^ Ace. BS THE KACMIRACABDAM RTA A KACMIRI GRAMMAR \ BY ICVARA-KAULA. EDITED WITH NOTES AND ADDITIONS BY G. A, GRIERSON, C.I.E., PH.D., 1.C.S. CALCUTT PUBLISHED BY THE ASIATIC 50 ` WRITTEN IN THE SANSKRIT LANGUAGES 1 ae ade renga ५ ‘ # « ५ ANEIECE (ष PRINTED BY उ एषण SINGH AT THE KHADGA VILASA PRESS, , NOTE. (PRELIMINARY.) This edition of the Kacmiracabdamrta of Tevara-kanla has heen prepared from a single MS. which the Editor owes to the courtesy of Baba Nilambava Maukarji. The MS, was presented to that gentleman by the Author himself, and has been carefully revised by him in his own handwriting. It may. therefore be taken as the Author’s final statement of his views on Kacmiri Grammar. Con- sidering the authoritative nature of the MS. the Editor has not felt justified in making any alterations when preparing it for the Press. All that he has done has — to correct obvious slips of the pen. In most cases, when the Author in the epurse of his revision, altered a rule, he carefully made the necessary corrections in other portions of the work to which the rule incidentally applied, Here and there he has omitted to do so, and the Editor has exercised his discretion in makin: the necessary corrections or not. When it has been merely a question of spelling, he has usually done so, so as to ६०९1114 uniformity in this most important particular In more serious points, even when the Author is clearly wrong, ey., when he marks the first उ ५ in ac go, 8 horse, as modified when it is certainly not modified (thus, गुर्‌ yur"), the Editor has left the text unaltered, and has contented himself with adding a footnote. Any additions made by the Editor, which are principally cross-references and a few rules added to make the work more accurate | see what is the Author’s and what is the Editor’s, and more complete, are enclosed in square brackets. The reader can thus at once J¢vara-kaula’s work is a Grammar of the Kaemini language written in Sanskrit $ guag Si : on the model of an ordinary rydkarana. It is an excellent work, and might have ५ ‘ been composed by Hémacandra himself, Kaemiri is a language which js very little known, but which is of great importance for the purposes of comparative philology ५४. Existi ४ fi ध Existing Grammars of it have been made hy foreigners, and are imperfect They all suffer from at least one grave fault, 2८८.) that they are based on the representation of the language which is displayed to them by the Persian alphabet a system of characters which is quite unable to express the many broken vowel sounds in the language, I¢vara-kaula has adopted the Déy ingeniously modified to suit his purpose. With his s anagarl character, ystem, there is no doubt whatever, as to what is the exact sound of each word in the language. The phase 2 of the language which is illustrated by him is that spoken by Hindis of the City of Grinagar. It differs slightly from the dialect used by Musalmans and from that used in the rest of the valley. Former Grammars have been based on the Musalmin language, which is that used by 90 per cent. of the population of the Happy Valley. The Hindi dialect has, however, its value. It is the language of the educated ruling class, and its contamination with Persian has been prevented by a wholesome tradition, which had no hold on the Muhammadan inhabitants. It is hence much the purest form of the tongue. Tevara-kaula is not always consistent in his spelling. At least in two cases, he represents the same sound by various modes of spelling. It is important. to note these in order to understand his Gramy~ ~lace, he treats जु 7 the frst and ज्‌ #7 as convertible terms. He nowh: In the first p_ the: seadeaw ss ॥ 1 forewarned he will find himself puzzledays this, and un \ he writes 8. णु on ]) ५ 5 | aay 157047०, but on p. 2.॥ कपरामन्ञ्‌, than ०८९. hus on 1 writes „ 103, he > words like वज्‌ wai, although h 11) /^ 47 and again, on P > _ `: these two back, ssid tha Rm a Tn the pte ~ second place, he is not ८णाोञा सतत्‌ we should henee exe See ont २41 Ving ‘Of words Which etymofogically ९ the word feminines must end in aval, only a page 0 , ॥ ept वज्ञु et, in । followed by a consonanm his spe ; ake, for instance, tt, his is ५ correct “ त 1 faa ¢।८7. This 15 no dount the correet polling but the word is (९1८ pronounced aq (८८८, and thus he ५८ easionall?! ease of or i ९ era tes similar W ords, as in th डप्‌ wanzyun, on p. 64. He generally, howe ९०.५.१५ । elle it काल Fen doubt the best way of dealing with the problem ; }or to omit the v-mdtra would be to play havoe with all the Author’s rules of declension. Sometimes levara-kaula uses one system of spelling, and sometimes another, and, in this case, the Editor has not felt himself at liberty to choose only one method, as it would entail too free a treatment of the text. The Editor had intended to prefix to the present instalment of the Grammar, an account of the rules of the ददाते language, as given by the Author ; but an affection of the eyes has put a stop for the present to his studies, and he must postpone a formal introduction to the completion of the work. The part now usion. The work will be completed in one more instalment which will deal with the Verb. The Author s of Sandhi or Combination of 7 sek Then follows a chapter on Declension, divided into three ७ the first describing the declension of Nouns issued takes the student down to the end of Decle commences his Grammar with a chapter on the rule Vowels only. ections, ह 3 , Substantive and Adjective, the second the luxuriant varieties of the Vocative Case, and the third the declension of 3 Pronouns. We next have a short chapter on Concordance and Composition ot Nouns, and a long one on Secondary Suffixes, or the Formation of Nouns and Adjectives from other nouns and adjectives. The first part, now issued, concludes with a chapter on Indeelinables and another on the Formation of Feminines. The second part will contain a Did/npatha, a chapter on Conjugation, and a chapter ‘on Primary Suffixes, or the formation of Substantives, Adjectives, and various Verbal Forms from Roots. Tn default of an exposition of the peculiarities of Kaemiri pronunciation, which, for the reason above stated the Editor is unable at present to give, he would refer the reader to his article on the Kacmivi vowel system which has appeared in the Journal of the Bengal Asiatic Society for 1896, pp. 250 & ff. This will be found to give all the necessary information, and to explain the system of spelling adopted by levara-kaula. The Editor has read the Grammar carefully through with Pandit Mulsunda Rama ¢ the purpose. The Pandit has also read the proof sheets with him and has elucidated tri, a Kagmiri born and bred in Gri r, Who came down to Patna for many doubtful points. The Editor is elad to have an opportunity of acknowledy- ing the assistance which he has reess€d from so learned and intelligent a co- worker, The printing, which was a more complicated business than ordinary, has been carried out at Patna, under the LEditor’s personal supervision, and his thanks are due to the printers, Babu Ram Din Singh and Babu Sahib Prasid Singh for the care with which the work has been carried out, Bankipur: = 17८4 Mareh, 1897. ल । पत्र ants ~ 1 > in / followed by a rssesersa dye ed a ences his (,. els only. Then ५९ first describing the dec the luxuriant varieties of ॐ श्रीगणेशाय नमः | स्पध AMMA लिख्यते ॥ यत्प्रसादाहना FA यान्ति ्णण्यनापर अभीप्तिताय ते बन्दे शरदीव पनावनाः॥ १॥ तां कन्दे या चतुष्पष्िि्णशूपेन भारती aaa करौडयल्णिलान्छतीन्‌ ॥ २ ॥ Rae सस्ता भाषा द्यभूदिलयनुमीयते | एवे सेवाधृना काठ्वशातसंकरतामिता | 3 ॥ सूत्रधातुनिवन्धेन शब्दाथाधनिकाः क्रियाः | व्याक्रियन्ते तथा नोपधः स्यसे पुनर्यथा ॥ 8 ॥ यस्य RATA AT भरभातो ऽच्छप्रएरिते। इवाभीक्ष्णपपापरन्यसु चके WH ॥५॥ तस्य॒ राजाधिराजस्य जम्बरकउपीर्‌भथनः। श्रमिच्छर।रणवीराख्यसिदस्यामितनेजसः | आतवरलप्रसादप्रुहृत्तिना जरिये त्वदुम्र्‌ ॥ \॥ ~~ सवीय कट्पनाभोगे हप्यन्त्वस्मिन्सुप्र्पः स्व।त्पादने पिदृदेपीं Seat =न्यस्य का ऊर [ २ | [करणे किल निनयनाभ्यस्ते च सारस्वत रन्द्र सादर रेन्दवे सुमनां यो WEST ऽप TI ल्या दइष्वप्कौल ईशनिरतः BAUTISTA सदे सृतिथौ शुभोडनि DA TA च मासे व्यपरात्‌ ॥ ८ ॥ र ~ [८] ae श्लोकस्य PHBA ऽयमधीन्तरो व्यञ्यते, वेदव्याकररणे वेदा इति संख्याय चत्वार व्याकरणात्‌ अष्टौ, ARIA वामत गतिरिति नयेन तच्चतुर्टल्पं संख्यानं चतप्ातिर्भवति ति्चनुरछौयालक्र ८४ स्याने त्रिनयनाम्यस्ते तिभिनंवनाम्यां द्वाभ्यां aida त्रयोधिशया अम्बस्ते गुगित सति PRUARAAATAT तिक्रा संख्या अर्थत एकोनविश्तिः शतं BATT जायत तत्तस्पात्पकरे सदरभ एकोनवरिशतिशताधिकद्रातिशे र उ्यन्वयः, तथा सारखते Tidal सरल दतायां तिथौ पञ्चप्यामिति यवत्‌, aA सवततर इ > म Se I पनश्च OR श॒मोड्नि सति FATTUAD ज्येष्ठानक्षत्रे, घतते च शुभे al इन्दुदेव्रता- स्मे्ैन्दवः सोमवासरे इशः) माप्त च वाहु व बहुका कृत्तिकाः TTA पौणमापी AeA न्मते कतके Feds, शुभपदेन अवशिष्टः JIA STAT इत भावः|| तथाकृते । सवत्‌ ARR वातिक्रशुङ्धषखम्यां स।मवामर उ्येष्ठानक्षत्रे Slats: शिवभक्त SAAS: समनपां सह्टूयानां देत्रानां च प्रस वद्मीरशब्दामृतम्‌ नाम इदं कदमीरभाप्रव्पाकंर्णं aqua निरमादिति ॥ | ॐ अक्षरसंकेतपरिपाटीयम्‌ | तत्रादौ काडमीरमापायां बगेचतुरथाक्षराणि कचिन्नोचा्न्ते जकार प्रासिद्धाचारणतया न शब्दायत इति बाध्यम्‌ ॥ - +~ प्रसिद्धा वणाः | TMCS TRRRTECIA Ms warts चछ जटठडतथद्‌ नप्फवबमयरलटव.शपसदक्ष॥ अव्रसिदनां संकेतः | म ड ॐ ऋ चत्र दु ज RI | अल्तु। alae) yas) ऋष्‌ ॥ | अल्क्तः। आन्विनः। उजञ्ञ्वल; | त्तः | ‡ ॐ भापाशब्दाः। ATA सस्करृताः शब्दाः mums पपु । तु । दाह्‌। शं [१]। oe aa ॥ ql alas! wal शीतम्‌ = 4 ~ oe ॥ सस्करताः VET: भापाशब्दाः। ate धपि। दैरि॥ ae ।` धदु। दर्‌ ॥ संस्कृताः शब्दाः । वयाः । एकाः । दृढाः ॥ व्यः । पक; । दः, | भाषाशब्दराः। RIT BRU प्र्‌ । छरर्‌। det पडा ॥ संस्कृताः शब्दाः | दढा । GHC अप्रसृता ॥ az रिक्तय्‌। aac | पानीयम्‌ ॥ अतरोध्वचिद्र wee aay ज्ञया। तथा ऊरकमात्र (प्‌). < इकारमात्रा (रि) उकारस्य (र्‌) ज्ञेया ॥ [ ' व्रजुट इयपे ॥ | [ ` सर्वदा हि गुर्श्यत्र गक्राराश्रित उकार मणय Brit ॥ ] कश्रश्रब्टाख्तम्‌ | ततरादा | सधघ्रकरणम्‌ ॥9॥ संधि।साद्धः पदेषु WIN अत्र वक्ष्यपाणजब्दशाख संघः ( अक्षरसंयागस्य ) सिद्धः ( विधानं) पदप ( छिङ्गस्वरट्पषु धातस्वरूपए च ) प्रज्ञया ॥ ॥ न वाक्येषु ॥ २४ अत्र तिङन्तसुवन्तसयदायर्पष वाक्येष संधिन{वधायः ॥ ॥ व्यञ्जनं परण संघयम्‌ ॥ ३॥ ताप्‌ उक अनन सवा HAL ATS | आतपस्य | उति Taga Il FT यान | अनन Ban BA कयान्‌ | WHIT | इति नि द्रम्‌ ॥ पद करिम्‌ | तिम्‌ आय्‌ ।त जयाता; | अजाभयाः सृवरन्तति न्तयााव्रच्रपानतवात्सधिरिपधः ॥ ॥ अस्वे ऽकारस्य सोपः ॥ 8 ॥ rn गाटृलु | बृद्धिमान्र । इति सिद्धम्‌ ॥ ea fee | च \ x SAR ISL MZ उलु । अनन अकारस्य BIT Hq I SIRE | टद्टारस्य ॥ 7 । त॒म्‌ ary | अत्र ६ कश्मीरशब्दा्तम्‌ | [ay संधिर्न भवति ॥ [ काचित्को ऽयं विधिरुकारादिप्वसवणेषु विध्यन्तरस्य वक्ष्य माणत्वात्‌ |॥ नश (^ ए ha Sea ५ ॥ स्वरः सवण दाचषरदलसपा ॥ | करान छ्य आ । अछि 221 अनन दीर्ये पराप च कृत । करान्‌ छ्या। [at fa x कराति]। wiz | [ददः] [स्‌० ४।३द्‌] | इति सिद्धम्‌ ॥ aaa करिम्‌ We इम्‌ । अतिथय एत | aa सेधिने भवति ॥ क 7 =] ॥ अकार ऽकारखोपः॥ ५ क ॥ गर अन्‌ । अनन अक्रारस्य टापः | गरन्‌ । ग्रृद्यणि। इति सिद्धप्‌ ॥ | ॥ अकार्‌ इकार TU GU अकार इकारे पर्‌ एकारो भवति WEBI ॥ च्व इन्‌ । [ च्येन्‌ | तेन पीतानि] ॥ च्यकाराद्कारविष्ेपं कृत्वानेनाकरस्यकारे BA सिद्धम्‌ ॥ ॥ उकार आओ HON HRT TRE पर्‌ ओकारो भवति WIT ॥ ख्य उत । ख्यन्‌ । तेन खादितम्‌ | च्य उन्‌ च्यान्‌ । [ तेन पीतम्‌ | ॥ अच्राकारोकारयाः सधौ कृते अनन ओकारपरलोपो ॥ de ॥ THT TUS Ul अकार एकारे परे ए सेपद्यत॥ TT [नय्‌। ते गताः] ॥ प्य एय्‌ | [ प्येय्‌ । ते पतिताः ] ॥ अनन संधो कृते य्‌ cya इति भवति ॥ [ क । इदं सूत्र प्रथकृतात्र लिखितं नास्ति Peat ५२ aN चनुङ्ृषटम्‌ | TMA AIA म्मे प्रत्तम्‌ ॥ | 149] संधिप्रकरणय्‌ 1 ७ ॥ जकार AT ॥९॥ अकार ओकारे परं ओं भवति॥ ग आओव्‌। प्य ओन्‌ ॥ अनेन संधौ करन | गौव [ । स गतः ] ॥ प्यौव्‌ [ । स पतितः Ju ॥ इकारो ऽसवर्णे यो ऽपरलोपः ॥ १५॥ इकारो SAA स्वरेन पर्टोषो यस्य तथाविधो वः संपयते॥ करि SH | इकारस्य यत्वे परलोपामात्रे च व्यज्ञनं प्रेण संवेयमिति (सृ०३)। wag | इति सिद्धम्‌ ॥ पदेषु करिम्‌ । कति आय्‌ । कुत आगताः | sera वाक्य- योवियमानत्वारसोधिनिषेधः ॥ ~ ॥ SRT FT: 99 उकारो SATA स्वरे परे वक्रारो भवति परलोपाभावश्च॥ करान्‌ छ आ। अनेन वते करते । कराना [lat PR a करोति]। इति सिद्धम्‌ ॥ qa fay पटु अन्‌ । ओर्णमानय | अत्त संधिनिपेधः ॥ इति श्रीश।रदाक्षेत्रभापान्याक्ररणे azar संत्िप्रकरणम्‌ ॥१॥ Hy लिङ्कप्रकरसो ॥२॥ ~~ लिद्कपादः ॥१॥ ॥ अकारान्तानां प्रथमेकवहुत्वे BEAT ॥ १ ॥ = N अङारान्तानां सिङ्गानापक्रवचनं बहुवचनं च स्रीपसोलिङ्गवद्वज्ञेयप्‌ ॥ SAR ललाटम्‌ ॥ STR! Baral ॥ व्यज | भगिनी ॥ व्यन । भगिन्यः ॥ ॥ उदन्तानां पुरि ॥ २॥ Banat च लिङ्गानां प्रथमाया एकवचनं बहुवचनं च लिङ्गवदविङञेयं पुलिङ्ग एव ॥ अत्र शारदाक्षे्भापाशचव्दशाचे इकारान्तं लिद्गवर्णान्तं च fas TUATHA वोध्यम्‌ नतु ATTA! रितु तेषु पूर्ववरणसंबन्धिनः स्वरस्या- सिद्धता विङ्गया । [७० सूत्रोक्तो विधिरयम्‌] | सा च आक्रारस्य अकरारघुन- AVATAR TAT परिभाष्यते ॥ दीनू | करकः । अनार ॥ दन । करकाः। TET अनार ॥ पुति क्रम्‌ । वद्‌ । महती । बडी ॥ AST मह्यः । बिया ॥ ॥ व्यञ्जनान्तानां च ॥ २॥ AAMT Tatar WaT छिङ्अद्धवत्‌ः॥ दय्‌ । FAT | SACU दय । Sa | बहून Say ॥ UNI] लिङ्ग्रकरणे लिङ्गपादः । & ॥ इध्रत्ययस्याकारो व्यञ्जने ॥ ९ ॥ व्यज्ञनान्तानां पलिङ्गानापकारान्तानां च व्यञ्जने परं इप्रययस्य अकारो भवति ॥ गर सतिन । शृहेण । घर कर के ॥ वार संतिन्‌ | वालेन । बाढ कर के॥ गर शब्दात्‌ ANS शब्दात्‌ च । Fat सुंतिन्नन्तौ sara वा (Fe ५९) इत्यनेन इ सूतिनभलययः। अनेन इकारस्य अकारः) अकारव्यञ्जनान्तानां किमू। गुरि सूतिन्‌। waa घोडे कर के ॥ व्यञ्जने किमू । गुरि ङोयु। अश्वेन इतः; । घोडे ने मारा ॥ पं्ति किम्‌ । मालि सूतिन्‌। माख्या | माका करके ॥ ॥ न संख्यावाचिभ्यः ॥ ५ ॥ संख्यावाचिभ्यो व्यञ्जनान्तेभ्यो (Rea; इप्रययस्य अकारो न भवति॥ सति सतिन । सप्तभिः । सात कर के ॥ Ais तिन्‌ । अष्टाभिः । आढ कर के ॥ सत्‌ शब्दात्‌ VF शब्दात्‌ इ सूतिन्‌ प्रलयः ॥ ॥ इतो सोपः ॥ ६ ॥ SHUT AAA रोपो भवति ॥ पोधि सतिन । पुस्तिकया । पोथी कर के ॥ पथि शब्दात्‌ इ सृतिन्‌ प्रलयः | पुवेवर्णोकारस्योकारः सियाम्‌ (सृ° ३३) इत्यनेन उपधाया उकारस्य ओकारः | अनेन इकारलापः ॥ ॥ यड़ावृथक्रैट्वडन्य GHATS: ॥ ७ ॥ एभ्य; चब्दभ्य; IM उकारमात्रादेशो भवति ॥ Az तिन्‌ | उद्‌- रेण । पेट कर के ॥ यड्‌ शब्दात्‌ इ MAA ITI; । अनेन इकारस्य TAIT मात्राद्श्च; | उद्न्तस्वे सिद्धे पूतरस्वरस्याख्यातता ज्ञेया। व्यञ्जनं परेण सेयम्‌ (qo 213) az सतिन्‌ । इति सिद्धम्‌ ॥ एवं । गोव (सृ ०७२) सूतिन्‌ । गवा | गॐ कर के ॥ थैर सतिन्‌ । पृष्टेन । पीठ कर के ॥ Ha संतिन्‌ । कुषेन । कुठ कर के ॥ AS YALL व्याजेन | व्याज कर के ॥ १० कश्मीरशढ्दाश्रतम्‌ | [२।१।८ ॥ उद्न्तानां शिदुवदेकत्वमेव ॥ < ॥ स्पष्टम्‌ ॥ कर्‌ । कटक; | कडा ॥ ॥ खियामिदूदन्तानाम्‌ ॥ ९ ॥ इकरान्तानापूङारान्तानां च चियापेकवचनमेव छिङ्गवद्धवति ॥ पाधि | एसिता । पोथी ॥ पद्‌ । पषटिका । फटी ॥ एकवचनं किम्‌ । पोध्य । पतिका; | Oy, TTA ॥ पच्य। TAT; । HEAT खियां PRL ATT । कुटुम्ब जना; । टम्बर्‌ ॥ ॥ व्यञ्जनान्तानां च ॥ १० ॥ व्यञ्जनान्तानां ज्रीलिङ्गानामेकवचनपेव raza ॥ Wa । कोलाह- छः। HAL TET ॥ क्रर्शब्दस्य | वप्रथमान्तानां प्रथमायां द्वितीय (qo ६६) इत्यनेन कस्य खः ॥ एकवचनं किम्‌ । कक । MBC: | ऊचे शब्द ॥ ॥ बहुत्वे ऽकारागमः ॥ 9१ ॥ व्यज्ञनान्तानाम्‌ [ इद ] उदन्तानां च ब्रीलिङ्गानां TIAA अकारागमो भवति ॥ [ पोथ्य । पुस्तकानि । पोधिय ॥ ] पच्य । पदिकाः । फरटिया ॥ कक RSS! | ऊँचे शब्द्‌ ॥ पद्‌ शब्दात्‌ अनेन अकारागमे कृते । ऊदन्त- टवगैस्य चवर्ग, THAT Paar (सू०२२ ) इत्यनेन सूत्रेण टकारस्य चकारे SII उव्णान्तानामिकार ( सू०३० ) इति उमात्राया इकार; । इकारो ऽसवर्णे यो ऽपररोप (सू०१।१०) इति यत्वम्‌ | अन्यत्‌ स्पष्टम्‌ ॥ ॥ न्भरत्यये सवत्र ॥ १२॥ सवत सीकर पचि च न्‌ पलयये पर अकारागमो भवति ॥ गन्‌ Be ससान्‌। अश्वानारोहति। Misa को चठता Fu कथन्‌ द्‌ WIL! कन्याः पाति । Seat को पाठता है ॥ FET छद्‌ मारान्‌ | मेषान्हन्ति | भेडओं को २।९।१५] लिङ्गप्रकरणे लिङ्कपादः | ११ मारता हे ॥ शुर शब्दात्‌ । द्वितीयायां ea (सू° ३८) इति न भरतल्यः। अनेना- कारागमः। उवणान्तानामिकरार (सू०३०) इतीकारः ll HR शब्दस्य । पर्षवर्णो कारस्योकारः AAMT (TOPs) इत्यनेनोपधाया उकारस्यौकारः; | यत्वम्‌ | शोषं पूर्ववत्‌ ॥ ॥ नोदन्तानां पुति ॥१३॥ उकारमात्रान्तानां पुडिङ्धानां न्‌ प्रयये परे अक्रारागमो न भवति ॥ दानून यवान्‌। करकान्‌ खादति। HAUTE को खाता हे ॥ Brea इन्द्रवारुणी; । का ॥ कान्जून्‌ । काञिकानि [ कनी ]॥ ॥ तादे रन्यञ्जनान्तेभ्यश्च ॥ १४ ॥ येषां व्यज्ञनान्तानां feat: छतो भवति न त॒ ऊमात्रान्तानां तेषां न प्रलये परं अकारागमाो न भवति ॥ रात्‌ । ग्रन्द्‌ । कथ । इति रब्दाः (मू०२३) ॥ राच्ून्‌ छद्‌ परान्‌। रातः पठति। रातयो को पठता हे ॥ ग्र॑ननत HHA संख्या; परयति | गिन्तियों को देखता दै ॥ waa च्‌ वुढान्‌ | (कर । [ सूत्रतन्तुराशीन्‌ वेष्टयति | कच्छे के सृत बाटता है ] ॥ कृतादेशव्यञ्जना न्तभ्यः; TRY पच्यन्‌ BE गरान्‌ । पटिका पटयति । GEE को गडता टे ॥ ॥ वा गन्जृगासृवाचूहन्ज्‌भ्यः ॥ १९ ॥ एभ्यः शब्देभ्यः पुस्त्वाद्कारागमो वा PAR IT भवति ॥ ग॑न्जन ae मारान्‌ । चभकारान्मारयति। TATE को मारता है ॥ ग॑सून्‌ । [ ठृणावि केतून्‌ । घलियारों को | ॥ बूत छह TATA । कुटुम्बजनान्पाति | कम्ब का पाङ्ता दं ॥ दन्न्‌ चद्‌ रछन्‌ । नाविकान्पाति। सनिं aT पारुता ईं ॥ वा॥ गन्जन्‌। गासन्‌ । हान्जन्‌ । बाचन्‌ ॥ चु “SS खी १२ कश्मीरशुब्दाश्रतम्‌ | [२।१।१६ ॥ कृतादेशानामुमात्रा आगमः ॥ १६ ॥ कृतादेशशब्दस्य पुनग्रहणम्‌। यत्र यत्र वचने व्यज्ञनान्तानां रिङ्गानामादेशः कृत स्यात्तत्र उपात्ता आगमो भवति ॥ रात्‌ । सत्‌ । कथ । HET । हान्‌ । इति लिङ्गानि (ORR) CTL रायः । रातय MLL आशाः । TTT eZ [ सूत्रतन्तुराश्चयः। टच्छे ] ॥ ae! सख्याः । गिन्तियोँ ॥ हाश्न । हानयः। हानियौँ | उमात्रान्तसे पूषस्वरस्याप्रसिद्धता ॥ ॥ यड्ाव॒क्टथवंडां च कतादेशविधिः ॥१७॥ एषां शब्दानां च कृतादेशलिङ्गव द्विधेरागमनिपेधो भवतः | अकारागमस्य निषेधः उमात्रागमस्य विधिः स्यात ॥ थद्‌ । उद्राणि। पँ ॥ गोव (स्‌ ०७२) | गावः । गडओंँ। ईदू ॥ कष्टानि [ ओपधविशेष; Jl at ॥ धर्‌ । पृष्ठानि पीठं ॥ वद्‌ । कलान्तराणि । व्याज ॥ ॥ खार्मासारशादीनां च ॥ १८ ti एतदादौनां व्यज्ञनान्तानां ज्लीलिङ्मनां चाञकारागपनिषेध उमात्राग- मश्च भवति ॥ खार्‌ । खारी । BRL खार्यः ॥ मार्‌ । नाम नदी । ale नय; ॥ सार । पष्ठीमदः। सार । पट्ल्यः ॥ राश्‌ । बणिग्धनम्‌। र॑ शू । धनानि ॥ ॥ हान्तानां शश्च ॥ १९॥ दकारान्तानां खीलिङ्गानां भधमावहृतवादिष्वऽकारागमनिपेध उपात्रागमा- परिभवति अन्त्यस्य हकारस्य च शकारो भवति ॥ काद्‌ । एकादशी । ALL एका- द्श्यः WEL great च॑ । द्राददयः॥ षाह । विष्ट sez विष्टा; ॥ एवं। nx HITT सृतिन्‌ । एकादसीभिरिलादि ॥ २।१।२२] लिङ्गप्रकरणे लिङ्कपादः | १३ ॥ ऊकारादोकारस्य वत्वम्‌ ॥ Qo Ui उपात्रायाः परस्य ओकारस्य aaa Gay Piss च वकारः स्यात्‌ ॥ UST सृतिन्‌ | रात्रेभिः । रातियोँ कर के } ASA TERT उद्रभ्य; | परो वास्त lala म॑तिन्‌ । करकैः । अनारों करं के ATT सुत्य्‌ । कुटुम्बः sql कर क ॥ ॥ ऊदितोरकारागमः feat सकारे ॥ २१ ॥ ऊकारान्तस्यकारान्तस्य च लिङ्गस्य सकार पर ऽकारागमा भवति (Hala ॥ G21 Al ईट्‌ । परथि । शब्दा; ॥ पच्य । पट्िकाम्‌ । पटरी ॥ तञ्य । तन्वीम्‌ । पतली ॥ हच्य । BIST SHE पाथ्य । पसितिकाम्‌ । पोथी ॥ द्वितीया ala (Fo ३८) इति स्‌ प्रलय; [1 स्लोपः द्यां सर्वत्र (we ४०) इति सका- रस्य। BT: | । उदन्तटवर्गस्य (सृ० ६२) इति टस्य च; । उवणान्तानापिकार (Fo ३०) इति उरमात्राया इकारः | इकारो ऽसवर्णे याऽपरटोप (Fo 2120) इति यत्वम्‌ | अनेनाकारागम; ॥ पथि शब्दस्य चानेनाकारागम; । इकारो ऽसवर्णे या ऽपरलोप (Heo Wo) इति TAQ व्यद्धनं परेण सयम (Ao १।६) | पववर्णोकारस्योकार ८ Fo ३३ ) इत्यकारस्योत्वम्‌ ॥ UGA WHT, प्रथमावहूुलादिष्‌॥२२॥ प्रथमाया वहुवचनादिपु उमात्रायुततस्य टवर्गस्य चवगीदेशो भवति स्रीरि ड़ः ॥ पटू । काठ । व॑द्‌। इति शब्दाः ॥ पच्य छ्यह । पटिका सन्ति। Giza Fi पच्यन छ्‌ गरान्‌ । पटिका घटयति | BEAT क] गडता इ ॥ पच्य सूंतिन्‌ | पष्टिकया | FAK के काच्य छ्यद्‌। शाकादिकाण़ानि सन्ति। सागों की लकदियँ हं ॥ RFI छ फुटरान्‌ | काष्ठानि भनक्ति। सागो की खकदियों को तोडता इ ॥ काचि diva शाककाषटन । साग की कदी कर फे ॥ वञ्य Tae | पह; १४ PUNTA | [२।१।२३ सन्ति। afeat हं ॥ बज्यन्‌ we दपान्‌ । पहतीर्बदति । इडी shat को कहता हे ॥ व्यौ सतिन्‌। महतीभिः । बही Peat कर के ॥ ॥ तवगान्तानामप्रसिदः ॥ २३ ॥ तवशान्तानां स्ीटिङ्गानां करमेण wae: चवगदिशो भवति अप्रसिद्धो दन्यः ॥ रात्‌। कथ्‌। HT SALI च्रामन्‌। इति शब्दा; ॥ राच छव्‌ । रातयः सन्ति । रातिरय है ॥ रातर्‌ छह निनान्‌।रात्रीईरति। रतिया को wart aga aia | रात्रिभिः । रातियों कर ॐ ॥ कतर छ्य [ । सूततन्तुराशय; सन्ति । च्छे ]॥ कन्‌ छद्‌ Ista [ । सूततन्तुराशीर्‌ वेष्टयति । रच्छ को बाटता = Ju व्‌ भतिन [ । सृत्रतन्तुरािभिः | seat कर के 1॥ dy oe dear सन्ति। निन्तय हँ ॥ भन्नून्‌ aE ATTA) Gear गणयति | गिन्तियों को गिनता है ॥ एवं । ईर्‌ [ । स्थूणा; | निहाकया Ju ईज airy [ । स्थूणाभि; | Prenat कर 3 1॥ seta [। आमिक्षा; । पनीर] ॥ WHT सूतिन्‌ [ । आपिक्षामिः। पनीरों कर ङे ]॥ (Fo १४,१६,२०) 11 ॥ न खुन्तत्नान्स्वन्हुन्बनादीनाम्‌ ॥ २8 ॥ एषां शब्दानां वगाक्षरादेशो न भवति॥ खुन्‌। कफोणिः | आरकी ॥ सुन । कफोणय; | AERA तन्‌ । तनु; । देह ॥ तन । तन्व; TAT BEA नान्‌। नाभिः । नामि ॥ नान । नाभयः ॥ नानौ सुतिन्‌॥ स्वन्‌। सपक्री। साकन्‌॥ स्वन। सपत्न्य; । स्वनौ सूतिन्‌ ॥ हनि सूतिन्‌ । अस्पेन ॥ बनि मुतिन्‌ । पुज्ञेन ॥ ॥ कथादीनां च ॥ २५ ॥ क्‌ (| कथा] ॥ वध्‌ [मागः] ॥ व्य्‌ । [वसता नाम नद्‌] ॥ ठय [| र्तामहारः]॥ दभ्‌ रो] very अन्तराय] ॥ स्वथ्‌ | गुदम्‌] rer ॥ नादीस्तम्भः] ॥ चेथ्‌ (1 शरीरपरिवर्तनेन ऋीडाविशेषः) ॥ गय | नदीधवाह २।१।२८] लिद्गघरकरणे लिङ्कपादः | १५ वेगः] ॥ पय्‌ [। लेशः ] ॥ तोंध्‌ [ । चञ्चुः ]॥ इति कथाद्यः ॥ एषां शब्दानां च वर्गाक्षरादेश्चो न भवति ॥ कथ । कथा; | वातौ ॥ कन । लताः | wat ॥ TA लोष्टानि [। ठले ]॥ ध्वत। अन्तरायाः [1 विध्न ]॥ saa! गृदानि। Tet चित । नादीस्तम्भनानि । थंभना ॥ कथौ संतिन्‌ । कथाभिः ॥ रनौ सृत्य । ठत्ताभिः ॥ दतो प्य । लो्टेभ्यः ॥ ध्वरति सूतिन्‌ ¦ अन्तरायेण ॥ स्तन्‌ प्यद्‌ । TTT चिति सूतिन्‌ । नाडीस्तम्भनेन ॥ चेति सनेन ॥ गति ea भरवाहेन ॥ पति सूत्य्‌ । असेन ॥ तोति सतिन । चञ्च्वा ॥ a ॥ टवगान्तानां च ॥ २६ ॥ टवगौन्तानां उमात्रारहितानां ्लीलिङ्कानां च azar न भवाति ॥ नद्‌ । यर्वेद्‌ । हद्‌ । इति शब्दाः ॥ नटि सुतिन्‌ । कम्पेन ॥ गर्वेठि पच्य गृहपकरणाय ॥ इडि सं तिन्‌। इठेन ॥ उमात्ाराहितानां Fea AZ| अपूपः ॥ स्वच्य छद रव्ययान। पपान्‌ खादति ॥ च्वच्यौ सुतिन्‌ । अपु; ॥ ॥ वार्सारजाल्कखां जः ॥ २७॥ एषां शब्दानां अन्त्यस्य जकारो भवति चियाप्‌॥ वाट्‌ । सर्पादिविरुम्‌॥ ATs स्याी ॥ जाल्‌ । जाछिका ॥ कट्‌ । चिन्ता ॥ वान । बिलानि ॥ सान्‌ । स्याल्यः॥ ॥ fo ॥ > = वि ॥ ins 1 [व [> जन । नालिक्नाः॥ कञू। चिन्ताः Natya सूंतिन्‌॥ सानु aia ii जानवर सृत्य ॥ aaa संतिन्‌ । साधनं पृत्ैवत्‌ ॥ चियां किम्‌ । बाल स॑तिन्‌ ॥ एषां शब्दानां किम्‌ । गल्‌ । कपोटादधो गरव॑ज्ञः ॥ गदौ AAA ॥ जालि सत्य्‌ । कम्पेन ॥ ॥ हार्दराव्दस्य खयां समसे ऽपि ॥ २८ ॥ हार्‌ शब्दस्य BRT जकारो भवति द्वीिदुवर्तमानसमासपद्‌ान्ते ऽपि ॥ हार्‌ । शाढा। दज FRET शालातः | हान प्यद्‌ । शारोपरि ॥ समासान्ते यथा | स्वराज अद्र | पदानसे॥ Tea, अद्र । इस्तिशाठायां ॥ aifss faa WMS AT । USMS ॥ १६ कश्मीरशब्दामृतम्‌ | २।१।२६] ॥ वा कुंडल्कतंरोः ॥ २९ ॥ HSS RAS इत्यनयोः WTA बरिकल्पेन छकारस्य TAIT भवति ॥ SIG | उपालिकरा | द्‌ि सृतिन्‌ | Hoa सूतिन्‌ ॥ करतल । खदु; | क्लि पतिन्‌ । कतेन सूतिन्‌ ॥ ॥ उवणान्तानामिकारः ॥ ३० ॥ उकरारान्तानां रकारान्तानां च लिङ्गानां प्रथमाब्रहतवादितिभक्तिगण अन्लयस्वरस्य इकारो भवति ॥ गुर्‌ । घोटकः ॥ गुरिस्‌ BR waa | अश्वभःरो Bla एवं । गुयन्‌ । गुरि यतिन्‌ । इत्यादि । ae शब्दात्‌ द्वितीयायां साब (Ho ३८) इतिम्‌ न्‌ प्रत्ययां । eT सर्वत्र ( Ae १३ ) इति अक्नारा- गपरः। अनेन उकारस्य हृकारः । यत्वम्‌ ॥ पद्‌ । पष्िका । पच्य । पच्यन | पचि सृतिन्‌ ॥ प्रथः । बहते ऽकारागमः ( Fo ११) इति। अपरत्र AA सर्वत्र ( Ho १२) इति अङरागमः | उद्न्तववर्गस्य,( सृ० २२ ) इति दकारस्य चकारः अनेन उकारस्य इकारः ¦ तृतीये । इतो रोष (Ao ६) इति रप्रल्ययस्य छापः॥ ॥ रोदन्तानां पसि ॥ ३१ ॥ उकारान्तानां fet पिङ्ग अन्त्यस्वरस्य इकारो न भवति | दान्‌ । कर; ॥ दान । दाडिपान्‌। दानव सुतिन्‌ । दादि; ॥ ह।न्जव मृत्य । नाविक; ॥ बाचव्‌ aap कम्मे; ॥ भ Ha सत्य । चरका, ॥ HUA पसि (wo २) saa लिङ्कब्त्‌ | द्रतायाया Sa ( Fo ३८ ) .इतिन्‌ प्रत्ययः | उ्ाराद कारस्य TAT ( Fo Xo ) इतिसत्रण ओं सूतिन्‌ Ge प्रलययोः ओकारस्य TAT पसि किम्‌ । sas Fit । TIBIA II २।९।३४] लिद्घप्रकरणे लिङ्गपादः। १७ ॥ व्यञ्जनान्तस्योकारोपधाया अन्‌ ॥३२॥ व्यज्ञनान्तस्य शब्दस्य उपधाभूतस्य उकारस्य प्रथमाबहुत्वादिषु अकारो भवति ॥ ATT शब्दः । दर्‌ । वानराः ॥ वद्र FET वानरैः ॥ ॥ पूर्वैवणोकारस्याकारः सियाम्‌ ॥ ३३ ॥ खीटिङ्गे वतेमानस्य पूर्ववर्णकवन्धिन उकारस्य ओक्रारो भवति प्रथमाबह- त्वादिविभक्तिगणे॥ परथि (Tome )। पृस्तक्रमू्‌ ॥ करू (भ०ए ०) | कन्या॥ पोध्य ( प्र०० )। पोथ्य (द्विन्ए०) छ्‌ परान्‌। पोयि सतिन्‌ ( तृ०्ए०)। पो््यो GRL (च ०३०) । इत्यादे ॥ कोयं ( पर०व० )। कन्याः | कोर्य ( द्वि To) छ्‌ रछान्‌। wa ( द्वि° व° )। कोयो सत्य्‌ ( Fogo) | इत्यादि ॥ अनेन पूवर्णोक्रारस्य ओकारः | साधनं TATA ॥ अतर स्थाने ऽन्तरतम [ate १।१।५०। ] इति वचनाद्यथा पूरववर्णसंबन्धिन उकारस्य ओकारो भवति तथैव ईकारस्य एकारो भवतीति बोध्यम्‌ ॥ सीक्‌ । षष्टिका । सेयं । इष्टकाः ॥ खीति। त्रम्‌ । खेल । त्राणि ॥ इल्यारि ॥ गीरा- दीनां aan गीरादयस्तु । गीर्‌ [ ।गरिकम्‌] ॥ गीदू [। अर्भकविष्टा ] ॥ चीरि (i चीरिका] ॥ दीव्‌ (1 अहंकारः] ॥ दीङ्‌ [। शीतस्थौदनस्य घनीभूतो af: ]॥ dig [। पीठकम्‌ ] ॥ इत्यादयः प्रायशो ज्ञेयाः। गीर । गेरिकम्‌। गीरि faa गैरिकेण ॥ इत्यादीनि स्वरूपाण भवन्ति ॥ ॥ वहुषु पुंस्यत्रथमायाम्‌ ॥ ३७ ॥ प्रथपावहवचनं वजयित्वा पुिङ्गे विद्यमानस्य पर्ववर्णसंबन्धिन उकारस्य बहुवचनेषु ओकारो भवति ॥ TS । गोपः ॥ गृ । HBA ॥ ATT (दि १०)। गोल्यन्‌ । गोर्यो सतिन । इत्यादि ॥ द्वितीयायां न्‌ seat | तृतीयायां भौ ofa प्रत्ययः || उव्णान्तानामिक्रारः (Fo ३०) न्‌ प्रत्यये सर्वत्र ( Jo १२ ) HBTS | अनेनोपधाया उकारस्य ओकारः | यत्वम्‌ ॥ षष किम्‌ । गूरिस्‌। श्ट कश्मीरशुब्दामृतम्‌ | [२।१।३५ गोपम्‌ ॥ गृकिस्‌ । फलसारम्‌ ॥ अप्रथपायां किम्‌ । aft । गोपाः ॥ गृटि । BBA ॥ पुति करिम्‌ । कोयं । कन्याः ॥ पोथ्य | पुस्तकानि ॥ ॥ न ASAT ॥ ३९५ ॥ प्ल्‌ [| प्रम्‌ ]॥ कस्र्‌ [| पक्षि-विश्ेषः] ॥ कूट्‌ Cl एषस्तम्भः] tg [। पाडीवतः, सेव्‌ इति भाषायाम्‌] i छल्‌ [ frat: Juze [| पात्रविशेष, स्ीभियंसिमननमर asad) द्‌ [ ।पषप्पादि लघुवाटिका ]॥ ईस्‌ [| गदा fray Ju I [। atadize [ । अल्पमागैः, गीति भाषायाम्‌ ] ॥ ARIE [। नस्ततः Jaa [ । भूतः | ॥ प्रू [। अल्पशाखा ]॥ रूद्‌ [। दष्टः ॥ द्व्‌ [ । ढोकाः, रोग्‌ इति भाषायाम्‌ ] ॥ दूर्‌ [ । छोटमः ] ॥ gaz [| टोदुभः ] ॥ वद्‌ [। ger ] ॥ ae [ । भस्म ]॥ हृस्‌ [। कालाहलः ]॥ इत्यादयः प्रायशो बोध्याः | एषां शब्दानां Ta RTE ओकारो न भवति ॥ प्‌ शब्दः | प्र दि To चण १० ल्‌ । मूस्‌ वा am परल स॑तिन्‌ । मूल URL! १० प्रं । मूलन्‌ वापरल्‌ । लौ संतिन्‌ । प्रौ प्य । qo qo स° आ० ९० पृ निश। प्क । मृरस्‌ष्यद्‌ । हा मृज ॥ घ गरौ निश। मूरन्‌ दनु । परन्‌ प्यद्‌ । हा पृलौ॥ ॥ व्यज्ञनान्तादकारागमो व्यज्ञने ॥३६ ॥ व्यज्ञनान्तात्पुलिङ्गात्‌ व्यञ्जने परे अकारागमो भवति ॥ काब्‌ । काकः | काष GZ ॥ काव्‌ श्दात्‌ । Madara सौ नहु ( सृ० ४२) इति स्‌ GZ प्रत्ययः | Sarita ( Week ) इति हस्य सः ॥ पुंसि सेवन्धपष्ठयां च ( सू० ४१) इति आदिसकारस्य कोप; | अनेन अकारागमः ॥ GA कम्‌ । TLE ES लिङ्गप्रकर्णे reas: | १६ ^~. ॥ ए पालि न्दु ॥ व्यञ्चनान्तानां किम्‌ । गरि सन्द | अश्वस्य ॥ व्यञ्जने किम्‌ । Brat सतिन | काकः॥ ॥ खियामिकारः ॥ २७ ॥ व्यञ्जनान्तात्‌ feat वर्तमानात्‌ लिङ्गात्‌ व्यज्ञने परे इकारागमो भवति | मार्‌। माला॥ पालि eee मालायाः ॥ मायू शव्दात्‌। सीसेवन्यैकरानेकत्वे स्नौ ईनदु (He ४२) इत्यादिना सू erg प्रलयः | सरोपः Haat (Gove) इति asa | अनेन इकारागमः | व्यज्जनान्तात्‌ PRI प्रच्य Z| PERTTI व्यञ्जने ~ A ot TRA पाक Baa! पालाभिः॥ ॥ factarat स्नावक्ंबन्धषष्ठयां च ॥ ३८ ॥ ~A (~ ^, सन्‌ इत्येता द्वितीयायाः एकतवबहृत्रयोः प्रत्ययौ भवतः | संबन्धपद्ठीं वर्मयि- स्वा षष्ठ्याश्च क्रमेण TAT भवतः ॥ भूर्‌ । घोटकः ॥ गुरिस्‌ द्द्‌ खान्‌ | अश्वमारोहति Ta BE रछान्‌ । अश्वान्पाख्यति ॥ गुर्‌ शब्दात्‌ अनेन म्‌ न्‌ प्रत्ययौ | वहत्य । HAT BFA (To १२) इति अकारागमः ॥ उव- णान्तानामिकार (Jo ३० ) इति उकारस्य इकारः। यत्वम्‌ ॥ परष्ठ्यां यथा। ग्बरस्‌ करिजि नमस्कार । गुरो्नमस्ूर्यात्‌ ॥ द्रव्यन्‌ दिजि च्राद्र्‌ | रजक्रानां द तिकरां दद्यात्‌ ॥ ग्वर्‌ शब्दान्‌ अनन स्‌ प्रययः। व्यज्ञनान्तादका- रागमा व्यज्ञने (To ३६) इति अक्रारागमः॥ द्वु शब्दान्‌ अनेन न्‌ प्रलयः । HET सवत्र (सू०१२) इति अकारागमः। उवणान्तानापिकारः (सृ०१०)। यत्वम्‌ ॥ ॥ वा प्रथमावदसवनाम्नः ॥ ३९ ॥ Ls 0८ म + ~ ara वरनेवित्या द्वितीयाया एकत्ववटुन्े मथपावद्रा वरिङगलेन २० कश्मीरशृब्दास्रतम्‌ | [२।१।४० भवतः । द्वितीयापष्ठीसपुदायवाग्ये तु निलयं मथमावद्धवत इति बोध्यम्‌ ॥ कट्‌ WAIL! atl aha चु गरान्‌ । Tet पटयति ॥ स्वच्य छह ख्यवान्‌ । वा। स्वच्यन्‌ छद्‌ ख्यवान्‌ । अपपान्भक्षयति ॥ सपरदायत्राक्ये यथा ॥ atta fais agree । रजक्घस्य हृदतिकां दयात्‌ ॥ अत्र दरविस्‌ इति षष्ठी । wae इति द्वितीया | सपृदायवाक्यत्वाननिलयं भथमावदेव स्यात्‌ न तु विम्‌ दिजि प्नादरि इति संभवेत्‌ ॥ aagarza: PRU तमिस्‌ ata ते षदेत्‌ ॥ कमिस्‌ वनि | कं वदेत्‌ ॥ इत्यादि ॥ ॥ स्टोपः खयां सरवर ॥ ७० ॥ सर्वेपां स्रीलिङ्गानां सर्वत द्वितीयायां Ve चस्‌्‌ प्रल्ययस्यछोपो भवति॥ miles छु दनान्‌ । मारां पातयति ॥ मालि हदु UT मालायाः पुष्पम्‌ ॥ मा्‌ शब्दात्‌ प्रथमे स्‌ प्रलयः। Peart ( Toke ) इति इकारागमः। अनेन स्‌ प्रययलोपः । अपरत्र स्‌ दन्द प्रयः । शेषं प्रथमवत्‌ सर्वेषां ज्लीरिक्गानां बोध्यम्‌ ॥ ॥ पसि Gage च ॥ 29 ॥ सर्वेषां पुलिङ्गानां संबन्धपष्टयां स्‌ प्रल्ययस्य लोपो भवति | ग्वर्‌ सनु Wa गुरोः शिष्यः ॥ खर्‌ शब्दात्‌। सरी संबन्ध ( म्‌० ४२) इति स्‌ dz प्रलयः | अनेन ARIAT | पुपाणिन ( सू० ४६ ) इति दस्य at} व्यजञनान्ताद्‌ (qo ३६) इटयकारागपः ॥ SARS | Bay ॥ ङ्यङग शब्दात्‌ । अप्राणिना (He ४८) इति स्‌ उक भत्यः । अनेन सूनोपः। असवर्णे ऽकारस्य लोपः (सू्‌०१।४)। aaa किम्‌ । ग्वरस्‌ च्‌ AWAIT करान्‌ । गुरानमस्कारं करोति । साधने पूवत ॥ २।१।४५] लिङ्खप्रकरणे लिङ्गपादः २१ ॥ खीसंबन्धेकानेकतवे स्रो ह॑न्दन्तावेकत्वे UVM पिङ्गानां स्ीरिङ्गशब्दस्य एकत्वेन संवन्ध सति संबन्धटिङ्गादकवचन THT प्रत्ययः स्यात्‌ । AEA संबन्धे सलयेकरवचने न्‌ इन्दु प्रत्ययः स्यात्‌ ॥ AIST eg Farag | मातुः एतः ॥ माज्यन्‌ इन्दु eal । मातृणां पुत्रः ॥ न्यच शब्दस्येकस्य dieser मनू शब्देन सरीरिङ्गन संवन्धात्संबन्धलिङ्गान्‌ ala शब्दात्‌ स्‌ UE प्रत्यय न्‌ न्दु प्रत्ययो | [ उदितोरकारागपः feat सकार (Fo २१) इत्यकरारागमः | । स्लापः च्ियां सवत्र (प्र०४०) इति सक्रार- लोपः | उवर्णान्तानामिकार (स्‌० ३०) इत्यनेन उपात्राया इकारः | न्परयये aaa (Ho १२) इति अकारागमः | यत्वप्‌ ॥ ॥ वहसे ह॑न्यन्तो ॥ ४३ ॥ disp खरीटिङ्स्यैकत्वेन संबन्धैः सति संवन्धटिङ्कादेकवचन स॒ टंन्दि प्रत्ययः । वबहृत्वेन संबन्धे न्‌ Tee प्रत्ययो भवति ॥ बाञ्य न्द न्यचिष्रि। मातुः पृत्राः॥ पाज्यन्‌ ईन्दि न्यचिवि। पातृणां पुत्राः ॥ अत्र न्यचिवि शब्दस्य बट वचनत्वात्‌ पंजू शब्दात्‌ Beles A नदि प्रत्ययौ । TAIT | साधनं पएवेवत्‌ ॥ ॥ खियां हन्जु अन्तादेकल्वे ॥ ४४ ॥ स्ीटिङ्प्य स्रीलिद्कत्वेन संबन्धे सति संबन्धलिङ्ादेकवचन स्‌ tea yaa: खीटिङ्कानेकलवेन संबन्धे सति न्‌ eA प्रत्ययो भवति ॥ माञ्यदृन्ज कुर्‌। पातु; कन्या ॥ माञ्यन्‌ FT HHL मातृणां कन्या ॥ अत्रापि कुर्‌ शान्धस्यै- कत्वात्संबन्धीटड्ात्‌ AT शब्दात्‌ सम्‌ TT ea प्रययौ | साधनं पथवत्‌॥ ¢ ॥ बहुत्वे हन्ज्‌ अन्तौ ॥ LS ॥ ्रीलिङटानां अहटवचने सरीकिटेकानेकससवन्यतः darter म्‌ हनम RR कश्मीरशब्दाभ्रतम्‌ | [२।१।४६ न्‌ हन्ज प्रययौ भवतः ॥ माज्य हन्न कोयं । मातुः कन्याः ॥ माञ्यन्‌ हन्न कोय । मातृणां कन्याः ॥ ॥ पूप्राणिन एकत्वसंबन्धे हस्य सः सर्वत्र ॥५६॥ एुलिङ्गस्य भाणिन एकवचनेन सह संबन्धे सति सत स्रीरिङ्गे afar च दकारस्य सकारो भवति॥ मांटि सन्तु rafal पितुः पत्रः ॥ मालि सन्ज ag) पितुः कन्याः ॥ दान्द्‌ dee aL) INRA TEAM गुरि WE लट । अश्वस्य पच्छः ॥ पराणिनः कम्‌ FAK वाल्‌ । कर्णस्य वाटः॥ WaT aie दीपस्य तेढम्‌ ॥ अथु माज््‌ । हस्तस्य मांसम्‌ ॥ अत्र अथ कन्‌ शब्दयोः प्राणितवसं- भवे ऽपि खण्डप्राणित्वाद्‌परागित्वमेव । पराणिनः कर्ये च्न्निऽपिनक्र्णस्यभाणि- संज्ञा। नापि छिन्नकर्णेन प्राणिनो ऽप्राणित्वम्‌ ॥ परिदस्य विम्‌ ॥ MI न्दु वैष । गावो वत्सः ॥ गोषू ध्जू IRR । गावो वत्सा ॥ क नु wg । शिाया अग्रम्‌ ॥ क्न UT sl चिकायाः खण्डम्‌॥ AIST Bz ATS । मातुः पिता ॥ माज्य eT माज । पतुरपाता ॥ ॥ स्वन्‌ ST शब्द्योवा ॥ ४७ ॥ स्वन्‌ TERRI शुप्‌ शब्दस्य चेकत्वेन संबन्धे सति स्तर स्ीरिङ्ग पिद च विकरसपेन पंप्राणिषत्स्वरूपं भवति ॥ सवन WE VEL स्वणस्य कटकः ॥ रप Wee खोस्‌ । रौप्यस्य कंसः ॥ स्वन HT गज | स्वर्णस्य गठन्तिका ॥ रप सन्न लूर्‌ | रौप्यस्य दण्डः IR SAT | स्वणस्य छत्रम्‌ wy थाल्‌ । रौप्पस्य धालः॥ TAT वाज । स्वशस्योभिका | BL रज्‌ । रौप्यस्य TH ॥ (४७ ते मृकपुस्तके रप्‌ इति पाठः| शुद्धोचारणं तु प्‌ gales ॥ 1 =a 4 3 [ज च क [3 [५५ ead छूर, रप पाल्‌, BAY alg, २५ रज्‌.) असिमन्वाक्यचतुषटय २।१।५०] लिद्नप्रकरणे लिङ्पादः | २३ ॥ अप्राणिना पुसोकुक्यो पुंसि ॥ ४८ ॥ प्राणिव्यतिरिक्तस्य पुलि ङस्य एकत्वेन संबन्धे सवि पृलिङ्गात्‌ उकु कि क्रमेण भकतः | एकवचन TH प्रत्ययः वहुवचन म AAA भवति ॥ दासक TAGs | धान्यस्य तण्डुल; ॥ हारक प्रग्‌ । आषादस्य AZ ॥ कुलिक वधर्‌ । TACT TAT! मागा द्द्‌ । पाघस्य दिवसाः ॥ एरत्वेन किप्‌ | Heat दन्द वधूर्‌ | दक्षाणां पत्राणि ॥ कुल्यन्‌ BE AIT! दक्षाणां पत्‌ ॥ अप्राणना करिम्‌ ॥ कावसन्दु। काकस्य ॥ गोदृ Bez । गोः ॥ ॥ चूचो च rar ॥ ४९ ॥ ख्रीलिङ्कानां प्राणिव्यतिरिक्तस्य पलिइस्येकत्वेन संबन्ध संबन्धिपुलिड्ादे- कवचने चर मत्ययः हवचने च प्रययो भवति ॥ Sea wos! दक्षस्य grat ॥ Boy कज्ञ्य । क्षस्य शाखाः ॥ नांगच्‌ नारिज्‌। नागस्य प्रणालिका ॥ नागच नरिज। नागस्य प्रणालिकाः॥ एकस्वेन करिम्‌॥ कुरयन्‌ हन्ज Bsa दक्षाणां शाखाः ॥ नागन्‌ हन्जञ न।रिज। अखाता प्रणालिका; ॥ अप्राणिना RA गरि eA जेग्‌। अश्वस्य AU कट AE AT । मेषस्य सराः ॥ ॥ मनुप्यसंज्ञयोनुन्यो पुंसि ॥ ८० ॥ मनुष्यनाम्ना Bary सति पृखिद्गे एकत्यबहृत्वयोः उतु नि प्रल्यौ waa | गण इति सन्ना । ag न्यचिबु 1 गणस्य पुत्रः ॥ cage इति नाम । सुवण।द्रन छतम्‌, राप्यद्यावारद्यध वाटा, स्वणाद्यथ agatha प्यस्य बन्ध नार्थं तद्विनरूपा रञ्जुरिवयेवमर्थो विवक्षितशेत्तदा gee: संगच्छते-अन्यथा each मय छत्रम्‌ रोप्यमयी ae, स्वणमय्य्॒मिका राप्यमया रञ्जरस्मिनथे, स्वन q sq, aq ag थाट्‌, स्न aay वान्‌ । चप पू रज्‌ gad क्पाणे शुद्धानि सन्तीति ॥ ] २४ कश्मीरशब्दाभरतम्‌ | [२।१।५१ UNE गरि । WITS TAT ॥ SARI बत । ललाटस्य भक्तम्‌ ॥ अन्न CTR शब्दस्य देवार्थकत्वात्‌ उदु प्रययः | अन्यत्र TSH रण्‌ । लला- टस्य रक्तम्‌ ॥ ॥ खियां ज्ञो च ॥ ५१ ॥ सरीलिङगस्य मनुष्यनास्ना संबन्धे सति सवन्थिहिङ्गादेकवहुवचनयोः ञ्‌ स्र प्रययौ भवतः॥ ba इति नाम । मनिन्न्‌ कृर्‌। a इत्यस्य कन्या ॥ मनिन्न कोयं । da इत्यस्य कन्याः ॥ कृपाराम इति नाम | टृपारामस्‌ मान्‌ | SUTART पाता ॥ कृपारामञ्न व्य । कृपारामस्य भगिन्य; ॥ ॥ सतम्यां स्नावन्दमन्ज॒प्यठन्तो स्वार्थमेदतः ॥५२॥ सनो प्रलयो | अन्दर्‌ अन्तौ। मज्‌ अन्तौ | प्यद्‌ अन्तौ | स्वस्वाथमेदतः सप्तम्यां मलयौ मवतः | अन्तराये अन्दरन्तौ । मध्याय भन्जन्तो । उपर्य प्यन्ता विति॥ अन्तर्वाणिभाषायां त॒ बेपान्तावपि प्रयुज्येते इति निर्णेयम्‌ ॥ गरम्‌ अन्द्र्‌ । शरहस्यान्तरे ॥ नावि मन्न । नौकाया मध्ये॥ गरन्‌ अन्दर्‌ । TET मन्तरे ॥ ATA मन्न | नौकानां मध्ये ॥ गुरिस्‌ प्यट्‌ । अश्वस्योपरि ॥ Ta AE अश्वानायुपरि ॥ गर शब्दात्‌ म्‌ अन्द्र्‌ न्‌ अन्दर्‌ प्रत्ययौ ॥ न्भत्यये स्त्र (Ho १२ ) इत्यकरारागमः। अकारे ऽकारलोपः (Fol GF) नाव्‌ WTA मन्न न्‌ पनज प्रत्ययौ । स्टोपर asa (Toke) इति सकारलोपः । च्ियामिकार ( To २७ ) इति इकारागमः ॥ शुर शब्दात्‌ Tat न्‌ ays AAI | उवर्णान्तानामिकार ( सू Fo) इति उकारस्य इकारः । म्भल्यपे स्तर (Fo १२) इत्यक्ारागमः | यत्वम्‌ ॥ २।१।५६] लिद्धप्रकरणे लिङ्घपादंः २५ ॥ अधिकरणे SAMRAT ॥ ९३ ॥ स्‌ नौ प्रययौ क्यथ्‌ अन्तावाधारसकषम्या एकत्ववहुत्वयोः प्रत्ययौ भवतः ॥ थारस्‌ क्य [ays ॥ नावि FUL नौकायाम्‌ ॥ धालन्‌ क्यथ्‌ | aay ॥ नाचन्‌ क्यथ्‌ । नौकासु ॥ ॥ चतथ्या कितुक्रिचअन्ता पखाकमकतः ॥ ५४ ॥ द वाकयेष पेटिङ्गैकत्वे कर्मनि सतिस्‌ नौ saat कितु अन्तो सीषद कसे WAC TL नो PRA, अन्तौ चतु्यमिक्रखवहुत्वयोः प्रलपो भवतः ॥ मालिस्‌ कि ary | पित्र [तेन ] आनीतं पानीयम्‌ ॥ area रच a अजन्‌ WA | पित्रवानीत | Ps CX ॥ किति किचन्तो कमेवहुखतः ॥ ५५ ॥ ~ वावये पंठिड़स्य axes कणि सतिस्‌ नौ प्रययौ किति अन्ता ata हुते कमणि सति सनौ किञ्च अन्तो चतुय प्रत्ययौ भवतः ॥ गुरिस्‌ किति अनिन रव । अन्वायानीताः कम्रा ॥ गुयन्‌ किति । अश्वेभ्यः ॥ सरम्‌ करित ama Wet baa आनीतानि पुस्तकानि ॥ vata, क्च । गुरुभ्यः॥ अत्रेदं ध्येयम्‌। कमिधातूनां कर्णः द्ीपुकमोनुसारतः भक्ताः प्रलया विज्ञयाः। करधातूनां तु कतुः दीपुटिङ्ेकवचनवद्वचनादुतारतो बोध्याः ॥ यथा | उ्यठनस्‌ कितु आव्‌ | स्थूखीभवनायागतः | व्यठनस्‌ क्विति आप्‌ | erat भूवनायागताः ॥ ॥ कदृततीयायामिदोतां ॥ ९६ ॥ ति SY करतनूनीयदितुरुनीयासदा्वुनीयासु मध्यान्‌ इदौतौ इ थौ a य २६ FANS | २।१।५७] ^~ = saat भलयपौ कर्वतृतीयाया एकलवहत्वयोः परलय भवतः । salt पुलि इकारस्यार्थमात्रता बोध्या। aifez a पूर्णता Far गरि मोर्‌। waa हतः॥ तमि AGL तेन वणितम्‌॥ रुव मोड । अनः ॥ तिपो वसु । तेणितम्‌ ॥ ait qT कन्यया प्रोक्तम्‌ ॥ कर्यो दपु । कन्याभिः प्रोक्तम्‌ ॥ ॥ अन्द्रान्तो निर्धारणे च ॥ ५७ ॥ इ ओं पर्प अद्र अन्तौ निर्धारणे एकतववरहृत्वयो; प्रत्ययौ भवतः । एकतवे इ अन्दर प्रययः। वहते ओ अनर प्रलयो भवति ॥ गर Wz Bz जान कि । एदे sant साधुरस्ति ॥ गरो Hz Bz aA WTA Bet साध्व- नमसि ॥ ॥ अकरव्यञ्जनान्तानां पस्येकवचने वा- ऽन ऽसवेनाम्नाम्‌ ॥ ५८ ॥ चानु नानुवतेते इति निर्धारण इति निषटत्तम्‌ । एटि ङानापकारव्यज्ञ- नान्तानां Raa एकत्वविषये विकेरपेन अन्‌ भवति असर्वनान्नागू सर्वनापरब्दान्वर्जयिलवा | तव्ेदानन्तिनिभापायामन्धलयय एव साधतयोचार्यते। इ प्रत्ययविकलपः प्राचीनभापर्यैवेति बोध्यम्‌ ॥ ईश्वरन्‌ दषु | ईने णोक्तम्‌ । क न्न न nner [ ९७ | गर्‌ WR चट्‌ जान्‌ Bla | gq WITT A परे ऽपि (Hog) उक्तो AAR ऽतरगन्तन्यः WP चैतदराक्या्भे विवक्षिते प्रायशो गर मन्न छ्‌ जान्‌ ठक इयेवं रूपवाक्यवोचार्थते इति | एवं गाम अन्दर इत्यादिष्वपि ज्ञेयम्‌ ॥ | [१८ 1 उमात्रान्तानामपि कचिव््रययादिकोपग्नेष्यते ॥ कतृत॒तीयाया एकतरे अन ८८ ५ TRAPATT RE च काण इयय; | द्‌।नून THA alta zine ॥ ] २।१।६१] लिङ्कश्रकरणे TAHA: | २७ दायि दपु 1 Samy ॥ ख्यन्‌ RE | SBA HAMM BTA नच । खरेण नितप्‌ ॥ अकारव्यञ्जनान्तानां करम्‌ art az) area रुदितम्‌ ॥ af किम्‌ । जंगि लोयु । agar क्षपम्‌ ॥ एकवचने क्रिम्‌ । Patt द॑पु। ईष्वरः पोक्तम्‌ ॥ ॥ हेतो सूतिन्नन्तौ संस्यन्ती वा ॥ ५९ ॥ इ ओं परल्ययौ सतिन अन्तो ea अन्तो वा हतुदतीयायागिक्रत्ववह- त्वयोः प्रत्ययौ भवतः । अचर इकारस्य पृणता बोध्या ॥ अथ सुंतिन्‌ ख्योन्‌ । दस्तेन भुक्तम्‌ ॥ अथौ सतित ख्योन्‌ । दस्तेथुक्तप ॥ ANH Alaa पोरन्‌ । छुरिकया हतः ॥ श्राकौ संतिन्‌ ater । छरिकाभिर्हतः ॥ स्र सत्य्‌ आव्‌ । oO पादेनागतः ॥ चरौ yer गोव । पादैम॑तः ॥ aS NS ॥ सहाथांयां at ॥ ६० ॥ ५३ सून्‌ प्रत्ययौ Alaa अन्तौ सत्य्‌ अन्तौ वा सहाथतृतीयायामेकतववहत्वयोः भत्ययौ भवतः alfa सतिन आव्‌। पित्रा सदागतः ॥ बौयिम्‌ सूतिन्‌ म्युलु। IAT ATH संगतः II ॥ हेतोः संबन्धपषष्ठौककेतृतीययोः wamsg- सप्रत्ययो वा ॥ ६१ ॥ देतुभृतस्यान्वादेयः संबन्धपष्रीपयोगः करैठतीयाप्रयोगो वा स एव Pes तस्मालमोक्तौ इ सतिन ओ sia प्रलयो वा इ म्य ओं dea get हेतु- तृतीयाया एकत्व व्रहुत्वयो भवतः । लिग्रहणं तु तेषां प्रयोगानामागपादेशाच- थम्‌ ॥ गुरि सन्दि सुतिन्‌ आव्‌ । अश्वेनागतः ॥ नावि हन्दि aes aia | नौकया पराप्तः ॥ महनिव्यन्‌ इन्दि सृत्य गो । पुरुषेगंतः ॥ गुरि सत्य्‌ आव्‌ । RS कर्मीरशब्दासतम्‌ | [२।१।६२ अशवेनागतः॥ नावि सत्य्‌ बोतु | नौकया प्राहः ॥ महनिव्यौ dea गौव्‌। परपै यतिः ॥ शरि सन्दु शब्दात्‌ इ सूतिन्‌ प्र्ययः | उवर्णान्तानामिकार (Jo ३०) THAT WE इत्यस्य उकारस्य इकारः । एवं सर्वेषाम्‌ ॥ ॥ खत नश्च वा ऽपायपञ्चम्याम्‌ ॥ ६२॥ तस्मादेव संवन्धपषटठीभयोगलिङगात्ततीयाप्रयोगचिङ्गाद्रा खत प्रत्ययो निश्च TAA वा MUTT स्वरूपं भवति । निशस्थाने निरन्‌ इति सुत स्थान चतन इति च SATA इति बोध्यम्‌ ॥ र सन्दि wa we mas | पः सकराशादकता SRA यद्या । कन्न हन्दि खत Be ARE | शिल।या; करि ी ऽस्ति ॥ रुप निश छद स्वन्‌ जान । रौप्यात्सर्भ साध्वसिति॥ यद्या । रुपौ सुत छद चार्‌ जान । रोप्याद्धनं श्चभमस्ति ॥ ॥ सामान्यचतु्यौ GET ६३ ॥ सवन्धषष्ठप्रयागालङ्ातृत।याप्रधोगलिङ्गाग Tat aL प्रलयः स्यात्‌। THAR लिङ्गादेव बोध्यते ॥ एत्र asa आव्‌ । पृतायागतः ॥ यद्रा । Qa सान्द्‌ GRLI Tay ॥ पत्रा TL आत्‌ | Wary आगतः ॥ यद्रा aa हान्द्‌ प्य्‌ । Tae ॥ ॥ उकू्रत्ययस्योकारस्याऽकारः ॥ ६५ ॥ पष्ठीमरयोगसंबन्धिन उक्‌ TATRA AAT स्यात्‌ ॥ व्यक पुष्‌ ¦ ओणवस्राय ॥ पव्ुकु TUTE प्रयः | अनेन उकारस्य अकारः। छव्णान्तानाम्‌ ( सू०३› ) इति इकारागमः ॥ २।१।६८]] लिद्वप्रकरणे लिङ्पादः। AS ॥ पञ्चम्यामिदोतो प्यठान्तो निशान्तावन्द्रन्तो वा ॥६५॥ लिङ्गात्‌ इ ओं प्रययो प्य अन्त वा निश अन्तौ वा अन्दर अन्तो पञ्च- म्या CRATE: प्रत्ययो भवतः । ते च स्वस्वस्थानेषु युज्यन्ते ॥ गाप प्यठ । ग्रामात्‌ AT निश । सर्पात्‌ ॥ गामौ प्यठ। ग्रामेभ्यः ॥ सपो निक । Ay भ्यः॥ गर Sex ATL गरह्यान्निगेतः ॥ नावि अन्दर द्रा । नानो निर्गतः ॥ ॥ वभेप्रथमान्तानां प्रथमायां हितीयः ॥६६॥ वगपमथपान्तानां लिङ्गानां प्रथमाविभक्तौ स्वस्ववगसेवन्धी द्वितीयाक्तसे भवति॥ AL द्राणः ॥ काद्‌ । काचः॥ कट्‌ । पेषः ॥ रच्‌ । द्रोणाः ॥ काच । काचाः॥ कट्‌ । मेषाः ॥ TL शतम्‌ ॥ हथ । शतानि ॥ ताए । आतप; ॥ TWH आतपाः ॥ प्रथमायां जिम्‌ । चक BAL द्रौणन ॥ काच सूतिन्‌। यक्ष्मणा ॥ कट पुचय्‌ । मेपाय ॥ हतक । शतस्य ॥ तापस्‌ प्यट्‌। आतपोपारि॥ ॥ खियामेकवचन एव ॥ ६७ ॥ ^~ aise वतेमानस्य वगमथमान्तस्य भरथमाया एकवचने एव ARIA द्वितीयाक्षरो भवति ॥ क्रख्‌ । Rates ॥ tL गञ्जा ॥ as । कम्पः | वथ । गः॥ Tee मुक्तिः ॥ एकवचने (रम्‌ । क्रक। कालादकाः ॥ रच । ASAT! ॥ नट । कम्पाः ॥ वत । मागाः ॥ चाप । मुक्तः ॥ एवं । द्वितीयादिविभक्तिष बाध्यम्‌ ॥ ॥ न संयोगे तचोः ॥ ६८ ti Taya पवेवणपंयुक्तयोस्तकारचकारयो्विती (ज्षरादेशो न भवति ॥ [ ६९। गर अद्र । अत्रापि ( मू०९७ ) किदितकेतो ( नोद्‌ ) द्रष्टव्यः ॥ ३० . कर्मीरशृब्दाग्रतम्‌ | [२।१।६६ ASL सोचिङः ॥ वत्च । वतका ॥ STRSL बाला शुनी ॥ MATT परशुः ॥ र a = ~ = मसत । PATRAS MARA! नातिका ॥ तचः PHL TER ETT च्राम्प्‌। सन्तम्‌ ॥ संयोगे निम्‌ । रथ्‌ । रक्तप ॥ ऋष्‌ । उपजातिः ॥ ॥ उदन्तानामोदुपधाया ञव्वमत्रथमेकववे ॥६९॥ पथपेकवचनं TAA उद्न्तानापुक्घारान्तानां लिङ्गानामुपधाभृतो य ओका- रस्तस्य आत्वं भवति TTT विभक्तेषु । तत्रादेशागमादिना इङारान्तीभूतस्थाने TINT वक्ष्यपाणसूत्रेग ( सू०७०) अप्रपिद्धता विज्ञेया warts । पितरः ॥ माछित्‌। परितरप्‌ ॥ मति स॑न्टु । पितुः ॥ बाचि । कुण्डलानि latter । कुण्ड . लप्‌ वाछि दए । कण्डलनोक्तम्‌ AT । भ्रातरः ॥ बायिस । भ्रातरम्‌ ॥ वापि HE भ्रातुः पोलु । बोलु । बोय शब्देभ्यः | उवर्णान्तानामिक्रार (Hoke) इति सूत्रेण उपात्राय। इकारपात्ादेशः। अनेनोपधाय। ओकारस्य आत्वम्‌ | उद्न्तानां PRT TTL पुष्पाणि ॥ पोष सूंतिन्‌ | पुष्पेण ॥ ॥ इदुटूदन्तानामवणोप्रसिदडता ॥ ७० ॥ इपात्रान्तानामुपात्रान्तानापमातरान्तानां च लिङ्गानां शब्दानां चोपधाया अवरण- स्याप्रासद्ता निणया | उदाहरणानि TAA ATTA (ORL) | अन्यान्यपि यथा॥ (1 भाणवचम्‌] ॥ इट्‌ [। कः] ॥ तु । तनुः) ॥ इयादानां शब्दानां खय- GRAS TNT अकरारस्याऽपरसिद्धता | एषामेव शब्दानाम्‌ | उवर्णान्ता- नाम (सू०२०) इत्यादिसूप्रेण aA उकारस्य इकारे कृते इकारान्तीभृत- तवात्तत्रप्यपरसिद्धता ॥ पि । हटि । वनि ॥ उपाजान्तानां यथा ॥ पाज [७० | येषां शब्दानां dado ( ६९ ) उपधामभतस्यौकारस्याकारः कृतस्तपा- भव तस्यपधाकारस्य दवितोयेकते ऽप्रसिद्धता विज्ञेया | यथा | alfa ala इयादे। नलन्यपादुदूदन्तानाम्‌ | यथा | पठिस्‌ करिम्‌ इयादि ॥ | २।१।७३] लिङ्गप्रकरणे लिङ्कपादः ३१ [1 पाता] ॥ क। दू (LRA) अत्र स्वयपरपाचान्त ब्राद्‌प्रास्द्धता। बहत्त्रे त्‌ | TEA SHIT (सू०११) इति सत्रणाकारागमे कृते | ऊदन्तटवर्मस्य ( Fo २२) इत्यादिना टकारस्य च्रे चकते । उव्णीन्तानामि र (Yoke) THT इकारः यत्व च कृते उपधाया अकारस्य Masa fag इति [ । माज्य | काछ्च ] ॥ ॥ जाम ओत्वं परस्वरलोपश्च ॥ ७१ ॥ जाम्‌ शव्दस्याएधाया ओत्वं भवति तस्मात्परस्य प्रलययागपराद्‌जसय स्वरस्य च छाप स्यात्‌ ARH ॥ Ha | ननन्दररः ॥ Hie वन | ननन्दरं वद्‌ ॥ जामन्‌ | ननन्दृ; | जाप्‌ zg | ननन्दराक्तम्‌ | AGT AAS ॥ जेप इन्द्‌ | ननन्दुः | इत्यादि ॥ ॥ गाव RESET: ॥ ७२ ॥ गात्र रब्द्सतरान्वन्‌ उपधाया आकारस्य ओकारो भवति परथमक्वचनं VATA ॥ गाव । गावः । गाव्रन । गावः || गोव भन्न | गाः Ul गाव शब्दा ATUL AR कृत । यह्वृक्ट्‌थवडां च Rape WATT ( Fo १७ , [प्ति सूत्रण अकारागमानिपधः I ॥ उवन्तन्यक्षराणामुकारस्याकारः ॥ ७३ ॥ उदन्ताना व्यक्षरादानां छङ्गानापुषरधाभतस्य उकारस्य अकारा Wad भरथमक्रवचनं वजायत्वा ॥ MAA | दक्षप्‌ ॥ गारटपन्‌ । दक्षान्‌ गारस्यौ। दक्षः ॥ गाटाछत्‌ प्यठ | TATA MS शब्दात्‌ । द्वितीयायां सौ (Jose) स्‌ च्‌ प्रल्यया | उवणान्तानामिकारः ( सृ०३० ) | न्मलये सवत्र ( Fo १२) अकारागमः | अनेनापधाया अकारः | त्क्षराणां करम्‌ । Bie । हषम्‌ ॥ BAA | TAA ॥ ३२ क्रब्ीरेशब्दःम्रतम्‌ | [ २।१।७४ ॥ न कृछटादीनां शेषं कमे NOU कल । चतल । चकलटु । was वतुं । IW | are । स्वगर्‌ | इलयादयः ॥ एपां चद्दानाणुकारान्तलिङ्गगेपक्रिया न भवतति THI उपधाया अङ्गारादेशो मवति ॥ HH! भारिकाः ॥ SAS | स्वन्यभिचारकारपितार्‌+ ॥ च्‌ । चक्राकाशः ॥ Fas । वतखाङा राः ॥ वात्‌ । चण्डालाः MAAR वर्का; ॥ गगर्‌ । पृषक्राः ॥ स्वगर्‌ | छागपोताः ॥ ॥ इकारे सपः WOU उगक्ञराधिक्रानापुकारान्तानामिक्रारे परे उपधाया उषारस्य लोपो भवति ll mais । दक्षा; ॥ गाद्‌ Ag | दकषेगोक्तम्‌ ॥ गारक सन्दि पृच्य। दक्षाय ॥ arate ez | दक्षस्य ॥ साधनं पूववत्‌ ॥ इकार PHL गारम्‌ । दक्षम्‌ ॥ साथितचरमेत ॥ ॥ युकरारोपधाया इत्‌ ॥ ७६. ॥ उक्वारान्तानां लिङ्गानापपथाभूतस्य BHT इत्‌ भवति । प्रथमकवचन aataeat ॥ जिरि | aan ॥ जिम्‌ । द्वम्‌ ॥ gaa शब्दात्‌ | उवणान्ता- नाम्‌ (fo ३०) इत्यनेन इकारे कृते | अनेन यु उपधाया इत्वम्‌ ॥ [७६।०९ ॥ महन्युव्र | महनि ॥ न्यच्युवु । निचनु ॥ Fad 1 कतु | ल्युट्‌ जिः ॥ इत्यादयः शब्दा उभयरूपणात्र । टा ता = प्रथपल्पेणैव गहन्युवु इादया- तानेन ASIANA: सेगताश्चवनतन्याः || ] २।१।७६] लिङ्कप्रकरणे fae: | ददे ॥ यूकारस्येसारीत्‌ ॥ ७७ ॥ उकारान्तानां लिङ्गानाम्‌ इस्‌ इत्येतयोः परयोरुपधाया य॒क्घारस्य हकारा भवति ॥ चनि । भित्तयः ॥ त्रीनिस | भित्तिपर ॥ ॥ रोषेष्वेकारः ॥ ७८ ॥ उकारान्तानायृकारापधायाः शेषपरल्ययषु एकारो भवति ॥ चेन्यन | भित्तीः॥ wear सूतिन्‌ | भित्तिभिः ॥ चेन्यङ्‌ । भित्तेः ॥ चेन्यन्‌ प्यद्‌ । भित्तिष ॥ साधनं पत्रवत्‌ ॥ ॥ न गुरु्वं FEIT संयोगे ॥ ७९ ॥ संयोगे परे पूर्ववरणपंबन्धिनो हस्वस्य गुरुत्वं नोचारयते हति परिभाष्यते ॥ महन । पुमान्‌ ॥ अत्र द्कारसन्विनः अक्ारस्यं न गुरुतम 1 एष aaa वियम्‌ ॥ x इति शारदाक्षेत्रमापाव्याकरणे कदमीरशष्द। ते जद्गप्रक्ररण ।लद्वपाद्‌ः प्रधमः ॥२।१॥ [७७ | az शब्दस्य सर्वत्र |} aig gag WITT ईकारा AG Raq: | नीव्यन्‌ | नीव्यौ पतिन्‌ | इत्यादि ॥ ] अध्य लिङ्कप्रकरणे ॥२॥ संबुद्धिपाव्‌ः URN ॥ आमन्वणे ॥१॥ इत उत्तरं ये प्रययास्त आने विज्ञातव्याः ॥ ॥ पुमादरङ्काने विशिष्टा्ञाम्नो चा पूरव हे URN dar परषस्यादरेण संबोधने कतेव्ये जालादिना Sa शब्दादिना विक्षि GUAT वा TELA RASTA वा पूर्वं हे शब्दः प्रयोज्यः ॥ दे नारान्‌ Ga हे गण कल्‌ ॥ प | ॥ अन्तं सा ASAT ॥३॥ तस्मादेव LATTE AAAS वा आद्रसंबोधनविषये सां प्रययो भवति ॥ द नारान्‌ जब सा ॥ ETT AS TL UB नारान्‌ स॑ ॥ ॥ हतसाहे परव वा ॥४॥ तस्पादेवं विशिष्टाकेवखाद्रा AA! हतस।हे शब्दः वा पर्व प्रयोऽयः। तकारः BAA विकल्पेन बोध्यः ॥ हतस। हे नारान्‌ FT ॥ AAS राम ATA वा । RARE नारान्‌ STA LAAT राप BA सां ॥ PHT तु ॥ gale २।२।६] लिङ्गपकरसे संवुद्धिषादः । ३५ नारान्‌ FI इत्यादि ॥ RISA Al प्रययो अर्यं प्रयोञ्यः ॥ हत- ~ < ~ साहे गण ar ॥ हतस। दे गण हृति न भवति ॥ ॥ वा प्रत्ययः पुरोहितसानान्यदासेषु Wein परोदितस्य श्राद्धादिकारवितुः साप्ान्यजनस्य दासस्य च संबोधने कव्ये RUBIA बा प्रत्ययो भवति | STA GT प्रयोज्यः॥ हे नारानवा॥ केवरान्नाश्नः किम्‌ ॥ Fa Se atl इतिनुनभघति। वरट्‌ अत्र जातिविज्नया॥ ॥ हतसाहे पूर्व वा TET Wa छ (न ॥ AlAs: कनि्नाचवयाः WOH BAGS नीचस्य च संबोधने BAST विरिष्टाकतवखानान्नो वा आ प्रयः स्यात्‌ ॥ ॥ हतााव्द्‌ः TA च len स्प्म्‌ ॥ हता माना \ हता पान कोटा ॥ इता ग॒स्या ॥ ततीयस्यात्र गुलु शब्दस्य।कारान्तत्वाद्वणान्तानामिकार ( To २।१।३० ) इल्नेन सूत्रेण इकारः। यत्वम्‌ ॥ व्यज्ञनं परण GATT (Fo १।३)। इत्थं पलिङ्गानां ज्लीरिङ्गानां च ्यकिचिद्ितीयादिष्वागमादिकममिदितं aay संबोधने चावधार्यम्‌ ॥ ॥ हा दूरविषादयोरात्रत्ययस्य चोकारः ॥९॥ EIST ॥ हा नारानो ॥ हा काको ॥ ३६ FLATT TAT | [२।२।१० ॥ हतो वा ॥१०॥ [43 नः ~ ना्नः एवे दूरतो विपादतो वा संबोधने PAY सति हृतो शब्दः पूर्व वा FAST: ॥ हतो पर्यो ॥ ॥ मान्‌ प्रत्ययो Tee नानः ॥११॥ एरूपेण दृद्धाया Sagi: याः संबोधने कर्तव्ये केवटानान्न alg प्रत्ययो भवति ॥ TAT सामान्यायाः ॥१२॥ सामान्पायस्त्स्यायाश्च सिया आहाने विन्न प्रत्ययः अरे प्रयोज्यः ॥ ॥ हतपूरवो पूरवे च ॥१३॥ तौ मान्‌ बिच प्रत्ययौ हतशब्दः एवां ययोस्तथाविधो पर्वे च प्रयोज्यौ ॥ ¢ I UC पावेत्‌ पाज ॥ हतविज्ञ सरस्वत्‌ (AM वा। हतविन्‌ anda, mT I ॥ य्‌ aa: कनिष्टनीचयोः ॥१४॥ 4 eI कनिष्ठाया नीचाया वा संबोधने कर्व्ये arse: य॒ प्रत्ययो भवति। तत्र नौचायां हदायां सलयां पर्ममय॒क्तप्रलयादभर बां प्रयोज्यः ॥ I ह ह ॥ ह्‌। हत हता पवः Gat च nde TOT TAA eat हतपूर्वो दतो वानान्नः पूर प्रपोज्यः॥ nx हाय ASTM eT ABN हता॑य्‌ qt ॥ २।२।२१] ARTE संबुद्धिपादः। ३७ ॥ खियादराहूते Gara वा प्रत्ययः ॥१६॥ स्तिया परुपस्याद्रेणाहाने कर्तव्ये TATA वा प्रलयो भवति।॥ तत्र भायः = ~ राह्तादप्ववात्र प्रयञ्यत्‌ ॥ ॥ ओ प्रत्ययः प्रियकनिष्ठयोः ॥१७॥ e104 ॥ eager पूर्वै च ॥१८॥ तोवाओ प्रलयो हतपू्वो हत शब्द्‌; पृथ ययोस्तथावरिभौ of च प्रयोज्यो इतवा हिमत्‌ बा Ul gat दिमत्‌ कोटौ ॥ हतवा काको ॥ इतौ काक्गौ ॥ ॥ अ वा NI नाम्नः अत्रे अप्रत्ययो वा प्रयोज्यः ॥ दतव्रा काक II हतौ गण ॥ ॥ वाय वायो सामान्यसंज्ञायाश्च ॥२५०॥ सामान्यसज्नाया लोकेषु ख्यातायाः परौ दाय दायो वा भरयोज्यौ ॥ हतवा महादव बाय ॥ हता मटादरत्र बाया ॥ सामान्य संज्नायाः किम्‌ । हतवा काक वाय । {ति न भवति Ul कार्‌ शब्दस्य पित्रादिष्ठव विरिष्लात्‌ ॥ ॥ दूरे पूरव SUT TURIN खिया पुरुपस्याहाने दूरतः HAST gaa शब्द्‌; पूर्व परयोञ्यः ॥ aig मनसा रामौ ॥ tc कश्मीरशब्दास्रतम्‌ | [२।२।२२ ॥ Tas स्रेच्छयापि ॥२२॥ म्छेच्छखिया MAUI HAS नाम्नो हतोव्‌ शब्दः प्रयुज्यते ॥ ॥ ब्राह्मण्यां पतिसंबोधनाभावः ॥२३॥ ॥ केवरो TAMST: कचिधधेकव्ये URN ता Tp ¢ ~ ^ ~ aa न Ram निकटस्थस्य भतेराहाने HAST नामनालयादिरदितः केवलो इतशृब्दः प्र । ॥ खीसंबोधने पुंवत्‌ ॥२५॥ सिया fans संबोधने कव्ये पुत्‌ sea भवन्ति ॥ यथा पुरुषेण a संबोधनं क्रियते तथेव स्ियापील्थः ॥ UAB संबोधनमुख्यप्रयया आह्नशब्दा- त्परा उक्तयुपकमे ॥२६॥ अङ्गीकारे BAST THs संबोधनस्य BEIT: TATA उक्तेरारम्मे आहन्‌ शब्दात्परं प्रयोज्याः ॥ आदन्ता ॥ आहन्वा ॥ आहनो ॥ आदन्‌ माज ॥ आहन्‌ विन्न ॥ आइनिय्‌ ॥ आदनू ॥ आहन्‌व्‌ ॥ ॥ BGA केवरुक्रियाया अन्ते ॥२७॥ केवक्रियाया अङ्गीकारे कतव्य ते At आदिप्रलया दर्वा; केवरक्रिया- याधान्ते प्रयोज्याः ॥ २।२।३१] लिङ्गप्रकरणे संबुद्धिपादः । २६ ॥ व्तेमानायां प्रययादावेव ॥२८॥ व्पानायां विभक्तौ ते eval स॑ आदि प्रत्ययाः; प्र्यास्पत्ं प्रयोज्याः ॥ आहन्ता करान्‌ दस Bz ॥ ॥ तदभावे ATA: ॥२५॥ तस्याङ्गीकारस्याभावे सति नपूर्वा वाक्यारम्भे क्रियान्त च प्रयाज्याः i नबा करान्‌ नदा BZ Ul एवमन्यत्‌ II ॥ FABRA कमन्ते RON करषयुक्तायाः त्रियाया अङ्गीकारे अभिधेये सति वाक्यारम्भे आहन्ता आदयो भवन्ति BAA तु हसा आदयो भवन्ति ॥ आहन्त। वत हसा BE रनान्‌ ॥ ॥ कर्तृयुक्तायाः कतुरन्ते च ॥३१॥ RATATAT क्रियाया; ARIAT META वाक्यारम्भ अहना आद्यः प्रयाञ्या; कतेरन्तं हस। आद्या भवन्ति Ul आहन्स। AA दसा छ्‌ प्राथ परान्‌ | Maral राषदवा छस्‌ ATT करान्‌ ॥ इत्याद्या बद्धपता TIAA: II इति शारद कषत्रमापाव्याकरणे वरपीरशब्दा मृते लिद्गप्रकरणे संवुद्धिपादो दवितीयः ॥२।।२॥ अध लिङ्कप्रकरगो ॥२॥ सर्वनामपादः UA ॥ तिह येह व्याह इह्‌ हह शब्दा भाणिव्यतिरिक्तानां तदादीनां पसि तिह आदयः शब्दा भवन्ति ॥ तद्‌ शब्दस्य ति्‌ | यदू इव्देस्य चिद्‌ | किमू शब्दस्य क्याद्‌ | इदम्‌ शब्दस्य इद्‌। WIA शब्दस्य EL शब्दो बोध्यः ॥ प्रथमेकवचनं सर्वत्र feraga ज्ञेयम्‌ ॥ ब्दाश्च प्राणिनि ॥ सुह्‌ युस्‌ PU इट्‌ इट्‌ शब्दा T त्राणानं।॥२॥ ~ ^~ > भराणिनां मनुष्यादीनां तदादिशब्देष सुर्‌ आदिशब्दा अवधार्य; ॥ स॒ह | स ॥ युम्‌ यः ॥ कस्‌ । कः ॥ इह । अयम्‌ ॥ हृद्‌ । असौ ॥ अत्राप्येकव चनं रिङ्वत्‌ ॥ ॥ उकारोपधायाः Rai वत्वमप्राणिनि च ॥३॥ प्राणिनां स्रीलिङ्नां तदादिश्देष्वामिषेयेषु सुह आदिश्न्दानापुपधाभूतो प उकारस्तस्य वत्वं भवति अपराणिनि afer च ॥ स्वह्‌।सा। वा स। सा ll a) असो ॥ #॥ लिद्धप्रकरणे सवेनामपादः ९१ ॥ युस्कुसोरन्त्यस्य हित्वमकारागमश्च ॥४॥ युम्‌ कस्‌ AAI: शब्दयोः स्ियामन्त्यस्य द्वितं भवति अक्रारागमध ॥ स््रस्छ | या ॥ कस्स | का॥ ॥ उभयेषां तम्‌ यम्‌ क्म्‌ इम्‌ हमो दहितीयायेकवचनेषु ॥९५॥ उभयेषां प्राणिवाचिनामप्राणिवाचिनां च तिहादिशब्द्रानां द्वितीयादीना. मेकवचनेषु KAT तप्‌ आदय AAT: स्युः ॥ तपिस्‌। तय्‌ ॥ यमिम्‌ | यप्‌ ॥ कमिस्‌ । कम्‌ ॥ eH । इमम्‌ ॥ हमिस्‌ | अपम्‌ ॥ स॒ह शब्दादिभ्यो द्वितीयायां लाव ( Ao २।१।३८ ) इत्यादिना eT: । सपत्यय THIN (Ae १७) इति इकारागमः | अनन तप्‌ आद्य आदेशाः ॥ केषां चिन्पते इह शब्दस्य FIT आदेशो भवति। तन्मते। FAA । एनम्‌ । इति स्वप भवति II ॥ अन्त्यस्य वा ऽमिसोः ॥६॥ अन्त्यस्य हृद्‌ शब्दस्य इकारसकारयोः परयोधिक्स्पेन अप अदेशः “ 8 स्यात्‌ ॥ अमिस्‌ । अमुम्‌ ॥ आपि । अपना ॥ इसो; क्रिम्‌ । eat | अपीभिः। ॥ अत्राणिनि स्प्रतययरोपस्तकारादेराश्च ॥.५॥ अप्राणिनि अभिषेये सतितम्‌ आदीनां स्‌ प्रत्ययलोपो भवति। अन्त्यस्य च तकारादेशः स्यात्‌ ॥ तथ्‌ दृह्‌ चान्‌ । तच्छर्नत्ति ॥ यथ्‌ । यत्‌ ॥ कथ्‌ | करिम्‌ ॥ य्‌ । इदम्‌ ॥ ea । अदः ॥ तिद आदिकब्देभ्यो | द्वितीयायां स्ताव्‌ (Te २।१।३८) इति स्प्रययः | उभयेषाप्‌ (स०५) इत्यादिसूत्रेण तम्र आदय MAA | अनन AIA अन्ल्याक्षराणां तकारः। वगपमथमा न्तानाप्‌ (Jo २।१।६६) इति सूत्रेण तस्य थः ॥ QR कर्मीरशृब्दासतम्‌ | [२।३।८ ॥ चह व्वह्‌रृच्यस्याच॥ ८ ul > त्वम्‌ अहम्‌ इति शत्दवाचक्योः चट्‌ FTE शब्दयो द्वितीयाद्‌ नापकवचनेपु HAM द्य म्य आदेशौ भवतः EAT TAG | च्य छ्‌ दनान्‌। त्वां बदति ॥ ६ शब्द्राद्रुतायाया A (सृ०२।१।३८) इत स्प्रत्ययः। अनन च्य आदशः स्मत्ययटो पञ्च | एवमन्यत्‌ ॥ = ~ (~^ ~ ॥ प्रत्ययस्य Sia हितीयाक्तततीययोः ॥९॥ € £ चद्‌ व्वह्‌ इत्येताभ्यां शब्दाभ्यां द्वितीयायां कवृतृतीयायां च प्रत्ययस्य Blas स्थात्‌ ॥ च्य दुह्‌ वरनान्‌। त्वां वदति ॥ त्वहन छ्‌ वनान्‌ । युष्मान्‌ वदति ॥ च्य TTT । त्रपा प्रोक्तम्‌ ॥ त्वह्च Aaa । युष्माभिः रक्तप ॥ ॥ सश्च do tt चह Fa शब्दाभ्यां स्‌ इलस्य लोपो भवति चरब्द्ा्ठंठनीयासव- न्धिनोः इ ओं प्रत्यययोथ लोपः स्यात्‌ ॥ इव सतिन | त्वया az I स्य Beal पया agi च BAL शब्दाभ्याप्‌ इ तिन्‌ प्रत्ययः । ब्र्वदहा- [- a स्च्यम्या च (Ho ८) इति Bay eq ey MTA | प्रस्गरस्य Bid ( ० ९) इत्यनन्‌ इकारस्य लोपः | जनेन aA खोप; II ॥ षष्ठ्यासन्त्यस्व्रस्य द्यख्याततवे च ॥११॥ FE SIZ शग्दाभ्यां पष्ठ्यापन्त्यस्वरस्य लोपो भवति STATA AR रस्य रूयातत्वं च स्यात्‌ ॥ SAT । तवर ॥ म्योत्‌ | मप ॥ च्‌ cae fexrvat मनृष्यसंज्नयोनु (Ho २।१।५०) इनि उत प्रत्यय | चृहव्वहाञ्च्यम्या च (सु०८) UT ST ET UTA | अनन अक्रारलापः | प्रत्पयादरोत्पंसि (स 22) ee कारस्पकाः | HET च SAA ब्रोध्या॥ R12] THYRBIWM सवनासपादः । ४३ ॥ खियाप्ना्धरः GSS च ॥ १२॥ दिशं वतमानाभ्यां शब्दाभ्यां पष्ट्यापकत्यवहृत्वयारन्त्यस्वर- स्याक्ारा भवति पंडिडस्य बहवचने S/T SUA तव्‌ । स्रीखिङ्गवा्ची शब्द्‌; ॥ च्याज। तव द्गीखिङ्गिवाचिन; शब्दाः U च्यानि न्यचिवि। तव gars ll म्यानि स्यचिति। पप पुत्राः ॥ Brat परवत्‌ |! ~~ ॥ प्रत्ययादेरोरपुंसि ॥१२५ तय।; पाठङ्गस्य पएक्वचेनं प्रत्ययाद्र्कारस्यआक्रारा भवात | TAT | ~ aq ead । मम ॥ साधितचरावेव ॥ ॥ प्रयोगटिद्धस्योकारोपधाया जलं BIT IV aaa at यत्र प्रयोगिङ्गस्य उपधाभृत ओकार; स्यात्तत्र आत्वं भवति ॥ च्यानि daa | Aaa ॥ म्यानि aaa) मद्धेतना ॥ सानि स्तिन्‌ । अस्पद्धेतना ॥ तुहन्दि मूतिन | वप्यद्वनना ll च्योल। भ्यो । aid | इति wanfaxeas इ स ययः | उव्रमान्तानािकार ( सृ०२।१।३० ) हति उमात्राया इकारः | इतो टप ( सृ०२।१।६ ) इति इ प्रत्ययस्य लोपः | अनेनोपधाया आत्वम्‌ ॥ VATA सन्द सतिन्‌ | त्वदीयेन ॥ म्यानि afer 2 | उवर्णा- न्तानाप्‌ ( सू०२।१।३०) इनि इक्रारः | AAT आकारः | qa इ सुतिन्‌ प्रत्यव; । शेपं पूर्ववत्‌ ॥ वहसे TL च्वान्यौ सतिन | cacti | स्यान्यां Bids | Wiss | तदन्या Baa | a | AEA ॥ तृतीयाया जं सूतिन्‌ प्रयय एवं भवनि | त्रीन्दि सन्य dfs | हृति ग्राम्याः | एवं सव्रनाप्नदेषु सवत्र बोध्यप्‌ ॥ In [abel ~ : . + सून्‌ । मद्‌।यन ॥ अत्र Sag स्यान शब्दाभ्यां पर्व HE प्रत्युय्‌ यं युष्मदीयः || सान्यौ संति ४४ कश्मीरश॒ब्दास्रंतम्‌ | [२।३।११५ ॥ ववह्यस्यो बहवे ॥१५॥ चह वव शब्दयोः सवेत बहते तहि अमि आदेशौ भवतः ॥ cafe । यूयम्‌ ॥ अनि । वयम्‌ ॥ तह्न । युष्मान्‌ ॥ अस्य । अस्मान्‌ ॥ द्वितीयायां HT TAA (सू० २।१।११) इत्यक्षारागमे BA भ्ययस्य Bid (Jo ९ ) ह्य।दिसुत्रेण नकारलोपः | यत्वम्‌ ॥ ॥ तिम्‌ चिम्‌ कम्‌ दम्‌ हमश्चोभयेषाम्‌ ॥१६॥ Set माणिवाविनापर्माणवाचिनां च शब्दानां Aaa बहतर तिप्‌ अ।दय आदेशा भवन्ति ॥ तिन्‌ । तान्‌ । तानि ॥ यिषन्‌ । यान्‌ । aN LCS कान्‌ ¦ कानि ॥ CCS इष्टान्‌ । इमानि ॥ हृमन्‌ । अपून्‌ । अप्रनि ॥ तिष्ट आदिकब्देभ्यो । द्वितीयायां साब (सू०२।१।३८) इति न्‌ प्रतययः | अनेन तिप्‌ आद्य आदशः । स्म्त्यये सर्वत्र (सूृ०२।१।१२) इत्यकारागमः॥ एवं तिम aaa ॥ तिहन्दि gel तिपौं प्य । fase । तमन्‌ प्यद्‌ । इत्यादि विङ्गेयम्‌ ॥ PAST इकारागमः UG fax आदिशब्दानां सकारे परे इकारागमो भवति॥ तमिस्‌ | तप्‌ ॥ एवं सर्वेषाम्‌ । अत्र BIA Slat अप्राणिविषये सकारस्य पे BAM आगपा न भवतीति ॥ INS ° ^~ = OF i = + ॥ त्वह्‌हृन्द्‌ हप पुखियावस्याल च ॥१८॥ च रानद्बहृत्रनियतस्य त्वहः पुरङ्ग aise च eal परे Heater भवाति वकारस्य च Bet भवति। पृटिङ्फथनात्‌ हकारस्य सकारनिपेधः ॥ २।६।२०] लिङ्घप्रकरणे सर्वनामपादः। ४५ avez | युष्माकं ए ॥ तुदन्जु Tears खी ॥ रुटनदु te प्रत्यया । ए सश्च (ore ) इति। अपरत्र स्छोपः feat सवत्र (स्‌०२।१।४०) इति म Bs | अनेन दोषः वक्रारस्य उत्वं च ॥ ॥ असेराद्न्तस्वरयेटे(पाकारावुनुजोः ॥१९॥ saz शब्दुस्य aged नियतस्य अपिपदस्य उनु न्‌ इत्यतये; परया- रादिस्वरस्य लोपः अन्त्यस्वरस्य चाकारो भवति ॥ सानु । अस्माकम्‌ । एकवचनम्‌ ॥ स्वानि । अस्माकम्‌ । वह्वचनम्‌ ॥ व्व ब्दात्‌ उनु नि प्रययौ । स्वद्य॑स्यौ बहस्रे (सृ १५ ) इति अलि भः | अननाकार्स्य SIU | इकारस्य च अक्रारः। एकत्र प्रलयादेर।त्प् ( Ao २३) उकारस्य आक्रारः। षय्ठ्यामन्त्यस्वरस् (Fo ११) इत्यादिना अक्रार- Bight अपरत्र खियामाकारः Gaze च (सृ०१२) इति आकरारः। सच इदन्तत्वादप्रसिद्धः (सृ०२।१.७०) ॥ एवं । सान्‌ | AMAT | एकवचनं वाचकम्‌ ॥ साज । अस्माकम्‌ । बहुवचनं सरीटिङ्गवाचक्रम्‌ ॥ साधनं वरत्‌ ॥ ca र नि | त तर o~ =~ ॥ AUT TAS वा सकर Ugo Ul प्राणिवाचिनां तदादिशब्दरानां सकार परे पिक्रारस्य Fae eid भवति ॥ तस्‌ । तप्‌ वा तस्य NL तमिस्‌। तम्‌ व्रा तस्य ॥ तसन्दु । तस्य ॥ ata संनु । तस्य ॥ सुद्‌ META: | उभयेषाम्‌ (Aes) इति तम्‌ आदेशः | waa इङारागमः ( सू० १७ ) । अनेन एकत्र मिापः ॥ एवै । यस्‌ । यप्‌ वा यस्य ॥ यमिल्‌ । यम्‌ वा यस्य ॥ यसन्दु। यस्य ॥ य॑मि स॑न्ु। यस्य ॥ कस्‌ । कम्‌ ब। कस्य ॥ कमिस्‌ । कम्‌ बा कस्य ॥ कस॑न्दु | कस्य ॥ कमि az | कस्य ॥ ४६ कश्मीरश्ढ्दाघरतम्‌ | [ २।३।२१ ह्म्‌ हम्‌ TEA संबन्धपष्ठवामब | इमन्तु । अस्प ॥ elegy अस्य ॥ RARE । अपुष्य ॥ ETA सन्टु। way ॥ Meee | अस्य ॥ आपि az | अस्य ॥ WEA तु सवर्षां मन्‌ इत्यस्य वरिकरलन कोप इष्यते ॥ तिनु वा तिप्‌ । तेषाम्‌ ॥ चिदु वा यिमन्‌ न्दु । Ua ॥ Fee वां ana हन्द केषाम्‌ TT वा इषन्‌ इन्दु । एषाम्‌ ॥ geez वा cc हन्दु। अपीपाप्‌ ॥ संबन्धपष्ठ्यां क्रप्‌ । इमिस्‌ | इमं वा अस्य ॥ हमिस्‌ । अप वा aay ॥ ~~ ^~ अत्र विकृटपामावः ॥ आ्राणिनि PR तम्य | तस्य वस्तनः॥ ॥ निश्चयार्थं धातुरिङ्स्वरूपान्ते यः प्रत्यय- योमध्ये वा + २१॥ धातुस्वरूपस्य वतमानादिष शिङ्गस्वरूपस्य च प्रथपादिषु तद्धितादिषप च निश्चयार्थं गम्यमाने अन्ते यः प्रत्ययो भवति। द्रयोः Te वा भवति | ATT तस्यव ॥ तानि सन्दुय्‌ 1 तस्यव ॥ ग्वरमूय्‌ अन्द्र्‌ | गुरावरेव | ग्बग- सूय अन्दर | mB ॥ पूव सर्वषां ठिङ्गानां सर्वासु विभक्तिषु बोध्यम्‌ ॥ TATUM वथा ॥ जरन्‌ इन्दि GT TANT एव ॥ खर सन्दिय्‌ WL गुर एव ॥ अत्र एकवचने YI लोपे छते diez ET ATTA य॒ प्रत्ययः ॥ TA इन्दिय्‌ पच्‌ | वा vara इन्दि fea | SAT साध्‌ ॥ तादुतप्रत्यममभ्यां यधा गाट्टृत्‌ । FA एव ॥ qT CEU यथा। HUTT SZ करास्येव ॥ कर्याव्‌ | WHAT तेन ॥ करिय्‌ करिप्यत्यतर ॥ उपपरायापवि करद्वये । यधा gz ति मैन न्यचिदय्‌। शिष्यो ऽपि पुत्र एुदरास्ति ॥ २।३।२६] लिङ्खप्रकरणे सवनामपादः। ७ ॥ सोसरब्दस्वक्पेभ्यो MART ॥ २२॥ ~ os aie ब्दस्य यानि स्वरूपाणि तेभ्यः प्रायशो नित्यमेव य॒ प्रत्ययो भवति ॥ सोर । सर्वः ॥ सोरय्‌ । सवं एव ॥ सारि । स्वरे ॥ स।॑रिव्‌ | सर्वे एव॥ ॥ यत्रत्यये ओकारस्यात्‌ ॥ २३ ॥ परत्ययसंबन्धिन ओकारस्य य्‌ प्रत्यये परे अनर्‌ Mala ॥ गुयवृय्‌ aaa | ~~ area ॥ aaa सुतिन्‌ | नखरव ॥ TAL Gina | नमौ Alaa इत्यनये- Req यू प्रत्यये कृते अनेन ओक्रारस्य अब्‌ । SAHA प्रण संधयम्‌ (सू. )॥ ॥ व्याख्‌ शब्दस्य A भ्रथमाव्रहुलादिषु ॥ २५॥ ~ SS स्प्प्‌॥ दिय्‌ । अपरे ॥ वियत्‌ । अपरान्‌ ॥ बियो । अपरः ॥ अनेन faa आदेशे कृते व्यञ्जनान्ताटि तत्साधनम्‌ ॥ ॥ कतुदब्दस्योपधायाः TAA हितीयाये- कवचनादिषु चाप्रतिद्टता ॥ २५ ॥ e108 ॥ डा न्तः ॥ कृतिस्‌ । कियन्तम्रू ॥ कृति | द्विवता ॥ ॥ वहुत्वे FAR ॥२६॥ is कृतु शब्दस्य fediarigagea बा द्वं भवति विकसपनाप्रसिद्धता च ॥ । saa । कियतः ॥ Raa! कियतः ॥ कृत्यौ सतिन । ियद्धिङरतभिः ॥ कौ तिन्‌ | कियद्धि्तुमिः ॥ एवं सवत्र विज्ञयम्‌ ॥ ४८ कश्मीरशृब्दास्रतम्‌ | २।३।२७] ॥ स्यृतुत्युतुयुतुशब्दानामीलमप्रथमेक- वचने UN TANRATA वनायत्वा TIT शब्दानां यकारस्य इत्वं भवति ॥ यीति। याव्रन्तः ॥ ताते । तावन्तः । इति । इयन्तः ॥ एतं सवत्र ज्यम्‌ ॥ ॥ मूष एत्वम्‌ ॥२८॥ म शब्द्‌ पधाया परथमाब्हृत्वा(द्ष॒ पतव HAT UAT पदिष्य; | मषन्‌। | महिषीः ॥ तेषां सुतिन्‌ । पहिपीभिः ॥ ४५ ॥ कुहा ऽन्त्यस्य सश्च ॥२९॥ < कह शवद्स्य उपधाया Wed भवति अन्त्याक्षस्य च सकारो भवति ॥ sie द्‌ । कंदर ॥ कसि द॑ । केनचिदक्तम्‌ ॥ षि be कस्यचित्‌ ॥ इत्यादि । साधनं पूर्ववत्‌ ॥ कृञन्दापरपर्यायस्य काह शब्दस्य चेत्थं वध्यम्‌ । क्रिचानयोः शब्द्योरुभयरङ्गतरात्‌ द्वितीयायां स्‌ भत्यः | चियामिार ( सू०२।१।१७) इति इकारागयः। RATES ज्यां ada (स्‌०२।१।४०) इवि म्‌ रापः ॥ ॥ केन्च्‌ शाब्दो नित्यं बहुले ॥३०॥ स्म्‌ ॥ AL केचिन्‌ ॥ देन्त्रन्‌ । कांचित्‌ ॥ केन्र | कथित्‌ ॥ ॥ काह SHE शब्दूवेकत्वे ॥३१ ॥ स्यम्‌ ॥ कादा । कचित्‌ ॥ FE | किचित्‌ ॥ २।३।३६] लिङ्गपकरणे सर्वनामपादः | ५६ ॥ जह्‌ राब्दस्य दु दितीयादिषु ॥३२॥ हिवाचकस्य जह्‌ शब्दस्य द्वितीयादिविभक्तिपु टु आदेश स्यात्‌ ॥ दन । at ॥ द्यौ सूतिन्‌ । द्वाभ्याम्‌ ॥ ॥ अयागमः स्वरे ॥३३॥ तस्पादादेशङ्रतात्‌ TACT LAL परे अयागमो भवति ॥ द्रयि aaa दमेन ॥ दय स॑तिन्‌ । काभ्याम्‌ ॥ जर्‌ शब्दात्‌ अ। faa प्रययः। AT ह MAU | अनन अय्‌ आगमः | व्यद्धनं परेण संघेयम्‌ ( सू०१।१ ) ॥ ॥ चिहपहोरन्त्यरोपश्च ॥३8॥ far पद्र शब्दाभ्यां स्वरे परे अयागमो भवति । अन्त्याक्षरस्य च stat धवति ॥ saat सतिन fies ॥ पयो सुतिन्‌ । पड्भिः ॥ ॥ वा AIRSET न्प्रत्यये FEIT gen BT शब्दस्य न्त्ये परे विकल्पेनान्याक्षरस्य रोपः ओकारस्य च उकारो भवति॥ स्वन्‌ । चतुरः । वा । TUT चतुरः IT शब्दात्‌ द्वितीयायां न्‌ प्रत्ययः अनन रकारछापः आकारस्य च उकारः! उकारो वेः (मू०१।१ १) इति वत्वम्‌। व्यञ्जनं प्रण सभेयम्‌ (सू० १।२) | अन्यत न्मत्यये (Mo २।१।१२) HEAT II ॥ पानशब्दादिप्रत्ययरोपः ॥३६॥ भयं शब्द नित्यमेकवचन एव । देदाथेवाचकस्य पान्‌ श्यदृस्य तु एकानतं भवति ॥ पान । स्वयम्‌ ॥ पानस्‌ । स्प ॥ पान । स्वेन ॥ ५० ` कर्शीरश्ब्दाश्चतम्‌ | (२।३।३७ ख *८ ant ql ~ ॥ सश्छरसंयवथहस्वां ANT, EOC) || तत्व पानशब्दस्य VAT दइदेतयोः waa: प्रयोरकारस्य खोप उपधायाश्च स्वा भवति ॥ GaT | सस्य षंछिङ्ग ॥ पन॑ञ्‌ । स्वस्य ख्रीरि्गे॥ साधन पूववत्‌ ॥ देदायवाचङ्गस्य एन्‌ शब्दस्य । पान | ददस्य पुंलिद्रि ॥ WAY दहस्य ची खङ ॥ इयादिस्वद्पणि भवन्ति ॥ ॥ अखजोरयोराहागमो रिश्ययसामान्ये ॥३८॥ FRET TTR निशयषाान्ये गम्यमाने आद्‌ आगमो भवति ॥ अखाद । GRRE ॥ जोराह्‌ | दिकम्‌ ॥ अखृशब्दस्य भथ- भावव तयम्‌ | अपरस्य सर्वासु विभक्तिषु । अव्रब्द्रहणासथतैकदच- नन्तेम्पः सवेभ्यः शब्देभ्य भेदति ॥ RAUL TH आलापः ॥ ste सूतिन्‌ | ea ॥ ॥ बिहस्तारदेश्चः ॥ ३९ ॥ निश्वयसापान्पे RIT तार aed} भर्ति) तार्‌ । PR fez यप्तामान्ये क्रप्‌ । तरिय्‌ । अरय एव्‌ ॥ ॥ चोरर्च्धमरः ॥ ४० ॥ WE शब्दस्य STAT आशो भवत नच्रयप्तामान्ये | च्वपर्‌। चतुर्क्म्‌॥ नथयस्तामान्ये करिम्‌ | FU | चलार्‌ एव्‌ ॥ २३।४५१ TAFT सर्वनामपादः। ॥ पान्च्‌ः पेशाः ॥ ७१ ॥ WITT Fa आदेशो भवति निश्ववलामान्ये ॥ Yr) परम्‌ ॥ निश्वयसामान्ये Fal पान्त्रय्‌ । पश्ये ॥ ॥ षह ऽन्त्यस्य खाद्‌ ॥ ४२ ॥ GANSTA खाद्‌ आद्र ala निधयसामान्पे ॥ षाद । षट्‌ ॥ निश्चयसापान्य करिष्‌ a । पदेव ॥ ॥ सत दरगसन्च ॥ &३॥ सत्शन्दस्यान्त्यक्षरस्य टकारो भवति Ts आगपश्च निथयसाभान्पे ॥ eas । सक्‌ areas fat cat सप्तैव ॥ ॥ एेठादिभ्यो ऽसरागमश्च ॥ & ॥ पव्‌्ादद्भ्यः संखूयाभ्यो निल्वयस्नामान्ये अमर आगमो भवति ॥ रेठ- Ul अष्टकृप्‌ ॥ AAT ATH TART दञक्र्‌ ॥ निथयद्ापान्ये द्विर्‌ ॥ एय्‌ । ATT ॥ AIT नवे ॥ CX PS > UL एकटवानादृदषार GRAS च VG एकवचनेन निर्दिष्टो यः सेर्यापरिपाणादिशब्दस्तसयानिश्रयसामान्ये खण्डां META भवति| चशब्दात्‌ आद्‌ जानपो ऽपि भति ॥ अघा खण्डा। एकमात्रम्‌ ॥ त्रखिाह Ger | चनुष्यपान्नप्रू log द खण्डा | द्श्कपाञपम् | TAR खण्डा । इतमात्रप ॥ कुहरे खण्डा । क्रो शिवात्रष्‌ ॥ TRE खण्डा | ५२ कश्मीरशब्दाभ्रतम्‌ | [२।३।४६ दिनमात्रम्‌ ॥ AAT खण्डा । ऋतुमातरम्‌ ॥ RITA खण्डा | पद्िकामा्म्‌ ॥ एकत्वनिर्दिए्टाककिम्‌ ॥ AT । जयः ॥ SAAT | चत्वारः ॥ चौराद्‌ खण्डा | इतिं तु न भवति॥ चाख॒शब्दस्य त्वेकत्वनिदेंशाद्धवलयेव। परं तु यतेव आद्‌ आगमो भवति तत्रैव खण्डा प्रत्ययः सस्वरः स्यात्‌ । यत्र तु केवलः स्यात्तत्र We TAAL भवति | यथा । HE खण्ड्‌ । क्रोदमात्म्‌ ॥ ॥ सर्वेभ्यो बहुवचनान्तभ्यो ज्‌ 1) ४६ ॥ बटुव्रचनान्तभ्यः सवभ्यः शब्दभ्यो निश्वयसामान्ये जु प्रत्ययो wale | RET । मपा; ॥ ANT । अश्वा; ॥ रुप्य | Sars Ul RAT । बाः TAIT | इति शारदाक्नित्नभापाव्याकरणे वपीरशब्दामृते ISHAM सवनागपाद्‌स्ततीयः | ३॥ समाप्त चद्‌ ।लद्गप्रक्ररणप्‌ ॥२॥ By स॒मासप्र्रिया ५३॥ शब्दाः संत्नाविभक्वव्ययधातुमदाचतुर्धा भवन्ति ॥ तत्र विभक्तिः RAS स्वयपथद्‌ान।मावार्पेज्नया संगत्य कारकाय जनयति | धातुना a सगल्यातीतादिङकार्डोधिनीं क्रिया भवर्तीति ॥ अव्यया हि स्वाथदाने विभक्तिनिरपक्षा इति ॥ faecal: क्रिययोरवक्ष्यपाणसमासरी तिव्रत्संयोगो ऽषंभाव्यो ऽस्ति HAIMA: SATA! ॥ संज्ञा तु विक्ञेष्य- GAT IAT MAA । तनन द्रयोपिकष्यपदविक्नपणपद्योः परस्परसंयोगो युक्तः विशेष्यादिज्ञेपणस्य वहिरनवस्थानादिति । विकेष्णयोस्तु पदयोः संयोगः कदाचिरपभाव्यः स्यात्‌ । संयोगसयवे तु पद acy बा भवतां | fF केष्यविशपणे वा भवतामिति तुल्यपस्ति। कदा चित्सं भाव्यः | इति दे स्वषूपे । तयोस्तु तुरयातुस्यविभक्तिसंयाजनया चत्वारि स्वरूपाणि भवन्तीलयतः सपा- साइचत्वार एव॒ भवितुमरन्यदद TMA समासलक्षणं सूत्रयति ॥ ॥ युक्तायुक्तपदविभक्तीनां संगतिकृतसमासः ॥१॥ युक्तानां योग्यानापयुक्तानामयोगयानां पदानां विभक्तीनां च dap. HUAI? समासो ऽवगन्तव्यः ॥ तत्राय॒क्तपदसपरवरिभक्तीनां सध॒यक्रो न्वः ॥ युक्तपदसमविभक्तीनां योगकारी कर्मधारयः ॥ य॒क्तपदथिल्रविभक्तो- नां संथायक्रस्तस्पुरुपः ॥ अयुक्त पदायुक्तविभक्तीनां संयागकारफो sex A रिति ॥ सेबन्धसेज्ञायां समासं FAG) तत्र सेदन्धसेक्ञा दिविधा ॥ एका ५४ क्श्मीरश्व्दाश्रतस्‌ । [२।१ सापान्यसवन्धसह्ा । द्वितीया विशेपतंवन्धर्ज्ञा ॥ तत्र azar साप्रान्यपवन्धत्काः ॥ Aaa पुष्ये स्वयं वक्तरि सति अहमिति सज्ञा RETA | तस्मिन्न Agee संनिधिद्येन येन केनविसोक्ते aaa सत्ता ॥ aT dias प्रोक्तं अयमिति संज्ञा ॥ अक्षनिधिस्थेन येन भनाचलाक्त स दति संता ॥ द्राप्रतवा क इति संज्ञा ॥ सामान्यतया य इति Gal ईति सामान्यदुबन्धहज्ञा | अत्र संबन्धपष्ठीतसरूपं धिना समासा- waa ॥ विरेपपरन्दसंज्नापि सादान्यपिरेपाभ्यां द्विता ॥ TAT विखवशात्सपादिषक्ञा तस्मिन्ू्सश्िखस्य समवायिसबन्धास्न Re तदादिशन्दवदेकेन aq इत्यच्यते अपरेण स्वर्णक्षार इत्युच्यत इति निरेपत्वमर्‌ । प्ररं त॒ सर्वैः सुप इत्युच्यत इति सामान्पलंमिति ॥ अपरा पिदृपृतरादिवत्घन्धंतना ॥ यथा दे पितरिति kta दथ्वते Shae सवन्धात्‌ नान्येन ॥ स एव सोदरेण MAA कथ्यते समानोद्‌ बात्‌॥ षलया- द्यो विक्ञेपसंबन्धसंहकाः ॥ अत्र सपरासावा्विधौमद्धिरवधार्या इति ॥ BRAG या ॥ तार्‌ गट । आतपान्धक्सै ॥ अत्नातपेन साक A को ऽपि ध्वान्तस्य संबन्धः वितु समविभाक्त त्‌ दन्न संदन्धः dq ॥ HOUTA यधा | sz Tit GAL TL स्थ॒षपोटफरेन गतः ॥ MAT CT स्थूलः स एव ales इति युक्तपद्तमू । स्थेन घोटेन गत इति समव्रिभक्तित्यपियतः कर्मधारयेण संमतिः ॥ तत्पर्पादादरण यथा ॥ रान्‌ PALIT राजपुत्रः।। अत्र राज्ञा सह पुत्रस्य WAT ऽपि रङ्गः पत्र इलनयाभि्रविगक्तित्वमिखतस्ततपरूपेण संगति; ॥ TEAST यथा ॥ ZEA VTL पः ॥ अत्र चनश््दृलशन्द्‌ यो च पाग्यत्वतदन्यः नापि TE यस्व स श्वपुख इति निर्या विभक्तिसं- न्ध एत्यता द्रष्टा संगतिः ॥ 312] VAAALAT । ५५ [अय साक ॥ समासमध्ये Gare व्युञ्जनादयवयवस्य ॥ २॥ समाते केतैव्वे पद्यो्मध्ये या विभकद्धिस्तस्या व्यञ्धना्दयवस्य STITT भ- वति “car aaa यस्य को ऽद्ताववयवी aaa’ इति कथनान्न ेवल- व्यञ्ञनर्पप्रल्ययस्य रोपः स्यात्‌ ॥ sal aa Gar आद्‌ । श्वेतो रागतः॥ नीिम्‌ युरिस्‌ AT घ्‌ प्रलयस्य केवटतान्न Tq | छतु शब्दाद्‌. गुर्‌ शब्दाच ओ} Passat अनेन मध्यादेभक्तेः सतिन इति विभक्यवयवस्य Bl | AATSHY VATA (We Fo १।१।६२) इति उवर्णान्तानापिकारः (२।१।३०) इति यत्वम्‌ ॥ ॥ सजादीयविभक्तिकानां विजातीयपदानामन्त्य- TART कथनं SPS WAU येपां वसूनाँ टोकरेषु संयोगो ऽप्र॑भाग्यो ऽपि स्यात्तेष्वपि शब्देषु तुर्यवि- भक्तिकफेपु सत्पु स्वङसिपतस्यान्खपदस्य दिभक्वा तेषां कथनं दृन्टुसमासो aT ॥ नद्‌ नम्‌ फट्‌ । नमानखफलय्‌ ॥ एषाः पदानां यथपि संयोगो ऽस भाव्यो ऽस्ति तथाप्यनन संगतिः ॥ वारि कुचि Ws जर एकच्‌ आव्‌ । वाटि- का्टक्षफलजलाय।गतः Ul USAT PST फटशब्दात्‌ च सृज्ञ्द्‌।च z Ge TAA | समास्रथध्ये (Fo २) इति BAT मध्यानां GL इति प्रत्यया वयत्रानां BU | प्रथपयोहव्णान्तानामिकार (Fo २।१।३०) इति RAAT योरिकारः। इतो BIT (Ho VAR) इति इवलयस्य aint) gad. नान्ततादिफारस्याकारः (२) १1४) ॥ माञ्य को्य। प्रातापुद्धङे ॥ Rife TET | पिताुतरौ ॥ दश स्वप । aay ॥ जोम्‌ काद्र । ननन्दाभजायलौ ॥ पच्य कुच्य । GEREN ॥ ५६ कश्मीरशब्दाभरतम्‌ । [ale ॥ विदनोषणवि्ञेष्ययोः पूर्वोत्तरपदस्थयोरेकपदे- नाभिधानं कमधारयः UN षिदधष्यविकषेपणयो्योग्यसंबन्धत्वाशुक्तएदस्वं विशेष्याद्रहिविशषेपणस्यानव- स्थानात्‌ तयोः सपविभक्तित्वमपि निलमेव स्यात्तयोविशेषण पतैपदस्थे विशेष्य त्तएपदस्ये सति एक्षविभक्या यत्‌ कथनं स कमेधारयसपासो PAT ॥ इच्न्‌ द्रन्‌ छर जनान्‌ । महटव्याण्पजयति ॥ स्थचि sate सूतिन्‌ । Crag ॥ pat कोरि पच्य । TARA ॥ वजि करि प्यठ । ददद्‌ ॥ बज्य गरन न्दु । पदहषंख्यायाः ae TA प्यद्‌। पद श्रोप्रि। अनर प्रथमान्लयो; न्‌ म्‌ प्रयययोः केवरस्वान्मध्ये ऽपि न ae | रतु र्‌ प्रलये सर्त (सू २।१।१२) इति अकारामपः | उवर्णान्तानामिकार (Fo २।१।३०) इति AAT इकारः | उन्ती (OUR) इत्यादिसूत्रेण क्रमेण टवगोन्तस्य TA | शेषं gaa ॥ ~ 9 (~ ~ ^~ ~ x ^ ॥ अप्रथमान्ते पूर्वपदे विभिन्नविभक्तिकयाः पद्‌ योयुंगपत्कथनं तप्पुरुषः WII संभाग्पसयोगसत्ताकयोः पदयोमध्याखथमाविभक्तिव्यतिरिक्ते TIT सति तुरयातुर्यप्रथपादिविभाक्तिके उत्तरपदस्थ तयोयैद्युगपतकथनं A ATT समासो बोध्यः ॥ ANH खन्‌} चछ्ुरिकाच्छेदः ॥ टोपि ws । शिरसपरान्तम्‌ ॥ सप षय सूतिन्‌ । सपैयेन ॥ राज न्यचिवि एच्य्‌ । राजएताय ॥ षट कोयं नहु । बराह्मणरन्यायाः ॥ स्वन इष अन्‌ । स्वणपटकमानय ॥ म्यच पु थ्‌ । TRS निषदि ॥ | उत्तरपदस्थस्य पीजुराव्दस्य पो वः WRN समापविपमे VAT उत्तएपदस्थे सति TA शब्द संबन्धिनः पकारस्य 210] समासप्रक्रिया । ५.७ बकारः स्यात्‌॥ गग वोञ्चु । गङ्गाजलम्‌ ॥ व्यथ TA! वितस्ताजलम्‌ ॥ शौन शु । RAMSAR ITAA | ओयनलम्‌ MITA! मारीनटम्‌ ॥ क्रि गो- ञ्ल | कपपानीयम्‌ STAND | वपापानीयम्‌ ॥ AT TIA | अखातजटम्‌ ॥ समाते ज्रम्‌ । व्ययि इन्दि पाञ्ञि सतिन । वितस्तायाः पानीयन ॥ ॥ पूचेपद्स्थे अस्यानुस्वारः WON = समासविषये GATT TTT सति श्जकारस्यादृस्दारो भवति ॥ र्षा तरख । पानीयद्रोणः UGE AZ पानीयङ्म्भः ॥ सपासे किम्‌ । TH चर्‌ । पानीयस्य द्रोणः ॥ बनः co ॥ दजृञ्चब्दस्पाप ॥<॥ समापविषये दाञ्चशब्दे पुतरपदस्ये रति ङारस्यारस्वागो wala दौ खार्‌ । धान्यवारी ॥ द एन्‌ । धान्यकटोरः॥ अग्िहिब्दरादन्दभ्यो ऽपि lar ५ ~ ay । वणिन्रणं ॥ वो eel बणिकन्या ॥ aaa क्रिम्‌ । दाञ॑चू खार्‌ ॥ ५ ^~ A q S ङ्ख ् ॥ पथृदशल्दृस्य GSE च SN धथर्‌ शव्दः सयं पुंलिङ्गः समासे ऽपि diese निदे करवव्ये पारस्य TR WALA AIST [ । छायाषक्षपत्रम्‌ ] | पप are [ । पृष्पपत्रम्‌] ॥ ख्य VAC । TAD UIAT ॥ दाक TAL | WATT esa करिम्‌ । पुनि वतर्‌ । genta ॥ मुग्‌जि ५तर्‌ । इत्यादि ॥ ॥ THE: समासे ॥१०॥ सपापविपये पंच्चादग्द्स्य पक्रारस्य वकारो भवति ॥ अक्गबन््ाह ॥ BAMA । SATA । इत्यादि ॥ un कश्मीरशब्दाश्रतम्‌ | [३।११ ॥ दोठः प्रास्य हः ॥११॥ Saez | WHET! दरद्‌ । genie ॥ द्व॑टरब्दस्य tas आदेशः सस्यव्यति- रिक्ते ॥१२॥ सस्यत्यातार क्तस्य वस्तुनः अपृपाथक प्वदृगव्द्‌ उत्तरपदस्य Faz अदेशा MATT ठुल-स्वद्‌ | अण्डापूवः | नद्‌रि-म्बद्‌। विसापुषः | च्रामञ्‌-म्बट्‌ | आपि- ATT ॥ अद्रक्‌-म्वर॑द्‌ | MITT ॥ सस्यव्यतिरिक्ते किप्‌ ॥ त्वपल-च्व्॑‌ | TESTE ॥ कनक -स्रद्‌ । गाधूमापुपः ॥ वुष्कि-्रद्‌ | BAIT सस्ये ऽपि पलष्रनिद्‌शन म्बु MTT ष्यत ॥ त्वम्‌ Fag | अ्रम्बहु | FANT ॥ ॥ पूववेतरपदस्थमेयमेदकोभयविरिषरान्य- पद्बोधको TEAS: ॥१३॥ Pract crazed Pa चोत्तरपद्स्थे सति तदुभयेन विरिषटस्यान्य- पदस्य स्लानविधायक्रो ब््रीहिेयः ॥ weg | दृषदुदरः ॥ दारि | eA ।। कनदु । छिन्रकणः ॥ ट्‌ वदैर्‌ । द्िवापिकः ॥ दूबर । द्वापरं | AAT | सप्तकटम्बः ॥ पूच्चःप्वतर्‌ । पञ्चपुत्रः ॥ हृनि-बथु | TTA ॥ अत पध्यपदलोषो वद्धिपतावधार्थः ॥ ॥ 1दरुक्न TWIG एकेनैव परेन fea विशिषटस्ान्यपदस्पाययोधदुच वह्रीरिङ्गयः ॥ aT liegt ll ge वरट्‌ । aerate ॥ यप ee । खराखरि ॥ ठक ठ्‌ | श्डणशृष्कि॥ चप चर्‌ । दन्तादन्ति ॥ S17 ALRITE HUT HNWMETAT SAAT समाता ॥३॥ अथ afsantmat wen ॥ जातेरपयाथं TT ॥१॥ AT SHAT सति जातेजातिवाचकाच्छब्दात्‌ TF प्रलयो भवति ॥ दर. पूत्‌। कौल-प्रतु । तिङ्गिपृतु। इत्यादि ॥ दर्‌ कौल्‌ व्यद इति जातिवाचकाः शब्दाः। अनेन सूत्रण प्रतु TAT | व्यज्ञनान्तानामक्रारागमः ( सू०२।१।३६ ) | GAT युङ्ञारोपधाया इत्वम्‌ (MOAR) । उवर्णान्तानामिकारः (Fo २।१।३० ) TAAL HAM Ul जातिगव्दग्रहणातयञ्चपकष्यादीनां जातिग- हये ॥ RTT काकपोतः ॥ पिन्‌-पतु । पक्षि गोतः ॥ कर्‌ पतु । कुकटपोतः॥ कट-पतु। मपपातः ॥ स्पत । मेषपोतः॥ कोतर्‌ पतु | कपोतपोतः ॥ इत्यादि ॥ ॥ न संज्ञायाः ॥२॥ Patras परः प्रतु प्रत्ययो न भवतीति परिभाष्यते ॥ ॥ चृरद्राब्दाहारक्रीडायां च ॥३॥ पित्रादौ स्तनन्धयं Beale सति Fewer oa प्रययो मवति | च. TTT ऽभिपरेपे ऽपि ॥ चरर-पतु । चौरपोतः ॥ [१ ARC कोतर्‌ इ्यादीनि पदानि उकारन्तश्नब्दन्युत्न्नान्यपि ATE ( Fo RL lyse ) गगवव्रणत्रत्सधरानै विज्ञेयानि ॥ ] ६० कश्मीरशुव्दारूतम्‌ | [ale ॥ मिञजशब्दास्स्वा्थं ॥४॥ सुम्बनवाचकात्‌ मिज्लशब्दास्वाथे एव पृतु प्रययो भवति ॥ पिज्ञःृतु | चुम्बनम्‌ ॥ भिस्‌ इलयस्य स्न्‌ च कथ्यते ॥ तेन । स्यञ्चपतु । चम्बनमू ॥ Fatt भव्ति ॥ ॥ अनाद्रापर्याथं ऽधमङ्रब्देभ्यः कट्‌ ॥५॥ अनादरेण क्रोषेन च TVS AAR तति sage प्रः वट्‌ मलयो भवति ॥ TCHS! TGA गान-कट्‌ । विप्रः | पोग-कद्‌। ATTA | याजकव्‌ | सूद्पुतरः॥ रासक्व्‌ । जारजः ॥ क-कट्‌ । ETA ॥ सुङगब्दादरि दश्यते ॥ स्वकर । ATA ॥ स्वख-कद्‌ । Tas ॥ ॥ स्वस्वकाये।यमेनामिषेये कटु ॥६॥ जातिवाचक्ानां शिरपव्राचकानां च शब्दानां निजनिजकार्यस्याचमेनापये भमिधये सति कटु मल्ययो भवति ॥ षटु । ब्रह्मणपुत्रः॥ eT aZ | कौल- पदु । स्वनर्‌ कटु । ATTA ॥ Maa । शाङ्खििएतः ॥ छान-१द्‌ । UWE ॥ ॥ भपराब्दाज्च ॥७॥ [+ पहदिपीवाचकस्य दपर स्पापत्ये अभिप्रये कटु पर्ययो भवति॥ मष tz महिषः ॥ रूषशब्दरात्‌ az TAG | व्यञ्जनान्तानापकारागमः (Fo २।१।३६)। मूष ९ त्वमर्‌ (सू २।२।६८) इति सूत्रेण उकारस्य एखम्‌ ॥ BIRR] तद्धितभ्रश्िया । ६१ न | n {वन्प CT क ॥ । प्राः सह्‌ जपत्यायसदन्त WE तुर Welt पिच्ोजनयितुजेनन्याश्र सहजौ पिदृश्राता पितूभनिनी पादृ्राता पात्‌- भगिनी च तयोः पुयपल्यसंबन्धिनि संबन्ध अभिधेये सति तत्तच्छब्दात्‌ ee a ते ॥ प्वफतृर्‌ TNT! पतृप्वस्लौयः ॥ Maes VT । MIE | RATE WT | मातुर्न: ॥ sd ॥ fat तद्‌ ॥९॥ away शब्दानां स्ञ्यपल्यपंबन्धिनि wary TIT सति तर्‌ प्रत्ययः स्यात्‌ ॥ THA BAT GICAL ॥ मासद्‌ व्यन | पातृष्वस्वीया ॥ माम- aX म्यम | HASTA ॥ ॥ पितर्‌ ब्दात्‌ दटापः ॥१०॥ स्पष्टम्‌ ॥ पितृद्‌ बोयु। पैतृव्यः ॥ पित्र्‌ व्यम । पितृव्य ॥ एवं प्बफ- त्र्‌ बनि Bra । पतृष्वस्लीयमार्या ॥ मासतर्‌ alfa काकल््‌ | पातष्वस्रीय- भाया ॥ मामत्र PT AM | पातुढत्रमार्या ॥ पितर्‌ alfa काक । पै- तृव्पभाय। ॥ ॥ व्यजृबोयुशब्दाभ्यां पुमपल्ये ुरन्त्ययोरन- वो च ॥११॥ व्यक्षपोयुशब्द VAIS STAG सात थर्‌ प्रयया भवति अन्त्याक्षरयोश्र AAT ARITARIT MAA ॥ व्यन थृर्‌ । भागिनेयः ॥ वात्र धूर्‌ । भ्रातृव्यः II ६२ FLATTS | [aie ॥ खयपव्ये जो नवो च ॥१२॥ तयोन्यञ्ञवोयुशव्दयोः Se ऽभिपेये साति ज प्रत्ययो भवति अन्त्या- प्रयः AMET भवतः ॥ STAT । भागिनेयी ॥ WaT | MTT ॥ ॥ द्वियुरब्देस्य यारादेशश्च egy देवलाचकस्य frre dear ऽभिपेये पृवोक्तौ प्रल्यौ भवतः। ्रयुशब्दस्य च चार MATS स्यात्‌ ॥ द्यारथर्‌ । देवरपुत्रः ॥ चारज | देवर- पत्ती ॥ ॥ तदस्यास्तीलयखादयः NIA तत्‌ अस्ति अस्य इत्यसिमिन्न्थ वक्ष्यमाणा अलाद्यः प्रलयाः स्युः ॥ स्वमृतिवतेमानद्रव्यगुणवन्तामिधेये SS ॥१९५॥ minal प्राणिनो वा निजमूरतो वमानं acy गुणो वा तद्रखन तस्मिन्नभिपय सति द्रव्यश्ब्दादणश्न्दाच अल्‌ प्रलयो भवत्ि। न चात्र गुणशब्देन TBI यन्ते इति ॥ दार्यल्‌ । ae ॥ WIS । THU ॥ SAS । काकपक्षवान्‌ ॥ बल्‌ । स्तनवती ॥ WIS NUTT AF SHA THAT ॥ Fas शङ्गाघातां॥ SI । दन्तायात।॥ GAB वेशवान्‌॥ FAS । विनिः ॥ स्यसल्‌ । सीमा WAN ARS GAA RITA IA | तिककालकः Ml TWAT कासवान्‌ ॥ चरूदल्‌ । पद्‌! ॥ साधनं GIT ॥ ४।२०] तद्धितप्रक्रिया | ६३ ॥ erat ऽभियोक्तरि ॥१६॥ MTS हान्‌ शब्दादल्‌ भवाति न स्रभियोञ्यार्थ। TAS । भमि- योक्ता ॥ ॥ ज्यवः सू चके UNION FAT VTA अल्‌ प्रलयो भवति ॥ FAAS । aa! laa fH हावान्‌ fea तत्र | Grades | वा ज््यविवोढु (सू०.२४) इति भवति ॥: ॥ व्यजृकृररव्दाभ्यामश्छीटे WICH IT ॥ ग्यञ्नर्‌ । कोर्यल्‌ ॥ WIS किम्‌ । STAs (Fo Xe) | भगिनीवान्‌ BIAS | कन्यावान्‌ ॥ ॥ द्‌।रूशब्दाद्यागमो वा ॥१९॥ स्पष्टम्‌ ॥ द्‌[रियार्‌ । इमश्रुलः ॥ ॥ कचिदद्पि Rot द्रव्यगुणवच्रे ऽभिपरये सति कचित्‌ टद्‌ प्रययो ऽपि भवति। सच प्रायो दष एव ॥ GREE दुगन्धः ॥ द्ुकद्‌ । विदग्धः; ॥ च्ुक्द्‌ । वर्णः ॥ aE खद्‌ । भपणवान्‌ ॥ BAST दुःखी ॥ द्रागख्द्‌ । दुभिक्षहतः॥ Sareea niggaz | Saez | WTI इति न भवति । कितु ग्यज्ञद्‌ | स्यद्‌ । aitaze | इत्यादीनां दयमेव भवति ॥ १४ कश्मीरशुब्वासरतम्‌ | [४।२१ ॥ फा उन्मादिनि ॥२१॥ BUTEA ST भवति ॥ HAST | TATE TU ॥ अन्यत्र | फशल्‌ । वेशकारी ॥ ॥ पजुजपनुशव्दाभ्यां योर्‌ ॥२२॥ areat रब्दाभ्यां सद्ितत्वे वाच्ये योर्‌ प्रलयो भवति॥ पजियोर्‌। AAW ॥ MANE | अप्तलयवक्ता ॥ | “ व ॥ रहः AAS वा ॥१४अ द्रश्च स्यप्रथृशब्द्स्य BAT भवति॥ द तादनप्‌ i ॥ यत्र्यये नित्यम्‌ evel तस्मादेव FAA यप्रलयये परे नित्यं प्रथशब्दस्य लोपो भवति ॥ रद्य । प्रतिदिनमेव ॥ प्रथ॒ददय्‌ । इति तु न भवति ॥ a = र ॥ ।प्सायामादयवधन्वथ ॥३४९॥ FATA गम्यमाने बीप्तायां द्विरक्तशब्दस्य आद्यात पथ प्रयया भवति ॥ e294 Fz | ATTA ॥ ANA Ta | अनवपषप ॥ जानपथ जनि | अनुननप्र्‌ ॥ FANT ॥ ॥ इद्र टशब्दाभ्यां AMT उस्‌ ॥१९५०॥ e188 ॥ उटम्‌ । एपमः ॥ ब्रोटम्‌ [ । आगामि Ju ac कश्मीरशृब्दामरतम्‌ | [४।१५१ ॥ पथो रकारश्च ॥१५१॥ पथशब्दात्‌ AUG उस्‌ प्रययो भवति अन्त्यस्य रकारादेशश्च ॥ प्रम्‌ । परारि ॥ 3 TAA AAMT: ॥१५२॥ CUNT पवतरवपारये उस्‌ प्रत्ययो MATT पथशब्दूस्य TET TATA ॥ qT | Fat वपं ॥ ॥ पञ्चम्यन्तादिगर्थं किनि ॥१५३॥ पञ्चपीपरत्ययान्तेभ्यस्तदादिशव्देभ्यो दिगयं ATT किनि प्रत्ययो भरति [स० १३२] ॥ ततिङ्किनि | तत; ॥ यतिकिनि । यतः ॥ कतिकिनि | कुतः ॥ इतिकिनि | इतः ॥ हतिक्गिनि । अपरतः ॥ इत्यादि ॥ ब्रूठिकिनि । अग्रतः ॥ प॑तिक्गिति | पृष्ठतः ॥ दछिनिक्रिनि । दक्षिणतः ॥ चखोवृरिकिनि। वामतः ॥ law > Pata | अधरस्तात्‌ ॥ प्थ॑टिक्रिनि । उध्वतः ॥ इत्यादि ॥ एुबरपितरपश्वम्यन्तेभ्यो यथा [Fo १३७] | तत्र प्रत्ययावरेकारस्याकारः अन्त्यस्य तु THAT दृयते ॥ तोरकनि । ततः ॥ योरकनि । यतत; ॥ कोरकनि । कुतः ॥ ओरक़नि वा दोरकनि | अपृतः । इतः ॥ परागिङ्ृतदिङचेभ्यश्च यथा ll तपिक्नि । तवकृनि । ततः ॥ यमिकनि । यवनि | यतः ॥ कमिकनि । फवकनि | कुतः Ul इमिकनि । इवकरनि | इतः ॥ हूमिकेनि | अमिकानि | vant | अतः ॥ एभ्य एव शब्देभ्यो ऽनन्तरवाचकः पतक््दश्र TASTE ॥ तमिपत । ततो ऽनन्तरम्‌ ॥ TATA । तता ऽनन्तरम्‌ ॥ इत्यादि BWA स्वयं TA ॥ ४।१५७] तद्धितप्रक्रिय। । ८६ ॥ कारां काटवाचिभ्यः ॥१५४॥ अज्‌कनि [ अच परायः] ॥ पगादकनि [| श्वः प्रायः] ॥ कालि यथूकनि [। परम्वः प्रायः] ॥ santa [| परद्यः प्रायः] aera [| दशम्यां mae] areata (I आपादरपापते प्रायः] ॥ इत्यादि ॥ ॥ अन्येभ्य इ FATA WISE [~अ + तदादिशब्दव्यतिरिक्तेभ्यः अन्येभ्यः शब्देभ्यः कैव FATT भवति fend गम्यमाने Wael अग्रतः ॥ पति । पृष्ठतः ॥ खोव्रि । वामतः ॥ द्छिनि | दक्षिणतः ॥ df | अधस्तात्‌ ॥ प्य | ऊर्ध्वतः ॥ इत्यादि ॥ ॥ सर्वेभ्यः परि च ॥१५६॥ Fea: प्राणि्रतदेशतदादिभ्यः अन्येभ्यो ऽपि शब्देभ्यो दिगथं अभि पेये पारि प्रयो भवति ॥ कपिपारि वा कपारि । कस्मात्पाश्वतः ॥ तामपार्‌ वा तपि [| तस्माल्ा्तः ] ॥ यमिपारि ar यपि [| यस्मा्पान्वतः] ॥ sane ॥ हमिपौरि वा हृषि [1 अपरप्मात्पार्वतः ] ॥ इपिपरि वा इषारि [| अस्पात्पा्धेतः]॥ अमिष।रि वा अपरि [| अपुष्मासयाग्वतः]॥ दछिनिषारि . [। दक्षिणपा््धतः]॥ खोव्रिपिर । वापपार््वतः Ul atest [| aaa: Jit पतिपिषौरि [i पथात्पाश्वतः] ॥ इत्यादि ज्ञेयम्‌ ॥ ॥ चोरो विश्वगं चुचुवदिश्रो च ॥१५७॥ चोरशब्दात्पाि प्रययो भवति Altay च्व च्ववा आदेशौ भवतः॥ च्वपारि वा च्ववापौरि । वितः fear किम्‌ ॥ aR | चतु- crag: ॥ । । ६० कश्मीरशब्दाभ्रतम्‌ | [४।१५८ ॥ सप्तम्यन्ताक्कुन्‌ ॥१५८॥ सप्तमीप्रलयान्तेभ्यः शब्देभ्यो दिगर्ये गम्यपाने कुन्‌ प्रययो मवति ॥ area, । तस्यां दिशि ॥ यो्कुन्‌। यस्यां PAT ॥ कोकन्‌ । कस्यां दिति ॥ TST! अस्यां दिति ॥ esa वा ओकृन्‌। अपुष्यां दिशि [स्‌० १३६] ॥ एवं | त॑तुकुन्‌ । तस्यां दिशि ॥ deel यस्यां दिशि ॥ कतुकुन्‌ । [ कस्यां दिशि Ul] इतुकन्‌ । [अस्यां दिति ॥] caer वा अतुकन्‌ । [अगष्यां दिशि] [ao १३६] इति॥ arpa । [तस्यमेव दिशि ॥] इत्यादयशोच्राः ॥ ऽकार- रहितासलययाद पि व्यर्बाह्ियते |) VIRAL VURAL कथकन्‌ । THA FA BU अधक्‌ । इति ॥ aaa aes यथा Ul PEA! TARA eT ङन्‌ । WIHT । इयादयः स्वयं विचाया;॥ एवं । गामूकन्‌ । गरकुन्‌ । कलि- कन्‌ । वारिकृन्‌। [ङन्‌ ।] Gena! TERA व्वन्‌न्‌ । इत्यादि ॥ पष्ठय- न्तछिङ्गादपि प्रयुज्यते ॥ gifs कुन्‌। पितुः पर्ब ॥ माञ्य कन्‌ । मातुः पानं ॥ तमिन्‌ कृन्‌ । तस्य पर्ब ॥ afte सून्‌ । [यस्य पर्ब ॥] sanz ॥ ॥ मयार्थ ST ॥१५९॥ तन्पयः अस्तीस्यस्मिन्र va प्रलयो भव्ति ॥ स्वतुदर । सर्णयः ॥ PASTY | मणयः ॥ ISI) BGA ॥ TANT ॥ AS ee, = Talay वुञ्य्‌ ॥१६०॥ तस्याधीनमिलयस्मिन्नय बय प्रययो भवति ॥ लूक । रोकार्थीनम्‌ ॥ FET! गतापीनम्‌ ॥ कठयदृव्‌ । भार्यापीलम्‌ ॥ इयादि ॥ ५ अडस्य॑कृशब्दो TTS ॥१६१॥ x A Pra Tey APTN सति azetg ged निषालो ॥ weeds । ४।१६५1] तद्धितप्रक्रिया । ६१ ~ io ~ 1 विकरः ॥ weeds कोम्‌ । Peer क्रिया ॥ अडल्य॑चू छर्‌ । विकटा शाला ॥ इत्यादि ॥ ॥ अश्रधुमवातमात्रायां रिग्‌ ॥१६२॥ एषां त्रयार्णां Ree पात्रायामभिहितायां सल्यां रिग्‌ प्रल्ययः स्यात्‌ ॥ Hare । अध्रमात्रा॥ TERA TAATAT ॥ वावरिग्‌ । वातमात्रा | इति ॥ ट " il ATARI ॥ 3 ६३॥ प्राणप्रकाश्षयोपात्रायापभिदितायां SA AAA भवति। AA थक्रार भादे- Heat ऽस्तीति ATU प्राणट्ध्‌ । TATA ॥ शादट्य्‌ । श्वास्रपात्रा ॥ TITEL । प्रकाशमात्रा UBT । दीपमात्रा ॥ ॥ पटस्य TT UIE पटस्य वह्ञादे्मात्ायां AT प्रत्ययो भवति ॥ कपरतर | कार्पासखण्डः ॥ प॑रितर्‌ | TAT ॥ ^~ ॥ छर्तिटिमावन्यतश्च ॥१६५॥ वल्वादेरन्यस्यापि पात्ायामभिहितायां se प्रत्ययः ley प्रत्ययश्च स्यात्‌ ॥ RIAA | का्पांसखण्डः ॥ स्वच्यतिदिम्‌ | अपृपखण्डः ॥ aT तिदिम्‌ । भूर्जखण्डः ॥ इत्यादि ॥ एवं । कषर्‌ छल्‌ । स्वच्यछल्‌ । as | पच्यछ्ट्‌ । पटी खण्ड; ॥ BAUATAL यष्रत्वण्डः ॥ इत्यादि ॥ ६२ कर्मीरशृब्दागरृतम्‌ | [९।१६६ ॥ रेम्फ्‌ अस्पकरुणयोः ॥१६६॥ HT करुणायाश्रां रेम्फ्‌ भवति ॥ करुणायां यथा । हरिरेम्र्‌ | पोतकः ॥ गृरिर्फ्‌ | अश्वकः ॥ परहनिविरेम्फ्‌ । परपकः ॥ अपार्थे यथा | vos BE । कषद्रपालीवतः ॥ इत्यादि ॥ ~“ ~ ~ WS सवन्धस्य ॥१६.५ संबन्धस्यालपत्वे ANT रे प्रयुञ्यते। संबन्धस्तु वल्लादिकस्य वा भवतु जीवस्य वा भवतिति HILAL कार्पसखण्डः ॥ मातापार्रेर FI! परातामदग्संदन्धपात्रास्ि ॥ ॥ जंडक।जतुटुश्च TUTTI: ॥१६८॥ 7G शाकानां BAT च साषान्येन पात्रायापभिदितायां सयां जंद्‌ प्रत्ययः RIA प्रत्ययो वा तुल प्रत्ययो वा भवति। चशब्दात्‌ ATT AAT स्यात्‌ ॥ Haas किचिच्छाकः ॥ कारजंद्‌ | Pare ॥ पोपजंद्‌ । िचित्पु- प्पामि ॥ दाकक।ज्‌। RRA । पोषक ॥ ARI । WIZ WIT | [es जिनितलु | सिनितुलु | पृज्यतुलु ॥ ॥ सस्यादीनां TS ॥१६९॥ सस्यानां पज्राया सामान्येन वाच्यापां सत्यां WS AAT भवति ॥ aT फलु [Mo ३।८|। ्रिचिद्धान्यम्‌ ॥ तवप्लफलु। किचित्ण्डलः ॥ करफंल। ि- चित््कायः ॥ म्बेगफंलु। क्िचिन्पुः । इत्यादि ॥ आदिकब्दादन्येभ्यो ऽपि ॥ ats | किचिदङ्गारः ABs । किचिकरीपः ॥ स्च्यफलु । रिचि पूतिका ॥ फलशब्दस्य Tee MARAT कणा एव निर्णीयन्ते | न तुतेषां IWR] तद्धितपरक्रिया | ६३ MRT । यथा ॥ AGL । धान्यकणाः ॥ त्व परफाटि | तण्टुखकणाः ॥ इत्यादि ॥ ॥ स्वरेभ्यो ऽसस्येभ्यो म्वया हना वा SEAT: ॥१७०॥ अश्रादिभ्यः सस्यवरजितेभ्यः सर्वेभ्यः सामान्येन मात्रायां वाच्यायां स्वया हना वा भवति । SETA व्यत्रहारानृत्तारतः । अनयोराश्षब्दः सापान्यप्रत्ययजो ज्ञेयः ॥ अव्रम्बया | अव्रहना ॥ वृहम्बया । दूददना | वावम्बया । वावहना ॥ एते सर्वेषाप्‌ ॥ हाकम्बया | हदाकदना । इति पक- स्येव ज्ञेयः ॥ CRT | इति पक्ापकयोरपि ॥ एवं । पोपम्ब्रया । पोषहना ॥ काष्ठस्यतुन॥ एवं। चञ्म्बया। Aaa ll स्यच्यम्बया । म्यच्यहना ॥ असस्येभ्यः PR दाम्बया। इति न भवति! Peal बतफख। ¦ बत- FAIL | बतषटना । इत्यस्पिन्पर्वे साधवः । हेषा व्यवहारतो TAT! ॥ ॥ ASAT एव वट्‌ ॥१७१॥ वल्‌ प्रत्ययः जटसंबन्धिस्थानस्या्थं एत्र प्रयुज्यते ॥ STIs | वितस्ता- स्थानम्‌ ॥ ANTS । गङ्गास्थानम्‌॥ ATA पारी [नदी] स्थानम्‌ ॥ प्वख- Ream बापीस्थानमर्‌ aaa कूपस्थानम्‌ ॥ WAR चितास्था- नम्‌ ॥ लिमूशानवट्‌ । उमशानस्थानम्‌ ॥ ॥ अन्यत्रापि च बकिदानस्थाने ॥१७२॥ यत्र ASAT ATA USAT भृतादेम्यञ् वद्धिः प्रदीयतेतत्रापि बर्शन्द्‌ः FASTA ATIF समास्यानपर्‌ ॥ AWB वरार्थं यत्र पाकः PRIA कोद ६४ कश्मीरशब्दाभ्रतम्‌ | [०।१७३ वर्‌। इष्टिकापाकरथानम्‌ ॥ UAT । उपशानस्थानम्‌ ॥ प्रइ । नर्षरदस्था- नप्‌ ॥ इत्यादि ॥ ॥ वारशाव्दस्य SMA वस्य यः ॥१७३॥ यत्रैव नः सानं क्रियते ततैव दे्बापिपितरभ्यो बारिदानं वितीर्यते इति कदपीरसप्रदायः। अतो नचदर्यत्र दुजचित्स्याने SANS PRAT तत्र AT ब्दात्‌ बल्‌ प्रत्ययो भवति वद्ारस्य TATA यारबल्‌ । स्ानस्थानप्‌ ॥ ॥ पें्युगरे FH NIV कशब्दो निपाते ॥ दद । ITT ॥ तत्परतो हत UNION उयादिपणानां संख्यायामभिदितायां हत्‌ प्रलयः स्थात्‌ ॥ fae | qa aa aE) पणचतुप्कम्‌॥ UTET । VTA परतु यथा पवोक्तसूत्रेष श्तप्त्यायां नवभ्यः शत्‌ इति व्यत्रहियत [Fo ११५ इत्यादि] तथवातापि ज्ञेयम्‌ ॥ नव्षथ्‌ | पणनवकम्‌ । TAT ॥ कितु AAA, परणद्‌शकस्या प AAU सामृश््दः परिमाप्यत ॥ ॥ शतावधि जनसंख्यायां ज॑नुराष्देनेव संख्यासमासः ॥१५६॥ जनसंख्यायां वाच्यायां सलं जुतुब्ददिव AME वा संख्याशब्दाः सगन्तथ्या; ॥ ज॑नि पचा [Ae २२४४] LATTA ॥ शेद्‌ ज॑नि। aienary ॥ यादि Ul ४।१८१] तद्धितधरक्रिया | ६५ ॥ टुकूराब्देन शतादिषु ugwon जनानां शतसषखादिसंख्यायां वाच्यायां करन्दन सख्यागब्दा; 94- BA वा संधेयाः ॥ थ्‌ टक । शतं जना; ॥ Azza BH । जनाभां द्विशती ॥ Pex लृ ll जनानां Fadi] ॥ इत्यादि ॥ दथ जनि । शतं जना; ॥ सास जनि | [ace जना; Ul] इति च Bala तद सत्वाद्वेणमेव ATT ॥ ॥ त चाथ ng चशब्दस्या्ं त भवति BLA Al सचत््रप्‌ ॥ ॥ ATS ति ॥१७९॥ स्पष्टम्‌ । बहव चनेष्‌ तशग्दस्थाने तिशण्द्‌ एव प्रयुज्यते || Ue ति चद्‌ ति। सोऽपि स्वपपि ॥ पदनितिति गुषन्‌ ति ara नरा पकचवश्रागता; ॥ नतु महनिषित गुणन्‌ त आय्‌ | इति भव्ति ॥ ॥ त्रिय पुनरपरार्थं ॥१८०॥ ~ 1 ~ ^~. एनः age Pager: स्यात्‌ अपराय च।) विय करीन | पुन, कुर्या; ॥ विय वति । अपरमारगेण ॥ ॥ इवाथ जन्‌ ॥१८१॥ इवरन्दस्याय ऽतर AMET भवति तोत जन BE परान्‌। TH ears ॥ भ[[लम्‌ जन द्द्‌ रछान्‌ । पितेव रक्ष्यते ॥ ६६ कश्मीरशब्दापतम्‌ | [२।१८२ ॥ ASSIA DE ॥१८२॥ स्यम्‌ ॥ मदिस्‌ ce [ वा हह |। पिदसंनिभः ॥ समासे तु। मोढु ag BA सः पितृसंनिभस्तस्यास्ति ॥ स्वन्‌ दुटु BEAU FA FF दीप्यते | इत्यादि ॥ ॥ निर्धारणे च ॥१८३॥ सपम्‌ | ag ह अनिर्यन्‌ | दधमि समानयेः॥ नात्रको ऽपिष्द- aeat नरो ऽवगम्यते | कितु । य एव द्धो भवेत्ेवानयरिलवधायम्‌ ॥ ॥ अन्यप्राधान्ये सहाथ AT ॥१८४॥ इतरस्य प्राधान्ये सति तेनेव साकं सदाय अभिप्रये सृत्य प्रययो भवति | वा aia शब्दो भवति [we २।१।६०] | सदाथेद्तीयायां विकरपकथनात्‌ ॥ ates, dea आव्‌ । पित्रा सदहागतः॥ अत पित्व प्रधानः पुत्रस्तु तसाद नेवागमनकारी ॥ ॥ स्वप्राधान्ये सान्‌ ॥१८५॥ आत्मनः क्रियाप्राधान्ये सतातरस्य TEA अभिषेये सान्‌ प्रययः ॥ at किम्‌ सान्‌ आव्‌ । BATA आयातः ॥ अत्र पत्र एव प्रधान्यनागपकरृत्‌ तातस्तु a गौणतया तर्स्ादित्येनो दिष्ट इत्यादि TIAA I ॥ Baa: पञ्चभ्यो युगपदथं TAT ॥१८६॥ द्विवाचक्ात्‌ जहशब्दादारभ्य पञ्चभ्यः संस्याशब्देभ्यो युगपदर्थे TAT, पर्ययो भवति । पै चशब्दाच्छ्कारलोपः ॥ द्रशवय्‌ । BAT ॥ =यशवच्‌ \ aq एव । वशवय BEAT एव ॥ VAT! पत्तर ॥ qaqa । 94 ॥ ४।१६१1] तद्धितपक्िया | ६७ ॥ नवय्‌ TUTTE: ॥१८७५॥ एभ्यो ऽवीचरभ्यः प चशवदर्वानतेभ्यो anced विकल्पेन aa बां प्रलयो भवति ॥ ATL VAT वयनवय्‌ । तरय एव ॥ cama । चत्वार एव ॥ WATT । षडेव ॥ अर्पत्रभ्यः श्रिम्‌ । पैचषय्‌ । पञ्चैव ॥ ॥ सप्तादिभ्यो वय्‌ ॥१८८॥ सप्रादस्तख्याया; साकरयनाथं गम्यमाने वय्‌ प्रलयो Wald | सतवय | Gat ॥ पएठवय्‌ । अणएावेव ॥ TIT) नवव ॥ इत्यादि ॥ wae व्ययम्‌ | वयूप्रल्ययान्तभ्या ह्तायायां aaah चनी प्रययो यटापश् स्यात्‌ । कतृ TUNA FF प्रलयः | वयशब्दा्पुवं च विकल्पेन यक्यरागपर इति च Il ॥ आद्यखण्डवीप्सापुवाः प्रथते वा ॥९८९॥ भध SIAL FAA आच्रखण्डस्य ga तय्‌ इलयादिकस्य वीप्तार्वा ¶पद्य वा कथ्यन्त li दले FTAA | sya ॥ ज्यादा न्यश्वव्‌ | रय एवं Il द्वशि STAT | चत्वार एव ॥ Ar Saaz | इत्यादि ॥ ॥ चोरश्चुदेदो दश्चभ्यश्च ॥१९०॥ चरोर॒शब्दस्यात्रापि दशसंख्यापरतश्च च्च meat भवति ll saga | FAT एत्र ॥ च्वद्‌द्‌ । चतुद ॥ Sta salah: ॥ श्त्यादि ॥ ॥ कुनु THIF ॥१९१॥ ये कनुशब्दो निपाल्यते। कुन | एककः ॥ ac करमीरश॒व्दा्रतम्‌ | [०।१६२ = ॥ ZAR ATS ॥१९२ ॥ ततर हरुशब्द्‌ः प्रायो प्राणिव्यति रिक्तवस्तन्येव प्रयुज्यते Ul यथा। Sasa de ताङ्कयुणटम्‌ ॥ दूरद॑र्‌ । सणिक्रावुगम्‌ ॥ व [रद्‌ | कुण्डरयुगम्‌ ॥ पुरुर्‌ | ठणपाद्कायुगम्‌ ॥ AAT । काषटपाटुकायुगम्‌ ॥ इत्यादि ॥ ग्राम्य जनैस्त | दाद रि । दपय॒गप्‌ il इति शब्दो ऽपि भाष्यत | नार्शन्दस््‌ भराव पराणिविपये प्रयुज्येत कचिदप्राणिविपये च । यथा दूरिशब्दस्तथा NAT श्वाः ॥ स्वक्तजूरि । पक्तायुगम्‌ ॥ दांदङारि । हपयुगम्‌ ॥ कोतरजूरे | कपोतयगम्‌ ॥ गुरि जरि | अध्वयुगम्‌ ॥ अखजोर । एकं युगम्‌ ॥ FRAT | यदयम्‌ ॥ यहजोर । युगत्रयम्‌ ॥ इत्यादि ॥ ABET TH TE ॥ Fz दरि । युणद्रयम्‌ ॥ sae । युगत्रयम्‌ ॥ शादि सवर SANA ATLAS ॥ स्यादिदश्ावाधसख्यानाप्रकत््रन त्रच चारू पनु पकर सत्‌ Us नपु दहु Weal: sum निपातनादेव विचारणीयाः ॥ त्रिच । TM TTL चतुष्कम्‌ ॥ VY । पश्चक्‌॥। पक । TERM संतु TARTU ठि । अष्टकम्‌ ॥ नु । नवक ॥ देहु । दशकम्‌ ॥ इलादि ॥ Be rat ॥ कचद्‌थ FST ॥१९२॥ विदेप्यस्य वस्तुन; किंचिद्धि पणाय वाच्य पान्‌ शब्दः AY प्रयाञ्यः॥ बडु पदान्‌ । तरिचिन्पहान ॥ व्य॑हु पडान्‌। किचिरेस्थूलः ॥ वुण्‌ पदान्‌ । {क्चिदप्णः | इत्यादि ॥ ठि देशकाटवाचिभ्यव्र शब्देभ्यो ओओ प्रयोज्यः ॥ दृर्‌ पान्‌ । क्राचद्रम्‌ ॥ न्यर्‌ पदान्‌ । कगचत्समापप्‌ ॥ ट्‌ पहान्‌ । कराच स्म्‌ ॥ पय्‌ पदान्‌ । क्रचित्‌ ILC पान्‌ } काचिच ITE पदान्‌ | किचि्कदमीरदेशनः॥ AMS पदान्‌ । गिचिद्वगाख्दश्नः।॥ VAT पान्‌ । यद्यदू पदान्‌ | ANT AAA \\ इति श्रीशरदाक्षत्रभापाव्याकरणे कदम रद्द्‌।मते द प्राक्रया समाप्ता ॥१॥ \ \ अघ यव्ययप्रक्रिया ust -॥ क्रियासंबन्धिनो ऽव्यया नियम्‌ ॥१॥ ये अव्ययशचब्ास्ते निलयं क्रियासंवन्धिनो भवन्ति il age कर्‌ । यदि (५ eat ॥ (२६. † ज प ॥ वातुभ्य जननत्यय्‌ ॥२॥ क्रियासंबन्धिनि weaned aaa सति तस्पाद्धातोः आन्‌ प्रययो भवति स चाव्ययः ॥ व्यन्‌ आव्‌ । SAINT ॥ स्थं यथा स्यात्तथा आगत TAA ॥ ॥ वीप्सया वा Wau स्पष्टम्‌ Sass व्यगन्‌ गौव्‌ । स्पृहं स्थृक गतः ॥ ॥ स्वरान्तादान्‌ WV स्वरान्ताद्धातोरव्यये वान्‌ TAT इष्यते ॥ ख्यवान्‌ ख्यवान्‌। खादन्‌ त ॥ १०० कश्मीरशब्दारतम्‌ | [ura ॥ रिङ्नाभीक्ष््येन च ॥५॥ यस्येषर वरिशेपणरूपस्य लिङ्गस्य क्रियासंबन्धः स्यात्तस्य शब्दस्य आभी- enya द्विरक्तेन क्रियासंबन्धी अग्ययः स्यात्‌ चशब्दाेवलेनापि ॥ tae चर॑तर। शीघ्रं शीघ्रम्‌ ॥ eda सतु । nes षन्दम्‌ ॥ VAT । सति खति ॥ ज॑ 147 छ्‌ पकरान्‌ । गुरू गुरु चलति ॥ पेवटेनापि यथा hk tac स्यान्‌ EI चतुरमत्ति ॥ AT करान्‌ BEL रघु करोति ॥ गव एकान्‌ GAL गुरु गच्छति ॥ इति क्रीशारदाकषेत्रमापाव्याकरणे करपीरशब्दामृते अव्ययप्रक्रिय BAA UI अघ सीप्र्ययप्रक्ररगम्‌ ॥६॥ ॥ सियाम्‌ ॥१॥ अत्राधिकारे ये वक्ष्यमाणाः प्रययास्ते खियापेवेत्यधितरियते ॥ ॥ मनुष्यजातेः सवेत वाय्‌ ॥२॥ जातिद्विविधा एका साम्प्रदायिज्ञा अन्या शिटपवशात्स्रणकाराव्या जाति- दाक प्राच्यत। न चात्र FAIA जातिग्द्यत, मतप्यङ्‌ब्टस्य aq निय. माद्‌ । तयेद्रयोरेव जालोः खीशन्दे अभिपेये सति बाय प्रलया भवति ॥ दर- UAL कालवाय्‌ । इलयादि ॥ बटवाय्‌ । जयं सती ॥ स्वन्‌रबाय्‌ । स्वर्णकार- घी ॥ खारवाय्‌ । लोहकारी | इलादि ॥ मनप्यजातेः fea ॥ कतर्‌ बाय | कातर्नान्न। जातिस्तत्संरन्धिनी स्री । न तु कपोतच्ची तत्र । कोतरू इनि भवति ॥ ॥ WANT FST WAY मतुप्यनातेवाचकाच्छब्दादूनादरेण Plast अभिपरेये esq प्रलयो भवति ॥ RST TAM ॥ छानकटय्‌ | तक्षकस ॥ अनर ययपि कटय्‌- ` eat वतते परंतु समातेनानादरा्ो ऽगम्यते ॥ १०२ कश्मीरिशब्दाश्तम्‌ | [ale ॥ सवेषामुकारान्तानामूकारादेशः ॥&॥ सवेषां विरेप्यशब्दानां विरेपणदब्दानां चोक्ारन्तानां रलिङ्गविपये ऊ. goes भवति ॥ पट्‌ । प्‌ । afer म्बु स्यू । स्थूला॥ We । भर्‌ । कठिन | ॥ | | is ~ न कना ॥ र्‌ । गुर्‌ । अन्वा ॥ Bz । aa THAT TEL aie [He <] I तन्तुबाया ॥ ame | WIE [Ae <] । BAT ॥ पे पनुष्यजातेः | दरिबाय्‌ । बोवूरिाय्‌ ॥ ॥ वा द्ुटुरब्दात्‌ WE सष ॥ र ge, दषा ॥ प्त । ELL इति नुष्यनतिष् ॥ \॥ खरश्च WEN खर्‌श्ब्दा्सीिङ्गविषये विङसपेन उपात्रागभो भवति ॥ खर्‌ । खरी ॥ qa | सरिस ॥ ॥ खान्तानां जः WOH उकरारविलि्टानां लकारान्तानां ककारस्य जकरारादेशो भवति ॥ aS | वाजू । [ उपिका ] कुण्डलिका ॥ इलो ऽन्ात्‌ कि आगम इष्यते ॥ इदु । र [+ दीन | कुण्डलिका ॥ ॥ उयक्षरादीनाप्रखोव उरोश्च ॥८॥ उयक्षरादिकानां शब्दानां उ प्रलयसंबन्थिन उपधाया उकारस्य कोपो भवति ॥ zy May TAT ॥ फट | GAT । पोटलिक्रा ॥ चरकृटु | EAL चक्रिका ॥ पतु । पून्‌ । SEAM FTL ग ( [क्ल ` स्वत | यतन्‌ । व्यभिचारिणी ॥ वातल । वातन्‌। ६।१३] दखछीप्रलययश्रफरणम्‌ | १०३ zal काषटपा्चिकरा ॥ च्यक्षरादिकानां किम्‌ ॥ HEL अश्वा ॥ TEL TE । [गोपालिका ॥] ae [खटति; uv] ae [| रोग वि्ेषः | ॥ उलो: तरिम्‌ । ॥ ~ ~ id Ws । SH मादु | पाजु UL TT ॥ ^ ॥ कवर्गान्तानां TAT: WA nt उकारविशिष्टानां seat च कवगान्तानां पंिङ्गानां afeqav चवर्गादेशो भवति ॥ वतु । aay! वतका ॥ द॑द । द्‌ । शष्का ॥ STI v n Sia सूत्रादिमुरटिका ॥ ॥ न खंखुच्कैः ॥१०॥ स्म्‌ ॥ सखु । weg | अवटीट] AE । AHL अम्ला ॥ ॥ तवगौन्तानामप्रासिदः ॥११॥ TISAI मतु। HA! उन्पत्ता॥ कंयु । SHA भारिका ॥ SIRT | रज्‌ । gaat वन्‌ । ag । वन्या ॥ गान्‌। गान्‌] वेश्या \ छन्‌। छ।ञ्‌॥ तक्षी ॥ टर | ञं । ठान tl एवं सवत्र Ul ॥ कंगो SET राकारश्च ॥१२॥ कंग्‌ द्रददङ्गारधानिका। तस्पाद्स्पारये र प्रययो भवति आकार भवति॥ Blac । दसन्तिका ॥ ॥ चूसः BHA ATT च खः ॥१३॥ प्-तकापस्तसार्् ऽ र्‌ प्रत्ययः GANA A खकारो कृत्तिपक्सः ॥ १०४ कश्मीरशब्दासतम्‌ | [४१४ ॥ AFIS ॥१४॥ तुखाया अँ THAT T प्रययो भवति ॥ त्रस्‌ । RIT ॥ ART तुला ॥ ॥ स्वेडुशाब्दस्यान्त्यस्वररोपः ॥१५॥ सबहु हृतकाषटम्‌ । तस्पादस्पस्या्ये र्‌ प्र्ययो भवति । अन्लस्वरस्य च BUT भवति Ul Fay । FST । अस्पकाष्म्‌ ॥ ॥ फुतुशब्दस्य च ॥१६॥ रभलयान्यस्वरछोपौ भवतः ॥ एतु । GAT । कटालिका ॥ bad ॥ रटोश्च ॥१७॥ BZ TOMEI रप्रययान्यस्वरलोषौ भवतः ॥ चटु । रर्‌ । एुच्छिङा ॥ ताद््ये ऽपि व्यर्बाहियते | FE BAK । GRAM ॥ मक्‌रव्दाच॒त्रययः ॥१८॥ परख परशस्तस्पादसपायं च प्रययो भवति BLL परश्वधिका ॥ अपायं SAUNA च स्ीटिङ्ग दशके ऽपि च । सादृश्ये स्वविशेषे sa afar: Bz ॥ असारे यथा। HAS कपालः ॥ BIS | कपाटिका ॥ BAT यथा AAT! कृत्तिमकासः ॥ वस्तुनः सजीवस्य निजी वस्य वा स्रीलिङ्गेनोदेशे कवये सति स्ीप्रययो भवति ॥ स्वगर्‌ | छागपोतः ॥ स्व॑ग्‌र्‌ । छगृणेता वत्सः ॥ व्रर्‌ । वत्सा ॥ न चात्र वत्स्य ह्ली वत्सा इट्य ६।२२] खीप्रययप्रकरणम्‌ | १०५ ब्दस्य पंलिद्गस्प खीलिङ्गन निर्देशः ॥ सादृश्य यथा ॥ SY | कक । Wel पीडा ॥ तत्र्‌ । कापप्रीडा ॥ स्वविशेषे 54 यथा ॥ नर्‌ । TATA ॥ न्‌ | भजः Il अत्र नरक्ब्दस्य स्वयं ASR MSTA TAIT: 147 AIA: धार्म STARITAS | यद्रा परस्परं PAM UTTM TAT? कन्दरः TSH भवति तत्र तततवन्थिनो ऽन्यश्ब्द्रस्य सखीरिङ्गनोदेशः कियते | यव तु BNSF स्तत्र पृलि्गोदेशः ॥ नैर्‌ । नर्‌ ॥ ख॑र्‌ । स॑र । खकतिः ॥ \ ee ॥ हेस्तुशराब्दान्नितयमिन्ञ्‌ ॥१९॥ उकारान्तत्वात्‌ उपात्रादेशनिद्रसयथ नित्यमि प्रत्यया भवति ॥ दस्तिञ्च। हस्तिन) ॥ it BATA Ie AA ॥२०॥ एभ्यः are नित्यमिञ्‌ भ्रति ॥ कात्रिभ्न | काकौ ॥ नागिन | नागा ॥ बट । उष्रा॥ र पपि पशुजातेः URE oe i १०६ कश्मीरशब्दातम्‌ | [६।२३ ॥ व॒टर्राब्दात्छियाम्‌ ॥२३॥ ह्लीलिङ्गविषये इस्‌ भवति न निन्दार्थे ॥ sates । [उटिन्‌।| व्वटजातिः स्री ॥ पक्षे | saz ॥ ॥ वुगियुषश्ब्दाद्यटोपश्च UV षगिय्‌ स्वापी Tena प्रययो भवति । यकारस्य च छोपो भवति ॥ ging | स्वामिनी ॥ ॥ ज॒रात्पादनिदाघे ॥२५॥ HSUETUNTAT इन्‌ भवति ॥ HBA | पादस्वदः ॥ ॥ गराद्रहसंस्कारे ॥२६॥ एहसंरफारे SHIT गरशब्दातिल्ियापिन्न्‌ भवति ॥ AR । शदपस्का- रिणी ॥ अन्यत्र । गबीज्यनन्‌ । TARO ॥ ॥ दवुशब्द्‌ः । पटम्‌ ॥ द्रविनम्‌ | ६।३१] खीप्रययप्रकरणम्‌ | १०७ ॥ वोटुभ्रत्ययान्तानित्यम्‌ ॥२९॥ CM ATTA गेहिनी ॥ नत गर्बोुशन्दस्य उकारान्तत्वात्‌ उमात्रादेशः स्यान्नित्यग्रहणात्‌ ॥ प्रत्ययान्ताक्किम्‌ ATS । वाजू ॥ ॥ प्रत्यादेया रान्तेभ्यः ॥३०॥ रकारान्तेभ्यः शब्देभ्यः प्रतययादिवणंस्य यक्रारो भवति ॥ सालन अतिधिन्ञी Tat । german ॥ as) रजकखी ॥ ATH | सवर्ण- BAT ॥ दांद्यज्न । TRA RT ॥। कोदूर्यञ्‌ | saat ॥ सखङ्यस्न्‌। पत्र श्वभ्‌। ॥ महाय । मदाराजब्ी । वधूः ॥ राञ्ययज्न्‌ । देवी । राजखी ॥ ॥ पण्डितगुजरयोरां ॥६१॥ आभ्यां शरन्दाभ्यां प्रलययादिवर्णस्य अप्रसिद्ध आकारो भवति ॥ पटिता- स्‌ । प्ण्डितस्नी wat । area ॥ इति प्रीशारदाक्षेत्रभापाग्याकरणे वदमीरशब्दामृते ` ११९॥| अथ्ास्यातप्रक्रियायाम्‌ WOM धातु पाटः ॥१॥ धातव ऽन्योन्यसांकयोत्कथ्यन्ते द्‌ पसङ्ञया | ते दोपङ्ञन शोध्यन्ते सां याच वद्गीणनात्‌ ॥ १ ॥ तथा निरे प्रणम्यादौ श्ारदाक्षतरधातवः। avigna failover ग्रथ्यन्त यतता पया ॥ २॥ तत्र aah धातनापतीतकाले केवलं क्रयो" > संपद्यन्त तेषां संकेतो यथा Barra भवन्ति ॥ | 1 \ \ ॥ ae