूणि माया ्राषाढृदयव्याप्तत्वादाषाटृतस्य, ककंटस्थसूर्यये पौर्णमास्याः खयवणधनिष्ठाव्याप्तत्वेन यावणत्वस्य निविंवादत्वात्‌ | हषशेष- पौणंमास्याञ्चानुराधायोगाभावे वैणाखो लुप्येत तथा सिंह- स॒व्यं एतभिषापूव्वभाद्रपदाभ्यां व्याप्तत्ादसौ भाद्र Wa | कन्या- qa प्रयमसुत्तरभाद्रपद्योगादसावपि भाद्र एव स्यात्‌| अवि- शि्टयोगमा चस्य निमित्तत्वे तु माससडरात्र कश्मणामनुष्टान- व्यवखितिः स्यात्‌ | Gare भास्करे अखिनोभरणोभ्यां ga

+ एतत्पूव्वपक्ते उत्तरयति अधेति। wad येन माससज्ञाप्रयोजकौभूतननचचेण संयुक्ता gfuar भवति तेन नक्तषेणेव वेशाखौत्यादिना यथासम्भवं व्यपदिश्यते व्यवङ्कियते, तद्योगाच्च तत्रचतयुक्पौणमासौयोगाच्च यथासन्भवं वेगाखाद्यन्यतममासो भवतौत्थेः। अत प्रायथमिकलेन तत्तत्रत्तचयुक्तपौणमासौयोगखछेव तत्तत्रामकमासब्यवहतौ निवासकतानतु वहक!लव्यापिल्नापि। sal aad afa) तथाच कुम्मादिव्ये पौणमाखां मघा- सम्बन्धितया पञ्चदशदण्डकालस खन्पत्वेऽपि मघानक्तचयोगस्य waa कुम्भादिव्यगत- aga माघ va wate qaqa इति ara: | नैतदपि प्रथमं खातीयुक्तपूणिमा असौ खातोयुक्तपूर्णिलामध्यकश्चान्द्रमाससेतच्र एव, तथाच दें दे चित्रादिताराणामिति वचनेन चिचाखा्यीरन्यतरनचचस्य ्वैवसंज्नाप्रयोजकत्वात्‌ तद्योगख प्रायम्याच्च। अनुराधा- दरडकदिकयुक्ता तेन VE चान्द्रमासः वेशखः, विश्पखानुराधयोरन्यतरनचचस वैशाख- GAMA AAA तद्यीगख wears) ज्येष्टो विलुप्यते |

तत्साधयति मिधुनादिये sarfe सौराषादे पृशिमाया आषादहयख व्यापत- त्वात्‌ भाषादृत्वस्य निर्विवादत्वादित्यगिमेन सम्बन्धः | ककवाटस्थे qa सौरश्रावये यवण यनिष्टाव्याप्तवेन ग्ावणत्रसख निविवादत्वात्‌ | इषशेषपौणमायाम्‌ श्रनुराधाभावे qual लुप्येत इति |

t yfwar aquwecafeagar इति प्राक्‌ दभ्रम्‌ sari भ्रनुराधाभावे

प्रथमोऽध्यायः ४५

हसावाग्विनः gag कन्धायामपि रेवतीयोगादाखिन इति fe- भद्रो दिराशिनश्च स्यात्‌, तथा चयोदणोत्तरसहस्र काब्दशेषि wae qa पूर्व्वो त्तरफाला नोव्याप्ता पूणिमा,तदनन्तरं मेषस्य हस्तचि वाभ्यां gat gwar इस्तयोगात्‌ फाल्‌.नोऽप्यसौ नयो- दशोत्तरसहसखाब्दीयङम्भादित्यात्‌ प्रति चतुद्‌णोत्तरसदखा- व्दान्तमोनभोगपययन्तेन मासहयलोपः | भाद्रखिनयोरात्त त्व, फालानस्य दिराठत्ततं, AWAY सङ्करः स्यात्‌ मासलोपे सङ्करे सति नियतक्रमावखितचान्द्रदादशमासगोचरो माघा- दिपदप्रयोगो बाध्यते नच तदुशुकतं प्रयोगानुसारित्वात्‌ ख-

वैशाखोऽपि fanaa इति दशयति भ्रविशिश्यीगमाचस्य अनियतयौगमाचस्य तुते तु यद्यपि परस्प्ररविरुद्धानाम्‌ एकचावसथानं wet: एथिवीलतेजस्वादिना wed यदि नान इव्यादिना Seared तथापि dist Age: | waa खयसुदाद्रतं भाद्राश्िनयीरा- त्तत्वं फादयु नस्य -चिराहत्तलं मासानाच ere खादिव्यादि। माससङ्रात्‌ मासानां खाङ्च्यदितलोपादेः सम्भवात्‌ कम्मानुष्ठानव्यवखितिः कर्म्मानुष्टानव्यवस्या खात्‌ |

» दिललोपादिकं क्रमेण दशयति gad चैव्यादि। क॒म्भादिल्यात्‌ सौरफाल्गुन- मारभ्य मौनभोगपय्धन्तेन सौरचैचपय्यन्तेन। मासदयलीपः वैशाखञ्चैषटयोर्लोँपः भाद्रा- िनधौराहत्तलं fea दिभाद्रः दिराधिनख्च भवतीलययः।

+ फाल्गुनस्य दिरादत्तत्रमिति तथाच सौरफाल्‌गुनमारभ्य सौरचैचपव्यन्तेषु मध्ये वारदयप्राप्तलात्‌ चयीदशोत्तरसदहस्रशकाब्दोयसौरफाल्‌गुनगतचान्दरमाससय एवं तदब्दौयसौरचेचगतचान्द्रमासख फाल्गुनत्म्‌ इति gale Haya दिलम्‌, एवं चतुर्दशोत्तरसहखशकाब्दौयकुम्थमौनगतचान्द्रफाल्गुनस्य feafaa दिराढन्नतम्‌ |

माससङ्रं लोपे. दोषं दशयति नियतक्रभेल्यादि। नियतक्रमावस्यितः वैश- छो त्तरज्यै्सदुत्तराषाट्‌ इत्यादिदपः wes: वेशाखादिचैचान्तः। तथाच नियत-

मेण भवद्िताये चाद्धा चान््रदपा; दादशमासाः तद्रोचरस्तदिषयः तदिषयकी. a

४६ काल विवेके

निमित्तबाधान्नमत्वात्‌ सङ्गरलोपयोश क्रमान्तरापत्तेः। अ्रयोच्यते यस्मिन्‌ दर्शन्ते मासि मघादियुक्तपूणिमा, aa माघादिप्रहत्तिः, सर्य्यचन्द्रयोहिं पूणिंमान्त एवान्योऽन्यं समसप्तकेनावसखानात्‌ परो विप्रकर्षो भवति | रादौ तु षडष्टेनाप्यवस्थानात्‌4+ | तथाहि चयोदणोत्तरसहस्रणाकान्ते aaa पूणिमा पूर्व्वोत्तिरफाला- नोभ्यां व्याप्ता, AI पौणमास्याः शेषपञ्चद शदणर्डाष्वेव परं कन्धा- aaah god सिंह एव, तथा चतुद णोत्तरसहसखाब्दादौ मेष्ये

माघादिपद्प्रयोगः बाध्यते इति area: | ननु मलमासे सति मासस्य हितात्‌ क्रम- भङ्गेऽपि सति a afa: तददतापि भवतु कौ दोष दति चैत्र, दादशमासाः संवत्सरः कचि. ANA इति ग्र्या मलमासपाते उयोदशमाससं वत्सरसख ग्रौतलात्‌ तदितर दादश मासपतवत्सरस्य श्रुतिप्रतिपादितव्वेन हित्वलोपे श्रुतिविरोधापत्तेः।

# न्‌ तद्युक्तामिति। मघादिपदप्रयौगवाधौी युक्तं इव्यथः योगस्य पौरमासां नचचयो गस्य प्रयोगानुसारिलात्‌ प्रयोगस्मनियतत्वात्‌ खनिमित्तबाधाच्मलात्‌ खनिमित्तख प्रयोगस्य बाधितुमयौग्यलात्‌ सङ्रलोपयीश्च सतोः क्रमान्तरापत्तेः क्रमान्यथापत्तेः| सिद्धान्तयति भ्रयौच्यते यसिन्‌ ental मासि यस्मिन्‌ gee मासि मघादियुक्रपूर्णिमा नतु अश्ेषादियुक्तपूखिमा तत्र चान्द्रमासि माघादिप्रहत्तिः माघादिसंज्ञाप्रहत्तिः।

+ रच Square सूव्यचन्द्रयोददिं पूखिमान्ते एवान्यीऽन्यं समसप्तकैनावखानात्‌ अन्योऽन्यं परस्परं समसप्रकेन सूव्यभोग्यराशितश्नन्द्रभोग्यराशिः सप्तमः एवं चन्द्रभोग्य- राशितः सूव्यभोग्यराशिः सप्तमः तेनावद्यानात्‌ परी विप्रकर्षो भवति, तथाच quia) मसोर्य; परो विप्रकर्षः सा Mamata गौभिलपसूचात्‌ | आदौ तु षडषटकेनावखानादिति Riel अक्चेषानचचयोशे तु तथाच अद्येषानकच्च्रसय ककवाटघटकतया तद्राशििखे चन्द्र fea तु सूर्याचन्द्रमसोः षडटकेनावस्छानं भवति

t तथाद्धौव्यादि। Waa सौरचेचे मासि पूयिमा पूरव्वोंत्तरफलगुनौभ्यां व्याप्ता पौणमाखाः ेषपच्चदथद्‌ख्डष्वेव परं कन्यायां चन्द्रः इति श्रच पूर्न्वत्तरफलगुनौभ्यां व्याप

1

प्रथमोऽध्यायः) BO

पूणिमा हस्तचिच्राभ्यां व्याघ्रा, तच तुलासम्बन्धिनिचापरादईस्य चयोदशदण्डा एव परं पूणिमान्ते भूताः! तदितरांशे तु पौणं मास्याः कन्यायामेव चन्द्रो, भेषेचसयः। तथा तदव्सर एव हषसर््ये,* पूणिमा सखातीविशाखाभ्यां व्याप्ता. तत्स्वाल्य॑शे fant. खापदटचये तुलायाञ्न्द्रः विकसम्नन्िविशखाशेषेर्टाभिस्व ew: परमन्ते व्याघ्रा, तेनान्त एव नियतं चन्द्रसूग्योरन्योऽन्यं सप्रमराण्यवस्थानं, युनरादावपि | तदेवमवच्छिन्नपूणिमाचये- ऽपि प्रथमं स्यात्‌ Veritas चन्द्रस्यावस्थानम्‌ | व्यु पादानात्‌ एकखां पौणंमाखां सम्पृ्णभयनक्तचयौव्यापतयसम्भवात्‌ पूव्वेफलगुनौ शेषा. तरपफान्‌गुनो पू््वाडान्वां व्याप्ता पौर्णमासौलपलम्यते, सम्भाव्यते ततश्रोत्तरफल्गुन्या दितौयपादः पौणमाखाः शेषपच्दशदर्डष्वेव परमवतिषटते तख हितौयपादख कन्याघटक- तया कन्यायां चन्द्र इत्युक्तं सङ्गच्छते | « ye fae एव इति | मघापूव्वफलगृन्युत्तरफलगुनौपादः fee इ्पादानादतर पव्वेफल्‌गुन्याः RAT उत्तरफलगुन्याः प्रथमप्रादख सिंहघटकतया ya fas इत्यपि सङ्गच्छते | तथाच चतुद्रंणएसहखान्दादौ faq पूखिमा हस्तचिचाभ्यां व्याप्ता safe अच तुलासम्बख्िनश्चित्राशेषाङस्य तुलासम्बख्िनश्चिचाठतौयपादस्य चयोदशदर्डा एव परं प्रथमचयौदशदर्डा एव परं प्रूरणिमान्ते पूणिमान्तपव्यन्तं व्याप्य भूता wafear | य्प्यक्तापि पून्वेवत्‌ सम्पूरंहस्तचित्राभ्यां saa हतशेषा चिवापूरव्वा्खभ्ां व्याप्ता वक्तुसुचिता, तथापि feargaise कन्धाघटकतया aaa चन्द्रे मैषस्यसूरये षडशकेनावख्धिव्या समसप्तकेनावस्थित्यभावात्‌ परमविप्रकर्षाभावेन पौणंमास्पि घटते, तोऽगत्याप्यच हसलचतुथपाद-किञ्धिन्यून-चितापादचयाभ्यां व्याप्ता वक्तव्या, यदि चाच SASS पच्चदशदश्डात्सकतया चयोदश्दणर्डति कथनमनुचितं भवति तथापि तदानी- ततनतिधिपरिमाणमवधाग्यं ग्रन्कारेण लिखितमतीो नानुचितं किचित्‌ तदितरं Faargeatatat | aaa सौरज्येडे।

yc ara faa h

अतएव माकण्डयः। “ज्दिपादाईमा नन्नचस्यान्वयेऽध्यसौ | तिधेरन्तेऽपि संयुक्ता विपरोतान सा पुनः i” (१) ्रस्याधेः। सूर्यात्‌ सप्मराशिसम्बन्धिना न्ततचेणान्त एव नियत sfa| तदन्ते तु तन्न्चयोगात्‌ कार््तिकादिपदानि यौगिका- नोति | तदप्ययुक्तम्‌ | चतुद शोत्तरसदसखरशाकाब्दे aaa धनुस सूर्ये पौणमास्यां ख्गशिरोयोगस्याभावात्‌ तदन्तयो गस्य सुतरामभावान्मागशोर्षमासविलोपापत्तेः+ | किच्च दिभविभत्व- मन्तरेणापि प्रतिपदादिदणन्ते चान्द्रे मासि कात्तिंकादिपद-

(१) Saget तथाच शङ्रगोता इति aa एतदचनं लिखितं परन्तु ठतौयचरणे

तियिरन्तेऽपि saa fafacssatfa पाठी दश्यते |

* स्वातौविशाखाभ्यां व्याप्ता दरति। अचापि पौणंमास्यन्यधानुपपत्या सप्तद र्डाव- गिर्स्वातौ चयःपच्चाशद्र्डमातचावस्थितविशाखाभ्यां alata वक्तव्या, तत्खाल्यंभे सखातीशेष- wee विशाखाशेवैरखाभि्दण्डेः पञ्चचलवारिथद्डात्‌ परतः षट्‌चत्वारिंशदर्डमारभ्य अटाभिदंरडैरित्यथेः। तदैवमवच्छत्रपूरिमातये नत्तत्रचवावच्छित्रमौ नमेषहषगतपूणिमा- चयेऽपौल्यधः यतएव अन्तयोगस्य saa श्रतएवेव्यथः waz सूर्यात्‌ सप्तमराशौ श्र्थात्‌ स्थितस्य नत्तचम्य श्रादिपादाङमा्ेषणापि aa एव संयुक्ता चेत्‌ तदेव भरपिरेवाथे अव्ययाना- मनेकाधत्मत्‌ wat पौणमासौ fafa: पौणमासीतिधिपदवाच्या, विपरौता अन्तभित्र संयुक्ता चैत्‌ सा पौणमासौ तिथिर्न भवतौव्यथेः। यौगिकानि योगरूद्िकानौच्यैः।

+ तद्प्ययुक्तमिति। भथोच्यते इत्यारभ्य any saga यदुक्तं तदप्ययुक्ता-

भिल्य्थः। ठशिकस्ये धनुस्थे qa aca सौरपौषे सगश्रौोयोगसख्याभावात्‌

सगशिरःपदस्येपलनरतया सगशिर्ाद्रौयोगस्याल्यन्ताभावादिन्यधः | अरन्या सगभिर-

WAI मागगौर्षघटकतया मार्गशौषविलोपापत्तेरिव्यसङ्गतं भवेत्‌|

प्रथमोऽष्यायः। BE

प्रयोगदशेनात्‌ दिभविभयोगादपि कथं यौगिकत्वम्‌ fag सकलतिधेः fa art निमित्तम्‌। अथ सकलभस्य योगो वा, बहइयोगो वा, Biel al, अन्तेवा, योगमाचंवा, सव्वं व्यभि चरति | इदन्तु नोपभोगिनि रवावुपक्रान्ते चतुदेोत्तरदशश्रत- शाकाब्दे कात्तिक चान्द्रे तत्पृरणिमाज्िनीभरणीभ्यां व्याप्ता | कत्िकादियुगयोगः। नच नासौ कात्तिक. इति निय- मात्तच प्रयोगस्य तथाहि चतुदं णोत्तरसदख शाकाब्दे तुला-

# प्रतिवभ्यत्तरं दभयति किचेति। दिभकव्िभत्रमन्तरेण व्यतिरेकणापि प्रतिपदादि- दशन्ते मासि gadis मासि कात्तिंकादिपदप्रयोगदर्भनात्‌ इति। aga—“auga दतीयायां मासाँ जायते यदि। तच्चयोदशगे aq राहणा ग्रखते शशौ ॥* मासां कात्तिकादटौ कृत्तिकादि ततश्च क्णढतीयायां सासाच॑योगे तत्‌पूनपौ यमास्यां afaar- रोद्िगधादि रूपदिभतादियीगाभावसख सिद्धिः सुतरामेव अपिच ead क।त्तिंकादौ छत्तिकादैवक्तव्यतादटैव कार्तिकादिप्रयोगोऽपि सिद्ध wi सकलतिधेः सम्य्णतिधेः। सकलभस सम्पृणंनच्तसख | सव्य व्यभिचरति सब्यैचातुगतवेन हिभवादि- योगी सम्भवति इदन्तु ad व्यभिचरति सकलतिधेरित्यादि यदुक्तम्‌ इदन्तु सन्म व्यभि चरतौत्यथः उपभोगिनि राश्युपभीगिनि राशिस्ये aa अर्थात्‌ सौरं मासि उपक्रान्ते आरब्धं सति दशान्ते मासिन भवति,

+ तरेव दशयति चतुदंशोत्तरदशशतशकाब्दे इत्यादि | कार्तिके चान्द्रे सुख्य- चान्द्रका्तिके मासि तत्‌पूरणिमा तन्मृख्यचान्द्रकात्तिंकमाससम्बनिनौ पूर्णिमा अधिनी. भरणोभ्यां व्याप्ता अञिनोभरणोभ्यासमैव व्याप्ता a कत्तिकायुगयोगः कत्तिकायुगद्य छत्तिकारोद्िण्योर्योगी fae: | नच नासौ कालकः असौ कार्तिकी भवति इति अर्थात्‌ कात्तिकौ भवल्येव sag: |

{ अच हेतुं दशयति नियसात्तच प्रयौगख इति तच चञिनीभरणौव्याप्तपौरणं- मासोयुक्तचान्द्रमासि wae कात्तिकप्रयीगस्य नियमात्‌ way विदधितलात्‌ |

4

ye कालविवेकं

स्थादिव्या्टमदिनोपक्राम्तस्य प्रतिपदादिदर्णान्तमासस्य पणे मास्यशिनोभरणोभ्याम्‌ व्याप्ता क्रत्तिकारोहिण्योरन्यतरयो गाच्च कार्तिकः। तथा तदनन्तरितस्य वरथिकादित्यसप्मदिनोप- क्रान्तस्य प्रतिपदादिदर्णान्तमासस्य gitar कत्तिकारोहिणोभ्यां व्याप्ता खगशिरब्राद्रयोशान्यतरयोगा++न्मागणीषेःः | एवंविध

# तदेवीपपादयति agiwifa | वुलास्थादित्वारमदिनोपक्रान्तदख्य सौरकात्तिका- टमदिनारथस्य प्रतिपदादिदशान्तमास्खय qaqa पौण्माखाम्‌ भ्िनीभर- West व्याप्तायां क्त्तिकारो्िग्योरन्यतरयोगाच।

+ कार्तिक इति। कछत्तिकारोदिण्योरन्यतरयोगयुक्लः चान्दमास इति शेषः चकारात्‌ भच्धिनौभरणौन्याप्तपौणंमासोयक्तः चान्द्रमासोऽपि कार्तिकः तथा au a चान्द्रमासः कार्तिकः तथा इत्यथः | तदनन्तरितस तदब्दौयसौरकात्तिंकानन्तरमागतस् बयिकादिल्यसप्तमदिन उपक्रान्तस्य सौरमार्गस्य सप्तमदिनारब्स्य प्रतिपदादिदशान्तमासख पूर्णिमायां छत्तिकारोद्िणौभ्यां व्याप्तायां खगशिरभाद्रयीरन्तरथौगाच्च

+ wate दति। सगशिरद्रायुक्तः सच aaa इति शेषः। चका- राच्च क्रसिकारोहिणौयुक्तोऽपि चान्द्रमासः मागभौषं एव waded: यद्यपि वच्यमाण- पद्मपुराण्वचनात्‌ भरणीयुक्ततेऽपि चान्द्रमासख afiad वाचनिकम्‌ | भवर ताटभ- वचनाभावात्‌ कथं कछत्तिकारोद्धिरौयोगे चान्द्रमासस्य मार्गशौषतरम्‌ इति चैत्र भरणौ- नत्तचयोगे चान्द्रमासस्य वाचनिककात्तिकलात्‌ तदनन्तरागतस्य चान्द्रमासस्य ताटश- वचन्‌ाभावेऽपि कार्तिकोत्तरमागेशौषं इति क्रमनियमादरैव तख मागंशौषतवे नि्विंवादात्‌। अच कचित्‌ gaa पौरमाखयबिनीभरणौभ्यां ami कत्िकारीदिण्थोरन्यतरथोगाच कात्तिक: तथा तदनन्तरितख इत्यादि ल्त्तिकारोदिणौभ्यां व्याप्तां खगशिरभाद्रयीरन्यतर- योगाच्च mae इति | कचि व्याप्तामित्यच् व्याप्ता इति विन्दुरहितपाठी दृश्यते तदुभय- पाठोऽपि प्रामादिक एव अन्यया उत्तरचान्यतरयो गाचेव्यनन्वयापत्तेः व्याप्तायामिल्येव gis: समौचोनः।

प्रथमोऽध्यायः | ५१

एव॒ कार्तिको दापञ्चाशदधिकनवशतसंष्याते ware अन्धु क(टिदंर्गितवान्‌(१)*। Aaa कात्तिंकमार्गशीर्षौ भवत एवेति वाचं दयोरेव(२) तुलात्रिकादित्यारब्धत्वादा | ठचचिकधनुःसं क्नान्तिचिह्कितल्वाहदा | कात्तिकमागशीर्षपदप्रयोगा- विवादात्‌। तत्रैव प्रयोगैण योगस्य यन्ितत्वात्‌ अनेनेवं छते णान्तेऽपि सावनमारेषु प्रयोगात्‌ | अतएव पद्मपुराणम्‌ |

कात्तिक्यान्तु यदा ऋक्तमाग्नेयम्भवति कचिन्‌ |

महती सा fafasat स्रानदानादिकम्भसु

यदा याम्यन्तु भवति तिथौ तस्यां नराधिप |

fafa: सापि महदापुखा ऋषिभिः परिकीर्तिता |

(१) भरन्पुकादिभिदंशितवान्‌ इति मूं पुं ara: | (२) कवचिदादशपुसलके दयीरेव qaafsanfemey प्रयगादि वमामि तत ward safe, तुलादश्चिकादिव्यारखलादिव्यादिके afar |

© az ग्रन्यकारौयसवादं दशयति एवंविधे एवच कार्तिक इव्यादि। भिनौ- भरणौभ्यां युक्तः भन्धुकादिभिः भन्धकभट्ादिभिः दशित ca पाठः ary: दर्भितवानिति तु अपपादः अन्धुकादिभिरिव्यनन्वयापत्तैः।

+ तदुभयोः का्तिकलतवं मागशौषत्वश्च विचारसुखेन साधधति ताविद्यादि। तौ चान्रमासौ कार्तिकम।गशोर्षौ भवत एवेति वाच्यं Aad: |

तत्साधकं डेतुदयं क्रमेण दशयति हयोरेव शल्यादि तुलाटशिकादिव्यारलाव्‌ | तथाच वुलाख्थरव्यारखचान्दरमासतवं कात्तिकलत्वम्‌, एवं उश्चिकस्थरव्यारण्धगुङ्ञप्रतिपदादि- दशन्ततं मागशौषंत्सिति लक्षणम्‌ | यदाह व्यासः | मौनादिष्यो द्वि्येषामारयप्रथम- चरे | भवेततेऽष्दे चान्दरमासासेवादया re aa इति। भारष्धप्रयमशये भादयकियाद्चसमये)

५२ काम्तविवेके

तस्यां कान्निक्यां याम्यं भरणी तद्योऽपि का्तिकत्वमव्या- हतभेव प्रतोयते | अतएव तस्मिन्‌ कार्तिके देवोल्ानमविवादम्‌, अन्यधा afan gata क्रियमाणं are at सौर कात्तिके ad स्यात्‌+ तुलास्थस्‌शसप्तमदिवकषे अमावास्यायां लच्ो प्रबोधस्य भरतल्रात्तदनन्तरितशुक्तपन्ने देवोलथानस्य तस्मिन्‌ शक्ते सदा विष्णुरिति नियतलात्‌‡ fag फालुन: चिभो

* वश्चिकधनुःसक्रान्तिचिज्ितलाहेति मेषगरविसक्रान्तिः चान्द्रमसे aa भवति a aa: एवं व्रषादिगरविसंक्रान्तिरित्यादिना वैशाखादयो Fat इति ब्रह्मगुक्तचान्द्रमास- लचणाभिप्रायेणीक्तम्‌ | कात्तिकमागशौर्घपदप्रयोगाविवादात्‌ कार्सिंकमागंभौप्रपद वाच्यत्व विरोधिपक्नाभावादिव्छथैः। तवैव तुलादिव्याट्मदिनीोपक्रान्तव्रखिकादिव्यसप्तमदिनो- पक्रान्तचान्द्रमासयोरेव प्रयगैण कात्तिकमार्गभौषलनणाक्रान्तेन योगस्य पौणमास्यां नक्त्रयोगस्य यन्तितल्वात्‌ निथनमितलवात्‌ अनेन निङक्ताप्रकारेरैवम्भृते एवमवश्टते दशान्त मुख्यचान्द्रम)सै सावनमासेषु तिधिस्ावनमासेषु गौखचान्द्रमासेषु इत्यधेः प्रयोगात्‌ क्िकादित्वविष्छनात्‌। यतएव पौर्णमाखां भरणोयोगेऽपि कात्िकलत्वम्‌ अतएवेत्यथैः aif चान्द्रकार्सिकपौरमास्थाम्‌ भ्राग्रेयम्‌ श्रग्रिटैवताकत्वात्‌ क्रत्तिका सा fafa: BAST AEA महाफलदा इत्यथैः Ble यमदेवताकल्वात्‌ भरण fafa: सापि भरणीयुक्तपौखमासौतियिरपि | अ्रव्याहतमैव अ्रखरख्डि तमेव | यतणएव तुलादित्यारग्धचान्द्र- alae कात्तिंकत्वम्‌ अतरएवेवयथैः |

+ तस्मिन्‌ कार्तिके तुलादिल्यारम्धचान्द्रकात्तिके Sia इरुल्यानम्‌ अविवादम्‌ sfi | तस्माचान्द्रमासस्य कात्तिकतेन तच इरिबीघने कस्यापि असम्मतत्वम्‌ | अन्यधा तख कार्तिकत्वास्वीकारे afea सौरमागें क्रियमाणं दैवोल्यानं हरेरत्यानम्‌ 4 we कार्तिकेन वा सौरे कार्तिके ad भवेत्‌। तथाच कार्तिके परिवुध्येत शुक्तपचे इरेदिने इत्यनेन विसध्येत इति ara: | तलास्छसू्यसप्तमदिवसे anata लकी प्रवोधस्य भूतलादिद्यादि। तथाच

oe area: |) saat त॒लादिधये लच््रौर्निद्रां विसुञ्चति। तच्िन्‌ wa ger विष्य

प्रथमोऽध्यायः ५२

मत इति gafad फालुनमुदिश्य चरिभत्वं ज्ञेयं | विदितत्रिभ-

सम्बन्धादेव फाल्ानत्वमितरेतराखयं स्यात्‌ | चैकनक्तच्रयोग-

निमित्तं फालानसुदिश्य नक चान्तरयोगोऽपि निमित्ततच्रयविघान- मितिः पृव्बाव्टतनिसित्तविरोधो$ ्रिभपदे विष्यनुवाददोषा-

सललायामथ afaa | तस्मिन्‌ va सदा विष्णुरिति नियतत्वात्‌ तस्मिन्‌ शक्ते सदा विष्णु- रिति मार्डव्यवचनेन नियमितलादिव्यधः |

* प्रतिवबश्यन्तरमाहइ किञेति। फाल्गुनश्च fait मत इति पव्वसिदफास्गुनसुद्िश्य चिभलवं विघयं विदहितचिभसम्बन्धादव फाल्गुनत्वसितरेतराश्रयत्मिति तथाहि पूर्वसिद्धं नक्तचचितयान्यतमयुक्तपौयमासौ योगेन gefag फास्गुनलसुदिश्य फार्गुनश्च fait मतः इत्यनेन वचनेन्‌ यदि चरिभवतवं विधेयं aq

+ पृष्वभसिद्धलं दशयति विडितविभसम्बन्धादेव फाल्गुनत्वमिति | ततश्च चिभ- aU फागुनलचणघटकतया नाग्टद्ौतविरेषणवुडधविशेष्ये चोपजायते इति न्यायात्‌ लचणप्रतीतौ विभलन्नानमपैचते | पुनः पूव्वप्रसिद्धफा्गुनलमुदिश्य चिभले विधे विधेय- चिभलप्रतीतौ विहितत्िभलसम्बन्धि फारगुनलन्नानमप्यपे्ते इति बरिभवज्ञाना- पेचफागुनलज्गानं फादगुनलन्नानापेत्तञ्च चिभलन्नानमिति इतरतराश्यत्वम्‌ | | aA UG सग्रदसापेक्तग्रहसापेचतग्रहकत्वम्‌ इति |

{† इतरेतराश्रयदीषं परिहर्तसुपक्रमते चेकनच्तचयोगनिनित्तमित्यादि। एक- aaa निमित्तं aa तं फाटगुनत्वसुद्धश्य। तथाच लाघवात्‌ फार्गुनौनचचयुक्तपीणं- Haat एव निमित्ततया फा्युनलकच्शे निवेशनीयो तु नचदचितयान्यतमयुक्तपौण- मासीयोगो लचणशरौरे निवेशनीयो गीरवात्‌ | त!दशफाव्गुनसुद्दिश्य wegay चरिभो मत इति वचनेन नक्तचान्तरयौ गात्‌ अन्यनक्तचयीगात्‌ अपिकारात्‌ नच्चवयोग दति। इति निमित्तचयवि चानं निमित्तीमूतविभविधानं, ततश्च लचणशरौरे चिभलाप्रवेशात्‌ इतरेतरा- Ata नं घटते इति ary: | |

§ भवतं दशयति पूर्व्वावष्टतनिसित्तविरीध इति| तथाच .फाल्गुनश्च चिभी

५४ काल विवेके

8

पत्तेः | पूर्व्वोक्रविकल्पकलापस्य पूणिमान्तेऽपि मास्यविगेषा- तत्रापि योगिकत्वं निरस्तं वेदितव्यम्‌। अस्मिं दूषणगणे गणित- Swat यथोक्तं कालक्रममवगम्य विदद्धिः दातव्यम्‌ किच्च पूणि मान्तो मासः कवचिदपि शुतिस्मुतिगोचरो anverfede- निर्दिष्टः ag बणिग्जनमाच्रप्रयोगविषयः चान्ययाप्युप- पत्र; दशदयातिक्रमेण त्वधिमासदिराषाटलादिकच्च वदन्तो मुनयो दरणीन्त एव ara वैशखादिपदमिति दशयन्ति, तदन्त स्यैव तदानीं नियमेन सव्यसंक्रान्तिवज्नितत्वेनाधिमासतात्‌,

मत इत्यनेन चिभानां निमित्तता अवता एकनच्तचयोगनिर्मित्तं फात्गुनमरुटिश्य चिभवं विषेधेऽपि एकनचत्रमाचयोगस्य निमित्तात्‌ saul पूरव्वांवष्टतनिमित्तविरौध sea:

» चिभपदटे विध्यनुवादापत्तरिति। एकनच्चयोगनिित्तं फात्गुनसुद्श्य फाल्गुनश्च faut aa इति प्रागुक्तवचनेन fava विधेये याणां aaa ama ्रप्राप्त- नत्तचंे विधिः विधिरत्यन्तमप्राप्ताविति स्मरणात्‌ | प्राप्तांशे अनुवादः प्रापतव्रनुखारिता- दनुवादस्य | पूर्व्वौक्तविकल्कलापस्य खौरचान्द्रसावननाचचभेदेन चतुत्विधल्वेन विकल्पित मासस्य मध्ये पूथिमान्ते मासि diva मास्विशेषात्‌ | चान््रलेन विशेषाभावात्‌ | यौगिकलं तत्तव्रचचयुक्तपौणमासौयोगेन योगरूदिकलच्च fatd वेदितव्यम्‌ | अस्मिन्‌ दूषणगये भसाभिर्निर्दिं्े दीषसमूडे caw भयिमैण य॒ ्ातन्यमित्यनेन सन्नः gid मान्ती मासः गौणवचान््रमासः गुतिश्यतिगीचरः सन्‌ वेशाखादिपदेनं fafee: इत्यन्वयः | तथाच शरुत्या खल्या at कवचिदपि कुचापि वेशाखादिनामकलेन गौणचान्द्रसासो म्‌ विदित saa: |

+ मनु संक्रान्तिपौणमासाभ्यां aaa गृपवेश्चयोरिति पारस्करवचनेन वेश्यसस्वन्धितया पौ्िंमान्ती मासः गौणचान्द्रमासो fafee एव कथम्‌ अनिर्दिष्ट sain निराकरीति यन्न बयिग्‌जनमात्े्यादि विग्‌जनी वेश्यः तन््राचप्रयौगविषयः तन्मराच्सम्बन्वितया पारसख्र्णोक्तः चान्ययाप्युपपत्र इति | भ्रव पारखरवचने वेाखादिनामकल्वाग्रवणात्‌

प्रथमोऽध्यायः | ५५

तिष्यन्तरान्तस्य प्रतिपदुपक्रान्तमासदयस्यैव चैकराशिसूर्ययोप- क्रान्तत्वेन दिराषाटादिप्रयोगविषयलात्‌ | तथाहि ज्योतिःशास्म्‌ |

“अमावास्यादयं aa रविसंक्रान्तिवज्जितम्‌ |

मलिम्नुचः विज्ञेयः उत्तरथोत्तमः wa इति

मिथुनस्ो यदा भानुरमावास्यादयं WHT |

fects: विन्नेयः विष्णुः खपिति waz 1” तस्मात्‌ पूणिमान्तो वैशखादिपदवाच्यो दूरे यौगिकलानु- सारः| अमावास्यान्तेऽप्ययोगिकत्वमेवाद विष्णुः |

मागंभोषशक्तपञच्चदण्यां सखगशिरःसंयुक्तायां# चुणित- केवलपौर्णमाखन्तमासयवणाच अन्यथा वैश्यख कुशौदप्रधानत्वात्‌ परौणमास्याच्च सायं चन्द्रोदयथेन सुव्यक्तज्नानलादिव्यादिना उपपन्र;ः। ena एव मासै सुख्यचान्द्रमास एव तु पौरमाखन्तगौणचान्द्रमासे। वैशखादिपदं वैशाखादिपदप्रयोगं दभवनि। तदन्तस्यैव दश्णन्तमाससयैव सूरव्यसंक्रान्तिवज्जिंतत्वेन तदानीं नियमेन अ्रधिमासलात्‌ मलमासलात्‌ |

# तिथ्यन्तरान्तख पौणमास्यन्तगौणचान्द्रमासख दशप नतमाससख मलमासतवं साधयति

प्रतिपदुपक्रान्तेलयादि खाव्यवद्ितप्राकत्तणावच्छदे गक्तप्रतिपदमारभ्य दर्णान्तमासस्यैव एक- राशिसूर््योपक्रान्तत्वेन खान्यवद्ितप्राक्च्तणावच्छेरे एकराशिस्येन सू्येणारग्धत्वेन fet- षाटठादिप्रयोगविषयलात्‌ एकलचणाक्रान्ततलेन Weed दिराषाटादिनामकलात्‌ दिरा- षादः विक्नेयलुत्तरश्रीत्तमः aa इत्यादिवचननेति शेषः ततप्रमाणं दशयति ज्योतिषे | अमावास्याहयम्‌ भमावाखान्तच्तणदयं रविसक्रान्तिव्ज्जितं रविक्रियोत्‌प्तिराश्छन्तरसं- योगाभ्यां वच्िंतमिलयथै; तस्मात्‌ Hawes मलमासलात्‌ पूणिमान्तमासः गौण MAT: मासपदवाच्यः मासपदशक्वः | दूरे यौगिकलत्वानुसार इति adi यौगिक-

५६ कान्त विवेके

लवणस्य सुवणतुलाभम्‌ (१) प्रखमेकं चन्द्रोदये ब्राह्मणाय प्रतिपादयेत्‌ | अनेन कमणा रूपसौभाग्ययुक्ता जायते पौषो चेत्‌ पुष्यायुक्ता स्यात्‌ तस्यां गौरसषेप- aaa वत्तितगरोरः(२) गव्यष्ठतपूर्णन कुम्ेनाभिपिक्तः as ^ a ^ ( ~ aaiufufa:s wana: सव्ववोजे्च स्नाता तेन भग-

(१) चूणिंतलवणस्य सुवणतुलाभनिति faqdfearai aia:

(९) उदहत्तिंतशरौर इति विष्णुपुराणे gia: |

त्वानुसरणम्‌ | तथाच गौणचान्द्रमासै मासपदाशक्यलात्‌ कल्पनीया तु BAA नात्मानं योगवबाघत एतन्यायस्याविषयतेन गौणचान्द्रमासे सव्वधा योगढदित्वाभाव इति भावः| अगोगिकतं यौगिकत्वासम्भवम्‌। पञ्चदण्ां पौणमायां पञ्चदशकलात्रियारूपलात्‌ | खगशिरःसंयुक्तायासिति अनेन मागशौषपदसख यौगिकत्वाभावी विज्ञापितः। » चुणितलवणस्य सुवणंतुलाभं प्रखयमेकमिवयादि। भवर विधिमाह Sarat व्रत Qe | aang aa: प्राप्य चिरातचीपोषितः एविः। संपूज्य टैवं प्रदरं ह्वाग्रौ तमेव भोजयेदब्राह्मणच्चाच भोजनं लवणोत्‌कटम्‌ | चूणितख ततः we wave दिजाते महाराजतरत्ाच्च AIG तथा गुरोः। दद्याञ्च कनकं राजन्‌ ABs तथेव मासेन लावणखकरं प्रदिष्टं व्रतीत्तमं नाकगतिप्रदञ्च। कैवलं यादव सन्वकामान्‌ नरस्य दद्यात्‌ पुरुषप्रघानम्‌। क्चिदादपुस्तके मुवणतुलाभमिति ना्ति। arate नास्ति, परन्तु मदा राजतरक्तञ्च वस््रयुग्ममैतदल्ि। सौभाग्यलावणवयुक्ता जायते नारौति शेषः पौषौ पौष- पूर्णिमा गौरसर्षपकल्केन श्ेतसर्ष॑पखलिना उच्छासितशरौरः उन्मेषितशरौरः गव्यषटत-

प्रथमोऽध्यायः | ४५७

वन्तं वासुदेवं स्रापयित्वा पुष्मगन्धधूपनबेद्यादिभिख WG वैष्णवे; शाकलैवार्ईसत्यैख मन्तः पावकं हत्वा ससुवण्न एतेन ब्राह्मणं सस्ति वाचयेत्‌ वासोयुगमं तदन्ते दद्यात्‌(१) | waa BAIT पुष्यति | माघो मघा- युक्ता चेत्‌ स्यात्‌ तस्यां तिलैः are कल्ला पूतो भवेत्‌ | Baa फलानोनक्तत्रयुक्ता चेत्‌ स्यात्‌ तस्यां ब्राह्मणाय dead स्रास्तीणंशयनं निवेद्य भायां रूपवतीं मनोन्नां द्रविणवतोच्चाप्रोति, नापि भत्तीरम्‌ | चैत्री चिचायुक्ता चेत्‌ स्यात्‌ तस्याञ्चिचवस्त्रप्रदानेन सौभाग्यमाप्रोति। वैशाखी विशाखाथुक्ता चैत्‌ स्यात्‌ तस्यां पौणमास्यां ब्राह्मणसप्तकं चौ द्रयुक्ततिलैः सन्तप्य धर्मराजं प्रीणयित्वा पापेभ्यः पूतो भवतीति ज्येष्ठी ज्येष्ठायुक्ता चेत्‌ स्यात्‌ तस्यां छतरापानहप्रदानेन गवाधिपत्यमाप्रोति भाषा-

(१) वासीयुगं ad दधादिति rarageral पाटः |

पूरन कु्मेनाभिषिक्तः गव्यष्टतपूणकुम्भस्षटतेन मर्दितस्व्वशरौरः स्व्वौँषपिभिः सर्ववौषचि- युक्जलेः | सर्व्वौषधिगण उक्तो वैद्यके | सुरा मांसौ वचा FS शैलेयं रजनौदयम्‌ | शठो चम्मकमुलष्ठं सरव्वौपधिगणः द्यतः | एषां पवादौनामपि ग्रहणं कषायावयवग्रहशे मत्‌खपुराणविुधर््मां्तरयीोः। एषां पत्राणि साराणि मूलानि कुमुमानि 4 | एवमादोनि चान्यानि कषायाख्यगणः खतः |

५८ काल विवेके

द्याम्‌ भाषादृयुक्षायाम्‌ भत्रपानप्रदानेन तदेवान्नय्य- माप्रोति। अआवशण्यां खवणयुक्तायां# wet शान्तां

a

» ear: सव्वेगन्धयुक्तजलौः wane: यवादिसव्ववौलयुक्तनलंः अभ्ययं पुल- यित्वा awa; fawad: इदं विष्णुविचक्रमै इव्यादिमन्वैः शाकले; दैवक्नतस्येनमसौत्यादि सामवेदोक्तारटशाकलमन्तेः area: ayaa: पर्दौया इति वाहृस्यत्यमन्तै् पावकं हत्वा axt होमं कतवा ससुवणेम waa yauafeavacfaua aia वाचयेत्‌ afa- पदोश्वारणेन सौकार कारयेत्‌ | तदन्ते समुवणष्टतदानान्ते वासौयुगं वच्रयुगं दद्यात्‌ | अनेन कमणा पुष्यति पुषियुक्तौ बद्धियुक्रो वा भवति | माघौ माघपौणंमासौ तिलैः तिलादिभिः इव्यादिबहवचनान्ता गणस्य संसूचका शति स्मरणात्‌ तिलैरिति तिलपदी- पादानं We तिलस्य प्राधान्यन्नापनाधम्‌। फागुनी फारगुमपौणंमासौ तस्यां फरगुनौ- युक्तपौणमासयां संस्कतं खंस्कारयुतां खास्तौणम्‌ भाक्तौणमिति कचित्‌ पाठः भआस्तरणयीग्यं विस्तृतं शयनं शोयते अस्मिन्‌ शयनं शय्यां निवेदय cul मनोन्नां agai द्रविशवरतीं धनवतौम्‌। नारौ चरेत्‌ aienad करोति तदा धनिनं भर्तार प्राप्रोतीव्यथैः | sat चैच- पूण्मिा चीद्रयुक्ततिलैः मधयुक्ततिलैः | धम्मराजानमिति srt घम्मरालः पिदढपतिरिव्यादि कोषात्‌ | sagt ब्यैषटपूर्णिमा उपानत्‌ चर्ीपादुका गवाधिपव्यं गोखामिलं गोधनं ्राप्रोतौलथैः। भाषाद्राम्‌ भाषाद्पौणमास्यां तदेव अत्रपानादिकमेव waa चतयरडितम्‌ | श्रावण्यां WAU Waray |

जलकघेनुमाद-ीता Gare |

mead प्रवच्यामि gushes विधिपृव्वकम्‌ | Maas भूभागं गोमयेनोपलेपयेत्‌ तच मध्ये राजेन्द्र gaa विन्यसेत्‌ | HAT AINA कपूरागुरचन्दनेः | वासितां गतोयेन तां ta परिकल्पयेत्‌ | वधं तथापरं Hay तेम परिपूरितम्‌

प्रथमोऽध्यायः |

atta महाराज ways: समन्वितम्‌ | दूव्वाङ्रेसपस्तीयय aay विभूषितम्‌ t पञ्चरतानि निःचिप्य तस्मिन्‌ कुम्भे नराधिप, मांसौसुभौरं कष्टञ्च तथा शेलेयवालुकम्‌ | भामला सषपायेताः स्वधान्यानि पायिव। चतुदिंचुपि पकाय चलाय्येव प्रकल्ययेत्‌ |

एकं छतमयं पां हितौयं दधिपूरितम्‌। amd मनसैव चतु शरराहतम्‌।

सुवण quate ङ्ग छषणागुद्णि च। प्रशसपतचरयवणां सुक्ताफलमयेचणाम्‌ तामरपरष्ठां कांस्यं दभरौमसमन्िताम्‌।

पुच्छं सूचमयं कला लष्णाभरण्वर्टिकाम्‌ कम्बले GUAM गुडाखां शएक्तिदन्तिकाम्‌ | fant शक्तरथा क्रत्वा नवनीतेन सनम्‌ | TITY राजेन्द्र Taguig faa | छणाजिनोपरि साप्य वस्तेराच्छादितान्त॒ ताम्‌ | गन्धपुष्पैः waar विप्राय विनिवेदधैत्‌।

एवं धेनुं तदा द्वा ब्राह्मे वेदपारगे | साघविप्राय राजेन मोनियायाद्िताग्रये | Ass Ass दातव्या Heres |

al ददाति नरो राजन्‌ यः पश्यति श्णोतिच। प्रतिरह्वाति यो विप्रः सवं सुच्यत्ति पातकात्‌ ब्रह्महा (ASE MA: सुरापी गुरुतल्पगः | faga: सव्वंपापेसत विष्णलोकं गच्छति | TSA यजते समाप्तवरदच्िणः | गलपेनुख् यो दध्यात्‌ समभेतनच्रराधिप |

५<

go काल विवेकं

वासोयुगाच्छादितां गां दत्वा सखगलोकमाप्रोति। प्रौष्ठपद्यां प्रौषठपदयुक्तायां गोदानेन सब्वपापविमुक्तो भवतोति | ्राश्वयुज्याम्‌ ्रखिनोगते चन्द्रमसि तपण भाजनं सुवणेयुक्तं विप्राय दत्वा दीप्ाग्निभिवति। कार्तिको चेत्‌ कत्तिकायुक्ता स्यात्‌ तस्यां सितसुच्छाण- aya वा WES सव्वेरन्नगन्धोपेतं ब्राह्मणाय दद्यात्‌, कान्तारभयं पश्यतोति वचनम्‌

अच चेदित्यादिपदेभ्यो नक्तच्रयोगस्य पौणमास्यां कादाचित्‌-

कत्ावगमात्‌ नित्यवन्मागंशोषादिपदप्रयोगनिमित्तत्वातुपपत्तेः।

जलादहारसखवकदिनं तषश्च जलघेनुदौ- saat हविस्ेकदिने य: प्योत्रतमास्ितः। ग्राहकं)ऽमि faus वे तिषदेव daa: | यच Masel नदौ मघुपायसकदटमाः। यच चाप्सरसां गीतं तच यान्ति जलप्रदाः॥ दाता दापकशैव प्रतियाद्ौच यो fest: | ते सव्वं पापनिख्यक्ता famine siya: इति वाराहे नलघेनुमाहात्मयनामाच्यायः। » Wisgat भाद्रपौणमाखाम्‌ भ्राग्रयुज्याम्‌ आचिनपौ्यमाखाम्‌। भाजनं aa defo: भनौोणरक्शन्यौ भवतौव्यथैः। कार्तिकी काणिकपौर्यसासी fed Faq GHG एषम्‌ भन्यवरो छष्णादिवणम्‌। USSF चन्द्रोदये सव्वशख्यरत- गन्धोपेतं धान्ययवादि सव्वस्ययुतं रतगन्धीपेतं सुवण चन्दनयुक्तम्‌ एतहयम्‌ उच्विगशेषणम्‌ | कान्तारभयं दुर्गवर्मभयं BAN aa दुगममिल्यमरः | + भच चैदिल्यादिपरेभ्यः यद्यथेकचैदिव्यादिशब्देभ्यः मागशौषांदिपदप्रयोगनिमि- चलानुपपत्तेरिति। तथाद्ि कगगिरिसा युक्ता पौर्यमासौ मागशौर्षौं सा अस्मिन्‌ aa

प्रथमोऽध्यायः | ६१

aa दिभविभतान्मासानां नन्तच्रान्तरयोगेऽपि तत्तत्पदप्रहठत्ते- खेच्छब्दस्यापपत्िरिति। aa अषाव्यामाषाद्युक्तायाम्‌ अन्न पानदानेन तदेवाकव्यमाप्रोतोति स्यात्‌ आआषाद्दयमन्तरेणा- षाढोपदाप्रहत्ते;+ आषाव्यामिव्यभिधायाषाद्युक्तायामिति प॒न- रभिधानानुपपत्तेः‡ आषाट्योगादेवाषादट्लात्‌ | तथा पद्मपुराणम्‌ |

कात्तिक्यान्तु यदा क्षमा गनेयं भवति कचित्‌ |

महतो सा तिधिङ्गेया स्रानदानादिकम्भसु आग्नेयं कत्तिका तदुयुक्रपौणमास्या एव कात्तिकीलात्‌ यदेति

qatar यद्ययं मागशीर्षादिश्न्दौ यौगिकः तदा मार्मशौषादिपदादेव ततपीर्खमायां तत्तत्रचच्रयोगख्य प्राप्तैः Alas afc य॒क्तायामि्यनुवादापत्ते;। एवं Aw चेदित्यादि यद्यथेकचैच्छब्दभ्रयो गानुपपत्तेख्र नंमित्तिकत्वममौषामिति aa: |

# तत्तन््ाससंज्नकनच्तचाभावेऽपि चान्द्रमासश्ब्दख नेमित्तिकतवं व्यवस्थापयति अयेति i हिभविभत्वात्‌ aaa: faa: नेय इत्यादि वचनेन नचचदितयच्रितयन्नापनात्‌ नचतचान्तरयोगेऽपि माससंज्नकभिनत्रापरनच चयीगेऽपि तत्तत्पदप्रहत्तेः पौषमाघादिपदप्रहततेः मासानामित्यनेनाख सम्बन्धः चैच्छव्दस्योपपत्तिनं वेयध्यमित्यधे;ः। दूषयति तत्रैति। QUAM MUSA WIAA अ्तयम्‌ भाषादृदयमन्तरेणाषादीपदाप्रहत्तेरति पूर्व्वो त्तराष!ट्‌ाभ्यां नक्तचाभ्यां विना भ्राषादुोपद्‌खाब्युत्‌पत्रलात्‌ | तथाच salar इति वचनेन दिमविघानेऽपि अाषाढ्पदप्रहत्तौ पूरव्वोत्तराषादृयोरेव ws: भावश्चकत्मिति भावः|

$ तथाचान्यतचान्यनच्तचयीगैेन कात्तिक्यादिप्रयोगसिद्धौ चेदित्यादि शष्दप्रयोगीव- पत्तिसम्भवेऽपि पू्वोत्तराषाद्यीरन्यतरयोगेनेवाषादुौपदग्यु त्‌पत्तेराषाव्याभिलनेनेव पूर््वोत्त- राषाद्धोगसिड्धः पुनराषादृयुक्तायामिव्यसखानुवाद कतया वैयर्थ्यस्य दुष्यरिष्टार दति भावः।

६२ कालविवेके

afafefa वचनं स्यात्‌+ तस्य ततर नित्यसम्वात्‌। तस्मात्‌ कार््तिकादिपदानि निमित्तान्तरादेव नतु यौगिकानि काति ale: पौणमास्यः कात्तिक्यादिका इति सिम्‌ भारतेऽपि माससम्बन्धेनैव पौणंमासोनां महाफलत्वावगमात्‌ | यधा | arate कार्तिके वापि माघवेशाखयोरपि। पौण्मासीषु दातव्यं महादानं युधिष्ठिर तधा ATE | वैशणाखपौणमास्यान्तुन ग्रहणे चन्द्रसूब्धयोः | पौणंमासी तथा माघे तस्यां दानं फलं महत्‌ तेन माघी चेत्‌ मघायुक्ता स्यादिवल्यादिष्वपि सन्दिग्धेषु माससम्ब-

# भच डतु दशयति भाषाद्योगात्‌ पूर्व्वौत्तराषाद्योगात्‌। यदेति कचिदिति वचनं स्यादिति इदन्तु सम्यक्‌। शेषा सासा दिना जवाः हत्तिकादिव्यवस्छया इति नियमेन रीदह्िणौयोगेऽपि का्तिंकौपदप्रहत्तेः यदेति कचिदिति वचनख साथेक्वसम्भ- वात्‌ | भव प्रागुक्तम्‌ भाषादौयुक्तायामिति पुनरभिघानानुपत्तेरिव्यादि दीषमातरं areata:

+ माससम्बन्ेनेवेति। एवकारेण नचेचसम्बन्धी व्यवच्छिदयते। पौणमासौषु दातव्यं | agiciafafa भाषादादिमासानां पौयमासौषु यत्‌ दातव्यं तम्प्रहादानं महादानतुल्य- फालजनकमिल्यध; नतु मद्धादानं दातव्यमिति ama: | तथाते माससम्बन्ेनेव पौश- aay महाफलत्ावगमादिति ग्रनयकारौयलिपेरसंलग्रापत्तेः। ननु ग्रन्यकारोयलिपेः aya fa मानमिति Qa महादानं दातव्यमिश्यन्वधे दाधात्रधाविवच्चा स्यात्‌ तत्‌साधेक्याय मव्यपुराणवचनेकवाक्यतया यत्‌पदाध्याद्ारेयेव निरक्तव्याख्यानख युक्तियुक्तलात्‌ We मासयान्िति तुकारषायं उक्तसपुचयवाचौ |

प्रथमोऽध्यायः | ६३

न्धादेव dada माघीलादिकं निर्णीयते i. यत्पुनः पच्िकाकारमिखेः पञ्चशरदोीयस्य विषयश्दवर्थसुक्तं कात्तिक- माससम्भवासु विशाखःनक्षचयोगिनीष्वमावास्यासु पञ्चभिवर्षेः पञ्च सुत्या भवन्तोति अवराविच्छटेन तावत्तथाविधामावास्या पञ्चसु वर्षेषु प्राप्यते।† aut विशाखानकचयुक्रामा- वास्या तुलादित्यस्या्टादश्दिनेभ्यः परस्तादेव तिकादित्यस्य इादशदिनेभ्यः पुरस्तादेव परम्भवति। तुलायाम्टादश-

# उपसंहरति तेनेति सन्दिग्धाथंषिति तथाच मघायुक्ता पौण्मासौ माघी उत माघमाससम्बखिनी quar माघौति भयं सन्देहः माससम्बन्धारेव Flaw पौणमासौ माचोति fawlad नतु मघायुक्तपौण्मासौति | ततश्च माघौपदं दद्कमेव नतु यीगिक- भिति पून्वपच्चिणोऽभिप्रायः |

{† मास्पदख योगद्दिते पुनरपि व्यभिचारं दशयति यत्‌ पुनरिव्यादि। पञ्चशार- दौयख पच्श्ारदौीयनामकषलय कसचिद्यागविशेषखय विषयश्द्धययं विघयपरिद्शनाथं विशाखानक्तचानुयीगिनौषु विशखानच्तचयुक्तामु। qa सूल्यानामसोमकयागविशेषः पृञ्चनिवर्देरिति सप्तम्ययं ठतीया पञ्चसु वषचिव्यथेः | मूल्या उक्ता ग्रौतकाल्यायने २४अ BAT स्‌ यथा तापञ्चितं दौत्ताः संवत्‌सरसुपसदश्च तथा सूल्या (१) भत्र कर्वभाष्यम्‌। तापञ्थितमिति aaa तत्र दौरं दौच्चावत्‌सरमिल्यथेः। भवन्ति उपसदः सूत्या इदानौोमद्ान्याद रेवम्‌।

अच सूत्या WS) गवामयनेनेयुः (२) Wada गवामयनमेव कार्तव्यमित्यथे; | भग्िटोमेन वा (३) दंयु: भपूर्वश्चायमग्रिरोमः नेकाद्िकी दादशादहिकः संस्यामातचीप- देशात्‌ (ख) | भग्रिटोमसंखेन अग्रिटोमसादश्चेनेवयथः ज्यौति्टीमेन पूरणं कर्तव्यं सूत्या भवन्ति अतु्ेया भवन्ति इत्यथैः भवाविच्छेरेन यथाक्रमेण यथा yaad तधा femaifeay विशाखानचचयुक्तामावास्या प्राप्यते |

तथाहीति भमावाखायां कात्तिकमाससम्बखिन्यां प्रतिवर्षं विशाखानचचयोगा-

६४ काल विवेङ्ग

दिनानि faarataiaa: aa इति निविषादम्‌ | चिक्र तु दादशदिनेभ्यः प॒रस्तादनुराधाज्यष्टयोरव | अतस्तेषु दिवसेषु विशाखायां यदान चन्द्रः तदा कथममावास्या तदन्ते सव्या चन्ट्रयोरेकनक्षावस्थाननियमात्‌ | तथा चयोदशोत्तरसदहस््- mia तुलादित्यस्य सप्तदशदिने चि्राखातोव्याप्रामावास्या ठञ्चिकादित्ये चानुराधाज्येष्ठाभ्यां युक्तति। तदत्रे तस्यां विशाखायोगा हत्त एवातो दर्णन्ते पौणमास्यन्ते वा कात्तिक- पञ्चसु agg विच्छटेन प्राप्ेरभावादिच्छदाभिप्रायं पञ्िकाकार- वचनं ग्राह्यम्‌ | $ aa चेयं युक्तिः यदि वैशखस्येयमिति

भावं द्शेयति। तुलादिव्यस्य सौरकार््तिकख परस्तात्‌ ae ठञ्चिकादिव्यख dame

-- 0 ~~~ ~

परस्तात्‌ पत्वम्‌ तुलायां सौरकात्तिके ्र्टादशदिनानि प्राप्येति शेषः

# चिचाष्वातौगतः qa sfai तथाच tfaate निशानाथः सपादटदिवखदयमिति दचनेनेकमासैन नवनच्चपादात्मकेकरःशिभोगनियमेन विंशतिदर्डाधिकचयोद्‌शदिनें रविणा एकनच्चं YMA! ततश्च सौरकात्तिकय्याटादशदिनैः चिचाखाव्यीः aaa: भोगः समाप्यते |

+ निविंवादमिति। सौरकार्तिकसखा्टादशदिनात्‌ परं सूयथाचन्द्रमसोविशाखगत- तेन रग्येकांशावच्छटेन सहावस्यानात्‌ विशाखानकच्चयुक्तामावाखाया अवश्यम्भावः प्रतौयते दूति भावः। afaa gq सौरमागेतु | पुरस्तात्‌ पत्वम्‌ अनुराधाज्ये्ठयोरेव aa इति शेषः तेषु दिवसेषु भनुराघाज्ये्यो रविभोगसमनियततदिवसेषु कथममावाखा अमा- घास्य सम्भवतौव्ययेः

{ भवामावाखाया भसम्भवे हेतुमाह तदन्ते safe | अमावाखाशेषयामे इत्यधेः | एकनचवावस्थाननियमात्‌ उपव्यघोभावापत्रयीः सूर्याचन्द्रमसोः समसूचपातन्धायेन र! श्ये कांभ्‌।वच्छेटेन सद्धावस्थाननियमात्‌ इत्यध: | त्रयोदशोत्तरसदसख्रशाकाब्द तुलादिव्यस्य सौरकार्तिकस्य fara चिषाखातीषभ्यां am इबिकादिवये व॒ सौरमागें q |

WHATSATA: | ६५

वैशाखी wad तदा वेशखपदव्युत्पत्तिनिमित्तमणदयमवगम्य पनरणन्तरेण वैशाखो प्रत्येतव्या तथाहि विशखाननच्रयुक्ता तु एरेनैवाणप्रत्यये तेति शोध्रशब्दावगतेरविच्ेदस्य त्श्न्दा्थो- भ्रूतस्योचित्यमाचतोऽवगतेस्तस्य वाध एवेति वैषामभिप्रायः। पौषो चेत्‌ usar स्यादिल्यादिषु चेच्छन्दात्‌ पौषस्यति

तदव्सरे चयोदभ्ाधिकसद्रसखरवत्सरे Alay AAAs हत्त एव प्राप्त एव श्तौ ऽमावाखायां विशाखायोगाभावात्‌ eit मुख्यचान्द्रे। पौणमास्यन्ते daiwa | अवि- Hea प्रपेरभावात्‌ पञ्चसु avg यथाक्रमेण प्रतिवषम्‌ अमावस्यायां विशाखायोगस्याभावात्‌ विच्छेदाभिप्राय क्रमनियमा्थसिव्यथः,

# wa विच्छदाभिप्रायकते इयं वच्यमाणा युक्तिः तां युक्तिं दशयति यदौति। अत्र यद्यपि कात्तिकमाससम्भवासु sauna विच्छदाभिप्राधेण पञ्चिकाकारवचनं ग्राह्य मियक्तम्‌ waa युतिरिचयकरौ तदुदाइरणलेन कात्तिकस्येयमिति मासपदव्युत्यत्तिप्रदशनं समुचितमेव तु वश्खस्येयसमिति। तथाते भप्ररेताभिघधानमपि aa तथापि परञ्चिकाकारवचने का्तिकमाससन्मवाखिलयुक्तेस्तच कातिकौपड्विरहेख सव्या व्युत्पत्ति ` प्रदथैनासन्भवमाशद्च वेशख्याममावास्यायां सप्तदश मारूतीरिव्यादिश्तौ Index: 1 azq aaa व्युत्यत्तिकलखनस्थानमवगम्य प्रदश्रयति यदि वैशाखसेयमिल्यादि। वैशख- qeaafafafan वेशाखपदयोगाधैसिदधिनिसित्तम्‌ | भणदयमवगम्येति। तथाच विशाखा- मक्तच्युक्ता पौ्णमासौ वैशाखौ सा भस्मिन्‌ मासै a वैशाखः इति श्रणदयेन वेशखपदं सिद्धमिति भावः। ततश्च पुनरण्न्तरेण Anil yaa तथाच वेशखस्येयमिति तौयाणप्रल्ययेन वैश्णखौपदं सिद्धमिति भावः |

+ विच्छेदाभिप्रायं प्रकटौकरीोति तथादहौति। विशणखानचेचयुक्ता तु एकेन अणप्रत्ययेन, तथाच नचतेण युक्तः कालः इति प्रथमस्‌चविदितेन अणा साधितवेशाखौति- शब्दात्‌ विशाखानचचयुक्तपौण्मासीरपाथरैव afeaaifaa a g विच्छैदाधख अविच्छेदाधेख वेति भावः|

६९ कालविवेकं

पौपीति वचनाथः* | अथाचाप्यविच्छ्टानुरोधः ततः सं वत्सरं राजोवा अ्रानयन्ति aaa: इत्यादिवचनबलात्‌ तदा कात्तिक तदसम्भवात्‌ वैणाखस्येयमिति वैशख्यमावास्या ग्राह्याः

नि ` - - ~

« अविन्छदाध्स्याप्राप्ती हेतुमाह भ्रणन्द्‌थौँभूतख प्रथमसप्‌चविह्तन अणा साधित वेशाखौशन्दादप्राप्खयेयधथः। ननु श्ब्दाद्‌प्राप्रखय कथं वाघाशङ्ग saa sie श्रौविव्य- माचतीऽवगतेरिति वाक्य।तात्पय्यमाचतोऽवगतरित्यधः;। तथाच श्रशन्दार्थोभूत्यखापि वाक्याधतात्पय्यतोऽवगति्भवितुमदतौति भावः| तस्य भविच्छैदाध्स बाध एव श्रवि- वक्ता एवेत्यधः तेषां पञ्चिकाकाराणाम्‌ | पौषसेति पौषसेयसिति इद मयं रणप्रत्ययः नतु नचत्रेख युक्तः काल इति सूचानुसारेण पष्वयुक्रपौणमासौ पौषौति age एष्वयुक्ता चेदित्यनुवादापततेः चैच्छन्दवेयर््यांपत्तेश्च |

+ शओरविव्यप्राप्षाविच्छदार्थस्य विवच्तेवाज्वित्यभिप्रित्याह अयाकचापौति। भ्रवि- च्छेदानुरोध इति ्रविच्छंदाथेखौकारीऽस्त्‌ wag: | ततः संवत्सर इल्यादिवचनबलादिति तदा कातिके तदसम्भवादिति वेशखसेयनिल्यादौति च। तथाहि भविच्छेदानुरोध इतितु कार्तिके तदसम्मवादिल्य् हेतुः तदसम्भवात्‌ कात्तिकमाससन्वन्धिन्यमावस्यायां पञ्चसु aay रविच्छटेन विशाखानक्षचयोगासम्वादित्यथ;। ततः; संवत्सरे safe वे्ाखखेयमिव्यच डतु: |

{ तथाच वेशख्याममावस्यायां सप्तदश मारुतौस्िवर्घां अप्रवीता उपाकरोतीति खतिप्राप्तवत्सतरौ विशेषयति ततः संवत्सरे राजौवा ्रानयन्तीति। संवत्सरे प्रयम- संवत्सरे राजीवा राजौवप्रश्रौरिल्थः। राजीवा राजौवाक्षाराणि पद्मवर्णानि पृश्रीनि मण्डलानि यासां a | तथाच काल्यायनग्रौतस्‌वभाष्यम्‌ | Tra विचिचवरणा आलभ्यन्ते वत्सतय्यश्च चिवर्षां भ्रप्रवौता हषभेनाभुक्ताः पञ्चवणां वत्सतर्यः सन्ति। प्रथमे वं राजीव- uaa: दितौ नवनीतम्‌ एवं sale चतुय पञ्चमे अरुणादयस््रयः (का, गरौ. सू. २९ अ, HL, पृ, Vor’) | अपरञ्च efaar वत्सतराः पञ्चवर्षा; ora: (१३) प्रश्रय fafaar: | वत्सतव्यश्च विदायण्यीऽप्रवौता; पञ्चवणां राजीवप्श्नयः नवनौतप्रञ्रयः अरुणाः

पिशङ्गयः सारङ्गय इति (१३) श्रप्रवौता श्रप्रकामिताः रालौनयः पद्मषएञ्चयः नव्यः

प्रथमोऽष्यायः। ६७

नवनीतसटशेश्विवैः ररणा रक्ताः कपिलाः पिशङ्गयी मांसवर्णा; सारङ्गयो णन्तरोप- waar wrt विचिचवणौ बषमेनाप्रवौताः aya tia: राजौीवाकाराणि पद्मवर्णानि guia मरखलानि यासांताः नवनौतव्ः अररणा श्रव्यक्तरागाः पिश्ङ्य; कपिलाः सारङ्गयः वणान्तरोपनौताः कवुराः दक्षिणा भवन्ति (रर्‌ भअ. का. ९, पृ, UVR) |

Say मौमांसादशनखेकादशाध्यायदितीयपादे शवरम्बामिना aa; भसि पञ्च- शारद) योऽहोनः मारुतौयः शरदौयौ यः कामयेत बह स्यामिति एतेन यजेत इति| अचर गरूयते। वेशाख्याममावाखावां सप्तदश मारतौस्तिवन्सा अप्रवीता उपाकरीतीति। सप्तदश aqua पव्यग्िक्षतान्‌ प्रीक्ितानितरा आलभन्ते परतरानु्मृजनत्ति sta ततः संवर््छरे राजौवा आनयन्ति। तावच्छः तान्‌ wafaaaa पथ्य॑भ्निकरणं नाम MEAG SA केन पशुं पव्य प्रकरीति इति इतरा आलभन्ते प्रेतरान्‌ उत्छजन्ति इति।

अच सैव चिन्ता, किसुच्णासत्सगः आरण्यवत्‌ क््ीशेषः, अधवा प्राजाप्रत्यवत्‌ संस्कारकमोप्रतिष्ठिवः। तेषाञ्च garg प्रतिप्रसवः, चींस्तीनुच्तः unafaa qefa ar लभन्ते पञ्चत्तमे इति यदि कम्मशेषप्रतिषेघः प्रतिवषम्‌ aa sare: ag संखाःरप्रति- षेधः, aaa एव पञ्चवघीणि उपरुध्यते पुनः पुनः संख्कियन्ते, अन्त्यासु Faq wea इति पर, ७२८।२९. |

काल्यायनगश्नौतसूचख aise चतुधंकाण्डिकायां टतौयमूचम्‌। wae: दौयः।३। इतीयं संन्ना। चतुर्थमूत्नमाद। तेन amar: पञ्चवर्षारयाश्रयुजौ शतेषु चतु शतं पशूनालभते aaa तेनेति पद्चश्रदौयोपलकत्तणम्‌ | सं | भाश्रयुजौ- Tas सप्तम्याम्‌ Beal वा। पञ्चमस्‌चमाद वेश्यलौमदक्िणालिङ्गान्‌। ५। FI. वैश्यसोमदकिणाया इव लिङ्गानि येषां ते तान्‌। तानि द्वि वत्सतराः (२२।१९।२) | षष्सूचमाह Sat बत्सतरौवं्णानुपूरव्वण ie! प्रतिवषंम्‌। सं। तच प्रतिवर्षम्‌ Sal व्रषभान्‌ वणनुपून्व॑ण वणंक्रमेण वत्सतरौश्चालभते। उक्षाणो षभाः ae सेचनसमर्थाः पञ्चवर्षः पञ्चय विचित्रवर्णं आलभ्यन्ते, वत्सतर्यश्च चिवर्षा अप्रवीता हषमेनासुक्ताः। पञ्चवर्णा वत्सतव्यः सत्ति--प्रथमे वषं राजौपृश्रयः, दितीये

नवनीतम्‌. एवं SHA चतुथं पञ्चमे श्रङुणादयंतत्यः (१०२१ प्.)।

EG कानविवेकर

तस्याः प्रत्यव्दभावात्‌ £ यत्‌ पुनरेतत्ाघनायसुक्तमन्धुकेन भेषा- दित्यगतामावास्यायां वेगाखीपदं ee नक्चयुक्तायान्तु यौगिकं तत्पुना efeat दुन्वलमिति तदयुक्तम्‌ वैशाखस्येयं वैशा-

परथिकरणमालाया wena चयोदशापिकरणमाचरयति, “salad: किसत्कषरस्यागो वाद्यीऽच ga | अन्ववित्वयोसत्तमाद पच्चत्योविधौ ve ti वाक्यभेदादिशिशानामन्येषां कमणां fafa: तख्ादार्यवच्छेषत्याग SRT इष्यताम्‌” १७॥ भस्य होनेषु पञ्चशारदौयनामकः कथित्‌ पञ्चाहविशेषः। पश्चसु वघेंष्वनुरेयः। az waa वषं विशाखानकत्तचयुक्तायाममावासयःयां wen स्ौपशवः eet fafear Gy wag प्रोचचितेषु सत्मु Magee पुंपग्नासुत्र्गच्चास्नायः। पनर्हितीये ang चतुयं वत्सर तयेवानुष्टानमास्नायः। पश्चादामरायते चींस्तीनेवौकसित्रहन्या- लभेरन्‌ परञ्ोत्तमैऽदनौति। तत्र वत्सरच्तुख्यगतासु Wy ्रमावासयासु योऽयं पशना- ससगस्तच कम्मशेषत्यागौो भवति famed: | वीँस्ौनिति वाकयैनालम्भखखाभिधानात्‌ ¦ यघा Fed प्राजापव्यानामालम्मोत्कषंसलयाचापि युज्यते इति ms व्रूमः Staaf इन्यालमेरत्रित्यच पथ्थग्िकरणानन्तरभाविनं प्राप्तमालम्ममनुवैकादत्ववित्वगुणयोविधौ वाकां भिदयेत। तथा प्रञ्चोत्तमैऽदहनीवयचोत्तमादत्वपच्चलयोव्िघौ वाक्यमेदः। तस्मात्त दण्डयविशिटानाम्‌ अन्येषां aaa विधिरम्युपेयः तथा सत्यारणखपश्न्यायेन सषदशौ- Sy: पय्यग्िकरणप्रोत्तणाभ्यां समापनौया इति माघवाचाय्ये BIE Wi प्र, ver | # वैशा्याममावास्यायां प्रतिवर्षं प्राप्तिं दर्भयति। तखाः प्रत्यब्दभावात्‌ अन्द्‌ अब्दं प्रति प्रत्यब्दः तच भावात्‌ स्वात्‌ वेश्ाखसम्बन्वि वेशाख्यमावासखाया; प्रतिवेशाखं सहा- वात्‌ | t+ भरन्युकभट्रमतं दूषयितुसुल्यापयति यत्‌ पुनरेतदित्यादि। रएतव्साधनां aia मैषादिल्यगतायां सौरवेशाखगतायाम्‌ | वेशाखोपदमिति तथाच नेशाखस्ये यभिवयं वेशाखौपदं we रेद्शक्तिविगिदटम्‌। नदचयुक्तायामिति fanrer-

प्रथमोऽध्यायः | ६९

सीति पदस्य क्ञृप्योगादेव प्रहत्तिसम्भवे समुदायशक्तिकल्यना- नुपपत्तेः कथं रूढ्िता प्रोक्तणो शब्देऽप्ययमेवॐ कल्मनोया तुं लभते नामानं योगवाघत दल्युक्तत्रात्‌|` | ननु वेशाखपदं मास- वाचकं तव्सम्बल्िनी तिथिनांवयवान्तरोपात्ता येनावयवशक्या यौगिकत्रमतो vfetak उच्यते। अणप्रत्ययेन सदहावयवदयं

a णिणणिरणणीणणगणररणपाषपिीिपिीिषिििपष पी

नच्तचयुक्ता पौणंमासौ वेशखौ aaa वेशाखीपदं यौगिकं योगरूदिकमित्यथे;ः। ag विशाखानक्चयुक्ता वैशाखस्यामावाखा इत्यथे वैशखौ पदं यौगिकम्‌ | तच qe रेषगत- त्वेन चन्द्रखय तुलाहसिकान्यतरगतत्वेन भ्रनयोरेकराशिस्थल्ाभावेन सौरवेणखसम्बन्धि- न्धाममावसयायां विशखानत्तच्रयोगासम्भवात्‌ | रुदित दुब्बलसिति “लबधास्िका सतौ रूद्भिवेट्योगापद्ारिणौति" सरणात्‌

# दूषयति तदयुक्तमिति। क्रृ्तयोगादेव माससम्बल्धितदूपलु्तयोगादेव प्रहत्ति- सम्भवे शक्यत निं सम्भवे | तथाच वेशाखख दइयमित्यत्र वेशाखशब्देन मास उच्यते तकंदमथैविदहिततद्धितप्रल्येन माससम्बन्धितसुच्यते इल्युभाम्यामवयवाग्यां वैशखीपदं वेशाखमाससम्बलिलबोधकतेन यौगिकमैवनतु ससुदायश्त्या efeafafa भावः| श्रव दान्तं दशयति प्रीचणौश्ब्दे ayaa यौगिकाधे एव खौक्तत इति रष; |

अच प्रमाणं दशयति कल्पनीया विव्यादि। पृ्वईन्तु लब्धात्मिका सतौ afe- भंवेदयोगापदारिणौति। ef: शक्तिः वैदिकलौकिकप्रयोगवाहुल्येन सुप्रसिद्धा सती योगापद्ारिणौ भवेत्‌ कल्यनोया शक्तित योगबाघतो योगां बाधिला wad खषूपं लभते परन्तु योगाथखहकारेयेव GF लभते यथा सर्डपपदं मरडपानकर्च तवरूप- यौ गायं बाधित्वा ग्टहत्वावच्छित्ररपरुव्यथं बोधयति | एवं away पङ्जनिक्र्च॑लद्प- यौ गाथेसद कारेणेव पद्मलावच्छिन्रदपयो गद्ग्यधं बोधयति |

t वेशाख्यादिपदं efeta द्वलयाशङ्ते नन्वित्यादि | तत्सम्बन्धिनी तिथिरिति वैशाखस्य यभिव्यच षष्ठा सम्दन्धित्माचवोघकतया fates नावयवात्तरोपात्ता मासस्य भन्यावयवत्वेन aed शक्या यैन तुना योगिकलं सैव्यतौति शेषः | अतः Hayate SURINAM | शटिरेव एवकारेण योगरूदिवम्यवच्छेदः |

काल विवेक

यद्यपि तन्न गूयते तथापि वशाखपदमेव षष्टीतत्पुरुषवत्सम्ब-

faa लन्षयति। da प्रक्रतिपदमवयवस्याने ada इति

यौगिकत्वम्‌ यदा वेणशाखोपदमित्यच्र प्रथमाणप्रत्ययेन at

भ्रूतायामपि पुनरणन्तरेणापि दीघस्य स्थान दीर्घो भवतोति- वदपरापि हदिरणविकारस्तत्हितं वेशाखोपदं यौगिकं लान्न-

» यौगिकलवं व्यवस्थापयति उच्यते safe) ्रणप्रल्ययेन सदावयवदयसिति। तथाच अणप्रत्ययैकावयवः AA प्रकरतौभूतवभाख एव इत्यवयवदयमित्यधः। ननु quay वैशखस्येयमिदमयं विहितेन aa साधितवेशाखोत्तरविद्धितेन ङौपाञ्रगलीपे क्यम्‌ asa सदहावयवदयसिव्याह यद्यपीति। तथापि अअ्रणप्रख्यल)पेऽपि ष्टी तत्‌पुरुषवदिति राजपुरूष इत्य षष्टोलोपेऽपि यथा राजपदं राजसमस्बख्िनं बौधयति तथा बैशासीत्यच वेशाखपदं वैणाखसम्बन्धिनं बौोघयति। तेन वेशाखौपदस्य वैशाखसम्बन्धिल- ङ्पाथवबोघधकतेन प्रक्ततिपदं प्रक्तिपदमपि saga भ्रवयवकाव्यकारिते इति इतौ यौ गिकत्वमिति। तथाच प्रक्रतिपदस अवयवस्थानीयवेन सम्ब्ित्वाधवाघकत्वात्‌ यौगिकत्व- fafa ara: |

ननु लप्तविभकतीः स्मारकलात्‌ राजपुरूष इत्य राजपदेन राजसखम्बन्धित्वायसम्भवे- ऽपि MANE स्मारकताया AEA कथं राजपुरुषटटान्तेन नेशाखौपद वेशाख- सम्बन्वित्वाधनोधकतासम्भवः लचणया चैत्‌ aaa यौगिकत्वं पदख कदापिन सुभ. बति इत्यत आह यदेति प्रथमाणप्रत्ययेन aaa युक्तः काल इति Ga विशाख।नचच- युक्ता पौ संमासीत्यये प्रथमाणप्र्येन पुनरणन्तरेणापौति साखिन्‌ पौणमासौति सन्ञाया- fafa दितोयस्‌विदितेन दितौयेन रणा ठद्धौ मूतायाभिव्यतुषङ्ेणावयः। cee खाने Ag? भवतोति यथा sea रौ चित्येऽपि प्रकते वैशाखो इत्यत्र WaT खाभावे- ऽपि Ade इषत्मुपचय्यै यथा सूच्रवलात्‌ दौघस्छाने पुनर्दौँघीं भवति तदत्‌ अपरा द्धिः तीया द्धिः ्रण्षिकार इति वैशखसेवमिति इदमधविहितख ठतोयसखाखौ विकारः; प्रक्ततेरन्यथाभावः ठतौयेन au साधिता इव्यथः विकारशब्दस्य भ्रजहल्खिङ्गत्वात्‌ स्तौलिङ्ग- विशेषणत्वेऽपि स्तौ लिङ्गता | aufeaq अरणदिकारद्द्धिसहितं यौगिकमिति तथाच

प्रथमोऽध्यायः |

fanaa वा वैशखोपदं स्वसम्बन्धिनिनतु esq aT aa aA: AAA Ya: कालः सास्मिन्‌ पौण्मासीति darar- सित्यणदयावगमसापेत्तत्ान्नचजनयोगमाचेणामावास्या-विशेषाव - गमः शोघ्रमिति wa वचनाथंः wlapi यद्ापर-

दधि पश्यतीत्यादौ चम्पककुसुमसुवासितवसनादिवत्‌ क्तिजनितसस्कारादटेव संख्याकर्ममाद्यव- गम्‌ इतिवत्‌ श्रण लोपेऽपि हरदप्रयोनकौभूताणजनितसंस्काराटेव सस्बन्िलाथलाभाद्यौगि- वात्वसिड्धरिति wa; |

% ननुद्धि पश्यति इत्यादौ अन्वयानुपपच्या क्रिजनितसंारः Ha: WHA Gg तघ्ाविधानुपपच्यभावात्‌ कथम्‌ अगप्रत्ययजनितसंस्वारकल्पनमित्यत se लाच्तणिक- मेवेति सखसम्बन्धिनि वैशाखसम्बन्सित्ाधैवोघकते। नतु रूटमिति। aaa ame खस्येधनिति दइदमथविह्ितेन ठतोधेन अणा साधितलेऽपि Stor अ्रणलोपे निमित्तापाये नैमितिकस्याप्यपाय इति न्यायात्‌ तादृश्थाप्रतीतौ FUGA वैशखौपदसख quafya- लचणया वैशखसम्बन्ित्रूपलाचणिकार्थं एव प्रतीयते। नतु प्रसाणाभावात्‌ दव्यर्थद्ति wa) सा चेयमिति रच पञ्चम्यन्तयत्तत्पदाष्य'हारणन्वयः। तथाच यत; नदद, रतः सो चेयं GAT! Tay: |

waa यौगिकमिल्यन्युकेनीक्तत्वात्‌ तन्प्रतेनापि यौगिकत्वं साधयितुं वैशाख्यमादस्यायां परम्परया aa दशयति नचतेण युक्तः काल इत्यादि | अणदया- वगमसापेचत्वादिति निरुक्त सूचदयविहिताणदयसाधितवेशखन्ञानसापे चला दिव्यर्थः। नचच- यौगमा्रैस विशखान चचयुक्तपौ मासौ वेशखौ सा अस्मिन्‌ वैशाखः तस्येयमेवम्परम्परया विशाणखानचचयोगमातरेण अमावासखाविशेषाषगमः शौघ्रसिति वैशाखसम्वन्ित्विशामा- quia: भाटित्यवगतिः एव वचनार्थः स्यात्‌ परम्परया विशाखानकच्तचयीगमङ्गक्तयेव वेचनाथै; स्यात्‌ नतु साक्तात्‌ विशखानक्चयीगेन | तथात्वे wey हिकराशिस्त्वेन qa मेषदषान्यतरराशिस्थतया एकराशिस्लाभावेन वैशखखामावाखायां qwaq = सा वेणाखस्यामावाखा a fea सम्बुध्यते द्रति afa-

92 काललविवैङं

qa नत्तचण युक्तः काल इति aeayqadiwaraa वैशा- ख्यादिपदेनोखते कालमात्रमिति तदष्यनागमम्‌#। पौषी रात्रिः पौपमहः|` माघी रातिः माघमहः इति नक्चरेण युक्तः काल इत्यस्मिन्रेव सूते उदाहृतत्वात्‌ माससम्बन्धनोदाडरण- त्वानुपपत्तः् | माससम्बन्धस्यापक्रान्ततात्‌ AMAT युक्ततयो- दादहरणस्याटेयल्ात्‌ | अन्यथा पौषो पौ्णमासोव्येवोदाहरेत्‌ अतएव aasta काल इति नोचते। wate युक्ता पूर्गिभे

वरिरोधाच्च। वद्यपि aqua योगरूद्लकल्यनं नुक्तिसङ्गतं तथाप्यत्र सब्वेवेव waa इति ज्ञापनाधसिदं वागाडस्वरमाचं मन्तव्यम्‌ |

* aaa यदप्यपरसुक्तमिलयंः अन्धुकभट्रेनेति Re, तदेवाह नच्चेण युक्तः छाल sf | नकच्तचयुक्तकालःथ चरण्‌ भवति इति qa कालपदरेन सामान्यस्य विशेष- परत्वत्‌ पौणमासौ काल एवीच्यने। तथाच AAI युक्ता पौणमासौल्ययं भरण भवतौति प्रथमसृचार्थः। ASAT तत्प्रमाणशन्यम्‌ | |

+ तदेव साधयति पौषौ रावि: पौषमहद्टव्यादि। यदि पुष्यवक्तपौणंमासी- aq अण भवतौति प्रथमसूत्राथः स्यात्‌ तदा yeaa ar wis: सरा पौषौ एवं gaara यदद; तत्पौषमित्याद्यदाहरणं कदापि नीपपद्यते।

+ ada दशयति उदाहृतत्वात्‌ पौषौ रचिरिव्यारैरिति शेषः। माससम्बनेनी- ट्‌ादरणत्वानुपपत्तेरिति। पौषी UPS: पौषमदरिव्याटैमाससम्बन्धेन)द्‌ाहरणतवानुपपत्तेः

पसम्भवादिलय्यः। तथाच नच्चेख युक्तः काल इति प्रथमसूषे यदि कालपदैन Twas

waa एवं साञ्मन्‌ पौणमासौति संज्ञायामिति दितौयपूचेऽपि संव गद्यते, aay सूत्रदयसैव माससाधके भवेत्‌ wad पौषौ रातिरिल्यादेरुदाहतव्वेन माससम्बनेनीदादह-

रणमसम्भ्वौति भावः|

प्रधमोऽष्यायः।

त्येवं ब्रूयात्‌ afaq पौरेमासोतिवत्‌। wanrag तिष्य- न्तरेष्वपि प्रायशः प्रयोगः Sas |

तथाच गोभिलः

प्रोपयां इस्तनोपाकरणं तेषीसुत्खजन्तीति |

weal भाद्रपदस्य तिधिरनियता तस्यां हस्तनोपाकरणं भाद्र एव॒ तिष्यनकत्तचयुक्ता कष्णचयोदण्यादिका तेषीद्युक्ता छन्दो- मानासुत्सङ्गकरणाय fafa: awards नच्त्रयोगात्तथोच्यते

इत्यनागमम्‌ | यच्च वेशाखमासस्य वेशाखीति ग्रं काला-

e माससम्बन्धसापक्रान्तलादिति। पुष्ययुक्ताया cia: सा पौषौव्यादौ उदाहरण चतुय माससन्डन्स्याप्राप्ततवादिव्यथः नकचयुक्ततया नचचयुत्तकालसामान्यवोघकतयां उदाहरण्य पौषी राचिरित्याद्युदाहरण्ययादटेय लात्‌ अयुत्तालादिवयः। अन्यधा काल- पदस्य पौणमासीपरते यतएव wa सार्धेन पौर्णमासौपदविधानख ससुचितलम्‌ छतएवेवय्थः। wauay गोभिलग्ट्यादिख्यतिषु | तिष्यन्तरेषु पौणमासौभित्रतिधि- ष्वपि प्रायशौ ya एव |

+ प्रौषपदौ wice तिधिरनियता इति। भाद्रपौणंमाखां इस्नकचचयोगखा- सम्प्रवादाह wie भनियततिधिरिति। तथाच गौभिलः। “सूय्धाचन्द्रमसीर्यः परौ विप्रकर्षः सा पौणंमासौति' | परो farang: सप्तमराश्यवस्थानर्पः। ततश्च हस्नचचस कन्याघटक्रतया तस्मिन्‌ चन्द्रमसि सिंहे कन्यायां वा तदानीं रविख्ितौ सृव्धाचन््रमसीः कदापि BHATIA घटते।

विशेषतस्त--ब्रन््ोपान्यौ faut Fat फादयुनश्च विभी मतः | शेषा सासा दिभा जेया क्षत्तिकादिव्यवस्यया w”

अच क्षत्तिकादिन्यवस्या इत्यनेन उपान्यो भाद्र भवति सच faa: शत भिषया पूर्वोँत्तरभाद्रपदाभ्याच् युक्तः अती भाद्रपौणमास्यां सव्या इस्योगासम्भवः | qq पुनरंरयोगः सम्भवति भाद्रसम्बन्वि-तत्तिथिप्राप्तप्रथम्‌ अनियता samy भाद्र

10

Ox कालविवके

fafa ठजप्रत्ययेन वेशाखीति स्यात्‌ इत्युपाध्यायपादानां दूषणं

तदपि पौषी चेत्‌ पुष्यायुक्ता स्यादित्यादि। कात्तिक्यान्तु यदा

ऋरत्तमाग्नयम्भवति क्रचित्‌ श्रपरपक्ताष्टकाभिधानाय ५१ ~

परोष्ठपद्यश्टकाभ्युदय द्रव्यादिभिसुनिभिरेव ठचप्रत्ययस्यानित्यता-

एव॒ तिष्यनत्तचयुक्ता पुष्यनत्तचयुक्ता क्णवयोदग्यादिका भाद्रगौणचान्द्रौयहणवयोदश्या- दिका तिधिरित्यनवयः। उक्ता इति तथाच ^मूय्याचन्द्रमसीर्यः पर. सच्रिकषः सामावास्या” इति गोभिलसूचात्‌ परः सब्रिकर्ष्च Gea: सूर्याचन्द्रमसो राश्धेकांावनच्छ- टेन सद्ावस्थानस्पः दशन्तयामाव्यभिचारौी। aay अमावास्या: शेषयामे तार सडावस्थाननियमात्‌ खिंदस्थमूरयं भाद्रगौणएचान्द्रौयक्तष्णचयोदश्यादितिधौ ककटराशि- घटक पुष्यनतच्तचयोगः कथच्ित्‌ सम्भवतोतिमावः। उक्छङ्करणाय भध्ययनविरामाय) तथाच माद्री वचनम्‌| “चयोदग्यादितौ ast दिनानां नवकं ध्रुवम्‌ | माङ्ल्येषु समस्तेषु ग्रहणं yeaa: ॥'' अपिच तवेव Baas: | “उपाक्छ्योद गयने ततोऽधौयौत धम्मेवित्‌। Saige vast तैष्यां प्रौष्टपदेऽपि ary” धमो विञ्जन्‌ः उदगयने उत्तरायणे उपाक्तत्य वेदानारभ्य श्रधौयौत अध्ययनं कुर्यात्‌ प्रपर गौणचान्द्रभाद्रे afe पुष्यनच्चयवुनौल्लष्णप्रयोदश्यादितिधौ एषां ठेदानाम्‌ एक Saat: समापनमैव कर्तव्य इति ta) पौणमास्येव नच्चयोमात्‌ तिष्यनकत्तचयौगात्‌ यथा तैषौष्यच्यते तद्नागमं प्रमाण्शन्यमिव्यर्घः भाद्रपौणमाखां तिष्य- यौगस्यास॒म्भवाद्ति शेषः। यच्चेति उपाध्यायपादानां दूषणमिति भ्रयिमेण aaa: | वेशाखमासस्य FUMIE वेशाखमाससम्बन्धि-वैणाखौ यदि गद्यते इत्यधेः | #* कालाट्‌ठजितोति। कालवाचिभ्यः vray ठजप्रल्ययो भवतीव्यधेः | ठजुप्रत्ययेन्‌ aaa स्यत्‌ तदा ठजप्रल्धैनैव वैशाखौति पदसिद्धिःखयात्‌ नतु भणप्रव्ययेन्‌ | तथाच

प्रथमोऽध्यायः | ey

विज्न(पनाददूषणम्‌ः | प्रयोगमरूलल्रात्‌ व्याकरणस्य तदाधात्तम- लात्‌ शाष्लक।राणाञ्चैवमादिप्रयोगादर्थनात्‌†। सामान्यतः प्राग्दोव्यतोऽरिति aa जातः aa भव इत्यादययन्यतमविहिता- प्रत्ययेन वेशाख्यादिपदटनिष्पत्तिसम्भवात्‌ ¦ कचिदपवादविषये- sqamt: wana इति पाणिनीयानां व्यवदहारादपवादकठञ्‌- विषयेऽप्यणप्रहत्तेः। किच्च वशाखिकी च्येषिकीत्यादिप्रयोगस्य

स।(मान्यकालवाचिभ्यो विहितठजा साधितपद्सखय रूटिलसिति उपाध्यायपादानामाश्यः। पौषौ पौषप्ूरणिसा। कात्तिक्यां कात्तिकपौणंमास्याम्‌ wid कतिका। भ्रपरपच्ा्- क(भिधानाय चतुध्थएटकाभिधानाय। प्रीषटपदयटका भाद्रमुख्यवचान्द्रौयक्तणपक्षारमौ | तथाच श्रादविवेके | या चाप्यन्या चतुधौँं खात्‌ ara कुव्यादिशेषतः | वर्षासु मेध्यशाकेम्न चतुर््यामैव सत्दा प्रौपद्यामतौतायामषकालं भविष्यति |i agai चतुष्थटकायामित्यधैः | # ठजप्र्यस्यानिव्यता इति तथाच सासान्यकालवाचिभ्यः एव ठज भवति | यथा मासिकमाङमासिकमिव्यादि विशेषकालवाविभ्यस्‌ अर्‌ इति। यथा पौषौ माघ्ौल्यादि | भरदूषणमिव्यसय तदपि इत्यनेन सम्बन्धः | | ननु व्याकरणस्‌चानुसारादेव प्रयोगी भविष्यति कथं ठजप्रत्ययस्यानिव्यता waa श्राह प्रयोगसूललादिव्यादि। प्रयोगौ मूलं यख तख भावः तस्मात्‌ तथाच सिद्धप्र- यीगख सिडपदख साघनाथेमेव व्याकरणस्य qi ag व्याकरणस्‌चमेव मूलं सिडपदस्येति war) रएवमादिप्रयोगादशनात्‌ ठजा साधितवेशख्यादिप्रयोगादर्भनादिवधः; | प्राग्‌दौव्यतौऽणिति। तेन दीव्यति इत्यतः प्राक्‌ aw अधिक्रियते दति काशि- alata: | तच जात इति अणादयो घादयश्च प्रययाः प्रक्ताक्तेषामतःप्रथ्यर्याः समधं- विभक्तयश्च निर्दिश्यत्ते। तत्रेति समो समर्थाल्नात इयेतसित्रथे यथाविद्धिसं प्रययो

भवति शल्यादि काशिकाः

& कालविवेकं

लोके शास्त चाद गेना त्‌; कालाटृजिति aa वेशाखादिपदतत्‌ समानार्धस्य कालविशेषवचनस्य नाम्ोऽनुदाहतत्वात्‌ अवान्तरभेद- विगरेषेण(१) तु सकलकालवचनस्य मासादमासमाचस्य ठञप्रत्य- येन मासिकम्‌ आङमासिकमित्येवोदादहृतत्वात्‌ विशेषवाचिनो वैशाखादिपदात्‌ saat नास्ते वेत्येवावधार्य्यते। तेन पूर्व्वीप- न्यस्तप्रयोगा उपपन्नाः यद्यपि वरदियंस्याचामादिस्तहदमिति aau यस्येति समुटाय उच्यते, अचां मध्ये यस्य ठदिसंज्नक अ्रादि- भूतस्तद्रूपं agdd भवति, asda वेशाखादीनामस्ति तेन तडाच्छ इत्यणवाध्रेन विधानात्‌ वेशा खीयेत्यादि भवेदिति wep, तदपि परिहृतम्‌ विष्णुव्यासादिसुनिप्रयोगानुपपत्तितः ू्ववस्‌चच्रयप्राप्तमणमेतत्र वाधते | किञ्च हडिवस्यादिखते वा नामभ्रेयस्येति aadut वक्तव्या वक्तव्यत्वेन बिशेषवाचिनः पदस्य पाक्िकी aaa तेन॒ दैवदत्तस्येयं देवदन्तोया देवदत्तो

(१) अवच्छेद्विशेषेण तु दति afaered पाठः)

$ तच भव दति कालादिति निहत्तम्‌। तचेति सप्तमौ समयाद्‌ ary प्रातिपदि- alsa saqteay यथाविदितं प्रत्ययी भवति। सत्ता भवत्यर्थो wud जन््र, ततर जात इति गताथेलादिति काशिकाढत्िः। कचिद्पवाद विषये विशेषविषधे उत्सगः सामान्यः। अपवाद्‌कठञ्‌विषथे विशेषठञ्‌ विषये | अदशनादिति तथाच वेशाखिकौै ज्ये छि कील्यादि प्रयोगी व्यवहारिक इति भावः|

+ श्रचामिति। जातौ वहवचनमिति काशका। sere इत्यणवाघेन कविघा- नादिति | वदसंज्ञकाच्छप्रत्ययो भवति श्रण॒वाप्रेन अशं बाधित्वा छविधानात्‌ छप्रत्ययः विधानादिल्यघंः। चीं gan परिहृतं दृषितम्‌,

प्रथमोऽध्यायः) OH

वा छछाणप्रत्ययाभ्यामेषासमुदाहृतं तेन वेशखादीनां कालविशेष- नामत्वेन पाक्तिको वदसंन्ना अतो वेशखस्येयमिति वैणखी- au सिध्यतिः। अतएव लोके माघीोसप्तमो माघीदादश्यादि व्यपदिश्यते ननु वचेदू्यौगिकम्‌, दिभविभसद्गीर्तनं faaa- मुच्यते स्यभेव णच्छन्‌ योगान्रनु भवतोति साधितमवगतच् भवता | यव्यस्य प्रयोजनं नोपलभ्यते निरथंकभेव i इदच्चास्य प्रयोजनम्‌ | यथाघर्न्ववेदसुच्छादिराष्राणां विषयाणच्च चवनादी- नाम्‌(१) नक्चकीत्तंनं तथ तत्तन्मासीयनक्चोपजातदिव्या- न्तरीक्भौमापल्सूचितश्भाशभफलविपाकन्ञापनाय मासाना- aaaaina यन्मासोयनकत्र॑ पीडयत्यनुकूलयति वा शुभाशभ- निमित्तं वा भवति afada मासि फलविपाकमवधाय्यानिषटट- Waals saan: णान्तिदहोमादौ Wade | तथा उप aiazsiaita मधवेला गण्ह्ामोत्यादिविहितमध्चमाघधवादिः- मारेज्यायां सनच्चाः साधिदटेवता इज्यन्ते इति मासानां नक्त कीत्तंनप्रयोजनम्‌ अतएव मासः कात्ति कोऽग्निदेवत्य इत्यादिन

(१) व्यथैवादिनामिति कचित्‌ च्रादशपुस्तके पाठः|

* पूञ्वेसूचचयप्राप्तमणं नचरचेण युक्तः काल द्त्यादि पूरव्व॑समू्त्यविहितम्‌ अखप्रत्ययम्‌। एतत्‌ छप्रत्ययः | वा नामधेयस्येति वक्तव्या इति वात्तिकसू्‌चम्‌। टैवदत्तौया इति प्रत्ययेन सिद्ध, देवदत्तौ इति अणा सिद्धम्‌ काणप्रल्ययाभ्यां कप्रययेन असप्रत्ययेन Fae | दिभविभसङौत्तनमिति अन््योपान्यौ विभौ Fat फारगुनश्च चरिभो मतः. | शेषा मासा दभा ज्ञेया कछत्तिकादिव्यवस्या इति वचनेनेति शेषः Parag भवतीति इति यौगानुसारेणः

प्रयोगौ भवतीति साधितम्‌ भ्रवगतच्च भवता इन्वयः |

oc कालविवेके

मासानान्देवताः कोल्िता वि्शुना। aarare सौरे वा यौगिकत्वानुपपत्ते रूढिरेव वाचया तत्र ait ua ea वाच इति जितेन्द्रियः। सोरचान्द्रयोः चुतिस्मतिग्टहोतत्वाविेषे- ऽप्यनेक(१)शक्तिकल्पनागोरवापत्तरेकत्र गशक्तिकल्पनायां सकल. जनप्रसिदः सोरे विनिगमनाप्रमाणं सौर एव वेशाखादयो मुख्याः तदपि मनोऽनुगतमिति दीकितेन दूषितं, सव्वजनप्रसिदवेऽपि राजपदस्य राज्यकत्तरि मुख्यत्वानङ्गोकारात्‌ |

(१) भरनेकच इति क्चिदादभे Gia: |

* सवयं नचंचप्रयोजनं दशयति sedaife! इदं amar वथाचयव्ववैद्म अथर्ववेदम्‌ अनतिक्रम्य यथायन्वेवेदम्‌ उत्तादिराष्ाणां राज्यसम्बच्िषादिपशनां विषया WIT घधनसम्पच्यदट्ोनाच्च च्वनादौनाञ्च च्यवनप्रथ्तौनाम्‌ wwe नच्तचकौर्तनसमिति | तथाच wade | wugeafaaqicial waaaelary शुभाशुभन्तापनाधे Baal

दिभिः ऋषिभिः नक्तचरकौत्तनम्‌। दिव्यानां खरगौँयाणां दरवसम्बन्धिनीनामित्यधः sada

गाम्‌ भ्राकाशसम्बन्विनौनां भौमानां भूमिसम्बन्धिनौनाम्‌ भ्रापदां भ्रापतसूचितगुभाशुभानाम्‌ sat: | मघुमाघवादिमासेज्यायां चैचवेशाखादिमासविदहितयाै। सनक्षचाधिदेवता नचत्रेण सद्ाधिदैवताः। मासः कातिकीऽभिदैव्य इव्यादिनेति तथाच fag: चे कात्तिकोऽग्रिदेवव्यः। श्रग्रिश्च सव्वदेवानां सुखं तस्मात्त का्तिकं मासं गायच्रौीजपनिरतः sata हविष्याभौ संवत्सरकछलतात्‌ पूतो भवतौव्यादि। तस्मात्‌ व्यभिचारात्‌ eae योगाप्रसकोः। सौर एवन चान्द्रो Ga वाच्यः निरुपदमासपदशक्यः। श्रति- चातिग्टहोतलाविशेषेऽपि सा वेशाखस्यासावाख्ा या रोहिण्या सम्बद्धयते | ayy माधव वासन्तिकादतुरि्यादिग्रत्या, इन्द्राग्नी यच eae मासादि: प्रकौर्तितः इव्यादिष्यया, तपस्तपस्यौ शिशिरौ इव्यादिखव्या चानद्रसौरयीः परिग्रदाविशेषेऽपि

+ भ्रनेकशक्तिकल्पनागौरवापत्तेरिति सौरे चान्द्रे उभयच मासपदशक्तिकल्पने

saan इति न्यायेन नानाश्क्तिकस्पनागौरवापत्तेः। रुकलजनप्रसिङ्धिः षहु-

प्रघमोऽध्यायः | €.

तदुतं* वार्तिंकंकारपादैः। चाल्यत्रबहत्वाभ्यां wala विशिष्यते | वाच्यवाचकभावेऽयमन्तषपादादिशब्दवत्‌+ विभीतके wane qaqa: प्रयुज्यते | तथापि वाचकस्तस्य ज्ञायते एकटाङ्गवत्‌ | “श्रध राज्ञः wa राज्धमिति” पाणिनिना ब्युत्पादितल्वात्‌ श्रप्र- fag राजनि तकञ्मनिरूपणात्‌ | चचियजातिरेव aq राज- पदस्याथं इति waa क्चिदिरोधः। नैतदच्ापि पाणिनिनैव

तवादिलवं TASS सोरे सौरे शक्तिकल्पने विनिगमनाप्रमाणम्‌ | एकच पतच्पातिनौ युक्तिर्विनिगमना ada प्रमाणं विनिगमकमिव्यथेः। दौचितेन Afaanar faqa- MITT |

* सकलजनप्रसिडिरिति। सौरशक्तिकल्पने यत्‌ विनिगमनाप्रमाणसुक्तं तच व्यभि- वारं दशयति सब्धेजनप्रसिदधेऽपौति। राज्यकार्तरि wa: wy राञ्यं तत्‌ करीतीति एज्यकत्तां afaq राज्यकत्तरि सुख्यत्वानङ्गी कारात्‌ शक्यलास्रौ कारात्‌ | तदुक्तं प्रयोग eet शक्तिग्राकमानमिव्युक्तम्‌

चाल्यल्वबहलाभ्यानिति प्रयोगानाम्‌ श्रल्यत्ववहतवाभ्यां विशेष्यते asia विशेषपरतया Vad | अयं वाच्यवाचकभावः वाच्यवाचकलम्‌ | भ्रचपादादिशब्दवत्‌ Haq पादश्च acifeaq |

अचाच्तशब्ददङूप cer fagwifa विभौतक इति। बड्डा इति ख्याति द्रव्य fant! aa विभौतकशब्दस्य शकटाङ्गवत्‌ शकटाङ्गस्येव। एवच्च यत्रानुशासनं विना अल्यप्रयोगस्तचैव शतेरसखौकारेण भूरिप्रयोगेण शक्तिकल्पनमिति भावः। तस्य विभी-

तकस्य NAIF चक्रदथधारणदरूः। wifes चचियभित्नेऽपि तत्कश्निरङ्पणात्‌ राज्यकश्यदशनात्‌ राजपदयार्थः राजपदश्क्यार्थः। कञिद्दिरोघ इति, तथाच

राज्यकत्तरि शक्तिखौकारे राज्यकरंरनियततयां क्ैभेरेन शक्यतावच्छदकधमभेदादननु-

To arafaah

सास्मिन्‌ पौणमासीति संन्नायां विगाखादिनन्तत्रयुक्तपूणिमा- योगात्‌ वेणशाखादिश्ब्टानां व्युत्पादनात्‌ सौरेषु ्राखिनपौषमाघ- ष्वज्िनोपष्यमघायुक्तपूर्णिमानां सव्वधैवासन्भवात्‌ | चान्द्रे तु काटाचित्वनापि योगेनाव्यन्तयोगव्याहच्याः

` विशेषण्त्सम्भवात्‌

गमः स्यात्‌ चचियनजातौी शक्तिम्बौकारे तु शक्यतावच्छंदकस्य चतन्नियतस्य नातित्वेनानुगत- तया aaa भवतौति ara: |

« नैतदिति। faafeau मासपदस् सौरे efenfmamt | aa a सकलजन- प्रसिद्धिः विनिगमना प्रमाणं हेतुरिव्यक्रम्‌, दौक्तितेन तु तच सव्वजनप्रसिद्धेः शक्तिग्राहकलतवे व्यभिचारमाचं प्रदशितम्‌ इदानीन्तु, मूलकार: aad परि््कत्तमापाततः deat प्र्ति- गन्धि enfgar areata प्रमाणयितुं विचारमारभते नेतददापौति। वैशाखादिशब्दानां चेश्ाखादिमासपदानां व्यत्यादनात्‌ यौगिकलप्रतिपादनात्‌ आखिनपौषमाघेषु आाश्िनपौष्‌- साघमासवयमावेषु सञयेवासम्भवादिति। तथाच सूव्याचन्द्रमसीयः परी विप्रकर्ष; सा पौणमासोति waa सौराधिने अश्चिनीनचत्रय मेषघटकतथा तस्िन्‌ we कन्याराशौ रपौ एवं सौरपौशे पुष्यनक्तत्रय ककटघटकतया तस्मिन्‌ we घनुधिरबौ एवं सौरमाघरे मघानच्वखय सिदहघटकतया तस्मिन्‌ we मकरराशौ सूये षड्टकेना- स्थानात्‌ तेषु सौरमासेषु तेषु नचवेषु सदैव पूणिमायोगस्यासम्भवेन सास्मिन्‌ पौर सासौति मूउस्ाविषयत्वात्‌ सा व्य॒त्पत्तिनं घटते इति। अरधिनीनन्तयुक्ता पौरखमासौ आश्िनौति विशेषणं मासख कदापि सम्भवतौति ara: |

चान्द्रेवति। चान्द्राख्िनादौ कादाचित्केनापि Hata | तथाच तुलादौ चान्द्राशचिनीयपौणमास्ाम्‌ भिनीयोगः सस्मवलत्येव। तच gaa qa ्रखिन्या मेषघटकतया तस्मिन्‌ we सति सप्तसराश्यवस्थानात्‌ एवं चान्द्रपीषौयपौणमाखाः मकरे स्वात्‌ चान्द्र भाघौयपौणमास्याश्च कुम्भे सम्भवाच aa मकरस्य HAG सूर्य॑ पुष्यनच्चसखय ककंटघटक- तग्रा एवं मघानचतचरस्य सिंदघटकतया तस्मिन्‌ तस्मिन्‌ चन्द्रे सति सूव्वाचन्द्रससीः सप्तम

> fi R . राग्यवस्छानात्‌ एवमपरापरचान्रमासौयपौयमाखामपि तत्तन्मासखंज्ञकनच्चयीगः सम्भव

Wats aT: |

पाणिनिपुरस्काराय भेषादयुपक्रान्ताञ्च प्रतिपदादिदर््णन्ताश्चान्द्रा एव सुख्या वेशाखादयःॐ | तथा सा वैशखस्येत्यादि yar चन्द्रस्येव ठैशाखस्य निर्िटत्वात्‌ armas? यववराहादि- न्यायेनेव तदवगस इति चन्द्रौ ante: | तव्सामान्यादितरष्वपि तथात्वमिति न्यायात्‌ च्यैष्ादटयोऽपि चान्द्रा एव मुख्याः | सौरस रेषादित्यार्घत्वगुण्योगाङ्ौख इति चेदतिदूषणं तपस्तप- स्यादित्या aera माघादिदादशमासानाडेव fafe cara | मनु a arafedefafert: सत्यं तपस्तपस्यादिपदानां

eR ~ - SL eee

त्येव ततश्च कादावित्वेनापि Nita अव्यत्तायोगव्याहत्या तद्व्यन्ताभावाभावर्षएः यीग्यतावल्लस्बनेनेत्यथः |

` विशेषणत्वसम्भवादिति | वेशख्यादि पौखमाखयाश्चान्ट्रमासविशेषणत्वसम्भवात्‌ तथाच चान्द्रवैशखादिपौ मास्याः विशखादिमाससंज्ञकनकच्चयो गसम्भवात्‌ विशाखानच्च- युक्तपौ मासौ वेशखौ सा चस्मिन्‌ aang: | अच वैशाख्याश्नान्द्रमासविशेषणत्वं स्पटमव- गम्यते। Mlq पौषमाघाशिनपौखमाखाः पुष्वादिनतच्चयीयखःसम्वात्‌ Wear माव्या श्राखिन्याश्च पौमास्या; पौषादिमासविगेषणलतवं कदापि सम्भवतीति भावः| पाणिनि- घुरसकाराय पाणिनिसम््मताय | मेघादयुपक्रान्ताः मैषादिस्यरन्यारयाः स॒ख्या मासपद शक्याः |

+ शल्या उपपादयति सा वैशखद्येति सा वेभाखसखामावाखा या रीदिणा सचचु- gia इति निर्दिशट्लादिघेयत्वात्‌ वाच्यसन्देहे need एव यववराडन्यायस्तु प्राक्‌ प्र- efaa: तद्वगमः शक्यावधारणं aaa अच श्रुल्यादिभिश्वान्द्र एव मास्पदश्तौ निर्णोतायां सत्यां न्यायावसर इति भावः | चान्द्रो वैशाखः सा वैशाखस्य भ्रमावासखा इति Tat वैशाखः चान्द्र vag: या Ufea सम्बुध्यते इत्यनेन हषराशघिटकरोद्धिष्णैयीगस्य श्रमावाखायां aqua divas एव aafa a तु कदापि मैषराशौ dame तच सूरव्यचन्द्रमसो- रेकराश्यवस्थानाभावात्‌। तथाच गोभिलः सूष्यीचन्द्रमसोयः परः सन्रिकषः सामावाखः द्रति परः सचिवैश्च उपव्यधीभावापत्रयोः स्या चन्द्रमसौ राश्येकांशावच्छटेन सुडावया-

11

G2 कालविवेक्र

लोकतः भागुरिवचनात्‌ कोषकरारस्मरणाच माघादिपय्यीयला- वधारणात्‌ यो हि रोहिणीं लोकसिद्ामेव प्राजापत्यनत्तच- वचनतामादाय चान्द्रस्य वेशाखसाचस्य yar परिग्रहण वदति कथं लोकशास्तप्रसिडम्‌ माघादिपय्यायलं तपस्तपस्यादोनां वाधते भरूयसामनुरोधघेन रोदिणोपदस्येव प्राजापत्यनन्नच- वचनत्वं कुलो वाघतः तस्माचान्द्रसौरयोरुभयोरपि afa-

नम्‌। तत्सामान्यादितरेष्वपि aqiafafa | तथाच aaa wat चान्द्र एव प्रयोगात्‌ तत्सामान्यात्‌ तत्साघारण्वात्‌ इतरेषु च्यैष्टादिष्वपि मासेषु तथां चान्द्रशक्छत्म्‌ | मुख्या मासपदशक्या इत्यथैः | अतिदूपणम्‌ अतिमन्दम्‌। निर्दिटल्वात्‌ विदह्िवलात्‌ |

# भागुरिवचनादिति। तपस्तपस्यौ शि्थिरौतौ मासौ माघफार्गुनौ | कोषकार- खरणादिति। तपा माघेऽथ साल्गुने Ginga: फात्गुनिकः Baa चैत्रिको मधुरित्यादि। माघादिपर््यायत्वावधारणादिति। तपस्तपखयादिशब्दानां माघफारगुनादटैः पर्यायत विभित्रपर्न एकार्थाभिधायकतया सह पठितत्रस्य निश्चयात्‌ at eifa यो faag- वादौत्यथेः वदति इव्यनेनाख सम्वन्धः |

रोद्िणौपदस्येति। या रौद्रा सम्बध्यते इति श्रुतिस्थरोद्िणोपदसख प्राजापत्य नक्तचवचनतां प्रजाप्रतिदवता रसेति देवतां तद्धितप्रत्ययात्‌। भचियमददनकमलजं इत्यादयभिधाय द्रंश्रराभानामिति वचनेन रोदिणणाः प्रनापतिदेवताकलत्वात्‌ प्रानापल्य- नतच्तत्रवाचकतामादाय। TA सा वेशाखस्यानावाखा था रोहिण्या सम्बुध्यते इति गल्या | वेश्खमाचसेति तत्‌श्रतौ ज्यैहादिपदायवखादिति भावः| विश्ड्धवादौ। लीक- शास्त्रप्रसिद्धमिति एतत्प््यांबतलविशेषणम्‌ तपरलपस्यादौीनामिति सम्बन्धे षष्ठौ माघादि- पय्यांयतलसिल्यनेनाख aay: वाधते इति कथं वद्तौत्यन्वयः |

+ एतदेव साधयति मूयसामनुरोधेनेति। faaguaaqagy भूयसां सधब्यकलत- fafa न्याघेनेति शेषः रोह्िणौपदस्येादि agra तप्रलपस्यौ ओैशिरातुरित्यादि- शरुत्या Talat माघादिदादशमास्तानां सौराणागेव प्रतिपादनात्‌ विरुदधमसमवायै

प्रथमोऽध्यायः | Ga

परिष्टही तत्वात्‌ नास्ति यववराहन्यायःॐ किच्च वैशाखपद- वायसन्दहे यववराहपदस्येव वेशाखपदस्य भवति नियामिका सुतिः तु तदन्येषाम्‌+। छन्यदीयवाक्चशेषेणान्यसंशयो- ऽपनोयते तच्ामान्यादिति न्यायेन ap लोकशासप्रसिदतप-

भूयसां सधम्मकलमिति न्यायेन बह्ननामनुरोधात्‌ रीहिणौपदस्यैव प्राजापत्यनचचवचनलतवं कधं बाधते तथाच gatas वेशखादिदादशमासानां सौरलावगमात्‌ सौरे वैशाखे अमावाख।यां रोदिणौयोगखासम्भवात्‌ क्हनामनुरोधात्‌ at रोद्िणौोपदस्य लचणय! अञ्जिन्यादिपरत्वमस्त्‌ sfa भावः |

# नात्ति घववरादन्याय इति तथाच वाच्यसन्दे एव FAA SAG दान्त - सम्भवात्‌ अच सौरचाद्द्रयीरष्युभयीरेव ग्रुतिपरिग्टहौतलेन वाचसन्देहाभावात्‌ नां यव- वरादन्यायावसर इति भावः सचन्यायः प्राक्‌ दितः, पश्चादपि दितौ भविष्यति|

ननु वैश्खमाचखख शुतिपरिग्टह़ौततेन तया श्वुलात्रैशखपदख उपलक्षणतयाः व्येादिपरिग्रो ufaquefa इवयाशङ्ते किञ्चेति। वेशखपदवाच्खन्देहे इति वैशाखपदं चान्द्रे शक्तम्‌ उत सौरे इव्येवंदूपवाचयसन्देहे इव्यथः | यववराद्पदस्येव तथाच यवपदख दौर्घशके qaqa: प्रियङ्गषु सेच्छव्यवह्ारः | वराहपदश्य शकर आरव्यव्यवहारः कछष्णशकुनौ Beye | अती यववरादपदयीर्वाचखसन्देहे यचान्या ओषधयो Wad sat Pear इवोत्तिष्ठन्तीति वराह गावोऽनुधावन्तौति श्रुतौ एव fanaa वाच्यसन्देहनाशिकै इत्यथः ततश्च एते यवाः सीदमानासिष्टन्तीति वाक्यशेषात्‌ यवपदख DAIWA वराहं गावीऽनुधावन्तौति वाक्यशेषात्‌ वरादपदख शकर शकिग्रस्तथा वैशाखपदस्य वाक्यसन्देहे सा वेशखस्यामावाखा इति श्रुतौ वैशखपंद श्रतेः वैशखमाचस्यैव वाच्यनिर्णये सैव युतिनियानिका नतु च्यैष्ादौनां वाच्यनिर्ण॑ये see: |

t अच तं दशयति wade) वाक्शेषख संशयनिरासकतवेऽपि यच यो वाकशेषः तदाक्यगृतपदस्येव वाच्संशयमपनयति नतु भिन्नवाक्तीयसेव्याद न्‌ ्यन्यदोयवाकाशेषेशेव्यादि | तत्सामान्यादिति न्यायेन चैति ्रपनीयते इति प्राक्तनेन

ey कान्नविवकर

स्तपस्यादिप्यायतया माघादिगब्दानामवध्तसौरवचनत्ववाधरे यववराहादिषु म्ेच्छप्रसिड.'बाधादप्येकनियतामरकोषादिष्वपि

सम्बन्धः तथाच न्याग्रख WAM दुव्यललत्वादच gay एचिश्च येप्माहतुरिव्यादि war पर्ययाय- दार। Waa सौरे वाचलनिणयात्‌ सन्देहाभावेनाच न्याथानवखर इति भावः| + अन्यदौयवराक्रशेषादरन्यसन्देहनिरासकत्वे प्रतिवन्विमाह लीकशास््रप्रसिद्धेति। Haar, प्रसिद्धा तपकल्तपस्यादेयां प्र्य्यायता तया च्रवष्टतसौरवचनत्ववाधरे अ्रवध्रत- सौरशक्तं बाधस्तीकारे इत्यथः | तथाच सा वेशाखष्छामावास्या दति wat ग्रौततया वेशाख- पदस्य चान्द्रवेशाखपरतेन शक्तौ निर्णँतायामपि वैशाखप्रदस्योपलन्नणतया तपन्तपयौ यशिराहतुरिल्यादि श्त्या तपस्तपस्यादौनां सौीरतया तव्पर्व्वायद्वारा माघादौनामपि प्रतीत्‌- सौ रशकतोः निरुक्ता त्या वैशाखपदस्यीपलकच्तणतया वाधः स्वीक्रियते इति भावः | यववराहादिषु स्तेच्छप्रसिङेवाधादिति। यवपदख न्वेच्छप्रसिद्धेः प्रियङ्गु मेच्छानां यवव्यवद्धारस RIGA न्वेच्छानां वरादृव्यवद्ारस्य aga सीदमानः सिषटन्तौति वराहं गावौऽनुधावन्तीति गओ्रौतवाकरेषेण वाघादपीव्यध;। तघाचाधिकरण- मालायां माघवाचाय्यः। यवादिशब्दाः किंद्यधः नी वाय्य्लेच्छसाभ्बतः | aga fas इधेऽप्ययां विकसिताः यचान्ा दति शक्रखप्रसिद्धिस॒ बलीयसो | शा स्तीयघम््ं aaa frase ख्यते १५॥ यवमयश्वर्भवति वाराहौ उपान वुपयुञ्चत इति aad; तत्र यवशब्दमार््वा Saas प्रयुञ्जते वराशब्द्च्च wat! Bara यवशब्द प्रियङ्षु queued क्तण- शकुनौ | तया सति लीकव्यवद्ार॑ण निथितव्येषु wey ्राय्यन्नेच्छ प्रसिद्धीः समान- बलत्वादुभयविधा अप्यर्था विकल्पेन alarat इति प्राप्ते aa: | शस्तौ यघस्माववीोपर शास्त प्रसिदधि्वलीयसी प्रत्यासत्नरतात्‌ अविच्छित्रपारम्प्र्यागतलाच्च। शास्ते यवविध्यथ- वाद एवं श्रूयते यान्या Saat aya Bea Dear दवोत्तिष्ठन्तीति।

दतरौप्रधिविनाशकाले afaafadluaa eat a तु प्रियङ्गुषु तेषामितरौषधिपाक्-

प्रथ्रमोऽष्यायः। cy

बाध्येत | तस्मात्तपस्तपस्यो शिशिरो at मासौ माचघफालानौ | तथाः तपा माघेऽधथ फालाने स्यात्तस्य इत्यादि भागुरिकौष- कारस्मरणाल्लोकतख तपस्तपस्यादिपदसमानाधंतावगतेः ag स्ुतावुपनीतलात्‌ माघादिश्ब्दानामपि gfaa एव सौराथलाव- गतेः बह्नामनुरोधेन वेशखादिपदस्यैव अन्यथा वणेन-

कालात्‌ Ya पच्मानलात्‌ उपसद्िष्यधैवद्दय्ैवं भवति। वसां गावीऽनुधावन्तौति गवामनुधावनं wat भवति नतु numa! तस्मारीचघेशकादियवादिशब्दाथेः इत्याह शब्द्शतिप्रकाशिकायां जगदौशतरकालङ्ारस्त यवप्रदस्य AGUA Swims Baas शानां व्यवहारात्‌ एकमाचशक्तेः परिच्छेत्तमश्क्यलात्‌ नानाथलख. चान्याय्च- लात्‌ यवमयञ्चरुभवतौति युतौ यवपदसखार्थसन्दे हे--

वसन्ते सव्व॑शस्यानां जायते पतचशतनम्‌, |

सोदमानासत्‌ fasta यवाः करणिशशलिनः इति विष्यथाकाङ्खथा प्रवर्तमानात्‌ वाक्यशेषादीघशूकेः एव॒ यवपदशक्तिग्रहात्‌ कङ्धप्रथ्तौ से चानां यवेव्यवद्ारेऽपि शानां तइ़वतीव्याह |

* बाघाद्पौति। एकनियतामरकोषादिषु इति। agra तस्माद्ाधादपि शक्ति.

ग्राहकलेन एकनियतामरकोषादिषु प्रसिद्वसङ्तं बाध्यत इत्यथ; तथाच यदि एकचस्ित- वाक्यशेषादन्यदौयवाचखनिशयः खात्‌ तदा एकच वाक्यशेषात्‌ सेच्छप्रसिड घादपि wast मरादिप्रसिद्धसङ्धेतबाघः; स्यादिव्यापततौति भावः| तदाक्यशेषबलेन एकनियततया श्रव्यभिचारितया कौषादिवाक्छबोष्यपद्वाच्तवं बाध्यत तुल्ययुक्तया इति भावः तस्मात्‌ कौषादिवाक्यवोष्यशकिवाधापत्तेरित्यथेः भामुरिकौषकारस्मरणात्‌ तौ मासौ. माघफार्गुना- faa भागुरिवचनं खात्तपस्येव्यादि कोषवचनम्‌। लीकतश्च ठद्धव्यवद्ारतधल्यर्थः तपखखादिरिव्यादिना फार्गुनिकः aaa shat मधुः | वैशाखे माधवी राधो we शक्रः शुचिखवयमिल्यादिपरिग्रदः | तपखादिसमानागेतावगतेरिति माघादोनामिति शेषः ay

AGATE IMA, एवकारेण चानद्रयवच्छैद्‌; | तथाच अथनख सौरलात्‌ तद्‌-

८६ कीललविवेकै

सुचितमिति विपरोतोऽ्र यववरादहादिन्यायो gayi नच घटकतपकल्तपस्यादौनां सुतरां atta माघादिशनब्दानां श्रुतित एव age तपस्यश्च भैगिरा- हतु; मधुश्च माधवश्च वासन्तिकाह्रतुः शुक्रश्च शुविश dug: | भदधैतदुदगयन दैवानां दिनम्‌ i नभाख नभस्यश्च वार्धिंकाहतु; इश्च उज्ज weg: | अधैतद्चिणायनं देवानां रात्रिरिति ्रतित्रैलथः।

+ बहनामनुरोघेनेति | विस्धम्मसमवाये भूयसां suqaafaafe न्धायादिति।

विरोधो aa वाक्यानां प्रामाण्य ततर भूयसाम्‌ | तुल्यप्रमाणसत्चे तु My Va HAN:

इति वचनाचेति शेषः। अन्यथावर्शनं सौरपरत्ववणनम्‌। तथाच एतदुदगयनम्‌ एतदचिणाय नमित्यनेन WAAAY GI अयनस्य सौरत्स्य fegara तद्‌ चटकानां तपम्तपस्यादिदादशानामैव सीरत्वेन विसद्धध्मसमवाये भूयसां सघम्धकत्मिति न्यायात्‌ मूयसामनुरोघेन मासानां सौरपरतया शक्तिसिद्धौ सां सा वेशाखसखामावाखा या रोदिणा सम्बुध्यते दति श्रत्यन्तरस्य अन्यधानुपपत्ता तच्रस्यरोदिणौपद्ख लत्तणया अञ्चिन्धादिवेनान्वयसम्भावात्‌ ange सौरपरलमिति भावः विपरौतयववरादहादि- न्यायो युक्तः यववराद्ादिन्यायस्य व्यतिक्रमो युक्त इत्यथ; agar aida दूषणमभिडहितं सा वैशाखस्यामावास्या या रोद्िणखा सम्बुध्यते इति gar चान्द्र भ्रौपरेशिकी शक्तिः ल्पा सौरं त॒ तपस्तपस्यादिग्र व्या पय्यायद्ारा शक्तिकल्पना साच प्शक्तिविर)घाद्भवितु नार्हति तत्र चाद्रे aaafaa परभसिद्ठैव। तथाच मधुश्च माघवञ्च वारुन्तिका हतुरिति श्तौ मधघुमाधवपदयोरयनघटकतया सीरपरल्वमवग्चं वाच्यम्‌ सा वेशाखस्या- ararar at afew सम्बुध्यते इति wat रीदिया हषघटकतया तद्ृबुक्तामावाखायाः Arua असम्भवाचान्द्रवेशाखपरत्वम्‌ अवश्यं वाचखम्‌। ततश्च मधुश्च aay इति शर तौ अय्रनघटकतया मधघुमाधवपदख सौरपरलात्‌ तदेकवाक्रतया सा ANA TATA इति sat वैणाखपदख dite waAaalafa न्यायेन ग्र ल्येकवाक्यतया तचत्यरोहिणौपद्स्यागत्या Faqs अश्िन्यादिपरतलखावश्यक्लं

कथं चान्द्रे HANA: VHA |

प्रयमोऽष्यायः | ८9

याणिनिपुरस्कारः तस्यापि नवसु सौरेषु विशेषात्‌ माघपौषा- श्िनेषु fe तत्पुरस्कारः। चात्यन्तयोगव्याद्र्या वाच्यः सोऽपि सम्भवति एकस्याएव हि व्यक्तः कादाचित्कयोगे- नात्यन्तायोगव्याहच्या भवति विशेषणम्‌ यथा faewt परित्राजक इति awa दण्ड्यं एव करस्येनापि चि. दख्डेन चरिदर्डोल्युच्यते तु परिव्राजकान्तरम्‌। अन्यथा परित्राजकल्रसामान्यादटेकदर्डोऽपि रि दशर्डोल्यु च्यते चिदर्डी चै क- दण्ड इति ! अचर कस्याञ्धिचान्द्रव्यक्तौ नक्तच्रयोगा नास्त्येव | तेन aa नात्यन्तायोगव्याहत्तिरयोगादेव यस्याच्च योगः

# पाणिनिपुरस्कारः नतच्चेण युक्तः कालः सास्मिन्‌ पौणमासौति सूचदयानुसारंस मासयुक्तपौणमासौयौगः सौरणत्तौ सम्मवतील्यथैः | तदेव दशयति नवसु इत्यादि| तस्यापि तादृशयौगस्यापि नवसु का्तिकमागंशौषफारगुनचेचवेशःखज्यैष्टाषादट्श्रावणभादरेषु नवम सौरमासेषु अविशेषात्‌ अविशेषेण यौगप्रापैः माघपौषाथिनेषु तत्पुरस्कारः सौरेषु तेषु मासच्चयुक्तपौणमासौयोगः सम्भवति षड्टकेनावस्थानादिति शेषः सच योगः अव्यन्तायोमव्याहत्तयरा तदत्यन्ताभावाभावद्पयोग्यतया वाच्य इत्यथे; |

+ निषेधयति सीऽपि सम्भवतोति एकस्या एव व्यक्तरिति एवकारेण भित्रव्यक्तै- व्यवच्छेद; कादाचित्‌कयीगेन यदा कदाचित्‌ एकवारयौभेन अत्यन्ताय गव्यादत्या अ्रत्यन्त- यौ गाभावाभावसच्वेन भवति विशेषणमिति ्रभावविरहात्तत्वं awa: प्रतियौगिता इति सरणात्‌ तदव्यन्ताभावाभावख प्रतियौगिरूपतया विशेषेण भवतोति wa: | aa द्टान्- माह यथया िदणर्डौ परत्राजकः ख्व करस्येनापि चिदण्डेन करे दख्ड्त्रयधारणेन। एतेन fRewifa यौगिक saad तु परित्राजकान्तरमिति प्ररित्राजकसख faewifa संज्ञान विल्यधः। अन्यथा सेज्ञाखौकारे परित्राजकत्वसामान्यात्‌ प्रित्राजकव्वघम्मीव्लात्‌ एकदणर्डीऽपौति अपिकारात्‌ ewufeaisiy Fes) उच्यते उच्यतामित्यधैः तथाच एक-

aT ala aan

तत्रापि योगो नित्यो कादाचित्कः। चान्द्रत्नेकतामा- दायोचत इतिचेत्‌ न। मासान्तरोयचान्द्राव्यक्रावपि चान्द्रल्- विगशेषात्तत्पदवाचता स्यादिति बैगाखादिपदानामन्योऽन्- yaaa प्रसज्यत। मेषाद्यारव्प्रतिपदादिमासतयेकलत्वेनात्व- न्तायो गव्यात्तिरुच्यते इति चेत्‌ तहि भमेषादारव्त्वमाचे चान्द्र सौरव्यक्तोनामप्येकत्वात्‌। सौरेऽप्यत्यन्तायो गव्याहच्या विशेष- णत्वम्‌ अप्रतिहतम्‌ | बेणशाखादिप्रयोगविषयत्वे लोकसिद्ध हि पाणिनेरनुशासनम्‌। अन्यथा तिष्यन्त्रारव्धेषु सावनेषु चाविशे- षात्‌ सौोराणाच्च वेशाखादिपदप्रयोगविषयलवं चान्द्रस्येवा- विशिष्ट तममादे तदप्यविरुदम्‌ | faq विशखानक्तचयुक्ता मूणिमा कदाचिदस्मिन्मासि भवतोति वेशाखपदप्रत्तौ पाणिनि- पुरस्कारे वेणाखपदट्‌ावयवोपात्तस्य विशखायुक्तपूणिमायोगस्य प्रघत्तिनिमित्तत्वात्‌। कथमयौगिकतं पदावयवोपात्तस्य हि

~ -- = - ~ -- ~ ~~ ~ -------~

दग्डघारणात्‌ Test परिव्राजक इति। दर््प्ररिव्यागान्‌ अदर्डपरित्राजक इति शिटव्यवदहारविरीधः स्यादिति wa: | feet anew इति तथाच यद्यनयी; परि- व्राजकस्य संज्ञा दण्डघारौ चिदरोव्यच्तामिव्याप्रततीत्ति भावः aaa area जाससंज्ञकनर्चयोगस्यात्यन्ताभावः। तेन SAAT AI अयोगादटेव अव्यन्तायोगव्यात्रत्तिः नत्तचयोगसख अल्यत्ताभावाभावः। BAS चान्द्रव्यत्तौ यगः नकत्तचयोगः।

* चान्द्रलेनैकतामादायेति। ननु कसाञ्िच्वान्द्रव्यक्तौ ननतच्तयीगाभावेऽपि चान्द्र सासन्येतत्‌ Val चान्त सामान्यधम्म्ंण Aqsa ताटटश्म्ममादाय Asa गाभा- वैऽपि यौगिकल्सुच्यते इति aa) मासान्तरीयचान्द्रव्यक्तौ वैशाखभित्रज्यै्रूपचान््रव्यक्तौ

तत्पदवाच्ता वैशाखपदवाच्यता खात्‌ चान्द्रवरूपसामान्यधर्मेरेकयादिति भावः।

प्रथमोऽध्यायः | to

watafafaaaa यौगिकलवं सम्भवतीति बिदर्डी तिवत्‌ यथा चंकादशाध्यायाद्यपू्वैपक्ते खर्गकामनाया अत्यन्तायोगव्धाद््या विशेषणत्वेऽपि यौगिकलत्मेव खर्गकामपदस्यन रुदिः कल्पना-

* श्रन्ोऽन्यपय्यायलं प्रसज्यैत इति। तथाच यदि चान्द्रलरूपक्षामान्यधम्म एवं प्रयोजकः स्यात्‌ तदा ताटशसामान्यधस्मेमादाय anid! न्यैषप्र्यीयः खात्‌ ज्यैष्टोऽपि वेशाखपर्यायः स्यात्‌ एवमपरापरोऽपि अप्ररापरमास्पव्यायः स्यदिति भावः मेषाद्यार्. प्रतिपदादिमासतया भमैषादिस्यरव्यास्बशुक्गप्रतिपदादिदशणन्तमासतवेनैक्यमादाय अत्यन्ता यो गभ्याघ्न्तिः नच्तचयोगाव्यन्ताभावामावदूपयोग्वता उच्यते sag: | तहिं तादटशमासत- साम।न्यधम्ब्ंरेकवलमादाय अ्रयन्तायोगव्यात्रत्तिः तदल्यन्ताभावाभावरूपयोग्यताखीकारे BAY: मैराद्यारथकालौनचन्द्रश्षियाया अव्यभिचारिले चान्द्रसौरव्यक्तौनामप्यैकलात्‌ ततक्रिया- चटितचान्दरसौीरमासव्यक्तौनामयप्येव्यसम्मवादित्यथंः। सौरेऽव्यन्तायोगव्याहच्या श्रपरचान्द्र- वत्‌ सौरपि नत्तत्रयुक्तपौणमासीयोगालयन्ताभावाभावरूपयोग्यतासखछात्‌ विशेषणत्वं मासक - युक्तपौरमासोविशेषणत्वम्‌ अप्रतिहतम्‌ श्रविरुडं सौरमासस्येति शेषः पाखिनेरनुश्सनं मासर्चयुक्तपौखमासौयोगानुसरणम्‌ Bag तादशनुश्शसनाखौकारे तिष्यन्तरानुरण्धेषु सुष्छ वान्द्रेषु सावनेषु गौणचान्द्रेषु भ्रविशेषात्‌ विशेषाभावात्‌ चान््रस्येव चान्द्रे यथा वैशाखादिपदप्रयोमः तथा सौरेऽपौयथ्‌;ः, अस्मिन्‌ मासि भवतौति इतौ वैशाखपदप्रहत्तौ शाखजन्यशक्तिप्रतिपादितमुख्याथैवोधे पारणिनिम्‌चसाधितवेशखपदस्यावयवीपात्तस्य एक- enya तत्‌पुरस्कारस्य पाणिनिमासपदविशेषणलेन ग्रहौ तख प्रहत्तिनिसित्ततसाभावात्‌ अनियततया शक्यतावच्छैद कत्वस्याभावादित्यधैः | कथं यौगिकलत्वं मासखेति शेषः तथाच तिप्रसक्ताद्यनापाद्‌कनियतलघुधम्मिणि अवच्छेदकलत्वस्वौकारात्‌ कादाचित्कतेनानियततया प्रत्तिनिमित्तत्वाभावात्‌ मासख यौगिकत्सम्भव इति भावः। पदावयवोपात्तख एक- देशौभूतस् निय्तविशेषणलेन गटहौतख प्रहत्तिनिमित्तलेन शक्यतावच्छेदकधगमवखेन Wht.

wa भवति सिध्यतीति ara: | 12

£0 alafaqn

Heard: | wa व्यक्तयन्तरयोगं विनापि रथमकुव्वति watt

% ग्रौगिकपदस्य तिदण्डोतिवद्ुशान्तमभिधाय पनरशन्तयति याच ama: | एकाद भाष्याग्राद्यपूज्रपत्त जे मिनिन्यायग्रन्यीव्रैकाद्‌शाध्यायस्य प्रधमपादस्यपूच्रपचे म्वगक।म- नागरा अरव्यन्तायोगग्यात्रत्या अयन्तायोगस् भ्रव्यन्ताभावस्य व्यादच्या अभावेन श्ीगाचन्ता- भावाभावरूपयोगेन म्वगकामनाय। तिगरेषणलेऽपि पुर्षविशषण्तेऽपि। तथाच दभपौण- मासाभ्यां खगकामः पुरुषो यजेत इति विधौ पुरषविगेषणस्य स्वर्गकामपदसछ यौगिकत्वमेव a «fe: efenfa: 1 मीमांसकमते शक्तरतिरिक्तपदा्थतया कन्पनागौरवमैव भवतौति भावः

तयाच मीमांसादभनस्य एकादशाध्यायस्याद्राधिकरणं यथा

दशगरूणंमासयोः प्रधानानि आग्रेयादौनि. तेषां at: फलं श्ूयते,--'दशरपूणं मासाभ्यां म्बगेक्रामी aaa इति। सकि तेषां ada भवति, उत मदेन? इति। va चात्‌स्मास्यादिष्वपि द्रव्यम्‌|

‘aq नैवा at फनं 4 At, खगकामपदेन तावत्‌ पुरषीऽभिघौय्ते, खजेतेत्यनेनापि यागनिवरैत्तिः, तयोवकेन सम्बन्धः, केनेदानौं फलमुच्यते ? अनेनेव स्तगकामपरेनेयाह। (ननु पुरस्य श्रयं वक्ता खल्‌ कश्चित्‌ पुरुषः खरगकामी नामास्ति "ननु यख खगे कामः ससगकाम इतिः एतदरेवन जानौमः कखः सगे काम इति, एव हि खगकामः एवाष्ठर्गकामी भवति इति। “एवं afe कालीप- देशोऽयं भवति.-यदा सखगंकामस्तदा यजेत sf’) aaa कञित्‌ काल- विशेषोऽखि, afafaaaa खगकामः स्यात्‌. aay कालेषु ae कामा ्रनियमेन ya दन्ते! aaa कश्चित्‌ कालविरैषोऽनेन शक्यते व्यपदेष्टुम्‌ ‘ud afe नैवायं पुरुषी पः रशो नापि कालोष्देशः, किं खलु. फलकामो निमित्तं, सखयविषये कामै oma यनेत इति, यथा कपालै नटे यजेत इतिः। अस्य प्रचस्य सूत्ेणोव परिहार उक्तः,-“फल- कामो निमित्तमिति चैत्‌” (६।२।९) | “न fama’ (६।२ १०) इति | नित्यानि

अग्मिहोचादौनि कम्माणि, तानि यदि fafad विधीयन्ते, जिच्यत्मैषां faetia त्र

प्रयमोऽप्यायः।

पदेव दशेनादयौगिकत्वम्‌<। तदाह पाणिनिः धयोगप्रमाणे

निचयचोदना यावज्नौविकराद्या अपरध्यतते, farifa “aq a एष खगाल्लोकात्‌ च्यवते यी दशघृणनासवयाजौ सन्‌ पौणमासौम्‌ अमावास्यां वाऽतिपातयेत्‌" इलयेवमादौनि |

परिशेषात्‌ BHAGAT एवायम्‌ | (कथं पुनरनेन शक्यते फलं विधातुम्‌ ? तदुच्यते, qian asa’ इति यदि वा खगंकामौ यागायोपदिश्चते यथा 'लीहितीष्णौषाः' ; यदिवा यागः खगकामाय, यथा मलिनः स्नायात्‌, वुभु्तितोऽश्रीयात्‌ इति। ay यदि सखर्गकामः wat उपदिश्यते, उपदिष्टोऽपि ada, की fe पराये प्रथासमातिरटेत्‌ ? तथा कश्मचोदनाऽनथिकेव भवति, अथ यागः खगेकामार्थः, adisdt पुरुषस्ोपकरोति, तं पुरुषः सायन करोति इति; तथा कम्मचौदना अथेवतौ भवति। ्रपिच यागविधौ qqyq: परिग्टहोतो भविष्यति, सखगकामविघौ aaa: | तस्माद्यागः सखर्मकामसोप- कारकः। म्बगकानख अनेकत्तपरुग्रामात्रव्यादिलाभकरः, यदि पुचात्नाद्या- दौनामन्यतमं करोति, ततः स्गकामश्ब्दोऽविवकितार्थः पुरुषमाचवचनीो भवति; तथाच आनयं्तैव, अन्तरेणापि हि तद्वचनं पुस्षमाचमाख्यातादेव गम्यते | तस्मादू- यागात्‌ खगं भवति) ततरानेककग्यसच्रिपाते दश्पूण्मासादिषु भवति संश्यः,- fa त्चमैषां फलम्‌, sada? इति। किं प्राप्तम्‌ ?-मैदेन इति। fa कार- रम्‌ इमानि अब्रेयादोनि प्रधानानि परस्परानपेच्वाभिश्रोदनाभिः एधग्‌भूतानि उत्पत्रानि gata फलमाकाङ्कत्ति तत्‌सत्निघौ खगादिफलं saad भेदैनाकाङ्कि- तल्वादृभमेदैनेव सम्बध्यते | तस्मात्‌ प्रति प्रधानं फलभेद saa प्राप्तम्‌ |

* सब्वसां व्यक्तौ योगाभावेऽपि यखां wafer यौगेऽपि यौभिकलं मासख स्ादिव्याश््य निराकुरुते अथेत्यादि व्यक्तयन्तरयीगात्‌ विनापीति अन्या व्यक्तिः BAA अर योगं विना। तद्यौगौऽलि मासचयुक्त पौणमासौयोगोऽलि इति हेतौ तत्पुरस्कारः साखिन्‌ पौखमासौति पािनितू्ैण यौगिकलत्वसिद्धिः। मेषस्यसूर्व्यावयवायां मैषस्थरव्यारायासिदर्थः | तत्समानजातीयतया चान्द्रमासारखकारे सौरमास्सयाप्यारख- तथा अल्यन्तायोगव्याहच्या ताटृशपौणमासौयो गालयन्ताभावस्याभावेन विशेषणत्वे मासचं-

९२ कान विवेकं

तदभावेऽदणनं स्यात्‌” यौगिकस्य योगाभावै श्रप्रयोगः स्यात्‌ इत्यथः चाच्राप्रयोग इति यौगिकत्वं aa अतएव रथकरणस्येव नात्यन्तायोगव्याह्र्या विशेषणत्वमपोति कथं पाणिनिपुरस्कारः। कस्या्िचान्द्रव्यक्तो तद्योगो नास्तीति तत्पुरस्कार इति चेन्न मेषस्यस्य्यारव्धायां कस्याञ्चिच्ान्द्रव्यक्तो योगदणशेनादटेवं सौरस्यापि भमेषस्थादित्यारव्यत्रेन समानजातीय- तयाव्यन्तायोगव्याच्या विद्ेषण्त्वेन पाणिनिपुरस्कारविरो- धात्‌ | अतएव दोकितेन तत्पुरस्कारमभिधायापि तदपरि- तोषेण कारणान्तरभेवोकम्‌ | अथ सन्देहस्तथापि वाच्यसन्देदे यववराहादिखुतितो नेष्यते (१) “Al वेशाखस्यामावास्या या रोदिरा सम्पद्यत” इत्यन्तं तदपि दूषितम्‌ उभयोरपि ओौत- त्वात्‌ विपरीतो वा यावद्िशेषः। aurea arena

(१) श्तितोपभेष्यते इति afaered पाठः।

युक्तमौणमासौयोगख सौरमासविगेषणले इत्यथः रथकारपद सेव रथम्‌ कुर्वति रथः कारपदस् यथान यौगिकलरम्‌ |

मूचार खयं व्याकरोति यौगिकस्येव्यादि। चाच नद्यव इति हतौ यत uw योगाभावे यौगिकतवं रथकरणस्येव रथकारस्येव अत्यन्तायोगाभावेनापि विशैषणत्व- मिव्यथेः इति हेतौ यत एव पाशिनिपुरस्कारः अ्रतरवेत्यथः | यव्वरादवच्छरतितो नेष्यते इति | यवे वराहे यथा arsed नास्ति, तददचापि श्ुतितो वाच्यसन्देही इष्यते यतिं दशयति सा बेशखस्यामावाखा इल्यादौति। उभवौरपि ग्रौतलात्‌ चान्द्रसौरयो रुभयौरपि वाचखतायाः युतिप्रतिपादितलादिव्यथैः। एतदपि दूषितमिल्यकं तु; |

प्रथमोऽध्यायः | £2

मासाः सौराः सौताः। चन्द्रस aura एव परं Alar तदेवं भ्रूयसामनुरो्न सोरवचनतलमवधायते। पारिनिसतु प्रक्षतिप्रत्ययविभागकरणं सखरमानप्रयोजनकम्‌ | तदाह वात्तिककारपादाः | ^यदाथेस्य (१) विसंवादः प्रत्यक्चेणोपलभ्यते | स्वरसंस्कारमात्राथां तत्र स्यात्पाणिनिस्मृतिः 0” x faq मेषादिव्योपक्रान्तत्रोपाधिनम चान्द्रवेशणखी वाच्यः) मेषादित्यकाल एव सौरो वकेशाखः। तेन सौरावगमसापेक्तान

(१) यचाधेसखेति क्रचिदादश aie: |

[भी

* उभयत Var मासपदवाच्यमभिधाय विशेषसभिदधघाति विपरीतौ वा इतिः यावद्विशेष इति उच्यते इति शेषः। विशेषं दशयति भूयसामनुरोधैनेति | faasua- समवाये भूयसां सधम्य कत्वसिति न्यायादिति शेषः। सौरवचनलं सौरशक्तिः मासपदस्येति शेषः | प्रक्षतिप्रल्ययविभागकरणं सासिन्‌ पौरमासीति संक्तायामित्यादिमूचेशेति शेषः. > खरमाचप्रयोजक खरसंसतारमाचप्रयोजकं सखरस्यः सुस्कारविरेषः उदात्तानुदात्तभेदट- MAT तन्प्राचप्रयोजकं न. तु. वाच्त्वनिणयप्रयोजकम्‌ | whe तड्ितादययथख विसंवाद्‌ः बाधित्वं प्रयचेण प्र्यक्तादिप्रमाणेन अदिना शस््रपरिग्रहः। तेन क्लत्तिकादियोगः व्यभिचारस शस््रगम्यलेऽपि. adage: | खरस send: कचित्‌ संस्कारस्य पदसाघुतायाः सिद्धा ज्ञानाथम्‌ | अचर तडर्ाश्रये पाणिनिख्यतिः पाणिनिना विदहितप्र्ययाः |

+ सौरशतोौ लाघवं दश्रयति fadfa 1 मेषादिव्योपक्रान्तीपाधिना मैषस्यरव्यारम्ध- -श्क्तप्रतिपदादिदशंन्तलधम्बणः। मेषादिव्यकालः मैषस्रविकाल. एव सौरावगमः eta सौरज्ञानसापे्ता। नाग्टद्टौतविशेषणवदधविशष्ये चोपजायते इति न्यायादिति शेषः |

é8 कानलविवेक्र

चान्द्रावगतिजघन्या aid) aa afe मेषादिखसूर्ग्योप- क्रान्त वमेव | Witareaitaanrarfeaan fafanag उभ- यत्च qefafax | नेतत्‌ शुक्घप्रतिपदितरतिष्यारब्धेषु दरगे तरान्तेषु aad च्रिंगदहोराचकोऽतिप्रसङ्गात्‌। तेभ्यो व्यात्तं सौरद शणन्तचान्द्र मात्राभिधाने शक्तिभेदापत्तेः (१) सौर- वचनत्मेव-। तेन मेषभोगो यावत्कालं aurea: aurte- भोगावच्छटे ज्येष्ठादयः सौरा; | तचेकस्मिन्‌ वत्सरे राशिभोग-

(१) तेभ्यो aad सौरदशांन्चान्द्रमात्रानुमतं किच्चद्रूपसुपलभामदे। तस्मादुभ-

याभिधाने शक्तिमेदापत्तरिति आआदशदये पाठः|

+ चान्द्रावगतिरिति। तथाच प्रघमंपस्थितवात्‌ सौर एव सुच्यशचैचादिशृब्दवाच् say: | ननु तहिं सौरे शक्तिम्बीकारेऽपि भेषादिले मैषसखरवौ सौरवेशखेऽपि wee उपक्रान्तत्वम्‌ आरब्धत्वमेव सौरचान्द्रयोरिति हत्तिलं aay: वैशखादिप्रहत्तः वेशाखादि- धद शततारेकं निमित्तं कारणमस्त॒। उभय qaafafa तथाच उभयचर सौरे चान्द्रे सासपदं सुख्यमिति ara: |

+ दूषयति नेतदिति। शक्घप्रतिपदितरतिष्यारणग्ेषु दशंतरान्तेषु तथाच यदि सू्यंषारखअत्वमैकं निमित्तं सयात्‌ श्क्तपदितरतिष्यारग्धेषु दगेतरान्तेषु प्रतिपदन्तेषु यत्किंचित्‌ चिंशत्तिथ्वात्मकतियिचान्दरेषु sag: एवं चिंशददोराचामकसौरसावनेषु ्रतिप्रसङ्गा- दतिव्यापेरिलयथः वयाशरुतन्तु सङ्गच्छते। वैशाखा दिप्रहत्ते रित्युक्त ताटशमासयौरवेशाखादि- संज्ञाविरहादतिप्रसङ्गाप्रसक्तेः। aaaa शृक्तपदितरतिष्यारब्धेषु ज्लणप्रतिपत्तिथ्वारश्ेषु दट्शंतरान्तेषु पौखमास्यन्तेषु गौखचान्द्रवैशाख।!दिषु अतिप्रसक्तेरिव्यथः। quasar पूर्व्वोक्तदोषमात्रं साघौयः। वेभ्यो व्याहत्तं गौखचान्द्रादिभ्यो व्याहत्तं सौरदर्णन्तचान््र- माचानुमतमितिन नहीत्यथंः। शक्तिभेदापत्तेः नानाशक्तिकल्पनापत्तेः सौरवचनत्व- सेवेति तथाच वेशखादिपदं सौरमा्रशक्तमिति ara: |

प्रयमोऽध्यायः) ९५

स्वा्च्यभावात्‌ नाधिमासोऽचानुगतं किञिद्रूपसुपलभामद। तस्पात्‌ उभयविधाने मलिम्तुचो दिराषाटादिकं चान्द्रस्तु गौणः। तथापि datfafafsa दिराषाटादिकन्नास्ति | यथा ब्रह्मगुप्तः मेषगरविसंक्रान्तिः शशिमासे भवति aaa aa: (१) ud वेशखाद्या छषादिसंक्रान्तियोरीन vata वत्सरे मेषादिसंक्रान्तिरात्ता भवति। तेनापि मासा- afa:| अतोऽस्मिन्‌ वचने मेवगरविसंकान््यादिपदानि मीनायुप- क्रान्तलचणानि। मीनादयुपक्रान्तेष्वेव चान्द्रेषु भेषादिसंक्रान्ते- निंयतल्लात्‌। अतरएवोपक्रान्तलक्षणाया पुपक्रान्तत्वस्य गौख- वेशाखादिपदप्रहत्ताविदं प्रमाणम्‌ | यथा-

^एकसंज्नौ यदा मासौ स्यातां संवत्सरे कचित्‌ |

aata पिटका्यीणि देवकार्याणि चोत्तरे WP

(९) away इति क्चिदादश्र पाठः|

x उपसंहरति तेनेति | मैषभोगी यावत्कालं यावत्कोालमेव Rawat भवति | वैशाखः| तथाच सैषरस्यरविभोगकालो वेशख इयथः | राशिभोगस्य एकराशििभोगसखं ऋत्त्तद्रभावात्‌ वारदयासम्म्वात्‌। नाधिमासः afaaa: dita इति शेषः| दिराषाटादिकमिति। -तथाच सौरमासखः ददिराषाटादिलं सम्वतौति भावरः तदा कौऽपिसास इत्यत AIS VTA गौणः तथाच Tua चान्द्रः अधिकौ मासः कदाचिद्भवितुमहतीति भावः। संक्रान्तिचिङ्किते सौरे मासि संक्रान्या सौर उच्यते इति स्मरणात्‌ |

प्राचीनब्रह्मगुपघमासलत्तणं दशयति तथा ब्रह्मगुप्त इति aaa इत्यादि यच

aime मुख्यचान्द्रे मासि मैषगरविसंक्रान्तिः मीनतो मैषराभौ रविसच्चारो भवतिस

कालनविवेक्र

तेदनामा मुख्यचान्द्रमासौ HAMA: | एषं यत्र यच मुग्यचान्द्रसासि हषादिगाभौ रवि- aad? भदति चान्द्रवैशाखादिभवति। होति भाव्या परौनःपुनैन एकश्िन्‌ ङष।दिमीनपयव्यत्तसौरसं वत्सरे मषादिसंक्रात्तिनंह्ि भवति। तथाच ग्ववक्रातिचारा- भावात्‌ मैषादिमोनपव्यनेषु stenting ययाक्रमसेव Bat भवति लेक्िन्‌ संवत्सरे ya: पुनमेषादिसंक्रात्तिभतितुमहतौति भावः| तेन wa सौरमामाहत्तिः नैकसंज्नकमासदयम्‌ | अस्मिन्‌ वचनेब्रह्मगृुप्तलक्शं मैषगरविसंक्रान्यादिपदानि मेषगत- रविसंक्रान्ति; avedsi तानि aaa मौनाद्युपक्रानत्तलक्तणानि मौनादिस्थरव्यारूध- लचणानि शशिमासपदानौयथै; मोन।द्रपक्नान्तंषु मौनादिस्थरन्यारब्धेष्ित्य्थः। यत एव सौनाद्युपक्रान्तादौ नियतत्वम्‌ अतणएदेयथः। उपक्रात्तलच्तणायां सेषादिराशिस्थरव्या- waa शशिमासलत्तणायामित्यथः। उपक्रान्तत्रस्य मेषादिस्थरव्यारब्यलषूपधस्मसख गौणवेशाखादिपदप्रवत्तौ गौखवेशाख।दिपदजन्यवोघविषयतावन्छेदफले इदं ब्रह्मगुप्त लत्तणं प्रमाणम्‌ | तथाच शशिमास।(निद्ततया नियतसूपेश गेषादिरविमंक्रान्तेम्तचासमभ- वात्‌ मौनादिख्थरव्यारब्धत्वेन शशमाखौ विशेषणौोयः। ततश्च नाग्टहौतविशेषणा बङ्धि- विशेष्ये चोपजायते दति न्यायात्‌ मौीनादिराश्स्यरविकालस्योपस्थितौ aa शक्ताव. च्छैदकत्वकन्यनालाघवेन चेतादिपदख शक्यव्सिदौ मौनादिस्थरव्यारख्लत्ख गुर्धन्यतया तच शक्यतावच्छैदकत्वकन्पनाया अन्याघ्यलात्‌ सुतरां लच्यतावच्छेदकत्वकन्पनं ससुचित- सिति भावः एकसंज्ञौ एकनामानौ मासौ मलमासणुदमासौ क्रचित्‌ माघवादिषट्‌कमध्ये तच तयौराद्यमासे मलमासात्‌ yarw तु एकसंज्नमासयोः प्रथममास मश- मासरूपे पिदटकार्ग्याणौति कषणपक्तकाय्यमारपरं टवकार्य्यासौतति शक्तपक्तकायव्यपरम्‌। तथाच HAAG क्म क्णपच्चोदितच् यत्‌| तत्‌ कत्तेव्यं पृव्वमासै शुक्तपच्चीदितं परे॥ aaa पिदकाय्यपदं प्रेतकाव्यपरम्‌ | तथाच fant सलिनं मासं प्रेतानान्तु हिताय दति वचनं पूव्मैमासप्ररं यथाश्रतमलमासरूपपूल्वमासपरम्‌ हेमाद्विन्‌ घरिभिर्दिवसैमासः कथितो बादरायरेः। देवकार्याणि पून्वेऽस्मिन्‌ पिठकाय्यांखि चोभयोरिति वचनमधिकं लिखिता एवमादौनि मलमासे देवकाय्यपिदठकाथ्यप्रतिपाद्कानि

वचनानि श्रावण्छकटैवकाय्यपिदकाव्यविषय्ाणि द्रषटव्यानौति व्याख्यातवान्‌ |

प्रघमोऽष्यायः। &

तथा ज्योतिःशास्वम्‌ | “दिराषाद्‌ दिराद्यम्‌” इति। संक्रा न्तेरनात्ततया मासदयस्येकनामतानुपपत्तरेकराशिष्यतु सये ऽधिमासे प्रतिपदादिटशणन्तस्य मासदयस्योपक्रान्ततया भवति समाननामत्वम्‌। तनिर्हेशाथंभेव संक्रान्तिषदं भ्रूयसामनुरोधेन वा सुख्याथेमेव ब्रह्मगु्वचनं बणयिष्यामः। मेषाद्युपक्रान्ततं ae गौणत्वं चान्द्रे गौणवेशाखादिपदप्रहत्तौ निमित्तं वाच्यं afeat निमित्तान्तरादधिमासयोरेकनामलानु पपत्तेः अत एवाधिमासस्य परभरूतमासेन ae षष्टिदिनेनेकमासत्रमेकत्रोप- क्रान्तत्रसास्यात्‌ तु पूर्व्वेण | संक्रान्तेसतु निमित्तत्वे मल मासस्य संक्रान्तिशन्यल्रात्‌ gata तद्योगात्‌ कचि-

# दिराषाद़े मलमासि। BETA: एकनामकसङ्गानेः भ्रनाहत्ततया पुनःप्राप्त- सम्भवेन | मासदयद्य सौ रमासदयख | प्रतिपदादिद्णन्तख सुख्यचान्रखय | समाननाम- fafa) तथाच मलमासे चान्द्रमासस्य सङ्ान्तिशन्यलात्‌ यच कछएचतुदश्यां सेषसङ्ान्तिः तत्परतः शुक्तप्रतिपदि तषसङ्ान्तिः तच प्रथमचान्द्रमासस्य खाव्यवह्ितमेषस्थर. व्यारग्धतया वेशाखत्वम्‌ | एवं प्रतिपदि इषसङ्कान्तैः तदादिद्ण॑न्तक्पचान््रमासस्यामि मैषस्थरव्यारम्धतया वंशाखलवं सुतरां समाननामलरसिद्धिरिति भावः मैषादयुपक्रान्ततव मेषस्थ रव्यारब्धत्वम्‌ | गौ णवेशाखखादिपदप्रहत्तौ गौ णवैशाखादिपदप्रथोगे | तदिना मेषा- द्युपक्रान्तत्वख निसित्तलाखौकारं | अधिमासयोः मलमासगुद्धमासरुपेकनामकचान्दरमास- यर | अतएव चान्दरमासयोरेकनामलादेव | ufefera षट्टितिधिभिरिव्यथैः। एक. मासत्भिवि। तथाच षश्चादिदिवसैमीसः कथितौ बादरायरैरिति। एकचोपक्रान्तत्र- साम्यात्‌ एकराश्िखरन्यारग्धलेन उभयोरेवाभिन्रलच्णाक्रान्ल्वात्‌। नतु Faw मल्‌- मासात्‌ पृन्बसासमादाय तेन ae -षटटिदिनेनेकमासलम्‌ |

13

कानविवेकर

दप्यत्र विशेत्‌ | उभयचर वा प्रविग्रोदविशेषात्‌ | यद्यपि ufa- पदितरतिष्यारब्यानां दर्गतरतिधिस्षमाप्यानामपि गशगिमासे- नोपादानं भवति, aatfa—

‘anlenurefidnferag सावनो मासः।

रविसंक्रान्तिषु fas: सौरोऽपि निगद्यते ॥” परतिष्यन्तरारव्धपूव्वतिधिसमापनोयमाचस्य चान्द्रत्वात्‌ चिंश- ्तिथिकथान्द्र इति वक्तव्ये यदहशंदयाक्रान्तक्रोडीक्षतमाच्रस्य कत्तंनं तद्रैगणाखादिपदानां तथाविधमासनामत्वज्नञापनाये तस्यानन्यप्रयोजनत्वात्‌ शशिमासमग्रहणे वंशाखादिष्षटमासेषु

~ = = यन -----~-~ ` ` कय~ --- ~~ a

# सौरमासखय मलमासत्वं खण्डयति सङ्गन्ते्त fafana Meaafafana आदि्यराश्रिभोगेन सौरी मासः प्रकौत्तित इति वचनेनादिद्येकराशिभीगावन्छित्र- करालस्य सौरमासलात्‌ HAAG सङ्ातिश॒न्यत्वात्‌ |

अरमावास्यादयं यच रविसङ्न्तिविज्जितम्‌। मलमासः विज्ञेयो विष्णः खपिति aad |

श्त्यादिवचनात्‌ पृव्वोपरयोख्च तद्योगात्‌ शडाश्डमास्योः सङ्ान्तियोगात्‌ अव सौरमासे, विग्रेत्‌ सौरमासस् मलमासत्वं भवेत्‌ say: यदि स्रीक्रियते तद्‌ भविभरोप्रात्‌ उभयत्र शङ्ाशुद्धयीः उभयोरपि मलमासत्वं भवेत्‌ |

ननु चान्द्रभासषस्य मलमासवे-

एका fare: कापि तदादिभूता fafaamasta विधिप्रवन्ः। मासः धन्द्रस्तिधिनान्नियः सात्‌ चन्द्रौ कलां प्राप्य सदा wat: |

द्रति वचनेन टिथिचान्द्रस्यापि चान््रनामत्कथयनात्‌ तस्यापि मलमासव्वं सादिव्या-

naa यद्यपि प्रतिपदितर्तिध्यारस्ानासिल्यादि। हितौीयाद्यादिप्रतिपदाद्यन्ानां तिधि-

चान्द्रमासानासिव्ययः।

= अकी 5 3

प्रथमोऽध्यायः |

प्रतिवल्छरं षडधिमासा भवैयुःॐ तथाहि दितोयायां मेष- संक्रान्तौ तदनन्तरितलतीयारब्धस्य दितीयान्तस्य ठलतोयाया- aqui वा हषसंक्रान्तौ मलमासत्वं स्यात्‌ संक्रान्तिशृन्यत्वात्‌ | ततः पञ्चम्यासुपक्रम्य चतुष्यन्तस्य सप्तमोषष्ठणोरन्यत्र सिधुन- संक्रान्तौ मलमसत्मिति। भेषाद्युपक्रान्तेषु प्रतिपदुपक्रमः दर्णान्तेषु चान्द्रेषु गौणा दति सिम्‌ | अतएव ब्रह्माण्ड पुराणम्‌ | “aul मुद्ध त्ता †` दिवसा निशाः waa कत्स्रगशः | मासाः संवत्सराश्चेव ऋतवोऽथ युगानि च), तदादित्याहते wat कालसंख्या विदयते ॥”

* serait fafaaree मलमासत्वं खण्डयति तथापौव्यादि | antes fa दर्थादनन्तरं प्क्प्रतिपदमारभ्य ealaare इव्यर्थः | HIT FADIA AT | चन्द्रमाः HUTA Fay as युज्यते | सत्रिकर्षादयारभ्य सत्रिकषमथापरम्‌। चन्द्र कयो्वधेमांसशरान्द्र इत्यभिधौयते fanfeaaa इति wa दिवसपदं तिथिपरं सौरदिनपरमपि तेन सौरसावन- श्ान्द्रसावनश्च लभ्येते | रविसंक्रान्तिचिङः भादिलयेकराशिभीगावच्छित्रः कालः सौरमासः। प्ररतिष्यन्तरारग्धपूव्यतिधिसमापनीयमाचस दितौग्रादयारयप्रतिपदाद्यततमासमाचस्येत्ययंः | ट्शदयान्तक्रोडौलतमाचरस्य शक्तप्रतिप्दादिदशनलमाचयय | षडधिमासा भवेयुः मलमास Wea भवैदित्यथं; | तदैव दशयति तवाहोति | fedlarat avagie) तदनन्रितदतौयारम्स्म

१०० कान्विवेकं

तथा ARTA: | “चेचसिताटेरुदयाद्वानोदिंनमासा वषेंयुगकल्याः | रूथ्यादौ ARTA समं प्रत्ता दिनेऽकस्य wu” सन्तु वा चान्दरेव्वपि वंशणाखादयोः मुख्याः तथाहि साक्षात्‌ ेणाखपदस्व Farag चान्द प्रयोगदशनम्‌ faa तत्‌। माघा- दिपदानाञ्च बहनामेव तौ Maa प्रतीयते किन्तु पर्व्यीय- सुखेन साक्षात्‌ | तेनैकं सान्तात्तन बलवदपरच्च भूयसेन | तथैकमल्यत्वाच दुव्वेलम्‌ अन्यच्च व्यवधानादिति.। दयोरपिः

a ~ ~ = -~--------------- ~~~ -~- - ~~~ ~~~

दितोयान्तख् तथाच यच शक्गहितोयायां मैषसडान्तिः ayegifaa शुक्तप्रति- पदि तत्र तदुत्तरारब्धशुक्तटतौय्रादि-शक्तदितोयान्ततिंशत्तिथिप्रचयक्पस्य कस्यचित्‌ तिधि-चान्द्रमासख मध्ये रविसङ्ान््यभावात्‌ मासो मलमारो भवितुमदंति। एवं यच gauge मिथुनसङ्ान्तिः ककंटसङ्गान्तिस्तु aguisaediqai «gut वा तच तदुत्तरश्क्तपश्चम्यादि-णक्तचतुध्यन्तचिंशत्तियिप्रचयद्पख कस्यचित्‌; fafa- eae रविसङड्ात्तिशन्यलात्‌ मलमासलापत्तिरपि भवितुमहंति। vider ख्म्यादि-षष्टवन्मासख दशम्फादि-नवम्यन्तमाससख दादश्यादि-एकादश्यनत्तमासख पौण- मास्यादि-चतुर््श्यन्तमासख्यापि मलमासल भवितुमरहंति इत्येवम्‌ षट॒तियिचान्द्रमासाः अधिमासाः भवेयुः इति वत्तलाघंः। मेषादयुपक्रान्तेषु प्रतिपदुपक्रमदर्णन्तेषु मेषस्- रव्यारब्धप्रतिपदादिदर्शान्तेषु। गौणाः वेशाखादयः मासा इति शषः) यतणएव वैणाखादयः सौरे Far चान्द्रे गौणा अतणएवेल्ययः चखा इतिः विंशत्कलाङूपा | सुदतीः दिवसस्य पञ्दशभागाः | तथाचामरः। “श्ररटाद्‌शनिमेषास्त काष्टाः विंशत्त ताः कलाः |

aia विशत्‌ waa q सुद्रत्तों दादशस्ियाम्‌ tl”

Eee eee _

व्रघमोऽध्यायः) १०१

तुन्यत्वावधारणेन विनिगमनाप्रमाणाभावात्‌ उभयत्र शक्तिरक्ता- दिपदानामिव विनिगमनाप्रमाणाभावात्‌ अनेकशक्तिस्वीकारः तदस्तु तावदेकान्ततञा नद्धवचनत्वं निज्ञौपनोयम्‌ | सौरवचनलं तावत्सिब॑॑ चान्द्रस्य तु सुख्याथेतवेऽपीखष्ठितपूव्वकमीषितप्रतीति- aqe | सौरमेषादिभोगाबगमपूव्व कत्वाचान्द्रवैश्ाखादयवगमस्य जघन्यतया waa माघादिपटेभ्यः सौराणशामेव शोपघ्रावगमः। अतएव “ara मासि चतुर््यान्तु वरमाराध्य धियम्‌ | पच्चस्यां कुन्दकुसुमेः पूजा कार्यां aes il” पुराणस्य | तथा भविष्ये | “ara मासि ठतोयायां गुडस्य लवणस्य | दानं खेयस्करं राजन्‌ स््रोणाञ्च पुरुषस्य ॥* मव्छपुराणे | “यस्मान्मन्वन्तरस्यादौ रथानापुदिंवाकराः माघमासस्य सप्तम्यां तस्मात्छात्‌ रथसप्मी |)”

» आदित्यारते सूय्यसखस्बन्ध. विना चैच्रसितादैः चैचशुक्तप्रतिपदः। भानीरुदयात्‌ सव्यो दयमारभ्य Ala गणनायाम्‌ भानीरुदयात्‌ अर्कस्य दिने इल्युपादानात्‌ दिन- मासवत्सरादौनां सौरत्वभिति ग्रयकत्तराश्यः। यतावेव सा वैशखखामावाखा sarfe- शुलावेव wat तपश्च तपखश्च शैशिराहतुरिलयादिश्रतौ। एवं awed साचात्तेन खुतौ साक्तात्‌ वेशाखपदनिदेशेन अपरं सौरार्थलन्तु yada aad} पर्याय हारा माघरादौनां निदंशेन बलवदिति अनुसङ्नान्यः। व्यवघानादिति दुभ्भलमिति

१०२ कान विवेके

तथा स्मृतिससु चये |

^स्य्यग्रहगतुल्या fe gat माघस्य सप्तमो |

अरुणोदयवेलायां at Ald महाफलम्‌

माघे मासि सिते पत्ते सप्तमो कोटिभास्करा

तस्यां ख्रानाष्यदानाभ्यामाग्रुरारोग्यसम्पदः ॥” दूत्यादिवचनविदितवरचतुथीं ग्रोपञ्चमोशमाघोसप्तमोनां मकरस्य aa एव नित्यं निव्विवादः परिग्रहः। चान्द्रमा्रवचनत्वे तु कथमनुत्करषः। तुल्यवदुभयवचनत्वे वा सौरपरिग्रहे किं प्रमा- णम्‌ | अतएव etfada नायमर्थो विष्टः कषटल्वात्‌ | नच

भनुसङ्गनान्वयः। निर्लोपनौयं सव्वतोभावेन खण्डयितं यौग्यम्‌ | इंख्ितपृव्व॑कं niafaey shad तदेव qa ae |

a सौरमेषादिभीगावगमपूव्वकल्वादित्यादि। तथाच चान्द्रस्य सख्या्त्वेऽपि सुख्यार्थत्वसखौ कारऽपि ईख्ितप्रतौतौ यथा दंखितज्ञानं पूव्वसपेचते तथा चान््रप्रतौतौ सूव्यसम्बन्धिमेषादिराथिभोगन्नानं पूव्वमपेचते तथा मैषादिराश्िख रविप्रार-शक्त- प्रतिपदादिट्‌ शान्तत्वमिति चान्द्रवेशखादिलचरे चान्द्रक्ञानख सौरज्ञानसापेचतया मेषादि- राशिम्धरविकत्वभिति सौरमास्लचणस्य लघुतया शक्य तावच्छेद कत्वलाघवेन सौरशक्तिः वैशखादौनां प्रतोयते इति भावः। अतएव मास्पदख सौरं शक्तिखौकारादेव | वर agal वरदाचतु्थौ | तथाचायं वचनाथः। are मासि ager वरं वरदां दुर्गाम्‌ आराध्य पञ्चम्यां पयं प्राप्य सख्ये FTTH: पूजा काय्या। अतएव भविष्योत्तरे माचण्क्तपत्तमधिलव्य-

“चतुथं वरदा नाम तस्यां गौरौ सुपूजिता | सौभाग्यमतुलं कुय्यात्‌ पञ्चम्यां ग्रौरपि faq i”

प्रथमोऽध्यायः | १०३

“दिराषाट्क्रिया तावद्‌यावदिष्णोः प्रबोधनम्‌ | विबुद्धे तु हरौ काय्याः सव्यगल्येतराः क्रियाः 0” अनेन faqs हरौ qauat: aafaarna योगनिट्रास्ये चान्द्रेण कत्तव्यताविधिः। शयनाव्रथति चान्द्रस्य विरोधा

i

eG Ty re eh -------------------~ ~--.

कथमनुत्कषः उत्कर्षाभावः। तुल्यवदुभयवचनतवे चान्द्रे सौरे उभयच qa- वच्छक्तिस्वौकारे। सौरपरिग्रहे सौरमाचगशक्तिप्ररिग्रडे किं प्रमाणम्‌ प्रमाणं aay: | भतणएव सौरशक्तौ प्रमाणलाभावादव। भ्रयमथयः सौराथः; fawe: परिल्यक्तः Maa इत्यथः Heal तत्साधने कटसाध्यत्वात्‌ तथाच दीक्षितेन चान्द्र एव मासपदशक्तिः qina सौरे sfa भावः| दिराषाद्क्रिया चन्द्रेण क्रिया सौरे दिराषाद्त्रासम्भवात्‌। यावद्विष्णीः प्रबोधनं इरेरल्यानपय्यन्तसिति यावत्‌| विवृद्धे जागरिते सूय्यगल्या सरण | तथाच Fane यथागरुतार्थपरतामादाय क्रमेण व्यभिचारं दरयति उपाक त्यादि | यौगनिद्रास्ये इरिशयनमध्ये। चन्द्रेण कततव्यताविपि; चान्द्रस।सेन चातुकाख- व्रतादेः कतन्त॑व्यताविधिः। तथाच व्राहपुराणम्‌ | भाषाद्शुक्तदादण्यां पौणमाध्ामयापिवा। चातुम्धाखत्रतारम्भं कुर्य्यात्‌ ककटसंक्रमे। तद्भावे तुला कोऽपि way नियमं व्रती | कात्तिकशक्ञदा दश्यां विधिवत्‌ aq समाचरेत्‌ महाभारते | चतुधापि fe ada चातुख्धाखत्रतं ac: | कार्तिक्यां THIS तु दादश्यां तत्‌ समापयेत्‌ यदयप्यत्र चातुस्माय्यत्रते दादश्यां पौणमास्याम्‌ आ्रारभ्मपते saa विध्यौ: चान्द्र fafeae सन्मवति नापरस्य कक्टसंक्रान्तितुलाकारब्योः waa सौरविदितत्दमेव, तथापि का्तिंकथक्गदादश्यां समापनोत्तीः समासिकालमादायैव तव्पद्गतिरिति ara: |

९०४ काननविवेकरं

aa aaa सौरस्य ग्रहणं aay, यतः गयितैऽप्युपाकश्-रोडिरव- टमो-खरवणादादशो-हरितालिकाचतुर्थी सुखराचिप्रशतीनां सौर- नियमस्य esata | faqe तु हरौ वद्क्त्सवार्थंच्चान्द्रनियम- दशनात्‌ | तथोत्तरत्रिकाधिमासे आगामिवत्सरे कर्कटे शयिते

er ee

* शयनात्‌ प्रति aime विरीधाचेति। आगामिनि तदा ay कुलौरे माधवः स्पेत्‌ इति वचनात्‌ इति शेषः| ततःप्रषति शयनान्‌ uta इ^रभयनमारभ्य इत्यध; | अत उपाकम्म वेदारम्भवेदसमापमनामकं aay गोद्िण्यरमौी aaedtaaq: हरि alfanragqa सिंहसम्बण्िनौ gaagqal, सुखर।चिका कात्िकसमन्बखिप्रतिपद्‌ |

तथाच स्मतिससुचये |

उपाकमौ तु BI ककटस्ये दिवाकर | इसन श॒क्तपस्चम्यां Baw वणेन च| अपरमाडइ WI: | सिंहे रवौ yaa aes faatefe: | छन्दोगा मिलिताः quay: waacuifaare विष्य) त्तरे | सिंहराशिगते aa गगने जलदाकुलै | मासि भाद्रपटेऽधश्म्यां क्णपत्तेऽईराचके | MMF त्रषराशिस्थे aqz रोदिणोयुते। वसुद्‌वेन CAMIAT जातो जनाः खदम्‌ || एकेनेवीपवासैन क्रतेन कुरुनन्दन | सपजन्यकततात्‌ पापात्‌ मुच्यते नाच संशयः | अथ गरवरटाद्वादणशौ भविष्योत्तर। मासि भाद्रपदे शक्ता दादशौ ्वणान्विता।

मष्टती FEAT नेथा उपवासे मषाफला

व्रथमोऽष्यायः। १०१५

भगवति Raat शक्रदुरगाविष्णुलानानां सिंह कन्यातुलासेव दशं- नात्‌ शयिते faqs हरौ मन्वन्तरादितिथोनां विहितत्वात्‌

इति भाद्रपदे सिंच्स्यरवौ dies इव्यथः शृक्तदादण्यां खवणनच्तचे तदुत्तर पौणमास्यां गतभिषापून्व॑माद्रपदपादचयान्यतरावस्छिते we सिंहस्थे रवावेव सप्तमराण्य- स्थानात्‌ पौणमासौ सम्भवति ककटस्े qe कन्धास्थे वा घन्योपान्यौ विभौ ज्नेया- वित्यादिवचनात्‌ सास्मिन्‌ पीगमासौति संज्ञायामिति पाणिनिसूचाचच तच शुक्तदादश्यां -अवणनन्लचं सम्मवति। fae गते दिनकरे सितचार्पत्े र्य्याद्यपादश्तुपगच्छति 4 शशाः | ‘sfava चिदिवसन्दिरहन्दवन्यी याम्याङ्गती निशि निषौदति वजपाणिरिव्यादि | तुलाराशिगते aa भमावास्यां नराधिप | wal टवान्‌ पितुन्‌ भक्तया संपूज्याथ प्रणस्य च| क्त्वा वु पाञ्णश्राङं दधिचौर्गुडादिभिः। ततीोऽपराक्समये घोषयत्रगरे वरप: | eal: संपज्यतां लोका उल्काभिश्चाभिवेश्वतार्मिवयादि | तथाच wa हरिशयनमध्यकरणौयोपाकम्मादी सौरदशनात्‌ Tae चान्द्रेण दंव्यताविधिनं sea इति भावः| asad चान्द्रनियमदर्भनादिति। तथाच कन्दपुरागे | फार्गुन्या; पृष्वती विप्रा शतर्दश्यां निशासुखे | asad प्रकुव्वौँत दौोलमण्डपपृष्वतः

RTM, फाल्गनसम्बन्धिपौर्यमास्याः। अच फार्गुनसम्बस्िपौयमास्सवगतेष्ान््रलं | | » उत्तरचिकाधिमासै श्रावणादिमास्चयमध्ये मलमाठपाते श्रागानिवच्सरं इति | याच खावणादौ मलमासपातै तच्वामाटे रिशयनस्य जातत्वात्‌ मलमासात्‌ परं [सृत्रद्धौ भागगासिवषें areas: Hae एव सौरश्रावण एव समरवबोति भावः| 14

१०६ काम्नविवेके

सौरचान्द्रयोरन्यतरावधारणं स्यात्‌ तस्मात्‌ सौर एव मुख्य- त्वात्‌ अनुत्कषेः कर्मणाम्‌ | तेनैतदपि वचनं यथोक्कन्यायबनल- वत््वेनेव वणनोयम्‌ | तेनाशोकाष्टमोमदनोत्सवमदनभच्निका- दोनामपि सौरेष्वेव चैचादित्यविधिः सिध्यति। देवशयनादौ तु जघन्यचान्द्रपरिग्रहे सप्रपञ्चं प्रमाणं वणेयिष्यामः। तस्मात्‌ सोरो वेणाखादिसुख्यो जघन्यश्चान्द्र इति स्थितम्‌ | सा वैशा-

eee

== ~ ~~

तथाच TAA | कन्धासिंहकुलोरषु यदा दभेदयं भवेत्‌ | आगामिनि तदा वषं कुलीरे माधवः स्वपेत्‌ magi विधानां शक्र ल्यानदुर्गोँत्छवविष्णप्रकोधानानिव्ययः। सिंहकन्यातुलासु ययाक्रमं fa? wala कन्यायां सौराञशिनेदुर्गोत्सवः तुलायां सौरका्तिंके हरेरल्यानच्च | तथाच पूव्वैवत्सरे ग्रावणादिषिके मलमासपाते श्रागासिनि वत्सरे ककटे इरिशयनवत्‌ fat शक्रोलयानख कन्यायां दुर्गोत्सवस्य तुलायां ररुत्यानस्य चावश्यम्भाव इति भावः| शयिते हरिगयनमध्ये faag हरेरुलयानादूं मन्वन्तरादितिथौनां विहितत्वात्‌ शयनमध्ये WITT कछणाटमी भाद्रख ada भाखिनशुक्गनवमौ कात्तिकश्क्ञदादभौ मन्वन्तरादि- लेन fafaaqeaald लभ्यते WITS Vases लभ्यते | x सौरचान्द्रयोरन्यतरए्वधारणमिति खावणकणारमौ भाद्रटेतीयाचिनशरुक्लनव- म्यादयसिधयः fa सौरमाससब्बश्धिन्यः उतवा चान््रमाससम्बन्धिन्यः एकतरावधारणंन स्यात्‌ तस्मादिति तस्मात्‌ उभयोः श्रुतिसिङडतया उभयत्र शक्तिप्रसत्तो प्रागुक्तयुकतेः सौरे सुख्यलात्‌ मासपदस्येति शषः | + अनुत्कषं; क्यशामिति। तथाच wfea पिले srefaefaatte- वचनात्‌ कर्मणाम्‌ MAH चान्द्रे मासपदशक्तिनिणय इति भावः| एतदपि वचनं दिराषादट्क्रिया तावदित्यादिवचनम्‌ | t यथोक्तन्यायवलव्वेनेति | उक्तन्यायमनतिक्रम्य सौरशक्तिनियावकयुक्तिसनतिक्रम्य इत्यथे | तस्य बलवन्‌ |

प्रथमोऽध्यायः | १०७

खस्यामावास्या इत्य तु सुख्यस्यान्वयाभावात्‌ जघन्यस्यापि चान्द्रस्य परिग्रह इति aang सौरसावननाक्षत्रचान्द्रेषु चिं शहुणितषष्टिनादयवच्छिन्रकालरूपतया† सर्वत्र वत्तमानो

उपसंहरति तेनेति अशोकारटमो are | मौने मधौ gard अशोकाख्यां तथाश्मौम्‌ | पिबेदशोककलिकाः सायाल्लोददिल्यवारिणि॥ मद्नोत्सवः भविष्ये | SATHANA दमनं मदनात्मकम्‌ | क्त्वा पूज्य विधिवत्‌ वीजयैद्व्यजनेन तु तच सन्धुक्िति; कामः पुत्तपौत्तविवडनः | चेचशुक्तवयोदश्यां पूजनौयौ यथाविषि | रतिप्रीतिसमायुक्तो ह्यशोकमखिभूषितः॥

दमनः दमनकः सन्धितः Whwa: | ग्रन्यक्लन्मते mages Wea: भच SAV सौरचैचपरम्‌।

मदनभक्िका खन्दपुराणसौरागमयोः |

मघुमासैतु UHR WRI चतुर्दशी |

प्रोक्ता मदनभज्ञोति fafser g मद्ोव्छदे॥ पूजयिष्यन्ति ये म्यां तदङ्गभवपल्लवेः |

ते यान्ति परमं स्थानं मट्नख प्रभावत इल्यादि |)

ayaa सौरचेवे। जघन्यचान्रपरिग्रहे sea? सप्रपञ्चं सविस्तरम्‌ \ जघन्यः गौणः इति faa व्यवसितम्‌

«x जघन्यस्यापि चान्रख परिग्रह इति। agra al वैशाखस्य श्रमावालयाया रोहिण्या सम्बुध्यते इत्य yal fear ठषघटकतया qe मेषस्थरवौ सौरवैशाख्न RAVAN ATA वैशाखपदख चानद्रपरतेति ara: |

ननु यदि मासपदसख्य सौरे afwae कयं मासशतुविधः We saa सङ्गच्छते |

१०८ कान्तविवेकर

waa शक्तिमपच्तते। चतुविधा एव मासाः पुराणे दर्गिताः “ait, सोम्य विज्ञेयो नाक्षत्रः सावनस्तथा | मासञ्तुविंधः शस्ते क्रियामेदान्मनो षिभिः 0” aa षटिनाडावच्छित्रत्वं सावनमासे चिंणद्धागस्य नियतमेव

-- ~~~ ~~ -न~ er री

सामान्यधर््ावच्छित्रानामैव Fey परस्परविसद्ध-तदप्राप्यधर्खीप्रकारेण प्रतिपादनखयः विभागपदाथत्वत्‌ अतस्रिशद्ुणितषश्िनिाडवच्छित्रकालत्वङूपताटशमासचतुषटयानुगत- सामान्यधन्ममादाय तेषां विभागं सम्पादयितं warmed दश्यति मासशनब्दश्ेव्यादि | सौरः श्रादिदैकराशिभोगावच्छित्रः कालः सावनः सौरसावनः nessa: नाचः श्रायुदये ad प्राज्ेर्नाचतरं षटिनाड्कमिति नाङ्ोषश्वा तु नाचचमहोराचं प्रचचते, afe- आता भवेन्प्रास इति वचनोक्तषष्टिद ण्ड़ात्मकददिनकचिंगदिनरूपोऽच नाच्चतचमासी ग्राह्यः| नतः सचरच्चपरिवर््तेस्त नाच्तचमिति चौच्यते इति वचनीोक्तसप्तविंशतिनच्चामकनात्तचमासः aa चिशद्गखितत्वासम्भवात्‌ | च्िश्दणितषटिनाद्यवच्छित्रकालर्पतय विंशद्रुखितः चिश्‌- गिन गुणितः इत्यथः एतत्त सावमनाचचमासै नियतं सौरमासम्त्‌ः रविगतेमंन्दत्वामन्द- त्वाभ्यां विंशदिनन्युनाधिककालेऽपि- सम्भरवितुहृति षष्टिनाडावच्छित्रकालरूषतया इतिः षटटिनाड्यवच्छत्रेति नाच्चमासै नियतं atresia रविभुज्यमानकालमादाय किञि- दधिकषर््िदर्डावच्छित्रकालद्पतया इति बौडव्यम्‌ | तथाच रविदिनभोगस्त लग्रदर्ड- वलानि दिगुणौक्ततानि पलविपलान्यौव्छर्गिकाणि चिंशददिनन्युनाधिकवशात्त्‌ किञ्चिदधिक- न्युनानिच। तथाच दिनं दिनं यानियानि सिक्तानि तानि रब्युदयलग्रस्य राचिशषै प्रविष्टानि safaeria दिवसौयानि एवं तत्सप्तमलंग्रपलविपलानि दिनशेषप्रवि्टानिः safaeifa राचिसस्वन्धौनि।

* कालङ्पतया यद्यपि दिनतिष्योभंदात्‌ fafuad तथापि सूव्यक्रियाप्रचयचन्द्र क्रियाप्रचयत्वोपलचितकालत्वेन waa faafaaq anata इति तथाच सौरसावन- नात्तचचान्द्रेषु चिंशद्वागगुणितषटिदण्डावच्छत्रिकालरूपलेन सञ्च anata मासशब्दः

प्रथक्‌ प्रयेकविग्रान्तां शक्तिं नापेचते sae | शक्तिग्राहकप्रमाणाभावात्‌ प्रागुक्तय्॒याः

प्रधमोऽध्यायः) १०९.

चान्द्रसौरनाक्तत्राणां चिंशद्धागस्य तडिद्धासादिना यद्यप्यनियतं तथाप्यौत्गिकं षटिनादयवच्छिन्रत्वमादाय लक्तणएकरणश्मतएक तदिक्ासावि्यखते। अन्यथा वडिद्ासव्यपदेशानुपपत्तेः

सौरे शक्तिसदावादच लचण्या तादश्सामान्यधर्ममादाय अर्थवोधकलत्वात्‌। सौम्यः सोमः सम्बन्धौ चान्द्र इयर्थः षट्टिनाडवच्छित्रतवं सावनमासै चिंशद्वागख नियतमिति aie- नाडावच्छत्रिलं किचिदधिकषटटिनाडवच्छिन्रलसित्यथः। चिंश्डागस्येति सावनस्िंशता दिनेस्ति वचनादिति शेषः {

# वचान्द्रसौरनःचचाणामिति तुः ल्िंपिकरप्रमादः। तथाच sree चन्द्रकलाक्रियाः प्रचयङूपतया तदुपलद्ितकालखूपतया वा वाशत्रड़रसचयननियमात्‌ कास्हडौ टृश्येतेः। सीरस्य।पि रविगतेर्मन्दल्ामन्दलाभ्याच् Saag eat नात्तचख तु-

AGA तु AAAS Was | तचि'शता भवेन्मासः सावनीऽकोँदयेत्तया |

इति सूव्थसिदान्तोक्तनात्तचमास्सखय तु सावनमासप्रक्तितया सावनमासवदचापि निः यक्त्वमेव | परन्तु अरकोँदयैलथा sua: एकाकौंदयाटूदम्‌ अपराकोंदयपय्थन्तकालस रविभुज्यमानकालमादाय. षटटिदर्डात्‌ किञिदधिकत्वम्‌ | save सिद्धान्तखन्दभःः) सावनं दण्डाः षटिरदः सखलग्रवगुणांशाख्ास्दैनं भवेत्‌ | अतः सावनसवत्सर्रौक- दिनाधिकवत्सरो ara भवतौत्यनयोभंद इति स्मार्तः are a |

शौत्सगिंकमितिः। alas तु नाक्तत्रमही राच प्रचच्यैः।

तचि'शता भवेन्मासः सावनोऽर्कोदयै्तया | रेन्दवसिथिभिसदत्‌ GAIA सौर उच्यतेः॥

दति सृथ्सिदधान्तवचनादिति शेषः

waza ड्द्वासाविश्यच्यते इत्यादि | तथाच सिद्धान्तशिरोमणौः।

aed परिमौयन्ते खकाला तड़हानितः। मासाणएते खता. मासास्तिशसियिसमन्विता इति

११० कानलविवेके

तथाविधमासस्य चादं oA: | दादश मासाः संवत्सरः | यत्त योदश वा इत्युक्तं aa सौरसावनादिषु तावत्‌ चरयोदगलं नास्ति किन्त्वधिमासपाते चान्द्रस्य तच संवत्सरपदस्यानेकशक्तिकल्यना- नुपपत्तेः: चयोदशमासा अपि दादशेव एकसंज्त्वात्‌। एक एवाभ्यस्तो थगेवासावित्यविरोधः दादशदिमासा इत्यस्य§

ee

तेन चन्द्रस्य afscifaa: afesranrarat परिमिताये खकालाः चन्द्रसम्बन्धि- कालाः चन्द्रक्रियाद्पाः तते मासा, खता wae: |

लघुद्ारौतः। चक्रवत्‌ परिवत्तत aa: कालवशात्‌ यतः।

भतः सोवत्घरं WE ana मासचिङ्धितम्‌ इत्यादि |

यतः सूच्यः कालवशात्‌ चक्रवत्‌ गतेर्मन्दत्वामन्दत्वाभ्यां गच्छेत्‌ तथा चैकराशिमुप- yaaa रत्रिमेषादौ eae कामप्येकां तिधिं fe: शति तुलादौ Mader काम- wai fafg unfa एतेन चान्द्रसौरयोरेव wage सम्भवतः नान्येषाम्‌

# तथाविधमासस्य ae पत्त इति सावनमासख ss परञदशदिनानि qq: | सौरमासस्य इासद्रदधिव्रशात्‌ यदा विंश्टिनात्मको मासः तदा aes पच्चदशदनानि पत्तः यदा दािंशदिनात्की मासः तदा aes षीडशदिनानि wa: इत्यादिक्रमेण कल्पनौयः 1 चचान्द्रमासखय चिंशत्तिथ्यात्मकतया aes प्रतिपदादिपञ्चदश्तिथयः पत्त इति |

यत्त चयोदश व्यक्तम्‌ इति | चयोदशमासा वा संवत्सर इत्यथः तच सौर सावनादिषु आदिना नाक्तचमासपरिग्रहः। zene नास्तोति तथाच डादश्मासा संवत्सरः कचित्‌ उयोदशमासा इति adit क्वचिदिति मलमासपाते इत्यथः तथाच सौरसावननाक्तत्रमाखानां मलमासत्वाभावात्‌ Flew सम्मवतौति भावः |

{ तच वत्सरपदसखानेकश्क्तिकल्पनानुपपत्तेरिति। तथाच दादशमाससमुदायत्व AMAA एवं मलमासप्राते चयोदशमाससमुदायत्वं वत्छरत्वम्‌ एवं कल्पने अनेकेशक्ति- कल्पना खात्‌ गौरवात्त्‌ तत्कल्मनथोरन्धाय्यत्वमिति भावः | |

§ ननु गुतिप्रतिपाद्यलात्‌ नानाशक्तिरेवास्तु इत्यत चयोद्शापि दादश एव एकसंज्तादिति। तथाच चैतरादितवंत्‌ aware संज्ञान्रविरहात्‌ मलमासपाते

प्रधमोऽध्यायः। १११

सौरख वत्सरः षदुतवश्च तपस्तपस्यौ शिशिराहतुः इत्यादिखुत्या शिशिरवसन्तग्रोवषाशरत्‌हमन्ताख्याः कथिताः | तच fafa: शिशिराद्युतुभिरुदगयनम्‌ | तदेवानान्दिनिम्‌ वषादिभिः तरिभिटेक्चिणायनं सा रा्रिः। अस्य वचनं प्रागीव लिखितम्‌ | चर्रतुवां संवत्सरो हेमन्तग्रीवर्षाभिः* | तदाह | ^गरैमहेमन्तिकान्ासानष्टी भित्तुविं चक्रमेत्‌ | दयाधं सव्वभूतानां वरषास्तेकच संवसेत्‌ 1” तदा शिशिरस्य डेमन्तेऽन्तभावः वसन्तस्य wa शरदौ वषासु | तदाह afawa टेवलः | “q चिरमेकच्र वरेटन्यत्र वाभिकात्‌ अखावणादिश्चतु-

आषाद्ारैरपि शडत्ाशुद्धल्रभेदेन दिराषाट्लात्‌ ष्वा तु दिवसेैर्मासः कथितो बादरायण. सिति व्यास्वचनाच्च चयोद्‌श््वेऽपि एकलच्तणाक्रान्तत्वेन एकसश्गकत्वात्‌ दादशमासा इत्यस्य श्रविरोधात्‌ विरोधाभावात्‌ एक एव TI एकमास एव अभ्यः शडत्वागद्धलमेरेन असौ ` मासः एथक्‌ खतन्वलेन प्रतौतसलथाच दादशमासत्वावच्छित्रकाललवं सवत्सरत्वमिति भावः|

* सौरश्च संवत्सरः षड्तवः दादशसासात्कः ऋतुमासदयं तदेव प्रमाणयति, | तपस्तपस्यौ माघफाल्गुनौ | तुर्व संवत्सरः डहेमन्तग्रौपवषांभिरिति salar अभेद | इमन्तग्रीवर्षाभिन्रः संवत्सरः | अचर हेमन्तः मागेपौषमाघफातव्गुनमासखचतुख्यदपः। Aa चैचवैश्पखज्यै्ाषाट्मासचतुयातमकः वषाः श्रावणमाद्राश्रिनकाक्तिकमासचतुटय- Sq) एतच सव्वंलो कप्रत्चसिद्धम्‌

एतदैवीपपमादयति तदा चैव्यादि। शिशिरख हमन्तेऽन्तभावः sual: शोत.

११२ कन विवेक

मासिको वापिकः कालः| अतो ईमन्तप्रत्यासन्रः

शिशिरो Fama: प्रविष्टः ata वसन्तः शरदषसु |” चान्द्रादिभिस्त ऋतुव्यवस्था चायनस्य। किन्तु चान्द्री मासः-पितुणामहोरातं त्र छणपक्तो दिनं शक्तपक्तौ uf: |

यथा मनुः | “पिके राचदहनो मासः प्रविभागस्तु पक्षयोः कर्मचेासखदहः AW: शक्तः BATT शव्वेरो ॥” इति aratefaua: > |

प्रघानत्वादिति भावः| चिरमैकच adfefa | भ्र विशेषयति यतिमधिक्तव्य काठक्‌- ZF | Va THA ग्रामे नगरे पञ्चरात्रकम्‌ | वषभ्योऽन्यत्र वर्षासु मासांख चतुरौ वसेत्‌ | # दहेमन्तप्र्यासनत्रः शिशिर इति। aa: fafatisteafata alas: | चवाद्रादिभिलल equa इति तथाच वव्सरघटकयोरवनयौदटकवेन चान्द्रमासा- दिभिः ऋतव्यवस्था नासरौत्यधः। नतु सामान्यत wea aaa: | अतएव सख्यग्राज्ं मासि मासि अपर््याप्ताहतुं प्रति इति वचनं सङ्गच्छते, sagt विशेषेण arden: यथा चिकाष्डमरडने | ग्ीतखमात्तक्रियाः सर्व्वाः कुय्याच्चान्द्रमासरेषु | चन्द्र पुनः Jana तस्माचन्द्रवशाटतुः॥ हीठप्रकरणे चन्द्रं प्रकषव्याह तित्तिरिः। तृन्‌ कल्पयतोति चान्द्रीऽयं was: | + faa रा्हनीति। मासः गौणचान्द्रमासः पिके पिदिसम्बन्धिनौ caret 1 क्यचेटाखिति निमित्ताय सप्तमौ कम्भकरणनिमित्तं कणः कष्णपच्तः तथाच पाव्वं- खादिरुपपिटकमीकरणथौग्यः wage: aya विशेषविडितातिरिक्तक्यनिषेधायु शक्तः TRIG: राविखखरूप इत्यथे; |

दूति मासा्दनिश्यः।

सम््रतयधिमासनिरूपणम्‌ |

अधिको मासोऽधिमासः। तस्य atagquefsd ज्योतिःशास्त्रं | “दिवसस्य sian: ष्टिभागण्डतौ ततः | | करोत्येकमदन्कदं तथेवेकच्च चन्द्रमः | एवमडढतोयाणामब्दानामधिमासकम्‌ | We जनयतः पत्वं पञ्चाब्दान्ते तु पञ्िमम्‌ 1s दिवसस्याहोराचस्य षटिभागं दर्डमेकं ar: प्रतिदिनं हरति लङ्क यलि ' तेन कतौ ठष्चाहोराचैः षष्टिनाद्याकषात्तिथिरेका सूर्ये wal एवञ्जन्द्रेणापि तेन चन्द्राकोभ्यां vag दिनदयाकषा- दब्देन दादश दिनानि लभ्यन्ते। दिनपटं तिथिपरम्‌ od ठतीयाब्दनापि अधिमासा fama: अध्रैटतोयानामपि गणनक्रमादौचिल्यप्राप्तमिदमुतं तु नियतं तिथिहदिद्वासादिना

SSE,

# मासं निरुप्य queagafeae निरुपयित्‌ प्रतिजामौते सम्प्रल्यधिमासनिरूपण- fafa क्रियते मयेति शेषः। कम्योग्यमासादधिकसहनमकः कर्मानो मासः अधिक. मासः मलमास इत्यथः afew षटिभागेकभागम्‌ तौ मासदथे UNAS STA एक- तिधेराकषे ष्पम्‌ | अईढतौयानाम्‌ ag aia येषाम्‌ | Wa माघवादिषटके पूर वैशाखादिविकपतितं पञ्चाब्दान्ते तु मशिमं खावणादितिकपतितम्‌ अधिमासकं मलमासं ail जनयत इत्यन्वयः, aq दिवसस्याहोराचश्य ewaa रविदरति इत्यन्वध ऋतौ श्रदृष्डेदपदेन कथम्‌ एकतिथ्वाकषणसम्भव इति चैत्र सावमाधिपस्य रवेस्िष्येक- दर्डाकषंणासम्भवात्‌ | FAITE `दरडेकाकर्षगेऽपि चान्द्रमासस्य मलमासत्वात्‌ चन्द्रख लत्षमकालतिथ्येकदर्डकषणात्‌ सावनदिनस्य दद्धेरसम्भवाच्च सय्याक्षितदर्हेकेनागल्या

तत्परिमिततिध्यत्पत्तेरेव कन्पनौय॒लात्‌ |

न्न्य New!

११४ कानलविवेके

न्ुनाधिकत्वदणनात्‌ | ददन्तु नियतम्‌ एकम्मादधिमासादारभ्य ढतोयसंवत्सरे भवतोति यत्त |

“गतेऽब्द्‌दितये सादं पञ्च पन्ते दिनदये |

दिवसस्याष्टमे भाग पत्ये कोऽधिमासकः।॥” इति तद्रणितविड्धिः सगणितिसिदवथमधिमासान्तरमेवोक्ं तच्छा- स््लोपधुक्रमिति् तदिविच्ते। माधवादिषटके चाधिमासपातः aaa रविसंक्रान्तिठदया तस्य दशनात्‌। तेन माघवादि विके waa qa इत्यु यते उत्तराचिक्रै पाते पचिम saat अन्यधा भनादित्रात्‌ कालस्य पौव्वाप्यानुपपत्तेः gatas

© जउ्धोतिषवचनेन सारंदिवर्षोपरि मलमास्विधानात्‌ तदिरूडतया राजमार्णटौय- sang पिषयव्यवस्याप्रटशनाधमाशङ्ते afafa | सप्तरदशदिनाधिकाटमासाधिकव्षदया. भ्यमह्िसोत्तरदिवसाटमभागनेयव्यं मलमासस्य यदुक्रमिव्यधः eafaafagafafe | सीरखंवत्सश्स्यान्ते मानेन शशिजेन g | एकाद्‌शातिरिच्यन्ते दिनानि aqaeq tt sfa वि्णधर्मरोत्रौयवचनपय्थालोचनंया वर्षं एकादशतियिषद्धौ aveg हाविंशतितियि- afsaafa | षण्मासेन तु साडपञ्चतियिहद्धिभवति। तती दिवामाचाधिकरुप्द शाद्ो- राचसद्ितमासदयेन साईदयतिथिव्ड्ौ मिलित्वा तादटशकालस्य दिंशत्तिथ्यात्काचिमास- यौग्यकालत्वेन गणितसिद्धिप्रदश्नाग्रम्‌ अधिमासान्तरम्‌ भधिमाससम्मवयोग्यतामावं नतु वास्तविकाधिकमासान्रं कालान्तरे ्धिमास्पाते तदानीमधिमासान्तरस्यालौकत्वात्‌। तु शास््रोपयुक्तसिति। सृाचन्द्रमसो्मतेमन्टत्वामन्दत्वाभ्यां कालान्तरौयाधिकमास- नास्यै टतेन aaa शस््रौषस्य नेयव्याभावादिति भाषः |

अधिमासनिरूपणम्‌ | ११५

चाधिमासभेद कीत्तेनं ated aq वच्यामः। waza afga परिशिष्टेन प्रदर्ितम्‌ | मध्ये विषुवतोभानुवेद्येत्‌ यान्यहानि तु तैः YAIR मासः पतव्येवं योदश मेषगविषुवमारभ्य तुलागविषुवपय्यन्तेनेत्यथः श्रतएव “माधवादिषु षटुक्ेषु मासि ested यदा | हिराषाटठ्ः fata: शेते खावणे हरिः दशयं यदैकस्मिन्‌ ude विषुवान्तरे | दिराषाटृस्तदा काथः ककिंणखकें हरिः स्वपेत्‌ ॥” दादशमासेष्वधिमासपाते. विषुवान्तर इति विशिष्यात्‌ | यत्त॒ | “च्राषाढृद्यसयुक्त पौणमासीदयं यदा | हिराषाट्ः fasa: विष्णुः afafa कर्कटे |”

» तदिविच्ते दति गणितिमाव्रप्रसिङडतया वास्तविकत्वाभावादिति sa: | Cadafassn विंश्दिनायिककालैन रविसंक्रान्या ag चान्द्रमासोल्ठङनस cae: | qa इत्युच्ते इति माधवादिषरासख प्रह्लतकालतया माघवादिषिकस्य सुतरां qaafafa भावः अन्यधा निरक्ताभिप्रायं विना। कालस्य छटिकालख | काव्धमेदायं इरिशयनादि- eae मासविशेषन्ञापनाथेम्‌ | विषुवतो मद्धाविषुवजलविषुवतोः मेषसंक्रान्तिसुला- संक्रान्योमध्ये भानुर्यानि अहानि asaq तेहद्धिभमूतेरडोभिः मिलित्वा चयोदशाख्यः अधि- मासः पतति | एकम्ानमलमासात्‌ ठतौीयवषमध्ये इति शेषः | मेषतुलासंक्रान्त्यो्मध्ये feasfgaa अतरएवैव्यधैः | fete: दिराषाटादिरिवयधैः। तिषुवान्तरे मद्धाविषुव- लखविषुवतोमंष्ये। विशिष्यात्‌ विशिष्य ब्रूयात्‌ |

११९ कानलविवेकं

तदपि सिध्रूनाधिमासपाते तथा भवतोति तस्यव famed, तु तदपि णक्‌ एव दिराषाटृलन्नणम्‌ | यदपि | “वैशखादितुलान्तेषु afe quad भवेत्‌ | feungiz: fanaa: शयनावत्तंनादिषु i”

इति वचनं, तदपि मेषादिषु षर्मासेषु अधिमासपाते सतिः वैशाखादोनां पूणिमानाम्‌ अन्यतमा ददिभवत्यधिमासस्यैव लच्- णम्‌ चैकस्मिन्‌ सौरे मासि पूणिमादयमिति, तस्य एथयग्‌- aaufufa तस्याधः मूलभरूतश्चुत्यन्तरकल्पनापत्तः, किन्तु अधिमाससत चेत्तदानीं पतितः “दिवसस्य इरत्यकं” इत्यादि- नोक्तस्य कारणस्य elas एव ॒हेतुत्रात्‌। अध पूणिमा- इयस्यैकनचचयो गान्मासदयमिति | तत्राषाद्ादिपदप्रहत्तौः

i LS = कि ममम

+ आषाद्दयसंयुक्रमिति। शडाशुडभेदेनाषाट्दयसम्बन्धि इव्यथे; तस मल- मासस्य faxsyafafa चान्द्रमासस्य. दित्वात्‌ मलमासपाते पौणमासीदयसम्वादिति भावः} तस्यैवःऋधिमासस्येव fargd ज्ापकमाचं 4 g defy gata दिर।षाट्लत्तण- सिति यथा अमावास्यदयं रविसंक्रान्तिवच्छितमिति मलमासलचणं तथा पूखिमादयं रवि. संक्रान्तिवर्ज्जितरूपवास्तविकप्रथद्यलमासलक्णं लित्यथैः। लच्णनज्ञापकमाचम्‌ ननु अवा असावास्यादयं रविसंक्रान्तिवर््जितम्‌ इति मलंमासलक्तणं तथा पूथिमाहयं रवि- संक्रान्तिवर्ज्जितमिति मलमासलच्णं स्यादित्याशद्य निराकरोति dae: तद्य मलमासस्य | उत्तरच तस्येति aaa मूलभूतग्युत्यन्तरकल्पनापत्तेरिति। भमावाखां- इयस्य रविसंक्रान्तिवर्च्जितत्ववत्‌ पूिमाइयस्य रविसंक्रान्तिवच्जिंतलरूपमलमासलच ण- स्तौ कारापत्तेः पूर्यिंमादयघटितस लचणपरले व्यभिचारं द्यति च्रधिमासस्‌ Suara.

प्रतित इति श्रधिमासस्त्‌.न भवति परन्तु एकस्मिन्‌ सौरे मासि पूणिमादयं भर्वति |

अधिमासनिरूपणम्‌ | १६७

नक्त रथो गस्य प्रबन्धेन कारण्त्वनिराकरणात्‌ | सौरे रविभोगस्यः चान्द्रे away प्र्त्तिनिमित्तात्‌। अच यदपि नाधिमासपातः तघाप्येकराशिसू्य पूरणिमादयादेव शयनायु- त्कर्षो वचनात्‌ | तन्न, “अ्राभाका सितपक्ते"खित्यादिवचनानां बाधापत्तेः बैशाखादिपूणिंमादये सति ककटशेषे शयनात्‌

%* ननु grasa रतिसंक्रान्तिवज्जिंतवे. मलमासी wada कुतो, व्यभिचारः इत्याशङ्गं निराकरोति दिवसख safe! तथाच एकस्मान्मलमासात्ततौयाब्दे एवः मलमासनियमात्‌ क्व entail भवति परन्तु एकस्मिन्‌ सोर पूणिमाहयं भवतिः तच व्यभिचारी घटत एवेति भावः| एकनचचवयोगात्‌ मासदयभिति। तथाच मल्‌- समासाभावेऽपि पूरिमादयेऽपि विशखाद्येकनत्तचयौ गात्‌ विशाखादिनचचयुक्ता diva सास्ित्रित्यनेन एकलक्तणाक्रान्तेन मासदयत्वसिल्यथ; प्रबन्धेन पूव्वेनिर्दिदप्रबन्वेन्‌ः कारणत्वनिराकरणात्‌ कदाचित्‌ पौणंसास्ां नचचयोगाभावेन व्यभिचारात्‌ नचचयीगस्फः कारणत्वासम्भरवादिव्थेः |

+ तदा मासप्रहत्तौ कस्य निमित्तता इत्यत aie सौरे रविभीोगख. इ्यादिः। fanaa रविरगशिभोगस्ः। तथाच भ्रादिव्यराशिभोगेन सौरमासः प्रकौरत्तित इतिः विष्णुधनम्मोँत्तरौयात्‌ तदारखसख.रविभुक्तराश्यारस्द्य |

तथाच. मौनादिस्थी रवियषामारब्प्रथमक्षे | भवैततेऽब्दे चान्द्रमासा: BAA दादश स्ताः

दति व्यासवचनात्‌। ननु यद्यपि wad. मलमासः तथापि-यथा मलमासखलैः मष।ट्‌ारेदित्वत्‌ मलौभूतप्रथमाषाटटैः परतः-शयनादिकं भवति| तथा प्रक्ततमल-+ आसाभावेऽपि एकराशिस्थे पूखिमादये सति वचनबलात्‌ हरिश्यनाद्यधै.दिराषादादिक- ASAT प्रक्तताषादारैः परतः कल्यनौयाषादादौ दरिशयनादिकं भविष्यति SUITS sa yanefe| दूषयति तत्रेति |) sara सितपचेषु इत्यादिवचनानां areata:

११८ काल विवेक

तत्सोरे नापि are ara स्यात्‌| अ्विचारितवचनार्थ- परिग्रहे ai “मिथुनस्थो यदा भानुरमावास्यादयं wing” दूति स्मशमात्रावगमात्‌ अतिक्रमणं विनापि शयनोत्कर्घो मलि- म्लुचव एव रावणे canada स्यात्‌ | तस्मादेवमादिवचनानाम- मावास्यान्ताधिमासप्रदशणकत्वमेव(१) तु षथग्‌लक्षणान्तरत्वम्‌ | यतएव मेषादिषट्‌क एवाधिमासपातः अतएव तुलाविषुवादि- मेषपयथ्न्तेन संक्रान्तितियिदिभावं euafa |

= वन = ~~ rr

"रयि ~ ~

(१) भनावाख्ाद्यनाधिमासप्रदशकत्वमेवेति afaered पाठः|

ee cl

fofa श्राभाका safe नानावचने भाषाट्ाटः दादश्यामेव शयन्‌ादिविधानात्तत्कल्यनौय- पचखय प्रज्लताष।टादिवविरडात्तद्व्राधापत्तरिव्यधः।

तथाच वराष्रपुराणम्‌।

दादश्यां सुन्िसमये नचत्राणामसम््वे |

प्राभाका सितपचेषु शयनावत्तनादिकम्‌ | अपरञ्च MAA मासेषु AQT माधवख g |

दादश्यामेव कुर्व्वीत शयनावत्तनादि कम्‌

# बाधापत्तिं दर्भयति वैशखादिपूखिमादये सतौव्यादि। कर्कटशेषे इति तथाच प्रल्नताषाठपक्तात्‌ परतः कल्यनौोयाषाद्पच्तख HAA सम्भवात्‌ सुतरां तत्पचखय सौरा- घाटगतल्ाभावात्‌ चान्द्राषादृगतलाभावाद् तत्र हरिश्यने तदइचनबाधापत्तिरिति wa: | अविचारितवचनाधैपरिग्रहे तात्य्येविशेषम्‌ अविचाथ्य वचनख यथाग्रुताधमाचपरिग्रह

sfand विना चान्द्रमासोल्लइनं विना श्यनोत्कषों इरेः waned यदि Mana

इति शेषः |

्रधिमासनिरूपणम्‌ | ११४

“at fafa समनुप्राप्य तुलां गच्छति भास्करः | तयेव तिथ्या संक्रान्ति(श)र्यावन्मेषं गच्छति 1” ननु तुलादिषट्‌ केऽपि वक्रातिचाराभ्यां सय्यस्य संक्रमणे भव- त्यधिमासः। तथाच वक्रातिचारवचनम्‌ | ^यदा वक्रातिचाराभ्यां सूय्थेसंक्रम णं भवेत्‌ | च्चियाणामखग्‌धारास्तदा पिवति मेदिनो न्युनातिचारे fist Wy शस्तसमाक्ुलम्‌ | राजयुच्तसहस्राखूक्से काद्र चापि मेदिनो ॥* तथाददि पञ्चपञ्चाश्दधिकनवशत सङ्के काब्दे तुलासंक्रान्ति- रमावास्यायां wat, ततोऽतिचारेण छ्िकसंक्रान्तिः प्रति- पदि एनश्च ऋलुगत्या अमावास्यायां धनुःसंक्रान्तिभूतो ee: तुलादावधिमासपातः sana लिखितः। अतएव “लोकस्य ast हृष्टो राज्ञो विजयमादिशत्‌ 1x

(९) तयेव सव्वैसंक्रान्तिरिति पाटो गरन्यान्तर दश्यते |

» मलिम्नुच एव wat दैवशयनं स्यादिति। अचर एवकार इवायं भ्रव यानामने- काथत्वात्‌ मलिस्तुच वेत्यथ: तथाच यतर सौराषाटे अरमावासादयमाचं नतु चान्द्रसासोल्वबनं भवति तच यदि यथाश्रुतवचनाथैमादाय इरिशयनीत्कषः सखीर्रियते तदा ्राषाट्मलमासै यथा यावे रिशयनं भवति तथात्रापि स्थादिति भावः। तस्मात्‌ वचनस्य यधाग्रुतस्याधखा- ग्राह्यत्वात्‌ एवम्‌ आदिवचनानाम्‌ भाषादृदयसंयुक्तं पौणमासौदयं यदा दल्यादिवचनानाम्‌ अधिमासप्रदशकलमेव मलमासक्नापकत्वमाचम्‌ मैषाद्षट्‌क एव सौरपैशाखाद्याखिम- पय्यन्त एव तुलाविषुवादि तुलासंक्रान्तिरूपजलविषुवादीत्यध;। मेषपर्ययन्तेन सेषः qaqa सौमा यस्य तेन कात्तिकादिचेव्वधिकैनेव्यथैः। संक्रान्ति तियिषद्धिभावं सूर्यस्य

१२० कानविवेकर

दति magia: |) फालुन अधिमामादित्यथः। fact च्‌ जहग एव वक्रातिचारदणनात्‌ अचामम्भवः कथमाशद्चताम्‌# तथायमपरो दौषः पूर्व्वदिंततुलाधिमासे तुलास्थरव्युपक्र " मासदयम्‌ अपरथ मासो धनुःस्ोपक्रान्त इति हञ्चिकस्थरव्ट क्रान्तस्य AIT नलोपः weap! तथा तस्मिन्नेव ae | अमावास्यायां धनुःसंक्रान्तौ भूतायां विषुवपर्व्यन्तं तस्याभेः संक्रान्तौ हषादिसंक्ञान्तेयकदिकतियिहदिनियतत्वात्तच्ाप्यधि मासान्तरमिति साईैसंवत्सरदयेने कोऽधिमासः पततीति \ स्यात्‌ | wats “दिवसस्य eran” इति चन्द्रा काक्षताहञ्छेटेनं सादैवत्सरदयेन तिंशत्तिघीनामेव लाभात्तरेव सम्भूयाधिमास। तस्य वाचनिकत्वात्‌ अधिमासदयं कारणाभावादटेव सम्भ

|

शौघ्रगमनान्‌ न्यूनकालेन संकरात्तितिधिदद्धिनावं तियिहडित्वं सौरमासादधिककारेन ale साससमापनमित्यथः। वक्रातिचाराभ्यां रविगतेमंन्दत्वामन्दत्ाभ्यामिव्यथः andl रवेवंक्रातिः quad | ततोऽतिचारेण रवेः शंःघ्रगव्या | Badia अन्धुकभटेन ee: लिखित द्त्यन्वयः | यत एव माधवादिभिन्नेऽपि अधिमासः अ्रतएवेत्य्ः। फाल्गुने अ्रधिसाकतात्‌ लोकस्य हटरिहषः विजयम्‌ आदिशेत्‌ कथयेत्‌ | # ल्िच्यन्तरै तलासङ्ान्यवच्छिव्रतियिस्जातौयतिधिभित्रतिधौ रविगनन्दन मन्दत्ववशेन सङुत्तिदिशनात्‌ अच तुादिषग्सासमध्ये असन्पवेः अधिमासस्यारुम्भवः |

+ दोषान्तरं दयति अथायमपरी दीषः। तदैव निर्दिशति पृन्तदर्भि्षित्यादि | तुलास्थरव्यारन्मासदयं तुलास्रव्यारञखवेन चान्द्रकात्चिंकइयम्‌। धनुःस्थोपक्रान्त; धनुःस्शरव्यारव्धः इतीति इति हेतौ तथाहि वुलास्थरव्यारमतेन चान्द्रकात्तिकदयानन्तरं धनुख्रव्यारञ्धवेन चान्द्रपौषत्वात्‌ चान्द्रकात्तिकानन्तरं वश्चिकस्थरव्यारखलाभावात्‌

व्रखिकरब्यपक्रान्तस्य चान्द्रमा्गशौषंख लोप इव्यथः |

अधिमासनिरूपणम्‌ | tae

वति। aq कोऽयं दृष्टापलापःॐ | सत्यं तुलादित्यादौ ea- मानौ नायमधिमासः किन्तुत्पातादधिमाससधन्मरायम्‌ अत- uq प्रतिपदि विकसंक्रान्तौ तस्य तुलारब्धत्वेऽपिन “ai fafa समनुप्राप्य इति शस्तो ञि कारग्भादहंतात्तत्रानारम्पेऽपि -ङ्वेलशन्यायेन प्रत्यभिन्नानाद्वति मा्गशोषेपदटवाचयताूः |

# त॑स्मिन्‌ वत्सरे इति यस्मिन्‌ वत्सरे तुलायाम्‌ अधिमासः afaaa वत्सरे इत्यथैः | वमु वपब्यन्तं मैषसं क्रा ल्िपर्य्यन्तम्‌ | तस्यामेव अमावाखायामेब anifedaraata आदिना प्रथनककटयोः परिग्रहः 1 एकदिकत्रिकतिधिद्वद्धिनियतलवात्‌ प्रतिपहितीयाठतौयातिधि- ड़िनिवतल्वात्‌। तथा यस्मिन्‌ वक्रे हषसंक्रान्तिः प्रतिपदि, भिधनसंक्रान्तिः दितौ ai, ककटसंक्रान्तिश्च ठतौयायां भूताः, तस्मिन्‌ एव ay एव अधिमासान्तरं मलमासान्त- म्‌ एकोऽधिमासः पततीति इति हेतौ खादिति एकवत्सरे मलमाखदयमिति शेषः | †रेव चिंशत्तिथिभिरेव सम्भूय मिलित्वा अधिमासख रएकाधिकमासस्यैव वाचनिकलात्‌ अविनासदयं सम्भवतौवयन्वयः प्रमाणान्तरापेत्तया प्रत्यत्तख खतः प्रमाणत्वादाश- ad नन्वित्यादि कोऽयं कथमित्यथः। टखपलापः eve तुलायां af zew मल- भासदयस कथमपलाप इव्यथः |

+ ina समाधत्ते aafaaiic | दणश्यमानः दश्यमानीऽपौल्ययेः | किन्तु त्पात्रदधिमाससखधम्भाघम्‌ उत्पातेन मलमाससमानधम्यरां नतु प्रकतमलमास इत्यथ; | थाच संवत्सरप्रदौपे। "उत्पातेन भवैद्घस्त्‌ कालस्यातिक्रमः कचित्‌ | खादृव्यवदाराङ्गमिव्याह भगवाञ्छिवः 1?’ aq wa नप्रक्रताधिमासः अ्रतएवेव्यथेः) तख चान््रमासख |

प्रक्षताधिमासत्वाभावे प्रमाणं दशयति यां तिधिमिव्यादि। तया fae |

शह्वेलेति दक्तिणप्रदेशे मध्याङृसमये प्रतिनियतं शङ्कष्वनिर्भवति तत्‌ श्रत्वा बुभुकच्तवी भोजनाथेमागच्छन्ति। अथ कदाचित्‌ तदानीं यदि शङ्ष्वनिर्न भवति इयं शङ्वेला paar आगच्छन्ति इति qed: | प्रल्यभिज्नानादिति पूमालमूतपदाधैसख इदन्ता- 10

RR arafaaa

अतिचारपदाच्च स्वस्थानमतोत्य चरतोत्यम।वास्यैव afaa- संक्रान्तेः स्स्थानमवसोयते ठषादिसंक्रान्तिषु तु पूव्वतिष्यतिक्रमे- ऽपि नातिचारपदप्रयोगः शास्वे। तच तिधिविशेषस्य संक्रान्ति स्थानतया शासवतोऽनधिगमात्‌ | व्यभिचारेण प्रमाणान्तराप्रचा- रात्‌ अतएव यदा कन्यायामधिमासपाते प्रतिपदि तुला- संक्गान्तौ भूतायां वक्रगत्या सूर्य्योऽमावास्यायां हिकं याति पुनः wana: प्रतिपदि घनुःसंक्राल्तिस्तदा afan संक्रान्तिः

वच्छेदेनामेद्‌ावगादिज्ञानं प्रल्यभिज्ञानम्‌ | मार्मभषंपदवाच्ता इति तथाहि तुल) संक्रान्त रमावास्यायां जातत्वात्‌ प्रतिपदि त्रश्चिकसक्र!न्तावपि तसा ठञखिकसंकरान्तेरमावास्याय।मैव योग्यलात्‌ तदुत्तरणक्प्रतिपदादिदशन्तमासख तुलास्थरव्यारब्तवेऽपि यीग्यतया sana रव्यारब्त्वात्‌ सुख्यचान्द्रमागभौषंतलमिद्यधैः |

» तदधब्रीपपादयति अतिचारपदादिल्यादि। aa मेषादौ अधिमारुख प्रक्लतत्वा- दैबोपादयति इषादिसंक्रान्तिषु fafa पूञतिथ्यतिक्रमैऽपि भमावाखामतिक्रम्य प्रतिपदि anifedatfay सतीषु इत्यथैः! नातिचारपद्‌प्रयोगः शस्ते शास्त्रे ्रतिचार- पदप्रयोगौ नान्तौव्यथैः। तथाच “at तिधिं समनुप्राप्य तुलां गच्छतीति” वचनसुक्ता यदा वक्रातिचाराभ्यासिति वचनस्छोक्तत्वात्‌ पून्वेवचने “यावत्‌ ay गच्छतीलयक्त- त्वाच्च प्रतिपदि वषादिसंकरान्तौ भूतायामपि नातिचारपदप्रयीगः सम्भवतीति भावः तच मैषहष।दिसक्रान्तिषु तिथिविशेषस्य च्रनावाखादैः खंक्रान्तिख्यानतया मेषद्रषादि- सं क्रान्तिख्ानतया इव्यथः तथाच “grad गच्छति" इत्युक्तत्वात्‌ Magda चमावास्यायां योग्यता हषादैरिति भावः। व्यभिचारेण अमावास्याभिन्रतियौ हषादि- सं क्रा्तिदशनेन प्रसाणान्तराप्रचारात्‌ प्रमाणान्तरसत्ताया ज्रभावात्‌। यत एव तुलादि षण्मासे तुलासङ्ान्यवच्छित्रतिधिसजातौयतिघौ मौनपय्यन्तसङ्न्तरयोग्यताखौ कारः श्रत- एवेत्यथेः | वक्रगत्या मन्दगत्या ae दक्रातिचाराभावात्‌। wT खभावगत्या इत्यत, |

श्रधिमासनिरूपणम्‌ | १२३

शून्यः प्रतिपदादिदर्णणन्तो मासः पतति तस्य हठिकारब्यत्वेन qa कन्यार्यल्वेना कात्तिंकत्वात्‌ चान्द्रकात्तिकलोपा- देवोलयानं विफलं स्यात्‌ | तुलादित्यगताश्िनशुक्तपत्तस्य eit- Sasa | थि कसंक्रान््यमावास्यायाच्च लच्मीप्रबोघाथेत्वात्‌। ‘afaa wa सदा विष्णुरिति वचनेन लच्छो प्रवो धनान्तरितश्क्त- पक्त एव टेबोलयानं सदेति नियमात्‌ | ततश वक्रातिचारक्तत-

« इशिके सङ्ान्तिश्न्यः प्रतिपदादिदशौन्तो मासः पततीति। अमावास्यायां हृश्चिका खङ्ग न्ेजातलात्‌ तदुत्तरशुक्तप्रतिपदादिदशंनतो मासः वञ्चिकसङ्ान्तिशन्यौ wadt- त्यथः। तख चन्द्रमासख ठश्चिकारब्धलेन हञिकसधरव्यारब्धत्रेम | yaw तत्पूच्- WAGs कन्यारखतेन कन्यास्यरभ्यारब्धवेन अका्तिंकल्वात्‌ | तथाच तुलासङ्ानतः प्रतिपदि जातलात्‌ खाव्यवदहितप्राक्त्तणावच्छित्रकन्यास्छरव्यारन्धतछा तुसाखरनव्या- Tada GARAGE

“मौनादिस्थी रवियेषामारब्धप्रयमे चशे” इति व्यासव्र चनात्‌ आश्चिनत्वेन का्तिकलाभावादियथः। eater इरेरुलयानं, विफलं खादिति.चान्द्- कात्तिके तख विधानात्‌ |

तथाच। “sarreat तुलादिवये wanfisi faqafa |

तस्मिन्‌ va सदा विष्णसलायामथ श्वि 1” दति तस्मिन्‌ तदुत्तरशक्तपचे तुलादिव्यगतामावाखोत्तरणुक्तपचस चान्द्रका्तिंकस्येव भवति भन्यखासम्भवात्‌ | ननु “तुलाथामय afaa” इत्यनेन तुलायां vada इरिवोघनविधानात्‌ तुला- गत।शिनणुक्तपत्चे हरिप्रबोधनं भवतु इत्यत ae तुलादिल्गतािनश्क्रपकच्ख दुर्गोलयाना- Faq) तथाहि wha दुगोँलानविधानात्‌ तत्परतः gaara हरिप्रबीघनविधानाच तुलागताञ्चिनशक्तपच्े दुर्गा लखानमेवोचितं तु विषशूल्ानम्‌ तचाच--

१२४ कानलविवेर

मासनद्कनऽपि ‘at fafa समनुप्राप्य वचनेन प्रतिपद एव संक्रा- न््यहज्ञापनात्‌। तुलोपक्रान्त्यहं एवासौ मास इति तस्य कात्तिकत्वात्तैव देवोलयानमित्यवण्यं वाचम्‌ अ्रतणएवासौ नाधिः मासो मलिम्बरुचः*# सादईैवत्सरदयें fanfafafata पतितस्य तथात्वात्‌ | अतएव प्रतिपदि तुलासंक्रान्तौो तुलायां वक्रोणामा- वास्यादौ यदि afaa रवित्रजति तदैकस्याः कन्यागतत्वादपरस्य तञ्चिकगतल्वात्‌ अमावास्यां तुलादित्ये लच्मोनिद्रं faqa- तीति" anata स्यात्तटभावाञ्, तस्मिन्‌ शुक्त सदा विष्णुरित्येत- दपि, व्याहन्येत तेन तत्रापि यैवासौ ama ्िकगता

“क॒ किण्व हरौ सुपे शक्रध्वजक्रियाश्िनै। तुलायां बोधयेत्‌ देवीं afea तु जनाष्नमिति"

वचनविरौधः स्यात्‌ सदेति (तस्मिन्‌ शक्तं सदा विश्णु*रितिवचनस्थसदापदेनेव्यथः |

# उपसंहरति ततश्चेति | वक्रातिचारकछतमासोह्लङ्गनेऽपि रवैः मान्यन्दयशीत्रगति- ` क्रतवान्द्रमासोल्द्वनेऽपि | सदान्हं वज्नापनात्‌ हशिकसङ्गन्तियोग्यलज्ञापनात्‌। तुलौ- यक्रान्ताहं एवासौ मासः तुलास्थरव्यारख एवासौ मासः. इति Bat Salar इरेरल्यानम्‌ च्रतएव योग्यतया तख कात्तिकलसखौ कारादेव योग्यतावलम्बनेन Paa: चसौ कात्तिक; यतो नाधिमासः नाधिकमासप्रयोजकः अतो मलिख्चः मलमास इत्ययः |

t साडंसंवत्सरदये इत्यादि सादसंवत्सरदये fanfafafata साईसंवत्सरदय- afaafaafafatata, पतितस्य. ्रागतख चान्द्रमासख तथात्वात्‌ मलमासतात्‌। प्रतिबन्धि दशयति अरतएवेति। क्रमसच्ितविंशत्तियिभिः आ्रगतख चान्द्रमासस्य बलमासत्वाटेव एकस्याः पूव्वामावास्ायाः कन्वागतत्वात्‌ प्रतिपदि तुलासङ्ान्ती सत्यां सुतरां पूरव्वामावा- Qa कन्यागतत्वम्‌। अपरस्यापरामावासखायाः हशिकगतत्ात्‌ अ्रमावाखयायां aaa सङ्गान्तौ सत्यां सुतरां परामावाखायाः ह्चिकगतत्वम्‌। इति इति वचनीक्तं quia

अमावास्यायां AA उद्यानम्‌ एकस्यामपि अमावास्यायां खात्‌ भमावाखायार्‌ Br

अधिमासनिरूपणम्‌ | १२५

सा तुलार्दित्यस्यैवोत्माता व्िकस्येत्यरहतया ada सुखराचि- रूषः काल इत्यादि क्रियत इत्यविरोघः। यदा पुनरमावास्या- यामेव तुलासंक्रान्तिभूता भूतो माधवादिषट्‌केऽधिमासपातः अनन्तरमतिचारेण प्रतिपदि व्थिकसंक्रान्तौ वत्तायामपरा अपि संक्रान्तयो विषुवपय्येन्तं प्रतिपद्येव भवन्ति तदाधिमासान्तरस्या- पतितल्लात्‌ पूव्वांधिमासाचाईटतीयवत्सरसच्ितदिवसैरधिमास- स्यावश्यम्भावात्‌ अन्यस्य चानुपलम्भात्‌ अच बाधकाभावेन

दिव्यगतल्वाभावात्‌ तदभावाच्च AAI उल्यानाभावाच्व। Beta qa उद्यानात्‌ परतो इरैरुत्यानविघानात्‌ | # उपसंहरति तेनेतिः। asia अभमावाखायां हञश्चिकसङ्ान्तावपि या एवासौ RANA वरखिकगता सामावाखा तुलादिव्यस्यैव उपगता वरिकस्ा इति Sat: ava प्रतिपदि हश्चिकषङ्न्तः स्थानयोग्यतया तचंव तुलादिवयगतामावाखायामेव ^सुखराचिरुषः काले” इत्यादौति। तथाच भविष्योक्तं यथा- “सुखराचिरुषः काले. प्रदौ पीज््वलितालये | वन्धुबन्पूनवन्धूश्च वाचा कुश्लयाचयेत्‌ प्रदौपवन्दनं काय्यं लच्छीमङ्ल हेतवे | मो रोचनाच्ततचैव दव्यादङ्गषु GAA: विश्हपस्य भाय्यांसि पद्य पद्मालये शमे | avai नमस्तभ्यं Gay कुरुष्व मै | TUM महाघोरे यन्मया दुष्कृतं Haq | मुखराविप्रभातेऽदय तन्मे लच्मीव्यपोतु या Ufa: सव्वभूतानां याच दैवैष्ववस्िता। खवत्सरप्रियायाचमसा ममास्तु Gaya |” sens:

१२६ कालविवेकरे

तुलादित्य एव संक्रान्तिशन्यस्य मासस्य पश्चात्‌ कत्तव्यसंक्रान्ति- तिष्यतिक्रमस्य इदानीमेव कतत्वमवधार्व्याधिमासत्वं निर्णीयते समाघधानान्तरं पुनरन्यन्न पश्यामः अतएव नाशङ्ितिमिदं कौथित्‌। कथं पुनरसावधिमासो ज्ञेय इत्यपेक्षायामाह परि- faz: | |

“तस्यार्को दशकयचैकराशौ दशदयातिगः |

मलिग्ुचः विज्ञेयः aaa फलनाशल्लत्‌ |” एकस्मिवाशौ सूर्य्य दगदयमतिक्रम्य गच्छन्रधिमासं दशयति | सहजगत्या न, वक्रातिचाराभ्याम्‌ रएतचतुद्‌ श्याममावास्यायां वा पृव्वेसंक्रान्तौ प्रतिपदादिके परसंक्रान्तौ भवति। तदाहि प्रतिपदादिदणान्तः सव्येसंक्रान्तिशून्योऽधिमास एव मलिम्लुच; |

x अविरोध इति लच्छौप्रवोधद्ररिप्रवोधादैरविरोध इव्यथः | अ्रतिचारेण शोघ्रगल्या विषुवपर््य॑न्तं मेषपयव्यैन्तम्‌ अरधिमासान्तरस् मलमासान्तरस्य अइढठतौीयवत्सरसदितदिवसेः ws dala यस्य इति साडेवत्सरदयसञ्िततिधिभिरसि्यिधः अन्यस्य माघवादिषट्‌कपति- तख अनुपलभ्यत्वात्‌ «Bera रच gales बाधकाभावेन सादैवत्सरदय- सञ्धिततिंशत्तिष्याकषादिति शेषः| aa wa तुलादिषट्‌कै मलमासस्यावश्यकलम्‌ श्रत- VITA; | .

+ wamfgafad afafefa) यद्यपि तुलारैरनियतस्थानतया simmer नायते तथापि नियतस्छानेषु माधवादिषटकेषु ्रधिमासान्तरादशनात्‌ walt मलमासात्‌ eagles मलमासान्तरस्यावश्यम्भावादेव तुलादौ नाशड्नौयमिति भावः| कथं पुन- रधिमासौो नेय इति अनियतख्यानतया तुलादौ कथमधिमासौ waa Tay: |

इव्यपेक्ायाम्‌ इत्याकाङ्गानिहत्तये आदह मलमासन्नापकलक्षणमिति शेषः |

अधिमासनिरूपणम्‌ | १२७

तदाह परिशिष्टः | ^“अमावास्यापरिच्छिन्नं रविसंक्रान्तिविज्जितम्‌ | अधिमासं विजानोयात्‌ गहितं सन्व॑कम्धसु 0” अमावास्यापरिच्छिन्रिमाद्यन्तयोरमावास्यान्तदयक्रोडोक्षतम्‌ | तथापरमाह | श्लौ तिथ्यन्ताबेकवारे यस्मिन्‌ स्यादिनक्यः| अधिमासः विज्ञेयः संक्राल्तियंच् नो tase 0” अतएवाह |

# wera इति। एकराशौ दश्दयातिगः खाव्यवहितपूर्न्वलखघटकत्वौभय- सम्बन्धेन थदयान्यच्णदयमतिक्रम्य वत्तमानीऽकः तख मलमासस्य दर्शकः ज्ञापकः) खपदं मलमासलेनाभिषेयमानचान्द्रमाप्ठपर सं मलसासः यज्ञानां फलनाशक्लत्‌ fans इल चयः | दरभदयं दर्भदयान्यक्तणदयम्‌ | द्यति ज्ञापयति | wearer नेति भवती- व्यथे: | केन भवतौव्यपेत्तायामाद् वक्रातिचाराभ्यां मन्दशौघ्रगतिभ्यामिव्यथैः। एत मलमाससम्पादनं चतुरृश्यामिति मलमाससयावश्यम्भावनज्ञापनाथेसुक्तम्‌ | प्रतिपदादि- Zuid: मुख्यचान्द्र sayz: अधिमास एवेति अधिमास way: | श्रच एवकारस्य व्यययैन सूव्यसंन्तिशून्य एव अधिमासः afeaqa इ्यचयः | तथाच पूर्व्वामावाखान्य- at क्रियौत्पत्तौ प्रतिपदायच्णे राश्न्तरयौगी तच्छक्नप्रतिपदादिदर्णन्तमासख go- राशिस्थरव्यारब्तया पूव्वमासत्वेन सासदयाभावात्‌ रविसंक्रान्तिशुन्यतलाभावाच्च मल- मासत्वभिति भावः | अमावाखापरिच्छिन्नर्िव्यस्यायेमाह घ्राद्यतयीरिव्यादि | भ्रादयनत्यी- रिति सप्तम्या ठत्तिवमथेः। अमावास्यान्तदयक्रौडौक्ततं खाव्यवदितपव्वलखघटकत्वौभय- सम्बन्धेन संक्रान्तिशन्यामावासखयादयान्यक्षणदयविशिटम्‌ एकराशिद्रत्तिचान्द्रमासं wana” गर्हितं मलमासं जानौयादियन्वयः। यस्मिन्‌ सावनात्ककवारं। यच area रवि- संक्रात्तिनों नासि नी निषेवे |

१२८ arafadh

“वत्सरान्तगतः पापो यज्ञानां फलनाशक्त्‌ | नैक तै्यातुधानादयीः समाक्रान्तो विनामकः ॥" विरुहनामको विनामकः तस्य मलिस्तुचत्वात्‌ तु नामशृन्य- त्वात्‌ ‘wads यटा मासाविति' विरोधात्‌ तस्यापि परमास- स्मैव तद्राशिस्छसूर्व्यारव्धत्रेन aaa | अ्रतएवेकनामतवा एकत्वमेव स्मरन्ति | “od षटिदिनो मासस्तद दन्तु मलिम्लुच: | त्यक्ता तद्त्तरे कुर्यात्‌ पिदेवादिकाः क्रियाः 1” “geqt तु feaaata: कथितो बादरायशेः। qans परित्यज्य मानसुत्तरमाखयेत्‌ |i” alta सनामकत्वमविवाद्‌ात्‌ | यदा विनामकत्वं नामशृन्यल्र- सौपचारिकम्‌ आषाढठ्ादिनामा चान्द्रस्य कम्मोङ्गतया विधौ तस्याननुप्रवेणत्‌ सदपि नामासदेव पुचोऽप्यपुच् इतिवत्‌ wat

=-= ~

« faagaana हेतुमाह मलिश्नुचलात्‌ मलिस््नचनासकल्वात्‌ एकसंज्ञो एक- मामकौ विरोधात्‌ aaa aad एकनामकत्वविरौघात्‌ | यत एवैकराशिमूर्यी- रव्धवेन एकमासत्वम्‌ भ्रतणएवेव्यथः। षटिदिनः षरितिध्यात्मकः तदङन्तु चिंश्त्तिथ्या-

त्मकः; त्यक्ता तन््रलमासं वयक्ता उत्तर णुदमासि। दिवसेभ्िथिभिः। सौरव, सनाम-

कत्वमविवादात्‌ ! श्रविवादादिति एकन।मसौरमासदयासम्मरवादिति ara: | भ्रौपचारिकं aaiaeaa गौणं तत्तन्प्रासविदितक्मानदंत्वप्रयोजकम्‌ | विधौ मासविहितकम्मविधाने तस्य मलमाससख अननुप्रवेशात्‌ मलमासे सावकाशकम्यनिषेधेन वैधकग्माङ्गतया प्रवेशा-

भावात्‌ सदपि नामेति मलमासस्येति शेषः | असदेव तत्तत्रामकमासविदहितकम्माप्रयोज-~

कत्वेन असत्तल्यमित्यथः| अच दशात्तमादह पुत्तीऽप्यपुच्तवदिति श्रादिरिति शेषः।

अधिमासनिरूपणम्‌ | १२९.

मेषगरविमंक्रान्तिः शशिमासे भवति यच adaa | एवं वेशा- खादि हषादिसंक्रान्तियोगेन इति वचनम्‌ | कर््परद्धचेचाव्यभि- प्रायेण सुख्याथेभेव अतएव गद्यपरिरि्टम्‌ | “ad वदन्ति कालस्य मासं कालविदो जनाः! asa विशेषेज्यामन्यच्रावश्यकादिषेः 0” आषाढ़ादिपदेखान्द्रमासेषु विशेषेण विहितामिज्याम्‌। इज्या- ud वेदिककर्मापलक्षणएपरम्‌ तत्रेहेत चेष्टेत | तथा ज्योतिःशस्तम्‌ “यटा शशो याति गभस्तिमर्डलं दिवाकरः संक्रमणं करोत्यधः (१) | तदाधिमासः कथितो विरिच्िना विवाहयात्रोत्सवयन्ञदूषकः (2) |” ्रमावास्यान्ते चन्द्रस्य सध्यमणर्डलप्रवेशस्ततोऽधः पञ्चात्‌ ufa- utes: | विवाहादिदूषकः। तथा ज्योतिःपराशरः “saad प्रतिष्ठाञ्च यन्नदानव्रतानि च| देवत्रतहषोत्सगेचुडा करणमेखला; |

(१) Sarat करीत्यधः इत्यत्र करोत्यनु इति पठितम्‌ | (२) दूषक इत्य दौषकल्लदिति पठितं हेमाद्रौ |

तथाच यथा अन्धप्रतितादिः gash खजन्यपुंस्ठवानपि पुत्तकत्तव्यग्रा़ादिकम्भानपि-

कारितया श्रपुत्ततुल्यः तददिल्यथेः | 17

१३० क(नविद्‌के

साद्गनल्यमभिपैकच्च मलमासे विवज॑येत्‌ w” दान महादानं Bere | “वापोकपतडागादिप्रतिष्ठां aay च| कुव्यान्मलमासे महादानव्रतानि ॥“ महादानानि तुलापुरुषादीनि aaa षोडशसु महादानेक-

मेर ~ ~ कर्‌

अत इति। मलम्‌।सस्य कम्प्राहतया अस्खात्‌ | गशिमासै चान्द्रमस इति पवनं मासलचणाभिप्रायकं AMT कम्म्ाङ्गचेत्राद्यभिप्रायैण वरैधकर्माङ्गौभूतचैवादि- सासलक्तणाभिप्रा्ेण सुख्याधमैषैति। तेन मलमासस् वेघकम्धाङ्गतया मुख्याथाभावैऽपि तिरति भावः| यती मलमासस्य का्म्माङ्गवम्‌ अतपवेव्य्थः | कालस्य gaufa- पदादिदर्ग्णन्तकालस्य मलमासं वदन्ति इयन्वयः| आवग्छकादिघ्रः अ्रवश्यकत्तव्यनित्य- कण्ेणोऽन्यचर इह मलमासे विशेषेन्यां विशेषैज्यादिकम्‌। वेदिककर््ोपलचणपरमिति वैदिककम्भमरपदेनाच सम्मवत्तल्यकालकाम्यकम्म प्रातििकनिषिदकचा उच्ेते। गभलि- मण्डलं Faas | अघः अमावास्यान्ते शएुकप्रतिपदि | उत्सवः उपनयनादिः दूषकः दोषजनक; | RING अग्न्याधानं यौताग्न्यादेयदणं प्रतिष्टां aie: | यज्ञदान- व्रतानि काम्ययागमदादानकाम्यव्रतानि। देवत्रतवषोसर्गः देबोददिश्चव्यक्तत्रतरूपहषोत्सगः सेखलता उपनयनम्‌ | माङ्गल्यं मुख्यक्रालाक्नतात्रप्राशनादिमङ्गलकम्म | श्रभिषेकः राज्या- fata: | महादानानि तुलापुरुषादीनौति यथा मच्यपुराणम्‌ | “अथातः संप्रवच्यामि महादानानुकौत्तनम्‌ | आद्यन्तु सव्वद्‌ानानां तुलापुरुषसंजितम्‌ हिरण गदान AMIS तद नन्तरम्‌ कल्पएादपदानच्च गीसदखच् पञ्चमम्‌ |! हिरण कामधेनु द्िरर्धाश्वस्तयेव | पञ्चलाद्गलकं तदद्धरादानं तथेव |

हिरण्वाश्चरथसदड मह सिरधस्तया |

दादश विष्णुचक्रञ्च ततः कल्पलताममकम्‌ |

अधिमासनिरूपणम्‌ | १२३१

प्रव्तिनिमि तस्य कुण्डमण्डपाटीतिकत्तव्छताविशेषस्य सम्भवात्‌ यत्तु | “कनका तिला नागा(१) दासोरघमरीगहाः | कन्या कपिला धैनुमंहादानानि वे दश 1” तत्‌ स्तुत्यम्‌ अन्यथा बहशक्तिकल्मनापत्तेः सव्वेत्रानुगत-

~

za

स्यैकरूपस्याभावात्‌ | अतो महादाननिरेपन | सुवणङ्गिकारवा

(१) कनकाश्रतिला गाव इति ग्रन्थान्तरे पठितम्‌|

< --> ~=: ~= =-= ———

सप्तसागरदानच् रतघनुस्येव च|

मदाभूतघटं तदत्‌ wise: परि कीत्तितः * मदादानेकप्रहत्तिनिभित्खय तुलापुरुषादिषीड़शमदादानानुगतशक्यतावच्छेदक-

wag कुण्डमण्डपादौतिकत्तव्यताविशेषस्य ge: खातविशेषः awit ग्टह- विश्षः आदिना विनायकादिपच्रागश्द्ेवतादौमपरिग्रहः। एते दतिकक्तव्यताविर्ेषा

अविशेषा यस्य तादृशस्य तथाच कुर्डमर्डपविनायकादिप्वाश्देवताहोमाङ्गकदान- त्वमेव तुलापुरुषादिषोडशमदहादानानुगतेकश्क्यतावच्छेदकं धम्मं महादानलत्तणम्‌ | aa विनाथकादिपच्चाश्देवताहीमाङ्गकतनिवेशत्‌ ङर्डमर्डपाङ्कलेऽपि मटदानस्य., मडहादानत्वापत्तिः। तच विनायकादिपच्चाश्टेवताहोमाग्वणात्‌ चद्ोमौ महादान एव Tat बधा मव्यपुराे ^मडहाभूतघट सदत्‌ षोडशः परिकौत्तितः ।* इत्युक्ता-- “विनायकादिग्रहलोकपालवखटकादित्यमरुद्रणानार्‌ | ब्रह्माचखतेश्णनवनस्पमरतौनां खतन्तती होमचतुयं खात्‌ ॥” इवयक्तम्‌ | विनायकादि; षट्‌ नव ग्रहाः दश दिक्पाला अटी वसवः हादशादित्याः मर्ण एकः ब्रह्मादौनां चतुटटयमिति Gamma) तुलापुरुषादिदानानासिव कनकाखादिदाना- नामपि महादानलश्तेः | एतेषां महादानले प्राङनिर्दिरषीडशसंख्याकीतत्तनं व्यथं स्यादिव्यत आशद्यते grate) कनकं सुवणनिभ्िंतष्टङ्गि नागः लौ महौ awa | स्ये quae

222 कालविवेकर

दानमनिषपिडमेव;। अनादरणन्तु (\) प्रामाण्यकतया अन्यधा समाधानं कष्टावहम्‌" | तथा नष्टभागेवादावप्येतन्निषिदं यथा | “बाल्ये वा यदिवा तदं शुक्रं चास्तसमुपागते। मलमास इवेतानि वजयेर्वदशंनम्‌ ॥” देवदशनं चानादिदेवतायाः। यदाद | “्रनादिदेवतां दृष्टा एचः स्युनष्टभा्गेवे मलिम्तुचेऽप्यनाहत्तं तीधख्रानमपि त्यजत्‌ | qaisa eva दोषमात्रकोत्तनात्रिषेधकल्पनातोऽनुषङ्कस्य बल- वत्वात्‌ त्यजेदित्यनुषज्यते | दशनं त्यजेदिव्यथंः अनाहत्तमिति तीधंख्रानमित्यनेनाज्ितम्‌। waif कश्कारकल्रात्‌

(१) भनाकरणन्तु क्चित्पुस्तके पाटः |

तु वास्तविकमदहादानम्‌। अन्यया agement बहशक्रिकल्पनापत्तेः नानाशक्ति- कृल्यनापत्तेः। ननु वचनबलात्‌ नानाशक्तिकल्ना असत्‌ को दौषः इत्यत BIE सव्वचानु- गतस्मैकरूपस्याभावादिति | कनकाश्रादिदशानुगतेकशक्यतावच्छंदकधग्मस्याभावादिव्यधेः | श्रत इति कनकाश्रादिदानसख गौणमद्ादानलतवात्‌ | ¢

» अग्रखाहचर्व्यात्‌ कनकशन्दस्य कनकनिख्ितषटङ्धिकपरत्वेनः विकल्पते सुवर्ण अङ्गिकादैवैति। ननु कनका इति समलेकपदस्ौकारेण मुवणुनि्धिताख्र एवार्घोऽनु, किमिति कनकपदलचण्या सुवश्निभ्ितश्ङ्किका्थोऽङ्गौक्रियते इति चेन्न; aga. “मड्ादानानि वै en” इति दशसंख्याकौत्त नानुपपत्तेः |

+ अनिषिदमेवेति | तेषां मडादानत्वाभावात्‌ मडहाद्‌ाननिषेधेन तेषां निषिद्धला- परसक्तेरिति भावः| भनादरणन्तित्यादि तेषां सुख्यमहादानत्रखस्डनेन्‌ गौ णमद्ादान- त्वकल्पनङ्पादरणन्तु | प्रामणयेकतया HA दशानुगतैकशक्यतावच्छेदकध्मण | अन्यथा समाधानं गौणाधेभिन्रप्रकारकसमाधानं REIS दुष्करम्‌ |

अधिमासनिरूपणम्‌। १२३

त्यज्य दित्यनेनैवान्वयः | परम्प्ररान्वयस्तवेकत्यजतिक्रियान्वयार्थः। चतुरो सुष्टोनिवंपतीतिवत्‌ | देवताद्शनेऽप्यविशिष्टः। तस्यापि व्यज्येदिल्यनेनैवान्यात्‌ अतो क्चनानन्तरेषु टेवता- दशनं देक्ताविलोकनमित्यादिसामान्यपदानामनाहनत्तद शनपरत्व- भैवानादिदेवतान्नानाथेमेव aetuata | अन्यथा देवतामात-

~~~ ----- ~~~ न्क

# तथैेति। यधा मलंमासै एषां निषेधस्तथा नटभा्गवादावपि शक्रासलादावपौ- त्ययः अनादिरेवतायाः ओौपुरुषोत्तमादटेः। सौविश्ेश्ररसयानादिटेवतातेऽपि “a ग्रहालोदयक्तती दौषी ferqag’ दति काशौखण्डीयप्रतिप्रस्वात्‌ aga a aia: afi दोषमाकौत्तनादिति एचः स्युरिल्यनेनेति श्षिः। अनुषङ्गस्थेतिः एकवान्वितपदखान्वयाथेमन्यतानुसन्धानमनुषङ्; तीधैक्गानमित्यनेन तीर्थसानमाच सत्यनेन इदयोरपि अनाहत्ततौथैक्रानयीरपि।

ननु इयोरपि कश्कारकलात्‌ व्यज्ेदिव्यनेनेवानय sag कथं संगच्छते] छाल्थावच्छेदकफलशालिनः एव कश्मेलनियमात्‌। प्रकते वजंनाधेल्यजघाल्ध तावच्छेद्‌ कीः- भूतकरणाभावफलस्यः प्रतिथोगितासच्वन्धेन तीधस्मन स्व साक्तादन्यः सम्भवति नतु विश्षणोभूतानादत्ते इत्यत are परम्परान्वयस्तेकत्यजतिक्रियान्वया्थः इति। एक. त्यजतिक्रियावयाथः एकत्यजतिक्रियामलानयाथे इत्यथे; तथाच विष्यविशेषणभावस्यक्ते विशष्यान्वयिक्रिया फलस्य परम्परया विशष्षणन्वयखोकारात्‌ अन्यया सविशेष्यान्यिनाः अन्वधिलं विश्षिणत्वसितिः नियमभङ्गापत्तेः। अच germ दशयति चतुरो सुरीर्निर्व- पतौतिवदिति सुटि विशेषणस्य चतुर see पस्म्मरया निवपणक्रियान्थात्‌ यथा कमलं लधा प्रकतेऽपीलययथैः। व्यजैदिव्यस्यान्वयः। टैवतादश्ने अनादिदरेवतादर्शने अविशिष्टः अवाधितः तख दैवतादशेनसखः। भनाहत्तदभनपरत्वमेवेति अत दरति अनादि- देवतां दृष्टा इति परव्वादईैख्ित भनादिदटैवतादभने | मलमासेऽप्यनादत्तमिति प्रराद्धीयाना- हत्त विशेषणात्‌ |

228 कानविवेकर

दशननिषेध एव स्यात्‌ अस्य विगेषवचननिरपैन्नत्वात्‌# | अहत्तदशननिषिष्े तावत्कालमनादिदटेवतानामपूज्यताप्या- पद्येत विधिनिषेधानुपालकस्येव शास्त टेवपूजकत्वात्‌ 4 | धवेन प्युक्गं प्राधमिकानादिदेवतादगेननिषेधोऽयमिति | अन्यस्तु चिन्तितिमिदम्‌ |

[ "णश a ~ ~^ SE SS

# वचनान्तरष्विति | “अक्ले सभ्यागते बाले wat मासि मलिच्चै। देवतादर्शनं दानं महादानं विवज्जयेदिति wat— शटगावस्ते गुरौ सिंहे गुव्वीदिल्ये मलिन्तचै। त्यजेद्‌ानं महादानं ad देवविलौोकनमिति लघुद्ारौतवचने- तौधस्नानविवाहदरैवभवनं मन्वादि दैवेचणं टूरेशेव जिजौविषुः प्रिदरेद्सतं गते भाग्वे- इति सोमशखराख्यनिवन्ध्टतवचने टरैवताद्श्नं रेवविलोकनमिव्यादिसामान्यपदानां दमतिवचनस्यरैवतादशनं लघुदारौतवचनस्थरैवावलोकनं सोमशेखराख्यनिबन्धषटतव चन्‌- स्थादिपदगराद्यरैवैच्णमिति सामान्यश्न्दनाम्‌ अनाह्रत्तपरत्वम्‌ भनाहठत्तविशेषणविशि्ट- परत्वमेवेव्यथैः अनादिदैवताज्ञानाथमेव तदपैच्यल्ादिति भ्रनादिदैवतां दृष्टा णुचः खु- रित्यादिवचने देवताया अनादित्विश्षणात्‌ तदेकवाक्यतया वचनान्तरस्थदश्नीयरैवताया अमि तदपैच्ासखात्‌ अन्यथा यथाश्ुताथषखौकारे दैवतामाच्रदशेननिषेधः खादिति दूटापत्तौ प्रागुक्तं देवताया अनादिलविशेषरं व्यथं सादिति भावः| अस्य विशेषण अनाहत्तविशषणस्य विशेषवचननिरपेच्तत्वात्‌ विशेषव चननिरपेचप्रहत्ततात्‌ | + प्रतिबन्धं दशयति आदत्ते्यादि | तावत्कालं समयाशद्धिसत्ताकालम्‌ अ्रपृज्यता श्रापयेत इति दशनं विना पूननासम्भवादिति भावः| विधिनिपषरधानुपालकस्ेव शस्रती टेदपूनकत्वात्‌ इति तु पूजनाभावापत्तौ हेतुः) तथाच विधिनिषरैषानुपालकले समनियत- शा स्राघीनदैवपूजकल्नियमात्तावत्कालापूजने निषेधानुपाल कलसमनियतदैवपूजकत्नियमी व्यादृन्येत इति ग्रन्यकत्तराशयः |

अधिमासनिरूपणम्‌ |

ATAITHTAATE | “यक्तं aug qa end पञिमेन तु | प्रत्युलखयाने दशादन्तु Yau तु दिनत्रयम्‌ 1” तथा | ^प्राच्ामस्तङ्गमने चयींदटगश चतुदंशान्यपरे | aged पच्च निश wat: षडपरे ज्ञेयाः ॥* तथा पठन्ति | “aa कैशरिसंस्थिते श्गुसते नष्टे तधा बालके ae दशंयुगाभ्निमे(१) रविथुते sta ata बुधः विद्यां पाधिवदशेनं सुरणं कूपं aS मन्दिरं qaraa विवाहनच्च नगरारम्भन्तडागानि 1” तथा | “रविणा संयुते जोवे festa गुरो तथा | AMSA तथा शक्र बाले Te तथेव च॥ ad यानं faareg विद्यां पाथिंवदशनम्‌ | देवतायतनं कूपतडागाराममन्दिरम्‌ | देवादीनां प्रतिष्ठाञ्च यागं कणेस्य वेधनम्‌ | सव्वधा नेव FATA करणे मरणम्भवेत्‌ ॥” ^केशरिगी सुरसचिवे व्रतसुदाहच्च aaah: |

(१) क्चिदादभं zugmifaa इति aia: |

९१२५

१२६ कानलविवेकर

AAR AAV: स्यात्‌ Bars योषितां मरणम्‌ ॥”

—— 1 रमरि pat ey | ~ === = = ~

# स्वसिद्धान्तस्य प्रामाग्डसंस्थापनाय ग्रन्यकारान्तरौयसंवादं दर्भयति धवलैना- ऽपौति। पत्तं वन्तु पूर्व्गेति पूर्व्वेण प्रातः प्रातः पृन्व॑दिभशि दष्टा रविकिग्णाच्छत्रतया दश्यते चैदृग्रहः तदा प्रागस्तभितः, भअस्तमितकालात्‌ प्राक पचं पञ्चदभाह व्याप्य ae: | पञ्थिमैनेति aa सायं ufaafefa eer रविकिरणाच्छव्रतया दश्यते चेदृग्रहस्तदा प्रत्यगस्तमितः। अस्तमितात्‌ प्राक्‌ दशाहं aI ae इत्यथैः प्रत्यगब्राल दति पूव्वेदिभि अते अप्ताटूं दशां व्याप्य प्र्यगवबालः उदिती भवति, एवं पश्चिमदिशि we wage दिनत्रयं व्याप्य पूवे पूञदिग्विभिष्टः सन्‌ बालः gaufedt waded: | प्रागन्ते asa कालान्तरमाह तथ। प्रायामिव्यादि एवं प्रागृदये MAA कालान्तरभाद प्रागुदये पञ्चनिशेव्यादि |

अस्तकालमाडइ ज्योतिषे |

न्हावतिंशदिवसश्ाते Mae भागवस्य च। दाखप्ततिमंदत्यते पादास्ते दादश क्रमादिति भङ्ग न्तरख्षाद | “qd वड़ो महास तु TIGA दशाहिकः। पादास्ते तु दशानि वड़ो बालो दिनचयम्‌ |”

मदत्पादास्तः शक्रस ठदस्पतेलत्रासि। Magee: दाविंशटिनानि हड़वालयीः कालः पच्चमाचसिति fata: | केशरिसंख्िते सिंहगते श्गुसुते um ae अस्तं गते दर्भयुगाग्रिभे कचित्‌ gaa दशेुगाश्रिमे इति पाठदयं दश्यते तदुभयमपि लिपिकरप्रमादः दर्भयुगाचिते इयेव पाठः ay: दर्भयुगान्विते दशदयाच्िते मासे मलमासे इत्यथैः रवियुते

जौवे गुव्वौदित्ययोगे ।. विद्यां विद्यारम्भं पार्थिवदशेनं UAHA मठं काचावासग्टहं मन्दिरं साधारणब्टरं पुरं वा तडागानि वाप्यादिजलाशयान्‌ आराम उपवनम्‌ | त्रतभङ्ग: त्रतफलाभावः। जन्प्रमासै इति। BMA चचपौषे wt विवादी away sia) यी जन्ममासै Wasi कणस्य वेधं कुरुते मोडादिलादि। Raley HAY तारकासु मासेऽथवा जन्मनि Haag at) व्रतेन विप्र बहृश्ती वां

अ्रधिमासनिरूपणम्‌ | १२७

याचा च्षौरविवादौ व्रतकरणकणंबेघनं विद्याम्‌ कुर्यान्न जन्ममारेऽस्तमिते शक्र WAIT ॥” “गावस्ते गुरौ सिंहे गुव्वादित्ये मलिम्तुचे | त्यजेदानं महादानं व्रतं देवविलोकनम्‌ अस्ते सन्ध्यागते बाले wit मासि मक्िम्नुचे | देवतादश्नं दानं महादानं विवज्ज॑येत्‌ मह्ागुरौ विपन्ने गावस्ते रवो गुरो | महच्छन्दान्वितं aH मैव कु्यादिचत्तणः ॥“ “कन्यायां कविंसंस्ये मिथुनहरिग्यहे Sfaerefeaar: चापे ala राशौ दिवसक्लतिगते festa जीवे | afaqa जीवे दिनकरकिररीलुंसशुक्रप्रकाशे विद्यारग्धं विवाहं सुरवरभवनं नेव ast प्रतिष्ठाम्‌ एतानि पण्डिताः पठन्ति | विवादहस्य-- “त्रिदशगुरौ रविभवनसुपेत ्गुतनये रविकिरणविलोने विबुधविलोकनवरफलदानं भवति णोभनफलमिति सत्यः |” x आरम्भ एव ब्रतादेनिषिद्धो तु समासि: |

विद्याविशषैः प्रथितः प्रधिव्यामिव्वादिवचनेकवाक्यत्वात्‌ जन्मास याचाचतौरविवाहकण- वेधानामेव निषेधः नतु त्रतकरणविद्यादेः। एवं चोदादृश् कुमारौणां जन्ममासे awa इति वचनात्‌ faarefatue पुरुषस्यैवेति बौध्यम्‌ | e aug चेति। चन्द्रे ब्रसमिते aeqe अमावाख्ायाभिल्यधै;ः। महागुरी 18

१३८ काल विवेके

तदाह काश्यपः | “ऋक्तैकमन्दिरिगतौ यदि जोवभान्‌ शक्रोऽस्तगः सुरवरेकगुरुय सिंहे | नारभ्यते व्रतविवादग््हप्रतिह्ा- त्षीरादिकम्मगमनागमनच्च wet: 0” नन्वधिमासे तत्तत्कम्भनिषेधात्‌ ofefeaaata तन्मासस्य ufe- दिवसेष्वेव निषेधः स्यात्‌* |

[कक्कर णि LD EG A OS?

मद्ागुसस्त॒ पुरुषस्य अदत्तकन्यायाख्च मातापितरौ, दत्ताया भक्ती wage: | रवौ अस्ते संक्रान्तिशन्ये चान्द्रमासि मलमास इति यावत्‌ वस्ततो रवे; प्रकतास्तासम्भवात्‌। मडह- च्छन्दा न्वितं कम््ति महादानमहापूजादि aay. सिथुनेति हरिशयने सति बोध्यं याग्या- यने हरौ qd सव्वकर्मासि वच्जयेदिव्येकवाक्यलात्‌ सन्येकर्मारौति सावकाशकम्णौति जेयानि। दरिग्टडे सिंहे at wa गते प्रकाशे vet | पिताः पठन्ति विवाहस्य विवादहसम्बन्धे | एतेन एतानि मूलग्रन्थे लभ्यन्ते परन्तु निबन्धकारौयग्रन्ये eed इत्या- याति। चिदशगुरौ वरदस्पतौ रविभवनस्ये सिंहगते श्युतनधे शुक्र रविकिरणविलौने ae गते विबुधविलोकनवरफलदानमिति at श्रेष्टं फलं यख तत्‌ वरफलन्न तत्‌ दानच्चेति वरफलदानं महादानमिल्यथे;ः विवुधविलीकनच्च वरफलदानच्च दयौः समाहारः विवुध- विलोकनवरफलदानं शोभनफलं शोभनफलजनकं सम्बक्फलजनकं भवतौव्यथेः |

# उटचैकमन्दिरिगतेत्यादि। एकस्िव्रत्तचे गुव्वादिव्योगे इव्यथः | त्रतेति व्रतपदसमिदह अ्रविशेषादनन्तारद्व्रितपरम्‌ उपनयनादिपरच्च wit एव निषिद्धौ नतु समाभिरिचयक्तम्‌ | अचायमाशयः। अनन्तत्रतादी च्रारब्धानन्तरं समाप्निसमये सुमवा- शुद्धावपि | समाप व्रतः तत्र प्रतिष्टा तदनन्तरं कालनियमस्तच तच fan परार्ब्द्िकि दूति वचनात्‌ दोषाभावः, उपनयनादौ भूकम्प्रादेनं दौषौोऽसि हदडधिग्राद्े कृते पुनरिति वचनात्‌ अन्तरा BAITS दोषाभावः सुतरामेव | षशटिदिवस्लाच्च मलमासस्येति मल-

मासत्वेनाभिमतमासख saa, दिरःघाटादि नियमेन षटि तिष्यात्म कत्वात्‌ |

अधिमसनिरूपणम्‌। १३९

aaga हि ज्योतिःशास्ते। “geal तु दिवसे्मासः कथितो बादराथरीः | yang परित्यज्य उत्तरा प्रशस्यते अमावास्यादयं यच रविसंक्रान्तिवर््जितम्‌ | मलिन्बुचः fara: उत्तरस्तृत्तमाभिधः 0” अमावास्यादयसमासियंटैकराशिस्ये सू Tees: | तथा श्ड्घरलिखितवचनानि | “qagasta संक्रान्तियंदि स्यास्सितासिते। तन्मासि मासिकं काखमुत्तरे मासि कारयेत्‌ एवं षष्टिदिनो मासस्तददैस्त॒ मलिम्तुचः। त्यक्वा तदुत्तरे कुव्यात्‌ पिलदेवादिकाः क्रियाः 1” x तदटेवमादिवचनेर्‌ त्तराद्स्य सकलकर््राईतन्नापनान्र विरोधः| ननु किं सकलकरऋनहत्वभेव मलमासस्य नैतत्‌ |

असावाखादयमिति अमावाखान्तत्तख्दयमिव्यथेः रविसंक्रान्तिपरेन क्रियोत्पत्ति- राश्यन्तरसंयोगाबुच्येते | यचेति यत्किदिचिंशत्तिथ्यात्मकमासपरं तथाच खकचेणावच्छित्र- रविराश्िभिन्रराशिसियोगानुकूलक्रियोत्पत्तिश॒न्यखाव्यवह्ितएमावाखान्यत्तणकलवे सति ख- अरथमच्णावच्छित्ररविराश््भित्रराशिसंयोगश्न्यखघटकामावाखान्यत्तणकत्व मलमासत- fafa लक्तणपय्यवरसितं प्रथमष्वपदं चान््रमासाव्यवद्धितपूजचत्तख्परं हितौोयखपदं चान्र- मासपरम्‌। खत्वमनुगतमतमायिव्य एतल्लक्तणं पय्यवसितम्‌ | तन्मासि मासिकं मल- मासत्वेन अभिमतो थौ मासः तन्म्रासलेन विदितं मासिकं सावकाशं कमं sagt ASA पृव्वार्दसतु |

+ fatty इति। नन्वधिमासे aaadfatafeafea यी fade भाशङ्ति; तख ॒षटटितिष्यासकसय षादरायणादयुक्तमासख yas fafsqanae

१४० ara विवेके

यदाद बदस्पतिः | “नित्यनेमित्तिके gata प्रयतः wafers | MAA WAST प्रेतयादन्तधेव ||” तीयख्रानमनात्तं गजच्छाया अमावास्याया WAH! तच यादं यत्‌ प्रेतस्य चतुर्थाहादि | बवाषिकयाद्ं प्रतिसांवत्सरिकं वा अथ पुराणम्‌ “वनस्मरतिगते सोमे छाया या प्राद्ुखी तदा | गजच्छायातुसा ज्ञेया पितृणां दत्तमक्षयम्‌ |”

कम्मीनिषेधपयखवसानेन sage क्माहंतया चसच विरोधः समाहितः sea: | # अधुना मलमासे agave निषेधः उत कम्धविशेषस्य sama ननवधिमासै इन्यादि नित्यनैमित्तिक इति निव्यपदम्‌ ्रहरहःक्रियमाणकर्छपरं नैमित्तिकपदम्‌ एकोददिशट्परत्वेन वच्यमागम्‌। तौधस्रानादिकं खयं व्याकरोति तौधस्लानमनाहत्त- मिव्यादि। तच ्रपराह्ने। प्रेतख यत्‌ weafafa सामान्येनोक्गा तदेव विशिनष्टि agateraifa | “चतुय पञ्चम da नवपरैकादशे तथा} यद्च दौयते जन्तीस्तत्रवग्राद्धमुच्यते ॥” इति यमोक्तम्‌ वाषिकग्राद्ं सपिण्डीकरणम्‌ | “असंक्रान्तेऽपि कत्तव्यमाव्दिकं प्रथमं fear: | तथेव मासिकं gat सपिर्डौकरणं तथा i” प्रतिसांवत्सरिकमिति मलमासषतविषयम्‌ | “मलमासख्तानान्तु Be यत्‌ प्रतिवार्षिकम्‌ः। मलमासेऽपि तत्‌ काय्यर्सिति भायुरिभाषितम्‌ |i पेठीनसिरपि “मलमासे खतानान्तु ag यत्‌ प्रतिवत्सरम्‌ मलमासेऽपि कत्तव्यं नान्येषान्त॒ कदाचनेति 1”

अधिमासनिरूपणम्‌ t १४१

तथा | ^सेंहिकरेयो यदा gat ग्रसते पव्वेसन्धिषु | हस्तिच्छायातुसा ज्ञेया aa खाडइम्प्रकल्ययेत्‌ |” आह ऋष्यशृङ्गः | “्रवषटकारहोमश्च Tet चाग्रयण्न्तथा | मलमासे तु कत्तव्य काम्या इष्टो विवज्जैयेत्‌ Ww” आह प्रजापतिः ^न कु्यान्मलमासे तु काम्यं HT कथञ्चन | त्यक्ता नैमित्तिकं खानं तद्धि तत्रैव कीत्तिंतम्‌ i एकोदिष्टच्च saute तन्नैमित्तिकसुचते। तत्काय्यं पूव्व॑मासेन कालाधिक्येऽपि waa: ॥” आह सत्यत्रतः | ^“जातकम्मणि यच्छाडं ATE प्रतिसंवत्सरखाद्वं मलमासेऽपि तत्‌ स्मृतम्‌ | यस्मिब्राशिगते भानो विपत्तिं यान्ति मानवाः | तेषां aaa aun पिर्डदानोदकक्रिया ag वषं तु यच्छ्राद्धं मातापिच्रीमुताहनि | मलमासेऽपि तक्ताय्यं व्याघ्रस्य वचनं यथा Ww” #

* गजच्छाया च्रमावाखापराह्न WAR! तच प्रसारं दशयति aq पुराणम्‌ | वनसखति; अमावाखा ऋतएव- “श्रमावाखां गते सोमे छायाया प्राद्युखौ भवेत्‌ | गजच्छायातु सा Wat तच Are प्रशस्यते ॥*

१४२ काल विवे

तथा प्रचेताः | “अधिमासो क्तव्यः याद्वं सांवत्सरादिकै | वषव्रदरपरभिपेकादि कत्तव्यमधिकेन तु WW” अधिमासो कत्तव्य त्यजनोयत्वमेवेतदस्य काम्‌ सांव-

दरति वचने भ्रमावास्या्भिति स्पटसुक्तम्‌। भवषट्‌कारहोम इति afaeisiqies- वैश्वदटेवाद्यः दभशपौणमासौ पव्वणस्थयालौपाकश्च इति हेमाद्विमाधरौ ग्रन्यक्लन्मते अ्रम[वास।पार्व्वणं वत्यमाणम्‌ आ्ाग्रायणं नवशस्ेटिः। नैमित्तिकं काम्यनेमित्तिकं काला- धिग्चेऽपि मासाधिशेऽपि मलमासैऽपौव्यवथः। जातकर्मणि यत्‌ aig नातकस्मनिसित्त- श्राद्धम्‌ एतच्छन्दौ गव्यतिरिक्तपरम्‌ | “नारकामु WIDE AWE गराद्र्मिष्यते। सोष्यत्ति जातकम्मप्रोपितागतकम्भसु wv” इति छृद्टोगपरिशिटनिषेधात्‌ तथाच sea इति सरव्वाणेवान्वाहाथ्यवन्तीति गोभिलसूचात्‌ अटकादीनां गटद्यकम्मलन,-- | “यत्‌ We RAIUAtet या चान्ते द्िणा भवेत्‌ | अमावाखां दितौयं यद्‌न्वाह्ाय्यं तदुच्यते 0” इति गीभिलमूचान्तरात्‌ ग्राद्धप्रसक्तौ fata: | We अन्रकाथाडे Wats मूलायन्ति ्रागतप्रसवं Weal होमः। नवश्राद्धं खयं वच्यमाणं प्रतिसंत्सरग्राङमिति मलमासख्तस्येति शेषः | विपत्तिं यान्ति नाशं प्राप्रुवत्ति। तेषां ततैव कर्तव्या इति तु ्रन्याधिमासविषयं असंक्रान्तोऽपि कत्तव्यमाब्दिकं प्रथमं दिजैरियादि वचनैकवाक्यलात्‌। वषे at तु यत्‌ श्राद्धमिति प्रतिसांवत्सरिकश्राइख यन््रलमासकत्तव्यत्वसुक्तं तन्मलमासख्तख प्रतिसांव- ACHING Tei qq शुद्धमासखतस्येति | तथाच कालमाघव्टठपेठढोनसिः | -मलमासखतानाच्च BS यत्‌ प्रतिवत्सरम्‌। मलमासेऽपि कत्तव्य नान्येषान्तु कदाचन्‌

अधिमासनिरूपरणम्‌ | १४६३ त्छरादिश्राबच्चः कत्तव्यमेव आदिशब्देन पुचजन्मादिनिमित्तं ates नवयाइच् भन्यते।

नव खाइमाह अआखलायनः | “qaqa enietia नवमिखन्तु षडुतून्‌ | अतःपरं पुराणं वे fafad खाद्वसुच्यते I” #

जा नानकः PS SS SESS

x अधिमासो कत्तव्य sag तात्प्व्याथमाह त्यजनौ यत्वमैवैव्यादि | एतत्‌ व्ज- नौ यत्वमेव असख काव्यम्‌ पव्यवसिताथमाद सांवत्सरिकादिग्राद्धं कर्तव्यमेव | @afea | “वषं वषं यत्‌ ag मातापिचौमंतेऽहनि | मलमासे कत्तव्य व्याघ्रस्य वचनं यधा। अधिसासै ana याद्वं सांवत्सरादिकमिति ॥” मलमासख्तश्ुद्धमासरूतभेरेन श्रनयोवचनयीर्विंरोधः परिदरणौयः। एतेन उत्तराद्ं अधिकेन तु say अधिके मलमासे वषंद्भिषेकादि;ः सतु कत्तव्य इत्यथैः च्रवसौयते। नवश्राद्धं दशाहानि नवमिग्रन्तु षड्तून्‌ इति दशद्ानि दशादपय्यन्तम्‌ | भत्र हेमाद्रौ विशेष उक्तः यथा नागरखण्डे भनेयन्नः | शीण waar तानि वे ण॒ साम्प्रतम्‌ ` यच स्थाने भवेन्पृयुस्तच श्राद्धन्तु कारयेत्‌ || एकोदटिशं तती मागे विश्राम यच कारितः | ततः सञ्चयनस्थाने ठतौोयस्ाद्ध मिष्यते पञ्चमे सप्तमे तददश्मै नवमे तथा| दशमैकादशे चैव नव श्राद्धानि तानि वे कात्यायनः “चतुथं पञ्चमे चेव नवनैकादशे तथा यदच दौयते जन्तीस्तत्रवग्राद्वसुच्यते i’ व्यासः | “प्रथमे सप्तमे चेव नवमैकादशे तधा |

यत्त॒ वै दौयते जन्तीलत्रवग्रादधसुच्यते 4”

१४४ कान्‌ विवेके

“अव्यभेकाटगेऽदहनोति"" वचनात्‌ एकाद गाद्या पोडगमम्ब- स्येव “खादमेकं दिनदयमिति" वचनाच दादगादहयादस्या- प्यनुप्रवेणः | अभिपेको यौवराज्यस्य। तत्साहचर्यात्‌ बषे- हदिपद्मपि राजहडिपरं तत्परस्मिन्मासि कत्तव्यम्‌। जन्म- दिनन्तु सौर एव नियतम्‌ ननु तस्याप्युकपेः यूयते यया ग्टह्यपरिश््िम्‌ | “SuTHH AMAT: प्रसवादहोऽषटटकादयः।

मानदौ परा काव्या asifaar तु wana wu”

प्रसवाहो जन्मदिनम्‌ | नैतत्सौर एव मासि तिधिदंषे fafa

नवमिग्रन्तु षडतून्‌ षडतून्‌ संवत्सरं व्याप्य नवमिग्रसिति पारिभाषिकम्‌ मास्िकादौनां नाम। अतःपरं पुराणमिति एतदपि पारिभाषिकं तथाच संवत्सरादूदं यत्‌ सांवत्सरिकः पा््वणादिकं तदैव पुराखएपद वाच्यम्‌ | & आद्यमैकादशेऽहनीति वचनादिति | पून्वप्रतौकन्तु,- “शृतानि तु aia प्रतिमासन्तु वत्सरम्‌ | प्रतिसंवत्सरच्ेव ्राद्यमेकादशेऽहनि ॥? saint: | संवत्सरं व्याप्य प्रतिमासं खताहनि wae खताहनीत्या्ष aaa मासिकं sigfafa 9:1 प्रतिसंवत्सरं खुवत्मर प्रति खतादहनीव्यनुषङ्णान्वयः सखांवत्सरिकसिति शषः एक!दशेऽचनि च्रश्ौचान्ताद्ितीयदिने ्राद्यग्राद्ं कत्तव्यमित्यनुषङ्गणान्वथः | पीड़श्‌- सम्बस्येव षोडशग्राद्ान्तगतमिव्यधे;। इादशादहश्राइखाप्यनुप्रवेश इति तथाच बौधायन- HAA | एकादश्यां RSM वा WIGHT Haat) मव्यपुराणच्च। एकादशाह- खाद्मभिघाय fedlashs grasa एकोददि्टं समाचरेत्‌ इति| + सादचर्यादिति अ्रभिरेकपदख यौवरानज्याभिषेकपरत्रेन राज्ञ उपख्ितेरिति भावः| वर्षहद्धिपदमिति वख वयसो afeda इति ब्युतत्या रान्न दौघेजौविल-

अधिमासनिरूपणम्‌ | १४५

दव्रपैन्नलादस्य बचनस्य उपाकश्मणः सौर एव नियतत्वात्‌ | तव्सद्चरितत्वात्‌ प्रसवादस्य | तदाद | “दशहरास्वनुतकषंश्चतुष्केपि युगादिषु |

उपाकश््रणि dat तत्कर्तव्यं हषादितः Ww” aq तत्कत्तेव्यं autfea इति स्थाने माघ्याद्यैव विशेषत इति > $ ~ : afaq ufed तदसङ्गतम्‌ | माघो चेत्‌ aargqat स्यादिति

eT SS ea cas tas

लनकमङ्लकर्म्राभिप्रेल्याड राजहद्धिपरमिति | तत्परस्मिन्‌ मासि ane gene कत्त- व्यम्‌ | अतएव काठकग्टद्यम्‌ |

“चूडं Hilary wade मडालयन्‌ |

राजाभिषेषां was कुव्यादधिमासकै ^?

उपाकम्भे तथोत्सगः Feta, वेदसमापनमच्च wand जन्म्रतिधिक्लल्यम्‌ अष्टकादयः अटकाटिश्ाद्धानि।

% नैतदिति परमासकत्तंब्यतादपीत्कर्षो aay: | अच द्ेतुमाद् सौर एवेत्यादि | तथाच एकस्मिन्‌ सौरमासि जन्मतिष्यादिल्ललयनिसित्तौभूतजन्मतिधेवारदयप्रा्िरूपमानह्लौ जन््रतिष्यादिक्लत्यं परजनन्मतिथौ कायम्‌ प्रसवादस सौरमासनियतत्र्मिव्ययेः | तदाद BURT, सौरमासकत्त॑व्यतामाद दशदराखित्यादि। माद्रावपि waa लिखि- तम्‌| परन्तु ठतौयचतुथचरणम्‌ aaa परहितम्‌ यधा-उपाकम्म-महाषष्टपरीद्येतदुक्ता व्रषादितः। waa: | व्षादितः cima भादिना सिंदृस्यमू््यं तुलाखसूव्ये मकरस्य- qa मेषस्थसूवयं सौरज्येष्ठभाद्रकार्तिकमाघवरैशाखेषु Aas | eee न्येरशुक्त- दशम्याम्‌ | चतुष्वपि युगादिषु इति यद्यपि युगादिविधाधकवचने राशिस्सू््ये इव्याद्यग्रव- णात्‌ सुख्यचान्द्रभाद्रक्णशचयोदभशौ-काच्तिकशुक्रनवमौ-माघपौ्मासी-वैथाखशक्तठतीयासु उपाकमणि Fea vad वेदसमाप्तौ श्रनुत्कधों नायाति तथापि द्रषादित इति

1.

१४६ कानलविवेकर

= a Ae

इस तमी a

शतै; तदेकवाक्यतया सौरतिधथिवोघनात्‌ अनुत्क एव प्रतिभाति agra वि्णुपुराणभविष्यपुराण्योः।

“वैशाखमासस्तु या gala नवम्यसौ कात्तिकशक्रपतै। नभस्यमासस्य तु HUG चयोदश्यौ quem ala एता युगाद्याः कथिताः पुराणं अनन्तपुणयास्तिययश्रतखः |i”

जह्मपुराणञ्च। “ania णुक्कपचे तु ठतौयायां क्षतं युगम्‌। कालिके TRIG J Fal नवमैऽहनि॥ चथ भाद्रपदे क्रणचयोदश्यान्तु SIT agg पौरमास्याच्च घोरं कलियुगं तथा ॥* इति) उपाकम्यणि seca |) उत्सर्गे वैदख्मापती। याक्नवरक्यः ('अध्यायानासुपाकण यावण्यां यवगेम तु| हस्तेनोषधिभावे वा पञ्चम्यां यावणयख तु ॥"

कात्यायनः | "'अधयातश्रोपाकमी Tala यावणयां पौणमास्यां av’ sarfe |

पुनर्यान्नवल्क्यः | “Haale रोषिण्यामटकायामथापि at | जलान्ते छन्दसां gaizad fafuaafe: 1’ इत्यादि | उपाकम्मखि aad अनुत्कर्ष-वचनविषये Sarat विशेष oa: ययाकालबद्ावुपाकर्मरोत्कषः काल्यायनेन दशितः | “seg: कालवदड्धौ स्यादुपाकर्म्मादिकम्खि | अभिषेकादिवदडधौनां तूस्कर्षो युगादिषु 0” यक्त VARIA कं छष्यशङ्ग वचनम्‌ | “द शदरासु नोत्कषश्चतुष्वेपि युगादिषु | उपाकस्म-महाषदाद्यंतदुक्तं हषादितः 1” दति न्दौ गविषयम्‌ तेषां fe काणष्द्धावपि fears एव उपाकममे |

अधिमासनिरूपरम्‌ | १४७

विश्णुविरोघात्‌ॐ न. हि मघायुक्ता मकरसख्सूय्ये स्वति t

wee गाग्यः | “fee रवौ तु पुष्यके aad faatefs: | ea मिलिताः क्यु रत्सगे aageaty इति ऋच तत्‌ कर्तव्यं ठषादित इति स्थाने इति एतत्पाठस्याने इत्यथैः तदसङ्गतनिति।

# माघी चेन््मघायुक्ता afeafe विष्णविरोघादिति। नमु arenas विशेषत इति पाठटकल्पनेऽपि कथं विशुविरोचः सम्भवति.) तथाहि. इषादित इति qe mead विशेषत दति पाटकल्यने हषादिपदविरहात्‌ सौरमासावगतिन जायते ततओ माघौ मघायुक्ता चैत्‌ खात्‌ तस्यां तिलैः ग्रां Har पूती भ्वेत्‌ द्रति विण्वचने मघा- युक्तेति विशेषणेन gitar मघासम्भवात्‌ सीरफारगुनादावपि चतिविरद्टात्‌ कथं विष्णविरोधः सङ्गच्छते इति Saaq) तत्कत्तव्यं हषादित दति पाठख्याने माष्म- aq विशेषत इति पाठकल्यनेः सौरबोधकद्रषादिपदविरदात्‌ एतदचनेन्‌ सौरमासा- प्रतीतावपि-

“enetg नोत्कषश्चतुरष्वपि युगादिषु | उपाकम्म-महाषशेवद्यंतददुक्तं ठषादितः |” दति सछमाद्िषटतेनः ऋष्यङ्गव चनेन कवाक्यतया दणश्डरादौ सौरज्ये्टादावेवानुत्वाषसा- वश्यवक्तव्यलात्‌ तत्सषटचरिततया arenas विशेषत दलत्रापि सौरमाघप्रतौतौ सौर- माके माघ्यां मघायोगासखम्भवेन विण्ुविरोधसख जागङ्कलात्‌ वस्तुतो faafativa उप- लच्षणतया पौनरुक्तिदोषेण sarangi युक्तियुक्तवाच | तथादि माघे तु पौणमा- स्याच्च ait कलियुगं तथा इत्यादिवचनेन माघौपौखमास्या युगादितलेन चतुर्ष्वपि युगादिषु इत्यनेन प्रापे; aria विशेषत saw aqme सुतरामेव |

+ नदि मघायुक्ता wars सम्भवतोति। तथाच मघानक्तचस्य सिंहघ्टकतया aq चन्द्रमसि मकरस्य Gai षड़षकेनावखानात्‌ सप्तमराश्यवस्थानाभावेन परमविप्रकषा- भावात्‌ सूरव्याचन्द्रमखोयः परी विप्रकर्षः सा पौणमासौति गोभिलसूचात्‌ सकरराणौ Haga पौणंमासौ घटते इति भावः|

१४८ कालविवैके

पुष्याश्चेषयुक्ता aa भवति | तेन मघायुक्तायाः aw एव aa- वात्‌ कथमनुत्तषेः | TAG | “CIUaTa Wawa: कामं नन्नचयोगतः aig ua g माघो स्यान्मकरस्थे दिवाकरे ॥*#

a नत्तचमपेत्तत इति at qaqa सव्वधा त्वनाकरमेव। aq autfea इति सप्तम्यास्तसिः ठषादिष्वित्यथैः | तेन ay ua दशहरा | तुलामकरभेषसिंहेषु wal युगाद्याः ककट- सिंहयोरेवो पाकर्मरात्सद्गाविति(१)। अतो जन्मदिनमपि सौर ua aap | एवञ्च सति वषह्पभिषैकादि कत्तव्यमधिकैन तु

(१) उप्राकर््त्सिगाकिति कचिदाद्ें gis: |

पुप्या्चेषयुक्ता तत्र भवतीति तथाच game: ककटराश्रिवटकतया ततश चन्दे मकरराशौ TA AT सप्तमराग्यवस्थानात्‌ पुष्या्चेषान्यतरनचच्रयुक्ता पीणमासौ aq घटत एवैति भावः मघायुक्ता aa एव सम्भवादिति तथाच मघानचचस्य सिदघटक- तथा Ada चन्दे कुम्भराशौ रवी सप्तमराण्यवस्यानसम्भवादिति भावः। अन्याः Brat सौखंमासीभिन्नाः |

+ नत्तवयोगमपेचति इति मकरराशौ माघौपौणमासौति शेषः | चतुथे माष्याच्वेव विगरेषत एति कल्पितचतुधचरणम्‌ | अनाषछरमेव अमूलमैव प्रमाणन्तु प्रागनुरन्ेयम्‌ | उपसंहरति तेनेति | ga एव sae रवौ सौरज्येष्ट एवैत्यथः। ग्न्यज्नन्मते सौ रज्ये सम्न- fad शएक्तदशम्येव दशहरा त्वाषादटृगता चान््रज्यै्ठसस्बज्िनौ दशमीति व्यवस्था |

t तुलामकरमैपर्सिदेषु चतस्रो gaa इति} यद्यपि युगादिविधायकवचने तुला- मकरादिपदं नानि तथापि ग्र्य्लन्मते मासपदख् सौरशक्ेविधायकवचगस्यकात्तिकादि-

अधिमासनिरूपणम्‌ | १४९.

इत्यत्र auafsade यदि जन्मदिनाभिप्रायं तदा तस्यायम्धैः | श्रधिङेनाधिमारेनाधिमासस्वैवाधिकलतादषटद्वयभिषेकमपि कत्त व्यम्‌ तुशब्दोऽप्यधंः | निपातानामनैका्थत्वात्‌ः | चअरभि-

पदानां सौरपरत्वावगतेरवश्यस्भावन्नापनाधं तुलामकरमेषसिंडेषु इत्युकम्‌ ककटसिद्- योरेव उपाकगोत्सङ्गाविति तथाच निगमः | श्रावणं श्रावसौकम्मे यथाविधि समाचरेत्‌ | Sumy तु AW HAs fearat i” afar गाग्यः। | “fa? wat तु Gad aes faatefe: | gaia सिलिताः कुररत्सगे सव्व्छन्दसाम्‌ ॥* जन््रदिनमपि जन््रतिधिक्लयमपौव्यथैः। सौर एव सौरमासएव। वर्ष्॑ठद्धिपदस्ः राजदङ्यथैकते लच्णएापत्तेराद वषषद्धियदं यदि जन््रदिनाभिप्रायमिति। agra जन्मः दिनमपि नन््रतिधिक्लव्यमपि सौर एव सौरमास एष काव्यम्‌ | अतएव जन्ममासै Baas नीरं विवाद्धो.नच कर्णवेध sf; यी जम्मरमासे qeay याचासिति। जन््राख्यमासं किल भागुरिश्च इति। verse कुमारो णं जन्मास प्रशखते इति मासेऽथवा जन्मनि Aaa वा ada विप्री न. aE श्तोऽपौव्यादि ayy वचनेषु aug टश्यतेः। * अधिकेनाधिमासैनाधिमासखेवाधिकलत्वात्‌ वर्षद्धयभिषेकमपि कर्तव्यमिति, जन््रतिधेरनिरवकाशत्वमेव वीजम्‌ | अतएव भविष्ये. | ‘qalq प्राल्यदहिकं wh प्रयतेन मलिम्तुचै | मेमित्तिकन्तु gala सावका यदृभवेदिव्यादि i” नमु जन््रदिनज्यसख सौरमासौयते कदाचित्तत्तिधेरप्रापौ जन्मदिवसमिसित्त- ग्वा दिपूजनमभिधाय “प्रतिस वत्सरचैव कर्तव्यख मद्टोत्सव इति वचनसख “dle दधि. भक्तेन AT ay पुनः पुनः” इति वचन का गतिः| ग्रनयक्तग््ते एत॑चचनदयममूलमेव | ददि चः ब्रष्प्रामाणिकपरिग्यद्रौततेम समूषल्मस्याङ्ोक्रियतेः तद्रा सर्वैश जन्मदिवस इत्यच

१५० कालविवेके

पेकोऽपि पुष्याभिषेकः। पौषे मलमासेऽपि काथः sax | | दिवसपदं सावनदिनयरम्‌ | यनासौय-यत्सं्यकदिने जातः ag वधं तन्प्रासौय-तन्सद्यक- दिने गुव्वादयः पूजनौयाः। भस्त्र कुत्रापि व्यभिचार; भतएव दौपिकायाम्‌। “जम्म्र्तयुक्ता यदि quae ae धरुवं जनतियिभवैच | भषन्ति संवत्सरमेव यावत्रेसुज्यसम््ानसुखानि तख. |.” दूति वचनं area | तथाच wa समुचयायोगात्‌ भवैदच्ेति चकारौ वायं तस्य नग्मतिधावन्वयः। ततश्च यस्य जनस्य लन्ममाके जन््रनक्तचयुक्ता चकारवाच्य- वाकारात्‌ केवला वा जन्मरतिधियंदि भवेत्‌ तस्य जनस संवत्सरं यावत्‌ नेरुञ्यसम्मान- सुखानि भवन्ति। भच यदिकारात्‌ aaa अनिटकरो जन््रतिथ्वप्रा्चिफचीऽपि ध्वनितः चान्द्रमासौयतवे तु कदाचिदपि saad जन्तिष्वभावो घटते जन्मचेयुक्तति विशेषोपादानं नैसज्यारैरातिशय्यन्नापनाथसिति कल्पनौयम्‌ | % राजाभिषेकस्य मलमासे स्मटनिषेधादाद भिषेकोऽपि पृष्याभिषेकः। wd कालिकापुराणवचनात्‌ स्फटौभविष्यति। पौषे मलमासे इति | “दशानां काद्गुनादौनां प्रायो are कचित्‌) मपुंसकत्वं भवति पौषस्य कदाचम्‌ ॥” सपुंसकत्वं मलमासत्वम्‌ | तथाच “ada fe यो मासः aafafafaatga: + कालान्तराल्‌ समायाति भपुंसक saa | इति वचनेन पौषस्य सुख्यमलमासत्वनिषेधात्‌ पौषे मलमासे इत्यत्र मलमासपद्‌ं सयापरनामगौणमलमासपरम्‌ | तथाच ASHE | “यस्मिन्‌ मासे asifa: सङुातिदयमेव at | मष्तमास; विज्ञेयौ मासे चिंश्तमी भवेदिति

अधिमासनिरूपरम्‌ | १५१

भत्र खयमाससाघारणये मलमासत्वकीत्तनं मलमासवत्‌ सावकाश्कमोनिषेधाधम्‌ | Wi चयमासत्वमाइ वादस्पत्यज्यो ays | “यदेक वषे त्धिमासयुग्मं यत्‌ कात्तिकादिितधे चयाख्यम्‌ | तदर्व्जनौषं वितयं प्रयतादिवादवन्नीत्सवमङ्लेषु ॥? तयमासलच्तणमाहतुज्यों तिःसिद्धान्तभौमपराक्रमौ | “असङ्गन्तमासोऽधिमासः Me: खात्‌ दिसङ्गान्तमासः चयाख्यः कदाचित्‌ | सथः काल्तिकादि चये नान्यदा स्थात्‌ तदा वषंमध्येऽपिमासदयं खात्‌ uw” तथाच त्तयापरनामगौणमलमासरूपे पौषे मरकदुभिक्षायनिरनिवारकतया निरव- काशतेन पष्याभिषेकः चितिपतिनावश्यं करणोयः। afefaa कालिकापुराणेऽखषटि- तमेऽध्यायेऽनुसन्धेयः यथा- पुष्याभिसेकः पु्यज्लानम्‌। तख विधियधा- a1 उवाच |

“ay राजन्‌ ! प्रवच्यामि पुष्यस्नानविधिक्रमम्‌।

येन विक्ञातमातचेण faut नश्यन्ति सन्ततम्‌

पौषे gaat चन्द्रे yaad नृपश्चरेत्‌ |

सौभाग्यकल्याणकरं दुभिचमरकापदम्‌ |

विश्यादिदु्करणे व्यतीपाते वेष्टतौ।

वं शले दृषंणादौ योगे यदि waa 1

दतीयायुक्तपुष्यचें रविसौरिकुजेऽहनि

तदा PAGS तत्‌ स्नानं हानिकारकम्‌ |

ग्रददोषाश्च जायन्ते यदि राञ्ेषु Bay; |

तदा पुष्यक्तमाते तु कुरव्यान्मासानरेऽपि aq

दूयन्तु ब्रह्मणा शान्तिरुदिष्टा गुरवे पुरा।

शक्रा सव्वरेवानां WIS जगत्पते | |

तुषकेशास्िवल्मौ ककौटदरेशणादिवच्जिंते।

एकराक्लमिभस्मादि दोषेण प्रिवज्जिते |

CAR

arafaqn

RRR AHR T काकोगेग्टघश्यैनतरौः | वर्जितै कग्टकिवन्‌विभौतकविवज्िते | शियुग्र्ातकाभ्याच्च जसलीकादैविवज्ित | सुस्थाने चम्पकाभोकवकलादिविभू षितं 1 हंसक।(रण्डवाकौणं सरस्ीरऽधवा शचौ | पुष्यस्रानाय नृपतिग्टङ्ोयात्‌ स्थानसुत्तमम्‌। तत; पुरोहितौ राजा नानावादिवनिःस्वनेः। प्रदोषसमये WSU a पूव्ववासर

तस्य स्थानस्य aaa दिशि स्थित्वा पुरौहितः। सुगन्धचन्दनेः पानैः कपूराद्यधिवासितैः | गोरोचनाभिः सिद्धार्थेरचतेथ फलादिभिः | गन्धद्ारेव्यादिभिम्त्‌ मन्वे; सव्वाचिवासिकेः Wee तु तत्‌ सानं GAIA रवताः | गणेश केशवं शक्रं ब्रह्माणख्ापि ATTA || उमया afed दैवं सव्वांश्च गणदेवताः | may पूजयेत्तच गृपतिः सपुरोहितः मङ्गलान्‌ सकलान्‌ क्त्वा नानानेवैद्यसच्चयम्‌ | प्रदद्यात्पायसं स्वादु फलं मौोदकयावकौ | अधिवाखतु तत्‌ खानं दूव्वासिद्धाथैकाचतेः। तस्मात्‌ स्थानान Wala aaa? | अप्रसर्पन्तुते yar भूता भूमिपालकाः। भूतानामविरोषेन स्रानमेतत्करोम्यद्धम्‌

सतः करौ पुटीक्षव्य मन्तेणानेन पार्थिवः | अवाद्येदिमान्देवान्‌ पूज्यान्‌ पुष्याभिषैकतः॥ आगच्छन्तु सुराः aa येऽच पूजाभिलाषिणः |

दिशौऽभिपालकाः aa धै चान्येऽप्यंशभागिनः।

अधिमासनिरूपणम्‌ | १५२

aa: पुथयाञ्चलिं eur yaad पठेदिमम्‌। अद्य तिष्ठन्तु विवुधाः स्यानमासादय मामकम्‌ | श्नः पूजां प्राप्य यातारो ear पान्ति मद्ोभुले | aa at saat Ufa aaa सपुरोदितः॥ ey शभाग्भं विदान्नुपलतु सपुरोदितः | क्रत्वा चूजान्तु देवानां राचौ स्थाने नृपः खपेत्‌ शुभाणभफलं AVI जेयं दोघन्नसम्मते। दु.खप्रदशनं Bq खात्तदा पुष्याभिषेचने॥ होमं चतुःशतं कु्व्याद्‌दादापि गवां शतम्‌ | गोवाजिकुञ्जराणाच् प्रासादख गिरस्तरोः॥ HUST Vaart राज्यग्रोठद़िकारकम्‌ | दधिदेवमुवर्णानां भुजगख दशनम्‌ | वौखणाटृव्वाचतफलपुष्यच्छद्‌ विेपनम्‌ | शितांणच्छचशड्ानां पद्मस्य Feet ar || लाभः चयकरः WATTARITEY YA: | दशनघ्ीपरागख farsa बन्नम्‌ मांसख भोजनच्ेव wane विवर्तनम्‌ | नाभिमध्ये तरुत्यत्तिमंतं प्र्यमुरोदनन्‌ श्रगम्यागमनं कूपपङ्गत्तंवतौणंता |

Gate तथा नदाः MAT: णच कत्तेनम्‌ खपुत्तमरणचैव wa रुधिरमद्ययौः | भोजनं पायससखापि मनुष्यारोहणं तया कल्याणमुखसौभाग्यराज्यशव॒चयां सया | एते खप्राश्च Tafa VA BAA | खरीोष्मद्िषाणान्तु ACS राज्यनाशकः | व्रत्यं Ma तथा हाखं पाटश्नाप्यश्भप्रदः॥

20

१५४ कालविवेकर

~ ee eee

रक्तषस््रपरौधामं रक्तमाल्यानुरन्ननम्‌ |

रक्तां कणं स्ियव्यैव कामयन्‌ सन्यमाप्रुयात्‌॥ कूपाम्तरे wang दक्षिणाशागतिल्तया।

पङ भिमन्जनं सानं भावापुचविनागनम्‌ | नाभौ यस्य भवेत्‌ ae तश्त्पत्िन पख | आ्रादाय गर्भनाङन्तु शकुनो याति खं द्रुतम्‌ स्तु राज्यान्तर प्राप्य महाकल्याणमाप्रुयात्‌ | aia विंशतिद्स्तन्तु इस्तपषोडशविषटरतम्‌ |i Gala लच्तणीपेतं यन्नमणर्ूडलसुत्तमम्‌ | ततोऽपरेऽङ्कि wate मातृ पूजनच्रेत्‌ | कुडयलग्रां वसोधारां ठदिग्ाद्धं तथेव | चन्दनागुरुकसलूरौधुपकपरचूणंकैः |

सम्पूज्य मर्डलस्थानं तस्मिन्‌ Et शम्भवे नमः | aaa & फड्येवं लिखेन्प्रन्तदयं qu: मन्विन्मरर्डलज्ञख्च सूतैः कम्बलसम्भवेः | कौषेयेर्वा खलिकाख्यं प्रथमं awe लिखेत्‌ चतुरंस्प्रमाणन्तु मण्डलं विलिखेत्ततः ¦ दस्तप्रमाणं पद्मन्तु मण्डलस्य प्रकौत्तितम्‌ | दाराणि सार्दहस्तानि किंकाकेशरोज््वलम्‌ | fad रक्तञ्च Tag aw हरितभेव शालिचृोसतु कौसुम रिप्रं रिदुशवेः | IMCL EE AT राजा AGA | पष्रात्ततः समारभ्य नालां पञिमगामिनौम्‌ | पञ्िमदारमध्येन भशतहस्तां विनि दिं त्‌ प्र्येकदारमध्ये तु पद्मच्ेवारपन्रकम्‌ |

कु््यान्मण्डलभागे तु Fla पृथक्‌ एथक्‌ |

अधिमासनिरूपणम्‌

FUG मण्डलं छल सूचाण्ुत्ारयेत्ततः। VM मूच प्रथमं मण्डलं पूजयेत्ततः | भवनाय नम इति ततो ea वियोजयेत्‌ | सव्यावलम्बहस्तस्त्‌ रजःपाच समारभेत्‌ मध्यमानामिकाङ्गष्ेरुपरि्ादयधेच्छया | अधोसुखाङ्गलिं कछला पातघेत्‌ सुविचक्षणः | सखमरेखा तु au fafa पुच्लवर्ज्िता।

अङ्पव्वनेपुखात्‌ समा काव्यां विजानता

daa विषम We विच्छिन्नं लशराठतम्‌ | मय्येन्तमपिंतं इसमालिषेत्र कदाचन |

खं सत्त कलहं विद्याद रेके तु वियम्‌ | अतिस्थुले भवेद्राधिनित्यपौडाविमिधिते। विन्दुभिभयमाप्रोति शचुपचानत्र सं श्यः |

छश्णयां चाथहानिः खाच्छित्रायां मरणं ध्रवम्‌ |

वियोगो वा waaay इच्ट्रव्यसुतस्य वा। अविदित्वा लिखेद्यस्त॒ मण्डलन्तु यथेच्छया | सन्व॑दोषानवाप्रोति यै दोषा; पूल्वेभमाषिताः | सितसर्ष॑पदटूरव्वाब्ला रेखाः काव्यः प्रमारतः. विमलं faa भद्र विमानं gue शिवम्‌ | वहै मानच्च देवच्च रताख्य कामदायकम्‌ || aaa खसिकाख्यञश्च wend तु Awe: | यथाख्यानं यथायन्नं यीजनौया विचचणे; सागरे मथ्यमाने तु PAI सुरामुरेः | पौयूषधारणार्घाय निभ्थिता frre |

कलां कलीन्तु रैवामामसिला ते VaR प्रथक्‌ |

यतः AAS RAMA परिकौभिताः।

१५५

१५६

काल विवे

ae ———_——

नवैव Haar: प्रीक्ता Naaeifasieaa | गीद्यीऽपगीह्यी मरुतौ मयूख तथापरः मनोहा त्वसिभद्रय विर्जस्तनुशोषकः | इन्दरियप्रोऽथ विजयो नवमः परिकौत्तितः। तेषामेव क्रमाद्ूप | नष नामानि यानितु। ष्टण तान्यपराणेव शान्तिदानि सदेव हि॥ fade: प्रथमः Wat femal जलसम्भवः.| पावनाग्रौ aat et g यजमानक्लतः GT Hi कीोषसभ्भवमामा तु षष्ठः ufcaifaa: | सोमस्‌ सप्तमः प्रीक्तशादित्यस्त्‌ ages: विजयो नाम कलसो योऽसौ नवम उच्यते। सतु पञ्च्ुखः WAT महादटेवखरूपटक्‌ घटय पञ्चवक्तषु पड्वक्रः म्दयन्तया | यधाकाास्ितः सम्यक्‌ वामदेवादिना aa: | मण्डलस्य पद्मान्तः. पञ्चवक्रं घटं न्यरेत्‌ | fade gadt we पञ्चिमे जलसम्वम्‌ वायव्ये वायवं दख aaa द्यग्िसम्भवम्‌ |

ने त्यां यजमानन्तु एेशान्धां कोषसम्भवम्‌, | सो मघ्ुत्तरतो Wa att दचिणतो न्यसेत्‌ | Jaq कलसांयैव तेषु तान्‌ विचिन्तयेत्‌ कलसानां सुखे ब्रह्मा ग्रौवायां शङ्रः fea: | aa तु dfadt विण़मध्ये mana: fear: a दिक्पाला दैवताः सव्व deaf दिशौ दश। Hat तु सागराः सप्त सप्तदोपाश संखिताः॥ नकच्तचाणि रद्राः सव्वं तथेव कुलपव्ताः | गङ्गायाः सरितः स्ववां वेदाख्त्वार एव च॥

श्रधिमासनिरूपणम्‌ | १५७

कलसेषु खिताः aa तेषु तानपि चिन्तयेत्‌ रतानि सन््वोजानि पुष्पाणि फलानिच वच्रमौक्तिकवेदूव्धमद्ापन्चन््रस्फाटिकीः। सव्वधाममयं विल्वं AIT SAT तथा वोजपूरकजम्बौरकाश्मौराम्रातदाड्मिान्‌। यवं fas Hat गौधूमं सितस्षपम्‌ कुङ्मागुरुकख्रोमदनं रोचनं तथा | चन्दन तथा मांसीमेलां कुष्टं तथेव कपर पचरचर्डच्च जलं नियासकाम्बुदम्‌ | Nae बदरं जातौ पतपुष्पे तयैव | कालशाकं तथा VRT Sat पूरणकमेव च। वचां धाचीं eafasi gaan मङ्गलारट्कम्‌ | gat मीहनिकां भद्रं शतमूली शतावरीम्‌ पर्णानां सवलां सदां सहदेवां गजाह्वयाम्‌ quatai सितां पादां gai शिरसिकानलौौ व्यामकं गजदन्तञ्च TAZA पुननंवाम्‌ ब्राह्मीं dat शिवां azt सन्सन्धानिकां तघा। समाहत्य Talay Rasy निधापयेत्‌ कलसख यथादेशं विधिं wal गदाधरम्‌। यथाक्रमं पूजयित्वा श्भुं सुख्यतया यजत्‌ प्रसादेन तु AVY WAAAY शङ्रम्‌ |

प्रथमं पूजयेन्मध्ये नानानैवेदयवेदनैः दिक्पालानां घटेष्वेव दिक्पालानपि पूजयेत्‌ | ged वदह्िःस्थापितेषु ग्रहाणां कलसेषु | AVIVA पूजयेत्त्‌ मातृमांढठघटेषु |

सत्वे देवा घटे पूज्या घटनतेषां TTR एयक्‌

१५८

काल विवेके

नवेव तच Gaia: सदा सुष्यतमा बृप !।

adie Gay पष्ेरनानाविषेः फलैः यावकः waaay यथासम्रवयोनलितै;। परष्यस्नानाय नृपतिः पूजयत्‌ सकलान्‌ सुरान्‌ efaa मण्डलस्याथ ae निर्माय पायसः | afafs: भालिसिद्धार्थचे तेद्‌ न्वाच्ते सथा | केवलैख तथेवानज्यैः पूजयेत्‌ सकलान्‌ सुरान्‌ | Sara तौषयेहडन॑पः साई' पुरोहितम्‌ द्रोमान्ते मण्डलोदौच्ां वैदिकाय। सप्ट्कम्‌ | रोचनाख्यमलङारान्‌ तया स॒व्वात्रियोजयेत्‌ tt ठद्धया द्यद्भलमद्गटं दिदे शाङ्लयावधि |

au वा चतुरखं वा पद्मकचिकरसह्ितम्‌ ।॥ रत्रेणान्‌ पद्ममध्ये तु गोखसिकविनायकैः। खी; aa वरारोहा खामौ Sat एभावििता॥ ta, सर्ववेरलङ्गरे; पटं काय्यं feeaaq | SAAR कत्तव्यन्तु दशाङ््लम्‌ BAG साईदलन्तु TE ठत्तासनान्वितम्‌ | TA AUgIa Pat धनुमानन्तु पौठटकम्‌ मजसिंदृङ्नताटोपं Vatafayfaaq | fagia साईविसाराद्ख्डासनमयापिवा॥ व्याघ्रचिचकपटरेवां उपधानानि कारयेत्‌ | अन्येव निश्ितेश्वस्नषदुत्‌लकपूरितान्‌॥

शय्या दैव्याईवितीर्णा चतुदस्ता Gua | वितस्यधिकमिच्छन्ि sae गुरुविद्यया अईचन्द्रसमं FATA चतुरखकम्‌। उपधानानि शय्याया; कणदिमूलदरेगतः |

अधिमासनिरूपणम्‌ | १५९

पघीडगैवाच कार्याणि वशचिचयुतानि | यानं सिंहासनं ae शय्यीपकरणादिकम्‌ | UIT नृतनयौग्यं TIT उत्तरतो न्यसत्‌ | तेषान्तु पश्चिमे खर्णरलौघनिचिते वरे | Gas यन्नदाव्वोंघनिभ्िते ase | ऊद्ाच्छादनसंयुक्नचर्म्महत्या चतु्यम्‌ || हषभख तथीणयाः सिं हशादंलयीरपि | पादपौटे रतयुते पादावारोप्य पा्िंवः॥ तस्िन्‌ GaSe qwigwyge™ | नानालङ्ारभूषाय्यं नृपतिं रतमालिनम्‌। सापयेदवब्राह्मणेः साङ्गं राजान मुखसङ्गतम्‌ | सवौतकम्बलं छष्णं रतरवस््रावशौोभितम्‌ i कलसेबलिपुष्पादयैः शालिचुरशच जापयेत्‌ | अटी षीड्ग्रविंशारट्शतमर्ापिकच्च ar | कलसानां समाख्याता भधिकस्योत्तरोत्तरम्‌। जयकल्याण दैम॑न््र मङ्गलो लैश्च शामः | वेशवैरथ दिक्पालेग्रहमन्त शच Haas | भज्य तेजः ससुदिशटमाज्यं wget परम्‌ I ज्यं मुराणामाहारमाज्ये लोकाः ufafsar: | भौमान्तरौक्तं दिव्यं वा यत्ते कल््मषमागतम्‌ | सव्वं तदाज्यसंस्परशत्‌ प्रणाशसुपगच्छतु | ततौऽपनौय Wad कम्बलं Faas | कलसैः सापेदूपं पुष्यसानाथेपूरितैः | एभिर्मन्त नरे | तच्चतच्चाथैसाधकवैः सुरास्वामभिषिञन्तु ये सिद्धाः पुरातमाः। AB विष्णुश्च द्रश्च साध्याश्च समरुद्गणः ||

१६१ कालविवेंके

अदित्या वसव सद्रा आश्चिनैयौ भिषग्वरौ | भदि{तदेवमाता खाहालच्ौः सरम्वतौ | कौलिलच्ीध्रतिः ग्रौय सिनीबाली कुहूस्तथा | fefaa मुरसा चेव विनता azta च॥ देवपनयख्याः प्रीक्ता टरैवमातर एव | | सव्वास्वामभिपिचन्तु सव्वं चापसरसां गणाः | मचतचाणि सुहत्ताश्च पतच्ताहोराचसन्धयः। संवत्सरो दिवा राचिः कलाः AB: चणा लवा; | सव्वं लामभिषिच्चन्तु कालस्यावयवाश्च ये। वैमानिकाः सुरगणा मनवः AA; सद सरितश्च aera aa: किपुरषास्तया। वैखानसा महाभागा दिजा वैहायसस्तथा | सप्तपयः सदाराश्च प्रस्थानानि यानित) मरौचिरचिः Jae: Fae शगुरङ्गिराः॥ क्रतुः सनत्कमारश्च सनकोऽथ WASH: | सनातनश् दत्तश्च जेगौषव्यीऽय नन्दनः एकतश्च दितशचैव चिती जाबालिकाश्चपौ) Salar दुविनौीतश्च AG: काल्यायनस्तयथा | माकरडेयो दीचतपाः शएनःग्रेफो fagea: | अव्यः संवत्तंकयैव चचवनीऽ्िः पराशरः देपायनो यवक्रीत देवरातः सहानुजः |

एते चान्ये बदवौ देवव्रतपरायणाः | सशिष्यास्तेऽभिषिच्चन्त सदाराश्च तपौधनाः। प्वतास्तरवौी नद्यः पुणान्यायतनानि प्रजापतिः सितिश्ैव गावी faze मातरः।

वादनानि दिव्यानि सव्वं लोकाश्चराचराः |

~ चः रमम

अधिमासनिरूपणम्‌ | १६१

श्रग्रयः पितरसारा जौमूताः खं दिशो जलम्‌ | एते चान्ये बहवः पुणसंकीत्तनाः शुभाः तोयेस्वामभिषिच्चन्तु सव्वौँत्पातनिवहं णाः | दूल्येवं एभ दै वलयम न्तैटिव्यैसयापरे; | ओवेनारायणे रौप्रैत्रह्मशक्रससुद्वैः | आपोहिष्टा हिरण्येति सम्भवेति ata च॥ मानस्तोकेति Fay गन्दारेत्यनेन च। सव्वं मङ्गलमद्ल्यैः Ns ते ग्रहयोगिभिः इत्येवं सानमासादयय WAHT कम्बलं: | सन्वेमङ्गलमन्वेण ad कापासकं प्रियात्‌ | आचम्य तती टवान्‌ गुरू विप्रांश्च पूजयेत्‌ | ध्वजं छव चामरञ्च ALIA गजांसया | मन्त FA घारयेत्त्‌ तती गच्छड़ताशनम्‌ | तच्च wal व्किमध्ये वद्किग्रौवौँच्य पार्थिवः अनिरित्तनिमित्तानि लच्तयेत्तत्र विन्दुभिः 1 देवज्ञकञ्चुकामात्यवन्दिपौरजनेवतः वादिचघीषेस्तसुलैसथा तौवचिकैः शुभैः कछला शेषे पुनः श्णन्तिमाशौवीच्य वे दिजान्‌ | qui विधाय विधिवद्त्रिणां कनकान्युत | धान्यानि चाथ वासांसि ear कुव्थाहिसनज्नेनम्‌ | ततः शेषजलेः सव्वानमात्यादीन्‌ पुरोडितः | सेचयेचतुरद्गश् बलच्चापि सराष्कम्‌ | एवं क्षत्ता Bq: पश्चात्तिराचं संयती भवेत्‌ | मांसमेथुनहीनश्च कुव्यान्म्ङ्गल्य सेवनम्‌ | पुश्यनचचयुक्तातु ठतौया यदि लभ्यते| तस्यां पूज्या सदा देती चरख्डिका शङ्रेण | 21

१६९२ कानत विवेकर

तथा Hata: | "अब्दमम्बुघटं ददयादत्रञ्चामिषसंयुतम्‌ | संवत्सरे विघ्ठदेऽपि प्रतिमासञ्च मासिकम्‌ ॥” “संवत्सरे विदधेऽपो"व्यधिमासात्तियिठइया वेति इयोरपि गह- णम्‌; | daa मासिकखाइमम्बघटगाइानि िंशदिवदैन्ते |

पञ्चालिकाविवाहादयैः शिशूनां कौतुकंस्तया। वेवाद्धिकेन विधिना मोदयेच्चण्डिकां शिवाम्‌ | चतुष्पथेषु aay देवरेवीग्टहेषु | पताकाभिरलङ्व्धादवं gaa सौदति॥ एवं कत्वा शान्तियागं तथा पुष्याभिषेचनम्‌ | चतुरद्धेः समं राजा भार्याभिसनये; सह | राज्यमर्डलसयुक्तः WIE सौदति॥ नातः परतरो यज्ञो नातः परतरोत्सवः। मातः परतरा शन्तर्नातः परतरं शिवम्‌ भनेनेव विधानेन कृपतेरभिषेचनम्‌ | युवराज्याभिषेकच् कुव्याद्राजपुरीह्तः॥ कृपाभिषैककरखमादौ यदि समाचरेत्‌ | wana विधानेन सिरः ख्ात्रुपतिसलदा अयं यज्ञः BASS: शक्रायं ब्रह्मणा पुरा| एवं यज्नं नृपो दष्टा पररच्हन सौदति॥" दति कालिकापुराणे पुष्याभिषेकः ex श्रध्यायः)

» अब्द्मम्बुचटमिति। अब्दभिति afaae प्रितार्भरणं ace व्याप्य प्रत्यहं सवत्सरे वित्रङधेऽपि मलमासपातेन fafaagrt वा विद्धेऽपि चयीदशमासात्मकसंवत्सरे अर्थात्‌ मलमासेऽपि दद्यात्‌ | Vass तत्रयोगश्च--भ्रसुकगीच प्रेत असुकदेवश्न्‌ एतत्ते wa सामिषं सोदक wart इति संवत्सरं fase चयोदश्मासात् कसं वत्सरे श्रधि-

अधिमासनिरूपणम्‌ | PER

तथा Waa: | “संवत्सरस्य मध्येतु यदि स्यादधिमासकः। तदा दादश्के यादे काय्यं तदधिकं भवेत्‌ “ॐ अतो यदिष्णुवचनम्‌ | ^मासिकान्रञ्येदधिमासपातो मासिका दिनमेकं asad |” तत्र यत्‌ aaa खर्डनमिति व्याख्यातं aq कुथुमिसत्यत्रतव चनेन बाधितम्‌। नच वाच्यम्‌| “चतुधा faust षरमासे चाव्दिके तधा | प्रतिमासं तथा तस्य खादान्येतानि षोड़श ty” दरति निबध्यते i सप्तदश्ल(पत्तेः यतोऽधिकखादविधानद शेना-

मासादिति। दादशमासाः संवरः क्रविचयोदशमासा इति श्रुतेः fafaaart वेति वाकारः समुचये दिनहङ्क्रमसच्चयाभ्यां fafasar sae: |) दयौस्पि ग्रहणमिति। तथाच भीत्यातिकमलमाससमानघस्ममानुलङ्धितनामासक्रानमासै तिथिद्रद्व्भावात्‌ तदव्य gua अधिमासात्तियिहद्धया केति दयोरपि ग्रहणमिल्युक्तम्‌ |

x sudetfa तेनेति। एकं माङिकश्ाञ्ख वते चिश्दम्बुचटश्राद्धानि विवडन्तै इति लिङ्व्यत्ययेनान्वयः | तथाच चयीदशमासात्सकमलमासयुतवत्सरे प्रतिमासकनत्तव्य- तया एकमासिकग्राद्स्य हद्धि: प्र्यहकत्तन्यतथा विंशदम्ब्टश्राद्धानां afea भवतौति ala: | संवत्सरख मध्ये एकादशमासाभ्यन्तरे इत्यथैः तथाच भसंक्रान्तेऽपि कत्तव्य- माव्द्कं प्रथमं दिजैरिव्यादिवचनात्‌ अन्याधिमासे afanafeatenfa भावः। दाद्‌ शके AWS प्रक्ततदाटरशमासे इादश्माखिके ae alan यन्मलमासाव्मकमपिक भवेत्‌ तक्र तत्‌ योद शएमासिकं कार्व्यसित्यध; |

4 अत sla मलमासपाते मासिकदेरावश्यकलं, यतः श्रत say, | मासिकाच्रः

१६४ कान विवेक

दुत्गसिदसंष्यानुवादमाचत्वात्‌ | अमावास्यायां सतस्य Bar मासिकं हही खर्डनो यमेव |

यिय

खेदिति चैदयदि मलमास्पातः एकादशमासाभ्यन्तरे इति ेषः। यत्‌ वर्नं खण्डन्‌- fafa वर्धक्‌ शेदनपूरणे इत्यनेन चुरादिवर्घघातोन्केदनाधत्वादाह ata खर्डनमिति। कुय॒मिसल्यव्रतवचनेन वाधितमिति कुथुमिवचनम्‌ अन्दमन्बुघटं दद्यादिति वचनं सव्यत्रत- वचनं संवत्सरस्य मध्येतु इति वचनं बाधितम्‌ ana खण्छ्ितिमिल्यधः। wine अस्िसच्चयनदिने award एकाहन्धुनपर्मासे प्रयमघाग्मासिकग्राद्धमित्यथः| आ्राद्दिकै एकादृन्युनाब्दिके दितौयषाण्लासिकग्राद्धमिव्यथः। अन्यया प्रतिमासिकमित्यनेन घष्ट- मासिकादः Wala षण्मास इन्यादेरनुवाद्कता स्यात्‌| प्रतिमासं ars मासं प्रति प्रतिमासं दादशमासिकानि इव्यथः | एतानि षोड्शग्राद्धानि। भ्रतएव हेमाद्रिः, अस्िसञ्यने ag face मासिकानि a | रिक्तियोख तथा तिष्यः प्रेतग्राद्धानि षीडश॥ इति, रिक्तयोल्तिध्योरिव्येतीनाक्ञा न्यूने षड दादे मासै इव्यथः TATE! एतत्‌ षोडशग्राद्धं शिष्यपयव्यन्तरद्ितख wats तख खुपिर्डोकरणनिषेधात्‌ | एवं निरग्रेरपिः शिष्यपव्यत्तरद्ितसख सपिण्डनं नासि} यया- लघुद्ारौतः। “qaqa तुं कर्तव्यं सपिण्डीकरणं स्रियाः | पुरुषस्य पुनस्वन्ये म्राठपुचादयीऽपि चेति ।” अदि शब्दग्राद्यनाह एव | “भराता वा भ्राद्ुच्चौ वा afqee: fay ua aq | सह पिखक्रियां हत्वा कुव्यादभ्युदयं ततः wv’ भाता वेति वाशब्दात्‌ बापेच्तया cua पूर्व्वाधिकारिणां दौडितन्तानां समुचयः। चतुर्था इति नवग्राद्वीपलच्णम्‌ | नवश्रादधन्तु प्राग्द्थिंतम्‌। नवग्ाद्धतः WAAAY षौडगत्वसं ख्यापः ग्राद्धान्येतानि. seq इत्यनेन विरोधः. |

अधिमासनिरूपणम्‌ | १६५

तथा कुथुमिः | “संवत्सरातिरेको वे मासो यः स्यात्तयोदशः | तस्मिंस्वयोदगं aig कुययादिन्दु संचये |” अमावास्यायां मासिकस्य विशेषेण मलमासे निषेधात्‌ ata तिध्यन्तर काब्थस्याभ्यनुज्ञानम्‌। अमावास्यापाव्वेणएखाद- स्यायं fate इति वाचम्‌ पुरुषभेदेन तस्यानियतसंख्य लात्तयो- दश्त्रषनुपपत्तेः | नन्वत्राप्यब्दगेषेऽधिमासखादस्य क्रियमाणस्य चयोदश्तवं पुनदिं तोयादिमासेषु क्रियमाणानां तेषां दितीया- दिसंब्यत्वात्‌। नैतत्‌ वाषिंकखाद्वानि संकलय्य यतः कुतशिदा- रभ्य गणने चयोद शत्वं सर्व्वेषां चयोदशा इति गणनवत्‌ पणणुर- uifeqetx | किञ्च ca चाग्रयणं तथेति पव्वामावास्याः तनि-

% सप्तदशत्वापत्तेरिति मलमासपाते इति शेषः। उत्स्गसिद्धमख्यानुवादमाच- त्वादिति सामान्यसिदसंख्यानुवाद मात्रात्‌ | अमावाखायां खतखख अौनामासिकम्‌। war मासिकं मलमाससम्बस्िमासिकम्‌।

तथाच व्यासः |

-मलिन्तुचे तु सम्प्राप्ते ब्राह्मणो faze यदि | ऊनाभिधेयी मासीऽसौ कथं कुर्व्यात्त दाद्दिकम्‌“ | इति |

बद्धौ खण्डनीयमैवेति। तथाचामावाखाख्तसख मलमासपाते मासिकव्रिनांसीति aa: |) तिष्यन्तरकाय्यस्य असावास्याभित्रतियिषूतख मलमासनिमित्तकचयोदशमासिक- बद्धिभवतीत्यथेः | पुरुषमेटेन नानापुरुषकन्त॑कपाच्वणानुष्टानेन तस aE अनियत- संख्यलात्‌ नियतस ख्यावाच कशब्द नानभिधानात्‌ चयोद शलानुपपत्तेरिति तथाच मल्‌- मासौयामावासखयायाः GA कस्यापि पाव्वलमैकं मूतं, कस्यापि. पाव्वेणदयं, कस्यापि चयं,चतु-

eae बा, इत्यतः च्रसावाखायां कत्तव्यख प्रान्तेणस सन्व॑षां चयौ शलं नु.सम्मवतीत्यभि-

१६६ काल विवेक

मित्तकस्य प्रतिप्रसवात्‌ कथं तन्रिपेधःॐ | नन्वे कस्मिन्मासि

प्राय; अथवा पुरुषभेदेन इल्यपलचणम्‌ एकश्यापि जौवनपय्यन्तं qreque विहित. त्वात्‌ संख्याया भ्रनियतलवं, प्रेतग्राइस्य पाडग्ल, मलमासुपाते सप्रद्शलं नियतम्‌ | तच प्रथमादिमेदोऽपि नियत इति wa: | wena ्रविमासग्रादइसेति। तथाच मल- मासपाते aay तयोदशमासात्मकत्वात्‌ तच क्रियमाणख पाव्वणखख सुतरां चर्ाौदशलम्‌ दूति भावः| $ अमावास्यापार््वणणश्राइस्य मलमासकत्तव्यताविधायकस्यटवचनं दशयति किञ्चेति qa waar तत्रिमित्तकसेति। awa aida दूषणमभिदितं, नतु पाच्चणश्राद्ध- परम्‌, त॑स्य कछ्पत्तनिमित्तकतवेन पञ्वनि्मित्तकल्वाभावादिल्यादि, aa “श्मावास्यां यत्क्रियते तत्पा्रणसुदादहतम्‌। क्रियते वा पञ्णि यत्‌ तत्पाव्वणमिति स्थितिरिति वचने अ्रमावास््ां यत्‌ क्रियते इति श्रुतेः, पञ्णि यत्‌ क्रियते इति ada) भसावाखापन्वंानिमित्ततवे बाधकाभावात्‌ | चाच यत्पददयश्रतेः यत्पदेन क्रणपच्तनिमित्तकश्रा्मुच्यते। तथाच यत््रणपकच्तनिसित्तग्रादम्‌ श्रमावाख्ां पव्वणि क्रियते तदेव पाव्वणमित्यर्यो वाच्य इति वाचम्‌ | एतदचने क्षणपक्तनिभित्तग्राद्वानुपख्ितेः यत्पदेन तच्छा कथनस्यायुक्तत्वात्‌ | विधायकवचने श्रमावाखापव्वणोरशवणात्‌ यत्पदेन कछष्णपक्तनिमित्तयाद्धं सुतरां वाचमिति वाच्यम्‌ “aaa पिटभ्यौ दव्यात्‌ पृव्व॑दयुत्राह्मणान्‌ afaqia” इति fat पेचग्रतिबलात्‌ अमावाखाच्का क्णपचपञ्चदशोषु चेवयभिधाय। ^एतच्चानुपनीतोऽपि कुर्य्यात्‌ way पर्वसु | खां साधारणं नाम सत्तकामफलप्रदम्‌।॥ भार्या विरहितो ऽप्ये तत्‌ प्रवासस्थोऽपि निल्यशः शूद्रीऽप्यमन्तवत्‌ कु्यां दनेन विधिना बुधः wv”? दति विश्षविधिवलाच्च कणपक्तातिरिक्तामावाखानिमित्तकसय पन्वनिमित्तकस yaa QI वणात्‌ कछणपचनिमित्तस्य wae पव्बकरणपत्ते फलविशेषन्नापक- मेवेदं वचनं तु पर्व्वनिमित्तकग्राइविधाथकमिति वाचम्‌ | रतच्चानुपनीतीऽपि क्व्या- |

अधिमासनिरूपणम्‌ | १९७

तिथिदये सति पूर्वस्मिन्नेव मासि इादशभिमासैः fad संवत्स॒र वाधिंकपुनराब्दिकसपिण्डीकरणान्तानान्तचरैव aaa कथं प॒नमासिकप्रसक्तिःॐः। नैतत्‌ वार्भिकादीनाभमेव वचनोत्‌कर्षात्‌ |

दिति एतच्चेति चकारश्तेः पव्वनिमित्तलेन षरथक्‌्रादइखावश्य वक्तव्यत्वात्‌ तथाचायं वचनाथः। रएतप्प्रागुक्त्राइचतु र्यं, पर्व्वसु पव्व॑निमित्तं साधारणं wey, “अनुप- aa? oat: अपि ससुचितसाग्न्यादिश्च “भाव्याविरहितोऽपिः प्रवासख्ोऽपि fram” कुर्य्यात्‌ Fee फलाकाङ्ायां “सव्वकासफलप्रदमितिः विशेषणम्‌ | अनेन विधिना” एतच्छाद्वपञ्चकम्‌ शूद्रोऽपि? “असन्ववत्‌” कुव्यादिति। यत्त aut यददः सम्पद्यते अ्रमावाखायान्तु विशेषेणेति निगमवचनम्‌। भखाथः - क्षणपचे यददः यां fafa प्राप्य स॒द्रव्यव्राह्मणादिकं लभ्यते तखां fat कछष्पत्तनिमित्तं याद्‌, अमावाखायाम्‌ अमावाखानिसित्तं wea galfefa शेषः। Gas) रएतद्रूपेण ग्र्कर्तराशयवणने न्‌ | खार्तोकदीषावकाशः इति दिक्‌। अतएव देमाद्रिणा अवषट्‌ कारदोमाश्च प्व चाग्रय- aa वचनसुक्ला भवषट्‌कारहौमाः भ्रग्रिदीजोपासनवेशख्वदेवादयः waa दभपौखमासौ पा्ण्यालौपाकचच इति व्याख्यातम्‌ प्रतिप्रसवात्‌ अमावाखपान्रणख मलमासे कत्त॑व्यताविधानात्‌।

+ अमावास्याख्तख मलमासे मासिकहडधिनं सम्भवतीत्याह aaafafaante | एकस्मिन्‌ मासि सौरमासि तियिद्यै सुति श्रमावाखादये सुति पूव्वैखित्रैव मासि मलमास- खपपून्वचान््रमास्येव दादशभिमासे; पूनेटततियिं विद्धाय अ्रपरदततिधिमादाय परि. गणिते; दादशभिमासेः fag समाप्ते संवत्सरे वािकपुनराव्दिकसपिर्डीकरणान्तानां दितोयषारसासिकदाद्‌शमास्िकसमिर्डौकरणग्राद्ानामिवयथः | “qaaufea ग्राहं परेद्युः पनराषल्टिकमितिः वचनात्‌ वाषिंकपुनराद्दिकपदाभ्यां दितीयषारसासिकदादश- माके sad, कथं मासिकप्रसक्तिरिति। भ्रमावाखाग्तख चयोदशे मासि कथं मासिकठद्धिप्रसक्तिः) सपिखनीत्तरं मासिकारुगभवादिति ara: |

१६८ कालविवेक्र

तथाच विष्णुघर्म्रोत्तरे ara: |

“संवत्सरस्य मध्येतु यदि स्यादधिमासकः |

तदा aatien मासि क्रिया प्रेतस्य वार्षिको |” वधनिमित्ताया वार्षिकपुनरा{्दिकसपिण्डोकरणान्तय्ादइक्रियाया उत्कषात्‌ | यत्त॒ वदन्ति)

“यस्मिब्राशिगते भानो विपत्तिं यान्ति मानवाः |

तेषां तत्रैव aaa पिर्डदानोदकक्रिया |i” इति वचनेन तेषामनुत्कषंः aa) सृततिधिकत्तंव्यसांवत्सरिक- खादइविषयलादटेवास्य वापिंकसपिर्डोकरणयोस्तु नैवं रूपत्वात्‌ |

इत्यधिमासनिरूपणम्‌ |

» निषेधयति नैतदिति। वचनीत्कभीत्‌ विशेषवचनेन उत्कर्षात्‌ अरमावाखाख्तख aqua मासिकनिषैघेन शुद्धमासि अ्रन्यस्योत्कषादिति। विपत्तिं विनाशम्‌ | तेषां तवैव तव्सौरमास wa) खुततिधिकत्तव्यसांवत्सरिकविषयत्वात्‌ मलमाखखूतस्येति शेषः |

शद्धमासि sag मलमासे सांवत्सरिकश्राद्धनिषैघात्‌ |

इति मलमासनिरूपणम्‌ |

अथ सम्प्रति दिराषाट्निरूपणम्‌ |

तत्र ज्योतिःशस्वम्‌ | श्रजति यदा मिथुनं विहाय ata

त्यक्ता राजविवज्निंतान्तिथिच् सूर्धः।

भवति तदा नियतं हिराषाट्ः

सुर शयनस्य विधिं तीयमासि ॥*‰ राजा सोमस्तेन विवज्िंता अमावास्योचते, at विहाय ककंट- गमनविशेषणात्‌ ककटगमन एव तदतिक्रमो मिधुनगमन- समय इति अमावास्यादयातिक्रमावगतेराषाढृदयमेको मिथुने HRS चापरः। एतदेवाप्ररोऽप्वाद |

« अध दिराषाट्निरूपणमिति | अधिमास निरूप्य तत्प्रसङ्गेन दिराषादृनिरूपणम्‌ प्रतिजानीते ata दिराषाद्निरूपख दिराषाटादिनिरूपखं agar सुख्यगौणसाधारण- दिराषाटनिरपखं क्रियते सथेति शेषः | व्रजति यदेति aang खयं विहणोति राजा सेम इत्यादि तेन विवज्निता चन्द्रसम्बन्धरडिता | कर्कटगमन एव तदतिक्रमौन भिथ॒नगमन इति तथाचायं बचनाधैः aa पृव्दांमावाखान्यच्तयं निद्धाय उपान्य- उणादौ यदा मिथुनं व्रजति सञ्चरति, मिधुनं war राजविवज्ितां सोमसम्बखरदितां परामावासयाञच्च facia afa ककंटराशिं व्रजति प्रतिपदादितिधाविति शषः तदेव दिराषाद्ः दिश्रान्राषादी भवति तच समुरशयनख हरि श्यनख विधिः दितीयमासि ककंट- wages भवतीत्यथेः। तथाच पून्रामावाखाया उपरान्यक्तखादौ मिथुनसडुम तदुत्तरश्क्तप्रतिपदादिदर्शणन्तमाससख् खाव्यवद्धितप्राक्चणावच्छित्रमिधुनख्रव्यारन्बतया TRINA! एवं परामावाखाम्‌ अतिक्रम्य शुक्गप्रतिपदादौ ककटसङ्मे awa- प्रतिपदादिदशन्मासखापि खाव्यवद्ितप्राकदखावच्छित्रमियुनखरव्यारम्रतया

चान्द्रषरादलसिति दिराषाद्लं निविंवाद इति ara: | 22

६७० कालविवेके

मिधुनस्थो वदा भानुरमावास्यादयं BIA | feurate: विन्नयो विष्णुः सखपिति waz ॥” अमावास्यादयान्तं स्शे दित्यर्थः | पूञ्ववचनेन “राजविवर्ज्नितां” त्यक्ता ककटगमनथुतेः यदि दर्शदयमतिक्रमतीति बोदव्यम्‌ तथा | “अमावास्यामतिक्रम्य कुलोरं याति भास्करः। दिराषाट्ः विज्ञेयो विष्णुः स्रपिति ककंटे i” अमावास्यामतिक्रम्यामावास्यादयमित्यथः | एकातिक्रमस्य सदा दशनात्‌ | तामतिक्रम्यैवान्तरं प्रतिपदि कर्वीटगमने दिरा- are दति वाच्यम्‌ दितीयायामपि ककटरसंक्रान्तौ दिरा- wise निविवादलात्‌ | तथा प्राप्त अआषाटृमासे तु सिनोवालोदयं भवेत्‌ | दिराषादटः विन्नेयः पतिते चाधिमासके ॥” सिनोवालयमावास्यान्तदयंभ भवेतरिष्यदयेत | निष्यत्तिश्च तिधेरन्त- पन्तेनेव |

# अमावास्यादयान्तं सपृशेदित्यधे इति | तथाच एकस्मिन्‌ राशौ संक्रान्तिशन्यं पूर्व्वा परामावाखान््यच्णदयच्चेत्तदैव भमावास्यादयान्त्यस्परभनं भवेदिति भावः| यदि दशदय- मतिक्रमतौति। दणदयान्यक्तणदयमतिक्रम्य qa: राश्यन्तरं सञ्चरतीत्यथैः | प्राते अाषादु- मासे तु सौराषाद्मास we सतौव्ययैः। सा टृषन्दुः सिनौबालौति कीषात्‌ चतुर्दशी युक्तामावास्यायाः सिनौबालौलात्‌। तदन्यदइयस्य एकस्िन्‌ राशौ सच्चैऽपि मलमासा- सम्भवाद्‌ सिनौबल्यमावाखान््यदयमिति सिनौबालौदयमक्रामावाखान्यरणदय मित्यथः |

दिराषादट्निरूपणम्‌ | १७१

तथा |

“अमावास्यामतिक्रम्य Teta: HAS व्रजेत्‌ |

दिराषाद्‌' तदा are: पतिते चाधिमासङे wv”

पुराणस्य |

तदेतेमिधुनखयसूर््येण इयातिक्रभे सुख्यथान्द्रो fear दशितः। तस्यैव मिथुनख्यरब्युपक्रान्ततया दि रादत्तत्रात्‌ सौरस्य नाहत्तिरित्युकम्‌। नः चान्द्रसोराभ्यां दिराषाटस्तस्य प्रत्यव्द- मेव भावात्‌ मेषह्तषसूर््येऽप्यधिमासे पतिते दहिरावाद्‌ः पतिते चाधिमासक इति. भूतनिर्दशात्‌। सतु गौणः कर्कटे चान्द्राषादुलाभनिमित्ततागुण्यो गात्‌ | ककंटादावप्यधिमासप्यते दिराषादुमाह पारस्करः

% प्रथमच्तणादययवच्छित्रासावास्यादयंमादाय मलंसासापत्तिवारणाय तियेरन्तपव्धन्ते- नवेति अन्चणपर्धन्तेनेवर इत्यथः | यदाकं;ः ककटं ब्रजेदिति पूर्व्वीमावाखान्यः चणमतिक्रम्य भिधुनमभिसुन्यमानोऽकः प्रामावाखान्यच्णसतिक्रम्य यदा ककटं व्रजेत्‌ सच्चरेदित्यथेः। “पतिते चाधिमाखकैः इत्यनेन पूव्कीमावास्ायाः परतः शुक्ञप्रतिपदिं भिथुनसङ्मेण अमावाखादयातिक्रमैऽपि दिराषादृलाभावं बौघयति।` चान्द्रः सौ राभ्यासिति। तथाच weaa सौरल्न ace दित्वादिति ata: | निषेध- यति aw naa भावादिति। तख दिराषादृख प्रलयब्दमैव भावात्‌ अब्दम्‌ अब्द प्रति VARA इत्यन्ययं, तख भावः तस्मात्‌ | तथाच चान्रसौराभ्यां दिराषाद्लसख्ौक।रे aa प्रतिवषेसङ्गावात्‌ मिधुनस्यमूव्यं भ्रमावाखादयस शंभावेऽपि दिराणाद्लापच्या “मिथुमखो यदा भानुरमावाखादयं सृशेत | दिराषादख्दा Fa,” इत्यादि विशेषदच्नं व्यथं खादिति

भाव. |

१७२ काल विवेके

^क्ष्णपक्ते amex Haz याति भास्करः | fecrate: fasta: कुलोरे माधवः खपैत्‌ w” कुलीरः RAZ: | क्रष्णत्रयोदश्यां दच्चिणायनसंक्रान्तौ नियत एवोत्तरचिकेऽधिमासपातः | तथा ज्योतिःशस्तम्‌ 4 “उतत्तरमयनमायाते सवितरि पतनं यदाधिमासस्य | भवति तदा दिराषाद्‌ः शेते ककिंणि सुरारातिः॥“ उत्तरमयनमायाते दक्षिणायने ककटादाविल्यर्थः। aed सव्व्राधिमासपाते दिराषाद्‌ इत्युक्तम्‌ | अतएव परिशिष्टः सामान्येनेवाह |

“सैषहषमू््येऽप्यधिमासे पतिते" इत्यादि सतु ate sia) (नाघवादिषु षट्‌- केषु मासि दशयं aari दिराषादट्‌ः fase’ इव्यादिवचनबीचितः। वैशाखादि- मासै neh दिराषाद्‌ः सतु गौण गौखौलक्तणायुक्त इत्यथ;। तस दिर्वेशाखत्देन सुख्यदिराषाट्‌त्वाभावात्‌ | गुणमाह Bae चान्द्रापादृलाभनिसित्ततागुखयोगादिति | aaa निमित्तो यख तख भावः चन्द्राषादृनिमिक्तता तदेव गुखं ae यी गात्‌ | तथाच Be HAAS सति शुद्धचान्द्राषादृख ककाटगततवेनं सुख्यदिराषादट भर्वति ततश्च चराषाट्ाव्यवदह्ितीत्तरलविश््टिककटगतचान्द्राषाद्त्वावच्छित्रशक्तस्य दिराषादपदस् वेशा. खादेमलमासकेऽमि चान््राषादख ककंटगतलेन ककंटगतचान्द्राषाद्ख क्कटगतचान्द्रा- षाद्लगुणयोगात्‌ गौ णददिराषादृत्मद्खमिति was) दिराषादृमाडइ गौखदिराषादमाद “AUT चयो दश्या"मिति g मलमासावश्यम्मावन्नापरनाथम्‌। तावन््रा्तनियमः। तेन HUI अमावाखान्यचणप्रागपि FAA भपरामावाखान्वचणात्‌ BATT खंक्रान्तौ मलमासो भवत्येव |

दिराषाट्निरूपणम्‌ | १७३

“यदाधिमासः पतति तदा पूर्वो मलिन्लुचः काय्यं नात्राभिषेकादि दिराषादटौो भवेत्तदा अमावास्यादयं aa रविसंक्रान्तिवज्िंतम्‌ | दिराषादट्‌ः विज्ञेयः शेते खावणेऽच्युतः ॥” एतदेव सद्धिप्योक्तम्‌ | | “माधवादिषु षर॒केषु मासि दशंदयं यदा | दिराषादटःः विन्नेयो विष्णुः स्वपिति कर्कटे 1” ननु yaaa अमावास्यादयस्य रविसंक्रान्तिवज्निंतत्वे नाधि- मासपातो ददिराषाद्निमित्तमवगम्यते। तच चतुर्दश्यां पूर््वसं- क्रान्तौ प्रतिपदि परसंक्रान्तौ भवतीति कथं दर्गेऽपि पूर््स- क्रान्तौ दिराषादृवर्णनम्‌ उच्यते “दिवसस्य हरत्य की” इति i तैः स- wana ठतोयाब्दमध्य एव॒ नियताधिमासपातनिमित्ताभिधा- नात्‌। संक्रान्तिविरहितामावास्यादयस्य विं शत्यव्दैरपि दुर्वभवतात्‌। एकराशिख्थसूवस्य दशंदयातिक्रममातरं तस्य लकणम्‌ aa AAAI TATA तस्यार्को दशेकञ्चैकराशौ दशंदयातिग इत्युक्तम्‌ |

* कुलीरे माधवः खपेदिति। आगामिवपें इति बोध्यम्‌ एतत्‌ पूवैः मिथुनाके छएक्तबादश्यादौ इरि श्यनख जातत्वात्‌ उत्तरचिके पावणादिचिके। उत्तरमयनमायावे गते सति अतौते सति इत्यथमाह दक्िणायने इति दिराषाट्ः गौख्दिराषाट्‌ः शते करकिणौत्यपि sft जेयं सन्येव अधिमासपाते fate saa dieu द्र्युक्तमियधेः | अतएव गौणदिराषादृलादेव सामान्येनेवाह मारुविरेषमनभिधाय विराषाद्माचरसुक्तम्‌। चतुर्दश्यां पव्यखंक्रान्तौ प्रतिपदि परसंक्रान्ताविति तु भमा- aaa य॒च्च रविसंक्रात्तिवज्जितमिव्यादि BAA AAI नङपयधाश्रताधमादाय :

१७४ कालविवेकर

तल्नक्षणोयमाह |

“qaw afyat मासघान्द्रः ख्यातो मलिस्तुचः।" azarae सब्यलङ्कितस्य प्रत्यब्दं भावात्तं विशिनष्टि)

“अम्‌ावास्यापरिच्छिन्रं रविसंक्रान्तिवज्िंतम्‌ |

अधिमासं विजानीयादहिंतं सव्वंकम्भसु 1” प्रतिपदुपक्रान्तामावास्यान्त द्रत्यथः। तस्यैव सुनिभिनानाविध- quaat दशितम्‌ अन्यथा “ग्रमावास्यादयं स्पृशेत्‌ 1” “ब्रमावास्यादयं यत्र रविसंक्रान्तिवज्जितम्‌ ।* अमावास्या- मतिक्रम्येत्वव्यवस्ितवादानरार्थो व्यवतिष्ठते। तस्मात्ततोयाब्द- नियतपतनो यधोक्रौऽधिमासो fara पतने qe दहिराषाद्‌ करोति अन्यत्र गौणम्‌ | इति दिराषाद्‌विवेकः।

# कथं दर्थेऽपि qadaat दिराषाद्त्रखनमिति gaqedl edina: “पूर्व्येण afd? मासश्चाद्रः ख्यातौ मलिन्नच इव्यादिवच्यमाणव चनात्‌ तदेवोपपादयति दिवसस्येादि | तेः सम्भू आभ्याम्‌ | ठतोयाब्दमध्य एवेति | एकस्मात्‌ मलमासात्‌ ठतौय- वषमष्ये एवैवयधः नियतायिमास्रपातनिसित्ताभिधानात्‌ मलमासान्तरस्यावश्चम्भावात्‌ | विंशत्यव्दैरमि दुलंभलात्‌ | तथाच | CHAT मलमासात्‌ ठतौयवघं मलमासान्तरपातख नियतत्वात्‌ यच यत्र मलमासलच तवैव संक्रान्या श्रमावास्यासामान्यवज्जिततवं सम्भवति दति भावः| दशदयातिक्रमणमाचं दश्दयान्चणदयसयातिक्रमणमातच्रम्‌ | तख मल- मास्य वचान्द्रमा्रखापि wea ag खाव्यवदहितयपूव्वामावाखान्यचणसद्ितख | प्रत्यब्दं भावात्‌ केवलचान््रमासोघ्ङ्नखतु प्रायेण ufaqtawafeay: | अतो वि.

सम्प्रति टेवशयनादोनि चिन्त्यते |

उत्कवषानुत्कषेचिन्ता तु पञ्चात्‌ भविष्यति तत्र भविष्यपुराणम्‌ | ^मेचादयपादे खपितीदह fau- वेष्णव्यमध्ये परिवत्तते च, पौष्णावसाने सुरारिहन्ता प्रवुध्यते मासचतुटटयेन अआभाकासितपक्ेषु मेत्रखवणरेवती | आदिमध्यावसानेषु प्रसखापावत्तनोत्सवा; ॥“ अच यथासंख्यमन्वयः तेन अाषाढठ़ोयानुराधायपादे भाद्रीय- aqua कात्तिंकीयरेवत्यन्ते भगवतो वासुटेवस्य यथाक्रमं एयनपाण्वं परिवत्तनोलखयानानि भवन्ति | अयञ्च दादण्यां प्राप्तौ Hal: कल्पः यथा पुराणम्‌ |

शिनि विशेषयति अमावाखापरिच्छित्रं खाव्यवहितयपृव्ववखघटकल्वोभयसम्बन्धेन अ्रमा- वाखाइयान्यत्तणदयविशि्टं wea» waaay गदितम्‌ अ्रधिमासं मलमासं जानौयात्‌ इत्यन्वयः प्रतिपदुपक्रान्तं शुज्ञप्रतिपतप्राक्चणमारग्ापरामावासखान्यत्तणपय्यन्तं रवि- वज्जितञेत्‌ मलमासः जेय इत्यथैः | उपलकणं लक्तणम्‌ अरव्यवखितवादात्‌ अनियत- लवणलेन निणयाभावात्‌, नार्थो यथार्थो व्यवतिष्ठते व्यवखिती भवति अन्यत्र faqafaa

१9५६ कानविवेके

“sTaTaTa y मासेषु मधुरा माधवस्य च| दादग्याभमेव कुर्व्वीत णयनावत्तनादिकम्‌ ॥" तथा | “निशि खापो दिवोल्ानं aaarat परिवत्तनम्‌ | अन्यतर पाद्योगेऽपि ददश्यामेव कारयेत्‌ ॥” तथा विष्णुधर्मोत्तरे | “विष्णुर्दिंवा afafa a रात्रौ प्रबुध्यते। दादष्याखन्तसंयोगे पाद्योगो कारणम्‌ ||” तदेव स्पष्टयति | “HATH दादशोख्चे TIARAS हरेः पादयोगेन* कत्तव्य areas विचिन्तयेत्‌ |” दादशोनक्चयोगमाचेण यथाक्रमेण निशासन्यादिवसेषु शयना- वत्तनोलयानानि कत्तव्यानि | अरस्य पुनरभाव तिथ्यन्तरेऽपि पाद-

* टवशयनादौनि इरिशयनादौनि चिन्त्यते निष्यते मयेति ईषः | उत्कर्षानु- त्कप्रचिन्ता सौरचान्द्रविवैचनम्‌ | तत्र शयनादिनिरूपणप्रसङ्क वैव्यमध्ये यवणमध्यपा मरिवत्तते पाश्चन परिवत्तते। मासचतुख्येन इति faa anlar: आषाद्शक्तपकच्-

समारभ्य कार्तिकणशुक्तपक्तपर्यन्तमासचतुखयविशि्टः सन्‌ इत्यथः। आभाकासितपक्तेषु भाषाट्भाद्रकात्तिकशक्तपचेषु। मैचग्वखरेवतौ आदिमध्यावसानेषु इति सथ्यभाव

आर्षः | उत्सव उल्यानम्‌ Baa पादयौगैऽपि खापादिविहितनिशरैरन्यतच पादयोगेऽपि इत्यथे: | BSAA सारयेत्‌ तत्तत्रचतरयुक्तदादश्यामेव कारथेदिवथः। दादश्चारच्त- SUI पादयौगौ कारणमिति दादश्यारुक्तयोगम।चमेव शयनादौ हेतु; पाद विशष- Nt यदा इादणश्याखच्योगसच्े watagt विहितनचचपादविशेषयोगः शयनादैः कारणम्‌ छते मैवग्रवणरेवतोनच्वे | पादयोगेन cuainfagisafaat पादविशेषयीगेन |

eangatefaaaa | १७७

खोगमातरेण दिवाशयनं निशयासुलखानं aa निशद्ादरः | अतएव मद्छ पुराणे सामान्येनेवोक्म्‌ | “रेवतो ऋच्तपय्यन्ते मेषादाववलो किते | उततिष्ठन्तं हषोकेशं योगनिद्र faqafa |” निशादिकं इादशोविशेषणम्‌ | यथा

“fafa खापो दिवोलयाने सन्यायां परिवत्तनम्‌ | पादयोगादन्यतिधौ इादश्यारुसङ्गमात्‌ hy” पूव्वेवचनेन दादश्यां नच्तचाप्राप्तावहोराज्रानादरस्य प्रदशित- त्ात्‌। बअ्रथाद्ादश्यान्तस्यादरः काय इत्युक्तम्‌ | तैनानन्तरित- वचनेऽपि निशिसखापादिकं दादश्याख्क्षसङ्गमादित्यनेन सम्बुध्यते।

पादयो गादन्यतिधाविति तु केवलमेव कारणम्‌ | रवम्‌ | “a feat खपिति गोविन्दो रातौ प्रतिबुध्यते 1’ fa | तदपि हादण्यामेव। यत्तु निशि खाप इत्यस्य खल्पयोगो

#* माहोराचं विचिन्तयर्दिति। fafa खाप दिवोदययानमिव्यादिविचारो नासीति भावः) यथाक्रमेरेव्यादि शयने निषा पाग्परिवर्तने स्या उल्याने दिवस भाद्रणीय cae: | अख दादग्याखुचयोगख | तिष्यन्तरे दशमौप्रतिपर्ित्रैकादश्यादिपच्चतिधिषु | पूल्वेवचनेन अप्राते दादभौखते इत्यादिवचनेन सध्ये रच्यते केवलमेव दादश्या- खक्ताभावे पादविशेषयोगमाचरमेव कारणं शयनारेरिति शेषः दहादश्चामेव नस्चमाच- योग॒ एवेत्यथः। दादणश्याखचाभावे त्रयोदणश्यादौ पाद विशेषयोगात्‌ परिवत्तनमात्रं कार्त व्यम्‌ नतु शयनबोधने sfa |

23

१७८ कानविवेकरे

व्याख्यानं सन्यायां परिवर्तनं पादयोगादन्यतिथौ चधोदश्यादी कत्तंव्यम्‌ | पुनः शयनप्रबोधावपि तिथ्यन्तरे। fate निशि aint दिवोल्यानच्च दादण्यरसक्तयोगमाचणेति तदसङ्तम्‌ | “प्राप्रे Blew उव्यानणयनें इरेः 1 पादयोगेन Hae aes विचिन्तयेत्‌ Il” अनेन ददद्यो गग्रन्यलिखितेनेव दादशोनक्तचयोगाभावे पाद- योगेन तिष्यन्तरेऽपि शयनोखानविघानद शनात्‌ एतद चनविरोधा- टेव पादयोगादन्यतिधावित्यत्रापि निशदेविशेषण्त्वं निरा- छतम्‌ “ard विचिन्तये"दित्यस्य निविषयत्वापत्तेः | यतएव तिष्यन्तरे दिवापि शयनं रात्रावप्युल्यानम्‌, अतएव तन्निमित्ता. दोषञतिः। “रातौ प्रनोघो विनिहन्ति पौरान्‌ aut दिवा Ugg aut: | ` सनष्यादये खल्यफला धरितो भवेत्रराणामपि रोगसुग्रम्‌ Wl” दादश्यां निशादिनियमात्तिष्यन्तर एवैतद णनोयम्‌^ |

* वादिमतमाह यत्त satfe: किन्वहिं निशि art दिवीव्यानच्च दादश्वा- ग्योगमावेरेति दादश्याख्चसंयोगमाचेण नतु परिवत्तनम्‌ sfa तस्य मतं दूषयति तदसङ्गतम्‌ इत्यादि, निशादैविरेषणत्वं निराक्लतसिति दादग्याखच्ताभावे नक्तविशेषसय पाद विशेषश्रीगेन अन्यतिथौ शयनादैविधेयले निश्ारैरन्यतिथिविरेषणतं नासि तथाच तै वाद्यपादयोगेन चयीदण्यादौ इरिश्यने। यच दिवा पादयोगसतवैव शयनं रातौ हरि-

शयनं कर्तव्यम्‌ इति wa दादश्यां निशादिनियमात्‌ तिष्यन्तर एवैतदणनौय-

देव शयनादि चिन्तनम्‌ | १७६

तथा | “किन्तन्म चादयपादटेन दश्स्यंशेन at दिका) पौष्णशेषेन किन्तेन प्रतिपद्य यो निशि 0”

इदं विष्णुधम्मौत्तरे | दशम्यां दिवा मैत्राद्पादेन किं प्रयोजनम्‌ | प्रतिपदि ar पौष्णशेषेण wea वा fauada कर्म्मानङ्गत्वा- दित्यथः। दशमोप्रतिपदोर्निषेधात्‌ एकादश्यादिपौरमासी- पयन्तानान्तिथीनामभ्यनुज्नानं चैवं चतुरणीोपौरमास्योरन्यतरच रेवतोयोगे सत्याखिनत्वादाभाका इत्यस्य वाधः स्यादिति वाच्यम्‌ | यौगिकानामावादृभाद्रकात्तिकानामपरिग्रहात्‌ः। रुदर्योग- मपहरतीति रूद्िपुरस्कारात्‌ यौगिकत्वस्यः चु प्रतिवन्पेन निरा- छतल्वात्‌। ननु तहिं यदा. रेवत्यन्तः faut नास्ति किन्तु पूव्वपादत्रयम्‌ अन्त्यपा्दसतु दादश्याभेव Wal तत्‌ कथसुल्ानं देवस्य तावदादश्यां aa दिवानियमात्‌ नापि तिश्यन्तरे aaa पादनियमात्‌ उभयत्र चोभयाभावात्‌ |

fafa पादी दृश्यते सतु लिपिकरप्रमाद.व परन्तु तिश्यन्तरे नेव बणंनीयिल्येव पाटः arg: | एतन्‌ राचौ प्रबीधो विक्हिन्ति पौरान्‌ इव्यादिदौीषग्रवर faz नैव वर्खनीय- सिलयथेः। अन्यधा seat निशदिनियमादिव्यसंलग्रापसेः।

टशम्यां दिवा मैचाद्यपारेनेति। a कैचाद्यपादः दशम्यां प्राप्तः aa fa fear ar प्रासेन वा किम्‌ इत्यथः यौगिकानाम्‌ आषादृयुक्ता या पौणमासौ. श्राषादौ सा असन्‌ इत्यादि aaa सिद्धानाभिव्यथैः। अपररिग्रहादिति। तथाच अन्योपान्त्यौ विभौ an इल्यादिवचनात्‌ रेवतीनत्तचयुक्तपौरमासौयोगेन भाश्िमत्वेऽपि तुलास्थर-

व्यारव्गुक्घप्रतिपदादिदश्णन्मासख sar चान्द्रकात्तिकतया बाधाप्रसक्रेरिति भावः|

१८० कालविवेकं

उच्यते अस्याभेवाप्रतिपत्तौ वचनम्‌ | “रेवत्यन्तो यदा Wat दादश्या समायुतः | तदा विबुध्यते विष्णुर्दिनान्ते प्राप्य रेवतीम्‌ ॥” एवंविधश्च कालो रेवलीपादटचयस्यैकादशोव्याप्तत्वे भवति तदा चैकादशीरेवतीयोगस्य दिवावश्यभ्भावात्‌ तदनाद्रेख दिनान्त विद्धदचनभमेकादश्यामपि चयोदश्यादिग्िव पादयोमादरं ज्नाप- यतिर्-। नतु दादणश्यामिवेकादश्यामपि पादयोगसख्यानादरः। अन्यधा दिवा रेवत्येकादशोयोगस्योलयानकालतया WAM बवाधो-

* ननु efeasia योगबलेन आाथिनप्रतौतिभवतु इत्यत are रूदिर्योगमपडरतौति ) aura भट्वार्तिकम्‌। लयात्मिका सती रङद्भिदेद्योगापडारिखौति इति Sat efe- युरस्कारात्‌ मासपदसय eye यौगिकलसख् wee यौगिकाधेखलौका- रस्य प्रतिबन्धेन व्यभिचारेख निराक्लतलादिव्यसखय यौगिकलस्य इत्यनेन सम्बन्धः > निराक्ततत्वात्‌ wera किन्तु qaqa तिष्यन्तरे एकादश्यामेवैति शेषः तङ हादश्छां दिवानियमादिति fafa खापो दिकोलयानसिति वचनेन रातौ प्रबोधो विनिदन्ति इति वचनेन चैति शषः। तताप्यन््यपादनियमात्‌ हादश्यामपि भन्यपादनियमात्‌। उभयच उभयाभावात्‌ तिष्यन्तरे पादयीग्खय हादणश्यां दिवा नचच्योगख्य श्रभावा- दिवयधैः। क्चनमिति उच्यते इत्यनेन सम्बन्धः |

तदेव वचनं दशयति रेवल्यन्त इव्यादि। एवंविधश् कालः राची इादश्यां रेव. व्यन्तः शेवव्न्तपादसमायुती भवति, शएकादशौसेवतौयीगख एकादश्यां रेवतो प्रथमपाद जययोगस्य ¦ तदनादरेण दिवोत्यानमिति वचनात्‌ एकादश्यां दिवा रेवतोप्रथमपादचर- द्ोगानादर्ण saa: | feared विदषघडचनं feared प्राप्य सेवतौभिति विशेषवचने दिनान्ते बोधनं विद्धदचनं विशेखवचनं पादयोगादरं क्ापयतीति। तथाच उयोदश्ादौ मेचादिनचवपाद्विश्षयोगेन यथा श्यनादिकं तया एकण्टग्यामपि पाद विशेषयोगेनेक्‌ तु नच्तवमाच्रयोगेनेति भावः |

देवशयनादि चिन्तनम्‌ | १८१

satfaafafua स्यात्‌ अतएव पादयोगादन्यतिथौ “ate- ष्याख््योगत इति इादशेतोऽन्या रकादश्यप्यभिदिता। तथा “हाद शोक्च्संयोगे पादयोगो कारणम्‌” इति वदन्‌ हाटशोव्यतिरिकैकादश्यादौ पादयोगकारणमाद “अप्राप्ते ete शोखक्त” इति ठतदपि इादण्याभमैव ऋच्यो गाभावे तिथ्यन्तरे रएकादश्यादौ पादादरं दशयति |

तथा |

“शयने परिवत्तं समुलखयाने तथा इरेः | STEMI AMAIA पादयोगो कारणम्‌ |”

दूत्ये तदपि दादश्याभेव पादयोगानादरं वदति अन्यथा सव्व वचनेषु दादशोपदमुपलक्षणं स्ात्‌# | पादयो गादन्यतिधावित्य- त्रापि उपात्तदादशोमाज्रापैक्यान्यत्वावगतिः। सामान्यनेका- दश्यामपि भवन्तीति कथं पर्दसनोयेत्यादिदूषण्मापद्येत |

यत्त॒ |

# नतु दादश्यामिवैल्यादि। वथा शयनादी semi नक्चमात्रयीग आदरणीयः तया एकादश्यां विव्यथे: तथाच शयनादौ एकादश्यां नक्तरपादविरेषयोग एव ादरणोयं दति भावः। अन्यधा इादश्यामिव एकादग्यामपि पादविशेषयोगमनाटत्य मक्तत्रमाचयोगखादरणोयले way dary! भनपै्ितविधिश्चेति एतहाधविशेषणम्‌ अनपेचितो विधियच सः areas एवकारात्‌ नतु एकादणश्यादौ। सन्धवचनेषु चादश्याख्त्तसयोगे इति, दादश्याखच्तसद्गमादिति इादशोककच्सयोगे इत्यादिवचनेषु हाट्शोपदसमुपलतच्तण सादिति एकादश्युपलक्णापत्तिः स्यात्‌ श्डप्रतिएादकले सति खेतरप्रतिपादकतवसुपलदणलम्‌ दति तल्नचणणत्‌ |

१८२ कालविवेज्त

“एकादण्यां दादण्याच्च fad सन्निहितो इरिः। ततर नक्षचरयोगेन पादयोगो कारणम्‌ ||” तत्र॒ पूर्वोक्तन्यायेन रेवतोवचनविरोधादेकान्तप्रत्यासत्ते् | aafa semua? | यदपि नारदपुराणे वचनम्‌ | “यदा चैकादशं प्राप्य afeatel भवेत्रिशि। तिथौ तस्यां भवेद्राचो णशयनन्तु हरस्तदा ऋच्तादिपादयोगे रजन्यान्तु तिथिदये | चयो दश्यां चतुर्दश्याख्च्वादटेव तथा हरेः | निशि सापो भवेत्तस्य पादयोगस्य कारणात्‌ ॥”

nm ~` -- ~

अरन्यत्वावगतिरिति। पादयोगादन्यतिधावित्यच दादशौभित्रतलावगतिः। सामा

न्येन साधारण्येन एकादश्यां भवन्तोति इति, भवन्तीति लिपिकरप्रमादः, भवत्येव पाठ; ay! | we: अन्यत्वावगतिरित्यनेनास्य सम्बन्धः सङ्गच्छते, पर्ुदसनीयेत्यादिदरूषणं अन्यत्वावगतिरूपपर्दसनौयपदाधप्रदशनरपदूषरम्‌ | पूर्ववोक्तियायेन yatafeqraa, सिडान्तश्च -“दादश्याख्चसंयोगे पादयोगौी कारणम्‌” | इति वचनात्‌ पादयोगाद्न्य- तिथ।विव्यादिवचनाच दादशौमाचे नत्तचयोगे पादयीगसख कारणता। wears नतचयोगाभावे नचतचविशेषख पाद विशैषयोगात्‌ शयनादिकच् | |

+ रेवतीवचनविरीधादिति। एकादशोदादश्यीरन्यतरस्मिन्‌ नच््वमाचयोगे शयना- टैर्विध्ेयताखौकारे तु “Waal यदा रातौ दादश्या समन्वितः | तदा विबुध्यते faq- {दिनान्ते प्राप्य रेवतीमिति" वचनस्य-“रेवव्यन्तौ यदा राचा“विव्यनेन ust रेव्यन्त- विधानादैव विडितकालै एकादश्यां नत्तचयोगसख सुतरां सित्वात्‌ दिनान्ते एकादश्या मुलयानद्य wa: विशेषवचनैवय्यरूपविरोधादिवयधः रएकान्तप्रव्यासत्तेशेति | sear fang पश्चात्रिर्दिश्लेन एकादग्यपेचया प्रत्यासत्यतिरकाचेल्यथेः तेति दादशौमाच- परामर्भ इत्यस्य हेतुदयमिदम्‌ अच मापन एकादभौव्यवच्छेदः। तधा च--रात्रौ [दस्यं रेवत्यन्तपादयोगे दिनान्ते दिनश्षभागे रेवतौीनक्ववुक्तं कादश्वासुल्ानमाचरख

देव श्यनादि चिन्तनम्‌ | १८३

तत्तिथि व्रयेऽपि पादयोगस्य कारणतामाह अतो दादश्यामेव पादयोगस्यानादरो लेकादश्यामपि। एवं एयनेऽपि यदा दिवा द्वादश्यां मेत्रादययपादः चयोदश्याच् तदितरपादचयं तत्रापि सायंसन््यायां विधानसुक्रम्‌ | तधाप्युभयोरेकाङ्गविकलत्वादेवः शयनेऽपेन्नासद्वावात्‌ सामान्येन वचनस्य तात्पथ्म्‌ यदिहित- कालदयाभावे विहितनक्तचमाचमाटत्य सायसब््यायां टेवश्य- नादिकमाचरणोयमिति। यदा पूर्व्वोक्तकालदयत्रास्ति सन्ध्या याच नक्तचस्याप्यलाभस्तदाषाट्भाद्रकात्तिंकमासीयश्कदादशे- माचादरेण देवशयनादिकं करणोयम्‌(१) ~ तदुक्तं वराहपुराणे |

“दादश्यां सन्धिसमये नक्तचाणामसम्भवे |

आभाकासितपक्घेषु शएयनावत्तनादिकम्‌ 0” अआदिपदसुलयानपादग्रहणणथंच्च(२) तेन पू्व्वोक्षकालचयाभावै

(१) तथा पूर््वोक्तकालयाभावे कल्पान्तरमाषाद्भाद्रकात्तिंकमासीयशुक्तदादभी- माचादरेण टेवशयनादि करणोयमिति क्चिदादशं लिखितमसि।

(२) सुखिसमय इति उभयचापि सम्बुध्यते | उक्तसन्िसमये नच्तचसंयोगे बादशौ- ala इति afacies fafaaafa |

वाचनिकत्वात्‌ सामान्यसुखप्रवत्तस्य तच “नन्तचयोगेन पादयोगी acy’ fang उल्यानमाचपरतेन सड चस्यान्याय्वलमिति ara: |

* पादयोगसख कार्णतामाहइ इति। अनेन निशि एरकादशौ-चयौदशौ-चतुदशौ- र्प्रतिथित्रयेऽपि पादयीगे प्राशस्यमाचमिति ग्रन्यकत्तराश्यः। उभयोरेकाङ्गविकलला- देवेति | तथाच दिवा दादश्चां मैचाद्यपादयोगै निशि खाप द्रव्यादिवचनबोयधितनिश-

१८४ काल विवेके

Zizi सन्यायां नत्तवासम्भवे दाटभोमाचे साय॑सन््यायां शय- नादिकं कु्व्यदिति वैकल्पिकमिदं# माघुरमिति seater | तथेदमपि वचनम स्मित्रेव विषये योजनोयम्‌ |

“AUR यदा नाद्कि aataafa at fata i

दादश्यामेव तत्कुग्योदुल्यानं शयनं हरे; ॥” | दादश्ोयुक्तो रेवतोशओेषो निशि। दिवा अपरदिने दादशो। अनुराघाद्यपादोऽपि दादशीयुक्तो दिवा रात्रा दादश तदा gizmag एव नक्षचमन्तरेण Watts भवतः | तथेदमपि वचनमेव बोइव्यम्‌+ |

रूपैकाङ्ख विकलत्वम्‌ | रात्रौ weary इतरपादचययोगेऽपि मैाद्यषारे खपितीव्या- दिवचनबोधितादटपादयौगखेकाद्गसख विकलत्वमिति भावः |

* यडदिदितकालदयाभवे द्रति निशदिविहितकालै दादशौमेव्रादिनच्षचरयीग- हाद शौतरेकादश्चादिविहितनचत्रपादयोगङूपविदहितकालदयाभावे इयथः आचरणीय- fafa तथाच दाद्श्यां सश्विसमये नचतचाखामसम्भवे इति वचने नक्चाणामसम्वै सन्िसमये द!दट्श्यां शवनादि विधानात्‌ नत्तचसम्भवै विदहितनकच्च एव सन्िसमये शयनादि कमर्यात्‌ सिध्यति इत्यभिप्रेत्य विहितनकच्त्रमाचमादटय सायंसय्यायां टैवशयनादिकमाचरणौय- मियक्तमिति भावः। आदिपद शयनावर्तनादिकम्‌ इत्यादिपदं पू््वोक्तकालत्रयाभावे sta) निशदौ stem नत्तचमाचयोग एकः। निशदयनाद्रंण एकादश्यादि-पञ्चसु तिथिषु नचचविशेषपादविशेषयोगः दितौयः। खायंसस्यायां दादश्यां विहितनच्चयीगः aaa, रएतदरपपूर््वोक्तकालवयाभाे TAM तदभावे Basa इादभौमाच्योगः दूति कल्पचतुखयमिति mamas: | देवंविधवेकल्िकमिदमिव्यधैः |

+ माधुरमिति मथुरामाघवसम्बन्धौत्ययेः। इदमपि वचनं chute इति वच्छ माणव चनम्‌ भस्िन्‌ विषये stead सयंख्याविषये | रेवव्यत्तपादी नाक्ञीति दिवां

cana tfefaaay | १८५

“आभाकासितपर्षेषु विष्णोरमिततेजसः | स्वापात्रतिप्रवोधाश्च etext क्रमणो मताः |” देवशयनादिकत्तव्यता तन्निमित्तपूजादिकर्म्माचरणम्‌ | तदेव शयनादौ कालचतुष्टयम्‌ | हादण्यां निशादौ नत्तचरयोगः। तदभावे निशादययनादरेण तिष्यन्तरे पादयोगः तस्याप्यभावे सन्ध्यायां AMARA तस्याप्यभावे दादश्याभमेव(१) विधान- सम्भवात्‌ होलाकाधिकरणे टेशमेटेन कम्यव्यवख्यानिराकर-

(१) तस्याप्यभावे द{दद्यामैव सथ्यायामिति अपराण्यपि कैवलंडादभौवचनानि afaaa faut वर्णनीयानि | ननु माथुरकन्पोऽयं creas प्रगेव नेवं पूरव्वौक्तकाला-

भावे विधानात्‌ इति पाठः क्विदादशपुलके aa |

___-------- =-= == ~ ---- ~~ ~~~ - ----- ~ ---------~~ NR SS ~ = ~~

इत्यथे; नौ fae तथाच पैषाद्यपादमपि fafa नास्तौव्ययेः | रेवतौशेषः रेवव्यन्तपाद्‌ः निशि इत्यन्वयः परदिने दादशौ केवलदादशौ। अनुराघाद्यपादी दादशौयुको दिवा safe) ननु दिवानुराघादययपादसम्बन्धे रात्रावपि अनुराध्रेतरपादयुक्ता दादशौ सम्भवत्येव कथं रातौ केवलदादभौ इयत्ता सद्च्छते इति चेदचायमाशयः अव दिवापदेन भाक्तदिवा अरुणोदटय saa | राचाविति रा्धिपदेनापि त्रिधामा saa | तथाच यच प्व्वारुणी- Say eweygu अनुराधाद्यपादसमापनं परदिने arwagl रसच्तय इति नियमात्‌ षडदर्दासः सौराषघाटख चरमदिनमानं चत्वारिशत्यलाधिकरयस्विंश्ट्ण्डाः सुायदूप- भाक्तदिवा किचिदधिकदण्डवयम्‌ |) ततश्च चियामाम्मिकायां राचौ अनुराघानच्तचसख सुह्नत्तलाभाभावात्‌ सा ew Raga aaa काप्यनुपपत्तिः इद. मपि वचनम्‌ भ्रनन्तरौक्तम्‌ आभाकासितपतचेषु इति वचनम्‌ |

* कालचतुख्यं दशयति दादणग्यान्निशादावित्यादि। शयनादौ कालचतुषटयमुक्तम्‌ | एतेन Ul Meat रेवलयन्वपादयोगे दिनरेषभागे एकादश्यां रेवतौनचचयोगे उल्यानख

24

१८६ कालविवेकर

णात्‌ पूर््वोककालानाञच्चतुणामप्यसम्भवः सम्भवति ्राषाटृ- भाद्रकात्तिकानाच्च चान्द्राणां पक्नचतुषटयेऽप्यपरिव्यागात्‌ः६ |

स्रतन्कालवतऽपि चतुटग्रलव्याचातः तस्योल्यानमाचविषयलात्‌ | कैवलदादभौवचनानि विह्ितनचेचथ्रोग(भावे दादग्ां शय्नबोघनवोधकवचनानि। “grasa यदा als मैतादयमपि नी fafs | ददेग्यामेव AH AAA WIA हरे; W” caiaifa किन्‌ पिषथे सायंसम्य।विषपरे | ननु माथुरकल्योऽवम्‌ | area पृथगेव इति | तथाच | BAMA मासेषु HATHA च। चाद ग्य।मव gala शयनावत्तनादिकम्‌ | दति एयग्‌वचनसामध्यात्‌ केवलदादश्यामैव मथुरामाधवस्य गथनत्रीघनाद्‌ः पथम्‌ fafa: faq) पूर््वीँक्तकालाभावे इति पूर्व्वोक्कालाभावे इाद्ग्याखच्संयोगादयभाव्र एवं सा्य॑सम्थायां विहितनत्ततरयं'गतद्भावाभ्यां व्यवस्ितवेकल्िकेनेत्यधः | विधानात्‌ द्गवां सन्धिसमये नत्तचाणामस्नम्भवे इत्यनेन वेकल्िकवि धानात्‌ | x दोलाकाधिकरणे चैव्यादि। हीलाका वसन्तीत्सवः acfune यच विचायते तडोलाकाधिकरणं ay टशमदेन व्यक्तिभेदेन कमश्मन्यवस्थानिराकरखात्‌ तथाच सामान्विधिनेवौपपत्तौ विशेषविधिनाङ्गक्रियते गौरवात्‌ अतएव तस्मात्‌ यस्मादाचारात्‌ qatar या गरुतिरवश्यं कल्पनौया तयेव तद्गतखाचारांश्ख खतिपदख उपपत्तेनं ततचाधिककन्मनेति होीलाकाधिकरणाथे दति दायभागः। तदधिकरणन्तु जेमिनिन्याय- ` मालायां माघवाचाय्यज्राहस्म। भ्रट्माधिकरणमारचयति। “AAAI स्यात्‌ साधारण्यसुतागिमः। देशभेदेन दर्लात्‌ साम्यं मूलसमन्ततः॥' होलाकादिशिखाचाराणां हारौतादिष्मृतिविशेषाणां चानुष्टाठपुरूषभेरेन व्यवस्थितं प्रामाण्यम्‌ Fa: देशविशेषे तेषां eeaiq होलाकादयः प्राच्यैरेव fags | वसन्तोत्सवः

Baa | आङ्गौनैवुकादयौी दात्िणल्येः। खखकुलागतं करञ्जाकादिस्थावरदेवता-

देवशयनादिविन्तनम्‌ | १८७

यत्त वचनम्‌ | रेवत्यादिरथान्तो वा दादश्याच्च विना भवेत्‌ उभयोरप्यभावे तु सन्ध्यायान्तु महोत्सवः | नक्तचयुक्ता दादशो दिवा ATAT वान्याप्युक्ता WAY दादश रेवत्यन्तस्तनोभयोरभावः। यदि हि atest विना(१) रेवत्यन्तस्तदावश्यन्तिष्यन्तरे auf: aa दिनस्यानादरात्‌ विहितकाललाभात्‌ sara भवत्येवेति राचावेव क्रियाप्राप्तौ सन्ध्या कम्म्मानुष्ानाय विधीयत इति न. तस्यापि विरोघः। तथा HATA शयनोलयाने |

(१) fear ae fe nest विनेति. क्चिदाद्भपुस्तके oie: |

पूजादिकमाङौनैवु कश्व्देनो चते | उदहषभयज्ञादय उदौच्यैः। ज्यै्टमासख पौणमास्छां बलवद नभ्य्च घावयनि। सोऽयसुहषभयनज्नः। एवं हारोतादिस्मतिः काचित्‌ afa- देशविशेषे दश्यते तस्मादग्वख्ितं प्रामाखमिति चैत्‌ मैवम्‌ तन्मरूललेनानुमितख. वेदस्य सव्वसाधारणलेन तेषामपि सनत्वसाधारणलत्वात्‌ अवैव गुरुमतमाद.। प्राच्यादिपदयुक्रायाः य्रतेरनुमितौ Ge | BUTT चेन्न सामान्यानुमानतः॥ ू्व्वोक्तकालानां चतुर्णामपौति। reat निशदी नच्चमाचयोगः तदसम्भवे निशद्यनादरेण नक्तचपादविशेषयोगः तदसम्भवे सायसन्याधां नच्तचमाचयोगः तदसम्भवे. सायंसस्यायां दादभ्यौमाचयोगः। सम्भवं दशयति आषाद्भाद्रै्यादि सौरपरते सवदा यो गाप्रसक्तेराह चान्द्राामिति। waaqes दादश्यां निशादौ नन्तचयौगादद्िरूपकल्प- चवुख्धेऽपौव्यथे; | नक्तचयुक्ता रेवतीनत्तचयुक्तादिवान प्राप्ता इति उदल्यानविषयमितिः

द्ितोलखानसिति स्मरणात्‌ |

१८ कालविवेकर

यथा famuatat माकंर्डयः | अ्षाशक्तपक्तान्ते भगवान्मधुसूदनः | भोगिभोगासनो मायां योगनिद्रान्तमानयन्‌(१) | ओेतेऽसौ चतुरो मासान्‌ यावत्‌ भवति कात्तिक अ्राषाठ्श्ाद्द्रस्तस्य WRIA: पौणमासी तघा यमः | atta शेषपय्थङ् अषाव्यां स॑विशेचरिः। निद्रां त्यजति कात्तिक्छां तयोस्त पूजयेत्‌ सदा अयच कल्मोऽन्य एव वैकल्यिकः*# तु पक्तान्तशब्दः सामीप्यात्‌ दादश्यादिलच्णाथंः लक्षणाकारणाभावात्‌ | पौष्णशेषण किन्तेन प्रतिपद्यथ यो निणोत्यनेन पौणमास्यामभ्यनुज्ञानादागमा- विरोधात्‌ पक्ञान्तशब्द एव at पक्षस्य चरिभारीनेकादश्यादितिधि- पञ्चकं पौ्णमासीपश्चन्तमन्तभागमादह तेन पञ्चतिधोनामन्य-

~=

(१) भोगिभीगासनासौनो मायां जिद्रान्तमानयन्‌ इति क्चिदादश पाठ; |

* शेवत्यादिरथान्तो वां इतिं। रेवत्यादिस्व्स भावाय व्याचष्टे नच्तचयुक्ता seat fear a प्राप्ता इति वाप्यन्धाप्युक्ता राचाविति च। अ्थान्तौ वा इत्यस्य विहतिमाह नच शेवव्यन्त इत्यादि वेनौभग्राभाव इति दिवा रेवतोदुक्ता erent नासि एवं तदन्तपादयुक्क- तिष्यत्तरमपि नालीव्युभयोरभाव इत्यथः अाषाच्छाम्‌ आषाट्पौणमास्यां संविशेत्‌ शयीत | तयोः श्राषादौ कात्तिक; तं हरिम्‌ | अयद्ध कल्यः आआषाद्पौणंमास्यादौ शयनादि- am: अन्यः दाद्श्यादिश्यनादि कल्यभिन्रः। वैकल्पिकः उयोदश्यादिपादयौगैन ae न्यवस्ितविकल्यः। तथाच चयोदश्यादौ नत्तचपादयोगाभावै पौणमास्यामपि पादयोगेन यथासम्वश्यलादिभंवितुमदहंतीति मावः |

ट्‌वश्यनादि चिन्तनम्‌ | १८

तमायां सखपिति आषाद़ीकाच्तिंकीपदमप्येतासामन्यतममादह। एतेन किन्तन्म बादययपाटेनेत्यनेन पञ्चतिथीनामभ्यनुज्ञानं guna | सम्प्रति मिथुनस्थे अधिमाे सुख्यदिराषाटृ चिन्त्यते। aa कवीटे देवशयनम्‌ | यथाह | aad भिथुनेऽधिको यदि भवेन्मासस्तदा was शेते बुध्यति दिके भगवान्मासैयतुर्भिंहरिः | कन्यायान्तु शचीपतिः सुरगरैवन्यस्तद्‌1 ्ि्ठते दुगा चैव तुलाधरे समधिक शेषास्तथान्ये सुराः तुलाधरे समधिक वथिकेऽन्येऽपि धनदादयो देवा उत्ति्ठन्ती- त्यथः तथा निधुनस्थो यदा भानुः तथा अमावास्यामतिक्रम्ये- त्यादिवचनैसुंख्यो दिराषाद्‌ उक्तः। तन्निमित्तं तु टरेवशयनं AHS | कन्यायां शक्रोत्सवपाश्वपरिवत्तों तुलायां दुर्गोत्सवः | तथा गटद्यपरिशट्म्‌ | दिराषाट़े ससुत्यन्ने(१) ane शयिते दरौ | स्राखर्डलसतु कन्यायां तुलायां पाब्बती तथः | अनन्तो तिक्ते चेव Hat चैव हतान;

Rr यान

(१) अधिमास समुत्पत्रे इति afaeren पाटः।

Sa

—— ee

* भिधुनादो मलमासे ह{रश्यनं free मिथुनमा मलमासे सुख्यदिराषाटे दरि

शयनादिकं निङ्पयितु प्रतिजानौते सम््रतौति। अधिकौ मासः अधिमासो मलमासः इत्यथे; कर्कटे सौरश्रावणे alae सौरमागें। म।सैश्रतुभिरिति आषादणुक्तपचमारभ्य

RAAT अटसं्यकपनैण इत्यथैः कन्यायां सौराध्रिने शचीपतिः शक्रील्यानम्‌ |

१९० काल विवेक

समुत्पत्रे सम्यगुत्त्रे मुख्ये feat इत्यथः तदा हइरिशयनाधं णक्रदुर्गोत्वहरिहतागशनानां Wars चान्द्राणामाषादभाद्राश्विन- कात्तिकमाघानां ककटकन्यातुलातथिककुम्भरष्वेव ufaaana | यदपि aera: सिते पत्ते माघे मास्याद्रमे feat दाटण्यामथवा पौणमास्यां स्यात्स॒महोत्सवः इति सौरवचनमाघय्युतिरुलयानेऽस्ति तथापि माघपदोल्लखविदहि- तान्‌ वरचतुर्धोखोपञ्चमोप्रथृतोन्‌ चंचविदहितागशोकाष्टमोमदन- चयोदशी्चैत्रावलोमदनभच्िकाचतुद्गोप्रखतोन्‌ waa परिः हाय मध्यवर्तिनो इताशनोलयानमा चस्य Fa चैव हताशन इत्युत्वं FAM बोत्कषः यूयते ata अनेकगरुतिकल्यनापरिः

[णण ere

दुगं चैवेति aiiaa: qarat सौरकार्तिकैः। arawe इन्द्रः। अनन्तो विष्णुः | HY सौरफारगुने। AWA: वज्कयत्सवः।

* चान्द्रागा्मित्यादि। तथाच चान्द्राषाद्ख wat चान्द्रभाद्रख कन्यायां चान्द्रा fanaa तुलायां चान्द्रकातिकख aa चान्द्रमाघसय कुम्म प्रतिलम्भात्‌ अ्रवण्यम्भावात्‌ | ara area दिवा इति दिवेति भाक्तदिवा say: वङ्कगत्सवख राचिकत्तव्यलात्‌ | अतएव हेमाद्रौ माघे area निशि samy | Tas दादश्यामथ कर्तव्यः पौण. मासां महोत्सव दति fate: | सीरवचनमाघशुतिरिति सौरवचनेन ae चान्द्रमाघश्रुति- fray: | तथाच Ha चैव हताशन इत्यनेन कचिदचने सौरश्रतिः माघे माखाद्रभे दिवा दति वचनेन चान्द्रमाघग्रुतिश्र उद्याने gamma वद्भयव्सवे असि sea! वरचतुर्यौँ atzragqal | परभूतान्‌ इति व्भत्सवस्य परभूतान्‌ चैउविद्िताशोकादटम्यादैविगेषणम्‌ | मध्यवर्तिन इति वरचतुथौँादटैः परभूतख चैचविदिताशौकाद्म्यादैः gafaa इव्यथः

हताशनील्यानमात्रख वज्ात्सवरातरख।

देवशयनादि चिन्तनम्‌ ! १८

हाराय गौणस्य चान्द्रस्य शास््ाघधता अन्यत्र तु निरपवाद qe सौर एव॒ वचनाथ इति दरण्यति तस्मादणोकाष्टमी- प्रतीनासुत्कषमनुत्कषं माघीसप्तमीप्रश्तीनां विशेषकारणमन्त- रेण न्ुवाणा अवधोरणोया एव मनोषिभिः। तथा ज्योतिःशास्वम्‌

ककिंणकं हरौ qa शक्रध्वजक्रियाशिने।

तुलायां बोधयेदवौं afaa तु जनार्दनम्‌ तथा वैशखज्चे्ठयोरग्यधिमासपात एवभेव सव्वं काव्यम्‌ | प्राप्त arate इत्यादिकमभिघाय पतिते चेति कप्रत्ययात्‌ अ्राषा- दात्‌ ya भूतत्वप्रतीतेः AF at वा पतित इत्यवगतेः। यदा quifan अधिमासस्तदा मिथुन एव दृेवश्यनं नियतं किन्तु कटे सिंहे अधिमाके शक्रद्गविच्णुससुलयानानि कन्यातुला- चिक्षेष्वेव यथाक्रमम्‌ कन्यायामधिमासपाते शक्रोव्सवः सिंहे एव दुगाविष्णुलाने तुलाहिकयोः | तुलायाच्च वक्राति- चाराभ्यामधिमासपाते छथिके विष्णुल्यानम्‌ |

अतएव सत्यः |

शक्रध्वजस्थापनञ्(१) विष्णोश्च परिवत्तंनम्‌ |

मासदयेन निर्दिष्टं श्यनादादयकोविदैः।॥

दुर्गायाश्च चिभिमासेरधिमासं fara q |

अधिमासनिपाते तु क्रमादिन्द्राम्बिकाहरोन्‌।

कन्यातुलात्शिकेषु करप उल्धापयेद्‌प्रुवम्‌ |

(१) शक्रष्वजील्ानच्ेति क्चिदादशे पाठः|

१८२ क।[लविवेके

अननेतदुक्रमधिम।मं विना गशक्रष्वजोल्ानविगशुपाश्वपरिवरत्तने विणुणयनान्मासदहयेनः; HAA दुर्मोद्यानच्च मासच्रयेभौव | एव- कारोऽकरैव सम्बुध्यते अन्यधा अनर्थकलतात्‌। सति त्धिमाते अन्वयेति que दशयति | अ्रधिमासपाते पुनरन्यथा कन्यायां शक्रोत्सवपाण्वपरिवत्तौ तुलायां etter ठथिक्रे टेवोल्यानः fafa अनैनेतदशितं शयनाचिभिर्मासैः शक्रोत्सवः चतुभि- दगया: पञ्चभिर्देवोखानम्‌ एवं मासचतुषटयेनेत्यस्योत्तरि- काधिमासेऽपवादो दशितिः अन्यथा भावानुपपत्त;ः। wat त्रिकाधिमारे मिथुने देवशयने सत्ययमथः सिध्वति। अतोऽधि- मासपातेतु क्रमादिति सम्बन्धो नतु क्रमादिन्द्रास्विकाहरोन्‌

Qala: शूयते दूति sary fam aaa सौरतवेनोभयया salwar: | गौणस्य गौणस्यापि दशयतौत्यख ब्रुवाणा इत्यनेन सम्बन्धः उत्कं चान्दरपरताम्‌ अशोका- टमौप्रखतौनासिन्यनेन waa | अनुत्कषं सौरपरतां माघौसप्तमीप्रशतौनासिल्यनैन सम्वन्धः प्रवघौरणौया निन्दनौयाः। एवमेव सव्व कर्कटादौ हरिशयनादिकमेव सव्वंम्‌ | उत्तरत्रिके ग्रावणादिमासत्रथे। मिथुन एव हरिश्यनं श्रावणादौ मलमासे मिथुन एव भआषाद्गुक्तपच्तसमापनात्‌ | वक्रातिचाराभ्यां मन्दशौत्रगतिभ्याम्‌ दिके विशृल्यान- fafa शद्धकात्तिकशुक्तपचीयदादश्यारेढथिके अवश्यम्भावात्‌ | विश्णुशयनान्प्रासदयैन वि्ुशयनादूदं मासदयेनेयधः सिथुनाकंगताषाद्ाट मासदयं भाद्र एव भवति।

+ चिभिम।सेरिव्यस्याथेमाद मासग्रशेति। तदपेत्तया आ्रञ्चिन एव भवति। इन्द्राज्विकाद्रोन्‌ शक्रोल्यानदुर्गोत्सवविष्णल्यानानि | अधिमासनिपाते तु अधिमासं विनैव त॒ इत्यनेन व्यवस्यासुक्ता अधिमासनिप्राते तु इत्यत्र व्यवच्छेदाथक-तुश्ब्द्‌थमाह अन्य- थेति। तुशब्दाधं दशयति इति अधिमास पुनरन्यथा अधिमासाभावे शक्रोल्यानादिकं

fae उक्तम्‌ श्रधिमासे तु कन्यायामिति सुतरामन्यथालम्‌। शयनाचिभि्मासैरिति

टेवश्यनादिचिन्तमम्‌ | १८३

कन्यादिष्िति इन्द्रादरीनाञ्च कन्यादीनाच्च समसंख्यतन समास feta समलतम्‌। यथासहदरमन्वयस्य fasata क्रमादिति वैयर्थापत्तेः। तैनोत्तरचिकाधिमासोऽपि यदि ककटसिंहयो- भेवति तदा कन्यातुलाह्ठिकेषु “surface” अथ कन्यायां तदा तुलाह्शिकयोरस्बिकाहरोन्‌ तुलायाच्च aaa हरिसुल्ापयेत्‌ दत्यधिमासनिपातक्रमात्‌ | क्रभेण इन्द्राटोना- सुलयानमिति तस्याधंः। तत्रैव चान्द्रलाभादिलयभिप्रायः। तस्मात्‌ शएयनपाश्व॑परिवत्तं शक्रदुर्गा विष्णएल्यानानि चान्द्रष्वेवा- षाटादिकेषु | ननु यद्याभाका इत्यादिपरिग्रहस्तदेतन्लभूतासु खुतिषु आषादादिपदानि चन्द्रेष्वेटव्यानि केवलं वेशाखपदं नैतत्‌ मिथुनसिंहकन्यातुलोपक्रान्तेषु प्रतिपदादिमासेषु देव-

श्रावणादौ अधिमास इत्यधेः तथाच यावणादौ मलमासे मिथन एव “fina भवति age चिभि्मसेः सुतरां कन्यायामैव शक्रोत्सवः भवति उत्तरच्चिकाधिमासे ्रावणादि- चिकाधिमासे। अपवादो fate: 1 अन्यथयाभावानुपपत्तेः अन्यथाभावोऽन्यधात्ं तद- नुपपत्तेरिल्यथः। अयमथः श्यनात्‌ विभिर्मसेः water चतुभिमासैद्‌ गोदानं पञ्चभि- मासेदेवीव्यानम्‌ एवंरूपीऽथः सिष्यतीव्यधैः | अतीऽधिमासपाते तु उत्तरत्रिकाधिमासैषु त्रमादिति सम्बन्धः इति क्रमादधिमासपातक्रमादिव्यथः।

* कन्यातुलाहथिकेषु क्रमादिन्द्राम्निकादहरौन्‌ उल्यापयेदिव्यन्वये क्रमादिति wee वेयथ्ये दशयति ननु क्रमादिन्द्रास्बिकादरीन्‌ say कन्धातुलाहशिकेषु इत्यस्य समास- निदेशेन | यथासं ख्यमन्वयस्य सिड़त्वात्‌ इति संख्यामनतिक्रम्य यथासंख्यं सिडत्वादिति तथाच CAIN श्रूयमाणः WaT सम्बुध्यते इत्यनुशसनादिति भावः विशेषयति तेनी- त्तर्धिकाधिमासैऽपीति। यदि कर्कटसिंहयोभवति भरधिमास इति शेषः उत्तरचिकाधि- मासीऽपौति पाठे तु प्रथमानतलवाद्नवतौव्यनेन सम्बन्धः| कन्यायाम्‌ Blas शक्रोल्यानसख

25

१८४ | कानलविवेक्त

प्रयनादिकं कुय्यादिति यतयः कल्पया पुनराषादटादिपदवत्यो- ऽनुपयोगात्‌ अतो नास्ति विरोधः कञित्‌। लच्छमोप्रबोधः तुलायामेवेति अल्मतिविस्तरेणेति सव्वं सुस्थम्‌; | ननु भवन्तं सोरेष्वेवाषाट्‌दिगब्दानां समुख्वत्ात्‌ we तु गौणत्वादाभाके- त्यादिषु सौरग्रहणमेव युक्ञम्‌। यथा वा योगम्लौको aaa मिथनादयुपक्रान्तेषु ary सौरेषु मिथुनादिषु राशिभोगात्मकेः ष्वाषादादिपदानां रूदिकव वाचकत्वे सत्यपि शयनादिषु “मिघुनस्थ” इत्यादिनिदे्णदाभाका इत्यादिष्वपि सौरपरत्वभेव निणँयते। अतः कथं चान्दरेषु शयनादिविधिः। तथाहि | “मिथुनस्थे सहस्राण्य स्रापयेन्मधुस्‌दनम्‌ | तुलाराशिगते तस्मिन्‌ पुनरुल्ा पये तम्‌

सिंडे विधानात्‌ are अध कन्यायां तदैव्यादि। तुलायाम्‌ अधिमासपाते तु कन्यायां दुगव्मवस्य समापनादाह gaara श्र्धिमासपाते इति शषः। मिधुनसिहकन्या- तुलोपक्रान्तेषु लिधुनस्थ सिं इस्थकन्धाख्यतुलास्रव्यारब्धेष्वित्यथैः

# गतयः ava दरति मिथुनस्छरव्यारबचान्द्रमासै हरिशयनं खिंहृस्यरव्यारब्धभाद्र शत्रोल्यानपागपरिवर्तने कन्यास्यरन्यारयाञ्चिने दुरगँतसवं तुलास्थरव्यारव्का्तिके हरे. रूत्यानच् कुव्यादिति विघयः पृनराषाटादिपदवत्यः दति तथाच ग्रन्यज्लन्मते निरूप- पटाषादादिपदानां da: duel कदाचित्तत्तिधेरप्रा्ौ शते fea: gers waz: asad विधातव्यं स्थापनच्च विसज्जनमिव्यादेश्च बाधः खादिति भावः। यतौ इरिशयनादौ चान्दरग्रहणम्‌ अतो विरोधो नासि कशचित्‌ agra dase कदाचित्‌ तत्तिधेरप्राप्तौ शेते विशः सदाषाटु इत्यादिनियमनाधदपविरोधो भवेदिति भावः| सव्वं सुस्थं निबाघमित्ययेः |

देवशयनादि चिन्तनम्‌ | १९५

“अधिमासेऽपि पतिते एष एव विधिः स्मृतः नान्यथा स्रापयेदेवं चैबोल्ापयेद्रिम्‌ ॥” भविषयपुराे | सौरस्य निर्देशात्‌ मिथुन ठव देवशयनसुखयानच् तुलायां कायम्‌ लन्मध्यपतितं पाश्वं परिवत्तनमपि सौर एव are आभाकाः इति साहचय्यात्‌। नन्वधिमासपाकेऽपि भिथुनतुलयीः शएयनोलयान- विधानं ककंटादवुतकषंविधिविर्बं, तत्राह--“अधिमारेऽपि तित” इत्यस्य सूवलङ्ितद णन्तमाशेतरश्गणितगम्याधिमासा- न्तरस्य मिशुनादौ पातेऽपि एयनादयुतर्षौ नास्तीत्येतदथंलात्‌ ऋतएवोत्कतवचनेष्वपिः aaa निदिशति यथा-- “विष्णुः स्वपिति ane |” नथ | “अधिमासनिपाते तु क्रमादिन्द्राम्विकाहरोन्‌ | कन्यातुलाहि केषु रुप उलापयेद्‌धरुवम्‌ li”

* ननु ae सौरे वा आ्ाषाद्ादिपदानां afta आसां परन्तु विशेषवचने मिथुनखादिपदश्वणात्‌ भ्राभाकादीनां सीस्पस्तभिति योग्लौकमतमपाकत्तुमवतारयति Fal वा योग्लौ की मन्यते इत्यादि. Nata: त्रासा निबन्कारः | तन्मध्यपरतितमिल्यादि ama मिथुनस्थे, शयनविधानेन, तुलायां बौधनविधानेन एतदेकवाक्यतायाम्‌ aaa इति बचने मध्यएटितख भाद्रपद. पा्परिवर्तनेऽपि सौरभाद्रमरलं- सुतराभेकेति भावः | शयनोल्यानविघानं सलमारऽपि पतिते एष.एव विधिः सृत इ्यनेनेति शेषः ककटा- द्ाबुत्काषविधिविर्द्धमिति तथाच एष.एवःविधिः aa: sada यदि. अधिमासपातेऽपि भिधनादटौ दरिशयनं खात्‌ तदा. free: विज्ञेयो विष्णः खपिति ane इत्यादि- वचनविदितः कर्कटे. शयनीत्कश्रविधिर्विरुष्येत इति। तत्र. समापघानमाह तवाहेादि qaqa fractal ते तरम्रक्घतमलौभरूतमुख्यचान्र मासं तर खेव्यथः |

१९६ कान विवे

एवमादिवचने् पृव्वत्रिकाधिमाक्षे wae शयनादीनां क्रियते। wane afuare सति शयनादीनां मिध॒नसिंह कन्या- qaraa क्रिया नोत्कषंः कस्यचित्‌ | सिंहे लधिमासपाते तस्य मलिम्बुचत्वात्‌ शक्रोत्वपाश्वपरिवत्तौ कन्यायाम्‌। दर्ग त्सवः कन्यायामेव सौर एव दुर्गोदयानविधानात्‌ तस्य चादुष्ट- लात्‌ | विष्णुलयानं तुलायामेव | कन्यायाच्च मलिन्जुचे सिंह एव शक्रोत्सवः, gitar तुलायां, देवोलयानमपि तुलायामेव | तदयमथंः। उत्तररिकेऽधिमारे मिधुनतुलयोरेव टेवशयनो- खानेन तु तयोरुत्कषंः। शयनोत्रषहेतोरधिमासस्यापतित- त्वात्‌ Vala ककटशयनोवकर्षहेतोरभावात्‌

अतएव माण्डव्यः |

“्रमावास्यां तुलादिव्ये लच््ोनिद्रां विमुञ्चति) तस्मिन्‌ wa सटा विष्णुसतुलायामथ afaa ॥“

* गणितगम्याधिमासान्तरसेति। तथाच यत्र gt माधवादिविकै अ्रधिमाससच पच्चाब्दान्ते त॒ पञ्चिससिति वचनात्‌ परच्चाब्दान्तं श्रावणादिच्िके अधिमासस्य शस्रौयतया aa पलाब्दान्ते मिथुने अधिमासपातः कन्यायां पुनरधिमासान्तरं तत्र कन्यायामधिमासस्य प्रलततया faa पुन्गखितगम्यमा्सधिमाससमानं तु प्रक्लतमधिमासान्तरं aa तत्सचे- ऽपि भिधन एव इरिशयनं मिथुन एव प्रज्ञताषादसमापनात्‌ तु ककटे तस्योत्कषंः तस प्रक्ञताषाट्ाधिमासविषयत्वसिति भावः। यत एव प्रक्नतमलमासै शुद्धाषादेसख ककटगततम्‌ saved: | पूर्वैविकाधिमासे वैशखादि चये प्रक्ञताधिमासे सतीव्यधेः | samy इति तच शद्धाषाद्ख कर्वाटगतत्वात्‌ कर्कट एव शयनोत्वर्षः। we भाञ्िनगतलात्‌ काति कंस्य ठथिकमतत्वाचच यथाक्रमं पार्थपरिवत्तनीलयानयीरुत्कषः |

देवश्यनादि चिन्तनम्‌ | १९८७

“शुक्तपक्ते यटा भानुस्तलां समधिरोहति | उत्तिष्ठत्यग्रतो विष्णुः पश्चात्‌ कछष्णचतुरदं शी ॥” अस्य AAAI AU स्तावदुत्सर्गापवादन्यायेनावधारितः। तुला- यामादिव्ये wana नियतः, तदनन्तरञ्च टेवस्य सदेति वचनात्तस्यापि नियतम्‌ अथ शुक्तपक्षे तुलासंक्रान्तौ चाप- वादः। शक्तपक्ते संक्रान्तिदिधा मेषादिचिकेऽधिमासपाताद्‌ वा उत्तरचिकै वा| aa मेषादिनिकेऽधिमासोयदिराषाट्‌ं ककर हरिण्यनात्‌- “qfawa हरौ ya शक्रध्वजक्रियाशिने| तुलायां बोधयेदेवों afaa तु जनादंनम्‌ इति afan tame उत्कषांत्तदिषयत्वम्‌ तावन्रास्य वच- नस्य यदप्युत्तरत्रिकाधिमासेन wad तुलास॑क्रान्तौ चापि चान्द्रं कान्तिं कं परिभाव्य विक एव टेवोदयानमिति वर्णयन्ति

* कर्कटे लधिमासपाते सतौति | तथाच भ्रधिमासनिपाते तच तद्चनसख पूर्वतिका- धिमासमाचविषथता तद्देव दशयति शयनादौनामिवयादि | तथाच wae अधिमास मिथुन एव हरिशएयनसख वास्तविकलत्वात्‌ afawa हरौ सुपे इति वच्यमाणवचनात्‌ कर्वटहरि- ्यनस्थल एव श्राधिनादी शक्रोल्यानादिनियम इति खयं वच्यति शयन तर्ष तोरयि- मासखेत्यादि तथाच यत्र पूवचिकाधिमासः aaa ककाटद्ररिश्यनायुत्कार्षात्‌ कर्विंरवों इति वचनाच्च तत्रल्यमलमासख शयनीत्कष हेतुता Aaa शयनोत्वाष हे तुल- fafa भावः रख वचनदयस ्रमावास्यां तुलादिव्ये इति वचनस्य yaad यदा भानुरिति वचनख उत्सगांपवादन्यायेन सानान्यविशेषन्यायेन | अथ TRI तुला- संक्रान्तौ चापवाद्‌ इति तधा यच वेशखादिचितयान्यतमाभिमाससरैव कछ्णपवे तुला- संक्रान्तिसम्भवात्‌ ane इरिशयनेन afaua इति वचनविषयसड्ावाच्च दरिशयना-

१९ कालविवेके

सूरयः तदेतत्‌ दुर्भित्तकालायाचितहत्तिब्राह्मणवदनर्ंकवचन- मिदम्‌(१)। तस्मादवण्यं तुला संक्रान््यनन्तरमेक टेवोल्ानमभिः- Ga, तदनन्तरिते Waa तुलायाभेव कछष्णचतुदेणो | aE परभूताऽमावास्यायाञ्च ल्मी प्रबोधः, सा सुखरात्रिरित्यु अते | इत्य पपत्रमुत्तिष्ठत्यग्रत इति उत्तरतिकाधिमासे चागामिः वत्सरे शुक्तदाद शोतः Ga मिथुनसंक्रान्तौ यदि मिथुनादौ तदन्ते चानुराधादादशीप्रािः, तदा माकि संवत्सरे da तिधिदेध-

(१) दुर्भिचकालायाचितदत्तित्राह्णवदनथकं aqafad विपद्येत इति क्रचित्‌ MISA पाठः|

टेरुत्कर्षात्‌ लच्छी प्रवोधानन्तरमैव हञधिकः एव हरोरुत्यानम्‌ | यच तु शावदिवितयान्यः तममासे अ्रधिमासपातः ततर waa तुलासंक्रान्तिसम्भवात्‌ ककटे इरिशयनाभावैने ककिण्यकें इत्ये तद चनाविषयत्वात्‌ शयनादैरुत्कर्षाभावेन TRIS यदा भानुरि व्यादि वचनात्‌ षुरेरुत्यानानन्तरमेव लक्छौप्रबोधरूपसमुणखराचिका इति अपवादः विशेष इत्यथः। तदिषयलः कर्विणखयके हरौ as इवयेतदचनविषयत्वम्‌ तावद्ास्य वचनख इत्यन्वयः भत्र नाख वचन्‌. सखेति पाटः प्रासादिकः लिपिकरप्रमाद्माचम्‌। विपव्यायपरत्न्तावन्राख वचनस्येतिः पाटे व्यक्त waa: | उत्तरविकाधिमासेन ग्रावर.द्‌चितयान्यतमसमासाधिमासपातेन। qaqa तुलासंक्रान्तौ चापि तुलासंक्रान्तिसम्भवेऽपि। परिभाव्य परिकल्प्य |

« दुर्भिचकालायाचितेत्यादि | cada अयाचितद्वत्तियस्य चासौ ब्राह्मणच्रेतिः दुभिक्तकालायाचितद्नत्तिब्राद्मणः तददनथकवचनमिदम्‌ | तथाच दुभिचकालायाचित- वरत्तिब्राह्मणो यथा अनथकः waa: wage: faeqefae तथा इदं वचनं शुक्तपत्ते यदा भानुरिति वचनम्‌ अनधकं निरथैकं तात्पव्यशन्यं भवेत्‌ | तथाद्भि sfasaadt विष्ु- रित्याद्यपादानात्‌ उत्तरचिकाधिमासपाते Tara तुलासक्रान्ती यदि विष्णल्यापनात्‌ qed. लच्सीप्रबोधरूपसुखराचि का भवेत्‌ तदा aaa इत्यसख पश्चादित्यख पददयख वेवर्थ्वा- पातात्‌ वचनमिदम्‌ अनधकं भवेदिति भावः। तखा वचनानधक्यात्‌ इयः |

देव शयनादि चिन्तनम्‌ | १९०९

भिल्युत्तरप्राश्स्त्यान्मिधुनान्त एव शयनविधिःॐ | अथ मिथुने तव्प्रा्तिः। ककटादौ तधाविधकालप्रािः, तदा कर्कट एव शयनं वचनात्तदाह सत्यः | “हषं त्यक्ता aqgag षडशीतिः सितै यदा तदा देवविदा faa दिराषादुप्रकल्यनम्‌ 1” कोशं तस्य कल्यनमित्यताह ज्योतिःशस्वे “शुक्तचतुधोम तिक्रम्य यदा संक्रमते रविः। दिराषादु' प्रकल्यैपवं ककंटादौ सखपेदरिः |)” एतदेवाह WIA: | “quasfs दितोये वा wa भेषमियाद्रविः। दिराषाद्ख्ते विष्णुः परं Harte खपेत्‌ 1’

# तुलासंक्रान्यनन्तरमैवेति। रेवतीनकेचयुक्तदादश्यादिरूपविदितकाले इति शेषः उत्तिषटव्यग्रत इयपलचणं पात्‌ छण चतुद शौ्यप्युपपत्रं भिथुनादाविति। मिथ॒नस्ये रवौ सति waa नतु मिथुनखादौ तथाते area: पर्वे मिधुनसंक्रान्ताविल्यनुपप्रते;। मासि संवत्सरे चैव fafasufafa सल्यत्रतवचनम्‌

तथाच मासि संवत्सरे चैव तिधिदैधं यदा waa | तच्रीत्तरीत्तमा Tal पन्वा तु Urata: |.

+ हषं व्यक्तीति | हषस्यरव्यारब्यणशुक्लप्रतिपदादि दश्ण॑न्तं सुख्यचान््र मासं व्यक्ता इ्यथः। wae पञ्चस्यादौ षड्शौतिरिति। धनुमिंधुनकन्यामु मीने षड्शौतय इति वचनात्‌ face गौणदिराषादम्‌ | अख दिराषादृख शुक्तचतुर्थीमतिक्रम्येति ततपूरवशुक्तप्रति- पदादि दशंन्तसुख्यचान्द्रमाससद्ितणशुक्तचतुर्घोंपवथन्तमतिक्रम्पेलयध; | दिराषादुं गौणदि- uae कवाटादौ आदिना सिंहतुलयौः परिग्रहः भ्रतएव खपेदिव्यपलचणं gaa परिवनत्तयेत्‌ sada इत्यपि बौध्यम्‌ प्रथमेऽङ्कि णक्तप्रतिपदि fea शक्तदितीयायां मेष.

2 © 9 काल विवरे

एतद पाख्यातम्‌ विष्णु; परं waza सखपिति शेषन्तु शक्रोत्‌- सवादि यथाकालमेव कास्यम्‌ | तं कालमाद | “दिराषादटविकल्पोऽयं वैकुरगयनं प्रति | wag गशतयज्ञस्य सिंह एव विधोयते ॥” यदाच सिंहादौ तदन्ते यवणदयलाभस्तदा HUA: ^दिराषाद्‌ तु सम्प्राप्त यदि सिंहे इरिदयम्‌। पर उलयापयेच्छक्रं कन्यायान्तु विसज्जयेत्‌ w” कन्यायां पुनरन्ते खवणप्राप्तौ कत्तेव्यमाद। “G2 कान्येऽथ पक्तौ चेत्‌ स्यातां दय्याद्यसंयुतौ | az परे शक्रमहः कन्यायामिन्द्रदुगयोः |” कन्यायां वण्ये प्रथमे शक्रोलयानं दितीयेतु दुर्गाया इति यो मोष्वरेणए व्याख्यातो दिराषादट्‌विकल्यः, पुनरनुपपन्न इति

---- ------ -.

समियात्‌ रविः मैषराशिच्चरेत्‌ दिराषादृ्ते मलमासं विनापौव्यथः | aaa शुक्गप्रतिपदादौ रवेमंषादिसच्वारे ततशुक्तप्रतिपद्‌ादिद््णन्तमासस्य चान्द्रचेचत्वात्‌ तस्य सौरवैशाखे मेषशेषे समापनात्‌ तदुत्तरदरषराशौ चान्द्रवेशखसमापनात्‌ तदुत्तरमिधुनराशौ वचान्दरज्ये्ठ- GAGA ककट एव चान्द्राषाठौयदादशौ सम्भरवति। तत्र इरिशयनादिति ara: |

दिराघ्राटविकन्पीऽयं दिराषादृपरिकल्यनं वैकुण्ठश्यनं प्रति भिथ॒नककटकाल- भेदेन दरिशयनज्नञापनायं तथाच माघवादिचिके fete मलमासे सति waz एव हरिशयनं, यावखादित्रिके दिराषार्दं मलमासे मिथुन एव इरिश्यनम्‌, अआगामिवत्सरं तु कर्कट एव रिशयनमिति Be: 1 RE शतयज्ञख शक्रोलानम्‌ सिंहे fesiet मलौमूतभाद्रगुक्तपच्चे तदन्ते सिदख्थरव्यारब्यश्डधभाद्रशक्तपचे गरवण्दयलाभः श्रवण नक्तचयुक्तणक्तदादशौलाभः PASCAL APRA, दत्यधः |

देवशयनादि चिन्तनम्‌ | Rok

ayia? io aa प्रथमतस्तावदनेकाभिधायकमाषाट्ादिपदं रूव्ये बेत्यसङ्गतं वचनम्‌ स्तो कशत्वु पपन्नेऽ्थे बह शक्तिरप्रामाणि- कोति न्यायात्‌ | एक एव॒ कल्यनायां सौरे विनिगमनाप्रमाणं प्रदर्शितभेव प्राक्‌। यदपि देवश्यनादौ सौरमासग्रहणाथें वचनमुपन्यस्तं, “मिथुने सहस्रां एवित्यादि, तदपि तदथनव- arated सौरपरिग्रहेऽधिमासेऽपि पतित इति नियमविरोधात्‌ | कर्कटह्चिकयोरपि शयनोलानोतकषेदश्नात्‌ a afwa- माचरगम्यो लाषनुपयुक्ताधिमासान्तराभिप्रायवणनया विरोधपरि- हारो वाचः | तस्य wad वैदिककर्ममोत्क्षनिमित्तत्वेनापरि- ज्ञातस्य शयनादावुत्षेरहेतुभावाप्रसक्तौ प्रतिप्रसववचनत्वानुप- adi «data सहस्रां णाविति वचनस्यायमथेः |

# रिदयमिति। तथाच भाद्रमलमासे यदा मलभाद्रसम्बसि-खवणनच् युत्ता दादश शुद्धभाद्रसम्बनि-खवणनचचयुक्तशक्तदादटशौ Bay | परे शद्धभाद्रसम्बखि-खवण- नच्तचयुक्तशएटक्तदादग्यां कन्यायान्तु विसज्जंयेदिति भरणखन्तपाद्‌ इति शषः |

तथाच कालिकापुराणे |

अथातः VY राजेन्द्र शक्रोल्ानध्वजीत्सवम्‌ |

यत्‌ क्रत्वा कृपतियांति नो कदाचित्‌ पराभवम्‌ | रवौ SRA great यवे सितपक्तके | आराधयेत्‌ नृपः सम्यक्सव्वेविघ्रोपशान्तये खवणकच्तयुतायान्तु दादश्यां पार्थिवः खयम्‌ | अन्तपादे भरण्यान्तु निशि शक्रं विसन्जयेत्‌ |

कन्यायां पुनरन्ते चेति आदावन्ते इत्यथः = WHAT: शत्रीत्यानम्‌ | सेहे fae एव ae तस्मिन्‌ सौरभाद्र इत्यथैः, कान्य कन्धा एव a: afaq सौराश्चिन इत्यथैः,

कि 20

RoR कान्विवेके

मिघुनस्सूब्धप्रारब्ध चान्द्र मासि प्रतिपदादिदर्णणान्ते मधुसरदनं aad | qaqa चान्द्रे पुटयापयेत्‌ अधिमास पतितेऽपि यदा ane देवश्यनं, हिक उव्यापनं, तदापि मिथुनतुलोपक्रान्तयोरेव चान्द्राषाट्कात्तिकयोः amar ‘aq एव विधिः सदा, प॒नरेतस्मदन्यध्ा कदाचिदपि स्वापः natal वा aaa व्यभिचरतोत्यथः। सौरे quia गटह्यमाणेऽधिमासे ककटव्रचिकयोः श्यनोल्यानोत्क्षादधिमासे-

~ न्न ~ ~~ - ~ ---~-- ----~ ~~ ~~ ~~ ~~~ ~~ ~

पत्नौ णुक्तप्रच्दयम्‌। पर प्ररभूतश्रवणनच्तचयुक्तदादश्याम्‌ | कन्यायाभिन्द्रदुगयोरिल्यच् व्यवस्थामाह कन्यायां Wass इत्यादि दितौये कन्यासम्बन्धि-दितौयगवणनचवे | दुर्गाया इति विसज्जनमिति शेष; वशेन विसज्जयेदिवेकवाक्यत्वात्‌ | योगौश्ररेण aaa निबन्- कारण | व्याख्यात इत्यनेन दिराषाढविकल्य इत्यनेन सम्वन्धः | अ्रनेकाभिधायकम्‌ अनेका- थांभिधायकं द्व्या रूदिशक्या। Manage एकच शिस्ौकारणोपपत्तिखम्भवे नहशक्तिः नानाशक्तिस्वौकारः श्रप्रामासिकौति गौरवादिति शेषः। विनिगमनाप्रनाणं तप- सपस्याविलादिश्रुतिरेवेति शेषः तदथांनवबीधनादरेव सुनिवचनतात्पव्वा परिज्ञानारैव सौर परिग्रहे हरिश्यनादाविति शेषः afeare पतिते माघधवादिचिके मलमासपाते नियम- विरोधादिति तथाच माघवादिषिके मलमासपाते wae हरिश्यनीत्कर्षात्‌ निथुनस्छे सहसांशाविति वचनेन हरिश्यनस्य सिथुननेयत्यवाधापत्तेरिति ara: | गखितिमाचगम्यः गणितशास्रमाचवोष्यः उत्कर्षानुपयुक्ताधिमासान्तराभिप्रायवणनया मासहङ्!यप्रयोज कौ- भूतभानुलङ्कितद्पमलमासान्तराभिप्रायवणनया विरोधपरिहार इति तथाच fagaret इरिशयनादिखौकारे कक्टादौ हरिशयनादौीनासुत्कार्षविधायकवचनेन सह यो विरोधः तख परिहारः अनथा वण्नया करणौय इति भावः| तख गणितमाचगम्यसख हेतुभावा-

प्रसक्तो हतुताप्रसक्तौ प्रतिप्रखववचनलानुपपत्तेः गणितमाचगम्यल्रेन प्रतिप्रसवविधाना- नुपपत्तेः |

दृषंशयनादि चिन्तनम्‌ | २०३

ऽप्येष एवः विधिर्नान्यधेत्यादिकं arial सकलपदानुरोधेन वाच्याथंवचनं युक्तम्‌ ततश्च मिथुनस्थे सहस्रां शा वित्यजोपक्रान्ते चान्द्रे इत्यध्याहार्यम्‌ « Maas कल्यनागौरवमिति तथाहि (्राभाका” इत्यस्य. तावन्मृलभ्रूतच्चान्द्रसोरयोरन्यतरचर शयनादिविधानाधं श्ुतित्रयम्‌ मतदयेऽपि शक्रदुर्गो व्वा मपि खुतिहयं fafaareqy सौरवादिना तपरा अ्रष्यधिकाः

x ननु यदि शयनादौ सौरपरत्व॑ःतदा मिथुनस्यसदखांशाविति वचनस्य का गति. रिल्यत sie तस्मादिल्यादि | अयमथः वच्छमाणौऽथैः मिथुनस् इ्याद्वचनख चान्द्र परतथा व्याच मिथुनस्छमूव्यप्रारय इत्यादि मिथुनस्य सदसांशौ इत्यच लकणया व्याक- रोति भिथुनस्यपूथ्यपारव्धे चान्द्रे सासि इत्यादि | सिथुनतुलोपक्रान्तयोरेव सिथ॒नस्यतुलाख- र््यारखयोरेव एष एव चान्धनियम एव | सदा एतस्मात्‌ चन्द्रात्‌ अन्यथा च्रनयप्रकारं कदाचिदपौव्यस्य नेति इत्यनेन सम्बन्धः अयमथः चान््रमासग्रहण्रपोऽथैः। तुलाद्यथम्‌ आदिना भिधुनपरिग्रहः | तथाच सिथुने arin श्रषधिमासे तुलायां चान््रकार्तिके अधिमास vacant: शयनौल्यानादिति। तथाच fat seme अधिमास निथुन- गतचान्द्राषादख मलमासतेन- THAI ककटगतशुदचान्द्राषाद्‌ एव हरिश्यनम्‌ | एवं तुलागतचान्द्रकार्तिके मलमास तत्कातिकख- कम्ानहंतया उञिकंगतशुद्धकात्तिक va हरेरुलयानम्‌। एषः एव विधिः ककटादिगते. शद्धचान्द्राषादादौः शयनादुत्कषं एव विधिः नान्यथा नाधिमासं विना। सकलपदानुरोघेन आषाटादिपदककटादिपदखाथ- क्यानुरोधेन वाच्ाथैवचनं पदानां शक्याथैनिरूपणम्‌-। इत्य एतद चने. उपक्रान्तचान्दरे इति मिथुनस्थे सहखांशौ इत्यत्र निधुनस्रव्यारम. इत्यधिकं चान्द्रायेग्राहकौ प्रदमध्यादहाय्यम्‌

सौरपरिग्रहे दरिश्यनादौ सौरमासमाच्रग्रहणे कल्यनागौ रवमिति वाचनिकल. कल्मनागौरवभिव्यथे; तदैव दशयति तथाहीति, चान््रसौरयोरेकतरतर चान्द्रे सौरे वा एकतरस्मिन्‌ शयनादिविधानाधं शयनप्ररिवत्तनप्रबोघविधाना्ं मूलभूतं afasafafa तथाच ae शयनादिखौकारे wee णयनं भाद्रे परिवत्तेनं कालिके उल्ानमिति

2o¥ कालविवेके

agen तयः कल्यनीयाः | तथाहि पूव्व्रिकाधिमासे शय-

नादि्रयस्य शक्रदुर्गोत्सवयोरुत्कषथम्‌ एवं cafe? चाधि = © ~ HUTA

मासे शक्रोत्छवाथम्‌ | कन्याधिमासे दुर्गो्षांथम्‌। तुला-

धिमारे देवोलखानोकषौथेम्‌ | तथोत्तरचिकेऽधिमासे ्रागामि-

वत्सरे ककटस्यादौ दादशीलामे aa देवणयनाथम्‌ | मिथुनान्ते

AMAT ततैव WAATAR |

विधिरयम्‌ सौरपरतवेऽपि मिध॒ने शयनं fa? परिवत्तनं geagarmdfa fafe- चयम्‌ मतदयेऽपि चान्द्रवादिसौरबाद्युभयमतेऽपि विधिदयं समानं तथाच चान्द्रवादि- मते we amend क्यात्‌ afer gifted कुव्यादिति विधिदयं सौरपकचेऽपि fee शक्रोल्यानं कन्यायां eitad gatfefa विधिहयम्‌ निविंवादम्‌ उभयमतेऽपि fafe- कल्पने लाघवगौरवविरदेण विनिगमनाप्रमाणशन्यम्‌ |

सौरवादिमते विधिगीरवं दशयति सौरवादिना safe: पञ्चद्शप्रकारं विधिकल्यनप्रकारं दश्यत तथाद्ौत्यादि। पूच्रविकाचिमासे माघवादिविकाचिमासै शयनादि चयस्य श्यनपाश्॑परिवत्तंनोल्यानद्पविधिचयख उत्कर्षाधंमित्ययिमेन सम्बन्धः शक्र- दुगोँत्सवयो रुत्करषाथम्‌ उत्कषाथैच्च wi पञ्च पञ्च विधयः qatar भवन्तीति शेषः | fae अधिमासे शक्रोत्सवाये शक्रोत्सवोत्क्षाधें विधिरेकः कल्पनौय इति शेषः | कन्यायामधिमासे दुरगोत्सवाये दर्गोत्सवोत्कषथमपरो fafa: कल्पनीयः | एवं तुलायामधिमारे टेवीद्यानी- त्कप्रोधम्‌ अन्यो वा विधिः कल्पनौय इति विधिचयं fafaaret विधयो भवन्ति| vat चिकाधिमासे श्रावणादिविकाधिमारे ककटादौ श्यनादिपच्चकं ane इरिशयनं कन्यायां शक्रध्वजपाश्चपरिव्तौ तुलायां दुर्गोत्छवः वरञ्चिके दरेरुल्यानच, तेन उयोदश विधयो भवन्ति। कन्याया Met अन्ते श्रवणदयलामे प्रथमे शक्रौलयानं दितीये शवणनच्े दवौ विसव्जनं खवथेन विसज्जंयेदिति खवरेन दशम्यान्तु प्रणिपत्य विसन्ज॑येदिति वचनाभ्यामेकवाक्यलात्‌, तेन पञ्चदश fad भवन्तीति व्यवस्थानिष्कषंः |

zangaifefaaaa | Roy

^कविंण्यवों हरौ qa शक्रध्वजक्रियाशिनं। तुलायां बोधयेदेवीं afaa तु जनार्ईन"मित्स्यापवाद- aq) “ang ware सिंह एव विधीयत” इत्यस्य सूलम्‌ | तथा | “हरिदयं argue यदि स्याद्‌- TIGA: कटके प्रसुप्तः | तदा uta खलु वज्रपाणि afasad प्राणशतां शिवाय x इति व्यवस्थाम्‌ | तथा | “G2 कान्येऽधथ Tal चेत्‌ स्यातां द््यायसंगुतौ a2 परे शक्रमहः कन्धायाज्लिन्द्रदुगेयोः शक्तपच्दये पूजा कल्ोऽयमपरः स्मृतः | दिराषाट्स्य विददधिस्तव्छमाभिश्च तावतेति व्यवस्ा- वचनदयम्‌ | दिराषाठ्समासिवचनच्चेति सौरपरिग्रेऽधिकाः पञ्चदश Aaa: RAAT: चान्द्रे तु नेतावती कल्यनीया।

pe A PPP nl Pt

* रच प्रमाणं क्रमेण दशयति afaua इत्यादि। इत्यस्यापवादकं विशेषकं “ष्वजस्तु ware” इति वचनम्‌ तथाच, शशक्रष्वजक्रियाञ्िने” इति पूव्ववचने sifat शक्रष्वजविधिरुक्त;ः। “ana शतयज्ञख सिंह एव विधीयते? इत्यनेन सिंहे पुनरपवाद उक्तं इति भावः। “ae मूलसितिः अख च्रपवादस्य मूलमिल्यथेः, तदेव

दशयति, “रिदयमिल्यादि,”” यदा सौरभाद्रसखादौ अन्ते श्रवणदयप्राप्भिः तदापरस्मिन्‌ वृणनचतरे शक्रध्वजविधिरिल्यपवादः।

Ro कालविवेकरे

तथाहि मेषादितिकेऽधिमासपाते मिथुनोपक्रान्तः# ककौटावधि- संक्रान्तिचिद्कितः कर्माहंचान्द्र आषाढः कर्कट एव भवति। मिथनाधिमासे तु भिधुनोपक्रान्तो मलिम्तुचः संक्रान्तिविः- वज्िलः। करम््रानर्हो दितोयोऽप्याषादट्ो भवति | तैन मिथु. नान्तचिकाधिमाके ककटगामिन आषाट्स्य मिथुनोपक्रान्तस्य भिथुनोपक्रान्तः ककंटसमापनीयः WRIA: | सकलदेवशय- नार्थो विष्णुश्च ane खपिति। तदा सिंहकन्यातुलारव्ध- मासानां BRIA, सिंहकन्यातुलारब्धास्तेषु यथाक्रमं शक्रद्गा- विष्णुल्यानानि चान्द्रे भाद्राखिनकात्तिकेषु भवन्ति। कन्या- तुला्रखिकत्वम प्रयोजकम्‌! अतएव मेषेऽधिमासपातें प्रति-

x ननु aga “शक्रष्वजक्रियािने” इत्यनधकं खादित्यत wie व्यवद्या्थं “संद. ara” इत्यादि। तथाच यदा सौरभाद्रखादौ अन्ते यरवणदयलाभः तदापरस्मिन्‌ खवणनच्वे शक्रध्वजविधिरपवादकः। यदा पुनभाद्रे वखनक्तचप्राप्तिः कन्यायाः पुनरादावन्ते ्रवणदयप्रा्िस्दा पून्वस्मिन्‌ यवणनच्तचै शक्रध्वजविधिः। “शक्रध्वज- क्रियाखिनेःः अस्याप्यच विषयः इति व्यवस्था| परस्मिन्‌ पुनः यवणनच्तचै टेवीविस्ज्जन- विधिरिति कश्िददिरोघः। व्यवस्थावचनदयं व्यवस्य।परवचनदयर्मित्यथः | दिराषाद- सम।तिवचनच सुख्यगौणदि राषाद्‌निमित्तकशयनादिविधायकवचनच् सौरपरिग्रहे शय- नादौ सौरमासघटिततेन विघायकच्चेत्‌ तदा ्रधिका qe श्रुतयः कल्यनोया भवेयु- frag: | चान्द्रे तु शयन।दौनां चानद्रमाखविषयते तु। एतावतौ पञ्चदश श्रुतयः तदेव द्थयति तथाहि इत्यादि सिधुनोपक्रान्तः मियुनसख्थरव्यारख्ः।

+ ककटावधिसंक्रान्तिचिद्कित safe तथाच यदा पृव्वामावाखान्यत्तणप्राक्‌- aud मिध॒नसंक्रान्तिः ककीटसंक्रान्तिम्त शक्तप्रतिपदि तदा तच्छक्घप्रतिपदादिदश्पं न्ख

सख्य चान्द्र ककंटगतसख्य जिथ॒नस्यरन्यारखतया चान्द्राषादलम्‌, अपिच “aa afar:

दटेवश्रयनादिचिन्तनम्‌ | २०७

पदि हषप्रवेशे ठतीयायां सिथुनगमने पञ्चम्यां ककौटसंक्रान्तौ सप्तम्यां सिंहाधिरोहणे नवम्याञ्च कन्प्रागमने एकादश्यां Gave चयोदश्याञ्चातिचारेण वचिकसंयोगे ककटे हरौ qa कन्यायां प्रथमं शक्रोत्सवो भवति | कन्याशेषे तु दुगायासतलायाञ्च विश्णु- महोत्सवः कथं स्यात्‌ १९ यदि चान्द्रमच्र प्रयोजकम्‌ अन्यथा

‘qfaua हरौ सुपे शक्र्वजक्रियाश्िने | तुलायां बोधयेदेवौ विके तु sea’ fafa वचनात्‌

भेयी दितेः vac: qa” इत्यादिस्मरणात्‌ aaléa शुद्धत्वमिति भावः कर्मन; दितौयः प्रकतभित्रः agg saa.) मिधुनान्तत्रिकाधिमासे मैषऽषमिथुनान्यतमाधि- aa, मिथुनोपक्रान्तख्य भिध॒नस्थरव्यारयस्य सिंहकन्यातुलारबाः सिहकन्या- तुलाखरव्यारव्धाः, wey भाद्राशिनकात्तिकेषु भवन्ति। वचान््रभाद्रै शक्रोल्यानम्‌। चान्द्रािने दुर्गोतसवः। चान्द्रकात्तिके हरेरुलययानच्) अप्रयोजकं शयनारैरप्रयोजक- मिव्यथेः अतएव कन्यादेरप्रयोजकत्वादटेव | * दछतौयायां मिधनगमने इत्यादि | एतत्त प्रदशनमाचपरं तु भिथुनसंक्रान्यादौ तत्तत्तिथेनिथतत्वम्‌ | कर्कटे रौ सुरे इति agra वैशखादौ मलमास शुद्धाषाट्ख क्कटगतत्वात्‌ Rae एव हरिशथनसख faqaafafa भावः। कन्यायां प्रथममिति। aa कन्यायामिवयपपाढः, कन्याया THI पाठः साधुः, कन्याया इति पञ्चमी i तधाच,- “कन्य।याः प्रथमं fae” saa: भाद्रे तदिधानात्‌। यथा- “quent भाद्रपदे केतं वेदौ प्रवेश्येदिति 1” श्रत्र उत्तरतरचान्द्रमप्रयोजकर्मित्यनेन सौरविधिः स््टमवगम्यते | “कन्याशेषे fafa,” एतन्प्रते sifsaqew सौरपरत्वात्‌ विष्एमदोव्सव इति तथाच -- “मिथुनस्थे सहसांशौ स्ञापयेन्मघमूदनम्‌ | तुलाराशिगते तस्मिन्‌ पुनरुल्ापधेच्च तम्‌ |” कथमिव्यपरपाठः AMT अभावात्‌

२०८ काल विवेके

तुलागेषे Gas: परस्तादट्‌-द्‌गोधथानं स्यात्‌ तरथिकगेषे वासु- enaafafa | “तस्मिन्‌ wa सदा विष्णुरिति” बाधितं स्यात्‌। उत्तरिकाधिमासे सिंहोपक्रान्ती arg: कन्योपक्रान्त ्राश्िनः तुलोपक्रान्तः aaa, तेषां शक्तपक्ताः कन्या- तुलाह्थिकेषु समाप्यन्ते, तेष॒शक्रदुर्गा विष्णुल्यानानि भवन्तो- त्येतदपि वचनपञ्चकानतिरिक्म्रलम्‌ i अ्रागामिवत्सरे मिथुनोप- क्रान्तस्य शुक्तपक्षदादटणोमिथनान्ते वा ककटादौ संक्रान्तिदिन एव वा तत्रैव शयनम्‌ | तदपि चान्द्राषादृम्ूलम्‌ तदनन्तरं

# sae प्रयोजकते प्रतिबन्धं दर्शयति “ककिरयकं” safe) परत्वादूडम्‌। दर्गलानभिति लिपिकरप्रमादः। watt gata इति प्राङ्लिखितेन विरोधात्‌ | qaagq विशूल्यानमिल्येव पाठः तथाच वैशाखमलमासै ofan एव Gaus: परतो विष्णुल्यानमिति व्यवस्था, तत्र यदि सौरघटितश्यनादिविधिः खात्‌, तदा तुलाशेष एव सुखराैः परत उल्यानं खादिव्यापत्तिः पुनवृशिके शस्रसिद्धसुलखानमपि बाधित- भिल्यापत्तिदयं efmafafa भावः सिंहीपक्रान्तः सिंदस्थरव्यारखचान्द्रभाद्र इत्यथैः | कन्योपक्रान्तः कन्याख्रव्यारब्धः। तुलीपक्रान्तः तुलास्थरव्यारथः। एतदपि कन्यादिषु यथाक्रमं शक्रष्वजदुर्गोसवविषुल्ानखूपकम्मापि वचनपच्चकानतिरिक्तसूलमिति। वचनपञ्चकानतिरिक्तं मूलं यस्य तत्‌ वचनपच्चकमूलमिव्ययेः | वचनपच्चक यथा -

“ककिणयकं But gt” इति | “अधिमासनिपातेतु क्रमादिन्द्रास्बिकादरोन्‌। कन्यातुलादशिकेतु बृप उल्यापयैद्ध्रवम्‌ i” "हरिदयं भाद्रपदे यदि ख्यात्‌ यद्यच्यतः AAS एव सुप्तः | तदा wee खल्‌ वजचपाणिरुत्तिष्ठते प्राणण्तां हिताय इति चयम्‌ | “aaa” इत्यादि साधारणं वचनदयमिति पञ्च |

टेवश्चयनादि चिन्तनम्‌ | २०९.

सिंहशेषे Harel वा खवणालाभे यदचनं, तदपि सिंहोपक्रान्त- भाद्रस्य चान्द्रस्य परिग्रहारेव, कन्याशेषे कन्योपक्रान्तस्य चान्द्राखिनस्यासौो Vara | कन्योपक्रान्तौ दुर्गोल्ानाय चान्द्राशिनपरिग्रहाटेव कन्यान्तगतेव aereat तुलोप- क्रान्तस्य sent तुलायामिति दिराषाट्समास्िवचनमपि स्रलान्तरमादहरतीति सव्वधा कल्पनागौरवाय | यदि ्ाभाके'- त्यादिपदानि चान्द्रे Tet लाक्णिक्या वान्या ade, तदपि दोषाय is उती हि भाष्यकारेण "लत्तणापि हि लौकिकं

* आगा्मिवत्सरं दति | एतत्त ग्रावणादित्चिकाधिमासे | मिथुनोपक्रान्तस मिथनस्य- रव्यारचान्द्राषाट्ख शुक्तदादभौ | fagard वा दति वार aa निथुनान्ते कार्कटा- दाविति, ककंटख आदिसम्बन्धे | तदैव विहणोति, संक्रात्तिदिने। वाकारात्‌ तत्परती qt fa कल्यानारं पून्भेवाकारण समुचितम्‌ | यदचनं- “संहे कान्ये at चै'दिति वचनम्‌। सिहोपक्रान्तसख ferme” | कन्योपक्रान्तखय ANU | दु गीँलयानाय दुर्गोत्सवाधे aeifsanfaqerefa i तथाच-

“अहमप्याखिने षष्ठयां wae बोधयाम्यतः” इति |

“प्रतिसंवत्सरं कुर्यात्‌ स्थापनञ्च वि सन्ननम्‌” द्रव्यादि नानावचनेषु प्रति- सं वत्सरकत्तव्यत्वश्रतेः सौरपरते कदाचित्तत्तिधेरग्रापघौ वाधः सादिति भावः| मूलान्तर- मावद्तोति agra सौरपरिग्रहे गौरवदीषोऽच गरौयानिति भावः। गौरा arafa- क्येति। शक्यस्य gemma: सम्बन्धी गुणः, तदधौना या qa ar गौणौ तया गौणेति | पदपदाथेसम्बन्धौ इत्ति: तथाच भट्रचाय्येः--“सङ्तो Wau चार्थे qe- afm.” | ननु areata लक्षणा सखादिलयत aie aefa a दौषायदरति। तथधाच-

“ta विष्णुः सदाषाटे” इत्यादि | | “sfadaataa स्थापनच्च fanaa’ मित्यादि नानावचना- नुपपत्तिमूलत्वादियं aaa दूषणावद्ा sfa भावः|

27

२१८ कान विवेके

बहवोऽपसिदकन्पने'ति(१) अतएव वेदमधीत्य स्रायात्‌' Wa सखानपदानुरोध्रेन sence ara विधौयते कल्पनागौरवात्‌ | किन्त्व्यस्नानादिसकलब्रह्मचारिधग्मनिदरत्तिमेव लक्षणा ब्रवीति पूव्वेपत्न्यायसूलत्सुक्तम्‌, अरदृष्टकल्पनाभवादटेव, ‘UATE त्य धान्यपदस्य लक्षणया तण्डलपरतवं वणितम्‌ | तस्मरादमुख्यते- ऽपि चाद्दरेष्वबाषाढादिश्वाभाकाः इति बचनेन शयनपाश्वपरि- afacataratfa fanaa एतदिधिमूलान्येवापराणि पञ्च शवचनान्यलुष्ठानं Ula पुनरन्यस्बूलानि | ud “सिंह- गते दिनकरः इत्यादिना सिंहस्यभास्करोपक्रान्ते प्रतिपदादिके चान्द्रे भाद्रे शक्राव्छवः। Afada उक्तं, सिंहगते सति यः सितपक्ते खवणाद्यपाद्‌ः तत्र तदुल्ानं कन्यास्थे य: सित- uate, खवणाद्यपादः सोऽपि भर्ति शक्यते तस्यापि तद- गमनोत्तरत्रादिति aga सोऽपि भणितुमिव्यन्योऽपोत्यविशेषकं स्यात्‌ राश्यन्तरस्युतेश्चावगतस्य सिंहस्य बाध एव स्यात्‌ | तथा

“ऋच्चये तु मूलादौ नवम्यामाश्िनं faa |

चर्डिकामुपदह्ारेसत पूजयेद्र ्रघडये ॥“ अत्राप्याश्िनपदं चान्द्रपरम्‌। + अतो लाघवाधं “मिथुनस्थे

ee ~ =

(१) लौकिकी fe qaqa ृटोऽप्रसिद्धकल्यनेति मं पु पाठः|

* अच GAVIA अदुटते भाष्यकारसंवादमाह-“उतां Pia” “aaaifa होति"

इत्यादि) यत एव प्रासाणिकौ aU UMA अतएव इव्यथः “वेदमधोल्य

दट्‌वशणयमादि चिन्तनम्‌ | २११

क्राय्रात्‌” इल्यादिः। सुख्यस्नानपदानुरोषेन स्रायादिवयख मुख्याघलरोघेन say: | अटश्टाथैखानं वेधस्रानम्‌ कलनागौरवादिति। वेदमधीत्य sata प्राप्तसमावन्तन्‌- स्रानमपदहाय वेधखानकल्यने गौरवरीवेति भावः| लक्तणाफलमाद, “किन्तष्यं सान) दी"- त्यादि, ब्रह्म चारिधम्यनिहत्तिमेव लचणा त्रवौतौोति। तथाच गोभिलः-अयाक्वनम्‌ | अघं त्रतानन्तरम्‌ आक्षवनं सानं कुष्यादिति शेषः उत्तरतः पुरस्तादाचाष्यकुलख् aftad भवति | आचारव्यग्टहादुत्तरखां वा स्रानार्थमाहतं सानं कुर्य्यात्‌ | अच प्रागगेषु दमेषु उद्टगाचाव्यै उपविशति aaa उदक्‌ उदद्यखः। प्राक्‌ AMV) प्राक्‌ mga: उपविशतौव्यन्वयः। सर्व्वौँषधिविरकोरडाभिरब्विगतषवतौभिः शौतोशाभिराचाय्यो- ऽभिषिच्चेत्‌। सव्वषधयश्च -त्रोडयः शलयी qe Wear ख्वपासिलाः यवाश्रौषधयः सपन विपदौ घ्रन्ति धारिताः इति छन्दौीगपरिशि्ोक्तासाभिः सहया धापौी विर्कांर्डा विपक्ला उष्णीकछलतासाः सव्वौँषधिविरकोँरडालाभिगंखवतौभिश्वन्दनादिगन्धद्रव्ययुक्ताभिः श्ौतीदकमिथिताभिरिति wary) उपयातायाव्यमिति कीडनौयाः। उपयाताया- चाय्यसमीपमागतायाष्यं eafata atenta चाचार्यं बाह; | तथाच यथा-- गङ्गायां चोष'' इत्यादौ सत्यपावनेव्यादिगङ्गाधस्म प्राप्ताय लत्तणा, तदत्‌ अचापौति ala: | अपरा- रौति शक्रध्वजदुगोंत्सवादौनि say; | ween वचनानि पञ्चदश विधयः। ते प्रागुक्ताः | पुनरन्यमूलानि सौराथवोधमूलानि। सिंहस्थभाख्रोपक्रानते सिंहखरविप्रारबे , मूलादौ मूलापूरव्वाषादोत्तराषादामु, उच्चये fay नच्वेषु। सिते. णुक्तपच्ते। नवम्यां महा- नवमौ पय्यन्तषु। तथाच- “CART TAA TMF मूलचंयुक्ता सितसप्तमी या | आरभ्य तस्यां दशमौच्च qangagq पनव्वतराजयपुत्तौम्‌ i” इतिः,

सक्तम्यां मूलयुक्तायां पचिकायाः प्रवेशनम्‌ |

पूव्वीषाट्ायुताटम्यां पूजाद्टोमादुघौषणम्‌ |

उत्तरण नवम्यान्तु बलिभिः पूजयेच्छिवाम्‌ it

अच यावच्छब्दः dae. नाभिविधौ, तेन. नवमौपश्चन्तं get] say शक्लः

प्रतिपदादि दशपय्यन्तसुख्य चान्द्र परम्‌ |

२१२ काल विवेकर

सहलरांभशौ स्रापये"दित्यादिपषृपक्रान्ते चान्द्रे मासोत्यध्याहार एव ata; | “अधिमारेऽपि पतिते" इत्युत्कवपनिमित्तं सत्यप्येष एवेति | नान्यथा इतिः एतदचनात्रियमइया विरोधाच्च “तस्मिन्‌ Wa सदेति” निधमोपपत्तिः। किञ्च सौराषाटठ्ादिषु शयना- दिकमिति वादिनो मेषहषयोरधिमासे कथं शएयनोत्कषः, मिथुने शयनस्य विहितत्वात्‌ तस्य चामलिम्तुचत्वात्‌, “पतिते चाधि- मास” इति वचनाचचेत्‌ तदा ककटेऽप्यधिमासे कथं शक्रादी- नासुत्कषं gt. पतित इत्यविशरषात्‌ माधवाद्येषु wefafa वच- नाचत्‌† उत्तरतिकाधिमाकेऽपि शयनोत्कर्षापत्तेः। ककटा-

# उपक्रान्ते चान्द्रे इति। तथाच “मिधुनस्ये avant” इत्यत्र वथाग्रुताथैमादाय सौरावगतिसच्छेऽपि नानावचनविरोधात्‌ “मिथुनस्थे षदलां शौ” sae निथुनस्यरव्यारग्ध- a मासि इवयध्याहारेण चान्द्रमासप्रतौतेनं कुचापि विरोधः सम्मवतौति ara: | अधिमासनिपातेऽपौत्यादि केवलं मलमासखशून्यखले श्यनादौ उत्कषनियमः | मलमास. स्थलेऽपि एष एव शयनादी उत्कषनियम एव सत्यपि उत्कषंनिमित्ते। तथाच यच यत्रैव -

“fay: खपिति कर्कटे" इति | “श्रागासिनि तदा वषं कुलौरे माघवः खपेदिति |” “काविण्यकं हरौ सुते शक्रष्वजक्रियाशिने। तुलायां बोधयदेवीं asa तु जननम्‌ दूत्यादि विशेषवचनमाल्ते, ततैव उत्कर्षनिनित्तता, नान्यचेति ara: |

नियमदहयाविरौधाचति। माघवादिबिकाधिमासे, ककटादौ हरिशयनादि-

नियमसख उत्तरतिकाधिमासै आगामिवषं क्कटादौ इरिशयनादिनियमसख चैति नियम-

इयस्य श्रविरौ धाचेत्यधं; |

eangattefaaag | २१३

fant शयनो्क्ं मलिम्बुचशएयनापत्तेरपैक्ितत्वात्‌, मलिम्ह॒चे शयनम्ापव्येत इति चेत्‌ न, वचनाददोषलात्‌। सिंहकन्ययो- खाधिमासे सति शयनोत्षे मलिन श्यनापत्तेः परिहत- त्राच,# “माधवाद्येषु षट्‌ष्विति” “aqua चयो दण्या-

एतच्च - “तस्मिन्‌ शुक्तं aay’ हेतुः |

कथं MINI शयनोत्कर्षः सम्मवतौव्य्ः उत्कर्पप्रापिल्‌ “RA विष्णु; सदा- we” इत्यादिवचनात्‌ तदेवोपपादयति मिथुने शयनस्य विदितत्वात्‌ तथाच सौर- वादिना “मियुनस्धे avaiufaaife” विशेषरचनेन सौरघटितविधेः गषहषान्यतरमल- मासै निधनगतचान्द्रमासख ज्ये्टलात्‌ शवनादौ कल्यनौयतया उत्कष निमित्तताप्रसक्तेरिति भावः। तख चामलिन्तुचलात्‌ मैषहषयौरन्यतरख मलमासलखौकारपक्ते तस्य मिथुनख मलमासाप्रसकतेः। “पतिते चाधिमासके दति,” प्रापे च्राषाद्मासे तु सिनीबालीदयं यदा| दिराषाटः a fauna: पतिते चाधिमासके॥ इति वचनादिव्यर्थः। शक्रा- Jat शक्रोल्यानादौनाम्‌ उत्कषमिति भाद्रे तदिधानात्‌ प्रतिते इलयविशेषात्‌ पतित चाधिमासके इत्यविशेषात्‌ | “माधवायेषु षटखेकमासि दशचयं यदा। दिराषादृ; विज्ञेयः Rasa ्रावशेऽच्यतः 1” इति वचनादिव्य्थः। तथाच माधवादिषरसासमध्ये अधिमासपाते wae हरिशयनविधानात्‌ wat हरिशयने afawa इति वचनात्‌ sift श्क्रीलयानविघानाटैव vara इति भावः|

+ दूषयति उत्तरत्रिकाधिमारे ्रावणविकाधिमासै saa: | शयनो त्कर्ष पत्तेरिति माघवादेषु wea इति वचनख यथाश्रुताथमादाधेति शेष; तथाच श्रावणमलमासै आषाट्स्य सिधुनगतत्वात्‌ शयने उत्कघांप्रसतोरिति भावः कर्कटाधिमासे waaay इत्यादि तथाच माघवारद्षरसासमध्ये अधिमासपाते माधवायेषु षट्खेक इति वचनख यथाग्रुताथमादाय माघवादिषरमासमध्ये भ्रधिमासपाते gat हरिशयनरूपीत्कर्षसरौ कारं विष्णुः खपिति ane इति वचनात्‌ मलीयश्रावणे श्यनापत्तेरपेक्षासम्भव इति भावः| वचनाददौष्रलादिति माघवाद्येषु yeaa इति वचने सामान्यतौ माधवादिषणासे मलमास

२१४ कालेविवेकर

मियादिवचनानां सामान्येन ककटगशयनप्ुपदिशतामनव्दान्तरीयः कर्काटाभिप्रायेणाप्युपपत्तः। प्रथमवर्पीयककटशयनविधायः कत्वं aaafaad युज्येत इति चेत्‌ “faqae avai’ “अधिमासेऽपि पतित इति अनयोविरोधस्य भेषहठषाधिमास- पातेऽप्यविशेषात्‌# एतन्निमित्तस्य शयनोत्कषस्याब्दान्तरेऽपि waar वात्‌. अत्रापि विरोधो विशिष्यत इति चेत्‌ न, उत्तरति-

कर्कटे हरिथयनविधानेन वाचनिः वाचनिकत्वात्‌ सलमासै कलात्‌ मलमास हरिशयनेऽपि दोषाभावादित्ययः। सिंहकन्ययोरित्यादि सिंहकन्धयोरन्यतरस्य मलसमासते विष्णुः स्वपिति कर्कटे इति वचनात्‌ AINA WAU मलम।सत्वाभावादेव मलमासशयनाप्रसक्तं (Ta: |

# ननु उत्तरचिकाधिमासे हरिशयनोत्कषंः aaafuciafaag: कथं यावणाद मलमासे TINH: AT इत्यत बाद माधवादेषु षटूमु इति। “माघवादषु षटम्वेकः मासि ated यदा। दिराषाट्ः fana: विष्णुः afafa कर्कटे इति wade रयो दश्यामिल्यादि। aia चयोदश्यां wag याति भास्करः दिराषादुः a विज्ञेयः कुलीरे माघवः खपेदिल्यादिनानावचनानां ane श्यनमुपदिशतामितितु नानावचनानां विशेषणम्‌ भब्दान्तरीधककटाभिप्रायैखप्युपपतेरिति। “कन्यासिंहकुलौरेषु यदा दशं भवेत्‌ आगामिनि तदा वें कुलौरे माघवः खपेत्‌ ॥* इति वचनात्‌ वचनविरुद्म्‌ + sinifafa तदा वषं इति वचनविर्द्धम्‌। मिथृनस्े avainifata “मिथुनस्थे ae: खांशौ स्रापयेन्मधुमूदनम्‌। तुलारा{शिगते तसिन्‌ पुनरुल्यापयेच्च तम्‌ ॥* इति एकं वचनम्‌ | “अधिमासैऽपि पतिते एष एव विधिः खतः | नान्यथा सापयेदेवं चंबोलखा- पथेडरिम्‌ i? द्रव्यपरम्‌ इत्यनयोविरो धस्येति | तथाच अ्धिमासनिपातेऽपि fage दरिशथनविधानात्‌ मैष्रहषयौरन्यतरमासे मलमाखपातेऽपि अधिमासाविशेषात्‌ faget रिशयनप्रसक्तिः सम्भवतोति ara: |

{ ननु मैषहषान्यतरमाखमलमासपातेऽपि, यदि नमिथुनहरिशयन स्यात्‌, तदा--

“माघवादेषु पट्‌सखवेकमासि दश्दयं यदा|

दिराषादट्ः विजेयो विष्णः afafa waz” इति वचन.

टेवशयनादिचित्तनम्‌ | २१५

काधिमासेऽप्यविशेषात्‌ ककंटशणयनविधेरानथेक्यादवण्यं तद्‌्बाघ इति चेत्‌ समानमितरचापि अन्याभिनिवेशत्‌। waa | “qaasfs हितीये वा शक्ते मेषमियाद्रविः | fecratesd विष्णुः परं करकट पेत्‌ 1” इति ऋष्यश्ङ्गवचनं तस्य न्यायतया मेषपदसमुपलन्षणोक्त्य ay- मिथुनसंक्रान्तिरपि यदि प्रथमदितोययोरङ्कोरित्यधंः। प्रथम महः प्रतिपत्‌# | दितीयम्रहः दितोया | तदा at रषे चाधि-

बोधिती माधवाद्यधिसासनिमित्तकककटदहरिशयनदूपीत्कषंः कथं सङ्गच्छते? इत्यत आद, एतत्रिमत्तस्य शयनोत्कषसयय अल्दान्तरे सम्वादिति, एतत्रिमित्तसख मेषदषा- दयधिमासनिसित्तख अब्दान्तरे आगार्सिवषे, आगामिनि तदा ad कुलीरे माधव; खपे दि- वेकवाक्यत्वात्‌ तथा च, ज्रधिसासेऽपि पतिते एष एव विधिः aa.’ इति विशेषोक्तया -भैषह्रषान्यतरमासाधिमासैऽपि age एव मिथ॒नदहरिशयनस्यावग्यम्भावितया (माघवादीषु azn’ इति वचनबोधितख शयनोत्कषस्य अगत्या ्रव्दान्तर विषयत्वमिति भावः | एतत्त पर अचापीव्यादौ हेतु; तथाच ककटदरिभयनीत्करषसखय आगानमिवरष चरिताथत्वात्‌, श्रवापि मीषहषान्यतरमासाधिमासेऽपि विरोधः। (मिथुनस्य सहसांशाविति' वचन. बोधितमिथुनदरिश्यनस्तौ कारे ककाटहरिशयनीत्कषंण सुह यो विरोध इव्यर्थः, सन विशिष्यते प्राप्यते इत्यर्थः |

#& निषेधयति ‘safe’ | उत्तरचिकाधिमासेऽप्यविशेषादिति विशेषाभावाद्व्यथैः| तथाच यदि सामान्यत एव माघवादिमलमासे आगामिवषें saat इरिशयनीत्वाषरः सखौक्रियते, तदा (कन्यासिंहकलौरषुः इति विशेषवचनं aq खादिति भावः) ककटश्रयनविष्रिः, saad ay दइव्यादिनानावचनवबोधितकर्कटश्यनोत्कप्र विष्र- fray: | ‘agra’ ावणादिमलमासै, भिधुनस्थे सहसांशा"विति वचनस्य विषय- सम्भवेन माघधवादिमलमासे भिथुनदहरिशयनखावग्यं बाधः Pada: | “समानमितरः

चापि अन्य्राभिनिवेश्ण'दिति इतरवापि समानम्‌| तथाच, यथा करकटशयन्‌-

२१६ कानषिवेके

मासपातात्‌ ककटे waafafa: | अतएव मेपेऽधिमासे मिघुन- संक्रान्तिः षड़गोतिपदवाच्ा चतुध्याञ्चतुष्यद्धं वा भवति | तंन;-- “ay व्यक्ता चतुष्थ्ं षडशोतिः सिते यदा तदा दैवविदा चिन्त्यं दिराषाद्प्रकल्पनम्‌ |” # कर्कटे शयनकल्यनमित्यर्थः तदेतदसङ्गतम्‌, उपलक्णतानिमि- तस्य न्यायस्याभावात्‌। भवता चानुपन्यासात्‌ उपलक्तणएत्वा- नुपपत्तेः तस्मात्‌ प्रथमे दितोये वेति गताश्िनेऽधिमासे तदा भवतीति तन्निमित्तं ककटशयनं न्नापयतीति। भेषपदस्य मुख्यानुरोधात्‌ “हषं व्यक्ता चतुष्युडु* पञ्चम्यादिषित्यथैः | तदपि गतवर्षाखधिमासपात एवेति तदभिप्रायसूडु ग्रह णच पञ्चम्यादितिचिग्रहणाधं, मेषद्ठषयोरधिमासे कदापि पच्च-

विधेरानथक्यात्‌ तद्ाधः, तथा तदाघात्‌ ककटशयनविधेरानर्धक्यम्‌ इति समानं तुल्य- दोषकरनित्यधः | अन्यच एकत्रापि भभिनिवेशात्‌ विनिगमनाभावादिव्यथैः। तुल्य- न्यायतव्रेति मेषपदस्य हषो पलक्तणावौजं तुल्यन्यायता यथा मैषमलमासे ककटहरि- शयनं, तथा दषमलमाकेऽपौति। दिराषाद्‌ष्ते मलमासे fanaa; | "प्रघमैऽङ्कि' दत्यचादःपदश्रवणादाह, प्रयमदितीययोरङ्ञीरिष्थ्यैः। अहःपदस्य तिधिपरतामाह, प्रथमाः प्रतिपदिव्याददि |

* तदाचेति। यदा प्रतिपदि दितौयायां वा शुक्तायां मेषादिसंक्रान्तिसम्भवः तदेवे त्यध;। यत एव॒ कर्कटे हरिशयनविधिरतणएवेल्यथः। मेष दति ठषौीपलचणाथैः। तथाच --धनुभिंधुनकन्यामु मौने षड्शौतयः इति वचनात्‌ शक्गप्रतिपदि इितीयायां वा Ayaan अन्यतरमलमासे सति षड्शोतिपद्वाच्या मिथनसक्रान्तिः, saat तदू ईपञ्चमयां सम्मवतौव्यधेः। दिराषाद; गौणदिराषाद्‌ see) wae हरि-

शय कल्पन मित्दयेः इति दिराषाद्रनिबन्धनककटदरिशयनकल्पनमिरथैः |

देवश्यनादि चिन्तनम्‌ | २१७

wifey भिधुनसंक्रान्तिसम्भवः। भवति तु प्रतिपदूहुमिति तथैव वक्तुमुचितम्‌, waaqugfafa वदन्‌# गतोत्तरत्रिकाधि- मासमेव दशयति किञ्च मेषहषाधिमासविषयल्वेन वचनदय- वणने,¶ “दिराषाट्खते विष्णु"रित्यनुपपन्नं ara योर्लोकेन

#* श्रधेल्यादि। aat रिशथनकल्मनमिल्यथेः, इत्यन्तं यदुक्तं तदेतदसङ्तम्‌ श्रयौक्तिकमिल्यथेः | तुल्यन्याय्रखाभावात्‌ तुल्यन्यायतया इत्यनेनौक्तस्य न्धायस्याप्रसक्ती रिल्यथः। तथाच वचने ‘feugizad मलमाखं विना प्रथमे fama afs, शुक्तं gard, रविः यदि मेषं सैषराशिमियात्‌ aata, तदा विष्णः waz सौर्रावेे qifeaaat वाच्यः, सम्भवति a) भच यदि ्रादौ मलमासखोपखितिभवेत्तदा, वथा,- मैषे वेशखमल- ` मासै कर्कटे इरिश्यनं तत्तल्यन्यायतया हषे ज्ये्मलमासेऽपि (तथेति' तुल्यन्यायपदख aad भवेत्‌| सएव afag:, मलमासखय Vaasa) waa दिराषादुखते इत्यनेन मलमासाभाव एवीपखितः। गताश्िने what पृव्वाब्दोयीत्तरदिकाधि- मासै saa: तथाच gare उत्तर्िकाधिमासै सति तदुत्तरण्क्तप्रतिपदादौ रबै- मेषगमनक्रमेण आषादृशुक्गपकस्य Aad प्रवेशात्‌ ततैव हरिशयनं निष्यलयुमैवेति भावः ‘aqua’ fafa वचनं “इषं war चतुष्ृ्चःमिति वचनम्‌ |

+ गतोत्तरत्धिकाधिमासमेव दर्भयति गताब्दौयोत्तरचिकाधिमासमेव दशयति तथाच पू््वब्दे उत्तरचिकाधिमासे सति तदुत्तरं सिघुनसक्रान्तिः षड्शौतिपदवाच्या चतुच्यूमेव सम्भवति इदन्तु सम्यक्‌, कदावित्तिेह्नीसतः सौरमासतद्वौ ज्यैठमलमासैऽपि शुक्तपच्चम्यां मिथुनसंक्रान्तिः सम्भवितुमहति तथाहि यच पृत्वामावा- स्यान्यचणप्राकच्णे इषसंक्रात्तिः, ततः सौरज्ये्टोनविंणद्िवसे बहस्पशवशात्‌ fafacararar, ततः शएुक्तप्रतिपत्‌ राविशेषे दितौया च, ततस्तिंशदिवसे दितीयाराचरौ ठतौयारम्भश्च, तत एकचिंशद्दिवसे ठतीया, wat चतु्यारम्भः, ततो दाविंशदिवसे पच्चमौ- चशे षड़शौतिपदवाच्ा मिधुनसंक्रात्तिश्, अतौ ज्येष्ठमलमासै शक्रप्चम्यां मिधुनसंक्रान्ति- नानुचितैति | वचनदयव्णने, "हषं वयक्ता aqaifaaa,’ श्रयमेऽङ्गि दितौयै च' इयस्य वचनृदयस् que |

28

२१८ कालविवेके

किल दहिराषाढठ़ो area: | एकः सौरो मिथुनराजिभोगामा मुख्य आषादृः, दितीयस्त्‌ ककटभोग्धोऽप्याषाद़ो देवशयनगुण- योगात्‌ यदा ककीटसंक्रान्तिचिल्ितधान्द्रो दितीयो qe arate इति दहिराषादटृः। a यद्यपि प्रतिसंवत्सरं भवति, तथाप्यधिमासे सत्येव टेवश्यनाथं waar दितीयोऽसावाषादट्‌ इति एवञ्चेत्‌ पक्चदयेऽपि feud विनेति स्यात्‌ ककटे शयने तद्ुण्योगीन ककटस्याप्यापादृलात्‌ ककटसंक्रान्ति- fafsaa चान्द्र वा शयनमिल्युभयथापि दिराषाट्त्वमेवेति तदिनेबेति स्यात्‌ अतएव “ददिराषाट्प्रकल्पन"भित्येतदप्य- नुपपन्न, तदत्सरेऽपि तद्रूपत्वारेव दिराषाद्स्य कल्यनाभावात्‌

* अनुपपन्नं खादिति। aura दिराषादख्ते' sake प्रतीतो मलमासाभावी सङ्गच्छते इति भावः। ककटभौग्यीऽपि ककटगतोऽपि। दैवश्यनगुखयोगादिति | qqa— faa सदसांशौ क्तापयरन्मधुमूदन'सिति वचनेन यीग्लौकमते मिधनख- रवित्वेन सौराषादतेन सामान्यती हरिशयनविधिः सुख्यदिराषादखले तु- “THAT यदा भानुरमावास्यादयं BAT दिराषाटः विज्ञेयो विष्णुः खपिति wae इति विशेषविषि- afeat ककटभीोग्योऽपि निधुनभीग्यलाभावैऽपि इरिशयनगुणयीगादृगौण sig इति भावः| + हरिशथनादिगुणयोगादुगौरताखौकारं गौरवादाह यदेति ककंधसंक्रान्ति- विद्धितः कर्कटसंक्रान्युत्तरकर्कटस्थरविगतशान्द्राषाद्‌ः, fedta: qe; wits: | दितीयः कर्कटगतश्चान््राषादः। एवञ्चेत्‌ हरिशयनाथे ककंटगतचान्दराषादृस्य ग्रहणचेत्‌ uae} खरिश्यनगुखयो गयुक्त-ककंटभोग्यगौ णाषाद्‌-ककटसंक्रान्तिवि्गितचान्द्राषाद्‌-ङ्प-

Gazz इव्ययः |

देव शएयनादि चिन्तनम्‌ | २१९

श्रधिमासं विनेति वचनां स्तस्मिन्‌ सत्येव प्रथमे दितीये चेति व्यवख्ितल्वात्‌ दिराषाठ्पदस्य waged: | अस्मन्मते तु भिथुनाभिमासे gat दिराषाढ्ः दयोरेव चान्द्रयोः मिधुनोप- क्रान्तत्वात्‌ aaa HAS चान्द्राषाढ़ शयनम्‌ | तनैव कार्य्येण हिराषाटकल्यनमिति सव्वेमुपपत्रम्‌† किच्च--

शदिराषाठ्ः विज्ञेयो विष्णुः खपिति कर्कटे |”

# facade विना मलमासं विना a afefa दितौयमासे हरिशयनमिति शेष; ककटस्याषादत्वात्‌ गौणाषादत्वात्‌ | VRC A ककटगतचान्राघाद्‌ एव। उभय- थापि पक्तदयथसख्लीकारेऽपि बिराषाट्‌प्रकल्पनर्भित्यनुपपन्रमिति। तथाच यदि भवन्प्रते ‘sug त्यक्ता" दति वचन मलमासाभिप्रायकं भवेत्‌, तदा-

ˆ “हषं वयक्ता aad षड़शौतिः सिति यदा | तदा देवविदा fae’ दिराषाटृप्रकल्यन"“मिति प्रकल्पनपदं सद्गच्छते। च्ये्मलमासे दिराषादसख वाखविकलवादिति भावः प्रकल्यनाभावात्‌ दिरा- ace वासविकत्वेन प्रकलनासमभवादिव्यधः। श्रधिमासं विनेति वचनाः शदिरा- qieaed’ इत्यधस्येति शषः तस्मिन्‌ वचनां सदेव प्रथम प्रतिपदि, डितौये दितीया- aia, दिराषाद्ृपदस्य व्यवस्यापितलात्‌ | प्रथमेऽङ्कि feat शक्तं मेषनियाद्रवि'रित्यनेन मलमासव्यवस्याप्रनात्‌ | अन्याथैत्वापत्तेः अन्याथकल्यनापततेश्ेत्यथेः |

+ सखमतमाद, Waa तु Salta Wet: wie भिथुनगतसख मलौभूतख, दितौयख ककटगतख VTE चान्द्राषाद्ख | मिधुनीपक्रान्तलात्‌ मियुनस्यरन्यार- त्वात्‌। तख्तेऽपि तदब्दौयमलमासे विनापि पृन्वाब्दौयोतच्तरचिकाधिमासपातेऽपि waz ककंटगतचान्द्राघाढ़े दिराषादृकल्पनं गौखदिराषादृकल्यनं, “दषं aa’ इति वचने

इति शेषः सव्वेसुपपत्रं दिराषाद्प्रकल्यनमिति “दिराषादखतेः इति चोपपन्नम्‌ |

२२० काल विवेक

दूति दिराषादृत्वं विष्णोः ककटस्वापनिमित्तमवगम्यते कर्कट शयने हिराषादृत्वे विपरोतो हेतुसद्वावः स्यात्‌, तदा प्रति- वचनं दिराषाुकोत्तंनं समुनोनामफलं स्यात्‌| अस्मन्मते तु सुख्यद्विराषाटात्‌ RAS चान्द्राषाटप्रापेस्तत्र शयनम्‌ एवं मेष- षयोरप्यधिमासे तदनन्तरितककटे चान्द्राषादुप्रािः] उत्तर- fan चाधिमासे तदादिवत्सरशेषे ककटे चान्द्राषादुप्रािरिति तहुण्योगेन भिधनेतराधिमासे गौणदिराषाद्‌स्तेन मुख्यस्य गौणस्य कर्कटे चान्द्राषादृप्राभिमुखेन ककटशयनहेतुत्वात्‌ तत्‌कोत्तनमुपयोगि, यस्मात्‌ AHS चान्द्राषादप्रा्या fecrare- स्तस्मात्‌ विष्णुः ककटे खपितोत्यथः | किञ्च सिंहे चाधिमासपाते यो ग्लो कमतेऽपि मिथुन एव देवस्य gaara | “ककिण्यकें हरौ ga शक्रध्वजक्रियाश्विने 1” इत्यस्या प्रत्तेरन्यस्य शक्रो व्वरचनस्यादर्भनात्‌ कथं तदुत्कषेः | सिंहस्य मलिम्तुचत्वे सकलकम््ानहत्वादुत्कषं इति वाच्यम्‌ | यतः-- “qaq लङ्ितो मासश्वान्द्रः ख्यातो मलिम्तुचः | aa afefed क्म उत्तरे मासि कारयेत्‌ un”

safe वचनानाच्चान्द्रमासविहितस्य कमणः gaara fares. तयोत्तरचान्द्रं व्यवस्थितिपरत्वात्‌, तत्रति पूर्व्वोकचान्द्रपरा- amid | सौरे तु विहितस्यानवगतचान्द्रसम्बन्धस्य सोऽपि विधा- तव्यो व्यवस्था चोत्तरत्र कर्तव्येति तदिकल्यः स्यात्‌ तस्मा- तलाधिमासे सुखराचिरिष उत्कषः सिंहाधिमासे शक्रस्य युक्तः

टेवश्यनादि चिन्तनम्‌ | RRL

एषं कन्यायामधिमासे दुगांयास॒लाधिमासे टेवोल्यानस्य कथ- gaa: | यद्येतानि नित्यानि तदा “नित्यनैमित्तिकं gar’ fefa वचनानऋलिग्तुचेऽपि कार्य्याणि काम्यानि चेत्‌ “काम्या set- वि वजंयेत्‌” इति लोप एव स्यात्‌ gut एतत्‌क्रियावचना- भावात्‌ | अतएव खल्प एव wa योग्लोकेनोत सिंहाधि समासेऽपि शक्रक्रियानित्ठत्ति्नेमित्तिकत्वेन मलिस्त॒चेऽपि तम्प्रािरित्यादि एवञ्च ग्रन्यभेटेन शक्रस्येवोत्कषांभिधानं प्ररस्परविर्इत्वाभि- धानमपि योग्लौकस्य यदपि-

“अधिमासनिपाते तु क्रमादिन्द्राम्िकादरोन्‌।

कन्यातुलात्शिकेषु दप उलयापयेद्‌ रुवम्‌ |” इति वचनं

तदपि तन्मते पूव्वचिकाधिमाशे “ane शयने aa”

^ककिंखकें हरौ ga शक्रध्वजक्रियाश्िने"

% दीषान्तरमादह किञ्चेति। दिराषादः सु विज्ञेय इति, मिथुनस्य यदा भावु- रमावास्यादयं स्पृशेत्‌ | feame विज्ञेयौ विष्णः खपिति aad इति, कककटशयने feumza क्कटश्यनमाचाधै दिराषादलकल्मने Sqequsra: काय्यकारणभावः) तदैव दशयति तदाच इव्यादि। तहुण्यौगेन अ्राषादाव्यवहितीच्रलविशिटककटगत- चान्द्राषादलावच्छित्रशक्तख कार्वटगतचान्द्राषादत्वगुखयोगेनेल्यथै; | सुखेन दारण ages: सिंहाधिमासै आिनशक्र्वजीत्करषः। सौरे तु fafeaw सौरवादिमते सौरमासविह्ितख चअनवगतचान्द्रसम्बन्धस्य अप्राप्तचान्द्रसम्बन्धख सोऽपि उत्कर्षोऽपि। तदिकल्यः खात्‌ वचनं विनेति शेषः! एतानि देवशयनादीनि नैमित्तिकतेनेति नित्यनेमित्तिकं gata प्रयतः सन्‌ afaae इति वचनात्‌ | लीप एव खादिति काम्यकम्मणां मलमासे लोप णव खादि- त्यथः उत्तरच उत्तरमासै एततृत्रिया एतेषां काम्यकम्मेणां करणम्‌ | शक्रत्रिया- faata: शक्रोलयानकश्मलोपः |

२२२ कालविवैके

sada समानविषयम्‌ | अन्ययैतदचनबलात्‌ कर्कटेऽप्यधिमास- पाते शक्रोत्सवादोनामुतकषं कुतो भणसि? सिंह चाधिमास- पाते दुर्गोत्षवादोनां कन्यायां वाधिमासे टेवोल्यानोत्कर्षं कुतो कुरुषे? नद्येतदचनं सिंहाधिमासे शक्रस्येव दुर्गायाः कन्याधिमाे दुर्गाया एव देवोयानस्य ककटाधिमासे कस्यचिदुत्कपं इत्याह | अतोऽविशेषात्‌ सव्वभेवोत््ंत | नवा fafsentfa “ककिंण्यकें हरौ qa” इत्यनेन समानविषयंल- मप्यस्य भवतेव वाचं मूलखुत्यन्तर कल्यनापत्तेय किच्च सिंहा- धिमासपाते शक्रोत्सवपाण्वं परिवत्तनयोः कन्यायासुत्कर्षे प्रथम avai eitaa: | तदनन्तरं हादश्यां शक्रोत्सवादिकमिति विपरोतक्रमापत्तिः। कन्यायामधिमासे दुगातः प्रागेव सप्मी- पन्ते GAMA | ततो दुगायास्तदनन्तरं हादश्यां तुलायां विष्णुल्यानमिति wait क्रमलोपः स्यात्‌+ | स्वयमेव

# नैमिसिकतेनेति नित्यनेमित्तिकं कुयात्‌ प्रयतः सन्‌ मलिग्धचै इति वचनादिति शेषः उत्कर्ष नुत्कर्षाभिधानादिति तथाच चान्द्रवादिग्रन्यकारमते cay: सौरवादिग्रन्य- कारमते अनुत्कषं इति भावः। समानविषयथं समानविषयत्वं श्रनयीरिति शेषः तथाच क्रमादिन्द्राम्बिकादरौन्‌ कन्यातुलाद्िकेषु उत्थापयेत्‌ ककिणयकें इति वचनेनापि शक्रष्वज- क्रिया ्राथिने तुलायां gated afea टरैवसीत्यानं सुतरां समानविषयत्वमिति ara: | अन्यथा संमानविषयलाखौ कारे! एतद चनवलात्‌ अ्रधिमासनिपाते तु क्रमादिन्द्राभ्बिकादरौ- fafa कन्यातुलाह्िकेषु बृप उलत्थापयेद्ध्रवमिति वचनबलात्‌ नद्टौति एतद चनं नहि इत्या sug: | सव्वं शक्रदुगीदिकम्‌। नवा fafaefa किमपीवल्यथः | ae ्रधिमास- निपाते q इत्यादिवचन भवतेव वाचखम्‌ अवश्यं वाच्यम्‌ | विपरौीतक्रमापत्तिरिति तथाच दुर्गोत्सवात्‌ ya श्रौतसवपाश्रपरिवर्तौ सवेतन्वसिद्धाविति ara: | sata: प्राक्‌ दुर्गो

देवशयनादिचिन्तनम्‌ | २२२

योम्लौ केनो हरिशयनशक्रोत्सवपाश्वपरिवत्तनदुर्गोयानविष्णु यानानां पौव्वापथ्नियतत्वात्‌ इव्यन्तस्तदपि स्मृतं TATA क्रमः | ^श्क्रध्वजो खापनच् विष्णोख परिवत्तनम्‌ | मासहयेन निर्दिष्टं शएयनादायकोविदैः | दुर्गायाश्च चिभिमासेरधिमासं fara तु 0” अनेन शक्रोलखानात्‌ परतो मासेन sitar दशितम्‌ | तधा- “अधिमासनिपाते तु क्रमादिन्द्राम्बिकाहरोन्‌ | कन्यातुलात्िकेषु करप उलयापयेद्‌भ्रुवम्‌ ॥* इत्यत्रापि कन्यातुलयोः शक्रदुगेयो सुलयानप्रतिपादनात्‌ शक्रान्मासे- नैव दुर्गोदयानमवगम्यते। तस्य बाधः | तथा-- “आश्विने पौखमास्यान्तु चरे्नागरणं निशि | कौमुदी सा समाख्याता ATT लोकविभरूतये |” waa: | सौराशिने waad विहितत्वात्‌ कन्यायामधि- मासपाते.कथसुलार्षो वचनाभावात्‌ नच दुर्गोकर्षात्‌ पर- भूतायाः कौसुद्या अपि तदादिन्यायादुत्कर्षौऽग्निमारुतादूह- मनुयाजेश्चरन्तोतिवत्‌। यतो दुर्गोल्सवकौसुदटीकन्यायाः णथकफलसम्बन्धेन भिन्नप्रयो गलात्‌ क्रमापेक्ताविरहात्‌ अन्योन्य- क्रमकल्यनानुपपत्तेः | अतएव काम्यासु नानेषटिष्वज्गवत्‌ क्रतू

त्सवात्‌ yer Gala इति सप्तमौ भाररस्योक्ता इति वचनात्‌ तदनन्तरं पूर्व्यो्याना- नन्तरं दुगांया उत्सव इति शेषः क्रमलोपः खात्‌ पूर््वापर्यक्रमलोपः यादिव्यधेः |

२२४ कानलविवेके

© नामानुपूव्ववमिति क्रमकल्पनामागह्य वाऽसम्बन्धादिति qau जेमिनिना निराक्लतम्‌। तथापि यदि स्यादिति भणसि

््न्र््स = SS णि कय

* श्क्रोलयानादौनां क्रमनियतत्वं वचनेनाऽपि साधयति शक्रध्वज्ञम्यापननच्चेव्यादि | कच मासदयेन विभिमासेरिल्याद्युपादानात्‌ पौव्वापव्यक्रमनियततवं स्प्टमवगम्यते। fafea- त्वात्‌ alqar विदितत्वात्‌ कथमिति तथाच वचनाभावात्‌ विगेषवचनाभावात्‌ कथम्‌ sat: शद्धाञश्चिनकत्तव्यता द्रति wa: | दटुर्गोत्कर्षात्‌ श्राश्रिनमलमासे थ॒द्धायिनकर्तव्यता. रुपदुर्गत्सिवोत्कर्षात्‌ परभूताया दुगोँ्छवात्‌ परभूताया कौमुद्याः कोजागरपूर्किमायाः तदादिन्यायात्‌ आ्आदियखयतदादिः सु एव न्यायः तदादिन्धायः ama) भग्रि- मासनादूडमनुयानैश्नरन्तीतिवदिति मौमांखादर्नख चतुधाध्यायौयढतीयपादे। अनुयान।- दौनामभ्रिमारुतोडकालताधिकरणं निर्णोतम्‌ अनुत्पत्तौ तु कालः खात्‌ प्रयोजनेन सम्बन्धात्‌ (३६) | ज्योतिष्टोमे गूयते अ्त्रिमारुताटूहम्‌ अनुयाजेशवरन्ति। प्रहत्य परिधीन्‌ लुद्ोति हारियोजनम्‌ दति तत सन्देहः किम्‌ अङ्गं विधौयते उत कालं इति। अङ्- विधाने afa:, कालविघाने लक्षणा, तस्मादङ्गविधानमिति प्रा ब्रूमः भनुत्पत्तिवाक्ये कालः स्यात्‌ अ्रग्रिनारुत Mary अनुयाजाः पश्ङ्ग, AT तयोः ATTY सम्बन्धः| तया परिधयः wae हारियोजनम्‌ अन्यदैवप्रधानम्‌ | भनुयाजः भ्राग्रिमारुतच्च प्राप्तम्‌, भ्रानन्तय्य- मेव तयन प्रापतं तत्‌ विधौयते। तथा हारियीजनसख परिषिप्रहरण्ययच। एवच्च सति इारियोजनख परिधिप्रहरणेन कश्चित्‌ उपकारः क्रियते इारियीजनेन वा परिषि- प्रहरणस्य | ननु परिपिप्रहरणस्य उपरिटाइावेन तद उपक्रियेत इति saa a डि उपरिभावाथे परिधिप्रहरणम्‌ अनुषशेयं विद्यते एव एतत्यश्नथं afay सति aw उपरिभाव विद्यते एव इति तस्मात्‌ aaa: wa इति। ४।३।१५ अर ९८ श्यो. पृ, ५०९। पथक्फल सस्बन्धन विभित्रफलतया तयोः विभिन्रफलकासाधिकारिणा क्रियमाणवतवेन्‌। भिन्रप्रथोगलत्वात्‌ agates परथङनियीन्यानुशेयलात्‌ | अन्योन्यक्रमकल्पनानुपपत्तेः परस्परक्रमाभिघानानुपपत्तेः। यत एव प्रथक्फलसम्बन्धेन भिन्नप्रयीगलेन क्रमकल्यना भ्रतरएवेत्यथः काम्यासु नानेदिषु अङ्गवदिति क्रतूनां सोमरससाध्ययज्जविगेषाणाम्‌ Wag Ganga gy इयथः |

zanaatfefaaag | Tul

तदा सिंहाधिमासे शक्रोतकर्षादर्गोलयानोत्कषं gat भणसि? कन्याधिमासे दुर्गोतकषोदेवोल्यानोकषं कथं ख्वीकुरुषे ? कुतः प्रतोतक्रमवाधः 9 किच्च,-- “प्रतिपदनदस्योक्ता पवित्रारोहणे fafa: ¦ धिया देव्या featat तु तिधोनासुत्तमा स्मृता | तोया तु भवान्या चतुधों तत्‌सुतस्य | पञ्चमो सोमराजस्य षष्ठो प्रोक्ता गुदस्य सप्तमी भास्करस्योक्ता STMATATTAY AAT | मातुणान्नवमो प्रोक्ता दशमी वासुकेः WAT एकादगो षो णान्तु दाद शो चक्रपाणिनः | चरयोदशी त्वनङ्कस्य शिवस्योक्ला चतुरशी | मम चैव मुनिश्रेष्ठ पौणमासो तिथिः स्मृता 0” एतेवं चनैः पविच्रारोदणे यास्तिथयस्तत्तटे वसम्बन्ध्योऽवगता- स्तासु शयनादि | “यस्य यस्य तु देवस्य यन्नत्तचं तिथिख याः| तस्य देवस्य तस्मिंस शयनावत्तं नादि कम्‌ ॥”

e क्रमकल्पनाम्‌ wag निषेधयति नवेति निषेधकरखने हतं दशयति अरसम्बन्ा- दिति सूवगेति। तथाच जेजिनिसूचं पञ्चमाध्यायख प्रथमपादौीयसूचं यधा,- (अस- स्बन्धात्त MAT | RV अच भाष्यम्‌ | अभ्रि्टोचस् सान्तपनौया अङ्गं सान्तपनौयाया वा अ्रिष्टीचम्‌ | तेन नासावन्रिहीतरसख परसतात्‌ ava) अतौ afadid उत्कृ- Say | तथाच एथकफलसम्बन्धे क्रमनियमौ नासौति सृचस्य तात्पर्यम्‌ प्रतौतक्रमवाघ इति, तथाच शक्रान्रासेन दुर्मोल्यानमवगम्यते इख्यनैन यः प्रतीतक्रमः तख वाघ दति भावः,

29

२२६ काश्विधैक

पद्यपुराणवचनेन नियमाचान्द्रसौरयोरन्यतरस्यापि मासविभेष- स्येतरटेवशयनादयय्थमनिर्हगान्मासविगेषापेन्तायां “सखापयेन्रध- सदन"मित्यादिषु मधुख्टनादिपदमुपलत्तषणोक्त्य टेवमाचस्य शयनादौ मिधुनादिमासविधिवाच्यः‰ | उत्कर्षेऽप्येवं ततश्च मेषत्षयोरधिमासे विव्णुशयनस्योत्कषटन्येषामपि ककटे शयनं वाच्यं तदा चतुर्थीपञ्चम्योरन्यतरतिथौ प्रथमं छथिक्ते हादश्यादि- लाभात्‌(१) विष्णुव्रश्तोनासुलखयानं हथिकगओेषपत्ते सूर्व्यान्ताना- सुलयानमिति देवशयनपत् उव्यानपत्त दत्यादिषु प्रसिदिरपि ययोक्तयुक्या वाध्यते। तस्मात्‌ सव्वमाकुलितं कालन्नंमन्येन | fag प्रतिवचनं मुनीनां दिराषादृपदप्रयोगोऽपि शयनादौ चान्द्र परिग्रदात्र एव प्रयोजनान्तरानुपलम्भात्‌† सौराषाटठस्य चानात्त-

(१) तदाच चतुधींपच्चस्योरन्यतरतियौ कर्कटसंक्रान्ती ककटसंक्रान्तिः षष्टौरुपम्यौ- रन्यतरथेति पाठ श्रादशदये दश्यते वस्ततसत्‌ तदा चतु्धौपद्म्योरन्यतरतिधौ faga- संक्रान्तौ ककटसंक्रान्तिः षद्ठौसप्तम्योरन्धयतरषेति पाठी युक्तः निरुक्तपाठदयं प्रामादिकम्‌।

ee Ee » wace कुवैरस्य। faa wa) दतौयातु भवान्याञ्चेति ढतौयायां यनै-

देवौ usta समन्वितासित्यादि। तासु तियिषु। तस्मिन्‌ aad तिथौ च। 9 sxatea- शयनाद्य्थः घनदादिरैवशयनाद्यथम्‌ अनिरात्‌ मासविशेषस्य निदं शाभावात्‌। मास- विगरेषाचे्तायां धनदादौनां शयनादिकं कदा कतषन्यमिति माप्तविशेषाकाङद्धायाम्‌। खापयेन्प्धुम्‌दनसिव्यादिषु मिथुनस्थे सदां थौ स्ापयेन््धसूदनमिल्यादिषु | देवमाच्य धमद्‌ादिदेवमाचस्य।

+ 'उत्करऽप्येवमिति मधुमूदनपदमुपलच्णीकछत्य भ्न्येघामपि देवानां शयनादि- कर्यनम्‌ | vated दशयति aadfa | तदा चतु्धींपश्चम्यौरन्यतरतिथौ प्रथमं ठञिकै

घादश्यादिलाभात्‌ विष्णुप्रण्तीनाप्ुल्याममिति waaay भ्रादशपुस्तके पाठो दृश्चते | एतत्‌-

टेवएयनादि चिन्तनम्‌ |

चात्‌ equfanetsa(e) यस्मादिराहठत्त भाषाटृस्तस्मात्‌ पूर्व्वो मलिस्लुचः। ूर्व्वमलिम्तुचत्वमन्तरेणाभावात्‌। तेन ककंटस्य चान्द्राषादस्य प्रशस्तत्वात्तचेव देवशयनमिति वाच्यम्‌ “विष्णुः afufa waz” इति aazuta सुनयो fafenfa a fe शिराषादः विज्नेयो fag: खपित्या"षाद्‌ saa: कटगतः- चान्द्राषाटावगतिभवतीति Aas इत्युक्तं सुव्यक्तीकरणाय तेनाय-

(१) डेत॒मच्निगद इति लिपिकरप्रमादपाठः वक्त॒तो इतुवत्रिगद इवेव पाठः ary: |

पाठश्वौकारे भन्यतरतिथौ इत्यंशख gata weal भवितुम्हति। अपराद्ये तु तदाच चतुर्घपञ्चम्योरन्यतरतियौ क्कवटसंक्रान्तौ ककटसंक्रात्तिः षष्टौसप्तम्योरन्यतरतेति प्रतिपदादितिथिषु विहितं धनदादौनां शयनं ककंटगेषप्रचै स्यात्‌| तदा शक्ताटमी- मतिक्रस्य इथिकसंक्रान्तौ प्रथमं ofa दादश्यादिलाभात्‌ विष्यप्रतौनासुल्यानमिति पाद दश्यते अत्रापि चतुघौपञ्चम्योरन्यतरतिघौ कर्कटसंक्रान्तौ ककंटसंक्रान्तिः षष्ठीसप्तम्यौ. रन्धचेति श्ल्यन्वयौ नोपपद्यते अतोऽन्यतरतिथौ निथुनसंक्रान्तौ ककटसंक्रान्तिः षष्ठी. सप्तम्योरन्यतरवेति इत्येव प्राठः ay: निर्त्रपाठन्‌ प्रामादिकः | भधनदादौनां कुवैरादौनां कवाटशेषपचे ककटगतदैवशयनपरच्तोत्तरपखे प्रतिपद्‌ धनदस्योक्ता इत्यादिवचनादिति Raq: | तदा शक्तारमोमतिक्रयेति शएक्तनवम्यादाविव्यथेः हञ्चिकसक्रान्ती सत्याम्‌ | ठशिकै सौरमागें। दादश्यादिलाभात्‌ रेवतौनचचयुक्तदादशौदिवालाभमै तवैव टैवोल्यानं तदसम्भवे ` दिवाद्यनादरेण हादशौभिन्नैकादश्यादिपौणमाखत्ततिधिषु रेवती रैषपादयीभेनीत्यानम्‌ | इञ्चिकशेषपचे सू्यांन्ानासुलयानमिति प्रसिड्धिरपि बाध्यते anfay way: | तथाच सौरं कदाविचचियेरप्राप्ना शेते विष्णुः aes इति प्रसिद्धिबाधः सुघट एवेति Wa | कालज्नंमन्येन कालं जानाति Hay मन्यते इति कालन्नंमन्धेन | aaqafad नावधारितम्‌ | प्रतिवचनं वचनं वचनं प्रति प्रतिवचनम्‌ शयनादौ चान््रपरिग्रहाथमेव चान्दराप्रादादौ शयनादिविधानाथैमेव प्रयोजनान्तरागुपल्तम्भात्‌ अन्यत्‌ प्रयोलनं प्रयो

जनान्रं तद्नुपसम्मात्‌ VAAN |

२२८ काल विवकर

aa: | कर्कटे योभ्यमाषाठ़थान्द्रस्तत्र विष्णुः afufa कन्यातुलाह्िकेष्वित्ये वमादिष्वपीलयभेव योजना काव्या | यत्र ककटादिभिरमलिम्तुचानामाषाटादोनामुपलन्नितलात्‌ मिथु नादिष्वपि तन्मासीयेकटेशतिधिषु शयनादिकमविसदमेवं कल्पनागौरवं व्यतिक्रमोन देवश्यनादिपक्नप्रसिदिवाधः।

# सौीराषादस्य चानाठत्तत्वादिति तथाच सौरमासष्य रव्येकर।गश्रिभोगात्मक- कालंतथा दिवासम्भवात्‌ दिराषाट्तवं सम्भवतौति भावः| इतुव्त्रिगदोऽयमिति हेतुवच्नि- गद्यते इति डेतुवत्रिगदः | तदधिकरणन्तु प्रमाण्लचये यथा श्पंणलुहोति तेन द्यत्र क्रियते द्रल्यादि | भद्रवात्तिकेऽपि डतुवच्निगदन्ते fe ्रष्द(दिभिर्नतु परमाधडेतव इ्युक्तम्‌। अच यनतुब्‌लिखितं तत्प्रमादकछलतमिति Hama रघनन्दन MIE M1 तदुपपादयति यख्मादिव्यादि | तेन ककटस्य चान्द्राषादस्य BIE WRI प्रश्तलात्‌ पूर्वं afaad तेयो दितीयशोत्तमः aa इत्यनेनीत्तमतयेन एडलाभिधानात्‌। कक्टपदैन aan निर्दिशन्ति ककंटगतचान्द्राषाद्‌मिति a9; | भाषाद्‌ sea: शति दिराषादपटेन wg veashy | ककटगतचान्दाषादावगतिनं भवतौति afe शव्यनेन सम्वन्धः तदाच "विराटः विश्चेय' शृत्यनेन भाषाटावगतिमाचं नहि कक॑ंटगताषाद़ावगतिर्भवति इति चेतो; MAS CUM | सुव्यक्तौकरणायककटगतवान्द्राषाद्व्यक्तौकरणाय | अयं AAA अथः GAS Megas: चान्द्रः कक्टगतौ योऽयं चान्द्राषादस्तच fag: स्वपिति | इत्यमेव यौजना कायां चान्द्रमासे योजना काव्यां | TAS कन्यागतचान्रभादर शक्रोल्ानं तुलागतवान्द्राथिने gifaa एशिकगतवान््रका्तिके steamy) अच ककंटादिभिः विष्णः खपिति eat दव्यादिककटादिपदैः। अमलिन््ुचानां शुद्धानाम्‌ भषादट्ादौनासुपलक्तितलात्‌ बौपितवात्‌। भिथुनादिष्वपि तन्परासौयेकरैशतिधिषु निधनस्य सदरखांशावित्यादिवचनकोपितमिधुनादिष्वपि तचान्द्रमासोयदादश्यादिद्पखण्ड-

तिथिषु say. व्यतिक्रम इति तथाच शयभारेः सोरघटितले कदावित्तत्तियेरपाघ्ौ afamat wanfa भाषः |

टेवशयनादि चिन्तनम्‌ | २२९

aa सङ्हक्षोकाः अषाटादिपदानां यद्यपि रविमासमाचरवचनलं चान्द्रेषु गौणत्वं सौरो तथापि शयनादी गौणस्य दि सोम्यस्य ग्रहणे सति ब्रुलकल्यना लघु सौरे पुनरतिगुव्वां सेयान्‌ गोणस्ततो Fear सौरे णयनादिविघौ कल्प्या विधयो भवन्ति पञ्चदश चान्द्रमतादप्यधिका इति श्यनादो सौरः स्यात्‌ | धनदाटरोनां ufaunafag नियतक्रमं fe शयनादि। सौरे agra: स्यात्‌ प्रसिदिवाधख्च cae) चान्द्रो शयना- aa सुरपतिदुर्गोत्सवाथमिति पञ्च yaa: सौरसमाना नापर-

मेकं किमप्यधिकम्‌#। चान्द्रे क्रमवाधः। प्रसिदिबाघोन

ae

® नच टैवशयनादिपचप्रसिद्धिवाध इति तथाच षान्द्राघाटादौी wieq शयना- दितिधैः प्रािसम्भवात्‌ सौर दव कदाचिदप्यप्रा्िण्ङ्ाविर्ात्‌ शेते विष्णुः सदाषादु sale: प्रसिद्धिवाघौ घटते इति भावः। सूर्व्यान्तानासुल्यानमिति रैवशयनपकच उल्यानपच इत्यादिषु प्रसिद्धिरपि यथोक्तयुक्तया बाध्यते इति प्रागुक्तम्‌ इदानीन्तु area नच दैवशयनादिप्रसिङ्धिवाघ इत्युक्तम्‌ रविमासमाचवचनतवं सौरमासमाचवाचकत्वम्‌ | सौरं नदति पाठेः सौरं Tied MA a sfa we g HA a गौण cay: | Tug fe सौम्यख aed गौणस्य हि सौम्यस्य सोमसमस्बजिनः aera asad सति। सौरे पुन- रतिगुव्वौति प्रञ्चदशथुतिकल्यनापरत्तरियुक्तं प्राक्‌ पश्वादपि। वचान््रमतादप्यधिका इति शयनादौ सौरः स्यादिति चान्द्रे शयनादिविधिकल्मनादपि अधिका गुतिकल्यना सौर इति शेषः इति डतौ Wary कारणात्‌ श्यनादौ सीरः Hatta: खादिव्यथै; | चनटादोनां कुवेरादौनाम्‌। प्रतिपत्तिषु तिथिषु नियतक्रमं fe शयनादि दियतः शयनादि निथतक्रमं चान्द्रमासै श्यनादिविधौ सन्दा तियिप्राप्तया क्रमबाधौ नास्तीति मावः। सौरे agra: खात्‌ तथाच सौरं सिथुनादौी श्यनादिविघौ कदावित्तिधेरप्रा्ठौ HAIG: स्यात्‌ | wae पैचनसचदुक्ताषादृबादष्यां शयनं ततः वणनद्चयुक्तभाद्र- uaa पाञ्जपरिवत्तमं तवः रेवतौनकच्षयुक्रकातिकदहादणग्याम्‌ cars|) सौरविषौ ठु

२१० कास्तविवेकी

देवपत्तस्य इत्यविरोधाचान्द्रौ गौणोऽपि fe मुख्यतो बलवान्‌ | ये aqua वायं ब्रूते ATRIA केवलस्तेषाम्‌ सुतरां सौम्य ग्रहणं सुख्यत्रात्‌ कल्यनाल्यत्ात्‌ तदयमथः सम्पद्यते afa- न्मास्यधिमासस्तम्रथल्येवोत्तरसौरेषु पू्वपूरव्वचान्द्रप्राे स्त्व चान्द्रमासविहितानि का्य्याणि,# तेन पूव्वतरि काधिमासे शयना-

fagaifed पैचनचचयुक्तागुक्तहादणश्यां शयनं ततः सिंद्रादित्ये ्रवण्नचचयुक्तगुक्तदाद्ण्यां पार्भपरिवर्धनम्‌ ततः तुलादिल्ये रेवतौनचतरयुक्तक्गदाद्श्याम्‌ उल्यानच्च। wa यदि रविगतिवशात्‌ न्यनदिने सौरमाससमाप्तौ कदाचित्‌ शक्तहाद्भो लभ्यते तदा शवना- टैरभावात्‌ MAA: स्यात्‌| क्रमवाधाटेव कदाचिच्छयनादैरभावात्‌ पचख टैवपचख प्रतिड्िवाधः सुतरागेव यथाक्रमेण शयनारैरभावे कुत्रापि टरैवपक्तख ufafea भवितु- मर्ति। we waa शयनपाग्रपरिवत्तनोत्यानाश्ैमिति वितया्थम्‌। मुरपति- दर्गोत्वाधं शक्रोत्यानदुर्गापूनादयाथसिति wa श्रुतयः atten: इति चान्द्रे यया पञ्च श्रुतयः सौरऽपि तथा इत्यथैः नापरमेकं किमप्यधिकमिति तथाच भयनपाच्र- परिवर्तनोल्यानेषु शक्रीलयानदुर्गोत्सवयीख चान््रतवेन सौरत्वेन वा विधिकल्मने समाना; पश्वेव विधयो भवन्ति नापरं किमप्यधिकं न्यूनं वेति भावः।

e ae न्‌ क्रमवाध इत्यादि तथाच wee विंशतिचिघटितलेन सर्व्वदैव शयनादौ तियिसम्भवात्‌ क्रममाधौो घटते क्रमवाघाभावादेव प्रखिड्धिषाधोऽपि नास्ौति ara: | थे पुनरुभयं वाचं gad सौरशक्यत् वान्द्रशक्यलमिल्युभयं ब्रुवते मासादिपदच्येति शेषः | चान्द्रोऽथ केवल इति waa केवलचान्द्र शक्यत ब्रुवते इति gaurgqay: | तेषां मतै सौम्यग्रहृणं Weed सुख्यतात्‌ चान्द्र शक्तिवादिनां मते इति शेषः | कल्पनाल्यलात्‌ माख- qe ae शक्रिकल्पनायां लघुत्वात्‌ तदयमथः भयं वच्यमाणोऽथैः | ama मल्‌- मासप्रथवयेव उत्तरसौरेषु तन्मलमासौत्तरसौरमासेषु। पूचपून्रचान्द्रप्रापैरिति तथाच az GUS मलमासस्तदुत्तरसौरेषु मलोयाषादौसतरककटे चान््रण्डाषाद्ख गतत्वात्‌ | ततैव ककवरमतथषाषार एव चान्ट्मासपिशह्िसानि इरिश्यमादौनि कार्याणि कत्तव्यानौश्यंः |

रेवशयमादिचिनम्तमम्‌ | २९१

gare ककंटादित्चिकान्तेषु काच्मुत्तरिकाधिमासे तु शयनं मिथुन एव अधिमासाग्रभल्युतकषंः यत्युनरमो घास्वुदधगा तेन पूव्वचिकाधिमासे- “अमावास्यां तुलादित्ये wantast faqafa

तस्मिन्‌ शक्त सदा विष्णुसुलायामय afaa

WRIA यदा भानुस॒लां समधिरोहति |

उततिष्ठत्यग्रतो विष्णुः पश्चात्‌ कछष्णचतुदगी II” तदपि सखविरोधिप्रथमवचनेन लच््ीप्रनोघधाथममावास्यानन्तरित- wary तुलां गते रवौ ह्चिकगते वा विष्णुनिद्र सदैव विसुच्च- तीति नियमात्‌ कथं सदापदार्थस्य बाधः fae सति सदापदार्थ- पपत्तिः शक्तपत्त इत्यस्य afe का गतिरिति वाच्यं लष्ण- पकत्तचतुदश्युत्कषेविधानाथंत्लादचनस्य asad देवोलखानपर- भावितां सुखरात्रेराचष्टे। येन विरोधः स्यात्‌| अतो विभिन्न विषयत्वान्नव्सगां पवादन्यायः# प्राथमि कस्य सुखरातिरेवोलयानयीः

e aeaueafa तेनेव्यादि। पूष्वत्रिकाधिमासै anaes | ककटादिश्चिकान्तेषु ane हरिशयनं कन्यायां पाश्चपरिवर्तनं safes solag | wat चिकाधिमासे तु खावणाद्याञ्धिनप्यन्ताधिमासेषु इरिशयनं मिथन एवेति श्रावणादिमल- मासै मिथुन एव चान्द्राषादसमापनादिति भावः sient: मलमासीत्तर- क्रिथमाणपाञ्रपरिवत्तनादौनाम्‌ उत्कषं एव चान्द्रभाद्रादौ विधानात्‌ भमीघास्रवुदधया भव्यथयुत्या तेन योग्लौ केन पूव्वं्रिकाधिमासे वैशाखादिविकमलमासे। afaq शक्त खष्ममौप्रनोधाधिकरणोभूतामावास्याया भव्यर्वह्तोत्तरशुक्तपचे, सखविरौोधिप्रथमवचनेमं Vara यदा भानुरिल्यादयतरवचनविरौधिना प्रथमवचनेन भरमावाख्यां तुलादिये <arfe-

२२२ काल विवेकी

पौव्वापश्चनियमप्रतिपादकलत्वात्‌ ददितीयस्य विष्णुल्ानाचतु- Q ® ca हं

eat नेमित्तिकपरभावप्रतिपाटकत्वादाधकाभावात्‌। रतो विल्वफलं ada वंशो दीर्घतर इत्ये तत्समानो विरोधः। नच कष्ण चतुर्हण्य॒त्कर्षात्‌ सुखरा्चेरप्युत्कर्षो नियतक्रमत्वारेतयोरिति वाचं ; शास्रेण क्रमनियमाभावात्‌। श्राधसत्वसौ (तस्मिन्‌ शक्ते सदा विष्णुरितिः वचनेन सुखरा्रिपरभ्रूतशुक्तपत्ते टेवो- खानस्य नियमाद्वाध्यः | बाधं विना तावदस्य वणनमशक्यम्‌#

a यि CD

प्रयमवचनेन। तुलां गते रवी सौरकाल्तिके sfanaa cat सौरमागे। नर्होति सदा- qe waa लब्मौप्रवीधानन्तरितगुक्तपचस्य विणुल्याननियमपरले एक्तपच wa qaqa यदा भानुरिति वचनबोधितस्य हरेसतव्यानानन्तरं लच्मरौप्रवोधकथयनख का गतिः कुचर साधैक्यम्‌ वचनस्य ‘Gard यदा भानुरिति वचनस्य; एतदवचनं ‘Gaya यदा भानुरिति" वचनम्‌। टेवोल्यानपरभावितां इरेरल्यानानन्तरभाविताम्‌ | तथाच एतद चनं सुखरा चः हरेसव्यानानन्तरभावितां नाचरे agama: | विभिन्रविषयलात्‌ भभावाखा तुलादिल्ये इत्यादिप्र्मवचनेन लक्छीप्रवोधानन्तरणुक्तपत्ते विष्णप्रवोधस्योक्रत्वेन gaqa यदा भनुरितिः हितौयवचभेन क्रणचतुदृश्या विष्णुप्रवोधानन्तरभावित्वकथनेन विभित्रविपय्रलात्‌। नीत्सगांपवादन्धायः तथाच एकविषय एव सामान्यविशेषन्यायावसरः यथा निरादहारपदसमुपवास्परम्‌।

# प्रायमिकस्य aaa qafes इति प्रथमवचनस्य। सुखराबिदेवील्यानयोः लक्मौप्रनोघत्तदुत्तरं शक्गपचतनियतविषल्यान्च तयौ; पौव्वापय्येनियमप्रतिपादकत्वादिव्यख प्रायमिकस्य sada waa: दितौयसख ward ae भानुरिल्यादि दितोयवचनख विशुल्यानात्‌ चतुरद्यां नैमित्तिकपरभावमप्रतिपादकत्वादिति उन्तिष्ठव्यय्रतो विष्णुः पश्चात्‌ तण चतु्दशौत्यनेन विणुल्यानादू चतुरश्यां कचतु दग्चाम्‌ | नेमित्तिकपरभावप्रतिपादक- त्वत्‌ नेमित्तिकं उत्तिष्टयतौ विष्णुः पश्ात्‌ क्ल णचतुदशौल्यनेन प्रतिपादितः यः परभावः

परत्वं कछ्षणचतुर्ईदशौहत्ति वि णूल्यानोत्तरवधित्वं वद्मतिपादकलवादिवयख दितीयख चैति

देवशयनादि चिन्तनम्‌ | २३३

aq सदेति शब्दयन्वितं नियमं बाधितुं शक्यते प्रमाणबाधा- पत्तेः। चा्धोऽपि नियमः कथं बाध्यतामस्यापि प्रमाण प्रतीतल्लादिति वाचं शन्दमूलत्वाद्थस्य शब्देन हि कात्िंकलष्ण- चतुदश्यां तत्कवाथविधानात्‌ तुलादिव्यामावास्यायां सुखरा्ि- विधानात श्यमावास्याकग्णोरर्थोऽयं क्रमो शाब्दः यदा qa: wera तुलासं क्रान्तिनिमित्तेन चान्द्रकात्तिंकचतुर्हश्यां afefed कश्च तदा्प्रमाणस्याप्रवत्तः कस्य बाधः प्रायिकमेव fe पौव्वपथ्मर्थरूपप्रमाणात्‌ सिध्यति तस्यास्ति बाधः।

cp a rt a rp A

सम्बन्धः वाघकभिावादिति पूत्ववचनख लच्छौप्रवीधवि्ल्यानयोः परौर्व्वापय्धनियामकतेन दितौथवचनख क्तणचतुर्दभौमातच्सख विशूल्यानात्यश्ादत्तित्वमावप्रदर्भनेन एकविषय- त्वाभावेन पृव्वापरयीवाष्यबाघकल्राभावादिव्यथेः | विभित्रविषयतां दान्तेन ecafa अत्‌ इति समानो fade इति तथाच वक्तललख दौवतरत्रख विरोधिप्रदाथवेऽपि वत्तलत्वख विल्वफलगतल्वेन दौचतरलसख dquada विभित्रविषथतया यथान विरीषसलथा प्र्लतेऽपौति भावः| कणचतुरदश्य॒त्कषात्‌ वि ूल्यानोत्तरकव्यताडपीत्‌- कर्षात्‌ | सुखरात्ेरप्युत्वाषं इति तथाच चतुर्दश्युत्तरति्ौ अमावास्यायां सुखरातैः कर्तव्य तया चतुर्दशा SRT सुखरत्रैरपि विषणुल्यानोत्तरकर्तव्यतादूपीत्काषः सुतरां faq इति .. भावः। एतयोः चतुद श्यमावाखयीरिति क्रमनियमाभावादिति पश्चात्‌ कछष्णचतुदभौत्यनेन विशु्यानादुत्तरवत्तिलेन प्राप्तायाः कृष्णचतु्दश्याः अमावाखां त॒लादिव्ये लच्तीर्निदरां विस॒च- तौति वचनबोधितामावास्ायाश्च wey केनापि शस्त्रेण पौर्व्वापर्व्यक्रमनियमसखादना- दिव्यथेः श्राथे्वसराविति saa: पश्चादिति menace: असौ आधेः fawerara परकत्तव्यः सुखरावुपरत्कवंखूपः वाध्य इत्यग्रिमेनास् सम्बन्धः ard विनेति दितीय- चनबौोधितस् fama परतः लक्रौप्रनीधरपमुखराचरदरत्कर्ष रपार्थख ae विनेलयर्धः | अस वणनं प्रथमवचननीधितलन्सौप्रनौघानन्रविणृल्यानरपनियमिताधसख निण्य इव्यर्थः | 20

२२४ काल विवेके

ततश यदि तुलाख्य एव aqemifafed तस्यापि नैमित्ति- कोत्‌क्षवचनदगशनात्रैमित्तिकेतरविषयत्ेन सामान्यणब्दस्योप- संहारः “सदेति” पदस्य निवमप्रतिपादकत्वात्‌ aaa बाधः स्यात्‌ | वाधाच्चोपसंहारः sara किच्च सिंहेऽधि- माके शक्रस्य द्गानन्तरदादण्यासुल्ानं भणसि ? कन्याधिमासे ° षू 0 ~ =^ CH तुलायां दुगांष्टमो पूव्वेसप्तम्याभमेव qaitamafaateqemarta-

# a9 सदेति तस्मिन्‌ शुक्तं सदा विष्णुरिति शष्टयन्ितं साचाच्छब्दसाधितं नियमं खच्मीप्रमोघानन्तरसमेव fawn कुव्यादिल्ेवंकपम्‌ | प्रमाणबाधापररिति तथाच प्रमाण fase बाधीऽन्याय्य sfa भावः। ननु यथा तस्मिन्‌ शुक्ते सदा विष्णुरिव्य्र सद्ापदात्‌ लक प्रनोधानन्तरं wars विशुल्याननिथमः तथा उत्तिष्व्यग्रतः पञ्चात्‌ कृष्णचतुर्दशौति शब्ददयस्तरसलयख आर्यों नियम एव तत्कथ बाध्यताम्‌ saga नचेति प्रमाणप्रतौत- त्वात्‌ प्रमाणसापेचत्वात्‌। शब्दमूलत्वात्‌ शब्दाधौनत्वात्‌। शब्देन होति पश्चात्‌ क्तण- चतर्दभौति शब्देन Gat: | का्निकक्तणचलुरदश्यां छष्णचतुरशौयुक्तामावाखायाम्‌ |

“अमावासा यदा Tat दिवा क्णचतुरदशौ |

पूजनीया तदा लक्तौविज्नेया सुखरातिका |” इति वचनात्‌ | एतदैव weafa तुलादिव्ये सुखराचिविधानात्‌ | चतुर्दश्यभावास्याकमौ- . शोरर्योऽयं क्रमः, चतुद्शौयुक्तालावास्याकन्मणीरर्थोऽयं पश्चात्‌ कृष्णचतुटशोति शब्दतात्‌- प्याथेक्रमो शाब्दः शाब्दक्रमोऽयम्‌ | 'उत्तिष्टव्यग्रती विष्ण"रितिवत्‌ विष्णुप्रवोचघात्‌ परतो लक्तोप्रवोघस्य स्प्टशब्दतोऽनवगतेः। चान्द्रकात्तिकचतुर्दष्यां चान्द्रकार्तिक- सम्बन्धि चतुर्दणौयुक्तामावास्यायाम्‌ | तदिदहतं wy लच्मौप्रवीधरपकम्प्र विदितम्‌] तदा STRATA पश्चात्‌ क्षणचतु्टशौयुक्रामावास्या-लच्छौप्रवोधरूपाथैप्रसाणख | अप्रहत्तेरिति तयाच यदा TRIE तुलासंक्रान्तिः तदा श्रादौ alas, पश्चात्‌ aaa इरेरुल्यानम्‌ | पश्चात्‌ क्तणचतुर््शौल्यथक्रम्रस्य मुतरामप्रहत्तिरिति wa: | Paige लच्छौप्रवोधानन्तरं

रे; प्रवोधस्य रेः प्रवोधानन्तरं Glass परौव्वीपय्यम्‌। तख पौ्वापय्व॑ख।

देवश यनादिचिन्तनम्‌ | २३५

धायिनः कथं क्ष्णचतुररगी AAAs: पौर्व्वपौर्ययैऽये- ग्रहः? सर्व्वेभामथसिदत्वेनाविरेषात्‌। किञ्च “शुक्तपक्षे यटा aig’ fae सामान्यप्रहत्तत्रात्‌ मेषहषयोरधिमारेऽपि तुला- संक्रान्तेः YHIA एव भावात्‌ तदिषयत्वभेवास्य कुतो नेष्यते ? तयोरधिमाके ane टेवश्यने-- “काकिंण्यकें हरो सुं शक्रध्वजक्रियाखिने। तुलायां बोधयेदेवीं हिक तु जनार्दनम्‌ I” इति वचनेन वछरथिक्ते देवोखानस्य विधानात्‌ सौरकात्तिंकचतु- दश्यां तव्कश्यविधानात्रास््यस्य विषय इति aq नाविधित्वादस्य वचनस्य उत्तरत्रिकेव्वधिमासे मिथुन एव wad सति भवन्मते ककंटशयनस्य ठ्िकोलयाननिमित्तस्याभावात्‌ तुलायाभेव

Gwe एव तुलाख्छनूव्यै एव सौरका्तिक wed: | तस्यापि चतुर्दभौयुक्तामावाखाकर- णौयलच्ौ भरवबोधङूपकम्धणोऽपि नेमितिकीत्कप्ंवचनदर्भनात्‌ विष्णप्रमोधौत्तरकर्तव्यरूप- वाचनिकौत्का्धदशनात्‌ नेमित्तिकेतरविषयवेन वाचनिकेतरदिषयवेन | सामान्यशब्दख ‘afaq शक्ती सदा विष्णुरिति सामान्यश्ब्दसख। उपसंहारः Ga कछष्णचतुर्दृश्यसन्तपक्त एव लच्छौप्रवो्ानन्तरणशक्रपच्तनियततवेन इरेरल्यानस् सङ्गो चः |

# सदापदख निवमप्ररले प्रतिवनं दश्यति सन्येव बाधः खात्‌। वाधाद्चोप- Get: श्रेयान्‌ इति तथाच बाधष्लौकारे “उत्तिषटलयग्रतो विष्णु*रित्यादिसुनिवचनान्तर- वैयथं स्यात्‌ तदपेत्तया सामान्यशब्द्ख निरक्तविशेषपरत्वेन सद्धोच इति भावः) शक्रस शक्रध्वजस्य दुग नन्तरदादश्यां Baa परती दादश्चाम्‌ | व्युत्क्रमाभिधायिनः ययाथ- क्रममन्यधाल्लयाभिधायिनः। तथाच शक्रात्यानात्‌ परती galas: दुरग्म्याः परतः सप्तम्यां qilamdfa agenda: afeatuqe सूव्थान्तानासुल्ानमिति प्रागुत्तीरिति, भावः।

२२६ ` कालविवेके

टेवोलयानात्तत्परभरूत। चतुरशो प्राप्ता एव किमनेन विधीयत? दधा fe विधित्रमस्य भवति afanh टेवोल्यानस्य प्राप्तस्य

* क्तणचतुदशौकम्मलच्रीप्रयोधयोरिति। awaqetan, शिवालये gas जाङ्वीस्लानं agequadiaafe ai यथा aafaaadt— “तया कृष्ण चतुर्दश्यां तुलायां स॑खते cat | aie द्वा महेशाय मडेन्द्रत्वं प्रजायते कुच चिचगतामूता असितायातु कार्तिके | तस्यान्तु Weary सव्वं तरति दुष्कृतम्‌ DARI यदा भानुकेलां समधिरोहति। sfasaadl विष्णः पश्चात्‌ कछणण्चतुर्दशौत्यादि ॥"" पौन्वापरययं अनुग्रहः, कछ णचतुर्टशौकमलक्ती sa: पौव्वां पव्यखौ कारः | तयाच-~ “RAITT यदा रातौ दिवाभागे चतुर्दशौ। पूजनीया तदा ल्म विज्ञेया सुखरात्िका |” sfa वचने दिवाहत्तिचतु्दशौयुक्तामावाखायां ररी सुखराचिकाविघानात्‌ चतुर्दशी कममी- शिवालथदौपदानादिलक््रप्रबोघदूपसुखराचिकयीः पौर्व्वापय्यै सुतरां सिद्धमिति भावः ` “qaqa यदा भानुरिवयसख,'ः “शुक्रपचे यदा agua समधिरीदति। उत्तिष्ठव्यग्रतो विष्णः पश्चात्‌ क्लषणचतुदंशौति" वचनसख सामान्यप्रहत्तलात्‌, शक्पवे तु रवैललारीहर- माते प्रहत्तलात्‌ | भावात्‌ BUI | तदिषयलमेव मैषटषयो रधिनासविषयत्वमेव aq वचनख | तत्कम्भविधानात्‌ विषुल्यानानन्तरितक्तणचतुदं शौ कम्म विधानात्‌ mae विषयलं “Taqd यदा भानु"रिल्यख वचनख विषयत्वं नालौव्यन्यः। अ्विधित्वात्‌ | विधिप्रल्ययाभावेन विधैयत्ाभावात्‌। तथाच Safedufa, “उत्तिष्ठतौ'व्याद्यथै- वादघटितलेन विधिनं सम्भवतीति भावः| उत्तर्िकैऽधिमासे य्रावणादिचिकाधिमासे।

faga एव शयने सति मिथुने चान््रमाससमापनात्‌ हशचिकोलयाननिमित्तख इति करकट शयनस्य विशप्रणम्‌। तथाच-

दटेवश्यनादिचिन्तमम्‌ | २३७

तुलायामपकरषविधानात्तलायां बा प्राप्ताया्तुरश्या उत्कघं- विधानात्‌ | aa योगीश्वरमते थिते चोलयानप्रसक्तेः नापकषे- विधिः नापि चतुर्श्य॒त्‌कषविधिः। शक्तपक्ते तुलासंक्रान्तौ तस्मिनेव देवोल्ानाभिधानात्‌। अस्मन्मते तूत्तरतिकाधिमासे तुलोपक्रान्तचान्द्रकात्तिकश्क्तपक्ते दथिकसमापनीये प्रहरति तन्मत एव दुरभिच्कालायाचितहत्तित्राह्मणएवदनथंकं वचनम्‌ तत्पश्चाद्वा्ैन AGENT: UNA सोऽयमान्मोय एव वाणो भवन्तं प्रहरति अस्मन्मते उत्तरचिकाधिमासे तुलोपक्रान्त- चान्द्रकात्तिकश्क्तपक्ते ठथिकसमापनोये “आभाका”वचनेन देवोलखयानस्य प्राप्तौ तस्यापकषों विधातु शक्यते, “araray” इत्यस्य बाधात्‌ | “नान्यथा खापयेद्‌ वं चैवोलधयापयेदरि"मिति

“तस्मिन्‌ ga सदेति” नियमस्य बाधापत्तेः कोजागरपर- भावेन टेबोल्यानावगतस्य पूव्वेभावः स्यात्‌ | Talay परभावै- नागतस्य सूर्ययोलयानस्य पूव्वेभावः स्यात्‌ इत्यादिबहुतराणां शब्दटादथतस् प्रतिपन्नानां बाधापत्तेः चतुर्दश्या एवोत्कर्षविधिः। अतो योग्लोकोयममोघास्वं तमेव विनिहत्ति। यत्त॒ दीक्ितस्याच समाधानं यद्यपि चतुदेश्याः परत एव afea Salata तथाप्य

“कविण्यवों री सुपे शक्रध्वजक्रियाञखिने। तुलायां बौधयेदेवौं afeF तु TMA’ fafa वचनेन Hazefx शयनमेव slag दरेरुल्याने fafad, भिथुने शयने सति ब्रश्िके विष्णूल्याननिनित्तवं 4

aaaatfa ara: |

२२८ कालविवेकर

ग्रत इति वदित्वारेव प्रबोधः ततः पष्टेकानीत्यर्धः। अयं ग्रामः पश्चादग्रतोऽसावित्याटेरिव चरमाथस्यैव प्रतोतेस्तस्यैव न्यायाव- गतेः azqaq, नित्य ादेवंविधाग्रपञ्चाइावस्य “शुक्तपन्ने सदेति” कादाचित्कावगतिविरोधात्‌ः तस्माचतुदश्य॒त्कपं एवा समाधिः। तुलागतचतुहंशोवचनमा चस्य निमित्तवशादुष- संहार इति अनुवादः पुनरनथेक एव स्यात्‌ ततथास्तासुत्तर- चिकाधिमासे विषयत्वं किन्तु षटृष्ववाधिमासपाते yaaa तुलासंक्रान्तौ तचिक्षे देवोयानाचतुदंणो सोरकात्तिकगतत्वेन

» दधा हि विधित्वमख भवतौति यदुक्तं तदैव दशयति, afea टैवोद्ानखेत्या- दौति। तस्मित्रेव तुलास्थरवावेउ। तुलोपक्रान्तचान्द्रकात्तिंकशुक्गपकतै तुलाखरव्यारग्ध- SERA | कौोजागरपरभावेन कोजागरोत्तरकत्तग्यत्वेन Waa: स्यात्‌| कीजागरात्‌ प्राक्‌ रैवौव्यानं स्यात्‌ अतो बाधापत्तेः योग्लौकौयसमोघास््ं तं विनिहन्ति TAQ चतुर्टृश्य। एवोत्कष्रविषिरिल्यनेन सम्बन्धः अमोचास््रम्‌ अव्यथप्रमारं विनिहत्ति दृरौकरोति। दौचितसतमपाकत्तंमाद यच्ि्यादि। क्णचतुदश्या; परतः, क्षणचतु- शौयुक्तामावाखयाक्रिधथमाणलक्तौप्रवोधदरूपसुखरातिकायाः परतः। Wart पष्ादू- वर्तिनौ | श्रयं ग्रामः पश्चात्‌ Gaal, रसौ waa: gant! चस्माथैखप्रतीते- सिति पश्चाच्छब्देन चरमाधसख उत्तरवर्तित्वाथेख wale: | निल्यत्वात्‌ विष्णुप्रबीधस्य निल्य- त्वात्‌। रएवंविधाग्रपश्ाद्गावसख उच्तिष्टव्यग्रतो विष्णः पश्चात्‌ auaqedifa वचनबोधित- विष्णप्रनोघलच्छौप्रबोधयोरग्रपश्चान्नावख | ward सदेति लच्रोप्रनीघमभिधाय तस्मिन्‌ wa खदा विष्णुरिति वचनेन विण्णुप्रवोधस्य लच्छौप्रवोघानन्तरणशुक्तपत्तनियतत्वन कादा- चित्‌कावगतिविरोधादिति तथाच तस्मिन्‌ शुक्ते सदा विष्णरिव्यव सदापदग्रतेः लच्ौ- प्रवीधानन्तरणशुक्तपचनियतलेन कदाचित्‌ wala ga कदाचिहा तत्परत दति कादाचित्‌कावगतिविरोध इति भावः|

देवशयनादि चिन्तनम्‌ | २२९

yada प्रापघ्तापि निमित्तविरेषेण चान्द्राधिकत्तव्यतया पथाः fanaa इतीलयमेव सार्थकवचनं यथा भवन्मते सौराषाट्ादि- बिहितानाभेव शयनादोनागेमित्तिकचान्दरे विधिः| एवं “शक्त पक्त यदा भानुरिति” सामान्यनावगतेरप्यनुग्रहो भवति अन्ययो- तरचिकाधिमासविषयत्वं सामान्यावमतिवाध्रैन वणनोयम्‌्धृ | यदा योग्लौ कमतेऽपि चेत्‌ पूर्वो क्न्यायेन विधिमस्य सम्भवत्येव तदानौं दीङ्ितव्याख्यानेन चानुवादतास्य भवतु | यदेति ue-

तस्मात्‌ कादाचित्‌कावगतिविरोधात्‌ चतुरहश्युत्कप्रं एवावति अच aged प्रोधात्‌ परतः सम्माग्यमानक्लष्णचतुदश्युत्कषं एवीच्यते तु लच्छीप्रवीधाधिकरणौभूता- मावाखयाः अव्यवद्धितपूर्व्ववर्िज्ञएच तु दशयुतवाषः तत्परभूतणुक्तपचे विष्णप्रबोधसख निय- faada पश्चातपदवेयथ्यापत्तेरिति भावः। निर्मित्तवशदुपसंद्धार इति कालविशेष निमित्तेन सामान्यविधेः सङ्गोचः, तथाच यदा मागशौर्षोऽधिमासस्तदेव wala परतः क्ष्ण चतुदश्यासतलागतवतवेनीत्वषं सम्भव इति भावः पूर्व्वतया fawndive पूर्व्वतया, तथाच afea विण्ण॒प्रनोधविधानात्‌ चतुर्दश्या; सौरका्तिकगततेन सुतरां पल्वलम्‌ निसित्तविशेषेण लक्तीप्रवोधभित्रचान्द्रकात्तिंकलछष्णपचरकरणीयकम्मविग्रेषनिसित्तवेनेत्यथेः। पश्चात्‌ विष्णप्रवीधादूडम्‌ | नैमित्तिकश्वन्द्रे विधिरिति चान्द्रे नैमित्तिकविधिरित्यन्वयः। तथाच शेते विष्णुः सदटाषा्टं इति वचने शयने सदापदश्रतेः सौरपरत्वे कदाचिच्छयन- निमित्ततिधेरप्राप्तौ कममलोपः wear नेमित्तिकविधिरित्युकम्‌। एवमित्यादि, तथाच यथा चान्द्रे नेमित्तिकविधिः तथा शुक्तपत्ते यदा भानुसलां समधिरीहति | sfusaqa विष्णुः पश्चात्‌ कछणचतुद्शौ"ति वचने vad तुलासंक्रान्तिमाे सामान्य. तोऽ विष्णोरुलयानविधिः पश्चात्‌ कष्णचतुर्ूशौ विधिरिति, नतु उत्तरचचिकाधिमासमा उक्तविधिरिति भावः। ननु उत्तरविकाधिमाखविषयलसिद्धान्ती व्याहन्येत इवत ae अन्यधेव्यादि, तथाच सामान्य।वगतिवाघेन उत्तरभिकाधिमारुविषयत्वम्‌ अन्यथा वणेनौय- fata ्रासरत्तिक्रमेणान्वयः।

२४० कालविवेक्रे

स्याप्यनुवाद्ता। यदा शएक्तपन्ने तुलासंक्रान्तिस्तदा विष्णु्यानस्य परभावमनुवदति। अन्यदापि acura एवेति चेत्‌ विधित्वं दन्य नित्तावनय॑वकच्व(१)मनुवादे तु नायन्दोषः तस्माद्‌योग्लौकरेनोप- दर्गितो दिर(षाढ़ोऽवगाढृन्यायापोढटृतयाऽनतिदृट्(मूट्‌)स्येवेति प्रतिभाति

ररी

सम्प्रति सम्भरमभटरकल्पितो दिराषाषट उपन्यस्यते | तद्‌यथा | “माधवादयेषु षटष्वेकमासि दशयं यदा | दिराषाट्ः विज्ञेयो विष्णुः afafa ane ॥” अत्र षटष्विति वचनात्‌ ककौटादितरिकेऽप्यधिमासे aaz एव देवश्यनं कायं, चागामिककंटापेत्तं वचनवणनम्‌ उक्तम्‌, अ्रधिमासपाततत्ताय्ययोः समानसंवत्सरगो ATT AN: | “facraiefanaisa aauenad प्रति |” इत्यादिवचनैश्वागामिवत्सरककटशयनस्य विहितत्वात्‌ | तथाच स्मृतिः ;- “सिनोवालोमतिक्रम्य. यदा सञ्चरते रविः युक्तः RAST मासैः कालस्तत्रोत्तरः स्मृतः I” ^“सर्व्वमज्ञानतिभिरमन्ननेन हत"मिल्यभिधायोक्तं “युक्तः शेषै- स्तदा urefefa |” येऽपि मासाः. ga गतास्तेऽपि काल-

(?) विधिहेलन्यस्य निभित्तमनुवमिति क्चिदादगे ais: |

देवशयनादिचिन्तनम्‌ | २४१

ठदडिमये भाविनीं ate उत्तरा एव ग्राह्या इत्यधेः तेनेव- मादिवचनपथालोचनया दक्तिणायनात्‌ ga परेण वा दशदये feces एव स्यात्‌ तस्मादुत्तर्िंकाधिमारषेऽपि प्राक्तन शयनसुत्‌क्रष्टव्यम्‌ ककटे चाधिमासे tanga मलिम्बुचेऽपि, “विष्णुः खपिति aac” इति वचनात्‌ नास्ति वचनस्यातिभार इति न्यायविदां व्यवहारात्‌, आश्िने चाधिमासे wae एव हरेः Gaara,

^ककिण्यके हरौ qa णक्रष्वजक्रियाश्िन” इति वचना- afaaasta शक्रोत्सवः। तुलायाच्चाधिमासे तत्रैव cates: | तदेवसमुत्तरत्रिकाधिमासे वत्सर्दये ककांट एव टेवश्यनम्‌ |

# सम्भ्रमभट्मतमपाकत्तुः तन्मतस्नुपन्यस्यति सम््रतौल्यादि। array षटसु वैशराखावयाञ्िनान्तषरासमध्येषु इत्यथैः एकमासि एकसौरमासि wa षटखिति वचनात्‌ माधवादिषससासमष्ये अधपिरासै सामान्यतः ane हरिशयनविघानादिव्यथः, नच आगामिककटापेकायामिति |

“कन्यासिंहकुलौरेषु यदा दशदयं भवेत्‌ |

आगामिनि तदा वषं कुलोरे माधवः खपेत्‌ 1” | इति वचनात्‌ यावणादिचिकमलमासे आआगाभिवषौयककटमात्रापेच्तं दरिशयने सामान्य वचनवणनं नच युक्तमिव्यथेः | अधिमासपरातते तत्का्य्ययोः अधिमासपातनन्यदिराषादट्‌- कुलो रविष्णुश्यनयोः समानसं बत्सरगो चरत्वावगते; यसिन्‌ सं वत्सर चधिमासपातः तस्ित्रैव संवत्सरे सामानाधिकरण्येन विषयलत्रावगतेः, लागामिसंवत्सरमाचरगोचरत्वनेव्यथैः | दि- राषाद्विकल्यीऽयं वेकुण्डशयनम्प्रति दइत्यादिवचनैरिति। भादिपदेन “ana naa सिंह एव विधौयते” इव्यत्तरपरतौकपरिग्रद्रः |

ol

२४२ कालविवेकर

भाविनि चौत्तरत्रिकाधिमासे यदि मिथुन एव टवशयनं तदी तिष्ठते मासचतुष्टयेनेति बाप्वेत, तदत्सरे तथिकोल्यानस्य fafa- वादत्वात्‌ | तदेलदतिमदहनानज्ञानतिमिराक्रान्तान्तः करणतया प्रज्ञाप्रदीपकप्रकाशप्रत्यस्तमयेन सम्यमश्ान्तस्य सम्भमस्याभि- धानम्‌ | तथा “आ्भाकासितपन्नेष्विति"” चान्द्राषाट्परत्वस्य महता प्रबन्धेन प्ूव्वप्रतिपादितलात्‌ चोत्तरच्रिकाधिमासे ककटे Wess: सम्भवति। नच तस्य arn न्याय्यः,

% उपसंहरति तस्मादिति) उत्तरचिकाधिमासै यावणादिचिक्राधिमासे, प्राक्तन- शयनं मिधनकररौयद्टरि शयनम्‌, उत्‌क्रर्व्यं waz कर्तव्यम्‌ | वचनादिति, तथाच वाचनिकत्वात्‌ मलमासौोऽपि नदूषणावह sfa भावः) तदव प्रमाणयति नालि वचन- aafe | aad et: सुप्तलादिति माघवादयषु aaa दइल्यादिप्रागुक्तवचनादिति शेषः| aaa दुर्गत्षवः सलमासेऽपि तुलाामैव afaaa दति प्रागुक्तवचनाइदिति शष", विशेषाभिधानाय पुनसपसंहरति तदव द्रव्यादि, वत्सरदथे aad एव दैवश्यननिनि ¦ ' तथाच “माघवादयेषु षट्क दत्यादिपभागुक्तवचनात्‌ ग्रावणादिविक।धिमासे aa इरिशयनं वाचनिकम्‌ | एवम्‌-

“कन्धासिंहकुलौरेषु मलमासो यदा भवेत्‌ 1

आगामिनि तदा वषं कुलौरे माधवः खपेत्‌ ॥* इति वचनात्‌ अागामिवपौंयककटेऽपि Ganga वाचनिकमिति ara: | | उत्तरचिकाधि- मासे ककंटदरिशयनानङ्गोकारे वचनान्तरविरौधं दशयति, arfafa चोत्तराधिमासै safe उत्तिष्ठते मासवतुखयेनैयुपलच्णम्‌, प्रचमासान्‌ हरौ gt देशे aq भयं भवेत्‌” इत्ये तदचनविरोधीऽपि zea तथाच ग्रावणादिमलमासे भिथ॒नहरिशयनस्वौ कारं afaa दरेष्ल्याने पञ्चमासदहरिशयनात्‌ मासचतुशटयेनेति वचनविरौधः, दशे तत्र भवं भवेदित्यादिदौोषश् स्यादिति भावः;

देवशयनादि चिन्तनम्‌ | २४३

अरवाध्रनाप्युपपत्तेः। वायमधिमासस्य waarmee ald, तस्य तदत्सरे पातात्‌ कथमनुत्करषैः ? यलो नायसुत्कषैस्य डतुरसिदस्य पशद्धाविनी हेतुत्वाभावात्‌, तस्मात्‌ “माधवाद्येषु घटख्िति” वचनेन यदुत्तरतरिकाधिमासस्य ककटशयनहेतुत्- qa तदागामिशयनोकर्षाभिप्रायम्‌, fafanafata- कथोरेकवत्सरगो चरत्ावगमंवाघः*#। कर्कटाधिमाकेऽपि चान्द्र खावणाधिमासगणनयागामिककंयटगतचान्द्राषाद्पय्यन्तेनैव दा

# इदानीं सन्भमभटरमतमपाकत्तसुपक्रमते तदेतदिवयादि। अतिगदनाज्ञानतिमि- राक्रान्तान्तःकरणतय। अ्रतिदुरवगाहाज्ञानानकारंच्छब्रहदयतया | प्रज्ञा एवं प्रदीपकः प्रदौपः तख यः प्रकाशः ज्योतिः तख प्रयसलमथेन निवापेन | सम्भमशब्दख सम्यक्‌ भमी भान्तिंसेति व्युत्पत्तिमङ्गीक्षवयादह सम्यगमन्तस्येयादि। aga प्रवन्धेन भ्रतिविर्टत- aaa, नचेति ahead: चान्द्राफाट इति, तथाच शते विष्णः सदाषादृं इत्यादि वचने सद्ापदटसमभिव्याहताषादट्पदाचन्द्राषाद्‌ एव प्रतीयते। अन्यधा सौरपरते कद्‌ाचिद्रवैः Vara न्युनकाले माससमाप्तौ श्यनतिधेरलाभात्‌ खदा शेते इल्यनुपपन्नं खादिति भावः| अवाधेनाप्युपपत्तेरिति, तथाच शयने चान्द्राषाद्खौ कारे सव्व॑देवावाध्रेनोपपत्तिः म्भवतीति भावः। भरधिमासख उत्कत्रडेतुलात्‌ शयनोत्कषदेतुलात्‌, इत्यथैः कथमन्यथा भिथनमल- मासपाते कर्कटे रिशयनं खात्‌ नच वाच्यमिति, कथम्‌ aged इति वाच्यं नच इत्यथः अच हेतुमाह यतौ नायमि्यादि, यतौ यस्मात्‌ अयं मलमासोन Bq! | sega हेतुमाह afage पश्चाहाविनी इतुलाभावादिति | तघाच-“अन्ययासिदिश्न्यख नियता पूव्ववर्तिता atid भवैत्तखय” द्रव्यादि खरणात्‌ काव्थाव्यवदह्ितपूव्ववत्तिन एव कारणत्वनियमात्‌ aaa पश्ाइावितेनासिद्धतया अकारणत्वमिति भावः। यद्यपि मलमासे आरब्धे सति तदीयदादश्यादौः दरिशयनविधानेन तख पव्यवत्तितमलि, तापि दशदयातिक्रमणाभावेन saat तसिद्वलसुक्तं ered, तस्पात्‌ सिख तद्य कारण्त्वाभावात्‌ निसित्तनेनित्तिकयोः काव्यकारणयीः |

२४४ कालवियेक

दशभिमासेः संवत्सरनिष्पत्तेरेकवत्सर गोचरत्वाविरोधात्‌। नच वत्सरगणनया मासं प्रति नियमोऽस्ति वपठदयादावनियभात्‌, समानवत्सरगोचरत्वेमप्यनयोरवगम्यते तहाचकश्ब्टाभावात्‌, नच “fstrate: a fasta” इति वत्सरे दिराषाढ्‌ इति वच- ara: दिरापाढ्वचनलात्‌ पदस्य दर्भदयो पलक्लिताधिमास- स्यैवाषाटृस्य ‘a दति निशात दिराषाटृस्येव feanra- दिःखावणादेरपि शयनाद्युतकषैहेतुलात्‌ गौणः दिराषाढ़ो विज्ञेय दत्यभिधानात्र तु सवत्र दति तस्मात्‌ qafara हेतुतलात्‌ परभाविनञ हेतुमच्वात्‌ “पतिते चाधिमासक"” इति भूतनि्देणाचच खपरभ्रूतककटशयननिमित्तमेवाधिमासानाम्‌ | अतएव--

^यदाधिमासः पतति तदा पूर्व्वो मलिग्त्ुचः।

काय्यन्नाचाभिषेकादि fecraret भवेत्तदा 1” यदा पतति तदा दिराषाद़ोन्‌ तु पतिष्यतीत्याद। तथा- “उत्तरमयनमायाते सवितरि पतनं यदाधिमासस्य | भवति तदा facrate: रेते ककिंणि सुरारातिः ॥”

# aq माधवायेषु षट्ख्ेक शरत्याद्वचने एकवषमध्ये इरिशयनोपपत्तिरिति चैत्‌ | तदुपपादयति ककटाविमासै safe | शावणाधिमासगणनया sfa तथाच चान््रमासख मलमासतात्‌ तस्य शुद्धाणुड़लभेरैन मासदयवतवेऽपि षथ्व।दिदिवसैर्मासः कथित बादरायणे- रिति वचनेन Tawa तमादाय गणनया चान्द्राघाद्‌ प्यन्तस्य एकवषत्वसिद्धिर त्त सै- वेति भावः| अनयोरभिमासदरिग्यनयीः, fesse चुख्यदिराषाद्स्येव |

देवशयनादिचिन्तनम्‌ | २४५

यदा पतनं सम्भवति तदा eral नतु पूव्वेमेव। fag शयनाद्युकषेनिमि त्तस्य सक्लदुपनिपातानरैमितिकानामपि सल. देव qa तच पृव्वे्रिकाधिमासस्य परभ्रूतककटे शयन- निमित्तात्‌ उत्तरचिकाधिमासस्यापि तथात्वमेव युक्तं “araat- ay uzfafa” षरामेवाधिमासानां, “faq: सखपिति waz” दति तुल्यरूपनिमित्ताभिधानात्‌ | अतएव कचिद्भाविनोऽधि- मासस्य कचिद्भुतस्य निमित्तत्वं नेकं वचनमवगमयित्‌ं प्रभवति वैरूप्यात्‌ | अथ कथसुत्तरच्चिकाधिमासे भाविनि भूते कर्कटे शयनं, कथञ्च टेवशयनकम्धणयेव कदाचिद्धावितया कदाचिच भूततयोत्क्षनिमित्ततावणनं, मेषादित्रिकाधिमासस्य भूतव्वेनैव निमित्तत्वविधानादुत्तरचिकाधिमासस्यापि भूतत्वेनैव युक्तम्‌ “उत्तिष्ठते मासचतुटयेनेति” तु प्रायिकानुवादमाचम्‌ विधित्वे तु किमनेन विधीयते तावच्चतुधश्वान्द्रो मासः। sei fe शयने तत्तिथ्यारव्धानाञ्चतुणां मासानाभमेकादण्यां पूरणात्‌ दादश पञ्चमासस्येति adie स्यात्‌। अथ चतुष्टयेन समासेन तेन पञ्चम saa, afaufataraa तत्र

गि

# उपसंहरति तस्मादिति | परभाषिनख डेतुमात्‌ कारययतलात्‌ | स्वपरमूतककट- शयननिमित्तमेवेति wa खपरेनाधिमास उच्यते | खसय परभूतं खपरभूतं खपर- wae तत्‌ ककटशयनचेति खपरभूतककं शयनं तस्य निभित्तलं परमूतताटशकायै प्रयेव खख कारणत्वमित्यथेः | उत्तरायणम्‌ श्रायते सवितरि सवितरि qa उत्तरायणम्‌ आयाते गते सुति दच्िणायने saa; तदा तदेव पत॑नसमानकालौन एव नतु Gaara

पतनात्‌ पूवमेव असम्यृणपतनसमानकालौन CI: |

२४९६ arafad a

निष्पत्रस्य zizai समुलयानकारणतेति नैतदखाधपरतापत्तेः। दादशोप्रयमक्षण एवोय्यानं स्यात्‌, नत्तत्रमधेक्तते, चयोदश्यादौ

णी # I aS eee : _ = eee

» पूर्न्वैविकाधिमासख वेशाखादिविकाधिमासख। परभूतककंटे शयननिसित्तत्वात्‌ सखयोत्तरवत्तिंककंटगतचान्द्राषाद्सम्बन्धि शयनं प्रति निमित्तत्वात्‌ निभित्ततदभनात्‌। satan ग्रवण।दितिकाषिमाससखापि तात्मैव व्वोत्तरवत्तिकर्कटगत- शुद्धाघाद्सम्बन्धि शयनं प्रति निमित्तत्वमेव ga, नतु ककटाधिमारे मलौयग्रावणशुक्त- दादश्यामसम्पू णतेन तदाधिमासख निनित्तलासम्भवात्‌ “गतं fag: azine” इति सदा. पद्बोपितनियमवाधापत्तेश्च। क्रचित्‌ भाविन दति क्रचित्‌ ककटाधिमासे मलीय- श्रावणसम्बख्िशुक्नदादण्यां वाचनिकशयनखौकारं। एकं वचनमिति अवगमयितुं बोधयितुं प्रभवति इत्यन्वधः। Fea पूजच्चिकाधिमासखेव एकरूपत्वाभावात्‌ | प्रायिकानुवादमाचमिति अच प्रायिकतवं मलमासवधुताव्टभित्रलेन बवौडव्यम्‌ | अनुवाद माचमितितु अचरायमाश्यः मासविशेषमनुक्ेव्य सामान्यतो मासुचतुश्येन saat किमः पेचया मास्षचतुटयलमित्यनध्यवसायः स्यात्‌ विग्रषतन्त्‌ कस्मिन्‌ मासे कस्मिन्‌ पचादौ नैतरादययपादयोगेन शयनं वैणव्यमध्येन पाश्चपरिवत्तनं पौष्णरेषेण उल्यानच्ैति पुनरनध्य- वेसायः खात्‌ श्रतः “भ्राभाकासितपचेषु मेचश्रवणरेवतौ च्रादिमध्यावसानेषु प्रखापो- दर्तनोत्सवाः |’ इति वचनेन सामान्यतौऽभिधाय मेचादयपादे afadie इत्यादिना मासः चतुखयतेनानुद्य विशिष्यते इति सुतरामनुवादमातच सिष्यति | विधिव g निघमविपितवे वुं किमनेन asaya खपितीव्यादिना विधौयते नियम्यते। चतुधंः माखचतु्येन इत्यनेन प्राप्तश्चतर्थो मासः चान्द्रः एका fafa: कापि तदादिभूता इत्यादिवचनवोधिततिधिचान््र दूत्यः एकादश्यां पूरणात्‌ शयनाव्यारग्रकदादशोमादाय गणनया एकादश्वा- स्तिंशत्तिधितेन तिधिचान्द्रमाससमापनात्‌ | सुतरां arent पञ्चमारुखेति एकादश्यां तिधिचान्द्रमाससमापनात्‌ मुतरां दादशौ परच्चममाससम्बिनौ भवति। ada खादिति मासचतुटयनियमात्‌ चतुच्येन समापन तेन पञ्चम इत्यथ इति ages समापग्र्तरलविरिरेन पञ्चमेनेवधैः चरखाधैपरत्वापत्तेः खादना अन्याधेकल्पनापत्त-

टेवगशयनादि चिन्तनम्‌ | २४७

=

सर्वधा स्येव मासचतुष्टयस्य चिरातीतलादेकादश्याच्च aot स्यात्‌| चतुधमासस्यानिष्मन्नस्य कारणत्वानुपपत्तेः एकादश्यन्ते तव्छमातिः। तथाच पादटयोगादन्यतिथधावित्या- दिकमपहस्तितं भवेत्‌ ¦! नाक्तचमासचतुषटयमिति चेत्‌ aa- दप्यनुराधानकचचमादिभूतमादाय चतुथमासीयरेवती गणने नैको- नविंश्व्युत्तरश्तेन मासचतुष्टयस्य रएकौोनस्यापत्ते रभिजिद्‌- गणने wana कथं मासचतुष्टयेनेति विधिः विधेयस्या- परिज्ञाने विघानासम्प्रवात्‌। नच रेवत्यामपि नियतसुलधानम्‌, उभयोरप्यभावे विति, दादशीमाचरस्यापि विधेः। नच सौरा- qa चतुर्धत्वमाषाढ्ात्‌. कात्तिंकस्य पञ्चमात्‌, प्रतिपदादि- दर्णन्तश्वान्द्रोऽपि पञ्चम रएषेति। यथाकथचिटरेवानुवादतया वनं प्रा्िपरतन्वत्वादनुवादानामतरएव मैचाद्यपादादिभिव्यभिः चरितः सहचरित व्यभिचार्ययेव युक्तम्‌ “शक्रध्वजोखय।पनच्च विष्णोश्च परिवत्तन"मित्यादिना पञ्चभिरपि मासैरुल्यानस्य

रित्यथेः द[दशौप्रथमच्ण war खादिति एकादश्यां चान्द्र माससमापनेऽपि दादशी- प्रथमचरणे SAAT एकादश्यन्तद्पकारणसख प्राक्‌ Ul |

ननु रेवतोनच्तचयुक्तदा दश्यासुलयानविधानात्‌ दादश्यादयच्छै तदयोगख काद्‌. वित्कलात्‌ कथसुपपत्तिरिव्याशद्याह नच्तचमपेचते चिरातौीतलादिति adie उत्थाने दादगश्यादिव्यवघानेन एकाद्श्यन्तरूपकारणसय प्राक्‌ सु्वासम्मवात्‌। wasted भवेदिति पाद्यीगाद्न्यतिघौ इति वचनं aa खात्‌ तथाच दादश्चां aad पाद विशेषयोगेन अन्यतिघौ उल्यानव्यवसखा खादिति ara: |

२४८ काल विवेक

दशितल्रात्‌ £ | तस्मादुत्तरत्रिकाधिमासव्यतिरेकेण यथाकथच्ित्‌.-

# नाचत्रमासचतुटयनमिति पादयोग।दन्यतिघ।वििव्यादिवचनख साधकाय सप- विंशतिनचवैः नच्तचयुक्तमासचतुख्यसिति चैदिधेः। अ्रनुराधानचचमादिभूतमादा- येति “नैच।दयपादे खपितौदह विष्णु्वेषणव्यमध्ये परिवनतेच। पौ्ावसाने मुरारि- eal प्रवध्यते मासचतुषटयेने"ति वचनादिति शेषः। यद्यपि नाचत्रतिधिचान्रमासख विंशत्तिधथिनच्तचात्मकतया तच्चतु्यसख विंशव्यत्तर शतेन समापनसुचितं, तथापि पौशाव- सानेन मुरारिद्न्ता प्रवुध्यते मासचतुणयेनेवयनेन पौणावसानमासचतुखययोः सामानाधि- करर्थद्गनेन पौशावसानरूपरेवतौ शेषभागस्यापि भनुराधामादाय गणने एकीनविंग्यत्य- तरशतेन समापनात्‌ तारटशमासचतुख्यस्यापि एकोनविशव्युत्तर शतेन समापनापत्तिः सुतरागैव सिध्यति। तथाहि, अनुराघामादाय गणने वरिंगत्‌पूरणोमभूतमूलनचचेण प्रथम- सलाटशतिधिचान््रमासः समाप्तः। ततः qatar गणने विंशत्‌पूरणौभूतग्रवण- aaan दितीयसादभमासः समाप्तः ततः धनिष्टामादाय गणने विंशत्‌पूरणौभू तयूरन्व- भाद्रपत्रचचन तादटशढठतौयो मासः समाप्तः। TAIT उत्तरभाद्रपन्नचचतरमादाय विंशत्‌पूरणौ- भूताश्चिनौनच्तचेन चतुर्थो मासः समाप्यते च। ततश्च रेवतौनक्तचे प्रबोधे एकोनलवं सुतरामेव सिदम्‌ दादशौमावस्यापि विधेः “दादश्यां सनिसमये नचचाणामसम्भवे | भ्राभाकासित- way शयनावत्तनादिक "सिति वचनात्‌ नच सौरापेचं चतुधैलमिति मासचतुश्येनेति मासचतुख्यख सौरमासचतुखट्यत्वं adiad: | प्रतिपदादिदशान्तच्चान्द्रौऽपौति सुख्यचान्दरौऽपौत्यथेः | पञ्चम एव उत्तरत्िकमलमासै सति ग्रावणादैदितात्‌। अनुवाद- तयेति खयमये व्यति प्राभिपरवतन्चत्वादनुवादानामिति ad: पुनःकथनमनुवाद इति सरणात्‌ | नैवादयपादादिभिव्यभिचरितैरिव्यादि तथाच “मेचादयपादटे afade विष्णुः वेणव्यमध्ये परिवर्तते च, पौणावसाने gufcea प्रवुध्यते मासचतुषटयेने”ति, दादश्या- Bada पादयोगी कारणमिति, “दादश्यां सुन्विसमये नच्चाणामसमख्वे। अभा- कासितपचे"षित्यादि-व्यभिचरितैः प्राप्कादाचित्वसम्बन्धैः मैवादययपादादिभिः सद्चरितं तद्योगेन व्यवद्ापितम्‌ इत्यादिना इति आदिना तु मासदयेन fafeeq “शयना- दादयक्तोविदैः। दुर्गायाञ विभि्मासैः अधिमासं विनेवतु। भविनासनिपाते तु क्रमा-

टेवशयनादि चिन्तनम्‌ | २४९

प्रास्य चतुष्टयस्य चतुष्टयेनेत्यनुवाद इति यक्िञ्िदेतत्‌ wa- चाधिमासस्य शयनोत्कवषनिमित्ततामभ्यु पगम्योक्तम्‌ परमार्थ॑त- wifanta पतिते एकस्य दिरात्तलात्‌ ततः प्रशल्युत्तरोत्तरसौर- areg प्राधिरिति(१) चान््रमासोवार्षनिमित्तमधिमास इत्यर्थः | aa अन्नानतिभिरदहनाथंमच्ननवत्तिंरूपवचनमुपन्यस्तम्‌ ^“सिनोवालोमतिक्रम्य यदा संक्रमते रविः। युक्तः RTS मासैः कालस्तचोत्तरः स्मृतः 0”

इति व्याख्यातच्च, सव्वंमन्ञानतिमिराच्ननेनानेनोपहतं तच काल उत्तरो योऽसौ परिवहः एव ग्राह्यः। wa fa यच मासे हदिदशनं तदधिक एव उत्तरः कालो ग्राद्यः Yay यथावखित एव॒ गण्होतव्य इत्यत्राह “युक्तः शेषेस्तदा मासैरिति” i येऽपि ga गतास्तेऽपि कालदठदिमग्रे भाविनीं वीच्योत्तरा एव ग्राह्या इत्यथ; तस्म्ादेवमादिवचनपर्वयालोचनया दच्िणायनात्‌ पूवव परेण वा दशंदये festa एव बुध्यत इत्यन्तम्‌ तत्र जनी. गतान्धव्याधिप्रणएमनाथषृष्टङ्गवैदयकथितविपरीतफलौषधप्रयोगात्‌ दिवापि a पश्यतोतिवदाभाणकोऽयम्‌ अस्यापि विपरी-

(१) एव पृत्व॑पुव्व॑चान्द्रमाप्ैः तत्र तच fafear क्रिया उत्तरोत्तरेष्वेव क्रियते इति प्राप्तं वचने; खव्यतिक्रियते | एतदुक्तं भवति aafaara: प्रतितः तदादिचान््राणा- म॒ुत्तरोत्तर इति क्चिदादशं az: |

दिन्द्राभ्विकरीन्‌। कन्यातुलाहशिकेषु aq उल्यापयैद्घ्रवमिति प्रतीकपरिग्रहः। पञ्चभिर्मासेरिति अखिन्‌ वचने मलमास सति safes उल्यानविधानेन areata. पच उश्चिकप्रवेरेऽपि भाषाद्ापेचया चान््रकािंकख पच्चमलात्‌ |

32

२५० कानवियेके

ताधप्रसाधकलत्वात्‌ | तथाहि यदाधिमासः पतति तदैक नामानो चान्द्रौ भक्तः aa चान्द्राषाटविहितक््मीनुष्टानाय की ग्राह्यः इत्यपेक्ताया^सुत्तरः wa” इति विधिः| acc भाविनोऽपि areata: यरमासेव्वेव प्राप्यन्त इति परभूते adda: स्मृतः तु पूर्वैरिति, तैषां शेषपदानभिधेयत्वात्‌, AUNT पुत्तपौचमायुःरेषे यच्छेषन्दशराचस्येत्यादिषु परभूत एव काले शेषपदप्रयोगनियमात्‌# | ककटाधिमासे देवशयने aa aS TA सोराषादुं शयनं स्यात्‌| तदानौं हिःखावण्त्वाचान्द्रा- षादस्यापि क्कटप्रथमदिन एव समाप्तत्वात्‌ शज्राभाका” इति “मिथुनस्येऽपि सहस्रांश "वित्यादि चान्द्रविधिपरं वा सौरपरं वा

% परमाधेतः यथाथैतः | एकस्य दिराहत्ततात्‌ अरधिमासदूपस्य आाषाटादिनामकत्वेन fear | ततः नलमासात्‌ | तवच तत्र मलमासमध्ये | अञ्जनेन ज्ञानाज्जनेन, Sued नम्‌! az मलमासे सति बीऽसौ उत्तरकालः परित्द्धः शुद्धत्वेन falea: जनोगतान्ध- व्याधिप्रशमनाथमिति Wa ANTAL द्रत्यपपाटः, रजनोगतान्ध इत्येव पाठः साधः | तथाच राचान्धतारोगप्रश्मनाथमिव्यथः पृष्टः जिज्ञासितः। विपरौतफलम्‌ उदेश्यविरोधिफलम्‌, एतदटौषधविशषण्म्‌ दिवापि प्रश्यतौति, तथाच रात्रखतारोगनिहत्तिदृरे set, maa पुनर्दिवान्ोऽपि मवतीति भावः। अआभासलौकोऽयमित्यपपाठः, आभाणकऽयं

दिपरौताथेप्रकाशकऽयमित्यथैः | तत्‌सटशले डेतुमाह aaigaife | परमासैष्वेव परसौरमासेष्वेव | शविनासैरिति दशयति परभूतेरिव्यादि। तेषां yas, भिधैयत्ात्‌ शेषपद वाच्त्वाभावात्‌ परभूतमास एव शेषप्रदाभिधेयतां ceria दशयति वथःशेषे इत्यादि, शेषे वयसि इत्यथः पुच्तपौत्तं yas पौतच्तश्च दयोः समाहारः पुच्तपौच BASIL हलौ वलिङ्गत्वम्‌। आयुःशेषे भायुषीऽवसाने यच्छेषं दशराचय्येति तावदेवाशचि- मवेदिव्यत्तरप्रतीकम्‌ | दशराचस्य यः शेषः अन्तीऽवसानी वा तं प्राप्य तावत्कालपय्न्तस्‌ अशचिभवेदिति। शेषशन्दख gfarasfa a afa: |

देव शयना दि चिन्तनम्‌ | २५१

सव्वधा बाधितं स्यात्‌ किञ्च शेषैरित्यधिमासस्य पाते पन्न कालाभिप्रायेण ata पूर्व्वावधेरनि्देशात्‌ पूर्न्वाषादादिविहिः तानामपि शयनादीनासुकषेः स्यात्‌, वेषां वत्सरान्तरगोचरत्वा- aan इति चेत्‌ समानवत्सरग्रहणप्रमाणाभावात्‌ | अव्यव- स्ितय्रहणे सब्वदेव शयनादुत्कर्षापत्तेराषादादिविधेनिविं बयत स्यादिति। समानवत्सर्ग्रहणमिति चेत्‌ समानवत्सरग्रहणेऽपि वत्सरादिमासापरिज्ञानादषणस्य acawaia, अधिमासावधि- बल्लरगणने उत्तरविकाधिमासे तत्पूव्वांषाटुस्य तदत्सरानन्तः- प्रविष्टत्वात्‌ कथं तत्र॒ कत्तव्यशयनोत्कषः | तदन्तवत्सरगणमे मेषहषयोरधिमासे(१) तत्पूत् भूतेराषादादिभिरेकवत्सरत्वात्‌ प्राक्तनभेव शयनारि कमुत्कछष्येत, नतु परभरूतमिति विपरीता- पत्तेः। पूर्व्वोक्ताभाणकसिद्िः मासान्तरस्य चाद्यन्तग्रहणे विनिः

(१) तदान्तप्रवेशेन वत्सरगणने उत्तरत्रिकाधिमासे ततपूर््वाषाट्ख तु Ava: रधिमासेच इति क्चिदादश पाठः|

[ष

% तदानीं ककटमलमासै। कवीटप्रथमदिन एव ककटप्रथमदिनसम्बन्धितिधावेव | चान्द्रमासस्य तिधिघटितवेन सौरदिने तदसम्भवात्‌ “अ्रमावाखादयं यः इति वचन्‌- स्थामावाखादयख यथाग्रुतसाकल्यामावाखापरत्वमभिप्रेयोक्तं, तथाच चतुर्दश्यां wWaz- संक्रान्तौ अमावास्यायाः ककटप्रयमदिने विद्यमानत्वात्‌ तच चान्द्राषादृखमासि; सुलभेति भावः सव्वधा बाधितं खादिति, तथाच `्ाभाकासितपकचे तु लैतरश्रवणशेवती | arfe- मध्यावसाने तु प्रखापीदत्तनोत्सवाः इति वचने श्यनादौ आषादृभाद्रकार्िंकनियमात्‌ ककाटमलमासे यदि मलीयश्रावे हरिशयनं खात्‌ तदा श्राभाकाचितपदनीधिताषादादैः चान्ते ata वा उभययापि बाघ; खात्‌ |

२५२ कालविवेके

गमनाप्रमाणाभावात्‌£। तस्माच्छयनादौ चान्द्राषादादिपरि- ग्रहस्बूलानि वचनानि, अ्रतएवोत्कष॑स्य पूर््वोऽवधिन कैनाप्युक्तः | अधिमासात्‌ प्रथ्त्येव परस्मिन्‌ सौरे पूव्वंचान्द्रमासप्राप्ते स्तदा - TARTS प्राप्तत्वात्‌ यदा तु चान्द्राषादृभाद्रकार््तिकादयः सौराषादभादरकात्तिंकादिष्वेव प्राप्यन्ते ततःप्रशत्यनुत्कर्षोऽपि प्राप्त एव | चान्द्रसौरयोर्मेलक्ते प्रायशः क्रियमाणस्य परस्मिन्‌ सौरे पूव्वेचान्द्रप्राप्षपादिक्रियमाणतयोत्वषं इत्युच्यते | उभयमेलके त्वनुत्‌कर्ष इति। परमाथंसतु चान्द्रे विहितानां चान्द्र एव सदा aidan मलिम्तुचापैक्तयापि tae, तत्पथुदस्त एव चान्द्रे विधानात्‌ अतएव शयनायथ॑च्ान्द्रावादट्परिग्रहेऽधि-

मासे सत्यसति वा "आआाभाकाः cate: कस्यचिदपि वचनस्य

# दोषान्तरमाह faafa शेषैरिति, “युक्तः शेषै सदा मासैरिति" वचनस्थशेषपदेः, इति sam, मलमासपाते परव्कावधेरनि्दंणत्‌ अनियतव्वात्‌ | वत्सरान्तर गो चरत्वात्‌ अन्यौ वत्सरः TRUM तद्गोचर्तात्‌ वत्सरादिमाष्रापरिन्नानात्‌ वत्सरस्य ्रादिभ्रूतमासख अरपरिज्नानात्‌ | अधिमासावधिवत्सरगणने भ्रधिमासम्‌ आदिभूतं परिकल्यया वत्सरगशने | तदत्सरानन्तःप्रविटलात्‌ तदत्सरमध्यप्रविष्टलाभावात्‌ | तदन्तवत्सरगणने अधिमासान्त- वत्सरगणने भैषदषयोरधिमासे aqqaya: अधिमासाक्रान्तमेषहषान्यतरगतवेशख- ज्ये्टान्यतरमासपू वैमूतेरित्यथेः | एकवन्धर्त्वादिति तथाच भैषाधिमासे पूव्वन्ये्ठमास- मादाय गणने गैषगतमलौयचान्द्रवेशाखपर्यन्तख वषाधिमारे पूर्व्वाषाट्मादाय गणने हषगतमलौय चान्द्रज्ये्ठपय्यन्तसख चैकवत्सरत्वसिति भावः| प्राक्तनमेव शयनादिकं मल- मासात्‌ पृव्वषाठादिविहितश्यनादिकमेव | नतु परभूतमिति मलमासोत्तराषाढटादि- fafeanaaifea 4 9 इत्ययः मलमासान्तख तन्मते एकवत्सरत्वात्‌ भभाणकसिद्धिः विपरोताथप्रकाशकतासिद्धिरिव्यधैः |

देवशयनादिचिन्तनम्‌ | २५२

बाधः। तस्मात्‌ सम्यमवादोऽपि सम्भमवाद एव निरथकं विन्दु- दानम्‌(१) जितेन्द्रिय मन्यते |

“मिथुनस्थो यदा भानुरमावास्यादयं शेत |”

तथा |

“ate आषाद्माे तु सिनीवालीदयं यदा | feos: विज्ञेयः पतिते चाधिमासक्ते wv”

तथा |

“अमावास्यामतिक्रम्य Gera: कवाटं TAT |

दिराषाढृं तदा ute: पतिते चाधिमासङे ॥* तथा

‘eat मिथुनेऽधिको यदि भवेन्मासस्तदा was शेते" इति वचनैर्भिंधुनाधिमासोऽयभेव दिराषाष्स्तदैव ane देव- शयनं नान्यदा तदत्सरे कन्यायां शक्रोत्सवः, तुलायां दुर्गो- त्सवः, ठथिके देवोल्ानम्‌ “ame मिथुनाधिकः' इति वचनात्‌, एरव॑विधश्च संसगधिरतरकालं विना भवतीति fatta दिराषाद्ोऽधिमासः। माथुरेश्चायमेव दिराषादरोऽनुष्टोयते। यत्त॒ संवत्सरमध्ये षट्सु मासेषु रविचन्द्रभो गदया प्रतिमासं दिनदया- धिक्यात्‌ सादंवषंदये विंणदिनदद्याधिमासः पतति तथा गणितविदः ‘nase दितय' इति, aaa पतति एव

(१) faasafafa कचिदादशे पाठः

२५४ कीार्लंविवेक्े

दिरित्यु यते। तेन सिंहाधिमाते कचायां शक्रो्ानपाण्वपरि- ada | कन्याधिमासे तुलायां दर्गोदयानम्‌ | दिराषाट्लच्च ait मानेन सम्भवति एकस्मिन्‌ वत्सरे मिथुनभोगादत्तेरभावात्‌ सखरूपतञ्च काव्यतश्च ay wearet fe मधुमासः प्रथमं vada: प्रतिपदादिरिति, तथेव तस्या इज्या विहिता, तत्‌क्रियानु- dara मासान्तराणामपि इज्या प्रतिपदुपक्रमविधिबलादेव। तत्र यदि मिथुन एव रवौ प्रतिपहयं भवति, तदा “मासि संवत्सरे चैक fafagu यदा भवेत्‌” इति वचनेनोत्तरप्रतिपदः प्राश

* सम्भरमवादीऽपि सम्भुमभद्रकल्यितशस््रार्योऽपि सम्भूसवाद एव सभ्भृमी भान्तियुक्तौ वादौ यच a: | विन्ददानम्‌ अञ्नशलाकादानं निरथकमिति पूर्व्केणान्यः। तथाच सच्च मनज्ञानतिमिरमञ्जनेनानेनोपहतमिति सम्भरमभटरेन प्रागुक्तं तस्योपरि कटाक्तोऽयमिति भावः जितेन्द्रियमतसुपन्यखति जितेन्द्रिय मन्यते इत्यादि | अमावाखादयं भमावाखा- न्यत्तषदयम्‌ | ्राषाटमासेतु सौराषाद्मासे तु | सिनौवालौोदयमिह geatacrararar- न्यत्तणदथोपलन्तणाथैमैव Waa, तु चतुृशौयुक्तामावास्यामातचम्‌ | दिराषाटन्तया प्राज्न इति आहेति क्रियाध्याहारेणाखान्वयः | निथुनाधिमासः मिथुनस्थरव्यारच्यचान्द्रा- षाठाधिमासः अयमेव fetes: दिराषाटप्र्ोजक इव्यथः | तवैव भ्राषाटाधिमास एव RAZ SANTA ककंटगतश्डचान्द्राषाद्‌ एव दैवश्यनम्‌, नान्यदा। कन्यायां कन्या- गतचन्द्रभाद्रे। तुलायां तुलागतचान्द्राश्चिने। शिक हशिकगतचान्द्रकात्तिके। एवंविधः संसगः sisicifgaraaq: | दिरषाटौऽधिमासः दिराषाद्प्रयोजकोऽधिमासः। माथुरः मथुरावासिपरख्डितेः | गतेऽ्व्दे feat इति, “aase feat ae qaqa दिनदधे | feqamied भागे qaaaisfuataa: यत्रैव पतति यख मलमासत्वं दिरियु- च्यते तथाच यख चान्द्रचैवादैमलमासतवं दिखान््रचैदादिभवतीति मावः। तेन मलम।!सस्यैकनामकमासदयात्मकत्वेन | दिराषाद्‌लच्च सौरमानेन सम्भवतौति सौरमासखय दि राच्या दिराषाट्त्वं सम्मवतीत्यधः।

देवश्यनादिचिन्तनम्‌ | २५५

स्ये नाषादुया गायं UTE तिंशत्तिथिसमाषतात्‌ ्राषाटशेषा- WA ककटशेषिरीव समापनात्‌ तत्का््यानुहत्तिपयन्तं काव्थत आषाद्‌ इत्येकः, खरूपतोऽपरश्च काय्यत इति भवति दिराषादः। ad एवंविधस्य मासस्य षष्टिदिनतं परिशिष्टेन निर्दिष्टम्‌ वश्या q दिवसेमासः इत्यादिना। तदेवंविधशास्रपौव्वीपरय्यालो- चनानवदितेरभिथुक्तमन्येमाघवादयोष्ित्यादि कथसुपनिवचम्‌ अन्यान्यप्येवंविधानि सम्थमभटकल्ितान्युपेच्णोयानि इत्ये तदन्तं, तदयमतिमन्दतमो वादः कथं सुन्दरमतिना जितेन्दरियेणभि- नन्दितः ? # am ्यामावास्यामतिक्रम्यति' स्रोपन्धस्तवचने- रेव gates दिराषाद्मेकमभिधाय, पुनः पतिते चाधिमासकेः दत्यनेनापि anata दिराषादान्तरस्य मेषतठषयोरम्यधिमास-

# तदेवीपपादयति vafafaarfe | खद्पतश् खभावसिद्धः, कायतश्च काय्धानु- रोधात्‌ खष्यादाविति, मधुमासः प्रथमं van: प्रतिपरदादिरिति, तथाच “चैवसिताद- सुदयादानोदिनमासवषयुगकल्याः। Weel लङ्ायां समभ vant दिनेऽकस्॥" तख प्रतिपदादः। इज्या यागविङषः।

“भासि संवत्सरे चैव fafasd यदा भवेत्‌ |

तचोत्तरोत्तमो जेयो Gat तु areafaaa: | दूति सल्यत्रतव चनेन, आषाद्यागाथैम्‌ आषादृत्वेन विह्ितयागाध, तख आाषादृख | sgt सौराषःटृशेषारब्यखय | aaah काव्येसमासिपर्यन्तम्‌ | पौ्व्वा प्यालोचनानवह्ितेः पौव्ापर्व्वालोचनरदितेः। अभियुक्तंमन्येः अत्मानं परितं मन्यमानैः | इव्येतदन्तमित्यसख जिवेन्द्रियस्त॒ मन्यते इत्यनेन प्राक्तनेन सम्बन्धः अतिमन्द- तमो वादः भतिनिङ्गटन्याख्या, मिथुनाधिमास एव दिपषाटृस्तदैव Hae टैवशयनं नान्यदा इत्येवंरूपः | श्रनिनन्दितः goad: |

२५९ कालविवेके

निमित्तस्याभिधानात्‌ कथन्तस्यानादरः १९ "पतिते चाधिमासकः इत्येतावत्‌ एवानथंकत्वापत्तेः | कथच्च॒बहनाभेव दिराषाद्‌- प्रक्रमलिखितानासुत्तरत्रिकाधिमासेऽपि वत्सरान्तरोयशयनादयुत्‌- करपवचनानां, प्रभेऽद्कि दितोये वेति, उत्तरमयने याते सवि- af’ इत्यादीनां सकलप्रामाणिकपरिग्होतानां सम्भरमकल्यितलं युक्तसुत्सह्ामडहै। किञ्च॒ सिधुनाधिमासे शएयनादीनामुत्कर्षौ भवतामपि fafaate va) तदा fH सौरे एयनादिविधा- यिकां द्युतिं परिकल्प्याधिमासनिमित्तोत्कषा्था अपरापि परि करप्यतामाहोखिदाषाटादिपदस्य लाक्णिकल्वं कल्यनालाघवा-

* आआषाटमाचं यद्िराषाद्‌तसुक्त तद्ूषयितुसुपक्रमते तधादौव्यादि | gated इति, "प्राप्ते aiaizara g सिनौबालौदयं यदा | fate: विज्ञेयः इति, "अमावास्यामति- क्रम्य यदार्कः कर्कट व्रजेत्‌ | दिराषादृ्लतदा प्राज्ञः इति gaa | क्तप्रयोगेण अतीतायै क्त प्रत्ययसाचितपतिते इति शब्देन | दिराषाढट्ान्तरस्य sat fete: दिराषाढा- न्तरम्‌। अधिमासनिमित्तख अधिमासः निमित्तं यख, एतद्िराषादढ़ान्तरसख विशेषणम्‌ | एतावत एव पएरतिते चाधिमासके wanda वत्सरान्तरौयशयनादयत्कष वचनानां, “aa सिंदकुलीश्षु AAA यदा भवेत्‌| आगामिनि तदा ay Hee माधवः ta’ इत्यादि- वचनानाम्‌ | प्रधमेऽज्कि fama चैति, श्रयमेऽङ्कि fama वा शक्ते मैषभियाद्रविः। दिर षाढगख्ते विष्णुः परं ककटके खपे"दिति। उत्तरमयने याते सवितरि इति, "उत्तरमयने याते सवितरि पतनं यदाधिमास्सख भवति तदादिराषाद्‌ः शेते कर्किणि मुरारातिः" sfa | सम््रमकल्पितव्वं gage? सम्भूमभट्सम्बतद्विराषाठत्वमपि युक्तम्‌, उत्सहामहे खीकश्धडे | निर्विवादः अवश्यं Mara: | तदा सौरे शयनादिविधायिकां शतिं परि- aaifa, तथाच तदैव ककटे दैवशयनं नान्यदेति खयसुक्तत्वादिति भावः| भपरापीति

सपरा श्ुतिरपीत्यधः।

zangaifefaaay | Ryo

दङ्गीक्रिधताम्‌ | AT कल्यनातो लक्षणैव खेयसी | तेन शक्रो- aatfey चान्द्रपरिग्रडे सति न्यायमूलान्यव वचनानि कथ- मन्यथा क्रियन्ते यच्च॒ दिराषादत्समाधानसुक्तं सखरूपतः aryaata तदयुक्तम्‌ मिथुने अधिमासपाते उत्तरप्रतिपदव्या- षाटज्यायाः प्रल्यनुपपत्तेः | wearer fe चैचेज्यायाः प्रतिपदि प्रघत्तत्ादाषाट्‌ ज्यायाः प्रतिपदि vata प्रामाखणिको वदति ततासौ प्रष्टव्यः चैचेज्यायाः प्रतिपदि uafa: fa datfeata प्रतिपद्रूपत्वाद्ा चैत्रादिप्रतिपदरूपल्राहा ? तच्र यदि प्रयम- स्तदा प्रतिपदोऽविधिसंख््पत्‌, अथसिद्वत्रातिष्यन्तरस्यापि aatrfea तत्र WAU: award कथमाषाढठ़ोयदितीयप्रति- पद्यनादिभरूतायां तदिज्यारम्भसम्भावना? यथा चिः प्रथमा- मन्वाहेति, निरुत्तमामन्वाडहेति सानघस्मलादटमिशेषस्यानादरो

# स्वमतमाह आद्ोख्ित्‌ उतवा इवयादि। आषाद्‌दिपदख बिराषाद्ान्त्गता- घादादिपदख, लाच्तरशिकत्वकल्यना गौणसुख्यलेन ओावणादिसाधारण्येन लाचणिकत्र- कल्पनालाघवात्‌ अङ्गोक्रियतामिव्यन्वयः | तच कल्यनातः युतिदयकल्मनातः Fae लघुतरा, दूषयति तदयुक्तमिति | उत्तरप्रतिप्रदि शद्धाषादप्रतिपदि, आषाटेन्या आषादविहित- यागविशेषः | तच प्रहत्यनुपपत्तेरिति, तथाच मिथन एव रवौ शक्तप्रतिपहयं भवतीत्यादिना काव्यानुहत्ति पश्यन्तः काष्यत se saa: इति जितेन्रिथेण wa उक्तं, aqme परक्तताषादुलाखौकारे काव्यमात्रायं खौकारेऽपि प्र्ताषादट एव YAW yaw काय्यालुप- arama खतः प्रहत्तिनं भवितुम्हंतीव्याशय इति भावः खष्वादौ Pfs ॐचसिताद- रुदयाह्नानौरित्याद्विदने चेचसम्बनिश्क्तप्रतिपदि युगाद्यारम्मात्‌ | saat अपि तत्चैवा- काङ्किततेनाड, चेतेज्याया; प्रतिप्रदि प्रहत्तलादिवयादि।

33

२५८८ काल विवेक

ऽथसिदत्वात्‌; | प्रतिपद्रूपतवाच्वेत्‌ तदा चैचत्वस्याप्रयोजकलतात्‌,

* तच चैवैज्यादौी प्ररव्यविषयं व्याकरोति चडेज्यायाः प्रतिपदि प्रहत्निरिति। aa विधा विकल्पयति चैखादित्वादिल्यादि। तथाच safes विधि; उत ufagaa किंवा चैचादिसम्बन्धिप्रतिपचेन | प्रथमः यदि चेचादिवेन विधिः) अविधिस्यर्भात्‌ विधिस्पर्गाभावात्‌ अविधेयत्वादिव्यथधैः। भरधर्सिद्धवात्‌ चेचा)दसम्बन्धित्वन प्रथोनन- सिद्धत्वात्‌ तच तिध्यन्तरेऽपि कमणः silent: कायत्वात्‌ करणौयत्वात्‌। कथ- मापाद्रीयेव्यादि, तथाच चैचादिलादित्यनेनाषादग्रयोऽपि तदौयप्रथमप्रतिपद्ग्रहणमव समुचितमेव प्रयमौोपस्थितपरिल्यागे प्रमाणाभावादिति aa: | अचर दृष्टान्तं द्यति, यथा चिः प्रचमार्भियारदि sae अभ्यसेत, स्थानघम्मतवात्‌ WEA |

“चिः प्रथमामन्वाह इत्यादिषु स्थानघम््ताधिकरणम्‌ | मू. अभ्यासः सासिप्रेनोनां प्राथम्यात्‌ WaT: स्यात्‌ Qe

भा. स्तो दशेपूणमासौ, तच सामिधेनौः प्रह्व्यौ यते, “चि; प्रथमामन्वाद' चिसत्तमा- मन्वाह इति तदैषीऽथः सांशयिकः,- किम्‌ waa एषः,- यच-तच्खा प्र वो वाजाः चिरभ्यसितव्या, उत स्थानघब्ध्ः+-या अन्याऽपि प्रथममुच्यते, सा चिरभ्यसितव्या ? इति। कुत; संशय; ? उभययी पपत्तेः, - यदेवम्‌ अभिसम्बन्धः क्रियते,-या अरसी उच्चारितानां सामिषघेनोनां प्रथमसुच्चारिता, सा विरभ्यसितव्येति, aa: a at वाजाया ऋचौ घमः? saa विज्ञायते प्रायस्य संयुक्तं fa: qafefa ततौ वचन स्थानधम्ब्रता, किन्तावत्‌ प्राप्तम्‌ 2 ची ध्म sf) कुतः? प्राथम्यसख् व्यक्तया सम्बन्धात्‌, व्यक्तैरभ्यासेन। कथमवगम्यते? स््रौलिङ्गनिदृश्णत्‌, व्यक्तिविशेषो fe wt नाम, यदि तदिशेषणं प्राथम्यं सात्‌, ततौ लिङ्गविशेषनिदंशोऽवकरूते, साऽपि स्री घभ्यासेन waa अय प्रथममनुत्रवता तिरभ्यसितव्यमिति ततो व्यक्तिविशेषो विवच्येत, तच स्रीलिङ्ग- विशषनिर्दभो नोपपद्यते। रपि वाक्यभेदः vasa! प्रथममुक्त अिरभ्यसितव्यं, प्रथमसमुक्ता wa चिरभ्यसितव्येति; waa पुनः प्राथम्यलकिताया ऋची धम्य उच्यते, ततैककाय्थविधाने भवेदाकामेदः | श्रपिच शत्या wada at सम्बध्यते,

वाक्येनाभ्यास; ; तस्मात्‌ wat यच-तत्स्या प्रवो वाजाः बिरभ्यकितव्येति। |

देवशयनादि चिन्तनम्‌ | RYE

मासनन्तयोयप्रतिपद्यपि मासान्तरेज्याप्रसक्त स्तन्मासेज्यावव्या- .

[

(ये

Me ब्रूमः; योऽयं सासिधेनोनां प्रथमावासिरभ्यास उच्यते, प्रथसस्ाननिसितनः qa: ऋचः कस्याश्चित्‌ जातिनिसित्तः। कुतः? afe क्नतृसतेऽपि wae प्रथमा नाम काचित्‌ छक विद्यते, या त्रिरभ्यखेत, तच प्राथम्यम्‌ ॐग्लच्तणाथं स्यात्‌, इतरस्मिन्‌ ya शतिनं quar, afew ज्यायसी लक्षणायाः, तस्मात्‌ अस्मव्यचः। श्रय यदुक्तं-- स्तोलिङ्ग सम्बन्धाद्‌ प्ात्पतच्त एव श्रतिः, वाक्यं चन भिद्यते, स्रौलिङ्गोपपत्तेश्येति। श्रदी- च्यते, गुणवचनानां हि शब्दानामाग्रयतो लिङ्वचनानि भवन्तौति अविशेष्यमाणायामपि व्यक्ती aaa प्रापतं लिङ्ग, तत्‌ ्राखयमूतं गुणस्य भवति ; अविधित्सितेऽपि तस्मिन्‌ लिद्धविशेषनिदंशोऽनुवादमूतो Wada; यथा, शुक्तः पुमान्‌, शक्ता सती, शुक्तं नपुंसवां ; शुक्त एकः, शक्तौ et, Gar बद्व इति; gat शटौमानयेति; यद्यपि शाय्चाद्यानयनं विधौयते, शुक्त सम्बन्धसाचवि धित्सा भवति, तच लिङ्गेन विशेषणं क्रियते, तथापि अनुवादभूतः स््ीलिङ्गनिदेशो भवव्येव,-- श्क्तामानयेति अनुवादभूतलाच वाक्यभेदी भविष्यति एवं सति, यदपि wae स््रीलिद्गसम्बन्धः ग्रौतस्तथापि प्राधम्यस्येवा- व्यासेन सम्बन्धौ fara; यदि लिङ्गस्येतेन सम्बन्धीऽभिधौयते, प्राधम्यखानुवादता कल्यत | प्राथम्यसम्बन्धेऽप्यभिधौीयसाने वाक्यं fuga: अपिच, sara विवदितव्यं, प्रातिपदि कविशेषणं fe स्तौशब्दः, feat यत्‌ प्रातिपदिकं aaa, ततः टाबादय इति, विशेषणस्य पदान्तरेण सम्बन्धो भवति, यथा राजपुरुषो गच्छतीति यदातु प्राघम्य- स्याभ्यासेन सम्बन्धः, तच प्राप्तमनु्यते wa, यानि सामिधेनीषु वचनानि, waar:, स्तौ लिङ्गश्च छक शब्दः, तच यत्‌ प्रथमं वचनं, तखयाखयक्क्‌, गुणखवचनानाच्च शब्दानामा- श्रयती लिङ्गवचनानि भवन्ति, इत्यविशेषितायामप्युचि Wier भविष्यतीति यत्रयम- वचनं, तत्‌ चिराहेति,स्तौच साक सामिधेनौ ; तस्मात्‌ शिः प्रथमामन्वाह इतिं yaw लिङ्ख्यानुवादः,- “चिः प्रथमामन्वाह चिरुत्तमान्ताः पञ्चदश सम्पद्यन्ते इति पच्च- दशानां सामिधेनीनां सम्पत्तये विवेचनम्‌ उच्यमानं परिपूर्णया wet भवति, ऋगवय- वस्य, परिपू समिन्वनवतौ गवयवः | तस्मात्‌ प्राप्तानुवादी लिङ्गखेति प्राथम्यखय wal awa | (९१९ FI)

२९० कान्त विवेके

हतिःॐ | चैते हि क्रियमाणा चेचेज्या भवति चैचादिप्रति- ugaaiaa नेतदपि तिध्यन्तरस्य चैचाटित्वे क्रियाल्ोपापत्तः, यथेव fe फालुनेऽधिमासस्तदव aatfe: प्रतिपद्भवति, तेन ~ ~ ¢ पूव्वमधिमासे सति परमासेज्या प्रतिपदि प्रवत्तत इति। भिथुनाधिमासे खरावणेज्यायाः प्रतिपदि प्रहत्तिरिति। aar- ate ज्याप्रसक्तिस्तदादित्ाभावात्‌। चैवंविधौ विधिरण्यस्ति अनुपन्यासात्‌। अध da या प्रतिपत्‌ तत्रारभ्भ इति चेत्‌ rN A ata =~ ततः चान्द्रचैचारव्धा aaa समापनोयेति तदिन्येव स्यान्न सौरे, चेवेज्या सौर ua हि मासे प्रारम्भसमास्िभ्यां कम्धणस्त- # > ©" न्मासोयत्वं भवति नान्यथा सूय्येग्रहादिनिभित्तस्येव aa: |

# दितीयकल्यं दूषयति प्रतिपद्रूपलादित्यादि। चैचस्ाप्रयोजकत्वादिति, तथाच ufagguaa इज्याविधौ चैत्रपदाग्रवणात्‌ सुतरामप्रयोजकत्वसिति भावः। weet प्रयमप्रहत्तचेरस्य इज्याविधावप्रवेशे दीघं दशयति, मासान्तरौधेत्यादि। arefa: व्याघातः |

+ ठतौीयकल्यं दूषयति वचैत्रादिप्रतिपदट्रपलाचेदिव्यादि | तधाच यदिः चैचस प्रथम्‌- ` दिनजातप्रतिपत्चेन विधिः स्यात्‌, तदा तिष्यन्तरस्य चैचप्रथमदिनजाततवे चैचेज्या स्यादिल्याह तिध्यन्तरस्येलयादि चेचादिप्रतिषह्गवति चेचख प्रथमदिने प्रतिपत्‌ सम्भवति पव्वाधिमाे सति अव्यवद्ितपूर्व्वमारुखाधिमासले सतीव्यधै; प्रतिपदि ana तन्मा सौयप्रथमदिनजातप्रतिपदि aud इत्यथः अनुपन्यासात्‌ एतद्रपलेन विधिवाक्याश्रव- wal aa या प्रतिपत्‌ तवैवारम्भ इति, तथाच प्रघमप्रासिनं faafadfa ara: | चैते या प्रतिपत्‌ चैचसम्बन्धिनी या प्रतिपत्‌ तच प्रतिपदि आरब्धा इज्येति चैत्र asa चान्द्रेच एव समापनौय इति, समापनीया इति चैत्‌ तदिज्यैव खात्‌। तदेव चान्द्र चैचेज्या सौरचैचेनज्या नसा staat | तन््ासौीयलं सौरचेचमासौीयतं नान्यथा,

तथाच VSAM सौररवसमापनीया सौरचेदेज्या WING: |

canagatfetaaag | २६१

यच्च. मासि संवत्सरे चवेति वचनं तत्तिधिविशेषविददिते कश्मणि तिधिरैभ् उत्तरग्रहणायमस्य सौरमासयागत्वात्‌ नान्तरोयकः प्रतिपत्सस्नन्धो विवक्ितः| aa तु चिःपरिहत्तव्यनोकाविधौ भागकग्त्वपक्ते ण्न्द्रवायवायं प्रथममादरिति खुतमप्यहो विवक्षितं कथं aatada प्रतिपत्तिंधिविंवच्छताम्‌> | fas प्रति- ued भवतूत्तरग्रहणं तिष्यन्तराणान्तस्माकसे दधाभावात्‌ मिधुनखानाभेव ग्रहणात्‌ ane ax तिथिकाय्ासि? नच प्रतिपदुत्कर्षात्‌ तिष्यन्तरका््यीणासुत्कषं इति वाचयं, क्रमानु- aa कालवाधापत्तेः | प्रतिपन्माजानुरोधेन सकलतिधि-

rd

* अच cert दशयति सूव्धग्रहादीव्यादि, आदिना चन््रग्रहणपरिग्रहः। तथाच ग्रह णनिमित्तकम्मणः ग्रहशेतरकाले समापनमनुचितमैवेति wa) सौरमासयागलात्‌ सौरमासकरणौोययागलात्‌ | नान्तरौयकंः उददिश्यतासम्बन्धेन yeaa सति प्रहति- जन्फलशालिलं, यथा -्रीदनं प्क्तुकामखोदनसदसाषपाकः। प्रकते दान्ताधमाद, तरिःपरिहत्तलयनोकाविधौ भागकम्मेलपचे एेन्द्रवायवाग्रं प्रयममहरिति। व्युमैकाथिकरः fad मीमां सादशनस दशसाध्यायख. पञ्चमपाटे SH संक्षिप्य प्रकतौपयोगिमाचसभि- धीयते चिः परितत्त इति | अ्रधेतरेषां नवानासङ्कासेन्द्रवायवागं प्रथममहः | त्रय शुक्राग्रम्‌ः अधाग्रयणाग्रम्‌ अरयेन्द्रवायवाग्रम्‌, अय शुक्राग्रम्‌ अयाग्रयणाग्रम्‌ अधेन्द्रवायवाग्रम्‌, अघ शुक्रायम्‌ अधाग्रयणायम्‌ अधैन््रवायवाग्रमिल्यनेन चिः परिहत्त इत्यथः व्युनौकाविषौ ff अनीकानि अग्राणि रेन्द्रवायवशुक्राग्रयणरूपाणि यस्यां साल्यनौका तच विषौ विधिल्रसखौकारे | भागकम्मलपचे रेन्द्रवायवायं प्रथममहः अरय शुक्राग्रम्‌ अधाग्रयणाग्र- भिल्यादिना कश्यणो विभागकल्मने। ग्युदमप्वहः waaay. faafaafata च्रन्यथ कमौ विभागानुव पत्तेरिति भावः। कथं तरैवे्ादि aq aga प्रतिपत्तिथि; कर्थं

~~ ~~

विवत्तितेव्यन्वथः। तथाच मासि संवत्सरे चैव तिथिदैधमिल्याद्दिवचने तिथिलेन्‌

सामान्यतः यतामि विशेषरूपेर प्रतिपत्तिधिरथरुतेव इति भावः |

RER कालविवेकर

कायाणां कालवाधः स्यात्‌। ्रगिनिमारुतादह्लंमनुयाजैर- न्तो' ति तत्रापि कालवबाधेनेव क्रमानुरोधानुतकर्षः। त्वनङ्ग- क्रमानुर।घेनाङ्कालवाधः। अङ्गतपक्तेऽपि क्रमस्य काला- जघन्यत्वात्‌ | वचनस्येकतिथिकाय्यमातवरगोचरतयाप्युपपत्ते; |

rr

« ननु fafasufaaaa सामान्यतः ग्रतापि प्रथमीप्रस्ितल्लात्‌ sda कथमग्रतैवै- Ua सङ्गच्छते इत्यत wig किञ्चेति | उत्तरग्रहणम्‌ उत्तरप्रतिपदग्रहणं भवतु दवयन्वयः| तिष्यन्तराणां प्रतिपह्वित्रतियोनां तन्मासे मिधनमलमासे मिथुनसख्थानां तिधौनां तिष्वन्तर- कार्वयाणासुत्वाषं इति भावः| सांटटटिकन्यायादिति a: | सकलतिधिकार्व्वाणां कालवाधः खादिति तथाच केवलप्रतिपदनुरोधेन सुकलतिथिकालबाधोऽन्याश्य इति भावः। अच दान्तं दशयति अग्रिमारताटूर्घममुधाजेश्चरन्तीत्यादि। तथाच तदधिकरणं मीमांसाद्शनस चतुधाध्यायौयदतौयपादे sa यथा-

अनुयाजादौनामाग्रिमारूतोडकालताधिकरणम्‌ | मू.--्रनुत्यत्तौ तु कालः ख।प्रयोजनेन Gaara |

भा.-- ज्योतिष्टोमे बरूघते -“ाभरिमारुतात्‌ ऊम्‌ भनुयाजेरन्ति,” श्रहटय परिधीन्‌ लुद्धोति हारिथीजनम्‌” sft) तत्र सन्देहः किम्‌ अङ्गम्‌ विधौयते, उतः कालः ? sfa: श्रङ्गविधाने श्रतिः कालविघानेन लच्तणा, तस्मात्‌ अङ्गविधानम्‌ इति प्राप

waa, भनुत्यत्तिवाक्ये “कालः खात्‌,” अग्रिमारुतं सौमाङ्गम्‌ भ्रनुयाजा; पञद्ग, तच तयोः परस्परेण सम्ब; तथा परिघयः aay हारियोजनम्‌ saa प्रधानम्‌ अनुयाजः ्आग्रिमारुतच्च प्रातम्‌ श्रानन्तव्यमेव तयोनं प्रा, तत्‌ विधौयते ; तथा हारियोजनस्य परिधिप्रहरणस्य च। एवच्च सति, हारियोजनख परिषिप्रह- रयन कञथिदुपकारः क्रियते. हारियोजनेन वा पररिधिप्रहरण्स्य। ननु परिधिप्रहरणस्य sufczisiaa तस्य उपक्रियते इति। उच्यते, fe उपरिभावाथं परिधिप्रहरणम्‌ aqeaq विद्यते एव, एतत्‌ पश्रधं, तसिश्च सति aa उपरिभाव विद्यते एव इति तस्मात्‌ कालाथः सम्वन्धः इति | (४।२।१५ भ.)

eanaatfefaaay | २६३

तस्मात्‌ कथं प्रतिपद्दयें दितोयप्रतिपदो ग्रहणम्‌ श्यना देरिव मासेज्यायाः पूर्व॑स्य मलमासत्वादुत्तरक्रिया तथाविध- विधानाभावात्‌ लच््ोप्रवोधादोनामिव मलिग्त॒चेऽपि ततुक्रिया स्यात्‌ अननुषटानमेव प्रतिष्टादेरिव, तस्मात्र काय्तो दितीय AIS: | शवनादिकाव्यंसम्बन्धादेरिव दिराषाट्ता। सति feats तदिघानात्‌ अन्योन्याखयापत्तेः। किच्च यदामावास्यामतिक्रम्य रादौ प्रतिपदि ककटसंक्रान्तिस्तटा परदिनप्रतिपदः ककटसम्बन्धान्मासि संवत्सरे चैवेत्येतदिषय- त्वाभावान्मिथुन णएवाशचो शचिमासेज्येति। अ्रमावास्याति- क्रमेऽपि. दिराषाट्ृत्वाभावात्‌† खापावत्तप्रबोधानाच्च सद्ुःल्य-

अत्र यथा कालवबाधो खवोक्रियते तथा प्रक्तेऽपौति इत्याह कालवाघेनेत्यादि। चेति हौवल्थेः, अख तु उत्तरक्रियायामन्वयः; तथाच शयनादौनां मलमारै निषेधात्‌ यथा उत्तरमासै कत्तव्यता नाच मासैज्यायां तथा। अचर हेतुमाह तथाविष- विधानाभावादिव्यादि। लच्छीप्रनीषादौनामिव--्मावास्यां तुलादिये लच््ीनिद्र विसुचतिः इति वचने तुलादिव्यगतामावाखायां प्रवोधणग्रतेः यथा लक्तौप्रबोघ्स मलमासे Husa तदन्म्ासेज्याया अपि मलमास कात्तव्यता; किंवा प्रतिष्टादैरिव अननुष्ठानं, तथाच-"मासे मलि्त॒चेऽप्येवं यजेदेवौं सश्डराम्‌। faq eae काय्यैमिल्याह भगवान्‌ faa: नचेति Pas |) अन्यीन्वाश्यापत्तेरिति, तथाच- 'दिराषादटः विज्ञेयः विष्णुः खपिति ame’? इत्यादिवचनेन ककटादौ हरेः श्यनादटै- विंधानादेव दिराषादूीवास्यात्‌। तदा सत्येव दिराषादे तदिघानसुपपद्यते इति शय- नादि विघानज्ञानसापेच्यदिराषादृन्नानं, दिराषाट्ङ्ानसापेच्यशयनादिविघानसिव्यन्यीन्या- स्यापत्तिरिति ara: |

1 दीषान्तरमाद fafa | ‘warararafamaanrfe’ ; “मासि संवत्सरं चैव

२६४ कालविवेकर

रुपत्वन afaraasfa fadura, sata दिराषाद्तवे सति विधानादवणशयनं लुप्येत aq सरूपकाय्याभ्यां दिराषादमभि- धाय षटिदिनत्वप्रुक्तं तदसस्वदम्‌; पथ्या तु दिवसेमास इत्य- नेनाद्धोरा्रपरो वा दिवसशगब्दस्तिधिपरो वेत्युभयथापि afe- स॑द्यतानियमः। चान्द्रस्य नियतचिंश्त्तिधिसं व्यत्वेऽपि सौरस्य तद्नाधिकादहोरादसंख्यस्य सम्भवात्‌ वेशखादिषु हा्चिंश- त्िथिभिरहोरारवैर्वा प्रायशः सोरमासद शनात्‌ | तस्माज्जितेन्द्रियो- क्रोऽपि दिराषाट्ोऽखन्दरतया सन्दे रिवाभिनन्दनोयः। fasfrg यथोक्तसकलपथ्थालोचनेनास्मदुपदर्भितदिराषाढृकल्यो निविंकल्य- मादरणोयः। अयमेवार्थो दौकितिघवलेरप्युक्त इति x

a

इरेतद्विषयत्वादिति। तथा waama—uat प्रतिपदि ककटसंकरान्तिरिव्यनेन, ‘aqua रा्िरन्यच' दूयादिवचनेन विशेषविदह्ितेतरकम्णि रातेः पर्ययुदस्ततया ufs- afaufage: कस्मयीग्वता नासीति प्रतिपादितम्‌ | तथाच- ‘alfa संवत्सरे चैव fafasd यदा भवेत्‌| तवोत्तरौत्तमा जेयाः इति वचने यचतिधिदहैधसुक्तं afefay, शुडाशुदभेदेनैकविधं, खणर्डदयेनापरविधञ्च | खण्डयमभिप्रेत्य निषेधयति एतदिषयलत्वा- भावादिति। राखिहत्तिप्रतिपदः कम्य्ायोग्बतया देघानुदयात्‌ «fag एवाशुचौ सिथुनमलमास एवेवयथेः, शचिमासेज्या त्राषाद्मासेज्या, ‘sis शुक्तः शचिस्वथमाषादटु” दति कोषात्‌ | दिराप्राटृवाभावादिति। तथाच काष्यत एव॒ जितेन्दरिधेण दिराषाद्‌- awa सौरमासैज्याथाः मलमास fates उत्तरमासि कर्तव्यलाभावात्‌ मलमासे सत्यपि aqaaia दहिराषाटृलाभावः qauaafa aa: | | दिराप्राट्त्वाभावै चापरमपि दषं दशयति (खापावर्तप्रवीधादौनाच्ेल्यादि| सङ्ल्परुपलेन वेधरूपलेन दैवशयनं लप्येत इति, दिराषाद्त्वाभावादिति, प्रागुक्त.

अथ प्यनादिनिसित्ता क्रियोचयते।

aa विष्णुधर्मोत्तरे ane: | “Samana किन्तस्य यज्ञैरन्ये महामनः | प्रखापे uals पूजितो येन केशवः wv” aaa विशिष्टा gat विहिता तथोपवासविधिः काश्यपपञ्चराच्रे | “मदुलयाने मच्छ्यने मत्‌पाश्वं परिव्त॑ने | aq al दीक्तितः कशिदैेष्णवो भक्तितत्परः निनिमित्तमदटीक्षायां ज्ुदृव्याधिपीड्तः | अन्नंवा यदि भुच््लोत फलं सूुलमधापिवा॥ अपराघमहन्तस्य क्षमामि तु WHAT | faarfa नरके घोरे BREA जायते मम WW” निमित्तं प्रारव्धचान्द्रायणादिव्रतविरोधो रविश्क्रवारदटैवराजका-

डेतीरिति शेष;ः। सखदूपकाव्याभ्यां खरपतः काय्येतश्चेव्यधैः | दिराषाट्मभिधाय ष्टि. दिनलसुक्तमिति। कार्व्यानुत्रत्तिपय्येन्तं काय्येत आषाढ इत्येकः, Wega: ATA कार्य्यत इति भवति। मासख षरिदिनतं परिशिरेन fafee, "ष्वा तु दिवसैर्मास' sanfear इत्यनेनोक्तं षटिदिनलम्‌। तदूनाधिकाद्टीराचसंख्यस्ेति रविगतेमन्दलामन्दलाभ्यां चिंशदिनन्यूनाधिककाले सौरमाखसमापनात्‌ निविकल्ममिति क्रियाविशेषणम्‌ | ay शयनादिनिमित्तक्रियोच्यते। शयनादिकालं fram प्रसङ्गात्‌ तन्निमित्त अभिधोयते। weld शयनकाले, प्रवोघे vert च, चकारात्‌ पार्परिवन्तन- कालपरिग्रहः, येन जनेन केशवः पूजितः तख महात्मनी जनस हिसातमकैः aafe: 34

२९६६ कानलविवेकर

दिविरोघस, सूतकख्तकादिकच्च ्रशचेरनधिकारात्‌ः। दीन्ला-

किम्‌ ? waa हिंसात्मवौरिति यन्नविरेषखणम्‌, पश्यागादिभिरिव्य्ः। निनिमित्तमिव्या- दौनां साधक्यं स्वयं दशयति, प्रारब्वान्रायणादिव्रतविरोध इत्यादि। तथाच चान्द्रा यणादी भोजननियमात्‌ तत्रिमित्तकभोजने दीषाभावज्ञापनाधं निर्निंमित्तमिलक्तम्‌ | तथाच यान्ञवल्काः | “तिथिहड्या चरेत्‌ पिण्डान्‌ शुक्तं गिच्यण्डसम्मितान्‌ | एककं Fa कणे fos चान्द्रायणं चरन्‌ इन्दु चये भुल्लोत एष चान्द्रायणी विधि; wv” पिण्डान्‌ Ta | एतत्त स्मात्तादिमतं, aad wat भोजनस्य परिसंख्या नियमः! निर्निमित्तमित्यच निमित्तम्‌ च्रवश्यकत्तव्यतलम्‌ तथाच | “श्रटःन्दाद्‌धिकी मर्त्यो च्यपू्णाशौतिवत्सरः | यौ भुक्ते मानवो मोहात्‌ एकादश्यां qa’ दि््याद्विचन- घोधितनिसित्तं ज्ञेयम्‌ | % रविशुक्रवाररोति, यथा मब्छपुराशे। “सक्रान्त्यां awa रविशुक्रदिने तया। एकादश्यां कुव्वौंत उपवासन्च पारणम्‌ 1” एतत्त काम्योपवासनिषेधकं,न तु निव्योपवासखय | हमाद्विष्टतकाल्यायनस्यली | “संक्रान्तौ रविवारो वाएकादणश्यां यदा भवेत्‌। उपोष्या सा महापुण्या सञ्पापदरा fafa: इत्यादि | मूतकमूतकादिकञ्च ्रणुचेरनधिकारादिति यदुक्तं तत्पृूजायामनधिकारज्ञापना्म्‌, तूपवासे | तदाच कू्पुराणम्‌ | “काम्योपवासे प्रक्रान्ते BAU BAA |

तच काम्यत्रतं कुर्य्यात्‌ eraaataaferaq 1”

waatfetafaat क्रिया। २६७9

याञ्चरुशेषप्राशनस्य विदितत्वात्‌ अदीक्षायामिव्यक्तम्‌ ज्लुदयाधि- नानारोगादिना at पीडितः, सव्वंमेतत्‌ प्रदशंनमात्रम्‌ | चिः शक्तो निविरोध saa.) तथा अन्नादिकमुपलक्षणम्‌, तेन तथाविधोऽयसुपवासं Fanta, तदा दोषं दश्यिल्लोपवासकन्त- वछतापरं वचनम्‌ | पुच्वता wheat वारादिविरोधपरिहारो यावन्मात्रेण वायुजलान्यतराशनेन कन्त शक्यते तावदेव तेन काथं, पुनर्वारादिदूषितायामितरेकादश्यामिवेच्छातो aa हविष्यात्नादिक्रियेति। रएतदथ“मन्नं वा यदि भुच्ीत फलं aa fauraa, तेन लोकसिदोपवासविधिरयं लोकसिद्ध जलवायुह्ारोऽप्युपवासील्युचते अतएव शास्तेऽप्येकादशी-

विश्रहखम्‌ ¦ “परमापद मापन्रे इषं वा समुपखिते | सूतके BAA चेव त्याज्यं दादभौव्रतम्‌ वराहपुराणच्च। “सूतके तु नरः स्रात्वा प्रणम्य मनसा हरिम्‌ | एकादश्यां भुज्ञौत व्रतमेवं लुप्यते |” qaqa गटह्िणा चैव्यादिवारादिविरोधपरिदारः। “आदिव्येऽनि संक्रान्तौ Tea चन्द्रसूव्ययोः। पारणं चोपवासच्च Haq yaa Re aiferyaai fyafaa- धानुपालनम्‌ | वाधुजखान्यतराशनेन यावन््राचेण aa शक्यते, aa guaat wheat ताव- दरैवेति। एवकारस्यान्ययी गव्यवच्छेदं <afa पुनरिव्यादि। तथाच, शयनीबीधनी- भित्नैकादटग्छां रविशुक्रवारादियोगे पुचवता ग्टदस्येन नक्रदविष्यान्रभोजनादिना यथा Ast: क्रियते, नाच शएयनोपाश्रपरिवत्तनौबोधनीषवेकादशौषु रविशुक्रवारादियोगे-

REG कालविवेकं

सुपवसन्ति निरम्ब॒भत्ता दति।. अरम्बभक्तो निरम्बभक्तश्च उपवासो दिविधः, अन्यथा निरम्बभक्ता इति विगेषणानुष- ud: | वेन पार्थिवस्य यस्य भक्तणाद्रसस्य निष्पत्तिस्तस्याभक्षण- मुपवासः; सलिलसमोरणनिगरणाद्रसनिष्म्िः wit कदाचिदिति, तद्गक्णादुपवास्पदाथंवाधःॐ | ततञ्चोपवास- मातचरविधानात्‌ रविवारादौ पुच्तवतो wheal वायुजलादहार- शृन्योपवासव्यक्तिविशेषविरोधात्‌ वाथुजलाहारात्मकमभेवो पवास- मसौ कु्व्यादिति नि्णोंयते। यदि dia विधिना एतदयं

ऽपि तधा; ata तास््रेकादशौषु रव्यादियोगेऽपि विशेषवचनात्‌ वायुजलान्यतरभोजनेन दौषपरिहारः काय्य दति ग्रन्यकर्तुराशय इति भावः। लोकसिडश्च जलवायुाद्ारो- ऽप्युपवासौवयच्यते इति ; जलवायुद्धार इति, जलं वायुवां आहारौ यख जलख पाने यदुपवासौवच्यते saa तन्मरणसम्मावनायाम्‌ | तधाच-- “भ्रत्यये चास्ुपाने उपवासो दुष्यति 1”

ग्रन्यक्लन्मते तु जलस्याशितानशितत्वेन gual ग्टहस्थस्य जलपाने अ्रशिततयां रव्यादिदौषपरिदह्ारः सिद्धयति, भनशितितया उपवासः सिद्धति चैति समाघानम्‌ | तथधाच-आ्आपी तै Vata: तासामशनेनाशितीऽनशितश्च भवतौति

# यत णएव जलवायुशने उपवाससिधिलों कमाचसिद्धा, अतएव इत्यथैः निरम्बु- भक्ता इति faaifa sana: जलपय्यत्तभचणं येषां ते निरम्बभकच्ताः। उपसंहरति तेनैत्यादि। पा्थिवख परयिवीसम्बश्पिनः रसस्य निष्पत्तिरिति, रसस्य टेदस्यधातुविगेषखः निष्यत्तिव॑डिरिव्यधः। शअ्रतएव--“अञ्जनं रौचनच्चापि गनान्‌ सुमनसकंया। Jus aaa नित्यमेव विवज्जंयेदिति॥' "गात्राभ्यङ्गं शिरोऽभ्यङ्गं ताम्बूलं चानुलेपनम्‌ | qa angfad यच्चान्यहल्रागक्त"दित्यादि वचनेन बलरागछदस्तमातचम्‌ : fafagq सलिलसमौरणनिगरणात्‌ जलवायोभक्णात्‌। कदाचिदिति रस- | निष्यत्तिरति शेषः तहत णात्‌ TATA |

प्रायनादिनिमित्ता क्रिया, REL.

स्वति, तदा वैष्णवविधिदयम्‌, एकः निरस्बु पवासविधिरपरय् रविवारादौ तदितरोपवासविधिः। यदायमच परमाथः, रवि- बारादिनिषेधो नाच nada, तस्यैकादग्यपवासविषयत्वात्‌ चरस्य चातद्रूपत्वादिति स्वै सुस्थम्‌ | तत्निमित्तोपवासस्य कालमाह स्मृ तिसमुये | ्पूर्व्बेयुरुपवासः स्यात्‌ GATS स्दापबोधयोः। अपराहे यदातौतु तदहनियमं faz: राचाबुदयमापनने AW गरुडध्वज | पूर््वेदयुरुपवासः स्यात्‌ परे waa A |!”

# उपसंहरति ततश्चेति | उपवासमाचविधानात्‌ निरम्बत्वसाम्बलौ दासौन्येनो पवास- विधानात्‌ वायुजलाहारशन्योपवासव्यक्तिविशेषविरोघादिल्यादि | तथाच ‘aifea- ऽहनि संक्रान्तौ असितेकादशौदिने। पारणद्चोपवासच्च कुय्धात्पुत्तवान्‌ wel’ इतिः खामान्यनिषेधघयखासङ्ोचेनोपपत्तेरावश्यकतया जलपानखास््तिनशिततया वायुजनला- इारात्मकोपवासः fagraifa भावः। वैष्णव्रमाचगतदौोषख्यापनादिति। तथाच काल्‌ ans नारदः -- "नित्यं भक्तिसमायुक्तेनंरेविषणुपरायरैः। wa पचे कत्तव्य मैकादश्यासुपोषणम्‌ i? “पच्तवांश्च qa खजनेभक्तिसंयुतः। एकादष्यासुपवसैत्‌ पत्तयोरुभयोरपि ॥° शदिणश्च वेणवातिरिक्ग्टद्िणश्रेल्यथै;ः। विधिदयं विहणोति एकशचेल्यादि। “शयनौवीघनौमध्ये या क्ष्णैकादशौः भवेत्‌। सैवोपाखा zea नान्या क्ष्णा कदाचन ॥* इत्यादिनानावचनेः शयनौबोघनौमध्यवत्तिनीषु कछ्ष्णैकादश्ीपषु पचवतौ रदस्य उपवाखदभेनात्‌ "वहनामेकधर्म््णामैकस्यापि यदुच्यते, स्वेषामेव aq कुव्यादेकद्पा हिते खता: ॥* इति वचनात्‌ शयन्यादौ रविवारादियौगेऽपि पुच्तवती zeae उपवासी विधघौोयते। लाघवादिति विभ्मव्याह यडेव्यादि। aw शयनादि- निर्मित्तोपवासखय अतद्रूपत्वात्‌ एकाद शौनिमित्तलाभावात्‌) तन्रिभित्तीपवासस् सखवापादिनिमित्तोपवासख |

२७० कएल विवेके

दिनं faut faunas: पूव्वभागः प्रहरदयं पूर्व्वाह्नम्ततस्त्वपरभूत- मपरम्‌ प्रहरदयमपराह्ः। तेन यदि दिनस्य Gates देवस्य खापः प्रबोधो वा, तदा gated quate: काय्यः। दिनोत्तरभागे तु तद्धवने तस्मित्रेव निमित्तवति दिने उपवासक्रियेति वचनार्थः | चिधाविभागेन तु पूव्वाह्लापराह्लग्रहणिे मध्वाङ्स्रापप्रबोध- निमित्तक्रियाकलापोपदेशोन स्यात्‌। पृव्ववचनेन दिनस्य पूव्वापरादमेदेन खापप्रोधनिभमित्तस्योपवासस्य कालविशेषनिय- मात्‌ ual तन्निमित्तस्य कः काल इत्यपेत्तायां रा्रावुदयमापनत्र इत्युदयपदं खापप्रबोधपरम्‌। तेन रातौ शयने प्रबोध वा तस्या एव रात्रेः Ga यदिन, तरैवोपवासक्रिया, नतु तस्या राचः परेऽहनि यथा राचौो पराइं सय्थसंक्रमणे परस्मिन्नहनि afa- सित्तकर्मम्राचरणम्‌, तथात्र, किन्तु निमित्तवत्येव दिन इव्यथः | सेनोदयात्‌ प्रति प्रहरदयपय्येन्तं wid at प्रबोधे वा gates उपवासक्रिया | agg सूर्व्योदयान्तरं यावच्छ्यने vata वा तदहरेषेति। अतः पूव्वादैसामोप्यात्‌ राचिशेषो लच्यत इत्यप्रमाणकमप्रयोजकञच्च चेयम्‌ दिवाशयनस्य राजौ ्तोलयानस्य निषेधात्तदनुपपत्तया लक्षणा बाच्ा। “पादयोगे Hua aid विचिन्तये"दिति दशनात्‌ अतणएव- ^“राचौ sata विनिहन्ति पौरान्‌

खापो दिवा राष्कुलं BUT:

सन्ध्यादये अल्पफला धरि चौ

waaay रोगदुःखम्‌ ||”

प्रयनादिनिसित्ता क्रिया) २७९१

इति ziaafa: | यच्च वचनम्‌ | “सच्िन्तय तु ततः पश्चात्‌ पौष्णावसानमुत्तमम्‌ | अध्याहाय्यं तदोल्यानमेकादश्यान्तु कारयेत्‌ |

ततञ्चोखयापयेदेवं चतुभ॑जमरिन्दमम्‌ w” व्याख्यातच्च तत्‌. उलयानसुखेन विहितं प्रूजादिकं तेन यच कचि- त्रच्चवशेन भवतु शयनादिकम्‌, तथाप्येकादशीदादश्योरेव शयनादिनिमित्तं चोदितं सम्मादनोयमिति शास्तरार्थोऽव- धाव्यते, तदेतदनुपपन्नम्‌#। पू्न्वद्युरुपवासः स्यात्‌' इत्यादि-

# पुष्वेदयुरुपवासः स्यादित्यादि वचनं खयं व्याकुमते दिनं faut विभज्य इत्यादि| asad खापादौ जाते fafanafa दिने खापाद्यधिकरणौभूतदिने। faut विभाग तु दिनं चिधा विभज्य पूरव्वाह्नादिग्रचणेतु। तस्या ua: पूर्वै afed सूर््यकिरणावच्छित्र- चतुयांसद्पं दिन्ित्यधेः। उपवासक्रिया इति उप्रवासख अदधीरा्रसाध्यलात्‌ उपवासा- रम्भक्रियेत्यथेः | निमित्तवति निभित्तोमूतस्वापाद्यधिकरणौमूते दिने इति, दिनपदखा- होराचपरत्वात्‌। उपसंहरति तेनेति, उदयात्‌ wala उदयमारभ्य पृन्न्दिने खाप- प्रनीधाधिकरणदिनपून्वदिने इत्यथ; ून्तेदयुरुपवासः खात्‌ yas खापवीधयीरिति वचनात्‌ | aguaeteqes सूर्योदयान्तरं यावत्‌ अपरौदयपय्यन्तम्‌। तददहरवैति निित्तौमूतखापप्रवोधाधिकरणदनर्मवेत्यध; Uae उत्तरप्रभात sey) रावि. शेषलच्णां साधयति, चेल्यादि। waw वाचा राविश्रेषलत्तणा वाच्या यत एव पाद विशेषयोगेन नादोराचचिन्तनम्‌ अ्रतरएवेव्यथं; | sala; नैचाद्यपादादियौगादितरच दीषश्ुति; | सचिन्य संप्राप्य | पौण्ावसानं रेवतीशेषभागम्‌ wean ate | उल्यानसुखेन उल्यानविधानद्ारा fafed प्राप्तम्‌ | यच क्रचित्‌ यद्यपि नचचवश्रेन नत्तच- तत्पाद विशेषयौगबलेन एतदनुपपत्रमिति एकादशोदादण्योः श्यनादिनिमित्तौपवासादि- कसी AIA: |

292 arafaa h

वचनविरोघात्‌ एकादण्यासुल्यानमारोप्येकादटण्यामेव afafad पूजोपवासं काव्यमित्यवगमात्‌। कथमेकादशगोद्ादण्योरेवेति व्याख्यानम्‌ ? हादण्वा ्रयवणात्‌ | “a विधौ परः wera.” इति न्यायेन विध्रेयाथस्यैकाटणेपदस्य लन्नणानुपपन्तेः। HAGAAA ATA णवनपाभ्ेपरिवत्तनयोरेतदत्तनं तयोर युत- त्वात्‌ “qaa’fifa वचने शयननिमित्तकच्मणि काल विशेषस्य विहितत्वात्‌ अपेक्ताविरहेण लक्णानुपपत्तः विकल्य- भयाच ततशोलखयानमाचनिमित्ते aa कालयोविंकल्पो naafafaasta aa कालयोविकल्यः। शयने नित्यवटेकस्य विधर्वेरूप्यम्‌ | शयनोलयाननिमित्तमेटेन तन्निमित्त- कम विधिमेदात्‌ + किञ्चोद्ानस्याध्याद्ारस्तत्रिमित्तकम्मा-

* अनुपपत्तौ हेतुमाह, 'पून्वरदयुरपवासः स्या"दिव्यादिवचनविरीधादिति। तथाच शयना दिनिसित्तकम्भणः पूर्व्वैयुविधानात्‌ कथम्‌ एकादनौदादणभ्यीस्तत्कस्मकरणमिति भावः| पु्व्वोक्तवचनं स्वयं व्याकरोति एकादग्यामिल्यादि। पूजीपवासं पूजा उपवासश्च eat: समाहारः पूनोपवासं समाहारहन्दत्वादेव ज्ञौवलिद्गम्‌ | ‘a विधौ परः शब्दार्थः, विधौ लक्षणा | एतहनत्तनं एकादशौखं) करणम्‌ (सचिन्य तु" इति वचने शयनविधानाभावेऽपि ‘qaq’fifa वचने शय्नविधानादेकवाक्यतया aaa इल्याकाङ्ां निराकरोति ‘qaq fafa वचने चैव्यादि। शयननिसित्तकम्धणोति शयनपरदं प्रवीधस्याप्युपलत्षणम्‌ | “पून्वंद्युसुपवासः स्यात्‌ पूर्व्वा स्वापवोधयोःरिति विधानात्‌ | कालविशेषख पल्वंदिनङ्प- कालविशेषस्य | ननु सिन्य तुः इति वचने एकादशौमात्रविघावपि, ‘taal यदा ust दादग्या समायुतः इत्यादिप्रागुक्तवचने दहादशौश्तेस्तटेकवाक्यतया “ata तु" इति वचनेऽपि दादशोलाभ इति विभाव्या ततशरव्यादि। कालयी;ः एकादटशौ-

we: | aaa क्षचित्सापेच्यविधायकलं, कचित्रिरपेच्यनिव्यवदिधायकत्वं विधिभेदद्षं |

waatfefafaat fat | ROR

चरणमेव तेनैकत्वात्‌। क्चणोऽध्वाहाङ्कःग्यीदित्यनुपपत्तेः। faq कमणो भेदेन शयनादिनिमिन्तं एकादश्यां Far दित्येवं aa युक्तम्‌। पराैरात्रसंक्रान्तिनिमित्तकर्म्मोपरेश्वत्‌ पुनरध्याहार्ययेत्यनुपयो गात्‌ | किञ्चाध्याहाय्येतदोलयानमित्यने- नैव उल्यानस्य Haast ज्ञापितत्वात्‌ | “ततश्चोल्ापयेदेव- भित्यनथेकं कथमयमध्याहारः शन्दस्याज्विताभिधानाथमशब्दौ- पात्तस्याधि कस्याध्याहरणमध्याहारो चायं तथा suleet- नुष्ानकालस्यारोपणात्‌ तस्माग्ूखाधाश्िककल्यितं योग्लौ- कस्य aqua ufaay| अस्यैव खल्यग्रन्ये अन्येषु निबन्धेषु दशनात्‌ योग्लौ कीयहदद्‌ग्रन्पुरातनपुस्तीष्बभावात्‌ | तस्मात्‌ सखयभेवैतत्‌ योगम्लोकेनापि azn लिखितम्‌। अग्ण्हीतेका- दशीत्रतानां शयनादिकालस्यातिप्रशस्तत्वात्तचैवानु्टानस्य युक्त- त्वात्‌। यदि तु नानुतिष्ठन्ति किं gare एवोपालभ्याः किमिति सातिशयं पुखकालसुपेच्य पण्यकालमात्े कर्म्माचरन्तीति शयनादि विधिः x | |

नी

विधिवेखष्यल.कणमित्यस्य चैत्यनेन सम्बन्धः, कन्मैविधिमेदादिति। aaa एकस्य विधेः सापेच्यनिरपेच्यविधायकतया विधिवेदप्यात्‌, wa विधिभेदात्र विधिवेर्प्यसम्भव इति भावः|

» fadfa samara: पररिकल्यनम्‌ ्रध्याहाय्यतदोल्यानं "एकादश्यान्तु कारये fefa वचने उल्या नपरिकल्यनं तेनोलयानाध्याहारेण ay, WHO: तत्रिमित्तकौणः कलात्‌ wae तव्रि्ित्तकर्माचरणमेव ginfeaag: | कममणो मदेन शयन. धानयीः कालमेदात्‌, AINA YC Aly कमणो भेदेऽपि इति ws g श्यनील्यान- | 35

THTAUATHAT TH |

तत्राधिमासपातेऽपि कर्कटसिंदहयोरेव waa खावण- भाद्रादिपदस्वाथेग्रहणि बाघकप्रमाणाभावात्‌ | तदाह मनुः |

(“खवण्यां प्रोष्ठपद्यां वा उपाक्तत्य यथा विधि |

` युक्त्छन्दांस्यधीयीत मासान्‌ विप्रोऽदंपञ्चमान्‌ ॥”

“पुष्ये तु छन्दसां क्या ददि रुत्सजंनं दिजः 1” AAUP Saal WU तदाचकत्वात्‌। अवणादिपदानां तदीया fafa: खावणो प्रोष्टपदो च। वाशब्दो व्यवस्ितविकल्यवाची, तेन वाजसनेयिप्रथ्तोनां खावणी, छन्दोगानां deat तिधि- रनियता |

कमणो भेदखौकारऽपौव्ययंः | पराङ्रावसुक्रान्तिनिमिचकर्मरोपदटेशवदिति। यचा राचः पराद्धं संक्रान्तौ तत्रिमित्तकम्धणः परदिनकत्तव्यता। पुनरध्याह्ाव्वेतीति | शथनादिकं परिकल्पा afafad कम्य कुर्व्यादिव्य्थः। भ्र हेतुमाह अनुपयोगादिति। same उल्यानमाच्रसखय | ‘Aang fafa, (ततग्रोल्यापयेदवं चतुभुजमरिन्दम'मिति। वचनम्‌ अरनघंकमिति | तथाच पूर्व्ववचनेन sang ज्ञापितलवात्‌ परवचनमनयकमिवययः। भन्विताभिधानायेम्‌ भाकाङ्धितशाष्टबोधनिन्वाहाधम्‌ अशन्दोपात्तस्य कल्ितख अध्वाहरणं VANE | श्रयम्‌ SIAM: | Wa डतुमाह saiceaife| उपदिष्ख उल्यानस्य यः अनुष्टानकालः तद्यैवारोपणादिवयथः। wfasfafa aaa waa योग्लौकसमातं,. किन्तु केनचित्‌ मूखाधाभ्मिकेण योग्लौकौयभिति aa हददृग्रन्यमध्ये प्रचिपतं खकल्यितं . निवेशितमिति भावः। अचर दतुं दशयति, अस्यैव खल्पग्रन्धे इयादि यौग्लौ कौ यग्र्यदयस्या दशनात्‌ | त्मान्मृखाघाभ्मिककल्यितमिव्यादि पष्यकालमातै : acta इति afafad तख निगृढृत्वमस्मुटमेवावति्ते | |

उत्सर्गोपाकम्धणो २७५

तथा याज्ञवल्कयः | “शअध्यायानासुपाःकम्य ATA खवणेन तु | हस्तेनौषधिभादे वा पञ्चम्यां खावणस्य तु ` पौषमासस्य रोहिखामषटटकायामथापि at | जलान्ते छन्दसां कुादुत्सगं विधिवहहिः ॥* ` पौणंमास्याच्च श्रवणाभावे हस्तयुक्तपञ्चमी विधानम्‌ | ` तदुक्तं स्मृतिससुचये (१) | “उपाकर्म कत्तव्यं Haze दिवाकरे | स्तेन शक्तपञ्चम्यां खावश्यां खवशैन ॥” | खवणोशब्दः ककटीयपौणेमासीपरः। तिधिमातचपरत्रे चेदिव्यनुपपत्तेः। ततश्च ककटपीर्णमास्यां खवणाभावे. हस्त्‌- -योगिन्यां छष्णपञ्चम्यामित्यथैः ओ्रषधिभावः gaara, यहा ओषधीः शस्यं भाषे लौ तासाम्‌ ्रोषधीनासूदिभवनात्‌। “qaze” इत्यविप्रतिपत्रसौरपरिग्रहो दित उत्सर्गस्तेषां पौषे मासि रोहिखष्टकयोरेकत्र, छन्दो गानान्तु सिंह एवोत्सर्गो- पाकश्णी | तदाह मोभिलः। “Wert स्तेनो पाकरणं तेषीमुत्खजन्तीति ।* प्रोष्टपरौं faf प्राप्य इस्तेनोपाकम्म प्रौष्ठपदीमेव aut तिष्यनक्ततयुक्तां प्राप्योसर्गः ar: | TANTRA |

(१) afaagaa saa निगम दति हेमाद्रौ .सदनपारिजाते पाठः|

३७६ कलविवेक्र

यधा स्नोकगोतमः। “sq प्रौष्ठपदे मासि तिष्ययुक्तं संख्िताः | छन्दो गाः सहिताः Fa: vaca fant क्रियाम्‌ अतःप्रथति सर्व्वेषां छन्दसामनुदीरणम्‌ |x हस्तेन यावत्‌ संयुक्तसुपाकरणशवासरम्‌ | तस्मित्रहनि तेनेव विधिना स्रानमाचरेत्‌ nv” तेनैवोत्सर्गोक्त विधिना | अनुदोरणं वेदस्यएपठनम्‌ | हस्तेन यावदित्यवापि” प्रौष्ठपदे मासोत्यनुषज्यते अपेक्तासद्धावात्‌ तेन प्रीपद एव पुष्यनन्तचेणोत्स्गं कत्वा तटनन्तरितदस्तनोपाकर-

* प्रकरणान्तरमाह अधेति। विस्टतविहत्या गरन्यकाहल्यतया कन्तैपक्तासन्तोषात्‌ अतःपरं सङ्खपेण विहठतिविधौयते। ्न्सर्गोपाकम्मणौ केदसमापनारग्मौ। ओआवण- भाद्रादिपद्खा्ग्रहणे शावणभाद्रादिमाखपदानां सौरपरत्वर्पखाधग्रहणे इव्यथः ¦ उपा- AQ आरभ्य | अदईपञ्चमान्‌ as: पच्चमी येषां तान्‌ | समाप्षिकालमाह पुष्ये वित्यादि | वणी सौरश्ावणसम्ब्िनौ fafa: | प्रौषपदौ सौरभाद्रसम्बन्धिनौ fafa: | अध्या यानां वेदसंदहितान्‌्म्‌। अ्रवणनक्तचयुक्तसौरश्रावणसम्बन्धितियौ। ओषधिभावे शस्य- पाकक।ले GHIA जलान्ते जलसमीधे, नदीतीरे इति यावत्‌ sai समानम्‌ सावरां शवेन चैत्यपपाठः; wala चेदिल्येव पाठः ay: अन्यधा नचेदिव्यनुपपत्तेरिति सखयसुक्तमसङ्गतं स्यात्‌ एवं कछषशणपचम्यामिल्यपपाढः शुक्तपच्चम्याभिव्येव साधुः अन्यथा हस्तेन्‌ शुक्तपञ्चम्यासिति प्रमाणवचनविरोघापत्तेः। मदनपारिजातादिवहग्रन्येषु शक्तपञ्चम्याभित्यैव पाटी दश्यते Saat: शस्यम्‌, “ओषध्यः फलपाकान्ताः इति कोषात्‌ तासाम्‌ Maat ह्धिभवनात्‌ gg: astaiq अप्रतिपत्रसौस्परिग्रहः सौरप्ररिग्रहे विरोधाभाव इत्यथैः उत्सगः समापनम्‌ | «Alaa: प्रद्यएसमकगीतमतसद्िता। सहिताः मिलिताः सन्तः | चीत्स्िकौं क्रियां समापनक्रियाम्‌ | उदीरणम्‌ भनुदीरणमिति व्युत्यत्िलभ्याथमाड, AAA वैदस्यापठनम्‌।

SRATTTHATU | २७७

णम्‌ | कदाचिदप्यसिंखान्द्रं भाद्रं पुष्यपून्वों हस्तः प्राप्यते | प्रतिसंवत्सरच्च वेदटाध्ययनाङ्तयोत्सर्गौपाकश्णो विधीयेते) तसात्‌ सौरभाद्रके छन्दो गानासुत्सर्मोपाकश्मणो | तदाद्ागसत्यः (१) | “सिंर रवौ yud gare (2) विधिवहहिः (२) छन्दोगा मिलिताः कुय्यरुत्स गे सव्वेन्दसाम्‌ (४) | शक्तपक्ते (५) इस्ताया(६)सुपाकम्बापराह्धिकम्‌ |” अरचापि HUI vat कत्वा शक्तपक्ते उपाकरविधानात्‌ चान्द्रे विधिः, शक्तपत्तपून्बेत्वाच्ान्द्रस्य | “सिंहे रवाविति च" सुव्यक्तः AIT | | अतएव | ^दशरास्रनुत्कषेतुष्वेपि (©) युगादिषु | उपाकरश्रणि चोत्सर्गे aq कत्तव्य षादितः ॥* x

(१) अगस्यः इत्यव Tie इति हेमाद्रौ मदनपारिजाते He

(२) gale इत्यव मध्याङ इति हेमाद्रौ पाडः

(३) विधिवददिः saa faatefe: इति हेमाद्रौ मदनपारिजाते पाठः,

(४) सव्वंद्छन्दसाभिलयत्र खख छन्दसामिति मदनपारिजाते पाट; |

(५) इत्यत्रतु इति हेमाद्रौ मदनपारिजाते पाठः|

(¢) स्ताया्मिव्यच हस्तेन इति हमाद्री मदनपारिनजाते पाठः |

(७) दश्डराखनत्कर्षश्रतुष्व॑पि इत्यत्र दश्डरामु नीत्व्षश्चतुष्वेपि इति मदन- पारिजाते पाठः|

* सेन यावदिव्यादि। अनुषञ्यते इति तथाच प्रौ्पदे मासि vada संयुक्तम्‌

ROG कालविवेकरे

“तस्माहषादिराशिख्ये aa तत्‌ कत्तव्य वषादितः |” तस्मान्नोत्कषं इति वदतोक्कर्षः कालव्ब्लौ स्यादुपाकर्म्रादि- aaa fifa कालघ्रदिपदं fafaguasitafafa व्यक्त सुक्तम्‌। तिथिघ्रच्ौ aaa परतिधिग्रहणं वाजसनेयि- प्रशतोनां छन्दोगानां तेषामपराह्विधानात्‌ | wa “दश- हरा स्नुत्कष” इति वचने “चतुधंपदं” “माष्याञ्चैव विशेषतः” दूति afaq पठितं व्याख्यातच्च छन्दोगानां भाद्रषदोयो- पाकम््रसमारग्धस्य वेदाध्ययनस्य पौषोसुत्खजन्तोति। पौषे MIAN: AA) उदगयने aa माष्यामुपाकश्य कत्वा

उपाकरणवासरं वेदाध्ययनदिनं यावदिव्यधः। अच यावच्छब्द्स्य सौमावचबलं, ‘femme याव'दितिवत्‌, उपाकरणदिनपृन्वदिनपय्यन्तं वेदस्यापठनमिति प्रतोयते। चान्द्रे भाद्रे सुख्यचान्द्रमाद्रे। Yaga: पुष्यनच्चात्‌ yea इति पञ्चमौतत्‌पुरुषः प्राप्यते इत्यस्य कदाचिदिति प्राक्तनेन सम्बन्धः, तथाच द्ख्यचान्द्रमाससख शुक्षप्रतिपदादि- दर्णन्ततथा क्तणपचे पुष्यनचषे वैदसमापनं Hal GATT हस्तनचे वैदारमस्य fafea- तथा हस्तनचतचरसख परभावितयाच कदाचिच्चान्द्रे पुष्यपून्वभाविलेन दस्तनक्तचप्रासषिः सम्रबति। प्रौषपदपदसख् सौरभाद्रपरतवे क्णपक्तात्‌ परतः गुक्तपत्तख प्रािसम्मवात्‌ ह्ञणपचते पुष्यन्त वेदसमापनं ज्ञत्वा GAIA परभाविनो हस्नच्तचस्य nifA: सम्भवदीति wa) वैदसमापनार्रयोः प्रतिवषंकर्तव्यतां द्यति प्रतिस्तवत्मरचचेत्यादि |; fa? रवौ Gwe सकछन्दसां वेदानाम्‌ - उत्से समापनं कुच्यरिति कछशप्रचते इति शेषः | SUSU सौरज्येठगुक्तदशमौ इस्तनकच्चयुक्तसौरन्ये्ठशक्रदशमी कुजवाराधिकरणदस्तयुक्त- सौरन्यैटशुक्रदशमीषु अ्रनुत्कर्घः, ज्यै्टठपदख चन्द्रापरतया सौराषाद्हत्तिचान््रन्येशुक्त- दशम्यारैग्राद्यता। दश्दरामु इति वचनख व्याद्याविशेषः १४५।१४६।१४७ पृष्ट टोकायां द्रव्य: | `

SAUTUTH AAT | २७९.

आरण्य काध्ययनं भाद्रपदीयपुष्यानक्तचं यावत्‌ | अतस्तस्योत्सगं क्त्वा तदनन्तरितदस्ते पौषमासपरित्यक्ताध्ययनारम्भ इति | डेमन्तिकोत्सर्गोपाकश्मणी विहिते तयो मीष्यामिति। तयोरनुत्क्ं इति «i data: उत्क षवचनन्तु कंकटसिंहस्यसूविहितयो- रिति। तदसङ्गतम्‌ “aq कत्तव्य हषादित” इति पाठस्य बहसम्मतल्लात्‌ | भवतु “ararga’fa ur) तथापि माष्यामुत्सगेस्य विहितललात्‌ कथं तस्यां विहितयो सुत्सर्गोपाकश्- शोरुनुतकर्षाथंत्वेन व्याख्यायते ? किद्चोपाकग् माष्यां fats- तम्‌ किन्तुदगयने ad इत्ये तावन्मात्रं गोभिलेनोक्तम्‌--“यथो- दगयने dara साविचमडः काङ्ति” | साविनं इस्तः | तेन “ara wa तु माघो स्यात्‌” दति येन afd तेनेदं तत्समानां

% fafazuagitafafa | तथाच एकस्मिन्‌ सौरमाक यदैव एकायास्िधेर्वारदय- uifaaed भवति, नतु खर्डदयप्राप्तौ weet तिधिडईेधमपेच्यते। अपराह्ह- विघानादि-शुक्गपतचे हस्ायामुपाकम्मापराह्िकमिति गाङ्गयवचनात्‌ | तथाच छन्दी- गा मिलिताः कुब्युरिव्युपक्रम्य ्रापराह्लिकमित्यनेन विशिष्यापराह्नविधानेन उत्‌करष॑; | कालद्धपाविति सामान्यवचनख सुतरां छन्दोगेतरविषयत्वमिति भावः| (माव्यासचैव विश्षतः इति कल्यितपाठखानुगुणं व्याख्यानं दर्भयति, कन्दीगानामिल्यादि। ‘diy प्राप्यः इति, इति वचनेन saat समापनमिव्यख प्राक्तनवेदाप्ययनख् इत्यनेन सम्बन्धः | ठत्ते आरब्धे | उपकयोल्लवा we | आरण्यकाध्ययनं आर ण्यकभागखाध्ययनम्‌ | तदनन्तरितष्टक्ते पुष्यानन्तरितदस्तनच्तवे | पौषमासपरिव्यक्ताध्ययनारम्म इति | पौष- ala परित्यक्तः अध्यथनारम्भी FAs | सदश्च aay हेमन्तिकङ्धतुरिति yer मा्ग- पौषो ईैमन्तिकसंक्ञा। उत्‌सङ्गोपाकम्मणौ वेदसमापनवेदारम्भी। अनुत्कषं इति

माष्याचैव विशेषत" इल्युपादानात्‌ |

२८० कालविवेङ

पठितं हेयमेव तच्रोत्सर्ग वेदाध्ययनस्य aim: | उपाकरण- मुपसमोपजलाग्नयोः सशाखिनां वैदटाध्ययनस्यासमन्तात्कारेण करणं खोकरणमारम्भ इति। यदा सौरभाद्रपदे पुष्यपूर्व्वो हस्तः लभ्यते तदा कथं कत्तेव्यमित्यपेक्ञायामाद Hanae | “afa neue हस्तस्तिष्य पूर्व्वो भवेन्न चेत्‌ | तदा प्रौष्ठपदे quan विधिवदिजाः 11” खावण इति तु पठितं योग्लौकेन पठितं तद्दहष्वदशंनात्न भव- तीति दीक्ितेनोक्तम्‌। sare प्रथमभावित्वात्‌ तत्रालानु- ग्रहो युक्तौ नतु जघन्यस्योपाकन््णः। तस्मात्‌ सौरे प्रौष्ठपदे उत्सगं समाप्य कन्यायासुपाकरणं AAA | तच्चैवम्‌ | “गौतमादीदरषीन्‌ सप RAT दभमयान्‌ पुनः | पूजयित्वा यथाशक्ति पूजयेदचमुचरेत्‌ ॥” (१) एत रजोयुक्तायामपि agi कत्तव्यभेव | तदाह छन्दोगपरि शिष्टे कात्यायनः | “उपाकम्मणि चोत्सर्गे प्रेतस्नाने तथेव च| चन्द्रस्य्यग्रङे चैव रजोदीषो विद्यते ॥* वेदाम्कन्दां सि सव्वाणि amar दिवौकसः। जलाधिंनो fe पितरो मरीच्ाद्यास्तथषयः॥

(१९) गीतमादौनृषीन्‌ सप्त war दभेसयान्‌ पुरः पूजयित्वा यथाशक्ति तपेदंशमुदधरेत्‌ इति आ्रादेश्पुलके पाठः|

उत्स्गोपाकम्यणो | २८१

“उपा कस््णि diet स्नानां ब्रह्मवादिनः पिपासवस्तु गछन्ति deel हयशरोरिणः समागम JAG तत्रान्ये बहवो मलाः | नुनं स्वे त्यं यान्ति किमुतेकं नदीरजः ॥» सएव काल्यायनो नदोनां रजोयोगमादह “qaga (१) खावणादि wat नद्यो स्जखला; तासु खानं कुर्वीत वञ्जयित्वा Aza: |” % पक्तदयात्को मासः, खावण आदिभूतः, पूर््वभ्रूतो यस्ये

(१) यव्यदयमिति रघुनन्द्नादिसम्मतपाडः।

चः

उत्कष चनन्तु इत्यादि | दूषयति तदसङ्गतमिलयादि। बहसम्मतल्वादिति एतेन "तत्कत्तर्य

ननु SHU: Bead खयादिव्यादुत्वषबोधकवचनख का गतिरित्यत ae

हषादित' इति पाठस्यैव समूललवं सूचितम्‌ तनु (तत्कतव्यं हषादित' इतिवत्‌, 'माष्याच्चैव विशेषत' इति पाठखापि नानाग्रन्यष्टतत्वेन वबहस॒स्मतत्वमसि दति विभाव्या भवतु वैव्यादि। प्रथमभावितलात्‌ प्रथमीक्तत्वात्‌ | तत्कालानुग्रहः उत्सगंकालस्ीकारः। sage पश्चाहाविनः। उपसंहरति तस्मादिति sai समाप्य पाठसमापनं कछला कन्यायां aust उपाकरणं पुनवंदारम्भम्‌। गीतमादौन्‌ इति गीतमादौन्‌ सप्त ऋषीन्‌ SHAT HAT कुश्पवेण fealty) सप्तयो यथा,.-मदनपारिजाते गोत- मादौनिति खखशखीक्तरभिप्रदशनाधम्‌ कचखम्वेदं पूजयेत्‌ तथा vata पठेत्‌ एतेन गोतमगोभिलाश्रलायनशीनकपारस्रापस्तस्ववौधायनाः GAIA: प्रसिद्धाः। वंशसुद्रेदिति पिद्वशं मातामदवेशच्च | एतचेति वैदसमापनादुत्तरस्लानादिकम्‌ | यियासून्‌ इति पाठे तु way वियासून्‌ जिगनिषून्‌, ब्रह्मवादिनः वैदपाठिनो जनानिति शेषः] अनुगच्छ- न्तौल्यख तथरषेय saa सम्ब: | मला; पापानि। प्रत्तदयं gaa इति यव्यदयं श्रवणादि इति ग्रथान्तरे पठितम्‌ gait मासः aaa: संवत्सर इति शतपथश्ुति;ः | 20

2 ER ara विवेक

त्यथः अच भाद्र इति वक्तव्ये aq arauiciafaud aq ावणस्यापि ग्रहणां, रावशस्यादिमादाय पक्तषदयम्‌ ; aay एव इत्यस्यार्थो भविति वाचम्‌ ; पच्चदयपदादिपदयोः रनर्धक्यापत्तः। यावणपदादेव तत्‌सिदः। vara रजो- युक्तायां प्रतिप्रसवानु पपत्तेः | हि रावणे agai वाजसनेयि नाच्च उत्सर्गोऽस्ति, तेषां “पौषस्य रो्िखामष्टकायामथापि वेति” विधानात्‌ छन्दोगानां ure एवेति कथं प्रतिप्रसवः 2 तस्मात्‌ Ala भाद्रे नदीनां THAT: | तथा “feared सरितः Gat भवन्तोह रजस लाः | अप्रशस्तन्ततः स्नानं वषादौ नववारिणि 1” दद्न््राकंण्ेयनान््रा धवलेन लिखितं, नान्यत्रास्ति, एतदेव केन- चिन्निवदम्‌ | ^नभोनभस्ययोमध्ये सर्व्वा नद्यो रजख लाः | तासु aaa Hala देवषिपिटतपंणम्‌ ॥” ` इदं यद्यपि सुनिवचनं तथापि समूलं, निमूलं पुनरेतत्‌ प्रसि- वचनविरोधात्‌#

# भाद्र इति वक्तव्य इति | ्ावणः श्रादिः आदिभूती ae इति बहुव्रीहिणा भाद्र एव गह्यते | बहत्रौडेजंघन्यत्वात्‌ तत्यरुष एव वक्तव्य sana faiyafa नचैव्यादि श्रावण एव यावणपथ्यन्त एव, एवकारेण भाद्रव्यवच्छेद्‌ः। प्रतिप्रसवानुप्रपत्तिं दशयति,

afe wat इत्यादि agay ङष्वेदिनां, वाजसनेयिनाञ्च यजुवेदिनाच्च | भाद्र एव एवकारण श्रावणव्यवच्छेदः | कथं प्रतिप्रसव इति। तथाच-

SRAITH AA | २८३

यधा | “सङ्गता या भवैद्गत्वा ससुद्रेण नटेन AT | सानटोसा सलिला(१) या योजनशतङ्गता 0” कात्यायनेन नदीनां रजखललत्रविधौ समुद्रगाणां पथदस्तत्वात्‌ तासां रजोयोमविधायकं कल्पितमेव भवति। faaasfa कुचचिक्िखितम्‌। किञ्च लक्णमेतदतिव्यापकं लोदहित्यादि- नदेष्वपि दशेनात्‌ | azarae सतीति चेत्‌ विशेषणस्यानु- पात्तत्वात्‌ यथोक्षस्य चाल्णत्वात्‌ नदत्वाभावे सतीति विशेषणेऽपि नदलक्तणएस्याभावात्‌ नटदोलच्णमपि स्यात्‌+ |

(१) मलिना इति क्चिदादश्‌' पाटः | “मासि प्रौष्ठपदे इस्त ्िष्यपूव्वं waa चेत्‌ | तदा प्रौहपदे कर््युरुव्सग विधिवदहिजाः। इति छन्दोगपरिशििवचनात्‌ भाद्र उत्सगविधानेन aerate सौरभाद्र एव प्राप्ता, उपाकमग्धणि चीत्सगें इत्यादिना. aaa रजोयोगे प्रतिप्रसवसखम्भवात्‌ | waza खावणादि इति, तदौयवचनस्थखावणादि इत्यत्र aay आदि; आदिभूतः यख इति बह््रौह्िणा भाद्रग्रहणमेव युक्तं, नतु ग्रावणस्यादिपच्डयमिति तत्परुषाग्यणमिति ara: | प्रति- प्रसववचनविरीधादिति। वच्जयिला समुद्रगा इति सब्वेपदवेयर्वांपर्तिरेव अमूलला- शङ्एवौजमिति ara: | % ससुद्रगानां wiedatfefa 1 art ससुद्रगाणां रजीयोगविधायकं रजीयोग- वि्वायकं वचनं कल्पितमेवेति। श्नन्यथा सामान्यशास्तरप्राप्त्रभावात्‌ पच्युदासासङ्गतिरितिं wa) ‘Gad श्रावणादि सर्वा नदी wea: |) तासु खानं नकुव्वौत वज्नयिला समुद्रगाः; इति वचनेनेति | लक्षणमेतत्‌ नदौ लक्तणमेतत्‌ | दशनात्‌ नदौलकत्तणदर्थनात्‌ |

ध्या योजनशतङ्गता' इति दितौयनदौीलकचणदशनादियथः नदलाभावे सतीति, तथाच

२८४ कालविवेकरं

नदलक्षणाभावेऽपि नदावगममुपगम्य एव समानप्रमाणावम- तत्वान्रदोनां ग्रहणे सम्भवति, कथं जघन्धावगमनदीपरिग्हः। लक्तणापेक्ता। नदीषु गङ्गा गण्डको गोमती गोदावरो कावेरो कौशिको सरयू सरस्नतो टठतोया वितस्ता विपाशा यमुना AUS नन्दा नन्डावरो चन्द्रभागा रेवा देविका वाहदा प्रश्तोनां नदोनां शास्वतोऽवगमलात्‌ | कथमेताखभिन्ररूपास्वेको azine इति वाचम्‌ एकानेकशक्तिसाधारणनदीणशब्दाथं- तयाऽवगतासु रजोविधौः लक्षणापेत्ताभावात्‌। यद्येकं निमित्तः भेतास्स्ति, तदाल्पोयसो कल्पना भविष्यति नास्ति चेत्‌ तदा नद शब्द्‌ वन्मन्त्रशब्दवद्ा भविष्यति उन्नरावदा चोत्तर काण्डपटितत्वमेकमुत्तराथनिमित्तमिति वाचयं सापेक्ततापत्तेः | निरदैत्ततया कार्डाधोतोत्तसाग्रहणस्य दर्भिंतलात्‌ | योन्यः वधिकोत्तराग्रहण्स्य सापेत्तत्वादुत्तराधिकररराद्ान्तव्याकोपः

azfaad सति योजनशतङ्गताया रापः सानदौति, नदौलत्तणमिति aa, विशेषण स्यानुपात्तत्ात्‌ नदभिन्रत्तविश्षणस्य विधायकवचने अदशनादित्यथैः। यधौक्तस्य नद- fauna सति यौजनश्तङ्गतसलिलद्पस्य अ्रलक्तणलात्‌ नदौ लच्णत्वासम्भवात्‌ | नद्‌ लक्तण- सखभावात्‌ eae नदलकच्णादथनात्‌। नदौलचण्मपिन खादिति। तथाच- सङ्गताया भवेद्गला BASU नदेन वाः |

सा नदौ या यौजनशतङ्गताः इति वचने शतयोजनान्दूनानामपां नदसङ्गतलेनैव नदौलचणसख वक्तव्यत्वेन नदलच्तणाभावे तत्परिचयाभावेन तत्सङ्गमापरिज्ञानात्‌ नदौ- लच्णसपि gay दरति भावः। यद्यपि ससुदेण ada ar’ इति वाकारात्‌ ससुद्रसद्गततवेन नदौलच्णं भवितुमहति, तथापि “वच्जयिता समुद्रगाः इति काल्यायनेन रजीयीगविधौ पथ्युदलत्वात्‌ रजोयोगौ पयो गिनदीलचणंः समुद्रसङ्गतत्वेन सम्भवति |

उत्सर्गोपाकम्मणो | २८५

स्थात्‌ | किञ्चोत्तरासम्बरहसम्बन्धादेवोत्तरकार्डलमान्त कार्डवत्‌,. प्रायणोयशब्दहत्तिवदा शस््लीयनदी शब्द्प्रयोगविषयत्वसुपाधि- रस्तु | यस्मादिदमदूषणम्‌। यच्च छन्दोगपरिशिष्टं, कात्यायनः | “धनुः सहस्राखट्टौ afaatai faa | ता नदोशब्दवदहा Tata परिकीर्तिताः 1”

तद्गतच्तलक्णम्‌ यासां सरितामित्यथः। aftaneq गर्त प्रस्धवणनदोसाधारणः, सरण्यो गाविशेषात्‌ ननु “न ता नरी- शब्द बहा” इति वदता तदन्यधाभ्रूता नदो शब्दार्था दति ज्ञापि- तम्‌ AAT प्रस्वणाभावप्रसक्तःः। गत्तप्रसखवणयोः पर्यायत्वं, खानं समाचरेत्रित्यं गत्तंप्रख वशेषु चेति, इत्यन्यतरपद्‌-

# लक्तणापे्ता, नदौषु नहि qatar, नदौषिव्यथः। ay que मङ्धेल्यादि, शस््रतीऽवगमलादिति। तथाच “सव्वं नदयो रजसखलाः इत्यभिधाय, ast. यित्वा समुद्रगा" इत्यनेन ससुद्रगाणां गङ्गादिबाहदान्तप्र्तौनां waa एव नदौलेनावगम्य- मानलात्‌ Mada नास्तीति भावः| एतासु. गङ्गादिषु भिन्ररूपामु गङ्ात्वादिना fa भित्ररूपासु इत्यधेः एकौ. नदौ शब्दः एकनदौ श्ब्द्वाच्तम्‌ एकानेकशक्तिसाधारणे- त्यादि नदौश्ब्दवाच्यतया बीचितासु say: लच्तणापेत्ता नासीति | तथाच सव्वानु- यतनदौ लच्‌ णाभावेऽपि लोकप्रसिद्धामु नदीषु रजीयोगविघौ गङ्गादौनां qgacaarq समुद्रगगङ्गादिभित्रासु नदौलेन लोकप्रसिद्धासु श्रावणादिमासदयै रजीयोगात्‌ aa कत्तव्यम्‌ | यदेक. निमित्तं ससुद्रगतेन निसित्तता इत्यथे; सरणयौगा विशेषात्‌ गतौ दति धात्वनुसारात्‌। तदन्यथाभूता धनुःसदखा्टाधिका नदौश्ब्दायां नदौशब्दवाच्या। प्रखवणाभावप्रसक्तरिति। तथाच तखा नदौसंज्नातवे प्रखवणलच्तणं खादिति भावः|

२८६ कानन विवेक

प्रयोगाभावप्रसक्तः। नच गत्तप्रस्रवणभित्येकं नामेति वाचम्‌ “Tai” इत्यप्रयोगापत्तः | तथा | “सव्वं प्रसवणः Fat: सव्वं पुण्याः शिलोच्याः 1” तथा सखरायान्रदोप्रखवणदेवखातसरोवरेषूडुतात्‌ भ्ूमिष्ठमुदका पणं सर स्तस्मात्राटेयम्‌ तस्माद्गाङ्गमित्यादिषु प्रखवणमाच- प्रयोगात्‌ | गत्तादन्यदटेव प्रस्रवणमित्यवगम्यते | तेन किं रूपम्‌ ? तदिव्यपे्तायां नदीनां शास्प्रसिदत्वात्‌ गत्तलच्णस्यापि क्तत्वादुभयव्यतिरिक् प्रसखरवणमिति fata अतएव काल्याय- नेन प्रस्रवणलच्णं क्तम्‌ | गत्तलकणेनेव तदितरलचणस्यापि सिदेरित्यभिप्रायः। “a at नदोशब्द वदा” इत्ययेवादमा चरमेव | तस्माच्मयुरहदमयूरप्रखतयः प्रस्रवणा नद्य इति नास्ति रजः- सम्भावना | नदोनामपि समुद्रगाणं मासदयरजोयोगविधौ पथ्युदस्तानान्न तावत्कालं रजायोगः। ताश्च TET दक्िणसमुद्र- गामिनी, कलासप्रागुटकासाच्छोदसरोनिगता। अच्छोदा नदी ूर्व्वसागरगामिणो, तस्यैव पूरव्वखितमन्दसरानिगतास्तिसरो मन्दाकिन्यलकनन्दानन्दाख्या;ः पूव्वेसागरगाः। कौलासप्चिमः स्ितशिलोदसरोविनिगंता, भैलोदा नदी पञ्चिमसागरगामिरे- AAAI: समुद्रगास्तासां पयुदासः। ननु तासु किं नास्त्येव रजोयोग इत्यत्राह स्मृतिसमुखये | “Tel MAHER Sal ATS यावद्रजसखला। चतुर्थेऽहनि संप्राप्ते get भवति जाह्वो ॥*

SAMITH AT | २.८9

Say भगवतो गङ्गोचते, नतु देवीनास्नी काचिदस्ति नदी। ्टेविकौवः °टवो"पदोपात्तकावणंलोपकल्पनापन्तेरप्रसिद- तरात्‌ जाङ्कवोपदस्य जाद्कवोवत्‌ ‘get भवतीति व्याख्यानं वत्‌पटाध्याहारापत्तः |

` यच्च

“तपनस्य सुता TET गोमतो afcect | रजसा प्रटूष्यन्ति ये चान्ये नदसन्नकाः॥

दूति स्मृतिसमुचयस्य वचनं, तहंमासिकरजोयोगनिरेधार्थंम्‌ | तपनः सूयः, तस्य दुहिता यसुना। गोमती ससुद्रगा, तेन तत्‌पय्युदासाथमिदं(१) वचनम्‌ | VARMA गङ्गापर्ययदासे fag गद्गगग्रहणं यसुनादोनां गङ्ासमत्वेन चिराचरजोयो गव्यास्य- aq) नदग्रहणन्तु नदीतेनैव रजसोऽप्रसत्तौ शोणनदीत्यादि- लोकप्रयोगसरलश्रमनिरासाथम्‌। यदा नदसंज्नकाः पलिङ्गका ये मयुरनिपुर्डदेवमणर्डलप्रशतयस्तेषां पयुगदासार्थम्‌ अनुवाद एव वा, ननु रजसा प्रदृष्यन्तोःत्यनुपपन्रम्‌ | a fe रजोयोगः Street नदानामस्लीणं सम्मवति किन्लदृष्टाथंकस्मसखनर्र-

(१) गौतमौ ससुद्रगा, तेन पय्युदासाथैमिदम्‌ इति क्वचिदादशं पठ; |

# अन्यतरपदप्रयोगाभावप्रसक्तः इति। एकपव्ययते एकाथकतया पौनरुक्ता- पत्तेरिति भावः| उभयव्यतिरिक्तं नदौगत्तव्यतिरिक्तं जलाघारलं प्रखवणं प्रखवण- लक्तणम्‌ | यत एव नदौगत्तव्यतिरिक्तजलाधारल्वं प्रसलवणलचणम्‌ अतणएवेल्यथैः। इतर लचणस्यापि सिद्धेरित्यभिप्राय इति, तथाच नता नदौश्ब्द्वदहा sada तदधिकनल्‌ा- धारलं नदौलच्तणं त्युनजलाधारलवं प्रक्षवणलचणम्‌ मयुरददमयुरप्रशतयः मयरभटर-

R&S alafaan

त्वम्‌ यथा--तासु स्नानं a कुर्व्वीत टेवर्पिपिढतर्पणम्‌' | 'ताखितिः तदन्तगतेन सखरातव्यम्‌|। तत एवोदकाच््नलीं VHA तपणं काशम्‌ “उद्ुतेन जलेन तु, तत्कालेऽपि सखानतपणादिकं क्रियमाणंनदोपाय। wat यदि रजोयोगो- saga तदा कथं दूषयति ? उच्यते vaca तहिं नायमथः | किन्तु मासदयं यावद्‌ रजोयोगदोषो ज्ञाप्यते। असौ तामा- ATG: | एवम्‌ | “प्रतिखौतो रजोयोगो रथ्याजलविसपणम्‌ गङ्गगायान्न प्रदूव्यन्ति सा हि wagat स्मृतिरिति स्म॒तेरपि awd कायम्‌ | गङ्गावचान्यासामपि ससुद्रगाणान्वि- राचरजोयोगो गङ्गावदेदितव्यः | यधा पद्यपुराणे | “सव्व; GUT: सरखलत्यः सव्व AFT: समुद्रगाः |”

वच्सयुरमभद्रप्रतय इव्यथः इत्याहुरिति अ्रयिमैणाख aaa: | हैमासिकरजोयीगनि- Huy पचदयं wants सत्वा नद्यो रजस्वला इति वचनीक्त्रावणादिमासदयरजीयोग- निषैधायेमिव्यधैः। तु आदौ कर्कटके दैवी are यावदिलक्तच्हग्जोयोगनिधेधायं पकत्तदयमिति वचनोत्तराद्वं वञ्जयित्वा ससुद्रगा इत्यनेन ससुद्रगावेन गङ्गादीनां रजोयीग- विधौ प्युदासदशनात्‌ तदेकवाक्यतया तपनख सुता गङ्गा इत्यादिवचनस्ययमुना दौना- मपि ग्रावणादिसासदयरजीोय्ीगनिषैधस्य युक्तत्वात्‌ अन्था “a चान्ये नदसंज्ञका” इत्यनथ कत्वापत्तेः नदीलेनेव इत्यपपाठः नदतवेनैव FHA साधुः अन्यधा रजसोऽप्रसक्तौ

इव्युपपत्तः। ela रजीयीगः अस्लौणां नदानां नहि सम्भवति इत्ययः |

BAM ATHY | RoE

स्वी; AqENT नद्यो गङ्गावदहेदितव्याः। ककटस्यादौ a तासां रजोयोमः परतः शदिरित्यथेः। arg कौलासगप्राग्दक्तिखस्य- लौदहित्यसरोविनिगेतदक्िणसमसुद्रगामिरखौ लौदहित्यनदप्रवेशिन्यः चिसख्रोतःसन््याप्रश्तयः wea शोणादिनदप्रवेशिन्यो वा ्स्वावगतनदोभावाः। या हिमवत्पादप्रभवा गङ्ाप्रवेशिन्यो गण्डको कौशिकोढतोयाप्रथ्तयः। याच कैलासदल्षिसानस- सरोविनिगता हिमवत्पादं भित्वा गङ्गगप्रवेशिनी सरयुर्नदी तासां मासहयभमैव रजोयोगस्तासामपय्युदस्तत्ात्‌। WAT नदीभावैन कीत्तिंतल्रात्‌ | किन्तु रजसखलात्वविधी लक्तणान- पेच शासरावगतनदोनामेव निरपेच्चतया नदीपदाच्छीघ्रमवगमात्‌ नदी गत्तप्रसख्रवणानाच्च सखोतःखिन्यविशेषात्‌। तत्तक्त्तणानु- प्रवेशे नटील्लावधारणस्य सापैचत्वात्‌ सापेत्तनिरपेत्योनिंर- पत्तं बलीयस्तथान्यां तदुत्तरयोमंङ्गावधिकमसुत्तरात्वं, विं qua: काण्डपातिनाम्‌ अतरएवोत्तरापदार्थतयावगतानासुन्तराणं ग्रहणमिति नयायसिदल्नादचाप्यन्यानपेत्तनदोभावानाभेव ग्रहणम्‌। तथाभूतानामेव गङ्गायसुनागोमतीप्रख्तीनां पय्यं दासदभनात्‌, शास्वकीर्तितानामेव नदीनां पय्युदस्तेतराणं मासहयं यावत्‌ रजोयोगो पुनरगस्त्योदयं यादत्‌ aad, खवणादोति दितीयातोऽत्यन्तसंयोगावगमात्‌, अविप्रतिपन्नरकाल्यायनवचन- विरोधाचच। यत्‌ कचित्‌ पठितम्‌- “qraalefa भगवान्दक्तिणाशाविभ्रूषणः | alae araet नद्यो asfaar तु जाह्वो"मिति 37

२८० कालविवेके

तदनादटेयम्‌। किञ्च अगस्योदयस्य देणभेदट्‌ेनानियतकानल- त्वात्‌ तथाहि राट्दिषु aafearafne are तस्योदयः। उज्जयिन्याञ्च दिनचतुष्टयावशिष्ट इत्यनन्तरमेव वाच्यम्‌ तेन हिमवत्पादप्रभवाणां सरयुगर्डको कौशिकी टतीयादीनामससुद्र- गाणां मूलदेशे चिरेण शदिरप्रदेशे तीरभुक्तिवरेन्द्रीप्रतिष्व- चिरेणेव स्यात्‌ किञ्च सप्दिनावशिष्टोदयदेशस्य यः पूर्व्वो ऽवधिनासावेवानुदयदेशस्यापि परोऽवधिरिति। श्रह्गलिवि- तस्तिमाेणेव gergst स्याताम्‌ किञ्च रजस्वलाया रजः. प्रवाहो वाचः, कथं रेतोवदात्वसुच्यते रेतोरजसोभिंत्रलात्‌ रजोवदह्ात्वमप्युत्पादकत्वापत्तः। रेतोरजसलातम- ट्टाथकन्मानरहतया गौणम्‌ किञच्चागसत्योदयः परोऽवधिरने- नोक्तो ga इति atari पक्तदयं खावणादील्येतद- धीनल्वात्‌ प्ूव्वावध्यवगमस्य तदटन्यथाकरणे प्रभवति fag वञ्जयित्वा समुद्रगाः इति वक्तव्ये जाह्ृवीपदस्य तु ब्द स्या- नथेकस्य प्रयोगो वचनकल्यकस्याघन््रगलग्रहं ज्ञापयति | तस्मात्‌ सव्वैप्रकारकमिदं वचनमनुसन्धीयमानमसङ्गताथैम्‌ | अतएव wintacifaanufafua लिखितः तेनापि म्रूल- शून्यः | “या वन्रोदेती त्यसन्मृलमिति योग्लो केनोक्तम्‌ | तस्मात्‌ खावणादिभाद्रसमाप्तवन्तमेव नदोनां रजोयोग दति सिम्‌ |

[मिस

प्रघागस्त्योटयास्तमयकालः)

यथा खण्डखाद्यम्‌ ^राशिचतुष्कण यदा स्रात्यंशयुतेन भवति तुल्योऽकः | उद योऽगस्त्यस्य पुनक्रादाच्छोधितेऽस्तसमयः॥” तथा वराह; | “संख्याविधानात्‌ प्रतिदेशमस्य

विज्ञाय सन्दशनमादिदटेश |

तथोज्जविन्यामगतस्य कन्या-

ATT; ACTS, स्फुटभास्करस्य ॥” सन्दशनमुदयम्‌ | एतहचनदयावलोचनेन ज्योतिविंद्धिरयमथैः स्थिरीक्षतो विष्णुरहस्ये दशितः |

“Sala भास्करे कन्यां सत्निभागैस्िभिदिनैः। ad दद्युरगसत्याय ये वसन्ति महोदये महोदय उज्जयिनी तस्यां fafufea: सचिभागैः ठतीयो भागी दिनत्रयस्य दिनमेकं aaqafed: | कन्यामगते aa सिंहस्य षड विंशतिदिनेषु गतेष्वगसत्योदयः, तदनन्तरमर्घौ देयः।. रादृदिषु तु सिंहस्य चयोविंशतिदिनेषु गतेपूदयो भवति। तददिषयं भविषोत्तरवचनम्‌ | ^कन्यायाम गते सूर्ये पूज्यो वै aaa fea | कन्यायां समनुप्राप्ते Wasa: सन्निवत्तते ॥"

२८२ कान विवेक

कन्यागतैऽर्घो निवत्ते, इत्यनेनावणगिष्टानि सप्तदिनान्यघस्य काल इति विवक्तितम्‌ | तथा मत्छपुराणम्‌ | “अआसप्तरात्रादुदयोऽघमस्य HUA सकलं नरेण |” सप्तराादवशि्टादस्योदयास्ततः संप्रति संक्रान्ति याक्दघेकालः। तेन संक्रान्तिपूव्वदिनेऽवदानम्‌ | यथा! “यस्तु भाद्रपदस्यान्ते vefa कलसो द्वि FARTS स्वान्‌ कामान्‌ लमैत सः |” अस्तमयमपि देशभेरेन भित्रकालमेव, "चक्रादाच्छाधिकैऽस्तमयः दति वचनात्‌ तेनोज्जयिन्यां हषादिव्यस्यांणएक चतुष्टये सघ- दशणकलाधिकेऽस्तमयः, wefey हषस्य सप्तमांशके दाविंगति- कलाधिके गत इति। ^ईषत्‌प्रभिन्नेऽरुणरश्रिमिजालं- निश्यन्धकारे दिशि दक्षिणस्याम्‌ | सांवत्सरावेदितदिग्विभागी भ्रुपोऽघसुव्यां प्रयतः प्रयच्छेत्‌ ॥?? “कालोत्तरे; सुरभिभिः कुसुमैः wae TAA AAW: HARTA | Gar हषेण परमान्नयुतैश्च wa: eaad; सुरभिधूपविकलेपनै् 0”

अरगस्योदयास्तमयकालः | २९३

“azcufaftead खदधानो ददानः प्रतिगतगददोषो निज्जिंतारातिपन्ः। भवति यदि दद्यात्‌ सप्तवर्षाणि सम्यग्‌- जलनिधिरसनायाः सखामितां याति भूमेः wv”

“fail यथालाभमुपाक्तताघः प्राप्रोति वेदान्‌, प्रमदा TATA | वैश्यश्च गां, भूरिधनच्च शूद्रो, रोगन्षयन्धफलच्च Way |”

इत्यगस्याघदानकालः #

# अ्धागस्योदयासमयकालः कथ्यते इति शषः उज्जयिन्यां तन्रामकदेशे कन्छा- मगतख स्फटभाखरसख अराख्येः पञ्चमैभागेः सन्दशनसुदयमिव्यनुषङ्गेणान्वयः सविभाङैः विभागैकभागसद्धितैः चिभिर्दिनैश्रतुभि्दिनैरिव्यथः। सप्तमे दिने सप्तमदिनपव्येत- मिवयेः |

रघनन्दनप्त “प्रात भास्करे कन्यां शेषभूतेच्िभिदिनैः |

qa दद्युरगस्याय गौडदरेशएनिवासिनः” ofa विशेषसुक्तवान्‌ | तेन dafagafeasacafafa | “कन्यायां समनुप्रा्त सूरवैऽ्घ्यः afaana’ दति प्रागुक्तवचनादिति शेषः। सर्व्वान्‌ कामान्‌ लमेत इत्यन्वयः वषादिव्यख dessa दषस दषादिलयख अरूणरश्सिजालैः अरुण- किरणैः faa? ईंषतप्रभित्रे सतीव्यथे; सांवत्सरावैदितदिग्विभागे onfafats: कथितदिशि saa: fast ययालाभमिति अर दिजः ब्राह्मणः चचियश्र, वेश्यख परथ- गुपादानात्‌ घम्मेफलमिति।

अथ शक्रोलयानम्‌ |

चान्द्र भाद्रपदे सुरपतिरूलयापनोय इति सिद, fafaaraa- विगेषः सम्प्रति fara: प्रवासेवा। aa—

“वेष्णवादिगते चान्द्रे शक्रमुलयापयेदिवाः | भरग्यामन्तपादे निशि सुप्ते विसज्जं येत्‌ निशायामन्तपाद्‌ भरण्यां समसप्ते।

WH प्रवासयेदेवं यथा राजा पश्यति |” वेष्णवं यवण | अथ वराहः |

“गुडपूपपायसादौ fantasy दक्षिणाभिः |

खवणेन दादश्यासुल्ाम्योऽन्यत्र वा Baw अन्यत्र तिष्यन्तरेऽपि wana सति शक्रसुलयापयेदित्यथः। aaa खवणादिति पाठः। व्याख्यातच्चोपलेन खवणादन्यत्र नक्त त्रान्तरे दादश्यासुलयापयेदिति

तथाच वराहः | ^ दादश्यान्तु सिते ua मासि प्रौष्ठपदे तथा श्क्रसुलखयापयेद्राजा विश्वश्रवणवासरे |)”

वि्वसुत्तराषाट्ा, वासरो धनिष्ठा, तदपि तिष्यन्तरे दिवा खवणा- दयपादस्थाप्राप्ौ हारण्यां नक्चान्तरेऽपीति तस्याथेः। शखवणा- न्तरस्य बहुसम्मतल्वात्‌। ववैष्णवादिगते चान्द्रः इत्यादिभिश्च दादश्यनपेक्स्य विधानात्‌ तिष्यनपै्तभरण्यन्तसाहचय्यांच |

THIATAA 1

तथापरं वचनम्‌ | “सिंहे गते दिनकरे सितचारुपत्ते दर्व्या यपादमुपगच्छति वै WATE | उत्तिष्ठति चिदिवमन्दिरन्दवन्यो याम्यान्ततो fafa निषीदति वच्रपाणिः |” सिंहे गते सति यः waa आरब्ध इत्यधेः ay fae ua ar समाप्यतां, सिंह कन्ययोवां उभयविधौ इति धोयते। कर्वट- सिंहसमापनोयस्ु तथा सिंहम गतेऽपि canine fas- त्वात्‌ सिंहगतेऽसौ परः | यडा सिंहगते सति प्रारब्धचान्द्र- मासस्य BRIA इत्यथः | अत्रापि तिष्यनपेक्तस्यो पादानम्‌ | तथा “संहे कान्येऽथ ual चेत्‌ स्यातां हर्य्याद्यसंयुतौ | संहे परे शक्रमहः कन्यायाज्छिन्द्रदुर्मयोः॥*

अत्र हादटश्यनपेकलवं (१) व्यक्तोक्तम्‌ | एकस्मिन्मासि fe? कन्यायां हय्याद्यदयप्राप्तौ विशेषपरत्वादस्य, adafaara वारदयं दादशोयुक्तखवणादयप्रा्तिः सम्भाविनो नक्तचस्य सप्तविंशतिदिनै- स्तिथेश्च faufs: पुनरपरावत्तः, तस्माहादश्यनपेत्तयवणादय- पादस्य दिवाप्रा्धिमाचेण शक्रोलयापनं काय्यम्‌। दिवातु तद- प्राप्तौ विश्वखवणवासराणामन्यतमेन तत्ताम्‌ | तत्रापि खव- शस्य मुख्यत्वं, awa बहभिरुपदशितल्ात्‌ | शहरिदयं भाद्रपद यदि स्यात्‌, तथा ‘afe सिंहे हरिदयम्‌' |

(१) seated क्रचिदाद पाठ; |

२९६ कानलविवेकरे

तथा भविष्योत्तरे व्यासः | “श्रवणात्‌ भरणं यावत्‌ gat छता विधानतः। राचौ विसज्जयेदवं मन्देणानेन पाण्डव वच्रहस्त सुरारिघ्र बह्ने पुरन्दर | तेमां सव्व॑लो कानां पूजेयं प्रतिग्द्यताम्‌ wu” अयं Gara: | “सादं सुरासुरगणैः पुरन्दर प्रतक्रतो।

उपहारं Weld मह्न्द्रष्वज गम्यताम्‌ ॥“ विसर्ज्जनमन्तः। विश्ठयवणवासरवचनमनाटेयमिति रीक्तितिवचनमादेयम्‌ | दीचितेनेव परमप्रामाणिकिवरादहवचन- चयोपन्यस्तस्य निमृललवालुपपनतत :। अल्ययोग्लौकेन तु ब्रह्म पुरारणस्येटं वचनमित्युक्तम्‌ लग्नादिश्डि् यथोक्तकालापरो- हारे ग्राह्याऽन्यकाक्ते TIAA: |

तदाह ATH | “वचना प्राप्तकाले तु शक्रमुल्ापयेद्‌यदि |

रान्नो we विनश्येत प्रजा aa निपोद्यते॥

काले तूल्यापिते wa चिरं जीवति पाथिवः।

प्रजा निर्ग्भवेदेवं भवेत्‌ शस्यवतो fafa: ॥* aa ज्योतिःशस्वम्‌ |

^तारापतौ faeneraqa faut सौम्यग्रहे नवपञ्चमसप्तमस्थे |

षाक्रयानम्‌ | २९७

लग्नेषु रैत्यसचिवन्नवठहस्ती ना- मुलखयापनं Want भुवि शक्रकेतोः 0”

तदप्य कान्ततः शएभकरं शास्वोक्तकालावच्छटेन यदि लभ्यते, तु WAGs खवरदयपरोहारा्थम्‌ | ` विसज्ज॑नन्तु |

“निशयामन्तपादे भरण्याः समसुप्तते |

WH प्रवासयेदेवं यथा राजा पश्यति |i” समसुपिकायां भूतायामिति | aq विशेषमाह | “अन्तकस्यादिमध्वान्तं यदि areca fea | शक्र प्रवासयेत्तत्र नो Gewliwara परम्‌ |” अन्तकं ATT | तघाषटमदिवसोयराचावन्तपादस्यालामे पादा- नुरोधेऽपि विसन्नं काव्य॑म्‌ | अषटमातिक्रमे cage: | यदि पुनरष्टमे दिने भरणे प्राप्येत नवमे तु लभ्यते, तदा तत्रैव विसर्ज्जनं काय्यम्‌। यदि स्यादष्टमे दिन इति प्राप्तौ सत्यान्त- दतिक्रमदोषश्चुतेः, तेनोत्तराषाऽधनिष्टयोरुयानेऽखिन्यां afe- कायां वा विसज्जनमिति कल्नमशणास्वं भरणोमाचस्य विधानात्‌। भरण्यासु भौमवारादिदरूषितले aguas दिनान्तरे faasiag | तथा ज्योतिःणास्वे | सौरिभ्रूमिजयो वारे खतरे खतकेऽथवा | भरूमिकम्पादिकोत्ाते शक्रं नेव प्रवासयेत्‌

९) ९.

REG arafaan

भाविभौमादिदिनप्रतिसन्धानेन gafea एव पातः क्रिय- तामिति वाच्यम्‌ | ` “स्रगात्‌ समेत्य भुवि सप्तदिनान्युधिलवा स्वगं प्रयाति हरिरन्तपदे भरण्याः।” sfa | हरेरिन्द्रस्य भरणोपव्यंन्तावस्थानयुतेस्तद्राधस्यान्याय्यलात्‌। सूतके aan राजसम्बन्धिन्यतिक्रान्ते विसन्नं कार्य्यम्‌ भूमि- aaa तु सप्तरा्रातिक्रमे विसन्जनम्‌ | तेषां सघ्राचरदृषक- तात्‌ तथाच स्मरन्ति) “afae तरिविधोत्पाते सिंहिकासुतदशने (१), सप्तराचं gata याचोहादादिमङ्गलम्‌ |” saad दशेयति atts: | “भाद्रपद शक पक्तेऽष्टम्यां नागरजनेवंतो राजा। देवक्नसचिवकच्युकिविप्रप्रसुखैः gaat: | अरहतासुरसखीतां यष्टिं पौरन्दरीं सपौरजनेः | सखग्गन्धमाल्ययुक्तां प्रवेशये च्छङ्तूच्छरवेः v” इत्यादि | उव्यापनप्रकारमाड fafec: | “अच्छिन्ररन्ज ETHISASHR सुखिष्टयन्ताकुलपादतोरणम्‌ | उल्यापयेन्न सहस्र ATG: शालद्ुमालम्नकुमारिकान्ितम्‌ i

(१) सिंहिकामूनुद्भने इति रधुनन्दनादिसम्मतः gi: |

षर क्रोख (नम्‌ | REE

alfagaa विलम्बितमप्रकम्पं मध्यसखमन्यपिट कादि विश्ूषणञ्च | उलयानमिषटटमश्भं यदतोऽन्यघा स्यात्‌ तच्छछान्तिभिन्नंरपतेः शमयेत्‌ पुरोधाः ॥” ufauad दोषमाह | ^क्रव्याटकौीशिककपोंतककाककदूमः केतुखिता महदुशन्ति भयं कृपस्य वर्षेण कापि युवराजभयं वदन्ति wat विलोचनभयं नियतङ्रोति wv” “केतुभङ्गपतने छपख्ल्यु- न्तस्करान्मधु करोति निलीनम्‌ | हन्ति चाप्यथ पुरोहितमुल्का पायिवच्च महिषीमशनिः॥ राज्नोविनाशं पतिता पताक करोल्यत्रष्टिं पिटकस्य पातः | मध्याग्रम्रूलेषु केतुभङ्गो निदन्ति मन्तिचिविपालपौरान्‌ ॥” विस्तरभयात्र बह लिखितम्‌ | दति शक्रोत्सवः। #

# अथ शक्रीलयानसुखते। we»ns भाद्रपदे सुख्यचान्द्रभाद्रे। वैष्णवादिगते ्वणादयञ्िन्यन्तसप्तनकत्तचगते। gi सत्वजनमुपे। समभाविनौ सम्विष्यति। ga- रपरात्तेरिति नकच्चखय सप्तविंश्तिसंख्यकत्वात्‌ तिधे्तु विंशत्‌सद्यकलाच्च anfanta-

श्रधापरपक्तग्रादम्‌ |

यदपरपन्नथाद्ं कन्यागत एव भास्करे काय्येम्‌ | टैवान्मलमासादा तत्राकरणे तुलायान्तत्‌ faa एतस्मिन्‌ येतु gad सिंदेऽपि पञ्चमे पन्ने | ate कायं क्षतिनस्तेषामेतत्निराकरणम्‌ | aa भविष्यपुराणम्‌ | ^कन्यां गते सवितरि पिलराज्ञोऽनुशासनात्‌। तावत्‌ Bagel शून्या यावहि कद शनम्‌ ततो afaaatara निराशाः पितरो aq | पुनः सखभवनं यान्ति TIT दत्वा सुदारुणम्‌ |)” तथा जातूकणः | ‘equa दिनकरे पिठ राजानु शासनात्‌ | तावत्‌ Tage शून्या यावहञ्चिकदशेनम्‌

-दिनात्परं नत्तचख चि शद्दिनात्परं fata पुनःप्रािः quadfa ara: | विग्रग्रवख्वासत- राणए।म्तमैन उत्तराषादाग्रवणाघनिष्ठानामन्यतमनचचेण | लब्रेषु देयसचिवजदहस्पतौ- नामिति सप्तम्यथं षष्टौवहवचनं तेन aay शुक्रवुध्रदस्मतिषु सत्यु इत्यथः अन्तकस्यादि- मध्यान्तं भरण्या आदिमव्यान्तम्‌ प्रगसधेत्‌ विखन्नंयेत्‌। नागरेहतः नगरस्थजन- सचितः | देवज्ञसचिवकञ्चकिविप्रप्रसुखेः ज्योतिज्ञमन्िनाटकप्रसिदकंञ्चकिनामकविप्रा- दिभिः। सुवैश्धरैः मुन्दरखसपरिच्छदयुकतीः। afe केतुम्‌ | केतुभक्गपतने भग्रकैतुपतनेः इयथः। उल्का पुरोहितं पाधिवच्च via इति पून॑णानुषङ्गः। मदहिषौं वृपपनौम्‌ अश- निवचम्‌ | मध्याग्रमूलेषु aque: मध्ये मध्यदशावन्छटे केतुभङ्गः मन्िणम्‌, भग्ररेशाव्‌- च्छट चितिप्रालं, मूलदेशावच्छेद चेत्‌ पौरान्‌ fast |

अपरपन्नष्राइम्‌ | २०

afaa समतिक्रान्ते पितरो दैवते; सह निः खस्य प्रतिगच्छन्ति णापन्द््वा सुदारुणम्‌ 1% वाक्यान्तरे उत्तरादित्रयोपादानादस्तशब्दः कन्यापरः। समति- क्रान्ते समाक्रान्तेऽत्र गते Baste पितृणामागमनज्ञापनं प्राग- चंनार्थम्‌ | वञ्चिकदशनाच गमनज्ञापनं, तुलासमाप्तावच्नार्थ- मन्यथानर्थक्यात्‌, तेन वचनचतुष्टयं कन्यादितुलान्तक्रोडीक्षत- मासदयग्रहणाथें, तत्र खाद्ाकरे “शापन्दा सुदारूण्मिति? अक्रियायां दण्डात्‌ क्रियानियमसिदिः। तत्रापि कन्यायाः मुख्यत्वम्‌ | यथा भविष्यपुराणम्‌ | “sa वषासु कन्याखें शाकेनापि we वसन्‌ se पञ्चम्या उत्तरे दयादुभयोवे गयो क्टेणम्‌ w” पिलमाटङ्लस्येदमवश्यरखणं शोधनोयम्‌ | हंसः सूयः | तथा

* AE कन्धागतापरपक्चाद्वम्‌। दैवादिति काय्यान्तरव्यासङ्गादपाटवादेव्ययः | तदकरणे कन्ास्थरविनिसित्तयाद्धाकरशे, तुलायां तुलास्रवौ awd कत्तव्यसिति शेषः। येतु क्ततिनी ब्रुवते इत्यन्वयः। पञ्चमे sma: पञ्चमपचे। सिंहेऽपि. कन्यामलमासे तत्पञ्चमपचसख सिंहे समापने सति aa द्धं काव्थमित्यथे;। पिरान say पिढराजसख यमस्य इत्यथेः। निराश इति वान्वास्थरविनिभित्तथरादधाकरथे sfa शेषः;। quad यमपुरम्‌ | हस्तचस्थे दिनकरं इति कुञ्चरच्छाययीगन्नापनाथेसुकम्‌ | लधाच-योगी मघाचयोदश्यां कुञ्जरच्छायसंज्ञितः.। भवैन्मघायां संस्थे शणश्िन्यकेः ates | इति।

२०२ कालविवेक्रं

“qa कन्धाख्िते याहं योन कुय्याट्ग्हाय्रमो। धनं gar: कुतस्तस्य पिटनिश्वासपोडनात्‌ ॥* तदेवं पौनःपुन्येन कन्धायामवश्यकन्तंव्यताप्रतिपादनं, तदति- क्रमे टोषभ्रूयस्त्वाधं शा कादिनाप्यवश्यं waa, अन्ययेक- वचनसाध्येऽनेकाभिधानमनथेकं स्यात्‌ तेन कन्यायां यथा- कथयच्िद्पि करणशक्तौ तुलायां सम्पादयिष्यामोति aat arfa- क्रमणोयम्‌ | दैवादेव wanifeat मलमासतया वाऽकरणे तुलायान्तक्किया | तदाह प्रचेताः “RAIMA महाराज यावत्तिष्ठेदिभावसुः | तस्मात्‌ कालाद्भवेदेयं छ्िके यावदागतः 0” कन्याराशौ यावदस्ति तावच्छ्छाइन्देयं, परतोऽपि ठिकगमनं यावत्‌ | qa भविष्यपुराणे | “Ja ciafaar राजन्‌ ख्याता agent भुवि। तस्यान्द्दयान्न Vea पितृणान्तु महालये ॥” yet भविष्ये कन्याया एवादरणोयत्वेनोपन्यासात्‌ अपरेरपि मुनिभि; कन्यायाभमेव महा फलत्वेन IESE कीत्तिं तत्वात्‌ महा- लयः कन्येव, तेन कन्यायामदत्ते are दीपान्िता तुलायां पञ्चदश्यपि ग्राह्या, ति्यन्तरेभ्योऽधिकफलं नतु aaa परं काय्यं; भविष्य एव वर्िकप्राप्तेरवधिल्लेनाभिधानात्‌ कात्तिंकं सकलं वापोति विष्णुवचनाच् |

अध कन्यायां काम्यकल्पाः|

तच तहन्मनुः | “कन्यां गते सवितरि यान्यदहानि तु षोडश | क्रतुभिस्तानि तुल्यानि समाप्तवरदच्िणे; 1” वायुपुराणम्‌ | “कन्यां गते सवितरि तिथिषोडशकञच्च यत्‌ | क्रतुभिस्तानि तुल्यानि aq दत्तमघात्तयम्‌ |” तधा शाव्यायनः। “नभस्यस्यापरे wa तिधिषोड़शएकंच्च यत्‌ कन्यागतान्ितचेत्‌ स्यात्‌ कालः खाबकम्यसु ॥” कन्यागतान्वयः षोड़एतिधी नामेव पुनरेकतिथ्यन्वयादेव सव्वंस्य पुणखता, एकस्य तिधिषोडशकावय विनोऽभावात्‌ | अतएव सोडशब्राद्मणएसमुदटायस्य मध्ये एकस्य भगवत्पुरुषोत्तमस्य aia सर्व्वेषां पुखभागिता | एतन्यायमूलभेवे तद चनम्‌ | “लत्तिकादिभरणयन्तं वारावारविसप्तकम्‌ | नेते संयोगमात्रेण पुनन्ति सकलां तिथिम्‌ wv” एकस्य तिष्यवयविनोऽभावात्‌ इत्यथः इतरथा fe qafea- Wat चतुथी भौमवार्योगे बुधवारेऽपि भौमवारधुक्तचतुर्थी विदहितस्लानदानाद्यापदयेत, तस्मात्तिथिषोड़शकस्यैव कन्यायोगो- ऽचाभिमतः। अनन्तरोपन्यस्तवचनदयविरोधाच | अथ ARITA |

३०४ कानलविवंप

“उत्तरादम्तचचत्तं गतं तोच्णांशुमालिनि। योऽच्येत्सखपितन्‌ भक्तया तस्य वामस्विपिष्टपे ॥” उत्तरादितरयं कन्यानत्तचकम्‌। अतएव कौव्धवचनम्‌ | “उत्तराहम्तचचासु कन्यायां भास्वति faa | RUA गजच्छायासमानः पिटकम्मसु i राजसरूयाण्बमेधाभ्यां इच्छदुलभं फलम्‌ अप्यस्बुणाकमूलानेः पितुन्‌ कन्या गतेऽ॑येत्‌ 0” AA मत्छपुराणम्‌ | “कन्यां गते सवितरि दिनानि दग पञ्च J | पाव्वेणि विधिना aa are विधीवते॥ दिव्यान्तरोक्तभोमानि स्थावराणि चराणि च। पिर्डमिच्छन्ति पितरः कन्याराशिगते रवो WW” aq दिवस्मतिसंग्रहस्य। ^रेवत्यादीनि ऋक्षाणि सखात्यन्तानि यदा शशो ` अके नभस्यकन्यास्े खाइकाल उदातः 1” नभस्य ARATE | कन्यास इत्यविरोधात्‌ | इति षोडश- भिर्वचनमैः कन्यागत एव बोधिताङ्गतया frais qe संप्रति पञ्चमपक्तस्य वचनानि यदपि भोजराजविश्वरूपगोविन्द्‌- राजैर्देयतया लिखितानि, तथाप्युपन्यस्य व्याख्यायन्ते तच काष्णां जिनिः |

कन्यायां काभ्यकल्याः। रे०५

“शक्रध्वजनिपाताङ्गो यः स्यात्‌ way पञ्चमः | विज्ञयोऽपरः पक्तस्तच aig विधोयते Fart वैनं धान्यमारोग्यं भूतिरेव | प्राप्रोति पञ्चमे TUT यादं कामांस्तथापरान्‌ एतानेव हि fafa पञ्चमं यो व्यतिक्रभेत्‌* | तस्मात्रातिक्रभेदिदहान्‌ पञ्चमे Gea विधिम्‌ wu” safe पुत्तादीनां पञ्चमपत्तख्राददानफलत्ेन वीर्तितला- देतच्छब्दस्य प्रक्ततवाचिव्वात्‌, तेषां पञ्चमपक्तसखादाकश्णे तत्‌- साध्यानामसिदलात्‌ “हिंसन्तो?व्यनुपपत्तेरप्राभिपरो हिंसाशब्द;ः। तस्मात्‌ पुच्चादिप्राष्यथों पञ्चमे पैटकविधिन्रातिक्रमेत्‌ अतिक्रमे लत्ततफलानवापेः | त्रन्थान्तरमत्र गुयते-“पिटनिग्लास- पीड़नादिति"वत्‌ येनावण्यकत्तेव्यता स्यात्‌ | तथा शाव्यायनः |

% अत्रियाथां श्राद्धाकरणे, दण्डात्‌ शापं ear सुदारुणभिति दण्ड विधानात्‌ क्रियानियमसिङ्धिः कन्याख्रविनिसित्तय्राद्वखावश्यकत्तव्यवद्पनियमसिद्धिः। नतु तवैव परं काव्ये दौपाचितामावाखामाते ai नलिव्यथेः। away सुख्यचान्रभाद्रख, अपरे ud ad परे, disnafafa qaenfaad: | पञ्चदशतिथिमाचरस् पचलात्‌ घौड्शग्रहणं भोजङ्गीतियिमासाद्य इतिवत्‌ भ्रव्यवद्धितपौणंमासयां संथमनविधाना्ेम्‌ लत्तिकादिभरण्यत्तं सप्तविंशतिर्न्चाौत्यथै; रविसमरवां रविप्र्टतिसप्तक, वारा; ca नच्तचवाराः। संयोगमात्रेण एकदेशसंयोगमाचेण | इतरथा aaa! शक्रष्वजनिपा- ae: शक्र्वजपातचिज्ितः) पञ्चमः ्राषाच्पेचया पञ्चमः यी व्यतिक्रमेत्‌ भाषादौय- पञ्चमपचे अ्रयुक्कछणपदचे थो जनः TIE कुर्य्यात्‌ |

२०९ कान्त faa a

अ्रकाङ्न्ति पितरः पञ्चमं पत्तमायिताः। तस्मात्तचेव दातव्यं दत्तमन्यत्र निष्फलम्‌ ॥” तचैव दातव्यंनतु ततर दातव्यभेवेति कथं तच्ावश्यकनत्तव्यता- गमः? अन्यच निष्फलमिति। ताहक्फललाभाधं, aaa निष्फलमेव, वथिकदशनावधि यादविधानात्‌। किञ्चास्मा- SUA, कन्याशन्य एव पञ्चमोऽवगम्यते | तत्र भवन्तोऽपि याद्वं वदन्ति, तेन कन्यामतमवश्यापेक्तणीयम्‌ | तेन ‘aa alfamafefa, (तस्मात्तत्रैव दातव्यमितिः वचनदहयं यदि निव्याधिकाराधं, तदावण्यापैत्तणोयम्‌, कन्याविशिष्ट एव पञ्चम- पक्तांओेऽनतिक्रमणोयम्मन्वितम्‌ | “कन्यां गते सवितरीति” “पञ्चमं पक्मायिता" इति वचनयोरेकवाक्यतयाःऽस्वैवाङ्गस्य fas: | wa कन्यामन्तरेणापि खादाङ्गत्वमेव | तदाद जातुकणे;। “आषाट्ोमवधिं क्त्वा यः स्यात्‌ wag पञ्चमः | तत्र खां wR कन्यां Wag at a atu” नैतत्‌ “seae दिनकर” इति जातुकर्णेनैव yaquara, “गच्छतुवा वेति” सतुतिरेवेयम्‌। शङ्धरेणापि स्तुतित्वेनैव व्याख्यातम्‌ अस्मिन्‌ wa कन्याविसुक्तेऽपि aaa स्यात्‌, fa gaufaaa पत्ते संक्रान्तो सत्यामित्यन्तेन aaa xt

« हिसन्तौव्यलुपपत्तेरिति। प्राणवियोगफलकव्यापारस्य हिसापदाधेलात्‌ धन-

घान्यादौनां तदसम्भरवादाह safer डिसाश्ब्द इति पेटकविधिं पिदटश्राह्ं, नाति.

कन्याया काम्यकल्पाः। 908

यक्ते चेतत्‌, “aa arg प्रकुर्वीतेति” तच्छब्देन vaca wae GUAM, तत्र Ua, “Hat mEq al वेति” प्रतीयते तु aqudlafaat कन्या भवतुन वैति प्रततिः, ga तिधेरनुपात्ततात्‌। कन्यासम्बन्धशुन्यस्य पञ्चमपक्लस्य खादवाङ्गतेति वाच्स्भवतामप्यनभिधानल्वात्‌, वयमपि दर्णयि- व्यामः | तस्मात्‌ सुतिरेवेषा | किञ्च यद्ययं “गच्छतु षेति” विधिः, तदा किम्‌ अमेन विधीयते? fa कन्यान्वितः पञ्चमः पत्तः, अनन्वितो at? उभयविशिष्टीवा? aquuaar at? यदि प्रथमः; कल्यः, तदा कन्यानितस्याङ्गतया विधानात्‌ कथं सिंहान्वितांशे पिद्टयन्नक्रिया वेत्यानर्थक्याच्च | _ ्रनन्वितञ्ेत्‌

क्रमैत्‌ भ्रवश्यमेव कुष्य दिव्यधैः | नतलनथान्तरम्‌ Basa: भनमधान्तरम्‌ अनर्थाभावः, नतु श्रूयते इत्यथः अन्यच निष्फलं अन्यफलमियथैः तखात्रातिक्रमैदिति तस्मान्नातिक्रमैद्‌- विदान्‌ पञ्चमे uaa विधिमिवयेकवचनं, तस््ात्ततैव दातव्यमिति तस्मात्तवैव दातव्यं दत- न्यच निष्फलमिति दितीयवचनमिति वचनदयमिव्यध; कन्धाविशि्ट एव कन्यागत एव पञ्चमपचख अ्रश्रयुक्कष्णपचख | अशे अवयवे fafaed अनतिक्रमणीयलम्‌ श्रवश्या- पेचणौोयत्वम्‌ | कन्यां गते सवितरोति कन्यां गते सवितरि दिनानिदश्पञ्च gq | Tatas विधिना तत्र ग्राहं विधौयते॥ इति वचनयोः इत्यनयो वं चनयो रित्यधे. | अस्यैव कन्याविशिष्स्यैव | अङ्सख अङ्गतख wate दिनकरे इति vada, दिनकरं पिदटराजानुशासनात्‌ तावत्‌ HATO शुन्या यावद्व्रशिकदशनम्‌॥ हिक समतिक्रान्ते पितरो दैवतैः ae faze प्रतिगच्छन्ति शापं car सुदारुखमिति वचनेन जातुकणंन पूवयसुक्तवात्‌, STIS sada कन्धास्यपञ्चमपक्ख पूनयसुक्तलादित्वथः Wai गच्छतु चानवादति पाठस्याने खपीषकतया शङ्धरसम््तपाठं दशयति mag ar a fa | इत्यन्तेन ग्रन्थेन धरेण व्याख्यात मिव्यवय; |

३०८ कालकिवेकर

कन्यान्वितस्मैवाग्रहणापत्तः, कन्यागतं पञ्चमद्चेत्यादिविरोधाच्, कन्याङ्च्छत्वानर्थक्याच | ककटसिंहयोरेव चाधिमासपाते कन्यानन्ितस्य पञ्चमस्य सिंह सम्भवात्‌ } तदाच कन्यायामेव चान्द्रभाद्रलामे शक्रोव्ानापरपक्षयोनिविवादत्वात्‌. “AM वा यदिवा मध्य" इति विरोधाच्च नच “ष्या तु दिवसमांस इति कन्यागत एव तदानीं पञ्चम इति वाचम्‌, ओपचारिकला- न्मासगब्द्स्य | उतो मनुना) “faa ware मासः प्रविभागस्तु waa: | कन्चे्टामहः AW: शक्तः BAMA Wart 1”

मानुषो मासः पितुणां waren, तत्रापि कष्णपच्तोऽ्ः, शुक्तः प्रव्वेरो | अनेन प्रतिपदाद्यमावास्यान्तः छष्णपक्तः, प्रतिपदादि- पौणमास्यन्तश्च शक्त इत्युक्तम्‌| तथा ‘Gara खोतसो wat,’ "पत्तस्ते टश पच्च चे'त्यभिधानन्ञरक्तम्‌। अतएव एकसंन्नौ यदा मासो," अधिमासः विज्ञेयः," मलमासं विजानोयात्‌,' अन्यथ मासाविति स्यात्‌| दिराषाढृलच्चैकत्वान्मासस्याधिपक्षः सं विज्ञेयो मलपक्तं विजानोयादित्यादि। तथा चयोदश्मासाः संवत्सर इति श्रुतिर्न पपदेत | एकराशिख सूर््यावच्छिन्रतरेन तु द्णन्तमासयोरेकनामतया एकमासत्वमौपचारिकम्‌, पच्त्- मौपचारिकमिति सूयते हि तदचनं, “^चिंशद्धिदिंवसैः aq” इति भरति, चार्थाह्ञभ्यते। मन्वाद्यविरोधेन चतुभिरेव cava मास इत्युपपत्तेः। सत्यपि quan गोणत्वादस्य

कन्यायां कास्यकल्याः | २०९

पञ्चमपच्वचने Wagers गौोणमुख्यव्रहणानुपपत्तः, अतएव योग्लोकेन एक एवासौ are इति काशकु शावलम्बनं, तस्माच्छाक्णभाद्राधिमएसपाते कन्यासम्बन्धोयपक्तः सप्तम एव अतस्तदहत्सरे कन्यपएनितस्य पञ्चमस्याभावात्‌, कन्यामातचरे वा विधिना ae नस्यात्‌ #। अथ कन्यानिमित्तं “हंसे वर्षासु कन्यास्थे Ga कन्यास्थिते" इत्यादिष्कववश्यकत्तव्यतावगतंः | तदा पच्चमपक्ते सिंहांशेऽपि कते राड कन्यानिमित्तं केन वाय्यते * कन्यां गच्छतुवान वैति पाट्खापि समीचीनतां दथंयति aa va sarfe | लथाच तच Aa आषादौयपच्चमपच्तं साकल्यं व्याप्य कन्यां गच्छतु वान Fuquay इत्यभिप्राय इति aa.) कन्या भवतुवानवा इति पञ्चमपत्तसम्बन्िघत्किधित्तियौ कन्यासम्बनी wag a arta, नतु sue | पर्वं तिधेरनुपात्तत्वादिति तथाच पचले- नवो पात्तलं तु पचसम्बन्धियत्किचित्तियितवेनोपात्तलमिति भावः। कन्याचितः कन्या- मानितः | अननतः कन्यामावसम्बन्वशन्यः। उभयविशिः;, कन्यासम्बन्स्तदभावीभव-. विशि इत्यथे; ृतिनोंपपद्येत इति युतौ चयीदशमासैवत्सर कौ त्तनविरोधात्‌ षटिदिनै- tal गौणो मासः; प्रतिभाति। द्ण॑न्तमास्यीम्‌ख्यचान्द्रमासदययोः, एकनासतयाः आराषाटादयेकनामकल्रगुणयोगेन, लक्तण्या एकमासत्ेन, ओौपचारिकं गौणमिव्यथै; p पचचलन्तु नौ पचारिकमित्यत्र प्रमाणं दर्भयति नहोत्यादि। asad garg feadate वचनम्‌ | अर्थात्‌ Salamis, लभ्यते विंश दिं वसेः पत्त दरति ज्ञायते| मन्वादययविरोघेन पिक cared मास दति मनवादिवचनाविरोधेन। असौ ara cat मासः, ETI: पचचतुटयेनेकमासलौपपत्तेः | पक्तशब्दे संश्त्तिथिभिरेव ganas सत्यपि चैव्यथेः। मासदयेन एकगौखमासप्रयोगे टटान्तमाह काशकुशावलम्बनमिति। काशवुशावलम्बनेन एवं कुशासनमुच्यते ¦ कन्धासम्बन्धीयपन्तः सप्तम एव aaa कन्धागतापरपकत्तः सप्तम एवैत्यधः। पञच्चमसखाभावात्‌ कन्यान्विताश्रयुकूक्र णपत्तख. wae ` प्चमलामावादिल्थैः |

२१० कालनविवेके

निमित्तमेदात्‌ संक्रान्तिनिमित्तं द्भनिमित्तकवत्‌ युगपन्निभित्ती- पनिपाते तु तन्वानुष्टानं WAG! पञ्चमपक्ते टैवादकरणे कन्यागते विधानमिति। तथाऽयवणात्‌, यथा कन्यायामकरणे तुलाश्ुतिः पूव्वेसुक्ता। यथावा कन्यायां मलमासे। “मासि कन्यागते भानुरसंक्रान्तो भवेद्यदि | ` दैवं पित्रैव तथा Gare कन्तुरक्तयम्‌ ॥” पितामहस्य | “arqurafaat मासः कन्याकं जायते यदि | eq पिर॑ तथा aa उत्तरे मासि कारयेत्‌ ॥” शङ्धरसमुचयस्य तधा श्ुतिरस्ति। अभावविधित्वं चाभाव- खुतिव्याप्तम्‌। तदच व्यापकभ्रूता अभावद्चुतिनिवत्तमाना व्याप्यमभावविधित्वमपि.निवत्तयति। यच्च षट्‌तिंशन्मतम्‌ | “सिनोबालोमतिक्रम्य यदा कन्यागतम्भवेत्‌ | तदा कालस्य asaleatag पिक्रिया | तदपि यदि कन्यागतम्भषेतिष्पयते, शक्कप्रतिपदि तुलासंक्रान्तौ asada | कन्याधिमास एव तुलाविधाना्ंम्‌ पूव्वंवचनदय- सूल युल्यैवास्याप्युपपत्तेः, मूलान्तरकल्मनानुपपत्ते:* | भाद्राधि-

# शअ्यमामभूदश्चयुक्निमित्तं कन्धास्यरविनिमित्तं भवत्येव इत्याह sa कन्ानिसित्त प्रमाणं दर्शयति चस वर्णासु इत्यादि। अवश्यकत्तव्यपावगतेः = याइखावश्वकत्तंव्यलावगतेः निसित्तमेदादिति तयाचाश्वयुक्‌लखणप्रचनिभित्तं कन्बाखख-,

कन्यायां कास्यकल्याः। २११

मासपन्ते चैतदर्णने पञ्चमवादिमतेऽतीत्येत्यप्यनुपपत्तेः सिंहस्या- विधानात्‌ | पञ्चमस्य तन्मते कन्यायामेव भावात्‌ | अन्यधा खवणाधिमासपाते सिंहे खाचप्रसक्तेः। भवत्येव aafa वाच्यं, तन्ते ठतोयलात्तस्य Baad तु केवलस्य पञ्चम- स्यानङ्गल्रात्‌ किच्च कन्यागतपञ्चमयोयुगपत्‌ सम्भवात्‌ | प्रति- पक्ततासम्भवात्‌ सम्प्रधारणानुपपत्तेः, कथमभावविधिः१ a fe शएक्कमानयेति, तदभावे पटमिति परस्मरपरोहारखितयोरेवान्य-

रविनिमित्तच्च ग्राद्वदयमित्यभिप्रायः। तन्वानुष्टानं wafafa तथाच यथा संक्रान्ति fafad दशनिमित्तकञ्च siged यदा एकदिने भवति तदा यथा तन्चानुष्टान तथा श्रश्युकक्तणपक्तखय कन्धास्थरवौ पाते तन्वानुष्ानस्‌ चेति aay: | तथाग्वणादिति तथाच यथा कन्यायां मलमासादिना ग्राद्धाकरणे तत्ग्रादख तुलास्याके करणुतिरसि, तथा पञ्चमपचचे दैवादकरशे कन्याख्ाके कर्तव्यतायुतिरस्तीति भावः| व्याप्वाभाव- साधने व्यापकाभावस Valea wana विधित्वाभावोऽप्यनुमीयते। तत्प्रकारं दशयति श्रभावविधित्रमिल्णदौति। भ्रभावविधिल्वम्‌ अभावे यो विधिस्तस्य भावः च्रभाव- विधिल्म्‌, अभावश्रुतिव्याप्तम्‌ अभावे अकरणे अन्यत्र कर्तव्यतागोधिनौ या श्रुतिः az व्याप्यम्‌ | व्यापकनिहत्तौ व्याप्यसखापि निहत्तिं दशयति व्यापकभूतेव्यादि | निवत्तमाना वचनाभावात्‌ तत्राकरणे अन्यत्र करणबोधनात्रिवत्तमाना सती अभावयतः अन्यत्र करण- गोधकविधित्वमपि निवर्तयतीव्यथैः सिनौबालौम्‌ aaa | कालख सुख्य चान्द्रमास- रूपकालख | sea wergehea दिलात्‌ शुक्तप्रतिपदि तुलासंक्रान्तौ asadfa तथाच खाव्यवद्ितपूव्वामावास्ाया; पूव्वामावास्यान्यच्णप्राक्‌ कन्यासंक्रान्तौ तदुत्तरामा- वाखान्चतणमतिक्रम्य शुक्तप्रतिपदि तुलाखंक्रान्तौ आचिनमलमासो भवति तुलाविधा- नाथे तुलास्थरवौ आधिनकन्यतरिधानाथेमिवयर्थः। पूव्वेवचनदयमूलगुत्या त्रमावास्यामति- क्रम्य ति यातुधानप्रियो मास दति वचनद्यर्पमूलयुलयेकवाक्लात्‌। अरसापि सिनौबालौमिति वचनखापि |

१२ कालविषेकं

तराभाकेऽन्यतरविधिदणशनात्‌। सोमाभावे पूतिकं विधिरिव qauq वैजात्यात्‌ सिंहगत एव पञ्चमो विदितः, तद्‌- भावे कन्येति वाच्यम्‌, कन्यागतसम्बन्धेन पुणखलतमयुल्यनुप- पत्तेः नहियो यदभावे एव ततः येयानिति युक्तम्‌ नाप्युभयं वाक्यभेदापत्तेः, विकल्यपाताच्च | चोभयविशिष्टस्य युगपदभावात्‌ | अधेकदेशदारेणणनयोः संभवादिधानमिति aq, एकटेणहयस्यैव तदा विधानापत्तेः। तच चोक्रदोषः। पक्त पदस्य चैकदेशदयलक्षणापत्तेः। wa पञ्चमपक्तमाच्रविधानं तन्न, “कन्याङ्गच्छतुवा Varga | अनादराथेमिति चेत्र, अनादरा्थंमिति कोऽथः यदि कन्या नादत्तव्येति विधि- स्तदा पञ्चमविधिरनाद्रविधिख्ेति वाच्यं भिद्यत, कन्याबित- स्यैव प्रतिनियमेना्थग्रहणापत्तेः, कन्यापञ्चमभमेलकस्य युण्य- तमयुतिविरोधात्‌। कन्यानादरविश््टिपञ्चमविधानेन वाक्य- भैदादितरं दूषणं, तदवस्थमेवासिद्ववदनाद्रप्रतिपादनच्च सम्भ वति, कार्ययेकनियतत्वात्‌ शब्दप्रमाणभावस्य चानुवादः, पूरव्वसिदस्य वचनाद्रस्याभावात्‌ तस्मात्‌ फलाधिनां खाडा- भ्यासाधं पञ्चमवचनं “गच्छतुवा Safa”) नच विधैयविशे- वणं, किन्तु सतुत्यथम्‌ ¦ तत्र कन्यानिमित्ताधिकारे सति तत्तत्‌फलार्थिनाच्च तत्तत्तिथिषु खाद्ाभ्यासे विहिते एकस्य पक्तस्य सिंहकन्याभ्यामपरस्य कन्धातुलाभ्यां समापनोयत्वात्‌, कुच क्रियतामिव्यपेक्ायां कन्यापञ्चमयोगप्रण्सततमत्न कन्याधि- कारस्य तच प्रहत्तौ फलाधेमप्यभ्यासः | तस्मिन्रपि सिंहांशे काय्यं

कन्धायां HARUN! | २१३

एवेति विधिः) डिखण्डतिथो युम्मतिंधिविधिवत्‌, अतएव "गच्छतुवान वेत्युक्तम्‌” | तदेवोक्तं जाबालिना ¦ “suasfa रवौ कन्यां ATE Hala aaa: | आषाव्या; पञ्चमः पत्तः प्रशस्तः पिलकगसु |”

कन्यागते तावत्‌ काम्यो नित्याधिकारख ara: | तदधिकार- प्रघसो प्रमाणसिदायान्तस्मिन्‌ पर्ने कन्यागतेऽपि waa खआद्मभ्यस्येत | धवेन, “चान्ते वां यदि वा aw” इति वचनस्य चतुधं पदं, खादषोड़श्यकं प्रतीति पठितम्‌ तेनैकस्मिन्‌ AS कन्येवादरणोयेति योग्लोकेनाप्युक्तम्‌। यः शरीरधनादे- रस्थिरतां कन्याप्रत्यवेच्तया शङ्कते, पञ्चमं पत्तमाददयात्‌ सः यस्त॒ नेवं, कन्यागतभेव प्राघान्यादवतिहतीोल्यन्तेन waa कन्यागत- सम्भवात्‌ | पञ्चमे विधिरिति विपरोतोऽभावविधिरुक्तः किखेद- aa विचायताम्‌। अकरणे दोषयुतेरवश्यकत्तव्यत्ात्‌, जीवनं तावदधिकारिविशेषणं, तदपि नावशिष्टं नित्यमधिकारापत्तेः। अथात्‌ कस्यचित्‌ कालस्य तदहिशेषणसुररोकरणोयम्‌ | तेन किं निरपेक्तसुभयं, कन्या पञ्चमश्च विशेषणम्‌ ?९ तेन निव्याचधि- कारदयमेतत्‌ i किंवा केवल एव पञ्चमः, कन्योपलक्तितः पञ्चमो वा? तावन्निरपेक्लमुभयमधिकारदयस्यानिषटटलादटेव पञ्चम ud Hasta AIS कन्यायां पुनः अकरणप्रसङ्गात्‌ | एतान्येव fe हिंसन्तोत्यस्यार्धो वणितः | अथैत चनं पञ्चभेऽवभ्यकत्तंव्य-

लाम्‌ तेन पञ्चम एव केवलो निमित्तमिति aa, मिध॒ने 40

३९४ कानलविवेके

भगवति qa ककटसिंहयोरन्यतराधिमासे सिंह पञ्चमे याइ क्रियाप्रसक्तिः, कन्याया अवश्यापेन्नषणोयत्वात्‌ | कन्यागतस्य तु शक्रपाताङ्कितस्य सप्तमत्वेन पञ्चमस्य व्यभिचारात्‌ कन्यावचना- नथक्याच्, कन्यायामकरणे दोषयुत्यनु पपत्तेः | WT कन्यायाः पञ्चमस्य दशेनादुभयव्रोपसंहारान्मिलितमुभयं निमित्तं तन्न, तथापि सिंहे खाइप्रसक्या युअदभिमतस्यासिदः, विशिष्टस्य ततदानोमभावात्‌ कन्योपलक्ितिपञ्चम इति चेत्र। सति विशेष. णत्वे उपलक्तषणत्वायोगात्‌ | खावणभाद्राधिमासपाते चो पलत्त ण- भावेऽपि शङ्वेलान्यायेनो पलच्यस्य प्रत्यभिज्नञायमानतया खाद्ाधि- कारस्य gata: | प्रतिसंवत्सरं चैकत्वात्‌ पञ्चमस्य व्या्च्यभावादुपलक्षणवैफल्यात्‌ कट सिंहाधिमासवत्सरीव- पच्चमव्याहच्यथेमिति वाचं, तदत्सरे कन्योपलक्तितपञ्चमस्या. निमित्तत्वस्यानुपजातत्वन तन्निमित्तस्य आादस्याभावप्रसक्तोः उपलक्णएभावेऽपि चोपलच्यस्य तथाल्वानिहतच्यनु पपत्तेः | तस्मात्‌ कन्याया विशेषणस्यावश्यम्भावान्मुष्यामहे। हविषा विशेषण इति न्यायात्‌ निरपेच्ततया कन्यामाचरमेव जोवनस्य विशेषणम्‌ | तावतैवाधिकाह्नेपरमात्‌, चैवं क्ष्णपत्षोऽपि विशेषं स्यादिति वाचम्‌ पिचचेनरूपलतात्‌ alee जाग्रतय्ाचच॑न- सम्भवात्‌ | “कश्मवचे्टामहः क्ष्णः शुक्तः सखप्राय शबव्वरो”ति मनुना waa पिढनिद्राभिधानादिधेयभूतखादसामर्ध्यात्‌ क्ष्ण- पक्तस्यापि विशेषणत्वात्‌ तदेवं कन्याया एव॒ निमित्तत्वात्तस्या- चैकत्वात्‌ | नेमित्तिकमपि सक्टेव सिध्यति, प्रमाणसिदाभेव

कन्यायां काम्यकल्पाः | २१५

कन्याधिकारप्रहत्तिसुपजीव्य तत्तत्‌फलाथिना तत्तत्तिथिषु खादस्याभ्यासो गुखफलाधिकारवदिधीयते, तेन यस्मिन्‌ क्ष्ण पत्त काम्यनित्याधिकारम्तत्‌पक्तोयतिधिष्वभ्यासः wats) कन्यायामेव वा कन्याधिकारप्रतत्तस्य वा सिंहांशेऽपि fafa | तदथं सुक्तं कन्यागतान्वितच्चेत्‌ स्यादिति नायं कन्यान्वयोऽृ्टा्ैः येन रजनोमात्रयोगेऽपि ग्रहणं, किन्तु काम्यनित्याधिकार- प्रहच्यथम्‌ “अतएवान्ते वा यदिवा मध्व” इत्येतदपि कन्या- खादार्ईकांलप्राप्तापथं वचनम्‌ | पुनरन्तमध्यावैव विवक्तितो, तदिवक्ञायामन्तमधष्यश्ब्टो अ्मावास्यान्ताष्टमोमध्यत्तरुपरी | किंवा अमावास्याषटटमोपरो एकादण्यादिषष्ठादितिथिपञ्चकदय- Gti at) aa प्रथमदहितोयपच्दयेऽद्टम्यमावास्ययोरेव संक्रान्तौ पक्षस्य पूज्यता स्यात्र,तिथ्वन्तरे तदा भवतामपि नाभिमतलाभः, महाजनविरोघश्च | wa ठलतोयः तदा प्रतिपदादितिथिपञ्क्षे data AG नस्यात्‌ | Wa तत्पकत्तकन्यासंक्रान्तिमान्नपरौ, खाथमातपरौ | नैतत्‌ कन्यासम्बन्धस्यादृष्टार्थत्वे मध्यान्त शब्द- योरर्था विवक्षायां Faure | शब्दमूलत्वादद्टसिदे; | तस्मा इचनान्तरविहितखाडारकन्याकालसम्बन्धात्‌ काम्यनिव्याधिकार- eae वचनं Zea | तेन यत्र॒ कन्यासम्बलिकाम्यनित्याधि- कारप्राभिः प्तः सकल एव गुण्फलाधिकारवटनेन विधोयते। यत पुनरमावास्यायां रजन्यां कन्यागमनं भानोस्तत्र कन्यानित्या- धिकारस्याप्रहत्तेः | तत्‌प्रत्युपजीवो गुणफलाधिकारः अनुवत्तेते | अतएवाह |

२१९ कानलविवेकर

“Tey कन्यागतन्तावत्‌ पण्यः Gay पञ्चमः | HAN पञ्चमन्तु पणात्‌ aA स्मृतम्‌ i” अरत कन्यागते तावत्‌पद प्रयुच्ानः, कन्यागतं निमित्तमिति, तावत्‌ प्रसिदोऽध इति दशयति | पञ्चमे तुशब्दप्रयोगात्‌ पञ्चमः पनयधोक्तगुणफलाधि कारन्यायेनाकन्यांगेऽपि gw) उभय- HATA FAN गुणफलाधिकारवत्‌ फल भूयस्त्वात्‌ कन्यामात्रं एव वा, उत्तराहस्तचितरत्त राजसूयाश्वमेधाभ्यामित्यादिवाक्य- विहितस्य काम्यकश्मणः फलातिरेकात्‌ नित्याधिकारेऽपि वा, पञ्चमयोगे पिढक्तेराधिक्यात्ते ठपास्तपयन्तयेवमिति। afa- गरोयसत्वात्तछ्लभ्यं फलमपि गरोयो भवति। अ्रतस्तत्‌प्राप्तौ तन्नातिक्रमणोयं, तदलाभे कन्याक्षष्णपच्ो नातिक्रमणोयः। ^घनं gat कुतस्तस्य पिठनिश्वासपोडना"दिति aa: 1 तुला- पथ्चन्ते त्वधिकरणे, विश्वदेवाः पितर पिलमाटकुलस्य निश्वस्य नेराण्यमानस्यातिदारूणं शापं द्वा ब्रजन्ति | अकरणे दोषयुतेः, तत्‌परीदारक्रियास्रूपादेव सिष्यतोति। नियोज्यविशेष- wa, किन्तु कन्यार्वाच्छत्रजोवनमेव। कन्यायामक्ततयादस्य तु तुलावच्छिन्नम्‌। किञ्चासतां दूषणान्तराणि कन्याया- मधिमारे तुलायां खादोत्कषकारकमेव बचनतयं पञ्चमपक्ता- नादरे प्रमाणं, चतुदेश्यमावास्ययोरन्यतरतिथौ कन्यासंक्रान्दौ हि aaafa, तदाच पञ्चमपक्षस्य कन्धान्वितस्य शक्रपाताङ्धि- तस्य सिंहे uaa तस्येव खाडइकालत्वात्‌ कन्यायामेक WAH कन्यापञच्चमपक्षोयामावास्यायोगस्य पुणखतमस्य लब्त्का-

कन्यायां काम्यकल्याः। 229

दुत्कधवचनं स्यात्‌| नच पञ्चमे दैवादक्लतखाइस्य कन्यायां प्रसक्ञावत्कषैवचनमिति वाच्यम्‌ तथाहयवणात्‌ तेनैव चोत्‌- पत्तो पञ्चमेऽक्रतखाइ.स्येत्यष्यादहाथानुपपत्तेः। TAWA चा- करणे कन्याविधिरिति प्रागेव निरस्तम्‌ यत एव पञ्चमस्यन सुख्यकालता, अतएव तदभावे fafaefa ययते तथा कन्याभावे तुला, तस्मात्‌ कन्यायामेव काम्यस्य निव्याधिकारस्य वा प्रहत्ति सुपजोव्य पञ्चमपक्ते गुणफलाधिकारन्यप्येन विधानम्‌ | यदाच कष्णचतुदेश्यां कन्यासंक्रान्तिस्तटा तदटनन्तरितामावास्या- तिथिहैधान्मलिम्त॒ुचतया कन्यागतखादाही अमावस्यायाच्च कन्यासंक्रान्तो यद्यमावास्यायाः खाडयोग्यकालः कन्यायान्तदासी मलिन्तुचः wa सिंहे तदा कन्यागतखादाहः अतस्त- द्पजोविना गुणफलाधिकारस्य सुतरामप्रठत्तिः। wa नित्य नैमित्तिके कुश्चादिति, मलिम्हचे नित्यस्य कन्याधिकारस्य vata: सन्भवतीति नैतत्‌ \ “afea: पिटदेवाभ्यां waaay तं त्यजे. दिति” aang तस्य निषेधात्‌ तदुपजोविनो नित्यनैमित्तिक दति प्रतिप्रसववचनस्य केवलनित्यनमित्तिकगोचरतया व्यवसितः काम्यव्याह्रच्या विश्धेषणव्वेनासाघारणरूपतया केवलनिल्यनेमि ्ति- करूपस्येव प्रथममवगतेः, पुनरपरपक्षाइस्य नित्यकाम्योभयः- रूपत्वात्‌ | अतएवासाधारणरूपस्यैव तच को त्तेनम्‌ | गजच्छायां प्रतसखादमिति, गजच्छायामावास्यापराह्नकालः। अत्र यच्छा प्रेतश्राइमिति केवलनिल्यनेमित्तिकदशेनाथमेवोक्तम्‌ अन्यथ नित्यनेमित्तिकपदाभ्यामेवानयोरुपात्तत्वाद्‌गजच्छायादिपदमनथ-

१८ कानलविवेकं

AL

कम्भवेत्‌ | faq कन्धागतापरपन्नषयादस्य राजसूयाण्वमेधा- भ्यामिति। “तस्य वासस्िपिख्प” इति, “क्रतुभिम्त॒ल्यानी"- त्यादिवचनैः काम्यलन्तावन्निविवादम्‌। तस्येव तु कन्धा- faa इत्यादिवचनेरकरऽनयप्रा्िदगनात्तदनुखानादनयपरीहारः क्रियत एवैति अकरणनिमित्तानथपरोहारसाधनस्य Ae Hat: काम्यफलाधं विघानमेकमेवासु, किं नित्याधिकाराधं zat कल्पनेन काम्यनित्याधिकारदयवादिनापि ate सकछटेव अतो- ऽकरणनिमित्तप्रत्यवायपरोहारं कुरुते ? अपूव्वहारेण तु काम्यं साघयतीति खीकरतव्यम्‌ | अरकरणस्यानथहतुत्वेन Ba) “घनं gar. कुतस्तस्य पिलनिष्ठासपोडना fefa दोषश्ुतिसरूलत्वाद- वश्यक सव्यतायास्तेनाकरणस्यानयेपरोदह्ाराधं फलार्घकामनामन्त- रेणापि खाइस्यानुष्टाननियमग्रुतिरिति। व्यथां gaat, प्रत्यक्तश्चुत्याधिकारश्रुतिदये तु नायं प्रकारः सम्भवो, खतन्तप्रहत्त- लादुभयोरेतस्िंश्च wa एयग्‌जोवनाधिकाराभावात्‌ कन्यादीनां जीवनविगरेषर्त्वेऽपि विकल्पाः, प्राचीनास्तेऽकरणं प्रति विशेष- रत्वे योजनोयाः | अतः: काम्यतया यथधाप्रचारं वा काम्यनित्यो- भयरूपतया कैवलनित्यनेमित्तिकगोचरप्रतिप्रसववचनाविषय- त्ात्‌। कन्यायां मलमाकशे सति स्राइस्याप्रसकत्वादिहितकाल- लामेन प्रसक्ताधिकारस्य “न चेदत्तं fugu महालय” इति वचनेन काद्‌ाचित्कत्ववाचि-चेच्ब्द प्रयोगेण कथञ्चिद करणे तुला- विधानान्लिम्बवेऽपि नित्यभेवाकरणा्था स्य तुलायामपि क्तव्य- तेति। तदत्सरे कश्मलोपप्राप्तौ “वातुघानादि"वचनेख॒लादि-

कन्यायां काम्यकल्याः | ३१९.

त्यस्य विधाने योस्लौकेनाप्युक्रम्‌। तेनातीत्य कन्यागतं तुलागते foafaafa वचनाधेः। तेन कन्यायामपरपक्षग्रादमिति मुख्यः कल्यः | तत्रासम्भवे तुलायामिति खितम्‌। कन्यापञ्चममेल- कञ्च पुण्यतमः उभयमभेलक एव च, कन्यानिमित्तकाम्यनित्याधि- कारे सति फलभूयाथिनो गुणफलाधिकारवत्‌ ae खाद - विधानात्‌ सिंहांगेऽपि खाइक्रिया। निव्यन्त॒ कन्यायाभेवेति सिम्‌ | तथा यमः | “प्रोपदामतोतायां मघायुक्तां योदण्णेम्‌ प्राप्य श्रां हि Hae मधुना पायसेन तथा | “qa, पिलदेवत्ये vasa करे fac: | fafaqaadt नाम पितुणन्दत्तमक्तयम्‌ w” पिलदेवत्यं मघा, $a: BS, करो दृस्तः, dawaat चयोदशो | नित्यं काम्ये चापरपन्ने धुरिलोचनसंज्नका एव विश्वेरेवा; | तथाच भागुरिणा पुराणवचनं लिखितम्‌ | ^पाव्वेणिन विधानेन कुर्थ्यादापरपक्तिकम्‌ | विश्वेदेवाः परञ्चाचर कोत्तिंतौ घुरिलोचनौ | निणौतेऽपरपक्ते कतिना जीमरूतवाहनेनास्मिन्‌ | खाच खरहावद्धिविदद्धिः काथमवधानम्‌ ॥* sfa पारिभाद्रोपाध्याय-खीजीम्रूतबाहनकतौ धम्रल्नेऽपरपत्तः समाप्तः |

$ © गस्वहतानाच्चतुदृभ्यां ATS कत्तव्यम्‌ |

वहन्मनोः |

सर्वेहेता अरण्यैवा Fats गजेवृषेः |

उत्पातेन वरै यादे तषां aqeat w” भगवतोपुराणस्य |

“qfanaaina तु afeefeatean: | पतनानशन प्रायैवच्राभ्निविषबन्धनेः सृता जलप्वेडेन वें शस्रहताः स्मृताः Wi”

एते पारिभाषिकाः शस्वहताः |

“एकादशे प्र तस्य यस्य चोत्सृज्यते aa: | प्रेतलोकं परित्यज्य सखगलोकं गच्छति आ्रद्यश्राद्चं त्रिपक्ते वा षष्टं मासि वत्सरे | agian प्रकु्व्वोत परस्तादुक्तकालिकम्‌ दयखाइं त्रिपक्ते वा षरमासे atten तथा| हर्षो समस्तु RIA यावत्र स्यात्सपिर्डता सपिण्डीकरणादृ दं कालोऽन्यः शस्तचोदितः। कातिक्यामय फालान्यामाह कात्यायनो सुनि; 1 ्रषाव्यामथ कात्तिक्यां जातुकण उवाच | रेवत्यामाश्िने मासि ग्रहणे चन्द्रसूश्ययोः दयोरथनयोञ्ेव सुनि: शाव्यायनोऽव्रवोत्‌ | पूर््वोक्तेष्वथ कालेषु विषुवत्यपि ्ौनकः

पुणखकालः | २२१

वैशाखे ahaa चापि हषभं यः समुत्ृजेत्‌ | प्रेतत्वा सोचितस्तेन पिता पुच्चेणए धोमता॥ चतुर्णम पि वणानां वषलक्षणमु खते विप्रस्य नोलकपिलौ awe नोलपुण्ड कौ वेश्यस्य चामर्वेतौ शूद्रस्य खेतपुख्ड | छष्णो वा लोहितो वापिशखेतों वा कपिलोऽथ वा wv” STE यान्ञयवल्कयः | “टेशकालउपायेन द्रव्यं खदासमन्ितम्‌ | ala प्रटोयते यत्तत्‌ सकलं धम्प्रलत्तणम्‌ |” श्रथ AIT टानकालाः। “अयने विषुवे wa व्यतो पातदिनक्तये | युगादिपुपरागेषु तथा मन्दन्तरादिषु | सं क्रान्तिवैठतिदिने चतुदश्यष्टमीषु सितपञ्चदशो wal दादशोष्वष्टकासु यन्नोत्सवविवाहषु दुःखप्राहुतदश्ेने दरव्यब्राह्मणलामे वा ART वा Aa जायते wy”

अथोचावचेन पुण्यकालः कथ्यते |

तत्र पुराणम्‌ “HAA वारेण वारेणाङ्गरकस्य |

छष्णाष्टमोचतुरंश्ौ पुख्यात्युखतमे स्मृते | 41

३२२ काल विवेक

सोमवारे लमावास्या ्रादित्ये याच सप्तमी। चतुध्यङ्गारवारेण Ava avaat | रासु यत्क्रियते पापमथवा पुखसञ्चयः। षटटिवषसहस्राणि प्रतिजन्म तदक्षयम्‌ पण्ये जन्मनक्षत्रे व्यती पातेऽयः await | अमावास्यां नदीस्रानं हरते HATHA ll” श्रध भगवतोपुराणम्‌ |

“quad दितीयायां चतुश्याञ्चेव भारत | पञ्चम्यां क्ष्णपक्तस्य खातः किमनु शोच्यते | च्दस्ृम्दिवस्ेव महापुणतमः स्पृ तः |

तिथित्रयस्य dani तच दत्तमनन्तकम्‌ यस्मित्रिरंणएकः सूयस्तदद्ः स्नानमाचरेत्‌ | सरानच्चेवात्तयं प्रोक्तमं्कं प्राप्य मध्यमम्‌ w”

तथोमासंवाद्‌ |

^पौणमास्याममावास्यामषटटमोष्वष्टकासु aqeut ad कत्समनन्तं शिवसत्रिधौ | हे चाष्टम्यौ तु मासस्य चतुरईष्यौ aga ! अमावासोपौणमास्यौ सपमीदादशीदयम्‌ संवत्छरमभुच्नानः सततं विजितेन्द्रियः | सुच्यते wages: खगेलोके महीयते ब्रह्म चय्य॑फलं यच्च यत्फलं पव्वं याजिनाम्‌ ऋतुगामिफलं यच्च तदवाप्रोत्यसं्रयः tl”

TATA: | २२२

श्रय यमः | “कार्तिकीं पुष्करे स्नातः सर्व्वपापैः प्रमुच्यते माघीं स्नातः प्रयागे तु मुच्यते सव्वेकिल्विषैः vw” पौ णमासीरित्यर्थः | तथा ।“गयाशोषवटे Ala: माघक्लष्णा्टमीन्तया | THU Ala: पौषक्रष्णाटमौं शुभाम | शालग्रामे तथा चैत्रीं शरभे चतुदृशोम्‌ शक्तद शम्यां GAT तु TUF तथेव सत्रिदहित्याममावास्यां प्रभासे वा तथा पुनः। तैजसे तु नरः खात्वा Fad सव्वकिल्िषैः | यमुनायां तथा स्नाता माघे कछष्णचतुहशीम्‌ ॥* “मुच्यते सव्वेकिख्िषै"रित्यनुयुज्यते | “पौषमासस्य या शक्ता विशेषेण चयोदशी तस्यां साला वितस्तायां quad सव्वकिखिपषैः चन्ट्रभामाष्मसि स्नातो माघपौषचयोदशोम्‌ | टमी रेवतीयोगे तधा वेगवताख्मसि ॥” वेगवती नयादेरम्भो वैगवतं तस्मिव्रम्भसीत्यथंः | भारतस्य | “श्राषाव्यां सरयुतोये AAT सततन्तथा | खवणच्तमनुप्राप्य यच RAAT सङमे सर्व्वाञ्चतुदृशीं पुणे देविकायान्तथाग्धसि महा गङ्गासुपरश्य क्त्तिकादारके तथा |

३२४ कालविवेके

रयो दश्यामण्वयुजे विपाशायान्तधेव च॑ Vays धर्मराजानं भरणीषु तथा सदा चतुदृभोभरणीयोगे water यदा | तदाभ्यच्ये यमं टेवं मुच्यते सव्वकिल्िषैः शक्ते वा यदिवा aw चतुर्थी aqest | भौमवारेण GUTS सोमवारे कुहयदा wv” परध विष्णुः | “मासः कासि कोऽत्यग्निदैवत्योऽग्निख सव्वेदेवानां सुखं, तस्मात्‌ कात्तिकं मासं वदहिःस्रायो गायचोजपे निरतः सक्लटेव हविष्याशो संवन्सरछ्तात्मापात्‌ Fat भवति |” भारतस्य “कात्तिंकं wad मासं नित्यस्नायी जितेन्द्रियः जपन्‌ हवि्यमुग्दान्तः सव्वेपापैः प्रमुच्यते ॥* तथा लिखन्ति “यथाश्वमेघो यज्ञानां मारानां का्तिकस्तथा | तस्मात्त प्रयलेन निवतो धम्माचरेत्‌ अमिषं मेधुनञ्चैव कात्तिंके मासि यस्त्यजेत्‌ | सव्वैकालक्लतं पापं दुष्क तञ्चापकषंति वर्षासु कार्तिकः पुणः कात्तिक भीष्मपञ्चकम्‌ ॥“ अरय भविष्य | ^“यद्लोमपच्च कमिति प्रयितं एधिव्या-. भेकादणोप्रति पञ्चदभोनिवदम्‌ |

पण्यकालः | २२

सुन्यत्रभोजन परस्य नरस्य तस्मिन्‌ इष्टं फलं दिशति पाण्डव शाङ्गधन्वा |” श्रथ गदयव्यासः | “काति के पुष्ये ण॑" मासपुण्यानि छतेनाग्रीयात्‌ |” श्रथ भविष्यपुराणे | “यः क्य तका्तिक मासि शोभनां टीपमालिकाम्‌ ` सप्तम्यामथ षष्णां वा अमावास्यामथापि वा | भासकरातपसइन शस्तजसा भासयन्दिशः | दिव्याभरणसम्पन्रं कुलं प्राप्रोति waa: यावम्मटोपसंख्यानं छतेनापूग्य वेदितम्‌ | तावद्ष॑शहखाणि स्यं लोके महीयते hi Sa मासि ving ये नरा विष्णुसन्निधौ | MTA द्ःपयन्त्येव तेऽपि चाक्यमा्रुयुः उच्चैः प्रदीपमाकाओे यो दयात्‌ कात्तिक नरः | सव्वं लोकं Wage विष्णुलोकमवाप्रयात्‌ | यस्तु कैशवसुदिश्य dua कात्तिक WATS जलञ्च णु तस्यापि यत्फलम्‌

अन्योन्यभोजनपरस्य इति क्विदादशं ys: | पुष्पेण इति क्चिदादशे ura: मासपू्णानोति क्चिदादभें पाठः |

++ =+

सव्वकुलमिति ग्रन्यान्तरे पठितम्‌ |

३२६ कालविवेके

धनधान्यसमरदिस्तु पुच्चवानोण्वरो WHT | लोचनं ya तस्य विद्ानपि fe जायते 1” अथ दानमन्ः | दामोदराय नभसि तुलायां लोलया सद प्रदोपन्ते प्रयच्छामि नमोऽनन्ताय वेधसे अथापरम्‌ | ^विप्रबेश्मनि या नारी कात्तिके मासि दीपकम्‌ | अगिि्टोमफलन्तस्याः प्रवदन्ति मनोषिणः ||” दव्यादित्यथेः | “वतुष्पयेषु Tae ब्राह्मणावसथेषु क्षमूलेषु गोष्ठेषु कान्तारगहनेषु दीपदानादि waa महाफलसुपायुते ॥* अध लिखन्ति | “कात्तिक्षे मासि यो दीपं दव्यादुदिश्य देवताम्‌ पितरं वा दिने तस्य सदा भासत्‌ फलं लभेत्‌ gaa दीपं प्रज्वाल्य तिलतेसेन वा पुनः दोघयुवपुषा युक्तः चक्षुषा दीयते दोपटानपरो नित्यं ज्ञानटोपेन clad | स्पष्टबुदोद्द्रियञ्चापि कदाचित्‌ प्रमुच्यते दीपन्ददाति यो निलयं देवतायतनेषु चतुष्यथेषु Tay रूपवान्‌ सुभगो भवेत्‌ ॥* तथा ओोविष्णुः |

UW कालः | २२७

“afd सकलं मासं ब्राह्मणेभ्यः wae छतं प्रदाया- शिनौ प्रणयिता रूपवान्‌ भवति तस्मिन्नेव प्रत्य गोरसेव्री द्मणान्‌ भोजयित्वा आरोग्यभास्भवति प्रति- मारे रेवतोयुते चन्द्रमसि ay तं परमात्र ब्राह्मणान्‌ भोजयित्वा taat प्रणयिता रूपभाग्भवति मासि मास्यभिनं Pal vas तेलस्थं वा सतं कुल्माषं ब्राद्य- णान्‌ भोजयित्वा दीप्राम्निभेवति |”

कुल्माष माषपिष्टकप्रकारः | “यदोच्छदिपुलान्‌ भोगांशन्द्रसयग्रहोपमान्‌ | प्रातःस्नायी भवेत्रित्यं दौ मासौ माघफालुनौ |” ^कात्तिकं सकलं मासं प्रातःस्नायी सदा wa’ feta वा us: | शप्रातःखरायो सततं मासौ हौ माघफालानौ | देवान्‌ पितृन्‌ समभ्यच्ये सव्वेपापैः प्रसुच्यते HW” अथ पुराणे | “तुलामकरमेषेषु प्रातःस्नायो सदा भवेत्‌ | हविष्यं ब्रह्मच च्च महापातकनाशनम्‌ ॥* qaqa प्रातःस्नानं प्राचीसन््योपक्रमसमये किञ्िदरुण्प्रकाशे कायम्‌ | तदाह विष्णुः | “न राइदशेनवन्जे वा रात्री सन्यायां प्रातःस्राग्य- रुणकिरणग्रस्तां प्राचोमवलोक्य स्नायात्‌ |” रात्रौ सथ्यायामिति निषिष्वारुणकरग्रस्तामिति विदधान

३२८ कालविवेके

उभयोः सनिं सन्ध्याप्रवेशकालमेव विदधाति यमुषःकाल- मिति ज्ुवते। अतणएव,-- “उषस्युषसि avert प्राजापत्येन awa’ मित्याहुः | यथा | “ara मासि waar: किञ्चिदभ्युदिते cat AMAA चाण्डालं कं पतन्तं पुनोमहे wv” दूदमेव तूदये कं जनम्‌ “माघस्नानं सटा पुरं सव्वपापप्रणा एनम्‌ ऋषयस्तेन WHT प्राप्ता ब्रह्मसमाखयम्‌ |” arg परकोयनिपानेषु कायम्‌ | यथा मनुः ^परकोयनिपानेषु स्रायान्नेैव कदाचन | निपानकत्तः खात्वा हि दुष्कृतांशेन लिप्यते w” अचर परकीयत्वमप्रतिष्ठितत्वं बोदव्यम्‌, किन्तु परक्लतत्वन्त्च ufafeasfa साधारणम्‌ नहि परकोयत्वं सम्बन्धादेव परं मदीयास्ते पिढव्याः, अरस्मदोयो ृपतिरित्यादिष्वपि प्रत्ययस्य दशेनात्‌। तथा विनिगमनाकारणं किमत्रेति चेत्‌, निपान- कत्तुरिति Taya: | sara ustafa: | “परक्ततनिपानकूपां ञ्च वज्जेयेदंशभाक्‌ aa सेतोः चीन्‌ पिर्डानुचध त्य Arata i” रतोः HAA |

चुणयकालः | RRS

तथा बौधायनः | ^स्वन्तीष्वनिसर्दासु चयो aut दिजातयः | प्रातरलयाय कुर्वीरन्‌ देवधिपिदट तपेणम्‌ | निरुषासु कुव्वोरब्र॑भाक्‌ aa सेतुक्षत्‌ | तस्मात्‌ परकषतान्‌ सेतून्‌ कूपांश्च परिवज्नंयेत्‌ wu” इत्यन्यथाप्युदाहरन्ति | ‘seq चापि Tq पिण्डान्‌ कुव्यीदापलतु नो सदा | निरुदासु खत्पिर्डान्‌ कूपादम्बुघर्यां स्तथा ॥* ` तथा विष्णुः | “परनिपानेषु स्लानमाचरेदाचरेदा पञ्च पिण्डानुदुत्या- ufe |” | कैवलं सानां पिर्डोदरणं किन्त्दृष्टकश्चमात्राधेम्‌ | आहतुः शइलिखितौ | | नेष्टकचिते पित्‌ स्तपेयेदापीतड़ागोदपानैषु सप्त पञ्च aq वा पिण्डानुदत्य देवपितु स्तपयेत्‌ | यथासंख्यं सप्ता दुर णम्‌ | यतएव परकनत्तकनिपानमाचरस्य निषेधः अतएव य। ज्ञवल्कयः | “पञ्च पिर्डाननुडत्य न्नायात्परवारिषु | सरायात्रदीदेवखातगत्तप्रसखरवशेषु ॥” मनुरपि परखातनिपानं निषिध्याह |

Cie ee ee - =

= seated इति स्ात्तसम्मतः प्राठः | 42

२३५ काल विवेके

“aaly टेवखातेषु तडागेषु सरःसु a | ald समाचरन्नित्यं गन्तं प्रस्रवेषु |” दावपि प्रतिष्ठितनिपानं alata नोक्तवन्तौ | तथा | “अभावे टेवखातानां सरसां सरितान्तधा | उडत्य चतुरः पिण्डान्‌ पारक्ये स्नानमाचरेत्‌ ॥* अरप्रतिष्ठितार्थत्वे पारक्यपदस्य प्रतिहितस्याभाव इत्यपि वक्तव्यं स्यात्‌| तस्मात्‌ पारक्यमप्रतिषठितमिति व्याख्यानमप्रतिष्ठित- स्येव | अथ योविष्णुः | स्नायात्‌ प्रसखरवणटेवखातसरोवरेषु उदु तादुभरमि्ठसुदकं परं प्रसखवणं तस्मान्रादेयम्‌। तस्मादपि ary परिग्टहोतं aaa एव गाङ्गमिति ।* देवखातमाह विष्णप॒राणे | “ऋषिभि्देवताभिख् पुराणेन पसत्तमः | aay कूपखातेषु स्रायात्तषु विशङ्कितः ॥” त्रय माकंण्डयः | ^“चअवमानेषु तोयेषु सरसोषु नटोषु च| युखाथम चरेत्‌ स्नानं तेन काम्यफलं लमेत्‌ ॥” ATS: | “त्रहोराचस्य यः सन्धिः सूव्यनक्त्रवज्जितः। सा दि सन्ध्या समाख्याता तस्यां स्नान समाचरेत्‌ ॥“

YOR: |

अध मरोचिः। “उपासीत प्रत्यहं सन्ध्यां यथाकालं यथाविधि | सप्ताहमनुपासंस्तां खस्थः सन्‌ पतितो भवेत्‌ i” आह दक्षः | “art मध्यन्दिने Haid ख्टोऽन्ते लनिरामयः। Aga रोगी नान्नातेऽसभसि नाकुलते 1” तघा योगियान्वल्कयः “चिराचफलदा नदयो at: का्िदससुद्रगाः | ससुद्रगाञ्च Ta मासस्य सरितांपतिः 0” तथा | “si aaa तु alae ब्राह्मणेख weifsa: | faeafa सन्ध्यासु aaa तु तपखिना |” “Sa सन्ध्ये तु कत्तव्य” इति पाटोऽनाकरः। स्रानाशक्तावाह जाबालिः | “अशिरस्कं भवेत्‌ ald स्रानाणक्तौतु करिणाम्‌ | आद्रेण वाससा वापि asia efea विदुः 1” are योगियाज्ञवल्वपयः | “मान्त Wa तथाग्नेयं वायव्यं दिव्यमेव वारुणं मानसच्चैव waarat प्रकोर्तिंतः | आपो fe छेति वै ard खृटालम्भसतु पार्थिवम्‌ | आग्नेयं भस्मना खानं वायव्यङ्गोरजः स्मृतम्‌ यत्त॒ सातपवर्षेण स्नानं तदि व्यसु यते |

<<

२३२ कालविवेकर

वार्णद्ावगाद्यन्तु मानसं विष्णुचिन्तनम्‌ | Nd सानं यथोर्दिष्ट मन्वसखरानक्रमेग तु। कालदोषादसामव्यात्‌ सव्वं तुल्यफलं स्मृतम्‌ |i” afad मानसं wa हित्वा पञ्चविधमुक्तम्‌ | यथा पराशरः “sTma वारुणसैव ठतोयं ब्राह्ममेव | चतुथच्चैव वायव्यं पञ्चमं दिव्यसुच्यते |” अप्रायत्ये तु वारुणमेव ATAA | तदाह योगियान्नवल्कयः | “अप्रायत्ये समुत्पत्रे alana समाचरेत्‌ | ूर््वादिष्टे स्तथा मन्तैरन्यथा मज्जेन स्मृतम्‌ खानं यथः लोकसिद्धं वारुणमित्यथः | तथा खो विष्णुरहस्ये | “अलाब्यादिचतुमासं प्रातःस्नायी भवेत्ररः | विप्राय भोजनं cat कात्तिक्यां गोप्रदो भवेत्‌ | aware याति विष्णुव्रतमिदं स्मृतम्‌ | आषाढस्य fat पत्ते एकादश्यामुपोषितः | चातुमर॑स्यत्रतानान्तु gaia परिकल्यनम्‌ एकादश्यान्तु WRAY Matai ककटस्य च। AWA AAA भक्तया चातुमास्यां व्रतक्रियाम्‌ ॥“ चातुमांसिकव्रतग्रहणे कालचतुषटयम्‌ आषाढी पौर्णमासी शक्ता एकादभी दादी ककंटसंक्रान्तिशचेति।

निषिडानि) २२२

अथ व्रतग्रहणमन्तः | दद व्रतं मया टेव weld पुरतस्तव | fafant सिदिमाप्रोति प्रसन्ने तयि केशवे ग्टद्ो तेऽस्मिन्‌ ad टेव यद्यपूर्णे स्वियाम्यहम्‌* | तन्मे भवतु VAM तग्रसादाज्ननादन |” वासुदेवमभ्यच् तदग्रे चातूर्मासिकं ad मधुमेथुनतेलमांसादि- AAAS ग्राह्यम्‌ |

अथ निषिद्ान्युचन्ते |

aa aa: | “मांसाशने पञ्चदशी तेलाभ्यङगः चतुद शो | अष्टमो ग्राम्यघम्प्रं कुलन्तमपि पातयेत्‌ ॥“ आह बोधायनः | “qag नाधीयीत मांसमश्रीयान्र स्ियसुपेयात्‌ | पव्वसु हि रत्तःपिशाचा अ्रभिचारवन्तो भवन्तोति 0” आह वसिष्टः | भन wag तैलं qi मांसं स्ियसुपेयान्नामावास्यायां हरितानि feta 1” अथ wfaaqad | | ~ णा

« 9 fag इति सात्तादिसम्मतः ws: |

228 काल विवेके

“अमावास्यांनतु हन्यात्‌ ania समिधस्तघा) afaasafad सोमे हिंसायां ब्रह्महा भवेत्‌ कुशाः शाकाश्च पुष्पञ्च काष्टानि aula at अमावास्याच्च चिनुयात्र दुष्यति कदाचन्‌ i”

आह हारोतः।

“तैलं मांसं भगं at पन्वकाले प्रवर्ज्जयेत्‌ | एतेष्वलच्मीवंसति at मांसे भगी |e ॥”

अत्र aa: |

“Haak तथाल च््ीर्नित्यमेव RATAAT | भगी मांसे qi aa faa wag तिष्ठति आसप्तमकुलं दन्ति शिरोऽभ्यङ्गं चतुदंशो | मांसाशने पञ्चदशो WW तथाट्मो SITU अमावास्या उभौ wale चतुदश | अच afafed पापं तैले मांसे भगी qt

अचर शातातपः |

“न तु काष्टठममावास्यां AIAG चतुंशोम्‌ | हन्ति VARIA तेलग्रहणमष्टमोम्‌ UBIZAl पञ्चदशो उभो प्तौ चतुदशो | aq afafed पापं तैले मांसे भगी क्षरे षष्टयान्तेलमनायुष्यमष्टम्यां पिशितिन्तथा |

» उभे पचे इति स्मात्तादिसम्मतः पाठः|

निषिद्धानि | २२५

तुरक चतुदेश्यान्तथा wale मैथुनम्‌ ॥" आह व्यासः | “qt भने राटित्यभौमाहो रा्िभमेव च| fafa प्रतिपदं frat विष्टिञ्च परिवज्जंयेत्‌ ii अम्रावास्यापरभूता प्रतिपत्‌ प्रत्येतव्या | तधा ज्योतिःशास्त्रे “ARIF मुक्तरणकामसमुदयतानां स्रानमच गमनोलसुकभूषितानाम्‌ | सन्यानिशाकंक्जसौ रिदिने नराणां dit feaa aaasfs a चापि विष्चाम्‌ nu” नवकमहः शक्प्रतिपत्‌ | सह व्यासः | “qEIval अमावास्या उभे पन्ते चतुदंशो | aa सन्निहितं पापं तले ate भगी at षष्ठप्रान्तेलमनायुष्यमष्टम्यां पिशितन्तथा | कामभोगशतुदृश्याममावास्यां ज्षुरक्रिया 4” अथ स्परतिसमुचये | “सायं सन्ध्यां परात्रच्च पुनर्भोजनमेयुनम्‌ | तैलं मासं शिलापिष्टमर्मावास्यां विवज्जंयेत्‌ तथ “सायंसन्ध्यां wag शिलापिष्टन्तधेव | अमावास्यां सेवेत रातौ भोजनमेथुने |

Ra

XN

काल विवेक

सव्यऋत्तगते सोमे परात्र यो fe waaay तस्य मासक्लतं TU यस्यात्र तस्य तद्भवेत्‌ टन्तकाष्टे AAA HAA चतुदेगी | हन्ति सप्रकुलं पसां तलस्य ग्रहणऽष्टमो अमावास्यां गच्छतत प्राप्तकालामपि स्ियम्‌ | agg a wierd वन्तादीँस्कदयेन्र तु प्रतिपत्सु नवम्याञ्च तथा पञ्चसु पव्वेसु | अभ्यङ्गस्परशपानादीस्तेलन्तु A WHAT: it पत्तादौ रवौ षष्ठयां रिक्तायाञ्च तथा तिथौ तेलेनात्यज्यमानस्तु चतुभिंरपि eae उपोषितस्य व्रतिनः क्त्तकेशस्य नापितः | तावच्छरो स्तिष्ठति प्रीता यावत्तेलं aaa” | नखे an कते शमय शिरोुद्प्रकल्यने |

स्रायान्ररः शेषे daar समाचरेत्‌ कषायेण शिरः साल्वा अभ्यक्तन केनचित्‌ | तावद्छादश्चिर्विंप्रो यावन्रिर्णयते aq

चाभीच्छं frac काय्यं निष्कारणं ga: | शिरःसातख्च daa ats किञ्चिदपि स्पृशेत्‌ wv”

aq azefaz: |

“दिवा कपिलयच्छायान्रे रात्रौ दधिशक्षु।

धाचीफले स॒प्तम्यामलच्छी वेसते सदा i”

QA Cag: |

निषिदडानि। ३२७

"अष्टम्याञ्च चतुद श्यां पञ्चदश्यां विशारदः | तैलं मांसं व्यवायञ्च qty परिवज्जेयेत्‌ wv” देवलेन कालत्रयमुपादाय निषेष्यचतुष्टयोपादानान्न यथासंख्य- समन्वयः | तथा भविष्ये 3 “जअमावास्याष्टमी चैव पूणमासी चतुदश | पव्वाख्येताणि राजेन्द्र रविसंक्रान्तिरेव तैलस्वी मां ससेवी पव्वसखेतेषु मानवः! विख्मृतरप्राशनं नाम नरक प्रतिपद्यते a” अत्रापि aquaria निषिष्यानि तेलादीनिच चीणि यथा- सङयसम्भवः। यत्रापि समसङ्ययोरूपादानम्‌, तजापि सुनिभिः- रेव नियतक्रमेणणपन्यास्यादु TATE: | aq भविष्ये | ^“सपघ्म्यात्र BRU नोलं वस्तं धारयेत्‌ | WASH: स्रायात्र कुर्यात्‌ HAE AT: |” अत्र सप्तम्यामिति afaatearfata पठन्ति। नोल्या tai नोलं वस्तम्‌ | “निम्बस्य भक्तणन्तं लं तिलैस्तपेणएमच्ञनम्‌ | सप्म्यात्रैव Fala तास्रपाचेषु भोजनम्‌ शिरः कपालमन्ताणि नखचग्चतिलां स्तथा | एतानि क्रमणो नित्यमष्टम्यादिषु asda |”

क्रमशो AIMS | अत्र शिरो नारिकेलमष्टम्यां, कपाल- | 43

३३८ कान्तविवेकर

aaa नवम्याम्‌, अन्दं कलभ्विकां दशम्यां, नखं शिभम्बिका- मेकादण्यां, wafa पूतिका दादश्यां, तिलं वार्ताकं त्रयोदश्यां भक्षयेत्‌ | अथ वकपञ्चकम्‌। एकादश्यां समारभ्य राकां केणववोधने। वकोऽपि aa ना्रोयान्मत्छयं aiag किं नरः |)” राह बोधायनः, “अमावास्यान्रवम्यान्तु सप्तम्याच्च विशेषतः | धात्रीफलानि aaa दूरतः परिवञ्जयेत्‌ वोखहानिः प्रजादहानियशेदहानिस्तघेव च। खन्त्येतचितयं थस्मात्तस्मादाचीं विवज्जेयेत्‌ w” धात्रोफलमामलकोम्‌ | अथ षट्‌चिंशन्मतम्‌ | “नवम्यां दशेसप्तम्यां संक्रान्तो रविवासरे | चन्द्रसूर्यौ पराग स्रानमामलकंस्यजेत्‌ सप्तम्यामप्यमावास्यां संक्रान्तिग्रहतिखूषु | धनपुच्चकलत्राघो शिलापिष्टच्च स्पृशेत्‌ Ww” अथ गार्ग्यः | “aretafaud षष्टो दग्धं रिक्तां fafa तथा) तैलेनाभ्यङ्गयेत्‌ यसु चतुभिः हि हीयते ॥* Wate पत्वं पञ्चम्बादिषु घनापत्यबलाथुषां रुक्तत्रादानि- रपि तेषामेव प्रतोयते |

निषिद्वानि। २२३८

आह गाग्यं; | “qu कोत्तिमरणं धने सोभाग्यमेव | दारिद्रय सनव्वेकामासिरभ्यद्गद्वा करादिषु 0” भास्करादिवारेषु कत्तापादयो यथाक्रममभ्यङ्ग1इ्वन्तीत्यथेः | अथ षटज्रिंशन्बतम्‌ | “Sata पञ्चदश्याञ्च इादश्यां खाइवासरे। वस्वं पीयेत्रैव क्षारेणापि योजयेत्‌ ener गयाखाइं तिलैश्च पिढतपंणम्‌ | जोवत्पिढकंः Hata gaa पिदा भवेत्‌ दशं खानं कुर्व्वीत मातापित्रोखु जीवतोः | नवम्याञ्च चेत्तत्र निमित्तान्तरसम्भवः |i” यादच्छिकस्राननिषेधोऽयम्‌ “nara क्रियते यत्त ara atefaea नरे; | afafad दशम्यादौ निव्यनेमित्तिकंनतु तथा जावालिः “क्रियते खेट बाल्यात्‌ दस्तयन्तजलादिना | मलव्यापोहनफलं खानं वादटच्छिकन्तु aq | तत्‌ कुश्धात्ततोयायां चयोदश्यान्तिधौ तथा | शाश्वतं भूमिमन्िच्छन्‌ दशम्यासपि पण्डितः 0” आह कणठः ^्ट्शमो नवमी चैव प्रतिपच चयोदणो | ठतीया विशेषेण ara चैतानि बज्जेयेत्‌ wv”

३४० काल विवेक

स्रानदोषमाड वशिष्ठः | “प्रतिपद्यनपव्यं स्यात्ततीयायामपन्लीकः | दशम्याममनः स्नाने सव्वं हृन्ति चयोट भौ ॥” आह गाग्यैः | “नवमी पुच्नाशाय वै नषणाय चयोदशो | ठतीया भत्तनाशाय साने ता वज्नयेदतः |” तधा | “हादश्यां AWG तु स्रातव्य कदाचन | शतसन्तानमिच्छद्विरपवगेपरेरपि ॥* अध Batter: | “तयोदणश्यां ठतीयायां दशम्याञ्च विशेषतः | शू द्रविर॒च््तियाः स्नानं नाचरेयुः कथञ्चन ॥” अनेन त्राह्मणस्यानुज्ञातम्‌ | आह मनु; | “न स्रानमाचरेदुक्ता नातुरो महानिशि) वासोभिनवाजखं नाविज्ञाते जलाशये i” आह गाग्येः | “नानु लिघ्ो चाजस्रं सम्बज्धिव्यागतेऽपि ग्टहमागलत्य Alara महानिशि नातुरः |” आह व्यासः | “न स््रायाहत्सरेऽतोते निवैच्यापि मङ्गलम्‌ | अनुव्रज्य ERRATA पूजयिल्वे्टदेवताम्‌ ॥*

fafaetta | 332

श्राह सगुः “धम््रविन्राचरेत्स्रानमाङह्िकन्तु पुनः पुनः) aut ब्रह्मयज्ञच्च वैश्वदेवञ्च ना चरेत्‌ नावत्तेयेत्‌ पुनः कर तपेणादिकमन्वहम्‌ | काम्यनेसित्तिके हित्वा एकं दये कत्र वासरे 0” तधा | “संसज्य चाष्टमं भागसुदटयाद्यचर कुचचित्‌। तिष्योयुग्मेऽप्यथुग्मे वा सक्लटाह्निकमएचरेत्‌ ॥” प्रतिप्रसवमाह वशिष्टः | “पुच्तजन्मनि संक्रान्यां खाद जन्मदिने तथा | नित्यस्नाने aaa तिथिदोषो विद्यते अह बेवखतः | “ea पुष्पाणि समिधमौषधघञ् विशेषतः | निषेधेनापि ग्ह्लोयादमावास्याहनि दिजः ॥* तदहमाचोपयुक्तं दभादिकं सटह्लीयादप्राप्तावित्यथेः, बशि्ादिभिः निषिदत्वात्‌ | पद्यनव्यासः | सरायाहा चतुर्थीं सप्तमी दशमी पौण्मासीषु खोकामः तैलाभ्यङ्गं FATA | स्फृशेदमावास्या षष्ठयष्टमो ददशो चतुररशोषु कष्णचयोंदण्याञ्चतुद्श्यां वा यमाय wa7- राजाय wat चान्तकाय वैवखताय कालाय सव्व- भूतच्याय एतेभ्यः सप्तभिर्नमस्कारान्तेमन्तैः सक्षो-

९४२ कालविवेकरं

काच्रलीन्‌ दद्यात्‌ | सब्वेपापेभ्यो विमुच्यते | अघ गदयव्यासः | “पच्चमी दशमी चैव पूणमासो चरयोदशो | एकादश्यां ठटतीयायां यस्तेलमु पसेवते अभ्यद्ात्स्पशनादापि भक्तषणाच तथेव aqui तस्य वद्धिः स्याइनापत्यबलायुषाम्‌ |” तथा ATT: | “पञ्चमो दशमी चैव ठतीया चयोदणशो | एकादशो दितीया पक्योरुभयोरपि | अभ्यङ्गः BUTTE तैलं निषिध्यते aqui तस्य ठदिः स्याइनापत्यवलायुषाम्‌ ॥* वान्धकेन टतीया घाने पौणमासीति पठितम्‌ | “दशम्यान्तेलमस्णष्टा यः स्लायादविचच्छणः | चत्वार स्तस्य नश्यन्ति AY: WAT यशो बलम्‌ ॥“ Ale Tea: | “आहारं aad निद्रां aaarai ofiasiag | क्म वाध्ययनं वापि तथा दानप्रतिग्रहौ आहाराहगाधिमाप्रोति गर्भो रौद्रश्च मेधुनात्‌ | स्प्रतः स्यादलच्मोकः कश्य dara निष्फलम्‌ श्रध्येता नरकं याति दानान्नाप्रोति तत्फलम्‌ प्रतिग्रहे भवेत्पापी तस्मत्सन््यां विवज्जयेत्‌ ॥” मदहानिशयामपि निषेधमाह महापुराणम्‌ |

fafuatfa 282

“महानिशा तु विज्ञेया मध्यमं प्रहरदयम्‌ ` सानन्तत्र gata नित्यनेमिल्ि काते ॥” तथा विशखामिचः। | “महानिशा g विज्ञेया wat मध्यमयामयोः। तस्यां सानं Gala काम्यमाचमनन्तथा ॥” षट्‌त्रिंशन्मतम्‌ | “sta हि सदा तोयं राजौ मध्यमयामयोः। खानं aa gaia तथैवाचमनक्रियाम्‌ मरचाचारं महारात कुयात्राचमनन्तु यः प्रायश्चित्तीयते विप्रः प्राय्ित्ताईमर्ह ति 0” आह माकण्डयः | ^“महानिशे दे घटिके रात्र मध्यमयामयोः | ' अत्र नेमित्तिकं कुर्य्यात्‌ काम्यन्तु मनागपि महानिशा तु विक्रया सा मध्यमरा्रकम्‌ | तस्यां aa gala स््ाध्यायं पिढतर्पणम्‌ मध्यस्थघटोदयमि ति निणेतम्‌ | तथाच षट्‌चिशनसमतम्‌ | “चत्वारि यानि कम्माणि सन्ध्यायान्तु विवन्जयेत्‌ | आहारं aad निद्रां खाध्यायाध्ययनन्तथा आहाराज्जायते व्याधिगेर्भो Gea aaa | GAA; स्यादलच्मोकः स्वाध्यायादायुषः च्यः 0” अकालदष्टावपि नाध्येतव्यमित्याह |

३४४ कानविवेके

“चातुमासे faad तु चक्रपाणौ aqfad |

अरकालत्र्टिं जानोयादूयावदिष्णुम होत्सवम्‌‰ |” महोत्सवः फालुनपूणिमा तथा |

“मागन्मासाग्मति सुनयो दज्षवाल्मोकिशिष्या-¶ 4a यावत्रवषणविधौ नेति कालं वदन्ति | नाडी जङ्ः सुरगुरुमु निवक्ति हष्टेरकालौ मासावेतौ वदति नियतं पौषमाघौ शेषान्‌ Il”

अथ षटत्रिंशन्मतम्‌ |

‘Ga: खानं महापुण्यं कुयाटामलकंः यिये। अ्टमीनवमोदशेरविसंक्रमणाटहते तुष्यत्यामलकौविष्णुरेकादण्यां विशेषतः | सव्वेकालं तिलैः स्रानमिति व्यासोऽत्रवोन्मुनिः amiga तिलैवीपि पुखेवमलकोद कीः | शिरःसरानं तटे WaT मजञ्नेदप्ु यथारूचि ॥“

श्राह शातातपः |

तिलोदत्तीं तिलस्नायी शएचिनित्यं तिलोदकी |

होता दाता भोक्ता षट॒तिली नावसोदति

माघादिमासषट्‌के मेखलावन्धनं यतः |

चुडाकरणमघञ्च AAT शस्यते

———

# aaa सुप्यते हरिरिति चतुथैचरणं aratfefa: पठितम्‌। t व्यसवालौकिगर्गा दरति प्रथमचरणं ata प्रठितम्‌।

नाडिकादिनिरूपणम्‌ | २४५

सिंहे धनुषि मोने सिते सप्ततुरङ्मे। aes Hala wean विवज्जेयेत्‌ माघ एव यदा माघो fas चैव यदा गुरुः ad Wt तथोदा wea वज्जेयेत्‌ अयक्तौरस्य खावणादिषटक एं निषिदतरात्‌ सिंहं धनुषि हितोयक्लौरनिषेधो cies: | | तत्तत्वालनिषिद्ं aarasy afr fagee: | AMRAAASATY: शक्तोऽहं TH AATAT तस्मात्‌ कतिपयवचनैराकरृटेनिबन्धरभि लिखितैः | यदवगतं तदभिहितमपरमपरे विलिखिष्यन्ति।

अथ नाडिकादिनिरूपणम्‌ |

नाडिकादिज्ञानोपायः स्मृतो भारते। कार्षेणात्यधिकौः षड भिः पलै स्तास्नस्य भाजनम्‌ | चरिशदङ्लविस्तारं दाद शाङ्लसुच्छितम्‌ सखणमासेन HAT तु चतुरङ््‌लकाष्ठिकाम्‌ | मध्यभागी तया fag नाडो काया घटो स्मृता | ततस्तेनाख्सा पूण यावत्कालेन जायते| कालो नड्िका तस्याः षष्टिभागो विनाडिका i नाडो दयं BRUT ते पञ्चदश वासराः | एवं रात्रिरतः पत्तमासल्वेयनवत्सराः

नाडिकादटिनिरूपण्मिति | 44

अध पौणंमासोनिरूपणम्‌ |

तच ब्रह्मार्डपुराणम्‌ | राका चानुमति्ैव पूकिमा दिविधा स्मृता। पूर्णौदिते कलाहीने पौणमास्याव्रिशाकरे | पूणिमानुमतिरज्गया या चाम्तमितभास्करा यस्मात्तामनुमन्यन्ते पितरो दैवतैः सदह | तस्मरादनुमतिनम पूणिमा प्रथमास्मृता॥ यदा चास्तमिते aa पूणचन्द्रस्य saa | Tatas चन्द्रस्य राकेति कवयो fag:

तथा शङ्रगोतायाम्‌ | पक्ान्ते पौणमास्यान्तु स्रोतस्येवोत्तरासुखे | स्नात्वा प्रेतपुरौं feat विष्णुलोकं गच्छति पक्षान्ते स्रोतसि खरातस्तन नायाति मद्गहम्‌ आषाढ़ कात्तिको माघी AUNTY कतन्तु aq | तदनन्तफलं प्रोक्तं स्रानदानजपादिकम्‌ आषाढी कात्तिकी माघी वैशाखी खेषटपूणिमा | अ्रकामावेष्िति ख्याता दत्तं यत्राक्तयम्भवेत्‌ अथ भारतम्‌ |

माससंन्ने यदा WA चन्द्रः TUAW: | गुरुणा याति संयोगं सा तिधिमंहती war

माससंज्ञम्‌ Hd चित्राविशखाज्ये्ठादयः, तेषु नक्ततेषु qare-

पौणमासोनिरूपणशम्‌ | 239

मर्श द्रः पूर्णिमायां भवति, तेन तस्यान्तियो यद्ये कस्मिन्नच्तत्र माससमानसंन्नक गुरुचन्द्रयोगो भवति तदा महाचेचो ABT वैशाखी महाज्चै्ीत्यादिका sen पौ्णमास्यो भवन्तोत्यधः | तथा | “सहितौ aa दृश्येते दिवि चन्द्रव्रहस्मतो | माससंज्ने तु waa सा तिधिमहतो स्मृता wv” ूव्वैवचने शम्युणमण्डलोपादानात्‌ पौणमास्ये वात्रापि प्रत्येतव्या | अतएव ज्योतिःशास्ते “सहितौ aa दृश्येते दिवि चन्द्रठहस्यती | पौणेमासो तु महती प्रोक्ता संवत्सरे हि सा w” सहितयो दं शनभमेकचावखितयोरेव भवति, नैकराश्मिाचाव- स्याने तेन एकराशिगतौ स्यातां यदा गुरुनिशकरो | पौणेमासी तु महती सव्वेपापदरा तिथिः एकनक्ब्रावस्थितिपरं स्वे कवाक्यलात्‌ | तथा ब्रह्मार्डपुराणे | ^पौणेमासी व्यतीपातो यदेक्ेतां परस्मरम्‌ | यस्मिन्‌ काले समौस्यातां तौव्यतोपात एव सः 1” तो चन्द्रगुरुसमो यदाकाशे तिष्ठतः तदेव खयं इधाकरोति | “चन्द्रमा एकङ्छक्त्च टेवाचायस्तघ्ेव | वसन्ति दादशाब्दान्ते care fad: स्मत्‌ i”

२४८ कान विवेके

gare माससंन्नकज्चेष्टादिनत्तत्रपरम्‌ माससंज्नकवचनेनैक- वाक्यत्वात्‌ fafaueq पौक्मासीपरं, तिथिनक्षत्रमात्रपरत्व दादशान्दान्त इति विरोधात्‌ प्रतिमासं तस्याभावात्‌ नच दादणाब्दान्तेऽप्यवश्यम्भावः,किन्तु ततः प्राङ्‌ भवतीति TAA: | तदेव हादश्पौणमासीनामेव महत्वम्‌ गुरुचन्द्रयोमाससंज्नक- नक्तचावखिलौ भवतोलयुक्तम्‌। सोराणान्तु मासानान्रात्र विव- चितत्वं वचनेरनुपादानात्‌ महामाव्यादिषु वा सम्भवात्‌ | माज्येष्टवान्तु विशेषः | “Ges गुरुः शणो चैव प्राजापल्ये रविस्तथा | पूरिमा ज्चैष्ठमासस्य मह।ज्येष्टो प्रको्तिंता 1” Gd ज्येष्टा नक्तचं, प्राजापत्यं रोहिणो एवंलक्षणं प्रको त्तिता प्रकषणवतो कचिता MATA, HEU साधारणल्तणा- देव ¦ यत्त॒ Usted | ठदहस्मतिः | “qaarei सिते पक्ते ज्यैष्ठे मासि गुरोदिने | वषादित्ये शशो चेन्द्रे महाज्यैष्टो प्रकोत्तिता WW” अत्रापि शगुरुवारत्षादित्याभ्यां फलभूुयस्त्वम्‌। ania व्याकरोति | “प्राजापव्येऽघ सोम्येऽक Ue जोवनिशएकरौ। पूर्िमा गुरुवारेण महाज्चैष्ठी प्रकोत्तिता te शी सुराचाथयश्चन्द्रे धातरि वा रविः पूणिमा ज्चैष्ठमासस्य महाज्चे्टो प्रकोत्तिता lt”

पौणमासीनिरूपणम्‌ | २४९.

सौम्यचन्द्रपदाभ्यां wana भयते धातातु रोडिणे, चन्दर धातरि वा रविरिखयमवक्लधिदशेने वषादिव्यमाचं nay: प्रयोजकं ब्रूते, महत्वन्तु ज्येष्ठानक्ते गुरुचन्द्रयोरवस्थानमाचेणेव, प्राजापत्ये रविस्तयेति ततोऽपि फलातिरेकाधेम्‌, अन्यथा AVITIST Feat लक्षणं स्यात्‌ | यदपि पठन्ति ^वखिकसखो यदा silat aye यदा रविः | gitar गुरुवारेणए महाज्यैष्ठी प्रको त्ति ता wv” पूशिमा सेन्दुशक्रस्येति ठतीयपदं वचनान्तरे तच्च ठचि कपदं TABU सर्ववेकवाक्यत्वात्‌ | FATS फलभूयस्त्रा्थम्‌ | aay | “मासाख्यत्तं चन्द्रगुरू तत्प्ञ्चदशके la: | पूरिमा ज्ैष्ठमासस्य महच्छब्दाज्िता तिथिः AMAA चन्द्रगुरू तत्पञ्चद शके रविः | पूणिमा गुरुवारेण महाज्यैष्ठी प्रवीत्तिता ॥* qa augenn रविरिति विवक्तायां ज्येष्टानक्षचाचतुर्ह nat दरोहिख्वास्तत्रादित्ये स्यात्‌ | श्रथ चतुर्हशेऽप्यादिल्ये वा भवति, तदा पञ्चदटशकमविशेषकम्‌ तत्‌फलभूयस्त्रार्थम्‌, रोदिणयामपि फलभूयस्त्नात्‌ ततः; पञ्चदश्कपयन्ते रवीन सोडश्के आद्यामपोत्यथेः | तथा | “Gee शशो सुराचार्यो वषे अग्नेऽथवा रवो | पूणिमा गुरुवारेण महाज्चै्टो प्रकोत्तिंता ॥“

२५ कानलविवेज्े

अग्ने मिथुने, तेनाद्रीख्ेऽपि रवौ प्रसक्तिः तत्निराकरणाधं पञ्च- दशक पयन्तं भवति, षोडशक इति तात्पथम्‌, seta ्राद्रायाः षोडशकलत्वात्‌। नतु चतुदंशकस्य Afemaaqa- स्यापि faafa:, तस्य विधानात्‌ यानितु वचनानि | “te मेतं यदा जोवस्तत्पञ्चदशङे रविः।

पूणिमा शक्रचन्द्रेण महाज्येष्टो तिधिस्तदा |

प्राजापत्येऽथ सौग्येऽकं एन्द्रे शशी गुरुस्तथा |

aa वा पूणिमायुक्रा महाज्येष्टो प्रकोत्तिंता॥

व्रचिकस्थेा यदा stat नक्तचहितये भवेत्‌ |

Ue शशो महाज्यष्टो FT युग्मेऽथवा रवौ |” te मैत्रे गुरो यदि महाज्येष्टो स्यात्‌ तदा तत्पञ्चदशकविशै- षणादनुराधाखे जवे रोहिणामेव रवो खगशिरसि, ज्येष्टा याच्च गुरौ सृगशिरस्यव रवौ रोहिण्यामिति स्यात्‌, एतच्च प्राजापत्ये रविस्तधेति सव्व॑सम्मतवराहवचनं विरुदम्‌ तस्मात्त- त्मञ्चदशे रविरित्यनेनेवाकुलितलात्‌ awa चानुपलन्भात्‌ इादश्भिवेचनैः Tew एव गुरौ महाज्ैषटो प्रतिपादनात्‌ महा- ज्यैष्टो लचणस्य मेदापत्तेः तस्य चान्यायत्वात्रिवन्धुभिख्ालि- खितत्वात्‌ पौणखमास्यन्तरेषु माससंज्नकनक्त्र एव गुरुचन्द्रयो- Hana महत्वदशनादच्रापि तथा aaa युक्तत्वादित्यनाकरारि। यदि पुनः मैत्रवचनान्याकरस्थान्येव तदा नास्ति वचनस्यातिभार इति न्यायात्‌ सव्व Gala टूषणमदूषणमेव, किन्तु गुरुवारस्तदा योज्यः यच्चापर वचनम्‌ |

पौणमासोनिरूपणम्‌ | RR |

मेषण््टे यदा aft सिंहे गुरुचन्द्रमाः। भास्करे खवणामध्ये महामाघोतिसास्मृता॥ शवणामध्ये हि भास्करो मकरे भवति। नच मकरस्थादित्ये पौरीमास्यां सिंहे we: सम्भवति gama तत्सम्भवः, तत्रापि भास्करे खवणामध्य' इति विरोधात्‌ तस्मात्‌ पौर्मासो- व्यतिरिक्ततिष्यन्तराभिप्रायम्‌ | पौणमासीनाच्च तीं विशेषेषु महाफलमाह | “महामाघो प्रयागे तु नैमिषे फालानो तथा | शालग्रामे तथा चंची कताः स्युश्च महाफलाः APFTSIt तु वेशाखी ज्येष्टो तु पुरुषोत्तमे। Moet वे कनखले केदारे खावणीो तधा महाभाद्री बदय्यी च्च कुनागेषु महाशिनी | पुष्करे कार्तिकी रम्या Ga मागेभीर्षी तथा | अयोध्यायां महापौषो कताः WI महाफलाः; |” मद च्छब्दोऽनुषज्यते | अथ ब्रह्याण्डपुराणे | “पौणमासो व्यतीपातो यदेक्ेतां परस्परम्‌ | तस्मिन्‌ काले समौ स्यातां तौ व्यतोपात एव सः ॥* तौ चन्द्रहहस्यती यदाकाशे समौ, एकनक्च्रावश्याने तयो- राकाशे समता तधा | “qaqa चन्द्रमा्ेव टेवाचाथ्चस्तयैव च|

२५२ कालविवेकर

वसति दादश्गब्दान्ते तन््हच्वं fad: स्मृतम्‌ | तिथावस्यान्तु wae तोर्धेष्वायतनेषु | तद्ादशगुणं aeaafata: परिकीर्तितम्‌ 1” यच्च विब्णुवचनम्‌ “मागशीर्षे पञ्चदश्यां खगशिरोयुतायां a fara- लवणस्य wana yqauqaiufaatfe” हादशपौणमासी- प्रतिपादकम्‌, तस्मात्‌ सनिण्यावसरे लिखितम्‌ योग्लोकेन तु antatfata योविष्णुवचनस्यादौ पठितं, तदनाकरम्‌ | अथ लिङ्गपुराणम्‌ | “फाल्बुने पौणमास्याच्च सदा बालविलासिनो ज्ञेया फालानिको साच काव्या लोकविभरूतये i” जालवज्ननविलासिन्यामित्यथः | तथान्या ata तिथयो महत्यः | “दुर्मोयानस्य नवमो विष्णुलयानस्य great | afsalaw षष्टो महत्यो माघसप्तमो Wi” पाश्चालेमंहासप्तमोल्युयते |

AATTAT. |

तन्रा्लायनः | ^हेमन्तशिशिरयोखतुर्णमपरपन्षाणमष्टमोष्वष्टकाः ।“ हेमन्तशिशिरयोरित्यभिधानात्‌ सौरमासाश्रयणेनाष्टकाः काच्यीः। यच्च चतुरको हेमन्त इति वचनम्‌, तच तु संवत्सर दति

TAT: | २५२

थत्तावलम्बनेन शिशिरस्यापि हेमन्तपदवाचत्वात्‌। अध मोभिलः। “स्रा ग्रहायणया we तिसखोऽटकाः |” एतच्च गोभिलोक्षत्ात्‌ छन्दो गानाम्‌ | अतएव यदृष्यग्ङ्गवचनम्‌ | “तिखोऽटकासु HAMA कारयेत्‌ | अधिमासेष्वासुरी स्यात्तस्यां पित्रंकारयेत्‌ 1” तिरभ्योऽधिको मासखतुथस्तन्मासोयाञ्चतुष्टयीमष्टकां कु््यी- दिव्यः | इति छन्दो गस्योपदटेशएः अथवा चतुर्थे मास्यधिमाशे | ततर चतुधोंमष्टकां quay तु queda तिखस्वष्टकाः, सत्यप्यधिमासे AIA: अतएव पाव्वणखयणाष्टका इत्यनुत्‌- कलेः, प्रसवाहोऽषटकादय TAHT उपपन्नः | अधानध्ययनप्रक्रमे गोतमः “कार्तिको फाल्ुन्याषाद़ी पौरुमासी तिस्रोऽष्टकाः, चिराचमनध्याय इत्यनुषज्यते 1” चिराच्च पूव्बपरदिनाग्यां सह | पुनस्तेनेवोक्तम्‌ “अन्यामेके |” एके बह्चादयः। तेषाञ्चतुरष्टकत्वात्‌ | AAT AMI THT | “संक्रान्ते भास्करे कन्यां awa विशिष्यते |

अष्टमो साष्टका काया शाकेनापि हापयेत्‌ ॥* | 45

२५४ कालविवैके

तथा | “अ्टकान्यपि त्रैव प्रतते वे पञ्चमी स्मृता 1” इति |

अधामावास्याविवेकः।

तच हि यादमुक्तं AAT | “पिलयनज्ञन्तु faa विप्रां भक्तयेत्‌ प्रियान्‌ | पिर्डान्वादायकं ale कुथ्यामासानुमासिकम्‌ i” तच ब्रह्माण्डयुरा णम्‌ | “अरमा वसेताख्त्ते त्‌ यदा चन्द्रदिवाकरौ | एकां पञ्चदशोराचिममावास्या ततस्तु सा ॥” BA नक्ते, नतु राशौ, चतुदृश्यामपि तत्सस्भवात्‌ | एक- नक्तचनिवासश्च कष्णायां पञ्चदश्याश्रवतोति कष्णत्वमथंसिद्धम्‌ | राजरिभित्यमावास्यापरभाग उच्यते | sain व्याकरोति गोभिलः | “चरमा शब्दः सहार्थे, सह वसतः ख्या चन्द्रमसावस्यामित्य- मावसो |” दशलक्षणए्माह ब्रह्माण्डपुराणे “व्युच्छिद्येताममावास्यां पश्यतस्तौ समागतौ | अन्योऽन्यं चन्द्रसूर्या तु यदा तदश उच्यते ॥“ अन्योऽन्यदशनाद्शं इत्यथः Sagara |

अमावास्याविवेकः | २४५

“sat नाम रवे tf: सूव्थलोकर afafeat | तस्मात्‌ सोमो वसेत्तस्याममावासी ततः स्मृता ll” तस्यां तिथावमां tf चन्द्रौ वसतीत्यथंः | तत्र सम्मृणायां तियौ चिन्तावसरः। यदातु दिखण्डा, एका चतुदेशीयुक्ता, अपर fata प्रतिपद्ुयुक्ता व्रतोपवासादाविल्यक्तम्‌ | किन्तु शराडादौ का ग्राहयति चिन्त्यते अतएव प्रचेताः | “सिनीवाली कुहखेव yaasfo कञ्मणि | स्याताच्ेत्ते तु मध्या खादङादिः स्यात्‌ कथन्तदा fafaaa सिनीवालो तियि्वदौ कुहमेता | साम्येऽपि कुइन्नया वेदटबेदाङ्गवेदिभिः ॥“ मध्याङ् वत्ते यदि भवतीत्यर्थः तदा रपरा भवति, अरपराह्ः एव॒ भवतोल्युभयदिनेऽप्यपराह्वप्राप्तौ हिद्धासादिना व्यवख्ये- agli तु मध्याह्वात्‌ परतो मध्याह्ृस्योपरोति पञ्चम्यर्थे षष्ठयर्थे वा सप्तमोवणना, ATTA कारापत्तः। अतो नेषा पदयोजना, प्रमेये तु विशेषो area | सिनीबालोमाह जाबालिः | “टृषटचन्द्रा सिनोबाली नष्टचन्द्रा कुहमता | सिनोबालो सदा fue दवे सततं कुहः ॥” अमावास्यायां चन्द्रस्यादृ्टललात्‌ दष्टचन्द्रत्वच्चतुदं wad भवति, तेन तददिवसोयामावास्येल्यथेः ननु यापरा सा अमावास्येति सुतिः, परयभ्रूताया ग्रहणमाह | सिनोवालो सदा पिन्यः

२५६ कालविवेकं

दति पूव्वे्रहणम्‌ प्रचेतसा हदिद्कासादिना व्यवस्छेत्युक्ते$पि परस्परविरोध saa: zat ataaq विरोधः। a fe ar यादे ग्राह्या परेत्याह। तेन tanrafauad saute ष्यति | तथा | “sat at प्रतिपद्‌युक्ता सव्बपापद्राच AT | चन्द्रसूय्यग्रहेस्तुल्या स्रानदटानजपादिषु ॥* अविशेषेण af: कथं स्मत्यापसंद्धियत इति चेत्‌ न। श्रप- we: पितणामिति' शुल्येवोपसंहारात्‌ | एतच्छरतिम्रूलमेव वचनम्‌ | “ययास्तमेति सविता पितरस्तासुप्रास्ते। तिथिन्तभ्योऽपराह्लो हि सखयन्दत्तः स्वयम्भुवा |” सिनोवालो सदा fra’ इव्यादेश्चायमथः | प्रतिपद्गुक्ताया- मपराह्स्यालामे सिनोवाली ग्राह्या swaa gq प्राप्तौ ‘ar परा सामावास्येतिः afta: तिथिक्ये सिनोबालीतिः पृव्वदिने अपराह्स्याप्रा्धिः, अपरदिने are तिष्ठतोति at ata, तदा पूर्वैव WMI! यदा उभयचापराह्व्यापिनी at समा, यदाधिकमपि व्याप्नोति तदा बडमाना, उभयत्रापि परैव ग्राद्ये- त्यये दति सब्वाविरोधः | पुनरपराह्वस्यालामेऽपि afestar- दिना व्यवसा, अ्रपराह्वाधापत्तः। अतएव छन्दोगपरिशिष्टे कात्यायनः | “वइ मानाममावास्यां लक्तयेद परेऽहनि |

अमावास्याविवेकः। 249

यामांस्तीनधिकान्नापि पियनज्नस्ततो भवेत्‌ पत्तादावेव Kala सदा पचादि कञ्चर्म्‌ | Gare एव Hated विडेऽप्यन्ये मनोषिणः 0” अतएव (सिनोवालो सटा fre’ इति जावालिना व्याख्यातम्‌ | “प्रतिपत्सा त्रमावास्या पूव्वाहव्यापिनी यदि | भूतविद्वव सा काय्यं fost कन्णि स्वेदा ॥* पूव्वाह्व्यापिनी पराह्न इत्यथ; | नत्वपराह्वप्राप्ठावपि सदेव सिनोबालौति बोदव्यम्‌ | अतएव बौघायनः। “ABA यत्र चतुदश्यनुवत्तते। सिनीबालीतु सा ज्ञेया पिलकाय्येव्वनिष्फला wv” AAS परतोऽपराह्न इत्यथः | “एवंविधा सिनीबाली निष्फला तु सव्वटा 1” तथा “भ्रूतविदाममावास्यां मोद्ादज्ञानतोऽपि वा। खाद्कम्मणि कुव्वींरन्‌ तेषामायुः प्रहीयते w” उत्तरटिने अपराह्लप्राप्रावेतदपि। अप्राप्तौ च। “यस्यां सन्यागतः सोमो खणालसिव दश्यते | अपराह्न यस्तस्यां पिण्डानां करणं way ॥” अपरदिने sue यद्यमावास्याया अभावस्तदा पूव्वदिना- मावास्यापराह् एव पिण्डादिक्रिया | शङ्घधरलिखितमेतदचन- इयम्‌ | |

३५८ कालविवेके

एतदाह गोभिलः | “यदहस्त्वेव चन्द्रमा दृश्येत ताममावास्यां कुर्व्वीत, ष्य मानेऽप्येकदा गताध्वा भवतोति एकदा परत्ापराह्वप्राप्तो। तथाच Ata: | “तदा ava एव तन्मासि frawt ददतो wean प॒र स्तात्र परस्तादटशे अ्रथेतेभ्यो दद्यादेष वे सोमो राजा यदेवाममन्रं यचन्द्रमाः a cai रातिं atad, तस्मिन्‌ att ददाति, अधेतेभ्योऽसम्प्रदं कराति ; अथ यदक्तोणि दयात्‌, सम्मदं Faia, देवेभ्यश्च पिलभ्यश्च तस्माद्‌ यदैष वे पुनः पुरस्तात्न परस्तादृ्शे, अधैतेभ्यो ददाति |” सम्पदः सङ्ामः। चतुदशो कला देवभोग्या, पञ्चदशो कला पिढभोग्या | तेन चतुदंशोयुक्ताया दाने देवानां पितृणाञ्च asta: स्यादिति निन्दा ; अपरदिनामावास्याऽपराह्विघानादा। यदातु दिनदयेऽप्यपराह्ली लभ्यते तदा निगमः | “Gale चेदमावास्या aire भवेद्यदि | प्रतिपद्यपि कत्तव्यं are यादविदो fag: 1” प्रतिपदोऽपि चन्द्रादशनस्याविशेषादमावास्यात्वम्‌ | तथाहि afta: | “3 Haaren दे अमावास्ये।” इति। प्रतिपदप्यमावास्येव, तेन ACU कत्त व्यभमेतत्‌ साग्नेरेव |

असावास्याविवेकः। २५९.

तथाहि ata: | “जअमावास्यायामपराहे पिरडपिलयनज्ञेन चरन्तोति |” तथाच कात्यायनः | “अपराहे पिर पिटयन्नश्चापराह्वं अमावास्यावाञ्रन्द्रा- दने पिर्डपिलयज्रो विदितः | तदनन्तरञ्च ate ।* तदाह छन्दोगपरिशिष्ं काल्यायनः | ^“पिर्डान्वादाय्येकं Ale MT रजनि शस्यते ¦ वासरस्य earain नातिसन्ध्यासमोपतः यदा चतुदशेयामं तुरीयमनुपूरयेत्‌ | अमावास्या चीयमाणा तदेव arefaaa 1 यदुक्तं यदहस्त्वेव दशेनन्रेति चन्द्रमाः | तत्‌ च्यापेच्या ज्ञेयं, wt राजनि चेत्यपि |” पूर्व्वमस्यार्थो व्याख्यातः! ठतोयांश इति दिनं तिधा विभज्य ठतीयां शः, सन्ध्यापय्यन्तमेव | अन्यथा नातिसन्ध्यासमीपतः इत्यप्रसक्तपयुदासानुपपत्तेः | पूव्वाह्मध्याङ्कापराह्ानाञ्च तुल्यो WIT: | Aa: सब्यापय्यन्तभेवापराह्न इति सिध्यति | पिर्डमनु पिरडपिटयन्नमन्वाह्ियत दति, पिण्डान्वाहाग्थकं ate तैन साग्नेरपराह्े खादविधानम्‌ निरगनेसु कथ्यते। “आदित्यस्यादये यत्र अमावास्यानुवत्तते। autre: विज्ञेयः पितृणां दत्तमच्यम्‌ ॥” अन्धुकेन तु कथितम्‌। “ञअररुणोदटयवेलायाममावास्या यदा भवेत्‌ |

२६० कानविवेकं

कालः परम Ha: पित॒णान्दत्तमन्तयम्‌ |” उदयवेलोहमनवेला उद्मनञ्चोद्गमनं वदमानता सा चाई- दिनपय्यन्तम्‌ |

तदुक्तं वामनपुराक। “उदट्याददेमानेख मध्वाद्धं भावयेदरविः।

ततः परं ङसन्तोति ज्योतिरस्तं गच्छति ॥" ततखादईदिनात्‌ पूर्व॑म्‌ | WATS: पूव्वभागी पूर्व्वाह्मात्रेणापराह इत्यथः तेन पूरव्वाह्वस्याप्यपराहकाथकारितया तदरूपला- दपराह्ः विज्ञय इति ज्ञापयति। अपराह्वानुव्रच्यभिप्रायेख एतहचनवणनेऽपराहस्य तद्रूपतया न्नापकस्य सख fava इति ज्नापकानुपपत्तः |

तथा बौधायनः “चटि कंकाप्यमावास्या प्रतिपत्सु चेत्तदा | भूतविद्ापिसा काय्या दंवे foam ante” चघटिकैका कार्येत्यपि शब्देन घटिकायामनादरं दशेयन्‌ ाडादावद्वप्रहरादिप्रा्िपरतं ज्ञापयति। तेन प्रतिपदिन- Gate खादयोग्यामावास्याकालप्राप्तौ भरूतविद्वामावास्याग्रहण- स्मटनप्राप्तौ सलत्यामपराह्वादरेण परदिन एव खादक्रियां दशेयति। व्यक्षमाह प्रचेताः | “सुहत मप्यमावास्या प्रतिपद्येव देद्धवेत्‌ |

तदानमुत्तमं ज्ञेयं पव्वगेषन्तु पव्वैवत्‌ |”

दानं पितन्‌ समुरिश्य विप्रभ्यो दद्यात्‌ fuew: प्रयतो मनुष्य

अमावास्याविदेकः। २६१

इत्यादौ प्रयोगात्‌ | warfa qed पटेन घटिकोपादानम्‌ ।"पव्वं- शेषस्तु पव्ववदिति' तदुभयदिनेऽप्यपराह्वाप्राप्तौ साग्नेः प्रतिपव्य- पराह थाद्विधानं, प्रतिपदो दश्रूपत्वादपराह्ने पिर्डपिल- यज्ञविधानात्‌। अलो सुहृत्तमपीति घटिकंकापीति | “atfea- स्योदय इति' ्ररुणोदयवेलाया मिव्यादिवचनजातविरोधात्‌ | “प्रतिपत्सु लमावास्या पूव्वाह्व्यापिनो यदि भूतविद्धैव सा काया fae कश्चणि सव्वदेति" वचनमख्िहोत्रविषयं वणंनोयं aut वातब्रपरिव्यागात्‌ | अतएव | “अमा स्यात्‌ प्रतिपयुक्ता सव्वंपापदरा तिथिः चन्द्र सव्य ग्रहेसतुल्या खानदानजपादिषु ll” अचापि टानपदटेनादिपदेन वा चन्द्रसध्यग्रहतुल्यताविधैर्वा ATs: प्रा्िः। यद्योरलोकरेन व्याख्यातं आदिवस्योदयात्‌ vata यद्यप्यपराह्व्यापिन्यमावास्या अच पितणान्दत्तमक्तयमितिः वचनार्थोनतु प्रातरेव खादक्रिया। यथा WE: | “रात्रौ ae कुर्व्वीत राच्तसी सा प्रकोत्तिता | सन््ययोरुभयोशैव सूर्ये चंवाचिरोदिते 5” अचिरोदितसर्य्ये निक्रेधादित्यन्तं, तदसङ्गतम्‌ wafate: कलच््नभक्षणादिषिव रागतः प्रच्यभावात्‌, तत्काले त्रिय- माणस्य समोहितसाधनतानवगतेः। विधितसत्लपराह्ादिष्वेव

नियतलात्‌, प्रातरादिकाजञे प्रसक्चभावात्‌ | तस्मादपराह्ादिवि- 46

RAR कालविवेकं

शेषोऽयं चतुषटयनिन्दानुवादः पूर््वोक्रवचनजातपव्यालोचनया वएग्निद्धोत्रिण एवापराह्विप्रेनागम्ने रिति; तस्य निपेधाऽनुवादः। किञ्च स्वायत्तेऽपराह्पदप्रयोगे aaa ्ादित्यस्योदयेत्यादिः अधान्तरवाचकप्रयोगमो सुनोनां केन्‌ Zanfa faq: | किञ्च हिखरण्डतिथो तावदिदं वचनम्‌ | तत्र बौधायनेनेव | “मधष्याह्वात्परतो यत्र चतुद्ण्यनुवत्तते। सिनोबालोतिसा ज्ञेया पिलक्लत्येषु निष्फलेति" वचनेन agemfer अ्रपराह्लामेऽपि परदिनापराह्व्यापिन्धा ग्रहणस्योक्तत्वादिदं पुनरुक्तं स्यात्‌ | तस्मात्‌ यथोक्तमेव साधोयः | अतएव छन्दोगपरि शिष्टे कात्यायनः 1 "पक्ताटावेवेव्यादि'वचनेन qatwea विधानात्‌ अन्धूसंश्चमाभ्यामपौलयमेव वणितम्‌ | अमावास्यायाच्च विदितं खराद्ादिक zat | “ant aiat पिटभ्यसतु दव्यात्‌ कछष्णतिलोदकम्‌ | याइन्तु विधिवदव्यात्‌ सन्ततिस्तेन वदते 1” तथा | “Mauger अमावास्यान्तिसोदकैः। वासु दीपदानेन पितृणामदरणो भवेत्‌ वत्तयति य: यादं प्रमीतपिको fest: | इन्दु क्षये मासि मालि प्रायरखित्तोयतेतु सः॥ मासि arafad परे पञ्चदश्या नरेष्वर | अटटकासु कुव्वीत काम्यानन्यान्‌ BA F |”

अ्रमावास्याविषेकः | ३६२

zany तिथिनिणय एवोक्तं, अपरासत्रमावास्यायः विशेषाः | यथा हारोतः “तुलाम करमेषेषु कन्यायां मिथुने तथा | भ्रूतविद्वाप्यमावास्या पूज्या भवति aaa: ॥* दैवकाथविषयभिदन्तु वचनं बहभिने लिखितम्‌ 1 अथ वारादियोगेः. FAA तत्र व्यासः | “अमावास्यां यदा वारो भवेद्ुमिसुतस्य गोसदस्रफलन्द यत्‌ सानम तेण ATSay सिनोबालो कुहवापि यदि सोमदिने भवेत्‌ गोसहस्रफलं दद्यात्‌ स्नानं यन्मोनिना कतम्‌ अमावास्यां यदा मेविशखाखातियोगिनमे | are foarte तदाश्रोत्यष्टवार्िंकोम्‌ | अमावास्या यदा VS YU पुनव्वसौ | हाट श्णब्दं तदः ठचि प्रयान्ति पितरोऽचिताः॥ वासवाजेकपादन्तं पितृणां ठसिमिच्छताम्‌। वारुणेन लमावास्यए्‌ देवानामपि दुलभा wu” सै्रमनुराधा, रौद्रमाद्रा, वासवो घनिष्टा, WATTS: पूरन्वभादर- पटा, वारुणं शतभिषा “नवस्वक्तेष्वमावास्या यदा स्यष्टपराह्िकी | are मूलफलेनापि पितृ्णसुव्लवाय at il माघासिते पञ्चदशो कदाचि.

२६४ कालविवेके

द्पति योगं वदि वारुणेन, ऋलेण कालः पररः पितृणा- मव्यल्यपुखयेनेप लभ्यतेऽसौ | ara धनिष्ठा यदि ara तस्मिन्‌ भवन्ति भूपाल तदा पितुभ्यः। दत्तं जलाथं प्रददाति तिं वर्षासु तं तत्कु लजैमनुष्यैः aaa चेद्धाद्रपदास्त्‌ gar: काले पितृभ्यः क्रियते तदा मैः खाद परां तृभ्षिमवाप्रुवन्ति ai समग्रं पितरः समस्ताः ^वणाङ्डिधनिष्ाद्रौनागदेवतमस्तकषे | यदयमा रविवारेण व्यतोपातः उच्यते ॥” खवणाख्िनोधनिष्ठाद्रीऽञ्चेषाणं मस्तके प्रथमपादे। तु मस्तकं सगशिरो लोकशस्ततोऽप्रसिदः। तथा इन्दसमासं कत्वा समाहारपरतवं काचम्‌, अनन्यथा मस्तकमित्येकवचनं स्यात्‌ | तथाचाखाथेपरत्वं सव्वंपदानां स्यात्‌, षष्ठोसमाखे तु मस्तकपदस्येव खाधेपरतवं भवेत्‌ “qaqa गुरुभूमिपुतच्चतौ मेषे रविः स्याद्यदि wars | पाशणाभिधाना करमेण युक्ता तिथिव्यतोपात इतीह योगः |”

पव्वाह्णादिविवेकः | २६५

अयन्तु इादणशोव्यतोपातः। योग्लौकन तु खल्यहद्द्‌ग्रन्यमेरेन दयभेवो क्लम्‌, बलाबलनिरूपणाक्षमत्वात्‌ | नक्तचयोगे वत्तमान एव तन्निमित्ता क्रिया काया | तदाह माकडेय: | “कत्तिकादिभरणयन्तं वारावारविसप्रकम्‌ |. नेते संयोगमात्रेण युनन्ति सकलान्तिथिम्‌ ॥” अध काल्यायनः। सखधनवदमावास्यां सोतःसु वेति" इति तिथिगीचरबडइविधेविवादतमसा तिरोहितो विदान्‌ # तिधितच्ं सुव्यक्तं चकार युक्तिप्रदोपशतेः॥

अथ पून्वाह्वादिकं विविच्यते |

तदा दिधाविभक्ताङ्कः Gat भागः पूव्वाह्लः, अपरो भागो-

ऽपराह इति कालहयं यदाखिव्य-

ूर््वद्युरुपवासः स्यात्‌ FATS खापनोधयोः |

FUME यदा Wat तदहनियमं विदुः aq हि पूर्व्वाह्लपदेनाङः Tarte ग्रहणम्‌, अपराह्लपदेन चाप- Tea, अन्यथा मध्यन्दिने खापप्रनोघयोः तत्रिभित्तक्रियाकालो नाभिहितः स्यात्‌ WATS Rea aaa STS aaufafa वाचं विनिगमनाकारणाभावादनुष्ानानष्यवसाया- पत्तेः! wal yg खापादिषु राचाबदयमापन्न इत्यनेनैवोदय-

२६६ काल्‌विवेके

मुपलन्नणोक्लत्य रा्िकालस्य निरिष्टव्रते तथा विनिगमः। ‘qate चेदमावास्या awe भवेद्यदीःत्यत्रापि कारण्यं निद््टम्‌। तथा प्रतिपत्स त्वमावास्या पूव्वाहव्यापिनी यदी'- त्ये तदपि gate व्य।सिमपराह्वे atfay acest दिधैव विभागं दशयति | अन्यथा 'मध्वाह्ृव्यापिनो aa स्यात्‌ | तथा कात्यायनः | “quired तु gate कार्यणां निरयं कृपः | कुव्यी च्छास्वप्रणोतेन मान्येनामिच्रकर्षणः दिवसस्याष्टमं भागमा भागच्रयन्तु यत्‌ | कालो व्यवहाराणां AMET: परः स्मृतः |)” दिवसमष्टधा विभनज्याष्टमं, प्रथमाप्रहरं विहायापरभागचरयें qareed कुर्यादिति द्धिनाचस्य gareai दशेयति | तथा मनुः | “यथा चैवापरः पत्तः पृव्वंपक्तादिशिष्यते। तथा खाइस्य पृन्वाह्ादपराह्लो विशिष्यते i” दिनस्य त्रिभागत्वे पून्वाह्मध्या्वाभ्यामपराह्लो विशिष्यत दति ब्रूयात्‌, पूव्व परपक्षदृष्टान्ताचच तद्देव पूव्वाह्वापराह्यच्यो- रप्यवच्छेटादवखितिरिंत्यवगम्यत्‌ | VAY ब्रह्माण्डपुराणे | “शक्त प्तस्य FATS Ale Farfeaae: | AWG पराह तु रोहिणन्तु लङ्गयेत्‌ ॥” सदिशं नवमघटिका। तत्पर््यदासात्‌ प्रहरदयादूदमपराह्न

पून्ो ह्ञादिविवेकः। ३६७

इति ज्ञापयति अतएवोक्तं जितेन्दरियेण,-- पूर्व्वा पराह्लौ यद्यपि विश्णुपुराणादिषु नाडित्रयं gates तावानित्यक्तम्‌ | तथापि पूव्बाह्लकत्यस्य WATS यावत्‌ स्रकाललाघव एव AURA मध्वाह्ापराह्वानन्तरं wana सुय्यानुतत्तिं यावदिति तत्‌ प्रत्येतव्यम्‌, शुतौ स्मतौ पूव्वीपराह्ाभ्यामपि दिनविभागादित्यन्तम्‌ तस्माद्राचेः पूव्वापराइंराचविभाग- azsisfa पृव्वापराहविभागीनेव frat विभागः। यत्त कचि- faut विधानं तत्‌ पृव्वोपरराह्णयोरेकंकदेशाभ्यां मध्यन्दिनं ण्थक्कन्ये कोदिष्टादियादविधानाथम्‌ | “qata टैविकं कावधमपराह्े तु पैठकम्‌ | एकोदिष्टन्तु मध्याङ्गे प्राततदिनिमित्तकम्‌ आमपाचन्तु yates सिदाब्रेन तु aaa | पाव्वणच्चापराह्ये तु हदिखाइन्तु नाग्निकम्‌ 0” agi तु कचिग्रातः कचिन्नाग्निकमिति विधानं तत्‌पूब्बीवगत- विवादहादिनिमित्तं प्रातः, पुच्तजन्मादिनिभित्तन्तु नारसिनिकमिति व्यवसा | पराशरेण पञ्चधा विभक्तमाद। ^लेखाप्रशत्ययथादिव्ये चिमुह्ृत्तंगते रवौ | प्रातस्तनः स्मृतः कालो भागख्चाह्कसु पञ्चमः ` सङ्गवस्विसुह्त्तस मध्याह्ृस्ततमः स्मतः ततस्वयो सुहत्ता्च AAU! प्रकीच्यते पञ्चमोऽयथ दिनांशे यः सायाङ्क इति wa: |

२६८ कानलविवेजे

यद्‌यदटेतेषु विहितं तत्तत्कायं विजानता 1”

दिवसस्य पञ्चदणांशो Eq: | तदाह वराहमिहिरः | “gz: पञ्चदगांसो रातेयेव asa इति dart

विज्नेयस्तजन्नेग्छाया यत्राम्बभियुक्ता तेनोदयादित्यमण्डलरेखादशनात्‌ प्रति सुहरत्त्यं यावत्‌ प्रातःकालप्ततः परं तावानेव सङ्गवः। ततोऽपि परं तावानेव WATS: | ततः परं तावानेव अपराह्ः। सच व्यतोपात- नाम यादक्रियायां व्यतोपातवत्‌ बहफलप्रदाठल्वात्‌। ततोऽपि परस्तावानेव BATH: | सोऽपि चापराह्ावयव एवाल्यफलत्वेन णृथग्द्शितः |

अतएव छन्दोगपरिशि्टे कात्यायनः | “पि र्डान्वाहाय्य कं यादं Alt राजनि शस्यते |

वासरस्य ठतीयांरे नातिसन््यासमोपतः

यदा AGE यामं तुरोयमनुपूरयेत्‌ |

श्रमावास्या चौयमाण तदेव याहमिष्यते wu” हतीयांश्तेऽपराह्;ः सायाहसदितोऽन्यथा अपराहे खादविधौ समीपपर्थ्य॑दासो स्यात्‌। तदा दिवसस्य चतुथप्रहर- gqemt अरनुप्रयेत्सम्यक्‌ परयेदिव्यमावास्यापरदिने चयगामि- तया व्यतीपातापरनामापराह्ांगं व्याप्रोति तदा परस्मिब्रहनि खाइमिष्यते। कत्तव्यतया चतुथे प्रदरे अरमावास्याप्राप्ावपि चतुथयामम्‌ अनु पञ्चात्‌ टतीवं यामं पूरयेद्यदोति योग्लौ-

yqaratfefatar: | २६९.

कोयव्याख्यानमादरणोवम्‌ | शुतदहान्ययुतकल्यनापत्ते; तुरोय- fafa कञ्यतया अवगभ्यमानं परिहाय दितोयां कब्यप्रवचनोय- योगेनोपपदविभक्तितया atfaat क्यतया दितीयस्याध्यादहा- रात्‌। अनुपरूरणञ्चासम्यक्‌ पूरणं लोकप्रसिद्म्‌ | यचोक्तं वायुपुराणे | “चतुथं प्रहरे प्राप्रे यच्छादं कुरुते नरः| अआसुरन्तद्ववेच्छाहं STAT नरकं व्रजेत्‌ ॥* यच मव्छपुराणम्‌ | “सायाद्कस्ि सुह्न्तः स्यात्‌ are तच तु निन्दितम्‌ | Taal ata at वेला गहितं पिटकन्धसु wv” saaaad नन्दयतीति यत्‌ पूव्वंसुहत्तदयप्रणंसायं तु HUTA | तथा वायुपुराणे | “दिवसस्याष्टमे भागे मन्दोभूते दिवाकरे aararg हि Harel दाता नरकं व्रजेत्‌ |” Heda यामैकभागेनाष्टधा विभक्तस्याङ्नोऽटमभागो दिना - प्रहरः | यदभिप्राययुक्तमष्टमे लोकयात्रा वहिः सन्ध्या ततः पुन- रिति पूव्वैवचनेन चतुरथप्रहरप्रािमात्न एव निपिध्यते। पुन रषटमभागे निषेधानुपपत्तिः ततश्चोत्तरोत्तरजघन्याधं वचनम्‌ | अतएवाष्टम इत्यभिधाय पुनमन्दीभूत इति विशेषणादतिसन्ध्या- समोपस्येव निषेधः |

तथाच | 47

990 काल विवेक

“वनस्पतिं गते सोमे च्या at पूव्वगामिणी | गजच्छाया तुसा प्रोक्ता पितृणां दत्तमक्षयम्‌ नरस्य दिगुणच्छाया गजच्छायेति atfaat | अपराहे त्वमावास्या aa ed a प्यति 0”

श्ास्वानतिक्रमणमाचं भवतीत्यथः | अतएव |

^पिर्डान्वादहाव्यकं Ale wt राजनि शस्यते वासरस्य ठतोयांे नातिसन््यासमोपतः 0”

इति पय्यंदासो स्यात्‌ | यदपि Sa AUT |

“HE सुह्त्तीत्‌ कुतपाद्यन्बु हत्त चतुष्टयम्‌ | सुद्त्तपञ्चकं चेतत्‌ खधाभवनमिष्यते uv”

कुतपेन सह पञ्चकम्‌ | एतत्‌ सखधाभवनसिति एतदपि प्राशस्त्यं तत्रापि पञ्चके कुतपरौहिणणख्यं सुद्त्तदयमेकीदिष्टाधं ततः परन्तु सुहत्तचरयम पराह्स्य प्रणस्ततरमित्यथेः |

अतः |

“gare दैविकं खाइमपराह्े तु पैढकम्‌ |

एकोदिष्टन्तु Hats प्रातत्तदि निमित्तकम्‌ ॥* एतदपि तथैव वणनोयम्‌ | तएव जितेन्द्रिये | “रौद्रसैचख FAT तया AAT: स्मृतः|

* meee: aa इति कालमाघवोये पाठः|

पूष्वाह्ादिविबेकः! 292

सावित्रो विजये वः गान्यव्वेः कुतपस्तथा

रौहिणेयो विरिच्चिख जयोऽयन+ Fe तस्तथा

महेन्द्रो वारुण्ेव भटः पञ्चदश स्मृताः ॥* एतान्‌ मव्छपुराणोक्तानेवौ कसुहरंपरिमितान्‌ यावन्नियतक्रम- संज्नानभिधाय दशितम्‌। ये रौद्रादयो भयटान्ताः पञ्चदश मुहृत्तीस्तच रीद्रादिरोदिणेयान्ताः पूर्व्वह्साष्यदेवकाय्यौय विहिताः 1 बिरिचचिप्रशतथश्च भटान्ताः पिक्रियायाम्‌ | तच्रापि पावेणपिण्डान्ादा्व्यादिषु विरिच्चिजयनेकःतमपराह्व्यती- पातापरनामकं प्रशस्तम्‌ यमधिज्लत्यामावास्यायामपराह्े पिरडपिढयन्ननाचरन्तीत्यादि श्रुतिस्मृतयः यसु माहन्द्रवारुण- भटचिसुहत्तारव्धः wats: सोऽपराह्सम्धवे सति निन्दितः पिटक्ञत्य इत्यन्तम्‌ | अच तु यत्‌ जितेद्दरियेणोक्तम्‌ रोदहिणयोऽपि पूर्वकार्यं विहित दतिः aut नानुमन्यामडहे। दिनस्य दिधा तरिधा पञ्चा दशधा भागेषु रौहिणस्य पूव्वाह्ेऽनुप्रविषटत्वात्‌ | अतएव Wal ae Fala इत्यनेन राचिसन््ययोरेकान्त- पर्यदासः अन्यधापराह्विधिना सायाह्नादेः पथ्युदस्तत्वा- द्रविरित्यनथकं स्यात्‌ | ततश्च सायाङ्स्य नातिनिन्दितिलम्‌, faa व्यतीपातनाम्नः सकाशात्‌ राचिसन््ययोसु सव्वधैवेति विशेषः तथान्धुक्षेनापि परमाथेतसतु faut दिवसं विभज्य यः

साविचश्र जयन्त कालनाचघवोये पाठः|

+ विजयी नैक तसया कालमाघवौये पाठः |

२७२ काल विवेक

पूर्वो भागः पूर्वाह्णो मध्वो मध्वाह्कोऽन्योऽपराह्न इत्यभिधाय उक्तमपराहस्य YAU याइकरणे शक्तौ सत्यां परभागस्य निन्दितित्वम्‌ | प्रमादादिना तु तचराकग्णे परभागेऽप्यदोष इत्यथः एकोददिष्टन्तु मध्याह्न इत्युक्तम्‌ गान्धव्वंकुतप- रोहिणेयेस्िभिस्तत्रापि रौहिणेयस्य प्राशस्त्यम्‌ | यथा वायुपुराणोक्तम्‌ | “खं aa गोपतिर्गोभिः areata तपति क्षणे | कालः कुतपो नाम पितृणां दत्तमच्तयम्‌ |i” खं यत्र गोपतिर्गोभिः arara तपति faarfafa at पटः | गोभो रश्मिभिः! यथा भविष्यपुराणम्‌ | दिवसस्याष्टमे भागे मन्दोभूते भास्करे! कालः कुतपो ज्यः पितृणां दत्तमक्षयम्‌ |” तमेव स्पष्टयति आपस्तम्बः “सप्तमात्‌ परतो यस्तु नवमात्‌ yeaa: सितः | उभयोरपि मध्वखः कुतपः उदाहतः uw” अशक्तो तु तच्रारम्मोऽपि ATA: | Aas श्लोकं गोतमः | “आरभ्य कुतपे arg कुय्यादारोदिणं qu: | विधिज्ञो विधिमाखाय रौहिणन्तु लङ्कयेत्‌ 1” मध्याह्कग्रहण्च सति सम्भवेऽप्रापतौ तु दिनमाजादरः। AAT AAA: |

qaratfefatan: | २७२

“sarefa तु कन्तव्यं प्रतिमासन्तु वत्सरम्‌ | प्रतिसंबत्सरङंवमायमेकादशेऽहनि ॥” अच प्रतिसंबत्सरमिति aa: खताहनि खततिधाववश्यकरत्तव्यता- प्रतोतेः। नित्यवत्‌ कुतपादिकालस्याप्रहत्तेः तदिरोधेन कुत- पादौ फलभूयसत्वमेव वाचम्‌ | आह सत्यत्रतः | “यस्मिन्‌ राशिगते भानो विपत्तिं यान्ति मानवा; | तेषां aaa कत्तेव्या; पिर्डदानोदकक्रियाः 1” तथा प्रचेताः | ^प्रेतमासस्य यः पत्तः तत्तिथौ प्रतिवत्सरम्‌ यावत्‌ स्मरति पौचोऽपि एकसुदिश्य दापयेत्‌ ॥* कात्तिंकादिमासषट्‌के कुतपादिव्यभिचारस्य बहशः दभेनात्‌ ग्रतिसंबल्सरश्युतिविरोघात्‌ पतित्वेन कालान्तरे तत्‌- क्रियापाताभावात्‌ विहितकालप्राप्ौ सूतकादिनाऽकरषे पातो भवति अन्यधा fa पातापत्तेः। अतएवाह | “ाइविच्रं समुत्पत्रे सृताहाविदिते तथा | एकादश्यां प्रकुव्वांत कछष्णपक्ते विशेषतः ॥“ एकोदिष्टन्तु सिडान्नेनेव कायम्‌ | तदाह “एकोटिष्टन्तु यच्छादं पक्रान्नेनेव कारयेत्‌ | पा्व्वणे वाथ data शतं वा यदि वाशतम्‌ ny”

२७४ काल्‌ विवेक

खतं पकम्‌। खताश्तयोः पाव्बणे fame: | एतच्च साम्ने; | निरग्नस्त्वाह शातातपः | “अम यादप्रदोऽनग्निः सव्वेत्रैव Walla: | तनाग्नौकरणं gare पिण्डांस्तेनेव निवपेत्‌ |”

wnifes q Uliana अ्रपक्रमपि तथा

“च्रपल्लो कः प्रवासो यस्य भाग्यं THAT |

आमां दिजो दद्यात्‌ Wel ददात्‌ सदेव हि 4”

अपत्ीकताटिकमसामध्यौपलक्षणम्‌ | तेनासति vara आाम- Ulam कुथात्‌। WET सदैवामपातरेण देयम्‌ आमपारेण तु दिजेन खाद करणे Gate कत्तंव्यम्‌ |

आमपाचन्तु Yate सिद्धान्नेन तु मध्यमे |

पाव्वेणच्चापराह्ये तु seated नाग्निकम्‌ ननु शूद्रस्यामपाचक्रियाक्ञतो 4 gate | एकोदिष्टन्तु मध्याह्न इत्यस्य बाधापत्तरिति चेत्र, दिजानामप्यविशे्ात्‌ ead विधिदयं तावच्छूयते। तत्र सि्ात्रेन क्रियायान्तावत्‌ एकी- दिष्टन्तु wuts इति निव्िवादम्‌। नैमित्तिकन्तु aac दिजानां विदहितम्‌। aa एकोदिष्टन्तु मध्या इति प्रवत्तते | पूव्याह्विधेनिविषयत्वापत्तेः। शूद्रविषयत्मस्यास्तिति वेत्र, मध्याह्विधेरनित्यवल्िदात्रविधिना नेमित्तिकामपाचविधिना qaqa वैरूप्यापत्ते | पूर्वी हेऽधिक्षतशुद्रविषयामपाच- विधेनेमित्तिशेन दिजसम्बस्यामपाचविधिना चंकवाक्यत्वे तदेव दूषणम्‌ | तस्मात्‌ पूर्व्वाह्विषेनमित्तिकदिजसम्बल्यामपात-

जन्ममासादिविषवेकः। २७५

गोचरो मध्याद्कविधिस शद्रस्यापोति fasa किच्चामं शूद्रस्य पक्षात्रमिति पक्कात्रधश्मतया विहितत्वात्‌ | पकरान्रेन मध्याङ्क- ` विधानात्‌ शूद्रस्यापि तधैव युक्तम्‌ ननु यस्मिन्‌ राशिगते भानाविति विरदम्‌ | “oifea frame चान्द्रमानं प्रशस्यते” इति चान्द्रमिष्टम्‌, तथाट्दिक इत्यादिना चान्द्रे विहितत्वात्‌ उच्यते, चान्द्रमानेनेकवत्सरे पूणं आआब्द्िकखाइकरणात्‌ नदि तद्राशिखसू्ये खततिथौ क्रियमाणं are सौरेण वत्सरेण क्रियते। प्रथमं सौरमासस्योपक्रमात्‌ प्रख्ति इहादशमाससमापसौ सौर वत्सरो भवति नच नियमेन सौरमासस्यादौ नराणं मरणं भवति। चैकस्यापि सौरादौ तस्य सौरदादशमासान्ते सा तिधिभेवति, वत्सरेण दाटशतियि्देः। तस्मादयद्राशिसे खतं तद्राशिख एव qa चादक्रिया चान्द्रमानेन संवत्सरेरैव भव- तीति चान्द्रमिषटन्तधाश्दिके इव्युक्तविधिविरोधाच्च। अथवा प्रथमाब्दसमासिपथन्तं खादमाब्दिकं तच प्रतिमासच्चान्द्रमानेनेव क्रियते इत्यविरोधः | इत्यपराह्हादिविवेकः।

अथ जन्ममासादिविवेकः।

जन्मोदये जन्मनि वासरे वा मासे तघा जन्मनि जन्मभे वा।

२७९६ कानविवेकं

अन्पाल्यविदोऽपि नरः सभायां प्रख्यातविद्यो भवति व्रतेन “saaara fea are विवाहे ब्रतवन्यने| प्रतिष्टाघ्यक्रियारम्भप्रवेगे aaa: यो जन्मास BHAT कणस्य वेधं कुरुतं मोहात्‌ | aa a रोगो घधनपुचनाशं प्राप्रोति ast वघवन्धनानि |” “जन्ममारसे HU सततं हितमिच्छता | MCAT AAA TH गटहाव्यमश्भं जगुः ॥”

aq निषेधानुपालनं विविच्यते,

तत्र मांसाशने पञ्दणोत्यादिदोषश्ुतिसामर्ध्यन यो त्राह्य- णायावगुरेत्तं शतं ~ यातयेदितिवद्रि्ैधविधौ mafaaad | कालानुर त्तिपव्यन्तं वानवा, तच यत्कालोननिषिष्यमान- क्रियाप्रघत्तिमतों निर्रेधविघावधिकारात्तत्तिष्यनुत्रत्तिपव्यन्त- मेव तस्याधिकारोऽवगम्यते | हि कलन्ञभत्तणोदयतः कुतञ्ित्‌ कारणात्‌ सकछत्रि्रत्तस्य निषेधानुपालनं सकछहत्तमिति कलच््न-

|

नूनं सरोग डति afacaa ais: |

waa दति स्मात्तादिग्रन्े aia: |

निषेधानुपालनम्‌ | २७७

भक्तणनिषेघो पुनस्तत्रिवत्तयति faafe भक्तणप्रतत्ि- माचमधिकारिविशेषणं get यदा भवति तदा तदैव निषेध- विधिरपि तच्निवारयति तददचरापि कालविगशेषावच्छिन्न- मांसभक्तणमपि प्रहत्तिमावनिमित्तस्याधिकारेण विशेषणत्वात्‌ तत्कालपय्यन्तमेव निषिडं निवारयति नैमित्ते तु aretfe- विधौ अमावास्याविशि्टिजोवनस्याधिकारिविशेषणस्यैकवाक्य- त्वात्‌ | Waa शस्तस्य सफलत्वात्रेकामावास्यायामेव ga: पुनः क्रियाधविधैर्गोरवापत्तेः | fe aa सक्लत्करण- मेव wie विना सिध्वति। अ्रमावास्यामेदे तु पुनस्तदव- च्छिन्रजोवनभेदादधिकारव्याहल्या शस्तार्थोऽप्यावत्तते अच तु यद्यमावास्यानिषरेधं विनापि auta: हयमावास्यायां मांसभक्तणत्तणात्‌ safe तदन्तपयन्तं भत्तयति, ततश्च भत्तण- तरकाले निहत्तिः, अप्रहत्तस्य प्रहच्युपपत्तः* | सत्यं प्रहच्यु- पाधिना प्रागभाव wap साध्यमाना faafaead, तु प्रहत्ति- रपि साध्यतयोपदिश्यते, तदत एवाधिकारात्‌ अतः प्रागभाव एव कालान्तरतया साध्यभावेनोपदिश्यते | चाप्रठत्तस्यापि भक्तणएकारणमननुतिष्ठतः सिष्यत्यवच्छिन्नतया जोवनभिव प्र्तिरपेतकाभमेवाधिकारिविशेषणं तथापि तत्रिमित्तासक्षत्‌-

निहत्यनुपपत्तेरिति स्मातसम्मतपाठः | + प्रहच्युपाधिना विनाश प्राप्समन्‌ प्रागभाव एव खनिहत्तिनिराकरणादिति श्रधिकम्‌ एकादशोतच्च arma लिखितम्‌ | { कालान्तरसम्बनितया साघ्यलेनोपदिश्यते sfa तच तेन लिखितम्‌ | | 48

29G कालविवेकं

क्रियाचति सरतज्ियापथ्वसायित्व विफलो विधिः | तस्मात्‌ विधिनिषरधेष्वधिकारिपिग्रषणोभरूतायाः प्रहत्तेयावत्कालमनुहन्तिः तावत्कालमनुन्तौ साफल्यं; पुननिमित्तान्तरवत्‌ सक्लदनुष्टाने- aq शस्ाथसम्मर्तिः। ततश्च क्रत्स्रामावास्यायामेव fata दति qatar, कस्मिन्रमावास्याक्तण निषेधोऽनुमन्यताम्‌ | ना युरमविधिः। तन्यायमूलमेव व्याख्यटवचनम्‌। “aq पूज्ये विधेहत्तिरनिषधः कालमात्रे |

निमित्तं कालमादाय रत्तिविधिनिषैधयोः।

तिथोनां पूज्यता नाम कम्मानुष्ानतो AAT |

fatug नित्रत्तात्मा कालमाचरमपेक्तते wv”

a अरय तलनिरूपणम्‌

aa तैलपदटेन विधौ at निषेधे वा तिलभवं aaa इति ana तिलभव एव स्रेहनिशेषोऽभिधीयते तु सषपादि, सपुदायशक्तिकल्यनानुपपत्तेः। वोजप्रभवस्नेहसामान्याभिधानं fe तदा वाच्यम्‌। नच सामान्यन योगः सम्भवति, अतएव योगिकौः णब्दैव्येक्किरेवाभिधीयते Bary नानाजातीयदीज- सम्भवाः परस्परं faa | चेकव्यक्तियोगऽत्यन्तायोगव्याहच्या

„~~~ ~~~ ~~

x तस्म्ात्रिषैधविषिषु काकवन्ती देवदत्तस्य गहा इतिवत्‌ तटस्थत्वेनाधिकारिविशै- घणौमूताया; प्रहरतयांवत्कालमनु दत्तिस्तावत्कालमेव निदत्त साफल्यम्‌ इति तवैव ग्रन्धे पठितम्‌ |

तेलनिरूपशम्‌ | ३७६

aaa यौगिकत्वम्‌ | रथकारपदस्याप्ये कस्याभेव व्यक्तः योगेन waa यौगिकापत्तेः। aq asia यौगिकत्वे मोदकादिष्वपि प्रयोगः wai सेहत्वमुपाधैरिति चेत्र, उपाधिकल्षना Tet समुदायशकिरेव कर्प्यतां, वोज प्रभवस्नेह- ala प्रयोगदशनात्‌ | उच्यते, रूढ्वादिनापि वोजप्रमवलस्यो- ata स्यात्‌| अन्यधा प्राणिभिवस्रेदहेऽपि प्रयोगापत्तेः। ्रतोऽच यौोगिकल्रमेव उपाधितो युक्तंनःरूट्ः। a ata प्रभवमाकरऽपि निरूपपदतेलप्रयोगः। कर्छेरण्डतेलएटिष्वपिः दशनात्‌ | साषेपैऽस्तीति चेत्र, तशाप्युभयत्रायग्तैकरूपाभावात्‌ अनेकाथेतापत्तेः। योगस्तु तिलसम्भरवसरेहष्याने प्रचुरसादृश्यात्‌ साषपेऽपि प्रयोगो away: | सोपपटप्रयोगस्य प्राणिभवसरेह. ऽपि mad शिश्मारतेलमिल्िणस्य तेलसिव्यादिषु दशनाददुग्ध- सम्भवसरेहसामान्यवचनल्मेव कुतो नाङ्गोक्रियते१९ किञ्च नारिङलादिवोजसम्भवेऽपि सखेहे damit प्रयुन्यते। किन्तु नारिकेलस्य छतमिति कथं बवोजसम्भवस्नेहवचनताखयणम्‌ 2 faq तैलपदस्य योगानपेत्तस्य स्षपादिष्वपि qaa ae तैलं सषपतेलमिति fas, यदेतस्सिदयथं स्रेहतेलमिति वक्तव्यं कात्यायनस्य तदनथकं स्यात्‌ | यौगिकत्वे साषेपतेलमिति कलायस्य भक्तश्ररावमितिवददिरोधात्तदधं तैलवम्मत्ययाथंशसन- सुपपन्रम्‌ तेन साषेपतेलमित्यस्य पदस्य तलेन प्रत्ययान्त- स्यैकटेशस्तेल शब्दः सषेपादिखेरेषु एकटेशिलक्तणया प्रयुज्यते | उरूकं मन्यमाना निष्टमानाविष्टेव्यचर कणब्टोऽनवकाणलक्षणा

२८० काल विवेकं

तु तिलभवं तैलमिति यत्‌ साधितं तदेव वा गौणम्‌ तस्मात्‌ waa तेलविधौ निपेधे तिलभवः खेहस्तंलपदेनोपा- देयः, तस्याप्यपक्स्येव निषेधः | “अमावास्यां गच्छत्त प्राप्तकालामपि स्ियम्‌ | aay स्पृशेदामं ठक्तादीम्कंदयेत्र तु ॥” एवम्‌ “कुद्भपरेन्दुसंक्रान््याचतुदश्यष्टमोपु च" इत्यत्रापि तैलपदमपक्रपरमिति। पूव्ववचने आममिति विशेषात्‌ तथा षट्‌्चिंशतच्च लिखति | “qaygatfeatty निषिद्धासु तिधिष्वध | ata वा यदि बाख्नाते पकतेलं दुष्यति ॥* साषपत्वामेऽपि निषेधो निषेधाविषयत्वादिति सब्ब सुस्थम्‌ | विहत्रियामनालोचय अवबोधकरणोमिमाम्‌। निरूपयन्ति ये कालं सुधा कियन्ति ते बुधाः | जितेन्द्रिय शहधरान्धृकसम्मह रिवंशधवबलयो ग्लौ कः कतमपि कालनिरूपणमघुना निःसारतां याति। करतलगतामलकमिव कालं बालोऽपि वीक्षते येन जोमूतवाहनक्लतः कालविषवेकः परं जयति |

ay संक्रान्तिनिरूपणम्‌ |

तत्र ज्योतिःशासम्‌ ¦ “अयने दे विषुवे दे चतस्रः षड़शोतयः | चतस्रो विष्णुपद्यश्च संक्रान््यो दादश स्मृताः सृगककंटसंक्रान्ती तूदग्दकिणायने | विष्ठुवतो तुलामेषे गोलमध्ये तथापराः |” सगो मकरस्तद्रमनच्चोत्तरायणम्‌ ककटगमनं दक्िणायनम्‌ | तुलामेषगमनच्च विषुवम्‌ i विषुवायनयोसु मध्ये विष्णुपदोषड- शोतयः। एता दादश संक्रान्तयो गोलमध्ये चक्रमध्ये भवन्तो- त्यथः | तयोर विशेषलत्तषण माह | ^धनुमिंधुनकन्यासु सोने षड़शोतयः | avafangayg सिंहे विष्णुपदी तथा 1” धनुराशिषु संक्रमणमित्यध्याहायम्‌ | संक्रान्तौ स्रानटानादिकं श्रुयते भगवतोपुराणे | ^“रविर्क्रमणे पुणे स्नायाद्‌्यस्त॒ मानवः) सप्जन्मन्यसो रोगो निदईैनश्रोपजायते संक्रान्तौ यानि दत्तानि हव्यकव्यानि मानवैः | तानि तस्य cetera: पुनजन्मनि विस्तरम्‌ wv” तथा ज्योतिःष्णस्े |

“saa कोटिपुण्यन्तु aad विष्णुपटोफलम्‌ |

३८२ काल विवेक

षड गो तिसहस्राणि षडगील्यां स्मतं qu: ॥” यद्यत्‌ स्रानादिकं तत्तत्‌ संक्रान्त्यादिषु यथोक्रगुखणितं फलम्‌ “्तमिन्दु क्षये दानं सहस्रन्तु दिनक्षये | विषुवे णतसादस्रम्‌ च्राकामावेष्वनन्तकम्‌ ॥' आषाढ़ कात्तिक माघो वैशाखी पू्जिंमास्ित्यथः। यद्वत्‌ खानादिकं तत्तत्सक्रान््ादिषु ययोक्तगुणितं फलं ददातीत्यथंः | aa संक्रान्तिकालो भगवतीपुराणे दशितः “सुखे नरे सुखासने यावत्‌ uefa लोचनम्‌ | तस्य विंशतमो भागस्तत्परः परिकोत्तितः तत्पराथुतभागसतु चटिरित्वभिधोयते। चट: सहस्रभा गाद तत्कालं रविसंक्रमः |)” तदैतस्याति खच्म कालस्य कम्मायोग्यतया aa विहितस्य aa- मनुष्टानमिव्यपेक्षायामाहतुः शातातपजाबालो | अन्वक्‌ षोडश नाडस्तु परस्तादपि षोडश | पणख्कालोऽकसंक्रान्तयां wafafsacted: tl तथा वैवस्वतः | नाद्यः षोड़श पूव्बण संक्रान्तेस्तु परेण राहोदंश्नमातरेण पुः कालः प्रकोत्तितः तस्य सृच्छसंक्रान्तिकालस्य पूववाः TSW पराः षोड़श waa fama: | इदं सामान्येन संक्रान्तौ उक्तं, विशेषेण पुनराहतु- स्तावेव |

_——

# az, स॒दसखभागो a: कालो रविसंक्रमः इति रघनन्दनादिसम्मतः Gs: |

सुक्रान्तिनिरूपम) २८३

~

fiamaza नाद्यो मकरे विंशतिः wat: |

वत्तमाने तुलामेषे नाद्यस्तुभयतो द्र -

षडग्रोल्यामतोतायामद्टिर्क्राञ्च नाडिकाः |

पखाख्य विश्शुपद्याच्च प्राक्‌ पश्चादपि षोडश सामान्येन तु संक्रान्तेः परूव्वापरकालयोः षोडशण्नाडोनां परखत्वा- भिधानं विश्णुपद्यासुपसंद्कियते विष्णुपदी पदानघक्यात्‌ उभयत इति पदं त्रिंशत कट इत्यादिषु प्रमाणाभावात्‌ विरोधाच्च |

यथा

पूणं चेददैरा्े तु रविसंक्रमणं भवेत्‌ |

पराइदि नयं पण्यं त्यक्ता मकरक कटौ

तिंशत्ककंटशे पुरं मकरे विंशतिस्तथा |

भविष्ये दक्षिणे पुणखमतोते चोत्तरायणे पूम्पईैरा संक्रमणे दिनद्वयस्य पुख्यल्लविधानात्‌ मकरककंट- संक्रान्तिपय्युदासस्य अवयव व्याचक्षते यस्मादटनागतं दक्तिणा- यनं त्तं चोत्तरायणं ge cara aq दिनहयं gu किन्तृत्त- wat परदिनं दक्तिणायने पूव्वेदिनं पुणयमित्यथेः |

अस्तं गते यदा qa we याति दिवाकरे |

प्रदोषे Wawa वा तदा yw दिनान्तरम्‌ wal मकरः ¦ दिनान्तरं परदिनम्‌ | अत्रैव विषये चिंशत्वा कटके ye मकरे विंशतिरिति दशयति इदमन्धूकेनेखं पठितम्‌ |

भविव्यत्ययनें ge fanda तु दक्तिणे |

अतोते Sat नाडा दति are: पुराविदः |

acy कालविवेकं

षडगोत्यामतोतायामष्िनाडस्तु नाडिकाः अष्टिः षोडशप्योयः। अत्र दत्तिणायने भविष्यचिंशन्राडोनां aa चोत्तरायणे नाडा इति विंश्तिनाडोनामेव विशेषविधाना- चिंशत्राडोसाहचवग्यावगतानां व्यवस्थापितत्वात्‌ उभयत इत्यनु- षङ्ष्ववगताविरोधः। किच्चासम्भवोऽप्युभयतः ्रिंशद्िंशति- नाडोनां पुणखयतमत्वस्य राचिकालस्यासम्भवात्‌ दक्तिषायनदिनस्य सम्भवात्‌ दकिणायनदिनस्य चतुस्विंशत्पलोयपलाधिकचयः स्विंण्द्ण्डाः, उत्तराघण्दिनस्य षड्‌विशतिपलाधिकषड- विंशदर्डा; | दिनान्तरापेत्तसन्भव इति वाचं, पूर्व्वापराै- रात्रहयक्रोडोक्षतकाले संक्रमणस्य दिनंकमातरपूज्यलात्‌ सम्पू शार्वरात्रसंक्रमणे दिनदयस्य पूज्यत्वेऽपि सुक्ता मकरककटावि- त्वनयोः पय्यंदस्तत्वात्‌ | एतदतिरिक्षविषयन्तत्‌, तस्मादुभय sau सव्यचानुषङ्गः इति दीकितिवचनस्याधै faq: |) नतु द{त्षणायनात्‌ ga विंशत्राडोनाम्‌ उत्तरायणाच्च परतः विंशति- नाई नाम्‌ अप्राप्तौ पुख्ता कथं वचनाधोनलत्वादस्याः संख्याव- च्छत्र रेषयत्वादचनस्य उच्यते, अवध्यथेत्वादचनस्य तावत्‌- संख्यनाडोपथन्तं पुखतमत्वं वदता तत्‌ क्रोड़ीक्ततानां यथा- aad सरव्वीसामेव vafafa विरोधः। उत्तरायणवच्च षडशोत्यामपि हत्तायां पुखत्वाभिधानात्‌ पूव्वाईैरासंक्रमणेऽपि परमेव fet ग्राह्यम्‌ अतोतया quae हेतोरविगेषात्‌ feazafafug faquat विषुवदये व्यवतिष्ठते |

पुण्या ख्य विष्णुपयां प्राक पश्चादपि षोडश |

संक्रान्तिनिरूपणम्‌ | aty

तथा |

“वत्तमाने तुलामेषे नादस्तृभयतो दश” इति चोभयचेव उभयपुखष्ष्ठपुखत्वाभिघानात्‌। waa उभयतः MST नाडयः दशवा ता दिवासम्बन्िन्य एव ग्राद्याः। अन्य- घादैराचरसंक्रमरणे उभयतः षोडश्नाडोनां Walaa समापलात्‌ कथं पव्वदिनेवा संक्रान्तिकालाभावे तत्निभित्तकर््ाचरणम्‌ तेन संक्रान्तिपृव्वभूतदिनसम्बन्धिन्यः परभ्रूताश्ेत्यस्यार्थो राचिकालव्यवाये तत्पृव्वेपरभूतदिनसम्बन्धिन्यो भवन्ति दिन सम्बन्धिनाडिकाभिरव्यपेतत्ात्‌ |

अतएव वशिष्टः | “अदेराचादटधस्तस्मिन्‌ मध्याह्स्योपरिक्रिया। He संक्रमणे चोडुंमुदयात्‌ प्रहरदयम्‌ ww”

र्चराचात्‌ पूर्व्वसंक्रमणेऽपरदिनसम्बन्धिषोडणशनाडीनामपि guanaal तच्रापवादायेवचनम्‌ | Us परार्संक्रमणे पूय नाडोनां दिनसम्बन्धिनोनामपवादः। अद्ैरातरे इयोरपि नाप- बादः। यथारुचि क्रिया पूव्वेच परचवा। तूभयनिमित्तस्य daa नेमित्तिकस्यापि सक्षत्वात्‌ | ननु संक्रान्तेरव्यवदितावेव व्वीपरकालौ दिवादि विशेषानपित्तौ कुतो खद्योते उच्यते

“रात संक्रमणे भानोददिवा gare तत्क्रियाम्‌ |

पूव्वस्मात्‌ परतो वापि waaay तत्फलम्‌ |” jaiaa दिवाकालस्य विहितत्रात्‌ उभयतो दशषोडशदि-

aura दिनसम्बन्धिनि व्यवतिष्ठते ब्रदैरात्रात्त पू्वंसंक्रमणस्य - 49

२८६ कान्सविवेकी

पूर्व्वस्मादज्कः प्रत्यासत्रत्ात्परसंक्रमणस्य परस्मादासनत्रत्वात्‌ पृव्वेदिने परदिने व्यवस्थामातचम्‌ यथा मध्याङ्कस्योपरिक्रिया उद याप््रहरह यमिति वचनदयम्‌ | ननु carafe संक्रान्तिनिमित्तं स्रानमाह वेवखतः। “ग्रहणा हसंक्रान्तियाचात्ति प्रसवेषुं | aia नैमित्तिकं ज्ञेयं रात्रावपि तदिष्यते |” उच्यते, संक्रान्तिस्रानस्यावश्यकत्तव्यत्वात्‌ देवादिना feat क्तं रात्रावपि कायमिति तस्याधेः। feat gata तत्‌- क्रियां तथा मध्याह्ृस्यापरि तक्क्रियेत्यादिविरोधात्‌। ननु मध्याङ्कस्यापरोति faara | तदाह ATA: | “कालान्युनेऽदंरात्रे तु यदा संक्रमणम्भदेत्‌ | तदहः पुणखमिच्छन्ति गाग्येगालवगोतमाः | सम्मृणं चोभयं पुर्मतिरेके परं दिनम्‌ ॥” अनेन RAIS: पुणखत्वाभिघानात्‌ नेतत्तदहरिति परदिन- निहत्य पूृन्बदिनस्य पुख्तामात्राथमेतत्न तु छल्छ्ञपरमपि गौरवा- पत्तेः। मध्याङ्कस्यापरिक्रियाविधिविरोधाच्च विषुवायनाभि- प्रायञ्चेति वच्छामः। ननु कथं मध्याह्कस्योपरिक्रिया।

* कलान्यूने इति स्मात्तादिवहूप्रामाणिकमगन्ये पठितम्‌ |

t BMY चौभयं जेयमतिरेके परेऽहनि, एति स्मात्तादिसम्मवः पाठः|

|

संक्रान्तिनिरूपशम्‌ | ate

aaife ज्यातिःशास्त्म्‌ | “qeataqad भागे रात्रा संक्रमणं भवेत्‌ | Uae पञ्च नासु TUT: प्रोक्ता मनीषिभिः | अपराहे तु पञ्चैव दैवे fuer कमणि ॥* रात्रः पव्वभागगते qaqa संक्रमणं यदिस्यात्‌ तदापराहस्य वा पञ्च नाद्यः UIT इत्याह | अतएव | “ats संक्रमणे पर्यमहः avd प्रकोत्तितम्‌ | | UAT संक्रमणे भानोदिना्ं स्रानदानयोः WW” WEIR समग्रविभागवचनस्तस्य नपुंसकलत्वेनाङ नपुसक- भिति समासे पृव्वनिपातापत्तेः। अरैरावदशदिनमिति स्यात्‌ | ततश्च पुलिङ्गोऽयमद्ैशन्द एकदेशवाचो चैकदेशः यञ्चनाद्य wa yaaa अतएव लोकतेऽप्यध्यष्टप्रहरोया काचित्काचिच्च कोटिसंक्रान्तिरुचते। उच्यते पुखतमलायं तदिति WMATA एतत्प्वेभूताः परभूताशचैताभ्यो TATA: तदथभमेवाह | भ्या याः सन्निहिता नादयस्तास्ताः पुखतमाः स्मृताः | रात्री संक्रमणे भानोविषुवत्ययने दिनम्‌ |” पञ्चनाडोष्वपि प्रत्यासत्तिविशेषेण फल विशेष इति वाच्यम्‌। मध्याह्कस्योपरिकालस्य पच्चनाडोनाञ्च पुणखत्पुखतमत्न विधि- मूलेनोपपत्तौ म्रूलान्तरकल्यनानुपपत्तेः। सव्व॑संक्रान्तिष्वेव प्रत्यासत्रपञ्चनाडोनां पुखतमलवं वेदितव्यम्‌ राचिग्रहणमानी-

gcc काल विवेकं

पलक्तणम्‌ तेन यत्र यावान्‌ पूः परो वा उभयविधौ वा तत्र प्र्यासन्रपञ्चनाडोनां पुण्यतमत्मित्ययंः। wate संक्रमणे quay: acafafa तत्संक्रमणमाचरश्युतिः। aadatfada क्षत्लरमदहः पुण्यम्‌ अहनि संक्रमणात्त॒ atenufafed कालं विनापि तस्मिन्रहनि aaa कछतेनाकरणनिमित्त प्रत्यवायपरो- हारो भवति। दानादिकमिति यथोक्तकालादल्पफलमिति aaa: | विषुवत्ययने दिनमिति a) विषुवायनयोस राचा- वपि संक्रमणे दिनमेव aqa पुण्यम्‌ अन्यथा विषुवायनपद- दयानयक्वापत्ते;ः। तदेवं चिविधः संक्रान्तिकालः quaz: | पुणखतरविशेषः विहिता नाद्यः पुखतमश्त्‌ daira: पञ्च नाडिकाः | विषुवे विशेषमाह “विप्रेभ्यः पादुके च्छच पिटभ्यो विषुवे शुभान्‌ | wag Waray मिश्ान्दद्यासजलगगरीः यो ददाति तु मेषादौ शुनम्बुघटान्वितान्‌ पितुनुदिश्च विप्रेभ्यः सव्वन्तरति दुष्कृतम्‌ उपवासाधं पुख तमत्वमाहापस्तम्बः | “अयने विषुवे चैव ग्रहणे wea: अहोराचोषितः स्नातः सव्वं पापैः प्रमुच्यते |” तथा समुचये | “उपोष्यैव तु संक्रान्यां स्रात्वा योऽच्चंयते रविम्‌ प्रातः पञ्चोपचारेण काम्यं फ़लमघ्रयात्‌

संक्रान्तिनिरूपणम्‌ | २८९.

aaa विषुवे चैव बिराचोपोषितो az: | स्नात्वा यः परूजयेदकं काम्यफलमाप्रुयात्‌ I” इदञ्च पुचवद्हिपग्युदासेन मन्तव्यम्‌ | तथा स्मरन्ति | “^संक्रान्तयां रविवारेण ग्रहणे aera: | पारणच्चोपवासच्च कुय्यात्पच्चवान्‌ wet ॥” अयनेन गटहिणां युच्तवतां संक्रान्त्यादिषपवासस्य निषिदइलात्‌ t कस्योपवासस्येत्यपेक्तायां संक्रान््यादिभिः खनिमित्तस्येव whe agi विधानम्‌ निमित्तान्तरस्याश्चुतल्लात्‌ वारेष्वपि चोपवास- विधिरस्ति स्मृतिससुच्चये | “Gq वारानुपोष्येव सप्तधा सप्तजन्मसु | सव्वेपापविनिमुक्तः सव्वसम्प्रदमाप्रया त्‌ Wu” एतन्राधम््ूलमेव वचनम्‌ ^तन्रिमित्तोपवासस्य निषेधोऽयमुदाहतः | नानुषङ्गकषते दोषो यतो नित्यसुपोषणम्‌ ॥” विषुवाणच्च विष्णुपुराणे दशितम्‌ | “विशाखानां यदा सूव्यञरत्यं शं ठतोय कम्‌ | तदा चन्द्रं विजानोयात्ह्षत्तिकाशिरिसि सितम्‌

# सप्त वारान्‌ उपौष्येव सप्तधा संयतेद्धियः। सप्तजन््क्ततं पापं तत्तणादटेव नश्यति | इत्येवरूपं वचन स्मात्तीदिप्रामारिकग्रन्यकारेः लिखितम्‌ | नानुषङ्क्नतो ग्राह्य इति ख्मात्तादिसम्मतः aie: |

£0 arafagn

कत्तिकानां यदा aa: प्रथमांगन्तु गच्छति) विशाखायान्तदा सूग्यस्ततोयांे निशाकरः तदेव विषुवाख्योऽयं कालः पुण्यो विधीयते | क्त्तिकाप्रथमे भागे यदा भाष्ांस्तदा शशी विशाखायाश्चतुर्थेऽओे मुने तिष्टत्यसंशयः | तदा हि विषुवाख्योऽयं कालः पुण्यतमः स्मृतः तदा दानानि देयानि देवेभ्यः प्रयतेनभिः। पितुनुदिश्य देवेभ्यस्वत्रानन्तफलं स्मृतम्‌ ॥” ATS पराग्ररः। “मेषादौ तुलादौ विषुवन्तु विभाव्यते दत्तदानस्त॒ विषुवे क्षतज्लत्योऽभिजायते |” अथ पद्मपुराणम्‌ | “विशाखासु यदा भानुः छत्तिकासु AAT: | योगः पद्मको नाम पुष्करेष्वतिदुलंभः 0” विशाखाटतोयपादे कत्तिकायाश्वादिपादर इत्यथः विष्णुपुराकै-

कवाक्यलात्‌ |

तथा ब्रह्माकर्डपुराणम्‌ | “मेषान्ते तुलान्ते यदा चरति भास्करः |

विषुवन्तु तदा बविदादेवमादः युतषेयः 0” भेषान्ते aa यदि चन्द्रः तुलान्ते वा qa यदि चन्द्रो Fore स्यादित्यथः | अथ पुराणे |

युगादिनिरूपगणम्‌ | २८१

“मसूरं निम्बपत्राभ्यां पिवेन्मेषगते रवौ | विषं क्रमते तस्यं यावदब्दं GG 1” तथा

“ये पिचुमहं दलाभ्यां aang मस्‌रमश्रन्ति। मसूरिकारक्करो दूरे तेभ्यो नमस्कुरुतः ॥" faguet निम्बः एतच्च यदा मेषस्य सूर्ये चन्द्रोऽपि AT भवति तदा तत्वरणोयम्‌ | भेषस्थे रविचित्रा इत्यादिपाठटः। संक्रा

fay are fawning कायम्‌ | AAT मव्छपुराणे | “suafeaa are विषुवदितये तथा | संक्रान्तिषु कत्तव्यं पिर्डनिर्व्वापनाहते |” अथ संक्रान्तिसंग्रहश्चोको। “विषुवायनयोः Fat यासा बड़णोतिरुच्यते णास्ते | परभूता पुनरनयोविष्णुपदी सथसंक्रान्तिः ane संक्रमणं द्निणमयनं तथोत्तरं मकरे मेषतुलासंक्रमणं विषुवदितयं जगत्ख्यातम्‌ ||” इति सक्रान्तिनिरूपणम्‌ |

aa युगादिनिरूपणम्‌ |

aa भविष्यपुरार | oS वेशाखश्क्तस्य F at catat नवम्यसौ कात्तिकशुक्कपक्ते

२८२ कान विवेके

नभस्यमासस्य तमिस्रपत्ते चयोदटभो पञ्चदणो माघे | युगादयः स्मृता Wat दत्तस्याक्यकारिकाः |” तथा | ^लतोपवासाः सलिलं ये युगादिदिनेषु च।

दास्यन्त्यत्नरादि सहितं तेषां लोका महोदयाः |

वैशाखशुक्तपन्ने तु टतोयायान्तयेव |

गङ्गातोये नरः Slat मुच्यते सव्वकिल्विषैः nv” तच कथिन्मन्यते। तूत्कर्षौ युगादिषिल्युत्कषेनिषेधात्‌ सौर- एव मासि युगादयः। चान्दरेषु विहितस्य aed कश्चान्तरस्येवास्या- gay: स्यात्तदयुक्तम्‌ इतरमग्यीदयोत्कषंविधिसन्चवाच्र सौर- परिग्रहे प्रमाणमिदं भवितुमहति। अतएव प्रतिषेधबलेनैव चान्दरेषु वैशखादिषु युगादय इति मन्यते शहधरः। aa fe विहितस्य चान्दरहैषे पूव्वस्य मलिस्त॒चत्वेन कश्चान्तरवत्‌ युगादि- ष्वपि उत्कषप्राप्तौ तृत्कर्षोौ युगादिष्विति निषेधोपपत्तेः। सौरस्य तु दिल्वाभावादप्रसक्तप्रतिषेधापत्तेः। तथा माघासिते पञ्चदशो कदाचिदिति सौरफालाने चान्द्रमासस्यामावास्याया युगाद्याया वस्णनत्तचयोगेन पुणखतमत्वाभिधानं चान्द्र एव मासि युगादि- रिति stuafa | तथा प्रौष्टपव्यादृं कछष्ण्रयोदशोति चान्द्र भाद्रस्य कछष्णचयोदशो युगादिरित्याह। सा हि प्रायशः कन्यागत- एव भवति नचासौ सौरे भाद्र्ान्दरस भवति तथा वंशख- कात्तिकयोः CRIA माचभाद्योश्च awag युगादिरिति

युगादिनिरूपणम्‌ | ३९

वचनमाह | तौ पक्तौ चान्द्रस्येव सौरस्य। सएव काल- खन्द्रच्यत्वात्‌ get युगादिलात्‌ पुखतरो वारुणनक्तचयोगाच पुणखतमः | | यच्च ^दशहराखनुत्कषंचतुष्वैपि युगादिषु | उपाकम््रणि चोत्सर्गे तत्‌ aust ठषादितः nv” x

इति तदनाकरमिल्युक्तम्‌ तदप्ययुक्तम्‌ वैश्वाखादिपदानां सोरमातच्वचनलात्तयेव युगाटीनां युक्तत्रात्‌ चाभाकासित- qafaqaa गोण्चान्द्रग्रहरे यथा कल्यनालाघवादि कारणं तथाच किमप्यस्तिन प्रतिषेधानुपपत्तिः। aura उत्कः सौर एव॒ तस्य विधानात्‌ किन्तु हिखर्डतिधौ agian: ूर्व्बाह्व्यापिनो तिचिगृह्यते दैवत्वादुपाकश्चसः | gate दैविकं avatafa विधानात्‌ agarat वाजसनेयिनाञ्खापराह्विधाना- भावात्‌ तथा युगादिषु नोकषे इत्यः | किन्तु पिल काथ प्रधान- तरात्‌ प्रथमोपनिपातितल्रात्ततोयायाश्च दितोवायोगेन नवम्यास्चा- टमीयोगेन मकरस्यामावास्वाया्तुदेशीयोगेन पूज्यत्वात्‌ युक्तो- ऽनुकषैः चयोदश्याखतुदेणो योगेनैव पूज्चरतवेऽपि तदितराभिप्राये- लैवापि बहुवचनसुपपन्रमेव | यदा उत्कभः कालहदी स्यादि त्यभिधाय qaat गुगादिषिद्युतषेपदस्य पुन: प्रयोगादयं मासान्तरसम्बन्धरूपोत्कषनिषेधः | सौर एव विहितल्लादिव्य्ः |

# उपाकम्यमदाषष्ठगीद्यंतदुक्तं इषादित इति डेमाद्रौ पठितम्‌] 50

९८४ कालविवैकर

खपाकम्प्रादिषु तु तियि्ठद्रयपेक्तोत्कर्षविधानसमित्यविरोधंः। सन्ययोत्कवषपदस्य दिरुचारणमनथकं स्यात्‌ भवेत्त युगा. दिषिति ब्रूयात्‌ यत्त माघासित इति प्रौष्टपयङ्ंमिति दितयमुपन्स्तम्‌ तदतितुच्छं दयेतइचनदयं तयो्यगादिता- माद किन्तु पुखतमतां सा चायुगादित्वेऽप्यविरुदेव। ga दशदहरासनुत्ववं दति वचनमनाकरसुक्तं तदप्यनुपयुक्तम्‌ | वैशाखादिपदानां सौराभिधायकत्वेनास्याथस्य प्रास्य व्याख्या निबध्यते नापि समरूलतया वाचकत्वसम्भरवात्‌ सौरेऽपि मासे शक्तकष्णपक्तव्यपटेणो लाके कत्सरसम्बन्धाभावेऽपि ze- एवेति तस्यापि विराघधः। येतु चान्द्रवाचिनो वेणखादटय इति मन्यन्तं तन्मते दशदहरावचनस्यानाकगरत्ेन शङ्धितत्वात्‌ तूत्कर्षो युगादिषित्यव खयमेव चान्द्रे व्युत्पच्युपपादितत्वात्‌ | वैशखकासिकमाघपदानाञ्च चान्द्रवाविता भूयसामनुरोधेन नभस्यपदस्येरव कस्यान्यधावणनसुचितम्‌ | सौरे निरूढ- लक्षणत्वे मुख्यलाक्तणिकग्रहणसन्देडे नभस्यपदानुरोषेन सौर परिग्रह इति वाच्यम्‌ | मध्यरेणदौ चान्द्र qa एव निरूढ. तयास्य सख्यमभिघानात्‌ अतो सुख्यत्लनिरूट्ख टे्मेटेन साधा- Tarai एव युगादिषृक्तः | अतएव दीरितेनैव तदपरि- aida awa हषादित इत्ययमेव yuma: | चानाकर- शड्गव्याक्लितः। तत्वन्तेव्यं ठषादित इत्वस्य स्थाने माष्याश्चैव विशेषतः इत्यपि केचित्‌ पठन्ति|

योग्लोकेन सूक्तम्‌ |

युगादिनिरूपखम्‌ | २९५

“प्रतिसंवत्सर याद मासश्वान्द्रमसः स्मृतः | विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः uv” तथा | “सौरो मासो faatetel यज्ञादौ सावनो aa: | आब्दिके पिठकाय्ये मासखान्द्रमसः स्मृतः Il” तदेवमादिवचनपरामश्णत्‌ सौर एव मासि युगादौ युज्यत इत्यन्तं तदतोव हेतुशून्यं कथमेतत्‌ पराम शणद्युगादिषु सौरस्य युक्त डतोरनभिधानात्‌ वचनदयेऽपि विवाहादिपदेनोपादानं युगादेरिति चेन्न विवाहसमानोपनयनचूड़ाकरणादिपरत्वादादि- शब्दस्य युगादिपरत्वे प्रमाणाभावात्‌ | यच्चापरन्तेनेवोक्तम्‌। किच्च | “ara मासि tatu: किच्चिदश्शुदिते <arfafa 1” तथा “सूव्यग्रहणतुल्या हि शक्ता माघस्य सप्तमीति ।* “ara मासि चतुष्याञ्च शिवमाराध्य चेति। माघे मासि सिताषट्म्याभित्यादिविहितमनुष्टानं हषे चाक्तय- छृतोयाकम्भ मिथुने दश्हरास्रानं चान्द्रमाघादिषु निश्चीयमानं हास्यमावहन्तोत्यन्तम्‌ तत्तदभिधानमेव विदिषां हास्यमा- हति हेतुशरन्यहास्यमाचाभिधानात्‌। तस्मात्‌ Tata एव हतुः। अव Ala: | ^वेशाखादिपदानां fae रविमासमाजवचनत्वे व्रिदिषां कथमिह चान्द्रे गौणकलद्गङ्कितशद् 0”

२८९ काल विवेकं

यदातु सौरे वेशाखादौ शक्तढतीयादिदयग्रवति तदी

“मासि संवत्सरे चैव तिधिदेधं यदा भवत्‌ |

तत्रोत्तरोत्तमा wat gat तु स्यान्लिम््चा |”

पूव्वेतिधेमलिम्तु चतवन्नापनात्तिथौ मलि्त॒चरूपस्य साक्तादनुप- दशितत्वा्मलिन्लुचे मासि दर्शितं यद्रूपं प्रतिपदोक्तेतरदैव- पिच्रादिसकलकर्प्रा नरत्वम्‌ |

“गहितः पिलदेवाभ्यां wang तं त्यजेदिति" | अनेन ज्ञापित एवात्रापि मलिन्तुचपदाये इत्यवधायते। नच युगादिषु anaes लिस्तचे प्रतिप्रसवोऽस्ति |

ननु | “fafaed azafaq भवेन्मासि कथञ्चन | are ga fafasat aerial तृत्तरा स्मृतति i”

वचनात्‌ खाडमनुज्ञातमेव AAG युगादौ स्रायाच्यजेत्‌ जुद्यात्‌ व्रतं TaAid सलच्छीकं वि्णुमभ्यच्चयेत्‌ यादं कुर्य्यादिति तथा सानदानादिकं सव्वं युगादौ wad भवेदिति. व्यासः। तथा दत्तस्याच्यकारिकाः। अननन्तपुखास्तिथयञ्चतसख इत्यादिनाना- कम्मविधानादेषाञ्च मलिम्लुचे निषेधात्‌ नच ard पूर्व्व faatta परतिथो स्नानादिकं भविष्यतीति वाचं युगादे- रधिकसंख्यापच्या चतस इति वाधापत्तः | किञ्च सति fe युगा- fea gaa खाइक्रिया तस्य खानटानादिबहइतरक््तुरोधेन परतिधेरेव युगादिषु fatara निमित्तस्य aisutfa aaa प्रसक्तिनोभयचेति | भूयसां wiauaafafa न्यायात्‌ fag

युगादिनिरूपणम्‌ | 229

“पानीयमप्यत्र तिलैविमिख-

न्दव्यात्‌ faa: प्रयतो मनुष्यः |

Wig छतं तन समासहस्रं

रहस्यमेतत्पितरो वदन्ति ॥* sfa तिलमिखपानोयदानेनापोत्य पिशब्देन areata az: फलत्वदगनात्‌ काम्यस्य afaay निषेधात्‌ | कथं पूव्वंतिथी खाइक्रियास्रानदानादिकं सव्वमिव्यचाप्यादिश्ब्देन यादस्याक्षय- फलत्वसुक्तम्‌ | अ्रतणएवाखिनेऽधिमास्पाते कन्यागतखादस्य

“मासि कन्यागते भानुरसंक्रान्तो भवेद्यदि | दैवं पिल्युन्तथा कर तुलाखे कन्तुरक्तयम्‌ |”

इत्यत्व; | ततश्च यत्र काम्यनित्यस्याननुष्ानं मलिस्तुचे कथ- न्त्र केवलकाम्यस्य काम्या इष्टो विं वन्नयेदिति निषेधात्‌ णवं विधास्य मलिम्तुवै करणे पिटगर्हाभिघानं निविषयं स्यात्‌ arg qat तिथिज्ञयेति ल्वेकोददिष्टविषयम्‌ | तदुक्तम्‌। “aa मारेऽपि aaa ae यव्रतिवत्सर"मित्यादि मलमासप्रस्ताके दशितम्‌ aaa gaat युगादिष्िति वचनात्‌। योम्लौको, मन्यते प्रथमतिधिरेव युगादिरिति तदयुक्तम्‌ | अनुलकषवचनस्य सौरे कत्तव्यतापरत्वेन Ya व्याख्यातत्रात्तधैव ` चोपपत्तेरेकला- afaqaiad: सकल करानहेतलप्रतिपाद कबदतरवचनादन्यथा- करणसामव्थाभावात्‌। ननु वेशखादिष्वधिमासपाते युगा रलुत्ाषन्मलिग्तुच एव परिग्रहः सत्यं सौरमासविहितकर्ाथें तस्या मलिम्नचलात्‌ |

३८ | कालविबेकं

तथाहि | “रविणा लङ्धितो areas: ख्यातो afawaa: | aa afefed कम्य उत्तरे मासि कारयेत्‌ ॥” तत्रेत्यनेन ave विहितस्य कश्णखान्द्रदषरे कुच तत्क्रयेत्यपैत्तायां पूवस्य निणयोऽपरस्मिन्‌ चान्द्रं व्यवखापितलवात्‌ यच सौर- मासे विहितस्य विवादहादेस्तच निषेधस्तदपि सौर एव मासान्तरे सावकाशस्य मलिम्त॒ चहानेन विघानम्‌। युगादेस्तु प्रतिनिय- तैकसौर एव व्यवख्ितत्रात्तस्य मलिस्त॒चत्वाज्लञोप wa ar afaaa एव वा क्रियेति सन्देहे अ्रनुत्वषेवचनं युगादिप्रतिप्रस- ara प्रतिसंवत्सरं चतस्रो युगादय इत्यवगता चतुःसंख्या रचिता स्यात्‌| चैवं तिथिदेधे प्राथम्यात्‌ मलिग्ुचतिधावेव कुलो वास्य क्रियेति वाचयं सव्वकर््ानहत्वेन तस्याः प्रतिपादनात्‌ युगादे- खोत्तरतिधावपि क्रियायां कञ््मलोपसंख्याविरोधयोः परिदृतत्वात्‌ कश्चानरहत्ववचनस्य विनाकरणे नोपसंहारलोपात्‌। तस्मात्‌ सुखरातरेरिव मलिम्ुवेऽपि feared चोत्तरतिष्यादरः। युगा- दिषु aie विहितं तच्वोदशोतरतिथिषु युगादिषु पुच्वता zfeur que छष्णत्रयोदश्यां तस्य निषेधात्‌ तथाच बहस्पतिः | “qaqa चयोदश्यां यः AS कुरुते नरः | पञ्चत्वं तस्य जानोयाञज्येष्ठपुचस्य निखितम्‌ i” तथा स्मृतिसमुच्चये | “त्रयोदश्यान्तु वै आहं कुर्यत्‌ पुच्तवान्‌ WET |

युगादिनिरूपणम्‌ | ३८९

नेष्यते चोपवासश्च कौखिद्प्ययनदये |” ननु विहितप्रतिषिदलात्‌ दिकल्यः स्यात्‌ नैतत्‌ विकल्यभयारेव पय्ुदासोऽयं पुत्तवत्‌ र्डिपय्युदाकसेन तदितररयोदभीखाद्ाधि- कारोति ज्ञापयति। ननु युगादौ at कुर्यादिति frata- Mat yaa view: पय्यंदस्तत्वात्‌ चतुर्ष्व युगादिषु तस्य ओाद्ानधिकारः स्यात्‌। नैतत्‌ स्परतिकारस्यैतत्‌ सङ्धि्ताभि- धानम्‌। waaay विधिर भिद्यते। वैशखशुक्ञटती- यायां HTS कुय्यात्‌ सरानदानादिकच् एवं भाद्रकष्णचयो दश्या- दावपीति युगादिलञ्च तहिधानानुवादसुत्यथंः। ननु anfed ज्ञाप्यत इत्यतः खादवादिविधिः सिदरूपयुगादिलन्नापनपरता- मुपपत्तेः। ज्ञापनमपि सप्रयोजनं तस्यान्नानेऽपि ठती- यादिषु तत्तकम्मविधानसम्भवात्‌। अतस्तयोदश्यां यो बविधि- स्तत्र yaa wie: wae नान्यत्रेति नास्ति वैरूप्यविधिः, एवच्च यदिष्टं दीदचितेन पय्युदासादिह पुच्षीतरः खादेऽधि- कारी प्रतोयते। aa यदि areata पुत्ीतरस्याधिकारः तदा चयोदश्वामित्यनधेकम्‌। aaa कालविधिरिति चेत्‌ खताहादिकालविधिवबाधप्रसद्गात्‌। चयोदगशोपदं खादोप- लक्षणं वाच्यम्‌ तदा खनिमित्तमेव यत्‌ प्रौष्ठपद्या ag awanient विहितं ata waafa तु ख्ताहत्निभित्त जयोदशोप्राप्तमिव युगादित्वे ware तदपि पुच्तवतो सिष्यते। पुचिणा तल्वत्तव्यमेवैत्यन्तं तदपि निरस्त्पवति। तस्यापि ्रयोदशील्वेनेव व्यापितल्वात्‌ य॒गादित्रमपि AMTM AS |

Boo arafaaa

waaay योदशीत्वात्‌। सव्वंतिधिष्वेव तद विशेषात्‌ | युगादित्स्यापि तिष्यन्तरेऽविशेषादिति चेत्‌ अत्रापि तत्तिधिरूपत्वस्य प्रयोजकत्ात्‌ | अन्यथा तिधिचतुष्टयेतरेष्वपि युगादित्वप्रसङ्गात्‌ | तस्मात्‌ युगादित्रयोदभशीगखाडे पुच्चीतरस्यै- वाधिकार इति fara! शक्तयुगादिदये पिर्डमन्तरेणेव खाइ काच्यम्‌ | तथा मद्छपुराणम्‌ | “वैशाखस्य तीयायां नवम्यां कात्तिकस्य च| खादद्मयच्च Yarat संक्रान्तिविधिना नरैः |)” संक्रान्तिविधिः fry इत्युक्तं संक्रा न्तिविवेके इति युगादिः।

अथ दशहरा |

तच स्कन्दपुराणे | “ज्येष्टस्य VATA संवत्सरमुखी स्मता | तस्यां खानं wHAla दानञ्चैव भिश्ेषतः यां काञ्चित्सरितं प्राप्य दद्याहभतिलोदकम्‌ | quad णएभिः पापैः महापातकोपनैः | दशमो ASTRA संवत्सरमुखो War | Std दश पापानि तस्माद्रा स्मता अथ ब्रह्मार्डपुराणम्‌ |

STU | Bok

“sag मासि सिते aa दशमो हस्तसंयुता | हरते दश पापानि तस्मादश्हरा स्मृता | तस्यां सानं प्रकुव्वींत etaga विशेषतः 0” अध भविष्यपुराणम्‌ | “ज्यैश्क्तदशम्याञ्च भवेद्धोमदिनं यदि। ज्ञेया हस्तत्त संयुक्ता सव्वपापहरा तिथिः ॥* श्रथ विशशुघर्मोत्तरे | “ट्‌ शम्यां waa ज्येष्ठे मासि कुजे दिने | AAU यतो ATT aa सरिदरा | हरते दश पापानि तस्मादश्हरा WAT |i” तधा | ‘onaaad पापं टश पापानि aq fz | alatiguaaa तस्माद्‌ ण्डरा fafa: 1 गङ्गाख्रानास्सिता ज्येष्ठे दशमो हस्तसंयुता | हरेदे टश पापानि तस्मादणशहरा स्मृता 0” अचर ज्यैष्ठः सौर एव मासः तदाचकलात्‌, च्रतएवानुतकर्षः। तन्मासीया दशमो Fada क्चिइचने कचित्‌ हस्तच्तसंयुक्ता, कचित्‌ हम्तत्तभौमवारयुता ततोत्तरोत्तरं फलभूयस्त्वन्मन्त- व्यम्‌ | केवला दशमो खल्यफला, इस्तक्तयुक्ता तदधिककफला, भौमवारहस्तक्युक्ता महाफला ` aq दश पापानि।

“परदरव्येष्बभिष्यानं मनसाऽनिष्टचिन्तनम्‌ | | 1

४०२ कालविबेकरं

वितथाभिनिवेशश्च चिविधं मानसम्‌ पारुष्यमनरतस्चैव पैश्न्यञ्चापि सव्वशः। अनिवदप्रलापश्च वाद्यं स्याचतुविधम्‌ | azarae feat चैवाविधानतः) परदारोपसेवा wit fafad स्मृतम्‌ 1” अयमेव मनुवाक्वानां क्रमपाठ, अन्यतः पुनरागमनं हेयम्‌ | अतएव यान्ञावल्क्येनामोषां फलविपाकेऽप्ययमेव श्लोकानां क्रमोऽर्थादशितः | “परद्रव्याखभिष्यायन्‌ तथानिषटानि चिन्तयन्‌ | वितथ्ाभिनिवेणो जायतेऽन््यासु योनिषु tt पुरुषोऽकरतवादो fuga: पुरुषस्तथा | अनिवदप्रलापो खगपक्तिषु जायते॥ अदत्तादाननिरतः परदारोपसेवकः | हिंखकश्चाविधानेन ख्ावरेषुपजायते Ile” यद्यपि wach हिसापरदाररेवयोव्यतिक्रमः छन्दोऽनुरोध्रेन क्लः, तथापि श्चोकानां क्रमं frame) उत्प्तिक्रमोऽप्ययः- मेव हारीतेन दशितः | यथा|

¢ असम्वन्धप्रलापश्च इति रघुनन्द्नसम््मतः पाठः। ख-चिङ्ितपु्तके अरसम्बड- प्रलापश्च Taq पाठः|

+ WAT मनुवाक्यानां क्रमः। पुनरागमनं हेयम्‌ इति ख-पुस्तके पाठान्तरम्‌|

{ अयं Fla ख-पुम्तके नी परलभ्यते |

सुखराचिः। & ०३

“मनसा सङ्ल्ययति, वाचा वदति, कमणा करोतोतिः तस्मादमूलज्ञेरन्यथा पटितमनादेयम्‌ |” इति दशहरा |

अथ कोजागरनिरूपणम्‌ |

“आशिन पौणेमास्याच्च चरेज्ञागरणन्निशि |

कोमुदो सा समाख्याता काय्य लोकविभरूतये

कौमुद्यां पूजयेल्ञच्मोमिन्द्रमैरावतख्ितम्‌ |

सुगन्धिनिशि सदेशः अक्तैजागरणच्चरेत्‌ ॥” घुराणस्य दुर्गोत्सवस्य चान्द्राणिननियतत्वात्‌ तदनन्तरित- पौणमास्याञ्च कोजागरः सदाचारदटशनादाखिनपदं लक्षणया सौर wai आखिने अारब्यचान्द्रमासस्य पौणमास्यामित्यष्या- हत्यान्वयः काश्यः अन्यथा ्रविगोतसदाचारविरोघात्‌ |

इति कोजागरपूणिमा |

अघ Vals: |

अह माण्डव्यः | “जअमावास्यान्तुला दिव्ये tatfagi विसुञ्चति। तस्मिन्‌ शक्ते सदा विशुसुलायामघ ठिक 1” तेन लन्सो प्रनोधसुलागतामावास्यायामेव तस्मिन्निति तदमाः

Sos कालु विवेक

वास्यानन्तरितश्क्तपन्न एव॒ सदा टेवोल्यानमिति प्रतिपादनात्‌ लस्य पन्नस्य टृवाल्यानाव्यभिचारोऽवगम्यते तएव पन्नम्तलायां वा भवति ह्िके वेल्यचरैव परमनियम इत्यचाह तनेतदटनुरोघै- नास्यैवानन्तरवचनं शक्तपन्ने यदा भानुरिति वणंनोयम्‌ | अध देवोल्ानपन्नपूव्वभूतेवामावास्या नियमेन लच्छप्रबोधकालः, सेव सुखरात्रिरित्यच्यते। अत्र विहितं ज्योतिःशास्ते | “सुखरातरेरुषःकाल्े प्रदो पोज््वलितालये |

सुशसैः Beane धिगोरोचनाफलैः॥

बन्धुबन्धूनवन्धं्च वाचा HUAI AT |

पूजयेच तथा लच्ोमलच्मौं मलनाशनोम्‌ ॥” वाचा कुंशलय पूर्वश्च [?] कुखुमादिभिरच्चयेदिति सम्बन्धः

अथ प्रतिपत्‌ |

तदनन्तरितप्रतिपदि कत्त॑व्यमाह ज्योतिःशस्ते | ^कात्तिके मासि शक्ादौ तिधौ कुसुमां एकीः | tf य्य १9 पक्षाच्च पच्रतिः सा काव्यां लोकसुखावदहा तथा भविष्यपुराणे | Card दानं शतगुणं कात्तिक या तिथिभवेत्‌ | प्रतिपद्राह्यणांैव गुडमियेः प्रदोपकीः। वासोभिराहते चैव गच्छेद्रद्मणः पदम्‌

etafeatar | Boy

पुष्य गन्धेन वै स्वैराह्वानं पूजयेच यः तस्यां प्रतिपदायाञ्च गच्छद्रह्मणः पदम्‌ NW”

भविष्यवचने कास्तिकपटदस्य सौरपरत्वे क्रष्णश्क्षयोरन्यतरप्रतिप- दिशषाग्रहणे प्राथम्यादिडेतोरभावादनध्यवसायापत्तेः कात्तिक- पदं चान्द्रपरं, तत्र gaa प्रतिपद्मथमभाविनोति तदग्रहणम्‌ | काल्तिफ शुक्तपक्तादाविति वचनादिशेषावगतिरिति वाचं लोकसुखफल पक्ता कम्माङ्गतया तदिघानात्‌, AA तु ब्राह्मणा नामाद्वानञ्चाच्नस्य ब्रह्मणः पदगमनफलस्य विधानात्‌ ` कथं

ततो निणयः कत्तभेदाच | अघ wtafeatat |

प्रतिपदनन्तरितदितोयामाह ata: |

“कात्तिक शक्तपक्षस्य featarat युधिष्ठिर यमो यमुनया Ga भोजितः खण्डे तदा अतो यमदितोयाया ख्याता लोके युधिष्ठिर अस्यां faawe पाथं भोक्तव्यमितो qa: aaa भगिनोहस्ताद्वोक्व्यं पुष्टिवद्वैनम्‌ | दानानि प्रदेयानि भगिनोभ्यो विधानतः॥ AU AS TAA दिपूजासत्कारभोजनेः | wal भगिन्यः agent अभावे प्रतिपन्नकाः स्वेदा भगिनोहस्ताोक्तव्यं युष्टिवदैनम्‌ |

४०६ कालविवेक

यशस्यं धन्यमायुष्यं घर्मकामार्थंवद्नम्‌ यस्यान्तिथौ यमुनया यमराजदेवः सम्भोजितो भगवतः खमदा क्तेन तस्यां खसाकरतलादिदह> यो भुनक्ति प्राप्रोति वित्तसुतसोख्यमनुत्तम सः ॥” दूति भ्राढदितोया |

“qa समयमनन्तं वक्तं चतुराननोऽपि fe शक्तः | तदच्छे सङ्कपादिकल्यविक्तोभणाय लोकानाम्‌ 1”

तच भविष्यपुराणे |

^तिथोनां प्रसवा यस्माद्रदह्मणा समुदाहृताः | प्रतिपादिता पटे प्रतिपत्तन चोचयते। तिखो dat: पुरा प्रोक्तास्तिथयः कुरुनन्दन | कात्तिंकेऽष्वथुजे मारे चैत्रे मासि भारत महापुखतिधिरियं बलिरान्चप्रवत्तनो | सानं दानं शतगुणं कात्तिके या तिथिभवेत्‌ प्रतिपद्राह्यणंञैदव गुडमिखेः प्रदीपकः वासोभिश्वाहतेखाचंत्स गच्छेद्रह्मणः पदम्‌ |

* सखमुः करतला{ददहेति ख-पुस्तके पाटः | वियौगाय इति ख-पुषठके पाठः |

{ प्रवरा इति G-JaA पाठः;

परखयतिधययः। ४०७

अग्निभिषटा zat प्रतिपद्यमितं छतम्‌ | © $ 99 हविषा सव्वधान्यानि प्राप्रयादमितं घनम्‌ अथ लिङ्गपुराणम्‌ | “afaa दितोयायां शक्तायां भ्राटपूजनम्‌ | यान कुग्यादिनश्चन्ति Brat: सप्रजन्मगाः | तहस्मतो हितोयायां शक्तायां विधिप्रूजनम्‌ |

लत्वा Aa समस्रोयाल्लभते भूतिमो सिताम्‌ i” बदस्पमरतौ तदार इत्यथः |

अथ देवोपुराणे। “उमां शिवं yang दितीयायाच्च पूजयेत्‌ | हविष्यमन्न नैवेदं देयं गन्धार्चनं तथा wv” Faw उवाच | “अशून्यश्यना नाम दितोया sy ai aq | यामुपोष्य Gua at प्रयाति दिजोत्तम पलो विसुक्तञ्च नरो कदाचिग्रजायते। शेते जगत्पतिः aw: feat are सदा दिज॥ अशून्यशयना नाम तदा ग्राह्यादहिसा तिधिः। कष्णपक्ते दितोयायां खावणे मुनिसत्तम 1” भरतेन देवश्यनानन्तरितेव सौरश्रावणस्य कष्णदितोया ग्राह्या |

सा मिथुनशयनानन्तरं वा ककवटशयनानन्तरं वा नास्ति विशेषः

8 oG कान विवेके

अथ Saat |

aa भविष्योत्तरे |

“तथा सितलतीयायां ata: सौभाग्यगव्विंताः | कुङ्मेन प्रयच्छन्ति लवणेन गुडन च।

तच मन्वो होमो वा एवभेव प्रदापयेत्‌ |” aq मविष्ये |

“या aur कुरूणादूल वेशाखे मासि वं fafa: | Salat aaa लोके गोव्वारेरभिनन्दिता॥ यक्िञ्चिदोयते दानं सखल्यवा यदिवा ag | तत्सव्वमक्यं स्याद तेनेयमक्षया स्मृता tt कलघोतं तथा aa wa वापि विशेषतः | अस्यान्दत्तन्क्तयं स्यात्तेनेयमक्षया स्मृता i”

ATS विष्णुः

“वेगाखमासस्य तु लतोयायामुपौोषितोऽक्तेवासुटेव- Way तानेव हता दत्वा सर्व्वपापेभ्यः Yat भवति | यच्च तदहनि प्रयच्छति तदक्षव्यमवाप्रोति |”

उपोषितः yafer इत्यथः | अथ aa: |

“वे शाखसितपक्तस्य ठतोयायान्तयेव गङ्गातोये नरः स्नात्वा quad aafafas: योऽस्यान्ददाति करकान्वारिवोजसमन्वितान्‌ |

तोया!

बोजमन्नम्‌ | दिवस्पमतिसङ्हस्य 1

“वेशाखे मासि राजेन्द्र शक्तपक्ते तु at fafa: |

ठतोया रोहिणीयुक्ता अर्या सा प्रकीर्तिता तस्यां यदहोयते किच्धित्तदन्तयसुदाहतम्‌ | विशेषतो हविष्यान्नं मोदकादिसमायुतम्‌ तोयदानं विशेषेण प्रणंसन्ति मनीषिणः

Zl AA सपानीयं AMAIA महोयते ti”

अध विशशुघम् |

*

“भच्यभोज्यसमायुक्तां asat a: प्रयच्छति |

ठतोयायान्तु AMIGA ब्रह्मलोके महोयते विशेषतः पौणमास्यां ante मासि area | पक्राव्रसहितान्‌ दव्यादुदक्म्भान्‌ विचक्षणः | मोद कानुदङ्म्भांख पक्तान्नेसहितान्‌ az: | TMT पौणमास्यान्तु ब्रह्मलोके महीयते धान्यमन्नं तथा शाकः ये प्रयच्छन्ति मानवाः | ते प्रयान्ति महाबाहो मम लोकमस्ंश्नयम्‌ BAT AFA: FAT: कुरुकेवसमाः WaT: |

Saaifaa दति स्मात्तमभट्राचायष्टतपाठः।

a atfa पुरुषो धीरो भाकान्वे इतिमालिनः# 0”

+ विशेषतः॥ पौणमासान्तु वैशाखे मासि यत्रेन भारत इति ख-पुलक्गे पाठः |

t तधा पाकमिति ख-पुखके aes:

Ce

IO

१० कालविवेक्र

विरेषाहधसंयुक्ता तोया या विग्नेषतः# नुधयवणसंयुक्ता ठटतोया यदि लभ्यते, अस्यां खरानोपवासाद्यमक्षयं परिकोत्तितम्‌ ara मासि ठतोयायां गुडस्य लवणस्य | दानं खेयस्करं राजन्‌ स्तोणाच्च पुरुषस्य गुडप्ूपाय् दातव्या मासि भाद्रपदे तथा| ठतोयायां पायसच्च वामदेवस्य प्रोतये वारिदानं प्रशस्तं स्यामोदकानान्तथेव च| वैशाखे मासि राजेन्द्र तीयायां गुडस्य ॥“ अथ देवोपुराणे।

^ठलोयायां यजेदेवों शङ्करेण समन्विताम्‌ | कुङ्मागुरुकपूरम णिवस्तसमन्विताम्‌ | सगचिपुष्यधूपेख्च दमनेन सुमीलिताम्‌ ॥*

SACHA प्रक्रमात्‌ |

अथ चतुधां | ^चतर्योभरणणेयोगी शनैश्वरदिनं यदा|

तदा waa Sank मुच्यते सर्व्वकि ल्िपैः |”

x ठतौया यदि लभ्यते इति ख-पुसके पाडः | + सखानोपवासाभ्यामिति ख-पुस्तके aia: |

{ aca ad eafafa a-yea% gis: |

चतुधों | ४१९

अधं भविष्ये |

“शिवा णान्ता सुखा राजन्‌ चतुथीं चिविधा स्मृता मासि भाद्रपदे शक्ता शिवा लोकेषु पूजिता तस्यां Ala तथा दानसुपवासो जपस्तथा | भवेत्सदहस््रगुणितं प्रसादादन्तिनो द्रप Iai Fiaiga पूजयन्ति सदा faa: गुड़लवणपूपे् WY WAT | ताः dat: सुभगाः Ba विघ्ने एस्यानुमोदनात्‌ t कन्यकाम्तु विशेषेण विधिनानेन पूजयेत्‌ माषे मासि तथा शक्ता या चतुधीं awa | सा णान्ता णन्तिदा नित्यं कुयाच्छान्तिं Gea fe खानदानादिकं wa सव्वमस्यां ad विभो | भवैत्सदहस्र गुणितं प्रसादाद्न्तिनो दप कत्वोपवास्तं यस्त्वस्यां पूजयेदिघ्ननायकम्‌न" तस्यां होमादिकं कम्य भवेत्साहख्िकं. त्रप लवणश्च गुड़ शाकं TEI Aras | द्वा शक्या तु विप्रभ्यः फलं साहसिकं लभेत्‌ विशेषतः सियो राजन्‌ पूजयन्त्यो गुरुं ays |

शिवा शान्ता त्तमा राजन्‌ इति ख-पुस्तके पाठः | विघ्रनाशकसिति क-पुस्तके पाठः | लवण गुड़ तथा शाकं गुड्पूपांञ् भारत इति क_-पुसके प्राठः; |

+ +

€> ++

पूजयन्‌ यो गुरु रेप इति. ख-पुलके पाठः|

४१२ Haagen

गुडलवणषठतेरवर सुभगाः स्युः FRET यदा शुक्रचतुष्यान्तु वारो भौमस्य वा भवेत्‌ | तदा सासुखदा ज्ञेया सुखानामेति कीत्तिता | स्रानदानादिकं कम्य सव्वमन्तयमुच्यते i” अरघ टेवोपुराणम्‌ | “गणेशे कारयेत्पृजां लडड़ कादि विभावनात्‌ | चतुध्यां विघ्रनाशाय सव्व॑कामप्रसिदये ॥” चेच शक्त चतुष्यां दमनकंरिति diva प्रकरणात्‌ | “क्र णपक्ते चतुष्यान्तु सिंहे चन्द्रस्य दशनम्‌ | मिष्याभिदूषणं कुयात्‌ तस्मात्पश्येन्र तं तद ||” धवलेन लिखितम्‌ | अध भारते। “च्रङ्ारकचतुरथोन्तु कत्वा शक्तां विधानतः | चिंशदययोजनविस्तारे awa रूपवान्‌ भवेत्‌ ॥“

अथ पञ्चमो |

पौराणिकाः पठन्ति “arg सितचतुष्यान्तुर्ुः वरमाराध्य faa: | पञ्चम्यां कुन्दङुसुमेः पूजा कावा सख्दये |”

[ भिरि rr

» सुखनामेति कौत्तिंता इति ख-पुस्तके qa: | + wee खितपच्चम्यामिति ख-पुस्तके पाटः |

पञ्चमो ४१३

अथ भविष्यपुराणे |

“पञ्चमी दयिता राजन्‌ नागानां नन्दिवदिनी पञ्चम्यां Mats नागान्‌ WITT ये नराः तेषां कुले प्रयच्छन्ति अभयं प्राणरच्तणम्‌ ` खावणे मासि पञ्चम्यां waad नराधिप दारस्योभयतो सेख्या गोमयेन विषोल्वणः | पूजयेदिधिवहीर दधिदूरव्वीङ्रेः कुशैः गन्धपुष्यो पद्ारेश्च ब्राह्मणानाञ्च तपरः | ये लस्यां पूजयन्तो नागान्‌ भकतियुरःसराः | तेषां सपेतो वीर भयं भवति कुत्रचित्‌ तथा भाद्रपदे मासि पञ्चम्यां खदयान्वितः। समालिख्य नरो नागान्‌ शक्तकष्णादिवणकौःुः | पूजयेद्न्धपुष्ये सपिर्गग्गुलुपायसैः | तस्य तुष्टं प्रयान्दयाशु पन्नगास्तत्तकादटयः पञ्चम्यां किल नागानां भवतोहोत्सवो महान्‌ वामुकिस्तक्तकशथैव कालियो नागभदरकः। णिरावतो छतराष्टः कर्कोट कधघनच्नयोौ एते प्रयच्छन्त्यभयं प्राणिनां प्राणजोवनम्‌ |

* रयं पाटः ख-पृके नोपलभ्यते।

+ भभयं प्राणदचिणमिति के-पुस्तके qs:

{ कषणणुक्तादिवणकोरिति ख-पुखके as: |

§ प्राणिनां प्राणजौविनामिति ख-पस्वे पाटः।

४१४ कालविवेकर

आसप्तमात्कलात्तस्य भयं सपतो भवेत्‌ सुपे जनाहने टेवे पञ्चम्यां भवनाङ्गने। परूजयेन्मनसां देवों खदहोविटपसंश्िताम्‌ | पिचुमदस्य प्राणि स्थापयेद्ववनोदरे |

पूः > rt Ss 2 जयित्वा नरो देवीं सपभयमाप्रुयात्‌

यध षष्टो |

‘Sq भाद्रपदे मासि षष्टो भरतषभ | सानदानादिकं सव्बमस्यामत्तयसुच्यते षष्ठयां फलागनो राजन्‌# विशेषात्कात्तिक्े ao Wat कष्ण सुनियतोन॑ ब्रह्मचारो जितेन्द्रियः षष्ठां HANA यस्तु नक्राहारो भविष्यति इह चासु सोऽत्यधं लभते ख्यातिमड्ुताम्‌ | राज्यच्यतो विशेषेण खराज्चं लभतेऽचिरात्‌ ॥*

रध लिङ्गपुराणम्‌ |

(तिके विजया नाम सप्तमो etext तधा | Ags A Al HAT यस्यां शेते इताशनः्ँः

प्रत्यव्दमग्निपूजा षष्ठयां काय्या ग्रहस्य |

यस्यां nana राजन्निति क-पुस्तके पाठः | + शक्राकछ्लणासु नियतः इति ख-पुस्तके पाठः| ¡† महदाषष्टौचसाप्रीक्ता तयां शते हताश्नः इति ख-पु्तके पाठ; |

सप्तमो | ४१५

दोघ्राग्निः# सुखो स्यात्तस्मित्रागामिवत्सरे 1” qa: पत्तो टेवानासिति ya: शुक्षप रिग्रद्टः | क्रचित्त fanu- वचनादवेऽपि AUTATET |

अथ Adal |

अथ भविष्ये | “WRIA wai qa भवेद्यटि। सप्तमो विजया नाम तच दत्तं महाफलम्‌ एषा घन्या पापहरा महापातकनाशिनो | aia दानं तथा होमः पिटदेवाभिपूजनम्‌ | सम्प विजयसप्तम्यां महापातकनाशनम्‌ ॥* एतदन्तं साम्बपुराणेऽपि | युनभविष्ये | “शक्तपकत्तस्य सप्तम्यां AAA पद्धतारकम्‌ | यदा स्यात्त तदा ज्ञेया जयानामेति सप्तमी तस्यां स्नानादिकं aay भवेच्छतगुणं विभो 1” पच्चतारकं शतभिषा | “माघस्य शक्त पत्ते तु सप्तमो या चिलोचन। जयन्तो नाम सा प्रोक्ता पुरा पापहरा िवा।

# टप्ताग्िः ठषप्ताग्रिश्चेति पाठदयं ख-पुस्तके टश्यते। भवेच्चतुगुणं विभो इति ख-पुसके पाठः|

४१६ कानविवेके

मासि भाद्रपदे शक्त सप्तमो या गणाधिप |

अपराजितेति विख्याता मदहापातकनागिनो

शक्र पत्ते सप्तम्यां यदा Amada रविः।

महाजया तदा GBs सप्तमो भासकरप्रिया |

खानं दानं तया होमः पिषटदेवाभिपूजनम्‌

सव्वं काटिगुणं पुखं भास्करस्य वचो यथा |

यातु मागश्िरे मासि शक्तपक्े तु सप्तमो |

नन्दा सा कचिता वोर सव्वानन्दकरो तथाः

स्रानद्‌ानादिकं सव्वबमस्यामक्तयमुच्यते

Bara तु सप्तम्यां नक्तं सवितुभवेत्‌ |

यदा प्रथममेवेश तदा सा भद्रतां व्रजत्‌

aud तच देवेऽपि तेन कथितं qa: |

Taal कथिता वोर भद्रानामेति सप्तमो |

यामुपोष्य नरो भोम खगलोकमवाग्रुयात्‌ WW” afaqaaad हस्तः प्रथमं सप्तम्युपक्रमइति यो ग्लोनई व्याख्यातं दिनोपक्रम इति मम aad दिनोपक्रमस्यव प्रशस्तत्रात्‌¶ |

« aa सप्तमौ दरति ख-पुषतके als: |

+ सवनन्द्करो शुभा दति @ IaH GIs: |

t सस्य ततर ean एतन कथितं वुघेरिति ख-पुस्तके पाठः सपयेदिति प्रदाध्या- हारेण BAAN:

§ योाग्धाकेन इति ख-पुस्तके पाठः|

गु सप्तम्यां प्रगश्सत्वादिति क-पुस्तके ga: |

सप्तमी | ४१७

तथा “रुक्त पक्ते तु सप्तभ्यां aaa करं भवेत्‌ | तदा सा स्यास्महापुणया सप्तमो पापनाशनो तस्यां सम्पूज्य देवेशं चिचभानुं दिवाकरम्‌ सप्तजन्मक्षतात्मापान्मच्यते नाच संशयः यश्चोपवासं कुरुते तस्यां नियतमानसः | सव्वं पापविशदात्मा* BAMA महीयते VARIA सप्घग्यासुपवसपरो नरः | सर्व्वशक्घो पारेण पूजयेद्यस्तु भास्करम्‌ (जातोतगरकंखैव श्वेलीत्पलकदम्बकौः | शुक्तपचस्य सप्तम्यासुपवासपरो नरः सव्वरक्तो पद्ारेण YHATY भास्करम्‌) | कणिकः करवीरे रक्तपुष्पैसु भारतः सव्वपापविनिसुक्तः सूथलोके. महीयते 0” तथा साम्बपुराणम्‌ | “gat वा यदिवा क्ष्णा षष्टो वा सप्तमोचवा। रविवारेण संयुक्ता fafa: पुखतमा स्मृता wv” AAT मव्छ पुराणम्‌ |

# fafaaa दति ख-पुस्तके प्राठः | अयमंशः ख-पु्तके नोपलभ्यते | भावतः इति ख-पुस्तके पाठः| यथा शाम्बपुराणे इति क-पुखके पाठः| | 53

४.१८ कान्नेविवेके

^यस्मएन्मन्वन्तरस्यादौ रथानापुदिवाकराः। माघमासस्य सप्तम्यां तस्मात्सा रथसप्मो ॥” तथा भविष्यं | “saul कथिता वोर रथाङ्ग सप्तमो परा | महासप्तमोति ख्याता महापातकनाशनो ॥# तथा स्मृतिससुच्ये | ^सूव्यग्रहण्तुल्या हि शक्ता माघस्य सतमो | अरुणोदयवेलायां तस्यां स्नानं महाफलम्‌ | व्यतोपाते aval uate दिनक्षये | माघमासे तु सष्ठम्यां दानं बहुफलं भवेत्‌ ara मासि सिते aa सप्तमो कोटिभास्करा। तस्यां खरानाघदानाभ्यानमायुरारोग्यसम्पदः |)” विस्षटेयं पूव्वम्‌धः | “षप्ासुपोष्य यः सम्यक्चपघम्या र्ये द्रविम्‌ | दरव्यभागुरुगुणः सम्प्राप्रोतोषितं फलम्‌

----~ -च-न------ ~ ---

तथा मव्छपुराणमित्यादिः महापातकनाशनोव्यन्तः पाठः ख-पुस्तके अनेन क्रमेण नोपलभ्यत at तुएव क्रमो दश्यते यथा- अय मत्यपुराणम्‌--“मावसासस् सप्तम्यां स्ात्तस्माद्रथसप्तमौ |” तया भविष्ये -“दव्येषा कथिता वोर रथाङ्ग सप्तमौ परा महासप्तमौ विख्याता नदहापातकनाशनौ |)” + कु्यात्सानाघंदानाग्यामिति क-पुखके gs: |

t fasta gefefa a-gea पाठः।

सप्तमो।

geri यो नियतो yat सप्तम्यां विधिवद्रविम्‌।

सम्मृज्यो पवसेत्सोऽपि युयुद्तशेसितं फलम्‌ सप्तमो सरयवारेण अमा वे सोमयोगतः.। भूतजा भ्रूमिजनेव बुधे भद्रा उपागता | बहस्मतिदिने पूणा शक्रणेकादशी युता | प्नेश्रदिने षष्टी महापुखतमा इमाः एषु जागरणं कत्वा महापूजां विशेषतः| उद्वरेत्‌+ सकलान्‌ Wala नयते रविमन्द्रिम्‌ | आत्परिजनेः सां गच्छते Baas 1” भूतजः चतुद शो | अथ पौराणिकाः पठन्ति। “अअकाङ्गन॑ शुचिगोमयं सुमरिचंधुः तोयं फलच्ाश्ते मूलं नक्तसुपोषणच्च विधिवत््ञतैकभक्तन्तथा | चोरं वायुशनं छताशनमिति प्रोक्तान्यसूनि क्रमात्‌ कत्वा वस्सरसघ्मीं दिनक्लतः प्राप्रोत्यभीष्टं फलम्‌ 1)” तथा | “गोधूममाषमधमेथुनमदयमांस- पाषाण्षिष्टयवषषटिककांस्यपात्रम्‌ |

# उड्रेत्सकलान्‌ पित॒निति ख-पुखके qa: | + भकराग्रसिति ख-पुस्तके पाटः |

न्वै {~

खमरिचमिति ख-पुस्तके पाटः +

४२० कालविवेके

अभ्य््ननाच्ननतिलांथ विवज्जयेद्यः

सोऽभोष्वितं लभति सप्तसु सप्तमोषु |” देवलादयवहारसिहं ब्रतदयमप्येतन्मा घसप्चम्या धः मारभ्यते | इति {WTA |

अधादमो |

रोहिण्य्टमो पुब्बेसुक्ता अथान्या भविष्ये “कन्यां गते सवितरि कष्णपक्तेऽषटमो याई। सातु quar use शिवस्यानन्टवदधिनो॥ खानं दानं जपो होमः पिदेवाभिपूजनम्‌ | सव्वं प्रीतिकरं स्याहं ad तस्यां चरिलोचने | विशेषतः ad खाद होमञ्च विधिवन्स॒ने 0” ATS णएतातपः। | “मघासु पिचेऽद्ि सुते जातें ग्रहोपरागेऽप्ययनदये | नित्यञ्च शङ्ख aaa पड दत्तम्भवेत्रिष्कसहस्रतुल्यम्‌ |i लभ्ते इति ख-पुस्तके AW: |

देवत्वाचाद्धासिड़मिति क-पुस्तके पाठः| माघसप्तम्यामारभ्य काय्यसिति ख-पुस्तके पाटः)

Cor ++ ~+

aU दत्तारमोचया इति ख-पुस्तके Ve: |

Beat | BRL

WE प्राहुरमावबास्यां Aluaiat दिजोत्तमाः |

अष्टकासतु भवेत्पद्मं तत्र दत्तमधाकयम्‌ |” पिच्रपरमहः कन्यागतस्य कछष्णवयोदशो | |

“पोषे मासि यदा देवि शक्ताटम्यां बुधो भवेत्‌ |

तदातु सा महापुखा महार्देति कोत्तिंता॥

तस्यां ala जपो होमस्तपणं विप्रभोजनम्‌ |

मस्रोतये ad देवि शतसाह सि कम्भवेत्‌.॥

तस्मात्तस्यां सदा देवि पूज्योऽदं विधिवन्नरः |

गन्धपुष्मो पारेण ब्राह्मणानाञ्च तपकः

पौषे मासि यदा देवि अष्टम्यां नगजे शभम्‌ |

नक्षचरं जायते GE यल्लोके रोद्रसुच्यते |

तदातुसा महापुखा जयन्तो अष्टमी स्मृता,

तस्यां खानं तथा दानं जपो होमञ्च तपंणम्‌ ||

सव्व कोटिगुणं देवि ad भवति कत्रः |

aq ममेष्टा तिधिरिवं पौषमाशेऽदटमो शभा |

यथेष्टा सप्तमो faa माचेऽकस्य महात्मनः ॥* ama गौरि। माघस्य सप्तमोसाहचयाच शक्ताटटमो नच तस्यां रौद्रस्य Wes योगः सम्भवतीति रौद्रपदेन पूव्वभाद्रपटो- च्यते। तस्याजेकपाददटेवतलात्‌ “वासवाजैकपाद्तं" इत्यादिषु कलनात्‌ | तु भयङ्करत्वादुथमस्य यमदेवताका भरणोति

* इल्यादिष्वपि दश्नादिति ख-पुस्तके gic: 1

४२२ काल्‌ विवेकौ

यो ग्लो कव्या ख्यानम्‌ आ्आद्रणोयम्‌। रद्रदैवतस्यमैव सम्भवात्‌ | HUA नत्तचचयस्येव असम्भवः | रथय ast | “शशिपुच्समायुक्ता शक्तपक्तषाटमो AT | तस्यां नियम कत्तारो स्युः खर्डितसम्प्रदः |” यदा पूणां सिताष्टमीति at हितीयः are: | तथापरं पठन्ति| “seat बुधवारेण पक्षयोरुभयोरपि भविष्यति तदा तस्यां व्रतभमेतत्करिष्यति |” श्रध लिङ्गपुराणम्‌ | “अशोककलिकाश्चाष्टौ ये पिवन्ति पुनव्वेसौ aa मासि सिताष्टम्यां वे शोकमवाग्ुयुः |” aaa uaa: | “SAMA FIM मधुमासससुद्व | पिवामि णेकसन्तप्तो मामणोकं सदा Hw पठन्ति | “gfaai यानि तीनि सरितः सागरास्तथा | सव्वं लोहित्यमायान्ति Fa मासि faarzata ुनव्वसौ at लग्ने चैत्रे मासि faateata | लौहित्ये विधिवत्स्रात्वा बाजपेयफलं लमेत्‌#

* वाजपेयफलं भवेदिति क_-पुसके पाठः|

अष्टमो | ४२२

चैवरटम्यादिपूशिमाश्मशो कौमन्मथाचनम्‌ | तच्च arama क्रिया वासन्तिको fe at ip माघे मासि सिताष्टम्यां सलिलं भोपमवग्यणे | Mega सदा Ga स्युः सन्ततिभागिनः a VARA माघस्य CUM यो जलम्‌ संवत्सर क्षतं पापं तत््णादटेव yofa il भोः शान्तनवो वोरः सत्यवादी जितेन्द्रियः | अआभिरद्िरवाप्रोतु पुच्पौत्चतोचितां क्रियाम्‌ ॥“ प्रदानवाक्यम्‌ | नवेयाघ्रपदयगोज्राय साङ्ततिप्रवराय च। agar ददाम्येतव्सलिलं भोस्रवग्धणे ॥* अन्ते Bafa काय्यं पिढ्टल्ाध्यारोपणकाग्यलात्‌ भोपरस्य तचियत्वात्तदितरेत्राह्मणादिभिस्तपेणादि का््य-सुत्तमाघम- वणयोरधमोत्तमक्रियानिषेघादिति वाचं वसोरवतारत्वाङ्ोमस्य। अन्यथा देवक्यां वसुदेवेनाब्राद्मणेन जातयोबवलमद्रवासुदेवयो- दीशरधेवा रामस्य ब्राह्मणादयः ata वरँरचचनादिकं स्यात्‌ , (वाक्याच्चाविशेषेणेव शुतेः। | तथा भवधनेन लिखितम्‌ |

« yfuafafa ख-पुस्तके qi: | श्रस्मात्‌ य्ोकात्राक्--पुनव्वसौ बुधोपेता GF मासि feared |

सोतःमु विषिवत्छ्रात्वा वाजपेयफलं लभेत्‌ | इति द्रोकान्तरमधिकमुपलभ्यते G-yaa |

४२४ काल विवेक

“अ्टम्यान्तु सिते पन्ने भोायतु तिलोदकम्‌ | अन्नञ्च विधिवददयुः सव्वं वणा दिजातयः u”)x faq भोष्पप्रभतिखाइदविधावादिमत्ता प्रसज्यत अ्रनुवादमाचन्तु तत्‌

अध नवमो |

Aq वराहपुराणम्‌ | “नवम्यान्तु सदा USAT गौरो Sat समाधिना | वरदा सव्वलो कस्य भविष्यति संशयः | नवम्यां ag farina सम्भविष्यति मानवः | नारो at तस्य सम्परत्त भविष्यति संशयः महानवम्डां प्रथमं छतस्रानविधिनरः§ | ग््ह्ोयात्परमच्चे तद्यथा कामप्रदं AAA आश्िनस्य नवमो ग्राह्या | "तोया चैव ante नवम्याश्वयुजे तथा 1” इति भविष्यपुराणवचनात्‌ | श्रथ टेवोपुराणे।

# (—) अनयौ रेखयोरन्तःखः पाठः ख-पुस्तकं नोपलभ्यते |

+ श्रपवादमाचन्तदिति ख-पुस्तके पाटः |

++

पिर्ड़ाशौ भविष्यति मानव इति ख-पुष्ठके पाटः |

§ wal aia विधानत इति ख-पुस्तके We: |

TRIS | ६२५

“नवम्यां पूजयेदेवों महामदहिषमहिंनोम्‌। ऊडमागुरुकपूरोधूपाब्रध्वजदपं रीः | दमनेमेरुपनरं विजयाख्यं पटं लमेत्‌ ॥*

अधं वरादहपुरणे |

“कात्तिकस्य तु मासस्य दशमो शुक्तपरिका तस्यां नक्ताश्ना राजन्‌ feq we फलं aig | दशम fafaarataata दयिता भवेत्‌ | तस्यां दधष्यशनी यस्तु नक्राहारो भवेन्नरः) तस्य पापक्षयं तास्तु कुव्वन्यहरहनेप |i”

अतापि कार्तिकी शक्ता दशमो। “तासां” दिशमिल्र्थः। SUSU तु पूव्वेमुक्ता |

अधेकादशो |

अपरिचयादचनानः परिचितवचनाथेबोधविरहेण | एकादश्यां विलुष्ठ घ्रतमिदमघुनोज््वल क्रियते | तत्र विष्णुधम्मोत्तरे | Comet भवेत्स्तनः सुरापो गुरुतल्यगः | विषेचयति यो मोहाटेकादश्यो सितासिते

-~------------------- EE nn nn ne ne a Raa ee,

# तपरैरिति ख-पुस्तके ws: | | 54

४२६ कालविवेकर

एकादष्यां भुक्नोत पक्षयोरुभयोरपि | एकादश्यां हि भुच््नानो विश्णुलोकाचुगतो भवेत्‌ 0” तथा | | “अतिक्रामति यो मोदादेकादश्यो सितासिते। उपवास ब्बूटाता विष्णुलोकं पश्यति i” Waa दशयन्नुपवासं निवच्छलति। चायं निषेध इति- कत्तेव्यताविघ्रानात्‌। fais इतिकत्तव्यलाभावात्‌ व्रत प्रयागाच्च | तथा ARGU | “दशम्यां नियताहारो aiaaaqaafaa: | एकादश्यां भुच्लोत पक्षयोरुभयोरपि एकादश्यां निराहारो यो भुङ्क्त stented | Ga वा यदिवा aw तद्रतं awd महत्‌ ॥” तदिटमेकादशोदहितयतव्रतं‡ यतिवानप्रखयोः। तथा स्मृतिमोमांसायाम्‌ | “एकादश्यां Yala पक्षयोरुभयोरपि | वनखयतिघर््मोऽयं शक्तामेव सटा wet ॥” वनखयतिमातोपादानादनस्यतिप्रतियोगिकण्डिमात्रो पादानात्‌ | अयमसमानचे वनस्यतिहदयसाहचव्याच्च गटहिमावस्येवोपा- दानम्‌ मांसमेथ॒नवज्जनविधानात्‌ पुत्चतरहितश्टडिविष-

* एकादभौत्रतमियेव ख-पुस्तके पाठः |

तकाट्ण्णे ४२७

यत्वमप्यस्य WIZ! Waal as बनं गतस्य तौ मेथुन- सम्भवात्‌ | तदाह मनुः | “सन्त्यज्य ग्राम्यमाहारं सव्वं च्चैव परिच्छदम्‌ | gay भायां निक्तिप्य वनं गच्छत्सदैव वा i” व्याकरोति विष्णुः | “ayer बलिपलितदशने वनाखयो waq | अपत्यदशैने AT | yay भायां fafa तया अनुगम्यमानो at |” वानप्रसख्भायाया wat सम्भवतोति वाचम्‌ “वनं पञ्चाशतो ब्रजेत्‌ ।* इति | ^“वर्षेरेकगुणां भाय्यासुदडहेचिगुणः garg |” इति वचनदयालो चनेन तत्सग््रवात्‌ | अतएव पुराणेषु छषि- कुमाराः AA मां सभोजनमध्यस्ति | तदाह बोधायनः | “अध वानप्रखदेविध्यं पचमाना WIAA | इत्युपक्रम्य कियद रे | “सखतोऽवसितमाममांसं व्याच्रहकश्येनहतमिल्येवमादिभि- रन्येवां हत-मानोय खपयित्वा सायस्प्रातरग्निहो चङ्कल्रा यलव्यतिथिव्रतिभ्यख्च द्वा अ्रधेतरच्छषभक्ताःः इत्यादि | मधुमां सवच्जनन्तु बनखानाममांसल्तत्तीनाम्‌ तस्नात्कथमेत- दइलादपुच्चस्य गहि णोऽप्युभयेकादण्युपवासत्रतम्‌ कष्णेकादभ्यां

8२८ कन विवेके

गटहिमात्रस्य उपवासनिपेघः aaa | तदाह वायुपुराणे | “इन्दु क्षयेऽकंसंक्रान्त्या मेका दश्यां fadat | उपवासं Fala पुचबन्धुधनक्षयात्‌ 0” अत्र पुचबन्धुघनक्षयरूपपुरुषदोषश्रुतेया बहु हिविषयतवं £ fe बन्धुशून्यः afaget ्राटपिटव्यादिषु दायादेष्वपि शास्ते वन्धु- पटद शनात्‌ | यथा | ^“वन्धुनापह्तं द्रव्यं बलामेव प्रदापयेत्‌ ।” तथा | “वन्धूनामविभक्तानां भागं नैव waaay |” तथा | “बन्धुदत्तन्तु बन्धूनामभावे भत्तेगामि aq |” लोके तेष्वेव cuatqe 1 afaa सुतज्ञातिघनचयादिति पठितम्‌ जीविष्यति विना घनेनेत्यनुपपत्तेः | यच वचनम्‌ | “रविवारेण संक्रान््यामेकादश्यां सितेतरे | पारणच्चोपवासच्च कुव्यात्पुचवान्‌ हो |” तच पुचवतां वानप्रस्थादीनामनिषेधाधं ufeaq ताकदिशेषणं # भायाठद्र्िविषयत्वमिति eget पाठः |

भोगे नैव प्रवत्तयेदिति ख-पुसके as: |

{ बहृष्वेव दभ्नादिति ख-पुस्तके पठः

एकादशो ४२९

वाच्यम्‌ तथाच “ख्व्यामड इविषा विशेषण भिति न्यायात्‌ हविरूभयत्वत्‌ पुत्तवत्तापि विशेषणं arated: | fag नायं निषेधः दुःखहेतावुपवासे रागतः प्रवत्तरभावात्‌ क्रोघा- दिना प्रसक्तौ तन्निषेध एव स्यात्‌ नतु “एकाटण्यां yaa” इत्यस्यापि | अथ तस्यैव निषेधः gaadi खडिण इति aq विहितप्रतिषिदला पत्तेः विधिवेरूप्याच्च | यतिवानप्रस्ययो- नित्यवददिधानात्‌ ग्टहिणोःः fanaa: यथा “उपाच वपन्ति इति चातुमसोयपव्बचतुषटये उत्तरवेदि विधिः “न वैश्वदेव उत्तर- बेदिमुपकिरन्ति सुनासोर्यये” इत्यनयो वं कलि कत्वापत्तेः शाक- मेधघवरुणप्रघासयोख नित्यलापत्तेः तस्मादधिकारिपर्खदासो- ऽयम्‌ तेनावश्या्गो करणीय "विशेषणेनैव तत्पंदस्तस्य उदेश्य- स्याधिकारिणो लब्धतात्र विशेषणान्तरं faafaaq वाक्यभेदः यत्ते: | तस्मानहस्येतरः पक्तयोरुभयोरुपवसेदिति तदचनस्यायः। “वनस्ययतिधम्मोऽय"मित्यनेनापि अन्वयमुखेन तरेवोक्तम्‌। युच्त- वानिति जुतिख प्रायः प्राप्तानुवादिका् | अतएव | “न्दु ्तयेऽ कसं क्रा न्यामे कादश्यां सितेतरे | उपवासं Gata यदीच्छेत्सन्ततिं ध्रुवाम्‌ ॥*

अत्र सन्ततिं acted इति सन्ततिरेव निरपेतेच्छाकम्तया-

ग्टह्िणाच्च इति ख-पुस्तकी पाटः | + wisafanatda इति क-पुस्तक पाठः |

$ तेश्च प्रायः प्राप्तावनुवादिता इति ख-पलके पाठः

४२० काल विवेकं

ऽवगम्यते “भ्रुवां” चेत्ययात्‌ सन्ततिसम्बन्धः क्रियान्वये सति सन्ततिकामोऽनुत्पत्रसन्ततिरेव sana: | तेन अनुत्पत्रसन्ततेरपि पर्युदासः | “बनस्थयतिधर्म्मोऽयम्‌” इत्या्मधन्यताकथनेन# नित्यतां ज्ञापयति |

“विष्णुलो काच्चुतो भवेत्‌” इति युतैः

“श्रुक्तामेव ` सदा wer” | इति ग्ण्दस्घन्यताम्‌ | सदेत्यभिधानात्‌ नित्यधम्भसाहच्यांच् | तचेतदिचाय्धम्‌। fa सटेवोपवासविषैः यदिवा सदा व्रतमा इयात्‌ तदा सदौोपवासविधौ |

^एकभवतोन नक्तेन तथैवायाचितेन F |

उपवासेन UAT नवाहादशिको भवेत्‌ ॥* इति fafaud स्यात्‌ खहिणोऽपि उपवासावरुदत्वात्‌ नच ग्टहिणः क्ष्णपक्ते विधानमिदम्‌ “उपवासेन” इत्यनुपपत्तेः | ततञ्चैकभक्तादिना शक्ञायां सदादशिको भवदिति विधिः, एकादशीव्रतेनैव सदादभीकत्वं ATA eet भगवदासुदेव- पूजनविघानात्‌

तदुक्तं पुराणे | “एकाद श्यामुपवसेत्पक्योरुभयोरपि | दादभ्यां योऽचयेदिष्णुं सुक्तिफलभाग्भवेत्‌ ॥*

अन्यथा एकादण्यासुपोषितस्य eeat नक्तोपवासादिकं

# श्राय्मयघस्ताभिघानेन इति क-पुसके पाटः |

शुद्धामेव इति क-पुरहके पाठः|

WHISTY | ४२१

स्थात्‌ दादश्यामपि एकभक्ादिना “नैवादादशिको भवेत्‌” इति विधानात्‌ | अस्ये्रोपवासस्य शक्रवारादिषपि अनियमेन प्रसक्तौ तत्पर्ुदासेन तदितरव्यवखितिः | रविवारसंक्रमणादिदूषिते तु, “उपवासनिषेषे तु भव्यं किलिप्रकल्पयेत्‌ | उपवासो A TMT उपवासफलं लभेत्‌ nu” तथा | “aa हविष्यान्रमनोदनं वा फलं तिलाः AHA चान्यम्‌ ¦ यत्पच्चगव्यं यदिवा वायुः प्रशस्तमचोत्तरसुत्तरञ्च |” एतदाथुपुराशेनोक्तं॒वेदितव्यम्‌ age हि एकभक्तनेत्यादि- qaqa? | fag “gata सदा षहो” इत्युपवासविधिः शएक्र- वारादिवज्नितायामेकादण्यां सव्वच वा | यदि वर्ज्ितायां तदा छष्णायां नास्ति विधिरिति faad नक्तायाचरणम्‌ | विधित एव fe उपवासस्य प्राप्तस्य निषेधे नक्तादिविधानम्‌ | अथ सव्व तदाप्यपवासस्यैव विधानात्‌ कथमेतत्क्रिया अथ निषै- धात्‌ क्रिया तदा क्ष्णायां विकल्यः अ्रकछष्णायान्तु निव्यवदुप- वासविधिरिति वेर्प्यम्‌ अय क्ष्णायामन्यएव “नेवाहाद- शिको भवेत्‌” इति विधिः तन्न “उपवासेन aaa” इत्यनुप-

` ` ~र ------------------------------------~

# “दादश्चासुपौीषितसख” इत्यधिकः पाठः ख-पुस्तके दश्यते |

+ ee दयेकभक्तोत्यादिवचनमिति ख-पुस्तके gis: |

४३२ काल विवेकं

पत्ते: उपवासानह एव काले तद्िधैरापत्तेः तस्माददृष्टं एव काते “एकभक्तेन” इवयादिना उपवासविधिः। गुरुणि कम्मणि फलभ्रूयसत्वम्‌ वारादिदरूषितायान्तु उपवासनिपेधे उपवास- परखदासफलस्य निपैधसमानफनलत्वात्‌ निधैधार्थेन “नक्तं हवि- aia’ fafafaata तिलानोदनादिकं क्ष्णायाभमेव अयाचितं wa वा दुष्टायां काय्यमुपवासेन सह वेकल्यिकमिति यद्यपि ua: सम्भवति | तथापि “शुक्तामेव सदा wet” इत्यच वनख्य- यतिध्तया उक्तस्य उपवास्स्येव समन्वयः प्रक्रान्तलात्‌ | एक- भक्तादिविधाने उपवासे फलान्तरकल्पना |! aatfefaar- ATTY फलान्तरकल्यना तस्मात्‌ “MATHS सदा गृहो उप- वसेत्‌” इत्येको विधिः (शक्तापटेनेव क्ष्णाव्यदासेन तत्समानरूप- तया शास्वान्तराद्वगतकविरविवाररविसंक्रमणादिकमपि पय्यै- दस्त तेषु aattefafa:)s तेनोपवासेन aatfeat wet शक्- कष्णपकच्योः व्रतं Fauld नादादशिको wafefa | रएतदटेवोक्तम्‌ ^एकभतेन aaa” इत्यनेन “नेवादादशिको भवेत्‌” इति नित्यतां दशयति “उपवासफलं लभेत्‌" इति निव्यकत्तव्य- समासि दर्शयति नोपवासकरण्टोषो भवतीत्यघः | तदाह सौरधम्मो त्तरे | “यथा शक्ता तथा कष्णा विशेषो नास्ति aaa | अभेदो दश्ितिस्ते वै विशन्ति हरिमन्दिरम्‌ i”

a त्तस््सत्तल्ततन्त्तत्न््नररर ---------------------- - ------- ----------- ---- --

* (—) अनयोः खलु CAAA: पाटो नोपलभ्यते ख-पुस्तके |

काम्यकल्याः | २३

यथैव wet विप्रः कष्णो वा वैद विहिजः। सन्तारयति दातार दादश्य॒भयतस्तथा II” तेन ग्डिणा क्लष्णपक्ष-रविवार-शुक्रवारादिवचज्नितायाभमेकादश्या- सुषोषितव्यम्‌ अन्यच नक्तादिकमिति नित्यवद्िकल्यःॐः। सच रवौ कादशोसमाप्य उभयोरपि शतैव उभयसमाप्यो दशपूण- सासदन्र तु यावज्जीव एव कल्यः" |

अय कास्यकल्याः |

aa विष्णुः | ^माचघश्क्तकादश्यासुपोष्य दादण्यां भगवन्तं वासुदेव- मभ्यच्यं पुष्धृपात्रलेपननेवेद बं हभिब्राह्मणतर्प॑रेत्रतमेतत्‌ संवत्सरं Hal सापत्यः Yat भवति। यावच्जौवं कत्वा ्वेतदोपमाप्रोति | उभयपक्तदाद शोभमेवं संवत्सरेण सग. लोकमवाध्रोति यावज्जोवच् कत्वा विष्णुलोकम्‌ | एवमेव पञदशोष्वपि | ब्रह्मभूतममावास्यां पौणमास्यान्तयेव | योगिभ्रूतं परिचरेत्ोशवं महदाप्रुयात्‌ I” बद्कितपणं तिलो मादिना, ब्राह्म णतपंणच्च भोजनट्किगणादिना। तदेते WAIT: कल्पाः पापच्यकामस्य | संवत्सरं gaat

He a

SE as ee =

* न्यच तु नक्तादिनित्यकल्पः इति Seas Ws: |

एवं कल्प इति ख-पुष्टके Wes: |

or (द

४३४ कालविवेकं

सुपवासब्रतं दादश्यन्तम्‌ | श्क्तायामेव यावज्नौविकम्‌; उप- वासब्रतं श्येतदोपप्राधिकामस्य | तधोभयपन्नोपवासब्रतं सांवत्‌- सरिकं स्वगकामस्य। तदेव यावन्नोवं विच्णुनलाकप्राधिकामस् | कालाधिक्यन फलाधिक्यम्‌ “तदेतेषु व्रतेषु रविवारादेरवण्य- म्भावात्‌ asada प्रथममेव afemr age: काय्यं" इति योस्लोकवचनमनादेयं संवत्सरं यावज्जोवं वा उपवासस्यैव फलां विहितत्वात्‌ शुक्रवारादिवन्जने तावत्कालोनत्रतस्यासिदेः कथं तत्फलसिधिः। एवमित्यादिपदेरुपवासस्यैव पराम शत्‌ नित्य- स्याप्युभयेकादशौमासमाप्यतादग्रपूणमासवत्‌ aria वाव- ज्नोवप्रयोगो यः सङ्कल्पनोयः। ननु तहि भवत्वेतदतं wheat, रविवारादिषु ग्टह्िणां निषेधात्‌ इति। नेतदपि, ara fate इत्यसछदुक्तत्ात्‌ किन्तुपवासविधिनेकवाक्यतया पचंदासो fate. फलः, वारादिकालपय्युदासो वारादिवच्िते काले कुर्यात्‌ wera वा रदहिव्यतिरिक्रः कुबधादिति। aa faaaieniaa रविवारादिवनज्ननेन उप्रवासविधानस्य वर्णित- त्वात्‌ रविवारादिषु नक्ादिना तस्य कत्तव्यत्वात्‌ | (उपवास faze तु भव्य किडधित्‌ ईति, “नक्तं हविष्यान्रम्‌” इति “एकभक्तन नक्तेन” इत्याटिना खदहस्तितव्ात्‌। काम्ये पुन- रुपवासस्यैव विधानात्‌ कथं वारादिपष््दासः। ह्यस्ति सम्भवो वत्रसुपवसेत्‌ रविवारादिषु नोपवसेत्‌ | fay षिणां

# यावन्जौवमिति a-gaa पाठः|

कम्यकल्याः। ४२५

त्वस्तश्दिनब जननेन. उपवासविधानं वानप्रस्थादेशचा वन्न नेनेति वेरूप्यम्‌ अतएव हिणः पर्युदासः wfeafafia: कुवा- दिति faa कालप्ंदासार्थत्वात्‌ क।म्ये पर्युदासाथलानुप- Ua: | एकलत्वाद चनस्य | अथ ख्हिपव्यदासाघमेव वचनमसु यथा | “sfeasefa संक्रान्तो EY चन्द्रसूव्ययोः। उपवासो कत्तव्यो whut gfaat तथा |” a fe aa रविवारपय्युदासः तषु रविवारादिषु उपवसेदिवनुप- पत्तेः किन्तु गृहोतरः कुव्यादिति। तददतापोति। नैतत्‌ उपवासविधौ तहि रविवारादेरपर्ययुदासलवात्‌ तेषु नक्तादि विधिर्न स्यात्‌ तथाच “उपवासनिषेधे तु wa’ fafa नोपपद्येत | तथा अपराणखपि वचनानि | “कछष्णपक्तेऽथ संक्रान्त्यां ग्रहि चापि पुच्तवान्‌ उपवासं Gala स्मृतं तत्राप्यनोदनम्‌ इन्दु ्येऽक संक्रा न्याभमेकादश्यां सितेतरे | पारणच्चोपवासच्च Hata एुचवान्‌ गृहौ ॥ई (मधुमाषे at चेव dara राहुसूतके | उपवासं Hala यदो च्श्च्छेय आव्नः॥

# त्वरेति ख-पुसके Wz: | अस्तदिनवच्जनेन इत्यच WANA पय्युदस्दपीऽयैः प्रतिपाद्यते इति प्रतिभाति |

गदिपय्यं दासानुपपत्तेरिति ख-पुखके पाठः|

COD +~ ob

उपवासं Hala यदौच्छत्सत्ततिं घ्रवारमिति @-yah ata: |

४२९१ कालविवैकर

रविवारेऽकसंक्रान््यामेकाद्श्यां सितेतरे। पारणञ्चोपवासच्च कु्व्यात्‌ पुच्तवान्‌ Wet ti) तत्रापि ग्रहणादिनिपैधो ्हिपर्ययदासा्थः। असि्तेका- दश्यादिपृत्तरकालपय्युदासाथंः कथं स्यात्‌ | तथा “afg कत्वा तु षरमासान्‌ नोपवासो विधोयते” दति usfa | एतच्च प्रथमपरिणयनविषयसिल्युक्तं निबन्धः | प्रक्तमनुसरामः। तस्मादेकादश्यपवासब्रतं संवत्सरादिसाध्यं शुक्रवारादिष्वपि ग्टहिणा काव्यम्‌ | यदपि वराहवचनम्‌ | “एकादश्यां निराहारो यो yea दाद शोदिने | aU वा यदिवा शक्तं तदुतं बेष्णवं महत्‌ ॥” महत्त माह | ^यदोच्छेदिशुना वासं सुतसम्मदमात्मनः | wate भुच्नोत पत्योरुभयोरपि ॥” ननु यदोच्छंदिति staat विष्णुसहवासादितया प्रत्येक- मवगमात्‌ एकैकस्यैव फलवत्वम्‌ तत्रोभयेकाद शौत्रतं qaer वत्सरं वा यावज्नोवं वा ad फलसाघधनतया विधौयते। aa सक्लदाषिको विश्णुविरोघात्‌ सम्भवतः। यावज्जोवप्रयोम- फलत्वेन विष्णुलोकप्रापेरक्तलात्‌। सक्लत्करणादेव तल्सिदौ

# (—) भनयो रखबोरन्तमतमधिकं esd ages Agee |

9

काभ्यकल्याः | ४२७

यावन्जौवविधानानुपपत्तेः। (न यावज्जोवप्रयोगसाध्यत्वं विष्णुना सहवासस्य सक्तप्रयोगफलत्वच्च पु्तार्‌ेरिति सम्भरवतिन कन्व तेति सक्दुचरितेन तुल्यरूपकश्विधानानुपपत्तेः)ॐ अथ यावच्जौवप्रयोगोऽपि पारलोकिकपुचाद्ययिनां सम्भवत्येव नैत- देवम्‌ यावज्जीवप्रयोगादेव परमपुरुषाथस्य विष्णुसदहवासस्य fant कथिदपि gaara पारलौकिकपुच्चायर्थो स्यात्‌, तदधे aaa कुर्वीत्‌ | उच्यते, अतएव तहि विष्णुविरोधात्‌ yatta बोदव्यम्‌ सुनिना तु सलछलदुच्चारणं लाघवार्थं कतम्‌ aa पुचाद्यथिनः सक्तददिधानात्‌ आह त्तिकल्पना प्रमा- णाभावात्‌ | विष्णुसहवासाथिनसतु यावज्जौवविधानमिति विरोघः। तथा faquataca | “एकादश्यां यदा राम अदिव्यस्य दिनं waa | उपोष्या सा महापुखखा पुच्चपौच्चविवदिनौ 1” प॒त्चपौच विवदषनहेतुलाद्हिणेव तच कत्तेव्यम्‌‡ अतो नानेन रविवारादिनिषेधस्यैकवाक्यता, नित्यत्रतविधिना एकवाक्यतया कालपर्खदासा्थलात्‌ | एतदिष्येकवाकलत्वे ulema: ae: |

# (—) अनयी रेखयोरन्तगंतः पाटः ख-पुस्तके नौपलभ्यते। नेतदपौति ख-पुसके पाठः|

qigufata क-पुष्तके qs: |

+t

9

BIG काल्विवेक

तथा भविष्ये |

“UHI हाटगौ तत्रोपोष्य क्रतोः फलम्‌ |

अहोरात्रेण चकेन ब्रह्महत्यां व्यपोहति ॥" अत्रापि वारादिपर्यदासः अवग्याङ्गौकत्तव्यनित्यविधिना एकवाक्यतया निराकाङ्स्य नाननाप्यकवाक्यता अस्यापि निरा- काङ्नत्वात्‌ सामान्यखुतिसङ्गचापत्तः। यच्च योग्लोकन--“पुच- पोचविवद्धिनो, “सुतसम्पदमाव्मनः” इदत्यादिकमनुवादमाचरं वरितम्‌, तदसङ्गतम्‌ अधिकारिविरेषणापेन्नयाऽथवादिक- फलस्वौकारस्य रानिसत्राधिकरणोक्तत्वात्‌। ब्रह्महत्याव्यपो- हनस्यापि-- “ब्रह्महा दाद्‌ शरात्रमुपवसेत्‌” दति. दहोनतमव्राद्मण- वधविषये रहःप्रायशित्ते सम्भवत्येव इति अमौमांसकवचनं हेयम्‌ ix ननु रविवारादिषु नित्यस्य नक्तादिना समाष्यल्लात्‌ यावन्जोविककाम्योपवासव्रते क्ते प्रसङ्गानित्यसि्िरतो नित्यस्यातिक्रमः स्यात्‌ इति, नैतत्‌ “नेवादादशिको भवेत्‌" इति, अव्रतिना भाव्यमिति तस्याथंः। तच्च सम्पन्नम्‌ “उपवासनिषेधे तु” इति उपवासाकरणे नक्तादिकमसुपवास- ata विहितम्‌, aa चापवासस्य निषिदस्य समाप्रतवात्‌ कुतो नित्यसिदिः। यावज्जोवकाम्योपवासविधौ विधिविरोधादेव काम्बाकरणे नित्यस्य कत्तव्यता नान्यदा काम्यमेव विश्णु-

# यथोक्तमैवानुसन्धेयम्‌ इत्यधिकः पाठः क-पुलके दश्यते | + यावन्नीविकेऽपि काम्योपवासे इति क-पुस्के पाठः|

{ सम्पृखमिति क-पुलके पाठः |

काम्यकल्पाः | ४२८

सायुज्यफलकम्‌ (निल्यातिक्रमजनितपापच्यं विना सुफलप्रस- वाय प्रभवति) अतम्तत्कुर्‌त इति विरोधः| अथ यदा पूव्वेदिने quifa परदिने निःख्ता, दादणौतुन farwat aer पूर्वदिने गटहिभिः काया यतिभि्चोत्तरा। यदाह प्रचेताः | “एकादशो प्रदा चेच्छक्त AW विशेषतः| तत्रोत्तरं यत्ति: कुयात्‌ पूरव्वसुपवसेदहो w” विशेषत एकादशी विहा sient, नापि exalt इत्यथः | अविशेषत इति पाटे नजः कल्यनानथंक्यच् यतिपदं ग्हस्ये- तरपरम्‌ | यदा हादश्यपि वदते तदा एवाह | ^पूणप्येकादगौ त्याज्या aga fead यदि। हादण्यां पारणालामे पूर्व परि्द्यते ॥" पारणालाभ इति पारणायोग्यहादश्यप्रात्तावित्यथः। वर्धते हितयभेकादण्योदादण्यौनतु दशस्येकादश्यौ : पूर्णपि त्याज्ये त्यनुपपत्तेः। wate परेव तथा ब्रह्मपुराणम्‌ | “gat लिप्ासमायुक्ता ate हदिपरा भवेत्‌| तथाप्येकादशौ नास्ति दशम्या वाप्यसङ्गता Il” अस्याधः। एकादग्योलिप्रामा संयुक्ता stent परदिने पार- शोचिता दादौ हडिपरा aud, तदा दशस्याऽसंयुक्ता gaat

# (—) भ्रनयो Taga: क-पुस्तके ˆनिव्यातिक्रमजनितपापच्तयविलच्तणसुफल- प्रसवाय प्रभवति” इल्येवसेव पाठः समुपलभ्यते |

४० काल विवेके

त्यथः | सा नास्ति vntentara कुर्ते, किन्तु एकादभौ- लिपायुक्तंव दादशौ उपोष्या इत्यथः | यच तु पृव्वदिने दथमौ- युक्तकादभो, परदिन एकाद्शोदादणो, अरपरदिने इादभौन aed | AaTS ब्रह्माण्डपुराणम्‌ | “UMISTt BIST परतो इादणोन चेत्‌ | तदा MANA GW चयोट्‌श्यान्तु पारणे | कलाप्येकादशो TI परतो दादश Aq | तत्र क्रतुगतं पुण्यं चयोदटश्यान्त्‌ पारणे | एकादण्ीकलायुक्तासुपोष्य दादश्णं AT! | चयोदश्यान्तु यो yea विष्णुसायुज्यसख च्छति ॥* क्रतुगशतपुखप्राधिख सर्व्वामिणां सम्भवति। पापक्याथंमपि क्रतूनां विहितत्वात्‌ पारणयोग्बद्वादशोनिगमे तु चयोदश्वां पारणे दोषमाड | ब्रह्माण्ड पुराणम्‌ | “एकाद गोमु पोष्येव हादश्यां पारणं aay | चयोदण्यां तत्कुव्यादादगद्ादभोक्षयात्‌ Il” अथय स्कन्दप॒राणम ^“उपोष्येकादशों यस्त॒ AMSAT पारणम्‌ | करोति तस्य नश्यन्ति दादग्यो हादशेव q I” दादशौोविनागाभिघानेन हादणोत्रतमेवेतत्‌ तदटेकादश्य पोषणेन इत्युक्तम्‌ अतएव एकादभौ पितुणान्तु erent चक्रपाणिन्‌

दशमोयुक्तानां निषेधवचनानि | ४४१

इति पञ्चराचवचनम्‌। दादशौनाशदोषयुतिश्च सव्वाय्भिणां सम्भवति, पापक्लयाथमपि दादशौनां विष्णुना विहितानां aa- रेव क्तानां नाश्सम्भवात्‌।

अथ दशमोयुक्तानां निषेधवचनानि |

तत्र बराहपुरारे | “eqat नारभेम्रेव चयोदश्यां समापयेत्‌ 1” उदयोपक्रमकलायां छ्युपवासस्यारम्भः। उदयान्तरारम््रसमासिः। तेनाद्यकलासम्बन्येऽपि नोपवस्तव्यमिति wears: | स्कन्दपुराणे | न्द्शम्यैकादशो fast गान्धारो तामुपोषिता। तस्याः युत्तशतं नष्टं तस्मात्तां परिवज्नयेत्‌ सुडत्तनापि संयुक्ता टदशम्येकादण्यतु या। तासुपोष्य नरो मोहात्सुखे wa विसुच्यते॥“ HAYUT | दशम्येकादणशो यत्र aa afafeat eu | एकादशोहादशौ aa aa सन्निहितो ete: दशमोशेषसंयुक्नासुपोष्येकादटणशीं किल | संवत्सरक्षताचंव सुखाउन््ाच् होयते दणमौशेषसंयुक्ता गान्धारी तासुपोषिता तस्याः Fad नष्टं तस्मात्तां परिवज्ज॑येत्‌

४६२ कान्त विवेक

शेषोऽन्तेविनाडिका | लिखन्ति | “द गम्यनुगता हन्ति हादणगदादणोफलम्‌ | धन्मापल्यधनायुंपि त्रयोदश्यान्तु पारणम्‌ |” तथा | | “कनलयापि davi गम्ये काद शीं त्यजेत्‌ '” नारदपुराणस्य माकणर्ड यविशुसंवाटे | “a; कता दश्मोमिश्ा जडवाक्याचचच मानवैः | तेगता निरये घोरे युगानेकोनसप्ततिम्‌ ॥” तथा वेष्यभिन्ञुसं वाट्‌ | “enatfafaat aa भवेटेकादगौ fafa: | असुरो भवेदेषा तिथिरेव संशयः स्नानं दानं जपो होमः खाध्यायः पिलतपणम्‌ | ्रस्यान्तिथावुपाषित्वा ear भवति तत्क्षणात्‌ | अपल्यनाश्माप्रोति महानरकदायिनो। धनदहानिर्भवेरेश्य HVAT कथञ्चन | या शुदा हादगो ग्राह्या तयोदणश्वान्तु पारणम्‌ w” तथा माकशर्डं विव्णुसंवादे | “अरुणोदयवेलायां दशमो तिहते यदि | तथाप्येकादशों feat हदशं समुपावसेत्‌ | रविचक्राईैमातापि दश्रमौ यूयते ate | Haft stent ग्राह्या त्रयोदश्यान्तु पारणम्‌

enaigata निषेधवचनानि t ४४३

कलाईनापि विद्धा या भवेटेकादशे यदा! तदा Matent व्यक्ता sient ससुपावसेत्‌# |” तथा सौरधरम्त्तरे | ^एकादश्णेमुपवसेट्‌दादशोमथवापित्‌। fafaai वापि gata दशम्या युतां कचित्‌ अनैनोपवासस्य कालवयसुक्तम्‌ | केवलेकादशो Hada rest विमिखा वा, अनयोरेवोपवास इत्यथं;ः। aa यदि दादशौ उदयकाले दशमोधुक्ताप्येकादशो Wad तदा कैवलदादश्यप- वासविधायकवचनं निव्विषयंम स्यात्‌ | भविष्यपुराणम्‌ ^ठकादशों दशायुक्तां agatat विवज्नयेत्‌ | पक्तहानो सखिते सोमे लङ्येदणमोधुताम्‌ एकादणो दशायुक्ता परतोऽपि ass | afafaufefada सैवोपास्या सदा fafa: 1” दशा दशमो | इादशोदिने एकादशोकलाईमाचस्यापि अनि- गमे सति दशम्यापि fast एकादशः उपोष्या इति प्रतीयते WAT) सतु सौरधर्म्रोत्तरकूग्पुराणादिविरुदः।

समुपोषवदिति क-पुस्तके पाटः | + तधा want इति क-पुलके पाठः| एकादशेसुपौष्येतः इति ख-पुस्तके पाठान्तरं, a-yas तु अयमेव पाट; | § द्ादभोदिवसनिगमे उदयकासै इति क-पुसके पाट; | q उप्रवासवचनं नित्विषथमिति ख-पुस्तके gis: |

|| तदा तिथिरिति ख-प्तकेप।टः।

8४४ काल विवेक

यदाह Maha | “QHISMtAata a दादगोमयवा ya | विमिश्रा वापि कत्तेव्यान दगम्वा युता कचित्‌ ॥” कूम्पुराणे | “एकाद गोसुपोष्येत हादशोमघयवापि च। विमिखां वापि gata दशम्या युतां कचित्‌ कुख्णादलामे संयुक्तां नालामेऽपि प्रवेशिनोम्‌ | उपोष्या हादशो त्र उयोदण्यान्तु पारणम्‌ | उदटयाव्राग्दशम्याम्तु शेषः संयोग उच्यते उपरिष्टाप्रवेशसत॒ तस्मात्संवज्नयेत्सदा |” TAI: | Beat कलादईमातरैकादश्या अनिगमे यदि दशमी नोदयं wats तदा सा संयुक्ता Saud | संवोपोष्या। अथोदयं wufa सा प्रवेशिनोपदवाचया। पुनरेकादण्यामलाभात्‌ प्रवशिनोसुपवरेत्‌। तदिदमुक्तं “नालाभेऽपि प्रवेशिनौ"मिति। एकादशोमुपवसेत्‌ | दादश वा केवलाम्‌ | विमिखामेकादशौं दादशेञ्ेति पक्त्रयम्‌ॐ# | i तथा सौरधर्मोत्तरे। सूत उवाच | “meng भवेदघो योगो विप्रेन्द्र कोटशः | यो गवेधौ समाचच्च ययोवंष्टसुपोषणम्‌ ||” व्यास उवाच |

~= =

# विमियमेकादशोदादशौयुम्मपचे उदयलाभ इति ख-पु्तके पाटः |

दशमोयुक्तानां faduaaarfa | ४४१

“ay तिथिः wad राजन्‌ प्रातवक्तावलोकिनो | ay इति विज्ञेयो योगः सूर्य्योदयौ मतः ॥”

सूव्योदयाग्राक्‌ अन्योऽन्यमुखावलोकनरूपं प्रातःकालं यदि दशमो स्पृशति तूदयं वेध इति भाषितम्‌ यस्य पूव्ववचनेन “शेषः dan” इत्युक्तम्‌, तदा ^तूपरिष्टात्‌ प्रवेशस्तु” इत्युक्तम्‌ योगसयोगयोः परिभाषितत्वादेवास्य भेदात्‌ परस्परविरोधो qq: | तदयं सङ्खपार्थः। सर्ययदयकाले दशमोसष्टा एका- दशौ कदाचिदप्युपोव्या।

“दशम्यै nent gat प्रमादाद्यय॒पोषयेत्‌ |

` संवत्सरक्तं Ge तस्य नश्यति तत्क्षणात्‌ ॥“ किन्ेकादशो निःसरतुननिःसरतु वा दादश्येव उपोष्या | यदा तु वक्तावलोकनकालमाचरं दशमो wufa नोदयं, परदिने एकादशो निःसरति, तदा एकादशीं बेधवतौमुपवरेत्‌। ^दशमोयुक्ता” “ena” इत्यादिकमपि अस्मिन्नेव विषये वोदव्यम्‌

अतएव | “कलाेनापि विद्धा स्यादहशम्यैकादशौो तुया) तदा द्येकादशौं Gar stent ससुपावसेत्‌ ॥” तथा वराहपुराणम्‌ “एकादशो विलुप्ता चेत्परतो दादशौ सखिता,

# सूव्योद्यं मत इति ख-पुस्तक पाठः|

+ अन्योऽन्यसुखावलोकनं प्रातःकालमिति ख-पुसके पाटः |

४४६ कालविवेक्र

उपोष्या दादशो तत्र यदोच्छत्परमं पदम्‌ I हादश्यामुपवासन्तु ये वै कुव्वन्ति ते नराः | वत्स मामेव पण्यल्ति मम व्रतपरायणः 1” उदयकालस्य दशम्याक्रान्तत्वाद्दययोगविलोपाटेकाटगोौ विलुप्ता उच्यते | परतब्राप्यदयकाले हादणो खिता नैकादभशौत्वधः। तु दैवादकरणविषयं पूव्ववचने qafa aa: | तथा “हाटश्यासुपवासोऽच चयोदश्यान्तु पारणम्‌ | निषिदमपि कत्तव्यमानज्ञयं परमेश्वरो ॥” एकाटश्यामुपवासे चयोदश्यां पारणं निषिडमनुजानाति। तथा | “यदाक्रान्ता दशम्या तु एकादश्यासमन्ततः। तदा दयकादशौं त्यक्ता stent समुपावसेत्‌ः |” एकादशेसमन्वितो दिवसो यदा दशम्याक्रान्तः We इत्यर्थः | तथा “एकादशो यत्र लुप्ता परतो दादौ भवेत्‌ उपोष्या हादशौ तत्र यरोच्छेत्परमां गतिम्‌ i” पूव्बदिने दशमो विदा altar परत्र gat नास्ति किन्तु ete aq परं तच उपोष्या इादशोत्यथंः | तच वाह |

* हादश्यामप्युपोषयेदिति क-पु्तके पाटः।

दशमोयुक्तानां निषेघवचनानि।

“त्रयोदश्यान्तु शायां पारणे एथिवो फलम्‌ प्रतमभ्यधिकं वापि नरः प्राप्रात्यसंशयम्‌ | एकादशो यदा स्यादुपोष्या दादशो तदा uv”

यदा दिनदहयेऽप्युदयकाले स्ाटेबेत्यथः | यत्त॒ भविष्यपुराणम्‌ |

“एकादशं दशायुक्तां वईमाने विवज्जंयेत्‌ | पक्छानौ fad सोमे लङ्कयेद्‌ शमोथुताम्‌ एकादशो दशायुक्ता परतोऽपि asa | ग्टहिभियतिभिशैव सैवोपोष्या सदा fafa:

४४

तद्दयाप्राक दश्मौयौगविषयम्‌। असमाधरैयक्षेवलदादश्यप-

वासविरोधात्‌ | यदा तु fafaad यथा सोरधरम्योत्तरे | “एकादशो BTN तच्छेषे तयोदरणौ | fa:aat सा fafa: प्रोक्ञा सव्वपापहरा स्मता उपवासः HAMA महापातकनाशनः तदेतदनस्ादोनाम्‌ | गण्डिणां निषिदइत्वात्‌ | ताहि मद्छपुराणम्‌ | «दिनक्तयेऽकसंक्रान्त्यां ग्रहणे aera: | उपवासं Hala पुच्तपोचसमन्ितः ॥”

=-----

gu चेत्‌ फलमिति क-पुस्तके पाठः।

खखादटवेति असमभवाददिति ख-पु्के पाठः|

ri कालविवेके

दिनन्षयलक्षणमाह RAAT “al तिष्यन्तावेकवारे यस्मिन्‌ स्याटिनत्तयः। ala Sia जपो होमो नोपवासो ग्टहायमे॥" नक्तमाह भविष्यं | “मुहर््तोनं fea केचिद्वदन्ति मनोपिणः | नन्नत्दगनाच्रक्रमहं मन्ये गणाधिप ॥” सोरे सुहर्तोनं दिनं नक्तमन्यत्र तु Aaa नक्षत्रदर्शनम्‌ अथ स्कन्दपुराणम्‌ | ^दशम्यकादणोविदहा चयमेकादशो गता | नक्तं तत्र प्रकुव्बोंत नोपवासो विधोयते 0” fazfa उदयाव्राबधोऽभिमतः। उदयसम्बन्धे सति दादश्या- सुपवासविधानात्‌ “यमेकाद शो गतेति दशमोतः चयमेका- दभो गता। उदयात्पुब्वकालं वक्कतावलोकनकालं स्पृशति अतएव aa गता। उदयपूव्वावस्यानेऽपि दादष्यासुपवासविधा- नात्‌ | तथा | “एकादशो दादश तच्छेषे त्रयोदशे | स्नानं दानं जप होमं क्त्वा ब्राह्मणवाचनम्‌ | निर्वच्य sienna ततो नक्तेन वत्तवेत्‌ | दिनक्षये तु सम्प्राप्ते नोपोषनियमौ स्मतौ | उपोषे पुचनाशः स्यात्रियमे तु waa: ||”

x त्राह्मणतपणमिति ख-पुसके qe: |

enaigatat निषेधवचनानि | ४४९

Weld दादशोव्रतं त्याज्यम्‌ | तदाह वरादपुराणे |

“दादश्यामुपवासन्तु ये वै gate ते ats वत्सं मामेव पश्यन्ति मम भक्तिपरायणः qaagfad यत्तु ad सनियमव्रतः | तत्कत्तव्यं नरेस्तददानाध्ययनवज्जितम्‌ बहकालिकसङ्ल्पो गण्डोतञच पुरा ate | (सूतके खतके चेव व्रतं aaa दुष्यति) | aah Wah चेव हर्षे वा समुपखिते। परचक्रागमे रोग त्याज्यं इादशोव्रतम्‌ सूतके BAR स्राल्रा प्रणम्य मनसा हरिम्‌ एकादश्यां Yala व्रतभेवं लुप्यते चादश्याच्च तथा मुक्ता BAIA जनार्दनम्‌ t पूजयित्वा विधानेन भोजये विजोत्तमान्‌ पूर्व्वोक्रो तु व्रते VU यथोक्त फलभागमवेत्‌ त्रतभङ्गान्महृदःखं प्राप्रोति नरकं तथा तस्माग्रमादे दुःखे वा सूतके खतकेऽपि वा। lal कायत्रतं कुबादानाचंनविवन्जनम्‌ w”

मानवा इति क-पुसतके पाटः |

(—) Raat रंखयोरन्तःस्थः पाटः क-पुस्तके नी प्रलभ्यते |

++ -- शै

AMET aa WY इति ख-पुके पाठः|

४५० काल विवेके

उपवासागशक्तो[पुनराड | असामर्ष्ये शरोरस्य व्रते समुपस्थिते) कारयेदग्भपलीं वा gd at विनयान्वितम्‌ tt waual धान्यकं, यस्यां नतेन" भोजनादिकं नाशद्यते | (विनयान्वितत्रमपि पुत्तस्वैतदथंभेवोक्तम्‌ | aa | भावया भत्तत्रतं Fatatatarg पतिस्तथा TAA तयोस्ताभ्यां व्रतभङ्गो जायत एतच्च पौडायामपिई कलेच्छायामवापमे वा फले काम्यमपि अवश्यं समापनोयम्‌ | अवधिं यावत्निवत्तितव्यम्‌ | “यथोक्त फलभाग्भवेत्‌” इति वचनात्‌ “गटहौतच्च पुरा यदि” इति युतैः नित्यस्य अग््होतस्यापि कर्तव्यत्वात्‌ “alfa नोप- पद्यते नित्येऽपि खतकर्तकयोः प्रतिप्रसवः सम्भवत्येव अन्यथा- शुचेरनधिकारात्‌। अथ वराहपुराणे। “एका टश्यान्तु aaa नरः कुयाद्‌यधाविधि | मार्गशोषश्क्तपन्तादारभ्याब्दं विचक्षणः | aga धनदस्येदं छतं वित्तं प्रयच्छति |

wiaafafa क-पुस्तके पाठः | नियमेन इति क-पुरहके पाठः | (—) भनयी रेखयोरन्तः स्थः पाठः A-YaR नोपलभ्यते

wa †7 =

पौतायामपौति @ yas पाठान्तरम्‌, ग्हीतायामपौति क-पुरके as: |

a) दइतिकत्तव्यता। BUR

तस्य ब्रह्मा ददौ प्रोतस्तिथिमेकादशीं wa: तस्यामनग्निपक्राशो भवेत्सनियतः wha: | तस्यासौ धनदो cage वित्तं प्रयच्छति |” एकमेषेदटमब्दत्रतं नक्तमनग्निपक्राशनम्‌ | aaqaa नक्तभोजने | “ह विष्यभोजनं सानं सत्यमाहारलाचवम्‌ | अग्निकाथ्मधःश्य्यां नक्तभोजो षडाचरेत्‌ |” इति भविष्योक्त वेदितव्यम्‌ |

. © é अथ इतिकत्तव्यता saa |

तत्र afaagqua “सायमावयन्तयोरद्नोः सायम्प्रातश्च WAR | धर््योपवासे Fala नेव भकचतुष्टयम्‌ ॥” दिनदहयेऽपि सखद्नोजनपरम्‌ तु सायम्प्रातस््वं विवक्तितम्‌ | विवक्षायासुपवासदिनेऽपि विवक्षा स्यात्‌ तथा स्ति उभय त्षणपरित्यागेन भोजनेऽपि लोकसिद्ोपवासादन्य एव शास्त परिभाषितः स्यात्‌ | “नैव भक्तचतुष्टय"मिति fae चातुभक्त- ऽवगते सायमादिविशेषण्विवच्वायां वाक्यमेदापत्तः | तथाऽपरम्‌ | कास्यं माषं मसूरचच चणकं कोरदूषकम्‌ | शाकं AY परान्नच्च वज्जयेदुपवसन्‌ सिय: |”

aa तदहिवसोयं त्याल्यसमुच्ते।

“असत्यभाषणं ad दिवाखप्रच्च मैथुनम्‌ | एकादश्यां कुर्व्वीत उपवासपरो नरः tt उपवासे तथा ATS खादेदृन्तधावनम्‌ | दन्तानां काष्ठसंयोगो दन्ति सप्त कुलानि वे स्तोणां सम्प्रर्तणात्‌ स्य णात्ताभिः सद्गथनादपि | विपद्यते ब्रह्मचय्यं दारेष्वुतुसङ्गमात्‌ ॥*

“सम्प ्तणं” सम्यक्‌ प्रकर्षेण ईक्षणम्‌ अनुराग्षदित्वथंः |

“स्मरणं alfad केलिः # Gat गुह्यभाषणम्‌ | सद्कःल्योऽध्यवसायश्च कायनिदहतिरेव | एतन्पैध॒नमष्टाङ्क प्रवदन्ति मनोषिणः ॥”

एतटन्यथाभूतं ब्रह्मचय विरोधकम्‌ |

“असक्तव्जलपानाच्च ASAD भक्तणात्‌ उपवासः प्रदुष्येत" दिवाखप्राचच मैधुनात्‌ ॥“

तथा

“पतितपापपाषर्डसम्भाषावधूतता पसाद तस्तेय द्र हा दिकं

वज्ज॑येत्‌ |” ^पाषर्ड"याण्डालादिः। आदिपदं पापदेतुमा्रपरम्‌ |

% alias इति क-पुम्तके पाठः|

उपवासः प्रणश्येत इति क-पुलके पाठः|

तदहिवसौयं त्याज्यम्‌ | BYR

अतव | “उपात्तस्य पापेभ्यो यस्त॒ वासो गुणैः सह उपवासः विक्तेयः सरव्वभोगविवज्नितः |)” “उपात्तः” fara: “गुणा"ख अष्टौ ATH: I तथाह बुधः | टया सर्व्वेषु भूतेषु त्षान्तिरनसूया शोचमनायासो मङ्गल- मकापणयमस्फृहेति कुर्य्यात्‌ |” TARAS अ्रामगुणा इत्युपक्रम्य गोतमः | तान्‌ विविनक्ति हस्तिः | | “qt वा ayant वा faa दष्टरिवासदा। आत्वहर््तितव्यं हि दयैषा परिकौत्तिता॥ वाद्ये चाध्यास्मिके चैव दुःखे चोत्मादितेतधा। कुप्यति नवा हन्ति सा क्षमा परिकौत्तिंता॥ गुणान्‌ गुणिनि हन्ति स्तौति मन्दगुणानपि | नान्यदोषेषु रमते सानसूया प्रकोत्तिता॥ अ्रभच्यपरिहारस् संसगं्चाप्यनिन्दितेः | wea व्यवस्थानं शौचमेतप्रकोत्तितम्‌ Tt aa येन अशमेनापि कम्मणा | अत्यन्तं तत्र कत्तव्यमनायासः उच्यते प्रशस्ताचरणं नित्यम प्रस्त विवन्नं नम्‌ vats मङ्गलम्प्ोक्तखपिभिस्तच्वदशिभिः | स्तोकादपि प्रदातव्यमदोनेनान्तरात्मना |

४५४ काल विवेके

्रहन्यहनि यक्किञ्चिदकापण्यं हि तत्स्मृतम्‌ यथोत्पन्रेन सन्तोषः कत्तव्यो हयल्यवस्त॒ना | परस्याचिन्तयित्वाचं सास्मा परिकौत्तिता ॥” एतेऽष्टो गुणः | “पुष्पालङ्कारवस्वाणि गन्धधूपानुलेपनम्‌ | उपवासे दुष्येत दन्तघावनमज्ञनम्‌ WW” कारान्नक्तादिष्वपि | “त्मा सत्यं दया दानं शौोचमिन्द्रियनिग्रहः। टेवपूजाग्निहवनं सन्तोषोऽस्तेयमेव वा | सव्वत्रतेष्वयं UT: सामान्यो दशधा स्मृतः WW” पौराणिकान्येतानि वचनानि, यत्तु भविष्यवचनं योग्लोकेन लिखितम्‌ “भ्यं भोज्यं तथा लेद्यमोदनन्तु प्रकौत्तितम्‌। पेयच्चानोदनं Ma तस्मात्तत्मरिवज्जंयेत्‌ पयः पौल्ा ततो गव्यं स्थातव्यं कुरुनन्दन | नान्नं भोज्यं भवेत्तस्मादनोदनमिति स्मृतिः i” तदनोदनासप्तमोतव्रतस्य। तदचनं कथमत्र संबध्यतां प्रकरण विरोधात्‌। किञ्चानेन गव्यपयःपानस्य अनोदनत्वेन व्याख्यात- लात्‌ एकादश्यां चानोदनक्तौरपानयोर्भदेनोक्रल्ात्‌ नात्र एवं- विधमनोदनम्‌। किन्तु ओदनं wa ततोऽन्यदनोदनभितिः यथाप्रचारमेव उक्तम्‌ | Hat योग्लोकमतं हेयम्‌ | तथाऽपरं वराहपुराणे |

तददिवसोयं त्याज्यम्‌ ४५५

“एकादश्यां सिते oa यदक्तन्तु युनव्व॑सुः | नाना सा विजया ख्याता तिथोनासुत्तमा fafa: यो ददाति तिलप्रस्थं fata वत्सरं AT: | उपवासच्च यस्तस्यां करोत्येतव्समं स्मृ तम्‌ तस्यां जगत्पतिर्देवः* सब्बदटेवेश्वरो हरिः प्रत्यक्ततां प्रयात्याशु तदानन्तफलं स्मृतम्‌ एकादश्यां सिते ua पुष्यत्तं यत्र सत्तम | तिथौ भवति सा प्रोक्ता विष्णुना पापनाशन तस्यामाराध्य गोविन्दं जगतामोण्वरं परम्‌ | सकप्तजम्मक्षतात्पापान्सुच्यते ATA संशयः qaqa कुरुते तिथयो तस्यां हिजोतत्तम | सव्वपापविनि्क्तो विष्णुलोके महोयते दानं यदोयते किच्चित्समुदटिश्य जनाद नम्‌ | होमो वा क्रियते तस्यामक्तयं कथितं फलम्‌ ॥?

अथ विब्णुधर््मोत्तरे |

“एकादश्यां fad 0a gud यत्र सत्तम | दादश्यां वा तदाशेषपापक्यकरं स्मृतम्‌ ॥“

जाताना

x जगत्पति; AU इति ख-पुस्तके पाठः|

WA aya: i

aax शान्तिपव्वंणि | “elaizat ura वारिपूर्णसुदद्यखः। उपवासन्तु WRIST सङ्कन्पयेहधः | टेवतास्तस्य तुष्यन्ति कामिकन्तस्य सिध्यति अन्यघातु तरथा wat: fara खल्यवुद्धयः vn” WFAA वाराह | “एकादश्यां निराहारो yar चैव परेऽहनि Wass पुण्डरोकात्त शरणं मे भवाच्युत ॥” सङ्त्पग्रहणच्च प्रातरेव aaa विशेषवचनं विन | “प्रातः सद्भल्ययेद्‌ विद्ानुपवासव्रतादिकम्‌ | अदृध पञ्चमो भागः प्रातश्च घटिकाचयम्‌ नेमित्तिकेकभक्तनक्राटोनाम्‌ः उपवासकार्यये विधानात्‌ सोम- धस्माणामिव फलचमसप्राप्तः waft aaa प्रापस्योरहेन प्रयोगः aI: | अतएव एकभक्रादिपूरव्वापरदिनयोरेकभक्ता- दिको wa: aT: | यदा हादशोत्रतं खल्वेतहुणएवतो वासुदेव- स्यार्चनं होमो जप इत्यादि प्रधानं waa: | तच्च क्लतोपवासनक्ताटैः कदा चिदत्तमानोपवासादिविंधौोयते। उपवासादिकन्तु संस्का- Aa इति ख-पुस्तके पाटः |

+ रहः पञ्चतमी भाग दति क-पुस्तके Gz: |

{ नेमित्तिकौकभक्तादीनासिति ख-पुसके ae: |

सङ्ल्पः | ४५७

रकं लिङ्गात्‌ | अङ्गभूतोपवासप्रकाश्को मनो नक्तादिपक्ते निवत्तते। ब्रोहिमन्त इव यावके प्रयोगे अतोऽस्याप्रयोग एव यच्च योम्लोकेन लिखितम्‌ |

“एकभक्तेन यो म्ये उपवासव्रतच्चरेत्‌ |

उपोष्य aga विभो Walt: फलसंयुताः 10” qaifey उपवासपद्प्रयोगो “मासमगिनिहोचं जुहोतो"तिवत्‌ नामा धञ््मातिदेणात्‌ प्राप्तस्य मन्वस्य Gea प्रयोगः सौव्ध- चराविव “देवस्य ता” मन्तस्य इत्यन्तम्‌ | तदसङ्गतम्‌ | अङ्गा रकचतुर्थोनक्त एकभक्त ब्रतान्तरोयेऽपि ब्रतान्तरोयोपवासनान्ना यदि धम्ातिदेयस्तदा एकादशोनक्तादितव्रतस्य किमायातम्‌! व्रतानां भित्रलात्‌ अद्गारकचतुथोत्रतादिष्वेवास्य प्रयोगः स्यात्‌ | fag तदापि फलतिलानादनपवनपयःपञ्चगव्यानुहारादिषूप- वासपदस्य दशितल्रात्‌ कथमस्य सब्बव्यापिता। किञ्च उप वासपदस्य नानातिधिविहितोपवाससाधारणलात्‌ किंनामोय- धर्मातिटेशकत्वम्‌ | अधेकादशोव्रततया विशेषः। तदा तदेव चोदनालिङ्गमतिदेणकं नानाऽसाधारणस्येवातिदेणतलात्‌ | किञ्च उपवासपदस्य सेत्वत्रतेष्वेव

^उपात्रत्तस्य पापेभ्यो वासो ag गुणैः सदह

« 494 निरङ्गथवप्रट्खेति अधिकः पाठः; ख-पुस्तके दश्यते |

फसजलतिलान)दनयवपयःपञ्चगव्येति क-पुस्तके पाठः |

¢ नानासाघारणस्यैवातिदेशत्वादिति ख-पुके GIs: |

| 58

४१४८

कालविवेके

श्त्युववचनेन यौगिकत्वस्य गास्वकारेरक्तत्वात्‌ ! “यौगिकच्च

नाम नातिदटेशकं यत्रातिटेशं विनापि wafafafad लभ्यते

त्युत सप्तमे प्रापणोयपदस्यानतिदेशकत्वं बदता | अतो हेय-

मेव योग्लोकवचनम्‌ |

*

+

्रथापरा एकादगो।

तत्र ब्रह्माण्डपुराणम्‌ ! ^पुनन्वसौ देवगुरौ निशाकरे

निशेषवारे$ऽमरपूज्यकेऽथवा |

कुम्भे रवो मध्यगते ayudar एकादशो स्यात्‌ खलु पापनाशिनौ | जप्यञ्च AAA तथा ad इतन afafyeut किल ध्मसञ्चितम्‌ | अनन्तपुणखानि भवन्ति तस्य वे सूय्यग्रहात्काख्धिकं फलन्तथा त्ारोदटके चाप्यवगाद्ययो नरः सम्पूज्य AU रजनोमुपोषितः। एतेन पापं cua: ad

जोत सा तस्य समग्रमाश यतः w”

a ----------

विशषवारं इति क-पुस्तके Ys: | + तपो तच्चेति क_-पुके gis: | जघ्रोत साख समग्रसाशु यदिति क-पुस्तके Ws: |

दादणो। ४१५९

FAG: | पुनव्वंसौो यदा चनद्रहहस्पतौ यदा वारो ह्यनयोरन्य- तरस्य भवेत्‌ कुम्भे रविः स्यात्‌ सौरस्तु फालुनः। पुनब्वेसी Hat एव dfad सोरे फालुने ठहस्मतौ चन्द्रे पुनव्वसौ aaa HHS हस्पतौ शक्ता चैकादश पापनाशिनोल्युच्यते। दुविंमषत्रिदोषेण ग्रस्तमेकादशीतव्रतम्‌ | सृतसस््नोवनीं वियामादाय परिरक्षितम्‌ | इत्ये कादशोकल्यः समाप्तः |

TT Sea |

aa भविष्योत्तरे | “arfa argue शक्ता etemt खवणान्विता। महतो BST AAT उपवासमहाफला सङ्गमे सरितां gaa stent तामुपोषितः। अचिरादेव चाप्रोति इादणश्दादशोफलम्‌ | बुधवारेण संयुक्ता सेव Vere भवेत्‌ | अत्यन्तमदहतो# तस्यां सव्वं कतमथात्तयम्‌ | अच्चंयित्वाऽच्ुतं तस्यां लभे्युख्यं दशद्दिकम्‌ | फलं दत्तं हतानाञ्च तस्यां लक्तगुणं भवेत्‌ |” सेव चेदिति भाद्रपदोया शक्ता |

* Had महतोति @ yaa पाटः)

४९०१ कनल विवेक

तथा हददिष्णुधग्म |

“उपवासासमथानां शक्त पत्ते दिजोत्तम | UAT Al दादभौ पुण्या तां aca ममानघ ॥"

माकण्डेय उवाच |

“या हि भाद्रपदे ya” इत्यादिकं “क्तमथाक्षय"मित्यन्तं पूव्वेण समानम्‌ अधिकन्तु--

'इादशो खवणोपेता यदा भवति utfaa | सक्तमेतु तदा स्ञाला सन्धितिखरानजं* फलम्‌ सोपवासः समाप्रोति ara काव्यां विचारणा | वारिधानी ततो द्वा वारिपूणां दिजाय सान्रां वस्युतां राजज्छत्रोपानहसंयुताम्‌ | स्वान्दलोकगमवाप्रोति HAGA MAAK

स्कन्दं; समासाय qty भोगान्‌

भुक्वा महन्द्रोपमद्‌वतुल्यान्‌ |

मानुष्यमासाद्य भवेदरोगो

घनाज्ितो watt मनसौ ॥“ Cafafa,” ओोपव्वतसन्निहिता gat नदौ awa |

x सब्रतिस्नानजमिति a-gaa पाठः, सत्रितिरिति @-qaa पाठान्तरम्‌| सखगलोकमिति क-पुसके पाठः|

कुलसमुद्धरते-सुखमिति पुस्तके पादः | 1

९2 ++ +

स्वग मिति a-yah पाठ; |.

atest | ४६९

श्रय विश्णुधर्

“यदातु WHITER AAT Baw भवेत्‌ | तदासा तु महापुखा erent विजया War i तस्यां ala: सर्वतीर्थे सातो भवति मानवः | सम्मृज्य वधपूजायाः सकलं फलमश्ुते एकजप्यात्सदहस्रस्य जप्तस्याप्रोति यत्फलम्‌ | दानं सहस्रगुणितं तथा वै विप्रभोजनम्‌ ¦ होमस्तचोपवासञ् सखहखाख्यफलप्रदः ॥“

सहस संख्यस्य यत्फलं तटे कसंख्येनेव भवति | तथा विश्णुरहस्यं |

“aaa समायुक्ता मासि भाद्रपदे सिता। हादणो सा महापुखा नाम्ना तु विजया स्मृता तस्यां स्नातो विघानन सव्वतोधफलं लभेत्‌ | अचेवित्वाऽच्युतं भक्या diag दशाब्दिकम्‌ | ऋचो यजंपि सामानि जप्यं बा बेष्णवं जपेत्‌ | फल दत्तहतानाञ्च तस्यां लक्तगुणं भवेत्‌ इाद्श्यामुपवासोऽच् चयोदश्यान्तु पारणम्‌ | निषिदमपि कत्तव्यमान्नेयः पारभेश्वरो | विजयां सुमहापुखां नियतः ससुपावसन्‌ | आदाय पुरुषान्‌ सप्त विष्णुलोकं व्रजेन्नरः

s विष्णएुधम्भोत्तरं दति क_-पुसके पाठः | जप्यभावेष्णवं लभेदिति ख-पुसतके पाठः|

BER कान॒विवेके

~ | ray तत्र unagiycatad यवणयोगकाल एव काव्यम्‌ | “ger

दाटणो शरवणायुता,” “यदा हादग्यां यवगा भवेत्‌" इत्यादि- वचनेर्योगसमस्येव* Gara विधानात्‌ | कथमेतदन्यकाले कन्मा- चरणम्‌ यत्तु स्मतिसमसुद्धयवचनम्‌ | (दादटगो यवणायुक्ता aceal पुणखतमा fafa: | ag al तेन संयुक्ता तावत्यव प्रशस्यते |” तेनापि यावतो तावतो तावव््रश्स्तेव | नतु तावत्येव, किन्तु उपवासाधं क्त्स्रैव पूज्या। पुनरद्रात्रयोगेऽपि खवणायुक्त- काल एव स्नानादिकं राियोगस्यासुरत्वादसति वचने | अथ मासान्तरऽपि खावणशेषे आखिनादौवा यदा खवणयुक्ता दादश तदथमाह पुराणे | “aatta सिता यतर लभ्यते हादशो afaq | उपोष्यैकादशीं तच दादश्यामचयेइरिम्‌ |” AAT मव्छपुराणे | “हाद श्यां Jara तु aaa saw यदि। उपोष्यैकादशीं तत्र हादटष्यामचंयेदरिम्‌ ॥” नाच “are” दति। यच कचिदिति भाद्रव्यतिरेकेणापोत्याह। तदाखिन एव सम्भवति खावणे वा नान्येषु | तथाविधायाञ्चेका- SIGMA दादग्यामचनविधानम्‌ | भाद्रपदे तु भवन्तो संवो-

# योगसिद्धस्येवेति ख-पुलके ae: | + कथमेतदान्यकाले कम्भाचरणमिति ख-पुस्तके पाठः|

दादशो | ४६३

पोष्या | “at विजयां ससुपावसन्‌” दति दादश्यासुपवासोऽच इत्यादिवचनैः दादश्यामेव उपवासविघानात्‌। तस्मात्‌ “मासा न्तरोयदादश्णैखवणायोगे एकादण्यासुपोष्य wearer कायम्‌ | भाद्रपदे तु दादश्याभमेवोपवासोऽचचचनादिकञच्च। अतो यद्ग होताऽग्टहोतेकादभौत्रतववैष्णवयरुषमेदेन awa” तदनादेयम्‌, काल्यनिकत्वादस्य। एकादश्युपवासविधौ arafefa भाद्रानाद- रेण प्राघ्यनभिघानात्‌, भविष्योत्तरवचनविरोधाच्चे। ^एकादश्ोमुपोष्यंव हाद शोमप्युपोषयेत्‌ | चाच ब्रतलोपः स्यादुभयोदवता हरिः ॥? गोते कादगोत्रतानाच्चदादश्यामेकादशोत्रतमविरबं# पूजाहोम- जपादिकमनुष्ेयम्‌ | तदा नास्ति दितौयोपवासप्रसक्तिः। अष्टहोतेकादशोत्रतस्यापि हादश्यामेव उपवासविधानात्‌ तस्यापि नोपवासदयमलतो निविषयमिदं वचनं स्यात्‌, अस्मन्मते तु भाद्रोयखवणदादश्यौपक्ते तस्यामेव उपवासविधौ weld कादटशभ्ै- व्रतानां विष्णुघम्मोत्तरवचनन | “चारणान्तं ad ज्यं व्रतान्ते विप्रभोजनम्‌ | असमाप्ते At पूर्व्वे नैव कुव्याटूत्रतान्तरम्‌ wv” दूति विरोघस्तं समाधातुमाह “उभयोदवता हरिः" इति तस्माद्‌यथोक्तेनेव व्यवस्था | अतएव विष्णुपुराणे |

एकाद्भोत्रतविस्दसमिति क-पुस्तके पाटः |

४९४ कान विवे

“याः कायित्तिथयः प्रोक्ताः FUT नत्तचयोगतः। ताखव azad कुय्याच्छर्वणद्ादणौं विना |” मासान्तरोयखवणदादश्या ;मेकादग्यामेव उपोषणम्‌ भाद्रपद तु तस्यामेव | तिष्यन्तरे तु सव्वदटा तदिन एवेति मेदः

अर विश्शुश्ङ्कलकम्‌ |

तच विग्णुघन्मो त्तरे | “qalent हादशो वेष्णव्यमिति तत्र चेत्‌। विश्णुश्हलकं नाम विष्णुसायुज्यद्ववेत्‌ | तस्िद्रुपोष्य विधिवहच्छच्छतपुरं भ्रुवम्‌ |” तथा विष्णुधर््मोत्तराख्ते। ^दादशो खवणायुक्ता सशेटेकादणशं यदि। एव वेष्णवो योगो विष्णुश्ह्ूल संन्नितः तस्मिन्रुपोष्य विधिवन्नरः सङ्ोणकल्मषः | प्राप्रोत्यनुत्तमासदिं पुनराह्वत्तिद्लंभाम्‌ w” तस्िन्नुपोय विष्णुमर्चयेत्‌ इत्यथः | खवणहादश्यादिषु उप- वासनिषेधो नास्ति ग्टहिणणम्‌ | “तन्रिमित्तोपवासस्य निषेधोऽयसुदाहतः |” इति वचनात्‌ न्यायादा उपवासो निषिध्यत इत्यपेक्षायां रवि-

* गश्वण्हादशौमिति ख-पुखके पाठ; |

दादशो। ४९५

वारादिना सखनिभित्तकोपवासस्येव# बुद्धो सत्रिधापितवलात्‌ | TRIS RIT “उपवासनिषेषे तु भच्यं fafguaaaq” इति वचनात्‌ तत्रापि fate: | अवण्डादश्यादिषुतु नस्ति तथा विधानमिति सब्ब सुखम्‌ | यथोक्तं योग्लोकेन | ^तिधिभान्ते पारणमित्यविशेषादादणशों विहायैव पारणं RAT” इति तदसङ्गतम्‌ रोहिखष्टम्यां तदिघानात्‌। aa 7 | “दादश्यामुपवासोऽत्र तयोदण्यान्तु पारणम्‌” दति वचनादेव हादशोपरिव्यागः। नतु ^तिथिभान्ते a” इति वचनात्‌ नत्तत्रम्‌ तन्न AAA | इति खवण्दादभो | WT पुराणे | “एकादश्यां दादश्यान्तु प्रतिपकन्तु यो नरः | दोपं ददाति क्षणाय तस्यापि णु यत्फलम्‌ सुवणेम णिसुक्ताच्धं मनोजन्नमतिशोभनम्‌ | रललमालाकुलं रम्यं विमानं सोऽधिगच्छति दादश्यां यस्तिलेरचेत्पद्मनाभं हि नित्यशः | विष्णुलोकमवाप्रोति पुमान्‌ at at a संशयः

का~

« स्वनिर्मित्तकस्येव इति ख-पुस्तके पाठः|

४६९ कालविषेकं

्रचयेत्य॒णडरौ का त्तमेवं संवत्सरं टप | जातिस्मरत्वमाप्रोति विन्यादद्सुवगंकम्‌ ॥” तथाऽपरा लिङ्गपुराणे | “तिके विजया ata atest स्मो तथा| महाषष्टोचसानज्ञेवा यस्यां शेते इताणशनः॥ दादश्यां विजयाख्यायामाघाय विधिवन्ररः | कारयित्वा हरेयेज्ञमाददाहादणोव्रतम्‌ |!” “डादभौत्रत"मिति एकादश्यपवासपूव्वं दादश्यासश्च॑नं भगवतो वासुदेवस्य तच्च सांवत्सरिकं यावज्जीवं वा हञ्िके arn प्रारब्यव्यम्‌ | अत्र शक्तपचचग्रहणं टंवत्वात्‌ ऋध विष्णुघम्ःः | ^“माध्यान्तु समतोतायां वणेन तु संयुता दादे या भवेत्‌ HUT प्रोक्ता सा तिलद्ादशौ तिलै्होौमस्तिलैः ald नैवेदं तिलमोद कैः | cing तिलतेलेन तथा देयन्तिलोद कम्‌ | तिला देया विप्रेभ्यस्तस्मिन्रहनि पार्थिव | यथा fafaa खवणेन युक्ता माघस्य मासस्य मया तवोक्ता | काय्या तथेयं aud waa योगे पवित्रे सरितोदयस्य 0”

$ faquaiut इति कनपुरूक्े gis: |

दादशो | ४६७

तथा | | “gaat शशधरे माघे मासि प्रजापते, एकादश्यां ल्ष्णपत्ते सोपवासो जितेन्द्रियः हादण्यां षट्तिलाचारं कत्वा पापाव्रसुच्ते | तिलोदर्तौ तिलस्नायौो तिलदहोमौ तिलोदकी | तिलदाता भोक्ता षट्तिलौ पापनाशन | aad षट्तिली कत्वा सव्वपापैः Wasa | चिंशदषंसहसखाणि खर्गलोक्े मदोयते ॥” तथा | “aa मासि सिते पक्ते हादश्यान्तु विशेषतः| विष्ण विष्णुग्छहे दष्टा भूयः पुरुषो भवेत्‌ wu” विष्णुग्टदं तास्रलिप्रनगरम्‌ यदा “लोहदण्डे तथा fay-” मित्यनेन यदुक्तम्‌ | अध ज्योतिःशास्त्रे | ^“पच्चाननस्थौ गुरुभूसिपुत्तौ ag रविः स्याद्थदि शुक्तपक्ते | ` मासाभिघाना करमेण युक्ता | fafaaratura sale. योगः तस्मिन्‌ हि गोभूमिहिरण्यवस्त- दानेन सव्वं परिहाय प्रापम्‌ | सुरत्मिन्द्रलमनामयत्व म्याधिपत्यं लभते मनुष्यः ॥”

ges कालविवेकर

^"पञ्चाननः” सिंहः, “मासाभिघाना” stem, “ani” eat नत्तचम्‌ | “य स्तिष्ठत्ये nutes वायुभक्नो जितेन्द्रियः वषाणामयुतं सप्त Hada anfafa i sae मासि सिते पके दाटश्यान्तु fanaa: | परुषोत्तममासाद् ततोऽपि कतरो भवेत्‌ wv” अथ RAGA | “कांस्यं Us सुरां ME लोभं वितथभाषणम्‌ | व्यायामञ् व्यवायञ्च दिवाखप्रमयाच्ञनम्‌ | शिलापिष्टं मस्रञ्च हादशेतानि वैष्णवः | दादश्यां वज्जयन्नित्यं सव्वपाैः प्रमुच्यते अथ विष्णुः | “पौष्यामतोतायां कष्णपक्दादश्यां सोपवासः तिलैः खातः तिलोदकं cut तिलैर्वासुदेवमभ्यच्य तानेव इत्वा aa- पापेभ्यः पूतो भवति 1” तथा | ^फाल्गुनामलपत्स्य yaa हाटशो यदि गोविन्ददादशो नाम महापातकनाशनौो ॥”

# मांससिति @-Jaa पाटः।

फाटगुनौमलमासस्येति क-पुस्तके पाटः)

AT aged |

तच न्दपुराणे | “चे चश्क्तचयोदश्यां मदनं चन्दनातमकम्‌। Hal सम्पूज्य aaa वोजयेदप्रजनेन तु | ततः सन्यु्तितः कामः पुच्तपोत्तसख्डिदः 0” अध Satyr | “कामदेवस्वयोदश्यां पूजनोयो यथाविधि रतिप्रोतिसमायुक्तो हयशोकमणिभूषितः कुम्भे वा सितवस्ते वा लेख्यः पचरफलादिभिः खण्डश्रकारनेवेदैः सौभाग्यमतुलं लमैत्‌ः ॥”. SAAR: पूजा प्रक्रमात्‌ |

अथ Aqent |

ईश्वर उवाच | “मधुमासे तु सम्प्राप्ते WRIA चतुदंशो। प्रोक्ता दमनभच्ोति सिदिदा q महोत्सव पूजयिष्यन्ति ये मच्यीस्तदङ्गमूल पल्लवः | ते यास्यन्ति परं स्थानं दमनस्य प्रभावतः॥

# सौगन्धिकुमुमैः फलैः इति क-पुस्के GIs: | भयं पाठः क-पुस्तके नोपलबः 1

& 9० काल विवेकं

पालयन्ति ये पव्वं clad मानवाधमाः। तेषां gana दत्तं मया ते चेचमासिकम्‌ ॥” मधुमासपदटेन aaa: | (aa सितचतु ण्यां भवेतकाममहो त्वः | ज॒गुष्ठिलोक्तिभिम्तत्र गोतवाद्यादिभिनुण्णम्‌ | भगर्वासुष्यते कामः पु्चपौचससडिदः |) तथा | “भाद्रे सितचतदृश्यामनन्तं परूजयेदरिम्‌ | कात्वा दभेमयञ्चेव वारिधानोसमन्वितम्‌ t पष्पधुपादिभिदेवमनन्तं काममाप्नुयात्‌ ॥” अघ पौराणिकाः cafe | ^वथिके शक्तपक्ते तु या पाषाणचतुरहं भौ | तस्यामाराधयेदवों नक्तं पाषाणभक्तरीः ॥” पाषाणाकारपिष्ट§रित्यथः | अय टेवोपुराणम्‌ | “नवमौ शएक्ग पक्षस्य कष्णस्यैकादभशो तथा दुरगेव हि भवत्येषा gftat चतुहंभौ |”

# ये सव्वं दमनमिति क-पुस्तके ais: | निव्िवादः सौरपरिग्रह दति ख-पुस्तके पाठः|

(—) saat रेखयोरन्तगतः पाठः ख-पुस्तके नोपलमः |

On ++ +

पाषाणाकारपिश्कमिति @-Jaa as: |

aaqemt | ४७१

अथ पौराणिकाः पठन्ति।

“चैत्रलष्ण चतुटष्यामङ्गारकदिनं भवेत्‌ | पिशाचत्वं पुनन स्यादङ्गायां स्रानभोजनात्‌ | चे चकछलष्णचतुदश्यां a: स्रायाच्छिविसन्निघौ | गङ्ायाचेदिरषेणन सप्रतोऽभिजायते॥*

^धवलितकलसन्यस्ता रक्रपताकान्विता खौ भवने। चे ्रासितभ्रूलदिने पापरुजं दूरतो धत्ते ॥”

“sag मासि भूताह शिवं सम्यूज्य मानवः | सर्व्वपापविनिसुक्रः शिवलोके मीयते 0”

भूताहः कष्णचतुदणौ।

“कात्तिक भौमवारेण चिचाक्लष्णचतुदश | अस्यामाराधितः खाणुनेयेच्छिवपुरं भ्रुवम्‌ 0”

“चिव्राज्ष्णचतुदंश्वां तुलायां संस्िते रवौ | नासौ प्रेतलमाप्रोति यस्य रुद्रालये खितिः॥ क्रष्णचिव्रागता भूता असितावातु कात्तिक) वसिष्ट जाङ्ृवौसरानाच्सव्वं हरति दुष्कृतम्‌ |”

पूव्वे तापि स्रानादिति सम्बध्यते |

‘at काञ्चिव्सरितं प्राप्य amos चतुद शोम्‌ | यमुनायां विशेषेण नियतस्तपयेत्य॒मान्‌ यमाय घञ्राजाय BAA चान्तकाय च। वैवखताय कालाय सन्वभ्रूतच्याय

# सव्वचापौति क-पुस्कवे az): t

४७२ कालविवेके

दघ्नोदरायः दण्डाय प्रताधिपतये aa: | पाने चित्रगुप्ताय रोद्रायोदम्बराय च॥ एककस्य तिलान्मियान्द यात्तौंस्तोक्नलाच्नलोन्‌ | संवत्सरक्लतं पाप तत्क्षणादेव मुञ्चति ||” अय टृवोपुराणे। “तथा क्रष्णचतुदग्यां भौ माहे पिलतर्पणम्‌ |” अत्र क्त्वा संवत्सरक्तं पापं नश्यति इत्यनुषज्यते | तच्च फलाति- शयाथम्‌ | ae विनापि naga: | तथा विष्णुः | “सव्वां agent स्नात्वा wast पूजयिता पापेभ्यः पूतो भवति” इति) “artis away तु चतुदृश्यां feted | च्रवश्यमेव कत्तेव्यं ala नरकभोरुभिः॥ अपामागेपल्नवांस्तु श्रामयेच्छिरसोपरि। aay तपणं काय्यं घन्धराजस्य नामभिः यमाय दत्यादि प्रागुक्तः | “नरकाय प्रदातव्यो दोपः सम्पूज्य SAAT: | ब्रह्म विष्णुश्िवादौनामालयेषु विशेषतः) ुः ॥”

# दक्रीदनाय sia ख-पुस्तके Qs: | + धम्मराजानं पूजयित्वा इति ख-पुस्तके पाटः | (—) मनयोखिज्योरन्तगतः पाठः क-पुस्तके TIGA |

aq fafafaufauta: |

श्रध fafaara बहुधा विप्रतिपत्तिमनोषिणं यस्मात्‌ | दिसमत्च्छदटैः सम्प्रति तामिह fara: tt प्रतिपदाद्यमावास्यान्तास्तिययः स्रानदानव्रतादिकम्धसु तत्तद्‌- वचनविहिताः। तच सम्यर्णायान्तियौ निविरोधमनुखानम्‌ | तदिद्ासादिना तु दिनदयेऽपि लाभात्‌, सक्च तत्निमित्तस्य HIT: HAVA, स्रानदानव्रतादिकं कुच क्रियतां, किसुदय- गामिन्याम्‌ अस्तगामिन्यां atl प्राथम्याद्य्र at भूयसो तिथिः, लुप्यतांवा ब्रतादिकम्‌। इत्यादिनानाविधसन्दहवच- नानि ae तथाहि देवलः | | “at fafa समनुप्राप्य उदयं याति भास्करः | सा fafa: सकला Hat aracragatfey यां fafa समनुप्राप्य अस्तं याति हि भास्करः | सा तिथिः सकला ज्ञया स्रानदानव्रतादिषु wv” तथाच बोघायनः। “उदयन्नेव सविता यां fata प्रतिपद्यते। सा fafa: सकला ज्ञेया दानाध्ययनकम्यसु ॥? ` ततर व्यवस्थामाह तरदमनुः | “ययास्तं सविता याति पितरस्तासुपासते। fafa तेभ्योऽपराह्लो हि.खयं दत्तः खयम्भुवा . 60

४५४ कामत विवेकं

देवे कणि सम्प्राप्रे यस्यामभ्युदिलो रविः) सा fafa: सकला ज्ञेया विपरोतातु पेटके ॥” “वि परोत अ्रस्तगामिनो। तेन उदयगाभिनो दैवकश्णि, अस्तगामिनो पिरवर | तथाच Bia: | “Gaiel वे देवानां मध्यन्दिनं मनुष्याणामपराह्नः पित्‌- णाम्‌ | तस्सादपराह्ने celal’ fa | तथा | “वङमानस्य पन्नस्य उदया पूज्यते fata: | यदा पत्तः aa याति तदा स्यादापराह्किको 0” बौधायनस्य | “वदईमानस्य wag उदया पूज्यते fafa: सा तधिस्तदहोराचं छद्‌ AWA प्रति I” “Se” agli एतदपि देवप काय्यपरम्‌ प्रायेण fafa- व्डिः शक्तपक्ते, क्षयः awod एव waft! तयोः पत्योः देवपिढकाश्थसम्बन्धात्‌ तत्परत्मेव gaara प्रति उदय- सम्बन्धिनो, पित्रैव अस्तसम्बन्धिनौ इति देवस्य gare पित्युस्य चापराह्णं विधानात्‌ प्रायेण उदयास्तसम्बन्धि- तिथिदये तयोः प्राप्षेरिदसुक्तम्‌। तूदयास्तमयसम्बन्ध एव faafaa:, अदृषटकल्यनापत्तेः। साकच्यन्तु सकला यथा ग्राह्या तथेयमसकलापौव्यर्थः। तिष्यन्तरस्यापि तिथ्वन्तररूप- तया साकल्यवणमे उदयसम्बन्धिन्यामपि अपराह्स्य, अस्त -

fafafanfaufa: | ४७५

सश्बन्धिन्यामपि gates तिथ्यन्तरप्राप्स्यापि साकलयाभिधानेन तथैव प्राप्तत्वात्‌ | तप्राष्यघमसुदयसम्बन्धेनैव दैवेऽस्तसम्बन्धेन पिय वेति वचनमदृष्टाधं स्यात्‌ एकगुतिमूलत्वेनोपपनत्तौ स्रूलान्तरकल्पना भवेत्‌ | एवच्च | “शक्तपत्ते fafaatar यस्यामभ्युदितो रविः) क्रष्णपत्तेतुसानज्ञेया यस्यामस्तमितो रविः 1” इत्यस्मिन्नेवार्थे वणनोयम्‌ | शक्तपक्षपदच्च टैवकाथपरम्‌ | कबष्ण- पक्तपदं पिलकाच्परम्‌ | तयाः काययोरुभयपक्े विधानतः सम्बन्धावगमात्‌ | तथाच अखुतिः। “qa: पत्तो देवानाम्‌ श्रपरः पक्त: पितृणाम्‌ |” तथा स्मृतिः| ^उदगयने पुण्याह gaudy catfa 1” इति। पूव्वेपक्चविवक्तायां च्ुत्यन्तरकल्यनापत्तेः लक्षणैव FAM | नन्वेवं दैवकाथस्य aaa gate विधानात्‌ fue अ्रपराह्ल- नियमात्‌ युग्मविधानं निविविषयमापद्येत | तथाच परिशि््टिम्‌ | “युरसाग्निङलभूतानि षर्मृन्योवसुरम््रयोः | रुद्रेण हाट शोयुक्ता चतुदंश्याघ पूणिमा॥ प्रतिपदाऽप्यमावास्या fatima महाफलम्‌ | एतद्व्यस्तं महाघोरं हस्ति ga पुराक्लतम्‌ w”

४७६ कालविवेके

दिलोयाठतोये, चतु्ोपच्चम्यौ, घषटोसप्तम्यौ, अष्टमोनवम्यौ, एकादगोदादण्यौ, AEWA, प्रतिपदमावास्ये, इति aaa तथा स्मृतिः | “एकादष्यष्टमो षष्ठो पौणमासोचतुर्हगो | अमावास्या दितोया उपोष्यास्ताः परान्िताः 1” पौणमास्याः Taare चतुर्दभी पौणमासोचतुहभो समम्तेनो- च्यते। पुव्बतिधिसम्बन्धेनो यते शक्ता इव्यर्थः तु पौण- मासौपदं प्रथमान्तं, प्रतिपदुयुक्तायाः पौणमास्या निषेधात्‌ | यया | “मष्टेपकादश्यमावास्या पूव्वविडा तथाष्टमो | पणिमा परविदा नोपोष्यं तिथिपञ्चकम्‌ i” सप्तमौ परविडेति केचित्यटन्ति। तथा “aqesara पूणिभे'"ति अनन्तरदशितवचनवबाधादुन{यथोक्तोऽयःः तथा युग्सवचनम्‌ | ^षष्टयट्टम्यप्यमावास्या HUIS चयोदशो | एताः परयुताः पूज्याः पराः पृव्बयु तास्तथा अमावास्याष्टमो षष्ठो शक्ता चैव चतुहंशो। एताः परयुताः ATA: पराः Faw संयुताः 1” & प्रभूता इति क-पृस्तके पाठः|

+ अनन्तरवचनाचेति क-पुस्तके Gs: |

+ gala एव वचनाः इति क-पुस्तके ge: |

व्यस्तवचनानि | ४७७

ष्टौ अष्टमो पक्तदयसम्बन्धिन्यौ विशेषानुपादानात्‌#। शक्- चतुदेणौो अमावास्या aE क्ष्णा एतास्तिथयः पराभिःनैः पौणमासौप्रतिपचतुदं गोभिः संयुक्ताः पूज्याः, wate fae: | यया परभूतया युता yal तिथिः पूज्या, तथैव पूव्वेया युक्ता परापि gat, शेषाः qaw संयुताः इति केचित्पठन्ति, तदापि पूर््वोक्ताधेः। परभूता एव शेषपदटेन उपादेयाः gait- कात्‌ | परिशिष्टमाचग्रहणे शक्तजयोटण्ो कष्णप्रतिपदशमोना- मपि पूर्वसंयोगात्‌ पूज्यतापत्तेः। चैतदिष्टं हडिद्धासवचनस्य निविषयत्वापत्तेः | तथा शङ्रगोतायाम्‌ | ^एकादश्यष्टमौ षष्टो हितोया चतुधिंका। चतुदश्यष्यमावास्या उपोष्याः स्युः परान्विताः WV”

एकादश्यादिचतुथोपखन्ताः पक्दयस्य विशेषाभावात्‌ चतु- दशो तु Val, परवचने शक्तेत्युपादानात्‌ |

AT व्यस्तवचनानि। तत्र स्कन्दपुराणम्‌ | “षष्टेयकादश्यमावास्या पूव्बविदा तथाषटमोई | सप्तमो परविद्धा नोपोष्यं तिथिपञ्चकम्‌ विश्षेणानुपादानादिति ख-पु्तके पाटः |

सप्तमो नवमौ इव्यधिक. पाटः ख-पुस्तके faa | तचेत्यंशः ख-पुस्के नोपलभ्यते |

wm ++ +

भूतविद्धा तथाटमो इति क-पस्तके पाद; |

you काल्तविवैकर

तथा | “arnfazt q या षष्टो सप्तम्या तथाष्टमो। enwatem fast चयोदश्या AAEM | भ्रूनविद्वाऽप्यमावास्या ग्राह्या मुनिपुङ्गवाः | उत्तरोत्तरविद्वास्ताः HAAN: काटकी युतिः 1” परिशिष्टस्य “a ग्राह्या” इति देवपिव्यादिकाव्थविषये। नतु fafaaraiena विहिततेलमांसादिनिषेधेऽपोति वच्यामः। “नागविद्ातुया षष्टो रद्रविद्धो दिवाकरः! कामविदो भवेदिष्णुरपूज्यास्ते तु वासराः ॥? जावालिः “नागविडातुया षष्टो भानुविडो महेश्वरः adem कामविद्वास्तिखस्ता मलिनाः स्मृताः ॥* शिवध्मस्य नागः पञ्चमो, भूतः छष्णचतुदंगो, रुद्रः अर्टमौ, दिवाकरः सप्तमो, कामः चयोदशो, विष्णुः दादशौ। तथा | ^“नागविडाच या षष्ठो शिवविद्धा सप्तमौ | दणम्येकादणशोविदडा तच्रोपवरेदुधः i” शिवः अष्टमो तत्राल्यवेधेनापि व्यस्ततामाह स्मतिससुचयें | “खटिकाद्ं विभागं वा चान्यो दूषयते तिचिम्‌ | पञ्चगव्यघटं पूणं सुराया विन्दुको यथा i”

देवपिक्रा।दिविषये इति क-पुस्तकै पाठः|

व्यस्तवचनानि | ४७९.

तत्र “एतद्‌युग्मं महाफल''मिति सुतिर्युग्मविधानाथम्‌ ^एतद्‌- व्यस्तं nei fafa निन्दापि विधैः सुत्यथे#भमेव, एकवाक्य- तरात्‌ यथा “a गिरागिरा इति ब्रूयादिति गिरापदनिन्दा “Si क्लत्वोद्रेय*भिति इरापद्विघानार्थी एकवाक्यत्ात्‌ |

तदस्य युग्मविषैः को विषयः? अचोच्ते, युग्मस्य तावन्न विधिः, तस्यासन्भवादटेव। द्यकस्मिन्‌ at तिथिहयसमा- वेशः सम्भवो यो विधेयः | परस्परपरिहारेण तिथौोनामदस्ितेः | नापि तिथिदयमन्यतरकाव्थत्वेनावगते कमणि इयोर्बिघधाना- quad | णकस्याप्राप्ततादन्यस्यापि चाप्राप्लात्‌ पदाति वे रूप्यापत्तः। अन्यकावतया चानुदिते तदवबोधादन्यविध- रसम्भवात्‌ | किञ्च उभवका््ये उभयं नित्यवदा विधौयते, हि- खण्ड़तानिमित्तन वा तावन्निव्यवत्‌ सव्बटैव सप्तमोकाथस्य षष्ठयां षष्ठो कास्य सप्तम्यामापत्तेः उभयोरेवापि विधानमनर्थकं स्यात्‌| निमित्तेन चेत्‌ तदा दिखख्डतिथौ सप्तमोकाय्यं निय- मेन qsiay एवापद्येत सप्रमोत्तणे तु कतमपि अक्लतकल्य भवेत्‌ राजन्यवेश्छकत्तव्यतानिमित्तेन विहिते फलचमसे सोमेन क्रियमाण इव wifazia: | ततः सप्रमौसम्बन्धः Wad व्यज्य एवस्यात्‌। सतम्यामपि पुनविंधानान्र बाघ इति वाच्यम्‌ यतः षष्टोसप्मोरूपस्य कालदयस्य विधा- नात्‌ प्रयोगाङ्गत्वाच कालस्य छत्ल्रप्रयोगणएव षट्ोक्शे सप्तमी. णि वा स्यात्‌ |

ताना भा

« विधेः मुधा एकवाक्यलादिति a-gaa पाठः|

४८० कालविवेकं

उभयो स्तस्य नि धयत्तौ नेकच्रापि कतो भवेत्‌ ससुचितयवत्रोहिमयेनेव wat यजिः थुग्मतानिमित्तः सप्तमोकार््ये षष्टोविधिभवन्‌ खानदानादिष्वेव भवेत्‌ नाहोराचकसाध्योपवासादौ तावत्कालव्याप्रतया तद- न्वयानरहंत्वात्‌ तेन वापिकोपवासादेः प्रविलोप एव स्यात्‌ | सप्तम्यामपि तावत्कालव्यापित्वाभावात्‌ अतएव युग्मविधे- गुणएफललाधिकार इत्यपि सम्भवति feawfaat सूलाधि- कारस्य कालाभावेनाप्रत्तौ तदुपजोविनो गुणफलाधि कारस्या- yaa: | कथलिद्दा खानदानाद्यधिकारस्य vant गुणफलाधि- कारे सम्भवति afa मूलाधिकारस्य व्यस्ततिथावप्यनुष्टानं दुव्वारं स्यात्‌ म्रूलाधिकारे युग्मस्य गोदोहनस्येवानङ्गत्वात्‌। अथ दिखर्डता निभित्तेन पून्बेस्मिन्ेव कम््रणि सदहितावस्धं तिधियं विधौयते, तन्न॒ स्रानट्‌ानादिकस्यान्यतरतिथिच्णे क्तस्य अर्तकनल्त्वापत्तेः। भिखितयोरेव साधनत्वेन विधानात्‌ | तत्तत्तिथिविहितस्य aa: fafagm उपसंहार इति वायं पुखतिथावकरणप्रसक्तेः। किञ्च उपवासतव्रतादो aware पव्यन्तव्यापिन्वामपि षष्ठां षष्ठोस्षम्योयैग्मस्या विशेषात्‌ तत्रापि सप्तमोकाव्यविधानं स्यात्‌| परदिनोदयास्तसम्बन्धिन्यां स्यात्‌ रात्रौ व्यस्तत्वात्‌ दिवेति विशेषः यते | सत्यपि वणि निमित्तविशेषणस्य वाक्यमेदभयेन हविरुभयत्रवत्‌ विवक्षानर्हत्वात्‌ | सप्तम्यादिषु तत्तत्फलाें विहितमेव तिधियुग्मं मद्याफलःथं विधौयते, fag महाफलमिति

त्यस्तवचनानि | ४८१

वचनात्‌ इति वाच्यम्‌ पूरव्ववत्पूर्व्वाधिकारस्य व्यस्तेऽपि अवि- रोधापत्तेः। व्यस्तस्य fafasarafa चेन्न निषेधानुपपत्तेः | महाफले कञ्यणि युग्मविधानाटेव व्यस्तनिषेधस्य दर्णादिविधि- नेव पञ्चम्यादिनिषेधस्य प्रापेविधानानुपपरः |

नापि व्यस्ताव्यस्तसाधारण्तिधिमाचविहितेऽल्यफले aaa faqufafa: | व्यस्तप्राह्युपजोविल्वात्निषेधस्य विधिनिषेधयो- विं कल्पापत्तेः। sad नित्यवत्तिथिविधानात्‌ व्यस्ते वैकल्पिकत्वात्‌ विधिवेरूप्यापत्तेः |

ततश्च व्यप्तेतरस्षम्यादिषु त्रतादिकं कुर्यादिति ware ata: | तथाच एकस्िन्रहनि ava: सप्तमोविदत्वे दिनान्तरे al अनिगभेऽषटमोकाय्यं परिलुप्यते। एवं सप्तम्यादिष्वपि बोडव्यम्‌ |

किञ्च रात्रावपि व्यम्ततरेः सप्तम्या अष्टमोयोरे awa प्य॑दस्ततात्‌ तत्रापि विदितं कश्च लुप्यते पूव्वेदिने वा स्यात्‌ रातौ, तस्मादहोरात्रसाध्यापेक्ता। उपवासो हि अहोरात्रसाष्यः सप्तम्यादितिधिसाध्यः।

अयं निषधो नच पथंदासः। किन्तु युग्मविधौ व्यस्त- निन्दाधुग्मस्तवनरेषः तटे कवाक्यलात्‌ |

तेनायमथः। यत्‌ खलु सामान्येन सप्तम्यादौ प्रातरादि- समन्वयमनादृतल्य ज्ञानदानादिकां विहितं दिवा ama |

LT "~~ ----------- ~ ~= ~~~,

* व्यत्तान्यम्ततवे इति क-पु्तके पाद; | | 61

YR कानलविवेके

रात्रेरासुरोत्वेन विशेषविहितेतरकश्रगोचरत्वेनानिभमित्तत्वात्‌ t दिनदये क्मयोग्बतत्तत्ति्यवयवप्रा्ौ तत्‌ कुच क्रियत इत्व- पेक्तायां हिखशर्डतानिमित्तेन युग्मविधिना अवयवविग्रेषो नि- यम्यते अतो नानपेक्तितविधिः। नच सप्तम्यादिवाघः। रातिघुग्मप्र्क्तिः। नापि प्राप्तलादिष्वसम्भवः। दिखशग्डता- निमित्तत्वादवयवबिशेषप्रतिनियमस्य | तथोपवासःटिष्वपि | ्रहोरात्राभोजनमुपवासो तु सप्म्यामभोजनम्‌ |

fe प्रहरदयोपरि सप्तमो प्रथमक्षणात्‌ प्रथति दिनान्तरेऽपि सप्तमोकालपथ्न्ताभोजने पूव्वदिते षष्टोकालेऽपरदिने चाष्टमो- काते भुक्तवान्‌ “उपञासो पुरुषोऽयम्‌” इति व्यपदिश्यते |

अतएव षटटटिनाडयवच्छिन्रमप्यभोजनं नोपवबासः। यत्रापि अहोराचव्यापिनो सप्तमो तचरापिन सखेन रूपेणान्वयः qata- व्यभिचारात्‌ “सतम्यासुपवसेत्‌” इति सप्र मोत्वेनो पवासानर- लात्‌ WAMU तया wad! “Saal इहवि- विभजेत्‌” इत्यत्र awagfafta इहविलंक्षणार्था तण्डु लत्वेन टेवतासम्बन्धविरहात्‌ |

यत एव सप्तमोत्वेन नोपवासान्वयः अतएव षष्टौ सप्तमौयुगम- दिने क्रतोपवासस्य पारणा सप्तमोविगमप्रत्यवेक्ताऽपि व्यामोह एव| “fafauread पारणम्‌" इति रोहिखष्टम्येकवाक्यता- पत्रं वाक्यं नान्यच aad |

तटेवं सप्तम्यां दिनदयसम्बन्िन्यां कुचादहोराचे उपवासः काथ इत्यपेच्ायां वाषिकोपवासव्रतेषु अन्यतरादह्ोराचानु-

व्यस्तवचनानि ४८३

प्रवेशस्यावश्यकत्वात्‌ युम्मसम्बन्यहोरातरविश्रेषनियमः क्रियते युग्मविधिना | तेन तस्यादहोरात्रस्य सप्तस्यायनाक्रान्तोऽप्यवयव- faa: सूहयायभावेन विष्रौयते। पुनरन्यया षष्ठयादिका ama) टिनिच्ये उपवासादयभावप्रसकेः.। तथाहि “ay तिष्यन्ताबैकवारे यत्र स्याटिनक्षयः 1%

तत षष्टोसक्षमोदिने राविशेषे भाविन्यामष्टम्यां सप्तमौ कार्ये विधानाभावात्‌ विशेषतस्तु व्यस्तायां निन्दितत्वात्‌ wa ayaa बोदव्यम्‌

अतएव “सा तिधिस्तददहोराच्"मिव्यहोरातस्य aga बोध- ata: युग्मतिथिसु तदटदहोरात्ोपलक्षणम्‌

तेन तदद्योरातरावयवस्य षटयादिरूपल्वं सत्यपि तददिधान्‌- प्रयोजकं किन््ह्ोरात्रावयवल्वम्‌ t अपेक्षायामपि कुताहोरात इत्यहोरातविषयत्वात्‌। अन्यतिष्युपलत्तिताहोरातमेव नियम्यते।

अतः षटोरप्तम्योरन्योऽन्काय्यत्वे विधानमिति areata दोनां मतमपास्तम्‌† |

ततश्च खानदानादौो युम्माहोरयवोया सप्तम्यादिका ग्राह्य इति तिष्योर्यगसवचनम्‌ युग्मदिनस्य या षष्ठो at सप्तमो

£ “ar दानं जपो होमो नोपवाखो दिनके" sagafua ख-पुलके नोप सभ्यते | + प्रराहत्सिति ख-पुसतकं पाटः,

yoy काल विवे

सा स्वकाथस्रानदानादयधं ग्राह्या महाफलत्वेन संव aaa | व्यस्तदिनसम्बन्धिनो निन्यते |

अहोरात्रसाध्ये तु ब्रतोपवासादौ अतद्रूपस्याप्यहोराव्राव- यवस्य साकल्यवचनेन तत्काद्यकरतया aguatafa: | तेन तत्तिधिबाधः तत्साधनतानि्व्वाहाय विघानात्‌।

सोमसाधनभावानुग्रहाय यथा तत्सटशपूलोकनियमेऽपि तद्वाधः। ऊद्यमानपदस्य वा मन्तसदहायभावेन ग्रहणेऽपि मन्तवाधः तदटथमेव तत्परिग्रहात्‌!

एतेन एतदपि faafa उपवासाद्यङ्गभूतमपि सख्रानदाना- दिकं AAMAS शक्यकरणं तत्तचेव HAY अशक्तावैवान्यानु- प्रवेशात्‌ |

उपवासादिकन्तु agua ब्रहोरातरेण fad विततल्लात्‌ wat: | तेनोभयतिधिरूपं तददहोराचं तु तिष्योरन्योऽन्य- रूपत्म्‌ |

अतः स्वयं काय्यं कुव्बाणस्यःः या या दितोयायास्तासु कम्य कदटेणाशक्तौ तददहोरात्राऽवयवानुप्रवेशः तु शक्तावपि |

अतएव “यदुपपद्यते aa परापेक्षा” इति न्यायविदया- हारात्‌ | तस्मादूयत्रियतप्रातरादिक्णमात्रसाध्यं स्लानदानादि- प्रधानं WH ACSA णव करणोयम्‌ कणान्तरे क्रियायां तत्तत्तिथिव्यापाराभावात्‌ |

== ~~ --- ` a

=

* खयं gare दति a-yaa qe: |

व्यस्तव चनानि Bey

तत्र सदायतानिरपेक्तेण aaraita तत्करणात्‌ तस्मा- हितत एव कम्मणि सदाएयग्रहणम्‌ 1 तथाच fama? | “fenatfengqmrat पूज्यता नियमादिषु। एकोदिष्टादिष्वदयादौ व्रदिद्ासादिचोदना |” ्रादिपदसुपवासादिविततकग्मपरम्‌। : अतएव भविष्यपुराणम्‌ नव्रतोपवासनियमे घटिकंकापि या भवेत्‌ | सा fafa: सकला sat पिवर्धे चापराह्लिको ||” पूव्वो पन्यस्तवचनेषु | “उपोष्यासाः परान्विताः” “उपोष्याः स्यः परान्िताः |” aat निषेषे | “aus fafaagaa” “न तच्रीपवसेद्धः” इत्यादयुपवासविषयावेव विधिनिषेधौ प्रतौयेते। उपवासपदं विततक््योपलक्षणम्‌ तेन वितत एव कमणि अन्यानुप्रवेशः। यत्पुनः स्नानादौ साकल्यवचनं तस्यायम्ः.। उदयास्तसम्ब-

* ख-पुसलके ततेल्यच “कुच” इति पाटी दृश्यते | t नियम इति ख-पुके ais: |

४८६ कानलविवेके

सिनो यथा ्नानटानादौ wad, तथेयमसकनापि सकलेव प्रत्येतव्या कायाय |

अन्यमतेऽपि परमाघतः साकल्यं किन्तु तत्काकरतिध्य- न्तरेण गो णमेव साकल्यम्‌ कालवबाधसत्वधिकः |

अस्मन्मते तु बाधो नास्तोति ata युक्तम्‌ |

यत्पुनः प्रातरादिकालविशेषेषु् सप्तम्यादिषु fafeas कश, यैव प्रातरादयो लभ्यन्ते तत्रैव aata तच युग्मविधिः सन्देहाभावात्‌ | सति तस्मिन्‌ वचनस्य vam: |

तेन | ^सूय्यं ग्रहणतुल्या हि शद्धा माघस्य सप्तमो | अरुणोदयवेलायान्तस्यां Ala महाफलम्‌ 1”

इत्यादिना विहिते कथं युग्मविधिः। सप्तमोवाधापत्तेः। युमम- वचनस्य अविषयत्वात्‌ |

व्यस्तदिनेऽपि बहइटोषचुतेः ad तत्परिग्रह इति वाच्यम्‌ यतो दोषमातख्यापनपरं तावन्न वचनम्‌ सिदरूपाथ- परयवसानानुपपत्तेः निषेध इह सम्भरवतोति उक्तमेव | तस्मा- वस्तनिन्दया युगमविधिविशेषः तदेकवाक्यत्वात्‌। यत्रैव विधिस्तव व्यस्तनिन्द्‌ा इत्येवं क्षता ज्ञेयमिति,

* qaqa yaaa दति क-पुस्तके पाठः| अ्रकालवबाधस्वधिक इति ख.-पुस्तके पाठः| + चणविशेषे इति क-पुस्तके पाट; |

$ सप्तम्यां विहितसिति क-पुस्तके प्राठः |

व्यस्तवचनानि | ४८७

अनेन यत्रैव श्ुताविरापदविधिस्तचेव “afeu गिरा इति ब्रूयात्‌ श्रात्नानमेव तदुद्गाता गिरे"दिति निन्दा नाध्वयनकम्भ- रपि ततापि सति सन्देहे तटपनयनार्थो fafa: aaa व्यस्तनिन्दापि |

सन्देहश्च दिनहयेऽपि विहितकालाभावात्‌। नियतप्रात- रादित्तणस्यतु कमणः एकनेव तम्राप्नौ कुतः सन्देहः | कुत- स्तशच्च,तदषनयनाथों fafa: | कुतस्तराच्च aa व्यम्तनिन्दा |

अतश्च षष्टोत्तणे सप्तम्यामरुणोदटययोगाभावे कथं aara- विहितकम्धरणः खरानादटेः प्रसक्तिः,

किच्च योऽपि मन्वते युग्मविधानाइयोर्वान्योऽन्यकार्य्य- विधिरिति तस्यापि मते सप्चम्यामरुणोदययोगे सति यत्तस्यां काव्यं तत्‌ षष्टयामिति वायम्‌ सप्षम्या्चारुणोदटययो गाभावै तच क्तेव्यतेव शास्वेण ख्यापिता कथं षष्ठयां तदिधिः तस्मित्रहनि सप्तमौ कत्तंव्यस्य तच faa: |

अध साकल्याभिधानेन षष्टोत्तणेऽपि सप्रमोल्यु्ते ननु aa प्रमाणविरोघधात्‌ अथ षष्ठया एव योऽरुणोदटययोगः एव सप्तम्या अपोति।

तन्न तस्यापि प्रमाणविरोधात्‌ तुल्काय्यत्रमात्रख्यापन- परत्वाच्च WIS, अन्ययोगस्य अन्ययोगपरत्वानुपपन्तेः |

किञ्च gaa सति एकस्या एव योगः अन्यस्या अपि aia इत्युच्यते तदा श्र्टमोनवमोयुग्मदिने नवम्या अपि अर्ब॑रात्योगे रोहिषष्टमो स्यात्‌ | एकाद शोदादशौयुमदटिने carers

yo arafaai

अरर्गायोगे Watetent स्यात्‌ इत्यादि agatafacaat- किकमापदयेत |

faa युग्मलतिधौ वदा अन्योऽन्यकाय्यपरत्वं विधौयते तदा युग्मदिनस्य षष्ठो सप्तमो कार्य्ये विधोयते, पञ्चमोयुक्तातु व्यस्ततया तकाव्यकरोति faadi एवं सप्तम्यपि युग्मदिवसोया षष्टोकाव्यीय विधौयते, व्यस्ता निन्यते। तेन अन्यकार््ये- safaat व्यस्तनिन्दानुवादोऽयसिति खकाय्यं निन्दाभावात्‌ परदिने अष्टमोयुक्ता fafedfap कथमरुणोदययुक्तायाः परिल्यागः।

अस्मन्मत तु युरमवचनमुभयत्र प्राप्तौ तदिवसौयतत्तियिगय्रह- गायं aaa व्यम्तनिन्दापि। aaa साकल्यवचनमुपवासादौ वितते कन्मरणि अहोरात्रस्य सहायभावेन AAA गौणं ताद्य ज्ञापयितं तिष्योरन्योऽन्यकाश्चायम्‌ | तेनकदिवसौयारुणोदय- योगे युग्मविधिः। नच व्यम्तनिन्दानच साकल्यविधिरिति तथधाविघमहाफलमाकलयतां काल एवायमुपखितः।

अतएवोक्तं टोितेन “उभयत प्राप्तौ विप्धस्तनिषेधावसरः” दति |

तथापरसुक्तम्‌ “aq त्षणमातसाध्यं सानदानाददिकमसुभयत्र लभ्यते तत्र सन्देहे दैवं कन्म कया काय्यमित्यस्य प्रसरतो व्यव- faaa परिशिष्टम्‌ चुग्माग्नोतिः। अस्यावमथंः। देवं # युधा इति ख-पुस्तके पाटः |

+ निन्दितिति ख-प्म्तके पाट; |

awmaaaqarfa | ६८९

कया काथमिव्युदययोगिन्यां देवक श्रविधायकं युन्मतिधिपरतिधौ Waa व्यावत्तते। ततश्च दैवमपि उपवासादि तत्तत्तिधावस्त- सम्बन्धिन्यामेव कत्तव्यम्‌। नतु तद्युग्मत्वात्‌ परतिधिकमपि 24 परतिधेः पूव्बाह्क्णि कार्य्यमित्यथः पूव्वप्रतीतकालवाधा- पत्तेः 1"

तथा शङ्धरेणाप्युकंम्‌ “तस्मराद्‌यथाकालमुपक्रान्तेनैव अतो यद्यस्यां तिथौ विहितम्‌ तत्तस्याभेव कत्तव्यम्‌ यानि पुनः सा fafa: सकला ज्ञेयाः इत्यादोनि तानि उपवासादिष्वहो- रातसाध्येषु योज्यानो"ति।

तथा जितेन्दरियेणप्युक्म्‌ “aq पुनरल्पकालोनमेव क्त्यं ania समापयितुं शक्यते, ततोतकलहेलोः कञ्चव्रैतत्यस्यः असामव्यस्याभावात्‌ सुख्यकालएव कम््रानुष्ठानः"मित्यन्तम्‌ |

तथा धवलेनाप्युक्तम्‌ “aia fe सप्तमौ कारकतया उपदिष्टा, तच्च तां विनानुष्ठोयमानम्‌ अयथावत्क्तमक्तम्भवेत्‌ fe यागो विहितत्रोहिमन्तरेण अविहितसुद्वादिना अनु छोयमानः¶" fast भवतो??व्यन्तम्‌ |

अन्धुकेनापि fata महाफलम्‌ एतदपस्तं महाघोरं efa पुरं quad’ fafa वचनं तदुपवासविषयमेश्टव्यमित्युक्ता माघस्य सप्तम्यां कोटिखानम्‌ ब्र्टमोविद्धायामेव शिष्टाः समा- चरन्तो" व्यक्तम्‌ | [त 4 ~ = सामधस इति ख-पृलकं Ws: |

t भविदितमुद्ानुष्टौयमान्‌ इति gma पाठः| | 02

९० क1ल{विवके

तथापरम्‌ `युग्मतिथोनामुपवासविषयावेव विधिनिषेधौ

दभ्यते” इल्युक्ता “उपोष्या: स्युः परान्विता” इति fafa: नतु aa उपवसेदिति निषेधश्च उपन्यस्तः |

तदद्योम्लोकग्र्थे “यदा प्रथमदिने षष्ठोसप्तमोगुग्मम्‌ उत्तरदिने वदमाना तिसुहृत्तव्यापिनौ, तदा उत्तरदिनएव कोटिख्नानम्‌ | अघ न्नौयमाणण तदा षर्मुहरत्तापि काव्या" इत्युक्ता “नतु तदा पूव्वेदिनएव ara’ fafa तेना्युक्तम्‌ |

सखल्ययोगम्लोेन तूक्तम्‌ “षष्टोसप्तमोयुग्भे षष्ठोकाके qa- कोय्युदयसम्बन्धादुत्तरकालौनास्तमयसम्बन्धिन्याः साकल्याभिधा- नात्‌ सप्तम्याः षषठोकाले सप्तमोल्लानफलप्रा सिन पुनरुत्तरदिने | युग्मव्यस्ततादोषन्ुतेः अषटमोन्लम्बन्धस्य चातिनिन्दितित्वात्‌ सप्तमो ग्रहोतव्या” इत्यन्तम्‌ |

aq बहुतरप्रकारं दूषितमेव तस्मात्‌ सकलप्रामाणिक- सम्प्तम्‌ Aafia सपतस्यामर्णोदययोगात्‌ स्नानं नतु षोसप्तमौयुम्मदिने। इति युग्मविधेश्ार्थो दशितः। एवं ख- काव्याय युग्मदिनस्य सप्तमो ग्राह्येति नतु सप्तमोमेव बाधते |

यदि पुनः पूव्बेदिनेऽपि अकर्णोदयकेलायां सप्मो लभ्यते तया अष्टमोदिनेऽपि तदा अचापि व्यस्तनिन्दया तप्रतियोभिकं पूव्वसप्मौगर णं विष्यधः wee सति वचनस्य wad: |

aa निटि्टयुग्मतियौनां दिनदयप्राप्ौ gat fafa: परदिने प्राप्तापरा पूव्वदिने इति युग्मवचनस्याथः। नतु aufata- aaa तत्‌ |

; व्यस्तवचनानि | ४९

“सा fafa; सकला ज्ञेया” इत्यादिकन्तु अोराचसाष्योष- वासादिविततकम्विषयम्‌ | अतएव aa एकस्मिन्नेव weta तिथिः साच व्यस्ता तच्च तामपि अनुजानाति) यथा | “एकादशो दश्णयुक्ता परतोऽपि दडते। रटहिभियतिभिथैव सैवोपोष्या सदा fata: w” तधा | “चघटिकंकाप्यमावास्या प्रतिपल्सु a चेत्तदा | भूतविद्वापि सा काथ्या दैवे पित्व wafer |” एकच प्राप्तौ व्यस्तामनुजानन्‌ उभयचर व्राप्तौ व्यस्तनिन्देति aya दशयति | एवं वारयोगैन fat: पूज्यत्वेऽपि onda fea वारयोम- सम्वत्‌ कुच तत्क्ियेति सन्देहाभावात्‌ तत्रापि युग्मवचनस्या- प्रतत्तेव्य सतनिन्दापि नास्ति इति व्यस्ततिथिल्वेऽपि वारयोगाद्क पूज्यता | यथोक्तन्यायम्रूलले सम्भवति vasa खुतिमरूललकल्यनापत्तेः वारयो गा TIAA | यथादेवोपुराशे। “gel शुक्त चतु्वान्तु वारो भौमस्य वै भवेत्‌ | तदा सा सुखदा ज्ञेया सुखानामेति कौत्तिता 1 सखानद्‌ानादिकं aa wanda |)”

४८९२ काल्‌ िवेकं

तथा WATT | “nat वा यदिवा क्तष्णा षष्ठो at सप्रमोच AT} रविवारेण संयुक्ता fafa; पणखतमा स्मृता un” तथा भविष्यपुराणे | “शुक्त पक्षस्य सप्तम्यां qa भवेद्यदि | सप्तमो विजया नाम तत्र दत्तं महाफलम्‌ MAT a सोमवारेक रविवारेण सप्तमो | चतुथ भौमवारेण अरक्यादपि चाक्तयम्‌# ॥” तथाच व्यासः) “्रमावस्यां यदा वारो भवेद्ुभिसुतस्य वं | गोसहस्रफलं दात्‌ स्नानमात्रेण जावो सिनौबालौ कुह्रवापि यदि सोमदिने भवेत्‌ | गोसहस्रफलं दयात्‌ समानं यन्मौनिना कतम्‌ ॥" aqemgat सिनोबालो व्यस्ततिधिः! सापि वारयोगा- त्पुखयेति वदन्‌ उभयत प्राप्तौ व्यस्त स्याग्रहणम्‌ अप्राप्तो व्यस्तस्यापि ग्रहणम्‌ इति सन्देहनिणंयाथेमेव युग्मवचनं geafa | एवं नक्तत्रयोरोऽपि द्रष्टव्यम्‌ | यथा भविष्योत्तरे | “सिंहराशिगते qa गगने जलटाकुले। मासि भाद्रपटेऽद्टम्यां क्ष्णपक्तेऽदेरात्रके।

* श्रचयादपि चाच्रया इति क-पुम्तके पाठः|

व्यस्तवचनानि |

TATE ठषराशिस्ये aay रोहिणोयुते | वसुदेवेन CAMIAT जातो जनाः खयम्‌ एकेनेवोपवासेन कतेन कुरुनन्दन | सप्तजन्मक्ततात्पापान्यु्यते नात्र संशयः तथा भविष्यपुराणविष्णुएुराणयोः | “रोदिख्यामदराेणए यदा कछष्णाष्टमो wag तस्यामभ्यचनं wii पापं त्रिजन्जम्‌ प्राजापत्यकसंयुक्ता AW नभसि चाष्टमो सोपवासो हरः पूजां RAT तच सोदति॥ AGUA योगोऽयं तारापव्युदये AAT | रोहिणोसहिता कष्णा मासि भाद्रपरेऽष्टमो अद्ैरात्रादघश्चोडं कलयाऽपि यदा मवेत्‌ तच जातो जगन्नाथः कौस्तुभो हरिरोश्वरः काय्था विद्धापि सप्तम्या रोहिणौसहिताष्टमौ | तत्रोपवासं gata तिथिभान्ते पारणम्‌ अष्टम्यामथ Visual कुय्यात्पारणं कचित्‌ हन्यात्पराकतं पुखसुपवासाज्जितं फलम्‌ तिथिस्वयोदशं eft नक्ततच्रच्च चतुद शम्‌ | तस्माग्रयलतः काय्यं तिथिभान्ते पारणम्‌ 1” अरयममोषामथः |

४९ द्‌

“सिंहराशिगत” इति “भाद्रपद” इति सौोराभिधायिपद्‌- इयानुरोषरैन “नभसि area fa नभःपदं चान्द्रखावण्परम्‌ |

४८४ atafaan

तेन सिंहस्ये रवौ ave नभसि “च'"काराचान्द्रऽपि भाद्र पटे प्राजापव्येन रोहिणोनक्षचेण युक्ताऽटटमो यदाऽईरात्रे भवति खलु भगवतो वासुट्‌वस्य AAA: | तेन तस्याह)रात्रस्य पुणखतमलात्‌ तथा ब्रह्मा र्डपुरा णम्‌ | “ofyfaqia add जयन्तो नाम सव्वदा | मुत्ता विजयो नाम यत्र जातो Hates: | सोपवासो इरः पूजां यत्र क्त्वा सोदति |” रोहिणौगशव्वरो मुत्तं एव भगवतः कछष्णरूपावतारस्य सकल- वरैलोकविजयिनः कारणभावात्‌ तेऽपि जयत्यथयो गादभिजि- जजयन्तोविजयनामानो भवन्ति | मुहत्तश्ादैरात्रमध्यत्तणपुव्वा परदर्डदयम्‌ “^तत्े"ति एवं- विधवितयभेलक काले सोपवासो वत्तमानोपवासविशिष्टः भग वन्तं हरिमभ्यय सोदति। amigas विच्छुरदहस्ये | “मुत्तं मप्यहोराते यस्मिन्‌ एक्तोपलमभ्यते | अष्टम्या रोहिणो सक्तां तां सुपुणयासुपावकषेत्‌ | जयन्यामुपवासन्तु HAT योऽचंयते हरिम्‌ तस्य जन्मणतोह्भुतं पापं नाशयतेऽच्युतः कौमारे यौवने बाल्ये area यदुपाज्निंतम्‌ | तत्पापं शमयेत्क्रष्णस्तियावस्यां सुपूजितः सानं दानं जपो होमः खाध्यायोऽभ्यच्चनं इरे; | तत्सद्‌ सखरगुणं YU जयन्त्यां Gad भवेत्‌

व्यस्वचनानि। | ४९

घनधान्यवतो FUT सव्वंपापदहरा शभा समुपोष्या जनेयन्नात्‌ जयन्तौ नाम चाष्टमो | जयन्त्यामुपवासश्च महापातकनाशनः | काय्य; सुमहाभक्या पूजनौयञ्च wa: ॥” तदटेवमादिभिवंचनेरपि asta रोह्िखष्टस्योर्योगि जयन्तौ - पदप्रयोगात्‌ “तस्य जन्म्रतोद त“ मित्यादिम्यञ्च जयन्त्या एव महाफल युतैः जयन्तोशजरोति ap भगवन्नन्मनिभित्ततात्‌ fafaaaaqeaia Aaa सत्येव जयन्तोपद्वाचता | पुनरद्दात्राकमकमुहत्तमन्तरेण त्षणान्तरेणाषटमोरीदहिणौ- योगादपि जयन्तौति वक्तं शक्यते शास्वस्ूललादेतम्रयो गस्य aq “मुहृत्तं मप्यहोरा त" इत्यादि वचनं तदपि विजयनाम्नो सुहत्तस्यैव प्रतीतेः तयैव तु सुद्धत्तयोगो नतु क्ल्राहोरात्- एकटेशसुहत्तान्तररोदहिणौोयो गे जयन्तो शबव्वरौ भवतोत्य्धः | ^रोदहिणोसहिता क्ष्णा मासि भाद्रपटेऽशटमो | अरदराठ्ादधश्चोदं कलयापि ap सा भवेत्‌ इति अस्यापि अयमेवाथंः | यद्यपि दिवाप्रथृतिवत्तमानायामष्टम्यां कलान्युनाद्ैराता- दपि प्रश्ति रोहिणोनक्तचं भवति, कनलाधिकाद्रातपय्यन्तं वा

दि नाना ा) ` = ~~ ~ ----

* जन्मत द्रुतमिति क-पुस्तके पाटः | + जयन्तीनाम शत्वरौीति ख-पुष्छके पाठः|

कलापि यदा भवेत्‌ इति Wah पाटः।

४९ काल विवेक

रोदिणो भवति, तदापि रोहिण्यटमो भवति। ua fe मति अहरात्रयोगोऽवश्यं भवति। अदहरा्रयोगपरत्वमस्यापि वच- नस्य पुनरेकदटेव विव्नितम्‌। “कलयापि वा” इत्वनादरा- भिधानात्‌ अदृ्टाधतापन्तेः |

ननु भवत्वह रात्रयोगविवक्ता ^तारापव्यदटये aa’ fa किमथ सुपन्यस्तम्‌ अष्टम्यामहराच एव चन्द्रोदयात्‌ नंतदष्टम्यामदैरातर चन्द्रोटयस्यानियतत्वात्‌ | तच प्रथममध्यमगेषभागसेटेन उद यस्य अडईराचादघथोडंच्च सम्भवात्‌ तदयसुक्तम्‌ |

अद्ैराचच्च यद्यष्टमोरोहिणोयोगो व्याप्रोति तदासौ एुख- तमः: काल इत्यथः |

दिवा सतमोयोगो दोषमावद्ति। ्रतएव “काया विद्वापि सप्तम्या” इत्यादि। तावदयम्तनिन्दा युग्मविधि- Tada: | चाष्टमोनवमोगरुग्मविधानं परभ्रूतायाएव नवम्या रोदहिणोयोगे रोदिखष्टस्यापत्तेः |

तेन सङ्ल्यादिग्रहणे सप्तमोमपि तत्सहायतयाऽनुजानाति इति afaein: |

यदा “काया विद्धापि सप्तम्या” दति न्यायप्राप्तानुवादोऽयम्‌ अहोराचेकसाध्ये ह्युपवाकषऽदहोराचरूपपुखकालानुपपत्तेः सव्व पुखकालस्य खसम्बब्यहोरातलक्षकत्वम्‌ | तदौयञ्च प्रातः सड्ल्य कालः तेन सप्तमोकलतिकयोः प्रातःसमस्बन्धेऽपि zeae} विरोधः| अन्यथा रातौ प्रहरत्रयोपरिं रोदिखष्टम्योरूपरमे उपवासः स्यात्‌ रात्रयावष्टम्या व्यस्तत्वात्‌ | शसेण मग

व्यस्तवचनानि | ४९9

शिरसोऽभ्यनुक्ञानात्‌ नवम्या अपि दिवायुग्म एवाभ्यनु- ज्ञानात्‌ |

सप्घम्याच्चाल्यरालिव्यापिन्यां प्रधानभूत एव सप्तम्यामुप- वासो स्यात्‌ रात्रावष्टम्या व्यस्तत्वात्‌ | प्ूव्वोक्लन्यायादटेव उप- बासाविरोधो वाच्ः। सुतरां तदङ्गभूतसङ्ल्याविरोधः।

‘ga, सङ्कल्पकालाविरोक्षे सति” दति अमोमांसकवचनं खेयम्‌ | “प्रातः सङ्कल्ययेदिहान्‌' इति चुत्याविशेषेण प्रातविंघा- नात्‌ तत्परि्यागेन कालान्तरसङ्ल्यकरणमप्यशास्वोयम्‌ पूजा- ava दिवापि कत्तेव्यतया निबन्धुभिलिखितत्वात्‌ ^तस्यामभ्य- चनमिल्यादिभिश्च wat विहितत्वात्‌ उभययोगिनौ अष्टमौ ग्राह्या |

“दिवारात्रौ ad aa एकमेव तिथौ स्मृतम्‌ | तस्यासुभययोगिन्यामा चरेत्‌ aga vat |” दूति पद्यपुराण्वचनात्‌ |

अतः समस्तदिनव्यापिसप्तम्यां व्रतमिदं काव्यमिति रभ- णौोयकम्‌# अनन्तरितवचनविरोघात्‌ |

ननु न्युनादैराच्राक्रखेति नत्तत्रसस्बन्धं दिनान्तरेऽपि तावत्‌- कालव्यापित्वात्‌ तिधिभान्ते पारणविभ्रै राद पारणं प्रसज्येत | सत्यं वचनान दोषः)

- --- =---------

« व्रतमि्यनवद्य्मिति a-yak gia: | 63

yeu कालविवकर

ननु | “मायमादयन्तयोरह्ाः सायं प्रातश्च मध्वमे। धर्म्योपवासे Hala नव भक्तचतुष्टयम्‌ |i” दति सायंभाोजनं fafaga | सत्यं भक्तचतुष्यं gala इति भक्रचतुषटयप्रवत्तिमतो- ऽधिकारे fag a सायमादिकं विशेषणं faafad वाक्यमेदा- पत्तेः हविरुभयत्ववत्‌ अतएव पद्मपुराणे | “प्रह्धोराव्यन्तयोभक्तमेककं मध्यतो हयम्‌ | चतुभक्तनिप्रेधोऽयमुपवासः प्रकौन्तितः ॥” तत्र “सायम्‌” इत्यनुक्तवान्‌ | यदि at नायं fata: किन्तु उपवासपूव्वपरयोदिनयौः सकछलद्रोजनं ब्रेताङ्गतया विधौयते लाघवात्‌ | पक्हयेऽपि feata- भोजनप्रायःप्राप्रसायंसम्बन्यानुवादः। Aa: | “ga ufufa yaa यदि a स्यान्महानिष्ण 0” इतिवत्‌ महानिशापरित्यागीन हितोयाहोराचस्य प्रदोषप्रहरे रारिशेषे पारणां करिष्यति | नतु fafaata पारणमिति पारणकत्तव्यतापरं येन तदन्तएव विधिः किं तदहि? नक्ते तिथौ वत्तमाने कुव्यर्दिति तात्पथ्यं aaa दोषध्रुतैः। रागप्राप्मोजनानु- वाटेन at fafaaazacata gatfefa विधिः| a

व्यस्तव चनानि | Bee

राचिशेषभो जनेऽपि afaas: ) cata एवाहनि पारणं करि ष्यतेऽपरेऽहनोतिवत्नियमाभावात्‌ | ्रष्टस्यामथ रोहिण्यां कुय्यात्पारणां काचित्‌ 1” इत्यनेन THAT | fafaata पारणमिति नाच्च sand; अतः aR म्यायुपवाके परदिने सप्तम्रौनिगमप्रत्यवेचणमनालम्बनमेव | रोह्िखयश्ग्याञ्चोपवासे वारादिदोषो नास्ति सामान्यनिै- धस्य वारादिनिमित्तोएवासविषयलतात्‌, fatufatuq एका- दण्येकवाक्यत्वात्‌, रोहिखष्टमोत्रते विशेषनिकेधस्यादश- नात्‌ तस्माद्यदाऽङराते सोरभाट्रऽषटमो. कष्णा रोहिग्धा संयुता, तदेव देवस्य; जन्मदिनम्‌ | ^तद्धार्चनमुपवासं क्रत्वा FAA सकलपापेभ्यः | तदहनि सप्तम्यनलो तिथिनच्तत्रे oat तथा शक्तत्रयोदशोक्तष्णप्रतिपदुभयपक्षदशमोनां युग्सा- भावात्‌ हदिद्ासादिना gad सितम्‌ |

~~~ -~~----~------~--~~--- S/S PS Sep rR gh ----- - - |

a

x वासुदेवस्य इति क-पुस्तके पाठट.। + gH इति H-JasR पाठः|

युम्मलाभावादिति @-yas. प्राठः |

Yo © कान्‌ विवेक

तथा बोघायन; | “qat दपस्तघा fear चरिविधं तिथिलक्षणम्‌ | खव्वदरपौं परौ ata हिंसा स्यात्पूव्वकालिकौ ॥” aq: समता, यतः प्रभति gafed प्रारब्धा परदिने तावव्येव aarfa: | eat हिः, परदिनेऽधिककालेन समाधिः | हिसा त्यः, परदिने न्युनकाल्ेन समासिः। तथा | “वदमानस्य wae उदया wea fafa: | यदा ua: aa याति तदा स्यादापराह्किकी tl’ तथा | “वदमानस्य पन्नस्य उदया पूज्यते fafa: | सा तिधिस्तदहोरातचं 2 तलस्तमनम्प्रति wu” fafaafasranaiaa परं पकत्तस्य afasratfata aging | तथा स्मृतिसमुचयवचनम्‌ | “षरमुहत्ता कत्तव्या या fafa: च्यगामिनौ विसुहत्तीपि कत्तेव्या या तिधिद्ठदिगामिनी 1” तथा | “यस्यां तिधावभ्युदियात्‌ qag चिसुहर्तकः | यागदानजपादिभ्यः> फलेष्सस्तामुपक्रमेत्‌ |” तदेवमादिवचनानां युग्मतिधिपूज्यताविधिविरोधात्‌ यथोक्ता तिथित्रयविषयत्वं सितम्‌ |

s—=— _- -~- ~~

—— —— —- ee ne

x यागदानफलादिन्यः इति ख-पुस्तकं पाटः »

amaaaifa | ५०९१

सम्भमेण तु| “शक्त पक्षे थि श्रोद्या यस्याममभ्यदितौ रविः | कछष्णपक्ते fafaarary यस्यामस्तमितो रविः 0” इति ufeat | “वहंमानेन्दु पक्षस्य उदया पूज्यते तिथिः | यटा चन्द्रः चयं याति तदा स्यादापराह्किकौ सा तिधिस्तदहोरात्र यस्यामभ्युदितो रविः | वद मानेन्दुपक्ते स्यादानौ व्वस्तमनस््रति wu” इति पठितम्‌ | वदमान इन्दुयस्मिन्‌ Ua वदमानेन्दुपच्चः शुक्तः अन्यस्तु क्ष्णः तेनानयोरपि शक्घक्षष्णपच्वचनत्वात्‌ टेवपिलकाय्य- परत्वम्‌ देवस्य yale पिल्यसख aoe विधानात्‌ | यत्त॒ विष्णुधम्मो त्तरवचनम्‌ | “सा तिथिस्तदहोराचं यस्यामभ्युदितो रविः तया Hatha Hata छासघ्वच्छो कारणम्‌ ॥” तट्‌युग्मतिथिविषयमेव | अयुग्मविषयत्वे हदिद्धासादिवचनं निव्विषयं स्यात्‌| तेन दशम्यां तिथौ समवे हदो वा परदिने पूज्यता wa yaafed | aq समले द्धौ वा यदि पूव्वेदिनएव हस्तायोगः भौमवारः

* न्या दइति ख-पुस्तके as: + तु axa इति ख-पुखके पाटः |

५०२ alafaan

alaararat वा परदिने तदा aa ene तिथिरिति लोका- नाम्प्रतिपत्िः ब्रस्मदुक्गन्यायानुसारेषव | तस्मादुभयदिने wt कुत क्रिया इति ae? युग्मतिधिषु युगमवचनं अरवुग्मासु तु डिद्ासादिवचनम्‌। एकत्र प्राघ्ो इयमपि निवत्तते। एकचेव नक्षत्रादिटशनाचच कत्तव्यस्य Hata सन्देहाभावात्‌ तदस्तु प्रकतमनुसरामः। अरुणोदयकालौोना सप्तमो अ्टमोविदापि स्रानाघदाना्ं ग्राह्या इति सिम्‌ यच्च cana कियददिवा कियच्च रातौ कत्तव्यम्‌ यथा मनो- रथद्वितोयायां दिवा वासुदेवाचनं रातौ चन्द्रोदयेऽघदानम्‌, नक्तं तु भोजनादि कम्‌ | यधा faa | ^टेवमभ्यच्य yas धृपदौपानुलेपनः उद्तश्चैव बालेन्दोदयादघं समाद्धितः।॥ नतं yaa नरो यावत्तिष्ठति चन्द्रमाः! अस्तं गते भुक्नोत ब्रतलोपभयात्ररः ||” अस्तं गते चन्द्रे इत्यथः | यथाच पद्मपुराणम्‌ | “दिवा tat ad यच्च एवमेव तिथौ स्मृतम्‌ | तस्यामुभययो गिन्यामाचरेत्तदतं व्रतो 1” अवर प्रतिपदुगुक्ञापि दितोया aaa feat a रातौ यद

re "~

* श्रयुममा्यामु इति क-पुत्तकै qe: |

व्यम्तवचनानि | ५०३

लभ्यते तदा युग्मादरः ara. दितौयाटतीयायुग्मदिने तत्करम्मोचितदितोयाकालस्याभावादित्यथंः | यत्युनरस्य वचनस्य योग्लो कौयं व्याख्यानं--“यत्र षोदिनै रालिशेषे सप्तमो परदिनेऽपि रातििशेषं wufa तत॒ उदयास्त- सम्नन्िन्याः प्रशस्तत्रात्तदद्टोरातसम्बन्धिन्येव GI युग्मभावस्य क्रियानदस्य अत्यस्यासङ्करत्वात्‌ ¦! पृव्वरात्रौ रात्रि. सम्बन्धि कत्त॑मुचितम्‌ दिवा कत्तव्योततरकालोनत्वात्‌ राचिकन्- व्यस्य क्रमबाघापत्तेः। उदयास्तमयसम्बन्वस्य पूज्यताहतो- रनतिक्रमणौयला"दित्यन्तम्‌, तदसस्बद्रम्‌ यत्तावदुक्तम्‌ उदट- यास्तमयसम्बख्विन्याः guafata तत्तथाविघवचनाभावादनुप- पत्रम्‌ | यत्त टेवलवचनम्‌ | “at fafa समनुप्राप्य उद्यं याति भास्करः! सा fafa: सकला Hat सानटानव्रतादिषु। यां fafa समनुप्राप्य अस्तं याति दिवाकरः | at fafa: सकला ज्ञेया खानदानाटदिकम्धसु 1” तस्यापि युग्मतिथोनां साकल्यप्रतिपादनदारेण उभयोरुभय- काथविघानार्थत्वेन भवतैव व्याख्यातत्वात्‌ | अस्मन्मते तु वितते कम्मणि aga ताद्रप्यज्ञापन- Utada तस्मिन्रथे प्रमाणता | नच वचनमप्येतदुदयास्तमयसम्बन्धिनो fafa; पूज्या safacatia | किञ्च यदा षषटोदिनेऽस्तमयात्मरतः सप्तमो,

५०४ कनल विवेके

दिनान्तरे चास्तमयसम्बन्धिनो सप्तम्येव तदा fears aed तत्र षष्ठोसपघ्तमोभ्यां समाप्यं, रातियुग्मे युम्मभावासम््मरवात्‌ | नच परदिने wal श्रषटमोकाते सप्तमोकागापन्तेः |

अथ राच्रिुग्मेऽपि युग्मवचनं प्रवत्तते, नतदपि उदयाम्त- सम्बन्धिन्यामेव युग्मपरतिघयौो तत्काव्यं स्यात्‌ तिष्यन्तरेण Wal व्यम्तत्वात्‌ | भवतु इति चेत्र भवताग्प्रते साकल्यवचनेन उदयसम्बन्धिन्याः aay अस्तसम्बन्धितिथिविधानात्‌ उदय- सम्बन्धविरदिण्याः कार्यये अन्यतिधिविधानाभावात्‌ काथा- निष्पत्तेः |

अस्मन्मते तु दिवायुम्मे सति युग्मतिथिविधेः तच्षत्वाच्च दिवाव्यन्तनिन्दायाः, दिवायुग्मभावे तु तम्मिन्नेवाहनि उदयास्त- व्यापितिधिप्राप्तौ सन्देहाभावात्‌ युग्मतिधिविधानस्याप्रहत्तौ रा्ित्यस्तत्वेऽपि afateaata, अनिन्दितितिधेश्च “सा तिथि- weds fafa साकख्यप्रतिपादनात्‌ उदयास्तमययोगिन्यां सकलवाग्चसिदेन विरोधः, यदपि राक्रावेव देवा्चनचन्द्राघ॑- दाननक्तस्भोजनप्रधानभूतं कर्म कत्तव्यम्‌ aa नियासम्बन्धिनो तिथिग्रद्या तचरापि बुग्मग्रहणञ्चोदितम्‌ एवं न्यायप्राप्त- मेवाधं स्मरति जाबालिः vs

“अदसु तियय; पुण्याः कम्यानुष्टानतो fear | नक्रादिव्रतयोग तु राचचियोगो विशिष्यते i”

* याबालिः इति ख-पुस्तकं wis: |

व्यम्तवचनानिं | yoy

अस्याधः। faqs कत्तव्येऽनु्ानाय अहःसु यास्तिथयः ताः पुखयाः कश्यं ग्राह्याः अनुष्ानत इति स्षभ्यास्तसिल्‌ चतुष्ठी वा “नक्गादित्रतयोगे fa’ fa निष्ण- साध्यकर्मोपलत्तषणम्‌ तत्र निशायोग एव युग्सादिशिष्यते aqui नक्तसाध्यस्य युरमग्रहणे पञ्चम्यां तत्कतं स्यात्‌ लतोया- feat रादौ चतुर्थोग्रहे खकाल एव व्रतं स्यात्‌ इत्ययं पक्तौ युग्मादिशिष्यते |

यच्च खल्यो ग्लोकेना चोक्तम्‌ युग्माटरस्योक्तत्वात्‌ युग्मव्यति- क्रमे AVA: ततश्रैकादण्यामुपवाकषे टेवपरूजाऽग्निहवनं area तपंणानुषठानम्‌ अविरोघादिवारातौ प्रसक्तं तदथंमादह “feat तिथयः yur” तथा नकल्मपि qeatafea विहितमस्ति नक्षत्रदशने aa “राव्रियोगो विशिष्यते इति |

हदद्यो ग्लो केनाप्युक्तम्‌ “युग्मव्यतिक्रमदोषश्ुतेः अथुग्म- दशम्यादितिधिष्वेतदवगन्तव्यम्‌ अधवा एकदिवसोयभोम- द्ादश्यादिव्रतेष्वदहोरातसाष्येषु युग्मादटर^डति व्यतिक्रमे दोष qa faa तदयुक्तम्‌ दिनदयेऽपि कश्ययोग्यकालप्रापौ सन्देह- निणयाथत्वाद्‌युग्मवचनस्य तत्रैव व्यस्तनिन्दाथेवादस्य afiaara किमिदं प्रतिन्नणममोमांसकवचनं “व्यतिक्रमे दोषयुते"रिति। -

aq दिवाराचौ पूजादिकश्यप्रसक्तौ दिवाविधिरिति aa “अहःसुदिवै"तिपदयोरन्यतरानघक्यात्‌ |

# बुमादग्स्योक्ततवाटिति @-Jas पाठः| 64

५०९ कान विवेके

यच्च राचिनक्घप्राशसत्याथम्‌ उत्तराईवणनं तदपि नोपपद्यते आदिपदानथक्यात्‌ |

यच्चायुम्मतिथिविषयत्वसुक्तं तदप्यसदलम्‌ तत्रापि afe- ासादिवचनेन प्रतितिथोनां युग्मवचनेनेव अन्यतरदिने पृज्य- तावधारणात्‌ तदिरोधात्‌ कथं तव्राप्रवेणोऽस्य तघेतद च- नानुरोघेन ठडिद्ासादिकमनादत्य निशयोगिन्या नक्तादि- = व्रतेषु ग्रहणं, नैतत्‌ युग्मतिथिष्वपि तदचनादरेण अरस्य प्रघत्ति- सम्भवात्‌ |

किञ्च विहिततिथिकालानुरोधेन द्येतदचनं aa युग्म तिघावेतदचनस्याप्रहत्तौ तत्कवालविधिबाधा स्यात्‌ इति तदनु- ग्रहगाधं wafafasa “aerg तिथयः qua” इत्यादि वचनं प्रवत्तते।

aq एकदिवसोयभोमदादश्यादिविषयत्वमस्य वचनस्योकतं तत॒ युग्मातिक्रम इति तदव्यसङ्तम्‌ चुग्मसाकल्यवचनदहय- Wats कथं भोमहादशौं परित्यजति aatfe तयोर विशेषात्‌ | ^तस्मादद्ःसु तिथयः gar” इत्यादेः पूर्व्वोकरएव अधेः |

यदप्युक्तं योग्लोकेन “आरखवापिकादित्रतेषु युग्मानति- क्रमेण Haase fafa तदप्यहृदयं व्याख्यातम्‌

यदेवं वदतोऽयमभिप्रायः--दौघकालोनसंवत्सरादिसाष्ये- aq युग्मविधिनान्यतरेति, तदेकदिवसोयस्नानदानव्रतादिषु

* वचनदयबलुप्रहत्िरिति ख-पुष्तके WG; |

व्यस्तवचनानि |

युग्मविषेरप्रहत्तेः माघौोसप्तमोप्रख्तिषु कथं युग्मादरं भणसि | अधाविरशेषेणास्य waa प्रहत्तिः afe वाभिंकादित्रतेषु युग्मा- नतिक्रभेण कन्धा लुष्टानं वक्तव्यं कथं सव्व॑त्रैवानतिक्रमणोयत्रात्‌ तथा वद्परसुक्तम्‌ “षष्ाादियुग्मेषु प्रातरादिकाले वा aa- ग्रहणं AEG: प्रातःप्राप्तौ ui” fafa तदपि अप्रामारिकम्‌ | प्रातः सङ्ल्पयेहिदानुषवासव्रतादिषु”। इति प्रातरेव सङ्कल्प विधानात्‌, विदहितच्चेत्‌ तदा प्राशस्त्यम्‌, इति कथम्‌ ?

भोमदादश्यादौो कालान्तरेऽपि सङ्ल्यश्चुतैः yra- नियम इति वाचयं “प्रातः सङ्कल्यये"दिति साम्पान्यविध्रः विशेष- विडितकालान्तरानवर्डविषयल्रात्‌ पदाहवनौोयवत्‌। चः भोमदहादश्यादिषिव अतापि प्रातरितरकालबशुतिः।

तस्माद्योग्लो कवचनम्‌ AN BATH निरालम्बनं भवतोति तथा वारेण सूव्धसंक्रमणेन नक्तत्रयोगेन वा guaa युगममपे- ad |

aat भविष्ये | “TRIAS BAA यदा agua «fa: | महाजया तदा स्याद सप्तमो भास्करप्रिया ala दानं तथा होमः पिटट्‌वादिपरूजनम्‌ + सव्वं कोटिगुणं प्रोक्तं भास्करस्य वचो यथः | YRIA सप्तम्यां यटचन्तलरो भवेत्‌ 1

* vata विष्वमि पुखक्केषु. पाठः |

५.८ की! नविवेकं

तदा सा स्यान्महापुणया Baal पापनाशिनौ तस्यां सम्पूज्य देवेशं चिचभानुं दिवाकरम्‌ | सपजन्मक्लतात््रापान्मुखत ATA संशयः 1” करो FA: | aa वारसङ्गमण्योरेकदिवसौोयत्वेन संशयाभावात्र युग्म- वचनम्‌ | नक्नत्रस्याप्येकदिनसम्बन्धे एवमेव दिनदयसम्बन्धे तु सति सन्देहे स्नानादौ युग्मविधिः। त्रतादौ त्वन्यथा! यथा विश्णुघर्मोत्तरे | “उपोषितव्यं aaa येनास्तं याति भास्करः | यत्र वा युज्यते राम fama शशिनि सह wu” रातौ न्त्रस्य वोयवत्वात्‌ | ^खटिकाद्वं faa वा” इति अल्पवोधेऽपि व्यस्तस्य निन्दितत्वात्‌ | | “नागो senatetfafea पञ्चदशभिस्तथा ¦ भूलाटदणनाङोभिदूषयन्लयत्तरां तिथिम्‌ 1” “नागः” पञ्चमो “fea? दशमो “भूता? कछष्णचतुद शौ | “afeata’fafa वचनं परतिधिदूषकपञ्चम्यादि- तयव्यतिरिक्तिथिविषयमित्यपि वाच्यम्‌ | “मुहर्तनापि संयुक्ता टश्म्यकादशौतुया। AAMT नरो मोहात्सुखे wa quad ॥› इति कूगपुराणस्य दशम्या सुह्ृत्तमात्रयोगेनापि अपूज्यल्रदणेनात्‌ | aq क्स्यचित्तमाधानम्‌ (अ्रन्पवेभ्रेनापूज्यत्वे द्ादशनाडिकादि-

व्यस्तवचमानि | ५०९.

वेधवचनं दोषभरूवसत्वाथम्‌ व्यस्तनिमेषे हि सति टोषाल्यल- महत्ताभिधानं युक्तम्‌ 1” |

प्रागेव दूषितः। किन्तु गुग्मविधिशेषोऽयमनुवाद- इत्युक्तम्‌ स्वल्यय) ग्लोकन तिथिह्ठचिद्धासादिनिण्य इत्युक्तम्‌ | “afzats तिभागं वा” इति निन्दानुवादोऽयम्‌ अन्यया “नागो दादशनाडोभिःरित्यादयनधक स्यात्‌ इति पुनरमावास्या- ama दशितम्‌ |

^स्वल्यकालि कोऽपि Fa: वैष्र val यया “afzate”’ fafa लिखित्वा उक्तम्‌ “यत्त॒ नागो stenareifafefa तदोषभरुयस्व- mrad waa वैघमात्रस्य शरुतलादिति ।* त्पूर््वापरवि- रोधादेव हेयम्‌ किमत्र दूषणान्तरेण | 7

किञ्च अल्पवेषेनापि faerat अनङ्त्ात्‌ तचानुष्टानप्रसक्तव- भावात्‌ निषेधानुपपत्तिः। कुतो दादशनाड्कादिदोषभ्रूय- सत्वम्‌ अतोऽसङ्गतमेव वदनम्‌ |

अन्धूकेनोक्तं “नागो हादशनाडोभि""रित्यादि feaars- विषयम्‌ | तथाहि ध्मः | |

“Sarafem aaa क्रियते furans हविष्येण विशिष्टेन दादश्यादिषु aaa: ॥?

एतदिव्यख्रादम्‌ | तत्त |

“qais रेविकं ख्राहमपगाहे तु Gena |

५१० कानविवेकर

unter wats हदियादन्तु साग्निकम्‌# |”

तेन दाद गनानां पूर््वोकभ्वंगशदेतुलात्‌ तददिषयत्वमस्य |

ननु “ग्रादमपराह्ने तु Gea” तहि पञ्चदशाष्टादशनाडिका- वेघोपन्यासोऽनधकः। तत्राप्युक्म्‌--निषेधदगनादेव षष्ठेय- कादग्यमावास्यासु हादशपञ्चदश्णष्टादणनाड्िकापययन्तं खां aaa निश्चौयत इति | |

afaafa ua पूर्व्वोक्तवाधेन कल्मना साच विषयाभावैं भवति| अस्ति चास्य विषयः- तथाहि aatfeady ufa- योगस्यादरणौयत्वं युग्मस्येव्यक्तम्‌ प्राक्‌। ततः पञ्चमोदशमौ- चतुरह शोयुक्तापि usifent ग्राह्या इति स्थिते यदि दादश माडोवेधः स्यात्‌ तदा नक्तादिष्वपि त्याज्या इत्यथैः |

ननु तहि वाधिंकनक्तादिव्रतलोपः स्यात्‌ gafea afe काभिदूषितत्वात्‌ परतर युग्मतिथौ रातिषु युग्माभावात्‌ |

सत्यमतणएव व्रतारम्भकाले टूषणमिदम्‌ | आरखे वाधिकादि- qa अवज्जनोये तन्तत्राडिकावेधेऽपि विधिसामान्यादेव कत्तव्य- लात्‌ नतु तदिषयत्वं दादशनाडिकावेघदूषणस्य |

सम्भ्रमेण तु ^घटिकाद्वैमिति दूषणवचनं ब्रतोपवासादौ, व्रतोपवासनियमे घटिकका यदा भवेत्‌ इति वचनात्‌ } नागो दादशनाडोभिरित्यादिकन्तु स्रानादिदूषक”मिन्युक्तम्‌ |

ere ee मरगेणणणणणणणिकरिपििपरिरि विशिषं

* व्रद्धिख्ाइन्तु नाग्रिकं इति क-पुस्तके पाठः| + तदिषयलमल्त इति क_-पुसके gz: |

अरय दुर्गोत्सवकोाय्यम्‌ चान्द्रमसेऽग्वयुजि साधितं yaar आआरोपाचंननिगम- समयस्त्रालोचयतामधघुना सत्र भगवतोपुराणे “कन्यायाः HUTS तु प्ूजयित्वाद्रमे fear : नवम्यां बोघयेदेवं गोतवादित्रनिःसखनैः शक्तपक्ते चतुध्यान्तु देवोकेणविमोचनम्‌ | प्रातरेव तु पञ्चम्यां खापयेत्सुशमेजलैः |” कन्यायां चान्द्रभाद्रैयकन्यासम्बन्धिक्लष्णपक्ते इत्यध; अमलि- म्तुचभाद्रपदक्रष्णपच्स्य कन्यासम्बन्धाव्यभिचारात्‌। तु कन्याक्षण एव॒ देवोप्रबोधनियमः। कष्णपत्तौयदशम्यादिषु कन्यासंक्रान्तौ तत्पृ्वभूतायामेव नवम्यां देवो प्रगोधस्य नियत त्रात्‌। नच कन्याशेषपत्तनवम्यामेव Hara तत्क्रियते इति वाचम्‌ दिराषाटुं fata तुलायां दुर्गोलयानापत्तेःः। नवा चान्द्रसौरे वा अाखिने तद्भवेत्‌ | ATS व्यासः। “आद्रायां बोधयेदेवीं मूलेन तु प्रवेशयेत्‌ | उन्तरेणाचंनं कत्वा खवशेन विसज्जयेत्‌ श्राहरणकन््तया उपात्ता शाखेव “पूजयित्वा” इत्यत्रापि क्म तया सम्बध्यते |

Bee

# दुगोसवाविधानादिति क-पस्तके az; |

५१२ काल विवेके

अथ लिङ्गपुराणम्‌ | सप्तम्यां पतिकाप्रूजा अष्टम्याञ्चाप्युपोषणम्‌ | पूजा जागरञ्चव नवम्यां विधिवदलिः॥ सम्प्रेषणं टणमभ्याच्च क्रोडाकोतुकमङ् लेः | नो राजनं गम्यान्तु बहहदिफलं महत्‌ |” पतिका विल्वणाखा तस्याः पूजान तु तया पूजा “मूलेन सफला”'मित्यनेनेकवाक्यत्वात्‌ अनाहृतायाः पृजानुपपत्ते- राहरणमपि सप्तम्याभमेव AAA कालान्तरस्यानुपाटानात्‌ एवच्च लिङ्पुरणेन तिधिकल्पो दशितः व्यासेन तु ada- कल्यो मेलके तु उभयानुपालनमिति मेलकादरः। नतु सप्तमो- स्रूलयोर्योगे पत्रिकाप्रवेश इति वचनमस्ति | नच वचनदयेकवाक्यतया अयमर्थो भवतु इति वायम्‌ पतिसंवत्सरं नियमेनाप्रापतेः | अतएव भविष्यपुराणम्‌ ¦ "अयाश्वयुजक् मासि शुक्ताश्रम्यां भवेद्यदि | qaq परमं स्रूलं कन्यायां सविता तथा सव्वपापप्रण्मनो महतो नवमो स्मरता अस्यां ala जपो होमो दानच्चाक्षयमुचते wv” ^दाट्श्यामेकभक्तन्तु नक्तं कर्यात्परेऽहनि | अयाचितं चतुदृश्यासुपवासः परेऽहनि | एवं HG चरेत््राज्नो यावद नवमौ विभो w” अथ देवोपुराणे |

ट्मोव्सवः | ५१३

Rats रवो वत्स yaaa नन्दिकाम्‌ | अयाचो तध नक्ताशो एकाशो चाप्यनोदनः॥ प्रातःस्रायौो जितदन्दस्विकालं शिवपरूजकः |

कन्यासंस्थे रवो UT चन्द्र saa: | नन्दिका प्रतिपत्‌ शिव- gaa: शिवा चर्डो तत्पूज कः | धूजास्थानमाह |

“लिङ्गस्था qaaeat खण्डिलस्थां तघेव | युस्तकस्थां तथा gat पाश्वे प्रतिमासु च| faa चिशिखे ay जलस्थाच्चापि पूजयेत्‌ |”

यञ्चदशाङ्गलं ay त्रिशिखञ्च त्रिशूलकम्‌ | अथ भविष्ये |

“मासे चाश्वयुजे वोर नवमो या नराधिप | सा महानवमो प्रोक्ता महापातकनाशनो॥ तदा नवराचन्तु उपवासपरायरः | पूजयेदिधिवदेवों विल्वपतरेनराधिप | दरोणपुष्येस्तथा eat जालिपुष्पे श्च पूजयेत्‌ 0”

तथा भविष्योत्तरे व्यासः |

“कन्यागते सवितरि gauasecat या। मूलनच्चसेयुक्ता सा महानवमो War |

अष्टम्याञ्च नवम्याञ्च जगन्मातरमम्बिकाम्‌ |

पूजयित्वा विधानेन विशोको मानवो भवेत्‌ 0”

मूलनक्त त्रयुक्ता्टमोपरभूता.महानवमो भवति. तदा सप्तम्यां 65

५१४ कन विवेकं

म्रूलयो गोऽस्ति। कदाचिच षष्ठयामेव म्रूलनक्चत्रं दृश्यते, तदा नवम्यां यवणान्तपादप्रास्षिः। यदिषयमिदं ज्योतिःशास्वम्‌ “्राद्रीद्यपादेऽण्वयुलि waar सम्बोधिता इमवतो सुरादीः। मूलेऽचितोचिष्ठति सा नवम्यां हव्यन्तपादे जगतो हिताय w” तथा सत्यः | “अ्राद्रीयां जोधयेदेवीं सूलेनेव प्रपूजयेत्‌ | उत्तरेणाच्नं Aa Bata विसज्जयेत्‌ अन्तपादो दिवाभागे खवणस्य भवेद्यदि | तदा सम्प्रेषण टेव्या दशम्यां शणावर।त्छवः ॥* शवरवणं इव पर्णदयादतकददमादिलिप्तशरोरो नानाविघासम्बड- वलितद्रत्यगोतवाद्यादिपरो भूत्वा इति शावरोत्वपदा्थः | ^क्रौोडाकौतुकमङ्गले" रित्यस्यायभेवाथः | तथा | “aufagifautag भगलिङ्गप्रमोतकैः | भगलिङ्गक्रियाभिञ्च क्रोडयेयुरलं जनाः परेनाक्तिप्यते यसु यः परं नाक्तिपत्यपि | ART भगवतो तस्य शापं दद्यात्सुदासुणम्‌ |\” तथा ^श्त्तपादो निशाभागी खवणस्य भवेद्यदा |

gatas: | ११५

तदा टेव्याः ससुल्यानं नवम्यां दिनभागतः अन्तपादस्य निशागतत्वे तदितरभागा यदि दिवाप्राप्रास्तदा नवम्यामपि समुलखानम्‌ | प्रेषिता हि गन्तं सदययस्ति्ठतोति सम्- षणं फलेन निर्दिष्टम्‌ | AAT कात्यायनोश्नोको | “qaa प्रतिप्रूजयेद्गवतीं aut प्रचण्डाकतिम्‌ अ्टम्यासुपवाससयतधियः कत्वा नवम्यां बलिम्‌ | नानापाश्कमजञ्जमांसरुधिर- भक्तया समाराघयन्‌ aaaq sau fafag enat सम्प्राप्य सम्प्रषयेत्‌ सूले खौफलशादलबंहफनेः सौभाग्यलच्मौहहितेः अष्टम्यां बहपिषटटकैः waft मासश्च गोयसिये | vata शयने धूपकुसुमे- मन्वे; सुवरेरमा पूज्या यौखिरकाङ्खिभिः# अवण वद्ापयेत्पतरिकाम्‌्‌" ॥»

[न ~ a oo # सरौख्िरकारिभिरिति ख-पुसकं We: | + वद्धा पयेत्तां वृं इति क-पुस्तके पाठः |

५१६ कान्त विवेक

अत्र पत्रिकाया विसन्जननग्रुतेः तस्या एव पूज्यत सुव्यक्तम्‌ अथ vata waa | “gaaa तु qatel नवम्यामाश्विनं सित चण्डि कासुपदहारस्त पूजयेद्र इये |” तदेवं नक्तत्रकल्यस्य बदभिरुक्तत्वात्‌ तिधिनन्नतमेललल काभावे मूल- नक्षत्राटरेण प्रवेशः, यवेन विसन्जनम्‌ एतच्च माघवादिषट्‌केऽधिमासं विना कन्यायामेव चान्द्रा- शिनलाभात्‌ दुर्गोल्ानम्‌ षट्‌कमध्ये यत्र कुत्रचित्‌ अधि- मासे तुलायामुलयानम्‌ aaa तदा चान्द्राखिनलाभात्‌ | तव नुल्यापनं दोष्ुतः। ज्यो तिः TAA | | “feqate तु कन्यायासुदखानं भवयोषितः। Haat होयते we gat विफला भवेत्‌ तस्यामेव दशम्याञ् वलनोराजनं BT: | FAs नवम्यां वि धिवदनिम्‌ | दशम्यां बलद्धयथं कुचन्नोराजनं go: | खात्यादितस्तृनोयादौ सप्ताहच्राखिने fad | Tai छता दशम्याञ्च शान्त्या नोराजयेद्लम्‌ 0” दुगीबलिदाननवम्यनन्तरद्‌ शम्येव नोराजनकालः टेवोसम्प्रेषणं तु तदहरेव दिनान्तरे वा इव्यनुपयुक्तम्‌ | तस्य fanquaa अखवणात्‌। तथा कात्तिकेऽपि नोराजनमाह वराहः

दर्गोत्सवः 1. aio

^ इाद्श्यामष्टम्यां काल्तिकश्क्तस्य पञ्चदश्यां at |. आश्वयुजे वा कुर्य्या न्नोराजनसंक्ितां शान्तिम्‌ नौ राजने faaad यया दिश qaqa कृपो यान्तम्‌ पश्येत्तया तस्य क्तिप्रमरालिवशसुपेति खच््ननको नामायं यो विदहगम्तस्य दशने प्रथमे | प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवच्यामि॥ पतिरपि शभ शभप्रदृशे खगमवलोक्छ महोतले विदध्यात्‌ सुरभिकुसमधुपयुक्तमष्यं शुभमभिनन्दितमेवमेति हिम्‌ “gufacfa” इत्यपिशब्देन अदरपतिरपि दद्यादिति दशिलम्‌। “देवदानवयक्षाणां नराणां पुष्टिवचैनम्‌ | दशनं तव भद्रस्य Walle नमोऽस्तु Fn” शभ खच्ञननमाह | “स्थुलोऽभ्युत्रतकर्ठः कष्ण गलो भद्रकारको WE: | आकण्टमुखात्छष्णः TTT; पूरयत्याशाः I” शुभदेश्मादह | “aq मधघुसुरभिफलकुसुमतरुषु सलिलाशयेषु पुखेषु | करितुरगभुजगसून्रि प्रासादोद्यानहर्म्यषु | गोगोढसत्समागमयन्नोत्वधाथि वदिजसमौपे | स्तितुरङ्गम शालाच्छतध्वजचामराद्येषु | रेमसमोपसिताम्बरकमलोत्पलपूजितापनिषेषु |

५१८ कान विवेकं

दधिपाच्रधान्यकूटेषु fad खज्ञनः कुरूते ug स्वादत्रासिर्गोवत्छसम्प्रचच गोमयेऽपि गते)।. भादलगे acaifa: शकटस्य टेगविभ्चंगः॥ ्रष्भलक्षणमादह | “aut गलेऽस्य विन्दुः सितकरटान्तः fiaafem: | पौतो गोपोत. इति क्तेशकरः खच््ननो ZZ: ॥” करटः कपोलः | “सितकरटान्तः इति करयोः कपलयोरन्तौः सितौ यस्य मेऽपि टेण काले क्रियएप्राघ्या अश्भतां याति तदाह | “ग्टहपटतेऽयभ्ंशः Wa वन्धोऽशचो भवति रोगः) पृष्टे तजाविकानां प्रियसङ्गममावहत्याशु il” us त्जाविकानाभिति यद्यपि अशभदेशप्रकरणे पठितन्‌ तथापि साम्यात्‌ शुभटेगशप्रकरणिऽपि द्रष्टव्यम्‌ उत्तरत्रापि यदश्टभदेशकालक्रियापेत्तं शमकारि कथितम्‌ तत्साम्यात्‌ शुभ- करे द्रष्टव्यम्‌|

“~~

--~-- ~~~ “~

« यदि दरति ख_-पुम्तके पाटः; |

emtea: | ५१८

“afeurene भासि %-

गशानग्टहको नण कराद्विखः | प्राकारभस्सकेशेषु

चाशुभो मरणरुग्भयदः;

Gal घुन्वन्नशभः

gu. पिबन्‌ वारिवाहस्ः |

सूर्योदये प्रस्तो ने्टफलः खस्तरनोऽस्तमये |”

वारिवाहः कुम्भादिः।

“सतविकलभिन्नरोगितः सखतनुसमानफलप्रदः खगः | धनक्दभिनिलोयमानको वियति बन्धुसमागमप्रदः ॥“

“faq” इति सूयादिविदः। “अभिनिलोयमानः आकाश Sal पतन्नित्यथः। शभाण्भफलच्च वत्सरपयन्तं भवति | aat |

अलजेषु गोषु wwatfsaPsy

वासुप्रदः FAAS: शएुचशदलेषु | * गह्भादि इति ख-पुस्तके gis: |

+ wean दति ख-पुसके पाटः | मरणसरुगुदय इति ख-पुसखके पाटः।

५२० कान विवेकै भस्माखिकाषतुषकण्टणेषुट््टो दुःखं करोति खलं खच््ननकाऽब्दमेकम्‌ अशुभदणने प्रतिक्रिया | अशभमपि विलोक्य Gad दिजगुरुसाघुसुराचंने Ta: | a sufatgu समाप्रयात्‌ a यदि दिनानि सप्त मांससुक्‌ पोडश वचनानि वराहस्येव | दति qutaa: 1

WA मन्वन्तरा | अथ मद्छपुराणम्‌ | “तथा मन्वन्तरादौ Ale ea विजानता ` श्रष्वबुकश्क्तनवमो दादश कार्तिके तथा ॥. Satal चैव माघस्य तथा भाद्रपदस्य च। फालानस्याप्यमावास्या पौषस्येकादशो सिता आषाटृस्यापि दशमो माघमासस्य सप्तमो | खावणे चाष्टमो AW तथाषाट पूखिमा॥ कात्तिक फाल्गुनो चतो ज्येष्टो पञ्चदशो तथा | मन्वन्तरादयस्त्वेता टत्तस्याक्तयकारिकाः ॥72 ` ्रमावास्याषटमोव्यतिरिक्रा इादश तिथयः wat) अनेकधा

ग्रहणकालनिरूपणम्‌ | ५२१

चथापटोचारण्स्य शक्तपक्तसम्बन्धाथत्वात्‌ उपक्रमोपसंदारयोख शक्त को तनात्‌ अमादस्यायामयोग्यलात्‌ अष्टम्यां क्ष्णेत्यभि- धानात्‌ शुक्तान्वयः। इतरास्तु शुक्ताएव ग्राह्याः athaat- फार्गुनोत्यत्र सिता पञ्चदशोतिन पददयस्यानुषङ्गः। पूव्ब- faa पूरिमापदभेवानुषज्यते। एवं बहनां शुक्तात्वात्‌ सन्दिग्धतिथिष्वपि श्ुक्नात्वग्रहणम्‌ |

दति मन्वन्तरादिलिघयः |

अथ ग्रहणकालनिरूपणम्‌ | तच ATH: | az at ale at सूर्ये 28 राहो महाग्रहे। gaa कथितं ge तधाप्यके विशेषतः | व्यासः = सव्वं afaad दानं सर्व्वे व्याससमा feat: | सव्वं गङ्गसम्‌ तोयं were दिवाकरे | इन्दोल्गुणं wa रवेदं शगु Way | गङ्गातोये तु सम्प्राप्ते इन्दोः कोटौ Tem | चन्द्रग्रहादशगुणं पुण्यं सूव्यग्रहणे सानदानादिषु इत्यनेन दर्भ तम्‌ तदेव फल fafaafe | गवां कोटिसदहस्रस्य सम्यग्दत्तस्य यत्फलम्‌ | 66

५२२ कील विवेक

तत्फलं जाद्वोतोये wea निगाकरे॥ दिवाकरे पुनस्तददगसङ्यमुदाहतम्‌ | तघा महोगतसकलतौोघपव्टनानयक्यप्रतिपादनदारेण गङ्ग- स्रानादेव तत्तत्तोधस्नानफलमार | चन्द्रस्ब्धग्रहे चेव योऽवमाहेत जाङ्बोम्‌ | aia: सव्वतो्येषु किमघमटते महोम्‌ तत्र माकण्डेयेन “उभयव्राप्यक्तयं पुण” मिल्युक्ते ^“तत्राप्यकं विशेषतः” इति विरम्‌ a waa फले विशेषः सम्भवति | तथा गवां द्शकोटिसदस्नद्‌ानस्य यत्फलं ata quasi गक्घास्रानमाचादेव चेत्‌ तदा कतिपयगोसहसरदटानमातराप- नेयानां पञ्चमहापातकानामपि woe प्रायञ्चित्ताचरणम्‌ खानानन्तरमेव YASTAA स्यात्‌, तथा तावद्नोदानापनेय- पापस्य सद्धावेऽत्षयफलस्याधिकारो वाचः तावत्यां पापसत्ता- यान्तु प्रमाणाभावात्‌ कथं तदथिनामधिकारः तस्य पप एव waaay | ततश्च वचनानामतिशयपरत्वम्‌ ।# चन्द्र ग्रहा सव्यग्रहस्य दप्रगुण्पुखातिशए्यः। गङ्गातोये तदपि naqufaarte | तथाऽयमपरोऽतिश्यः। ^सूव्यग्रहः सूय्यवारे यदा स्यात्मार्डनन्दन | चूडामणिः समाख्यातः सोमे सोमग्रहस्तया अन्यदा तु यदा भानोरिन्दोवां ग्रहणं भवेत्‌ | तत्फलं कोटिगुणितं Wa चुडामण ग्रहे I”

ASUHAASTTY | Y 22

ताच्यपुराणस्य | तथा स्मतिसमु द्ये “GIs, सू्वारे MA सोमग्रह्स्तथा। च॒ड़ामरिरिति ख्यातस्तच¶नन्तफलं Way | वारेष्वन्चेषु यत्पुरं ग्रहे चन्द्रसू््ययोः | तत्फलं कोटिगुरितिं ae चूडामणी स्मृतम्‌ अनेन सूय्यग्रहणे ASIAN गङ्गाद्धानादेव दभकौटिगुखितमिति कतः पापसत्ता दितिचडामणौ तु पापासम्भषेनव नास्तोति स्यात्‌ तथा तौोधसम्बन्धादपि अतिणवः aa | तथा मव्छपुराणम्‌ | | “गग कनखले YW प्रयागं पुष्करं तथा | कुरुक्ेत्रं तथा YW राहुग्रस्ते दिवाकरे 1” तथा पठन्ति, “को टिजन्मक्लतं पापं परुषोत्तमसनत्रिघो | कत्वा सूर्यग्रहे स्नानं faqufa महोदधौ |) @ दट्प्राजन््रङ्लतं पापं स्रानान्रण्यति पुष्करे} WAAAAA पाप गङ्गासागरसङ्गमे ii जन््मनान्तु ATAU यत्पापं समुपाज्ितम्‌ | aaa afafearat wea दिवाकरे ॥” स्रानान्रश्यतोत्यनुषज्यते + तथा इतिकत्तव्यताधिक्वष्टपि पाप- चयस्यापि अतिशयः गूयते चक ' & ^यस्िराचसुपोष्यैव ग्रहणे चन्द्रसच्ययोः | स्रात्वाद्येत विधिवन्मोदते ब्रह्मणा सह |

५२४ कालविवेके

एकराचमुपोष्येव स्नात्वा दत्वा णक्तितः। agatfea सपस्य निष्कतिः पापकोषतः i” तथापस्तम्बः | aaa विषुवे चव ग्रहणे चन्द्रसूय्ययोः। कतोपवासः YAU सव्वपापैः प्रसुच्यते श्रत्रापि कञ्चुकादिवेति aaa पापेरिति विशेषाभावात्‌ feat रात्रानधक्यप्रसङ्गात्‌ अतिशयमातरपरं मन्तव्यम्‌ }\ तथा Ae विशेषेषु ती्विशेषसम्बन्धाद्रहणस्य पुख्त्वसुक्तम्‌ | तथाहि देवोपुराणम्‌ | “कात्तिक ग्रहणं पुरयं गङ्गायमुनसङ्गमे | मागेतु ग्रहणं Ge देविकायां महासने योषे तु ATT YT माघे सन्निहिता wart फारगुने वर्णा पुरा चे एण्या सरस्वतो। ANTS तु महापा चन्द्रभागा सरिदरा। was तु कौषिक gut arate तएपिका नदौ ॥* aay सिन्धुन्मा भाद्रे खेष्टा गण्डको | sified सरयुः चेष्ठा भूयः YET तु THAT गोदावरो महापुखा चन्द्रे राहसमन्विते। सूर्य्ये शशिनि ग्रसं तमोरूपे महामते 1 नग्दातोयसंसगांत्‌ HAMA भवेन्नरः। एवं गङ्गापि द्रष्टव्या तददेव सरस्वतो |i” नन्ध्रटावत्‌ गङ्गगसरखत्योरपि तोयसम्मरकात्‌ क्तक्लत्यो wa-

ग्रहणकालनिरूपणम्‌ | rea’

दिव्यः | कतक्षत्यला सकलपापक्तयात्‌ अपरं पाप aaa aa नास्तोत्यथः | एतदपि प्रचुरतरपापक्तयत्वेन वण- नोयम्‌ | अन्यधा सकनलपापन्नयात्‌ खरानानन्तरभमेव शरोरपालः स्यात्‌ waar मानुषशरोरस्य धञममाचफलोप- भोगत्वाभावात्‌ | ततश्च पापेयत्तावधारणानुपपत्तेः पापक्षयकामः इत्येवं वाक्यं कत्तव्यम्‌ AWAY तदपनेयपापत्तयो भविष्यति |

यथा अग्निहोत्रे दर्व्वीहोमरूपतया श्रल्येतिकत्तव्यताके, दश- घूणमासयोख प्रचुरेतिकत्तव्यताकयोः, ज्योतिष्टोमे चातिप्रचुरेति- HUMIRA बहुधनव्ययप्रयाशेऽपि, वेदे खर्गत्ाधपटमविशिष्ट तदनुसारेण अगिनिहोतादिसङ्ल्यकरणं स्वगकामपदेनैव, स्वगं तु कम्यख्वभावादिशेषः,; अविशेषे तु ज्योतिष्टोमाद्यान- AMI: | अथवा एतत्कालोनगङ्गादिस्नानापनेयपापक्षयकाम इति वाचम्‌ यदि पुन“गंवां कोटिसदहस्रस्य” इत्या यर्थवाद्‌ाव- गतविशिष्टाधफलेन वाक्यरचनम्‌, तदा एकरातोपवासपू्वं यथाशक्तिख्रानदानादययथेमेव पापकोषविनिममा्थवादावगत- फलस्य राचिसतरन्यायेन फलत्वाङ्गोकारात्‌ अयत्नसिडः स्वग स्यात्‌, पुखयमाचस्याविशिष्टत्वात्‌ तस्य सुखमाचफलत्वात्‌ उपभोगेन पखयस्यापि विनाशात्‌ |

चरिरात्रपूव्व कस्य ब्रह्मलोकप्रािफलत्रादयलसिद्ठो ata: स्यादिति यथोक्तमेव रमणोयम्‌ |

~क TS

* qua: स्यात्‌ यद्येवं वाकासिति ख-पुसकं पाठः|

५२&६ काल विवेके

ग्रहणनिमित्तथोपवासः yaaa एव गटहिणो निविडः ना- न्यपाम्‌ | यथा षट्‌त्रिशन्मतम्‌ | Wel तरयोदशोयाद्वंन तु कुर्व्वीत पुच्चवान्‌ | Sala” संक्रान्तो चन्द्रसूच्यग्रहे तथा त्रयोदश्यान्तु वे याहं HAA पुच्तवान्‌ we | नेष्यते चोपवासश्च कंञिदप्ययनहये मघासु कुव्बतः Me ज्ये्पुत्चो विनश्यति | संक्रान्त्यासुपवासे चन्द्रसूव्यग्रहे AAT tt चन्द्रसव्येग्रडे याद्वं विहितम्‌ | तदाह शातातपः | ‘GfeFal यदा भानुं ग्रसते पव्वसन्धिषु | गजच्छायातु सा प्रोक्ता पितृणां दत्तमच्तयम्‌ |i व्यतौपातत्षणो यावान्‌ चन्द्रसूय्यग्रहे क्षणः | गजच्छायातु सा प्रोक्ता पितृणां दत्तमक्तयम्‌ wv” तथा टष्यश्रुङ्कः | “राहुग्रस्ते यदा सूर्य्ये AY Aw प्रकल्पयेत्‌ | तेन वै सकला vat दत्ता विप्रस्य वे. करे ॥” तथा शातातपः | ^“सव्वेसखेनापि कत्तव्यं AS वे राहुदर्शने | अकुव एस्तत्र शाहं UE गोरिव सोदति w” रादट्णंन द्त्यभयोग्रद णम्‌ |

द्रहगकालनिरूपणम्‌ | ५२७

५५

अतएव भविष्यपुराणे | “उपभ्रवश्चन्द्रमसो रेख तिखोऽषटटकाश्चाप्ययनदयच्च | पानौयमप्यच्र faata fax caiimaw: प्रयतो मनुष्यः Wie कतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदन्ति ॥? तथा याज्ञवल्कयः | “YMA गजच्छाया ग्रहणं चन्द्रसूव्ययोः | खादम्प्रतिरुचिश्चैव यादकालाः प्रकत्तिताः ॥" यद्यपि मनुना | Tal ATs Hala राक्षसो सा हि aifaats | सन्व्ययोरूभयोश्चव aa चवाचिरोदिते॥ इति रात्रौ ats निषिद्म्‌, तथापि विश्णुना विशेषो efi: | “सन््यारात्रयोनं HUA Ae खलु विचक्तरीः। तयोरपि कत्तव्यं यदि स्याद्राहदभनम्‌ तथा यमः | “स्नानं दानं तपः खादमनन्तं राहुदशने | आसुरो राचिरन्यत्र तस्मात्तां परिवच्जेयेत्‌ ॥” सूतकमतकाशोचानुह्ठत्तावपि चात स्रातव्यम्‌ | यथा लिङ्पुराणे

#* वर्तिता fe at इति क-पुक्तकं पाठः|

४५२८ कालविवेकी

“चन्द्रसय्यग्रह स्रायात्सूतके BAR तथा |

अस्रायो स्ल्युमःप्रोति खायो पापंन बिन्दति॥

सूतके wan चव दोषो राहुटणने।

तावदेव भवेच्छ दियगवन्युक्तिन दृष्यते |” सूतकादो सकलकञ्यणां निपेधादत्र खानमातचोपदेशाच्छडइयभि- धानस्य स्नानमात्रविषयत्वमेव | Yaad चाद्नानादोषदभ- नात्‌ तत्स्रानेन तत्पापमस्रानजं प्राप्रोति दलयुक्तेऽपि श्राक्च- वनमाच्चस्येव प्राप्ते रुत्तरवाक्ये विश्दिप्रतिपादनदारा साङ्गमदृ्टाघं स्रानइाव्यमिति ज्ञाप्यते न¦पुनरन्यदपि amanda ga. yaaa; सूतकादिश्णसवस्य सव्वगोचरबाधायोगात्‌ |

डि `

ग्रहण दृष्टमेव निमित्तम्‌ “ee राहो महाग्रह" इति aq नात्‌ दश्नच्चात्र नोपलम्भरमात किन्तु चान्षमपि। ननु ग्रहणमात्रमेव निमित्तं दग्रनन्त्थप्राततम्‌। अनवगत निमित्ते नमित्तिकानुानानुपपत्तेः। ` अतो मेदाक्रान्ततया अनुपलब्यस्यापि निमित्तत्वमेवेति दौकितमतम्‌। तदयुक्तम्‌ | सत्तामात्रेण निमित्तत्वे दिवा चन्द्रग्रहणस्य ual सूर्यग्रहणस्य निमित्तत्वापत्तेः अवश्यं विद्ेषणोयल्ात्‌ | FAIA |

“रातो सूव्यग्रहशन्द्रग्रहो यदि feat भवेत्‌|

नादेष्यं तु इयं याद यच्च सूच्छतमं भवेत्‌ ॥” इति वचनेन दिदासम्बन्िनशन्द्रग्रहणस्य राचिसम्बन्धिनः स्य- ग्रहणस्य निमित्ततानिप्रैधात्‌। aaa fear ual चन्द्रस्य

ग्रहगकालनिरूपणम्‌ | ५२९.

afe ग्रहणं तदेव निमित्तमिति) तदपि तधाविधस्यैव सच्छ- तमस्य निमित्तत्वात्‌ तस्याप्यनिदटिश्यमानत्वात्‌ अभिन्नं निमित्त- fafa |

ud तहि ufsasae-feaqraiare-afafaname uget तन्निमित्तमित्यभिधानात्‌ वितयपयुदासाधं afaad कल्नोयम्‌ 1 तदरं “Eo et Tee” इत्येकमेव विशेषणमस्त लाघवात्‌ |

दशनं WAM, तच्च खयमेव चक्षुषोपलब्धम्‌ अन्येन ्रत्ययितेन wget उपलभ्य अभिहितमपि दयमपि चन्तुमलम्‌ एतद्व्यक्तं भवति गखितसंवादिश्प्रमाणृ्टमिव्यर्धः | तावदवश्यं agqueugiagaa विकेचनौयं सच्छतमपरिमाणस्यानसिधा- नात्‌|। दिवाचन्द्रनिशस्थधग्रहयोरपि चक्ुग्रंहणयोग्यत्वा- भावात्‌ तितवसाघारणमेव चक्तुग्रहणयोग्यत्वं राहु ग्रहणस्य विशेषणमस्त॒ aay भमेघाक्रान्ततया अटृश्यमानस्यापि योम्यल- सम्भवात्‌ निमित्तत्मव्याहत्मिति | | |

नैतत्‌ सूर्ध्याचन्द्रमसोहि दशनयोग्यतया राद्ग्रहणस्यएपि योग्यता खतो निव्मयोगम्यल्रात्‌| रातौ सूच्यस्य दिवा चन्द्रस्य टदशनयोग्यत्वम्‌ | fe विदूरगतस्य gare कतिपयकालोनादशंनात्‌ तस्यायोग्यतेव भवति| टेशन्तरे तदानौन्तनस्य दशनान्नायोग्यलसिति चेत्‌ सर््यचन्द्रमसोरा-

i ~~~ ~~~ ------------~-~-

* गणितसब्यादोति क-पृस्तकै पाठ; | 07

५.९० कनविवैकरं

पाढट्ादिष्वस्तमितयोर्मघाक्रान्तयोरिव “aqfearafaereicat- नुपलब्यो"” (?) अयोम्बताधिगमः।* तथा पञ्चम्याटिकाले- ऽपि दशणदिकालोपसंहारसामष्यमस्त्येव | किन्तु तदानीं fe पव्यस्तफलत्वाच्छक्तेः फलसम्भाषनं कुर्व्वत्रधिकारिडेतुत्वरटनधि- Sit: | तदानोमपि अनधिकारकालविधरैरनर्थकत्वादहाऽनधि- कार aa कालशोचे। अतएव चन्लुषापि तदुग्रहणयोग्यता- विनाशः तथाविधविषय्धस्तफलं यचन्तुग्रंहणयोग्यत्वं तदिशिष्टो रादहग्रहो निमित्तम्‌ दिवाचन्द्रग्रह-राचिसू्यग्रहयोः aaa योग्यत्वं वि पय्येस्तफलं निमित्तम्‌ मेषाक्रान्तस्य तु विपव्यस्तं दशनमिति aa विडेषणपरम्यरासिदधगरधं बद्पदव- च्छतिकल्पनापत्तेः4 | अविप्रतिपन्नचाक्तुषमेव ग्रहणम्‌ | राह- ग्रहविग्षणभावकलणना कत्ता Wiak | ee राहाविति दभशनस्यैव ग्रहणविशेषणत्वयुतेशख तथा सत्यनन्धादौनाम्‌ अधि- कारो स्यादिति चेन्न प्रयौजनमावलादस्य। दशनपदन्तु afy- कारिविशेषणमैव साक्तात्मारम्पथ्च साधारणचन्तुमूलगभितसम्ब-

« सू्यचन्द्रमसोरपि राढाद्यसलमितयोमेघाक्रान्तयोरिव देशान्तरे weaver. विश्धेषात्पनरुदयानन्तरचख ततापि दृश्यमानत्वात्‌ तथा चागसत्मटभनं रादादिषु सप दिनावशिरे सौरभाद्रे उज्जयिन्यादिषु चतुद्िनैरपि भानोरदहोरात्रानुपलम्भाच्र यौम्वता- विनिर्गमः) इति पाठः क-पुलके तथा पच्चम्यादौल्यादितः प्राक दृश्यते)

वहतरश्रतिकन्यनापत्तेरिति क-पुस्तके पाठः|

+ चान्तृघमीव get asagqae विग्रेषणभावकन्पनाऽचिक्रं स्यात्‌ इति क-

GaR पाटः |

ग्रहकछकालनि रूपणम्‌ | ५२९

न्धादिज्ञानमसु। तु श्रूयमाणस्य दशनस्य अन्यथाकरणे प्रमाणमस्ति। किच्चास्दिखष्ट एवाः स्पष्टोक्तो वेवसखतेन \ तथ , |

नाडयः षोड़श Tau संक्रान्तेसतु षरेख च} , , राहोदशनमाएचण पुखकालः प्रकोत्तितः॥ राहदश्नमाचाटेव सखानादयधंः पुखकालतया ग्रहणं क्तिः तम्‌ . गणितानुमानरूपदशनमाद्रेणए स्रानाद्याचरणे ग्रहे तत्छतं स्यात्‌ तस्य Gada चिरुसच्ञातत्वात्‌ इदानोन्तनस्स खतिविज्ञानरूपतया दश्नफदानभिधेयत्वात्‌ | तदभिप्राचेष् राहोदंशनमाचेशेत्यनुपपत्तेः Wasa चाक्षं चक्ञमुलासवाक्यादि- प्रभवं at ज्ञानं दशनमातरपदेनोपात्तम्‌। तेन तस्मिन्‌ जात- ala. खानादिकं कुर्यादिति वाक्यार्थे सति. Faria कगरा चरणं सुदूरनिरस्तम्‌ | |

“asia and यावद्‌" इति, ठक्लोयपादमस्य केचित्पटच्ति. | तया सुव्यक्तम्‌ | तघा विष्णुः | त्र “सन्ध्याराकयोन कत्तव्य ary खलु विचक्षण; »

तयोरपि aaa यदि स्याद्राइदशनम्‌ |

राहदशनदत्तं हि खादमाचन्द्रतारकम |

गुणवन्सव्वकालोयं पितुणामुपतिष्ठते ॥* एतदपि यदिपदेन तत्कालोनमागन्तुकं विज्ञानं दशयति ag ू्व्वजातं गणितविन्नानम्‌ यथोक्तं दोकितेन्‌ |

५२२ कानविवेतरै

“ननैतोयन्तमादित्यं नास्तं यान्तं कश्च्चन |

नोपश्रुतं वारिस्थं मध्वं नभसो गतम |” तदौत्नणएस्य faturma टृषटरविग्रहणस्य स्रानोप्रटेगः। यथा चचियवश्यया रा लिज्यनिपेधात्र तटलिक्रत्तव्यतवं कम्मण इत्युत तद्देव कछतण्ासलातिक्रमस्य विधिरिति नावकर्प्येत अरन्यघंव वचनोपपत्तेरित्यन्तम्‌ |

तदपि सम्वत aa fe याजनाष्यापनप्रतिग्रहे-

Wau घनमज्जयेदिति विधिना ब्राह्मणस्य पारलौकिकरूप- त्धलिगुत्प्ति प्रतिपादनात्‌ अन्यथा याजनविधानानुपपत्तः चचिववश्चयोसु तदुत्पत्तौ प्रमाणाभावात्‌ शास्वप्रसङ्गन ब्राह्म गस्मैवाखिज्यमित्यवधायव्येते | तद्देव यत्राप्यनवलोकितराइ.- सृहणनरविषय कत्वं स्वस्य, अथदृष्टरविग्रह णस्य धः अनधिकार्‌ एव स्यात्‌ | अनधिगतकत्तकञ्च छतमप्यलं शूद्रणेव ज्योतिष्टोमं दति तस्य स्रानादिकमफलं स्यात्‌ इति सकलमहाजनविरोधः। ततश्च यथा aa क्रतौ अकरृतवदनप्रतिषेधोऽनङ्गं तत्पुरुषायेमन्रत- वद्नप्रतिषैवमतिक्रमतोऽपि तत्क्रतुसिदरवेगुखयम्‌ | पुन्न: पुरुषा्थनिधेधेन अनतिक्रान्तयुरूषायनिषेध-पुरुषपरत्वमधि कार- सुतैः भवति तइदेव अतापि पुरुषाधदशननिषेधेनानधिकारि- विषयत्वं शस्वस्य। अतएव योगासक्लस्त॒ मध्यस्य; इत्यादि

AD

* Baqdifeatis इति a-yas Wes: | a + (“तदप्ययुक्तं मिति क-पुस्तके पाठः | + श्रटरटरविग्रहणस्येति कपुम्तके पष्ठः | -

ग्रहण कालनिरूपरम्‌ | १२

~

fag “ed uN महाग्रह” “sad कथितं gaa” इत्यादि

वचनेन न्धयायगणितसंवादिप्रमाणविषयतं गतस्येव ग्रहणक लस्य

अङ्गत्वादङ्गे विधितः wqaesaafe विधिप्रयुक्तम्‌ तेन da?

जाते यदपरं प्रां दशनं तदेव नोपश्चुतमिति निषिदमित्यदोषः। . ` तस्माह्णितमाचरावगतमेघाक्रान्तेऽपि चन्दरसू्यग्रहणे ल्लाना- दिकमाचरन्तः aaa प्रमाणशरणेरवधोरणोयाएव | सदा-

चारोपन्म्भाच सतकमपि राहृद्शनारेव भवति)

षट्‌ शन््तम्‌ | ` चष) “सर्वेषामेव वर्णनां सूतक राददशने | | सातल कम्माणि gala aay विवञ्जयेत्‌ 1”

राइदशने गणितेतरप्रमाणावगतरादुसंयो गावच्छिन्रिकाले सूतकं,

yea नापि परतं इत्यथः ` addins सुक्चवधिरिति राणः

विभागे जाते नास्ति सूतकं वचनाभावात्‌ |

ननु ग्रहण्काले सूतकिनः स्रानदानादिषु -कथमधिकार

ZS | ननु व्यपगतमेवा शोचं - . अश्चेरनधिकारादपगतें

चा शौचे पुनरनुठत्तौ प्रमां पश्यामः | , | i

math

“क्तुस्तात्कालिको शद्धिरशः gata सः |”

यथा ata खरानोपखशनात्ततकालं एचिरित्यादि तथात

नास्ति इति सत्यसुक्तभेवंतत्‌ किन्लत्रापि षट॒विंणन्मत- वचनं TT |

—,

* तदा इति खःपुम्तके पाठः,

१२४ कालविवैक्र

“स्म्रात्तकन्धपरित्यागो राहोरन्यत्र सुतक्रे |

योते Hala तत्कालं ala: शुदिमंवाप्रयात्‌ il” AU: | राहटशनस्‌ूतकादन्यत्र सूतकान्तरे aida wa णोऽननुष्टानं WITH तु BMidaraquiaq इति ब्रुवाणः सूतकं विसुक्तिपय्यन्तमनुवन्तते इति ज्ञापयति अन्यधा स्रान- मातरापनोतेऽभौचे ana प्रतिप्रसकानुषपत्तेः। तस्मा नक्तिसमास्िपय्यन्तं सूतकम्‌ |

तदाह ब्रह्माण्डपुराणम्‌ | ग्रहण शावमाशौचं विसुक्तो सौतिकं स्मृतम्‌ | तयोः सम्परतिमातरेण उपस्पृश्य क्रियाक्रमः ॥*

ग्रहणकाले सूर्या चन्द्रमसोविपव्रवेशाच्छावमाणशौचं विसुक्तौ तुः YASUE: सूतकागोचम्‌। यदा ग्रहणसुततं BATA: तदा स्ात्वा सकलकन्मोधिकारिता | | यद्यपि ग्रहणकाले सकलादृ्टक्््राहता नापगता नच परस्परं स्रशनाहतापि सपिर्डाशौचिनामेव सव्व॑षाभेव तद्रूपला- विशेषात्‌ तथापि “ast शवमाशोचमित्यस्य पाकस्यर्शा- दयनधिकार एव॒ तज्निमित्ततरकर्म्मानहतापि वा। gal तु जातायां सख्लातस्य तच्राप्यधिकारः। अतो ग्रस्तास्तमितेऽपि गशितदभष्गाणावगतायां सुक्तावनन्तरं स्राला पाकादि

धिकारो दुनिवारः। एवच्च यल्िद्गपुराणवचनम्‌ |

ee

* Feuniud इति @-Gaqh qa: |

ग्रहणकाननिरूपणम्‌ | ५२३५

“सूते तके चेव सूतकं राददरने | तावदेव भवेत्‌ awe यावन्बु क्तिनं द्यते 1”

इति wafaaraut टशनमथसिच्वम्‌ एव अनुद्यते | राहसंयोगा- वच्छित्रकाले सूतकमिति वचनात्‌ तदृषममे सूतकाभावोऽथसिद् वेति ना त्रावध्यपेक्षा येन सुक्गेरवधित्वं विधोयते। aarfe ग्रहणे खत कमिल्युके पृव्वावध्यपेक्ता नास्ति तधैव परावध्यये- atta: सूतकोपटैशवाक्यावगतावधिवाेनार्पेत्तितस्य प्रमाणान्तरदशनात¶वधित्वं विधातं युक्तम्‌ तदपेक्चप्रहत्तिलात्‌ु | वाच्यं यथा संवादिप्रमाण्दशनं ग्रहणस्य विशेषणं तथा सुक्तेरपि asfaufa | यतो दिवा चन्द्रग्रदादौ निसित्तत्वनिर धात्‌ aa तथाङ्गोकारो, ata तथास्तौति afwaranaa afa: सूतकस्यावधिः। अनुवादकतेनाप्युपपत्तौ qagfia- कल्पनापि क्षता भवेत्‌। way यथा ग्रहणे राद्ग्रस्तं दिवाकरे इति ज्ञानरदहितनेवोपात्तमिल्युक्तं तथा सुक्रावपि। तयोः सम्पर्तिमात्रेण इत्युक्तम्‌ तेनोभयतापि ज्ञानमर्थप्राप्तमित्यु- चितसुक्तम्‌। ततो “ee राहौ महाग्रह” इन्यत दशनपदमर्थ- प्राप्तोऽनुवादो यावन्मुकिनं दृश्यते दति तु दशंनपदस्य नानुवादता इति पक्तग्रहमाचेणाभिधानम्‌ |

fag विवक्तामभिधाय पुनरपि दशनपदस्य योग्यतामात्-

क, क्क ~~~ ~~

# भवेच्छद्धिरिति क-पुलके पाठ; | प्रमाणान्तरदभ्नय इति क-पु्के पाठः

+ तदपेनितप्रत्तलादिति क-पुष्धक पाटः |

५३८६ कानविवेक्र

परत्वभेव स्लोकतम्‌ अ्नन्यधोदितस्यापि मेघाक्रान्तौ सतक भोजनं स्यात्ताम्‌ | किञ्च ग्रस्तास्तमभिते चन्द्रमसि दिवा मुक्तौ जातायामपि अमाणान्तरग्रहणयोग्येव चेन््क्तिः Hata प्रभवति तदा म्रहण- निमित्तमपि स्रानदानादिक कुतो स्यात्‌ तथाविधमुक्तच- वधित्वात्‌ स्नानद्‌ानादटेः। ग्रदणकाल एव तददिधिरिति चेत्र! सूत केऽप्यविरेषात्‌ | यथां “ष्टे राहौ महाग्रहे | wad कथितं पणम्‌” इति स्नानदानादिकं तत्काले विहितं नावधिमपेक्तते अथसिदलात्‌ तत्कालविगमथ्ावधिः। तथा सूतकं राददर्भने sada alaciatfefafed qaasfa विशेषं पष्यामः। दिवारात्रसम्बन्धिनोखन्द्रसूव्ययोरनङ्लान्न तत्र स्नानदानादि क्रिया इति वाचम्‌ यलो दिवानिपेघस्य प्रमाणान्तरावगतिमात्र- परत्वेन yaaa दशितत्वात्‌ | अतएव waar संवादिरूपेण गखितावगतस्य PICT अस्तमनकाले प्रमाणान्तरावगतै यरहणि स्रानटानादिकम्‌ अस्तमितेऽपि qa क्रियते एव प्रमाण- न्तरसंवाटमात्रपरत्वात्‌ SWAG जातत्वात्‌ वाच्म्‌- ^तिदशः स्शसमये ata पितरस्तथा | मनुष्या AAAS FT माक्कालेतु WAT: ul” aaa सुक्तिकएलस्य निन्द्ितितात्‌ a aa क्रिया इति। यतः | “अयनादौो सदा देयं द्रव्यमिष्टं we gq aa | षडशौ तिसुङ चेव faala चन्द्रसूव्ययोः wu”

ग्रहणकालनिरूपणम्‌ | ५३२७

eta शातातपेन सुक्तिकाल एव दानस्य विदितत्वात्‌ atarfe- ष्वपि तस्य निमित्तलं बोदव्यम्‌ ¦ अतएव स्मृतिसमु चये | “Sune लक्तगुणं ग्रहणे चन्द्र aya: | पणं कोटिगुणं मध्ये सुक्तिकाले तनन्तकम्‌ |” तस्मादकाभमेनापि इदमेव वाचं ग्रहणकालस्येव कश्माङ्गता- दिति। अत्रापि तक्रालस्यैव सूतककालत्वात्‌ इति वयमपि ब्रूमहे | भोजननिषेघस्तु तद्वधिकः | तथाहि मनुः | | “चन्द्रसूष्धग्रहे नाद्ादयात्स्रानात्त FRAT: | असुक्तयोरस्तङ्तयोरद्यादृषटा परेऽहनि |” तथा विष्णुः | “चन्द्रार्कोपरागे AIT अ्रसुक्तयोरस्तङ्गतयोः स्नात्वा ट्ष परेऽहनि 1“ तधा शातातपः | | “अहोराचन्तु ना्नोयाचन्दरसय्यग्रहयो यदा मुविंदृष्टातु yaa स्नानं कला faataa: 1 सूव्यी चन्द्रमसोर्लो कानक्षयान्‌ याति मानवः | धौतपाप्मा विश्डामा मोदते aa टेववत्‌ |” ननु विष्णुवाक्वाद्रहण्एव भोजननिषेधोऽवगम्यते। नतु ae. णात्‌ पूव्वंन वा सुक्रः परस्तादपि निषेधः। ग्रस्तास्तमितयोसत सुक्तयोरपि उदयपश्चन्तं, शातातपवचनेनाहोरात्रं नाग्रीयात्‌ | 68

यः कालविवेक्र

“मुक्तिंट्षट्ातु सुक्लोतैणति परमस्प्ररविरोघव्यवस्ा faquatac वचनेन | “चन्द्रस्य यदिवा भानोयस्मिन्रहनि भागब |

ग्रहणन्तु भवेत्तत्र aya भोजनक्रियाम्‌

न। चरेत्सग्रहे चव तथवास्तसुपा गते |

यावव्छान्नोदयम्तस्य नाग्रौयात्तावदेव तु

afa eet a भुच्नोत स्नानं त्त्वा परेऽहनि 1” aed निषेधत्रधम्‌ | तस्मिन्‌ अह्ोरातरग्रहरणत्‌ Ga नाश्नौयात्‌ ग्रहरणकाले चेति निषिघदइये नावेरपेक्ता निपेधवलाटरेवावगतत्पत्‌ “अद्यात्‌ स्रात्वातु yaa’ fifa सुक्तयरेः स्रायादिति विधौ- यते सुक्यवधिललात्‌ सूतकस्य | भोजनन्तु रागप्रा्तमनुद्यते | ग्रस्ताम्तमितयोसुक्षयोरपि नासरोयादिति टतोयनिषेषैऽव्रेरनव- स्मात्‌ agua उदयं यावदिति अदधिपरत्वम्‌। यथा रथन्तरे प्रस्तुयमानें सश्मोलेत खटशं प्रतोक्तेत* इति खटक्पदो- चारणं सम्ोलनस्यावधिः। Alaa yal जातायाभमेव, मुक्तथोः स्रानादिति fad: | अतएव मनुना अरदादृष्टे इति पठितम्‌ तु खात्वा इति, पूर्व्वाेनेव स्नानस्य विहितलादित्यभिप्रायः। तदुत्कषं तु मनुरपि ख्राला इति ब्रूयात्‌ | aa शातातपवचने- ऽपि एवं योजना काया | यदा चन्द्रसूय्यग्रहो ग्रस्तास्तमितो भवति तदा afaadiua सुक्नोत | चन्द्रग्रहेतु विशेषो

Ll SY ee

Sa pes Se

# प्रतिवोच्तेत इति a-gaa qa; |

ग्रहणकालनिरूपवणम्‌ ५२९

जरितेन सुक्तिंदृष्टा। दशैरुपलध्िमाच्रवचनलात्‌ निहक्ते aaa feat ara उदिकै चन्द्रं yaa | ^“यावद्छान्रोदयस्तस्यः नाश्नो यात्तावदेव |

afa.zer gq भुच्ञोत सानं wal परेऽहनि 0”

इति विष्णुधर्मोत्तरे वाक्यत्वात्‌ | अच हि “यावद्छान्रोदय इत्यनेन' उदयस्य भोजनावधित्वेनं विधघानादेव उदयानन्तरं wad भोजनं तावन्न विधेयम्‌ | ततश्च परेऽहनि खात्वा इति दिवास्नानं विधत्ते त्वस्यादहोगचः इत्यथः तच्लक्षणाकारणाभावात्‌। सुति दृष्टेत्यपि सुख्यायमेव rv मणितेन सुक्तिंः दृष्टा परेऽहनि सखरायादित्यर्धः। अतः सव्वभेव मुख्याम्‌ . अन्यथा मुक्तिं दषटेत्युटयलन्षणा | अहनोत्यहो - राचलक्तणा इति विष्णुवचने “ata eet परेऽहनि दति अयमेवाधेः। दृष्टा warat परेऽहनि इति प्रागेव सुव्यक्षएवाय- aa: | “ger” “अहनि” दत्यनयोसुख्यार्थानुरोधात्‌ गरख्ितेनः feat eet aiatfeaa: | | यथा भोजदेवपटितं वचनम्‌ “नाद्यास्ुयय ब्रहात्पृव्वमद्कि सायं थशिग्रहात्‌ +

ग्रहकाले नाग्रोयार्स्रालाशओ्रोयात्त्‌ सुक्तयोः

qa. शिनि yaa यदि स्यान्महानिशा |

Slat दृष्टा परेऽद्छयदयाद्रस्तास्तमित्यो सतयोः |i” अचापि. मुक्तिमाचभमेव निव्विशेषणं स्राननिमित्ततयोपात्तं ar: न्वथसिदम्‌ | गणितमूलमपि भवत्येव तेन सुक्तिमाच्ान-

५४० कानविवेकर

aaa खानं प्रतौयते। अनिन सु्यग्रहात्पूव्वमद्कि नाग्रौयात्‌ राजौ चन्द्रग्रहणात्पूव्वमित्युकम्‌ तेन चन्द्रग्रहणात्पूव्वमङ्कि भोजने दोषो नास्ति! तत्पूव्वं नाचरेत्‌ भोजनक्रियाम्‌ इति यथोक्रविषयमेव भवति। स्रानमाचरेहुक्ता इति विरोधो afafanaa पुच्तजन्पादिनिमित्तकश्चाडादिविघएविकाल्नापि yata निषेधस्य प्रहत्तेः |

तिरातरेकराताटौ यधा फलाधिक्यं तथा क्तभोजनादक्तत- भोजनस्य, तु सोमग्रहे दिवाभुक्तवतः खरानदानादावनधिकार- एव भवति | ननु एतातपेन अहोराव्राभोजनविधानात्‌ॐ कथं चन्द्रग्रहणे दिवाभोजनमनिषिदमुच्यते। ग्रस्तास्तमितविषयो- ऽद्ोरात्रनिषेधस्य अस्य त्तदिषयलात्‌ ¦ अत्रापि परेऽहनि सख्रात्वेति विधिः |

यस्तु भोजननिषेधेन सूह सूतकस्य समानावधिलं ब्रूते तस्यं कोऽभिप्रायः? किं ग्रहणात्‌ qa falda ग्रहणकलोनेन. वा ग्रस्तास्तमितसुक्तिपरभ्रतेन वा तावत्पूव्वं निषेघेन सर्य दयादिग्रहणोपक्रमावधित्वात्‌ तस्य सूतकमपि तथा स्यादिति ग्रहणकाल एव सूतकं स्यात्‌, अध ग्रहरकालोनेन तदा तस्य मुक्चवधित्वात्‌ कथं ततोऽपि परस्तात्‌ aanqud}; तस्य निषेधस्य ग्रहणात्‌ ग्रहणात्पर स्ताचाप्रठत्तेः नापि समुक्घिपरभूतेन, तस्य सुक्तिसमापेः प्रति दिनान्तरोयतद्‌दयावधित्वात्‌ अस्यापि

ig RR -=----~---~---- ` = --------- ------ ~ ~~ ------ ~ यि

# , ऋद्ाराव्भोननतिषेषादिति ह-पुरलके पाटः

ग्रहणकालनिरूपणम्‌ | ५४९१

तथालात्‌ ग्रहणकाले सूतकाभावप्रसक्तेः। तथा ग्रस्तास्तमित- मन्तरेणापि दिनान्तरोयोदयान्तस्‌तकप्रसक्तैः। तस्िन्‌ दिनै मु कस्याप्यनुदि तलात्‌ समानयीगक्षेमस्य भोजननिेधस्य ग्रस्तास्तमितैऽप्रहत्तलात्‌ खत कशषास्वतमपि waa |

यदप्युक्तं efada “afea vax ग्रहो रािगासी fafad तदिध wa तदपगमोऽप्यवधिरिति धर्मकल्यनामाचरेणोपपत्तौ दशनस्यावधित्रकल्पना उपपत्तिमहतोति" |

तदप्ययुक्तम्‌ चन्द्रग्रहे राचिगामित्वस्य aaa? fear- गामित्वस्य पूव्वमप्रयोजकत्वव्युत्पादनात्‌ मणितिसंवादिविषयतवं तु प्रयोजकं तद्यद्यपगमस्यावधिभ्रूतस्य aad तदा Haars कथं सुच्ञोरन्‌ संवादिप्रमारणनुदयात्‌ |

किच्च राइणां (?) क्रियावचनलात्‌ सर्येन्दुसंयोगफलिका राहोः स्मन्द्क्रिया ग्रडणसुच्ते विभागफलिका सुक्तिः। सैव चापगमः तच ग्रस्तास्तमितचन्द्रमसि चन्द्रविभागपूव्वकोत्तरटेश- संयोगजनिकाया दिवाजातायास्तदेव विनाशान्न तस्य रजनो- पय्यन्तमनुहत्तिः एवं Baretta रजनोगताया fea- पयन्तमनुह्ठत्तिः। ग्रहणस्य रात्रिमामिनो निभित्तत्वे सुक्तरपि तव्कवालौनाया अरवधित्वे जगदिपद्येत तत्कालोनाया मुक्त रग्रस्तास्तमितग्रहणणन्तरमन्तरेणासम्भवात्‌ |

faq तदिधस्याप्युपगमस्य कुचावधितवं स्रानदानादौ वा

* afeqy एवे इति ख-पु्तके पाठः)

१४२ काल विवेके

aan at भौजननिषेप्रैवा। तत्र पूरव्वविकन्पदयेऽयसिइतात्‌ तदपगमविधेः a तच fanuufaaat तस्यापि अथग्राप्रलात्‌ भोजननिषेधस्यापि तद्विघोपगमोऽवधिः। लतौयस्य भोजननिषेधस्य ग्रस्तास्तमितनिमित्तस्य मुक्तौ सत्यां vada तस्यं सुक्तिरेव परोऽवधिः सम्भवति येन तस्य विशेषणमालोच्तें। किन्तदयान्तस्यावधिः "यावद्छान्नोदयस्तस्य” इत्यादिवचनात्‌ t

दगनन्त्रथसिदलान्र श्ुतिविषयः त्मत्पश्चकल्यनागौरवात्‌ + aed fea तद्दयस्य भोजनावधिलवं प्रसाध्य उक्तं टौक्तितेन “a चेदस्तु निमित्तं ada विशुद्धिरपि तावदेव स्यात्‌ इति विना दभ नात्र पाकस्यमश इत्यन्तम्‌ |

तदपि निरस्तम्‌ यदि सूतकस्यापि उदयोऽपरोऽवधिः स्यात्‌ तदा qa दृष्टेऽपि दिनान्तरौयोदयावधिस्तकं स्यात्‌ पूव्वं- दिने उदयान्तराभावात्‌।

तु कचिन्बुक्यवधित्वं कचि उदयावधित्म्‌ इति सम्भवति सूतक गास्वस्य एकत्वात्‌ भिन्रावधिस्तकपरत्वानुपपत्तेः। अधो- पलम्भयोग्यसुक्चवधित्वं तथाच ग्रस्तास्तमिते उदितस्य उपलग्भ- योग्या afa: अन्यच तु सुक्तिमाचस्येव इत्येक एवावधिः| az सुक्यादेरुपलम्भयोम्यावधित्वेना खवणात्‌ |

“ga शशिनि yata” “QTaCM Alea”

इत्यादिषु सुक्तस्तद्पलम्भस्य वा निमित्तवेनानवगमात्‌।

कथमश्युतयोग्यतया Aaya अ्रयुतकल्पनापत्तेः। यदेव

ग्रहणकालनिरूपणम्‌ ¦ ५४३

weve उपलम्भयौग्यस्य सखानादिनिमित्तत्र दूषणमुक्तं तदेव सकलमत्रापि योजनोयम्‌ . तस्माद्रहणकालोनस्रानदानादिविधानात्‌ तत्कालीनभोजन- निषेघेन सूतकस्य समनप्रूव्वापरावध्त्वम्‌ |! तु aalaa सुक्तयनुक्रमदिनान्तरोदयपय्यन्तमोजननिषेधेन इति सिदम्‌ | Marae: | qa दिवा भोक्तव्यम्‌ ग्रहशकालते मुकिपव्यन्तं ग्रस्तास्तमितते उदयं यावत्‌ चन्द्रग्रहे तु दिवबाभोजनमनिषिदम्‌ नच तत्र दिवाभोजनादनधिकारः। अलोऽभोजने AIA | सूतकन्तु ग्रहणोपक्रमसुक्तिपर्य्यन्त- सुभयच्र। तत्कालोनसख्रानदानाभोजनसतक्ने गणितसंवादि- प्रमाणावयतं निमित्तम्‌ | सुक्तिसु waa खरूपेण निमित्तम्‌ | ग्रस्तास्तमिते we गणितेन सुक्ताववगतायां aan निघ्न व्दिवास्रानदानपाकस्पशगदिकं काय्यम्‌ भोजनमाचन्तृदये छन्त इति सितम्‌ धवक्तेनाप्युक्तम्‌ “ग्रस्तास्तमिते चन्द्रे सरानदानादिकं काव्यम्‌ | भोजनमाच्रमेव परसुदिते ae” 1 इति| श्राह चात्रिः “यस्य खजन्मनक्तत्रे ग्रस्येते शशिभास्करौ | व्याधिं प्रवासं Way Wasa महद्नयम्‌ तस्मादानच्र दातव्यं टेवाच्चनजपस्तथा | कुभया स्मिन्दिने युक्तस्तस्य शन्तिभिविष्यति 1”

४५४४ कालविवेकं ग्रहणकालनिरूपणम्‌ |

बहविधविवादतिभिर ग्रस्तं ग्रहणं रवेः WITTE | तदग्धरत्रदोपा- ऽलो कात्‌ सकलं विलोकयत

इति पारिभदरोयमहामहोपाध्यायजोमूतवाहनक्रतो qala कालविवेकः समाः |

समाप्तचेदं Ala धम्मरत्नम्‌ | इति शम्‌ |

हो eee

"१1111111 1111 नन

71.111

[1111111 + 4. (पपा LLL

11111111 | | 11111111 41 1 1|{|||||,,.

[11|| | 70 11||. it (44.41 : 11111

11111111 (1101 “111 ।।॥१॥ ui 11141111 it tt 11111111... (|| 1011 (1 17 | (+. ' TITTLE LOL : Mid 11|| TTT 11 rT 1111111... 111 111111111111. 1.1. ' 1114 vue 11111 11111111... Tt 1171 TTT ॥११।॥॥१॥१।१।॥॥१।१५ 11111111) ना ny : ला anual ate 1111|.1.1. 11. ११10१११1 an १111 11॥॥११११११। Ut 7111 1 पिपा wt +

११11१ i 11111)

want

4

1. |, ¦, ; 11111117

04१1 १।१११३१०५११।

1 / [11|| & | > | ५, 14111111. 11. || sia 1/1 111, 1. 11 aa. TIPPER L ELL ; se | £ 11111. ~ | 6 11111111111111|} 5: GS & | 5 11 :: Qe | £ 111 3 > | > | 11117 MMI & | 11111111 = 6 | ~ | | ELOORSA SCORE OR x. £ | १1111111 68 ||| 2 |

PITTA 11. „।\+1||} 111. 11111111 11111) 4. | 11111 11111111} | 11111}; |||. 1)! ,,/ 1

# 41, 0 \ 11, 11111111}! 1 11 111111113 11111. 11111}. 111 |

ane 31111 .11111111/11111111111111/11/111/1111111/.|||;1 LLL. AL i. Piiit 89819211} 9. ॐ} 11111111. 118 १181111

= >

900 yl pt OGL LL 6€

W311 SOd ४५ AVG ॥॥॥ 0

||| TT | ` Wig | | |||

MAlIASNMOQG 1४ 11