C BIBLIOTHECA INDICA: _~ COLLECTION OF ORIENTAL WORKS ASIATIC SOCIETY OF BENGAL. काषीतकिब्राद्यरापनिषत्‌ श्रडःरानन्दकछृतरीपिकासददिता। Vere THE KAUSHITAKI-BRAHMANA-UPANISHAD WITH THE COMMENTARY OF SANKARANANDA, EDITED WITH AN ENGLISH TRANSLATION By E. B. COWELL, M. A. CALCUTTA : PRINTED BY C. ए. LEWIS, BAPTIST MISSION PRESS. 1861. PREFACE. CoLEBROOKE, in his essay on the Vedas, gives a brief account of the Kaushitaki Brahmana Upanishad, of which however he had only seen a small fragment among Sir R. Chambers’ MSS., besides an abridgement of'it in Vidy4ranya’s metrical para- phrase of twelve principal Upanishads. The Upanishad itself has always been highly esteemed by the Hindus, and S’ankaré- charya frequently quotes it in his commentary on the Vedanta Sutras. It appears, however, to be now but rarely met with ; there is, I believe, no copy of the original in any of the libra- ries of Europe, and for some time I failed in my search for copies in India. At last I succeeded beyond my hopes, and the following is the list of the MSS. from which the present edition has been prepared. A. Anold MS. of the text only, 22 foll. Asiatic Society’s Library.* B. An old MS. (73 foll.) of S‘ankarénanda’s commentary, containing the Kaushitaki-Bréhmanopanishad-Dipiké in four adhydyas, and the Kaushitaki-Braéhmanopanishat-pada-yoja- niké. The latteris continuously numbered from the former as the fifth to the ninth adhydéyas,—the ninth is unfinished, and the work has no proper close.t As. Soc. * This and the next two were found in a puthi numbered 701 and called in the Catalogue Upanishad-Dipiké. 1४ contains, besides these three MSS., S’ankar4nanda’s commentary on all the Atharva Upa- nishads, besides a commentary on several of them by another author. + It is evident from this change of title as well as from S ankara- nanda’s remarks in his introduction, that the Kaushitaki Brahmaga 1V Preface. C. A MS. (foll. 874) of S/ankarfnanda’s Dipika only ; this, however, seems only a less accurate transcript of B.’s original. As. Soc. D. e 39 39 931.5. सखशामलकमिप 23. 0. | | 24 1. 6. काल्वात्कन मया GA कालः मम कालक्नः तथा ताद दश्नाभेदेन भारत्चिख्तः 1). | ( —— 11. 9, 11. उपासनकारशात्‌ B.C. ४. 99 27 1. 16. प्राणेन and च्राणेन fre here and elsewhere fre- quently confused in the MSS. of the commentary 801.14. सवेनियम्मलं 1). 81 1. 4. विनेयख्च B.C. E. उपासकख 1). 481.12. ससम्भारं सुवशादि चषकं B.C. E. 49 1. 15. अमावास्यायां were रा grag —B. 0. E. 561. 15. द यपुष्डरोकस्य आनन्दाव्मनि fea fated B.C. E. 61 1. 8. fafaufa D. for विनश्यन्ति, 621.16. तै च पवतो fanwraneuan Fang नेत्या B.C. 7. 661. 11. जलरूपात्‌ (query अन्यरूपात्‌ ?) B.C. for तनु रूपात, E. corrupt. 67 11. 17, 20. सम््रतिकमे ८. ५. garftte E. सम्पत्ति” 75116 नन fa तव maa तवान्य्मात्‌ यदि कञ्चनातिश्या भवत्‌ D 791.15. भपय ब्रह्म B.C. प्रपश्चत्रह्म 2. 82 1. 9. warqg B.C. E. तद्‌ ्यघ्च D. 95 ll. 11, 17. भ्रन्नपयेतां B.C. E 96 1. 8. ए. €. E. end Section 7 here at नावगम्यत दून्यथः and in ll. 19, 18 read बद्धेरमावः wee tare: | इन्द्रियैः सड IAAT! AH त मामायुः &e. (correct @ into तं in the printed text) Page 102 1. 12. 99 39 93 33 103 1. 13. 104 1. 15. 118 1. 18. 122 1. 11. 1231. 9. 1. 15. Various Readings. D., after लाकाधिपतिः, reads पिजादिवदविर्रेषेश wefan लशोकाधिपतिः तथापि सङ्ुचितमञ्यमख् स्यात्‌ राजादिवत्‌ इत्यत ख्या एष Se लाकाधिपति Wan: Faq &€ सखवसन्‌. Query संवसन्‌.? ^. 1). F. G. have waya, but B. 1४8 संलन्‌, C. waa, E. वसन्‌ All the MSS. have here Wasafa, though they all have Waqq in I. 12. ससाधनायाः D सतनबारकारो B.C. E. (cf. Raghuy. ii. 53.) च जना- शकारो D . खपधानानन्द्‌- ए. ¢. for उपाघावानम्द्‌- .. कि नखाग्रह्रौरात्‌ ब्दिमेतकष्टान्‌ ८. 0. ए. . In Adhy. i. ए. C. end § 2 at वदेत p. 10, 1. 5; § 5 at va: p. 25, 1. 16 ; § 6 closes in p. 30.—In Adhy. ii. they join together §§ 1, 2; §§ 7,8; §§ 9, 10; and §§ 12, 18, कोषौतकिबृादनणोपनिषत्‌। दौपिकासहता । WI ॐ नमो WHS | श्रानन्द्‌ ata खिरजङ्गमाना- awa विज्रसमद wae | कोषीतकिन्राह्मणमात्मविषां पदावलेाकात्‌ प्रकटीकरोामिं॥ ९॥ समधिगतमेतज्िचर्षणादौनां कमणां ange दव्यस्ा- wuz: श्द्धिरेठलं तथा चाग्मिराजादीन्यश्वमेधान्तानि | क्माखि तेजसस्यान्तःकरणस्य wfstan, "विषिदिषाषाध- गलस्य श्ुतित्ाऽप्यवगमाच्च । अपि च we: कमेफलसय सखुखविगेषरूपलान्षस्य चामःकरणमप्रसादापरपयायलात्‌ क भिंभिरपि क्मणामन्तःकरणग्रद्धिडेतुलमङ्गोछतं यतस्तता- ऽतिमदता सन्दभंण प्रथमताऽभिधायेंदानीं ब्रह्मविथां ayy waraatt अतिः प्रवदते । तज fest इवे angrafafe- व्यादिका य एवं वेरेव्यन्ता चतुरध्यायी कौषीतकिब्राह्मण- * विविदिषन्ति waa दानेन तपरसाऽना्टकेगेति खतिः। ४ कषी तकिब्राद्यणा पनषत्‌ | [१ अध्यायः। पनिषत्‌ । श्राद्येनाध्यायेम पयद्धविदयां षदकिणात्तरमागोन्तां, दितीयेन प्राणवि्थ्यां तदिदख्च बाद्याध्याद्मिकानि कमि फलविशेषसिद्धये, दतीयचतु याभ्यां चात्मविद्यामाह । यद्यपि प्रतदंना दत्यादिकमेव प्रथमतः पठनोयं तथापि weau- MTG निगेणे ब्रह्मण्यभयेऽपि प्रथमता ब्रह्मखभावमजानत्‌ भयं urge गर्भ॑खप्रोषितपिढका युवेव ष्हृत्तखः प्रय मतः पिदरदशने। तताऽख भयनिराषाथेमन्तरमागायमेत- स्ेकस्यराजादिवत्‌ ब्रह्मलाकस्यं सगुणं ब्रह्म प्रथमत उक्त वतो । तच व ख श्रागच्छत्यमिताजसं wig ख प्राण दति भाणस्य Wa प्रथमेऽध्याय उक्तं । afar प्राणे भवति ओ- aut जिक्नासा किमयं खासमाचं प्राणः arerfad विवि- wafaye दति । wer जिज्ञासाया निद्त्यथे प्राणोपासनं दितौयेनाध्यायेनोपक्रान्तं । तथा च लयथावसराष्तरच ब्रह्म विदा मुक्तवतोत्यराषः। aa ब्रह्मविद्यायाः सगृणाया शपि महद्धि तमश्वेतकेलादिभिरणमानिलादि गेगुंरमुखारेवाव- गतिः wat यतस्लताऽमानिलादिगुणेराधनिकंरधिकारिभिः सगुणा निगणा च ब्रह्मविधावगन्षयेवयेतदयंमाख्यायिका। १ अथध्यायः।] दीपिकासश्िता। र्‌ ॐ चिचोा इ वे गाञ्चायनिर्यश्यमाण श्रारुसिं वत्र स ह पुचं sand प्रजिधाय याजयेति a इाभ्यागतं पप्रच्छ गोतमस्य पुचाऽसि* संहतं लाके यस्मिन्‌ मा faa: चिचनामकः कञ्िच्ैवर्णिका इ faa प प्रसिद्धः श्रते सतत्कालोनामा ञ्च 1गाद्यायनिः Wye युवापल्यं गाज्जा- यमि. यच्यमाएः कञ्चित्‌ व्यातिष्टामादिकं यागं करिव्यमाणः ARG ्ररुणस्यापत्यं वत्र सदस्यपप्रदशान्यतमर्लिङ्गेन वरणं शक्र तवं मे प्रधानश्रता यक्ष याजयिता भवेति। सः गाद्या- अनिमा चिचेण त आरुणिद् प्रसिद्धः Fant उद्‌ाखक- नामा, U4, पितरं पाञ्मनः प्लान नरकात्‌ चात द्यो- रसस्तनय इत्यथैः, तं ओतकेतुं शेतकेतुनामानं प्रजिघाय प्रहदितवान्‌। तप्परेषणमाह याजय ईहे श्वेतकता fas यागं कारय इत्यनेन yatta, तं चिचग्रहमागतं पिचा प्रहितं श्वेतकेतुं इ प्रसिद्धं saat अभिमानिनं प्रवादणादिभिः संवादकतारमासोनं चिचदत्ते महत्यासमे खपविष्टं पप्रच्छ wa waa fea) प्रञ्रमाईइ गेतमस ga हे गेतमगे- जयस्य Sica श्रस्ति विद्यते dad सम्बगादतं गुप्तं खानं बदहिमखेरन्नातमाटत्तिश्एन्यमित्य यः । लाकेऽसििन खि रजङ्ग- मनिवासे। यस्मिन्‌ ded खाने मामां प्रष्टारं afmuad # गोतमस्य प्ास्लोति टीकासम्मतं मूलस्य पाठान्तरं | † गाग्थायनिः aa युबापत्यमिति सर्वच तेलिकुप लके कुज धिश्च 8. ©. Gamat: ats: | B2 3 arhtafanrearufaga | [१ अथ्यायः। *"धाखखस्यन्यतमोा वाध्वा तस्य मा लाके धास्यसीति स हावाच नाहमेतदेद VATU ए्च्छानीतिस इ जेयम्‌ धास्यसि लं याजयिता were स्थापयिग्यकति। तत्रापि अन्य सव॑स्माष्णगतोा भिन्नं उत सवंजगदात्मश्तं मां घास्यसोल्येकः पक्ता बह्िरेवावगन्तव्यः। Wel सम्बोधने | श्रन्यवपक्ते दोषं द्रयितुः धारणे गतिमाह। वाघ्वा बद्धा aaa कां मिःसन्िबन्धनं जतुरष्ललाहादिभिः way wa मां धा- स्यसील्यन्वयः | अन्यश्नब्दाऽयं तन््ेणाखारिता लिङ्व्यत्यासे- मावगन्तव्यः, तलेऽस्ति dd स्थाममन्यद्धा। श्रन्यस्छामपश्े श्राह तस्य तस्िन्नसंटते ara ar at राज्यादिवन्ं कञ्चि- त्कालं परतन्फलभेोक्रारमुक्रं सोके धाशडसोति व्याख्यातं । CAAA प्रकारेण बुद्धिपरोचायें पितुः aquarfaara- परिषहाराथंवा राजा पप्रद्छेत्यन्वयः। श्रन्यमहा वाध्वा तस्ेति पाठे व्याख्येयं । श्रन्यतमेा वाऽष्वा तख्छेति पाठे धूमार्चिषारन्य- तमा वारघ्वा मागंसतस्य सम्बन्धिनि लाके इत्यर्थः । सः गा- तमपचः अेतकतुथिचष्ष्टः इ ग्रसिद्धः उवाच उक्रवान्‌। शेतकेद्वक्तिमाह नारमेतद्धेद wt श्चेतकेतुरोतदुक्तं ara , संटतमसंटतं वा खानं लामाधेयमनन्यतेनान्यतलेन वा बद्धा- sagt वेति न जानाभि, wa ₹दषंसम्बोाधने, तलस्रस्ननिमिन्तं ममापेतदवगतं भविव्तोव्य्थंः। aera aay सर्वशास्ता * धास्यस्यन्वमहा वाध्वा इति Ste | १ अध्यायः || दोपिश्षास{डिता। ५ पितरमासाच पप्रच्ेतीति माप्रास्ोत्‌ कथं प्रतित्रवा- शीति स हावाचाहमप्येतन्न वेद्‌ सदस्येव वयं खा- ध्यायमधीत्य WAT यन्नः परे eat गमि- चस्य ज्नातारमनष्टातारमाचारे खापयितारश्च पितरं एच्छा- Tifa wa करवाणि पितुगंममात्‌ wi fawfadnra तच गला Wa करिब्यामोल्यर्थः। इत्यनेन प्रकारेण उवाचेल्यन्वयः। सः faatarat: श्ेतकतुः इ प्रसिद्धः पितरमाचार्य- मारूं जनकमासाद्य Gary पप्रच्छेति अनेन aga प्रकारण TH हतवान्‌ । तक्मस्नप्रकारमाइ दति माभराक्ीत्‌ मां खेतकंतुं गेतमखेत्यादिना धास्यसोत्यन्तनेत्यमेन वाद्येन भख्रमकरोत्‌, कथं प्रतित्रवाणि wa wa कन प्रकारेण WHAT वदा मोत्यथेः | इत्यनेन प्रकारेण पप्रच्छेत्यग्वयः। षः wage आ्रारुशिः इ प्रसिद्ध उवाच उक्तवान्‌ श्रहमपयेतन्न aq, वेदा चायं7ऽप्यदमारुणिरेतचिचष्ष्टं न जानामि बद्‌ स्येव चिचस्य गाङ्ायनेः खभायामेव न awa aqarefe- शेतकेतुप्रखतयः खाध्यायमधोत्य एतदर्य॑प्रतिपादकं वेदभागं साथंमधिगम्य विचात्‌ गाञ्ायनेरहंरामरहे शअ्रधिगच्छामः। वद्यसनात्‌ कारणात्‌ नोऽस्मभ्यं गातमादिभ्धोाऽपरिदहा्यंभ्याऽ- वयथ पक्रमेभ्यो याचकंग्यः परे धनविद्यादातारः ददति प्रयच्छन्ति afest न cradfa wera करणया cad: Ue आगच्छं चित्रं प्रति उभा ufaara: wat arera:, ष RAT RATA पनिषत्‌। [१ खध्यायः। ara इति स इ समित्पाणिथिचं marta प्रतिच- कम उपायानीति त॑ हावाच ब्रह्ममाद्यसि' गातम यों न मानमुपागा Ue व्येव त्वा ज्रपयिष्यामीति ॥१। वायन इत्यनेन प्रकारे उवाचेत्यन्वयः। ख आरुणिः सपुरः ₹ भ्रषिद्धः समित्पाणिगंरुदशर॑नाथे समिद्धसः fed चिचना- मानं गाञ्चायनिं ange vara प्रतिचक्रमे उपायानोति at विभिष्टविद्चाविदं fea गलेन उपागच्छामि wratseit- wa) tara प्रकारेण प्रतिचक्रमे प्रतिचक्राम समीपं गतवान्‌, तं भिब्यलेनात्मानं प्राप्नमारुणिं इ प्रिद्धं उवाचा- क्रवान्‌। विचाक्तिमाद ब्रह्मार्धः ब्रह्मणे दिरण्यमभभस्य परस ब्रह्मणा वा wh श्रये पूजा दति यावत्‌ तद्यस्य स ABS: ब्रह्मवत माननीय इत्यर्थः, we भवसि गातम डे गोतमगा- Wa, ततर कारणमाह ये वेदविद्‌ामग्रणोमेम गरुग्धता याजकः खन्‌ मया युच्दारेण ys: न मानमुपागा मां भ्ग्यश्डतं wy समागता भवान्‌ गतु किमनेन शिव्यन्डतेन Vata गतवान्‌ । एदि श्रागच्छ व्येव ला wafaar- मीति at mad विज्ञापयिव्याम्येव we बेाधयिव्यामिन त सन्दहादिकं जनयिग्यामीति श्रनेन प्रकारेण प्रतिन्नाम- करोादिति शेषः॥९॥ | न्क > ब्र्माघाऽसीति ete | १ अध्यायः || दौीपिकासहिता। ® स दावाच ये वे AMAA प्रयन्ति चन्द्र मसमेव ते सर्वे गच्छन्ति तेषां प्राणैः पूर्वपक्ष ्राप्या- यते तानपरपश्षेख, प्रजनयत्येतदे खगस्य शाकस्य दारं WRATH यः Vane तमतिरजतेऽथयोा न सः विजः रतप्रतिन्नः ₹ प्रसिद्धः उवाचेाक्रवान्‌ | म्रथम- asad स्थानं भेददर्थिनां कभिंणामादये वे Fy Gay Safest: प्रसिद्धाः श्रभ्निहाचादिकमोनुष्टातारः wera WAS सखाकादवलाकनयोग्यात्‌ जवणिंकरेदात्‌ प्रयन्ति अपसप॑म्ति वियन्त दत्यर्थः। चन्रमसमेव ते सवं गच्छन्ति, ते विमुक्ररेहाः कमिणा निखिला धूमराजिषष्णपक्द चिणाय- नाकाश्चाम्‌ गल्वानन्तरं HARM सखगापरपयायं wra- we गच्छन्ति न लादिद्यादिकं। तेषां खगिंणां कर्मिणां भारैरिद्धियेः प्राणापानादिखदहितेः yas was श्राणा- यते आ्रघ्ायनं गता भगवति wear: राजण्त्यकरादिभि- रिव राजा, तान्‌ कभिणः प्राणान्‌ अपरपक्ते छष्णपक्ते न प्रजन- यति नोत्पादयति । श्रयमथंः । चौणगत्यस्टेव रान्न: परिचा- रान्‌ न जनयति carers, एवं चनः चोणः खगिणां दरिं a अनयतीति। नमु खगंकामोा जुयादिति aed न चण्रमण्डलकाम TIA We एतदुक्तं wane वे प्रसिद्धं शअर्टतरूपं सर्गस्य लेाकस्य खगाख्यस्य qr दारं एड * तानपस्पच्चे मेति Sto | (1 कौषीतङ्धित्राद्यणापनिषत्‌। [९ खध्यायः। wane तमिह दृष्टिभूत्वा वर्षति स इह कीटो वा पतङ्ग वा मत्स्या वा शकुनिवा सिंहे वा वरादावा UAT वा LFA वा पुरूषो वान्यो वातेषु तेषु सेवाः वेशमा्गः, एतच्छनब्दाथमाइ यः प्रसिद्धः wear: TQ संतं स्थानं विवक्षुराड तं wead cfevarire योऽभिका्यमानिलादिगुणः प्रत्याह निराचष्टे अ्रहमेतसिन्‌ सन्ततसम्पाते न गमिय्यामीति तं निराङतचनरमसमतिश- जते चद्धमसमतोत्य बिद्यृदाद्यातिवादिकषु जते उत्पादयति उपासनासङ्कत्या ब्रह्मलाकं नयतोत्ययः । अरय पच्चान्तरे चः कर्मो खगाभिखाषवान्‌ एनं wad न प्रत्याह न निरा- we ममिव्याम्यदं खगेमिति सङस्पवानिद्यर्थः। तं कामिनं स्तर गेनिवासमिद्दाख्िन्‌ लोकं रमणोयारमणोयचरणफल- ते ठृषिश्वा कर्मफलोपमेगनियमेऽनुशयसडितेा वषं- धाराभावे प्रा वंति Hargett Maret षानु- यिनं मुच्चति। ख ठषटिरूपेणागतेा ग्डखाकमनुश्यी यदि STITT UIST efaaravariag इहास्मिन्‌ लाकं कीटो वा कीटो वज्ञसारसमानोऽच्पकाया जौवविशेषः वाशब्दात्‌ पिपीलिकादिः, पतङ्गा वा पतङ्गः दोपतेजाविरोाधी चुद्रो जीवः वाशब्दात्‌ खद्योतादिः, श्कुनिवा waft: पशो वा- शब्दादानरादिः, WEST वा WIS TG: वाशब्दाच्छ्‌- करादिः, feet वा feet गजचातका नौोवविशेषः वाशब्दात्‌ [१ खथ्यायः। दीपिकासदहिव।। € स्थानेषु प्रत्याजायते यथाकम यथाविद्यं तमागतं च्छति asia तं प्रतिन्रूयादिचश्णाहतवे रेत खरभादिः, मसो वा मद्या मीनो वाशब्दात्‌ मकरादि, परश्चा वा परश्चा इन्दभूकविशेषः वाथब्दाहृ्िकादिः। यदा कपुयरमणोयोभयचरणः तदा परुषा वा पुरुषो नरः AMAA नपुंसक ञ्च परुषस्यापि रमणोयचरणोयबाड्ये ब्राह्मणलादिकमवगन्तव्यं | एवं ्एभाग्रुभचरणमभिधाय पुनः wad कपुयचरणं संक्तपेणाह अन्यो वा उक्रभ्याऽन्ण दुःख भागो जङ्गमः वाशब्दाद्छयावरः। एतेषु Garey कोटादिषु aay Giang ky अ्रनुश्यवान्‌ प्रत्याजायते खगात्‌ भ्र- qa षमन्तादुत्यद्यते। उत्पन्नौ fafaware aurea ` यादृशं quand व्यामिश्रं वा कमं, यथाविद्यं यादूशो wr- स्लीयाश्स्तोया व्यामिश्रा वा विद्या, कमविद्यानृसारेण wa- aya व्यामिश्रं च शरोर भवतील्यथैः। एवं कर्मणां गतिं खग- नरकोाभयाल्मि्कां वैराग्याथैमुपदिश् गृरभरिखयोाः करणीयं fare: प्रथमते गुरोः करणोयमार तं नरकादिव खमादपि fara [विज्ञातनरकंसगं गतिं चिविधतापसन्तप्तमानसममानि- लादिगणं शिग्यमागतं wanganat कमभ्यां. खगोत्‌ लोकं प्राप्याल्युत्कटेन Tet कन चिदात्मानं werd एच्छति ae णारखपृणेदयोा वेदा न्तार्थयाथाढ्यवित्‌ ग॒रुखलक्षण सम्पन्ना गुः प्रशं करोति TAG: | गरो; WATE कः प्रशन Cc ve कषोतश्तित्राद्यओापनिषत्‌। [१ अध्यायः। arya पच्चद शात्‌ waaay पिच्यावतस्तन्मा पुंसि कलर्थेर यध्वं Tet कचा मातरि मा fafess स जाय श्ररीरोन्धियादिशूप श्रादाखिन्तदिलक्षणः safe भवसि इत्यनेन प्रकारेण एच्छतीत्यन्वयः, तमेवं wea ant शिया गरप्र- प्आामन्तरं प्रतिन्ूयात्‌ प्र्युत्तरं वदेत्‌ । fra देहादि संदतमा- व्मानमुररीरृत्या विचक्षणात्‌ बह़विधभागद्‌ानकुशलात्‌ ख- यंसुपुन्नामाडोदूपाखन््रमस तवः ताग्सन्ताद्युतुखरूपात्‌, न fe चब्रमखमन्तरेण चछतवः, ta: अद्धारेमट्श्चन्ञपरिणामर्चं wa area रतःसिचि परुषाद्रौ देवेरन्नाङतिप्रचेपेण खापित, पञ्चदशात्यञ्चदशक्लात्‌ पश्चद्शकलात्मकात्‌ श्क्तछष्णपचद- तेरित्य्ः, अद्धतात्‌ सायं प्रातरभिदाचातिद्यात्युवपरप- ्रौयश्रद्धातः Vela सोामप्ररतिविकाररूपाद्वा, *पिश्यावतः पिदमतः पिदलेकखरूपादित्ययेः, aew रेता मा मां aw ey मयानशयिना सदहितमित्यथः, पसि रोतःसिचि कतरि Waa एरयध्वं खमन्तान्नानाङ्गेषु वत्तं मानमेकच इदयग्रदेशे प्रेरयत प्रेरणं कृतवन्त दत्यर्थः, यद्यय कती का- ऽपि न प्रतीयते प्रेरणे तयाण्थलाभात्पश्चाग्मिविद्यागता देवा एवावगन्तव्याः। पसा रेतःसिचा निमिन्तश्छतेन कच ग्राम्य भरश्मौगुष्टाचा मातरि पञ्चमाद्निरूपायां साषिति मामां tau उडिलमनग्रयिनं 1यिषिञ्च सेचितवन्तः देवाः । सख्योा- ` गणिनवतदति BCE | + fatwa रति 2. €. 9. [१ अध्यायः | दीपिकासषश्िता। ११ उधजायमानो *दादश्चयोदभापभासे दाद श्वया- दशम पिचाऽऽसं तदिदऽहं प्रतितदिदऽहं तन्म ऋत fafa रेतदूपेण सिकराऽनुश्यी we जाये जनने श्राविभीरवं- भिमित्तमित्ययंः, samara: रेतःसेकभभ्‌ खकर्भ॑संमीपे शरोर ग्टह्ानः, दादशचयादशः दादेशसङ्धया विशिष्टः खभा- वतः कदा चित्तयादशसह्यथा पिश दादशचयादशः, उप- मासः मासानां समोपे ada यस्य साऽयमुपमासः संवत्सरः, संवत्सरकालेापलकितजी वनलादनुश्रग्यपि इादश्चयादशं sy- भास दत्यविर्द्धं। दाद्श्चयोादगेन उक्ररीत्या दादशचयारंश्- मासात्मकसंवत्छरोपशलितेन पित्रा रतःसिचा जनकेन area Mead गतेाऽश्वं Taare तदिशे तख ब्रह्मणि wrars सति भाग्यये गे, eta त प्रतितदिदे तड़ेदनस्य प्रतिकूलन्ा- नाथे, अर खगीद्धु्टाऽमु शयी शास्तृ fe: तत्‌ तज्रवं स्विते तस्ता वा, मे ay acufaad:, waa war wnat sag साक्ात्कारं जीवममित्य्ः, अ्रमल्यवेऽमत्योय ब्रह्मज्ञा न॑परिपूरतंये, श्राभरध्वंदे देवाः षमम्ताद्भारयष्वं। तेन विचच्शादित्यादिना CAT सत्येन यथाथंवचनेन, तेन चनद्रनिवासमारग्य श्रायाजि- निगंमनेनं तपसा क्तेशेन,खतुः उक्ररोत्या संवत्सराद्यात्मकोा AA त्ययः, afa भवामि, sida: was: प्रक्रशारितशरोरा- त्मक इत्ययः, श्रि भवामि। एवं ware चेच्छिरःकम्पदसवि- धुनभादिना निवारयसि afe कथय कः प्रखर कायंकारण- * इादशचयादण्या मासदडति.^.। इादण्च्रयेादश् उप्रमासङडतिटीग। 20 १२ कषीतकित्राद्य यपनिषत्‌। [१ mara: | वेऽखत्यव श्राभरध्वं तेन सत्येन तेन तपसा WAT- -स्म्यार्तवाऽस्मि *कोऽसि त्वमस्मीति तमतिरूजते ॥ २॥ विलक्षणः को नामाहमस्मि भवामि। एवमृक्े वच्छमाणाध्याच- इयोक्ते ्रातमन्यपरिषटे पुनः काऽखोति ve fra ्राहववंममेा- पेष्टा भणप्रज्ञात्मावस्थाचयातीतः सगृणतेन Wwe समा- ara: ofa भवामि। fawaurgat: पञ्चदभाद्मषतात्पिटमतः श्रश्चते TAT GWT रे देवाः पसि कन्तंरि मरेरितवन्तः। ततः dar कल्ला निमिन्तन मातयंपि मां सेशितवन्तः। दाद श्र TATA पिज्रा Vey गत We संवत्छरोा इदादश्चयोादश उपमासस्त- fat प्रतितदिदे जाये उपजायमानो वन्तं इति यतः ततो मेऽमत्याय ब्रह्मन्नानपरिपल्टयग्टतुरूपमायुर भरध्वं | यस्मादेवं SATA देवान्‌ प्राथये तेन सत्येन तेन तपसा WA रस्म्यार्तवा- ऽस्मीति सम्बन्धः। विदचणादित्यारग्याभरष्वभित्यन्तं tae उपोा- इातमयेम, श्रता म व्यधिकरणत्वशदङ्ापि। प्राथंनायामपि शब्द ता खभ्यमानानाग्डट्रनां वा प्रा्थना। असख्िन्‌ पत्ते लेवं व्याख्येया मन्तः, हे विचक्षणा waa: यताऽदं ब्रह्मन्नानार्थो aw मां हे ऋतवे डे म्यैवे म्टन्युहेतवः। समानमन्यदवपकते | इत्यनेन अकारेण, प्रतिन्रूयादित्यन्वयः। तं विचच्वणादादि लमशोत्यन्तं ware मरकादिव चन्द्रमसाऽपि भोतं ब्रह्मविदमतिजते संसा- रादतील्धात्णदयति ब्रह्मविद्यया विमायतील्यथंः ॥ २॥ ह * afar काऽसीति Se | | [९ sara: | दीपिकासहिता। १ स रतं देवयानं पन्धानमापद्याभिलोकमागण्छति स वायुलाकं स वरुणलोकं स इन्द्रलोकं स प्रजापति- लाकं स ब्रह्मलोकं तस्य इ वा रतस्य लाकस्यारा सः सगण ब्रह्मवित्पयंङा चन्यतमविद्यावान्‌ प्राणभ्रयाणस- मये प्राज्ञेनात्ममेकीगश्ठतेा इदयायप्रद्योतनेन प्ररशिंतसुषुखा- दारः, एतं वच्छमाणं देवयानं दवेरर्चिरादिभिरुद्यमाने- नोापासकेम प्राप्यत इति देवयानस्तं पन्थानं माग॑मापद्य सुषु- arent मूद्धानं भित्वा निगंतः ara प्रयममञ्निलाकं, श्रये देवथानमार्गँ पक्रमे सगणब्रद्मविदे गचतीत्यभ्निः स चासा लोकः प्रकाश्रखाग्निलाकः, तमर्चिरमिमानिनीं रेवतामिव्यथंः, श्राग- च्छति प्राप्नाति। ततः अरहरापुयंमाएपक्ताद गयनषणमास- संवत्छरदेवल्लोकाभिमानिनीरदेवता यथाक्रमेण प्रा्यामन्तरं सः भाप्देवलाकेा वायलेकं वायुदेवतां । श्रागच्छतीत्येतत्‌ वच्छ- मा णेव्वप्यनुषज्यते। स वायुलाकात्‌ प्राप्तादित्यचन््रविद्युलोको विद्ुक्षीकादमानवेन परषेण गोयमाना वरुणलाकं EUS AAT | स वाथुद त्रथचक्रद्धिद्रोपममागेा वायुलोकादनन्तरं आआदि- त्यलाकमादित्यदेवतां उम्बराकाशसमानमागंदाचीं Wray: पूवेभाविर्नीं । स अ्रमानवेन पुरुषेण नयमानः वरुणात्‌ प्राप्तस- रायकोा वरुणलाकादनन्तरमिद्धलाकमिद्धदेवतां। षः प्राप्रेद- सद्ायकस्ततः प्रजापतिलोकं प्रजापतिदेवतां विराड्रूपा स १४ कोषीतकित्राह्येा पमिषत्‌। [१ अध्यायः। दा मुता afew विरा नदीख्या Ta: साख्यं संस्थानमपराजितमायतनमिनद्रप्रजाप्ती दारगेापो भ्ाक्नविराट्खदायकः ततः ब्रह्मलोकं शिरण्यगर्भलाकं श्रमा- madara । तं ब्रह्मलोकं वणंयति। तस्य अ्रमानवपुरुषन- यनेन प्राप्तस्य, इ शास्त प्रसिद्धस्य, वे ब्रह्मविद्धिः खअयंमाणस्य, एतस्य प्रत्यव प्र्तलेन ब्रह्मलोकस्य fecumifaateq WIT दः प्रथमं त्रह्मालाकप्रवेे ब्रद्यलाकमागेनिराघकः ष- मद्र श्तसमानगाम्भीयाऽजसमोलजलाऽरिभिः कामक्राधादि- भिविरचितलेनार दतिनाभा इदः । तखेव्यादि aware- व्वप्यभुवन्तेते) आरष्ररस्य परपार yeaa: Await चरिकादयकालाभिमानिमा car) atfafsafa afer: far ब्ह्यप्रा्यां tee ब्रह्मलाकामुकूलमृपासमं काम- कराधादिग्रटच्त्पादनेन प्रन्तीति येषटिदाः, विजरानदी विगता जरा aewatfeat सेयमुपासनक्रियेव तन्नाली नदो। Tar sa: इला एथिवी तद्रःपल्ेन Tea दूतिनामा तरः, यमन्यचाश्चत्थः WAIT इत्या चकते) सालज्यं संस्थानं सालदचसमाना च्या धनषां गणा दव वस्त॒ यत्रापतीरं त- WIA संसानं, अनेकष्ूरसेव्यमानारामवापीकूपतडा गसरि- दादिवि विधनलपरि पृणंमित्यथः , संस्थानमनेकजननिवासङ्पं पन्तनमित्ययः, श्रपराजितमायतनं न कनचित्पराजितमनेक- * afew cfa A. † aaaqefefcufafa B.C. E. [१ ware: | Cifanrefyar | १५ विभुप्रमितं विचक्षणा सम्द्यमिताजाः cae: प्रिया च मानसी प्रतिरूपा च खाक्षुषी पुष्याण्यादायावयते" वै खयसमानलेनेत्यपराजितं ब्रह्मणो निवासस्थलं टिरश्छगर्भ॑स्य राजमन्दिरमित्य्थंः। तस्मिज्ञपराजितनाग्यायतने इन्र प्रजा- पती waferawaa उपणकिता वावाकाजञो इनरप्रजा- पतिनामागेा दारगेापो EITC SAT द्वारस्ताविव्यथेः, विभू- प्रमितं waaay श्रदद्धारस्वरूपं श्रहभिद्येव सामा- न्येन प्रमितं विभुप्रमितं, ब्रह्मणः सभाखखलमेतन्नाम। विचच्णा- wat विचकच्णा कुशला बुद्धिमंदकत्वमित्यादि शब्दाभिघेया gray षभामध्ये वेदिः। अ्रभिताजाः wie: श्रमितमपरि मितं प्राणसंगद्‌ादा प्रसिद्धमाजेा बलं यस्य साऽयममित्नजाः प्राणः प्रयङ्कः ब्रह्मण Barwa मञ्चकः सिंदाखनं । प्रिया च मान- सी मनसः कारणता प्रकतिमंनोगताद्धादकारिणो भाया चकारस्तख्या ्रलङ्रणशादिकमपि सैवेव्येतदर्थः। ufaear च Wee चललःप्रृतिश्धता तेजसी प्रतिरूप प्रतिच्छाया, चकारः प्रतिरूपालङ्करणारेरपि चाचुषीलसक्गहार्थः। पुष्पाष्याद्‌ायावच- at बे च जगानि जगन्ति चतुर्विधानि शतानि warader- भानि पष्पाणि कुसुमानि वे प्रसिद्धानि पष्यसमानधमलेन न वशं पुष्याथि जनानि किन्तु रवयत च श्रा समन्तात्‌ तन्त्‌- सन्लानेन निष्यादिते पटावप्याच्छादनपरिधानरूफि, अनयेा- * पुष्माणादायावयताविति टी°। ue कवीतकित्राह्मणेापनिषत्‌ | [१ rere: | च HATA ाम्बायवीखाप्सर सेऽम्बया नद्यस्तमित्थं- विदागच्छति तं ब्रह्माहाभिधावत मम यशसा विजरां वा रयं नदीं प्रापन्न वा अयं जरयिष्यतीति ॥ ३॥ रपि wa: सद्धाचविकाशादिसामान्यमवगन्तव्यं। श्रन्ाख्चामना- यवोखाप्यरसः, आम्ना जगव्जनन्यः Aaa: | भ्रम्नायवा न विद्यते ऽम्बोाऽभ्यधिकोाऽयवश्च न्यूनो यासां ताः अ्रम्नायवाः T_T: | श्रम्बायवा एव श्रायः Bad ga: | श्रष्एरसःसाधारणयाया- faa: | चकारावृभयोरपि प्रत्येकमर स्वयो गाथी | अम्बया नयः श्रम्बमम्बकं BIW ब्रह्मज्ञानं यान्तीत्यम्बयाः उपासनाः नघा वारां प्रवाहधारिः पुरायतनादिवािलाकभाग्याः। aay HOUR BCT दद इत्यादिना wear नद्य दत्यन्तेन इत्थं विद्‌ SRT प्रकारण वच्यमाणेन वा पयंङ्कस्यन्रह्मवित्‌ ्रागच्छति समन्ता्ाप्नाति। तममानगेन परुषेणानीयमानमृदिश्च AT हिरण्य गभं राद ब्रूते खपरिचारकान्‌ च्ष्यरसख। ब्रह्मोक्ति- माद अभिधावत पर्यङ्विद्याविदं समन्ततः ware धावत गच्छत मम यशसा मदौीयकीत्या, ममाद सम्भारं खीरत्य मन्मतिपत्या oat Ata: | wa भवानजरोाऽयं भवता विपरोतः कथं भवतः पूजामदंतीत्यत श्राह । विजरां जरा- हारिणं सायेकनामधारिणों वे प्रिद्धामस्नदादोनां श्रयं पथं विद्यावित्‌ नदीं सिन्धुं प्रापदवाप्तः। न वै मेव श्रय प्राप्त विजरः जरिव्यति वयारामिमवाद्यति cata प्रकारणा- त्यन्वयः ॥ २ ॥ | । १ Sara: || दीपिकासहिता। १७ त पञच्चश्तान्यग्सरसां प्रतियन्ति शतं फलहस्ताः शतमाञ्जनहस्ताः शतं माल्यदस्ताः शतं वासोादहस्ताः छतं चुणंस्तास्तं ब्रह्मालङ्धारेणलङधुवेन्ति स त्र- यालङ्धारेणालङता ब्रह्मविदान्‌ ब्रह्माभिप्रेति स एवं AYU उश्मनन्तर अनेकब्रह्मसभावजनेः समं तं ब्रहम लाकमागतं पर्यद्धविद्याविदं पञ्चश्तानि पञ्चशतसद्याकानि अप्सरसां ूपयेावनमसम्पन्नानां मनारमाणणं सतनजघनभारवश्री- कृतमध्यदेशानां मदममदमोामद्ममानदि गन्तराणां साधारण- स्तीणं प्रतिधावन्ति aad श्रागच्छन्ति तद्श्रनलालसानां। संविभागेन सस्नारानादह, श्तं शतषश्याकाः AACE: श्रने- कवणंविचित्रगन्धपुष्यदामकराः, भ्रतं WAAR: अर श्चनद- स्ताः अअरच्ननापयागिद्रव्यमाश्चनं RUTH CH दधोखकतेला- दिकराः, शतं WAIATAT: चुणस्ताः इरिद्राकषरकुङ्मचन्द्‌- मादिचुणंकराः, श्तं श्रतसद्याकाः वासारस्ताः विविधदुक्रला- दिकराः, शतं ्तषष्याकाः *फलरस्ताः विविधाभरणडस्ताः, तं श्रनुन्तोणारद्दं प्रापतब्रह्मलोाकं ब्रह्मालङ्कारेणालङ्कवन्ति हिर्यगभंयोग्येन मण्डनेन मण्डयन्ति। स पय॑ड्ुःविद्याविद- राभिनब्रह्मालङ्कारेणलङ्तः Ws ब्रह्मविदाम्‌ डिर्छगर्भन्ना- नवान्‌ ब्रह्योवाभिप्रेति दिरण्छगभंरूपमेव सवैतः प्राप्रोति, न त्वन्यत। ब्रह्मप्राप्तो क्रममाह, स प्राप्तब्रह्मलेकोऽ्ठरोभि- ब्रह्यालङ्कारेणालङ्कतः, ताभिः सभाजने सद आगच्छति gee BOB १८ कोषो तकिन्राद्यणिपनिषत्‌। [१ अध्यायः | च्रागच्छत्यार इदं तं मनसालत्येति तमित्वा सम्ुतिवि- दा मञ्जन्ति स च्रागच्छति cea येष्टि्वां सेऽस्ाद्‌- पद्रवन्ति स ्रागच्छति विजरां नदीं at मनसेवा- प्राश्रात्यारं ददं रनामानं द,ते BIC दं मनसा नावाद्यनपेक्तः केवलेनान्तःकररोनात्येति wate गच्छति | यक्तं द्येतत्‌ । न दारः कामक्राधादिदटृत्तिभेदः खातिक्रमणे मनो- व्यतिरिक्तं साघनान्तरम्पेचते। ये fe ब्रह्मविद्याश्चून्यास्तेषा- मनथेमाद, तं ait दं दला कनचित कमणा प्राप्य सम्प निविदः ्रात्मनः प्रतिकूलं वैषयिकं सुखं तन्सभ्यक्घोनानु कूल- aa जानन्तीति सम्पतिविदः wat cau, asta भिन्न- TAT दव समुद्र WUT: श्रपनरद्धारं Har wafer) साऽति- ATAUTES BARA प्राप्रोति agar येष्टिदान्‌ afe- देतिनामकान्‌ BEAL ते Agr: ataarafeaw- त्पादकाः श्रस्मान्मनसातिक्रान्तात्‌ sora श्रपगच्छन्ति खप्राणएपरोष्छवेा दतदिरणयकशिपोानुंसिंहादिव विप्रचित्ति WAG सः खद शनेनापद्रवितमुह्ृन्तः आगच्छति प्राप्नोति विजरं नदो fantfa arat wet. तां विजरां नदीं मनसैव साघधनाम्तरनिरपेच्तेणान्तःकरणेनेव sata श्रतिगच्छत्येव, न त॒ आरद्देान्तारवन्यह्त्तादिद्रावणं किञ्चित्करोति। नन सुरुतमष्यस्ति waa विजरोात्तार द्यत श्राह, awa श्ररोरपरित्यागावसरे उपाख्मानसाच्तात्कारावसरे वा सुल ९ अध्यायः |] Ata arafear | १९ त्येति तत्सुकतदृष्कृते धुनुते वा तस्य प्रिया न्नातयः सुकतमुपयन्त्यप्रिया दुष्कृतं तद्यथा रथेन धावयन्‌ रथचक्र पर्यवेष्ेतेवमदाराचे परयवेश्तेवं सुरतदुष्कुते ASAHI VOI धुनुते वा wy Ta रोमाणि कन्पनेन सुकृतद्‌- maar: परिपाकञ्ञानेन परित्यजति। ननु सुरृतदुव्क्ृतयोः सताः कथं परित्याग दत्याश्द्यु यथाभ्मिना eat काष्ठानां दा दस्तयेति परमं परिहार परित्यज्य प्रसङ्गात्‌ ब्रह्मविदुषि Waza: फलं विवचब्े्यविद्यां «fa, तस्य ब्रद्मविदुषः श चमिचादिखषमवृद्धेः frat: Wid कुवाणाः ज्ञातयः Ta पलक्तिता aver: gad Tenuate प्राभ्रुवन्ति विष्णोरिव प्रियाः, श्रप्रिया ब्रह्मविदुषि देषं कुवाणा दुष्कृतं पापं उप- यन्तोत्यनुवन्तते। ननु टूदमतिचिच्रं ar हि यत्करोति न स तस्राभ्रोतील्याग्रद्य दृष्टान्तेन समाघानमार, awa कारयितु- रलेपे, यया दृष्टान्ते श्रयं दृष्टान्तः, रथेन निमित्तश्तेन कर- Qa वा धावयन्‌ शमे प्रेरयन्‌ रथचक्रं रथाङ्गे Vaasa WAT संयो गविभागफलवतो रथचक्रे समन्ताद वलाकयेत, मतु तत्फलं भराश्नुयात्‌ | एवमनेन प्रकारेणान्तःकरणगरौोरारिकताद्ष्टनि- fad प्रवन्तमाने श्रहाराते राच्यदनो पयवेचते समन्तादव- लोकयति, एवं यया राच्यदनो wa तथा सुकृतदुष्कृते पुण्यपापे | न कवलं ते एव पितु सवाणिचडन्दानि काया- * धनुवात इति ^. waa इति B.C. E, 1 Ro केषीतकित्राद्धणापनिघत। [१ खध्यायः। सबाणि च दन्दानि स रष faquar विदृष्कृतेा ब्रह्मविद्दान्‌ ब्रह्मवाभिप्रेति॥४। | स MTA Sa तं ब्रह्मगन्धः प्रविशति स च्रा- गच्छति. सालज्यं संस्थानं तं ब्रह्मरसः प्रविशति स AT- गच्छत्यपराजितमायतनं तं ब्रह्मतेजः प्रविशति स ्ा- तपश्चोतोष्छसुखदुःखादोनि निखिलान्यपि cafe पयवेक्चते मतु तत्फलभाग्भवति। न Vifsag: फलं BAUS: द्रष्ुमथ्य- VG दुःखस्यादश्रनात्‌। स उपासक एष प्राप्त्रह्मलाको ब्रह्म Sank: yaaa विसुहृते fageya: अपगतपुण्छोऽपगतपापः जद्धाबिदधान्‌ ayarfatfa व्याख्यातं ॥ ४॥ स waren: उत्तीणंविजर ्रागच्छति प्राप्नेति ca au दखयनामानं S| तं प्रापरेल्यट्क्तं ब्रहागन्धः श्रगनुन्धतपुवेः खव॑सुरभिगन्धातिशायो ब्रह्मगन्धः, येनाघ्रातेन ब्रह्मलाकव्य- तिरि क्रलाकेषु सुगन्धेव्वपि दुगेन्धबद्धिभैवति argu, fa चराहाणामिव मनब्यजकमन्याच्रातचम्पकादिगन्धोा विगन्ध दुगन्धबुद्धिजजमकः, प्रविशति च्राणद्ारेणान्तंदयकमलमुकुल- मागच्छति स श्राघ्रातव्रह्मगन्धः श्रागच्छति प्राग्नोति सालज्यं संख्यानं साखज्यनामकं पत्तनं तं प्रात्रसालच्यं ब्रह्मरसः श्रना- खादितपृऽन्यरसडहेयतावुद्धिजनको ब्रह्मलोक एवासक्रिजन- कोाऽपूवरसा रसनाद्ारेण प्रविशति qrend) स श्राखादि- तब्रष्रसः Waeagfa प्राञ्नोति अपराजितमायतनं श्रपरा- १ खध्यायः|| दौपिकासदहिता। RY गच्छतीन्दरप्रजापती दारगोपा तावस्मादपद्रवतःसच्चा गच्छति विभुप्रमितं तं ब्रह्मयशः प्रविश्ति स च्रागच्छ- ति विचश्षणामासन्दीं TEAL सामनो TAT पादी A A ~ A A A A ~ ~ श्येतनोाधसे चापरो पाद्‌ वेरूपवेराजे HAS ATAT- जितना मकं aged तं प्राप्तापराजितं ब्रह्मतेजः weed सवेतेजसां न्यक्षारकारकं ब्रह्मलाक एवासक्रिकारकं चचद्धारा प्रविशति व्याख्यातं। a प्रविष्टब्रह्यतेजा श्रागच्छ्ति प्राग्नोति दन्द्प्रजापती SITATAT द्रप्रजापतिनामाना दाररक्ाकारको SAILS ते दृष््प्रजापती दारस्य WHA प्राप्त्रह्मगन्धरस- तेजसः ब्रह्मण दव दभ्नमात्रण बद्धाञच्नलो परित्यक्रासनोा दार- मरदेशात्‌ सरभसं जय जयेति अब्द मुष्वारयन्तो WIAA: अपस- रतः। स श्रपद्रावितेद्प्रजापतिक areata प्राप्रोति विभुप्रमितं विभूमामक प्रमितं ened) तं प्राप्तविभु प्रमितं ब्रह्मयभः ब्रद्या- हमदख्मोति ब्रह्मकोत्तिंर द्धारो Arar दारेण प्रविशति यास्या- तं। स प्राप्तब्रह्मयश्रा श्रागच्छतिप्राज्नोति विचकच्षणामासन्दीं वि- तच्एतिमाभिकां वेदिकां at विचक्षणासन्दी प्रज्ञा मदत्तत्व- खूपिणौ बुद्धिः तस्या ATVI: प्रकारमाह हदद्र यन्तरे सामनी WET: wat पादो MATA सामनी AAT WITT पादो वैरू- पवेराजे खामनी WaT was दक्िणा त्तरे wa शाक्रररेवते सा- भनो असखास्तिर सो पृवेपिमे। सा WETS वेदी HT! तचा- गतस्य फलमा, aya fe विपश्यति fe sarees प्राप्तः RR कोषीतविब्राद्यणा पनिषत्‌ | [१ अध्यायः | taa facet सा asm wae fe विपश्यति स ्आाग- च्छत्य मिताजसं wae स प्राणशस्तस्य भतश्च भविष्यञ्च पवा पादा AA चापरा भद्रयन्नायन्नीये शोष॑णे इ इद्रथन्तरे ATA Way सामानि च प्राचीना- तस्नाम्रन्नयात्मबद्या विविधं विश्वं पश्ति। स प्राप्तप्रज्नश्राग- च्छति प्रा्नाति श्रमितीजसं पयद्धम्‌ श्रमिताजानामकं Gag, स श्रभिताजाः पय॑ः प्राणः West: सब्वद्धि येभ्थोाऽभ्यधिकः क्रियाश्रक्तिः। तस्यामिताजसः प्य॑द्धस्य शतञ्च ufaae पूर्वी पादो मस्तकाचघारगाचस्याधस्तादरत्तमानो प्राच्यां दिशि च- ररी श्रतीतं भाषिच fad) चकाराबेकौकस्येकंकपादलाथी। MIT चापरो, दूरा TH, पादगाचसवाधस्तादन्तंमानै पञशि- मायां दिशि war पादै wat: धरणो च। चकारौ पूर्ववत्‌ हृषद्रयन्तरे श्रनूच्ये दचिणत्तरयार्दीधं age श्रनूच्यसजज् हदद्र यन्तर सामनी, भद्र यज्ञायज्ञीये MIG पूवप्चि मयेद्धखे UTI MITE MEY ते भद्रयन्नायज्नोये सा- मनो। -एवं कोष्टचतुष्टये पादचतुष्टयेन fawa ofsar- मार्‌ weg सामानि च प्राचीनातानं प्राकप्रत्यगुपयधो- भावेन वत्तमाना frat: afgat: प्राचीनातानं, तद्चख सा- मानि च। चकारौ खक्‌ सामयारघऊ द्धं भागनिवमाथी । यजु- षि तिरञ्चीनानि यजुषि प्रसिद्धानि दचणित्तरयालियक्‌- पटिकारूपाणि | सर्मांगव उपरूरणं | सेोमकिरणा; खका- र अध्यायः |] दौीपिकासह्िता। RR तानं यजंषि तिरश्चीनानि सोमांश्व उपस्तर णमु द्रीथाऽपरश्च यः ओ्रीरुपवबहणं। तस्मिन्‌ ब्रह्यास्ते तमि त्यंवित्य Aad ® ~ jeaara आराहति a ब्रह्मा एच्छति; ats- सीति तं प्रतित्रूयात्‌ ॥५॥ मलकशिपखरूपं | BRIT Bas: Vela सामभक्तिविशेषः खपस्तरणस्योपरि श्रापाद्‌मस्तकं प्रिण्माणं कोरर ग्टद्‌- तरं वस्तरमृपश्रीः ATH, श्रोरुपबदंणं उच्छोष॑कं wants, यद्यपोयं पादत्वेन waar तथापि cdr afar तु वेदिकोति विभागादपृनहक्रिः। तसन्‌ प्राणपर्यद्ध waa रभ्य शओ्रोरूपबदणमिष्यन्तेनाक्रं ब्रह्मास्ते fecunigey ख- ताद्‌ाव्येनापास्यमानं उपविष्टं वत्तते। तं ब्रह्मण श्रासन- ` श्तं aga दृत्यंवरित्‌ उक्तपयङ््धेन ब्रह्मणा तादाव्यवित्‌, पादेनेव चरणेनेव, नतु weaved प्रतिय जघनकरा- द्यारोपणेन, ग्र wana: श्रारोारति श्रारोादणं करोाति। a Weta उक्तपयङःमारोादन्तं प्रियं wafaa पिता ware दिरण्छगभ gai ब्रद्मोक्तिमाद, कः Wa चरसि भवसि cata प्रकारेण श्रतिः शिच्यति त काऽमोति न्रवाणं ब्रह्माणं प्रति- WIA प्रत्यत्र वदेत्‌ ॥५॥ # पाचीौनातानानीति A. † उदराच Sash श्रीरुपबद्धण्मिति ste | { त्र्या इ एच्छ्त।ति D. नद्धादेति गो. | २४ वी षीतकित्राद्चणापनिषत्‌ | [१ ्ध्यायः। ऋतुर स्म्यातवोऽस्म्याकाशद्‌ योनेः सम्भूता "भा- याये. रेतः संवत्सरस्य तेजा भूतस्य भृतस्यत्मा भू- तस्य भूतस्य त्वमात्मासि यसूबमसि सेऽइमस्मि त- वक्तं प्रद्यत्तरमा द, Sati वमन्ताद्युतुखद्पे भवामि | कालात्मकल्वे उपपतन्तिमाद, श्रातंवाऽसि तुसम्बन्धी भवामि कालात्मकन मया सम्बन्धात्‌) मम कालात्मनसया ताद्शे- नाभेद प्रात्ति्यतस्ततः कालः कालसम्बन्धौ च भवामोत्यथेः। afe fa यया चन्द्रमसः समागतः स Watlaay aay नेत्याह, आआकाश्ादव्यारताच्योनेः उपादानकारणात्‌ समत उत्पन्नः । tara भायाः खयं प्रकाशाद्भद्मणः। श्रयमर्थः। न कवलं जडमुपाद्‌ानकारणं किन्त Gina ब्रह्म श्वल- fafa, {रेतः संवत्छरस्य तेजो शतस्य श्टतस्यात्मा तस्य ग ag | नन्‌ कथं भाया च्राकाश्राद्यानेः सम्भूतः RUG रातं- qaqa WY, शतस्य श्रतीतस्य शतस्य BAIA कारण- पस्य way चतुविधचेतनाचेतनात्मकस्य AAU पञ्चमदा- anne, afe संवत्सरमन्तरेण चतुविधानि waa wy uate Baga, संवत्सरस्य वसन्ताद्यनेकतुखरूपस्य {रेतः संवत्सर प्रवतंकमन्तवंददिवैतंमानं तेजो दी्िखरूपं मद्ु- द्भिपरकाशकं wan wafa प्रत्ययव्यवहारयेोग्ये संवत्सर * ara भावा इरति टो. B. C. E + भावये मायाया इति D. t zaq संवत्स॒रस्येति 3. ©. 2. १ अध्यायः।] दीफ्क्रासहिता। Rt ae कोाऽहमस्मोति सत्यमिति ब्रूयात्‌ किं त्यत्सत्य- मिति यदन्यदवेभ्यश्च प्राणेभ्य तत्सदथ यदहेवाश्च प्राणाश्च awd तदेतया वाचाभिव्याहियते सत्यमित्ये- च तत्कार्यस्य च मयि खयंप्रकाश्रखरूपेऽध्यस्तवात्‌। . *यदा- प्येतत्सेवत्छ रस्य शरस्य संवत्छरस्य तेजेग्डतस्य तेजःखङूपस्य ्रादित्यादितेजसः प्रवत्यंमानलात्‌ wa व्यवद्ारयाग्यस्य चेतना चेतनात्मकप्रपञ्चस्य तस्य कारणस्य was कार्यस्य stan श्रसिष्टागश्डत दूति व्याख्येयं तदापि तुलमातवलं चाविशुद्धं कालस्यापि कारणस्य समानलात्‌। नन्‌ कोऽयमा- Waa श्राह, लं पयस्या ब्र्मात्यासि श्रात्म्रष्दप्र्ययभाग भवसि। यद्येवं fa तवेद्यत श्रा, यः प्रसिद्धः vigeqafa wet मत्पुरतः स्थितोऽसि स त्वच्छब्दप्रत्ययालम्बन उक्तः अ्रद- afa अ्रसच्छब्दप्रत्ययालम्बना भवामि cara प्रकारण प्रतिन्रूयादित्यन्वयः। तमेवं वदन्तम॒पासकमा ड WETS ब्रह्मा ब्रते कः WH मसि, यस्वमात्मासोति भवताक्रः स RISE ब्रह्मा भवामि | इत्यनेन प्रकारेण ब्रह्मणा पमः एष्ट उपासका ब्रह्माणं प्रति सद्धं सल्यश्रब्दाभिधेयाधिष्टानं इति ब्रूयात्‌ ्रनेन प्रकारेण aga एवमुक्रे Tang एच्छति किं wy ayaa यद्भवतः प्रसिद्धं सत्यं सत्यशब्दाभिधेयं | इत्यनेन प्रकारेए AY- शा ष्टः पमः प्रव्युन्तर ब्रूयात्‌ यत्मसिद्धमन्यदेवभ्यञ्च प्राणे- * प्ाठान्तस्य्याख्यास्म्भः। Re STC EL CMEC Le [१ अध्यायः तावदिदं सर्वमिदं सर्वमसीत्येवेनं तदा इ *तदेतच्छा- कं नाभ्युक्तम्‌ Ws ॥ यजुदरः AAMT असाटङ्मुतिरव्ययः स ब्रह्मे ति fata afar महानिति तमाह कन wa दद्दियाचिष्टादभ्याऽन््ादिभ्यः cfs: सप्राणेभ्या व्यतिरिक्रं। खकारो वाखाकाश्राभ्यामष्यन्यदित्येतद्थैी | तत्‌ उक्रमिद्धियप्राणएव्यतिरिक्ं खत्‌ सच्छन्दासम्बनं । श्रय पच्चान्तरे यत्सिद्धं देवा प्राणाञख्च अन्यादय इन्द्रियाणि सप्राणकानि ATATRTHT च पव्वेवत्‌ TEM देवादिकंत्यं MPa | ASH सचराचरं विश्चमेतया उक्षया सत्यद्टपया वाचा वचने- नामिव्याद्ियते सवंत उच्यते | एतच्छब्दा यमा ड सत्यं सत्य शब्द - ख्यं, दति सल्यानकरणायः । एतावदि यत्परिमाणएमिदं प्रत्य- लादिप्रमाणगम्ये स्वे निखिलं जगत्‌ । दरदानीं afarre xz adafa ददः प्रत्यचादिप्रमाणगम्ये सवे निखिलं ्तमैतिका- त्मकं जगत्‌ He लं भवसि, cadet तद्‌ । तदा तस्िन ब्रह्म- णा मश्चकसमोपागमनमकाले इत्येवोक्तनेव प्रकारेण न तन्येम, एनं WATTATY उपासकः समागते aa) 1 तदेतत्‌ स्नोकेना- भ्यक्रम्‌ ॥ ९ ॥ रत्याप्येतद्रद्मणः सवात्मलमुक्रमिल्युपासकः खछतिमदाद- रति। तमुपासकं खात्मनः सवीत्मलं gare आइ ब्रह्मा बरूत, * तदेतटटकू्ञोकेनेति A. + aeafcente उदाङरतीव्बशषं 23. ¢. E. peag मालि | र awe: |] टीपिकासदहिता। - Re मे tienfa नामान्याप्नोषीति प्राणेनेति ब्रूयात्‌ केन नपुंसकानोति मनसेति कंन स्व्ीनामानीति वाचे ति केन गन्धानिति प्राणेनेति केन रूपाणीति चक्षु कन करण्ण्डतेन GAY वा, मे मम ब्रह्मणः सवा त्मनः, पेंस्तानि पिङ्गसम्बन्धोनि नामानि नामधेयान्यान्नोषि arate) इत्य मेन प्रकारेण ब्रह्मणा षष्टे प्राणेन पञ्चटरच्यात्मकन arfye- विकेन करके रूपेण वा इति ब्रुयात्‌, WIA प्रकारेण प्रत्युत्तरं बदेदु पासकः) UAW एच्छति केन करणेन पेण वा स्तो- नामानि स्तोखिङ्गनामधेयानि श्राप्नाषोत्यज्र वच्छमाणेषु चान्‌- aaa | इत्यनेन प्रकारेण ve वाचा प्राणएनिष्याद्यया वणा- भिव्यक्रिरेतुश्डतया इत्यनेन प्रकारेण त्रूयारित्यनुवतंतेऽचर वच्यमाणेषु च, पनः च्छति कन करणेन रूपेण वा नपुंस- कामि मर्ुंसकलिङ्गनामानि। इत्यनेन प्रकारण एवं we उन्तरमार मनस? अन्तःकरणेन साधिरैविकेन इति अनेन WAITS पुनः एच्छति कन करणेन गन्धान्‌ एथिव्येकगृणान्‌ दति waa प्रकारेख। उत्तरमाह प्रणेन साधिदविकेन Kaa ब्रूयात्‌ आननेन प्रकारेण वदेत्‌ ब्रूयादिव्यगुवर्तते, दृत्येत- zu मध्येऽपि यह्छमन्ते च गरहीग्यति। एवकारः Tue दिरभिधानं कथं करण्णोयमितिश्रङ्ानिवारणायः। पनः एच्छ- ति कंन करणम रूपाणि तेजेाऽबन्नगणन्डतानीत्यनेन प्रकारेण | sear नेजेन साधिदैविकेन करणेनेति Gia प्रकारेण । केन सम * wiaaeafa cto | भ्रागेमेति.^.. E2 RS RATS शपनिषत्‌। [१ अध्यायः: षेति कन शब्दानिति ओचेशेति केनात्र सानिति जिदयेति aa कमाशीति इस्ताभ्यामिति कन Gees इति शरोरेखेति केनानन्दं रतिं प्रजाति- सपशान्‌ त्वचेति प्रश्नोत्तर वहिरोवावगन्व्ये। पुगः एच्छति कन करणे शब्दाम्‌ घ्वगिवणंपदवाक्यादिरूपाम्‌ cata प्रका- रेण । खउन्लरमार ओजेण शब्दापलसिकरणेन साधिदेविकेन इत्यनेन प्रकारेण। पनः Vala कन करणेन VATA WAS अद नोयस् लेडदापेयचोग्य चव्यमेज्यस्य Cy कटुकाग्बती - छवणकषायमधुराम्‌ रसान्‌ TAA मकारेण। उकलरमारजि- या रसनेङ्धियेण साधिदेविकेन इत्यनेन अकारेण, एच्छति केन करणेन क्मा्ादातव्यानि इत्यनेन प्रकारेण । उन्नर- मार स्ताभ्यां ₹दस्तदयदरूपेण करणेन साधिदेविकन दतिं अमेन प्रकारण । च्छति केन करणेन सुखदुःखे अनुकूख- भतिकूले Arta इत्यनेन प्रकारेण उकरमार शरोर स्थल च्छा स्थेन पण्यापधसदरताश्नानदेतुमा Sk इत्यमेग प्रकारेण | Wels कन करणनानन्दं मेथमावसानसमुल्यं GS, रतिं मेथ॒नरा गजं सुखमामेय॒मावखानं या षिदालिक्गनसुखमा- रभ्य, प्रजावतीः प्रजाः कन्यासुतादिषूपाः इत्यनेन प्रकारेण, SUTATY उपस्थेन उपसथास्येन करणेन स्तीपंलिङ्गभेदेम भिन्नेन साधिदोविकन इत्यनेन प्रकारोण। च्छति कन कर- णेन LAT: गत): इत्यनेन प्रकारेण । उकमरमार Wert १ खध्थायः।] दौपिक्षासहिता। RE faquecdfa केनेत्या इति पाद्‌भ्यामिति केन धियो विन्नातव्यं कामानिति प्र्षयेवेति ब्रूयात्तमाह श्राप वे खलु मे लाकाऽयं तेऽसाविति सा या ब्रह्मणा पाददयास्येन करणेन साधिदेविकनेत्यनेन प्रकारेण। च्छति कन करणेन *धिये बुद्धिटत्तोः, विज्ञातव्यं धियां विषयज्नान, कामान्‌ विविधेष्छापरपयायरूपानित्यनेन yatta) SAT मार प्रभ्नया खयंप्रकागेमात्मबाषेन। यद्यपि सवंमिदमनये- वाप्यते तथापि वागादिकं atargarat सालात्करणमस्ि व्यवधायकं न a4 बुद्यादै किञ्चिदस्ति, यथपि सुख- | as कै, घ तकिब्र द. पनिषत्‌। [२ Sara: | +ऽया चते 1भवत्यन्नदात्वेवेनमुपमन््रयन्ते ददाम त इति॥ eu | प्राणा बद्धेति द स्माह पेञ्चस्तस्य वा we प्रा- णस्य ब्रह्मणा वाक्‌ परस्ताचचक्षुरारन्धतेः चश्षः पर स्ताच्छाचमारुन्धते BIT परस्तान्न शआ्रारुन्धते मनः कुवन्ति ददाम दानं करवाम ते ae पवंमस्मप्रार्थंकाय ददानोभपगताशाय इत्यनेन प्रकारेण। एष भरत्या दीन- वक्लादिलचणा wat गृणविग्रेषा याचता याचकस्य भवति स्पष्टं । Wasa, तुशब्द: क्ता न्तरे, अन्यसान्निः स्पृहः प्रसन्न- वदनः BY एव श्रयाञ्चायामेव म तु यज्जायां यदि ada तदा एवेममुपमन््रयन्ते ददाम त tia व्याख्यातं। एवं या- जायाञ्जयेगंण्दोाषान्‌ पयालच्य न याचेदित्यर्थः॥९॥ यथा कौषोतकिखद्रत चैञ्नामापि शषिरित्याद प्राणे ब्रह्धोति इ स्माद पैद्स्तस्य हइ वा एतस्य प्राणस्य ब्रह्मणः, चैञ्चनामा चैज्ागोजा वा, व्यास्यातमन्यत्‌। ननु मनोदूत- लादिलकच्षणेन aga प्राणस्य यद्यपि तथा्प्रत्यक्तादब्रद्धल- मपीत्यत We वाक्‌ वागिद्धियात्‌ परात्‌ परतः च्तुखचु- रिद्धियमारन्धे समन्तादादृत्य तिष्टति। वाचश॒चुरान्तरं am दृष्टेः भारेण विसंवादाभावात्‌ । चक्तृख्च्रिद्धियात्‌ पर- * afaa डति B.C. £. याचत इति D. Ztart | + भवत्यन्यतस्लेवेति टी ° | t gray इति सवच टीक्षा। आरध्यत इति तु समीचोनः ura: | २ Sara: |] दीपिकासङिता। `. au परस्तात्‌ प्राण ATMA Ta वा Va प्राणाय ब्र- ह्मण रताः सवा देवता अयाचमानाय बलिनं दर न्त्येवं CA Vala भृतान्ययाचमानायैव बलिं हरन्ति य रवं वेद तस्यापनिषन्र याचेदिति तद्यथा मामं भिक्षि- त्वाऽलब्ध्योपविशेन्राहमते दत्तमन्नीयामिति त रखेन- मुपमन््रयन्ते ये पुरस्तात्‌ प्रत्याचक्षोर न्नेष धमाऽयाच- Al भवत्यन्रदात्वेवेनमुपमन्लयन्ते ददाम त इति ॥२। AIAN Ws Baths, व्याख्यातमन्यत्‌ | TIT sifmat रजतवत्‌ पश्यन्ति न ad sraafagara surfa तता युक्तं चक्ष श्रान्तरलं ओचस्य। Bs ओचेद्धियात्‌ परस्तान्न; सद्धुकर्पविकच्यात्मकमन्तःकरणं, व्याख्यातमन्यत्‌। मनसः सावधानले ओर चे yaw, तता युक्तं भ्रोचादान्तरलं मनसः। मनः AAT परसतात्‌ परतः आन्तरः प्राणः Taw, प्राणबन्धनं हि मनः प्रसिद्धं, wed समन्ताराड्य तिष्टती- wana पण्डितषूपैः | एवमान्तरलेन ब्रह्मलं aA AG वा TAR प्राणाय ब्रह्मण एताः सवा देवता अयाचमानाय बलिं हरन्ति, तया Vara Varia तान्ययाचमानायेव बलिं दरन्ति य एवं वेद तस्योपनिषन्न याचेदिति तद्यथा यामं गि्तिलाऽल- ना पविशेन्नाहमतेा दन्तमओ्रोयामिति य एवेनं पुर खात्‌ म्रत्या- VATE एवैनमुपमन्लयन्ते ददाम त TAG Wal याचता भव- त्यन्यतस्त्ेवेनमुपमन्लयन्ते TIA त दरति BBA ॥ २ ॥ ¥ 2 Re केवीतजित्रादगेापनिषत्‌। [२ खध्यायः। थात रकधनावराधनं यदे कधनमभिध्यायात्‌ परलमास्यां वामावास्यायां वा शद्धपष्ठो वा FU नक्ष श्तेषामेकस्मिन्‌ पर्वण्यभ्निसुपसमाधाय परि समृद्ध ufcene vam दिशं mara लुवेणाज्याहती- प्राणविद्यायां सत्यां कर्तव्यतामाह, श्रय प्राण- ब्रह्मज्ञानानन्तरं श्रता यस्रादिच्छा जाता च्रस्मात्‌ कारणा- देकधनावराधनं एकधन इति प्राणस्य नामेयं जगत्यसखि- सेक एव धमङूप WHT: | wig सततं रच्ेदारेरपि धनेरपीति व्यायेन प्राणस्य परमघमलात्‌ तस्यावरोधनमेकव श्चापममेकधना वरोध, श्रयम्थः। सल्यामर्यच्छायामर्यीप्रात्ता ष्यासिप्तचेतसा न प्राणब्रह्मचिन्तनं, वच्छमाशेनापायेनार्यप्रात्ची प्रखल्चेतसः प्राणचिन्तनस्य सम्मवादिदमेकधनावरोधनं स्यात्‌ यर्‌ यद्येकधनं प्राणमभिध्यायात्‌ सर्वता ध्यानं कूयीदर्यष्ः तदाथावाष्या ददं कुयादिति ओेषः। swat एकमनन्यलभ्यं धमं waaay प्राद्युपायः तद्धने चिते । एवमपि यद्ेकधन मभि- ध्यायात्‌ प्राणापासकः तदा पैाण॑मारस्छां ararararat वा, वाशब्द दच्छाविकसख्पाथेः WEA! WEIS वा Wars Bae: दष्णपप्ठविकण्याथेः, Wa धन्ये, श्रात्मनाऽनुकरूले इत्यथः, मचत्रेऽश्िम्यादा शास्त्रविहिते । अभिम॒पसमाधाय afi ओतं qa वा खशाखेोक्रक्रमेण कुण्डखण्डिलारौ wifey परिखमूद्य वमन्तात्‌ दणादिकमपनोच, afte र ST: |] दोपिक्षासद्िता। as जाति वाङ्गाम देवतावराधनी सा मेऽमुष्मादिदम- ARAMA IVT प्राणा नाम देवतावराधनो सामे ऽमुष्मादिद मवरुन्धयात्तस्ये स्वाहा WRATH देवताव- रानी सा मेऽमुष्मादिदमवरन्धात्तस्ये खादा Bre नाम देवतावराधमी सा मेऽमुष्मादिदमवरन्धयात्तस्ये a LT ON, खमन्ताद्‌ भानवकीयं, ww मन्तपूतेन वारिणा समन्तात्‌ परिषिच्य, उत्पूयान्यं खग्टद्याक्रप्रकारेणेत्यवनसंसख्कारण सं- चत, दचिएं mare दक्षिणं जाधोा निपात्य, eae वा "वमनेन वा कंसेन वा, खुवचमसो प्रसिद्धो याज्ञिकानां, कंसं कास्यदव्यादिकं तेन करणेन, वाचयं तु प्राप्रोच्छधारनियल्य at एता वच्छमाणाः आरज्याङतोराच्यभागविगेषान्‌ जहाति जुङयात्‌ । होममनग्नानाइ वाङ्गाम देवता वागभिधामा देव- लाऽवराधनी उपासकाभोष्टाथंसम्पादिका शा war देवता मे मम waa श्र्थच्छारमश्नात्‌ मदभो्टायेखा- fan: सकाशादिदःं मदभीष्टमर्यंजातमवरुन्ध्यात्‌ श्रवरो- चनं कर्तां सम्पारयत्वित्यसंः। तस्ये waaay देवताये खाहा रामाङतिमेतदथप्रधानां Matra awed खीक- रातु प्राणो ATA देवतावरोधनो सा मेऽमुश्नादिदमवरन्ध्या- WH QT! चचनाम देवतावरोाधनी सा मेऽमृश्नादिदमव- रण्ध्या न्तदे QT । ACT नाम देवतावरोधनो सा मेऽमग्ना- ` | भ्कवयंडामिति 2.6.४2. gc काषीतकित्राद्यणे परिषत्‌ | [९ अध्यायः | ET AAT नाम देवताषराधनो सा मेऽसुष्मादिदम- वरुन्यात्तस्यै स्वाहा प्रत्ना नाम देवतावराधनी सामे HUMINT स्वाहेत्यथ भूमगन्धं प्रजि- भ्रायाज्यलेपेनाज्गान्यनुविषज्य वाचंयमोऽभिप्रत्रज्या्थं बूयादूतं वा प्रहिणुयाल्लभते इव ॥ ३ ॥ दिद मवरुन्ध्या त्तस्य GIST | AAT नाम देवतावरोधनोषामे ऽसुश्नादि द मवह्न्ध्यात्तस्ये ATT | WAT नाम देवतावरेाधनी सा मेऽमुश्नादि द मवरुन्ध्यान्तस्ये Tet | भाणो नामप्राणाभि- धानात्‌ घाणग्रहणञ्च तन्त्रेणावगन्तव्यं, तेन चूाणाभिधानेति मन्तान्तर मनुक्रमपि सिद्धं भवति। आत्रं नाम आओआत्राभिधा- ना | WWE चमनःप्रज्ञामन्ता MAMAS! THAT aga Uw इति मन्त्परिसमाष्यथेः। श्रय हामानन्तर धूमगन्धं दामधूमगन्धं प्रजिघाय प्रतिघाय श्राघूाणं war अञ्यलेपेन ₹रामावशिष्टाज्यलेपेन श्रङ्गान्यन्‌ विम्डज्य हे मधूम- away सर्वगाचाण्ठुपलिण्य वाचंयम मानौ अभिप्रतरव्य Vatu क्राप्यवखितमर्थखामिनं गला श्रयं खाभोष्ट- ay ब्रुयात्‌ gata ददं मे वन्त warfefa वदेत्‌। We wifatt दूरदेभ्रावन्धाने दूतं वा प्रदिणयात्‌ खब्डत्यसता- दिकं दूतं प्रेरयेत्‌, श्त्या यभावे वाचं ठेति विरेवावगन्तवय । लभते डेव प्रसिद्धमथे arid खात्मदूतवाक्यानामन्यतमेन गतेन प्राप्नेल्येव नतु A VHA uz | | २ ध्यायः |] दीपिकासहिता। Re Waa देवः स्मरा यस्व प्रियो बभषेद्यस्यै "वा ॐ 4 9 JZ तेषाम वेकस्मिन ae he 8 A A येषां वा यासां वेतेषामेवेकस्मिन्‌ यंवारतेता श्राज्याहतीजुहाति वाचं ते मयि जुहोम्यसो खहा प्रां ते मयि जुहाम्यसो SET चक्षुस्ते मयि जुा- एवमयापायमृक्ता वश्छोपायमादापासकस्य, श्रय प्राणब्र- न्ञानाननम्तरमतः यस्मादात्मनः परियस्येच्छा श्रस्मात्कार- णात्‌ रवः देषैवागादिभिः सम्पाद्यः सरोऽभिलाषः सम्पन्ना भवति यया तथा कथ्यत दूति we: | यस्य ade व्यक्तिविशे- षस्यात्मन्यनु राग्जन्यस् प्रियो gaia प्राणवत्‌ frat भवितु- मिच्छेत, यस्यै यस्याः स्तियाः ३ प्रसिद्धाया राजादिपल्याः, येषां WIAA राजादीनां Maat waegenat वे ufagrat, यासां वान्यस्ी्णां, तेषामेव वागाद्यधिष्ठाठणामन्ादरोनां म त्वन्येषां । अच वाशब्दाध्याहारेण याजनीोयं, we ar प्रियो wid, येषां वा प्रियो quia, याखामेव वा प्रियो बुग्धषेत्‌ | uafaa पवंणि दश्रपणंमासयोारन्यतरस्िन्‌ PL वा पण्ये wea पवंदिवमे श्र्मिमृपसमाधाय व्यास्यातं। एतयै- वाता उक्तेन प्रकारण परिसमूृह्यत्यादिना. एताः वच्छमाण- स्याका श्राच्याङतीजंदाति व्याख्यातं । वाचं वागिद्धियदूपां ते तव मयि प्रीतिं afcea: मयि प्रोतिविषये तवाप्री्यो- दासोन्ययेारन्यतरेन्धनसन्दीपनऽग्रा जामि प्र्तिपाभि, wat न a a rr क- * बाष््राने a इवि ete | ge को वीतकिग्राह्यणेपजिषत्‌। [२ waa: | Wat Bret ओकं ते मयि जुदाम्यसो खाहा मन- स्ते मयि जुषाम्यसो aret unt ते मयि जुराम्यसो स्वाहेत्यथ धूमगन्धं प्रजिघ्रायाज्यलेपेनाङ्गान्यमुवि- ग्ज्य वा चंयमेाऽभिप्रवज्य dawn जिगमिषेदपि वा- एतक्नामाहमयं कामा वा मम सम्पन्ना भवतु, MTR मदौोया वाक्‌ ममेतत्कामिन श्राच्याङ्तेरनर््नां प्रयच्छतु । प्राणं ते मयि जराम्यसो खादा, wae मयि जराग्यसो aren, ओजं ते मयि जदाम्यमेा खारा, मनस्ते मयि जहाम्यसो are, प्रज्ञां ते मयि जुहोम्यमा खाहा, प्राणचशुःखाषमनः- VATA वाद्म््रवडाख्येयाः। दत्यय धूमगन्धं प्रजिधुा- याञ्यलपेनाङ्गान्यन्‌विग्डच्य वाचंयमोाऽभिप्रत्रज्य व्याख्यातं । सं- स्पे जिगमिषेत्‌ ख साध्यसट dan गन्त॒मिच्छेत्‌ गच्छेदित्ययंः। श्रय खसाध्यस्य मदाविन्धत्यादि मलेन स्यश्च; BEAN! तदा पक्तान्तरमाद रपि वातादा सम्भाषमाणस्िष्टेत्‌ श्रपि वेति पक्तान्तरे साध्यस्छ स्यश्राभावे तेन सह वातां gaa तिष्ेत। सम्भाषणस्यापि कतुमशक्यले वाशब्दः पक्षान्तरमाह वातात्‌ fata खशरीरवातसंस्यशा यथा भवति तयावयस्थानं कुया- feat: श्रयवा वाताह्ृम्भाषमाणस्तिषटेत्‌ खकोयाः शब्दा यथा वाय॒नास्य Bata स्थानं कुवन्ति तथा कुयादित्यथंः। एवं कति Gware प्रियो ta भवति ड प्रसिद्धः Vee साध्यस्य प्रिय एव भवति न तभरियः, न aad प्रियवमाचं खसन्निघोा २ Segre: |] दीपिकषासहिता। Bt तादा तिष्ठेत्‌ सम्भाषमाणः प्रियो हेव भवति सरन्ति Sas ॥ ४ ॥ _ अथातः संयमनं प्रातदनमान्तरमभ्रिदाचभित्या- Waa यावद पुरुषा भाषते न तावत्‌ प्राणितुं श- क्राति प्राणं तदा वाचि जुहोति यावद पुरुषः प्राणिति किन्त स्मरन्ति रेव श्रस्िन्‌ यामान्तरादिगते इ प्रसिद्धा राजादयाऽस्य साध्याः, Wa Acasa a तु faacfa पिचादे- रिव पचादयः श्रयञ्चतान्‌ सवान्‌ ₹न्तकामानिवासक्नि्न्यः स्यात्‌ प्रक्िपेत्‌ यच काष्यसय विधेया ञ्च भवन्तीत्य: ॥ ४ ॥ इदानीं प्राणोपाखकस्याग्रिदोचफलं विवच्तराध्याल्मिकम- प्िदाचमाह, श्रय प्राणब्रह्मापासनानन्तरं, wat यस्माद- भ्िदाच्रफलस्ेच्छावान्‌ वाद्यम्भ्िहोचमनष्टातुमशक्ताऽनिच्छुवा AAA कारणात्‌ संयमनं सम्यग्यमनमिंसादिकं यत्‌* तत्‌ संयमनं, प्रातदनं प्रतदनेन रेवादासिनानृष्टिततेन तन्ना alfed waza, श्रान्तरमद्मिदाचमिति waa आ- न्तरं वाद्यसाधननिरपे्मग्निदाचनामाद्धितं कर्मं द्व्याच- ते ननन प्रकारेण कथयन्ति। चकारोाऽ्चिदाचान्तर- त्वयाः प्रत्येकं मिलितयोरपि सजन्नालसमृचखयायैः। facia यदान्तरमित्या चक्तते ay वाक्प्राणयोारमितया पारकर्ढरव- माह, यावद्यत्परिमाणं, वे प्रसिद्धं पुरुषः पुरूषाकारश्रौर- * यत्‌ सम्बन्धि तत सांयमननिति 2. ¢. E. @ | a write xara tere | [२ अध्यायः न तावङ्ाषितुं शक्रोति वाचं तदा are seat अनन्ते AAA AEA जाग्रच्च ATA सन्ततं जुशा- व्यच या अन्या आह तयोऽन्सवत्यस्ताः कर्ममय्यो fe धारो जनतः भाषते वाग्यापारं करोति भ तावत्‌ प्राणितुं शक्रेति वाग्द्ापारपरिमाणं प्राणव्यापारं कतुं न शक्राति। यवा वाक्प्राण्योाः समकालं व्यापारं वारयति यावदि- त्यादिना । afer पके यावन्तावच्छब्दा काणलपरे व्याख्येयो | प्राणं वाग््यापारे wfa खव्यापारश्रूल्यं वाचो न्यूनव्यापारं दधिपयःसमानं, तदा तस्मिन्‌ वाग््यापारकाले, वाचि व्यापा- रत्वेनाधिकायामभ्रिषमानायां जहाति दामं करोाति। वाक्‌- समा नघममंलं WE प्राणसमागधर्मलं वाचश्चाह यावद पुरुषः प्राणिति भ तावद्गाषितु शक्ताति वाचं तदा प्राणे जहाति स्फष्टं fag fe aca खिति असन्न रते रेति waste | CEIMAATIATS एते वाक्प्राणर्ूपे VA, अनन्ते श्रसञ्चा- तव्यापाराधारे परस्पराग्री प्रविशश्याव्यच्लोणे वा, श्रग्टता- डती अन्तवद्धि fagd यताऽन्तप्रून्ये ततेाऽग्टतरूपे areal अम्टतत्फलद्ेतु लादा श्रम्टताडतो। जाग्र खपंश्च जायति खभ्रे च, चकारा जाग्रत्छप्रयोारि तरेतरयो गाथी । सन्ततं नि- रन्तरमागभ॑निगमनारात्तरश्चासं श्रव्यवच्छिन्नं भोाजनाच्छा- दनादिव्यवधानण्रएन्य, न डि वाकश्चसमयोारन्यतरेण ye: काला Man, लहेति eri करोति हामबृद्धिं कुयादि- २ ध्यायः | | दीपिकासहिता। TY भवन्ति "aE तत्‌ पुर्वे विदां साऽभ्रिहाचं न जुहवा- ष्यतु: ॥ ४ ॥ उक्थं ब्रह्मेति इ साह शष्कशटङ्गगरस्तहगित्धुपासीत त्यथः । एतद ग्रा चं स्तातुमन्यं निन्दति। श्रय पलान्तरे याः प्रसिद्धाः पयादध्यादिद्रव्यषाध्या war वाकप्राणाडतिन्यां व्यतिरिक्ता श्राङतयः असेचनान्ता देवतामुदिग्व द्व्य त्यागाः, अ्रन्तवत्यः weaq फखताऽपि नाशवत्यः। तच स्तमार ताः वाकूप्राणाङतिभ्यामन्यत्रेन प्रसिद्धाः, कर्ममयः शरौोरव्यापारसाध्याः Bast: फलतः weary fe vara तस्माद न्तवत्या भवन्ति ad) wearfetrae wit सर्वसङ्ग परित्यागखच्णसद्यासमार₹ wag वे ua facta: ड ufa- द्धाः, वे सर्यमाणाः, पूर्वेऽतोताः, wafeatar वाचि witr भाषणव्यापारवत्यां प्राण wre निःखासाच्छरासव्यापारष्रून्यो यते, प्राणे चाग्ने निःशासेच्छासव्यापारवति वागाच्यं भाषण- व्यापारश्ूल्या छयत दत्येतत्‌ ज्ञानवन्तः, अ्रग्निदचं म जड वाश्चक्रः श्रद्मिद्ाचरामं न कृतवन्तः सवंसङ्गपरित्यागलखच्णं Sas कृतवन्त इत्ययः ॥ ५॥ प्राण वा saufafa कावादिश्ाखाद्धक्यश्ब्दस्य प्राणे प्रसिद्धत्वात्‌ at प्रसिद्धिमनुङन्धाना श्रुतिः प्राणमक्यशब्देन नि- feu तचखगादिदृष्टीर्विधातु, sa ब्रह्मवे कोाषोतकिपेञ्चु- G 2 * aw वे पुवं दति ete ४8 कषीतकित्राद्य गापनिषत्‌। [२ अध्यायः सवशि हास्म भूतानि turers तद्यजुरित्यु- पासीत सवाणि era भूतानि Sara युज्यन्ते तत्सा- मेत्युपासोत सवाणि erat भूतानि Bara सन्नमन्ते ` तद्ीरित्युपासीत तद्यश इत्युपासोत तेज इत्युपा- वत्‌ ब्रुष्कग्डङ्गारसक्मतिमाद, उक्थं उक्थशब्दाभिधेयः प्राणः ब्रह्मेति इ स्माह व्याख्यातं श्टुष्कष्छङ्गारः एतन्नामा मनिः, सत्‌ उक्थं गिति श्छग्बद्या उपासत । यावत्‌ प्राण खगि- ति खमाकारो भवति तावद्धिजातीयप्रत्य यष्ून्यं सजातोय- WHATS कुर्वीत । प्राणे wags छताथां फलमाह सर्वाणि निखिलानि इ प्रसिद्धानि wa प्राणे उक्थे wrfgad watfa ख्िरजङ्गमानि अष्टयाय भ्रश्रस्यतमलाय waa aaa: पूजां कुरवेन्ति। तद्यज्रिद्यपालोत adife हासो wate See युज्यन्ते। agenda स्वणि we wait See सन्नमन्ते खग्बुद्या TAS यजुःसामनवुद्धोः। य्॒यन्ते sonia wala, सन्नमन्ते सम्यक्‌ प्रह्णीग्धतानि भव- न्ति, way रतव्याख्यानं । wana” पादबद्भाविव- चितच्छन्दस्कप्रगीतमन््ात्मकानां भरसिद्धलवान्न श्छगादिपदस्य व्याख्या छता, तच्छरौरिद्युपासौत age ट्व्युपासीत तत्तेज दृल्युपासीत | मनुवयादेविग्डतिः Mi: कीतिचंशः, भाखर मका- शादिकारणं च्यातिरतेजः, व्याख्यातमन्यत्‌ । ओ्रीय शस्तेजे बद्धौनां सदृष्टान्तं फलमाह, तज खीयशरूजेवुद्धिषु फले दृष्टान्तः, २ अध्यायः |] दीपिकासदहितः। ७५ सीत तद्यथेतच्छ्ीमत्तमं यशस्ितमं तेजसितममिति way भवत्येवं हेव स सर्वेषु भूतेषु ओ्रोमत्तमोा यश- खितमस्तेजस्ितमोा भवति य र्वं ae तदेतदेश्टिकं यथा दृष्टान्ते, एतदाकणपुणं गृएनिबद्धष्ं एथुतर सुवणपटि- काटृतसवंगाजं षयाए्रसमघन्विकरस्यं वमदङ्किमण्डलग्ररस- मृषटष्टिकरं धनुः श्स्ताणां खर्गपटिश्तामरग्र्चषिगदाभि- न्दिपालचक्रल्रिकायमदंष्रादीनां ओमत्तममतिश्येन चिग्ड- तिमत्‌, म WEE waa: gaze fafa दघाति धन्वी चेन॒रगाङूढा जयत्येकाऽपि afenfafa प्रसिद्धेः। यश्खि- तममतिशयेन anand, विशिखा इव राजन्ते धनुषः सग्‌- शादिव। निगेताः शस्तसन्वाताः शराणां लधयोधिनामिति प्रसिद्धेः तेजखितममतिशयेन तेजः सम्पन्नं यद्यपि Arey स्तेषु तेजखितमलतवे प्रसिद्धं तथापि सम्प्डारावसरोऽन्यान्यपगत- सोवणीद्यावरणानि भवन्ति, धनुस्तु तस्िन्नणवसरे gad- मणिर न्नादियुक्रमिति तेजख्ितमं, ufary ओ्रोयप्रसतेजांसि प्रसिद्धानि पाथारेभवन्ति Us तयो एवं उ श्रपि धनुवेदेव न॒ लन्यथा एवं विदान्‌ प्राणः ओ्रीवग्सेजेाबुद्धौनामाल- म्ननमिति maa, शओ्रीयश्रसतेजबद्धिरुपासकः इत्यथैः । a वेषां तानां fafaerat खिरजङ्गमानां मध्ये ोमन्नमेा यश्खितमस्तेजखितमे भवति qd ददानो चयोविद्यानां छतसंसारफलान्तवैतिनामपि `प्राणविश्चानं भेचसाधनमित्याइ द को वीतकित्राद्च योपमिषत्‌ | [२ खध्यादः। कर्ममयमात्मानमधभ्वयेः THU तस्िम्‌ यजुर्मयं प्र वयति AAA WHT हाता WT साममयमुद्गाता aad खगादि बुद्धा लम्बनं एतं मखविला न्तव्त- मानं wwafaa tan इएकासम्बन्धिरूपमेषटकं कमंमयं कर्मखद्टपमात्मागमध्वयुं शब्द प्रत्यया लम्बनं WIT faa: muggy संस्करोति संस्कारं करोति योपितमिवाभ्भिबुद्या | श्रयमर्थः याऽयनमिष्टकासु दचिताऽग्चिः कमसाधनः साऽपि प्राणक्मक एव प्राणस्य खगात्मकलात्‌, wag warf<- साध्यकर्मनिष्यादकः, BEY तत खगादमकः स्वात्मा प्राणे ssafa श्रयमश्चिख मदात्मकः tara संसछकरोतोति। तस्िन्‌ were संछतेऽन्धभिन्ने श्रात्मनि यज॒मेयं यजः साध्य क्मवितानं कूविन्द ta प्रवयति भक्षेण कर्ममन्ततन्तुभि- विस्तारयति । यजुम॑ये यजःसाध्ये कमंविताने ced सति WUT बा ऋणदुपुयं Garey कमवितानं प्रवयति ₹हाता wfafaaa:) wae ware कर्मणि sae सत्णाधारणश्डते बा साममयं waar क्मंवितानं प्रवयति उद्गाता कलि- म्बिशेषः। ख अध्वर्युः संस्कार तुः प्राणः, एष मुखविलान्तः- स्वः wae wear निखिलायास्तयीविद्यायाः जयी कग्यज्‌ः- सामदूपा या सेव विद्या तखा ्रात्मा Were: कती श्रोर- स्येव Wa | उक्रन प्रकारण उक्रमाख्यामं wyafenare एष उ एव श्रपि मृखविलान्तःखख एव न तलन्यः, अखाता VAT २ Quis |] eifuaratear | ४७ स रष *बय्ये विद्यायाः Brae उ रखवेतदिन्ध्रस्यात्मा। भवति य wa वेद्‌ ॥ & ॥ अथातः सर्वजितः केषीतकेस्वीण्युपासनानि भ- वन्ति स्वजि स कोाषीतकिरु्न्तमादित्यमुपतिष्ठते QA उक्रायास्तयथा AA उक्रः। टदानीौमेतन्न्ञामे फल- मार एतदात्मा भवति प्राणद्पोा भवति यः ufag: कर्मणि खलिग्यजमानादिः एवं प्राणवुद्या twa अध्वयुंरूपाग्नौ यज्‌- मंयमध्व ययज॒मंय WHA हाता WHA खाममयमुङ्गातेति वेद जानाति एतदाद्मा भवतोव्यन्वयः॥६॥ WU WEA कोाषोतकिपैश्ग्रुष्क गट ङ्गारमतेः सापपन्ति- KUN, तच च खगादिदृष्टयः। a fe wwe ary srenfa- कद्च। arg आधिदेविकः पुचारिरूपख श्रधिदेविकस्ादित्यः स चाग्रोषोमात्मकः। तचाधिदेविकं menting फलविप्रेष- fag प्रथमतः कानिविदुपासनान्याद, wa प्राणे बद्धेति कथनामन्तरमता यस्मात्‌ फलान्तर सखापोच्छछापासकस PATA कारणात्‌ सर्वजितः सखवणाअरमाचारेजिंखिलांस्तेव॑शिंकाम्‌ जयतीति सवेजित्‌ तख केाषीतकेः कुषोतक्रख्छापत्यस्य wife जिखद्याकानि उपासनानि श्राधिदविकख swe ज्ञानानि भवन्ति ada काषोतकिदृष्टानि कथययिय्यामीतव्य्थः। यज्ञा- + सर्वस्य Ta इति टी ° | † रष उ Carer Tazraifa Ste | gc aralafaarearataraa_| (aera: | यक्तापवीतं रत्वोदकमानीय चिः प्रसिच्यादपाचं वभा ऽसि पाप्मानं मे दृडधीत्येतयेवाइता मध्ये सन्तमुदभी ऽसि पाप्मानं म उहङधीत्येतयेवाटतास्तं यन्तं संवा ऽसि area मे संटृडधीति तद्यददाराचाभ्यां पापम- e AN पवीतं छता यज्ञापवोते विधाय, यद्यपि चैव्णिंकल्ेमेव यज्ञोप- वीतं urd तथा्पसव्यादिविकारनिवारणायंमिदं sex | श्प WI स्पष्ट, अ्रपामाचमनमपि यज्ञापवीतवस््राप्रं तथापि ल- रादिनिमित्तमिवारणा्थमवगन्तव्यं तेनोभयच नियमः fast भवति। जिच्िवारमृद पातं क्वणे राजतं तां वा चषकं प्रसिच्य we: खच्छंजंलेः vagy सेचनं विधाय उद्यन्तं उदयं गच्छन्तमादित्यं श्रदितिपुतरं भास्करं उपतिष्ठेत जा- जग्यामवनिं गत्वा TAATTANT TE VIHA ZA समन्तम॒प- स्थानं कुर्यात्‌ । HAA at: सवंमिदं जगत्‌ अआात्मबाधेन दणएवहृक्घः परित्यजतीति वगः, असि भवसि, ward aa- मागामि ख पापं फणलसखख्पेणेव मे मम समन््रकेणार्धणादि- त्यमृपसातुः टडःचि वजंय विनाशयेत्ययैः, दति मन्त्रसमात्री | एतयैव उक्रयेव यज्ञोपवोतमित्यादिना न लन्यथा Great प्रकारेण मध्ये Ua Hae वतंमानमादित्यमृपतिष्ठेत । उप- स्धानमग््माइ उदगाऽसि ww म उहृङ्धीति उदुत्क- षाः अतिश्रयेन नाशयेत्यर्थः, व्यास्यातमन्यत्‌। एतयेवाटताल्तं यन्तं संवगाऽसि qr मे षंटडधोत्यसतं यन्तमस्तं गच्छ २ ध्यायः] दीपिक्षासशहिता। gé. करात्‌ सं AEE तथा waa विदानेतयेवाइतादित्य- मुपतिष्टठते यदहाराचाभ्यां पापं करेति eae ॥ ॥ ७॥ छथ मासि मास्यमावास्यायां SA पथाचन्द्रम- सं दश्यमानरुपतिरेतैतयैवाता इरितदणे वा प्रत्य- न्मपतिष्टेत समित्यादि मग्लेण, सं म्यगथेः । व्याख्यातमन्यत्‌ | 9 a € + एवं जिवारमादिव्यख्याघं कुवतः फलमा यत्सिद्धं दृष्टफल- मदाराचाग्यां wefa राता चपापं करोति ae, षं तह AMIN क्म फलतः संट्रद्कः सम्यक परित्यजति पापफलं ग प्राज्ञोतीवत्य्थः। एकमिद मुपासनं कमी त्मकं ॥ ७ ॥ ददानो दितीयमार, wa पूवस्मात्‌ कमरूपादुपासनमात्‌ प्रूतादथादग्निरूपादादित्यादनन्तरं कर्मरूपमुपाखनाम्र- मादित्यस्य वाद्ुप्राणएसय सुषुम्णानाङोरूपसामात्मकं मासि मासि प्रतिमासमभ्यासबलादासंवद्छरमिति निखोयते, war- 4 > ९ वासायां ्रमाख्यरश्षा शमस्य निवाखदिवसे पञ्चाख्रमस- मादित्य पञिमभागे सुषुम्णास्ये रन वतमानं सामं दृश्व- मानं अखताऽवलेाक्यमानमुपतिष्टेत वो इरगसंवगेमन्लः उदये HWS अ्रस्तमये च उपस्थानं कुयात्‌, एतयैव यञ्ञोपवोत- मिव्यादिकयेव न AMA श्राटता प्रकारण । अमावास्यायां * वाख्याने वाचमिति zt | ५० काषोतकित्राखमणे पनिषत्‌ | [२ खध्यायः। स्यति aa सुसोमं हृदयं दिवि चन्द्रमसि fad aa इइ मां तदिदांसं ary पुल्यमघं रुदमिति न स्मात्‌ autafafa पटे दितीयार्यां weed दति व्याख्यानं। aa विग्रेषमाद हरितदणाग्यामश्रुष्काभ्यां दू वाङ्कुराभ्यां सद श्रघानन्तरंः वाचं aw दत्यादिमन्त्ररू्पां प्रत्यस्यति खशद्धमसं प्रति रस्ति faufa च्विपेदित्यथः। वाचं मन््रूपामाद यत्‌ प्रसिद्धं योषितां खनमण्डलाधारं ते तव सामादि कायाः Wid: सोमं भ्राभनमयोद्‌ावत्‌ च्रारित्यात्मकपरुष- स्येकदशरूपं इदयं want पञ्चच्छिद्रमधोमृखं aie खण्डं wa तदयति गच्छति यद्‌ानन्दात्मखरूपं aq दयं शरचिचदधमसि fad चन्रमण्डलं स्तनाकारमधिकृत्य faa वर्त ala | तेन GRA चन्द्रमण्डलसंस्येन दयेन रेतुना श्र्टत- त्स्यानन्दरतिप्रजातिषूपस्य निरतिशयानन्द भिव्यक्रिरेतूलेन च्छ निरपेचस्य मात्स्य शाने & नियण्ि माहं traad रुद, we सामाद्सिका स्तो wera: पृमानिति ज्ञात- वान्‌ we पापं निरूपमदुःखकर पुचसम्बन्धि पुचस्य प्राक्‌- प्रच्यसाभावाभ्यां शारोरव्याध्यादिना सन्तत्याद्यभावेन च ad Gra मा रुदं रोदनं मा Hat तवेशानायाः प्रसादत दति शेषः । दति मन्लपरिसमाध्यर्यः। मन्ते पाठान्तरं aq सुसोमं wee fafa wate fad मन्येऽदं मां तदिदास ary प॒ञ्चमघं ङ्दमिति। तद्‌ादं मां तख wea fazid मन्य va: | २ च्ध्यायः।] दीपिकासदहिता। ' yr पूवीः प्रजाः प्रैतीति नु जातपुषस्याथाजातधुषस्या- प्यायस्व समेतु ते सं ते पयांसि समु यन्तु वाजा यमा- दित्या अशमाष्याययन्तीत्येतास्तिसख कचो जपित्वा न Waa: प्रजाः मरेतीति। अ्रस्मादुक्मरकारिणा द प्रसि- Qlq उपासकात्‌ पूवाः प्रथमत एतन्मरणमन्तरेणत्यथैः, प्रजाः पचादिूपा म प्रेति न प्रयन्ति नचियन्तेःश्तिनु एवं खलु श्रयं अकार TAU, WATTS उत्यन्नसुतस् न तलनत्यन्नसतस्य | AY AAAS उपासन कथयनानन्तर अजातयृजरस्य श्रनुत्पन्नतन- थस्यापासनप्रकारः कथ्यत दति Ta: | श्रजातपनरो जातएचवत्‌ aaa सम्पाद्य दरितटणे खोक्ृत्य यान्मन्तान्‌ जपेत्‌ ताना, WMI WAIT गच्छ, समेतु सम्यक्‌ गच्छतु, ते तव लयो- त्यथः, WARN: Yat प्रतौकल्रेन पठितः । एतादक्षादे ufcfaat, विश्वतः सेम ged भवा वाजस्य axe | विरतः सवतेाऽग्चिरपात्परूषगाचात्‌ दे सोम स्तीरूप TU TM: पर्‌- षस्य CAMA ग्टक्रमाग्रेयं तेजः वाजस्यान्नस्य wy भवा ara भव। श्रयमथः, पचेत्य्तिदरारा पिणं पिण्डाद्यन्नदो भवेति। प्रजासम्पत््या Ale टष्ण्यमाप्यायनं विश्वतः समेतु, ag fagar वाजस्य सकङ्माय भवेति ara: इदानों मन्लान्तरप्रतीकभ्चूतं पादान्तरमादसं ते पयांसि सम्‌ यन्तु वाजा Thal तेतवसेमा- fanart: wad: सं पयांसि सभ्यक्‌ च्ोराणि सनेन्दुमचमण्ड- लस्थानि खम्‌ aq वाजा; उ श्रपि वाजाः वाजिनोाऽन्नो पजोविन- H 2 ५२ क्षी तकित्राद्सशापनिषत्‌। [२ खध्यायः। मास्माकं प्राणेन प्रजया पशुभिराप्याययिष्ठाः Ats- स्मान्‌ दे्टि यञ्च वयं दिष्मस्तस्य प्राणेन प्रजया पशु स्तनयान्‌ Gam wR इदमपि पठित war, शिष्ट पादचयं, संटरष्ण्यान्यभिमातिषादः । श्रापयायमानोा Away साम दिवि अ्र्वास्येत्तमानि धिष्व । संदष्ण्यानि सम्यक पुरूषोा- पकारोणि, अ्रभिमातिषादः वैरिसाहः । पुचप्रटृद्याच्तोराणि धैरिणामभिभवकारोणोत्य्थैः। हे सोम weara अग्टत- लाय पुचोत्यत्यथैमित्यथः, श्राप्यायमानः खेन प्रियेन च तेजसा mae sree गच्छन्‌ दिवि खरे अरवाशटत्तमानिं squats परयांसि Grete धिष्व धत्ख । एतोयमन्लरस्य प्रतीकं पादमा, यं ठतीयं प्रसिद्धं संवात्पत्तिकारणमादित्या WAST: Vata: Ay यस्य सेषुम्णं किरणं सामं eed श्राप्याययन्ति च्राह्ादयन्ति। मन्ल्स्यापरितं श्रुत्या wes | aafaaafaae: पिबन्ति तेनना राजा वरूणो हृषस्पतिराष्या- ययन्त्‌ सुवनख गोपाः । यं सामं राजानं प्ररुतिरूपं खयं सुषु- म्णानाडोरूपण श्र्ितिमच्षीणं अ्रस्ितयः saya ्रादित्या- दयः परुषाः पतिपृत्रलादिना वतमानाः पिबन्ति. लावण्य- दुग्धारिरूपेणए पानं कुवन्ति, तेनंष्रनाऽचितदूपेण सुवुन्णा- AMAA: | नोाऽस्नान्‌ शामस्यापासकान्‌ Yara गापा Gras रचकः प्रजापतिः हडस्मतिवंरुणा राजा चाप्याययन्तु च्रानन्द- २ ध्यायः|| दो पिकषासद्िता। ५२ भिराप्याथयस्वेत्येन्द्रीमादतमावते आआदित्यस्यादतम- न्वावतं इति दशिणं बाहमन्वावतेते ॥ ८ ॥ यन्त, tfa मन्त चयप्रतौकपादचयपरिसमष्य्थः | एता उक्रपा- दचयाद्यास्तिखः चिसद्याका wa पादबद्धान्‌ मन्त्रान्‌ जपिला वाचनिकं जपं विधाय sata वच्छमाणेन मन्त्रेण सोमाभिम्‌खं दक्तिणं स्तं निःसार्येद त्या मास्माकं प्राणेन प्रजया पत्ररभि- राप्याययिष्ठाः sara सोमेापासकानां मखविलान्तःसश्चारिणा वायुना प्राणेन पुतरादिषूपया प्रजया गवादि रूपैः पद्भिः च्र- सात्माएप्रजापश्चभावेनेत्ययः, माप्याययिष्ठाः असच्छचुनानन्दं मा नयेथाः, fa यः प्रसिद्धोऽखद्रषो अस्रान्रमापासकान्‌ दि देषं करोति, यञ्च छतापकारमकतापकार वा प्रविद्धं प्रति- ` कूलं, चकारोऽस्मा सु sau: Ga च समखयायः, वयं सामोापा- सका fear दषं कुमः, ae श्रस्माभिरक्ञातसख च वैरिणः प्राणेन WHAT WIAA la | ्रायाययसख अरस्रानानन्दयेति। एव- मेतन्मन्तरार्थरूपां देवों देवेन भवता सम्पाद्यामाडतं सञ्चरण- क्रियां आवतं समन्तादर्तनं कुवे, श्रादित्यख श्रग्रोषामात्मकस्य श्रातं सश्चरणक्रियामन्वावतं भवतः समस्य प्रसादमन्‌ श्रा- वर्तनं कुव । इति मन््परिष माघ्य्थः, Taare: दच्चिणं ae दकिणसुजं wa सोमाभिमुखं नोतं अन्वावतते मनल- meas निःसखारयति॥ ८॥ ५७ कषीतकितब्राद्यणापनिषत्‌ | [२ mama: | अथ पोाणेमास्यां पुरस्ताच्नन्द्र मसं दश्यमानमुप- तिषटेतैतयेवादता सोमा राजासि विचक्षणः पञ्च- सुखोऽसि प्रजापतिन्रीद्यणस्त wi मुखं तेन मुखेन URSA तेन मुखेन मामन्नादं कुर UST A TH सुखं तेन मुखेन विशेाऽत्सि तेन मुखेन Aras कुरु श्येनस्त TH मुखं तेन सुखेन पश्ठिशेाऽत्सि तेन मुखेन उपासनद्यमक्रा दतीयमुपासनं पुनः Wary, अय श्रमावासापासनाप्महृतादुपासनान्तरं कथ्यत दति Ty: | चर्ण wet पञ्चदण्णां षोडशकलचन्द्रसदितायां परस्ताचन्रमसं quae खस्याभिरृखे न प्रत्यदं षोडग्रकलं सेममुपतिष्ेते- तथैवादढता पूववद्याख्येयं । उपस्ानमन्लमाडइ सेम उमया विश्चप्रखत्या सद वतमानः प्रियदश्ंनः सामा वा, राजा दीक्िमानसि भवसि, विचक्षणः सवैलाकिकवैदिककार्यकुगशलः, पञ्चमः पञ्चवदनेऽसि भवसि, प्रजापतिः प्रजानां स्थिरजङ्ग- मानां पालयिता । पञ्चापि मुखानि विभागेन प्रार्थयते, त्रा aur दिजान्तमः ते तव draw एकं मुखं एकं वदनं, तेन मुखेन GMA वदनेन राज्ञः राजजातोयान्‌ चदियानल्सि भक्तयसि, नेन मखेन उक्रन वदनेन मां सोमोापाषकमन्नादः कुङ्‌ स्पष्ट राजा त एकं सखं, तेन मुखेन विशेऽस्सि तेन मुखेन माम- नादं FU WAG एकं मुखं, तेन aaa afeursfe तेन qa २ अध्यायः) ` दीपिकासहिता। ५५ @ मामन्नादं Fane TH मुखं तेनेमं लाकमत्सि तेन सुखेन मामन्नाद्‌ कुरु त्वयि पञ्चमं सुखं तेन मखेन सवाणि भूतान्यत्सि तेन मुखेन मामन्नादं कुर मा- साकं प्राणेन प्रजया पश्भिरपश्छे्ठा योऽस्मान्‌ Efe यश्च वयं दिष्मस्तस्य प्राणेन प्रजया पशभिरपक्षोय- (नाना मामन्नादं कुर । अरद्ष्ट एकं मुखं तेन मुखेनेमं लोकमल्ि तेन मुखेन मामन्नादं ui त्यि पञ्चमं मुखं तेन मुखेन सुवीफि श्तान्यल्खि तेन मखेन मामन्नादं FCI राजा मृद्धाभिषिक्तः चचियः। विशे वेश्वप्रधानाः प्रजाः। श्येनः पक्चिमांसाशो क्रूरः पच्च afeu: कपेातादौन्‌ विदङ्गमान्‌ । श्रभ्निः प्रसिद्धा ere- पाकग्रकाशनदेतुः BUTT: | इमं लोकं प्रत्यचादिप्रमाणगम्ं अवाय्वाकाशं fag, afa aa राजनि पञ्चमं ब्राह्मण राजश्येनाग्यपेक्षया पञ्चस्यापुरणं | सवाणि शतानि निखि- लानि खिरजङ्गमानि। गेषं ब्राह्मणएपयौायवद्राजणश्येनाञ्चि- शा मपयायेषु व्यास्येयं। मास्माकं प्राणेन प्रजया पष्भिर- वचेष्ठाः योऽस्मान्‌ इष्टि यश्च वयं दिश्मस्तस्य प्राणेन प्रजया पष्एभिरवक्तषोयसखेति देवोमादटतमावतं श्रादित्यस्ाटतमन्ा- वतं दति दिशं बाङमन्वावर्तते, wader अ्रखइन्धूनामव- चयं मा कार्षीः, अवक्लोयस्त असदैरिबन्धूनवच्चयं नय, अन्य- wae । श्रयवाया यनावचये भाविश्रक्तकष्णपच्ापे- ५९ कोषीतक्ित्राद्यणापमिषत्‌ | [२ Sara: | स्वेति देवीमाटतमावर्तं ्रादित्यस्याटतमन्बावतं दति दश्िशं बाहु मन्वावतंते ॥ € ॥ | AY संवेश्यन्‌ जायायं हृदयमभिगष्टेत्‌ यत्ते सुसीमे हृदये थितमन्तः प्रजापत तेनाखतत्वस्येशाने मा तवं पुव्यमधं निगा इति न यस्याः पूवीः प्रजाः प्रेतीति॥१०। चया चन््रनिष्टो व्याख्येयो | तथा Yaad TW खात्मना ठ- द्धिवैरिणा नाशखेति फलमप्रात्तिरथाद्‌ क्रा भवति॥ < ॥ श्रय Ud सामप्रार्थनानन्तरं संवेश्न भाया we सम्य गानन्द्रतिम्रजात्यथ वेश्न्‌ उपवेशनं site जायायै जा- याया दयं स्तनमण्डलाधारदेश्मभिग्टशेदद्छयमाणेन aay सवतः स्यश्रेत्‌। मन्तमाइ यत्प्रसिद्धं शरोराकरकारणं सुखं ते तव सेमरूपायाः स्तिया: सुसोमे F शाभनगातचरे डे सुसोम- fafa वा, श्रथता सप्तम्यन्तमिदः इदयविश्रेषणंशाभना सीमा पुरुष्छ केदार रूपा य्य तत्‌ सोमं, afan wed इदय- पुण्डरीकाख्ये श्रानन्दात्मनिवासे चरितं निहितं चनद्रमण्डल दूवा- Ba श्रन्तर्मण्छे प्रजापते प्रजापालके Waal प्रजापत प्रजा- पतिना GET aaa: | मन्येऽहं मां तदिदास WE सामापास- कस्तव पतिस्तद्कं प्रजापतिना निहितं मां शोमोापाखकं facia समस्तशास्तायंविदं मन्येऽवगच्छामि, तेन सत्येन are पौ चमघं रुदमिति । तेनाम्टतवस्वेशाने मा लं capers fara इति पाठा वा। न दस्मात्पूवाः प्रजाः प्रेतीति TEM ॥ ९० ॥ २ अध्यायः] टीपिक्रास्रहिता। as अथ प्रोष्यायन्‌ पुचस्य मुधानमभिजिपरेत्‌" | अङ्गा- द ज्गात्सम्भवसि हृद यादधिजायसे। आत्मा FF ना- मासि स जीव शरदः शतमिति नामास्य दधात्यश्मा भव Tong दिरण्यमस्त॒तं भव तेजो! वे 78 नामासि स जीव शरदः एतमिति नामास्य खज्ञात्यथेनं परि- Tea] WAT सामोापाक्षकस्य पनः छृत्यान्तर मा, WY सेमा पासनानन्तर WY यामान्तरं देश्रान्तरं A AAT श्रायन्‌ श्रा गच्छन्‌ श्रागतः सन्नित्यथेः, wae पितुर: खनिवारकसख वा- WS प्राणस्य qs मस्तक मभिष्शेत्‌ करेण dig सं स्पशं ARMAS श्रङ्ादरङ्गात्‌ गाचात्‌ गाचात्‌ गिरःपाण्ादिभ्वः सवे श्या गाचभ्य tau: सम्भवसि निगच्छसि इदयादधिजायसे aaar गाचेभ्यो निगेता इदयादधिकं प्रकटोभवसि श्रात्मा AMET, पच हे पुर त्वं Vara निरयात्‌ मामामाविय aa रच्चणं तवाम्‌, ख मम र्षकः जोव प्राणान्‌ ATT ATT: श्रतं अतं संवत्सरान्‌ HET एतन्नामा CAAA HAUS नाम गह्णाति we yaa araued करोति पिता। नामयदणे पमर्म््नान्तरमा ह, WAT भव पाषाणा भव । रोगेरनुपदरुतः वद्धसारशरोरोा भवेत्यर्थः, Wa कुढटारवदेरिटचकूदकरो भव हिरण्यमस्तृतं भव श्रसतुतमासृतं waa: परि लतं कनक- वत्सरवप्रजाप्रियेा भव, तेज वै पुव नामासि वे प्रसिद्धं खव- ॥ अअ अ = * afaznfafa ete | + वेदो at डति A. I ax कवीतकित्राख्यो पनिघत्‌ | [२ अध्यायः। ज्ञाति येन प्रजापतिः प्रजाः पर्यग्रज्ञाचदरिच्ये.तेन त्वा चरिरह्काम्यसावित्यथास्य eat करं sae प्रय fr मधवन्रुजीषिन्नितोन्दर ओष्ठानि द्रविणानि घेदीति wat art seat मा व्यथिष्ठाः" तं शरद आयुषो जीवस पु ते नाम्ना मुधानमभिभिभामीति चिरख WANT यत्तेजः संसारदटकवोजं agqrar ae भवसि। ₹ पज खजव शरदः शतमसाविति नामा गद्ाति ब्याख्यातं। हतीयनामयदणे ठ तीयं मन्लमाद येन प्रसिद्धेन खयंप्रका- शेन तेजसा प्रजापतिः प्रजानां पालको धाता प्रजाः खसन्ता- मन्ता: खिरजङ्गमास्याः पय॑खक्ात्‌ सवेत: खीहटतवान्‌ श्र fr प्रजानामविनाशनाथें तेन प्रजापतिप्रजायदणेन तेजसा at लां पत्रं परिग्ह्ामि सर्वतः सखीफरोमि। रसाविति ना- मास्य गाति व्याख्यातं, ware दकिणे ay पिता जपति wat wafer मघवन्नुजीषिशिति, इन्दर श्रेष्ठानि xfaurfa चेरीति Uae सव्ये कणं पिता जपति इदानीं मुज ware मन्तरमाह भा Sat: aguas माकार्षीः, मा वययिष्टाः शरोरखि- थमनेभिव्यंयां मा गाः । wd रद ्रायुषो जीवख शरदः शतमायुषा जोव शतं संवत्सरान्‌ जीवेत्यथः। पच डे पुष ते ae तव पुचश्याभिधानेन देवद्ादिलच्षणेन qua मसतकमवजित्रामि आघ्राणं करोमि अ्रसावेतन्नामादहं तव पिता, # माभव्यामा यतिषार्ति A. २ अध्यायः.।| Sfrarafear | ५९ भूधानमभिजिष्रेत्‌ गवां त्वा दिङ्धारेणाभिदहिडङ्रोमी- ति चिरस्य मूभानमभिदिङ्ुयात्‌॥ ११॥ अथाते Sa: परिमर Ware ब्रह्म दीप्यते यद्भरि- ज्वेलत्यथेतन्धियते यन ज्वलति तस्यादित्यमेव तेजा दरत्यनेन मन्त्रेण चिः fart मूधानमवजिचेत्‌ aw ware Hula cera हिद्धारमन्वमार्‌ गवां कामधघेनादीनां सव- erat घटोभ्रीनांला लां पुत्रं रिङ्कारोण वत्घाकारणाथं गोभिः क्रियमाणः खरो feegre: तेनाऽभिरिङ्रोमि स्वता हिद्का- रणाकारयामि, इत्यनेन मन्त्रेण चिः चिवारं मृधानमभिदिङ- यात्‌ सवेता मृभिं हिमिति शब्दं कुयात्‌ ॥ ९९॥ एवं कोषोतकंस्तष्टुपा खनान्यक्वा प्रकतं प्राणस्य ब्रह्मलं संव- गं विद्यारूपेणान्तहितं विवकचतुः फलाम्तशाय नामान्तरम्‌, रय प्राणस्य ब्रह्मलकथयनानन्तर, Wa: यस्मात्‌ खवेरिणे मरणस्ये- च्छा श्रसम्मात्‌ कारणात्‌, देवः देवानां वागादीनां सम्बन्धौ दैवः, परिमरः प्राणं परिता faa अम्धाद्या वागाद्यास्ेति म्राणा weer: परिमरः कथ्यत एति Fa: | ama वे प्रसिद्धं ब्रह्म प्रणोपाधिकं सत्यज्ञानादिषपं Aaa प्रका- waa, यद्यदाऽग्रिदा पाकप्रकाशदेतुः शशानु्वंलति दी्तिमान भवति, श्रय तदा wage ब्रह्म faad प्राणं मुञ्चति यन्न ज्वलति ucifadifaara भवति, तख दीरिश्चूल्यस्याग्रेः wW- दिव्यमेव भाखछरमेव न aa तेजा गच्छति Sta: Arata, 12 qe केष तकिग्राद्धणापनिषत्‌| - [wera | गच्छति वायु प्राण we ब्रह्म दीप्यते यद्‌ादित्योः हश्यतेऽथेतन्शियते यन्न दश्यते तस्य चन्द्रमसमेव तेजा गच्छति वायं प्राण रुत ब्रह्म दीप्यते यज्चनद्र- मा दश्यतेऽथेतग्ध्रियते यन्न हश्यते तस्य विद्युतमेव तेजो गच्छति वायुं प्राण wae ब्रह्म दोप्यते यदिदयुदि- दयाततेऽथेतन्धरियते यन्न विद्यातते "तस्या दिश wa तेजा गच्छति वायुं प्राणस्ता वा रताः सवौ देवता वायुमाधिदैविकं प्राणं प्राणः प्रकषण चष्टादेतुवाता गच्छति। एतद ब्रह्म दीयते यत्‌ Gaga | आरादित्यो Twa भाखकरो नयनपथयमागच्छति अथेतस्धियते यत्‌ waged, न दृ छते नयनाभ्यां न fata, तसखादृष्टस्यादिव्यस्य चनद्रमसमेव साम- मेव न लन्यं तेजो गच्छति वायु प्राएः। एतद ब्रह्म. दीप्यते यच- नमाः दृ श्छतेऽयेतन्बियते यन्न Twa तस्य विद्युतमेव तेजा ग- च्छति वायुं प्राणः | Uae ब्रह्म दीप्यते Gear: सामः तख चन्रमखा विद्युतमेव सोदामिनौमेव न aa) अन्यत्‌ पूर्ववद्या- we । विद्युत्‌ शोदाभिनो विद्योतते विद्योतनं कुरते दृ श्यते Tau: अथेतन्‌चियते चन्न विद्योतते aw वायुमेव तेजा गच्छति वार्यं प्राणः, न विद्योतते न दृते, aw विच्युद्रुपस्य तेजःप्राणो वायुमेवाधिगच्छतः। wa Wage । ता emt वै प्रसिद्धा एता अरम्ादित्य चन्द्रम वि्ुदरपाः wat # तस्य वायुमेवत्ज डति ete | २ ध्यायः || दीपिकासहिता। ९१९ वायुमेव प्रविश्य वाया “aa न wed तस्मादेव पनरुदीरत इत्यधिदेवतमथाध्यात्मं ॥ १२॥ wae ब्रह्म दीप्यते यद्वाचा वदत्यथ तन्स्रियते यन्न वदति तस्य चक्षुरेव तेजा गच्छति प्राणं प्राण we बरह्म दीप्यते wean पश्यत्यथेतन्सियते यन्न पश्य- निखिला देवताः देवताशब्दाभिधेयाः वायुमेव ava प्राणमेव न त्वन्यं प्रविश्छ प्रवेशं छता, वायावाधिदैविके प्राणे wart we गतान weer a विनश्न्ति वायुताद्‌ाक्येन, तस्मादेव उ ्रपि ततत एव वायोनं ANA पनरुदीरते श्य उद्यमागच्छन्ति, इत्यनेन प्रकारेणाधिदेवतं देवता श्रधिरव्याक्रं ्रधिरैवतं॥९२॥ श्रयाधिर्‌वतकथयनानन्तरं अध्यात्ममात्मानमधिषत्याक्षम- Qa एतद्रे ब्रह्म दीप्ते यद्वाचा acauafeaqaa aq वदति aq deta तेज गच्छति प्राशं प्राण wae ब्रह्म दीप्ते य्चच््षा पश्छत्यथेतन्बरियते wa wala तस श्रोाच- मेव तेजा गच्छति प्राणं प्राण wae ब्रह्म दीयते यच््रोचेण श्टणेाल्ययेतम्ियते यन्न प्रणति तख मन एव तेजा गच्छ ति प्राणं प्राण wae ब्रह्म दोष्यते यन्मनसा ध्यायत्ययेतन्बि- यते यन्न ध्यायति तस्य प्राणमेव तजे गच्छति प्राणं प्राएस्ता वा एताः स्वा देवताः प्राणमेव प्रविश्य प्राणे wal न रटव्छ- इति ete! far ae xfa art प्ता डति कचित्‌ पाठान्तरः | पखात्‌ चयेादशतमे BE Ret न wea इति A.D. अतकषदेवात्र मुद्राङ्ित। ६२ कषीतकित्राद्यणोापनिबत। [२ ware: | ति तस्य ओचमेव तेजा गच्छति प्राशं प्राख wae ब्रह्म दीप्यते यच्छोचेण श्णात्यथेतन्वियते यब्र waif तस्य मन रव तेजा गश्छति प्राणं प्राण WAS ब्रह्म दीप्यते य्ननसा ध्यायत्यथेतन्खियते यब्र ध्यायति तस्य प्राणमेव तेजा गच्छति प्रां प्राणस्त वा रताः सवी देवताः प्राणमेव प्रविश्य प्राखे दत्वा न न्ते तस्मादेव पुनरुदौरते वाचा चच्लषा श्रोत्रेण मनसा चेग्दियेण बदनमवलाकनं BAY ध्यानञ्च यथाक्रमेण कुर्ते सेटोपनं, न Wate | अद्रेवोगादित्यस् woygae: याच विद्युता मनो वायोः प्राण cara faire: | श्रन्यत्‌ यवेवद्या स्थेयं | रैव- परिमरश्ञानस्य फलमाह, तत्‌ तस्मिन देवे परिमरे ज्ञाते यदि पन्तान्तरे श्रसम्भा वितमिदं wu कथश्चिदवार्‌ भवेत्‌, ¥ प्रसिद्धाः, वे खअयमाणा एवं विद्धांसः उक्रन प्रकारेण देव- परिमरज्ञानवन्तः, उभा डा पवता गिरी अभिप्रवर्तयातां अभिप्रवरतंयेरन्‌ सर्वतः प्रत्तं इन्दयद्धेरिवात्यतनाघेग्डमि- प्रवेभादिकं कारयेयुः। ता च fa पवतावल्यावेकदे श्यो, नेत्याह, ^*तुख्छषमाको ददिणथ॒ उत्तरच आस्तरणं कवार दकि एकस्तादुश्योन्तरः,चकारो दकिणान्तरयेोस्तुस््रषंमाण- पदखम्नन्धा्थी | अयमथः । उन्रपुवादि देशस्य एकः अपर ख भारतखण्डादिस्थः उभावपि भाखकरगतिनिरोधका एथिवों * तुतूषमानाविति पाठान्तरः। २ अध्यायः || दोपिकषासदिता । ` दद खष्छन्ते तस्मादेव पुनरुूदीरते Hale ह वा णवं विदां समुभो पर्वतावभिप्रवर्तयातां दकिणखोत्तर च तुस्तू- Q aA ॐ, $ ® e षेमाखा न देनं स्तृणठोयातामथ य wa दिषन्ति यां स्वयं दे्टि त रवेनं परिभ्ियन्ते ॥ १३ ॥ अथात निःश्रेयसादानमेता इ वे देवता अह- १ गयि पादपौडनेन पातालं नयन्तो विश्वावकाशं खद देन व्यवस्यन्ता- विति न देनं qutarat एनं एतान्‌ विदुषः इ प्रसिद्धं नैव ewan मेव ढद्यातां मेव ferat अतिक्रमणं नेव दुर्वी- यातां यदुक्रमेभिखदेव कुया तामिव्यथैः। wed सकलदैवपरि- मरल्ञामानन्तर ये देवपरिमरश्नामद्रूल्या गतभाग्या एनं दैवप- रिमरश्चानवन्तं दिषन्ति श्रसद्दिष्णवेाऽपकारान्‌ gaat न बड मन्यन्ते। थां ख प्रसिद्धान्‌ गतभाग्यान, चकारः पूवषामपि wR यायः, खयं देवपरिमरश्चानवान्‌ दष्ट न aed कुतञचिदभा- म्थयोगाष्त एनं शवे परिलियन्ते, एनं देवपरिमर ज्ञानवन्तं ते एतस्मिम्‌ देषिण एतस्य tary संवे निखिलाः रुपुचपद्ररुबान्धवा cau: परिलियम्ते सवेता निधनं ग्छन्ति॥९२॥ अथ परिमरगुणापासनानन्तरं WaT यस्मात्‌ फलान्तराप- चाऽसमात्कारणान्निःग्रेयसादामे, निः खेयसं सवेसमादुत्कष॑खूपो गणता मोचविश्रषः, तहुषविग्िष्टख प्राणस्याद्‌ानं Ware: क्रियत दति भेषः। तच प्राणो भिःओ्रेयसमिति नाविचा्य सेदादिना Wad fear महता ardu विचारितं, एतदर्- . ६४ काषीतकिग्रादयथापनिघत्‌ | [२ wana: | श्रेयसे विवदमाना च्साच्छरोराद्‌चकमुस्तब्वाप्रा- णत्‌" शुष्कं Trea श्येऽथेनदाक्‌ प्रविवेश तदाचा- माख्यायिकामाद, सवा निखिला इ किल a प्रसिद्धा देवता देवताग्रब्दवाश्या वागाद्याः, WEAA श्रहवादेनात्मनः ओय आधिक्यं, acu विवदमानाः मामन्तरेण का भवत्य दति wafafter: पराल्तिरस्कर्वत्य इत्यथैः । खयं निचयं ada शक्रा: प्रजापतिं पितरमेत्योच्भगवम्‌ at नः ae tia, स fe प्राणे जेष्ये जानन्लपि खसतानां दुःखं दातुमश्रक्ाऽम्‌- HAUS प्रत्यपद्यत, यस्मिन्‌ व उत्क्रान्ते ददं शरोरं पापिष्ठं शद- समानं भविद्यतिस वः ष्ठ com तथेव च्रेषट्वनिधौरणायं क्रमेणात्र मणं BAIT इत्या, श्रस्मा प्रत्यचाच्छरीराव्मनुया- दिरेदादुखक्रमुवागादयः क्रमेण उत्रमणं WH) तत्‌ Se शरगेरं वागादीनां प्रत्येकमृत्क्रमणे वद्नादिव्यापारमङुवत्‌ खितं । यदा पनमुस्यप्राण उत्का न्तस्तदा दारुष्धतं चिताकाष्ट- समाभमस्पुश्यं सवेव्यापार faa शयनं छृतवत्‌। एवं व्यति- रकेण निखये सम्पन्नेऽप्यतिस्पधावश्रादन्वयमम्तरेण निखयमन- धिगच्छ न्ताऽन्वयमष्यनु षटि तवन्त इत्याद, अरय WTA दारुग्- तस्य श्रयमानन्तरं एतच्छरीर वाक्‌ वागिद्धियं प्रविवेश्र प्रवेश छतवतो । तत्‌ शरीरं वाचा वागिद्धियेण वदत्‌ वदनव्यापारं कूुवेत्‌ श्रिव्य एव शयनं छृतवदेव । न दूल्थितवत्‌ । वाक्‌- * तद्खाप्राणत इति 7). तद्रवाक्णत डति A. wae | 2 ध्यायः 1] दीपिक्षासहिता) 2 वदच्छिष्य रवाथेनचक्षुः प्रविवेश तदाचा वदच्क्षषा पश्यच्छिष्य रखवाथेनच्ोचं प्रविवेश तदाचा वदचक्षषा UTR ण्वच्छिष्य रवाथेनन्मनः प्रविवेश तद्वा- चा वदच्क्षुषा पश्यच्छराचेण श्ण्ठन्मनसा ध्यायच्छिष्य रवाथेनत््राणः प्रविवेश तत्तत रव WANT ता वा रुताः सवा देवताः प्राणे निःश्रेयसं विदित्वा प्राणमेव मवेश्रानन्तरं waftiga प्रविष्टं ततञ्चावलोाकनं वदनच्चान्डत्‌। wat श्राचेद्धियं प्रविष्टं तञ्च ्रवणावलाकनचद्‌ नान्यग्डवन्‌ । अनन्तरं मनः प्रविष्टं aay च्यानश्रवणावलाकनवदनान्या- खन्‌ न तु श्रौरम॒त्थितवदित्येतत्पयायचयेणार, श्रथेन- wa: प्रविवेश तद्वाचा वद चचुषा पश्छच्छिग्य* एव, श्रयेनत्‌ ओजं प्रविवेभ्र तद्ाचा वदचचुषा पश्छश्छरोचेण भ्टण्ठच्छिव्य एव, Way मनः प्रविवेश तद्वाचा वदषच्षा पश्चच्छरोचेण श्टष्न्रनसा ध्यायच्छि्य एव साष्ट, अरय वाक्‌्चचुःश्राचमनः- प्रवेशानन्तर मेतच्छरोरं वदत्‌ पश्चत्‌ WU ध्यायत्‌ प्राणा मखविलान्तवर्तीं पञच्चटल्तिवायुविश्रेषः. प्रविवेश्र प्रवेशं कत- वान्‌, तच्छरीरं तत एव तस्मास्राणप्रवेशाद्रेव म AVA BAT wag कृतवत्‌, ते च वागादयः परित्यक्ता भिमानाः देवाः देवशब्दाभिधेयाः माये भ्ररीरोत्थापन- डता प्रृष्टचेष्टावति निः रे यसं स्वेभ्यो वागादिभ्य उत्कर्षणं * सवं मूले दयेोद्धोकयोाख (B. 1).) fae, खपराद् तु fra ९१ केवोतवित्राश्षयापनिषत्‌ | [= अथ्याथः। पर्ात्मानमभिसम्भुय सरेवेतेः सर्वरस्माच्छरोराद्‌- WENA वायुप्रविष्टा* MATA: ACSA wad विदान्‌ are fasiad विदित्वा प्राखमेव मात्मानमभिसम्भूय aah: स्वेरस्माच्छरीराद्‌- विदिता प्राणमेव प्रङृषटचेष्टावन्तं न aR प्रक्नात्मानं प्र चात्मना शख उपासिश्तं प्रसादं, swat sre सति waar दशंनादसति चादश्ना्राण्ख्य प्रञ्ञात्मलभविर्दम- fafed, प्राणमेव प्रज्ञात्मानभिति afwaye सवेतः सम्भव भ्रान्तिं रुला, Bead: स्वरवः प्रालापानव्यामसमानेादामे- fafee: av, यथा प्राणटन्तिभेद्‌ा अध्याज्मिकपरिच्छेदश्यु- ग्धा खद्दर गादयोाऽपोत्यर्थः, असनात्‌ प्रत्यचाह्धाकात्‌ ASAT भरोराखचखराद्यमिमागादित्यथः, Sa: उत्करमणश्चक्रुः। ते प्ररित््क्रतदभिमानाः वागादयः वायप्रतिष्टा वाचावाधि- देधिके are प्रतिष्ठा मारो निः अयसमिति ज्ञानमाओअयों येषां ते वायुपरतिष्टाः, च्राकाज्राद्यामः आकाश्चवत्सवेगत wart येषां ते श्राका्रात्मानः We: खः खगमन्यादि खरूपमीयः युग तवन्त Taye: | तथा wa अपि तद्देव यथा देवाः 7 ama, एवं विद्वान्‌ उक्तम प्रकारेण प्राणे निःश्रेयसं जानम्‌ सवषां श तार्नां निखिलानां शिरजक्तमार्म प्राशमेव प्रज्ञात्मा ममभिसम्भूय सहैबेतेः SAAT ATA शरौराच्छरोरा- * बायुप्रतिदा स्ति टी. | रे अध्यायः |] दीपिकासदिता। ॐ त्क्रामति सष वायुप्रविष्ट* ्राकाशत्मा खरेति सं † तद्गच्छति ata देवास्तत्प्राप्य wean देवास्द्‌- wat भयेति य रवं वद्‌ ॥ १४ ॥ | अथातः faaraata सम्यद्‌ाममिति wreea a र रां ् ं म क्य क भिमानादुत्कामति उत्तिष्ठति शरीराभिमानं परिव्यजती- we स वायुप्रतिष्ठ ्राका्रात्मा खरेति व्यख्यातं | उपासक- खौकलादेकव चमं fade: । एवं प्राणो ब्रह्मैतयुपासनं खाथत इति तत्फल मा, खं: खगे प्राणं ब्रहमज्चानत्पादमदारानन्दाद्मामं वेति । खरेतीद्येतद्माकरोाति, स खपाखकस्तहवति ew प्राण- eed भवति। तच्छब्दायंमार, खज afar प्राणसखङूपे एते देवाः एते वागारयोऽम्बाद्ात्मका रेवशब्दाभिधेयाः । नव वागादोगामन्धाद्चा्िलचणमग्डतलं त्प्राप्तो, उपासक पनः ana किं स्यादित्यत आह, तस्राणखरूपं प्राण ware ac wa: तत्‌ सर्वपरिष्छेद परन्यमग्टतलं यस्य ख तदग्टतेः मवति wae, aaa: अत प्रसिद्धं सव्परिष्छेद्‌ ्ुम्यमम्डतल येषां a UTA रेवा वागाद्याः॥९१४॥ ददानो प्राणविदः भम्पस्तिकमोाच, wa प्राणपासवान- न्तर, Wat यस्मामरणमवभश्चंभावि अस्मात्कारणात्‌, पिता- पजोयं frat प्राय Saar पितापुजोर्य, सग््रदानं सम्यक्‌ भदीयत दति सम्प्रदानं सम्परज्तिकर्मव्यर्थः,। दति चाचचते # वायुप्रविरड्तिद्यै*। 1† agaatfa to) * K 2 gc काघोतकिव्राद्मणापनिषत्‌। [२ अध्यायः पिता ua प्रे्यन्नाश्चयति नवेस्तृणेरगारं संस्तीयाभि- मुपसमाधायोद कुम्भं *सपाचमुपनिधायाइतेन वास- सा सम्यृच्छन्नः † पिता शेत रत्य पु उपरिष्टादभिनिप- wa इन्द्ियेरिन्दरियाणि संस्पृश्यापि aren ्ासीना- याभिसुखायेव सम्यृदध्यादथास्मे सम्युयच्छति वाचं मे अरनेनेव प्रकारण कथयन्ति। पिता पृतं ta कुत्ित्नि- मित्तात्‌ मरिव्यामोति fafga@aed:, पिता जनकः carat रसं तनयमाङयति श्राकारयति सम्प्रत्तिकमाथं। आआका- रणे दतिकर्तव्यतामार, नवेसृणेनंवीनेः कुश्ादि भिस्तृणेर- गारं संखोयं खृदमाच्छाद्य श्रभ्रिमुपसमाधाय. तस्मिन्‌ we Sri खाते वाग्भि संखाप्य wheats: पवतेः वा vega खपातरमुपनिधाय Ate qe wai Mfeqdarsafed समोपे संस्याप्य Wey वाससा wy Ae मवोनेन aaa संतः, खयं श्येतः Ba: सितमाख्याम्बरधर इव्यथः, एत्य आगत्य आङ्यतीत्यन्वयः, पुत्रे aaa तनये उपरिष्टादुपरिभागे अभिमिपद्यते सवता नितरां प्राश्नाति। श्रभिनिपदनेतिकतं- व्यतामाह, दद्धियेखचुरादिभिः खकोयेरस्य me इदि याणि चक्ल्रादीनि dq सम्यक्‌ aie विधायाभिनिपद्यत Tas: | यद्रा पिता wa पुत्राऽभिनिपद्यत ईति पाटाद- * सपाचमुपतिनोयेति ए. ¢. + खयं श्रयेत रति टे° | * ‡ पि वास्याभिमृखत रव ख्पसौताथास्मा इति टी°। २ अध्यायः |] दीपिक्षासदहिता। ९९ त्वयि दधानीति पिता वाचं ते मयि द्ध डति पुः प्राणं मे त्वयि दधानीति पिता प्राणं ते मयि दध इति पुच्र््षम त्वयि दधानोति पिता waa मयि द्ध दति पुः ओं मे त्वयि दधानीति पिता ओकं ते मयि दध इति पुचोऽन्ररसाग्मे त्वयि दधानीति पिताच्ररसांस्ते मयि दध इति पुचः कमाणि मे त्वयि दधानीति पिता कमाणि ते मयि द्ध इति पुषः" न्वयः । पक्ताम्तरमाष्, रपि वा च्रथवाऽखख पृचस्ाभिमुखत एव स्यखत एव न वन्या, उपरिपदसय खाकगदिंतलादि- त्यथः, श्रासोत उपकविकेत्‌। श्रथानन्तर मस्मै Tae सम्परय- च्छति सम्यक्‌ प्रयच्छेत्‌ वच्छमाणेन विधिना खवागादीन्‌ दखछादित्यथैः, वाचं बागिद्धियं मे मम पितमुमूषाः लि पुज ममानुस्य विधातरि दधानि धारयाणि, cata प्रका- रेण पिता जनक आ्रारेति शेषः, एवं fasta वाचं वागिद्धिर ते तव पितर्मयि 9a दधे धारये cata प्रकारेण पुचस्तनय श्रारेति ` शेषः । प्राणं मे तयि दधानीति पिता, प्राणं ते मयि दध इति पुचः। wou यि दधानोति पिता, woe मयि दध दति पुचः। ard मे वयि दधानोति पिता, ari ते मयि दध दूति qa. श्रन्नरसान मे afa curaifa पिता, श्रन्नरर्षास्ते * श्रारीरः a त्वयि दधानीति पिता श्योर तेमयि दधडति पच इति A. wera समधिकः aia: | च्छ 90 वौषीतकिब्राद्यशोपनिधत्‌। [२ खध्यायः। सुखदुःखे मे त्वयि दधानीति पिता quae ते मयि द्ध इति पुः श्रानन्द रतिं प्रजाति मे त्वयि द्धा- नोति पितानन्दं रतिं प्रजाति ते मयि द्ध इति पु इत्यां मे त्वयि दधामीति पितेत्यां ते मयि द्ध इति Tat मनो a त्वचि दधानीति पिता मनस्ते मयि द्ध इति पुः um a त्वयि दधानीति पिता wat मयि cy tfa ga: कमाणिमे लवि दघानोति पिता, कमी- fa a मवि दधति 93:1 खुखदुःखेमेलयि दधानोतिपिकता, सुखद्ःखे ते मयि ददति ga: आनन्दं रतिं प्रजातिं" मे त्यि दधानोति पिता, ware रतिप्रजातिंतेमयि cu cf यथः! | cat मे af दधानोति पिता, cat तेमयि दधति ua: | धियो विज्ञातव्यं arava लवि दधानीति पिता, fear विज्ञातं arate मयि cy इति ga: | भणं wie were WTS । WERT UF) अरन्तरसाश्रधुरादीन्‌। पूवे ATTA WU, Ta आरम्य faqqaey, उभयत्र acufaraqar: सम- Gury Hae चरादातव्यानि। Ses शरीरोपभेग्ये। आनन्दः रतिं प्रजातिं Ayres श्रानन्दसतः प्रातिः. ततः प्रजातिः Tara: | Tat गतीः । धियेऽन्तःकरणट कीः, विजच्चातव्यं ताशां fava: कामानिच्छाविशेषाम्‌ | श्रन्यन्नवख्ठपि पयायेषु वाकपयायवद्या स्थेयं | पाठान्तर cai ते मयि दध * प्रजातीरिति 8. C- 7 ९ ध्यायः ।] ` दीपिकासदहिता। ` Or ते मवि cae पुचो ay a उधाभिगद्‌ः स्यात्‌ समासेनेव ब्रयान्ाणग्मे त्वयि दधानीति पिता प्राणास्ते मयि द्ध इति yaa दष्ठिणाटद्पनिः grata तं पितानुमन््यते यशे agree कीर्ति ल्वा जुषतामित्यथेतरः सब्यमन्बं समभ्यवेश्छते पाणि- नान्तद्गाय वसनान्तेन वा प्रच्छाद्य खगान्‌ लाकाम्‌ tf we दत्थमन्तरं मना मे खयि दधागोति पिता are मयि