8१ 1110181 (4. 1@ LIBRARY MULLINS. (DONNER, (11/11 purchased from a gift by THE DONNER CANADIAN FOUNDATION a INDICA: a“ 4 ECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Serigs, No. 1462. सरोक-कविकल्यलता | | KAVI-K:ALPA-LATA WORK ON RHETORIC BY DEVESVARA | TOGETHER WITH HIS OWN COMMENTARY. | |, | | ——= (~~) Sa, Ss (~ ~ प्य 1 as -- = च्च व [3 = (र च्व =e ead ———. scant ED ay [------ ii i MDCCXLVI-ME = ||| EDITED BY | PANDIT SARAT CANDRA SASTRIW. - | FASC, TI. | CALCUTTA PRINTED 47 THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE | ASTATIC SOCIETY OF BENGAL, 1, PARK STREET 3 122 2 ? हि ण्व ह छ गं BIBLIOTHECA INDICA | PUBLISHED BY THE ASIATIC SOCIETY OF BENGA ew a re SS ~--- ~ | 3 r r THE Bibliotheca Indica is a collection of works bel 99 or treating of Oriental literatures and contains origina) editions, as well as translations into English. and also: graphies and studies The publication was started in 1849, and consists Old and a New Series. The New Series was begun ir and is still running. As a rule the issues in the series consist of fascicles or 100 pages print, though occasionally numbers are iss double, triple or larger bulk,. and in a few cases even works have been published under a single issue n Several different works are always simultaneously in pr Each issue bears a consecutive issue number.. The Old consists of 265 issues; in the New Series, till November, inclusive, 1459 issues have been published. These 1724 ‘represent 237 different works; these works again re; the following literatures :— Sanskrit, Prakrit Rajasthani, Kashmiri, Hindi Tibetan Arabic, Persia. Several works published are partly or wholly sol: others are still incomplete and in progress. A few though incomplete, have been discontinued. Various price lists and notices concerning the Bibh Indica are available and may be had on application. ` lists are in preparation. Revised lists are published time to time. The standard sizes of the Bibliotheca Indica are three Demy (or small) octavo. Royal (or large) octavo. Quarto. The prices of the Bibliotheca Indica as revised in are based (with some exceptions) on the following sca unit of 96 or 100 pages in a fascicle as the case may be :— — | 010 The name of the Editor of Fascicle I], Kavi-kalpa-lata, has been wrongly indicated on its cover and should be: Pandita Ram Karan, Vidyaratna. The previous Editor has only been responsible for Fascicle I. क विकन्न्पलना। ६७ घनव्चिस्मरः। इविराजितलः। दामोदितनवश्रौः। धरो चितबलः। न winery । परो चितवन- wat | प्रमोदितकरटश्िति[:]। बलोचितहलश्रौःः | aafeaaafata: | विक्रान्तभवोपेतः | विभ्रुषित- पदान्वितः। *वियुक्तननप्रियः। ‘aTAgererct । भरोचितरतश्रौः। रचितमरणौोभासुरः। स्ततरसः- fafa: स्थामोदितवरश्रौः क्षमोदितपणश्ितिः। संसक्तगरस्ितिःः संप्राहसारभरूषणः | संभषितशय- युतः । सभावितमदोदयः | परागः कोौखुमरेणः। पक्वे उपरागः | अङ्गजः । खद्योतः, घस्मरः | कगलः। दानवः । धवलः । ABARAT: | पवनः, प्रकटः बदलः। वामनः विभवः) विपद्‌:ः। विजनः। विपकच्चः। भरतः। रमणो सरः) स्यावरः। TT सङ्गरः । WaT | सप्रयः। सम्मद्‌, दरत्यादयोऽयपरेऽप्यृहनोयाः Daw: | — es १ “न atfraaata:’ B. 2 ` वरोचितदहलख्ीः ` B.D. र ` तवनास्थितिः` D. 8 ‹ वियुक्तधनपियः' B.. ‘ विमुक्तजनपरियः` D. ५ ‘ विपत्तद्ारो ` B. € ^ भारोचितरतश्रौः B.D. ५9 ‘D. पुस्तके नास्ति, fi cs कविकन्पलता | कलो पयुक्तकपोतः' । प्रस्वलितप्रवालोपेनः | प्रष्ट- प्ररदोद्‌ १:। faqgafacefafa: | "मालो पयुक्तमानव- घनः। *मारदहितमाधवोञ्लस्ि[त|: नरहितनगरा- WRIT | सुरदहितपुधर्माश्रयः » “र वित्वे षसं शे षेवेण्टं( शे ? \awatfeatafa: | ~ © उपमानरतोल्लासैः साधयेत्सवेवणैनम्‌ |i 2 ॥ ददानो पव्वाक्तरदूरौकरणेन श्रेषान्तरमाद। कलोप- युक्ति । ककारस्य लोपेन युक्तो यः ‘aga’ इति पदं तेन "पोतः इति पदमायातं भवति। एव ale) az.) te नवघनः | घवः । गरः । BATA | (१) रचितक्ेषेण स्टषो योग येषां तेः aati वर्णा गौरादयो गुणाः। at वनौयाः पदार्थाः। वर्णिनो वा बलाकाकपोतरासभादयः ग्टक्तधूमरादिवर्णाश्रयाः | आदि ग्ब्दात्‌ खगब्योमादयः। एतेषां नामभिः saree: गौरसितपौत- कपोतबलाका fens रित्ययैः ॥ ˆ कपो तवान्‌ ` B., ‹ कपोलः ` (^, ˆ कलापयुतकपातवान्‌ ` 1). ' अभ्वष्ाप्रमादरयः ` B., ‘maze’ C. ` मालोपयुक्तस्थितिः | मानवघनः ` D. ° मारह्ितमाघवोह्ञासितः ' B. 1). = + NAC £ ^ a is जनितप्लेषसं ए्लेषेव गव ग्या दिनामकंः ! ` dD. ० A A „^~ कविकन््पलत | ८८ Hel गोरवसल्लषमौर्यामिनोका मिनो पतिः 'सुपवेपवेतलोपम्यभङ्गैमङ्ग करोत्यसौ ॥ > | गोरौभरूतकलाश्णलो पर शुमासितोदथः। मुपौवरसितोल्लासः wei आेतश्रियं वहन्‌ ॥ ३ | (२) MO वसन्तौ लन््ो यस्येति । awa गोरबेण ररुतया मतौ waivafa । “गौरः पौतमितयोः। ` यामिन्येव कामिनौ तस्याः ufage:) सुपव्वेपव्वेतो मेरस्तस्योपमाभङ्गो सादु श्यरोतिः ॥ (a) MOyar Baar या कला तया wet Be: | पच्छ गौरौ दुर्गा, aa: प्रेतः, कला चन्द्रकला, एतेः श्रालौ Bz: इइ शिवचन्द्रयोरध्यादारेणोपमेयभेदः एवं waa ययायय- मध्या हाय्येम्‌ | परः wa भासितः fea: उद्यो ae) पक्त gwar कुठारेण wifaa: गोभितः उद्यो यस्येति waa: पौवरो महान्‌ सितः Qa: उल्लासो दो्तिरस्येति। पचे atta महता रसितेन wea उक्नासो यस्य । ‘Wat तु पौव- Watt ` einer किरणेन “gar प्राप्ता या Wei वदन्‌ | पचे स्पष्टम्‌ ॥ ८ = RB ९ ‘agua’ Ay B. * ` इता" saa ‘car’ इति चेत्समौचोनम्‌ | मूलानुसाश्त्विात्‌ १०० कविकन्पलता | सदावलाका fea गिरो श चलसच्छविः। स्फर चन्द्रकसल्लश्सो घनसार युतिः वहन्‌ ॥ ४ ॥ सद्‌ा नवमुधा शेभो विम्ाणो गजतश्ियम्‌ | ज।तरूपचयच्छायो मधुपौतप्रभाज्वितः ॥ ५॥ (४) बलाकेव वकपद्भिरिव स्ता Twa! प्च श्रवलया feat कासिता प्रकाशिता ओौरसेति। "कास sat? द्त्यस्मात्‌ UMA क्रप्रत्यये रूपम्‌ । गिरि प्रवत्‌ aqat शच्छ- fade) पक्त गिरिश्राचलः कंलामः। GTA चन्द्रवत्‌ कमन्तो लच्छ्लौरस्येति | Gt स्फारचन्रकेष मयूरपचस्येन सतो लच्छौरस्येति | BAA: अष्टः, HITZ ॥ (५) मदा नवसुधावत्‌ way! पत्त सदानश्चासौ वसुधा- ओोभो चति राजतश्रौः रजतसम्बज्धिनौ या Stara पक्त राजतो नृपात्‌ । GHAR | जातसुद्भूतं यद्रूपं ASIA च्छाया यस्य । पक्त जातरूपं gata) मधवत्पौतप्रभा । पक्त मधुपो wach तयाद्ता प्राप्ता प्रभा॥ १ ‹ सदाऽबलाकामितख्रौ ` 1. 2 ‘far’ 7. ३ ` मधुपौतभ्रमान्वितः' 1. ४ 3 कठिकन्त्पलता | Lo कशिकारवितश्छायः परःगश्रौ विराजितः, अधिकार (र ^) ण्यसंशोभौ नवेन महसा ` खतः ॥६। बह्टलोहितसंपत्तिः प्रवालद्युतिपेश्षलः | अधिकद्रुखियंर दिमरत्कडारवितवेभवः॥ ७ ॥ (ई) कणिकार लक्तुदकुसुम तदत्‌ चिता प्राप्ता च्छाया Fa | qq कणिका aman तेन रचितच्छायः। परागः कौ सुमरेणः तदत्‌ Bt) Ga परा श्रेष्ठा च्रगस्य ठक्तस्य पव्व॑तस्य वा At | अधिकं amg लोदहित्यम्‌। w अयि अधिकं कार्ष कर्णता AIT VU!) नवो ASA: GB: तन्मरहमा ठतः पुष्टः । पक्त नेन नूतनेन UTA वा महमा तेजसा ठतः | (5) व्क लोडिता सम्पतिः Wadia: पक्त awe ऊना सम्प्तिरस्येति । प्रवालो विद्रुमः, प्रकष्टबरालश्) safe त्रधिक्रा az: पिङ्गला A: ताम्‌ । पक्त अधिकां द्रुणा ठता ियम्‌। अधि afuat कट्रोत्यमातुर्वाः भ्रियम्‌ । कडार पिङ्ग चितं ant व्रेभवमस्येति; wa कलया रचितं वभवं येन । उकयोरेक्यस्मरणात्‌ ॥ ° अधिकारूग्यसंग्रोभो ` 1., ` अधिकार्रयसं ` [). महसादठृतः ` 3., ` मसा युतः" 1). ˆ कचाखयं विभ्वत्कलार ` (?) D. = 0 A * ° नागमातुर्वा" इति चेत्समौचौनम्‌ | WRIT नागमादटत्वात्‌ | १०२ क िकल्पलता। नवधुसरसाटोपः सद्‌ा 'सवलसद्रुचिः | विभात्यधिकपोतश्रौ रासभासितवेभवः ॥ ट ॥ असितत्वमनो हारौ ब हृष्यामलतान्वितः। aaa MAMA: सद्‌! रामोदितद्युतिः ॥ < ॥ (c) नवेन प्रश्रस्येन धूमरेण धमरगणेन समारोपः SA | Ge न वधूषु सरमः आटोपोऽस्येति। सदा सव्वदा WaT faarfaafast au: तेन सतौ प्रशस्ता रुचिरस्येति। पक्े aq प्रशस्त आसवं मधु, मद्‌ा स्वेदा सवो यन्नो वा, तेन लसद्रुचिः। अधि अधिक कपोतवत्‌ Baw ae waa waa Maw! रासभो गदेभस्तदन्‌ असितं ईषत्‌ fad ar aaa war अस्येति | Gd रामेन नृत्यभेदेन भासितं वेभवमसेति | (¢) श्रमितलं अशक्तम्‌ पत्ते श्रसिः खड्गः तस्य aw तददिषयकं ग्िक्ासौष्टवम्‌ | श्यामलता कालिमा, लतामेदख। सखभावेन नौला मक्ञच्छौरस्येति पक्त खभा qatar शोभा तया आअवन्यां प्रथियां द्धूवने वा मल्लच््ोरस्येति सखभावेन लोनर्नौड कुलाये सक्लच््ीरस्येति दवा ¦ उलयोरेकचर wats सद्‌ सव्वेद्‌ा रामवदुदिता दृतिरस्येति। va सद्‌ा रामया aaa वा उदिता दुतिः। सदारश्चासौ श्रामोदितद्यति- रितिवा॥ | १ . सदास(ग्र)बलसद्रचिः B., ˆ सरलसद्रचिः ` D. २ ‘quia’ B., * खभाव 0) ` * ^ रकत्वस्बतिः` इति चेत्समौचौनम्‌ | करविकन्त्यलता १०३ के शवामोदितच्छायो नदोनश्रौ मनोहरः | अन्धकारा तिरोचिष्णविमरत्कवलयस्थितिम्‌' ॥ to ॥ `स्वजनश्ितिरो चिष्णः स्वगंलाभ चितसय तिः? | "सदादिविहितोल्ञासः सुरावासनयान्वितः॥ ¦ ' ॥ सगे: । (२०) केषवत्‌ वामा TAT उदिता काया श्रस्येति। पक्त केश्रावा नाम उदिता काया अम्येति। नदौनः wax: तदत्‌ श्रोमनोहरः। wa न दोनस्िया दरिद्रवत शोभया afaa | अरन्धकारवत्‌ च्रतिरोचिष्णः ग्ोभनः। पत्ते जरन्धकारातिः जिवः | कुवलय नौ लोत्पलम्‌, प्रथ्वौ वलयं च । कुत्सितं वलयं ag वा | (११) "वणवरण्णादिनामभिः` इत्यत्र आ्रादिग्रब्ददहौतम्यो- दाहरणम्‌ | Waal देवजनः, waaay च । regi यो लाभन्तत्करा स्वितिरस्येति। wa गोभनं wae दृण्डः तस्य ay: मदृग्रः करो am: तेन स्थितिरस्येति। सद्‌ा दिवि खगे हितो va salat येन म तया | vq सतां दौ fafea: उन्नासो येन) सन्नोकादौनां ar! सुराणां aaa खगे नयान्ितः। सुराया age वासनया श्रन्वितः॥ ९ “स्थित ` A, २ asia’ 1). र ` खज्नलोभक[र ]स्थितिः ` (?) B.. ˆ खगेलाभकर्स्थितिः ` D. 8 “सद्‌ारबिरह्हितोकल-मःः D. ०१ क विकन्न्पलता | सव्योमासङ्विद्योतो सन्नरभोगमनस्ितिः। 'श्रमरःन्तद्युति ते चिष्णस्सद्‌। का श चित्तिः? igi व्योमः | स्वथम्भस्ितिविमाजो सम्यनवसुधास्थितिः। -स्फुरद्राङ्संशोभो 'सुष्षमासमलङ्कतः ॥ १३ ॥ श्मिः । (२२) स दति प्रथक्‌ पदम्‌| बयोमासङ्गन विद्योत | पत्त ay वामे उमायाः waa सङ्गन विद्योतौ | सत्‌ ume यन्नभमि गमनं तच श्यितिरस्यति। oa सना नष्टा भोगे मनसः भ्थित्तिरम्टेति। ' खपविप्रारि ` इति विसगंलोपः। भ्रान्तः श्राकाशान्तः, न WAY! सदा सष्ठ्दा Ai काश्र- GAH, सद्‌ गगन च॥ (? दे) सख्यं प्रात्मना मुवि feat विभ्राजौ । पक्त सयम: रह्मा शिवो वा। (र) सम्पन्ना वसुधा च। TART: धरायाः AE क्रोडः पके रस्य ग्िवस्याङ्म्‌। सुगशोभना चमा yar, चान्तश्च ॥ ९, ˆ अभ्वान्तस्ितिरोचिष्णः ` 1. 1). 2 “ˆ सदाकाग्रकछतस्थितिः` 83. 1). ₹ 3. पुस्तके नाति. 8 “स्फ़रदराङ्संग्रोभो ’ B., ' स्र दराङ्संशोभौ 210% ५ ‘@aat’ B. * ° मम्परदा नवा सुश्रावत्‌ स्थितिर्स्येति। सम्पन्ना वसुधा च।' इति mtd | कविकन्यनता | १०५ सदाषलिसमुल्ञासौ सज्जपातालवेभवः | अहौनभोगविमाजौ wer fafaqet ॥ ve i पातालम्‌ | सश्रौकाननरोचिष्णः कान्ताः चितवेभवः। अधिकात्तारसारश्रौविधुनौतश्चियं वदन्‌ ॥ १५ । वनादधि | (१४) सदा afaasfa सदावलि पातालम्‌ । पक्त सतां ्रावलिः समूहः । सद्‌ा सव्वेद्‌ा बलिः प्रूजोपकरणं, चिवलिश्च। मन्नं उत्तमं पाताले वेभवं श्रस्येति। पके सतौ प्रशस्ता जपा iggy (पा)तालं च, तयोवेभवं aafa safe स्प्यः तस्य दूनः प्रभुः वासुकिः aw भोगो यत्रेति asain पातालम्‌, पन्च अहोनो महान्‌ भोगः सुखं यत्र । Ast उराः तस्य fafaasfa श्दारस्थितिः पातालम्‌ । पत्ते भुवि या उदारा स्थितिः ॥ (१५) Weafeq यत्कानन, ane आननं सुखं च। कान्तारो कत्म दुगेमम्‌ । तच चित aaa) कान्तया रचितं च । अधिकासार कामारे अधि) अ्रामारो धारासम्पातश्च। विशिष्टा धनो नदौ तया दतां अयम्‌ | पत्ते विधना चन्द्रेण विष्णना वा नोतां अिवम्‌ ॥ १ ^ पे्रालः* [). Yok क पिकन्न्पलता | सखणेखितिमनो हारौ 'सदानौरोचितस्ितिः | सज्जलष्रणए विद्योत सदम्भस्ि तिपे शलः ॥ १६ ॥ जलाधार: | सम्यन्नवे प्मनि स्यायौ सदनखितिभासुरः | aga: स्थितिमुद्दिसत्सुशेभिनिलयस्ितिःः ॥ १७॥ Wit: | (६) सुणोभनं au: तोयम्‌, खणे सुवणं च| gaafe- सगंलोपः | सदा सष्वेदा नौर जलम्‌ । स दति एयक पदम्‌| दानो दाता। द्रा श्ठः वाक्‌ Wat तदुवितखितिः। सत्‌ प्रशस्तं जलं तच at व्याप्य विद्योतौ | wa उत्सवेन ai पक्त मन्नं उत्तम wan चिद्धम्‌। सत्‌ प्रशस्तं श्रमः, दम्भषरहितश्च॥ (१८९) सम्पदा ay श्रश्मनि पाषाणे । पक्त स्पष्टम्‌। सत्‌ प्रशस्तं wa: ग्रकटं तस्य स्थितिः। qaafeaneta: । aq मनः, nea fafa ai 'यरोऽनुनासिकेः दति वा ग्रहणाद्‌ नुनारसि- काभावः। onal निलयो we aa पक्त सुशोभिनि शोभमाने लये faarn ध्याने वा fafa: i १ ˆ सवारौोरोचितस्थितिः ` B. २ “सद्यतः B., ‘ aqafm’ D. २ ˆ मलये स्थितः B. कविकन्त्पलता | Yo He वामनताटोपः सदाखवेतमख्ितिः। "अधिकं प्रांशुसंशोभो सवद्‌ावालसद्‌ यतिः, ॥ १८ ॥ अआआक्रारः | तअचलस्थितिविद्योतो सदास्िरचितस्ितिः* | सत्वरो चितलश्सौको मनोज्नतरलकछषणः ॥ १९ ॥ faztfe: | (१८) वामनता खव्वैता तया श्राटोपोऽम्येति | पत्ते वामः twa: प्रतिकूलो वा, aa तेन वा नतो नम्र seta यम्येति। waa ऽतिवामनः। va सद्‌ा अ्रखव्वेतमसि श्थितिरस्येति। पृव्ववदिसगेलोपः। प्राः ate) ga श्रधि अधिकं कम्र AMAIA BT BU) वालः अन्पाकारः। पक्त सव्वस्मिन्‌ दावे वने अरलसद्युतिः निश्यति: ॥ Qe) अचलो गिरिः, wae चरत्‌ ()`। मदा स्थिरा स्यैययैवतो विता arat दयुतिरम्येति । qe सदा श्रस्णुा कौकसेन रचितद्युतिः । सतेन रोचिता, सत्रा उचिता च लच््ोयंस्य | मनोज्ञतर श्रतिग्रोभन लक्षणं यस्य । पक्त मनोज्ञः तरलः aU: उत्सवो यस्य | १ ‹अधिकप्रांस्रुः 1. 2 ` सवदारालसस्यितिः' 3. २ ` अचलास्थिति' |). 8 ‘faagfa:’ 1. 1). * ` चलं चरम्‌ ` इति स्यात्‌ | १०८ कपिकनल्त्पलता। उपकण्ठस्ितिं वित्सनोल(ड ! )श्थि तिपे शलः, | -अभ्यसौस्थितिविमाजो गङ्गाम्बनिकटस्थितिः ॥२०॥ समोपम्‌ | परमश्ाघौ विश्द्‌च्छाथः रस्वचलच्छाथो विश्द्‌(हद्य ! )प्रतिभः, (2°) उपक्ण्टः समौपे, कण्ठसान्निध्यं च। sats: समोपं तच स्थित्या tra: शोभनः) पत्ते स दति yan पदम्‌ | नोडस्ितिः mar; Ne कुलाये fafafetfa ar) saat निकटः तच स्थितिः, mam aufa तोये स्ितिः। गङ्गाया aafa जले कटस्य गण्डस्य भ्थितिरस्य | पन्ते स्पष्टम्‌ | (२१) Fa अ्षान्तरमाद। परमश्नाघावान्‌। Ge परं Saat | अच्छायः कायायाः ्रभावो aw विग्रदा faaear काया यस्य च। see श्रचला काया यस्य। va खकौया चला कराया यस्य। ददि fad ्रप्रतिभः। द्या प्रतिभा यस्य दति च। श्रषिनद्धं आच्छन्नं ay यस्येति wa न पिनद्धं ae यस्येति | १ ° मनौडस्थितिपेश्रलःः B.D. र्‌ ‹ खभ्यग ` [). 3 ‹ खचलाद्यो(?)द्य प्रतिभः B.. ` खचलच्छायो द्यप्रतिभः` 1). कविकन्न्पलता | १०६ gfqagig: कान्तोऽङ्गन प्रखरोऽत्यन्त क्षितिमापन्नः i> | उक्तवेपरोत्यम्‌ | दृतिः हतौयं कुसुम षम्तवके प्रकौणकाख्यम्‌ ॥ 2 ॥ ‘afe भागुरिरन्नोपमवापयोरुपसगंयोः |’ दति वचनात्‌ श्रपि ग्रब्दस्याऽकारलोपः। पक्त AF ग्ररोरे कान्तिः Wa way: खरो ग Hai fafa yey ्रापन्नः। aq fafa माऽऽपन्नः न प्राप्तः | माडः निषेधे ॥ salve auc विपय्येयः | इति Bt दितौयस्तवके eata कुसुमम्‌ ॥ 2 ॥ ९ °द्रति दितौचे प्रलेषस्तवकरे AHA नाम टतौयं कुषुमम्‌ OB. OD. Ro HRT | UH AACE AAAS Y MET | दयं पकछषनदोकरलासिधारारामनन्दनाः ॥ 2 | चयं कालाग्रिभुवनगङ्गगमार्गेशदग्गुणःः । ग्रौवारेखा कालिदासकाव्यं श्रलशखावलिः॥ e 1 सन्ध्या: परः पुष्कराण रामविष्ण्वराङ्खयः । (१) एक एकायेखचकम्‌ | Wal Ai इन्द्रः। SER रेरादणोच्चैःश्रवसौ | गजाम्यो WWM रदो दन्तः, WAU उग़रनसो TH VW: | द्यं इाध॑खुचकम्‌। ovat मामपूर्व्वापराद्धा। असेः खङ्गस्य धारे दे WA) रामनन्दनौ कुशलवाख्यौ | (९) चयं Quang. कालाः श्तभविष्यदत्तमानरूपाः। श्रग्रयो द्चिणारेगाहपत्यादवनोयाः) भुवनानि सखगेमच्ये- पातालानि। गङ्ामार्गाः भुवनचयगतिभेदात्‌ चयः। one ग्िवस्य amt नेच्ाणि। गुणः मत्वरजस्तमांसि | कालिदासकाय Haga- रघक्घुमाराख्यम्‌ । शूलग्रिखाः जिशूलस्याग्राणि । बलिः चिवलिः। (3) मन्ध्याः प्रह्धमध्या्हसायद्भसूपाः | पुराणि मयर- चितानि देत्यपुराणि। पुष्कराणि भितासितलोहितानि, तौर्यानि वा । रामा रामभागेवयाद्‌वाः | िष्णज्वराङयः चयः ¦ तया q— =¬ ~~ = ` १ ` शक aimee’ B.D. 2 ' जरांह्यः B. ~~" ~ करविकन्न्पलना | २२१ चत्वारि बेद्‌ब्रह्मास्यवणाञ्थिहरिबाडइवः' ॥ ३ ॥ सखदन्तिदन्तसेनाङ्गोपाययामयुगाश्रमाः। पञ्चपाणडवरद्रास्येन्दरियस्वदर ्रताग्नयः ॥ ४ ॥ महापापमदाभूतमदहाकाव्यमहामखाः। “ ज्वर स्तिपादस्तरिशरिराः षडभुजो नवलोचनः । ` चत्वारि चट्ष्टयसचकानि। एवं सव्वेच । वेदाः खक्चामायवेय- जंषि । ब्रह्मास्यानि aget सुखानि। वर्णाः त्रादह्मणक्तचियवेग्य- WE | waa: प्न्वापरोतत्तरदकिणाः ममुद्राः | et: ष्णस्य बाहवो भुजाः | (४) खट्‌न्तिनः ेरावणस्य दन्ताः । Bary दम्तयश्चरय- पादातम्‌ | उषायाः सामदानभेददण्डाः। यामाः fears: प्रहराः। युगानि मत्यतेतादापरकलयः। आश्रमाः जद्भाचर्या- दयः | तया a ‘APU we वानप्रस्यो भचतुष्टये । ` दवयमरः। [पञ्च] य॒धिषिरभौमाजननकुलसददेवाः । axe ग्रिवम्य आस्यानि मुखानि। इच्ियाणि व्वकुचन्तुःओओचघ्राणरम- नानि। खगस्य द्रवो gar. wga: मन्दारपारिजातमन्तान- कन्पटक्तहरि चन्दनानि | व्रताग्रयः पञ्च, तापव्रतस्य श्रग्रय इत्ययः, (५) महापापानि त्रद्वाहत्यासर!पानखणस्तयगुवङ्गनागम- atfa* | महावाक्यानि | महामखाः व्ेश्व्देवादयः। तया च- — tom १ ^ हरिवाहनः (वः) ` B. * “ तत्संसगों च पञ्चमः ` sfa TUT wyqagiafn AR HTIR=UAAT | पुराणलक्षणान्य्गा निलवगेन्द्रिया्थकाः' ॥ ५ ॥ षडवजको शिशिरोनेचतरकाङ्ग दशनम्‌ | चक्रवतिमहामेनवद्‌नतुगुणाः रसाः ॥ ई | ` पाटो wag तोयानां सपर्यां awa वल्लिः | एतेः पञ्च महायज्ञा ब्रद्मयज्ञादिनामकेः॥ दत्यमरः। ‘ang प्रतिसगंश्च वगो मन्वन्तराणि च। वंशानुचरितं चेति पुराणं पञ्चलक्षणम्‌ ॥ अदा निलाः- प्राणोऽपानः समानो दानवान च वायवः 1? वगाः कुच॒टुतुपवः | इद्धियार्थाः विषयाः शब्दरूपरसस्यगे- गन्धाः | (६) [ षट्‌ | वच्नस्य अग्नेः कोणः। चिगशिराः रावणएपुचः तस्य नेचाणि। व्या्यप्रसङ्गव्या सङ्ग इति तस्यापि अ्रवयवाः विषय- परिगशोधनवया्िग्राहकादयः षट्‌ । दृग्रेनानि वैशेषिकन्याय- मो मांसावेद्‌ान्तसाद्यपातच्रलास्यानि । चक्रवन्तिनो बेनमान्धाट- धुन्धुमार पुरूरवाकात्तवोर््याजञनाः। महासेनस्य का्तिकेयस्य वदनानि। तवो वसन्तग्रोद्माद्यः। रमाः मधुरतिक्रकषाय- कद्रम्नलवणरूपाः | गुणः ` सन्तिवियदादयः | ९ ‹ पुराणलच्तणाङ्ानि वणेवगेन््रियाथैकाः । ° 1). 2 ˆ वदनानि गुणा 3. 1). कविकन्ल्पलता | ११३ सप्त पातालमुवनमुनिदौ पाकवाजिनः | 'वारायिस्वरराज्याङ्व्रोहिवहहिश्खिग्रयः॥ ७ ॥ अष्टौ योगाङ्गवस्वौ शमूतिदिञ्मजसिद्धयः | त्रह्मश्चतिव्याकरणदिकृपालाहिकुलाचलाः ॥ ८ ॥ (€) | सप्र) अ्तलवितलसुतलरमातललतन्नातलमहातलंपाता- लानि। भुवनानि ग्ठभुंवःसखमहजेनस्तपस्सत्यरूपाणि | सुनयो मरोच्यङ्किरोऽचिप्रसुखाः दोपाः WAIST: | अकस्य Gay वाजिनः wat: | वाराः रव्सोमादयः। अन्धयः लवणद्रम- परश्डतयः | स्वराः षडजमध्यमादयः रज्याङ्गानि ` खाम्यमात्य सुत्‌ कोषो राद्रद्गेबलानि yw!’ ateat धान्यानि माषाद्यः। afefuer: ज्वलिनोता पिनोधूमरेव्यादयः। ag: ay fared: fue) तया च श्रग्रजिंङ्धाः मप्र ‘Fela गगना रक्रा AMI सुप्रभा मता, वद्धरूपाऽतिरक्रा च faxt: an हविभरुजः । ` (c) [ap] योगाङ्गानि यमनियमादयः। वसवो देवगण भेदाः। दश्म्‌त्तयो वद्धि" चन्रसूर््याः qeuarfa यज्वा च। दिग्गजाः टैरावणपुण्डरोकादयः। सिद्धयः- ~ -- - --- ~ ~ ~~ —— a= — = io, १ ˆ वारेतिखरराज्याङ्गधातुवद्िशिखाद्रयःः 3.. ` वारास्पिखर- राज्याङ्गत्रौ हिवदिशिखाद्रयः ` [). २ ‘ दिकूपालादहिकुलाद्रयः' B. * अत्र ` चन्द्रस्यों '- इति चेत्छमौचौनम्‌ । अम्रः परिगगने न वत्वापत्तः | अप्रेस्तेजम्यन्त्भा वार्‌ दिरुक्तिर पि | 8 UB कविकन्त्यलता | नवाङ्गदारभूखण्डकृत्तरावणमस्तकाः | व्या घ्रौस्तनमुधा RUS TTAAURTAAS: ॥ ९ ॥ ° अणिमा लचिमा चेव प्रकाम्यं afear aut | ईैगश्रिवं च afnae च प्राध्िः कामावसायिता ॥ ब्रह्मणो विधातुः saa: श्रवणानि । व्याकरणानि माहेश्वर कपालिसवत्सकलापप्रखतयः दिकूपालाः दन्द्रवद्किप्रम्टतयः। ‘ext वद्किः पिहपतिनेरेतो वरूणो मरत्‌ | कुबेर in: पतयः पूर्व्वादौनां दिशां क्रमात्‌ । ` इत्यमरः | श्रहयो ऽनन्ततचकादयः। कुलाद्रयो वर्षाणं सोमापव्वेताः हिमालयप्रशतयः। (८) [नव] श्रङ्गस्य शरौरस्य दाराणि सुखनासिकादयश्रोचदय- नेचदयग्िश्चगुदानि। श्खण्डाः इलादतकेतुमालभद्रश्प्रष्टतयः | eat fear रावणस्य मोलयो मस्तकानि। मूल गोषेमेकं fara नव मस्तकानि नित्यं दधित्वा शिवाय नेबेद्यानि कतानोति प्रसिद्धिः अरश्डतस्य नव कुण्डानि पुराणादौ प्रसिद्धानि। aya: | अङ्गानि गश्रौरावयवाः हस्तपादादयः। भ्रति पाटे एकदित्वादिमद्यासचका वखा (श्रद्धाः) नैव । यथा-९-२- २-४-५-६-अ-८-८ | पुनदंशकेन एति एव awa! रषाः परङ्ारादयोऽष्टौ, WAY AAT रसः । ग्रहाः सुय्यैचन्द्रादयः ॥ ९ ‘aay’ 3. कविकन्त्पलता | १९५. द्‌ शदस्ताङ्गलौ शम्भृवाहरावणमोलयः | छष्णावतारदिग्वि शेरे वावस्थेन्द् वाजिनः! ॥ ie | रकाद श महादेवा: AAA कुरूभूपतेः। 'दादशाकां मासराशिसङ्कान्तिगुहबादहवःः ॥ ११ ॥ सारिकोष्टकमे नानौनेचभरूपतिमण्डलाः* | चयोद्‌ श स्यस्ताम्बलगुणा अथ चतुदश ॥ १२॥ (१०) | दश] छष्णावताराः मब्छक्घम्मेवराहादयः दिभग्िि- दिभ्मिदा wet, He चाधश्च दे दति दश दिशः। विश्रेदेवाः नाम गणदेवाः दश, तथा च-- “विश्वेदेवा दग्र स्मृताः अवस्थाः बाच्याद्‌यः। इन्दोः चन्द्रस्य घोटकाः वाजिनो दग्र ॥ (११) [Waren] महदादेवाः एकादग् ar | Haws: दुर्य्योधनस्य सेनाः श्रौ दिष्धः। [दादश] शक्ताः दादगादित्याः। मासाः पौषादयः, aging: महदाविषुवाद्यः। गुदस्य का्तिकेयस्य areat भुजाः द्रादश। षणम्‌ खलात्तस्य | (Qa) मारिकोष्ठकं पाग़रकग्टहाणि' सेनान्यः कातिकेयस्य नेचाणि Siew) राजचक्रं च्मापतिमण्डलम्‌ ॥ | चयोद्ग़र ] गुवाकगुणाः। तया a ˆ तास्वृल कटु तिक्रमम्नमधुरक्लारं कषायान्वितं वातघ्नं BHAI छृमिदहरं दुगंन्धिदोषापदम्‌ | SO ee १ * frazaraeae’ ए. र ` दादशाकराशिमास' B. 2 ` गुरु (द?) B., ' स्कन्द्‌ ` A. 8 “ कल्लापितमण्डलः (लाः?) B.. ` च्यापतिमण्डलाः ` 1). ९९६ क विकल्पलता | 'विद्यायममनुस्वाराडश्नुवनधुवतारकाः। तिथयः स्युः पच्चद श पोडशेन्द्‌ कलाम्बिकाः, ॥१२॥ अष्टादश दोपविद्यापुराणम्मृतिधान्यकम्‌ | विंशतौ रावणभुजाङ्गलयोऽथ शतं यथा ॥ +B ॥ वक्नम्याभरणं विषएद्धिकरणं कामाग्मिसन्दोौ पनं ताम्बूलस्य खलु तयोदश गुणः सखगेऽपि तदुल्लभम्‌ ॥ ` (२२) [चतुढंगश] विद्याः याकरणदयः। यमाः यमाचार्य्यादयः। ats: इन्द्रवासवादयः। सवनानि सन्न पातालानि भ्रादौनि च सप्त । ध्रुवमण्डलं ary परितो या निवसन्ति तारकाः ॥ | पञ्चदगश्र | तिययः प्रतिपदादयः, (eaten) get चन्द्रस्य कलाः। अभ्विकाः षोडग्माहकाः। (१४) [satan] दोपः जम्बादयः सप्त, सिंदलाद्यः BIS: एकादश । व्याकरणादयः WAU, आयुब्वंदादयः चतस्रः । पुराणानि argaaratfa । स्मृतयो मन्वादयः | धान्यानि कलमादयः॥ | fanfa: ] रावणस्य दयुजाः विग्रतिः | हस्तपाद दयस्याङ्गु wat fanfa: | ` विद्यान्वयमनु ` B. २ ` कला मताः D. क विकन्न्पनता | ११७ धातराष्राः शएतभिपक्तारकाः पुरुषायुषम्‌ । रावशणाङ्गल्यजदलशक्रयन्नाग्धियोजनम्‌ ॥ १५ ॥ AES जाह वो वक्त TAM म्बजच्छदाः | 'रविबाशाजुनकरा वेदशदेन्द्रदष्टयः॥ १६ ॥ तेषांर यथयासम्भवमुदादरणम्‌ :- एकेन भूमिरिव मेरुमहोधरेण "वक्षःस्यलो मधुरि पोरिव कौस्तुभेन । (१५) [ ग्रतम्‌ ] धात्तेराष्राः दूखोधनाद्यः। ग्रतभिषादि.- नच्चाणि। पुरुषाणामायूषि | ्रलदलानि sare पद्मस्य प्राणि । गशक्रयज्ञाः इन््रस्याश्रमेघाः। मध्यसम्थितलङ्दिदोपा- quia: समुद्रस्य श्रतयोजनप्रमाणविस्तारम्‌ ॥ (१६) [ मखम्‌ ] जाङ्धवोवत्रं गङ्गायाः मसुद्रप्रवेण सुखानां सहखम्‌ | शेषस्य अनन्तनागस्य शोर्षाणि मम्तकानि | श्रम्बृजस्य कमलस्य च्छदा: पचाणि। रविबाणाच्जुनकराः, रवेः कराः किरणाः | बाणस्य बलिसुतस्य, अ्रजेनस्य कात्तवोय्येम्य कराः eM: | वेदस्य शाखाः कौयुमिकामाध्यन्दिनाद्यः। दन्द्रम्य दृष्टयः vais ॥ a aa’ B.D. र्‌ ‹ रविपारजुन ` 1. द ‘vast कमेण यथा" B.. ˆरखुतेषां यथाक्रमेण यच्रासम्भव- मुदाहग्गैयम्‌ | यथाः D. 8 ` वन्तम्यलौ ` B.C. १९१८ कं विकन्न्पलता | चो रिन्दनेव दशनेन गणाधिनाथ- शुण्डव देव | भवतालमकारि yt ॥१७॥ पौड्यमाना ददं ताभ्यां प्रियदोभ्यामिव प्रिया i ‘fafe? च चकम्ये च BAAS च सा चमूः ॥ १८॥ कण्ठोऽयमस्या ख्दुमध्यतार- स्वरचयाधार इति fate: | मुद ददाति चिजगज्जयाय HAUT मकरध्वजस्य ॥ १ ॥ किं रोमराजौ यमुन प्रत्तोः बलिचिदण्डों कलथन्ननङ्ग : | कस्यापि रूपेण जितस्तपस्वौ तमेव जेतुं तनुते" तपं ॥ =o | (2 €) गणाधिनाथो गणेन तस्य प्रए्ण्डा प्रएणएडाद्‌ Ww: | I wwe दृति दूष्यम्‌ ॥ (ec) बलिः चिवलिः मेव fae} दृण्डचयसमादारः | Zerg ANAT MEI: । तपसौ वराकः ॥ १ (महिता घरिचौ ` 1). 2 ` सिखि(च्वि)टे ` B. 3 ˆ तटेऽस्या ` B.. ^ विगोमगराजौयमुनाप्रटन्ती ` 1). ४ ˆ तपते ` 1). RHA र< ठको दरा द्याः सहसा महाश्रियः सदहोदरास्तं परिवत्रिरे पम्‌ ' defeat दस्तमिवासुहन्नण- 'च्छिद्‌ानिदानं रणपारदारदाः॥२१॥ पञ्चत्वं पञ्चेषो- जंगद्‌ारम्भाय पच्चभ्रतानिः। पच्च शराः(रोौ !) कुषुमेषो- "दिवि (गिरि!) भुवि गिर शस्य जयति पञ्चमुखो ॥ २२ ॥ (२१) ठकोदराद्याः Ware: नृपं युधिष्ठिरम्‌ । युह- faa: एेरावणस्य हस्तः Ws! waxing रिपुदन्दमस्य च्छिदायाः eee निदानं ्रादिकारणम्‌ | रण पारं ददतोति रण्पारदाः। Tat: दन्ताः जितपारदा दति च ara: 1 (ee) गिरिशस्य शिवस्य पञ्चमुखो जयति) पञ्च मुखानि समादतानि पञ्चमुखो । जयतेरत्कर्षायत्वाद्‌ चाकंम्मेकल्वम्‌ । किम्भृता पञ्चमुखो । पञ्चेषोः कामस्य पञ्चते निधनरूपम्‌ | जगतामारम्भाय आरम्भायेन्‌ | पञ्चश्रलानि एयिव्यप्‌तेजोवाय्वा- ९ ` feat’ B. 2 “ग्गपारकोविदाः' 1). र ` मदाभूतानि ` 1). अयं पाटज्छन्दोभङ्गत्वादुपेच्तगोयः। 8 ‹ गिरिखुवि ` A. B. १०२ क विकन्न्पन्ना रूढयोगिकमिश्राख्यास्िधा शब्दाः प्रकौ तिताः | ब्युत्पत्तिव जता रूढाः शब्दा आखण्डलादयः ॥६॥ योगो गुणेन कियथा सम्बन्धेन Basa: | गुणः स्यान्ोलपोतादिनौलकण्ठाद्‌यस्ततः ॥ २ | ag अपि गुणा रव वेगेषिकमते ततः। पच्चेषुषणएसम्‌ खद श्रौ वेकद्‌शनाद्‌यः ॥ ₹ ॥ क विरू{दच्यताः शुखवपुःषट्‌कन्धगद्‌यः। क्रियाः करो तिप्रमुखास्ततः शब्दा हरादयः।॥ ४ ॥ -स्वानेतपतिभुकपालधवमत्वथंकादिभिः। सम्बन्धे स्वामिनो नाम afaeent farsa iy i (१) ब्यत्पत्निवज्जिताः इति । an व्यत्पत्तिः क्रियते मण्डपादि शब्दानाम्‌ । मण्ड पिवतौति मण्डपः । कुशं लातोति कुशलः । Ua यत्पत्तिमाच्म्‌ । नान्वयः । तया चोक्तम्‌ | 9 (४) कविकूदिच्यलाः महाकविभिर प्रयुक्ताः TBA! | (५) मबन्धयौगिकमाह | स्वान्नेरे({च ?)ति । खान्‌ धनादेः | नता नायकः | LS ee Scie २ ‘agua: b. ne aN ; ४ a 3 ` खान्वे(त्र रै)द्टपतिमरुकूपालयनमलत्व्थकादिभिः' 8., 'खान्न- दपतिुकूपालघनं मत्वर्धकादिभिः ` 1). कविकन्त्पलता १२३ भूनेता मूपतिभरसुग्‌ भूपालो भूधर्वोऽशुमान्‌' | कविरूक्येव न त्वेवं भूमानंशभुगित्यपि ॥ € ॥ जन्यादिधातकरख- सत्क ख ्रटग्जनकमुखयाः | जनकाद्योनिजजनिभू - सम्भवरहम्र तिखत्याद्याःः ॥ ७ ॥ "तद्यया- विश्विधाता, विश्वकरः, faraa:, विश्वत्‌, वि्- क्रत, विश्वखष्टा, fram, विश्चजनकः | जेनकरादयया- श्रात्मयोनिःः, श्रात्मजः, अात्मजनिः, आत्मभूः, आत्मसम्भवः, श्रात्मरूहः, simafa । ओ्रादि- शब्द्‌ दात्स्यायनादयः. | fag ad fage: | श्रात्मनः सकाशात्‌ भवतोति NIH: | श्रात्मनः सकाशात्‌ afa: प्रसवः saat यस्य स ्रात्मषतिः। ९ ` ्टद्रनोंऽस्बुमान्‌ ` B., “ भरघ्नोंऽश्रुमान्‌ ` 1). सनानि 13. जनिभ 1). रे ` भ्रत्यणाद्यास्तु B. 8 ` जन्धाद्यया ` 3.. ` तद्यया' D. ५ ` जआत्मज्यो (यो) far’ 8. ई ˆ अआत्मजनितः' B. 3 ˆ आत्मसूः ` 13. < ‹ अत्मभूतिः | ea’ {3., ` आत्मभूतिः ` ` आत्मसूतिः ` 1). < “आदिना at’ |). १,२९ ऋ उकन्न्पलता। धार्यात्पाणवस्त मो ल्यङ्कध्वज'न्मण्डनसमानाः | "धव।(र ! भतेमालिमत्वथै शा लिरेषखरसटक्षा ख ॥ £ | 4 यथा श्लौ तथा aay न wat हरिणो तथा | यथेन्दमोलिने तथा ATTA वाचकः ॥ < | भोज्यादन्धःपायिलिडबुग्रतपानाशनादयः | `भोज्यभोजकसम्बन्धाद्यथा स्युरषतान्धसः ti १० | (८) धा्य्यात्‌ कुन्तादेः। पा्णठाद्यो यथा । दण्डपाणिः | चक्रायुधः । चन्द्रमौलिः । ब्छगाङ्ः। षध्वजः। पाग्रत्‌ । रप्र्षणः । दत्यवमादयः। चक्रधरः | AAT | fafa- aq) किरणमालो। गो | मयूखश्रालौ | चन्द्रगराखरः। दत्येवमादयः। Agar: एतत्समानार्थाः | अच तेऽपि योज्याः | (८) मर्प्पौत्यवमादयः a fae fewar: दुत्य्य॑ः | Qe) भोज्यात्‌ अन्धादयो यथा। waa अन्धः अन्नं येषां ते अन्तान्यमः देवा, । एवं मधुपायो। मधुलिट्‌ । ग्दमुक्‌ | Aya: | मधुपः । क्रव्यादः | पवनाशनः) दत्येवमादयः। १ ‹ घ्वजमण्डन ` Bb. 2 ainwe’ श रे ‘upsautaa’ D. कविकन्न्पलता 2 २५ पत्युः कान्तादयितावधूप्रणयिनो प्रिथाङ्गनातुल्य): | पल्याः प्रणथिधवाद्याः पतिपल्नौभावस्म्बन्धात्‌ ॥ ११॥ Re: सखिप्रतयो 'बाद्याद्यानासनप्रायाः | जातेः स्वस्छतनयात्मजाग्रजावग्जपकाशः॥ 2> | आयतः ASAT: सदासिशयप्रकार) खः | वध्याद्‌ द्विड्‌ जिद्रातिदेषिभुग्ध्वंसिशास्नविपक्षाःः esi (2 2) पत्यः कान्तादयां यथा दरिकान्ता। ररिग्रिया। हरिवन्नभा । शिववधूः। पद्मनाभण्टद्दिणो । गरक्रप्रणयिनो। इत्येवमाद्‌यः। पल्याः प्रणयिघवाद्याः aur; गौरौप्रणयो। लच्छ्मोदयितः। इत्येवमाद्यः | (१२) am सरखिप्रश्टतयो यथया । वायुमखः | च्रग्चिमखः। दत्येवमादयः वाद्यात्‌ यानासनप्रायाः But) खषयानः। गरूडामनः । कुरङ्गवादनः। इत्येवमाद्यः | जातेः सखखादयः यया | यमखसा। कल्िन्दतनया। ख्यात्मजा | TRATH | गरूडाग्रजः। दरत्यवमादयः। (' 2) श्राश्रयतः मद्नाद्यः यया बलिसदन-चिदग्ा- सलय-दि विषत्‌-खर्व्वासि-खश्रय-विलेगशय दत्येवमाद्यः। वध्यात्‌ दिडादयः यथा । मधुदिर्‌ । जम्भजित्‌। भन्धकघातो । मधुदषौ। aqua | वलिष्वंसो । पाकशासनः। बलविपक्चः | दत्येवमादयः। te १ ` राज्यादाना" 1). २ ` सन्दाग्रयप्रकाराखख' [). ३ ` प्रासनाधिपख्याः ` B., ‘ शासन विपत्ताः' [). १२६ क विकन्न्पलता | अष्यन्त कारि खदनदपंच्छिदमनद्‌ा रिमथनादयाः,। "सम्बन्धो हि faqara इति पद्‌ देकनोऽपि संयोज्याः ॥ १४ ॥ an चित्यादिवुधेः प्राक्रथिताः २ म्बन्िशब्दास्ते । aug सति awa शङ्करो SATE ॥ १५ ॥ धाधेत्वे तु दषाङ्गोऽयं स्वत्वे zaafae सः | व्यक्तिचिन्ाङ्धिःतो जाति शब्दोऽपि व्यक्िगाचकः ॥ १६॥ (१४) नरकान्तक -देत्यारि-मधुष्धद्‌न-बाणदष्पं च्छित्‌-मदन- दमन-पव्वतदारि-सुरमयन दत्येवमाद्‌यः ॥ (१५) सम्बन्धो जन्यजनकादिलच्णः faqs: पुरुषेच्छया afzat भवतौति पदात्‌ fasta एकस्मादयि सम्बन्धिशब्दः नियुक्राः। यथा वाहनयोग्यकाले ठेषवादनः | (१६) धारणे तु दृषचिन्धमाच्लात्‌ दषाङ्ः। ag तु aaa रच्णात्‌ टृषपतिः । यतः पातौति पतिः चाता। यो गिकप्रस्तावे योगिकविग्रेषमःह। afafasifea दति। SE ~ ee _ छ ९ "सम्बन्धे 13. = = © ~^ २ “ ओचिग्यादिनुधेः प्राकूप्रदश्रिंतसम्बन्धिश्रन्दास्ते B. किकन्न्पलता। १२०५ यथागसत्यनिवासा दिश्दक्िणाश्ण' प्रको तिता शब्दो चिपच्चसपत्तादिवाचको विषमायुजौ | योजयेलिनेच पञ्च शरसप्तच्छदादिषु ॥ १७ ॥ (१७) दक्षिणाग्रा इत्युदाहरणम्‌ । 3a मामान्यविगेष- भावसम्बन्धः | नन्व दिकूशब्दो जातिशब्दो न भवति | अनेकव्यक्तिदरत्तिलाभावात्‌ | तथा चोक्रम्‌- “ नित्यमेकमनेक- व्यक्रिटरत्ति सामान्यं जातिःःरिति। प्राचौभटैनानेकव्यक्तिटरन्ति- ताक्तौति चेत्‌ नेवम्‌ । प्राचोत्यादिका सज्ञा द्य्येगतिभद्‌ान्‌ छता । प्रथम यत्र ae: प्राञ्चति मा yet: पश्चात्‌ aq प्राञ्चति सा प्रतोचौ । एवमन्या दिक्‌) किन्त दिक्‌ एका नित्या fad कालकृतविपरोतपरलानुमेया च। उच्यते, जातिगश्रब्देनाच जातिरूपाधिश्च दयं विवच््यते। तेन कुचापि जातिः afatasifgat वयक्रिवाचिका भवति यथया चन्दनतर्ः तमालद्क्तः दत्यादि। कुचापि उपाधिः खव्यक्रिचिद्किता व्यक्निमेवाचष्टे । यथा भ्रगस्त्यनिवासा दिक्‌ दचिणाग्रा waa: च्राग्राग्रब्दो qa यद्यपि प्राच्यादिषु amma ada तथापि zfaurmt इत्यनेन च्द्किता सतो केवलं zfaut दिगमेवा- भिधत्त। उपाधिः पुनरत्र दिगितराद्रल्तिते सति केवलं दिम्बृत्तिलम्‌ | न fe गोत्वादिजातिवत्‌ सामान्यम्‌ ti ` --- --~ -- १ ` दच्तिणा परिकौतिताः B. २२८ क विकन्यलता | दइतरान्तो' नञ्‌धूर्वो गुणशब्दोऽथं विरोधिनं वक्ति । व्यथा {तितत गोऽप्रसित एव प्रतिपद्यते Hem: ॥ १८ ॥ जलदादिषु पवपदेषुः सरोजमुष्येषु Waray | *सुरपतिसमेषु चोभयपदेषु पयायपरिशट्तिः ॥ १९ ॥ gaatfaafansare | विषमायुजाविति । चथा विषम- लोचनः अ्युग्भ्रलो चनः | विषमनयनः। विषमबाणः। विष- मच्छटः | Tats | (१८) मम्बन्धकतयौ गिक विग्रेषमाह । afaa एवेत्यादि | AM एव प्रतिपद्यते ज्ञायते. न पौतरक्रादिः। ्यत्करमेण एव- कारो योजनोयः | afaa दृत्यच विरोध्यविरोधिभावः are: | (ce) जलद्‌ाटिखिति। aa परव्वेपदे पर्स्यायपरिदन्तिः। यया वारिद-नौरद इत्यादि। न तथा वारिप्रद-जलद्‌ायक दत्यादि। आदिशब्दात्‌ जलदादोनां ae: । मरोनमुख्येख्िति | अचोतत्तरपदे पर्य्यायपरिदत्तिः। यथा सरोरूद-सरोजन्मेत्यादि | न तथा कामाररुह-त डागजन्म्त्यादि | मुष्यग्न्दात्‌ waza ग्रहणम्‌ | १ ` Fatt’ 13. 2 ‘a यथा सिततगऽप्यसित za’ [). २ ‘uae’ B. ४ ° सुरसरित्समेषु ` $. क पिकन्त्पलता | URE दति ofiafaaera योगास्ते योगिकाः शब्दाः | परिदृच्यसदहाये ते मिश्रा गौवीणतुल्यास्तु ॥ २०॥ "दति fama श्रेषस्तवके fags पञ्चमं कुसुमम्‌ ॥ ५ ॥ दति ओमदाग्भरष्ुन्‌महाकविदिवेश्वरविरचितायां कविकन्प- लतायां ` दितो यम्तवकः saga: ॥ २ ॥ सुरपतिषमेखिति। अ्रजोभयपदे पर्यायपरिदत्तिः यया qin: सुरपतिः देवेश्वरः दत्यादि) समग्न्दात्‌ शतेश-यक्ते्ररा- दोनां ग्रहणम्‌ । (२०) Mauger दति । गौः बाणो यस्येति । तुल्य ग्न्दात्‌ विष्वकूसेन-सुमनः-पू व्वेदे वप्रम्टतयः॥ दति कविकन्लतारोकायां बवालबोधिकायां दितोयस्तवके रूटियौ गिकं नाम पञ्चमं कुसुमम्‌ ॥ ५ ॥ et १ “ B. पएस्तके ‘ इति" आरभ्य ‘ कुसुमम्‌ ` cad नास्ति| 2 ‹ हितीये प्रलेषस्तवके रूढ्ियौगिकमिश्राख्यं नाम पञ्चमं कुसुमम्‌ | समाप्तश्चायं दितौ यः प्लेधस्तबकः । ग्र्यस्या २८० |’ B. १३० कविकल्पलता | रथ राजेष्णं गङ्गस्तुतिभगवदौर | विप्रलापस्तडागादिवोनं वादितजनम्‌ ॥ १ ॥ इति aa निगद्यन्ते करमेण कुसु नानि षट्‌ । तं वदामि कथाकल्पं सुधाकल्यं समासतः ॥ २॥ ` अरधिप्रत्यधिनोयंचव विमतिः सा कथा feu वौतरागकथा चान्या" विजिगौषुकथा यथा ॥ ३ i AY कयाम्तवकः Il (2) कथायाः कल्पः RMA यत । Bua कथयानामाकन्त | तं वदामि | | (३) कथायाः लक्तणपुरःमरं भेदमाह । अ्रयिप्रत्यधिंनो- fefa अर्थौ वादौ । प्रत्यर्यो प्रतिवादौ । aaatas विमतिः | विरुद्धा मतिः मेव कथा दिधा दिप्रकारा भवति । एकतरा कथा। वौतो रागो विजिगोषा यच । वादकयेत्यथः। ने पथ्यमिव RUMAH | GUAT अग्टतसमं समामतः dag तया चोक्तम्‌“ तत्ववुभुत्सोः RAAT: 1? यया गरुश्रिव्ययोः कया। अन्यया च विजिगौषो रागिणः कथा जन्यवितण्डारूपेत्ययेः। तया ` चोक्रम्‌- खपचस्यापिक। परपकदूषिक्रा कथा जन्यः। केवलं परपच्चदुषिका कथा वितण्डा ।' तत्र निष्फलत्वादोतरागकथायाः ययेत्यनेन विजिगौषुकयो द्‌ाह्ियते | ९ ˆ कथान्या a’ 3. कविकन्त्पलता | LBL वादौ च प्रतिवादौ च प्राञ्चिकोऽथ aarafa: | चत्वायङ्गानि तुङ्गानि कथायाः" संप्रचक्षते ॥ ४ | अनिन्द्यः सवेविद्यासु सवालङ्धारपारगः) सविता कवितापद्यकानने तकंककंशः ॥ ५। भरते भारते विन्नः प्रान्नो मन्लादिनाऽथ a | सुवेशः पुरुषो गच्छेत्सभ्यान्तम्भा वयन्सभाम्‌ ॥ & ॥ अतः प्रथमतस्तच धरिचौरभणं ofa | विदद॒न्दप्रमोदाथेरा(मा)शैराशेनुदोरयेत्‌२ ॥ ७ | ame विस्तारि यशःप्रशस्ति- भ्राजिष्णदोष्ण भवतेऽवते FATA । ( ४) तत्न प्रकारमाह । वादौ चेत्यादि । प्रा्निकः प्रस्न- AU मध्यस्य दत्ययेः | (६) भरते मङ्गोतप्रास्ले । यवा पृव्वाच्पे | मन्त्रादिने- त्यादि शब्दात्‌ प्राक्रनसंस्कारेण वा| (७) धरिऋौरमणं राजानम्‌ । stm आशिषां una: समूहाः तान्‌ UF? दति रेफलोपे Fe) उदौरयेत्‌ त्रयात्‌ ॥ १ ‹ सभायाः A. २ “ भारतेऽभिक्ञः° B. 1). र “ माशौराग्रौरुदौरयेत्‌ ’ 4. १३२ क तिकन्न्यलता | विपश्षलषछषछयद्‌ क्षती श्ण- के]क्तेयकायाक्षतरक्षणाथ ॥ द ॥ 'अतुल्यकल्याणभवन . भव । प्राज्यं साम्राज्यमामा- 29| चतुःसमुद्रमुद्रावच्छेदिनों मेदिनो पाडि। प्रताप- तापितारिवर्गो भर्गोपमो war) विनायकोऽवनाय कोविदस्य भवतु भवतः। शरदा शरदामरशुम्राः fayt- जतामकुर्टे भवत्कण्टेः । सूर्यः wafea: प्रचित पचय- मचिरमारचयतु त्वाम्‌ । अमन्दानन्दाथः मन्दाकिनौ (८ ) प्रशस्तिः विरूदादिलिपिः तया wife: दोः वाह्- रस्येति aw तया । wi wala) कौद्यकः ay.) अक्ततं Tau यतः तस्मे श्र्ततरक्षणाय | ्ाज्छं प्रचुरम्‌ । RIGS मात्वेभौमनम्‌ । आसादय arate | चत्वारः VARI एव Afeat तया श्रवच्छदयुक्ताम्‌ | भगापमः श्िवोपमः। विनायको TUT: | श्रवनाय रक्षणाय । कोविद्स्य धौरस्य | शारदा सरस्वत | शारदाभ्रः ग्रद्‌घनः ASST । अकुण्टे Bar | | aafaa: afifa: पण्डितेः, अ्रचितः पूजितः । प्रचितो- पचय प्रात्तचनाद्युपचयम्‌ | आ्रारचयतु करात्‌ | १ ` अतुल्यकल्यकल्याग ` YD. २ ‹ श्युभ्नविभ्नाजिताम' PB. २ ‘aq mae’ D. 8 अआन( wa )न्द्‌ानन्द्‌ढन्दाय ` 1). किक्रन्त्पलता। १३३ सम्पद्यताम्‌। "ग्ठज्गोशच्वङ्गारश्रङ्गारकारिवारिभापुरा सुरापगाऽच गाचमतिमाचम्रचभ्रवतो? भवतः पविचयत्‌। सवेतः पवेतन्नुतापतिः पातु । गङ्गा ख(शरेङ्मरितशिगाः शवः शवं दिशतु देवाय । सवमङ्गला “ASAT करोतु त्वाम्‌ | प्रभविष्णविष्णः पुष्णातु जिष्णतां तव | स दामोदरः सदामोद्रतसत्लयि भवतु । त्वयि करोतु करुणामरुण।नुजध्वजः। मुकुन्दः कुन्दसुन्द्रय शःस्तव- मम्पद्यतां ward | स्ङ्गोशः fra: म Ua WHIT AMIS AaI_ITAe मङ्ग मकारि यदारि जल तेन भासुरा WHAT! सुरापगा AFT) अच जगति । ma देहम्‌ । sfaars निभेरम्‌ । अचभवतः पृज्यस्य । भवतः तव | गङ्गया ग्ङ्गरितं जलपाचौकृतं शिरो यस्य । गङ्गाग्ररङ्गा- रितेति पाठ समालिङ्गितम्‌ | Sara राज्ञ प्रभविष्णुः प्रभुः । पुष्णातु वद्भयतु जिष्णताम्‌ | सदा AAI श्रामोदरतः श्रानन्दरतः | अरुणानुजो ARS: म॒ एव ध्वजो यस्य स कृष्णः | ९ ^भ्ङ्नेशग्टङ्गारकारि ` 1. र ‘ मचभवतः पविच्रयतु ` BP. ३ “ सवंमङ्भला सवमङ्गलास्पदं त्वां कमोतु ` 12. १२8 AAR AAA | किताम्बर विरचयतु' | जायतां fasitaatiguaya- नैभुवनं भषन्‌ भगवान्‌ भवद्भ्युद्थाय। जोव राजोव- भूरिव भूरिवत्सरश्तानि। fat विरच्िरिव वञ्चित कालः कलय पुष्कलमायुः। अरविन्दनन्दनो मुद समुदज्वयतु । निर!विलमिगवलयमामलयमाहिमा- लयमापालथ । जय प्रबलर्टिपुकलप्रलयकालाग्नि- स्तवकिताम्बर व्याप्राकाशम्‌ | म्तवकित जातम्तपकमिव आक्र यस्मादिति at | जायतां war । निजः आयतः ate: wie: तद्धवसुवनेः agra fae: । भगवान्‌ विष्णः | saa: agi) श्रोणि बहनि व्त्सरग्रतानि याप्य जोव विरञ्चिः aga) afgaare: पराजितश्छत्युः । कलय mae पुष्कनं विस्तरम्‌ । wa: जोवनकालम्‌ । ्ररविन्दनन्दनः ब्रह्मा | ममुदञ्चयतु wagad | निराविलल afar यया स्यात्‌ | इरावलयं wma | “ दरा भ्च-वाक्‌-सुराऽष स्यात्‌ । ` Waa मलयपय्येन्तम्‌ | WIPE मालयं दिमालयपय्येन्नम्‌ | भ्रा सम्यक्‌ पालय ॥ कालाधिरद्रः यमवद्धिग्रिवानां यात्मको मू्तिभेदः। १ ` विर्चयतु ata’ D. २ भवद्‌दयायः Bb. 3 “ विरिच्चिरिव ` 1. कविकन्त्पलता | १३५ az || `श्रनन्तगुणमणिगणसमुदयसमुद्र | । द्रविणगण- गणेयवितरणठ्णौकतगौर्वाण्क्ष || BTA TT- मुरथदशग्थरधुनहुषसदहक्ष || विनयविनमद्‌वनिधर- (a! )निवहसुवहश्वर णचारुचामोकरसुन्दरारविन्द्‌ | सहृदयहृदय !* । छौ रोद्मोदमानगोविन्द | रद्राणो- रमणचर णपरिचरणएचारण |" | -समस्तसामन्तसौ मन्ति- अनन्तः महान्‌ | FATT: मम्यगुमः। द्रविणं धनम्‌ | वितरणं दानम्‌ | गो्व्वाणषटक्तः कन्तपतस्‌ः | Ea: AA: | विनयेन विनमन्तः विनम्राः ये अवनिपतयः शमिपाः तेषां निवद्न sada सुवदानि सुखनोद्यानि चरणाः एव चामोकरा- रविन्दानि खणेपद्मानि यस्य a: | भद्धदयः सज्जनः | रुद्राणोरमणः faa, तस्य चरणस्य परिचरणं परिचय्या सेवा तच चारणः सेवकः सामन्तसोमन्तिनो राजपन्नौ | दूरोत्सारणं दरो पणम्‌ | १ " प्रलघवाचाच(द्‌ावान 2 a’? 8. २ अनणगुण' Bb. र ` सुग्दश्ररयजयद्रथरघ्रनघषसदृच्त' Ob. 8 “ द्वनिग्रवनिवद्ध' 13. ५ ` चामौोकम्सुन्दरारविन्द्‌ ' 13.. ‹ चारुचामोकमर्सुन्दरकरारविन्द्‌ ` 1). ६ ` सदयहृदय: 1., ‘qeereca’ 1). ॐ ` परिचरगाचारूचारणः D. < “ सपत्नसामन्त ` 1). १२६ क्र विकन्न्पलता | नोसौमन्तसिन्दूरपुरद्‌ योत्सार्णकारण || निष्क पकछलपाणधारावलुतप्तः मेदिनो पतिमुण्डमण्डलौ मण्डित- चण्डौशमूतिमहौ मण्डल || बलद रिवलदलनलौला- खण्डल | । अतुल तुला पुरुषप्रमुखप्रतन्यमानमहादान- -सन्तानसन्तो पितसर्वोवौसुपवप्रणौ ताश्णैर्वादनादप्र- मोदमानमानस।। यशो जदं तोल्ल। सलोल! निवासमा- नस!* । संरम्भोत्तमभ्भिता सिदम्भोलिलोलादलितः!रि- दन्तावलावलौमुक्तसुक्तावलोौ HABA || र।ज्यलश्सौ - रक्षणविचक्षणएदश्िणदोदण्ड !-। डण्डौर पिण्डपरि- प्रा खण्डय शः श्रौ खण्डम ण्डितजगदण्ड | । विल- निष्कुपः छृपारदितः। चण्ड शम्‌ ल्तिरिति विगरेषण माभिप्रायम्‌। सुण्डमालाग्षणलात्‌ श्िवस्यापि | श्रसुपर्व्वाणो azar: | एकच भानमं चित्तम्‌ अन्यत्त aT: | संरभ्मेण कोपेन a: उत्तभ्ितः उत्तोलितः असिः ay: स एव दम्भोलिः aga | जगद ण्ड ब्रह्माण्डम्‌ | er Se ९ ‹व्वुप्तदृप्तमेदिनौः B. 2 चण्डोशम्‌त्तिखरूपमद्ौ' 1). 3 “ सन्मान ` 13. ४ ‹ सवभूसुपवं ' B. ५ ° लौलाविलासमानस' D. ६ ‹ वलितारिः 3. © ‹ मुक्तमुक्ताफलोज्वल ' 13. D. ८ दोर्दण्डोदग्डय प्रोडिग्डौर ` 13. < ‘ खण्डमण्डितिजगद ण्ड ` 13. करिकन्त्पलत | 739 मदवनौवनोपकदा रि द्रपुद्राविद्रा विद्रविणधागाधर | | ¢ न~ 9 Q तजितोजितधनुद्धर |: अङ्गवङ्गकलिङ्गभलिङ्गवैलङ्ग- मगमगधमलयमालवमरुकरूनामोर नादौ रम्भे वौर कः - वौरकौरकंप्मौर हरि केलकेरल को शलान्त्वं(दिचेदिमहा- ‘ABA एलाटभोरवराटवःहाटकरदहाटकराटगोर गौडचौ डद्रविडानन्तन्टत्यत्कौ तिंनत्तकौ निरू पणनिपुण- गौर्वाणगणस्तयमानमा नदोस्तम्भ | । -सकंलस फलम- if eS धर्यस्येर्यजौर्यसो ¢ ७ मारम्भ || "चातुयेधममाभुयस्येयशोयसोन्दयसोौकुमाय- मयादादयानयाचारविचार्दाक्षिणयदक्षतादयक्षामक्षि'- तिपगृणग्रामानिराम|। श्रनवरतक्रतसुकूतशतानुकत- वनो gat तच वनोपकाः याचकाः | |च ऊज्जिंतः बलवान्‌ | Taran: सुरगणः, WAT aT | Kala Hau | गणग्रामः गृणश्रेणोौ । » 1 eae’ 1. rn भ प ) 2 ‘qrenrerenarents B. 3 ˆ सफलसकलमानभ (समाम्म्भ) B. ८ € ४, €~ OA OCA co . ; चातुयमाध्रुयध्रयस्ययसन्द्य ` 1. co » दाच्िण्यगुगगरा( ग्रा )atfausta” ॥3. + १३८ कविकन्न्पलता | TIA! | अमन्दमन्दरान्दोल'दोलायमानोदामदुग्धायि- प्रतकमलाविलास। वास १ aaa!) भवनगरनाथः मधुमथनचर्णस्मरणप?रणएमत्पण्यजन्यानन्यसामान्य- वेभवाधिवाप्त |) सविकाशकाशहरहासव्याघोपन्धास- सङ्कार वाग्विललासनिदासकालिदाघ।!। धवलधामाधि- रूढसम्‌दश््ङ्गार प्रौ दप्रमोदप्रमद्‌ामदालसविलसन्नयन- राजौरा(व ! aap । चिभुवनजनमनोमनोहरमधु- करसङतकेतकौवन|। जय सभयजनश्रण || जय कमलसम्चरण।। जय मद्‌नमददहरण ¦ | जय धरणि- भरधरण।। देवं "नयनाभिराम राममिव *विलोचन- दोलायमान: चपलः | वासभवन्‌ उमतिग्टहम्‌ | भवः संमारः एव नगर तस्य नागरो यो मघुमयनः Hu: | परिणतं परिपक्रम्‌ | जन्य जातम्‌ । अनन्यसम नान्येन ममम्‌। qua विभुम्‌ | ~ AN धवलघाम सोधम्‌ | HAS: BAIN: ्टङ्गारेण यः प्रौढः महान्‌ प्रमोदः म याभिः तास्तया। जौवनं जलम्‌ | aga: निवामः। २ ` न्दोलदोलादोलायमानोद्ामकमलापिलासवासभवन ` B. २ ` नागर ` D. 3 ˆराजौवजौवन' 1. 8 टवं नयनमनोभिगामंः B. ५ ‹राममिव लोचन ' B. कविकन्न्यलता १३९ गोचरौ छत्य HAHA: प्रशन्तखर दृ षणो पक्ष वा ' दणड- कारण्यमुनय इव समजनिष्महह। अयं fe सम्प्रति सत्तो देवस्य साक्षात्कारः । संसारमरषच्वा ग समुदत- प्रभतवेदानां तापचयातपतत्तानामस्माकमकस्म)द्‌- जनि सुधाकादम्बिनौकदम्बसम्बन्धः | अनेन नववुधा- ्ौकरपरिस्यन्दिनिाऽकालजलदेन निर्वापयता ‘aa- तस्तापतत्तं शरौरमान्तराणि च करणानि। किं किम mee नोपरुतम्‌ | कानि "कानिच सौख्यानि नोप- नोतानि। काः काः सम्पदो न सम्पादिताः केषां केषां कल्याणानां न भाजनोकताः | किमनल्पजल्य- खरं तोत्र दूषणं दोषः asa: उपश्चवः उत्पातः। पक्त खरदूषणौ राक्तमभेदो | ममार: एव॒ we: निज्नंलस्यानम्‌ | wea: प्रचुरः । तापत्रयं आध्याल्सिकाधिभौतिकायिदेविकरूपं तदेव wag) कादम्बिनी HAA | कदम्बकं BAT! | निर्व्वापयता सुखयता | उपकृतं उपटो कनोकतम्‌ | HU: BATT: | 2 १ “ दण्डकावनमुनय ` BR. 2 ^ सौकमर ` 2. २ सवतः प्ररीरमन्तराणिः B. 8 (कानिकानि सौख्यानि Bs. १४० कविकन्त्पलता | कल्यनयाऽनया | '्निष्णंषमदहोदयोदयानामतिभूमि- मध्यास्महे। ‘Fag प्राथैकसायथ प्रति निधिप्रतिनिधिः। हवं द बेन््ररुद्रोपेन्द्रदरहिणमुद्राधर ATA नासत्याः yaa देवेन पविच्चरिचाणि मिचाणि पुरक्छर- तानि। नः तिरस्छ्रतानि। दैवाय \सेवायत्त(त naa अतिश्रमि Riva | अध्यास्सहे प्राप्ताः स्मः। प्रायकमायं याचकटन्दम्‌ | प्रति लच्ौकछत्य । निधेः निधि- सद्या तघनस्य | प्रतिनिधिः ममः | द्रुहिण: ब्रह्मा | सुद्राघर लच्णघधरम्‌ | मत्याश्रय मत्यलोका- अयम्‌। सत्यायाः मत्यभामायाः आश्रयम्‌ -सत्यवाक्याश्रय चति। ¡ ययाक्रमं द्रुदिणस्‌द्रोपेन््रूपाणां विशेषणम्‌ । नासत्या: मत्यदौनाः जनाः | श्रय च नासत्या: अश्िनोङ्कमारवशाः स्द्रादौन्‌ सेवन्ते इत्युचितमेव | सेवायां श्रायतः sta: यन्नो यस्य तत्तया | —_— १ ‘AetTzaatafasfa’ B. र (ea: प्रार्धकः B. = a4 रुदरोपेन्द्रहद्धिगामुद्ाधरं नासव्या[: paar’ B. 8 ‘a तिग्स्वुतानि ` B. पुस्तके atte | ५ ‘aatag’ B. 3 सतौ दाच्तायणौ तस्या आश्रयम्‌ | इति चेत्‌ सम्यक्‌ | द्रह्धिगोपेन्द्ररुदरूपागामिति पाटे ययाकरमत्वसम्भवः | |= AAR UAT | क दाःस्थदुःष्थोकतं सामन्तसदखमजखं wWeala | देवा- हेवाधिपादिव am: समस्तावनिश्वतो निभ्डनोपक्रम- मपाक्रामन्‌। देवस्य निर्दोषः कोषः पोषयति मनौपि- मनौषितम्‌ | देवे च प्रसादसुमुखे ‘amet DAT | अपिच देवस्य महोमदेन्द्रस्यापि सुरसाथेपतेर- `म्रान्तश्ितेवेहनयनलाभरतस्य महनन्याथा लेचन- अरवनिम्डतः राजानः. गिरयश्च निग्डतोपक्रम विरलप्रचार यया स्यात्तया । अपाक्रामन्‌ पल्लायिताः | कोषः भाण्डागारम्‌ | मनोषिणां पण्डितानां मनो षितं जाज्कितम्‌ | maar afg: | मद्धां ASE: दृव महौमहेन््रः GW! सुराणां Ay: समुरः | पदे सुरसा शोभना gat) श्रयः घनम्‌ Beara: Hera. तच fafa: शरस्य वादनात्‌ । पक्त अभ्नान्ता अचपला स्थितिः मर्य्यादा अस्येति । बहनि नयनानि लभते यः तस्य । महस््राच- लात्‌ । ud apfa: aa: नौतिभिः, नलाभस्य नलाख्यराजमद्‌- TQ) मदजन्यायाः सख्गवेश्यायाः. लोचनमनोदारिणः अपदा- THR रूपवेदग्ध्यातिश्यादित्ययंः। ९ ` सुसुखो B. 2 सुरमाधपराभ्नान्तस्थितवंड्नयनलाभम्य OL. ABR क विकन्त्पलता | मनोहारि णः कर सम्भृतशतकोटे BAYT सन्तानमाल- भारिणः कनकाचलरूचेरुचामरराजिराजितस्यः स्वय- ममूमहिम(त स्थितेः काच्चनशोभां दधानाः -सुधम- सभासभासदः सुमनसः | “ छताचौ सदजन्या च रम्भा च मेनका परा दति ॥ अयवा मह एकदा जन्यानां प्राणिनां यः श्रयः प्रभाव wy तस्य यत्‌ श्रालोचन मम्यक्‌ ज्ञानं तेन मनोहारिणः। ga मजं सखाभाविकं यत्‌ न्यायालो चन न्यायगश्रास््लागमः तेन मनोदहारिणः | प्रतकोटिः वच्रम्‌ । santfeagia घनं च । aaa सुधां yaatfa । Ga श्रष्ठतं यज्ञावश्िष्टं ्रयाचितधनं ari तथा च ‘gaa स्याद्‌ याचितम्‌ । ` भुनक्तोति। सन्तानमालभारिणः खुरतरू- कुसुममालां दधानस्य । ˆमालभारिणःः दति ' इष्टकेषौ--' € | 3।६९५ दति Beil wa ज्ञातिसमूहपोषकस्य। कनकवत्‌ gaa रुचिरस्य wa कनकाचले सुमेरो रुचिः efacafa | चाः ये भ्रमराः देवाः तेषां राजिः समूहः । पचे उद्रतचामर- ग्रेण | खयं waa भुवि महिता स्थितियेस्य । wd खयम्भृवा ager तिष्णना वा महिता fafa: स्थानं म््यादा वा यस्य । यवा सयं आत्मना war wea feat war कुशला वा भ्थितिरस्येति। काञ्चन अनिव्वैचनोयां शोभां, खणेशोभां च। —— १ ` रुचामरराजितस्य ` B. 2 ‹ सद्ितस्थितेः' B., ‘afeafera:’ A. 2 ‘quart’ Bb. कपिकन्तपलता। ९३ 'काव्यमनोन्नं सुचरितं सखा प्रवरः प्रणयिनः सुखलौना गन्धर्वाः | Wane: | मरन्नतितर म्भासम्भा- वितं 'सदानन्दनमुद्यानम्‌ | ‘ad वैचिबव्यमच। जन- पदाः सदानथन्ना *श्रनौतयः। उपचितवहतरौहयो- qual नामनौ Bazaar) प्ते शोभनः wa: यतेति सुमनमः पण्डिताः, Vary | काव्यस्य THE मनो जानातौति काव्यमनोज्ञम्‌ । पक्त alga कवितया मनोज्ञं गोभनम्‌ | प्रवरः ्रष्ठः। प्रवरनामा च। प्रणयिनः, प्रणयः प्रम ATA: | तया च ‘gue: waa प्रम्णि याञ्वाविश्रमभयोरपि।' सुखलोनाः सुखेन लौनाः। खलोनाख । गन्धर्वाः घोटकाः, देवयोनयश्च | गुरः श्राचाय्यः | मरुतौ पवनामरो। रम्भा कदल, Bada मदा RAC नन्दनं नन्दननामकम्‌। Va अनन्दनं Wawra | विरोधे सदा नयं जानन्तौति मदानयज्ञाः ये ते कथय aaa: नोतिहोनाः। श्रय च श्रविरोधे दानयनज्ञाभ्यां afear:, ‡ तिरौनाञ्च। १ ˆ काव्यक्तमनज्लं चरितं B. २ “ सद्‌ानन्द्मुद्यानम्‌ ` 5B. 3 “अति वैचिव्यमच' 2B. 8 अतौ(नौ jaw’? B. १88 कठिङकन्न्पलता | sfaget: ममहाधन्वानो बहधान्योदयोल्लासिनः' | षह लाः सन्जनालङ्नाः | `सज्ननमन्निधाना वैदूये- wis: नितान्तप्रणता उच्चताण्टतः कलोनाः सदान- भोगाः मन्त्रिणः सदाचाराः | मातङ्गाः स्पदणौय- " अतिदरष्टिरिनाद्रष्िः शलभा मूषकाः BAT: | FRAY राजानः षडते दैतयः War’ एवं परत्रापि विरोधाभामाः War: | वद्धत्रौ हिः समासभेदः । aya: ब्रौदयः धान्याद्‌यश्च) अवि- ग्रहा: विग्रहममामान्तेन दोना: | कलदहोनाञ्च | महान्तः Wala: मर्स्थानानि येषु) प्तं महाधानुष्काः। बहनां धान्यानां उदयेन उन्नासिनः। बहधा अ्रन्येषां उदयेन sarang | | TESA: व दवः GA: यत्र । खलः ्रूरः। धान्यमदेनस्यानं च । afaura सान्निध्यम्‌, प्रग्रस्तघन च| कुल्लो नाः कौ feat सौनाः। कौ लिन्यवन्तश्च । षदा नभमि गच्छन्तोति सदा नभोगाः। दानभोगग्यां afeary | मटाचाराः BAST चाराः दूतमेदाः । प्रण्स्ताचाराश्च। मातङ्गः चण्डालाः, VPA | स्पहणौयं दानं येषां ते तया | Ga मनोज्ञमद्‌जलाः : > + ——— - १ ^ घ्रान्योदयीह्लासिताः B. २ लञ्धसत्िघ्राना' A. B. क कल्पलता | ४५ द्‌ानाः। 'सुजगवलया दक्षमखभुजः। भूतिश्वतो रनो- रहिताः | सुकेश्ण निष्काः, । परिजनः कलानिधिनं दोषाकरः दानं समानमसमानम्‌ः | किञ्च किञ्चन वचनमुच्यमानमयुना मधुना समानं मधुनाश्नावतारः पछषणमवधारयतु मनसि धारयतु च, भुजगाः वलयानि कङ्कणं येषां शिवानां ते तथा । wa भुज- ्राप्रवलयाः | SVU प्रजापतेः मख यज्ञं दूषयन्ति य ते तया) पत्त दक्ताञ्च ते Hannya | तिः भस्मनि सम्पदि । रजः गणभेद्‌ः, धूलिश्च । निष्केशाः केश्ररदहिताः। निष्कानां धनानां ईशाः | कलानिधिः चन्द्रः, कलायुक्रञ्च। दोषाकरः, दोषाणां BraATy | ममान सदृशं, मानसदितं च| श्रसमानं Bees, श्रपरिमाण- सहित च। श्रघुना दृदानोम्‌ । मधुना माध्वौकेन | मधुनाग्रनः, तस्येव अवतारा यस्य स तया । अवधारयतु विचारयतु fafyaia इति यावत्‌ | १ ° भुजङ्गउनिता दच्तमखपुषाोनू' 1. २ ‘faa’ B. र ` दान सदानमसमानम्‌' 2B. 10 २४६ कविकल्पलता | तथा BA चामोौकराचनलवदचलाः कलाकलाप- म श्डताः' पण्डिताः खण्डितखिल व पक्ष पक्ष: aaa नाम मामकं चापल विचारयन्तु च मया faaa- मानमुचितम्नुचितं वा। यरेते सदसदिचारचातुरौ- 'चतुराश्चतुरानना इव -श्रिवप्रसाद्‌ाद्‌साद्तभदित- महिमानो मानोन्नताः नतान्तेवासिवासनो चित- व्याख्याः | सङ्कावद्गणनायां पाणिनौया इव गणनोयाः | चामौोकराचलः AE तद्वत्‌ AeA: | चापल Wea | ~ मानेन Gaal: | HY च आनताः नमाः ये अन्तवामिनः frat: तेषां वासना श्रभिप्रायः तद्‌चितव्याख्याः | agiam: पण्डिताः तेषां गणनायां पाणिनौयाः पाणिनि- मुमिगिग्याः | १ ˆ मण्डिताः | खण्डिताः | खण्डिताखिल ' 13. २ ˆ खतुराननाखखतुरानना इवः 1. 3 ` प्रसादासादित ' B. ४ ° मह्हिमानोऽनन्ता नतान्तेवासि ` 13. क विकन्त्पललता | १8७ मकलदिक्रलग्रस्तनोस्तनक्पोलम्थलमलयजनमण्डलाय- मानयशःप्रसराः। दुव्यपोहमोहमदहान्धकारप्रागभार- संहारभास्काः। कलिकलुषकालक्रंटकवलनकलाक- लितनौलकण्ठावत।राः। ्रमन्दमन्दरगिरिपरि कषभित'- 'छौरास्िमध्योल्ञसत्कल्लोलविमलख aaa फल कला पालङुःतकण्टनालाः। अनेककलाविलासोपहसितमि- तकलकलानिधयः*। निरवद्यविद्यानद्याश्रयपयोराश्यः) HAIMA अङ्गना | मलयजः चन्दनः तन्प्रण्डलवत्‌ आचरेत्‌ | दुव्येपोहः दुःखेन निरसनोयः। want: समूहः| कालकूटं विषं तस्य कवलनकला यामलोला। नोलकण्ठः faa: ` BAG: शोभनाः उक्रयः UA मुक्राफलकल।पः BIT: | भितकलः परिमितकलाकः | कलानिधिः ae: | निरवद्यं श्रनाविलम्‌ | १ ` च्छभ्यत्‌च्तोरास्ि' 1. 2 “ मध्योह्ललत्कल्लोल ` 13. २. “ खक्तमुक्ताकलापा' 13. 8 ‘ हसितमिति कलकलानिधयः' A. C., ‘ हसिताभमितकलानि- धथ GBS कविकलत्पलता | ससारसार शारमस्बतःस्वतःप्रकाशभाप्मानासमानवा- AU ब्ाह्मणश्चतुरुदधिमेखलाखेल द्‌ च्छङ्कल- कौलिनतकोकाः। सकलकलाविलासभाजनभाजः- सभाजना माजन्ते | दति दठतोौयम्तवके राजद्प्रन नाम WA कूसुमम्‌ ¦ 2 I मारस्वतः Asya: । समाना मानसदहिता। वागेव ब्रह्म(ग्च्‌ः) वेदः । प्रमाणलात्‌ । ब्राह्मणः (णाः) am [ज्ञाः ?]। चतुरूदघयः मेखला यस्येति ane gata: | SSFA उद्धतम्‌ | सकलक्लाविल्लामभाजनानां जनानां अपि। सभाजनभाजः परजाभाजः। ˆ सभाज य।चनपूजनयोः । सभाजनाः सदस्याः दूति ठतोये प्रयमं कुसुमम्‌ ॥ १॥ ९ खरविकाग्रभासमानाः B. 2 ` वाग्रद्याश्चतुरुदधि ` 13. २ “ विलासभाजनसमभाजनसभाजनभाज इव भ्नाजन्तः 1. कविकन्त्पलता | VBE देवस्योपाष्ननाव।स्नाश्रंपनारुष्टाः सत्वरा गत्वरा अपि ai प्ररम्बविलम्बभाजो aun भूमहेन्दरस्तच हेत्ुमाकलयतुः | अक्षामद्राक्षामण्डपमण्डितस्य पचे- लिमफलास्वादमोदमानजानपदस्य `विकस्दमलकुसु- पो मसमूहसोरभ्यलभ्यदलिकुलकलितललितक्रौडस्याक्रो- डस्य मध्ये चलदलतमालतलश्लि1तलकलितनिच्छद्यः- पद्मासनम्‌ | अनिश्रासनासाग्रजाग्रन्ने चविभागम्‌। देवस्य उपासना उपसेवनाऽभिप्रायेण या चआगंमना आ्रणो- व्वादम्त॒तिः तया BEC | सत्रा: ससम्मृमाः । WATT: गमनगोलाः | प्रलम्बं विलम्बः afa कालक्तेपः। श्रामः अरत्तोणः। rar शदौका लताभेदः, पचेलिम खयं पक्षम्‌ । सौरग्यं सुगन्धिना । लभ्यन्तः लोभवन्तः | ललितक्रो डनस्य त्राक्रौोडोद्यानस्य | चलदलः ्रश्वत्थतस्‌ः। निच्छदा निष्कपटम्‌ | पद्मासन पद्माख्य श्रासनम्‌ | तया चोक्रम्‌- ° वामोरूपरि दक्िण fe चरणं सस्याप्य वाम तया दत्तोरूपरि तस्य बन्धनविधि क्ता कराभ्यां दृढम्‌ | aeae हदये निधाय faq नामायमालो कये- देतद्माधिविकारनाप्रननकर पद्मासन प्रोच्यते ॥ ` श्रनिश्वामः निश्वासदोनः। ९ ' हेतुमाकगयतु ' B. 2 ‹विकसटसम ` B. 3 ‹ निश्छद्मपद्मासनं | निश्ासनिःखनामाग्र' D. १५० कविकन्त्पलता | 'निःस्यन्दमानमदोदबिन्दपानपो नचकोर चयरचितप- ःरिचयकाषायसिचयम्‌। ऽरागादि( रि! दारिन्नाना- सिचयम्‌ | निखिलोपनिषन्निषखमानसम्‌* | परमहंस- संसदवतंसम्‌ ¦ *दुरतिक्रमदुरिताक्रमव्याधिवाध्यमान- जगदगदङारम्‌ | निविकारम्‌ः | संश्िष्टमष्टसिहिभिः | "निस्पन्द: निश्चलः | निस्यन्दमानः मसवमयः। सम्मद्‌)द्‌ विन्दः अआनन्दजनितवाष्यजलविन्दः, तस्य पानेन पौनः दृढाङ्गः। काषायं कषायेण रक्तम्‌ | सिचय वस्त्रम्‌ | रागः एव ATA: तेषां दारो दारणग्रौैलः ज्ञानमेव असिचयः agaqe! यम्य तं तया । उपनिषत्‌ [अ?]) देनवादिवेदकाण्डः | निष च्रासक्तम्‌ | परमदमाः तचवज्ञानिनः तेषां Bad गोष्ठे तद वतम तन्म्ण्डनम्‌ | दुरतिक्रम दुनिरम्यं यत्‌ दुरितं पापं aaa आक्रमः अक्रान्तिः पोौडा स एव व्याधिः तेन बाष्यमानं यत्‌ जगत्‌ तम्य HASH वेद्यम्‌ | ९ “ निस्यन्द्मानसम्मदोद विन्द्‌" A. २ चयचरितिपर्चियम्‌ ' 3. र ˆ गगारिदारि ` A. 8 “मनसम्‌ ` 3. ५ ‹ दुरितोदामव्याधि ` B. ६ ` निविकम्म। संप्रिलद्मिषटसिद्धिभिः B. * मूलग्रे ‘ fae? इति weet न दृश्यति | क विकन्न्पलता | LY Rad मन्ल्ाणाम्‌ | fad मैच्याः | शरणं करूणायाः | मन्दिर मुदितायाः। सपक्षमुपेक्षायाः | AA छायाः | कोषं सन्तोषस्य we `प्रणलसलिलस्य। “aus पविवि(च)ताय।ः। ard शुद्धबुद्धेः आधारं धोर- तायाः | AR गुरुनायाः | प्रासादं प्रमादस्य | निदान चिदानन्दसम्यद्‌ः* ; sae श्रेयसः! तपसोऽप्युपार- नोयम्‌ । परमस्य मस्यापि सम्यगनुगम्यम्‌ ¦ योग- स्याप्यनुयोगयोग्यम्‌ | waar अपि अह्गयम्‌ । अस्पृष्टं दृष्टतया। अन[वगृढं मूढतया । निरस्तं SHS पाच्रम्‌ | मेचौ सोहाटेम्‌ | मुदा मदा afafee( wae >? aT SUR Baa चरादाम्यम्‌ | चमा fafaar । मन्तोष' द्‌ःखादनुदगः। गोलं BAe | चिदानन्दमम्पदां द्यानन्द्‌ातिरेकाणाम्‌ | ~~~ ९ ` प्रौोलश्ालस्य ` 13. २ ` पाच पविच्तायाः` 3. त AS | आधानं ` B. 8 ‘aaa’ B. ५ ‘umm’ 3. पुस्तक नास्ति. € ` स्पार अस्पु )मदिद्धतया ` B. CUR क विकन्पलता | नास्तिकतया | वच्वितं कुचिन्तया'। ected दुरितैः। ्रणहौतं प्रतिग्रहैः: । अवक्नातमन्ञानेन | अनङ्गो कत- मनङ्गन । धिप्तं दप्ततथा । उत्सारितं मात्सर्ये । "मे वितं विषयैः । अलब्धं waar! वजितमनाजं- वेन । अशेलितं दुःशौलतया। “faatfad दुवांस- नाभिः, अकलितं कलिना । मदिलामदहिलाला*मिव परि हरन्तम्‌ महाम्रन्त्िणां पा(प?)वनाम्धाससुघटित- नास्तिकः वेद्‌प्रामाण्छवादो | उत्सारितं दूरोकतम्‌ | विषयेण इद्धियसुखेन | अनाञ्जवेन कौ टिच्छेन | amifad अ्रसमादिितम्‌ | दुःशोलता दुःखभावता दुञ्चरित्रता तया | तथा च- ‘Mea खभावे सदन्त । ` दत्यमरः | महिलां भयम्‌ । अददिलाला मण्पमुखोस्ि्रक्तदः। पा(प?)वनाभ्यासः प्राणायामः, तेन सुघरिताः सन्धयः यच एवग्तं वियदह शरोर यस्य । १. ` कुरतया › B. 2 ‹ प्रतिग्रहेण B. २ “अनिषेवितं' B. ४ ‘zaffad’ B. ५ ˆमह्हिलाभा( at )faa’ 3. कविकन्त्पलता। १५३ सन्धिविग्रहम्‌ । कामनया वजितमपि न कामनथा- वजिंतम्‌ । निष्कोपचयमप्यनिष्कोपचयम्‌। प्रस्फ॒टमर- समथ्यस्फटमहसम्‌ * । `न तापकारिणमप्यनतापकारि- ua | गिरावनप्रियं गिरावनप्रियम्‌ | पुरुषमपु(प)र्षम- द्रा | "्लश्मभिरभिनववेरभवैरसमानं भासमानम्‌ | विरोधाभाममाह ) कामनयति | कामनया वाञ्छया | अति- रोधे न कामनये Bawa श्रावच्छितं ्रामक्तम्‌ | निष्को पचयं निगंतकोपचयम्‌ ¦ अनिष्कोपचयं न विद्यते निष्कम्य घनस्य उपचयः सञ्चयः यस्येति तम्‌ | [ श्र? leer । see हामहोनम्‌ | नताः श्रपकारिणः यस्मात्‌ तम्‌ । न तापकारिणं न मन्ताप- कारक च| गिरि(रा? )वाष्छाम्‌( ष्वा?) वनप्रिय कोकिलमिव । गिर gad । श्रनप्रियं नाप्रौतिघर च, पुरूषमपरषं श्रपगतक्रोधम्‌ । ~ * लच्मभिः ल्तणः | श्रसमान न विद्यते ममान: यस्य तम्‌ | ~> क -- a १ ` स्फाटमदसं सम्फटमदसम्‌ ` B. २ ‘a aaa नतापकारिगम्‌ ` 13. ३ ‘ पुरुषमपरुषमपरुषमद्रार्चे ` >. 8 ‹ लच्िभिरभिमतेरसमानं ` B. १५४ afl HU AAT अथाभ्यु्धानवेलालोलायितानन्तरं वद्वा लिनिर- agi गद्यपद्यमयोमयमुदाजहार भारतीम्‌ | यथाः- wer मम शश्राप्रभाकिति भासितेशसुकृटे सदानवे | दानदेन्द्ररिपुपाद्‌ नगते निगंतेभव भवास्िपारदा। पारदाषदातवोौचिनिचयक्षालितास्तोकलोकमले | ‘HABLA कमण्डलुमण्डला(ना !)य न पानोयधाराव- BIG परमेश्वरोपम्धानकालः, तच लोतलायितं प्रदलिणादिष्यापारः। उदाजद्ार उवाच) = ग्रशिप्रभाभिते! चन्द्रकान्तिवत्‌ wa! हे सदा नवे! नूतने ! waar afg: आ नूयते wad या सा सद्‌ानवा | निगेतेः गतिदीनस्य | पारदः रसः तद्त्‌ अवद्‌ातो विश्रदः। श्रस्तोकं wae | लाकमलं लोकानां पापम्‌, कमले़्रयः AGI! मण्डला(ना?)यमान ग्दषावद्‌ाचरत्‌ | ्धघूता जिता नवसुधा यया मा Au | १ “अथ दृकृपातवेलालौलामि( यि ata’ B. 2 ‹निर्वद्यगद्य B. 3 “कमण्डन्तुतायमानपानोय' B. कविकन्न्पलता १५५. धृतनवसुधे | 'वसुधेश्वगभगोरथपथवतमानजलकंल्लोल- मिलडण्डौर पिण्ड वडगम्बितहरमनोरमतम्रहासे' | मद्ामेनजननि। जननिकरनरकहारिवारिपुरपूरित्चि- शुवनभवने । भवनेचानलकौलकवलितबालेन्दपालनो- चितपथःप्रदानकुश्ले | कुशलेखाङद्धितसमो पा वने। पाव- नेन्दिन्दिरमन्दिरारविन्दसुन्दरमेद्‌रापे। staat far बसुधेश्रेति। विडम्बितः मदृशोक्रतः इरस्य मनोरमः हामः ययेति मा तया | मदासेनः का्तिकेयः तस्य डे जननि! मातः! तस्य षाएमा- तुरतया गङ्गा AAT | जनानां निकरः समृहः। चिभुवनमेव भवनम्‌ | भवस्य गरिवस्य नेचानलकोला नयना्रिज्वाला तया कवलित ग्रस्तः | quai लेखया srr अञ्चिता पूजिता ममोपावनिः निकर गमिः अस्याः सा तया पावन पविच्रम्‌ । इन्दिन्दिरः भ्रमरः तम्य मन्द्र श्राश्रयः यत्‌ श्ररविन्दं पद्मं तेन acu: fara: sia: wer इति) BY ममामान्तः | ततः HAUTE: | SUG TAHA ¦ परमगौरवः ्रत्यन्तादरः। २ ` पयप्रवतमानः B. 2 “ मनोरमद्ासे' B. २ ° नेचाम(न)लकौल' A., “नेचानलकौला ` B. १५६ करविकन्त्पलता | स्सञ्चा र सन्जञातपर्‌मगोरवे। ष्गोरबेशविगषप्रभाविनि- न्दितिशरदजलदेः | जलदेवतावगाहनक्षमितसितच्छ- द्निवहभास्माने समानेकप्रटेशसज्वार्हिरिणण्ा- र व्यकेलिसङ्गरे। ष्सङ्गरेचिततटनिषसखभुनिजनाकण्ये मानमनोरमाग्वे। मारवेद्नानभिन्नवेखानसावचित- सारक्तवने। सवनेज्यमानादिपुरुषवक्नःस्थलस्था यको गो रवेगशः WHAT: | शारदः ग्रत्कालौनः, जलदेवता वरश्णलाकः। मितच्छदं पद्मम्‌ । निवहः waz: | भाममाने Waals | समः अनिन्नोन्नतः यः अ्रनेकप्रदेशः तच सञ्चारो भ्रमणण्रोलः। केलिसङ्गरः केलियुद्धम्‌ | मङ्गरेचितः सङ्गवज्नितः। मनोरमः आरवः शब्दः, मारबेदना कामजनितपौडा तदनभिज्ञः यः वैखानसः वान- me: तेः (तेन?) wafea wea मारसवनं पद्मवनं यस्याः मा तया | सव्रन यज्ञः तच दज्यमानः uaa: यः श्रादिपुरुषः MAW: । प्रभासमृदहवत्‌ मिते Wa | ९ गौर्वेषविशेष' B. 2 ‹्रारदविमलजलदेः 1. 3 ˆ निष्पन्न षस?) B. 8 ‘uf’ B. कविकन्न्पलता | १५७ शतुभप्रभासमृदहसिते। हसिते श्रर शिरोव्तिशेत द्यति- केतकौ कलिके। कलिकेलिभवनभवनगरदाहोडरधमा- नलप्रभवारशे | वारणेन्द्रावगाद्यमानघनरमस । नर- 'जमुषौममुदयागो चर दहगमोलिमालतौमालाममकरे | मकरेश्वरष्रष्ठाधिष्ठायिचरणकिसलयेः। सलयेन्द्रादि- दन्दार कन्द विधौ यथमानयन्ने। नयङतश्वरभागेवा FTA- हसितः उपदसितः मदृणोरृतः इति यावत्‌ ' श्ोतद्युतिरेव केतकोकलिक्रा दृति रूपकम्‌ | कलेः कलिनान्नो युगस्य यत्‌ केलिभवनं विलाममन्दिर भवः एव नगर तस्य दाहे उदरः ममयं Way: एव wa: वङ्कः तस्य प्रभवः उत्पत्तिस्थान waa श्ररणिः दार्भेदः। वारणेन्द्र: एेरावणः। घनं निविडं aq रसम्‌, नराणां WER तम्याः ममुदयः। WaT: भ्वान्तिजिनकः | पचाद्यच्‌ | मक्ररेश्वरः मकरशरष्ठः। चरणकिमलयः अह्किपन्ञवः। सलयः afaain: | छन्दारका: देवाः | त्रिधोयमानयन्ञं | aan: नोतिविदः। ama: wa: । आङ्गिरमः aeeafa: | agaafa ‘sqaqr--’ 41 u1o9 दृत्यच निपातितम्‌ , प्रभावः मत्वम्‌ । १ “ सेमुसखलो ( रएेमुषो)` B. २ ^ एषापितचर्णकिप्ालये ' 13. a करविकल्यलता | वाद्नमागोचर प्रभावे। प्रभावेप्माष्तरश्मिमण्डला- ञ्ञावनसुरसेः, सुरसेव्यमानसैकतसन्निधाने | निधा- नेश्वरगोलशिरोविहितरङ्खे। तरङ्गरितनोरजोदरशन्ज- गज्जद्वमरे। चखमरेणदरणप्रवोणाम्भःसम्भारसम्भा- विने, भावितिश्वरप्रलम्बजटाकलापे। कलापे- शलस्वव सिविलासिनोजनघनजघनावर्द्मुग्धप्रवाहा- quiasa रोचिषां स्थानं aq अ्रण्ठतरश्मिमण्डल तद्‌ाक्नावने सेचने सु शोभनः रसः जलं यस्याः सा तथा| सुरः म्व्यमार मेकत सकतामयः देशः तस्य सन्निधानं निकटो यस्याः | निधानेश्ररगेलः केलामः तस्य futfa ye विदितः रङ्गः खननं यया सा तया avg: ईरितः प्रेरितः। भ्रमरेण: भ्वान्तिज्ञानमेव TT: धूलिः । भावितः WAL प्रलम्बः लम्बमानः | कलापः समूरः। AMT: AHI: | स्वर्व्वासो देवः। (चरथः गोभनः) चिविष्टपविटपौ ange: | ‹ avatfaacta’ B. २ सरसे सर्सेदमानः B. 3 ‹ प्रवौगाणेःसम्भार ' B. कविकन्न्पलता | WWE छट चिविष्टपविटपिप्रखनध्वलिते। बलितेजोदहारि- हरिवामपादपद्ार UTA BS मण्डपमध्यरा जवि" - कस्तम्भायमानमहा प्रवाह णोभितजगदो षिते दौक्षि- तेख्ितलोकप्रदानपटतटनिविष्टसन्तु नै ट कगो ्टोस्त- वाविभावितवासवे। च्वासवेतसनिकुञ्जेनिषकशकिन्नर- मिथनोपगौयमाने | *यमानेकमद्‌विनाशनो इुरतर वा- बलेः असुरराजस्य Ate यः whe) fart: खय दोय्येमाणः। राजतः रजतसम्बन्पौ यः एकस्तम्भः तदत्‌ ्राचरन। जगदौकिते जगद्भिः वोक्तिते दृष्टे | दौलितानां यज्ञप्राप्रदौक्ाणां रष्ितिलोकः स्रगाद्‌ तम्य प्रदानं तच पटुः | वासववि गेषणम्‌ | नेषठिकः निष्ठावान्‌ मुनिजन दिरित्ययेः ' वासवः gr: वासः वसतिषपः यः वेतमनिक्ञ्नः वेचलताग्टदम्‌ | उपगोय- माने Waals | यमस्य श्रधिकमद्‌ः mee) वारिधारां घारयतौति धारिणो श्रम्भः। (?) ततः पचाद्यच्‌ | ९ ‹ राजमानेकस्तम्भसमानमल्ा ' B. र "नेष्िकस्तवाविभूल ` ए. 3 ˆ वासवेदौवसच्िकुञ्च ` 13. 8 ` यमानेकपमट ` |. १६० क विकल्पलता | रिधाराधारेः। राधारेवत)पतिसमारधितकलिन्द्‌- कन्धापरिरम्भणावात्तदरिदरकायशेमे। यशेमेशप्र काशनाशितद्‌रितान्धकारविसरे । विष्रेखाथमान- हर शिर श्चन्द्र FAIS चट लचक्रवाकचक्रवालवाचाल- जलबव्य तिक रोद्तसगरपाथिवकुले। वकृलेन्द्रद्रमादि- दरमच्छाथानिषखकुर ङ््‌कुल कवलो क्तिय मा णतौर कलमे | 'कलमेखला नना दानुवा दिराजह सर सितोल्लसितवि^- राधारेवतौ पतो रुष्णवलभद्रौ | कलिन्दकन्या यसुना तम्या; परिरम्भणं आ्रालिङ्गनम्‌ | यशो यशः। भे शः Ga: | दुरितमेव अन्धकार विसरः तमःपटलः। बिमरेष्ायमाणः म्दणालनते WIA! चटुल; चपलः | चक्रवानलः ममूहः व्यतिकरः ame) मगरनान्नः पाथिवस्य राज्ञः। BR aN: | रचद्द्रमः Gaz: 1 कुरङ्गकरुलं हरिणदन्दं तेन कवलो क्रिय- माणः ग्रस्यमानः । कलमः घान्यभेद्‌ः | कललः अव्यक्तमघुरः। मेखला काञ्च तस्याः निनादानुवादोौ ग्रन्दानुकारो | रमितं शब्दः विपुलं महत्‌ । पुलिनमेव जघनः यस्याः दति । ‘nem विभाषा viel gus दति कप्‌। ९ ° वारिधाराध(घ्रा)रे' B. २ ‹ चक्रवाके | चक्रवाल" 13. २ ° मेखलानुनादानुवादि › A. C. , ° मेखलानिनाद्‌ानुवादि ` B. 8 < ग्सितोद्धासित' B. कविकल्पलता | VEX पुलपुलिनजघनके। घनकेतकौवनपवनान्दोलितनौ- लोत्यलकृन्तले। कृन्तसेल्िहानभोषणसमर1णेवसन्त- रणप्रवौणदेवत्रतनिपोतकुचकलभे | कलगरेवालमन्नरौ - ग्रासलालसतिमिनिकर विराजमानप्रवादभरूषितमदन- दह नमस्तेः | नमते महोमौंजितादौनभोगे नभोगेयकौत्त नमदिप्रसिदधं। प्रसिद्धस्तु गङ्गे मुदे तेऽम्बधारा' बुधाराधिते दत्तसन्तानभोगे॥ १॥ घनं निबिडम्‌ | नौलोत्पलान्येव कुन्तलाः | कुन्ताः एव ललिदानाः aut: | देवन्रतः wha: | कलं ्रोभनं गरेवालम्‌ । fafa: जलजन्तृभेद्‌ः । मद्‌नद हनः शिवः | मस्त मस्तकम्‌ | gala: शेषनागः तस्य भोगः द्‌हः। नभसि गेया कौलतिर- श्येति । नमन्तः विप्राः सिद्धाश्च यच । मुदे हर्षाय ते तव RANT WHA) S वधाराधिते! पण्डिताराध्ये!। दत्तः सन्तानः व्रः भोगः Qa qT gar | १ ‘Awa नमस्ते नमस्त | 2 नन्दवोरं ` 1. 11 २६२ क उिकन्न्पलला | aaa खलाशेविषातङ्कवोेशः कवौ शस्तवेमं स्तवं व्याततान ॥ ततानन्तकौतिः कलाभाजनानां जनानां शिरोदाम देवेश्वरोपि॥ र२॥ इत्यभिधाय विरराम i दति इतौ यःस्तवके agiafaata दितोय कुसुमम्‌ | २॥ | = नभसि गच्छतौौति हे ata: खलाः एव रागो विषाः au}: तेभ्यः यः Was: भय तच Tyo: mas) Baty: Haar: | व्याततान विस्तारयामान)। तता विस्तला war कौसिरम्यति | कल्लाभाजनानां कलना - पाचाणां भिरोदाम Be: Taya) दैवेश्युरः gE; अरय च दवेश्वरनामा कविः। दति दतौये दितौय कुसुमम्‌ ॥ २॥ - = ----~-----~~ a wee - — ९ “ खलाग्रौविषातङ्कनिग्ङ्कवो शः ` A. C. २ ^ टतौयकथास्तवके ` B. िकन्न्पलता | १६३ अथ विहितस्तवस्य भ्रूमंज्ञया पुर्ह्ताज्ञयेवाहताः सविनयमुचिनापचितामेतां वाचमवोचाम॥ नमः ‘HAA ATR SRC AAT णेभ्यः ओर चरणेभ्यः सम्प्रति प्रसादप्रानादतः `ंसारमग्‌(म!)रुमरोचिक।वौचिका- ब्टषातषापगमभाजः ` पुधासागरमध्यमध्यगमाम। vafe afeaiea: कूतात्मसंवादनः* ज्ञानद्पेणः भूमज्ञया शर खचनया | पुरुह्ताज्ञया TI आहताः TRINA aigifaa: | उदितोपवितां उचिता air उपतिता प्रमेयः बहला । उपचितो पचितेति पाठं उपचिता पूजिता, कमलाकामुकः कृष्णः तदवतारखरूपेभ्यः | प्रमाद्‌ः प्रसन्नता तस्य MATZ: Wea | मरः निनज्जेलम्यानम्‌ | मरोचिकावौोचिका शछगद्ष्णा। ast agar) दषा पिपामा तस्याः RANA: चयः | wae Tawa: | अगमाम Wale | सत्सङ्ग द त्यन्तसुखावाप्तौ ठद्धसम्बादमाद। एतर्हौत्यादि | vafe एतादृशि काले । afearea: ahaa: | BA श्रात्मनः मंवा इनं WAT येन म तया | ज्ञानमेव, दपणः शनुप्रकाग्रः १ “ कामुकावतरगेभ्यः` 13. २ ` गुरुमरूमरौोचिका" 1. ३ सा(सोौ?)धसागरमगाघधमध्य Bb. 8 ‘ सतासमसंवादहनः! ` B.. ‹ क्तात्मसंवादहनाज्ञान ` A. C. LEB कविकन्त्पलता | छतनिजापंणः स्यो याज्ञवल्तव्यवाक्यमा श्ये निःश्रेयसश्रेधस । अधुना धुनाना पापानि सुरधुन्य- ध्वनौ नतामयासोत्‌ | अतोऽस्माकं `न भविता भविता | *भगवन्भवन्पखसुखावलो HASTA qa च्छ (यलिकाथस्य कायस्य फलमविकलभ्रवापाम। भवानेको *भवानेकोपप)तकव्रातकलभकुल नि राकुल- यस्य । ad निजस्य आत्मनः HUG श्र्थात्‌ गुरौ aa येन म तया आशिञ्िये श्राञ्चितव्रान्‌ | निःप्रेयमञ्िये मोक्तात्मका- नन्दसम्पदे | मत्सङ्गादत्यन्तद्‌ःखष्समेन परमानन्दाधिगमो भवतोति यद्‌ा ज्ञातवान्‌ तदेव AT HAR दोव्यात्मवचनं (? } जग्राह TIN विनयपुरःमरमाद। चअधुनेति। धूनाना कन्ययन्तो सुरधुनो NST | श्रघ्वनोनतां पान्थभावम्‌ | भविता सभारित्वम्‌ i न भविता न afaafa | उत्सारितः दूरौक्कतः Basse मदान्‌ । छच्छरोच्छ्रायनिकायः द्‌ःग्वोद्रेकममूहः यस्य म तथा | HANA ATA स्म) एकः AF.) भवान्‌ एकः त्वमेकः । भवस्य BAT श्रनेकं वहलम्‌ । उपपातकं waite! त्रातः समूहः| कलभः १ “ वाक्येक्यमाशिख्िये निःखेयसथ्िये ` B. र्‌ (सुरघ्नोदहाघ्व" 7. द “भविता भविता B. 8 ‹सुखावलोकनादनुछच्छातिकच्छोच्छायनिकायस्य aa’ 8. ५ ‹श्रतकलभकुलकवलनकटोंर्‌ ` B. कविकन्त्पलता | १६५ कवलनकठोर कण्ट)रवः। भवद्‌ागप्रनप्रसङ्गे'ः AKT- प्रवाइ इवा प्रायेण प्रावत्तत। युष्पददिजयव्याज्न राजोवजन्माः सन्मा्ग¶परेशायास्मे समाजिहहौते w । उन्निद्रश्वन्द्रो वाऽऽगत्य धरणोसरणोरणश्रतसारणौभिर- भिषिषेचः ¦ किं बहना । भवादशां द्‌ शनमेव द्‌] रुण- दुरितदारणम्‌* | सम्भापणमेव निखिलोपनिपन्निषेव- करिग्रावकः। निराक्ुलकवलन्‌ यथेष्टय्रासः । कटोरः निष्टुराङ्गः। कण्डौरवः मिहः | प्रायेण TPA । विजयव्याजेन प्रस्यानच्छलेन । राजो वजन्मा AGT! FRIAS £ य मत्ययस्य । उपदेग्राय USWA) WH प्रस्त॒तदेग़ाय। प्रा(समा?) जिदहोति स्म प्रस्थितवान्‌ | उन्निद्रः उदितः। सरणो पद्व । श्रष्टतसारणोभिः पौयष- नालिकाभिः। सारणो धरा ar) अ्रभिषिच्चति। ` षिचिर्‌ चरणे ' दति । रदन्तवाननम्‌ | उपनिषद्‌ वेदभेदः | १ “ प्रसङ्गादूङ्ाप्रवाह इद प्रावत्तेतः 1. र “ राजवन्मानसंका(मा? )रगगोपदेग्ाय Za’ ( ?) B. a ‘ifafayfa’ 13., ‘ रभिषिषिच्च' D. ४ ` दारुणम्‌ ` B २ ६६ क विकन्त्पलता। ५ | A WA | स्पश एव IMA: | LAVA ARYA | सन्निधानमेव' सन्निधानम्‌ । समाराधनमेव धनम्‌ | (| ~ LS तदद्य निरवयं दिनम्‌ | तिथिरतिथिः `श्रंयान्युह्भूतः सम- पद्यत! म' तापिचरोः पविचरोऽन्वथः प्रतिष्ठानिष्ठामवाप। नित्यकत्यानिः कतकूत्यानि! नित्याभ्युदयभाजो वयम्‌ | यद्यपि AWAIT दशा रशं कताः कतायास्तथापि वाचालता वाचालताकाण्डमकाण्डं ताण्डवयति | भगवन्‌ | परित्यागादरछशक्तशः कतमो देशः छतः | स्वच्छन्द मागच्छद्वरच्छधौभिः के के वाऽऽश्मा AAAI तत्‌ स्यराश्म यस्य ana way धातवः दिरणए्समयतां प्रयान्ति। तव॒ WANT सेवा नद्य्एश्रषा विधातुः निषेवणम्‌, वेद्‌ श्रवणेच्छा वा | मन्निधानं मान्निध्य, प्रग्रस्तघन च। sag: वशः | प्रतिष्ठा महत्व तस्य निष्टा काष्टा | वाचान्तता मुखरता | वाचालताकाण्ड वाग्लतानालम्‌ | ` टाप चापि इलन्तानां sur वाचा दिशा गिरा दति। BRIS said | ताण्डवयति anata | aswifa: निम्मेलज्ञानेः | विश्रमात्‌ निवसनात्‌ | १ ‹सच्चिधानं a’ B. २ sara सुमुह्ठततः ' 13. 3 ‘RoR नित्या ` B. क विकंन्त्पलना | १६०५ विश्रमादक्रियन्त। कचिद्‌ल्लाघापघनता घनतामात- नोति बद्श्रेयसाम्‌', wa पविचचरिचेरयं कियन्ति दिनानि यावदावस्तथः सनाथः क्रियते। किथन्त्य- हानिः पुणयहानिर डिवैरि हातिवाहनोयानि मान- Na: | क्र वा यियासाऽऽयान्तातिश्यदायिनौ। भगवन्तः कियन्तः ओमतामन्तिके ज्ञानाखतखरातकाः' प्रति निवस्न्ति। निषिद्धविषदजनाधिकरणं किमधिकरण कचित्‌ WH! gata: निगतः गदात्‌ । अपघन अङ्गम्‌ । घनतां ने विद्यम्‌ | RANG: आवासः | अतिवादनोयानि प्रापण्णैयानि। वियामा गमनेच्छा भ्रायामातिगश्रयद्‌ायिनौ श्रतिग्रयखेद- कारिणो, ज्ञानं एव aad जलं तेन न्नाताः एव स्नातकाः खां कः । स्नातकाः चिशन्ध्यस्नायिनः व्रतिनः | तया च- ` स्नातकसवा- शतत्रतौ । ` कति कियन्तः | सन्तः साधवः ' विस्द्धजनः नास्तिकलोकः | श्रधिकरण श्रधिकारः, afa- १ ‹ घनतामातनोति | अचर B. 2 “ सनायौक्रियतेः B. 3 ˆ कियन्त्यद्ानि वा पणय ` 2B. 8 ‘maaan aaa: कलि प्रतिवसन्ति ofan’ 8. ६८ कं विकंल््पलता | व्याख्या धते विख्यातस्यातिवादैः ओ्रोप। दैः | किथत्सञ्खाः agiaa: शओ्रोचियाः ओ्रओतारः। प्रस्तसमस्त- पुस्तकसङ्ःहोऽस्ति न समस्ति वा। सन्यासात्प्रागेव गेयचरि वैर धिजगे खगेन्द्रवाहनावाहनाऽमलमतिभिः | उत सन्यस्य 'गणराशिभिः प्रथमाश्रमादेव देवता- वतारेः सन्यस्तम्‌ | अथः एथुलश्रमाद्ितौयाञ्रमात्‌ | विश्वाभयदानदशदशिणहस्तानं सन्यस्तानां काको- द्रनायकोदरसुप्तदामोद्रदढाश्चेषोल्लासितरमास्यानि करणग्रन्यश्च। स्यातिवादेः स्यातिपञ्चकवादिमिः। प्रसिद्धर्वा। Mes: छतसव्यासेः। सद्यावन्तः पण्डिताः | आ्रोचियाः वेदश्रुता: न समस्ति न सम्यक ata | गेयचरितेः प्रश्ंस्यचरितेः। अ्रधिजगे पटितम्‌ । खगेन््रवारनः AU: | श्रावारनं तत्सपय्यां | उत पक्वान्तरे । ay सन्यास Fall प्रयमाश्रमात्‌ [ ब्रह्य चर्यात्‌ ? | । दितोयाश्रमात्‌ गादखथात्‌ | प्रश्रतश्रमात्‌ मदाखेदात्‌ | काकोदरः AM: तस्य नायकः DAT | उदरश्रब्देनाच ९ ˆ परख राशिभिः ` B. २ ° अथवा एथलसमाद्वितौ by. कंविकल्पलता | १६९ कति चातुमोस्यानि। सम्प्रति निःप्रतिमप्रज्न ama- सुरगुरवः aaa: कस्मिन्नुपवत्तने वत्तन्ते । कियतो यतौश्वगाणामजनि जनितः प्रत विमला वषमाला। अद्य वन्दयपादानां साधुमाधुकरौ भिषा पौयुपकक्षा- मन्‌चानचयण्हेषु यह्ौष्यति, किमु कस्यापि भाग्य- भाजो भवने भवनेपथ्यभूताभिख्याः भविष्यत्य afer | गाचमाचमुपस्यितम्‌ | रमा लच्मौः, तस्याः Ble मुखम्‌ | कति कियत्परिमाणानि। चातुर्मास्यानि वाषिकत्रतानि। उपवत्तने दे श । वत्तने जवनोपाये। यतोश्वराणं सब्यासिश्रष्ठानाम्‌ । जनितः wafa जन््ादितः | वषमाला AGTAT | प्रतिपद्य मधृकराः ‹ भवतां गुभवताम्‌ ` ॥. ३ “भवतः पुत्राः fa feat oH wa वा ट्‌वकल्पः' 1. ८ = + ~ तो ^~ ~ ae >) 8 “जनको कौतुकदटायिचरिता किमावमथ वसाते ` 13. ५ ^अयांचिनां wa’ B. कविकन्त्पयलता | १८२ नास्ति ari कथं निवादहो इव्यवाहोपमतौत्रतेजसां बोभवतौति भवभौतिजुषां विदुषाम्‌ । नित्यं कमं हम्थे एव निमोंयते निमलमनोभिः। अथवा पुष्कल- पुष्करे" पुष्कारिणोतटे। रएकवारमादइारः सारभ्रतः प्रभूताज्यः प्राज्यव्यन््ेनो भवति भवतां दिवा | प्रथमं सन्तपितनभोजनंः भोजनं कियत्यां देलाथां सम्पनौ- पद्यते। अच dal धाचोदिविषदां केन केन समम्‌ | समन्ततो विशद पद कदम्बबन्धोपपंक्क्रतं- daa ओमतां श्रतमेव स्वच्छन्दममन्दच्छन्दः*सन्दानित{नतान्तकान्त- बोभवतोति पुनः पुनः भवति) वः युश्राकम्‌ । भव- भो तिजुषां समारोति छना wa Bye | पुष्कलपुष्करे TAIT | Weaatsy: प्रचरतः । प्राज्यव्यच्ननः । श्ठरितेमनः । feat वारदयम्‌ | नभोजनः देवजनः | मम्पनौपद्यते wo सम्पन्ना भवति| मेचौ मिच्रत।। धाचोदिविषदां ब्राद्धणानाम्‌ । कन्दः खग्धरादि, रज्ज॒मेदश्च | मन्दानिता agi) गौः बाणै, VITA | ५ ` पव्करेषु एष्कश् णि नटेयु ` ॥. 2 ` सन्तप्पिति amauta भोजनं ` 13. २ “ सम्बन्धोपस्वृतं श्रोमतां ` ॥. 8 ` च्छन्ट्‌ःसम्पदातिपातिनितान्तः 13. १८४ कविक्रन्नलता। कविताकान्तारे गौश्चरति। आत्मकतिः कछतिवरेः सापि, पवताम्‌ | `अव्यग्रसमग्रगुणग्रातर््रामान्तरं गतमास्मेत्‌ छमाप्तौमन्तमणिभिः। अथवाऽवेवास्थायि स्थाथिकौल्तिभिः। कियन्ति तौर्थानि प्रज्नाऽवन्नात- गौ वाणगुरुभिरभिवौकितानि । कियन्ति वाऽतिमाच- पविचया याया निर्दम्भेः सम्भावनौयानि। भवतां भक्तिः शोतकिरणाभरणे ग्ङ्गिःणमवगणयति | किमुत कोसतुभभ्रुषणेः विभौषणं विशेषयति । सम्प्रति प्रति- भाजुषां जिगमिषेव* waa *बलवलक्षयश्षसाम्‌ | श्रात्यकृतिः खकरणं, कवित्वादि | चमामोमन्तमणिभिः gear: wowed: इत्यथैः । अस्यायि स्थितम्‌ | सायिकोत्तिभिः अविनष्टयशोभिः। afaata afanad | ग्रोतकिरणाभरणे महादेवे 1 wfseu wed zarara ग्िवानुचरम्‌ | श्रवगणयति fatequifa | विभौषणं राच्सेश्वरम्‌ । विशेषयति जयति । aewaaifa यावत्‌ | वलवलत्तं वलभद्रवत्‌ WHA | २ कापि B. 2 ˆअद्यद्य(?)ग्रः B. 3 “विभूषणः B. 8 ‘fanfaua’ B. ५ “ वलच्तयण्साम्‌ ˆ +. क विकन्न्पलता | ८५ gaa षितमखिलम्ेव सम्यृणमासोत्पौणमा सौहि- मांशुमांसलकौत्तिमतां भवतामवलोकनेन, इति fa: if (म # ~ न A प्रतिम्रमतिभिरभिहिते यथाप्रञ्च लोकोत्तररन्तररनु- मोद्याभिवाद्य चः wana निरगाम, समागानिः च स्वामिसमोषणप्रतिक्षणविजम्भमाण- कल्याणभरेरस्ाभिः। + & दति हतो यस्तवके विप्रमम्भाषणं नाम way कुसुमम्‌ ॥ g | मनोषितं मनोरथः | मांमलः महान्‌ । aA प्रश्न अरनति- क्रम्य । लोकोत्तरः लोके प्रधानैः । उत्तरः प्रतिवचनः | wa- मोद्य अनु पञ्चात्‌ मोद्यिला । अभिवाद्य नमश्छत्य | वाद्यवेचणा- aga वादिनः अवेचणवाञ्छया | निरगामि fanaa | समागामि सङ्गत च | दृति श्रोसूध्येकविराजविर चितायां बाललवोधिकायां कविकन्प- MATA SHA स्तबके चतुय कुसुमम्‌ ti ४॥ —— १ ` भिवाद्य चेच्तगणाका' B. २ .समगासि a’ A. C.. `समागामि खा 13. ~ ° 8 c 3 Salat कथास्तबके ब्राद्मगभाषणं नाम चतुय कुसुमं ममाप्त- fafa i’ B. १८६ ऋ विकल्यलता। अध कचित्क्वलयावलौमिलितपुण्डरौ ager (एड!) व्याजविजम्भमाणप्रयागपरभागं तडागं ('साकाङ्कमौ- aan, कुचापि करकमलकलिलजलधोतकलधौत- कल शकल विलासधरपयोधरभगावनम्रकखरनागरौग- गेयःस्वेदच्छेद्मेदशिनौरःसमौरसमौदहितसमोपां aay नेचपाचो कुन्तः, क्रापि कूपान्‌ भरपानिव गुणिभ्यः पाचेभ्यः पावनजोवनदायिनो निरन्तरं निरूपयन्तः, कुलश्चित्यावतौपत्िपादपयोजपूजन'शुद्वाभिजननिवास- निर्वासिताऽशेषकंल्मपो पलं दुगं नयनमागं नयन्त, खण्ड age.) परभागः अन्यतः शोभा कलघोतं सवम्‌ | कम्रः कमनोयः । मेदसो महान्‌ | ममोहितः ्रभिलषितः। नेचपाचोौकुतवन्तः पश्यन्तः इत्ययः । गुणिभ्यः दाचिष्धग्नोलादि- गणव्यः, रज्नुयुकरभ्यञ्च । पाञभ्यः घटीभ्रतिभ्यः, दानाहज- नेभ्यश्च । पाठनं पविच्रम्‌। जवनं जौविकां जलं च fae- पयन्तः। पदपयोजं पदपद्यम्‌ । अभिजनः वशः निव्वांसितः निराकृतः । कलुषं पापम्‌ । उपमगे; उपद्रवादिः। दुगं दुग॑म- १. BBY ATT 0 2 ` साकाङ्(मोत्त)मोच्तमागाः' 13. ३ ‘alcanifea’ B. 8 ‘Raga’ ॥3. ५ ° पूजनप्रयोजनग्बुद्धाभिजनजननिवास B. कविकल्पलता | १८० अपरच चः भवदक्षस्तरप्रितिभटदारककपाटरचनास- नाथं गोपुरं च परिचिन्वन्तः, अन्यत्र सुपवेपवत- मवेसवेङ्कपा निभान्‌ निभालयन्तः, इतर च जवविजित- कुरङ्गान्‌ तुरङ्गान्‌ TAMA नटानिव त्यतो वोध्यः वौक्षणयुगलं सफनलयन्तः, 'कचिद्धजवल्लिवेललनो ला- सितभास्वत्तरङ्गमगमनानि भवनानि नयनमौनयो- Wada’ नयन्तः, कचन काज्चनवणां कणन्तविभा- स्थानम्‌ । प्रतिभट: समः! हाटक सुवणम्‌ गोपुरं पुर- दारम्‌ | परिचिन्वन्तः पश्यन्तः Budde: सुमेर: ग्वे Hage: गव्यस्य मम्यक्‌ SAMs: | दभान्‌ दतिनः। निभा MAA: पश्यन्तः, भाललो चने घन्तः (यन्तः 2) । कुरङ्गाः हरिणभद्रः। रङ्गः नुत्यम्यानं, युद्धं Wi wat पताका तस्याः awa कम्यनम्‌ | उन्नासितः safaa: | भाखान्‌ Ba तस्य तुरङ्गः वादनः | भवनानि wetfu ) नयनमोनयोः नयनमव्छयोः | ्रानायतां जालताम्‌ | नयन्तः प्रापयन्तः पश्यन्तः इत्ययः | काञ्चन काड्धित्‌ अनिर्व्वचनोयाम्‌ दत्ययः। लोचनाञ्चलः ्रपाङ्गम्‌। १ ` अपरत या(भ)वद्च्तः Bb. 2 ` निरौत्त्‌(च्छ) 13. रे “ कुचचिष्डजवल्तिवेल्लत्नी लायितभाख' ।3. £ ° मौनयो(:)गाजौवनौयतां ` B. ise कविकन्न्पलत | (ST १)न्तचारलो चनाच्वलां "चर णसिच्ानमन्ञमच्जीर- नाद्‌(नोनेदौयसां हदयमद्यमपदहरन्तोः कामिनौ- मसक्षिलकछोकुवीणाः, निवाणाय निर्वाणाङ्ग!रलाघवं द्राघयन्तः, वक्ुमतोसारं देवदार समासाद्य ग्माद्य- दन्तःकरणाः समवत्तिष्मरहि ॥ अनन्तरं निरन्तरम पक्रमन्निष्क्रामदनेकमेवकनिकायकायसम्बन्धं सनि- बन्धं परितः परिहरन्तः सन्तमसःराशिनाशि प्रचणएड- faa: गब्दायमानः। मन्ञौरः नूपुरम्‌ ¦ नेदौयसां अन्तिक- स्थानाम्‌ | श्रदयं निदेयं यथा स्वात्‌ । भ्रक्षिलक्तौक्ुव्बाणः पण्छन्तः । नि्व्वाणाय मुक्तये) निव्वणाङ्गारल्ताघव निव्वा- तानललघृत्वम्‌ | gram: दीर्घो ङव्ेन्तः वद्धंयन्तः इत्यथः । देवदार WHAT | आसाद्य प्राय माद्यदन्तःकरणाः य्य aaa | समवल्तिंञ्नहि च्रभवाम। निरन्तरं निविडं यथा भवति | अपक्रमं एकदेव । निष्का- मन्तः निगंच्छन्तः सेवकाः राजग्टत्याः तेषां निकायः समृहः। सनिबेन्धं सयन्नं यथा स्यात्‌ । परितः सव्वेतः। सन्तमसं १ ` चरणसद्च॒रगसि ` 13. 2 ° इर्न्तौमच्तिलच्तोकुर्वाणाःः 13. २ ` दान्तकर्गाः 13. 8 ‹ निरुन्तरग्रकमपक्रामदनेकः 8. ५ ‘faraj’ B. é ˆ राशि[नाशगि | परचर्ड` 13. क विकन्त्पलता | Ure मात्तणएडमण्डलसम्परकाशसेकाशं' टेवस्काश्षम्नायास- मायाम्ष्मि॥ स्म््रति चन कं प्रतिः प्रतिभावि- भासितवदनो वादौ । आवजिताऽजजंरकणंकलश्टौ का- प्रेक्षावन्तः प्रतौक्षन्तं चास्मदप्रहजिद्ाशुक्तिमुक्तां वाचोयुक्तिमुक्तावलौम्‌। तद्चिरस्य निरस्य गवभेः तस्य भगवतो भारतो कण्टपौटाधिष्ठ।चो* निर्माय सब्वेतः वापि ष्वान्तम्‌ । ` अवसमन्धेभ्यस्तममःः (५।४।७८ 1) TOS ममासान्तः। ATW: Ba! ARI AGUA देव- aan राजसान्निध्यम्‌ | Braifaq Amat: स्म HAA: ANA. | प्रचावन्तः पण्डिताः | BARE Baa: | faza wha: मुक्तास्फोटः ततः मुक्तां निःखताम्‌ | तत्‌ तस्मात्‌ | श्रविरम्य श्रविरेणेव | निरस्य विनाश्य) एतस्य वादिनः। निर्मय aari faa निष्कपट यथा स्यात्‌ । उपास्य मसेव्य। fees गणम्‌ । ऋष्यवस्यामि ९ ˆसप्रक्राश्रकोप्रसंकाश्र ` 3. र “प्रति वचनक्रं प्रति प्रतिभाविभासितवदवादिः B. २ ˆ चाप्र" 1. 8 ^पिषायिनोौं निर्मायमुपास्य ` B. ९९ ० कविकन्पलता | fantaquea च ददिपास्यमध्यवस्यामि पुरा पुराण- पुरूषो मस्य देवस्य विचिचां स्तोचावलोम्‌। दति 'ढतौचम्तवक्रे तडागादिवणनं नाम पञ्चमं कुसुमम्‌ ॥ रचयिष्यामि पुरा gaa) ‹ अ्ध्यवस्यामिः इति पुरायोगे भ विष्यति लट्‌ | पुराणपुरूषोपमस्य हरिसदृगशस्य। दिवस्य Us: | दृति श्रौदय्यकविराजविरचितायां बालवोधिकायां ठतौये पञ्चम कुसुमम्‌ ॥ ५॥ —____ — te --~ — —_— = —_—__ १ ‹ पुरुषोपमस्य ` B. 2 ‘fa ena कथासतबकेः B. कंविकन्त्पलता LEV इत्यादिवादिमान्दयाय वचां स्यचायं धेयंवान्‌ | प्रतीक्षेत विपक्षस्य भारतो प्रातिक्रुलिकौम्‌ ॥ १ ॥ ततः सरम्भक्तम्भारगम्भौरारम्भनिभराम्‌ । विपक्षं कषिप्रमाकिप्य व चमुच्चारयेदिमाम्‌ ॥ > | यन्मया as gag! aad कन्तेमच्छमि | तत्यङ्गः ATAU मेरोरारोदमिच्छसि ॥ २ | सुप्तसिंहसटाकछरष्टिमष्टा पद पद्‌ च्छिदाम्‌ | व्याघ्रं WA समाघ्रातुं एशकः सन्समोदहसे ॥ ४ । शुकशावः शष्रादस्य wed चुरभ्वितुमिच्छसि। सपं 'सद्पमङ्धिभ्यां fame qe! वाञ्छसि ॥ \ ॥ मण्ड्कंश्चण्डतां? धत्से -कुपिते(लो) नागमंसदि | ओरौ खण्डखण्ड एरण्डः “ATH तुच्छ सेवसे ॥ € । (१) प्रातिकूलिर्कों अननुकरूलाम्‌ | (२) संरम्भः ate: | fay गोत्रम्‌ | (४) सटाः कन्धरालोमानि। अष्टापदः net: | (५) ग्रग्रादः wa: | चश्चः पचतुण्डम्‌ | (६) Wan: चन्दनः atta मोगन्ध्यम्‌ | aa प्रस वसि। रुषं क्रोधाय । निषेवसे" दति च पाठः) ९ "स॒दष्यमक्किभ्यांः B. 2 ‘await’ 13. 3 “कुत्सितः B. 8 «Bary ay रुषे: B.A, LER कविकन्त्पलता | amen विषाणाभ्यां wad टषमेच्छसि । गिरि पातयितुं दन्तौ द॒न्ताभ्यामभिवाञ्छसि ॥ ७ ॥ दुव॑! wee कौटः' प्रकटं कैटभारिणा। अखुविडालदशनानुत्पाट यितुमिच्छसि ॥ ८ ॥ इद्‌ पाघाणद्लनमन्धस्याेखद्‌ शनम्‌ ¦ षरगल्ष्णाम्भसि खानं छष्णादहिमुख चुम्बनम्‌ ॥ ९ | तलया तोलनं ATT: करेण BAA रवेः, खद्धधा रा ग्रसच्चारः शिरसा गिरिभेदनम॥?०॥ नभसोऽङ्गलिनि्माीनमयश्चणकचव णम्‌ | श्ङ्धगरश्यनस्वापो मज्जयोऽयं त्वयेष्यते ॥ ११ ॥ (ऽ) विषाणाभ्यां प्रटङ्गमभ्याम्‌ | naw रेरावणएम्‌ | (८) केटभारिणा विष्णना । श्रारुः मूषिकः । (<) sae विचम्‌ | augur मरोचिका। surfs: AMAT: | (१०) तुलया तुलादण्डन। तोलन परिमाणं उत्तोलनम्‌ | स्यगन ABSA | (११) मानं परिमाणम्‌) श्रयश्चणएकः लौहकलायः* । श्रायनं १ ‘ate’ B. * ° चगको हरिमन्थकः saade ˆ कलायः इति कल्यनम- युक्तम्‌ | WAAR लोकख्यात-मटरवाचकसतौनकापरपर्यांयः। ^ कला- यस्तु सतौनकः' | ˆ हरेरेणको * इत्यमरः | ; Sine | ८ ॥ Per unit of 96 1ze. ontents. or 100 pages. Jemy octavo .. Oriental textonly =... .. Rs. 0-12-0 Text and translation, English notes, etc., mixed ; or translation only = ie ag » 1-0-0 Royal octavo .. Oriental text only... ध » 1-0-0 । Text and translation, English notes, etc., mixed; or transla- tion only ष 5 1 -4-0 Juarto .. Oriental text only .. 41 7 11 Text and translation, [English notes, etc., mixed; or transla- tion only a = » 2-8-0 ` There are sume exceptions to this scale, which in each case will be indicated in the price lists. For the calculation of prices zach part of a unit in excess of the 96 or 100 pages counts igain as a full unit. Single issues may be bought separately, but three years after the completion of a work no complete sets. are broken for the sale of loose component parts. Each issue bears, besides its issue number, a fascicle number indicating its place in the work and volume to which it belongs. With the issue of this Notice all previous prices and price lists are cancelled. CALCUTTA, December, 1923. The publications or information about them are obtainable from the Asiatic Society of Bengal, No. 1, Park Street, Calcutta, or from the Society’s Agents :-- Messrs. Luzac & Co., 46, Great Russell Street, London, W.C. M. Paut GEurHNER, 13, Rue Jacob, Paris, VI‘. BUCHHANDLUNG OTTO Harrassowi1Tz, 14, Querstrasse, Leipzig. Residents of Europe should order from the Agents When ordering direct from the Society the following rules should be observed :— Orders should be addressed to the Asiatic Societv of Bengal and not to any Official by name or title All Cheques, Money Orders, etc., should be made payable to the ‘* Treasurer, Asiati slety of Bengal.’’ Orders for bool d be accompanied by a full naine and address, +, + should be sent on a separate sheet of paper co; 1 inal books are supplied by LIST OF WORKS ON RHETORIC AND DRAMATURGY PUBLISHED IN THE BIBLIOTHECA INDICA. Work No. 36. 1. DASARUPA, by Dhanafijaya, with Dhanika’s commentary. Ed. F. £. Hall. 1861-1865. Complete. 3 fascicles. Fasc. 111 only available @ Re. 0-12-0. Work No. 221. 2. KAVIKALPALATA, by Devesvara, with his own comment- ary. Ed Sarat Candra Sfastri. 1913-..... 2 fascicles. Re. 0-12-0 each aa Work Na. 40. 3. KAVYADARSA, by Dandin. Ed. Premcind Tarkavagisa. 1862-1863. Complete. 5 fascicles, all sold out. Work No. 9. 4. SAHITYA-DARPANA, by Visvanatha Kaviraja. Text and trans. by ‰ Ballantyne and 11910948 4882 Mitra. Text J850-1851, trans 1850-1875. Complete. 5+ 4 fascicles. Text completely sold out; trans. only fascs. [11 and IV available @ Re. 1-0-0 and Rs. 2-0-0 respectively. {€ € 5४41-व Kavikalpalata PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET UNIVERSITY OF TORONTO LIBRARY