१ | i ८ ९. 9 Gift of the Society 2 ^^ अका / BIBLIOTHECA INDICA: A | COLLECTION OF ORIENTAL WORKS ASTATIC SOCIETY OF BENGAL. New Series, Noa. 297 AND 298, oO > ES ES 4 च ४ =, ee ee a a ez tur” MUSTUM ASIATIC SOCIETY CALCUTT = 2 ATT TA 2.१९८.१.. - TT pater ye TILE KATANTRA WITTE THE ( Hae १ 4: 1८ 293. CoMMENTARY OF DURGASIMIA, ) 1111111), WITH NOTES AND INDEXES, JULIUS KUUILLNG, RECRETARY OF TILE ROYAL AARIATIC ROCTRTY ; PROMESHONR OF RANSKUIT, UNIVERSITY COLLEOR, LONDON, FASCICULT I. II. ८ ¥ CALCUTTA : PRINTED BY STEPHEN AUSTIN AND SONS, HERTFORD 1874 अथ ओद्‌ गेसिविर चित्ति सहितं कातन्त्रम्‌ ॥ ॥ गणेशाय नमः॥ देवदेवं प्रणम्यादौ way wazfiag | | RATS प्रवच्छामि व्याख्यानं शार्ववर्मिंकम्‌(१॥ सिद्धो वशेसमान्नायः॥१॥ बिद्धः खलु वणानां qararat वेदितव्यः। न पुनरन्यथो- पदेष्टय cau: il सिद्ध शब्दो sa नित्यार्थो निष्पन्नार्थः प्रसिद्धा- यो ari यथा सिद्धमाकाशम्‌ । सिद्ध मननम्‌ । ative: fag दति ॥ वणौ श्रकारादयः। तेषां समान्नायः पाठक्रमः तज चतुदेशाटो स्वराः ॥२॥ तसख्िन्व्णसमास्नायविषय श्रादौ ये चतुदश. वणएास्ते खर संज्ञा भवन्ति। ्रच्रादूदैउऊ्छर्षटएरेश्रोश्रौ॥ यथामु- करणे इख खकारो ऽस्ति तथ! दीर्घो ऽष्यस्तीति मतम्‌ ॥ खरम SUT: | खरो ऽवणवर्जा नामी [का०९. ९. ©] इत्येवमादयः। १ सावैवर्मिकम्‌ । 7.7. ०. (५०५० २ काम्पिह्लः ए. काम्पीखे 6. 7. correction in A.) 1 R | कातन्ते [का०९.९.६. ट्श समानाः ॥३॥ तसिन्वणंसमान्नायविषयश्रादोयेदशवणास्ते षमानसंन्ना भवन्ति। श्राद्र्उऊ Ww Syl समानप्रदेशाः। समानः सवर्णे दीर्धीभवति परख लोपम्‌ [का० ९. २.९] इत्येवमादयः ॥ तेषां at ावन्योन्यस्य सवर्णो ॥ ४॥ तेषामेव दशानां“ et ay दौ वणौ तावन्योन्यस्स सवणसं war waa | gar ch उफ SH SE तेषां ग्रहणं व्यत्य da । तेन इखयोदंयोर्दी धयो ख(₹ सवणंसंन्ञा सिद्धेति ॥ सवणं- भ्रदेशाः। समानः wae दीर्धीभवति परख लोपम्‌ [का०९. २.१] दत्येवमादयः॥ पूर्वो हस्वः ॥५॥ | TATA: सवणंसंञ्नयोर्यो यः४) qat वणः घ घ इखसंन्नो भवति | AT TWEE KAIST: | खरो War ayaa (are २.४. ५९] इव्येवमादयः। परो दीधः ॥६॥ इयोदंयोः सवणेसंश्नयोर्यो यः(४) परो वणः ष स Praag १ दशानां मध्ये । ¢. | ३ दीर्धयोख दयोः). २ ताषन्धो ऽन्यस्व परस्यरं सव्शैसं- ४ तयोर्दयोः सवर्णसंश्चकयोर्मधे यो Wt भवतः 1 C. D. च॒; ©. D.E. का०९.९.९.] af) 2 भवति ria w et इखो लघुरदर्घोा(१ गुररित्युश्चारण- AUTH | तथा संयोगे खति इखोऽपि गुरः | TEMA ऽनुच्छ ` दति वजंनाच्॥ दीर्ष॑प्रदेशाः। Trt ST UTA पुरवा दीः [का० १. ५.९७] दत्येवमादयः ॥ स्वरो ऽवणेवर्जो नामी tion श्रवणंवजैसखरो नामिसंश्ञो भवति । ci gawewaeyg एशेच्रोश्रो ॥ नामिप्रदेशाः | नामिपरो रम्‌ [का० १९. ५. ९२] दूत्येवमाद यः ॥ एकारदीनि सन्ध्यशगणि ॥४॥ एकारादीनि खरनामानि बन्धयक्षराणि wafer एर. श्रो ज्रौ ॥ षन्ध्यच्चरप्रदेशाः। TATA च [का० २. ६. २४८] दत्थेव- मादयः॥ | कादीनि व्यञ्ननानि ॥९॥ ककारादीनि इकारपर्यन्तानि eras aha भवनति। कणखुगधङ् चद्जद्यञ रटडढ्ण तथयदधन पफबभम यरलवे शषसर्‌) ॥ व्यश्जनप्ररेशाः। व्यश्चनमसखर परं aw मयेत्‌ [का०९. ९. ९९] दृत्येवमाद यः ॥ १ हसो ऽपि जघर्दीधों ऽपि० 7. ८. २ अञ्ननसंश्चानि ¢. D. ए. (C. orig.) | ३ हेति 7. € «fac. 4 कातन्ते [RTS ९. ९. RB. ते वगाः पञ्च पञ्च पञ्च ॥ १०॥ तेकारयो मावसाना वणाः पञ्च पञ्च ग्ला पञ्चैव ते वगे- ear भवन्ति। कखगचङः TENQR TSTTU तयदधन पफवबमभम॥ वर्गप्रदेशाः | वगाणां प्रथमदितीयाः शषषाखा- घोषाः [का० ९. १. ९९१] इत्येवमादयः ॥ वभाणां प्रयमहितीयाः शषसा्ाघोषाः ॥ ११॥ वगौाण्णां प्रथमदितीया वशाः शषसा खाघोषसंन्ञा भवन्ति | BS TESTS AYU TH UIT! श्रघोषप्रदेशाः | WHS प्रथमः [का० 8. २. ६९] इत्येवमादयः It घोषवन्तो ऽन्ये ॥१२॥ श्रघोषेभ्यो ये ऽन्ये safer गादयस्ते (२ घोषवत्छंञ्चा ३) भवन्ति। nas HAA डट्णदधनबभमयरलवश्४)। धोषवत्प्रदेशाः। घोषवति लोपम्‌ [का०९. ५.९९] दत्येवमाद यः॥ अनुनासिका उजणनमाः ॥१३॥ SARITA! Ta वणौ श्रमुनासिकसं ज्ञा भवन्ति ॥ अनृना सिकम्रदेशाः। धड़ व्यश्चनमनन्तःखानु नाधिकम्‌ [का० २.१.९२] इत्येवमादयः ॥ | १ते ककारादयो वथा मावसानाः २ गादयो aaa 6.7. पच्च पच्च मूला पैव वर्गसंच्रा° ३ घोषवत्संञ्चका D.; घोषवन्त° ए. C.D. E. ४ हेति। ©. D. AT? ९.९१. ९७.] afer: | ४ ९ अन्तःस्या यरठवाः ॥ १४॥ य र ल व । दल्यते वणा अन्तः ara भवन्ति॥ अननः TH SAT: | AW जान्तः खापवगंपरस्या वणं [का० ३.३.२७] दत्ये- वमादयः। | अष्प्राखः शषसहा. ॥१५॥ ATTY aa वणौ ऊद्मसंन्ना भवन्ति। गडिति शादयः [ate २.८.२९] दूति पुनल ae एताः पूवी चायप्रसिद्धा श्रन्थ दह Wee A | खः इति विसजेनीयः ॥१६॥ | ware ददोचारणा्थेः। दूति कुमारीखनमयुगाहति- ` aut विसजजनीयसंश्ञो भवति ॥ विसजेनीयप्रदे शाः | fanaa @ AT शम्‌ [का०९१. ५.२] इृूत्येवमादयः॥ | क TAD जिद्ामूलीयः ॥ १७॥ ककार दृहोच्चारणाथैः। इति व्जाङृतिर्व॑णो जिह्ामूली aaa भवति ॥ sada: | कखयोजिहामलीयं न ` वा [का०९. ५.४] इत्येवमादयः ॥ १ यथा कादिषु iis added by D. २ क){दति^.; करति. 0.; रक before, by C. after दूति. ` इति). 6.7); करति ए.ए. | ATA [का० १.१. २९. “प इत्युपध्मानी यः ॥ १॥ पकार इदहदोचारणार्थः। इति गजकु म्धाछृतिवेणं उपध्मा- Rasy भवति ॥ उपध्मानीयप्रदेशाः | पफयोरूपध्मानोयं न वा [का० ९. ५. ५] इत्येवमादयः | ॐ इत्यनुस्वारः ॥१९॥ अकार इदषहोच्चारणाथेः। दति बिन्दुमाचो वर्णो ऽनृखा- Teer भवति ॥ श्रनृखारम्रदे शाः | मो ऽनुखारं व्यश्चने [का ९.४.९५] इच्येवमाद यः ॥ पूवेषरयोरर्थोपलबन्धो पदम्‌ ॥२०॥ पूवपरयोः प्रहुतिविभश्यो रर्यो पलम्भो सत्यां समुदायः पद- , ` संज्ञो (२ भवति । तेऽ च । यजन्ते ऽ च । उपलयियदण्ं विभ्य म्‌ ॥ पदप्रदेशाः | एदोत्परः पदान्ते लोपमकारः [का ९. २. ९७] इत्येवमादयः ॥ व्यञ्ञनमस्वरं परं वणी नयेत्‌ ॥२१॥ Sea परं वणं नयेत्‌।म तु खरम्‌। DAA TH AT: खयं राजते हि तद्भच्छति । षडच, ax खनति (२। xo फलतीति(४) धथोगवाशलात्‌ खरूपमेतत्‌ ॥ १९७प ए.; पै इलु?.; प दतु 2.; ३ wants BD; weft ए.; प इतयु ° ^. ; च्य ?.; अ० €. कश्चनति ©. ` ९ समुदायपद० 8.; समुदाय ४ we Ds aX खनतीति B.; पदसंच्ना° C. 7. E. | कट Go F.; कजलति C.; | ao wea ए. का०९.९.२२.] सन्धिः | ` ७ अनतिक्रमयन्विघेषयेत्‌ lt it वणेग्संघरि ताग्संमिसिताम्‌ (१ अरनतिक्रमयनिि क्षयेत्‌ | वि- घरयेदित्यथेः | वैयाकरणः | उच्चकैः | ्रसंमोहार्थोऽयं ara: लोकोपचाराट्‌ महणसिद्धिः ॥२३॥ लोकानामुपचारो व्यवहारः। तस्नाद्नुक्रस्यापि ग्रदणस्् fafeafeaafa । निपाताव्ययोपसगकारककालसंस्यालोपा- Ta: Wo तथा वरणा दूति मगरस्यापि dar | पञ्चाला वरणा दति जनपदस्यापि(२। पञ्चाला वरणा दति र्योगो न rw संज्ञाशब्दल्वात्‌ ॥ हरीतक्यः फलानीति | फलेव्वपि frat sir: a एवमन्ये ऽपि संन्नाशब्दा इव तद्धिता लोकतः सिद्धाः। खलतिकं वनानीति | तेषां वनामामेकवचमान्तमेव ATA ॥ WTATARTY ऽपि लिक्रवचनभेदः । यथा । श्रापो जलम्‌ | दाराः TAA भा- afa u वैदिका लौकिकन्चैख ये यथोक्रास्तथेव ष(४ । निर्णीता- arg” विश्चेया लोकात्तेषामसंग्रदः ॥ ॥ दति दौ ग॑सिंद्यां न्तौ सन्धौ प्रथमः पादः(९) समाप्तः ॥ १ E. adds एकच पिंडोभूतान्‌ ४ तथेव ते । &. 7. 2. F. २ पद्चालादति 7. ४.2. 2. 2108 4 @ for q D. वरणा गगरं प॑चाला जमपदः। ६ नानि प्रथमः सन्धिः?.; वृत्तौ ३ पाला इति. प्रथमः सज्धिः 8. च , ` कातन्त्र - [का०९.२.४. समानः सवर्णे दीघीभवति परख टोपम्‌ ॥१॥ ` , ` समानसंश्ञको ae: सवणे परे दीर्धोभवति परख सोपमा- WU | दण्डाम्‌ । सागता। TMTA | ATTA मधूदकम्‌ | वधुढम्‌ । freer: 1 ज्ञकारः । कुकारोण२॥ eteare इति क्रव्यम्‌ ॥ समानग्रहणएमभश्रुतादपि दीचघोात्छमानात्छवणस्य लो- पार्थम्‌ | तेन टाः २ ॥ Bat इवे ए uri mad caw परे एभंवति परख लोपमा पद्यते | वणे सवणंग्रइणम्‌ | तवेदा । सेयम्‌ ॥ चकाराधिकारो ऽ मुक्रषमु्- यायः । तेन कचि्पूर्वो ऽपि qaa®) | इलीषा । लाङ्गलीषा । मनस Fat) | मनीषा ॥ saul St ॥३॥ WAY SAW परे श्रोभंवति परख लोपमापथते। तवोह- नम | गद्गेदकम ॥ ऋवे स्‌ ॥४॥ शरवणं वणे परे श्रभेवति परख लोपमापद्यते। तवकारः। १ वधृढा ।° 0.7. 5.; ¢. ०००० मा- ३ GWT यदीह । ए.; वुष। गदीह॥ TTA | D. E. मातुकारेण- ` Ds; water C. ` ९ कृकारः। कुकारः। ए.; ware! ४ लोणते ^. BATT. ए.; कुकारः। कु ५ मनसीषा। 8.; om. E; हली कारेण | D शा । लागलीशा। मनीश्चा। ८ का०९.२. ७.] सन्धिः | ५.९ सकारेण ॥ छएप्रवसमवत्छतरकम्बशद शामाग्धणे कचिदरोऽपि -दीधैता । खणएाणेम्‌ । प्राणेमिच्येवमारयः(१॥ wa च ठतीया- समासे | शौतेन खतः(२ । ard: ॥ ति धातोरूपसगेस्य | प्रादंति ॥ नामधातोवा (४) । प्राषंभीयति । प्रषंभीयति (५ ॥ wae खल्‌ ॥५॥ TI SAW परे अ्रसख्मवति परख लोपमापद्यते। तवक्कारः। सत्कारेण ॥ उपसर्गस्य वा खति धातोरलो दोघं: | उपाखका- रीयति | उपल्कारीयति ॥ एकारे एे रेकारे च ॥६॥ wad एकारे Tate च पर Dials परख लोपमापद्यते। तवैषा । SL ॥ चकाराधिकारात्कचिपपर्वो ऽपि शुणते(४ | एवे चानियोगे। Ta इदेव ॥ नियोगे तु । Tea गच्छ । TRA तिष्ठ ॥ खस्यारैवमीरेरिणो रपि वक्तव्यम्‌ । सरम्‌ । VA AVAL BM WAHL च ॥७॥ wad ओ्ओकारे Brats च परे श्रौभंवति परञ्च लोपमा- १ ग्ादयः । ५. 7. 5.; प्राणं। ४ नामधातौ ati D. वसनां ए. ५ 6. adds नामधातोरिति fa | 2 Om. €. 7. E. प्रधमं at | ३ C.D. E.add बुःखारतैः। तुतीया- ६ Sa 1 ^. ए. पूर्वलोपः। ए. F. समास इति किम्‌ । परमर्तः। © वैरिणी ॥ 6.7. ४. १० कातन्छे [का० ९.२. ९०. ` पद्यते । तवौदनम्‌ । सौपगवो ॥ चकाराधिकारादु पगा वणं- लोपो धातोरेदोतोः। रेल यति। परोखति(१॥ दणेधत्यो्न (२। उपेति | Stara ll नामधातो्व | उपेकोयति। उपेकोयति । भ्रो- षधीयति । प्रोषधोयति ॥ श्रोष्ठोवोः समासे वा । fare: | बिम्बोष्ठः। Mere: । Yer: ॥ ware इति किम्‌। हे eres TR WETS प्च ॥ ओमि च नित्यम्‌ । श्रद्योम्‌ । सोमित्यवो- चत्‌ ॥ श्रक्षस्लौ लमूदिन्या म्‌(४) । श्रचौ हिणी सेना ॥ म्रस्योढो- ere । प्रौढः । प्रीडिः॥ एषै्ययोरैलं (£) लोपस्यापवादः | De: । भ्रेव्यः। Shey प्रषः । प्रेयः ॥ इवर्णो यमसवर्णे न च परो लछोणः॥४॥ इवर्ण यमापद्यते saad) म च परो लोप्य: | दध्यच। नेषा ॥ दवणं दूति किम्‌ । पषति ॥ read दति किम्‌ । दधि॥ ATAT: ॥९॥ उवर्णो वमापद्यतेऽ षवरणं७ न च परो लोपः | मध्वच | वध्वासमम्‌ ॥ | TWAT: ॥१०॥ | वर्णो रमापद्यते saad (©) म च परो लोणः । पिचथैः | wy: 9 | १ प्नोति 0.; पोषति | D. ४. £& एषणष्ययोर० 7. E.; एषोष्य० €. २ इथेधल्योशेः | A. © D. adds परे 3 F. adds विम्ब ओष्ठः | ८ Thus ^. 1. F.; मार्च; 7. E.; ४ ग्डहिष्छाम्‌ all MSS. except E. मासनं €, ५ प्रस्वोहोढोद्योख 7. का०९. २. १५.] सखिः | १९ लमुवशेः ॥११॥ श्वर्णो लमापद्यते ऽसवर्णे म च परो लोणः | लन्‌- बन्धः(२ | arate: ॥ ए खय्‌ ॥१२॥ एकारो अय्‌ भवति रन च परो लोष्यः। गयति। wea णे आय्‌ ॥१३॥ एेकार ary भवति2 म च परो Sa: | नायकः रा- ae ॥ M अव्‌ ॥१४॥ ओ्रोकारो श्रव्‌ भवति2नचपरो Sra: | लवणम्‌ | पटवोतुः॥ समी स्मात्‌ ॥१५॥ mate arg भवति(र्नचपरो STA: | गावौ। गावः॥ way faafar: एयग्यो गख were: | विवकितख (५ सनििर्भ॑वति | गवाजिनम्‌ । गो ऽ जिनमिति खरे विभाषा । ware: । wax दति नित्यमकारवणागमः॥ | q D. adds WX. ४ जयति ॥ ©. D. E.; ए. adds २ लानुबन्धः ^. corr. नयनं I ३ D. ४. add असव्ये परे. ५ तेन faaferg 7. ए. QR TARR का०९.२.र८. अयादीनां यवलरोपः पदानेन वा रोपे तु प्रकृतिः ॥१६॥ , अय्‌ इत्येवमादीनां पदान्ते वत॑मानानां यवयो लोपो भवति मवा। लोपे ठु प्रतिः खभावो भवति। त ats: । तयाः | तस्मा भ्रासनम्‌ | तस्मायासमम्‌ | पट Te! पटविद्। WaT we । श्रसाविन्हुः ॥ ्रयादीनामिति किम्‌ । cera मध्वच॥ पदान्त दूति किम्‌ । नयनम्‌ । नायकः ॥ ` एदोत्परः पदान्ते टोपमकारः ॥१७॥ एदोद्धयां परो sare: पदान्ते वतमानो लोपमापद्यते | ` तेऽच। पटो ऽच॥ एदोद्धामिति किम्‌ । तावच ॥ पदान्तग्रहणं पद्‌ान्ताधिकारनिटत्यथेम्‌ । तेन चितम्‌ | स्हतम्‌ ॥ न व्यञ्नने स्वराः संपयाः ॥ १८॥ न खलु VHA परे खराः संधानोया भवन्ति | Sa Te पदुहस्तम्‌ | माढमण्डलम्‌ । जणे पद्मम्‌ । रेष्टतिः। वायो गतिः। नोयानम्‌ ॥ नजा निदिं टमनित्यम्‌ । तेन पिच्यम्‌ । गब्यूतिः। अध्वमाने संन्ेयम्‌ ॥ ` ॥ इति दो गैसिंद्यां oat सन्धौ दितीयः पादः समाप्तः(१)॥ १ ग्वुन्तौ दितीयः afta: समाप्तः | D. ४. का०९. ३. ३.] afar: | 2 Ma अ इ उ ञ्चा निपाताः स्वरे प्रकृत्या ॥१॥ श्रोदन्तानिपाताश्रद्‌खउश्राखकेवलाः खरे परे प्रत्या तिष्ठन्ति । मो श्र । अरहो area । श्रथो एवम्‌ । अर WFR TET उ उत्तिष्ठ । श्रा एवं किं मन्यसे । श्रा एवं नु तत्‌ ॥ एवमितिकिम्‌। म वा उ(२॥ श्रन्तय्दणएमकारादीमां केवलार्थ॑म्‌। तेन चेतीतीड नन्विति वेति॥ मिपाता इति किम्‌ । पट इह । पट - विष । ईषतुः | ऊषतुः | श्रारतुः ॥ हिवचनमनो ॥२॥ दिवचनं यदनोश्धतं(२) तत्रे परे प्रत्या तिष्ठति । च्रीकाररूपं परित्यञ्य रूपान्तरं परा्तमित्ययैः । र्नो UAT पटू Tat) शाले एते। माले दमे ॥ दिवचनममिति किम्‌ । fear wage: किम्‌ । श्रयजाव४) हयावाम्‌ । दे वयोर ॥ अनो शत- मिति किम्‌ । तावच्र॥ बहुवचनममी ॥३॥ बडवचनं(५) यद्‌ मीरूपं तत्खरे परे war तिष्ठति । श्रमी wat: । श्रमी एडकाः(९) ॥ बव चनमिति किम्‌ । श्रम्यच ॥ अरमोरूपमिति किम्‌ (९) । तयाङः(८॥ | १ 0. 7. add स्वभावेन. ` ६ ¢. adds अमो आदित्यरश्मयः |; २ Wary: C. 7. ४. ४. Wat द्वाः | ३ यदनौरूपं F. ७ अमी इति किम्‌ । 0. D. ए, ५ अञ्जयाव A. च त Bs: € D. E. 7. ५ बडवचनान्तं ye C. D. E. | ९४ कातन्ते [का० ९. ४.२. अनुपदि्टाशच ॥४॥ येचाक्तरषमाश्ायविषये0) ener मोपदिष्टा२ जात्या . तू खरसं्निताः gare खरे परे प्रत्या ४) तिष्ठन्ति । च्रागच्छ भो देवदत्त द ्रच(५)। तिष्ट(६) भो यश्नदन्त २ इद॥ दूरा्काने(9) गाने रोदने च yaa लोकतः सिद्धाः ॥ ॥ दूति दौगैसिंद्यां sat सन्धौ sata: पादः wars: © u वगैप्रथमाः पदान्ताः स्वरघोषवत्सु तृती यान्‌ ॥१॥ वर्गप्रथमाः(९ पदान्ताः खरघोषवत्छु ठतीयानापद्यन्ते | ATT षड गच्छन्ति॥ वगेप्रथमा दूति किम्‌। भवानाद॥ पदान्ता दति किम्‌ । शकनीयम्‌ ॥ खर घो षवल्छिति किम्‌ । वाक्‌ पुता । षट्‌ कुवन्ति ॥ | पञ्चमे पञथ्च्मांस्तृतीयान वा ॥२॥ वर्गप्रथमाः (९ पदान्ताः पञ्चमे परे पञ्चमानापद्यन्ते | दतीयान्न वा । ATA | वाग्मती ॥ षणएम॒खानि । ayant । १ चाषरवर्णसमा० ९.7. ४. . ६ उत्तिष्ठ €. 7. ४. २ व्यक््यानुपदिष्टा ^. © SUITES D. a. m. ३ Arar D.; E. omits तु. र वुत्तौ नाखि (om. ४.) तृतीयः ४ ©. D. add स्वभावेन, सन्धिः समाप्तः। ०.8६. ५ Most MSS, omit the ३. ९ aarat प्रथमाः C. D. का०१.४.४.] afar: | Qu तन्ञयनम्‌ । तद्भयनम्‌ । चिष्टुश्मिनोति र) । reg मिनोति ॥ पदान्ते yet प्रथमे सति | दृ शन्नयनम्‌ । ज्ानभुलायो वा ॥ व्यवख्ि तविभाषया म्रत्ययपश्चमे(२ नित्यं पञ्चमो भाषायाम्‌ | वाद्यम्‌ | यन्मातम्‌ ॥ वगेप्रथमेभ्यः शकारः स्वर्यवरपर्डकारं न वा ॥३॥ वगंप्रथमेभ्यः पदान्तेभ्यः परः शकारः खरयवरपरज्ककार- - मापद्यते न वा । वाक्ुरः | ATT: । STAT! | षर्‌ श्यामाः। तच्छेतम्‌ । तच्शेतम्‌ । चिष्ष्रुतम्‌ । Pega” ॥ व. mums इति किम्‌ । wre ओते ॥ खरयवरपर इति किम्‌ । वाकश्च: | तच्वशानम्‌ ॥ लानुमासिकेव्वपीच्छ न्यन्ये(२ ॥ तेभ्य एव हकारः Frage न वा uy तेभ्य एव Tinga: पदान्तेभ्यः 'परो इकारः पूवेचतुथै- मापद्यते म वा । वाग्धीनः | ATT EA: | अच्छी । श्रज्दलो । agents । षड्‌ warts । तद्धितम्‌ । तद्हितम्‌ | esa: | कक्ुन्हासः ॥ इकार दूति किम्‌ .। away to taro सखरयवरपरनिटत्यथेम्‌ | तेन वाग्‌ ज्ञादयति॥ एवेति दतीय- मतव्यवच्छेदाथेम्‌ ॥ १ तुष्ु° A. 7.7. 7. ` ३ लागुनासिकेष्वपि भेच्छन्धन्यि। A.; २ ण्विभाषाप्र्ये D. ° केष्वपीषम्तन्ये ॥ 7. ९६ कातन्ते [का०१.४.८. पररूपं तकारो ठचट वर्गेषु ॥५॥ तकारः पदान्तो लचटवर्भेषु wa: पर रूपमापद्यते | तष्ठनाति । त्वरति । तच्छादयति(२ । तष्नयति । तच्छयास- afa® । तञ्चुकारेण । तदटीकते । तह्ूकारेए(२ | तडीनम्‌ । agra’? | तशषकारेण ॥ पदान्ते yet प्रथमे सति | तव्नयः। दृ श्ञेखा र । ज्ञानमु्टीकनमिति ॥ लचयटवर्गेग्िति किम्‌ । तत्‌ पचति ॥ | चं शे ॥६॥ तकारः पदान्तः शे परे चमा पद्यते | तच्चच्तएः (४। तच्यस- शानम्‌ ॥ अङत्वपच्वे वचनमिदम्‌ ॥ SWAT हृस्वोपधाः स्वरे चिः won ` SWAT: पदान्ता ईइखोपधाः खरे पर दि्भवन्ति | BET grea । पच्वन्नच ॥ Sway दूति किम्‌ । किंमच॥ पदान्ता इति किम्‌ । ठचदणी ॥ इसखोपधा इति किम्‌ । प्राडगस्ते ॥ ASMA: शकारमनुस्वाप्पूवेम्‌ ॥५॥ नकारः पदान्तशङ्योः परयोः शकार मापद्यते ऽनुखार- gaa भवां खचरति। भवाज्का दयति। भवांख्यवते(५। भवां र्छचति॥ १ परेषु ©... | ३ दृखक्ञिषा D.; दृषक्ञेषा ¢. ए. ९ The MSS. have almost [पप] == ४ ए. adds तच्चेतं | the double aspirate MHeRe etc. ५ भरवाख्यवति | ए. का०९. ४.९२.] सखिः | yo व्यवखितवाख्मरणात्‌ प्रशाञ्चरति0)। एवमुक्तरजापि॥ तथाको विरतिरिति तेन लग्रसि(९ ॥ टढयोः षकारम्‌ ॥९॥ नकारः पदान्तष्टठयोः परयोः षकारमापद्यते ऽनुखारपू- वम्‌ । भवां टीकते । भवां कारेण ॥ TIA: सकारम्‌ ॥१०॥ मकारः पदान्तस्तथयोः परयोः सकारमापद्यते ऽ FATT- पर्वम्‌(२ | भवांस्तरति । भवां स्ुडति ४) ॥ पुरो किलः । पुंरूखननम्‌ । प॑ञखकोरः | paw । पुंटिटिभः५। सुपुंञखरति ॥ पुंसो ऽ शिखघोषविषये संयो गान्तलो पस्ानित्य- तात्‌ | यथा प्राप्तमेव ॥ श्रभिटीति0९ किम्‌ । पुंसरः ॥ ठे टम्‌ ॥ ११॥ नकारः पदान्तो S परे लमापद्यते ऽनृखारषोनम्‌ | भवाँहुनाति । भवांज्िखति ॥ कारशोनलादनुनासिकम्‌ ॥ MATA जकारम्‌ ॥१२॥ नकारः पदान्तो जद्यजशकारेषु परतोऽ) लकार माप्यते। १ प्रशान्‌ चरति 18.70. 7.7.; 4 पुंषटिरिभः।7.; 0. adds yep. प्रशान्वरति ©. सनम्‌; 0. Gare | २ तन्तरसि ^.; तवं तरसि ४. £ wiufefa B.; अशिडीति ए. ३ °पृवं च ८.४. © परेषु 0.7. ए. ४ भवांखुडति 7.7. ; °खुरति ?. ९८ | कातनग्छे [का० ९. ४. ९४. मवाश्चयति | अवाञ्द्माषयति १ । भवाञ्चुकारोण | भवात ॥ पदमध्ये च टवगोादेश दति way जकारविधानम्‌ ॥ शि Fat वा(२॥१३॥ मकारः पदान्तः शिर परे चौ ४ वा प्राप्रोति जकार वा(५। भवाञ्छूरः। भवा छूरः (९ । भवाच्दएरः। कवश्युरः | grax | रवचदरएरः । रथाञ यनम्‌ | career (९) भरशाञ्शयमम्‌ ॥ Wa) गलं च म स्मात्‌ । अनुखारो वमन्त स्यादेव ॥ वाच ATA ॥ | इढणपरतु WATT ॥१४॥ खढणाःपरोऽख्ादिति{%)डढणपरः। ङढणपरो मकारो.१० एमापद्यते(११) | भवाण्डीनम्‌ । भवाण्डौ कते | भवाष्कारेए ॥ तुशब्दो वानिदत्यथेः ॥ मो ऽनुस्वारं व्यञ्जने ॥१५॥ मकारः पुमरन्तो SHA परे ऽनुखार मापद्यते | लं यासि। १ ण्द्याखद्ति A. 7. ए. ९ यस्मादिति D. ए.; यस्मादिति २ rate B.; शि ge D. विग्रहः ¢. ३ 2 ए. १० शकारो B. ४ dt D.; wet ^.; wet F ११ शकार मापद्यते C.; नमापवते। ५ ATga: 1 B.; प्रा्नोतिवा। D D.; ऽस्मादिति [बत्रीहिः by ६ Om. F another hand] | Séqacy ` ७ wef A. B. गकारो WAATIT | A. ८ कारम्‌ | D. का० ९. ५.२.) afar: । १९. लं रमसे ॥ श्रन्त दति किम्‌ । गम्यते ॥ अनुखार इति संश्चापुवंको विधिरनित्यः । तेन ware । समालो १) ॥ वर्गे तद्गेपञ्चमं वा ॥१६॥ रन्तो ऽनृखा रो वर्गे परे तदगेपश्चमं TEA aE TT त्वं करोषि । लञ्चरसि। लं चरसि(2 । gaara । पुंभ्याम्‌ ॥ वगे fa fay । तवं लुनासि ॥ ॥ दूति दौ मषिंद्यां दन्तो सन्धौ चतुथः पादः समाप्तः ॥ विसजेनीयश्चे छे वा शम्‌ ॥१॥ विसजनोयखे वा छे वा परो शमा पद्यते | कञ्चरति । BRITA I 23 AT षम्‌ ॥२॥ विसजेनीष्टे वा ठे वा परे षमापद्यते५। कष्टीकते। कष्टका- रेण ॥ प्रत्येकं वा समुचये) बालावबोधा्थैः ॥ १ Fars | TAM D.; WATS! सम्खाजौ | ए. २ पञ्चमापदते वा । D.; A. adds नवा. ३ D. ९५ स्ादिधुरि पदान्तवत्‌। विरतैरविधानात्‌।; C. reads erfzuferetat । eat । पुर्या । ` | > ४ शकारमापदते D. ए. ५ षकारमापव्ते 7. ए. ६ वा समुच्चये ए. ९०. aaa ` [का०९.१५.६. तेये वासम्‌॥३॥ विषजंनीयस्ते वाये वा परे षमापद्यते% | कस्तरति । क्षु डति(२॥ कारस्करादय इति संज्ञाशब्दा लोकतः सिद्धाः २ ॥ कलयोजि्धामूलीयं न वा ॥४॥ fawitia: seat: परयोजिह्णामूलीयमापद्यते न वा । कः८करोति(४)। कः करोति ax खनति । कः खनति ॥ पफयोरूपध्मानीयं न वा ॥५॥ विस्जनीयः पफयोः परयोरूपश्रानीयमापद्यते म वा | क पचति) । कः पचति । ao फणति (ऽ) | कः फणति ॥ व्यवख्ि- तविभाषयाधोषे fire? न शादयः | पुरूषः त्सरुकः | वायः चौमम्‌ tafe: खातम्‌ ॥ ` शेषेसेवावा पररूपम्‌ NEN विषजंमीोयः शेवाषेवासेवा परे परदूपमापद्यतेम ar | HUA | कः शेते। कन्षण्डः। कः षण्डः | कस्माधुः। कः साधुः ॥ १ सकारमापदते 7. ए. ५ कल्खनति D.; कनति E. २ कस्छुखति।0.; कख्डुडति ^-8.7. ganas D.; कश्पचति F.; ३ कारक्छारादय० ^. 8. ; 7. om. aera 8. fai; कारखरादरयः। संज्चा- ७ कण्फशति D.; aequfa F.; शब्दा इव तिता लोकतः सि- ae Gata ए. डाः।४. ` ८ OWE: ^. ४ कष्वारोति D.; वरति E. @ B. om. नचा; C. E. om. लु. का० १. ५.९०. ससिः। ९९ चटतानित्यकरणार्‌( विसर्जनोयारे wearers प्रथमो म UTA | FAUNA aaa ॥ उमकारयोमेध्ये ॥७॥ इयोरकारयोममैष्ये विषजंमीय उमापद्यते। कोऽच। कोऽयेः॥ पुनर चेति रप्रतिः [का० १. ४.९४] दति aa खात्‌ # सधोषवतोश् ॥४॥ शअकारघोषवतोरमध्ये विसजैनीय उमा पद्यते | को गच्छति | को धावति | श्रघोषवतोरिति किम्‌ । कः शेते ॥ BAY टोणो ऽन्यस्वरे य॑ वा nen श्रकारात्परो AGAMA Gray भवति | उक्रारन्यखरे | Saga । क दह Bre क उपरि । कयुपरि ॥ अपर ति किम्‌ । अध्निरज्र ॥ वात्र बुद्धये । दैषत्सृष्टतरो ९ ऽ च(४) यकारः(५॥ सभोभ्यामेवमेव स्वरे ॥ १०॥ ्रकारभोब्दाभ्यां परो विख्जनोय एवमेव भवति खरे परे । रेवा राह: | रेवायाः | भो wa भोयच॥ भो cay मग्णौकारोपलष्वणं केचित्‌ । भगो wa । भगोयज्र wat १ चरता Care 7. ४. ४ ($यं D. २ रप्रछतिपरलाद्रेफः 7. ५ यकार इति । ए. 3 दैषत्पुष्टठतरो A. 8. F. & भगोऽक D. @ र्र्‌ कातन्छे [का० ९. ४. ९४ ae) | meters ॥ आआदीषत्सष्टतरसीकारादीषत्ष्टतरो (२ sa) यकारः | एवमेवयषणएं निव्यलोपनिरासार्थम ४) ॥ घोषवति रोषम्‌ ॥ ११॥ श्राकारभो शब्दाभ्यां परो विसजैनीयो लोपमापद्यते घोष- वति परे । देवा गताः। भो यासि। भगो त्रज। WaT यञ ॥ खो पग्रहणं यं वेति मिट््यर्थम ॥ नामिपरे रम्‌ ॥ १२॥ नामिनः परो विसर्जनीयो रमापद्यते। निरपेठः(५ । सुपोः। Ga: । ईरूरर्थं(९ वचनमिदम्‌ ॥ घोषकास्वरपरः ॥ १३॥ नामिनः परो विसजंनीयो घोषवत्खरपरो रमापद्यते | अभ्रिगेच्छति । श्रभ्रिरच । पटुवंदति। पटुर चर ॥ घोषवत्खरपर दूति किम्‌ । aft: Ra ॥ परकृतिरलामिपयो ऽपि navn | रेफप्रहटतिर्विसनेनीयो नामिनः परो ऽनामिमः परो ऽपि १ अघो sw ^, ए. and orig. F. ६ ददरथं ^. 6. २? हैषत्युष्टतरो ^. 8. ए. ` © A. B. om. from चोषवत्खर्‌० ` ३ StD.; WEF. ८ लामिपरो ($ नामिनो ऽपि ४ निल्वमतलोप० 7). oD नामिपरोऽप्वनामिपरो ए. ५ निर्पेषः A. का० ९.५. ९६.] afar: | RR | चोषवत्खरपरो ऽघोषवत्खरपरो ऽपि रमापते । गीरषतिः । गोः पतिवे। धूपेतिः। धूःपतिवो+ खरघोषवतोर्नित्यम्‌ । पितर । पितयातः॥ अरेफप्रृतिरपि। शे प्रचेता राजम्‌ । ₹े प्रचेतो राज- जिति ar?) उषबुधः॥ रङ्को sta awa: | अगणः | we रच॥ रेफे Tl श्रहटोराचम्‌। अहोरूपम्‌ । अदोरयन्भरं ara एषसपयो ष्यज्ञने SIT ॥१५॥ एषषाभ्यां परो विसर्जनीयो खोप्यो भवति व्यश्चने परे । एष चरति । स टीकते। एष शेते ४। स पचति। परलात्पुवोग्बा- wa | अ्यधिकारात्छरूपग्रदणादा । एषकः करोति । सकः करोति। अरनेषो (९) गच्छति । असो गच्छति (७) | अकि नन्‌- समासेन ara ॥ न विसजेनीयरोपे पुनः सन्धिः ॥१६॥ विसजंनीयलोपे कते पुमः सन्नं भवति । अन्यलोपे तु भवत्येव । क THI देवा आ्आङः। भो अच(९॥ विस्ण॑नीयाधिकार प॒मविसजेनीयग्रहइणमुन्तर च विषजंमीयाधिकारनिट्वथेम्‌। तेन। ` एष च्छातरेए(१०) | दिभावः सिद्धः ॥ १ ऽप्यघोषवत्छरोऽपि 7.; ऽप्व- ५ Om. B.; परलात्युवान्विधीन्बा- चोषवत्छरपरो ४. धते 7.४. २ ए. adds उषसो बुधे | ६ अनेषको 7. ३ रथान्तर० A.B; D. Eom. ७ घधावति। D. from WETSAA? G D. adds च्‌. 8 Om. F. ९ D. om. from & दहु, १० weg E. १ २४ ATA [का०२. ९. ९. Tart स्वर पूर्वो दीधः ॥ १७॥ रो र परे लोपमापद्ते । Gat दीर्घो भवति(२। अग्र रथेन । पुना राचः । उच्चै रौति ॥ fart स्वरपरण्डकारः 19 1 सरात्परब्ककारो दिभावमापद्यते। टचच्छाया। द च्छति॥ अष्यधिकारादीधात्पदान्तादा। कुटीच्छाया | कुरद्ाया ॥ आङ्माभ्यां नित्यम्‌ । आच्छाया। मा च्छिदत्‌ ॥ ॥ इति Shift cet सन्धौ पञ्चमः पादः समाप्तः ॥ a em -9- ॥ अथ aris चतुष्टयम्‌ ॥ धातुविभक्तिवजेमथेवसिद्भम्‌ ॥१॥ अर्थाऽभिधेयम्‌ (४) | धातुविभक्तिवजंमथवलिङ्गसं ञं भवति । दषः । कुण्डम्‌ । कुमारी । Peer । राजपुरषः । arora: | कारकः ॥ धातुविभक्तिवजेमिति किम्‌ । अरन्‌ । ष्ठान्‌ ॥ अथेव- दितिकिम्‌। टच दति वुष्छकूषामेकेक शो (४ मा गत्‌ (७)। राज- १ खर पवो 7. ए. ५ ०.10 इवित्यः।; ४. दिवित्वः। ₹२ E. adds आतर तम्यात्‌ | ६ वरकषाणामेकेकशो ए. 8 रौति wae: D. ४. ७ लिङ्कसंज्ञा मा ati तचा राज ४ ईभिचेयः | 7. E. D. E. का०२.९.४.] माजि चतुष्टयम्‌ | RY नित्युखन्तवचनसख्य च ॥ शिङ्गप्ररे शाः | feyraaratte [ate २. ३. ५६] इत्येवमादयः ॥ तस्मात्परा FTAA writ तस्मादथ॑वतो fersrarc:(% खादयो विभ्यो भवन्ति | सि श्रौ अस्‌ । अरम्‌ श्रौ शस्‌ । टा भ्याम्‌ भिस्‌ ॥ डे भ्याम्‌ भ्यस्‌ । ङसि भ्याम्‌ भ्यस्‌ ee श्रोस्‌ श्राम्‌ fe ओस्‌ सुप्‌ ॥ दू शत्‌ २,। दृशद्‌ EAT TAT! | दृशदम्‌ दृशदौ दृ शदः) TAT Tara | दृ शद्विरिव्यादि४)॥ एवं कुमारी कुमार्यौ कुमा- a: | Sgt SP खद्राः haere विभश्चनादिमक्रय इति (५ ॥ पञ्चादौ घुट्‌ ॥३॥ स्यादीनामादौ पञ्च वचनानि घुटसंज्ञकानि(४ भवन्ति । धि श्रो जस्‌ । श्रम्‌ ओ(५)॥ घुर्‌ प्रदे ्ाः। घरि चासंबुद्धौ [का०२.२. १७] इत्येवमादयः ॥ FATA नपुंसके ॥४॥ नपुंसकलिङ्गे जस्‌ शसौ घुटसंञ्चको भवतः। सामानि तिष्ठन्ति। १ 8. adds here the terminations yu faarme Sarat yD. E. सि-सुप्‌। £ स्वादीनां विभङ्ीनामादौ ta २ AAAI: ^. वचनानि चुट्स॑न्नानि ८. ३ D. £ write Faq° throughout. © E. adds the corresponding cases 8 D. E. add the remaining forms of TTA. of qa, viz. वृषदे° ९९ RTA [का०२.९.८्. सामानि wan नपुंसके जसेव (१ धुडिति नियमाद्‌ वारिणी | जतुनी(र॥ satan सिः संबुद्धिः ॥५॥ सिद्धस्याभिमुख्यकरणमामन्धितम्‌ ९) । afer विहितः fa: संबुद्धिषं नञो भवति । दे अन्न Vso" uw संबुद्धिप्रदेशाः। संबद्धो च [का० २.९. २९] इत्येवमादयः ॥ | आगम उदनुबन्धः स्वरादन्यात्यरः ॥६॥ ` अहतिप्रत्यवयो रनुपधाती। ्ागमः(९)॥ आगम उदमुबन्धो ऽग्यात्खरात्परः(०) परिभाग्थते | पश्मानि । पयांसि ॥ ्रागम दति किम्‌ gars ॥ उदनुबन्ध wre लिङ्गम्‌ ॥ ` तृतीयादौ तु परादिः won आगम उदमुबन्धसतुतीयारौ विभक्तो परादिभंवति। ata सरवैषाम्‌ | टाम्‌ ॥ तुशष्दसतोयाद्यधिकारनिटत्यथेः0८ ॥ इट्ट्मिः WEN एकार उकारखाग्रिसंश्चो भवति । ्रभनिम्‌ । पटुम्‌ ॥ इद्‌- दिति किम्‌ । सेनान्यम्‌ । यवश्वम्‌ ॥ afore: । अ्रग्रेरमो- ऽकारः [का० २.९. ५०] इत्येवमादयः ॥ १ नपुंकलिङ्कधे Taya ए ५ हे Way 0. ए.; 7. adds हे wa. २ यतुनी ६ आगम sera | 7. E. 2 fawenfirat करणम्‌° 7.; fa ७ A. om. खरात्‌. wanfagetacare ए ८ तृतीयाधिकार° 7. ४. ४ Wate ce fa: D का०२.९.९९.] मानि चतुष्टयम्‌ । | Re ईटत्‌ सू्याख्यो नदी ॥९॥ tefeaa ख्याख्यौ मदीसंश्चको(२ भवतः । गे । Tae तपरकरणमसंदे हार्थम्‌ ॥ ख्धाख्याविति किम्‌ । सेनान्ये । यवश्वे॥ मदीप्रदे णाः। मथ्ारेश्राषासाम्‌ [का० २.९.४५] दत्येवमादयः॥ सा WET ॥ १०॥ | शआ्राकारो यः Saran: स agree भवति । अद्धा र । माला॥ द्याख्य इति किम्‌ । कीलाशपाः ॥ अद्धामरेशाः। अ- द्धायाः धिर्लोपम्‌ (are २. ९. २७] इत्येवमादयः ॥ अन्यात्पूवे उपधा ४) ॥११॥ जिङ्गस्य धातोवाग्धादणाद्यः पर्व ad: स उपधासं yy भव- ति। राजन्‌ ware: भिर्‌ care: त्‌ खकार ः(५॥ उपधा प्रदेशाः | wavaurar दीर्घो द्धिनाभिनामिनिषर्‌सु [का a. ९. ५] इत्येवमादयः ॥ व्यज्ञनान्नो SAT: ॥१२॥ faye धातोवीग्याद्श्जना्यः gay नकारः सो ऽनुषङ्गसं शो भवति । विदुषः । rea a न इति किम्‌ । ऊरभ्वाम्‌ ॥ अमुष- क्प्ररे शाः | अमृषङ्खाक्रुश्ेत्‌ [का०२.२. ९८1 इत्येवमादयः ॥ १ ta ऊत इत्येतौ 7. 4 A. adds वु SIT ts 7. E. TT २ ody D. E. F.- जा । TUT । वर्तते । ३ 0. E. add शाखा | . ६ wed iF ४ पर्वोपघा ॥ ए. Ru [र कातन्छे [का० २. ९. ९७. धुर व्यञ्जनमनन्तःस्यानुनासिकम्‌ ॥ १३॥ अन्तः स्थानुनासिकवजितं यश्चन धुट्‌ संन्नं भवति । पयांसि। अपक्त ॥ अन्तः स्वा नुमासिकवजेमिति १ किम्‌ । weft । अमंस्त ॥ धट्भरेशाः। धृट धुरि [का०३. ६. ५९] दृत्येवमादयः ॥ सकारो दीप घोषवति ॥ १४॥ शकारो fergrat घोषवति विभक्तो दीर्ध॑मापद्यते। आ भ्याम्‌ । TATA | टक्षाणाम्‌ ॥ घोषवतीति किम्‌ । शः ॥ जसि ॥१५॥ अकारो शिङ्ान्तो जसि परे दीर्धमापद्यते। चाः ॥ अकारे ` लोपे(र) प्रापे वचमम्‌ ॥ शसि सस्य च नः ॥ १६॥ ` अकारो लिङ्गान्नः शसि परे दीधमापद्यते । सस्यचनो भवति । cary ® 0 स्याद्यधिकारः किम्‌ । ्रल्य शः(४)॥ अकारे लोपम्‌ NA tt विभक्षौ लिङ्गस्याकारो शोपमापद्यते | अकारे सामान्ये | टम्‌ । यु्मत्‌ । यः । सः । उशना ॥ १ गअगुगासिकमिति° 7. £. ३ D. ए. add .सारसान्‌; E. also २ अकारलोपे D. E.; see, how- देवान्‌. ever, s(tra 17, below. ४ 7. ए. add स्तोकश्ः | BTR. RR] मानि चतुष्टयम्‌ । ९९. भिसेस्‌ वा ॥१४॥ श्रकारान्ताशिङ्गात्यरो भिस्‌ ta वा भवति । ठक्तैः0)॥ वाशब्दः qarat खूवयति(२। एस शेस वा ॥ शेखरणादति- जरपैरिति केचित्‌॥ ufe बहुले त्वे ॥१९॥ अकारो लिङ्गान्तो awa धुति परे एकारो भवति । एषु । SH | परलवादेलं स्यात्‌ ॥ धुटीति किम्‌ । टराणाम्‌॥ तुशब्दो विभाषानिदत्यथेः ॥ ससि च ॥२०॥ अकारो शिङ्कान्त ifs परे एकारो भवति । sear: (Vy STATA ॥२१॥ श्रकारान्तालिङ्गात्परो डसिर्‌ श्राद्‌ भवति। ठकात्‌(१॥ दीः घोच्चारणएादतिजरसात्‌(र)॥ FI स्य ॥२२॥ अकारान्ता्िङ्गात्परो डस्‌ स्यो भवति | see ॥ Set eT ॥२३॥ श्रकारान्ताशिङ्गात्परष्टा इनो भवति (४)। gaa | Safe १ D. E. add the corresponding ३ D. adds इति केचित्‌ i forms of देव viz. देवेः | ४ परस्व राववनस् इनदेशो भ- २ तेन एेस्‌ D.; ४. omits पस्‌ वा। afa | D. E. Re | कातन्ते [का०२. १.२५, सिद्धे varercuaaa va wa | तेन । अरतिजरसिम कुलेन ॥ Waray बालावबोधनार्थं: (२ ॥ ङेयैः(२ ॥ २४॥ शरकारान्ताजिङ्कात्परस्य SATAY य श्रादेशो भवति | Sara ॥ से सवनाः ॥२५॥ अकाराकाल्छवना शो शिङ्गात्परस्य वचनस्य सभवति४)। eae । विश्व ॥ सर्वषां नामेति किम्‌ । विश्वो नाम कञ्चित्‌ (५। विश्रमतिक्राग्ताय fara | अतिविश्वाय॥ तोयाद्वा वक्तयम्‌ । दितीयदधै । दितीयाय । इतीयदी । दतीयाय ॥ किं तत्सवनाम । सवं विश्व उभ उभय अन्य अन्यतर दतर डतर waa” aq a भेम सम सिम पुवौपरावर दचिणोत्तरपराधराणि॥ व्यवख्छा- यामसंज्ञायाम्‌ ॥ खमन्नातिधना ख्यायाम्‌ ॥ अन्तरं बहिर्योगो- पसव्यानयोः ॥ टत्‌ । त्यद्‌ तद्‌ यद्‌ एतद्‌ श्रदस्‌ इदम्‌ किम्‌ एक दि que ware भवन्तः (1) 4 १ इन एव यथा स्यात्‌। D. ए. faa असौ विश्व अतिविश्च। २ ग्वोधाथैः | F. तस्मे विश्वाय | afte E. 3 Sa DE. ७ कतर | कतम । E. £ सीरदेशो भवति 7.४. ८ पृवेपरावरदषिणोन्तरापराध- ५ विश्चनाम कयित्‌ ^. 8. 7). राशि | D. ४. £ विशमतिक्रान्तः। विश्वाय।^. ९ यद्‌ दस इदम्‌ une एक किम्‌ , BOR; विश्वमतिक्रान्तः। क दि. 8. . १० भवतः ए.; भवन्तु ^. ४. . are २. ९. B°.] नालि चतुष्टयम्‌ | RR ङसिः स्मात्‌ ॥ २६॥ अकारान्तात्छर्वनाग्रो लिङ्गात्परो ङसिः argafa | सव॑- © स्मात्‌ | विश्वस्मात्‌ ॥ अकारान्तादिति किम्‌ । भवतः ॥ डि सिन्‌ ॥ २७॥ अकारान्तात्छवेनाखो लिङ्गात्यरो fe: सिग्भवति.। सवै- सिन्‌ । frafary ॥ सर्वेषां नामेति किम्‌ । समे दे यजति ॥ विभाष्येते TATA: ॥ २४॥ पुवादे गेणात्परयोङसिच्यो :(° are afta विभाययेते wre विभाषा । पूर्वस्मात्‌ । gate । yafery । पुव ॥. tare amare | दि तीयस्मात्‌ । दितोयात्‌ । दितीयस्िन्‌ । दितीये । दतीयस्मात्‌ | तीयात्‌ | दर तीयस्िन्‌ | ठतीये ॥ Ufa सवतः ॥२९॥ श्रकारान्तात्सर्वेनाख्नो लिङ्गात्छर्वत wtf परे सुरागमो भवति । सवषाम्‌ । विरेषाम्‌२ | यासाम्‌ । तासाम्‌ ॥ उकारः परादि लाथेः(२ ॥ प्रतिपदोक्रगरणात्‌ | लाम्‌ । युवाम्‌ ॥ जस्‌ सवे इ; ॥ ३०॥ अकारान्तात्सवनाख्रो लिङ्गात्यरो जस्‌ सवं द्भवति | सर्व । विशे ॥ श्रकारान्तादिति किम । सवाः ॥ १ पृवैदेगेणादकारान्तात्परयोः?. , ` तादपि स्यात्‌ । सवासाम्‌। RE. adds स्वेतोग्रहणादाकारा- ३ परादिलयर्थः। B. QR | कातन्ते [का० ९. ९. RB. अस्पादेवा ॥३१॥ श्रश्पा दे गंणात्परो १ जस सवं ईभंवति वा । eT | TUT! | प्रथमे । प्रथमाः ॥ उभय इति नित्यं भाषायाम्‌ ॥ we प्रथम चरम तय अरय कतिपय नेम wa पुवाद यख ॥ FST WSR It इन्दसाच सवेनाखो लिङ्गादकारान्तात्परो(२अस्‌ सवद वति वा । कतरकतमे | कतरकतमाः | इन्दकतमे | दन्दक- तमाः ॥ ` नान्यत्तावेनामिकम्‌ ॥३३॥ चकारो ऽनुवरतंते४ । इन्दस्थस्य सर्वनाखो लिङ्स कमन्य खावैनामिकं कायं न भवति । पुवौपराय । पुवोपरात्‌ | chew ्रपुवाणाम्‌ ॥ तृतीयासमासे च ॥३४॥ तीयायाः समासे ऽसमासे चोक्रमन्यश्च ार्वनामिकं कार न भवति | मासेन aera माखपुवोय | मासेनावराः | मासा- वराः ॥ चुतलात्सवनाश्चैव समास दह UTA | त्वयकाृतम्‌ | WIRTH ॥ १ अच्यादेर्गणाशिङ्गादकारान्ता- ३ TAHA | दन्तकतमाः॥ 7. ए. त्यते». ` ¢ 7. om. चु, २ लिङ्कात्परो F. का०२.९.२९.] मानि चतुष्टयम्‌ | Ba agetet ॥ ३५॥ बहव्रीरौ समासे) सावेनामिकं कायं न भवति । लत्कपि- Sal AISA: | अक्‌ न स्यात्‌ ॥ वस्ान्तरवसमाम्तराः | श्रपर- धानादेव STATA [का०२.९. BV] Cla aT A AT ॥ दिशां वा ॥३६॥ दिशां बहत्रीदौ समासे) सार्वनामिकं कार्यं न भवति वा। TATA उन्तरपुवोये ॥ दिशां बडन्रीहाविति किम्‌ । दि पवये मृग्धाये ॥ द्धायाः सिर्टोपम्‌ ॥ 3७ ॥ अद्धासंन्नकात्परः सिर्सखोपमा पद्यते । arg) | माला ॥ gran दति २ किम्‌ । कीलाणपाः.४॥ सिरदिति कते५ जरा अरस्‌ स्यात्‌ ॥ टोसोरे ॥ ३४॥ टौसोः परयोः अरद्धाया एलं भवति | तुलया | तलयोः ॥ संबुद्धो च ॥ ३९॥ श्रद्धायाः संबुद्धौ Wa भवति । रे अद्धे(२। हे माले ॥ १ 7. E. add SWART. ४ सोमपाः | D.E. ` 2 D. E. add the corresponding ५ सिरत्कृते D. E. cases of शाला. G E. omits . 3 Wat la E. 2४ 7 कातन्त्र का०२. ९.४९. हृस्वो ऽख्वाथानाम्‌ ॥ ४०॥ 1, अन्नानां अरद्धासंजकानां संबुद्धो wat भवति। रे wat Vay अद म्बाथानामिति सिद्धे इख दति संज्नापुवेकलाक्छु- सखा्थैम्‌ i? बहखरलाङ्‌ डलकवतां ९ न स्यात्‌ । दे WATS | रे श्रम्नाले | Balers ॥ श्ीरीम्‌(४ ॥ ४१॥ | अद्धायाः पर श्रौ रीमापद्यते५) । QO । माले ॥ Se: किम्‌ । जरसी दति) केचित्‌ । ङवन्ति ये यास्‌ यास्‌ याम्‌ ॥ ४२॥ | शअह्वायाः पराणि wafer वचनानि यै यास्‌ are यामिति यथासंख्यं भवन्ति | मालायै | मालायाः | मालायाः । मा- लायाम्‌(८) ॥ सवेनान्नस्तु ATA हस्वपूवाश्च ॥ ४३॥ स्वनाः gar: पराणि ङ्वन्ति वचनानिथैयास्‌ यास यामिति यथासंस्थं सह सुना भवन्ति | इखपुवै ञ्च । उदनु- बन्धः(९ परादि लाथैः। wae | सर्वस्याः | eter: । सर्वस्याम्‌ ॥ तुशब्दः खागमाधिकारनिटन्वर्थः ॥ | १ 7. ०१०९ हे We | _ £ See Note 2 p. ३३. २ तेग Wye ए. ७ अरसीति ए. 8 इलेकवतां 7. ए. GA. (and B. marg.) gives the ध ica ॥ A. EL forms of {QT instead. ५ अदासं श्चकात्परः Wiftare ए. ९ उकारः 7. ४. ¢. t. का०२.९.४८.] नाजि चतुष्टयम्‌ । २५ हितीयातृतीयान्यां वा ॥ ४४॥ sata विभाषा | दितीयादतीयाभ्यां पराणि उ्वन्ति वच- नानियेयास्‌ यास्‌ यामिति यथासंस्थै ख सुना भवन्ति yay वाञ्च वा। दितीयस्य । दितीयाय। तोयद्य। ढतीयायै(१॥ तीया- देति सिद्धे दितीयादतीयाभ्यामिति ख ष्टा्थैम्‌ ॥ a नद्या रे BAA आस्‌ BTL ॥ ४५॥ नदीसंज्ञकात्यराणि २ sata वचनानि रै। आस्‌ । चरास्‌। श्राभिति यथासंख्यं भवन्ति। वा न सयते । नै । नयाः । eT: | AUT | Aes | वध्वाः । वध्वाः | वध्वाम्‌ ॥ संबुद्धो हस्वः ॥ ४६॥ ` नद्याः संबुद्धौ War भवति । हे मदि । हे वधु ॥ नदा दति किम्‌ । हे ग्रामणीः । हे खलपुः॥ सअम्‌श्सोरादि्छोपम्‌ ॥ BO tt नद्याः परयोरम्‌ शसो रादिर्लोपमापद्यते। नदीम्‌। नदीः, वधूम्‌ । वधुः | | ईकागन्तात्सिः ॥ BE Ul नदीसंक्ञकेका रान्तात्परः४) सिर्लोपमापद्यते । नदी । AM ॥ Lara ऽन्तो यस्मादिति किम्‌ । wen: ॥ १ 7. adds tho remaining two forms 8 नदीसंश्नकादीकारान्तात्‌° E. of each word. ४५ E. adds wat | ञ्जषी | 2 आसासामां ४. ६ warfagiiete D. E. 3 Wat: पराणि E. | 5. wee २६ कातन्छ [का० २. ९. ५९. व्यज्ञनाच्च ॥ ४९॥ | -व्यश्चमसंन्नकात्परः सिर्लोपमापद्यते । वाक्‌ । तडित्‌१ ॥ संयो गान्तलोपे सिद्धं चेद्‌ मादेधैटो२ लोपः स्यात्‌ ॥ लिङ्गं चा- wade ॥ । BATU ऽकारः ॥ Yo tt afqawaract ऽमो ऽकारो लोपमापद्यते । अभ्रिम्‌ । पयुम्‌ ॥ बुद्धिम्‌ । धेनुम्‌(२॥ Aare WI ॥५१॥ aa: पर ४ रकारः पृरवखरमापद्यते। ait पट्‌ । बुद्धी ua ॥ शसो ऽ कारः सश्च नो ऽस्ियाम्‌ ॥ ५२॥ WA परः शसो ऽकारः पुवखरमा पद्यते | TY नो भवति । अरस्ियाम्‌ । श्रप्नीन्‌ । पटन्‌ ॥ श्रस्ियामिति किम्‌। बुद्धः। घेन: टाना॥५३॥ | Wy: Wa टरावचमसख् नादेशो भवति । अ्रस्ियाम्‌ | अभ्चिना । पटुना ॥ अ्रस्तियामिति किम्‌ । बुद्धा । धेन्वा ॥ 9 7. E. add योषित्‌ | ३ Om. A. E. F. २ चेत्‌ । तन्न । Wee 7. ए. ४ अमिस॑क्नकात्परः ४. का०र२.९.५८.] नालि चतुष्टयम्‌ । Ro अटो ऽमुश्च ॥ ५४॥ अदसो ऽमुरादेशो भवति। टावचनस्य च नादेशः श्रसि- याम्‌ । waar ॥ श्रस्ियामिति किम्‌ । azar ॥ इरेद्गोज्जसि ॥ ५५॥ ` faye दरद्‌ भवति । उरोच(२। जसि परे । श्रगप्रयः। पटवः । बद्धयः। धेनवः ॥ संबुद्धो च ॥ ५६॥ संबुद्धौ च faye दरोद्धवति २ । ctr । रे रग्न । हे धेनो wat: संबुद्धा वित्थेके (४) । हे नदि । हे वधु ॥ ङे ॥ ५७ ॥ | ङयि परतो faye” ctgafa । उरोञ्च(२ । wea wea । बुद्धये । धेनवे ॥ ड इत्य विश्ृतमिदे शात्‌ । बुद्धे । धन्वे ॥ डसिङ्सोरोपश्च ॥ Ub It aa: परस्य ङसिङपोरकारस् लोपो भवति । ्रेद्च- वति(७) । उरो च । श्रग्नेः । अर्नेः। सेनो: । घेनोः ॥ १ अनत्रिसंन्नकस्व faye 7. ५ Om. D. E. २ BtrAata | D. E. £ Om. E.; wfrdwaracay: F ३ ००. E.; wittyqaa faya ७ faye इर ० ^ Gaal च UT D. ८ 7. ए. add भूवति. ४ संबु्धाविति fear | D. ac MTA [का० २.९६. €R. गोख ॥ ५९॥ | गो शब्दात्पर स्य ङसिङ्षो रस्य लोपो भवति। गोः। गोः।॥ FED ad: ॥ Gon अरभ्निषंश्नकात्परो fe: ae yay खरेण wWraafa i war | सेनो॥ सखिपत्योङः ॥ ६१॥ खखिपतिभ्यां परो डिमरौर्भवति(र) ¦ षन्छौ । पत्यौ a पृन- feuwe सपुवंनि ट र्थम्‌ | ङसिङसोरूमः ५ ६२॥ खखिपतिभ्यां परो डसिडखोरकार उमापद्यतेर) । सख्युः । ` स्युः । पत्युः \ पत्युः 4 aE यथासंग्बनिटत्यर्थेम्‌ ॥. ऋदन्तात्छपुवेः ॥ ६३॥ चछदन्नाक्षिङ्गात्परो४ ङसिङ्सोरकार उमापद्यते सह पूर्वेण खरेण । पितुः । पितुः । मातुः । मातुः ॥ खदन्तादिति किम्‌ । सो धातोः (५ ॥ १ WRITS ?.3 मोश्रब्दाच पर- ३ "परयोङसिङूसोर उमापते ५. योरुसिङ्सोरकारस्च E. ४ "परयोर४.; "लिङ्सं्नात्परो ए. २ सव्िपत्योङ्िरेव ओभवति ए. ५ स्रोः घातोः. का०२.१.६८.] नाकि चतुष्टयम्‌ । २८ श्रा सो सलोपश्च ॥ ६४॥ दन्तस्य लिङ्गस्य श्रा भवति खौ परे fale । पिता। माता॥ | सअग्रिवच्छसि ॥ ६५॥ चद न्तस्य लिङ्कस्याभ्निवद्भ वति शसि परे । प्रिद्रन्‌(१॥ तचा स्यामिति प्रतिषेधात्‌ । मादः(२॥ BST ॥ ६६ ॥ दन्तस्य शिक्य श्र्भवति डौ परे । पितरि। मातरि 1@ योगविभागात्‌ । पितरस्तप॑यामास ॥ धुटि च ॥ ६७॥ wee लिङ्गस्य ्रभंवति घुटि परे । पितरो । पितरः ॥ घु्टीति किम्‌ । fara) । एयग्योग उन्तराथेः ॥ धातोस्तृशब्टस्या२५ ॥ ६४ ॥ धातोविंहितख द शब्दस) wa श्राभवति घुटि परे। श्रो ऽपवादः | कतारौ | BATT: ॥ धातोविहितस्येति किम्‌ । यातरौ। यातरः । यत weedy ॥ तुशब्दस्येति किम्‌ । ननान्दरौ । १ 7. adds कतुम्‌ । ५ °¶ब्दस्यारः। B. २ ४. adds कायातिदेश्नो ऽयं । ६ Om. A. D.; खुशब्द स्व B. ३ Wetfafa योग० D. © यतेश्छन्‌ दीर्ध ?.; यतोकण ध 70. E. om. from yetfae aug | F. ४ कातन्ते [का० २.९. ७९. मनान्दरः। ननि च नन्दे:(१॥ Haga घुरि खियां च नाख्यी- शादिकलात्‌ । क्रोष्टा aA?) चा सिद्धम्‌ wearer तुर. SHS तुनन्तस्य च प्रयोगः । क्रो दन्‌ । क्रोष्धून्‌ TET । करो- Oat | इत्येवमादयः ॥ स्वादीनां च ४) ॥ Se tt qardtat च(५) त श्रार्भवति घुरि परे। खसारौ। नक्नारो॥ खसा AAT चेष्टा च लष्टा चन्ता(४ तथेव च। wher tart प्रशास्ता च ष्टो खखादयः qar: 0 साच A ATR ॥ 9०॥ चद न्तस्य लिङ्गस्य संबुद्धावार श्रा च म भवति | अथादरेव। शे कर्तः । Vari हस्वनदीखड्धाभ्यः faster ॥ ७१॥ सखनदीशरद्धाग्यः परः संबुद्धिः सिर्ला पमा पद्यते । हे टच । हे अग्ने । दे धेनो। हे नदि । दे वधु। दे श्रद्धे । हे माले ॥ संब्‌- द्धिरिति९ किम्‌ । ce: नदीश्रद्धायदणमुत्तरा थेमिरहाथं च॥ १ dew दीर्चख। .; निभि च ५ 7. adds लिङ्गानां च. नन्दे ऋणदीर्धस ॥ 7. ६ चेत्ता A.B. २ क्रोष्टारौ | Dz ७ प्रशस्ता ^. B. 3 8. adds खरो पि. ८ 1. 8. ०१० -हे शाले | ४ Ame aye B. 7. throughout. ९ संबु्धाविति F. ‘e का०२. ९. ७५.] माचि चतुष्टयम्‌ | ४९ सामि च नुः॥७२॥ दखनदीखद्धाभ्यः पर (१ ्रामि परे मुरागमो भवति । wares । अग्नीनाम्‌ । धेमुनाम्‌(* । नदीनाम्‌ । वधूनाम्‌ | अद्धामाम्‌ | मालानाम्‌ ॥ अद्धासष षरि तस्यामो गदणादा | WOT । युवाम्‌ ॥ ` | WATT ॥ 93 tt चेस्तयादे शो भवति नरागमख | श्रामि परे | चयाणाम्‌। परमत्रयाएाम्‌ ॥ चतुरः ॥ 98 tt WATT THATS ्रामि परे मृरागमो भवति aura (Va अ्रप्रधामाद्‌व। अ्रतिचतुराम्‌॥ संख्यायाः षान्तायाः(२ ॥ ७५॥ era: षकारनकारान्ताया४ श्रामि५ परे नृरागमो भवति । षणाम्‌ । पञ्चानाम्‌ ॥ श्रन्तयदणाद्भ तपूवनान्ताया अपि९) । श्रष्टानाम्‌ ॥ deren दति किम्‌ । विप्रुषाम्‌ | यज्व- माम्‌ ॥ १ Om. D. F. ५ "कारान्तायाखामि A. B. २7. ए. add परमचतुणाम्‌ | £ 7. ४. add सप्तानाम्‌ । 3 MIATA: B.; च्शान्तायाः ८.7. © carat अपिण ४ सकार B ४२ कातन््े ` [का०२.९.३. “ कतेश्च जसूशसोटक्‌ ॥ 98 1 कर्ते; Perea षकारनकारान्तायाख(१) जम्‌ शसोलरभवति। कति । कति । षट्‌ । षद्‌ । पञ्च । पञ्च । | नियो ferret 99 tt नियः परो डिःराम्‌(₹ भवति । नियाम्‌ । ग्रामण्याम्‌ ॥ ॥ दति crifet sat नानि चतुष्टये प्रथमः पादः warn: न सखिष्टादावमिः ॥१॥ afae: सखिष्टादौ ४) खर नाचचिर्भ॑वति । सख्या । सस्ये ॥ पतिरसमासे ॥२॥ | पतिखः पतिष्टादौ ५ खरे नाभ्नि्भ॑वति । अ्रसमासे। पत्या। पत्थे ॥ असमास दूति किम्‌ । नरपतिना ॥ wat नदीवत्‌ ॥ 3 ॥ . Sore नदीवद्भवति विभक्तौ । हे खि । सिध eave a विकश्यमपि बाधते ॥ १ wate 8.; wrarary F.; ४ सखिश्ब्दष्टादौ D. E. षकारनकारान्तायाख्च पर- ५ पतिश्ब्दादी?.; पतिशब्दष्टा- E 2 छिरामो 7. E. ६ D. E. add नरपतय ॥ ` ३.४. omit भान्ि चतुष्टये, का०९. २. 9.) माबि चतुष्टयम्‌ | | BR ख्याख्यावियुवो वामि ॥४॥ कधा ख्यावियुवृखानावाभि १ पर नदोवद्धवतो ar’? | ओी- णाम्‌ । ज्रियाम्‌ । भूणाम्‌ | भुवाम्‌ ॥ ख्याख्याविति किम्‌ । यव- क्रियाम्‌ | कटमुवाम्‌ ॥ era Safa nun WS इदु रेव । ख्यास्थावियुव्‌ सानौ a? वति परे नदी- वद्धवतो at) बुद्ध । बुद्धये । धेन्वे । धेनवे । भिये भिये। wat भुवे । पदै । पटवे॥ feared वेति केचित्‌ ॥ ङवतीति किम्‌ । इ ग्रीः। Vy । ्रप्रसिद्धमुपमेयमिति ॥ | नपुंसकात्यमोर्टोपो न च तदुक्तम्‌ ॥ ६ ॥ मपुंखकलिङ्गात्परयोः४) खमोर्लापो भवति। age च कार्य , न भवति । पयः । पयः । तत्‌ । तत्‌ । safe ससखि a नपुंस- कादितिकिम्‌ । सुपयामौः॥ | अकारादसंवुद्धो TA ॥ 9 ॥ अकारान्तान्नपुवकलिङ्गात्यरयोः खमोर्लोपो भवति मुरा WAY । च्रमंबुद्धौ । HSA अरतिजरम्‌ ॥ असंबुद्धाविति किम्‌ । ` हे कुण्ड ॥ १ ण्स्छानिनौ आमिष ३ Om. ४. E.; ery D.; °खा- 2 E. om. वा, fart E. ४ wearer A. 7. ४४ कातन्छेः [का० २.९. ९९, सन्यादेस्तु तुः॥४॥ | श्रन्यादेगेणान्नपुसकलिङ्गात्परयोः स्यमोर्लोपो भवति तुरा- गम (१ | न्यत्‌ । IATA | इतरत्‌ । कतरत्‌ । कतमत्‌ ॥ शब्दो ऽसंबुद्धिनिदश्यथः । रे अन्यत्‌(र ॥ MIA ॥ ९॥ सवस्ान्पुंसकलिक्रात्यर श्रौ रीमाप्ते | ewe । पयसी & जस्‌श्सोः FU ॥ १०॥ सवे न्नपुंसकणिङ्गात्परयोजंसृ शसोः खाने(४) भिर्भवति५)। पद्मानि । vette धुटस्वराद्‌ घुटि नुः ॥ ११ धेटः पुवैः खरात्यरो नपंखकलिङ्गस घुटि परे नुरागमो भवति । पयांसि । पद्मानि । सुकद्धणफि(%) | सुखखीनि ॥ कथं ata । गो मन्ति। वलि । धुटो व्यवहितलात्‌ ॥ गोरङ्कोति ` धृड्जातिलाद दोषः ॥ बह्वजिं । बह्कर्मीति वा वक्षयम्‌ ॥ नामिनः स्वरे ॥ १२॥ नाग्यन्ताज्नुसकलिङ्गात्छ्रे परे नुरागमो भवति(७)। वा- रिणा. | वारिणे ॥ नामिनः खर इति किम्‌ । कुलयोः ॥ १ Om. A. ४ fartafa B. E. R D. adds अन्य । अन्वतरत्‌ । इत- ६ ००. ए. दत्‌। डतर । डतम ॥ ७ गुर्भवति। 7. ३ fa B.D. EB; wen: शिः। ए. ८ वारिणी 7. ए.; 0. adds wy ४ Om. E.; wray F. गी. BTR. 8.04.) नान्नि चतुष्टयम्‌ । ४५ सअस्थिदेधिसक्थ्यस्णामनन्त्टाटो% ॥ १३॥ माग्यन्तानां मपुंसकलिङ्कानामस्ादीनां (२ टादौ खरे ` ऽन्तो ऽन्‌ भवति | WET) दभा । खकरा 2 | eT । अरत्य- eq afacur arate ॥ अ्रकारोच्चारणं किम्‌ । अर्ि्ि। श्रस्थनि वा खात्‌ ॥ भाषितपुंस्कं पुम्बह्वा ॥ १४॥ भाषितुं नाग्यन्तं नपुंसकलिङ्गं टादौ खरे पुम्बद्धवति वा। कचौ । HUT कुलेन | BTA | BEA TEATS ॥ भाषि- तर्ुखकमिति किम्‌ । वारिणे ॥ नाम्यन्तमिति किम्‌ । सोमपेन कुले न(४,॥ नर्पुसकमिति किम्‌ । were ॥ भाषितपुंस्क (५ ऽ «fa किम्‌ । पीलने फलाय ॥ दीधेमामि सनो ॥ १५॥ नाम्यन्तं fag सनावामि परे दीर्धमापद्यते । अ्रभ्मीनाम्‌ | धेगनाम्‌। AUTH ॥ सनौ य दणमुत्तरा धंमिद() ते च न्वागमे दीघां च॥ नान्तस्य चोपधायाः ॥ १६॥ मान्तस्य लिङ्कस्योपधाया drat भवति । समावामि gz | पञ्चानाम्‌ | सप्तानाम्‌ ॥ सनाविति किम्‌ । satay ॥ १ mee 7. 7. ?.; कष्य ए. ५ अभाषितर D. २ नाम्यन्तात्तपंसकर 7. £ werd ए. ३ TFT B. D. F. © qayt E., orig. D. & Om. D. E. | Be ` . कातन्त्र [का०९.२.२०. घुटि चासंवुद्धौ ॥ १७ ॥ ` नान्तसख लिङ्सखो पधाया दीर्घो भवति । चरि परे । असं बद्धौ । राजा । राजानौ । खामानि॥ नान्तखेति किम्‌ । जनम्‌ | जंनो ॥ ्रसंबुद्भाविति किम्‌ । इ राजन्‌ ॥ सान्तमहतोर्नोपधायाः ॥ VW ॥ सान्तमरन्त्‌ इत्येतयोनैकारस्योपधाया दीर्घो भवति । चुच्यसंबुद्धौ | अयाम्‌ | HIST । महान्‌ | महान्तौ ॥ अरसंबुदधा- विति किम्‌ । ₹े Hey । हे महन्‌ ॥ सान्तस्येति किम्‌ | इसम्‌ । Wau महतः सादचथाद्‌ १ धातोने खात्‌ । सुदिन्‌ । सुद्दिंसौ। पश्च ॥ १९॥ श्रप्‌ इत्येतस्य नोपधाया ्रनोपधायाख दीर्घो मवति | चब्धसंबद्धौ । ary: | aria तडागानि ॥ अंबुद्धाविति किम्‌ । हे प्टच्यप्‌(२) ॥ खन्वसन्तस्य चाधातोः सोर) ॥ २०॥ शन्तु । अस्‌ (४) दत्येवमन्तस्याधातोः (५) जरुतस्सातः(९ साव- संबुद्धौ दीर्घो भवति । भवान्‌ । मोमान्‌ । सुश्रोताः ॥ Yeah ` १ महत्साह° 7. ए ५ अन्तस्व घातोः A.; Wag at. ९ FTA. ए. धातोः ३ Wea घातोः सौ ॥^.. £ BT ए.; D. om. Wereqra: ४ we अस D. E. का०९.९.९द्‌.] माजि चतुष्टयम्‌ . ४७ दीधरो निदाघः१॥ श्रधातोरिति किम्‌ । पिष्डयः। चर्म॑वः॥ श्रसंबुद्धाविति किम्‌ । दे gare: tt | इनहनपूषायेम्णां शणो च ॥ २१॥ द्रन्‌ । इन्‌ ge) | nda । इयेतेषामुपधाया दीर्घो भवति। शौ सौ च परे । श्रसंबुद्धौ । सुदणष्डीनि । सुटबहाणि। agente । खर्यमाणि । दण्डी । STAT पुषा । अथेमा ॥ अरसं- बुद्धाविति किम्‌ । दे दण्डम्‌ ॥ शौ सेवेति भियमात्‌ । दण्डि- नौ । टवहणौ । पूषणौ | अ्रयमणो२॥ श्रस्मादेव इन उपधाया Stara) क्िपिन Sr: उशनःपुरुदणोऽनेहसां सावनन्तः ॥ V2 उशनस्‌ | पुरुदः शस्‌ | HAT | दत्येषामन्तो ऽ न्‌ भवति। खावसंबद्धौ । STAT । पुरुद्‌ शा । BACT ॥ अरसं बुद्धाविति किम्‌। हे उशनः । हे पुरुद शः । ₹हे wae: ॥ कथं ५ हे उशनन्‌ । हे oma । नजो ऽनित्यलात्‌ (९) । श्रकार उत्तराः ॥ सख्युश्च ॥ २३॥ Baca ऽम्‌ भवति | सावसंगुद्धो | सखा ॥ अरसंबुद्धाविति किम्‌ । दे सखे ॥ १ निचाचः A. 9 Om. D. E. २ ya ए. ५ Om. A. B. ३ पृषाणौ । अर्यमाणौ ए. £ नभानिदिं्टस्वाभिल्यलात्‌।. ए. ६. gu WTA [का०२.९. २९. घुटि ले ॥ २४॥ ware एेभवति धुरि परे । सखायो | wera: | सखा- यम्‌ । सखायो॥ घुटीति किम्‌। सखीन्‌ ॥ तुशब्द उत्तर चाखंबुद्धि- निटत्यथेः ॥ दिव उद्‌ Ws ॥ २५॥ दिवो वकारस्य उद्‌ भवति aaa परे । para द्युषु । द्यगतः | way ॥ ये न स्यात्‌ । दिव्यम्‌ ॥ SM सौ ॥ २६॥ दिवो वकारस्य श्रोभेवति सौ परे चोः । Vat वाम्या ॥ २७॥ दिवो वकारस्य श्रा भवति वा । अ्रमि(२ पर । द्याम्‌ । दि- वम्‌ । श्रतिद्याम्‌ । श्रतिदिवम्‌ ॥ युजेरसमासे TAS ॥ २४॥ युजिरः कििबन्तस्यासमासे2 नभवति घुरि परे । युङ्‌ । Gat युचः ॥ समास इति किम्‌ । ge ॥ अनभ्यस्ताटन्तिरलकारः ॥ Ve इयमभ्यस्तं जच्वादि सखेति वच्यति ॥ अभ्यस्तात्परो ऽ न्तिरन- १7. adds व्वल्ञनमिह सामान्यम्‌। 2 युजिरक्रिबन्त° ए. g with B - का०२.२. ३२] atte चतुष्टयम्‌ । ४९. कारको भवति चुरि परे । ददत्‌ । दधत्‌ । जचत्‌ । जाग्रत्‌ ॥ श्रभ्यस्तादिति किम्‌ । लिहम्‌ ॥ वा नपुंसके ॥ 3० tt अभ्यस्तात्परो ऽन्तिरमकारको भवति वा । नपंसके घुटि परे। ददति। ददन्ति । जाग्रति। जाग्नि कुलानि॥ तुदभादिभ्य ईकारे ॥ ३१॥ तुद Lacan ऽनक्रियते। तुदभादिगभ्यः(२ परो ऽन्तिरिन- कारको भवति at | ईकारे परे, तुदती तुदन्ती स्वी। aca! तदन्ती HS | ATA | भान्ती स्ती। भाती । भान्ती कुले ॥ तुर- भादिभ्यद्ति किम्‌ । पचन्ती । दीव्यन्ती Wi हनेर्हैधिरूपधाटोपे ॥ ३२॥ शनेरुपधाया wre? छते हेः स्थाने चिभंवति ४ | cern: | Sant ॥ उपधालोप इति किम्‌ । टजयति ॥ गोरो gfe ॥ ३३॥ गो ्मुस्यसख welafs घटि पर्‌ । गौः । गावौ । मावः ॥ गो चटीति किम्‌(५) । हे चिचगो । दे चिच्रगवः. # १0. ए. add द्‌धति। दधन्ति (ge ३ °्डपधालोपि D. लानि ए.] । weft जन्ति ४ 2. adds अधघुरसखरादौ | [कलानि ४.] । ५ गोमुख्स्वेति किम्‌ D. ४. २ तुद भा इतेवमादिभ्बः D. E. j | . ४ कातन्ते [का० २. २. द. ` अम्‌शसोए ॥ ३४॥ गोशष्दस्यान्त श्रा मवति | अरम्‌ सोः परयोः। गाम्‌। गाः॥ Sra: किम्‌ । पुंसि स्ियाम्‌ आद्‌ aT a GTA ॥ पन्थिमन्थ्युभुक्ीणां सो ॥ 34 पथ्यादीनामन्त१) sar भवति सौ परे । पन्थाः | हे पन्धाः । मन्थाः । रे मन्धाः । भुक्ताः | डे मुखाः ॥ अननो घुटि ॥३६॥ पथ्यादीनामन्तो(९ऽन्‌ भवति gfe परे । पन्धानौ | मन्धा- नौ । मचाणौ ॥ अधुर्‌स्वरे रोपम्‌ ॥ 39 ॥ पथ्यादीनामन्तो२ ऽ घर्‌खरे लो पमापद्यते | पथः | पथा | मथः । मथा । भुचः | भुचा.॥ qa चेषां निः v3 ` एषां पथ्यादीनाम्‌(२ ्रघुट्‌ खरे यश्चने च निंर्लोपमापदयते। wa: पथिकः । पथयति। मथः । मथिकः । मययति । पथिभ्याम्‌ | fara | मयिभ्याम्‌। मथितम्‌ (३॥ एषां यदणएमघुर्‌ खरव्यश्चम- १ पण्च्यादीनाम° 7. ३ B.om. from पथिभ्वाम्‌; पथिक्ती। २ प॑ध्यादीनाम्‌° ए. मथिता. E. का०२.९. ४९.] नालि चतुष्टयम्‌ । ५९ ara निर्लोपार्थम्‌ । तेन पथिगतः । vepwa: । मथिगतः | मथ्यु्तमः ॥ AATF ATA ॥ ३९॥ waa । देति करुशेदिति खुप्तविभक्रिकै(२ पदम्‌ ॥ अनु- षञ्कसं न्नको 2 नकारो लोपमापद्यते | श्रघट्‌ खरव्यश्चनयोः | क्रुञ्ेरिदमुबन्धस्य च४) म भवति । विदुषः । विदुषा । विदुषी | वेदै व्यम्‌(५। महतः । AWAT | AWAIT | AW | महष्ता ॥ अक्रुश्चेदिति किम्‌ | कुः | ARITA । सुकंसः | सुकम्ब्याम्‌ ॥ पुंसो ऽनश्ब्ट्लोपः ॥ ४०॥ Gay इत्येतस्य अन्‌्ब्दस्य लोपो भवति | घुट्‌ खरव्यश्च- नयोः । पुसः । पंसा । पुभ्याम्‌() | wer । पौ खम्‌ ॥ श्रघुट्‌- खर व्यञ्जनयोरिति किम्‌ । पमां सौ ॥ चतुरो वाशब्टस्योत्वम्‌ ॥ ४१॥ WAT इत्येतस्य वा शब्दस्य Sa भवति।्रच॒र्‌खरव्य्न नयोः चतुरः । चातुरिकः । चतुथः । भ्रियचतयति । चतुभिः | चा- तु्येम्‌ ॥ १ ^. ०००१९ खु ; QR ख॒ ए. . ४ Om. E. २ °च Pa इति° ए.; MAY ५ Om. ^.; वैदुषम्‌ 7. प Wer; कृच इच कुचेदिति° ६ ए. ०००० पुंसु 1; पुन्सः। पुन्सा। पु 0.; कुश्च इच कुशे ए. भ्याम्‌ । पुम्भ्याम्‌ | 7. ३ ण्संन्नोष. ४२ . कातन्छे [का० ९. २. ४६. अनडुहश्च ॥ ४२॥ ` अनद्धा इत्येतस्य वा शब्दस्य va भवति । श्रवुर्‌ खरव्य॒श्च- मयोः । अनडुः । अनडुहा) । आनडुहिकः । अनडुद्याम्‌ | अनङुद्यम्‌(२) | अनडुही । अमद्धारी ॥ स्व वेत्येके (2 ॥ ¦ सो नुः ॥ ४३॥ अमद्धा₹्‌ इत्येतस्य सौ परे मृरागमो भवति | अमद्धान्‌ | साविति किम्‌ । अनद्धा ॥ संबुद्ावुभयोहेस्वः ॥ ४४॥ उभयो खतुर नड्होः संबुद्धौ wat भवति | ₹े प्रियचलः। ` हे ्रनद्धम्‌ ॥ अटसः पटे मः ॥ ४५॥ श्रदसः पदे सति दस्य मो भवति विभक्तौ । अ्रमुश्नात्‌ । अमुभ्भिन्‌ ॥ विभक्राविति किम्‌ । शरद स्यति। श्रद स्वम्‌ । श्रदःप्रः॥ श्रद मुय । WHS | अ्रमुमुयङ्‌ः। अद ङ्किति तक्तवयम्‌ (४ ॥ सपुटृस्वरादो AZT THAT LATTA ॥ BE श्रघट्‌ खरा रौ naa) qe) सेद्स्थाप्यसेद्धस्या पि५) वन्छेव- q 0m. D. ` केचिदिच्छन्ति ahaa ae fer चो- ` २ 2.00, आनद; ए. अनडुन्ता। || wats इति वक्तव्यम्‌ ॥ ए. (and 8 स्रौ चेति केचित्‌ y D. D. in the margin.) 8 Wee ॥ परतः केषिदिच्छन्ति ५ 7. om. WHS परे; E. om. the | केचिदिच्छन्ति yaa: | उभयोः first सपि and writes Fa: का०२.२.४९.] माकि चतुष्टयम्‌ । चर्‌ शब्दरूछ उत्वं waa | dye: । Gear । पेशुधी । पेचुषम्‌(९ | विदुषः । विदुषा । विदुषी । धैदुषम्‌ ॥ ये च वक्तव्यम्‌ । पेचुव्यम्‌ । वेदुग्यम्‌ ॥ ATTA At च ॥ ४७॥ अन्‌ युवम्‌ मघवम्‌ | दत्येतेषां व शब्दस्य उलं भवति | अघुट्‌- स्लरादौ wars परर । ष्टः । ष्टुना । एमी । युनः। चुना । युमी । मघोनः । मघोना । मचोनी ॥ ्र्धिकारात्‌ । शोवनं मांसम्‌। यौवमं ada माचवनः सालोपाकः। तदिते लखतः(४)। उपश्रनस्‌ । श्मः संकोचः(५) | भ्रौ वः ॥ बाहेवाशब्टस्यो ॥ Bb ॥ | | वादेव शब्द खौर्भवति। अधु खरादौ (९) । were: | WEY हा । प्रष्टोरी। प्रा द्यम्‌ ॥ Bawa) पूवेस्य च दीघेः ॥४९॥ ` श्रचेरकारख्य(७) खोपो भवति ye च दीधैः। आन्तरत- म्यात्‌ । ्रघुर्‌ खरादौ (४ | प्रतीचः । प्रतीचा । प्रतीची । प्राती- च्यम्‌ । गोचः। गोचा। गोची गोच्यम्‌ ॥ १ ए. adds विभक्नी | ५ WETS 2 tga 7. ६ E. adds WES परे 3 Om. A. F. © Ware E.; अघर ० D. ४ afea: 1B. | १४ कातन्छे [का० २. ९. UR. तिङ्‌ तिरश्चि; ॥ ५०॥ तिर्थच १ gaye विर्िर्भवति । अघुर्‌ खरादो २ । ति- रखः । तिरखा । तिरी । तेरख्यम्‌ ॥ Vee उदीचिः ॥ ५१॥ उदच्‌ इत्ययम्‌(२ उदीचिभ॑वति । श्रघुर्खरादीौ२ । उदीचः । उदीचा । उदीची । श्रोदीच्यम्‌ ॥ UME षमासान्तः ॥ ५२॥ | समास्या नः (४) पाश्छब्दः(५) पद मापते | श्रघुर्‌खरा- दोर, श्याप्रपदः। व्याच्रपदा। व्या ्रपदी | धैयाच्रपद्यम्‌ | एक- पदः | सुपदः | कुम्भपदी ॥ समासान्त इत्यपि । पदः £ qa पादषमानार्थः पादष्यस्तीति(ऽ) मतम्‌ ॥ | अवमसंयोगाद्नोऽलोपो ऽदुप्रवच्च पूवेविधो ॥ ५३॥ अनो ऽकार सख लोपो ८ भवति । अघुट्‌ खरादौ २ | स चेद- मन्ता त्छयोगात्यरो म भवति । स चाणशुप्तवद्धवति(९। पूर्वस् awe विधो dain राज्ञा। ew: दभरा। प्रतिदीष्नः। प्रति- दीग्ना(१०॥ श्रवमसंयोगादिति किम्‌ । aaa: | wate: ॥ १ तिरि्मग्व F.; तिर्यञ्च D. ८ ऽकारलोपो^. २ इशथिवं ^. 8.; इत्ययं शब्दः ए. ९ न चेद्रमन्तात्ंयोगात्परो भव- 3 E. adds wee परे इ fae D. E. (B. orig.); स चेद ४ समासान्तः A. E. मसंयोबात्परो न मवति | ५ पादशब्दः £. भरावषप्यशप्तवच्च भवति | ए. £ पादः). १० प्रतिदज्नः। प्रतिदन्ना। 8. ७ पदष्वस्तीति ए. ए. ST? २.२. ५६.] . माजि चतुष्टयम्‌ । ४४ ईड्गरोवेा ॥ ५४॥ | ईडी (°) इत्येतयोः परयोरवमसंयो गात्परख्छामो(९) ऽ का- Te लोपो भवति वार । स चासुप्तवद्भवति | ge ade विधौ ४) कते्ये । साश्व । सामनी । CTA राजनि॥ SB: सा- were राश्नीति नित्यम्‌ ॥ ्रवमसंयो गादिति किम्‌ । पवेणी । wad) ॥ सा भातोपुटनते ॥ ५५॥ धातोराकारस्य लोपो भवति। wera | कीलालपः। कीलालपा(७॥ पुमरघुर्‌ खर गणं संबद्धाधिकारनिद्षरथम्‌ | तेन शङ्करः । gear ॥ ईटूतोरियुवो स्वरे ॥ ५६॥ धातोरीदूतोरियुवौ waa: | विभक्तिखरे। यथासं स्यम्‌ (९)। नियो । नियः । wat wa: ॥ विभक्तिखर इ ति १०) किम्‌ । न्यथेः । स्थैः ॥ खा यंभुवमिति OY वक्तव्यम्‌ ॥ १ tf D. E. ७ कीलालपाः D. Q D. 2. .परस्छ,. G पाथिष्मः F. 3 E. ए. ००. वा ; A. adds © चेदम- @ Om. E. संयोमात्परो म मवति। १० विभक्काविवि ए. ४ प्वविधौ E. ११ स्वामुवमिति ^.; खा्य॑भुव एति u fe: D.; om. E. F. @ ४. adds परे; D. adds @UTSt Wee । ५६ ` कातन्त्र. [का० २. ९. १०. सुधीः ॥ ५७॥ सुधीश्ष्द१ इयं भाभ्रो ति विभक्षिखरे। सुधियौ । सुधियः॥ सुधीरिति किम्‌ । अध्यौ । maa भूरवषोभूरपुनमैः ॥ ५७॥ ` रूवं माप्नोति विभक्रिखरे । ्रवष ग रपुनर्भः(२) 1 मिच सुवी । मिचभुवः । अरतिभुवौ । अरतिभुवः ॥ श्रवषोष्धरपुनभूरिति किम्‌ । ating i oat ॥ न सनेकाक्षग्योस्वसंयोगाद्यवो ९ ॥ ५९॥ । अनेका्रयोलिंङ्यो यावीदूतौ तयोधीातोर्संयो गात्यर- योर्‌ यवी (४) भवतः । विभक्तेखरे। यथासंस्यम्‌(५)। array OTA: | TTR | यवष्वः ॥ अभेका्चरयोरिति किम्‌ । निधौ । wat । श्रषंयोगादिति किम्‌ (९) । wafer । कटग्ुवौ ॥ श्रव्यय- कारकाभ्यामेवायं बिधिः ॥ श्रधातुवत्‌ ॥६०॥ ` भूशब्दो धातुवद्भवति विभक्तिखरे । भुवौ । भुवः ॥ अरति MO seq १ सुधीशब्दस D. £ धातौरसंयोमादू° 8.; A. om. २ way पुनभ व्ेथिला | ४. from नियौ. ३ श्यौ D. E. , ७ D. adds परमनियौ | परमखु- ४ ath यवौ ^.; aD. £5. | ध Om. 7, E. । ~ कार्यातिदेशो D.; and orig. E. का०र२.२. ६४. माबि चतुष्टयम्‌ | yo wit च ॥ ६१॥ | सखीशब्टो धातुवद्कवति विभक्गिखरे \ स्ियो । fae: ॥ वाम्‌श्सोः ॥ ६२॥ सवीशष्टो saya: परयोधातुवद्धवति वा । खियम्‌ | सतीम्‌ । सिः । सतीः ॥ भवतो Area संबुद्धो ॥ ६३॥ भवतो ऽवयवस्य BATTS भवति वा संबुद्धौ । Vat: 1 दे भवन्‌ ॥ संनिपातखघ्षएलात्दबुद्धेर्लोपो म स्यात्‌ ॥ अव्ययसवेनाख्नः स्व राटन्यात्पूर्वो ऽक््‌ कः ॥ ६४॥ अव्ययानां waarat चागधात्छरात्पूर्वो ऽकूम्रत्ययो भवति वा । कप्रत्ययञख्च ५१ बडलम्‌ । उच्चकेः । उचैः । नीचकैः । मीचेः। wae: । सवेः । विश्वकः । विश्वः । युश्मकाभिः । युद्माभिः। wa काभिः । अस्माभिः ॥ विभक्ेशच पुव दृष्यते । लयका । मयका ॥ Marae च । पचतकि । पतिर भिन्धकि । भिद्दि(२॥ कम्र- eae? । यावकः । मणिकः ॥ श्रन्ञाने ४, कुत्छायां च । wae: A दयायाम्‌ । वत्छकः । एरकि । एहि । रदमु ते धानाकाः(५॥ १ कः प्रय ए. ४ Weta D. E.; D. om. च २ Om. 7. E. | ५ एहकि Gwe इह न्‌ ते बुडधाना- ` ३ कः Weer” F.; E. F. add Tee. @i1D.E | भ्रट ` ` कातन्छे [का०२. ३.९. TUES मा गाः ॥ अस्ये । तैलकम्‌ ॥ खे । ठचकः(१ ॥ संजा याम्‌ | TATU: ॥ | के प्रत्यये स्तीकृताकारपरे पूर्वोऽकार इकारम्‌ GY के प्रत्यये स्तीकृताकारपरे yal sare दईकारमापद्यते | सर्विका । उद्रिका(₹ । पाचिका । पाठिका॥ क इति किम्‌ । Saar ॥ प्रत्यय इति किम्‌ । तका ॥ खोति किम्‌ । पाचका- भ्याम्‌ । कृत दति किम्‌ । पुजकाम्या ॥ बडलाधिकारात्‌ | यका। सका । Maat । मन्दका । आआशरियकः(४)॥ ॥ दति दौ गसिंद्यां टन्तौ नाधि चतुष्टये दितीयः पादः समाप्तः (५)॥ युष्मदस्यदोः पदं पदात्षष्टीचतुर्थीदितीयासु वस्न- ॥ १॥ : युश्रदस्मदोः पदं पदात्यरं षष्टीचतर्थीदितीयासु बले निष्पन्ने यथासंख्यं वसनसौ प्राप्नोति वा । पुचो युश्नाकम्‌। पुजो ऽस्माकम्‌ । पुचो वः । पुचो मः, पुचो युश्मभ्यम्‌। Tats aaa | १ ae gwar: ए. ५ 7. ४. om. नाज्ि चतुष्टये. २ Om. B. & प्रातः । 8.; werarfredt 2 तैवना A. प्रा्नोतिवा।). ट. ४ wrfaers: ए. का०र२९.२. ९. नाखि चतुष्टयम्‌ | We TAY वः। TAY भः। पुचो SUT पुजोऽस््रान्‌। पुचो वः। TAT नः(१॥ युश्नदस्रदोरिति किम्‌ । पुचस्तेषाम्‌ ॥ पदादिति किम्‌ । युप्नाकम्‌ | अस्माकम्‌ । वामनो fart ॥२॥ Gua: पदं पदात्परं षष्ठोचतूर्थीदितीयासु दिले नि- ष्यन्नं यथासंख्यं वाम॒नावित्येत प्रा्नोति a ग्रामो यवयोः। ग्राम श्रावयोः। ग्रामो वाम्‌ । ग्रामो नोर" | एवं दीयते पातु ॥ आखिति किम्‌ । भद्रो ary | भद्रावावाम्‌ ॥ तवन्मदोरेकत्वे तेमे त्वामा तु बितीयायाम्‌(४॥ ३॥ एकले वत॑मानयोर्युश्र erga: पदं परात्परं षष्टठोचतर्थीदितीयाखेकले निष्पन्नं यथासंख्यं ते मे इत्येतौ ९ भ्रा- प्नोति वा। वा मा तु दितीयायाम्‌ । पुचसतव । gat मम। gre 1 पुतो मे। एवं दाति? । पुसा । पुचो मा पातु ॥ १ A. om. from uw युष्मभ्यम्‌ | २ प्राघ्रुतः। ; वस्तसावितैतौ प्रा- भ्रोतिवा। 7.४. ३ £. adds ग्रामो Garant दीयते, ग्राम आवाभ्यां दोयते। ग्रामो ate | यामो ate i ग्रामो युवां पातु । चाम wate । रामो वां०। गामो नौ०। ४ A. om. J [यः ५ Pee yA: 0. ४. £ इत्येतावादेशौ £.; 8. 7. om. यथासंस्खं. | ७ प्राप्नुतः । 8.; 8. D. ow. वा. ८ E. adds पातु | पुज सुभ्यं दास्व- fai पो wate । पुचले०।पु- Wr Be | पुषस्स्वां पातु । wT ate |; D. adds the last two of these. ६० RTT [का० २.३. ६. न पादादौ ॥४॥ पादस्यादो वर्तमानानां य॒द्मदख्मदारीनां पदमेतामादे- ` शन्न प्राप्नोति। र्द्रो feat देवो gars कुखदेवतता। ष एव मायो भगवानस्माक(९ पापमाशमः ॥ पाद्ाद्‌ाविति किम्‌, पान्तु वो मरसिंस्येत्यादि र । चाटियोगे च ॥५॥ चादिनायोग वतेमानामां यु्रदस्मदादीनां (४) पदमेता- TANTS प्राप्नोति | पुचो GUTH च। पचो ऽस्माकं च । एव- मादि॥ च। वा। ei ae) एव (५ ॥ गौोणयोगे न स्यात्‌ | या- मख (९ ते खम्‌ । नगरः च मे खम्‌ ॥ एषां विभक्तावन्तलोपः ॥ & ॥ विभक्तो परतो वतेमानानामेषामन्तस्य खोपो भवति । युश्न- भ्यम्‌ wena । भ्रतिलान्‌ । अतिमान्‌ । वयि । afer) a विभक्राविति किम्‌ were: । acta: ॥ १ Om. E. © E. F. add अतिलखयि | अतिम- २ भगवात्राथो Sara 7. E. F. fai; A. has guray । अ- ३ पान्तु at नरसिंहस्य नखलाङ्गल- सभ्यम्‌ । अतियुष्मभ्वम्‌ | च- कोटयः | हिर ण्यकसिपोर्वैचच wanda | वयि | मयि। अति. च्ेज्रासक्कदंमारूणाः॥ E. (and afa । अतिमयि । युष्मान्‌ | . marg. D.) wary) अतिलान्‌ । wt ४ चोभे [च.] युष्मदादोनां D.E. मान्‌ ॥ ५ एवं ए. ८ युष्मदीयः | ए. & wag F. का०२९. ३. ९०.] नानि चतुष्टयम्‌ | ६९ युवावो हिवाचिषु ॥७॥ युश्रदस्रदोरदिंवाचिषु परतो युवावी Waa: | यथासंस्यम्‌। युवाभ्याम्‌ । ज्रावाभ्याम्‌ । अतियुवाभिः। अरत्यावाभिः॥ च्रुतयो- दिंवारिख्िति किम्‌ । लां युञ्मानतिक्राग्तौ । अतिलाम्‌ । अति- sary uO? युवयोः पुचः ॥ gage: ॥ युवयोरयम्‌ (2 | aw- Sa: | प्रत्ययलो पलकच्षणेनान्तालोपात्‌ ॥ अमो चाम्‌ ॥४॥ यश्मदस्मदादिभ्यः४ परोऽम्‌ BY च श्राम्‌ भवति। ल्ाम्‌। माम्‌ । युवाम्‌ । ्रावाम्‌(५ । दिवाच्यधिकाराद्वाखावचर्य(४) न स्यात्‌ ॥ | | सम्‌ WHS) ॥ ९॥ युश्रदस्रदादिभ्यः४) परः शस ara भवति । gary । sara | अ्रतिलान्‌ । श्रतिमान्‌ ॥ MASA सो सविभक्योः ॥ १०॥ व्न्मदोयैश्रदखमदोख सौ सविभल्मोखखमरमिद्येतो waa: | १ प्रत्ययेषु 7. ?.; Eom. परतो ५ ^-*००°अतिलाम्‌। अतिमाम्‌।° and यथासंख्यम्‌. अतियुवाम्‌ | अल्धावाम्‌। २ D.adds साचादिम्नाविति किम्‌। £ °अधिकारत्वात्‌ arte ए. ३ Om. 2). E. © Wry: a 7. ४ मुष्मद्‌ादिग्बः7. ४. mi कातन्ते [का० २. ३. ९४. यथासंख्यम्‌ । लम्‌ । अरम्‌ । अरतिलम्‌ । अत्य इम्‌ ॥ सविभश्यो - रिति किम्‌ । अधिलत्‌ । अ्रधिमत्‌ । लुक्‌ ॥ यूयम्‌ वयम्‌ जसि ॥ ११॥ | ल्न्मदोयष्रदसरदोञ्च जवि सविभश्चोर्युयम्‌ वयमिव्येतौ भवतः | यथासंख्यम्‌ । युयम्‌। वयम्‌ । अति्ूयम्‌ । अरतिवयम्‌ | तुभ्यम्‌ मद्यम्‌ Sha ॥ १२॥ लकदोर्य्रदखरो खच ङयि afer मद्यमित्येती भवतः । यथासंख्यम्‌ | तुभ्यम्‌ । मद्यम्‌ । श्रतितुभ्यम्‌ । अति- मद्यम्‌ ॥ तव मम डसि ॥ १३॥ लन्मदोर्यश्रदस्रदोखच डसि eft मम दत्येती भवतः । career | तव । मम । श्रतितव । अरतिमम ॥ युवा- वादिषु रतेषु पञ्चादक्‌। यवकाभ्याम्‌ | ्रावकाभ्याम्‌ ॥ सत्‌ पञ्चम्य हित्वे ॥ १४॥ युश्रद सदादिभ्यो (२ sfea वतमाना पञ्चम्यद्‌ भवति। त्वत्‌। मत्‌ । युश्मत्‌ । श्रस्मत्‌ (२ | ्रतियुवत्‌ । अ्रत्यावत्‌ ॥ ्रद्विल दूति किम्‌ । युवाभ्याम्‌ । ्रावाभ्याम्‌(४) ॥ q Om. A,; orig. E. 3 D. adds अतितवत्‌ | अतिमत्‌। २ भ्यः परा ^.; युष्मदादिभ्वौ ०. -४ Om. D.; A. and F. om. from E.; D. adds परो, wfxae ; का०२९. ३.९८. नानि चतुष्टयम्‌: | dz ग्यस्तन्यम्‌ ॥ १५॥ युष्मद खदा दिभ्यः | परो भ्यस्‌ अभ्यम्‌ भवति | युष्मभ्यम्‌ | अस्मभ्यम्‌ । अतित्भ्यम्‌(२ । श्रत्यस्मभ्यम्‌ (३) ॥ अकारोच्ारणं किम्‌ । yale मा छत्‌ ॥ सामाकम्‌ ॥ १६॥ svat ४ परः खागमयुक्क(५ श्राम्‌ ्रकम्भवति । युष्मा- कम्‌ । श्रस्माकम्‌ ॥ सामिति किम्‌ । प्रिययुष्मयाम्‌ । श्रतित्र- याम्‌(४ ॥ एत्वमस्यानिनि ॥ १७॥ स्थानं प्रसङ्गो वा ॥ श्रस्यानिन्यपरसङ्गिन्यनादेशिनि() खा- दावेषामन्तस्य एतं भवति | वया । मया । युवयोः । श्रावयोः। तयि । मयि । अतिलयि i अतिमयि ॥ अस्थानिनीति किम्‌ । युष्मान्‌ | अस्मान्‌ ॥ सावं व्यञ्जनादो ॥ १४॥ एषामन्तस्थालं भवति | श्रस्थानिनि यञ्ननादौ rey | १ एभ्यः 7.; युष्मदादिभ्बः 7. 2. ६7. adds प्रियस्मयाम्‌। अतिम- २ अतियुष्मभ्बम्‌ A. याम्‌ | ३ जअतिमद्यम्‌ ४. ए. © wey B.; oundfy w- ४ wa: F.; युष्मदादिग्बः?.; यु- गदेशिनि E.; ^. ०. अखा- ष्मद्‌ ख्यां ए. निनि. | ५ खागमायुक्त ^. ८ Om. D.; B. om. qarrfafa. ६४ कातग्छे [का०२. ६. २९. यवाभ्याम्‌ । आवाभ्याम्‌ । अतियुवाभिः0 । अत्यावाभिः१) | अतिलाश्ठ। ्रतिमासु॥ श्रादि ग्रणं साचाप्रतिपत्य्थम्‌(२। तेन युष्मत्यु चः | wera: | after । अ्रभिमत्‌(४। लुक्‌ ॥ रः ॥ १९॥ रेशब्द्‌ are प्राप्नोति५ । यञ्चनादौ सादौ | राः। रा- भ्चाम्‌ । अतिराभ्यां कलाभ्याम्‌ ॥ साक्षादिति किम्‌ । भ्रतिरि कुलम्‌ (६) ॥ अष्टनः सवैसु ॥ २०॥ अष्टनो sare wre wafa® | सवासु विभक्तिषु | अष्टा- भिः | were: | अष्टासु । प्रियाष्टाः । rarest ॥ छी तस्माज्जस्‌श्सोः ॥ २१॥ तस्मादष्टनः कताकारात्परयोः स्वेयोजेसृशसोः स्थान च्रौ भेवति । अष्टो | eer ॥ तस्माद्र दण मालस्यानित्यायम्‌। तेम । अष्टभिः । weg | वा स्यात्‌ ॥ 4 Om. 8. F. € Om. 7. ४. २ साषादविभक्तिप्रपिर.ए.; BE. ऽ अष्टन आ भवति. ष्ट. F. om. तेन. ८ अष्टौ तिष्टन्ति। अष्टौ as D. ए. 3 खदीयः | B.; om. B. FP, ९ 7. om. तेन ५०१ adds WarTfa: | ४ अतिखत्‌ । अतिमत्‌। A. अष्टासु | ५ शब्द स््ाल भवति ए. का०२.३. VY] नानि चतुष्टयम्‌ | ६१४ अवेन्रवेन्तिरसावनन्‌ ॥ २२॥ अवन्‌ शब्दो ऽवंन्तिभेवति | Wat प्रत्यये परे । स चेद मञ्‌ । अवन्तो । अर्वन्तः । अवतु । आवतम्‌ । आार्वत्यम्‌ । wat ॥ श्रसाविति किम्‌ । श्रवो ॥ अ्रनलिति किम्‌ । aerate ॥ सो च मघवान्‌ मघवा वा ॥ २३॥ विभक्तौ सौ च aca? मघवन्‌ शब्दो 2 मघवन्तुभंवति(४) | वा । मघवान्‌ | मघवन्तौ | मघवन्तः | मघवत ॥ तद्धिते खरे ये च स्तोकारे(५) । माघवतम्‌ । माघवत्यम्‌ (४ । मघवती ॥ परे मघवा | मघवानौ ॥ जरा जरस्‌ स्वरे वा ॥ २४॥ जराशब्दो जरस (७) भवति वा । विभक्रिखरे(८। अरे। जर सो । जराः । जरषः॥ AWAITS | उपजरषमिति नित्यम्‌ ॥ जिचतुरोः feat तिसु चतसु विभक्तो ॥ २५॥ स्ियां वतेमानयोख्ि चतुरोः९) तिष्ट ware । दत्येतौ भवतः। विभक्तो चथासंस्यम्‌। तिखः(१०)। चतखः(१०)। तिभिः | चतष्टभिः । प्रियतिष्ट । प्रियचतश् कुलं वा॥ १ अर्वती स्री. & waaay A. २ परे D.; B. om. at a. & जरसादेशो A. and corr. B. ३ मघवाण्ब्दो ए. ८ विभक्नौ स्वरे 0. ४. ४ मघरवंतिभवति ४. ९4. adds BTR. u F. adds खु; तद्धिते ये wat स्त्री- १० Om. F.;-E. om. युथासंष्डयं. कारे | 1D. 6 ९६ । कातन्ले [का० २.३. ३०. तौ रं स्वेरे॥२६॥ ` तौ तिष्धचतखौ रं प्राप्तः । विभक्तिखरे (१ । तिखः । eae? ॥ बाधकबाचनार्यो ऽय योगः ॥ न नामि दीघेम्‌ ॥ २७॥ तौ तिष्चतखौ दीर्ध न प्राभ्रुतः। सनावामि परे। तिख- णाम्‌ । चतद्णाम्‌ ॥ ` नृ वार।॥ख॥ ne मृष्टो दोप प्राप्नोति वा । षनावामि परे । नृणाम्‌ । मृणाम्‌ ॥ त्यदादीनाम विभक्तो ॥ २९॥ व्यदादोनामन्तस् अकारो भवति विभक्तौ । स्यः | ars , सः(४) । तौ(४)। यच । तच ॥ सर्वमा मान्तगणो दिपर्यन्त ce” व्यदादिः ॥ विभक्राविति किम्‌ । aera: ` किम्‌ कः ॥ ३० ॥ किमृशब्दः को भवति विभक्तौ । कः । को । कदा ॥ वि- भक्राविति किम्‌ । किंवाम्‌ ॥ १ St विभक्तौ । D. ४ Om. 2.; Bi ati aD. २ 7. adds तिवुभिः। चतसृभिः। ५ द्विप्यन्तमिह 8. ; द्विःपर F. agar. ६ D. ४. add के | का०२. ९. २५.] नालि चतुष्टयम्‌ । qo टोऽबेमेः ॥ ३१॥ त्यदादीनां carve ar भवति विभक्रावद्ेः । इमौ | दमक ॥ अ्रदेरिति किम्‌ । दो ॥ सो सः॥ ३२॥ त्यदादीनां दकारस्य ar? भवति सौ विभक्रो । war meat ॥ साचचाकाविति^२ किम्‌ । wet gar ऽद्धेति । ae: Ta: ॥ तस्य च W33 Il त्यदादीनां तकारस्य सो(४) भवति खौ विभक्रौ । ख्यः। स्कः । सः । सकः ॥ सा्लात्छाविति किम्‌ । तत्पुचः ॥ इद्मियमयम्‌ पुंसि ॥ ३४॥ द्रम्‌ दयम्‌ भवति। श्रयम्‌ a ofa) खौ विभक्तो । दयं स्तरो । wa पुमान्‌ ॥ ददं कुलमिति तदुक्प्रतिषेधात्‌ ॥ साचात्छा- fafa किम्‌ । ददं पुचः ॥ अट्‌ व्यञ्जने ऽनक्‌ ॥ ३५॥ दद्मो satin (९)ऽद्धवति यञ्जनादौ erat | ्राभ्याम्‌। १ मकारो ^. ५ साचादिति° D.; सौ विमना २ सकारो ^... विति A. ३ साषादिति. & इदम अग्व्जितो ^. ए.; इदमो ४ SACS सकारो A. अकवर्जितस्व E. Qc कातन्ते [का० २.३.९९. एभिः ॥ अनगिति किम्‌ । cae: ॥ खाच्वादिभक्रा विति किम्‌ । WSO । इद पुजः॥ । टौसोरन(९२॥ ३६॥ इदमो ऽम्बजितस् रौ सोविभह्योरनारे शो २,भवति। अनेन। अनयोः ॥ अमगिति किम्‌ । इमकेन । ई मकयोः ॥ एतस्य चान्वादटेशे दितीयायां चेन (२ ॥ ३७ ॥ एतखेदमख्च टौसोविभष्योरदिंतीयायां च कथितस्येवानुक- यनविषय एनारेशो भवति | एतं याकरणमध्यापय | श्रयो एनं वेदमध्यापय ॥ इमं घटमानय | war एमं परिवतंय ॥ एतेन राचिरधीता । श्रथो एमेनादरप्यधीतम्‌ (४ ॥ एतयोः शोभनं शीलम्‌ । श्रयो एमयो ख wird खमित्यादि योज्यम्‌ ॥ तस्माद्‌ भिस्‌ भिर्‌ ॥ ३४॥ तस्रादिदमः छृताकारात्परो भिस्‌ भिभभवति। एमिः ॥ केचिन्तस्मादिति किम्‌ । cae: सप्तर्षयः खगे sat: ॥ WETS ॥ ३९॥ _ अदसो ऽम्बजितात्‌ (६ परो भिस्‌ भिर्भवति । अमीभिः ॥ अनगिति किम्‌ । waa: ॥ चकार SATA afer: ॥ १ साचादिति?. साचात्छाविति^. vay गताः ए.; Tae ॥ ^; २ ग्दनः and गभः 7. E. ra: a ए, and the above reading 3 रीसोः परयोरनारशो B. in the margin. ४ एनैनेनाहर ° &. ६ अदसखाग्व्जितात्‌ 7. ए. का०२. ३. ४४.] 39 arfe चतुष्टयम्‌ । ६९ सावो सिरोपश्च ॥ ४०॥ अदसो sare श्रीभवति सौ पर। शिणो पञ्च । wet | अस- ar ॥ (१) उत्वं मात्‌ ॥ ४१॥ . अदसो मात्परख् वणमा चख sa भवति । ्रमुम्‌ । अमू(२) अमून्‌ ॥ सादिति किम्‌ । अमुकाभ्याम्‌ ॥ एद्‌ बहुत्वे त्वी ॥ ४२॥ अदसो mace? aya frag एत ईर्भवति । at अमीग्यः(४ yaw इति किम्‌ । श्रमू ॥ मादिति किम्‌ । च्रमु- केभ्यः ॥ तुशब्द उत्तर ज Tease: ॥ ` अपांभेटः॥४३॥ अपां विभक्तो भे दो भवति । afk: ।५ खद्धाम्‌ ॥ वि- भक्राविति किम्‌ । ware: 8 विरामव्यज्ञनादिष्वनडुनहिवन्सीनां च ॥ ४४॥ विरामे वयश्चनादिषु चामद्धाहनदहिवन्धीनां च लिङ्गाना- ware दो(९) भवति। aaa अ्रनडुद्धाम्‌ । उपामत्‌ । उपा- — + ee का १ 4. and a later hand in D. add & अमीभिः | D.; ए. has both. arererrfata किम्‌ । (wat ५7. adds Wa: | पुबो ऽखेति किम्‌ । dD) wey £ feats SE; cafig we- अः ॥ विषां fare D. 2 Om. D. © Om. F.; WHET B. and or. A.; ३ Arad E. ए. D. adds सनङुद्याम्‌ | ‘ eo BTA [का० २. ३. ४६. aaa | सुविदत्‌(१। विद्याम्‌ ॥ वयश्चनमिड सामान्यम्‌ । ्रन- डुन्ता । carrer । विदन्ता(२ | येनेव्यते । अ्रनडुद्यम्‌ । उपा- मद्यम्‌ (२) ॥ ससिष्वसो(४) ॥ gu tt . खसिष्वसोिंङ्गयोर न्तख्य विरामे व्यश्च नारिषु च दो भवति। उखाखत्‌ | उखाखद्याम्‌ | उखा खत्क श्यः(५ | पणंध्वत्‌ । पणे- CARI | TULSA: ॥ रश्षहान्तेजादीनां डः(& ॥ ४९ tt इशषद्धाग्तामां यजादीनां © च शिङ्गानामन्तर्य (८ विरामे व्यश्चनादिषु च डो भवति। मधुलिट्‌ । मधुलिश्जाम्‌ । ayfac- ara: | सुविट्‌ । खुविञ्जाम्‌ | सुविद्‌तरः९ । षट्‌ gra yg) | Tee | शब्दप्राट्‌ | शब्दप्रा द्याम्‌ | शब्दप्राट्‌ लम्‌ | Caz । SAMY | TATA | TASS | TS ATA | रष्वु- र्‌ वम्‌ ॥(११) यज्‌ । खज्‌ । ज्‌ । राज्‌ । भाज्‌ । WE भ्रस्ज (१९) । परिव्राज्‌ । एते यजाद यः(१९) ॥ १ विदत्‌ 8.7.; 7.00 सुविद्रद्याम्‌। ८ . ४. om. Waray; ए. adds ¥. ९ Om. F. ९ सुविर्षरः F. ३ Om.F.; 7. £. आनबुद्यम्‌ 1०५५५०५. ३0 A. ए. F. om. GET; B. om. ४ 8. 7. ए. F. write असि अत्‌० ayy: * _ throughout. ११ एवं गज्‌ ४. ४ छाश D. E. १२ स्व्‌ । AZ | E. F.; B. om. ६ हशवषद्छान्ते यजादीनां डः B. ब्र. ७ इलादीनां ए.; हश्रषष्टानेवादी- १२ रत्यादयः ॥ 7. wt D. का०२.३.४९.] माजि चतुष्टयम्‌। “OR दादेहैस्य गः BO I fare we दादेरविंरामे ergarftg च गो भवति। गोः YR । गोधम्याम्‌ | गोधुक्रमः(५) ॥ चवगेहगादीनां च ॥ ४४॥ चव गान्तस्य oy इत्येवमादीनां we? शिङ्गानामम्तसख(2) विरामे व्यश्ननादिषु च गो भवति । वाक्‌ । वाग्याम्‌(४)। वा- GT | SUR । ठव्णम्याम्‌ | SUH! TT! दग्याम्‌ | दृक्कम्‌ ॥ दृ (५ । स्पृश । टग्‌ । cee । दि ofa । विज्‌ । खञ्‌ । wes ) एते दूगाद्यः(८ ॥ मुहादीनां वा ॥ ४९॥ म॒दादीनां fagrarawea® विरामे व्यश्जमादिषु चगो भवति वा । मुक्‌ । म॒ग्याम्‌ । मृक्रम्‌ । AS | मुद्याम्‌ | मुर्‌लम्‌॥ मृद्‌ । EI BE fay । नश्‌ । wa मुहादयः(८ ॥ १ argent [दादेरिति fa ए] after दिश्‌); D. om. qT; E. दामलिर्‌ ॥ D. E. om. दिश्‌ | २ watrarate E.; B.D. ए. ०0. © A. om. faa; A. 7. ए. ए. खु, read qq । before which D. ३ D. E. om. अन्तस्य. adds Wy. ४ D. adds वार्भ्यः | च Om. D. ५ एवं gye E. | ९ ae । सिह । D. ६ दधृक्‌ ).; दधुश ^. 8. F. (7. OR Tae [का० २. ९. ५९. हचतुथान्तस्य धातोस्तृतीयदेरादिचतुथेत्वमकृतवत्‌ ॥ ५० ॥ | धातोरवयवस्य ₹चतुथाग्तस् एतीयारे रादि चतुथेलं भव- ति । विरामे व्यञ्चनादिषु च । तच्चातवत्‌ । निघृट्‌ firg- याम्‌ । निधुर्‌ खम्‌ । ज्ञानभुत्‌ । ज्नानभुद्याम्‌ । ayaa ॥ गदंभयतेः किप्‌ । गर्ध॑प्‌(२) | गर्धम्म्याम्‌ । गधंघम्‌^२॥ चातो- रिति किम्‌ । दामलिर्‌ ॥ तीया देरिति किम्‌ । विक्तुत्‌ ॥ अर , तवदिति किम्‌ । गोधुक्‌ ॥ सजुषाशिषो रः ॥५१॥ ` सजुषाशिषो रन्तस्य विरामे व्यश्चनादिषु च रो भवति | "सथुः Vespa) ayy) । सजुस्ता५ । श्रा शोः । आआशो- भ्याम्‌ । आरागरीःषु(& । श्राशोस्ता(७) ॥ इरूरोरीषूरो ॥ ue it दरुरोधौातोर्विरामे व्यश्चजमादिषु च यथासंस्यमीरूरौ भव- तः। गीः। गीभ्वाम्‌ । गीषु । मीस्तरा । धूः । ep ye yar) ॥ न+ ~~~ ~= ~ ~ १ °अकुतवञ्चवति | D. ५ TANT | 7 ९ 0". 2.; गदंभयते । ग्दप ए. £ आशोर्षं EE; आशीग्याम्‌ D. ३ ४. adds इचतुधातस्चेति fai सु- © अशीखराम्‌ ॥ 7 गश ॥ G Om. 7. ; E. om. यथासं, ४ way ए ९ धूषेष्ठरा ॥ ए. QTR. ३.५६. माचि चतुष्टयम्‌ । ‘OR अहः सः ॥ ५३॥ अरम्‌ इत्येतस्य (१) विरामे व्यश्चनादिषु च सो भवति | अहः । अहोभ्याम्‌ (२ | श्रस्वम्‌ ॥ संयोगान्तस्य लोपः ॥ ५४॥ संमोगान्तस्य लोपो भवति विरामे यश्चनादिषु च। वि- दान्‌ । कटचिकीः । पुंभ्याम्‌ tg ॥ संयोगादेधटः(४ ॥ ५५॥ संयोगारेधटो लोपो भवति विरामे व्यश्जमादिषु च। wea: | साधुमक्‌ | साधुमग्याम्‌ | साभुमक्तम्‌ ॥ तचेः(५) साधृतट्‌। साधुतद्भाम्‌ | साधुतर्‌लम्‌ ॥ विरामे व्यश्चनादिष्विति किम्‌ । गोरचौ ॥ पुमः संयो गग्रहणएमिर पुर्वसिंखानित्या यम्‌ | तेन मांखपिपक्‌ ॥ पुवंिंख रात्सस्यैव लोपः | ऊक्‌ । HAYA ॥ लिद्भगन्तनकारस्य ॥ ५६ ॥ लिङ्ान्तमनकारस्य लोपो भवति विरामे यश्चमारिषु ष। सखा | राजभ्याम्‌ । राजभिः । राजसु । राजल्म्‌ ॥ लिङ्गान्त- मकारस्येति किम्‌ । अरहन्‌(९ ॥ पुनलिंङ्गयदणमुत्तरच सामा- न्याथेम्‌ ॥ —_ ^~ ~ न [रर ee १ अनह इत्य ए. ४ संयोगेधुरः ॥ ^. २ ४. adds अहःसु | ४५ मस्ञे° तचे E. 2 पंषु ए. ६ 7. ४. add वु्षाम्‌ | ७४ कातन्ते [का०२. ३. ६०. न संबुद्धो ॥ ५७॥ लिङ्घान्तनकारसय लोपो न भवति संबुद्धौ । रे राजम्‌(१)॥ एयक्षरण्णाक्ञपुंसकस्य वा | रे साम । रे सामन्‌ ॥ नसंयोगान्तावदुप्रवच्च पूवेविधो Ue मकारसंयो गान्तो लुप्राव्यलुप्तवद्भवतः(२ | पषैविधौ fa- क्ाम्तदीधादिके Raval | राजन्याम्‌। राजभिः राजख। विद्धान्‌। सुकम्याम्‌ ॥ इसुस्दोषां घोषवति GD ॥ ५९॥ came | उसन्तस्य(४)। दो सशब्दस्(५ च घोषवति परोरो भवति । सपिभ्याम्‌ । wear । दोभ्याम्‌ ॥ चोषवतोति किम्‌ | स्पिःषु। धनुःषु । दोःषु९॥ भेर दति षि चोषवतीव्युष्त- राधं a yet तुतीयः ॥ ६०॥ yet वणानां तीयो मवति । घोषवति सामान्ये । योषि- शयाम्‌ । चिबलिग्भिः । मख्नति । werd । खव्वति(७) ॥ १ E. adds हे तच्न्‌ | ५ रोशब्दस्र ए.; टोः we A.; E. २ °भवति। 8.; °अलुष्टवतः। ४. om. चु, ३ दपृषदो्षा* 9. £ [सपिष्डु ८.] धनुष्वु दोष्षु D. ४ tyere उषनास्छ B. ४. सपिःसु। wag दोःष। F. ‘© वुख्जनि ॥ F. aro. ३.६४. नाचि WTA | ७५ Waa प्रथमः ॥ ६१॥ घोषे a2) धुटां वणानां प्रथमो भवति। षटसु । ज्ञान ae । इच्छति । गच्छति (र) ॥ वा विरामे ॥ &२॥ विरामे yet वणानां प्रथमसतृतीयो भवति 2 वा । विधप्‌ । विध्‌ । वाक्‌ । वाग्‌ i रेफसोविसजैनीयः ॥ &३॥ रेफखकारयोर्विंसजनीयो (४) भवति । विरामे wees चोषवत्यघोषे च । गीः । धूः । इचः । पयोभ्याम्‌ cag ॥ वाधिकारादिभक्तिव्यश्चमे Tara न सात्‌ । मीर । धूर्षु । भवति VENT arm: ॥ विरामव्यज्ञनादावुक्तं नपुंसकात्यमोरेपिऽपि ॥ ६४॥ विरामे वयश्चनादो च यदुक्तं मपुंसकशिङ्गात्परयोः सखमो- ata ऽपि तद्भवति। तच्यैव aera! सुवाक्‌ । सुवाग्‌ । Gary १ Om. A. F. & Om. B.; D. adds विसर्जनीयो. 2 wafa D. ए. ७ आशीष्वु ॥ 0.; wag | आ- ३ प्रथमतुतीयो° B.; प्रथमतुतीयौ शीःसु a F. भवतः | D. E.; E. om. चा GE. om. WTS; नपुंसकात्‌ ख्छ- ¢ रेफसकारयोः खाने विर ४. are A. F. ५ पयस्सु E. o4 कातन्े [का० २. ४.२. खवित्‌ । सुपुम्‌ । sag: । ag) ॥ एवम्‌ उखाखत्‌(२ | देवेडित्धादयः ॥ श्रपिद्यषएं व्यभिचारा्थ॑म्‌ । तेनेद मलं (४ म स्यात्‌ ॥ ॥ दति दो ग॑सिंद्यां oat नाज्ि चतुष्टये sata: पादः ware: अबव्ययीभावादकारान्ताहिभक्तीनाममपञ्डम्याः ॥ १॥ अव्ययीभावसमासादकारान्तादिभक्ीनां (९ खाने ऽम्‌ भ- वति । अपञ्चम्याः । saga ॥ श्रव्ययीभावादिति किम्‌ । कष्टभितः(८॥ विभक्रीमामिति किम्‌ । उपकु ता॥ पञ्चम्या दूति किम्‌ | उपङुम्भात्‌ ॥ वा तुतीयासप्नम्योः ॥ २॥ अव्ययीभावसमासादकारान्तात्परयोसुतीयासक्तम्यो ¦ साने ऽम्‌ भवति at | उपङ्म्भम्‌ । उपङ्म्मेन । उपक म्म्‌ । उप- ` aa ॥ १ Fay: | 7. © 7. adds उपगङ्गम्‌ । २ सुखुः। 8. GD. ४. F. add अकारान्तादिति ` 8 SST 8. D. F.; sara E. fax | after which उपनदि 7.; ४ owet D. उपकतु E.; wfafe D. ` y D. E. om. नानि चतुष्टये. ९ A. om. परयोः and वा. € °अकारान्तात्परासां fae D. का०२.४.६.] नानि चतुष्टयम्‌ | ७७ अन्यस्माघ्ुक्‌ ॥ ३॥ अकारान्ताद्यो ऽन्यो ऽव्ययीभावषमासस्तस्मादिभक्ीनां १ लुग्भवति ।(२) उपवधु । उपकट् ॥ BAIT ॥४॥ | अ्रव्ययमसं स्यम्‌ | अव्यया श्च? विभक्ीनां लुग्भवति । खः । WTA च। वा। ह । रह । एवमन्ये ऽपि ॥ पद संन्नाथेमिदम्‌ ॥ wert बहुषेऽस्ियामपत्यप्रत्ययस्य ॥ ५॥ जनपदसमानशब्टानां चजियाणां रूढसश्चा ॥ रूढानां qa विहितस्यापत्यप्रत्ययस्याख्यभिधेयस्य लुग्भवति, पञ्चाल- स्यापत्यानि waren: | एवं विरेहाः । रङ्गाः । वङ्गाः । कलिङ्गाः। मगधाः | खूरमसाः४)। gat सुक्‌ ॥ प्रत्यग्रथाः | कलकूटाः। श्रश्वकाः(४)। cay लुक्‌ ॥ awe दूति किम्‌ । आङ्गः । are । परियवाङ्गा इति समासो ऽज aga न प्रत्ययः ॥ अरख्ियामिति किम्‌ । कालिञ्ः ॥ अ्रपत्यप्रत्ययस्येति किम्‌ । पञ्चालानामिमे त्याः | पाञ्चालाः ॥ | गगेयस्कविदादीनां च it & tt गादीनां यस्कादीनां विदादीनां च awa विहितस्याप- १ अकारान्तायो STATA ४ गुरमसाः ए. त्परासां fae D. ५ प्रत्यग्रथाः | ^. २ 7. 2. add उपनदि | £ WHAT: | D. E. ३ D. adds त्रासा. ot कातन्त्र [are ९.४.८. त्यप्रत्ययस्याद्यमिधेयस्य लुग्भवति । TAT । वत्साः । छस्य शुक्‌ ॥ यस्काः । ल्याः(१ । चरणो लक्‌ ॥ विदाः । उवाः । ्रचायणो लुक्‌ ॥ यखादयो नानापन्यप्रत्ययान्ताः | विदादयोऽपि पौचा शशन्ताः(२)। प्रियगगेः। प्रिययस्कः। प्रियविदः। प्रत्ययो ऽ च बल लुक्‌ स्यादेव ॥ गाग्य॑कुलम्‌ 2 | wigafafa गाग्यैस्य fe age गस्य (४) गगाणामपि तत्कुलमिव्यभेद नोच्यते ॥ भृग्वश्यद्विरसकुत्सवसिष्ठगोतमेभ्यश्च(५) ॥ 9 ॥ खम्बारिभ्यो बहते विहितस्यापत्यम्रत्ययस्याख्यभिधेयसख ल ग्भवति । WALA | इतरेभ्य खषिभ्यो ऽए । wa: | WaT: | अङ्गिरसः | gear: । वसिष्ठाः | गोतमाः ॥ श्रस्ियामिति किम्‌ । भागेव्यः॥ | यतो ऽपेति भयमादक्चे वा तदपादानम्‌ ॥४॥ यस्मादपेति यस्माद्यं भवति यस्मादाद न्ते वा तत्कारकम- पादानसंश्नं भवति | टक्तात्पणं पतति । areata । चौरा- दुदविअते^) । उपाध्यायादधीते | उपाध्यायादागमयति ॥ यत १ Wont: 8. F.; War: A. ५ °अङ्किरकुत्छ० 8. 7.; गखङ्किरः- २ CART: F. were A.; cafyyge A.B. EF. ३ गार्मकुलम्‌ ^.; कथं are D. € वरिष्ठाः | A.B. ए. ४ For मर्मस्व E. reads मर्गस्यापिहि © °उदिजिते ए. यत्कुखं; D. मर्गस्लापि तत्कुखम्‌। का०२. ४.९०. माजि चतुष्टयम्‌ | Oe दत्यवधिमा चार्थम्‌ । aa धावतो ऽश्रात्पतितः। rear’ | श्रध- मोाष्नु गृष्छते। अधमीदिरमति । धर्माक्रमा द्यति । अध्ययमात्परा- अयते (२ | उपाध्याया TAA | WHTSETT जायते | हिमवतो wet प्रभवति । प्रासाद्‌ाप्मचते । अरा सनाप्रेचले। कुतो भवाम्‌ | पाटलिपु्रात्‌(२॥ | ईप्सितं च रस्ाथानाम्‌ ॥ ९॥ रच्ताथानां घाद्रनां प्रयोगे यदीख्ितमनीण्ठितं च तत्कार- कमपादानसंज्ञं भवति। यवेभ्यो गां Tafa । यवेभ्यो ४) at नि- aufa™ | शालिभ्यः sararcafa । afta श्रात्मानं Tafa | कूपादन्धं वारयत्यपि(& ॥ ईश्धिते क्म॑संज्नां (© बाधते ॥ अ्रपा- दानप्रदेशाः। श्रपादाने पञ्चमीत्येवमादयः॥ यसे दित्सा रोचते धार्यते वा तत्‌ संप्रदानम्‌ ॥१०॥ यसे दातुमिच्छा GR रो चते यसमै धारयते.वा तत्कारकं संप्रदानसंज्नं भवति। ब्राह्मणायगां दद्‌ाति। देवदत्ताय रोषते मोदकः । यश्चदत्ताय.९ खदते द्धि० । विष्णमिच्राय गां q Om. E. £ वारयति । ८.; arcadia २ अध्ययत्रात्‌° E. पि। 7. ३ °प्वादिति aA. ७ कमेसंन्चा ए. ४ तिलेभ्यो E. ८ राधयते A. ५ निषेधयति D., and 7. ८. om. ९ देवदत्ताय the next example. 90 Om. A. B. ° कातन्ते , [का०२. ४.१२. धारयते | कथं देवदन्ताय२ ered | दाचाय कूते2 | का- wre तिष्ठते कुमारी । arava शपते । पुष्पेभ्यः स्पुदयति(४) | arura राध्यति | ङाक्नायेचते | arara प्रतिश्यणोति। at- wre प्ररणोतीति५ arcabaquit सिद्धम्‌ । arava कुध्यति। मिचाय८& द्रद्यति । मिचायेर्यंति(९) मिचायाखयति uaa कुप्यतीति वक्षव्यम्‌ ॥ दातुमिच्छति किम्‌ । रान्नो दण्डं ददा- fa ॥ संप्रदानप्रदेशाः | संप्रदाने चतूर्थोत्येवमादयः॥ य BUM TATA TATA ॥ ११॥ sified क्रिया यसिनित्याधारः(९ ॥ श्राधारो यखलद- भिकरणएसंश्चं(० भवति । कट wre । तिलेषु तैलम्‌ | दिवि Sat: | तथा गङ्गायां घोषः । Typed करिशतम्‌ ॥ अ्रधिकर- WAST: | अधिकरणे सप्तमीच्येवमादरयः॥ येन क्रियते तत्‌ करणम्‌ ॥ १२॥ कचौ (११) येन क्रियते तत्कारकं करणएसं ज्ञं भवति | दाजेण धान्यं लुमाति५२। मनसा ae गच्छति । तथा पष्रएना T&F १ धारयति. . ९ आध्रियन्ते afar क्रिया[स7.] र WTA B. E. इल्याधारः। D. ए. 2 °अपटूते D. ए. १० तत्कारकमधि° D.; आधारो ४ स्पुश्यति^+ यत्कारकं तदधि° ४. ५ चाचायागुणोतीति A. ११ येन क्रिया क्रियते० ४. £ wrare D. १२ Tam gatfa । परशरना दि ७ मिजायेष्यैते ए.; मिचायेच्यति ए. . नन्ति 7. ए. G 7. 7. add रञ्कद्छ चस ददाति | का०२. ४. १३.] माजि चतुष्टयम्‌ | TQ aaa । प्रत्याभिरूपः । प्रायेण याञ्चिकः | arate are: | waa? धावति । विषमेण धावति । दिद्रोरेन धान्यं क्रीणाति । पञ्चकेन पष्रून्कीणाति । शतेन परिक्रीतः | शताय परिक्रीतस्लं मासं aa करिव्यसीति प्रधानक्रियापेक्ं (२) ताद्येम्‌ ॥ करण- प्रदेशाः | करणे दरतीयेव्येवमादयः॥ यत्‌ च्यते तत्‌ कमे ॥ १३॥ कचौ यत्यते तत्कारकं aH भवति । कटं करोति । श्रोदनं पचति | ्रादित्यं पश्चति ४ । तथा । aft eater | ग्रामं गच्छन्वुतमूलान्युपर्पति | तया Mra Tels | गां दो- fra पयः। पौरवं गां याचते। गामवरुणद्धि AH का त्रं पन्थानं ष्च्छति । पौरवं गां भिचते । ठमवचिनोति फलानि । भियं धम gat fre धर्ममनुशास्ति । अरजां नयति ग्रामम्‌ । ग्रामं वहति भारम्‌ । इरते gal भारम्‌(५) । गामं Ere जयति | witsxd दष्डयति | ग्राममधिषेते | याममधितिष्ठ- ति। camara | धमेमभिनिविश्रते<) । चिरा चमुपवसति (८, ग्राममनुवसति । पवेतमधिवसति | आावसथमावखति । अ्रचखान्दी- afa । अर्चैर्दीव्यितीति acefaarar । मासं गृडधानाः | क्रों q यजति ४.; wea | D. ध A. om. this example. २ सोमेन A. ६ art qa D. ` ३ °क्रियापेच्छं A. 8. D. ७ वु्ममि° D. ४ E.adds हिमर्व॑तं णोति । ८ "उपवशति । D. TR | कातन्छे [का०२. ४.९६. after नदी । भवते्ैम्यमानलात्‌ ॥ wanda: | कमणि दि- तीयेव्धेवमादयः॥ यः करोति स कते ॥ १४॥ यः क्रियां करोति स adden भवति। दारेण wad Bag शतम्‌ (१) | कार्यति यः स हेतु ॥ १५॥ ` तमेव कतारं यः कारयति (२ स Saar wafer | चकाराः त्करदटंसंश्क ख । हारयति । पाचयति ॥ देतुकटप्ररेशः। धातोञख Var [का० ३. २. ९०] इत्येवमादयः ॥ क्रियानिमित्तं कारकं लोकतः सिद्धम्‌ ॥ * तेषां परमुभयप्राप्रो ॥ १६॥ तेषां कारकाणामुभयमपराप्नो ९ wart यत्पर तद्भवति । या- माय धनं(४) दता तीं गतः । संप्रदानमेव ॥ कांसपाश्चां ^ भुङ्के । अधिकरणएमेव nat धनुषा ररार्किपति। कर मेव ॥ तरं रजति खगः । कर्मैव । तथा गां दोग्धि पयः(९ ॥ त्यजति दण्डं दण्डीति कर्तैव ॥ एवमन्ये ऽपि^९) ॥ | १ D. adds कतुद्रदेशा । कर्तेरि y- ४ Om. 7. ४. तीयेत्येवमादयः ॥ ५ काश्चपाच्यां A. 8.8. F. २ क्रियां कारयति ४. ६ E. om. this example. ३ तेषां [४. adds षट्‌] कारकाणां ७ ऽप्वगुसतेव्धाः । 7. We Bry D.E.; D. om. सत्याः का०२.४.१९.] नान्नि चतुष्टयम्‌ । =e प्रथमा विभक्तिलिङ्गायेवचने ॥ १७॥ अव्यतिरि लिङ्गा थेवचमे१) प्रथमा विभकिर्भवति। oe: नीचैः टचः । कुण्डम्‌ । कुमारी । द्रोणः । खारी । ss । wa: । वितस्तिः । Shee । काष्ठम्‌ । चतम्‌ । पलम्‌ । एकः । दो । बहवः । स्वे ऽ यमी शिङ्गायथा waftara® । एकमथ दौ Te वक्ीत्य वथसं ज्ञया ४) | vara एकवचनं इयोर्दिंव- चनम्‌ । वङ्कषु away) | संपन्नो यव इति जातावेकवचनम्‌ संपन्ना यवा दूति यक्तेभेदे षु बहवचनम्‌ । वयमिति बाद्याध्या- fay भावेषु 1 यथा । गुरुषु wefafa पुनरमभेद विवच्वाया- मेकवचमम्‌ ॥ MAAN च ॥ ५ ॥ Taras चाथ प्रथमा विभक्तिभेवति । हे पृच। हा पुच। धिक्‌ gat रे पुत्राः । षष्ठयपवादो ऽयम्‌ (७ ॥ शेषाः कमेैकरणसंप्रदानापादानस्वाम्याद्यधिकरणेषु ॥ १९॥ ओषा दितीयाद्ाः षद्धिभक्रयः कमादिषव्व्थैषु षट्सु यथा- १ wafafcwme 7. ४. बङवचनम्‌ | 7. ए. F.; यथा २ Waa: | 1). संपन्नो ४. ३ अन्वयलात्‌ ४. & 0. 8. add बहुवचनम्‌ | E. om. ४ °संक्ञायाम्‌०। D. E.; ed Ra- from यथा० fare B. © E. om. from घुष ५ हयोरथंयोदिवचनम्‌। बडष्वर्थेषु ८४ कातन्छे [का० २. ४. २९. संख्यं भवि । कर्मश । कटं करोति ॥0 करणे । परग्टना हि- afer ॥ संप्रदाने । गुरवे गां ददाति ॥ ्रपादाने। car qa खाम्यारौ । देवदन्तसख खामी | यज्ञद ्तस्छ खम्‌ | विष्णमिचस संबन्धः ॥ अधिकरणे, कट शरास्ते अधीती व्याकरणे | तथा। साधुमेातरि । wary: पितरीव्येवमादयः2 ॥ निमिन्तात्कमेसं- योगे सप्तमी वाश्था । wate दीपिनं इन्ति र न्योरेन्ि कुश्च- रम्‌ । केशेषु चमरीं रन्ति Nfs पुष्कलको (४) wa: ॥ पयैपाड्ोगे ५) पञ्चमी ॥ २०॥ परि । अप । ares एभिर्यागि लिङ्गात्पञ्चमी भवति ॥ दृ्ापपरी(९ वर्जने । are मयादाभिविध्योः॥ परि Frat ष्टो Sa: । श्रप पाटलिपुचाहृष्टो देवः। श्रा पाटलिपुचाहृष्टो देवः ॥ टिगितरसतेऽन्येख्च ॥ २१॥ fami इतर । ते । अन्य । एभिर्यगि लिङ्गात्पञ्चमी मवति। परवा ग्रामात्‌ । उन्तरो यामात्‌। पूर्वा चीभ्नादसन्तः । Kee: gat दिक्‌ । इतरो देवदत्तात्‌ । ते देवदत्तात्‌) ॥ ते . १ 7. adds ओदनं पचति | ५ पर्यपयोमे A. २ cae भवति ए. ६ गअपपरि F. ३ साधुः पितरि । इ्यादयः। ए. ७ A. om. this example. ४ पुषयलको ^. ४. | का०र्‌.४.२द.] माजि चतुष्टयम्‌ । ८४ देवद म्तमिति दितीयाषीष्टा + अन्यो रेवद॑न्तात्‌ | भिश्लो देव- दत्तात्‌ 90% बितीयिनेन ॥ २२॥ एनप्रत्ययान्तेन योगे लिङ्गाद्‌ द्ितीया भवति । दरिणिनि ` ग्रामम्‌ । उन्तरेण हिमवन्तम्‌ । TET एनो STAT: ॥ चकारा- धिकाराद्‌ मिकषाखमयाहाधिगनम्तरान्तरोणयुक्रा दितीया । नि- कवा यामम्‌ | समया यामम्‌ । हा SATA | पिग्देवदन्तम्‌ । अन्तरा गारेपत्य माहवनोयं च AS: | अन्तरेण पुरुषकार (२ म किंचिह्नभ्यते ॥ कमैप्रवचनीयेखख ॥ २३ tt कर्मप्रवचनीेर्योगे लिङ्गाद्‌ दितीया भवति । इक्मभि विद्योतते विद्युत्‌ । कं coats तिष्ठति । साधदे वदन्तो मातर- मभि। यदत मां after) aa” मां प्रति ख्यात्‌ cary विश्योतते विद्युत्‌ । पर्व॑तमनमु वसिता सेना । अ्रन्वजैनं यो- द्धारः | उपार्जनं योद्धारः ॥ Wawa gala ऽमिभीगे^९ च परिप्रती | अनुरेषु Vera च ₹ीन पञ्च कथ्यते ॥ आधिक्यार्थो पशब्दयोगे(9) सप्तमी वाच्या । उप खाया ८ दोएः ॥ खाग्य्थी- ` १7. ४. add पुचग्देवदन्तात्‌ | ५ age E. २ पुखूषाकारं 7. ए.; किचिघ्र° ८. ६ मूतेष्वभिभामे ^. ए. ए. ३ क्मप्रवचनीयेख Urata ए. ७ °शब्द संयोभे ^. ए. ४ D. om. this example. ~ धाथ E. ue कातन्ते [का०२. ४. RY. भियोगे च।अ्रधि ब्रह्मदत्तेषु पञ्चालाः अधि पञ्चालेषु ब्रह्मदत्त दति॥ गत्यथेकमेणि हितीयाचतुरण्यौ चेष्टायामनध्वनि ^ ॥ २४ ॥ गल्य्ानां धादनां चेष्टाक्रियाणं कमंश्यध्ववजिति(२ दिती- याचतुर्थयौ(१) भवतः | ग्रामं गच्छति । यामाय गच्छति । ara? जजति। यामाय 2 रति ॥ चेष्टा यामिति किम्‌ । मनसा He गच्छति ॥ अनध्वनीति किम्‌ । अध्वानं गच्छति | पन्थानं गच्छ- fa) । पन्थानं ब्रजति । मुख्यो ऽचाघ्वा एृद्ते 4) ॥ मन्यकमेणि चानादरे ऽप्राणिनि ॥ २५॥ मन्यतेः कर्मणि प्राणिवर्जिते) द्वितीया चतुर्थौ (१) भवतः | अनादरे गम्बमाने। न त्वा दरणं मन्ये। मला दणाय HAA त्वा मुषं मन्ये । न ला बुषाय मन्ये ॥ अनादर दति किम्‌ | mara gas मन्ये(९ ॥ प्राणिसंज्ञा(१०) मावादरेरिति। a at १ cute A. B. ८ aye बुशाय° ए. २ गअध्वनि वजिते ४. ९ (wart D.] दृषदं ° 0. E.; w 3 WTC? नगराय D. EL Sart दृषदं मन्ये । मन्ये का- ४ खे ए. एमुदू खलम्‌ | अन्धायासतं सुतं ५ पन्धार्नमुष्टति ८. ; A. om. this, मन्ये TS माता न TRA I 7. B. E. the next example. १० wuifaatfa fa | E.; which ६ ऽबध्वा° D.; F. adds तेन चच्ा- places the above after are बुत्लुत्य zeae । मन्ये | © प्रािनशवजिते 7. ए. का० २.४.२८.] माजि चतुष्टयम्‌ । ८७ नावं मन्ये। मला काकं मन्ये | न ATS मन्ये। मला WATS मन्ये WCE Urea af aT श्वानं मन्ये। न ला eA मन्ये ॥ यदि qu: Ural तदामादरो न गम्यते(२ ॥ नमःस्वस्विस्वाहास्वधालं वषड्ोगे चतुर्थीं WE ममश्रादिभिर्योगेर" लिक्काश्वतूर्थी भवति । नमो देवेभ्यः | afta प्रजाभ्यः । area | खधा frag: | अशं TAY ATS समर्थो wat ware । aafexra i ताटर्थ्ये ॥ २७॥ सो ऽर्था ऽस्येति तस्मा इदमिति वा तदथः(४)॥ तदथेभावे ara) लिङ्गार्थ भवति। चुपाय दार । रन्धनाय खाली । श्राद्धाय निगर्हते (९ । युद्धाय सक्नद्यते। पत्ये RAL तथा मूत्राय संपद्यते यवागूः मू त्राय संकल्यते^५) वाताय कपिशिका Fagan Gaara भाववाचिनः॥ २४६॥ तुमा समाना्थेभाववाचिनः(९) म्रत्ययान्ाणिज्राचतूर्धी ` १ D. om. this example. ‘© D. om. from Gera; मुषाय २ न मम्यत Wa! ?.; न मम्यत संपते यवागूः 1A; तथा qe इति । B. zara Tata: | B. ३ Thus F.; warwfe ufrata ^. ८ aftere E.; 7. ए. add wraqt- B.E.; नमभ्रादिर्योमि D. यातिलोहिनी । पीता aire ४ तदथै 0. EB; 7. om. the frst = fara दु्भिशाय सिता (शि- इति; D. om. वा, ता 7.) भवेत्‌ | ` ५ तदर्थयोगे E. ९ तुमा समानाथाद्‌ [तुमस० 7. ए.] ६ निगलहते F. भाववाचिनः D. E. ए. ut / कातन्ते [का० २. ४. ९. भवति । भाववाचिनखेति वच्यति । पाकाय ब्रजति | प्ये व्रज- fan तुमथादिति किम्‌। पाकस्य । त्यागस्य ॥ एधेभ्यो २ त्रजति। फलेभ्यो व्रजति | ताद थ्यविव्ला2 ॥ तृतीया सहयोगे ॥ २९॥ सदार्थन योगे लिङ्गाक्षृतीया भवति । gee सहागतः | TAY खड स्थुल: । FAW सह गोमान्‌ | पुचेण साकम्‌ । पुण साधम्‌ (४,। पुरेण समम्‌ । rer gaara: yer गोमानिति दतीयापि षष्टीवदप्रधानादेव ॥ | Bae ॥ 3० ॥ देव्य वर्तमानालिङ्गान्तृतीया भवति । धनेन कुखम्‌ । अकेन वसति ॥ चोग्यतामाचविवखषया करणेन सिध्यति ॥ कुत्सितेऽ ङ्गे ॥ ३१॥ ofa ऽङ्गे वर्तमानाल्ङ्गान्तुतीया भवति । अदा काणः | पादेन wey: । wea कुलः” । अरि arenes प्रधान- ला्मथमैव ॥ १ 7. ४. add पचनाय त्रजति। . ५ तथा सह पुर. २ waaay 0.४. . ` ६ करखेन न सिध्यतीति वचनं ॥ F. 9 विवचया । 7. areurereit ७ षल्ञः। 0. £. fawr ॥ ^. 3 ८0". D.; E. has WCET (1) ष- 8 A. om. this, E. the next, example. WITS: instead. का०२.४. 88.) मान्नि चतुष्टधम्‌। ८९. विशेषणे ॥ ३२॥ विशेषणे व्तमामाशिङ्कान्नृतीया भवति । जटामिस्तापसम- द्रारीत्‌ । शिखया ५) परित्राजकमयपण्छत्‌ ॥ विशेषण इति किम्‌ । डक प्रति विद्योतनम्‌ ॥ लचएमाते न स्यात्‌ । नीणमुत्पलमिति(२) लिङ्गाथमाजे प्रथमैव ॥ कतेरि च ॥ 33३॥ RAC च कारके वतंमानाशिङ्गान्तुतीया भवति। देवदत्तेन छतम्‌ । Vag न्यते(2 ॥ ASTIN: सप्रमी ॥ ३४॥ कालभावयो विेषण्डतयो वैतंमा नालिका सप्तमी ४ भव~ ति। शरदि पुण्यन्ति५ सप्तच्छदाः। गोपु दुहमानाखागतः(९)। दुग्धाखागतः ॥ कालभावयोरिति किम्‌ । यो जटाभिः ष मुद । यो ater a रेवदन्त शति | सादचयादा प्रसिद्धा किथेव (९) हि विशेषणम्‌ | रुदतः प्रात्राओीदिति संबन्धविवच्लापि९॥ १ शिषया D.; शषया 8. .. £ दुद्यमानासु बतः D. ए. ए; 7. २ नीलोत्पलमिति | A. 8. E. om. the next example. ३ UWSTNA मुक्तम्‌ ॥ 0. 8.; Fem. प्रसिद्धैव A. ए. this example. ८ E. F.add ददति प्रात्राजीत्‌। ४ °विशेषणयोवैतै 7. ए. ९ गविवचयापि। ^. ; °विवशा 1. ५ पुष्पनि E. F. ee कातन्त्र [का० २. ४. दे. स्वामीष्दगधिपतिदायाद्पा्िमतिम्‌ममुति षष्ठी च ॥ ३५॥ खामिन्‌। ईर । श्रधिपति। दायाद । साचिन्‌ । warez wea | Urata fergreah भवति सप्तमी ख । गवां खामी। गोषु खामी। गवामीश्वरः | गोखीश्वरः। गवामधिपतिः गो- . व्वधिपतिः । गवां दायादः । गोषु दाथादः। गवां साचो। गोषु साचची। गवां afer: | गोषु प्रति्डः। गवां प्रद्धतः। गोषु EAI संबन्धो ऽच स्फुट दति वचनम्‌ ॥ निधोारणे च ॥ ३६॥ निधारणे ard व्तमामाश्षिङ्गात्वष्टी भवति सप्तमो च । पुर , षाणां चजियः sees । पुरुषेषु चजियः wee: । गवां wear संप लीरा । गोषु छष्णा STAT | गच्छतां धावन्तः शीघ्राः । WRB धावन्तः शोघ्राः॥ षष्टी हेतुप्रयोगे ॥ ३७॥ रेतोः प्रयोगे वतंमानाशिङ्गात्व्टो wafer WHE हेतो- वसति ॥ Yaw ठतीया प्रापने वचनम्‌(९ ॥ स्मृत्यथेकमेणि ॥ ३४॥ सरणाधानां धाद्वनां प्रयोगे कर्मणि षष्टी भवति! मातुः १ हैतुप्रयोगे चिङ्कात्वष्टी ^. २ प्राप्नोति वचनम्‌। 7.; प्राप्नोति। E. का० २. ४. ४०.] नानि चतुष्टयम्‌ | ९९ सरति । frac aa ॥ उन्तरज नित्य ग्रणादनिल्यमपि प्रक- रणेऽखिन्‌ । मातरं सरति ॥ कथं माता GAA । उक्ता्थेलात्‌ प्रथमेव (२) | मातुः ara इति यदि संबन्धो ऽ च? विवश्छयते | तथा सर्पिषो gaa | मधुन षटे४। सर्पिषो जानीते । मधुनो जा- Wa | warfare खपिषो saa: करणलाभावाल्घंबन्ध एव षष्टी । एवमन्येऽपि ॥. | करोतेः प्रतियन्ति ॥ ३९॥ सतो गुणान्तराधानं(९) प्रतिय: ॥ करोतेः waif प्रतियन्ने गम्यमाने षष्टी भवति | एधोरकस्योपस्कङते | एधो- THAT ॥ रिंसाथानामज्वरेः ॥ Bo tt हिसाथानां want ्वरिवजितानां प्रयोगे (९ कमणि षष्ठी भवति । चौरख रजति । दास्या ५०) श्रमयति । चौोरस्योष्ना- सयति । चौरस्य निदम्ति। चौरस्य wefan | चौरस्य प्रणि- १ मातुरध्येति ए. ७ Om. ए, QD. 8. 8. णच. प्रथमेव. G 8. adds लिंगात्‌. ३ ऽपि ४.; fared D. ४. ९. Om. E. 8 इच्छति corr. F. १० चौरस्य D. UMM सर्पिषोऽतद्ति करण ग. ११ ए. ए. 0. om. this example; F. ६ murat ४. adds चौर निप्रहन्ति. ९२ कातन्ते [कार ९.४.४९. इनि । चौरख्ोल्लाटयति । दौरस्छोत्कराथयति५)। ace पि- न्ट a अनित्यमपि । चौरं रजतीत्यादि ॥ हिंसाथोनामिति किम्‌ । धानाः पिनष्टि ॥ ्रव्वररिति किम्‌ । चौरं व्वरथति(२। STS संतापयतीती व्यत एव (२, ॥ कतेकमेणोः कृति नित्यम्‌ ॥ ४१॥ ककर्मपोः छृत्मयोगे४ जित्य षष्टी भवति। भवतः शायः का। भवत श्रासिका(५)॥ कमणि च (४) । रपां खष्टा । पुरां) भेत्ता + छतीति किम्‌ । तद्धितप्रयोगे मा त्‌ । छतपुवीं कटम्‌ + न निष्ठादिषु ॥ ४२॥ कद्रंक्मेणोर्निंष्टादिष(पषष्टो न भवति। दवद ततेन कतम्‌^९। ओदमं भुक्रवान्‌ । ओओोदमं पचन्‌ (९०) | ओदनं पचमानः ॥ तच (९१) निष्ठादयः । कर । कवन्त्‌ । शन्तुङः। ्रान(१९। eg । कि। उदन्त । उकञ्‌ । अग्ययखशर्थतुृए (१२ ॥ fea: शचौ वा वक्षयम्‌ । चोरं दिषन्‌ । चोरस्य दिषम्‌ । १ गउल्क्वाथयति ^ ` ८ 7. 7. add ENR; ए. कुत्मयो- ९7. £. add ककैटी | | भेषु. ३ संतापयतीत्यथैः। 8.; °तील्वपि।. ९ awe 0. E.adds Wiget रुः D. 90 D. om. this example. ४ कृति प्रयोमे ए. ११००. 7. E. ५ आशिका A. D. F. १२ आनश D. E.; B. supplies स. ६ A.om. Gata च; B. om. चु. १३ शतृन्‌ ए. ; "खलथास्तुण D. ; ७ पुरं ^, गखलथाः। तुम्‌ । ए. का० २. ४. ४६.1] मानि चतुष्टयम्‌ | ER षडो णो ने ॥४३॥ | षड़ो एो भवति । विभक्तो मे परे । ware ॥ विभक्काविति किम्‌ । षडद्यनम्‌ ॥ | ANGE धुटि ॥ ४४॥ ममोरनगयोरमुखारो भवति धुटि परे । पसः । ar- न्तिः । उडिढिता । sath । खाम्पि ॥ अ्रनग्धयोरिति किम्‌ । प्रशा- शछरोति॥ स्छादि yfe पदाक्रवत्‌१ | पुक्थाम्‌ । पुंभ्याम्‌ । प्रा न्भ्याम्‌ | सुकन्भ्याम्‌ ॥ धुटीति किम्‌ । गम्यते । न्यते ॥ at वगोान्तः ॥ ४५॥ अनन्यो (२ ऽमु खारो at पर वगस्यां नो भवति 2 । शह्धि- ता । उञ्डिता । वञ्चिता (४ । pert । खानि ॥ वग इति किम्‌ । श्राक्रस्यते ॥ तवगैश्चट व्मयोगे चटवगों ॥ ४६ ॥ तवर्गो ऽनग्धञ्चरटवगेयोगे चटवर्गो प्राप्नोति५। ्रान्तरत- म्यात्‌ । wef । शब्नते() । खष्नति( । यज्ञः । याज्ञा । १ पट्‌ांतवच्चावात्‌ €. | ¢ बद्धता E.; om. D.; ए. ए. add २ Om. E. नन्डिता। ३ तदर्गस्वान्तो° F.; 7. om. परे; ५ मवतः ए. F. E. adds Zaaay ।; F. aera, ६ Om. D.; F. adds Wontar | WAT; 7. WAT BART | ९४ BTA [का० २. ४. ४७. cre: टवग॑योगे च। षणाम्‌ । reir wef) अहते शटवर्गयो ग(२) दूति किम्‌ । विः । प्रश्नः ॥ अनन्य दति किम्‌ । मधुलिट्‌ तरति ॥ नाभिकरपरःर प्रत्ययविकारागमस्थः सिः५ ष॑ नुवि- सजेनी यषान्तरोऽपि ॥ ४७॥ मामिकरेभ्यः परः प्रत्ययविकारागमस्थो sag: षिः४ षलमा पद्यते | मुविसजेनीयषान्तरः(५)। अपिशरन्दादनन्तरो ऽपि। मामिपरस्तावत्‌ । श्र्िषु । वायुषु ॥ कपरः । दि ॥ रपरः । मीरु । yd ॥ विकारण्छः(# । एषः ॥ श्रागमख्छः | सवषाम्‌ ॥ नुविखजंनीयषाग्तरः७) । सर्पीषि । धनूंषि । सुपीःषु । gay रप्रहृतिरनामिपरो ऽपीति रवे वा९ प्रचा दीरूरौ १० । पर्पिष्ष्‌। धनष्षु(११)॥ अपिशब्दस्य बङूलाेलात्‌ समासे | अङ्गुलेः सङ्गख। श्लिषः | तथा भीरोः स्थानस्य । भीरष्टानम्‌ । अप्नः Ta: शरग्निष्त्‌१२ । दीधौक्छोमख्य । श्रभ्रीषोमौ । व्योतिरायुग्धा च त B. F. om. अडुति {D.om. Wg © ण्वान्धरो ऽपि D. ए. fa | ^. E.om. अदुते | ८ F. adds टोःषु | ९ wage E. | ९ TA AIRATE.; D. F. om. च. ३ करपरप्र° A. E. १० D. adds घान्तरः | ४ सः E. | ११ F. adds दोष्षु | ५ श्वांतरोऽपि E. १२ अम्रि्ुतः | F. & विकारागमख्छः; F. का०२.४.४८.] माखि चदुष्टयम्‌ । ay सोमस । व्योतिष्टोमः(१। आयुष्टो मः(२ । अ्रथिष्टोमः ॥ समास दरत्येव । व्योतिः स्तोमं द्ंयतीत्येवमादयः८९ ॥ Waal नो णमनन्यः स्वरहयवकवगैपवगान्तयो ऽपि॥ ४८॥ | रेफषकार वर्णेभ्यः परो ऽमग्यो नकारो एमापद्यते(४)। खर यवकवगंपवगेान्तरो ऽपि५॥ STAT STAY | इर एम्‌ | परुषेण | मातुकेण ॥ हाकारः । अण ॥ चान्तरः । आर्यैण(४)॥ ATT! । प्वेणा ॥ कवी ग्तरः। अकण । मूृख॑ण ॥ पवगौन्तरः। Sa) रेफेण ॥ अनन्तरो ऽपि। शीम्‌ । तिष्णाम्‌ ©) ॥ खरला- दर्ुखारविष््टाभ्थामपिप) छंहणम्‌। उरः केण । उरःपेण ॥ विस- जनीयोपचाराद्‌ जिह्यामृलीयोपश्मानीयाभ्ामपि। उर)(केण(९)। उर°पेण(९)॥ srry इति किम्‌ । cara ॥ कथम्‌ fates | यद्यैवामन्यो नकारसस्येव TAU DEA | अरुतलात्‌ ॥ अ्रपि- WCE बङलायेलात्‌ wages: संन्नायाम्‌ | सखपेणखेत्या- दयः (१०) ॥ १ ब्योतिः्ोमः etc. A. E. ७ ए. adds खतसुशां 2 Om. D. ८ °विसजजेनीयाग्वामपि B. ३ रर्थयतील्वादयः। F. ९००. B. D.; उररपेख E.; ४ खलम० A.; खकारम° 0. E. BUYS । 7. ¦ STZMIE. ए. ५ DELP. add अपिश्नब्द्‌ादनन्तरो १० ४. adds fret: | यूर्पैषर B.; ऽपि। सृपणवेलेवमादयः F.; °खेत्या- £ wag ए. fe D. ४५ ९-& कातन्ते [का० २९. ४. ५०. स्ियामादा १ ॥ ४९॥ feat वर्तंमानाशिङ्गादकारान्ताद्‌ अ्राप्रत्ययो भवति। स्तीपुमपुंसकानि लोकलिङ्गा नृशासनगम्यानि(२ । अरजा । एड- का । चटका । मूषिका(३॥ नदाद्यन्विवाहयन्स्यन्तुससिनान्तेभ्य ३८४) ॥ ५०॥ नदादि। भ्रचि(५)। वार्‌। उ । द । ्र्छि(४)। अन्त्‌ । ख । ष- खि । नान्तेभ्थः स्वियां वतंमानेभ्य प्रत्ययो भवति । नदी । ae भषी । अवी ॥ अचि (9 । प्रासी । अरतिभराची ॥ वार्‌ । प्रष्टौी ॥ STMT | पट्वी LTA दाचो eae | विदुषी । श्रतिविदुषी॥ अरन्त (२ पचन्ती । अतिपचन्ती । भवती(९)। मधवती ॥ खद न्। ast अतिकर्ची॥ सखि । सखी ॥ नान्त । दण्डिनी 1° उतो गुणवचनादखरसंयो गो पधाद्वा । पटुः । पद्व, ॥ बरित्यपि स्यात्‌ ॥ खरूरि यम्‌ | पाण्डुरियमित्यतो न स्यात्‌ ॥ cere क्रिव- ` जितादा। धूलिः । धूली ॥ केम्ठ न स्तात्‌ aR: ॥ खसा । gfe: ता। नमान्दा। याता। माता। तिखः। wae दति were १ गस्रादाः। ४. प्राची । प्रतीची । उदीची । अ- २ ०मम्यमानि। ^. तिप्रतीची | D. ३ ए. adds wat) D. waar मू- अन्त्‌). E.; war wat ^; A. ` feat]. ` F. om. अतिविदुषी ४ नदावन्ववा० 7. गद्‌ादंचबा०४. ९ भगवती ४.; 7. F. om. अतिपं ` ५ अन्व D.; We E. खम्तो । ६ we D.; अंसि। अतु ए. १० अ्धिकाराद्‌ site E. ए. OwWT ।° 2. ; अन्व । अण्वी । ११ 7. ए. add बड्धी । का०२. ४. ५२.] नाखि चतुष्टयम्‌ | € ७ विमा स्तीतलाभिधानात्‌ । पञ्च oat खी लाभावादेव न भवति ॥ सखीति नित्यायंम्‌१ ॥ मदादिराछतिगणः(२॥ ` ईकारे स्त्रीकृते ऽ STAT ॥ ५१॥ Sard स्तिया aa ऽकारो सोप्यो भवति। नदी। AM a स्लियामिति किम्‌ । Ge ॥ इत दति किम्‌ । कुष्डेहा ॥ स्वरो हृस्वो नपुंसके ॥ ५२॥ नपुंसके वतमानः खरान्तो ४” war भवति । सोमपम्‌ | सेमामि । यवलु । अ्रतिरि । श्रतिनु कुलम्‌ ॥ खरो इख दति | यो गविभागाद्‌५ गोर प्रधानस्यान्तस्य स्ियामाद्‌ादीनां चेति ve: । Fram: । अरतिखद्भः । निष्को शामिः७) । अतिकर- We ॥ ` | ॥ दति दौगेसिद्यां न्तौ नाजि चतुष्टये कारकपादः ware: (Oy १ निल्या्चेष्पाठः । 7.; भिल्यार्थो £ च WaT भवति। DLN. य॑ । ४.; निल्या्थैः। प. ७ Warez: | विःकीशामिः। 7 २ ग्गणोऽयं E. ८ कारकः पादः० A. B. F.; ण्ना- ३ ४. #. add Hat) Hat । faa चतुर्थः पादः समाप्तः ॥7.; ४ स्वरो 7. ए. ग्वुष्ती कारकप्रकरणं समाप्तं ५ योगविभागान्तेन गो° 7.; यो ४.; Fat चतुथः कारकपा- मविभागः। तेन ATT N. ZN < कातन्ले [are २.५. दे. नानां समासो TATA ॥ १॥ award नामानि ॥ मिलितं युक्तमुच्यते ॥ नान्बां यक्षाः समाससंज्ञो (२ भवति । ततो ऽन्यद्वाक्यमिति रूढम्‌ । सं्नथैव (२ वा विधिरन्वाख्यातः । स पुनरभिधानात्‌ कविदिक- च्यः कचिन्नित्यः चिन्न स्यात्‌ । तथा च वच्छति४॥ तत्स्था लोपा विभक्तयः ॥ २॥ तष्य युक्रा्थ॑मा चस्या विभक्षयो लोप्या भवन्ति | नीलोत्प- शम्‌ । राजपुरुषः । राजता । पु्रीयति॥ कचिन्न लुणन्ते५ऽमि- धानात्‌ | SATS: | उरसिलोमा । दत्येवमादयः॥ प्रकृति स्वरान्तस्य ॥ ३॥ eure लिङ्गस्य युक्राथस्थस्छ (४) garg विभक्तिषु प्रर- fra waft war प्रियो ऽस्येति षखिप्रियः॥ सखायं ara | सखिप्राप्तः ॥ पितरि साधुः । पिदरसाधुः ॥ गां ara: 1 गो- गतः ॥ चकारो लोपमपेच्य (२८ | देवेद्ध: । खरोढः। दति सखिः स्यादेव I १ मीखितं 0. ए. N.; faa B. £ युक्ता्थमाबस्धस्य A.; om. D. E.N. Q2QGaTaTE.N. © D. om. खु. ३ aia D.; aan ए. त. G शलोपमपेषते | D. ए. N.; D. adds y A. om. from FAT? तेन; ए. देवानाभिदट्रो ॥ ५ gad 7, E. N. ९ षरोढः० D.; 7. E. N. om. एव | का०२.५.५.] नाचि चतुष्टयम्‌ ॥ ९ € व्यञ्ञनान्तस्य यासुभोः ॥ git व्यश्चनान्तस्य शिङ्गख युक्ताय स्स (१ लुप्ता सु विभक्किषु सुभो- यदुक्तं तद्भवति । सुपि मुख्यं ard area’ सुभोर्युगपदुक्तं स्यात्‌ । विदङ्मनम्‌ । दिग्गतः२ । cereal: । ्ामभुदाख्रयः॥ अतिदेशो ऽ यम्‌(४) ॥ पदे तुस्याधिकरणे विज्ञेयः HATTA: ॥ ५॥ यत्र ward दे पदे तुद्धाधिकरणे भवतः स कर्मधारयो fade: । नीलं च aged चेति नीणोत्पखम्‌ ॥ कचिन्ित्यस- मासः । रृष्णसर्पः । लोहितशालिः ॥ कचिदसमासः । दोधंखा- रायणः । रामो जामदग्न्यः(५)। are: पाराशर्यः | अजेनः कातवीर्य; ॥ तथैकाधिकरणएवात्‌ । रृष्टमदीरुतः(७ । ree. BS! । एकपुरुषः। सवोन्नम्‌.। जरद्‌ स्तो | पुराणधान्यम्‌ | नवो- दकम्‌ । केवलान्नम्‌ ॥ तथा> पुरवषुकामसमी + सुशेयम्‌^९) ॥ संस्यापुवेपदे ऽपि । सप्तषंयः । पञ्चादाः ॥ तथा याल्चिककि- तवः । एवं पापङ्ुलालः | श्रमकनापितः(१०) ॥ कचिदुपमान- १ युक्ना्थैमाजस्यस्य A; garda £ पारासयेः ^. 8. 7. ए. प. We D. E.N. © Beata: ८. पि. 2 A. om. इति. G Om. 7. 7. ३ Ora: EN. ९ Om. B.; aatfa-de D. E. N. ४ कायातिदेशो D.; ए. supplies १० अणकनापितः ४. N.; Wea- काया in the margin. शापितः D. ५ चामदग्न्यः D. D. ए. | ९०० | कातन्छे [का० २. ५. ५. wa विशेषणं । शस्तीव श्यामा । शस्त्रीश्यामा १ ॥ क्षचिदुपमा- aga विशेषणं परं arg’ । पुरुषो व्याघ्र ट्व । पुरुषव्याघ्रः | एवं पुरुषसिंः ॥ तथा पुवपुरूषः । श्रपरपुरुषः | प्रथमपुरुषः | दर मपुरुष । जघन्यपुरुषः | समानपुरुषः(२, । मध्यपुरुषः | मध्यमपुरुषः | वीरपुरुषः ॥ एवमश्रेणएयः BY: Bar: । मेणी- छताः८४) ॥ तथा wate) । मुक्रापभुक्तम्‌ | गतप्र- त्यागतम्‌ | यातानुयातम्‌ ७) । श्रशितामशितम्‌(२ । faret- क्तिभितम्‌९) । क्रयाक्रयिका । फलाफलिका । पुटापुटिका । मामोख्ानिका ॥ तथा(१० सत्पुरुषः | महापुरुषः ॥ परम- परुषः । उश मपुरुषः । पुरुषोत्तम इति विशेषणं ar) परं स्यात्‌ | उक्छष्टपुरुषः ॥ तथा गोद्न्दारकः | गोनागः | अरश- SUC: ॥ कतरकठः | कतमकठः ॥ किंराजा ॥ इग्यपोटा(१२.। इग्ययुवतिः । श्रभ्रिस्लोक दति विशेषणं a? परं स्यात्‌ ॥ एवं द्‌धिकतिपयानि १४) । गोष्ठिः । ata: | गो वशा । गोवेदत्‌। १ fanaa पर्थं ari weiter ९ ofafad D.; क्िशिताक्ि्चि- aT | D. E. H. तम्‌ । A.; fastfafad D.; 2 aT Ue स्वात्‌ A. ४. fastafafad N.; farsa- ३ सामान्वपुङ्षः 7. E. त. fafara । क्ििष्टाङ्खिथितं। ४. ४ अशिताः A. १० Om. D. E. N. ५ छतापहतम्‌। 7. ` ११ Om. 8. प. & भुत्कापभुक्तम्‌। 8. ` १२ इभ्यपोता ए. ७ जातानुलातं 7. १३ Om. E. N. ८ असितागसितं N.; आसितान- १४ ए. adds गोगर्भिणी । अग्मि fad E. wt का०२.५. ५.] arte चतुष्टयम्‌ | ९०९ गोबष्कयणी | soya कटञ्चोचियः। कटाध्यापकः। कठ- ya: ॥ गो प्रकाण्डम्‌। अश्रमत्िका॥ युवखखतिः। युवखखती (२, युवपलितः। युवपलिता | युवबशिगः। युवबधिनगा । युवजरम्‌(२। युवजरती ॥ भोज्योष्णम्‌ । CANA | सदृ शगेतः। OTT: | प्एक्ञाष्टक्तः॥ कुमारीषचसाअ्वणा तेति कुमारअ्वणशा(४। कुमा- रमप्रत्रजितः। कुमार प्र्रजिता। कुमारपष्डितः। कुमार पष्डिता॥ TPR । ्रजगभिएी ॥ मयुर दव व्यंसकः । मयुरव्यंखकः(५)। मयूरखेव विगतावंसावय्येति विग्रहः(४)। एवं gracias: ॥ क- म्बोज दव मुण्डः | कम्बोजमुण्डः | उच्चं च तद वचं चेत्युश्चावचम्‌ | एवमृच्चनीचम्‌ । न किंचन । अ्रकिचनम्‌^७) | are वा किंचना- wafer ॥ पुवंञ्चासौ कायखेति gaara: | कायेकदेथे कायः | एवम्‌ श्रपरकायः | अधरकायः | उन्तरकायः | मध्य- कायः । मध्यमकायः । मध्याह्ृः(९)॥ श्रं च तत्पिष्पली सेत्यध॑- पिषप्पली(१०)। पिष्पद्य्धंमिति ११ षष्ठीसमासो ऽपि दृ ष्छते हि १२) सेयं (९२) दिशं मेरोः । शरार्ध॑म्‌ । Tardy । चुक्िकारधं- ~~~ ~-~वदनम ममयम +~ १ मोवखयनी ^.; गोवखयशी B. प are वा किचनमसी० D. E २ युवखलिता | D. N. and orig. E. N. ३ युवजरखः F.; यवजरनः 8. ९ मध्याद्कायः। 8; Wary E. ४ MAN च कुमारश्रमणकुमार- १० ४. ति. thrice पिष्पली. WaT | N. ११ अपिण इति E. ५ Om. A. 7. १२ Om. B. 7, ए. € विगताव॑शा ०. गवा विग्रहः ^.7. 99 Farle 7. ए. प; चेशधेद्‌°^.; ७ म किचन N.; न विंचनमकिचनं चेत्य B. | 7. E. ९०९ कातन्ते [का० २.५. ©. मिति । अखमपरविभागेऽपि। न रीर म्ध॑जरतीयं(२) लभ्यमिति। एवं दितीयमिचा । भिचादितीयम्‌(२) । कतीयभिक्ा । firere- तीयम्‌(2 । चतु्थंमिचा । भिक्ाचदुर्थ॑म्‌(२ । तुरीयमिचा । भि- चातुरीम्‌ 2) | तु्ेभिका । भिचातुचेम्‌(२) ॥ मासजातः ४) | संवत्छरजातः । इति५ बब्रीहिणा सिद्धम्‌ ॥ न ब्राह्मणः | अनत्राह्मणः(४)॥ कमेधारयप्रदेशः | क्मधारयसंन्ञे तु पुवद्भावो विधीयते [are २. ५. 2°] इत्येवमादयः ॥ संख्यापूर्वो िगुरिति Fa ॥ £॥ कर्मधारय दति संबन्धः। पञ्चसु कपालेषु daa श्रोदनः पञ्चकपाल श्रोदनः(९)\ पञ्च गावो धनमस्येति पञ्चगवधनम्‌ | पञ्चानां पलानां बमाहारः प्चपूली \ तद्धितार्थोत्तरपर स- माहारेषु संज्ञेयम्‌ ॥ तत्युरूषावुभो ॥ ७ ॥ उभौ दिगुकर्मधारयौ तत्पुरुषसं न्नी श्रेयो (११)॥ तत्पुरुष- १ खरार । आयां । तूलिका 1 ७ संस्छापूर्वे° a. ए. ४. खरा । ofeardiD. ८ पथ्चकपालिषु A. ९ cacelalt N. ९ प्चकपालोदनः A. B.; सं खतं ३ भिचादिवीयः ici भिखातुवीयः ` प्रधकपालं हविः । 0. ote. A. B. F. १० ग्यनः E.N.; पञ्चनवन्धनम्‌ D. ४ 7. ४. पर. add मासमे जावो $ख्े- ११ PAWN. भवतः। महाराजः, ति[ऽष्व D-]. M.; cdwrat Wet ^.; तत्पु- y Om. D. E.N. wader B. - £ ८. adds इत्यादीनां कर्मधारयः। का०२.१५.र.] माकि चतुष्टयम्‌ | ९०्द्‌ भरे शाः | नस तत्पुरुषे ATT: [का० २. ५. २२] इत्धधिकारे(१॥ an? दूति कद्धावो बङत्रीरौ न खात्‌ ॥ | विभक्तयो हितीयाद्या₹ नान्ना aes तु। समस्यन्ते समासो हि जञेयस्तत्पुरुषः स च ॥४॥ (४कष्टं fra: । wef: । va) कान्तारातीतः । नर- कपतितः। य्ामगतः। तरङ्गात्यसः। सुखप्राप्तः । दुःखापन्नः (४। यामगमी। AAT Arey!) | RTS HT: | अदरतिर्ता९ मुष्टताः । अरहःसंकरान्ताः।.राच्ारूढाः। मा- सप्रमितखग्रमाः | महत॑सुखम्‌ । सवेराचकष्याणी + क्चिद्ा- ` waa | रोदनं भुक्तवान्‌ ॥ तीया । गिरिणा are: । गिरिकाणएः । एवं घान्यायैः । .माष- पवः | पिद्रषद् शः । पिटसमः । areata: | मासविकलः | श्रसि- कलहः । AGT: । elas: । वाक्‌ च्छः | तया राजतः नखनिर्भिन्नः । काकपेया१०) नदी । बाष्पच्छेद्यानि दणानि॥ चिन्न स्यात्‌ । काकेन पातव्याः ॥ कचिष्यात्‌ । बुषोपेश्ध्यम्‌(११। [ १ इथिवमादयः ॥ ए. M.; aftr ७ यामाममी N.; माम आगमी which अधिकररि M 2 By Vy D. E. ४. & Wiret बुभुषुः D. 8. MN. ३ दितीया A. ९ wacfafam ०. EB; °तियु ४ यच समास दति संबन्धः॥ 7.४. ` ता. ` N.; and marg. M. १० कालपेया N. | | ५ ४. M. add कांतारमतीतः। ११ gate D.; वुषोष्यग्धं ए.; वुषो- £ Santa: ४. wat B. ९०४ कातन्त्र [का०२.१.८्. चनघात्यम्‌ | दभोपसिक्र श्रोदनः। दष्योदनः। wea मिश्रा धानाः । गृडधानाः ॥ चतुरी | गोभ्यो हितम्‌ । गोहितम्‌ । एवं गो सुखम्‌ । कुवेर- afer: archer: | यूपाय ere) युपद (१) | Zaza पुम्‌ ब्राह्मणदेयं धनम्‌ । वरप्रदेया कन्या ॥ क्रचिन्न(२) खात्‌ । त्रा- हणाय दातव्यम्‌ । ब्राह्मणाः पूपः) । ब्राह्मणार्था प्रपा४)। ब्राह्मणाधं पयः | नित्यसमास एव सवंलिङ्गता च ॥ पञ्चमो | एकाद्भयम्‌ | Sawa | Tala: । टकभीतिः | ठकभीः 1 यामनिगेतः। सुखापेतः५। कण्यनापोढः | चक्रमुक्तः। मञ्चपतितः। तरङ्गापचस्तः (६) षष्टी 1 Te परुषः । राजपरूषः । श्रात्मषष्ठः । firarfz are: वतंमानसा मीम्‌ | चन्दनगन्धः | नदीघोषः। कन्या- रूपम्‌ । सनस शः । फलरसः ॥ ब्राह्मणस्य कर्तव्यम्‌ (८) | टन्ति- Thad । ब्राह्मणस्य Bay । ब्राह्मणएस्य कुवा एः | वाक्यमेव | तथा फलागां प्तः । कान्नसयो चैगृंहमिति सापेचलात्‌ | पलाथ- १ 7. adds रन्धनाय खाली । दात्पतितः। and N. भोजनादः २ क्रचित्‌ ए UWS: | अंतिकादागतः। अभ्या- सुपः ८. M.; न्य wat N साटागतः । विप्रहृहादागतः। ग्या यवागूः Nu; ण्याः सुपाः। TST ॥ 8. त. ¦ ण्पुपाः 7. ४, |. ७ न्डितीयं ए. M. N ५ शाखखपितः).४.प.; शाषापेतः८. च ब्राह्मलकर्तवयं | M. N. and marg £ E.N, add क्तचिच्न Stel | प्रासा- ष्ट. STR YT) नाचि चतुष्टयम । १०५ शातनम्‌(१। माढस्मर एम्‌ । सुरो श्वरः | राजपुजित दत्यादिषु(र संबन्धषष्या समास (२) एव्‌ ॥ : सप्रमी | wey ओो ष्डः(४। अर्शो ष्डः। wey । अ्र्कितवः। वमे ऽ न्तवेसति | वमान्तवेसति । तथा atfrafeg:™ । डाया- ween: | कुमीपक्तः() | चारकबन्धः । ती्ैष्वाङ्ख CO) । atd- काकः | तथा पुवीङगेयं साम । मारे य्टणम्‌ | THT We- तम्‌ = । श्रपराृष्टतम्‌(= । पुरवरा चतम्‌ । श्रपररा तम्‌ । एवमन्ये ऽपि॥ परपदेनेति किम्‌ । गतो ग्रामम्‌ । कथं प्राप्तो जीविकाम्‌ । प्राप्त जीविकः(९)। एवम्‌ (१० च्रा पन्नजीविकः(९)॥ अत्यादयः maT Ta दितीयया । अतिक्रान्तः agra । ्रतिखद्रः ॥ अवादयः क्रुष्टा- दर्थ ११) दर तीयया । ्रवक्रुष्ट(११) कोकिलया । अवकोकिलं वनं । एवम्‌ 4० च्रवमयूरम्‌ ॥ TATA म्लाना चतुच्यौ | परिग्ला- मो ऽष्ययनाय । पयध्ययनः ॥ निरादयो गताद्यथं पञ्चम्या(१९। निर्गतः कौशाम्ब्याः ९३) । निष्को शान्निः १४) ॥ सत्यम्‌ । कते १ शशातनः 8. ४. त.; पालाशषा- ७ ater: ^. 9. ए. , तनै D. ८ YATR® WITTE? Mss. Q M. adds एवं. ९ ण्जीवकः M. "षष्ठीसमास 8. E.; षथ्याःस० A. 90 Om. 0. ए. षि, ` ` ४ ate N ११ Bere | Wage E. MN. ५ कांपिद्सिचः MN; atfre १२ da EM. . | सिचः D. E. [ कांपिद्छसिः १३ कीसाम्ब्थाः B. marg. E. | १४ निःकीर. £ कम्मीपाकः 7 . ५ ५ १०६ कातन्छे [का०२.५.९. समासे पूवेनिपातो ऽभिधानात्‌ । यथा दन्तानां राजा । राजदन्त इति (र | कुब्राद्यण इत्यादीनां कर्मधारयः ॥ स्यातां यदि पदे हे तु यदि वा agate तान्यन्यस्य पदस्यार्थे बहुव्रीहिः wen यच ware दति संबन्धः। आरूढो वानरो ऽयं २ सश्रारू- ढवानरो TS | छतः प्रणामो येन स इतप्रणामो जनः४)। va) दन्तभोजनो ऽ तिथिः । उच्छन्नजनपदो (8) Sq: । चिच- NATH: | बहृदका नदी ॥ बङपटेऽपि । मन्तबहमातग्र बनम्‌ । तथा उपगता दथ एषाम्‌(७)। उपद शाः । एवम्‌ श्राप wear | अआसन्नदशाः९) ॥ श्रदूरदशाः । अधिकदशाः | ते५० पुनने्ैकादग्र वा ॥ Frey परिमाणएमेषाम्‌ । चिद- MT दशशब्दः संस्थाने वर्त॑ते । परिमाण शब्दसाजिषध्यात्‌ ॥ यथा पञ्च परिमाणमेषाम्‌ | पञ्चकाः शकुनयः ॥ दौ वा चयो वा परिमाएमेषाम्‌ । fear: ॥ भिन्नाधिकरणे ऽपि । उरबिलोमा | कण्डेकाखः | उचचैमुखः ॥ अन्यपदं प्रथमान्ते ऽपि | सर पुज १ तथा D.; om. M. ७ येषांते D. E. M.N. 2 E. adds तचा; D. M. N. यथया, = Om. D. E. M.N. ३ ऽयं वुं 0. EN. . ९ Om. A. ए. 8 Om. E. M. N. 90 तेन B. and corr. F. ५ eMart यख अतिचये ge. M. ११ बिदश B. F. MN. £ ofwene ए. भ. ¦ उत्सन्न M. का०२. ५. १९.] माजि चतुष्टयम्‌ | ९०७ शागतः। ayer: । सड लोखा यतेते | ween: । विद्यमा- मलोमक त्यथः । एवं षपच्चकः। wares? yaya दशभिः Gare वहति wean । इत्यभिधानात्‌ ४) ॥ केशेषु च केशेषु च रीवा युद्धं ५) aa । केथाकेथि Te" Tey प्रइत्य ¢ ag cay । दण्डादण्डि ॥ बङव्रीहिप्ररेषाः | ash . [का०२. ९. ३५] इल्धेवमादयः॥ oe विदिक्‌ तथा ॥ १०॥ तथा विदि गभिधेयो८ agmfesa:© | अरथादिग्वा- कयोः) शब्दयोः समासे ofa | दचिएस्या Ware दिशोर्यदन्तरालं सा दचिणपुवौ दिक्‌ ॥ इन्दः समुच्चयो नाख्नोबेहूनां वापि यो भवेत्‌ ॥ ११॥ यच समासे दयोनालोवेषटनां वापि नावां यः(१९ समुञ्चयः स इन्दो भवेत्‌(१२) | देवद ्तयज्ञदन्तौ | धवखदिरपलाशाः । १ aga: । 0. ए. MN. ७ M. omits qWPye, and adds QM. adds YATaT AWAY कः । मुष्टामुषटि । ३ सह ^. 8. 7. ए.; ए. 9. पि. ००0 र ग्मिधेये ^. marg. D. give the first half ९ ग्विच्चेयः D.; ofed yy Wa: sloka: एकेनापि qyve सिंहो E. M. ४ स्वपिति निर्भयम्‌ । १० तथा दिबाषयोः 8. ४ इत्यभि० 8. E. and corr. D. ११ समासेति D. ५ बद्धं M. १२ A.B. om. नान्धा; 0. M. om. युः £ Wea E. १३ A. adds SATU AHS. qu कातन्त्र [का० २.५.९४. वाग्दृ दम्‌ | पीरष्डचोपानडहम्‌ 4॥ इतरेतरयोगः समाहदा- रख समुच्चयस्यैव भेद इति (२ ॥ अस्यस्वरतरं तच TA ॥ १२॥ तच इन्दे खमासे यदल्यस्रतरं (र) aera निपतति | wa ˆ य्ोधम्‌(४) । धवाशकर्णं ॥ तर यणं दिपदनियमार्थम्‌ । तेन शङ्खनदुन्ुभिवीणाः ॥ afirecta च । उदूखलमुषले ५ । ag- afae | चिबरयबाद्धीकौ | इत्येवमादयः tt यच्चाचितं इयोः ॥ १३॥ तच इन्दे ware इयोयंद वितं(£) anya निपतति । देवरै- व्यौ । वासुदेवाजैनो ॥ व्यभिचरति च । नरनारायणौ | उमा- मेश्वरो | काकमयुरौ ॥ पूवै वाच्यं भवेद्यस्य सोऽव्ययीभाव इष्यते ॥ 9 tt समासस्येति संबन्धः | कारके स्वीष्वधिरूत्य कथया wear’) अधिसि( ॥ समीपे । उपङ्म्म्‌(९)॥ "द्धौ । सुमद्रम्‌ १० ॥ १ पीठो D. & D. ४. ४. om. योर्‌; इयोः २ समाहारः द॑दसमुचयस्थेव AT: ॥ पदयो मेष्ये Yr N. E.; 0. E. F. om. इति. ७ "कथाः bb bi Lt D. ३ इयो्य॑द° A. ८ weit । 8. ४ ofr ४. - ९ उपैमि N.; M. adds dere ५ aye EM.N.; उदूषलमुदू- समीपं. षले । तण्डुलकीष्डे । 7. १० Yad M.; समुद्र B.D. प. का०२.५.१५.] atfe चतुष्टयम्‌ | qe. sara | निर्मेकिकम्‌ ॥ तथा गवदिकानाष्द्धविंगमः। दुर्गवदि- कम्‌(१॥ श्ीतानामतिक्रमः । अरतिशीतम्‌(२ । afar । तैषटकाणएामाच्छादनानां न संप्र्युपभो गकालः.९ ॥ शब्दप्रा- दुभावेऽपि । इतिपाणिनि(४) । तत्पाणिनि(५ ॥ पञ्चादर्थ(४ | श्रमुरथम्‌ ॥ यथा | अनुरूपम्‌ । STE यो ग्यलम्‌(७)। श्रथमधं प्रति। प्रत्यर्थम्‌ । यथाशक्ति अनुच्येष्ठम्‌ । गह्यनतिक्रमेण व्येष्टा- नृकरमेरेत्यथः(८ ॥ सादृश्ये । किस्याः९ सदू शम्‌ । सकिखि ॥ साकस्ये। सद्रणमभ्यवहरति।५१० सागन्यधीते। एवमन्येऽपि ॥ अ्रव्य- यीभावप्रदेशाः | अ्रव्ययीभावादकारान्तादिभक्रीनाममपश्चम्याः [का०२. ४. ९] इत्येवमादयः ॥ स नपुंसकलिङ्गः स्यात्‌ ॥ १५॥ सो ऽव्ययीभावसमासो OY नपुंसकलिङ्गं स्यात्‌। Ta चो- १? wafer; गवधिकानाम्‌ण gH £ रथस पदात्‌ ए. M. वधिकम्‌ ^. B.; गब्दिकानाम्‌० ७ >. ति. and marg. E. -add ची दुमब्दिकं ए. ४. पर. ; गुदीका- TATA । नाम्‌०दुगुदिकं.; 7.०० ००००. ८ शक्तैरनति° 8. प.; Wace २ सीतानाम्‌० अतिसीतं ए. M.; भेण व्ये्ठस्यानतिक्रमेण० M.; तथा शीतानामतिक्रान्तः० 17. N. adds यौगपद्ये | सचक्रं V- ३ संपक्छुप० A.; the passage is हि । युगपच्क्राणि Vetere: | much corrupted in D. ९ faa E. F.N.; किषा [सकि ४ अतिपाणिनि ४.; F.M.N. om. बि] M.. . अपि. । | १० D. N. add Sarat | ५ त. adds शब्दो जलोपव्यवहरि व- ११ $ अयीभावो DV. M. N. तते | १२ 7. 2. M. N. om. तया चु, » १९० कातन्त [का० २.४. ९६. दाइतमुदाद्ियते च । समलं मेः । समंद्छमि । समपदाति | तथा सुषमम्‌ | विषमम्‌ । निःषमम्‌ । दुःषमम्‌ । अपरलम्‌ | शोभनलत्वे(र षमस्येत्यादि वाक्यम्‌ ॥ तथा प्र्टगम्‌ | प्ररथम्‌ । प्रदचिएम्‌ ॥ शरव्ययपूरवेपदलादलिङ्गतेव भ्रातेति वचनम्‌ ® ॥ इन्धेकत्वम्‌ ॥ १६ ॥ इन्दसैकलवं नपुंसकलिङ्ग स्यात्‌ । प्रत्यष्टात्कटकालापम्‌ | उद गात्कटकोथुमम्‌ (४) | ATTA | पदकक्रमकम्‌ । ्रारा- afer | गङ्गाशोणम्‌ | HARTI AA | मथुरापारलिपुचम्‌ | अहिनकुलम्‌ | तक्षायस्कारम्‌ । पाणिपादम्‌ । मादेङ्गिकपाण- विकम्‌ । दस्श्चम्‌ । युकालि्षम्‌(५। बद रामलकम्‌ । Wee गोधम्‌ । धवाशकणंम्‌(४ | कुशकाशम्‌ | तिल माषम्‌ । ररुएष- ` तम्‌(७) | इसचक्रवाकम्‌ । दधिघुतम्‌ । सुखदुःखम्‌ ॥ श्नुवादे चरणानां स्येणद्यतनीप्रयो गविषयाणाम्‌(> अनरपुसकलिङ्गानां यजुःक्रढनां च निकटपाढठानाम्‌ | प्राणिजातिविसदु शलिङ्गनदीदे शनगराणम्‌ श्राखतिक्वैरिणाम्‌ श्रथ कारूणां प्राणिट्यकाङ्गानाम्‌ ॥९॥ q Om. ^. F.; Waa 8.; अवरः ५ युकाशिष्डं 7. ; युकालिद्डं ^; स्म). E. MN. युकालिक्तं B. ९ शोमनस् A. € Om. ४. F. M.N. ३ ATAT AE. M. N. ७ frward ददप्रसुतं A. B. ४ ग्कायापक। उदंकात्क० D. . ८ खेनोरव्त° D.; °प्रयोगे B. D. का०२.५.९८.] मादि चतुष्टयम्‌ । १९१ सेनाङ्गानां च awa मवति चुद्र णन्तुकफलानाम्‌ उचटणधान्यण्टगशङुनिविशेषाणएणं १ विभाषैव | व्यश्जमविशेषकाणां.२ साद्रव्याणणां विरोधिनां च सम- ता तेषां च समाहारो दभिपयसां 2 खलु भवेदन्यः ॥ २॥ एकलमिति किम्‌ । wert । द्धिचृताः४ तथा चिगोः ॥ १७॥ | aur) fanaa मपुसकलिङ्गं स्मात्‌ । पञ्चगवम्‌ । चतुष्पथम्‌ | शोभनमिति विेषणात्‌(५) ॥ एकलमिति किम्‌ । पञ्चकपाल wea: ॥ श्रपात्रादिरदन्तो9)ऽयं ख्धादन्तो वा दिगुस्तथा | अनन्तञ्च समाहारो मद्‌ारिषु निगद्यते ॥ पुंवद्नापितपुंस्कानूडःपुरण्यादिषु लियं तुस्याधिकरणे ॥ १८६ ॥ faut वतमानो भाषितपुंखो spe पुंवद्भवति । feat वतमाने तुल्याधिकरणे पूरण्छादि वजिते० पदे परतः । शोभ- mara: | eae: ॥ अरथात्पूवंस्य परस्य च स्लियामिति विगरेष- १ श्विशेषकाणां ^.8.7. 7.४. त. ६ विशेषणात्‌ D.N. २ विश्रेषाणां 7.; 8.7. ए. ००१ च; ७ अपचादि° A. A. om. from विभाषा, GM. पि. add पचपुली. ३ दधिघुतपयसां D.; दधिकतिप- ९ oyenrag all MSS. except 7, ; यसां A. °पुंखका मृङ्‌ शब्दः 8. Boma प्र; HATTA. 2 १० पुरख्छादिगणव० ८. ४. प. ४५ Om ९९९ ` .कातन्ते [का०९. ५, ९९. णात्‌ । यामणि कुलं दृष्टिरखेति यामणिद्रष्टिः | werd प्रधानमेषाम्‌(१। कच्याणोप्रधानाः(२ ॥ भाषितपुसखो ऽथे दति किम्‌ । द्रोणोभायंः ॥ अनूडिति किम्‌ । ब्रह्मबन्पूभायेः ॥ शपू र्णादिष्िति किम्‌ । कष्याणीपञ्चमा Waa: ॥ qa: णोग्रहणात्‌ | कष्याणपञ्चमीकः प्तः ॥ श्रादि ग्रदणात्‌ | कल्या- णीप्रियः ॥ प्रिया । मनोनज्ञा2 । सुभगा । दुभंगा । भक्तिः । सविवा४)। खा(५)। कान्ता । समा । aver’) | दुहिता । वामना(८॥ संज्ञापूरणीकोपधास्तु न ॥ १९॥ दूह पुवमाचं वर्तते । सं्नापूरणीकोपधास्ह पुद्रूपा न भवन्ति। दन्ताभा्यः। ware: | पञ्चमीभा्यः | पञ्चमोयते। पञच्चमोमानिनी । पाचिकाभायैः। मद्धिकाभायैः९ ॥ कथं पाक- ara: | मेकभा्यः । प्रुष्कभार्यं(१० इत्यभिधानात्‌ ॥ टद्धिनि- मिन्तस्यारक्विकारस्य न च तद्धितस्यापोदन्तस्य खाङ्गस्य न वमा- निनि। तया जातेः॥ १ उन्तरपदेनेति fal कल्याणं प्ररत. ता। atari M.; कतां ९ ४. adds कुरंजिनः। तायातामाता Far N. ३ मनोन्वा E.N.; ४. प. ००१ @ ७ STAT D.; वद्यो ध ष्याणो | GN. adds चपला ॥ ४ शषिवा F.; सविता ६. M. ९. Om. A. 7. D. y Om. A. E.; खसा N. १० M. adds पाकभेकी wart € कांता ata Sata | E.; ar- dag. का० ९.५. RR.J नानि चतुष्टयम्‌ | | AR कमेधाग्यसंज्ञे तु पुंवद्भावो विधीयते ॥ २०॥ भाषितपुंस्कानुद्प्रतिषेधबाधको ऽयम्‌ । कठी च सा.१भा- तिर कठटभायौ । एवं दक्षभाया (२) । पञ्चमभाये ४)। पाच- कभायो (५) ॥ भाषितपुंस्क ूति (४) किम्‌ । खद्रा टन्दारिका(७)# अनूडिति किम्‌ । बह्मबन्भुदारिका ॥ आकारो महतः कायेस्तुस्याधिकरणे पदे ॥ २१॥ महादेवः | ATA: | अन्तरङ्व्ान्नलोपे सत्याकारः। wae न भवति । मदद्रूत खन्‌ माः ॥ योगविभागात्‌ | मरत्या- घासः | महाघासः। एवं महाकरः | महाविशिष्टः८॥ नस्य तत्युरूषे BTA ॥ २२॥ नस्य संवन्िनि तत्पुरुषे९ नस्य संबन्धी नकारो लोणो भवति । दिनकारो५० वा पाठः ॥ न wae: | श्रसवणेः। न वि- ते घोषो ध्वनिर्यषां तेऽघोषाः। ATA VATATA: | अ्रत्राह्मणएम्‌॥ तत्पुरुष द होपलचणएम्‌ ॥ १ चासौ N. © भाषितपुंखमिति E.; oven २ भाया चेति. sufafa M. ३ दन्तभायेः 8.; A. adds गुप्तभा- ७ शवुब्दारका । B. N. at, ४. गुप्तभार्यः ८ महावशिष्टः४.; महावसिष्ठः N. ४ पंचमभायंः 8. ९ संवश्चितत्पुर्षे ^.; ए. ए. add ५ पाचिकभाया M.; पाचिकभार्यः। समसि. मद्रिकमार्यः | ४.; om. ए. १० दविमकारको 0. ए. M. 8 ९९४ ATT [का०२. ५. २६. CFLS AT ATTA: ॥ २३॥ नस्य तत्पं रुषे) खरे ऽचरविपर्ययो (२ भवति 1 श्रनजः। अनजम्‌ (४) | अनजकः(५, ॥ कोः कत्‌ ॥ २४॥ कुशब्दस्य तत्पुरषे(&) agafa । छुख्ितो ऽ अः । कद: | Ua कदरः ॥ तत्पुरुष इति किम्‌ । HT देशः ॥ का त्वीषटर्थेऽछो ॥ २५॥ eure तत्पुरुष ईषदर्थे amare कारेशो भवति | mame च परतः(७) | Sema | कालवणएम्‌ । aT eT araw daa ॥ Sars खरे तु acaremregg va पुरूषे तु विभाषया ॥ २६॥ कशब्दस्य तत्पुरुषे पुरुषशब्दे च (१०, परे विभाषया कादेशो भवति । कापुरुषः । कुपुरुषः | शयमप्रापते farsa ॥ ईषदुष्णम्‌ | कोष्णं कवोष्णं कदुष्णमिति वक्रव्यम्‌ ॥ q ४. ११० समासे; wel संबन्धिनि ७ परे । D.; om. E. M.N. 7. ; °संबन्धितत्पुर A. G Om. B. D २ syce fae 7.; Dom अक्षर. ९ ¶ैषदर्थैष स्वरे०8.; इषदर्थे खर ३ 8. adds नं अजः । परत्वात्‌ 7. ; शैषदर्थस्वरे ४ Om. B.; अनीखरः D ` #.; ४. ग. J ५ M. adds न्‌ विखतेऽजा afar. १० तु ए. ध. प; M.om. पर्‌ ६ ए. प्र. add स्वरे; #. स्वरे परे; ११ गप्राप्तविभाषिव D.; +. ००. एव ए. समासे. का०२.५.९८.] माजि चतुष्टयम्‌ । ९९४ याका स्त्री कृतौ हृस्वो कचित्‌ ॥ २७॥ ई्खश्राकारख्चयाकारौ।याकारी Stet Wer भवतः समासे कचिष्ठच्यानुरोधात्‌(१ । रेवतिमिचः। रोदिणिमितः। भरणिमिचः॥ इ ्टकचितम्‌ । ग्षीकठणलम्‌(२ । मालभारिणी 2) कन्या | एवमन्ये ऽपि ४) ॥ हृस्वस्य AAT ॥ २४॥ wee dear भवति समासे क्चिष्ठच्यानुरोधात्‌५) | दाचाकणेः | fafaurad: | दिगुणणाकणः । द्ङ्गुलाकणः । चि- wag कणं दीर्धः ॥ क्रचन स्यात्‌ । fread: । wea: ॥ मरिटटतिटषिव्यधिरुविसहितनिषु (४ किबन्तेषु प्रादिकारकाणा- मेव देः । उपानत्‌ । उपाटत्‌ । प्राट्‌ । मम वित्‌ । नीरक्‌ । Tamas | परीतत्‌ | एवमन्येऽपि ॥ अनव्ययविसृष्टस्तु सकारं कपवगे योः ॥ २९॥ अनव्ययविद्टष्टस्ह कपवगेयोः परयोः७) सकारमापद्यते। स- are कषचिक्च्छानुरोधात्‌(९।श्रयस्पा य म्‌(१० श्रयस्कल्पम्‌ (११) १ °्लचा० ^. BPN; weft ६ गहिवृतिवुधिवुषि०.; M. (and रोधात्‌ M orig...) om. af । २ ईषिकतृलं ^. ए.; इष्टीकतूलं प. © Om. 7 ३ मालधारिणी ए. G Om. 8. F. M. N ४ ऽप्ववगन्तव्याः ॥ D ९ क्रचित्‌। M.N.; ग्लक्ा०.५.1.7 ५ ग्लकचा०^.7.5. ४. पि. [८ Pan. 90 Weary: A. D i. 1. 57. Schol. | ११ अयव्वस्यः A.; शष्यम्‌ D. arg aaa [are ९. ६. ९. अयस्काम्यति । अरयस्कम्‌ । पाश्रकर्पकाम्यकेषु दृ ते 0 रप्र तेः काम्ये न भवति । मीः काम्यति । धुः काम्यति ॥ WATT: | अयस्कामः | WAST: | अयस्कुमः ॥ कज्‌कामिकंसकु मषु? समासे ऽयमतः^२ परः | शरनुत्तर(४) कु्ाकर्थयोभाख्करारि षु aga: मजा निर्िंष्टमनित्यम्‌ | नमस्कतुम्‌ | पुर स््रतमित्या दयः ॥ ॥ दति रौर्मसिंद्यां ठत्तौ नाचि चतुष्टये समाखपादः ware: Op वाणपत्ये ॥ १॥ षटवन्ान्ञाश्चो ऽपत्ये ऽभिधेये ऽणएप्रत्ययो भवति वा । उप- गोर पत्यम्‌ । श्रौपगवः।(७ पाण्डवः । श्राश्चपतः। शेवः । प्रोष्ठः॥ अपत्यसा मान्यविवक्षायामा चप्ररृतेरेव८)। पौ चाद स्त प्रशस्य एवा- पत्ये) स्वीव्जिंते ऽ णाद यो ऽभिधीयन्ते । वाग्रहणाद्‌ उपगोर- पत्यम्‌ | उपम्बपल्यं च स्यात्‌ ॥ १ न दृश्यति । #. ; °रग्रढतिः ४. B. om. मान्ि; °वुत्तौ समासः २ ककमिकंसि° ए. 11. प. [ण्कन्ि समाप्तः. भ. ; वृत्तौ समासप्र D.]; छनकाम° ए. aq समाप्तं छ. 7. ३ समासेष्वयमतः 7. © ^. 7. add एवं; 7. adds पण्डौ- ४ A. 7. ए. add च्‌. Toes अश्वपतेर पत्वं | ५ Wa: MSS. | ८ wae इति सामान्व° A. B. & Wala: पादः A.B. ९. ००१5०. @ पौनादेख० A.; प्रशखेवा B. का०२.६.द.] नाजि चतुष्टयम्‌ । Ao ण्य PTS ॥ २॥ गगीदेर्गण्ादपत्ये ऽ भिये प्रत्ययो (१ भवति । गगेखा- पत्यम्‌ । गाग्यैः । एवं वाक्यः ॥ गोच्रादिग्रतादेव पौजादावेवा- ` पत्ये(रऽ भिधानात्‌ । अन्यत्र गाः ॥ अ्रनन्तरो ऽपि । रामो जामद म्बः (४) । व्यासः पाराशरयः(५) । अर्जुनः कातेवीयैः(९ ॥ जामद्मः४) । पाराशर (५) इति a ॥ गगारिराङतिगणो ऽ यम्‌(८ ॥ FATAL, VT: ॥ ३॥ कुश्नादेर्गणाद्गोचादिश्छतात्पौजाद्‌ावेवापत्ये ऽ भिधेय(९) श्रायनणएप्रत्ययो १० भवति | Wy खतस्तद माप्राङ्गडादेरब- वेऽसियाम्‌ । तदेतत्‌ ५९) खतग्रएसेष्टविषयलात्‌ | को श्ना- यन्यः। कौश्चायन्यौ | ब्राज्नायन्यः। त्राभायन्यौ ॥ feat तु को- शज्ायमो ॥ awa तु५२ कोच्नायनाः ॥ ABTS । नाडायनः। चारायणः | मौोश्नायमः ॥ कुश्चो माम कञ्चित्‌ । तस्यापत्थ q By F. N. ६ 7. N. add इूह्यपि कृश्छते. २ °भूतात्पौ्रा० M.N.; गमुतादे- ७ इति च दृशति M.; D. om. च वापलये A. ८ ््रारतिगशः। ए. ३ ऽभिथेये ए.; ईभिचघानं M. N. ९ Om. M.; Brae भिये N. ४ यामद° B. 7. and corr. A. १० 7. N. om. Weal. ५ पारासर्यः and पारासर A.D. ११ तदेतत्कथं qa ए. M. N. F. M. चि. 92 च्‌ पिर; om. M. ९९८ ATA [are 8. ६.१, aif: । प्रथमापत्यं च atts: ॥ कुश्चादिराहतिमणो ऽयम्‌ (२॥ सत्यश्यादेरेयण्‌ ॥ ४॥ | feat विडहितलात्सी । स्ियामादादिभ्योऽ्ादेखापत्ये ऽभिधेय2 yeu (४) भवति। वैनतेयः(५)। सौ पेयः | कामण्डले- यः। यौवतेयः ॥ आजेः । शौ चेः ॥ श्रादि यणात्‌ । rae वैष्टपुरेयः) ॥ अचिर यमप्रत्ययेद म्तदिखरो पल चणम्‌ (७) | तेन मरीचेरपत्यं मारीचः. 1 दाच्ेरपत्थं दाच्ायणः(९) ॥ श्रव्या दिरारतिगणः(१०) ॥ इणतः(११ ॥ ५॥ शअकारान्ताक्लाखो ऽपत्ये ऽभिधेय rq) भवति । दच- स्यापत्यं aif: । एवं atfa: । अस्यापत्यमिः ॥ श्रत दति (९ किम्‌ । केलालपः ॥ (१४, गतसवेकाकश्एुक्गदृद्ध राजपुरुष माथुर १ Fea Wee 0.; D. N. om. from We टाचायणशः | In 1). one प्रयमार leaf (fol. 90) is missing, com- २ cay: ॥ B.D. F. prising from STATA: to B- ३ Om. D. त्िकासु in 80६9 7, ४ एयणप्रल्यो A.; wre M. 4१० Om. M. ५ Suda: A. B.D. ११ इनतः B. £ वैच्छपुरेयः B. १९२ दन्‌ 7.; waprrat F. and © °प्र्यदिषखरो° 7. corr. A. ८ मारीचः M. १३ अकारान्तादिति ४. ९ SACI! A.; M. ०7. द्‌ चस्तरा- १४ Ware M.; एकसितसर्व° N. का० ९. ६. ©.) नाजि चतुष्टयम्‌ | We कारकेभ्यः(१) संस्यादिभ्यो न मवत्यनमिधानात्‌(२॥ कथं प्रदी- यतां दाशरथाय मैथिलीति) तखेदमित्यए(४॥ arate विधीयते ॥ ६ ॥ बाङ्कादेगेणाद पत्ये ऽभिधेय ce) भवति । arefa: | श्रोपवाहविः। बिन्दविः७। जओरीपबिन्द्विः() ॥ गोचादिण्ता- देवेगव्यते८। बाडनौाम(९) कित्‌ तस्यापत्यं area: ॥ बाडादि- राकृतिगणो ऽयम्‌॥ रागाब्रक्षचयोगाच्च समूहात्ास्य५० देवता | तद्‌ वेच्यधीते ९१ तस्येदमेवमादेरण इष्यते ॥७॥ ` रागयो गाद्रागः। कौसुम्भम्‌ (१२) । दारिद्रम्‌ । कुसुम्भेन (१२) हरिद्रया वा(११) रक्रमित्य्थः। कथं काषायौ (१४) गद भस्य कर्णै, दारिद्रो gqze पादाविति५५) तह्ुएध्या रोपात्‌ ॥ aera °पुङ्षगोमायुर० M.; नकारक ६ विधीयते N.; M.N. add waft Wa: N STATS | "अभिधानात्‌ B.N.; danfe- ७ चैदविः। N. भ्यो ऽनमिधाबात्‌ M Sy sale _ ; "एव स्वात्‌ ध ९ बङनाम ' intel aaa । १० रागाच्नरचरयोनात्समूहा° A. B प्रसीद जीवेम सबान्धवा qe ११ A. B. ए. add वा प्रदीयतां दाश्रथायभेथिली॥ १२ कीगुखं A. F. M.N. १३ Aya A. 8 ca B.; N. om. from Wey १४ काषायौ. ५ इन्‌ 1. ; CONTE ^. १५ ४. om. दूतिः AYWATUTe N. on १९९० कातन्ते [का० २. ६. ©. ara) द -नुनैव । तत्दबन्धात्कालो ऽभिधीयते(२ | अ्रएविधिस्त saree Tear । पौषमहः । पौषी राचिः२ । पुष्येण चग््रयुक्ेन युक्रा(४) राचिरित््थैः। रन्तिकासु (५ विभ्राखा सु (£ aarg भरणीषु“) चेति नचचशब्दरोवाभेदो पचारात्‌ | यद्यपि कालाभिधानं तथायण नास्ति विकल्यनात्‌ ॥ धर्मिणो wfira: समूहः । वायम्‌ | काकम्‌ । भम्‌ । योवतम्‌ ॥ शिवो देवता- स्येति Ra: । vader रविः । Deer मन्तः ॥ छन्दो वेत्यधीते वा ।' कान्दषः। एवं वैयाकरणः ॥ ग्गच्छेदम्‌ | मागं मांखम्‌ | एवं शौकरम्‌ ॥ एवमादिर्यखेति शब्दार्थयोः संबन्धेन गणो डते | agar ग्यते । ered रूपम्‌ । एवं श्रावणः शब्दः ॥ दृ - fe © पिष्टाः। दाशंदाः५० awa: ॥ उदूखले ५१) gar: | ओ - SST मुद्राः ॥ अ्रभरुयते । ATA रथः ॥ चतुरमिंरुद्ते | चातुरं शकटम्‌ ॥ चतुद शां दृ श्छते । रलः चातुदं एम्‌ (१२ ॥ तचभवस्त्र आातस्ततो वागत(१२ इत्यादि विग्रहः कायैः । (8) ्रारृतिगणो ऽयम्‌ it १ Om. M. ९ बषदि D. M.N. २ विधीयते ४. १० arian: D.N.; wwe: MSS. ३ त. adds Many: Mat crf: ११ उदूखलेन ^. D. ४ युना ar B. १९ चातुर्दशं. ५ Wifey ^. ; कतिकास्तु; ४८८ ० १३ M. N. om. AWWA; D. om. page 118, note 9. ततो वागतः; गत्र आनतः ६ faqrarg D. M. N.; तचजातेस्तत आगत M. © मचाद्राभरलीषु A. १४ एवमादिराक्ति० D. G Om. D. कार. ६. र] माजि चतुष्टयम्‌ | WR तेन दीष्यति संसृष्टं तरतीकण away । पण्याच्छिल्यानियोगाच्च क्रीतदेरायुधादपि ॥४॥ ` तेन दीव्यति । तेन deere । तेन तरति । तेन चरत्यपि । अभेदोपचार दत्तेः) | प्णाच्छिल्यान्नियोगाच्च यथासंबन्धं(र क्रीतादेरायुधादप्यभेदोपवार ठत्तेरिकणएप्रत्ययो भवति । अकै दीव्यति। ्राचिकः॥ दभ्रा सं्ष्टम्‌ । दाधिकम्‌ २ एवं मारी- चिकम्‌ ॥ गोपुच्छेम तरति। गोपुच्छिकः। एवं (४ काण्डञ्जविको' नदाः | (४ आखमेधिको ब्रह्मदत्यायाः ॥ शकटेन चरति । शा- कटिकः। एवं घष्डिकः(५)। शररङ्गवेरेणए चरति । शा ङ्गवेरिकः(९॥ ATT ATTA ATE ताम्बूलिकः। ग्टदाङ्गशिख्पयो गाद्‌ मादंङ्गिकः। एवं पाणविकः ॥ इारनियो गाद्‌ दौवारिकः । एवं शोल्कशा- लिकः ॥ fase क्रीतः 1°) दि शो पिकः (८ । एवं साहसिकः(९)॥ काषापणमरेति | काषापणिकः ॥ तोमरायुधयो गात्‌ तौम- रिकः। एवं चाक्रिकः(१०॥ क्रीता रेरष्यभेदमपेच्छ(११) पञ्चमी करि- याविमावख(१२ aerd: | कुह्‌ालेन खनति । कोद्‌ाशिकः ॥ १7). N. om. from अभेद्‌° ;inM.a ६ शद्खवेरिक N leaf is wanting here comprising © D. adds क्रवचिदुष्रपदस्व चु from पि to 80५0 10. 2 संब॑घक्रीता० N ८ दिसुपैण wita: 1 दसूपिकः। फ ३ N. adds at? | @ B. D. om. from 74 7. adds काष्डरञ्ञवेन ॥ अमेन तरति — १० चक्रायुधयोगाचचाक्रिकः। पि. ५ चाष्टिकः 7. F. N. (see com. of ११ ware A.; fara D.; N. om. Tril.); om. D. (M.); N. adds अपि, deat चरति. १२ N. om. &. १२२ कातन्ते [का० ९. ६. ९०. BTM TEST वतेते | rasan: शूरः । सारसिकस्चीरः । श्रासिको मत्य इत्यादि ॥ नावस्तार्ये विषाह्वध्ये तुलया संमितेऽपि च। TT साधो यः॥९॥ नावस्तृतीयान्तात्‌ तायं ऽये । विषान्तृतीयान्ताद्‌ वध्ये sa तुलयेति ढतीयाम्तात्‌ संमिते sa? | तचेति सप्तम्यन्तात्‌ खाधा- वथ यप्रत्ययो (२ भवति। नावा तायं नाव्यम्‌ (४)। विषेण वध्यो (५ विः । तुलया संमितं qe) कर्मणि साधुः कर्म्छः(५॥ श्रपि सेति वचनाद्‌ गिरिणा त्यो wen गिरितुष्यः ॥ ge UTA इत्यन्ये | कुशलो योग्यो fery साधुरुष्यते(९) # ईयस्तु हिते ॥ १०॥ fea ऽये ईयप्रत्ययो १० भवति । वत्सेभ्यो हितो ११ aaa गोधुक्‌। एवम्‌ श्रश्वोयः॥ यो गविभागात्छराणामादावाहुद्धिमतः शेषे sy श्यः स्यात्‌ । शालायां भवो जातो वा शालीयः। Vfa- १ Om. D. © Om. D. २ F. पि. add आपि ख | G इस्वितुष्धः D. 3 q We F. N. @ See p. 121, note 1. ४ नाव्यं बलं 1). १० ta: प्रतयो 7.; tar A. 7.; ५ D. adds हस्ती. tag N. ६ N. om, from कर्मखि ११ M. adds देगी का०२. ६. ९९.] नाजि चतुष्टयम्‌ | ९९द्‌ कायनस्येमे(१ aren: । एेतिकायनीयाः१। एवम्‌ श्रौ पगवीयाः। एवमन्येऽपि ॥ यट्गवादितः ॥ ११॥ उवणोान्ताद्रवा दिभ्यश्च? हिते ऽयं य्मव्ययो २) भवति। छृक- वाकुभ्यो हितं पयः छकवाकव्यम्‌ । वधूभ्यो हितो देशो वधब्यः(४) गोभ्यो हितं वनं गव्यम्‌ । एवं दविग्या स्तण्डुलाः ॥ खगव्यम्‌ | अतिगव्यमिति तद म्तविधिरिष्टः ॥ गो । विस्‌ । wear | afta) मेधा । सुच) cereal ऽ णनुखर्तव्याः ॥ विदटतिवा- fea: शब्दात्ररकतावभिधेयायां यथोक्त (८) हिते ऽं vara मन्तव्यः । ्रङ्गारीयाणि काष्ठानि । fazer: कापा सः(१५१)॥ उपमाने वतिः ॥ १२॥ उपमितिरूपमानम्‌ । उपमाने ऽ यं) वतिप्रत्ययो भव- ति१२ । राजेव ada । राजवत्‌ ॥ ब्राह्मएस्येव ठत्तिर स्छेति१४) १ रएेतकाय० M.; एतिकाय० N. & Om. M. २ "गवादि A. ९. श्यः प्रचयो N.; Tay 7. ३ यद्‌ F. M. N. १० विपश्यः N. ४ मधुभ्यो . . - . मधब्बः। ^. ११ wird: 7. M.N.; 0. adds एव- ५ इहिका M.; इका. मन्वेऽपि। ६ चच ^. ए. MN ; सुच 0.; N. 92 Om. प. adds सर्पिस्‌ after मेधा | १३ वतिभवति । ए. ७ विक्ततवाचिनः A.; ४. तर. ००. १४ वृत्तम 2. MN. शब्दात्‌. ९२४ कातनग्ते [का० २. ६. ९९. ˆ ब्राह्मणवत्‌ ॥ मथुरायामिव पाटलिपुते प्रासाद (१) | मचुरावत्‌॥ Wea व्यवडतमनेन | राजवत्‌ ॥ देवमिव (२ भवन्तं पश्ामि | देववत्‌(२ ॥ पव॑तादिवासनादवरोहति । पवंतवत्‌ ॥ ब्राह्मण - येव देवदत्ताय धनं(२) द दाति । ब्राद्यणएवत्‌ ॥ अवापि तदह मिति परैरेष्टवयमेव ॥ गुणसाम्ये ऽ पि४)। देवदत्त दव qe देवद न्तवत्‌ ॥ गृणएडीनाद पि । अ्न्धवत्‌ । ery) ॥ द्रव्यसाग्य ऽ पि। रेवदन्त इव गोमान्‌७) | देवद न्तवत्‌ । सद्भावात्‌ क्रि- यासाम्यमस्तीति स्वं च भवितव्यमेव (९ ॥ Tat भावे ॥ १३॥ wee प्रटृन्तिमिमिन्सं भावः । भावे ऽ भिधेये 4०) तलौ भवतः | WHA पटस्य भावः | Wana! श्एक्तत्वमिति श्रक्ञगृणएस्य भावः । KT गणस भावः ॥ शृएक्तता | शक्तमिति (११ ्एक्त- गणजातिः ॥ गोता । गोलमिति गोजातिः । एवं पाचकत्वम्‌ । दण्डित्वम्‌ | विषाणित्वम्‌ । राजपुरूषत्वमिति क्रियादि षबयि- त्म्‌(१९॥ देवद स्तवम्‌ । we | सख यैतमित्यवस्याभेद्‌ात्‌ ॥ १ प्रासादा He M. N. @ awa} N.; 0. M. om. एव । 2 are for eq N. 90 D. adds Fayre. 3 Om. ह. M. N. 99 7.17). M. om. RTA भावः; ४ एवमन्ये ऽपि M.; om. N. A. M. om. FR FHS ५ waa D.; A. M. add गोमान्‌ . भावः; ए. M. om. गुङ्खताः; ६ M. N. add मूकवत्‌ M. om. श्ुक्ञत्वमिति 1; N. om. ७ देवदन्तगोमान्‌ N.; M. om. from इति. देवदश्त° १९२ °संबन्विलात्‌ | D. N. G Om. A. का० २.६.११५.) नाति चतुष्टयम्‌ । ` १९१ आका शत्मिति प्रद्‌ भेदात्‌ । ्रभावतमिति संबनिभेदात्‌५ । नानेत्यखय(२ भावो नानावम्‌ (३) ॥ यण्‌ च प्रकी तितः ॥ १४॥ भावे ऽभिधेये यण च प्रकीर्तितः | चकारात्‌ तवी च४)। जडस्य भावो जाद्यम्‌ । जडता | SAA ॥ ATT) भावो" ब्राह्मण्यम्‌ । ब्राह्मणएता । ATT WaT ॥ एवं माणव्यम्‌ | वाड- व्यम्‌ ॥ प्रकोतितग्रदणएं लच्यामृरोधा्थेम्‌(७ । तेन गुणवसनब्राह्म- wien sar ofa क्रियायामपि cea | जडस्य कमं जाद्याम्‌ । ब्राह्मणस्य कमं ब्राद्यण्छम्‌ ॥ तदस्यास्तीति मन्वन्त्वीन्‌ ॥ १५॥ तदि ति प्रथमान्तात्‌ | श्रस्या सीत्यसिन्नथं मन्तु। वन्तु। विन्‌ । द्रन्‌ । kaa प्रत्यया भवन्ति । गावो विद्यन्तेऽ खेति गोमान्‌ । एवम्‌ श्रायुश्रान्‌। लच्छीवान्‌। किंवान्‌(९ | विद्युवान्‌ । पयखाम्‌। भाखान्‌(१०)। Haare) ठचवान्‌। मालावान्‌। तेजखी। पयखी। TWN मायी। मायावी॥ दतिशन्दो^ विवचाथंः॥ १ संबन्धभेदात्‌ M. ८ Om. ए. ; गुणवचनादिभ्यो Are २ गानेहास्य० ए.; ATMA MN. . ` ^+. ३ नानालमिति ^. F. @ Om. M. ४ "ततवी भवतः 7.7. भ. qo Om. 7. M. N.; A. ए. om. the yu Om. F. M. N. next word. ६ araa A. B. F. ११ णभ्ब्टो {च ^. F. © शषानु०^.7.7.; लचानिरोग्त. | ९९६ | कातन्ते [का० ९. ६. ९५. खमनिन्दाप्रंसासु नित्ययोगे ऽतिशायने। संसर्गे ऽ सिविवक्तायां मन्वादयो भवग्धमी ॥९॥ तथा मोपधमाम्ताच्च(२ धुडन्तादशिडन्ततः(२) | अवर्णणपधतस्चापि वन्तुरवर्णतस्तया ॥ २॥ मायाभीषौत्खरूपा च (४ त्रीदेरथात्खरूपतः । यथा melts शालीति इन्ननेकखरादतः ॥ २॥ मायासमेधा जो (५) विन्‌ स्याद्वाधिकारादिभाषया | विदिताः सवं एवैते गेषेभ्यो मम्बुरिव्यते ॥ ४॥ इन्दनिन्दितिरोगेभ्यः wifes इमेव हि । कटकवणयी(% BR स्यात्काकताणुकी यथा ॥ ५॥ स्यात्खाङ्गान्तु७) यथाप्राप्तं स्तनकेश्रवतो यथा | कः खाय नित्यभेतरैषां वातो ऽस्यास्तीति वातकी ॥ ६॥ अतीसारक्यपोदृक्‌ स्यात्‌ पिशाचकी तथा EA: | aware” पिशाचशब्दो ऽभिधीयते ॥ ऽ ॥ वयसि गम्यमाने ख पूरणान्तारिनेव fei पञ्च दिनानिमासा ar'S पञ्चमी बालको sar uc १ भूमिनिन्दा० B. D. N. & cmeaeret N. and orig. M. Q °NTaATY F. © STETS D. M. पि. ३ श्िडन्तरः। B. G Ware N. ४ °शीषाख० M.N. ९ सामा N. ५ मायामेधा० D. M. का० ९. १. ९१५.] मानि सतुष्टयम्‌ | ९९७ सुखादिभ्य cata स्याद्‌ बाहरुभ्यां बलादपि), सुखी दुःखी श्रलीकी च करणी छपणो हली | aN? aa with च सोद्याश्यसील्युदाइतम्‌(२,॥ ९ ॥ बाङ्बस्युरुवली च सवोारेनित्यमिंस्तथा । विज्ञेयं सवेबीजोति स्वकेशीत्युदाइतम्‌(४॥ ९० ॥ स्याद्धम॑शीलवणोम्तादिन्रेवेति विवचया | ब्रह्मधरमीं सुशीलो च ब्रह्मवर्णीत्युर्‌ाइतम्‌ ॥ ९९॥ जातौ तु दस्तदन्ताभ्यां कराचेव(५) दनेव हि | CR दन्ती करी ज्ञेयो वणो दिन्ब्रह्मचारिफि॥ ९९॥ खु्रदह्मचरणाद्धेतोवंफिनो ब्राद्मणास्यः। ब्रह्मचयं विनापि सुः संभवाद्राद्यणा दूति ॥ ९२ ॥ पुष्करोत्पलपद्रोभ्यो नडविखतमालतः(४ | कपित्थकुमुदाभ्यां च खणालात्कद्‌ मात्पयः -(७) ॥ १४॥ भाखुककरीपेभ्यशच दिर ण्छाद्रढदेशके । विवच्षायामिन्नेवेति यथा पुष्करिणीति च ॥ १५॥ मननन्तमान्तशब्देभ्थः संशा यामिन्नेवेव्यते ८ | श्रप्रा्तिनियमा्थं च दामिनी सोमिनो यथा ॥ ९६॥ q N. om. from T° ५ कराथैव ए. २ ls ६ नलविष० D.; लडविष० F.; न- ३ Wile D.; सोद्यस्वास्रीग.; faye M.; weftye N. DSTA M.; सो AN. ७ कदंमा्रतः ॥ 7. ¢ N. om. this and the preceding ए ०दूति वेष्यते प; इनितीष्यते। D.; half-sloka. cfaaye M. se कातनत [ate २.६.९०. इन्विषय car वाच्यः प्रागक्राज्ियमाथेतः(१)। खार्यं कः स्यान्न वाच्यो ऽयं Tuga दण्डिको यथा॥२७॥ GATS ऽष्टकावीणामेखलावडवाशिखा-। बलाकाभ्यः पताकाया टूज्िभाषा विधीयते Ww a T क्मचमवर्मभ्य्चलो तछा खबलो दा म-२ | मलदलकुलायामारोदरप्रयामउपयाम-४,॥ ९९ ॥ व्यायामावरोहाणाम्‌(५)॥ दनरन्तानां सदैतेषां (¢ खां को नेव्यते बुधैः ॥ ९० ॥ एवमन्ये $ पि(७)॥ | संख्यायाः पूरणे SAT ॥ १६ ॥ संख्यायाः YTS SA THY भवतः | व्यवखितवाधिकारादाषं- erearararg’> मो भवति । store (९) डः । एकादशानां पूरणः। एकादशः एकादश, एवं पञ्चमः। पञ्चमी ॥ सख्यायाः पूरण इति किम्‌ । एकाद यानां पञ्चानां वोष्रिकाणणं पूर्णो घटः॥ चैस्तीयः ॥ १७ ॥ देः Tea sy तीयो १० भवति । इयोः पूरणः । दितीयः ॥ १ प्रागु्णो fae D.; ara fate M. ५ °वरोहणां M.N.; CUTTER: २ वर्मभ्वः गलोत्साह° corr. F.; खु wre 7. शोत्साह° M.N.; "वलोत्रमेए. ६ सदैवैषां D. MN. ३ ग्यामावरोह A. 0.; "कुलाया- ७ N. om. from एवम° मामवरोह ए.; कुलायामाव-. ८. om. च; असंग्यादेनान्ताख रोहाणामिनन्तानां° ए. M.; असंस््देः संख्याया AYN. ४ प्रायाम०.0.; प्रयामोप०7.४.; @ YarTaF.; शेषायाञ्च D. M.N. प्रयामोपायामव्ययाम० A. १० तीयः प्रचयः ए. का०२९. ६.२९. मानि चतुष्टयम्‌ | ९९९ Wey TN चेः परणटेऽथं aa भवति । ardara! 0) चयाणां पूरणः । aaa: ll WTA डे AE ॥ १९॥ रषोरन्तस्‌ थो भवति | डे परे । चतुणा पुरणः | चठुधेः । एवं षष्ठः ॥ ्रागमलादिसर्गो(४) डलं च५ न स्यात्‌ ॥ ` कतिपयात्कतेः ॥ २०॥ कतिपयात्कतेख पूरणे Sa यो भवति। कतिपयथः। कतिथयः॥ ` विंश्त्यादेस्तमट्‌ ॥ २१॥ विंशत्यादेः पुरणे su aay भवति । विंशतेः पूरणः। विंश तितमः। विंशतितमी । विंशत्तमः। चि शत्तमी ॥ उन्तर बच निव्य- ग्रदणादिकल्यो लभ्यते । विशः । जिशः ॥ नित्यं शताटेः ॥ २२॥ HATS: पुर णे sa नित्यं vay भवति । एकश्ततमः। एक- सहखतमः(४) | एककोटितमः ॥ १ तीयः प्रययो Fs तृतीयो 0. ४ आगमादिग M. २ त्यादेशख्च7.; तुचादेशञ्च # ५ waa च ^.; तंच. ३ डे रषोः ॥ ^. ६ M.N. add एकवलबतमः। 9 ९३० ` कातन्छे [का०२. ६.२६. ष्ट्या दयातत्परात्‌ ॥ २३ ॥ तस्याः परस्तत्यरः । संख्यायाः पर १ इत्यथैः । षध्यादेर- संख्यापरानित्यं ang भवति पुरणे८२ऽयं (२ । षष्टितमः । सप्त- तितमः । श्रभीतितमः । नवतितमः ॥ अतत्परादिति किम्‌ । एकषष्टः । एकसप्ततः(३) ॥ विभक्तिसंज्ञा विज्ञेया वष्यन्तेऽतः परं तु ये। WM सवैनाश्नसते TAT पराः स्मृताः ॥ २४॥ ञुतलात्स्वनामकार्यं wae) विभक्तिसं शचा । तेन यदा ^५। करेति घोषवति न दीधः ॥ बशब्दो ऽच संख्यावचनः सवेनाम- सारचयात्‌ ॥ तजेटभिः ॥ २५॥ तेषु विभक्िसं ्चकेथिदमिकारो ‰ भवति । इतः । इह । इ्दानोम्‌ | WHAT ॥ TAT UAT, ॥ २६ ॥ रथोः परत ७) इदम्‌ एत । इत्‌ । इत्येतौ wrth यथासंख्यम्‌ | एतद । दृत्यम्‌ ॥ १ M. om. from सखाया; ४६ ०संद्धेष्विद० 7. 7.; odfeya- २0०1. A. ए. M. त. प्विद० M.; away तकार ३ एकषष्टितमः M. N.; om. D. दिषु vee A. ४ nea N.; प्रतिषि, © UTA. ५ तदा # >, ८ waa; ए. का०९.६.२९.] नान्नि चतुष्टयम्‌ । ९३९ तेषु त्वेतट्कारताम्‌ ॥ २७॥ तेषु तकारादिग्ेतदकारतां१ प्राप्नोति । अतः । अच॥ तकारादिधिति किम्‌ । एतथा(२॥ पच्चम्यास्तस्‌ ॥ २४॥ waaay ऽद्य दे बेदो चैव र पञ्चम्यन्तात्‌ तसुप्रत्ययो भवति av8) | सर्वस्मात्‌ सवतः | तस्मात्‌ ततः | बहभ्यो बङतः ॥ अह्यादेरिति किम्‌ । दवाभ्यां भवतः ॥ उगवादितः प्रयोगतखेति च्चापकादस्वनाख्नो(५) ऽ यवधिमाते तस्‌ वक्रय: | ग्रामात्‌ | ग्रामतः ॥ हाग्‌रदोरवधौ न भवति । युद्मद्धीयते । ाथा- Sir: | पवताद वरो हति ॥ च स्त्रम्याः li Be tl aqaray® ऽद्यारे र्‌ बहो चैव सप्तम्यन्तात्‌ चम्रत्ययो भवति वा । सवंसिन्‌ aaa | बडषु बच ॥ श्रद्मारेरिति किम्‌ । इयोः । लयि । मयि ॥ श्राद्यादिभ्वस्‌ (११ तस्‌ amar: | १ तेष तकारादिषु विमक्तिसंन्न- £ स्वात्‌ ^. 7. केषु एतद्‌ ० ?.; °विमक्किसंच्ेषु © A. adds लिङ्गादकारान्ताढु; एतदकार° D.; तेषु विभक्ति- om. M. afway एतदकारतां M. ८ दादिवर्जितात्‌ N.; om. भ. २ M. adds अकारवचमे तथा ९ च F.; M.N. om. from बहोर ३ ए. M. om. from @aqtay; D. 90 ए. adds afert । wai; 0. N. om. बहो श्चैव. यत्र । aw ४ तस भवति TES AT N. ११ 7. adds सुङ्गम्यन्तेभ्बस्‌, ५ जापयति | Wade D. MN. VaR | कातन्े [का०२. १. ३४. आरी । च्रादितः। मध्ये । मध्यतः । अन्ते। अन्ततः एष्ट । ठतः । मुखे) । मुखतः(१ । पाच । पा शैतः ॥ श्राटतिगणो ऽयम्‌ ॥ इटमो हः ॥ ३० ॥ cca: सक्षम्न्ताद्‌ दो भवति वा(२। afer ce किमः ॥ ३१॥ किमः areata हो भवति वा(४)। किन्‌ । कुद ॥ कन्द खवेत्यन्ये५ ॥ पत्‌ क च ॥ ३२॥ किमः सक्न्यन्तारद्‌ भवति । क्षादे शख (५) | fer । क ॥ तरोः कुः ॥ ३३॥ तकारशकारयोः७) परयोः किं(९) कु्भवति । कुतः । कु ॥ कारे किंसवेयदेकान्येभ्य एव द्‌ ॥ ३४॥ एभ्यः काले TARTAN: सक्तम्यन्तेभ्यो दाप्रत्ययो भवति५०। ee क 1) 1 रीरि रिग १ Om.B.M.; > खये। अयतः। ६ क्रचादेशसख ४. प. Q Om. B. 7.7. N. © Wer: B. ३ M. adds अस्वाप्रवादो ईयम्‌ | G Om. A. M. 9 Om. D. F. M.N. ९ faa: D. F.N. ५ opm Fs शदचेवमादयः D.; १० wafa वा ^. छ्ांदसाविेके M. का०२. ६.२७. नालि चतुष्टयम्‌ । ९२९ afarnre | कदा | एवं खवंदा | यदा | एकदा | अन्यदा ॥. ave इति किम्‌ । ata Sat hl इट्मो AYAT दानीम्‌ ॥ ३५॥ are वतेमानादिदमः सप्तम्यन्ताद्‌ हि । अधुना । दानीम्‌ । इत्येते प्रत्यया भवन्ति। aera | एति । wea ददानीम्‌॥ दादानीमो तदः स्मृतौ ॥ ३६॥ काले वतंमानात्तदः सप्तम्यन्ताद्‌ दादानीमो प्रत्ययी १ सृतौ । aferara® । तदा । तदानीम्‌ ॥ सद्यस्ाद्या निपात्यन्ते ॥ ३9 tt (२ समाने ऽ हनि । सद्यः । समानस समभावो ख (४) परवि- धिः + परसिनल्ञहनि परेद्यवि(५। परादेरेधवि (४ + अ्रसिलरमि। अरद्य। इदमोरद्भावो द्य च परविधिः७॥ पर्त्‌ । परारि। पुवं पुवेतरयो ¦ पर उदारी च॥ अ्रसिग्ंवत्छरे | Gea: | टदमः सम िए(२)॥ पूवंसिन दनि । gay: । पूवे देर युस्‌ | एवमपरे धुः(९। १ Om. A. N. £ cafe: ^ B.; aciedafa २ Om. D. M.N.; A. om. काले | M.; om. D. N | ३ D. M. N. add सदय [wae N.; © @eon.; D. om. from ware अदस्‌ M.] आयाः शब्दाः ae ८ सिन्‌^. B.D ऽभिघेये निपाल्यन्ते। UU: ^.; पुवान्धान्यतरापरा- ४ स्‌ च ^. 8. धरोक्रेभ्य एदुस्‌ । WITT: | ५ परेवविः ^. 7. M.; न्विस्‌ न्ष. ; M. D. om. from परद्र १३४ कातन्त्र [का०२. ६. Re. BUTT THLE: | अन्येद्युः | अन्यतरेद्युः | TACT: | उभये- Screg ya) 0 किमन्ययत्तद्यो (२) ऽ नद्यतनटत्तिभ्यो २) fear । कसिन््राले(४)। किं । कदा । wate । न्यदा । यर । यदा । तदं । तदा(५) । ्र्यतनेऽपि(९ ॥ एवं पुरस्तादादयो ऽ ्यनुसतेव्याः७) ॥ प्रकारवचने तु या ॥ ३७॥ सर्वनाक्लो ऽद्यारेः प्रकारवचने तु थाप्रत्ययो भवति। शा- मान्यस्य भेदकः प्रकारः | सर्वे प्रकारेण | सवेया | एवं यथा । तथा ॥ वाक्या्वगेन८) खवेविभक्षिभ्यो sta: ॥ या एति बडव- ea ar तेन संस्थायाः प्रकारे घा। एकधा। दिधा। चिधा। च- adr पञ्चधा। ere 9 feat धमुण्‌ एधा) च। देधम्‌। देधा। Aaa जेधा॥ carey? वा । एकध्यम्‌ (१३) | एकधा ॥ इदमकिम्भयां थमुः कायेः ॥ ३९॥ ददम्‌किम्थां भ्रकारवचने थमुः BTS: | अनेन प्रकारेण | इत्थम्‌ ॥ केन प्रकारेण | कथम्‌ ॥ १ चत्‌ च ^. 8. G भसअ्थंविशेवेन N. २ ग्यन्तदेतद्यो D. M. ९ apaqaral D. M. N. 3 Om. 4. ; णहि aT M. १० बहचघा 0. पि. and marg. M. ४ Om. D. F. M. N. ११ Waauy N. ५ ४. adds Wate । एतदा | १२ एकाद्यमण प.; एकादमुख्‌ ^. ६ ^. ००05 तर्हि; . om. from द° १३ Caw । ^.; 7. adds एकिन © A.N.om. अपि; FCAT’ WATT. B.D.; पुरलादिल्ादयो० M.N. का०२.१.४०.] नाखि चतुष्टयम्‌ | RAY साख्याताच्च WATS ॥ Yo it नाक werarg तमादयः प्रत्यया निपात्यन्ते(२ | श्राख्यात क्रियाप्रधानम्‌ | आद्तरः। श्राद्छतमः। WAS ATS उच्यते निपातनसखेष्टविषयवात्‌(२ । तया ४) पच्चतितराम्‌ । पच- तितमाम्‌ । किन्तराम्‌ । किन्तमाम्‌ । पुवोाष्ेतराम्‌ । पुवाडेत- arg) | SHAH | उच्चैस्तमाम्‌ ॥ अाख्यातकिमेकारान्ता- ang: frarmpenatahrs एव तराम्‌ तमाम्‌ ॥ तथा गुणादिष्टेयन्छौ() वा ॥ परिष्टः । पटीयान्‌ । पटुतरः । पटुतमः॥ प्रकर्षं ea: ॥ प्रहृष्टं पचति । पचतिरूपम्‌ । प्रहृष्टो वैयाकरणः वैयाकरणरूपः ॥ रैषदसमाप्तो = कण्पदेश्छदेशीयाः॥ Tew: | पटुदेश्ः। पदु- दे णीयः । पचतिकल्पम्‌ । प्चतिरे श्यम्‌ । पचतिरे शयम्‌ ॥ कुख्सितटत्तेनाख एव पाशः ॥ Har वैयाकरणः | वेयाकरण- ib ऋतपुवंटन्तेखरट्‌ WAGs Wey: । अचरः | आद चरी ॥ षष्टयन्ताद्ू तपुर ऽभिधेये (९ रूप्य ॥ देवद त्तस wagat गौः । देवद न्तङूः(१०)। देवद न्त चर;(११) ॥ १ प्रत्ययान्ता A. © तचा Wee रूपय ॥ 1. F.N.; २ भवन्ति M. om. M. ३ भिपातनात्‌ | D. ए. M. N. ८ ¶ैषदपरिसमाप्तौ D. MN. ¢ Om. M.N.; A. adds Wray ९ °भूपामिधेये ^.; °भूतेऽभिधेये 7. D. ५ पुर्ैतमाम्‌ । 7 १० देवद त्ख ग्यः ४. £ ण्यंसौ ए. ४. 7. ; ग्यन्सु ^. 2. ११ ^. B. ,0 देवदन्चरी. ९९२६ कातन्त् [का०२. ६. ४०. बहल्पाथात्कारकाच्छस्‌ वा मङ्गले गम्यमाने ॥ बड दहि । बड- शो देहि । एवं mesa Se । meat She ।(२ श्रल्पशो ate (२ स्तोकशो देहि॥ संस्थैकाथोभ्यां वीष्यायाम्‌ ॥ दौ दौ देहि। दिशो देहि। एव काषौापणशो देहि । कुडवशः | पादशः॥ कतिगणवन्तूनां संख्यावत्‌ ॥ कतिशः । गणशः । तावच्छः ॥ वारस्य सख्यायाः BAG ॥ पञ्च वारान्‌ भुङ्के । पञ्चतः । कति- छलः | ATH । ATA: । शतं वाराम्‌ BE । शतं ४ वा- राण्णां वा AF | Was: ॥ बहोरविप्रकषे५ धा च ॥ बहन्‌ वारान्‌ HE । बहधा दिव- wa?) | aaa ॥ दिचिचतुभ्येः oe On दौ वारौ BR Feary | PR eRe भ्रष्ठतटन्तेमेयट्‌ ॥ अशनं WYATH | WHAT । एवं यवागूमयो ॥ भरङृतेविकारे ऽ वयवे वाभकाच्छादनयोः(८)॥ अरश्ममयम्‌ | भख- मयम्‌ | सुवणंमयम्‌ ॥ भचाच्छादनमयोष्हु(९ | arg: सूपः | कापासमाच्छछादमम्‌ | HAST SY न बाध्यते॥ एकखरान्नित्यम्‌ ५०) ॥ वाद्यम्‌ । वप्मयम्‌ ११) । स्टदमयम्‌ ॥ १ Om. A. F. © °संद्छावारे सुच । D. MN. २7. N. add wet देहि । Gre स वाऽमच्याच्छाद्‌* A. D. M.; देहि । | 7. adds दमनो विकारः | 8 8. D. add काषापशं देहि. ९ Wyte A. M.; तु न भवति। 7. ४ Om. A. १० °निल्यं मयर्‌ M.; निल्वमयर्‌ N. ५ बहोरपि wad ^. and orig. 8. ११ लब्मयं A. 7. & Om. ए. का० २. १. Be.) माननि.चतुष्टयम्‌ | ९९७ अ्रश्ततद्धावे matey विकाराख्िः ॥ ax wa करोति। ्रक्तीकरोति ॥ श्रष्एक्तः श्क्तोभवति। एररक्तीभवति । ष्एक्तीस्यात्‌॥ ARCATA FRAT HTH: Wl छतसणोपेभ्य एवायं विधिः। नि- पातनखेष्टविषयवात्‌ | त्रनरुररः करोति। श्ररूकरो तील्यादि॥ अभिव्याप्तौ संपद्यतौी च सातिवीा ॥ वषासु लवणमदकं संपद्यते | उदकसात्संपद्ते। उदकसात्करोति२। उदकषाद्धवति । उद- कसाव्यात्‌ २ ॥ खाम्यथाद्‌ायत्ते४ ॥ राजायत्तं करोति । राजसात्करोति | राजसाद्भवति। राजसाव्धात्‌ | राजसाक्छंपद्यते ॥ देये चाच ॥ tara fa करोति । gaat करोति । देवजा भवति । देवा स्यात्‌ । देवजा daa” | एवमन्येऽपि ॥ श्रवयक्रानृकरणादनेकखरादनितौ डाच्‌ ॥ पटनत्पटत्करोति(९)। पटपटाकरोति | पटपटाभवति । पटपटा संपद्यते। पट पटास्यात्‌॥ दितीयद तीयश्म्नबीजेग्यः(७) छृषिविषये८ करोतौ ॥ दितीयाक- रोति। दतीयाकरोति । शम्बाकरोति 9) । बीजाकरोति(९ ॥ १ ग्ददेवमादयः ॥ D.; +. प्र. ०2० ४ °ख्ायत्ते AAD; ग्रायते। ४. some more examples. ५ D. adds देवसात्करोति \ २ वधासु शवणमुदकसात्संपद्यते० । ६ Om. 7. M. N.; अपरत्परत्‌° D.N.; वषासु लवणं अनदकः B. F. मुदकं करोति। उदकसात्करो- ७ संब° (संव) 1188. except M. fa) M. ८ गविषयेभ्वः D. ३ 0. adds WY उदकोकरोतीत्या- ९ A. adds चे. दि. Aas कातन्त्े [का० २.६. ४९. संस्यादेर्गणात्‌ ॥ दिगु्णाकरोति | चरिगुणाकरोति चेचम्‌ ॥ समयाद्‌ यापनायाम्‌ ॥ समयाकरोति॥ सपचनिश्प चाभ्थामतिव्यथने१) ॥ खपचाकरोति । निष्प चाकरो- ति गम्‌ ॥ निष्करुलानिष्कोषणे ॥ निष्कुलाकरोति दाडिमम्‌ ॥ परियसुखाभ्यामामुकूष्ये ॥ भ्रियाकरोति। सुखाकरोति ॥ दुःखाप्रातिकूष्ये ॥ दुःखाकरोति ॥ श्ूलात्पाके ॥ ye? पचति मांसम्‌ । एलाकरोति ॥ सत्थादश्पये॥ सत्याकरोति विग्भाण्डम्‌ २ ॥ मद्रभद्राभ्यां वपमे॥ मद्राकरोति। भद्राकरोति५)॥ समासान्तगतानां वा रजादीनामटन्तता ॥ ४१॥ समासान्तगतानां वा राजादीमामदन्तता निपात्यते५ । श्रत्र्ययो वा ऽदन्तो वा(४ येषामिति विग्रहः । ्वयवावयवो^०' ऽपि समासख्यावयवः । तेनोपराजम्‌ | अध्यात्मम्‌ । अ्रव्ययोभा- वाद्‌) विभक्ीनामम्‌ (९) ॥ दिपुरी । Faget । दिगोनेदादि- ~~~ १ गअतिव्यल्नने ॥ 7. ६ Om. A.; WHA SA वा). २ ya A. M.; cata N. ३ वशिकं we 7. © अवयवो M.; अवयवा अवय ४ F. adds तमादिराक्ृतिगणोऽयं। at N. ५ "अदन्ता निपात्यन्ते 8. D. ८7. N. add अकारान्ताद्‌- ९ अब्दयीभावादित्वम्‌ F. का०र२. ६१.४२.) नाचि चतुष्टयम्‌ | १२८ वादी ॥ wate । दम्दनिन्दितिरोगेभ्य cata । एव- मन्ये ऽपि॥ प्रणम्य UTS हरेमवान्या TST गणेशस्य च पादपद्यम्‌। तनोति रतेञ्र चक्रवर्तीं राजादिवृन्निं पठतां हिताय ॥ राजन्‌ श्रन्‌ सखि ॥ ९॥ प्रागुक्णो विधिस्तत्यु शुष एव वच्छति । एते AER राजादयो भवन्ति | राजादिखाददन्तता स्वादिल्थैः। म हाराजः। परमाहः। द्रहः । विबुधसखः ॥ तत्पुङ्ष इति किम्‌ । शोभनराजा ATA | दीघाहो निदाघः | वायुसखा राजा ॥ गोरतद्धिताभिभेये ॥ २॥ तद्धिताभिधेयं वजैयिला तल्ुरषे यौ राजादि्भवति । राजगवः । परमगवः ॥ अतदिताभिधेय इति किम्‌ । पञ्चगुः | अन्यत्र fray: ॥ उरःप्रधानाथेम्‌ ॥ २ ॥ प्रधानार्थं उरःशब्दो राजादिमैवति | WHC | हस्तयुरसम्‌ । अश्वानां हस्तिनां च प्रधानमित्यचैः ॥ प्रधाना- चेमिति किम्‌ । अश्चोरः। अश्चानां वच इत्यर्थः ॥ अमस्‌ अश्मन्‌ श्रयस्‌ सरस्‌ जातिसश्चयोः॥ ४॥ जातौ dara घ एते चलारो राजादयो भवन्ति । उपगतमनः। उपानसम्‌ | जातिः ॥ महानसम्‌ । GUT ॥ अमुताष्मः। जातिः ॥ TRA: । सच्चा + पिष्छाय- सम्‌ । जातिः ॥ शोहितायसम्‌ । dwt a मण्डूकसरसम्‌ । जातिः ॥ जलस- रसम्‌ ST ॥ अनयोरिति किम्‌ । बुहदन इत्यादि a गामको टाभ्यां wea? ॥ ५ ॥ आभ्यां तशा राजादिर्मवति । WATT: | कौटतचः ॥ आआभ्वामिति किम्‌ । CATT ॥ १ गलादीप्र्यः N. ३ यामकृटाम्बां ए. MN; TEED. २ ०रोभेग्ब रन्‌ | 7. M:N. १४० ara [का० २. १. ४९. श्रतेः शन्‌ ॥ ६ ॥ अतिपुवेः ar राजादिभवति। अतिश्ो वराहः! वैगवानिल्यधः ॥ अतिश्वः सेवकः । सुखामिभक्त ca: ॥ अतिशयो सेवा। निरेत्यथेः ॥ उपमानाद प्राणिनि ॥ ऽ ॥ अप्राणिविषय उपमानं यः। ख रा- आदि्भवति। आकर्षः चेव । आकर्षः ॥ फलकः ओव । फलकश्चः॥ अप्रावि- मीति किम्‌ | व्याघ्रः ओव । TET: ॥ सटगपूर्वोन्तरेभ्यख्च सक्थि १) ॥ ८ ॥ एभ्य उपमानाश्च सक्थ रा- जादि भवति | मुगसकथम्‌ । पुव॑सकथम्‌ | उ्तर सक्थम्‌ | फलकसकथम्‌ ॥ श्रतद्धिता्यं दिगोर्नोः॥ ९ ॥ तरिता वर्बचिलोत्तर पदे समा- हारे च far: संबन्धिनी नौ राजादिर्भवति । दिनावं धनम्‌ | wear धनम्‌ ॥ अतदहितार्थं दति किम्‌ । पछनौः॥ दिगोरिति किम्‌ । परमनीः ॥ STITT ॥ १०॥ अर्धशब्दाच्च पराच्रौ राजादिभवति । अर्धनावम्‌ ॥ लिङ्गस्य लोकाश्रयलाच्रप॑सकत्मेव ॥ वा खारी॥ ९९॥ अधीात्यरा । अतदितार्थे दिगो: खारी राजा- दिभवति वा । अ्धष्वारम्‌ । अ्धलारी | अदिधानबलाच्र स्त्रीम्‌ ॥ दवि खारधनम्‌ | दिखारी । अतद्धित द्विगोः area निवुत्तेनाखि न्धावुत्तिः। wafer: खारीभिः क्रोतः। पच्चखारः ॥ दिचिग्यामश्जलिः ॥ १२॥ आभ्यां परो ऽ लशिशब्दो राजादिभ वति वा । द्ज्ञलम्‌ । द्ल्नलि । च्यज्ञणम्‌ । प्यज्ञलि । द्मल्लप्रियः(२. । z- ह्ञलिप्रियः | अ्यक्नलप्रियः । व्यज्ञलिप्रियः(२ ॥ . उत्तरपदे ऽ तद्धिता नेच्छगधन्ये ॥ अतचिताचं दिगोरिति किम्‌ । graf: | ्यज्ञलिः a जनपदाद्‌ ब्रह्मम्‌ ॥ ९३ ॥ जगपदवाचकाच्छब्द्‌ात्परो ब्रह्मन्‌ रा- जादिर्भवति । अवन्तिषु ब्रह्मा । wafer: ॥ वा न वर्तेते पर वाग्रह- , शात्‌ ॥ १ सक्थि at | 7. २ RPT: प्रियः । दल्लजिः प्रियः | ete. Ms. का०२. ६. ४९.] नानि चतुष्टयम्‌ । VBR BACH वा ॥ ९४ ॥ आभ्यां ब्रह्मन्‌ राजादिर्भवति वा । कत्सि- तो ब्रह्मा । कुब्रह्म: । कुब्रह्मा । महाब्रह्म: | महाब्रह्मा a आभ्यामिति किम्‌ । परमब्रह्मा 8 sag) Bada नदादौ द्रष्टयाः ॥ ९५॥ एतैऽत्रल्या- न्ताः frat वर्तन्ते चेत्तदा दादी Zea: | Karan भवन्तील्यर्थः। यथा राजानमतिक्रान्ता। अतिराजी। इत्यादि ॥ समव इति किम्‌ । अर्धं नावम्‌ | अर्धलारम्‌॥ संस्याव्ययाद् ङ्गुसिः(२॥ ९६॥ संस्डाव्ययावादी यश्चेति विग्रहः। संस्याव्ययायङ्ुलिशनब्दो राजादि्भवति | दयो रङ्कोः समाहारः । द्रङ्ख- लम्‌ + दे अङ्गुली प्रमाणमस् । aes दाङ ॥ तदधिताभिधेये दिगुरयम्‌ । तेन तमादि विहिताः WAY दयसरदच्ररमाचरुप्र्यया न AAMT यथा अङ्गुलिः प्रमाणमस्य । अङ्कुलिदयसम्‌ | अङ्कुखिद घ्रम्‌ । अङ्ुलिमा- चम्‌(२) ॥ अव्ययादि । निरङ्कुलम्‌ ॥ श्रहः संवैकदे TAA Aaa rare खच ४) रातिः ॥ vou Une: संख्याव्ययादिभ्वञ्च राचिशब्दो रालादि भवति । अहोराचः। Te: रातः WATT | अपररावः। एकदेशे वत॑मानस् पुवादिशब्द ary. ल्वात्कर्मधार यः | अन्यत्र पर्वराचिः। अतिक्रान्ता राचिरिल््थः॥ संस्ला- तराचः। पुख्छराचः। व्षाराचः। Thea: ॥ संष्ाव्ययादिश्च । दिरा- चम्‌ । चिरात्रम्‌ ॥ एभ्यो ऽद्रोऽति गलोपो न दृश्छते । पवी confess स॑द्यातादा | संष्यातादः | SATA: ॥ समाहारददिगौ नलोपः । gre: 1 यहः ॥ भरागक्तो विधिस्तत्पुरष एव ॥ ९८ ॥ राजन्रटम्‌ सखील्यादियों q Om. D. M. N. ३ Trill. adds. काठम्‌ ॥ २ संख्याव्ययाभ्यामङ्कुलिः D. and ४ दीधादिभ्वञ्च 0. corr. F.; °व्ययाभ्यां aig fa: B. १४२ कातन्ते [का०२.६. ४९. विधिः सख angen एव राजादि्भवतीति वेदितवयः। तैन बहब्रीष्यादौ न WIAA: | इन्द्रः सखा VS । इन्द्रसखा ॥ उपसखि। राजाहससखायः। इत्यादि ॥ UAT: ॥ ९९. ॥ एते समासमा राजादयो भवन्ति | खुल- खास पन्धाचेति स्थुलपथः ॥ विमला wat यष । विमलाप॑ at: | ललारं पूरिव। ललाटपुरम्‌ ॥ धुरनच्चस्य ॥ २०॥ अचसंबन्धिनीं | yt वजयिला चुरशब्टो राजा- दिर्मवति । राजधुरा(१। महाधुरा a wera किम्‌ । wey: | दृढघू- रचः ॥ त्‌ ॥ २९॥ समासमाच कशब्दो राजादिभेवति । wee | ane: ॥ | मञजबह्वादिख माएवकचरणयोः(२॥ २९॥ चकारः समुचय- ara | गभबङ्धादिख कशब्दो) राजादिभवति | माणवकचरणयोः। अनुचो माणवकः | बङ्धचञ्चरणाः ॥ अगयोरिति किम्‌ । wa साम | बहक सूक्तम्‌ । Hara fer कप्रत्ययः ॥ भरव्य नववेभ्यः(४) सा मलो मनी ॥ २२ ॥ प्रति । अनु । अव । एवः सामलोमनी राजादी भवतः । प्रतिषामम्‌ । प्रतिलोमम्‌ ॥ अगुसा- मम्‌ | अनुखौोमम्‌ \ अवसामम्‌ | अवलोमम्‌ ॥ प्रतिगतं साम इव्यादिः- वाक्यम्‌ ॥ VTA ॥ २४॥ अचचुविंषये वर्तमानम्‌ अचि राजादि भवति, खवणमचोव | WANTS: । WATS: ॥ अचचुरिति किम्‌ । त्राह्मणावि ॥ 4 MS. orig. TTHYTC:; corr. into ३ Om. MS. Taye Triloch. as above. ४ Wao M. २ माणवचरणयोः ए. and orig. M. का०२.६.४२.] मानि चतुष्टयम्‌ । ९४द्‌ ब्रद्मदस्तिराजपन्छेभ्यो ada ॥ २५॥ एभ्यो वर्चो राजादि मवति । वर्चो Stn: ॥ ब्रह्मणे वचैः ब्रह्मवर्चसम्‌ हस्िवचसम्‌ | राजवचै- सम्‌ । पष्यवचसम्‌ ॥ एभ्य इति खम्‌ । देववचः ॥ अन्धस मवेभ्यस्तमस्‌ ॥ २६ ॥ एभ्यस्तमो राजादि भवति । wei करोतीति । अन्धम्‌ ॥ अन्धं च तमेति | अन्धतमसम्‌ ॥ सन्ततं तमः। सन्त- मसम्‌ ॥ Waa aa: | अवतमसम्‌ ॥ एभ्य इति किम्‌ । महातमः ॥ असो ऽवसीयस्‌ ॥ २७ ॥ अस इत्यस्मात्यरम्‌ अवसीयो राजादि मवति | शोभमनमवसीयः। ओओऽवसीयसं कद्याणमिति ॥ निखषख(र seq ॥ ९८॥ चकारः शसो ऽ नुकर्षणा्थैः। निसः gery पर श्रेयो राजादि भवति । निःञेयसम्‌ । ase । कल्याणमिल्ययैः ॥ श्रन्ववतक्तेभ्यो2) रस ॥ RE ॥ एभ्यो रो राजादि भवति । अगुरहसम्‌ | अवरहसम्‌ | तप्तरहसम्‌ ॥ WARTS, श्राधारथेत्‌ ॥ ३० ॥ ययाधारः स्मात्‌ तदा AA: पर उरसशब्दो राजादिभवति । उरसि वर्त॑ते । TaN । उरसीलयर्थः ॥ ` आधार इति किम्‌ । WaT: ॥ श्रनगवमायामवति ॥ ३९॥ आयामो VERT ॥ अनुगवम्‌ अत्म- wart निपात्यते श्यं चेत्‌ । गवामनुयातं शकटम्‌ | अनुगवम्‌ ॥ आया- मवतीति किम्‌ । गवां पञ्चात्‌ । अनुगु । पाद्ये ऽव्ययीभावः ॥ उपसग र्‌ष्वन्‌ ॥ २९॥ प्रादेः परो ऽध्वन्‌शब्दौ राजादिर्भवति। WHAT SATA | प्राध्वो रथः | अत्यध्वं शकटम्‌ ॥ उपसमेग्रहणं सुखार्थं प्रादेरिति सिद्धत्वात्‌ ॥ 7 १ cum ^.; °पापेभ्यो 7.; og- २ fag N.; भिरद्च M. भ्यो N. aod om. ब्रह्महसख्ि. ३ °Aawy M. १४४ कातन्ते [का०२. ६. ४९. उद कपाण्डुृष्णेभ्यो १) श्मिः ॥ ३२ ॥ Wat भूमी राजादि- भवति । उदीची भूमिर्यच | उद गभूमः। एव॑ पाण्डुभूमः। EAT देशः ॥ संख्याया नदीगोद्‌ावर्यौ च ॥ BB ॥ एकादयः da । Wer: परा नदी गोदावरी भूमिख राजादयो भवन्ति | पञ्चनदम्‌ | TAT वरम्‌ । मदीवाचकानां समाहार अव्धयोभावो दृश्वते । दरे भूमो यख | fara: प्रासादः ॥ उक्तेषु Wiad स्ियामादा ॥ Ball उक्तेषु पन्यपपुर इा- दिष्वत्म्ययान्ते स्त्रौलस॑भवें सति स्रियामादा watered: । aye: पन्वा यस्याः सा FAIA नगरी ॥ स््रोखसंभव इति किम्‌ | ललाटे पुरम्‌ ॥ समाशारदन्दखवगैद षान्तः(२॥ ३६ ॥ समाहार दग्दसमास- सखादवगानदान्तषान्वहान्ता राजादयो भवन्ति। ATA TA | ग्री खजम्‌ ॥ दकारान्त । ATT MTA + षान्त । वाग्दविषम्‌ ॥ हान्त TS ERT ATT नहम्‌ ॥ समाहार दम्दस्धादिति किम । रक्तवचौ ॥ दतो ऽव्ययीभावः ॥ २७ ॥ इतः परो AWA: प्राग्यो विधिः स राजादयो THA | ते ऽ व्ययोभावसमासे भवन्तोत्यधिक्रियते ॥ शरद्विपाश्श्रयमचेतस॒मनसृउपा न्विदः संज्ञायाम्‌ (र ॥ २८ ॥ एते ऽवब्ययीभावसमासान्ताः संक्नायां राजादयो भवन्ति । शरदः समोपम्‌ उपशरदम्‌ | उपविपाशम्‌ | उपायसम्‌ | उपचेतसम्‌ | उपमन्‌- खम्‌ । उपोपानहम्‌ | उपविदम्‌ ॥ दिमवन्त्‌ दिधा(४) ॥ ३९ ॥ एतौ राजादी भवतः । उपहिम- वतम्‌ | उपदिधम्‌ ॥ ५. न्छचेभ्यो A. दविचिविद्‌ ॥ 7.; उपानह सह २ णदुन्दरवव्गदषषहान्ताः A. M.; [विपास्‌ ५.1]. ३ "उपागहूविद्वन्स ॥ प्.; °उपानह- ४ 7. ow. हिधा. are. ६. ४९.) मानि चतुष्टयम्‌ । ९४५. अनद्धाद्‌ विश्‌ चलार्‌ यद्‌ तद्‌ ॥ ४० ॥ अव्धयीभावसमाख एते राजादयो भवन्ति । उपान ZEA! उपविशम्‌ | उपचतुरम्‌ | STATA | उपतदम्‌ ॥ जरा ACA lh ४९ ॥ राशब्दो राजादिर्भवति निर्दिष्टस्व जरा- WIA अरसारेशख | उपवर सम्‌ ॥ प्रतिसमनुभ्यो ऽचि ॥ ४२॥ एभ्यो ऽचिगश्ब्दो राजादिर्भवति। प्र MOT | समम्‌ | अन्व खम्‌ ॥ उपश्वन्‌ (१ ॥ ४२॥ उपादेव अन्‌ शब्टो राजादि्भवति । नान्य- स्मादिति । उपशमम्‌ ॥ नियमः किम्‌ । अधिशच ॥ खषरजस्‌ (२ ॥ ४४॥ सहात्परो रसशब्दो राजादिभवति। खर बसमम्बवहरति | AHA € व्यीभावः ॥ ्रन्नन्तः (२ ॥ ४५॥ अन्नन्तशब्दो राजादि्मवति । अध्यात्मम्‌ | उपराजम्‌ ॥ नपुंसकं (४) वा ॥ ४६ ॥ नपुसवशिङ्धमनन्तं राजादि भवति वा । उपमम्‌ | उपचमं ॥ धुडन्तः ॥ ४७ ॥ नपुंसकमिति न वतेते । अधिकारल्वेष्टविषय- ` खात्‌ | घुडन्तशब्दो राजादिभवति वा । उपसमिधम्‌ । उपसमित्‌ । उप- दशदम्‌ | उपदृ श्रत्‌ ॥ । गिरि नदो पोणंमाषी श्रायडायणी ॥४८॥ एते चलारो राजादयो भवन्ति at उपगिरम । उपगिरि | उपनदम्‌। उपनदि । उपः पौर्णमासम्‌ | उपपौ्णमासि | उपाग्रहायणम्‌ | उपाग्रहायणि । | १ SUTSETM.N.; उपानत्‌ अन्‌). 3 Qerat M.N.; om. D. २ °दजसम्‌ D. ४ अनप 7. १४६ कातन्ले [का० २. ६. ४९. इतो बडव्रीरिः॥ ४८ ॥ इतः परं य अदन्ता वच्यन्ते ते बङ़त्रीहौ समासे भवन्ती्थैः ॥ सखक्यिषी are ॥ ५० ॥ एतौ स्वाङ्के वर्तमानौ राजादी मवतः! Ste सक्च्यस्य । दीर्धसकथः। एवं विशालाः ॥ ary दति किम्‌ । दीर्धसकिथः। खुलाषिरिषुः। अप्राणिखलादस्वाङ्खता ॥ दारङ्कुि : ॥ ५९ ॥ दारूणि वतमानो ऽ ङ्ु्यन्तो बहब्रीहौ राजादि्भवति । दे अङ्कुलो यस्व । ye दाङ ॥ दिजिग्यां eda ॥.५२॥ आभ्यां मूर्धन्‌ शब्दो बड्रीहौ राजादि मवति । दौ मूधानौ यस्य स faa: | एवं forget: ॥ उक्तेषु isda’? नद्‌ादिलादी ॥ Va ll aig सकध्यवचिशी ware इत्यादिषु च अदन्तासतेभ्यो नद्‌ादिखाद्‌ treat waited: | दौ धंसकथी | विशालाचीत्यादि ॥ प्रणोप्रमाण्यौ ॥ ५४ ॥ पुरणप्र्यान्ता स्त्री पूरणी । पुरणीप्र माणीशन्दी राजादी भवतः | सा चेद्रङत्रीहिखस्ामेव Grea THR न वतेते ॥ तदेतणुष्यपुर णीग्रहणात्‌ | MATA राजयः ॥ मुख्डपुरणीति किम्‌ | कष्याणपमीकः पचः । सत्रीप्रमाणाः कुटुम्बिनः | प्रमाणशब्देभेव सिते कप्र्यबाधनार्थो(२ ऽ यम्‌। यथा कष्ाणपच्चमीकः पथः ॥ mara fea लोमन्‌ ॥ ५५॥ आभ्यां लोमन्शन्दो रावरादिम वति । warata: । बहिर्लोमः ॥ १ 7. om. from खाङ्खे ० पूरणी in २ feat 8.7. M. 64. ३ क्रयो बाधनार्थं Ms. का०२. ६. ४९२.) नानि चतुष्टयम्‌ । ९४० WIAA ॥ ५९ ॥ गचजमशिन्धादि । गववाचकाच्छब्दात्यरो भेतुश्ब्दो राजादिर्भवति। मुगनेजा राजिः। पुष्यगे्ा॥ नचणादिति किम्‌ | देवद ्तगेजकः ॥ | | मजसुव्युपतिभ्यखलार 0) ॥ ४७॥ एभ्व्चलारशब्दो राजा- दिभेवति । wage । सुचतुरः । विचतुरः । ergy । Frere: ॥ एभ्य इति किम्‌ । पञ्चचलारः ॥ संश्नायां माभिः ॥ ५८ ॥ awaited नाभी राजादि्भवति। सं wreat मम्यमानायाम्‌ । पद्यनाभः। वज्जनाभः॥ संन्नायामिति किम्‌ | पद्यना- faz: मञ्‌ सुदुभ्यः सक्थि वा ॥ ५९ ॥ wa: सकिथ राजादि मव- ति ati ware: | असकिथः | सुसकथः। सुसकिथः। gare: । दुःस- fra: ॥ ॥ इति रतेश्चरचक्रवतिविरचितराजादिवु्षिः समाप्ता ॥ राजादि रारृतिगणो ऽयम्‌ ॥ डानुबन्धेऽन्यस्वरादर्छोपः ॥ ४२॥ BHAA प्रत्यये परे ऽ ग्यखरादेरवयवख्य लोपो भवति | चत्वारिंशतः पुरणः | wari: | एवं पञ्चाशः । सरसिजम्‌ । . जलजम्‌ । सप्तमी पञ्चम्यन्ते TAT: ॥ १ °सुदुब्युप° M.; mega 7.; °चत्वार्‌ ४. ए. १४८ ` कातन्ले [ato ९. ६. ४१. तेर्विंश्तेरपि i ४३॥ डानुबन्प प्रत्यये परे विश्तेरपि तेर्णोपो भवति । विंशतेः पूरणः । विंशः ॥ | इवशावणेयोर्टोपः स्वरे प्रत्यये ये च ॥ ४४॥ दवणावर्णयोर्णोपो भवति । तद्धिते ee ये च प्रत्यये परतः(२ | arate: । द्रौ शेयः । दाः । aria: । गाङ्गेयः । गाग्यैः । तुष्धः(४)॥ पुनर्लोपग्रडणादव्ययानामगम्धखरारेर्लोपो शच्छतः(५) | खायप्रातर्भवः । सायप्रातिकः © पीनः पुनिकः | बाद्यमित्यादयः॥ | नस्तु क्रचित्‌ ॥ ४५॥ नकारस्य लोपो wala ©) क्रचिक्षच्यानुरोधात्‌२। तद्धिते खरे परे९) । श्रौड़लो मिः(१०)। आग्नि ्मिः(११) । दे श्रहनो १२) TATRA । YE: । यदः ॥(१३) १ तदधितष्वरे A.; D.om.Qq; N. ८ omEye A. 7.7. नि. om. from तचिति to °खअक्छस्व- ९ AfeaacA.; D.F.M.N. om. रदेर्लोपो from afaa. 2 Ut ए. M. १० Wieeita: (अौद्ध०)) A.B.F.; ३ Om. ए. M. wige D. 3 Om. A. ११ अप्रिशर्मिः A. B. ५ सवितः 7.; लतः ^... १२ WET MN. ६ M. adds Quique | १३ N. adds क्रचिद्हणादुपधालो- © 7. adds समासे. पः | Wife. का०२.६.४८.] माजि चतुष्टयम्‌ । १४६ उवणैस्वोत्वमापाद्यः ॥ ४६ ॥ उवणंस््लोत्वमापादमीयः । तद्धिते खरे येच प्रत्यये पर- तः ॥ श्रौपगवः। बाभव्यः(र) ॥ एयेऽकटूास्तु FA ॥ ४७॥ wads शुष्यते । एये प्रत्यये? परो । न तु कद्रू ब्दस्य । कामण्डलेयः | माद्रबादेयः(४)॥ serge इति किम्‌ ॥ काद्रवेया नागाः॥ कायोाववावावादेशावोकायोकारयोरपि ॥ Be श्रोकारौकारयोः ख्थानेऽवावावारे शौ कार्यो | तद्धिते AT ये च प्रत्यये परे । श्रो पगवः | गव्यम्‌ | नाव्यम्‌ ॥ वृद्धिरादो Wat ॥ gen खराणां wa) आदौ खरस्य दद्धिभवति | सणकारानु- बन्धे तद्धिते प्रत्यये oe | शैवः । aroma: । कार्पष्यम्‌ ॥ कथं . वासिष्टः७)। ्राद्‌ाविल्याकारप्रञ्चेषात्‌ ॥ कचिदधिकारादुक्षर- पदस्यापि aga: । ्रवयवा दृ दनाम्‌(९)। पुवेवाषिकम्‌ । अरप १ परे! D.F.M.; पि. ग. from 4. ६ परतः 8. D.; om. M.; 0. M. २ काद्रव्धः। B.; D. adds मार्गव्वः। om. Wea. N. adds कौशिके aa खः । © AYA. F.N.; वयशसु। ए. quay: ॥ G wea ^. ए. F.; afqa: N.; ३ Om. A. D. वुधिलेचतः M. ४ माद्रवहियः। D. ९ Om. M. UY Om. D. M. N. que | | rere [का०२. ६. ४०. Tag | वषैकदेये हेमन्नैकदे रे व्षारेमन्तौ १॥ gaara जनपद ख च । सुपाश्चालिकः(२ । सवंपा च्चालिकः(२) । war अालिकः(२ ॥ कचिदुभयपदख्यापि 2 । सौभाग्यम्‌. are दम्‌ । Rare: (४) सिन्धवः | तचभवः साक्ुचन्धवः(५) । एव- मन्ये ऽप्यनुसतंग्या ;(४ ॥ न Tay: पदाद्योविरागमः ॥ ५०॥ द प्रतिषेधो विधिख गम्यते | रादि शब्दः समीपवचनः (©) परस्या्ो्थकारवकारयोः खमीपे eft भवति | तयोयादी इद्धिरागमो भवति, खणकारामुबन्धे८, तद्धिते © | खाने sarz- तम इति न्यायाद्‌ ० घकार्चेकारो वकारख्दौकारः ॥ व्यवने भवः । वेयसनः(११ | गुर यस्सापत्यम्‌ । धैयुद यः१२। खश्वख्याप- त्म्‌ । सोवशिः । व्याकरणं वेश्यधीते वा वैयाकरणः(१२)॥ सयोः समीप दति किम्‌ । दाध्यञ्चिः। माष्वशभ्रिः। तन्निमित्तो टद्धिरा- ` न्हेम॑ती ४. प QA. adds WER पर; B. wea २ "पाञ्चालक: D. F परतः। ३ M.adds वुद्धिः; N. वुद्धिखेचिता; १० Om.D.M.N.; ऽन्तरतम्यात्‌। ए 7. om. क्कचिद्‌ ११ भवं । वैयसनं MN Buy ए. 7. ?.; स्रः प्र ^. १९ व्युदासस्लापल्यम्‌। षैयुदसः। ए.; ` ५ शाहु ए. ?.; चहु). gerard । ° MN; श्युद्‌- & एवमन्वेऽपि। ए. स्वायम्‌ | वयुदस्वः 7. ७ सामीष्य° ष. १३ व्वाकरणमधीते । Fo N.; om. G Wye F. भा. का० ९. १. ५०.] मानि चतुष्टयम्‌ । ९५९ गमो म स्यात्‌ ॥ पुनदद्धियदणं वर्धनाहृद्धिरिति ज्ञाप- मार्थैम्‌(२) ॥ कचिदधिकाराद्‌४) दारादीनां चापदाथोरपि दृद्धिमतिषेधो(५ इद्धि रागमञ्च(& । इारे fram दौवा- fra: ॥ दार (९ । इारपाण(१०)। खर । wena) afta । खर्‌ ११ | खगेमन | CoAT | खाद्‌ टद्‌ (१३) | खन्‌ । ख (१४, एवमन्ये ऽ णनुसर्तव्याः ॥ _ ॥दति दौ गेसिंद्यां ठन्तौ fa चतुष्टये तद्धितपादः समाप्तः(१५॥ १ तत्चिमिन्तौ° N.; ग्ममोऽपि भ ९००. A. 7. स्वात्‌ D. M. N. १० दारपालकः D. २ वर्धना ¥° 8. 7. and corr. F. ११ ए. om. from @eaq. ३ खुत्पत्यथे N. १२ SYMAN.; Be: ४. ; om. ४ क्रचिद पील्यधिकाराद्‌ ४. N. D. yA.om. अपि; चापटाच्वोरपि° १३ ATE | F. D.; araarTarcta ख्ोरवुद्धि° १४ अ ^.; खन AUAN.; अनसु । M. N. B. £ A. F. add St १५ तद्धितः पाद्‌ः० MSS. except M.; € दारभियोगाद्‌ D.; ग. A. F. M. N. om. नानि चतुष्टये ; 7. G दौवारिकः A. 7. and orig. F. ; om. चतुष्टये ; ग्तद्धितप्रकरणखे . दौवारपालिकः 7. समाप्तं | M. ९४२ कातन्त [का० ३.९. ३. ॥ च्रथाख्यातम्‌ ॥ खथ परसेपदाति ॥१॥ श्रथानम्तराणि व्यादीनि स्यामदहिप्यन्तानि wees कानि भवन्ति | नव पराष्छात्मन रृल्युक्रिबाधया पृवाफि नवेव वच्वनानि, सवासां विभक्रीनामिति ॥ ave विभश्जनादिभक्षय इति । ति तस्‌ afr सि we थ।मिवस्‌ मस्‌ । एवं सवच । परपद प्रदे AT: | शेषात्‌(२ कतरि पररीपद म्‌ [का०३. २. ४७] दत्येवमादयः॥ . नव पराण्यात्मने ॥ २॥ श्रय पराणि (2 नव नव वचनान्यात्मनेपद संज्नकानि४ मव- न्ति। पदानीति गम्यते ॥ ते राते ्रन्ते। से राये GU वदे मरे। एवं सर्वच ॥ ओआआत्ममेपदप्ररेशाः | आत्मनेपदानि भावकमंणोः [का०३. ₹. ४०] इत्येवमादयः ॥ जीणि नीणि प्रयममध्यमोच्माः॥ ३॥ परखीपदानामात्मनेपदानां च चीणि Whe वच्वनानि प्रथ- ममथ्यमोन्तमसंन्ञकानि भवन्ति यथासंख्यम्‌ । ति । तस्‌ । afer १ भवं गवं B. 3 अथानन्तराणि पराणि ^. 2 शषाः A. ४ cdwyifa A. का० इ. ९. ४.] आख्यातम्‌ | ९४द्‌ दूति प्रथमः ॥ सि। यस । य। इति मध्यमः ॥ मि। वस्‌ । मस्‌ । CHA: ॥ ते। श्राते । शन्ते । इति प्रथमः ॥ से । TAI at दूति मध्यमः ॥ ए । वहे । मे । Lapa: | एवं सर्व ॥ सं्चाप्र- Sar: | नानि प्रयुज्यमानेऽपि प्रथमः । Gale मध्यमः | अरस UWA: [Bre द. ९. ५-०] दत्येवमादयः॥ PIAA परः पुरुषाणाम्‌ ॥ ४॥ युगपदेककालाथेः। युगपद चन एकक्रियाकालाभिधाने पुर षाणां मध्ये यः. परः wuss a TY श पचामः। सख त्वं चाष MITT | TTS चारं च पच्यामः॥ वचनमतन्वम्‌ । सच त्वं च पचथः तवं चाहं च पचावः॥ युगपदचन इति किम्‌ । स पचति । लं पच्यसि। अरमपाचमिति भिन्नकालोक्तो वयमपा- च्छेति मा त्‌ 4) ॥ वचमग्रएं युगपद्दिषये मा गत्‌ । स पचति। लवं पचसि। श्रं पचामीत्येवंप्रा्रोति॥ area Ware ar प्रात परिभाषेयम्‌ ॥ नानि प्रयुज्यमानेऽपि प्रथमः ॥५॥ नानि प्युव्यमाने ऽ प्रयुव्यमानेऽपि प्रथमः पुरूषो भवति । ख पचति। तौ पचतः । ते पच्न्ति। स पचते। तौ Tea ते पचन्ते । एवं पच्यते घटः | पच्येते घटो । पच्यन्ते चराः ॥ अप्रयुव्यमाने ऽपि । पचति । पचतः । पचन्ति । एवं खवंच ॥ प्रयुष्यमानग्रणं १४.००. from घच्‌ त्वं चाहं च TANT: | १४४ RTT [Te २.९१. ८. किम्‌ । धातुना युक्ते यथा स्यात्‌ । तेन रेवदन्तेन न्यसे वम्‌ | मध्यम एव चुश्रद्योगात्‌ ॥ युष्मदि मध्यमः ॥ ६॥ ante प्रयुष्यमाने ऽप्रयुव्यमामे ऽपि मध्यमः पुरूषो भवति, लवं पचसि । युवां पचथः । युयं पचथ ॥ अप्रयुख्यमाने ऽपि । पचसि। पचथः । पचथ । एवं खवं ज ॥ प्रयुज्यमानयदण्यं किम्‌ । वया पच्यत श्रोदमः॥ अस्मद्युत्तमः ॥ 9॥ wate प्रयुष्यमागे SHEATH SETA: पुरुषो भवति । we पचामि । श्रावां पचावः | वयं पचामः ॥ श्रपरयुष्यमानेऽपि। पचामि । wera: । पचामः । एवं ५ qa ॥ अरत 4 संपद्यते | अनमह सं पद्यते | aRafa | मद वतीति भवि तव्यमेव | युश्रदस्मदोर्गोणलात्‌ | वश्मदी तु शब्दमाचाञ्रय- ara? ॥ एहि मन्ये रथेन यास्यसि ॥ ura पितेति | खविषय एव (२ मध्यमोतमौ ॥ सटाब्‌ TAY दा॥४॥ दापरैपौ व्ैयित्वा दाधावित्येतौ ४) दा संज्ञको (५ war: | q Om. B. 8 ST UT Tat F. Q शब्दमाचयलात्‌ B. y cadet B. 3 Om. A. का० दे. ९.९०. TSA | ९४४. दीयते । धीयते । ॥ अदाबिति किम्‌ । cree aitwa: । निदा- यन्ते भाजनानि | पकारो ऽयं गणे lature एव निर्दि श्छते ॥ क्रियाभावो धातुः ॥ ९॥ यः शब्दः क्रियां भावयति प्रतिपादयति स धातुषंज्ञो भव- ति । भवति । अन्ति । जुहोति । दीव्यति । सनोति । तुदति । wufe 1 तनोति। क्रीणाति। चोरयति१)॥ क्रियत इति क्रिया साध्यमुच्यते । सा च पुवापरीग्चतावयवेव ॥ कथं तिं । अकि । मश्यति । aa प्रासादः | संथुच्यते। समवेति। खत्ता नि्यता। ` श्रभावो माथः । जेतसंयोगावपि गुणौ । षमवायो ऽयथीन्तरम्‌। सत्यमिद हि साधनायन्तो द्य? सर्व॑म्‌ श्रतस्दधीनतया सिद्ध- मपि क्रियालेनावभासते2 । क्रियाकारकव्यवइतेर्बुद्यवस्छानिब- AT । तथा गतिवदनैकरे शे विष्यवयवे(४,ऽपि । श्रङ्कुरो जायत दति जन्म चाग्छत्‌ । प्रादुभौव एवेति । अ्रथवा जायते विरेषेणो- पलभ्यते | WATS ETS AST | तया चोक्षम्‌ । यावत्‌ सिद्धमसिद्धं वा साध्यलेन प्रतीयते। अआभितक्रमरूपलात्‌ खा क्रियेत्यभिधीयते ॥ धातुप्रदेशाः | धातोख Var [का० ३. २. १०] इत्येवमादयः ॥ ATS ॥ १०॥ काश दति सप्नम्यन्तमनुङतम्‌ । का द त्यधिषतं वेदित- १ 8. adds चिन्तयति । ३ °अवभाषते MSS. २ BTA: A. ४ विदि अवयवे F. १५६ TAT [का० ३. ९. ९४. व्यम्‌ । तेन साधने वतमाने ऽ तीते भविष्यति च म सात्‌ । यामं गतो गमिव्यति चायं Sage: | रामो वनमगच्छत्‌ | बशिरिद्धो भविय्यति ॥ वतंमानादिभिः किम्‌ । धातोर्विेषणं द्रव्यस्य वेति संदेेऽयमधिकारः। नित्यो व्यापी संप्रतिग्रतभविवयतृक्कियायो- गादाकाश्कश्य एको दयस्थो भिद्यते कालः॥ संप्रति वतेमाना ॥ ११॥ संप्रतिकाले वतमाना विभक्रिभंवति। पचति । यजते ॥ खसं- wea काणो विभिव्यते ॥ संप्रतीति किम्‌ । ae: । areata गिरयः ॥ स्मेनातीते ॥ १२॥ . सशष्देन(१ योगे ऽ तीति काले वर्तमाना विभक्तिभ॑वति । दहति ख चिपुर दरः । ति ख जनः कथयति ॥ श्रतीतविषया- णां बाधकोऽ यम्‌ ॥ परोक्षा ॥ १३॥ अतीते. काले परोल्ला विभक्तेभवति। जघान कसं fare वा- सुरेवः। करं चक्रे देवदम्तः ॥ | भूतकरणवत्यश्च ॥ १४॥ तकाशः करणं तदिद्यते यासामिति । पारिरेग्याद्‌ we- १ सीन ^.; सेन शब्देन ए. का० २.९. ९६.] ्राख्यातम्‌ | १५७ न्यद्यतनीक्ियातिपत्तय एव GST: | एता ख तकरण्वल्यस्तिखो विभक्षयो ऽ तीते काले भवन्ति । श्रकरोत्‌ | अकार्षीत्‌ । अकरि- aa ॥ भविष्यति भविषयन्याशीःश्चस्वन्यः ॥ १५॥ भविति are भविव्यग्या श्रीः खस्तन्यसिखो farmer भव- न्ति। करं करिव्यति । शक्रं वध्यात्‌ । ओ्रोदमं भोक्ता ॥ तासां स्वसंस्लाभिः काटविशेषः ॥ १६ ॥ तासां वतंमानादीनां खसंश्ञाभिः कालस विशेषो Fa: । तेन वर्तमाने are वत॑मामा। ada दूति बतेमानः । प्रारम्भो ऽपरिसमा्िः॥ मांसं न खादति। दद कुमाराः क्रीडन्ति। तिष्ठ- न्ति gaat: | कद्‌ागतो ऽसि। एष आगच्छामि aerate | एष गच्छामि ॥ परोऽ तीते काले परोदेति। Tara परं परोकम्‌ । इङ्िया- शामविषय tare: ॥ कथं सुप्तो ऽदं किं विललाप aarse fF विचचार । चित्तस्य विक्ेपात्‌ ॥ are कलिङ्ग जगाम । इति गम- मदोषभयाप्मत्यचमणपङ्ुते ॥ TTS लोकविश्राते प्रयो क्रदं शंन- योग्या त्प रो ्याविवच्ायां ऋस्तन्यपि । was । इयाज | सतो ऽपि चाविवक्षा । यथानृद्रा कन्येति ॥ WHA ऽ तीते काले स्तनी । Wraa: कालो Wer: | we Wr वाभु्छरीति वयामिग्रे संनिधानादद्यतनी ॥ १४८ कातन्त्र [का० द. ९. १९. mara ऽ तीते ara saat । HATA ऽ तनः | आ न्या- य्यादुत्यानादा न्यायाच्च संवेशनाद हः | उभयतो ऽर्ध॑राच(२)वा लोकतः सिद्धम्‌ ॥ कथम्‌ अमु ्रावात्सं खकलां रा चिं जागरितः। रातेरप्रभावताद द्यतनमिव८९ कालं मन्यते। यो मुदधतेमपि ga: सो ऽ नद्यतन(४) जानन्न्‌ अरमुचावसमित्याहइ ॥ श्रगमाम घोषान्‌ श्रपाम पय इति दस्तमस्याविवच्व | हो ऽ गमाम घोषानिति पदार्थद्यस्तने स्तनी न वाक्यायं दूति मतम्‌ ॥ करियातिपन्तावतीते काले क्रियातिपत्तिरिति | एधां खेद ल प्खत। श्रोदनमपच्यत्‌ | भविष्यति करिया तिपतने भविव्यग्धेव ॥ भविग्यति(५ are भविष्यन्ती | भविष्यत्कालस्य भविव्यद्धिगे- घणात्‌ | अद्य श्रो वा गमिव्यतीति खस्तमीमपि बाधते ॥ arate भविब्यति काल wT: । अनागतस्ेष्टाथेख लाभेना- विष्करणमाीः | श्रौ हूवियदिषथैव । यदस्या भविग्यदिधाने(९) तत्‌ सुखप्रतिपक््ययेम्‌ ॥ WAT! काणः अस्तमः । स लायीद्धविय्यन्‌ । यद स्या भविव्यदि- धानं(६) तत्सामान्यप्रतिपस्यथेम्‌(७)। खो गमिव्यति। मासेन गमि व्यतीति पद संस्कारात्‌ ॥ अन्वथेसंज्ञायाः८ प्रायो ठत्तिवात्‌ We: रः०) ख्यादिति। परिभाषेयम्‌ ॥ १ काले 8. & यदस्वाञ्चवि° 8. २ उभयतोरधराषं 7. © सामान्यभविष्यत्रतिपल्धं ए.; ३ राचेरभावलवाद° ४.; शप्रभात- सामान्धसुखखप्रति° F. ` चखाद A. ८ °संश्चया A. ४ caret ए. ९ TET: ए. ५ Om. B. का० द. ९. ९७.] आ्रद्यातम्‌ | | We प्रयोगतश्च ॥ 99 I प्रय॒च्यत इति प्रयोगः । प्रयोगाद वधेः कालस विशेषो Ba: | अ्रथात्पदाग्तर संबन्धे। TAR ततो व्रजति । भवियन्ता गम्यते। भविव्यकी विवक्षायां तु यावच्छब्दस्याप्रयोग एव ॥ अधीष्व माणवक पुरा विद्योतते gq । चिम छुर्‌ कटं पुरा गच्छसि ग्रामम्‌ । वतेमागसामीणस्य (१ तद्र णेन ग्रदणम्‌(९ । पुरा शब्दा- इविष्यदवगमे सति act तस्य वर्तमानता वा^२॥ कद्‌ाकर्दिंयोगे वतंमानाभविव्यन्तीश्वस्तन्यः | कदा YS । कदा भोच्छते। कदा भोका | कदि AE करं भो च्छते । ale भोक्ता ॥ ४भविग्थति परोक्ादयोऽपि। कदा बुभुजे | कदा भुक्तः | कदा भुक्कवान्‌॥ तथा किमो विभक्रिडतरडतमान्तस्य प्रयोगे fergrat गम्यमा- नायाम्‌(५) । भविय्यति(९ भविष्ति सामान्ये । को भवतां fret ददाति दस्यति दातावा। कतरो भवतां ^९ कतमो भवतां firat ददाति दास्यति दातावा॥ wafafyar sft ger | को भवतां (८ पाटलिपुचमगच्छ्त्‌ । अगमदिति वा ॥ तथा लि- प्डमानात्‌९) सिद्धावपि । यो भवतां fret ददाति दास्यति दातावा स खगेलोक याति याख्तियातावा। यो भवतां भि- Wag स खग॑लोकमगमदिति१० | एवमन्ये ऽ णनुसतेव्याः ॥ १ वतमाने सा° A. ६ Om. ए. . . २ Waa F. ७ भवतः A. 3 Om. A. 7. ८ 8. adds मिचां ददाति. ४ एवं म 7. ९ लिष्च्छमाना 7. ५००. B. १० श्दति aT B. ९६० | RTA [का० ३. ९. 2°. पश्चम्यनुमततो ॥ १८॥ कतुमिच्छतो ऽनुन्नानुमतिः | सा च वतंमानभविग्यददिष- aa | च्रमुमतौ वतेमानाद्धातोः पञ्चमी भवति । एवं FE । कटं कुर्‌ । ठष्णां हिन्द । मज चमाम्‌ | कुर्‌ दयाम्‌ ॥ समथेनारशिषोश्च ॥ १९॥ परैरशक्यस्य वस्तुनो ऽध्यवषायः समर्थना | दइष्टार्थस्याशंस- नमाओ्रीः | सम्ंनागिषोख वर्तमानाद्धातोः पञ्चमी भवति | पवेतमणुत्पाटयानि ॥ समुद्र मपि शोषयाणि(र । कञ्चिदाद | समुद्रः गोषयितुमशक्यः। ख आर । समुद्रमपि शोषयाणीति सम- थेयति मतमस्य ॥ आशिषि च । जीवतु भवाम्‌ | नन्दतु भवान्‌ । अपि शिरसा पर्वतं भिन्द्यात्‌ । ्रपि शिश्चग्भुलयहस्मिति विधौ सप्तमी | अ्रपिशब्टो ऽ च संभावने) प्रयोगतशेति सिद्धम्‌ ॥ ननि- टा शंसनमपि प्रार्थनमेव | सत्यम्‌ । श्रा शोविभशया बाधिता पञ्चमी यथास्यादिति वचनम्‌ ॥ विध्यादिषु सप्रमी च ॥ २०॥ विध्यादिषु वर्तमानाद्धातोः anal मवति पञ्चमी ale) | विधिरश्रातश्चापनमेव | कटं Hara | कटं करोतु भवान्‌ ॥ यच भरत्यास्याने waaay | इह भुद्नीत । दह भुकं १ वर्तमानाभ० A. ¢ च भवति. २ शोषयानीति 8. ५ प्रयवाय° A. ३ ए. adds वतैते.. का०द.१. VV] आख्यातम्‌ | ९६९ भवान्‌ ॥ यत प्रत्याख्याने कामचारस्तदामन््णएम्‌ | इहासीत। CUTS भवान्‌ ॥ सत्कार पृर्वैको व्यापारो s TTF | माणएवक- मध्यापयेद्‌ अध्या पयतु(% भवान्‌ ॥ निरूपणा सप्रन्नः। किन्‌ खल भो व्याकरणएमधोयोय(२। उत चन्दो ऽधीयीय(२। किं नु खल्‌ भो व्याकरणमध्यथे(र | उत च्छन्दो ऽध्ययेर'॥ याज्ञा प्रार्थना । लभेय भिक्ठाम्‌ । देहि मे firara ॥ प्रैयम्राप्तकालयोरपि सप्तमी पञ्चमी ® स्यादेवेति मतम्‌ । प्रेषितस्ं मामं गच्छेः | यामं गच्छ । प्राप्तस्ते कालः कटकरणे | कटं कुर्यात्‌ करं करोतु भवान्‌ ॥ कथं विदध्यात्‌ । निमन्त्रयेत्‌ । ्रामन्तयेत्‌ । अधोच्छेत्‌ । dy च्छत्‌ । प्राथयेत्‌ । छृत्य रूपेषु विध्यादिषु तयोविधानात्‌ । यदा तु wage न कतंव्यता तद्‌ विदधातीत्यादयः सिद्धाः॥ क्रियासमभिहार“ wary मध्यभेक वचनं पञ्च- म्याः॥२१॥ क्रियायाः समभिहारः(५ पौनःपुन्यं waret ari क्रिया- ` समनमिहारे५ वतंमानाद्धातोः सववक्रियाकालेषु मध्यमैकवचनं भवति पञ्चम्याः । लुनीहि लुनीदि। दत्येवायं लुनाति । ya: | शुनन्ति । लुनासि | लनीयः । लुनीथ । लुनामि । लुनीवः | लुनीमः । श्रलुनात्‌ । लविव्यति ॥ अधोव्वाधोव्व | दूतयेवायम- १ Om. A. ४ सप्रम्यपि B. २ °अधोय। ^. ` ५ °समविहारे etc. ^. ३ CMR | A. 11 dR कातन्त [का० द. ९.२९. धीते | waa | waa ॥ सर्व॑क्रियाकालेखिति वचनात्घंस्या - ` विदेषो(₹ न गम्यत इत्यनुप्रयोगः । प्रत्यासन्तेस्तनेव धातुना कारकेरेति सुखाथेमेवेदम्‌ | अन्यथा | एवमसौ वबरावान्‌ यद ~ न्यामपि प्रेरयन्‌ क्रियां करो तीति विवक्षया 2" सिथ्यति ॥ तथा । gata लुनीत । इत्येवायं यूयं खुनीय४)। ्रधोष्वमधीध्वमित्य वायं GAMA ॥ तथा भाव्रमट | मठमट | खदूरमट | खा- न्यपिधानमटर | दत्येवायमरतोत्यादयो fara: ॥ मायोगे ऽद्यतनी ॥ २२॥ माश्ब्देन योगे धातोरद्यतनी भवति । मा कार्षीत्‌ । मा भवान्या चीत्‌ ॥ कथं मा भवतु । तस पापं मा करिव्यतीति निरनुबन्धयदणात्‌ ॥ डन नृबन्धमायोगे७) न सादिति केचित्‌ ॥ वर्तमानभविव्यद्दिषयाणां बाधको ऽयम्‌ ॥ मास्सयोगे ह्यस्तनी च ॥ २३॥ मास्मशब्देन योगे घातो स्तनी मवति | चकाराद्‌ द्यत- नीच। मासन करोत्‌ | मा ख कार्षीत्‌ ॥ बयस्तेऽपीच्छ्न्ति केचित्‌ । स CAT ॥ एथग्योगात्‌ केवलमायोगे न खात्‌ ॥ १ ward | A. ए. ५ विवा ^. B.; धानमर अरती- २ संव्यादिर्विशेषो 7. यादयो विवचाः॥ ए. ३ विवा B. & माश्रब्दयोगे A. ४ wire gate A. © °ग्रहणे° A.; °नागुबन्ध° 7. ८ 7. adds वतेमानाद्‌. का ३.९.२७.] आख्यातम्‌ | ada वतेमाना ॥ २४॥ ति तस्‌ afi सि थस्‌ थ। मि वम. मस्‌ ॥ ते ऋते ae सेश्रायेष्ये। ए वषे ae tl इमानि वचनानि वर्तंमामासंज्चकानि भवन्ति ॥ वतैमामाप्ररेशाः । संप्रति वर्तमाना [ate इ. १. ११] इत्येवमादयः ॥ सप्रमी ॥ २५॥ यात्‌ चाताम्‌ य॒स्‌ । यास्‌ यातम्‌ यात। याम्‌ ATS ATA ta ईयाताम्‌ दैरन्‌ । दैयास्‌ दैयाथाम्‌ Hay । fa षवहि tafe ॥ इमानि वचनानि सक्तमीसंज्ञकानि भवन्ति ॥ arate देशाः | विध्यादिषु पप्तमी च [are २.२.२०] इत्येवमादयः ॥ पञ्चमी ॥ २६ ॥ तु ताम्‌ चरन्तु । हितम्‌ त । च्रानि ara ara ताम्‌ आताम्‌ अन्ताम्‌ | खश्रायाम्‌ ध्वम्‌ । एे आवद ्रामदे॥ टमा- नि वचनानि पञ्चमीसंञ्चकानि भवन्ति॥ पञ्चमीप्रदे शाः। पञ्चम्य- नृमतौ [का०द्‌.९. ९८) इत्येवमादयः ॥ ह्यस्तनी ॥ २७॥ fe ताम्‌ अन्‌। सितम्‌ त। श्रम्‌.वम।॥तश्राताम्‌ अ। थास्‌ रायाम्‌ ध्वम्‌ । द वहि महि॥ टमानि वचनानि इसत Hewat भवन्ति ॥ इसतमीप्रदेशाः । areata स्तनी [का० ३. ९. २द] दत्येवमादयः Wi ९६१४ कातन्त [का २. ९. Br. , एवमेवाद्यतनी ॥ २४॥ एवमेवाद्यतनी भवति ॥ श्रद्यतनीप्रदे शाः | TATA STATA [are ३. १. २२] इत्येवमादयः ॥ परोक्षा ॥ २९॥ अट्‌ अतुस्‌ उस्‌ । ae) अ्रथुस्‌ अ । asa a एश्राते दइरे। सेश्रायेष्ये। ए वे महे॥ इमानि वचनानि परोचासंज्- कामि भवन्ति॥ areas at: | TTT [का०३. ९. ९२] द्ये वमादय। ॥ ` श्वस्तनी ॥३०॥ ` तातारौ तार्‌ । तासि area are) तासि ताखठस्‌ तास्मस्‌ ॥ ता तारो तारम्‌ ।. तासे तासाये ATER | ATS ATER तास्महे ॥ इमानि वचनानि अस्तनीसंज्ञकानि भवन्ति ॥ खस्तनी- प्रदेशाः | भविष्यति भविव्यग्या शीः शस्तन्यः [का० ३.९.२५] दत्ये- वमादयः ॥ साशीः॥ ३१॥ यात्‌ यासाम्‌(२यासुस्‌ | यार्‌ चास्तम्‌ यास्त | याषम्‌ याखयास्र॥ सीष्ट सोयास्ताम्‌ दीरन्‌ | Hera, सीया खाम्‌ सीष्वम्‌ । सीय सोवहि Dale ॥ इमानि वचनान्याशोःसंन्नकानि १ चस्‌ ^. ३ सीयास्तां Mss. २ याताम्‌ | ^. का० ३.९. ३४.] आख्यातम्‌ | १९६१५ भवन्ति ॥ आआशी;प्रदेशाः । आशिषि च परख (का०३. ५.२२] दत्येवमादयः ॥ स्यसंहितानि त्यादीनि भविष्यन्ती ॥ ३२॥ धातोः पराणि स्येन संहितानि व्यारौीनि भविय्यन्तीसंज्च- कानि wafer? | स्यति सतस्‌ afta! ale wae खथ । सामि स्यावस्‌ Aras ॥ स्यते स्येते स्यन्ते | स्यसे स्येथे स्यध्वे | | स्याव स्यामहे.२॥ भविष्वन्तीप्ररे शाः | भविष्ति मविष्वगधा शीः za [ate ३. २. ९५] इत्येवमादयः द्यादीनि४ क्रियातिपत्तिः ॥ ३३॥ धातोः पराणि स्येन संहितानि५ श्यादीनि(४) क्रियाति- पत्तिसञन्नकानि भवन्ति । ख्यत्‌ त्यताम्‌ स्यन्‌ । स्यस्‌ स्यतम्‌ स्यत। स्यम्‌ स्याव स्याम ll VA Gary GWA | खथास्‌ Vary खध्वम्‌ | सये स्यावहि स्यामहि ॥ कियातिपन्तिप्रदे शाः । अङ धावादिद्य- ` सन्यद्यतनीक्रियातिपत्तिषु [are 8. र. ९६] इत्येवमादयः ॥ एताः पुवौचा्यप्रसिद्धाः dar) अन्वयी द area (©) ॥ षडाद्याः सावेधातुकम्‌ ॥ ३४॥ wut विभक्रोनामाय्या वतंमागासप्तमीपञ्चमोश्यसन्यः('सा- १ स्वसंहितानि ^. ५ स्यसंहितानि ^. 7. २7. ०. धातोः ६ Om. 8. ३ B. adds इमानि वचनानि भवि- ७ Wart 7 ष्यन्तीसश्चकानि मवस्ि। ८ 1. adds चतो विभक्यः ४ ल्ादीनि+ | १९६ RTA [का ३.२. ९. वेधातुकसंज्ञा १ भवन्ति ॥ सा्वंधातुकप्ररे भाः | जरोत्थादीनां सार्वधातुके [are ३. ३. ८] इत्येवमादयः ॥ a दति दौगसिंद्यां टन्तावाख्याते प्रथमः पादः समाप्तः ॥ प्रत्यय, चरः ॥१॥ प्रतीयते येनायेः स प्रत्यय इति रूढिः | यथयाप्रत्ययात्मथमं क्रियत इति waft: । प्रतेः परः प्रत्ययो वेदितव्यः । षः । अश्वकः । यावकः । खद्रा । श्रो पगवः। ea गोपायति | क्तौ \ कर्तव्यः ॥ अनियमे प्राते परिभाषेयं विध्यङ्गरेष्धता वा ॥ गुपतिजकिद्यः सन्‌ ॥२॥ गुपतिल्किद्भयः(२ सम्‌ परो भवति खार्यं | area माम्‌ | fared तपस्तापसः | विषिकिश्छति मे मनः । चिकिन्त्यातुरं ae: 1 रिपुं चिकिन्छति । चिकिष्छानि२' Ba wart ॥ गुपो बधेख निन्दायां चयायां च तथा तिजः। संशये च प्रतीकारे कितः सन्नमिधीयते ॥ अकारोच्वारणं किम्‌ । खरारे दितीयस्छ [का०३.२.२] टतिदि वंचनार्थम्‌ | तेनाथान्प्रतीषिषति ॥ १ od wafer ए. ३ fafacatfa ४. २ Wa: B. कार. २.५.] आख्यातम्‌ | ९६७ मानबधटानशशन्भ्यो दीधेषाभ्यासस्य ॥३॥ मानादिभ्बः खन्‌ परो भवति are | दीर्धैषामभ्यासस्येतो भवति। मीमां षते। Parga | दीदां षते। शोशांसते॥ अभ्याख्वि- कारेव्वपवादो ABT बाधते ॥ कथम्‌ अ्रवदानम्‌ | निशानमि- ति दयतेः wag eer सिद्धम्‌ ॥ चौरारिकेन ara: मामयति। दान्‌ शान्‌ उभयम्‌ । कित्परख ॥ धातोवे तुमन्तादिच्छतिनेककतेकात्‌ ॥ ४॥ वा तुमन्तो यसेति विग्रहः | वा तुमन्ताद्धातोरिष्छतिनै- ककटंकात्‌ सन्‌ परो भवति | कतुमिख्छति। चिकीर्षति । भोक्तु मिच्छति । बुभुच्ते ॥ समा द्योतितलादिषेरप्रयोगः । केचित्‌ समि चानिरि fate a. ५. ७] दति ज्ञापकात्‌ तुमविषयादिः- ats: ॥ धातोरिति किम्‌ । प्राचिकीषत्‌ ॥ तुमम्तादिति किम्‌ भोजनमिच्छति ॥ इच्छायामिति सिद्ध एककट्टकादिति खष्टा- थेम्‌ ॥ इ च्छासनन्तात्छन्न भवति खात्मनि क्रियाविरोधात्‌ a कथं नरोक्रलं पिपतिषति । खा मुमूर्षति । यथा वाक्यं तथेदं विव्ये fa’? मतम्‌ ॥ | नान्न आत्मेच्छायां यिन्‌ uy it are आत्मेच्छायाम्थं यिन्‌ परो भवति । पुजमिच्छति । पुश्रीयति । एव॑ घटीयति ॥ आत्मशब्दो ऽ ाध्या्मवचन एव १ जुखा^.; Uae gat B. . २ विवकेति॥^.४. ९६८८ | RTA [are RB. 8. ८. मन्दधियां gera: | भरातुः पुचमिच्छति । महान्तं पुचमिच्छ- ति । आत्मनः पुचमिच्छतीति सापेचलात्‌ । भादपुचीयतीति युक्षार्थलात्‌ ॥ इच्छया (१ नान्बः संबन्धाद्‌ दाचेरेच्छतीत्यकम- णोन स्यात सापेचवात्‌ ॥ व्यवखितवाख्मर टद्‌ मान्ताव्ययाभ्यां नस्यात्‌ | किमिच्छति । खरि च्छति ॥ काम्य च ॥६॥ नाच श्रात्मेच्छायाम्यं काम्यः परो भवति। चकाराधिंख। एतञ्चो्रार्थमेवामन्तरः काम्यो मा दिति? । पृचमिच्छति। पुकाम्यति । इदंकाम्यति(२ । खःकाम्यति २ ॥ उपमानादाचारे ॥ ७ ॥ (४उपमानान्नाख आचार ऽभिधेये चिन्‌ परो भवति । पच मिवाचरति | पुचीयति माणवकम्‌ | माणवकारिशेषे दितीया नोकरार्यैति ॥ श्राधारादपि are निरपेचलात्‌ । कु खामिवाच- रति azrafa arate ii कतुरायिः सलोप ॥८॥ कर्तुरुपमानान्ला श्राचारे ऽ भिधेय श्राचिः परो भवति सलोपञ्च यथासंभवम्‌(५) । wa इवाचरति । श्चेनायते । एवं १ इच्छाया. ४ उपमितिषूपमाणं । sue F.; RAT YALA. myers B. 3 Om. A. ` ५ Om. F. कारदे.२.८्.] आख्यातम्‌ | ‘ade. सारसायते) । श्रोजायते। watrad | पयायते | पयस्यते। वा- शब्द खेष्टा्थैवात्‌ ॥ श्रायेखच लोपः। गदभ इवाचरति। गदंभति। अञ्चतीति मतम्‌ ॥ कथं गते । क्तोवते(२। होडते । एत ्रात्- मेपदि मः । प्रत्ययान्तलादामिष्वत एव ti श्रओोजसो ऽप्सरसो नित्यं पयसो तु विभाषया | श्रायिलोपखच fagat न चाश्रो गदंभत्यपि (2 ॥ तथा चयं ars स्तसोर्लोपञ्चेति। अरणो war भवति। खणा- यते | एवम्‌ उन्मना यते। दुर्मनायते ॥ वेत्‌ । वेशा यते ॥ शश्वत्‌ । Waraa ॥ वावचनास्िरपि४)। खशीभवति(५ | sarah यो war भवति स wy दवाचरति | सादृश्वादभेदो वस्नद्ति मतम्‌ । तलोपेष्टिरिति ॥ तथा (४ डाजलोहितादिभ्यश यये । परटपटायति। पटपटायते | लोहितायति । लोहितायते यजा- fey are cad कष्टाय कर्मणे क्रामति। कष्टायते। एवं पापा- aa | कच्ायते। सजायते) । गहनायते ॥ पापटत्तिभ्यो ऽ न्यत्र न भवति । कष्टाय तपसे क्रामति ॥ रोमन्थं वतंयति । रोम- न्धायते गौः । दनु चलन एवेह न स्यात्‌ । कीटो रोमन्धं वर्तयति ॥ बाश्यमुदमति(९) । बाध्यायते (०) । एवमुश्रायते(११। १ परायते । ए. : © शचायते B.; छक्छायते ए. २ क्रोभते^. ` ८ हम्‌° ^. ३ गदंभित्यपि ए. ९ वाखमुद्रमयति ^. वाखमुदर- ४ श्वीरपि^ ` मयति ए. ५ Om. A. _ १० षासखायते A. ए. F. & wat = B. ११ छष्मायते ^. ए. Se RTA (aTe Re. Re. wWaraa i सुखादीनि वेदयते 1 ga वेदयते | qerad | एवं) दुःखायते ॥ शब्दादीनि करोति । शब्द करोति | शब्दायते। एवं वैरायते। कलहायते ॥ नमस्तपोवरिवसस्ह faa नमस्करोति | नमख्छति देवान्‌ । एवं तपस्यति wae । वरिव- स्यति गृष्टन्‌ ॥ fore आ अयँ । आख्यं fad करोति । चिवी- यते ॥ कण्डवादिभ्यो यन्‌(२। क ष्डञ्‌(२)। wag (8) करोति । कण्डू ofa) | कण्डूयते ॥ atte महीयते । दत्थाद यो ऽप्यनुखतंव्या। uaa वाशब्देन(8) बहलार्थैन वा सिद्धम्‌ ॥ इन्‌ कारितं धात्वर्थे ॥ ९॥ धावर्थ(शक्रियानान्न इन्‌ परो भवति धाल्यंस च कारि तसंश्चकः | हलिं कलिं ceria) दशयति | कलयति । एवं छतय- ति । वयति । बचयति ॥ ठस्तामि (८ faut विदस्तयति(९॥ वस्तं समाच्छादयति | dawafa ॥ वम॑णा संनह्यति । संवमे- यति॥ चुर्णैरवध्वषते । ्रवचृणंयति(१०)॥ तत्करोति | तदाचष्टे ॥ मण्डं करोति । मुण्डयति । एवं मिश्र यति । बच्एयति ९१) | लवणयति । सयति (१२ | पयो ब्रतय- q Om ८ तुख्तानि ए र्यण्‌ ए. ९ faqaafa B ३ कष्डुभ्‌ B.; om. ए. १० 7. ००0 तुजैरवकुष्थाति | अवः ४ way B. तलयति | ५ Om. 8. ११ सखयति A. © Om. A. 92 Om. A. © Urey: F. का० द. २. १०.] श्राखख्यातम्‌ | VOR ति। पयो ag दति गम्यते । टषलानं ब्रतयति । aE Kare: + _ सत्य माचष्टे। सत्यापयति | एवम्‌ श्रथापयति। वेदापयति॥ पि- wares | प्रापयति । श्राबागमख ॥ तेनातिक्रामति । इस्तिना- तिक्रामति i अ्रतिदस्तयति ॥ कटंकरणायं । वीणयोपगायति | उपवीणयति ° | टलैर वकुष्णाति (२ | श्रवतूलयति (२ । gra- रुपस्तोति | उपद्नोकयति । सेनयाभियाति । अभिषेणयति ॥ कदाचिद्‌ शंने। रूपं पश्ति। मिरूपयति। बडलमेतज्निद शंनम्‌ ॥ तथा 1 eae श्रङ्गनिर समे ऽपि । weit निरख्छति। दस्यते ॥ पादो ५) निरस्यति ४) । पादयते a एवं generat । उत्पु- च्छयते गोः ॥ पुच्छं परिचिपति । परिपृच्छयते ॥ एवं भाण्डानि, समाचिनोति | संभाष्डयते वणिक्‌ । चीवर संमाजयति परिद- धाति वा। संचीवरयते भिचुः ॥ दिष्मा्रमिरं गणंकारवचना- TAWA ॥ | | धातोश्च हेतौ ॥ १०॥ हेतुशब्देन हेतुकरटव्यापारो ऽथो द्रम्यते | धालथं वतंयग्धन्ये। हेतुकरटव्यापारे वतंमानाद्भातोखेन्‌ परो wala” @ a arfr- ACHR: | कुवन्ते WAZ । कारयति ॥ Tad WAR! पाचयति ti तथा fret वासयति । कारीषो (९ ऽ ध्या पयति ॥ १ उपवीणायति ए. ४ एव॑ ए. २ Om. F., see note 10, page 170. uy A. adds UuTag ‘ ३ इनिङ्‌ ?.; इनिष ^. & acta 9. ROR ATA [का० दे. २. ९२. ` तथा कथकः कसं (१ चातयति। सीतां शारयति। राजानमागम- fa) तथा च कि( गतेम wa: कं स) इति लोकविवचा ॥ तथा रात्रिं विवाषंयति । विपूर्वो वसिरतिक्रमे.५॥ career: प्रखितो मादहिश्रत्यां खयैमुद्गमयति । तथा gay चन्द्र यो जयति ॥ चुरादेश्च ॥ ११॥ चुर्‌ दत्येवमादिभ्यय्ेन्‌ परो भवति । ara i ख्चकारि- तसंज्ञकः | चोरयति । चिन्तयति ॥ कारितप्ररेशाः । कारित- स्यानामिद्धिकरणे [का० ९. ९. ४४) इत्येवमादयः ॥ इनि लिङ्खस्या्नैकासरस्यान्यस्वरादेर्छोपिः ॥ १२॥ खरां मध्ये यो ऽ ग्खरादि स्तस्या वयवस्यति (९ faqe: । न छरति । न चलतीति ग्रधानलादच्षरं खर उश्यते. इनि परे लिङ्स्यामेकाच्षरस्य यो.) $ वयवो ऽ न्यखरादि स्तस्य लोपो भवति । अतिहस्तयति | उपवीणयति ॥ अनेकाच्चरस्येति किम्‌ । वाचयति ॥ शेताश्वाश्चतरगालोडितहृरकाणामश्वतरोतकलोप- सेति गणकारवचमारेव | Qarwares | येतयति a अश्नतर- माचष्टे | श्रश्चयति ॥ गालोडितमा चष्टे । गालो डयति ८ ॥ १ ay B ५ cufama ada | F २ F. adds यथा वाहय तथेदं विवच- £ acrat मध्ये arom: 7 wie येति। येख्यावयवस्वेति ए B. om. कि. | © Om. F ध tay B. | ८ owe A, का०ये.२. ९४. श्रदख्यातम्‌ | YOR इरकमाचष्टे। ecafa ॥ तददिष्टेमेयःखु बलम्‌ । परिष्टः | परिमा । पटीयान्‌ ॥ aaNet लुक्‌ चेति गणे । र ण्मन्त- ares? | ई शयति । खम्बन्तमा चष्टे2 । qeafa® | खबि- एमा चष्टे(४)। सजयति (४) ॥ [र THE ऋतो SANTA: ॥ १३॥ व्यञ्जना दे लिंङ्गस्यामेकाच्षरस्य शतो लघो रशब्दादेणो भवति । दनि परे। एय्‌ प्रथयति । खदु खद यति। दृढ द्रढयति, am क्रशयति | भृश भ्रश्यति । परिटृड परि त्रढयति। एषामे- वामिधानम्‌ ॥ | धातोयेशब्टेक्रीयितं क्रियासमभिहारे ॥ १४ ॥ क्रियायाः समभिहारः पौनःपुन्यं भृशार्थो वा। क्रियासम. felt वत॑मानाद्धातोगयेञ्ननादेर्यशब्दः परो भवति । सच चेक्रीयतसंज्ञकः । पुनःपुनः पचति । पापच्यते। भृशं ज्वलयति । जाज्वल्यते ॥ पाकादीनां प्रधानक्रियाणं पौनःपुन्यं प्रधानक्रियो- पकारकाणामधिश्रयणारीनां५ च भृशता फलातिरेको वा । व्यवख्ितवाधिकारादेकखरात्‌ | तेन पन :पुनजागति।॥ छप्रभुति- WY । श्ररार्यते | ्रटाखते। wy भोजने। च्रशाश्ते। म्रोर्णै- नुयते | सो छ च्यते । मोमूत्यते ॥ शएभिर्चिभ्यां न खात्‌ । मुं १ °faat A. | ४ we A. ४. २ tara ^. ५ °अधिश्रयादीनां ४. ३ 0०.9.; स्म्वन्तमाचष्टे। HALA. VOR | ATA [का० ३.२. ९६. शोभते । भृशं रोचते ॥ गत्यथात्‌(१ कोरि एव । भृशं पुनःपु- मवा कुटिलं क्रामति। चंकम्यते॥ शुपादे गंद्यात्‌ | भृगं पुनः पुनव गदितं wate | लोलुष्यते । एवं सासद्यते । Syed । जंजणते। जंजभ्यते । दं द दते | दं द श्यते | निजेगिख्यते ॥ गुपूधूपविदच्छिपणिपनेगाय(२ ॥ १५॥ गुपूप्रभूतिभ्य are: परो भवति खां । गोपायति । धुपा- यति । विच्छायति । पणायति । पनायते (४) | पनिसद्त्तरित दृ पणिः qa इत्यन्ये ॥ “तेर्नी यड्‌ (५) amar: | खतीयते। ङकार आत्मनेपदायचैः। नकारो ऽ गृणाथेः ॥ wafers कारितं we कामयते | व्यवस्ितवाधिकारादायादयो ऽ सावधातुके वा भव- न्ति। गोपायिता। गोप्ता । गोपाया tafe: । खतीयिता । रति ता । कामयिता । कमिता ॥ ते धातवः ॥ १६॥ ते षनाद्यन्ता धातुसंज्ञा भवन्ति । जुगुष्एते। मीमां सते। चि. कीषंति । पृचीयति । प चकाम्यति | श्येनायते । उपवोणएयति ७ | पापच्यते । गोपायति | खतीयते | कामयते ॥ धातुवाद्धातु- १ मल्य्थव्वात्‌ ^. ५ ऋतर्णीयङ्‌ ए. २. CURIS: ॥ ए. £ णकारो ए. ३ we F. ७ F. adds कारयति | चोरयति। ४ पनायति F. का० ३.२.१९ .] श्राख्यातम्‌ | ९७१ कार्यम्‌ | अ्रश्ुदधक्रियलादइचनम्‌ | दतरेषां गणे sufegarg- खाथेम्‌ ॥ चकासकासप्रत्ययान्तिभ्य^ AT परोक्षायाम्‌ ॥ १७॥ सकासकासम्रत्ययान्तेभ्य च्राम्‌ परो भवति परोच्चा- ara) । चकासांचकार (१) । कासां चक्रे | लो लुथां चक्र । विकीषाचकार॥ चकासग्रहणमभेकसरोपलच्णएम्‌ ॥ तेन दरि- द्रां चकार। चुलुम्पां चकार ४)॥ प्रत्ययान्तग्रदएमेकखरायमपोति मतम्‌ | तेन सखमिवाचचार(५। खां चकार ॥ SAAT) ॥ १६ ॥ दय। श्रय । ATT एभ्य श्राम्‌ परो भवति परोचायां पर- तायाम्‌^७) | दयां चक्रे । पलायां चक्रे । श्रासां चक्रे ॥ नाम्यादेगुरूमतो STS: ॥ १९॥ नाम्यादे गरुमतो धातो छवजितादाम्‌ परो भवति परो- erat aca: । ई दां चक्रे | उलां चकार | उञ्छं चकार ॥ कथ- भियेष । उवोष । ५ धातुसंज्ञा तो नित्यं weary ॥ श्नु दति किम्‌ । श्रानच्छं ॥ व्यवखितवाधिकारात्‌ areata | १ चकाशकाश० B. © दययासाद्च ^.; दयायासञ्च ए. २ Om. B.; परोचायां परतः। ए. ७ परतः? 3 चकाशाध्तरे B. ८ Om. F.; परभूतायाम्‌ | ए. ४ Om. B. - ९ ara urge ४, ५ ख्मिवाश्चचार 1 B. ९७६ कातन्त्र [का० २. २. Ra उषविदजागृभ्यो वा ॥ २०॥ उषादिभ्य श्राम्‌ परो भवति वा परोच्ायां परतः । जा afaat सदच्वरितो विदिरदादिः। उषांचकार । उवोष ॥ fa- दांचकार। विवेद ॥ आगरांचकार | जजागार ॥ भीहीभृहू वां तिवञ्च ॥ २१॥ एषां परोचायाम्‌ श्राम्‌ परो भवतिवा। स चतिरिव। तेन दिवमिलवं चेति। बिभयां चकार । बिभाय ॥ जिद्यां चकार । जि. दाय ॥ बिभरांचकार। बभार ॥ जुदवां चकार । जुहाव ॥ स्रामः कृजनुप्रयुज्यते ॥ २२॥. | आमन्तस्य धातोः कञ्‌ अनुप्रयुज्यते परोचायाम्‌ | रै दां चकर । खकासां चकार (२ ॥ प्रयच्यत इति सख ष्टाथेम्‌ ॥ श्रामो मकारखा- मुखारो भवत्यन्तलात्‌ | तदगेपञ्चमो वा स्यात्‌ ॥ BLT च परस्मे ॥ २३॥ WMATA धातोर सृभुवावनुप्रय॒च्येते परोच्ायाम्‌ । WTS पदं चातिदिश्यते । ईचामास | ईकांबग्धव | चकासामास(२। सका सां बन्डव(२)॥ श्रन्वाचयशिष्टोऽ यमादे शोऽ थस्यान्तर तम्यात्‌। तेन । tarara | ई्तांबग्डवे कन्या era | ईहां यतिबभ्वे रा १ Om. F.; परभूतायाम्‌ । ४. yaram | चिकीषाघकार । ^ २ चकाश्राघ्चकार ।; ^. adds लो- २ चकाश्र° B. कार २.२. RY.) आख्यातम्‌ | bi Wb wae न स्याद्‌ विधागबलात्‌ waa y | जरुतखकार श्रादे- शेन ae संबध्यते ॥ विद आ्राम्‌ as पञ्चम्यां वा । विद्‌ांकरोतु। विदांकरवाणि । वेत्तु । वेदानि(२॥ सिज्‌ सद्यतन्याम्‌ ॥ २४॥ अद्यतन्यां परण्डतायां धातोः सिच्‌ परो भवति । अनैषीत्‌ । अचैषीत्‌ । श्रपाचीत्‌ ॥ व्यवखितवाधिकारात्‌ स्युशिण्टशिङषि © ढपिदृ पिग्यो वा । ्रस्पार्चीत्‌(४। अस्पृ्त्‌ । wardta । अ्ड- चत्‌ । श्रकारचीं त्‌ । were । अतारीत्‌ । अरपत्‌ । ्रदार्यीत्‌ । श्रदुपत्‌ ॥ परे भिडन्तात्‌(५ सए (९ पुषादिलात्‌ । दपिदृ- UT ॥ BUS) अनिटः श्िडन्तान्नाम्युपधाद्हशः(५ ॥ २५॥ (५ भिडन्ताज्ञाम्युपधादमिरो ८ धातो दंशवजितात्‌ ay) परो भवति । श्रद्यतन्यां परतः । अलि चत्‌ । AVS ॥ रमि दूति (५०)किम्‌। अकोषीत्‌ ५१॥ कथम्‌ श्रषुचत्‌। गुह्टरनिरेकपरे॥ ग्िडन्तादिति किम्‌ । अभुक्त ॥ नाम्युपधादिति किम्‌ । श्रधा- We श्रदुश् इति किम्‌ । श्रद्राचीत्‌ ॥ १ प्रतेः ए. © सम ^. B. 2 faarfa F. G "उपधाच् wiry 8. . ३ कथि A. ९सन्‌ 7. ` ४ Warsi A. १० अनिडिति B. ५ सिडन्तात्‌ ४. ११ अकार्षीत्‌ A. & सन्‌ ए. ए. ५६ ATTA [का० ३. &. २८. क%श्िदुसुकमिकारितान्तेभ्यश्चणं(२ कतेरि ॥ २६ ॥ १श्रिद्रुखुकमिकारितान्तेभ्यख्चणए(२ परो भवति । कतयंदय- तन्यां परतः । अशिभरियत्‌ । श्रदुद्रुवत्‌ | ्रसुखुवत्‌(२) । we: कमत (४) | अचीकरत्‌ । श्रपोपचत्‌ ॥ कतंरीति किम्‌ । समा- श्रयिषातां राजानौ we देवदत्तेन ॥ भिधेरोवौ amar: | च्रशिश्चियत्‌। ्रश्चयीत्‌। अ्रदधत्‌। ्रधासीत्‌॥ wae) असुवचिख्यातिङिपिसिचिड्ः ॥ २७॥ `. एग्यो धातुभ्यो se भवति । कर्तयंद्यतन्यां परतः । अपा- ee) | अवो चत्‌ । श्रस्यत्‌ । श्रलिपत्‌ । भ्रसिचत्‌ | अत्‌ ॥ यव- स्ितवाधिकाराक्िपादीनामात्मनेपदे वा । अलिपत | अशप्त | असिचत । fami अत । were कतेरीति किम्‌ । अरलि- wat ga देवद न्तेन ॥ श्रुरित्युकारः । wg भुवि wa दीप्तो | ्राग्यां(९ मा wafer i पुषादिद्युताद्युकारानुबन्धातिंसतिशास्तिभ्यच(५०) प- TH NAN | पुषादि दुताद्युका रानुबन्धातिंखतिं्रास्तिभ्यो(१०ऽण्‌(७) y- १ ओीद्रुखु° B.; fagye ए. ७ अन परो 8. २ श्यम्‌ ४. ८ अपास्यत्‌ ४.7. ; अपाखं A; 3 WPTIT B. F. cf. notes. ४ अचकमत्‌ MSS. ९ °असदीप्ताभ्वां ^. F. y Om. ए. १० सास्तिम्बख B. ६ wae 2. = | Blo RR. RE] श्राख्यातम्‌ | you वति । श्रद्यतन्यां? परपदे परतः ॥ पषादि धु ्रभिकाङ्खा- यां यावत्‌ । श्रपुषत्‌ । श्रष्डुषत्‌ ॥ चुतारि। श्रुत्‌ । अभ्रितत्‌ ॥ SRT ATA: | अगमत्‌ । अघसत्‌ ॥ ख र्‌ गतौ । ्रारत्‌ । श्रसरत्‌ ॥ शासु ्रनुशिष्टौ । अशिषत्‌ ॥ परसा शति किम्‌ । व्यद्योतिष्ट ॥ दयुतादोनामात्मनेपद मप्यस्तीति (२) ॥ ` दरनुबन्धा द्वा THAT । THT । अरौत्सीत्‌ ॥ वृच्िस्तम्भुसुचुछतुग्सु चां वा वक्षव्यम्‌। जु । ्रजरत्‌। श्रजारीत्‌ २) चवि । भ्रशत्‌ । श्रश्वयीत्‌ ॥ सम्भ सौचोऽयं धातुः | ्रस्तभत्‌(४)। अससत्‌ ॥ श्रमु चत्‌ । VATA MYT अद्धो पत्‌ ॥ अग्लु- घत्‌ । श्रगलो चीत्‌ | सेये गतावपि वर्त॑ते ॥ इजात्मने पदेः प्रथमेकव चने ॥ २९॥ पदेधातोरिच्‌ परो भवति । कर्त्यद्तन्यामात्ममेपरे प्रथ- मैकवचने परतः(५ । उदपादि । समपारि॥ इच्‌ ते पदेरिति (४ fas गृरुकरणं योगविभागार्थम्‌ । तेन दीपजनबुधपूरितायि- प्यायिभ्यो वा । श्रदीपि। श्रदीपिष्ट। अजनि । अ्रजनिष्ट । श्रबो- धि। श्रबुदध । श्रपूरि । श्रपूरिष्ट । अतायि । च्रतायिष्ट । श्र्यायि। safe ॥ १ कर्तर्यव्यतन्धां A. ४ Wea ए. २ °अस्तीति मत॑। ^. ५ Om. A. ३ B. adds दिवदक्तब्म्‌ । & पदिरितिए, que कातन्छ [का० २. २. दद. भावकमेणो्च ॥ ३०॥ सर्वखाद्धातोरिच परो भवति। भावक्मणो विहिते were? ae) | श्र्यतन्यामा कनेपदे प्रथभैकवचे परतः(२ । अस्थायि भवता | अकारि कटो भवता ॥ अदख्धितवाधिकाराद्‌ नानो- स्तपः। WATT ॥ सावधातुके TA ॥ ३१॥ सर्वस्माद्धातोर्यण (? परो भवति भावकर्मणोविहिते षा- धातुके परे ।(४) शय्यते भवता । यामो गम्यते भवता ॥ रनः HY [कार ४.५. OO] | क्रिया ॥ चकारात्‌ तपेस्तपःकमेकात्‌ कर्तरि भवति(५ । त्यते तपस्तापषः। तपो ऽ जयतीव्ययंः ॥ रचा FCAT seg म स्यात्‌ | BATA तपस्तापसः ॥ अन्‌ विकरणः कतेरि ॥ ३२॥ धातोरन्‌ परो भवति । स च विकरणसं ज्चकः | कतरि वि- fea सावधातुके परे । भवति । भवम्‌ ॥ विकरणम्ररेश्राः | अनि च विकरणे [का० २. ४. द] द्त्येवमादयः॥ टिवादटेयेन्‌ ॥ ३३॥ दिवादेगेाद्‌ यन्‌ विकरणसंश्चकः(४ परो भवति (७) waft q Om. ए. ५ wate च भवति F २ Om. A. €-Om, A. ए 3 यन B. © 7. ००० सं च विकरण च्कः | ४ ४. adds आओश्चते भवता | का° ३. २. By] आख्यातम्‌ | ५ a विहिते सार्वधातुके पर । दीव्यति । सीव्यति ॥ 0 धाशग्ा्वमु कमु जसिचुरिणष्ियसिसंयसिभ्वख्च(२ वा । area । area | . vara । ्वाशते(र) । भ्राम्यति । अम्बति । भमति । भोवादि- कोऽपि भ्रमिरस्तोति । क्राम्यति । क्रामति । weft । weft | wafa । चुटति । लख्यति । खषति४। यस्यति । यसति । संयख- ` ति । संयसति (५ ॥ नुः स्वादेः ॥ ३४॥ सखादेगणाद्‌ नु विकरणसंश्कः परो भवति saft विदिते सार्वधातुके परे । सुनोति । सुन्वन्‌ । चिनोति । चिग्म्‌( ॥ यो- गविभागाद तेवो | अच्छोति । अरक्षति ॥ तनुकरणटे तचतेख । तच्छछोति । तदति ॥ तनृकरण दति किम्‌ । उतेति वाग्भिः भष्यम्‌ । निभैत्ेयतीत्यथंः ॥ Ba: भु च ॥३५॥ yay धातोन विकारणसंश्चकः परो भवति श्रादेच कतरि ` विदिते सावधातुके परे । श्टणोति | श्टण्ठन्‌ । उभयं विधेयं भोवादिकलात्‌ ॥ धिषिद्टप्योर्धिं छ चेति aware । भिमोति । छणोति ॥ १ Uae ए. ४ wefa | शसति | MSS. 2 खसि MSS.; afadafinag F: ५ Om. ^.; B. twice संयसति; सं ३ Om. B.; UTA | भासते | W- अस्ति । संवसति । ए. = ष्ठति । भ्ासते । ए. £ चिन्वानः। 7. . .. ९८९ कातन्त्र [का० ३. २. Re. ` स्वरादूधादेः परो नशब्द; ॥ ३६॥ ङधाद्‌ गणस खरात्परो नशब्दो °) भवति । स च विकरण संन्ञकः(२ | कर्तरि विहिते सावधातुके परे i रणद्धि । भिनत्ति ॥ भरकृतिप्रत्यययो रथाभिधानेनेव 2 साहाय्यं छतमित्यन्न खात्‌ ॥ WATER ॥ 3७ ॥ तनारेगेणादु विकरणसं्ञकः परो भवति safe विहिते सावधातुके परे । तनोति । सनोति ॥ नाजऋदेः॥३४॥ ऋ्थादेगेणाद्‌ मा विकरणसंश्चकः परो भवति कतैरि विदिते सावधातुके पर । कीणाति । प्रीणाति ॥ स्तम्गुष्ठन्भुखकनम्भुख्कुन्भुस्कम्यो Fala वा वक्तव्यम्‌ । सुञ्‌ क्रेया दिकः। शेषाः सोचा धातवः| खश्वाति। eatin | arta स्हश्बोति । खश्वाति । खब्नोति । pares | qe fer । eqar- fer | qari fat सान व्य्ननान्ताङ्धौ ॥ ३९॥ त्रधारेगंणाद्मश्चगान्तादामो विकरणसंश्ञकः(४) परो भवति डो परे। पुषाण । बधान (५ ॥ व्यश्चनान्तादिति किम्‌ । क्रीणीहि १ गशब्दादेशो 8. ए. ४ °आनविकर शर 7. ९7. ण.'स॒ च्‌ | ५ वदान A. ३ °अधामिधगेन शब्देनैव ^. | का० ३.२. ४९.] आख्यातम्‌ | श्ट MAAC fa भावकमेणोः ॥ ४०॥ धातोरात्मनेपद्‌ानि भवन्ति भावकमंणोर्थयोः | ्राख्यते भवता | अय्यते भवता ॥ भावः सन्ता । शओरोत्छमिकमेकवचनमेवा- संख्थलात्‌ ॥ Tale च। क्रियते कटो देवद केन | are area, करो शौ (२ गुडधानाभि्धयते। श्रोदमपाकः अय्यते । नदी waa कालाष्वभावदे ग्रामां कर्मसंज्ञा सिद्धेति(2॥ HAA RAHAT ॥ ४१॥ कर्म॑चासौ क्तौ चेति कमकत | RAAT कर्मवद्भवति | करियमाणं तु यत्कर्म खयमेव प्रिष्यति | सुकरः VAG: कतुः कर्मकर्तेति तदिदुः॥ शूयते केदारः खयमेव। अभेदि कुष्एल (४) खयमेव | कर्मवज्खा- वादात्ममेपदम्‌ | वत्करणं खाञ्रयाथेम्‌ । तेन भावेऽपि पच्यत श्रोदभेम खयमेव । त्यादिवान्न तव्यादिषु कर्मवद्धावः। adel कटेन खयमेव । ईषत्करः कटेन खयमेव ॥ क्मकर्तत्यभेदाद्‌ भेरे तमसात्‌ | भिद्यमानः gage: पाचाणि भिनस्ि। तथा । श्रन्योन्यमाञ्धिव्यतः। रात्मानं इन्धा त्मेति दिविधो ear a तथा । पचत्योदनं राध्यति खयमेव । धातुभेदात्‌ ॥ गच्छति ग्रा- ममसौ खयमेव | गम्यत इति न स्यात्‌ | क्रियाञ्जयः कर्तैव केवलं १ मासाख्ते 8. ४ कुसुलः A. २ ard B. y B. om. हि. ३ fadafa. १९८४ ata [का० ३. २. ४२. क्ति भेदात्‌ | उक्का्ैतापि कर्मकार्येम्‌ । तेन म दितीया धा- वधिकाराच्च(% ॥ कर्मकर्तेति किम्‌ । साध्वसिभ्डिनित्ति । साधु साली पचति ॥ कथम्‌ । ya कथा खयमेव । अचीकरत करटमसो खयमेव | व चमं प्रेषणादि च कटं स्मेव । आत्मनेपदं तु (२ फल- ` वदिवच्षयेति( मतम्‌ ॥ का्चातिरे शो ऽयम्‌ ॥ कतरि रुचादिडननुबन्धेभ्यः ॥ ४२॥ रुचादिभ्यो ङानुबन्पेभ्यस्च कर्तर्यभिधेय आ्रा्मनेपदानि भव far) रोचते । वर्धते ॥ शीष । शेते ॥ चिङः । sree ॥ रच इत्यमुदान्तानुबन्धोपल चणम्‌ | GATT Kyra: | तदि परीतयानुदान्तः। उदान्तागुदात्यो्मिंरञ्च ४) समाहारो खो कोपचारात्‌ । तेन ङचप्रकारेग्यो wafer ॥ आदि गरणा | निविशते । परिक्रीणीते ॥ ` Aft ॥ ९॥ परिव्यवेभ्यः क्रन्‌ ॥ ९॥ विपराभ्यां जिः॥२॥ TST दाञ्‌ अनात्मप्रसारणे ॥ ४॥ गमिन्‌ चान्ती॥५॥न्‌- wat ॥ ९ ॥ अनृपरिभ्यां च क्रीड्‌ ॥ 5 ॥ समो ऽकूजने ॥ ८ ॥ अपच्छिर ॥ < ॥ गत्यमुकरणे इल्‌ ॥१०॥ ्रागिषि नाथ ॥ ९१९॥ शपथे शप ॥ ९२॥ प्रतिज्चानिणंयप्रकाशनेषु खा ॥ ९९३॥ सम- वभतिभ्वः(%॥ ९४॥ उदो ऽनरष्वचेष्टायाम्‌ (७) ॥ ९५॥ उपाक- १ धालाधि० A. ५ ऽपि wafer | ए. २ तत्‌ F. | £ भप्रविभ्यः F. ३ °विवदेति ए. = © sae ए. ४ खदानु° ^. का ६.२. ४२.] आख्यातम्‌ | १८५ MAW ॥ ९६॥ पथ्याराधमगयोख ॥ ९७० ॥ वा लि्यायाम्‌ ॥ ९८॥ अक्मकञ्च ॥ ९९ ॥ समो wales %ुवेत्यतिंद्‌ शः ॥ ९० ॥ उपखगोद खत्युददो (९ वा ॥ २१॥ AST यमनो खाङ्गकमेको च ॥ ९९॥ at तपः ॥ २९॥ तपःक्मकः ॥ ९४ ॥ निसंबयुपे- भ्यो BTU RA सद्धायामाङः ॥ २६॥ ख चनावरेपणसेवन- सादसयन्नरकथो पयोगेषु BSW २७ ॥ रधेः WMT ॥ ९८॥ वेः WHAT ॥ २८ ॥ TNT ॥ २० ॥ पूजोत्धेप्णोपनयनश्चा- नभृतिविगखनव्ययेषु Are) ॥ ३९ ॥ कट ्थामूतंकमेकख ॥ ३९॥ ठच्युन्छाहतायनेषु क्रमः ॥ ३९ ॥ परोपाभ्याम्‌ ॥ ३४ ॥ रारो व्योतिरद्भमे(४) yawn वेः पादाभ्याम्‌ ॥ ३६ ॥ प्रोपाभ्वामा- TH ॥ २० ॥ अमृपसगे वा ॥३८॥ rea ज्ञा ॥ २८ ॥ अरकमंकख ॥ ४० ॥ संप्रतिभ्यामखमुती ॥ ४९ ॥ ज्नानयन्नो पच्छन्दनेषु वदः #॥ ४२॥ श्रनोरक्मकः ॥ ४२॥ विमतौ esse am सदोक्रो ॥ ४५ ॥ तयोव ॥ ४६ ॥ अवाद्िरः ॥ ४७ ॥ समः प्रतिन्चाथाम्‌ ॥४८॥ किरादि्न्विखनमाः weer: ॥ ४९ ॥ दडः ॥ ५०॥ अद्यतन्यां खरान्तञ्च वा ॥ ५९ ॥ खुममो खयम्‌ ॥ ५२९॥ उदः सक्मकञ्चरः(५)॥ ५२ ॥ समस्त तीयायुक्तः ॥ ५४॥ TTT सा चेच- eee ॥ ५१५ ॥ sare उपयम (७) ॥ ५६॥ शदिरनि ॥ yon q gy 8.; qF . ५ सयुक्त. २ Way ^. 8. ६ सकर्मक | 7. ३ शीङ्‌ A.; ALP. © Baya 8. ४ warfaqaaa | ^. 8. ९८६ कातन्ल [का० ३. २. ४५. आ्रोरद्यतन्योख SS: ॥ ५८॥ अशने भुजि ॥ ५६ ॥ षमः चुः ॥ ६०॥ खराद्यन्तादुपखगादयजन्नपाचेषु युजिर्‌ ॥ ९९॥ देतुकढंभी- ष्व्योरिन्‌(१ ॥ ६९॥ प्रलम्भने(२ शधिवच्योः ॥ ९९ ॥ पुजाभिभव- योख लाते: ॥ ६४ ॥ मिध्यायोगे२ऽभ्यासे ञ्‌ ॥ ६५॥ अनियमे सागतिर्दिंसाशन्दायेदसः ॥ ६६ ॥ चेरी यितान्तात्‌ ॥ ४३॥ चेक्रीयितान्ताद्धातोः कतया त्मनेपदानि wafer | पाप्यते। खोलयते ॥ आग्यन्ाच्च ॥ ४४॥ आयिप्रत्ययान्ताच धातोः(४) कतंयोात्ममेपदानि भवन्ि। ` देषायते। पयायते | पयस्छते ॥ अक्ग्रणादायिलोपे५ नस्या दिति मतम्‌ । तेम दरिद्रति। चरति॥ इन्‌जयजादेरुभयम्‌ ॥ ४५॥ CAAT जमुबन्धा्यजादे खोभयपदः भवति Ale) | का. रयति । कारयते । सुनोति । सुनुते । यजति । यजते । पचति । पचते ॥ समादारानुबन्धा ये ते area: © ॥ अफलवति कर्तचा- MAIS TTA | यथा | TS परिवारयन्ते Hwan: | शोषयते ब्रीरीनातपः८) | तव दनं किंन धन्ते। कमखवनो हारने Had १ ०द्‌द्‌ 1). ५ आयिज्ञोपे A. R OF. | £& कतैर्यभिधेये 8 , ३ भिच्याभियोमे 8. ७ यवादय wea 1 B ¢ Om. F. ८ व्रीहिनातपः ए का० B. २. ४७.] RASTA | श ये । माणवकं मरूते । मरीषीनितयुते॥ फलवति कतरि परखीपदं च दूश्यते। खं ae कारयति(२ | qag® कष्डूयति(२। खं ae यजति । खं पुत्रमपवदति ४ । खमश्रं जानाति ॥ TET AR Tara ऽपि दृ ्ठते । तनोति mai” गुणसंपदा aq इति ॥ यजेरपि fawn भवितव्यमेवेति मतम्‌ ॥ गणकारवचनम्र- माण्ायंमिदम्‌ ॥ | | पूवेवत्‌ सनन्तात्‌ ॥ ४६॥ खनः gat यो धातुखदत्‌। खनन्तादपि तत्पदं भवति। TT चिषते । अरधिजिगां सते । पापचिषते। शिश्वेनायिषते। पिपचति। पिपचते॥ wet च सनोतु caret च्ुरनाङ्प्रतिः। ` अनमनुन्नाख (°, विश्यो यया gaia इूति॥ शेषात्‌ कतेरि परसेपटम्‌ ॥ ४७॥ येभ्व ्रात्मनेपद मुकं ततो ऽन्यः शेषः। MAT ATA: क्तरि ९) aces भवति । भवति । अन्ति । जुहोति | दीव्यति। तदति । wut विशति। पुचीयति। पुत्रकाम्यति। गो पायति(११॥ पुनः १ मरोचिन fae B. ७ अनगुच्चख्च ^. . उर २ करोति। B. ` ८ yada ए.; सुमूषेत 8. ३ Om. A. ९ A. adds पदं. ४ पुबमुपवदति B. १० Om. B.; तनोति ए. ५ ग्धं 8. ११ ए. adds नोपायते। £ विवचाया B. ६, “ Aaa कातनग्छ [र [का 2. २. ९. कतंरीति किम्‌ । भिद्यते gaze: खयमेव । नायं wg: क्ते- ति॥ कथम्‌ श्रमुकरोति। पराकरोतीति(२ नित्यं वक्षयम्‌ ॥ प्रति- चिपति । अमिचचिपति । ्रतिचिपति २ | पर समैपदमेव । तथा च॒ प्रवहति । परिष्टव्यति। विरमति । श्रारमति। परिरमति । रेव दम्तमुपरमति। नात्मनेपदम्‌ ४,। यजादे TaN | गणरकतख्ा- नित्यलात्‌ ॥ ॥ दति दौर्गसिंद्यां डन्तावाख्याते दितीयः पादः समाप्तः ॥ हिवैचनमनभ्यासस्येकस्वरस्याद्यस्य ॥ १॥ धातोरवयवसख्यानभ्याखलेकखर स्याद्यस्छ Raed भवतील्य- धिृतं(५ वेदितव्यम्‌ । पपाच । सोति ॥ वशमग्रणं दे रूपे भवत इति खानिवाशद्ानिरासार्थम्‌ | तेन जिधांषति। ्ारि- टत्‌ । चवकारितखो पप्रतिपन्तिगौ रवं ख्यात्‌ ॥ अनभ्याषद्धेति किम्‌ । जुगृश्िषते । बोग्धयिषते। प्रतिभिभिन्तं दिरक्िने खात्‌ ॥ एकखरस्येति went: किम्‌ । aes सह दिर्वं नार्थम्‌ | १ Fg: ^. 2 8. om. न्‌. २ A. om. चराकरोति y B. om. दूति. ३ शपतीति ए. ६ गोपः प्रति 8. का०द.२.९.] श्राख्यताम्‌ । are. तेग दिदरिद्धाखति ॥ कथम्‌ cara | att एकस्यापि खरस्या- चन्तवदुपचारात्‌(१)। तथा । रार । अनेनिजुः । समुदायस्यापि दिवेचममग्यस्तकायं चेति ॥ कथं टच oe परिषिञ्चति । ग्रामो ग्रामो रमणीयः रे गृेऽश्ाः। वीष्ायां (२ वर्तमानस्य wee: wraa एव fafa: सिद्धा२॥ तथा(४)। परि परि जिर्ग्तेभ्वो ष्टो Va: | परोवंजने aT विभावैव ॥ aa | उपर्युपरि ग्रा- मम्‌ । अधोऽधो मगरम्‌ । अध्यधि ख्यापयति | उपर्यधोऽ धीनां सामीप्य एव ॥ तथा(५। एकैक जुहोति । wre tae विभक्तेशंक्‌॥ तथा । हा प्रिया मे गतगता wearer सति संभवे पुवद्भावो ऽपि पीडायां गम्यमानायाम्‌ ॥ तथा । wes: । wea । पण्डितपष्डितः। पण्डितपण्डिता © | सादु श्ये गुणएवचनस्या गृणव- समस्या पि८। भोतभीतः। चकित चकितः ॥ तथा प्रियप्रियेण <- दाति। सुखसुखेन पश्यति । ्रप्राणिविषय एव । तथान्ये ऽ ्यमुस- aan: ॥ aurea | पचति पषतितराम्‌ । पचति पथतित- माम्‌ । गच्छति गच्छतितराम्‌ । गच्छति गच्छतितमाम्‌ | तमा- दयः पञ्चात्‌ ॥ तथा (१० डाख्यव्यक्ानृकरणस्य(११) च । पट पटा- करोति | पटपटायते ॥ १ °आद्यन्तलन्नावात्‌ ए. ७ पण्डितपण्छिताः ४. - २ faarat A. ८ TTT a TVATfy | B. ३ faafa A. ९ तथामी A.; F. om. तथा. ध्र Om. B. 90 On. F. ५ Om. A. ११ STMT? B.; F. corr. डाचव्य ६ सति संभवोऽपि A. "Te. (tes | कातन्त्र [ate 2. 2. 2. : स्वराटेदितीयस्य ॥ २॥ येन नाप्रा्िन्यायेन te बाधकोऽयम्‌ । खरादेधा- तोदितीयस्यावयवस्यैकखर स्या मभ्यासस्य दि व॑चनं भवतीत्यधिङ्तं वेदितव्यम्‌ । आरआाशिशत्‌ । ्रटा ते । अ्ररिरिषति ॥ खरादेरिति किम्‌ । पापच्यते ॥ धातोरिति किम्‌ । श्रारतुः ॥ खरादेरिति कमेधारयात्प म्या सिष्यति॥ दितीयग्रहएमिहोपलच्तणम्‌ | तेन शिष्टम्रयोगानुसारए कण्डूयादीनां ढतीयस्यापि | कष्डूचिविष- fern र ्धतेरयिंशब्दस्य सनो (१ वा दिवं चनम्‌ । ईथिंतुमिच्छति (| ईैविंयिषति। खनो (१ऽपि । ईध्थिषिषति॥ नामधातोराच्स्य दि- तीयस्य wire क्रमेण युगपदा । पुपुजीयिषति। पृति चीयिषति। पुजीयियिषति। पुपुतिचीयियिषति(२॥ कचिद्‌ दितीयद तीययो- रपि४)। श्रशिश्रीयिषति । श्रश्चीयियिषति।॥ न ATT संयोगादयो ऽये ॥३॥ सखरादेधातोदिंतीयस्यावयवदैकखरस्यामभ्यासस्य मबद राः संयोगादयो मदिरुच्यन्ते। म तु ये परे । उन्दिदिषति । उनि- जिषति । afgfeafa । अ्रसिंचिषति॥ नामधातुष्वपि । धातु is omitted by F., supplied by A. ४ Wish 1188. ७ परतोऽका०7.; वर्णयोराकरस्व ^. २४४ कातणग्ल [का० हे. ६. BR. वकार सन्ध्यक्चर वर्णै भवतः | यथासंख्यम्‌ | तयो ख निमिन्त्- तयोर्लोपो + भवति । चिकीर्ष॑ति । दीव्यन्ति । पच्यन्ते । पचे ॥ रस्येति किम्‌ । यान्ति॥ अ्रसनग्ध्यल्षरयोरिति किम्‌ । पचति ॥ अख लोप दूति सिद्धे at तक्लोपखेति किम्‌ । पच्यन्ते। नलोपो मा गत्‌ ॥ दीधीवेष्योरिवणेयकारयोः ॥ ४१॥ दीधीवेव्योरन्तस्य लोपो भवति | इवणंयकारयोः पर- ar) । ज्रादौधिता । श्रावेविता । ्रादीधीत । आरवेवीत(२। आदीध्यते। वेष्यते ॥ न(४) यथासंख्यमिति न तु प्रत्येकं धा- तवो दिवचनात्‌ ॥ नामिष्यश्ननान्तादायेरादः ॥ ४२॥ नान्यन्ताद्‌ व्यश्चनान्ता चायेरारेर्लोपो भवति । श्रग्नीयते। Raa) | fazed । अनुडते ॥ त्राद्मणीवाचरति । नित्यवात्‌ Yaga: ब्राह्मण यते॥ संनिपातलचणं स्थादिति मामियदणएम्‌॥ गमहनजनसनघसामुपधायाः स्वरादावनण्यगुणे ॥ ४३॥ गमादीनामुपधायाः खरादावणवजितेऽगृएे(४ लोपो भव- १ 6. ०१. fafara 8 F. om. भु. २ परतः. ५ F. adds ugad. 8 भदौीधीत्‌ | भावेवीत्‌ 7. ६ खरादावनख्छगुणे ^. का० द्‌. ६. By.) श्राख्यातम्‌ | २५४५. ति। जग्मतुः । rr: | जघ्रतुः। Ty! | जमी जन जज्ञे । TAT: | चश्ुः । rags । orgs) ॥ खरादाविति किम्‌ । गम्यते ॥ अ्रम- Ufa किम्‌ । ्रगमत्‌ wea ॥ रगुण दति किम्‌ । गमिय्यति॥ कासितिस्यानामिङ्खिकरणे२ ॥ ४४ ॥ आम्‌दङ्विकरणादन्यस्मिन्‌ प्रत्यये कारितसख लोपोभवति, wiley | अ्रचीकमत२'। श्रररचत्‌। कार्यते | कारणा | उद- पादि ४ | यलाद्यो बाध्यन्ते ॥ अ्रनासिङ्धिकरण दति किम्‌ | कारयामास | कारयिता । कारयति । we कारये | तद्धावा- दन्तरङ्गताच्च गुणः ॥ यस्यापत्यप्रत्ययस्यास्वरपूवेस्य यिनञ्ायिषु ॥ ४५॥ यिनृश्रायी दौ बडवचमं TUT | य्येत्यकार उच्चार- शाथे: । अपत्य प्रत्य यसंबनिनो यस्छाखरपुरवेस्य यिन्‌श्रायितद्धि- तामात्छरचिस्तीकारेषु(५ लोपो भवति । गार्मीयति( | गा- गींयते७ | arg arated दूति शुतेरभेदात्‌ | कुरोनैका- रादेख रूढादपत्यमाते गगीादि लाद्‌ ws: कौरव्यस्यापत्यमितीन्‌ १४. om. अग्मुः | WY; ete. ५ cafe स्वर० B.; °तद्धिता- ९ °द्डि विकरणे ^. दविघानात्‌ axe F. : ३ अचीकमत्‌ ^. 7. against Tri; = & गागायति A. 8. ११५० पीपचत्‌। ` ७ गागायते ^. B. ४ ए. adds समपादि, ए. परलाद्‌ र गागेखाधु* ए. ware । Ryd RTT (ate श. ६. ४६. कौरविः । नैषादिः) । गारग्यस्यायं(₹ गार्गीयः । aire समुद गा गेकम्‌ | समूदेऽकण | कथं राजन्यकम्‌ | गणटतमनि व्यमिति maf ख्यात्‌ । गार्गी eae ॥ अरमात्छर इति किम्‌ । गाग्यायणः ॥ यिनृश्रायिविति किम्‌ । गाग्यमाचष्टे गाग्येयति।॥ यिनृश्रायीयिति न्याय्यः पाठः । तद्धितानामाङतिप्रधान- त्वात्‌ | तथा च४ सोमो देवताऽख्याः सौमी क च दू ष्यते। श्रखर पुवेस्येति किम्‌। ्रातरेयीयति। ्राचेयायते । ्राचेयीख्यात्‌। ATA Gt ATS TS MATT TS चागस्यख ययोः । fragaartas afa™ चस्य farsa ॥ ` Oat अ्रगस्स्यापत्यमित्यणए। ्रागस्लस्यायम्‌ आगसीयः८७)। आगस्सखेयम्‌ ATT | AAS Ga: | तच भवः सौ रीयः, ade सौरो दिक्‌ । Aare: । तेषी राजिः । पौषमहः | पोषी राचिः। गणात्पुथगायिरुत्तराथैः(९॥ AST ॥ ४६ ॥ मकारो शुष्यते येन स गखलोपो यो गः रथाद्‌ यिनुश्राय्यो नलोप एव करणीयः | विदुग्यति। विदु ते । एवं राजोयति | १ Safe: ^. F.; नैषधिः 9. ६ 8. adds WTA स्रो. २ Wee A. ‘© आगस्ती ए. ३ यित्रायिष्विति 8. ८ तेषी ^. ४ A. om. च. ९ °पुथगुत्तराथैः ए. u sfa A. का० ३. ६.४८.) ATTA । ९५० पथोयति ॥ पुंस्यतीत्यपि॥ नियमः किम्‌ । दीयतीत्यपि॥ कथं चतु- यंति । अनुङुद्यति । गीर्य॑ति । धूति । शम्दाश्रयलादिनियमः ॥ सर्पिव्यति । धनुख्यति । wa स्यादेव ॥ गोमत्यतीति किप्‌ । कथं गोमान्‌। पचन्‌। पुमाम्‌ । Rearend fe प्रह्ययखोपय्यानित्यता- दुद नुबन्धशन्तुक्न्पंसा मेवेति ॥ THAT EAD ॥ YO tt wrarengqarge दिस्योर्णोपो भवति । sure | waz ॥ कथं Ufa । साहचयात्‌ ॥ यस्याननि ॥ Bb tt TAMA उञ्चारणाथैः। व्यश्चनात्यरस्व धातोर्यस्यामनि (र) प्रत्यये परे लो पो?) भवति । बेभिदिता ॥ द शदमिच्छत्यासरति ati दूशदिता॥ भिषब्यधातुः कष्डूयादौ । भिषजिता ॥ यिन्‌- wraps | तेनोभयप्रमाणलाद्‌ aw दूति वच्छमाण- लोपोक्रेदियकारपाटादा मव्यादीनामदोषः। Alara | खख्ि- ता । शयिता ॥ व्यश्चनारिति किम्‌ । शोखूयिता । इनो लोपे Sarat च । मोमूचिता(४। शायिता ॥ धातोर्ययेति किम्‌ । पश्यते ॥ अ्रननीति किम्‌ । पापच्यते ॥ १ सलं B.; इति We 7. ३ ^ ०”. परे; घातोर्यशब्दख्ा- २ "दिशाः. ननि लोपो 7. 8 मोमुजिता ^. ए. 17 RYT RTA ` [का० द. ६. ४३. ` छस्य च लोपः ॥ ४९॥ धातोरकारस्याननि प्रत्यये परे लोपो भवति । चिकीषिता।॥ कुसुभं मगधं कता । कुसुमिता । मगधिता ॥ विषयसप्नम्यपि । कण्डूः । ATS: | यायावरः | तेनाख् च शोपे यलोपः स्पा त्‌(१॥ सिचो धकारे ॥ ५०॥ सिचो धकारे परे लोपो भवति। अ्रलविद़म्‌ | अ्रच्योदरम्‌॥ अरयस््वमिति सख्य ढतीयेऽपि ध्व उश्ारणस्याभेद्‌ात्‌ ॥ yea धुटि ॥५१॥ ye: ace सिचो लोपो भवति । धुरि परे । अभित्त । अभित्थाः ॥ ye इति किम्‌ । rater ॥ धुटोति किम्‌ । afer: ताम्‌॥ हस्वाचानिटः(२ ॥ ५२॥ खात्परस्यानिटः सिचो लोपो भवति । धुरि परे । ret ` अथाः | समख्ित । आदत ॥ खादिति किम्‌ । श्रच्योष्ट ॥ Az: we वेति सुखाम्‌ | तेम । warfterq । यद्योतिष्ट ५ इटश्ेटि ॥५३॥ ` इटः परस्य सिचो लोपो भवति । ईटि ५ परे । अलावीत्‌ । १ यलोप एव स्वात्‌ ^. 3 Om. ए. ayfr - ५ इटि B. F. ३ KarTarfae: B. का०रे. ६. ५७.] श्राख्यातम्‌ | ९५९ अकोषीत्‌ ॥ इट इति किम्‌ । श्रभैत्यीत्‌ ॥ ईटीति१ किम्‌ । अकनिषम्‌ ॥ स्कोः संयोगाद्योरन्ते च ॥ ५४॥ ` धातोः संयोगाद्योः सकारककारयोर्णोपो भवति yar च । आरि एते । श्रालिश्यते । आचष्टे । भ्रष्टा । भच्छति ॥ लच्‌ । ष्टिः । क्रो नेट्‌ ॥ अन्ते चेत्युत्त रायम्‌ । भाषायामपि चेक्रीयित- ल गन्तमित्येके । च्रवाभर्‌ ॥ खोरिति किम्‌ । काष्ठाम्‌ । टज ware ॥ yarn दूति किम्‌ । werd | आच्छा ॥ चवगेस्य किरसवर्णे ॥ ५५॥ wate किभेवति । -असवणं yard च ॥ वक्रा । योक्ता । श्रमेमेक्‌ । अ्रवेवेक्‌ ॥ श्रवणे दूति किम्‌ । उञ्छति । उच्छति ॥ हो ढः ॥ ५६॥ धातोरेकारखख(२ ढो भवति wert च । लेढा । Sealer | अलेट्‌ (2) ॥ | दादेधैः ॥५७॥ धातोदादेरवयवस्य (४) wer चो भवति धुच्खन्ते च । श्रधो- च्छत्‌ । BUR ॥ कथं दोग्धा | श्राद्यन्तवद्धावात्‌ ॥ १ weifa ए. ए. ३ F.adds yarn इति fal लिद्यति। २ धातोरेव ^. ४ ^. ००. ददर. ` २६० कात [ate २. ६. ६९. नरेधेः ॥ ५८ ॥ नहेरख्य धो (९) भवति wert च। नद्धा । नव्छति। अनानत्‌॥ भृजादीनां षः ॥ ५९॥ ग्टजादीनामन्तः घो भवति yaa च । अष्टा । भच्छति । खष्टा | खच्छति । मा्टा । wate? 1 reefer | यज यष्टा । राजु राष्टिः। भाज्‌ भाष्टिः ॥ भस्लेग्धेजिरिष्ो पलक्षणम्‌ | नि- पातमखेष्ट विषथतात्‌(2 संप्रसारणादन्यच विभाषा । अष्टा ४ | मद । भण्णनम्‌ । भव्ंनम्‌ ॥ संप्रसारणे तु । eh | OTA छणोख ॥ Gott कोख घो भवति yard च । प्रष्टा । प्रयति । क्रोष्टा । करो च्छति । अचोक्रोर्‌ ॥ निमिन्ताभावाद्‌ दिवे पाठः ॥ भाषितुं पुंवदायो ॥६१॥ ` भाषितपुस्कं पुंवद्‌ भवति। arate ब्राह्मणीवाचरति। argaerad । श्वेनी.) श्येतायते। vice हरितायते। एनी एता यते) । सोदहिनी लोहितायते । श्षेतैतररि तलो हितेभ्यस्तो न १ १ गहेहेकारस्च घकारो ए. ५ परतः ^.; आयौ प्रह्ये परि 7. ९ Ware F.; माद्यति A. ६ B. adds Waraa. : 8 निपातनस्वे्टाथैलात्‌ A. ७ A. om. एनी ४ विभाषेयम्‌ । wet! ^. का०३.६. ६२.] MATAR | ९९९ इति नदादौ ॥ थं तु म भवति aware । अ्रलोहिनी लो- Rent भवति । लोहिनीयते । carat पृमानिव पवत्‌ सीति लोकतः सिद्धम्‌ । तच्राधिकार बलार्‌(१ अ्रमुख्यमपि ayes पुंव दिति(२। तेनातिनयते॥ भाषितः पुमान्यस्मिन्नये इति समासात्‌। द्रोणीयते ॥ कथं श्रुयते ITA अश्युरुडन्तो निपातनात्‌ | नाप्रीभावलवं 2 angry श्रपि तु विशिष्टमेव रूढम्‌ ॥ कथं गर्भी यते शाखिः। अन्तवर्तिलमाचविवच्येति(४) ॥ दादातामायामादेरि ॥ ६२॥ श्रकारात्परयोरातामाथामिद्येतयो रादेरिभैवति५। पक्त ताम्‌ । पेयाम्‌ ॥ अकारादिति किम्‌ । व्यत्यपाताम्‌ ॥ Bit साथे इति च ॥ ६३॥ श्रकारात्परयोराते श्राय इत्येतयोरादेरिभ॑वति५" Tea पचेथे ॥ ्रविृतनि्दँ शात्‌ खरे विदठतिना सीति । दति चेवंप्र- कारे gee: | तेन पचावशे ्आवामिति खरे (°) विक्छतिनं स्यात्‌ ॥ १ गवश्चाद्‌ ^.; तच नाम्यधिकाराद्‌ ४ °विवचयति A; °विवेति B ५ "एतयोः परयोरादिरिभ० A 2 Om. A ६ द्रष्टव्य wei ^ ३ नास्तीभावलं ^.; नास्ति wire ७ पचाव Ware B.; cwratfay B Wt ^.; Taree इति fae F ९६९ RTA [का० ३. ६. ६७. याश्ब्टस्य च सप्रम्याः Ss tt अकारात्परस्य याशब्दस्य सप्तम्या १) दृर्भवति । पचेत्‌ । पचे. ताम्‌ । पचेः ॥ ्रकारादिति किम्‌ । wera ॥ यामयुसोरियिमियुसो ९ ॥ ६५॥ अरकारात्परयो यी मृयुसोरियमियुसौ (२ भवतः | यथासं स्थम्‌ । पेयं । पचेयुः ॥ कथम्‌(२ ary रातु: । ATS! | आत्य । Tey: । ब्रवसू्यादिषु पञ्च निपाता वा ॥ तथा वि. Diag । वेद । विद तुः । विदुः । वेत्य । विदथुः । विद । वेद । faz विद्म ॥ मादीनां दीर्घो यनि ॥ ६६ ॥ श मादीनां ४) दीर्घो भवति यनि परे । शाम्यति । दाम्यति। मदीपर्यन्तः शमादिः ॥ यनीति किम्‌ । शम्यते ॥ दिवुङ्गम्वाचमामनि ॥ ६७॥ एषामनि५) परे दीर्घो भवति । Dafa. क्ञामति । आराचा- मति ॥ आङिति किम्‌ । विचमति (४ । चमति ॥ १००. ६.; B. om. OTTER. ४ ^. adds धातुना. - श गयुखोद्‌० युसौ । 0 yu A. adds विकरणे ° ३ Om. B. F. ६ Om. B. का० द. ६. 02.] आख्यातम्‌ | ९९९ ऋमः परसि ॥ SE A क्रमः परसखेपदेऽनि दीर्घो भवति । क्रामति॥ कथंक्राम। ₹ेर्लोपात्‌ ॥ परस्मा दति किम्‌ । पराक्रमते | उपक्रमते) ॥ गमिष्यमां खः ॥ ६९॥ सामान्यमनुवतेते | एषामन्तख दो भवति | अनि.परे८२९ | गच्छति । संगच्छते । टच्छति । यच्छति । भायच्छते॥ पः पिबः ॥ 9०॥ पाधातोरनि oe) पिबारेश्ो भवति । पिबति ॥ अन्तो वा। अनि पारूपस्येति किम्‌ । Bae) | पायति॥ ` प्रो जिघ्रः nog च्राधातोरनि परे जिघ्रादेशो भवति । जिच्रति॥ TAY घमः ॥ 92 tt wrararefa परे ware gl भवति | घमति॥ | WATT: tt 93 ॥ | सछाधातोरनि परे तिष्ठारेशो मवति । तिष्ठति ॥ . १ B. om. from परख्ा०; A. gives 3 B. ए. om. Yt in sitras 70-80. only the example प्रक्रमते. 8 B. adds शोषणे 9 Q A. om. नि परे, ९६४ RTT [ate द. ६. ८०. SY मनः॥ 9४॥ चाधातोरनि परे मनारेभो भवति। मनति। टाणो यच्छ ॥ ७५॥ दाएधातोरनि^ परे यच्छछादे शो भवति । यच्छति ॥ EW: पश्यः ॥ 9६॥ surfs परे garde ay भवति, wala a Mra ॥ 9७ ॥ अर्तिरनि परे खच्छादे शो भवति । च्छति ॥ तिब्‌ निदं ard एव (२) ॥ सर्तेधावः ॥ 9८ ॥ स्तैरनि परे धावारेशो भवति | धावति ॥ नन्‌ धावु गता- वप्यस्ि जवाभिधाने यथा स्यादिति वचनम्‌ । तेन प्रियामनृष- रति॥ | We: शीयः ॥ ७९॥ शदेरमि परे शीयादेशो भवति । शीयते । सदेः सीटः bo tt खदेरनि परे सीदादेशो भवति । बीदति॥ १ दान° 2188. तिपः खङूपनिद शाथं एव । 8.; ९ तिपा Ween: । ^; F. and Tril. as above. = ` aT? 2. €. cy] श्राख्यातम्‌ | २६५. जा जनेविकरणे ॥ ७१॥ जनेविकरणे जारेशो भवति । जनी) | जायते ॥ यणितु येवास्यात्‌ । जायते। जन्यते ॥ ज्ञश्च ॥ ७२॥ wa विकरणे जादेशो भवति) जानाति॥ प्वादीनां हस्वः ॥ ४३ ॥ | पूजादीनां विकरणे yet भवति । पुनाति.। शुनाति ॥ स्वी चेत्यतो ख्वादि घादिव्यवच्छिन्तये ठत्‌(२)॥ yee पवते(३) | मूः aaa ॥ उतो वुदिष्येञ्ञनादो गुणिनि सावेधातुके४) ॥ ७४ ॥ धातोरूतो दृद्धिभैवति । यञ्चनादौ गृणिि सावधातुके परे। रौति, रोषि। रौमि। एवं नोति । स्तौति॥ क्यं जुदोति। जहोतिरिति निरे शात्‌ ॥ धातोरिति किम्‌ । सुमोति। तनोति ॥ ऊशेतिगुणः(५) ॥ ७५॥ परयोगेना र वा गम्यते | अणोतिरयंश्चमादो (५ गुणिनि सा वंधातुके परे गणो भवति वा । ओोर्णोति । भोर््णेति॥ १.4. om. from खनी to मवति in 8 Te गुण इति पवते | A. 8. 82 ४ गुशि सार्व A २ व्यवश्धि्तये) A.B; वृत्करणं. yale Mss २९१९ RTA [का० ३, ६, te. ह्यस्तन्यां च ॥ ४६॥ ऊणतिवयेश्ननादौ ^» गुणिनि ऋस्तन्यां च नित्यं गुणो भव- ति। trata rat: ॥ चकारो ऽ मुकषमृश्चया्थंः । तेमेरि वा स्यात्‌ । प्रोण॑विता । मरो णेविता.२॥ म्रोणौवीत्‌ । प्रौणवीत्‌र । दत्धपि स्यात्‌ ॥ Fete विकरणात्‌ ॥ ४७॥ भरहृतलात्छावंधातुकमनुवतते | ठरेविंकरणात्पर इडागमो भवति । वयश्चनादौ गुणिनि सार्वधातुके परे । दरणेडि । दरेचि। zug i ब्रुव ३८४) वचनादि ॥ ४४॥ qa tq?) भवति वचनादिग्वा व्यश्जनादौ गृणिनि सा- वधातुके परे । व्रवीति । ब्रवीठु । अव्रवीत्‌ ॥ चकरीतादेति^५ केचित्‌ । बोभवीति | बोभोति ॥ अस्तेदिस्योः ॥ ४९॥ अस्तेः परयोदिंस्योवचनादिरीड भवति(९। ्रायीत्‌। ्रा- सीः॥ सादचयात्‌ लमसि॥ तिपा धातुखरूपनिदं ara) ware १ उणोतिः° Mss. ६ ot भवति ^.; feats भव २ प्रोखाविता B. fa B. | 8 प्रीर्शवीत्‌ ए. © तिपा een B.; तिपा घातोः SUgB.F. | wee F. ५ चकेरिताद्‌* B. F. का०. १. ९४.] | ्राख्यातम्‌ | २९७ सिचः ॥ ९०॥ धिचः परयोरदिंस्योवंचमादिरीड्‌ भवति । श्रकार्षीत्‌। ्रका- षीः ॥ आगमश्रासनमनित्यमिति केचित्‌ ar भैः॥ रुदादिभ्यश्च ॥ ९१॥ | सदादिभ्यः परयोदिंखोव॑चनादिरीडङ्‌ भवति | अरोदीत्‌ | श्ररोदीः । SN । श्रखपीः । wast । was: | प्राण्णेत्‌ । प्रणीः) । अ्रजचीत्‌ । HN: | THA रुदादयः॥ अदो ऽद्‌ ॥९२॥ अदः परयोरिंोव्॑चनादिरर्‌ भवति । आदत्‌ । आदः ॥ रुदारेरपि२ केचित्‌ । अरोदत्‌ । TT: ॥ सस्य सेऽसावेधातुके तः ॥ ९३ ॥ खस्य तकारो भवति। अ्खावंधातुकविषये से । जिचल्छति । वत्ति ॥ असावेधातुक इति किम्‌ | वस्ते ॥ अणि वचेरोदुपधायाः ॥ ९४॥ : वेरपधाया We भवति । अरणि परे४। अ्रवोचत्‌ । अ्- वोचः॥ कथं पुस्तकवाचः। असार्वधातुक इति विशेषणात्‌ | एव- मृत्तरतापि॥ १ अप्राणीत्‌ | अप्राणीः। A. ३ अरोददिलादिः ॥ A. | २श्ददेरपोति.. ४ असार्वधातुके अणि° A. २९८ ATA [ate 2. @-ee. अस्यतेः स्थो ऽन्तः ॥ ९५॥ ्रस्यतेरन्तः स्थो भवति । aly परे | अपास्यत्‌ ॥ पतेः UW ॥ ९६ ॥ पतेः पत्षिर्भवति । afte परे । song? ॥ शरद्‌ awa: | अश्वत्‌ ॥ कृपे गे लः ॥ ९७॥ | छपे रेफस्य छकारो (२) भवति । कल्प्ता 2 । कल्पयति | कश्यः ॥ कथं कुपः । कु्तिरिति र्ुतेलंुतिरिति वक्षवयं वा Te चकार स्थस्य रोफस्यावणात्मन ४) warcel सकारो ऽवणा- त्मान्तरतम्याद्‌ भवम्‌ । कार स्थस्छ(५ खकार एव खाद्‌ अ्रय- तिरिक्लात्‌ ॥ कथं पा । लाणिकलात्‌ । छृषणादयो ज्ञोण- दिका दूति ॥ PAA AT ॥ ९४॥ गिरते रेफस्य शकारो भवति । चेक्रोयते परे | गदितं गिर ति । fasifirea ॥ वा स्वरे ॥ ९९॥ गिरते रेफस्य wa भवति वा खरे परे । गिरति । गिखति। १ A. adds अपप्नः | ४ ग्वाला A. २ ख ^. ५ ऋकारस्व ^. ३ A. adds करूष्ललति . ६ ^. ग. दूति. का० ३.१.९००. आख्यातम्‌ | २६९ निगरणम्‌ । निगलमम्‌ ॥ निगा ख्यत cater: ख्छानिवद्धावात्‌॥ गणः reg विषे तु गर दति२.॥ कपिरिकादेर्खोकतः सि- fe: । कपिरिका । कपिलिका । रोहिणी । शोदहिणी। रोम | लोम । पर्यङ्कः । were: । परिषः। पिषः | परियोगः। पि- योगः । चूडा । चूला | वडभो | वलभी | जरम्‌ | खम्‌ | जड- fa: | जलधिः | उलयोरेकत्म्‌ ॥ तथो पसगंख्यायतो ४)। परा- aa | पलायते ॥ निदुरोवो छात्‌ । निरयम्‌ । निशयमम्‌। दुरयणम्‌ । दुलयनम्‌ ॥ अतिव्यवहिते नेष्टम्‌ । प्रल्ययते ॥ तुतीयदेधेढधभान्तस्य धातोरादिचतुषेत्वं ar ॥ १०० ॥ | धातोरवयवसख् ठ तीयारेधैडघमभाग्तस्यादि चतुर्थत्व(७) भव- ति। आन्तरतम्यात्‌ । सकारे ध्वे च परतः। दुधुचति। श्रधुग्धवम्‌ । sagan । wage yard । अ्रभुञ्धम्‌ (९ । धीति । भो- qa) | निघो च्छते ११ | इत्याद्यन्तवद्धावात्‌ (१२ ॥ सष्योरिति किम्‌ । दिदम्मिषति । दुग्धः । दुग्वान्‌ ॥ प्मधतुग्रदण्मिह ware च(१२॥ १ इति ^. ८ WHC ^.; om. बुभुत्सते. 2 8. om. इूति. ९ wy B. F. | ३ सिद्ध xfa F. १० भोत्छति F. ४ 7. adds वा; B. om. तथा. qq faarea 7. ५ पच्ययते 1A. १२ इत्धादन्तवदुपचारात्‌ ॥ ^. £ सचे ॥ ^. १३ Garages च ॥ F. ७ °आदे खतुथेलं B. २७० | RTT [का० टे. ©. १, Bra च दिस्योः ॥ १०१॥ धातोरवयवस्य ठतीयारेष॑ढधभान्तस्यादे खतथैत्व भवति | दिस्योर्णपि च सति । ware | wars] | श्रबोभोत्‌ ॥ दिखो- रिति किम्‌ । अदुग्धाः | वणशाश्रयलात्‌ प्रत्ययलोपलच्वणं ना-. सीति॥ सोश्च दधातेः ॥ १०२॥ दधातेधीन्तस्यादेखतु्थ॑लं भवति | तथोः wears परतः। धनतः । धत्थः we । web धान्तस्येति किम्‌ । दधाति | दधासि॥ - ॥ दूति दौ मैसिंद्यां ठन्तावाख्याते षष्टः पादः समाप्तः ॥ इडागमो ऽसावेधातुकस्यादिष्येज्ननादेर्यकारादेः॥ १॥ UTA ARAVA AN ANA वञ्चनादेरयकारादेरादि- fcerrat भवति । भविता । भविव्यति । भवितव्यम्‌ ॥ पुनधोल- धिकारो षातुसंन्नाजितासावंधातुकाथेः। तेन ceria) टणोति। ‘Spread | मीमां सते ॥ श्रावेधातुकस्टेति किम्‌ । शेते । वेत्ति ॥ १ दधति A. का० ३. ७. ३.1 आख्यातम्‌ | ९७१ टकार द्रि च [ate ३.४.२८] त्यादौ विशेषायैः॥ यश्चनादे- रिति किम्‌ । बश्डव॥ अयकारारेरिति किम्‌ 1 यात्‌ ॥ खुक्रमिभ्यां ATH ॥२॥ पर सीषद विषये यो खुक्रमी ताभ्यां परस्यासाव॑धातुकखछ व्य- छनादेरयकारादेरादिरिडागमो भवति। wafaat । wafa- स्यति । क्रमिता । क्रमिव्यति । चिक्रमिषति ॥ परस्मैपद विषय एवेति ¦ नियमात्‌ । वतिष्ो व्यते । प्रचिक्रसते। उपथिक्रसते१। प्रोपाभ्यां क्रम रुचादिरादिकमेणि ॥ प्रखवितव्यम्‌ । प्रक्रमितव्यम्‌ । दत्य- समामविषयलादि ट्‌^२ ॥ कथं प्रक्रन्ता । उपक्रन्ता 2 | श्रात्मने- पदविषयस् क्रमेः कतंरि कतीरप्रतिषेधः ॥ प्रखवितेवा चरति । प्रख्विच्रीयते | श्रायिरयमात्मनेपदी ॥ रुदादेः सावधातुके ॥ ३॥ सद्‌ादेर्गणात्‌ सा्वंधातुके४ वअश्जमादेरयकारादेरादि- रिडागमो भवति | रोदिति, रुदितः | खपिति | खपितः । असिति 1 असितः । प्राणिति । प्राणितः । जचिति । जचितः५५॥ रदत दति परल्राद्‌ यणा भवितव्यम्‌ (४ ॥ १ A. adds व्यतिक्रसते. ५ यचिति। afer: | A. २ ०'असमासविषय० B. & ख्व्त इति व्वहितलात्‌ | A.; ३ प्रक्रान्ता | उपक्रान्ता ^. 8. F. om. पर लात्‌. ४ A. adds YX. २७९ ` कातन्त्र [का० ३. ७. ६. रोदितिः खपितिश्चैव श्रसितिः प्राफितिस्तथा | afafraa® विश्यो रुदादिः पञ्चको गणः ॥ ईशः से ॥ ४॥ tu: सादौ सार्वधातुक आदिरिडागमो भवति । ईशिषे। दैशिष्व॥ ईडजनोः स्वे च ॥५॥ ` ईडजनोः सध्ये च(२) खार्वधातुके पर आरदिरिङागमो भव- ति। ‰डिषे Efe | डिष्ये । ईडिष्वम्‌ (2) । व्यतिजञ्जिषे । efron fered । व्यतिज्निष्वम्‌ (४) ॥ जन जनमे । म जनी यना(५) व्यवहिता त्‌ ॥ सध्ये चेति पटितलाश्चकारेण ई शिर नुरवयते (४ | ईशिष्ये। ईशिष्वम्‌ ॥ से गमः UTS ॥६॥ परखैपदस्७) यो गमिस्‌ तस्मात्‌ स आदिरिडागमो (८ भवति | गमिव्यति । जिगमिषति । अरधिजिगमिष तलम्‌ । जिम- मिषा । जिगमिषुः । जिगमिषितव्यम्‌ ॥ पर सपद स्येति किम्‌ । १ यचिति° A. ५ जन खनने अननी यणा ए.; खन २ सकारथ्वेच). अनगे यनी यणा ४. ३ Om. A. ६ °अगुकुष्यते A.; रैषिरगुछष्वति ४ ated ^. om. व्यतिजर्धिष्वे; F.; ईैषिरणुदृश्छते 8. ए. adds व्तिजद्धिष्व, ७ पर दओैपदविषयो ^. ८ सेरादि° A. का द. ७. १०.] श्राखयातम्‌ | ROR afafartaa i संगंसीष्ट ॥ केचिद्‌ योगं विभव्यात्मनेपद दटमि- च्छन्ति | cada संजिगमिषुः । अधिजिगमिषितब्यम्‌ (२ ॥ ` अरनिङक्गमः शतीत्येके । तदा । अधिजिगां रिति # ` हनृदन्तात्‌ SA ॥ 9 ॥ | ₹न्तेंरन्ता (४, धातोः सखे २ पर श्रादिरिडागमो भवति। इनिव्यति । ₹निखमाणएः । करिष्यति । afteare: । खरिग्यति। aftaary: | अ्रखरिव्यत्‌ ॥ वि z art: सिचि ei wa: सिच्यादिरिडागमो भवति । sree । जाच्ि- oq) ॥ उद मुबन्धलाद्‌ विकल्पे प्राप्ते Prag वचनम्‌(४॥ ` स्तुसुधूञ्भ्यः) परससे ॥ ९॥ wa: ara? सिच्यादिरिडागमो (९ भवति । प्रास्ता- वीत्‌ । प्रासावीत्‌ । प्राधावीत्‌ ॥ परस्मा इति किम्‌ । मरास्तोष्ट | प्रासोष्ट । प्राघोष्ट ॥ धूञ्‌ कम्पने ऽपि । अरावीत्‌ ॥ यमिरमिनम्यादन्तानां सिर्तश्च ॥ १०॥ एषां परखैपदे सिश्यादिरिडागमो भवति । सिश्चाग्तो 4०) १ wad A. ` ६ ए. om. वचनम्‌. 2 संजिगमिषितब्बं 7, © YS: 0.; सुषु* ए. ३ से 1.; 1. F. om. पर्‌, cur. ४ "दन्तानां च B. ९ सिचीडागमो ए. ५ आन्नीर्टा। आन्ञीषुः B. १० facarg A. 18 ९७४ ` RTT [का० ३.७.९९. भवति । श्रय॑सीत्‌ । व्यरं सीत्‌ । अनंसीत्‌ । अ्रयासीत्‌(१ । च्या विष्टाम्‌ । अन्ञासीत्‌ | श्रच्लासिष्टाम्‌ । अ्रदरिद्रासीत्‌ | श्रद- रिद्रासिष्टाम्‌। wT WATS दरिद्रातेरालोपोनस्यात्‌॥ कथम्‌ अदरिद्रीत्‌। अदरिद्धिष्टाम्‌। ्रागमस्यानिल्यलाद्‌ (२ विभाषैव॥ स्सङ्पूङ्ल्ज्यणूवृगृधुप्रच्छां सनि ॥ ११॥ ` एषां खमपे(2 सनीडा गमो भवत्यादिः | fare सिखयि- षते ॥ get पिपविषते । greg पुपूषति ॥ ख । श्ररिरिषति ॥ sry । अरञ्चिजिषति ॥ aaa अरशिशिषते (४, ॥ wit चिकरिषति ॥ गृ । जिगरिषति॥ दृङ्‌ । दिदरिषते owe अवस्थाने । दि- धरिषते(९) ॥ प्रच्छ । पिपृच्छिषति ॥ ufegawaftat: wy w तोदादिकाः। कृञ्‌ दिखायां।दि- करिषति । चिकीषति ॥ गृ शब्दे । जिगरिषति। जिगीषति ॥ ञ्‌ धारणे fruftafa® । दिधीषंति ॥ कृयोश्नौपकस्य सविकनल्य- वाद्‌ अन्येषामुदन्तानां वा स्यादेव॥ कथं भ्ावुवृष॑ते । प्राविव- रिषते | संवुवषंति | संविवरिषति । टर्टणोनेनानििं्टखा- नित्यलात्‌ ॥ | ऋरट्‌ टङटलां सनीड वा सा दात्मने च सिजाशिषोः। संयो गादेष्छंतो वाच्यः सुडसिद्धो बहि्भ॑वः॥ ` १ Om. A. B. ५ दिदरिषति Mss. २ आगमस्य नित्यलाद्‌ ^. ६ दिधरिषति ए. ; ^. om. अवसाने. ३ Om. B. ७ Om. A.; B. F.om. धारणे; YA F. ४ अशिशिषति A. ४. ८ प्रावुवुर्षति । प्राविवरिति ए. काद. ७.९३.] आख्यातम्‌ | ९७४. qi sate । itd तरिषीष्ट २ । तीर्षीष्ट uc । wa- रिष्ट । अटत । वरिषीष्ट । षीष्ट ॥ ध्वु । अष्वरिष्ट । श्रध्वृत । ष्वरिषीष्ट । ष्वुषीष्ट ॥ समक्त । wats | असिद्धं बहिरक्रम- न्तरङ्ग दूति ॥ इटो दीर्घो यहेतेश्षायाम्‌ ॥ १२ ॥ येः परख्येटो दीर्घो भवति। न तु परोचायाम्‌ | यशीता ॥ श्रयदीत्‌। दूर्‌लात्‌ सिचो लोपः स्यात्‌ अस्य च दीर्घो नस्यात्‌ # कथं ग्राहिता । ग्रारिब्यते । रूञ्दिटो ऽ तलात्‌ ॥ श्रपरोषा- यामिति किम्‌ । rafea । जण्डिम ॥ | ऋद्टृङ्टनोऽपिवा दीर्घो न परोकाशिषोरिटः। न परख सिचि मोक इति यो गविभच्चनात्‌ ॥ द । तरिता । तरीता ॥ ce टञ्‌. वा.४ । वरिता । वरीता ॥ asa तु । विशश्षरिव । विशशरिम। ववरिथ। तरिषीष्ट। वरि- me । ्रतारिष्टाम्‌ । ्रवारिष्टाम्‌ ॥ सअनिडेकस्वरादातः ॥ १३॥ एकखराद्धातोराकारान्ता त्‌ परमखाव॑धातुकमनिड भ- १ A.adds तितरिषति। तितीर्षति। ४०.०१. वा. २ तरषीष्ट^.; तरिषिष्ट B y Om. A. ३ TS वभ ए.; ^. ०००5 विवरिषते। £ OWATTTT F. वुवुषते Rod | कातन्त [का० १. ७. ९५. बति । दाता । दाख्छति । दातव्यम्‌ ॥ एक्खरादिति किम्‌ । दरिद्धिता॥ | ` अनातक्मनेपदस्धाश्तु ठतादेरिर्‌ नस्ये खनि। स्तन्यं yada तादे वपि Qs सिचि ॥ टतु । areata eats ॥ दधु । वक्ति । fae’? a श्रध । शक्यंति । भिश्टतषति) ॥ खन्दु ४) । सन्तति । सिख्म्खति^२) ॥ wy क्ररू्ति । चिकुएति । wef we: Tarai वा चा दितम्‌ ॥ कती । कत्स॑ति । कर्तिंव्यति ॥ एवं चती ईिंसायाम्‌ | 'चत्ख॑ति। चर्तिंग्यति॥ उष्दि र्‌ । area दरि यति॥ उददिर्‌। areata । तदिति ॥ नृती । मत्सति । मर्तिंव्यति ॥ ्रसिचीति किम्‌ । अ्रकर्तीत्‌ ॥ इवणादश्विध्िदीङ्शीडःः ॥ १४॥ दवणान्ताच्‌ ्रित्रिडीडङ्शीङ्वजिंतादेकसखरात्‌ परमसाव- धातुक ममिड्‌ भवति(५)। चेता । चेव्यति। नेता । नेव्यति॥ श्रथिभि- डीङ् शीङः इति किम्‌ । Pa यिता । भि ज्रयिता। Ste डयिता। शीङ शयिता ॥ एकखरादिति किम्‌ । भ्रादीषिता । श्रावेविता ॥ . उतो ऽयुरूगुलुशुषटनु वः ॥ १५॥ उकाराग्तादेकखराद्‌७ युरुणु खचच्लुवजिंतात्‌ (९ परम- १ QB. ५ A. adds एता । एष्यति | २ विभुत्सति A. & °्युखूगु° ^. ए. भिभुत्छति° सिख्वन्तयति 2.7. ७ उवणान्ताद्‌° B. ४ arg ^. ४. . AT? ३. O. ९८.] MSTA | ^ २७७ खावंधातुकमनिड्‌ भवति । होता। खोता१॥ अयुरुणुखुलुव(र दति किम्‌ । यविता । रविता । नविता । खविता । रविता । चशएविता ॥ उत इति faa । खविता ॥ एकखरादिति किम्‌ | प्रोणेविता ॥ WAS ISTH ॥ १६॥ दमादेकसखरार्‌ ठरूटज्‌वजितात्‌ परमसाववेधातुकम- fae मवति । कतौ । wit ॥ waees एति किम्‌ । वरि: ता2॥ खत इति किम्‌ । हृ करिता॥ एकखरादिति किम्‌ | जागरिता ॥ ` शकेः कात्‌ ॥ १७ ॥ शकेः कान्ताद्‌ निर्‌४) भवति। शकुं शक। शका । अ च्छति॥ पचिवचिसिचिरिचिमुचेश्वात्‌ ॥ १८॥ Wa: पञ्चभ्यो ऽ निर्‌ भवति | डुपचष्‌ पाके । पच व्यक्रीकरणे वा(५। पक्षा ॥ वच वचि (४ | वक्ता ॥ सिच (७) । Sear ॥ रिचिर्‌२)। Car te । मोक्ता ॥ १ A. adds स्तोष्छति. ६ 7. om. वचि. २ ण्युद्लु° ^. 7 ७ सिचिर्‌ ^. 1. ३ Fe वरिता ^. & fra F. ४ गन्तात्परमसार्वधातुकमनिड्‌ ^. ९ मुच । £. ४ B. om. from चंच Rot कातन्त्र [का० १. ©. २९. प्रच्छेग्डात्‌ ॥ १९॥ प्रच्छ ग्डान्तादनिड(१ भवति । प्रष्टा । प्रच्छति ॥ युजिरजिरन्जिभुजिभजिभन्निसन्जित्यजिभरिजयनि- मस्जिसुजिनिजिविजिस्वन्जेजात्‌(२ ॥ २०॥ WE पश्चद भ्यो ऽ निड भवति । युजिर्‌ युज । योक ॥ सजो? । रोक्ता ॥ रण्ल । रङ्का ॥ भुज भजो | भोक्ता ॥ भज । भक्ता ॥ भन्ल । TT ॥ सन्व । सद्धा ॥ त्यज । त्यक्ता ॥ भल्ल । भ्रष्टा ॥ थज। यष्टा ॥ SHS ET ज । खष्टा ॥ निजिर्‌। war ॥ विजिर्‌ । वेक्ता । न वो विजी । पदमुबन्धबलात्‌ ॥ खण्ड । WET ॥ अटितुदिनुदिक्षुदिस्िद्यतिविद्यतिविन्दतिविनलि- दिटिभिरिहदिश्दिसरिपदिस्कन्दिखिदेदात्‌ ॥ २१॥ एभ्यः षोडशभ्यो ऽ निड भवति ॥ श्रद्‌ । WHT ॥ तुद । तो- ATH मुद । AAT ल्दिर्‌ । रोगला ॥ खिद । खेन्ता ॥ विर सत्तायाम्‌ | fag लाभे । विद विचार वा| वेला ॥ हिदिर्‌। ला ॥ भिदिर्‌ । HTH दद । दन्ता ॥ शदु । गन्ता ॥ पद । art ॥ स्कन्दिर्‌ । सकम्ना ४) ॥ खिद Salt खिद परिघाते वा। खेला ॥ १ गतात्परमसावेधातुकमनिड ^. २ खज । B. and om. मुजो. ९ caferataufar ^. ४ न्ता B. F. AT? ३. ७. २४.] TSAR । yee. राधिरूधिक्रुधिक्छुधिबन्धिशुधिसिध्यतिनुध्यतियुधिष्य- धिसाधेधातं ॥ २२॥ एभ्य एकाद शग्योऽनिड्‌ भवति॥ राध । राद्धा ॥ रुधिर्‌ १। रोद्धा ॥ क्रुध । करोद्धा ॥ चुध। लोद्धा ॥ बन्ध । TET ॥ इध । शद्धा ॥ सिध । सेद्धा ॥ बुध ्रवगमने। बोद्धा ॥ युध । योद्धा ॥ साघ। साद्धा॥ हनिमन्यतेनात्‌ ॥ २३॥ श्राज्यामनिड्‌ भवति । ₹न । न्ता ॥ मन WTA । मन्ता ॥ कथम्‌ BAMA | नायं ATA: I सापितपितिपिस्वपिवपिश्पिद्धूपिशिपिल्िपिद्ुपि- सुपेः ATA) ॥ २४॥ एभ्य एकाद एभ्यो ऽनिड्‌ भवति ॥ श्रापु । प्ता ॥ तप धुप संतापे(४)। तप शेश्चयै वा । तक्ता ॥ fare । तेक्ता ॥ भिखप(५) | खक्ता ॥ डवप(६) । वना ॥ ्प७)। शप्ता ॥ दप । Stare किप । Sat a लिप । AAT YY । लोप्ता ॥ पु । सप्ता ॥ कथं तक्ता Tar रधादिलाद्‌ विभाषे्‌९॥ १ 4W I F. ५ ay A. २ संबन्धा F.; B. om. from बन्ध, £ वप F. 3 B. om. शुपि ; B. (and marg. A.) । © श्रु WTR F. add f. ५ गुशवुखादिरर्थ* A. | ४९२ | कातन्त्र [are ४.५. ८७. उपदा । उपधा (१ ॥ अन्तःपुवे च्च वक्षवयम्‌(२ । अरम्तधौ ॥ कथं MET | राद्धा [का० २.१.९०] दति निरं रात्‌ 2 ॥ श्रप्यधि- कारात्‌ प्रमितिः॥ इेषिश्न्थ्यासिवन्दिविदिकारितान्तेभ्यो ४) युः ॥ ४५॥ एभ्यो य॒भंवति uta गतिर्दिंसा दानेषु । ईषणा ॥ अन्धना । खपासना(५)। वन्दना ॥ atfaawaftar afr: | वेदना ॥ का- रणा(९॥ च्रादौ we wea । घटना । भोवारिकस्छ क्तेरन- भिधानात्‌ ॥ aretha: कि ॥ ७६ ॥ ` कीतंयतेरिषेख(७) क्रेय ख भवति । कीर्तिः(८ । संकीर्तन ॥ दष गतौ । इष ्रामीच्ष्छे(९ वा । श्रज्िष्टिः4०) । परीष्टिः । अन्वेषणा । प्यैषणा ॥ दपु इच्छायामिति सानुबन्धः ११) | इष्टिः ॥ रोगाख्यायां वुञ्‌ ॥ 9 व्याधेराख्यायां धातोवुंन्‌ भवति । प्रवाहिका(१२ । मरच्छ- १ खपधा सका संखा अन्तरं । पूर्वो- ५ आसना ^. द an ६ करणा 0. ९ अन्तरपवीाच्च° B.; अन्तरपवा- ७ कीर्नदषु इथितयोधालोः० Ch. च। ^. ८ संकीर्तिः ए. ३ TIAA B.; ज्ापक्ात्‌ 9. ९ आभीख्णे ^. 8. 0. ४ रषिच्ाण्सि° 0.; °सिवदिष- १० अन्वीष्टिः A. ग्दिकारि° Ch.; (but वेदना । ११ षागुबन्धः ^.; सागुबन्धलाद्‌ 8. चन्दना |). १२ प्रवाहिषा 0. ee न ` ` का०४.५. € ०.] तः | BAR दिका । frafear 0 श्रयधिकारात्‌ । थिरोऽदंनम्‌(९। चि- Urs Fe: संज्ञायां च ॥ ४४॥ संज्ञायां च fava?) धातोव॑न्‌ भवति । उश्यामपुष्पाणि भज्यन्ते) यस्यां क्रीडायां सा । उद्यानपुष्पभञ्जिका क्रीडा । क्रीडायां नित्यसमास एव (५ । पुष्यभञ्चिका क्रीेत्येवाथैवती (६) संज्ञा । एवं वारणपुष्पमप्रचायिका^९)॥ पयेायाहर्णेषु च ॥ Ee एषु वतेमानाद्भातोवैज्‌ भवति । अच्भवतः शायिका ॥ अरति भवामिचतृभिकाम्‌ ॥ खणे । पायसभोजिकां मे धार- यसि ॥ चकारादुत्पत्तो च । दचभकिका म उदपादि नभ च भवति । चिकीषौ जिरीषा म उत्पद्यते ॥ भावमाचे च दू श्यते | का नाम शायिका । अरन्येव्वधीयमानेषु। का नामाषिका९। अन्येषु wee fafa ॥ प्र्राख्यानयोरिज्‌ च वा ॥ ९०॥ WH ्राख्याने च गम्यमाने घातोरिञ्‌ वज्‌ चं भवति | वा- १ वच्चिका. £ क्रोडेखेतावती B.; पृष्यभल्िके ९ शिरसोऽदनं 8. ेताभवती 0. ३ सं्चाविषये ^.; A.O.om. घातोः ७ वारणप्रचायिका क्रीडा A. ४ भवन्ते 7. ८ दचुभविकां 0. ५ क्रीडायामेव समासः A; Boom. ९ कानाम शायिका A. क्रोडाया. qo ब्रत्सिति ०. दति श्चायिका। ^. ४९४ कातन्त्रे [का० ४.५.९२. गदणार्‌ यथाप्राप्तम्‌ | कां लं कारिमकार्षीः at कारिर्कांकां हृति कां क्रियां कां ware । खवा कारिमका्षं wat कारिकां सवो रतिं war क्रियां war त्याम्‌ ॥ नञ्यन्याक्रोशे tt ९१॥ मख्युपपद 0१ श्राक्रोे गम्यमाने धातोरमिभवति | अकर- fra? see शयात्‌ | एवम्‌ अजीवनिः ॥ नीतिर किम्‌ । ` ग्टतिस्ते cae श्यात्‌ ॥ संपदादिभ्यः क्िबृभावे ४ कारके चा- न्यचापीति aweara™) । स एव संपत्‌ । प्रतिपत्‌ । विपत्‌ | संपत्निरित्यपि ख्यात्‌ । संपदादि राङृतिगणो ऽयम्‌ ॥ हइकिश्तिपो धातोः wen) SF ज्ापकारेव षिद्धाः ॥ अकारः ककार दल्यु- चादिषु कारश्ब्देनवा GATS: | यथया | एवकारः | ओंकारः। शीत्कारः | ग्रीत्कारः। ARTE: | स्फुत्कारः । वषट्कारः | सखाहाकार इत्यादि) ॥ रादिफः । रेफ दव्यौणादिकः॥ कृत्ययुटो ऽन्यनापि च ॥ ९२॥ war युट्‌ च uferae विहितारूतो ऽन्यवापि च भव- न्ति reg: | शानीयं चुणंम्‌ । दानीयो ब्राह्मणः | समा- १ नभन्याक्रोओे ॥ नज्ुपपदे° ^. £& इकिसतिपो धातुसवरूपि ^. (९, २ warftcfae A. IIT. 8, 108 V.) ३ नभिति A. © ओंकारः डकारः खोत्कारः वष- 0. adds चिरिया. र्‌कारः॥0. ५ Aware A. ८ छत्धयुरो A. | ९ Wea: 8. O.; om. A. का०४.५.९१५.] कतः | ४९४. वतेनीयो गरः । प्रवचनीय उपाध्यायः | करणादिषु भवग्धमी | भव्यगेयप्रवचनीयो TAT MARAT A AIT OY कर्त्ंपि भव- न्ति । श्राङ्तपुवंयोः ञुङ्पत्यो्यणिति ॥ crafirejere । राज- भोजनाः शालयः | राजाच्छादमानि(२ वांसि | अवसेचनम्‌ | अवश्रवणम्‌ 2 | दानम्‌ । एते कर्मणि ॥ प्रस्कन्दनम्‌ | प्रपतन- मित्यपादाने ॥ श्रपिद्ब्टोऽज award xf) ॥ शिवुषिष्वो- दीर्ध (५ वा । निष्ठीवनं निष्ठेवनम्‌ । निषीवणं निषेवणम्‌ ॥ करो - तीति कारणम्‌ ॥ | | नपुंसके भावे क्तः ॥ 3 tt agen भावे ऽयं क्रो (९) भवति । शयितम्‌ । खितम्‌ । भवता ` रतम्‌ । प्राप्नमभेनेत्यविवचितकमेलात्‌ | युटा बाधितो ayaa क्रो यथा स्यादिति वचनम्‌ | वासरूपलाचचेर्‌(७) घनाद्योऽपि स्ुरिति॥ ` युट्‌ च ॥ ९४॥ नपुंसके भावे युट्‌ च भवति | स्थानम्‌ । गमनम्‌ ॥ करणाधिकरणयोश्च ॥ ९५॥ | करणेऽधिकरणे च यु भवति नपुंसके ८ | Cee | १ °योपस्छापनीयं अन्धा 0. & भावे प्रयो A. २ राजच्छछादनानि7. ७ वासरूपलवं चेद्‌ ^. ; वासङूपलवा- ३ सरः Waray 0.; वणं B. दिति सेत्‌ ४. ४ 8. om. इति; A. om. अजं, cays भवति | B. ५ छिवुसिव्योर्‌०^.; छिवुषिवोर्‌ °. ४९६. कातन्त्र [का०४.५.९ ८. पलाश शातनम्‌ ॥ अधिकरणे च । गोदोदनी घट । शक्तधानी aren ॥ पुंसि संज्ञायां घः ॥ ९६॥ करणाधिकरणयोः पंखि संश्नायां घो भवति खरान्तात्‌ | उरण्डा द्यते ऽनेनेति | उर ग्द (२ ॥ कुवं्धनेनेति करः । प्ररण- मनेनेति wc: ॥ अधिकरणे ऽपि । लोयन्तेऽसिन्िति wa: | निलीयन्ते ऽस्मिन्निति निष्यः | fafrerfarfafa विषयः ॥ गोचरसंचरवहवजव्यजक्रमापणनिगमाख ॥ ९७ ॥ .. एते चम्रत्ययाग्ता निपाच्यन्ते। गावञखर्धसिन्िति गोचरः, परत्यासत्तिरुपल च्छते ॥ एवं संचरः | वशगधनेनेति THY टषभस्य | ` बरजग्धस्िन्निति ज्जः ॥ विपूर्वो ऽज (४) । व्यजग्यनेनेति व्यजः । क्रामन्धनेनेति क्रमः ॥ श्रापणायन्ते ऽनेनेति(५) । ara: ॥ नि- गच्छ मनेनेति (६) निगमः ॥ चकारात्‌ | भजग्धसिन्निति भगः। - मिकषनधनेनेति निकषः) ॥ अवे FATA ॥ ९४॥ श्रव उपपदे TET घञ्‌ भवति । चापवादः ॥ अवतर न्य- १ Om. B. 0. 8 विवादे 0. ९ ठदश्क्टादते° Sanaa: ४. ५ WATT aa fa ^. g yume B.; eras ^. 0.; & निगच्छन्वस्ित्निति 0. omg; 0. ७ cufafafae 0.; निकाषः A. का० ४. ५. ९०९.] छतः | ४९७ Tafa । अक्िन्निति वा । अवतारः ॥ waaay । afer fafa ari अवस्तारः ॥ । WATS ॥ ee i - व्यश्चनान्ताश्च घापवारो चल्‌ भवति । शिख्यन्यनेनेति लेखः | विद क्थनेनेति वेदः(५) ॥ aera | अपामागेः। इ खस्य दो घेता ॥ श्रा चर ्धमेनेति(२। श्रा चारः॥ एवम्‌ आवासः॥ चकारात्‌ | WATS: | न्यायः। उद्यावः | संहारः | राधारः आआधाय(2) इति च॥ उदङ्कोऽनुदके ॥ १००॥ उद चतेषज्युद (१ दति निपात्यते ऽ नुद कविषये । ऊध्व मञ्चन्धनेनेति । उदङ्कः । चृतोदद्(४) ॥ अगुदक इति किम्‌ । उदकोदञ्चनः । घे लविशेषाद्‌ qe ॥ जाटमानायः ॥ १०१॥ आनाय इति निपात्यते जाखं चेत्‌ । आनीयन्ते ऽ मेमेति । श्रानायो मच्छानाम्‌ ॥ ्राखन्यते ऽनेनेति। area: | चो ऽपि कूश्यते। ्राखानः। asta १ विदः B.; 0. om. from चेद्‌; to. नीहारः आधारः Ware: ^.; Veg in 8. 100. | Ch. see notes. २ आ्रचरकग्धस्मिधिति B. 8 एवं ye A.; om. 0. २ Thos 1.; अध्यायः उद्धारः संहारः ५ RAsfae 0.; चुर्‌ ^. 27 ४९ कातन्त्रे [का० ४. ५. ९०३. श्राख इत्यन्यतो ऽपि चेति डः | करणेऽ fa ्राखरः | खनिः कः; | आखमिकवक(२दतिडरदूकदूकवका(र्श्रोणादिकाष्ति॥ ईषद्दुःसुषु कृच्डाकृध्छर्थेषु खल्‌ ॥ १०२॥ we दुःखं दुसो ऽ येः(४) | gery सुखमितरयो रथः एषूपपरे षु कृ चछाङच्ारथषु धातोः खल्‌ भवति भावे कमणि च॥ tag श्रनायासेन क्रियते | ईषत्करः कटो भवता ॥ दुःखेनाया- सेन क्रियते(8) । दुष्करः ॥ सुखेनानायासेन क्रियते^०) | सुकरः ॥ wermerdfata किम्‌ । ईषष्षभ्यं धनम्‌ । कपणा्ममामि- त्यर्थः ॥ कतैकमेणोख भूकृजोः ॥ १०३॥ ईषदादिषुपपदे षु.९ कच्क्राङच्छरार्यैषु कटठटंकमेणो ख (१०) was: we भवति(११) | खानुबन्धबलात्‌ कटं क्मणोरोवा- मन्तम्‌ ॥ ई षदाव्येन श्वयते | ईषद व्ोभवं भवता | दुराच्छभ- वम्‌ । खा सखंभवम्‌॥ ई षदा: faa ैषदा्यंकरो भवान्‌१९। CUBR: | SAINT: ॥ यदेषर्‌ाद्प एव खन्‌ किचित्‌ क्रे १ ^. om. करणे ऽपि। ६ दुःखेन क्रियते ^. ९ आख्निकरक?.; आदखनिकर ^.; © सुखेन क्रियते ^. 0. ; 0. ८ waar [नां suppl.) मनामि० A. ३ उवद्कर्कवका (7) 0.; cat ९ रैषदादिषु 0. wy A.B.; cf. Pap. 111.8,125 Vs. १० कतृकमेणोखूपपदयोः ^. ¢ दुषो sa: 8.; om. A ११ A. adds यथासंस्ठं ५ श्तरयोरिति .; सुखमिति त- १२ "करोति भवान्‌ ^ योरिति ^ HT? ४. ५. ९०६.] कतः । ४९९ यते तदा म भवति | करोतेरिहागतप्रादुभावा्थैलात्‌ ॥ यथा- dag Lacie ऽमुग्धयत cara) न भवति ॥ स्याद्यो य्वट्रिद्रातेः(२ ॥ १०४ ॥ ईषदादिषु टक्हा हच्कराथेषूपपरे व्वाकाराकेभ्यो युभंवति। श्रदरिद्रातेः2। ¶षत्पामः । gar: | cara: ॥ अद्रि द्रातेरिति किम्‌ | tacit: tt शासुयुधिदश्िधुषिमृषां FT!) ॥ १०५॥ | ईषदादिषपपदेषु छच्छारृच्क्रार्यष्ेषां युर्भवति वा । शष- RTT: | ईैषच्छासः॥ दुःशासनः | ATE: ॥ सुशासनः aura: a ईषद्योधनः। ईषयोधः ॥ दुर्योधनः | cate: ॥ सुयो- धनः। Bara: ॥ रषद शनः | ईषद शः ॥ दुद्‌ णमः । eS: सुदशनः | gaa: i tage: | षदर्षः॥ दुधर्षणः। दुर्ष॑षेः॥ सुधर्षणः । gud: ॥ tenia: । दैषन्मरषः ॥ टुर्मषणः | दुर्मर्षः ॥ WAIT: | सुमर्षः ॥ वाग्रणात्‌ द्यधिकारात्परेषु ¢ न वास- खूपविधिरिति॥ इच्छार्थेष्वेककतुकेषु तुम्‌ ॥ १०६ ॥ इच्छार्थेषु धाठुख्ेककद्र केषुपपद षु (७) धातो स्मेव भवति | १ अगुभुयाते दत्य ° ^.; श्रगु दत्य. ४ Tay: ए. २ यु[रश्णास्तमण्ग्ण]दृरिद्रातेः ५ चृषिमुजांवा ^. A. Ch. & ख्यधिकारपरेषु ^. =` ३ नतु द्रि 7. and om. उपपदेषु. ७ A. ०. om. UTA. gre कातन्ते [का० ४.५. ९०८. म तु वुण्तुमौ (१ क्रियायां क्रियाथोयामिति (are ४. ४. ६९] 1 इच्छति भोक्कम्‌ | भोकर कामयते ॥ एककटेकचिति किम्‌ । भिन्ञ- कदैकेषु विभिमौ त्‌ । राज्ञो भोजनमिच्छति । इच्छन्‌ करो- तीत्यपि स्यात्‌ ॥ दरच्छार्थव्िति किम्‌ । पाचको त्रजति॥ काटसमयवेलाशक्यर्थेषु च ॥.१०७॥ एषुपो चारिषुपपदे षु(२ धातोस्ठमेव भवति + कालो भो- क्म्‌ ATA कालः। समयो भोक्तुम्‌ । वेला भोक्कूम्‌ । समर्थो भोक्षम्‌ । भोकर शक्तः । ्रभूर्भोक्तुम्‌ । पथोप्रो भोकषुम्‌ । अखं ange ॥ भवतेंतेवौ ताद स्य रतीयमानलात्‌ | चथा भो मभः। गनं कामः। रोतु ओचम्‌ । KE चुः । योद्धं धनुः । ay जरः ॥ उच्चारणं तू वक्ुरायत्तमिति2)॥ तथा अक्षथोात्‌(४)। शक्रोति भोक्ुम्‌ । पारयति मोक्ुम्‌ । ष्णोति भोक्‌ । जाना- ति भोक्तुम्‌ । म्लायति“ भो क्म्‌ । घटते भोक्कुम्‌ । ्रारभते भो- कम्‌ । आलभते भो कुम्‌ । प्रकमते भोक्ुम्‌। उत्ते भो क्ुम्‌। TE ति भोक्ुम्‌। चरसि भोक्तुम्‌ । विद्यते भोक्ुम्‌ । क्रियायां क्रियाथोा- यामिति aq fag एव । वुणप्यमिधानाद्‌ द्रष्टव्यः ॥ Bem तृच्‌ ॥ १०४॥ अत्य यवि्िष्टाद्धातो खुज्‌ भवति । कन्यायाः खश भ- १ तुवुण्‌ क्रि B.0.; वुनतुमौ ^. ४ शत्थथादेव 0.; werden ए. २. एषुपपदेष॒ ^.; एषु SUA ५ ग्लायते 0. रेषु9. £ A. om. क्रियायां and तुम्‌ . ३ प्रयोक्ुरायन्तमिति ^. | ee HT? ४. ५. १९१०.] Ba: | BRR वान्‌ वोढा ॥ AAT खलु wareqrae । प्रयोगतयेति -॥ च्रं शक्तो AD सप्तमी खा बाधिका यथा सादिति Ter । भवाम्‌ VE कन्यामुदहेत (२ । अरः wm दत्ययंः(४) ॥, शकि च कृत्याः(५ ॥ १०९॥ शकनं शक्‌। शष्ष्यविथिष्टा द रेत्ययैविशिष्टाच धातोः रत्या wafer | भवता SY कन्या वोढव्या | वहनीया | वाद्या । TB- तेति च(४॥ | Dare aT ATS TC) ॥ ११०॥ रवयादिषु गम्यमानेषु धातोः war भवन्ति । मेषितखं भवता ग्रामो गन्तव्यः । गमनीयः । गम्यः ॥ अ्रतिबर्गोऽ नुमतिः। गरूशानुज्नातख्छं भवता कटः(९) कर्तव्यः । करणीयः । कायैः । HAT ॥ प्राप्तस्ते काणः कटकरणे कतेव्यः | करणीयः । way: | कार्यैः4०) कटो भवता ॥ ऊध्वं मृतात्‌ AT) कर्तव्य carla वक्षव्यम्‌ ॥ भरेव्यादिपु पञ्चमोसप्न्युक्षा१२ सखा बाधिका स्यादि- ति ५२ वचनम्‌ ॥ १ wet Wate ^. B. ८ कत्प्र्या B.; 0. om. गम्य- २ 2. om. यचा. मानेषु. | ३ कन्याग्वहेत्‌ 8. ९ गुरूणां न Tact cad 0. ४ wea: aftr: A. १० 0. om: from कृरणोयः. ५ Chaitr. om. this 90 तत, ११ ऊर्ध्वैः Fee भवता कटः B.; ६ darfa च A. (against Tr.). ato. ` © व्रष्वासर्गप्राप्निकालेषु A; प्रै्य- १२ सप्तमी पम्युह्ा 0. तिसर्ग° 0.; प्रिषा० Tr.G.; Here १३ चथा स्यादिति B. (but in Com. व्रैष्छा ०) Ch. ६. 3 BRR NTA [का० ४.५४. ९९१. स्मावश्यकाधमणेयोखिन्‌ ॥ १११॥ अवश्यं भावे गम्यमानेऽ धमण च कतंरि धातोशिन्‌ भवति। अवश्यं दायी। अवश्यं कारी ॥ अ्रधमणं ख । अतं दायी | aa दावी। दायीमे श्तं भवान्‌ ॥ तिक्कृतो संज्ञायामाशिषि% ॥ ११२॥ आ शीविंषये संज्ञायां गम्यमानायां धातोस्िकृषटतो भवतः। तनुतात्‌ । afer? ॥ देवानं देयात्‌ । देवदत्तः । एवं TE ee a वीरो भूयादिति वीरभूतिः। मिजभूतिः0४ । अभ्रिरख भूथादिग्यभ्िभूतिः (५ ॥ संन्नाष्दा यथाकथंचिद्‌ बुत्पााः(५॥ ` धातुसंबन्धे प्रत्ययाः ॥ ११३ ॥ धावबधौनां daa विरेषणविरेग्यभावलचणे सं कालं त्यक्ता विशेग्यस् wade काले छसंज्ञकाः प्रत्ययाः साधवो भवन्ति न ठु त्यादयः साध्यविहितवात्‌॥ खजं निदं सुखार्थमेव॥ श्रपरि्टो- ` मयाजी पुजो ऽ ख(९) जमिता । अगनिष्टोमयाजीति ते शिनिः, लनितेत्यमेन संबन्धे भविव्यति साधुर्भवति | एवं wa: कटः WT 'भविता। भावि छृत्यमासीत्‌। भविव्यति विहितो फिनिभूते सिद्धः+ @ Ch. adds च, ५ O. adds Sayfa. २ A. adds वच्यात्‌ हन्तिः । ए. सनु- ६ SUR यथा° O.; यन्नाश्ब्दलात्‌ तात्‌ सन्तिः. यथा. व्युत्पा: 8. * ३ ^. corr. Reha: ग्यश्चदन्तिः. ७ B. om. from WTA काले. ४ बौरभूः° । Bs वीरिभूः° 0.; ८ °अनेन इति संबन्धे भविष्यति मिभभूः B. 0.; om. A. काले साधुर्भवति 0. का०४.६. ३.] Wa: | BRR प्रकरणात्‌ छतो MAT | प्र्ययग्दणं सामान्यायम्‌ ॥ गोमा- नासीत्‌ । गोमान्‌ भवितेति । गोमानिति वर्तमाने ममुः | आसीदित्यनेम संबन्धेऽ तीते सिद्धः । भवितेत्यनेन भविव्यतीति ॥ ॥ दूति दौ ग॑सिंद्यां eet रत्यु पञ्चमः पादः समाप्तः I WSIS: प्रतिषेधयोः WT वा ॥१॥ ; अलं खलु शब्दयोः प्रतिषेधाथेयोरपपदयो धातोः क्रा भव- ति वा । we कला । खलु कला (२॥ अरं भोजनेन । खलु भोज- नेन ॥ अशंखश्वोरिति किम्‌ । मा कार्षीः ॥ प्रतिषेधा्थवोरिति किम्‌ । अलंकारो निष्कस्य | खणद्‌ानं कन्यायाः | निखयेऽ च खणु शब्द; ॥ AS) ॥ २॥ [र मयतेः क्वा भवति वा । agave’) वक्षयम्‌ । अरप माय । अपमित्य याचते। यपीलं मेव्ते। न are: ar अभि धाना (५) । अपमातुं area । याचिलापमयते॥ एककतेकयोः FARTS ॥३॥ एककढ्कयोधालर्थयोर्मष्ये यः पुतवंक्रियाकालस्लसिन्‌ वत- १ ^. om. from मोमानिति. ४ पुवेकाला्धं ए. २ wee Vga ^. ५ अनमिधानाच्च 8. ३ The Chaitr. om, this 90 > 7 : ४९४ कातन्त्र [wre ४.६. ५. मानाद्भातोः क्का. भवति । शक्तिशक्तिमितो रभेद विवषथेककट - कता । भुक्ता त्रजति । दिवचनस्यातग्तवात्‌ परापेचया वा । भुक्ता पीला व्रति ॥ एककद्रैकयोरिति किम्‌ । भुक्षवति गुरौ शिष्यो ब्रजति ॥ पवेकाल दति किम्‌ । पचति च पठति ख ॥ कथम्‌ अचिणी faite हसति । मुखं व्यादाय खपिति | मुषह- तौदिकालस्य विव्ितलात्‌ ॥ कथं सतं दृष्टा दुःखं भवति fire दृष्टा सुखं ary? | मिन्लकटंकलाचि गधमेतत्‌ ॥ परावरयोगे च ॥४॥ ` ˆ परद्यावरेणं योगेऽवरख्छ च परेण योगे षति धातोः क्ता भवति । श्रप्रा नदीं ada: | परनदीयोगेनावरदेशस्धः पर्वतो fafa ॥ अतिक्रम्यं पर्वतं मदी । ्रवरपर्वतयोगेन(? परदे wat नदी विशिष्यते ॥ भवतेः सर्व संभवारेककट्रौकता gaat. लता च ुःखप्रतिपन्तिगम्येति४) वचनम्‌ ॥ . शंम्‌ चाभीदणये fire पटम्‌ ॥५॥ एकक्ढंकयोधाल्योः पूर्वकाले वतंमानाद्धा तोंभ्‌ भव- fA mar arate पदं च दि्भवति। भोजं भोजं ब्रजति । भका भुक्ता ब्रजति ॥ दिख पदमिति सुखाथेमेवेदम्‌ ॥ शनीहि णनी- हीति लोकतो caters ॥ यदयं भुङ्के ततो ब्रजति | यच्छब्दप्र- ` १ अथी ए 9B. om. from सति घातोः त्वा. २ भवति | मित्रकतृलवा* ४ दुःखप्रतिमन्येति ए. का०४.६. ८.] कतः | ४२४ योगे ततः शब्देन क्रमस्याभिधानात्‌ हका म भवति | आभीरष्छा- भावाच्च णम्‌ न स्यात्‌ ॥ यद्‌ यं पुमः SHAE ततो ब्रजति । पुनः- पुनः शब्देना मीचखस्याभिधानात्‌ ॥ यदयं apg गच्छति ततो ऽ धीत इति भोजमगमनयोः क्रमे त्वा । गमनाथ्ययनयोख्ठु कमस ततः शब्देनाभिधानात्‌ ॥ ` विभाषायेप्रथमपूर्वेषु(२ ॥ ६ ॥ एषुपपदे षु विभाषा (र धातो णम्‌ भवति। wa भोजं व्रजति। अये शुल्का ब्रजति । प्रथमं भो जं रजति । अयमं भुत्वा त्रजति । पू भोज ब्रजति । पुवं मुल्क ब्रजति ॥ पूवै(४) भुङ्के ततो त्रजतीति ततः- शब्देन क्रमस्याभिधानात्‌ ॥ | कमेरयाक्रोशे FST: खमिञ्‌ ॥ 9॥ कमेष्णुपपरे कलः खमिन्‌ भवति । आकरो गम्यमाने | चोरंकारमाक्रोशति । करोतिरिहोच्वारणे । आक्रोगेन करिय- aa) कर्मं ॥ आक्रोश इति किम्‌ । साधु छवा alfa i खाम्‌- बन्धो मागमायेः ॥ स्वादो Bet खाद्यं arg: | तश्िन्ुपपदे जः खमिन्‌ भवति | खा- १ ततः नाभिधानात्‌ ४. ४ यदयं पुं A. 2 Ch.om. this sitra(see Vartt.to5). ५ wraryfwarar एव A. (Tril. ३ विभाषया. has क्रिययैव). ४२६ कातन्त्र [का० ४.६. १९. दकारं UE | संपन्नकार YR | Sadat भुङ्के ॥ खाद्‌ाविति किम्‌ । रूपमिदमदीधौम्ततां गमयति । तेन erga art छवा YF यवागूम्‌ ॥ सन्यथेवंकथयमित्थ॑सु सिद्धाप्रयोगश्चेत्‌५ ॥ ९॥ एषूपपदेषु रणः खमिन्‌ भवति सिद्धाप्रयोगेत्‌ करोति- व॑र्तते । यस्नादन्यथादयः शब्दाः प्रकार मा eed | उक्तेव्वपि प्र- चयोगाविंभावायेति करोतिः प्रयुच्यते। अ्न्यथाकार UF! एवकार URI कर्थकारं FRI इत्यं कारं शुङ्के॥ सिद्धाप्रयो गखेदिति किम्‌। अन्यथा त्वा शिरो शुद्धे ॥ यथात्तथयोरसूयाप्रतिवचने१ ॥ १०॥ Teas खूजलात्‌ [wre २.१. ९० | अद्या STAT तदं प्रतिवचनम्‌ । यथातथयोः शलः खमिज्‌ भवति | अङ्याप्रति- वचने गम्यमाने | षिद्धाभरयो गखेत्‌ करोतिभेवति। चथाकारमरं भोच्छे aurarcay area fa तवानेन a अरसूयाप्रतिवच्न इति किम्‌ । चथा तारं भोच्ये । तथा ware fact area कि तवामेन ॥ | ` हशो णम्‌ साकल्ये ॥ ११॥ साक्ष्यविशिष्टे कर्मण्ुपपरे दशो णम्‌ भवति । कन्यादभर .. @ V&rtt. on shtra 8 in Chaitr. का०४.६. ९५.] छतः ४२७ वरयति | यां यां कन्यां पश्चति तां ear) वरयतीत्य्थः ॥ विदे- away । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति खभते विचारयति तं स्वं मोजयतीत्धर्यः(२ ॥ खाक्ष्य इति किम्‌ । कचिद्‌ ब्राह्मण Ter भोजयति॥ यावति विन्द्जीवोः॥१२॥ यावदित्यनिरदिं्टायेवाची | यावदिव्यपपरे विन्दतेर्जीवतेख णम्‌ भवति | यावद्ेदं YR । यावद्‌ यावन्तं वा. लभते तावत्‌ तावन्तं AT YE Cay: ॥ यावश्मीवमधीते । चावष्लीवति ताव दधीत दत्धर्थः ॥ चर्मोदरयोः पूरेः ॥ १३॥ परिरिनम्त एव खकम॑कः | चर्मोदरयोः कम॑ंणोर्पपदयो ` पूरथतेशंम्‌ भवति । चम॑पूरं ददाति | उदरपूरं YF tt वषेप्रमाण ऊलोपश्च वा ॥ १४६॥ कमेष्ुपपरे पूर यतेणंम्‌ भवति वषेप्रमाणे गम्यमाने । पूर- यतेरूलोपञ्च वा । गोष्दपृर Ter देवः. | गोषद षष्टो देवः ॥ Sores क्रोपेः ॥ १५॥ Vary कर्म्॑णुपपदे क्रोपयतेणेम्‌ भवति | वष॑प्रमाणे गम्य-' १तांतांस्वाए. 8 विनब्द्लीवयोः ^. 2 da ara A. ४ B. om. from मोष्यर्‌परद. | BRS कातन्त्र [का० ४.६. ge. माने | चेशक्रोपं Ter देवः | वस््रक्रोपं ष्टो देवः | वषगक्तोपं war रेवः१॥ निमूलसमूलयोः कषः(२ ॥ १६ ॥ निमूलसमूलयोः कमेणोरुपपद योः कषतेणंम्‌ भवति | नि- मूशकाषं कषति(२। समूलकाषं कषति । निमूलं wae कषती- व्य्ं;(र२)॥ ` भुष्कचुणेरुषेषु पिषः? ॥ १७॥ एषु कमङ्पपदेषु पिषोणंम्‌ भवति । scence पिनष्टि | चूर्णपेषं पिनष्टि । cette पिनष्टि । peat पिनष्टत्ययैः ॥ जीवे यहः ॥ १ ॥ जीवे क्मंष्युपपदे ग्रेणेम्‌ भवति । जीवयां Daria । जीवं सृातीत्ययेः ॥ | अकृते कृजः(४) ॥ १९॥ अहते SAYA wort णम्‌ भवति | अशृतकारं करोति। sad) करो तीत्यथैः ॥ १ Between 15 and 16 0090. in- ३ e ery पिषः Ch. sorts the sitra ATA Cee: 8 In Chaitr. 0६9 19 and 20 are @: | see notes. a Varttika on 18 खमुलाह्न २ Ch. throughout कश्च: काशं का तयोहेनल्ृणोरिति वज्नव्यम्‌ । afte. | , ५ प्रहत का० ४. ६. २३.] हतः | ४२९ समरे TAT ॥ २०॥ समले कमे्पपदे Wada भवति | समूलघातं इनि । समूलं रन्तीत्यथैः(२) ॥ करणे 2 ॥ २१॥ करणएवाचिन्यपपदे हणम्‌ wafa? | पादघातं मिं रन्ति । पादेन इन्तीत्यथेः॥ मुष्टिघातं चोरं इन्ति। मुष्टिना चोरं इन्तीत्य य॑ः(४) ॥ परमपि रिंसायाचैककमंकारिति वचनं बाधते करणख्य व्यक्िलात्‌ ॥ a हस्तार्थे महवतिवृताम्‌ ॥ २२॥ शस्ता करण उपपद एषां wa भवति | way गृहाति। शस्तगारं गर्णाति ॥ एवं करग्राद५ गाति ॥ wate वर्तयति | शस्तवतं वर्तं यति ॥ ₹स्तेन AAA | ₹स्तवतं वर्तते ॥ ` स्वार्थे पुषः ॥ २३॥ खान्यात्मात्मीयज्ञातिविन्तानि(&)। खामिधेयेषु करणेषूप- पदेषु पृषो (७) wa भवति । खेन पोषति पुति पुष्णाति ar ware पोषति । एवम्‌ श्रात्मपोषम्‌ । श्रात्मीयपोषम्‌ । गो- ` १ See note 4 on preceding page. ५ करथयाहं A.; कारयाहं B. २ B. om. 80६४8 20 and 21 to मवति. ६ खान्धाव्मीयश्नाति° A. QUA BCT ५. ७ खानिधेये करणे gay B. ४ ए. om. from सुदिना, G पोषयति B. ४३०. ` कातन्त्र [का० ४. ६. Re. पोषम्‌ । महिषीपोषम्‌ । पिटपोषम्‌ । माद पोषम्‌ | वि्लपो- षम्‌ । रेपोषम्‌ ॥ लेहने पिषः ॥ vn खिद्यते षिच्यते ऽ नेनेति खेदमसुदकादि (२) । खेहवाचिनि करण उपपदे पिषो एम्‌ भवति । उदकेन पिनष्टि | उदपेषं पि- nfs । एवं तेशपेषम्‌ | चुतपेषम्‌ ॥ उदकस्योदः पेषवासवादन- धिषु च निपात्यते ॥ बन्धो ऽधिकरणे ॥ २५॥ अधिकरणे माग्युपपदे बभरातेणंम्‌ भवति । चक्रे बद्धः | ` शक्रबन्ध बद्धः | aera बद्धः | दस्तबन्ध ay: ॥ संज्ञायां च ® ॥ २६॥ | अधिकरणेऽनधिकरणे चोपपदे बभ्रातेणम्‌ भवति dure गम्यमानायाम्‌ । MTS MVNA वा बद्धः | METAL बद्धः ॥ एवं मयूरिकाबन्धम्‌ । अहटालिकाबन्धम्‌ ॥ बन्धविशेषाणामियं च्चा ॥ कर्बोजीवपुरुषयोनेशिवहिभ्याम्‌ ॥ २७॥ जीवप्रुषयोः कर्जोरुपपद योनगिवददिण्यां एम्‌ भवति चथा- q In Chaitr. this 908 is varttika ठे 1० Chaitr, this stra is varttika on 21, on 25, ९ सेहमुदकादि A. का० ४.६.२९. Wat | ४३९ संख्यम्‌ । जीवनाशं मष्ट: | जीवो नष्ट इत्यर्थः ॥ पर्षवाडं वडति। पुरुषो वहतीत्यथः ॥ कर्जारिति किम्‌ । जवेन नष्टः । पुर्षे Wis: tl ऊर्ध्वे शुषिपूरोः ॥ २४॥ ऊध्वं कटं वाचिन्युपपरे we: पुर ख णम्‌ भवति । ऊर्व॑ोषं ष्टष्कः । ऊष्वेपूरं पणेः । ऊष्वेः सतन्तिव्यथैः॥ | अन्यथाकारं aE इत्यादिषु किमर्थं णमो विधानम्‌ । याणवाद्‌ हितीया भविव्यति। यथा । ओदमपाकं शेते ॥ गेन घञिति कत व्यमेव ॥ गोदं प्रातीति गोष्दम्रमिति क्रियाविशेषणतात्‌ | तदयुक्रम्‌ । तरां तमां Vat ऽ व्ययलात्‌ पुवंकालो ऽपि यथाभि- ura प्रतिपाद्य एव । तथा ख विकपाधिकारे कापि yaa | अन्यथाकारं भुज्यत ओदन इति दितीया न स्यात्‌ । यथा। WTA: पत्वा yeas । कृदव्ययो हि भावे ऽ भिधानात्‌ प्रधाम- शत्यभिधामे गृण शक्तिर विडहितवत्‌ प्रकाशते ॥ कमेणि चोपमाने ॥ २९॥ कतरि क्मषि(२९ चोपमामवाचिन्युपपदे धातो एम्‌ भवति। YER दूव ष्टः | चूडकनाश् नष्टः ॥ कमपि च । सुवणमिव नि हितम्‌ । सुवणेनिधायं निहितम्‌ । ओद नपाचं पक्रः ॥ उपमान दति किम्‌ । चडको ग्ट: । सुवणं निहितम्‌ ॥ १ प्रतीति A. २ कतुकमेशि A. | BRR कातन्त्र [का०४.६. दश्‌. कषादिषु ५ तेरेवानुप्रयोगः ॥ ३०॥ कषादिषु५) wait विषचश्तेषु तैरेव कषादिभिरनुप्रयोगः ` कतंव्यो नान्यैरिति । write युव॑कालतामभिदधात्येव | निमूलकाषं कषति ॥ कषादिषिति किम्‌ | चेशक्रोपं cet देवः ` तत्तीयायामुपर्दशेः ॥ ३१॥ ` इतीयान्त उपपद उपयुवाद्‌ दम्ब्ोणेम्‌ भवति | मुलकेनो- पदगं HR । मूलकादिकर एतया भुजिना grag भिना वया- परमिल्युपपदं श्यात्‌ । वाधिकाराद्‌ मूलकेनो पदमत YE ॥ दती- यायामिति किम्‌ | मुलकमुपद श्च yx A ` ` हिंसाथेचचिककमेकात्‌ ॥ ३२॥ amare उपपदे हिंषाथोद्धातोरमुप्रयोगेण खमानकम- काष्चम्‌ भवति | दण्डेनो पघातं दण्डोपघातं गाः कलयति ॥ एककमकादिति किम्‌ । दण्डेनाहत्य भूमिं गोपालको गाः खा- cata VAT च प्रमाणासच्योः ॥ ३३॥ -दतीयान्ते सप्तम्यन्ते चोपपदे धातोणंम्‌ भवति प्रमाणे गन्य- माने मर्यासो च । संबन्धाविव्ाथां म यथासंस्थम्‌ । द्ङ्गले- गोत्कषेम्‌ । YS उत्कषंम्‌ । द्वङ्गलोत्कर्षं गण्डिका (२) fea- त्ति॥ केयम्‌ । केशेषु गाम्‌ । केशयारं युध्यन्ते ॥ १ कादिषु Oh. (५८००९१०५ भ २ 1५० A. Bs PET 0:., क | fewat Pap. Sch. का० ४.६. gO.) Wa: | BRR उपपीडरूधकषेश्च ॥ ३४॥ दढ तीयान्ते arene चोपपद्‌ sages एभ्यो खम्‌ भवति । पाश्वाभ्यामपपीडं। TYAN TINS | ATT S रेते ॥ WAY परोधं | AH उपरोधं | व्रजोपरोधं गाः सादयति) wn पाणि नो पकं । पाणावुपकषं | पाष्यपकरषं धाना areata ` अपादाने परीप्सायाम्‌ ॥ ३५॥ परि समन्तादापुमिच्छा परीष्एा व्रल्यथंः | अपादान उपपदे धातो म्‌ भवति परीप्ायां गम्यमानायाम्‌ | शय्याया उत्थाय | WATS धावति ॥ रम्रादुपकषं | रको पकषं पयः पिबति ॥ परीष्छायामिति किम्‌ । आसनादुत्थाय गच्छति ॥ faritarat च ॥ ३६ ॥ दितीयान्ते चोपपरे धातोणंम्‌ भवति परीष्णा्यां गम्यमा- मायाम्‌ । लोष्टं ATE) Seay’? que i एवं नाम ATA येनायुधमपि २ aria ॥ CATH SYA ॥ ३७॥ BaF खाङ्गम्‌ | खाङ्गमं ज्चके ऽ भुवे दितीयाग्त उपपदे धा- arta भवति । yar) fred । भूविकषेषं जल्यति ॥ अरिणी १ azafa B.; खापयति Ch. AlqA.; एवं नाम योत्चारस्सव २ Wye लोप्रः A; लोष्टानिग्रा- रन्ते यदायुधमपि गाद्वियके WB 2 एव एवं नाम TTI आयुध- 8 सुवो 8 28 ४२४ कातन्छे [का०४.६. Be. काणं । afeara हसति ॥ अध्रुव इति किम्‌ । ofera शिरः कथयति ॥ ufarag faa प्राणी न frat तद भुवम्‌ ॥ परिङ्िष्यमाने च १) 3b परि खमन्तात्‌ क्िश्यमाने are च दितीयान्त उपपदे धा- aug भवति । उरांसि२ प्रतिपेषं । उरःप्रतिपेषं युध्यन्ते | छत््मुरः पीडयिला युध्यन्त टत्यथेः ॥ विशिपतिपदिस्कन्दां व्याप्यमानासेष्यमानयोः(१॥३९॥ . ग्याप्यमान आसेव्यमाने (2 fartern उपपद एभ्यो धा- द्भ्यो खम्‌ भवति ॥ शुतलार्‌ विग्ठारिक्रियाभिः साकष्येन x- व्याणामेव संबन्धो व्या्िरीष्छा i अतो zee दिवंचनम्‌ ॥ आसेवा तात्पर्यम्‌ आआभीरण्यं तच्च क्रियाया एवेति ॥ विश्वादीनां णमन्तानां faded भवति । गेरं Tee | गेहमनुभ- वेश्रमनुप्रवेशमास्ते ॥ AY गेहमनुपरपातमास्ते | गेहमनुप्रपातमनु- अपातमास्ते॥ गें गेहममुप्रपादमास्ते | गेहमनुप्रपाद मनुप्रपाद- ATS ॥ WE गेडमवस्कन्द मास्ते | गे मवस्कन्द मवस्कन्द मास्ते ॥ खमाख एव वीणाभीरष्याथैमभिधन्ते.४) शष्ट शक्तिवात्‌ | गेदान्‌- भवेम्‌ । गेहानुप्रपातम्‌ | गेदाभुप्रपादम्‌ | गेहावस्कन्दमाख q In the Chaltr, sitras 38 and 59 ३ व्यामाने च गम्यमाने B. are varttikas to 87. ४ edleurearee B. ९ खरसि^. AT? ४.६. ४२.] कतः | ४२५. दति ॥ व्या्यमानासेयमानयोरिति किम्‌ । गे मनुप्रविष्ठ भुद्धे। आभीर एम्‌ सिद्ध एव । उपपद समासविभाषार्थेमिदम्‌ ॥ TIS क्रियान्तरे कालेषु ॥ ४०॥ कासेषु दितीया कोषुपपरे षु क्रियान्तरे गम्यमाने दव्यस्नो- wa भवति । द्यं aa । wae गाः पाययति ॥ द्मदमग्यासं | द्हाभ्यासं गाः पाययति | अद्य यत्पानं यच्च श्रे ऽ तीते भवि- व्यति तन््ध्यपातिना तष॑शेगाभ्यसमेन(२) च गवां पानक्रिया व्यव- धीयते ॥ व्यखोरिति किम्‌ । द्रदमुपोग्य yx ॥ क्रियान्तर दति किम्‌ । अररभ्यसयेषुम्‌ गतः.) । श्रभ्यसनेगेषवः काला ञ्च ४ व्या- प्यन्ते न गतिव्यवधीयते ॥ कालेखिति किम्‌ । योजनमन्यस्छ गाः पाययति ॥ क्रियाग्रहणं सुखायेम्‌ ॥ नाल्याटिश्रोः ॥ ४१॥ माजि wen दितीयान्त उपपद्‌ श्रादिग्यंदञ्च एम्‌ भवति। मामान्यादेशं। नामादेशं ददाति॥ नामानि(५ याम्‌ । नाम- ग्ाहमाङयति॥ कृजो SY ऽयथेषटाख्याने BT च ॥ BRA यथेष्टमिति वीष्छायामव्ययीभावः | अव्यय उपपदे ञो १ ष Ch. ४ काश्य A. २. AAAI ^. ५ नामनि... ३ °अभ्यस्येन्‌ गतः ^. ,. . Bed कातन्ले [का०४.६. ४१५. एम्‌ भवति त्का च । अ्रयथेष्टा ख्याने गम्यमाने! ब्राह्मण Fret जातः | नीचैःकारम्‌ । नीषेःछत्य । AR: छना चष्टे । उचैनाम भ्रियमा सेयम्‌ ॥ area कन्या ते गर्भिणी । किं तदि ठषच्युचैः- कारम्‌ | उच्चैःकृत्य । उच्चैः BAIS | नीचेनामाभ्रियमास्ये- यम्‌ ॥ श्रययेष्टाख्याम इति किम्‌ । ब्राह्मण YTS जातः । उचैः हलाचष्टे ॥ समासविकल्पां त्का्रणम्‌ ॥ तियेच्यपवर्ग 0) ॥ ४३॥ तिर्यक्‌ शब्द उपपदे छो एम्‌ भवति त्वा च! श्रपवगे गम्य- माने । fered । तिच । तियक्षुला गतः । परिख्माण(र गत इत्यथैः ॥ अपवगं रति किम्‌ । तियक्ुला काष्टं ara: ॥ ‘Sars तसि ॥ ४४॥ खाङ्गसंश्नके४) तस्‌प्रत्ययान्त उपपदे कृजो एम्‌ भवति | सुखतःकारम्‌ । सुखतः छृत्य | सुखतः कलास्ते ॥ ary इति किम्‌ ada: हला गतः | अव्ययाधिकाराकूखे तख्छतीति मुखतः wart गत दति ॥ भुवस्नृष्णीमि च ॥ ४५॥ STF तस्‌प्रत्ययान्ते ठष्णीम्‌ शब्दे चोपपदे भुवो धातोणम्‌ १ Iv Ch. this 508 isa varttikato ३ ie adds (from Tril.) अनुजुरला 49. गत इत्यथः. २ समाष्व B. ४ खाङ्गसंचचे B. are ४.६. ४७.] छतः) ४२७ भवति eat च ॥ मृखतोभावम्‌ | FAAS | मुखतो WATS I ठष्णोंभावम्‌ । ठष्णीं श्य । Set शलास्ते ॥ कथं मानाकारं। नानार्थ | नाना हला HRW विनाकारं । areas विना war गत दूति क्रियाविगरेषणमेव । नालं ुक्रायेवादा खमा- a । नामा war काष्टानि गत इति शापेखवान् ware: | एवं नानाभावम्‌ । नान्य । मामा ware ॥ व्रिभाभावं। वि- | नाय | विना गला गत दूति ॥ त॒था । अ्रवरभावम्‌ | अन्द- 7 TIT | अन्वग्‌ WATS | WARS एव समासो ऽभिधानात्‌ | तेमाग्दग्‌ war तिष्ठति wa: ॥ a कतेरि कृतः ॥ ४६॥ | Begun: प्रत्ययाः कर्तरि ^ वेदितव्याः । करोतीति कती कारकः । पच. । गन्द्नः ॥ निराकाङ्केषु वाक्येषु परिभाषेयं षण्डता ar) । ख्युट्‌करणेनाच्रातलाद्‌५) म पादिकी ठत्तिः ॥ भावकमेणोः कृत्यक्तखलथाः(६) ॥ BO it पवेस्यापवादो ऽ चम्‌ | भावे कमणि च एत्या कः खलथाञखच वेदितव्याः । शयितव्यं भवता | awe श्रोदनो भवता । श्रासितं भवता | कतः कटो भवता | ईषद्‌ा्छंभवं७) भवता । शषत्करः १ मानाभूक्लार्थलात्‌ समासो वा. ४7.०१. वा. २ Ch. adds here a stra answering प WZ: करणे B.; °नाघ्रतलाट्‌ A. to P. III. 4, 65; cf. notes. £ °खलाथाः Ch. ३ कतरि कारके ^.; Boom. wat: ७ Keeretara a . ४१८ कातन्त्र [ate ४.६. Be. कटो भवतां । ईषत्पानं भवता । ्षत्यानः सोमो WAAT fl WUT- CHARM भावे सक्मकेभ्यख कर्मणीति स्ाटिकमेणि क्रः कतेरि च ॥ ४८॥ आआदिक्रियायां यः क्रो विहितः खकर्तंरि कारके वेदितव्यो यथाप्राप्तं च । प्रकृतः करं भवान्‌ | प्रतः कटो भवता | WERT Ww भवान्‌ । प्रसुप्तं भवता | TEE श्रादिक्रियाद्योतकः | बह्कनांक्रि याचणामामादिक्रियाचणोऽतीत एव । भविश्यति कटे कटशब्द- स्तादथ्थात्‌ ॥ गत्यथाकमेकधिषशीङ्स्यासवसजनरूहजी येतिभ्यश्च ॥ ४९॥ | गल्यर्चैभ्यो ऽ कर्मेभ्यः ्विषादिभ्यखच कर्तरि wr वेदितव्यः | चकाराद्‌ यथाप्राप्तं च ॥ गतो ग्रामं भवान्‌ । प्राप्नो यामं भवान्‌ | गतो यामो भवता । प्राप्तो यामो भवता | गतमनेन | भ्रा ्तमनेन (२ ॥ अकर्मकेभ्यः । शयितो भवान्‌ । शयितं भवता ॥ दिषादयः सोपषगोाः सकर्मकाः । faa arferyare: | श्रा- fast गुरं भवान्‌ । fast गुरू्भवता ॥ अरधिश्यितः zi भवान्‌ । श्रभिश्यिता खद्रा भवता ॥ उपस्थितो गुरं भवान्‌ । प्रसितो गुरूभवता ॥ उपाषितो aq भवान्‌ | उपाषितो गृङ- q Om. A. ३ Wifayre: A. 2 Om. B. कार ४. ६. ५२.] Bd: | ४२९ भवता ॥ वस निवासाथे एव ५१ | अनूषितो गुडं भवाम्‌ । अनूषितो गृरुभवता ॥ अनुजातो माणवको माएविकाम्‌ | अमुजाता मा- पविका माणवकेन ॥ आरूढो TE भवान्‌ | आ्रारूढो THT भव- ता ॥ अनुशीर्णो टषलीं भवान्‌ । श्रनुजीणो टषलो भवता ॥ दाशगोघ्नौ (२. संप्रदाने ॥ YO | एतो संप्रदाने निपात्येते ॥ दाग दाने । TTR wat सदाशः। at शन्ति यस्मा श्रागताय^2ष गोप्रोऽतिथिः। नि- पातनादचटको ॥ weer’) निगाद य एव तद्योग्यतया- wae ॥ | | भीमादयोऽपादाने ॥ ५१॥ एते मिपा्यकेऽपाराने । बिभेत्यस्मादिति भीमः । एवं WA ॥ चरुः । प्रस्कन्दन: । प्रपतमः । समुद्रः । खवः ॥ एत ओणएादिका गयुत्प्तिख^“ यथाकथंचित्‌ ॥ ताभ्यामन्यजोणाटयः(& ॥ ५२॥ ताभ्यां संप्रदानापादानाभ्यामन्यच कारक उणादयो भ- वन्ति । छृलवादुणादयः कर्तरि प्राप्ताः कर्मादिष्वपि कथ्यन्ते ॥ त | 8 अधा B. २ दासगोध्रौ Ch. ५ ब्युत्प्तिखु A. ३ दाश्ते Tat अतिचये A. £ ततोऽन्यजोणादयः Ch. ४४० RTA [का०४.६. ५४. करोतीति कारः | वातीति वायः | waa दूति कृषिः | तन्यत दति तरन्तः ॥ क्तोऽधिकरणे ध्रोव्यगतिप्रत्यवसानार्थभ्यः(१ ॥ ५३॥ yay निखलः स च क्रियाविशेषणम्‌ । तस्य भावो भोग्यम्‌ | अचणात्मकक्रियात्मकलाद्‌ WaT अकमंका उच्यन्ते | प्रत्य- वसानं भोजनम्‌ ॥ भरौ वयार्चैग्यो ग्यर्थैभ्यः प्रत्यवसागार्थेभ्यञ् क्तो ऽधिकरणे वेदितव्यो यथाप्राप्तं च इदमेषामासितम्‌ | ्रासित- मेभिः९ | श्राषितो भवाम्‌ ॥ इदमेषां यातम्‌ । दह तैयातम्‌ । यामस्तैयातः | याम॑ ते याताः ॥ अधिकरणं कर्मकता च नोक्- मिति लिङ्गाथेमाजे प्रथमैव ॥ दूदमेषां भुकं पीतम्‌ । टह Ae ओदनः पीतं पयः| भोजनाथात्‌ कत्यपि स्यादिति व्यवहितः पाठः ay yen विप्राः पीता गाव दूति, अन्यत्रापीति वच नात्‌ । तद्योगाद्‌ श्रशंश्रारिलाद्‌ (2 वा । देवखेद्‌ Te: Trae: शालय दति शालिष्ेतवः संपन्ना इत्यतीतता ॥ युवुमामनाकान्ताः ॥ ५४॥ एषां सामेऽम श्रक शन्त इत्येत आदेशा भवन्ति यथासं- स्यम्‌(४)। नन्दनः । पाचकः | गण्डयन्तः | मण्डयम्तः । गण्डि- १ क्तोऽधिकरथे च । प्रौव्दगतिप्र- २ भआसितमनेन 9. ्यवहारा्थभ्ब. इति awa ३ तय्योगाद भ्ादिलादा ४. Chaitr. varttika to 52, = ४ Om. A, का० ४.६. yy] wa: | | ४४९ मण्डिजिनन्दिभ्यो ^ we ॥ कथं yey । ल्युः । भृजिष्डङ्ग्वां युक्त्युकावोणएारिकस्य बडणलात्‌ कदधिकाराच्च i war: स- WTS | HUT: ॥ समासे भाविन्यनजः(९ BT यप्‌ ॥ ५५॥. ,. गजो ऽन्यस्याव्ययस्य त्का मनैव समासे भाविनि क्काप्रत्ययस्य ware शो भवति । प्रणम्य । प्रदीव्य । Tee श्रधोत्य | उपेत्य ॥ भाविग्रहणएमुपदे णयबयेमिति तेन प्नमोपधाप्रष्तोनां दीघा- दिकनस्यात्‌ atsarg स्यात्‌? | खारत्य | कन्यामशंरृत्य । सत्छत्य | WAM | अन्तर्य | कणेहत्य पय ¦ पिबति । मनो- इत्य पयः पिवति । तावत्पिबति यावन्नुप्त cere: ॥ पुर क्त्य | WARY । रच्छ गत्य | WRAY । अच्छोद्य । wT wT चि- म्तयति । तिरोश्धय । तिर स्त्य । उपाजेशत्य । अन्वाजेकृत्य । साक्तात्छत्य | मध्येरृत्य | परेत्य । aww । उरसिषृल्य | ममसिषृत्य । weer | पाणौ हत्य । प्राध्वंरृत्य । उपमिषत्छत्य | जी विकृत्य ॥ अनुकरणं च छता षणादरामादरेष्वशं षद- सत्‌ । BURN SAT । Sat च कणेमनसी । isa च। अच्छ च गत्ययैवदिभिः। अरनृपदेेऽदस्‌५ | तिरोऽन्तर्धौ स तिरस्‌ । उपाजे ग्वाजे । arama a ws वा । मध्ये पदे १ गष्डिमण्डिभ्यां A; of Kaiv.1, ३ पञमोपधायाः प्रभुतीनां दीवा 37, Vritti. दयो mH Bale ^. ` २ भाविन्धनः A. and orig. Ch. ४ करखेमनसी A. | ५ meat: | अनरे A. ४४२ कातग्घे [का० ४. ९. Wo. निवचने । अरमल्याधान उरसिमनसी । नित्यं we पाणवुदाहे | बन्धने प्राध्वम्‌ | उपनिषदौ पम्ये जीविका च । पूर्वै खमस्ताख ॥ समास tfa किम्‌ । तिरः छवा । उपाजे छवा no WAST दति किम्‌ । श्रवा ॥ VATS ऽयम्‌ । तेन ससंख्यान्न स्यात्‌ । पर- मरवा ॥ ` चजोः कगो धुडधानुबन्धयोः ॥ ५६ ॥ चजोः कगो भवतः | धुटि चामुृबन्धे च प्रत्यये परे । निभिः न्तेन तु संबन्धस्याविवकितलान्न यथासंख्यम्‌ 1 पक्ता । भोक्ता । पाकः। भोगः॥ रप्र । are इति नित्यमपि नलं बाधिवा ऽन्तर . were वर्गस्य किरसि ॥ अघामुबन्धे aft व्याषटन्तिः स्यादिति ` धु हणम्‌ ॥ न्यङ्क्ादीनां हश्च घः WY tt WE । दृत्येवमादी नां चजोः कगौ भवतः। दख घो भवति।॥ TITAS: । न्यङ्कुः ॥ गण्डद्‌ चरित्छरितनिमल्लिशीङ्भ्य उः | , महुः ॥ प्रथिच्दिभस्लां संप्रसारणं खलोपख । सगुः ॥ स्ायित- चिवचीत्यारे १ रक्‌ । तक्रम्‌ । वक्रम्‌ ॥ श्रसुन्‌ । उच्यते ऽशि fafa । ara: ॥ व्यतिषङ्ग: । weet: । सन्जेः जेख ॥ TET: द्यच्‌ । पाकः । मां खपाकः(२) । कपो तपाकः । उलुकपाकः । waa । दूरे पच्यते खयमेव । फले पच्यते खयमेव | पचा- १ arate A. २ माषपापः A. का० ४.६. Qe.) छतः | ४४९ द्यच्‌। गणनिपातनादुपधाया TIS सप्तम्या्चाणक्‌। दूरोपाकः। फलेपाकः | चषणेपाक दूति केचित्‌ ॥ मेहतीत्यस्‌ । मेधो जलद एव ॥ श्रवद्‌ाघः। frre: ॥ श्रतेः । we: ॥ चनि संज्ञायाम्‌ । ` शरन्यजावदाहः | frre: । we: ॥ न कवगेरित्रज्यजाम्‌ ॥ UE ॥ कवगीदे््रजेरजेख चजोः कगो म भवतः | कूजः | खजैः | गजैः । परि ्राजः१ | उदाजः । राज्यं घुतम्‌(२ ॥ वदैगैताविति amaq® | वच्यत इति वेद्यं गता वणिजः | गन्तव्यं गता Cara: ॥ गताविति किम्‌ Tey काष्ठम्‌ । वच्विर ब area ॥ | ध्यशया वश्यक ॥ UO | अवश्यंभावे गम्यमाने ष्यणि चजोः कगो म भवतः | WAW- पाच्यम्‌ | श्रव््भोञ्यम्‌ ॥ आव्यक इतिं किम्‌ । पाक्य BTA: प्रवचचिंरुचियाचित्यजाम्‌(४) ॥ Go tt अनावगश्यका यं वचनम्‌ | एषां चजोः कमो न भवतः | श्यणि पर । प्रवाच्यः पाठटविशेषः । तदान्‌ न्धो ऽपुच्यत इति शब्दवि- १ WATS: B. 3 प्रवचर्धचिंद्चियाचियजिभ्बः and २ अद्यचुतं B. ४५०५५. RQ Ter Ch. ; 3 वदतत | is apparently a 80८78 [thus also P, vil. 8, 66, and in the Chaitr.; cf. P. vil. 3, 63. Vartt.]. ४४४ RTA [are g. ६. ६४, षयता ॥ खच स्तो । अच्यः॥ रोच्यः । eer: । त्याश्यः॥ कथं ` शोच्यः । देविनन्तलात्‌ ॥ .. वचो ऽ शब्टे ॥ ६१॥ वचे्यि को म भवति । श्रशब्दविषये | वाच्यम्‌ ॥ अशब्द दति किम्‌ । वाक्यं पदसमुदायः ॥ वक्रवाक्यरचनारमणीय द्य fa ara it , निप्राभ्यां युजः शक्ये ॥ ६२॥ , ` format ace युजः शक्येऽचं णि गो म भवति | नि- यो कौ शक्यः । निचोच्यो weer: । एवं प्रयोच्यः ॥ शक्य दूति किम्‌ । नियोक्ुमरति । नियो ग्यः । प्रयोग्यः प्रभुः ॥ भुजो ऽन ॥ ६३॥ भजो wasy ्यणि गो न भवति | भोञ्यमन्नम । भोच्यं ` पयः ॥ अन्न दूति किम्‌ । भोग्यः कम्बलः(२) | भोग्या डः ॥ TAR पाणिगोगयोः ॥ ६४॥ WITS घजी पाणिरोगयोर थ॑योर्ययासंस्ये निपा- त्यते । शुष्यते ऽनेनेति भुजः पाशिः । न्युभितः ओेतेऽसखिन्निति न्युजो रोगविशेषः ।(? यज्चनाच्च (ate ४. ५.९८] दति घञ्‌ ॥ पाणिरोगयोरिति किम्‌ । भोगः i ag: । गले दोपध cat ॥ ' १ निप्राभ्वां ga: wad A ३ रोगः। ^.; ome चभ ।° 7. R we: B - का० ४. ६. ६८.] कतः | ४४५ हग्हशदषेषु समानस्य सः ॥ ६५॥ समानस्य दूगादिषु सो भवति। वचनात्‌ किपटक्‌शकः॥ VERTU सदुचः॥ योगविभागात्‌ पचादिषु च। सपच्चः। सज्योतिः । इत्यादि यथेष्टं समासः । पक । च्योतिः। जनपद | राजि। नाभि । बन्धुं । पत्नी ॥ रूपादौ वा । समानो GT: | wea: । खूप । ara । गोज । सान । वणं । वयः(२ । धर्म॑ । जातीय । उदर । उद्यं ॥ सब्रह्मचारीति नित्यम्‌ ॥ Seat ॥ ६९ ॥ wea दूगादिष्वीभंवति । ईदृक्‌ | tem 1 tes अभेद बलात्‌) eae ॥ किम्‌ की ॥ ६७ ॥ किम्‌ दूगादिषु कीभभवति। कीदृक्‌ । कीदृशः कीदृक्षः ॥ ददं किंपरिमाणएमस । इयान्‌ । कियान्‌ । सद्यभ्राद्यलात्‌ ॥ अदो ऽ मूः(४) ॥ Gb it शरदो दूगादिब्वमूभेवति । श्रमूदृक्‌ । ATM | श्रमु- दृः ॥ केचिद्‌ श्रमुकादूक्‌ | WATE A: | अरमुकादटूच इति तदायन्न va) १ VITA TTT ४. ४ अदसोऽमूः Ch. २ वयसः. ५ -तदयत्न एव (711. . ३ अभेवचनात्‌ (!) ४. | - ४४६ . arava [का० ४. ६. ©. स्या सवेनाश्नः ॥ ६९॥ सवनान्नो दृगारिष्वा भवति । तादृक्‌ | ATTA: | ता- Te ॥ भवादृगित्यम्तरङ्गलान्नलोपः ॥ अन्यादृगिति वेनाख इति वचनारन्यशब्टादपि दशः क्िपूटक्‌शगिति ॥ चत्‌तदेतत्‌ परिमाणएमस्छ । यावान्‌ | तावान्‌ । एतावान्‌ । दति सद्यभ्राद्- ` लात्‌ । परिमाणे वन्तुषाल्वे चेति ॥ विष्वग्देवयोध्ान्त्यस्वरादेस्यभ्वतो प) क्री ॥ 9० tt ` विब्बग्देवथोः(१ सवंनाख्चाग्धस्रादेरवयवचा चत क्ि- wal परोऽद्धिरारेशो भवति । दिष्वगश्चतीति विष्वङ्‌ | रेव- WS ॥ यदङ्‌ । AMIE । सवद्यदः | श्र्यङ्‌ । TS सहसंतिरसां सधिस्मितिरयः ॥ ७१॥ एषां सभि समि तिरि । इत्येत श्रारेशा यथासंस्थं मवन्ति | wear किबन्ते। सा तीति ore | समञ्चतीति सम्यङ । ति- रो ऽ तीति तिर्यङ्‌ ॥ Bett वा ॥ ७२॥ ररेरधा भवति वा कधौ परे । विरोहतीति वीत्‌ । वीरुधौ । बीरट्‌ । वीरो । ee दीर्घता ॥ व्यवखितविभाषया विपुवं- Sa) तेन yer भूरी ॥ १ विश्चग्देव° A.; विष° 8. का० ४. ६. 8९.] Ga: | Bye AY AY UTA 93.0 धातो्मकारख् नकारो % भवति क्ली TT AL प्रभाम्‌ ॥ ` तम्‌ । प्रतान्‌ ॥ मोऽदन्त Carel च लोपः | क्तो स्थानिवद्धावा- शिङ्गान्तनकारस्य नलोपो म स्यात्‌ ॥ धातुग्रहणं afer वमोश्च ॥ 9४ ॥ , वमोख परयोधातोर्मो नो भवति । जगन्वान्‌ । गमा । सवधातुभ्यो मन्‌ ॥ स्वरे धातुरनात्‌ ॥ 9५॥ नकारान्तः खरे पर धातुरेव भवति | अनात्‌ । आकारो (र न निवर्तत card: । प्रणामो । प्रतामौ | जगमुषः । जग्मुषी ॥ तदाश्रितं एव खरे । तेम प्रशामत्रेति ॥ खर इति किम्‌ । प्रशा म्भ्याम्‌ ॥ ये चेष्यते । प्रश्ाममिच्छति। प्रशाम्यति । प्रणामे हितम्‌ । प्रशाम्यम्‌ ॥ | अतीणघसेकस्वरात्तामिद्‌ वन्तो ॥ ७६॥ अर्तीणघसेकस्रादन्तानामेव वग्धावि्‌ भवल्यादिः॥ खा- दिनियमेन परोक्ावद्धावादिर्‌ सिद्धो नियम्यते [का०२.०.२५]॥ आआरिवान्‌ । ईयिवान्‌ । जचिवाम्‌ । ्रादिवान्‌ । पेचिवान्‌ | ददिवान्‌। पपिवाम्‌॥ दरिद्रां बहवामित्यामा भाव्यम्‌ ॥ अत्था- १ ATA. ३ प्रशामो A. [अनात्‌ vis. not Wy- २ WNT A. मौ]. gs कातन्ते [का० ४. ६. ७९ दियणादेव १ at दिवंचने सत्येकसखरा य्ीतव्या aaa वचनादि एः(२) ॥ एषामिति किम्‌ । बभज्वान्‌ । जजा गवान्‌ # गमहनविदविश्डशं वा ॥ 9७ it aura विभाषेयम्‌ २ | एषां वग्साविड्‌ वा भवति | जग्मिः वाम्‌ । जगन्वान्‌ । जध्िवान्‌ । जचन्वान्‌ । विविदिवान्‌ । विवि- दाम्‌ । ayia: सविकरणैः४) सारचयाक्ञाभा्थस्य विदे यंदणम्‌ ॥ विविशिवान्‌ ॥ विविश्वान्‌ । ददृशिवान्‌ | दद खाम्‌ ॥ दाश्वान्‌ BRT Agta ॥ 9५ ॥ ` एते निपाण्यन्ते। faawrafaza च सरेदीँर्घो मिरेरपि। ea च खलु तन््रलात्‌ warty वचनानि च ॥ - न च्छुवणेवृततां कानुबन्धे ॥७९॥ अयतेरुवणटा न्तस ठञ्‌टडो ंकारान्तस्य च AAT सा- वधातक ae भवति । fra: । चितवान्‌ । जिला ॥ चुतः । युत- वान्‌ । युवा ॥ सतः । RAAT । रवा A: | ATH । खला ॥ Sa: | टतवान्‌ SAT ॥ कीणे: । कणवान्‌ | Ate ॥ वचनाद्‌ विषते ९ऽपि स्यात्‌ । शेज्रियितः | लोखुवित इति सिद्धये ॥ , १ अल्धारि गरहणेगैव A. ४ सविकरणे ए. ९ वचनदिणः 8. ५ fagta ४. 8 विभासायां B. | & ववनादिविलते B. का० ४. ६. ८९.] कत. | ४४९. एकखर ममव्तयन्धन्ये | तेषाम्‌ ऊणेतिर्वक्रव्यमेव | प्रोतः प्रोणतवाम्‌ ॥ धोषवच्योश्च कृति bo घोषवति तौ च छक्छन्नके av भवति । ई खरः । दपः । शमी । दी्तिः । जागर्ति: । बुद्धिः ॥ तिक्‌ च। तन्तिः । सन्तिः ॥ कथं निष्ीतिः। जिपठितिः। निकुचितिः । ्रालोचितिः। उप- fafefa: । मष्डूकञुतिवाधिकाराद्‌ ग्रहारेरिङ्‌ भवति ॥ अप- चितिरिति पूजायां निष्ुतो च ॥ कथं शस्तम्‌ । आगमस्यानिन्य- बात्‌ ॥ प्रमिति यग्यं पे [are ४.२. ३९] इति वचनात्‌ ॥ वेषुसहदुभरूषरिषां ति nea tt एषां तकारादावषार्वधातुक इड्‌ भवति ar® | ष्टा । एषिता॥ सोढा । सहिता ॥ लोभा । लोभिता॥ रोष्टा । रोषि- ता॥ रेष्टा । रेषिता ॥ उद नृबन्धः किम्‌ । इष गतो । आभीर एषिता नित्यम्‌ ॥ VATA A We तीति म aia एथम्ब चनात्‌ ॥ टामुबन्धशिक्गार्‌ रधादिभ्यसख परस्यासावंधातुकखय व्यश्चनादेरयकारादेरिङ्‌ भवति बा४) | १ वेषुसहद्हश्‌भविशद्षाम्ि | Ch the following after 90: छदम २ नेड्‌ waa ar B.; at are fa बन्धरधादिभ्यः BG | भाषा । were A ४ नेड्‌ भवति वा B.; A. om. वा 3 Ch. om. 80195 82 and 83, but has 29 ४५० कातन्ते (are ४. ६. ८४. र्ति । रधिष्यति ॥ मगति । नशिव्यति ॥ आटृत्करणं रधा- रिः । ररस्थिव । ररन्धिम१। इति खारिनियमाजित्यमिट्‌ ॥ स्वरतिसूतिसूयत्यूटनुबन्धात्‌२ ॥ ८३ ॥ QUA: GA: खयतेरूद मुबन्धाच परस्यासार्वधातुकखय व्य- ्नमादेरयकारादेरादिरिङ भवति वा । खता । afta ॥ सोता । विता ॥ gaa नित्यम्‌ । खविता ॥ निगोढा | निगूहिता ॥ विधोता । विधवितेति yor yer च शिद्धम्‌ ॥ खरिव्यतीति परलादिकण्यो न स्याद्‌ व्यवश्ितवावचनात्‌ | तथा BATE arya नित्यं सयात्‌ । खुला । छलेति ॥ अ्रप- तिनिष्कुषोरिति [ate ४. ९. ८ °] वचनाद्‌ 2) निष्ठुषोवंडस्तीति गम्यते ॥ ATAU व्यञ्ननादेरयकारादेरिति RTT | निष्कोषिता ॥ उट्नुबन्धपूकिशां ४) क्लि ॥ ४४॥ उदमुबन्धात्‌ पुवः fare) atte, भवति वा । शमु । शा maT) शमित्वा ॥ पूङ्‌ पूञ्‌ वा । पला । पविला ॥ क्ि्ा । क्तिशिता॥ ऊद नुबन्धस्य fare प्रापे विभाषा । पुवः कानुबन्धेऽप्रप् एव (६) ॥ 7 १ दरम ^. ४ उदनुबन्धपङ्क्ििषां Ch. Q See note 3 on preceding page. ५ farsa A. ३ प्रतिषेधात्‌ ४. ६ fara °एवेति। ए. का०४.६.८९.] Ba । ` ४५९ जुवश्चोरिद्‌ ॥ bu जुब्रिभ्यां stg भवति । जरिता । car । त्रिता ॥ लाचणिकलाद्‌ ga जलो । त्रसेवंचमालित्यमिडिति ॥ पुनरि- उग्रम कलर Uses’? लृभो विमोहने ॥ ४६ tt विमोहने qa: te भवति । efter ॥ ग्ध तु । सन्धा, wfarat ॥ छुधिवसोश्च (४) ॥ ४७॥ खकारेण लुभो विमो हन दृत्यमुषछव्यत उत्तरार्थम्‌ | चधि- वसोख(५ afte भवति । चृधिला । उषिता । प्रतिषेधबाधकमि- दम्‌ ॥ निष्ठायां च ॥ tt i चुधिवसिभ्यां विमोहने ware निष्टायामिर्‌ भवति (५ | च्धितः । चुधितवान्‌ । उषितः । उषितवान्‌ । शुमितः । शुभिः तवान्‌ ॥ ATS] व्याटृत्या विभाषापि बाध्यते । Yar: | लुभवान्‌॥ पूक्िशोवे ($ ॥ ७९॥ पवः fara निष्ठायामिड भवति वा । पवितः । पवितवान्‌ | १ °भवति ati जरिखाजीला^. ५. om. from चुधिवसोख wate २ SAC चमिल्यार्थम्‌ ४. to ware निष्ठायामिड्‌ भवति ३ Chaitr. om. this 8019. ६ पङ्क्किषोवा Ch । ४ चुधिवश्ोख Ch. BUR कातन्ते [ate ४.६.९२९. पूतः । पुतवाम्‌ ॥ क्लिश क्ति । क्लिशितः । क्किशितवान्‌ fare: । क्रि्टवाम्‌ ॥ न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः(१ ॥ ९०॥ एभ्यो धातुभ्यः पतिनिष्कुषव्जितेभ्यो (२ निष्ठायां नेड्‌ भ- वति। उङोनः। उङीनवान्‌ ॥ एनः | नवाम्‌ ॥ दीपी । She दीप्तवान्‌ WTS । ST: | णद्यवाम्‌ ॥ सस्लेरोद नबन्थबला- foward नलं स्माचेद्‌ दम्‌बन्धः किम्‌ । सविकश्यकं वा ज्ञापकं स्यादिति । तथा ड शी waaay ॥ विकल्येटां च । गह । aS! | गढवान्‌॥ शमु । शान्तः । शाग्तवाम्‌॥ अपतिनिष्कुषोरिति किम्‌ । पतितः। पतितवाम्‌(२) । निष्कुषितः । निष्कुषितवान्‌ ॥ कथं द- रिद्धितः। दरिद्वितवान्‌ | एकखरो ऽ च aaa: | अपतिनि- सकुषोरिति प्दासाद्‌ वा(४)॥ श्राटनुबन्धाश्च ॥ ९१॥ आआदमुबन्धाच्च धातोनिंष्टायां(५ मेड भवति । जिमिदा | fara: | भिन्नवान्‌ ॥ जिश्छिदा । fee: । चिष्वाम्‌ ॥ चकारो 5 गुक्षमुच्चयाथंः | तेन जपिवमिभ्यां वा (९) । जप्त: । जपितः । वान्तः । वमितः ॥ व्याङन्यां असः(& । विश्वस्तः । विश्वसित: । १ शवेरामवेन्तिजिष्कुषोः। Ch. ५ 8. adds परतो. २ पतिनिष्कृषिवजितेभ्यो ए. £ Io Ch. जपिवमिभ्यां चेति वन ३ अवेन्तिनिष्कुषोरिति किं विदितः व्यम्‌ and ATS: Wa Chae are — faferarey Ch. varttikas to 92. ¢ For another sfitra in Ch. see p. 449, note 3. का०४.६.९३.] aa: | BYR आ्रखस्तः | आश्सितः॥ क्तरि wate चायं प्रतिषेधः | भावा- दिकमपोर्धेति वच्छति॥ भावादिकमेणोवे ॥ ९२॥ आदनुबन्धाद्धातोभीव आदिक्रियायां च निष्ठायामि भवति वा । farg मेदितमनेन । प्रमिनल्ः प्रभेदितो ware | वेर्‌लात्‌ fagr® योगविभागो ज्ञापयति यदर्थस्य विभाषा a- qua? प्रतिषेध इति । तेन गमहनविदविशद्शां वा [ate ४. 4. ७७] दति साहइष्याक्लाभायेख्य विदेगदणे ज्ञानार्थस्य प्रति- षेधो a are i विदितः। विदितवान्‌॥ छुभिवाहिस्वनिष्वनिफणिकषिधुर्षा ४) क्ते नेड्‌ मन्य भृणमनस्तमोऽनायासकृच्छाविशष्टनेषु (५) ॥ ९३॥ एभ्यो मन्धादिव्वरथेषु क्रे मेड भवति यथासंख्यम्‌ | चभो मन्थः । सजशितो मन्ध card: | मन्ध इति द्रवद्रव्यालोडिताः(४) ama SYR | वाइ प्रयत्ने | वाढं र्णम्‌ | अबादश्यातिश्रयो ऽभ्युपगमख THA । न तु भायः ॥ खान्तं मनः । वाद्ेष्यवि- चिप्तमित्य्चः(७) ॥ ध्वान्तं तमः ॥ फण गतौ । फाण्टम्‌ । अनना- १ भवता ^. ATH! ^. ; MAT ऽनयोः २ fae 8. ` सक्रिचाविशष्डनेषु B. ३ यदथैस्वैव विकस्यसदर्थस्व 8. ६ द्रवद्रव्वानोति द्रव्वानोतिता 8. ४ -कशिचुषां Ch. ७ वाष्येष्वविवद्िप्न° A. ५ मन्धभुषमन० Ch.; °तमोनाया- | ४१५४ कातन्त्र [का०४.६. ९४. यासि तलात्‌ सद्यो भिषलोद्धुतौषधं gata ॥ कष रिष । कष्टो sfi: । क्ट: पवतः | रच्छरहेतुलात्‌ कच्छं गहनम- पुष्यते । रच्छं दःखम । सति मुख्ये गो णेऽ यमिधानम्‌ ॥ चुषि- रणब्द इति ग्वादौ । चुष्टा Te । we शरीरम्‌ | धुषिरविश्- waa ofa चुरादौ विशष्दमेतु ख्यादिट्‌। अवधुषितं aware | वि्रष्दम इति प्रतिषेधाश्ुरादाविन्‌ स्याद्‌ विभाषयेति aug शिः डम्‌ । मरहीपालवचः जुवा eg: पुष्पमानवाः। अभेकायेवाद्‌ भौवादिक एव वा विशष्दनेऽपि। खाभिपरायं शब्देनाविष्कृतवनत इत्यथैः ॥ मन्धादिख्िति किम्‌ । चुमितः । afer: । खनितः। ध्वनितः । फणितिः । कवितः । fia: 0 तथा भिन्नाधिकरणे ` ऽपि । शुभितं मन्धेन । वातं waste खनितं मनसा । ध्वनितं तमसा | फणितमनायासेन | कषितं wage । चुषितं शरीरेण ॥ कथम्‌ SES कोकिलयेति प्रकृत्यचंविशेषणात्‌ ॥ कचं चुः ष- मुद्र दत्युपमानाद्धविव्यति॥ लम्रक्षिष्टविखि््धाः सक्ता विंस्पष्टस्वरेषु(२ ॥ ९४॥ शब्रादयः क्षान्ताः सक्षारिव्व्थेषु २) यथासंस्थं निपात्यन्ते । सगे wa सक्तम्‌ (४ | रगितमन्यत्‌ ॥ Ge । ब्िष्टम्‌ अवि - ष्टम्‌ । खेच्छितमन्यत्‌ ॥ रेख । विरिमः खरः । खरो ध्वनिरव। ' १ संघुषितः B. ३ wetfee A. ए. Ch. , ९ शक्तविर^.; qeetfe Ch.; ofa- ४ शक्ती ^. Ch. | ` च्यहर ^. Ch. का०४.६.९१५.] छतः। ४४४५. विरेभितमन्यत्‌ । wad तु विरिभितमिति प्रल्युदाहरन्ति रिभिं ara धातुं मलेति॥ ष्टो विशस्त: । एषेरादनुबन्धात्‌ | शसो- खोद गुबन्धाद्‌ वेडिति प्रतिषेधः wre एव रूढः । अन्यो ध- वितः । विशसित दृव्यभिधानान्ननोऽनित्यलाद्‌ वा ॥ परिवृढहढो प्रभुबलवतोः ॥ ९५॥ ` एतौ भर्शुबलवतोरथयो चेथासंख्यं निपाच्छेते । परिपुवेद्छ ठेदेरिङ्भावो मणोपख | तथा FRE | ददद हौ प्रत्यन्तरे तयो रपीत्येके(२ । uftes: wy । दृढो बणवान्‌ । |e ऽपि | gar ब्षवानेवाभिधीयते ॥ कथं परिटढय्य गतः | परिषटढादिम्‌ समासाभावाद्‌ ब्‌ म स्यात्‌ | सत्यम्‌ | तत्करो- तीति ४) सिद्धे संय्रामयुद्ध इति गणपाठो ५ ज्ञापयति । माममा- चारिन्‌ ॥ अरपचायितः । sofia इति चायिना Fear च (¢ पूजाृत्तिना षिद्धम्‌ ॥ कथं oe पारायणं(° विप्रेण । इन्तो गृणग्डा परेणेति । अन्तन्डैते ऽनये त्तेभविव्यति (ख । ईनग्नस्यापि | वर्तितो गुणो ऽनेनेति भवितव्यभिति मतम्‌(९। अन्ये विनो (१०) ऽ ध्ययने टत्तमिति भिपातयन्ति ॥ १ प्रभुवलतोः in text and com. A. Ch. अपचित Cats क- ९ HAMACY वयोरिलन्ये ए. Wat is vartt. on 100. Q Ch. has a virttike @@ चेति व- ७ परायणं ^ हव्यम्‌. ८ शवु्तेव्त्मविष्यति 8 ४ 9. ००. तत्‌. ९ at ATER: 71. ; वुको ऽच्य- yu Om नने is vartt. in Ch. on 100. | £ प्रपचित° चिनोतिनाचए.; ५ १० Way इणो ^. (२, VII. 2, 26.) ४५९ कातन्त्र [का०४.६. ९९, ` संनिचिभ्यो ऽदः ॥ ९६ ॥ संनिविभ्यः पर्यादंतेः Way भवति | समशः । नयथः | ae: ॥ निष्ठायामनमिपातेष्ित्यन्ये ॥ arate sz ॥ ९७ ॥ अभेः परस्यादतेः करे नेड भवति सामीप्येऽ यं | waar सेना। सामी card: ॥ अनतिदूर cala ऽभिधानात्‌ ॥ वा सुष्यमत्वर्संधुषास्वनाम्‌(२ ॥ ९४॥ एभ्यः कते मेड्‌(? भवति वा । रुष्टः । रुषितः । वेषुसदलुभ- सपेत्यादिना वेदात्‌ प्रतिषेधः प्तः ॥ अरम गतौ म ल्म रोग दनन्तवात्‌ । अरभ्याग्तः । wafer: wads । तरितः । ्रादनु- बन्पाचेति प्रतिषेधः पापतः wig । dated वाक्यमाद ॥ संघु- Bri संचुषिती दम्यो ॥ संपूर्वो चुषिरविशब्दनेऽ पि परल्ाद यमेव ॥ WEE खन । श्राखान्तः। wrafaat SP: | श्राखान्तं । आखनितं मनः | परलाग््मो ऽ भिधानेऽ यमेव ॥ TAS AY Wee i शोमसु वतंमानाद्‌ इषेः के नेड भवति वा । इष्टानि | इषितानि लोमानि a wos दषितं लोमभिः ॥ इष्टाः । इषिता केशाः ॥ इषु आशीक्य दूत्युदमुबन्धलार्‌ ४) निष्टायामनिर्‌ ॥ इष १ समीपेत्र्थः ए ३ WXGA. २ अस for अम Ch. (WAM 1 अ- ४ इ्यूदगु° ए.; cera wey भ्बसितः] का०४.६.९०९.] कतः | ४५७ त॒ष्टाविल्ययं तु सेर्‌ । उभयोरपि विभाषेयम्‌ ॥ लो मान्यज्गजानि ` मूरधंजानि च द्यन्ते | यथा ara नखं Yer शौचं कर्तव्यमिति ॥ इषिर्लोमसु वर्तमानो शोमकतेक एव ॥ लोमसखिति किम्‌ । ष्ट Ere Taare) । इषितम्डान्न इति cereal शो- मखिल्युपल्णं विखयप्रतिचातयोवौ erm? । इष्टो इवित- mara: | विसित cere: ॥ इष्टा इषिता दन्ताः । प्रतिहता Tare: ॥ CANT ATU CAAT ATA ATT ©) ॥ १००॥ एत carat वा निपात्यक्ते४)। दान्तः i दमितः ॥ शान्तः। शमितः ॥ पूरी दैवारिकच्चौरारिकच | पुणः । पूरितः ॥ दख । ce: दासितः५ yee: । स्याशितः४) ॥ कद ee संवरणे | ea: छादि तः(९ ॥ मारणतोषणनिशामनेषु जा मानुबन्धस् | ` ज्ञप्तः । afar: 1 दृट्‌ मरतिषेध इनो शुग्‌ निपात्यते | ज्पेवंर्लाद्‌ ORCC it. रचिष्ठातो नोऽ पृमूरिमदिख्याध्याभ्यः(०) ॥ १०१॥ रेफात्परखय मिष्ठातकारख्य नकारो भवति। मतु qafe- १ इष्ट एवेलालीकयार्चस्व ए. ४ ^. ग. वा, २ विद्ितप्रतिघातयोरिति व्नव्यम्‌ ५ दष्टः दंशितः. Ch. (९. VII. 2, 29, V.) £ स्पशितः° wfea: Ch. 2 वा टान्त्ानपुर्णदषटखषदत्रच्च- ७ °व्याध्यः Ch. Wt: ॥ Ch. ४५ WTA [are ४.६.९०४. मदि स्थाध्याभ्यः। शणः । शीणेवान्‌ ॥ गुरी । ware: | अवगुणं- ava) ॥ यदि रश्ुतिरपि सखाक्तमिति म नलम्‌ कारावय- वेन व्यवधानात्‌ | चरितमित्यच निष्टावयवेनेटा व्यवधानात्‌ | एतस्या पत्यं कात्तिरिव्यसिद्धं बदिरक्मन्तरङ्ग इति ॥ प्रतिषेधः किम्‌ । पु । पूतैः ॥ ger मृतैः ॥ मदिख्याध्याभ्वः पराभ्यां are? | मन्तः । ख्यातः । ध्यातः ॥ दाद्‌ टस्य च ॥ १०२॥ दकारात्यरस्य निष्ठातकारस्य मकारो भवति दकारस्य (२ । fara: । मिन्लवाम्‌ ॥ आआतोऽन्तःस्यासंयुक्तात्‌ ॥ १०३॥ अन्तःस्थार्सयुक्रादाकारात्परख्य निष्ठातकारस्य नकारो भ- वति । ग्लानः । ग्लामवान्‌ | fare: । विच्राणएवान्‌ । ara: | ` श्ञानवान्‌ ॥ धाल्धिकात्‌ । नियातः । मिर्यातवान्‌ ॥ स्वाद्योदनुबन्धाच्च ॥ १०४॥ शृजादिभ्य ओदनुबन्धेभ्यख परस्य निष्ठातकारस्य नकारो भवति । खञ्‌ । शमः । शुमवाम्‌ ॥ च्या । जनः । ओनवान्‌ ॥ सजो । रद्र: । THAT ॥ भुजो । YM: | AMAT ॥ खादय ओदनुबन्धाः TE प्रारिप्रसवे। सनः । TMAH WTSI FA! १ जुरा Fa: Taq 8. ३ दस्त चणोमवति8. ९ परः ATH: B. का० ४.६. ९०७.] कतः | Bye दूनवाम्‌ | MURA aa NYS नाशे । पुना यवाः । विनष्टा card: । माश ईति किम्‌ । पूतं धान्यम्‌ । कथ्ितमि- wa: ॥ दुम्बोर्दधिंख्च । विदूमः। विदूनवान्‌ । fara: 1 विगम- वाम्‌ ॥ चकारो ऽ मुकरषमुच्चयार्थः ॥ ऋष्वादिभ्यख्(१ क्रे: । की- किः । मीरः । लूनिः । पूनिः । भूनिः॥ खी चेति यावच्चादिखतो.र ठत्करणात्‌ ॥ दाज्याम्बाज्यख । हानिः । व्यानिः | म्लानिः ॥ AS: कं च (र ॥ १०५॥ । Wa: परस्य निष्ठातकारस्य नकारो भवति कारेश्खान्ते। wata श्ुतला च्छो पध्य ब्र खेधैच्यन्तखोपे सति षलबाधकं कलं WT । SFT | कणवान्‌ ॥ रोदीधिात्‌ ॥ १०६ ॥ दीचान्तात्‌ we चेनिं्टातकारस्छ(४) गकारो भवति | चीएः। रीणवान्‌ ॥ दौीघादिति किम्‌ । fearasiven: । चित- RATA ॥ TAT SET ॥ १०७॥ अस्प वर्तमाना च्छयायतेर्मिं्ातकारसख्य मकारो भवति । शीनं चतम्‌ । शीमवदुतम्‌ ॥ अस्प दति weet ऽयं नञ्‌ । शतं १ A. om. &. ३ eam Ch. [read Wem?) Q ष्या चेति B.; *यवख्ादिः ततो ४ tara Vic B. A. ४“ ४९० कातन्ते [का०४. ६. ९९०. जलम्‌ । गणतोऽपि ait मलप्रतिषेधस्य संप्रसारणस्य च नि- ` मिन्तम्‌। नतु रोगे। तेन प्रतिश्रीनमिति नलं भवत्येव ॥ अनपादाने SFA: (9) ॥ १०८॥ अनपाद्‌ाने वतंमानादञ्चतेः परसय निष्ठातकारस्य नकारो भवति | समक्रः । समक्रवान्‌ | dam? दूत्य थः ॥ अनपादान इति किम्‌ । उदक्मुदकम्‌ । कूपादुद्धतमित्यये ¦ ॥ व्यक्तमित्यग्बे way ॥ अधित: । अधितवानिति। cet व्यवहितलात्‌ । पुजा- ` यामश्चतेरिङ्भावो नशो पञ Aaa ॥ ऋअविजिगीषायां दिवः(९ ॥ १०९॥ अविजिगीषायां वतंमागाद्‌ दिवः परख निष्ठातकारस्य न- कारो भवति । आद्यूनः । आद्युनवान्‌ ॥ श्रविजिमीषायामिति किम्‌ । यूतं ade । विजिगीषया इच्षपातः क्रियते ॥ चिनोतेः कर्मकर्तरि यासे ४) वक्षव्यम्‌ । सिनो यासः४ खयमेव । ag cay: ॥ हरीघ्राजोन्दनुदविन्दां वा) ॥ ११०॥ एण्यः परसय निषहातकारख्य नकारो भवति वा । दोणः | शरीएवाम्‌ । Wha: । द़ीतवान्‌ ॥ चाणः। weary | wea: | च्रात- १ अघो ऽ गपादाने | Ch. ४ ग्ामे° शामः ^. 8. ९ सशक्त ^ | ५ Ww इत्यथः ^. ३ दिवो ऽविजिगीषायां ch. ६ विदाना Ch. का० ४.६. ९९३.] कतः | Bee वान्‌ ॥ चाएः। जाएवान्‌ | चातः | चातवान्‌॥ उन्दी । षम॒न्नः। UAT | SA । समुष्तवाम्‌ ॥ गुद । गुखः । aT । नृत्तः । मुन्तवान्‌ ॥ विद विशार । fare: । विश्वान्‌ । विशः । वित्तवान्‌ ॥ व्यवस्धितविभाषया नित्यं dara | रेवजातः। तया । । विचाराधादिभावैव ज्ञानायाननित्यमिड्‌ यतः | भो गादन्यच लाभायास्छन्ताथाश्च विदेः सदा ॥ क्षेशुषिपचां मकवाः ॥ १११॥ wefan यथासंख्यं निष्ठातकारस्य मकवा भवन्ति | GTA: । क्षामवाम्‌ ॥ प्ररष्कः । प्ष्कषान्‌ ॥ पक्तः । पक्षवान्‌ ॥ दयोर्विभाषयोर्मध्ये यो विधिः स नित्य एव (२॥ वा WEA Fr ॥ ११२॥ wae wlaaar निष्ठातकारस्य मकारो भवति | Wee: | प्रस्तीमवान्‌ | wea: । प्रस्तीतवान्‌ | मलाजिल्यं संप्रसारणम्‌ ॥ निवाणो ऽ वाते ॥ ११३॥ faaru द्रति निपात्यते वातविषयखेद्धालर्यो न भवति | fadrats fix: 1 दीघ्युपरमे ada ॥ निवाणो firg: 1 रागारि- १ B. om. संक्ञाया, 3 In Ch. प्रसुधो मोषा Wa? isa २ मध्ये विधिर्भिल्ः। 8. vartt. on 111. ४९९ कातन्त्र [का०४. ६. १९५. | अरश्रमनेऽच ॥ अवात इति किम्‌ । निवातो वातः । विरोधेऽच॥ कथं निवीणो दीपो वातेन । रच वातः ace न ares: | निवतं वातेनेति भावेऽपि वात एव कतौ ॥ ` भिच्णेविल्लाः शकलाधमणेभोगेषु(२ ॥ ११४॥ मिन्तादयः कान्ताः शकलादि व्वर्थैषु यथासंख्यं निपात्य | भिन्तं शकलमिति प्यायः ॥ ख गतौ । wd शोध्यम्‌ । खणे ऽधमो ऽ धमण: | तदिषये निपातनम्‌ ॥ अ्रघमणंगणं कालान- रादि विनियमो पलक्षण (२ तेनो मणंविषयेऽपि स्यात्‌ ॥ विदु । विन्तं दव्यम्‌ । भुज्यत इति भोग उच्यते। विच्तमिव विन्तमिन्युप- चारात्‌ प्रतीतेऽ पमिधीयते४ ` अनुपसगात्‌ फुषस्ीवकृशेस्ाधाः(५ ॥ ११५॥ एते wre निपात्यन्ते ग चेदुपसगात्परे wafer | दल नि- wer विशरणे निष्ठातकारस्य शतम्‌ | Te: ॥ वन्तो रपि लल- मिच्छन्धन्ये) । gwar ॥ चीवृरृथिभ्वामुत्पूवौ च) wre: परस्यैव निष्ठातकारङैव शोप इडभावख | Sa: । छथः । sare: ॥ अनुपसगोादिति किम्‌ । म्रफुल्तः । प्रचीवितः । प्रर- fara: । परोक्षाधितः॥ कथं संप्रफुल्लः । उत्फुल्लः । ye विकसने १ वातकरणं ^. ५ °पुष्लथीवहषखलोक्ञाचाः । Ch. ९. *भोग्येषु Ch [aes wafera] ३ कालान्तरादयविजिर A. B ६ wafaaa धिं Ch. has the vartt nae चेति © Wraafaeate A qo : c वेकशने B ay = — ——————— ----र्काक का० 8. ९. 924.) कतः | BER su सिद्धम्‌ ॥ परिष इति केन सिद्धम्‌ । वचनं तु Sarat स्यादिति अवणेोटूटो Fhe ॥ ११६॥ धातोरधातोवौ ऽवशौात्परस्योटो इद्धिभ॑वति॥ शव । शोः। शावो। शावः॥ धाव्‌(र२। धौतः। घौ तवान्‌ ॥ अवमम्‌ । ऊतिः ॥ परोतिः ॥ जमामवति । जनः । जनावौ ॥ ऊट इति किम्‌ । WIS | कदोढा ॥ च्रौरिति fags afeaed मङ्गला थेम्‌ ॥ ॥ इति दोर्गसिंद्यां इन्तो wag षष्ठः पाद ¦ समाप्तः ॥ ॥ इति कातन्तं AANA ॥ १ अवशोादुवो वुचचिरिति। ch; ट्‌ २ धाव). see {#. 1, 56. व Google NOTES. The following passages are extracted from the introductory portions of the principal commentaries. Durgasimha’s Kdtantraorittittké begins as follows: शिवमेकमजं बुद्ध मद्माश्यं तं ख्ंभुवम्‌ | कातग््ृन्तिरीकेयं नला दुर्गेण रच्यते ॥ ° । तच शास्तप्रस्तावादाचनिक एव नमस्कारो ऽन्याचेति भग- वाम्‌ तन्तिकारः च्ोकमेकं waaay देवदेवमिव्यादि।°। शा- स्लस्यादो way नत्वा sft व्याकरणं कातन्धम्‌ | Cary हि कशब्दस्य कारे उच्यते| तच्यन्तेव्युत्पाद्यन्तेऽनेन Wray Gaz | कथं तदि arama asi a fe चस्य as येन षषठयु- पपद्यते । नेवम्‌ | TASYTTUCTTHTTS s fA कातलं VATA शोकः way व्यपदेशिवद्धावाद्वा | शववमेएा aad भार्ववमिकम्‌ । कातन्छस्य शवंव्मविहितं व्याख्यानं प्रवदामि | अज च कातन्त- स्याभिधेयाः अब्दाः । शब्दब्युत्प्निः फणम्‌ | संबन्धो ऽप्यमि- धानाभिषेयमनियो गणकः | Te पुगवंच्छमा खच व्या स्थेयम्‌ | कातण््रमिदं तु वयाख्यानमनयोरपि | सष एव संबन्धः कात- न््ार्यनिञ्चयः। ° । तेऽपि [अब्दा] दिविधा वैदिका लौकिकाञ्च। wa वैदिका ्रान्ञायत एव fagr: 1 न हि तेषां संप्रदाथोऽ् मन्वन्तरारिष्वपि व्यवच्छिद्यते । मख ते शक्या ब्युत्पादयितु- 30 466 NOTES. [Iwraop. मननतवादेदशाखानां म Warafhiar वेदशाखान्तं गम्तुम- far लौकिकानां तु शब्दानां मापरः संप्रदायोव्याकरणादृते।° Trilochanaddsa’s Paviyikd commences: प्रणम्य सवंकतार सर्वदं सववेदिनम्‌ | स्वीयं सवेगं ea) सर्वंदेवनमस्तम्‌ ॥ दु ग॑सिंदोक्षकातन् ठत्तिदुगेपदान्यइम्‌ | विदणोमि carrera ear ॥ - - | कातन्र्येति तजि कुटुम्बधारणे च्रादाविनग्तः | TTA Braye शब्दा अनेनेति खर्द्‌ गमिषटडामण्‌ [are ४. ५. ४९] दति BCR saa: । ख चानेकाथवाद्धाद्वनां ब्युत्यादने $पि वतैते । तेन तन्नि सबमुच्यते । teed कातन््म्‌ | क्ुशब्दस्य तन्तरशष्दे परो । का व्मीषदर्यैऽ दति (aT? २. ५.२१] ईषदर्थे कादेशः | व्याख्यानमिति विरेषेणाख्यायतेऽ नेनेति कर- शाधिकरणयोखेति [का०४. ५.९. ५] करणे युट्‌ । व्याख्या टत्ति- न्ध द्व्यर्थः | तेन हि खनं व्याख्यायते ॥ नन्धीषन्तन्त्ं जयदेवा- दिप्रोक्षमण्यस्तीत्याङ शावैवमिंकमिति शवेवर्मणाचार्येए werd तत््ावैवमिंकमिति क्रीतादिलादिक्ण । ay व्यास्यानं चदि ठति गरन्यस्तत्‌ कथं शावेवमिकमिति । दानीं दुगेसिेन क्रिय- माणएलात्‌ | सत्यमेतत्‌ | किंतु शवंवमेकृतस बस बन्धार्‌ व्यास्या- नमपि शाववमिंकमिल्युच्यते । तथा हि कातन््रश्ब्देन टत्यादि- कमपि तत्छंबन्धाक्ञोको व्यपदि शतीति। अत एव कातग्छद््‌ बमिति q On this word the Chandrikd re- frrvera: । °। शिवे qaaa- "marke: शकारवाभ्‌ ayer: कारवानपि सर्वशब्दः। Inrnop.] NOTES. . 467. षष्टीसमासोऽपि सिद्ध एव । एतेन द्लोका्धैनामिधानाभिधेयल- : aU: संबन्धो ऽभिदित दति दितम्‌ |° 7 Kavtrdja, in his gloss, remarks : नन्‌ कातन््स्सत्युक्त वध॑मा- नारियन्धो व्याख्यायताभित्यत are शार्व॑वर्मिंकमिति। Saat कातन्तम्‌ | रेष च्छब्दो ऽ स्पाथेवाचकः | तथा च किंचिदीषन्मना- TH इत्यमरः | तस्यास्पत्वे पुनः पाणिन्यपेक्तयेति । वचं भाषणे मन्‌ व्यक्तायां वाचि। दत्य चैव ब्रुवो वचिरिति वचनाद्‌ वचिरा- देशे रूपमिदम्‌ | शार्वव्मिंकमिति श्ट खट हिंसायाभिति waa दूति कप्रत्यये रूपमिदम्‌ । ured दृत्युणादिभिपातेनास्येव ।° The MS. (I. 0. 1888, 5) writes now qq° now wae Similarly the Kétantra-chandriké : ननुं कातनग्वस्य वयाख्या- ममिन्युक्ते नयदेवादे व्याख्यानं कथं नायातीत्यत आह शाववर्मि- कमिति। ईैषन्तग्तं कातन्वमिति। रैषच्छष्दः खल्यवाचकः। तया व किचिदीषन्मनागल्य इत्यमरः । तस्याल्पलं पाणिन्यपेच्या ॥ ननु AAAS! कोमारव्याकरणे रूढः शास्त्रान्तरे दृ ष्टवा-' ख्मयदेवादेव्यास्यानं नायाति किं शाववर्मिंकमिति विशेषणेन | सत्यमिदं खरूपविशेषणएं यथा व्यञ्चनमसखरं नयेदिति [ate १. ९.२९] । रथ सलोकस्य कथं पदादिकं क्रियते यतः ख चर्ेवेदं स्धचितं तदुकम्‌ । ° । कञ्चिदादि रणं ्षापयति । आदौ शा- ` वैवर्भिकं व्याख्यानं प्रवच्यामि ware वाररुचिकमित्य्थैः । तेन वररुचिदध चस्य sf: करणीयेति खूचितम्‌ । तन्न । टीका- पञ्चिकाभ्यां ey विरोधाद्‌ यत आरौ शास्वादाविति ताभ्यां व्याख्यातम्‌ । ° | : Compare also Harirdma’s Vydkhydsdra : आरो UIST 468 NOTES. (I. 1. 1. देवरेवं महादेवं प्रणम्य कातन्वस्य कलापद्चस्य शाव॑वमिकं या- स्यान HARTA TT: । ° The Laghuvritts begins: aay खवेवागीशं भुक्किमुक्निप्रदायकम्‌ | मतवा कातन्त्ख्जाणां लघट्ततिविंधाख्यते ॥ यथा बाखशप्रचोदः सख्या्तथाविधं निरूप्यते । ward सर्वविदुासो लचणारिनिरख्पणे ॥ 1. 1. 1. Trilochanad, remarks thus; fag yatfe | wea तात्पयायेमाइ न पुनरन्ययोपरेष्टव् दति। ्रयमयैः। पुवाचार्चभर- सिद्धां खरव्यश्चना दि संश्चा मपनोच केचिदपृवामेवाच्द्मलादिमंन्नां प्रणीतवन्तः। तत्मरतिषेधायेमिदमुच्यते। कुतः । चतः weet: ख- जिह साथ्यलेनाभिमताः । ते च शोकमप्रसिद्धाभिरेव संज्चाभिः साध्यमानाः सुबोधा भवन्ति नाप्रिद्धाभिरिति। wa संज्ञैव कथं न साध्यत दति चेन्न । प्रथमतः संज्ञा साध्या साधितया wy Tar: च्छष्दा व्युत्पाद्या इति यल्नगोरवमापद्येत। तेन प्रतिषेध एव सा- ध्यलेन परिणतो भवति। चया दकेन चचुषा पश्मतीत्युक्ते वामेन न पश्यतीत्यवगम्यते ॥ मनु तच चतुद गेत्यादिभिर्योैः खरादि- ` सन्ना विधीयमाना .दृष्यन cara पुवाचायप्रसिद्धवन्नाद्छा- ख्यानदारेणेतरप्रणीतसंन्नान्तर प्रतिषेध एव तैरपि साध्यः अन्य- धा खरादिषंन्ना हि प्रसिद्धाः। किमथे पुनर्विधीयन्त इति। सि aus इत्यादि | सवंपारिषदत्वाद्‌ व्याकरणस्याथैबय्ं घटते | तच fare वणौ इति दशने fared: | अनित्यवादिनां तु मते | निच्न्ना्थैः | He then accepts Durgasimha’s suggestion that fag is here used at the beginning of the work मङ्गलायेम्‌ i 7.1. 9] NOTES. 469 On atfirq: सिद्धः Harir4ma (H.) and the Chandrikd (Ch.) quote the following passage : | चखादिर्दीधोारिरपि काग्पिक्ञो दिणलकारवाम्‌ (१), यो दीधोदिख्ीन्ते चाज कान्धीलो(र दीधेमध्यगम्‌ ॥ इत्यनुशासनात्‌ काग्पिज्ञः। ative: । काम्पील?) इत्यादयो ऽपि भवन्ति ॥ wei?) पुमर्दीधिदिदिशकारो freer) वा पाटो द्‌ शवाचकबात्‌ | दीघोदिदिंलयाग्तख कम्पिक्नो दिलकारकः। देशभेदे तया नागे शाश्वते नागमा्के॥ इति काग्पिष्षो मागः । तथा ख दुष्यते । काग्िक्ननागख्यवलं करोतीति प्रयो गस्य द शनात्‌ ॥ तथा च wax: | काग्िह्लो नागे विक्रमादित्थदेे प्रसिद्ध द्ति॥ 2. Durgasimha: ° सवय cram इति खरा एकाकिनो य- थेप्रतिपादने समथा इति । एव॑ पदानि सिद्धानि लोके wea- नयमयैकानि च वाक्यानि दू्न्ते। °। तच भगवत्छुमारप्रणीत- खूजानन्तर तदाश्चथेव ओ शर्व॑वमेणा प्रणीतं सबं कथयमनयैवं भवति । अरथवान्‌ | खूचथधति aa खचयति वा aaa ॥ तच्च भिद्यते। oo dat ख परिभाषा च विधि्िंयम एव च। प्रतिषेधो sfrarcy षद्धिधं सजरकुणम्‌ | परिभाषा दिविधा लिक्घवती विषध्यङ्गरेषण्डता विधौ नियमका- रिणी । विधिरपि भिद्यते प्रत्ययागमारदेश्पुवेपरनिपाततया मं- १ काम्पिल्लो लकारो वान्धो। ध. ४ WH पुनर Ch. २ wifaw H. ५ fawear. ३ H. has again काग्विह्ध, £ H. ००१५ प्रयोगखछ दर्शनात्‌ । ` 470 ` NOTES. (I. 1. 6. wifaaanfatur विधेरेव भेदाः । अ्रधिकारोऽपि aPgraray मन्द गतिमष्ड्ूकङ्त्यादिभेदभिन्नपरा्थं दति । तया च यथा- स्थाममेते भिगदि यन्ते | संन्नाविषिमन्तरेणापि संश्नासू मिदं परि शिग्यते। प्रसिद्धा हि खरादिषंश्चा।° 8. Durg.: उद्‌ान्तानुदा्तसमाहारसानुमासिकनिरनुना- सिकभेदादष्टादशधा भिद्यतेऽवणैः | तयेवएाद योऽपि ॥ श्रत: समानं qe मानं परिमाणमेषामिति समानाः बिद्धाः । ° 4. Durg.: ° खमानो वणः Ta: | स पुनर स्मा देव वचनाद्‌ भिन्नजाव्योरपि इखदीघंयो रुपपद्यते। समानजाल्योख्ठु इखदी- dary सावष्यं सिद्धमेव ॥° Thi: तेषां रणे त्‌ व्यक्तः प्रति- पादितलात्‌ क्रमाविवच्वायामपि व्यक्तिदारेण भिन्नयो द्रंखयोरदी- wary सवं संज्ञा सिद्धेति । व्यमिति afncey: प्रयोजनम- ष्येति विग्रहः ॥ . Between 4 and 6 the Laghuvritti adds two sfitras, or rather vdrtitkas; (a) खकारखकारो a1 (ef. Durg. on I. 2, 1) and (6) ava: खवरग्यण ॥ (aa खितो ad: खवर्गख्थि तवन ae खवणं- am भवति । कखगचघटडः।*] 5. 6. Trl: facade संज्ञा तथा दी्षन्चापि ॥ ०॥ लघ- FRAT Bare [247.1. 4, 10-127] केनचिदुक्त तदिह न वक्त- व्यमित्याइ wa दृत्यारि । तयेत्युश्चारणएवशादेव ॥ किच यदि Wat वणः संथोगे परे yest न भवेत्‌ तद्‌ areas Eat SAR: [का० ९. २. १९] दत्य च खच्छः प्रतिषेधो व्यथः स्यात्‌ । तच fe गुरुमतो धातोविंधीयमान श्रामूपरत्यथः saws: प्रस- व्येत । येन प्रतिषेधो ऽ यवानिति दर्भंयति गुरुमत carte ॥ I, 1. 18. NOTES. 471 Durg.: ° छघुगुरसंज्ञापि खोको पचारारित्याइ War weft- त्यादि ।°। मनु तरिं इखदीधावपि लोक एव सिद्धौ । सत्यम्‌ । बाशबुद्धिनिष्यल्ञावेव हि तौ ततो दि लघुगृरूसंज्चां प्रतिपद्यन्त श्रोतारः ॥° The Laghuvritis adds the explanatory sftras: (a) Yar W- चुः । ¢) परतः संयोगे गुरः । (०) दौषंख । 1. Tri: °नममं ara इति भावे चज । सो ऽस्यासीति नामी । तथा चामीषां इखदीर्घंभेदेन । मत एव ध्वनिङर्च्चरति नेवोध्यं स्णुशतीति | अमन्तरलाद्‌ दीर्घो ऽ yada | शङ्ानिरा- ary खरग्रहणम्‌ 1° 8. Durg.: ° दूह yafaty विशेषस्याविवकितलात्‌ सामान्य- रूपं नपुंसकमेव veya । ° | 10. Tri: तच्छब्दस्य मपुंसकपुवेवस्हपरामषिणोऽपि वण दत्यध्याहारात्‌ yar निद शः | अथवा we वगेशब्दस्य लिन्ग- मनेन एतम्‌ | यथा । यश्राधारसद धिकर णएमित्यज तदित्यने- नाधिकरणस्येति | ० Laghuv, omits this sftra, cf. on 4-and 6. 11, Dury: atrarfafs संबन्धे षष्टी गतु viret wa प्रथमदितीया एव वगो इति निधारणे। ° । चोषणं घोषो ध्वनिः रुच्यते | waver ईषदर्थे नञ्‌ । यथा । अनुदरा कन्येति ॥ एते ऽ घोषा विदटृतकण्डाः श्रासामुप्रदानाख fa स्भेनीयजिङामूली योपश्ानीयाख | ° , 12, Durg.: YR घोषवन्तः संटतकण्डनादानप्रदानाः। अन्‌- खारोऽणेवम्‌ ।° 18. Tri: अमृशब्दः पञ्चाद्थं | we पञ्ान्ञासिकाख्चानम्‌ 472 NOTES. (7.1. 14. रारणमेषामित्यनुनािकाः । पूरव मुखखानमुचारणं पखास्ना- सिकाखानमुज्चारणमित्यथैः । अनुपदणात्‌ केवशनाषिकाखा- नोचारणस्यागुखारस्य मेयं संज्ञा ॥ नन्‌ ङ्जणमा हि सजे निरि- ष्टाः | तत्कथमनुखारस्व प्रसङ्गो येनानुग्रहणं ते च खामथी- चुखनासिका वचना एव । न हि ते केवखेनैव मुखेन नासिकया वो श्चारयितु शक्यन्ते । सत्यम्‌ । पूवो चायप्रिद्ध सं ननेयमन्वथैति ॥ For Panini’s definition of the term anundsika see P. I. 1. 8 _ 14, The spelling antahsthé here adopted instead of antasthd (thus MSS.) is not countenanced by the Commentators who explain it by खस्य खस्य खानस्यान्ते तिष्ठतीव्यग्तस्धा | The term tishman nowhere occurs in the succeeding sittras. The Commentators maintain that the terms used here (in the ` eamjnd-pdda) are the established etymological terms, for which sometimes shorter or easier terms are substituted by the stéira- kdra merely with a view to facilitating matters. ` 16, Trl: ay किमियमूञ्मसंन्ञा विधीयते म wer: शास्ते फलमस्ति । aut हि । अरमोषा माख्याते fireden faured । तस्या एव प्रयोजनमसि। Frac ऽ घोष [का०९. १.१०] दल्या- दिषु। तेन धैव विधातव्या नेयमित्थार शिडितीत्थारि । cfg UAHA EA: । एतदुक्तं भदति। यदीमां arise, yale TR माभ यत्छन्नामादी निरिति तदेवंप्रकारा लघुखं्नाः कुं ware एवेति । एति हाकूतं केवलम्‌ । न वयं dys विधा- तुमु्ताः । श्रपि तु पूवा चायमषिद्धसंन्ना अन्वाख्यामेन कतार म्भाः॥ नन्‌ पवाचाया अरपिषैयाकरणलाल्नाघवममिलषम्तः कि निति गरीयसीः खरादिषंश्नाः प्रणीतवन्तः। सत्यम | अन्वर्यवा- ासामिति | अयमथः । दिविषं दि लाघवं भवति शब्रतम- 1. 1. 19] NOTES. 473 शेतं च । त चाथेकृतमेव लाघवं परार्थप्रडललात्‌ तेषा मभीष्टम्‌। अतः शवैवमापि तथा प्रतिपादयति। ° । तथा हि । ऊश्मधर्मयो- गादूद्माण दत्येवमन्यासामपि संन्नानामग्वथं ऊहनीयः । ° 16. Durg.: विष्ये विरम्यते (.«. पर वर्णनं संबध्यते प rama] दूति विखजेमीथः कमप्रव्ययोपशचण्यम्‌ | तेन faqer वि att cf च aut सिद्धेति॥ 11.18. Durg.: उपश्मायते शब्दायत दत्युपद्मानीयः॥ 7४ उप समीपे Wraa शब्द्यते The MS. of the L.V. writes कैच 19. Durg.: *STXRG | STOUT | खरल्ाख्िङ्ृामूशीयोप- प्रानोयाभ्यामपि way | व्यश्च नलात्‌ परगमनं चानयोरिति fa- सजंनीयामुखारयोस्ह नैव परगमममन्व्थसंज्ञाविधानात्‌ [५५ ५५४; अनुखारो faery इावेती पूरवेसंभितावित्य नवथैलात्‌ ]॥ अथ पन्धा इति निशलोपः कथं न खात्‌ | नैवम्‌ । श्रघुट्‌ खरे णोः पम्‌ [का०२.२. <] इति विशेषणएबलात्‌,. wa तु विस्जनोयय- दणमनयेकं खरान्तवात्‌ सिद्धम्‌ । खेदणमिति तज हि गुरित्यमेम नृसंभवो ऽ नुखारः प्रतिपत्तव्यः । तेन पुंखिति vat न भवति ॥ व- एंसमान्राये क्रमपरितयो रमुखारविषजंनीययो य॑ खसंन्ञाविधा- ` नमाभ्यां सर सर व्यश्च मयो रभिनश्नसंनिरृष्टवाविभोावार्थम्‌ | एवं) AIM योगवाहा Laren? | प्र्याहारवारिनः TATTB: यो गवाहा इति कथ पृनरयोगवाहा एत्ययुक्रा वदन्ति | अ्रमुपदि टाख श्रूयन्त इति ॥ [५१०४८ , योगवाडास् पूर्वसंयुक्े ऽ णुपपननं युक्ताः संबद्धा वहन्ति arya: Ml) | १ ग्चमेवस० 8. ९ इवोख्छन्ति Ms. 474 NOTES. (1. 1. 20. The Laghuo, remarks: सर्‌ व्यश्च मयोमेष्ये ऽ मखा रविस्ज॑नी ययोवंणंखमाचराये पाठ उभय्सांनिध्यादुभयव्यपदे शायः । सूच विपयंयनिदेाद्भयो रुभयमंश्चा विज्ञायते ॥ 2: अनुखयते संलीनं शन्त इत्यमुखारः | THLE घञ्‌ ॥ मन्‌ वणंसखमान्रायस्य क्रमसिद्धवात्‌ सण्ध्य्रसंश्रानन्तरमेवान्‌- खारविषजनीथयोः संन्नानिर्‌ शो यच्यते। तत्कथं व्यतिक्रमनि दशः । घत्यम्‌ | श्रनयोरम्रधानवात्‌ Taras: । तथा हि । मनोरनुखारो धुरि [are २. ४. ४४] रेफमो विंखजेनीयः [का०९. ९. ६९] इति न कचित्‌ खातस्येणानृखा रविषजंनीयी स्त; । अतोऽ न्तो ऽ मुखारो ऽ नुगासिकासयेत्यभ्या घापेखतात्‌ | wed quarter’ se पञ्यात्याठो yeaa | सत्यम्‌ | खरव्यश्च- Waa पाठ उभयसमीपवादुभयव्यपदे शार्यो भवतीति तत्ष- Meares: | यथा गङ्गासमीपो दभो गङ्गेति । अरनुखा- रविखजैनीययोरपि क्रमपरिपटितयोव्यतिक्रमेणापि संश्चाविधानं खरव्यञ्ञमाभ्यामनयो रभिनल्लसंनिरृष्टलप्रतिपादना्म्‌ । तेनो- भयोः प्रत्येकमुभयसंश्ना सिद्धेति भावः | अन्ययानुखार स्य खर संनिधानात्‌ TERA are म व्यश्चमसंन्ना। विसजेनीयस्छ च व्यश्चनसंनिधामाद्‌ Se स्याद्‌ म UTE | तेम खर- , वात्‌ खरकां व्यश्चमल्ाद्‌ वयश्च मकाय॑मनयो स्तच त्र वच्छति। तथा विषजंतीयादे योजिं मूलीयोपश्रामीययोरपि प्रतिपन्त- व्यम्‌ । अरत एव विसषजेनोधादयो थोगवाहा दहोच्यन्ते। युक्ताः संबद्धा वदन्तीति योगवाशाः ॥ 20, Trilochana here criticizes Durgasimha’s interpretation : उपलसिग्रदणमिद्यादि । add faawai पदमिति ad a 1. 1. 9] NOTES. | 476 छतम्‌ | सत्यमेतत्‌ | किंतु युवो wafa: परा विभक्तिः । तयोः प्वंपरयोः प्रतिविभक्मोः प्रत्येकमयमथैः समुरायेन चायम्‌ | एवं खति प्रतिप्रत्ययौ dagt भवत इति ग्युत्पादनाथं गुर- करणं तञ्च टीकायां विस्तरेणोक्रम्‌ । cw तु मोश्यते यन्थगोर- वभयात्‌ | किं च विभक्गिरन्तो $ वयवो यस्त alsa पदमि- Mm खाच्तादिभक्छन्तानमेव ara तु शुप्तविभक्तिकानामिति w- Sal यथा राजेति नित्यवाद्मश्जनाख्ेति [का०४.५.९ ९ 1 Sate. wa विभह्यन्तवानुपपन्तेः पुमलिङ्गषंन्ञायां wat विराममाञ्ित्य जिद्धान्तनकारस्य [का०२. २.५६] इति मलोपो भवति । तथा- चापोति विभक्तिलोपे विभक्यन्तवाभावात्‌ पदसंज्ञानस्यात्‌। सि- ara तु खुक्तायामपि विभक्तावर्थोपलमेः संभवात्‌ पदसंन्ना न विदन्यते॥ For Panini’s definition of the term pada see 2.1. 4, 14. 20. 21. The Laghur. inserts here the following 8088 ; (a) स्यादि धुटि पद्‌न्तवत्‌ ॥ स्वादिविभक्तो धरि पर पूवं पदान्तव- तकायै भवति | पुक्याम्‌ । पुंभ्याम्‌ । मकारस्य at तदर्गपञ्चमो वा भवति ॥ प्रशाग्भ्याम्‌ । स॒कम्भ्याम्‌ | मनोरमुखारो धुटीति नखात्‌ ॥ स्छादिधटीति किम्‌ । गन्ता । पदाम्तत्वादनखारो नित्यं वगाम्तः खात्‌ ॥ of Kat. ID. 4, 44, "०५५. (2) भखरेयेख तद्धिते ॥ तद्धिते खरे ये च परे पदाकवन्न भवति । ख्यादिलोपे ` प्रत्ययलो पल चणेम ATR: । ° (°) उन्रपदः खरे ॥ न पदाग्नव- Bafa । प्रियविद्युती । परमदण्डिन्‌ ।* 21. Durg.: नयतेदिंक्मकलात्‌ सर्वदधितीया व्यश्चममखरमि- fa प्रधानं कमे। परं वणेमित्यप्रधानम्‌ । कतौ चाज शिष्य एवं १ -व्यन्ञनक्खरमिति MS 476 NOTES. (I. 1. 31. मयेदिति विधो सप्तमो । विधिरज्ातज्नापनं पुवंमाचं काललच- एम्‌ ॥ नन्‌ व्यञ्जनं परं वणं Male ATE कः Wey: । येना- | acfafa प्रतिषिध्यते | व्यश्चनात्मकः खरः खयं राजते ॥ हिशब्दो यस्मारर्य। यस्मात्‌ खरः खयं राजते ऽ सहायो SA प्रकाशते । अतो ऽ नृयायी न af | खर्ूपग्रहण मसरग्रणम्‌ ॥ श्रपर श्राइ । न विद्यते खरो यस्मात्‌ सो ऽखरः | तेन जि्ामुलीयोप- श्ागीययोः परगममम्‌ | विसजेनीयानुखारयोर्न भवति । भिन्न- पद तु वैवचिश्या्थमिति । अयुक्रमेतत्‌ ॥ , ४५०. qaferefa । तदन्‌ । ननु व्यश्जनमखरमेव । स- व्यम्‌ | अरर गणं स्पष्टा थेम्‌ ॥ Chandrika: न खरो ऽ खर स्तमिति नजतत्पुरुषस्यो त्र पद- बदितिदितीयेकवचनाग्तं पदम्‌ at म परवशं मयेदित्थ्थः॥ °॥ परमिन्युक्रे वर्ण॑स्लावगमादणंग्रदणएं gery । ° Trl: म तु खरमिल्धादि हिशब्दो ware et | यस्मात्‌ खरः खयं राजते | असहायो sad प्रकाशयति । तस्मादनुयायी न भवति ere पुन रन्बग्भवति | अनुगच्छत्यनुयायि भवति खा- तन्त्येणोयैप्रतिपादमे सामथ्यैविर दात्‌ । तथा चोक्तम्‌ । व्यश्चना- न्यनुयायीनि खरा नैवं यतो मताः ॥ श्रयः qe निवंचनम्‌ । सख्यं राजन्त इति खराः | अन्वग्भवति व्यश्च गमिति। कः‹खनति। momenta | कखयोजिं्ामूणीयं म वा [का० १. ५. ४] पफयोर- पथ्मानीयम वा [का०९. ५. ५]गूति कते काडिष्वनयोर पटितलात्‌। कथं aay । येम पर गमनमिल्याइ योगवाइलादिति। यो- | १. The M8. omits 4. I. 1. 23.] NOTES. 477 TAWA च प्रतिपारितमनुखारसंश्चाप्रस्तावे। मन्‌ व्यश्चनं परं वरणं nea ace कः प्रसङ्गः । येनाखरमिति प्रतिषिध्यते। इत्याह खङ्ूपमेतदिति खरूपाख्यानं रतमिव्यथैः ॥ | 22. Durg.: अतिपूवात्‌ कमेदलयेविवकायामिन्‌ | वतेमाने WATE | अनूविकरणो गुणः। पाद्‌ नभूखमाषः ॥ विपुवोच्‌ चि ` षसथेवेन्‌ सप्तमी ॥ अथवा | अनतिक्रमं Hay rad कुयारितिलि- भ्वादीवेयाकरण इति तद्‌ वेश्यधीते वाऽ ए्‌। यकारस्य Afeea न खो पद्‌ाथोः [का० २.६.५०] इत्यादौ इद्धिरागमः॥ उश्च- कैरिति विशिष्टारैकारादव्ययवेनाणः खरादन्धात्‌ gat 67 भवति [का०२.२. ३४]॥ Trl: qe किमथैमिदम्‌ । न योः पद्‌ाद्योद्धिरागमः [are २.६.४९} इति स्वोरादौ इद्धिविधानात्‌ | तथा ययव ara caer चाग्धात्लरात्पूवंमग्‌विधानादथादिद्धेषो भवि- व्यति । स चक्रमे नेव व्यतिक्रमेण । प्रयोजनाभावाद्‌ | श्रसंमो- ` शार्याऽययोगद्ति॥ Loghw.: अतिक्रममङ्ुवेन्वणर्ं्चिष्टाजिषटयेदिल्य्थं दौवारिकः । नीचकैः | वैयाकरणः | न्यायसिद्ख्छागवार मेतत्‌ ti 28. Durg.: इहोभये लोकाः शासकारा TAs ऽपि । तेषा- मपचारादवधिरिति।° | D. explains ayy by शअरमिपघाम; Tr. and 70५०. by शब्द्‌. ` Tri: तथेति । [वरणा दति म केवलं टस्य संज्ञा मगर- स्यापि Derg.) pacar: सनधस्मिन्नगरे । वरणानामदूरभवं वा १ वििष्टस्य areal: MS. 478. NOTES. (I. 1. 23. wncfaarerad afgaqare वरणादिभ्यखेत्यणए ^ | तख लोपं पूवाचायाः शवन्ति। ततो हि वरणाग्रष्दो नगरेऽपि व्तते। तदथुक्रम्‌ | शोकोपचारादेव वरण्ाशष्दो नगरस्यापिसंन्नान केवलं एस्यति । किम तद्धितशोपेन । तया पञ्चालाः तजि- याः सन्धस्िन्देरे पञ्चालानां वा निवासः पञ्चालैवा निरन्तः। पञ्चालामामदूरभवो वादेश दति चतुष्वेथैष्वण्‌ | तस जनपदे णुगित्यपि न वक्षव्यम्‌ । न केवलं पञ्चाल शब्दः चवचियाणां da | जनपदस्यापि लोको पचारादेव। तथा हि एथग्जना रपि पञ्चा- ल शब्दा श्जनपद मपि प्रतिपद्यन्ते | म च तेषां प्रटतिप्रत्ययविभा- गो ऽ न्नाममस्ि। तस्माम्तदसिन्लस्तीति asst । varie: । तेन fad: । ve निवासः | secure म वक्व्यमेव । यद्येवं वर्णापञ्चाशशब्दौ समानाधिकरणलात्‌ कथं नगरजमपदयो- शिंक्गसंस्ये म गोतः । तस्मात्‌ तद्धितलोपं war सुपि युक्रवद्य- क्रिवचन दति युक्रवद्धावो await नेत्याह पञ्चाला acur इति नगरजनपदयो लिङ्गसंख्याभ्यां योगः संबन्धो म दृते | कत Tay सन्नाशब्दलादिति | ईदृ शावेवाम्‌ विचिष्टलिक्गसंस्याको मगरपदयोः संज्ञालेन प्रसिद्धो i wa: संज्ञैव प्रमाणमिति 1° He then proceeds by referring to 24790 I. 2, 58 and the Ké- sikdoritts. For harttakyah, etc. see Varttikas on Pdr. I. 2, 52. On the concluding sloka of the vritti Trilochana remarks thus: ममु लोकोपचाराल्लोकिका एव शब्दा श्रायन्ते वैदिकास्त कथं क्ञातव्याः | किं तज्नौातैरिति न वक्तव्यम्‌ । व्याकरणं fe वेदा- १ Wa 4. ; ए. om. I. 2. 1.] NOTES. 479 क्मिग्यते । तन्न arg न चान्यदैदिकशब्दग्युत्पादमे ख जमति येम वेद्‌ाङ्गलं भविद्यति । care वैदिका इत्यादि । वेदिकाः शब्दा लौकिकश्चैः Fas यथोक्षा येन प्रकारेण az प्रतिपादि- तास्तथेव तेनैव प्रकारेण fadfardt: प्रङतिप्रल्ययविभागोहन-. दारेण fafgarer मन्तव्याः । एतदुक्तं भवति । वेदे हि लौकिका एव अब्दा बहवः प्रयुज्यन्ते | तेन तेषां बयुत्पत्यनुसारेणेतरोषामपि वैदिकानां लौ किकञ्चतवात्‌ प्रृत्यादि विभा गोरनसा मर्थः शक्यते व्युत्पत्तिः कर्तुमित्यर्थः । afe लौकिका aft ख्व लोकत एव विश्नाणन्ते । किमनेमेत्याइ शोकात्‌ तेषामसंगश्‌ दति । शोका- दवधेसतेषां लौकिकानां शब्दाना मसंग्रहः सम्यग्ग्रदणं न भवती- लैः । यस्माल्लोकिकानां शब्दानां व्याकरणमेव संप्रदायस्तदभावे बहप्रक्रिया विषया उद्धपर॑परया कथमवधारयितु ware fa वैदिकानां पनः शब्दानां युगमन्वन्तरादिष्वनवच्छिलसंप्रदायला- Was: पुरवैरवधारयितुं शक्यन्त इति ॥ I. 2, 1. See Panini VI. 1, 101. Durg.: वर्णो मूर्धन्य दूति कारस्य wart: | waut दन्य दति डकारस्य wate: | तथापिश्लीयद्लोकः। ्रागमो ऽनृपचातेन विकारो पमदंनात्‌ | WATE प्रसङ्गेन लोपः सवेापकर्षणात्‌॥०॥ छकारस्य खकार दीर्घो aM एव सवणंसंन्ञाभावात्‌। एवं पोट, GATT! । पोद्धकारः ॥ चकारात्‌ Tae ara | दोतुकारः । पोतुकारः ॥ तथा कारेऽपि । होदकारः | पदकारः ॥ ° The remaining portion of this discussion I am unable to follow for want of distinctness of these letters in the MS. । 480 NOTES. (I. 3.3. ` TnL: ननु खकारस्य warty सवणंसंन्नाभावाद्‌ Stet 4 avai तत्कथमित्याइ होदकार catic | होतुखंकार इति विडः | वक्रव्यं व्याख्यानं कर्तव्यम्‌ | खकारखकारयोः सवषं. संज्ञा लोकोपचारात्‌ fasta भावः॥ The Laghuv. gives the 7८414 . adrat raat चाति न च Sta Saar | ya a खरं Tet परलोपो विधीयते ॥ Between 1 and 2 it adds the following five varttikas: (५). ति wat लोपो वा ॥ 'होदकारः | owrearc: (5). ति wa: ॥ खतो वेत्येव । दोतुः । लकारः । हो दकारः । एवम्‌ शकारस्यापि कञ्चित्‌ । गज्िलस्छ(२, डकारः | | WARTT: | Te डोटकारः(२) | खकारखकारयोः सवणएतात्क- ित्पूवेलोपमपोच्छते । दोढकार' ॥ (c). विखस्धिरपीचन्ये ॥ खतो खति परे प्रष्टतिभंवतीलन्ये | शोदटरखटछकारः॥ (2). शकन्ध्वाद यः ॥ एते fore । शकानां जनपदाना- मन्धुः कूपः | शकन्धुः । ° (6). तूनोवेकारादावव्यये ॥ उकारलोपो वा awa: | ल्‌ । TS । ग्बु । मुट्‌ । अ्वयाम्तरत्वात्‌ ॥ | 2. For 80८98 2-7 see Pan. ४1. 1, 87, 88. For इलीषा, ०४6. see Gana शकन्ध्वादि to P. VI.1, 94, ४७५५. 2, The Laghuo. adds the sitra मनसः सख्य च ॥ मनस्‌ । अख सख्य च शोपो भवति । ईषायां परतः ° १ सति Wat MS. ३ Sic! होतृकारः? २ ie. गसू इत्स. 7, 2. 16. NOTES. वि 481 4. For छ णा ए etc. see P. VI. 1, 89, Vartts. 6 and 7; शो- तातं ४५५. 5. ख्छति घातोः P. VI. 1, 91; नामचातोः ०. `. Laghuv. inserts the 80798 : (a.) ति च ठतीयासमासे | 2.) धातो्छैत्युपसगेस्य । (८. नामधातोवा । (¢.) wearer: | 6. Comm. see P, VI. 1, 92 6. एवे चाजियोगे is P. VI. 1, 94, Vartt. 4 az see P,. VI. 1, 89, Vartt. 4 | Trilochana reads खस्यात Taye but knows also the other reading: खस्या दैवमिति पुस्तकान्तरे पाटस्तदाण्यत tee 7. For Durgasimha’s Varttikas see Fepafae and खुपेकीय- fare P. VI. 1, 94; उपेति 89; शओ्रोष्ठौ वोः ° 94, Vartt. 5; ओ्रो- fac 95; warfeu} 89, V. 2; प्रीढः० ए. 3. 8. For 8085 8-11 see P. VI. 1, 77 11. षडर नबन्धो यस्य । खकार स्येवाङूतियेस्छेति विरः wT 12. For 80128 12-15 see P. VI. 1, 78 18. राया शेद्रीति fade: 14. पटो (voc. of पटु) + श्रोतुः | 15. In commenting on the dgama in गवेष the Com- mentators refer to the Kértkd on 2611, VI. 8, 109: वणौागमो adfaqaag दौ चापरो aufanrcaray | धातोस्तद्थातिशयेन यो गसदु च्यते पञ्चविधं frome ॥ This is cxemplificd by Lesa : aye aque विधानं वणागमः। गवेन्द्रः । को. Mala कुश्च रः ॥ वणेविपर्ययः। हिनस्ि । सिः ॥ तथा माधवनामा यदोः TAMA TAY माधवाः | वाखदे- 31 482 . NOTES. (I. 3.1, वश्ञातयो वासुदेवखेत्यादिषु | वाखसुदेवस्त॒ मा शच्जीसस्छा धवो wat । fa gare अ वणं विपर्ययमन्तरेष्णापि माधव उच्यते ॥ वणंविकारः | सदा कुमारः | सनत्कुमारः । ° द्व्यच तागमो- ऽपि॥ वणंनाशः | एषन्ति जलशकणा उदरे यस्यासौ एषोदरः | मनो मध्रातीत्यचि मन्मथः कन्दर्पः । जीवनं ae तन्तं TZ थेन ष जीमूतो मेघः॥ धातोखलद चाति्येन योगः | राजृधातोः शोभार्थप्रकर्षेणए ara: | गच्छति सलीलं गमेर्मरित्यौ णारिक- ware Wars गमृधातोग॑मना्थातिशयेन सलीलगमनेन योगः ॥ ° On compounds with go as 017879१2 see P, VI. 1, 122.124, 16. See Pan. VIL, 8, 19. | 11, चितं qafaara म sea खराः संघेया aaa पद- मध्येऽपि संधिप्रतिषेधो भवतीति ॥ 7. See Panini VI. 1, 109. 18. नजा निर्दिं्टमित्यादिके खकारस्य तद्धिते ये संधिरेव frafafa । गव्यतिरष्वनो मानपरिष्छेदः क्रोशदयमितव्यथः | संज्ञा चेयं लोकोपचारादेवन तु नजो ऽनित्यलात्‌ | D L$, 1. खरे पर प्रृतिरिति वचमात्‌ पूरव॑स्रात्छरार्‌ fae- तिरेव। दधद्‌ wei दधी wen रजति आम्‌ उ we । जान्‌ शरस्य ॥ चिपति साश्रश्रागता। सा श्रागता॥ परनिमिन्तादेश् पवे्िन्‌ सख एवेति प्रतिर्विंहन्यते ॥ 7. P. VI. 1, 125 Sch 1. remarks that by wy the STAT श्रानिपातः is excluded. 8९० 2.1. 1, 14 (and VI. 1, 125) The remark wayyy, according to the commentators, refers to the paribhéshé Qa fafuercare. In its concluding I. 4. 6.1 NOTES. 483. cxamples the Vyitti seems to favour the analysis श + रर्‌ + अतुः etc. see however K. III. 8, 18, etc. - ` 2. Pan. I. 1, 11 (and VI. 1, 125). T. supplies खराः in the 8018, which would exclude the duals श्वाम्‌। दयवाम्‌ | युवयोः etc चिज्रन्वज्ेति rar नावो यसिश्चले .तच्चिज्रनु जलम्‌ । ^. ` ` न 8. ?.1. 1, 12 (० VI. 1, 125). न्येति । श्रम द्रमेव्यारिः दण्डको धातुः । HAA । श्रमः। - - । सो ऽसा सतीतीन्‌प्रत्ययः॥ (See West. DhatupAtha 18, 22; 23). 4, The commentators supply खराः. Sce Pan. VI. 1,125. I, 4,2. Pan. VIII. 4, 45. On वादव etc. see #5, Vartt. 1. 3. Our rule strangely coincides in its compass with P&n. VIII. 4, 63, which by a varttika of Katyayana (adopted by the 18811६8) is extended so as to include @ and a nasal following the शू, Sco also tho note on Sitra 4. 4, Pan. VIII. 4,62. येतु araatfanacenfa शकारस्य. ङलमिच्छन्ति तेषामनथैकमेव तेभ्यो ग्रहणं व्यवच्छेद्याभावात्‌ | न fe खरयवरपरलानुमासिकपरव्यतिरोकणन्यपरो हकारः संभ- वतीति | T. 5. 7. VIII. 4, 40; 41; 60. 6. aa किमयेमिद्‌ वं प्रथमेभ्य इत्यादिना शकारस्य दले पर- ` BUS च। अघोषे प्रथम्‌ दति सिद्धखकार दत्येतरेव बालैरहु व्यते॥ चशे aafad व्यथं यत्तं शर्व॑वर्मणा | तस्योत्तरपदं Hy यदि afte कलापकम्‌ ॥ इत्याद । अद्ूतपचे वचममिदमिति शकारस्य हि विभाषितं इतम्‌। ततो 484 NOTES. (I. 4. 16. afaua ea नास्ति तदं वचनमिदम्‌ । लानुनासिकपरस्छ शका- रस्य कवमिह adhe नास्ति। अरत एव Tere इत्युदा इतम्‌ ॥ 1. 7. P. VIII. 8, 82. 8.10. See P; VIII. 8, 4; 7. For qaye see P. VIII. 8, 6. On प्रशान्‌ see K, IV. 6, 78. ति 10. चवस्धितवासख्मरणे वेदि तव्यं तेन मदान्‌ त्सरूरित्यच न भवति | T. | 11. यद्यणन्तख्धा द्विप्रभेदाः सामुनासिका निरमुनाधिकाख रफवजिताखलथापि as निरनुनाधिकच्येव श्रूयमाणलाक्छ एव ल- कारः arate | तदयुक्तम्‌ । कारशब्दो हि aera: AAT णो थाश्रुतवर्णपरिग्रारको भवति । तदभावे खानेऽन्तरतम द्तिन्यायादमुमासिकनकारस्यामृनासिक एव नकारो wate tT. ` ` 18.नन्‌ ओे जका रमिति क्रियतां mast चवगेवात्‌ तेषु तवगेञ्- टवगंयोगे शटवगोाविति जकारः षिद्ध Were पद मध्ये चेषवा- दि । अ्रवाश्नयतील्वादौो पदान्तवात्‌ तेन लकारो न सिध्यतीति भावः॥ 7. | 18. The two letters छु are to be considered as forming to- gether one substitute, 80 that in कुवे-च्‌ neither the substitution of ण्‌ for म्‌ (according to II. 4, 8.) nor that of ग्‌ for q (accord- ing to II. 8, 48) is applicable. For the same reason, although in WATY म्‌ represents an original म्‌, न cannot be ‘Substituted before the q, the latter being part of the anga. 15. पुनः refers back to I. 4, 8. नो ऽ कखद्योः शकारमनुखा र पृवेमिलचाम्तयदणमुत्तर ज I. 1. 1.] NOTES. 485 faced । ° । तदधिकारवश्ादिह पुनरवश्यं विरतिप्रतिपाद- माथमन्तग्रदणं योजनीयमिल्याइ मकारः TAT CUTEST | ्रन्तो | विरतिश्डतो न पुनः caren wae: । तेन पद मध्येऽपि यच वि रतेरभिधाममस्ति तचाणमेनेवामृखार इति गम्यत इति waft विभागमाजे विरतिरच नाभिधीयत इति ara: 1 7. I. 5, 6. एको ऽ अ वाशब्दः समु द्चयाथंः | विकण्पा यैसवपरः॥ शषसेव्वधोषपरेषु विसजज॑नीयो लोपो वा । कः ख्योतति । क ख्यो तति । कः छीवति i क होवति । कः खाता । क खाता ॥ पररूपं चेति रूप्यम्‌ | तन्न awa ग्ुतेरभेदात्‌ ॥ 7. BY HMA CHT पररूपे कते शषसानामघोषे प्रथमः कथं न स्यादिल्याह चटतानिल्वादि। श्रयममिप्रायः। यंदि प्रथमः are दा टवणंचवगेयश्रास्ताशव्या खवर्णंटवगंरषा quan खटवणंतवग- शसा दना दति क्रमेए शषसा खटतानेव uryafen (IIL 8, 1) T. 12. For tera sce K. II, 8, 52. 14. On प्रचेतस see P. VIII. 2, 70, vartt.; on waa P. VIII. 2, 68; 69. ` a 16. The prohibition only refers to the rules of Sandhi hitherto stated. | | 11.1.1. यद्‌ा ऽभेद विवक्षा तदो न्तव चनान्‌कर णाद्‌ राजन्‌ शब्दाजिङ्गसंन्नाया श्रभावेन न विभक्गेस्तदभावाच दीघंनलोपा- दिका्याभावे राजन्नित्येव स्यात्‌ । यदा तु भेदविवक्ता तदाऽन्‌- कार्येणार्थैनाथेवत्वादनुकरणस् faye सति विभक्िस्ततो राजे- तिस्यादिति। उस्मन्तवचनानुकरणख्य मा न्डदिति शिङ्गसन्नाला- घवा चमित्यादि | धाठुविभक्तिविजंमथैवशिङ्गमिति खजं लाघवाय कथयन्‌ लतमि्यर्थः। Pafijikédurgapadaprabodha. 486 NOTES. (रा. 1. 66. -For the example see IT. 2, 11. 6. Examples to II. 1,40; 71.—Tril. quotes: तथा चोक्तम्‌ i विद्धस्माभिमुखीभावमा नं संबोधनं विदुः । माप्नाभिमुख्यो wera क्रियायां विनियुच्यते ॥ 6. पद्यानि and पयांसि contain the dgama 4 (K. IT, 2, 11) विद्युलान्‌ is derived by means of the taddhita affix वन्तु (II. 6, ` 16, com.), ४ = "4 सर्वस्य contains the dgama सु (II. 1, 48); so does सवेषाम्‌ (II. 1, 29); whilst ठच्ाणएणम्‌ has the dgama नु (II. 1, 72.). 9. aeafteat weaften इति लं पितास्य । we पिता- -स्येल्यन्तर ङ्ग safe वचनाद्मतिषिद्धे कमप्र्यः स्यादेव । wa च नथयुदर्‌ बहब्रीहाविति वचना त्कप्र्यः॥ TAA येषां ते वस््ा- MATT: | वसनं वासो Saat येषां ते वषनान्तराः । ° | तच वसा ` माराख वसमान्तराखेति विग्रे इन्दस्थाञ्चेति [का०२. ९. २२] म ada | इह वस्ान्तरो्यादि । श्रप्रामादिति awarers- न्तर शब्द स्योपसजंनीग्धतवादिल्ययैः ॥ T. 43. For परादि तां; see IT. 1, 6. 48. wanftara urarcm tare इति कुतः Way: | तथा fe wadats मखयुणा दा वीमरत्ययोऽखख च मोऽन्त इति। तथा व्युत्पन्न एव wei दति पकचस्तद्‌ाप्यन्तयदणमलादिडहितवि- way aay पञ्चम्या वाक्यार्थमाह । ईकारे -ऽन्तो यस्मादिति चथा मद्मदशब्दाभ्या मीप्रव्ययो विहितस्तथा ' नाचेषयेः ॥ 771. | | 66. यद्य्युदन्तो यस्यासादृद्म इति बहत्रीदिणा समराय II. 2. 32.) NOTES. 487 उच्यतेऽरादे शो ऽनेकवणंस्तथापि च्रुतवादम्तखख ware भवति म समुदायस्य तस्माश्रुतलात्‌ । म खलु पिदरप्र्तयः । किं तचिं समासगम्या दति कर्तरि चेति ज्ञापकादा ॥ योगविभागारिति। श्र दत्येको योगः सामान्येनारारेश्ायंः। ततो डविति दितीयः vay fag पुनविधानं पुवेविधेलंचषणानुरो धारथ॑म्‌। तेन wea मि fara ara । पितरस्तपंयामास | दति za प्रीणने रेताविण 1.2, 5. केत्तिदिलन्ये न वयमिल्यथेः ॥ ° ॥ ङवतोति arefa- बलात्‌ arate नदीसंज्ञा म भवतीति चेत्‌ तदयुक्तम्‌ | इहनि. व्यलेन नदीसंज्ञाया areata | स्म्‌ । अरत एवातिदे शब- लाद्‌ दृयुवृस्थानयोरीकारोकारयोः ख्याख्यले ऽपि नदीवस्या- प्रसिद्धिराख्यायते |. यस्माद प्रसिद्ध स्येवोपमेयत्वमित्यत are | श्रप्रसिद्धमपमेयमिति। ° T. | 11. धुट्‌ च ary धुट्‌खरमिति समाहारलादेकवचनम्‌।°। In पयांसि the नु is inserted before सू (धुट्‌) and the vowel . lengthened, in accordance with rule 18, in पद्यानि after the vowel ¥, which is lengthened by rule 17. In gare etc. the dgama is impossible, since, if inserted after the vowel it would be separated from the धुट्‌ by an anundstka or antahsthd. On गोरङ्धि' 1. observes: yy धुडिति जातिनिदे शो sa जाते. येवान्नास्ि वधानम्‌ जातेरमुन्तेत्व ऽपिधुटः पव द्यं वद्ा- रो व्यक्पेखया भवति ॥ 0 ४८ 701८: qmafafa ष्वाख्यामं कतंव्यमित्यथैः | तचेदं व्याख्यानं केचिदिच्छन्ति केचिन्नेच्छम्ति। ये नेच्छन्ति तनतमिं warfare: ॥ , 32. For the lopa of. the penultimate च of म्‌ Tril. refers "488 NOTES. IL 3. 48. to II. 2,58. In gaweafe% a 24 of two letters has taken place (श्रश्यखरादिषमुदायलोप) before दूम्‌ + २० accordance with III. 2,12, 88, frat गो यस्येति ae गोरप्रधामसख्येधादिना खले गोणोऽपि गो शष्टो विद्यते। ° ॥ गम किमथेमिद मुच्यते खे सति (viz. चिजगु) गो शष्ट एवायं म भवतोति | नेवम्‌ । एकदे ्वि- छतस्ा नन्यवद्धावात्‌ प्राप्नोति । किं च । संबुद्धौ जसि da ते गो शब्द एवं Wada ॥ ४५. ममु Ha ऽप्यकारे कते मध्ये खियामादा भविव्यति। विं दोधेयदणेने्याड दीघं ces । गो शब्दो ऽ यमुभयलिङ्गस्ततः पु लिङ्गपक्े strat म स्यादिति ara: wT 41. चलातुरिक दृति चतुभिंः क्रीत दति क्रीतादिलादिकण [का०२. ६. ८] । ° ॥ प्रियचतयतीति प्रियाखलारो यसासौ fire wat: | प्रियचत्वारमाचष्ट तीनि हते aloes श्योः खरा- ` दे भो विधिवेलवामिति gage पञ्ादिनि लिङ्गस्य [का०३.२.९२] दइल्यारिनाऽग्धखरादिलोपः॥ चातुर्यमिति चतुरौ भाव इति विये aw च प्रकीर्तितः [का०२.६.९४] इति यण ॥ 7 47. तद्धिते waa इत्प्यधिकारादिल्यथंः | waa दति ल्च- मनृ्त्येव्यथेः | तेन yaw न भवति | अच तु भवत्येव oT. श्रष्यधिकारादिति संबन्ध इति । श्र्यधिकारान्तद्धिते लख्यत इति संबन्धनीयमिव्वथेः लच्छमिति पुवे चायंपरयुकमुदादर एम्‌ | | पवेजेति । शोवनमिल्वादि ॥ Pasij ikddurgapadaprabodha. 48. Ws~ is used here to prevent वू from being taken in its technical sense of faawa Durg. II. 2. 59.] NOTES. | 489 For the compound forms see IV, 8, 61. 49. ननु क्रावनुषङ्लोपे सत्यसेरिति fia भवितव्यम्‌ | कथमयं खानुषङ्गमिदें शः । सत्यम्‌ । अयमेव्र निदेशो ज्ञापयति, अचेः क्षा वनुषङ्गलोपो नाशि। प्रतीच दूति प्र्यञ्चतीति किप्‌ शस्‌ ङःखि wa वा । अरनुषङ्गचाकुश्ेदिति नलोपः ॥ एण. 62, To पाद्‌ Durg. gives are भुजंगः | Durg. and Tril. give the gana दद्या टि as follows: हस्तिन्‌ करोल | SITS (om. T.) | WHYS | गण्डोल | महिला | दासी। गणिका [गण्डिका MS. Durg.] । GET ॥ The gana कुम्रादि-ङुम्पदो। जासपदी। तपरो | अ्रजि- पदो । श्र्रीतिपदी | खूचपदी । गोधापदो। कशसीपदी | विपदो (om. MS. Tril.) | दिपदी । जिपदो । दासीपदी (om. 7.) | wast Com. T.) । निष्पदो । TRIE । कृष्णपदी । द्रो णीपदी (विष्ण्‌- पदी MS. Tr.) | कच्याणीपदी | खूकरपदी | wags (शतपदो Durg.) । श्रष्टापदो | BNI tt 64. ई does not include the stripratyaya but must refer only to the vibhakti fearewara Durg. 65. @@ viz. since the adhikdra अवमसंयो गात्‌ ceases here. 69. घालवयवसयोगान्ञ भवतीव्यथेः | यवं क्रीणाति । कटं gaa इति किप्‌ । अ्रधातुसंयो गा द्धवत्येव | reat सष्ृक्षवाविति। अत एवाह । श्रमेकाच्रयोरिव्याटि॥ अ्रव्ययकारकाग्यामेवायं विधिरिति यदुक्रं तदिद तु्ष्स्स व्यवखिताथेलाल्ञभ्यत इति तेन महानी तौ च नियौ चेति। परमौ च ती शुवी चेति महा- नियौ । परमलुवाविति। एवं थोभनलुवो। उक्षमलुवाविति iD. . 490 NOTES. (II. 2. 63. 60. अ्रतिदेश्ो ऽयमिति। स च निमिन्तरूपव्यपदे शशास्तका- यभेदात्‌ पञ्चधा भिद्यते । श्रय निमिन्तातिदेशो यया ब्राह्मण वत्छ जिय प्रवतिंतव्यम्‌ । ब्राह्मणएनिमिन्तस्य यजनारेः चचियेऽपि सद्धावा्लजापि agfaafa दिश्यते । नेवमिह यतो धातोनि- मिन्तं क्रिया खा च खभावाद्व्यवाचिनि भूशब्दे संभवतीति ॥ नापि रूपातिदेशः भमेडभूः । रच धातुरूपो भूशब्दो भव- Mae प्रत्यासत्या भ्रमधातुः प्रतिपन्तव्यो भवति ary धातु- वदित्यपनीय भ्भूभेम इति विदध्यात्‌ ° ॥ व्यपदे्ातिदेशोऽपि नेव यतो व्यपदेशः संज्ञा भूशब्दो धातुसंन्ञो भवतोति तदावत्क- रणममथेकमेव स्यात्‌ °॥ शासरातिरदेशस्त॒ wea एव धातोयै- ere तदस भवति तत्पुगरीदूतोरिधुवी खर इति । किंतु ,तचापि DyATe का्मेवानुसतग्यं तज्िष्टताप्मन्तेः | अतः -कायातिदेश एवायं mwa । तत्पुनः कार्थमुवादेशशलणमिति ,तदेव दशेयन्ना aay भ्रुव इति ॥ 7, - 68. सवेनामगणएपाटे तस्य भवच्छब्दस्य रणं तेन भामि नख- चाणि सन्ध्येति वन्तुना waret स नित्यं रे भवन्‌ । तदन्तवि- धिरपि भवत्येव | परमथासौ भवांखेति परमभोः | fayaee ` लिङ्गविशिष्टस्या पि ग्रणम्‌। दे भो ब्राह्मणि। हे भवति arg fan कथं ALE भो ब्राह्मणौ | भोः शब्दो ऽ यमव्यय श्रामग््शार्योऽ feat तेम दिवचनबङवचनयोर दोष इति ॥ °॥ श्रन्यः पनरा । वा- cea योगविभागायेम्‌ | वादेदलमित्येको योगः । ततो भवत इति विभश्जन विभागो ऽन्यथाकरणमिति रवा । तेन भगवद ` चवतोरपि भवति। भगं ज्ञानम्‌ अघं पापं तदद्यते ऽखेति ae: | ` भवत दूति पुनेन पुर्वविधेलंानरोधाथेमाभ्यामन्यज न स्वात्‌। ` II. 3. 3.] NOTES. ` 491 हे भगोः । हे भगवम्‌ । हे श्रघोः । हे अ्रघवन्‌ । नैवं भाषायां शिष्टप्रयोगो दूष्यत दति सूजकारमतम्‌।*7 64. Durg. in his ttkA illustrates each case in this and the following rules by numerous examples. The following kérikds also occur in his comment on the present rule: श्राचार्यमतं तु [तथा च THEM Tril.] | aya छुसिते चैव संक्ञाया मनुकम्पमे। ATMANATATS AST HS च कः समृतः ॥ तया चाद | Borat a ar gar acu: को विधौयते। ofgaaa gar ata सम्यगपि ofa: IL. 3, 1. यद्यपि प्रति विभोः समुदायः पद्‌ (of. I. 1, 20} तयापि चुश्मदस्रदोः पदमित्युक् उभयोः स्यामे यो निष्पद्यते स लभते ऽ न्यतर व्यपदे शम्‌ । ° अरपिशणलोयमतं तु । पादस्वयैसमािवै श्चेयो Sas वा पुनः। AKG चतुभागः पाद्‌ दूव्यभिभीयते॥ माचापरिमाणमा्यादि माजिकमच्यते। aa a areata ‘Bq प्रतिषेधः (1. 3, 6] 4 पद ग्रहणं सविभक्ष्य । ° Durg यसव वाक्यस्य युप्मद स्रोः पद ज्रुतवा सयैव वाक्यस्य WaT ls fii वेदितव्यम्‌। oi यद्यपि पदमेकवच्नं तथापि que: पदम्‌ श्रमः पदमिति प्रत्येकमभिषंबन्धादथीाद्‌ दे पदे दति यथासंख्यंनवि- Hwa | ०। Tril.—at has to be supplied from II. 2, 62. वाख ise सक्नटदितीयादिवषनं पदं 9. Aco. to Tril. तेमे and लामा should be treated as dvandvas, in the same way as areay ६ 499 NOTES. (II. 3. 10. 4, Tril. supplies the rest of the second अण्ड, as given in note 8. It 18 not stated whence the two couplets are taken. 6. गौणयोग carte । arerartetirem: । तेन gaat य॒प्मदस्मदादीनामारेणा IMATE: | गोणमुस्ययोमेस्ये का- संप्रत्ययो aaa । किं योगयणेन | सत्यम्‌ । अन्यच गौणे $पि विधिभंवतोति ज्ञापयति °. 7. दृश अुतानुमितयोः ओतःसंबन्धविधिबेखवानिति न्या याद्‌ युश्रदसख्रदोरेव दिवाचिनः प्रतिपत्तव्याः | न तु बमास- fa °श्रतियुवाभिरत्थावाभिरिति युवा मतिक्राग्तैरिति विग्रहः यद्यपि ware बङूवचनं तथापि य्॒मदस्रदोरोव दिवाचिनः “WTA WHAT: 1° तथा चोक्तम्‌ । समस्येते यरैकमे बवे TUT | ane वर्तते Ra न युवावौ तदा तयोरिति॥ अतिक्राग्ताविति प्रत्येकं संबध्यते । लाम्‌तिक्रान्तो यु्मानतिक्रा- न्तावित्ययेः। wat चामिल्यीकारस्वामादेशः ॥ च॒श्मदीय दति। Se यद्यपि प्रत्ययलोपल चणन्यायेन Raw दृ ष्ठते तथापि य- वावौ न भवतोऽननद्धालोपात्‌ । एतदुक्ं भवति । पूरवखजादन्त- लोप KY वतेते स चाथंवशा सप्तम्या संबध्यते ऽतो ऽ नणोपे सति चुवावाविल्य्थः। इइ चामणोपो नास्तोति सा्ादिभक्षी तख ` विडितलादित्याहइम्रत्ययद्त्यादि॥ णा. 10-138. Fate \ युयवयम्‌ eto. are likewise considered as dvandvas by the commentators, see note on 3. , . 10. अतिवम्‌ warefafa युवां wera । ्रावाम्‌ WaT: न्वाऽतिक्रान्त दूति विग्रहः । एवं प्रियौ युवां प्रिया युथं वा यख II. 3. 27.] NOTES. 493 सख प्रियलं प्रियामिति । ° Durg. On the /uk in the avyaytbhdca see II. 8, 4. | 11. अ्रतियुयमिति at युवां युश्नान्वातिक्रान्ता दूति विग्रहः D 12. at युवां यु्नान्वाऽ तिक्रान्तायेति विः Durg. 14. अ्रतियुवत्‌ ° युवामतिक्राग्ताद्‌ युवामतिक्रान्तेभ्य इति वा। श्रावामतिक्रान्ताद्‌ ्रावामतिकान्तेभ्य दूति विग्रहः | Trl. 16. Durg. remarks that others read ज्चसृच्यम्‌ ;- तदा ऽ का- रमन्तरेणापि yaa म स्यात्‌ । 16. On साम्‌ Le. सु + “ATH see II. 1, 29. freqwate प्रिया यूयं येषाम्‌ । लामतिक्रान्तामामिति विग्र युश्रदसख्रदोरूपसजंनयोरसर्वनामवान्न सुरागम दति । ° एण्ड. 17. यदा शसादिप्रसङ्ग आनादय (Il. 8, 98) श्रादेश्ा SIM तदा म भवतीत्यर्थः | (ण. ; Durg. quotes VAY: सामे चिकटडुकमोषधं प्रयश्नीत । (देश्रणो निटतन्तिर भिधीयते). 22. इकार SATTUTY: | Durg 23. कन्द स्येतो योगाविति भाव्यकारो भाषते | waaay वच्वनादाषायामप्यवसीयते | तया च । मधवहुचलव्नानिद्‌ाने (? HAAR च 18.) थीत प्रग्र मवतां व्रज दति दु ्वते॥ वन्तमा प्रयोग दूति परो wa | afe व्यात्िरपि स्यात्‌ ॥ 7 24. गणएपाटाच्वेति। राजादिगणे() जरा जरस्‌ चेति TAAL तेनास्मत्ययेऽपि भवति तच्च frat तत्र विकच्पयाभावात्‌ ॥ Tri. 26. Against the restrictions (II. 1, 65; 67) to the general sandhi-rule, I. 2, 10. 27. On नामि see II. 1, 72. 494 NOTES. | (IT. 8. 60. ` 29. व्यदादयः सवंनामसु प्न्ते। ° । ते gates दिपर्यन्ता एव यश्मदस्म दोरन्तलोपात्‌ | GWAR प्रागपाटाच्च वयव. हितस्य भवच्छब्दस्य न भवतीत्याह सर्वनामान्तगैण इत्यादि । °। नन्वेकशब्टो ऽ च प्ते तस्याकारस्याकारे wa तदिकारबाधा कथेनस्यात्‌ । एके एकन vary दृति । नैतदेवं त्यदादिष्येक- शब्दस्य ATS: 1° Durg. | _ 81, Durg. remarks: m2 {cf वजमादिषश् चकारेण व्यदा- दिविगिते। afer त्यदादिर्गुणीग्धतेगेकारे (1) विभियते। त्य- दादौनांयोदकारोयचरतचस्धितदति। 8. आदिग्त caren: । दिशिर र कथने वर्तते । यथा | धर्म दिदेश Hara | ° Durg. | तथाचोक्तं चाश्व्याकरणे। एवमिदमोऽपि dre halt | अयं तु विशेषः| इदः कुष्डलमानय | श्रथो एतं (? एन) परि. वतेयेति। मकारान्त एव भवति ॥ Tril. 89, Against II. 1, 18. The final r of भिर्‌ seems to indi- cate that this and the next शत्र formed originally one rule. 44. येनेव्यते-.9. with the affix यु in the sense of अरनङ्हि साधु etc, | 46. दजादयः | इजिति यजतेः किप संप्रसारणे च निर्देश Tare यजादोनामिति। ननु विरेषाभावादिज्‌ गताविति कथं नं श्यते । नेवम्‌ श्रादि शब्दस्य व्यवस्था वा चिवाद्‌ दृ गादिन्बुवि- जशब्दपाटाच्।° Tril. 0. चदि धातोरित्यदयवावयविसंबन्पे षष्ठीयं ₹वतुथान्तसख इतीयारेरिति चावयव विशेषणं कथे तदं गोधुक्‌ काषटधगिति। IT. 4. 4.1 NOTES. 495 सत्थं waz शिवद्धावात्‌ । बुद्धिर खबोजपरिपाकवशादुत्पद्मा- नाऽसत्यपि ae मेदं जनयति | यथा Ure: शिरः शिलापुत्र शरीरम्‌ । ° Durg. 53. A restriction of IT. 2, 53. 55. साधु तत्णोतीति साधुतक्‌ Tril.; मांसपिपक्‌ । मांसं पिपच्तीति किप्‌ Durg | 58. The पव विधयः bearing on the given cases are IT. 1, 14 18; 19; 3, 56 | 69. घोषवति रो भवति | ware TY a arfafa arefe- qarze प्रतियोगी विसर्गः साधितो भवति सत्वापवादद्तितेन खपिःषु धनुःषु दोःषु पचे पररूपं भवल्येवेव्याइ भे र इति उत्तरां Va | ° Durg. 64. श पिग्र हणं see II. 3, 35. Il. 4,3. नन्वनव्ययमव्ययं भवति 6.5. श्रव्ययीभावः) इत्य- न्वय॑संश्या saree लुकि सिद्धे यडचनमिदं तज्त्नापयति। श्रव्ययत्वमणयनाश्मीति | ° Durg 4. म ग्ेतीत्यव्ययं म विद्यते संख्या aaa प्यायः कथ्यते। तथा TEI सदृशं Fry लिङ्गेषु सवासु ख विभक्तिषु। वचनेषु च सर्वेषु ae व्येति तदव्ययम्‌ ॥ ° faqrargrzat श्रेया उपसगाख प्रादयः, ्ोतकलात्‌ क्रियायोगे लोकादवगता इमे ॥ एण. | He gives the entire gana, after which he remarks: न्ये $ व्यया यथाख्यानं aay इति। 496 . | NOTES. (Il. 4. 10. ˆ , 6. Durg. has the following kérikds : खूढारण WY रूढात्‌ सखादारेदौदादिकखरात्‌ । मतु गान्धारिशाल्वेयान्नकारादेः कुरोरपि॥ इदन्तकोशलाऽजादात्‌ स्वियामपत्यमाचता। पाष्डोञखान्यो ऽ gare ऽ सिग्धज्ना शब्दा fe तद्धिताः ॥ प्रत्यग्रथादिण शास्वांशात्‌ कलकूटाश्मकादपि। RAMS: खदा भेदात्‌ प्रत्ययो नेष Twa li gwafageut च अभेदाच्च fear सदा। नापत्यम्रत्ययो दृष्टो यथा कुम्भी कुरूरिति। were feat नैव मरा च्यभङ्गादिवजेनात्‌। , खरसेनी यथा माद्री राज्ञी भारी भवेदिति। अरूढाश्च प्रवच्यामि वतण्डी सतति पूववत्‌ । आधिरस्या स्तियां we वातण्डयायाख किं णुका ॥ TU बडसखरात्मराच्यादइडङमे बस्ियां तथा | पाल्नागारा इति ज्ञेयमप्राच्याइासि crea: i भेदाभेदादिभाषेयमुपकादेख Area | प्रव्ययश्छानुकारेण उपका ओपकायणाः॥ एवमन्ये ऽनु सतेव्याः संज्ञाशब्दा हि तद्धिताः। रोकषिद्धा न Bara: कस्ताच्रार्यणए Teale i लुग्विधानमिद यच्च दि्माचमिह दशितम्‌ तस्मन्दमतिबोधाय aa aT तु निष्फलम्‌ ॥ 9-13. The references अपादाने पञ्चमी eto. do not actually occur in our work, but are implied in the rule II. 4, 19. 10. Durg. quotes: तथा खाद्‌ | WAAR facrad प्रेरकं — = —s ie i Be) II. 4. 15. NOTES, 497 त्यागकारणम्‌ | ATRATH TATA संप्रदानं Haring ॥ संप्र दानं तदेव स्यात्‌ THT ARTA | दौयमानेन संयोगात्‌ खा- मिलं era यदि ॥ कथमित्यादि । erardtat कंचिदयं बोधयितुमिष्यमाणे कारके WATTS: खभावाल्लयतिवद्‌ fraser एवेति कमं परा- भ्रोति। देवदत्तायात्मानंपरंवा क्ाध्यंकरोतियोऽयचैःषरेव- दान्ताय Baa दति | तया च । साघमानंः परस्वीभ्यद्सजागा- द्राचसाधिपः | (Bhattik. VIII. 78.) _, QUA साध्यं कथयन्परसखीभ्य श्रागत CTU: ॥ VITUS: ते । ऋो तव्यं किंचिदेव दतं ज्ञापयति ॥ तथा face तिष्ठते। fear ज्ञापयति प्रकाशयति। प्रकाशने तिष्ठतीतिरुषादिः। °॥ wa कुष्यति तच चतुर्थी सिद्धा । वक्रव्यं व्यास्येयमिति। ° Durg. 11. कञ्िदाह । गङ्गासमीपो देशो AFA TATA, | ्राधा- रस्तिविधो शेयः कटाकाश्तिलादिषु । अन्यः पुनराइ | उपद्ेषस्य सामभेदः कटाकाश्तिलारिषु, उपकारास्ह भिद्यन्ते संयोगिखमवायिनाम्‌ ॥ अविनाशो गुर्लस्य प्रतिबन्धेष्वतन्त्रता | दिम्िरेषादवण्छेद इत्याद्या भेदहेतवः ॥ ° Durg. 12. तया ATE कारकाव्यवधामेम foray Peart ea! ae faafad तेषु करणं तत्मकीतिंतम्‌ ॥ Durg 13. चन्द्रगोमी तु । waret Hafa अ्रचेषु दीव्यतीद्यपि faaat मन्यते | ° Tril 15. तथा चोक्रम्‌। यः क्रियां कटंकमेस्यां कुरते मुख्यभावतः। WHIM: AIM ATT RAT ATA ATTA Mt oD. | 32 498 NOTES, | (II. 4. 26. 16. कारकाणां da fara उभयस्य प्राप्तौ सत्धामथादेकस्मिनेव सं्निनि परं भवति । अन्यथा संप्रदानादिसंज्ञा ऽनर्थिका खात्‌ । ` ब्राह्मणाय गां द दातोत्यादौ वाक्ये किमुभयस्छ प्रा्निः। यसिग्ं fafa भिन्ञाधिकरणेन बहब्रीहिणायामाय car Ne aa fA धनादिकमिति संबन्धः | एवमन्ये ऽपि प्रयोज्याः | लोके शास्ते च न संज्ञया संज्ञाम्तरस्य बाधा।०॥ संप्रदानादयः सज्ञा रचिधारि विवजिंताः। लोको पचारात्षंसिद्धाः सुखबोधाय