BIBLIOTHEGA INDICA & Copsection OF Oncentan Works Postasr.o gy THe AS ATID SOCIETY,OF BENGAL. शी SERIER, Ko 1204. NIES 7 | Sy . Naa == (ध “ 0 ~~ ~ ~ 2 ; ट व ~य [ ae र", ^ गि ome peep = ee ~ (गर CX WIEMDOCYCH] BATS: | ( छन्टोमपरिप्रिष्ापस्नामस्य; । ) KARMAPRADIPA OR CHANDOGA-PARISISTA पष [त THE COMMENTARY CALLED PARISIST A PRABAS\ OF MAHAMAHOPADHYAYA NARA YANOPADHAYA FASC IT CALCUTTA PRINIED AT THE BAPTIS£ MISSION PRESS, AND PUBLISHED BY THE ASTATIC SOCIETY OF BENGAL, 1 PARK STRIFT 1923 HATS IT: | प्र्रमप्रपाटके प्रथमः WaT: | ॐ नमः सामउदाय। स्रोगगग्राय AA: | पर िष्टप्रकाग्रस्यानुक्रमणिका। यस्याज्नाःजयति शुतिस्तिमयौ यत्पाद पाथोमयो- ua: कशिदुपास्यते सुक्लतिभिगङ्त्यभिख्यां गतः 1 यं ज्योतिवमन्तसद्धवतमम्छन्तं पुरस्कुदतं सन्तः, पातु जगचतुस्खगिरामधे; स देवो हरिः ॥ ११ ae जगति वन्दितिपादा; सदा नरेन्द्र; पविच्रजन्मानः 1 बसुघासुघाभुजः कति नाभवन्‌ कान्तिविक्लौयाः ५२५ चरितमदहति तैषामन्वये सोमपौधो समजनि परितोषन्छन्दसां टेहवन्धः 1 अलभतस fe विप्राच्छासनं तालवारौं तदिद भजति परूजामुत्तरा येन राटा ॥३॥ तस्मात्तु खण्डं पिशा चखण्डं तथाच कापर्धौ Bars | दिजवणटिकमपरे निःखतमनघद्लस्यानम्‌ ॥ ४ ॥. > RATE. 1 | शप्र. शख. | AWA भूवनयपावनदेतुरेक ते विधौ सततनिर्मलघोप्रसारः | प्राक्‌ पूजितो विवुधसंसदि धन्मनामा नामानुरूपचरिवः परितोषसनुः ॥ ५॥ तस्मादजायत सदायतनं गुणाना भद्रेण्वरो निखिनको विद बन्द नोयः | aa सतां सितिमतां प्रघमाभिघयः मेवाभिपिक्तहृदयः पदयोर्मुरारेः ॥ ६ + तस्माद टाघर इति दिजचक्रवत्तीं राजप्रतिग्रहपराद्ुखमानमोऽभूत्‌ । पुण्यानि कवलमदनिभम्जयन्‌ यः णान्तथिराय समयङ्गमयाम्बभ्रूव ॥ ७ ॥ तस्मान्ुषितमाच्धिभूमिवन्तयः शिष्यो पगि्यत्रजे- विदन्मौनिरभूदुमापतिरिति प्राभाकरग्रामणौ; | च्मापानाज्जयपालतः म हि ASANTE अभूतं महा टानञ्चाथिगणायेनाटंहृदयः प्रत्यग्रहोत्पुख्यवान्‌ ॥ ८ ॥ तस्यानुजः ^" सुक्तबानय क्रलसवखदज्िग्णा बहधा । उदियाय गोननामा गुरुरिव तन्ते पुराणज्ञः ॥ € ॥ शश्वदिश्वजनोन धुः निमनलगुणि भूनोकवाचस्पतौ प्रहत्वौ त्तिसरित्रवादहनिवद्प्रक्षालिताशासुखे | + agrag, दूति क पुस्तके az: | ¦ विप्रजनोन, दरति ख पुस्तके पाठः 4 er | तद्यात्मजः देत ख GRA UIs: | | em. em. | RATE: | श घस्मिन्‌ कछष्णपटेकनोनहृटये धम्माधिकारास्यदं fare दिजमन्दिरारखधिवसन्‌ fadadtar: fra ॥१०॥ जातस्ततः स्मतिप्रुराणविदामुपास्य-- विद्यः प्रभाकरमतख्ितिनब्धकौ त्तिः | aq: सतां सदसि मित्रजनेषु च ओो- नारायणः सततक्लष्णपरायणात्मा ॥ ११॥ छन्दो गपरि शिष्टस्य मम्राधान्ो कह तवे | परिश्रिष्टप्रकाशाख्यशक्र तनष > Waar | =-= ae =-= = ^ =^ ~ --------~-- ---~ ~~ "~ प्रभाया अनुक्रमका। यस्मात्‌ सव्वं यतः मव्वं यस्मिन्‌ सव्वं प्रनोयते। यच्च wand सव्वं ANE: समुपास्महे ॥ प्रतयदव्य् विध्वस्य दुक्डिगाजमहं भज । विश््ेगमन्रपूणाञ्च वन्द्‌ वाघविदयं ॥ महपिं गोभिनाचाय्यं काव्यायनदख्पिं aati परिगिष्टप्रणतारं प्रणमामि प्रयतः ॥ पिलोरगुरूग्ामङ्खोच प्रणमामि सुदरमुहुः i यत्कृपामेगमानेण मम बोधलवोदयः ॥ छन्दोगपरिशिष्टस्य कात्यायनक्रतरियम्‌ t व्याख्या कश्प्रदोपस्य waren क्रियत मवा॥ er ee > ~ te “ निव, इलि क पुस्तक पाटः। ४ HATS: | शप्र, १ख. | अथाऽतो गोभिलोक्तानामन्यषाञ्चैव कर्मणाम | अस्यष्टानां विधिं सम्यग्दणशयिष्ये प्रदौपवत ॥ १ ॥ a ~ ~--------------~-~-- --* ~~ - ~---------+"~----~---~ परिशिषटप्रकाशः। अध वेदाध्ययनान्तरं ग्टहस्याखमप्रवेशोन्ुखस्य माणवकस्य गोभिलोक्तानामाघानादिग्दह्यकश्णामन्येषाच्च मन्वादयक्तकन्धणा- मस्पष्टानाम्‌ । “grata उद्धः wat वा नियमो यत Hem” | इयादोनां सम्यगनुष्टानं दशयिष्य | प्रदौपवत्‌। यथा प्रदोपो- ऽस्पष्टानि द्रव्याणि स्पष्टोकरोति तथाऽहमपि अस्यष्ट खष्टौ करणात्‌ प्रदटोपतुल्य इति ग्रन्कारस्य प्रदोपतुल्यता, ग्रन्थस्य ati अतः- शब्दो ₹हेत्ध । यस्मरादस्मष्टानि गोभिलाद्यक्तक्माणि, तस्माद्‌- व्यक्तोकरोमि । अन्यथा विगुणग्टहस्यकम्भानुष्ठानात्‌* माणवकः प्रत्यवायो भवेत्‌ | TAWA मङ्लार्थोऽपि। तथाचोक्तम्‌ | ^ऊकारखाधग्रब्दख Staal ब्रह्मणः पुरा। awd भित्वा विनियानो तन माङ्लिकावुभौ” ॥ इति॥ en प्रमा | दृह खलु तत्रभवान्‌ कात्यायनः छन्दोगकत्तव्यानां WANT श्रन्येषाञ्चास्पष्टानां स्पष्टोकरणाधं कछन्दोगपरिशि्टापरनामर्य कश्प्रदोपाख्यमिमं गरन्यं रचयाञ्कार। तस्येयमन्पग्रन्या हत्ति- =-= eee + WA Asad — Tha ख पुरकं पाटः। [ शप्र. १ख. | ways: | ५ रारभ्यते। व्याचिख्यासितस्य कश्मप्रदोपस्यायमादिमः श्लोकः ala इत्यादिः | AAAI MIATA UTSal प्रयुज्यते । Yat च मङनलप्रयो- = £ अ ~ © जनाभवति | ्रानन्तय्यार्थो वा । वेदाध्ययनान्तरमिति तव्राथः। wane 2am) यस्मात्‌ गोभिलोक्षानि कानिचित्‌ गद्य कन््रीण्यस्यष्टानि, न च सर्व्वाणि छन्दोगकत्तव्याणि aration गोभिलेनोक्तानि, Ba एतस्मात्‌ कारणात्‌ । वेदाध्वयना- ५ ° ~ © नन्तरं wears ufafagqa छन्दो गन्रह्मचारिणण गह्यकश्मादि- परिन्नानाधं ग््ह्यादिकमव्येतव्यम्‌ । aa चास्पष्टानामन्यषाञ् a e 0 + श Co, 0 + क्छन्टोगकत्तव्यानां aan विधो मम्यगप्रटशिते कममणां सम्यक्‌ परिज्ञानाभावेन HAT STW, कन्त्ापरावः स्यात्‌ । तस्मात्‌ गो भिनोक्रानामन्येषाच्च गोभिनौयकत्तव्यानामस्यष्टानां विधिं प्रदौपवत्‌ सम्यग्‌ दगयिष्ये | यथा मन्दान्धकारे श्रस्पष्टानि वस्तनि प्रदोपः सम्यग दशयति, तददित्वधः | रत्र च गोभिनोक्तानां कमणां छन्दोगकत्तव्यत्वस्याविवादात्‌ श्रन्यान्यपि कञ्माणि छन्दोगकत्तव्यान्यवति विज्ञायत | ‘faze सान्निध्ये योऽप्रमिदाध उच्यत | स सत्रिधानमामध्यात्तज्नातोयोऽवगम्यत" | ति न्यायात्‌ । afore: | ` (संयागो विप्रयोग सादचय्यं विरोधिना। भरथः प्रकरणं लिङ्गः शब्दस्यान्यस्य सन्निधि; | ६ क््प्रदोपः। [ शप्र. शख. | wea विदतं काय्यं तन्तुबयमधोहतम्‌ | विहतं चोपकीतं सात्तस्यको ग्रस्यिरिष्यते ॥ 2 1 ----~ , ~~~ ------~---- a eg ee ~> ~~ “+¬ ~ ^---*- ~ --------- a ie re et ~~ ~ सामध्यमोचितौ देशः कालो व्यक्तिः खरादटयः। णब्द्ाधस्यानवच्छदे विग्रषस्म॒तिहेतवः” ॥ इति श्रष्येढमम्प्रदायप्रसिद्धिष्तमधमुपोद्लयति। अध्यता- राहि ग्रन्यमिमं छन्दोगपरिग््टिमित्याचत्तते | निवन्धारथवम्‌ । यथा खल्घग्रयप्राये fafad दृष्टा भवेदयमम्रा इति मृतिः, तथा प्रक्षतेऽपि कन्दोगकत्तव्यप्राये पठितं छन्दोगकत्तव्यमेतदिति धोकुदेति। उदेति चेत्‌, न युज्यतं विना कारणमुत्‌स्रष्टम्‌ | तथाच न्यायः। प्राये वचनाच्च इति। तस्मात्‌ कछन्दोग- कत्तव्यकश्मप्रवाहमभ्य afafeeuq कर्ममोपदिष्ट तदपि छन्दोगक त्व्यमिष्यवधायत | तस्मात्‌ पू्धस्मिन्‌ परस्मिंश्च कश्मप्रवाहे कन्दोगकत्तव्य मति तक्मध्यपटितं किञ्चित्‌ wat. कस्माहवाद्जरतोयन्यायेन छन्दोगानां न भविष्यति भविष्यति तु छन्द्‌ागतरषामिति कुनोऽयमसदावेग दति न खल्वधि- गच्छामि ti १॥ न ~ "~ ~ == परि श्ि्टप्रकाशः यज्नोपवोतिना ब्राचान्तोदकन कत्यमिति गोभिलेनोक्ता, पुन यन्नोपवोतं कुरुते सूतं वस्वं वा रपि वा कुशरव्जुभेवेत्यक्रम्‌ । waa यज्नोपवौतं सूत्रमित्यतावन्मातरसुक्तम्‌ । गुणतिसराद्यभि- धानन तदेव व्यक्तोकरोति। | 2m. १. | क मप्रटोपः | ॐ वामावर्तवलितसूत्रतयं विगुणोक्षत्य दच्तिणावन्तवलितं काय्येम्‌ । एवं नव तन्तवः । तदेव विसरसुपवोतं स्यात्‌ । तस्य च त्रिसरस्यंको ग्रय्िर्मनिभिरिथते। तच्च सूत्रं कार्पासं कौशेयं च ब्राह्मणस्य | तथाच मनुः,- “कार्पाममुपवोतं स्यादिप्रस्योडुवतं वित्‌ । शणसूत्रमयं राज्ञो वेश्यस्याविकसूतरकम्‌" ॥ बौधायनः,-- ‘ait सौत्रं fafaad यन्नोपवोतमानाभमेः । कौशं afa- कोग्रोल्यं तरसरपट्रसूत्ादिमयम्‌। wa कापासम्‌ । वत्रिख्िहठतं नवगुगं तिसरौक्ततमित्यधः। “नव वे त्िव्रतः” इति युतः | यच्च टेवनवचनम्‌ | “कापामक्तौमगोबानलगणवल्वट णो इवम्‌ | मदा सभ्भवतो घाय्यसुपवोतं दिजा तिभिः” ॥ इलि । तत्पुवपूर्वासम्रव उत्तरोत्तरविधायकम्‌ । तथा - “यज्ञोपवौतं gata सूत्राणि नवतन्तवः। एकन ग्रन्थिना तन्तुदिगुणस्विगुणोऽश्रवा” ॥ ~ ~ S दिगुण इति faatiaaa हिसरमिव्यघः। यच्च पटौनसिवचनम्‌ | “कापी समुपवौतं way तितं ब्राह्मणस्य, BIA राजन्यस्य, ्राविकं वेश्यस्य" । तदपि नवतन्त्रमम्भव तन्तुषट्‌कं विधनत्त। ट कश्बप्रदोपः। | em. १ख. | विरतं सिसरभित्यथः । saat नवगुणं विसरदयेन षट्‌तन्तुक- सिव्यधः। Wa अतसोभवम्‌। एतेन, “उपवोतमयुग्मसरं विषमतन्तुकम्‌” दति ग्टह्यपरिश््टिक्तमपि स्यष्टोक्लतम्‌ । एतच सूत्रमयोपवोतधारणं वस्ाभावे। तथाच निगमपरिशिष्टम्‌ | “वाममा यन्नोपवोतानि कुर्य्यात्‌ तदभावे विता खतरे कुशमुज्ञबालग्रररज्जुभिवा” । वानोऽत्र Marl देवलवचनात्‌ । अत्रच कुश्रगशरगोवानादिषु गुणतिसरादिनियमो नास्ति| aa एव तच्रियमोपरेणत्‌ । अवघातादयस्तु तब्रोदिधख्मत्रात्‌ तत्वाय कारियवेष्वपि कत्तव्याः। wa तु गुणत्िसरादिकं यन्नोप- वोतान्तगतं न तु agai. पुरोडाशादिकं तु न यागपदाध- निविष्टं किंतु द्रव्यमात्रम्‌। अन्यथा प्रघानस्यातिदेगाभावात्‌ श्रनतिदेशपत्तः। अन्ये त्ाहः,--यन्नोपवोतानौल्यत्तरोये गौणं तइन्विन्यासप्राप्यथसिति ॥२॥ प्रभा | यन्नोपवोतं कुरते ad aw वा श्रपिवा कुशरब्जभेवेति गोभिलपूले सूत्रं यज्नोपवोतं कुरूते दत्यतावन्मात्रमुक्तम्‌ । तदेव गुणसराद्यभिधानेन स्य्टयति । faaggaafafa fran कतवा Begad ae, तन्तुत्रयमधघोषहतं तिहठतच्च काग्यम्‌। एवं गुण- यस्य तविगुणोकरशेन नव तन्तवः waa तथाच गद्या संग्रहः| “यज्ञोपवोतं Hala CAT नवतान्तवम्‌” | ॐ | शप्र. शख. | RAST: | दरति | अड तलक्तणमाह संग्रहकारः | “करेण efataie aaa तिगुणोक्ततम्‌ | वलितं alad: Ua शस्व Bead WAN” ॥ fa wee faad arafafa पाठऽप्ययमेवाधेः । वामावत्त- afad aaaa fanaa दस्तिणावत्तत्वतं ararfafa ufefne प्रकाशः | तदेवं faacquald स्यात्‌ । उपवोतमेव यन्नसम्बन्धात्‌ यन्नोपवौलमित्यते । तस्येकोयन्थिरिष्यत छन्द गाचाय्य; । केचित्‌ किन्‌ प्रवरमंख्यया afi कुव्वेन्ति। एकोन्यिरित्यनेन aaa मलिद्िता । यच्चान्येदिगुणितं षर॒तन्तुकञ्चोपवौतमुक्तम्‌ । तच्छ- न्दोगंतरपरम्‌ । शखान्तरस्‌त्रकारत्वात्तषाम्‌। एवं WaT पादानात्‌ तस्य च कार्पासे ufag: कापाममुपवोतं छन्दोगा- नाम्‌ । एवमाचार्येण सूत्रं aa वा इत्यभिधानात्‌ qa वस्वस्य विधानावगतः aaa सूत्रविधानमयपि छन्दागतरपगं वोध्यम्‌ । अत्र यद्यपि सत्यामपि त्रोडीनवदन्तौति श्रुतौ ब्रौहिकाय्यः कारिणि यतरेऽप्यवघातादयः क्रियन्ते, तथापि यज्गोपवोतकाय- कारिणि वस्ाटौ a व्रिहतादिनियमः। विह्ठतादेयन्नोपवोतः पदार्थान्तर्मि विष्टत्रन यज्ञोपवौ तघश्मलाभावात्‌ अन्यत्र तद प्रसक्तेः । अवचघातारौनां त्रौहिपदार्थान्तनिविष्टत्वाभावेन त्रौह्िघश्मलात्‌ अरवघातादिविपौ त्रौहिपदेन तब्रोहिवागावान्तरापून्बेमाधनस्य लच्यमाणत्वाञ्च यवे तदाचरणं युक्तमेव Wz २ १० क््प्रदोपः। | प्र. ध्व. | पृष्ठवंशे च नाभ्याञ्च ad यदिन्दते करिम्‌ | तद्वाव्धमुपवोतं स्यान्नातोलम्ब॑* न चोच्छरितम्‌ ॥ २ ॥ परिशिष्टप्रकाशः। इदानीं टेष्येमुपवोतस्याह | पृष्टवंशनाभ्योडतं सत्‌ यत्वरिपय्चन्तं लम्बते तदुपवौतं धारयेत्‌ | नातोऽधिकं लम्बमानं नापि ag fad safafaaraa | एतच गोभिलोयानाम्‌ । WITT तु, Maga HA कथञ्चन ! इति टैवलेनोक्तं प्रमागमिति। “यन्नोपवोतमानाभः” इति arar- यनोक्स्याप्यषेव BIW! aang दे यज्ञोपवोते धार्य तधाच वशिष्टः,-- “स्नातकानां हि नित्यं स्यादन्तर्वासस्तधोत्तरम्‌ | यन्नोपवौतं दइ यष्टिः सोदकश्च कमण्डलुः” | रे ॥ प्रभा | उपवौलस्य परिमाण्माह । पूष्ठवंशे चेति। यदुपवोतं पृष्ठ वंशे नाभ्याञ्चष्टतं aq कटिं विन्दते aut कटिपय्यन्तं लम्बते इत्यत्‌ । तदुपवोतं धायं, न पुनरतो लम्बं नाप्यच्छरितं इख faaa: | परिमाणान्तरमाह गोभिलपुत्तो खष्यासं ग्र । “स्तनादूदमधोनामेन कर्तव्यं कथश्चम्‌ | wage चयं हन्ति श्रघौनामेस्तपः चयः" ॥ * नातिलम्बे, fa wa GMa पाठः| - ---------- ------~- (~ १ १५५ ^ न~ ~ | शप्र. १. | HAST: | १९१ सदो परवीतिना भाव्यं सदा बदशिखेन च। विशिखोव्युपवोतश्च यत्करोति न तत्कृतम्‌ ॥ ४ ॥ ~ ~^ न ~~~ ~~ ~ ~ ~~ ~ ध ----- ~ ~~ ee ~^ ~“ ---- - ~ ~ ~~ ~ -~ ~ . ~+ ~ eee ~ - ~~ इति । यत्‌ यदुपक्रम्य पितं तत्तच्ैवाङ्मिति न्यायात्‌ न चो- च्छरितिमिति काव्यायनौयो निषेघम्तदूक्तकन्प एवाभिनिविशतं, न wala कल्प | एवं तदुक्तौ नाभेरधःकरणनिषेधस्तद्क्त- एव कल्पऽभिनिविगतं, न कात्यायनौकी कल्पे इति द्रष्टव्यम्‌ | तदनयोः; परिमाण्योवि कल्पः | कुतः ९ इयोरेव स्व्गसरोक्तत्वात्‌ | aa, गोभिलपुचवचनमविदुषा नारायणोपाध्यायेन, “स्तनादूद मघोनामेने HA ATTA” । इति caata परिमाणं गोभिनौयव्यतिरिक्रविषयिन्युक्षम्‌ | तदनादरणोयम्‌ ॥ 2 | 0 7171 ए Th een -* => १, ~~ ~ -~~ +~ ~~ ~~ "न~ --- ~^ ५५ ~ "~ - = ~~ ~~ ^ पिश््टिप्रकाशः। ative यज्नोपवोतस्य, “यज्ञोपवोतिना आचान्तोकेन क्त्यम्‌,” sft Gai aad wana धारणं area WAATATE t सदोपवोतयुक्कन बडचुडन च भवितव्यम्‌ | एतन शिखाबन्धो पवोल- धारगयोः पुरुषाधतोक्ा | ततश्चाधारण प्रत्यवायः । पुरुषाधूनया सदा धारणात्‌ क्य कालेऽपि घारणोपपन्तः किं कर््राद्गता are quate | विशिख इत्यादि । श्खिोपवोलरहितन यक्ष्य क्षतं, न तव्कलम्‌ । विगुणत्लन फनामाधकलत्वादित्यभिप्रायः। कवल- १२ कश्मप्रदोपः। | शप्र. शख. | yaaa fe टवात्कश्मकालेऽधारणऽपि क्माविगुणमेव पुरुषस्तु प्रत्यवायो स्यात्‌ । कम््ाद्त्व तु नैवम्‌ । तदा च विगुणक्रतु- समाधाने यप्रायित्तं तत्त्तव्यमिति कन्ाङ्गत्वोपदेशप्रयोजनम्‌ | एतेन टधिखादिरादिवत्‌ करतुपुरुषाधथतयोभयार्थतया दामकता उपवोतस्यत्यक्तम्‌ | अतएव -- “पिवतो मेहतश्चापि मुखतो ऽनुपवोतिनः | प्राणायाम चिधावदं नवकं लियुतं « क्रमात्‌ ॥ दूत्यन्यचरापि व्यक्तमुक्तं धारणम्‌ । अतएव धनान्नननियमस्य qaqa तदतिक्रमेण क्षष्यादयज्नितघनेन क्रतुनिष्य्तिरविगुलैव पुरुषम्त्‌ नियमातिक्रमात्‌ प्रायञ्चित्तोयते। विशिख इत्यनेन च असत्यामपि शिखायां शिखावन्धाभाषवे क्मवगुख्यं नतु सत्या- मेवत्यक्तम्‌ ॥ ४॥ प्रमा | यज्ञोपवोतस्य wage “यज्ञो पवोलिनाचान्तोदकेन क्त्यम्‌” इति गोभिलस्‌तेणोक्तम्‌ | एवच्च कम्मकानलादन्यत्र तस्य धारणं न प्राप्रोति, तत्राह । सदोपवोतिनंति । wager उपव तिना wager बद्टशखिन च पुरुषेण भवितव्यम्‌ । अनेन यज्ञोपवौतधारणस्य शिखाबन्धनस्य च पुरुषाधतोक्रा। ततश्च विपय्ये प्रत्यवायः स्यात्‌ । तत्‌ कि पुरुषाधयोः शिखाबन्धनोपवोतघारणयोरवज्ञ- नौयतथा कश्भकालेऽप्यमुह्ठत्तिरिति नतयोः कश्माधतेत्याशङ्ाया क ~ ~~~ ee ~ न~ ~ < = न ` न - an ~ = oe fos. ro me et bae Store ES ~ eae * am लिक्युतं, इरति ग पुरक ars: | नम ~ ~ | शप्र. ee. | करमप्रदोपः। १२ मांह । विगिख इत्यादि। श्रवइगरिखोऽनुपवीतो च यत्‌ कब करोति, तत्‌ कतं न भवति। विगुगलया सम्यक फलाजंन- कचात्‌ न तत्‌ क्तमिति निन्दावादः। पृच्छा पुरुषाधतयोक्ञयोः गिषखावन्धोपवौतधघारणयो रुत्तराद्ं व्यतिरेके निन्दाधवादमुखेन क््राथतोक्तपिशिखि इत्यस्य विशिखाबन्धन इत्यधेः कल्पयते | अन्यथा पून्वापरमामञ्स्यं न स्यात्‌ | बदगशिविनेत्यतर aera: शिखाया sofeaara बद्धा शिखेव वा विशिख दति frat प्रब्टन पराड््यतं। एतेन विशिख इत्यनेनामत्यामपि शिखायां शिखावन्धाभावे कञ्मवेगुणयं न तु सत्याभमेवति परिगिष्टप्रका- शोक्तमसष्गतम्‌ । तथात्व कश्चाङ्तया शिखाबन्धनवत्‌ शिखाऽपि विधातव्यति वाङमदश्चापद्येत । तदत्र परुषाधयोरेव सतोः शिखाबन्धनोपवोलधारणयोः मंयोगण्थकलत्वन्यायेन Fale न तु कर्प्राथमन्यत्‌ यज्नोपवोतं धाश्यमित्यक्घम्‌ । स्मातकानान्तु यन्नो- पवोतदयं धायर्मित्याह वशिष्ठः | “स्नातकानां हि नित्यं स्यादन्तवासस्तथोत्तरम्‌ | यज्ञोपवोत ह यष्टिः Weng waa” ॥ दति । पुरुषाधस्यैव यन्नोपवोतधारणस्य कम््रर्थतया विधानात्‌ तत्राप्येषेव गतिः । स्मरन्ति a “यन्नोपवोते इ धाय्यं ख्ौतस्मात्तषु aay | ठनोयस्चोत्तरोयाधं वखाभाव तदित ` | षति ॥४॥ १४ कश्चप्रदोपः। [ शप्र, १ख. | विः प्राश्यापो हिमन्प्ज्य मुखम तानुपस्पुशत्‌ | आस्यनासालतिक गों श्च नाभिवक्षःशिरोऽ सकान्‌ ॥५॥ rie ca "~+ --~- ~ ~ ~> ----~-- नन ~~ न ~~ ~~ = =-= -- --- ----~ --~*- == == ~~ ~~~ परिश्िष्टप्रकाश्ः। आचान्तोदकेन aafafa गोभि लोक्तमाचमनमव्यक्ं व्यनक्ति | वारत्यमपः प्रकर्षेण भक्तयेत्‌ NAIA कमकरणकन्त्‌ प्रकषीत्‌ | TT कम्मकर्षोऽनुष्णत्वाफेनलावुददल्द्वदयगामित्ादि- रूपः । ayaa क्रतपाणिपादभौचत्वासोनलप्राञ्खलत्वादि- रूपः। करणप्रकषथात्र ब्राह्मतोधलादिः। एवमपो भक्षयित्वा सुखं वारदयमू ई लोमस्थाने AMAT । न AAR पुनराचमने- ऽनवस्याप्रसङ्ात्‌ । तथाच परिशिष्टम्‌ । “्राचान्तः पुनराचामेत्‌ | area परिधायोष्ठौ dea यत्रालोमकौ” । माच्जनं चाङ्गष्ट- aaa, लिखिष्यमाणदकत वचनात्‌ | एतेन “उदगम्नेरतमष्य प्रच्ताल्य पाणौ पादौ चोपविश्य चिराचामेत्‌ fe: परिखजोत पादावभ्युच्छ भिरोऽभ्यत्तयेत्‌” इति गौभिलेनोक्म्‌ वारद्यमाज्जनं सुखस्य वारत्यभक्षणमयां स्फटोह.तम्‌ | रत्र च उदगग्ररुत्सुप्येति कष्डाद्गाचमनमेव वारत्रयमि्यु- क्तम्‌ । ततत्र “विश्चतुवां aq आचामेत्‌” षति maar वारचतुष्टयमाचमनमद्टा्कन््सु व्यवस्थितमिति यकधिदुक्तं तत्रिरस्तम्‌ । श्राचान्तोदकेन क्षत्यमिति कम्बीङ्गस्यैवाचमनस्य उदगम्नेरःङ्प्य इत्यादिना faaaara | aaa fa: प्राशिता यदि ezama भवन्ति तदा चतुत्वति बहुभिरुक्ता व्यवद्या। ata [ प्र. १ख. | TWIT: | १५ शद्यपेक्तयेति कल्यतरूक्रा व्यवस्था। “afearafs: wana afamt नासिके कर्णीविति यद्यग्मोमांस्यं स्यात्‌ तदद्भिः wad’ इत्युक्तं गोभिलेन । तदव्यक्तं व्यक्तौकरोति। एतानि वच्यमाणानि समोपे BIA | न तु तत्तत्‌स्थाने | समलत्वात्‌ | ्रास्यादोनां समासे- नकपदेनोपादानं तैषां सोपसच्जनस्पृशतिसम्बन्यायं, नाभ्यादोनाच्च ण्रयक्‌्समासेनोपाटानं स्ृशतिमात्रसम्बन्धाधम्‌। ब्रं चास्यादिक्रमो- दक्तोक्त इत्यङ्गनो नियमोऽपि स एव are: | तधा दक्तः-- “अरनैनेव विधानेन आचान्तः शुचितामियात्‌ | rarer पाणौ पादौ च fa: force वोसितम्‌” ॥ श्रनेन TAA | “संहत्याङ्गष्टमूलेन दिः प्रमज्यात्ततो मुखम्‌ | संहत्य तिद्धभिः पूवमास्यभेवमुपस्परमरत्‌" | मुखं संत्य ततः प्रसज्यादिलयधः। एवमिति daa: | “ayaa प्रटेगिन्या प्राणम्मञ्चादनन्तरम्‌ । अङ्गष्टानामिकाभ्याच्च चन्षुःगोचर पुनःपुनः ॥ नाभिं afasigea हृदयं तु ada वै । सवाभिस्तु शिरः पश्चादाह चाग्रेण dea” ॥ तिरभिः पूवमास्यं खष्टाऽङ्ष्टप्रदेशिनोभ्यां पञ्चात्‌ घ्राणं, saat THN Ma पुनःपुनरित्यघः॥ ५॥ यि त -----------------~ ~ ~ ~> ५ ह| प्रभा | “अआचान्तोदकेन क्त्यम्‌” इति गोभिनोक्तमाचमनं व्यक्तो. करोति fa: प्राश्येति। १६ RATT: | | em. १व. | a -वारत्रयमुदकं भक्षयिता वारदयं सुखमुन्मज्य वच्यमाणान्‌ मुख- चत्तनामिकाकणान्‌ नाभिवक्तःसखलथिरोऽ aia vawng । एतेन “इन्द्रियान्यद्धिः संस्णशदल्तिणौ नासिके कण विति" इति गोभिन- सूचसुपन्यासमात्रपरं न क्रमपरमिति सखष्टोक्तम्‌ । इतिशब्द faafadisaa प्रदशितः। यद्यपि “facraiaa दिः afeasita पादावभ्युच्य शिरोऽभ्यत्तयेत्‌” इति गोभिलसुतै fe: परिमा्ना- नन्तरं इन्द्रियस्य च yd पादशिरोऽभ्युक्तणमुक्घम्‌ । तथापि तस्य स्प्र्टत्वादच तन्नोक्तम्‌ । कस्याचिदवस्थायां तटन्तरेणाप्याचमन- निष्यत्यथं वा । माच्जनादावङ्कलिनियमो क्षण efaa: 1 यथा। “saaa विधानेन arate. शुचितामियात्‌ | ware पाणौ पादो च fa: force वोक्तितम्‌ ॥ संघत्याङ्ग्ठमूलेन दिः प्ररज्यात्ततोमुखेम्‌ | संहत्य तिभिः पून्यमास्यमेवमुपस्फृशेत्‌ ॥ अङ्ष्टन प्रदेशिन्या घ्राणं पश्चादनन्तरम्‌ । श्रङ्गषटानामिकाभ्याञ्च चन्ञुःखोतरे पुनः पुनः ॥ नाभिं कनिष्ठाङ्ष्टेन हृदयन्तु तलेन वं | सव्वाभिश्च शिरः caters चाग्रण संस्फशत्‌” | ्ति। कचित्‌ कचित्‌ कश्मप्रदटोप एवेतस्मिव्रवसरे वचनान्धतानि पवयन्ते । संघत्यत्यनेन सुखं संततं Hal सलोम कस्थानं WEA | भन्यधा- | शप्र. ew, | कश्प्रटोपः। १७ प्रभा। “grata: पुनराचामेदासो विपरिधाय च। ast Hy च तथा aa स्यातामलोमकौ" | ofa वगिहनानोमकोष्टस्पगं आचमनविघानेन तदनवस्यापा- तात्‌ | न चैनत्‌ परकोयत्वादनाचरणोयमिति वाच्यम्‌ । He aq परकोगत्वानुपपत्तः। स्मत्युकमपि सखगास्तविरुदं नाचर गोयभेव । न चात्र aati अपिच, दन्तः किन स्मृलिकाराष्णां परिशिष्टकारकन्प sfa नैवात्र किमपि शङ्कितव्यं भवति। तथाच टच्तेणवोक्रम्‌- “उक्तं कमम क्रमो नोक्तो न कालो मुनिभिः स्मृतः । दिजानान्तु हितार्थाय cay खयमत्रवोत्‌” ॥ sfai न कालस्तत एव fe —sfa हिनौ्चरणे पाठान्तरम्‌ । श्राचमनं विशेषो खद्यस्‌त्ात्‌ यथासम्भव स्मृत्यन्तरभ्यश्चावगन्तव्यः | ग्रन्यतिरवभरप्ादिद a लिखितः। अत्र ग्यप्र च वारत्रयं जलयानविधानात्‌, “fagqat aa आचामेत्‌" दति manga मो भिलोयव्यतिरिक्विषयम्‌। यत्त॒ उपस्एृशदिति वचनात्‌ इन्द्रिया. WI समोपे संस्पृशेत्‌ न गन््रस्धानं समनलत्वात्‌ इति नारायणे. पाध्यायेनोक्तम्‌ । तदसङ्गतम्‌ । “इन्द्रियाण्यभिः dang” इति गोभिनलमू्रविरोधात्‌ | समलत्वेऽपि वचनात्‌ स्पशं टाषकच्यना qaqa: । सामान्यस्य विरशेषेतरपरत्वोपपत्तः । "देदहाचेव चता- war. —afa स्मतेर्हच्यु नानाभेव मलत्वे दहस्ितानां मनतवा- waa) आस्याटीनां समासेनेकपदेनोपादानं तेषां मोपसग- र १८ कश्चप्रटोपः। | शप्र, १ख. | यचो पदिश्यते कम RATS न तच्यते | दक्तिगस्तच fasta: Haat पारगः करः ॥ ६ ॥ ~ ~~ ~- ee ----~- re ~ -~--- - <~ ------------~~- - -------- ge a परिश्ििष्रप्रकाशः। आचमनादिकस्माङ्प्रसङगटन्यदपि साधारणमङ्माह- यत्र Gaal कश्च कत्तव्यत्वेनोच्ते कन्तः पुनः सव्यं दक्षिणं any arya | aa fama: aaigaa wae: | यस्मादसी साङ्कम्प्निष्पादकतया Ut | सव्यन तु विगुणं Hata | एतेन गोभिनोक्रकम्धसु वलिटानदोमादिषु अन्योक्तषु च wad दि्टकतङ्गविशषेषु अङ्गविशषनियमेनानुष्टानं स्फटोकतम्‌ ॥ ६ ॥ प्रभा | स्णमतिसम्बन्धाधं, नाभ्यादोनां एकसमासेनोपादानं स्पणतिमाच सम्बन्धाधमित्यपि तस्य कल्यनामातं प्रमाणाभावादनुपादेयम्‌ | कुत्रचित्‌ dana कुत्रचिच्चोपसगं विहाय धातुमातस्य सम्बन्धश्च न क्रापि दृष्टचरः | वचनविरोधद्ैवमवच्जनोयः स्यात्‌ | तस्मा दुपेत्युपमर्गो घात्रथमनुवत्ततं। अतएव कनापि मुनिना संग्रहकार्ण च नेष विशषोऽभिहितः॥ ५॥ अयेदानों गोभिलानुक्तमतणएवास्पष्टं कञ्चित्‌ विधिसुपदिश्ति कममोपदिश्यते इत्यादिभिसिभिः। यत्रैतत्‌ कत्तव्यमिति कर्ममोप- दिश्यते कन्त्तवङ्गविशेषः सव्यो दच्िणो बा नोते, तत्र होमः वलिदरणादटी कमणां पारगामो सन्वक्मकरणसमर्घयोदत्िणः करो विह्गयः। aa दक्षिणः करः Hai पारगो विक्ञयदूति वाऽयः ॥६॥ [ en. १ख. | mane: | १९ aa दिडनियमो नास्ि जपहोमादिकम्मसु । तिखस्तच दिशः प्रोक्ता Tat सौम्याऽपराजिताः ॥७॥ आसीन WE: Wel वा नियमो यत्र Arm: | तदासीनेन ada a wea न तिष्ठता॥८॥ --~~~--------~-----. - -*~ "~~~ --*"--*~-~-~---------- ~ -~-~----------------~~ ------~------~-- --------~ --. ~ ~---------~ -~---~--~ ~~~ ------- परिशिष्टप्रकाशः। अपरमपि साधारणमद्माडह-- यत्र जपादिकर्फ्रोकतं, ag aaa दिग्विशेषसुखतानियमो- नोकरः, da gal उत्तरा रेणशनोति faat feat मुनिभि रुक्ताः ॥ ७ ॥ यत्र॒ उपविष्ट उितोऽवनतपृन्बकायः कुर्य्यादित्यताटृशो - ऽनियमो नास्ति aaatufaza कत्तव्यम्‌ | नापद्यपि nea उल्यितेन कत्तव्यमित्यथः ॥ ८ ॥ ~ ------~ ~~~ ~~~ RY ~^“ - ---- +~ ek म न त भण me भि मनामि शा पा mre ज Ym in Be tin NS ५ War | श्रपरमपि माधारणमङ्मादइ-- aa दिङ्नियमो मास्तोति। aa aafu दिङनियमो- नास्ति कत्त॒दिग्‌विशेषमुखता नोक्ञा, तच्न्द्रौ सौम्याऽपराज्ञिता- स्विस्लोदिशो मुनिभिः mat) ज्या इति पाठं waar waa.) aaa दिशमम्यतमदिङ्‌मुखना wate । tet ural, Hear उत्तरा, श्रपराजिता शेणानो। तथाच ग्द्रासंग्रहः- - HAST 1 | शप्र, १ख. | TT पद्या शची मेधा arfaat विजया जया । देवसेना SAT QT मातरो लोकमातरः ॥ (क) ॥ ufa: पुष्टिसथा तुष्िगात्मदेवतया सह | गगेशेणाधिका Wat sat पृज्याश्चतुर्दश ॥ (ख) ॥ ननन न्न ननन ni asa ~~~ ~~~ ~" ~ ~--~------- WaT | “THAT तथोदाहं होमे खिष्टकते तथा । यस्यां दिशि विधिं प्रादहस्तामाहुरपराजिताम्‌” ॥ दति non aaa इति । यस्मिन्‌ कश्चणि आसौन उदः wal वा कुर्व्यादिल्ये तादृशो नियमो नोक्तः, तत्‌ कश्य ्रामौनेन कत्तव्यं न usa a वा तिष्ठता । आसोन उपविष्टः । ऊर्डुद खडवत्‌ स्थितः | प्रह्मोऽवनतपून्बेकायः। तिष्ठता दर्डवत्‌ स्थितेन ॥ र ॥ प्रसद्गगाहच्यमाणोपयोगिनं कञ्िदधमाह गौरो पदति हाभ्याम्‌-- गरेगसद्िता एताथतुदण मातरो हदावाघानादौ प्रूजनोयाः । चतुदेशओेव्यपादानात्‌ मातरो लोकमातर इति सर्वासां विशेषणम्‌ | एता मातरो लोकमातर इत्यथः । aR पूज्या षोडश इति पाट मातरो लोकमातर्‌ इति खतन्ं देवतादयम्‌ | तदिदं श्रीक दयं Way पुस्तकेषु evar कमलाकरेण छन्दोगपरिशिष्ट- ata लिखितल्लाद्‌ व्याख्यातलाच्वास्माभिव्याख्यातम्‌ | नारायणो पाष्यायेन तु नैतत्‌ पठितं न वा व्याख्यातम्‌ ॥ (क) (ख) ॥ | शप्र, १ख. | कर्प्रदोपः। २१ कर्मादिषु च सवषु मातरः सगणाधिपाः | yatta: प्रयत्नेन पूजिताः पूजयन्ति ताः ॥ < ॥ प्रतिमासु च शुभासु लिखिता वा परटादिषु। अपि वाऽक्षतपुञ्चेषु नदाश्च gata: neo i परिशिषटप्रकाशः। =^ ~ ----> -~--- -- ~---- --- --~~-- ¬ = eR ----~ श्रपरमपि साधारणं कम्पराङ्माह-- सम्यवेदिककर्््ारष्रात्पन्बे गणपतिसमेता गौय्यादिमातरः प्रयत्तो- vfaasrat पूजयितव्याः। पूजाफलमाह। ताः पूजिताः पूजाकत्तारमभ्युटयसम्पादनेन प्रोण्यन्ति॥ < ॥ पूजास्य of तदुपकरणानि चाह-- ufaafag सु रजतस्फटिकादिमयोषु। शदासिति पाठे प्रभा। न केवलं an, किन्तह्ि, कश्ादिषु चेति। aay च कश्मादिषु गणाधिपसंहिता गौध्धादिमातरः प्रयन्नन भक्तिखद्वातिश्येन पूजनौयाः। पूजितास्ता मातरः प्ूजयितारं पूजयन्ति श्रभ्युटय- सम्प्रादनेन प्रीणयन्ति यतः, अतः पूजनोया इति पूजाफलवादः । सर्व्बष्वित्यस्यापवादो aad | तदनेन, सन्वाण्यवान्वादायवन्तोति गोभिलसूत्रेण Hel यदन्वाहाययख्ाद्मुक्तं तन्माटपूजा दिपून्मेकं करणोयमिति स्यष्टोकछतम्‌ ॥ < ॥ पूजायां विशेषमाह प्रतिमाखिति। शश्ासु स्फटिक eee ated "~~~ ---- ~~~ + = ee = ~ ~ ~ ---- # लिखित्वा-दूति पाटान्रम। २२ HUST: [ श्र, १ख. | कुडालग्नां वसोर्धारां सप्रधारां Waa तु । कारयेत्‌ पञ्चधारां वा नातिलम्बां न चोच्छ्रिताम्‌ ee Aine ren a EY NN LE GR ण "~~ --~-~ ee -~--~--------- - ------ न~~ eR re AEE न~~ ~ परिश्िष्टप्रकाशः। ऽप्ययमेवाथः | a सुख्यकल्यः | AAMAS | पटादिष्िित्यादिः। वणकलिखिता वा । womaare ) aagaafa वा । मातरः पूजनोया इत्यनुषङ्गः । निषेदनोवै्च नानाविषैगन्धपुष्यधपदौप- पायघमोदकापूपकादिभिः। चकारो भक्तिशखदासमुखये ॥ १० ॥ तदनन्तरञ्च-- भित्तिसंसकां एतेन सप्तधारां वदषटतासम्भवे पञ्चधारां, adrafe- राजस्य agemaad सम्बधिनीं, नातिदोघां नातिक्खां वा कुर्य्यात्‌ । ala सर्वात्सवप्रवत्तकत्वेन arazqara विवाद. पुत्रजन्मादिमडले पूजा युक्तेति वसोरग्नेवीं ॥ ११॥ pacer nie eter aren tennant ^+" ^ -----~ -----~-~- ---~- ---~ a NI WaT | रजतादिनिश्ितासु प्रतिमासु मातरः पूजनोया इत्यनुषज्यते | ~""~-------------~-^~न"-----------------------~ ~~~ Le -- ~". * ~ ~~ पटादिषु वणकेलिखिताित्रिता वा मातरः पूजनोया;। अथवा, ्रक्षतपुञ्जेषु यवपुच्ेषु मातरः पूजनोयाः। “श्रक्षतासु यवा; Mat.” इत्यक्ञेः। प्रथग्विधर्नानाविधैनवेदानिवेदनो्येगन्धपुष्य- धृपादिभिविवि्ैभच्येय मातरः पूजनोयाः ॥ १०॥ माढपूजानन्तरं यत्‌ ada, तदाद, कुद्यस्यग्नामिति । fufadaat सप्तधारां पञ्चधागं वा नातिनोचां नातिद्कखां नालत्यच्छ्ितां नातिदोषां च, वसोश्ेदिराजस्यागनर्वा, acena | प्र, १. | RATT | 22 आयुष्यागि च mas जप्ता तव समाहितः | षड्भ्यः पिभ्यस्तदनु श्राद्वदानसुपक्रमेत्‌ ॥ १२ ॥ ------~ -~* ----------~ . “~~~ ~------~~~-----~--~------~ ~~ ---- -~----------------+- --~-----~~-~-------~-~----------~------~-----~------~~-- परि श्ष्टप्रकाशः। श्रायुप्रे हितानि अ्रमङ्गलनाशाय war; तत्र कम्म्रादौ। माहपूजावसुघाराऽऽयुष्यजपेभ्योऽनन्तरं पित्रादिभ्यो मातामहादि- wa तिभ्यः खडदादानमारभेत। एतच्च वदिादं वेदिककम्मस्वादौ कत्तव्यम्‌ | तदङ्गं च । तथाच शातातपः-- “नानिष्टा तु पितुन्‌ या कमे वैदिकमारमेत्‌" | भविष्यपुराण - ^निषककाले सोमे च सोमन्तोत्रयने तधा | Ba पसवने चव यादं कमीद्भमेवच" ॥ ~~~ ~~~ -- - --- -- ~ “^--*~--“~------~~-~~~~-~-- ~ ~ --------~----~ ~~ --~~ ~----- me ~ ~ + ~~ एतच्च ॒ वंददिककम्म्ममानीपलकल्रण्म्‌। फलवत्छत्रिघधावपफलं प्रभा | प्रहत्तत्वात्‌ तस्संबन्धिनोभित्येतत्‌, waa धागां कारयेत्‌ कात्‌ | स 'थिको णिच्‌ ॥ ee वसोधारायाः करणादनन्तरं क्षत्यमाह ्रायुष्याणोति । श्रायु- व्याणि आयुप्रै हितानि श्रायुविकराणि, at नोभद्राः क्रतव- satfeqatfa इति मदनपारिजातः। तानि च afada- शाखायां wad) शान्यथममङ्लनाशयं समाहितोऽवित्तिस- चित्तः aa कश्मादौ war, तदनु तदनन्तरं षड्भ्यः faa: पिव्रादिभ्यः तिभ्यः मातामहादिभ्यश्च तिभ्यः अआआदइदानमारभेत। २४ कन्प्रदोपः। [ शप्र, ख. | परिशि्टप्रकाशः। तदङ्गमिति न्यायस्याविशेषात्‌। लोकिकरैतु anf न वदि. कस्य ग्राद्रस्याङ्ता। किन्तु तच्छरादस्य निमित्तमात्रम्‌ । निमित्तानन्तरञ्च नंमित्तिकम्‌। अतः पुवरजन्माद्य॒त्तरकालभमेव सूध्यग्रहादिनिमित्तकश्रादइवत्‌ दिग्राइमिति सितम्‌ । waa माकण्डयपुराणम्‌-- “नमित्तिकमथो वच्य खाइमभ्यदयामकम्‌ | पुत्रजन्मनि ala जातकग्मसमं नरैः” ॥' एतदपि पुत्रसुखद शनाद्यपलच्तग्णथम्‌ । अनुपादेयतवाप्रधान- ल्वयोरविगरेषात्‌ | एतन सर्वाण्य वान्वादाय्येवन्तोति सूतोक्तमन्वा- wae माटपूनादिभ्योऽन्वाह्कियमाण्त्वात्‌ हदिख्रादपर{मिति स्पष्टोक्ततम्‌ । अतणव,- ^ यच््रादं BATA. या चान्त efaat भवेत्‌ | ्रमावास्यां हितोयं यदन्वाहाय्यं तदुच्यते” ॥ sfa wera । पिश्डपिटयन्नरूपख्राद्वात्‌ दितोयं are- प्रभा | age तदनु इति निर्णे Manat) नात्र पुनरुक्तिराशद्कनोया | क्रमनिशेषार्थो वा। कथं नाम? क्तायुयजपस्येव ओआाददाने- Sfaartt न त्क्षलायुश्यजपस्येति । षड्भ्य इत्य॒पादानात्‌ छन्दो- गानां मातरादिग्राइं नास्ति। वच्छतिच-- ` “न योषिह्धाः एथगदयाद्‌ वस्ानद्निद्तैः | | शप्र, १ख. | कश्चप्रदोपः । २५ परिश्््िप्रकाशः। भित्ययेः। तथा च wha) “ग्रन्वष्टक्यस्ालो पाकेन पिर्ड- पिलयन्नो व्याख्यातः । अमावास्यायान्तच्छादसितरदटन्वादाययं मासोनम्‌”। afeare च पितृणानत्रादौसुखविशेषणविशि्टानां द्‌वताल्वम्‌ | तथा विष्णुपुराणम्‌ — “कन्यापुतविवाहे च प्रवेशे नववेश्मनः | aaa बालानां चूडाकमादिके तथा ॥ सोमन्तोत्रयने चैव पुत्रादिसुखदगशने। नान्दौसुखं पिलटगणमच्चयेत्‌ प्रयतो wet” | त्र द्मपुराणम्‌- “कम्मण्ययाभ्युद विके मङ्गल्यवति शोभने । जग्मन्ययोपनयनं विवाह पुत्रकस्य च | पिनब्रान्दोसुखात्राम तपेयेदि धिपूञ्मैकम्‌"” | गोभिसेनापि, नान्दौमुखाः पितरः प्रीयन्तामिति दवे वाचयित्वा नान्दोमु खेभ्यः पिभ्यः पितामहेभ्यः प्रपितामरेभ्यः प्रभा। इति । पिठभ्य इति पिदपदस्य सम्बन्धिशरब्टतया पटिन्धायात्‌ यजमान पिच्रादिपरिग्रहः । तेन यजमानपित्रादोरनां, नतु,-- “पिता faatasaa तयेव प्रपितामहः | त्यी ह्यश्ुमुखा दतं पितरः ufeaifear: ॥ en = र (~ + ~~~ * भविष्यपुराणे, इरति ख पुस्तके az: | | पिहपरितामद्प्रपितामष्ेभ्यः दति ख पुस्तके पाठः| 8 २९ Rayer: | | शप्र. १. | परिशिष्टप्रकाग्रः | मातामह-प्रमातामद-ठदप्रमातामदेभ्यश्च प्रोयन्तासिल्युक्तम्‌ । यद्यपि,-- “पिता पितामहकैव तधैव प्रपितामहः | ज्रयो Byala पितरः परिकौत्तिताः | तेभ्यः पूव्मतरा ये च प्रजावन्तः सुखेधिताः। तेतु नान्दोसमुखा art सख्दिरिति कष्यते" | तथा,-- “ये स्युः पितामहदृ्वं तं स्यत्रान्दोमुखास्त्िति | प्रसत्रसुखसंज्नास्त्‌ मङ्लोया यतस्तु ते” | दति ब्रह्मपुराणवचनात्‌ -प्रसन्रमुखतारूपं नान्दौमुखलतवं प्रपितामहपित्लादौनां याणामेव । ये स्युः पिताभद्ादूद्मिल्य- वापि पितामहपदं प्रपितामहपरम्‌ ¦ तेभ्यः gaat ये च प्रभा | तिभ्यः पूव्वैतरा ये च प्रजाकन्तः सुखधिताः। तैतु नान्दौमुखा are सखदधिरिति कथ्यते ॥ कम्मणथाभ्युदयिके माङ्गल्यवति शोभने | जग््रन्यथोपनयनं विवाहे चुत्रकस्य च ॥ पितन्नान्दोसुखान्‌ नाम तपयेददिधिपून्मैकम्‌" | इति ब्रह्मपुराणवचनात्‌ प्रपितामदपित्रादोनां खाम्‌ । वश्यति च - न न ~ मम -भन Her Re - | प्र, १ख. | RSI: २ॐ परिश्ि्टप्रकग्शः | द्येतदृशनात्‌ | तत तेषामेव दिशा देवतात युक्तम्‌ ॥ तथापि agi: fae: इति बजमानपितृणामेव प्रतोतेदवतालं युक्तम्‌ । तघाच-- '"सखपिटठभ्यः पिता ददात्‌ सुतसंस्वारकम्मसु" | दति खष्टभेवोक्तम्‌। सखपदस्य प्रपितामहपित्रादिव्यावत्तकः तप्रैव साधकत्वात्‌ । तथा, नान्दौमुखह; पितरः प्रोवन्तामिति पितामहाः. प्रपितामहामातामहाश्र प्रोयन्तामिति काव्यायन- वचने, नान्दोमुखेभ्वः पिढभ्यः पितामहेभ्यः प्रपितामहेभ्यः मातामहेभ्यः yaaa: वद्धप्रमातामद्रम्यञ्च प्रोयन्तामिति गोभिलसूत्रे च, यजमानस्यैव पित्रादयः सम्बन्धिशब्दत्वात्‌ मातामहसमभिनव्याहाराच्च गम्यन्ते। नान्दोमुखता च तेषाभेवा- ~ ------------- -- -------~----=~ --- ------+ ~ matt “सखपिढभ्यः पिता cara सुतसंस्कारकम्मसु" | इति। सखपदञ्चात्र प्रपितामहपित्रादिव्यावत्तकतयेव साथकम्‌ | ग्र्धाऽनधंकल्वाप्तैः। किन्तु पिक्रादौनां नान्दौसुखविशषण- विशिष्टानामेवात्न टैवतालम्‌ । श्रादकल्ये, नान्दोमुखाः पित्तर- इत्यादि निर्हणात्‌ । एवं तत्रेव नान्दौसुखेभ्यः fae: पिताः मटेभ्य इत्यादि निरगात्‌ ) “नान्दौसुखे विवाह च प्रपितामहपूरव्धकम्‌ । वाक्मुच्चारयेदिहानन्यते पिष्टपन्वकम्‌” ॥ षति हडदश्िष्टोक्तवाकयग्चनापि गोभिनोयानां न भवति। २८ HAUSA: | [ शप्र. १ख. | परिश्ि््प्रकाशः। रोपात्‌ माण्वकस्यवाग्नित्वम्‌। ara च विवाहपुत्रजन्मादौ अश्युमुखानाममाङ्लिकानां यादसत्रिधौ आरोपादपि माद्लिक- नान्दोमुखणशब्देन निर्दिगो युक्तः। अतएवामाङ्गलिक-कपानादि- Weare श्रारोपादटपि अमङ्गन्परिहाराय भगानलादिशब्दं यौ- कामज्ञानादिवाचक भगपटयुक्तं मुगयः प्रयुञ्लते। णएवमायुष्य- मन्तजपोऽपि शान्त्यथसुपपन्नो भविष्यति । अतएव -- “पठेत्‌ छन्दांसि सूक्तन्तु afaaa ga तथा" | इति ब्ुह्यपुराणेऽपि खसत्ययनाधं सूक्जपोपदटेश एवसमुपपन्नो- मविष्यति। क्चि्सत्यस्य च क्चिदारोपात्‌ ्रारोपाधेमेव वास्तवं नान्दोमुखत्वं ब्रह्मपुराणे दशितम्‌ । केचित्तु शाखाविगेषव्यवस्यितो ब्रह्मपुराणोयः पक्त इत्याहः | ~ -- - ~ ~ ---- “~~~ ~ nt ann mee “~~~ enna a ig ~~ „~~ -------+~~- प्रभा । Wa एतत्‌ श्ादकल्यभाष्यादौ विवेचितमस्माभिस्तत्नैवानुसन्धयम्‌ | ग्रन्धगोरवभयादिह नोच्यते। adta नारायणोपाध्यायेन, स. जनकादौनां देवताल्ावगतंस्तषाभमेवारोपेण नान्दोमुलत्वं माण वकस्यागिनित्ववत्‌ । माङ्लिके विवादादावमादलिकानामशु- सुखानामारोपेषणऽपि माङ्गलिकनान्दोसुखपदेन निर्दशो za: | अतरएदामाङ्गलिककपालादिब्द्वाच् अमङ्लपरिद्ाराय आगो पादपि खोकामज्ञानादिवाचकभगपदयुक्तं भगालादिशन्दं सुनयः प्रयुज्ञते। कचित्‌ सत्यस्येवान्यतारोपात्‌ आरोपाथैमेव वास्तवं नान्दोसुखलं ब्रह्मपुगणे दगितम्‌,- दति | र्यं कन्यना रमणोग्रा | | श्र, १ख, | कश्चप्रटोपः। RE afusratfafa: acat gears निरामिषः | अतः परं प्रवच्यामि fare इह यो भवेत्‌ ॥ 23 I प्रथमः MS: | परिश्ि्टिप्रकाशः। जोवत्पित्रादितयव्यवस्ित इत्यपरे । तदयुक्तम्‌ । स्वपिभ्यः पिता दद्यादित्यस्मिन्‌ वचने पित्रभाव एव सुतस्य afaaretaut- नात्‌। fay stacy नैवेति विष्णुना पाव्यणश्ाइनिषेधात्‌ | afeanfaata च हदिश्राइस्यति | यतणएवारोपितं नान्दोसुखत्वम्‌, अतएव,-- ^मातामरेभ्यश्च तधा नान्दोवक्घभ्य एव च" | दति ब्रह्मपुराणे मातामहानामपि नान्दौमुखत्वमुकतम्‌ । तथा कात्यायनेन नान्दोभुखा; पितरः प्रौयन्तामित्यादिना, गाभिलन च, नान्दोसुतेभ्यः पिठभ्यः safe मातामहानामपिनान्दौ- मुखत्वसुकतम्‌ ॥ १२ ॥ कया परिपा्या are कत्तव्यनित्याद्‌- वचनाथस्त्वेवं न भवति । कुतः ? ब्रह्मपुराण तदप्रपितामहाटौनां नान्दोमुखसंज्ञामभिधाय कश्चखघाभ्युदयिके इत्यादिना परत- Walaa श्रादोपटेशात्तथ्ाविधकमस्पनानुपपत्तेः ॥ १२ ॥ अन्वादाग्यग्राइस्यतिकन्तव्यनां वक्तमुपक्रमत afnera दति | २० HAST: | | em. em, | | परिशिष्टप्रकाशः। मञ्चे ्रामिषपर्युदासेन द्रष्टव्यः । अ्रतोऽनन्तरं afnstanfedatca arg विशेषो भवेत्‌. तं सम्यग्बच्यामि | मधु चात्र दातव्यम्‌ एव-- “naa टधिमध्वक्तं acuta यचांस्तथा | मिखोक्लतानि चत्वारि पिण्डान्‌ रोफलसत्रिभान्‌" | दलि ब्रह्मपुराणवचनात्‌ ॥ १३॥ प्र्मखर्डः | प्रभा । खदकल्ये वश्ष्ठिन aaa यो विधिरुक्तः, स कछषत्स्नोविधि- रामिषपथ्युदटासेनास्मिन्‌ are eva: | अ्रस्मिन्‌ are तस्मादिषै at विशेषो भवेत्‌, तं विश्रेषमतः परं प्रकर्षण कथयिष्यामि। ग्रादकल्यः किल वशिष्टप्रणोत इति तत्रभवतो भट्रनारायणस्य मतं लच्यते। च्रन्योऽपि प्रानमन्तितानित्येवमादिको fan: Hanes arena, - इति गोभिलभाष्ये तेनोक्तलात्‌ | ब्रहामिषपय्दासेन वश्ष्ोक्तस्य कत्‌स्रस्य विधे. रतिदेशात्‌ मधुनोऽपि देयता प्रतोधते। कलौ तावत्र भवति-- “Saat गोपश्ुखव ATS समांसं तथा मधु । देवराच्च सुतोत्पत्तिः कलौ पञ्च विवञ्जयेत्‌” ॥ इति मयृखादौ निगमवचनात्‌ ॥ १२ ॥ दति प्रधमः खण्ड; | हितौयः ang: | amet 6 EID Be प्रातगमन्वितान्‌ विप्रान्‌ वुग्मानुभयतस्तधा | उपवेश्य कुशान्ददयाटजनेव हि पाणिना ॥ १॥ परिशिष्टप्रकाशः। विग्रेषमाह - प्रयमघटिकात्रये अ्रमन्वितान्‌ युग्मव्राह्मणान्‌ | दैवे faa च तथा UMA प्राञ्जखान्‌ देवे Bema पित्रे उपवेश्य ऋजुनैव स्तन कुशानासने TATA WV प्रभा | प्रतिज्ञातं विरेषमाह प्रातरिति । प्रातरामन्वितान्‌ युग्मान्‌ ब्राह्मणान्‌ उभयतः देवपक्षे faery च तथा पाव्वशवटेव रषे प्राङ्मुखान्‌ पितरे चोदङमुखानुपवेष्य। ऋलुनेवावक्रो गव हस्तेन कुशान्‌ दयात्‌ | Wat we पूव्वदिने aeeat ब्राह्मणः निमन्णसुक्तम्‌ । अत्तु yates निमन्चतणं न भवति। किन्तु खाहदिनि wa: | एवं uae पितरा श्रयुम्मां ब्राह्मणा उक्ताः, aa q तन्नापि grat wae पिढलौ्येन दानसुक्घम्‌। भ्रव तु ऋजुना इस्तेन Satara: ॥ १॥ २२ कश्चप्रदोपः। | शप्र. २ख. | हरिति यन्निया दर्भाः पोतकाः पाकयज्ञियाः | aga: पिठदेवत्याः कल्माषा वेष्वदेविकाः ॥ २ ॥ ---~ ~ ~ "~~~ ~~~ ---- -~--*- -------~------------~ i ~~-- -----~--- - rr ee ~~ iy i परिशिष्टप्रकाशः | कुशान्‌ दयादिल्यक्तेयाहशाः कुशा; कश्माङ्गभूतास्तानाह-- € € € € € = दगादियन्नाघा हरिताः, पञ्चयज्ञाधाः पौतवणाः, पिद वत- Haat: waar, विश्वदेवग्राडा्थास्तिलकोपेताः। कुण Sarat इति शषः। Hares दविका इति कल्पलर्पाठः। तदा च व्यक्त UAT | अत चप्रसङ्गायन्नायर्था अप्युक्ञाः॥२॥ THT | कुशान्‌ eanfefa naga यस्मिन्‌ aafe gent: an भवन्ति तदाह हरिता इति । हरिता cat entfeaaret: | पोलवणा दभाः पाकयन्ञाहा;ः। पिदंवव्या दभाः समूना मून. afeat: | यपिटक्मणि waar var) विश्वदेवा zat: warathaaatar aware दति यावत्‌। कल्प्राषाञ्चव देविका इति लच््मौधरः पठति| तदव्यक्तं एवाथः। ननु क- दमे पाकयज्ञा नाम ? तत्र व्याख्यातारो विवदन्तं केचिदाहः । पाकाङ्कयनज्ञा दति। पञ्चयन्ञा इत्येके । प्रशस्तयक्ना इत्यन्ये | श्रल्पयज्ञा इत्यपरे । देवयज्नादय इति केचित्‌ । वयंतुनब्रूमः। UAT ये यन्नास्ते पाकयन्ञाः। कस्मात्‌ ? ^“पाकयन्ना- इत्याचक्तते एकाग्नो यज्ञान्‌" इति सूतकारवचनात्‌॥२॥ न | शप्र. २. | HAWS: | ररे हर्ता वे सपिन्नलाः gear लिर्धाः समाहिताः | foaatai वण्परिमाणरौन्याद-- सपिच्नुनाः प्रादेगमाताद्रणष्कान्यतरशोणपुष्पमन््नरोसद्धिताः, स्थलपत्रा., कोमलाः, समाहिताः नतस्ततो विक्तिप्तपगपैः, क्त मुष्टिहस्तप्रमाणः, पितौ घसंयोगसंसछताः, पिद कन्धख्यपारेया दति शेषः | रल्िप्रमाणता च पिर्डास्तरगणाथानामेव । आसना. ष्य त्र गी यर्थानान्तु गोकप्रमाणता | तथाच वायुपुराणम्‌ - “बल्िप्रमागण; णम्ता व पिलतौर्घन cena: | SAGA AM AA प्रस्तराघ FAT सताः ‰" ॥ ब्रह्मपुराण “हरिताश्च सपिन्लनाः fara: पृष्टाः समादिताः। TANS कुगाः सलच्छिव्राः समूनकाः ॥ पिढतौथन tata gat श्यामाकमेव च। काणाः कुगावल्वजाथ् तथाऽन्य तोच्णरा मणा; ॥ Wala Masa षडदभा; ufealfaan” ॥ WaT हरिता इति । हरिताः sfrent, afagen: मज्ञरौसहनिताः माग्रावा। पुष्टाः wat: | सिखा; कामना त्रककणा इति + कभात्तमाः, द्रति ख gee पाटः । y ३४ RAST: | | शप्र, रख, farsi ये स्तृतादर्भाम्तप णां तथेव च | धतः wa च fame त्यागस्तेषां विधौयते ven परिशिटप्रकाशः। लोचएरोमशा इति वल्वजानां fanawa | तन, dara शूक- ठणशरणोयबरल्वजसुतवननसुरवजं सवदण्णनोति गोभिनोक्तन तद्य तिरिक्रवल्लजानां निषेधो aise) गोकणपरिमाणच्च, प्रादेश्तालगोकणा इत्यभिघानकौष प्रतिपादितम्‌ । मुख्यकुश- भावे दूवीदोनां ग्रहम्‌ | तदभावे सत्वैहणानोति गोभिनेनोक्त- त्वात्‌ । अतएव, कुशाभावे कुशस्थाने काशं gat वा दद्यादिति विष्णुः ॥ २॥ त्याज्यान्‌ कुणानाद — पिण्डास्तसणे ये कुणः, ये च aaa, यख wdfama wa, तेषां त्वागः HUM । ते कसु न योज्या seal. अन्येऽपि ये त्याज्यास्तान्‌ ATE लघुद्ारोतः- --~---~-------- ~+" ~ ~ - "न~ - ~ + ~ "~ ~~~ ~~~ ~~~ ~^“ eee ~~ - ~~~ 0 ०७० ace eRe मा ० न wen प्रभा। यावत्‌| समाहिता निर्दाषाः इतस्ततोऽविचतिप्तपत्रा वा। रलिमाताः क्तसुष्टिहस्तो tfa:, तत्परिमाणः पिठतौर्धेन तक्सयोगीन संस्कृताः । त इमे दभाः पिलक्मणि aig i २॥ त्याज्यान्‌ दर्भानाह पिर्डाधमिति। पिण्डदानाधं ये दर्भाः स्तनाः, पिलतपणाधं ये zeta) ध्रतेरिव्युपलन्तणि . लतोया । ये घुतेदभेरुपनलच्तितेन wat fame कतै, तेषां सर्व्वेषां दभर | श्प्र. रेण. | RAAT: | १५ परिशिष्टप्रकागः। “faat पथिचये cal ये दभायन्नभूमिषु। स्तरणासनपिण्डषु षटकुशान्‌ परिवञ्जयेत्‌ ॥ नोवौमध्येतु ये दभ यन्नसूते चये AAT | पवित्रासाज्विजानोयाद्यथ्ा कायस्तथा BINT” A एतच ते; HA चेत्यस्यापवादकं -- ‘fara ये स्तृलादभां वै: क्षतं पिठतपगणम्‌ | qatfeer yar a च तषां त्यागो विधौयते" ॥ इत्येतटनन्तरं लघुहारोतेन नोवोमथ्य इत्युक्तत्वात्‌ । त्याज्ययति प्रमा | त्यागो विधोयते) नैव ते कसु विनियोच्या saa) ननु पिर्डाधं स्तृतानां दर्भाणां पिढतपगणाधं गटहौतानाञ्च त्याज्य तषु पिण्डदानं a: पिदतपेणच्च न स्यात्‌ । नष दोषः! तथात स्तृतानां पिण्डाथेललस्य, weal aaa चानुपपन्तः । तस्मात्‌ येषु दर्म॑षु पिण्डदानं aq पिढतपणं क्षतं तेषां कर्मा. न्तरेषु त्याज्यतमुच्तं, न तत्ततकम्मस्वपि त्याज्यत्वमुचखतं । तधा सति दभषु पिण्डदानस्य दभ॑ः पिढतपंणस्य चोपदेशः प्रमत्तमौतं स्यात्‌ । एतस्मादवगम्यत, waa विनियुक्तानामपि द्भाणम॒न्यत विनियोगोऽम्तोति। तथाच ग्णह्यपरिश्ष्टिम्‌-- “दभाः क्रष्णाजिनं मन्त्रा ब्राह्मणा हविर ग्नय; । अयातयामान्यतानि नियोज्यानि पुनः पुनः" ॥ २६ कश्यप्रदौपः। [ शप्र, रख. | परिशिष्टप्रकाशः। रिक्ताम्त विनियुक्ता अपि विनियोज्याः। तथाच waft गिष्टम्‌-- “out: क्रष्णाजिनं मन्वा ब्राह्मणा हविरग्नयः | अयातयामन्येतानि निग्रोज्यानि पुनःपुनः" ॥ इति । यातयामं sla, तत्‌ aa भवति तदयातयामं aalai कायक्षमभिति यावत्‌ । अत्र मरोय॒क्तो विगशेषः-- “मासे नभस्यमावस्या तस्यां दरभोचयोमतः | अयातयामास्त दभ विनियोज्यः पुनःपुनः” ॥ sfa ug u | प्रभा | दति। मरोचिः-- “मासे नभस्यमावस्या तस्यां दभचयो मतः| अ्रयातयामास्ते दभा विनियोज्याः पुनः पुनः? ॥ दति। एतष्मादचनात्‌ खावणामावस्यायामाहतानामेव टर्माणामयातयामतया पुनः पुनविनियोज्यत्वमिति azar व्यवसा । केचित्त खृह्यपरि शि्टवचनात्‌ सामान्यत एव cata. मयातयामलत्म्‌ । मरोचिवचनन्तु-- “कटाचित्राररेदिदान्‌ प्रसुप्ते ANT SNA | mars तु ase परेऽहनि विवञ्जयेत्‌” ॥ इत्यस्यापवाद क मिल्यादः | लघुहारौतस्न्यपषामपि Hate. ean परिवज्जनमादह)। तद्‌यथा - | शप्र. रेख, | AUST: | 39 efat पातयेज्जानु देवान्‌ परिचरन्‌ सदा | पातयेदितरन्नानु पतिन्‌ परिचरन्रपि॥५॥ = Seana परि शिष्टप्रकाशः। विशेषान्तरमाद — €^ =^ म न~ AN © ~ न : पाण वसिष्टोक देवाना देवान्‌ परिचरन्‌ दरिण्जानुपातनं 0 ~ ॐ कुयात्‌ । पितन्‌ पुनम्तद्यश्रादकरगे परिचरन्‌ वामं जानु पातये दिति॥५॥ War | “चितौ दभाः पथि दभा ये दर्भा awafag | स्तरणासनपिण्डषु षड टरभान्‌ परिवज्जंयेत्‌” ॥ दूति | तघा तस्येव - “पिण्डाधं ये स्तृता zal यै; wa पिढतपगणम्‌ | मूचोच्छ्टिधुताये च त्यागस्तषां विधौयतं॥ नोवोम््ये चये टभा ब्रह्मसूचेचये ताः | पवितरांस्तान्‌ दिजानोयात्‌ वधा कायस्तथधा कुशाः” | इति। यैः कतं पिढलपणमित्यभिधानात्‌ येदवतादितपगं ad तैः पिटतपणकरणे त्रटोषः। नोवोमध्य चति वचनं मूचो- च्छ््िविता ये चेत्यस्यापवाटकम्‌ | मूत्रोच्छिटटधैला ये way म्रूचाच्छष्टप्रसेपे चति क्रचित्‌ पाठः॥४॥ दक्िणमिति । wal देवं कम्म कुव्वन्‌ दत्तिणं जानु पातयेत्‌ भूमौ सापयेत्‌ | पिक क्च Hag सव्यं जानु पातयेत्‌ | at कश्मप्रदोपः। [ शप्र, रख, निपातो न fe सव्यस जानुनो विद्यते क्रचित्‌ सदा परिचरहनक्ता पितृनप्य्र देववत्‌ ॥ £ ॥ पिढभ्य इति Say उपवेश्य कुशेषु तान्‌ । गोचनामभिरामन्वा पितनघ्यं प्रदापयेत्‌ ॥ ७ ॥ परिशिष्ट प्रकाशः | अचर वामजानुपातनं कवचिदपि नास्ति। किं तहि, पितं देववत्‌ परिचरेत्‌, मदा यावव्मरयोगमित्यथः; ॥ ६ ॥ पून्धमासने कुशदानमुक्रं, तत्पित॒नुदिश्य दातव्यं न ब्राह्मणा नित्या — ^ ---+--~-----~ ~ +~, +~ -* ~~----+-- ~~~ -------~ ~ --- ~~~ -- ---~-~-- ----= ~ ~ इति -कऋलुनेव fe पाणिने्युक्तप्रकारेण, foe दत्तेषु Wut | सदाशब्दन fuanatacofafa canqaufa दतिणजानु. पातमुपदिश्ति॥५॥ प्रासङ्धिकमभिधाय waaats निपात इति। wafa परा. चोनं पूत्चै वाप्यनुषज्यते | अ्रताभ्युदयिकश्राद क्चिदपि पिल क्यपि सव्यजानुपातो न कत्तव्यः। किन्तु aa पितुनपि भक्या देववत्‌ परिचरेत्‌ । यपिटकम।पि दस्िणजानुपातेनात कत्तव्यमित्यथंः। सदेति प्रयोगपरिसमासिपय्यैन्तभेवं कर्तव्य. भिव्युपदिशति ॥ ६ ॥ ब्राह्मणानुपवेश्य ऋजुनैव पाणिनि कुशान्‌ दद्यादित्युक्तम्‌ | | शप्र. रख. | कश्मप्रटोपः। २९ पररिशिष्टप्रकाशः। कुशेषु, तान्‌ ब्राह्मणानुपवेण्य Marah: सम्बोध्य पितृनघेव- मघापात्रसखजनादि दापयेत्‌ cafes: तेन सम्बोधनान्तन गोतनामनो sara इल्युक्तं भवति ॥ ७ ॥ प्रभा। कुगदानप्रकारमाद faa इति। oat पिटभ्यः खधघेत्यमेन aa q amaze say FRY तान्‌ ब्राह्मणानुपवश्य गोत नामभिः पितूनामन्वा संबोध्य wel प्रदापयेत्‌ दद्यात्‌ । Ta णिच्‌ । पितृणां बहुत्वात्‌ गोत्रनामभिरिति बहुवचनम्‌ । faarfe- संवन्धिपदाल्नखमंग्रहाधं वा। तदत्र fae इति दत्तेषु इति सुस्पष्टमभिघानात्‌ कुशदानमतिक्रम्याष्यदाने गातनामभिगमन्तर- wena fra दत्यननव कुशा देया नात्र गोच्रनामभिर- HAMA | तथा च व्यासः; - “चतुर्थो चासने नित्यं aga च विधोयते | प्रमा aay प्रोक्ता संवृदिमपरे जगुः” ॥ इति नित्यमासनदाने चतुधींमाह। तदिदं avai कान्दोगा- नामप्यादरणोयम्‌ | तेषां हि तपर प्रथमाऽनु शिष्ये सम्बदिधान्ये- षाम्‌ । यत्तनारायणोपाध्यायेन व्याख्यातम्‌, इति ऋलुनव fe पाणिना द्चक्तप्रकारेण fast दत्तेषु any -दति। तदसक्ग. तम्‌ । इतिशब्दस्यानथकत्वापत्तः | पिठभ्य इत्यस्य चानतिप्रयो- जनतापत्तः। fase fe are दोयते। त्यागवाक्यप्रकारोपः ४० RATT: | | शप्र, २ख. | WUT | tqawa त्वस्य न किमप्यनधेकम्‌। यथाश्रुताधेपरित्यारी मानाभावाच । शब्दस्य खवणमात्रात्‌ योऽर्घोऽवगम्यतं स श्त्या ऽवगम्यते इति fe णास्ततात्पग्यविदो वदन्ति स चाधो न युज्यते विना कारणमुत्‌खष्टुम्‌ | गुतबलवत्वात्‌ | एतेन, इति दत्यनंन गोचनामभिरामन्चा इति प्रक्रस्यमानप्रकारण पिटभ्या- दत्तषु any इति तचक्षतां व्याख्यानमथ्यसङ्गतं वेदितव्यम्‌ | इतिशब्दस्य प्रक्रस्यमानप्ररामशकत्थ्यादृषटचरत्वाच्च। तथा स्रानसूत्रपरिग्ि्म्‌ - “गाल स्वरान्तं aay गाल्रस्यात्तय्यकम्प्रणि। Way तपण प्रोक्तः क्ता एवं न qua | सव्वच्रव पितः प्रोक्तं पिता तपणकर्माएि । पितुरक्नग्यकाते च कत्ता एवं न qufa i पमत्रघ्यादिके कार्य्यं शम तपणकमणि । शम्मणाऽत्षव्यकाले च कत्ता एवं न सुद्यति" |i sfai तदत्र शग्न्र्घ्यादिके काय्यं इत्युपसंहृतल्वात्‌ पूववचनदयोक्तस्य सव्वत्र पदस्यापि अर््यादिके काय्यं सव्ब्रे- HUMANA TAA प्व कुशासनदानं गोवरायुल्ञेखो- नास्तोल्युक्तं भवति । सामान्यस्य विगरषेतरपर चञ्च स्थितमेव | तदेवं faa इति cay इत्यस्य यथाग्रुताधपरित्यागेनाश्चिष्टा्थी- न्तरकल्प्रनायां न केवन्तं प्रमाणाभावः, किन्तु प्रमाणावरोधो- ऽपोत्य वध्रेयम्‌ ॥ ७ ॥ | em. aw. | RAST: | ४९ नाचापसनव्यकरगं न fad तीधमिष्यते। aaa पूरणादौनि दनव हि कारयेत्‌ ॥ ८॥ [र ~= ee TRE ० कम (~ ~ ~ 3 क श ee es ene. ------ ee ee ae परिशिष्टप्रकाशः। विशेषान्तरमाद-- पाच्व्वत्‌ नात्र प्राचौनावोलितल्वकर्णं नच पित्र aa जल- गन्धादिदानाय मुनिभिरिष्यते। किं तर्हि, अरघापात्राणां aaa पूरणं, अआदिशब्दात्तच्ैव गन्धादिदानं, बडवचनादब्रोत्सर्गादि यावदेव पित्रधं कश्च, देषैनेव तीर्थेन "कुर्यत्‌ । एवकारः, “नान्दोमुखानां gata प्राज्न; पिण्डोदकक्रियाम्‌ | प्राजापत्यन aaa यच्च किञ्चि्रजापतेः” ॥ ष्‌ ¢^ = # + an दनि माकर्डयपुराणोकप्राजापत्यतौघव्याह्च्यधः | उपवोतित्वम- प्यत्र कत्तव्यम्‌ | यथा ब्रह्मपुराणम्‌ - | “तिलार्थं aa विकिरेत्रशस्तश्च तथा यवान्‌ । ne Tt = च ५, aa यज्ञोपवोतोतु न Hala अ्रपसव्यकम्‌ कारयेदित्यादिप्रयोजकनिरहगसत्‌ परोपदे प्रपते ्रन्यद्ाराऽपिपाव्वग- ~= ~_ ------ _ -~-~ ee --~-~ ~ -~--- ~~~ ~ -* ~^ प्रभा | नातरति। पावर्वदपसव्यकरणं पिक तोयेच्ात्राभ्बुदयिके मुनिभिर्नष्यते। अध्यपाताणां जलेन गन्धादिना च पूरणम्‌, आदटिशष्टादन्यदपि as fuanet दैवेनेव तोर्धन कु्यीत्‌ । भ्रपसव्यकरणनिषेधात्‌ उपवोतिनेव सवं करणोयमिति पर्धव- स्यति। तथाच ब्रह्मपुराणम्‌-- € ee eRe ay sed that ny et en eee pn ei BR कश्प्रदौपः। | em. २ख, | ज्येष्ठोत्तरकरान्‌ युग्मान्‌ कराग्राऽग्रपविवकान्‌ | क्रत्वाऽष्यं सम्प्रदातव्यं नेकेकस्याच दीयते ॥ € ॥ eh aan nr ene परिशि्टप्रकाशः। aq ठदिग्रादं कत्तव्यं नैको दिष्टवत्‌ स्वथं कत्तव्यतानियम इत्येतदधंः। तथाऽ न वामोपचारः किन्तु दक्छिणोपचारः। यथा शतातपः-- “पूर्वाह्न देविकं काय्यं खाहमभ्युदयाथंकम्‌ | सव्येन चोपवोतेन ऋज्‌दभख Waar” ॥ सव्येन दल्तिणोपचारेण । श्रतएव aaa) “ग्रधाभ्युटयिकं प्रदचिणसुपचारः” । गोभिलश्वाह -“ब्रधाभ्युदयिके ATE युम्मा- नाशयेत्‌ । प्रदक्सिणसुपचारः" इति ॥ ८ ॥ HATA पाव्वणात्‌ विशेषमाह-- युम्मान्‌ पिढब्राह्मणान्‌ ज्यष्टोत्तरकरान्‌ ज्येष्ठस्य प्रथमोपमे शितस्य WaT | “fama aa fafata प्रशस्तां तथा यवान्‌ । सव्वं यन्नोपवोतो तु न कुादपसव्यकम्‌” ॥ दति । उक्तञ्च-- “सदा परि चरेहक्तया पितुनप्यत्र देववत्‌” | sfa | अस्मादवगम्यते नात्र बामोपचारः क्तव्यः किन्तु दक्तिणोपचार इति । तथा च area | “ज्राभ्युदयिके खाद गुग्मानाश्येत्‌ प्रू{चिणसुपचारः” इति ॥ ८ ॥ ^ ~, ~ ~ ~ j ठ अध्यप्रटाने विशेषमाह ज्येष्टोत्तरकरानिति | vase पंक्ति [ ew. रख. | कश्प्ररोपः। ४३ परिश््टिप्रकाः। कर उपरि येषां ते तथा, कराग्रे पवित्राग्रं येषां ते कराग्राऽय- पवित्रकाः । तांस्तथाविधान्‌ कत्वा अरघापात्रखजलपुष्यादि तद्स्ते दातव्यम्‌ | नतु यथा aaa एकस्य पिटब्राह्मणस्य EM, तथा पितामहस्य, लधाऽपरस्य प्रपितामदस्य दौोयते तथाऽचति | ₹ ॥ प्रभा | Asay उत्तरः उपरि स्थितः करो येषां, vasa करोपरि करो- येषामिति ari येषां करोपरि wee कर इन्यभयतापि तुल्योऽथेः। अन्येषां ब्राह्मणां करस्योपरि ज्येष्ठस्य करः स्थापयितन्य इति तात्पख्म्‌ | कराग्राग्रपवित्रकान्‌, कराग्र श्रग्रपवित्रं पवित्रां येषां, तथाविधान्‌ wae दातव्यम्‌ | अरताभ्युदयिके एककस्य ब्राह्मणस्य हस्त न दोयते। पावंण fe “एककस्येकेकेन ददाति" इति arena पित्रादि प्रलक- ब्राह्म णदहस्तेऽघ दानसुक्तम्‌ | अत्र तथा न कत्तव्यम्‌ । किन्तु faa- पितामहप्रपितामहन्राह्मणानां करान्‌ मिल्ितान्‌ कत्वा तदुपरि अध्यदानं कत्तव्यमित्ययमत्र विशेषः ज्येष्टोत्तरकरान्‌ युग्माः नित्युपक्रमात्‌ नेककस्यात्र दौयते इत्युपसंहाराच्च तथा wala । ATA ज्येष्ठात्तरकरान्‌ युग्मानित्यनन बहनां युग्मानां ज्येष्ठो त्तर- HLA नैकंकस्यात्र clad इत्यनधकं स्यात्‌ । तम्मादय- aaa विशेषः। कराग्राग्रपवित्रकत्वन्तु न fang इति aaa. ऽप्यतदविशिष्टम्‌ | यदपि nay कराग्राग्रपवित्रकत्वं न विदित, तव(प्यतेन fara तत्र तदिधिगनुमातव्यः | यथाहु;ः- ४४ HAAS: | | ew, रख. | © $ e # ~ अनन्तगभिणं साग्रं कोशं दिदलमेव = | mana विज्ञेयं ufat यव कुवचित्‌ ॥ १० it ~ ~~ ~---- ----~--~-----~ ~ ~~~ -------- ---------------- ~ ~ --~ -- --~----------~ ---------- परिशिषप्रकाशः। पवित्रं व्याकरोति-- कुशस्य पत्रदयं अन्तगभशृन्यं साग्रं wena सवेत पवित्रं ~~ - € र Ha, नतु प्रकतं श्रघापाचरमाते॥ १०॥ ----- a er en ee WaT | “fagiefa fafastat cag विकिरो aan” | ज्येष्ठोत्तरकरत्वन्तु तत्र न शक्यमनुमातुम्‌ | “एकंकस्मैकेकेन ददाति” इत्यनेन विरोधात्‌ । fag पावणे दक्िष्णग्रत्वमपि पवित्राणां न fated, किन्तु तत्र ana दत्तिणाय्राणां दानदभ- नात्‌ पवित्ाणामपि तधा दानं कल्पनोयमिति भवतां fasta: | एवच्चान्तरङ्गत्वादभ्युदयिके दृष्टं कराग्राग्रपवितकत्वमेव कल्यय- ami faaat दशनादपि सत्यामाकाह्गयां प्रज्लती कल्प. नाया दृष्टल्वात्‌ । faadt aa पोड़श्लिजां गोश्तद ्तिणाया- विभागस्याभिघानात्‌ प्रकतौ ज्योतिष्टोमे अनुक्तोऽपि षोड़श ल्िजां दादशशतगोदक्तिषणाविभागो यथा कल्पयते, तथयेवात्ापि कल्प यितुमु चिलमित्यस्तु fa विस्तरेण ॥ < ॥ कराग्राग्रपवित्रकानित्युक्तम्‌ | daa fa नाम पवित्रमित्य- Taare अनन्तगभिणमिति। अनन्तगभिणमिति मलर्धीय- saga. | ग्रन्तवत्तिङशणन्तररहितमग्रसङ्धिनं प्रादृणपरिमाणं tenet ~~~ ---*-* ~ --- + an me | प्र, रख, | कश्चप्रटोपः। By एतदेव हि पिञ्जल्यालक्षगं समुदाहृतम्‌ | आनज्यस्योत्पवनाध TASAATIZA F ॥ ११॥ परिशििष्टप्रकाशः। अथ सोमन्तमूङ्घसुव्रयति भूरिति दभपिन्ञूनोभिरेव प्रयममित्यत, अन्यत च चृङाकरणे, एकविं शतिदेभ पिच्छूल्य इति सूत्रोक्षदभ- fagqan श्रपि एतदेव लक्षण माचार्ेगोक्तम्‌ | . तत एव वषः giznara पवित्रे कुरुते इति सूत्रोक्तमाज्योत्यवनाधं यत्पवितर॑, तदप्येतावस्सं ख्यमेव | न तु दिवचननिणात्‌ ददिदलदयरूपम्‌ | दिवचनं तु कुशजातिवचनस्य पवित्रशब्दस्य दलदये प्रयोगात्‌ eel ~~~" = = ^~ ~~ -----~ => ~~~ ^ प्रभा | कुशदलदयं aaa पवित्रं विज्नेयम्‌ | यत्र कुत्रेचिदिव्यनन व्याघ्य- वगते: यत्र यतर पविव्रशष्द्‌ः प्रयुज्यते, तत्र तत्रायमर्थो ates इत्युक्तं भवति ॥ १०॥ एतदेव ¥ifa | पिन्जुल्या श्रपि waza लक्षणं सुनिभिरुदा- हृतम्‌ । पवित पिज्गुलयोवे काथेतेव्यथः । एतेन, wT सोमन्तमू्ै qaafa भूरिति दभपिच्ुलोभिरेव प्रधममिव्यादि सौमन्तकरण- प्रकरणौयगोमिनपूते, तथा ant, एक विंशतिदभ पिच्य दरति सूत्रे च यः पिज्ञुनोशब्दः प्रयुक्तम्तस्याथः स्मष्टौक्ततः | ब्राज्यश्योत्यवनाधं यत्‌ पवितं, तदप्येतत्परिमाणमेव नातौऽधि- कम्‌ । एतेन, ततएव वद्हिषः प्रादेगमात्र पवित्र कुरूते इति गाभिनलपूत्रे ufaa इति दिवचननि्टेेऽपि न aa विश्टदिः दलरूपपवित्रस्य fed प्रयेतव्यम्‌ । तथाल प्रादेशमात्र इव्यस्या- Be HATS: | [ शप्र, २ख. | एतत्ममाकाभमेवेके कौशौमेवाद्रमञ्चरौम्‌ | शुष्कां वा भीगंकुसुमां पिञ्चुलौ परिचक्षते nee पिचामन्वानुद्रवशेभ आत्मालस्भं अ३च्तगे अधोवायुसमुत्सग प्रहासेऽन्धतभाषणे ॥ १३ ॥ परिशिष्टप्रकाश एके पूज्याः प्रादेशप्रमाणाभेव कुणशमयों अआद्रमच््नरीं शुष्कां वा भ्रष्टपुष्यां पिज्ञलोमाहः। इयच्च हरितावे सपिन्ुला इत्यत्र ग्राह्या, अन्यतर तु पवित्ररूपेदेति ॥ १२॥ वपिच्रामन्वोच्चारणे. ase fafea शृटयस्पश् ऽवेत्तग तस्यव प्रभा | नधकत्वापत्तः। सूत्रे तु पविव्रशब्दस्य ufaauzaca aay saa भवति । तत्र दललक्तणा तु, पवित्रे खो वेष्णव्यावित्यादि- मन्वे तथा दभेनात्‌ । पविवरमिलेकवचनन्तु wise पवि गत्यादिमन्े एक र्चनव्रयोगादितिभावः। ata: पविचशब्द्‌ः कुशजातिमा्रवचनो वा॥ ११॥ एतवप्रमाणासमिति । अन्ये आ्आचय्यीः प्रादेशप्रमाणां कौभोमाद्र watt wai वा युतकुसुमां पिच्ञृलोमाहः । sag हरिता वे स{पिच्ला waa ग्राह्या इति नारायणोपाध्यायाः wee | faataafa | माज्जारेति च । पित्रामन्वस्यानुद्रवणे समु "-------*----- ~ ~~~ ~------*- ~ ee aoe en - Tr a tte net tsi ~~ ~ # foaTamagecu, इतिक ye rz: | + qiamaaiswaaqa, cf @ gat पाठः| | श्र, रख. | Rane: | ४७ माञ्जारमुषिकस्यश आक्र ATTA । निमित्तेप्वषु सवेषु कन्ध FIAT: WAT ॥१४॥ दितोयः खण्डः | ~~ ---~ ~ ----~-~ ~ ~*~---.-~ ~ -~-----~- ~~~----~-"*~~ ~--- .-.------ ~ --- -- -~-~-------~--~- ~ ------- ~, ----- - - <~ -------~~~* -- ~ -----~*~ ~---- - -* ~ ~--~“~ ~~~ --~ ~~ परिशिष्टप्रकाशः। यन्नाटौ विहित, अधोवायुसमुतर्गं नोदमुद्वारे, महति हसे नतु स्मिते | आक्रुष्टे परुषभाषणे, क्रो धोत्पत्तौ भाषणं विनापि मनसा, एतेषु निमित्तेषु सवत्र क्मकरणकाले जलं wig न ताचा- मेत्‌ । अन्यत्रिगदव्याख्यातम्‌ | पित्रयमन्ानुद्रवणे इत्युपलक्षणम्‌ | तएव योगियान्नवल्कयाः- “रौद्रपित्रयासुगन्मन्तांस्तथाचवाभिचारकान्‌ | ARCATA GATT अपः स्पुष्टाऽन्यदाचरेत्‌ ॥१२।१४॥ feala: WW ॥ २ ॥ प्रभा | चारणे पित्रममन््रानुद्धरणे इति पाठेऽपि तघैवाथ;। आत्ालम्भे हृदयस्य | ब्राकनोऽमूत्तंलात्‌ स्थानिना स्थानं लच्यते । WH मेक्षणे चण्डालादिद शने | अवेक्णे इति पाठे श्रवेक्नणं हृदयस्येव अलग्धोऽवेच्णच्च हृदयस्य यन्नाटौ afefed afafafa परि शिष्टप्रकाशः। अधघोवायुसमुत्सगें नोद्गारे। were उशचेहास्ये न faa: waste मूषिकस्य च स्थे। ame इति भावे fase | gt waTStT: | | शप्र, २ख, | WaT | पक्षभाषणे । क्रोघसम्भवे परुषभाष्णं विनापि। एषु निमित्तेषु, adfafa करणदन्ये्वध्येवंविधेषु निमित्तेषु जातेषु कम qa जलं स्पृशत्‌ न त्वाचाभमेत्‌ । यदाह योगियान्नवल्कयः-- “रौ दरपित्रपासुरान्मन्त्ांस्तथाचेवाभिचारिकान्‌ | व्याहृत्यालभ्य AAA, खषटाऽन्यदा चरेत्‌” | दइति॥ १२॥ een efa feala: खण्डः | aaa: Wue: णव, ~¬, i + ^ अक्रिया fafaat प्रोक्ता विदिः कम्यकारिणाम्‌ | अक्रिया च पगोक्ता च adalat चाऽयथा क्रिया ॥ १॥ खशार्वा ्रयमुत्मल् पर शाखाश्रयन्तु यः | कतुमिकृति दुमधा मों तत्तस्य चटितम्‌ ॥ २ ॥ ~ -- --~- -~--- “^~ --------*~- si as alice cae Sens परिशिष्टप्रकाशः। अकरणं परशाखोककरणं विहितेतरप्रकारेण क्रमान्तरादिना करणं, त्रिविधव क््मणामक्रिया, निष्‌फन्त्वात्‌ ॥ १॥ परोक्तत्यत्र विगेषमाह-- सखगाखोक्त ग्रादादिकमुत्ुज्य पारशाखिकं सखशखोक्तविपरोतं यः कत्तुमिच्छति शास्तौयज्नञानविधरोतज्ञानषान्‌ । तस्य यत्कृतं तत्रिषफल्म्‌ ॥ २॥ न ७ नन [वि प्रभा | कुशसनाघादानादौ ओआादतिकत्तव्यतायां प्रायः watar- ~~~ rtm eles meme चार्ययरन्योऽन्यश्च प्रकार. safer: स च alata कत्तव्यी- a we ~, Q न त्न्यः | अ्रन्यस्य तन्योक्रकरणमक्रियवेत्याद अक्रियेति। aa- करणगोलानां कश्मणयधिकुव्वाणानां तिविधा अक्रिया सुनिभिः कथिता, vata पराक्तकरणमयथाकरण्च्चति। अयथाकरणञ्च पौव्वोपयधविपयासेनानुष्ठानम्‌ ॥ १ ॥ सखशाखाश्चयमिति। यस्तावत्‌ स्वशखोक्रस्य प्रयोगस्यान्तरा- >, Ye maT: | | शप्र, 2a, | यत्राम्नातं खणशाखायं परोक्तमभिरोधि यत्‌ « | विदद्भिसलदनुष्टयमग्निहोचादिकम्मवत्‌ ॥ ३ ॥ परिशिष्टप्रकाशः। UMA यत्‌ नोक्तं परणशाखोक्तं, यथा छन्दोगानां याज्ुवदिक- मग्निहोत्रम्‌ । यहा स्वगशाखोक्स्याकाङ्ापूरकत्वेन स्वरूपतो वा अविर।धि। यथा मनुनोक्तस्य- “भेखलामजिनन्दर्ड मुपवोतं कमण्डलुम्‌ | aa प्रास्य विनष्टानि ष्ह्ञोतान्यानि मन्तवत्‌" ॥ इत्यस्य मन्वाकाह्कापूरक ग्ण्यान्तरे मन्ताभिधाने aay: कन्तव्यभेव । पौराणिकादि तु साधारगत्वान्र पारक्यमिति तदपि प्रभा। न्तरा परोक्तमनुतिष्ठति । तस्य तावदसावक्रियेत्युक्तम्‌ । यस्त पनर्दुबदिः खगशाखाच्रयं प्रयोगसुतृज्य ख्रदाजाद्यादिना परशणाखा- यं प्रयोगं चिकोषति, तस्य यत्‌ ad तत्रिष्फलम्‌ । तस्यति want षष्ठो । तुशब्देन पून्येस्मादस्य मेदं प्रन्नापयति।॥२॥ यत्रास्नातमिति । यत्‌ Bata नातं, तत्परोक्तमपि विदद्विरनुषटयं यदि सखशाखया न विरुष्यते। तत्र दृष्टान्त ्रग्नहोतरादिकस्मवदिति। अग्निहोत्रं किल च्छन्दोगशासायां नाम्नायते, किन्तु च्छन्दोगेरप्यध्वश्चशाखापरिपटितं तदनुष्टोयते । अरत किश्िदकव्यमस्ति। प्रथमश्रोके तावत्‌ परोक्तकरण- ~----~- + ee * पारक्यमविरोपि aq दरति, परोक्तमविरोभिच, GN On माटश्ादमदव्मिति anfagay, तत्रिरस्तम्‌ । यत्त माकर्डय- पुराणम्‌ — ^ वंश्वटेवविदहोनं तु केचिदिच्छन्ति मानवाः? | दूति । तच्छाखिविगेषव्यवस्छितम्‌ । श्रतएय agertia: — “मालयादं तु aw: स्यात्‌ Wed प्राडसुखैः TAR” । दति ॥< ॥ उपसहरत-- एषः प्रतः खादविपिः अ्रल्पग्रन्थेन मया कत्ख उक्तः ये इमं श्राद्विधिं जानन्ति अदइक्रियाविषयेषु न aif i १०॥ ---~-"-------------- ~~ ~“ न्न ~~~" - ~~ ----~--------~- -- -----~ ---------~---“~+-------~---- ~~~ Wat | ताननुगच्छेत्‌ | खादकर्ता द्तिणां दद्यात्‌ ब्राह्मणाश्च खस्तोति युरिति स्वस्तिवाच्येत्यस्याथः ॥ € ॥ एष दइति। ए?ऽनन्तर। क्षः aca एव श्राइविधिरल्पन न्येन मया कथितः। ये खल्विमं ादविधिं sata ते खाद- कश्मसु कचिदपि न मोहं प्राप्रवभ्सि॥ १०॥ [ प्र. ४ख, | कश्मप्रदोपः। ७५ ददं Way way परिसस्यानमेवच। वसिष्ठोक्तञ्च यो षेद स ale वेद नेतरः ॥ ११॥ ata चतुथः ue: | ee aM ~ Bete er A Ra cl A I 9 म ५ ०० 99 ---- परिश्िष्रप्रकाश्ः 1 सोटप्रोव्छादा्धं waa स्तोति- इदमस्मदक्तं we, wa गोभिलोक्तं, परिसंख्यानाख्यञ्च ग्रन्थं सखनामप्रसिडं, afasian छान्दोग्यग्टह्यनामकं, यो जानाति स ATS जानोते नान्य दति॥ ११॥ चतुथः खण्डः; ॥ a mb - ~^" ~-*~ ~^ a ^-^ Reel AN ne --- ~~~ -- ~ ~ ~ -----+--^~~~~-~~~~- ~~ Ree “~~~ - “~~~ --~~--~^-- ~“ , ~~~ ~~~. प्रभा | sefafa इदं मदुकं शस्तं, गोभिलोक्तं गद्यं, परिस॑ख्यानं सवनामप्रसिदं खराइदमन्ावाहनादिप्रतिपादकं, वसिष्टोक्तं खाद- aay यो जानाति स ard जानाति नेतरे नोक्तग्रन्यचतुष्कान- भिज्ञ; ॥ ११॥ sfa चतुधः खण्डः | पञ्चमः खण्डः | -----५ (> ^, -_ => ~ ----~ waa यानि कर्म्माणि क्रियेरन्‌ कम्कागिमिः। प्रतियोगं नेव सर्मात्रः गराद्रमेवच ॥ १ ॥ ~ ^~ परिशिष्रप्रकशः | कम्भादिषु च aay माटपूजा सादं चल्युक्तम्‌ । ततर केषु famag विशेषमाद-- यानि कञ्माणि क्कच पुनः ga: प्रतिदिनं प्रतिमामं ¢ । (8 ~ oe > ~ प्रतिवतव्सरं च क्रियन्त | ावख्याग्राहायख्यादौनि ameaafa- कञ्मदश्पीणमासादीनिच। तषु प्रधमप्रयोरी एव AS मा पूजा च न हितोयादिप्रयोगीष्वपि ॥ १॥ = -~-~~~---- ~ ---- ------ ------ - “ प्रभा | aay कश्मादिषु माटपूजा खादञ्चीक्तम्‌ । तत्र विरोषमाद अ्रसक्लदिति। यानि aaa वश्वटेववलिक्जचन्द्रटभशनखवणा- कर््रादौनि कश्मकचा प्रतिदिनं प्रतिमासं प्रतिवषच्च पुनः पुनः क्रियन्ते, तषु प्रधमप्रयोग एव Wags Tey कत्तव्यं न परतिप्रयोगम्‌ । सन्दंशपतितयोवसोर्घारापातनायुष्मन्वजपयोर- wid व्यवस्था | दश्पौणमासो तु प्रतिमासकर््तव्यस्य Ry न युक्तसुदाहरणम्‌ । तयी; WAR य्राद्वाभावस्य वच्यमाण्लात्‌ | वेश्वरेवबलिकम्म ण्यी तलनग्नरपि स्तः ॥ १॥ [ ew. ५ख. | कश्चप्रदोपः। OO आधाने ₹होमयोश्चेव वेष्वदेषे तथेवच | afanaia en च पौगमासे तयेवच ॥ ₹ ॥ नवयन्ञे च यन्नज्ञावदन्ेवं मनोषिगः | एकमव भवेच्छराचमतेषु न पृथक्‌ पृथक्‌ ॥ ३ ॥ परि शिष्टप्रकाशः | असक्लत्‌ क्रियमाणमध्ये होमादिनवयन्नान्तषु विशेषमाद-- श्राघाने Waa, सायंप्रातर्होमादिनवयन्नान्तषु wy, न केवलं प्रतियोगं प्रतिकश्ापि are न कत्तव्यम्‌ | किं लाधानादौ कते याद Wasa क्रतं भवेत्‌ । एवं चान्येषु यावश्यादिषु प्रति- कम्म खादमिव्य॒क्तं vata) नवयन्न श्राग्रयणेष्टिः। शेषं सुगमम्‌ | एवं ज्योतिष्टमपश्यागादिकमयपि ये प्रत्यब्दं कुव्यन्ति, तरपि प्रथमप्रथोग एव प्रतिकश्चाटौ आदं कत्तव्यम्‌ | अ्रसक्तदिति वचनात्‌ ॥२॥२॥ प्रभा । असक्तत्‌ क्रियमाणेषु प्रतिप्रयोगं खां नास्तोति वि्रषमुल्ला कुत्रचित्‌ प्रतिकम्प्रीऽपि यादं नास्तोति विेषान्तरमाद् श्राधान दति aay) श्रस्याघानसायेंप्रातर्होमवश्वदटेवबलिकम्चटभ- पोणमासनवयन्नषु विषये यन्नन्ना मनौषिण एवं वद्न्ति।. किं वदन्ति ? तदुच्यतं। एतंषु कम्मस्वेकमेव याड भवेत्‌ न Aa waa प्रतिकम्मादौ | एवच्धान््याघानादौी Be कत सायप्रात- हमादौो सव्बतेव यादं कनं भवदिल्यक्तं भवति ॥२॥३॥ O= कश्यप्रदोपः। | शप्र. we, | ना्टकासु HAS न श्राद Malas | न सोष्यन्तौजातकम्य प्रोषितागतकम्यसु ॥ ४ ॥ = === i ----- -- ---**---~--- ------- परिशिष्प्रकाशः। aa en. == == कम्प्रादिष्विव्येतस्यापवादटमाद- श्रषटकाकश्सु fay ae न भवेत्पावणादिखादइ च। आसन्न प्रसवायाः सुखप्रसवाथं विहिते सोष्यन्तोहोमे चया तिरथीत्यादि- waa सूत्रोक्तं । ब्रोहियवौ पेषयेत्तयैवाहता यया wei टकिणस्य पाणेरङ्गष्ठनोपकनिषठिकया चाङ्गल्याभिसंग्णह्य कुमारस्य जिह्वां निश्राष्टि इयमाक्नदमिति सूचोक्तजातकगणि। विप्रोष्य ज्येष्ठस्य पवस्य उभाभ्यां पाणिभ्यां aera परिगम जपेत्‌ | अङ्गदङ्ातस- araaifa | पशूनां ar डिङ्ारेणाभिजिघ्रामोत्यभिघ्राय यथाथंम्‌ । एवमेवापरेषाम्‌ । यथाज्येष्ठं यथोपलम्बं वा स्ियास्तुष्णों मूदेन्यभिघ्राणमिति सूत्ोक्तप्रोषितागतपिटकत्तव्यकश्सु यादं नेष्यते मुनिभिः ॥ ४॥ प्रभा) विशेषान्तरमाह नाषटकाखिति । watay तिष्वष्टकायागेष, Ae qT पिण्ड पिटयन्नान्वाहायादो Vlas, श्रासब्रप्रसवायाः सुखप्रसवा्धं weafafed सोष्यन्तोषोमे, जातकख्मणि, प्रोषिता- गतकन्णि च प्रवासादागतस्य पितुः पुतादिमूद्ाभिघ्राणएरूपे wei एव, ATE A Wad) सर्व्वाण्येवान्वाहायवन्तोति ZHAI तेषु प्राप्तं खाइ प्रतिषिष्यतं | 3 | शप्र. ५ख. | RAAT: | ७€ विवाहादि: कन््मगगोय उक्तो- गर्भाधानं शुश्रुम यस्य चान्ते | विवाहादाबेकमेवाव कुर्य्यात्‌ श्रां नादौ WAM: WHAM: स्यात्‌ ॥ ५॥ परिगशिष्टप्रकाशः। विवाह ्रादिय्यस्य | दक्षिणेन पाणिना उपस्थमभिसरेत्‌ विष्णो- योनिं कल्ययलिव्यतयर्चा गभं धेहि सिनिवालोति च इति Gala Was चान्तं यस्थ HATE, चतुधीहोमसमगनोय- चरुहामग्टद्टप्रवेश्यानारो हणचतुष्पथामन्वणाक्तभङ्गसमाघानाघंदो- मादिरूपस्य श्युतवन्तः स्म। अचर want विवाहादौ एकमेव ATS कुर्यात्‌ न ufawatel | Wada क्तेन Aa सर्वाण्य तानि खाइवन्ति भवन्तोति own --**"~----~ ¬, ~ ---------------------- --*----~ ~ - --------~ -- ~ ~ "^~ *~ -~---~---- (न --~------^~----- ~~ - --“-- ~+ प्रभा। विवाहादिरिति। विवाद श्रादियस्य wanna, यस्य RATT गभाघानं युतवन्तोवयं, अस्मिन्‌ विवाहादिकख्- गणे विवादस्यादौ एकमेव खादं कुर्य्यात्‌ प्रतिकन्मादौ ae न स्यात्‌ तथाच समशनोयचर्होमयानारोडणात्तभङ्गसमा- धानाघदहोमचतुष्मधामन्तणादिषु चतुर्थीहोमान्तेषु विवादहादा- वेकभेव aie कत्तव्यं न प्रतिकर््रादौ | गर्भाधान तु कत्तव्यमेव। तस्य गणाइदिभेतत्वात | यस्य चेति aaah गभाधानस्य गणान्त- ८० कश्चप्रदोपः। | शप्र. we. | प्रभा | भूतत्व व्यवच्छिनत्ति । शुम यस्य चान्तं इति वचनभङ्गयापि तस्य गणाद्॒हिभतत्रमवगम्यते | गणस्यान्ते गभा धानं शयते न त्वेतत्‌ गणान्तगतमित्यभिप्रायः। Wawa uaa इतिवत्‌ । यच्च AANA गणस्यावयवाधः दशान्त; पट इतिवत्‌ | समोपाधत्वे उपलक्षणं स्थात्‌ । ततश्च विशेषणोपलक्षणसन्देहे विशेषण्त्वन ग्रहणं न्याय्यमिति तत्वकद्धिरुक्तम्‌ | afer) वैयधिकरण्येन fatma | काममन्ते भवेयातामिति, तस्यान्तं साविच्रथ्॒र्रिति चेवमादिवदन्तश्ब्दस्यावस्ाना्धताऽवगतेः। न हि काम्य- सामान्ये angaafanant नित्यविररेषोक्तवेश्वदेवबलिकमणो- रवयवौ, किन्तु तयोरवसानें waa: एवं सावित्रश्चरुन व्रतान्तगतः किन्तु व्रतावसान क्रियते। तथात्रापि गभाधानं न गणान्तगतं किन्तु गणावसाने शयते । स्मृत्यथसन्दहे स्मत्यन्तर- संवादादेवाथनिणयस्य तेषामन्येषां चानुमतलाच्च | Bat च दभा धाने यादसुकम्‌-- "निषेककानले सोमे च सोमन्तोन्रयन तघा। ज्नयं पसवने चेव गां कम्प्राङ्गमेवच” ॥ इत्येवमादौ | यदप्युक्तम्‌, एतद चनं छन्दोगेतरपरमिति । तदपि चिन्त्यम्‌ | प्रमाणाभावात्‌ । इतरेतराश्यप्रसद्गाच्च। सिद्ध ह्य तदचनस्य छन्दोगीतरपरत्वे अ्रन्तश्ष्टोऽवयवार्थो भवेत्‌ तस्मिंश्च सत्येतदचनस्य छन्दागेतरपरत्रमिति ॥ ५॥ | शप्र. ua. | HAST | ८१ प्रदोषे खाद्मेकं स्याद्ोनिष्कालप्रवेशयोः | न ae युज्यते कात प्रयमे पुशिकम्यणि॥ € ॥ परिशिषटप्रकाशः। गाः प्रकाल्यमाना अनुमन्येत इमा मे विश्वतो ater इति प्रत्या- गला इमा मधुमतोमद्यमिति गोनिःसारणप्रवेगनयोः सूत्ोक्तयोः प्रवेणदौ प्रदोषे AI तन्ेणेकं भवेत्‌ । न च निष्कालनेऽपि गिति । पुष्टिकामः प्रथमजातस्य वत्सस्य प्राद्धातुः प्रलेद्नात्‌ जिह्वया लनाटमुलिद्य निगिरेत्‌ गवां शचेष्मासोति, प॒िकाम एव मंप्रजातासु निशायां गोष्टऽग्निसुपसमाघाय विलयनं जुहुयात्‌ संप्रहणसंग्टहाणति, पुष्टिकाम एव सम्प्रजाताखौदुम्बरेणासिना षत्मिथुनयोलक्षणं करोतोति पुष्टिकम्मव्रये ata प्रथमे पुष्टिकश्चणि ae कत्तं न युक्तम्‌ । अरपरपुष्टिकश्चदये याहं कत्तव्यं भवतौति ॥ € ॥ Wat | प्रदोष इति । गाः प्रकाल्यमाना अनुमन्तयतमा मे विश्वतो- ata इति, प्रत्यागता दमा मघुमतोमह्यमिति दति गोभिलेन गवां निष्कालनप्रवेणवुक्तौ | तयोः प्रदोषे प्रवश एकं ATS काय्यं a निष्कालनेऽपि। पुष्टिकामः प्रथमजातस्य वत्सस्य प्राद्मातुः प्रलेहना ज्निह्या ललाट मु लिय निगिरेत्‌ गवां awaifa, gfe काम एव सम्प्रजातासु निशायां गोष्ठऽग्निसुपसमाघधाय विलयनं जुहुयात्‌ संग्रहणसंब्णद्ाणति | पुष्टिकामणएव संप्रजाताख)दुम्बरेणण- ११ ८२ RATT: | | शप्र. we, हलाभियोगादिषु तु षटषु कुय्धात्‌ पृथक्‌ पृथक्‌ । प्रतिप्रयोगमन्येषामाद्‌ वैक तु कारयेत्‌ ॥ ७ ॥ परिशिष्प्रकाशः। अघालोहनाभियोगः। पुष्ये aaa स्यानोपाकं खपयिल्वा एताभ्यो देवताभ्यो PAA । इन्द्राय ARS: पञ्चेन्यायाशन्ये भगाय सोतामाशामरडामनघां च यजेत। एता एव दृवता; सोतायन्नखन्यन्नप्रवपणप्रलवनपयेयणेष्विति सूतीक्ेषु हलाभि- योगादिषु षटसु एकौककर्मादौ प्रथक्‌ एथक्‌, THR: प्रति- प्रयोगं च ATS कुर्यात्‌ | अन्येषां नवयज्ञग्रावणोकमादौनामादा- वैकं कारयेत्‌ । न तु प्रतिप्रयोगम्‌ । हलाभियोगौो इलस्याभि- म॒स्येन योजनं wT इत्यधेः । AAT Tay धान्येषु कष्टत्तेतरमध्य | खलयज्नः खले । प्रवपणं बोजवपनम्‌ । प्रलवनं QIURTAA | पयय घान्याना खनादहानयनम्‌ ॥ 9 ॥ Wart | सिना वत्समिधुनयोलक्षणं करोति wa ण्वाग्रऽथ स्ियाभुवनमसि सादखमिति । दति गोभिलेन गवां पु्टिक््मतयमुक्तम्‌ । aa प्रथमं यदिदं yeaa प्रथमजातस्य वत्सस्य प्राङमातुः प्रलेहनात्‌ जिह्वया ललाट सुचिद् निगरणरूपं, तच are कत्तु न युज्यते । खदइकरणोपयुक्तकालासम्भमवादिति भावः ॥ € ॥ हलाभियोगादिषिति। ब्रधातो हलाभियोगः ye aaa स्थालोपाकं श्रपयिलेताभ्यो देवताभ्यो जुहयादिन्द्राय मरद्ध ~-~----------------न"-*--~--------~ ---~ ~~~ न ० । em, ५ख. | HATS: | ८२ 5 बरहत्यचन्तुद्रपरुखस्त्यथं परिविश्यतोः सूयन्टरोः कममणो ये तु तयोः are न विद्यते ॥ .__ -------~---~-~~~------~-------------------~-~------~ ~ ---- परि श््टप्रकाशः। aa इवेति पञ्चच इति wad, दितोयया आदित्ये परिविश्य- मानेऽक्ततग्डलान्‌ जुहुयात्‌ दहत्मत्रसखसत्ययनकामः । ठलोयया चन्द्रमसि लिलतण्डलान्‌ क्तद्रपश्सखसत्ययनकामः इति aati. परिविशति aa हस्य खादिह्रहदादनखसत्ययनाथं, चन्द्रे परिविशति अजमेषादिज्ञद्रपशस्स्त्ययनाधं होमाख्यकमंदयमसुक्तम्‌। तयोः खाइन्रास्तोति ॥ ८ ॥ प्रभा। पजन्यायाशन्यै भगाय सोतामाण्मरडामनघाच्च यजेत एता wa देवताः मोतायनज्ञखनलयन्नप्रवपणप्रलवनपय्यणषु इति गोभिलो- केषु हलाभियोगादिषु"षट॒सु कम्मसु प्रथक्‌ प्रथक्‌ प्रतिकम्मादौ ATS Gad) न केवलं एथक्‌ waa, किन्तु तषां इलाभि- योगादोनां wat प्रतिप्रयोगच्च we कुर्य्यात्‌ । weary यवणाकश््पदोनां प्रतिप्रयोगं न याद्वं किन्तु प्रधमप्रयागे एकं खादं कुर्व्यादित्यक्गस्यवानुवादः गिष्याणामव्यामोदाधेः ॥ ७ ॥ छहत्पत्रति । ud वाहनमिव्यनर्थान्तरम्‌ । छत्‌ पतं इस्य वादि | न्तुदरपशुरजाव्यादिः! अयमथः। aa इति पञ्चः cafaaa हितोययाऽऽदिव्ये परिविश्यमानेऽत्नततर्डलान्‌ जुडु- यादू्रहत्पतरखस्त्ययनकामः; aaa चन्द्रमसि तिललतर्डलान्‌ zy कश्चप्रटोपः। | शप्र. ५ख, | न दणाग्रन्यिकषे नैव विषवदृष्टकर्मगि | क्रमिदष्टचिकित्यायां aa wag विदयते ॥ < ॥ ------- ~---- -~~----- -~ -~~~---~---------~-~--------~---------~---~=-------~--- ~¬ परिश््टप्रकाशः। अपरमपवाद्मादह -- प्रतिभयेऽध्वनि वस्वदश्णनां gala बभ्रौतोपेत्य वसनवत; TET कारान्ताभिरित्यनेन dan वत्मनि तस्करादिभयेष्वन्रं वा एक- छन्दस्ययित्यादिक्छकत्रयेण प्रकतेन स्वाहान्तेन ema ग्रयित्रय- वन्धनमुक्तम्‌ i तधा, मार्मषोर्मा मरिष्यमोति विषवता evafs- रभ्य्॒तन्‌ जपेत्‌ | sata अतिगा क्रिमिरिति क्रिमिमन्तं टेश- मभ्यच्तन्‌ atfefa सूत्राभ्यां विचिकित्सा dati तदेतेषु कमसु, एतदनन्तरोक्तषु अरहणोयलत्िग।दौनां wrararfacwy- पकदानादिषु, न याडमस्तोति॥< ॥ प्रभा) सुद्रपशसस्ययनकाम दति सूत्राभ्यां गोभिनलन परिविश्यमानयोः सूर्य्या चन्द्रमसोयघाक्रमं वहत्पत्रततुद्रपश्खसत्ययनाधं ये Hayat विदिते, तयोः are नास्ति। प्रविधेशश, “वातेन मण्डलोभूताः सूव्याचन्द्रमसो; कराः । मालाभा व्योमि दृश्यन्त परि वेशः स उच्यते" ॥ दल्युक्तलक्तण; ॥ ८ ॥ न दशाग्रन्यिके इति प्रतिभयेऽध्वनि वस्रदणानां ग्रन्थोन्‌ aula उपेत्य वसनवतः खाहाकारान्ताभिः; weary aaa | शप्र, wea. | कश्मप्रदोपः। cy TUT: क्रियमागषु माटम्यः पूजनं TH | सक्लदेव भत्रैच्छादमादौ न yAMfET ॥ १० ॥ परि श्ि्टप्रकाशः | गणशः समुदायेन क्रियमाणेषु माभ्यः पूजा सर्वदा सक्लटेव | यथा, यजनोयेऽद नि faa नवयन्ञवास्तुप्रमनगोयन्नाश्व- यज्नघु समुदायेन क्रियमाख्षु खाइमपि ay गणादौ एकमेव, न कमसंख्यानुसारेण यादान्यपि तावत्संख्यानोति ॥ १० ॥ War | भवतौति aifaata वम्बदशानां ग्रन्यिवन्धने, तथा मा awa मरिव्यसौति विषवता दष्टमद्विरभ्युत्तन्‌ जपेत्‌ इति गोभिलोक्त विबवला दष्टस्य कन्मणि, तथा warm ्रतिग्ण क्रिमिरिति क्रिमिमन्तं टेणमद्विरभ्यत्तन्‌ जपेत्‌ पशूनाच्चच्चिकोषंदपराह सोता- लोष्टमाहत्य वैहायसं निदध्यात्‌ तस्य gears arena: परि- किरन्‌ जपेदिति तेनवोक्रायां क्रिमिदष्टस्य fafaarai, एवं तदनन्तरं तेनवोक्तेषु ब्रहणौोयाय पाद्याच्यप्रदानादिषु aw नास्ति ॥ < ॥ mun इति । गणशब्दः संघवचनः। एकदिने क्रियमाणे ष्वनेकेषु aay, यथया यजनौोयदिनं नवयन्नवास्तुयज्नगौ यन्ना श्व- यज्नषु क्ियमारेषु, अ्रन्येष्व्यवं विधेषु, गणस्यादौ माटपूजनं Wigy wanes vata Ag गणान्तगेतानां HAT प्रत्यकमादी VAR AIR ASAT AWAY कत्तव्यम्‌ ॥ १० ॥ ८९ कश्चप्रदोपः। | शप्र. ५ख. | यच यव HAW तच तव च मातरः | प्रासङ्िकमिदं प्रोक्तमतः प्रक्षतसुच्यते ॥ ११॥ पञ्चमः WTAE: | ~ “+~ ne en net ------~----~---~---~ MAN ARR ----------~-~--~---- ~~~ ,~------------- wee + ~ mee et परिशि्टप्रकाशः। ~ € oe ~ = ¢ zy e पूज्या इति शेषः । क मादि श्वित्यनेनेव कदिककमादौ aetsate तत्र पूजोपक्रमे माढपूजोक्ा, इदानीं पुत्रजन्ममुखदशेनायन्तेऽपि mere तदापि मापरूजेलति aa aa दत्यननोक्तमित्यपुन- “fa: | प्रासङ्िकमिदं प्रोक्तमतःप्रकतसुच्यते, इति। इद्‌ Ale माटपूजनं च aa यव्रक्लतमाधानं तप्रसङ्गसिदमुक्तमतः परं प्रक्ततमाघानसुच्यत इति i ११॥ र > estan] 5 "~ +~ प्रभा। यजत्र यच्रति। aa यत्र are भवति तत्र aaa मातरः पूजनोयाः | तदनन यत्राषटकादौ याहं न भवति त्र माढ- पूजापि न कत्तव्येत्यक्ं भवति। वसोर्घारापातनायुष्यमन््रजपयो- रपि तत्राकरणं yaaa व्यवख्ापिलमस्माभिः । माटपूजादिकं, श्राइविधिः, aa विशेषः, aafane खादादिनिषेधश्त्येतत्‌ qa सर्गवाण्यवान्वाहाव्यवन्तोति गोभिलसूतरस्पष्टौकरणप्रसङ्गनो- WA) भरतः परं प्रकतमन्याधानसुखतं ॥ ११॥ दति पञ्चमः aw: | ee et -~-~---~ RN A LY RT ~~------- Ys: WU: | आघानकाला ये प्रोक्तास्तथा याश्चाग्नियोनयः। तदाण्योऽग्निमादध्याटश्निमानग्रजो यदि ॥ १॥ दाराधिगमनाघाने यः कुर्याद ग्रजाभ्िमः | परिषैत्ता स fada: परिवित्तिस्तु gas: ॥ २ ॥ pe ~~------~-"~~~- +~ -~-~-------^~-------~--* ~~ परिगिष्टप्रकाणः | ब्रह्मचारौो ेटमधोत्यान्यां समिधमभ्याघास्यन्‌ । जायाया- वा पारि fasad, इत्यादिना येऽग्याधानकाला उक्ताः, याश्च वेश्यकुलादम्बरौषादेत्यादिनाऽग्नियोनय उक्तास्तदनुरुष्याग्न्धाधानं gar । यद्यग्रजोऽग्निमानिति ॥ १॥ अनग्नौ तु WBA दोषमाह — ज्यष्टभ्चातुरग्र कालवती यो विवाद्ाग्न्याघाने कुर्यात्‌ स परिवेत्ता विज्ञेयो vasa परि वित्तिरिति ॥२॥ : aT ्रधानकाला इलि । गोभिलेन, ब्रह्मचारो वेदमधोल्यान््ां समिधमभ्याघास्यत्रित्यादिना ये ्राधानकाला उक्ताः, TARAT- दाम्बरोषादाऽग्निमादल्याभ्यादष्यादिनाच या ब्रग्नियोनय.उक्ताः, Aga: Waa कुर्यात्‌ यव्यग्रजाऽग्निमान्‌ भवति | तदने- नाग्रजस्यानम्निमच्वेऽनुजेनागन्याघानं न कायसित्युज्ञा भवति ve श्रग्रजस्यानग्निमत्तःनुजनाग्न्याघधाने क्ते fa स्यात्‌ ? ct HAUSA: | शप्र, ६ख. | परिवित्तिपरिषेत्तारो नरकं गच्छतो Waa | अचौ गाप्राय्चित्तौ तौ पादोनफलभागिनौ ॥ २॥ ~ ~न ~----------- “~ व ae ~=) = == 32 ee - -- —_ परिश््िप्रकाशः। तथाच को दोष इत्याह-- तौ qaleiat अ्रक्लप्राय्ित्तौ इतरोपपातकफलस्य पादो नफलस्य भागिनौ | ^परिवित्तिताऽनुजन परिवेदनमेव च” | इति मनुना उपपातकगणे eafac पटितमिति ua u प्रभा | तदाह दाराधिगमनति। दाराधिगमनं faate: | आधान मनग्न्याघानम्‌ । श्रग्रजेन विवाह अग्न्याधानं चाक्लतं योऽनुजः विवाहमन्न्याघानं च कराति, स परिवेत्ता श्रग्रजसु परिवित्ति विज्ञेयः wri अस्तु तावत्‌, कस्तत्र दोष इत्यत्राह परिवित्तोति। पन्वा मतिरोदहिताथम्‌ । लयोनरकगमनस्य भ्रुवत्वसुपपादयत्राह रपि चोणप्रायधित्ताविति। क्तप्राहशित्तावपि तौ पादोनं मरकफलं भजते इति तयोनंकगमनं प्रवमित्यथः। न च प्रायश्चित्ते कते तेनेव पापनाशात्‌ कथं पादोनफलभागितेति वायम्‌ अनन्य गतेवचनात्‌ | तदुक्तम्‌ । किमिव fe वचनं न Gata # परि वित्तिः परिवेत्ताच, दति पाठान्तरम, † अपि चौोखंप्रायञ्चित्तो, इति कग पुस्तके uz: | ~---- ^ oe ~= ey | शप्र. ६ख, | RATT | ce. ` SUA HAR ATM AT SST । वै्यातिसरक्तपतितशृद्रतुल्यरतरोगिरः; ॥ ४ ॥ जडमूकाखवधिगर्कुलवामन त्र कान्‌ | अतिहद्वानभाष्याश्च कछषिसकान्रुपस्य च ॥ ५ ॥ घनह्द्खिप्रसक्ताञ्च कामतः कारिशणस्तथा | कुलशोन्मत्तचौरंश्च परिषिन्दन्न eafa ॥ € ॥ परिशिष्टप्रकाणः। यादृशे wre परिषेदनदोषा नास्ति तमाह. - ala: षड्विधः । तथाच टेवनः-- ^“षर्डको वातजः षण्डः पग्डः क्तोवो नप्रमकम | कोलकशथति षडघाऽयं क्तोवभेदटा विभाषितः ५ प्रमा) .-----~----- -- ¬--~---- - वचनस्यालितार इति । केचित्त अचोणेप्रायश्चित्ताविति पटिला अङ्ञतप्रायशित्तौ तौ इनरोपपातकापेत्तया पादोननरकफलस्य भागिनो) “परिव त्तिताऽनुजन परिवदनमेव a” | इति मनुना उपपातके तदुभयोः पाटात्तदपे्नय॑व पादोनलतश्य वणयितुमुचितल्ादित्यादः । अपि चौणप्रायश्चित्ताविति पाटस्येव waa मूलयपुम्तक्षेषु दृष्टत्वात्‌ म ण्व पाटो व्याख्यातो. ऽस्मामिः॥ २॥ यागेषु अग्रजेबक्षतविवाहेष्वक्तताग्न्याधानषु चानुजस्य ce ae क श्रप्रटोपः। [em em, | परिशिषटटप्रकाशः। तषां स्तो तुन्यवाकचेष्टः yA षर्डको भवत्‌ | पुमान्‌ wat स्वलिङ्गानि पशाड्िन्द्रात्तयैवच ॥ स्वो च पुंभावम्रास्ाय पुरुषाचारवद्‌गुग्ण | वातजो नाम षण्डः स्यात्‌ स्वोघर्ड वापि नामतः ॥ RAAF IA TW: स्यात्पण्डम्तु ग्लानमेहनः | अभेष्याशो पुमान्‌ Mal ABTA नपुंसकम्‌ ॥ सकोनलक इति alata: लीव्यादात्नः स्यम्‌ । न्येन सद संयोज्य पश्चात्तामैव सेवते” ॥ पमान्‌ waaay: | यः पुमान्‌ लिद्धान्तराणि क्त्वा afag भिन्यात्‌, a वातजोनाम षण्डः दति daa) अनेन टा्तिणाल्यप्रसिचरं विदप्रजननत्वमुक्तम्‌ । तथा, या स्तौ wela- पुरुषचिह्वा स्वान्तरमभिगच्छति, साऽपि वातजोनाम षण्डः | तथा सर एव स्वौषर्डनामापि । तथा, अरसल्ङ्गोऽपि बातजः षर; स्यादिति संबन्धः| एतेन चिप्रकारो वातजः ww इत्युक्तम्‌ । ग्लानमेहनोनिवि कारलिङ्गः 1 aR Awan: | यसूवाकमनः; fad परणोपमुज्यमानां सोन्म्रादस्ताभमेव Sad, स कौनलक इति| --------- ----~ ---~ = "~~~ प्रभा वित्ाद्ागन्याघानकरणे न परिवेदनटोषस्तानाह डेगान्तरखति fafa.) देणान्तरस्थादीन्‌ ज्ये्ान्‌, परिषिन्दन्‌ न exudates. ग्रिमेण संबन्धः | देगान्तरमादह दडमनुः --- lat ered | श्र, ख. | RATT: | £2 परिगशिष्रप्रकागशः। एकहठषणान्‌ एकस्यामेव स्ियां रतिसक्तान्‌। अ्रसहोदरा- वेमात्रेयाः। एकमाठजाता afa भित्रपिटकाः न सहोदराः | अतएव waa हिडिम्बापरिणयने न परित्रेदनदौष इति aa. हत्तिकारः | शूद्रतुल्यो दा स्वादिति; । अतएव ,-- “गोरचकान्‌ वाणिजिकान्‌ तया कारुकुशोनलवान्‌ | प्रेष्यान्‌ वादषिकां्चव विप्रान्‌ शूद्रवदाचरेत्‌” ॥ इति मनुः कुण्डः काणः। सव्वक्रियासु लस इत्यपरे । अभाय्याः शास्वनिषिदभायासम्बन्धाः नेषिकतब्रह्मचारिवानप्रस्थ- भित्तवः। aug च aafafa सम्बन्धः। कामतः कारिणो- यथेष्टाचरणगोनाः । कुनलान्यटन्ति,--इति कुलटा; परकुलाटन- wat दति यावत्‌ 1 उन्मत्तपौरानितिपादे पौरः प्रष्यादिभावेन पुरवासो | कैरानिति पाटे att विषमशौलः। शेषं सुगमम्‌ । शतान्‌ परिविन्दन्‌ एतेषु अक्षतदाराग्निसंयोगेषु टाराग्निसंयोगं कुव्वन्‌ 1 न टोषभाक्‌ भवतौीति॥ ६१४ नन ne ना न ~ ~~ ~ I er सषि न ~ 7 + a प्रभा। ^म्रहानद्यन्तरं aa गिरिवा व्यवधायक; | वाचो aa विभिद्यन्त तदेशणन्तरसुच्यते a देणनामनटोभेदान्निकरोपि भवेत्त यत्‌ | तत्त॒ देशान्तरं प्रोक्तं खयमेव स्वयन्भवा ॥ ट्शरा्रण वा वात्ता Ya A ययते ऽवा" । eR कश्मप्रदोपः। | श्र, ew. | Wut | क्तोवमाद काल्यायमः-- “न qa फनिलं यस्य ।वष्टा ara निमज्जति | मद्रं चोन्मादश्क्राभ्यां Bla ala: स उच्यते” ॥ तत्र देवसेन षड्विधा नारदेन च चतुदंशविधाः क्तौवमेदा- अभिहितः, ग्रन्यगारवभयाद्ेहप्रदणिताः। एकद्रषण UAT: पण्डविशेष इति carat.) रोगप्रट्दहपल इति चतुव चिन्तामणिः एकस्यामेव feat रतिगक्त दति परिशिष्ट VHT | अमहोदराः मह्ादरभिन्नाः। एकमाढजाता अपि भिन्रपिका न सदादराः। अतएव wine हिडिग्बाविवार न परवेदनदोष इति agqafa: 1 वेश्यातिसक्तो वे्यायामति- येन Wa) प्रतितो महापातकादिना। शृद्रतुल्यमादह ततु व्मगचिन्तामणौ देवनः - "अनुपासितसन्ध्या ये निव्यमस्रातभोजनाः | नष्टौ चाः पतन्तयते शृद्रतुलयाख धर्मतः” ॥ ्रतिरोगो अप्रतिसमाधेयरोगयुक्तः। जड़ो विकनान्तःकरणः हिताहितावधारणान्नम इति मिताक्तरा। ais: कार्येष्व- प्रहत्त इति माधवाचार्यः । अ्रप्राज्ञाथल्ऽपि फलतो न विशेषः | मूको वर्णोच्वारणासमथः। अन्धवधिरौ प्रसिद्धौ । कुलः पृष्ठभागे मांसादि{पशेष्रेणात्यन्तविक्लतदेहः। वामनो कखः खोडकौो- भग्नचरणदय sta हेमाद्रिः। कुरटकांनति urs कुर्टो- [ शप्र. ख. |. कर्चप्ररोपः। ८३ WAT | aT | कुर्टोऽकश्मण्यमूषवयो रिति Afeaa: | काण दति परिशिष्टप्रकाशः। सन्मैक्रियालमस इति शलपाणिरघनन्द्नी। कुण्ठो मन्दः क्रियासु यः इति, मूटान्यापटुनि्भाम्धा इति चामरोक्ः | fanaa fifa aia: | sural: णास्वनिषिद- भाव्यासंबन्धाः afenawafcarnmdaiarafam | नप. स्यति शेषिको asti चकारेण सक्तानित्यवगम्यते। धन- afanaat: धनदौ प्रकर्षण सक्ताः। कामतोऽकारिगः स्वच्छयेव नित्यं विवाहमकुव्वणा इति रमाद्धिः। खेच्छयेव विवाहाब्रिहत्ता इति माघवाचायः। नारायणोपाष्यायशून- पाणिरघुनन्दनेसु कामतः कारिण इति पठितम्‌। कामतः कारिणो यथेष्टाचरणणोला इति नारायणोपाध्यायाः। यौत स्मात्तनिरपैक्षखच्छन्दव्यवहारिण इति शूलपाणिरघुनन्दनौ | कुहकः परवद्धनाय वरधोद्योगपर इति हमाद्िः। आचार- माघवोयेऽपि ada पाठः| नारायणोपाध्या्ेन तु कुलट इति परितं परकुलाटनगोल दति व्याख्यातच्च। स च दत्तक इति रघुनन्दनः । चौरानित्यत्र पौरानिति पाठे प्रष्यादिभावेन पुरनिवासो पुरप्रष्योेत्यधः। करान्‌ इति पाटे कैरो विषम शोलः। स्पष्टमन्यत्‌ । परिविन्दन्नित्यत्र परेलक्षणार्धत्वात्‌ aa दितौया। तथाच एतान्‌ लक्तौक्लत्य विन्दन्‌ एतेषु श्रग्रजेषु ब्रह्मत- टारागनिहोत्रसंयोगीषु दारागिनिहौचमंयोगं कुव्वेन्‌ न टोषरभाम्‌ भवतीत्वयः ॥ ६ ॥ ag HAUS: | [ प्र. ee, | धनवाई§ पिकं राजक्षवकं कषेकं तथा | प्रोषितञ्च vata वषवयमपि त्वरन्‌ ॥ ७ ॥ ------ --- ~^ ' "~~~ ~~~ -- ~~~ --~--- ~--~---~-------- -- -~ - ~— परिशिष्टप्रकाशः। वादुषिकादयश्चत्वारोऽग्रजाः समावत्तनानन्तरं दाराग्नि परिग्रहे त्वरया युक्तेनापि avag प्रतोक्तषोया;ः। aaa 0 ~~ न * 0 ¢ aaa एतान्‌ परिविन्दन्र दुष्यतोत्युक्तं, तदषत्रयादृह मिति TIAA ॥ ७ ॥ "~ - ee enim. ~~~ -~--- ~ ~ =-= re ~ प्रभा । तत्रापि कचिदिशेषमाह धनवार्ुषिकमिति । धनवादुषिकं राजसेवकं क्षिसक्तं टरेशान्तरगतञ्चाग्रजं दाराग्निरोतरसयोगी ल्लरावानपि कनिष्ठो वषतयं प्रतोक्षेत। एतान्‌ परिविन्दन्‌ न qualia यदुक्तं तदषत्रयादू$मित्यनेन विशेषितम्‌ । धनस्य वाडषिको धनवादहुषिकः । संवन्यलन्नणा षष्टो । वाद्षिकथ,-- “समर्यं घनसुदत्य महाष्यं यः प्रयच्छति । aa वादं धिको नाम ब्रह्मदादिषु गहितः” ॥ इति स्मृत्या व्याख्यातः | “यस्तु निन्देत्‌ परं जोवन्‌ प्रश॑सत्यासनो गुणान्‌ | सवे वादुषिको नाम aang गितः” ॥ द्रति विष्णु क्तवाङ्षिकान्तरव्यवच्छेदाथं धनवारषिकमिलत्यक्म्‌ | वघन्रयमपि त्वरत्रिति gaat aca अभावे अ्रधिककालप्रतो- णं सूचितम्‌ | तच स्मृत्यत्तराटवगन्तव्यम्‌ ॥ ७॥ qm, €ख. | HAST: | ९५ प्राषितं यग्रख़रवानमब्दादितिः समाचरेत | ~ आगते च पुनस्तस्मिन्‌ पादं away चरेत्‌ ॥ ८ ॥ परिग्ि्टप्रकाशः। प्रो षितं विगेषमादइ । प्रोषितमश्ग्वानम्‌ । प्रत्ययव्यत्ययेना- यूघमाणमित्यथेः। यद्यब्दादूद्मिति समाचरेत्‌ परिविन्देत्‌, तदाऽऽगते तस्मिन्‌ amend परिदेदनप्रायद्धित्तस्य पादं FAT! अन्द टृडुन्त्वनागमने टोषाभावणएव । arena तु सखयमाणविषया । तत्रागतेपि दोषाभाव दति uc ॥ ¬ "~~-~-~-----------~ -~---- rere mee A ten er ----- ~ "~ न न ~ ~न प्रभा) प्रोषिते विगेषान्तरमाह aifaafafa ) अ्रखगवानं प्रल्यय- व्यत्ययेनाग्यमाणमित्ययेः। waa इति carat: पाटः] प्रोषितस्याग्रजस्य वात्तायवणाभावे यद्यब्दादृ्ं कनोयान्‌ दाराग्निह्ोबसंयोगं करोति, तदा समागते ज्येष्टं तत्मापश्हयधं परि वेदन प्रायश्चित्तस्य पादं Fam! अनागमने तदोष एव । एवच्च प्रोषितस्य त्रब्दप्रतोक्षणं सूयमाणविषयमिति पय्येवस्यति | श्रच च यद्यन्दादङ्खं समाचरेदित्यनुवादलिङ्गाददिधिरनुमातव्यः। चतुरवत्तं पञ्चावत्तं वा जुहोति इति, यद्युभयं चिकौषेद ्रञचेव amagata चैवमादिवत्‌ | यथाहः-- “fagiefa fafusat दर्भेषु विकिरो यथा" दृश्यते च, यदि ब्राह्मण्णे यजेत बाहस्यत्यं मध्ये निघायाहतिमा न 1 =-= ~~~ * मब्द्‌दू, दूति पाठान्तरम्‌| ६९ HANS: | | शप्र, em | ल्ग प्राग्गतायास्तु प्रमाणं दादशाङ्गलम्‌ | तन्लसक्ता ASAT तस्या एवं नवोत्तरम्‌ Ue द. ~ - -~ aa स aaa es Soy aire Cee! न ae क न परिशि्टप्रकाशः। प्रागुटक्‌ yaw ei समं वा पग्सिमूह्योपलिप्य मध्यतः wat लेखामुलिख्य उदोचीं च deat cata प्राचोस्तिख - उलिख्याभ्यु चत्‌ । लन्तगाहरदटेषा सव्यदति सूते लक्षणमुक्तं, तक्ेखा- परिमाणणन्तरालिघानेन welatifa या प्रथमा प्रागग्र लेखा तस्याः परिमाणं ents, AAA योत्तराग्रा qa Agata दादटशाङ्कनतपव प्रमाणम्‌ | एकविंशल्यङ्कलः fama: < ॥ WaT इतिं हत्वाऽभिघारयेत्‌ यदि राजन्य न्द्रं यदि वेश्यो वैश्वदेवम्‌-- इति सयदिकादपि वाक्यात्‌ क्रतोविधानम्‌ ॥ ८ ॥ प्रागुदकूप्रवणं देशं समं वा परिममूद्योपलिप्य मध्यतः प्राचीं रेख मुलिख्योद) चीं च संहतां पथात्‌ मध्ये प्राचोस्तिसखर उदिख्या- भ्युचेत्‌ ल्णाहदेषा सव्धतरेत्यननाघानप्रसङ्गन Maa लक्तण- सुक्तम्‌ । तत्‌ खष्टोकरोति लक्षणे इति द्वाभ्याम्‌ wail येयं प्रथमा ATTA रखा तस्याः प्रमाणं इादशाङ्गलम्‌ । तन्मृललम्ना या STAAT रेखा तस्या नवोत्तरं नवाङ्गलाधिकं एवं Tene A प्रमाणं, एकविंशत्यङ्गनमित्वथः ॥ < ॥ | शप्र. am. | RAST | £9 उदग्गतायाः संलग्नाः शषाः प्रादेशमाचिकाः | aaNet Fie समुलिखत्‌ ॥ १० ॥ पररिशिष्टप्रकाशः। उक्तयोरवण््ि यास्तिखः उक्तास्ता उदोचयां रेखायां संलग्नाः सप्तसपाङ्गनान्तराः प्रादेशप्रमाणाः कुप्रनव ससुल्लिखिदिति | कुगेनेति सव्वाभिः संबध्यते ॥ १०॥ प्रभा | उदटग्गताया sfai शषा अवशिषटटएस्तिस्रो रेखा उदग्गतायाः संलग्नाः प्रादेणपरिमाणाः स्षसघाङ्गलान्तरालाः GAT ससु- लिखेत्‌ । कुशेनेवेत्यादि सर्वाभिः रेखाभिः संबध्यन्त । सर्व्वासां रखानामुक्ञस्वनं ऊुशेनव कार्य्य मित्य; । अयन्तावदेकः प्रकारः | प्रकारान्तरमुक्तं गोभिलपुच्रण ग्ण्ह्यासंग्रहे। तदुयथा- “लक्षणं aq प्रवच्यएमि प्रमाणं दंवतच्च यत्‌” | इत्यभिधायानतिद्ूर, — ^प्राक्क्लता पाथिंवौ ज्ञेया आग्नयो चाप्युदक्‌ स्मृता | प्राज्ञापल्या च णेन्द्र च सौमो च प्राक्‌ AAT Bar” ॥ दति । “पाथिवौ चैव सौमो च ta हे हादणशाङ्भले। एक विंशलिराग्नयो प्राटेशिन्य उमे स्मत ॥ | षडङ्कलान्तराः ATA आाग्नयोसंह्िताम्तु ताः । पाधिवायासत रेखायास्तिस स्ता उत्तरोत्तराः ॥ १२ हद कश्वप्ररोपः। | शप्र. em, | मानक्रियायामुक्तायामनुक्तं मानक्तरि। मानक यजमानः स्याहिद्षामेष निश्चयः ॥ ११॥ पुश्यमेवादधीौताग्निं स हि स्वः WTA । रनद कत्वं यत्तस्य RAAT नौयते शमम्‌ ॥ १२ ॥ | । परिशिष्प्रकणः ति _ मानपरिभाषामाड- निगदव्याख्यातम्‌ । ततथ्याङ्गलादिमानं यजमानाङ्गननति मिदम्‌ ॥ ११॥ ` > a ~ ^ वष्यकुलादा अस्वरोषादत्यादिसूच्रणाम्नियोनया बहव उक्ता; | प्रभा। इति अन्ते च,- “एष लेखविधि; प्रोक्तो SAITAMA agg | DAMA HAT रेखास्ताः सुममाहिताः॥ एतानि तत्वतो ज्ञाला ग््याकम्धागि कारयेत्‌" ॥ इति ai तदनया; प्रकारयोविकन्पः sata स्वशास्वोक्त- त्वात्‌ ॥ १०॥ अरङ्गलिमानादिकं कस्य ग्रहोतव्यमिद्यपैन्नायां भानपरि- भाषामाह मानक्रिवायामिति। मानमेव क्रिया मानक्रिया। सा यलीक्ता AMAT तु नोक्तः, तत्र यजमाने मानकर्ता स्यादिव्येष विदुषां fava: ॥ ११ ॥ प्रणमेत । गोभिनैन वेश्यकुननाद्यो बहबौऽग्नियोनय- | शप्र, ee, | क श्मप्रटोपः। € | परिशिष्टप्रकायः। qt, अपि anit मधित्वाऽभ्यादष्वात्‌। मुखसत्ववानर्हूुको भवतोति सूेणारणेयः पुण्य इत्यक्तम्‌ । ततस्तमेवादध्यात्‌ । fe यस्मात्स Attia: wa: प्रगस्यते। पुखातिश्यहेतुत्वात्‌ । अन्वाहितेऽग्नौ « निर्व्वाणि पुनराघधानयोनैः खाघोनत्वाच्च । aa fe प्रथमाधाने योनिः संव पुनराधानेऽपि। वग्यकुनादोनां त्‌ यानिल न स्वाघोनतेति न प्राशस्त्यं तेषाम्‌ । तघा ग्टद्यान्तरम्‌ | पूरन्ववानुगतेऽग्नौ योनिः | खयं च वच्यति,-- “qaa योनिः gataq पुनराघधानकग्मणि"। इति । नन्वनावपि ऋदिसाघनन्न भवति, त्रनर्ईको भवतो- सयक । वेश्यकुला द्याङतम्तु कडि माघनम्‌ | Aa: स एव प्रणस्तो- नेतरः । तथाच ग्टद्यान्तरम्‌ । तब्राक्ञणङगुनलाद्रह्मवचसकामो- ऽग्निमाहृत्यादघोत राजन्यादोजावौयकामो वैश्यात्प्‌ ्रपश्कामोः ऽम्बरोषादनघान्यकामस्त्वारगयं पुखकोषकाम दति। तत्राह | saad यत्तस्थारणेयस्य awe: कर्भित्रद्मवचसादिसाधने- स्तदाधारेः+ शन्तिं नोयते wae ऊदिसाधनत्वात्‌ | अतर चाधानं लक्तणपृव्यकं समन्तकमग्निस्थापनम्‌ । न त्वरणि- निमन्यनम्‌ । वश्यकुलायाद्ते तदसश्भवात्‌ । wey दघाते- थारोपण्वाचिलात्‌ ॥ १२॥ # उ्रज्ुगतेम्नौ, इति क पुस्तके पाठः| ५ ~ - 4 दू i आरण्याग्निनिषहोमः, दरति सग wena: vit: | oe HAST: | | शप्र, ६ख. | यस्य TA भवेत्कन्या वाचा स्येन केनचित्‌ | सोऽन्यां समिघधमाधाखन्नारषीतेव नान्यथा ॥ १३ ॥ ------ -~~--~---~-~-~* - ---------~-~- -~~---~---- परश्िष्टप्रकाश्ः। व्रह्मचारौ Azada समिघमभ्याधास्यन्‌ इत्यनेन सूत्रेण सायं प्रातविदह्धितममिदाधानेन ब्रह्मचारिणा अन्त्या पश्चिमा समिद्रह्मचय्धसमासिसमये यस्मि्नग्नावाघातव्या तमादध्यादिल्य- क्तम्‌ । aq विशेषमाह, प्रभा। Sar: | अ्रपि वान्यं मधित्वाऽभ्यादध्यात्‌ पुखस्ववानरई कौभवतौ- त्यारपीयस्य पुणखत्वमुक्रम्‌ । तत्रोयत । पुख्मेवाग्निमादघोत । यस्मात्‌ स स्व; प्रशस्यत | पुखालिशयह तुलात्‌ | तथाच wWeT- न्तरम्‌ | आरणेयमुरुपुण्यकोषकाम इलति । दवाच्च पुनराधानं aaa पूव्बवाग्नियोनिराख्रयितव्या भवतौति aaa) aa खाधोनेयमग्नियोनिरिनि प्रणम्ता। अन्यासान्तु वैश्यकरुला- दोनामग्नियोनोनां पराघौनलादप्रशगस्तयम्‌ । यत्त॒ अनद्धक- इत्यनेनारगयस्य ऋद्धिजनकातवं नास्तोव्युक्तम्‌, तत्त॒ तत्न क्तेः काम्यैर्होमः शमं नोयत । एनदुक्तं भवति | सत्यमारपेवस्याधान- afe न जनयति, किन्त्वाह्ितं arias कडिकामनया कतमैः ऋदिरपि तदाघातुभंवत्येवति ॥ १२॥ ब्रह्मचागो उ३दमधघोल्यान्यां समिघमभ्याधास्यत्नित्यादिना [ शप्र, ew, | कम्धरप्रटोपः। १०१ wea तु साकन्या पञ्चत्वं यदि गच्छति | न तथा व्रतलोपोऽस्य तेनेवान्यां समुदरेत्‌ ॥ १४ ॥ परिश््टिप्रकाशः। यस्य केनचित्कन्यादाता सत्येन वाचा कन्या दत्ता भवेत्‌, स एवान््यसमिदाघानं करिष्यन्रादघौत नान्येति ॥ १२॥ सा यदयक्षतपाणिग्रहरीव विनाशं याति, तथा सत्यस्य ग्टदोताग्नराह्िताग्निताव्रतस्य वाग्दत्ताया अदाहे न Alu: | fa तहि तंनैवाग्निना अरन्यां समुदेत्‌ ॥ १४ ॥ War | व्रह्मचयग्यपरिसमासिसमयेऽन्त्वममिदाधानाघ्मसन्याधानं गोभिले- नोकम्‌ । aa विशेषमाह यस्यति । यस्यति संबन्धनक्षणा षष्टो | केनचित्‌ कन्यादाता AH कन्या सत्येन वाचा दत्ता भवेत्‌, स एव अन्त्यां समिघमाधास्यत्रगनिमादघोत। नान्यथा न तथा- विधवाग्दानाभाक्वे । तथात्वे समावत्तंनात्‌ परं भटिति कन्धाया- अलाभे कञ्चित्‌ कालमनाश्रमो स्यादिति ura: १२॥ ्रनृटृवेति। यद्यक्ततविवाहेव सा कन्या fad, तथा सत्यस्याहितामनव्रतनोपो न भवति। त्नेवाम्निनाऽन्यां कन्या- मुदछेत्‌ । एतनादितेनाग्निना वाग्दत्ताया ciel न कत्तव्य इत्युक्त भवति। तथा करणे ्याहिताग्निताव्रतमस्य लुप्येत । तनवान्यां ससुदहदिति चानुपपन्नं स्यात्‌ ॥ १४॥ १०२ RATS: | | en. ew, | अथ Aq लभेतान्यां याचमानोऽपि कन्यकाम्‌ | तममिमात्मसात्‌ क्रा चिप्र खादुत्तराश्मो ॥ १५॥ ठह, खण्डः | -------------- ---------------~~~~ ~~~ ~~ ----- = -- ------- , eee ----~~----- ~ परिशण्टप्रकाशः | यदि चान्यां कन्यां प्राधेयन्रपि न प्राप्रोति । अनेन ara. टेवादिविवाहव्यतिरेकेण याञ्वापून्वैकाप्रशस्तविवारेनापि are ख्याय यतनौय्मिल्युक्तम्‌ । तदाऽऽहितागिनः प्राजापव्य्टं ज्ञत्वा तमम्निमातन्यारोप्य शोघ्रं चतुर्थाखमो स्यादिति wey "+~ * ^^ ~ ------ ------ *“ ^~~------- ee --- प्रभा। ग्रथ चेदिति। यदि प्राथयमानोऽप्यन्यां कन्यां न लभं; तदा तमाहितमग्निमावमसात्‌ क्त्वा प्राजापल्येष्टिविधिना ्रामनि समारोप्याविलस्बन चतुधांखमो भवेत्‌ । याचमानो- ऽपोल्यनेन तब्राह्मपादिप्र्स्तविवाहासम्भवे या्वापूव्बकाप्रगस्त- विवारनापि खहस्थायमप्रवेशाय यतितव्यमिव्यक्तम्‌ ॥ १५॥ द्रति षष्ठः खण्डः | aaa. खण्डः | EO „+~ 2---~ AMA यः शमौगभः प्रशस्तोर्वोंसमुहवः | तस्य या प्राङ्मुखौ शाखा HAT यो्ंगाऽपि वा ॥१॥ अरगिसन्प्रयो प्रोक्ता तन्प्रयो चोत्तरारणिः। सारवदहारवं चाचमोविलोः च प्रशस्यते ॥ २॥ परिश्ष्टप्रकाशः। आरणेयस्य मथने तिकत्तव्यतामाद-- मेष्यभूभो यः शमोगर्भोऽखलयोजातः, तस्य या प्राग्रय्ा उत्तराग्रा REA वा शाखा, तन्मयो अरणिस्त्तरारणिख्च ्ास्वोक्ता। सारयुक्रखदिरादिदारुभवं मन्यनदण्डरूपं चात चातोदयन्वणाथकाष्टरूपा ्रोविलौ च प्रशस्ता भवतोति ॥१।२॥ ~ ~~ ~ eater Tn -- ~ Nee OAR ^ "न~~ - ~~" = + -~-------- ~~~ > ---- - ^~ ~~ + =» ee ie ०५ + न प्रभा। ्रारणेयस्य मन्यनप्रकारं वतां प्रथमं मन्यनयन्चघरकमरण्या- दिकमाह ब्र्ल्योय इति sear | शमौगभस्य लक्षणं वच्यते | पविव्रभूमौ जातो यः णमौगर्भोऽखल्यः, तस्य प्राङ्मुखो उदक्‌- गता ऊहगता"वा या शखा, अ्रधरारण्िक्त्तराणिश्र तन्मयो प" प a ee ॥ +» ~ --- ~ ~ ~~न ~ --- ~ "ल + * waa, दति पाठान्तरम | एवं uta | १०४ कम्धप्रदोपः। | शप्र. ow. | © ~ संसक्तमूलो यः शम्या शमौगभः स उच्यते । अलाभे त्वशमोगर्भादादर्द्‌ विलम्बितः ॥ ३ ॥ 0 << ©+ ७ चतुविष्टशतिरङ््टा car षडपि पाधवम्‌ | चत्वार उच्छयोमानमरण्योः परिकीत्तितम्‌ ॥४॥ परिशि्टप्रकाशः। NaI व्याकरोति | शम्या स्ह मूलं यस्य स्म्यक्‌ लम्न- मेकोभूतं, स भगमोगर्मोऽभिषोयतं। तदलाभे ब्रश्वलान्तरादपि विलम्बरहितोऽरण्याहरणं Fata ॥ २ ॥ अरणिदियपरिमाणमाह-- षडङ्कष्टाः पाथवं पृथुलं प्रस्तार इति यावत्‌ । उच्छायः प्रभा। मुनिभिः कथिता । चात्रमोविनलो च सारयुक्तखदिरादिकाष्ट- fafad सुनिभिः प्रशस्यते | चाचरं नाम aaa, चातोरईभाग- नियन्वणाथः arefang अ्रोविलो ॥ १॥२॥ इदानीं शमोगभस्य लकणमाह संसक्तम्पूल इति । यस्याश्च खस्य मूलं शम्या सदह संसक्तं सम्यग लग्नं, सोऽग्बयः शमौ गभः कथ्यते | शमोगभस्याश्वल्यस्यानामे युनरशमोग्भीदप्यरणि माहरेत्‌ गुणलोपे च सुख्यस्येति न्यायादित्यभिप्रायः । शमोगभेस्यान्वषणया कालविलम्बो न कत्तव्य द्रति वक्लमविलस्बित इत्यक्तम्‌ ॥ २ | अरण्यादोनां परिमाणमाह चतुविंश्तिरिति हाभ्याम्‌ । चतुर्विंशतिसंख्याका अङ्गष्टा अ्ङ्गष्ठाङ्ला अरणयोदेष्य दीर्घता- etme --- te - | ww. o@, | कश्प्रटोपः। १०५ अ्टाङ्गलः प्रमन्यः Qala स्याद्‌ दाद शाङ्गलम्‌ | ओ विलो दादेव स्यादेतन््न्धनयन्कम्‌ ॥ ५ ॥ परिशिष्टप्रकाशः । उच्चता चल्वारोंऽगुष्ठाः। अरण्योरतव्ममाखं area कथितम्‌ | शेषं सुगमम्‌ ॥ ४॥ WMHs मन्नाथः काष्ठविशेषः प्रमन्यः, disses: स्यात्‌ | णतदरण्यादि चतुष्टयं waa aaa यन्त इत्यथः | शेषं निगदव्याख्यातम्‌ ii ५ ॥ प = व Soe 1 प्रमा । परिमाणमित्यथः । षड्ङ्कलास्तयोः Wad Bad, तत्मरिमाणमिति यावत्‌ । चत्वारोऽङ्गला aaa” उचतापरिमाणमित्येतत्‌ । तदेवमरण्योः परिमाणं सव्बलोभावेन कथितम्‌ ॥ &॥ aig इति | चातमध्यखो मन्यनाघः काष्ठविशेषः प्रमन्य- इत्यु ते । स खल्वष्टाङ्लपरिमाणः स्यात्‌ । चाच्रमौविलो च दादशाङ्गलपरिमाणं स्यात्‌ । एतत्‌ wa मिलितं यथाविन्यस्तं मन्यनयन्वं इति कथ्यतं। मन्यनयन्कमिति aa कन्‌। गोभिलपुतरेणाप्यवमेव मन्धनयन्तसुक्तम्‌ । केवलमरण्योटौघतायां श्रन्यदपि परिमाणदयसुक्तम्‌ ) तथाच र्यहयासग्रहः-- “श्राश्वलयोन्तु शमोगभामरणों gata सोत्तरम्‌ | अरुटोघं रबनिटौघ चतुर्विंशाङ्गलां तथा” ॥ इति। खादिरे वध्नाति पालाशे aafa गोहितके awraifa वदमोषां विकल्पो बोदव्यः॥ ५॥ १४ १८६ कश्वप्रदोपः। | प्र, ऽख. | अङ्ष्टाङ्लिमानं तु aa यतोपदिण्यते। त्पव्बेगर मि aa aa हहत्पव्बेग्रन्यिभिमिनुयाव्यदा ॥ £ tt mart: गगसंमिभ्रस्विहदत्तमनंशुकम्‌ | AAA AT स्यात्ममध्यस्तेन पावकः ॥ ७ ॥ परिशिष्टप्रकाशः। यच्च यत बअ्रङ्गछमानमेतावदद््‌ःनिमानमेतत्कत्तव्यमु ते, तत सन्पैत्राङ्ग्ठस्य यद्रन्यिस्थानं मध्यस्ितं तन मानं सवयदा FATT ॥ ६ ॥ शणसंमिखगोवानस्तिगुणं avd aaatfed faaaa. हम्त दयतिय गन्तरमानं at रज्नुभवेत्‌ । तेन नचेणाग्नि- मन्यनोयः ॥ ७ ॥ [र प्रमा। agefa 1 बहत्पव्वैग्रयिभिः मध्यरखाभिः। निगदव्याख्यात- मन्यत्‌ ॥ ६ | मन्यनसाधनं नचरमाह गोवा्नेरिति। शकणसंमिवेर्मोबाने- ad स्यादिति संबन्धः) aa रज्जुः aa विशिनष्टि विहदित्या- feat! चि्ठत्‌ विगुणं, ad ade, saga अंशुरहितम्‌ । BTA न्द्रा अवयवाः। व्यामप्रमाणं विस्त तसहस्त- वादुदयतिग्यगन्तरालं व्याम इत्युच्ते । तत्रिमाणम्‌ | तेन | श्र, om. | कसप्रीपः । 1 मूर्बा्तिकगवक्ताणि कन्धरा चापि पञ्चमी । अङ्ष्टमातचाण्य तानि दाङ्गलं वन्न उच्यते ॥ ८ ॥ ACSA हदयं चाङ्ष्टमुदरं Waa | एकाङ्ष्ठा करिन्ञया दौ afael तु AHA ॥ € ॥ ऊरू AF च पादी च चलतुम्बाकं यथाक्रमम्‌ । अरण्यवयवाद्यते याज्ञिकैः परिकीर्तिताः ॥ १० ॥ ` परिगिष्टप्रकाशः। अरणयद्धः तन्ानच्चादह-- कन्धरा Mar, वक्लोग्रौवाहृदययोमध्यम्‌। एतच्च मूलादारभ्य मानम्‌ | तरत्तदावदौनां तथैव मानस्य अ्रौत्गिकलत्रात्‌ । TG निगदव्याख्यातम्‌ ॥ ८॥ वस्तिनाभरघोभागः । गुद्यमुपस्थ इति यावत्‌ । शेषं सुगमम्‌॥९॥ ऊसुजङ्ापादं यथाक्रमं चतुरङ्गषठचाङ्ग्टकाङ्ष्टम्‌ | Tawa । | प्रभा ति । अरण्यवयवं तत्परिमाणच्चाह qeraifa fafa) aa Haq कन्धरा Wat) गौवादृद ययो मध्यं वत्तः । सुगममन्यत्‌ ! एतच मूलादारभ्य मानं, ठक्तदा्व्वदोनां aaa मानस्वौत्सगिक- तादिति नारायणोपाष्यायाः ॥ ८ ॥ अङ्गषठमाल्नमिति। दौ अङ्गष्टा । एवमुत्तत । aferata- CHAT: | BAVA ॥ < I उरु ay चेति। उरू aE प्रादौ चत्यतानि यथाक्रमं १०८ Rane: | [ शप्र. o@, | qagatata प्रोक्तं देवयोनिस्तु सोच्यते | तस्यां योजायते ats: स कल्याणक्तदुच्यते ॥११॥ [० caeei Neca So pieiienanretoiies 6 eke परिशिष्टप्रका्ः | वयवायन्नव्यवदहारिभिः areata इति चतुर्विंशतेरङ््ानां विभागः । हिशब्दोऽवधारणे ॥ १०॥ --------~-----~~-- - - serena a nde ENS ---~-----------~“ ~ RTI ama sys qafaafafed तहे वानासुत्पत्तिस्थानम्‌ । TAMA योनौ योऽग्निजायते सोऽभ्युदयकारो उच्यते | तस्मात्तत # © मन्नं काय्यम्‌ | एतदथमेव चाङ्गविभागकथधनम्‌ ॥ ११॥ चतुरङ्ग्टवङ्क्ेकाङ्ष्टपरिमितानि भवन्ति । सोऽयं चतुविश्न- त्यङ्ष्टानां विभागः । रते अरण्यवयवा यान्निकंः सव्वतोभावेन निश्येन कथिताः ॥ १०॥ amauta यत्तदिति। यत्तदिति सव्वैनामदयेन प्रसिददिमवद्योतयति। यद्गद्यमिति कथितं, सा देवस्याग्नर्योः निरुत्पत्तिखानमुचखतं | सेति विघेयप्राधान्यविवक्षया waa निदश्यः। तस्यां मन्यनेन योऽग्निरुत्द्यतं, स कल्याणज्ञदभ्युदय- कारोति सुनिभिः कथ्यते। गोभिलपुच्रसत्राह--- “मरूनादष्टाङ्गलमुतमृज्य त्नोणि तोरि च पाश्योः । देवयोनि: स विन्नयस्तचर मध्यो इहताशनः ॥ स्ूलादष्टाङ्गलं त्यक्ता TATA दादश्णङ्गलम्‌ | देवयोनि; स विज्ञयस्ततर मध्यो इताशन; ॥ [ शप्र. ऽग. | कम्मप्रदोपः | १०९ अन्यच मथ्यते TA तद्रौ गभयमाघ्रुयात्‌ « | प्रथमे मन्यने we नियमोनोत्तरेषु च ॥ १२ ॥ उत्तरारगिनिष्यन्नः परमन्यः सवदा भवेत्‌ | योनिसङ्करदोषेगण युज्यते छन्यमन्यक्तत्‌ ॥ १२ ॥ परिश्््प्रकाशः। यत्पुनरन्यत्र wad तस्माडतो रोगभयं प्राप्नोति। wa दोषः प्रथमानगन्याघधानमन्यने दितोयादिषु पुननति॥ १२॥ प्रमन्योयः WAAR: स उत्तरारणेः काष्टशकलसुदुत्य रन्धु- पूरणा निष्यादितः। सव्वंदा दितोयाधानादिष्वपि भवेत्‌ । अन्यधा टोषमाह। fe यस्मादन्यतः प्रमन्यकारो योनिसङ्कर- दौरेण पापेन संबध्यते ॥ १२॥ -~-------~ ~= ~------------=>^* ~ ~~ ~~-------~ et a ae I NR ~~~ ---~--------^~~--~-~-- WaT | दूति। तत्र प्रधमवचनेन que देवयोनिलं भङ्यन्तरेणोक्तम्‌ | दितोयवचनेन तु तत्सन्धरिति विशेषः | सोऽयं विकल्पः ॥ ee अन्यतेति । यदिति मन्यनक्रियाविश्रेषणम्‌ । यत्‌ पुनदव- योनेरन्यव Aaa, तस्माडतो रोगभयं प्राप्रोति मन्यनकत्ता। wag नियमः प्रथमाधाने aad क्रियते ata, न पुनराधाने कत्तव्य दितोयादिमन्यनेषु ॥ १२ ॥ इदानौं प्रमन्यनिमाणे विषमा उत्तरारणौति । उत्तरा * अग्ष येतु ana a रोगमभयमाप्रयुः, दूति पाठान्तरम्‌ | ११० RANT: | [ शप्र. ऽख. | आद्रा सशुषिरा चैव घुणाङ्गी स्फ्टिता तथा | न हिता वजञमानानामरगिर्त्रोत्तिरारणिः ॥ १४॥ AHA: WUE: | an nr ee te nee परिशिष्टप्रकाशः। सशषिरा avait) घुणाङ्गो घुणादिना विशोर्णावयवा । रषं निगदव्याख्यातम्‌ ॥ १४ ॥ Waa, खर्ट, | ------- -, ~ ---~-~-------~------ - ~--*- A mm ee -------- ~ -- ~ प्रभा | रणः सकाशात्‌ काष्टशकनलमुद्त्य तेन gaat निष्यत्रो भवेत्‌) सव्वेटा दितोयाद्याधानेष्वपि | अन्येन काष्ठन प्रमन्यकरणे दोष- माह योनोति । मन्यः waa: | यस्मादन्यन HBA प्रमन्यकत्ता यो निसङूरदोषेणए युज्यते, तस्मात्‌ सव्वैदवोत्तरारणिनिष्न्रः प्रमग्यो भवेत्‌ इति पृन्बार्डोक्तऽथ हेतुवचनमुत्तरादैम्‌ ॥ १२॥ ्ररण्योविशेषमाह श्राद्रति। सशुषिरा afer: घुणः कोटविशेषः। स Ay TAT सा घुगाङ्गो | सष्टमन्यत्‌ ॥ १४॥ tfa ana: खर्ट: | ASA. Wats: | परधायाहते वासः प्राहल्य च यथाविधि | विश्यात्मराङमुषोयन्तमाढता वच्यमाणया ॥ १ ॥ परिशिष्टप्रकाशः। aaa परिधाय उत्तरीयं च क्त्वा पून्नाभिमुखोयन्तं चाचौ- विल्यादि वच्यमाणपरिपाच्या निश्पौडयेत्‌ । यथाविधोत्यनन,-- “qfoaraiefe: कक्षा निवदा द्यासुरो भवेत्‌ | wa auf विहद्विवेन्नंनोया प्रयतः” ॥ इति योगियान्ञवरकोक्रपरिघानविधिः। “सव्याद्‌ंसात्परिभ्चष्टः afzen छताम्बरः। एकवस्तन्तु तं विद्यात्‌ दैवे पित्रे च amaq” ॥ बति शातातपोक्रोत्तसोयधारणविधिश्च विहित दइति॥ १॥ WaT t इदानीं मन्धनप्रकारमाह परिघायेति। wed यन्वनिसक्त नवमिति यावत्‌ । वासः परिधाय maa च उत्तगौोयमपि विधाय । यथाविघोव्युभयत्र संबध्यत । aaa परिधानं उत्तरोय- करण च-- ^परिघानादहिः कल्ला निबद्धा द्यासुरो भवेत्‌ | wat कर्मणि विदरद्धिवेज्जनौया प्रयत्नरतः” | ११२ कश्मप्रटोपः। [ शप्र, स्ख. | aa प्रथन्याग्रं me क्रत्वा विचक्षणः | छत्वोत्तराग्रामरणिं तदघ्रमुपरि न्यसेत्‌ ॥ २ ॥ STATE HAHA AAMAS TAMA । विष्टभ्य धारयेदन्वं निष्कम्पं प्रयतः शुचिः ॥ ३ ॥ ~ -~------ ~^ ~ ey nn metre ot ne met a tema परिशिष्टप्रकाशः। Wat प्रमन्याग्रं Taga faadt कत्वा प्रमथनाभिन्न- उत्तराग्रासरणिं क्त्वा तच्चात्रमूडस्ितमरण्युपरि न्यसेत्‌ ॥ २ ॥ चात्रोदस्थलोहशङ्ुःशिरसि अरोविलोमुत्तराग्रामारोप्य गाद पोडयित्वा ओ्रोविलोनिःपोड्नेन fart क्त्वा एक चित्तः क्रताच- मनादिङरयेत्‌ ॥ २॥ दति। “सव्यादंसात्‌ परिभ्रष्टः कटिदेशे ताम्बर: | णएकवस्तं तु तं विद्यात्‌ ea पित्रे च वज्जयेत्‌” ॥ ति चेवमादिस्मत्यन्तरोक्तो विधिरनुसरणोय saa भवति | एवम्भतो भूत्वा प्राङ्मुखः सन्‌ वच्यमाण्या परिपाय्या मन्धनयन्तं घारयेत्‌ ॥ १॥ चातवुभ्रे दति । विचक्षणो मन्यनप्रकाराभिन्नः wae मूले yaaa रन्प्रपूरणेन निश्चलं क्त्वा भरणिसुत्तराग्रां कल्ला दण्डवत्‌ wife चात ्ररणेरुपरि स्थापयेत्‌ ॥ २ ॥ चात्रोर्दति | Aas यत्‌ कोलकं areng: तदग्रखखिता- [ ew. त्ख. | RAST: | ११२ बिरुदे्टयाऽथ Aaa चां पल्नाहतांशुका । ya मन्येदरण्यन्ते Hla: Raat चति: ॥ ४ ॥ नेकयाऽपि विना कार्यमाघानं भायया fast: । wad तदहिजानौया्सर्वा नान्वारभन्ति यत्‌ ॥ ५॥ -~~------- ----- ^ ~ --------- -~*~--~-~---- ee - - -- ~ be re See awe Slee =-= = === anes ree ~~ ~~न परिगिष्टप्रकाशः। ूर्वोक्तगोवालरच््वा ata वारत्रयसुपयुपरिक्रमेण वेष्टयित्वा नववस्वा पलो प्रायान्दिश्यर पन्तं AAA! यथा प्राग्देशे ्रगन- निःसरणं भवेत्‌ ॥ ४ ॥ सर्वाः पन्नो यदाधानं नताकषर्नानुकूलाः सत्यो न निष्या- दयन्ति तदक्ततं ज्ञातव्यं विगुणत्वात्‌ । Re निगदव्याख्यातम्‌ ॥५॥ प्रभा । | सुटगग्रामोविलीं हत्वा विष्टभ्याखित्य are पोडयित्वा वा यन्तं निष्कम्पं सम्पादय शुचिः कताचमनादिः प्रयतः waaay aza- चित्त इति यावत्‌ । यन्तं धारयेत्‌ ॥ २॥ चिर्देष्येति। warrant नेतेण पूर्न्बक्तलक्षणेन चातन उपथ्युपरि क्रमेण aad वेष्टयित्वा अहतवसना vat पूर्व अरण्यन्ते मन्यत्‌ । wigs मन्यनस्य ` प्रयोजनमाह प्राचौति। अम्नेश्ुपतिनि.सरणं प्राचो प्राकूप्रदेगशगता यथा भवेत्‌ तथा aaa । प्राचि इति सप्तम्यन्तपाठेऽपि तथैवाथ; ॥ ४ ॥ नैकयापोति। यजमानस्य यावत्यो भाव्याः सन्ति तासा- १५ ११४ कश्चप्रदोपः। | शप्र. स्व. | वगज्यैष्टान Talla: सवर्णाभिश्च जन्द्रतः | का्थमनिनच्युतेराभिः साध्वीभिमन्यनं पृथक्‌ ॥६॥ नाच net नियुञ्जीत न द्रोहदषकागिणीम्‌ | नाशासनस्थां नान्येन GAT च सह सङ्गताम्‌ Wor प्रमं ब्राह्म्या, तदनु त्तत्रियया इत्येवं यथा वणच्छैषठम्‌ श्रसवगपनभिः, सवण्णभिश्च जन्सज्यष्टयक्रमेणाग्निनिःसरणं यावत्र भवति लावकतोभिः gama काच्यम्‌ ॥ ई ॥ Aaa yet vrai न नियुक्लीत। अशृद्धापि प्राण- प्रभा | मेकयाऽपि भाग्या विना आधानं न काथं, सर्व्वाभिरव काय्य- मित्यथंः। wal यजमानमार्यं अन्वारम्भ न कुर्व्वन्ति चत्‌, तटाघानं क्तमप्यक्लतं विजानोयात्‌। तस्माटेकयापि भायया विना ब्राधानं न काव्यसमित्यथः। अन्वारम्भो नाम नेताकपणेन मन्यनानुकूल्यम्‌ ॥ ५॥ aa विशेषमाह वणेज्येष्ठानति ! सवर्ण¶सव रे बहुस्तौ सच्छे quasi ताभिमन्यनं कायम्‌ । प्रधमं ब्राह्मणा तदनु afaaar तदनु वेश्ययेत्यथेः। सव णंवहस्तौ सच्च जन्मज्येष्ठक्रमेण मन्यनं काव्यम्‌ । उक्तक्रमेणाभिः सष्वोभिः स्वौभिरग्निनि;सरषपय्यन्तं ण्रथङ्मन्यनं काय्यम्‌ ॥ ६ ॥ नात्रेति | अत्तार्निमन्यने विवाद्धितामपि शूद्रां न नियुन्ञोत | | शप्र, ca, | wane: | ११५ ततः शक्ततमा पञ्चादासामन्यतमाऽपि या | उपेतानां चान्यतमा मन्येदग्निं निकामतः ॥ ८ ॥ जातस्य लक्षगं क्रत्वा तं wate समिध्य a आधाय समिघञ्चेव ब्रह्माणमुपवेशयेत्‌ ॥ € ॥ परिशिषटप्रकागः। विरोघकारिणो दषकारिणणौ आज्ञाविघातिनौ नियोगघरममणापि पुरुषान्तरसङ्गता नाघाने नियोज्या । इतरा तु पतितवेति ॥ ७ ॥ aa: सर्वगभिमथने क्रते पश्चादासामेव मन्यनकर्तरणां या प्रत्यन्तवनलवलो उपनतानां च वैवणिकानामन्यतम।पि, अरगन- wad यथेष्टं ्रभ्निनिष्यत्तिं यावत्वायात्‌ ॥ ८ ॥ जातस्याग्नलक्षणं रेखा नेखनादिरूपं कत्वा ततर स्थानऽग्नि प्रवेश्य समिधं प्रतिय ब्रह्मोपवेगनं कुयात्‌ ॥ € ॥ -----~--+-----=^+~ ¬ -* + ak ee eS re --- ~“ =. - ~~ - - -- ----- --- -- TUT | तथा द्रोहकारिणों देषका रिणी आज्ञासम्पाटनमकुव्बतीं अन्येन qa सद्गताच्च न fagaia | git जिघांसा, दषः प्रसि: ॥७॥ तत इति । उक्तक्रमेण सञ्पभिमंग्यनें छते पञ्चात्‌ आासामन्य- तमा उपरेतानासुपनीतानां व्रेवणिकानामन्यतमप या शक्ततमा ्रतिशयेन वनवती श्रसवण्णं सवर्ण वा सा यथेष्टमग्निं मन्यत्‌ | ष्रम्निनिःसरणपर्ययन्तं मन्यन कुरय्यादित्यथ; ॥ ८ ॥ जातस्येति । जातस्येति daqaaat षष्ठो । श्रगनौ जात ११६ HATS: | [ शप्र, oe, | aa: guigia हत्वा सर्वतन्वसमन्विताम्‌ | गान्टयादयज्ञवास्त्वन्त ABUT IATA AIT ॥१०॥ =-= --------- ~~ "~ te ETS --~ परिशि्टप्रकाणः। ब्रह्मो पबेशनानन्तरं सर्वा घानेतिकत्तव्यतायुक्तां पूणाहतिं कलवा दभजुटिकादहोमान्ते ब्रह्मण गां वासोदयच्च दद्यादिति।॥ १०॥ + ~^ -- (= -.----~-~-----~ ^*-- -~--= - --- me, WUT | निःरूते सतोत्यथः । रेखोल्लेखनादिरुूपं wea लक्तणसंज्नवां aa Hal तमग्निं तत्र प्रग्णोय समिध्य प्रज्वाल्य समिधञ्चाधाय ब्रह्मो पषेगनं कारयेत्‌ | समिदाघानानन्तरं ब्रह्मोपवेणनमिल्या- धान एवायं क्रमः। ततेवाभिघानात्‌। अन्यत्तु HANA wade गोभिलपुत्रेणोक्तः। यधा - ^लेखनाभ्युत्षणे कत्वा निहितेऽग्नौ समिददत्‌ । ततो भूमिग्रहं कता garg परिसमूहनम्‌ ॥ ब्रह्माण सुपसङ्कल्यवय चर्खधणमारमभेत्‌ ' ॥ इलति ney तत इति । तन्मितिकत्तव्यता। ततो ब्रह्मोपवेशनानन्तरं स्ववाभिराधानतिकत्तव्यताभिः सहितां पूणणहुतिं हला ख्यो क्ष - यज्नवासुनामककम्मण्णोऽन्त ब्रह्मणे गां वाससो च ददात्‌ ॥ १०॥ ----- ^" "~~~ ~ =------ ---~-------- ee ~~~ -- --- = ~~ we ~~ -- य ----- ~ --~-~ - ---~ ~ + * rar, दूति पाटान्तरम। [ शप्र, ce. | Hae: | ११० होमपात्रमनादेग ZAZA खुवः WA: | पाणिरवेतरस्पिस्त्‌ खुचा चाच न इयते ॥ ११॥ खारिरोवाऽध पागोवा दिवितस्तिः खवः स्तः खगवाहमाचा विज्ञेया TAG प्रगरहस्तयोः ॥१२॥ «~~. न--------~--*------------- 0 ~~~, = ~~~ --~---- --~ ~~ => > ------न ren te ee a ney ufafxerarm: | AAA नामाविधहोमप्रसक्रौ wa aaftarawais— KARMA आहत्याधारपातरानुपदेशे सुनिभिः सुवः war | दरबेलराहुतौ पात्रान्तरानुपदेशे पाणिनैव हातव्यम्‌ | उभयत्रेवानु- पटेगे Bar vial न काथ इति। जुह्रिति समाख्यावलात्‌ ga अपि वैकल्यिकहोमसाधनत्वशङ्ानिरासाधं सुचा चात्र न इयते इत्यक्तम्‌ ॥ ११॥ गोभिलोक्रं ai खच्च स्पष्टोकरोति। खदिरमयः पलाश प्रभा | कछ्ताघानस्य यजमानस्य नित्यनमित्तिकानानाविघा war विहिताः । aa परिभाषां तावदाह होमपात्रमिति। होम साधनपात्रस्यानादेशे gage हविषि सुवोदहोमपातचं स्मतो- मुनिभिः द्रवद्रव्येतरस्मितु हविषि पाणिरिव होमपात्रम्‌। a4 पात्लानादेगं सूचा न हयतं। Bal न wad इति वचनात्‌ याज्निकसम््रदायागतोऽयमयेः इत्यक्त भवति । सुक्‌ जुह्रित्य- न्थान्तरम्‌ 1 ११॥ सुवं सुचञ्च लक्षयति खादिर इति । पण; पना: । ११८ कश्मप्ररोपः। | शप्र. स्ख, | सुवाग्र प्राणवत्‌ खातं दङ्गष्टं परिमग्डलम्‌ | ar शराववत्‌ खातं सनिर्वाहं षडुंगुलम्‌ ॥१३॥ = me Pes =-= ae earn Re -- -------- --- ---- परि श्ष्टप्रकाशः | मयो वा वितस्तिददयमानः स्रवः स्मृतः। जुहवादप्रमाणा बोडइव्या । प्रण्द्यतेऽस्मित्रिति aaa प्रग्रहो ew: | स सुव- सुचोवेतनोनोडव्यः ॥ १२ ॥ qua नामारन्धवन््ध्यस्ितमय्यादम्‌ अङ्ग्टदयमितं aqua विनं ज्यम्‌ । जहाम्तु खातं णरावाक्तति निःगषदहवनमाघनतया निर्वाहपद वाच्यप्रणालो सहितं vee जानोयात्‌ ॥ १२ ॥ WaT वितस्तिहादभाङ्गनम्‌ । वितस्तिदयपरिमितः खादिरः पालाशो- वा सुवः स्मतः। जुद्बरादप्रमाणा वदितव्या । तयी: सुवसुचौः प्र्ह्यते अस्मित्रिति प्रग्रहो धारणदर्डः ठत्तो ada: विज्ञयः ॥ ez सुवाग्र इति | सुवस्याग्र यत्‌ खातं, तत्‌ घ्राणवत्‌ अङ्ग्टदय- परिमितं पर्मिण्डलं ade कत्तव्यम्‌ । प्राणवदिव्यनेन यथा नासारन्प्रहयं मध्यसखितमय्यादं, तधा aarfad खातमपि wer faa ae कत्तव्यमित्युपदिशति | Gar खातं wy fi ae 0 ^ + € परिमितं शराववत्‌ कत्तव्यम्‌ । तत्त्‌ सनिर्वाहं प्रणालोसहितम्‌ | सा fe निःशषदहवनसाघधनतया निर्व दपटेनो ते | १२॥ | ea. त्ख, | HATST: | ११९ तषां प्राक्णः कुणेः काव्यः सम्प्रमार्ज्नोजुद्षता । प्रतापनञ्च लिप्रान प्रन्नाल्योशेन वारिगा ॥१४॥ प्राञ्चं प्राञ्चमुटगमनेरदगग्रं समौपतः | तत्तथाऽऽसादयद्‌द्रव्यं यद्यथा विनियुज्यते ॥१५॥ परि श्ष्प्रकागः। 7 तेषां afaazesat wafaqd aera ar aaa तादिनेपवतान्तु तेषासुष्णन जनेन प्रक्ताननपून्बमगनौ प्रता- पनं HAA | AAT sa ar als: Il es सुवसर गादिद्रव्यमुपयोगमव्रिधिक्रमेण qaalers कस्मात्‌- पून्बभेकं ततः पूञ्ैमपरमित्येवं क्रमेणाग्नरुत्तरतः SAC स्थापयेत्‌ ॥ १५ ॥ वैषामिति। व्यक्िमेदादहवचनमन्येषामपि यज्ञपात्राणां संग्रहाधंवा। जुहषता हातुमिच्छता तषां प्रकशः पूर्न्बाभि- सुखं कुशैः सम्प्रमागः सम्यक्‌ प्रकर्षण माज्ननं काम्‌ | amas इति पाटे am: प्रयोगः। आज्यादिलिप्तानां तेषामग्नौ प्रतापनञ्च aaa fa कला? waa जलेन VATA ॥ १४॥ | प्राञ्चं wafafa: अ्रगनेरुत्तरस्यां दिगि खंसन्निधौ fafa- योगक्रभेण पून्बधृन्यक्रमेण चोत्तराग्रं द्रव्यमासादयेत्‌। यस्य प्रधमं विनिग्रोगः तत्‌ प्रथममासादयेत्‌, यस्य तदनु विनियोगः १२० कम्यप्रटोपः। [ शप्र, च्ल. | आज्यं द्रव्यमनादशे जुहो तिषु विधौयते । aaa दवतायाश्च प्रजापतिरितिख्ितिः॥ १६ ॥ परिगिष्टप्रकागः। होमेषु होतव्यानुपदेगे आज्यं द्रव्यं होतव्यं विधौयते। आज्ं गव्यमिति पाठान्तरम्‌ । मन्वदेवतयोश्ानुपदटेगे प्रजापतिर्देवता मन््ोऽपि प्रजापतिः, प्रजापतये खाहेत्यः। अरन्ये तु, समस्तां व्याहृतिं प्राजापत्यं मन्व मादः | तत्र च aa प्रजापतिशब्द्‌- प्रयोगात्‌ मन्व मयो देवतेतिव्यक्तम्‌ | तथा यो गियाज्ञव स्रः | “यस्य यस्य तु मन्तस्य उदिष्टायातु saat | तदाकारं भवेत्तस्य Saag टेवतोचयते” ॥ १६ ॥ प्रना | तत्‌ aa: परमिल्येवं रोत्या एकस्मात्‌ पृव्यमपरं ततोऽपि पृन्ब- मपरमिलेवं क्रमेणासादयेददिल्यक्तं भवलि। पुरोडाशकपालेन तुषानुपवपतोल्यचर यधा भविष्यता पुरोडारेन कपालस्य निदश- स्तयाऽत्ापि भविष्यताऽग्निनोत्तरस्या दिषो निदो area: | कुतः ? “भ्रमेः समूहनं छता गोमयेनोपलिप्य च | द्रव्याश्यत्तरतः स्थाप्य ait FatesyaiA” ॥ इति ग्यह्मासंग्रह भरूमिकेपनानन्तरमेव द्रव्यासादनाभि- धानात्‌ ॥ १५॥ आज्यमिति। होमेषु दविषोऽनादेगे श्राज्यं होमसाघन- शप्र. स्ख, | क््प्रदोपः। १२९१ नाङ्गष्टादधिका ata समित्‌ स्थुलतया क्रचित्‌ । न वियुक्ता त्वचा चव न मकौटा न पाटिता ॥ १७ ॥ परिशिष्टप्रकागः। समिघमाधायानुपर्न्नेदिसतोक्तां मसिघं परिमाणादिनियभेन व्यक्तोकरोति । अङ्गष्टाधिकस्थुला कचिदयि कमणि afaa WHAM | AGA तु खील्यन Ba । गेषं सुगमम्‌ ॥ १७ ॥ eee ~~ --- WaT | दरव्यम चायः क्रियते। aaa टेवतायाश्चानारेग प्रजापतिरिति afatiz i यदपि wiquatsa ग्तिपोविधिं गाब्दिकाः स्मरन्ति, तथापि इतिकत्तव्यता विप्रेयजतः पृन्मवच्चमिति ईक्तत- नीशब्द्मिति चेवमादिपारमशप्रयोगदशनाद्‌ भावेऽपि तस्य विधिर्मन्तव्यः । अ्रतएव न्यायाचाव्यरपि,-- ^स्वर्गापवगयोमगमामनन्ति मनोषिणः | यदुपास्तिमसावत्र परमात्मा निरूप्यते" ॥ दति प्रयुक्तम्‌ ॥ १६॥ समिधमाघायानुपययुच्य इति गोभिलसतीक्तां समिधं व्यक्तो- करोति नाङ्गष्टादिलि दाभ्याम्‌ । होमेषु इति विजानता इति च पददयमुत्तरश्चोकस्थमत्राप्यन्वति। स्थ॒नलतया अङ्गष्टादधिका त्रचा विनिर्मुक्ता कौटसह्धिता विपाटिता समित्‌ केषुचिदपि होमेषु विजानता न ग्रहोतव्या। अङ्गष्ठादूनस्थुला तु न निषिद्धा ॥ eon १६ १२२ HATS: | [ शप्र, व्व. | प्रादणाच्नाधिका नौनान तथा स्यादिशाखिका, न मपर्णा न निवौया होमंष च विजानता ॥ १८॥ परादेणदयमिभ्मस्य प्रमागं परिकौत्तितम्‌ | % ~ 0 0 एवंविघाः स्युरवेह समिधः सवकमसु ॥ 2c ॥ me ~= "~~ ,* ~~~ ------------ ~ -- = ee परिगिष्टप्रकाशः। eur afamemefaat न्यूना at, तथा विविधशाखा- मुक्ता, aval, घणादित्तमलयाऽतिजौर्ण, होमविषये विजानता न ग्राह्या) अन्ये तु विशाखा विनिगतशाखा, aaa वि्गखकत्यादः ॥ १८॥ अ्रयप्मानुपकन्पयत खादिरान्‌ पालाशान्‌ वा इति qatar निध्मान्‌ स्पष्टौकरोति । पूवाद निगदव्याख्यातम्‌ । यदपि aa प्रभा | प्रारेणादिति। eam प्रारेगपरमाणादधिका न्यूना च, विविधगाखायुक्ता, पत्रमहिता, घुणादित्तुसतया faafat च, समित्‌ विजानता होमेषु न ग्राह्या | गणद्यासंग्रहः-- “SANT चेव न WA War चापलालिनौ। सक्लोरा नाधिका न्युना; समिषः सव्व कामद्‌ाः?” ॥ दूति ॥ ern ्रयेष्पानुपकल्पययत खादिरान्‌ पालाशान्‌ वा इति गोभिल- सूत्रोक्तानिष्यान्‌ स्पष्टयति प्राटेशदयमिति दाभ्याम्‌ । प्रादेशदय- [ श्प्र. स्ख, | HAUT: | १२३ समिधोटादशेश्चसख प्रवदन्ति मनोषिगः। दशं च पौणमासे च क्रियाख्न्यासु विंशतिम्‌ ॥२.॥ समिदादिषु होमेषु मन्रैवतवज्निता | पुरस्ताञ्चोपरि्टाच्च gaara समिदषेत्‌ ॥ २१॥ A ae eet न~~ etl ee -~ ~~ -- परिग्िष्टप्रकाशः। अपेष्मानिति दभपौणमासी प्रज्लत्योक्तम्‌, ale गह्मोक्तेषु मवकमसु प्राटेगदयमानाः sare: समिघोभतेयुः । समिध दति waifagiza इष्पानामप्यग्निसिमिन्यनाथत्वमिव्य्तं भवति ॥१९॥ saafaut महयामाद ) निगदव्याख्यातम्‌ ॥ २० ॥ ब्रह्मचारिणो यत्र मायं प्रानः मर्मिदोमसम्ततः प्रति aay WaT | faa var कथितं पूत्चाचाय्येः। यदपि गोभिनेन es. पौणमासोपक्रमे sat उक्लाः, तथापि एवंविधाः समिध sar: दह WHAT AAHNY भवेयुरेव ॥ १९ ॥ समिध दति। दणपौगमासयोः sua समिधः ब्रष्टाट्श- संख्यां, अन्यासु क्रियासु वि्रतिमंस्यां मनौषिणः कथयन्ति, इद्मस्यति सम्बन्धनक्षणा वा ust; तदाच ब्रष्टादशविंगति- Tel संख्ययवचनौ aa च समिध दति सामानाधिकरण्यना- ज्वति ॥२०॥ | समिदादिषु दति। ब्रह्मचारिणो यत्‌ सायंप्रातः समिदा- धानसुक्त, तदिह समित्पटेन waa समिदादरिषु सर्व्वेषु रोमेषु 228 HATTT: | [ शप्र. प्ख, | दरोऽप्यधाथमेवाग्न हविराडतिषु Wa: | यच चास्य fafa: स्यात्तत्‌ स्पष्टौ करवाण्यहम्‌ ॥२२॥ अङ्होमसमित्तन्सोष्यन्यास्येषु कमसु | र > Of, न ~ यपाञ्चतदु पयुक्तं तेषु AMET, च ॥ ररे ॥ | परिणशिष्टप्रकाणः। होमेषु टेवतामन्ाभ्यां रह्िताऽखिनिसमिन्धनाधा प्रारेगमाता या समिदुक्ता, Al Plays पश्चाच भवत्‌ ॥२१॥ चरुपुरोडागादिरूपदह विरा तिपु इश्मोऽप्यग्निसमिन्धनाथे एव प्रादेगदयमातममिन्मुनिभिः स्मुता। यतोऽयमपि समिन्धनार्थोः sata देवतोदश्न anata इति अ्रचापि मन्वदवतयोरभावः। अरतामन्वस्य टेवतायाद्यतिवचनानवकाशः ॥ २२ ॥ APRA: सौसन्तौत्रयनचड्ाकरगणादौ विहितास्तषु अन्यस्य WaT | होमात्‌ ya waa अग्निसमिन्यनाध्रं मन्तटेवताभ्यां रहिता पूर्वोक्ता समिद्‌ मदत्‌! WMT WANN इत्यथः ॥ २१ saisvifa, खविराहुतिपु अविशेषात्‌ चरव्दाज्यादिहोमेषु ू््ोक्रलक्षण दृधरोऽपि atu समिन्धना्थमेव wa: yat- चायः । चअग्नरेधाधघ्रसेवति करणात्‌ अद्रापि मन्तो रेवता च नाम्तोव्युक्तं भवति। येषु sag sae fasfuaaued MEHTA RR “oS ६ ~ a ~ ~ = qa शत्रो न क्तव्यः तदेव स्प््टोकराति अङ्होमति | शप्र, cw. | RRA: | १२५ अक्तभङ्गादिविपदि जलहामादिकश्यणि | सेमाहतिषु सर्व्वासु नेतप्विध्मा विधौयते ॥२४॥ अष्टमः खग्डः । A + i re - --~ -----"~---- ~ = + fan SS a” =, lake परिशिषटप्रकाशः। मोमन्तोत्रयनाटेः waraata । तथा fefaar होमास्तन्वहोमाः ्तिप्रहामाश्च याज्ञिकप्रसिदाः। तत्र निप्रहोमाः fai इयन्त इति व्युत्पल्या सायंप्रातहामादयः। तन्होमा्च परिसमरुहन- व्हिःस्तरणादयङ्गविम्तारयुक्ताः। तत्र ये समिदविष्कास्तन्दहोमाः, यथ सुखप्रवाधं सोष्यन्तोहोमः, येषां च वैखदेवसायंप्रातर्होमा- टौनाभमेतदिष्माख्यं द्रव्यं पञश्चादधेष्यानुपकल्पयत इत्यनेन सूज णोक्तं, तेषु तत्सदशेषु च िप्रहोमेषु sam निव त्तिभवेदिति ॥ २२॥ HSA यानन वरण नयनं ग्टद्योक्तम्‌ | तत्रात्तभङ्गऽनडद्‌- fama यानविपर्यासेऽन्यासु चापत्सु यभमेवाग्निं हरन्ति तभेवोप- समाधाय व्याहृतिभिदहंत्वा अन्यद्‌ gaara यक्छतचिदभियिय- दत्याज्यग प्रेणाभ्य्न दिति सूत्रेणाक्षभङ्गादियानविपददि तत्छमाघा- ala योद्योमोविहितः, यश्च पौणमास्यां रात्रावविदासिनि कदे we, ere ---* ~~ न~ ~~~ <== ~~ See ons .4 = = प्रमा। दाभ्यम्‌ | ये किल स।मन्तोन्वयनचुडाकरणादिकग्ब्ाङ्गभूलाः होमाः, ये समिदविष्कास्तन्त्हामाः, यथ आसन्रप्रसवाया बध्वा; सुखप्रसवाधं HATA, WY वैंश्वदटेवसायंप्रातर्होौमादोना- मुपरि परम्तात्‌ एतदिभाख्यं द्रव्यं, भ्रयध्मानुपकल्पयत,-- इति १२६ RAST: | | शप्र, स्ख, | परिशिषटप्रकाप्राः | नाभिमात्रमवगाह्य अक्तततर्डलान्‌ WIAA जुह्यात्‌ स्वाहैत्यदके इत्यनेन aan सुखेन यवमिय्रतण्डलानां ह्न इवेत्या दिपञ्चचस्य प्रथमया ऋचा भरूमिकामस्य जलहोम उक्तः | याश्च सोमरसाहनयस्ताखिश्यविधिने भवति । welt रथावयव- विशेषः! sa इष्रविधिनिहत्तिरित्यभिदधता पय्युदासोऽयमिनय्‌- क्तम्‌ । न तु निप्रेघविधिः। येनाक्तभङ्ादिविषये विहित- निषिधत्वादिद्मविकन्यः स्यादित्यापाद्यम्‌। जलदहोमाटोत्यादि- पटेन पदवमंस्तित्याधारदहोमानां ग्रहणम्‌ । तथा च युतिः परे avifa वनि जुहोतोति । स्मृति्च,-- “लौकिके afea वापि इतोच्चछिशटे जले चिती | वेश्वदेव्च कत्तव्य: पञ्चसूनापमुत्तये” ॥ ति i २४ ॥ अट्मः Wu: | ~ न~ le ^^ - ~" ~ - ~ em ee ~ १ -~----~-~ ee ~ -~--¬ ee “+ ~~ प्रमा | सूत्रण गोभिलेनोकं, तेषु तव्छटगेषु श्रन्येष्वपि सिप्रहोमेषु | दिविधाः किल होमा atfsanfeer, तन्तहोमाः क्िप्र शोमा | ये किल होमाः परिसमूहनवहिरास्तरणाद्यङ्विस्तार- qua तन्स्येतिकत्तव्यताकलापस्य योगात्‌ तन्वहोमा श्त्यु- यन्त । ये च तथाविधाङ्गविस्तारयुक्तषा न भवन्ति, aa सायंप्रात | ea. ce, | HAST | १२७ | प्रभा | होमादयः fat sad इति व्युत्यश्या चिप्रहोमाः कथ्यन्ते | नथा, WANE नइविमोक्ते यानविपर्यसेऽन्यासु चापत्सु यभेवागनिं हरन्ति तमेवोपसमाधाय व्याहृतिभिरहत्वाऽन्यद्रव्यमाहत्य य ऋते facfafaa दरत्याज्यगेप्रेणाभ्यद्ेत्‌ इति गोभिलच््तेण श्रक्त- भद्गनदइविमोक्तादिविपदि तत्माधानाधं योडोमो विहितः, aa पौणमास्यां रात्रावविदासिनि se नाभिमात्मवगाद्यात्तत- AWAY ऋगन्तेष्वास्येन जुह्यात्‌ स्वाहेयुदके इति गोभिल सूत्रेण wala उक्तः, आदिपदात्‌ aa पदवलंदोमः, तथा, याः सोमरसाहतयः, सर्व्व्वतेषु होमेषु यान्निकं रिष्मोन क्रियते। क्ञत्याइतिष्विति पाटे अ्रभिचाराहतिष्ित्यथः ॥ २३ ॥ २४॥ दति श्रष्रमः खशः | नवमः; खण्डः | ` सूयःस्तगैलमप्रापे षट्‌ विंश्िगथाङ्लेः | प्रादुष्करणमग्नौनां प्रातर्भासाञ्च दशन ॥ १॥ परिशिषटप्रकाशः। पुराऽस्तमयादग्नि प्रादुष्कल्यास्तमितं सायमाहुतिं जुहुयात्‌ | परोदयाद्रातः प्रादुष्कुल्यो दितऽनुदितं वा प्रातराहुतिच्रुहयादिति सूत्र अग्नः प्रादुष्करणमुक्तम्‌। ततर प्रादुष्करणकानस्य उत्तरोऽवधि- TAMARA Bars | पूव्बन्छस्पष्टं स्पष्टयति | भासान्दशने सूयंरश्मिलाद्धिते प्राग्दिग्भागे sae) गेषं सुगमम्‌ ॥ १॥ Cnn = ९ ac द ष .--.------+--~~ -`--~-- ~~ WaT | पुराऽस्तमयादगिनं प्रादुष्कत्यास्तमित सायमाहतिं जुह्यात्‌ परोदथात्‌ प्रातः प्रादुष्कुल्योदितेऽनुदित वा प्रातरादतिं जुहुयात्‌ इति गोभिलपूचंणाग्नेः प्रादृष्करणकानलः मायंप्रातर्होमकान- खाक्तः। तत्र प्रादुष्करणकालयार्तरोऽवधिरस्तमयरूप उदय रूपश्च Ae vay तयोः पून्बमवधिमस्पष्टं खष्टयति सूयं इति | aa षटिंग्रत्निरङ्गलरस्ताचलमप्राप्े सति सायमग्नोनां प्रादु- ष्करणम्‌ । भासां सूवयरश्मोनां ena सति प्रातरभ्नोनां प्रादु- ष्करणकानलः। सोऽयं Gatafa: 1 अ्रग्नौनामिति बहुवचनात्‌ चेताग्निप्रादुष्करणकानोऽप्ययमेवेति बोइव्यम्‌ ॥ १॥ — ain ^~, ~~ "~~~ | शप्र. €ख. | HAST: | १२८ valee रविर्यावद्भिरिं हित्वा न गच्छति । तावल्लोमविधिः पुण्योनान्योऽभ्यदितहोमिनाम्‌ nen परि शिष्टप्रकाशः | उदितेऽनुदिते वा प्रातरहतिं जुहयादिति उदितहोमः aaa: | अ्रतोत्तरमवधिं व्यक्तोकरोति। भूमिं feat दस्तपरिमितदेशदुपरिदटेशं सूर्योयावन्र गच्छति तावत्काले Barer प्रशस्तम्‌ । अभ्युदितहोमिनां नान्य कालीनः प्रशस्तः । श्रभ्यदित इत्यभिशब्दस्य सवेतोभावायेस्य उपादानास्म्पणसूर्योदयदभेने उदितहोमो a वव्दोदिताविति- वेदितव्यम्‌ । एतस्य कालस्य प्राशस्त्याभिधानादसम्भवेऽन्योऽपि काल इति afaa: तथाच सूत्रम्‌ | भ्रासायमादृतेः प्राततराहति- नात्येति भ्राप्रातरादतेः सायमादतिरिति॥२॥ प्रभा। उदितेऽनुदिते वा प्रातराहतिं जुहयीदिति सबोक्तस्यादित होमस्योत्तरमवधिं स्यष्टोकरोति हस्तादिति। रविदुदयगिरिं परित्यज्य यावत्‌ ₹हस्तादूदरं न गच्छति, तावदभ्युदितदहोमिनासु- feawifaat Hafafa: पण्यो न त्वन्यः पुण्यः) भुवं हित्वेति पाठान्तरम्‌ । श्रभ्युदितद्ोमिनामित्यभिरुपसगः धात्वथमेवानु- awa | सोऽयमुत्तरोऽवधिः। Gauafuare गटद्यासंग्रहः-- ^रेखामावन्तु cua रश्मिभिञ्च समन्वितम्‌ | sea तं विजानोयाद्ोमं कुय्धाद्िचक्षणः? ॥ 29 १२० कश्चप्ररोपः। | शप्र, aw, | यावत्‌ सम्यङ्‌ न भाव्यन्ते नभस्युक्तागि सवतः । न च लौहिल्यमापति ताबव्सायच्च इयते ॥ २ ॥ परिश्िष्टप्रकाशः। अरम्तभितं सायमाहतिं जुद्यादिति सूत्रोक्तं ततरोत्तरमवधिं व्यक्तोकरोति | यावत्सम्यग्दिवि नक्षताणि नोपलभ्यन्ते सवाणि सूच्माणि न स्थूलानि, सब्यारागञ्च न नश्यति । तावत्सायं होमस्य कालः yw: । अताप्यसम्भवेऽन्योऽपि ्राप्रातरादतरिति Gata: कालः सूचितः ॥२॥ प्रभा। यत्त॒ अभ्युदित इत्यभिश्ब्दस्य सन्भतोभावाथस्योपादानात्‌ सम्प णसन्यमण्डलद शने उदि तदहोमो नार्डादितादाविति नारा- यणोपाध्यायेनोक्तम्‌ | तदेतदचनानवनलोकनेन | YW TAIT zarqeansa कालः । अ्रतिपाते तु प्राय्ित्तं कत्वा कालान्तरे होतव्यम्‌ । तथाच गोाभिलस्रूत्रम्‌ | आसायमाहतेः wracrefaar- व्यति arated: सायमाहतिः इति ॥ २॥ अस्तमिते सायमाहुतिं जुहुयादिति सूतोक्सायमाहतिकाल- स्योत्तरावधिं खष्टयति यावदिति। यावदाकाशे सर्व्वेषु प्रदेशेषु नक्षताणि सम्यक्‌ नोपलभ्यन्ते न च सन्यारागः सम्यगपगच्छति, तावत्‌ सायं wad याज्निकंः। अपैति त्रा अपैति॥३॥ [ ew. em | HUTT: | १२१ रजोनहारधूमाभहत्तायान्तरिते रवौ । सन्ध्यामुरिश्य जुहयाद्रतमस्य न लुप्यते ॥ ४ ॥ न कुर्य्याल्तिप्रहोमेषु दिजः परिसमूहनम्‌ | वेरूपा्तञ्च न Taney विवज्ञयेत्‌ ॥ ५॥ परिशिद्रप्रकाशः। उदयास्तमयाद WHIMS - पांशप्रशतिभिराचछादिते सयं सन््याकालमाकलय्य Fea एवमप्यस्य सायप्रातर््योमनियमरूपतव्रतलोपो न भवतोति ॥ ४॥ ्िप्रहोमेषु होठटमावत्रसाष्येषु अब्रद्मकेपु सायं प्रातः सोष्यन्तो- होमादिषु, ब्राह्मण इमं स्तोममहते इत्यादिसमन्वकपरिसमूहनं न कुर्य्यात्‌ । विरूपात्नप्रपदजपौ च त्यजत्‌ । woes तप्र awa खदा च कोध्रत्यादिमन्तः। तथाच waTATA,— “एकसाध्वष्ववह्ःसु न स्यात्परिसमूदनम्‌ । नोदगासादनञ्ेव ्तिप्रहोमा दितं मताः” ॥ = न न न ~ = ~न Amie >~ ~ ~~ ~ i --~ ~ = --~- - ~~~ ~ ~ --- --*- “ .~ ~ --- Wut रवेरुटथास्तमययोर दशने यत्‌ Has, तदाह रजोनोहा- रेति। पांशभिहिममघेवृत्ना्ये् रवावाच्छादिते सति सन्ध्यां सन्याकालमुदिश्याकलय्य जुहयात्‌ | एवं Waals सायंप्रात होमरूपा नियमो न लुप्यते ॥ 8 ager क्िप्रहोभमेषु विशेषमाह न कु्यादिति। चिप्र 222 Hau: | 2H. <. | परिशिष्प्रकाशः। दूति। ननु सायं प्रातविहितत्तिप्रहोम एव श्रगिनिसुपसमाधाय- परिसमूयेत्यादिना सत्रेण परिसमूहनमुक्तम्‌ । सत्यम्‌ । किन्तु तदटमन््रकं विसिक्तावयवानामेकोकरणमाचसुक्तम्‌। येतु स- nang प्रतिषे इत्यविराघः॥ ५॥ War | इयन्त इति लिप्रहोमाः सायंप्रात्होमादयः। तेषु क्तिप्रहामेषु दमं स्तोममिति aaa परिसमूदेत्‌ इति गाभिलस्‌तोक्तं समन्तक परिममूदनं दिजो न कुयात्‌ । यत्त॒ गोभिलन अग्निमुपसमा- धाय परिसमूद्य इति सूतण सायंप्रातर्हामेि परिसमृहनसुक्त, तदमन्तकं वि्लिप्तानामन्न्वयवानामेकोकरणमात्मिति न विरोधः | तथाच खद्यान्तरम्‌,-- “एकमाध्येष्ववरहिःसु न स्यात्‌ परिसमूहनम्‌ | नोदगासादनच्धेव fauviat हिते स्मृताः” ॥ एकसाध्येष्िति वचनात्‌ सायंप्रातदोमादित्तिप्रहोमेषु ager. मपि न HUTA) तथाच खद्यासंग्रहः,-- “राकाग्नी पिटयन्ने च ब्रह्माणं नोपकल्ययेत्‌ | सायं प्रातश्च होभेषु तथेव बलिकश्सु” ॥ तथा, सिप्रहोभेषु बैरूपान्नप्रपदौ च न जपेत्‌ । तौ च, वेरूपा्तः पुरस्ताडोमानां काम्येषु च प्रपदः दति गोभिलसतोक्तौ । तत्र विर्ूपाक्तशब्दयुक्रः Bua खरोम्‌ महान्तमालानं प्रपद्ये विरू- | ene, | कश्मप्रदोपः। १२३ पथ्यच्चणन्तु सर्वच कर्तव्यमदितेन्विति | अन्ते च वामदेव्यस्य गानमिल्यथवा चिधा॥ ६ ॥ अहोमकैष्वपि भवेदयथोक्तं चन्द्रद शने | वामदेव्यं Waa बल्यगने वेप्वटे विके ॥ ७ ॥ ---- ae a Fa = ------ TS a a — hl gf hE LH pe net परिशि्टप्रकाशः। waa च वामदेव्यगानं सव्वैत् सिप्रहोमेष्वपि कुयात्‌ | ्रथवा गानाशक्तौ faut कया न इत्यादि पठत्‌ । गाना zafeaufa वा पाठः । तदा व्यक्तएवाथः । शेषं सुव्यत्तम्‌ ॥ £ ॥ हो मरह्ितेष्वपि कमसु वामदेव्यं भषेत्‌ । यथा, चन्द्रदशने --------~---~ ~ - -----~- ----* - ~“ - ren te ~ ~ ~ -- ----- - ------- --------~ =» ¬. ~ ~~~ ---* -~ प्रभा। पाक्चोऽसोत्यादिको Amal वेरूपाक्ष;ः | प्रपदस्तु तपश्च तजखलत्या- दिको wa) यद्यपि काम्येष्वत ऊह मिल्युपक्रम्याभिधानात्‌ काम्येषु प्रपदवरूपाक्षजपो विहितः नित्याखमभे सायंप्रातर्छोमादयः, तथापि सोष्यन्तोहोमादिवत्‌ काम्यस्यापि सिप्रहोमस्य सम्भवात्‌ yay wa इति सूत्रेण निव्येष्वपि तस्य परप्राप्रलाश्च तत्रिषेधो- नानुपपन्रः ॥ ५॥ waiaufeafa waa चिप्रहोभेष्वपि श्रदितैऽनुमन्यख इृत्यादिमन्त्रेण wad, wale वामदेव्यगानच्च कत्तव्यम्‌ | श्रथवेति गानाशक्तो यासु WY वामदेव्यं wad, aves: तिधा पठनोयाः । गानं कुव्थाटट चस्तिधेति पारे व्यक्त एवायमथंः ॥ ६ ॥ श्रहोमकेष्वपोति। हामरदहितेष्वपि aay वामदेव्य १२४ RAAT | | शप्र, ९ख. | यान्यधः MMA तेषु स्तरणं भवेत्‌ | एकका््यथाथसाध्यलात्यरिधीनपि THAT ॥ ८ ॥ परिशिष्टप्रकाशः | निःकमशे saa) तथा, समुदायेन क्रियमाणेषु कमसु गणान्त वामदेव्यम्‌ | न GHAR | पञ्चयन्नान्तगतवेखटेविकनोमे च यदामटेव्यन्तदष्यन्तन तु होमानन्तरमेष भवेदिति ॥ ७ ॥ ्रग्निसुपसमाधाय कुशेः समन्तं परिस्त॒शुयादितिस्तरेणोप- eae यानि सायं प्रातर्होमादोनि गोभिलोक्तानि, तषु स्तरगव्रास्ति। तथा तषु परिधौनपि स्तरणव्रैकल्पिकान्‌-- परिधोनप्येके कुब्वन्तोत्युक्तान्‌ त्यजेत्‌ । हेतुमाह । एककाय- त्यादि। यथा स्तरणस्य होमरूपकार्य्याथेकत्वात्‌ रग्निवेष्टनं साध्यम्‌, तथा परिघोनामपि ) अ्रतम्तुल्कायलतात्‌ परिधीनामपि निद्ठत्तिरिति। अधवा इामार्धकहोमकन्तुमात्रसाध्यत्वेन चिप्र प्रभा | गानं भवेत्‌ । aa निदशनं, यथोक्तं amend इति । यथा चन्द्र दशने निष्क्मणे उक्तमित्यघंः। तथा, गणेषु संघशः क्रियमाणेषु TARY HAY, गणस्यान्ते एकं वामटेव्यगानं भवत्‌ न प्रति HAT | एवं पञ्चयन्नान्तगतवैशखदेवहोमस्यान्ते यदामदेव्यगानं, तत्‌ बलिकश्मणोऽन्त भवेत्‌, न तु वैश्टेव्टोमस्यान्ते एव ॥ ७॥ यान्यघ दति । श्रग्निमुपसमाधाय कुशः समन्तं परिस्त॒णएयात्‌ दूति सूत्रेण गोभिलेन यत्मरिस्तरणएमुपदिष्टं, aww: gar | शप्र. ee, | कश्मप्रटोपः। १३१५ वहिः पय्य्षणद्चेव वामदेव्यजपस्तथा | aaa सर्व्वासु चिकमेतन्न faa ॥ < ॥ हविष्येषु यवामुख्यास्तदनु AeA: स्मता: | माषकोट्रवगोरादीन्‌ BAA sa वजयत्‌ ॥१०॥ परिश््षटिप्रकाणः । einai स्तरणपरिध्योनिठत्तिरिति। श्रतएकसाध्येष्ववहिः. fafa ग्द्यान्तरम्‌ ॥ ८ ॥ अ्रभिचारदोभेष॒ way afeufefaa नास्ति। बरतो न कत्तेव्यमिति ॥ € ॥ ay हविष्यस्याब्रस्याग्नौ जुहयात्‌,- दति सूचोकतं हविष्यं स्प्र्टयति। ह विष्यमध्ये यवाः et: प्राधमिककल्पा इत्यध; । तदनन्तरं WaT | यानि सायंप्रातर्होमारोनि गोभिलेनोक्रानि, तेषु स्तरणं न भवति न काय्यैमित्यथ;। तथा ^परिधोनप्यके कुन्बन्ति” इति मोभिल- सूत्ोक्तान्‌ परिधीनपि तेषु वज्नयेत्‌ | तवरहेतुः. एककार्य्याथसाध्य- atfefa | यथा स्तरण्स्य Fanaa परिवेष्टनं साध्यं, तथा ufediarafa 1 अतः स्तरणवत्‌ परिधौनपि वज्जयेत्‌ ॥ र ॥ वहिरिति। वरहिःस्तरणं, vad ्रदितेऽनुमन्यख इत्यादि म-्यदुक्तंवामटेव्यजपश्च, cared सव्वष्वभिचारहामेषु नास्ति wen aq इविष्यस्यात्रस्याग्नो जुहयादिति गोभिलसतराक्तं दविष्यं १२६ HAAS: | [ शप्र, cw, | पाण्याहृतिर्दादशपवपूरिका कंसादिना चैत्‌ खुवपुरमाचिका। दैवेन daa च इयते हविः स्वङ्ारिणि खचिषि तच्च पावके ॥ ११॥ ~ ~----~- --~ + =^ LR ~" ~ ~~~ ~~ --- =-= Sa परिण्िष्टप्रकाशः | ष्टिकाख्याः स्मता भरानुकल्पिका इति यावत्‌ । माषकोद्रव- गौरसषपादौन्‌ सुद कलायगोधूमावयभावेऽपि asa) एतेन area: भ्रापत्कल्िका saa भवति । भ्रादिपदेन राजमाषा- दोनां ग्रहणम्‌ । गोभिलभा्यक्तता तु, कोरादौोनिति पठितं व्याख्यातश्च कोरोवव्वेट इति ॥ १० ॥ शअ्ह्ःलोनां हादश्पर्व्वाणि यया पूयन्ते तावत्परिमाणा पाण्याइतिः कार्य्या । इविष्याभावे दधिपयोयवागूभियदा ~+ “ ~--~~ -- +~ , ˆ ~---- -** ~~---- eam 8 ---~~--- ----~ ~ ~ WaT व्यक्तोकरोति इविष्येषु इति । इविष्येषु मध्ये यवाः ABT, व्रीहयः तदनु AMEN: VaR इत्यथ; । af: शरत्पक्रधान्यम्‌ । सर्व्वषामलाभेऽपि माषादोन्‌ वच्जयेत्‌ । माषः समौधान्यविरषः। कोद्रवः कौरदूषः। गौरः श्वेतसषपः। आदिपदात्‌ राज- माषादौनां ग्रहणम्‌ । कोरादौनिति पाठे कोरोवन्बटः। एवच्च माषादि निषेधात्‌ सुद्रादय aaa इत्यक्त भवति ॥ १० ॥ पाणाइतिरिति । अङ्कलौनां हादशपरन्वाणि यावता पूयन्ते तावत्परिमाणा पाण्याहुतिः कत्तव्या | “कंसेन वा चस्स्थाव्या वा (enemy, | HATTA: | 229 परि ग्ण्िप्रकाशः। aaa कंसेन Ware स्रुवेण 4 वेति सूचोक्तकसादिक- माहत्यधिकरणम्‌ | सा चाति; सृवपूरपरिमाणा। aaa च alta इविभस्मतापादकाद्गारयुक्तऽनिलिद्ानःऽग्नौ ata afai रसादिना चेदित्यपपाटः;। इहविराधघारपाणि माहचग्यविरोधात्‌ | यच्च गद्यव्यासवचनम्‌४ । उत्तानकरपञ्चाङ्ग- waa हरत्‌ । लषचक्राघारेणोत्तानाङ्गष्टाङ््‌न्तिदियाग्रपवेमातरं gay जुहयात्‌ | तद्नाभिलोयेतर विषयं, गोभिलौयानामप्यसम्भव विषयम्‌ | “आद्रीमनलकमानेन कुव्यीदोमहविबनौन्‌ | प्राणाद्लिबन्िच्धेव ae गा्रविशोधनोम्‌" i दत्य तस्याप्यषव व्यवस्था ॥ ११॥ प्रभा | aan वे वा" दति गोभिनलस्ूत्रानुसारेण यदि कसादिना ह्यते, तदा सुवपूरपरिमाणा आदतिभवति। aaa eaa तोन हविहूयते | तच्च हवनं शोभनाद्गारयुक्ते इविषोभस्मतापानद्‌का- ङः ~ fe ष ए € © ~ = < waa दति यावत्‌ । afafa गशोभनाचियुक्त श्रग्नौ कार्यम्‌ । परिमाण्णन्तरं गोभिनलोयव्यतिरिक्तविषयम्‌ ॥ ११॥ 7 --~--~--------- ~~~ ~ -+ -~-- ~ -------------*~-----------~--“~------ -- ~ * + ~. ~ ~ - =-=; + गर्मव्यासव्रचनम्‌. दति क पुस्तकं पाठः| १८ १ ~~ --~~ ----- - ----~-~-- ~ १३८ HAST: | | शप्र. ee योऽनर्चिषि जहाल्यम्नी व्यङ्गारिणि च मानवः, मन्दाभनिगमयावौ च दरिद्रश्च स जायते॥ १२॥ aaa aaa होतव्यं नासमिद्घ कदाचन | आरोग्यमिच्छताऽऽयुश्च श्रियमाव्यन्तिकौं तथा ues जद्रषंश्च इते चैव पागिसूपस्फादारमिःः न कु्य्यादरगनिघमनं न कुय्वाद्मजनादिना ॥ १४ ॥ परिशिद्रप्रकाशः। sales ge aM AEA यो मानवः, स lata जायत । NG सुगमम्‌ ॥ १२॥ न faq समिद होमे मन्दाग्नितलादिपरिदहारः fai त्रारोग्यादयः सातिगयसम्पत्तयोऽपि प्राप्यन्त इत्यार)ग्यमिच्छत त्यादिनाक्तम्‌ ॥ १२॥ होतुमिच्छन्‌ हतं चाग्नौ उदोपनं urenfefad Fara | प्रभा | योऽनचिषौति। योमानवः अर्खिःशून्ये fanart चाग्नौ जुहाति, स मन्दाग्निः, अन्येरध्यामवैराग्यक्तः, द रिद्रथ भवति ॥१२॥ amifefa | यस्मादेवं, तस्मात्‌ आत्यन्तिकं ्राराग्य॑ ara: अियञ्चच्छता समिद went होतव्यं, अ्रससिड लग्नौ कदाचिदपि न होतव्यमिति निन्दातिशयाथेमुक्तम्‌ ॥ १२॥ जुहषंखति | BAT पुरस्तात्‌ परस्ताच्च WaT इस्ता ४ पारखिद्पसय दारुभिः, इति क ya पाठः| ene, | HATS: | १२९ मुखनेव धमेदगनिं मुखाद्खाषोऽध्यजायत | alfa मुखेनेति च aatfak योजयन्ति तत्‌ ॥१५॥ नवमः TATE! | परिश्टप्रकागः। wal: METH यज्नपात्रविगशेषः। व्यजनादिनेल्यादिपटं वस्तादि- ao eee ore ग्रहणथम्‌ ॥ १४ ॥ केन afe aafeaa आद | मुखेनैव ज्वालयेत्‌ । fe यस्मादेषोऽग्निमुस्वादध्यजायन t तथाच पुरुष सुक्म्‌। सुखादग्निरजायतेति। watfa रग्न: Awa. जन्मनः | उत्तमाङ्गसुखस्थानत्वात्‌ । यत्त॒ नाग्निं मुखनापधमे निषे धव चने, तन्नौ किकरऽग्नौ योजयन्ति नतु संस्कत दति ॥ १५ ॥ नवमः खण्ड; | Wat | दिभिन काय्यं न कुग्यात्‌। Wl. खद्धाकारोयन्नपात्रविगेषः। प्रसिद्रमन्यत्‌ | एवं व्यजनादिना अरम्निधमनं न कुर्य्यात्‌ | Fat दा व्यजनादिना दति पाट व्यजनादिना अग्निघसमनं विधोयते) IRA पाटो AST पुस्तकेषु FAA) नारा्रणापाध्यायेन तु न कुर्य्यात्‌ व्यजनादिना इति पठितम्‌ i १४॥ सुविनेके इति। एके प्राचाखा सुखेनागमनं घमन्ति। नागः यणापाष्यायेन तु सुवेर्नव धमेदग्निसमिति पठितम्‌) मुखे मागिनिधमने Sq; मुखाद्गति। यस्मादेषाऽगनिः प्रजापरतर्मखा १४० कर्प्रदोपः। [ शप्र, €ख. ` प्रभा। टजायन, तस्मात्‌ सुखेनागिनिं घमन्ति। तथाच तार्ह्य ब्राह्मणे । साऽकामयत यज्ञं ख्जयलि a yaaca चिह्तमरूजत तं गायततोकछन्दोऽन्वङ्ज्यताग्निरदवता AIT मनुष्यो वसन्तक्छतु aaa त्रिहत्‌ स्तोमानां qa गायत्रो च्छन्दसामग्निदेवतानां ब्राह्मणो मनुष्याणां वसन्ततुनां तस्मात्‌ ब्राह्मणोमुखन ate करोति मुखता fe we इति । मुखादग्निय वायुश्च दलि a पौरुषे सूक्ते | सुखात्‌ जालस्यागनेमंखन धमनं युक्तमित्यभिप्रायः। यत्त, सुग्वात्‌ सुखपाव्छमन्वात्‌ एष स्स्तोऽग्निरजायत इति तत्चक्षदवरव्याख्यातं, तदुक्तश्रुत्यनवनौकनेन | यच्च नाग्निं सुखन)।पधमेत्‌ इति समुखेनाग्निधमनस्य fas: wad, तत्त नाकिकाग्निघमनविषये याजयन्ति । न त्वाधान- संस्छताग्निधमन विषये स face: प्रवत्तत। ौाकिकश्ागिनि- राधानसंस्कृतादन्य इति वाचस्तिसिग्रप्रथश्लयः। युक्तञ्चैतत्‌ | आघानसंस्रताग्न्यपक्रमे एतटभिधानन तथा wala: | “afm नमधघयादौ होमे acaa नःकिकः” | इति नामाघयादा हामाधिकरगस्याप्यग्नरलौ{किकणब्दन परा मगाच॥ १५॥ दरति नवमखर्ड; | दशमः Wits: | a , fe EI eg -~- - यथाहनि तथा प्रातनिल्यं सायादनातुरः | टन्तान्‌ UMS नद्यादौ गेहे चत्तदमन्बवत्‌ ॥ १ ॥ ------- een ee - ~~ ------ परिश्िषप्रकागः। परिभाषया गोभिलोक्तप्रातदहीमादिकं स्पषटोकत्यानुक्तं प्रातः स्रानमाद- अरोगोऽहनि ara या परिपारौ तयेव प्रातः wae नरी टेवख।तप्रसखरवणादिषु स्रायादन्तान्‌ जलेन ama, यदित we स्नाति तदा स्रानाद्गमन्वशून्यमाक्नवनमातं शरौरश्डययं HATA | तथाच दत्तः, — “qamaafaa, कायोनवच्छिद्रममन्वितः। waa दिवाराचौ waar विशोधनम्‌ ॥ क्रद्यन्ति हि सुषुप्तस्य इन्द्रियाणि सरवन्ति च । अङ्गानि समतां यान्ति उन्तमान्यघमानि च >॥ प्रभा | BAIT मध्याङ्कस्रानभेवोत्तं न तु प्रातःस्नानं, afeerat- मभिघत्त यथाऽनोति। यस्य aaa रोगद्वहिभवति aisat- तुरपदेनोचयतं। म न भवतोत्यनातुरः। सोऽयमनातुरो- on = = न (न ` न~र [म ee = * उस्तमान्यधमः ae, इति @ पुस्तकं UTZ: | १४२ कश्प्रदोपः। | शप्र, १०्ख. | नारदायुक्तवान्नयश्मशङ्लमपारितम्‌ | सत्वचं टन्तका् MAST प्रघावयेत्‌ ॥ २॥ ~~ +~--~----- ~ -------- ~-~-~ ~+--~~~--- परिशिष्ट प्रकाशः | प्रातःस्नानं प्रशसन्ति दृष्टादृष्टकरं fe aq सवमहति शुद्धात्मा प्रातःसखायौ जपादिकम्‌” ॥ Es मनापकषणमटृष्टं शुचित्वम्‌ ॥ १ | दन्तप्रक्षालनं दन्तकाष्ठन दन्तशोधनपृन्वकमित्याह - नारदाद्यकतदत्तभवं यदन्तकाष्ठं तस्याग्रण दन्तान्‌ शोधयेत्‌ | TT सुगमम्‌ | तथाच नारदशिक्ता। -- -------- == =“ "~~~~--------"-~ ~~~ ~ -- ---- “~ ~*-* ˆ ~~- ~ -- - ~---~ ---- ~~~ ~ nee eee WaT | दन्तान्‌ ware यथा feat तथा wmiaara aarel fad खायात्‌। we चेत्‌ तत्‌ स्नानं क्रियते, तदा तत्‌ ara <~ en - ------ - ~ * - -.~-~~---- - aaaa भवति अमत्रकमित्यथः। प्रातरित्यरूणोदयकालपरम्‌ | प्रातःस्नाव्यरुणकिरण ग्रस्तां प्राचोमवलोक्य स्रायादिति विष्णुक्तः | “चतसखो घटिकाः प्रातररुणोदय उच्यसे | यलौनां खानकालोधयं गङ्गा्चःसदटणशः GTA.” । sfa qaa यथाहनि तथा प्रातरिल्यनेन प्रातःसरानेऽप्यहः- खानघस्मी; प्रदिश्यन्त। नद्यादटाविति आ्रदिपरेन देवखात- प्रसरवणणादोनां ग्रहणम्‌ ॥ १॥ दन्तान्‌ प्रक्ताल्यत्युक्तम्‌ | तच्च प्रक्षालनं CAAA दन्तानां | त त 1 त ए, ee --*^~ -- ~~, ~~~ न्न १ ~ ee «= ~+ "~~~ - ~ -- --~ ~ म # alay, इतिक पुस्तके पाड; [ शप्र, १०्ख, | HATS: | १४३ परिश््िप्रकाशः। “आ्रास््रपेलाशविल्वानामपामागशिरोषयोः | वाग्यतः प्रातर्लयाय WAIT दन्तधावनम्‌ ॥ afeta कदम्बञ्च करवोरकरच्जयोः। सवं कण्टकिनः पुण्या; त्तौ रिण विशेषतः” ॐ ॥ TAIN WAAR: | VAT चास्य fawat) तथाहि, “कनोन्यग्रसमस्थौल्यं सकूचं हादशाद्गलम्‌ | प्रातरूलयाय यतवाक्‌ WAIT दन्तधावनम्‌” ॥ सङ्ूचमग्रस्थाने दलितम्‌। दादशणाङ्गलविधिश्च गोभिलोयव्यति- रिक्तानाम्‌ | तंषामनेनेवाष्टाङ्गलविधानात्‌ ॥ २ ॥ ------~-~ --- -= ~~~ - -~ - ----- --------- ~ ---- (~ - -------~--- - ~~~ ~~~ ~ -~ -- ---- --~---* ~ - ~. ---~---------- ------ -"~----~--- ^~ प्रभा। शोधनपून्यैकमिव्यादह नारदादुक्लेति । नारदायुक्तद्क्तप्रभवमपा- रितं त्वचा सहितं ब्रष्टाङ्गलं दन्तकाष्ठं स्यात्‌ । तस्य काष्ठस्य त्रग्रप्रदेशेन दन्तान्‌ प्रकर्षेण शोधयेत्‌ | नारदः — “शआआस्रपेलाशविल्वानामपामागेशिरोषयोः | AMAA: प्रातरूलयाय भक्षयेदन्तघधावनम्‌ ॥ रखदिरथ कदम्ब HaCaT: | सर्व्वे कण्टकिनः पुण्याः afr यगशसिनः” ॥ पलाश wala: | श्रादिपदात्‌,-- eee ~ + <~ --न^---~---- ee ~न ~~~ ~ ~ - ~~~ ~~~ oe ~" न ~ -----~ eg -~+ ~~~ ~~~ ~ _ ~ ~ -~ ~ ~ LE eee ener + + ~ ~ aufea: इति ख पुस्तके पाठः १४४ कश्चप्रदोपः। [ शप्र, vom. | उत्याय Aa प्र्लाल्य शचिभूत्वा समाहितः। परिजप्य च Aa HAI दन्तघावनम्‌ ॥ ३ ॥ परिग्िष्टप्रकाशः। यथा दन्तकाष्ठं भक्तयेत्तदाद-- ee ~ |च TAA उल्यायाज्तिण प्रन्षाल्याचमनेन शुचिभूत्वा एक चित्तो- मन्वेणाभिमन्तया TATE काष्टं भक्तयेत्‌ । waafefa पूर्वो तरकालयोभन्नणघन््राचमनातिदेशणात्‌ मौ णम fas त्र गब्द वत्‌॥२॥ WaT | “faa कषायं कटुक सुगन्धि कण्टकान्ितम्‌ | चिरोगां हत्तगुरढ्यानां भक्तयेदन्तधावनम्‌” ॥ sfa | “qfety Remy ATAA तथा az: | तिन्तिडो वेणुष्टञ्च आस्निम्बौ तद्वच ॥ अ्रपामागेश्च विल्वश्च अकञ्चोडुम्बरस्तथा । एते प्रशस्ताः कथिता टन्तधावनकम््सु" ॥ इति चैवमादिस्मन्तरोक्तस्यापि परिग्रहः ॥२॥ उल्यायेति | Waa vata Ted WATE आचमनेन शचि. भूत्वा वच्य माणेन WAM दन्तधावनं भक्षयेत्‌ । श्रत दन्तकाष्टठस्य aga न भक्षणं किन्तु तेन दन्तशोधनमेव । तेन कुण्डपायिना- मयनेऽम्निहोत्रणब्दवदच भन्तिप्रयोगो गौणः agarfatara: | तेन भाजनवदत्रापि पुरस्तात्‌ परस्ताच्च दिराचमनं कत्तव्यम्‌ ॥२॥ | शप्र. १०्ख. | RATT: | १४५ आयुवलं Was: प्रजाः पशुवसूनि च । ब्रह्म WIA मेधाञ्च agate वनस्पते ॥४॥ यव्यहयध्श्राब णादि सर्व्वानयोरजसखलाः | तासु स्नानं न Hala वजयित्वा समुद्रगाः ॥५॥ परिशिष्रप्रकाशः। मन्तमादह,-- नदयादौ स्रायादित्यस्यापवादमाद | सखावणदिमासदयं सन्बानदयः समुद्रगेतरा अशा अतस्तासु न alata | यव्यो मासः | यव्यामासाः खमकः संवत्सर दति प्रतपथस्युतेः। समुद्रगाः सात्तात्‌ नतु परम्परयाऽपि तथा सति सर्व्वासामेव तथात्वात्‌ पर्युटासानुपपत्तः। अतएव मनुः | “यथा नदोनदाः aa समुद्र यान्ति संखितिम्‌” | इति ॥४।१५॥ [ प्रभा | मतमाह आयुव्वेलमिति॥ st नद्यादौ सरायादिव्युक्तं, तस्यापवादमाह यव्यदयमिति। यव्यामासाः BAH: संवत्सर इति 3a: यव्यश्ब्टो मासवचनः। अत्यन्तसंयोगे दितोया । wane मासदयं सव्वानद्यो रज खला भवन्ति, समुद्रगानटौवेच्यित्वा । तासु रजस्वलासु alg स्नानं न कुर्व्वंत। अत्र च समुद्रगा इत्यनेन aria समुद्र [र [प दरति पाठान्तरम्‌। १९ १४६ RATE: | | शप्र, १०्ख. | धनु;सहखाग्यष्टी च गतिर्यासां न वियते | न ता नरौणब्दवहा गर्तास्तं परिकीत्तिताः ven परिशिष्प्रकागः। नटी नक्त णमाद --- यासामपां धनुःमहस्नाष्टकपरिमितदटेगशपय्यन्तं गमनं नास्ति गाभिनोनाभमेव ग्रहणं, a q परम्पग्या समद्रगामिनोनामपि। ama मव्वसाभमेव नदौनां तथालात्‌ वञ्जयित्वा समुद्रगा- दूत्यनुपपत्तः। यदाह Aq: — “यथा नदोनदाः wa समुद्र यान्ति सख्ितिम्‌" | इति । स्मरन्ति च, “AST च यमुना चेव प्रन्नजाता सरस्वतौ | रजसा नाभिभ्रूयन्त ये चान्ये नदसंन्नकाः” | दति) “Nel Wasa YW यमुना च सरसखतौ। अन्तगतरजायोगी RATE as faa” ॥ दूति चंवमादि। अट च तासु इत्यधिकरण्त्न faenta जनान्तगासम्भवे उदुततच्जलेन aa न निषिद्धमिति प्रतोयते! अतएव व्याघ्रणाद्‌ः-- “अभावे कूपवापोनामन्येनापि ससुच॒ते। गजोदुष्टऽपि पयसि ग्राममोगो न दुष्यति” oy | नदोलक्षणमाह धनुःमरस्राणौति | यासाम्रपां अष्टो waza | eu. १०्ख. | HUTT | १४७ उप्राकम्मणि चोत्सग प्रतश्लाने तथेवच। 0. «~ = Ph = चन्द्र सूय्यग्रहे चंव THT न विदाते॥ ऽ y परि शि्टप्रकागः। न ता नदौशब्टवाचखाः किन्तु wate सन्मुनिभिरुक्ता इति। धनुःपरिमाणं इस्तचतुषटयम्‌ । तथाच विशुघर्मरो त्तर प्रथम काण्डम्‌ | “slenigiaa: गद्धःस्तहयञ्च शयः स्मृतः । तचतुष्कं धनुः प्रोकं क्राणा घनुःमहस्रकः'" ॥ शयोदस्तः We ॥ यव्यहयश्यापवाद माद,-- उपाकम्मादिषु रजोदोषा नास्ति ॥ ७॥ "^~ -~~~ ~~~ ~ -- ~ ~ "~~ -~---~ ~ ---~~ ---- ~ --- ^~ ---- ~ प्रमा) aifa, कानाध्वनोरत्यन्तमयोगे इत्यनन दितौया। गतिर्नास्ति, लता आपो नटोगश्ब्ट्वाया a भवन्ति। त गत्ता मुनिभिः कथिनाः। विधेयप्राघधान्यविवक्षयातं इति पमा निश; । धनुः परमाणमादह विष्णुधर्मोत्तरप्रयमकाण्डम्‌--- "षाद शाङ्गलिकः WR: तदयन्तु शय; स्मृतः । ARGH धनुः प्रोक्तं MINT AAA” ॥ ६ ॥ नदना रजोरोषस्ापवादमाह उपाकग्यणीोति। sara, Tisai हस्तनोपाकरण्मिति गोभिनोक्तम्‌ । sam, तपौसुस- जन्ति इति गोभिलसूतोक्तएव ! प्रसिडमन्यत्‌। उपाकर्क्रदिषु THT IT ATA yoo 93G कश्मप्रदोपः । | QW. १०. | वेटान्छन्दाध्सि सर्व्वाणि agar दिबीकसः | जलाधिनोऽथ पितरो मरौच्यायासधर्षयः ॥ ८ ॥ उपाकग्मणि चोत्सगं सानां ब्रह्मवादिनः | यियासूननुगच्छन्ति संहृष्टाद्यशरोरिणः ॥ € it समागमस्त॒ यवेषां तवान्धे* वहवोमलाः | नृनपसवं aa यान्ति किमुतेकं नटौरजः ॥ १० ॥ ---* ~ — A "--- ~-- ~ ~-- +~ ~~~" परि शिष्टप्रकाशः। हेतुमत्रिगदमाह-- उपाकश्रणि चोत्सर्गे च स्नानां गच्छतोषेदाध्येतुन्‌ कऋषि- टेवाया उक्ता जलाथिनः संहृष्टा अश्या अनुगच्छन्ति | तथाचतषां यत्र acing समवायस्ततर गुसतराणएव ब्रह्महत्या दयो बहवोदोषाः ara नाशं यान्ति किसुतेकं wa च नटोरज efa Tne neon WaT | SNHTUAT च रजोदोषाभावे Fqafaneare वेदा दूति fafa: | ऋम्बेदादयोवेदा; गायत्रपारौनि सर्व्वाणि एक विंशतिम्कन्दांसिं ब्रह्मादयोटेवाः पितरः मरोच्यादय ऋषय जलाथिनः सन्तः सम्यक FIAT अश्या भूत्वा उपाकर्मणि उत्सर्गं च सानां गन्तुमिच्छन्‌ वेदाध्येतृन्‌ अनुगच्छन्ति| यत ५ न A faz | ˆ aay. इति प्रान्तरम्‌ । [ em. १०ख. | RUST: | १४९ Bari सिच्यमानानामन्तरालं समाश्रिताः | संपिबेयुः शरोरेग प्षन््रक्जलच्छटाः ॥ ११॥ विदयादौन्‌ ब्राह्मणः कामान पुचादीत्रा््यपि ware । आ्आमुदिकाग्यपि सुखान्याप्रयात्‌ स न AAs: wee परिशिष्टप्रकाशः। न केवनं रजोदोषनाशः किन्तु,-- उच्चैकषोनभिषिञ्चन्तौति वचनात्‌ सियमानानामषोणं मध्यमाथितः सेककतुंसमुदायमुकजलच्छटा यः शरोरेण प्रतोच्छे- srw: स विद्ाघनादोन्‌ कामात्रायपि प्रतौच्छन्तौ पुत्रसौभा- ग्यादोन्‌ fata लभत इति अच न सन्देहः काय्थः॥११॥१२॥ "~~ -- ~ ~ ^~---- ^~ ----- ^ ~ प्रभा | ALAA एषां वेदादोनां समागमः तच अन्ये सव्वं ब्रह्महत्यादयो- बहवो दोषाः निशितं नाशं यान्ति, aa एकं नदोरजः नाशं यातीति किसु वक्तव्यम्‌ ॥८॥८॥ १०॥ ऋषोणामिति। उपाकर्मणि उत्सर्गे च, उच्चैः ऋषोनभि- पिद्चेत्‌ इति वचनात्‌ va: ऋषौ णामभिषेकः ada) तत्र च सिच्मानानां ऋभोणां अन्तरालं मध्यं भ्रायितः यः कञ्चित्‌ पषन्ममक्लजलच्छटाः सेककत्तसमुटायसुक्तान्‌ जलकणान्‌ शरोरेण प्रतीच्छेत्‌ ela, स ब्राह्मणः विद्यादीन्‌ कामानाष्रयात्‌ योषिदपि प्रवान्‌ चिरख्यायिनः पुत्चादोन्‌ कामानाप्रुयात्‌ नात BHT: HUA: ॥ ११॥ LRA १५० HAST: | [ शप्र. १०्ख, | अप्रुच्य शुचिना दत्तमामग्च्छकलारिना, अनिगतद्‌ शडास्तु प्रेतारक्षा८सि भुञ्जते ॥ १३ ॥ सवर्ुन्यम्ःसमानि स्थुः सर्व्वाग्यस्भाएसि भृतले | कूपस्यान्यपि PARTS नाच संशयः ॥ १४ ॥ ZHAI: | परिश््िप्रकाशः। yaaa रजोदोषाभावे इतुमत्रिगदमाद-- श्रशचिना मृतकाशोचवताऽपक्रस्न्मयकपालकादिना दत्तं जलं दाटपाच्रयोरशचित्वादश्च्येव यावदणषटसमासिन्र भवति तावग्रलासुच्नतं। | AMT तपेणपय्यन्ते नदौरजो न दोषोय। रक्तसोति प्रेतप्रसङ्गादुक्तम्‌। एतेनामख्च्छकलेनापि पिर्डादो जलदानेन दोष दइल्युक्तम्‌ ॥ १२॥ यस्म्ातसर्व्वाणयेव भूसिष्ठानि जलानि न पुनरुडतानि dara: । नकि 1 1 eae Wat | Vaated रजोदोषाभाषे हतुवन्निगदमाह sgagfaa इति । aufaat सृतकाशौचवता श्रपक्षमत्कपालादिना दत्तं, अतएव श्रश्ुचि जलं अनिगतदशादहाः प्रेता yaa) caiaifa दृष्टान्ताथम्‌ । यतो मरणावधिदशष्पयन्तं प्रेता sats जलमेव भुञ्जते Wa: प्रेतस्राने तपरण्पय्यन्ते रजोदोषो नास्तौ- त्यथः ॥ १३ ॥ चन्द्रसूयग्रहण रजोदोषाभावे हेतुवत्रिगदमाह ala: [ शप्र. १०्ख. | RAST: | १५१ परि श्िष्टप्रकण्णः | ग्रहणे गङ्गाजलसमानि। तस््ाद्रहणेऽपि रजोदोषाभावः। शेषं सुव्यक्तम्‌ ॥ 28 ॥ दशमः खण्डः | दति मदामहोपाध्यायखोनारायणक्रते परिशिष्प्रकाशओे प्रधमः प्रपाठकः; समाप्तः ॥ प्रभा। समानोति। चनद्रसूयग्रहणे भूमिष्ठानि मव्याणि अन्भांसि जनानि कूपस्थितान्यपि गद्भगजलतुल्यानि भवन्ति wat न त रजोदोष इत्यभिप्रायः । भरूमिष्ठजलानां गङ्गगाजनतसमत्ववचनात्‌ उडतजलानां न TATA ॥ १४॥ दति दशमः खण्डः | दूति महामहापाध्यायगोचन्दरकान्ततकालङ्ार विरचितायां HAUS UAT प्रथमः प्रपाटकः। „ , ~---~-----~~----~-^~-~~-~-* अघ हितीयः प्रपाठकः | ~" न्या का emer = प्रथमः dts: | अत we प्रवच्यामि aaatorafas विधिम्‌ | mae: Hat विप्रः सस्याहौनो यतः स्मतः ॥ १॥ परिश््टिप्रकाशः। प्रातःखानानन्तर प्रातःसस्णामाद-- प्रतः प्रातः स्नानानन्तरं सन्ध्योपासनस्यानुष्टानं कात्स्ञयन वच्यामि | FAAS ब्राह्मणः कमणां नित्यनेमित्तिकारोनामन- धिकारोति मुनिभिः स्मृतः ॥ १॥ प्रभा | इदानीं सश्योपासनविधिं वक्तमुपक्रमते wa ऊंदमिति। यस्मात्‌ सश्योपासनरहितो ब्राह्मणः क्मखनधिकारो, तस्मात्‌ प्रातःख्रानादनन्तरं सब्ध्योपासनविधिं प्रकषण वच्यामि। उत्तर वाक्वगतो यच्छब्दः सामध्यात्‌ ys तच्छब्दोपादानं मापेत्तते। WA चोपास्या देवता सन्योयते। “METH! सन्या- मुपासोत" इति ga: । “सन्धौ सन्ष्वामुप्रासोतः इति aaa | | रप्र. ख. | Rae: | १५३ प्रभा | सा चौोपास्या Saat awa तथाच तत्तिरौयाः समामनन्ति) “उद्यन्तमस्तं यन्तमादित्यमभिध्यायन्‌ gaa ब्राह्मणो विहान्‌ सकलं wand अ्रमावादित्यो ब्रह्मेति awa सन्‌ ब्रह्माप्यति य- एषं बैद” इति । प्राणायामादिकं कुव्वन्‌ आदित्यमभिष्यायन्‌ cama । मञ्चाः क्रोशन्ति इति वद्त्रादित्यशब्देनाटदिल्यमण्डल- मध्यवत्तं परमात्मा wat) स्थानेन सयानिनो ननत्तणगत्‌ । गायतप्रथानुगमाच | स्मरन्तिच, — 'प्रटित्य ब्रह्य इत्येषा fast हयापनिषत्खपि | क्रान्दोग्ये छरहदारणय त त्तिरौये aga” ॥ afa | “प्रणवव्याह तिभ्याच् गायता वितयेन a | उपास्यं परमं ब्रह्य आत्मा यत्र ufatea:” 1 श इलति चवमादि। aat,— “a भिन्नां प्रतिपद्येत गायत्रीं बह्यरणा मद । मोऽहमस्मोत्युपासौत विधिना येन केनचित्‌” ॥ इति। (ऊकारो भगवान्‌ विष्णुः दत्याद्रिवद्ाचखवाचक्यी- रमेटादिल्यभिप्रायः। गायतौप्रतिपाद्यः सूशथमण्डनलान्तगत; परमेश्वरोऽहमस्मोति, प्रत्यमात्णएरमात्मनोरमटवुद)पामे।त- व्यधेः ॥ १ ॥ २० १५४ कश्प्रदोपः। | रप्र. १ख. | सन्य पाणी कुशान्‌ क्रत्वा छर्थादाचमनक्रियाम्‌ । स्वाः प्रचरगीयाः स्यः कुशादीर्घाश्च वर्दिषः ॥२॥ दर्भाः पविचरमिलयुक्तमतः सन्ध्यादि कन्यगि | सत्यः सोपग्रहः कार्यं fam: सपविचरकः ॥२॥ परिशििष्टप्रकाशः। सश्धयाप्रहत्तः प्रथमं वामहस्ते कुशान्‌ कत्वा आाचमनानुष्टानं FATA | यतो Sal कुशः पाव्वेणपच्चयन्नादिक्ीनुष्ठानार्छः, टो स्तरणाधं वहिषो भवन्ति, eat एव श्रनन्तर्मभिणमित्यादि- wad पवि तमित्युक्तम्‌ | अरतस्तदवस्थापन्नानां सवेकशसूपयोगात्‌ सन््यादिकश्मसखपि ara: करो बहुतरकुशसदितः, cfawa पाणिः पवित्कुशसदितः ara इति। अन्ये तु यतः कुशविशेषाणां तत्तत्कश्मसु विनियोगो न सन्यादिकश्सु। wa: सन्याटिक्- सखवस्थाविगषशन्याः कुशः पवित्र्सित्युक्त मिति व्याचक्षते wan | Comm सन्ध्योपासनविधिमाह सव्ये पाणाविति। वामहस्ते कुशान्‌ ग्ण्हौत्वा आचमनं कुर्यात्‌ | प्रसङ्गात्‌ कुशान्‌ विशिनष्टि ङस्वा- इति सार्हन। Sal! कुशः प्रचरणोयाः पाञ्ैणपञ्चयन्ञादि- कश्मानुष्ठानयोग्याः, दोघी; कुशा वहिषः स्तरणार्था इत्यथः | यतस्तत्तत्कर्मखवस्थाविेषविशेषिताः amt विदिताः, aa: सन्यादिकर्मण्यवस्थाविगेषरद्धिताः कुशाः पवित्रमियक्तं qat- चा््यः। नात्र पवित्रपदेन अनन्तगभिंणं साग्रमिति परिभाषितं | रप्र. ee. | HUTT: | १५५ Tala: वारिणात्मानं परित्िष्य समन्ततः | शिरसोमाच्जनं कुर्यात्‌ am: सोदकविन्दुभिः॥४) ~~ ~ ~-----* re ~~ -- ~ ज परिशिष्टप्रकाशः। आचमनान्ते श्रात्मानं जलेन वेष्टयित्वा रन्ता कार्येलि Ta: 1 wat कुगंजलविन्द सदिः शिरसोमाजनं कुयादिति॥ 8 ॥ ` प्रभा पवितं ग्रहणोयं, किन्त्वस्ाविशेषशृन्यं कुशमात्रमित्यथेः। सव्यो वामः करः सोपग्रहो बहुतरकुशयुक्तः, द ल्िणशथामन्तरोक्तः पविच्रसहितः काय्येः॥२।२॥ रत्षयेदिति। समन्ततो वारिणा परिवेश्च arated रक्तयेत्‌ | नारायणोपाष्वायेन तु wat इति पठितम्‌ | आचमनान्त Tala जलेन परिवेश्च रक्ता काय्यति व्याख्यातञ्च । ब्रनन्तर जलविन्दसहितः qu: शिरसो मज्जनं कुर्यात्‌ 1 अतरादित एव AMANITA प्राणायामात्‌ परमाचमनानन्तरं acquéara सन्यास deal तदनुपदटेणात्‌ प्राणायामात्‌ परमाचमना नन्तरं तदुपटेणाचेतद्रग्धानुसारादिदानीं वा सन्ध्यासूत्राजुसारात्‌ प्राणायामात्‌ परमाचमनानन्तरं वा मज्जन काय्यम्‌ । सोऽयं विकल्पः sata स्वगशास्वत्लात्‌ faerie चोभयथा दशनात्‌ । afaa faa fret इदानोभमेव केचिच्च सन्ध्यासूचोक्त- क्रमेणैव माज्जनमाचरन्तो saa. अतएव सुवाधिनोकारा + gana. इरति पाटान्तरम। १५६ RATT: | रप्र. 2m, | प्रगवाभूृभवः्छश्च सावित्रौ च ठतीयिका | अब्ट॑वतस्त्‌ चख चतुथ इति माच्ननम्‌ ॥ ५॥ परि शशिष्टप्रकाशः | माजजनमन्तमाद -- ॐकारो भूरादिव्याहतिच्रयं adtat च गायतो चतुथं ्रापो- हिष्ठत्यादिक्कत्यमिनोदं माज्जनक्रियाकरण्मित्यधंः॥५॥ Wat | oa + ७ दिभिरिदानोमेव माघवाचाय्यप्रखिभिसतु सन्ध्यासूतोक्तक्रम एव 0 मज्जनं लिखितम्‌ i ४॥ माज्नमन्तानाह प्रणव इति । तत्र तावत्‌ प्रण्व एको. माज्ननमन्वः। व्याहतिव्रयमपरः | mast चान्यः । अरवदतत्य- मापो fesraat ya इत्यादि ऋक्ठ्यमपरो मन्तः । ठनौयिका दति aqufafa चोपादानात्‌ तथाऽवगतः। तथाच प्रणवेणोकं, ठि fi ~ 6 = ° ~ स Ae QO ^ व्याहृतिभिरेकं, naam, woifesifemniagqa da माज्नर्नं 0 fi ¢ कत्तव्यमिति पय्यवस्यति । अतएव- ~\ © + © ~ “sa मच्जनं कुव्यात्‌ पादान्तेवा aarfea: | ग्रापोरष्टाचुगचा काय्यं माज्नन्तु कुगोदकं; ॥ प्रतिप्रणवसंयुक्तं fauats पदे पद । चरुचस्यान्तःयवा RAT मतमौटटशम्‌” ॥ é ¢ “^~ nx दति स्मृत्यन्तरे मनं बहवः कल्या उक्ताः। aa वुगचस्यान्तं ति च्छन्द्‌।गविषयं, स्वगास्तानुग्रहात्‌॥५॥ गः ---- ~ ~ = ~ - -~ - ˆ“-~+~- - HIST BIBI चतु. दनि प्रटन्तरम। [ रप्र. १ख. | HAV: | १५७ भूगयासिख एवेता महाव्याहृतयोऽव्ययाः | महच्जनस्तपः Ba गाययी शिरसा सह ॥ € ॥ आपोज्योतीरसोऽसतं ब्रह्म भूभुवःखरिति शिरः | प्रतिप्रतीकं प्रगवमु्चाग्येदन्ते च शिरसः ॥ ७ ॥ एता एतां सहानेन तथेभिर्ह शभिः सह | चिजपैदायतप्राणः प्राणायामः स उच्यते ॥ ८ ॥ परिशिष्टप्रकाशः। नन्तरं प्राणायाममाद-- भूभवःस्वरिव्येता एव मान्नेनोक्ताः अ्रव्ययसुक्तिफनलत्वादव्यया महा- प्रभा | aera प्राणायामं वक्त तन्मन्ानाह भूरादया इति। भूर्भुवः स्ररित्येतास्तिख एव महाव्याहृतयोऽव्ययफलत्वादव्ययाः | महरादिचतुष्कमपि व्याहृतय एव। भूभृवःखमहजनस्तपः सत्यमिति aa व्याहृतय इति सश्यासूत्रात्‌ । गायतो शिरश्च ॥६॥ किमिदं शिरो नाम? तदाद श्रापोज्योतौरिति। णषु प्र्वयवमदौ, शिरस श्रादावन्ते च प्रणवसुदोरयेत्‌। तथाच Waa व्याहतोनामादो AA प्रणवाः, गायत्रा आदौ चैकः | शिरस आदावन्त चेति मिलित्वा en प्रणवा भवन्ति.॥ ७ ॥ amfa प्राणायाममादह एना इति। wat: सप्त व्याहृतो + गायत्री च गिरसूथा, दूति कर पुस्तके पाठः) १५८ HAA: | | रप्र. १ख. | परिशिषटप्रकाशः। व्याहृतयस्तिखोमदहरादि चतुष्टयं च, तस्षवितुरिति गायत्रो च, तथा श्रापोज्योतिरित्यादि शिरः। एतस्मिन्‌ समुदाये प्रत्यवयवमादो ॐकारमुच्ारयेत्‌। ततोभूरादिव्याहतिसप्तकादौ सप्त प्रणवाः, गायत्रपादौ चैकं, शिरसश्चादावन्तं च eafaad दश प्रणवाः। war, सप्त व्याहतौः एतां गायत्ममनेन शिरसा सह aafuenfa: प्रणवैः सह निरुदप्राणस्िजपेत्‌ । स प्राणायाम- उच्यतं॥ ६ ॥७॥८॥ प्रभा। एलां गायत्रीं aaa शिरसा सह, तथा ufuenfa: प्रणवे: az, नियमितप्राणः fasta सोऽयं प्राणायामः कथ्यते। यद्यपि प्राणायामशब्दः प्राणस्यायमनमभिधातुमड ति, तथापि तत्स॑बन्धा- ज्जनपोऽपि प्राणयामः कथ्यते प्राणायामः स sad इत्यभि- धानात्‌ प्राणायामपदार्योऽतर परिभाष्यते । न त्वयं तत्कत्तेव्यता- बोधको विधिः। सतु “ud alq wal सप्त वा षोडश वाचामेत्‌” । दति सन्ध्यासूलादुपलब्धव्यः। तथाच प्राणायाम- ्रयमवश्यं कत्तव्यम्‌ | स्मरन्ति च। “प्राक्कूलेषु ततः खित्वा दरभेषु च समाहितः | प्राणायामत्रयं Ral ध्यायेत्‌ daatfafa खुतिः" ॥ ष्ति। ध्प्राणायामनत्रयं काय्यं सनयासु च तिष्ष्वपि" | इति चैवमादि बलम्‌ ॥ ठ ॥ [ रप्र. १ख. | कश्मप्रटोपः। १५९ करेगोडत्य सलिलं घ्रागमासज्य तच च । जपेदनायतासुर्वा चिः सक्तदाऽघमषेगम्‌ ॥ € ॥ उल्थायाकं प्रति प्रोत्‌ चिकेणाञ्चलिमम्भसः | उचिचमिव्युग्दयेन चोपतिष्ठद्नन्तरम्‌ ॥ १० ॥ परिशिष्ट प्रकाशः | अनन्तरञ्च — हस्तेन जलसुत्य at ॒प्राणमपयित्वा ऋतच्चेव्यायघमषेणं निरुदप्राणोऽनिर्‌दप्राणोवा सक्षचिवां जपेदिति ॥ ९ ॥ अनन्तरञ्च उलितोभूत्वा प्रणवव्याहृतिसावित्याल्मकेन तिकेण सूर््याभिमुखं जनलाच््नलिं faq. रनन्तरम्‌ उदुत्यं faa देवानामिति ऋग्‌- हयेन चोपस्थानं HATA ॥ १० ॥ S| Daa as = = sac 5 न ~* ~ ------ ------------ -------~ --“* * ~“ ~~ ~------+---*~---~ -- ~~ ~~ ---~+---~ ० न= ~= प्रमा | करेणति । दच्निणदस्तन जलसुद्धत्य तस्मिन्‌ जले नासिकां लगयिल्ला अनियमितप्राणो नियमितप्राणी वा वारत्रयमेकवारं वा तच्च सल्यश्त्यादिकक्त्रयातमकमघमषेण सूक्तं जपत्‌ ॥ < ॥ उल्यायेति। उतो zat प्रणवव्याद्ृतिगायन्रमाकेन तरिकेण जलाच््ञलिमादिल्ये प्रति fate । सश्ध्यास्रत्र श्रस्नलित्रय- ~ fa oN ° Q प्रचेपाभिघधानादत्र चाज्ञलियिल्येकवचनसषयोगादरनयोविकस्पः। safaaad वा wa at श्रज्ञलिं छिपेदिति। १६० RAITT: | | रप्र. १ख. | सन्ध्यादयेऽप्यपस्थानमेतदादह्^मनौ षि गः | मध्ये as sore विभराडादौच्छया जपेत्‌ ॥११॥ | परिश्ष्टप्रकाशः। ` पूर्व्वाइं निगदव्याख्यातम्‌ । wars प्रातःसन्ध्यायाच्च विभ्वा्‌- छह दित्यनुवाकं शवमङ्ल्पं AWA पुरुषसूकं च इच्छया जपेत्‌ न तवश्यमिति॥ ११॥ प्रभा) “कराभ्यां तोयमादाय गायता चाभिमन्वितम्‌ | आ्आदित्याभिसुखस्तिष्ठन्‌ fae सन््ययोः far ॥ ams तु सक्लटेवं क्तेपणोयं fearfafa:” । इति व्यासवतनोक्ता व्यवस्था तु गोभिलोयव्यतिरिक्विषया। प्रत्र सामान्यत एवाञ्जलिमित्यभिघानात्‌ | सर्य्योपस्याने मध्याङ् विशशषाभिषानेनास्य सामान्यविषयत्वावगतश्च । तदनन्तरं year ज{तवेदसमिलि faa देवानामिति च ऋग्दयेनादित्यस्योपखानं कुर्यात्‌ | अत्राप्युल्ायेति वत्तते ॥ १० ॥ सन्व्यादयेऽपोति । प्रातःसायंसब्ययोरेवमुपस्थानं मनोषिण्णे वदन्ति। wel मध्य मध्या्कसन्ध्यायान्त॒ अस्योपसानस्यापरि पात्‌ विश्वाह रहदित्यादिकं दश्तिसमाप्िपय्छेन्तं दच्छया जपेत्‌ | एवमेव पाठः Aaa दृश्यते । नारायणोपाध्यायेन तु मध्ये ae उदये चति पटितं, मध्याङ्क प्रातःसन््यायान्तु इति व्याख्यातच्च | तजिन्तनोयम्‌ । सन्ध्याहयेऽप्येवमुपसानमित्यनुपपन्तेः ॥ ११ ॥ ~~ -----न tie ~ + १ Brine दति पाठान्तरम, Fam, १ख. | कम्मप्ररोपः। १६१ तदसध्सक्तपाशिवां एकपादडपादपि | कुर्यात्क ताञ्जलिर्वापि ऊद्धवाहरधापि वा ॥ १२ ॥ यव स्यात छभूयनस्त्वं गरेयसोऽपि मनौषिगः | भूयस्त्वं AIA तव क्च्छाच्छयो द वाप्यते ॥ १३॥ परि शिष्टप्रकागः। तत्‌ SUT भूम्यलम्नगुन्फ़रतनलभागो भूमष्टकचरणो afasts- चर णोऽपि वा Hata | शेषं सुगमम्‌ ॥ ert गुरुत्धुप्रयासमाष्यानां कथं विकल्य इत्यत्राह! प्रयासबादु- ल्यात्‌ फल भूयस्त्वमिति | ब्र्तराध्ां निगदव्याख्यात इति ॥ १२॥ प्रभा। तदिति । भूम्यलग्नगुल्फतलभागो वा भूमिलग्नेकचर्णो वा afaamacaret वा agar कुर्यात्‌ । तत्रापि कताच्ञलिवां ऊश्बाद्ुव१ कुर्य्यात्‌ | Aa सन्ध्याचयप्रक्रभे aarafaat As- aigafa तुलखवददिकल्पाभिघानात्‌-- “सायप्रातरूपस्थान कुययात्‌ प्राज्ञलिरानतः। BENEA AAS तथा सूच्यस्य दशनात्‌” ॥ इति हारोतोक्षा व्यवस्था गाभिलोयव्यतिरिक्षविषया ॥ १२ ॥ लघुगुरप्रयाससाध्यानामसंसक्तपाण्णित्वादौनां विकल्पमुपपा- दयति यतेति! यत्र प्रयासभूयस्त्वं तत्र सरेयसोऽपि भूयस्तव मनोषिणो ब्रुवते। aa हेतुः कच्छादिति। यस्मात्‌ प्रयासात्‌ 4 १६२ HAUS: | [ रप्र, 2m, | fagercantaqai मध्यमामपि शक्तितः । आसीतोड्दयाच्ान्लयां सन्ध्यां gaa जपन्‌ ॥१४॥ परिशिष्टप्रकाशः। अनन्तरञ्च-- yaat demi प्रणवमहाव्याहतिसावित्रौरूपलिकं जपत्रा उदयात्‌ सूर्य्योदयपयन्तं तिष्ठेत्‌ उतो भवेदित्यथः। मध्यमामपि सन्ध्यां यथाशक्ति faa जपंस्तिष्ठेत्‌ । पञ्चिमान्तु आ उड्दयान्रक्तव्रदशेनपय्यन्तं जपन्रामोत उपविष्टः स्यात्‌ ूर्वामिल्यादिदितौयाऽल्यन्तसंयोगी तेन qaqa: Gat जपस्या- वधिरिति सिद्धम्‌ ॥ १४॥ प्रभा। श्रेयः प्राप्यतं तस्मात्‌ प्रयासभ्रयस्त्वात्‌ खयसो भूयस्त्वं युक्तमिति भावः | WIS बाहल्यम्‌ । खयः भ्रभ्युटयम्‌ | १२॥ fasfefa पूत्वामित्यादौ सत्वतराव्यन्तसंयोगे दितोया। पुञ्यं सन्ध्यां Galan प्रणवमहाव्याहृतिगायतौरूपं जपन्‌ आ उदयनात्‌ सू््योदयपययन्तं तिष्ठदुयितो भवेत्‌ । प्रातःसन्ष्याया- सुधितः सन्‌ सूर्य्योदयपय्यन्तं प्रणवमदहाव्याद्ृतियुक्तां गायं जपेदित्यथः । एवमग्रेऽपि । मध्यमामपि सन्ध्यां पूव्मैविकं जपन्‌ शक्तित उत्तिष्ठत्‌ । amat ala) अन्त्यां स्यां पूञ्मैचिकं जपन्‌ WT उड्‌दयात्‌ नक्चत्रोदयपय्यन्तमासौत उपविष्टो. भवेत्‌ | रप्र. 2a. ] HATS: | १६२ एतव्सन्याचयं प्रोक्तं ब्राह्यण्वं यव तिष्ठति, | यस्य नास््यादरस्तच न स ब्राह्मण उच्यते ॥ १५॥ .---- -------~-~-~~ - Sen mR परिशिदटप्रकाश्ः। एतत्‌ सन््यात्रयं Alea यदघोनं ब्राह्मण्यम्‌ । रषं निगदव्याख्यातम्‌ ॥ १५॥ WUT | “प्रणवं GAAMY भूभुवसस्ततः परम्‌ । गायतो प्रणवश्वान्त जपएवमुटाहतः” ॥ दति योगियान्नवल्कावचनं गोभिलोयव्यतिरिक्रविषयम्‌ । “प्रणवो qua: aa सावित्रो च ठतोयिका? | इति पूव्धमभिधानादत्र च पृन्बतिकमित्युक्तत्वाद्‌ गोभिलौयाना- मन्ते प्रणवकल्मनानुपपत्तः। न चान्ते प्रण्वप्रयोगेपि प्रणवत्वन हयोरेक्यादविरुदमिति तत्वकारोकं युक्तमिति वाच्यम्‌ । चन्त प्रणवस्य पून्धमनुक्तत्वन पून्मतिकमिव्यनुपपत्तेः। तावतापि व्यक्तीनां चतुष्कतया विरोघस्यापरिहाराच्च । पून्बत्निकर्मित्यनेन हि gata व्यक्तित्रयभमेवोक्तमिति way सन्ध्यास्तरेऽपि ध्यान युक्लमा वत्तयेदांपून्धां गायलोमिल्युक्तम्‌ ॥ १४ ॥ उपसंहरति एतदिति । यत्र सन्ध्यात्रये ब्राह्मणमधिष्ठितं तदेतत्‌ सन्ध्यातरयं WRATH, Aa सन्ध्यात्रये यस्यादरो नास्ति स ब्राह्यणो न कथ्यत सुनिभिः॥ १५॥ * gefafean. इति पाठान्तरम्‌ | १६४ HAUS: | [ रप्र. श्व. | AAAI WRAY AANA यः सदा | तं दोषानोपसपन्ति वैनतेयमिबोरगाः ॥ १६ ॥ प्रयः ats: | ~~~ a ee re ¬~ ~~ ern em ae ee ----~"------------------------~----- -----------~-~---------~ स्नानं सन्ध्यां च स्तोति-- निगदव्याख्यातम्‌ ॥ १६ ॥ प्रम: खण्डः | प्रभा} सन्ध्यालोपादिति। चकितः भोतः। सन्ध्यालोपस्य चा- कर्ता, इति पाटे व्यक्तोऽथः। Wea RST) उरगाः सर्पाः । अतिरोहिताधमन्यत्‌ ॥ १६ ॥ इति प्रथमः खण्डः | * सन्ध्यालापाच्च चकितः, इरति पाटान्तरम्‌। RA ` oe pare नने दितौयः wag: | ~—t (3 SAS a --- ~> वेदमादित आरभ्य शक्तितोऽदरदल्न पत | उप्रतिष्ठत्ततो शुद्रमर्वाम्वा वेदिकान्पात्‌ ॥ १॥ ~~~ ~ yen ~~ "~~~ ~~ $e --~ ~~~ ~ =>: 1 =-= > भर परि श्िष्टप्रकाशः | स्रानसुत्या यथाहनि तथा प्रातरिल्यभिघानाच् स्रानकन्तव्यता सूचिता, तदनन्तरं च स्मृत्यन्तरपश्यालोचनया मध्ये aE उदये च एतत्सन्ध्यात्रयं प्रोक्तमिव्यनेन च सन्ध्योक्ता, तदनन्तरं MATH जपयन्नमाह-- ऋगादिरूपं वेदं प्रथमकार्डिकाया आरभ्य अध्यायं तदर्ादिरूपं यथाशक्ति was जपत्‌ | ततो WEA UE प्रकाशयेत्‌ | उपयूर्बा- तिष्ठतेः प्रकाशनाथत्वात्‌ | उपान्मन्करणे इत्यनेन सूत्र णाकनेपद- विधानात्‌। जपयन्नात्पृबं वा रुद्रसुपतिष्ठत। रद्रोपस्थानमन्त, - “sa सत्ये परं ब्रह्म पुरुषं सष्ण पिङ्गलम्‌ | wgfay विरूपाक्तं विखरूपं नमो नमः” ॥ १॥ in mi ee ~ ~: ad or WUT | अ्रयेदानीं जप्रयज्नमाद बेदमिति। आदित श्रारभ्य प्रत्यद्ं यथाशक्ति ae जपैत्‌। वेदजपादनन्तरं yoo at रद्रसुपतिष्ेत। रुद्रापस्थानं च,- “ऋतं सत्यं परं ब्रह्म पुरुषं छष्णपिङ्गनलम्‌ | aefag fanaa विश्वरूपं नमो नमः | दति सम्प्रदायागतो मन्तः॥ १॥ १६६ HAUT: | | रप्र. रेख. | यवाह्विस्तपं येद वान्‌ सतिलाभिः पितनथ नामान्ते तपयामीति आदावोमिति च ब्रुवन्‌ ॥ २॥ [° ee — ~~~ =-= a at ge --- ------------------**---~---~----------- परिशिष्टप्रकाशः। 5 0 . यनन्तरं च तपेणं क्रमप्राप्तमाद। श्रयच्च क्रमो गोभिलोय- व्यतिरिक्रानां वाजसनेयिप्रतौनां, गोभिलोयानां तु तपेणोत्तर- मेव जपयन्नविधानम्‌ । अतएव गोभिलेन नसो ब्रह्मण इत्युपजाय चत्येवमन्तेनाग्नम्तप्यतु इति च देवांस्तपयेदपसव्येन पाणिना राणायनौ wet कव्यवःलादयो दिव्या यमां्चाधानौयांस्वोन्‌ पिढतः ala माढतः ala vara पिटतपंणं सनकादयश्च निवोत- भिति मनुष्यधर्म इति तपणसुक्का, उपस्थानं गायत््टणतादोन्‌ कत्वा इत्यादिना यथधागक्तवदर ब्रह्मयज्ञ इति गोभिलोय इत्यन्तेन तपेणानन्तरं AHMAR उक्तः। गोभिलौयेनापि । ^श्राघ्रवने तु संप्राप aut तदनन्तरम्‌ | गायतो च जपैत्पश्ात्स्वाध्यायं चेव शक्तितः" प्रभा | _ अथ तपणमाह यवाद्भिरिति। यवसदहिता आपो यवाप- sfa मध्यपदलोपौ ware: | यवसहिताभिरद्विदेवान्‌, तिल सदहदिताभिरद्विः पितृन्‌ तपयेत्‌ । तपणवाक्यमाह नामान्ते इति | तपखोयानां नाम्नोऽन्ते तर्पयामोति आदौ च atfafa aaa तपयेत्‌ | way ॐ ब्रह्माणं तपयामोत्यादिरूपं तपणवाक्यमुकतौ भवति ॥२॥ in eee nt nn rei ae en en ~¬ --- --~ * सतिलाद्धिः पितिनपि, दरति ख पुस्तके पाटः। | aw, aw. | RAST: | १६७ ब्रह्माणं विष्णुं ae प्रजापतिं वेदान्‌ छन्दांसि देवान्‌ ऋषौन्‌ पुग णाचार्थ्यान्‌ संवत्सरं सावयवम्‌ | देवौरप्परसो देवानुगान्‌ नागान्‌ सागरान्‌ प्वतान्‌ नगान्‌ सरितो दिव्यान्‌ मनुष्यानितरान्‌ यत्तान्‌ taifa सुपर्णान्‌ पिशाचान्‌ पृथिवौमोषधौं aa वनप्पतीन्‌ भूतग्रामं चतुविधमिलपवीती ॥ २ ॥ = ---- —-- - eee +~ परिश्ि्टप्रकाशः। इति त्पग्णनन्तरमेव जपयन्न उक्तः। Baca तर्पणमपि aa द्ोभिलौयानाम्‌ | aqua aut कुशमध्येनाञ्नलिदयेन च| तथाग्निपुराणम्‌ । “प्रागग्रेषु सुरांस्तुप्येत्‌ मनुष्यांश्चेव मध्यतः | fads दक्िषणग्रेषु एकदि त्रिजलाच््ञनोन्‌” | सथवाभिरद्वि्वान्‌ सतिलाभिश्च पिलृस्तपेयेत्‌ । तपेणोय- नामान्ते तपेयामि नामादौ च ॐमिति ब्रुवन्‌ । तेन Saw तपेयामिति तपेणवाक्यप्रयोग उक्तो भवतौति ॥२॥ तपेणौयानाद-- भूतग्रामं चतुविधमित्युपवोतलोति, तप्येदिति रषः ॥ २॥ प्रभा | , तपणोयानाह ब्रह्माणमित्यादिना । इल्युपबोतोति, एतानुप- वोतो सन्‌ तपयेदित्यर्धः। सक्लत्‌ सकछलदिन्युत्तरवाक्रूमनरापि, १९ HAST: | [ रप्र, रख. | अथ प्राचीनावोतौ। यमं यमपुरुषं कव्यवालं नलं सोमं यममयमगं तथा । अगनिष्वात्तान्‌ सोम- wap वहिषदः AAA AAA ॥ ४ ॥ अथ खान्‌ पितुन्‌ मातामहादौनिति प्रतिपुरुष- मभ्यसेत्‌ ॥ ५ ॥ परिशिटिप्रकाशः। Ow ~ अत्रापि तपयेददिति am: ॥ ४॥ पितृन्‌ arama तीनिल्युक्ततपण्वाक्ेन तपयेत्‌ । 0 इ Q प्रतिपुरुषच्च तपणस्य तरिरभ्यासः HAT ॥ ५॥ ene „^^ an --------- ae * poe प्रभा । सिदहावलो कितन्यायेनानुषज्ञनोयम्‌ । aaa waq wad तपेत्‌ ॥ २॥ अरघ प्राचौनावोतौति। अनन्तरं प्राचौनावोतौ मूत्रा यमा- दोन्‌ wad WAHT तप्येत्‌ ॥ ४ ॥ अथ स्वानिति। aaa प्राचोनावोत्येव खान्‌ आरामो यान्‌ पिद्पितामहप्रपितामहान्‌ मातामहप्रमातामडहबद- प्रमालामहंश्च तपेत्‌ । अत च प्रतिपुरुषमभ्यशेत्‌ agua त्रोनिति afafeaaa बुद्धाारोदात्‌ प्रतिपुरुषं वारत्रयमभ्यासः कत्तव्य: ॥ ५॥ स ~ - ren cette - --- -*-~ ~ "*~ -- eI ---~---~----- - = - ------------. Henne - ^ -------- Shee he #* कव्यत्राडनलं, इति पाढान्तरम्‌। † सोमपौयान्‌, इति पाठान्तरम्‌| [ रप्र. रख. | कग्प्रदोपः। १६८ ज्ये एटभ्राटभ्व शुर पिठव्यमातुलां ञ्च मातामहपिट- वंशौ च॥ € ॥ ये चान्ये मत्त उद्कमहन्ति त;स्यामीतल्ययम- वसानाञ्जलिः ॥ ७ ॥ अत्र AAT | Dat AAS DISA: पयः fala: न्नुधितोत्तमन्नम्‌ | परिग्िषटप्रकागः | अत्रापि तपयेदिति शेषः ne ॥ Si igi ¢ = ~ अन्त्याक्नलिरत्यघः। अचकवचनादृक Tatas: nou प्रभा। ज्येष्ठति | ज्येष्टभ्चाचादीं् aaa) ये चान्ये इत्ययमव- सानाच्नलिरन्त्याच््नलिः। तदिदं aut प्रधानं पिलटयन्रूपम्‌ । WAGs यत्तपेणसुक्तं, तत्‌ AAA! AT ब्रह्मयज्नात्‌ yer aaa जपयन्नञाटनन्तरमिति न facia: | परतश्च॑तत्‌ waefa- WHA WE ॥ ७ ॥ तपण्स्यावश्य कत्व प्रज्ञापणाध श्लोकानुदादहरति अचर श्लोका- दइति। | RZ १७० HAST: | | रप्र, xq, | areata जननौ च बालं यो षित्पुमासं पुरुषश्च योषाम्‌ ॥ ८ ॥ तथा सर्वाणि भूतानि स्यावराणि चराणि च। विप्राद्द कमिच्छन्ति सवऽभ्यद्‌यकाङ्धिणः* ॥ € ॥ a ४१ ~ -----~------------ ~~~--------------~~~~-~ ~-*--~------------ परिश्िटप्रकायः। श्रध Bat इत्यनेनात्र स्मतिरितिवत्‌ स्मलिविगरेषाभिधानम्‌ । wa © < © ह तपणोयास्तपणका्रभ्यदयमि च्छन्ति | TG सुव्यक्तम्‌ ॥ ठ ॥ < ॥ ------ “ -----~~- अ ---- --------~-=, ~~~ ~~ ----------*- -“ ~~~ - -------- - ˆ ** “~ -- ------ ~~ ~+ WUT | छछायामिति | जनिततोमिति छछान्दसोऽयं प्रयोगः । जनयित. faay: | निगद्व्याख्यातमन्यत्‌ ॥ र ॥ तथेति | यथाऽयं दृष्टान्तः, तथा स्थावराणि चराणि च aaifa भूतानि विप्राद्कमिच्छन्ति। भूतशब्दः प्राणिवचनः। fe यस्मात्‌ स विप्रः स्वंषामभ्युदयस्य करत्ता। सर्व्वऽभ्युटय- काङ्किण इति पाटे सव्वं विप्रस्याभ्यदयमिच्छन्ति इति व्याख्ये यम्‌ । व्यत्ययात्‌ पुंस्त्वम्‌ । म्व द्युदक काङ््िण इति पाठे यस्मात्‌ सव्वं उदककाङ्किणम्तस्मात्‌ विप्रादुदटकमिच्छन्ति इति गतेन संबन्ध; । अत्रापि पुंसा नि्दशः पृन्बेवदणनोयः ॥ < ॥ i eee me + aa ~ ~ eee ~= . -------~--------~--~~~ -- ~~~ ^~ ~~---- ------------~-~- AN * waragaag wi. दरति पाठान्तरम [ 2m, २ख, | HAAS: | १७१ AMA सदैव कत्तव्य मवुर्वन्‌ महतेनसा | युज्यते ब्राह्मणः कुवन्‌ विग्वमेतदिभक्तिं हि ॥१०॥ अल्पत्वाद्वोम कालस्य वत्वात्‌ BARAT: | प्रातव्रं तनुयात्‌ खानं रोमलोपो हि गर्दितः ॥११॥ द्वितौयः खण्डः | Rae ~~~ ----~------------~----~-- - ARO mie eet ee ~ ~~ ~~ ~~~" -- "+^ a परिश्िष्टप्रकाशः। यस्मादुदकमिच्छन्ति तस्माहिघातंच्छाजनितप्रत्यवायभिया सवदा नियमेन aut काय्यम्‌ । एतटेव व्यक्तमादह । व्राह्मण - ऽकुव॑न्‌ महता पापेन लिप्यते यस्मात्‌ qaaafed पुष्णाति, प्रतोऽकरणे प्रत्यवायः ॥ १० kt यथाऽनि तथा प्रातरित्यनेन मध्याह्ृस्नानवदिस्तरेण प्रातः- सानं यदुक्तं तत्रिरग्नरेव साग्न्तु प्रातःस्नानं न विस्तारयेत्‌। किन्तु संच्तेपेण gaya) संनेपश्च यो गियाज्वल्क्यनोक्तः । तौथं- परिकल्यनजलाभिमन्णाचम नमाज्जनान्तज्जलजपसानान्यचमषण- aaa तिरात्तनेत्येवं रूपः । तथाच, ore enter te i A RT -~ ~ --* ~~ ` ~ ~~ --- ---------~------- - ----~---------~--------“ ~" etn ei Ameen pena i ~ Wat | ~ ७ ~ र, 0 + 0 यस्मादेवं, तस्मादिति। तस्मान्रह्मणेन सदव aut कत्त- व्यम्‌ । AMARA ब्राह्मणो महता पापेन युज्यते । कुन्ेन्‌ पुनरेतत्‌ fad विभक्तीति फलवादः ॥ १० ॥ अल्पत्ादिति। mada सानकम्मणएख् १७०२ कश्चप्रदोपः। [ रप्र, रख. | परिग्िष्टप्रकाशः। “स्रानमन्तजनं दैव माजनाचमने तथा | जनाभिम चगं चव तौधस्य परिकन्पनम्‌ ॥ अघ्रमषणसूक्तन तरिरात्तन नित्यशः| स्नानाचरणमित्यतत्‌ agfes महात्मभिः” | ईतुमाह। होमक्रानम्यान्पत्वात्‌ Bana agata विस्तारे दामकानानिक्रमात्‌ यस्मादइामनोपो भवेत्‌, स च गर्हितः, AMSA AAG FATT) ननु प्रातःस्नाने प्रातःकाले aaa होमम्तदितद्ासिनाम्‌दयानन्तरमिति स्रानविस्तारेऽपि न इहामकानातिक्रमः। तस्माटनुदितदोमविषयमेवेदं वचनमिति युक्तम्‌ । नवं, उदितहामिनामय्युदयान्युन्दमग्निवितर णं विहि- तम्‌ | तथाच गाभिनः। पुगोद्याग्रातः प्रादुष्कत्योदितऽनुद्धित वा प्रातरादतिं जुंदहयादिनि। लथा, इम्तादूडं रविर्रावटित्यनेः नान्य एव हामकान sa) विम्तगण च नद्यादौ ara fafean । ततय स्रानविस्तरण नद्यादित आगमनेन च aafad qafefa तस्यापि स्रानमंत्तेपः। एवं “gal सन्ध्यां सनत्तत्रामुपक्रभ्य यथाविधि | गायतौमभ्यसेत्तावन््ावदादित्यदगेनम्‌ ॥ Wat | agar प्रातःस्नानं न विम्तारयेत्‌। स्नानस्य विस्तारे fe होम कानात्ययात्‌ हामनोपः स्यात्‌) मच विशषण fafea: । तदत्र | रप्र, रख. | कञ्मप्रदोपः | १७२ परिगशिष्टप्रकाशः। परून्धां सन्या जपंस्तिष्ठत्‌ सावितौमाकंदनात्‌ | पश्चिमां तु समासोनः सम्यग्टक्षविभावनात्‌”॥ सज्यो तिर्ज्योतिषां दशनादित्यादिनरसिंहपुराणमनुगगौातमादिभिः यदुक्तं, तत्रिरग्निविषयं द्रष्टव्यमिति ॥ ११॥ दितोयः खण्ड: | = ~ ~~~ sas nica BES. Ripe a) ete eee Saito ee ks ae = er Wat | प्रातःस्रानविस्तारनिषिधात्‌ dagen स्नानं कत्तव्यमिलत्यक्तं भवति । संरेपस्रानविधिश्- “स्रानमन्तजन्ञरैव तोयस्य परिकल्पनम्‌ | जनाभिमन्च णैव माञ्जनाचमनं तथा ॥ ग्रघमषणपूक्रन चिराद्रत्तन faa: | स्रानाचरगणमित्येतत्‌ सममुदिष्टं महालमभिः"॥ दति स्मत्यन्तरादुपन्तब्धव्यः | HANNA प्रातः खरानविम्ताएरस्य निषेधात्‌ यथाऽदनि तथा प्रातरित्यतिरेशोऽ्ौन्निरग्निविषय- caa भवति | एवं तुन्यन्यायात्‌ तिष्ठदोदयनात्‌ पृव्बामिल्यादुप- eniifa निरग्निविषयः प्रत्येतव्यः ॥ ११॥ दूति दितोयखशर्डः | १७्‌ RATT: | | रप्र, रख. | परिशि्प्रकाशः। “स्रानमन्तजने दव माजनाचमने तथा | जनाभिमन्तणं चव dae परिकल्पनम्‌ ॥ अवमषणसूक्तेन fauaaa नित्यशः| स्नानाचरणमरित्यतत्‌ ages महात्मभिः" | Squire) रौमकानस्यान्पत्वात्‌ BARAT बहुत्वात्‌ विस्तार हामकानातिक्रमात्‌ यस्मादोमनोपो भवेत्‌, स च गर्हितः, ama BAG कुयात्‌) ननु प्रातःस्नानं प्रातःकाले aval होमस्तदितहोमिनामुदयानन्तरमिति स्रानविस्तारेऽपि न हामकानातिक्रमः। तस्मादनुदितदोमविषयभेवेदं वचनमिति युक्तम्‌ | नवं, उदितह्ोमिनामप्युदयात्मृज्वमग्निवितरणं विहि- तम्‌ । तथाच गोभिलः । पुरोदयाम्रातः प्रादुष्कुल्योदिर्तेऽनुदटिते वा प्रातरादतिं जहयादिति। तथा, हम्तादूहं रविर्यावदित्यने- नाल्प एव दामकान उक्तः fata च amet aa fafean i aaa स्रानविम्तरेण नद्यादितन आगमनेन च स्वमिदं qafefa तस्यापि स्नानसंन्नपः। एवं “geal qaai मनत्तत्रामुपक्रम्य यधाविधि | गायत्रोममभ्यसेत्तावद्यावद्रादित्यदभेनम्‌ ॥ ---- ~~ ~------ ------------------=----~-------------~-~ -----------*~ -~--~---~--+-~--~ प्रभा, वहत्वात्‌ waar न विम्ताग्येत्‌। स्नानस्य विस्तार fe होम- कालात्ययात्‌ HAAG: स्यात्‌ । सच fant निन्दितः | तदत | रप्र, रख. | HTT: | १७२ परिशिष्टप्रकाशः। पू ‘ ee ee मे © € न्मा सन्ध्यां जपंस्तिष्ठत्‌ सावितौमाकदनात्‌ | पश्चिमां तु समासोनः सम्यग्णक्तविभावनात्‌” ॥ सज्यो तिर्ज्योतिषां दशेनादरिव्यादिनरसिंदपुराणमनुगौतमादिभि aem, तत्निरग्निविषयं द्रष्टव्यमिति ॥ ११॥ दितोयः खण्ड | ग न = न्न" ~~~ न~~ = न ~ ~~ ~~~ ~~, ^~ ---~- ---- --- ~~ ----- ~ - ~~ ~~ स ~ ~ fetal eh WaT | प्रातः सख्रानविस्तारनिपेधात्‌ संक्षेपेण स्रानं adafaaa भवति । संदेपस्रानविधिश्च-- “स्रानमन्तजलञ्ैव तोधस्य परिकन्यनम्‌ । जनाभिमन्दणस्चैव माज्ननाचमने तथा ॥ ्रघमपगसूत्ेन विरात्रत्तन नित्यशः | स्रानाचरगमित्येतत्‌ समदि्टं महासभिः"॥ द्रति स्मृत्यन्तगादुपलब्च्यः | होमलोपभयेन प्रातःख्ानविस्तारस्य निष्रेधात्‌ यथाऽदनि तथा प्रातरित्यतिरेश्णोऽ्घात्रिरग्निविषय- इत्यत भवति | एष तुन्यन्यायात्‌ तिष्ठदोदयनात्‌ पू्बी मिल्यादुप- entifa निरग्निविषयः प्र्यतव्यः॥ ११॥ afa दितोयखण्डः | oe -~“ ठतीयः खण्डः | po oe परञ्चानामय सचाणां महतामुच्यते fata: । येषा सततं विप्रः प्राप्रयात्‌ सद्म शाप्रवतम्‌ ॥१॥ परिशिष्टप्रकाशः। ततणान्तस्नानानन्तरं क्रमप्राप्ान्‌ पञ्चयन्नानाद- प्रथ स्ानानन्तरं पञ्चानां बमहायन्नानामनुषटानसुच्यते। वैर्देवादौन्‌ सततं विप्रः पूजयित्वा स्थिरं स्थानं ब्रह्मलोकातवां प्राप्रोति। तथा ब्रह्मपुराण | “प्राजापल्यं ब्राह्मणानां स्मृतं खानं क्रियावताम्‌” | इति । नित्य चानुषङ्किफलमस्तोल्युक्तं भविष्यपुराणे | “नित्यक्रियां तथा चान्यऽनुषङ्गफलां खुतिम्‌" । ति॥ १॥ ~ ~~~ ~~ an ee er ee ete en ~ ~ -~~~~~-~---~---~--*-~-----~------ ~------*~-----*--~-~---------*-- le प्रभा) पञ्चानामिति । ब्रधेदानौं पञ्चानां महतां सत्राणां विधि- रुच्यते यैः aa: सततमिष्टा ब्राह्मणः शाश्वतं स्थानं प्राप्नोति, स्मरन्ति च, “प्राजापलयं ब्राह्मणानां स्मृतं सानं क्रियावताम्‌” | दति ॥ १॥ | 2m. 2@, | HUTT: | १७५ देवभूतपिदटब्रह्ममन्युष्याणामनुक्रमात्‌ | महासचाणि जानौयात्तएव fe महामखाः ॥ २ ॥ अध्यापनं AMAT: पिद्टयज्नस्तु तर्गम्‌ | होमोदैवो बलिभातो चथन्नोऽतिथिपूजनम्‌ ॥ ३ ॥ परिशिष्ट प्रकाशः | पञ्चानां देवतामाह — अनुक्रमादच्यमाणणनि। तएव महामखा इति संज्ञाविधिपरम्‌ | शेषं निगदव्याख्यातम्‌ ॥ २॥ अ्रध्यापनं ब्रह्मदेवतो यन्नः । एवं पिटयज्ञादावपि बोडव्यम्‌ | देवो भौत दति साऽस्य टेवतेत्यनेन विहितो देवतातदितः॥ ३॥ प्रभा। देवभूतेति । अनुक्रमादच्यमाणानि महास्त्राणि देवादोनां जानोयात्‌। यानि महासत्राणि तएव मदहामखा महायज्ञाः | विधरेयप्राघान्यविवन्नया पंसा निशः | तथाच देवयज्ञः yaar: पिलयज्ञो ब्रह्मयन्नो मनुष्ययन्नश्च ति पञ्चयन्ना भवन्ति ॥२॥ तानेव पञ्चयज्नान्‌ faatifa अध्यापनमिति। दैवोभौत इति देवतार्थं तदितः | निगदव्याख्यातमन्यत्‌ । पिलयन्नस्तु तपणमिति agugea ufafed Mia aut परामष्यते। व्यक्तिवचनानां सत्रिहितव्यक्तिपरत्वस्य आग्नयोन्याये सिद्वान्तितत्वात्‌। ala तपणसुपेच्य परोक्ततपंणपरिग्रस्यान्याय्यत्वाचच ॥ ३ ॥ १५६ RATT: | [ 20. २ख. | are वा fasas: सखात्पिवाो बलिरधापि at | यश्च श्रुतिजपः Vial बह्मयन्नः स Farag yp 3 परिगिषटप्रकाशः। arg fama एतन तयाणां पिलयन्नत्वादसम्भवे एकेनापि aaa पिद्टयज्ञक्रियानिष्यत्तः प्रत्यवायः परिहतो भवति। तथाच Aq: — “यदेव auaats: पितन्‌ erat दिजोत्तमः। तेनेव सवमाप्रोति पिटयज्नक्रियाफलम्‌” | समुच्चयेन तु त्रयाणामुपदटेगः सम्भव बाइव्यः। यच Yad वेदमा- fea आ्रारभ्य इल्यनन युतिजप उक्तः, साऽपि ब्रह्मयज्ञ उच्यतं। पूवं तस्य aman दति संज्ञा नोक्ता, सवेदानौं विषोयते। एतन दौ ब्रह्मयज्नञाविल्युकं भवति। अ्रत्ापि सम्भवासभ्भवाभ्यां विकन्य- समुखयो पिलयन्नवद्रष्टव्यौ। wearer तु - “गुरावध्ययनं क्ुव्वन्‌ zoe यदाचरेत्‌ | स सवां AWAD: स्यात्तत्तपः परसुच्यतं" ॥ दति वचनद्रदणायाष्ययनमपि aman इत्यक्तम्‌ ॥ ४ ॥ --- --- ----- ~ ~~ -- ~ ~ ety WaT | ate वति। aie नित्यय्ाद्रम्‌ | पिको बलिरिति। याऽयं afamata faatt afaetad, सवा पिलयज्ः स्यात्‌ । तदेवं छन्दागानां सख गास्वापदिष्ट स्वि विधः पिद्टयज्ञा भवति, we aga faatiafaafa | तदत्र कस्याञच्िदवस्थायां अ्रमोषां एकनापि [ रप्र, रेख. | HUTT: | १७७ स चार्वाक्‌ ATU कार्यः पश्चाद प्रातगडतेः । वंष्रवद्‌वावसान वा नान्यतेति निमित्तकात्‌ ॥ ५॥ परिशशिष्प्रकाणशः। यः खुतिजपरूपो ब्रह्मयन्नः स पिटयन्नात्पृव्चं कायः । अत एव तदनन्तरं यवाद रित्यादिना तपणमुक्तम्‌। पथ्यादा प्रातरा- हतरिति अरष्टघाविभक्तदिनस्य दितौयभागे दत्तोक्तऽष्यापनातमको ब्रह्मयन्न; काव्यः । तथाच दत्तः | | प्रभा | कतेन प्रत्यवायः परिहत भवति, ममुच्येन मव्वषां करगन्तु सलि सम्भवे ज्यम्‌ | य्चति । वटमादित आरभ्य इत्यनन यः सुतिजपः पून्बमुक्तः, मवा ब्रह्मयज्न SAA | तदेवंक्न्दौगानां ब्रह्मव्रज्ञोऽपि सखगाखापरिभाषितो दिविघो भवति, अध्यापनं afanuafa भटभाष्यतु, “गुगावष्ययनं Faq शएुगयुषादि यद।चर्त्‌ | स सर्व्व ब्रह्मयज्ञः स्यात्‌ तत्तपः wry” ॥ इलि, .-चनात्‌ गुरोरष्ययनं तदानौन्तनगुरुष््रषाटिकञ्च awed इत्युक्तम्‌ । व्यवस्था चामोषां yatafert अरव सेया॥8॥ स चाव्धागिति। स च अुतिजपरूपो ब्रह्मयज्ञः त्षष्णत्‌ RR 90 HATS: | | रप्र, 2%, | परिश्ि्टप्रकाशः। “fala तु ततो भाग वेदाभ्यासो विधौयते। वेदस्वोकरणं yoo विचारोभ्यसनं जपः | aztaga शिष्यभ्यो वेटाभ्यासो हि पञ्चघा"॥ वश्वटेवावसानं Al वामटेव्यजपरूपो AMIN: Als) नच वामटेव्यजपस्य कमश्धाङ्गत्वात्‌ न प्रधानब्रह्मयन्नरूपतेति वाच्यम्‌ | तपणवत्‌ सम्भवात्‌ अतएव दधिखदिरादेः क्रत्वथस्यापि पुरुषाधथतया. प्राघान्यम्‌ । अतएव वल्यन्त वामदेव्य गानान्तिको- यो जपः स aman इति भटरभाषम्‌ | वाकार व्यवखित- विकनल्यप्ररो ब्रद्मयज्ञस्यते वकल्िकाः कालाविभिन्रविषया- प्रभा। Yat कत्तव्य प्रातर्होमात्‌ प्रश्चाद्वा वैश्वदेवावसाने व कत्तव्य इत्युक्ञकानलत्रयरूपनिित्तात्‌ अन्यत्र न कत्तव्य इत्याद राघमुक्तम्‌ | वैण्वदेवावसाने तु ala aman: स बलिकग् क्रत्वव कायः | quad वश्वदेविके इति वचनात्‌ । स चायं ब्रह्मयन्नः वामदेव्य- गानरूपडति केचित्‌ । वामदेव्यगानरूपोऽन्यश्च Bian इत्यपरे | asa ब्रह्मथन्नस्य तयः कालाः अनियमेन भवन्ति। अन्ये तु वाशब्दस्य व्यवस्थावाचितमङ्गौकुव्बैन्तः तपेणात्‌ ya खुतिजपः, प्रातर्मात्परमध्यापनं, वेश्वदटेवावसाने तु वामटेव्यगानमिति वदन्ति। दच््वचनमप्युदाहरन्ति,- “feala तु तधा भागी वेदाभ्यासो विधौयते | [ 24. २३ख. | HAUT: | १७९ परिशिष्ट प्रकाशः | दत्यथेः। इति कालरूपनिमित्तचितयं विना न ब्रह्मयज्ञः aa | अत्र च कानोपदेशाटेव नियमे सिद यत्‌ नान्यत्रेति निवमाभिघानं, तस्यायमभिप्रायः। aware नित्यत्ात्‌ कालस्य च तदङ्कत्वात्‌ नित्य च किञ्चिच्यागेनाप्यनुष्ठानात्‌ अनियमे प्राप्तं निमित्तत्रन कालस्याधिकारिविगशषणत्वादितराद्ग- वेलत्षग्यात्‌ तद्धमतिरेकेषणनधिकारप्रल्भिक्नानान्न निल्यप्रयोगात्तेप- दति ॥ un विटग्बोकरणं yas विचारोऽभ्यसनं जपः | तदानञ्चेव शिष्येभ्यः वेदाभ्यासो हि पञ्चधा" ॥ ef: aa किञिदक्रव्यमम्ति। fasanq तपणमिति स्योकतमेव तपणं wei इतयुक्तमादावैव । स ॒चार्व्वाक्‌ तपणात्‌ ara इत्यचापि स्वोक्तस्यैव पियज्नरूपस्य तप्रणस्य परिग्रहः । yaaa ara इति शस्वतात्पख्यविदां वचनात्‌ । सत्रिहधिते वुद्विरन्तरङ्गति न्यायात्‌ । आग्नेयोन्यायाच। त्रह्मयज्नादिमाद- qatgqaed प्रतिपत्तव्यम्‌ । तच्चतदन्याटृशमेव aud प्रधानं पियन्नरूपं तब्रह्मयज्ञानन्तरं कत्तव्यमतोक्तम्‌ । aaa META तपणं ख्रानाङ्गं सूर्ययोपसानादटनन्तरं HUM TAA | तदनन्तरं गायत्नौजपो AWAWA Ala | Baas प्रकरणात्‌ प्राधान्यमङ्गल्ञ्च तपेणस्य प्रतिपत्तव्यम्‌ । तथा स्रानसूत्रपरि- taza | १८० HAUS: | [ रप्र, 2, | War | “च्राञ्चवने तु संग्रि तपेशं तदनन्तरम्‌ । गायतोच्च जपेत्‌ ward खाध्यायञ्चेव शक्तितः ॥ आम्रवने TAWA गायतं जपतः पुरा) तप्णं Haq: पश्चात्‌ स्नानमेव तधा भवेत्‌” ॥ तदत्र अ्राश्चवनं ल्ित्युपक्रस्रात्‌ स्नानमेव वरा भवेदित्यपसंहाराच्च स्ानाङ्गतपग्णदनन्तरभेव गायत्रौजपो ब्रह्मयय्ति श्िष्यतं। तस्मात्‌ स्रानाङ्गं तपणं ब्रह्मयज्नात्‌ Ys, पिदयज्नरूपं प्रधान aunty ब्रह्मयज्नात्‌ परं करणौयमित्यविरोधः। एतनैतदिषय- मदमपय्छलाचयत्‌ नारायग्णोपाध्यायेन तच्च कारेण च ब्रह्मयज्ञा- दनन्तरं तपणं वाजसनयिनामिति यदुक्तं, तदसङ्गतं वेदितव्यम्‌ | छन्दोगपरिश्टस्य च्छन्द्‌)गेतरपरत्वकल्पनस्यान्याग्यलाच्च | यच्ा- परसुक्तं AGAIN, Barra प्रघानतपेणस्य प्रकतोभूत्तम्‌ | तेन तस्यापि खानाङ्तपणकालतैवति। तदप्ययुक्तम्‌ । इयोः; सपरिकराभिडहितयोः प्रक्षतिविकारभावकल्पनानुपपत्तः। स चार्व्वाक्‌ तपणात्‌ काथ इति कानलविधानेन कालान्तरकल्पना- नुपपत्तश्च । विस्तरेण चतत्‌ al woaawe विचारितम- स्माभिस्तचव तत्‌ द्रष्टव्यम्‌ । अत्र तावत्‌ ुतिजपरूपो ब्रह्मयज्ञ - सतपणादटरव्वीक्‌ काय्य TAA! BAIT तु खानाङ्गतपणात्‌ परतः सामजपरूपो AWAD उक्त इति कस्य केनाभिसंबन्य इत्य- प्यनुसन्धेयम्‌ ॥ ५॥ [ रप्र. 2a, | HAST: | १८१ अध्येकमाशयेदिप्रं पिदयन्नाधसिङये | अटेवन्नास्ति चेदन्यो भोक्ता भोज्यमथापि वा wen अप्यद्य ayaa fafeed यधाविधि । पिदभ्योऽ मनुष्येभ्यो दाद हरहदिंज ॥ ७ ॥ परिशिष्टप्रकाशः | नित्यखाड ब्राद्यणचयासम्भवे any तदाद — एकमपि विप्रं बह्नमसम्भमे sea वण्वटेवखाद्रदहितं भोजयेत्‌ । पिदलसिसिदये । न तु तपणबलिभ्यामेव पिट्यन्नो- निष्यत्र इति mama: स्यात्‌। स चातिधरन्यो भोजयितव्यः | तथा बलिदानानन्तरं विष्णुपुराणम्‌ -- प्रभा | अरप्येकमिति। यदयपरो ब्राह्मणो भोक्ता न लभ्यते, यदिवा अनक ब्राह्यणठस्िपय्याप्रं भोज्यं द्रव्यं न विद्यते, तदा पिटयन्ञस्य योऽथः पितृणां सिः, तस्सिये एकमपि ब्राह्मणं भोजयेत्‌ | एकस्मित्रपि ब्राह्मणे नित्ययादं gatas: | aa faa देवपक्तरहितं कत्तव्यम्‌। पिटयरज्ञायसिदये इत्यनेनैतदुक्तं भवति, तपणपित्रवयबलिभ्यामेव पिठयन्नं ad न मन्येत । faa सति सम्भवे स्राइमध्यव्ं कुर्व्वीतिति। ताभ्यां पियज्ननिष्यत्तिस्तु कस्याञ्धिदेवावस्थायां भवति॥ ६ ॥ sagafa) भोक्तुरलाभाङोज्यस्यापरव्यासतवादहा aaa: ett ne ----------------“ १८२ HATS: | [ 2m, 2@. | परिशटिप्रकाशः। “लती गोदोद्माचं हि कालं तिष्ेद्दाङ्गने । ्रतिधिग्रहणार्थाय agg वा यथेच्छया ॥ अतिथिं तच dare पूजयेत्‌ खागतादिना। हिरणयगभवुदया तं मन्येताभ्यागतं खो" ॥ एतदनन्तरं Dat TAT | “पितरं चापरं विप्रमेकमप्याश्येत्रुप | ae विदिताचारसम्भृतिं पाञ्चयज्ञिकम्‌ | अपरमतिघेरन्यम्‌ । अतिधेरविदितावारसम्भूतित्वात्‌ श्राह पात्रत्राभावात्‌। अतएवातिष्याधिकारे टेवलः-- “न प्रच्छद्रोतचरणं aia टेशणजन्मनौ | भिक्षितो ब्राह्मणरत्रं दद्यादेवाविचारयन्‌” | दति । पराशरः- “a पृच्छद्रोत्रचरसं स्वाध्यायं जन्म aa हि, स्च्ित्तं भावयेत्तस्मिन्‌ व्यासः खयमुपागतः” ॥ तधा यम.- क ८ देशं गोत्रं कुलं विद्यामन्राधं यो निवेदयेत्‌ | वे वस्वतषु way वान्ताशो स निरुच्यते" | ~ --~ ~ - - WaT | faafa arnt निल्यश्रादइकरणं न सम्भवति, तदा पक्षादन्रात्‌ | रप्र, २ख. | कर्प्ररोपः | १८२ परिशिष्रप्रकाशः। यदि व्वप्येकोऽप्यन्यस्तदेष्यो नास्ति खादमोक्ता, भोज्यं वा ब्राह्मणएदयटपतये प्यासन्नास्ति, तदा स्थाल्या अ्न्रमुदत्य पिटभ्यो- मनुष्यभ्यथ सनकादिभ्योऽलतिथिदिजे car: उभयोः राद कुर्या दिव्यघेः । एतेन मनुष्याणं नित्यया नास्तीति मद्धार्णव- प्रकाशोक्तं निरस्तम्‌ । अतएव काष्णाजिनिः। ^दभौवैवासने TATA तु पाणौ कदाचन पिलदेवमनुष्याणामेवं afafe शाश्वतो” ॥ “fraare पितुणां च मनुष्यः aE Waza” | इति ब्रह्मपुराणम्‌ । तथाच wera । अआआोयामभोष्टां देवतासुदिश्य प्राद् खमतिधिं भोजयेत्‌ aqua इति । मनुष्य ae ब्राह्मणस्य WMG यजमानस्य खादभोक्तत्राह्मण- waaay ओतगिकत्वात्‌ न्यायप्राप्तमेव प्िमाभि- मुखत्वम्‌ । तथाच सामवेदौयषड़ विं शत्राह्मण्म्‌ | मनुष्याणां वा एषा दिक्‌ या प्रतोचौति। तथा ज्योतिष्टोमे mad. प्राचीं cat श्रभजन्त chan पितरः प्रतोचीं मनुष्याः उदोचीं waz: अपरेषामुटोचौ मनुष्या दति। अतिष्यभावे भोज्यासम्भवे वा भिक्तादिकं cata तेनापि पियन्ननिष्यलिभवति | तथाच गातातपः | ~ - --- ~~ -~-- - . CA: ~= = see ~~ -- थ at प्रभा। यथाशक्ति किच्चिदप्यत्रमुदुत्य पितन्‌ मनुष्यांश्च दिव्यान्‌ सनकादौ- १८४ कश्चप्रदोपः। [ रप्र. ३. | faa इदमिल्युक्ता खधाकारसुटौरयेत्‌ | हन्तकार मनुष्यभ्यस्तदन्तं निनयेदपः ॥ ८ ॥ परिशि्टिप्रकाशः। “faat वा पुष्कलं वापि हन्तकारमथापि ar | असम्भवे सदा ददयादुदपात्रमधापिवा॥ ग्रासमात्रा भवेद्िक्ता पुष्कलं तु चतुृणम्‌ | पुष्कलानि तु चत्वारि हन्तकारं विदुवंधाः” ॥ इति विष्णुपुराण्च्च-- “ट याच्च भिक्षावितयं परित्राडब्रह्मचारिणे | इच्छया च नरो टद्यादिभवे सत्यवारितम्‌ ॥ इत्येतेऽतिथयः प्रोक्ताः प्रागुक्ता भिक्तवश्च ये। चतुरः पूजयेत्नतान्‌ उृयन्नर्णात्‌ प्रसुचर्तै” ॥ इति। carafa चकारः पूर्व्वक्तातिथिभोजनेन समुच्याथः। सच सम्भवे सति असम्भवे तु भिक्ादानमाचमेव शतातप- वचनादिति॥ ६ nol यथाविधोति प्न्बसुक्तं विधिमाह । foew इृदमित्युक्ता प्रभा | afem यधाविधि प्रह त्राह्मणे दद्यात्‌ | अस्मादवगम्यते सनका टोनामपि निव्यख्रादमस्तोति | स्मरन्ति च। “नित्यश्रादमदेवं स्यान्मनुष्यै; सह गो यत” | दति ॥ ७॥ यथाविधौत्यक्तम | तमेव विधिमाह fae दइति। तदन्ते "= rte -- ~ ~~~ er ae ran. इख. | wae: | १८१५ परिश््टिप्रकाशः। तदन्तं सखधाश्ब्दमुच्चारयेत्‌ । मनुष्येभ्य इटमत्रमिल्युक्ताऽन्ते हन्त शब्दम्‌ । तदन्ते चापः fata अन्रोत्सर्गाथेमिति। यदा त्त्तिधेरन्यो ब्राह्मणेऽस्ति तदा पाव्वणेतिकत्तव्यतयैव बाधिते तरया ATE कर्तव्यम्‌ | तथाच मत्छपुरागम्‌ -- “नित्यं तावत्‌ प्रवच्यामि अर्घावादनवचज्निलम्‌ | अदेवं तदिजानोयात्‌ पावणं पव्वसु aay” ॥ दति । लघुहारोतः- “नित्यखादमदैवं स्यादघपिर्डादिवच्जितम्‌ | एतच्च नित्यखाद्ं षस्ाम्‌ | “saa भोजयेद्दिप्रं षखामप्यन्वहं गरो | WAN: WET व्रतं षडसिणा” ॥ दति वचनात्‌ । तथा सपिर्डोकरणोत्तरस्रादाधिकारेऽननाप्युक्त, कवसमन्वितमिलत्यादि ॥ ८ ॥ प्रभा | Hausa उदकमन्र दद्यात्‌ । सोऽयमन्नरस्योत्षगः। निगद व्याख्यातमन्यत्‌ स खल्वयं लघुनित्यस्राद्प्रयोग इति प्राञ्चः ॥ ८ ॥ २४ १८६ HUTT: | [ रप्र. aq. | मुनिभिदिरशनं प्रोक्तं विप्राणां मर््ववासिनाच्नियम्‌ | अहनि च तथा तमख्िन्यां सादप्रथमयामान्तः* ॥ € ॥ -------- ~~~ -~ ----- ~- -------~-- "~~ i ~ ~~ -------~-- - fn een er ~-~~~---------*~---------=~-------~--~-------~- => ~~~ परिश्िष्टप्रकाशः। सनकादिमनुष्यानुहिश्यालतियिभोजनं यदुक्तम्‌, तत्‌ “fearfaal तु विमुखे गते यत्‌ पातकं रणाम्‌ | तदेवाषटगणं प्रोक्तं" aaa विमुखे गते॥ अप्रणोदोऽतिधिः सायं सूर्व्यास्ते गटहमेधिनाम्‌ | काले प्रा्त्वकाले वा नास्यानखन्‌ WE वसेत्‌” ॥ इति विश्णुपुराणमनुवचनाभ्यां सायमप्यतिधिभोजनोपदेशात्‌ सनकादिमनुष्यानुदिश्य AWA) नतु प्रा | ननु,-- “सायं प्रातर्मनुष्याणामशनं देवनिमितम्‌ | नान्तरा भोजनं काग्यमग्निदहोत्रसमो विधिः” | दति छहन््मनुवचने मनुष्याणां सायंप्रातरश्नोपदेशत्‌ सनका- टौनामपि मनुष्यत्वात्‌ रात्रावपि तदशनाधं मनुष्यां Aaa भवलि । अतएव, “श्रप्रणोयोऽतिधिः सायं aurea ग्टहमेधिनाम्‌ | काले प्रास्त्लकाले वा नास्यान्न्‌ WE वरेत्‌” ॥ * साद्खप्रहरयामन्तःः- दूति पाढान्रम्‌ | † $सा,-दरति प्राठान्तरम्‌। ~. <~ - ------- ~~ --~ ne a RY ति मा यमा ककमा et ee ra a NN A IT He -~~~~~ ^~ ~~~ ---~-- ~ [ 2m, रेख. | HART: | १८७ परिशिष्टप्रकाशः। “पञ्चमे च ततो भागी संविभागो aarea: | देवपिटठमनुष्याणां कोटानां चोपटिश्यते” ॥ इति दक्तवचनात्‌ दिवसपञ्चमभागसाते | “सायं प्रातमनुष्याणामशनं देवनिमितम्‌ । नान्तरा भोजनं कायमग्निदोचसमो विधिः” | दति हछहन्मनुवचने मनुष्यपदेन सनकादौनामप्युपादानाद्‌ सायं- भोजनावगमात्‌ | दत्याशङ्ानिरासाथमाद | ॥ , दूति मनुना सायमप्यतियिभोजनसुक्लम्‌। तच्चैतत्‌ सनकादी- मुदिश्य कत्तव्यमित्यायाति । तदिदमाशद्धयाह सुनिभिरिति। सुनिभिर्मन्वादिभिविप्राणां यत्‌ नित्यं दिरशनमुक्त, caer वासिनां नतु दिव्यानां सनकादौनाम्‌। तदनेन सायमवश्यं क्तव्यमप्यतिथिभोजनं न सनकादोनुदिश्य कत्तव्यमिल्यक्तं भवति । अशनदयस्य कालमादह ्रहनोति । तमस्विन्यां सा प्रथमयामान्तरित्येकं aaa | तमखिन्यां ual wea सहितः प्रधमप्रहरः साष्प्रथमयामः, तदन्तः तम्मष्येन तु aqueaisfa | स्मरन्तिच। ^षणमुहृत्तं व्यलोते तु रातौ प्रोक्ञा महानिशा | लभते ब्रह्महल्याख्च AA Ya च नारद” ॥ सादप्रहरयामान्तरिति पाठे श्र्प्रहरेण सहितो याम दति gut क््मप्ररोपः। [ रप्र, aq, | सायंप्रातर्वे्वदेवः कत्तव्यो बलिकम्प च | अनश्रताऽपि सततमन्यथा किल्विषौ भवेत्‌ i १०॥ = ----------~ ~ * ~ ener --- ~ —: ne - tt NaNO ------ --~---~-- _— परिश्िटप्रकाशः। तन्त्यवासिनां विप्राणां न दिव्यानां सनकादटौनाम्‌ । अहनि च तथा TAMIA सायंप्रातःशब्टौ राचिदिनपराविल्युक्तम्‌ । अत दिवसस्य पञ्चमभागो भोजनकालत्न cata एव। Way भागव्यवस्थामाह साद्प्रघमयामान्तः, न agifata ॥ en अक्षरार्थो निगटव्याख्यात va, aaa लिदम्‌‰ । पञ्चमे च तथा भागे इति दक्तवचनात्‌ । तथा - प्रभा | aga: । तत्र च प्रथमातिक्रमे कारणाभावात्‌ यामणशब्दः प्रथमयामपरो मन्तव्यः। दिवाभोजने लदहम¶तोपादानेऽपि SAM: पञ्चमयामादरूपः कानः प्रशस्ततया आद्रणौयः | यदपि रात्रौ अाइकरणं सामान्यत एवाननुन्नातं, तथापि सनकाटोनुदेश्यातिधिभोजनस्योपदेशत्‌ रातौ चातिधिभोजन- स्यावश्यकत्ववचनात्‌ तत्र तदुहभोऽपि स्यादिव्यधिकाशङ्कानिरा- साध्रमिदमुक्तम्‌ | नित्यश्राइन्तु रात्रौ न भवतोति सखितभेव ॥ < ॥ किन्तु सायंप्रातरिति। सखयममु्ञतापि सायप्रातदेश्वदेव- वलिकश्चणो सततं wae | तदकरणे तु पापौ भवतोति । यत्त qaqa च्रतिष्याद्यनुरोधेन पाकसम्भव एव सायमिति बोध्यम्‌ । ~ ~~ ~~~ -- ----- ~ ~ ~ ~ ~ स 7 ee * Maqayg arena, इति प्राठान्तरम। ~ -~ < ~ ante te | रप्र, रेख. | कश्धप्रदोपः । Qué. परिशिषटप्रकाशः। “देवाकृषोकमनु्यां्च पितन्‌ were देवताः | पूजयित्वा ततः पञ्चाद्गुदस्थः शेषभुग्भवेत्‌ ॥ ्रदत्वातु य एतेभ्यः पूवं भुक्ेऽविचक्तणः | भूज्ञानो न स जानाति खग्ध्रैल्लेग्धिमातसनः ॥” ~~, aA ~ ° oN इति मनुवचनाच् भु्ञानेन सक्त्‌ aacaafaaam ada इत्याश्ङ्धानिरासा्ं सायंप्रातरनग्रतापोत्युक्तम्‌। किन्छियान्‌ प्रभा | “qa; पाकसुपादाय सायमप्यवनोपते | वेष्वटेवनिमित्तं वे पतया are बलिं हरेत्‌” ॥ इति व्ष्णुपुराणे पुनः पाकमुपादाय सायमिव्यभिधानात्‌। तेन स्रोयभोजनसम्भवे पाकं विनापि तदसम्भवे uraawua रात्रौ वैश्वदेवबलिकश्चणो दिवा तु सव्वेधेवेति awafseaa | तदमङ्गतम्‌ | उपादायेत्यस्य क्षत्वत्यस्याश्ुतपूव्पस्य वणनोय- aia कल्यनाया; प्रमाणाभावान्च। किञ्च। सखौयभोजन- सम्भवे पाकं विनापोत्यस्यां कल्पनायां ya: पाकर्पादटायेत्यस्य, स्वोयभाजनासम्भवे ततिष्यायनुरोधेन पाकसत्लएवेत्यस्याञ्च कल्य- नायां अनश्रतापि सनतमिव्यस्योपरोधः स्यात्‌ | Ass तदुक्रकल्प- नायां वचनदहयमपि कदयथितं भवेत्‌। तस्मात्‌ पुनः पाकमसुपा- दामेति सुख्यकल्याभिप्रायेण व चनं वणनोयम्‌ । स्वं सामच्ञस्यात्‌ । न त्ितरपरिसंख्यानाथंम्‌ । वाक्यभेदापत्तः । वैभ्वदेवबलिकस्मणोः १९० HTS: | [ am. इव्‌. ] परिश्टप्रकाशः | fate: ्रश्रतोऽकरणे प्रत्यवायदयम्‌ । भोजनक्लतमकरणक्लतच्च | अनश्रतसत्व करणमातरक्षतम्‌ | श्रतएवान्यधा किल्िषो भवेदि- त्याह ॥ १० ॥ wee --- Siete fae 1 0 अ es Wat | पुरुषार्थतया तदथं पाकस्य waa न्याय्यल्वाच्च । मुख्यकल्या- सम्भवे त्वनुकल्पः faa vai स्मरन्ति च) “सायं aaa सिस्य vara वलिं हरेत्‌” | ति। वस्तुतस्तु पाकं पक्तमनब्रमुपादाय सायभ्रपि पुनबलिं हरेदिति वचनाथः । प्रधानक्रियान्वयस्याभ्यह्ितत्वात्‌ । अनयैव रोत्या, “च तुथ्यामुटितश्वन्द्रौ नेत्तितव्यः कदाचन" | इत्यत aqui ने्तितव्य इत्यन्वयस्तेरप्युररोक्षतः। अथवा ! सायमपि वेश्वदेवनिमित्तं पाकसुपादायेति विष्णुपुराणवचन- स्यार्थाऽकामेनापि वायः । अन्यथा वेखदटेवनिमि ्मित्यस्यान्यत्रा- न्वथासम्भरवाटनवकत्वापत्तेः | तस्मात्‌ ठैश्बदेवनिमित्तं पाकस्य सुव्यक्सुपटेणात्‌ awaaat कल्पना सब्ध्रयेवासमोचौोना। aca वे खवदटेवनिमित्तमिव्युपादानात्‌ वेष्वदेवादनन्तरं बलिर णोपदेशा वेश्वदेवोऽपि सायं कत्तव्य saa भवति । मारायणोपाध्यायेनापि AQAA प्रत्यवायदइयं भोजनक्लतमकरणक्ततश्च श्रनश्रतस्व- फरणमात्रक्ततमित्युक्षमित्यसतु fa विस्तरेण ॥ १० ॥ [ रप्र, ३. | कश्मप्रदोपः। १८१ TAD नम Tas बलिदानं विधीयते । बलिदानप्रदानाधं नमस्कारः HAT यतः ॥ ११॥ amma निदधाति स पाथिवो बलिभेवति, अथ यदितौयं स वायव्यो anda स ada इत्यादिना सरेण तत्त्ेवतोद्‌रेन बलिदानसुक्तम्‌ । मन्त्रस्तु AAAs | अमुष्म vada एयिव्यादोनासुपादानम्‌ | तेन पृथिव्ये नम- WUT | यत्‌ प्रथमं निदधाति स पार्थिवो बलिभवति इत्यादिना गोभिलेन बलिटेवता उक्ताः बलिमन्चस्तु नोक्तः, aare श्रसुष्म satfe | YAU नम इत्यव प्रकारेणए बलिदानं क्रियते। नमस्कारेण बलिदानकरण हेतुमाह बलिदानेंति। दानपदं क्रदभिहित- भावतया दौयमानपरम्‌ । तथाच यस्मात्‌ टौयमानवबलिप्रदाना्े नमस्कारः क्तः, तस्मात्‌ AAW नम vad प्रकारेण बलिदानं क्रियते इति समुदिताधः। प्रदोयते श्रनेनेति प्रदानं aaa इति तच्वकाराः। प्रमाणाथमिति पाटे प्रमापदं मन्परमिति नारायणोपाध्यायाः । तदत्र, aqu इति टेवतानिर्देणः । स्मरन्ति च) “श्रदःपदं fe यद्रूपं aa मन्ते हि ea | साध्याभिधानं तद्रूपं da खाने नियोजयेत्‌” ॥ ५ 1 क्प्ररोपः । [ रप्र. २. ] परिश्ण्िप्रकाशः। दत्यादिपददयात्मकय.म्प्रयोग sat भवति नमो ब्रह्मण इति --~-------------------------=*----->.. ---- -- ~ ~-- ~ ~~ ~ ~~~ ~ ` -*----"----~ ० --------------- =-= ~~ ------ > - “~ प्रजा | इति । दृत्येवमित्यत्र, इतिः पूर्न्वोक्तपदहयपरामर्णीथः । एवमिति क्रमाथेम्‌ । एवञ्च ष्रथिव्ये नमः इत्यादिरूपो बलिमन्वः सिध्यति | प्रदानाथेपदानां खधघाकारादोनामन्तएव प्रयोगस्य प्रायशो- दशेनाञ्चैतदेवं प्रतिपत्तव्यम्‌ । saws खधाकारेण निवंपैदित्यादि वच्यति | अत च नमः पृथिव्ये इत्यादिनमस्कारादिमन््ो न तु तदन्तः । नमो ब्रह्मणे इति argqaat विक्ततौ तथा ena वेक्लतवचनेनापि च अर्िनो दीक्षयन्ति इत्यादिना प्रकतौ AMAIA दृष्टलात्‌ । AAW नम इति न क्रमपरं, किन्तु AGW नम इत्युभयमुक्का बलिदानं विधत्ते । wear परिशिष्ट सूत्रविरोधापत्तेरिति परिशिष्टप्रकाशः। वयन्तु पश्यामः । इत्येवं बलिदानमिति शब्देन क्रमस्योक्ष- लात्‌ वेक्षतदृ्टक्रमकल्पनाया श्रवसर एव नास्ति। aw दहि प्रक्षतौ किमपि नोपदिश्यते, तत्रेव विक्षतौ दृष्टं परिकल्पते 1 श तु vac विगेषोपदेशत्‌ aaa नोदेति कैवावसरो विक्षति- परिदटटकल्यनायाः | न च परिणिष्टसूव्रयोषिरोधः | परिशिष्टस्य प्राक्षतबलिविषयत्वात्‌ सूत्रस्य च वक्ततबलिदिषयल्रात्‌ अनयोः विंसोधणह्ाऽनवसरात्‌। fay परिशिष्टकारः qaqa NOTE FOR LIBRARIANS. Vhis second fascicle of the Karmapradipa is a continu- ation of the first (double) one which was issued in PGO9 (as No, 1204) ander the editorship of, and with a commentary by, Mahamahopadhyvava Chandrakinta Tarkalankfra After the regretted death of this first Editor furth.. progress of the work was suspended for some years, and has now been resumed by the present Editor. ‘Phis second fascicle runs on withouta break from the first double one, in continuation of p. 192: but to mark the change m editorship as well as in the authorship of the commentary, a fresh page-numbering has been started. This has necessitated the repetition of the title of the work as a heading of this second fascicle 111 order to enabie possessors of the book to bind the two parts of the commentary by the two different Mditors either separately or together as they prefer. | Librarians should note that the new Mditor, in aceordance with tradi- tional Indian custom, heads his work with an invoeation, which does not form part of the work and does not indicate that the work itself is new but only serves as an suspicious beginning at the occasion of his taking up the continuation of it. This invocation should have been separated from the text which follows by a rule. | Further, the first words of both the continued text and the commentary are indented which should not. be, and it happens that the first letter of the first word of the commentary is a misprint. and should be @ instead of @. A footnote in Sabuskrit on the first page of this fascicle supphes part of the above information. CALCUTTA, Seplember, 1923. General Secretary, Asiatic Society of Lengal. कमप्रदोप | + O0OK0e———- परिर्षटप्रकाशः। वास्तुबलौ यतो गोभिलेन नमस्कारः; छतः । प्रमाणायमिति प्रभा" | मातामरमहाग्रेलं महस्तद पितामहम | कारणं जगतां वन्दे कण्टादुपरि वारणम्‌ ॥ खौकरणाथं खल स्म्य यन्धरचनाप्रट्तिमुपक्रमे प्रति- जानाति स्म) यदि चाचाप्यस्यष्टमत मन्त्रकारो विनिर्दिष्टः स्यात्‌, afe प्रतिज्ञोपरोधोऽपरिदरणयैयः स्यादिति चनद्रकान्- तर्कालद्गार महाश्रया मन्यन्ते \ तत्राय श्लोकः यदि मन््लाकारसमपेकः स्यात्‌, तहिं प्रकाशर काराणामुपरि निटिष्टोऽय दोषोऽवसर माप्रोत्येव, at तु नाऽयं (१) दय प्रभा वूवेतनभागप्रकाशितप्रभ।तो विभिन्ना । व्र तर्कालङ्गार्ेत waa न मयाऽधिगत इति कथमपि sare परिगिटप्रकाश्स्य प्रकाण़नसारन्धं aaa प्रका शनो यं रौत्यभङ्गा थेमिति प्रभाशषः परियूरितः॥ परि शिष्टप्रकाविवरण मिप त्िदधान्तखण्डनमव पू तर्कालंकारः छतम्‌, मया तु प्रिशिष्टप्रक।शसिदान्त मर्षणं गाभिलभाष्य प्रकाग्नोपरिग्रद्शितदूषणपरिहारपूव॑कं मद्ष्डययभागषु निरू पयत, वूवेतनभागे प्रभायां प्रद्शिितानां दूपरणानामपि परिहारो भूमिकायामस्य ग्रन्धस्य पक्ताणयिष्यते | सवथा मम म्रूलसंर चष्ाभिनिवेणस्य तर्कालङ्कारसिद्धान्तनिरासभाडम- fae सवषां म दुःखाय भपेदिति विश्वसिमि ॥ दूति अनन्तरष्ण स्त्रो | र कमं पदौपः। पाटे प्रमाणपदं मन्त्तपरम्‌ | हेवन्तरमाइ- स्वाहाकारवषटकारहन्तकारा दिवौकसाम्‌ | श्रोको मन्त्ाकारसमपकः, fa a बलिदाने नमश्शब्दप्रयोग- नियमनाथः ! अत Ua“ नमस्कारः कतो Va” दत्य॒त्तराधे- मु पपद्यते | तच नमश्शब्दः चलुच्यन्तपद ममवहित एव प्रयुज्यमानो निराकाङ्खो भवतोति “aga” इति पदस्याऽपचोप्ादान ग्रन्थकारेण कत, न तु प्रवं चल्‌्येन्नपदप्रयोगावण्यकतासूचनाथम्‌ | qua नमःपदस्य va वा निवेशो yn उत परमिति निणंयो प्रंछलवचनानुमारे प्व भवति ॥ अरय wa“ नमस्कारः Hat यतः" दति am fe विरतौ बलिदाने qaarte नमश्छन्दप्रयोगात्‌ प्रङतावपि नमश्छब्द एव प्रयोक्तव्य दृत्येतदयेपर मिति तर्कालङ्धारमहा शया- नामपि मंमतम्‌ । vay वेक्कतवचनेन नमश प्रयोग विषये gag क्रियमाणा तञवाचाऽपि तस्य पूरत्रप्रयोग एवोपपदयत इलि तर्कालङ्कार महाग्रयानां प्रकाग्रखण्डनयुक्तोनां नावकाश दति खचयितुं ““ नमस्कार रुतो यतः `` इत्यतत्‌ वास्तुबलावित्यादि- पूरणेन व्यात्तष्टे- वास्तुबलाविति | विकृताविति भेष; । a4 afazragz Tare वलिदानप्रमाणायमिति qizee वतेते । तच च प्रयम एव ws उन्नमः। यतो `` नमस्कारः ङतो aa.” दृत्यनेनान्यः खरमं aaa भवति । खाहाखधा- हन्तकारादयो हि दानार्थेमेव wean, न मन्त्राय दत्यभि- © RATS: | 3 स्वधाकारः पितणां तु" इन्तकारो zat aa” ॥ स्वाहाकाराद्‌यस््रयो देवकर्मायतया देवमबन्धिनिः। satsfa नमम्कारोण देवबलिदानं BRA | खधाकारदन्तकारौ तु यस्मात्‌ पिटठमनखार्यौ ॥ स्वधाकारेण निवपेत्‌“ पिच्यं sfena: सद्‌ा | लमप्येके नमस्कारः कुवेते मति गोतमः | निवपेत्‌ दद्यात्‌ । गेषं निगदव्याख्छातम्‌ । आद्यन्तयोः खधाभ्यनुज्ञानान AAR नमस्कारेरि ति पूतेपकत्तो नतु विकन्पायं दति ॥ बलसौनां प्रमाणमाह प्रायेण तं व्याख्याय प्रमाणाय दति पाटठऽपयेपपल्तिमाद प्रमा wafafa i एवच Ha नमर्शब्द प्रयोगनियमनायमेवाऽयं ata दति युक्तमेव । न हि ` `श्रमु्मं नमः” दत्यस्येव Baa मन्ता नसस्कार दति युज्यत दलिन `` अरसुश्रे नमः” त्यय मन्ल्ाकारममपक दति “gaa बलिदाने" त्यस्या ऽपि प्रका श्रकाराढ्‌ त्याख्यानमेव युक्नमिति भावः | eamTareta | ““ नमः sfaar” zaret नमश्- sea प्रयोग cafe: नतु विकल्पा इति। यथा “जलिंलयवाम्वा वा जुह्यात्‌ गवोधृकयवाग्बा वा न याग्बान्‌ पशून हिनस्ति नाऽरण्णानयो खल्वाङ्रनाङ्तिवे जलिन्ताञ्च गवो धुकाञच qaalsfaets जदो ति दत्य जंतिखलविधिरयवादस्तयाऽचापि (१) व (ख) | (२) शीतः (ख) (ग) (5) नवर व्याः (ख) | g कमेप्रदोपः। न चावरार्ध्या बलयो भन्ति महामार्जारश्रवशप्रमाणात्‌ | महामा्जारकणंपरिमाणाद परृष्टा अन्पपरिमाणा बलयो न भवन्ति ॥ “श्रय बलोन्‌ हरेद्ाद्यतो वान्तर्वा qufa sar” दरत्यनेन ख चणान्तवंति wea एकस्मिन्नेव स्थाने बलिदानसुक्तम्‌, aE ““ भ्रयापरान्‌ वलोन्‌ हरेद्‌द्धानस्य मध्यमस्य च दारस्य ` इत्याटिना भिन्नस्थाने वलय उक्ताः | तच यदेक बलयो दौ यन्ते तदा यया दातव्याम्तद्‌।ह- “aqua” दव्यथवाद एवेति भावः| महामार्जारेति ॥ शरङ्ु्टपवेपरिमाणं दति तु भटरभायं ॥ अथ बलोन्‌ इरेदिति। ददं fe खम्‌ aa विग्य- याज्यो त्य हतिष्येग्येन्ननरुपमिच्याग्नो जह्यात्‌ aut पणिनेव दूति चानन्तरं प्रृत्तमिति कारणन श्रयग्रब्दस्य प्रवप्ररतायेल- qidag होमावश्िष्टेनेवान्नेन बनिद्दरणं दति गोभिलसूचभाव्ये चन्द्रकान्ततर्कवालद्मार मदहाऽया वण्यन्ति | तत्र च होमावग्िष्टस्य बलिहरणमिदं प्रतिपन्तिरूप मपद्यते दूति खिष्टकृदादौनां पुरोडा गाद्यप्रयोजकलवत्‌ बजिडरणस्यापि ₹विग्यान्नाप्रयोजकलेन दविव्यान्नस्य केनाऽपि निमित्तनावशिष्टस्य ara बलिदरणएलोपः प्राप्रोति । अतः पूवेतनद्धूवगतस्यो द्ुत्यपदस्य PRAGA AT ` वलिहर एारयत्वमेव इविग्यगेषस्याऽङ्गो कर - यम्‌ । श्रत एवोत्तर च “farses पञ्चिमा प्रतिपत्तिरिति कमप्रदीपः ५ wae चेत्‌ Beal) भवन्तौतरे तर संसक्ताश्च ॥ ” सुव्यक्रमिदम्‌ ॥ अथ तदिन्यास :- दद्धि पिण्डानिवोत्तरं्चतुरो aaa निदध्यात्‌ ॥ ufafamaeta प्रतिपत्तित्सुच्यते, न तु बलिदहरणस्येव | तथाच एयक्कतानऩेषलोपेऽप्यन्नान्तरे बलिहरणं कर्तव्यम | श्रत एव बलिहरणस्य माक्ताददृष्टायेलं न agra दति तर्का- लङ़ारमिद्धान्त Baan: उपपद्यते । न द्युपयुक्रः करुज्ाऽपि करणम्‌ | श्रतण्व-- ““पुरोडाग्रकपालेन नषानुपत्रपति ” ^^ प्रयाजग्रेषेण हवं यभिघार यति, इत्यादौ eatarar feay- याथैत्वसिद्धान्तो मौमांसकानामुपपद्यत ॥ ! अच चान्नेन बलिहरणं gaa a faaafafufeta त्का- लद्गारमहाग्रया Bazin, तत्‌ मवं द्रव्यविधयो faaafaue: दति भिद्धान्तविर्द्धम्‌ | यदच नियमविधिवेऽन्नस्य प्रतिनिधि- शरास विरोघधापल्तिरिति तेरेवोक्रम्‌, तदपि “ मोमेन यजेत" इत्यादिषु नियमविधिषु सच्छपि “यदि ata a विन्दन प्रतौ- कानभिषुणयात्‌ ” दति प्रतिनिधिनियमदग्रनात्‌ चिन्त्योप- uf aaa ॥ amat मन््रमाहेति । “ षएयिव्ये वायते ” द्त्यादिक- aa मन्तस्वरूपम्‌, नमण्शब्दादिक तु लौकिकमेव वा, “cata (१) चद्‌ विप्रकृष्ट भवन्तो त (ख) | é कम प्रदीपः । aufa वाक्योपक्रमे | एकच दानपक्त बलोनां चिन्यामः ्रारोपः उच्यते दति we: | यदयुपक्रमेण चत्रश्चतुरो बलौनपे- येत्‌, afe दृद्धिपिण्डानिबेत्यनेन पुच्रौभावेन नोत्तरान्नरता कितु पङ्डिक्रमेणेव्युक्मिति » वलो नां') aaare— पृथिव्ये वाये विश्वेभ्यो देवेभ्यः प्रजापतय इति ॥ णाखामाच्छिनिल्ि दति विनियोगविष्यनूमारेण किनद्िप- दाध्याहारवत्‌, उत नमश्शनब्दघटितम्येव मन्त्रत्वं वा दति विशये वास्तुबश्चो विकृतौ नमग्ब्दघटि तस्येव मन््रलाटजच्राऽपि प्रकतौ तद्ध टितस्येव तत्त am दति प्ररतमन्त्रस्य न स्ादादिघटिनलं fay नमग्शन्दघटतलमित्यादिनिणय दव नमश्शन्दादितनिण- योऽपि किहृत्यनुमारौ yn एव । as यरि प्रतौ नमश्शब्दा- fea मन्त्रस्य निर्णत स्यात्‌, afe विक्छन्यनुमारौो निण्योऽच न मभवेत्‌, न चंतद स्ति, प्रिथय्ये दत्यवमेव मन््राकारमस्याऽच निदेशात्‌ ॥ एतेन-- fasal वचनात्‌ नमश्ान्दादिलवेऽयि प्रकते न afe- afaa— दति गोभिलभाय्य चन्द्रकान्ततकानङ्खारमदाप्याक्र परास्तम्‌ ; अच fe एथिष्छे coe बल्िदाने विनियुक्तस्य न खादादिषघरितल्रमिति fe faust वास्तुबच्यनुमायंवेति प्रकाशर कारोः “ नमस्कारः कतो यतः” इत्यस्य वाम्॒बलाविति बयाख्या- करणेन सूचितमिति नाऽधेजरतो यन्यायाञ्रयण युक्तम्‌ ॥ (१) वाव (ख) | कम STU: | ॐ एतेमन्ल्ेः एकं Wa प्रवाक्रविन्यासक्रसेण दद्यात्‌ । अतश्च तुष्यन्ताद धिको नमस्कारोऽपि प्रयोज्यः By नमः इत्यमि- धानात्‌ ॥ अच च नमः ufua इल्यादिनमम्कारादिमन््लो न a तदन्तः: `` नमो ब्रह्मण '' दनि वास्तुबलौ faaat तथा दशनात्‌, वेकतयचनेना प्य". धिनो दैक्तयन्तौ' "त्यादिना प्रकृतौ भागव्यवस्थाया दुष्टत्वात्‌, ^" असुर aa” faa तु क्रमपर faq “ aq a aa.” दति पदद्रयमुक्ता बलिदानं विधत्ते, अन्यया परिवि- शिष्ट विरो धापन्तः ॥ aaa शते षामेकैकस्येकेकमद्धा अ्रोषधिवनस्यतिभ्य Barua कामायेति॥ Aaya एतेषां sam वामतः. ezfauat दक्षिणो पचारंण नमोऽद्भः ` दत्यादिमन्त्ेरपरः चतुष्कं निदध्यात्‌ | एककम्य दद्यादकेक्र बलिमिति ॥ amu इति । भ्रयसेउ age दति मन्त्रो विक्तावपि नमश्डेन्दादः प्रयुक्तः दूचकारेण, न तु तच मन्त्रान्तर विवच्ता: गौ रवादिल्येकस्येव wae प्रकतिविक्ृतिभदेनानुपूर्वोभिदो न युक्त दति भावः, निनयेदिति वचनादिति । ` अयेतद्लिगरष- मद्धिरभ्या सिच्यातरमलवि दक्तिण निनयेत्‌ यिहन्यो भवति दति a= पिहबलिदाने निनयेदिति वचनात्‌- ॥ “° खधाकारेण निनयेत्‌ faa) बलिमतः मदा = कम प्रदौपः। ण्तेषामपि मन्धवे इन्द्राय वासुकये ब्द्यण इति i ण्तेघामपि awa दति Te: | स्वेषां दक्षिणतः forme इति ॥ मवेवलिदटक्िणतः सववामनो वामोपकच्ारेण fuses: दति aau निनयेदिति ana aura बलिं निदध्यात्‌ ॥ तच " चतुर्धां बलिं निदध्यान्‌ "` दति चात्‌ बलिचतुष्टयमाचमन्न सद्‌ WaT चतुषु स्थानेषु निदध्यात्‌, बलिं दत्यकवचनाच- adfa वचनाच्ति मोभिलमाग्यकारार्भ्या भटरनारायणवह्गुमोमाग्या- सुक्तम्‌ | एनच wa सेकपच्च, नवन्‌ विधानसेक इति वच्छते | दूति वचनान्‌मारेणाञ स्वेघान्तत्वसेव युक्तमिति भावः ॥ कामनायां मत्यामिति | बलिदानं fe क्रियारूपं खत एव पुरूषायेमाघन afaqueaifa न दभ्यारौनामिवाचाऽऽश्रया- पचति नाऽ काम्यन नित्यवाघ्ः काम्यानामेषामङ्खन्वेऽपि मंभव- तौलि कामनायां सत्यां मनुय ua न fam): यच fe त्रौ दियवादी ठतौयावगतनिर पेकच्चसाध्रनलम्य समुद्चयाङ्गोकारे नघा प्तिम्तत्रैव ममुच्चयो न क्रयादौ घातुबोषे ॥ द्यान्तरोक्तकरमानुमारेणेति। सरवग्राखाग्रत्ययन्याये- नेति ae: | न स्यातामिति । पूवमिति wi एवं च मामान्यहोमानामपि काम्यवत्‌ मसुच्चयेनेवानुष्ानयोग्धानां ay Ha WR aT निवेश दूति न्यायेनान्त एवाऽनुष्ान मिति सिद्धम्‌ ॥ कमं प्रदोपः। < चतुद्र नित्याः, श्राशास्यप्रश्टतयः क।म्थाः, सर्वेषा- मुभयलोऽपि परिषेकः पिण्डवच्च पञ्िमा प्रतिपत्तिः एतेन परया दिदेवताश्चतुदं शरवलयो ऽहर दश्वा वश्य देयाः ॥ “° खयं वेता ग्रास्यवलोन्‌ इरे दयवेग्योऽध्यात्रो हन्ो त्रौ दिभ्यो ऽऽध्याय- वन्यः स लाश्रास्यो नाम बललिभवतिः दृति सूचेण यवमस्यपाका- दारभ्य तरौहिसस्यपाकपयन्तं ननौ हिसस्यपाकाच्चारभ्य यवसस्यपाक- पयन्तं ब{लिदयम शास्य लिपद वाच्यं काम्य दौर्घायुष्चफलकसुकतं | कामनायां agi देयमिति सिद्धम्‌ । देवता aa ब्रोहियवावेव | तथाच गुद्यान्तरम्‌- “gqqaqa श्रावापो त्रीद्धत्पत्तरघो बलिः | यत्त्‌-गौभिलभाग्े तर्कालङ्धार महा श्रयः -खग्राखो क्रदो सेनेव फन्लसिद्धौ प्रयोजनाभावान्न aqga दति निरूपितम्‌, यच्च मामान्यदोमादौनामपि काम्यतयारन्त सन्निवेग्रोऽपि नित्यतया न मल्निवेशोऽन्त इति चोक्तम्‌. तदिद चिन्त्यम्‌ a fe सामान्य- होमसहितस्येव खग्राखोक्तस्य होमस्य सत॑शाखाप्रत्ययन्यायेन फलसाघनते स्वाग्राखो क्रमारेण फलसिद्धिः, न fe समान्यद्योमा- नामपि काम्यतयैवान्त मज्निवे ्रविवच्चायां “a स्यातां काम्यमामान्ये ” इति ओके सामान्यपदप्रयोगः साथंको भत्रतौति सवेमसुद्धयपच् एवात युक्रः ॥ अग्निघन्वन्तरि विश्वरेवद्दोमानां गोतमोक्तानां तु अ्रनादितान्य- चिकारिलादनाङिताश्भिप्रयोगे ससुखयेऽपि नाहिताग्चिप्रयोगे मः, feat त्रो इभिः ga यवोत्पत्तेजिज विषोः ॥ ' इति | गोभिलः “ यवेभ्यो aifea” इति निदिष्टयोः कन्पना- लाघवात्‌ देवतावमवमौयते ॥ प्रग्तिपदन रौद्र यकच््ादिबलौनां च ग्रहणम्‌ । तथाच र््द्यान्तरम्‌- “gan चोदकं टदयाद्यच््ेतत्त दति aaa | अआरोग्यमस्य तेन म्यात्‌ माय रोद्राद्यये शितम्‌ ” ॥ यत्कामयते agizafaa मिध्वतोति॥ रौद्रबलिख गोभिले- नाप्युक्तः-- `` विश्राणिते फले1करणानामाचामस्यापामिति बलि हरेत्‌ म रोद्रो भवतो fan Wars: दत्ते सर्वन्योऽनने ।पाके नक्त) फल्नौकरणानि कणाः, STATA मक्तमण्डः श्राप दनटेत स्त्रिभिः afasia: म रौद्रो भवतौति । तथाच परिगश्िष्टम-- "* आचितं Was प्राह्धद्राणः स्यात्‌ कांसमानकः | TBR AUTH HA TRC ORT WT: ॥ ' दति । तेषां परिषकशच मर्‌ प्रत्यक वा, are खुचम्‌--' मरृदापो निनोय चतुधा बलिं निदध्यात्‌ स्छदन्तलः परि षिञ्चत्‌ 1” इति ॥ प्रतिनिधानमेकेकसेकपक् व{निचतुषटयस्य न waz गरहणं किंतु प्रत्यकमेव : अन्यया दक्िणदम्तेन मेकामभवान्‌ | तच प्राप्तेरेवाभावात्‌ | एवच गो भिलभाय्य तर्कालद्ारमहागश्यः ^ प्राजापत्या पृूवाह्कतिभवति दति aa अर्िघन्वन्तर्यादौनां विकल्पो वा मसुचयो वेति यो विचारः कतः, म सर्वेऽपि निरा € लम्बन एव, कम प्रदोषः | २९ ˆ“ पिष्डवच्च पञ्चमा प्रतिपत्तिः” दत्यस्यायमयः । देवतोदर- भरन त्यक्तानां कलोपयोगानां wal निधानं प्रथमप्रतिपन्तिः, “ यद्‌ इवनोये जहाति ५ दत्यारौ देवतोदणन त्यक्तस्ाप्मनौ ्रक्तपवत्‌ यपिण्डानामपयि पिचृदृगन त्यक्तानां स्तरणनिधानेन प्रथमा प्रतिपत्तिः पिमा a— ua निवे पण कत्वा पिण्डांस्तां सदनन्तरम्‌ | गां विप्रमन्नमश्रिं वा प्राण्रयेदश्य वा fata 1” दति मन्वाद्युक्तया एतद्वलौनामपौति | aa यद्यपि गोभिनेन fagafears मन्युद्धवतान्तरबलोौनुक्ता tatafe: पिदवलि- aim. दन्द्रादिबलिचय तु नोक्तम्‌, तथाऽपि बास्ुबलो ददिव दृन््रादिभ्यो दग्रवलिदानमुक्ता "'प्राच्ुद्खधावाचोभ्योऽद्रदनि्य तया fe— तच fe मसुच्चयायोग युक्रयः-- 2. स्खश्राखोक्तन मिद्धा वितररैय्य्य॑म्‌, २. प्राजापत्या्तेरुक्तद्धचे मवंतः पू्वत्ा- भिधानविरोधः, २. Caged बा सखगद्योक्तं यस्य कमं प्रकौलितम्‌ ” दृति ग््द्यपरिगश्िष्टविरोघधः, ४. मवेषां रोमानां प्रघानत्ना- ग्रणलादुपमदारायाोगः, ५. दिवताभरेन क्मेक्यायोगः: ६. `प्राजा- gat पूरवांह्धतिर्भवति मौ विष्टकत्यत्तरे""ति दूयोरेव परिगणनेन gaiavarara चति asfafear: । | aa प्रथमा युक्तिः प्रवेमेव निरस्ता । प्राजापत्याह्नतेः खिष्ठ- Sino € . € + छद पच्या amaaafated नहि तत्‌ ततः ya कमपि डोम १२ RAST: | प्रयोगः" Tata दत्रण प्रा्छदधाघोदिचु ये वास्हुकमणि बलि- दश्रकमध्ये दन्द्रब्रह्मवासुकिदेवत्याः बवनलय vat: तेरहरदहनित्य बलिमध्ये देया sang । Ady ग्टद्यान्तरोक्तक्रमानुसारेणा मन्यु बलेरनन्तर मिन््रवा सुकिब्रह्मदेवत्या बलयो देयास्ततो रक्ःपिटबलो ara ॥ न स्यातां काम्यतामान्े जुहातिबल्लिकमणौ ॥ पुवं नित्य विशेषोक्तजुहा तिजलिकमणोः | fafau बवलिकम काम्य arma, faa च पाथिवादि- चतुदंश्रकम्‌, तया होमोऽपि नित्यः प्राजापत्यः खिष्टक्द्‌ादिरूपः, काम्यः काम्याधिकारे रुतावुक्रः - “ सदा भोजनस्योपनोतस्यायरमग्नौ जह्यात्‌ ay विवसख्वद्‌षसः दति vu बलिं चोत्तरेण कुर्यात्‌ बङ्पद्रुधनधान्यो भवतोति” तथा fanutufes nea वारयितुं श्रक्रोतो दति adage अर्िघन्चन्तर्यादिहोमनिषेधेऽपि ममयं भवितुमरेति । अरस्तु वा तन्निषेधमम्म्‌ | एवमण्यक्रखचस्य अद्िताग्यघकरारिकप्रयोगविषयलात्‌ गौतमोक्रहोमानामनाहि. ताश्िविषयवाच नाऽनेन aqeafaria: सभवलोति न feata- ेतोरवसरः। एतेन-- षष्ट हेतुर पि- व्ास्यातः ! स्वेशाखाप्रत्ययन्याये मति fe ग्ण्ह्यान्तरोक्रानां गद्यान्तरेऽनुपसंहारवणेनं aan arata— बन्धनमेवेत्यत्र न विवाद | aa च तेषामवलम्बो यद्यपि “qed वा wugin” दति वचनं वतेते; तथाऽपि तस्य ara कम प्रदीपः | १२ श्राखिविगेषनियते दोमवलिकमेणो महितापुराणोक्रं च सामान्य धर्मरूप | तथाच- “sa: सोमस्य च्वादौ तयोरेव समस्तयोः ` ॥ दत्यादि | विष्णपुराणं च “sat मनुष्याः पश्वो वयांसि sat] ॥ ` तच areata विहिते होमवलिकमणणे न नित्यविगेष- विहितयोर्हामबलिक्मणणः पूव कर्तव्ये ॥ काममन्ते भावयेत न तु मध्ये कदाचन। नैकस्मिन्‌ कमणि तते कर्मा्यत्तायते यतः | वातिकमभाटद पिकाद्‌ावश्रक्तविषयतव्यवस्छापनात्‌ श्रग्रक्रानां च नित्येष्वङ्ग विगेषलो प्या कि चित्करतलात्‌ नतत्‌ समुच्चयनिरामाभि- प्रायमिति दलौययुक्तिरपि नावसरति | vaa— रतुचयुक्िरपि- great) aa दनाहिताम्ब- धिकारिकं प्रयोगान्तरविधानं faafaay न तत्ससुचितस्य प्रयोगस्य विधानं gua; पञ्चाङ्तोनां विहितत्वादिति न रोषात्‌ | श्राग्रयाग्मोषोमोयोपांग्रमयाजादौनां भिन्नानां प्रधानानामपि Hani समुचचयद ग्रेनात्‌ न कमेभेदो ऽससुञ्चयप्रयोजक दति ॒क्रिसुक्तमिति॥ उक्र हि तरयि-श्रनाहिताग्ने यत्‌ aaa तद्या काल्यायनः-- ^ श्रना दि गौतमेनोक्तो Samay एव च | (१) काममन्ते भवेयाताम्‌ (ख) | १४ । कमपदौपः। परतु लनत्यविग्रषविहितयोरन्ते सामान्यकाम्ये कतव्य, मध्येतु cn & [च न कदाचन कतव्य | Wa SAATS— नेकस्सिन कमणोति निगदव्याख्यातम्‌ । चत एव “मदा भोजनस्योपनलस्येः'ति त्यक्त काम्यदोमे बलि चोन्तरेणत्यन्त एवोक्रम्‌ ॥ काम्यभित्यनेन सामान्य काम्ययोर्नात्रश्धकता(काम्यम्त) किंतु करणेऽभ्युटयोऽकरणे प्रयवाय।- भाव दलि गम्यते , अत एव गरद्यान्तरम्‌- स्वयमेव हरे काम्यान्‌ बलोन्‌ BARS वसेत्‌ | arava प्रवासे च न (*'तद्दवलिभिवत्‌ `” ॥ इति ॥ दति लिषवद्धिरग्न्यादिङ्गामम्यानाडिताग्िविषयतं दत्यन्याधि- कारिकाणणमन्यच मसुच्यप्रसङ्ग एव नास्तोति सवेविदितमिदम्‌ | तदेतत्‌ मवे मनसि निघाचाह-काम्यमित्यनेनेति। काम्य- स्येति | यद्यपि मादटकायां सामान्यकाम्ययोर्नावश्यकतेत्यव पाटो दूश्यते: तथाऽपि -त्रतणव ग्रद्यान्तरम्‌- “स्वयसेव हरेत्‌ काम्यान बलोौन्‌ याव्कहे उमेत्‌ `' । इति सखोक्रायोपष्टम्मायं काम्यमा चपिषयवचनो पन्या मात्‌ काम्य. पटेन काम्यस्यव सामान्यस्यानावश्यकता गमकताऽभावाच्च काम्यस्र लि पाठ vars समुचितः प्रतिभाति ॥ aver anata दनि 1 aq च मोचवन्िमह्िता- न्धादिद्योमः पौराणवलिमदह्ितग्राकलदोमः सवबलिमहितहोम- (१) च लापा weaafcfa पाटन्तरम, RATSTU: | १५ अग्न्धादिरओैतमभेनोक्तो होमः शकल रव च । safety युज्यते बलिभिः ae ॥ ्रग्यादिर ग्रिधेन्वन्तरि विगदेवा प्रजापतिः खिष्टछदि ति गोतमेन योऽग्न्यादिदेवताको win उक्तः, ये च दिग्दवताग्यश्च ययाखमिति वलय BA, यश्चाग्रलायनरचकारेणाावष्टौ ग्रकलान्याहवनौये प्रदरे येयुदेवकतम्येनमः "' इति यपस्य शरकलाष्टकेनं देवकछृतस्येत्यादि ` > य्‌ . ~ aa शक्लदोम sa: atsarfeargta yo aw प्रणवपरिग्िष्ठ- दयमिति कन्त्रयं ufaatfa) तायं दयं रघुनन्दनादिमतम्‌। तकालङ्कारोद्भृन पिह यताकाराटदिमत ठतौयमिति विवेकः | तच “ण्व चेति anew ममुचयवा चिल्स्येव प्रमिद्धवात्‌ दतौयमतमव यक्तमित्यभिप्रायेण व चष्ट अग्न्योदिरिति॥ `° अन्न व्यादइतिभिः qa Bal aay wae: | wawy बलिं दता aatsavarcafaa: Ww” “safgaa यो विप्रो दयन्न arefafa: खयम्‌ | Bal णाकलदोमेख fasta waafa ata 1" दत्यचिपुराणयो गयान्ञदन्क्यप्रणवपरि श्रिष्टखू्रत्यन्तर गतेषु वचने- ष्वपि होमद यस्येव बलिभिः ससुच्चयोऽभिधो यते ॥ aa fe ‘arefafagear” दत्यनन प्रधानद्ोमस्याऽपि संग्रह GH val ` यत्त॒ तर्कालङ्ारमदाग्यः. Wham कन्पान्तरपरत्वादामसां स्मनोनां कवलग्राकल्होमाभिधानं न दोषायति व्यवस्थापितम्‌ । तत्‌ क्ुचाऽपि कन्ये प्रवेतनकन््पदयस्या- ९६ ऋ मप्रदौपः | aq aqrefafasal तया aay शाकले | waaay बलि दत्वा aatsatareafaa: ॥ दति ॥ तथाऽभिपुराणेऽपयक्तं - “sa व्ादतिभिः ga ला waite ॥ अआदिताग्रञ्च "प्राजापत्या प्रवाङ्तिभवति खिष्टकद्‌ त्तरे"'ति गोभिलाक्रमाङ्तिदटयं चतुदंगवलय दव्यताकवन्माचन तु गोौतमोक्त- दिग्दवतावलय दति ॥ विवश्िततवाद्‌ नवसरमेव , तथाच कौयुमानामन्येषां च सवषां मसुच्चय एव्रहोमदयम्याऽपि विवक्तित इत्येव युक्रमित्यमिप्रायेणवाऽच परिग््टप्रकाग्रकाराणां कौयुमादिग्रब्दं विनेवोक्तश्चोकविवरण- सु पपन्नसव | | अशखलायनेति। ण्तेन- गद्यान्तरोक्त रद्यान्तरानु- सारिभिः नाऽन्‌मरणोयमिनि- परास्तम्‌, ययाचाऽच गशराकलहोमे ~ ` षद्धिदवरतम्यति मन्त्रवद्िययाक्रमम्‌ 1” " वश्वानरं ममभ्यच्य माज्यं पष्या्ततेरपि 1” दव्यारिव्यामस्कान्दपुराण्चनेषु च षडदाद्‌शमव्यान्तर निदे गरन विंकन्त्पः. तच च व्यवम्योदितदोमादिवत्तथाऽन्यच्र विस्तरः | च च दोसे शाकलं स्वादहाक्रारो नास्तीति aaufeaaa | श्र च-- “ABET गाकलान्याहवनोये प्रहरेयुः दे वहृत्सेत्ये तत्प्र तिभिरिकारान्तेरि ति" द्राद्यायणसचं प्रमाणम्‌ । wa fe— दकारान्तः प्रहरेत दत्यक्याऽवगम्यते नाऽ खादहाकारप्रयोगोऽपेचित कमंप्रदौपः। १७ WRIT Tears कतान्लिपुटस्ततः | वामदेव्यजपात्‌ पूवे प्रार्थयेत्‌ द्रविणोदसम्‌ ॥ वसुभिच्छद्धता गनात्‌ ` इति श्रतेद्रविणदेममग्मं याचत्‌ | $ (6 9 » i मान्तवं च निर्क्रमिति | ग्रषं निगदव्यास्यातम्‌ । कि याचत केन Bata Ae— MANU AT तिं सत्यं बलं यशः । तेजो वचः UT Tot ब्रह्य द्रा द्यण्यमेव च ॥ दति aa fe वचनाविरोधम्तरेव खाहाकारो मन्त्रान्ते नियतः, न चाऽच स दति खादहाकारप्रयोगं विनेव मन््रोचारणम्‌ | यथा सूक्तवाकेन प्रस्तरप्रहरणं न सादाश्न्दप्रयोगम्तददिति भावः) एतेन- aan खाद्ाकारनियमादत्रापि खादहाकारोऽपरेक्तित एवेति गाभित्भाये त्कालङ्ारमिद्धान्तयिन््योपपन्तिकः - दति चितम्‌ | safafa ॥ अच च शोके शकलदोमादौनां बलिसादित्यं यत्‌ वणितं तच बलयोऽपि गौतमोक्ता एव वा, उत गद्योक्ता एववा दृति ana गोभिलभाव्य तर्कालङ्गारमहागया वरण्यन्ति- ^“ बलयस््नादिताग्ररपि want val न qa ““ श्रग्धाददि- गौतमेनोक्तः” दृति eta दव बलिषु 'गौतमोक्तेरिःति तिग्रषो- तरगम्यते, येन तेषामेवाऽचाऽपि ven स्यात्‌ ”-- इति। “ths ° बलिभिः महेति amet येन arfea वणितं aq १८ कमप्रदौपः Sara कर्मसिद्धिं च Fase सकत ताम्‌ । सर्वमेतत्‌ सवंस्ाश्िन्‌ द्रविणोदो विधेहि नः ॥ यशः व्यातिः, तेजो यता, वचः ग्ररोरकान्तिः Ts घान्यादिर्घातुविगरेषो वा, ब्रह्य वेदः, ब्राह्मण्य ब्राद्मणएकमं स्वकतेता निर्विघ्रकठता ॥ इति वेश्वदैवप्रकरणम्‌ I नानत Hadas fave निर्दगरन प्रत्यासत्या बलोनामपि तद्‌क्रानामेव ग्रहण भवतो ति न रर्यो क्तानां बलौनामनाडिताग्रिविषयतम्‌, तेषां त॒ गद्योक्रदोमानामिवाऽदिता्थिविषयवमेवेति विवेस्यन्ति परिश्रिष्टप्रकाणकाराः-- श्राडिताप्रश्रेति। Vee! BRST वौक्षमाणोऽग्रिमिति | ततः काम्यवलिदरणानन्तरम्‌ ॥ बेशदेवोऽननसंस्काराया वा उतादृष्टायौ atfa विषये विस्तरेण गोभिलभाय्ये antares साधितम्‌ | एवं च ह विश्णेष्येव नेयं प्रतिपत्तिरिति मिद्रातौ ति yaaa निरू पितमुद्त्य पदसखारस्यादिनेति सवेमनवद्यम्‌ ॥ | इति वैश्वदरेवप्रकर णम्‌ | कमं पटदौपः १९. अथ ब्रह्मयन्नप्रकर णम्‌ | न ब्रह्मयज्नाद धिको ऽस्ति यन्नो न तप्प्रदानात्‌ परमस्ति द्‌ानम्‌ | स्वेऽन्तवन्तेः कतवः सदाना नान्तो दष्टः कैश्चिदस्य इथस्य ॥ ब्रह्मयन्नात्‌ जपरूपान्‌ Bet यज्ञो नाम्ति। न्रद्धादानात्‌ श्रध्यापनरूपात्‌ न श्रष्टद्‌ानमम्ति | हदतुमाद- ea waa: सर्वाणि दानानि विनाग्रवन्ति विनागरिष्र्गादिरूपफलवन्तोत्ययः। अस्य तु दयस्य ब्रह्यद्‌ा नजपषूपस्य कंखिद्पि न विनाशः सम्मत cay: | अत्ाष्यविनाग्िचमविनाश्मोत्तफनलात्‌ ` तयाच मनुः- “नद्य माष्टितामिति | तथाच- ब्रह्ययन्नात्‌ जपरूपादति | यद्यपि agasne: “saga ब्रह्मयज्ञः `` दत्या दि वचनान्‌ ब्रह्धुप्रदानपर एव ; तयाऽपि ait श्रतिजपोऽपि ब्रह्यन्ञपदबोध्य एव्र । तदुक्नम्‌- “azarfea आ्रारभ्य शक्तितोऽदरदजपेत्‌ | यख अरतिजपः प्रोक्तो aga: म उच्यते ॥ द्ति॥ भटभाय- ^“ गुरावध्ययनं करवन्‌ श्भरूषादि यदाचरेत्‌ । स सवा ब्रह्मयज्ञः स्यात्‌ तत्तपः परमुच्यते -॥ "' , दति गुरुषकाश्रादध्ययनमपि aygas इति वकितम्‌ । तथा च ^“ मुख्यो त्रह्मयन्नोऽध्यापनं गौणमितरत्‌ ” इति परिशिष्ट Re कमप्रदोपः। वेदमेव जपेन्नित्यं यथाकालमतन्द्रितः | तं Be: ut धम पुपधरमेऽन्य उच्यते | वेदाभ्यासेन सततं दानेन तपसैव च, अद्रोहेण च भूतानां जातिं स्मरति पोविकौम्‌ ॥ संस्मरन्‌ पूर्वजातिं च ब्रद्धोवापद्यते Ha: | AGMA फलान्तरमाद- ऋचः पठन्‌ मधुपयःकुल्याभिस्तरपयेत्‌ सुरान्‌ । एटताष्टतायकुल्याभियजुष"" पटने सदा ॥ कुल्या अल्पा asa रूचमेषा हि च एतुतिः। प्रकाग्रकाराग्रयः। वच्छति चोपसहारे- ^ ततश्चाध्यापनात्मक- ब्रह्मयज्ञो सुख्यस्तदभावे जपः” इति । तच च सुख्याधिक्रारिणणं दौलंभ्यात्‌ गौणस्येव प्रथमतो तरिधिरच क्रियत इति भावः ॥ श्रस्य च ब्रह्मयन्नम्य चयः कालाः- स QSAR तपणात्‌ कायः पाद्या प्रातराह्तेः। वेश्वदेवावसाने वा नाऽन्यत्रेति निमित्तकात्‌ ॥ दति कात्यायनवचनेना वगम्धन्ते। तत्र यदि ब्रह्मयज्ञस्य agar प्रागेवानुष्ठानं faafana, तदि न कालचयं निरूपितं भवति | एवं च- “agar वेश्वदेवावसाने ar” दति वा ग्ब्दप्रयोगोऽपि बाधितो भवतौति दितोयादिकालसिद्यर्थमेवमच व्यवम्धा कात्या- (१) Ase पठन्‌ (ख) | कमंप्रदौपः। 2% स्ठुत्यालंबनं च बङतर मधृपयःपानजन्यटस्निः, एवमुत्तर चापि वाच्यम । शेषं सुगमम्‌ | सामान्यपि पठन्‌ सोमषटतकुल्याभिर न्वहम्‌ | मेद्‌: कुल्याभिरपि च अथव ङ्गिरसः पठन्‌ ।॥ श्रत्रापि यज्नमोमघतपग्मेदोभिः म्रश्यतेर्याष्गर) टत्िश्सा कुल्याभिः स्तुतेरालंबनम्‌ | अधर्वङ्गिरिसर इति श्रयवैवेदं इत्ययः | agawi च वाक्यबज्गत्वादिति ॥ मांसक्षौरोदनमधुकुल्शाभिस्तपंयेत्‌ पठन्‌ | वाकोवाक्यं पुराणानि सेतिहासानि “चान्वहम्‌। यनसंमता AMA | यया-- तपेणात्‌ प्राक्‌ ब्रह्मयज्ञः, तपणानन्तरं यदि क्रियते, afe प्रातराङ्कतेः ga बैश्वदेवावसाने वा कर्तव्य इति । तथाच- ““ तपणात्‌ प्राक ब्रह्मयज्ञः, तपेणानन्तर ब्रह्मयज्ञः, ` इ ति weg कात्या यनोद्‌ इते दि तीय पन्षस्येवाभ्य दि तस्य समादरो aa tia “सच ag” इत्यस्य परिश्िष्टप्रकाशरकारोक्त कन्दोगेतर विषयल ना ऽनुपपन्नम्‌ ॥ दद च तपेणपदं तपेणसामान्यपरमेव, न पिहतपेणमाच्रपरम्‌ | ययाहि- “श्रात्रेयाय दिं दद्यात्‌ 2 ““ श्रद्चिमुपनिधाय wala” इत्यादौ च न प्रकतानामेव दण, किंतु प्रक्तस्याप्रर- तस्य वा प्रथमे, श्रप्रकृतस्येव दितौये तदत्‌ । aw fe वाक्यस्य प्रकरणेन संकोचो aq तस्य तद्पेक्ञा। aa “area * १) aay (ख) | 22 कमं प्रदीपः काकोकाक्वं प्सोत्तररूपोपनिषद्धागविशेषः, eae महाभारतादि। तथाच देवलः "^ श्रा्षापूवटत्तान्ताग्रया प्रहत्तिफला इतिहासाः" दति | कग दौनामन्यतममेतेषां शक्तितोऽन्वहम्‌ ॥ पठन्‌ मध्वाज्यकुल्याभिः स्वपितुनपि तपयत्‌ ॥ न केवलं सुरांस्तपयति, चगादोनामितिदासान्तानामन्यत- ममेक यावच्छक्यं पटन्‌ खपिद्रनपि sara करोति मध्वाज्य कुन््ाभिरिति । श्रस्या श्रपि स्तुतेः प्रवेवद््‌ालम्बनमिति i ते ठृप्तास्तपयन्त्येनं जौ वन्तं प्रेतमेव च। कामचारो च भवति सर्वेषु सुरसद्यमु। mafa” ““श्राग्रय्थाऽऽपनौघ्रमुपतिष्ठते इत्यादौ । नचाचा- sgifgana दति नास्य प्रकरणापेदति तप॑णस)मान्यविवस्तेवाऽच् युक्ता । way स्तानाङ्गतपणात्‌ पूवं ब्रह्मयन्ञानुष्ठानेऽपि पिहतपेणस्य खकालेऽनुष्ठानं कलेच्मेव । एवमेव याजवदि कानां केषांचन श्ष्ठानां श्रचारोऽपि वतते। ते fe ब्रह्मयन्न॒मा सन्ध्यो पासनानन्तरं कछला वैश्ररे वानन्तर तपंणएमाचर न्ति wy “saad ages: पिद यज्ञस्तु ana” दति कमंप्रदोौपवचनं “ पखाद्वा masa” gfa वचनभागानुसायवेति सिद्धम्‌ | एतेन- गोभिलभास्ये तर्कालङ्धारमहाग्ररः- इदं तर्पणं प्रकरणात्‌ ्रहतपिढतपेणएपरमेव “्राग्रयाऽ्नोपरं ” इत्यच प्ररृतक्‌परल- faafa यदुक्र तत्‌ चि्छमिति ahaa i RATS: | 23 ` ते स॒राः पितरश्च, एनं तुत्तिस्ंपादकं Naa ad Sfear- मु्मिकाभ्यदयसुपादनेन प्रोणयन्ति ¦ Te सुगमम्‌ | गुवप्येनो न स्पृशति afs चेव पुनाति सः | aa AGF पठति फलभाक्‌ तस्य तस्य च॥ न॒केवलमन्येद्यप्रा्तिः, महापातकादिरूपमपि पापं न प्राप्नोति, जपेन पापं चौयत दत्ययेः। श्राद्ध पड्किपावनश्च भवति, तदत्‌ श्र्मेधादिक्रतुविधायकवेदभागपारन तस्य क्रतोः फलं पराप्नोति | कथं महायाससाध्यक्रतु फलकथयन पाठमात्तादिति चेत्‌ ग्यस्वान्यवाभ्यां फले विशेषात्‌ न दोषः । यथा चिच्रापाटेऽन्पत्व पशूनां, चिचाऽनुष्ठानेन awa: पश्रवः। एवं खगेऽपि चिराऽन्य- कालभोग्यतया fare दति ॥ फलान्तर चाद-- श्रस्य च ब्रह्मयनज्ञस्य ““ खाध्यायमघोयोौत ः इनि वाक्यविडितस्य खवाक्चे फलानास्नानेन किमपि फलं कल्पनोयं वा, उत राचि- सचाधिकरणन्यायनायवादि कफलकन्पनं वेव युक्तमिति विश्रय- “quate निरदैग्रात्‌ ” दति gan सत्यायैवादिके फले न विश्व जिद्यायप्रटत्तिरिति न्यायसिद्धमयं मनसि निधायाह Ry पटन्निति ॥ वाकोवाक्येतिदासयोभंद माद- वाकोवाश्चमिति। “पिन्‌ सधा अ्रभिवदन्ति” दरत्यथेवादसिद्धं फलान्तरमार--गादोना- fafa) "यं a aqana तेन तेनाऽेष्टं भवत्य्रर्वा- २४ ॑ कमं प्रदीपः | वसुपुणेवसुमतौविदानफलमाप्रुयात्‌ | तरह्ययन्नादपि बद्यदानमेवातिरिच्यते | सस्यरूपसदितप्थिग्या वारत्रयद्‌ानस्य फल प्राप्रोति । जपरूपात्‌ AMAIA swe ब्रह्मदानं मेधाधिकफललारतिरि- च्यते ॥ ततञ्चाध्यापनात्मकन्रद्मयन्नो मुख्यः, तदभावे जप इति ॥ इति ब्रह्मन्न प्रकरणम्‌ | १ ee errs योर। दित्यस्य मायुज्यं गच्छति » दृति araafag फलमाद-- यं यमिति ii भू यस्त्व स्पत्वाभ्यार्मिति | तद्‌क्रम्‌- “qq स्यात्‌ awe भ्रंयसोऽपि मनो षिण: | wae ब्रवते तव aw श्रेयो ह्यवाष्यते ॥ ” इति ॥ जेमिनिनाऽप्यंवाद्‌ाधिकरणे सूचितम्‌ ~ “quae कमेनिष्यत्तेस्तेषां लोकवत्‌ परिमाएतः स्यात्‌” इति॥ श्र तिजपाद्ष्यापनस्य सुख्यलं पूवं प्रतिज्नातमुपपादयति- ब्रह्य यन्नादिति ॥ ब्रह्मयज्ञप्रकरणमुपसंदर ति-ततश्चेति ॥ ति ब्रह्मयन्नप्रकर णम्‌, लने 7 = "नभ्य REE RAST: २५ अथ दक्षिणानिशेयः तत्संप्रदाननिरैयश्च | ब्रह्मणे दक्षिणा देधा यच था परिकौलिता। कमन्तनुच्यमानायां पुणेपाचादिका भवेत्‌ | गौदं च्तिणेति नामकरणान्रा शरनचूडाकरणा दिषु BATA कौ दथेति चोक्तम्‌ । azie— कर्मणि यदि efautar मा कर्मान्ते ब्रह्मण देया, अनुपदिष्टायां a द्चिणयां-- “aa चमसं वाऽन्नस्य atfaar कृतस्य aime वाऽपि वा फलानामेवेनं पूणेपात्रमा चकते" दति सूबोक्रप्रणपाचादिरूपदक्तिणा भवेत्‌ । श्रादिगशब्दाद्‌क्िणालाभ ^“ मूलानां फलानां दक्षिणा द दातौति मेतच्रायण्णेयपरि श्ि्टोक्नस्य ग्रहणम्‌ | पूणप।त्रालाभवतिषयलात्‌ तद चनस्येति ॥ यावता बहभोक्त॒श्च ठृ प्तिः पृणेन जायते । नावराध्यं' ततः Hata पुणेपाचमिति खितिः। यावताऽन्नादिना प्न argu कमादिना वह्भो कर्तत्निभवेत्‌ न ततो होन प्रणपाचर कुर्यात्‌ दति शास्त्रस्य स्थितिः, ततोऽधिक तु न प्रतिषिध्यते | “aefaur” दृति aa यच्च गवादिद्चिण fafeer aa यद्यपि का दचिणेति न awa; तथाऽपि न यच तदुपदेश्ः aa तन्निणेयोऽपेक्तित एवेत्य भिप्रायणद- ब्रह्मश इति । w- पाचलक्णमा₹- यावतेति। Wa वयाचष्ट- धावतेति ॥ रर कम प्रदोषः | चतुमेष्िश्चरः कायञ्चतुराधिक्र र्व वा | मुष्टयेाऽष्टौ भवेत्‌ कुञ्चिः FASS तु पुष्कलम्‌। पुष्कलानि च चत्वारि gauss विधौयते | विदध्या डौचमन्यश्वदक्षिणाङंहरो भवेत्‌ | स्वयं चेद्‌भयं कुर्यादन्यस्मे प्रतिपादयेत्‌ | यदा यजमानान्धो Wana करोति तदाम रोतोक्तद्‌ ल्िणाया ag गेयात्‌ Ae च AGI, यदा यजमान एव Bs age च करोति aga दयात्‌ । तमाद- कुलदिजमधोयानं सन्निरुष्टं गुरं तथा । नातिक्रामेत्‌ सदा दित्सन्‌ यदौच्छंदात्मनो हितम्‌ | सन्निरुष्टमघोयान सिति दय प्रत्यक द्वाभ्यां sama) सदेति कर्माङ्गदक्िणां विनाऽन्यस्मिन्नपि दाने दातुमिच्छन्न at लंघये- दिति॥ HVA ददानोति णवमाभाष्य दौयते। नेतावधृष्रा ददतः पाकेऽपि फलमस्ति दि॥ यदा तु गुरुकुला दिजः मन्निरृष्टो ऽयमु प्रतिगरहवेसुख्यादिना न दयते तदा श्रहमस्मे ददानोलि ततोऽनुज्ञां गरीला- saa ददात्‌ नान्यया fas सुगमम्‌ ॥ सहोमके कमणि यद्यन्यो va करोति तत्र कि aa द्किणा न aaa श्राह- विद्ध्यादिलति | प्रणपाचादिकं दचचिणणलेन यत उपदिष्टं तत इदमवगम्यते AMIS दानं विनान दचिणा कमं प्रदौपः। २७ दूरष्याभ्यामपि दाभ्या प्रदाथ मनसा धनम्‌ | इ तरेभ्यस्ततो दद्यारेष दानविधिः स्मतः ॥ यदापि at दूरस्थो तदापि तौ मनमोद्श्च सामान्यनाम- गोचान्ां ताग्यां धनसुद्न्यान्येग्यो दद्यात्‌ । एष दानविधिः सूतः । दानविधिः परः दरति पाठं परः अष्टः इत्ययः । काल विधिः परः इति पाठं काले श्रयनादौ यो दानविधिः सोऽप्येवं विधः Se इत्ययः ॥ सनिकृष्टमधोयानं ब्ाद्यमणं ये व्यतिक्रमेत्‌ | यहदाति तमुज्लेष्य तस्य स्तेयेन लिप्यते | अन्येभ्योऽपि दाने सन्निहितमधोयानं यो लक्घ्येत्‌ यत्‌ द्रव तसुन्रद्म ददाति aw स्तेयेन fama) तट्र्यस्त्यपापं प्राप्रोति Taya: ॥ यस्य GHW मूर्खा दूरे चायेगुणाज्ितः। गुणान्विताय दातव्यं नास्ति Ae व्यतिक्रमः ॥ यस्य पुनः सन्निधौ मू खौऽस्ति पृज्युणेरध्ययनत्रता दिभिर्वाऽच्ितो दूरस्थः तस्मै गुणच्िताय दूरखाय दातयं न तु यतिक्रमदोषः भयात्‌ सन्निरृष्टाय मूर्खाय, यस्मान््खं व्तिक्रमदोषो नास्ति दरति ॥ सिद्यतोति | यजमानस्येव age दोटले च सा दङिणा कथसुप- योक्रयेत्यत रार यदा BHAA एवेति | वदाऽणन्य देया तदाऽपि न aa aa चन विप्रहृष्टाय सन्निरृष्टाय वा भ्रोचि- २८ RAST: | araurfana विप्रे नास्ति बेदविवजिते। ज्वलन्तमभनिभुत्स॒ज्य नहि भस्मनि ह्यते | gat वेदविवजितत्राह्मणे यतिक्रमदौषौ नास्ति; भस्मषद्‌श- लात्‌, तस्या हस्य ज्वलद्‌ ग्रिसदृ शवात्‌ ॥ इति दशिणा निशेयः ages निरेयश्च समात्तः | अथ आज्यस्याल्य(दिस्ररूपनिरेयः॥ श्राज्यस्यालोौ च कतव्या क्रैजसद्रव्यप्तभवा | माहेयी वापि कलतब्या नित्यं aatfnaag ॥ सर्व॑व्वन्याधाना दिक्मरूपेषु दोतव्याज्यस्यापनाथं यः पिचर BIAS छतावचरः , सुवर्णादिमयो waar away वा, याय मूर्खाय वा देया, किंतु सन्निहितश्रोचियायेव, नतु सनि- छृष्टायापि मृखायेत्यादिकमथ विश्रदं निरूपयति - afaae- मित्यादिना | सखष्टमितरत्‌ । | इति दक्षिणानिणयस्तत्संप्रदाननिणेयश्च समाप्तः | माहेयौ । महोमयो वेति पाठान्तरम्‌ । स्पष्टमन्यत्‌ ॥ इत्याज्यस्थाल्यादिखरूपनिरेयः समाप्तः [र HATS: | २९ नित्यं सवेदा, नलसुभवे श्रावादिः) चर्होमादिष्वपि ादहतिद्ोमोपस्तरणभिघार णाद्यथेमाज्योपयो गात्‌-सर्वाथिकम- श्ित्युक्तम्‌ ॥ आज्यस्थाल्या; प्रमाणं तु यथाकामं तु कारयेत्‌ सुहढामत्रणां भद्रां खालोमादाय मङ्गलाम्‌ ॥ सुदृढां पाक्चमाम्‌, भद्रां सौम्यद गेनाम्‌, agai ₹स्त- घरिताम्‌, करुलालचक्रनिष्यन्नाया श्रासुरलेनामङ्गलत्वात्‌ | तयाच वच्छति-- कुलालचक्रनिष्यन्नमामुर Aus भवेत्‌ इति। एव- wat सखालोसमुपादाय तस्या seyret यथेष्टं परिणामं guifefa ॥ faang समिन्माचा दढा नातिददन्मखौ | BWANA वापि Tea प्रशस्यते ॥ THRASH प्रादेशप्रमाणा VBA प्रशस्ता भवति। ओादुम्बरौ ताम्रमयो, Ti सुवयक्रमिति ॥ सखशाखोक्तशच सुखिनो यदग्धोऽकटिनः शुभः न चातिशिथिलः पाच्यो न च वौतरसो भवेत्‌ ॥ अवयवपयन्तत्वाच्छास्स्येति । दनोयषष्ठ चतुद गाधि- करणे हि-“ त्रौ दिभियैजेतःः दति वाक्ये प्रतिनिधोनां Tarra मपि विधानं वतते वा नवेति सन्दिद्य संस्कारविधेः पूवं नोवा- २८ कमप्रदीपः। aafaafam दादश्रन्यः कोमलग्ोभनः॥ - नातिविश्रौणावयवोऽकटिनः wu इति प्रसिद्धोन वोतरसो गख्ितिमंड दत्यय;। खणशाखोक्रश्चरुः feq दति पाठान्तरम्‌ ॥ SHAT AAM STAT मेक्षणं भवेत्‌ | त्तं WKVPaAIAIe ala क्षमम्‌ ॥ दष्रजातौयं खदिरं पालाशं वाऽ भावे सुचोक्तविभौतकादि- वजैषवेवनस्पतिमयं खप्राटे ग्रप्रमाणं वतूद ण्ड santwfafad 4 तु शाखाभवं स्थूलाय waaay मेक्षणं भवेत्‌ ॥ र पेव eal यस्तच विगेषस्तमहं बरुवे | दवो दङ्गषटष्रथ्वग्रा तुरौयोनं तु Faw ॥ यादशं Haw aga zal, किंतु दर्यां यो विशरषस्तमहं वदामि द्वं मण्डलेन apes Had चलुयेभागोन- स्युलागरमित्ययेः | मुसलोलृखले We स्वायते Fes तथा | THOMA भवतः queafaa” एव वा ॥ रादरौनां माघनलानव्रगमात्‌ न समानविधानमिति पवेपक्लथ्य, सत्यं त्रोद्यभावे कर्मंश्रास्त्रेणेव प्रतिनिघौनामाकेपः, एवमपि ब्रो दिशास््ायंपर्यालो चनबेला यामेव त्रौहिलजातेर्यागसाघनल्रायो- गेन तद्‌ वच््छिन्नव्यक्तः तद्त्रयवानां च साघनल्माचिष्यते | way ~~~ ~= ~ < =~ ~~ ~~~ --- ----~-*~=----+ ---*------ -------- Se 0 7 | ee (१) प्रयपं वगवमव चति भदट्रभाप्यारतः पाठः| वमप्रदपः। ar aya य ज्ञियव।रणएवेकंकतट्रक्षमय । “वारण वरकरकतो वा यज्ञावचरः” दति वचनात्‌ । ada जह्यादिति अृति- वलात्‌ दोमकरणरुवो पशछन्जुहसनृवाणणां "“ पणेमयो as” इत्यादि - बोधितदचविगेषावरद्धलात्‌ । तदितरोलूषलादिष्वेव सामान्य विधिषूपवार्‌फएवाक्य पयेवसानात्‌ | रेोषिकंः काग्रमयः | ^ श्ये वेणएवमेव च " इति भट्रभाव्यलिखितम्‌ | गेषं सुगमम्‌ ॥ एतेख्ा- ज्यम्याच्या दिलचणेः “say weerat मेण अगोनलग्वलसु सले vata शपे च कसं दर्वोमुदकं" इत्यादिष्तोक्तानामाज्यस्ा- च्ादोनां apace छतमिति ॥ दक्षिणं वामतो बाद्यमात्माभिमुखमेव तु | कर करेण कुवोंत करणे न्यच्वकमंशः | गमिजपानुष्टाने दकिणं वामतः करेण वा कुर्यात्‌ करेणेति षष्टे ठतोया । कर कर दति पाठान्तरम्‌ । दक्षिणहस्त मघोमुखं वामहस्तप्ष्ठोपरिभावेन विपयस्तमात्माभिसुखं ज्ुर्या- दित्ययेः | छत्वारन्यभिमुखो पाणौ सखसानश्थौ समाहितो | प्रदश्िणं तथासोनः कुयात्‌ परिसमूष्टनम्‌ i जा तिव्यक््यवयवसाघधनतानां पवेमवगतानां सर्वासाममभवे कति- पयावयवग्रहणस्योत्तरका लप्रतोतिकलेऽपि खरूपेणं धतेमवगतेः ममानविधिलसुपपद्यते । न fe नोवारत्वेन रूपेण तेषामुपादान, किंतु त्रौद्यारभकावयवममानजातौयावयवारभ्लादिति नोवारा- इर कमप्रदौषः। . “ga स्तोममिति aaa परिसमृहेत्‌ ” cata eau अप्र विचिक्रावयत्रानामेकोौकरणं परिममृहनमुक्तरम्‌ | aa करविन्यास- माह श्रद्िपञश्चिमतः श्रामोनश्चत ष्वेव दि च्‌ सम्यगद्मौ श्रन्धभिमुखौ न wal faa faraat, ava fafaqraaaraantacag Ga, BAAR न शमिजप दव यस्तो करौ छता afaurada परिसमृदनं कुर्यात्‌ ॥ बाहुमाचाः परिधय ऋजवः सत्वचोऽव्रणाः | चयो भवन्त्यक्रौगरा रकेषां तु चतुदि शम्‌ | ^“ परिधोनप्यके कुवन्ति शामोलान्‌ पार्णान्‌ ar” दृति तरेण दुःशतत्रतिनिधेरभावे परिधयः स्तरणायें विहिताः | मौलान्‌ शमोमयान्‌ । बाङ्माचाः परिधयः इत्यनेन तेषां सष्टौौकरणं छतम्‌ । ते च चयो भवन्ति एकेषां तु मते wafen चलारो भवन्तौति | TH सुगभम्‌ | तेषां विन्यासप्रकारमाह- प्रागग्रावभितः पञ्चादुद्गग्रमथापरम्‌ | न्यसेत्‌ परि धिमन्यश्चेद्‌ दगग्रस्स पुवेतः ॥ aa: पाश्वेदये दचिणोत्तरतः परिधौन्‌ विन्यसेत्‌ । पञ्ि- मेनोत्तरागं श्रथोपरम्‌ | चतुथं अन्यं यदि न्यसेत्‌ तदा सोऽ पूष उन्तनाग्रमारोष्य दति i EOI > ~ ~~~ न +~ ~ ---- Jat परतिनिधौनामपि त्रोद्यवयतवनिष्टमाघधनतासंपत्ययेमवजेनौ- यलयोपादनेऽप्यवयवसाघनतायाः संस्कारविधितः ga प्रमितलात्‌ समान विधिवो पपत्तिरिति सिद्धान्तितं भाट्रदौपिकायाम्‌ । तया कमं प्रदौपः। 33 यथोक्तवसूवसंपत्तो ATA तदनुकारि यत्‌ | यवानामरिव गोधुमा ब्रौदौणासमिव शालयः ॥ त्रौ दिद्रव्यालाभे यत्तत्सदृशं तदुपादेयम्‌ । निदगशनमादह- यवानां विदितानामलाभ गो धूमास्ततसदृ्रा उपादौयन्त | प्ररत्यक्रषष्टिकादौनामलाभे Para शालय उपादौयन्तं | एतच्च चनं प्रतिनिध्यधिकरणन्यायमृलम्‌. श्रवयवपयेन्तवात्‌ mae: यताऽवयवानां गोधूमेऽपि प्रत्यभिज्ञानादिति। यत्त॒ पेलोनमिदचन ““ काण्डम्‌ल पुष्यप्ररोहसुगन्धादौेनां सादृश्यात्‌ प्रतिनिधिं qaiq— सर्वालाभेऽवयवः प्रतिनिधिभेवतौः'ति, aa गन्धादिमादृश्येन प्रतिनिधिप्रतिपादनं न न्यायमूलं कितु वेद्‌- मूलमेव । aa विदितद्रव्यात्रयवो पयोगः, aa fe प्रतिनिधिन्यायः। न काण्डं HA प्ररोहोऽङ्ःरश्चोपयुज्यते | च द्रव्यादि विधीनां मवंषामप्यवयवपयन्ततरमेवेति “त्रौ दोन्‌ प्रोचति" fa वाक्यविह्हितप्रोक्तषणादिसंस्कारोऽपि सिद्धो भवतौति सवमुप- पन्नम्‌ । alfemat एवाऽवयवाः प्रयमं माधनतया प्रतिपन्ना श्रपि न तद्नौहिगललन तेषां माघनलवम्‌ ; श्रवदननादिना ब्रोहि- विनागरे तषां तद्गतत्वाभावात्‌, कितु त्रौ हिजननयो ग्यावयवलेनेति तत्वस्य नोवारावयवेव्वप्य विग्रेषान्नातुपपत्तिः। तच त्रौ हिजननयोग्या एवाऽवयवा नोवारेव्वपि वतन्त cea कि प्रमाणमिव्यत राद यवावयवानां गोधृमेऽपि प्रत्यभिन्नानादिति। अनेन चाऽधिकरणन श्रवयवानामिव तद्नन्धादौनां न साधनत्वं माध्यत 3 a8 कमप्रदौपः। ततश्चायं शास्लायः- विडितद्भव्यालाभे प्रतिनिधिन्यायलभ्धस्य श्रयोऽवयवमाम्येन तत्सदु शद्रयस्यो पादानं तदलाभे काण्डादिना तत्सा दृ शरस्य तस्याप्यलाभेऽवयवस्टेति ॥ यत्त॒ - Baraat परिशिष्ट “ दकिणलामे मलानां फलानां द चिणं दद्‌ाति, aaa aaa’ fa. न तच प्रतिनिधिन्यायः yaaa । यच हि अवघातादि विनष्टानां नरोद्यादौनामव्रयवद्वारा माघनत्वं तचेवाव्यवसादुश्याद्रः, दलि- णायां तु न तयति वाचनिकानामेव मूलानां भच्छयाणां चोपा- दानम्‌ । ततश्ंतदपि वचमं वेदमूलमेवेति | नत्वेवं यजेत sae श्वं efaui विना, न aaa: ॥ यथा दर्भास्तरणे arn: प्रतिनिधिः, तदभावे पवेवतोभि- रोषधोभिः एएकदणग्रर-लष्टनल-वल्बजपलालो भ्र पवजेम्‌ ॥ WTS पलाग्राश्वत्थखादिररौ हितक दुम्बराणां तदलाभ सववनस्यतौनां तिल्वकधव-नो प-निम्बक पित्थ-कोविदार-विभौोतक- शश्रातक-राजद्तरक्रकण्टकिवजेम्‌ | तिल्वकः श्रेतलोप्रः, TTH- oa: प्रियाल; कोविदारः काञ्चनः श्रवुविचन्वा दति प्रसिद्धः, रक्तः शोणः ॥ इति गन्धादिषादृ शेन प्रतिनिधिनिणंयो नोक्रन्यायमूलकः, कितु “afe सोम न विन्देत पृतोकानभिषुणयात्‌ ” दू तिवत्‌ वचनमूलक wae यत्न पेटोनसौति। पूर्वोक्रमथे निष्कषषयति- सतेति ॥ । षष्टाध्यायहतोयपादे पूवमोमांसायां- "° श्रदृष्टा्यानां न प्रति- कमं प्रदोषः | २५ तथा ब्रौहियः पुरोडाश्स्यायं तदलाभे तु यववतोभिः aw लवतोभिः पुरोडाश्यान्‌ कुवन्ति oa चोन माष-मस्र-कोरकः कोद्रव-कोरदूष-वजेम्‌ । पुरोडाश्वान्‌ युरोडाशार्यान्‌ वरक्श्चौनः RTH: पोतकुलत्थः, कोरदूषः वनकोद्रवः ॥ Banca प्रतिनिधिः, तदलाभ दधि पयो वा तण्डलपिष्टानि वा सग्डन्याज्यार्यान्‌ कुवन्ति ॥ यच टतव्यतिरिक्रमाज्यं विहितं ax तदलाभे टतमुपादेयम्‌ | तयाच सच “AMR मंखश्ते सर्धिस्तेलं दधि aay fa तथा गोभिलोय a ea वा afe at aw पयो वा दधि यावकम्‌ : HITS चेष श्राज्यगरब्दोऽभिघोौयति | अच च यच न्यायतः प्रतिनिधिलाभः, तच न्यायमृलतेव | मे त्रायणौ यवचनम्य वतख्याय बदम्‌लतेवेति मन्तव्यम्‌ fi निधिः, नियमादृष्टार्थानां तु प्रतिनिधिरस््येव. सुसदृग्रानामपि निषिद्धानां न प्रतिनिधिवम्‌, प्रतिनिष्यलाभे प्रतिनिधिमद्र न ग्टदोतव्यम्‌, कितु qeacnaa दत्यादिक निरूपितमिति सवेत्रिदितभिदभिति तसिममयं मनसि निधाय कुश्रादिषु केषां प्रतिनिधिलमित्यसुमर्धं निरूप्यति- यथेति | वजंमिति ॥ aa च~ ^“विभिखानि प्रतिलूनाः कुशा वरि: ““खपम्‌ल- लना: पिन्यः", “तेषामलाभे-शुकदणशरो गोर बलबजसुतबनल - ल ष्ठवजेम्‌ `", दति गोभिलद्घुच प्रमाणम्‌ ॥ ad कम प्रदौ पः | न्यायेनापि agua wa aa मदंगरविधिस्ततच्र नियमाया विधिः- “ यदि सोमं न विन्दत प्ूतौकानभिषुणयात्‌ ” दृतिवत्‌ | तदाम्तामलमतिविस्तरेण | प्रतिनिधितदपवादौ प्रतिनिधिकोखां द्रष्टव्यो ॥ zfa ufafafufaatra: | अथेति । asfafa) भर च “ श्रयेश्नानुपकन्पयते afew वा पणान्‌ वा", खदिरपलाग्रालाभ-विभौतकति- RATTRAY PATI AS SIAL लद धित्यको विदारन्नश्रातक- वजे सवेवनस्पतोनामिश्रो यथायं स्यात्‌ इति सूचमनुमन्ेयम्‌ | a4 द्‌धित्थपदट्‌न कपित्य शाल्लिपदेन कण्टकश्च विवच््यते दति बोध्यम्‌ ॥ इति प्रतिनिधिनिशेयः | कम प्रदेपः। ३७ अथ श्राडइकालनिखेयः॥ पिण्डान्वाहायेकं राद्धं VT जनि शस्यते | वासरस्य वलोयांओे नातिस्न्ध्यासखमनोपतः॥ "" यद हखन्द्रमा न दश्यत ताममावास्याम्‌ `". “ यदरख्यन्रमा न दश्यत ताममावाम्यां aaa”, दति aaea गोभिलोौयम्‌ | तच प्रयममुपवामवत्रिघानपरम्‌ | faatea पिण्डान्वाहायादि विधानपरम्‌ | तच yaa चन्द्रानवलो कनं स्वरूपतो विवरक्तितिमिति Gel यदहणम्‌, न भिनौवाच्याः, तस्यां खल्वालोक्यते चन्द्रमाः | उत्तरच तु चन्द्रच्यो awa: savaa पौनरुक्य मित्यभिमंधाय दितो यस्चूचाय मनमि निघायाद- पिण्डान्वाहायेकमिति | aq अस्मिन्‌ aa कस्मिन्‌ सुहत अरन्वाहार्यादिकं करणौयमिति नो क्रमिति कथं ठतौयांग्र इति कात्यायनेन निष्कषेः wa: दत्यत श्रह- तुतौये इति | स्म॒त्युक्तापर ज्ञ sfa च । “ware zzifa” “तस्मिनक्तौणे ददाति? इति श्रुतिरष्यच श्रनुमन्धया ठनौयां शर्य कथमपराहूत्मिति श्ङ्धायामाद-- दिवसस्येति | न केवलं स्मृत्येव परास्य fuera किं तु त्छापोत्याद- पवा इति । “नाति सन्ध्यासमौपतः'” दति भागं याच पथ्च दशेति । wa च वच्यमाण-- ““ माया ङ्धस्तिमुष्हतेः स्यात्त श्राद्धं न कारयत्‌ | राक्षमो नाम मा ज्ञेया afear सवेकमसु ll” ३८ कमे प्रदौपः। पिष्डपिटयन्नोयपिण्डानामन्वा ea पञश्चादनुष्टेयमानं आदु द भ्राद्धमिति यावन्‌ । तत्‌ छौशे राजनि चन्र प्रशस्तम्‌ दिवसस्य पञ्चद प्रमुदर्तात्मक्स्य तृतोये सुहतेपञ्चके रक्रा पराह । तया ह्हि-- ^" पर्वा्को वे दिवानां मध्यन्दिनं मनुष्याणां wore: fazufa’fa asta विविधो विभागोऽवगम्यते। afa- सन्ध्यासमोपं पञ्चदश्मुहतंरूपं वजेयिला । fawfaea- इति मच्छपुराणएवचनं प्रमाणम्‌ | ननु- प्रवाक्तम्मृ fayette fa रन्वाहायस्यापराहकासतेऽप्यपराहकालसम्य fatten एवोपक्रमान्‌ तत्राऽपि करणं यज्यते | ATA मस्ल्यपुराणे- “ प्रातःकाले मुहतांस्तोन्‌ मङ्गवस्तावदेव तु । मध्याङ्गस्तरिसुहहतेः स्याद पराह्नम्ततः परम्‌ ॥ ” दति ॥ तथाच ठतोयांश्र दत्यवघारणमच्र नोपपद्यते इत्यत wae पिण्ड पितृयज्ञेति ॥ तथाच पिषण्डपिटयज्ञस्यान्वाडायंस्य च पौर्वापर्याद्भयोर्य- पराककालत्वे द्‌ गममुद्तंमारभ्य तस्यानृष्ठानेऽन्वादहार्थस्य ठतौयां ग्र एवानुष्टानं पयवस्यतौति न दोष दति भावः । ननु-एतावता पिण्ड़ान्वाहायेमिलि समाख्यैव तस्य agama गमयतोति फलितम्‌, न चेतद्पपद्यते; तस्याः समाख्याया अन्यथाऽपि वच्यमाणरोत्या मभवादित्याशक्य न वय समाख्यामातचेण तदा- ama वदामः, किंतु- | कमप्रदौपः। ३९ WAMU श्राद्धस्यान्वाडहायेमन्ना | wa एव यपिण्डपिढय- ज्ञानन्तरमेत दशेश्राद्धम्‌ । अन्यया रूटिकन्यना पत्तेरिति न वाच्यम्‌, शरन्यथान्वा(हाये)राया तच्छमाणलात्‌ । क्प्नयोगस्येव पद्कजादौ रूकछपवादकता दृष्टा, न तु AYR, ततश्च न योगबलेनेव दशस्य पिण्डपिहयनज्ञोत्तरतम्‌, कित्‌ मनुवचनादेव | तयादडि वचनम्‌ - “foaad तु fava विप्रश्च्दरक्षयेऽप्रिमान्‌ | पिण्डान्वादायेकं Te कुधीन्मासानुमासिकम्‌ wv” fa । “faeasi तु fase fargeeasfaare | पिण्डान्वादायकं BIg कुर्यान्मासान्‌मासिकम्‌ ॥ "" दृति मनुवचनादेवेत्याद- अन्यथेति ॥ ननु केवलयोगाधस्यातिप्रमक्रत्वात्‌ पङ्कजग्रब्दम्येव योगद््‌ढला- गकार एव यक्त इति समाख्ययाऽपि क्रमोऽच faafan naa Taya BTE— क ्तप्रयोगस्येवेति | तथाच नाऽच योगरूढिल- fafa भावः । ननु- ˆ पठयज्ञं तु निवत्य" दति मनुठचनेऽपि पिटयज्ञानन्तयैमेवान्वाहायस्यो क्रम्‌, न तु पिण्डपिटयन्ञानन्तयैम | पियज्ञञ्च ““ पिहयन्ञस्त॒ तपणम्‌ ” इति वचनात्‌ केवल पिटतपेणमेत पिदढतपेणं चोक्त AGAMA AQHA प्रातराङ्त्यनन्तर वा संभवतौत्यन्वाहायस्य उतो यां ग्रकाललोक्रिः कथं मंगच्छते? दत्याश्रयेन uga— नन्विति । पितृतपशमिति | re कम प्रदपः। ननु -- अच पिल यन्ञप्राब्यन न पपिण्डपलट्यन्नोऽभि्ौयते. faa पिहतपणम्‌, “foaasi a fas तपणासख्य दिजोऽग्रिमान्‌ | पिण्डान्वाहाथक श्राद्धं Halfegua सदा ॥ "` दति मद्यपुराणएवचनात्‌ । न च- स्नातस्य श्राद्धुविघानात्तपेण- ame न विधेयमिलि वाच्यम्‌ ; मत्यम्‌, किंतु पार्वणश्राद्धं कंय afaa तपणनव पञ्चयज्ञान्तगतयिटयन्ञम्य निवेतितत्वात्‌ न ननु-- उक्तमनु वचने पिदयज्ञपटरन कथं पिद्तपेणसेव विवचित- तं ° Q ¢ मिन्यत श्राह पिटरयज्ञ q निरेत्य तपणास्यमिति उक्र वचनयोरेकायत्वात्‌- "मामान्यविधिरस्यष्टठः afeaq विग्रषतः । ईति न्यायन्‌ ^" पुरोडाग चतुधा करोति" दत्यच पुरोडाग्रपदस्य “s7g चतुधा करोति" इति वाक्चोपसंहारेणाग्मयपुराडाश्ः मा चपरलवद्चायि मनुवचने तपेणाख्यपिहटयज्ञविवरतेव fagfa भावः ॥ ननू-- उक्रवचने पिठतपणपदेन स्नानाङ्गतपणं विवच्यत ar उन पञ्च॒महायज्ञान्तगेतपिहतपेण वा, नान्त्यः; “a fugui =, Be Us । =, < , ie awa” दति wg: श्राद्धानन्तरं पिद्तपणादौनां निषचघात्‌, उ क्रव चनस्य माग्मिविषयलम्य वच्छमाणलात्‌ । ase: स्नातस्येव राद्ध विधानेन तदानन्तयेस्याविघधयत्वादिति शङ्धते- न Safa | अचर च स््रानाङ्गतपेणस्येव विवा नाऽन्यस्य i एवं च महाय HAUT TU | ९९ श्राद्धानन्तर पिच्चवलिनित्यखराद्भयोरनष्टानमिति वचनायः। श्रन्यथा द्वभयोरपि पिहयज्ञरूपत्वात्‌ अनुष्ठानं प्रसज्येत । तथयाड्ि- ^“ पिहयन्ञस्त॒ नपण दति कन्दोगपरिगशिष्टछतोक्रम्‌, wg वा पिटयन्नः स्यात्‌ पिचोबेलिरयापि बेतिः"न ॥ तश्रन्द- qm) sigaifafa विग़्षणणोपादानात्‌ facfaat पावैणदिन- ऽपि तदनन्तर पिच्य बलिनित्यश्राद्भ aaa । अत एव श्राद्भोत्तर- कर्माधिकारे माकंण्डयपुराणम्‌ '“ नित्यक्रियां पिदरणां त्‌ केचिदिच्छन्ति सत्तमाः | न fuaut तयेवान्य gag पूत्रवदाचरेत ॥ TUR पाकेन चत्धुन्य केचित्‌ स्वं च पूववत्‌ ॥` इति ॥ ज्नान्तगेतिहतपष्णदिक fuequrfea च न AIA: आआद्धानन्तर कर्तव्यम्‌ | प्रप्रस्यवानन्तयेस्य पुनविंधानं त्वनन्तरं तपेणान्तराभाव- द्यो नायमिति नोक्रग्रङ्गावमर canada समाघत- सत्यमिति a3 चाद्भिमत एव तपणानन्तयस्य विघधानादनग्निमतां ्राद्भानन्तर afu पिहतपेणादि पिहश्च्यादिक च कतेव्यमेवेति प्ररुनविषयः सुपमहरलि- afaatfaaifa | एतावताऽधिकारिभेदन्‌ व्यव- स्थितविकन्पेन ओ्राद्धानन्तरमपि तपेणकतेश्यलतदमात्रो at बोधितो aa प्रमाणमाद नित्यक्रियामिति॥ एतेन- "° पिदश्राद्धमङला a वरश्रदेवं करोति a: | aaa तत्‌ भवेच्छ्राद्धं faut नोपतिष्ठते ॥ `` 8२ कमं प्रटौपः। श्रय fe विकल्प उक्रन्यायात्‌ साग्निनिररिन्यवस्थितः । श्रत एव मश्यपुराणे आद्धो त्तर कर्मा धिकारे- ^ निग्रेत्य प्ररिपत्याय पय्च्छाग्मिं a मन्तवित्‌ | वेश्वदेव ugala नेत्यिक बलिमेव au” दति नित्यश्राद्धं TARA) तया साद्मरन्वाहायश्राद्धानन्तर- “चदा aig पिदभ्यश्च कतुमिच्छति मानवः | वैश्वदेवं ततः quia निद्रत्ते पिटकमेणि ” cea । मनुनापि साभ्रिकलेचयश्राद्ोत्तरकमेणि | “ उच्छेषणं तु तन्तिष्ठेत्‌ यावादिप्रान्‌ विमजेयेत्‌ | ततो weafa कुर्यादिति war वखवभ्यितः ॥ " ““ निटत्य प्रणिपत्याय पयां च धमभित्‌ | वेश्वदैवं प्रङ्र्वोत aaa बलमेव च ॥ "` “HAT WIE ABs ब्राह्मणं विष्ज्य च | वेश्वदेवादिकं कर्म aa: कूर्यान्नराधिप ॥ "` `" यदा श्राद्धं पिदभ्यश्च कतमिच्छति मानवः | वेश्वदेवं ततः कुर्याज्निषटत्ते पिहटकमेणि ॥ ” दति गौतममस्यपुराणभविष्यपुर ।एवचनानि निर ग्मि विषयाणि, ^“ उच्छरषणं तु afaeq यावद्िप्रा विसजिताः | ततो ग्टहबलि qaifefa wai वयवस्थितः ॥ "" “faust तु निवेत्य तपेणस्यं दिजो ऽभि मान्‌ | a पिहणां तथेवाऽन्ये गेषं पूवंवदाचरेत्‌ ll” RAST | | ४२ दूति काम्या weawa एव उक्रा न fastafeaar नित्य- श्राद्धमिति । ततश्च मनुवचनात्‌ न पिष्डपिद्टयज्ञानन्तरं दशं wig कुयात्‌-- दति । satya, मनुवचनेऽपि पिदटयन्नगब्दस्य तपेणपरत्वे मव्यपुराण- वचन दूवानन्तर्यायेस्य प्राप्नतया विध्यसभवे नित्यओआद्धादि पिलयनज्ञ- इति मनुभविग्यपुराणएवचनानि माग्रिगोचराणि areata ॥ च्रच्ोच्छरेषणमिति वाक्ये गटहनलिमाजकतेव्यत्वमुक्त, न पिहर्बालि- कतेखलमपि । स्मत्यन्तरे fe “ खयमेव हरेत्‌ काम्यान्‌ बलोन्‌ gage वसेत्‌ | RATS प्रवासे ता लोपो गहवलेभवेत्‌ "1 दति ॥ gq ग्ठदबलिश्ब्दन काम्यबलोनामेव विवक्षणं छतम्‌ | यावद्रा वस्थानं काम्यवलिकच्यलसुक्ता विवास गहब लिलो पवणनं fe न काम्यब्यलिरिक्रस्य गरबलिश्रब्देन विवक्षणे संभवति | एतेन- नित्यबलेरपि गण्डषलिग्रब्टन विवक्षणम्‌, न काम्य बललिमाचस्य; प्रमाणाभावादिति गोभिलभाय्ये त्कालङ्धःरमहा- nein चिन्त्यभिलि-- afaaa ti aza गोभिलभाग्ये तर्कालद्धार महाग्रयेः- साभ्भिना तपेणंन पिहयन्नस्य निव तितलात्‌ श्राद्धानन्तरं पिश्यबल्याद्यनुष्टानं नेति परिशिष्टप्रकाश्णोक्रिनं सङ्गता: पिच्यबलेः नित्यलादि्युक्र तत्‌ नित्यस्याऽपि पिच्यवलेः साग्नि विषये पूर्वीक्तवचनेन परिसंख्यानात्‌ चिन््योपपन्तिक भित्यलं विस्तरेण ॥ 88 कमं प्रदे पः | निच्रत्ययता वाच्या । तथाच श्रतदानिरश्रतकल्पना च स्यात्‌ | मस्यपुराणव चनेऽनः्यगतेस्तु तया । तस्मान्नु वचने श्रतदान्यश्रत- कन्पनापरिहाराय पिष्डयिहयनज्ञानन्तयसेव विधेयम्‌ ¦ aq वा “fyaas वि"त्यस्य मनुवचनस्य तपेणपरता : तथयापि- “ पिण्डानां मासिकं श्राद्धमन्वाहाये facaur: ” इत्यस्मात्‌ यपिण्डपिषयज्ञानन्तयेमस्तु मासिकाख्यद्‌ श्श्राद्धम्य | यदि वाऽस्यापि मनुवचनस्य- “aq ते पितरः ga पिण्डम॑ज्ञां a लेभिरे | एषा तस्याः fafafan पितरः पिण्डमज्ञिताः | तथा साग्रेरिति। णण्तेन- “fara प्रणिपिल्याऽय " इत्यस्य facfafasaa दूचितमिति परिशष्टप्रक्राश्रकारमते न किमपि वचनमविसद्धं भवति । तर्कालङ्ाराणां a— = पिहपाकात्‌ समुद्धृत्य वैश्वदेवं करोति a: | अरत तन्‌ भवेत्‌ श्राद्धं पिद्णां नोपतिष्ठते ॥ न पिणं तथेवाऽन्टे षं पूववदाचरेत्‌ ॥ ” दत्यादिवचनानि विफलानि भवेयुः) ममविकन्पापेक्तया व्यवस्थित विकल्पाङ्गोकारे a लाघवं भिन्नशावास्यविधिनिषधयो- रिषेति सवमनवद्यमिति भावः ॥ ननु- उक्ररोत्या निव्य्रद्खऽपि सग्रवेश्रेवाकरणापन्ति faa श्राद- नित्यश्राङ्खमिति। पावंणश्राद्धप्रकरणादिति भावः ¦ Sa एव-- | कम TET: | ४५ लभन्त सततं प्रजां ढृषाकपिक्चो यया ॥ दति मच्छपुराणमडहाभारतवचनदयात्‌ पिण्डानां मासिकं मासेकटत्निजनक श्राद्धम्‌ ; “ware मासिक स्यात्‌ इत्यभि- धानात्‌, aay पिण्डानां पिदणणमन्वादहाय मासेकट्िजनकं अन्नमस्मिन्निति पिण्डान्वादा्यकं ओाद्मित्यथः एतस्मिखायं निर ग्मिपचेऽयि ania: दत्यालोच्यते, तदाऽन्यट पि मच्छपुराण प्रृत्िनिमित्तसुक्रम्‌ | `" यस्माद्भूलाऽन्यनो माता भक्तयन्ति दिजातयः | अन्वादारं कामितं तस्मा चन्द्रपरिच्ये । दति ॥ “fag गयाग्राद्धे aay तथेव च | वेश्रदेवं वेदादौ ततः श्राद्ध ममाचरेत्‌ ॥ दति स्मृतिरुपपद्यते । सवया च पिदटयज्ञपदस्य पिहतपेण- परत्वात्‌ पिण्डपिदटयज्ञानन्तयेमन्वाद्धायेस्य fagfafa ग्रङ्धामुप- मदरति-- ततश्चेति ॥ am मब्यपुराएव चनस्यो करौत्या मायेक्यादिक तपेणास्य- पिहतपेणपरत्वं च, मनुवचनेऽपि तार शपिटयन्ञस्येव विवकच्षण तु न मानम्‌ a हि पिण्डयिदठयन्ञात्‌ पूवंमन्वादायश्रा्ं वाक्यान्तरेण विहितम्‌, येन प्रमाणान्तराविरोधाय तथा ब्ास्ायेत | एतेनो पमहारोऽपि परास्तः; “ सामान्यवि धिर स्पष्टः afgaa fava: 1” दति न्यायो fe सामान्यविधेरस्यष्टल एव्र प्रवतते।, न चाच मनुवचनमस्यष्टम्‌ ; पिदठयन्नपदेन fawfueane स्पष्टं प्रतोतेः, gd कमं प्रदीपः। श्रस्यायेः- बङ् चानां पिण्डदानानन्तरं ब्राद्मणभोजनाये पिण्डानां खन्यभा गोऽन्वा दायं क्रियते | ततश्चान्वादायेमाहरणोय- मन्पखण्डं त्राह्मणभोजनायं अस्मिन्निति पिष्डान्वाहायेकम्‌ | WUT कः, तस्मात्‌ यपिष्डदानादनन्तरं पश्चादन्वाहा्यंमनुषटेयं WE ब्राह्मणभोजनात्मक पिष्डान्ादहायेकमित्यपि प्रटर्तिनिभमिन्त मभवति । तयाच दश्मसुहतेस्यापराहेऽपि तस्य aalain एकाद ्सुहर्ताद्य यत्‌ श्राद्ध विधानं तद्‌ श्र मसुहर्तेऽपराह पिण्डपिदट- यज्ञ सूचयति । aura श्रतिः-- “' श्रमावाम्यायामपराक् पिष्ड- पिटयन्ञन चरन्ति” दति ॥ प्रयोजनभेदाभ।(वाच्च | न ह्य चानु पसंदारे माग्ररपि ओाद्धानन्तरं पिश्यवल्या दि प्रसङ्गनग्रद्ा भवति; उच्छषणं त्‌ दूति मनुवतचनेन काम्यवलिमाचविधानेनेव पिश्यवलिव्याढन्तिसिद्धः। एतेन- मस्यपुराएवचनवेषम्यमपि- ख चितम्‌ । Aaa fe-- “` fase प्रणिपत्याऽयः' दति aaa सामान्यतो वेश्वदेवस्य आ्द्धानन्तर कतेव्यतलं atfuafafa विग्रेषत sarfearfafasa पिच्यवन्यादि- निराखोऽपेक्तितः | एवं चः पेकितक्रमबो घधकलत्वं मनुवचने पिण्ड- fazasfaaan संभवति, पिदतपंणविवच्चणे चनपेक्ितनिष्परयो- जनक्रमबोघकलमिति मनुवचन गत पिलयन्नपदस्य पिण्डपटयन्न- परलमेव युक्तमिति मनुवचनादे वान्वाहायेम्य पिष्डपिदयज्ञानन्य- मिति युक्रभित्यभिप्रायेणोक्रामाश्ड्गं परिहरति- अचोच्यते इति॥ © ~ RAVE TU: | (.) > aa fe पारिभाषिकाऽपराह्स्येव ग्रहणम्‌ । सज्ञाविधेरेव प्रयोजनं यत्त संज्ञाया विधानसुदृशरनं वा तदुक्त “नामापि गुणएफलसम्बन्धपरत्वन सायंकमिति | पारिभाषिकश्चापराहो मनसस्य - पुराणे उक्रः- “प्रातःकालो मुह्कतोम्त्रोन्‌ मंगवस्तावदेव तु । मध्याङ्कस्तिमुह्हतेः स्याद पर1हस्ततः परम्‌ | मायाङ्धस्तिमुहहतेः स्यात्‌ WE तत्र न कारयेत्‌ | रासे नाम मा ज्ञेया गरिता waaay |" इति ॥ उक्रमनुवचनगतस्य पिदठयज्ञपद स्याऽणभ्यपगम्याऽपि तपेणपर तव zie पिण्डपिठ्यन्नानन्तयंमाद--असतुवे ति पिण्डानामिति। पिण्डविगशिष्टपिटयन्ञस्यत्ययंः । agqaifa पिष्डश्रन्दस्य पिहटदेवता- परत्वमेव न यज्ञपरत्वमिन्यच्यत, एवमपि मच्छपुराणएगतवच- नानरेण तत्प्रढरत्तिनिमिन्तान्तर निरूपणपरेण पिण्डयिटठयज्ञानन्तय- मन्वाहायस्य भिद्यतोत्याद- तदाऽन््दपोति ॥ उक्रवचनं व्याचष्टे स्याथ शति अनेन enw पिण्ड पिटयन्नानन्तय सिद्धि प्रकारमाद- तस्मादति | ननु उक्त वचनानां स्वेषामपि यथाकयचिदन्यायेपरत्व कथं न मभवतोत्यत श्राद-- तथाचेति । कात्यायनाचयः- `“ पिण्डान्वादायैकं aig” दति aia ठतोरयांगे इति पदनिवेशाद वगम्यते तेर्क्र- वचनादोनां मवंषामपि पिण्डयिलयज्ञानन्तयेस्यान्वा दायश्रा द्ध गोधन एव ame asafafa महिंकन्याचार्याहतं व्यास्यान- ¢ ry ति ge कमपदोषः एवच माग्रनिरग्ञ्चायमेवापराह्लोऽमावाम्याओ्राद्ध मुख्यः कालः, तथाच यमः: ` पक्तान्त निवेपेत्तेभ्यो wotie च wafad | 9 ~ ft „^~ श्रपां ममोपे gate cay मिकतासु च ॥ तेभ्यः faa: पितर) ऽस्मन्गह्न्ति ” दत्य प्रकरण येनोक्त NO & क ' ; aq | Sey दभमयेषु । एवं सिकतास्वपि। aarafaria— * 9 दति | तथाच- ‘uate Alea आद्धमपराह् तु पटकम्‌ | एकोदिष्टं तु was प्रातद्रद्धिनिमित्तकम्‌ i” मवाऽचाऽऽदरण्णैयं न स्वन्‌ द्धिकन्पितं बयास्यानभिति पिण्डपिह- यज्ञानन्तरसेवान्वाद्ायानषानमिति सिद्धम्‌ ti अमावास्यायामपराह् एव पपिण्डपियनज्ञो ऽपि arate cas श्रुति anafa— तथ्ाचलि । ननु saat अपराहपदन कोऽथः परिग्टद्यते 2 यदि अरह्धोऽपरो भाग दति माधघद्ादग् मुह्धतानन्तरभागो गद्यते यो गाथमवलम्ब्य, तहि पिष्डपिदयज्ञ- स्याऽपि दतौयांश्र एत्र कतंयलवात्‌ द ्रमसुह्तम्या पगाह्वतेऽपि तस्य aqtain ua विधानं दग्मसुदह्धतेऽपराहविघधानं सुचयतोति परि गिषटप्रकाशणोक्रिरसक्गतेत्यागश्ङ्घाह- अच eifa ii ननु-- अच पारिभाषिकस्येव यदं कुल दत्यत श्राह संज्नाविधेरेवेति | वथा fe— "` प्राचतोनप्रवणे प्श्वदेवेन यजेत HAST: | ४९ ` इति ब्रह्मपुराणेऽपि म एवापराक्लो विधोयते, Maa मन्वषटकाश्रद्, Vaya wan रृष्णपच्तविद्दितम्‌ । प्रएकरपक्ते च फावेए gate एव । तथा च वायुपुराणम्‌- Salat पारिभाषिकस्य वैश्वदेवस्य प्राचतोमम्रवष्णदग्रमबन्धा्य विधानम्‌ . अन्यया केवल विश्वदवदेवताका{मिचाखगमाचस्य तत्सबन्धः स्यादिति ^° वरग्रदेवेन ana” caret वश्रदेवादिपटं नामेयम्‌, एवमचाऽपि श्रपराह्वश्रन्दनान्यस्य ग्रहण न भवेद्दद्धतदथ॑सेव परिभाषा कृतेति नाऽन्यस्याऽयस्याच ग्रद्णप्रमक्रिरिति भावः) नामघय fe चत्र em विद्यं ay nada उपयुच्छते, यच agua तत्र गुणमवन्धं उपयुन्छत्‌ Tia तम्य न विधेयत्रसेव, fa agmaadifa vadsateaignesta पारिभाषिकम्येव yen, न arse | afecare— agaiata | क; म पारिभाषिकापराहपदाय saa ay aifraifanala y एतावना प्रपश्ठन BIg: आद्धानन्तर यपिच्छादविबन्धकंतब्यलं निरप्रम्तदनन्तरमपि तत्कतव्यलमित्याद्दिनिरूपणप्रवेक पिष्डपिठ- यज्ञानन्तयमन्वादायंम्य निषूपितम्‌ । एवं च तेश्देवादिकनेव्य- सादितिषये साग्मिनिरमग्न्योविषेऽप्यपराह् एव पिष्डपिठयन्ञा- सुष्टानसुभयोरपि समानमेव । “ पिठयनज्नं ayn” दति ata श्रधिमच्छन्दान्‌सारेण तथा व्यवस्थापनेऽपि पिण्डान्वाडाय- कंमित्यस्य सामान्यतः प्रटृत्तलात्‌ नाऽच कोऽपि fany इत्यप ayaa खचयति- aqefa | wae एव समुख्यकाल 4 yo कमंप्रदपः। “* श्ुक्तपच्चस्य yale आद्ध कुया दि चक्षणः | छृष्णएपच्चेऽपराहृ तु रोहिण तु न लकयेत ॥ ” इति , रोहणं रोदिण्णोनच्तचमवस्धिनं qed पूर्वाहश्राद्धक्ां न Bead नातिकरमेत्‌, wa ऊध्वं न क्ुर्यादित्यथः। wa दत्य यमवचनमपि प्रमाण्यति- तथाच यम दति | तेभ्य दति पदं anes— पितभ्यष्ति। कुतः पिद्रणामेव ग्रहणम्‌ ? प्रकरणात्‌, दत्याद- पितर दति) पारिभाषिकस्येवाऽप- राहस्य खरतिषु ब्रह्मपुराणणदौ च fata दत्याद- तथा श्रति- रपोति ¦ weaned चाष्ट मातुकमिति | वायुपुराण- वचनमणुदाहरति- शुकपक्षस्येति | “रौहिणं तु न लंघयेत्‌" इत्यस्य पूर्वार्घधऽपन्येन याचष्टे- रो{हिणमिति | रौ हिणानति- क्रमणसुभयतच निष्क प्रतिपाद यति-- vaafa | “नतु रौहिणं rae वायुपुराणम्यस्य ब्द्धापुराणस्येने- कोदिष्टेनानयो नाऽस्तोत्याइ- नं त्विति, ननु- केयमपर्ता wer यत्पुराण्णन्तर सस्य पदस्य पुराणान्तरेणान्वय दृति ? यत्यरिदाराधं afafa ग्रन्थः प्रदत्तः दति चदयमाग्यः- “^ ब्क्तपच्चस्य wis श्राद्धं कु्थादिवच्चणः 1” दति वाक्ये fe आआद्धपदस्य ब्रह्यपराणेकवाक्यतयैव पावंण- न्वष्टका दि रूपत्वं वक्तव्यमिति तदेकवाक्यतया वाक्यां निणेयेऽपे चिति रौ हिणं वित्यस्येको दिष्टेनाऽप्यन्वयो वतेते दति fe wet स्यादेव परिदहाराश्यस्लय यन्निणंयायं एकवाक्यता तद्‌ प्रानासेव पुराण न्तरस्थानां पुराणन्तरेणो पसंहारः । न च रौदहिणमिति वाक्य- कमप्रदौपः। | ५२ ्रपराहश्राद्धकर्तापि न MEAT अतः ya stg न कुर्यादि- Qu! एतेनेद मुक्तं रौहिण पूर्वा समाभ्भिरपराह्न उपक्रमः, ततश्च slant रौहिणः, न तु “ रौदिणमि'"त्येतस्येको दिष्टविषयता ; एतद चनानुपात्तवनाप्रकतलारेको दिष्ट्येति | भागा्यनिणंयो ब्रह्मपुराएवाक्येकवाक्वतां स्नायेविनिणेयाथेमपे- चते दति न काणनुपपल्तिः। एव च मवठ्चापराह्परेन पोरा- णिकापराह्स्येव ग्रहणमिति सिद्धम्‌ | यत्त॒ - गौ भिलभाग्ये तर्कारलङ्गारमहाग्येः वासरटतोयांश् एष श्रौतोऽपराहः, स एव श्रुत्यथनिण्ये Ware: न तु पारिभाषिकापराल्स्य ““ अमावास्यायां farfoaana afar” दरत्यादौ ग्रदणमित्युक्तम्‌, तदेतेन - पराम्तम्‌ : ““ पिण्ड़ान्वा- waa श्राद्धं" दति वाक्ये fe aMaint यो ग्ट्होतः मन तस्येवाऽपराहलामिप्रायेण, कित्‌ तस्य पिण्डपिहय्च्नानन्तरमनुष्- यत्वाभिप्रायेण । अन्वाहायं तु- “' श्रमावास्यायं टितौयं यत्‌ तदन्वादायेसुच्यते ` दति गद्यान्तरवचनेन पिण्डपिटयज्ञानन्तर- मेव कतेव्यमिति तेरपि प्रतिपादितमेव । श्रतस्तम्येव सुश्यत्व ल्तौयां प्रात्‌ प्रवेतनस्य पिण्डपिटयन्ञस्य श्रपराककालसबन्ध एव न स्यादिति बहव्याक्रुल्लता भवेत्‌ । कालस्य fe प्रधानदोम संबन्धमातचमेवापेकितं नवङ्गसबन्धोऽपोति, ^“ श्रङ्गगुणविरोधघं च तादर्थ्यात्‌ ” दति न्यायेन निरूपितमिति न पौराणिकापराल्ल- भागातिरिक्तस्याऽपि तच ग्रहणएभित्याद्यन्यच विस्ततम्‌ ॥ ¢ नि ५२ | कम प्रदोपः। ततश्चायं wart व्यवस्थितः-- छष्णपन्चविहितं सवमेव aac facfaar रोदिणादारभ्य पञ्च मुह्घर्तान यावत्‌ कतम्‌ । तयाच मच्छपुराण-- “Sed Qual कुतपाचयन्मुहतचतुष्ट यम्‌ | मुह्टते पञ्चकं वापि euratufaad ॥ ' दति ॥ पिण्डान्वाहार्यक्रमविचारप्रसङ्गनाऽपराहपदाय निर्णोते ce णएानतिक्रमेऽपि व्रिते फल्लितमय निष्कण्य y2nafa— तत- रेति | साथिविषयिष्णै areca प्रतिपादयिय्यन्‌ fatfa- विषचिष्णे मेव aaa yenafa— निर्नेति | “wa सुह- तान्‌ यावत्‌ " इत्यव प्रमाणमाद- तथाचरति। कृतपादिति। “ast सुहता विष्याता दग्र पञ्च च सवदा | तचाशटमो HRA यः म कालः कुतपः wary” दति वच्छमःण्लचणात्‌ कऋलादित्ययः। श्र नवमोऽपि सुहत: पावेणक्रालवेन गौणएतयेव निर्दिष्ट दति वच्छतेऽनुपद मेवेति a विरोघः | ्रमुमेवाथ मुष्यकाल विवे चनयपृवकसुपपाद्‌ यितुसुप- क्रमते _ द्धानित। परिभापिकापरह्न रवेति। न वासरहतौयांगर दति भावः । श्रपराहकालपूततनमुहते दव az न्तर सुतेऽपि गौणकाल एवेत्याद- ysqafa | ननु कथं रो हिणपञ्चमयोरनुकल्यत्वं न मुख्यतलमेवेत्यत we रोहिण स्येति, श्रव्यापकत्वादिति | अपराहाव्यापकलादित्ययंः। तयोश्च पञ्चमोऽतिगौणए; निन्दा्रवणच्त्यार- पथ्चमस्येति | कमपरदोपः। ५३ द्यान्‌ विगरषः- निरग्ररयि “ अपराहे faa” इति श्त्या यमत्रचनेन च पूर्वोपन्यस्तेन पारिभाषिकापराह एव्र मुख्यः कालः, कुतथिन्निमिन्तात्‌ त्रया वरिलस्वेन वरा रौ दिएतत्पञ्चम- मुहतयोरन्‌कन्पता स्यात्‌; रौ हदिएप्याव्यापकलात्‌, पञ्चमस्य wages farang ¦ कुतखिनिमित्तादन्‌ षन्पासभवे रात्चादिपयरस्तभाग AMBIT: | तथाच मनु: — निन्दाश्रवणादिति | निन्दाश्रदणाद्त्ययः । पञ्चमम्याऽप्य- व्यापक्रलाविगरषात्‌ ॥ राचिग्राद्धं तु आपन्वन्य णवत्याद- राच्यादौति। ¢^ क ह be a र ~ „^ पयदस्ततति। st arg a gata” दति वाक्यस्य रचि 3 सिन्नकाले श्राद्धं wa दति उक्याखमभिसधायेदमुक्तम्‌ | राक्षसौ कोतिता fe fa, ददं हि are देतुमन्नि- गदा यिकरणन्यायेनायवाद इनि ` ऋपप्रवो का अन्ये गो wy” दति वाज्येऽन्यनिन्दाया न्यम्तताविक्ाचाऽपि राचिभिन्नकाल- स्तुतिरेव क्रियते ¢ a as’ म la =~ वति. faa aa तौयश्रद्धादो कालविप्रषो भन विद्ितम्तस्येव + त a be =) 94 fa नने © राच्यादिपर्दम्तकालकलमिति "न राजः” दृति वाके at आराद्धस्यत॑ग्रहणं नको दिष्टा) मामपोत्याग्रयेनाण्राद्ध परिदरति- न बेलि | तिह्िततियौ मध्याद्भाययप्राप्तौ srgaturarar प्रति- मास प्रतिमवत्सर च ग्राद्धविधिनाघापक्या मध्याङ्कादेः कालान्त- रम्य च सुख्यकन्णान्‌ कन्पभावेन व्यवस्थापनमपेचितमिति सवेषा- मेवात ग्रहणमिति समाधानयुक्तोरादह- विहितेति | व्यवस्येत च | suey मुख्यलं कालान्तरस्य च गौणत्मुक्तम्‌, ददानो रात्यादिपयुदस्तस्वकालस्याऽपि सुख्यलमपराह्ादौनां ६ ~ € . = प्रशस्तवमाचमिति मनुवचननिदेगशपूवेकसुक्तागरकां aftetfa— अथवेति ॥ द्र RATT: | मुख्य कन्पेऽसितपच्च दयपराहादिमभवे न कालान्तरे आद्धम्‌, पराशरस्यपक्त तत्ंभवेऽपि कालान्तरे श्राद्ध a कञ्चिदिरोधः। श्रपराहा दिवेशिष्चवचनं मुख्यकल्पतेऽप्यविरुद्धम्‌ । यस्मान्‌ yale गरक्तपक्त च श्राद्ध तच प्रग्रस्तमपराह्े छृष्णपक्तं च विहितं WE तच प्रशस्तमिति asa) एवंच arfgar दं विना यत्‌ aig क्रियते aa निर्ितुन्यतेव, तत्करणानन्तरं zig तु विशिष्यति owe) नतु म एव काल दति ara: | Saas मस्यपुराणवचनमपि प्रमाण प्रदश्यति- मत्स्येति | sq पकतद्रयेऽपि वयवम्थामपेक्तितां fame प्रतिपादयति qa कल्प इलि । श्रपराह्ादौनां सुख्यकनल्पत्पक्त दत्ययः | न कालान्तरे आइसिति। सुस्यमिति we: । श्रनुकन्यतया A भवत्येव तच च मुख्यकान्लातिक्रमणनिमित्त प्रायथित्त कतव्यमिति भावः । प्राग्रस्त्यपक्त न प्रायञित्तं कालान्तरेऽपि, तस्याऽपि मुख्यकाललादिति निष्कषं दति भावः ¦ नन्‌- श्रपराह्ाटौनां मुख्यत्वपच्च नम्य विश्रिष्टलवचनानां प्रवाक्रानां कथमु पपत्तिरित्यत श्राह श्रपराह्लादौति। aa वचने पञ पक्ापेत्तयो त्तर पच्चम्य प्र्वाह्ापेत्तयाऽपरा्म्य चोत्कर्षा यः प्रति- पादितः स न प्वेपरेऽप्यपराहोत्कषेप्रतिपाद्ना्यैः; प्रक्र प्त पर्वाह्नविधिविरो धात्‌, कितु qaqa पूर्वाह्न उनत्तरपक्त उन्तरानन च कलेव्यमिति विध्ययंवाद एवेति न दोष दति ara: तदिद- मार यस्मादिति | कमप्रदौपः दरे रोणे न साद्धिना कतव्यम्‌) नापि दशमसुहते ऽपि, पिण्ड पिद - यज्ञावरुट्धवात्‌, किंतु तदनन्तरमुहहलेदये पारिभाषिकापराह्ा- न्तगंते दति मुख्यः कन्पः। नि मित्तायैम्तु पिण्डपिल्यन्ञानुरोधादा नद नन्तरसुद्तेदये HAW । एवं चतारो मुह्र्ता वासरहतौ- यागस्य Aga, पञ्चमस्वतिसन्ध्यासमोपत्ात्‌ त्याज्यः ॥ दिनद्रये विदितदतौयां़ेऽमावास्याया sural श्राद्भलोप- प्रमक्तावाद- एनावता प्रपञ्चेन निरग्र रोदिणाद्यनुकन्पकालत्वं राचराप- त्कन्पकानलत् च निष्टप्य en विना दश्रं्राद्धकरणे माग्रम्ूदन्‌- कन्पतामिदःनौमार-- श्वं चत | दर्गानन्तरं साग्रदंग्रखाद्धान्‌- gia fanqaie- तत्करणानन्तरमिति | एवंच माद्रः कुत- पानन्तर मुह्हनरतूष्टये yRaza यदि न wiaaal पिण्डपिट- यज्ञस्य दग्रमसुह्धतावरोघाटिना, तत इदं फननलि. यत्‌ वामर- ठतो यां गररूपपारिभाषिकापराद्यन्तगतसुहन्दयं तस्य मुख्यः कलः, तदनन्तरमुह्टतदय त्‌ गौणः कालः. तदनन्तर पञ्युटश- मुह्टतस्त “` नातिमन्ध्यासमो पतः ” ॥ दृति तस्य कार्यान्तरोपरोघन निषिद्ध दति- ““ पिण्डान्ादायकं श्राद्धं रौणे राजनि wed i” “° वासरस्य salain नातिमन्ध्याममोपतः i दति कात्ययनवचने साश्चितिषयं पयवस्यतोति सिद्धमिति ara: | gfaa श्रोकेऽमावास्यायामित्यवचनेन “atu राजनि ग्रस्यते dy कम प्रदौपः | यदा चतुद भ्नैयामं तुरौयमनुपुरयेत्‌ | HAA AAA तदैव आइ मिष्यते | GASB: प्रहर चतुय यद्‌ाऽमावास्या व्याप्नोति, ` परदिने च च्योमाण ठव्तोयांग्रव्यापिनौ, तदा चतुदभ्भैदिने एव gigfaua | एवं तदिन विहदितहतौयांभऽमावास्याप्राप्नावपि तदिन एव आद्धम्‌ ; अपरदिने ठतौयांशाप्राप्नेः) ननु च्व ^“ यद दस्लेव चन्द्रमा न दृश्येत ताममावास्यां क्वाति इति दृति चन्द्रयोपसलखितकराल्परिगरङः चलुरण्छामाप कसेःषपयाममा- वास्यायां fermen ganar चनाथमत्यमिप्रायमम्फृरं mares प्रत्तं कान्यायनवचनं `यदा चत्‌दंप्ेयाममिः'ति. तटिदमवरतारयति-- दिनदये इति i एकभ्डिन्‌ fea तरिदितदटतौयांऽमातास्दाप्राप्नावुमयचा ऽ ध - न > ८ : विह्ितिदतयाग्रजमाकवास्याभन्ना च fang saa तच्छतं दृति भावः | तुरोयमनुपूरथेदिति) चतुद} दिनठनय)गेऽमा- ५... < ( वास्याप्राप्नापिति भातः! WAPI es दतां? चच््रचयम्तत- aingine वतते दति qifza catainarfuararaty ध्र याभावात्‌ न तस्मिन्‌ दिने.नुष्टानम्‌ । एतन ~ परटिनेऽमा- वास्याञप्राप्तावपि yafea इति- याख्यातसेतर। तदिदं सवमाद- चतुदश्या दति। ननु- चनद्रक्यस्येव श्रमावाम्यापदाथवमिति नेदं गोभिल- संमतम्‌ । म fe “agama चन्द्रमा न इश्यते ताममावास्यां HATH: | zy श्रतिविरोधः स्यात्‌ : तदहोराचग़रषे सिनौवालेये चन्द्रदश्नात्‌ ¦ नच- ` दृश्यमानेखकला' दति गोभिलद्धूजान्‌ सोऽपि वक- न्पकः कालः दति-- वाच्यम्‌ : seas भतिम्मृत्योवि- कन्यामभवान | Hava “azewafa” न सचविरोध आग ङितः; तद्धिरोनस्य `` दृश्यमानेऽप्यकदे""ति विकन्यपरिदहतलात्‌ दत्तस्ते २गृघ्‌ ufretfa— कुवत ` इति सूच चन्द्रा द प्रनस्यवामावास्यापद्‌ा यवं मन्यते | एतन-- ` यदटदसत्वव चन्द्रमा न gaa” इति श्रतिरपि-व्याख्या- अच नकालद्ूयारमहाग्रया गाभमिलभायये- “` रन्द्रसयोऽप्यमा- नास्या. चन्दरादप्नमप्यमावाम्या, “we atu दद्यात्‌ " यद: wai via श्रूनिदयान्‌. wer atearor, दितौया aa माना. उक्रद्धितयाभिप्रायेणेव "` यददस्वव चन्द्रमा न दृश्यते नाममावास्याम्‌.'` `" यटदस्वदर्‌ चन्द्रमा न दृश्यते ताममावाम्यां वुनाति. ` दलि @qaaae । sa च अुतिददयस्य नकवाक्यता । a दि श्रतं `न दूश्यते ` त्यस्य GAMUT युक्ता: अन्यया छ त्रदयत्रयथ्यात्‌ ! नयाचामावाम्यायाश्चन्रक्यपदेन वयवहारः नाऽनुपपन्नः दरति वदन्ति ॥ a3 चामत्रास्या चिविधा सभवनि परदिने yafeaata- Weta न्यनकालब्या पिनो समकालव्यापिनौ अ्रधिककाल- ख पिन च । श्राद्या atu, दितोया संमिता, gata वधे- ६६ कमंप्रदौपः। यदुक्तं यदहस्वेव दशनं नैति चन्द्रमाः | तत्क्षयापेक्षया ज्ञेयं क्षीणे राजनि चेत्यपि | यत्‌ yaaa तत्छयाभिप्रायम्‌, य ्िनेहनि क्षयो भवति aa: | श्रसगभिरपि यत्‌ "` ASIAN, येन स्मोकविरोध. स्यात्‌. faa ्षयाभिप्रायष waygazmpaaa दति वच्यति ' wanes चन्ये श्राद्ध ain TAA `` Tat लर करणात्‌ qafatiy: स्यादित्या ग्क्याद्‌ -- मानेत्यपि त ua निरूपयन्ति श्र यदि दिविधाऽमावाम्या qaaaa सतिता, तहि कथं दतौयप्रकारोऽपि न afaa: » तथाच सरचद्रयेऽपि aq एव विवक्तितिः। [किमथ सुचटयमिति चेत्‌, उपवासयोग्धाऽमा वास्या wraufafnsa न पौणूमाम्यामिव तच खण्डाखण्डयो विंकन्य इति निरूपण्ार्थसमेद | तथाच “ae चतौण ददाति दूति श्रतपथत्राद्यणवाक्यस्य “ˆ यदरहस्तव चन्द्रमा न gma” दति श्रव्यन्तरतराक्यस्य चेकवाक्यतायामपि न दोषः । एकवाक्यतायां च सिद्धायामदश्नस्य चय एव पाटिकबोधविधया पयवसान भविख्यतोति नाऽ तर्कालङ्कारापादितलक्षणाप्रमङ्घो वतेते | एवं च अ्निष्त्रयोरष्येकताक्यता सिद्धा भवति , gaze fa Qa “aa we” दति श्रत्ययेनिर्णीयकम्‌ > fa च “^ यद हस्व ” दति श्त्ययेनिणायकमिति निण्ये fa वा कारण- fafa न जानोमः। छूचदयमपि “a दृष्यते” इति पद नि्दगे- नैव यतः प्रदत्तं ततो ह्यवगम्यते चाद भेनश्नत्योरे कवाकातेति | कम प्ररोपः। ६७ aaa दृश्यमानेऽपि तच्तुदंश्यपे्षया | चन्द्रदप्रने यच्कराद्धं गोभिलेनोकं नचतुटंगो दिनाभिप्रायम्‌ | afea चन्रमा दृण्यमान दति दग्रनाथमेव, न तु क्षयाभावाचैम्‌, gat न विराधः ॥ afea aig क्रिममावास्याकाले, wen- न्तमयामकाल वा उभयतखन््रल्यलामाद्िति wae आद्‌ अन्यया स्पृष्ट Baa: कथ एकम्िन्‌ च्यणरन्द एत न प्रयुक्त दति भवन्त एव विवेचयन्त्‌ । तथाचकवाक्यलय। व्यास्यानमेवाऽच यक्त मिति चस्यर्तिमिग्रादिमनतम्‌ ॥ अच naga दितौयमेव ad परिश्िष्टप्रकाशकाराणामपि मतम्‌, यतः परिषटप्रकाश्रकाराः सरमतानुगुणस्व “यदृहस्वव' दति afaas योजयिन्यन्तः कथं afafaag ` कोणं राजनि ग्रस्यते ` दत्युक्तमित्याभयेनाग्रद्मोक्राशद्ध चयपरलमेवोक्रश्ते- रपति प्रतिपादनेन निरस्यन्ति नन्वित्यादिना ॥ श्रतावद्शनमिति | नतु स्ुचम्यादग्ननपदमाचर्भित्ययः। एव च क्याद्‌ ए़ेनवाक्ययोरेकवाक्यनेव युक्ति सूचितम्‌ । ननु- ` “° चन्द्रचय एव afe आ्राद्धुकालस्तह्धि “` दंश्यमानेऽप्यकदा' इति qau कथं तदच्येऽपि आद्धवणनमुपपद्यते > इत्यत श्राह- यच्चोक्तमिति | 3a दृण्यमानश्ब्दन च्याभावो न faafaa care श्वतुद्‌शौदिन इति | ननु चत्दश्यामपि ag यदि करणौयम्‌, afe तस्मिन्‌ दिने किममावास्याकाल एव aaa, उत विनेव anata arg कहै युज्यते > श्रयं भावः- यदि ६९८ कमप्रदेपः। अमावास्यां प्रतौक्तेत aed वापि निदेपेत्‌ ॥ यद्यमावास्या श्राद्धयोग्यहतौयांभर तूरौयप्रहरे प्राप्रोति, तटा Hgts नां प्रतौचत, श्रय तुरौयप्रहरे मन्ध्याममोपसुहतं ऽमावाम्या. तदा चतुद्‌ण्यन्तयाम va We कुर्यात्‌ । a च ^ अमावास्यायां पद्भ्यः ea” दृति भ्रुतिर्बाष्येतः चन्र चन्द्र्य एताऽमावाम्या, afe विनाऽपि प्रतोकां चतुरेभ्यन्तिमियाम श्राद्धं कतु युज्यते, यद्धि च प्रतोक्ता कतेव्या, afe उन्द्र्य var- मावास्येति न युक्तमिति "' WE FAUT AS मावास्यापदस्यत्यत्तर ` ग्रन्थविरो घार्प्तिरित्याग्रयग्रद्कानिरामाथं “ अमावास्यां walea ” दति श्रीकांगस्य ्रद्र्तिरित्याद- तददिने इति ॥ यद्यपि चन्द्र aq एत्रामावास्यापदताच्यः: तयापि चत्‌टेश्यष्टमयामक्यापच्तया- ऽमावास्याप्रयमयामचयस्य Haat avdian युक्रसिति भावः॥ "` असावाम्यायामपराह् पिण्डिहयज्ञन चरन्ति दत्यचा ऽप्यमावास्यापदन weaa एत्र faafaa दलि पिष्डपिदयन्ञोऽपि चतुदेप्रैदिन एव Hae: | एव च पिष्डान्वाद्ायक दृति aware “saat fade आद्धमन्वादहायक ` दत्याद्िनचनानि चोपपन्नानि भवन्ति ॥ अपराह्नेति | दतोवांगरे इति पवेमिवाऽानिदे्रादवगम्यते पोराणिकापराह uvarsa faafaa दति | ययाच पौराणिका- पराह विव्रच्णमेव प्रामाणिकं न ठतो यांशापराह्त्वं तथा yaaa निष्ट पितम्‌ । “` श्रमावास्यायां fawfueana” दत्यचाऽप्यमा- HAST: | ६८ त््यपरव्ाद्‌मावास्यापटस्य | अत एव पिण्डयिदयन्ञोऽयि तिन एउ: चत्‌दं शो कालेऽपराह्ननदर ययो ्नाभात्‌ | श्रत एव मन्‌ः- “fagas तु {न्त्य विप्रश्चन््रच्येऽ्िमान"' दति । चन्द्रक्य- कालमादः “अष्टमेःऽप्र चनुदश्याः mat भवति चन्द्रमाः | श्रम।वास्याष्टमांशे च पुनः किल भवेदणः ॥ वास्यापदन wea ua faafaa gaa प्रमाणमाद- Bava मनुरिति | चन्द्रक्षये fai इदममावास्यापद्‌ विवरणमिति भावः । ननु- चन्द्र्यकालः कः › इत्यत आद चन्द्रक्ष्‌- येति | नन्‌ु- चन्द्रचयः vatanaaa दितौयोनकलतन ठतौयो- नकललत्वन तुरौयःनकन्तलरन मवेक्तयेण च पञ्चविधो भवति, aa म?षामपि चन्द्रक्यपदायलात्‌ तिश्यन्तरेऽयि चतुटंण्यामिव श्राद्धानृष्टानप्रसङ्ग xfa— चत्‌, अचद विवक्षितम्‌ । तुरोयोनकलतं सवत्षयश्चामावास्यापदायेः | BANAT यावच्छ्राद्धकालः। तच तुरौयोनकलनं w- देशष्टमयामेऽमावास्टानवमयामे च वतते दति उत्‌टंश्यष्टमया- ममारभ्य भ्रमावास्यानवमयामपयन्नं ओआआद्धकालः। तच यया “fed तु नाऽतिक्रमेत्‌ '' इति वाक्ये रोदिणपञ्चममुदह्तयोर- न्‌ कल्पतलमेवम चाऽपि तुरोयोनकलत्वस्यानुकल्यत्वं सवच्चयस्य सु ख्यतल्- मिति विवेक दत्यमावास्याप्रतोच्तादिवचनमपि ara भवति। ७८ कमपदोौघः | चतुद गषप्रहरादारभ्यामावास्याष्टमयाम यावत्‌ PITS दत्ययः। ननु क्यो विनाशः सन्सता वा नाद्यः; भिनौ- वान्घां तदभावात्‌, नाऽपि feala:. केवलायाममावास्यायां तदभावे लयामावात ओआ्आद्धलोपापन्नः। उच्यते, लूरौयोनकन्नावभ्रिष्टता मवेविनाग्र्च दरव wage वाच्यम | fafaut fe चयः - छशत्छचयाऽरुतस्तचयख ¦ अलस व्छक्षय- म्तरोयोनकलाव्रग्िष्टना, मा चतुद गो ए़षयामे भवलि ¦ लव्छक्षयः- मप्रमेऽमावास्यायाम. WH च पुनम्तरोयोनकन्तावग्िष्टता, एव aura न faut ओ्राद्धानुष्टानार्पात्तरिति । श्रमुमेवाऽय काल्या. यनवचन निद ग्रपव॑कमु पपादयति eas चलुदश्चा इति। तुरौयोनकल्लत् fe क्षयसुषखन यदा भवति तया चयपट्‌न मवक्तयानन्तरब्रद्धिमुखन यदा भवति तदाऽणपंदन व्यपदिश्धत दति युक्त एव चतद्रश्यष्टमे याम क्यपदेनामावाम्यानतमयामः- Wasa च व्यवहारः। चतुटश्चष्टमयामे यादृ शमवस्थानं तादृग मेतामावास्याष्टमयामानन्तरमित्यञ हि पुनश्णब्दस्वारस्य गमक्र- मिति नारायणोपाध्याया मन्यन्त ॥ तकालद्धारमहागश्यास्तु्‌ गोगिलभाय्य- “च्रष्ठमेऽग्र चतुदश्याः'' दति श्लोकमन्यया व्याचक्षते! तेषामयमाग्रयः-- भ्रच fe—“qa: किलल भवदटणः इति न पाठः प्रामाणिकः; “ततः किल भवेदणः ” इति ततश्शब्दघटितपाटस्येव मवष्वपि aay दशनात्‌, शललपाणिप्रम्रतिभिः प्रामाणिकितरेश्च तयेव परटितलाच्च । कि कमप्रटौपः | ७१ गवमयामः स्यकालः | अन्यया ^" पुनः किल भवेदणः + ` चतूयभागोनकलावग्रिष्ट ` दत्यभिधानं facia स्यात्‌ : पुन- ग्शन्दप्रयोगात्‌ WEVA A नतद ग्रो ग़रेषयामे तादुग्रमित्याद | पौ णमास्यन्तागरदायणरैषटमब न्धिन्योऽमावाम्यायाशन््र्गातिवंलक- पघान्न चतु दश्यष्मयामे चयः दत्याद-- आ्रग्रहायण्यमा वास्या तथा ज्येष्ठस्य या भवेत्‌ | विशेषमाभ्यां द्रवते चन्द्रचाग्विदो जनाः॥ अचन्द्‌गद्प्रहरेऽवतष्ठते। चतुथभागोनकलावरशि्टः | नदन्त रव waafa क्रत्ल- मेवं ज्यातिश्चक्रविदो वदन्ति| वद्धना-- नारायणापाध्यायम्‌तमनुजानन्नप araufafay: तत caatsa पठति , नाऽपि वा पुनः दलि पाठ च्राञ्नस्येनाप- पद्यते i यदि fe चतुदे्यन्तिमियामे यादृशः च्यस्तादृशर एव तयोऽमावाम्याऽष्टमां गऽपि तरिव्ितस्तद्दि चयपदं विहायाणपदन नम्य निद्रा नोपपन्नः; लच्णाप्रमङ्त्‌ | अरस्तु उा कयमपि लच्णाऽ{प- एवमप- ` श्रचन्दूराद्प्रहरेऽवतिष्ठते चतुथभागोनकलाव शिष्टः | तदन्त एव auafa wag- मेव ज्योतिखक्रविद्ो वदन्ति ॥ OR कमप्दौपः। दति वचनात्‌, कितु श्रमावास्याप्रथमयामे | तदन्त अ्रमा- वास्यान्तयामे । एवं भाद्रप्रतिपन्रयमयामेऽन्‌रूपलात्‌ मोऽपि BAHT a: | दति विग्रेषाभिधघानस्वरसादमातास्यासन्नमयाम एव मवक्तयस्या- वगमो न वमावाम्याप्रयमयामे | किच “qa: किल waa: ” दृत्यणपदप्रयोगो हि पुनरवयतापचय एव मभवादमावाय्यष्टमयामे च तद पतच्याभावात्‌ न सखरसो भवति । अन्यच्चाणमात्रावस्यानम्‌, wag चतुर्योनकलत्वम्‌ ) तथाच “ga: किल भवेदणः'' इति ATR] UAT RAS BATT ऽषरत्यद्यते दति वाक्यायव्रणनसुखन कया भावपरलसेवाङ्गनैकरप्पयम्‌ । ` "* श्रणभेवति.` eRe” दति तक्वकाराटिग्याग्यानमप्यत एवोपपद्यते दति । तच पुनश्ल्ट्घरटितस्य पाटस्याऽप्रामाणिकत्े तु यदि नारायण्योपाध्यायः स स्वकपोलकन्िलम्त्युपपद्यते i न वयमिम पाठं खकपोलक्रन्पितं पश्यामः | एष्यारिक्‌ मोसलयिरोमपादिताऽऽ- दगत्रयेऽपि पुनश्शब्दघटित णव पाटो दृश्यते. द्त्युक्रमोमयिर दारा खभाव्ारि प्रकाश्यतां तकालकाराणणां कुतापि Tae घटितः पाठो न gma samt किंवा कारणमिति न विद्मः: न fe aameeafsaa पाठेन तेषां कोऽपि खमिद्धान्तस्थापने HM वतेते । न fe विना प्रयोजनं कोऽपि किमन्यथा कन्प- वितुमिच्छत्‌ । न fe aay पुनग्रणन्दस्य च कोऽप्यथेभेदो वतेते | पुनश्शब्द अनन्तयप्रतियोगो न निदिष्टः, ततश्शब्द a MAUS: | 98 यस्मिन्नब्द्‌ दादगेकश्च यव्या- स्तस्मिन्‌ amar afte न जायते | णवं चार चन्द्रमसो विदित्वा aia तस्मिन्नपराल्े च दयात्‌ | मोऽपि निरटिष्ट caa विप्रषः; एवं चोक्तपाटाप्रामाणिकलं न त्रयमनमन्यामद | पुनशडेन्दघटटितपाट यादु ग्रमस्वारस्यं तत्सव aameeafeasfa वतैते । अतप्यं Se तकालङ्कारैरप्यद्खगैकर - णे यम्‌ -- aaa: छस्तलयख्य दि विधः चयः दृति `“ अन्द राद्यप्रदरेऽव तिष्ठते "` दति awa प्रमाण्यद्धिः ॥ श्रचेटमेव विचारणायम-- चतुटण्यष्टमयामे Fast आ maqaat वाऽच विवक्षित इति । wa प्रकरण- ^ gat प्रहरेऽव्रतिष्ठते ` दति वचनोपन्यासेन त्कालद्गाराणां चतुदंश्य- न्तिमियाम aaguat faafaa दति मर्तामति we ज्ञात, रच च पदं `" ्रमावाम्या;मांग चे"ति च गब्दस््वर्थं दति ata gaa दत्येकमसखारम्यम्‌ । “` अचेन्द्रिति"' श्लोकस्य तेरेव-- * आगरहायप्यमावास्या तथा ज्येष्ठस्य या भवेत्‌ । विग्रेषमाभ्यां aad चन्द्रचारविदढो जनाः ॥ “sae प्रहरेऽतरतिष्ठते '' दृति प्रकरण्णन्तरस्यतल्वणनात्‌ तस्य॒ चतदंश्यष्टमयामनच्यपरत्वाभावस्य तैरपि वणनोयत्वात्‌ न तदनुसारेण चतुदश्यष्टमयामे कृत्लक्तयपरत्रव्याख्यानं शोभत इति दितोयमसखारस्वम्‌ | यथाहि श्वयवोपचयावस्थायामणएश्रन्दप्रयो- > कमप्ररौपः; ८4 पर्वाध वाख्यायते- व्याः मामः. द्वाद्प्रौकश्च चयोटभ, यस्मिन अन्दे qaten मामाम्तस्िन्‌ wee तोया माचा न दृश्यते तुरौयोनकलावश्रिषटो न भवतोत्ययः | ay qageat नास्तोति यावत्‌ ¦! “` दतौययामपरिषटश्यो a जायते” दति गानुपपत्तिः परेषां ua भवतामपि अ्रणसर्त्पदयते दति वदतां मा समन्त्य । Ha भवतिग्रन्दस्योत्यद्यते दत्ययेवणने लक्षणादोषम्त भवतामधिक va: “ यदरस्वव wear न दृश्यते दृति aasfa aefa चन्द्रत्यविश्षणं नाऽमावाम्यायामिति चतुदश दिनमपि चन््र्यतिगिषठममावास्यत्ययय एव गम्यते इति चया- भावोऽमावास्याया वतते इलि नाऽयमभिप्रायः प्रामाणिक- संमतः । एवं च चण्रब्टसखारस्यात्‌ चनुदश्यष्टमांगशऽमावाम्याष्टमाग्र च क्त्यः पुनम्ततो वाऽणश्चतु्यंकलोन दति नारायणोपाध्याय वित्ररणसेव युक्तम्‌ | यथयाचाऽणपद्रप्रयोगो BRAT WTA प्रषतवेऽपि भवति, तथा परवमुपपादितम्‌ । एवं wa परिशिष्ट- प्रकाशर न काष्नुपपत्तिः। नहि तेषां पुनश्न्दयपाठ श्राग्रदः, faa a एव स्वरस zaa, विना fe क्रणं aa श्रास््राये- व्यवस्या पनं भवतोत्यलमतिविम्तरण ॥ | च्राग्रहा यणज्येष्ठया माव (स्ययो ख॒न्द्र चये विग्रेषो वतते । aa fe श्रमावास्याप्रयमयामेऽछत्स्रन्यः, तद न्तिमयामे कत्छच्यः, प्रति- पत्प्रयमयामे च yataaaga दति तच चतुदं खन्तिमयामच्या- भावात्‌ मन्च्यासमोपमुहर्तेऽमावास्याप्राप्नतौ चन््रक्तय- विहितवामर- कमन Get ५५. पाठान्तरम्‌ | यदाऽमावास्या चौयमाणणा श्राद्धयोग्यसुह्धत, तदाऽ- HAVA चन्द्रच्यापराहयोलभित्‌ श्राद्धं दद्यात्‌ i यदा तु मन्ध्याममो पसुह्तंमाचेऽमावाम्या, परदिने च वासरहतोयांगं न वयाप्रोलि, तदा utfea एव arateatain प्रतिपत््रयमयामे छतौय भयोरभावात्‌ परदिन एव वासरढतौ यां गाव्यापिललऽन्‌ - छनं प्रलिपन््रथमयाम चन्द्रच्यमत्वादिति, तमिम विग्रषमाद-- आग्रहायणोति। spat विश्चेषं अनयोरमावास्यान्तरेण विगरषमित्ययः | चेन्द्रिति । श्रयं wat यन्तकालद्गार:ः- “spain चतुरेण्याः` इति ` ्लोकव्याख्यावमरेऽपि zeta, aq apgafafa yaaa निरूपितम्‌ ॥ gaa gia विगरषव्रणनप्रतिज्ञानेनारुत्छच्यः सस्नचयञ्चावधि- दयेन प्रतिपादित दव्येतद्धौतिसाम्यमष्टमेऽग्र चतुदेश्या दृति श्ओकम्या- ऽपि aga भवेत्‌, यदि तच चतूरदश्वष्ट मया मो ऽछृत्रच्यकाल्ना ऽमा - नास्याष्मयामश्च AReawaara दति faafaa भवेदिति, तका- लद्भार विवरणं रोलिमाम्यभङ्गोऽधिकोऽपरा टोषोऽनुसन्सयः ॥ इतराऽमावास्यायामिवेति ॥ आ ग्रदायणच्येष्येतरा मावा- स्य।यामिवेत्ययः ¦ तर्कालङ्गारास्तु-- यत्र तु पृवदिने सन्ध्या- ममो पमुह्तंमाचेऽमावास्या. तत्राऽपि मागग्नोषंज्येषठययो रितरच qafea दव चतुदेश्यां Ada, न परत्राऽमावास्यायामयपि: Mai पूवेत्रवो पदे शात्‌, चतुदेश्यामपि श्राद्भविधानाच्च । “aga वाऽपि नि्षेपेत्‌ ” दृत्यमावास्याभावेऽपि चतुटश्न्ते निर्वापो fe कात्या- 9€ RATS: | चन्द्रच्यापराह्वयोलाभाद्द्यात्‌ ; न faatiarrararfaa safes, चत्‌ट श्न्तयामे चन्दरद्याभावानत्‌, दइतराखमावास्यासु fe चतु- देण्यादिमन्ध्याममोपसुदतमाच्व्यापिनोषु परदिने हनोयांग्यापि- नौषु प्रतरदिन एव चत्टेश्यन्तयामे चन््रक्यवासरटतोौयांप्रलाभेनाः पर प्रतिपत्काले चन्धचयाभवात्‌ yafeq एव wig नोत्तरचति ॥ यनोपदविष्टा नास्माभिः afte ग्क्यः, "यदा तिप्रकृष्ट- लादमावास्यायाः प्रतोक्तण मन्ध्यासामोप्यं स्यात्‌, तदाऽमातास्यां न uataa” दति वफयद्धिः भटनारायणोपाध्यायरप्ययसेव्राऽयां भद्धन्तरेण प्रतिपादित इति गोभिलभायय - वदन्ति; aa भटनाराचणोपाध्यायानामपि ्रयमेवाऽधं faafaa इति wea तत्‌ न तदाग्रवप्रकाश्नपरम्‌, कितु स्वकन्पनाचातुयप्रदग्रैनमेव | न fe चन्द्र््यमाच signe, faa सन्ध्या दिं पयदस्तकान्त- Haale, सन्ध्यासमौपमाचऽमावास्याप्राप्नावपौतरामावास्यासु “qqzapa यासः इति वचनसिद्धुचन्द्रचयमभवात्‌ ¦ मन्ध्य- समोपेऽमातास्याप्राप्नौ प्रवेमपि चन्द्रच्यवासरहठतोयांग़्रयोयया लाभेन BMA न तथा श्रायदहायणज्येष्ठयचल्‌दंप्टिने मन्ध्याममोपमाचऽमावास्याप्राप्नौ विह्ितवामरहलतौ यागे चन्द्र्तय- रदति आआद्धानुष्टानं साधोयो भवति ¦ “ger चतुदग्ैयामं तरौोयमनुपूरयेत्‌ | अमावास्या daar तदेव आआद्धमिव्यते ॥ दति वचनं fe चन्द्रच्यविगिष्टविहितवाषरटमोयांग्रव्तुरदग्नो- सस्मिश्रा या चतुदंश्या अमावास्या भवेत्‌ कचित्‌ | खवितां तां fag: केचिद्‌पेध्व fafa चापरे | ८ ८ $ © + या चतुदंग्रोयुक्ताऽमावास्या तां afeq श्विता asi निज्दितामाचक्तते. तत्कमानरत्वात्‌ | रपरे च तामेवोपेष्वे. RAB aA GINA fa मन्यन्त | कस्मिन्‌ तन्यविकन्प दत्यादह-- fagafafa पर्वात्तरमन्दमेण स्पणटमवगम्यते | तयाचाऽऽग्रदायण्णां विदितवामरदतोयः ग्र ऽमावाम्याप्राप्नौ प्रवैदिनेऽनुष्टाने;पि राचाव मावाम्याप्राप्नाविव मन्ध्याममोपमाचऽमावाम्याप्राप्नावपि परद्धिन एव चन्द्रक्यविशिष्टऽनष्ठानं यक्तम्‌ | उक्त fe तकांलंकारेरेव-- “` मा ग प्रभे घज्यवयो नद णष्टमयामे न श्राद्धम्‌, तच चन््रक्या- भावा. किलमावास्मरायामेन, पवद्िने लमातास्याया श्रलाम पदिनेऽपि ओ्राद्धम. तच चन्द्रत्यलाभात्‌ ` दति । तथाच राच्रावमावाम्याप्रापघ्रौ कथं “gates एव न श्राद्धमिति aam भिति पिवेचनौयम । यदि निषिद्धूलात्‌ तचत्यश्चन््रक्तयो नोपयुक्रः- तद्यचाऽयि `` नातिमन्ध्याममोपतः”” दति सन्ध्या ममोपकःन्तम्य निषिद्धलात्‌ समानं परदिन एव तदनुष्ठानं युक्त मिलि | "` चतुद शो याममनुपूरयेत्‌ ` दृति alas नुश्रन्दप्रयो- गण यद्यपि तर्कालङ्गारोक्ररोत्या न सर्वावच्छदेन चतुट्‌गोया- मस्यामावाम्यामबन्धोऽभिप्रेतः: तथाऽपि विहितदतोयां ग़ेकदे ग- मवन्धस्वपेच्ित val चतुदगो श्रषयाममित्यनुक्ता तुरोचपद- । १) उपध्वभित्यवात्मने पद माघत्वात्‌ | गताष्वाभिति पाठान्तरम्‌ | ¢ = प्ट कमप्दोप. | वधंमाना ममावास्यां लक्षयेद परेऽहनि | यामां स््लौ नधिकान्वाऽपि पिदरयज्नस्ततो भवेत्‌ ॥ चतय क्रतौ यमाणापेक्तया वधमानां वामर तोयां शव्या पिनो | चन्द्रचयापराहलाभाभावेऽपि तस्यामेव BE भवेत्‌ । एवं स्तभि- तायां विकन्पः । तयाच सघहारोौतः-- प्रयोगण fea गेषयामेषु पञ्चमादिषु आद्धानुष्टानप्रसक्रिनिषिद्धवा- दिति निषिद्भलाविग्रषात्‌ सन्ध्याममोपातिरिक्रभागस्येत aria amazes ग्रहणमिति, antagiifagiatsa न कात्यायन- ममन इत्यलमनिविस्तरेण | एतावत। प्रपञ्चेन क्लौणाऽमावास्यायां कदा श्राद्ध कलेव्यमिति विषय निधायं मंमिश्रामावास्यायां कदा श्राद्धं कतेव्यमिति मंग्रयनिरामाय saa मंमिभ्रतिश्ोक arera a निर्दिशति संमिश्रेति ॥ प॒वेदिने यावतौ atest तलावतौ परदििनेऽमावाम्या यदि ada, साऽपि मंमिश्राऽमावास्या, पृवदिने यावतौ चतुदशौ नतो ऽधिकाऽमावाम्या यदि परदिने, साऽप्यमावाम्या संमिश्राऽमावास्या। तच चतुद्रो निन्दितेति केचिन्द्रन्यन्तं | केचिन्तामनुष्टानयाग्यां मन्यन्त दति aay दत्याद-था चतुद शौति। अचर च वधमानाया न विवक्षा, उत्तरच तस्याः प्रक्रमात्‌, कितु स्तंभितया एवेति ^ स्तभितायां विकन्पः” दति भिद्धान्तः शुच तहिं न fan दति ager “ वधेमानां दति न्नोकमवतारयति- RAST: | ५९ ` "“ चिमुह्भर्नापि aden gat ent च age: | कुह्रध्वयभिः काया gas मामगोतिभिः॥ इति ॥ श्रष्वय॒ भिः यजे द्भिः, मामवेदिनां ययष्टाचरणएम्‌ ॥ पश्षादावेव Hala सद्‌ा पक्षादिकं war | gate ण्व कुवत वि डप्यन्ये मनोषिणः ॥ gar दत्यकरणपक्तोऽपि सचितः ॥ दति ओ्राद्धकालनिणंयः | कस्मिन्निति! पियन्नस्ततो भवदिति) परद्नि एव पिटयन्नादिकमित्यथः | वध्मानायां चन्द्रदयाभावेऽपि न afa- ; fi frare— चन्द्रेति | ‘afaarat विकन्पः `` दत्यच हारौतव्रचनमयपि प्रमाणयति- तथाचेति | "यच waatfafa:” दति प्रकताभिप्रायम्‌ } न ्रासवाभदेनेव वेदभेदनाऽपि व्यवस्थितविकल्प दत्यन्यषःमपि faa val “age वा स्वग्द्योक्त '' दति aware: श्रतएताऽऽचारा- धिकरणे गौतमादिस्मृतौनां म्वाध्येयत्वादिसिद्धान्नत उपपद्यते ¦ न हि देभदेन पुरुषभदेन ता घर्माऽघर्मौ wafea | ““वेदानधौत्य वेदौ वा ae वाऽपि यथाक्रमम्‌ | दति मर्वैवेद्‌ाध्ययनं मर्वेषां नियतम्‌ ¦ खवेद्‌ गतशाप्वा विगेषाध्ययनं a यद्यपि निषिद्धम्‌: तयाऽपि वेदान्तराध्ययनं न . निषिद्धमिति wt x wn PE. सवषामपि fae एवेति ara: ॥ efa आडकालनिशेयः ॥ [ण — कम प्रदोपः। अथ ठडइश्राङ्प्रकरणम्‌ | श्रथेदानौः जोवत्पिटकाधिकारिकेषु argued । समातं स्याप्यस्य Higa वंदि कवत्केव्यवमेव | तदूक्रम्‌- " श्रलिरूएतितिरोधे तु afata गरौोयमौ । अविरोधे मदा कायं ara वदिकवत्सदा ॥'` इति ` ननु आ्रद्धकरणं यदि qiaaa, afe कथं तम्यानष्टयलम्‌ | न fe पौरुषेय) स्मतिधेमं प्रमाणम्‌ | सतौनामपि वरेदिकमन्वा- दिप्रषणोतानामनुमितवेदद्ारा प्रामाष्टमपि तदेव स्थात्‌, यदिताः RAIA ag Bear: स्यः । नलोभादिमृलका श्रपि fe Waat quaquaaa । “Bazine fa sfafaasaua vata पद्यते । “` ओदुम्बरो भवा afsaafa स्पतिरपौत va व्याख्याता । न fe तत्रापि तिमृलतया प्रामाण्यमस्ति) तथाच का स्मृतिः प्रमाणम्‌ 2 का चाप्रमाणम्‌ > दति न व्त्र्येत्या- ग्द्याह- श्रतौति। द्यमच्र वयवस्था-्रत्यवि्द्धा सतिः प्रमाणम्‌ | तद्धिर्द्धा दृष्टनिमित्ता च स्मृतिरप्रमाणमिति । तथाच श्राद्धकतव्यता- स्मतौनां वेदाविरुद्धानामनिमिन्तान्तराणां च प्रमाणतेव वतत दूति ओलमिव स्मातेमपि aatagafafa ara: | दद च श्राद्धं पित्रादि्यजौवने न कर्तव्यं किन्त एकद्विधरण RAGS: SQ अच पिच्रादिचयमध्य एकदिधरणऽपि चेपुरुषकमेव yaw. पि्रादित्तप्रजोवने तु अदानमेव। ama विष्णः-- “पितरि जोत्रति यः आाद्धं कुर्यात्‌, येषां पिता कुर्यात्तेषां कुर्यात्‌ पितरि पितामहे च जवति यषां पितामदः; पितरि पितामद प्रपितामह उ जौवति नव कुयात्‌ `` ¦ दलि ; ण्वत्यार- पचाद्‌ति। अच च विष्णवचन प्रमाणयति-- तथार्चति | aa fe asa कन्या faafaar: | तद्यया- fqaga जोतति, sag प्रमोतेष्िति प्रथमः कंपः | wa च पर्त पितामहप्रपितामदहपिदठप्रपितामहानां पिण्डदानम्‌ | feata: पितरि पितामहे च जौत्रति, vata प्रपितामदे दति, अचर तु प्रपितामह-पितामह पितामद-पितामदप्रपिता- महानां पिण्ड्ढानम्‌ | | TTA ae चितयजौवनेन, यच न कस्यापि पिण्डटानम्‌ | जौवत्पिहकम्य चितवजोवने न दद्धिश्राद्धऽप्यधिकार दति यावत्‌ । यदा केवलं यिता ofa, पितामदप्रपितामहो च जोवतः तदा चतुथः कल्यः | wa च faa एकं पिण्डं wat fea प्रपितामहात्पर aati देयमिति निष्कषेः। पञ्चमपश्चस्तु पिढपितामहयोष्टेतयोजोवति च प्रपितामहं मम्भवति, aa पिहपितामदाभ्यां पिण्डडयदानसमनन्तर पिता- महपितामडहायापर देयम्‌ | {) है प्र RASTA | अच यः श्राद्ध galfemaaratuuats(a सूचितः | यस्य पिता प्रेतः स्यात्‌ a faa पिण्डं निधाय प्रपितामहात्पर दाभ्यां saa | aa च पितेव प्रेतो न पितामरप्रपितामदापित्येतकारो zea: यस्य पिता पितामदश्च fal स्याताम्‌, स ताभ्यां पिण्डो दत्वा 'पितामहपितामदहाय दद्यात्‌ | अच्राप्यवकारात््रपितामरनोौवनं ` गम्यम्‌ | यस्य पितामहः परेतः स्यात्‌ स तस्मे पिण्डं निधाय प्रपितामदात्यर दाभ्यां दद्यात्‌ | च्रचाप्येवकारोऽध्यादायः | अयमच UT: कल्पः-- यः केवल पितामहे प्रमोते त्रियमाणयोश्च पिदप्रपितामद्योरसर लभते । afafe aa faataera पिण्ड zat प्रपितामहात्पर grat पिण्ड्दय देयम्‌ | पिदप्रपितामहयोष्तयोर्जौवति च पितामहे सप्तमः पष्टः, aa पिद्प्रपितामहाभ्यां fart car पितामहपितामदायापर zafafa fava दति विष्णवचनतात्पयं मनमि निधायाह gq चेति | श्रयमाग्रयः- अन्तङ्हितेभ्योऽनन्तरदितेभ्यो तरा प्रेतेभ्यस्तरिभ्यः करमेण पिण्डदानं केयमिति ¦ १ (ख) ख््धप्रपितामद्ायं। > (ख) अव गम्यम्‌ | is a ऋमपद)पः। प्छ मातामहान!मप्येवं ATS कुया दिचक्षणः मन्त्ोरेन यथान्यायं Want मन््वजितम्‌ ॥ ण्वम्‌ पित्राद्जिौवने यः श्राद्धप्रकारः-- यथा पितरि जौतेति तत्पिटभ्यो दानं faq wae न दानम्‌-- तदनुमारेण। यथान्यायम्‌ न्यायानुमारेण | मन्लाच्न ययान्यायमिति ars - यथ्रान्धायमिति | 4 भावः- आलिदे शिकस्य मन्त्रसस्कारान्यतरमस्यान्ययाभाः Se.) तथाच मालामहश्राद्धऽपि मन्तो हम्तद तिद प्रनेव भवतोति. मता मदश्राद्म्य पिद्पात्रेण विहृतित्वमवगश्ये यद्धाघनौयं तदथमादं मने-ण्वमिलि | पितादिजौवने इति तु तदधिवरणम्‌ | श्राद्धमथम तु-- “ मातामददानामष्यव ae वर तश्चुदेविकम्‌ "` दृति तचनान्‌मारेष्ातिदेग्रो वणितः। हमाद्रो पुनः- Tats ऊद पुनवेननमेकप्रयोगतया तदप्रा्याग्रङ्गायामित्युक्तम्‌) मवेथा ~+ ऊद्ोऽच NIAAA एव | ay ` मन््ोरने'ःलि वाक्येन सवषां faenseufzarai want मातामदहपदोदहः प्रतोयते । एवर्माप यत्र प्रतौ [पदहपदं जन~+परं ततरेवोडहः, न तु यत्र सपिष्डोकरणणान्तश्राद्ध- जन्यपिहभावपरम्‌ । aga मयृखे ` ' faut fe fuense: प्रयुज्यते, HATH पायिना `“ पिता ae a am स्यादि"त्यादौ, क्रचित्सपिण्ड)' =e RAUSTO: | तद्यथा- असमवेतायल्वं प्रतिसन्धाय मन्तेषु पिदपदस्थान माता मदगन्दप्रयोगः कायः, WAAAY तु नेवम्‌ | तथा fe- ^खधा स्थ तपयत मे fuga” ““च्रायन्तु a: पितरः ` एत पितरः wa पित्रः” ˆ“ देवताभ्यः fussy” दत्यादौ वङ्वचनान्न जनक्रपरः पिदशरब्दः, किन्त पिदटलोक- प्रा्चिनिभिन्तत्न पिच्रादिमातामदादिषु सवेस्वेव मुख्यः | करणान्त्राद्भजन्यपिद्लो पाधिना; यथा “प्रते पिहल्रमापन्ने afawstaturfefa "` | दृ्यादौ iowa एवे पिदग्रब्दः सपिष्डषु भयुज्ते-“ use: पिटभ्यस्तदनु भक्तया श्राद्धमु पक्रमे"'त © पिपा प्रतपाचं प्रसेचयेदि"त्यादौ | तथाच कुत मन्ते जनकल्वोपाधिना fyanet वतेते, कृच चान्योपाधिनेलि वत्रिनिणयोऽचापेचित दति तदयमुपक्रमते- agretfa | स्वधा स्येति | नन्‌ कथमत Raqnutafaga राद बहुवचनाद्ति | Hq बङ्वचनमाञं a जनकपरतःं प्रतिषेधति. faa प्रयकूपित। महाटिग्रब्दघरितमन््ान्तरासमवदहितमेव तत्‌ । श्रत एव. ° ब्ररन्धन्तां पितरः eat पितामहाः" दत्यादौ वद्धउचन। नलोऽपि पिदश्रब्दो न जनकपर इति विशषं मनसि निधायाद- यच त्विति | aude fagu—aa जनकपरत्वं तचोहः aa तु न तत्पर न तचोह इति । ननु ua पित्तरः'' इत्यचापि पिदगन्दो जन- कपरोऽपि लिङ्गसषमवायादङतचनान्तः पिदपितामदमपितामहम- कम प्रदोपः। cy अरत एव-- “ew: पिदभ्यस्तदनु आद्दानमुपक्रमन्‌ ` दत्य क्रम्‌ । ततश्च ममवेताेत्वात्‌ न मातामहादिपटोदः ¦ यच > ` कितरिदं asain” पितामहं Assia” तथा "पिय स्वधास्तु ` “` णितामरन्यः खघारऽम्तु"' दत्याटौ शआ्राद्धदाटमम्बन्धो- पाधिना पित्रादि ग्रन्दप्र्रा्तिः, तेच मातामद्ाटिस्वममवतायवात्‌ “arama? asa '`मित्यादिमन्त्ो दः | ` पिहभ्यः खधघाऽस्ति" दत्यकस्मिन्नपि बहवचनं `` अदितिः पाश्राश्प्रमुमोक्त्‌'' दृतिवत्‌ बह्धवचनप्रयोगः | मृटाय एव तितु योग्य दति a कथय मातामदादिवोधकोऽपि विकृतौ स्यादित्यत ग्द षड्भ्य इति | तया च प्रज्नतौ न लिङ्गममवायेन पिह्टण्ब्दम्य fuaraerfe परत्म्‌, कन्त पिहन्नोकप्रा चि निमिन्ननेवेति तम्य प्रद्र ्ििरनिमिन्तम्य मातामदादिमाघारण्वान्नाममवनायेन्ं विकृताविति भावः; नन्‌ aa जनकल्ोपाधिना पिदग्रन्दो न प्रदत्तः, aa भवतु बह्धत्रचनं नाममवेतायम्‌, यच a जनकल्वोपाधिना, तच तम्य कयं ममबे- qua? तथाच “fae: qua” दत्यादौनां कथसुपपन्ति- रित्याग्रद्ायामाद-- एक स्मिन्नपौति | अदितिरिति | “अदितिः ami waata” “afefa: पाशाग्रमुमोक्त्‌ ” दति गाग्वाभेदेन एकपप्कयागप्रकरण Aas लमानस्नायते | तच बह्वचनान्तपाशरग्रन्दघटितस्य HARRI बड्पप्रकयाग दति qaqa भिद्धान्तितिम- यत्‌ ब्धवद्दनस्य प्रत्य यापमजेन ud कमप्रदौपः। aasfaafaaaa नोत्कषं दति प्रवेमोमांसायां “gwar कन्पने "fa न्याय इति तेन न्यायेनाचापि बह्कवचनोपपर्तिरिति भावः | पितरिदं asufafa । zz“ श्रन्धन्तां पितर॒ दत्यारे- रुपलच्णम्‌ | एतेन-- मयूख “wa पितामहचरणाः-- “पितरिदं तेऽष्यमि' त्यतो दहानृहविचारानवकाश्रः: एतम्याभिलापमाचरलेन मन्त्तवाभातरात्‌ + अन्यया “* श्ंषाणां मन्लर्वजिलमिःतयुक्या grat तदभिलापाप्रमक्तः | अ्रलोऽपोरुषेये वेदि कप्रमिद्ध मन्त मन्त्रणन्दो मुसख्योऽन्यतचच गोः । अते एव भावार्यपादे ऊदाद्यमन्नत्वसिद्धान्त उपपद्यत care: दति - यदुक्तम्‌. तदपि न विरुद्धम्‌ | वम्तुलम्त्‌ -.' पितरि दं तेऽष्यैमित्यस्याप मन्तलमेव, श द्रकदढठेक- श्राद्धादौ “` पितरं तेऽ्यमि'"ति मन््लाप्रयोग दष्ट एव | a हि तः प्रयुज्यमानं ^ पिनरिदं तेऽ्यमिति वाक्यममन्त् दत्यतावता चवणिकप्रय॒ज्यमा नस्याप्यस्यामन््तलमिति am प्राक्यमिति तु प्रकाश्रकाराणणं मतम्‌ | श्रत एत्र “भ्रातरिदं तेऽ्येमिव्या- देनामेव पुरुष्‌ द्िप्रभवाभिलला पत्वमुन्तरच वण्थेमानमु पपद्यते | तथाच ‘fate तेऽष्यभित्यस्यान्योपलच्चणत्वमाचं नाङ्गोक- Tala किन्त स्वपरमाधारणोपलक्षणत्मेवेति तु युक्तं प्रतिभाति) शतेन- मातामदशराद्धादौ बह्व चनस्यायपि नोहः: प्रकृताव ममवेतायेत्वात्‌ | श्रत एवोक्रम्‌- “ च्छगन्त नदः" “" तस्माद्‌ च नोत्‌ ” दृति, इति िद्धान्तोऽपि- व्याख्यातः। तदुक्त aye “न च-प्रहटतावेकस्मिन्‌ पितरि बहवचनस्यासमवेतायेतवात्‌ HAVES: | =9 विकृता कवचनान्त एव प्रयोज्य दूति - वाच्यम्‌ : प्रकृतो ब्धवच- नस्याममवेलायथेवे विक्घतावध्यविछछतम्ैव प्रयोग इति नवमे पाश्राधिकरण स्यितलादि"'ति। ननु cua पितर" दत्यादौ यदि बह्कवचनान्तत्रन fuenset न जनकपरः, तदि `` fue: quis” “Wem पितरः दत्यादावपिं न जनकपरत्वं स्यादिति मातामरग्राद् तच ate: स्यादित्यत आद fame इति ga¢ विचारणोयम्‌- श्राद्ध दवतालं fa शतानां जनका- दौनामव. उत तर धिष्टाना्िष्वात्तारोौनां वखवादोनामेव वेति | अच निणयभिन्धौ-- “as पचादिग्रब्देजनकादौनामव देवता- चसुच्छते न वस्वादगैनाम्‌ : “* अमावतत्त यजमानस्य faa” “aaa यजमानस्य पितामहायेत्यादि ग्रतपयश्रुतः. “यस्य पिता प्रेतः स्यात्‌ स fas पिण्डं निधायःति विष्णम्मृतेश्च | ay मनुदेवलौ- ˆ“ वमवः पितरः “sar agT sar: पितामहाः , प्रपिता महास्तयादित्याः afater मनातनो ` ॥ इति॥ यच याज्ञ7ल्क्यः- ““ वसुर्‌द्रादि तिसुताः पितरः श्राद्देवलाः ” दति, तदभेद- ज्ञानायम्‌ | इट चाभेदन्ञानम्‌- ˆ“ विष्णः पिताऽस्य जनको feat यज्ञः म एव हि) ag पितामदो जेयो दद च प्रपितामहः ` ॥ दत्यादिवच- cc कम प्रदोपः। नाविरोधायं ममुद्धयेन विकन्पेन वा यथाचारं व्यवम्य्यादि- निरूपितम्‌ | श्लपाणिरपौ ममेवाय ap निरूपयति । दयान्विगरेषः- यत्‌ मन्वादिवचनानां स्मतिलात्‌, “ श्रमावेतत्त” इत्यादौनां श्रतित्वात्‌, ' श्रतिम््तित्रिरोधे तु afata गरौयो ` ॥ इति कात्यायनवचनात्‌ मन्वादिवचनान्यन्ययेवाभ दर्‌ शय॑तया नेयानोति aa निरूपितम्‌ | हेमाद्रौ तु- प्रथमतो “नापि शआराद्धदेवताखरूपेषु यज. मानस्य पिढपितामदप्रपितामहव्वग्नि्वात्तायमदट्‌ टतिधोयते . तद्नुगुणानां श्रतिलिङ्गादौनामभावात्‌, न a fear ज्रद्मोपामोौ- तेति वत्पिचादिषु मोमयादिदुष्टिः कतेव्तयोपदिश्यते ¦ यदपि मनुटवलादिवचनेषु वखादौनां पित्रादिभिः महामेद विधानम. तदपि न faafey aafegfs: कतब्येत्येव परम: ` श्रारिन्यो यूपः दति वत्रा शस्त्यपर तया ऽप्युपपन्तः ` दत्यभददुशटिविधानं खण्डयिल्ा-- "नापि श्रद्धिष्वात्तादौनां आद्धदेवतालस्यापि विधयः । यतः- “aga: पितरं यस्तु जगैवन्तमन्‌ वतते | मंम्थितं तपेयेद्धक्ण arga विविधेन च ॥ "` द्त्यादयः श्राद्धव्िधियो warat मनुखखाणामेव देवतालमवग- मयन्ति) श्रत ए “fas” “पितामहाये'त्यादि चतु्यन्तपद्‌- प्रयोगोऽपि साधौयान भवतोति मयक्रिकं जनकाटौनामेव कमप्रटोपः। यदि. a “पिहम्यः खधा? इति बहकवचनान्‌रोघेन पिष्लोकप्राष्या पिहगन्दः way aad, तडा “ पितामद्ेभ्यः © दत्याद्यषाच्य स्यात्‌ ; पौनरुक्यापत्तः । एत पितरः इत्यादेखाग्िष्वात्तादिपरत् a सुतरा रवताल्मपि we निरूप्य- ख्रतिलिङ्गवाक्ये स्तिभिर पि पनरपि टरिदराटिमतानुमारेणाग्मिष्वात्तादौनामेव देवतात ममयं ` श्रमेददृष्टयो वेते श्रयतु पच्च सिद्धान्ततचान्यृपगन्त न्याय्यः | HaHa द्याचारे दृश्यते, श्रयमेव सवषां विश्ररूपादौनां aaa: | अयमेव द्यनवद्यः ¦; न्यायो fe म्तावकलाश्िधिपरत्मिति wet । ^“ त्रादित्यो यूप” दृति वाक्ये atsfa यदि नाम तया स्यात्‌, तदा किंनाम HAUT BAA परं मगणत्वसेव भवेत्‌ "' दति वणितम्‌ | तथाच निणेयमिन्धेशलपाण्पिविशररूपहेमाद्रादिमम्मतः पत्तः जनका दिदेवतालपक् vafa तन्म्रतरोत्या "“ पितरिदं asafar- at we निरूप्य मित।क्षरादिसश्मतवख्ादिदेवतात्वपक्चेण ` पितरिदं तेऽध्येमि'"त्यादाव्रपि नोदप्रसक्तिरिति निरूपयति- wafa i श्रग्िष्ात्तादौोति॥ eae: पितरो वास इति ॥ श्रचापि fuansee aarfeutasfa यथा बङ्वचनम विवक्तितं तया faeuzafy. पिहमातामदादिश्रब्दानां वखादिपर्याथत्रा- दिति मातामहाट्ओद्धे ate अवश्यक दृति भावः । श्रनेन वस्त्रादिदेततालं जनकादिदेवताल च फलभटदोऽपि च्यते) 2 कमप्रटोपः। अच परिशिष्टप्रकाश्रकाराः आचारेऽपरि दृश्यमानोऽपि वखा- fezaaaqa: एव न्याय इति “` श्रभ्िषवान्ताद्िपरत a” दुत a wea गमयन्ति | श्रयमतेषामाग्रयः-- मन्वाद्विचनानाममदज्ञाना्यलं हेमाद्रौ यद्‌ व्यवस्थापितं तच्रान्ततः-- "* आदित्यो aa" दत्यादावपि युपे ञ्रादित्याभेदज्ञानमेव faafea चदपि न हानिरिति हेमाद्रावुक्र- fafa स्वविदितमिदम्‌ | तच च तन्मिद्धिपेरिकाशधिकरणवेयथ्ये- मपरि हरणौयमेव । अभददृष्टौ श्रतिलिङ्गादिकं किमपि नस्तौति यदुक्त Bart aw तु ewes न Hawa aarfa न fe हेमाद्रौ अदमिष्वात्तादिदेवतात्वे यानि भ्रृतिलिङ्गादौनि निरूप तामि तेषां स्वरम गत्यन्तरसुक्तम्‌ } तथयाचाश्भिष्वात्ताटिदेवताल पक्त एव्र माघोौयान्‌ | aca भिताक्षरायाम्‌- “न gs देव्दत्तादय va आ्राद्ध- कमणि मम्प्रदानश्नाः पिचादिशन्देरच्यन्ते, किलधिष्ठाल्वखादि- दवतामहिला एव । यथा देवदत्तादिग्रब्देने ग्ररौरमाच नाणात्म- माच fa a शरोरविश्िष्टा wana उच्यन्त, एवमधिष्टाददरेव- तासदिता एव देवदत्तादयः पिचादिगशरब्देरच्यन्त। अ्रतश्चाधिष्टाद- देवता वसादयः पुचादिभिदंत्तनान्नपानादिना aut: सन्तम्तानपि देवदत्तादौ स्तपयन्ति, कल ख पुचादौन्‌ फलेन संयोजयन्ति | यथा माता ग्भपोषणायान्यदत्तन दोहदान्नपानादिना खयसुप- YHA BAT मतो खजटरगतमष्यपत्यं तपेयति दोददान्नादिःप्रदा- यिनश्च प्रत्यपकारफलेन सयोजयति, agzaat र्द्रा श्रदिलिसुताः HAUT: ER दित्या एव ये पितरः त एव पिह पितामदप्रपितामङग्ब्दवाच्याः; न केवल देवदन्तादय एव श्राद्धदेवताः आराद्धकमेणि मग्प्रदानगनाः, मनुख्याणां पिदन्दवदन्तादौन खयं aga तपितास्तपेयन्ति ज्ञानग्रक्चतिश्रययोगन' ॥ दति। efretizatsia दममेवाय मन्यन्त दति हमाद्रावेव व शितम्‌ । यत्त ्रलपाणिना-- ^" श्र तिस्मृति विरोधे त्‌ `" इति कात्याय- नव्रचनमपि सखावलम्नतया dan तदिदम्‌- “यच पुनल च प्रत्यक श्रतिस्वानुमानिकौ, तच कथम्‌ › श्रुतिरेव बनोयसो''ति तन्ल्त्रातिकमिद्धान्तविरूद्धम्‌ | विधिपरयोः खलल अरतिस्मृत्योः श्रतिबेलौयमोनि कात्या यनवचनेन निरूपितम्‌, न तु ओ्रौतमन््त- न्निङ्गविधिपरस्मृत्योतिरोधेऽपि | श्रतिरेषा मनातनोौ'ति वदन्‌ भगवान्‌ aafe वखादिदेवता- तमपि मनातनवेदमिद्धमेव निरूपयतोति कथ मन्‌वचनस्य श्रत्यन्तर विरो घेनान्यया नयनम्‌ + aafe भगवान्‌ ““श्रासाउतत्त यजमानस्य पित्रे" दत्यादिगशरतपथश्चतिगतपिताद्धि पदानामेव वसखाट्िपरत्वं वयवम्थापयति | तयाच निबन्धक्ृतां यवम्थापे्या स्मृतिकाराणां Barer: प्रबलत्वात्‌ मन्वाटद्विचनानामन्ययानयनं निबन्धनक्ाराणां 4 मङ्गतं पश्यामः | स्मतिवचनानि ह्युपदेशसूपाणि a मन्वादिभिः स्वबृद्धिकन्यितानि परोक्तारूपाणि निबन्धनवचनानोवेति वखा- दे वलात्रपक्तमेव वयमपि मुचितं पश्यामः । तथाच पिदठमाता- si कमप्टापः। मनृदः। "* एतदः पितरो वामः" इत्यापि प्रतिपिष्ड मन्लविनियोगान्‌ पिहटलोकप्रात्चिनिमित्तवऽप्येकपरलात्‌ बज्वचन- ममस्तप्रयागसाधुता महादिग्रब्दानां तखादिपरतपच्च सुतरामनूहो न्यायसिद्ध इति घपरिग्िष्टप्रकाग्रकाराणं भिद्धान्तो नानुपपन्नः दति सिद्धम्‌ | अस्िन्पक्त ` मातामहानामप्यवमि"'ति वचनानुमारेण उद कन्यनं न्यायासिद्धमपि वाचजिकवान्मरातामहादिश्राद्ध नानुपपन्नम्‌ | यथान्यायमिव्यस्य a न विवक्चा । ददं उक्रविष्णवचने मन्त्रोहनेति पाठमङ्गोक्योक्रम । मह्य - हेनेति पाठे तु यथयान्यायमित्यस्य बह्कवचनम्याममतेतार्थवं प्रतिसन्धा यत्ययेः | तया च उक्रवचनानुमारेण मातामदादिश्राद्ध “faa: खधास्ि'"त्यादौ एकवचनवत एवे मानामदा दि ग्रन्दस्य प्रभोगोऽनूमन्सयः | ननु ˆ पिन्यः खधारम्त्‌ ` दत्यादावपि बह्धवचनेन aia न्ना दिमवेपरल्स्यवा वश्यकत्वात्कयं तच बह्कवचनस्याममवत!यत्वम्‌ , तशच “` पितामहेभ्यः स्वघाऽम्तु' दत्याटिवयण्यमपि ममापतित मित्यत ्रद- vag इति | ददं “ fom: स्वघाऽस्ि'त्यादौ- नामष्यपलचणम्‌ । पित्रलोकेति । अरग्निष्वात्तादिपरलऽपौल्यचः vane ane प्रतिपिण्डं मन्त्रविनियोगादिति ` लिङ्गाच््रतेबेलो यस्वादधिनुयोगानुसारेण बङ्कव चनस्याप्येकपरत्व “ कदाचनेति मन्त्रे इन््रपदस्याग्मिपरवमिवेति भावः, RAUETU! | | ९ॐ 7 तयाच AGGUIVA— “gag: पितरो arafeafa जन्पन्ध्रयकु ya । शरमुकासुकगो उतक्तभ्ये वामः पठत्तदा ॥' इति । एवं मवत्सरिकैकोटिष्टेप “uaa: पितर" दत्येव प्रयोगो. विहटेतो ययाग्रति, sag a प्रादिपदिकस्यामम वतायलात्‌ प्रेतपदो इः, बहवचनं तु BAA | gaa वद्धव चनस्येकपरतव ब्रह्मपुराणएवचनमपि प्रमा णयति- नश्चाचेति | यदि a मातामदादिआराद्ध “ मन््लोरन यथान्याय मि तयहत्रिधानो पप्य afgararfezaasta पिच्राद्यधिष्टानलन मातामहाद्यधिष्टानवन च वखादौनां भद णवाद्खगैक्रियते, az परातिपद्िकम्याप्यममवेतायलनोदविघानसुपपन्नमेव | नन्‌ मांवत्रिक्रैको दिष्टे “ एतदः पितर ”' दत्य्ैकव चनान्तो हः sufaq va: अतएव “ एकवन्बन्त्रानृदेनेकोदष्ट" दति विष्णव चनम पपद्यते । अ्रम्याथः-- एको दष्ट vatfesatg यादादौ क्रियमाण aaa कवत्‌ यथा भवति तयो हेतेति क्ियाकगिषणभिति ai aaa, इत्यत श्राह एवमिति ॥ सांवत्सरिकैकोदिष्ट इति ॥ "“ एको दष्टं च कवये faataa adsefa | एको दिष्टं परित्यज्य पावें कुरुते नरः ॥ gaq तदिजानो यावे पिदघातकः । ` इति बासुवचन- fag इति भावः। ९९ कम पदेः | निणेयसिन्धो - aa श्र)रमचेचजयोः पावेणम्‌, द्त्तकादौना- मेकोटि ्टमित्येकः ve; wy: पावेण निरग्रेरेकोटिष्टमित्यपर इत्यादिक यद्‌क्रं तदप्यचरानुमन्सेयम्‌ । इत्येवेति | PRIVAT VAI: | श्रय भावः- पुराणेको fee पावेणएवदे वानुष्टेयम्‌ . प्रेतेकरोदिष्ट एव qmawaa प्रेते कवच नयोरूह विधानात्‌, तत्र मपिण्डोकरणेन पिदत्वान्‌पपत्तेः । श्रत एव आश्रला यनेन पिटपद निद्र त्तिरुक्लि | यन्त॒ मयखे-- ae वाक्यन्य प्रतेको टिष्टविषयते प्रमाणाभावा प्रतग्रन्दादाप्रतोतेः, उभयविधाने वाक्यभेदात्युराणेको दिष्टेऽपि पिदपदप्रयोगवद्रद्धवचनान्तप्रयो गस्यापि नवमपाग्राधिकरणन्यायेन मिद्धलात्‌ - इत्यक्तम्‌, तत्र THI प्रेतेकौ दिष्ट विषयत्वस्येव युक्तत्वात्‌ विशिष्टुतरिधानेन वाक्यभेदाभावाच्च नोपपन्तिरिति a प्रकाग्रकाराणामाग्रयः | Fafa Oe यथान्यायमेव fawn वित्तितमित्येक qaates न्यायामिद्धूलात्‌ वस्तुगत्या प्रतश्राद्धेऽयि नेकवचनस्यो द यक्त दत्यभिप्रायेणदह प्रेतश्राङ् त्विति, प्रातिपदिकस्या- मपरर्लाथत्वादिति | अरधिष्वात्तािदेवत्वपक्तेऽपि सपिण्टये ATTA तेषां देवदन्तादितादात्म्याभावान पिहटपदेन तर्‌ ग्रहण मिति भवेः | बह ¶१चनं त्विति । निणयमिन्धौ तु ~ ^ एकवन्मन््रानृदेते- कोद्दिष्टं ` दति विष्णुक्गरूहः, wa बह्नरनम्याघ्यूहो वचनादिति afuay | ` गरेषाणणं मन्लवजितमि'ति भागः देमाद्रौ-- “पिटः ऋमप्देपः | ८५ शेषाणाम्‌ । मराचादौनाम्‌ । मन्त वजितम्‌ * एत पितरः '` “श्रमो मदन्त पितरः `“ खधा fae: इत्यादिः मन्व जितम्‌ | श्राद्धं कायम्‌ । “ fuafes तेऽष्येम्‌ `` इत्यस्यापि मातामदव्यतिरिक्तानाम्रह्ितमन्लवजित fueqzaraa मन्त्रः स्यादिः त्यथः । RA च मश्योहवचन ल्ङ्गम्‌, न पुनः पिदव्यादिश्राद्ध मन््रनिषधः `` दति याख्यातम्‌ | श्रूलपा णिम्तु-- `` एव पिहवब्ाद्यंकौ दि एं ऊद्योग्पिहपदयक्र- मन्तपयु za: दूति व्याच ॥ ^“ पिदव्यायेको दिष्ट एवावादनादिमन्लाणां gaara” दति कन्पतर्‌ः । श्रा द़मयुख् तु- `“ भोगम्त्ोणां प्रद्रापुचम्य चकःदिष्ठ मन्न पयु दासायमिति पितामदचरणाः : WAAR WE तया शद्रासुतस्य च । प्राग्दिजाच्च व्रतादेग्रात्‌ ते च Ha: देवतम्‌ ॥ ` दति मरो चिस्मरणात्‌ ” दति निरूपितम्‌ | तचो क्रविष्णवचने मन्लोहेनेति पाटमेव मनमि निधाय foe पद्‌ वत्छवेमन्लनिषेध एव ग्राम्यः, नतु रे माद्यक्ररोत्या पदः पदवानेव मन्त्रः स्यात्‌ THU, न वा भोगम्त्रौशूद्रापुचेकोदिष्ट विषयमन््पयद्‌ मा्तवसुक्रवचनस्य मयृखोक्ररोत्या; गरोषपदायेमको च , प्रमाणामावात्‌, दत्यभिप्रयेणद- स्रषाशामिति | भराच्रादौोन fags: | ्रादिपदेन पिदब्यादिग्रदणम्‌ | ^ १1. कमप्रर्‌पः। भ्राचादिप्च बाध wi, नतु “भ्रातरिदं asafarfa a एव मन्तो तिरतः, fara एवायं ्राद्धकटेबुद्धिप्रभवोऽभिलापः | तया च हारौतः- “ मनमा मङ्ल्पयति वाचा चाभिलपति कमेणा चोपपादयतोौति। एवं च प्रत्यभिञ्ञापि कन्पसूुच. दव वाण्या. मन्तवलजितमिति बाघधकवचनम्‌ । 7 पितरि पितामहे च छन्ने दयोः मपिण्ड^्नोत्तरं श्राद्धं पावण- विधिना दद्यादित्युक्तम्‌ | यत्त कन्यनरौ -- `“ आ्वादनादिमन्लवजितमिः'ति यास्यातम्‌ . यचचोरयोग्ययिटपद चन्न एव न प्रयोज्यः, नोरः । नापि पिहपद्र- feats] दति श्रलपाणिनोक्म्‌. तदुभयमपि मन्त्रतिगरोषमकोच प्रमाष्णभावान्नोपपन्नमित्यभिप्रायेणड- श्त fuat of | ननु यद्धि mates तेऽ्ष्यमि'"त्यादौनां dteaaaraa:. कथं तहि तत्प्रयाग दत्यत ate aq fa ॥ यथयामद्धन्पमभि- लापो दारोतम्यायि aga दत्याह-- तथाति ॥ नन्‌ “भानः रिद तेऽष्येमि""त्यादौ मन््लप्रत्यभिज्ञामत्वात्‌ कथं तदमन्तलमित्यत आह-- पत्यभिन्नापौति | aay इवेति । यथा fe कन्पदच्रादौनामष्ययननिय- मादितो गदौ तानां ब्रह्मयज्ञादिं विषयाणां च प्रत्यभिज्ञायमानमपि वेदत्वं कनल्पश्चचाधिक्ररणे सतिपादे नास्तोति व्यवस्थापितम्‌. तथयाऽचापोति भावः | १९ येदिगुणोत्तरम्‌ |