tol 8) te =. १५ BIBLIOTHECA INDICA; | COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE SUPERINTENDENCE OF THE नी भी PIP ^-^ ND / ASIATIC SOCIETY OF BENGAL. | । New Series, No. 380. | em REN IL | a ~~ a | | ~ ^ > व्क eS Sod ee ¬ > ५4 11 Th ) | † fi ५ fr Wit 1 (1 | | ॥:^ ८4 +> | = । | ॥ i hi ns | | i | a a) | 7700 = =| | 1‰ | छ | [ॐ ५ | श || ड = Bo, | || ||| =| =| || | ॥ || ( | (§ a 8 |! ~| ^. | 1 = =-= > | rs ५ mist „~> ने ze ~ we (४117) | ॐ ¢ च | ॐ ५१५ | (९ ॥|@। | = § £ 4 | | =) = as 1 ॥ 12 wt ==>. ~ ~= > ANT AR RA AAR RRA = + AUTEM: ओ्ओदणश्ड्याचायविरचितः ओओप्रेमचन्रतकवागीशरूतमालिन्यप्राञ्छनोनामक- रीकासहितः THE KAVYADARSA OF SRI DANDIN, "EDITED WITH A COMMENTARY BY PANDITA PREMACHANDRA TARKABAGYS’A. Professor of Rhetoric in the Sanskrit College, Calcutta. FASCICULUS I. | 44 १ 0१ 0 ८/५ 00.0.08 0१ (७०८00 ४१८०२४०३. ८१२३००६./०७ APD ८०५५ पि 8११८७ ०0 क कक क कक ककर क oa. e rate यकाया CALCUTTA : PRINTED BY C. ए. LEWIS, AT THE BAPTIST MISSION PRESS. 1862. ^ नि A re SN Ne ern re nnn ^ PRPS रि LPL LPL IL LPP LN OP NPI LAPP POPOL LL AL ALPAL AG AIA IOP ALOALAL APA ALAIN ca WI © गी PPL LOLOL Pg VR N AA, NINA, ne NPR INAN LL: id || ~ SANSKRIT WORKS PUBLISHED, 1N THE NEW SERIES The Vais’eshika 80185, with Commentaries, by Pandita Jaya Narayana Tarkapanchanana. Complete in five Fasc. Nos. 4, 5, 6, 8 and 10 The Sandilya Sitras with Swapnes’wara’s Commentary. Edited by Dr. J. R. Ballantyne, LL. D. Complete in one Fasc. No. 11 The Kaushitaki-Brahmana Upanishad with S’ankarénanda’s Com- mentary, edited with a translation by E. B. Cowell, M. A. Complete in two Fasciculi, Nos. 19 and 20 A translation of the Stirya Siddhanta and Siddhanta S‘iromani, by Pandita Bapi Deva Sastri, under the superintendence of Arch- deacon Pratt. Nos. 1, 13 and 28 SANSKRIT WORKS IN PROGRESS. The 4812 Rupa with the exposition of Dhanika. Edited by F. ४. Hall, D. C. L. Fase. I. 11. Nos. 12, and 24 The eee Pancharatra. Edited by Rev. K, M, Banerjea. Fasc. I, No, 1 BIBLIOTHECA INDICA, A es COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL. Nos. 30, 33, 38, 39 and 41. THE KAVYADARSA OF SRI DANDIN, EDITED, WITH A COMMENTARY, BY PANDITA PREMACHANDRA TARKABAGI’S/A. Professor of Rhetoric in the Sanskrit College, Calcutta. ५ / Ss ˆ FASCICULUS V. | CALCUTTA : PRINTED BY C. B, LEWIS, AT THE BAPTIST MISSION PRESS. 1868. in of a wo vr - य १ ष a भ ध CA + ~ + ~ yj ois Sd Py ५.४. -१ ५ 3 ; a OLA AR BTS. काव्याद गशेः। महाकवि ओरीदख्याचविरितः। आभियाटिकमेसादटीसमाख्यसभासमादेशेन गवखंमेष्ट कलिकातासंक्तविच्यामन्दिराखङ्राध्यापक ओप्रेमचन्रतकवागोशभङाचाय्येविरचिति माजिन्यप्रोष्डनौनामकटीकाखह्डितः। कलिकाता राजधान्यां भिखन्‌पेषयन्ते मुद्रितः ॥ WATT १९७ ८४ ti शोहाब्दाः १८ १९२ ॥ wr aon भूमिका | 9 क काब्यादश्रस्यास्य रचयिता किल कविक्रुलव्यः seagrass कस्मिन्‌ दशं कस्मिन्‌ काले वा जात इति भिखेतुं न wed किन्त प्रबन्धेऽस्मिन्‌ वदब्भमागस्य faact प्रश्रंसगेन तम्भार्गानसारि- गुणालङ्गारोदारर्यप्रदशनेन Tahoma विदग्भ॑रेशजाऽयमिति सम्भाव्यते “जाते जगति वास्मीको कविरित्यभिधाभवत्‌। कवी इति तताव्यासे कवयस्वयि दण्डिनि" इति dvd प्राचोनतरः कवि. वरखायमिति मार सन्देहः। wry कलापरिच्छेदण्डन्दोविचितिप्रग्टतीन्‌ grea प्रबन्धान्‌ नि- नबन्ध, तेषु चायं कायाद दश्कुमारचरिचष्च waste द्र ऽस्मिन्‌ पर प्रचरति। xy खलु दिविधमेवालङ्कारिकप्र्यागमीच्छते, aaa मनिभिरप- दिष्टं प्राचीनं येन भोनराणप्रग्टतयः समचरन्त, खन्धदनिनव- गुप्नादिभिस्द्धाविवमभिनवं बेन च मम्मटभट्प्रभ्टवयः प्रतख्िरे | अच तु पाचौनमेव AAMT UPA गुशालङ्कमरादय- wut निरूपिताः यथास्िन्नध्वनीनानां नवीनपदवो कंमदुगं प्रतिभाति | प्राचीनतस्स्यास्य Ure सपरिगिडपुर्तकं प्राये दुष्परापमा- सीदिति कलिकातासंसखवतविद्यामन्दिराध्यक्तेसाध्यस्तोकतसं खत शास्त्र कलापन BAA काशारलसाष्ेवेन वारागस्यादिदेशतः कतिचित ए॒स्तकान्यामाय्य मं दत्तानि, मयाच तानि aay सम्यगविविच्य च यथामति परिशाधितोाऽयं प्रबन्धा मन्ये मदमाधास्यति सद याना- fafa | . STAG शम्मा। Digitized by CG O OS le RTA TH a ae प्रथमपरिच्छेद नि्ंण्टपजम्‌। मकुलाचरशम्‌.. 6. we ee वाक्सामान्धस्य प्रशसा -. °. कास्य प्रशंसा .., .* ** दुर्काच्स्य निन्दा ,. = °. काव्यमोमांसाग्रास्त्रच्चानस्या बश्यकत्वम्‌ MIS TATA पयोाजनम्‌,. . RITA Te @ @ 66 ee क श TAA: ee 9 @ ee | : RAL IC fk Ce ® @ ee ध गदयकाव्यभेदाः.. == र. निखकाय्यमेदाः ,, =. .. RTA संख्वुतादिभेदान्तर णि .. कथयाठहत्वययेःभाषाविवेकः ,. सोतिषु वेदग्भीगेध्ाविंवेक शेषादिगमाः ॥ क्ेषग बस्य WIAA .. .- °. प्रसादगणस्य श्वम्‌ समतागुणस्य TAA माधुग्यगु खस्य लच्वगम्‌ ,, .. प्रसङ्ादनप्रासनिरूपशम्‌ ., °. यमकलद्यगम । Tyee माधु्यप्रति बन्धकत्वम्‌ , , > सोकुमाय्येगुशस्य TIAA . च्थथव्यक्तिग बस्य लच्तबम्‌ .. . उदार्त्वगखस्य ल्कम्‌ DATA TIAA कान्तिगुखस्य TAWA समाधिगुखस्य लच्तशम्‌ काव्यस्य कार्खानि .. परथमपरिच्छेदखमा्िः दितीचपरिष्छेदस्य निध्रण्टपचम्‌। दितो वप्ररिच्छेदारम्भः, अलङ्रसामान्धलत्तबम्‌ च्व्योालङ्खगरविभागाः . . -- सवभावः. . ae उपमासामान्यलच्चमम्‌ USITAT .. =. SE .. -. विपय्धासापमा .. अन्यान्धे पमा... नियमापमा .. र. अनियमेापमा.. सम॒चयापमा ... अतिग्योपमा.. उब्मेच्ितापमा, . अद्धतापमा .. -* मेददापमा संश्सोापमा निसखेयापमा €६ श oo Rok ९०५ ९०७ १९६० ure ९९९ RRR RR १६९४ RRR ars ९९४ Aaa ९.९५ WE डेषापमा =, ,,८ ,, रन ,, समानापमा ce .. .. .-.* ,^ निन्देपमा .. ,, we .. प्रशंसापमा .. .. ,.. ee पाचिख्यासापमा .. ., °. विसश्ापमा eee ee eed ee # ® PGC: LLC -, ,. ,, ,, च. a | ++ = = = , वंत्याख्यानापमा ws ,, =, ०, च्पसाघास्माप्मा ,, ,,+- .*` .. अमूतापमा.. =° ., =, =. असम्भावितापमा | „= ००. ** ० ०, विभ्ियोपमा os ATATWATL 6. ,* ,, ce ee वाष्ार्चापमा.. ,., .. .* प्रक्तिवस्तूपमा ., *=* ° =° ०, बुल्ययोगापमा. .,.., = ,, WIWAT ww .. ... उपरमादोाषविचरः .. ,.. .* .. उषनानाधकण्न्दाः 6. ee ° `. रूपकसामान्यलखयखम्‌, समस्तरूपकष , , खस्तरत्पकम्‌ ,. ० ,, ० ,, समन्तव्यस्तरूपकम्‌ .. .. -* °. सकशरू्पक्चम्‌,, .. ८ ० र, अबयवस्प्रकम्‌ - -* „५ ० अवथविकू्पकम्‌ ,.१, =. र. रकाक्ादिरू्पकम्‌ ,.. .-. =... .. Ck ,.+ .„ == “= जअयक्तीरूपकम्‌, ° ००. ** *=* ** TEE: १९६ १९७ ut १९८ CVE १९९ १९६९ १९० oe RO ०० ९२० RRR oe रषे ०, RRR oo. रर्‌ oe CURR os, १२४ „ १२५ . . १९९७ „ १९७ „ १२८ ०» रद्र ., १९५ ., URE ,, Ree ०, १४० ,., UBL „ ९४ ,. १४४ ०, ९४४ १४४ STH: Vc RE | , e RR RR विघमरूपकम .. सविश्रेषणरूपकम्‌ विश्डसरू्पकम्‌ देतुरूपकम्‌ ,* खिद रूपकम्‌ उपमारूपकाद्यतिरेकरूपके .. ्ाच्तेपसरू्पकम्‌ . समाधानरूपकम्‌ सूपकरूपकम्‌ तत््वापडवरूपकम्‌ दीपकम्‌ .. =. मालादौपकम्‌ .. विरडाथंदीपकम्‌ ,. रकायदीपकम्‌ .. विदटाथंदीपकम्‌ .. ाङत्तिसतद्धेदाः . . SINE ., WMG... UTI .. HCAS .. कायाच्ेषः.. GATT .. प्रभत्वाच्तेपः ,, SQA: .. qatar TAT T: परषच्येषः.. .. साचिद्याच्तेषः UAHA .. oe परवश्ाच्तेषः उपाया्तेपः WEI": १४४ ९.४४ ९९५ १९९ १४७ १8७ ९४८ १४९ १४९ ९४० ९५२ as que १६० ५६६ ९९२ ९६४ १९९८ ९९८ Reo ९०१ ९०१ ` १७ ६७९ १५७४ २५५ . १५५ Qo . ९७७ ९७९ ९ 09 १५०९ १९९ WR ६९९ ९२० ९९७ VRE ९९ ९९४ १.१५ ९२० Ree ९९१ Ask १४५ ९४७ १९४९. १४१ 11 रोावात्तेपः... . म॒च्छाच्तेषः Re. 2 - BARU .. .. ° ख्िखत्तेपः .. ww .. च्छनुष्रायाच्तेपः QUIT: = .. अथयान्तराक्तेपः .. .. ४ त्वाच्तेषः oe ee ee ee Se यन्तरन्धासः .. ह ~ अथान्तरन्धासभेदाः .. .. .. व्यतिरेकः .. .. क रुकव्यतिरकाः उभयव्यतिरेकः .. ~ faz सद्येषव्यतिरकः .. क ~ ~ EN साच्तपसद्धेतुव्यतिरका.. प्रतीयमानसादटश्यव्यतिरेकः .. सदश व्यतिरेकमभेदान्तरायि .. विभावना. ~ समासा क्तिः समासाक्िमेदाः.. खपुव्वसमासोक्किः afamaifa: .. . 2. se afanaifaswar उनत्रच्ता .. .. उन्पे्ता यञ्चकशन्दाः Wasser दखचाः.. लेशः. . क्रमः... ह क ae 8 On @ e प्रेयारसवदूज{खनां लच्णानि ee पय्यायोक्तम्‌ oie ee Sar kyl eee -2 RES समाडितम्‌ ,. .. eee re -- RE उद्‌ात्तम्‌ .. -- = == te te "~ RO च्पहतिः .„ .. च . -- > °" २७३ अध 6s Ge अ de a. Me २७७ सघभेदाः ce. ee Gee BG “ae Jee cae . 2 famatte: .. .. we =-= .-. .-. २८७ तुल्ययोगिता .. = -.~ = -* "~" र्र्‌ विरोधः .. .. .- .. -* “+ == ६8 ऋप्रस्ततषशंसा .. -- -* -* te °" RES व्याजस्तति ue "4 spy «tac अ = Ree निदश्नम्‌ “am. Be =. SE ae. et सदहाक्तिः ufeafos .. -. -* -- ee ३०५ THT .. .. -- + == ~ -.* ROE सङ्गेखम्‌, .. -. -- -- = -.- ` RAR सङ्कीखेमदो .. .. ~ -- -- -. RRR भाविकम्‌ .+ .. = ~ -* = “" ३१५ भाविकमेदाः .. „~ -. =-=" -* "" ३९५ दितीयपरिच्छेदसमाप्तिः -- -- ˆ" we ३९१८ दतौयपरि च्छेदस्य निघेण्टपचम्‌। दतीयपरिच्छेदारम्भः, यमकं, तद्भेदाः, .. .. २२० गामलिक्ा.. .. ~ .~ “+ = ~" ५५ चसद्धम्नमः, सव्व ताभव्र्च, .. -* «+ ˆ`" RV खरख्यानवसखंनियमाः -- -- we ˆ“ - ३८० प्रहेलिकाः .. ++ = ^ ~ ~ Bre प्रदेलिकाख्यानानि ,. .. we .. -* RRO समागता प्रदेलिका, वलिता प्रहेलिका .. - REO द्यत््रान्ता, प्रसुधिता .. -- -~ -- - ९१ समानरूपा, परुषा सङ्काता, प्रकल्पिता नामान्तरिता, निभ्टता समानशब्दा, TAG .. परिदारिका, रखकच्छत्रा उभयच्छत्रा, TFTA .. दोषविभागाः .. .. .. अपार्थत्वम्‌ ... quay ध रखकार्यत्वम्‌ .. -* -- ससंग्रयत्वम्‌ HaHa: Ma nas “Ae शब्ददीनत्वम्‌ .. kk afasia: .. .. °, टत्तभङ विसन्धित्वम्‌ देणएकालकलालाकन्यायागमविरोधा दशविराधादाशस्णम्‌ .. .. कालविरोधोादाषस्गम्‌ कलाविरोाधोदाइस्णम्‌ लाकविरोघादाषङर्णम्‌ न्यायविरोध्ादाइस्णम च्छागमविरोधोदाहइरग्म्‌ .. देश्विरोाधस्य गृणत्वम्‌ .. .. कालविरोधस्य गुणत्वम्‌ -- ° कलाविरोधस्य गुणत्वम्‌ -- . लाकविरो घस्य गुणत्वम्‌ न्यायविरोाधस्य गुणत्वम्‌ च्छागमविराधस्य गणत्वम्‌ ग्रसमार्षिः ISIE: RER ६९२ RCR RER BEB ace god god ४९१० ४९ ४१६ ४१९ ४२९ ९२५ ४२८ 8३० ४ दर . ४३९।१३५ ४२५ ४२७ ४२९ 88० gsr 88R ` RUNG STATE: ३ © @ or RoR Lok १,०४ Roe ९२५ १९६८ ९२९ १३५ ARE १४४ १४८ ९५द्‌ १५६ que ९६२ १६०।९६८ ९७० ज ९७२ -- ९.७8 |१,७४५. १,७७१.७९ १८० — = Ise "> Digitized by CG O OS le ओ्रोगणेशाय नमः। काव्यादगशेः। ——2-059{00———— व चतर्मखमुखान्मोजवनरंस्धू्मम | मानसे रमतां निलयं TAT ATA ॥ ९॥ CQ सब्वौनधाम्‌ छते कामपि wees निटतिं तमते। वाम्देवो, तां सन्तः खादरवन्तः खदा भजत ॥९॥ गणा MATT सन्मदयनी पदे पदे ष्वनिभिः। wafaufufa: सरसा ae 4 at मानसं दरति॥२॥ दविजश्रीप्रेमच्द्रस् व्याख्यानप्राच्छनाधिते।ः काव्याद सुदशेऽसिन्‌ सन्तः सन्त्‌ समकला: ॥ द॥ निखिलश्रास्तपारावारपारौोणः खददयधुरोषः कविनि- AVA: ओदण्डयाचाय्यः केनापि काव्यरदस्यं बुभुलुना नुप तितनयेन wana: उविनयमनुरुष्यमानः, किमनया पर- प्रबन्धाध्यापनया खरदितमेवाभिनवमलद्धारप्रबन्धमिममथा- पयेयमिति मन्यमानः काव्यादश्रनामकं काव्यालद्धारादिनि- खूपणाप्रबन्धमिमं निर्मीय तमध्यापयामासेति किंवदन्ती । तच तावत्‌ खदाचारपरिपालनमनुर्न्धागः सरखत्या मननलच्णं मङ्गलमाचरंति। चतुम्‌खेति। सरखतों वाक्‌- R WITS! | VE भगवता विष्णोर्मृत्तिंमम मानसे चित्ते wae षरा विशेषे faa] सर्व्वदा रमतां विदरतु, faa मम मानस- ज्ञानविषयोष्ता खती विलसवित्यथैः। ननु सरखल्यदोाषा सदेाषा चानश्यते तच सदोषाया मानससन्निहितलप्रार्थन- मनुचितमिति व्िषणाभ्यां at fafwafe, wader ब्रह्मा तस्छ मुखान्येव श्रम्भोजानि cat वनं समूहः, टक्तादिसमष्टा- वेव वनशन्दस्य ख्ढलात्‌ तदर्वच्छिन्नप्रदेणे तु लाच्तणिकलतवात्‌, तच Waals, ब्रह्ममुखानमोजविहारिणो वेदादिरूपा सरखतो यथा परिष्द्धातादूक सरश्वतोमे araaafafear भवतु न तु दालिकादिमृुखवसतिः स्देषेति भावः। अ्रतएव aay Wea: खरूपताऽयंतख wart निम्बला निदाषे- व्यथं; पदपदांश्रवाक्यायंरसगतदेषर हितेति यावत्‌, चरथ च धवला, एतन AIVEW सरखतील्यायातं भवति सदोषाया विग्ररुद्धकाव्यलानङ्गोकारात्‌, काव्यरूपायाः सुर खल्या भगवन््रू fia) यथा विष्णुपुराणे, काव्यालापाख ये केचिद्‌गोतकान्य- खिलानि च। भब्दमृत्तिधरस्येते विष्णोरंशा मषात्मनः॥ रति, यज्यते च तद्‌पासनाख्पं मङ्गलाचरणं Tags, उपासमा चादानः अवणमनननिदिध्यासनष्पा, मानसे रमतामिल्यनेन च तितयदूपाणुपासना कृतेति प्रतोयते मानसबयापारविशेष- ष्टपलाचास्याः। Wa षरखत्यां दंसवबधूवारोपं प्रति चतमुंख- मुखे श्रमोजवनलत्वारोपस देत॒लात्‌ परम्परितरूपकमञिष्ट- गरन्दनिबन्धनम्‌, भ्रम्भाजवनलारोपेणेव तदुपपत्तौ माने मा- प्रथमः परिषद) | ह नखारोपकरणन्त न रचिरं सरःप्रतीतिष्हु यश्चगयेति यक्घ- मत्पश्चामः एकान्ततद्‌ायदे तु लिष्टालिष्टशब्टनिबन्धनयोाखयोः सङ्करः अन्यापि दंसबधूः wager ्रम्परोजवने विरति मानससरसि च रमते। नित्यभित्यच दी्॑मिति कचित्‌ पाठः Ste सुचिरं प्रारिण्एितथन्धसमाप्िं यावदिति तदर्थः। सरखतो वागधिष्ठाची देवतेति केचित्‌, AMA तस्या ब्रह्ममख- धम्बन्धाऽधिष्टेयाधिष्टाजारभेराङ्गोकारात्‌, waaay षति बाघे सद्धा चस्यादरणीयत्रेन सर्व्वपदस्य करचरणतलाधर- नयनादिभिन्नाङ्गपरलादुपपन्नमिति ध्येयम्‌ । मम सरखतो मानसे श्व्याणणां इदि रमतार्मिति array ९॥ € = ~ | wed TAMA संहत्य प्रयोगानुपलभ्य च। यथासामय्यमस्नाभिः क्रियते काव्यलक्षणम्‌ ॥ ९॥ भनु ATMS काव्यरूपा सरखतो यस्या उपासनयाति- महातमा विष्वुतमित्यनुयज्यमान दव awed तावत प्रति- जानीते । पूर्वेति । पुष्वेषां भरतादो्गां अस्ताणि कावयनिर्‌- quar संत्य dea श्रतिविस्तुतानामेतेषा मत्यन्तानुपा- देयां्रपरित्यागेनेपादेर्यांशान्‌ ssa, तथा प्रयोगान्‌ महाकविप्रणीतान्‌ काव्यप्रबन्धानुपलन्य च सम्यगालोच्य च, उपल च्छ चेति कचित्‌ पाटः, एतेन प्राचोनम्रणोतमपि भासं परयो गविङद्धदचेदगुपादेयमेवेति न sae पूर्वश्राख्लानुखारेण 8 । 8 WITT | किन्त प्रयोागानुचारेण चास्माभिरेतत्‌ क्रियत इति चितम्‌ । अख्छाभिर्ययासामण्ये यथाशक्ति, चचीद्धत्यवारणाथेतत्‌। का- 9a, wed ज्ञायतेऽनेनेति, लच्णमितरमभेदानमापकाऽ- साधारणा wa cau, क्रियते ट्ार्थव्यवच्छिन्ना पदाव- लीति वच्छमाणवाक्येन प्रतिपाद्यते। एतेनाभिधेयं दभितं काव्यं fe ayaa प्रतिपाद्यं प्रयाजनश्चानन्तरमेव वच्छते सम्बन्धस्तु यथायथं खयमृडहनोयः। एतेषां गन्धा दाववश्व- वक्व्यलं यथा, ज्ञातां ज्ञातसम्बन्धं ओतु जाता प्रवत्त॑ते। अन्धादै तेन ane: सम्बन्धः सप्रयोजन tia निरूपयिग्ध- माणानां गृणादीनान्त्‌ उपेद्रातखङ्गव्युापितलात्‌ काव्यनि- षूपणप्रतिन्ञयेव म्रतिन्नाततया न gaa प्रतिज्ञा छता ॥ २ ॥ इद शिष्टानशिष्टानां शिष्टानामपि सव्वधा | वाचामेव प्रसादेन SPRATT VATA ॥ ३॥ , शिष्टमखुषटशथिल्यमल्यप्राणश्षरेत्तरम्‌। शिथिलं मालतोमाला लालालिकलिला यथा ॥ ४३॥ क्रमेण हसेषादिगणानां खरूपमाद। रिष्टेति। we: राण उच्यारणप्रयन्नोा येषां ताडूग्ान्यच्तराष्यत्तराणि प्रधा- नानि, सुबहनोत्ययः, यच तत्‌, अ्रस्पप्राणाख्च खरा वर्मीया- pe RTATT VL: | amaut यरलवाख। श्रतएव भिथिलम्‌। अ्रचापिकारोऽध्या- इन्तव्यः। fafawaft श्रनुद्धतमपीत्य्ः श्रसयष्टमप्रकाञचितं शेथिख्धं यस्य aq, विन्यासविशेषेण भियिललेनाप्रतीयमान- मित्यर्थः तादृशं वाक्यं fee केषाख्यगृणवत्‌ | इत्यञ्च We प्राणवणंचरितलेन भिथिलस्यापि विन्यासविशेषवभ्रेनाभिथिल- त्वेन प्रतिभासनं केष इति wed ज्नातव्यम्‌। aw दशं- यति । माशतोति। लोाखैरितसखतः पतद्भिरलिभिः कलिला STAT) अचर मकारादयावणा wae, तद्वरितमपि वाक्ये सानुप्रासविन्यासमदिन्ना fafaxrefaa प्रतिभाति। ्रन्येतु बणएंमाचचघरितानामपि बहनां पदानां गाढतारतु- दोघंसमासर हि तलेऽपि विन्याखविशरेषे ैकपद वद्धासनरूपमगै- यद्यं सेषः तादृ शज्ञेवश्च गाद्यामपि सम्भवतीव्याङः | तस्या- दारणं यथा । “उन्मच्लव्नलक्ुश्जरेन्ररभसस्फालान्‌बन्धा- इतः स्वाः पव्वतकन्दरोादरभुवः कुर्व्वन्‌ प्रतिष्वाभिनीः। उथ्ेरुचरति ध्वनिः श्रुतिपोश्माथी यथायं तथा प्राचः WHIT वेलेयमुङ्च्छति' इति । wa बन्धवेक- चाद्धा दयेव | AWA श्रण्पप्राणाचरघटितस्यापि बन्धस्यान्त- रान्तरा महाप्राणाच्रविन्याखेनम किञचिद्गाढतं Sa दति क्रमदोखरोक्मादर णीयं यथा, श्रख्पप्राणेषु वर्षु विन्यासा- ऽ्यन्तराम्तरा | भषहाप्राणएस्य ख Hata warrafa- रिति। waar देषस्यानुप्राखादिचरितल्े तहटितवच्छमाणे माधु्यादयमिन्नलापन्तिरिति Gay ४९॥ प्रथमः परिण्डेदः | my) SMUT TS बन्धगेरवात्‌ | वैदर्भ्र्मालतोद्‌ाम लङ्धितं AACA ॥ Be उक्रखकच्तण्ः Qe: कचिद्‌ गाडेरप्याद्धियतद्त्याद । we प्रासेति । आअगुप्राखावणेटसिरूपः शनब्दाखद्धार विभरेषः aw धिया श्ागेग, बन्धगोारवात्‌ रचनाया गाठलन्नानात्‌। गेा- छ्ाडरे्रोयकविभिः, तत्‌ तथाविधं मालतीमाला रालालि- क्रलखिणेत्यादि स्षादाररणम्‌, इटमिति भै डानामनप्रास- प्रियलादिति भावः। एवश्च परूषोन्लमारिशतगेडोखशे सुमहाप्राणालरेति विशेषणं भआआायिकाभिप्रायेणेति gaa । नन्वेवं वेदी गाख्यारोक्यमापतितमित्यज्ाद | धेदकरिति। इतीति cated: अनुप्रासञ्न्यमपि माखलतीदामेत्यादि- वाक्यं विदङ्रेग्रीयैः जिष्टलेनषटमित्यर्थः, छ भरिदमपरास- सद्धवेऽपि wasn तदभावादगुप्रासविरदिष्यपि वेदद्माणां चेषाङ्ोकारान्न azyfire: समानविषयल्मिति भावः, श्रस्ति चायास्यषटरेयिच्यतं खद यान्‌ भवषिद्धम्‌ । ws मका- राणां जयाणां लकारयाखकारयाख् दयारादन्तावपि यव- दितख्ितल्ेन चमत्काराजननालानुप्राससम्भवः, वच्छति च Garrat यद्यदूरतेति। way देषः शष्द- मृषः । Wine: Bre क्रमकाटिद्धागण्बशलेा पपन्तियाग- खूपघटनात्मकोऽग्येर्क्रान्ञातव्यः, तज क्रमः क्रियासमतिः, करिष्यं विदग्धचेष्टितम्‌, अरनरवणतलमप्रषिद्धबणंनाविर दः, G de MTSE उपपन्तिरूपपादकयक्रिविन्यासः, एषां योगः संमेखनं स एव रूपं यस्या चटनायास्तद्ाएत्मकः। यथा, ““दृटैकाषनमंख्ि- ते भियतमे पञ्चाद्पेत्यादरादेकच्या मयने पिधाय विदित- करीडानुबन्धच्छलः। रैषदक्रितकन्धरः सपुलकः प्रेमेलस- RATAN सलसत्कपालफलकां धूताऽपरां waa” | अच दर्शनादयः क्रियाः, उभयसमर्थनरूपं Hise, लेाक- व्यवहारङूपमनुल्वणलम्‌, एकाषनसंखिते, पञ्चादुयेत्य, नयने निमील्य, ईषद्वक्रितकन्धर दति चेपपादकानि, casas यागः॥ ४४॥. | प्रसादवत्‌ प्रसिद्राथेमिन्दोरिन्दोवरद्युति। SA GAT तनेतोति प्रतोतिसुभगं वचः ॥ ४५॥ प्रसादं खक्तयति। प्रयादवदिति। प्रषिद्धाथं प्रसिद्धार्थं प्रतिपादकम्‌, उभयायकश्नब्दस्या प्रसिद्धां प्रयोगे freate- लरूपदेषापत्या प्रसिद्धार्थं प्रय॒क्रमिद्य्थैः, तथा प्रतीता सुभगं Gay, अधिकपदत्वकष्टलादि दोषाखम्बन्धेन afe- व्यर्थापशयापकभित्यथः | ईदृशं वचो वाक्यं प्रसादवत्‌ war- दाल्यगणयक्तमित्यन्यः, एवञ्च दाषाभावङृतमर्थस्य वमलं असाद इति wee, तस्य बाक्यगतलं परन्परयेति बोध्यम्‌, ्रस्यादादरणं दशयति, इन्दारिति। इन्दीवर दुति wra- लम्‌, SH कलङ्कः अ्रचेन्दिन्दोवरादयः शब्दाः प्रसिद्ध GRU WMT: अतिमाचतयार्थबोाधकाः।॥ ४५॥ प्रथमः ufewe: | se युषयन्नमिति गोडोयेनतिरूढमपोव्यते | यथानल्यन्जुनाल्ञकसदत्ताङ्धोवलक्तगुः ॥ ४९ ॥ अस्य fret विष्यं दश्न॑यति। व्यत्पल्ञमिति । ग- We: पननतिरूढमपि श्रगतिप्रसिद्धमपि निदतार्थलादि देषक्दपीत्यथंः seat व्यत्पन्तिमत्‌ बन्धगीरवप्रतिभाषनेन चेचित्रवदित्यर्थः, cad मला cma अयं भावः, Bree fe भिथिलबन्धे are, निषहताथेलादिदोषाम्‌ aways परन्त यच गाढेाषन्धस्तदुषटमपि वैचिजवदिरभिव्याद्वियन्ते इति। ययेति। अ्रनत्यच्छंनमनतिधबलं fafettefaad: acer इन्दीवरं तस्य सदृत्तस्तस्याऽङः कलद्धावस सः, बलक्ता- धवलो गाः किरणोयस्य सः चद cad) अरचाव्जुनशब्दः कान्तंवीखपाण्डवविशेषयोाः प्रसिद्धः, प्क्तवणं लप्रसिद्ध इति faa, अनन््मशब्दख्च न कमापि प्रायेखात्यल्ल Wa दत्यप्रयुक्रः, एवमृपमितिगदङबडव्रीदि्ेव शाद warwaaya सदु च्वअम्द्‌ चाधिकः श्तिकटुख, एवं बल्वशन्दाऽप्रयक्रः अुति- कटुख, गेश्रब्दद्च wearer प्रष्द्धिः किरणे anfag इति निरतार्थः, किञ्च अनत्यत्नंनानमोत्यच सन्धो aes, तरेवं दषबड्लमपि वाक्यं Wwiateaafear गडः काव्यलेना- Fifa दति aret जिरक्रप्रसादाभावाद्वेदर्द्मीतिभेदः। ages वेद शंपत्तपातितया गन्धहतेवमुक्तं॒गगडानाभपि दाषाणामनङ्गीकारादिति Bay ¦ श्रयश्च प्रसादेाऽथवेमचख- G@ 2 88 MATT: | ख्पाऽर्थगणः, शब्दगुणः प्रसादस्ह॒श्राजामिितशेयिच्यात्मा t aay श्या चः wa faut खभुजगङूमदात्‌ पाण्डवीर्ना चमूनां यावः पाञ्चालगोत्रे भिष्ुरधिकवया werent गतेा ati यायस्तत्क्मंसाची सरति afa ce यख यख प्रतीपः क्राधान्धस्तस्म तस्य सखयनिह जगतामन्तकसखान्तकाऽहम्‌'” sf ४६॥ समं बन्धेष्यविषमं ते श्दुस्णुटमध्यमाः। बन्धाच्दुस्यं रान्मिञख्रवणेविन्यासयोनयः (1 BS समतां लक्षयति । सममिति। बन्धेषु dazarg अवि- षममविभिनश्नम्‌, उपक्रमापसंडारयावबंन्धगतवेषम्धाभाववदि- qu: ईदृशं वाक्यं खमं समतास्यगखवत्‌ | इत्यञ्च येन बन्धे- नो पक्रम्यते तेनेव बन्धेन समापनं समतेति weu Wawa, बन्धास्तावत्‌ कतिविधा carte a इति। तं बन्धाः, wq: कामलः, werfanc:, मध्यमखदुमयात्मकः, त- दात्मकाः, बन्धानां शटदुलादिकमपि कथमित्याह । we- स्ुटोद्धिश्रवशविन्यासयानय दति, wat इखखरवगः- न्तद नघयश्चनस्हपाः, स्पुटाविकटा दौधंखराष्टटरढशषडहा- Bi एतच्छेषा sia मध्यमाः, एतेषां विन्यासोयोभिः कारशं येषां ते। wa वशब्दः श्रसमासमध्यमसमासरीर्ध- श्मावानामृपलचकः, यद्‌, “श्ववमास, VATA मध्यमेन प्रथभः BCE: | | Be ख अपिता सथा शोघंसमासेति faut शद्टमोारिता” ति urg fafawadenranfearat बन्धानां भेविधयातै तद्गता समतापि जिविधेति भवः। र्यश्च घमता अष्द्गणः, wera त प्रक्षाभप्रत्ययाधविपय्याङेनायश्य विधम्बादिता- face: स्च प्रक्रमभङ्गाख्यरोषाभावरूपः श्र्येदक्नेाश्चातव्यः। au, उरेति श्विता araara warwafa चद्यारि॥ ॥ ४७॥ केकिलालापवा चाले मामेति मलयानिलः! SAH ACTS ANCA LTA ॥ ४८ ॥ चन्दनप्रणयोद्रन्धिमन्दामलयमारतः | EA REAR AM वररामामुखानिलेः | ४ ॥ दत्यनासाचख वेषम्यमर्थालद्धारडम्बयो । पेश्षमाणा TZN परस्या काव्यपद्तिः ॥ ५० ॥ ca बन्धजविध्येग fafaut समरतं क्रमेण साद्धंसीकन vata काकिशेति । एति पीडयितुमा गच्छति । अच ग्द्‌- बन्धेनोापक्रानख्य सन्द वख गटदुबन्येनेव समापनमिति षदु- बन्धगता समता । स्याटबन्धगतां द्रयति। उच्छलदिति। STATE ASU: WRT GS तत्‌, तथा अच्छारप- wgafafradé यन्निर्मरामस्तस्स कोरकितः fam dae tay, wate मलयानिलोामामेतीत्यनवङ्गः । अजर स्फुट बन्धेनपक्रामख तेनेव खमापनमिति स्फुडवबन्धगता ॥ ४८॥ ९६. ` काथांदश्ंः। मध्यमषन्धगतां समरतं दशंयति। चन्द्नेति। wea प्रणयखन्द नैवमसंषगस्ेन उदधिकोागन्धायस्य a1 -श्रयं. हि भिश्रवणंमध्यमसनासघटितलाश्मध्यमेाबन्धः। उपक्रमापसंहारा च तेनेवेति मध्यमबन्धगतेयं समता। कचित्तु काकिलाला- पेत्यादिक्ञाकदयमिदं समतायाः म्रव्यदाहरणं प्रतिक्षा कमुप- क्रमापसंदारयोाविभिनवबन्धकलादिल्याङस्तन्न UIA, उ- दारणं दशरंयिलेव प्रत्युदाहरणदशेनाया भरैचित्यात्‌, दूत्यं खमताचयं लच्तयिला गेद्यामेतद्िपयंयं alfa प्रथमं वेषग्यप्रकारं दभ॑यति । wea इति । विरद्दिण उक्ति- रिथम्‌। wa मलचमारुत इति कर्ढपद मध्याइन्तंयम्‌ । TZ सम्मितं मम fat येन सः मामधोर कुर्वन्नित्यर्थः, वररामाः पद्मिनीखियः, तासां मुखानिलः aga ततसडूशो भवति समा नसो गन्ध्यवच्वादिति भावः। श्च प्रथमपादे स्फुटाब- न्धः दितीयेत॒ ग्टदुरिति विभिन्नबन्धकलान्नास्ि समता॥ ॥ ४९ ॥ । निरक्रसमतायां नेडोयानामनास्थां दशयति । . दव्यना- लाच्येति। wad ` खद्धंतदत्यादिक्ञाकाद्ंप्रदर्भिंतं वैषम्यं स- -मताविपय॑यअन्यराषमनालाच्य wylad, अरथा wefa- करटमध्यमशूपाः काव्याथाः, BART श्रनुप्रासापमादयः, तेषां डम्बर" उत्क, अतियो गिदधिलाद्धिव चनम्‌, wearer -अरथविपेषानुरोध प्रयुक्ता गणन रपेखेणा!ऽल दार छतवेचिश्चान्‌- रोधमयुक्ता Fad, रस्या गाडदेधीया काव्यानां पद्कति- प्रथमः परिश्डेदः। 89 माभ वद्धे af गवा, saa दति पाठे प्रत्ता जा- डानामयमाश्चयः | अथामुसारिणे हि बन्धाः, WT” ग्टदु- विकर मध्यमात्मकाः, aa यदि प्रथमं दुर्थयः अवसाने च विकटः तदा गटदुबन्धेनोपक्रान्तमपि विकट बन्धेन समापभोयं बन्भानामयौनुगतलनियमात्‌ एवम्बिधस्यसे समतापरिल्यागेा गुण एव । यथा सारङ्गाः किम्‌ वसिते; किमफलेराडम्बरेजै- wat मातङ्गा महिषा मदं wea किं इएन्येऽय शूरा म के केपाटोपसमुद्धटोत्कटश्टाकेोरटेरिभारेः शनेः सिन्धुध्वाजिनि- हद्धुते स्फुरति यत्‌ agferd गच्विंतमिल्यादवन्तराद्धं F- पितसिं दरूपायस्सडतलात्‌ खुकुमारबन्धत्यागे गुण एव । अजायपदञ्च MTU तेन वक्ताद्योचित्यवशादपि बन्ध- वेषम्यं युच्थते, कृते च स्यद्धंते रुद्धमद्धैयं इत्यच श्टङ्गारि- णोऽपि वक्ुर्धेयैरोधेन वायं भ्रति कुपितलात्‌ कुपितवाक्यस्य चे द्धत्येः चित्यात्‌ gra विकट बन्धः । वररामामुखाभिनले-. faa त कोापाभावात्‌ श्टङ्गाराङ्गख्य वररामापदवाय्य- नायिकाश्पाथंस्य ware weary दति waaay एव, Bava waquadaterasty कचिहुणलमक्तं | यथा । चश्चह्ुजभ्रमितचण्डगदाविघातखश्चुणितारुय॒गखस्व सुयोधनस्य । स्यानावनद्धवनणशाणितथेणएपाणिरन्तंसयिव्यति कर्चांस्तव देवि भीम, cara चतुर्यपारे सुकुमारा्थतया wearer गृण एवेति । Fayre गृणपक्तपाति- तथा . विसदृश्ाथकेऽपि agi उपक्रान्तनन्ूत्यागेा रेष 9 | WITT st! | एवेति मन्यन्ते दश्यगधेोर्विंपय्ययः । weertia ae समानासिकरणाएवालङ्ारा रसात्कषंका नतु तज्िरपेखा दति वेदभाणां मतं, गेडानाश्तु तन्निरपे्ा श्रपीति भेदः।. यथया च प्रकते खद्धते इत्यादा उपमानुप्राषयाः dele: एतश्च प्रसङ्गाद्क्रम्‌, शर्थवेपरोध्येन Fret बन्धवेवम्या- Flaca प्रस्हठतलादित्यवधेयं। कोचिकु wirergre उप- मादिः, उम्नरोाविकटवणंता at ्रपेचमाशा इत्यादि ar- अच्तते, Ay सङ्गतं गाडानामनुप्रासारः अरब्टाखङ्कारस्याऽपि भियतमलेनापेच्छमाणलात्‌ बेदभीाणाञ्चायाखलङ्ारौदासोन्य- WIFSITATH Nl ५० ॥ मधुरं THAT, वाचि वस्तुन्यपि रसखितिः। येन माद्यन्ति धोमन्ता मधुनेव मधुत्रताः ॥ ५९ ॥ माधे weafa 1 मधुरमिति । रसवद्वाक्यं मधुरं मा- धू्गुणवदित्यन्बयः। नन्वेतावता रस एव माधुखगण इत्या- aa, तच्च प्राचीनानां नवीनानाश्चं aafaeg, गणानाम- कद्र वच्छनब्दा्थनिष्टतया रसेापकारकलखख प्राचीनैः, सा- साद्र सधर्मस्य च नवीनेरङ्रृतलात्‌ रसाल्मकलख्छ त॒ न केना्युक्रलादित्य्ाद । वाचील्यादि । वाचि वाक्यघटक- तक्षदलारो, तथा agate वाक्यप्रतिपाचतत्तदरये च, रसाः WFIU रखनधश्मयागिलाद्भावतरामासारयसच, परथमः परिष्छेदः | ४९ तेषां खितिर्य॑श्नक तया सम्बन्धः view भवति वा क्यस्य रसव्यञ्ञक वणादि मत्वे ताद्‌ शाथैवत्वञ्च माधु्यास्यागण इति । तच्राखषमासा अल्यसमाखावा ब्टदुवणाः प्टङ्ारकरुणान्तार्ना, विकरवण सङ्तदीघ॑समासाञ्च वोरबीभत्छरोद्राणां, मध्य- वणा मध्यसमासाख हाख्याह्ुतभयागका्ां waar: । श्रशा- ख॒ तन्तद्रसीयविभावानुभावव्यभिचारिभावरूपासन्द्र सव्यञ्- काः । रथानां रसव्यश्नकल्श्च रत्यादिस्थायिभावव्यश्- कलरूपं, यदुक्तं प्रकाशछ्ता, व्यक्तः स तेविंभावादयेः खायो भावो रखः खत इति । नमु रसमेव तावन्न जानोमस्तत्कथं तद्र कवणादीनां माधुययंग्यश्च कल्वमव गन्तव्यमिति रसप्रकारं नि्वक्रि। येनेति। धीमन्तः सामाजिकाः मतु निरब॑द्धयो- हालिकादयः, येन माद्यन्ति मत्तप्राचा भवन्तिस रस द्त्यर्थः, एतदुक्रं भवति, Maat मन्ततादेतुस्तावत्‌ काव्यायानुभ्रोलनोदु- दइशखमत्कारापरपय्धायालाकात्तराद्वादःस एव रस TAU: | वेषयिकानन्दस्ह ब्रह्मानन्दनिदेतानिव न तानु्मदयति । अ्रत- warm । “काव्यश्रास्तविनोादेन . कालेागच्छति धीमताम्‌ | व्यसनेन ठु मृखोणां निद्रया कलद्धेन च इति। रएतदेवा- पमया विश्रदयति, मधुनेवेति । अन्ये त्राः ष्रथक्पदत्वं Wye तच्च शब्दगुणः, यथा श्वासान्‌ Hala wae विलृठति लब्रागंमालोकते इत्यादि । उक्रिवैदिचद्धपन्त॒ माधय्यंमथे- गणः, यथा, “भानुः PALIT TE एव राचिन्दिवं गन्धवहः प्रयातिः" इत्यादि ॥ ५९॥ H yo RIBS Ws | यया कयाचिच्छुलया यत्छमानमनुम्धयते | तद्रूपा दि पदासन्निः सानुप्रासा रसावदा ॥ YR MI area sfarr पदशो; wig दभंचितं प्रथमं वेद्य नुकरलतया “वाचि रसखितिः" इत्यनेन क्तं त्यन्‌ परासक्दणसं चस्य रसव्यश्जकलमा₹ । ययेति । अूयतेऽनयेति ्ुतिरुचार टः करणे क्रिः,यया कयाचित्‌ HUTA TAT अ्रपरया वा शरुत्या server, यदिति क्रियाविशेषणं, समानं पृत्वी चरितव्य च्जनस- दुशं यद्नुग्डयते, हीति निखये, axa area ayaa विषयव्यश्चनवती पदासस्तिः अव्यवधानेन तादुशपदानां प्र यागः सानुप्रासा ुल्यनुप्राखवती, ठेव vara रसव्यश्िका । QUAY, कण्डतास्वाेकस्थानाशार्णल्न व्यञ्चनानां wey अव्यम्‌ प्रासः, Ure विश्चनायः। उच्वाय्यलाद्‌ यदेक खाने ताषरदादिके। TER aay अत्यनुप्रास उच्यत दति, अरयश्चानप्राखाविभिन्नवणविषया वैदभाणामतीव श्तिसुखा- बदहः । एकवणंविषयस्त॒ छेकषन्तिसंज्ञोगाडानां अतिखुखावद द्रति avai तद्युक्रव्यश्जन वदाक्यं रसावहमिति, अस्ति चेवंविधस्यले काव्यजाभाकरोमाधुयगणः | उक्तञ्च । “यथा BATT WISH यथा लावण्यमङ्गनाम्‌ | अनप्राषस्तया काव्यमलङ्तमिद चमः टति। शन्दालङ्धारस्यानप्रासखा- खद्गरनिदूपणप्रकरणे लच्णोयलेऽपि मागेविभागप्रसङ्गाद्‌ च wae छतं, वच्छति च । “काचिन््मागंविभागायमुक्ताः प्रागण- लद्धिया' इति॥५२॥ प्रथमः परि च्छेदः| ar एष राजा यदा SAY प्राप्तवान्‌ ब्राह्मणप्रियः | ¢ लाके के लतः प्रषठेति MS लोकेऽसिचुष्छवाऽभवत्‌ ॥ ५३॥ उदाहरति ष दति wal राज्य्चियं | ब्राह्मणाः प्रिया यस्य सः ध्म॑स्यातखव दति दानादिना usa प्रवन्त यामासेत्यथः। श्र षकाररकारयारोकशिन्‌ मूद्धंनि, wa जकारयकारयोास्तालेा, दकारलकारयाश्च दन्ते, उशार्यमा- wala साम्यमिति शुत्यमुप्राखः सच धष्मंवोरपरिपुष्टख राज- विषयकरतिभावस्य व्यञ्जक इति माधुय्ंसङ्भावः॥५द॥ [| 9 ॐ, ॐ, MS नादं गडरनप्रासस्तु तत्प्रियः । ~A DQ AC अनुप्रासाद्पि प्रायोवेदभरिद मिव्यते॥ ५४ ॥ अचं वेदङ्भिद्योर्विपर्ययं दशयति दतीति। इतिप पद्यसमा्धिखूचकम्‌ । ददमगमरोक्श्रत्यमप्रासवत्‌ WY गा-. डेनादृतं म माधुर्थंगण्वत्वेनाङ्गोहतं समानञ्चतिकवणानां रणेपकारकताविशेवाननुभवादिति ara कलत तैसया- त्वेनाङ्गोक्रियते TTY श्रनुप्रासस्तिति। अनप्रासाऽय- मनन्तरवच्छयमाणा arefwea:, तत्ियः तेषां गेडानां रशोपकारकलत्वेवादरणीयः। श्रमुप्रासादपोति। वच्माख- वर्णादन्तिशपादिल्यर्थः। wa श्रपेच्छेति पदस्यान्तश्डं तलेन यज्गभलात्‌ पञ्चमी ददं मिरक्रश्चुत्यनुप्राखवत्‌ काव्यम्‌। श्र श्रपीति प्राय दति पदाभ्यां वैदभौाणामपि कामलवणा- इत्यनप्रासेऽप्यादरः सूचितः, Wala टत््यनप्रासप्रस्तावे का- 2H ५२ काव्यादश्ः। QUATH, माधुय॑वयज्ञकैवैर्णैरुपनागरिकेग्यते | च्राजःप्रकाञ्ज- FSA परुषा, कामला पररिति, मधरवणानप्रासवद्न्धखो- पनागरिकालमुक्रम्‌। उपनागरिका वैदर्भी, परुषा गाड, कोमला पाञ्चाली, श्रव वेदभण्णं श्ुत्यनुप्राखमात्रेगाडानाञ्च वणौ टल्त्यनुप्राखमाते वैचिचाभ्युपगमे तेषामनुभव एव प्रचा- जकः ॥ ५४ ॥ | वणीव्रन्तिरनुप्रासः पादेषु च पदेषु च । पृव्वानुभवसंस्कारवोधिनी यद्यद्‌ रता ॥ ५५॥ गाडानां भ्रियमनुप्रासं weafa । वणाटठत्तिरिति। पा- रेषु च पदेषु चेति चदयमुभयप्राधान्यद्धचकं, पादमता पद- गता वेत्यर्थः। श्रच पादेषु चेति प्रथमापादानेन बडव्चनेन “= साकव्यापिन्या एव वणटन्तेवैचिचजनकलमिति प्रथमः कल्य; चितः, अतएव पतत्‌प्रकषंताया दाषल्वनिव्वंचनं सङ्ग- च्छते यथा, कः कः कुच नचुधुरायितघुरील्यादि । परेषु चेति, एतद शक्रा पाद्‌गतेषु कंषुचित्‌ पदेष्वपि सा निवेशनीयेति कल्पान्तर दर्भिंतम्‌। वणादटत्तिरिति वणंपदमच व्यञ्चनवण॑- परं, सखरमाचस्य waged न. वैचिचरावहमिन्युपेक्ितमभि- gai ade वण्यारवणानान्बा श्राटत्तिः पुनरुचारणएमन्‌- आखः पनरुखारणेन सादृश्यप्रतोतिरनुप्रा इत्ययः सादृश्य प्रतोतेरेव वैचिचजनकलेनालङ्कारत्वात्‌। उक्तञ्च अकाश Bat | वणंसाम्यमनुप्राख दति । wg” विभिन्नयोारेव सन्ध प्रथमः परि च्छेदः| ५३ वतीति उश्चारणकालमभेदन एकस्यापि ava मेदोाबेाध्यः। श्रचासन्तेषे areca awe पुनरुचारणेन प्रत्यभिज्ञा- प्रत्यय TATU पुमःपनःश्रवणसंमवायजन्यायाः प्रत्य- भिक्ञाया रपि वैचिच्रजनकलात्‌। आ्रटत्तिञख्च grefra- स्वरषद्दितद्ैवेति नियमे म वाच्यः खर बेषन्येऽपि वेचिचस्यान्‌- भविकलात्‌, तद्‌ विश्वनाथः | अनप्रासः शब्दसाम्यं वेषभ्येऽपि स्वरस्य यदिति। fren खादु-श्वम्रततेः प्रत्यभिज्ञाया वानुप्रा- सत्वं सयति । पुब्येति। पुष्य प्रथमे खरि तवर्णस्यानुभवः ्राव- पप्रत्यच्तस्तष्ननिता यः संखारो भावनाख्यस्तस्य बोधिनो उदा- धिका ्रदूरता दितोयवणंस्य सन्निषृष्टकालोनता यदि भवति तदा वणाटत्तिरनुप्राख Tae | श्रयमयैः, संस्कारानदाषे सादृश्यप्रतीतेः प्रत्यभिज्ञाया वा ्रसम्भवात्‌ दितीयादि वणज्ना- नमाचस्य च वेचिश्याजमकलात्‌ वेचिचस्ेवालद्ारतात्‌ दि- तीचवणज्ञानेदुद्धसंस्कारजन्या सादृश्यप्रतीतिः प्रत्यभिज्ञा at विषयतया वणंगता अनुप्रासव्यपदेशदेतुरिति। तादृ शसंस्का- Tey एकदिजिविसद् श्वणव्यवधानेऽपि सम्भवति as- वर्णव्यवधाने तु ब सम्भवतोत्यनम्तरं प्रलुदाहरणेन दशंवि- wai ्रयञ्चानुप्रासण्डटेकटत्तिगतलेन द्िविधः। यदाह प्रकाशकारः। केकटत्तिगतेाद्िधेति। तच व्यश्जमषद्सख खर्ट पत; क्रमतख VAAN केकानुप्रासः। तया व्यश्नसहृख BRIA एव सषदषरृद्ा साम्ये Gea च खरूपतः क्रमतस्चास- शत्साम्यम्‌, एकस्य व्यञ्जनस्य सष्टदसषछटच साम्ये ठत्यनुप्रासः। “9 RIISW: t यदाद विश्चनाथयः। “earagaapa सरत्छाम्यममेकघति | रने कस्येकधा साम्यमसलद्ाप्यनेकधा। एकस्य Waray ठत्य- ware उच्यत दति शब्दार्थयोः पोनरुक्ररूणलाटामुप्रा- सोाऽप्यन्येरक्रा ATS wal Bary विश्वनाथः। “wegr- थयोः पानर्क्रं मेदे arqaaraa” | लाटानुप्रास Tam दति। यथा, 'स्मेरराजोवनसने नयमे fai a मीलिते। पश्च निख्निंतकन्दपं कन्दप॑वशगं प्रियम्‌” इति॥ ५५॥ चन्द्रे शरन्निशेन्तंसे कुन्द सवकंविश्वमे | इ द्रनोनलनिभं Ge सन्द धाल्यलिनः FAA ५६ ॥ चार्‌ चान्द्रमसं भर्‌ fed पश्येतदम्बरे । मन्मनेमन्थाक्रान्तं निदं यं दन्तुमुद्यतम्‌ ॥ YS It अस्यादाषटरणं दशंयति। wx ईति) ` शरन्निधान्तंसे शरल्िशायाः शिरोग्षणायथमानै, cata श्यामलं, GA TUE: | रच प्रथमे ws श्कारयेोः, दितीये ककार- यवैकारयाशख्च दतीये च नकारयालेकारयाखानतिदूरा- इृ्तवेन साम्यप्रतीतिरिति दत्त्यनुप्रासः। चतुथेपादे त दध त marcel दन्यलादेदभपरियः श्रत्यनुप्रासः। उभय विधनानेनापक्तः wee: Soar ष्टङ्कारोदेपनविभाव- aa चन््रमुपद्छलत्य भर्गा र मुपस्करो तीति चब्दनिष्टं माधुर्यम्‌ | अत्रेव च रूपकापमानुप्राणितया निदशंनया पुरश्छतस्तादु भ वाश्याः WHTT पष्णातोत्ययनिष्टञ्च ॥ ५६॥ प्रथमः परिच्छदः ५५ ईत्थं खरवठेसादृभ्मेनान॒प्रासं cifaat खरसादृ ्ेनाखा- Haas स्यापवित्सुदादरणान्तरं द्ंयति। चाधः ति। मानिनीं प्रति कामिनं उक्तिरियम्‌ fad ae- लम्‌। WA प्रथमे पादे चाकारयोः रुकारयाख साम्यादृत्य- नु प्रासः, दितीये aa: सकृसाम्बा च्छेकानुप्रासः, ठतोये च मन्ममग्रयोरपि तथालाच्छेकानुप्रासः। Ue तु दकारथा- स्तकारयेद्च खरवेखादृश्येन साम्याद्टत्यनुप्रासः। sia पदेऽपि शब्दायाभयगतं माधग्य॑मस्ि अर्थाऽपि शब्द्रविम्ब्ड विरडिनिदं यदननेाद्यमासम्बन्धेऽपि तत्कश्पनादतिशयोवप्- ता. विप्रलम्भं पष्णातीति रसावहः। एवं खरसाद्ष्छवेसा- दृश्धाग्यामनुप्रासे भवतोल्युदा इर ण द्वयेन चितम्‌ ॥ ५७ ॥ ` इत्यनुप्रासमिच्छन्ति नातिदू रान्तर अुतिम्‌ | न तु रामामुखाम्भाजसदशशन्रमा दति ॥ ५८ ॥ अनुप्रासलच्षएकारिकायामदूरतापदस्य प्रयोजनमन्वय- व्यतिरेकाभ्यां दश्रयनाइ। शत्यनुप्रासमिति। श्रतिदूरमत्य- धिकमन्तरं व्यवधानं. warm afads स तथा तद्धि- मित्येवं पूव्वकषोकद्वयप्रद्भिंतप्रकारमनुप्रासमिच्छन्ति शाडा दूति wa) गलिति। wacart इति माकारश्रवणदखयाति- qt चन्द्रमा दरति. ararce रतिरिति पृव्वैवशंसंसकारोदधा- धाभावात्‌ द्त्येवंविधखले न त न पनरनुप्रासभिच्छन्ती- SAG | रत्र सखरसादृष्धटितखेवानप्रासस्याभावः नत ५९ AUT: | ata wea, विभिश्नखरयोः USNS ARTTATE- त्तरपादे दकारयोश्चानतिदूरस्थयाः स्वेन क्यमुप्रासस्धाम- पलपनीोयत्वादिति ध्येयम्‌ ॥ ५८॥ स्मरः खरः खलः कान्तः कायः BTW नः Hw | च्युतामानेऽधिकारागे मेदाजातेऽसवागताः ॥ ५८ ॥ सानुप्रासा रसावहेत्युक्रं | यचानुप्रासः सन्तमपि रसं दाष- सद्धावान्नोपकरोति न तत्र माधुख्ंमिति दर्थयति। wr दइति। नायकेपेत्तया गलितमानाया नायिकायाः qarat- पवणेनमिदं । खर उयश्ासनः। खलः प्रण्यभङ्गात्‌ RT: I काप ईव्यामानः, मानः स्खीपु मान्यता, च्ृतद्तितासां वचनाकरणादितिभावः, Baa: प्राणा गता गतप्रायाः | श्रच Vals रकारयोाः खक्रारयोाः ककाराणाश्च साम्याहुत्यनप्रासः। उन्तराद्ध च तकारारोनां दन्ार्नां तथालाच्छ्रत्यनप्रासः। एवं द्विविधोाऽष्यनप्रासारोषसध्रीचीनः सुपरिष्छदः afsafaa विगप्रलभम्भश्टङ्गार AIHA ॥ we ॥ इत्यादि बन्धपारुष्यं शयथिल्यश्च नियच्छति | अतानेवमनुप्रासं दक्षिणात्या; AAT ॥ ६० ॥ चर दोषं तावद्‌ श्यति । दत्यादीति। श्रादिशब्दः प्रकार- वचनः, दत्यादि एवंप्रकारकमनुप्रासवद्धाक्यं TAS पारं भेथिच्यञ्च नियच्छति वेधयति, तत्र ya", पारुबथमुत्त- राद्धं tee aaa माधय्य॑मिति भावः! तजर पारय प्रथमः परिच्छेदः | १७ तिकटत्वै तख बङविसगंशरुतिजनितम्‌ | owe) अनुखार- विषमी तु पारुग्याय निरन्तराविति। शैयिद्धमाहतविषगं- तया बन्धस्यागाडलम्‌, आआदतविसगता च ज्रालप्राप्नविस्ग॑ता एषाञ्चासरतप्रचोग एव रोषः अत cafe एवं दाष- समानाधिकरणं, दाचरिणात्या वैदद्माः, वस्तुतस्तु दाषाणं रसपरिपन्थितया मेडानामपि परिषशटरणोयलार्‌गरन्धछता वेदद्मपक्चपातितया feat caw, wa तु वक्ता्ा- चित्यवश्रात्‌ UKM रसामुकूखता, . AT घानुप्रासे माध सद्धावाऽव्यादत Wal यदाडइ। "वक्तरि कर धसंयुक्रे तया वाच्ये समुद्धते । WRIT त॒ रसेऽ्यन्तं gad गृणाभवेत्‌° दति । wed Saud नास्तोति दोष एव ॥ ६०॥ Safe वणसङ्गतगोचरां यमकं विदुः | AY नेकान्तमधुरमतः पञ्चादिधास्यते ॥ ६९॥ नन्‌ वणाटत्तेरसावहवखीकारे AWA यमकमष्पचैव निरूपणोयं स्यादित्यजादह) श्राटरत्तिमिति। adayra: q- sefctartangran मे चरो विषये यस्याखादृश्रीमाटन्तिं एनरुखारणां यमकं विदुरालङ्करिका आनन्ति। wa वणंस- FAIS खरव्यञ्जनसमदायपरम्‌, अनु प्रासवत्‌ सखरपेषादृश्े यमकलाभावात्‌।' यातु चातु किमनेन तिष्ठता ae ay सखि सादरं aq दत्यादावेकार्थपदस्याटन्ता चमकलंनाखीति विभिन्ायंकति वणंखहगतविग्रेषणं देयं, तथालेच सार्यकया- I ge काव्यादण्ः। ` रेव यमकलप्राप्ना ससुरभिं सुरभि सुमनाभरोरित्यारो रिं सुरभिंखित्यादरा निरर्थक्यारपि यमकलदशंनाद्थसद्धाव एव विभिन्लार्थकत्बविश्ेषणएं qua, आटन्तिखच विभिन्नक्रमे CH सर CAST यमकलाभावान्‌ पुववक्रमवती बाध्या, सर्वश्चेत्‌ weed विश्चनायेन, यथा, “aay एथगरायाः सर व्यश्चनसंदतेः। क्रमेण तनेवाट्तियमकं fafanga’ इति। एवमेव यमकानुप्रासयाविवेकाज्नातव्यः। तच्तिति । तत्‌ निरुक्रयमकवद्ाक्धन्तु नेकान्तमधुरं नातिश्येन माधुग्य- गणवत्‌ शअरथौनुसन्धामव्यय्रतवा रखप्रतोते व्येवहितलेन तदुप- स्कारकलवाभावादिति भावः, ANTI अरथानुसन्धानमन्त- रेव afte शब्दमलङ्ुव्वन्‌ रसं पुष्णातीति तत्र मा- धर््यद्धावः, निरथंकयमकऽप्ययंस द्धा वन्दे देनैव भवति विल- म्नोरसाभिव्यक्तरिति नास्ति माधुयम्‌। ननु यमकस्य रघानप- RTS BUATHITS शब्दायाऽन्यतर्ाभाजननद्ारारषा- UATTHIAMIUANTAE Ta उक्रमेकान्तेति, यमक- वति ard ada एव aay अनुप्रासखवन्नात्यन्तमिति)। पद्यादिति च्रखङ्ारनिरूपणम्रस्तावे इत्यर्थः, विधाखते प्रपञ्च- faua | वर्णेत्य ज एवेति पाठा म रुचिरः ॥ ६९॥ कामं स्वीऽप्यलङारे। रसमर्थे निधिच्चति । तथाप्ययास्यतेवेनं भारं वदति WAT । ६२ ॥ एवं wend aye दथेयिला वसुन्यपि रष्खिति- प्रथमः UFCwWE: | ५९ रित्यनेन छचितमर्थगतमाधग्ये द्चयति। काममिति। wash, अपिशब्देन यथाकयञ्धिद थैषम्बन्धवतां पनरक्र- वदाभास्ज्रन्दश्ेषादीनां afctay:, wagre उपमादथ्याल- रः, कामं प्यानं यथा तया अर्थेषु वाच्यलच्छव्यङ्यात्मक- भब्टप्रतिपाद्यविभावादिवस्तुषु रसं निषिञ्चति faawafa उत्कषकतया खाञ्रयाथेगर्तां रसव्यच्जकताम्‌न्ेजयतीत्ययंः। इत्यञ्च सखाखङ्ारतया रसव्यञ्चकोाऽथा मधुर दति प्रतिपादि- तम्‌। एवं दिविधमाधुयौनुभवं प्रति दाषमाच्धेव प्रतिबन्ध कत्वेऽपि याम्यतादोषस्य विग्रेषेण प्रतिबन्धकत्वं दर्शयन्नाह) तथापौति, तथापि रसात्कषंकस्याखङारख्य सद्भावेऽपि, या- मोणरालिकादिजनव्यवदइतः अरब्दाऽर्थख्च ग्राम्यः तद्धिपरोते विद ग्धजमव्यवदताऽयाग्यस्तस्षेव यषा ABA एनं रस- जिषेकरूपं भार वहति ्रयाम्यतासमानाधिकरणा एवाल- दारा रसं निषिश्चम्तीत्यथः, एतच्च अ्रनचघ्ोखतादोनामुपल- चकं याम्यतावदद्लोखलत्वादोनामपि रप्रतिबन्धकलात्‌। या- म्यताया रसप्रतिबन्धकत्वञ्च विदग्षवाक्येष्वेव, श्रधमवाक्येषुतु तस्य गृणलमेव, SHY गए LITT, ग्राम्यल मधमोाक्रिधिति ग्ड यसेत्यनेन अद्येव बाडङ्च्येनेपयागेाऽलङ्ाराणाकु यथा कथञ्चिदिति खचितं, निरलङ्मरयारपि विष्डुद्धणब्दायंयाः खत एव रसव्यञ्जकतासम्भवात्‌॥ ६२॥ कन्ये कामयमानं मां न त्वं कामयसे कथम्‌ | द्रति HASTA FTA प्रकश्पते 1 ६२॥ 1 qe कथादशंः। अच प्रयममर्यस्यायाम्यलश्ञानाय तद्रतं Ww दरण्यति। कन्ये इति। wa विदग्धावक्रा, श्रविदग्धसाक्री याभ्यताया गशलेनेष्टतवादिद्य॒क्ं, कन्ये इति सम्बोधनं हि पुनोखानोयानामेवं व्यते नायिकानान्त्‌ सुन्दय्यादिपदेग, तदच वेरस्मदयादथेख aaa, नचाच शब्दस्यापि तथा, विदग्धानामपि कुवित्‌ कन्यापदप्रयोगसम्रवात्‌ यथया, ““कन्टेयं कलपसातक7मलर्चिः कोतिं नातः पराः इत्यादि। यामिकजनमाचप्रयाज्यकय्या- दिशब्दानामेव fe भराचीनेग्ाम्यलम्‌क्रं। कामयमानमिति) सुरताभिलाषरूपः कामा हि गृड एव UY खच्यमानः कामिनीकुचकलगश्वखमत्वारमावदति स्यषटशन्देनाभिधोयमा- गस्तु सामाजिकानां ल्नामाविभावयन्‌ रसाखादवेमुख्यं जन- यतति याम्य wal wa मायिकाकामं प्रति नायककाम- प्रकाशस्य इेतुवात्‌ सति च age war तादृश्काचानुदया- दिशेषाक्रिरलद्धारः, तदयुक्राऽप्यनुप्रासवदाक्याऽ्या याम्यतया faadiaa: खन्तमपि seyret नेपक्रुरुत दति areas: एतदेव दशयति । इतीति । इत्येवमयं याम्ये याम्यतास्यदोष- वान्‌ श्र्थस्यात्मा खरूपं वेरस्याय रसानुभवप्रतिबन्धाय प्रक- wa भवति, तस्मान्ना माधय्यंसद्धाव इति शेषः ॥ ६२॥ काम कन्दपचाण्डालो मयि वामाति निर्दयः | त्वयि Prarie ष्येत्यथाम्याऽथार सावदः । ९४ ॥ दूत्यं ग्राम्यं दर्शविला तदिपरीतमग्ाम्यमथे दशयति) प्रथमः परिषदः | १९ atafafa | Wa वामे मनोश्च वक्रे वा faut wer र्ति agian वामाखीति खब्द्धि पदायै विदग्धजनमेाचितः ना- यिकाशिन्दयं प्रकाशकतया चाटुकारद्याभिमरेतसन्यादनखाम- श्यादित्यय्ाम्य एव । एवं कन्दर्पदाण्ड़ाला मयि facaefa त fase दति वाक्याभ्यां त्वयि कामपराधोनाऽसि am मां नेच्छसोति yaaa एवार्या भञ्ा खचित cara एव गृढतया WIAA चमत्कारजनकलतेन वक्वेदग्ध्य- व्यश्चकतया सहदयद यहारिलात्‌, तस्माद व॑विधोाऽग्रान्यो- यारसावरः TIARA माधुव्येगृणएवाम्‌ ॥ ६४ ॥ शब्देऽपि य्राम्यतास्त्येव सा सभ्येतरकीन्तनात्‌ | यथा यकारादिपद्‌ रत्युव्छवनिष् पणे ॥ ६५॥ अर्थगतमाधुयंख्य प्रतिबन्धकं तद्गतथाम्यलं दश्रयिला त- थाविघं शब्दगतमप्यार्‌) शब्देऽपोति। खाश्ब्दगता याभ्यता, सभायामृचारणयाग्यत्ेन साध सभ्ये तस्मादितरदसभ्यं afa- कद्ासिकादिमाचप्रय॒ज्यमागमित्ययः तस्य aria प्रयो- गाद्ववति। यथेति । Tawae निरूपणे बोधने । यकारा- दिपदमिति। चकार wat यस्य तादृशं पदं यभ्मेयुमदष्ति यभघातुमिष्यन्नं पदमित्य्यैः। तादुशपद्‌ानां fe aa प्रयोगः प्रयाक्तयामिकतयोापहसनीोयत्वमुद्धावयम्‌ Weary” खव्नामव्नागरयन्‌ रसाखादमन्तरयतीति न तत्र AYA | सद्धावः। निधुवमादिपद्ानान्त॒ विदग्धेरपि प्रयुज्यमानलान्न ५२ MIATA: | ग्राम्यलम्‌। अतएव माघे, “afaiagafacrar रागिणां स- aud नवनिधुवनलोलाः कौठुकेनाभिवीच्य carer निधुवनपद प्रयागः ।। ६५॥ पद सन्धानचृत्या वा वाक्यार्थत्वेन वा पुनः | दुष्प्रतीतिकरं याम्ये यथा या भवतः प्रिया ॥ ६६ ॥ खरं प्रहत्य विग्रान्तः पुरुषो बी््यवानिति । एवमादि न शंसन्ति मागथारूभयेारपि ॥ ६७ ॥ अन्येरक्षश्यान्चोललदेषस्यापि माध्ैपरतिबन्धकलात्‌ ख- मते तस्यापि ques ग्रदणएमिल्याह । पदसन्धानेति। प- दानां सन्धानं साकाङ्कतया विन्यासो यतेति पदसन्धानं वाक्ये, पदसहातेति पाठे | GRIST: DSU, तहृत्या वा, तथा वाक्यार्थलेन वाक्यार्थगततेन वा, दुनिंन्दिता ब्रीडा जगप्ाऽमङ्गलव्यश्िका प्रतीतिदुष्मतोतिः तत्करं, वाक्यस्य वा- BI वा तादृभदुश्रतोतिकरव्रूपमश्चोखत्मित्यथैः | az- पि are ग्राम्यपदेपलकितलेन arya परित्याज्छमित्यथंः। aq वाक्यगतं ब्रीडावयञ्जकलषरूपमश्मीललमुदादरति । यथे- ति। या भवतस्तव प्रिया प्रणयिनोति प्ररतायंबाधानन्तर्‌ भवतः, यामे मैथुनं, wader tae घणि ed, तद्धि- शिष्टस्य frat मेथुनसाघनतेन प्रोणएयिचीत्यसन्या येयश्नेन सा- माजिकानां त्रीडात्पादनादाक्यमिद्‌मद्यीलमिति नामार्धं ग्यसम्भवः | श्रस्लोललस्य च पदपद्‌ंशपदार्थगतलसमवेऽपि प्रथमः परिष्छेदः।| ११ ष्यापकलत्वाभावेन न तचात्यन्तपरैरस्समिति तद गणयिक्रेव वाक्ध- AWA SAAT AAT याम्यतवमुक्रं॒प्रन्यङतेति Waa नच यथा यकारादिपदमित्यनम यभधातुनिष्यन्नपदप्रयोागे मुख्य याम्यलमुक्, याभवतः प्रियेव्यच च तदेव भवितुमर्दति तत्कयमहलौललद्पातिदिष्ट्ाम्यवसद्‌ा दरणलेनेद मुपन्य लमि- ति वाच्यम्‌ श्रभिघया इत्या अखभ्यायौपस्थापकभरष्द सेव मुख्य- ग्राम्यत्वेन या भवत TANT तदभावात्‌ व्यञ्जनयैवाचासन्यार्थ- द्योतनात्‌, समानेऽपि याम्यलाहोललयारसभ्यार्यप्रकाशकल- खूपस्वरूपे ठभन्तिभेदरतेपखापकलभेरेन भेदाङ्गोकारादि्य- वधेयम्‌ ॥ ६ ६ i वाक्यार्थगताक्ीललरूपथाम्यवमुदाररति । खरभित्यादि। वीर्यवान्‌ मशस्तवलशालो परुषः afar: खर मुद्गरं प्रहतं रिपृनाइत्य विश्रान्तः विश्रामं a इति प्राकरणिकार्थः शाब्दबाधविषयोभवम्‌ वक्वादिवैलच्त्छप्रतोतिसप्ोचोनयाथी व्यञ्जनया वीय्यवान्‌ Wea पुरुषः कञिद्युवा खर wea सुरतप्रहारं छवा विश्रान्त दत्यसभ्यायेद्यातकतया ब्रीडा- व्यञ्जक इत्यच्लोलः | TWIT WANA TAA एकार्थमाच- wefaarat खरमित्यादिवाक्यघटकपदानां शाग्धा व्यश्चना- चा अनाञ्यलेनासभ्या्यापस्नापकलाभावात्‌ वाक्या्य॑सेव ख वक्गारिवेभिश्सचिवयाथ्या wera दितीयायौपसापनात्‌ पदानां परिटस्िसदलेन च दोषल तद्तलासस्मवात्‌ घ्वनि- गण्ड तव्यश्देषगणारङ्धारार्णां हि शन्दार्थगतलव्यवस्थायां ९ काथादश्रेः। = तद्न्वयव्यतिरेकानु विधायिलमेव हेतुरिति प्राचीं सिद्धान्तः; यच fe भाग्या व्यश्जनयाऽसभ्यायेवाधस्तज्रैव शब्दगतमस्योललवं शाब्दी च व्यश्जनानेकाथंशब्दनिष्टा, Gem प्रकाशछछता | “रने. कार्यस्य शब्दस्य वा चकते नियन्तिते। संया गाद्ेरवाच्यार्थधो- agrufacgaa”’ tfa नचाच वीय॑पदं बलब्ररक्रयाव चक- तथा मानार्थे, बलस्य भ्रुक्रमाचजन्यलेनेकलाङ्गोकारात्‌ वी- Suz परिन्तावषयद्चोललस्यानपायना्थेगतलस्या वश्ास्धपेयला- त्‌। एषां विपर्ययः प्रायो दृश्यते भैडवत्मनीत्यतच्र प्रायः पदस्य प्रयोजनं दश्रयति। एवमादीति। एवमादि निरुक्त- ाम्यतादाषवप्मषति, श्रादिना शअरनुदितार्थतविर्द्धमतिका- रितल्वादिदाषवतां गहणम्‌, उभयोरपि गेडवैदग्याः, न wef नाद्धियन्ते। एतेनानुप्रासकृतवेलचण्टेऽपि याम्यता- परिद्ारे इयोः समानतेति खचितम्‌।। ¢o i भगिनोभगवल्यादि स्व॑वेवानमन्यते | विभक्तमिति माधुय्यमुच्यते सुकुमारता ॥ ec ॥ अरसन्यार्थप्रतिपादक्स्यापि सब्वंजनव्यवइतख्यादुष्टलं प्रति- saa भगिमोति। श्रादिना योनिलिङ्गादीर्नां ceva) Tas व्यवहारेषु काव्येषु च, waa सर्वैरद्षटतया खी- क्रियते, सब्वेजनपरिग्टदोतस्य हि प्रयोगे दषानुसन्धानायागान्न ओदजनवेम्‌ ख्यसम्भव दत्यदाषः। यदुक्रं । ‘aaa fe लाकं shaq रषान्वेषणं मम्‌ fxafaye dart कद्यान्यल्‌- प्रथमः परि्छेदः | ९५ भावन मिति | खम्बौतसखादुषटतयाङ्गोृतस्य | एतदु पल चणं गत- लक्वितयोारप्यदुषटत्वं Hal यदुक्रं। याम्यं चृणावदद्नोलाम- गलाथ. यदौरितम्‌। तत्सम्बीतेषु गुप्तेषु लक्ितेषु न दुय- तोति। गुप्तानि शअसन्या्यैऽप्रिद्धानि यथा, ward सङ्टायं प्रसिद्धं wifes लप्रसिद्धमिति। खकितानि लचणयाऽसभ्यार्यबाधकानि, यथा जनश्मिपदं लचणया स्तौ विक्बाधकमिति। किञ्च सुरतारम्नगेच्यां शान्तबोभ- CITT च Uy अह्लीललं न दोषः waa गृण Ua क्रमेण यथा, “aftwea aware प्रविश्यान्तविंलाडते। उपसपन्‌ ध्वजः पसः साधनान्तर्विराजतःः cf श्च करिस्तादिशब्दा श्रसभ्यायाः, ca fe सुरतप्रसङ्षभायां कस्छचित्‌ कामिन उक्रिः। “उन्तनेच्छुनमण्डूकपारि- तादरसन्निभे। क्तेदिनि aaa सक्रिरक्रिमेः कस्य जा- aa” इति अत्र शान्तारसः। उक्छत्यात्छत्य af? प्रथ aay प्रयूच्छाय्यांसि मांषान्येसस्फिक्‌प्रष्ठपिण्डाश्चवयव- सुलभान्यग्रपूतीनि जग्ध्वा । Weis: प्रकटितद- रनः प्रेतरङ्कः करद्मदद्ख्यादख्थिसंस्थं खपट गतमपि क्रय- ' मव्यय्यमन्ति । wt नोमत्छो रसः, माधुय्यमपसंहरति | विभक्तमितीति । विभक्तं रसु्चटितलाद्िशेषेण दशितम्‌, चरनुप्रासक्ृतवेलचष्टश्च वैदद्गेाडयेविभक्रतया द्भितमिति वा । क्रमप्राप्तं waar निरूपयति। उच्यते इति ॥ heat dd ' काव्यादशः| अनिष्टरात्तरप्रायं SHAM ATA | AAMAS दर्शितः THATS ॥ ee I अनिष्टरति। fagtife भुतिकटूनि तददिपरोतानि का- मलान्यक्षराणि तेषां प्रायोाबाहल्यं नतु BAG यत ATT वाक्यं BHAT चोकुमा्थयंगणवत्‌ । एतदेवेक्तं क्रमदीश्वरेण | Sraaravarsa वदन्ति सुकमारतामिति। प्रायपद्‌- gaat दर्भति! बन्धरेयच्छेति | संव्वैकामले सव्वंकामला- quan वाक्ये तु बन्धस्य जेयिल्यदूपादेषोादर्भितः मयेव, मालतोमाला लोलालिकलिला waa प्रकाशितः, दाष- fear दोषादीति पाठे fers प्रायपद प्रयागं प्रयुत्त- द्ंवाक्छस्य देतत्वं॑बाधयति, तस्मात्‌ कामलात्तरा्णां बह्धनामन्तरान्तरा परूषात्तर विन्यासेन माक्रिकडारस्यान्तरा- न्तरा माणिक्यनिवेशनेव बन्धस्य VTA साक माय्यमित्ययः। aad सेषसाक्‌माय्ययारभदः लचणच्येक्यादिति वाच्यं केष- स्याऽल्यप्राण मदाप्राणाक्तरघटि तलेन aaa च काम- लाकोामलवर्णघटिततेन इयाविभिन्नलात्‌ नचाल्यप्राणत्वमेव मलल मदाप्राणलमेव च परुषलम्‌ अरचयप्राणस्डाऽपि वणवि- शेष संयागेन परुषल्सम्मवात्‌, यथा, “चक्ति विरहात्या सा | लत्कोज्तिश्रुतिमङ्गना' दूति, SA ककारतकारावल्प्राणा- वपि रकारसम्बन्धेन UTA भजतः, एवं मद्ाप्राणाऽपि fa- न्यासदिेषेण कोमलत्वं भजति | यथया, ˆ मधुरया मधुबाधित- - माधवीमधुसण्डद्धिसमेधितमेध्या । मधुकराङ्गनया FECT प्रथमः UFC: | ६ दष्वनिष्धता निश्टताक्तरमुष्मगे' टूति। अरर धकारा महदा प्राणा रपि विन्याखमदिख्ला मधृरतां argafa इयञ्च सुकुमारता अब्दगणः, श्रयगुण््डता तु श्रथस्ापारग्यद्पा | पारुव्य ञ्चा यंस्यामङ्गलव्यश्चेकवरूपाकश्लीललम्‌, अतएव नवीनाः श्रतिकटुलस्याद्नोलत्वस्य च देषलाभिधानेन परित्याज्यलात्‌ फलबलादेव तद्धिपरीतस्य भेक्माय्य wet aw गणत्- केतनं प्राचामनुचितमिति acter ९< ॥ HUST वराणि ASAT: | कलापिनः प्रनृत्यन्ति काले जोमूतमालिनि ॥ ७०॥ उदाहरति । मण्डलोटल्येति। मधरा गोतिर्गीं तिद ज्- केकारवा यज तादृशैः कष्ठेरगलेः, मधुरगीतिरूपेः. कष्टैः कण्टस्दररिति वा, उपलक्षणे दरतीया। जीमूतमालिनि काले प्रा्षि, श्रन्येऽपि नत्तंका मधुरं गायन्तानु्यन्तोति कलापिषु नत्तंकव्यवदारप्रतीतेः समासोक्रिरलङ्कारः। श्रव मकारादौनां कौमलानामन्तरान्तरा टवर्ग ययुक्रयुक्रान्तरूप परुषवणंनिवेग्ेन बन्धाऽयं कामपि चार्तामावदति॥ ७०॥ इत्यनूञ्जित THA AAR तादृशः सुकुमारतयवेतद्‌ारेएदति सतां मनः ॥ ७१॥ नन्‌ वर्णविशेषविन्यासात्मकस aqua न गृणएवम॒चि- तम, श्रथालङ्ारछृतवेचि मन्तरेण खतख्मत्कारजनकवा- भावादिति नवोनानां मतं दृूषयन्नाद। दृत्यन ~त एवां K 2 ge RIAU | fai tafe auwtadateis, श्रयः कलापिनुत्य- Sa श्रनूच्लित एव रससन्पकभा वाच मत्काराव्यञ्जक एव, तथा BASU: समासात्यनप्राणितः quater, नापि तादृशः न चमत्कारजनकः। तथयाेतत्पद्यं सुकुमारतयेव लकुमाैगणसम्बन्धमाचेरीव सतां सामाजिकानां मन श्ररोा- ₹ति चमत्कारमुग्धं करोति। एतच गणकतवेचिच्यमनङ्गे- Haat म॒खमुद्रणायाक्तं वस्तुतस्तु शब्दायालङर कतवेचि- चाणां विभिन्नलात्‌ सत्यथथालङ्कारयोारौल्नित्ये तदनसन्धा- नात्‌ प्रागेव wees सामाजिकानामनुभवपयमवतरति, श्रत एवोक्त, “तया कवितया किम्बा तया वनितया च किम्‌ । पद्विन्याखषमात्रेण यया नापतं ममः दति! यत्र च गण- Sfea नास्ति aq सदणप्ययालङ्ारपेचिचं न area - पुष्णाति । यदाद भेजराजः। “श्रलद्कुतमपि च्रे न काव्यं गृण वच्जितम्‌'” इति aut च । यदि भवति वचश्युतं गणेभ्यो वपुरिव योवनबन्ध्यमङ्गनायाः । अपि जनद्यितानि cine नियतमलङ्धरणानि संश्रयन्त दूति। एतद यमेव गन्धकता, प्राणा CAAT: खता इत्यनेन गृणानां प्राणएलमक्तम्‌ ॥ ७१॥ । ॐ € ~ दौोप्रमिल्यपरभ्वम्ना HBA बध्यते | न्यक्तेण Var: ws aaarat कणादिति ॥ ov 1 साकमाय weacwyarfaqad qeaaq~e) दीत्तमित्य- परेरिति। Afacrafagh: varefcaatria चित्तस्य प्रथमः परिच्छेदः | ९९ दोर्घ॑प्रायलमित्यर्थः जनकतया afafrd दीघं वीररोद्रबो- भत्छरसादिरूपमाजखि व्यज्जुमिदव्ययंः, aca ada दति ar श्डन्नातिश्येन हच्छरोद्यमपि श्राजखिव्यद्धयश्जनानक्ू- waar परुषवणंघटितलात्‌ कष्टेनाशार्यमपि वध्यते विन्य- स्यते casas: | श्रयमर्थः wef, aa, वीररसादिरूप- मोजखिव्यञ्ं तच परषवणे सतद्माञ्जनस्यावश्छकतया सकुमाये नाद्धियन्ते, acarg तचापि सैक्ुमाये प्रवेशयन्ति यथा, छतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनजपद्ुभिनिर्मय- रेभवद्धिरुदायधेः । नरकरिपृणा arg तेषां सभीमकिरोरि- नामयमरदमख्ड्ेदा्मांसेः करोमि दिशां वलिमिति। wa Trasfa रसे नात्यन्तमुद्धतावणौः। Frerat चकुमार्य- वच्लनमुदादरति। न्यक्तेणेति। न्यञ्चन्ति विप्रवधादिरूपनीच- कषमं Hama we कात्तवोयास्तान्‌ स्यति नाश्यतोति न्यत्तः WNT: | श्रन्यादेः स्ठदादाविति षलं। wa WET रसः, Bay सुकुमारबन्धत्याग उचित cia are awa | न्यक्चेणान्धेन शतराद्रेणेति केचित्‌, तन्न रुचिर vatiecai- fada चल्िथच्यात्‌ करूणरसषम्वेन तच गेडानामपि बन्धपारुग्यानाचित्यात्‌ ॥ ७२॥ अथव्यक्तिरनेयत्वमथस्य, LITA | भः खुरक्ुखनागाड गलादितादुद्‌ धेरिति ॥ 98 1 अर्येव्यक्रिं निषपयति । श्र्यव्यक्रिरिति। श्र्थस्यानेय- लमकल्पनोयलम्‌ उपात्तशन्दादेवापख्ित्तिरिलत्यर्थः, यावन्ता- ७० काव्यादशः | दौ श्रन्यापयेागितया श्रपेच्छन्ते तदाधकतया तावतां पदानामपादानमिंति निगलितोऽथः। Wawa क्रमदौोखरः, या वद्धा च्याभिघानं यत्तद थव्यक्रि लक्तणमिति । दयद्चाथन्यक्ति शब्दगणः, ्रयगुणण्छता त॒ वस्तु खभावस्पुरोकरणएदूपा, श्रत- एव तस्या; खभावेोत्यलङ्ारण परि यह दूति नव्याः, यदा- इः, अर्थव्यक्तिः खभावोक्यलङ्कारेण तथा पुनरिति । पदानां दरिया पश्थापकत्वं शब्द गता यव्यक्रिरित्यन्ये, यद्‌ाङ्ः, श्रथ afm, पदानां fe इटित्यथैसमपंणएनिति। उदारति | दरिः रत्यादि । रिणा वरादरूपिणएा, श्रचाप्रसिद्धसेदधिलेारि- ae वर्णने कथिद्धेतुरवग्यमपेच्छते सच Sawaya: खरे- त्याद्यपान्तभ्रब्देनैव प्रत्याय्यते नतु कथञ्चित्‌ कसयत दृत्ययस्छ hq व्य्चनादयव्यक्तिः। यच प्रसिद्धिरस्ति तच दतुना- Gaga, यथा, “सम्पति सन्ध्या समयचक्रदन्दानि विघटयति दूति, अच सन्ध्यायां चक्रवाकमिथुनविघटनसछ प्रसिद्या न ड- ल्वाकाङ्का, Baya न तज निर्दतुताया द्‌षलं, यदुक्तः निद- तता तु ख्यातेऽ्यं दाषतां नेव गच्छतोति। भेाजराजेनापि, श्र्यादहारादिगम्याथं नेयाय प्रागुदाइतम्‌। स गम्यते भरसिद्धि- सन्न तदाषतयेव्यत इति॥ द॥ मदो मदावरादेण लोदितादुदतादधैः। इतोयल्येव निर्दि नेयत्वमुर गाड जः ॥ ७४ ॥ श्रने यल मयव्यक्किरिद्युक्तं नेयलन्त are fafaetare प्र- ल्युदाषरति । मदीति। इयति एतावन्मात्रे खरक्लखनागा- प्रथमः परिष्छेदः। Or खगित्यश्ं uftasy लादितादिति विशेषणमाते दत्यर्थः, निर्दिष्टे उक्ते सति उरगाखटजानेयलमध्याहारादिना au- नीयत्वम्‌ । उदधिगतलारित्छस्योपाधिकलादु पाधिपदप्रयाग- मन्तरेण ` तस्यासङ्गतलप्रतोतेरवश्चमेव क्यञ्चिदुपाधिरध्यार- रणोय इति नास्यचार्थव्यक्रिः। यच लन्वयबेाधात्‌ प्राग्बा- धादिज्ञानेन लच्णया्यान्तरोपस्थितिसत्रायथव्यकरिः सम्मव- त्येव, WHI लच्तणयाण्युपस्ाप्या यस्या वयबेाधविषयतायामवे- SIG अ्रन्यवाधानन्तरममुपपश्चुदयेग कच्यनोया्थरोव नेयलात्‌। परन्त्‌ यर रूढिप्रयाजनाभावेऽपि लचणास्थपगमः अयेक्तुरखामथ्यै द्योतयति aaa नेयलमिति नाथैव्यक्तिः, अतएव तथाविधलाच्चणिकपदस्य नेयाथवास्यदरोषद्‌ टवम- भियकरैरक्तं, तथाच मेयार्थलव्याकारे प्रकाश्कारः। निरूढा लक्षणाः काञश्ित्‌ सामथ्यादमिधानवत्‌। क्रियन्ते साम्प्रतं का- faq aifaaa त्वशक्तित इति चन्निषिद्धं लाक्षणिकमिति ॥ ॥ ७४ ॥ नेदटशं Is मन्यन्ते मागेयारूभयोरपि। न डि प्रतीतिः सुभगा शब्दन्यायविलङ्धिनौ ॥ ७५॥ BATA पूव्वीक्तप्रायःपदप्रतिपाद्ं जाडवेदर्भयोाः साम्यं दभंयति। agufafa ईदृशं नेयार्यकवाक्यम्‌, उभयोरपि AMANISATAAT: | म TE मन्यन्त इति रच देतुमाह नहहीति। शब्दन्यायः wena नियमः टक्युपस्था- ७२ RIAA: | स्ाप्यानामेवाथानामन्यवेाध Tae: तं विखद््यत्यतिक्रा- मतीति तादृशौ, च्रध्यादाराद्युपखितार्थविषयेत्य्थः, प्रतीति- रन्वयबोाधः, न हि सुभगा समोचीना, श्रथापत्याद्युपखापि- ता्थ॑प्रतीतेस्त॒ A WRI तदुत्तरमेव AG: सद्भावात्‌ एवं तात्पय्यपय्यालोचनयाथान्तरप्रतोतिरपि शाब्दबापात्तर- कालोनेव, यत्रतु ait दारमित्यारौ लरादिना पिषेदी- त्यादिसाकाङ्पदान्तरानुपादानेन शाब्दवाधासम्मवान्तद्ं ्ताथापत्या तादृ्पद्‌ाध्यादहारः तच्नाध्णडइतपदेऽपि शक्तिग्र- ाभ्यपगमेन aye टच्युपस्थाणयलान्न तन्नियमातिक्रमः 1 एतच विशिष्टश्रक्रिवादमभिप्रेत्योक्रम्‌, उपाधिश्रक्तिवादिभिष् आरेपगम्याया रपि aa: णाब्दमाधाभ्वुपगमान्निरक्रनियमेा- नाद्धोक्रियते इति विभावनचम्‌॥ ७५ ॥ SHAT गुणः किद्‌ यस्िनुक्ते प्रतीयते | ATER, तेन सनाथा काव्यपद्रतिः ॥ ७६ ॥ sera निरूपयति । उत्कषंवानिति। afer वाक्ये उक्ते सति उत्कषंवान्‌ वणंनोयसखेात्करषंजनकः कञ्चिदिलच- णोगणस्या गशेग्यादि खूपोधग्मः प्रतीयते व्यच्ननया बध्यते त- दाक्यम॒दाराङ्यम्‌ उदारलगुणएवल्वेन कथितनित्यचयः, दत्य- च्च वाक्यानां वणनोयस्योात्कषंजनकमणव्यश्चकतवमुदारत्मिति लक्षणम्‌, उत्कवंवानित्यनेन च श्रपकषंजनकधर्मव्यश्चेकतस्् a निरक्रगणत्वं, यथा, हे रेलाजितनाधिसत्च वचसां कि waa: afcwe: | eR विसरेस्तायसे नासि लल्दूच्रः परः acfearera weta- AA | दव्यतपान्यजनोापकारघट नावेमख्यखभथायशेभारपद- wa करोषि BIE साहायकं GATT: | अचर तायधेरप- कर्षंजनकोऽपेयपागोयलदपधन्नव्यञ्य दति नादार्ययषद्धावः। वस्तुतस्त॒, उत्कषंवान्‌ vy प्रतिपाद्यलेन चमत्कारजनकः गणः GRASS वा वणंनोयधनरं इत्येवाथः, एवश्च ्रपकषंजनकोऽपि WAT यच व्यच्यमानद्यमत्कारं जनयति तदपि वाक्यमदारभिति तेन इ रेलाजितेव्यादावादा्ग्यम- स्येव, अतएव क्रमदीश्वरेण, तदुदार, गणः काऽपि यसि- लकते प्रतीयते, दति wad छता, यथा तावच्छरीरं मे या- avi पिहिता गनेत्युदाहरता वंगो यस्या पकर्षजनकव्य ञ्य श्च- कलेऽपयदारत्मङ्गोकृतं। तादृ शव्यञ्चकता च वाक्यस्य वाच्यार्थ दारा तेनाथंगतमिदं, wana विकटललक्तणं, विकटलञ्च पदानां गृत्यत्‌प्रायलं, यथा, खचर णविनिविषटेनुपुरेनंन्तकी- at afefa रणितमासीन्तच कलश्चेति। तेनेति । तेनारा- रलेन काव्यपड्ति्गाडतेदकरूपा काव्यरीतिः। एतेनादा- TA गडवेद करयोः साम्यं efi. सनाथा साश्रया सोत्करषै- व्यर्थः ॥ ७६ ॥ अर्थिनां छपणा दष्टस्लन्मखे पतिता sar | तदवस्था FAST नान्यस्य मुखमीसते ॥ ७७ ॥ इति त्यागस्य वाक्येऽसिन्ुत्कधः साधु लच्ते । अनिनेव पथान्य् समानन्यायमृद्धताम्‌ ॥ ७८ ॥ २ 88 MTR: |. sarraaarecfa । भ्र्धिंमाभिति । aver दना, पुन- UTI दीना सती, नान्यस्य मृखमीच्तत इति wats छता- यानामपरोपसर्पणासमभवादिति भावः। wa वणंनीयसय Tew: भरग्डतदानखूपधर््मः प्रतिश्टहीढणां दाचन्तरापसर्पणाभाव- Sua व्यज्यमानः कमपि चमत्कार विशेषं जनयति ॥ oon दृदमेव दश॑यति। दतीति। इत्यसिन्‌ ae are भदा Beara व्णनीयराजदानस्य उत्कर्षं ख मत्कार विरेष- जनकलं साधु शाभनं लच्छते सामाजिरकैश्चौयते। afwars खं स्विति केचित्‌ पाठः । खल्‌ यता ल च्यते, अत दृदमेादा्यं- गुंशवदित्यर्थः । श्रमेमेवेति । अरनेजेव पथा एतत्‌पद्प्रदजिंत- या Vat समानः सदृशोन्यायो यवखितिर्यस्छ तादृशमुदारल मन्यत्र पद्यान्तरेऽपि ऊ दतां खयं विभायताम्‌॥ ८ ॥ >, | aA A (रं EN नां | सार्थं विशेषण्युक्तमुदार ase) यथा, NAGS, ATT, चमाङ्गदाद यः ॥ ७९ ॥ ` अत्र मतान्तरं द्यति काधयैरिति। साधरविशेव्यायी- त्वरष॑कलेनाभिपेतार्थनोाधकलात्‌ सडदयप्रणंसनीयैः, विगेषशे- रिति बहवचनाद्‌कदिविशरेषण्योगे म चमत्कारातिश्य दति खचितम्‌। युक्तमिति वाक्यभित्यथैः) उदारमदा- रलगुणवत्‌। कंचिदित्यनेन साभिप्रायविगेषणवक्तख्यापष्टा- थेवदेषाभावरूपतलादन्येः परिकरालङ्ारलेनाक्तवाखच न गुएलमुचितर्मि्यसिन्‌ ae खसाखरसः सूचितः । उदा- प्रथमः UCT | ०४; चरति) . ज्ोखास्तुजेत्यादि। खीलान्बृजमिल्युक्ते wee नो सेति विभेषणालीखा पयेाभिलेन वणाकारतेरम्धाप्रतिश्रवः प्रतौक्ते, एवं कोखासर Taw सरसः क्रीडापयागितयाः कर मघ्कुम॒दरजलचर विहङ्गभाभितखच्छसादुजलवत्यादिकं, हे भराङ्गदमित्यच च इेममयलेनाङ्गदस दुद्‌ बलवबजह्मुल्यला- fea कचित्तु ्रग्राम्यलमथंगृणमुदारत्वमाङसतन् . सम्यक्‌, samara माधुयंप्रवेन साधुर्थदार्गयोरभिन्रतापन्तैः, शद्रा क्रमदोश्रः, खानुप्राखत्वमय्ाम्यभावश्च मधरोगुष इति, माधय्य प्रस्तावे ग्रन्धहद्पि, तथा्यग्माम्यतेवेनं भारं वदति wa- रेति ॥ ७< ॥ अजः समासभ्चयस्वमेतद्‌ गयस्य जीवितम्‌! पद्येऽप्यदाक्तिणात्यानामिद मेकं परायणम्‌ ॥ ८० ॥ ज्रौ जे लक्तथति । राजं cf समासः पदानामेकोभावः qa wae eae wef: परैः समास इत्यर्थः, तदोजः; एतत्‌ VARIAN, WG गच्यप्रबन्ध विश्रषस्य उत्क- लिकाप्रायात्मकचछेत्य्यः, चृणंकादे दीर्धषमासलाभावात्‌। जीवितं जीवितवत्‌ सारश्तम्‌। इदञ्च मागेदये समानं। विप- Haare | पद्येऽपोति । warfaararat डानाम्‌ श्रपिना WAU: | CS समाखन्डयस्वरूपमाजः। एकमदितीयं पृरायण़मवलंम्ननं, गोाडानां बन्धगाद़ताभिवलेन तश्मुलतयानु- प्रासवद्गर्चसमासद्ापल्यम्तमपेचणीवलात्‌ | TQ: ब्रब्द- 2 । Og MTT: | गणः समास्यस्तरूपतया शब्दमाचगतलात्‌। अन्ये तु, BTS: त्रारि; साच पञ्चविधा यथा, “पदां वाक्यरचनं वाक्याथ च पदाभिधा | पराडहिवाससमासा च साभिप्रायत्मस्य च" ci | तज पदा वाक्यरचनं, यथा, चन्द्र washes पदाथ awa अरचेनयनसमुत्थं ज्योतिरिति वाक्यरचनं | वाक्यां पदाभिधा यथा, निदाचश्तलदिमकालेष्णश्रोरा सुकुमारी बरया- fafefa arate ana वरवणिनोति पदाभिधानम्‌ | एव- मेकस्य are किञ्चिदिगेषाभिधित्छया बह्वाक्येरभिधानं व्यासः, बड्वाक्यप्रतिषाद्ययेकवाक्येन प्रतिपादनं समासः, ए- त्तु विधगरोटिरूपमोजः शब्दगणः साभिप्रायरूपन्तर्थगण इत्याहः ॥ So tt | _ ARSC लघुना बाड्ल्यार्पत्वमिश्रणे | उच्चावचप्रकारं AT दृश्यमाख्यायिकादिषु ॥ ८१.॥ तदिति। तव्छमास्श्यस्वमष्ावचप्रकार . नानाविधं, कथ- मित्याह । गरूणामित्यादि। कचित्‌ समासाङ्गपद घटकानां गरुवणानां बाल्येन लघुवणानामरपलेन, कचिद्‌ गुरूणाम- war ayy बाल्येन, कचिच्च दिविधानां तेषां भिच्र- णेन साम्येन च। तश आ्राख्यायिक्रादिषु प्राचां रचितेषुगद्य- मबन्धविश्ेषेषु। श्रादिना चम्पूविरदादी्नां गणं, दृश्य खयमनुभवनीवम्‌, एतख वेद कमतान॒सारेणेोक्तं गाडानां पद्यमयेव्बपि तलद्धावाभिमतेदकलात्‌, - यथा बुरय॑शतकादौ प्रथमः परिष्टेदः | ee पद्यमयेऽपि दीधंसमासाः 1 आस्याचिकेत्युपादानात्‌ कथायां राद्रादिरसेऽपि न दीर्घंसमासोविधेय दृत्यवघेयम्‌। warcfa- qa प्रकारेणेति दृश्यमित्यज च दृष्टमिति क्रचित्‌ are: | अन्यत्र च दवितीयतदिव्यत्र सदिति are: i ८९॥ अस्तमसतकपर्ययससमसाकीप्संसरा | पीनसनस्थितातास्रकस्रवस्त्रेव वारुणो ॥ ८९॥ गोडामामभिमतं wear चरसे- fal श्रकाऽस्लाचलस्तस्य मस्तकं LY तच war: परितः पतिताः समस्ताः सायं तन्माजटत्तिलात्‌ सकला येऽकीा- शवः सायंकालीनलादारक्राः मुव्यकिरणास्तेः FAT श्राव रणं Varese वारुणी पञ्चिमदिक्‌ Nae खितमातानरं कम्रं शेाभनं वस्तं यस्यास्तादुशी काविन्नायिकवेव्यन्वयः। ८२॥\. दति पद्येऽपि परस्या बघ्नन््याजखिनोर्मिरः | ` न्ये त्वनाकुलं इद्यमिच्छन्तयजेा गिरां यथा ce ॥ पयोाधरतरात्छङ्गलग्रसन्ध्यातर्पाप्रका | कस्य कामातुरं चेतो वारुणौ न करिष्यति ॥ ८४ ॥ दतीति। tree aren, ज्राजखिनोः समाष्डडयस्व- खूपेाजागुणएवतो | श्रपराभिमतमेजा लचयति। अन्ये लिति। गिरां वाक्यागामनाकुलमनाकुलत्म्‌, उद्वटसमासादिना ओदबुद्धराकलोभावात्‌ तद्र दितलमित्यथः; तया इदयं was ee ` कचविदैन्नः ` पादग्यद्र चियाभावेन खड्द्‌ यद यहारिलमिंत्यथः wiE- माज teeta) अयमथः दीचंसमासः GaAs: earar- भाषेवाख्ड चस्मिन्‌ चते जओाहणणं बुद्धेरनाकुललं अतिषुखञ्च भवति amare इति । एतदुदाहरति । यथेति । पचोधरो- मेव एव wart: स्वनः, सिष्टङ्पकम्‌, तख तरख प्रान्त ABT GU सन्ध्यातप एर्वाग्टकमारक्रवसनं यस्यास्तादुभ्रौ। कामातुरमिति ्रारक्रवसनाच्छन्नस्तनतटनायिकासाग्येनाद- क्रलादिति भावः। Wa erga दीधषमासवदपि श्रस्तमस्तकेत्या दि साकवाक्यवन्न ओष्ण बुद्धिमाकुलचति.भ्र- द्युत शालिल्येन अवणसुखमादध्राति, उत्तराद्धवाक्षे त॒ का- मातुरमित्यस्यसमासः अन्यच समाषाभावश्च, तयापि तत्‌ किञिदगाढतया लालिल्येन च प्रतीचमानं Brea यति oe ८४॥ कान्तं सव्बजगत्कान्तं लोकिक्राथानतिक्रमात्‌। . | ¢ वणनाखपि न ` तच्च वरात्ताभिधानेषु पे दश्यले ॥ ८५ ॥ कान्तिं लक्तयति। कान्तमिति। लाकिकाथेस्् लाकप्र- सिद्धवस्माऽनतिक्रमादपरित्यागात्‌ लाकप्रसिद्धवस्हुवणंना- दित्यथैः सब्बेजग्तां देवादिमनुब्यान्नार्नां कान्तं कमनोयं बाधाद्यनदयङ्ता्थंबेधसोाकयण चमत्कारजनकतया YE- णोयमित्ययेः, cee वाक्यं कान्तं कान्तिगृणवदिव्यवयः,. श्वश्च ल्ोकलिद्धवस्दव्यनं कान्तिरिति aw | म्वंजगत्का- परमः BCwe: | च्रे म्तमिति तु प्रशंसनें। यदाह क्रमदीश्वर) वेर्शनालकिभ्- न्याया सा कान्तिरभिधोयत इति) दयश्च काज्तिरथेगणः अथानु सन्धानप्रागनुपलम्भात्‌) ओश््वलरूपा ते अब्दगणः ओञ्न्वच्यश्च हालिकादिपद विन्यासतेयरी्येनालाकिकथाभा- भ्राखिलम्‌। wa त दीप्तरसलरूपमर्थगतं. कान्तिगणमाङ्ः। कान्तेविंषयं दर्बथति। तथेति । तत्कान्तिमदाक्चं। वार्त्ता. जिधानेषु अनामयप्रियालापप्रस्तथेषं । श्रनामयमियासापोा- वत्तिंवान्ता च कथ्यत cam: | प्रियालापे fe लोकप्रसिद्ध वख्बभिधानमेवेचितम्‌, wa g वात्ताभिधानेष देतिहा- सवनेष, दतिदासानां ययावद्वथंग द्धोखत्यात्‌ ्रयथावणंने -अख्त्यताप्रतिभारेन विनेयानां म्रटत््यसम्भवात्‌ प्रबन्धस्य रा- मादिवत्‌ प्रवन्तिंतव्यं न रावणारि्युपदे शपय्वखायिलान पपन्त- frars: । वणंनाखिति। वण्नाखु वम्हसखदरूपनिरूपणेषु, तत्रापि यथयावद्र्णनस्याचित्यात्‌, एताभ्यामन्य्न तु न नियमः, अतएव व्यश्ञकार्थस्य खतःखम्भवित्वेन wefafagar च नव्यानां काव्यभेदकरणं सङ्गच्छते। ATM प्रकाशता, श्रथ शन्वद्धवोाऽ्यथा व्यञ्जकः सम्भवी खतः। मराढोाक्तिमातचात्‌ सिद्धा- वा क्वेस्तेनाम्मितसय वा tf ui ८५॥। दाणि नाम तान्येव तपाराशिभवादशः। सम्भावयति यान्येव पावनेः पादपांरभिः ॥ ८९॥ aq वा्ताभिधाने कान्तिमुदादरति। eeretfa ce MITT! | मामेति सम्भावनायाम्‌। तान्येव wzetfe sweety, ग्टदपद मच WAS लात्तणिकं प्राणस्यातिश्यञ्च ay”: श्र- तएवेद मथा न्तर संक्रमितवाच्यं नाम लचणामूलघ्वनिकाव्यं भ्रक्य- तावच्छंदटकलच्यतावच्छंदकयाः सामान्यविशेषभावात्‌। तपोा- राशिसखयाबड्लः । सम्भावयति areca प्रापयति, wa तरी ढोक्रिमन्तरेणापि सत्पुरुष चर एसम्पकेण स्थानस्य प्रस्ततादूपा- वणंनोयाथालाकमप्रसिद्ध एव, इयञ्च प्ियालापदूपा वात्ता ॥ wren अनयारनवद्याङ्गि सनयोाजेखमाणएयोः | अवकाशो न TART बाडलतान्तरे ॥ ८७ ॥ वलेनायाम॒दाहरति । च्रनयारिति । जुमरमाण्योदद्धिं गच्छता, बाहलतान्तरे वक्षसि, अ्रवकाभ्नः सथानं न पयथाप् mwa: श्रतिपीनोन्तुङ्गी सनै चुद्रायतने वक्षसि ससम्बाधा- वेव add इत्यर्थः Ws स्तनव्ंनायां स्तनयोः पीनोन्तङ्ग- यो वं्चसि खखम्बाधावखितिलाकप्रसिद्धेव afear ॥ ८७ ॥ इति स॒म्भाव्यमेवेतदिशेषाख्यानसंस्कतम्‌ | कान्तं भवति Ma लाकयाचानुवत्तिनः ॥ ट ८ ॥ waa कान्तिं सङ्गमयति । इतीति इति वात्तावसं नाविषयकञ्चाकदयम्रतिपाद्यं सम्ाव्यमेव लेाकम्रसिद्धतया स- waaay aaa श्रस्पवद्पि कल्पनीयम्‌ । एत विशेष श्राख्थायतेऽनेनेति वि शेषाख्यानमुत्कषंबेा धकविरेषणं तेन प्रथमः ufcwe: | ष्र्‌ सं्तमलङ्कतं सत्‌ लोकयाचानुवर्तिनो लाकव्यवहारमनुर्‌- न्धानस्य लाकव्यवदारजनितसंसकारषन्पन्नस्येव्य्थः। wig ज- नस्य कान्तं aad भवति, तस्मारेतदर्थप्रतिपादकवाश्छं कान्तिगुणवदित्य थः | विशेषा ख्या नसंस्तमित्यनेनेतद्‌क, लाक- प्रसिद्धवस्तुवएनमातेणेव म कान्तेः समवः WaT, Acai बलोवद चाघमत्ति सुखेन स, दृत्यादेरपि aragarra- बलोवदकठंकघासभक्तणएरूपवस्तुवणनया कान्तिमिचेन काव्य लापत्तेः, किन्त उत्कर्ष॑बेधकविगेषण विन्यासेन Beasts तया, afada गणालङ्ाररूपलात्‌, waa च परहाशि नाम तान्येवेत्यादिपद्यद्रये तत्तदिशेषणशछततेविचं स्फटमेवेति विभावनीयम्‌ ॥ ac ` लोाकातोत इवा्यथ॑मध्यारेप्य विवक्षितः | योऽथस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ॥ ८८ ॥ गोडमागं निरुककान्तेर्विपय्ययं दर्शयति लाकातीत इवेति । इवायं याऽयीाऽत्यन्तं लाकातीताऽपि लाकप्रसि- द्धिमतिक्रान्ताऽपि श्रध्यारोष्य उपचयं faafaa:, तेनार्थेन विदग्धा विदग्धं मन्यमाना. rer इत्यथः, सोषुष्टनाक्तिरि- यं । विगतं दग्धं दादाऽसम्वययानुभवक्तमनमःक्तेगे येषां ते fa at ्रत्यतिश्येन quia, दतर जना वेदद्माः पुननं तुष्यन्ति श्रध्यारो्येति। नच योग्यतायाः weedy ₹दतु- त्वाद्‌ रोपिता्थ॑खायोग्यलेनावयबेधोऽपि कथमिति वाच्यं M sR RTT: | रूपका चल दारसछालङ्ारिकेः सर्ववरोवाभ्युपेयवेन ब्राब्दमते- रा दाय्थंलस्यावश्छवक्रव्यलखेन योाग्यतायाखत्रयाजकलानङ्ोका- रात्‌, श्रतएवेा कम्‌, अव्यन्ता सत्यपि wa ज्ञानं शब्दः करोति Wiis cen दृवधिष्ण्यमिवाराध्यमद्यप्रष्टति ने Tea | युकातपादरजःपातधोतनिःओषकिल्विषम्‌। ८० II वान्ताभिघाने कान्नेर्विप्य॑यं दशयति) देवधिष्ण्यमिति। कष्टं स्थानं | किलिषममङ्गलम्‌ । Wa महापुरषचरणरजः- QUAY VEY Wad लाकप्रसिद्धा, देवावासषाग्येनारा- WAT ठु प्रीराह्याध्यारोपिता॥<०॥ € = ॐ aw Bey निम्पितमाकाश्मनालोच्येव वेधसा | इद मेवंविभं भावि भवत्याः सनजुन्रणम्‌ ॥ ९१ ॥ वणंनायां विपर्ययं दभ्रंयति। अस्पमिति । भवत्याः सन- जम्भणं खनयोारुपचितिरेवं विधं बंङ्वकाञ्रव्यापि भावि भवि व्यति इदमनालेाच्छैव वेधसा watwaw निख्वितमित्यग्वयः। अच विधाठुरनालेचनयू्वंकाख्पाकाश्रनिश्भाणकवंनेन शनयोः पोनोन्लङ्गतप्रतिपादमं चाटुकार स्या्युक्तिविजुभनितं, तथा अतिमरताऽप्याकाश्स्याश्यतं, सब्वश्नश्यापि विधातुरनाला- anya रष्टिः, विच्वकेा लङ्ग त खयारपि खनयामेरमन्द्र- दिसालघादिभिगिंरिवरैरण्युव्यमारेऽतिमरत्या काशे षसम्बा- प्रथमः परिच्छेदः, cR aafefafraay a लाकप्रसिद्धिमतिन्नान्तमपि व्यमा प्राक्रर्परसनीयतामाविभौषयतीति न कान्तता aS ॥ ॥<९॥ TAA क्षिरित्युक्तमेतद्गाडापलालितम्‌ । RET प्राक्‌ प्रणीतन्त्‌ सारमन्यस्य AAA | LP It उपसंहरति दृद्मिति। द्दमेवेविधं araarmaaie- रिल्युक् मल्युक्किरिति नाना ्रालद्ारिकेः कथितम्‌ । चथा भोजराजः, “लाकिकार्थमतिक्रम्य प्रस्थानं यत्र aed | तदल्यु- क्रिरिति परोक्तं गेाडानां मनसा ae” इति। इदभित्यच् द्यमिति कचित्‌ पाठः गेडेपलालितं गेाडेखमत्कार- जनकतया व्यवदतम्‌। WI वेदद्मीणामनादर CATH! प्र स्थानमिति । प्राकप्रणीतं WaT लोकसन्भायवस्तवणेनखूप- मन्यस्य वर्त्मना वैदर््मागेखखय सारमुपारेयं, तदयं कान्त गैाडवेद इअयोर्विंपर्यययः ee vy अन्यधगसतेऽन्यच लोकसीमानुरोधिना । सम्यगाधोयते यच स समाधिः HAT यथा ॥<३॥ कुमुदानि निमोलन्ति कमलान्यन्मिषन्ति च । दति नेचक्रियाध्यासान्ञन्धा तद्वाचिनो श्युतिः॥ ९४ ॥ . समाधिं खक्यति। sau इति । अन्यखाप्रस्ठतख्य sufagair गणक्रियारूपः, ततससाद्धर्िणाऽन्यच कसि खित्‌ wad लाकसोमानरोधिना sarang छद cs ATTA! | . वक्रा यच ARTY सम्यगाघोयते गएशब्द प्रयोगेण साध्यव- MARTY लक्षणया उपवचय्यैते स वाक्यार्थः समाधिः समाधया- स्यगणवान्‌ सूतः, wigs afafa पाठे क्रियाविशेषणं, यत्‌ समाधीयते स खमाधिः सम्यगाधानद्धपः समाध्यास्यो गण इत्यथैः | उपचारञ्चाचादाययौभेदप्रतोतिरूपः स च लक्णा-. याः WAHT: लच्षणाजन्यसादृशप्रतोतेरनन्तरमेव तच्यूल- व्यञ्जनया तस्य प्रतोतिषम्मवात्‌ । उक्तञ्च प्रकाशता गाण- लक्तणग्रस्तावे, मेदेऽपि ताद्रु्यप्रतीतिः सव्वथेवाभेदावगमश्च प्रयोजनमिति खच्चणण चाच साध्यवसानरूपा साच विषयस्या- जृपादान एव सम्भवति तेन च विषयेापादाने सारोपगेण्षां न समाधेः सम्भवः | इत्यश्च प्रसतस्य ua fate तच सदू- WAU श्रप्रसतुतघम्भस्य ताद्‌ाव्याष्यव्ानं खमाधिरिति लक्ष णम्‌। धर्मोत्यनेन घम्विणाऽध्यवसयने नायं गृण इति खचितं यया, लतामृले लीनो दरिणपरिदोना हिमकरः स्फुरत्ता राकारा गलति जलधारा कुवलयात्‌। धुनोते बन्धूकं तिल- कुसुमजन्ापि पवनो वदिद्ारे पण्यं परिणमति कस्यापि a तिनः, इत्यादे warer ufafe घिंणश्चद्रादेरध्यवसानम्‌, अत्रातिश्याक्तिरलङ्ारः। लाकसोमानुरोधिनेत्यनेन खेच्छ- या विषदूशघक्षाध्यासेन लाकविरोषे न समाधिषम्भवः। यथा दन्ति मशका यच तच निद्रा सुदुलंभेति, aa dfed करि ` गख्जितमिद्यभिधानात्‌ करिधर्सख दंदणस्य मशकर तेऽध्यव- सानं लाकविर्द्धम्‌। उदादरति ययेति, ्रचाप्रसतुतसख चचुषो प्रथमः ufc: | c¥ war निमीलने wea: कुमृदकमलयेोदंलसष्धो च- विकाश रूपधग्मतादात्येनाध्यवस्िता, इदश्चाध्यवसानं ग लाक- विरूद्धं विषयविषयिणारनयाः सादृश्यातिशयवत्ेनाभिन्न- प्रायलात्‌, तथालेन चानयोारेक्ब्दप्रयोगप्रतिपाद्यलं, यथा चचर्निमोलति gauze निमीलति चचुरुन्धिषति कमखमुश्ि- षतोति, इदमेव दशयति । दूतीति। नेचक्रियाध्यासात्‌ twa क्रियान्यां निमीलनेागेषाभ्यां सड तादाव्थारोपात्‌ कुमद- RAGA दलसङ्कचविकााभ्यां तद्वाचिनी afar नेचक्रियावाचकः शब्दः खप्रतिपादकतया मराप्तः, पदाथाना- मेकलेने क शब्द प्रतिपाद्यलेचिव्यात्‌ यथा wet घट इति विभि- ga त॒ विभिन्नश्ब्द प्रतिपाद्यत्वं यया धटः पट दति, wag खमाधिरर्थगुणः we श्रयान्तरारोपखंखूपलात्‌। कंचिन्न, श्रयोान्यन्यच्छायायेोनिङ्पद्िविधाथदृष्टिरूपमयगणं ससाधि- माङः, तज्नायोजिरथंः कविसम्पदायपरि्रोलितपद्भति- मन्तरेण खबुद्धिविभवमाजम्राद्‌भावित उपमानेापमेयभावा- दिखूपः । यथा, सद्यामुण्डितमत्तह् नचिवकप्रस्पद्धिनारङ्गक- fafa | अज नारङ्गकस्य SAI सदापमानापमेयभावेा a कंनापि प्राक्रनकविना agfia: केवलमेतत्‌कविभेव Big प्रादुभावितः। अन्यच्डायायोन्यथेख प्राक्रनकविपर- ग्पराव्यवदतः किञचिद््‌भञ्चन्तरषख वणितः। यथा, ‘fas- नयनप्रतिविन्वैरम्बनि बहशः प्रत(रिताकापि। नीलात्पले- ऽपि fazafa करमपंयितं कुसुमलावी" इति। श्र नयन- wf ATTEN | नोलात्यखयोः wage कविसम्प्रदाचप्रषिद्धं विच्छितन्तिविरेषे- णाच निबद्धम्‌ शब्दगृण्तः समाधिस्तु artreratrena- खूपोऽन्येरुक्रा ज्ञातव्यः! तत्र आआरोदाऽनुप्रासादिना उत्कर्षः अवरोहस्तदभावादपकषः तयाः MAT वेरखानावद्ा विन्यासः वया, चश्चद्ुजभ्रमितचष्डगद्‌ाविघातेत्यादि | wa पादचयं अन्धस्य गाढता चतुर्थपादे लपकषंः साऽपि तोत्रप्रयन्नाशवायं- तया गाहायमानेो ava न जनयति wer wes i निषूतेद्ोणैवान्तादि गोणरत्तव्यपाश्रयम्‌ | अतिसुन्दर,मन्यच याम्यकसषां विगादते ॥ YU समाधौ णलचणामूलकले प्रकटयति। निष्यते द्चैत्या- दि। निष्टतद्गीर्षवान्तादिपदं गैगणट्ति्यपाञ्नयं गोणएलक्त- शामृलकं गोणएलक्षणया खमस्य थसदृशोऽयं प्रयुक्तं सरित्यथैः। अतिख॒न्दरं सददयददयषहरलेन समाधिगृणएवत्‌। श्राय WWE शब्दगतलं परम्परयेति वेध्यम्‌ श्रन्यत्रेति। Are- उत्तिव्यपाश्चयलाभावेन मुख्याय एव प्रयोगे इत्ययः, WA aati विगाहते याम्यवङूपरोाषदुतां भाग्नाति। were went निष्टूतादिपरं न परं गुणवत्‌ aga देएषवदपि are- त्या त॒ गृणवदेवेति खक्णाफलब्डतताद्‌ाव्यारोप Tala हेतुरिति विभावनीयम्‌ आच गाणटत्तिपदं सम्भावनाया उपलचकं तेनात्रे्तायां मस्ययापि टत्याञ्चीलपदम्रयोगे गृणएव एतच्चागिमस्षाक दग्रयियामः॥ <५॥ पर्चमः परिष्डेदः | <® पदान्यकरांएनिष्टुताः पीत्वा पावकविप्रुषः | wal THAN मरे रग्ीणारुणरेणुभिः ॥ LE ॥ एतदेव दश्यन्नुदादरति । पद्मानीति। सायन्तनसमोर- सङ्गरूललत्परागपद्मवर्णंगमिद म्‌ । अरकं ष्ठनिषताः छयंकिर- रैनिंलिक्ताः पावकविप्रषो बह्किकणाम्‌। उद्गीणारणरणभि- रिति पावकविन्दुवमनोाप्र्ायां tai अनच्रदेरान्तःकफादि- fasqa wa}: fafeargurarfagaarary लत्तणा सामान्य शब्दस्य विशेषार्थपरत्ववदिरेषार्थकस्यापि सामान्यपरले तवद- भ्यपगमस्योचित्यात्‌, खाच शक्यायंलच्याचयाः सादृश्ाद्गाणी सादृश्यञ्च कफनिचेपा विप्रडनिचेप cata विभिष्टनिक्तेपया- स्तयो विंभिन्ललात्‌ | वमन्तीवेत्यच त म WIT श्राहायंवत्‌ सम्भावनायामपि बाधादयस्ाकिञ्डित्करलेनान्यबाधामप्रति- बन्धात्‌, खचशाफलोग्डतताद्रष्यप्रतोतेरिव सम्भावनाया श्रपि चमत्कारजनकवेन गुणत्वं युज्यते, तस्नात्‌ पूवव गेएढत्ति- पदस्य सम्भावनोापलत्तकतवं सुषटक्षम्‌, एवम्‌, Wary निरवशेषं विर श्विधूनां agit मांसानि । कर कामिषेण मन्ये निष्ठीवति नीरदऽखीनि, दत्य सापड्वेाप्रेचायां निष्टीवतीव्यचर म खच्णा॥<६॥ दति इद्यमडदयन्त निष्ठोवति बधूरिति। युगपन्नेकधग्भाणामध्यासञ्च खता यथा ॥ <७॥ इतीति दति पूष््॑चाकगतं नैषटन्िव्यपाश्रयं निषूता- ट AAT! | दिपदं wey सददयडदयडहारिगाणाथंप्रतिपादकलात्‌ समा- भिगणवत्‌। अद्यन्त्िति याम्यवरूपद षद्‌ एमित्यथेः। नि- Wafa मुखेन कफादिक नििपति। wa िवधातुरभिधया मुख्यां प्रयुक्ता जुगुष्ठां यनक्ति, बधुपद्‌ प्रयोगख बध्वाः श्टङ्गा- UPA WHIT बीभत्घाङ्गग्डतकफवमनपरिग्रहाऽत्यन्तान्‌- चित इति य्राम्यतां सातिश्यमल्ला्षयति । agaaaaaer- न्यजारोपः समाधिरित्युक्तं तच्च बहनां तेषामारोपे चार्‌- atfawa care युगपदिति नैकधम्मीणामन्यदीयानेक- गणक्रियाणां, युगपदेकदा नतु कालभेदेन, श्रध्यासा विषय- निगरणेनाध्यसानं, wa दूति वैचिचातिश्यादुत्छष्टसमाधिलेन BISA STA इन्यर्थः ।। ९७ ॥ गुरुगन्भभर क्रान्ताः VAT ATES: | अचलाधित्यकेत्छङ्गमिमाः समधिशेरते ॥ ५८ ॥ गुव्विति । aT जलपूरसम्बन्भेन महत्यः, अन्यच yUT- AMA स्थूलाः । तथा AWA अन्त गतजलस्य भरेण क्तान्ताः मन्दाः | तएव कालिदासः, Haart घन तुलयितुं ना- निलः शच्छति लां fem: wer भवति दि लघुः पूणता arr वाय दूति। अन्यच्च भ्रूणस्य भरण अन्ताः, विशेषणयोः कर्मधारयः SATA नारवपदस्य ग्जोरवमित्यर्थकते गव्विति गञ्मविग्रेषणं । तथा WaT गर्व्जन्यः, अन्यच कुन्धन- शब्दं Fig: श्रचलसाधिल्यका agate, लिङ्गसाम्यात्‌ प्रथमः परि्छेदः। we सखीरूपेत्ययः तस्या say मध्यम्‌, अन्यच क्डम्‌, श्रधिकरणे दितीया, wa जलदपङ्क्षु तन्नद्धग्बनिगरणेन गर्विणेधग्मा- 1 e e ~A Ut awa गारवादौर्नां युगपदध्यासाच्ार्लातिशयः, wa- wafanariaqe: सखम साश्यलङ्कारः es I FUT सख्याः सननं गारवं कमः। TAA TAM TVA दर्शिताः ॥८८ ॥ एतद्‌ शयति । wag स्तननमिति, मच स्तनितं गच्जितं मेघनिधषे रसितादि चेव्यमरोत्या स्तननं जलदप- HUI Tia गिंणोधम्लमुक्रमिति ae way इति wwe शब्दमाजाथकमैवादिकस्तनधातुनि- ष्मन्नतलेन तादृशस्तननस्य afser श्रपि खम्मवात्‌ afera- वच्छन्दान्तरेऽपि तस्य प्रयोगदशनात्‌ Hava, मश्ोरादिषु रणितप्रायं पच्चिषु च कूजितप्रति। स्तनितमणितादि सुरते मेघादिषु गच्छितप्रमृखमिति केषान्तरेण स्तनितश्ब्दस्व सुरत- शब्दवाचकत्वमुक्रं, तस्मात्‌ स्तनधातानं मेचग््लनमाचवाचक- लनियम दति। मच तथापि न तचेष्टसिद्धिः weararda- सनधाते गेच्जंनसयापि वाचकलप्रा्या wag दत्य गद्धंलोध- योध्यासयोगादिति वाचम्‌, श्रसाधारणगरणोधाणामत- ङ्श्यनादीनामन्तःपतितलेन ayaa च स्तननस्यापिं ग्मिणोघर्मरूपले चित्यात्‌ वेचिच्ररैव च काव्यजोवातुशत- तयाऽवश्यमपेचणोयलारि त्यवघेयम्‌॥ ९ < ॥ N ९० काव्याद शः | वटतत्कान्यसब्वेखं समाधिनाम यगुणः | RTT: VALI तमेनमनुगच्छति ॥ १०० tt समाधिमुपसंहरति । तदेतदिति । award पू्ववप्रदर्भिं- तमयेन काव्यस्य चार्लातिशयजनकल्वादित्यथः । समाधिनौम यगुणः, एतत्‌ काव्यस्य WAG काव्येऽवश्वमपेचणीयमित्य ग्यः | समयेऽपि गडा वेदरङ्ऽपरोवापि, तमेनमनुगच्छति ara afqaura यतते। एनमित्यचर एकमिति कचित्पाठः, मृख्य- मित्यथः, प्रशंसना येतत्‌ सर्गथषामेव प्राणलेनोक्रत्ात्‌ । दति quer निरूपिताः, एषु च क चिद्‌ाषाभावरूपाः केदिषाख- STS श्रपि माचा मतमनुरन्धानेन यन्दकृता गृणलेनोा- क्ताः, MATS मतेऽसिन्ननादरवन्तामाधुरवाजःप्रषारास्यं रस- गतं गृण चयमेषेच्छन्ति यथा प्रकाशकारः। माधरचानःप्रसा- दाख्याख्रयसते A UAHA ९०० ॥ दतिमागंदयं भिन्नं तत्घद्पनिष्पणात्‌ | ARTY न शक्यन्ते वन्तं प्रतिकवि खिताः ॥ १०१९॥ तच व्रैद्ंगिडोयैी waa प्रस्फुटा न्तरावित्यनेन प्रतिन्चातं नेडत्रेद सये विंभिन्ञतया निरूपणमुपसंहरति। दतीति। दति पुीक्तप्रकारेण तयेोभीङेदरमयोः, खरूपनिरूपणात्‌, इति भदद्ममार्गख प्राणाद्भगणाः रताः, एषां विपर्ययः प्रायाड्श्छते गेङवत्मनीत्यनेन गणबद्धावाभावङतखद्ूपप्रति- पादनादिव्यथेः। भिन्नमल्यन्तविषद्श्ं। नन्वन्येऽपि लाट- प्रचमः wee: | ९१ पाञ्चालादिका मार्गमेदाः afer तेऽपि निरूप्येरन्नि्याञ्ज- चरा ager इति, गेडवेरद्माभ्यां faaree काव्यमा- aq भेदा लाटपाञ्चाखादयः प्रतिकवि सिताः तत्तद श्रजातः कविभिराद्ताः। न शक्यन्त दति, मेदाः सत्यं सभ्येव परमं श्रनेकत्वेन वक्तमशक्यलाल्न निरूपिता cad: । ARE गेड- बेददब्मयेारवान्तरभेदा ofa at i qor ti इ कतरिरगडादोनां माधुर्यस्यान्तरं मदत्‌ | तथापि न तदाख्यातुं सरखल्यापि शक्यते १०६ ॥ yaaa yaa दउढयति। इ्चिति। आदिना भधुरमाज्ना्णां aed) wet मेद्‌ः। मरदिति ad मतीय- मानलादनपलपनोयमित्यथेः। तरम्तरम्‌। WAIN तन्तन्ना- areas fags सर खल्थाऽपि का कथान्वेषां arafyerar देव्यापि, न शक्यत tf असद्त्वादिति भावः। मधृरवद्नां माधुर्यंभेद्‌वत्‌ काव्यमागोणं मेदाऽनिव्वंचनोयण्वस्माद्‌ भेद इय- मेव zag vefiafafa भावः॥९०९२॥ नेसर्िको च प्रतिभा श्रुतच्च बड़ निग््लम्‌ । TARTANA: कारणं काव्यसम्यदः ॥ १०३ ॥ एवमस अरर मुक्ता कारणमाइ। भेसगिंकीति। नेष- fiat खाभाषिको प्राक्रनजनासिद्धेत्यर्थः प्रतिभा शक्तिः सं. स्कारविगरेष cad) तथा बह अनेकं ढन्दाव्याकरणकाष- क 2 é2 MSTA: | कलाचतुवेगगजतुरगखन्गादिलचणात्मकमित्यथैः, frat #z- पदेशेन भिःसम्देदतयाधिगल्य सम्यक्‌ परिशोलितमिव्ययः, wi weg बहनिश्मंलग्रास्तानुश्रोलनजनिता व्यत्पत्तिरि- चयर्थः, एतदु पलक्षण लाकद शंनजनितापि व्यत्पत्तिः काव्यका- रशं, तया Raa अभिये गाऽग्यासश् काव्यन्ञेोपदेेन पेनःपुन्येन प्रटत्तिरित्यथः, एतन्ितयं समुदितं ve व्यस्तम्‌; Sar गिर्क्रशरोरायाः काव्यस्य Wat: eA: कारणं का- व्यसष्टद्धिरृतिन्नघ्येंतुः करणएवज्त्ागस्यापये तन्तितयजन्यलात्‌ | कथञ्चिचिरपरिचिन्तनया श्रप्रतिभादिमतामेकदिकाव्यकरणे- ऽतिप्रसङ्गवारणाय TIT TARA) BA कारणता व्यासक्ता मतु प्रत्येकपय्यात्ता च्रययुत्पन्नञानामयतमानानाश्च बालादोनां कवलप्रतिभया काव्यानुद्यदश्चनात्‌ तेषामेव च कालान्तरेण ग्यत्पत्यग्यासवतां काव्यदर्भनात्‌, तथा यृत्पन्नानां यतमाना- भाश्च केषाञ्चित्‌ प्रतिभाभावेन तद्दशनात्‌ तथा यतमानानां तेषां दर्शनादयतमानानाश्चादर्भनादित्यन्वयव्यतिरेकाभ्यामेष निखयः । ददमेवेक्तं प्रकाशता, शक्रिनिपएता लाकभर- स्त्र काव्या दयवे्णात्‌ | काव्यज्ञशिल्षयाभ्यास इति ₹ेतुसदु द्वे इति, व्यास्यातश्च तेनेव, इति चयः “समुदिता न तु खस्ता we काव्यस्माद्भवे निग्माणे wad च देतुनंतु saa” इति। अन्ये तु प्रतिभेव काव्यस्य कारणं, व्युत्पन्तिस्स्य चारवरेतः अन्याखस्‌ द्धिः) प्रतिभा च क्रबित्छतः प्रसरति कचि देवताद्यनुगडात, भाविकविल्ानां बालानां सत्यामपि प्रति- प्रथमः परिच्छेदः शह मायां काव्यानुद्यात्‌ कालस्य तत्छदकारिवमङ्गीका्यमि- व्याः, यथा, “afad जायते शक्रेवंद्धतेऽज्यासयागतः | तस्य चारूत्निष्यन्ता ्यत्यन्िखतु area” इत्यादि ! मते चासन्‌ काय्यंभेदाल प्रतिभ(दिजितयगता कारणता arent! वय- न्त, प्रतिभापरपय्याया afata काव्यहतिन्ञत्निहतः श्क्िख संस्कार विशेषरूपा, श्रतिरिक्रा वा मण्ादेदाहिकारिवत्‌, at 4 WIM Verna च, तच प्राक्रमो fagafe ददानो- aN तु ्ास्काव्यशोकदश्रनादिजनितविखलषणुत्त्या नि- यताग्यासेन च परूषे जायते कारणलञ्चानयाद्‌ण्डचक्रादिव- fafaatita, अव्यत्पन्नागां बालादौमामेडिकथ्रल्यभावेन यु- त्पन्नानां यतमानानामपि कषात्‌ प्राकनश्रह्यभावेन काव्या नदयदशनादिति BA ॥९०२॥ | न विद्यते यद्यपि पूव्ववासना गुणानुबन्धि प्रतिभानमङ्तम्‌। शरुतेन Tara च वागुपासिता wa करे त्येव कमप्यनुयदम्‌ ॥ १०४ ॥ प्रतिभादिजितयं काव्यषभ्यद्‌ः कारणमिनल्युक्तं तच यदि वयुत्यतत्यभ्याखवन्त स्ततम्पादनमप्रहत्ता अपि कृताया न भवन्ति afe किं ते प्रतिभाया अ्रभावनिञख्येन तस्मादधिरमेय्‌- afe amine: म विद्यत cfai श्रह्ुतमनगेलकाव्य- IAW THAT YS, eater जन्मान्तरीणसंखकारर्टपं ९8 MAT: | तथा गणानुबन्धि काव्यसम्पत्‌सन्पादनेनेत्कषा तिश्रयजनकं प्रतिभानं प्रतिभा यद्यपि न विद्यते। यद्धा वासना वाज्का, वासनाविषयोागणा वासनागृणः सब्वप्राथमोयकविलकीत्वै- दिङूपगृण tae, ज्राकपार्थवादिलान्‌मध्यपदलापिकर्बधा- Ta) पूवेषां प्राहृनकवोनां वाखनागृणस्तस्यानुबन्धि जनकं ्रतिभानमित्यग्बयः। saat तथापि म विरम्वतामि- mara wat प्रतिभायां कागएस्तक्यासेनेव्या- शद्धायामाइ। ख्ुतेनेति । श्रूयत दति रुतं अवशं मराक्रन- काव्यप्रबन्धानुशीलममित्ययंः तथा यतेन तत्करणप्रयासेन च, उपासिता निरन्तरमाराधिता खती, waaay ya करोत्येव way किंश्चित्‌ काव्यसमन्पादनसाम्ये जनयत्येव, श्रत भरवेवेतिशब्द दयेन व्यभिचाराशङ्धा निरस्ता। tere प्रतिभा- दिषमुदायः काव्यसष्डद्धिं waa Ya: fafa य॒त्यत्यभ्ा- साभ्ामपि भवतीति न पूव्वीपरविरोधः ॥ ९०४ ॥ तदस्ततन्देरनिशं aan FAITE खल्‌ कोत्तिमोसुभिः। छशे कवित्वेऽपि जनाः ATA विद्‌ गेष्टोषु विद्तुमोशते ॥ १०५ II इत्याचार्य्यद्ण्डिनः छते काव्याद मागंविभागोा नाम प्रथमः परिच्छेदः ॥ १॥ पव्वीक्तमृपसंदरति । तदिति । तत्तस्मात्‌ । अ्रस्ततद््रेरन- प्रथमः परिच्छेदः | ९५ Be: | अमात्‌ अममङ्गीत्य | उपास्या श्रमगोलनोया । कीति BANAT य्न; । फलान्तरमाद । भे इत्यादि, छे अल्पे कवित्वेऽपि काव्यस्य करणे ज्ञाने च, विदग्धगोष्ठीषु कविसामाजिकसभासु। विदन्तमोशते समादरं wera fea, एतेन कोत्तिंसमादरौ कविलशामाजिकत्योः फललेन प्रति- पादिते तल्षिष्मुभिरवश्यमेवाच सततं चतनौयमिति चितम्‌ । खन्प्योरष्यनयोः खगादिसाधनलं अतिरप्याह qari एकः शब्दः सुप्रयुक्तः सम्यगन्नातः खगं लाकं च कामधुम्भवतोति। एक दृत्यचापिकारोनेष्यः, THIS: | सम्यगृश्चात Cary च वाकारः, सम्यगृन्ञातेावेत्ययंः ९०५ ॥ इति ओमरेमचद्धतकवागोश्मटहाचायंविरचितायां मालि- न्यराञ्छनीसमाख्यायां काव्यादशंटकार्यां waa: परिच्छेदः ॥ ॥ ९॥ काव्यादशः। टि. दितोयः परिकछेदः। काव्यशोभाकरान्‌ WATS प्रचक्तते | ते चाद्यापि विकल्यन्ते कस्तान्‌ leet वच्छति 11 ९॥ श्रय oufafe निरूपिते waret दयापादरेयता ज्ञायत इति प्रथमपरिच्छदे शरोर तावदिष्टायैवयवच्छिन्ना पदावली- त्यनेन धम्मिश्टतं काव्यशरीरं निरूष्य, काव्यं कल्पान्तरस्थायि जायेत सद्लङतीत्यनेन प्रशंखनादुपादेवधम्मानलद्धाराननि- ` खूपयितु दितीयपरिच्छेदमारभमाणस्तच लक्तयितव्यानां तत्त दिशेषालङ्धाराणां निदपणं सामान्यलच्णनिरूपणानन्त- रमेव सुम्रतिपादभिति . प्रथममलङ्ाराणां सामान्यलक्षणं निरूपयति काव्योभाकरानिति। काव्यस्य द्टार्थव्यव- च्छिन्ना पदाबलोत्युक्तलक्तणस्य काव्यशरीरस्य शाभा स्ेषादि- MURATA तश्च चमत्कार विगरेषजनकन्नानगेाचरत्वं तत्क- रान्‌ तद तिश्यदृद्धन walt शन्दा्थंगतान्‌ वणाटतच्यादिषा- SUIT अलङ्कारान्‌ waa Wagrtfaarear प्राञ्चो- व्यवहरन्ति यथया हदारादयः शरोरस् रूपयैवनादिकत- Tat पृष्णन्ताऽलङ्ारपदवाच्यास्तया शन्दाथरूपस्य काव्य- शरीरस्य कछेषादि गणष्टतवेचिचं पुष्णन्ताऽनुप्रासोपमादय दति Ci रमा क ^ mer 38 aad ~P ON PL ti Oe ory 2. । a ; । ) PID AI नौ 9 BIBLIOTHECA INDICA COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL, ae NEw Series, No. 33 | FRA) BAU 177 EE SAE < 77777 SREB As ha bd a te Se 4 र | HT ty (८4. es + पित ०,८१.५. ४ PSE = + it 1777 om =o SS =-= c : Ser Fi Hil ] ee a. = ‘cv? ec? = + नि =< 2 ee kr) ; १ if | | | 17 mt || | |||. । | ||| । . yf ||| | | | | 1/1 ह ` (111 M iyi Ny | | । ||| | | pal ¢ (^> = mm) || aaeee 7 ॥/१71); i | HHT ) — ` । + ॥ ॥ ii व | | = aT AW A me eS 1@ ||| || iN ||| b =) Sass ha ae | Ee | | =a i ॥ = = | | 8. ||| ||| | ॥ | =|. =^ ~+ || । | if | ॥/- -॥| | 1 ®^ | =+ ||| ||| 3 \. । 4 ~ क, । 1. aoe the. | aS = | + {~ 4.६1 >~ — eS 8 ~. 1 == Se ————————_____ , Uy च सम्म === ~~ ------ SSS ID a ~ ~~~ + ~ x Vi ++ त्थ EY ११८ = ९, (=> » # (=x \ ad Loo 2 $ | a}, + - SA | | = ` कथ. ॥ 11/41 aia | f ॥ | — 1 Hl ie xt Ao ; >; “fi — — WITH A COMMENTARY, BY PANDITA PREMACHANDRA TARKABAGITS’A, essor of 2200726 in the Sanskrit College, Calcutta, FASCICULUS II, wn. CALCUTTA PRINTED BY 0, B. LEWIS, AT THE BAPTIST MISSION PRESS. | 1 | | | | THE KAVYADARSA oF Sri DANDIN. | | । 1862, | SANSKRIT WORKS PUBLISHED, ३ IN = NEW SERIES‘ The Vais’eshika Sutras, with Commentariesyby Pandita Jaya Narayana Tarkapanchanana. Complete in five Fasc. Nos. 4, 5, 6, 8 and 10. The Sdndilya Stitras with Swapnes’wara’s Commentary. Edited by Dr. J. R. Ballantyne, LL, D. Complete in one Fase. No. 11. The Kaushitaki-Brahmana Upanishad with S’ankarananda’s Com- mentary, edited with a translation by E. B. Cowell, M. A. Complete in two Fasciculi, Nos. 19 and A translation of the Stirya Si ry Pandita Bapi Deva Sastri,/under the superintendence of Arch- deacon Pratt. Nos. 1, 18 and 28. ¢ SANSKRIT WORKS IN PROGRESS. The Das’a Ripa with the exposition of Dhanika. Edited by ए. E. Hall, D. C. L. Fase. L., 11. Nos. 12, and 24. The Narada Pancharétra. Edited by Rev. K. M. Banerjea. Fase. I., II. Nos. 17 and 25. The Kavyadars’a of S/ri Dandin, edited, with a commentary, by Pandita Premachandra Tarkabagisha, Fasc. I., IL. Nos, 80 and 33. Digitized by G O 0९ le हितीयः afew: | £9 मते WAY गणानामलङ्राणाशञ्च शब्दाथगतलम्‌, इत्यश्च काव्यश्ाभायाः कल्लरोगण्ास्तदतिन्रयरेतवस्वलङाराद्तिग्‌- ाखङ्कारयोाविवेक दूति वामगादयुक्रमादरणोयं। न्यास्ह रस- सेव walt माध्यौजःप्रसादास्तय एव गणाः, दारारिवद्ाच्य- वाचकलखणाङ्गगताः खाश्रयगाभाजगमदाराङ्धिगारसस्य शा- भाजमका TCT: गुणालङ्ाराशां विभिक्नाश्रयत्वारेव च भेद इत्या ङः, नेतत्‌ समोचीनं मधुरारस दत्याद्यनुभवसिद्धानां रसखश्ूपविगरेषकाणां माधुग्यादीनां गणलाङ्गोकारे यन्धकदंणां काव्ये तादूशगणनिवे्राभ्यगु न्नागवेफल्यात्‌ सर खलवप्रतिपादमा- MTNA तदमभ्यगुन्चागषिद्धेः तादृश्रगणानां रषाव्यभिचा- frara, गणाभिवच्चकशम्दाथप्रयोगाच तदिति चेत्‌ तरहिंता- दृशव्यञ्चकताया एव गणलं amafed सेोन्दग्धादेराद्मोत्कषेक- लवत्‌ तस्या एव रसोत्कषेकलात्‌ उत्कर्षंकसमेव च गणलात्‌, ता- दूशव्यशच्चकता च द्ेषादिधर्मवत्वरूपेव ततश्च सिद्धं इषादीनामेव गणत्वं शब्दाथगतल्श्चेति | एवं SHAM भाजगनद्वारा रसओा- भाजनकत्वमलङारलमित्यष्यविचारविजुभ्मितं नव्यानां, नोरसे- ऽपि सकलालद्धारिकेः काव्यतया खीकृते danas fea चापमादीनाममलङ्धारतापन्तः न चेष्टापत्तिः, गयेरपि तच तेषा मलङ्कार लेनेष्टवात्‌। यथा AYR | IY वाल- ङुतिष्ीपि agerssr व्यनक्ति यत्‌। वस्वलङ्धार मथवा तेनाभे दादाक दति। अरब्दचिचं arafwaaay लवर Wai चिरमिति गृणालद्धारयुक्रमिति। यच तु नासि रखस्तजे।क्ति- 0 1 कायादणंः। ्ेचिचमाचपर्ण॑वसायिम दत्यादिषन्दर्मख्च। न च क्वापि कथञ्चित्‌ परम्यरथा रसस्पभाऽणीति are तदि सर्ववतेवे- दशर ससद्धावेनासंखच्छलापत्त्या aut निरङक्रभेदकरडाभा- चित्यात्‌। न च नीरसखले रखापकारयोग्बलमेवालङ्कारष- afefa वाच्यं योग्यताया निव्वक्तमशकलात्‌ कारणताक्चछ- ayaa तथाले च तादृश्जधम्माणामननुजमात्‌, THA Seq खूपयावनादय दव श्ब्दाथयोः Bag एव FUT: चान्दर्ापञ्तस्यात्यन्तात्कर्षजनकादारादय ट्व PITTA यास्ताः शाभातिश् यजमका अनुप्राखोपमादयेऽखङ्ारा दति भ्ाचां मतमेव साधीयः समद्वषतीति खुधीभिविवेचनोयम्‌ । उक्तञ्च, यदि भवति वच्युतं गुेभ्थावपुरिव येवनबन्ध्यमङ्गना- याः । अपि जनदयितानि cant नियतमलङ्करणानि संश्च यन्ते दति | इत्यं सामान्यखचणएमभिधा य amay विभ्रेष लक्त- ay खस्यासामथ्थे प्रकाश्रयन्नैद्धत्यं परिदरति। ते चति। कः पष्डितम्भन्यः, तानखलद्धार विशेषान्‌, AeA खन्पुणंतया सम्रभे- दानित्यथः, वच्छति am शच्छति, भाविप्रयोगेन get न कोा- saaraa ave न कोऽपि वक्रं श्यतीति सर्व्वथा ते कालेन asia दति खचितम्‌। यतस्ते चालङ्कार विशेषा अद्यापि विक- खून्ते विविसेन भणितिभङ्गोप्रकारेण seq गवीनेरद्धा- ga प्राचीमाक्रलक्णा एव ते किश्िद्वैचिचमद्गावयय बडलीक्रि- यन्त इत्यथैः | श्रत: कल्यनाया श्रविरामात्‌ इयत्तया निरूपणं खदूरपरादतमिति भावः ॥९॥ | दितौीयः परिण्डेदः। ry किग्तु वीजं Prenat gaara: प्रदर्शितम्‌ । तदेव परिसंस्कार्तुमयमस्मत्‌परि खमः॥ २॥ afe faawercfarat भवता न निरूपणोवा दग्या- waqry । किज्तिति। किन्त विकचपानां नवीने विंकश्यनी- चानामलङ्कारभेदानां TH सामान्यलचणर्पं मूलं पन्वा wal; मदर्भिंतं, चथा नवीरनैरद्धावितानामृपमाभेदानां वोज- तं पू्ीचार्येः ahhh सादृश्ठमुपमेल्युपमासामान्यलकणं तद्पजीग्यैव भेदानां प्रवर्तितलात्‌ एवं रूपकादिमेदाां रूप- कादिषामान्यलच्णमिति। अद्ञरितमित्यच च प्रायेणेति बाधं नवीनैरद्धावितानां कंषाञ्चिदलद्धारविक्षाणणं सामान्यख्लच- णस्य पम्वाचार्यैरनक्रलात, यथा fraareercar यवीगा- BRITT: प्राचीनेरनक्लच्णणः। तदेवेति । विकल्यमलग्छतं पव्वाचाययाक्रं सामान्यलच्णमव परिसंसन' स्फर शब्दा भिधा- नादिना विश्रदयितुम्‌। अयमस्रत्यरिश्रम tf सामान्यल- लणान्येव मया विश्रदीक्रियन्ते। कशचिदेचिचेण भेदाः सम्भवन्ति चेत खयमंदनोया इति भावः। एतच्ैद्धत्यपरि दा रार्थमे- am खयमेवापमादिभेदानां निदूपयिव्यमाणलादिति ध्ये यम्‌ २॥ HUTA AAMT AL ATTA: | साधारणमलद्ारजातमन्यत्‌ प्रद श्यते ॥ २ ॥ अलद्ारनिद्पणम्रतिनज्नया पभ्वेनिरूपितानां खल्यनप्रा- Q 2 १९० ATRIA! | सादीनामपि पुननिंरूपण प्रसहा निरूपितानां निरूपणं पि- पेषणवदिफलमिति मन्वमानस्तद्धिन्लानां निरूपणं प्रतिजा- Ta काञ्चिदिति। मागंविभागायं गडवेदङ्ममागयोः प्रस्फ- टान्तरलम्रतिपादना्थे। काचिदलङ्कियाः ुत्यनपरासच्छेकट- स्यनुप्राखथमकङ्याखद्धाराः | उक्ता दति! यया कयाचिष्छ- त्या यत्‌ समानमनुष्धयत दृत्यादिना श्रुत्यनुप्रास उकः, तथा वणोटस्तिरनुपराय इत्यादिना केकटत्यनप्रासावुक्ती | श्रान्तिं वण॑सद्धातगेाचरां यमकं विदुरित्यनेन यमकञ्च। अता वैफ- wraa पुननिंरूपयिग्यन्ते दति भावः । अन्ये तेभ्याभिन्नं । सा- धारणं गाडवेदद्मयाः समानं, खभावाखानादीनां दयारपि मागेचेोर्निंवेशनोयलात्‌ । अुत्यनुप्रासादयस्वसाधारणा एव गुणनिरूपणम्रकरणे waa: | तीयपरि च्छेदे यमकस्य पन- निंदूपणन्त प्रभेद प्रद शं नार्थमेवेति बेध्यम्‌॥ an खभावा ख्यानमुपमा SIH दौपकावती | अक्तपाऽथान्तन्यासेो व्यतिरे काविभावना ॥ ४॥ समासातिशयेोत्‌प्रा देतुः SATA: कमः प्रयारसवदू ्नेखिपय्यायाक्तं समादितम्‌ ॥५॥ उद्‌ात्तापड्कतिक्षेषविशेषास्तुल्ययोगिता। विरेधाप्रसतुतस्ताचे व्याजस्तुतिनिद शने ॥ ९ ॥ Safer: argent aca भाविकम्‌ | इति वाचामन्तङ्धारा Tate: पुववे्धरिभिः ।\ ७॥ दितीयः परिष्डेदः। ६०१ म्रति्ञातमखङ्ारजातमदि भ्रति, खमावाख्यानमिल्यादि। खभावाख्यानं खभावाक्िः । दीपकाहती इति, srefacr- त्तिः । आडयुष्वात्‌ दु वर्तने श्व्यसमाद्‌ ब्रूजादिलादिग्र- त्ययः । समासः समासाः, श्रतिश्योाऽतिश्रयाक्रिः। warfed समाधिः। अप्रस्ठतस्ताजमप्रस्ततप्रश्सा i इति पश्चजिंश्त्छञ्मकाः। वाचां काव्यवाक्याननां, खभावाख्यामादरीमामेषां प्रायेणायनिष्ट- त्वेऽपि ARITA KITS शब्द तद यया स्ता दा व्याङ्गोकारात्‌, यदाद पातश्चलदचभाय्ये भगवान्‌ व्यासः, खितोाऽख्य वाचकस्य वाच्येन सद्धाभेदः सम्बन्ध दति । पृब्वे्षरिभिदं भिता vata एतागेव परिसंस्करोमि नलन्यान्‌ नवोगेरद्धावितान्‌ निख्योकेखादीम्‌, ताङ्शयत्किशिद्धैचिजावलम्बनेना7लद्ाराम्तरकसख्यने YBSI- स्तद्धदसमभवादिति Bean ४।५।६॥७॥ mate पदाथानां Si साश्षादिव्रष्छनो | खभावेक्तिख जातिखेलयाद्या साल्तियथा ॥८ ॥ तच प्रथमं सकलश्ास्तकाव्येव्यो णितलेगाभ्यडितवात्‌ खभा- वास्यानमुदिष्टं, तदव लक्तयति। मानावस्थमिति | सा श्रल- ereg प्रसिद्धा ara मथममुदिष्टा wegia: खभावोाक्रिख जातिखेति नामदयवतीद्यगयः। खशरूपमाइ कीदृशो नाने- त्यादि। पदाथानां जातिक्रियागृणद्रव्यार्णं नाना अनेका अवसा विशेषो य्य -तत्‌, रूपं वणंसंखानाद्यात्मकमसाधारणं धर्वामित्धयेः साचाद्धिटलती खच्मलादु लंलमपि प्रत्यचमिव दभ- ९०९ | STE ` यन्ती । इत्यश्च Werte awn: BEA aTY auiafafctia wemai मालाच्शैमित््रनम wuraway- कपवशेगे भ वेवचिचातिश्य इतिं नालद्रता, यक्ष, “WaT दमुदितं दृष्टा सङा wate afee” दति अच नन्तंनमाचं afeay रूपमिति feergwed । wea प्रकाअछृता। खभावेाक्तिस्ठ feare: खक्रियाङरूपव्नमिति) coq ख्पं सहटलमागन्तुकञ्च | GER! सभाव एव भावानां खरूपमभि- प्रीयते। भिजमागन्तकश्चेति दिविध तदुद्‌ाइतमिति। षेत्‌ बस्तु खभावस्फुरोकर णर्पामयेव्यक्तिमथंगृण माछलते्षवां मते ख- भावके गणवमेव नाखष्धारलमिति नेष्यं । भोजर्‌ाजस्ठ Vrs HRY AVES मणलमागन्तकखाखङ्भारल मा दइ । यथेति उदादरणदणशगसङ्गतिः॥८॥ तुण्डेराताखङ्रिलेः THULE | जिवणंराजिभिः aes 2A eRe: KORE ॥ ९॥ स्ञाकचतुषटयेन करमेण जात्यादिचतुष्टयरूपस्युरीकरणम्‌- दाररति। तण्डैरिति। वण्डेमुखेः अताम्नाणि करिलानि वक्राणि चेति तैः, विशेषण्याः क्मधारयः। एवमन्यज । ₹रिताः पालाशवणाः कामला a: | जिवणा दरितरक्रधृसरवणवती राजी रेखा यच A: स्वेन उपलच्णे ठतोया । श्रचाता्रङ्- रिलतुण्डलादिकं ब्रटुकजातोनामसाधारणं st संस्यानश्च खद्रभिः क यश्चिदमवधानात्‌ पुब्वेमलक्ितमपि करिविणेनया दितीधः परिष्डेदः। १०६ साक्षादिवागैग्यते। ` बटुकानामनेकर्काच्छनब्ब्देाजातिषा च कः१॥९ ५. : | | ` कलक्रणितगन्भ॑ण कण्डेनापूर्पितेश्षणः | पारावतः परिभम्य रिरसुशुम्बति प्रियाम्‌ ॥ १०॥ क्रियागतखभावास्यानमुदा हरति । कलेति। कण्टेनेति उपलक्षणे adler, तेन yaaa प्रागेव awe कलक्षणि- ana चम्बनकाले तद्भावात्‌ चुम्बतीति पारावता हि एवंविधा wart चुन्बन्तोति पारावतचुम्बनक्रिया खभावाऽयम्‌ 1 ॥ ९० ॥ | बपन्ङ्षु रोमाच्चं gay मनसि निषंनिम्‌ । नेच चामीलयन्नेष प्रियासः प्रवर्तते ॥ १९॥ गुणएगतमुदा रति | वध्रज्िति। aw जनयन्‌। भिटंति- मानन्दातिश्यम्‌ ।. अमरोलयन्‌ मद्रयम्‌। म्रियास्पभरं दति VHS गुण लाद्ूण गताऽयम्‌ ॥ ९९ ॥ कण्ठेकालः करस्थेन कपालेनेन्दु गोखरः | जटाभिः ल्लिग्धतान्राभिराविरासीद्धषध्वजः ॥ १९ ॥ दव्यगतमुद्‌ादरति। कण्ठेकाल cf, कण्टेकालपदम- खुक्खमासनिष्यन्नं। कपालेनेति जटाभिरिति च fated १०४ WTS VL: । दतीया | अन इवष्यजश्ब्दायादृच्छिकः संज्ञायां wefaa: asa xa संज्चासं्जिनारमेदाचख dsp शिवोऽपि xa aq च कण्ठेकाललादिकमसाधारणं रूपं yzacttaafafara- गताऽयम। ९२॥ | जातिक्रियाग णद्रव्यखमभावाख्यानमोदशम्‌ | शस्तष्वस्येव साम्राज्यं काल्येष्वप्येतदौ सितम्‌ ॥ १३ ॥ सखभावेक्रिमृपसं दरति । जातीति । wa द्रव्यपदं वेयाक- रणपरिभाषितेकव्यक्रिवाचकश्ब्दप्रतिपाद्यरूपद्रव्यपर aq 3- भेषिकोक्रचित्यारिद्व्यपरं तेषां जातिपदेन ग्रहणात्‌ जाति- क्रियागण्द्रव्याणां खभावाख्यानमसाधारणषरूपस्छुटोकरणमी- ढ्‌ शमेवं विधं waa yg टयप्र शितया दिशान्यचापि ज्नातय्- मित्यर्थः । जातिक्रियागृणद्रव्येरिति दतोयान्तपाठे पूरवव्ञाक- चतुष्टये क्रमेण सविगशेषणएतयो पन्यस्ेजातिक्रियागृणद्रन्येः Fat सखभावाख्यानमीदृशं बेद्व्यभित्यन्वयः। शास्तेखिति शास्तेषु पदाथैखदूपनिरूपणप्रधानेषु वेशरेषिकदश्नादिषु पुराणेतिदा- सादिषु च सासराच्यं बाङस्यम्‌। Teale एवकारेण WaT रान्तराणां way नात्यन्तापयाग इति खवितम्‌। निजा- wart द्‌ श्यति काव्येव्वपौति, एतत्‌ खभावाख्यानम्‌, ईैणित- मिति श्रलङ्कारान्तरापेक्तया wastes fe विलचणमेवेति UTA TAA: ti WV दितीयः परिच्छेदः १०५ यथा कथश्ित्‌ सादृश्यं aay प्रतोयते। । | निद्श्येते उपमा नाम सा, तस्याः प्रपञ्चोऽयं निदश्यते ॥ १४॥ उपमां लच्यति । यथेति । यच वेचिते यया कथञ्चिद्‌ Za सादृश्यं प्रतोयते, सा वेचिचरूपा उपमा नामेत्यन्वयः। येति विषये सप्तमी विषय प्रतिपाद्यरूपः। इत्यञ्च वे- चिचजनकं सादृश्यमुपमेति wed, वेचित्रं प्रस्ततोत्कषंजन्य- तमत्कारस्तन चमत्कारस्याजनकं सादृश्यं नापमालद््ारः यथा गोरिव गवय दत्यादौ, ्रतएव रसगङ्गाधरे, सादृश्यं सुन्दरं वाक्याथापस्कारकमृपमालङतिरिष्युपमालचणे सन्द- रमिति खादृशविधेषणमपन्यस्तं, Grea चमत्छत्याधायकलवं तमत्छतिरानन्दविशेष इति व्याख्यातञ्च । यथया कथयञ्धि- दिति, येन केनापि wale गुणेन क्रिययान्येन वेत्यथैः। यथा सीव धवला कोत्तिरित्यादो धावल्यरूपगणेन, सलो- लभियमायाति बधूगेजबधूरिवेत्याद्‌ावागमनक्रियया, श्रा- काशः काशतेऽत्यथै शिववद्धिधुण्डषण carer च विधुूप- द्रव्येण सादृश्यम्‌, एवमन्यत्रापि बेध्यम्‌। एते च गुणा- दयाधन्माः कचिदुपात्ताः, कचिदनुपात्ता safe सामथ्ी- वसेयाः, AAA पृव्वादाररणानि। श्रनुपादाने यया, “मृखमिन्दुयथा पाणिः waar wa: frei वाचः सुधा wee विम्बतुल्योमनेोऽश्मवत्‌" दत्यादि, wa मुखेन्दु- WaMat स्फटवादृश्यानां मनोाश्नलादयोाधम्मौा Grae ए १०६ RIBS | afa सामथ्यादवसीयन्ते। sgafaf प्रस्णुटमित्य्थः, प्रस्णु zayq वेचिचान्तरानिगोणवैचित्रजनकलवं, ततश रूपकादेा साद्‌ श्छग्रतोतिजन्यवेचिरमस्येव wy तत्‌ ताद्रप्ादिभ्र- तौतिजन्य्वे चिचस्य कुक्षिनिलोनमिति न तचापमालप्रसक्रिः, श्रतएव शूपकदोपकाद्‌ावृपमाया गुणोग्धतलमुक्रं विश्वनायेन, ष्वनिकारेणापि, श्रलद्धारान्तरस्यापि ्रतोत्ती यत्र भाखते। तत्यरत्वं न काव्यस्य, नासा मार्भाष्वनेमत, दत्यनेनाप्रधाना- लद्कारस्य ध्वनितं प्रतिषिद्धं। एवश्च व्यतिरेकं दवादि- शब्द प्रयागेम सादृश्यस्य स्फुटं प्रतोयमानलेऽपि नोापमा- व्यतिरेकयाः agaa, मेद्‌ प्रतोतिजन्यवेचित्रेण सादृश्छप्र- ती तिजन्यवेचिचस्य तिरोादितलात्‌, शङ्गा ्गिभावसाङ्ग्यस्यले त॒ सादु श्वजन्यत्ैचिचरं न तिरोधीयते, awa पय्थालाच- नया प्रधाननिब्वादकवतग्रतौत्या पञ्चादङ्गतेन प्रतीयते इति विवेचनोयम्‌। सादृ श्यमिति। सादृश्यमतिरिक्रः पदार्थं दति केचित्‌ साधमयभित्यन्ये, way उपमानोापमेययारे कध्यै वत्त्वम्‌, WARY धम्माणां कविदस्त॒ताऽभिन्नलं कचिदरेकजाती- यलं कचिदेकशब्दप्रतिपाद्यलं क्चिदेकध्मव्वश्च, तच गण- क्रियायदृच्छानां arma प्रथमं, तेषामभिन्नलस्य वेयाकर- शेरङ्गोरुतलात्‌, तदुक्तं प्रकाशछता, गणक्रियायदृ च्छानां वस्तुत एकरूपाणामाश्रयभेदाद्खेद दव लच्छते यथेकस्य मुखस्य खड्- म॒क्रतेलाद्यालम्बनमेदादिति, द्वयसामान्यादौनां aura दि- तोयम्‌, एकजातोयलञ्च एकजाति मत्तं जातिपदच्चोपाध्यपल- प्रथमः परिच्छेदः। १०७ at किष्टपदेपस्ाष्यले ढतोयं, aa wees, सकजलकणम्य- रमेतन्जातं सम्प्रति सुधां ग्एविम्बमिवेद्यादि aa खषकलकलप- दस्य कखकलसहितं, कलासमदाययुक्ञचेत्यथैः, एवमर्थशचेष- ऽपि । विम्बानविम्बतायां चतुथं, यथा भल्लापवच्जितेलेषां शिरोभिः च्रुखेमदीम्‌। “तस्तार सरघाव्यापरैः स्क्षाद्र- पटलेरिव'' tae, wa श्रुखलसरघायाप्नतवयेधंमयार- कषृष्णत्वादि गणयो गादेकलम्‌। इत्यं सवं समश्चसं । waa दस्य सद्‌ शधब्मवच्वार्थकलते तु श्रात्माञ्रयापन्तिदव्वारेति सुधो- भिविंभावनीयम्‌। इदञ्च सादृश्यं दयारेवेति न नियमः एक- खेत्रपमानोापमेयलरूपस्यानन्वयस्योपमातेन ग्न्यहताङ्गीकरि- BAVA एकस्य तथालश्च ata समर्थयिग्यामः। एवं वाक्यदयगता उपमेयोपमा च खमते उपमेवेति तदे सादु श्यस्य वाक्येकगतत्विशेषणं न देयम्‌ प्रतोयते इति श्रभिधयै- वेतिन नियमः, खत्षणया व्यज्ञनया वा प्रतौयमानख सा- दृष्यलापमात्वाग्युपगमात्‌ रूपकाद्‌ावतिव्याघषिस्त पुव्वीक्रयुक्षा परिहरणीया, aa इवादिप्रयोगे asi तदप्रथागे af<- ae कचद्ध ञ्यमिति खब्बमेतद च्छमाणादा हरणेषु स्फटीभवि- afal तखा दति, श्रयं वच्छमाणप्रकारः प्रपञ्चोविस्तारः नानाविघलत्वमित्ययंः, निद श्व॑ते उदाद्धियते। १४ ॥ BARAT मुग्धे करतलं तव | इति WAT MATS शंनात्‌॥ १५॥ P 2 १०८ MTSE: | अय प्रतिज्ञातमपमाप्रपञ्चं क्रमेण सोदाहरणं निरूपयन्‌ प्रथमं साधारणघकांलोपादानानुपादानप्रयुक्तं धग्मवस्द्रपमा- मामकं मेददयं Bazar दशयति । wareefaafa | BMITY BRAS तखेवातासरलसम्भवात्‌। श्रम्मोारदमिवेति पदं समस्तम्‌, इवेन नित्यसमास विभश्नलापः पृवंपदप्र- रुतिखरत्वञ्चेत्यन शासनात्‌ । WATCCITY श्रम्भारुदसदृश्र लाच्णिकम्‌ इवशब्दः सादृश्धद्योतक इति कंचित्‌ एतन्मते WEG लचणागम्यम्‌। WY तु इवशब्द एव षष्टोवदुपमानोप- मेययाः सादृश्यलच्तणं सम्नन्धमभिधया बाधयति area चापमानेापमेययारब्रोारुदकर तलयोः प्रतियोगिलानयागिला- म्धामन्वयः, ततख श्रम्मोरुदप्रतियागिकसादृश्वानुयागि करत- लमित्यन्वयमेधः इवस्य षष्टोखानोयतया च तदथं सा- SU उपमाने पमेययेो रन्वये, नामार्थयाभेद सम्बन्धेनान्वयेाऽ- व्युत्पन्न इति नियमेन प्रतिवक्नाति सादृश्ठस्य विभक्षयस्था- नीयलात्‌ इारीभूतेन तेन चापमानस्छापमेयेन wera निबोध एव, निपातातिरिक्रलेन वा निरुक्रनियमवाक्य- घटकनामपदं विग्ेषणीयमित्याद्याङ्कः । wa प्रतियागिला- नुयोागिलयाभोनं संखगंमय्ाद्या, न चापमानान्तरविभक्ति- रेव प्रतियोगिलं बाघधयलिति वाच्यं तादृशविभक्तेसतद्थं fa- धानख्ानुशासनाभावात्‌ नज्िवपद्सख सादु श्यवाचकल्ाभ्युपगमे तदयं BTA BAM ward wx ca ad भाति चन्द्रमिव मुखं carta weta मुखेन शाभसे caret दितीयः ufcwe: | १९०६ उपमानोापमेयपदयोाः कथं समानविभक्िकवम्‌, श्रभेदा्य- wa एव विशेषण विशेव्ययोाः समागविभक्रिकलगियमात्‌, wa- urate तु तयोरमेदोनाग्वयात्‌ सम्भवत्येव तदिति चेन्न श्रमे- दावयस्थलवद्‌पमानापमेयभावस्थलेऽपि समागविभक्रिकल्स्य AAA, Vem, विभक्रिः Tatar स्यादुपमानोापमेययारिति। WA VUTUYIMAATAAS प्रथममुपमेयग्डतकर तलेनेवा- MQ: न दपमानश्डतेनाम्भाररेण, तस्य समस्तेकदेशपद बोाध्य- ald, तद्‌गतलेन प्रतोतिस्ह पग्यालाचनयागन्वयबेाधोाश्तरमेव, wala धर्मस्य साधारणत्म्रतोतिस्तयेव च वेचित्रमिति प्रसङ्का- EMA) Califa) Tad साधारणधम्मप्रयोगक्छले | घ्चापमे- ति WalTaTeTAAaaqIaT श्रते धश्मापमेत्ययेः। WA देतुमा₹ साच्वादित्यादि | arata शब्देन प्रतिपाडितखख तुल्यस्य सा- धारणस्य धर््स्यातासलस्य प्रदशनात्‌ ज्ञानात्‌ अ्रचेवशब्द- प्रयागश्चवणमाचेणापमानापमेयगतसादृश्यलच्णसम्बन्धप्रतीतेः Ria, उपमानापमेयसाधारणएचम्मसादृश्यवाचकानां Ware MAMA FAT चेयसुपमा, उन्तरक्लाके धम्मानुपादानाच् Tala नयानां भेदकरणं, तस्माचीनेरनङ्ोरृतमिद्यनादृत्य यन्धक्ृता प्राचीनमतानुसारेणेव भेदाः प्रदश्ंताः। तयाचाप्रेये, यत्र साधारणा धर्मः कथ्यते गम्यतेऽथवा | ते घष्वस्तप्राधान्या- दग॑वस्त्रपमे उभे इति। एवमन्येषामपि दभयिययमाणमभेदानां मूलमनुसन्तवयम्‌ ॥ ९५ ॥ १९१० काव्यदशंः। राजीवमिव ते aa नेचे नोलोत्पले इव | दयं प्रीयमानेकधग्ौ वसूपमेव सा ॥ १९ ॥ राजोवमिति। प्रतौयमानोा गम्यमानः वाचकशब्देना- प्रतिपाद्यमान इत्ययः एकः साधारणा war मनोान्ञवादि- का यच सा, श्रता वद्ढपमेव वस्तुनारूपमानापमेययारवापा- दानेनेयमपमा awa! स्युटसादृश्चानां साधारणध- प्रयोगमन्तरेणाण्पोपम्यप्रतोतिसम्भवादिति भावः। Wa प्र तीयमानलश्च भाब्दबेाधानन्तरं सादृश्यनिवादकतयापेचणो- यलात्‌ नहि wai विना साधम सम्भवति। wa arg aed तच धञ्मापादानमन्तरेण नेपमानिन्वौदः चथा सकलकलं परमित्यादिप्रागुक्रक्षके सकलकलमित्यंभानुक्ता, नहि सुधां शविम्बपरयालाकप्रसिद्धं सादृश्यं किमष्यस्ति श्रत- एषैवंविधसयले उपमाया श्रनचितार्थलदोषकवलितलं नव्ये रभिदहितं यथा यथ्चामि कावयश्रगिनमित्यादि। सकलकले- त्येपादानेनेव तु ततूप्रतीतेः, तस्मादेवंविधखले न वद्रपमायाः सम्भव दूति विवेचनीयम्‌ ॥ ५६ ॥ तवाननमिेन्निद्रमरविन्दमश्वदिति। सा प्रसिद्िविपग्यासादिपय्यासापमेष्यते ॥ ९७॥ विपय्यासपमामाइ । तवेति । प्रसिद्धिविपय्यासादिति ्रस्ठतलेन वणनीयानां मखादौीनामुपमेयलं तदुत्करंकतये पन्य दितीयः ufcese: | १११ स्तानां चब््रारविन्दादीमामुपमागल्मिति प्रसिद्धिः तस्ावि- aaa वैपरीत्यम्‌, श्रद्यत्करषंप्रतिपादना्थें मृखादीनामुपमा- नलं चन्द्रादीनामृपमेयलमित्ययेः तस्मादिपय्ीसापमास्येयमुप- aaa: ante श्राननभिवेत्य् दवान्तरोापमानलनियमा- दाननस्ट तयालेनोापमानलप्रतील्या प्रसिद्धेविंपय्याखः। नव्यास्‌ यच प्रसिद्धापमानमपि प्रस्त॒तलात्‌ प्रसिद्धापमेयेनेापमोयते तत्र नापमा किन्तु प्रतोपख्याऽलद्धार ईत्याङः, aure वि- अनाथः! प्रसिद्धस्यापमानस्यापमेयतप्रकल्यनम्‌ | निष्फलत्वा- भिधामम्ना प्रतीपमिति कथ्यत इति। यथा यच्चन्नेचखमान- कान्ति सलिले ad तदिन्दोवरं मेधेरन्तरितः faa तव म॒खच्छायानकारौी शरभो । येऽपि लङ्गममानुकारिगतयतस्त राजरंसागतास्लतसादृष्टविनेाद मामपि ना देवेन न म्यते द्ति॥९७॥ तवाननमिवाेजमम्भाजमिव ते सुखम्‌। दत्यन्याऽन्यपमा सेयमन्योऽन्येत्कषेशंसिनो ॥ YE ॥ श्रन्याऽन्योपमा माद | तवेति | श्रन्याऽन्यत्कर्षशालिनीति च्र- नजखापमानतया मुखस्यात्कषः म॒खस चेापमानतायामेज- aerate aia, श्च दयारेव मुखाम्मोजयोाः प्रस्ठतलं बाध्यम्‌ श्रम्भाजस्याप्रस्ततले तदुत्कषेप्रतिपादनप्रयास- वैफष्यात्‌ म्रस्हतात्कषग्रतिपादनार्थमेव Guat गणालङ्ार- निवेभनाग्यनुन्ञानात्‌। नन्‌ न्यून मृणेनापमेयोनोपमोयमानस्ापि UR काव्यादशः। गणाधिकस्यापमानस्योत्कषंः कथमिति चेन्न ्रन्याऽन्यस्यापमा- नापमेयलेना नन्यसदु शतवप्र तपत्या तक्षाभात्‌। इतीति । इति Ta Wa द्ध परदशितप्रकारे णेत्यर्थः, तेन पय्धायेशापमानापमेय- त्लाभः aaa वैचित्रातिश्रयजनकलात्‌ sata मुखमनम्भोजच्च aufagizr परस्परस्यापमानामेयलप्रती तावपि वेचिचाभा- TATA: सम्भवः, पय्यायापम्यञ्चैकवाक्ये न सम्भवतीति वाक्य दयगतत्वमस्या वेध्यं नव्यास्तु प्यायोपम्ये उपमेयोपमेति नामकमलङ्ारान्तरमिच्छन्ति Bure विश्वनाथः, ““पय्या- येण इयारेतदुपमेयोपमा aa” इति । चाननं मुखमिति परकरमभङ्गः प्राचां निरङ््शलात्‌ साढवयः॥९२८॥ wae कमलेनेव तुल्यं नान्येन केनचित्‌। दूत्यन्यसाम्यव्यावृत्तरियं सा नियमोपमा ॥ we. ॥ नियमोपमा माइ | त्नमुखमिति। कमलेनेवेत्येवका र व्यव- ey नान्येन केनचिदिति। श्रन्यसाम्ययाटत्तेरन्यषाम्ययाट- निजनित्रैदिचात्‌, बहृपमानयद्धावा fe प्रस्हतस्य निकषे ख्यापयति तद्या क्त्या प्रजष्टतमेनेकेन साम्यप्रतिपादनन्त॒ प्रक- घातिशयमिति वेचित्रातिश्यः wee ॥ पदं तावत्तवान्वेति मुखमन्यच् तादृशम्‌ | असि चेद स्तु तत्कारोत्यसावनियमेपमा ॥ २०॥ नियमे पमानन्तरमनियमेपमां दशयति । पद्ममिति | पदं तावत्तव मुखमन्वेति सदृशोकरोति WIS तादृशं पद्म दितीयः afcege: | ULB वदतिसुन्द्रं ae चन्द्रादिकं तत्कारि वलश्खानुकारि रस्ति चेद स्लित्यवयः | canara अरमुकारकर्टंनियमाभावादिल्यर्थः। wa पद्ममिति adit मुखमिति कर्णापद तेन च मुखखयाप- aaa तत एव वेचिचातिश्यः tata तु न तयेति प्रसिद्धा पमेयस्थापमानल एवेयम्‌पमेति बाध्यम्‌ ।।२०॥ समुचयेापमाप्यस्ति, न कान्तेव मुखं तव । ह्लादनाख्येन चान्येति HATS मिनद 11 २१॥ समुयापमामाद | समृखयोापमेति | कान्येव कंवलं ATT | चकारः समुष्ठयद्यातकः | कणा क्रियया च । ws गृणक्रिययोः समयः, एवं कवल गणसमखये कवलक्रियासमचयेऽन्यसाधा- रणधर्समुखये च समच्वयोपमा ज्ञातया ॥ ९९॥ त्वय्येव YS ष्टं दश्यते दिवि चन्रमा: । इयत्येव भिदा नान्येत्यसावतिश्रयोपमा ॥ BE ॥ श्रतिश्योपमां दर्थंयति। लययेवेति । पुष्वीद्धं मुखचद्र- मसेोर्विभिन्नाञ्रयतप्रतिपादकम्‌। तस्मादि यद्येव भिद्‌ area माचरतामेदः। मान्यान गृणक्रियादिष्टता | दत्यस्मादतिश्र- योपमा, च्रतिशयः प्रखुतस्छात्कषाधिक्यं स च गणक्रियाकारा- दिभिः सत्यपि मरति भेदे मान्येत्यनेनाभिनलाध्यवसानप्रति- पाद्यः दृ भरातिष्यख भेदान्तरेषु ना खीव्येतद्धेद aa तथालेन व्यपदे्ः। अच साम्यं वाख्कशब्द्‌ प्रया ASAI Waa Baa Q १९१ AU | च वक्रवेभिषसचिवया मेससेदप्रतीद्या पराप्तप्रसरा, FY द्टप- awafata भिन्नाञ्जद्मलेन age स्ुठतया प्रतिपादितलात्‌ wife व्यतिरेकः उप्रमानादुपेवस्वाधिक्रतायामतात्पथ्ात्‌ तस्मादु पमेवे्मिति विवेचनम्‌ ॥ २२॥ मय्येवास्या मुखशरोरित्यलमिन्दर्विकत्यनेः | TAG सा यद्टेवेत्यसायुतप्रहितापमा ॥ २२ ॥ उस्मेकितिपमां दभंयति । मयेवेति । मुखश्रोमखश्रीसजा- तोया ओरिति निदशंनागर्दयमुक्तिः। विकल्यनैरात्मक्ञाघनैः, सा मुखश्रीः | उतपेचितापमेति, Femara Fe reer परमा- Gar नास्येव केवलं wizartu सम्भादनया कल्यिता सम्भावना SIH ST तन्मूललादि यमुक्रचितापमेत्यथ । श्चापि साम्ये a- ऋनागम्यम्‌। एवमग्रेऽपि बोध्यम ॥ ke यदि किच्चिहववेत्यद्मं aq विधान्तलोचनम्‌। तन्ते भुखसियं धत्तामित्यसाव्ह्ुतापमा ॥ ९४ ॥ ` अद्भुतापमां दशयति । यदीति । तत्तदा, श्ुतेपसेति वि- कान्तन्ना चनलाद याधम मुखस्येव तप््रतियामिनि wy g तेषां RATATAT मिथयःखादृश्ठस्नातनाखमत्कारातिशय इत्युपमाया WEIS, तया WH सनेाप्रमेयधकाः स्युद्पमानेऽधिरोपि- at: | चमत्कारविधाना्थे तामाङ्गरहुतापमाभिति। Fare चद्ययेवलेनान्यधन्धंखान्य न ATS SALTASH IT fae fei चदुकमतिश्यान्निप्रस्तावे प्रकाङ्रता\ निमीगी ष्वव- दितीवंः षरिच्छदः। ११४ खागन्त॒ WHA परेण यत्‌। प्रणतस्य यरम्यलं व्याक च कल्पनमिति ॥ ee i | TNS neal eae त्वशमुखाशया। इन्द्‌ भष्यनुधावामोत्येषा मोदपमा BAT ॥ PI मारहापमामार | शभीति। लश्ुखं शीति wie wats श्रभिन्तलेम ve रमविषयीर्येष्य्थः wt अजिनं दृषा agama लन्मखमिदमिति wat seats wamarfet KE स्यहयाभोत्यन्वयः। मेहापमेति Arenarfer: cera- @aa anrafaad: तेन साद्श्छद्ातनादियं मेहांपमेत्य्थः। wwe) म्रतियागिगमारोषय तदमेरन alia | उपमेयस्य eareraaer भान्तिमदच इति । एतेन नवीभेरङ्कोरुतय्य भ्राभ्तिम॑दलङ्कारस्य प्राचामुपमालेन संग्रह दति बेध्यम्‌। we चापि शशीति दद्दिति प्रक्रमभङ्गः पूर्व्वाक्ररीत्या साढब्यः॥९५॥ किं पद्ममन्तभन्तालि किन्ते Stead सुखम्‌ । मम दोलायते चिक्षमितोयं संश्योपमां ॥ २९ ॥ संश्यापमामाहं। किमिति, दोलायते संश्यामं भवति संशयस्य WTI अ्रान्तालिललेलेकणलयेविम्बानुविम्बता । संया पमेति संशयस्य सादृ डपर्यवसायिलादिति भावः। दत्य Sadar: सन्देहालङ्कारेाऽपि भाचामुपमेवेति न vue निरूपंचिय्यते उपभानेपमेयविषथकश्येव सं भयस मवीनैरंल- ङ्रत्वाग्येपगमादिति बेष्यम्‌॥९६॥ 2 ५ १९१ RATA | च anafaqaimagr मेदारेदप्रतील्या पराप्तप्रस्रा, नच दूप- कष्यनिरयं faqs age स्फुटतया प्रतिपादितलात्‌ ज्ञायि व्यतिरेकः उप्रमानादुपुमेयस्याधिकतायामतात्पव्यात्‌ बस्मादुपमेवेयमिति विवेचनीयम्‌ ॥ २९॥ मय्येवास्या मुखरोरित्यलमिन्द विकत्थने; | TAT सा यद्‌स्टेवेतयसावुत्प्रक्ितिपमा ॥ २३॥ उस्मेकितिापमां दश्र॑बति। मयेति । मुखरो मुखश्रीसजा- तीया जओ्रीरिति निदशंनागर्यमुक्तिः। विकत्थनैरात्सस्नाघनेः, सा Heat: | saifaaraafa, fagmarart fe rear परमा- War नास्येव केवलं चाटुकारेण सम्भावनया फल्यिता सम्भावना WHAT तन्मूललादियमुलेचितोपमेत्यरथः । ्रचापि सान्य॑व्य- अना गम्यम्‌ एवमग्रेऽपि बे ध्यम्‌ ॥ २द॥ यदि किच्िद्नवेत्यद्ं ay विभान्तलाचनम्‌। AH मुखभियं धत्तामित्यसावद्धतापमा ॥ ९४ ॥ | अह्भुतापमां इशयति । यदीति । तत्तदा, ख्ुतेापमेति वि- करान्लज्ाचमलाद याधम मुखस्यैव तत््रतिचेमिनि vy ठ तेषां सजऋाव्रनया मियःस्ादृश्छग्रोतनाचदमत्कारातिगख इत्युपमाया अतत, तथ्या WH सजे पमेयधकाः स्यङ्पमानेऽधिरोापि- aT: | चमत्कारबिधानाथे तामाङर हुतो पमाभिति। ग्यास दद्य यंदलेनान्यधग्प खान्य न्‌ कज्यतेऽतिश्रयेएल्षाख्यमख इ रमिच्छ- fea \ aqmafanarfanera प्रकारता । नि मोगी ्व- दितीवंः परिच्छदः | ११४ सामन्त WAY परण Val WAY थदम्यलं यथथक्रा चं कल्यनममिति ॥ ee i WTA तन्वङ्गि HS SYST | इन्दुभव्यनुधाषामोत्येषा मोदापमा BAT AL मेरहापमामार | भशीति। लश्ुखं wif cite wate श्रभिन्तलेन va भ्रमविषयीर्यष्य्ः want afd दृषा ayaa लन्पखमिदमिति war दृन्दुमपि अनुघावाभिं दरु स्यहयाभोत्यषयः। मेदापमेति मेदसाभ्तिः इन्दोम्‌ खलेन श्ानमिद्यर्थः तेन साद्श्द्ातनादियं मेापमेत्यथः। emg प्रतियागिनमारोाणय तदमेरेन कीन्तंनम्‌ | sae wareramar भाभ्तिमदच दति एतेन नवीभेरङ्रारुतय्य भ्राज्तिमेदंलङ्कारस्य प्राचामुपमालेन dae इति बेध्यम्‌। अर चापि भभीतिदृद्दिति प्रकमभङ्गः Gara साटव्यः॥२५॥ किं पद्ममन्तथीन्तालि किन्ते See मुखम्‌। मम दोलायते चिक्षभितोयं संशयापम। ॥ Fe ॥ संश्यापमाभाड। किमिति दोलायते संशयामं भवति संशयस्य रेतुर च म्रान्तालिललेालेचणत्यो विम्बानुविम्बता | संशयेपमेति संशयस्य सादृ पर्यवसायिलादिति भावः। इत्य- शच नवीनोक्तः सन्देहालङ्कारोाऽपि प्राचामुपमेवेति न gus नि रूपंयिव्यते उपमाने पमेयविषयकश्छेवं सं्यस्य मवीनेरंल- डर ल्वाग्येपगमादिति बेष्यम्‌॥२६। 2a १९९ RTS: | ` न पद्यन्द्‌ नि्ादास्ेन्दु रष्नाकरो TA: अतस्वनमुखमेवेदमित्यस निणयोपमा । ₹७॥ fawdiqarate । नेति। यस्नादिन्दुनियाद्यसय इन्दुना aaa we दन्द लंव्नाकरी द्युतिनंस्ति निग्टदीतखय — नियाहकत्वाभावात्‌, WA ददं aaa, एवकारान्न पद्ममि- व्यर्थः । ` निर्णये पमेति उपमेयस्य fadaay साद्‌ ्य्योातना- दिति भावः, निणयस च संश्येोत्तरकालोनलात्‌ प्रथमभमिदं aH पदमम्बेति सं ्रयोबे व्यः संशये न्तर स्येव निणंयस्ाल- ष्कारलात्‌। यदुक्रमभ्रिपुराणे, उपमेयस्य संशय्य frgarfe- खये पमेति। यथा, शिश्टपालबपे । किन्तावत्‌ सरसि सरोज- मेतद्‌ारा दाहा खिन्मुख मवभासते aca: | tra चणमिति fafgara कथिदिव्योकंवकसदवासिनां परोक्तेरिति। wag विश्वनाथादिभिरङ्गोतेा निखयालङ्कारोऽप्यपमेव नालङ्ा- रान्तरमिति बोध्यम्‌| २७५ शिशिरराश्प्रतिरखक्ं ओमलसुरभिगन्धि च श्रम्भाजमिव ते वक्घमिति ASIA BAT ॥ RE ॥ , शेषापमामाद fafacifafas शिभिरांश्टः ufawest विरोधी au तदित्यम्मोजविशेषणं | amc तु शिशिरांशोः भतिच्यद्धिनी न्यक्षारजनिकाया aaa सेषोापमेति। श्रच सेषपद मरहेवपरं शब्दद्ेषस्त॒॒वच्छमाणसमानेपमाविषयः | दितीयः afew: | ११० ` अच च प्रतिख्यद्यारिग्रष्दपरिवर््तनऽपि स्रेषत्यानपायाद्य॑स्नेष ua, शब्द परि वत्तंनासचले तु शेषस्य शब्द गतलं यथोादादरि- Ba) आअजाखद्धारान्तरस्य Bru सद्भावेऽपि न awa व्यप- देशः दसेषवेचिचस्य प्रधाने argwaates निखीगतयथा व्यप- देश्कलाभावात्‌ प्रधामेन व्यवदेशा HIATT ।। २८ ॥ सदूपशन्दवाच्यत्वात्‌ सा समनापमा FAT | नालेवोद्यानमालेयं सालकाननशोभिनो ।। २९ ॥ समानापमामार सरूपेति | समागमं वामेदाद्धिन्नमपि fasatafaa प्रतीयमानं रूपं Aneta खरूपं यसय ता- दृ यः WOT WIAA साधारणधर््दधापस्थायवात्‌, यद्या यगपद्ध दये पस्थापनद्ारा HAAG, सा समानोाप- मेति aa feowea साधारणधर्ौपस्थितिः सा समानापमे- aus, चित्‌ सद्पोपमेति ara: | बालेव युवतिरिव। साल- काननश्राभिमीति. सालक सचणकुन्त लं यदाननं तेन शा- भिनोन्युपमान विशेषणं | सालस्य सच्छटचस्य काननेन शाभि- नोत्युपमेय विशेषणम्‌, wa भिनक्लयेरष्युपमानोपमेयधन्मयोाः स- मानणब्दवाच्यत्गात्‌ साधारण्यमिति पूर्वमेवोक्तम्‌ | इत्य ञ्चाय- जेष मूलकले छेषा पमा PAM अन्दस्षमूलकले तु समानापमे- त्यनयाभंदः | एवञ्च पूव्वे्चोके शिथिराप्एपरि सपर त्यच शब्द - सेषः ओ्रमल्सुरभि गन्धि चेत्यत्रायक्ेष दति कषाञ्चिनिन्बचनम- नवबाधविजुभ्नितम्‌ ॥ २८ ॥ ११८ काथादर्ः। पदं ASCH: HA ताभ्यां तवाननम्‌ | समागमपि सेत्सेकमिति निन्दोपमा BAT ॥ Be ॥ भिन्देापमामाडइ | पद्ममिति । बङ्रजां बह्परागम्‌ WAY रजे गण्ण्डयिष्टं, wat aay लयिष्णुः अथच चंयरोगवान्‌। खमानमपि गणान्तरेण ठुख्यमपि तवाननं ताभ्यां पद्मचद््राभ्यां शाक्छेकमधिकं रनखलल्यिलाभावात्‌ सात्कषंमिद्ययंः । ता- भ्यामिति पञ्चम्यन्तम्‌ । दृद्युपमाननिन्दापूव्वंकलाल्निन्दापमा | war वतिरकः साथ्यमाचरपय्यवसायिलेन are भेदे ता- AAMT चज मेद्‌ एव तात्पग्थे तज व्यतिरेक इति वच्यते ॥ nee | नह्मणोऽणुह्वः OSPR: HLT TTA: ते तुल्ये STAAL सा प्रशंसेपमे ते ॥ २९ ॥ प्रशंसापमामार। AY दति । उम्र वत्यस्मादिद्युद्धवं उत्पत्तिस्थानं | सव्वेजगतामुद्धवस्धापि ब्रह्मण उद्धवः, श्यना शिरसा मेतङ्गान्तरेण ya इति पद्मचनद्रयांमंदंती प्रशंसा तवा च प्रस्हुतमृखस्यापि प्रशंसेति प्र्सोपमेयं | किञ्च ATA च स्धावित्यज मखस्मापमानतया प्रसिद्धापमेयलविपय्यासादि- पथीसोपमापि तदनयेः सङ्करः | wa पद्म दति पलिङ्गपद्म- शब्दा न बभिः vam दत्य प्रयुक्षलं Wiad सहनीयं, पंश्च- मिति पाठः सम्यक्‌ ॥ २९॥ fea! फरि केदः | १९९ चन्द्रेण OHS त्ख्य मित्याचिष्डया सु मे भन | स गुण्ाषासतु दे षेवे्याचिस्डयासपमां विदुः ॥ we 1 ्रविख्यासापमामाह | चनद्रेणेति। शराचिष्यासु, शरास्या- ठमिच्छु । सश्राख्यानाभिलाषः गणोवा Satay श्रनेन च इङ्धतभावप्रकटनया भारद्यद्यातनाखाङ्लातिश्यः। ३२॥ WAT UCT दानममितिचयम्‌ । परस्परविराधोति सा विरोधोपमा मता ॥ ३६ ॥ विरोासापर्मां दशंयति। श्तपचमिति। अतपच ogi पद्म चनब्द्रयेविरोधोाविभिलकाखलीगगभाभ्ालिलदसूपः, ताभ्यां aware विरोभामनोाश्नलादेकधम्मैवत्वरूपः, विराधस्य च साम्यवर््यंवसानादियं विरोघापमा।॥ ee i न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगन्तुम्‌ | क्रलद्धिनेज्ञडस्येति प्रतिषेभोपमेव सा ॥ ३४॥ प्रतिषेधोपमां दशंयति। नजालिति। ufanferd वि- रोद सदुश्गेभवितुमित्यर्थः, यतः कलद्भिनः तथा जडस्य Wars way aa, सादृश्छप्रतिषेधेन तद तिश्नयदयोतना- देषा प्रतिषेधापमा । भिन्दपमाचां मरतिषेषा नास्तीदल्यनया- भदः, मेदतात्पभावाच व्यतिरेकात्‌ HRB ॥ १२० WITT UL | AGUS ते वजन AMA: WM । तथापि सम एवासे नेोत्कर्षोति चयूपमा । ३५ ॥ चटपमामाद | टगेक्षणाङ्मिति । गटगेचणाङ्ध ग्टगस्याव- यवविशेवाभ्या मोचणाभ्यामद्धितं | ग्टगेरोवाद्धिः तः ईचणाद्यव- यवसमुदायवता सम्ूणंन्टगशरौरे णेव वचिद्कितः। सम एव तुल्या- इादजनक एव, एवकारव्यवच्छेदयं दशंयति, नोत्कर्षं नाधि- काह्वादजनकः। चदुपमेति vz: प्रियोक्रिरूत्मतिपादितलाच- - SUAT| अरचात्कषंकारणे सत्यपि arene दति विशेषाक्तिगग्- AAR वक्तव्यम्‌, अन्यथा सबव्वैचा्यपमाभेदषु चटसत्वाखटप- माला पत्तेः ॥ ३५ ॥ न पदं मुखमेवेदं न ay TET दमे । इति विख्टसादश्यात्तच्वाख्यानेपमैव सा ॥ BE I तत््वराख्यानेापमामाइ | न पद्ममिति । मुखे पद्मलेन श्वान्तं भरल्युक्रिरियं । विखष्टसादृश्यात्‌ भ्रमयुदासेन सादृश्यस्य faw- षेण सखष्टोकतलात्‌ न द्यसदृ शे घान्तिर्भवति। तच्वाख्यानेपमेति। भ्रमनिरासार्थे भमविषयस्य तत्कथनं ane तम्मयक्रला- देषा तच्वाख्यानापमा । निणयापमायाः संशयपूब्बेकलमस्यास्ह भान्तिपव्वैकत्वमिल्यनयाभंदः॥ ९६ ॥ चन्दरारविन्दयोः कान्तिमतिकरम्य सुखं तव | ्त्मनेवाभवनत्तुल्यमित्यसाधारणोपमा ॥ BO ॥ feria: ufcwe: | VA श्रसाधारणापमामाह। चद्रेति।. कान्तिमतिक्रम्य खका- भ्या निषृीरत्य । आ त्रनेवाभवन्तुस्यभिति चन्धारबिन्दे एव ` मुखस्यापमानतया जगति प्रसिद्धे, तत्कान्तेरतिक्रमे तु उप- मागान्तरासम्भवाद्‌ात्ममाचतुद्धलवमिल्यभिप्रायः, wary भि- नरयादयोः साम्यमुपमा एकच्योपमानोापमेयले त्वनन्वयास्येऽख- षार TATE | नचापमा बाऽनन्या वा भवतु एकसाप- मानोापमेयत्वमेव कथमिति वाच्यम्‌ अमन्यसदृश्लप्रतिपिपाद- यिषया काच्यनिकभेदाभ्यपगमेन तस्य विव्धितलात्‌ यथा आत्मानमात्मना वेत्सीत्यारौ लभिन्नाभावारेकख्ड परमात्मना वेन्तुवेयलादिकमिति। अरसाधारशापमेति प्रतियेम्यमावात्‌ खाग्यस्येकमा चटस्तिलेन साधारण्छाभावादरिति समास्या |i ROU सर्व्वपदाप्रमासारः TATA टव कचित्‌ | त्वदाननं विभातीति तामश्तापमां विदुः ॥ शठ ॥ श्रण्तापमामाड। सव्वति। कचिदेकच स्थाने विधात्रा MATYAS GVEA: सर्व्वां पश्मानां प्रभासार ta तदाननं विभातील्यम्बयः। तादश्रप्रभासारसमाररणस्य वस्तताऽग्डत- ल्वादिमामश्तेपमां विदुः। Wawa षम्भावनार्थकलता- दसम्भविनख प्रभासारमयलस्य षम्भाव्यमानलादुतपेचेवेयमिति बहवः अ्रभासारमयलसम्भावनया पद्याननयाः साम्बप्रतीते- सुप्मवेति प्राञ्चः, एवश्च यच प्रस्ततेऽप्रस्हतस्य wfau: समा- वना AMARA, यजतु धर्मस्य सम्भावना तयाचप्रस्ुताप्रस्त- BR १२९ WTI: | तयोः साग्यप्रतोतिस्ततापमेवेति प्राचामभिप्रायद्ति arera Naan चन्द्रविम्बादिव विषं चन्दनादिव पावकः। परुषा वागितोवक्रादित्यसम्भावितापमा ॥ ३९ ॥ शरसम्भावितापमामाद। चन््रति। wa निःसरणक्रिया- ध्याद्ारात्‌ पश्चमी चयम्‌। श्रसन्भावितापमेति उपमानयोार- सम्भावितलेनापमेयस्यासम्भावितलप्रतीतेरियमसषम्भावितापमा। किद्यकस्य बद्धपमानसद्धावादच्छमाणबह्धपमापि। ३८ ॥ SAARI ्एचद्रकान्तादिशैतलः | स्यभ्सवेत्यतिशयं बोधयन्त ARIAT ॥ ४०॥ बह्पमामाद। चन्दनादकंति। पुन्वीद्धँ, उपमानानां सामान्यवाविभिरिति कम्मधारयः। wae WIG शोतल- लाय चन्द्नादीनां बह्ननामृपमानानामुपन्यासादियं बह्पमा। मन्वे कनेवेापमानेन Masa Wala उपमानान्तरोापादानमनः यकः स्यादित्यत श्राह, श्रतिश्यमिति, श्रतिशयं शीतललस्या- fam, यथा बहनां मधुरवरछनां सक्रलनादाखादस्याधिक्यं तथा बह्कनामुपमानानां सम्लनादुपमेयध सोखाधिक्यमित्ययेः। नव्यास्तु मालापमामिमामाडङः tl Be tt afr fgateant पद्मगम्भादिवेद्रुतम्‌ | तव aa बदनमित्यसे विक्रियोपमा ॥ ४१॥ दितीयः परिच्छेदः | CRE fafaaraarare: चद्धेति। fafearvafa, अरज्रापमा- mat चन्द्रविम्बपद्मगर्ौ प्रती AVATAR TASTY वदनं विकृतिः, safafaaare waaeafa विक्रियया उपमाम- विक्छतलेनेयमुपमा, यदुक्रमागप्रेये, उपमानविकारेण तुलना विक्रियोपमेति। ्रन्यच च । उपमेयस्य यच स्सादुपमानविका- रता | म्रहतेविंशतेः साम्याक्ामाङविक्रियोपमामिति। waite पम्बेवद्ध माये इत्की णले द्ध तलयारत्मेचया Use: wey तीतिस्तजचैव च विश्रान्तिरिव्युपमेव प्रधानं म amefa मे- ध्यम्‌ ॥ ५९ ॥ ` पष्ण्यातप LATENT पूषा, AAA वासरः । PRATT AA मालोपमा मता ॥ Be Ut ATSTTATATE | Gea दति । माशापमेति। यथा, मालायां पुष्पादीनां प्रथमस्य द्वितीयेन दितीयस्य तीयेन ae च चठुयनेत्येवं क्रमेण सम्बन्धस्तथाचाणुपमानवाक्यघट काना- मेकस्यापरण तस्य चापरोण सम्बन्धाम्‌ मालापमासमाख्या, AUT fe waar यथा uf ga लच्लोमादघाति, पृषा यया अधि, ्रदयया arfa, तथा विक्रमस्वयि wenaurfata पृष्णाऽङ्ि seq व्योचि सम्बन्धः, एवं विन्यासचा तुर्ये शेव वेचिजातिश्व- स्तेन च बह्ृपमातेऽस्या मेदः AAU उभयचाणुपमानबडङलात्‌ एयग्भेरकरणमसङ्गतं स्ादित्यवधेयम्‌ । नव्या भयजापि मा- लापमालं वदन्ति तजनिरूक्रवेचिचविश्ेषागवलाकमविजुभितम्‌, अत्र वासर दति प्रक्रमभङ्गः पूर्ववत्‌ साढ्व्यः॥ ९२॥ B 2 | १1) MATH | वाक्यार्थेनैव वाक्यार्थः केऽपि यद्यु पीयते । एकानेकेवशब्दत्वात्‌ सा वाक्या्थापमा दविधा ॥ ४३॥ वाक्याापमामाह | वाक्यार्यनेवेति। वाक्याथ विशेषण विशेब्यतामापन्नः पदाथंखमूरस्तेन arge: काऽपि प्राकरणि- कता ARG यद्युपमीयते सा वाक्यर्थयारुपमानो पमेयलादा- कधार्यापमेत्यन्यः, इत्थञ्च साङ्नाप्रस्तुतवाक्यप्रतिषाद्ेनाङ्िना- साङ्गस्य प्रस्तुतवाक्यप्रतिपाद्यस्याङ्धिनिः साम्यं वाक्यायापमेत्यर्थः tava हि वेचिचरातिशयः+अन्यथा यथा arta विधुभाति तथा wat म॒खं तवेत्यादौा वाक्यार्चयोर्विंधुमुख याः साग्यादाक्याथा- पमालापत्तेः न चेष्टापन्निविधुरिव मुखभित्यादाविव वैचित्र विशेषानपलम्भरात्‌ ada च भेदकलात्‌। सा चापमा दिधा तच रेतुरकानेकेवश्रब्टलादिति, saan: य्ेकेकस्येकेकस्िन्‌ खाम्यस्यान््यनासे aaa तज्रानेकवश्नब्दप्रयोागः यतर तु fa- भिष्टस्यान्वयवेधानन्तरं पय्यालोचनया विग्रेषणानां साम्ब भतीतिस्तत्रेकवश्ब्द्प्रयोग दति। साङ्गापमायाश्च प्रायेण कवि- भिरिवशब्दः प्रयुज्यते, wa द वथब्दचटरितलमुक्तम्‌ ॥ oR tt त्वदाननमधोराक्षमाविर्दशनदीधिति। भम्ुङ्गमिवालच्छकेसरं भाति TERA ४४॥ AUS ~ ~e sS तचैकवञ्जब्द प्रयोगे वाक्याथापमासुद्‌ारति। लदाननेति। अधोरे चञ्चले afew यच तत्‌। अविराविभंवन्तो विः facia: परिण्डेदः। १२५. fafqurgqarar दशनानां दोधितिर्यच तत्‌। श्रा Krag: कसराः किश्चस्का यस्य तत्‌। अजाकिदब्रनदीधितिरूपा- yaarstet are wWeeeceqyaafeat wes साम्यमिति तस्व बङ्पदार्थरूपवाक्धार्थगतलादाक्धाथापमा । qq वि्चिष्टयारषापमानापमेयलप्रतोतिरिव्येकवश्रब्यप्रयागः। अचेवशब्दस्या पमाने न्तर प्रयक्रलनि यमखह्नं प्राचां भिरङु- शरलविज॒म्भितमिति waa es ॥ नलिन्या इव ATA: पद्मभिवाननम्‌ | मया मधुब्रतेनेव पायं पायमरम्यत ॥ ४५॥ अनेके वशब्द प्रयोगे तामुरादइरति। नखिन्या इति) ग- far नलिनस्तम्बः मलिनखमृदः गखिनयकं तडागादिकंवा। पायं पायं पृनःपृनः पीला । अरम्यतेति भावे खडः । wa शब्दा स्यः प्रयुक्ताः, तेन च तनञ्ादीनां Aaa गखिन्या- दिभिः साम्यं शाष्दबोधविषयीभवत्‌ कमपि चमत्काराति- श्रयं जगयति, पृव्वादाररणे त॒ विशिष्टयोरूपमानेापमेय- योः साम्यस्य aay जाते varfetqurat प्याले चनया षाम्यप्रतीतिरित्येकतानेकेवणब्द प्रये गहतेाभेदः ॥ ९५ ॥ वस्तु किंश्िदपन्यस्य न्यसनात्‌ तत्‌सधग्भमणः। सा्यप्रतोतिरस्तोति प्रतिवस्तूपमा यथा ॥ ४९ ॥ AAS त्वादशोऽद्यापि जायमानेषु राजसु | ननु Pama नास्त्येव पारिजातस्य पादपः ॥ ४७॥ a meet: | प्रतिवस्छपमामाङ । afeafai किञ्चित किमपि wad ay उपन्यस्य उत्कर्षयापकवाय वा पूर्वं वाक्येन प्रतिपा तत्घमर्थनाय तस्य सधम्जणेाऽप्रस्हतवस्व न्तरस्य न्यसना दाक्यान्त- tu प्रतिपादनात्‌ खाम्यप्रतोतिरस्ति इवाद्यभावेऽपि यश्चनया सादृश्यावगमाभवति इति Vat: सा वस्तुनोावाक्यायेसयापमान- त्वात्‌ प्रतिवसढपमेव्यन्वयः। aguaiu दरति सघश्मण एक- धर्मवत tau: सच ua: कथितपदत्रस्य दुष्टलाभिधानात्‌ भिश्नवाचकतया निहँ्रनीयः। तदुक्तं प्रकाशता । प्रति- वस्तपमातुखा। wary fataa यत्र वाक्यद्रये fafa- रिति। साग्यप्रतीतिरस्तोतिदेतुमन्िगरेन प्रतिवस्तपमाया नवी- नेरुक्रमलदडूरान्तरलवं प्रतिषिद्धं साम्यप्रतोत्या उपमालसम्भवे- भालङ्गारान्तरलाश्युपगमस्यानै चित्यात्‌ । उद्‌ादरति यथेति। लाय मानेखिति maaan जातेषु जायमानेषु ख राजसु मध्ये एकोऽपि लादृश्रस्वत्‌सदृ भो नास्तीत्यन्वयः । पा- रिजातेति पारिजातयपुष्यखेत्य्थः, यद्वा राहा; भिर दत्या- दि वद्धदविवच्या षष्ठो, wa खदृगानास्ि दितोयोानास्तोति साधारणधर्म वस्त एक एव पानरुक्रनिराषाय शब्दभेदेन निदिष्टः। दयं वेधदधयैणापि मवति यथा, “wate एव चतु- राखद्धिकापानककंणि। विनावन्तीनं निपुणाः सुदृशेारतन- afar” दृत्यादि, श्च चातुय्यंसातु्यभावै वाक्यार्थयोः साम्यं प्रयोजयतः ॥ 9६ 11 8७ ॥ feata: ufcwge: | १९७ अधिकेन समृत्य शोनमेकक्रियाविधै | यर्‌्वन्ति सरना सेयं VATA यथा ॥ ४८ ॥ ` दिवे जागत्नि tare पुलोमारिसवा भवान्‌। असुरास्तेन इन्यन्ते सावलेपास्वया AT I ४९॥ तुल्धयागापमामाह । श्रधिकमेति। एकस्या एकजाती- यायाः क्रियाया विधौ करणे Wie न्यनगुणम्‌ अधिकन गृणा- धिकरन ita, wa set wear yy इत्यादिवद्‌ भराक्षाले क्ता, समीकुव्वन्नित्यः, anata, afeaqad सक्त- wat यच वेचिचे यदेचिचनेाधायेत्ययैः ब्रवन्ति कवयेाव्यन्ति सा तादृवेविचखूपा ठच्यागात्‌ क्रियायामधिकडोगयोः समानसम्बन्धादुपमेयमिति तुद्य गेापमेव्यवयः। एकजातोय- क्रियाकरणेन प्रह्ताप्रृतयेाः साग्यप्रतिपादनं तुखयेागेपमे- व्यर्थः | प्रङृतानामप्रष्टतानां वा एकधम्मंसम्बन्धङूपा नवीनेर- क्गोङता Gaara विते भिन्नैव खषूपभेरात्‌। उदाषरति यथेति । पलेमारिरिद्धेदिवारकषाये जागत्ति, भवान्‌ yar Tae जाग्नि, तेन पलेमारिणा ्रसुरा न्यन्ते, त्वथा च सावलेपा खगव्वौ नृपा इन्न्ते शृत्येकजातोयाभ्यां जागरण- इननक्रियाग्यां Wray प्रस्तुतस्य राज्ञा गृणाधिकेनेन्रेण साम्नं वणंनया प्रतिपादितम्‌ ॥ ४८।।४९ ॥ कान्त्या चन्द्रमसं, धाना Sal, Yara चाणैवम्‌ | राजन्ननुकरेषोति सेषा VATA मता ॥ ५० ॥ १२८ काव्यादर्शः | ` देठपमामारद्‌ । काज्येति। wa काग्यादिभिरतभिश- स्ादिसाग्यप्रतीतिरिति ददत्यापितलवारेषा देढपमा ॥५०॥ न लिङ्गवचने भिन्ने न दोनाधिकतापिवा | उपमादू षणायालं ASAT न घोमताम्‌॥ ५९॥ ta सप्रभेदामुपमां निरुप्य प्रसङ्गात्तदीयदेषेषु वक्रयेषु aa, हीनाधिकलवं वचनलिङ्गभेदो विपर्ययः । अ्रसादृश्यासम्भवे च दोषाः सपतीपमा गताद्ति प्राचोनोक्रानां सप्तानां दा- षाणां मध्ये खमते विपय्ययादिरदाषचयखापमालचणे सादु- श्यस्याद्धूततलविश्रेषणेनेवाप्राप्रावसरलं प्रतिपाद सम्पति सम्वि- नाऽवथिष्टदाषचतुष्टयस्यापि gaa सार््वचिकत्वं परिद- रति। न लिङ्गवचने इति। लिङ्वचने दति प्रथमादिवच- ` नान्तं। faa दति उपमानापमेयपदयोाः yaaa cad: | शोनाधिकतापि वेति उपमानसेवेति नेयम्‌, उपमेयापेक्चया उपमानस्य जातिगतं प्रमाणगतश्च न्युनलमधिकलम्बेत्ययैः | उपमादूषणायालमिति Ws तचेति बोध्यम्‌ उत्तरवाक्ये यत्रेति श्रवणात्‌ | Vaan इति vem: भ्रतीतिमान्य्ये स च fay- वचनभेदस्थले साधारणधर्स्याभयान्वधाभावेन साम्यस्य सम्य- गनिब्वौडात्‌, Vaasa चोपमानस्यापृष्टलन्नानेन az- पमितस्छ प्रस्ह॒तखात्कषानु पलम्भात्‌, श्रधिकताखले चाधिका- पमितस्य द्रोपमेयस्यापडस्नोयत्वल्लानाख जायते सचय न भवति तत्र सन्धण्येतान्यपमादूषणाय qe समयानि न भवन्ति। डितीयः परि्केदः। १९८ तथा fe खिङ्गवचनमभेदेऽपि aa साधारण्घन्मस्ामयाग्वसे बाधाभावः, होनताभिकतयाख नाद्यग्तिकलं तज न रोष दति यथाद्‌ारिग्यते। ware काणलपुरुषविध्यादिभेदस्याणु- पमादूषकतामाङः। क्रमेण चथा “कानिख्या तयेोरासीदट्र- sat: ्रद्धवे्याः । हिमनिच्क्तयोर्यागे चिचाचच्मसेारिव” दति । अश्र चिचाचन््रभसारभिसख्या न खणश्वामीदपि तु षष्वै- दापि भवति। खतेव राजसे afa दति, अच लता रजतेलं राजसे दति। चिरं Haq ते. खनुमाकणष्डेयमनिर्ययेति। अज्र माकंष्डेय मुनेर्जीवगं न. खलु विधेयमिति । एतेषाञ्च gad qe प्रतोयमानमपि प्रायेण कविभिनं गणितमिति प्रन्बरता- पपेकितम्‌ ॥। ५९ ॥ wala गच्छति षण्डऽयं, THAT स्तो पमानिव,। प्राणा दवे प्रियोऽयं मे, विद्या धनमिवाज्निता ॥ ५२ ti लिङ्वचनभेदच्यानदेगकरलं दशंयति। स्तीवेति।. श्र wag गच्छतीति धक्रीति च तिङन्तपदप्रतिपाद्स्य frare- पसाधारणधम्मसाभयज्रान्याज्तिङ्गमेदोा न ग्रोदढणामुदेगं न- नवति । 'एवमुभयाग्वधयेोग्धक्रियथा वचनमेदस्य दूषकवा- भावे चथा, “तदगभाऽखदूगाऽन्वाभिः स्तीभिम्षरताशतः। qua watt शाभां तदीधा fawaar xa” दति, अजधादध- धातुग्वामेकवचभबडवचननिष्यन्ना दधते इति क्रिया िष्टले- नाभयान्वथयोग्या । यच प्रकताचितसिङ्गव चने पथ्य यश्ब्दान-- १६० कायादः। राभावान्नियतलिङ्गवचनपदेरेवापमानोपमेयभावाऽवश्ं पिधे- यस्तचागत्या व्यव्ययेनान्वयसिद्धा. ara शति दर्शयति WUT इवेत्यादि, Wa प्राणपदं waa चकलान्नियतबज्वच- नान्तं घनपद श्च नियतक्तीवलिङ्म्‌, अनयाख प्र्टताचितलि- कुव चनपय्यायान्तरमप्रसिद्धं तस्मात्‌ प्राण यथा प्रिचास्तयायं faa इति, धनं यथा श्रख्नितं तथा विद्याख्निंतेति विपरिणा- मेनान्वयाऽगत्याकन्तंव्य इति नेदधेगः, एवंस लेादकाश्भस्तेव सन्नपि न Mamata महाकविप्रयुक्रानि बह्कन्येवं वि- धानि द्रष्टयानि, तथा चन्द्रेण -तुखखममलाङ्गि ad त्वदेयं मत्कात॒काम्टतपयानिधिद्द्धिकारि इत्याश तल्यादिशब्दप्र- योगे, मधुरः सुधावदधर carer वदादितद्धितप्रयोगे, wx द्व मखमित्यादा साधारणधम्भाप्रयोगे वस्द्रपमायामेवंविधे- ऽन्यत्रापि च लिङ्गवचनभेदस्यानदेगकरलं वोध्यम्‌ ॥ ५२॥। भवानिव AIT देवराजो विराजते । AGAQAT HAAS तेजसा नुपः 11 ५३॥ उपमानस्य हीनलाधिकवयोरनदधेजकलतं दर्थवति। भवा- निवेति। दवान्तखापमानलनियमात्‌ भवच्छब्दवाच्या राजा- च्रापमानं तस्य च मनव्यलादेवराजापेच्चया Wana परन्त रान्ना लेोकपार्लांशसम्भूतलान्नात्यन्तं तदिति न म्राद- बुद्धि माङ्गलयति तथा, यया चण्डाल दव राजासे संग्रामेऽधि- कस! स इत्यादा वतिनिशृष्टसख चण्डालस्यापमानतार्या | गन्‌ दितीयः ufcegz: | १३१ विषग्यासपमाथामरस्यां वलंगोयसय cry उत्कषातिज्नवा्थ॑मे- वापमानलप्रतिपादनं want ठपमेयवमेव प्रतेयत इति safe, उत्सङ्गितकु रङ्गा ऽयम्टलमण्डछ मध्यगः | विधुब्याच्र दवा- भाति wa विरददुबंलाजित्युदाहरणमचन बोध्यम्‌, अज fasfatauafeer frageatia व्याघ्रस्यापमामलं area जन- यति। uae जातिगतन्यूनतायां, प्रमाणगतायान्तु, वासवा- wae भाति विधुखन्दगविन्द्बदिल्युदादरणम्‌, wa विध्व- पेया चन्द्गविन्दाः प्रमाणगतन्युनवेऽ्यस्ि कञिषमत्कारा- तिभ्यः येम न्युनलहृताद गस्िरोाधीयते । अखमिति । अरज मनुव्यविश्रेषसय न॒पस्यापमानमंग्रुमान्‌ जात्याधिकः, श्रधिकले- मेव चापमागलम्‌ अन्ययापमायाविलपप्रसङ्गात्‌ निरृेनाप- मोयमामतार्यां प्रस्ठतस्यात्कषप्रतीत्यमुपपन्तेः तसमारत्यधि- कत्व एवेदेगः, चथा इरवन्नोखलकणष्ठेाऽयं विराजति जिखाबख दति, wa ufeu: श्रिखाबलस्प्ात्यधिकाइर उपमानम्‌, एत- खाधिक्यं जातिगतम्‌, प्रमाणगतन्त कुम्भाविव कुचावेताविद्या- दो, अच कुचापेचया Hae माल्यधिकलभिति नोदेगः, ve- गख, ताखोफलमिदं भाति MS नोलाचथापमनिल्यारोा, उप- मानस प्रमाणताऽत्यधिकलात्‌ ॥ ५द॥ इत्येवमादो सौभाग्यं न जदात्येव जातुचित्‌ अस्त्येव क चिदुद्धेगः प्रयोगे वाजिदा यथा ॥ ye SMA WAI, सरांसोवामलंनभः। भढभक्तोभटः शेव, खद्योता भाति मानवत्‌ ॥ ५५॥ 8 2 १३२ ` काद्यादशंः। Tes वञज्धेते सद्धिः, कारणं तच चिन्त्यताम्‌ । गुणदोषविचाराय खयमेव मनीषिभिः ॥ ५९ ॥ qaaaca fragt खयमेव दशयति । दत्येवमादा- विति। वभागं न जरात्येवेति, aa सिङक्वचनमेदा हीनाधि- कता चेति कटपदमूद्यं। सभाग प्रस्ठतख्छात्कषं न seria a अतिबन्नाति। aaa न भोमतामित्यच्र यत्रेत्यनेन क्रचि- दढ गाऽणस्तीति खचितं तदु भगाय श्रस्येवेति, कचित्मयोगे बराज्विदामृदेगेाऽस्येवेत्यन्वयः | इंसोवेत्यादि, wa प्रथमपादे खपमानेपमेयपदयालिंङ्ग मेदः, fata वचमभेदः | ठतीये उ- पमार Wl Brat चतुथं चाधिकता, एतेषामुदेगजमकलं Taam ॥ ५४॥५५॥ ईैदृशमिति। सद्धिनिपुणकविभिः। aa क्विदज्ज्यति कचिद्‌ वज्ज्यले च कारणम्‌दधेगानुदगरूपं, गणटेषविचाराय मनीषिभिः माप्रबृद्धिभिः खयमेव चिन्त्यतामित्यन्वयः, एतेन मणदेाषाः खयमेव सुबुद्धिभिज्ञायन्ते,. wrest साकल्येन प्र- दश्नया गरन्थबडलोकरणमप्रयाजनमिति fegqraaa दभरित- fafa खचयता Ga wre परिइतम्‌ ॥५६॥ THAME समाननिभसन्निभाः | तुल्यसङ्गाश्नोकाशप्रकाशप्रतिङ्पकाः ॥ ५७ 11 डिवीयः परिषदः | VRQ प्रतिपश्चप्रतिदन्दि प्र्यनोकविरेधिनः। सदटक्सदशसंवादि सजातौयान्‌वादिनः ॥ UE It प्रतिविम्नप्रतिष्छन्द सष्धपसमसम्मिनाः | सलक्तणसटसाभसपन्तापमितेपमाः ॥ ४८ ॥ HTS श्रोयदेश्यादिः प्रख्यप्रतिनिधो अपि | TATA शब्दो ये चान्यूनायैवादि नः ॥ ९०॥ समासश्च TEAS शशाडूवद नादिषु | War जयति SS दरु द्धति प्रतिगव्नति ॥ ९१॥ SAAMI कदथंयति निन्दति। विडम्बयति सन्धत्ते CINTA ॥ ६९ ॥ तस्य मुष्णाति सोभाग्य तस्य कान्ति RETNA तेन साद्व from तुलां तेनाधिरे दति ॥ ge i तत्पदव्यां पदं wa तस्य कस्तां farsa | तमन्बेल्यनुबन्नाति ANS तन्निषेधति ॥ ६४॥ तस्य चामुकरेातोति शब्दाः AAS IR: | उपमायामिमे प्रोक्ताः कनां AVE ॥ ६५ ॥ उपमाखच्णे प्रतोयत cara प्रतीतिरभिधया wewer aera च भवतोल्युक्तं, तज वाचकादिग्ब्दान्निदिशति, इवेत्यादि, वदिति तद्धिता वतिप्र्ययः ख च तच तसखेवेत्य- aa कचिदिवायं विदितः, तेन ae क्रिया चेदतिरिव्यनेम १६३४ MTT | च कचित्तुख्याथं fafea: | वा इति वशब्दस्योपलत्तकः तस्या- fa सादृश्यवाचकलात्‌। निभादयः कंचित्‌ समासमध्यगता एव प्रयुच्यन्ते। कल्यदेशोयदेश्ाः प्रत्ययाः | अन्यूना येवा- दिनोाऽदीना्थंवा दकाः | समासेति बहव्रीडिः क्मधारयोा- पलचकः यथा शस्तीश्लामा, पुरुषव्याघ्र इत्यादो | शग्राङ्वद- नादिष्िति शग्राङ्सदृभंवदमं यस्या दति बह्व्रोहा पव्वैद्धं सम्बद्धेा्तरपदस्येत्यादिना सदृश्पदलापः। सन्धत्ते was ven इति मृष्णातोव्यजच पृष्णातीति कचित्पाठः। az म॒ष्णाति मैभाग्यमिल्यादिवाक्यप्रयोगदशनया प्रोढोक्या सो- भाग्यादिमाषणादिसापेच्चतयेव सादृश्छप्रतीतिनोन्ययेति ख- चितम्‌ अतएव चरो धनं मुष्णतीत्यारौ न साम्यप्रतोतिः। wary तच्छब्द उपमानपरः। get तेनाधिरोारतीति तेन सह तुलां waa खसमीकरणायाधिरोादति। तुलासा- इश्यमानयोरिति मेदिनी। नद्धपर्मा, aura श्रधिरोाद- तील्युपादानवेफस्यात्‌ तुलाशब्देनेव साग्यप्रतीतेः, तयोगे तेने- व्यच दतीयानुपपन्तेखच, श्रतएवाच तुलो पमावव्लेनान्च्या- थेरित्यादिना दतीयाया WTA’ सदार्थविवन्चया दतीयेति गे यो चद्धस्य प्रयासा विफल ta प्रतिभाति । तच्डोलमि- aa, तच्छौखति परिचिनेातीति तस्य शीलं qatar यजेति वा विग्रहः नतु ada Me यस्येति, तथाले समास बड्- त्रीडिरि त्यनेनैव सिद्धो विशेषेणापाद्‌ानमनर्थेकं स्यात्‌ त- निषेधति उत्कषकल्लायां प्रवेष्टुं वारयति। सादृ चकाः दितीयः परिष्छेदः। १३५ सादु श्यस्य बाधकाः वाचका Waar व्य्जकादत्यर्थः। तज वादयो बाचकाः, WEA द्व्यादया लक्तकाः weifeura- नां सादृष्छे सङ्कतिलाभावात्‌, तस्य awifa ओभाग्यामि- व्यादये PSA: | Beat care वाचका इति wee a मनारमः Veet वाचकलाभावात्‌। वाचकश््देषुच इवादि- प्रयागे ओती, तष्यारिप्रयागे लार्थद्यिपमाभेदा मवोनैः प्र- दर्भिंतः | उपमायामिमे दत्याद्यद्धे न aa पस्तकषु दृ श्यते ॥ ४७।।५८।।५८॥ ६० ॥ ६९॥ ६२६२ evn evn इतयुपमाचक्रम्‌ । ` उपमैव तिरेग्तभेद्‌ा STATE | यथा बालता, पाणिपद्मं, चरणपल्ञवः ॥ ६९ | su sua weafa: उपमेवेति। तिरोड्धताऽप्रकरः सन्नपि प्रतिबन्धकत्वसंकाचात्‌ खेन्तरकालोनेनाभेदरेन नि- KANT इत्यथः, मेदः प्रस्ठताप्रसततयेभेदयहा यच तादृशी उपमैव सादृश्यमेव रूपकमब्यत इत्यन्वयः । प्रस्ह॒ताप्रसहुतयोः सादृ श्य प्रत्ययजन्यमेद VA AIM GT नाभेद प्रती AIA as S- पकमित्यथः दयश्चाभेदप्रतौतिराराययषूपा, wqwyyraeg सत्यपि बाधे प्रमातुरिच्छाप्रयोज्यलं प्रतिबध्यतावच्छेदक- कारावनाहार््यत्स्य निवेश्रनोयलेन तादृशामेदप्रतीतेबीघा- प्रतिबध्यत्वात्‌ सादृष्यघ्चाच गाणसारोापलचलणागम्य बाध्यं तेन १३१ RATT: | भासाध्यवसानलकणावोाध्यसादृएमृखायामतिण्याकी भाति- aifa: मापि चणश्शद्शं मुखं wx दत्यार शब्दवाच्यसाद्‌ we यरा राभेदयदेऽतिप्रसङ्गः, WHA तु नेदं नभोामण्डल- मखुराशिरित्यादे ग खक्षणाजन्यसादृ प्रती तिपूष्वैकलममेदा- भ्यवखानस्छ, at मृखसिदं we दृत्धाद्‌ावक्ेलायामपि न तथालं नाप्यादहायात्मकवं सम्भावनायाः इत्यन्यत्र च निर्क्र- दिशातिप्रसङ्गानिरसनीयः। प्रकृते मखं we इत्यादो प्रथमं लच्णया चन्दरपदात्‌ WaT Arafat wag स॒ख- मिट्यन्वयमाधः, तदरन्तनरमेव च लचणाङषया BAA च- न्धो मुखमित्यभिन्नतया मुखचन्धयाः प्रतीतिः साच सद्य एव विदव्ननददयेन््ादकरं किमपि वेचिचमुद्धावयति येन च सादृश्वप्रतो तिजन्यमपमावेचिचं wae fafeud ततद ना- चेापमारूपकयेोः साङ्धव्य॑मिति पव्वंमेवाक्रम्‌, दयश्चाहाया- द्मिकाऽमेद प्रतीतिखंचणायाः प्रयोजनश्टता लच्तणाजनितसा- दृश्यप्रकारकश्राब्दबोधानमरस्णरणात्‌। SHY प्रकाशता): भेदेऽपि ताद्रुष्यप्रतीतिः सर्व्वथेवाभेदावगमञख प्रयोजनमिति |: खक्तणाजन्यसादृ प प्रतीत्यनन्तरेत्यन्नाया एव ATTA विचातिशयजनकल्वादे तद लद्धारतल्रमिति wale कण्डा- भरणे यथा, “्यदेपमामश्नब्दानां गाणडन्तिव्यपाश्रयात | उ-. पमेये भवेह स्तिरतदा agen fag.” दति । भारीरकमीमां- साभाव्धव्याख्याने वाचस्यतिभिभ्रैरपि उपमानन्रब्दस्वापमेयदटना गाणएलच्णाया ₹ेतुलमक्रं यथा, Bay AU: परब दितीवः afew: | ११७ खच्छमाणगृण्यागेन ana tf. विश्वमायस्त॒ सूपकार WAG VPS, रूपकस्य च गेाणीमूलकत्वमा₹इ, तत्‌ खवषनड- येनैव प्रमादप्रतिपादनादुंपेच्वणीयम्‌। उपमेवेतयेषकारेण बनव- न्धान्तेरव्या न्तिः, तेनं ्रायधैतमिण्यारे लेशणाजन्यकायका- रणभावादि प्रत्ययेन भिन्नयारभेदेा न Sawa रन्ाकरस्तं साद्‌ श्तप्रयकरः लम्बन्धान्तर प्रयुक्ता वा धावान्‌ faye: चामा- नाधिकरण्छनिदेशः सं स्वीऽपि रूपकं, सारोपलचणा मूलक- विर तुल्यलेन सादृश्तप्रयुक्स्छ ताद्‌ात्थश्येष सम्बन्धान्तर प्रय. marly ताद्‌ाक्येखख सं्रीतुमाचिल्धात्‌, त्मादुरायद ward भराचासपमानेवमेयारमेरोशूपकं म कार्णकारणारिक्यो- रितीत्याह | अपरे च कायेकारणयारमेरारेललङ्ारः, उप- मानापमेययेश्मेदोारूपकं, सम्नन्धाकरवतारमेदस्त वेचिभजा- जननान्रालद्धार इत्धाश्ः नवोमतरस्तु रूपकस्य शादूश्य- परती तिपूब्वेकल्मेव, तश्च सादृश्ये प्रव्यल्लादिप्रमाणन्तरगम्य, नतु जाएसारोापलघखणया शब्दप्रमाणगभ्य, तच BTU शब्द वेद्यलादुपमैव, WAUATHa, उपभानस्य ad यदुपमेये त॒ Sua । गणानां समर्तां दृष्टा eam माम तद्िदुरिंति। अच दृषेतयुक्त, तसात्‌ WEVA प्रमाणान्तरवेद्यल एव रूपकं । लखणास्थसे तु शक्तणाफललेनाग्यपगताऽणयभेदबद्धिरदोच्य- बाघधतया शाब्दबाघविषयतां गतस्य शादूश्यस्य तत्काल एवं परत्तम्‌पमाव्यपदेशं न बयादम्तुमीषटे प्रटत्तलात्‌ तस्य, नि नि- बाधं सब्धसन्ताकं ay कालाम्तरोयेण प्रतिडनधिगान्ययाकन्त T Uae RTA: | wea दरति वदग्ति। tat रूपकस्य सामान्यलचणएमभिधाच तच्पमेदान्‌ दशंयन्‌ aw समस्तव्यस्तशगन्दमतत्वेन दिविध AG प्रथमं समस्तगतल्सदादरति। यथेति । बाञ्लतेद्या- दि, बाह्धरेव लता, wfata पदं, चरणं एव yaa इति मयुर व्यंसकादि लात्‌ कर्बाधारयः, We बाङ्लंतेत्यादिव्या्वा- क्वत्‌ समा सवाक्येऽपि wad भाणलचणया लतादि पदात्‌ at सादृश्छप्रतोतिसद्रशेन च समृद्धिषन्या वञ्चनया ताद्रुणप्र- तीतिरिति aa) नव्यास्तु व्यस्तूपकस्यैव गेाणीमूलकलं न समस्तङ्ूपकखछ, समस्ते लभेदप्रतीतिमा चमिति वद्न्ति। कं- fea बाडलतेवेति उपमितं व्याघ्रादिभिः यामान्याप्रचोम्‌ इत्यनेन कर््मंधारयमामनन्ति तन्न चिरम्‌, दवादिवत्‌ ता- दूशकर्रधारयस्यापि साभ्यवाचक्ल्वेनापमायाः सम्भवात, Wa- एवेवं विधस्छले साधक बनाधकाप्रयोगे wma: area- मपो च्छन्ति तदन्यतरप्रयोागे लन्यतरमेव, यथया मुखचन्द्र चम्ब- MM चम्बनमुपमेयमुद् एव सम्मवनील्युपमासाघकं तेना- अ मुखं चन्द्र श्वेत्युपमितिसमाषः “श्रान्तरं मे तमादन्ति मखचन्र स्तव fra? इत्यादे तमादननमुपमानचन्रसेव We इति रूपकस्य साधकं तेनाज मुखमेव चन्द्र दति रूपकसमासः | मुखचन्द्रः HAA CAST त॒ दयोरपि ओभासम्भवात्‌ एकतर- साघकबाधकाभावेनोपमादरूपक्याः VET: तेना म॒खं चन्र दवेति मृखमेव we cia च समाश्डयाश्रयणम्‌। एवं Get वदनामबुजभिल्यारै सामान्यधशमपरयोगे उपमितिखमासाभावात्‌ दितीयः षरिष्डेदः। १९९ सुन्दरमिति Same साधकं, तेन वदनमेवाम्बुजमिति रूप- कसमासः। येतु समासस्य वाचकतां नाङ्गोशुष्वेन्ति तेषां मते WI इत्यादे व्याप्रादिपदं व्याघ्रादिसदृघ्रे लात्तणिक- मिति खसखणाजन्यवादृ ष्बाधागन्तरं तयारभेदारोपे रूपकं खक्नवत्येव, परनन तदाखङ्ारिकराद्धान्नविर्द्धमेव मन्यं, WHA तु बाङरतेत्यादे MQM सद्र एव, प्रद्धादाद- CUA, तव बालता ATS पप्यिता नखरभ्रियेत्यादिक बेष्यम्‌, wa पध्ितवमुपमानखताचा एव धक इति रूपकस्य साध- कम्‌॥ ६६ ॥ TFA: पल्लवान्यासन्‌ कुसुमानि ASH: | बाड लते THA AS नः प्रत्यश्च चारिणी ॥ ९७ 1 व्यस्तस्टपकमदाइरति। wre इति। लं वसन्तश्रोरिति, गन्वस्फुटसादृ श्ययानायिकावसंन्तत्रियोाः कथं विषयविषयि- भाव इति aged तदुभयटत्तिवस््रन प्रथमं विन्बप्रति- विनम्बतया विषचविषयिभावं द्‌ भ्र॑यति aye: पहवानोत्यादि, aa वाक्धजयेऽपि विषयविषयिणाविभिन्नलिकुत्प्रदश्र॑मया रूपके खिङ्गमेरो न दुषणायेति खचितं, कचिद्चनभेदेऽपि यथा शास्तराणि च्नंवमित्यादा, wa भ्ास्ताणोति बडवचमेगे सकख न्ना स्तज्ञानवच्वश्चापमाखमत्कारातिश्यः, wares o Sra va यया मुखं पद्मानोति ॥ ६७॥ 2 १४० ` क्ाश्यादण्रः। दरत्येतद समस्ताखयं समसतं THETA | सितं सुखेन्दोज्यारसेति समसब्यस्तदरूपकम्‌ | ९८ ॥ | दर्येतदिति। एतद्रुपकमसमन्तश्रन्द गतलाद समस्हास्यं | पम्पां बा ङखतेत्धा दि पृव्वक्षाकप्रदभिं तरूपकं समस्त ॒सम- खशब्द गतलात्‌ समस्तनामकम्‌। उभवगतलाद्‌भवश्ब्दघरि- तनामकमप्याइ | सितमिति । समसव्यसष्टपकमिति मुखेन्दा रित्यच समासः fad areas च व्याषः॥६८॥ ताम्राङ्लिद लश्रेणि नखदोधितिकेसरम्‌। त्रियते aly धपालेभवज्चरणपङ्जम्‌ ॥ ९८ ॥ AFA द सादितं, पाद्‌ चार्य पद्मनाम्‌ | तद्याग्यस्थानविन्यासादेतत्‌ स॒कलरूपकम्‌ | ७० | VSAQITATY | तावाङ्ुलोति, vaya एव दलानि तेषां श्रेणि aq नखानां दधितय एव कसरा यज तत्‌। दलादिल्ं दलल्ादि) तद्याग्यस्थानविन्यासादिति। वस पङ्जघारणस्य योाग्यस्थानं मृध तस्य विन्यासात्‌ शब्देन ufa- UA, यदा AG VETG येोग्यखाने मुद्भि faarargr- CU aT वणंनादिद्य्थैः। waara: मद्धि ur- रणं पड्धजस्पेवेचितमित्युपमानमात्रगतलवाद्रपकखय साधकम्‌ उपमेये च चरणेऽसम्भवादु पमायावाचकम्‌, एतदनक्ता तु सा- हितीयः परिष्डेदः। १४९ धकबाधकाभावात्‌ पृष्ञक्तदिणा HET एव स्वादिति श्क- लद्ू्पकमिति चरणष्य पद्ुजलेन रूपणे तदम गणतया चर- णावयवेष्वपि पड्कजावयवार्मां खूपणात्‌ सकलरूपकता । टद्‌- मेव नव्याः साङ्गखूपकमाडः। यथा cue, “afgar यदि साङ्गस्य GIT साङ्गमेव aa” दति, उदाइतञ्च यथा, “रावणा- वग्दक्तान्तभितिवागण्डतेन सः Base ACG ष्णमेघ- fatizd” दति॥ ६८ ॥७०॥ अकस्मादेव ते चण्ड स्परिताधरपश्चदम्‌। मुखं HM धते घम्डराम्भःकणमश्ोः ॥। ७१॥ HAA TH, THN VIA | नान्यथा कतमचास्यमताऽवयवद्हपकम्‌ ॥ OF ॥ अवयवरूपकमाद) शरकस््मारेवेति। दे चण्डि! कोपने! wita अकम्पिताऽभर एव पषडादलं aw तत्‌ ते aa मृक्तारुचो मुक्राकारा GATT कणा एव AAA किकेाप- रिखगुलिका tae: ता अकस्मादेव धन्त दत्यन्वयः ॥ ७९ ॥ मच रौह्येति । अच पशम aaa चम्माम्भःकणान्‌ मश्चरोकत्य मश्चरो लेनारोष्य, Want vasa च भास्य- मबयविश्डितं Hey नान्यथाङ्ृतं विषयग्यम्तरानिनतया ना- रोापितम्‌, अतेाऽवथवमाजरूपणाद्‌ वयवरूपकमिद्‌ मित्यन्वबः। श्च UGA मखे पद्मलारोपोऽथबर्ार्‌वखेयः, श्रतएवेदमेकरे- १७२ TRH: | शअविंवन्िंरूपकमित्याङमंव्याः। यथा दपंणे, “aq refs द्‌ थ॑लमेकटे शविवत्तिं aa” इति ॥ ७२ ॥ वर्गितभु गलद्मजलमालेोदितेसणम्‌। विद्रृणति मदावस्धामिद वद नपड्जम्‌ ॥ ७३ ॥ alae मुखाङ्गानि मुखमे वारविन्दताम्‌। आसैीद्गमितमचेद मताऽवयविष्पकम्‌ । ७४ ॥ श्रवयविरूपकमा इ | वलितेति । aferay चखितभ्ृधुगम्‌ । मद्‌ावस्थामिति मदा मघ्ोपयागजनितविकारः ख च सदोादा- ATAU TAT AG पया गज THRE, तखा वरां प्रादुभावं | वद्‌ नपडजसिति, waa वदनमेव पद्धजमिति रूपकपरि- ग्रहे किं विनिगमकम्‌, उपमानपङ्जमाचान्वयिधम्भान्तरा- नुपाद्‌ानात्‌ प्रयत वखिगितभुलादोमा सृपा्ताना मपमेयवदन- माचसम्बस्िलेनापमाशाधकलादु पभमैवा् भवितुमतीति च- त्तद वद नमम्बुजमिति व्यस्तमेव पठमोयमिति ॥ ७३ i श्रविषत्येति। wa मखस्याङ्गानि भूमग्ड तीनि ्रविषृत्य उपमानान्तराभिन्नतया नारो मृखमेवारविन्दतां गमितं पद्जलेनारोपितमासोत्‌ ्रतेाऽवयविने7 मखमाचरैव तादू- भपद्धणलेन रूपणाद वयविरूपकमिदम्‌। श्च wa उपमानं दलं, WAAAY मकरन्दः, लाहितेचणस्य च परागपिज्ञरभम- राऽनुपा्तः, ददं निरङ्गपकमिति नव्याः ॥ ७ ॥ दितोयः afew: | १४द्‌ मदपारलगण्डेन रक्तनेजात्यलेन ते | मुखेन सुगः AUG जनेरागमयः कतः ॥ ७५॥ एकाङ्गखूपकच्देतदेवं दिप्रटतीन्यपि । अङ्गानि STATA, येगायोगो MTA ॥ ७९॥ पूम्वाक्राषयवद्ूपकस्त भेदान्‌ CHAM प्रयममेकाङ्गरूपक- भेदमाह मरेति। एष जना AWG: रागमयः अनर ग- wee: श्रय च लाडहित्यमयः। एकाङ्रूपकमिति रक्रनेजा- त्पलेनेत्यत्रैवारोपात्‌, मदपारलगण्डेनेत्यच च तदभावादेका- ङमाचरूपणनेदमेकाङ्गरूपकाख्यम्‌। एवमिति wa fenw- तीन्यप्यङ्गान्येवं खूपयन्ति, तेन च yews व्यङ्रूपकमित्या- दीनि नामान्यवयवषूपक्सय श्चेयानि। तेषु च fatarary, योगायै भिदाकराविति, याग आ्रारोयमाणानां wat युज्य मानः सम्बन्धः, श्रयोगस्तद्भावः at भिदाकरोा azar, दिप्रष्टत्यक्गारोपेषु श्रारोाप्यसाणानां परस्यरसम्बन्धासम्बन्धार््यां य॒क्ररूपकमयुक्रूपकमिति च भेद दयमित्य्थः 1) ७५।॥ ७६ ॥ सितपुष्याज्चलं लालनेचश्ङ्गमिद मुखम्‌ | इति पुष्यदिरे फणं सङ्गत्या युक्तरूपकम्‌ ॥ ७७॥ तजर प्रयमं युक्रष्ूपकमुदादरति। सितेति। fanaa पुष्यं तेनाज््वलं, लोले नेचे एव WH यत्र तत्‌। wa मृख- ६९४ कायाद । स्ावयवयारेव सितनेचयेः पृष्यश्धङ्गाभिन्नतया रोापणादवय- वद्ूपकम्‌ । श्रवयवलञ्चाघेयलं, तथालञ्च fare विद्यत wal दतीति, पथ्यद्धिरोफाणां सङ्गत्या सम्भवंता परस्रयेगेन TAY fatarut सम्बन्धस्य युक्तलेनेत्यथैः युक्ररूपकनामकमिदम्‌॥ NSS II इद मादर सितञ्चोत्लं खिग्धने चेत्यलं सुखम्‌ | दरति ज्योत्स्ञोत्यलायोगाद्‌युक्तं माम STH ।। ७८ ॥ अयुक्ररूपकमद्‌ाररति। दृदमिति। आद्र सरसं सित- मेव arent यत्र तत्‌। च्योत्ोत्यलायेगादिति, व्येतलञात्य- लयारारोयमाण्यारयोागात्‌ उत्पले ज्योत्त्लायोागस्याभावाद- य॒ुक्रदूपकमिदम्‌ li OF it सपणाद ङ्किनेाऽङ्गानां SAUTSTUTAATA | quai विषमं नाम ललितं जायते यथा ॥ ७८ ॥ मदरक्तकपोलेन मन्मथस्लन्मखेन्द्‌ ना | नर्तितथुलतेनालं मदि तु भुवनचयम्‌ | ८० ॥ विषमस्पकमाद। रूपणारिति। अङ्गिनारूपणात्‌, तथा अङ्गानां खूपणारूपणाश्रयात्‌ कस्यचििदङ्गष्य रूपणात्‌ कसय- बिदरूपणाशचेत्यर्यः | आश्रयपदं भावसाधितम्‌। एवं खूपणा- स्टपणरूपवेषम्याद्विषमदूपकमिदम्‌ ti ७९ ॥ हितीयः परिच्छेदः १४५ उदाररति। मदरक्रति। मुखेन्दुनेत्यत्र मृखस्याङ्गिनोाख्‌- पणम्‌ । अङ्गयोस्त॒ सुकपेलया मध्ये भुवोरूपणं, RITTATET- णमिति वेषम्यम्‌ ॥ ८० ॥ STATS शिरालग्रजह्कन्याज AIA: | जयत्यसुरनिःशङ्सुरानन्दोच्छवध्वजः ॥ ८९ ॥ विशेषणएसमयस्य रूपं केतायं दौदश्म्‌ | पादे तदपणादतत्‌ सविशेषणरूपकम्‌ ॥ ८२ ॥ सविशेषणश्ह्पकमाद | दरिपाददति। fat: पादस्यष्व- जस्य चाग्रभागः, तत्र aT जन्ुकन्याया मन्दाकिन्या जखमेवां- प्क VATA यस्य सः, watt faiwer बलिदमना- निर्भया ये सुरास्तेषामानन्दात्सवस्य ध्वजः केतुदरवामनस्य पादा वामचरणः॥८९॥ विशेषेति | विेषणसमग्रस्य विगेषणविगिष्टस्य, कतेर््व- जस्य, विशेषणश्चा च शिरोलग्रेत्यादि श्रसुरनिःश्डूत्यादि च॥ ॥ ८ ॥ न मोरयति पद्मानि न नभेोऽप्यवगादते । त्व्म खेन्दुममाखनां दरणायेव HUA ॥ ८३ I अक्रिया चन्दरकाय्योाणामन्यकाय्यस्य च क्रिया | अच सन्दश्येते THRE नाम दूपकम्‌॥ ८४॥ विर्द्धरूपकमार नेति। मानिनं प्रति नायकस्याक्रि- U Ved ATAU: | fea न मीलयति न agreafal seat ecuraata विप्रलम्मोटोपकल्वादिति भावः। कल्यत इत्यच aurifa क्षचित्याठः, यस्यति aad ll ce ll श्रकरियेति। चद्रस्यारोष्यमाणस्य काव्याणि पद्ममौलन- नमाऽवगादनादीनि, अन्यस्यारोा्यमाणचन्रभिन्नस्य यमस्य का- य्यमसुदरणएरूपम्‌ | विर्द्धमिति, उपमानाभिन्नतया रूपि- तखापमेयस्य पमानकाय्ैकरणएमेवो चितं तदकरणात्‌ waa तदन्यकायैकरणाच विरोाधप्रतिभासादिरुदरूपकमिदः, विरो- धाचानाचित्यङूपः ॥ ८४॥ गाीयेण VARY गारवेणासि पव्वेतः | कामद्‌ त्वाच्च लाकानामसि त्वं कल्पपाद्‌पः॥८५ गासीप्रमुखेरच VAR: सागरागिरिः। कल्प मश्च करियते तदि द्‌ चेतुपकम्‌ UTE it देत्रूपकमाद | गाग्र्य रेति। गाम्मीयं मकच्भ्याश्यलं, गारवं सारश्रालिलं। ठतीया पञ्चमी चाच Carl sy गा्नीयंप्रमुखेरिति । क्रियते wea राजनि श्रारोष्यते। wa गाम्नीययादिसाधारणधम्माणां ₹ेत्‌तयोापादानेन समु- द्ाद्यारापणाद्धेतरूपकमिदं। विश्चनाथादयस्तु waa प्रस्त तख गान्मोययादि विषयभेरेमानेकधेक्ेखादुल्ेवालद्ारोऽयमि- UB: ८६ ॥ दितीयः परिण्डेदः | १४७ | (| क ४९] (२. राजदंसेपभेगादं अमरप्राथ्यसोरभम्‌। सखि ! वक्ताम्बजमिदं तवेति श्िषटद्टपकम्‌ ॥ ८७ ॥ चिष्टरूपकमाइ | राजदरोपमेा गामिति | राजदसागु- uss: पक्चिविग्ेषञ्च, भ्रमरः कामुकाष्ङ्ख। “राजरसस्त कादम्ब कणदसे मुपे त्तमे, दति । मरः कामुके शङ्गे दति च मेदिनी। faseuafafa साधारणधर्मस्य सेषनिष्यन्नला- दिति भावः। साधारणधश्मप्रयोगाखाच् वक्तमन्बृजमिवेद्युप- मितिखमासाभावान्नापमाश्रङ्का ॥ so ॥ इटं साधम्न्यवेधम्ैदशनाद्‌ गेणमुरख्खयेःः। उपमान्यतिरोकार्यं ्पकदितयं यथा ॥ TE ॥ अयमालादितच्छाया मदेन सुखचद्धमाः। सन्नदधादयरागस्य सुखस्य प्रतिगन्ज॑ति || ८९ ॥ चन्द्रमाः पीयते देवमया लन्मुखचन्द्रमाः। असमयेऽप्यसे। श्चद्‌ यमापष्ठेमण्डलः ॥ ९० ॥ उपमारूपकव्यतिरेकरूपके क्रमेणा । दषटमिति । गणः. गृणसम्नन्धादारोषयमाणशद्रादिः, मुख्य श्रारोपविषयेा मुखा- दिः, तयाः साधगण्ेद्शंनादुपमारूपकं वेधम्येद शं नाट्मतिरेक- खूपक्श्च इष्टं कविभिरभिखलपितम्‌ | क्रमेणादादरति। यथे ति। wafafa मरेन मद्यपानेन ्रालाहितनचछायः किञ्चि ज्ादितकाम्तिः। wag: स्फुरनुदयराग उदयकालोभलोारिल्यै vu 2 १७८ MITTS WE: | थस्य, तस्य चन्द्रस्य nfaneifa समानरागवक्वात्‌ Wea नतु , सदु शीभवतोत्ययेः, तथा सल्युपमाया विश्रान्तिधामतया प्राघा- न्यात्‌ तया frida म॒खचन्रमा tas सतेाऽपि eure व्यपदेश्रकत्वाभावेन भदकरणानाचित्यात्‌ चनद्राभिन्नं मुखं खन्रसदृ शमिति प्रतीत्यसङ्गतेख । वस्तुतस्त्‌, रक्तं तव मुखं चण्ड साक्तात्‌ सन्ध्येन्दुमण्डलमित्युदाररणएमस्य बाध्यम्‌, अच The HAMA AGA: साघमरैमिल्युपमारूपक- भिदं। न चेपमाया wader कथमुपमारूपकमितिखमास्या- लाभ Tia वाच्यं, तस्य SMEMA: साघमयेसद्धा वश्पतया पारिभाषिकल्वात्‌। चन्द्रमा इति। war दवेः पोयमान- खुन्दर श्दसमगाऽसन्पः › श्रयं मया पौयमानस्लश्मखचनद्- माः पुनः waives दति मृख्यगाणएयोमंखचन्द्रमसेोः ee aT सन्पुखलर्पवेधमय्रयो गाह तिरेकरूपकमिद व्यतिरेक- खात्रापमानादुपमेयसखात्कषंः। नच वच्छमाणएव्यतिरेक एवा- यमिति वाच्यं, सादृ्दप्रतोतिपूव्वेकभेद पच्यवसानाभावात्‌, यथा वच्छति । शब्दापान्ते AAA aT सादृश्ये वस्त॒नादयाः। तच यद्धदकथयनं व्यतिरेकः सउच्यतदडति॥प्८॥ ce Nee I मुखचन्द्रस्य चन््रत्वमित्यमन्यापतापिनः। न ते सुन्दरि ! संवादोल्येतदाक्तेपपकम्‌ ॥ ०९ It श्राकेपरूपकमाइ | मुख चनद्रस्येति । इ त्यमितिपदं वाक्य- स्यास्य कमलसद्धाचनटठतचद्रनिन्दागाधकवाक्यानन्तय्धै दइच- दितीयः ufc: | १४९ यति। इत्थं कमलसद्काचनेन अन्यापतापिनः परपीखयतुः, यदा दत्थमेवमतिनिद्‌ यमेवे्यथ॑ः, श्वन्यो पतापिनेा मादूशविर- हिजनतापकस्य wea चन्द्रलं तव मृखचग्रस्य न संवादि म यज्यते सव्वेषामाद्वादकलेन परपीडकधद्मध्यासायोगादिति भावः। विलच्षणमवेदं anaexe चन्रवमित्यथः। श्रा- सेपद्टपकमिति area: -प्रतिषेधाक्तिः तदुपादाननियतला- ` दा्तेपरूपकमिदं । न चायं fate: सादृश्छप्रतीव्यभावात्‌, aqua: भ्रस्हतस्यानिषेधात्‌ चन््रवस्यारोण्यमाणतया प्रस्तु ततल्लाभावात्‌॥ £9 ` मुखेन्द्‌रपि ते चडि ! at निदं दति निद यम्‌। bay AN भाग्यद्‌षान्ममवेति तत्‌ PATI ASIA ॥ LP U1 समाधानरूपकमाइ । मुखेन्दुरपोति। अपिना fae es- स्यात्यन्तायोाग्यलं खचितं । ae खयं समाधत्ते भाग्यदोाषा- नमेवेति नद्यघटनघटनायां भाग्यस्यातिभार दूति खयम्‌- त्यापितानुपपन्तिसमाधानसदहतलात्‌ समाधान रूपकमिदम्‌॥ ॥ ९२॥, | मुखपद्जरङ्गेऽसिन्‌ भूलतानत्तकी तव । RAIS करेतोति रस्यं पकद्टपकम्‌ ॥ cd I खूपकरूपकमाइ । HUE | मुखमेव पङ्कजं तदेव THT नाच्याल्लय दरति समासदयम्‌, एवं भरेव लता सेव नन्तं- Wo RTMNTU: | alfa: रूपकरूपकमिति एकेन रूपितस्यायपरण खूपणा- दिति भावः। यथा प्रथमं मखस्य IFAAT रूपणं ततश्च Ty- लेन रखूपणमिति एवं भ्रूलतानत्तकौद्यतचापि, ददद् समास- गतमेव, व्यासे त॒ एकस्य THATS दटठपादाने गाग्मीयंण समुद्रोऽसि गारवेणासि पन्त दृत्यादौ देतरूपकं पूर्वम तदनुपाद्‌ाने मालावयविरूपकमिति। aur Freeza तर- few, तरूणिमेात्करषंस्य दवद्मः, कान्तेः काणक, नवर दखसाम्‌ल्लासनावासन्डः। विद्या वक्रगिरां, विधेरनवधिप्रावोण्य- साच्वात्क्रिया, वाणः पञ्चशिलीमृखस्छ, ललनाचृडामणिः सा प्रिया, «fai रम्यमिति, यच बङ्कभोषरूपणे रम्यता न भवति aq नेदं यथा, नारौबाङलतावयालीपरिरः, कुतः खुखी- त्यादि, श्रच बाह लतालारोपे न कापि रम्यता, अपकरष॑- प्रतिपादनस्येव प्रस्तावात्‌, प्रृते तु मुखस्य पड्जलारो पेणेात्कषं- भ्रतिपादनं युज्यत एव ॥ ९३ ॥ नेतन्मुखमिदं wal न नेते भमराविमे । एतानि केस्राण्येव नेता दन्तार्िंषसतव ।। ९४ ॥ मुखादित्वं निवत्यव पद्मादि त्वेन खूपणात्‌ । उद्वावितगणेात्कषं तक्चापड्कवद्पकम्‌ ॥ ९५ ॥ त्वा पङ्कवरूपकमाद | नेतदित्यादि । मुखादिलं मखला- दि, निवर्तैव ufafaga, पद्मादिलेन पद्मलादिना प्रस्तुतस्य पणात्‌ उद्भावितः खूपकान्तरेभ्यः स्फुटतया वयश्जितेागुण- हितीयः परिष्डेदः | १५९ HE ताद्‌ाव्रधारोपरेतप्रष्ठतगणाधिक्यं यज तत्‌, अ्रतण्वेदं AMY प्रस्ठतस्ररूप्छा प्कवेगाप्रस्ठतसखरूपारोपात्वापङ्व- रूपकं, रूपकान्तरेष्‌ सामानाधिकरणयादिना उपमेयस्यापमा- नाभिन्नतया प्रतिपादनाद्‌ चावाम्‌ गुणात्कर्षः aw तु प्रति- पेधपृव्वंकारोपेण ततोाऽ्यधिक दति सददयसंवे्यं । नचापङु- तिरेवेयं घ्भिधन्मगतलेन इयार्विभिन्नविषयलात्‌, रूपकं इखिन्‌ भ्रस्ठतस्य धरणः प्रतिषेधेन ध्यन्तरारोापः, BRAT प्रस्ठतस्य धघन्मप्रतिषेषेन धण्माकरारोप इति। विभागख्चाय- मुदाष्रणदशंनाद्‌ वसोयते, तथाहि रूपकेऽसिम्‌ मेतश्मखमिद पद्ममित्यारै qereufaie: प्रतिषेधेन wate पद्मादे- रारोपः, न पञ्चेषुः रसस्य wee पजिणामितीव्यपड्हल्यु दारणे खरस्य धरणः पञ्चवाणताध््े प्रतिषिध्य सडस- वाणतारूपधम्मान्तरारोाप इति बहवः अन्ये त॒ सादृश्ठप्रतीति- पृव्वकारोपेाष्पकम्‌, WEA न तथा, प्रहृते मरतिषेधेऽपि सादृश्छप्रतौतिरस्ेवेत्या S: | नवयास्दरभयचाप्यपङ्ुतिमेव वदन्ति सत्य प्छवे खूपकायागात्‌, Bava दपणटता, खूपकं रूपि- तारोपाविषये निरपङ्कवे इति भिरपद्कवेति विषयविग्ेषण- मुपन्यखम्‌ Wes ney tl न पय्यन्ताविकंश्पानां ख्पकेापमयोरतः। fears दितं धोरेरनुक्तमनुमोयताम्‌ ti ८६ ॥ ॥ इति SARAH II १५४ काय्यादग्ः। रूपक मपसं दरति न पर्यन्त इति । विकस्पाः fafe?- विचमालच्छ भेदकल्यनाः तेषां पथन्तः शेषसोमा । अनुक्त- भिति तथा fe परम्यरितमपि खूपकभेद्‌ एव यथोक्तं प्रका- श्छता, नियतारेपणपायः सखाद्‌ारोपः परखखयः। तत्‌ परम्परितं fas वा चके भेद भाजि वेति । सिष्टवा चके यया “fa- दन््रानसदं सवैरिकमलासद्े चदीप्तद्य॒त' दत्यादि, भेदभाजि यथया “iat seagate दृशद्‌ां सेतुविपद्धारिषेः इत्यादि ददश्चाधिकाष्टढवेगिश्चमपि। यथा, “ce वन्त साच्ादिरडहितकलङ्धः शशधर” इत्यादि, क्षविद्ैयधिकर- wsfa यथा, विदधे मधुपभ्रेणोमिह wearer विधिरिति। चचिदैधर्म्येऽपि, यथा, शजन्याम्बमरुखलो, सु चरि तालेख्य- दयुभित्ति,गणज्यो त्लाृष्णचतुद्‌ शो, शर लतायेागश्चपुच्छ RT | येरेषापि दुराशया कलियुगे राजावलो सेविता तेषां प्एलि- नि भक्तिमात्रसुलमे सेवा कियत्‌ कौशलमित्यादि । एवमन्येऽपि मेदा नवीनेरद्धाविता ज्ञातव्याः | सितेनापायनं दूरादागतसख छतं मम । सूनापपीडमाद्धेषः छते चूते पणस्लयेत्यादो नवीोने- tran परिणामस्तु न रूपकेव्वन्तभवितुमदति गणल चणा- मूलकलाभावात्‌ रूपकस्य च॒ तन्पूलकलस्य प्रतिपादितलात्‌ तस्मादतिरिक्र एवायमलङ्कारः वेविचविशेषस्य ae प्रतोय- मानलादित्यवधेयम्‌॥<\1॥ जातिक्रियागुणद्रव्यवाचिनेकच वर्तिना | सव्ववाक्यापचारथ्ेत्‌ तमाडर्दोपकं यथा ॥ ८७ ॥ दितीयः परिच्छेदः CUR अय Sua waufa mania एकज afar waaraza afaifazafaa आदा मध्येऽन्ते वा ara fear जाति- क्रियागुणद्रव्यवाचिना जात्याद्यन्यतमवाचकन पदेन यदि स- व्वैवाक्योपकारः TUS वाक्याम्तरा्थान्बयस्योापपन्तिभवति, तदा तदौपकम्‌, एकान्तःपातिनोऽपि दौपवदाक्यानरोदोपक- वादौपकाख्यमखद्ारमाङरित्यन्वयः। STI यथा एकदेन्र- खिताऽपि रेशान्तरीयपदाथाम्‌ दीपयति तथैकवाक्यगतमपि भात्या दयन्यतमवा चकपद्‌ं काकाशिन्वायेनागुषङ्ण तदादि- सब्वनाच्रा चकारादिना वा वाक्यान्तरे wre षत खार दारा तद्थीण्वयं सन्पादयतीति। दव्थद्चेकवाक्योपानलपद- प्रतिपाद्यस्य marae ata जनितान्वयतया निरा- काङ्कस्यापि पनरनुषङ्गादिना वाक्यान्तराथानितलं दीपक- fafa नि्ंखिताऽथंः, च्रतणएवाखाथाखङ्ारलं यथा sara श्ब्दालद्कारता स्यादिति बाध्यं। प्रस्ठताप्रस्ठतयारेकघरमस- मन्परूपमपररङ्गोरतं दीपकमप्यनेकवाक्यगतले निरकदी- पकलचणलक्तितमेव यथा, “किवच्ाणं धणं ward फण- मणी कसरादं सीहाणं। कुखवाखिश्राएं त्यणश्रा gar auf श्रमिश्राणं' caret | एकवाक्यगतले तु भिन्नप्रकार- aq तदिति बाध्यम्‌ । एवमुपमारूपकयेाः ` साधारणधर्ला- भयावयिवेऽप्यनषङ्गादिपराण्टष्टपदेपशचषष्यलाभावान्नातिव्या- far: सव्वव्राक्यापकार दति जात्यादिपदं यस्य वाष्यथान्त- गेतं चच च पराण्टष्टं तचोादयेोवाक्ययेारपकार इत्यथः | x १५8 काव्यादर्शः | एतेन चेकस्िन्‌ वाक्येऽस्य न सद्धाव दति खचितम्‌ ॥ ९ ७॥ gare fam: पणं जणं दरति Thea | स॒ Wasaga मानभङ्गाय कल्यते || <८ ॥ एवं जात्यादिगतवेन चतुविंघेऽस्िन्‌ प्रथमं जातिगत- मुदादरति। पवन इति। जीणभित्यनेन पवनस्य मान्दं खवि- तम्‌। अच पूव्वेवाक्येोपात्षस्य पवनस्यान्तरवाक्ये स एवेति तच्छब्देन परामर्भः, तेनेव च acuraafaare: 1 पवनश्र- ब्दस्य बङ्व्यक्तिवाचकलाव्जातिवाचक इति जातिदौपकमि- दम्‌॥९८॥ चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः | चक्रवालाद्िङ्च्ेषु कुन्दभासेगुणाश्च ते ॥ << ॥ कियादीपकसदाश्रति। चरन्तीति। दन्तिनिदिक- रिणः। चक्रवालाद्िलाकालाकाचलः। कुन्दभाषः War, गणा र्शांसि। तव चर्थांसि ब्रह्माण्डव्यापकानीत्ययेः | च्च च- कारेण पराश्ष्टायाः पूवववाक्यगतचरन्तोतिक्रियाया उन्त- रवाक्यगतेन गणा दत्यनेनाणन्वय दति क्रियादौपकमि- दम्‌॥८९॥ - | श्यामलाः प्रादृषेण्यामिदि ATA TT | WAY सुकुमाराभिनेवशाद्लराजिभिः ॥ १००॥ fedte: परिष्छेदः। १५५ गुणदीोपकमदादरति। श्यामला दति। प्राट्षेष्छाभिः मादृडभवाभिः | AST एन्य TANNA: | नवशादलरा- fafa: नवटणदटरि तोषृतप्रदेशरेः। wafa qagfa चका- रेण WHIT श्यामला इति गुएवा चकपद्स्छ परा मजं दति गुणदोपकमिदम्‌॥९००॥ विष्णना विक्रमस्थेन दानवानां विभ्रतयः। HUNG NAL, कुतेाऽप्यासन्नानोता देवतद्ंयः ॥ १०१ ॥ द्रव्यदीपकमुदादरति। विष्णुनेति, विक्रम्येन पादवि- चेषं gaat, दामवानां बलिप्रषतोनां । रेवतद्धय दग्रा दीनां fra: कुतेाऽप्यानीता श्रासन्नित्यशवयः। wa विष्णा- रेकलवादिष्णनेति दव्यपदं तश्च चान्तरवाक्ये काकाचिन्याया- दनुषङ्गाद्वा पराम इति द्व्यदौीपकमिरम्‌॥ Yor ॥ द्‌त्यादि दीपकान्युक्तान्येवं मध्यान्तयोरपि | TRAST ANA: कानिचिन्तानि तद्यथा ॥ १०९॥' wa जाल्याटिचत॒ष्टयगतवेन चतुर्विधस्यास्य पनरपि जा- त्यादिपदानामादिमध्यान्वाक्यगतलात्‌ Sf द्रंयन्नार। en = श इत्यादीति tay way पृत्व्केषु आरादिदौपकान्यक्रानि पराग्टश्यमानजात्यादिपदानामादि वाक्यनिवेभितलात्‌। एव- भिव्यादि एवम्‌, श्रादिवाक्य इव मध्यान्तयोरपि वाक्यया- दौपकानि काजिचविहभेयिव्यामः, कानिचदिति यन्धबाङख- x 2 १५९ ATMA! | भिया नतु warty: | aqafa तानि यथेत्यर्थः, तत्‌ क- घाञ्चिहूर्धनं यथेतिवा॥१९०२॥ न॒त्यन्ति निचुलोत्सङ्गं गायन्ति च कलापिनः | घ्रन्ति च पयेदेषु दणेदधाशरुगन्भिणोः॥ १०३॥ नत्यन्तीति | faye: ख लवेतसद्रुमः aay तल प्रदे | गायन्ति केकाध्वनिं क्रव्वेन्ति। शवाश्चगद्धिंणीरानन्दाश्ु पृणाः । श्च कलापिन इति जातिपदं चकारेण वाक्यान्तरे ऽपि पराश्टष्टं, तख मध्यवाक्यमतभिति जातिगतं मध्यदीपक- मिरम्‌॥९०२॥ मन्दागन्धवददः सारे, ASCOT जायते । चच्चोचन्दनपातश्च MATA: प्रवासिनाम्‌ ॥ १०४ It मन्दद्ति चारः चाररसोाद्रारो HAART TAY: | WET सजलवस्त्रनां fad: तद्रुपश्चन्द नसम्पातः | WA जायत इतिं मध्यवाश्चगतया क्रियया सन्ववाक्यदीपनभिति क्रियागतं मध्य दौपकमिदं, किञ्चाज ङूपकमपि, तदनथोाः सद्धरः । एवं wager जातिगतं क्रियागतश्च मध्यदीपकमदाइते, गुण- TIAA मध्यदीपकं खयमृदनोयम्‌। क्रमेण यथा, “तडि- द्विवारिवादाणं यागः, स्तीभिः प्रवासिनाम्‌ लताभिः पाद- पानाच्च समायाते चनागरमे" इति) wy यागः Part: खच गणः, मध्यवा क्यगतेन च तेन स्व्ववाक्यदीपनाहुणगतं Carita: परिष्टेदः।| १५ मध्यदोपकनिदम्‌। “asda desta विभल्ति च मुखररिः । मृङूख नागरं नयति बालक्रोडनके तको" cf चर हरिद्र तख मथ्यवाक्यमतभिति Fara मध्यदीपकम्‌॥ Veg it जलं जलधरेण कलं गृदशिखपिडनाम्‌। चलच्च तडितां Cla, बल कुमुमधन्वनः ॥ १०५॥ अरन्तदोपकमुदाहरति | जलमिति । we सेन्यं तख जाति- वाचकमन्तवाक्यगतदश्चं सत्‌ वाक्यजयेऽपि विधेयमिति arfa- गतमन्तदीपकमिदम ॥९०५॥ त्वया नीलोत्पलं कणे, ALU शरासने | मयापि मरणे चेत.स्लयमेनत्‌ समं छतम्‌ ॥ १०९ ॥ करिया गतमन्तदौपकमुदाइरति। लयेति। मानिनीं wey क्रिरियम्‌। wy कतमित्यन्तवाक्यगतं कियापदं वाक्यत्रये- safaafafa क्रिव्रागतमन्तदीपकमिदम्‌। एवं aera सखयमूदनोयं, क्रमेण यया, “ईद मुष्णुम्भते विम्बं भानेस्ठा- ufad जगत्‌) ममैव इदयं चण्डि खञ्च तव सादितम्‌"" ॥ श्रचान्तवाक्यगतं atieafafa wag? वाक्यदयं दौोपयति । ‘aaj fag समपति aay कर्षति वै रषान्‌ । aatfa g निड- मीति प्राथैनोयोदयेा रविः” ॥ अच रविरिति द्रव्यपदं ख ब्नीणि वाक्यानि दीपयति॥९०६॥ १५८ MICS! | ‘Tom शेताचिषेवृद्धो TH, TITY सः। सच रागस्य, रागेऽपि Tat TEA: | ९०७ 1 इत्यादि दोपकत्वेऽपि पव्वपव्व्येक्तिणो | वाक्यमाला प्रयुक्तेति तन्मालादीपकं मतम्‌ ॥ १०८ ॥ ca जात्यादि चतुषटयस्यादिमथ्यान्तवाक्यगतवेन दाद- शविधं दीपकं प्रदश्यं ततैव किञ्चित्किञ्िदेचिचाद्धावनेन प्रभेदान्तराणि दशयन्‌ सम्प्रति मालादीपकं दध्यति । wai दति। na पचः खेताविषश्न्रस्य ag भवति, स Ka: पक्त: पञ्चशरस्य, सच पञ्चशरो यूनां रागस्य, स रागेाऽपि तेषां रला- त्वव्चिय इत्यन्वयः | स्वव Sa दत्यस्छानुषङ्गः। इत्यादि दीप- कल्वेऽपि agi दत्यस्यानुषच्यमानपदस्यादि वाक्योपात्तलादादि- दौपकलसद्धावेऽपि प्यैषन्वैव्यपेकिणी खो पकार कलेन yi पृतयै- AIGA वाक्यमाला उत्तरोत्तर वाक्यसमृहः TIM Tat धैचित्रादिदः मालादोपकं मतमित्यन्वयः, इत्यञ्च पू्वपव्व- सापे रोत्तरवाक्येषु जात्याद्यन्यतमपदानुषङ्घामालादोप- कमिति लच्णम्‌। तादृ शानुषज्यमानपद च्च सापेचवाक्वेक- तमनिष्टमेवेति न नियमः वाक्यान्तरगतेनाप्येतत्छम्मवात्‌ | अ्र- तएव प्रकाग्रता, संग्रामाङ्गनमागतेन भवता चापे षमारोपितें देवाकणंय येन येन सहसा यद्यत्‌ समासादितम्‌ | कोदण्डेन अराः शरेररिशिरस्तेनापि श्छमण्डलं तेन तं भवता च की- न्तिरतुला क्ती च लाकचयम्‌, दृत्यचरासादितेति कि feata: परिष्डेद्‌ः | १४५८ यापदस्य निरपेक्तवाक्यगतलवेऽपि मालादीपकमङ्गोशतम्‌॥ ॥९०७॥९०८॥ ` श्रवलेपमनङ्गस्य Teal वलाकाः | कंयन्ति तु TH मारुतोदूतशोकराः ॥ ९०९ ॥ अवलेपपद्‌नाचर वलादइकपदेन च। करिये ag संयुक्ते, तदिरद्वाथदौपकम्‌ ॥ १९०॥ विरद्धार्थदौपकमाद। श्वलेपमिति । atafea ad कु- ata, aie dre, मारतोद्धतग्रीकरा स्ल्युभयन Va: ॥ ॥ ९०९ ॥ शअरवलेपेति। अ्वलेपपदेन वसाहकपदेन चेति बद्धंनाकशं- नाक्रिययोाः कब्डन्डतेन कर्ठभ्तेन चेत्यथैः। किये बरद्धनाकंना- eu, विरुद्धे दति ्रचापिबाध्यः, विर्द्धे afa श्रसमागाभि- करणे अपोत्य्ः, dae सामानाधिकरण्यं प्रापिते। अनाय- मर्यः, निरुकरक्रियादयफलण्डते afgyiar विरडधावपि एक- सिन्‌ कश्वं्यवलेपे वन्तंमाने वपित । एवं तत्फल कक्रिया- इयञ्चेकस्िन्‌ कन्तरि वलादकं वर्फितिमिति । wafaricrer- sage विरोाधप्रशमनम्‌ । विरद्धक्रियया्ानयोारेकस्िन्‌ कर्काणि adie च सम्बन्धेन वरैविचविगेषोपलम्भादिरद्धाथदी- पकमिदम्‌। इदश्चादिदीपकम्‌ श्रारिवाक्यगतयोः कम्मेकट- पदयारवणशेपवलाडकयेरुक् रवाक्येऽनुषङ्गात्‌ | तदपि चाव- १९० WATT: | Gre गणवाचकलाद्गृणगतं, वखा दकस्य जातिवाचकला- व्नातिगतश्च ATMA: सद्ःरोाऽयम्‌॥ ९९० ॥ दरत्याभागमाशानां ग्लाति ज्योतिषां गणम्‌ | SATA चाद मे प्राणानसो जलधरावसी ॥ १९९ ॥ अनेकशब्दोपादानात्‌ कियेकैवाच दीप्यते | यते जलधरावल्या तस्मादेकाथेदौपकम्‌॥ YR Ut छकार्यदोपकमाडइ | दरत्यामागमिति | aravrt fear- माभोगं विष्ठारं 1 च्थातिषां गणं qwreqaaTa ॥ ९९९ ॥ श्रनेकेति। अनेकशब्दापाद्‌ानात्‌ उपात्तेदंरक्तिरशाल्या- ॥ 7 = - ee A SANSKRIT WORKS PUBLISHED, IN THE NEW SERIES. The Vais’eshika 80798, with Commentaries, by Pandita त Narayana Tarkapanchénana. Complete in five Fasc. Nos. 4, 5, 6, 8 and 10. The 8६00117० Sutras with 9 Commentary. Edited by Dr. J. R. Ballantyne, LL. D. ५ 1606 in one Fase. No. 11. The Kaushitaki-Brahmana Upanis with S’ankarénanda’s Com- mentary, edited with a suite by E. B. Cowell, M. A. Complete in two Fasciculi, Nos. 19 and 20. 3, A translation of the Stirya Siddhanta and Siddhanta S‘iromani, by Pandita Bapi Deva S‘dstri, under the superintendence of Arch- deacon Pratt. Nos, 1, 18 and 28. fe Pie + ~ ——— SANSKRIT WORKS IN 4 The Das‘a Rapa with the exposition of Dh nika,. Edited by F. E. Hall, D. 6. L. Fase. I., If. Nos. 12, and 24. pares. The Narada Pancharatra, Edited < ev. K. M. Banerjea. Fasc. I. II. IIL., Nos. 17, 25 and 34. The Kavy4dars’a of S/ri Dandin, edited, with a commentary, by Pandita Premachandra Tarkabdgisha, Fasc. I. II., Nos. 30 and 33. The Maitri Upanishad, with the commentary of Ramatirtha, edited, with an English Translation By ए, 8, Cowell, Esq. M. A. fase. I. No. 85. / ~ । é 4 १ ov EpITED, WITH A COMMENTARY, BY | | paNDITA PREMACHANDRA TARKABAGI’S/A - FASCIOULUS IV. CALCUTTA: AT THE BAPTIST MISSION PRESS. 1 3 : 1863. | eerie et ec ag cane een Ainge Oe OT — J a | भ = र न क ५५ : ॥ कूः = ॥, ( 4 १2 . = ष 4 eae . : - i * # = A“ ~ वि 9 शै Vem. 4 aes न + ‘ 2 4 १ कू ill: Digitized by ere < | € दितीयः परिष्दः| Ree waa व्॑नीयस्य विशेषकयनमेव विरेषाकिरिति SAAT | afaaa यज्रेति कचित्याठः aw वे चिच carey: ॥ २२९॥ न कडार न वा तोदएमायुधं पुष्यधेन्वनः | तथापि जितमेवासौद सुना भुवनजयम्‌॥ BPs II तच गृणवेकच्यविपेषोकरिमृदाहरति। न कटोारभिति। a wert नवा तीत्तएमिति श्रायुधस्य युष्यमयलादिति भावः, अचायुधस्य कटारतवं As गणममपेच्येव कामेन भुवन- चयं जितमिति Sq: कामस्य sae: प्रतीयते। श्रना- यधगतकडिरलादिगृणएस्छ yaad प्रति प्रसिद्धरेतुवाग्युपगमे तद्भार्या तादृ शकाय्ंवसंने उपधायककारणान्तरस्य का- यखाभाविकलत्वस्य वा विभावनोयलते तात्पव्याभावान्न विभाव- नायाः सम्भवः, विनापकरणं क्रियानिष्यादकतया कतुंरत्कष॑- प्रतिपाद नद्धेवाज तात्प्विषयलादित्यमयेोभेडा बध्यः । अ- चापकरणगतगणस्य वेकश्धम्‌ ॥ २२ ४॥ न देवकन्यका नापि गन्धब्बेकुलसम्भवा | तथाप्येषा तपोभङ्गं विधातुं षेधसे<प्यलम्‌ ॥ ३९५ ॥ जातिवेक्छविशेषेक्रिमदादरति। न देवेति। wa देवलं गन्धव्वैत्व्च जातिविशेषः तन्नेरपेक्ेण तपाभक्गसाम्य॑वखंनाद्‌- संनोोयनायिकायाः सेन्दय्यादि विशेषः प्रतिपादितः, देयोा- गन्धे aig कुर्वन्तीति पराणप्रसिद्धिः। wa वलनोय- गताया जातेर्वेकल्यम्‌ ॥ १२५ ॥ 2 2 २९१ RTT ae | न बदरा alee Barca: | न च रक्ताभवु टिजितञ्च दविषतां बलम्‌ ॥ Vee I faaranefaaarfmacrecta न बद्धेति । श्रचप्राक- रणिकः क्िदीरेोवर्णमोयः, saat ate क्रिया, Taam गृण एव, तदच क्रिया मृणवैकल्यप्रयुक्रयो विशेषेम; सद्धरः । षरटदधक्रियात्रैकस्यादाहरणन्तु Aa नवा दानं बन्धूनां भरणं wary तथापि गुरुतां धत्ते नर्णां संरधितं घनम्‌' दति। श्रतापभेागादिक्रियामाचवेकल्छम्‌ | waa च दिष- Sa क्रोघकाय्याणां भूुकुरिबन्धनादौनामनपेकच्तणोयलम्रतिपा- दनेन aimee aus मदावीरलदूपविशेषः BIA, अतएवाक्र रद्र प्रस्तावे "रक्ाखयनेचता चास्य भदिनो- युद्धवोरतः' sa are नरयानच AAT. 1 या नच TAT: | स्तीणामपाङ्गदश्येव ओयते जगतां चयम्‌ ॥ ३९२७ I! द व्यवेकल्ययिग्रेषाकरिमृदाहरति। न रथा इति, wret रथादीनि जयखाधनानि म सन्ति तथापि ताभिरपाङ्गदूष्येव केवलेम BIT Baas जोयते दव्यन्वयः, अचर रथादि- दइव्या्णं वेकस्य, wet श्रादिपदग्दीतद्रव्यश्च वेगेषिकमताक्- ZU नतु वेयाकरणमतेक्तद्रव्यं रथादिशब्दानामेकव्यक्रिवा- चिलाभावात्‌। एवमभावादिवेकष्योदाइरणं मेध्यम्‌ vara गृणादिवेकष्यस्य WAI उदाररणानि।॥९९७॥ हितीयः परिष्डे्ः। CER एकचक्रारथो, यन्ता विकला, विषमा Cat: | आक्रामत्येव AHA) तथाप्यकानभस्तलम्‌ ॥ ३९८ ॥ सेषा देतुविशषाक्तिसेजखोतिविशेषणात्‌ | अयमेव क्रमे<्येषां भेदानामपि HET ॥ ee ॥ ॥ विशेषोक्तिचक्रम्‌ ॥ ANN tai गणादिवैकल्येग विशेषोाक्रेभंराम्‌ दर्शयिवा प्रकारा- न्तरेषान्येऽपि भेदाः सम्भवन्तोति प्रतिपादयन्‌ तेषां दिग्‌- quay देतुविशेषाक्रिमृदाइरति। एकचक्र इ्ति। यन्ता सारथिरर्णः विकलेाऽङ्गविकलः श्रगूरुवारिति भावः। वि- घमा: सप्तसद्धयाः अशगिखितवलादुद्धताख्च। मभस्तलमतिविसो- शंमाकाश्चमागम्‌। अज जगन्नयमिति कचित्पारटस्तु म सम्यक्‌ पाताला खर्यप्रयाणस्याप्रसिद्धः। अन्येषामतिविस्तो्ंमा- WAVY बह्धसक्रारयाऽविकखाङा amt श्रविषमाहयाश्चापे- च्यन्ते Ge ठ तकन्तेरपेच्छेण्टापि चिकीोर्षिंतसिड्धि रिव्यत्कषा- fawa: तच. च रेतुख्तेजस्लोति ग fe तेजखिनः खार्थमाधन उपकरण मपेष्तन्े, अज तेजसखीतिहतुगर्दविग्रेषणापन्यासेनं व्छंनोयद्र्यस्व॒विञचेषप्रतिपादनाद्धेतुविज्ञेषोक्रिरियम्‌। अरज च रथादिगतवङचक्रलारिधमाणां Ine गम्यम्‌ ॥ १९८॥ Safa, तेजस्ोतिविशेषणणात्‌ तेजखोतिदेत॒गञ्मविक्रेषणा- दिव्यर्थः। ₹ेतुविशेषोाक्रिरिति दत्रपन्यासे वखंनीयगतवि- सेषप्रतिपादनादग्वयता ॥ 2 ९ 2 RER MATT A: | अयमेवेति । अयमेव क्रम ईदृश्येव fea aarafaa- दारणे यथा ₹देललङ्ारसम्बन्धेन विशषोक्रिभेदरूया श्रल- इारान्तरसम्बन्भेनापरेऽपि भेदा बेद्धवयया caw, तथाच श्रतेलपृराः सुरतप्रदीपाः, ga हिनाम श्रसिंदासनं राज्य मित्यादि way रूपक्यागः, gaa परिणाम इति विश नाथः ॥ २२८९ ॥ विवक्षितगुणोत्छष्टेय॑त्‌ wae कस्यचित्‌ | वौत्तेन स्तुतिनिन्दाथं सा मना तुल्ययोगिता ॥ ३३०॥ अथ तुल्ययागितां लक्तयति। faafsafa । विवक्षिताः agafasaa प्रतिपादयितुमिष्टायेगुणः afazaar नि- न्दारेतवा वा धश्मारतेर्त्छष्टा विख्यातासतेः समोरृत्य समकची- हत्य Siar way निन्दायं वा कस्यचित्‌ प्रस्त॒तख यत्कीन्ततं सा प्रस्हताप्रद्धतयोस्हच्यगृणयागिलप्रतिपाद नरूप- लान्तुल्छयो गितेव्यन्वयः । विवधितगुणेत्कर्षैरिति we त faafeanaqend: स्या तिर्चषामिति बह््रोदिः । अच ब्ध वचनमविवच्चितं दाग्यामेकन वा समोकरणेऽस्याः सद्धावात्‌। एवं विवचितगणेात्छषटैर प्रस्तेरवेति न निवमः प्रस्हतेन समो- करणेऽणस्याः AAT यथा, कटारा मधुरालापा विलासास्ते चते एमे । जगष्नये VETS कन्द पस्य मददलम्‌' श्च कटा- चादयः सर्वेऽपि प्रस्ठता, एतेन प्रस्हतयारेवाप्रस्हठतयेरेव वा एकधम्मभिसम्बन्धस्ह खयो गितेति कंषाश्चिन्मतं प्रत्युक्रम्‌, are हितीयः afew: | REZ दृश्रनियमाभ्युपगमे प्रथोजनानुपलमेः वेचिचस्य च षव्र समा- नत्वात्‌, नच प्रस्दुताप्रस्हतयो रघेकधन्मसन्बन्धेन तुच्ययागिता- भ्यपगमे दीपकस्य विषयापहार; स्यादिति वाच्यं खमते वाक्या- न्तरोयपदस्यान॒षद्गगदिनाखाथदारा वाक्यान्तरार्थीदौपकलस्ेव दीपकालङ्ारलवात्‌ तत एव च दौपकसंज्ञाया अन्वर्थवात्‌ | ्रयोपमालङ्ारेऽपि Way frre ar विवचितगुणेाङषटेन प्रस्ततस्य समीकरणं साम्यख चव्य्तायामुपमाङ्गोकृता तद- नयोः सखमानविषयतापत्तिरिति wad प्रतोतिमेदेनेवागये- भेदात्‌ तया दयुपमायां wes व्यद्स्य वा सादृ श्वस्य प्रतोतिः meat 'दिवाजागत्िं रक्तायै पलामारिभुंवेभवान्‌। श्रसुरास्तेन न्यन्ते wader नपा" इत्यादित॒च्ययोगापमादावपि वअञ्चनयोापखितस्यापि सादृ्स्य टत्तिवेद्यलेन शाब्द बेाधाभ्यप- यमात्‌, व्यञ्जनाया टत्तिवस्य चाखलडारिकसिद्धान्सिद्धवात्‌ waa TT तथा, स्वेषां खमकच्चतया विवकितगणागयिले- नेव शाब्द्बोाधविषयलात gaara तु सादृश्यप्रतोतिरिति, इत्यञ्च विवक्तितिगणवन्तया प्रसिद्धेः शद्ाप्रसिद्धस् aimee समकक्षतया तादृश्गणान्यिवकोतेनेन प्रशंसनं निन्दनं वा तुच्छयागितति नि गंलितालच्णाथंः। श्रन्ये तु स्त॒तिनिन्दयोा- Tara प्राधान्येन प्रतिपाद्यत्वं सादृष्सन्तुपसनव्नंनग्धतमित्य तस्हु- च्ययागापमाताऽसखय भद इत्याहः ॥ ९२० ॥ यमः FIC वर्णः JRA भवानपि | विभल्यनन्यनिषयां लाकपाल दति तिम्‌ ॥ ३९९१ ॥ २९४ काय्यादणः। तच स्तुतावदादरति। यम fai Wa लाकपाललष््पेा ग्ावर्लनीये राञ्जि anfaz: तेमात्छचेयमादिभिः we सम- कक्ततया तहहुणभागिलकीन्तनेन राजा Da UV ॥ सङ्गतानि गाक्छोणां तडिदिलसितानि च | तणद्यं न्‌ तिष्टन्ति घनारब्धान्यपि खयम्‌ ॥ रर ॥ ॥ त॒ल्ययेगिता ॥ निन्दायामदादरति। सङ्गतानोति। सङ्गतानि सक्गमाः। augd न तिष्ठन्ति चणमात्रं तिष्ठन्तीत्ययेः । खयं खस्यान्‌- wads नतु परानुरोघेन घनं निविडं aq सक्थं यया तया आरयान्यपि, aaa स्तनाभ्यासित्यादिवत क्विदन्यवा- यौति तत्पुरुषः WUT ate: खयमार्धान्यपि । हेष मूल- कलेनाच चार्तातिश्य टृतिप्रतिपादनाय शिष्टविशेषणेप- न्यासः । ्रचाचिरावस्या:यलगृणो वनय ग्ड गाक्तीसङ्गमे विव- faa, azua प्रसिद्धेस्तडिदिलसितेः we तुल्यतया तहुण- खम्बन्धवर्णनात्‌ स च सङ्गमानिन्दितः॥ २२२॥ विरुदानां पदाथानां यच संसगद्‌् शनम्‌ ~ € OS विशेषद्‌ शनायेव स॒ विराधः सुतायथा ॥ Bss I श्रय विराधं weafa विरूद्धानासिति। fawerae- Meas दश्चनायेव, विर्द्धानां fatreaat, विरो- सानेसमिंकासामानाधिकरण्छं परस्परसामानाधिकरण्छश्एून्या- हितीयः afc we: | २९५ मनामित्ययैः पदाथानां यच afea संसगदर््रनं सामानाधि. करश्छप्रतिपादनं स विरोधप्रयाजकलादिरोाधः खत दत्यग्वयः। विद्धानां संसम॑स्तत्चता भ सम्भवतीति विर्द्धानां वष्ठता- विराधाभारेऽणापातते विर्द्धत्ेन प्रतिभाषमामानानिदल्यचैः, स्पष्टमुक्रं प्रकाश्ररृता "विरोधः शाऽविरोधेऽपि faqgaa wey’ <><>८>>८०<><><> मदे नाय दि तत्त्तीण म नङ्ावाज नज fa =< दे noe t ॥ गोमूचिका ॥ मदन इति। श्रयं मदनः कामः मदिरे मत्तताजनिके मन्तखञ्ञनसदृशे ईति कंचित्‌ श्रक्षिणी यासां तास्तथा तासा- मपाङ्गरूपमस्तं यस्य argu: सन्‌ यदि जयेत मां पीडयेत्‌ तत्तदा मदेनोा मम पापं चीणं स्यात्‌ Basa अनङ्गाय safe ददे नमख्वणां कामपरतन्ततया रमणोभिः सक- टाच्मीकितस्चेत्‌ कताय भवेयमिल्यर्यः। wa विषमवलशाना- मेकरूपतम्‌ ईदृशस्थले च बन्धलिखितज्ञाकान्तराद्धंस्य प्रथमा- चरमारभ्य YY पठनोयम्‌, एवं पृल्वद्धं्रथमाकतरमारभ्या- त्तराद्धं पठनीयं। यच च समवलोानामेकर्ूपलं तच पूव्वीद्ध- प्रयमाचरमारभ्येव पव्वौद्धंम्‌ उन्तराद्धंप्रथमात्तरमारभ्यैव VUE पठनोयं यथा "श्रजरामग्णभाचारबलिश्ेलविनोा- चिता। भुजङ्गमनिभासारकलिकालजनोाविता' दति। aq दितीयादि समवष्नामेकखपतम्‌ ॥ ७<_॥ Sata: UFC: | | RES प्राङरद्गचमं नाम स्लोकाद्टभमणं यदि | तदिष्टं सव्वताभदरं मणं यदि सव्यतः 1) ८० | श्रय दुष्करमेवाद्धंभ्रमं सव्वैतोभदरच्च fesse खच्यति,। प्राङ्रिति। स्याकाद्धग्रमणं tae बन्धलिखितन्ञाकीयपाद- चतुष्टयस्य अद्धंनाद्धंमार्भेण अ्रनुलामप्रतिलेामरूपयारखारण- मागयाम्ये केवलमनलाममार्गणेत्ययैः, यदि wag wa- णेन पादोत्थितिस्तदा agua नाम fad प्राहः, यदि च सव्वेताऽनुलामग्रतिलामाभ्यां भरमणं तदा तत्‌ सव्व॑ताभद्रमिष्ट- भिव्यन्वयः, श्रयमर्थः, बन्धदयमिदं प्रायेणाष्टाचरटरन्तविरेष- विषयं, aa सन्ििवेश्प्रकारः, चतुःष्टिकाष्टात्मकेऽस्िन्‌ बन्धे कमेणाद्यपद्कचितुषटये पादचतुष्टयं लेख्यम्‌, ्रगन्तर चाधः |. पङ्किचतुष्टये चतु्ढतोयद्धितोयप्रयमपादा लेख्याः, qarg- wa Wages पराटत्या wares तु wre समादटृत्या वा waufeuefaanfafafane: | aargre- कमस्त WEAR FSIET ararefeua: श्रधःपङ्का zfeur- दामतः, एवं वाभमस्याद्खकाष्टादधःकमेण दचिणस्थाघःकोष्टा- दूद्धक्रमेण चानुलामोचखारणेन्‌ प्रयमादिपादेत्यानं । सरव्व॑ता- भद्रो तु वामाद्चिएता दकिणादामतः ऊङ्ादधसतः wWHy- सतादृञ्तख्ानुलेमविलामार््यां wia श्रावन्तंनेन पादानाम्‌ त्थानमिति॥ ce ti 8 © RoC WIS! | म|नेा|भ|व.|त |वा|नो|कं ना|द्‌|या|य|न|मा|नि|नो भ|या|द्‌ |मे|या|मा|मा|वा व |य |मे|नेा|म|या|न|त ४ | ४ | 1 | ¢ | ।& | -& | ¢ | te [ue jue | te | & | > | 1 | ४ we | fue |e | [me | > |e ® | ७ | |e |e |e me | ४॥ ८९॥ ॥ अद्मः ॥ तचाद्धंभरममुदादरति। मनोभवेति । हे मनोभव! काम! तव wie सेनाखूपा मानिनौ दयं मानवती तव न म उद्‌- याच जयाय अपितु उदयायेव, तवेद्युभयचान्वयि । मनु fa जिगीषोरनोकमपराधिनं दण्डयति तव काच चिन्तेत्यवार, रे मत! TAA! वयमेनामयाः श्रपराधिनेा मावानवा ङतापराधा वा न भवामः किन्तु भयात्‌ श्रमेयोऽपरिमित श्रामः पीडा येषां ते, यद्यपि ad नापराधिनः तथापि भयेन व्याकुला जाताः BW TAS: ll 2 तीयः परिषदः | .. १७६ सा|मा|या|मा|मा|या|मा|सा मा|रा|ना|या|या|ना|रा|मा या|ना|वा|रा|रा|वा|ना|या मा|या|रा|मा|मा|रा|या|मा at | या (रा|मा|मा |रा|या|मा या|ना|वा|रा|रा|वा|ना|या मा|रा|ना|या|या|ना|रा |मा सा|मा|या|मा|मा|या fat |सा|॥८र॥ ॥ PARA II सव्यैताभद्रमुदादरति। सेति। wa wer. सा, श्रमायामामाया, मासा, इति प्रथमे मारानायायानारा- Sanaa पदं इितोये। यानावारारावा, श्रनाया, इति तोये माया, रामा, माराय, Bat, इति wads म्राषि- तस्य factfear विलपनमिदं। सा सर्यमाणा रामा रमणो मासा VEU BAT सड कायाणगधरोा राजा माः, दति axquta चिकाण्डगेषः। माराय faarara, सखमय्॑माणा नायिका इदृश्ठमानखश््ालम्बनादोपमविभावावभा संप्रति मम विनाग्राय मवत इत्यथः, सा कीदृश्यौ यताऽमायस्ा व्याजस्य श्रमस्यापरिभितसय आमस्य पोडाया श्राय श्रागमनं 3c 2 . ace | BATT: | यया सा, तथा मारः काम एव ्रानाया जालं बन्धनका- रिलात्‌ तस्यायानेनागमनेनारामः MST GAT, मारानाय- स्यायानं BART WAT Bar 1 र, - ध SANSKRIT WORKS IN PROGRESS. The Das’a Rupa with the exposition of Dhanika. Edited by ए. E. Hall, D. C. L. Fase. 1., IL. Nos. 12, and 24 The Narada Pancharatra ited by Rev. K. M. Banerjea. Fasc I. If. IIL, Nos. 17, 25 and 34. — The Maitri Upanishad, with the commentary of Ramatirtha, edited, with an English Translation, by E. B, Cowell, M. A. Fase. I. and II. Nos. 35 and 40 A translation of the Sankhya Aphorisms of Kapila, by J. R. Ballan tyne, LL, D. Fasciculus . ॐ च a. » च <=—"* “eo Digitized by Goo le = wate: परिष्छेदः | १८५ छाकाकगाहक, श्रचककाकडा, इति WATS | श्रहाराङ्ग, खगाङ्कागकड्क, श्रगखगकाकक, THAME | ATTA: | हे ATPRARATUH | AYFTIT CS WF यत्‌ कंजलं तस श्राकाकः सशब्दक्कटिलगमनं “कं शब्दे TTBS RTA fay, stat: तत्छहिताऽकः ‘wa कुटिलायां गताविद्यस्रा- Bla डः" waaay cae: तं गाहत इति गाङ्गकाका- कगाकस्तत्छम्बो धनं, निन्दितान्यचामि पापान्यघकानि कु- erat कः तान्येवोपद्र वदेत॒लात्‌ काका वायसाः ताम्‌ दम्ती- ति श्रघककाका तादृश्रस्तं गां एथिवीम्‌ wat गतवान्‌ प्रद्‌- लिणीकतवानिल्य्यः। aay पापषतविषादाभावात ₹ श्रहा- Vie! हारेतिदौनध्यनिमङ्गति गच्छतीति wee: “्रगि- गत्यामित्यस्य ufe ew तद्धिन्नाऽडहादाङ्गसत्सम्बाघनं। तया डे खगाद्ूागकङ्क! खे saa गच्छम्तोति खगाः सयादयः ते श्रद्धाखिद्धामि चस्य तादृशा asm: waa: सुमेरुरिव्यथैः तं क्ते गच्छतीति खगाङ्ागकङ्गः ककि गत्यामिद्यस्छ णरि- SY तत्छम्बो धनं, यु्छ प्रभावेन सुमेरपय्येन्न गामिन्‌ खगं सुखा- faweatfafafa वाथेः। aut & श्रगखगकाकक! श्रगन्ति ङ्ख fed गच्छन्तोद्यगानि यानि खानोद्धियाणि तानि गच्छति कारणतया प्राप्नोतीति श्रगखगं तादृशं यत्‌ कं सुखं तस्मे म HRA चपलोभवतीति ्रगखगकाककः “अक गब्वेच्छालाख- चित्यस्य ev तत्सम्बो धनम्‌, इृट्द्ियजन्यखुखायाले लुपेत्ययं; | | अ कन्डरोव वर्द्गिंबन्धननमित्येकस्थानता॥ ९९॥ 3 ३९६ WATS: | रे रे राङूर्षरेारूगागागोऽगाङ्गगाऽगगुः | किं केकाकाकुकः काके मामा मामम मामम!॥ LU अय वर्धनियमाम्‌ TAU प्रथमं चतुम्वेशमुदारति। रेरे दति बहपणायाः कस्याश्िद्ाराङ्गणायाः खमभिलब्यन्तं कञ्चित पलिन्दं प्रति देषाक्तिरियं । रेरे ईति नोचसम्बाधने। रेरे मा- मम! भा VMAS मम ममता यख्य सः तत्सम्बाधनं, ममे- व्यव्ययं धम्मपरोाऽयं निदेशः, दरिद्रलात्‌ wae कातरे व्ययैः। मायाम्‌ saat qefa विग्रद्य wanes: इति afew मामेति निषेधे waa दवचनं, लं at मामा aa मच्छ उपसपेत्य्थंः, दति सतुर्थपादस्यार्थः। यतः काका वायसः fa केकाकाङक्कोा भवति श्रपितुमैव, केका मयूर- ध्वमिः तस्याः काक्ुमंदहछता विकारः तां कायति शब्टयति weet प्रकाश्रयतीत्यथेः दति केकाकाङ्कः “्रादमलादरः काका यथा केकाकाकुमधिगन्तुं गाहति तया लं मामिच्य्यः। दति दतोयपादाथः | निरृषटकाखकारिलाश्पिलंम a aa TATE लं रोदरुरूरोरुगागागः रोरूयते भयेन ww पनः yaaa रतीति Tre: ^रोतेर्यनन्तात्‌ किप्‌ ara cfs aera: तादृशो UT इ्रुष्टंगविज्नेषः तथ्यारसा aaa BT TH ATay- Bast तद्रुपमायः पापं agenta ursiaifa TreTe- Tamara: निरपराधजोवहिंषकलात्‌ पापाद्मेव्ययः। fa- ङृष्टदेश्रवासिलाच् लन मे योग्य इत्याद अगाङ्गगः wre पव्वैतस्याङ्मेकटेशं मच्छतोति सः पव्बलोयलादविदग्ध Taye: | तोयः परिण््ेदः। acs असम्बद्धप्रलापिलाश्च लंगमेयोाग्य care wan: न गच्छति सम्बद्धविषयं न प्राप्रेत्ती्यगा area गेवाणो we सः, श्रगतीत्यगा कुटिला गायंस्येति केचित्‌। wa casa cia चतुभिरोव वर्थेनिं बन्धनमिति wade, वर्णपरश्च डन्पूरक- वर्धपरं तेनाङ्गत्यच् carcegraste न चतुर््बधंनियमव्या- घातः तस्य टन्तपूरकत्वाभावादिति बेध्यम्‌। उदाहरणे चा- सिल्रवयवहितव्चतुषटयेन पादचत्ष्टय्निबन्धनादयमेष fa- aa tf म ama सव्यवधाननिषेग्ेऽपि ब॑तुषर्षनियमानपा- यान्‌ यन्धकशता ठत केवलं अक्तिप्रदशंनार्यमेवं निक्डमिति च. यम्‌॥९२॥ देवानां नन्दने देवे ASAT बेदनिन्दिनः। दिवं दुदाव नादेन दाने दानवनन्दिनः॥ ९३ ॥ जिवल्मद्‌ादरति । देवानामिति । देवामामिद्धादीनां नन्दनो देत्यमणदममात्‌ सन्ताषणः तथा वेदनिन्दिनि वेदान्‌ निन्द्यते नास्तिकजनस्यनोादनोा निराकन्ता, देवा नरसिंद- BIN भगवान्‌ विष्णुः, दामवान्‌ इन्द्रादिजयादिमा मन्द्यतीति aaa तख दानवनन्दन दिर्छकशिपादाने खण्डमसमये दाऽवखंण्डमे इत्यस्य SY नादेन तारतरसिंशनारेन श्वा दिवमाकाभ्चं दुदाव उपतापितिवान्‌ अन्तरिश्चरान्‌ सच- faatgartad: 1) waza दूति जिभिरेव वर्देनिंबन्धन- fafa ज्िवशता॥<९२॥ 22 ace ATA! | SE: सुरासुरासारिसारः सारससारसाः। ससार ACTA: सौरो WER स सुरारसौ ॥ ८४॥ दिवक्षेमदादरति.। खरि रिति। बलदेवस्य जलक्रौडाप्रक- रणी यस्च काऽयं | aft: पण्डितः, तथा सुरासुरान्‌ देवरैत्या- नपि ्रासत्तुमाक्रमितं Wet यख तादृशः सारो बलं यस्यसः, सुरासुरासारिसारः, तथा WATE WE ताभ्यां ay वर्तमानः सरः, तथा सुराया मद्यस्य रष श्राखादाऽसास्तोति सुरारसी, स प्राकरणिकः प्रसिद्धावा सौरो बलदेवः श्रार- शन्ति मधुरशब्दं कुव्वन्तोत्यारसा ये acer: पक्तिविगेषाः ते QE वन्तंमानाः सारससारसास्तादूशीः सरसीः सरांसि सार faery जगाम। च्च eT ofa द्वाभ्यामेव वलभ्यां निबन्धन- fafa दिवता ॥ < ४॥ ननं नन्नानि नानेन नाननेनाननानि नः नाऽनेनां नन्‌ नाऽन॒नेनेनेनानानिने निनोः ॥ ५५॥ ॥ वष्छनियमः॥ एकव्मदा दरति | नूनमिति । प्रबलरिपुपराजितस् क- afagua: Sarat देन्योक्रिरिम्‌। wa पदच्छेदः, नुनं नुन्नानि, न, अनेन, म, श्राननेन, श्रननानि, नः, इति पत्वं | ग, अनेनाः, ननु, ना, अनूनेन, एनेन, WTA, दनः, निनीः, caatrg । waa विजयिना रिपृणा कचरी आननेन aafe- गरतीयः परिषदः | ३८९ मता मुखेनैव ला गेऽखमाकम्‌ श्रगनानि stat: नूनं निशितं न भ मुक्नानि somata श्रपि त॒ नृकनान्येव we मुखमेव दृष्टा ववं Bara: का कथा युद्प्रहारादिनेत्यथंः, इति wage: 1 मनु भोः “सेन्यानां बन्धून्‌ प्रति सम्बोधनमिदम्‌' श्रनूनेन प्रवलेन एनेन एतेन रिपुणा हेतुना maize: ‘scaq कथितानुकथने द्वितीयारोःव्वेनः' इत्यनेन ददम एनः। LAT गा रस्माकं WY: परुषः श्रनान्‌ प्राणान्‌ निनीः ने तुमिच्छुः ठएकवलगादिना रकित मिच्छः सन्निव्ययंः, ^नि- नीरिति नीजः सनन्तस्य किपि रूपं न श्रनेनाः अ्रपापा ग भवति श्रचविजितस्छ यथाशक्ति य॒द्धेनेव मरणं Bat म पुनसस्यान्‌- arr प्राएरच्तणमिति भावः। wa केवलं नकारेणेव निबन्धन- मित्येक वनि यमः ॥ < ५ ॥ इति दुष्करमागेऽपि कञ्चिदादर्शितः कमः। प्रदेलिकीप्रकाराणणां Tralee गति; ॥ ५६॥ ` wa दुष्कर चिचमुपसंदरन्‌ प्रहलिकामवतारयति। इतीति, कथिदिति खल्यतर इत्यथैः, अन्येऽपि दुष्करािचालङ्ाराः पद्मादि बन्यक्रियाकारकगध्यादयः प्राचीनेरुक्ताः सन्ति गन्ध- बाह्ल्यभिया ते नोक्ताः यन्धान्तरता ज्ञातव्या Taw | प्रदेलिकेति प्रदेलिकायाः प्रकाराणां वि्ेषाण्णं गतिलंचणम्‌ उदिश्यते उदे ्रपुव्वकमुच्यते विशेषा उदिश्छन्ते तेषां qeu- चोच्यत इत्यथः, सामान्यलक्तणन्त॒ प्रसिद्धलान्नाक्ं यन्थान्तरता Ree MTT! | ज्ञातव्यं यथा प्रेखिका तुषा ज्ञेया au: dafaarfc दितिः श्रभिप्रेता्थसंवरणकारिवचमविन्धासः प्रडेलिकेति षा- मान्यलच्तणम्‌ ॥ < ६ ॥ करीडागेष्ठोविनेदेषु तज्ेराकी्मन्च्रण | परव्यामादने चापि SIAM: प्रदेलिकाः ॥ ८७ ॥ मन प्रहलिकाया यमकादिवत्‌ सम्यक्‌ शन्दापसकारकता नास्ति प्रत्युत प्रकताथसंवरणात्मकलाच रसप्रातिकूलमतएवाखा अरलङ्ःार तमपि नाङ्गीक्ृतमन्येः यदुक्तं “रसस परिपन्धिला- BART: प्रशिकंति' तत्‌ Falat उपयाग इत्यजा । क्रोडेति । Meret या Awe सभा तच विनोदाः संलाप- Vl प्रमादारेषु, vat मिथावाक्चातुरीकौठकं क्रीडा, विदग्धानामासनबन्धो Fret, काव्यालापेन कालदरणं विनेादः BAU कादम्ब्यां कदाचिदक्षरच्युतकमाचाच्युतकविन्दुमतो गृढचतुथपादप्रदेलिकाप्रदानादिभिरियुक्तः तेषां इन्दः तेषु, तथा ASS: प्रहेलिकाभिश्नैः सद श्राक्योयं जनसङ्ले देशे य- मन्त्रणं waa तस्मिन्‌, तथा परस्य बेद्धव्यभिनख a- मादने श्चरपरिन्ञादतप्रतिपादने च प्रदेलिकाः सापयागाः सप्रयाजनाः, तस्मात्‌ क्रीडाद्युपयागिल्रादस्या श्रलङ्कारत्वम्‌, श्रन्यचतु दाष एवेति Awa i co i WS: समागतां नाम गृढाथं पद्‌ सख्धिना | वच्छितान्यच SSA यच शब्देन वश्ना ॥ LT ॥ तीयः पररि ्छेदः | REL प्ररेखिकाप्रकाराश्चादुष्टा दुष्टा, तचादुष्टानामेव षाड- शानां पञ्ादुदारणैः परोचां दशंयिषन्‌ wad शदे छत्तणमार । ्राङ्रिति। पदयोः सन्धिना साज्िध्यजनित- , सथ्धिकायंदीधादिना wer दुभ्ीधोऽया चच तां समागतां नाम प्ररेलिकामाडरित्यगषयः। Aa पञ्चादच्यमाणानां waaay भरयमान्तलात्‌ समागतामित्यजन डितीयान्तता प्रक्रमभङ्मा- वहति awiqrs: समागतां नामेव्यादिषाटेा लिपिकरमर- Alaa सेयं समागता मामेव्याडि yatta) तथा अन्यच faafeafuad रूढेन प्रसिद्धेन शब्देन aa वञ्चना प्रतारणा ब्धिताख्या॥ ee i दयत्कान्तातिव्यवदितप्रयोगान्भाकारिणो | सा स्यात्‌ प्रमृषिता यस्यां TANT TEAM ॥ ९८॥ ` ब्युत्कान्तेति । श्रतिव्यवदितानामत्यनासनपदानां प्रयोगात्‌ मोषदकारिणो बेोद्धुरथेग्रवेधुयषन्पादिका सुंटतिकारिवाक्‌ aera ग्यत्का न्ता स्येत्यन्यः, wa किञचिद्धावधानेन प्रयोगा न॒ तथा मेारयतीच्यतिन्नब्दप्रयागः, श्रासत्तिखाभ्वयबाध- Sa: AE TRASH नाद्त्कान्तेतिसंन्ना । सा स्यादिति।द्‌- व्याधाः तत्तदर्थैषु तत्तत्पदानां प्रयागप्रसिद्धिरहितलात्‌ दुःखेन बोध्या रथा चखास्तादृश्रो पदावलो पद्षमूहः न aa पदं सा प्रकषण बेद्धुमुषितलसन्पादनात्‌ प्रमुषिता, निरुक्र- वश्चितायान्तु एकं पदं दुर्बैधाथंमित्यतोाऽनयोभेदः, किञ्च ३९२ arate ats | afgarat arava पदस्याप्रसिद्धेऽयं प्रयोगः ्रचतुषदा- न्येकाथानीद्यताऽपि WAT Wee i समानद्पा TTT AAA AAT पदेः । FRAT लक्षणासित्वमाचव्युत्यादित्रुतिः 11 Yoo ॥ समानरूपेति | गाणा्यैषु साध्यवसानगाणएलक्तणया बेध्या- षु ्ारोपिततलंचणाप्रयाजनीगश्धताहाय्ामेद्‌प्रतोतिजनकतया Wan: qeafaat निबद्धा dafantfcara सदृशयोः शक्य- लच्ययादंयाः समानरूपतानिबन्धगलात्‌ BATTS खात्‌ | परपेति लचणस्यानु ्ासनस्यास्िवमातरेण aise शक्तिरसि न वेत्य विविच्य केवलमनृशासन मस्तोति छला य्यृत्पादिता जुति शब्दो यच ATSM वाक्‌ पार्य्येण प्रयक्तलात्‌ परुषा स्यात्‌॥ ॥ ९०० ॥ सङ्घाता नाम WH TA व्यामादकारणम्‌। अन्यथा भासते यच वाक्यार्थः सा प्रकल्पिता ॥ १०१॥ agrafa | यच सद्धानं वसानां गणना यदा प्रयज्यमानः स्यावाचकशब्दा व्यामेदकारणं श्रातुद्रंटितिनिञचयाभावेन विशेषेण माद जनयति सा सद्धानघरितलात्‌ स्याता | भ्रन्य- येति यच वाक्या्थाऽन्यया भासते Batata: प्रतीयमानाद- थादन्यभकारेण पय्यैवसानं प्राप्य शोभां गच्छति सा अन्यायस्य ARMAS AR AAT सखात्‌॥६०९॥ Sata: ULC: | | Reg सा नामान्तरिता यस्यां नाज्नि नानाथकशण्यना। निष्धेता नि्डतान्याथी तुल्यधमोसुशा गिरा ॥ LR सेति । नाखि संज्ञाविक्रेषे mad यस्यां arararat क- WAT शब्दस्य नानार्थेसङ्धेतितलात्‌ बह्कमामय मां. विकल्पनं चरते सा नामान्तरेणान्तरिताथयविषयलान्नामान्तरिताख्या। fauafa । तख्यध््मस्य्ा प्रता प्रतयो: साधारणश प्रति- पादयन्या गिरा वाक्येन निग्ता गेापिताऽन्याथंः प्ररताया यत्र सा मिश्टताख्या, श्रष्याञ्चानुपात्तस्य WIA साधारण- farsuafvar दच्यमानलात्‌ समासेक्तिमूलकलं बोध्यम्‌ ॥ ॥९०२॥ समानशब्दापन्यसतशब्दपय्थायसाधिता । संमूढा नाम, या सासानिदिष्टाथापि मूढये ॥ ९०२ ॥ समामशब्देति। उपन्यस्तेन शब्दस्य प्रृताश्वाघकपद्स्य पयायेण खार्थबोाधकनामान्तरेण साधिता निबद्धा वाक्‌ ष- मानश्रब्दाख्या स्यात्‌| WI पय्यायता च लच्ितलचणादि- जेकार्थबेाधकता म लमरनिष्णरादिवदेकाथश्रकरता तथाल ्र- य॑स्य संवरण्णेयत्याभावेन प्ररेलिकालान॒पपत्तरिति बेध्यम्‌ | संमूढेति। सक्षात्‌ वाचकश्न्देन निरिष्टाथापि कथितायी- पिया वाक्‌ मूढये श्रापातते मेादहाय भर्वति सा संमूढा नाम Ws ॥ ॐ E ३९8 meas योगमालात्मिका नाम या स्यात्‌ सा परिदारिका t एकच्छः न्नाितं व्यक्तं यस्यामाखयगोपनम्‌ ॥ ९०४॥ यागेति। या वाक्‌ "नामेति प्राकाश्ये, यागानां यागिक- श्रष्दानां माला परम्यरा Sarat खरूपं यसाः सा यैागिक- अरष्दपरन्परया एकंकरूढपदप्रतिपाद्याथानां बेाधिकेव्यर्थः, सा परिहारिकास्यात्‌, हारो मृक्रामाला तां परिगतेतिनय्यु त्पत्या ARTA TZ MT aH MEZA ATRIA UAT, यदा परिहरति इटिति प्ररृतार्बोाधं निवारयतोति परिदारिका, श्च यागमालाद्मकं नाम यस्या; सेति weg न मनोारमः। uefa) यस्यामा्चितमाघेयमेव व्यक्तम्‌ ्राञ्यस्याधारस्य गेापनं सा एक Brae नि गृहित येति युत्पत्या एकच्छना- ख्या॥१०४॥ सा भवेदुभयच्छन्ना यस्यासुभयगेपनम्‌। सदोषा नाम सा यस्यां नानालक्षणसुङ्करः ॥ १०५॥ खेति। यस्यामुभयो रा्चिताञ्रययेगेपनं सा उभयम्‌ ज्रा- भिता श्रययेोद्यं ed यचेति व्युत्पत्या उभयच्छन्नाख्या भवेत्‌ सङ्ोर्खति । यस्यां नानालच्णानां समागतादिपशच्चदशप्रभेदा- at मध्ये दिचिचतुरादीनां age सारिव्येनावद्यानं at BRIT नाम भवेत्‌ एवं Free प्रभेदाः प्ररेलिकाया उदि- एास्तन्सल्लकणेम alsa” i yey i तीयः परिच्छेदः | Bee शताः षोडश निर्िटाः पवी चार्यः प्ररेलिकाः | दष्टप्रदेलिकाश्चन्यासेरधोताश्चतुरदश ॥ १०९ ॥ एता इति । एताः समागतादयेऽदुष्टाः, षोडशेति weE- सद्धोखंभेरेनेव्यथः, अ्रदुष्टलऋयापि द्भिंताद्तिभावः। तैः USUAL, अन्याः YAS TT सा चराच्युतदनाचराविन्दु- मतोप्रश्टतयः इति केचित्‌, गृप्तादीगामणचेवाकभौाव cae, अधीताः पठिताः ॥९०६॥ SAMANTHA मन्यमाना वयं TH | साध्वोरेवाभिधास्यामसता TT ATI ॥ eg It Wy दुदप्रदेलिकाः पूयी चार्थैरका चेत्चयाप्यनन्सर मच्येर- लित्यजाह । दाषानिति। श्रपरिषश्योयानत्यधिकाम्‌ तासां देषान्‌ श्रत्यम्शाब्द्बाधप्रतिबन्धकलरूपान्‌ मन्यमानाः द्‌ाष- बाङल्यादलद्कारत्ाभावं जानन्त इत्यथैः ata देाषबा- इखयाभावेनाखङ्कारलमापन्नाः समागताद्याः षोाडशेवाभिधा- स्थाम उदादरियामः, ्र्ाभिधानमृद्‌ादरणेन परोखान aeut way वा तयारूक्तत्ेम श्रभिधास्याम इतिभविय्यव्र- योागानुपपत्तेः। मनु तदहं fwarat कथं दुषटप्रडेलिका- परिश्चानं स्छादित्यत्राहः at दइ्ति। arg प्रहलिकाः च्रल- चणा; निर्क्रसमागतादिलचणण्एून्याः ता दष्टाः निरुक्रलचण- न्यस तिकारिव चनं दुष्ट प्रेलिकंत्यथेः ॥९०७॥ 3 ४2 १९१ MITT: | न मथागारसाभिन्नं चेतः, कस्मात्‌ प्रकुप्यसि । PMAUTA CATA ASAT ॥ ९०८ ॥ AAS: षोड्गक्रमेणोदादरन्‌ प्रथमं समागतामृद्‌ाद- रति। नेति। जनसमाजे मानिनं गापीं सान्यतः ओरुष्ण- स्याक्रिरियं। रे ्रलादितेचणे! कस्मात्‌ प्रकुष्सि, तव एमि- रोदृभेरस्थानर्दितेर लं, यते मया गरस दुग्धादि स्तस्याभिन्ं चेता म, wa धारयत्‌ दत्यध्याइतेन सङ्गतेन क्रियापदेनान्वयः, तव दुग्धाद्यपचयोा मया न छतः कथं लं कुष्यसि रोदिषि चेत्येदायोनबेध्यः संवरणकारो प्रथमोाऽचः, Wa सनधमात्‌ करि- यापदं नोक्रमिति श्रध्यादतेन waa दति क्रियापदेगान्य- बोधं Had उदासीनाः अनेनास्या दुग्धाद्यपचयः ङतस्तदर्थ- faa कुपिता रोदितीति जानन्तिति वाक्यस्य संवरणकारिता, प्रकतार्थस्तु मे मम चेतः श्रागाऽपराघः नायिकान्तरसङ्गादि तस्य.रसे ware afay a लदितरां चेतसापि arate तत्‌ कथं कुप्यसि मानिनी भवसोति। aa मे श्रागारसाभिन्नमि- व्यच सन्धिकार्येण एकारस्याचादेशेन मयागारसेत्यादि जातं तेनेव प्रहता WE: Wet i कुलामासेवमानस्य यथा ते asa रतिः। नेवं निविशतो नारोरमरस्तोविडम्निनोः ॥ १०८ ॥ बाश्चतामृद1 दरति, कुलामिति | कान्यकुल्नमय्यां AWAY नाय्यां रानुरक्तं प्रति कखछविद्क्तिरियं | कुलां सुग्रण््ां काश्चि- तीयः परि च्छेदः| gee शारीमासेवमामस्त उपभुश्चानस्य ते तव यथया cfatacrat aga एवं तथा श्रमरस्त्ोविडग्बिनीर्देवाङ्गनासदृ्नोनारोर्नि- faaa उपमुश्जामस्य ते रतिनं aga इति प्रथमाऽथंः। संव- रणीयार्यस्तु कनां कान्यङ्कलास्यनगरीं तचत्यरमणोम्बेत्यादिः, अच FSM मुग्रश्टठनायामेव प्रसिद्धः faafyarat ara- gar तदुत्पन्ननाययों वा न तयेत्य प्रशिद्धाथंख निपणमति- | बाध्यतया संवरणम्‌ ॥ ९०८ ॥ दण्डे Vala VAN दंसः कर्कशकण्टके | मुखं वलारवं कुवव॑स्तुणड़नाङ्गानि घटयन्‌ ॥ ११०॥ व्यत्करान्तामृद्‌ाङरति। दण्डेव्विति । ककंशकण्टके पद्िन्या दण्डे नाले श्रङ्गानि घटयन्‌ घषंयम्‌ तथा वल्ारवं क्वन्‌ खः gwar मखेन पद्िन्या मुखं चम्बतीति याजना, तदियमन्वय- बेधदेतेारासत्तेविंशेषेणातिक्रमाद्त्कान्ता ॥९९०॥ खातयः कनि ! काले ते स्फातयः ATLA | चन्द्रे ARTS वायवा मम धारिणः ॥ १११॥ प्रम॒षितामुदादरति। खातय दइति। हे कनि! कन्ये! ‘HUT कनी कुमारी Ola Waa: ते तव काल्यते प्रकि्यते थः सकाशः पादः कण प्रेरणे cae चारादिकस्य कर्मणि ufe ew afar खातयः खमाकाशं खस्वायं गणः खः शब्द्‌ TUE, WAR अरतिः “श्रत्‌ सातत्यगमने Tae भावे Te ae wea श्रतिगंमनं येषु ते तथा शन्दकारिनुपुराद्यलद्ारा ३९८ RMN! | cage: “द्र घण्टिका cgay ते स्फातयः स्फायनं स्फाः इद्धि रित्यथः, तस्या श्रतिगेमनं यतर a slat tae: प्रश्धताडइति यावत्‌, तथा स्यां स्फोततामदंतीति BTS: वलानाल्जाता ष्वनि- ae: स्फादा वल्वुयेषां ते गमनवश्रात्‌ तव पादे नुपुराद्चल- इाराः अधिकं fafa कुव्वेन्तीत्य्थः, चन्दति ्ह्वादयतोति चन्द्रस्तस्िन wa ईदृशे सभिश्ितनूपुराद्यलङ्कारवतीत्ययैः तव पाद aaa प्रत्यत्तौकते सति मम वायवः प्राणाः धारिणा- safaat भवन्ति ङ श्रवस्थाने Tae रूपम्‌ warnfagr- Basia: पदेः Sreut प्रमाषणात्‌ प्रमृषितेयं ॥ ९९९ ॥ अचोद्याने मया दृष्टा TAQ पच्चपन्ञवा | ae पल्वे ताम्रा यस्यां कुस॒ममच्जरो । ११९॥ समानरूपामृदादरति। श्रतराद्यान इति। वक्रौ खता। न्वयः सुगमः, श्रचाद्यानलेन नायिकाया ददः, वह्लरीलेन बाङ्ः पल्लवल्ेनाङ्ुलयः, कुसुममश्जरोलेन नखा श्रध्यासिताः, नखानां AAA YW ताखाङ्गुलिसंसगात्‌॥ wR ॥ सुराः सुरालये सैर धमन्ति Taser | AHA इव AAT सोरे सरसि संप्रति ॥ १९३॥ परुषामदादरति। Bet xia सुरा aT at gana सुराः शेाण्डिकाः ^नामरणिङिन्तात्‌ सुरागब्दात्‌ पचादिलान्‌ डः यद्धा सुरा एषामस्तीति सुरापायिनः, दशनाखिंषा हा- स्येन विदतमखतया fein दन्तकिरणेनापलक्तिताः, सुराया तीयः परिष््टेदः | REE tz at तस्मिन्‌ सरसि मष्नन्त ta मत्ताः सन्तः सुरा- wa ame Qt भ्रमन्ति इत्ययं संवरणोयाऽथैः, असुरा इति पदं देवखमूह एव WHA ्रनृशासमस्यास्िवमाचमवलम्ब्य सुराकारकषु तत्पायिषु चाशक्तमपि van तदियं warm: पारव्यप्रकाग्नात्‌ परुषा ॥१९२॥ ` नासिक्यमध्या परितश्चतुवखविभ्रषिता | असि काचित्‌ पुरो, यस्यामष्टवष्षाहया नृपाः ॥ १९१४॥ स्यातामृदाहरति | नायिक्यमध्येति । काचित्‌ पुरौ नगर sfa mem नासिक्येत्यादिः, wa ary दति संवरणोयोा- st: agri = नासिकायां wat नासिक्यः waa अकारः स मध्ये यसाः a, तया परितः waa: wacrad इत्यथैः चतु- fide: wart दरति चतुभिंरत्तरैः नासिक्यजकारसदितिः पञ्चभिरित्यर्यः, विग्डषिता यथिता, fem काञ्चोव्येव, संज्ञा संज्निनारभेदापचारात्‌ yar विग्रेषणद्यं | gat पुम्‌ wer वा अ्र्चराणि यजतादृूश्र श्राया Ala Vat तादृभ्रानुपा आसम्‌, एतेन पुण्डुकनामानोा नुपा इत्यायातं पुण्डकशब्द खच पउणडरश्रकश् टृत्यषटभिरवरशेनिंबद्धः पण्डकवंश्ा नपाख काश्यां पव्वंमासभ्िति ufafe:, wa चतुरष्टेति वषंसञ्खानेम MSU मादनारियं सद्धाता॥९९१४॥ गिरा स्खलन्त्या नम्रेण शिरसा दीनया दश | तिष्ठम्तमपि सेत्कम्पं aa: मां नानुकम्पसे ॥ १९५ ॥ pee MITT | प्रकच्ितामृदाहरति। गिरेति। se, खविरे! वादं व्येन wea गिरा नम्रेण शिरसा दीनया eww चषा चापलकिता त्वं सोत्कम्पं तिष्टन्तमपि मां नानुकम्पसे इति Haass: | संवरणोया्थस्त दे द्धे! We: लच्मी्यथः "दद्धि्रब्दस्य सम्बुद्धि प्रथमया रूपं, “wig: सिद्धिलद्ये द्धे TUBA इमे दत्यमरः' ita रूष॒लङ्गोःप्रब्डतिभिरूप- लक्षितं तथा सोत्कम्पं मां नानकेन्पस इति, wa प्रथमं प्रतो- यमानाद्थीप्म्तलेनाथान्तरप्रकल्यनादियं प्रकल्पिता ॥ ९९५॥ Rel THAR पार्थिवः काऽपि गीयते । सनातनश्च, नवासा राजा नापि सनातनः ॥ WE Il ~ नामान्तरितामृदाइरति। श्राद्‌ाविति। ईहे श्रघौराि चश्चलनयने काऽपि पाथिः पार्यिवश्नन्दवाच्यः श्रादौ प्रथमं राजा इत्यनेन नाला गीयते कथ्यते तथास सनातनो frag दत्ययमप्रशताऽरथः, प्रता यैमृद्धावयन्ना इ Bar पाथिवे वस्हता नेव राजा शपति: aur नापि सनातना नित्यः, aaa कोाऽसावच्यतामिति WRIST गम्यः, FATWA: संवरणोया- यस्त॒ काऽपि पार्थिवः एथिवीविकारोा दक्तविग्ेष इत्यथैः स Hel प्रथमभागे राजेति गीयते तद्वाचकनाखः प्रथमभामे राजा इति शब्दा वत्तते TAU, तथा सः नातनः तनेतिश्ब्द- War न, तन्नान्नाऽन्ते तनभब्दाऽपि aia इत्यथः तस्मात्‌ राजातनटच्च ईत्यायातं स च॑ पियालदच्तः .राजातन पियाल तोयः uf, and XI., Nos, 64, 89, 172, 174, 178, 184, 186, 194, 195, 198 and 199, The Tarrrmfya Sanurri of the Black Yajur Veda. Edited by Dr, 7, Roxr, and E. B. (क्व, M. A, Published, Fasciculi I. II. III. IV, V. VI. VII. VIII. 1X, X_ XT. 1. XIV. XV. XVI, and XVII. Nos. 92, 117; 119, 123, 181, 138, 184, 187, 149, 157, 160, 161, 166, 171, 180, 185 and 193, The Tarrrreiya Brkumawa of the Black Yajur Veda. Edited Babu RAJENDRALALA MIv?Ra, Published, Fasciculi T. iT, 111. IV. V. VI. vir . VIL. IX, X. XI, XII. आ, XIV. XV. XVI. XVIL. and XVIIL., Nos. 125, 126, 147, 150, 151, 152, 163, 154, 155, 175, 176, 188, 189, 190, 191, 192, 196 and 197. An English Translation of the Siuirya Danpaya by Dr. Battanrynz. * For a list of the Persian and Arabic works in see No. 180 of the Bibliotheca Indica. १, 89) Digitized by G O Og le SANSKRIT WORKS PUBLISHED, IN THE OLD SERIES, Former The first two Lectures of the Sanhita of the Rig Véda, with the Commentary of Madhava Acharya. Edited by Dr. E. Réer, Nos. 1 to 4, क # ॐ # ॐ छ ॐ ॐ #@ #@ # ॐ = क ॐ # ॐ ॐ ॐ > ae eens 4 0 0 The Brihad Aranyaka Upanishad, with the Co of S’ankara Acharya, and the Gloss of Ananda Giri, Edited by Dr. H. Réer, Nos. 5 to 18, 16 and 18, ...... 1100 An English Translation of the above Upanishad and Com- mentary. Nos. 27, 38 and 135,. Sid piv ken 5 cles Us wits 6.0eten 3 0 0 The Chhandogya Ben with the Commen ae S’an- kara Acharya, and the Gloss of Ananda Giri. ited by Dr. E. Réer, Nos. 14, 15, 17, 20, 23 and 25, .......... 600 An English translation of the Chhando eye. Upanishad of the Sama Veda, by Babu Rajendraléla Mitra. Fasciculi I, and II. Nos. 78 and 181, eee ०५ ee ee ७० ee oe ०५०५१००७ 000 The Taittiriya, Aitaréya and S’wetas’watara Upanishads with ` Commentary, &e. Nos. 22, 33, and 34, ०० ५० ५० ७००५ ००९० oe 3 0 0 The 1/8/४, Kéna, Katha, Pras’na, Mundaka, and ha Upanishads, with Commentary, &९, Edited by Dr. 9, Réer, Nos. 24, 26, 28, 29, 30 and 31,. see ee ee me ७० ** es oe 6 0 0 The ‘Taittirfya, Aitareya, S’wetas’watara, Kena, I's‘, Katha, Pras’‘na, Mundaka and oe Upanishads, Translated from the Original Sanskrit, by Dr. E. Réer, Nos. 41 and 60," = 200 Division of the Categories of the Nyaya Philosoph ५ with a Commentary and an English Translation, by Dr. BH, 6९, Nos. 82 and 369०००५० ००4७ sescevscaceses. 2 OO The Séhitya-Darpana, by Viswanatha Kaviraja, edited by Dr. E. Réer, Nos. 36, 37, 53, 54 and 55, ee re ee oe ## ०० ee 5 0 0 The Chaitanya Chandrodaya Nataka of pee 7 Edit- ed by Babu Rajendralal Mitra, Nos. 47, 48 and 80, .... 300 The Uttara Naishadha Charita, by 8 Harsha, with : Nardyana’s Commentary. Edited by Dr. EB. 661, Nos. 39, 40, 42, 45, 46, 52, 67, 72, 87, 90, 120, 123 and 124, 12 0 0 The Sdnkhya-Pravachana-Bhashya. Hdited by Fitz- Edward Hall, A. M. Nos..94, 97 and 141, .......e0522. 000 The Sarvadars’‘ana Sangraha; or an Epitome of the ता ferent systems of Indian wnat . By Madhavacharya, Edited by Pandita I’s’warachandra Vidyasagara. Nos. 63 and 142, ee # # see ee ऊ # # # te # क क ॐ ॐ ॐ ee ee ee ee छ क = > Ce ee Be The Surya-siddhanta, with its rasta the Giidhartha- rakas’aka. Hdited by FitzEdward 1, A. M. Nos, 9, 105, 115 and 146, # @ ॐ # # #@ क ॐ ee ॐ # # # ee ee ee छ कै ॐ कै # > BEBE The Tale of Vasavadatté, by Subandhu, with its Oom- mentary. Edited by F. EH. Hall, A, M, Nos. 116, 130, 6 148, eee ee # # ॐ # eevee ॐ ॐ eevee ee ee ॐ कै ॐ क # न ee ee # ॐ ee ee ee ee 0 The Elements of Polity, by Kémandaki. Edited by Babu Rajendralala Mitra. Nos. 19 and 179,. eee sees ae ०५० ७# ० 0 0 0 The Markandeya Purana. Edited र the Rev. K. M. Bannerjea. Fasciculi I. IJ. I1I. IV. V. VI. and VII. Nos. 1 14, 127, 140, 163, 169, 177 and 183, cccccessee 460 ए, 7 ~\ दः