BIBLIOTHECA INDICA A COLLECTION OF ORIENTAL WORKS SR a PR IT ay TET SAT LN PI HERO IT FN EET ES Sat TT STE GI ETI TSP EE PERNA SITY GCE BA PE A SACP THIET D ITS LET DS EIDE I NTS OI ES LD EDITED BY MADHUSUDAN KAUL oy, SIRWILLAMJONES Work x a Issue Number Number 1551 aoe New Seri Fascicle I +^. CALCUTTA : Printed at the Baptist Mission Press Published by the Royal Asiatic Society of Bengal, 1 Park Street 1944 ॥ 1 f † ।, 3 ~ न्ह । । {1 । | । ६ y 1 it Price Rs, 3fa ne 1 ॥ ; * NOTICE BIBLIOTHECA INDICA PUBLISHED BY THE ROYAL ASIATIC SOCIETY OF BENGAL THe Bibliotheca Indica is a collection of works belonging to or treating of Oriental literatures and contains original text editions as well as translations into English, and also bibliographies, dic- tionaries, grammars, and studies. The publication was started in 1849, and consists of an Old and a New Series. The New Series was begun in 1860, and is still running, . The issues in the series consisted originally of fascicles of 96 or 100 pages print, though occasionally numbers were issued of double, triple or larger bulk, and in a few cases even entire works were published under a single issue number, Of late years the single issues are made as much as possible to constitute complete volumes. Several different works are always simultaneously in progress. Each issue bears a consecutive issue number. The Old Series consists of 265 issues; in the New Series, till January Ist, 1941, inclusive, 1,542 issues have been published. These 1,807 issues represent 263 different works; these works again represent the following literatures :— . Sanskrit, Prakrit. Rajasthani, Kashmiri, Hindi. Tibetan, Lushai. Arabic, Persian. Several works published are partly or wholly sold out, others are still incomplete and in progress. Two price-lists concerning the Bibliotheca Indica are available and may be had on application. One describes the Indian and the other the Islamic works published in the series. ‘These lists are periodically revised. | The standard sizes of the Bibliotheca Indica are -— , Royal (or large) octavo. ea , Quarto. Singls issues may be bought separately, but'three years after the completion of a work no complete sets'are broken for the sale . ५६ loose component parts. =| 4 ee PREFACE Kuttanimatam Kavyam by Damodara Gupta, edited bv Pandit Madhusadan Kaul, Superintendent, Archaeology, Re- search and Museum, Srinagar, Kashmir. As early as 1883 Dr. Peterson first drew the attention of the public to a palm-leaf MS. (written in circa thirteenth century A.D.) of the Kuttanimatam found in the Santindtha temple collection at Cambay. That MS. was incomplete and bore the title Shambhalimatam and in 1887 the poem was published in the Kavyamala Series utilizing two other MSS. of the poem procured by Pandit Durga Prashad of Jaipur. All these MSS. were ‘incomplete and inaccurate’, and thus presented textual problems that baffled the ingenuity of manv scholars, Indian as well as European. In 1897-98 MM. Haraprasad Shastri paid visits to Nepal and brought some rare MSS. which he himself described in his Report on the Search of Sanskrit MSS. (1895-1900). In that report he made the following significant observation: A MS, of the poem Kuttanimatam has been acquired, copied in 292 of the Newar era, 7.¢., 1172 A.D. ... Itis written in Bengali character. The oldest dated MS. in this character known in Europe bears the date of 1198. The present MS. is therefore 26 years older than the oldest MS. in Bengali known. I have reason to think that the MS. is older still, as the date is given in a beautiful Newar hand which runs through four lines after the colophon. So the Bengali character in which the whole MS. is written is of an older date than the four lines of Newar script. The MSS. were valuable on more than one ground. It helped in ameliorating substantially the highly defective text printed in the Kavyamala Series. It also furnished to students of the paleography of the Bengali script MS. material copied in 1172 A.D. (292 of the Newar era) and was therefore 26 years older than the oldest Bengali MS. known in Europe. Pandit Shastri and his pupil the late Rakhaldas Banerjee made occasional references to the value of Kuttanimatam and so we understand how a Kashmirian pupil of Pandit Shastri, who was working with him in Caleutta—Pandit Madhusudan Kaul of Srinagar—was entrusted with the work of editing and annotating the poem. Ina letter dated 26th March, 1918, written from the premises of Pandit Shastri (26 Pataldanga Street, Calcutta) Pandit Kaul, then a Research Scholar of the Kashmir Durbar attached to Pandit Haraprasad, wrote as follows: I have prepared press copy for a good edition of the Kutiantmatam by one of my countrymen about eleven hundred years ago. It gives a lively picture of the Hindu society of the time at Benares. It was years ago printed in the Kdvyamald Series but the materials on which the edition was based were not only defective but also incorrect. I have LL PREFACE prepared the press copy from two excellent manuscripts in the A.S.B. Library. One is a very beautiful Bengali manuscript, complete and correct, copied some time before 1172 A.D. The other is a Newari copy based presumably on the above. The question of undertaking the publication of the book was discussed in April 1918 and Pandit Shastri observed: ‘I have seen the press copy carefully and I find that the various readings have been very well done. . . . The work will he a great improvement on the old edition.” Objection was raised on the ground that the book was published elsewhere and that it was not in conformity with the ‘main object of the Bibliotheca Indica Series, publishing important Oriental works that exist only in MSS.’. This technical objection was over- ruled and on the recommendation of Jt. Philological Secretary, Pandit 8. C. Vidvabhusana, and of Prof. D. R. Bhandarkar, Sir Asutosh Mookerjee urged the inclusion of Auffantmatam in the list of works approved for publication in the Bibliotheca Indica. Pandit Shastri further justified this new edition saying that the Kavvamala edition was prepared from ‘bad and incomplete materials’ while ‘nearly a fourth of Madhusudan’s work is absolutely new ’. The work was apparently sent to B.M. Press in 1919 and in February 1920 we tind the editor receiving proofs. In June }921 we note that proofs from pp. 104-120, 1.6. to the last page of the text, and pp. 121-160 of the Notes were sent to the editor. In Angust 1922 the B.M. Press was complaining that corrected proofs of the Notes were not reaching them. A mvsterious silence followed and after nearly a decade we find Prot. J. J. Meyer appealing to the then Gen. Secretarv, Mr. Van Manen, to help him with the reprint or proofs of the work so far composed. We quote below some passages of Prof. Mever's letter dated Laubenhof, Chur, Switzerland, 19th July, 1931: The Librarian of the India Office in London sent me a copy of your kind letter to him dated 25th June, 1931, and concerning my request for a MS. of Damodargupia’s Kuttanimatam. Some months ago I finally mailed to the publisher the MS. of the work for which I am in need of MS. help. It is a new and thoroughly revised e:lition of the translation of Kshemendra’s Samayamatrika and Damodar- gupta’s Kuttanimatam, in one large volume, entitled Mores et Amores indorum. The Introduction has also been amplified and a long foreword is to be added. The original edition came out in 1903 and has been out of print almost ever since..... I hope that the new edition of the Sanskrit text of the Kuttanimatam now in preparation for the Bibliotheca indica will be ready in time so that I can use it for an appendix to my book in which I should like to take up at least the more important passages end pomts that will receive new light from your edition of the text. _ The text in the Kavyamala, as you well know, bristles with cruces wnierpreium, especially from stanza 486 on. ... Now when do you expect your edition to be completed 2 Could you mail me the advance SheetS a5 soon as printed ? Or, if need be, a copy of the proof sheets as soon as they are advanced, 1.e,, expurgated far enough to be serviceable ? PREFACE iil Meanwhile the MSS. of the A.S.B. were copied out in Devanagari characters by Babu Govindadas of Benares, who placed his copy to Pandit T. M. Tripathi who published a new edition from Bombay in 1924, adding his own Sanskrit commen- tarv Rasa-Dipika. This edition was recommended by Mr. Yan Manen to Prof. Merer who also got from our Society a file of the formes so far printed. Prof. Mever’s letter that followed, dated Sept. 13, 1931, will explain itself: Kindly accept my sincerest thanks for your two letters and the contents of the two registered parcels. Now that I have all] the material vou can furnish me at the present time before me I shall again attack the Kuttanimatam. with which I have wrestled anew for many a month some time ago. No doubt the help which vou sent me with such bene- volent and painstaking alacrity will be so great that many a knot that defied all my racking of the brains can now be undone. कुटरनःनतं काच्यम्‌ | we द रमण्तैन्दषषाग्ववधिश्रतसखकन्वदिङ्भोभःगे | “SAU नाचाखरवद्यसदध्ायत पटताम्‌ 2 ८॥ “SQYTINTH TA खा राजत मन्वारणपता | चदधत नप्रोयवलेव प्राज्ज्दनन्चष्णयःपोोसमिना याच ॥<॥ ख नगणएद्युणमद्युधना या रन्त्यं छकन्टमा, स्व WTA: 1. Taye sa RYT RT ARRAS द-द्धलगन्धवः ॥ १० ॥ aTemaisgara: Sbedter यच केशिकः सततम्‌ | गद्यं SABI परग्दरोध्स्तयाऽेषु ॥ ? ९॥ Wau wan: पदटददिषु यच wate | सुर तेष्यवल्लाक्रमसं दानच्ऋ्दः मटच्यतौ ATTN |) १२ il Nae wathsa as fastscurara | योगिषु दण्डग्रहणं संधिच्छेदः प्ररद्धंषु ॥ ९३॥ कन्दःमम्तारविधौ Fst यस्यामनाजैव स्थितयः | वौणयां परिवादो द्िजनिलयेष्वप्ररुक्नत्वम्‌ \ २९॥ असुर्ूयटन्तघटना सत्कविरुतरूपकरेषुः WA च रमणोदचने gat aye काव्यवन्धे च ॥९१५॥ यम्याद्ुधवनवोश्यां तसमालपचासि यवतिवदने च | नखरप्रहार°रणितं तचौत्राद्यषु- खुरतकलद्ेषु< ॥ ९६ ॥ [ ~ i rs Te tee ere eee Se Ee EE ED ९ `"शिव्याखःमाचायेनावद्यं aaa’ इति He are | २ ‘quran दरति च° पा० | a "बद्दल ) “Stan पेग्रच्वचमं वभलिल्लेःषलानामाकरः ग्निः De : fa: परिदहामानामदेसयो वक्रकथि-तानाम्‌ ॥\२९१॥ मा Wala कद्‌ चिद्वन्लासयण्षदप्रमदिख्टा | केनापि गौयमानां प्रसङ्गपतितामिमामार्याम्‌ ॥२२॥ " यौवनसौन्दयंमदं giurgre वारवनिताभिः ¦ waa वेदितव्याः कासुकदद्‌याजेनोपायाःः ॥ २३॥ sary विपुलजघना मनर्मौ मालतौ चकार चिरम्‌ ; च्रतिसाश्मतसुपदिष्ट खुददेवानेन साधुना पठता }\ २४॥ तद्वा प्च्छामो विकरालां कलितखकलसंसाराम्‌ | यस्याः कासिजनौघो दिवानिश्रं aaa ॥२५॥ afa मनसि सखा faa द्रुततरमवतौये बेश्सनः शिखरात्‌ | विकरालाभवनवरं परिजनपरिवारिता प्रययो ॥२६॥ —— a "~> ९ "विलासिनां we...’ दूति ge पा०। र area’ इति qe aie | द कवितानास्‌ इति ge oT: ४ शद्वारदैश्म्‌' इति ब० पा० | 2 RTA क्यम्‌ ` By विरिलौन्नतदशनां fags स्युलचियिटनासाग्राम्‌ FRU च च कल CANARIA शि यिलङृत्तितनुन्‌ ॥ ९७॥ मन्पौरारक्तदुष्ं निश्वपणललम्बकर्पपासः च . कतिपचपाण्डर ET, प्रकटश्चिरामन्ततायतचरीवाम्‌ i eT | शित धौनवसनयुगनतां रविधौ ष्िमणिसनायगलसचाम्‌ | तन्व मह्कल्िमृले तपनोयमयौ च वालिकं दधतीम्‌ \ २८ ॥ गणिकागणपरिकरितं aaa पायनप्रयक्तद्श्चम्‌ : त्रासन्छामारूौनां विनोकयामाम विकरालाम्‌ ॥ २०॥ ( कुलकम्‌ ) Saw सा विधाय क्ितिमण्डन्तस्लौनमौ लिना प्रणतिम्‌ परिषष्टकुशखवातां समनुज्ञातामनं भेजे ॥ ३ ६ ॥ चय विरचितहम्तपुरा सप्रञ्रयमासनं aque | इृदम्चे विकरालामवसरनामाद्य मालतौ वचनम्‌ \२९। विदधासि इरिमकौस्तुममहरि इरिःमगजनायममरेन्रम्‌ | श्द्रविणं दर विणयतिं निचतं मतिगोचरे पतितम्‌ ॥ ३ ३॥ श्रचमेव बुद्ध विभवं इनविभवस्ते पटद्दरावरणः | APRA: कथयति सच्रागारेषु भुंजानः ! ॐ ४॥ उपम इतान्यकमा धनवा नमदांत्चियुगलस्य | मकलसमपितसंपद्यदुपेतः पादपौठलम्‌ ॥ ३५ ॥ चदु पगतो नयदन्तः ASS मध्यमः पुचः | मरौराऽति मद्‌नसेनां विधाय पिढमन्दिरं रिक्तम्‌ ॥२६॥ — ~ ^ न ae २१ श्य सा विधाय दुरात्‌' दूति सु पा०। ₹२ ‘faa’ इति बर पा०। ३ शप्रौषयतिः दूति we ue | ef Age RT Rigs न्क भ यक्रौन्नापि्तचरण dag? भटपचनर दः ¦ परितोषं ब्रजति पर ae ्छट्न्पःणिचुगलेन {ड 9; यन्निःरेिनविभवो दौ चतमवदवपुचश्टुभटदेदः , निभैव्छितोऽपि नोच्छनि Bwawazexira }उ द} न्दा Wy कासिजन्‌ं साधारणयोशिनो gare : तद्घनि कपटं उ्लयिनमेलन्तवोपटे एनास्‌ ॥ ३८ हो नान्वयजन्मानः Tsar Care ननबाङ्कतद्धः | उपसेविताः भ्रयः ग्रकटैङतरागम्नेष्रवं Gast. 4 < ` मातः कि विदघामः इतधःनूवानताःभियोनन नासादयाम दषं लिजतनुचष्छप्रमारकेणपि ys ek AAR मातर नग्रहममियत्छ ममापि देनो भोगान्‌ तेषां च बेश्रचे्टितमनरिजग्ररजःन्लपातनोपायान्‌ 18 > इति गिरमुटोरचन्तौ ajar पाशिनं षट | रुचिरवचो विकराला र्चिगछतिमान्ततौमृचे pga: = = ( aes ) BIRT द्ममानस्मरनिगेतधुमउतिकाकारः | चिङ्रभरस्तव सुन्दरि कासिजन faaaat ¦ 8 8 ॥ अयसेव ते सुशोद्रि मन्दोन्ञभितस्तृ fara: | श्रधरोकरोति धौरान्मधुरस्मितसुभगवोदितविश्रषः tea | १९ Fo पुस्तके न इश्यते ९ ‘swag’ दति we ao: 3 “arya” ofa व° पा०। +); Fee aA कच्छ | ॥ च दृयसेत्र दद्रःनक-तौ रलिकरान्ताकरतमतितरां |Aa | भ्रु न्पयमप्युपयानः नयतं नत्र कामिनां मनमि ॥8६॥ CURA ठरनपक्रौ स्‌्दगाशदिरका~्धामम्रमकांलिः | उत्प्राद्यति “nar तव मन्यटहवदनः पुमाम्‌ ॥8 51 = < मुत्र, besten =. त € > = wets Trey BAS UA Bla A वरजितपरण्डनध्व्‌ [नी लव नःरषभुजंगव्याकषण-जद्धमं=ः उदरतः 8८ इ्दसतर मकरकेतननिकेननं GAIT ATH : भगवनि भोमसादनमदरो पाचग्रह्े व्ययः ॥ ५९ THA WEY स्टपान्दननुसुन्द्रं FATA | कस्य न जनयन APA कनकाङ्द्रश्षण सुतनु 2 ys ti पयसेव HITT. कन्दपादैश्रकरण्दत्‌रस्ते | प्रक्र ऽपि uvivaat cunt uefa सन्यधावस्याम ३६ दयमेव रोमराजिः सकन्रजखापयश्िगणश्नोमाम्‌ | दधत विदधाति त्व स्रमायकग्न्यविक्तवान्दनः yy et req चः एयुजघनं कलधौ त श्रिलातलाभिर मणीयम्‌ | aa तरणि antara यतिमयतिनाश्कारि करभोर्‌ i ५३॥ इदमेव तवोरुयुगं Tare aya मनोहारि । वद्‌ छुन्दरि नासिमतं मदनज्वरशन्तये कस्य ५४ = ~ ~~ ~~ ~~ ~न ~~~ ~~ ~~ ~ ie = ~~ ~~ ~~~ -- RE LE भो क पा भः ज पजान था धि म a आ-क ~ ee ee १ वद्मकान्तोः इति ब० ayo | ९ "कांतिरुमकांतिःः इति ae gic | ३ श्वानम्‌ दति qo पा० ¦ ४ “संकव्रिनसम्‌" cfr go ure | ५ श्थुलधनस्‌" इति ब० gic | ¢ ‘war’ इति ब gre | ७ “नापशान्तयेः इति qo ure | यौ वनकन्त्यतरोम्त कनकलता AA Gantaza ; Signa नेच्छ क्ामफन्तद्राप्रये क दृद; ५५) निजेनदा{डिमराग व-जतम्यन्तकं मलिने) -उन्नामसदरः लत चउःर्फभरोजयृगं कथय न मानममन्तल्ुर्द | ५.६; SUG A TIME इमं इमत प्रयारमसदसव ' तत कलादि ललितं युना ढया न AAITA We oh तदपि यद्धि ते कुष्हलमवधघानं मंदि्राय ननुमष्टे : अकणय कथयानि खनद्भिविभवानुमारेरः | ssi सक्र ताव्त्रयम नुपरेवकभटष्नुमःनयह्ःत्‌ खाधःनामतिदिषुन् मस्प्रद्‌म)हइसर सुन ॥ ४८ ft Tae खयं प्रभुः पितरि लनत्यकटक्स्टं | भट्खुतश्िन्तामसिरारृष्ट भवति नियसेन ॥ ६० ॥ WU aw चारुहासिनि Faced च चेष्टितं च्व ¦ निपतति सः यथा gu भियखुर भिद्ुसुमश्र रासन प्रसरे ॥ ई? | स्थलस्था यितचध्लकपचःगुलमाचकेण़ दिन्यामः | लम्ब्रदणनिवे शितकरपचकघटटितदन्तपक्ििश्च ॥६२॥ कर शखा^पितिसुद्रिकचामोकरकष्टस्ुचिकाभर्‌णः | परिग्टष्टगाथक्ुङ्ुमकिचित्पिजरितरसवाङ्गः ॥ ६३ ॥ ९ “तरुणि चरणयुगरलस्‌' इति सुर पा | र “ae w दूति सु Tie | 3 ‘acta...’ शति He Te | ४ “ae: पचा...” इति सुर aie | u ‘faa’ , ८०५ . ९ NT कृष्टाधुबद्‌ः" इति qo पाः, > “wara’ दृति वण प° ¦ द “ara ofa सुर vie | ४ "त्यजतिः इति Fe we | ५ “argra’ इति Wo ue , ई “grata” इति qo aie : ‘eayemed ‘a: प्रथितोऽपि यलःत्कवचं राभधाससो ददाति a. अवि- Riera wife तस्यायमस्‌* इत्वेतन्यद्यसधिकमस्ति | = "चपाकरः wate wegae’ इति year) <€ “weaaae’ दृति सु पा०' +) १० वुद्रनःचत काच्यम्‌. efa निजमेवकनमन्दतरमणौयवतचतःश्रदण्परितुा" ; प्रन्तमुढनोः Fa मष -खन्तेःकरोतौनि ॥८०॥ ( खटा नित कस्‌ ; कतमत्कनमजद्यं Dest का च RAST HET : ~ RTS Sac a [न्व न्दा x. = ey क~ ७ + a छ eh WERT दनूक् रचत उ ACTH कष्द्भुद P on ee he = : | — ५ शस्वलकःदादेव पच्छ BUST GRR ॥ <> श्रपनौय म" ताद्दृकभ्दददरे साधुवादं च ॥८३॥ षं सुजयपननगः" ` चर्य चन्डा SSSA aT AAT I UPANRHTATAT BATHE रम्भामष्यलिगरते कमुतेतरनतकमैन्तःकम्‌ YoY ॥ Tease ara `-वेगनमुस्राः“युकण्डमन्युच्ेः | quafa ufaaray afanuzaraat पाचश््म्‌ ॥८६॥ १ ‘gar दति qo aie ¦ 2 ‘afear इति qe पा० | द ‘maa’ इति सुः पा ६ मदम्गोचरौभूतयुस्तकयमले यच दः way स्याने सम्माःनितकस्‌ इत्यस्ति ' ५ शनेः इति go पः. ¢ “wal? दति सुर ure | $ ‘Taree इति qe पार ` क्लेदो षि [न्व्‌ * १ ८ कर्चो नयसागे" इति सुः ute ¦ € "तातकेः इति yo are | ९० “मताग्बृल्लाम्‌' इति ye Ue ¦ ६९ सात्र इति सु पार | १९ "भक्ताः इति Fe पा० | ९२३ ‘a’ दति Yo are 1 १४ “agian” दति qo ure | १५ पातस्‌ः दति qo पा | as} ५५८५ ए 4 QI. त ४ AGU भटतनया HAAS वचन HE तं मदनवागरान्तः पएत्यसि च्यः AZT ब्रमः ८6: EA AA, चलूरा Waa, पर -च्न्ञुानक गन्त" प्तः | योन्यः तश्पिन्दता वक्रो ्रिवग्यषिनद प्रयनेन pa |, ससुयेत्ध तयाऽवमरे Alea सुमननद्य टन्टत्यम्‌ ` अगिधातव्यः सन्दर मकरध्यज्दःपतरदचडः ८८ ॥ जन्मसदहस्दःपवितेः WERT RAAT HR UM नयन्‌!नन्दन्‌ नयन्‌;ऽदमर BEATA Pee | चाटक्रममनूरागः प्रएयरषो “ST SeH RAT RTECS . प्रकट्यति वाररमणयै asta स्किभियःगम < : प्रवयसि यौवनशासिन Saas मन्कृश्लप्सते द : रागवति eect ease wits गिन्लाश्ु ॥८२॥ उपचरिताप्यतिमाच पष्डवद्धः amare: पुषः : पातयति gi ana: Gear परिधानमाचऽपि ॥<2॥ Tl दूडतरवामितमनसा पुंमा-मसास्प्रत पुरतः | वेशविखास्वतौनामगभरोरश्रयवययाकचनम्‌ Wee: (Ha Ra) केवलमगणितल्ाघवदूर परित्यक्तधोरताभरणा ¦ मुखरयति मां दुर्‌ाश्राद्ग्धमभ्स्वौ तेन aaa yey eee अ त त ee ee nen me wer ee ee er eee ९ सुटितःपुख्के नासि | > यवम्‌" इनि He पा० | 2 न्त्व दति Fo पा | ४ इश्पुस्तकदटय aaa afa नास्ति ; ५ “वतो' दति ge ate} हदयमधिषितमाद्यै मालत्याः _सुमचापदाखेन : नमम TARA नोचनपिषय BA भनता We ६1] चणसुन्कण्टकिलतः ङ चणमुल्व एदा ASAE AT | चणसुपजानः AAU खेडाट्रत्रमुः दषं भवति ye on मुर विभा वितका्श्यः Geeta: | सदिति गायि चः पूनः gay मौनावललण्िनौ भवति ॥<८॥ पतति BB: WS qEtS यरिजनस्व मुद्धरवनौ ¦ किसलयकन्त्पितितन्यं सुरम्भसि qetaesag ४८८ | ufeara geferer tala शखटणाखवसलयपरिवारा : सुभगमयृरौवास भूजंगविदेषिष्णै जाता ४१०० ॥ कदल चम्पक चन्दनपकेर्‌हन्‌†रद्मरघनखारम्‌ । सुःन्दरग्प्रधरकान्त नो शान्ते मदनट्कतभुजम्तस्याः ॥?० ! श्रपसारय चनमार कुर हारं दूर एव किं Hae: | ्रलसलमालिष्टण्णलेरि a वदति दिवानिशं बाला ॥१०२॥ SHURA लाम{न्तिकमुन्नमन्नोदन्िः | ठृटढमालिंगति पञ्चाच्छयुजापौ.डेन या ति वैलच्छम्‌ ॥ ; ° > ॥ क्रसुमामोदो we: पिकक्रूजितशङ्साथेर सितानि | दयभियतो समयो घटिता काभेन वदिनाणय॥२०४॥ [ 19 9 र ० का 7 9. श त 771) 1 ~~ ~= ~ न १ ‘aan दूति बः पाः | २ “ara” इति qo पाः! द “aren दूति a पा | ४ ‘emis शुद्धयति च afar? इति सु: पाः ५ खन्दनपकः पंकरद्धं नोरदारधनसारम्‌' दति go पा | ९ "शशश्परधरकातम्‌ः इति ae पा | 9 ‘fafa’ दूति qo ae | FSS काव्यम्‌ : yw aH पम्‌ मां मकरकेतन TS ~ gaat वशिनः नोत दए <> oe 1 ्राप'त्पतितौद्तये भवः WARM जन्प्र Yee yi नो zeta gaat afanatancear fat: आयः . मालत्या WHT पटल ्ष्टतचः तयापि कथयामि +4 i, ्स्फालयतो नून धनुरतनोः कोसुमं रजः GAAS adage खा सुगा fagast निमिता तंन + < ०४॥ Se कस्‌) परिगलद्वालान्तःग्कनपयचणमु रमि सान्त THAT THOATA नः पपृण्वरवन रतिन्तान्लममानमा रह्मि {२९५६ रनिरसरभसास्फालनचचलवलयःननादमिःखितं तम्याः : तन्काल्ञादितेरमणिनं खनिपयमुपदाति ATTN }२२६॥ दत्यमभिघौ यमानः प्ररुभमध्ये यदि भवेदुदामोनः | एवं ततोऽभिध्यः wzfrawniqat दृता >= OF कि मोभाग्यमद)ोभ्य यातवनन्च्लाभष्ट्पतादपंः ) सहजप्रेमोपनतां मालतिका न aw मन्यस येन}; र्न न गणयति या gelarsfauaa: areata: प्रणतान्‌ } मा मवद्यं इष्यति कुस्थाननिर>ेशितं धिगनुरागम्‌ ॥ ec | कमलवतो Ta TEs wafer ग्रग्िल्ेखा ' साच लयि amas यद्भिरता तेन Hamar nse fj waa Aisa दुगरंहमस्िग्धमाभिता खटिरम्‌ | यदुपेति वाच्यपद वौ मालतिका तत्किमाश्वयंम्‌ ॥ १२१॥ श्रयवा कः खल्‌ दोषो यदलतुन्धतयो पजनितवेलच्छयः | खाधौनामपि सरसां परिहरति wurfeat wate: 1232 0 माच करिव्यसि खेदं निष्टरसुक्तोऽसि यन्मया सुभग | ~ tm ७ न =, a + + न+ mn a -~ ~~ “~~ ~~~ ~~~ ~ "~ ~~~ ~~~ ~~ ~~~ = न~ me + = ~ ~> — ९ ‘aay इति go पा०। २ परिः दति व° पा | दे 'कणितिम्‌' इति go पा) ४ श्यवतास्‌' दति व° We | ५ ‘sther’ इति qe are | १६ वुदुनौ सवं काव्यस्‌ | यूनां fe रक्रतरुरौखुद्‌ भिदितपरषमाभरणम्‌ |e se i चन्द्रमसमेव BW RAGTATUA वनमाला | कुखुमश्ररामनन्नतिका FYATHTAGAAT | 25 3 HPS TAT स्तनयुगलेनेव हारचता 3 THY सा Arist TAT भवतु संगता भवता ॥ २२५५ ( चुगल "कम्‌ } करं apart यद्वि यूनासुपरि विधातुं wales चरणम्‌ | ARR TANTS प्रमोज्न्वलमंक^तस्ढणंम्‌ ॥ \२६॥ श्रय तद चनखवणप्रविजुम्मितमद्‌नभड़टायादः | उपचरणौयः qe fe निजवमतिसुपागतस्वया येवम्‌ ॥ १३७॥ दूरादभ्वत्धानं प्रणमनमात्मामनपरदानं च | प्रविधेयमं चलेन भरस्य टनमंश्ियुगलस्य ॥ १२२८॥ ईषद्‌ यन्नप्रकटि“तकच्तोठरकामृन्क्ुचयुगध्लम्‌ ; iam इटिति यास्यमि नायकदृग्गो चरात्तृणेम्‌ ॥ १३९८ | अथ पंकम्नायं दौ पोज्वलक्खसुमधूपगन्धाच्छम्‌ | विंततवितानकरस्व प्रवेशितो arvana ta ॥?२४०॥ साचा ते गुरुजधने सादरमवेतारणणदिकं स्वा ) श्रभिनन्दनोय एभिर्वैचनविग्रषेः प्रयनेन nes tt ( युगलकम्‌ ) १ सुदधितदुसतके नास्ति, २ संगतं ana’ इति He पार ¦ a 'सुस्तनिः दति ब पा; ४ प्रकटम्‌" दूति qo पार, ई ५ “भागम्‌ इत्ति व Gre | (वासम्‌ इति qo yo } ७ ‘afrayeat ‘qeag’ दूति पाठान्तरम्‌ | कद्र स= कृच्छस्‌ © 2.9 रदयार्िषः awe: TANT ee SIR Sy : कन््याएासकारो BLESA HS AH ; २४२} अनुरूपपाचचरनं RAUNT BARNA ' सुचिराद्रन मंजातः गरःमनाकषेण्रमः WHR! ॥१४२॥ विन्यस्य शिरसि चरण भग गठिकाजनस्य wae ¦ सौ भाग्यवैजयन्तौं सप्रति wat ममुत्मिपतु Ne BB दुहितर एव aa धिक लाकं पुजजन्यसतुष्टम्‌ । जामातर श्राप्यन्ते भवादृशा यदभिरस्ज्न्धान्‌ }\२४१५॥ द्टपरिचया awa मददिधा ना यंनारका दपि! तदपि दयाभिनन्दन efeemeres वच्मि ॥२४६॥ सहजप्रेमोपनता न्यस्ता चयि मालती तथा कायम्‌ ¦ न यथया भवति acral वद्िप्ियजन्मनां mut वसतिः ॥१४७॥ खटदुधौतधूपिताम्बरमग्रा्यं मण्डनं च विभ्राणा | परिपौतधूपवतिं स्टास्यसि रमर्णातिके सुतनु ॥ ९४य्॥ Hae Waly ससःध्वसं सस्पहं च पश्यन्तो | किचिहृश्वभ्ररोरा प्रविरलपरिदहासपेश्ललापा \१४९८॥ ( यग्‌ ) मातरि नियातायां परिजनसुक्े च arena । श्रमिचुंजाने TAT वामाचरणं चं कायम्‌ ॥१२१५०॥ ९ “rer दूति वर ure | > (मानद्‌ः' इति सु° ure | 3 ‘avy इति सु gre! ९८ aera ATA | रतिसंमरविदितमतावाकषंति रभमतः पुरमस्तस्िन्‌ | कटर मितम चरन्तौ जनयिव्यसि किचिदंगसंकोचम्‌ Vail प्रारख्चे सुरतविघधौ कमदगितविन्तयोनिसवेगा | पग्र इमपयिष्यमि जिव्याजं पुति माचाणि ।\९५२॥ यद्य'डाच्छति en age ae fafetey मात्रम्‌ | तत्तद्‌ पसारणणेयं सावेगं टौकनौयं Bi १५३॥ दंगे aqupafaniae विविधकण्डरसिःतानि | नखविलिखने च सोत्कतिमाघातेषुल्वणं कणितम्‌ ॥१५४॥ दसायासन्वासान्सचन्तौ एुलकद्‌ तुर सरा | सखिद्यत्छकलादयवा प्रकरिष्यसि रागद्द्धये Gea ॥९५५॥ ९ UTAH ) पर ्तल्लावरकदंसकपारावततुरगदद्यनिःखनितम्‌ । श्रनुकायसुचितकाले कलकण्ठि स्तेस्या रसतः ॥ १५६॥ मामा मामतिभैड्य सुच wuag नो समर्याऽस्ि | दति गङ्गदास्फटाचरमभिधातव्यस्वया कामो ॥११५०॥ श्रलुबन्धमानुकूष्टं वामत प्रौ ठतामसामर्थ्येम्‌ | सुरतेषु zifaafa काञुकभावं खभ्य बुद्धा ॥१५२८॥ श्रस<मजसमश्नौलं TC ज्छितधेयेमविनयप्रसरम्‌ । १ यावत्‌" दूति Fe aro | २ चवद्धिताजिः दूति ब aie | ३ “रामश्दस्तक' दति qo ure | ४ कल्लकष्डरतेः" इति ब पा०। € ५ स्फ़टस्‌' इति बर ue | ‘eater’ दरति To To | नदत Stace 3 सदन. = १६ च्यवदारमाचरिव्यसि उद्धिमुपेते THT :>२५९॥ श्रधिचेतनितनखरक्तिरामः MAE चना निरुष्छदा | नायककायैसमाप्तौ साख शित्विसतौहतावयवा ॥२६९०॥ गिति नितम्बावरणं निःसनन्‌त श्रितं सदेलच्छम्‌ | खेदालसां च दुष्टं जनयिव्यश्ि सोहनच्छद्‌ ॥?६?॥ हन्ते रताभियोगे agi ated वििःकष्ठभगे प्राच्य पाणिप्रादं सिवा चउएमाप्ने समदय कचान्‌ ॥>२६२॥ SUAS ANT WAHT द्‌शितप्रणया | इति वच्छयखि तं रमणं इृटनरमालिग्य रभरुतः कण्डे 263 ॥ ( य॒गल्लकम्‌ ) VEGA FATHET तव जाया चद्नुरक्रहदयस्व | जनयति परितुष्टिमल नापररामापरिष्वमः ५१६४ सफलं तस्या TH GENT मेव खकन्ललनानास्‌ | Mo तयेव महिता quiace तपस्तथा चरितम्‌ \२६५॥ सेवेका गएवसतिसतस्या एवान्यः सदा Arey: | यस्याः ्टुभग्रतभाजः पाणियद्ए तया विहितम्‌ ॥ १६६ ॥ ( य॒ग्म^म्‌ ) तिष्टतु सा पुण्यवतो वशद्धयग्दषणं वरारोहा | चा नापयाति भवतो walifta नरकवेरिणणो दयात्‌ ॥१६७॥ 0 वि ९ विष्टः इति ब ute | २ ‘gure’ दूति qo ato | हे ‘caqarer इति ee पा 1 ४ सुद्वितपुस्तके नास्ति; रर STAT कावम्‌ | हरिणएयतेचणानां विच्छिज्निः कोषडहर्‌एमजेष्षु | कुटिलचमनकपक्रौ बालानां कामचष्टितं यच ॥१८८॥ स्यमननिद्धियाणा मिनो पचा त ग्रहम्तभि खस | aya तालतरो हारलतास्तरलसंगता यस्मिन्‌ ॥ १८८ । yam: पररंघ्रदुशः awe प्रिखतमाधरा यच | एचौययानुखतिनत्याभ्यास्दत्तानाम्‌ ; १९८० नतवपुरष्यतिखरला मन्धरगमनापि नमेदा यदस्धिन्‌ | गरजनश्ास्ररतापि खभावसुरःग्घाङ्गनाजनता ॥१९५९॥ तस्िन््रखश्तपूतः पुर्द्त इव दिजन्य्रनां प्रदरः) गुरुरिव विद्यावषतिवेसति सम पुरदरो नारा ॥१९२॥ घधर्मात्मजस्य सत्यं चिपुर रिपो विंजितद्कखुमदापत्म्‌ | दरिनाभिपक्जभुवो नियतेद्ियतां जहास यः सततम्‌ ॥१९२॥ न्यक्वतदष इति गरवे याचक इति कौस्वुभाभरणे । सोडितवसुधासुत इति aah न awa यस्य awa ॥१८४॥ मार्गानुश्मतौ लब्धो यः प्राणिवपुविनाग्रविसुखोऽपि | परिदतपरदारोऽपि साकांचितगृरूजनप्रमद्‌ः ॥ १९ a यस्यान्वये aerate सरसौव समस्तसत्चनिजवषतौ | षञ्चरितजग्श्मौ विनिवारितकलिमलग्रसरे ॥ १८ ६ ॥ पिदतपंणप्रसङ्गे खन्न हणं न wad च | चरनं सेखलिकानां वटुकजने नो रताभिसंमदं ॥ ९९ € ॥ न~~ न्न न्नर न ------------------ ~ ~ - -~ +~ ~~ १ ‘we इति ye पार २ सुभगा, इति ye पार | द पथमः इति बर पार | ४ “geal इति qe gre | STAG कव्यम्‌ | 28 शरुतिभेदेषु विवादो नो रिक्यविभागमन्यना कलितः । तेजखिता efits न गरनैकरतेषु जमिदवेषु 1१८ ८॥ जरतामेव स्खलनं जयतामे वाघरस्फरण्म्‌ | यजतासेव सूभिद्रुषिरेणएाजिन एव AURIS: ॥ १९८९ ॥ तसखाश्वत्यकलकलेद्ामितिपच्यषस्ट सुने एकः) नाम्ना स॒न्दरसेनः कच दुव ददसःमधघोश्स्य foe oh पत्ररपतिनयनह्ताश्नभस्ितमवघायं चं वयुदधन्तम्‌ | अ्रपरभिव्र कुसुमचापं रतिरतघे निसमे धाष्ता reo Ui तिष्ठन्त तावदन्याः RAAT यस्य TIBIA | सापि महासुनिदयिता कृच्छ्रेण रर चारिचम्‌ । २०२॥ कलधोौ तफलकश्ोभां farm यस्य प्रयतर्‌ं वदः | दृष्टा चिराय लच्छौदंरिददये दुःख्यति सेने ieee रकथमोदुग्यदि न छतः शशिग्रकलरय कतः कथं थकः | दूत्यं यमौच्माणएे निणयमयमन्न कामिनोसा्यंःः ॥ २०४॥ यो जग्राह feats: प्रखन्नमूलिंलमचलतः स्येवेम्‌ | जलधरत उन्नतलं गाग्नौ यादसां पद्युः ee UI यो विनयस्य निवासो वैद्ग्ध्यस्या्रयः fat: खानम्‌ | प्रियवाचा मायतने निकेतनं साधुचरितख् ॥२०६॥ पीं ९ ‘aa’ इति qo प°, २ ‘uray इति सु ate | २ कथमा्रेता दिनातः शशिश्कल्ेरथ छनः कथं व्यथकः' र्ति सु° ge | ४ छार, इति बर wie | ee ae 1 1 त ए 1 ee apm EE 28 RAAT काव्यम्‌ | यो मदनः प्रमदानां afeaat: wwq_eT we | निकषोपलो गणानां aaa: पयिकलोकस्य ॥ ९०७ ॥ WHAM ALTA: काव्यकथयाकनकरिक्वपाघ्ाएः | प्रणयिजनकन्पद्र तो Taw ला विद्ारश्मिश्च ॥२०८॥ जलंप्धिरिव afeaura: सदटद्धिपरिकयः Guus | सकलोपधाविष्षद्धो वश्व गुखपाखितो नान्ना Weed i तेन समं स कदाचित्तिषटवहसि प्रसङ्गतः पतिताम्‌ | केनापि गौयमानामप्रटणणेदार्यामिमां सदसा ॥२१०॥ ° दे श्ान्तरेषु वेषखभावभणितानि ये न बुध्यन्ते | समुपासते न च गुरून्ि्ाणविकलास्त sara’ ॥२११॥ MAU तम्‌ चे वचनमिदं सुन्दरः Gea | प्रोभनमेतद्रभैतं गुणएपा लित साधनानेन ॥२१२॥ साधनामा चरितं खलवचेष्टां विविधलो कहेवाकान्‌ | नमं विदग्धेविंडित कुलटाजनवक्रकथितानि ॥२१३॥ य॒ हगेप्दशास्ततक्ल fee धृतेवं चनो पायान्‌ | वारिधिपरिखां vat जानाति परिभमन्यरषः ॥२९४॥ ( qr aq ) श्रत उच्छ्ित्य गरहसितिसुखले शं पिविघलाभपरिणमे | स्थापय गमनारम्भे वयस दद्य मया Blea: ॥ २११५॥ णी eer TY fehl eee See ee | eae कि सि । took ee क 1 £ ~ | किलं ~त म ५ awe! दूति a पार | २ ‘ae’ दति ge ate | द दष्टपुस्तकदये arte | वुद्नोमतं काच्यम्‌ | २५ Tq निगदितवन्तं सुदु त्तरललाभमलालसात्छानम्‌ । ऊचे सुन्द्र्सेन wis इवं सहचरो वचनम्‌ ॥>१६॥ अभ्ययेनानुबन्धो लन्नाकर एव MET faa | च्रकणंय कथयामः पथिकानां यानि दुःखानि ॥२१७॥ RUSH TSAT तिंदूराध्वपरिख्रमावभमितशक्तिः । पांखत्करधसरितो दिनावसाने प्रतिश्रयाकाङ्खो ye too मातभगि'नि दयां कुरु मा मेवं fase भव तत्रापि, कायेवग्रन शहेभ्यो निर्यान्ति भ्रातरश्च पुचाश्च८२१२९॥ fa वयमुत्पाश्च we प्रातगन्तार्‌ $दुगेव सताम्‌ | भवति निवासो यञख्िन्निज इव पथिकाः प्रयांति विश्रामम्‌ ॥ - - ९९०। अद्य रजनौ नयामो यथाकयंचित्तरवाश्रये मातः | रस्त गतो विवरद्धान्वद सम््रति कुच गच्छामः eee ti दति वहकविधदौनवचाः प्रतिगेददारदेशमधितिष्टन्‌ | निभच्छंते वराको गटदिणणोभिरिद्‌ वदन्तोभिः nee et न सित ce गेदपतिः किं रटसि ठया प्रयाहि देवकुलम्‌ | कथितेऽपि नापगच्छति पश्य aque fra ॥२२२॥ श्रय यदि कथंचिद्परः पुनः पुनर्याचितो ग्टखामो | fafenfa सावधौरणएमच खपिदौति जौ रणेग्टदहकोएे ॥ २२४ ॥ धनकः [षि ह, ष्णम bee eh जो मा म ee = न कक ग्य ९ ‘safe’ दूति qe पा. | ९ -त्वद्ाचमे' इति सु पार र शोणः दति a> ae) २६ FEAT Wray oo तच कलहायमाना fasta ग्टह्िरमे विभाव्रष्रैप्रहरम्‌ | AHA RAS वासो PHA ASE भचा ॥२२६॥ Seng सरलान्छा किं Bat भगिनि तावको भता) स्यास्यमि गेदेऽदद्िता भ्रमन्ति खश्‌ वंचका एवम्‌ Wee | दति भाजनादियाचां वृद्धौ विनिधाय निकटवति"नो गेहात्‌ नारोजनः ममेत्य ae तामःत्रभःवन Fee ol (awa) ग्टहग्रतमधिकमटिला HARHBRITITARUTS | waa ya चघोपतप्तोऽध्वमो eq ॥२२८॥ परवशग्रमश्ननं वषुघधा waale सुरनिकेतनं सदु | पथिकश्य विधिः कृतवानुपधानकभिषिकाखष्डम्‌ yee ॥ via निगदितवति तर्िन्सुन्दरसेनस्य चोन्तरावसरे | द्यसुपगोता गतिः केनापि कथाप्रसङ्गेन ॥२२०॥ ˆ निजवरभवनं सुरग्टहसुर्वोँतलमतिमनोहरं शयनम्‌ | कट्‌ श्रनमग्डनमभीो स्ितका्येक निविष्ट चेतसां पुंसाम्‌ ` ॥२३२९॥ at’ च शूला सुद पोरन्दरिरिदसुवाच परितुष्टः, मम इददयगतं पअरकरितमेतेन सदेव, गच्छामः॥२३९॥ श्रय सदचरद्ितौयः केशरससुद्रावतरणएङ्तचित्तः | निरभाव्छुन्दर सेनः कुसुमपुराद विदितः fast ese tt [ष मी 0 गा "त 7 ए ति षि ० 7. ए ion ९ ‘acl खकलास्‌' इति qo पा० | ९ "वर्तिर्टदान्‌' इलि ब पा | दे नारौ खस्भ्युवेताः दूति ge पा) ४ शमु पयुत्य च" इति a> पार) ४ ‘Wag गच्छावः" स्ति ge we | ASIA काव्यम्‌ | २७ fe नी पश्वन्विदग्यगो a रभ्यस्यन्नायुध्यानि Baie | श्ास््ार्थानलि गच्छः न्वि्लो कयन्कौल्‌कःन्यनभेकानि ¦ २३४॥ जानन्य चच्छंद्‌ न माहेख्यं सिक्‌ य पुस्तकर्म्मणि | नृत्यं गनोपचित तन्त्रौमुरजादिवाद्यभदांश्च\२२१॥ वृध्यन्वंचकभङ्गे विरङ्लटानमेवककयितानि । वभाम सुद्ृत्स॒हितः सुन्द्रसेनो महोमषिलाम्‌ nee se | ( सन्दानितकम्‌ ) प्रय fafeaananien विन्लातारषजनसमाचारः | निजग्डहगमना काङ्ग स faatqaasd प्राप ॥२२७॥ तत्पुषठदे शद्‌ शेनलोलम^तिं GRC परिज्ञाय । गएपालितो वभाषे विोक्यतामद्धिराज इति ॥२२८॥ एष सुतः सानुमतः ्यन्दच्छौनाच्छसलिलसभ्पन्चः | लो कानुकम्पयेव प्रानेयमदौशला मरौ न्यस्तः ॥२२९॥ भरिशिरकरकान्तमो लिः कटकस्थितपवनभोजनः सगदः | विद्याधरोपचेव्यो विभक्तिं लच्छौमयं wat i eee tt aq तरूशिखरसगतखमनस दति जातनिश्चच्यो मन्ये | श्रभिलषति aged तारा निशि सुग्यकामिनोलोकः ॥ २४९१ ॥ श्राञ्चये यद्‌पान्ते तिष्न्छेतस्य सप्त मुनयोऽपि | श्रयवा कंस्याकषें न करोति समुन्नतिमेहताम्‌ ॥ eee i १ “मलं” इति qo UTo | श "विद्ययोः दति eo Ure | म्‌ दुदर त Ride, | ~ अवगप्त्य निरवलन्वनसमस्वरमागे पनंगतुरमाखाम्‌ | श्रयमवनिघधरो मन्ये विशन्तं Tuer fae ne een दममानधिव्य हिमां श्नोरोषघयः सं नकषमुपदाताः | प्रत्यासत्तिः WANT प्रायोऽनृग्रदकवग्न ॥२४४॥ सेक्रभिवाश्राकरिणे PAHs aT TG TSA । निश्चैरसलिल्कणोघान्‌ भवति fe सहादेमेककार्याणाम्‌ ॥२४५.॥ हारोताद्दितश्नोमो सुदितश्को व्ास्योगरमण्भैयः | विश्रान्तभरटाजः समतामयमति सुनिनिवासस्य ॥२४६॥ अस्मिनिःखंगा अपि परलोकम्रा्युपायक्नतयन्नाः | गन्धवदहभोजना Bla न इसका फलभुजोऽपि न FIAT Neg or प्मकरमेकरता अपि षट्टर्माणोऽयता अपि खवश्ाः | अनभिमतसोद्रचरिताः faa fier श्रपि वसन्ति प्रमनिरताः॥ २४२८॥ Cama ) मूतिरिवि शिशिररण्डहेरिण्वतो सप्रपचतशोमा | सरणिरिव चण्डभासः पलाश्रिनो यातुधानजायेव eee i सोत्कण्टेव समदना वासकसज्जेव छततिलकशोभा | वङ्कभदरिपोलसनाथा नरनायद्रारश्डभिरिव ॥ २५०॥ श्रजेनवाणत्रातेः कुरनायवरूयिनौव संछन्ना | चचसहस्ोपचिता waite गगनद्‌ग्स्य॥२१५१॥ [ सि त 2 ee ee eee Soe ee ९ ‘waaay दति qo ye | २ षटकमेष्य।यताः इति we ute | 2 ‘faafuen’ इति qe aie | ४ (कुरूकम्‌” दूति ge पा | ५. धवः दूति Fe पा०। AR AS TAA , ध्वजिनौव दानवःनां ष्टकस्मधिटितः Parad | SUA feast रभ्यचदुयत्यका भाति ५२१५२॥ ( कलापकम्‌ , इति दशयति age सुन्दरसेने च पण्रति प्रोह्य; खप्रम्तावो पगता गैतिरियं RafeFlar eye | ˆ ्रतिग्रयितनाकष्ष्ठं षष्ठं ये aaa ovata: बृह्धविषण्यपपिश्वमणं as कशाय केवल Ayr’ yey yt SHY च स ay महाद्धनानेन युक्तसुपमैतम्‌ | शिखरिभिरः पश्याम वरस्य रभ्य समर्द्य ॥ > ५.५॥ ay निरिवरमारूढो विन्ल्क्यल्िदिघविवृघमवनानि | वापोरुद्यानसुवः सरांसि मरितञ्चचार विस्सेरः॥२५६९॥ ्रविराभामिव तिघनां ज्योत्छ्लामिव कुसुद्‌बन्धना विकलाम्‌ | रतिभिव wautfeat foufaa efraaa: पतिताम्‌ ॥२५०॥ हस्तो ge विधातुः सार रुकलस्य जतुजातस्च | दृष्टान्तं रम्याणां wae da जेचम्‌ ye ye | विकसितङ्गसुमसम्टद्धि प्टगाररसापगेककलदहंसौम्‌ । लोलापक्लववल्लौः त्रतिनामवधानवर्मणां ama ॥ २५८ ॥ विचरनुपवनमण्डपपुष्यप्रक*रा भिरा मच । रममाणणं सदह सस्या ललनामाललोकयामास ॥ २६० ॥ ( HaHa ) [ब जा eee छ [णी ers et ९ aH’ दूति qo gre | २ “swtiwaa’ दति सु° Te | २ ‘aime’ इति ब पाः | ५ ‘wax इति qe Ore | ३० RST AA कव्यम्‌ | अवन्वेकयनस्ठस्य स््मरसायःकवेष्यतास्रुपगतस्य | ददमभवन्मनसि चिर किम्प्रयसाःराभिग्यमःनस्य ॥ २६९ ॥ केदं वल्‌ विश्र्टजः कौ प्रलमल्यद्भुतं सुप जातम्‌ | येन विर्द्धानामपि चटितेकच भ्िनिस्तयादहोयम्‌ ॥२६२॥ ललितवपु निरदेषा म्प्र दुज्ज्खतारकाभिरामा च, नि्वाच्यवदनकमल्ा जिलवौषण कण्तिवाणणो च॥२६२॥ प्रकरटितविग्रदस सवितिर ति णेभाघटटितरुषधिबन्वां च। उन्नतपयाधराच्छा भशरदिन्दूकरावदाता Wires अ्रभिमतसुगतादस्ितिर्‌ भिनज्दितिचरण्युमलर चना च | ्रतिविपुष्जघनदेशा विष्वम्तशरौरविदितशोभाच\२६१५॥ अविभेवदनुरागे तस्सिन्नय वसितलेाःचना सदसा | मापि qua BNA CAAA ङसुमचापस्य Vee तर्मूलंमाथिताया विरमृतसकलान्यकमंणः सपदि | तस्या गाचलनावामंक्ुरितं साच्तिकैरभेदिः tae on सेवो पवनसण्डद्धिम्तस्मिन्नेव चसे स्मर समाधथित्य । at व्ययचितुमारेमे प्रभोदिं aa करोति खल्‌ सवः ॥९६८॥ गाचभसरसेधनेभ्यः प्रखेदजलं विनि्य॑यो तस्याः | अन्तज्चेलितमनो भ दयसुजा दद्यमानेभ्यः ॥ २६८ ॥ णी षी भ ककत "ष र £ age १ (सागेषः इति qe पा० | २ भावाः दति qe पा०। 2 संविदित' इति ae पार | ४ “eer दूति ae aie | ५ mafecrafary” दूति qo gre | > कुना मत FAS ३९ ५ ५४ कुसुसररजालपतिता मुद्धसुह-दट्ध्रन) उद्नः SPRY पश्यन्तौ RIALEASTIS सः RET cg oc] स्त्धतन्‌ सात्कन्पां Gangs? = विदधे तामममगरः HSA TS उट TSTHSa RAL es ॥ | mf 41 are 1 4l =4 21 SQ Hens माठर 2 अभिलधितेन प्रेम्णा द्टिग्धःल TES aT UT po se tt HAUT ATT GYR च गसन द PHATE | तस्या मदनः कुवन्‌ उयलिन्यं दारलामवश्िभम्‌ pe es uranesta प्रेयसि कासश्ररासारतःद्यमानापि न इशाक साऽभिधातु Penna प्रण्यभर्न्य भत्‌ ॥२०४॥ qy दिदित।चन्तदल्तिः easy प्रियतस्‌ सरक्त | क मदनेन दद्यमानां faefaatane जगाद ararat ie ७५॥ ofa हारलते संहर इर तिदग्धदे हस्तः भम्‌) सड़्ावजानुरक्िनेदि ca यष्छारोरम्‌ ॥ ९७६ ॥ maa धनदिकल कुर्‌ मारवमङश्नमम्पद्‌ः पुषः | sagt fe मुग्धे धनभिद्धो ूपनि्माणएम्‌ ॥ २७५॥ अ्रभिरासेऽभिनिरेशं विदधाना fafa aarmfacrar | उपहस्यसे सुमध्ये विदग्धताराङ्गनावारे; ॥ २७८॥ — om = ~~~ TY षयि eel ees Se 8 ee em em i ee [0 श eee ~ ॥ — १ ‘feefeaifa’ इति qoute; र fant वचनं सनोद्धारि' tia ge पा” द "बचनरुच्ि' दति Fe प{०, ४ सधिकाम्‌ः दति ae ate i ५ पथ्यः दूति qo पा | < विभव इति बः पा” | २२ तरट्रुग!सत Riga | rf क येषां are खौवनम-ममुखलतासुपरतो विधि्ंदास्‌ | फाल्लितं येषां खुकनेजंवितसु खिता शयिता येषाम्‌ ॥ ९७८ ॥ asaya खयमेव त्ामनूवघ्रति मदनशर भिन्नाः) नदि मधुलिदः BIT दरि HA CAAA ॥२८०॥ (युगलकम्‌) दति गद्धतवतमान्तो arate aaa | च्व्यक्तस्वल्लिताचरमरे HST हारसलता ॥२८६॥ भखि कुर्‌ aaa ब" मनसिजवेदनाप्रते कारे I करो डना विपच्य न भवन्यृपदेश्योग्या दि॥र२य८्२॥ चरसायन्तः प्रेयान््ाद्‌ पवनः सुरभि-मास उद्यानम्‌ | ea Ss क्तोणायुषामेव | 2S 8 मता मदनाशोविषविषवेगाकुलित विग्रहा समुपेत्य ufiawar पौरदरिरभिदधे छृतप्रणतिः ॥२८४॥ aig नाम रुणद्धि fat गणिकाभावोपजनितत्रैलच्छम्‌ | तदपि कथचनोयसेव क्िग्धापद्दि afe निरूप्यते YA ॥ २८१ ॥ एतावति भसारे परिगणिता एव ते मुजश्न्मानः। अपन्नपरिचाणे वाङ्खुलमनसः स्पुरन्ति ये वुद्धो ॥ २८९॥ यस्िन्नेव मुहतं यद्‌*वधि दृष्टोऽसि मे सख्या | तेत एवारभ्य गता विधेयतां दग्धमदनस्य ॥ २८७॥ १ सुन्दरि" दति ge aye | २ पटुतरमति' इतति सु° पा | (१ २ सुरभिकुरुममृद्यानर्‌' दति eeu) 9 ‘aera दृति Fe ure | ५ (चच्विषयं गतोऽसि मम wen दति ae gre | कुद्न [सत काव्यम्‌ ja A रो मोद्म स्नदनं भिचवान्नषिगरहं परादल्तिताः ¦ तस्था भानखसम्भठकोद्‌ण्डधिनिगेता दषवः po ce ॥ fa वा वदतु atin Be षखमाश्वसितु यातु क रणम्‌, पोडयति wi anita’ ्दचिदकिणं we: पवनः ॥२८९॥ aufa गते गद्भदतासुच्दितमौनव्रनास्िराय पिकाः | ष्टा वयथयन्ति eat जातावसरा निर्मल feed wed i सूदलिताड्लिते गमने तन्व्या श्रगरितिखमा इमाः | सुचिराल्लब्धावसराः कूवैति गतागतानि परिहुद्ाः ॥२९१॥ उष्णोच्छसितसमौरेर्विद द्यमानोऽपि मधुकर स्तस्याः | श्रलकक्सुमं न मुंचति छच्छेव्वपि seat विषयाः ॥ २९ et नो वारयति तया मां साग्प्रतमिति कथयतौव aaa: | निःसदवपुषः कण भ्रुनिपूरकयुष्यखगतो गुजन्‌॥ २९२ ॥ परगिथिलथुजलतिकायास्तस्याः पतितस्य इमकरकस्य | यप्रापणं ष्रयिवयास्तसिन्‌ खलु सुक्तदस्तता Sai ॥ २८ 8॥ रशनागुणेन विगलितमेक पर्‌े तन्नितम्बतञ्िचम्‌ | पतनाय नियतमथवा निषेवणं गुरूकलचस्य ॥ २९ ut श्रङ्गोक्त्य मनोभवमुर सि तया खालितोऽपि हतद्ारः | तापयति wel तत्षषएमन्तभिंन्नात्कुतः कुशलम्‌ ॥ २९ € ॥ ॥ 7 et a Ac et AR af. या Sih an ९ “fax विदधातु इति qe पार) २ ‘frenghadfadt we: पवनः' दूति व° ute | = समोपे fac...’ इति qe at | a २.8 AGES काव्यस्‌, वच्तसिः तत्खेदजलं कन्नलमलिनाश्रुवारिषा मिश्रम्‌ | कुचतटपतितं तस्याः प्रयागमम्भेदसलिलमनुद्कुरुते ॥ २८ oh पिकरूतमलयसमौरणसुमनःस्मरणङ्गदटहनपरिक लिता । यंदतपश्चरति भवत्परिरम्यणसौ ख्यलम्पटा बाला Pees | न परापतति वराकौ दशमो यावन्मनोभवावम्बाम्‌ | SHE सुभग तारच्छरणगतरचण AA महताम्‌ Wee I ay qgufa कतादरमुद्धतमनोभतं समवधाय | श्रवगौ तिमौतरेता RA FWUfaa: WeZA seo | यद्यपि मारमप्रसरो दुर्वारः प्राणिनां नवे वयसि fam तदपि विेकिभिरवखानं वार्रव्मे षितं gam ॥२३०१॥ वारसौणां विभ्रमरागप्रेमाभिलाषमदरनरुजः | सदद्व चचमाजः प्रख्याताः सम्पदः सुद्द्‌ः॥२०२॥ ताभिरवद्‌तजन्मा gata समागमम कथं यासाम्‌ | चणदृष्टोऽपि qual eenwaisfa जन्मनो ऽपुठः ॥ २ * ॥ nya: प्रद्यु्नो विरूपकः खलु विरूपकः सततम्‌ | सुखिग्धः afar eat qaq गणिक्ानाम्‌ ॥३०४॥ यासां जघनावरण परकोेतुकदृद्धथे न तु अपया | उच््वलबेषा रचना कामिजनारृष्टये न तु feat ॥२४०॥ मांसरसभ्यवहारः पुरुषादतिपोड्या न q Wear | ्रलेस्यादौ वयसनं वेद ग्ध्यस्यातये न तु विनोदाय nee gt | पि पि ot आः कणौ 0 0 1 १५ वासितं इति ae पा०। २ यैषधोपितां' इति बर ure | २ (करोति समः दति ge are} रागोऽधरे न दतम्‌ GTP टर्न र दन ; BUNTY ममुन्नलिरन्दर्र aTUETRE eA yee St HIAWAY मौरवमादष्टधनेव्‌ ने Beta : Bada TARA नः सानदत्दना-भयोगपुं feo Ty वणे विशरप्रापेच्छा Waa नौ CATA ey ¦ Hie मदनामङ्गे AT एुरधरदिगेषसम्धोगे ३०६ ॥ या वार्तेरऽपि सरागा इद्धं TAT RAAT I क्तौवेव्वपि कान्तद्श्रः BAST दोधेरोगेऽपि ४२९० u खदाम्बुकणणेपचिता न Beat निजनिदःममनमश्चु | श्राविव्कुतवेपयवं वञ्जौपलसारकटिनाश्य | S22 ॥ जघनचपला BATA परश्तयः ऊउतकनेचरागाश्च | सर्वागार्पणद ला श्रसमयितद्दद्‌ यदेश ॥३२२॥ न कूलससुत्यनना रपि सुजग्दश्नकतवेदनाभिन्नाः। कद्‌ पदौपिका श्रपि रहिताः सलप्रसङ्गेन ` २१३॥ उच्द्ितटषयोगा चपि रतिखमये नरतिगषनिरपेखाः। छृष्णो काभिरता श्रपि दिरष्छकगिपुभ्रियाः सततम्‌ ॥ ३२१४ ॥ मेरुमदो धरभुव इव किंपुरुषसदस सेवित नितम्बाः | नोतय दव afinzat सुपरिदतानयंख्योमाः ॥ ३११५ ॥ बड़ मिचक“रजदारणलब्धभ्यद याः सरोरुदि् इव । डाकिन्य दव च रक्रव्याकषेणकौ शरलोपेताः ॥ ३१६ ॥ ९ ‘rede’ दति ब पा | २ श्वः इति बर पा०। |. (द्‌शेनसुवे, ,' दूति qe पाः | 2 ‘arcfa... दति Fe Wo} २६ कुद्ुनोमतं क्म्‌ ५ प्रतिपुरुषं संनिदिताः इत्यपरा विशिधविकरण्णेपेताः \ वङ्लार्यय्ारिष्छः प्रकृतय TA TART गणिकाः ॥ BVO ( श्रयेचतुष्ट यमच ) साद्रमा`छथ्य fat क्रुसुमस्तवकं warfare च, रिक्तीकत निषुणः ser चुद्राञ्च चुम्बन्ति ॥३१८॥ परमार्यंकटोरा अपि विषयगतं लोहक AAA च चम्बकपाषाणएशिला खपाजौवाञ्च कन्ति ॥ २१९ | पुरुषारकराताः सतत खचिमण्टंगाररागरमणौोयाः | श्राहन्यमानजघनाः करेणवो वारयोषाश्च ॥ २२०॥ उचितगशरुणेर्सिक्ना श्रपि पुरतोऽपि निवेशिते सुवरलवे | गिति पतंति सुखेन vas NAST यया च तुलाः ॥ २२९॥ बददिरुपपाटितश्ोभा श्रन्तस्वुच्छाः खमावतः Hisar | वेश्याः समुद्धिका इव maf यचप्रयोगेए ॥२२२॥ वक्ति येऽनुरागं देवदतात्मासु वारवनितासु | ते निस्सरति नियत पाणिदिवयमयतः Bat a ee i दट्मुपदिश्ति वयस्य खुन्दरसेने च मन्मयव्ययिते। प्रस्तावादुपभ्यातं गो तिच्रयमभ्यधायि केनापि ॥२२४॥ “तरणो रमणोभ्याछृतिमुपनोतां efayar वशोरत्य | परिदइरति यो जडात्मा प्रथमोऽसौ नालिको विना atfaa uae yl eel ९ करणकोपचिताः दति Ye पा०। २ शिष्य" दूति go ute | a कलाचिकाखः दूति ब पा० | ४ ‘ag? इति geo ue | $ बाषसमपितददार~--' दूति बर are | कुटरुनामतं काव्छम्‌ : aaa दि जन्म जौशितपफ़लमेतदेव यल्पुमास्‌ ) लट दनितम्बवतौजनमम्भोगदखुखेन याति तारष्यम्‌ \2२३६॥ सुमनो मागेणद हनज्यालावलिद दयमान मवारयः | प्रवलप्रेमप्रवण्णः प्रमदाः स्यहयन्ति AWAIT” ॥ २२० ॥ एवसुपश्चत्य वचः ससुवाच पुरदर त्मनः सुददम्‌ | मम इदयादिव agi गोतमिदं साधुनाऽनेन्‌ ॥३२८॥ तदतनुसायकविकलां दारलतां दरिणछ्ावतरलाचौम्‌ | 39 श्राश्वासयितुं यामो गुखपालित fe faafaaasf: ॥ २२९ ॥ अय त्च कापि गणिका गएयंतौ परिचितं तद्ध विणम्‌ | प्रविश्नन्तसेव सन्दिरिमो्यव्याजेन निरुरोध।॥२२३०॥ काविदंचकदन्तं पुःजौकतजौएवखन मवलोक्य | वेश्या विषौदति सम चपाचये an aaa i ३३२१॥ equa पतितं दृष्टिपये भग्रमृ्यविरमेका | safaar रुषा yfaar sare जवेन धाविला i १३२२॥ अन्तःसितकाभिगटदद्ारगत लुप्तवित्तनरमन्या | समुवाच कुटनो “an कल्लोलाकल्यदेदहेति 1233 1 प्रकरितद्‌ग्रननखक्ततिरभिदधतौ राजपु चरतियुद्धम्‌ | रपरा पुर; षखोनां वारवधूराततान सौभाग्यम्‌ ॥ २३४ ॥ क्‌ भिया" णान ०० त NN TT EAR क = व+ ५१ ~ "न~ १ यच दति बन gre र “Sey दति व° are | 3 ‘ay’ इति सु ate | ४ “a ब्रज कंल्ञाख्ाकल्यदेहेतिः दति ब are | st FSATAN ATTA ` अन्या कामिन्यघावधितभाटो सयुद्टका रण्डे । aime was उलाभिनौसष्ये 2 ay | एकमगणिकःनुवन्धे awganeaataat: arta | मम्भरमतो धाकिव LUG Heat HABA ॥ ३३६॥ धनम्पचत्यं TSA UA waa केनचित्साधेस्‌ | दति धनवन्तं का{मनमाव्ज्यलि |] ATI | aso ll aU aa गायामात् दिपद्कमय स्वेन विट एकः | वभ्राम पुरो gear विद्धदिषतोरनेकविघाः) ३२८] कश्ित्यण्छस््रौष्णं विभवो पदितान्यपुर्‌षयोजनय्ा | विद घाति स्माराघनमघनलन्रुपामतः कामौ 1३३९ ॥, afa सक्तेन मया उद्सुख्द्ितसधुना परेव जातासि | दति Sanaa: कश्चिद्गणिकासुपातेमे i ego i उषितामपरेण समं geist पुरः पराजित्य प्ून"यति स्म सुजमः कञिदरिकां दिगुणभाया।। ३२४१) दष्टार त्या विभ्रेषक वलयकस्ापौ श्रशरिप्रभासुजयोः | वाटं भण भणए कोद्क* चार्तरा सा मया दत्ता॥३४९॥ ay चतुय दिवसख्यौभ्नाम्बरयुगलकस्य दत्तस्य | तदपि year विलासा az मद्न॑क किं करोभ्यच 1 ३४३ ॥ FA at Puree, EE 7, 8, शा 1 ए 7 कष ए. । ee ie 1 ree १ “araarararar feafeaar इति ze ute | २ "त्याजयति स भुजगं कथिद्धणिकां दिगुणभाटौम्‌' इति qo ure | a ‘esr ईति qe are | ४ “aly तरः सोसया ea’ इति सु° yo | ५. “fear इति qe पाः | ₹ ‘awafwurar दरति ge प° FETS क्म्‌ , ३९ लेहपरा मयि Ret कललदसक TER राच तस्याः; माता Aaa वश्रतेनाप्प ware पापा \> 8४; सुमनः कुक्ुमवामः astige किमिति तिष्ठसि विदितः) ag तव द्‌ितिकायाः far en ननेनादसरः॥ ३२४१५ ॥ यदि नाम पच दिवमांस्छयि Gea प्रेम Wawa दृष्ट) तदपि न रागवतो सा कन्दपेक PR aa मवे: ३४६ ॥ जोवन्नेव विलासक परिदर दूरेण ye देरिसेनाम्‌। वद्भावेगस्तस्यां व्याएतपुचो मद्ाविषमः \ ३ 8 oh केसरया BUSH छल्वांश्रकभ्ुपरि कामिनालस्य | WANT भमतश्चन्द्रोदय पश्च मादात्यम्‌ ita ws i कौमारकं ea casas मदनसेनायाः | द्च्छामि किंतु तस्या माचातोव प्रसारितं वदनम्‌ ॥३४९॥ faan कियतस्तपसः फल मे तद्यद्‌ पञचुज्यते मदिरा | सकरेण gana मद्‌ घू"णितमदनसेनया दन्ता Ne Yel क्ुवलयमालाभिलयो लोनल्ोदय किमिति wate त्यक्तः किं विदधामस्तस्मिम्भरातर्दास्या विना gaa i ३२५१५ मुषितागरेषविश्वतेरिन्दौवरकस्य यामिनौ arfa | संवादयतः सन्ति मंजौरक तिलक्मजरौचरण्णे ॥२५२॥ ्रद्यापि बालभावं निखिलं न जहाति वालिका तदपि) प्रोटिखा मकरन्दक सकला ललना WGA ॥ २१५२॥ नानाम प ननन ~+ ~ ._ ~ १ ‘maa दूति बर पा | » विधातुं" दति qe पार ` द मधुधूणितदेवद्त्तया' दूति बर पा०! ४ सद्निका' दति qo प°, Be BSUS ATTA | ~~ कुजे Tal वच्छभि a निदे चचिन्तनतेनाचःयेम्‌ : हारा सुक्ुमारतनुः fafatta यममद्यं कारिता भवता ॥ २५४ ॥ निः`खारोऽभिनिवशः एएकणशाव्कपाटने सुरतदेवि | तिष्ठति वहिर्पविष्टः प्रतो चमाणस्तव प्रयान्‌ ॥ ३१५) वौ णावादनखिन्ना पतितास्ते वाखभवनयपर्थके | उत्थापय तां afta Hiatal मन्तः area: | ३५६॥ किमिद्‌ चथास्वितलं तव माधवि यन्मह्वेदन्या से | परिधत्छे aware खो वि्रहराजस्ुनुना दत्तम्‌ ॥२१५७॥ ईद्कशून्यमनस्वं किं gal मातरिन्दृलेखायाः | पा*नक्रोडासकया पतितापि न ेतिता कनकनाडौ ia ect AHA: vat न पाचित दरति रोषवश्रादियं हि ser | नास्नाति कामसेना पुनः युनयवच्यमानाऽपि we we ॥ waged ऊर्णायुः fate मया विजेतव्यः। सुकला सुक्रखुखस्थितिर हनि मेषपोषणे war seo it श्राताम्रतां ससुपगतसुच्छरुनं च करतल तव ललिते | मा पुनरतिचिरमेव प्रविधास्यसि कन्दुकक्रोडाम्‌ ! ३६१॥ अभिराम कन^कभारो प्रयमभिवं गद्यते waa | सेहे q कुसुमदेव्यास्तं भवसि जौ वितस्यापि ॥ २६२॥ णी ण रौ 0 का ९ (किमियं सुमद्‌कारिता भवताम्‌" इति Ho aio | > निःसरकोः इति बर gre | 3 ‘waaay’ दति qo पा०। ४ ‘ie इति ब gre | a (किमनया' दूति ge ute | ई ‘Stay’ दूति ब पा RST काच्यम्‌ , ९२ ग्रहणकमपेय तावद्यदि कौतुक परि wre Sram: | निवंतिंतकतेव्यो दास्यसि किदिद्यणभिमतम्‌ \2६>॥ न परमदाता मातः दनुर वा सुदवभट्स्य | निलेव्जः wash पुनः युनवयंमाणोऽपि ise gt चपयति वसनानि सद्‌ा टेन सकलानि सुरतसेनायाः | न दद्‌व्येकामूर्णामुरणः परमन्ति कर्पासम्‌ nee (चुग््रम) भगिनि न सुंचति Sq चणमयपि सेच्चपटराजपुचोऽसौ | भद्मान्यतरावश्सरो नभ्रनाधिषठितं चथा तोयम्‌ uae 2 दूत्थंप्राया वाचः प्ररणठन्विरक्ुडनोससुद्गौरणः | तं anata पश्यन्‌ प्रविषेश्र द्‌ारिकावेश्म il 2 ¢ on (Suga ) श्रारृष्टमिवोत्कतया सपितमिव चख्िग्धचचुषः प्रसरे; । तसुपागतमभ*भ्यणं हारलता पूजयामास ॥ २६८॥ सुविदहितखसुवचितसंसख्ितिरवनतशिरसा प्रणम्य तत्सख्या | दूदमभिदधेऽतिनसं सुन्दरसेनः दएभावसरे 1 eee ॥ प्रियद्रैन किं asia: स्मर ऽपौडितदी नवचनसन्दभः | TAA CAAT जोवनमस्यास्वदायन्तम्‌ ॥ २७० ॥ निर्थचकेलिवि दं सहजपरेमानुवन्धरमणोयम्‌ | कार्यान्तरान्तराचैरपरि तं यातु यौवनं युवथोः ॥ २७१1 ९ सेनायाः” दति qo प° | ? ‘ANC SZ fa qo wee | इ ‘qeur...’ इति ब पा] ४ “Sa” इति qe परा} ५ ‘aa? दति ye are | ई पौडनववनचादट्खंदमेः' इति |e पा०। 6 22 वुद्ुनौ मतं काव्यम्‌ | निदंयमविरतवाच्छ ष्वःस्तचयमव्यवस्थितावरणएम्‌ | उपचौयमानरागं सततं WIAA 11 ३ ऽ२॥ tfa दत्वाशिषमन्तरिर्याते परिजने तद्‌ ङ्कु | विखम्भरविविक्ररणो वधे VATE: सुनराम्‌ ॥२५द॥ ( विग्रेषकम्‌ ) यद मन्दमन््रयो चितमनुष्टप यन्न`वानुरागस्य | यद्यो वनाभिरामं यच्च फलं जौ वितव्यस्य i २ ४ ॥ ्रविनय एव विश्षणमघ्नोलाचर णमेव बह्मानः | निःप्रकतेव सौषटवमनवस्ितिरेव गौरवाघानम्‌ ॥ २७१५ ॥ के शग्रदएमनुग्रदह उपकारस्ताडन Fe SM: | नखविलिखनमभ्यदयो दृददे हनिपोडनं समुत्कर्षः ॥ २७६ ॥ निगरः णले लं चुभ्बनमवयवनिष्येषणश्खद्ो Ae: | चरतःपरवेगनेश्च्छं निभेरपरिरभ्भणं यस्मिन्‌ ॥ aoe t यद्‌ नङ्केरिव विदितं रागैरिव दौधिमत्तसुपनौतम्‌ | गरेमभिरिव निरश्चलितं wma विकासमानौतम्‌ weet sey व्यसनं Pana विवेक उपघातः | देपणमशुणो Gey AQ FEA ताभ्याम्‌ ॥ २७९ ॥ ( कुलकम्‌ ) १ ‘we’ इति qo पा | र ‘war इति Ye Ute | द ‘fanaa’ इति ge gre | ४ “farearer’ दूति ye प | ५. ‘fasgra” इति ge are | ई ‘fawafea’ इति qo ue | BRAS काव्यस्‌ ~ + | AY ate एव तावत्रज्य लित धभिलनि मनभिजो यद्धिन्‌ | तस्य विगरषावस्या वत्तुमयक्छाः WERE ¦ २८० | नानाकरणग्रास लालि'त्यमकबाप पाण्डित्यम्‌ ys slr अ्रविःघेयमनास्येयं uf कछाटनो यसविषद्यम्‌ | न्‌ वश्व तयोस्तस्सिन्नारस्े सुरतपरिमदं ॥२८२॥ RPM या तन्या Brat विविधकचाटुपरिपाटो | तामाल्नविश्ौणी चकार सहजः ARTS ese | सद्ावरागदौपितमद नाचा्धीपदिष्टचेष्टानःम्‌ | a: परिगणनं कतु रतिचक्राविष्टरमण्योः ग्रक्तः ॥ ३२८४ ॥ वाला AMIGA दुद्पुरुषाक्रान्तविग्रहा न परम्‌ | न व्ययिता मुदमाप प्रभवति wa चित्तजन्यनः शक्तिः ॥२८१॥ कि taut रमणोऽविश्दुत रमणो रमणमिति न arate: | खावयवावगमस्छम्रकाशमगमत्तयोस्तद्‌ा निपुणम्‌ ॥ २८६॥ तस्या निमौलितद्णे निःसपन्दतनोर्वश्व सुरतान्ते | लिङ्गमनङ्चच्छाया जो वितसन्तानुमानरस्य ॥ ३८७॥ ्रमजलविन्दुपदिता इन्तस्मर रेन जातवेलच्छा | सा yuu रतिभ्विरतौ पर्याङ्गलकेशग्दषणा नितराम्‌ ॥ रे८८॥ १ “eifeafaare’ दति geo पा | > श्वभिः दति qo पा०। र अत्यभ्यस्ता यान्याः दति qe ute | ४ रमणं सा न जानोमःः दति qoute) ५ शु प्रकाश दूति qo Tre | र ‘ta’ इति ge ure | 9 “विपरोता' दति ye we | ४2 कुदरगीसत कष्यम्‌ : निव्याजापितवपुषोनिदटैेलिमयमेव गख्यतो विश्वम्‌ | चणद्दा विरराम तयोरच्चौणाकांच्योरेवम्‌ ३२८९ i मोदनविमदं खिन्ना विजम्भमारा स्खलद तिमेदम्‌ | जिद्राकषायिताक्तौ इारत्तता वासवेश्मनो निरगात्‌ ॥ २९० ॥ “aftfaagrgqnare तेन ममं पानभोजनं कला | नोता fam कथाभिसेदिनकायं च यत्किचित्‌ ॥ २९ १॥ अरविद्ग्धः अ्रमकटिनो दुचेभयोषिद्युवा जडो विप्रः। श्रपन्डनयुरुपक्रान्तः कामिव्याजेन मे राचौ ee नेच्छछाविरतिः quafa न च प्रजिरवस्ुशून्यरतियननः | केवलमलमद्ादं कदयिंता दृद्धपुस्षेण nse 8 1 मद्यवग्रादभियोक्ररि BAG तच्पभःममद्मायाः | श्रनिःरोधितनिद्रायाः सुखेन से याभिनो चाता॥३९४॥ सुङ्खमारस्स्मयोगः पेगश्लवचनः सवक्रपरिषह्दासः। शरक्रुःनवशेन समेतो मम सखि रमणो मनोहराकारः ॥ ३८ ५॥ र्पयंकान्तनिलौनः Wg सुक्तमन्दनिःखासः | मचोध्दनया नितरां निःस्यन्दः स्वेद सलिलससिक्रः ॥ ३८९॥ पयेस्तमितानङ्ोऽपपगतनिद्रः चपादया क्तो | | यामोषितः म्रहौण्णे निष्यतिपन्तिः खितोऽ्य सखि मनुजः \ SCO (Haag ) ee ee ee oe १ श्वि" दूति ge are | २ ‘are’ दति qe are | द प्यकाकः इति Ye are | ४ “area दूति ye पार | ४ य॒मलकम्‌' इति Fo are | _ (य भ BEATA TA ` Bu ष्टण सखि कौतुकमेकं Ga एककामिना चदद्य छतम्‌ | खुर^तरसमोलिताचौ शतेति wea waa nse 6 hi श्रविदितदेश्रप्रकतेः शटात्यकाडु विदग्धतोऽ्नाभिः। SAMA राजसुताद धिर्भाष्डविडम्बनाङ्े्रः 1३९९ it प्रियसखि लोकममक्तं नगरप्रुणा दन Tats | एवं* वंचकदातुददिगुणा्यम्रा्यने कुतोऽन्यायः ॥ ४०० | श्राकषेन्तो जघनं व्रजसि यथा विलिखिता नखेस्िलशटः | मन्ये तयो पञुक्ता केरलि केनापि दाचिणएत्येन un ४०१॥ aut विन्दुः कण्डे मणिमाला सनवुगे wage | तव quate ta fa कुसुमायुध श्यत रमणम्‌? ॥ ४०२॥ द्रति श्रणन्नुषसि गिरो निरेत्तनिशाभियोगगणिकानाम्‌ | सोऽपि यथाक्रियमाणं प्रविघातुं निजेमाम कतेव्यम्‌ ॥ ४०३॥ ( कुल कम्‌ ) सुरपचितरागोपदितिखोकृतमनसस्तया समं तस्य | योवनसुखमनुभवतो जगाम संवत्सरः सार्धः Wye Bi rr et re ee ) 2 शि 1 व । ee ना कका ~~~ ~ -~> नन — ee त 7 177 । = भ eee कमे -म्रामोनककासुकेन afefeaa इति ब are | °रतिसुखनिः दति ae ate | 3 ‘fy wes...’ दूति Fe ae, ‘au’ दूति He पार | तु नौ कद्ाचिद्धिशुणायेप्राथेने कतोऽ्यायः' दति qo are | ‘aute’ दति qe ure | © सुद्वितपुस्तकै न ew? | ८ सखरुचितरामोपचिवेः इति qe पा: ~ चद 0 ~ ^> ४६ कदन नतं काव्यम्‌ | विखम्भकयाः ट. षदन्विचर ननुद्यान दि का ४8 | सद्चरकररुक्तकगः सुन्दरसेनः किलः कदाचित्‌ ॥४०५॥ स्यूलघनतन्त्सतति तानितनानाम्बर्‌ा वरणम्‌ | यिमरान्तनियंनितद लद्धन्तकक्रुतु पतु म्विकभ्कटिचम्‌ ॥४०६॥ चटित ALU aaa SAAT AGATA । तलरितगनिलेखवाइकम(रादायान्तमद्र चोत्‌ ॥ Bo Ot ( fas wana ) प्रास्तं केण पौरन्दरिः परिक्ञाय | साकरूतमना ऊचे वचस्य हनुमान प्राप्तः ge Sil श्रवनितललौोनश्िरसा छतनतिना तेन विनिदितं wats उल्सिष्य afefa लेखं सु.न्दरसेनस्तु वाचयामास ॥४०९॥ “खल्तिश्रोङ्कसमपुर त्य॒रदरः सुन्दरं समभिधत्ते। श्न्तजुंम्मित शोकयग्तोऽविस्पष्टवणपदम्‌ ॥ ४१० ॥ कुलमकलकं न गणितमवधो रितभग्रजन्नां चरितम्‌ | नापेकितमवगोौतं प्रठसेवितवत्संनि चया पतता ॥ ४११॥ वंशेऽङरिलगतौनां दिजि्ृता दोषरदितचरितानाम्‌ | अपरविनाश्ररतानासुत्पन्नः कथमि FAS: 1 ४१२॥ क पुरोडागश्पवित्ितवेदपदोद्नारगभेवदनं ते के च मदिरासववासितवारवधयुमुखरसाखाद्‌ः ॥ ४१२ [गि ९ कुवे" इति सु° पा०। र (कदाचित्तु दूति ब पार | २ तोलिततूल्लाः इति qo qe} a श्रायम्‌" दूति बर ate | a (कुलकम्‌, इति ge are | ¢ शश्छन्दर इतिः दूति ae ate! ७ “warfa ...’ aft ge पा० | ८ “सुचित्तस्‌' इति Yo ae | AZ सत Way ४७ क कूश्ठिपारनजन्मा मद्ोतवद्‌न्‌ा चमत्कारः | क च द्‌ासौरतसगरनिटेयनखरच्तिः रित्ये; ke क चेतानलधमचयो भितन बनासवृधौ तउदनस्लम्‌ | क्क च गत्सिकानि्भव्धंनणोकभरायातवाष्यसल्लिललेघः ॥ ४११५॥ चां IRM: PRAT अवणपृरः | क च साधारणवनितारतिमःरिताकणेनौव्युक्यम्‌ ॥ ४९१६ ॥ क्रा चायप्रतनुलताताडनसंकोभसम्भवः कम्पः | कं च कुपितवारललनानिष्टरपाट प्रहार विषदहिलम्‌ ॥ ९७} क दरिणएचमावरणं सतिश्चसनिवेदितं aq चरतः) क्त च WAR गाचस्यष्टास्बरधारणेपु ABA ।॥ ४९८ ॥ समिधामेव च्छेद नमम्बत्तं भरे ग्रवात्छमारभ्य | श्रठवनिताघरखण्डन उत्पन्नं को ग्रलं कतो भवतः ॥ ४१९ ॥ प्भ्रूषएसेव गुरोः परि णैल्ितमचलचेतसा सततम्‌ | ङ्ुटिलमत्यो भुजिष्याः कथ त्वयाराधितः निपुणम्‌ ॥ ४२०॥ श्रान्रायपाठ एव स्फुटतर पद सौष्ठवं तव स्यातम्‌ | प्रक्रुपितवेश्यानुनये a शिचितं ATAU AIA ॥ ४ Re suat fa करियतेऽस्मिन्नवदातङ्कुलेऽपि waar: | सभ्ट्संसतुता भवंति प्रायुपचितकमदरोषेए ॥ ४२२९॥ re meee, emperor pA क दा य "णीं १ “सत्कमेविभूषणएश्रवणपूरः” इति सु°पा०। र ‘ © ‘ee’ दति Ye पार | ५२ ARR कव्यम्‌ यौवनचापलमेतद्न्मादृ भि भवति कौतुकं मवताम्‌. यत्त॒ सुष्मनवगौतं तस्य खान निजा दाराः ॥ ४६०} ते मधुराः परिदहामास्ता कक्रगिरः स वामतासमचः | नो दये कतेव्यो रहसि केमाधिंना भवता ॥ ४६२॥ ताघवतो "यन्मनसः प्रया! यन्तवाचरितम्‌ । प्रतिकलं तत्र मया ना्ांजलिरेष विरचितो मू्चिं॥ ४६२) दुःखुचारा मार्गा दूरे वसतिविसष्ुल इद्यम्‌ | गणपालित तव खुदा भवितव्यमतोऽप्रमन्तन ॥ ४९३ ॥ इद यदय UHH याते यूनो वियोगजं HUA । ्रनुभवतोरपरेए प्रसंगतः पद्यते पथ्या ॥ ४६४॥ ‘Satay ` ठचेष्टितस्धावस्तेहपा शवद्धसय | विच्छेदकरो "खन्यर्घौराष्णं वा परि च्छेदः ॥ ४६५ प्रय तच्छर्वणानन्तरमाधस्ख सुखं दयितिके ब्रजामोति। अभिधाय याति “ae सुन्दरसेने विवतिंलगोवम्‌ ॥ ४६६॥। वरशाखालम्निभुजां असितोष्णसमोरश्टयदधरदलाम्‌ः | quel विश्राणणं तन्भामेविलाकनानिमेषदृ श्रम्‌ ॥ ४६७ ॥ “sarge ay तियैग्गतकण्टभ्रषफविगरेषाम्‌ ¦ --- नमन ९ यन्तः प्रणयाद्रा Uy यत्ववाचरितम्‌' इति qe gre | ९ “See” इति बर ate | ६ ‘are...’ इति ge ure | ४ “ater? दूति go are | ५ सुन्दरखेनेऽपि' इति ge ure | ¢ “सुखोम्‌' इति ee ure | o ‘ten’ इति we gre | a विषो तियक्तुत ...’ दति we पा | गन्नदशरुदारि पृण पति तांश्रकभागनिःमद गन्ताम्‌ { ४३८ रुन्धान मिव चदय स्फुटदिनरकरेण क्रुचयुगाश्रयिणा : afta feat विन्तामेरुतषट जैवलेाककर्मदिः | ४३९ 5 अमौक्ृत fra: वङ्कः ममघटने aga: ¦ दारन्तामयरि स्फुटमतःपरिङ्कव्यमा णभारत्या ॥ ४०० ॥ मामा तावद्यात ewan यावदेष निष्करएः | वनगन््ेने तिरोहित इत्यभिदरधतौ we: प्राणः ¦ ४७२॥ \ Bane } Sy पञ्चा"व्छसुपेतं पप्रच्छ ytetiais: पत्यकस्‌ । ser शेकव्ययिता विवतेमाना वराङ्गना भवता } ४७४ ॥ स उवाच वटतरोरघ wat पतिता विनिश्चलवयवः। तिष्टति वनिता नान्या नयनावसर गतास्माकम्‌ | ४७३ | इति तद्चनाश्*इतो विहलमुतिः पपात शष्ठ | उत्थापितञ्चं geet सोऽभिदधे तेन शेकविकलेन ! ४ ७४ ॥ भवतु छता्यस्तातसवमपि सुमिचार्स्ख सप्रति Wa | समकालमेव FA पापेन मयासुभिश्च हारललतता ॥ ४७१५॥ हा हा हाव दतोसि ध्वस्ता war विलास fH कुरुषे | उच्छिन्ना विच्छिन्तिभ्नेम विभ्रम on feat निराघारः॥४७६॥ १ प्रतितं संश्यष्कनिः.,,' इति ze पाः | १ परिण्टोधिताः इति ge are) इ मपि रिक्ताः इति ge are | ४ “वत्मेनि' दूति ge प | ५ “@’ fafaate दशो aarenfaumr खितासि gaaza | “त्वद उारितगमनविधेरपरःधितया न मेऽस्ति sat + ace | नाकाधिप्रतिपुरःस््ौरभिभवितु afe दिव अयाताचाम्‌ | सत्सपि शरेषु पचसु निरायुधः Brad मद्नः॥ ४२८३४ वचकटन्ता वेश्या इत्यपवादो जनेषु यो रूढः | ्रपनोतोऽघौ निपुणं तया भिये जोवमोकुण ॥ ४८४॥ वश्यैः सद्रत एक स्तिपुरान्तकनन्दनो महासेनः | इदयं यस्य “ae न मनागपि वामचनप्रेम्णा ॥ 8४२८५} ene Tene निमि ष) पिनो 2 mS ee ९ 'करस्यांतः' दति qe aie | 2 सुद्धितपुस्तके नास्ति| 8 ae’ इति qo ato | ४ “eeifta’ दति qe ure | : “gta ef ge are | ¢ ‘wea’ इति ge a | — क Ass ee oor —_ = we Hee ae निसेषमि BAY मम FETS हरिणः sak walfayar गौर dtu ew yas | ary areure al ye aMTAWAT नखः “Bar वन्य fegata “a न चिलिनमाल्यस्दान “sal नयता } ४८५. मगठन्दृतवह AT मा सावण्छममुद्रमारसुद्ृल्ट | कयम-ए अदित घात च्छयम्छन्‌ः ANAM! yous दति Tawar बह्धविधमव्धोयं सुचत्युरद्रस्ं सुतम्‌ काषठेविररय्य feat तामकरोदचिमाडइशिकाम्‌ ॥ ४८६ t त्िन्निद्धडताग़नविनिपतने छनमलतौ इचः कलिते | Hata स्फरितामाथः gore सशशनप्रस्गेन y ४८०1 ` श्रनुमररं व्यवसाय BWA कः करोति विवेकः सछारसुत्युपाय दण्डग्रहणं AA इत्वा + ४९९} “sar सुन्दरसेनः सुइदमवा चुः येतवक्तव्य प्रतिबोधितं मनो मे घौरेएणनेन युक्तसुपदितरता : gee | QUE एनष्वच्नभजन्य नरःव्याधिमरण्परिश्रते ¦ परिवतिनिः wart कः gaze मदिमान्‌* ॥ ges ॥ यात्‌ भवान्करुसुमपुर तयमप्यन्छाश्रमे Waray | अगोङ्घरमेऽविद्याप्रहाएसं सिद्धये विदितम्‌ ' ४८४ i सोऽवदद्मिजातजनो चाद्यात्रश्लि वया च नः विसुक्रः , सान en य = pe = ~ -= > न न = “+ - --= --*-~ te ~ ~ ~ ~ ~ ९ -समासोक्यः इति सु° पार) १ “ख्विवस्‌ः इति ब पाः ६ ‘arafafa’ इति बर पार ` ४ सुमतिः इत्ति ब पा" ५ नियतम्‌" दूति ge ure | ९ ‘a सुक्रोऽखिः इति मुः पः. ५ € कुदुनौमतं काव्यम्‌ | रुन्यप्तनवुद्धिमधुनाः कथसुज्डति विषयनिस्यहं Gea ।॥ ४८५ ॥ एवमिति सोऽभिधाय fare ति निवमेम्तपोधनेजष्टम्‌ | गणएपाल्ितेन afea: सुन्दरसेनः जगाम वनम्‌ ॥ 8८5 ॥ एवं भवन्तः वेश्याः खायेकरता* व्यपेतसद्धावाः | श्रभिलवषितविषयसिद्धः का हानिस्तद्पि युश्राकम्‌ ॥ gece ॥ रमण इद यानुवतेनचत्‌र चतुःषष्टिक मेक प्रलानाम्‌ | न स्श्रति तत्तच्च qeayat विदग्यचेतांसि ॥ ges ॥ वलितञ्चतचिचगतिख्धितिवेभगेश्योद नानुटत्या च । cane विना विश्रति मनः सादिनां तुरगः ॥ gee ॥ गन्धोऽपि कुतः प्रेम्णः परश्तदहारोतग्रहकपोतानाम्‌ | उञ्ज्वलयत्यसमेष विरु विग्रेषेम्तथापि ते यूनाम्‌ ॥ ५०० ॥ अआहितयक्ताहायेः° सम्यक्छकलप्रयोगसभ्पत्या ! भावविदौनोऽपि नटः सामाजिकचिन्तरंजन कुरुते ॥ ५०२ ॥ येऽपि धनच्यटोषं पष्यति जडा विलासिनोश्ष्ः | प्रष्टव्यास्ते भवतः किमकृतकगिपु्या दाराः 1 ५०२॥ ने च लाभ एक एव Wada” कारणं Aaa ¦ रागादयोऽपि. मति वैशिकशास्रपरणेहभिः कथिताः ॥ ५०३ ॥ "~+ + Sr ५“ म a = ee ne aoe = — ee “^ ” aa + ॥ ‘cea’ इति सु Te | ; fe इति सु° ute | ‘ear दति बन पाः) ९ ‘ata’ दति ge पा० | > Las 3 ४ ५ "बोः इति ge पा | gar दति qo पा ` S ec fmn« 0 cee yg ‘ tw” धः" दति qe are | परवतंते' दति Fo aio | -बाणाद्योऽपि' दति qe are; ९० “Surfranredfate’ दति we Ure = कुदम {मत ATS, | ४ (9 का वा fawfaqral उन्दरसेनात्या तपश्िन्या : यद्िरदकलिशमिन्नाः सुमोच मा नवित क्णाधन cy es. न्तमतरणप्रकतिः पुलकादिकष्टरखितान्यत्तःन्‌सकिः | स्फटसंनिहितविभावो निवायेते केन Wat | ५०५ . अन्छःकरणएविकार गुरुपरिजनसंकटेऽपि कुलटानाम्‌ | जानंति तद्‌ नियुक्ता भूभमापांगमयुरदृष्टेन ॥ ५०६ ॥ अरन्या विद्धाय पतिग्हमविरिंतितक्लकलङ्कननगहःः | रागोपरक्रद्ृदया यान्ति दिगन्त मनुष्यः BEST Pye D1 अपमानः पतिविहितो गरुपरिकरतोत्रता we cea : Wasa यासां तासामतिरागतोऽन्यनरसक्रिः॥१०८॥ या श्रप्यचलितदन्ता भतुश्चरणएणजतत्पराः प्रमदाः | ता afa रागविसुक्तास्िठन्यौचित्यमाचेण ॥ ५०५८ ॥ त. स्मा्नाखभिगमनं रिविधनिमित्त नि-चायेते केन | निजपरपश्छस््ीणा wads तु इदयनिदेएम्‌ ॥ ५१ ० ॥ एवं विघद्ृष्टान्तेरपपत्ति युतेस्तयेदु wae: । अन्येरपि चादुपदैरावनजिंतमानसो° मस्यः६५११॥ विहितखापविवोधं किंचिन्मकव्टौकतस्रमग्लान्या | चत्पादितजभ्भिकया परिरभ्य घनं निशापगमे ॥५१२॥ St =-= - ~ - - ~~ -~~ "== = ~~ ~न ~ ~ ~ ~ ~~ ~ ~=“ te, ९ न्ताः इति qe are | २ तर" इति सु° पा० | द शद्धा" दूति qe ure | ४ “प्यक्लाभाय' दूति qe पा । ५ (तस्मादल्माभिगसनविविषनिभित्तं इति ae पार & "विषायते इति a UT o शसु TERT” afta we Ure | a ‘cate? इति Go are | ₹ श्रकरौकुते्सं arena’ इति aor | £ 2 श = Ls = ठेतदर Geer Awa ककुभः `मद्‌चेनिःगाखम्‌ | oo, षकृ म्ण वक्रव्यभिशति भवन्यः रजनि we के प्रभाता" ५५२३ ( विग्गेघ-कम्‌ : waar यिषहेत ऋच दूदुए्करिममुष्ट रतरसमसरम्‌ ¦ मदटनजननितानुरामो = तिदव्याद्चदि वल्लाधानम्‌ i ५.१8 घन्यः VARY: प्रियतमसरुघटनरु मयतस] उश्िनः वियुज्यमाना gy sata क्तौरपुष्धासि a ५२५.५ विकशितखुरभिसनोदहरमम्ान सरसक्तुसुममप्रात्तम्‌ | न करोति तयः पौडामाखाद्दितविच्यःत यथा wg We gram र चितांजखिःमौ लिना विधाय नतिस्‌ ¦ परिरारकजनमष्य NMS प्रसादन ॥६२?५.॥ श्रथ दौ पितरामागैर पहम्तितलाः दि क्वमो पचितेः । सठद्‌भिखित्ताः -नुमतेरुपचारेः पातितस्य विश्वासे ॥ ५१८७ अवलोकिलोऽसि waz किमिति वदन्कणंमंनिधो fae’ aa सकटसेनाधश्या अद्य मया जालमरगेण १५२९ ॥ मालत्या ae केलिं विदधासि ael ममेति न विरोधः, यन्त॒ चिरं स्िग्धदृशा gate तां तत्रे मे War hye > i “विनिसृद्र cf सपा | २ न्तुः इति मः पा | -प्रयातासि' इति qo पा ४ मुद्ितपुस्तके नास्ति ¦ . ‘qafear’ दति मुध्पाः | इ चक्राकवधुप्रिय...' इति qe पा ुयृदिनि' दति सुः पाः ८ नतिं यथा wa’? दूति मु पा" विधाय" द्रति ई” aie! ९ मुद्रितपुस्तके रतच्छरौकान्ते यृग्पसिति ewe | ९१ ‘andy’ दूति ee पा | ष चा' इति सुः पा०। ९२ “यः दूति we पा! १४ "किचिदभिदषामि ve’ दति ae पा ` oO च छा ow ft, FSTNAA क्यम्‌ | 28 ana न वौदितुमनुदेष्य न यःचितः प्रये ` sige वद्‌ किमथ ताम्बल याता कमलदेव Hye >: कचुकमपकषेन््याः HDT SURAT : माभिनिवेशं दुष्टं भवता किं क्रुन्दमाक्षाखः ॥ ५२२ ॥ परिहासेन WAT यद्यं्डकपल्लवे तया रामा | च्राच्छा"दापक्रान्ता कि ARAM FER: VET ४२३); विन्ञानेन ख्यातां कुमुमलतां ब तु वणयस्यनिशम्‌ ; नृत्यती auzay विस्छारितलो चनः पश्यन्‌ ॥ ५२९४} कारणएमच न FATA प्रभिद्धमुतसुञ्य : | वक्र gate "पया जाघवसेनाग्टदागरेण॥ ५२१) दति सेर्यापन्यासेरन्येश्चाममेते धिखघुकोपेः | प्रणयप्रभवेविद्धि^ते शतोद्रि TSTMS ॥ ५९ 2 i श्रुतिविश्रयेऽन्तरिततदुजेनितख्ितिरायताद्चि we मादः: पर्षगिरा वं Fal इत्यं भिग्यावचःकलदहम्‌ \ ye oy (94: कुलकम्‌; श्रक्तो्नो पनतघमः Pays निरगेलत्यागः | भड ˆ महानन्दसुतो निंधिशतोऽभव्यया वया त्यक्तः ॥ ५८ ॥ व्यखनो पदलविवेको दे वेकगतिः खदारविदेषौ । मामविगणय्य az निभव्वित एव Rae ॥ ५२९ ॥ re १ “दङ्कुचपश्वेम्‌" इति a पा०। २ च्छि दति Ge पार: टे त्वा" इति मर ore | ४ “gar इनि ye पा | ५ “विदिते इति qeure | ¢ भह्वानन्दस्य सुतो' दनि मृ पाः. 9 द्‌नेकरतिः' दरति म॒ UT? | ‘1, 4 वुद्ुनरतं काव्यम्‌ | श्रमणितराजापायोऽविच्छिन्नायः खभावतस्ल्यागो | fee चेलितोऽकुरक्तो वामधिया शौःच्िकाष्यकः ।। ५.३ i पिल्ष्टेक एव पुचश्वर॑तुयेवयसो गदायिंश्तस्य | द्रविणएवतः अ्रभुरातो निराकरो श््रिकामया सोऽपि) १२१) wan परित्यक्रा वया व्श्ठितिः करोमि किं पापा) WAH UAT वसुदेवमनादरेए पश्यन्त्या | ys > | पुरुषान्तर सुघषत्मत्सा दित चिन्तद् न्ति" aaa । ag fagufa यो रभसान्षस्य न वार्ता त्या YET ys 8 ki faafeanagre: स्मरशास्तदिचे-चण awafa: | gugaata wat विद्धेषिगरे तया far yee i चन्द्रवतौमाभरणं दत्त AYRTAG TST | पश्यन्तौ विश्राणामयि रागिशि किंन जिशहेषि॥५३५॥ ग्रामोत्पन्ति-ररेषा प्रविशती सिदराजः*“विनियोगात्‌ | मन्मयसेना वासे लघयति ते रूपसौभाग्यम्‌ ॥ ५३ ६ 1 श्रास्तामपरो लाभो नुप~वकन्नभनन्दिसेनतनयेन | frazer उपचारः feat aaa पर्याप्तम्‌ as ७॥ "मषिं TS LAMP भ Le प्रेरय किमक निष र 1 ९ सखक्रेए परित्यक्तो इति we ure र श्यौण्ट्किा' दति मूर पार, > ‘agate’ दति ae पार | ४ सरेणो' द्यि ge पार. a ^रतपर्चम्‌ः इति ae पाः ` ₹ “विखच्णो' दति we पाः, a ऋौताखि' दति qo are ` = Sawa’ इति qe पार | < पश्यन्तो दरति qe ure | ९० “a दूति सुर पा: १९ सः दूति qo पा ¦ ९६ 'भटाधिपः इति He पा | १३ ‘uaa’ दति Fe पार | itt, ~+ करुदुनसत कश्यम्‌ पश्येदं PARE पाश्पतादायेभावश्द्धन : कारितमनगदेव्या विश्धषणं पन्नस्य aay aes | अपिकायंसट कुतो राजा लभते चत्यंमयि भागम्‌ . ट पतिरामसेनप्रसादतो नमेद्‌ WEVA ५८८ ¦! पुंसलाख्यापनकामो न wt न युमार्कि्त प्रमुखामौ | श्रनुवध्रनुपहमितस्वया A'S: AAT wy Be i वाजौकरशेकमतिनेरनायानुगरहेए विख्यातः | मरत्याख्यातः च तथा र्षिदेवः किकरत्वमाकांचन्‌ ॥ ५.४२; fa कन्दपज्ुयुम्वे जातोऽखाबुत वश्नोकरण्योग-म्‌ ¦ करमध्यवेति fag’? येनार्ष्टासि सवंभावेन ॥ ५४२ बाख तावदयोश्या पश्चादपि छडभावपरिश्वता | तारुण्ये रागदता यदि गखिका waa तद्‌भिचाम्‌ ॥ ५४३ ॥ उपनय भाण्डकसेतद्यद्‌ जितं मामकेन देडेन | विदधामि तौयेयात्ामाः^स्ख सुखं प्रेयसा साधम्‌ ॥ ५४४॥ ( श्नन्तःकुलकम्‌ ) च्रयजननिन्दितानां पापेकरसप्रकाश्नारोणाम्‌ । एतावानेव gut यदभीष्टसमागमो निरावरणः ॥ ५४५ ॥ ९ ‘sre’ दूति ब ure | २ ‘ara’ इति सर gle | र (काम. — इति म" पा: 8 ‘fate’ दति स्‌ पा० | a माः ख' दूति ee ae | ९ शनेकनारौणशास्‌' इति ge पा० : ६२ कुट्रुनमसवं कास्‌ : ने: धनषा anit लाभः खल्‌ ama संयोगः ¦ च्र^केगताद्याधिनेभवति समनसः प्रमःःदच॥ ५४६ MSTATINNe aRuTar waa संसक्तम्‌ | न भन्ति aucune विभकाजेनरम्भवा दिन्ना i ue © ;; ल्लाभः स एव wa: पर्याप्रं तेन तेन ants | तनिवेण्ट यदुत्षङ्गं निकिपति सुखे सुखेन ताम्बूलम्‌ ।॥ ५४२ सुर तखमवारकणान्परिमाष्टिं fant गातषु | यदुरसि निधाय “विदमस्तस्य न Fe वसुन्धरा सकला ॥ ५४८ श्गियिखितनिजद्‌ाररतिमयि wana अनन्यकते्ः । यदम जितनलकूपस्तिरक्छतं तेन माणिक्यम्‌ \॥ ४५०८१ बह्नङ्खुमरसास्ादं इ्वांणए मधुकरः विधिनिचोमात्‌ | ई दुक्‌ प्रसवविगरषं लभते दल्‌ येन भवति waaay yr: प्रयि सरले तावदिमा उपदेप्रगिरो fafa कर्णतः ' Bae agate मामकं चेतः) ५२); Beg sifaat वेश्सनि वामो -महत्यरण््े वा । ware नरके वा किं बहना तेन मे साधेम्‌ ays ॥ ददमास्तेऽलंकरणं दुजेननि were किं मभेतेन | तन्वे श्षितादं गुणनिधिना सट्पुचेण ॥ ५५४॥ षषादाय' इति yo पार | ‘a’ दूति मृ पा | ‘esate विधियोगात्‌ दति qe पार, -वरूति' दृति ae ate | -¥ ‘gar इति we पा” ‘Teste’ दूति geo ure | पुरुष, दति qe पार | ‘qa’ इति He पा० ' ॐ अ oo ~ jm oo mn - 7 a=; re # | 9 प्यव HUTS मि -2 न तन्न ण्व ह) pears fhe So. ~ = = ~ श्त कम्‌ ¢+“ ^ त Fed TH WITTE Bar tata gaa merretataze Ser yteranarafe ee arte aig Tus + ge" ths ननन HPA दान्धदत्लक zara Fis = पुरषविभेषासक्ताः SATAY AGA ज ५२७, र्रश्िरसि दते वं उच्छोपसथच्ननिगतग्रादण ai! af. ४1 परमान्स्रमाच दयिता न मंच्विधिना चन्‌ गामा; RIBAS त्प चत्वं दाकिषःत्यमलिकटः , प्रसोपगता चेष्या तेनेव शमं जमाम्‌ मन्तम्‌; ५६८ भास्करवमेलि याते सुरवस्षति दारिलापि श्रपततिना। तदुःखममहमाना प्रविवेग्र चिष्लासिनौ दहनम्‌ \ ६६० ॥ PTS eBay is AGW: पपात aces: तस्मिन्नेव wot निजमजहो च्छोकपोडिता Sear uae 7p परौतिभराक्रान्तमतिस्त्रिदश्मात्तयजोविकां क्रसोपगतार अङ्गगेचक्रार्‌ मुक्ता “Treat भि-खपुचमा ख्त्योः\:५६२)। १ ष्ये ~ -~ ~~ — ० कः) > दइष्टपुस्छकटये ate | र ‘crate: इति बर ure ; > Pa’ दृति qe पा. ४ कतानुयारासा दति He पाः) a "पंचल्रम्‌' दूति qe ute ; ह दासो दति ze ah > ‘sel दति सु° We । ८ ‘we’ इति we प°: ay 91, 181 uM ey 4 pot 4 oI. a | vu दद्ान्तराद्पेता' प्रसादमाचरेण staat वनिता: तत्याज न्‌ पाटयुग wat निहतस्य वामदेवख ॥ ५६९२; भटकद्रम्बकतनयें Ura वस्तिं परेतनायस् | चत्र Bema Test वारयोषितां सुख्या ¦ west HEAT ATT) द्रविणमद्‌ात्कालसशचितम्ंषम्‌ | Benes गणिका भिखास्त्मजनोलकटाय।॥५६१५॥ इयमपि "मयि विहिताखा मादवचःखवणएकद्षिता क्र गता त्यक्वाभरणं स्वे प्रविजे“म्मितमन्यमवेगा ॥ ५६६ ^ उत्सृष्टालंकरणणं परिग्रेषित-मादसुकपरिवाराम्‌ | aquerfa सप्रति मवखेनापि इरिणद्ौम्‌ ॥ ५६७॥ गेडेन fa प्रयोजनमन्धेर पि बन्धुदारपरिवारैः | ससार ग्रहकारएमेका खल मारतो मम feu west श्र्तकर्‌ा वयवेरिव घटिता साः दृढतरं परिष्यज्य । चेतो नयति समलं ब्रह्मण आनन्दषूपस्य ॥ ५६९ | रा विभेवद्‌ात्यभवकच्तोभचतघौरताः घनं रभसात्‌, विगलितक्लुचयुमलाद्तिरालिंगति मालत घन्यम्‌ ॥ ५७० ॥ — ङ न ~ - ~= ९ 'देष्णन्तरादुपेवे प्रदम वौच्छिते वनिते पादयुगं तत्यजतुने नामदेवस्य सममिति निहतस्य" ददि व° ure | र ‘gesagt " दूति Fo पार, 3 ‘wera’ इति qo gre | ४ ‘Tafearer मां areas: कर्षिता कं mar दूति We पा] a परिवधित' दति a are | ई सतर faq...” इति qo पा०! 9 ‘ay इति सु are | = क्ता इति ge पा० | ५ “are wacwar’ इति He पा० | oS} ५५१ A -न 4 | | a ^ 11}, "नर्दते एटखण्डनसव्ययद्धक्ारमू-च्छनं सुरते | HEETA दचस्तस्टा BQH न WA १ ©. i स्दलिजन्य्मननितदिकलित्रतनिच्छन्नं करानि FAITE | अवद्धसुरतसंमरविमदेसं्ोभिता दयिता) ५७२ ॥ गाहतरा्चिष्टवयुभेजते कान्ता प्रमोदममोहम्‌ | “afaeinar तु किचिदिभिधविकार समुच्छमिति |e oan मत्यन्या अपि सत्यं युरूषोदितकमंपण्डिताः प्रमदाः } eer तया तु निवतं विपरौतरतक्रियागोष्ठोः wy fet तंत्वा द्यविगेषा नुदा मानन्यजन्मनस्तस्याः | कहरितरेचितकभ्पितसन्पादननेपुणं करोलि asta ५७५॥ ललितां गहारजभ्भितत्रलितस्ितवेपनानि मालत्याः | पश्वच्नहाति कामो रतिमोदहनचेश्ितेषु बडमानम्‌ ॥ ५७६ ॥ न ग्राम्य परिहसित नाविश्चमतरलितोऽचिविकेपः | सुर-तोद्योगनिरोधो दोदददानं च पुषव्यवाणसय ॥ ५७७ नायंपरो लपभ्नरसो न पराश्यवेद्ने विचखणएता | नासौष्टवं प्रसंगे-नोख्वएगुणएकतेनेषु भारत्याः ॥ ५७२८॥ नापरपुरुषश्चाधा न त्यागः कालदे ग्रवेशस्य | वेद.ग्धयजन््रथमेगेरजघनभरेए मन्दयातायाः ॥ ५०९ ॥ ( विशेषकम्‌ ) ‘dua’ दूति भु पा | दुः इति He पार । ‘athe’ इति ae gre | ‘aaa’ दूति Ae ae | 9 ‘array इति Fe पा० | ‘cory इति we पा० | तानुद्योगविधौः इति He ate | प्रसंगे न चान्यगुण, ,' दूति He पार | oO ^ OW ~> १ ० ~ CHRIS STE ES पसा कनक्ुलपरिरम्बम्‌ : NIVIAATAVEARTET A सुमध्यमा यथावसरम्‌ Wy Bo | त ट क्रव चर". ग ज्छतिदनमानभमस्य जायति: अनुक्रलस्युन्दरा कपि ATTA केवसं दाराः} YEW i ष च्यति greta areal उक्ति परिषमश्रोलल्वस्‌ | Tagua पहविम्यामभिनन्दति पिहद्ुलसय शुएवन्ताम्‌ ॥५८२॥ न्यसुतयचखपातं क्यसि मातु श्तिरस्कर)ति पतिम्‌: "Ce Sani जया मा सालु विमुच्य wen मदनः॥५८३॥ ( यग“लकम्‌ ) प्रवं छतेऽपि खुन्दरि यद्धि fasta नायकः sacs | दृत्यं पथि परिमोषस्तसख्या aqua ame ॥ ५८४॥ ग्टदकायव्ग्रतया चित्तग्रहणाय वा इ्भुलस््रौणाम्‌ | ara भवति सखो प्राटृडघनकलषिते दिशां win १८१५॥ "प्रग्ोठक ग्रयनगता क्फारौभवदात्यषम्भदरविकारः। त्वदत्म्निहितनेचा मौतामन्येन गौतिकामश्रणोत्‌ ॥ १५८६॥ ( युगलकम्‌ | ‘afe जोवितेन aq पम्भावय विरद्दिणि भियं awa: धनर सितस्य fe पुरतः कदटलौदल कोमलः कलिग्रपातः ॥ ५८७॥ ee nals Cee etre iE REE lien ener nS १ ‘ergy नकुलपरिरन्भम्‌' इति व° ure | २ वदनः" इति Feo We | द "पाञ्चेनिमग्रां जायां मानवति विसुच्य कारुकं wea’ इति we ue | ४ रद्वितघुस्पके नाखि; ५ श्राग्प्रौवकः इति He पा. | ई मुद्धितपुस्के न दश्यते | | | 4 | 2, ae = <¬ Sey #~ +` g Ser, * ग्नः L Ita tae ४९६. “er wh st 1 Tat ™ Rem र + Raye सङ्रमेनन उन्कलिकाव्धुरित FAA ; १.८९ उन्काटयदि श्रं al ममौरणो वक्कुनलङ्घुसुमगन्धाच्छेः » पच्छःवयंनि प्रयान्प्धुगव्वनिभिः कलाण्डछतः ye ०॥ सतडिन्मिलटन्वा कासमिताम्दुधरा वन्त SAUNT ; उन्युद्दते मः नदित्‌मरन्तमा लगित चया कान्तः Ta ? ५ खच्छागमगन्लद BESTA निसु पन्धानन्‌ | न विचारयन्ति afear अभोष्टजनरगतावुत्काः ॥५९२॥ कतः भ्षणोभा acafa मे मानस मनाजन्सा | रज्यति मनो नितरां कल्लधौतजिबेशितं रनम्‌ ॥ ५८ उ . चनजलदादरतकक्सि प्रटोषसमये परदोषगमनाय | विदधानथा qqfg cared किमिदमारन्येम्‌ ॥ ५.< 8 ॥ वचनग्रपचमार जायायितम्नन्यदटेश्रसम्बन्धम्‌ ) पुरुषतभिगन्त॒कामा नवेयमभिसारिका दृष्टा ॥ ५५ ५.॥ "जलधौ ततिलकर चनां गलदःम्मो विन्दललितके शान्ताम्‌ | तिम्यन्तनुलो नाशटरतिचष्डाजिलसलिलपातकटकिताम्‌ ॥ ५९ ६॥ श्रविभावितममविषमभस्खलद्‌ ननि षदायकरलग्माम्‌ i QUASAR: प्रमाणं सुद्सुद्धः साध्वसेन प्रच्छतौम्‌ ॥ yc ७॥ ¢ “ferata’ दति ae are | २ “ware” दति Geo पा० | e av’ दति Fo We | ४ शद्धा दति we ute | ~+: कुटरनौमतं काव्यम्‌ | अन्यप्स््ौषु च पत्यौ 2 छच्छरेण कथमपि प्राप्ताम्‌ | तत्कालयोग्यपरिजननिवेदि तामिति विक्ष्य ae सचिवे: ॥५८८॥ fa प्रम्णोऽयं महिमा किसुतानन्येः घनप्रलेभस्य | fa वाऽन्यतः प्रत्ता प्रवेशिताः वातवषणए॥१५<<॥ समिदितकलचाण्णमतुदित मिति बाद्यलःकसंवदनात्‌ | अन्यस्मिन्नुदवरिते विसजितानिष्टमालतौकेन ॥ ६०० ॥ लेएकेन दास्यमानां विश्राणां वासरो जलक्किने | रटपमदमु सजन्त वेलच्छा दि हसितेन नतवदनाम्‌ ॥ go १॥ पञ्चन्तापग्रदौतां कष्टकदभायभिन्नपादतलाम्‌ | अस्मदचः सरतो दरच्छत्यभिसारिकां सुकर्माणः ॥ ६०२॥ इति परुषमभिद घानां मातरमवधोयं युद्मद्भ्याशम्‌ | चौ रहतका व्रजन्तौ विद्धावितरचिणः wat सुसुषुः ॥ ६०२५ ( मरातुलकम्‌ ) एषा प्रपचरचना यदि भवति डया पुनः पुरस्तस्य | वणिशिदुपेत्य वच्छति खदहायसंचोदितो भवतोम्‌ ॥ ९०४॥ qa दन्तस्योपरि सुक्रादारस्य केद्राश्तिंश्त्‌ | परि चारिकया नोता श्रन्यानपि area “व्यथस्य at ॥ ९०१॥ यन्तु घनसारङ्ुकुमचन्दनधूपा दिमुक्रक दन्तम्‌ | तत्सम्युटके लिखितं wu पिष्डलिकां करोमि ते पुरतः ॥ ९०६ ॥ व वद्र =+ = तयण ह ९ न्यस्ित्परेतपतौ" इति ब पा०। र विकल्यसदश्विधौ' इति ge पा०। र स्यतं इति ge are | 8 पि" दति ge oe | ४. “वयस्य दूति we ate | ५५] MY 4 } +1 2 9 al .४ १। 11); 1, एतावन्तं कालं नावछभ्यःशिना मया वममि ¦ रिक्र भाष्डम्यानं सास्ति चाचना क्रियंते. ६ ° 9 ॥ एवादिनि aaa Bi ज्वला: भियपूवे प्रिता वाचा वाच्यः aaa ! द oh ारस्तवेव तिन्‌ मध्यम्दम्दापितेन मन्देन ¦ We ततो यटन्यत्तद्धिवमेः पूरयिष्यामि rs ody इयमपि कपटय्रयना व्पृदममा चेन्तदटमशिधेयम्‌ ` अगकन्तेऽनिष्टं कातरदृदयःा डि योषितः प्रायः ॥ ६२० ॥ अ्रपटुग्ररौरे खासिनि वन्नप्ता भगवत मय गला | भवतु निरामयद्देद्यो जौवितनायम्त्व प्रमार्देन 1 222 1 सन्यनवांच्छिताया बन्युपह्ारेण प्रूजयिव्यामि | मामगौषिरहेए तु न वितौशंस्तच मे मनसि शका॥६)२॥ ( विश्रेषकम्‌ ) अस्सिन्व्यर्थश्वते रिनौरुतभ्रौ एवेश्सनो दाहम्‌ | उत्पाद्य मन्दगामिनि खवेविनाशः प्रकाश्सुपभनेयः " erst ज्िग्धलमसं बुद्धा सदहभो जनश्रयनवसन लिंगेन | एभिरुपायद्रार्वन्तः विरिक्थस्या कायः ॥ ६१४ ॥ वाधेषिककद्‌ यनया भो गध्वंसात्सद्ायवचनेतां | च्रवधारितेऽपि निपुणं वरमाचि विलप्तसारले | ६१५॥ १ नावसरेऽ्यथिंताः इति wo are y aaa eg” इति Fe पा, र “षण्डसम।ः दति qo Uo | . ४ “may इति He ate | a “da? इति We Ue | ¢ ‘aifafaca’ इति Ge पार | —— एन ५ Ti ee} कान्द dite, Tamia it Se PS {नत lege ' TEAS TSWITUA यत्यामौ हितो पघातलि ; यन्नादमौ विखेदः गम्यस्य विमोदणोपायाः ॥ ६१६ ॥ 71 [ तयमामननिदे शः प्रत्युत्थान टि केऽपि गेथिच्छम्‌ ' म-स्यमोपदाखः श्रालापा ममवधि परिहसितम्‌ ॥ ६१७ ॥ तत्मलिपचश्चाघा तदधिकमुणरामकौतेनादन्तिः ¦ वदति प्रय आमौच्छ्एः वद्धम्रलापित्वदूषणाख्यानम्‌ ॥ ६१८; वचनान्तरो यघःतेम्तत्स्दुतरूकयःसमाचपः | तद्युवहार जगुष्छा सच्यपद्‌ स्तद्‌ तिकत्यएगः ॥ sre ॥ व्याजेन कालहरणं स्वापावखरे विवतेनं waa | निद्राभिभवन्ख्यापनसुदेगः ससुखोकरर je eo | TIMI: स्वभावसस्थाभरताभियोगेषू । चम्बति वद्नविकन्पनमालिंगति कडिनेगाचसकोचः॥ ६२१॥ श्रसदहिष्णतवे प्रहणनकर रद्‌ एनचखतिप्रसगेषु । दो्ेरते निवेद. खपिदहौति *रताभियोजके श्यः ॥ ६२२॥ तद शक्तावनुबन्धो वेद ग््यविनकासने तथा हासः रच्येवसानस्यहयः युन: पुनर्यामिकम्रन्नः |i ई 2 2 ॥ निःखरण वासग्टहाद्‌षमि समुत्थाय तल्यतसरया । सरभससुदौोरयत्या fant प्रभाता प्रभातेति॥ ६२४॥ (क्ख भ्कम्‌) =-= ~ ~त - ~ — a ee = नु Sapa ग्रः ~~ ~~ ~+ = ~~~ ee ¢ म त्र a ८ (4 ४ ९ वच्छासाददटोपधातौनि' दति Fo gre | २ a’ दति सर्पा. ₹ खा इति Feo पा | ४ पनानुयोगषु' इति Ho are | ५. “eT दूति बन पाः) é “नाग्रनेः दति Ho ute | : + ७ afsayeaa नास्ति! ~, 2 त उनचच्छया शद जिरुपःश PH सविन THETTMS ` अन्योन्यमसामक्रः Pea HAI HAA MSS ६२५ ° यस्तवेकाशरथरामः UVR द॑न्यटेन्यनः शानम्‌ a निदान water We’ प्रति दसमुखम्ेव cea: fq हरन्ति waite “faattaanfeanih रक्ानास्‌ | तानौव facarat ufawi‘a fassarata | ~ ०७ विङधाठ्‌ किमपि कथमपि निग्यद्यमाणय सुतः श्वय, इति यचच वचः स्तवं तामि रसत छव GAAS: ses | यच न मटभ्विकाराः सद्धावरमनपेष्यं न गादाफाम्‌ | तस्मिन्मद्वितभावे पप्रस्कर्मोणि पश्व एव Ted ye een अवधरणयोपदतः प्रतिदिवं हौयचमानसद्धावः ` श्रभिमातवान्म्नूव्यो योधितमुढामपि त्यजति! sao ॥ साक्िनिकाच सख्याः UMAR UWA, समादत्य | यन्नरसुपद्मति wal ददातु तस्मे महौ THA ८3१! पुरुषान्तरगुणकये तेनमन्योदे रन spat निन्दाम्‌ | प्रर्वेन्न पि यः we: ख्योऽसौ कात्तपाशवद्धोऽपि hes > 5 शवगम्याभिप्रायं खाभिन्याः पर्िजिनेाऽपि यं gare | वहस ति तिरस्काये त्स्य न सुत्यं ACSA: -'च | द 3 a] | तत्वातच्चसमुत्थव्यवद्हत्यो्योऽन्तर न जानाति | स्थानं भवति स पश्पतिर पस ्रयसधेचन्रलाभस्य ॥ ई ठ ४ ॥ ~ me ~ ~~ = ~ a = ew ~ ~~~ ~ ~ ९ “a दति He ure | १ "च wfeafaaatfaarte’ इति we पार, द “Ha: इति > पा | QP AST SIA | कमङ्छग्रितमोरवांश्तो रिक्रतया लाघवं परापतितः | अप्राप्तपरिच्छेदः वतेऽमो चुवतिसरिति कुमनुखखः yee yn यतेन कपटघटितान्‌ श्टंगारो दौ पनायेमलुभावान्‌ । Tafa विका भिम द्‌ास्तत्ेन ग्ट ति । ६२ ६॥ या धनहार्यं नार्यो निमेर्याद्राः खकायतात्पर्याः | मद ताभिरपौहन्ते बत मन्दाः संगतमजयेम्‌ ॥ ई २७॥ Savas गम्यः ओमानपि नान्ययेति निदिष्टम्‌ | कन्दपप्रास्वकारेः FA: कथा लप्तविभवस्य ॥ eas | व्याससुनिनापि wa saa नराधम मने दहतः | योऽनाच्छः कामयते कुष्यति चश्चाप्रसुवयुक्रोऽपि॥ ६२९) चौणट्रये देहिनि दारा अपि नादरेण वतेते। किसुतादानैकरसाः श्ररौरपकर्ट्रत्तयो दास्यः, ६ ४० | अविदितहेयादेयास्तियेचोऽपि त्यजंति Tareq | कुसुमं किसु कायेविदो वेश्या नरमात्तमवस्म्‌ ॥ ६ ४९॥ उत्पादयति सदाने रागं रागादव्यको यथयाग्यधिकम्‌। fade निदनिऽपि खदा ना निःखन्देह ata BARAT ॥ ६४९ ॥ Yaad तरतोतं भाविनि लाभेऽपि नातिबह्मानः | तत्कालदस्तनिपतितमनियतपुखां qe वित्तम्‌ ॥ ६ ve tt प्रोडितमधु मधुनाल ठ्च्छोश्टतं च मन््थयस्तम्‌ | मुञ्चन्ति मद्नग्रषं Berg मकटरामाश्च। ६४४॥ एकः ature मातभविता तयापरः कता | अन्यवशे wan न विक्रयः श्श्वतोऽस्ति वेश्यानाम्‌ ॥ ६४१५॥ gn gat RSATAA काव्यस्‌ a ~ md ए गीं ४ सन्दशचितपर मायं भूलेपकट छद्‌ भितः! ष्टवंति से सुकएाम्तत्छन मन्यच सक्रान्तस्‌ ॥ ६४३; यदि नाम निराकरसे न ममर्या च्छिन्नकायंवन्धेःपि | का चिन््रहानुभावा बोद्धव्यं तदपि चननावह्भिः} ego? तेनायनेपक्ृनं तयापि aw सदं हटानेन | तद्चातौतं wafa निरयेकः इव्क्रंगारः ॥५६४८॥ SATU रसायनमवमानो भवलि यम्ब TAA | योग्योऽसौ युरुषसरः खग्तरनिर्भत्दिते तरिचुलयानाम्‌ ॥ ई४८ i दौपव्वालाल्ललने व्रजतः खन्‌ fasta नयो स्ियान्धरदः | प्रयमा सरेडेन विना तथापरा wea ॥ & ५०॥ धमः काश्ननममिनवगुणवन्निःखस्य मदन यो मवतः | श्रयाऽथंवतोऽभिगमात्कामः खमरतिनगो पभोगेन ॥ ६५१९॥ यस्तु न WHI नार्या न कामसाघनोपायः | स पुमान्यच्वरितनरेः vaqym: feared ५ ६५२॥ { सदानितकम्‌ ) ATS IIe धूतेरपदस्य मानग्रटगारम्‌ दारिश्चदतं यौवनमवघधानां केवलं विपद ॥ € ५२॥ qaqa रागिणि याति सय पानमाचलाभर्तेः | चुद्रा मधुकरिकाने न तु मणिका चिंतितसखायाः ey st यासां araiter सकटाचनिरौचरेऽपि Sanaa | द्शंनमचचृभितवच्यते ताः कथं पुरुषैः \ ६५५. ॥ g 6 4 raf © १९ ताः इति Fe पा० | व्ये" इति Fe Ue | 10 — =! a ies Tet ददुः T = + क्म्‌ {लय Rigs 3 St = Nig? न्‌] .श्लिमाचसगविन्यास्षः | SUE दु TUS RATIALTASA खापतेयपुष्टानाम्‌ ॥ 1 कि घच्छनि HATE ज्वलनः खन्व ATT क्रुलांगारम्‌ | at cae sfavra विरक्तदासोतिरस्कारेः ॥&५७॥ ग्मेतढौशखमाखं stat दुप्युवेमन्येषाम्‌ | करत्छतमि द -मुद्धुनयः `न मालत कामखचदानपराः ॥&€५८॥ दति “चौदितनिजचेटौ निमदितकदुका्तरान्यक्तलच्छाः | छाकणेयतो ITS SITAR त्य ABER: ॥ ६ ५८ ॥ एवमभिधेयसमानो वध्यति चदि नो पष्टुनेराकारः | तदिद सुन्दरि वाच्यः प्रथिनवचमा त्या कामौ ॥६३०) प्रीयत एव तवोपरि इदयं से किंतु गुर्ननाधौना | मादठ्वचाऽतिक्रमण न ममयां सविघातुमहम्‌ ॥ ६ ई६१॥ अरहसि तावदतम्ह्नं मंनुमितः कतिपयान्यपि दिनानि) पुनर भवतेव समं भोक्तव्यं जो वलोकशुखम्‌ fee २॥ नित्पसितेऽय af: कामौ पृरवेमुच्द्ितो* war | तस्य प्राप्त विश्ठतेयुक्तिरियं भिन्नसन्धाने yee st उपवननलौन्ना विहरण हा वोज्ज्वलमंजलस्य सद तेन | वणेनभितिदटनत्तम्ध weary fat तस्मिन्‌ ॥ ९ ९४॥ ~ = ~ + "न --- ~~ ~~ TER i ~ A न नकन ~ ~ =. = me „~ ~ ~~ १ मानसतुति' दूति ae gre | ? द्यते न face’ दति मृः पा०। र "द्‌ aysra’ इति सुन gis ४ तू दति सृ पार ४. “Waar दरति wo gre) € “गलिक्रमणं" ‘ary’ दूति qe पाः | विततः दति Ho yo | 8 yfsages ate | *५* ~~ 5 प्रखोसनवितरगवुत्थाः दति ब We | व्रतयुखनिमां समधिनूट्स्‌' इति सुः ye | न्यदटटलेभनः इति We पा० ८ "मामव" इति qe are | ¢ ~ + छ ^ o€ कुटनौमतं काव्यम्‌ | तिष्ठन्नपि यातममः कि तेन निवारितेन सुखि gar | यामौति जिषप्यकम्पा विनिःषटता we “art वाण्णे ॥ ई ७२ ॥ MEU? यौवनम्दतुरारः ुखुमसायकवयस्यः | सुन्दरि जौवितमारो रतिभोगरष्षाम्डतखादः ees रम्यं कुखुमम्तवकं कर्‌ मे प्रिय कंकिरातमवतंमम्‌ | तिष्ठतु वा किमनेन प्रत्यग्रमशो ककिसलयं चार्‌ ॥ ६ ऽ५॥ waaay मां सिदुवारमभिरामम्‌ | afe नदि राजति सुतरां चतद्रुममंजरौ कणं ॥ ई ६ | धिक्रार्प्यमकान्तं धिक्छान्तं यौवनेन thea च। धिक्रद्रयमयपि मन्मयसामथ्येविकासितं विना सुरतम्‌ ॥ ६ ७७॥ जनितोऽप्यपराधश्चतेवासे तस्सिशिरप्ररूढोऽपि | -च्रवगतमधना Wal a वसन्तमतोत्य वतेते मानः ॥ gos | व्रतस्य हि सारः +काललवः प्रथमसेलकस्थानम्‌ ! सच कितमागच्छन्तौ सोत्कलिकैयंच दुश्यते रमणो ॥ ६७८ ॥ fa निभितोऽसि erat नवोऽपरः किसु दमरन्तगुण एषः | कुखुमश्ररप्रणद्धणः किमुताभवटन्य एष Ass: ॥ ६८० ॥ नो पश्यसि यदि ककुभः रचरो -उज्लक्ुसुमसुरभिरमण्णेयः | परग्डतक्रूजनमि्रं न yatta यदि दिरेफड्यंकारम्‌ ॥ ६८१ ॥ ~ = — tate et ieee eee — चष् १ “atraaty ara’? इति qe ute; ₹ (साधवेः इनि ब० ute | ३ “शास्लविकाखः दति qo Te | 2 ‘aly’ दृति Wo ure | ४ wa ganda’ इति सु पा० 1 ॐ “कलेवरः दूति |e पा० | ७ शस्तः इति Yo Uo | कुटन{मतं कल्यर्‌ .. ss गन्धे यदि च न्‌ WHS ATRATeTaa सुमन्मा चदम्‌ ; अनुभवसि यदि an नो फौतन्द्‌ािकात्यपवनम्र ॥ et I प्रसनेन्दियैकगरेषः परमचा्याजनेन परिशवतः | नाहसि तदिति त्यक्तो निजाख्रमं गन्तमन्यलो निरतः ets ॥ अखिन्सरसि wale करयंचचिनियदंवृघाराभिः। दयितेन ताड्तिहं मयाप्वस्ावादहतो सखणाशलिकया ॥ ६८४ ॥ पुनरन्तजेलमश्नो मासुपमम्याविभावितः सहसा | sfaaa werd दारितसननिदितपरिवारः we ty! संमक्ताद्रावरख जघनं नः पश्चतस्तद्‌ा AT | प्रयमा कांचाकरूतं भेजे सम्भोगप्रटगारः: ne ८६॥ कालप्रदेगवेषभ्यापारख्ितिविग्रेषघटनामिः | चिररूट्ोऽपि fe यूनां नवलमुपनोयते रागः ॥ ई ८७॥ साद्रमपंयतोऽङ्गः मोचस्लना पराधिनस्तस्य | सख्यः स्मरएमि सदसा faa'eat क्िष्टहसितस्य } ६८८॥ ्रत्यग्रनखनर शितिस्तनान्तरे -किपति लोचने UE | प्रेयसि करोताच्छादनमकरवमहमजिनोपचम्‌ ॥ ६८९. ॥ चिश्चातकिंतमग्भो गभिंतनलिनोपला शप्पुटमारात्‌ | आआहतया यद्धितं खस्थ धिया “aq शक्यते कतुम्‌ ॥ ede ॥ eg १ “वसने च्तियेकशेषः खलं deat ava परिभूतः 0 इति सु° Te | ₹ wa’ दूति we ure | a ‘aa’ इति Ge To | 8 भोगः दति Wo Ute | ५ “ee” इति qe Ue | ¢ स्पशतिः इति ae Uo | 9 ‘gufwarer...’ दूति We We | one ठ ‘qzurara’ इति He पा। € ननेवणदूति qo पार | wn = ges ‘safayacaresssstan "खलितम्‌ ग ठ्म्थालप्रकयनसंगुलखिदिस्फोरन स्मितं सुभगम्‌ ४६९१४ Aes WEES: केशपाश विद्वेषः | स्दाच्ररदग्नग्रहण वालकपरिचम्बनं रतोत्छुकता॥६<२॥ माकाःच्वितं fale तरन्वायतन्तेचनं सुः कान्ते | उद्धिश्य तखख्म्यकमिति wraue agit: ॥ ६९) एकतमां मतयोजेलपयसो aaa ss | व्टतिरेककतौ whnearat दुजैनानां च॥६<४॥ येन तद्धा “aes यरिजनसरुव्छाये विष्टेतनटमन्यः | दग्ितदितखण्हपः पर्‌ पौडइाकरणपण्डितः प्रखल: ॥ ९८ ‡:॥ अविदितगुणन्छराणणं कर दोवः प्रान्तदे शवामानाम्‌ | खाधौ नक्तुकमः च्रपि afseufa बडमति Te neces 2 क महोतन्तरम्भा- त्व न्यद्कतचद्रप्रभा खदे दरचा | विचरता क वराक नौरेरपसेवितारोदा wee © ॥ erg न खलु विगणिताः प्रङ्ात्मानौ महाघनाः ज्जा: | मोऽद्य Waa तस्यां ate तिष्टति बाद्यहन्तेन ॥ १९ र; तासेव समाचरं weraa प्रवतिंतां निषे: | 'सख्ितम्‌' दूति मू पा | १ दुरविधि' इति इन पा : र ₹ "वणेश््रः> इति स पार | ४ सा Hy’ ate He पा०। ५. “Se? इतिः He पा० | ई “ay दति Yo ae | © कष" इति He Ue | ८ “ems? दति Feo ure | < “भिः इति सः ate | ९० ‘qera न विग... इति a gre | १९ ‘ar’ दूति geo ro | इ 7 द अलः न्‌ SRA स्यद्दःषतममम्ततप्रदा स ईव्यासः दरदा शखिरर्टटप्रण्यर्दप्डनप्रभवाः Oe 7 y सघच्दयत्‌चा -तम्प्राटभाखिनवच्चानदिदतान्पम्‌ -वक्रविग्र षएविलकेः न manta wei मनः waives 5० > 4 TRE , श्रियमपि qe Saas उयन्मायरे दर्च््ररे Ray प्राणण्डतो wag परिनि “HEE “WE. py es si अतिकोमलमतिपरिमितवसं लघुतरमुदाहरति शट: : परमाथतः स इदयं दहति पुनः कालकरटचटित Tan 9> ४: हितमधराचररौव्यवद्यारमनुप्रडिश् Canad i मरा दुराग्रयानासुपधात waa एव fazia ys ५॥ परस्तापतिनोदटो aarefa न प्रयाति निष्यत्तिम्‌ | Sana wares गणयति *`तदायृषो WE ee ॥ 2 ‘wea प्रभदैन' दृति we gre | > ‘wag’ इनि ae We j सत्कसंविवे्चने Ware सारोदतोति मेवं निवेदितं परिजनेन... इति He पा०। g ‘fa’ दति qe पा ¦ ५ fafa’ दति ao wr ¢ ‘ae’ इति बर पा | 9 ‘a’ इति qo पार । = शभ्ियमपि वदति दुरात्मा त्िपति विपच्सखश्वनुधारे' दति te पार ` < ‘way दूति रु पा | te “र चद्दम्‌' इति Ge Te | १९ ‘away’ इति we पा०। ye “तद्‌ सुखोमध्य' दति Fe पा० | ol sz agatha काव्यम्‌ | यौ वनसुखेन we ‘waa युयं परिच्छिननाः॥७२४॥ रदनाःनुतापपावकमध्यगता पच्यमानसर्वागो ; fq HAMAD ARABIA ॥ ७२३ ॥ wag येषु yada aa alfsa ¡चर Var! तानि wa वोक्तमाणा भवामि कष्डख्ितप्राणा ॥ <९६॥ श्रन्यध्वगेन fads awe यजचरद्ूचसचारा | द्‌ारूमयौव प्रतिमा विदधामि विडम्बना ast 1 oe 9 4 gfe नामोद्रभरणम्राप्यं कूरतेऽन्ययुष्यसंक्षम्‌ । तदपि न युष्टिषेग्या अ्रपिवन्त्या अारबिन्दमकरन्दम्‌ ors | श्रास्तामपरो लोकः aierdat परापदि म्रौतः। व्यस्नान्तरे wat न वारिता परिजनेनास्मिः wore i fa vast: कथिते: स्यति fe मयापि निचमिता बुद्धिः) स्थास्यामि संनियुक्ता wags प्रवयभावेनः ॥ ऽर ०॥ द्रति नेचादिदिकारेवश्सुपनौतं प्रलौनपैर्घाष्नगम्‌ | "मार ग्रहा भितं परिष्प ङ्धिराङतिसमरणम्‌ ॥ < इ १ ॥ प्रादुम्येतरिरसं चणे चएे जघने ग्रगतदृ्िम्‌ | qarafaa विमोच्छसि पूञवदाचव्यः निःगरेषम्‌ ॥<२९॥ श पि सि मीम ere le पाप ~= - = ~ भ~ = ९ “तन्यैरेष रटपरिच्छिन्नः cla gout: ₹ "नाश्रु तापः इति go ate, a त्या दूति qe are | ४ अन्यवसनाः दूति Ye पा०। ५ वणकस्रपच' दूति Yo पा०। ¢ सधृरषन्द' दति Ye पा०। 5 "पे्षापरो यदि पोतः" र्तिसु. प ८ “fa इति geo ure | € कार्येषु" दूति ब० पा० | १० “aera इति qo ae | १९ ‘are’ इति Ye ye | १२ वृष्य" इति He पा | EGeAS कच्छम्‌ ` 'खग्ररौगाभिषदिग्धं "उक Gane eo aa iene | AEM जड़ न्फ्रणेन as AIGA | oss | हस्तद यान्तरागनस्रुपचारय “Gee मत्य्‌ | भुक्ता यावन्मासं त्यच्छमि waifenfed aA :; 22 Bb ग्ण सुश्रोणि चयाभ्िन्कमलेश्वरपाढठमृलमजर्या | रवराचायेदु हिचा राजसुतश्चविंतश्च मुक्तश्च yes y | “चसौ च्छो सिंहभटो नागा नृपतिमेदोयमां Sz: | तस्वात्यजो ऽधितम्यौ निवेनं Pare aga sos ६ | म कदा चिहूषभध्यजदटिद्द्तया परिमिताप्रपरिरारः। श्रनुवर्तमान STATES TAU GCA | 9> 9 न्मृधेविभागरुभ्यितद्रहटम्बरचरकेशरस्यमनः | ्रन्ाच्छगाचरागो घनद्कुक्ुमलिद्रकणएकं्ागः ॥ ७ > ८ ॥ भिद्धायेबौजटन्तरललाटतिन्तको पयुक्रताम्बृलः | भ्रवणनलिवेशितङ्ुण्डल टि द्िभिकप्रायकन्धराभरणः | ७०८ ॥ केय॒रस्यानमत"सुवणेम्टत मचगभेजतुगुडकः | मणिषन्धनविन्यस्तप्रबर्प्लांङ्कुरजादरूपमणिमालः ॥ ogo ॥ टतवेचदण्डकूदेकपरिवे्टितसा शि धेतु\-खद्शच @ @ «© A LY ९१ ‘a? दूति He ye | “मरू लितसू" इति रः पार | धवेन सत्कृत्य" दूति He ate | ख" दूति म॒ पार | अस्पतररागसाद्रोः इति Feo पा०। ख" दूति सु. aie | । | ८ to श चंक्रभितः दति He We | ४ प्रक्षिप ज्तिप्रतरःः दति He पार | ` ई 'कलशखरः दति we gre | ‘ga? दूति qe are | ‘eutea’ एति we पा | ‘aw’ दति wo gre | A, ज ee > कृटरनौसतं काव्यम्‌ | अय्रोपविष्टनतंकष्वांशिकमादप्रकाश्युवंतिगणः | रि परमुखवणिग्‌ जनटौ कितताम्बृलक्ुसु द्‌ पटवासः ॥ ५ ६ ॥ विविधविदलेपनखर रितः चक्रकवर-खङ्गधारि एण शन्यः | एत श्रात्तकपाणेः श्िरोभिरचेशच fanei: ॥ ७५७॥ ताम्बक्करकण्डता संदंपरमटहोतवौ टिकाग्रहणे | tas’ छव न्दं खटः कामुखेन वासेन ॥ ७१५८ ॥ पाश्चावस्ितरनमेप्रियसचिवन्यस्तपृवंततुभागः | पप्रच्छः gue a वणिगजननतेकम्रश्तौन्‌ ॥ ७५९ ॥ ( ea ae } अथ aqifan उच्चेरुपसंदइतलोककलकले Va | श्रभितुष्टाव तमित्थं प्रखन्नगम्भोरया वाचा o€ © | जय देव परवलान्तक Testun sales | वरवनिताजघर्म्नासन दारि द्यनमःप्रचण्डकर "ज्वाल ॥ ७६ २॥ रणवोरवं्रण्यषणए ग॒रूवसुधादे वपूजनप्रह् | श्रणागताभरयप्रद्‌ दिितवबान्धवबन्धुजौवमध्याङ्^° ॥ ऽ ई ९॥ १ -रुशग्राद' इति we पार । ९२ खराटिन्क' इति सृ ote | ३ “धर दूति स्‌ पार | ४ ‘ae’ दूति स पा० | a ‘fe’ दूति qe gre | ¢ "नसद्रव दूति qo पा | o ‘saggy’ दूति Fe Ue | = “सवरि ,..' दूति we पा) € -चकक्कम्‌' दति स पार | ९० “are? दूति He पार, १९ खनमोदन' दूति we पा | १९ दामः दूति He पा° | $ © १६ BWinwar cf ne ure ) कुट्भुनःसन FILA = ‘ ‘SERAAUTSAT HART व्ाघ्रगगनद्कुचेक्रः : Bl जलाय-माना रिपुवनितातकलकश्ःमासु fos 2 ii एष विश्रषः स्पष्टः AY त्वन््रतापवद्धख ` agra तेन दग्ध दम्धस्यानेन WEA wap ce sh श्र फनसुक्ुपचदतः fagerfast faqumearta: : राज-स्वितिन qua तलनच्सक)ोऽयि तव विपद्वमणः 7 ely t ददतो aifeaae सदाभ्नुरक्रस्य तव we त्यक्ता: सत्पेचापकेन को निनेग्रामक्ता मता ककुभः | Os 6 भवलो भवतो धेयं तेन हि भिन्नोऽन्धनको रिपुः प्रणतः | सुक्रास्लया!* fe बद्दो रिपवम्दु deat: समरे ॥ ७६ ७॥ च्रटता घाजौमखिलामिदमाश्चयं मया ut दृष्टम्‌ | धनदोऽपि नयननन्दन परिहरसि चदुग्रसम्पकम्‌ ५ ७६८॥ इदमपरमद्भुततमं युबतिसदसरेविलप्यमानस्य | इृद्धिभेवति न हानिर्यत्तव सौभाग्यकोषस्य ॥ ७६० ॥ aot विस्पमयजननं धवलं -नापयाति यद्भवतः । ललनालो चनककवलयद ललिषः प्रवलितस्यापि ॥ ©< ° ॥ दयेषु कामिनोनामेकोऽनेकेषु वमसि येन लम्‌ | जनक Harare: पुरुषोत्तम तेन विश्वरूपोऽसि ॥ ०७ ९ ॥ ~= ~= -~-- ~ —— = ~ -- ~~ -~ >+ ~न --- ----- > --------- ~ - ~ ~ — = = == ~~~ ~ -* ~ ~ "~ १ “aTea’ दूति स्‌" ure | २ ख तावको दति ge ae | ३ “aera दति ge पार | ४ व्यः दूति ae पार | ५ “art Tae इति Ge पा | q ‘say दूति ge पार, € “afa’ द्रति ae are | ८ "नोपयाति" दूति He aT | € (जनकः कुसुमास्लग्टतस्तेन लवं दति Fe ate | baad ox AZATHA कायम्‌ | किं वदसि दया aa म्रियोऽदमिति योषितां नराधोश , atefa wo quit षोड्ग्रगोपौसदस्रालि ॥ oo | ` कापेष्देन ययाच मखसमये चो बलिं इषोकेगः | न म भवति ममो भवता दानेकनिषखददयेन ॥ oe, ॥ ग्दमिरतासुपरिभ्थयित उन्नतये सकलजो वलो कस्य | SQ सता परो सेध दृव कदा न TAWA ॥ ०8 ॥ बह्मागे भंगव्यतः क्तिपरो गो धभेद कर णपु: | गगाजलप्रवादः पृच्यनदिशा Raa तव समानः! ७5५॥ दुव्ेवहारोत्यत्तिमोग्ध्यप्रसगो विवेकिता-वसतिः | एकस दोषज्ञः Basal येन कलिकालः » oe ॥ सखुमतोऽपि नाजिविञ्युखो ठषष्वजोऽपि न विषादितायुक्तः। उद्यतश्रस््लोऽपि रिपौ कथमि सन्नाःसिको जातः ॥ ee | सन््णिरने-कभोगो गुरूभार महः स्थिरात्मतास्ानम्‌ | नरदेव चिच्रमेतद्यद शेषश रेख्वमाश्चिष्टः 1 ० ७ ८ ॥ प्रकतिललघो यंन Bat जघन्यवणेस्य गौरवा प्तिः 1. जघन चपला यदार्या स पिङ्गलस्ते कथं we ॥ ऽ ७« ॥ ९ ‘arama’ इति ब ae | २ “च्छः संनापद्रो मेचघवद्‌सारद्ानदक्तस्त्रम्‌* दृति Ee yo | द "भद्रः इति सु" पा० | ४ पुष्यः दूति qe वा० | ct e ~ & ५. Hea इति बन Ure | ई ‘wae: दूति Ge पा०) o -सधाशिको' दूति सुः पा०। ८ wa’ दति He पार | € -गरूतारडः' दति Ge ge | क त-न el कदन न~ Tae यम्य न जातनान्छा CATS न मानम are भवेसि wana Ta तेनादयवाद्रन्‌ा मटर: SS: तचापि algeria gegen era: परिभाषा AMG वयाकरणान्नातिःिच्यसः Gap Stef नियःजम्तवनोऽपि व्यक्राञ्पःऽपि TARIHTA ˆसदरूपकजातिग्‌ णेनांय = गामन्तक्ुसषे Pe oe | aq वणंनेषा waa’ न्लोकान्तरा स्थिता कापि वामे यथेव wag “asy तथेत वासोरम॥ ०८३ ॥ पजयनि येन गर्जनम्‌-मनन्दमि येन माधदरिनानेः प्रष्यसि येने TAWA तमन तन Zea स्त्वम्‌ ॥ ॥ दन्यभिदं usar क्रियते A Tanita न मस्य | न स -वृ्लमकरोद्योतति wale मुत्र yay रिपुलच््यौम;; oc by लाउशिका चाटु ' "वचस्तवन ` "यक्नासद्तुरस्म्राकम्‌ | ` रतत्पतति Ret यामि नसः मतु सौख्यानि ॥ ७८६) ख्रलाःनन्तर्‌ मवटदन्दिनिमभिनंद्य STURT | sreq’’ किमाङुलता ते arate तुष्टो मया प्रहितः pete ॥ ९ "कस्य इति qe पा २ त्म इति ge ure | ३ नत्वं केन ea... इति Fe पर| ४ स्थोक्तिं इति सर are | ५ "तेः दति म ure | 2 -संज्ञापक' दूति qo gre | 2 ‘Surely Sta ys फार | = “a दूति Go पा | ९ ‘eee’ इति a gre | ९० रामण्टिका' दूति व पा० ) ११९ "पल्ला दृति सुः पार | ९९ "उन्पातितिखरूपै यां ata: dg सो सासो इति मृ" पा ` १२ (लोत्तरमवदत्तं व..." इति ae ure: ९४ अस्ति" द्वि सुर पाः) 12 ९० कृटरनौ मतं काव्यम्‌ | पुनरपि पठ तच्युगलं गौतिकयोष्येत्य॒रा प्ररिनम्‌ | क्ातरितेन मम ख्ितसय कुखपुचिकाःवासे 1 ect y ary वदति साधुवाद्‌ वाजिचसुन्मद्विता वुधसमाजञे | शरसिधायेन पपाट चिख्यानविष्टद्धनादेन ॥ ote ॥ एका खण्डनङ्कपिता विरखान्या प्रणयन्भंगत्रेलच्छात्‌ | काचिन्निकरलमासनमप्राप्य बिभति faaza poco ॥ Bai कलहान्तरिता नेवपरि एयलछज्नयापरा सहिता | रमणणगण्मभ्यगतः सरातुरः कि करोतु बह्जानिः ॥ ec १॥ ( सन्दानितकम्‌ } RAIMA धकमस्तकचल्तनं विधाय विहृतभूः | नृत्या चायमवःदोदेतनिन्कि सुभ्यंगौतम्‌ ॥ ७८२॥ a उवाच ततो वर्जो नेतारो यच यच पाचाणि) प्राखायतनं saws क्रत: सौष्ठवं नाख्ये ॥७८>॥ का चिद्रलिनाक्रान्ता काचिन्न जहाति कामिनं रुचिरम्‌ | war पानकगोष्ठयां नयति दिनं Wak: साधम्‌ ॥<९४॥ नोत्सृजति सततसेका पुरुषागमनाग्रया VESTA | श्लापालः कथयति लभोत्कोचो WMATA ॥ ७८५॥ ९ "या यत्पुरा दूति ge ure | - ९ राजे" दरति सुर पार) द ग्य" दूति Heo पा० | ४ “नुः इत्ति ge ure | ४५ "सोवाचजतवो वणिगजने नेतरोपचपाचाणि! गाथायनं STAI तच कुतः सौषवं ma इति सन ure | AG AA AGA | <> wo रगगतापिं sgt wuifa ate uted गद्ायानम्‌ | sfem चापि काय त्रजनि ततः प्रहतसुयच् ॥०८ ६ | श्रातारष्योटदात्कान्ते दुषटियेया- wa | सएमाःजिकमध्यम्या माः Ryn” खाति परभागम्‌ ॥ 9८ 4 fi चतोच्वश्रिता सनव सन्ये सति चार्ना प्रयोगस्य ¦ न मवति मा वष्यानामन्परि पुरषदतददयानाम्‌ ॥ ०५८८) वयमपि देवनिकेतनमन षं गते चिद श्सोकम्‌ ' श्राितवंतो sna तौयस्यानानुरोधेन ॥ 9८ < ॥ दृह तु कटाचित्किचिद््तिनिरोधाभिकदयः निर्तसा दाः | रन्नावन्यामेता facufa करपाद्‌सिचिपम्‌ ॥ ८००! °वत्सेश्भिकास्या टयमनु कर्ते नरे ्ररवयस्यम्‌ कासवदताच“रितप्रयोमसेषा विडम्बयति ॥ ८० ot \१उद्यमखादित्यव श्च च्छछोभातिश्रयेन मदनुवन्धेन | अनया प्रसिद्धिराप्रा सिहलराजात्मजानक्रतौ ॥ ८०२८) विविधस्छानकरचनां परिक्रमं गाचचलनलालित्यम्‌ | काकुविभक्राथेगिरो रमपुष्टिं areareaaa ॥ ८० >॥ — seers भ -~ ~~ eee ~ - "~= == eee ~ ~~~ ~ == [7 me | १ “arate दूति च“ पर ` ९ "यथाः ota ० पा २ कथमन्या समुपयाति" इति सृनपा०' , ४ ‘qatav’ दति रु पाः ` ४. "नां मध्याभिषधुरुषनिद्ितहदयानास्‌' दूति ge पा | ई “Pafea’ दूति ge ure | 9 "तो war’ दूति Ge ye | = ‘ere’ दूति He Ure | ₹ “वन्सश्वरभूसिकयो देयमनुकुर्ते नरेश्वर aye? दति मु ae | ९० ‘faa’ इति ge पा) १९ शममादिष्वेवं श्तोभाति शयेन मद नुबन्धेनः टूति ge पा० AZAR Rae : RT aA eH AT HATATH UAT ATTA | सश्रःभिग्रे ay लयाच्युतिं वशयति मंज्याः ॥८०६॥ (य्‌ गलकम्‌ | एषाभिधानकौतेनश्रुणितखन्गमोरङुसुमशगरोषा | मद्रसोद्धिन्नमनोमवभावदशा सिदुवारविवरंण॥८०५॥ qual वत्सद्ररमनुकार्यानुध्करणमेदपरिमोषम्‌ | माधृष्चनिमुखराननसासाजिकजनमनःसु विदधाति tS 2 ( युगलकम्‌ | वत्मपरलिमालिंखतौ Baa el क्रमेर भजमाना | ञेपथुपुलकसखदेराग्हति दिम्टलं THA ॥ ८ ° ५ ॥ STM Renta विप्रल्नम्यतो भिन्नम्‌ : टगेयति निर्‌भिकां {चतसुःन्धनमोचरापनना ॥ ८०८ | ara facial मजरिकां माभिलाषमवलोक्य | पस्पभं ways: faa alata वेचदष्डन ॥ ced बुद्धाय तस्य भाव प्रमा<रचन्यवतिमेकथाकेल्िम्‌ | AQAA Vea: प्रशंस वन्धकगमनम्‌ ॥ ८१० ॥ टाररतिः aang याधिप्रश्माय चरिकाश्नषः। तत्छलं सुरतं Gta way यद्न्यनारोषु॥८११॥ on ~~~ ~~ => = ~ भक ete ण ९ "नाद्य लयन्युतिं awry दूति सु पा० | २ मृदधितपुस्तके नाखि | र (नार्ितशरोरकृदुमशरवोष' दूति ब पा० | ४ -छतिरमन्दपरि तोषम्‌, दूति ye gre) ५ श्रमेण इति सु पा) & “aie ननु गोचरापन्ना' eta मृन्पा-।¦ ऽ अद्िन्दश्यतोः इति Re We | ८ “fag मामिति' यद द्धि तम्य वर्मन मासण् यद भवनतः TS Sse तद्गवः दग्धवि शं mays: मंचपैत्वव्यामि ! cos | 4 वष-गढसनुपममदृरयादि Tales (नद हृदः ग BAF SRILA दर ST Sia A FA FRR. ठ; GHIA जरा तः BTYAA SILT Fi खकार aR न तु CaqiNMesawMA ॥ m7 4 | केलिः प्रदहति “ast एटम्सोऽष्छानि दारवं प्राणान्‌ न करदि मनस्तुष्ठि दानमभव्यस्य म््हभेलुः॥८?६९॥५ ga श्रागतासि कस्मिन्ला{मयतौ स्थिता किमये{मति प्रच्छन्नखस्यमना जनयति “Hel शिरःश्चलम्‌ ॥ ८ १.५॥ यदि भवति दैवयो गाद्चुविषये!" ससुज््दरुस्तर्‌णः ! तत्रात्मानं च्प्यति जायां च ररन्ण्दखाम्ै noe sy सविवादे परलेके जनापवादे च जगति बह्कवादे" | zara ९-मरल्ये न विदग्धा दास्यति arma cic | १ ‘fa? दति सुर ure: > "परवित्तार्था न काचिद्‌ प्ति इति qe पाण ई eee + ‘> 5) २ न Qa सचृश्याम्यधुना fa सुपा ४ ‘aa वे ara दति qe a: | ५ ‘“quaifa दूति qe ure | ई 'वच्ाकाराज्ञार्ष्छं' दरति Fo पा 9 ‘guia कट यंनाप्रदस्तम्‌ः दूति Ge gre | ८ ae: र्ति Geo aie | € “OH इति ge are । ९० “ay इति Be पार ११ ‘faa’ दइति.ब० पार}. |, | १९ waht म्‌" ure | al ९8 कुटुनौमतं काव्यम्‌ | दुभटकरास्फालनमलिनो क्रियमाण ग्रो भमनुदिवसम्‌ ¦ त ङ्मपि पतितकन्य स्तनगशाखिनि ‘aa पयोधरदन्दम्‌ ॥ ८२०५ पयंङ्कः खाम्तरणः पतिर नुकूलेा मनोहर खदनम्‌ | "तुलयति न लकां वरितच्ण्चौर्यसुरतख ॥८२१॥ "सदसा संकटवत््न्यवितकिंतसंसुखागतेनाधपि | अभिखपितेनोदृष्टकमनन््द्रभकमेणएाः लभ्यम्‌ ॥८२द्‌॥ प्रीतिः किल निरतिशया “ea: परलाकविन्तकरेगदितः° तस्यास्तु जन््रलामो इद्येख्छितपुरुषस'योमात्‌ cee अतटम्छस्ा द्‌ फलयदणव्यवसायनिशयो येषाम्‌ | ते शोकक्तशरुजां केवलम पयाति पाचतां मन्दाः ॥२४॥ कि प्रतिकूला यदहगतिरूत परिणत -मन्यजन्मदुखुरितम्‌ | खानुषटा ना<भ्यसनं fa वा तस्यात्ययोनिदतकस्य ॥ ८२५ ॥ येन “aval ख युवा स्तौति “eat लदगसंसष्टम्‌ | amaryl स्यद्यति ककुभे ^-वदाशचितां नमति ॥ ८२६॥ प्यायति quad \लन्नामक्वणंमालिकां जयति ) एकायो '*कृतचेतास्वदङ्गतः सौख्छसिद्धिमभिकां चन्‌ ॥ ८२० | ( Safan waa ) ~~ = ~~ ~= ~ ~~ -~---- ---- = ee ~~~ ~ ~~न ज ~ ण ननन जा 9 ‘aa? दूति ae are) ९ तुलयति नदि wet’ इति सु° ate | [णी ey १ ठे विशा दृति geome: ४ न्यः इति बन्पा०) ६५ ‘wh इति ae पा ¢ “नेदुः दरति yo ure: 9 "ताः दति qe re | = (माव्मटुखचरितम्‌' दूति ge gre; रट ‘war’ दूति He ate | १० ‘acette’ दूति ye are | १९ MC दति geo ure | १९ “acifuat’ ( Aaa मदाङ्लकम ` कुलपतनं जनगद्ा नरकमतिं प्राणितव्यसन्दे दम्‌ ¦ श्र्गोकरोति तक्छखमक्ला परपुरुषमभियांतः yee i स तु लिखति crud त्यजति gee ददाति aa ez | यावन्न भवति पुरतः परयूवनिः प्राच्छितावरणा ces | दृष्ट yzea यपयात कौतुकं विदितमन्तः | दूति याति मनि war विडितविधेचम्ततसणंम्‌ ॥ ८२8 सापि च्छिन्नाच्छोटनग्टदयोतसुक्रा विलोकयन्त्याश्राः | विशति we मचस्ता ada आग्रकिता स्वेललच्छञ्म्‌ ॥८२१५॥ > = त ae A 9 A १९ भवति" दति सु wie} - र "न्त्या दन्तम्‌ दूति |e प्रा, २ स्थः इति ब पा) ४ ‘stra’ इति सर. पार | 1 5 + १ ९ 3 भ | % पठः दूति FH ue | ९ सवच इति स= पार | ® ‘eer इति बन ate | | {11 os} ५५५५ न] ~2 Mt mf [५ 4 नवचारचश्चश्णाः सुरश्ितकुस्लरोदटितेषु at निषु : वष्टः क्र WAH चन क्डिदिति मन्भुमाद्रुते ॥८३ ड एते ste asa: gear आपि चपन्तकोतुकाः- प्रायः : नवं द ग्रद्धण war कायंतिमृढाच तिध्पभिं woz oy ta a, Udwe at म्थिराकता WMAAANT SAT} gor एकमाना ge पदे wafa पणःपि y ce cy म्देचः दिदिपन्तौ qge°qugfaaactihed नेद शठा मकेनसुवं शतरुणितिमनोारयशष्ठा ॥ ८३८ ॥ HAIMA SAR शला नुभावखन्दो "हम्‌ । जनयत Mais Srewieg sara: po yo | नोवोद्यनारम्" निरुन्धतो a’ नन यामि arate | निष्ट ः-ताम्फटाभिधानः पन्नवयतो सरस्य कर्तव्यम्‌ ॥८्४१॥ नयतोवा afaaa ग्रसमाना सवेगाच्ासि | यं“ अ्िव्यतेऽन्ययोषा तिक्त aera पुरतः ॥८४२॥ ( नायिकावचनं मदहाकुलकम्‌ , pe “= ~~ ~~ ~¬ ~ - = ~~ - ~ = ~ [ह । [ - - - ~ -- — — १ Wea...” ote Fe पार | नितदीष. aserer’ दति woe | ३ Saray ata मः ate | ४ तान्य..." दूति He पा) ४ 'छाभिशङ्...' दूति qe are | ९ अनुरदितुः इति ge पार | 9 पदे पदे' इति we are | ~ न्दम्‌, दति मृ" पा०। € ‘waafwaer सकुचनाभिः दति मः पा० ; ९० ar इति स्‌ः are | ११ तन यामि arate’ इति म are | १९ दि दरति मु प्रा! `. १द्‌ शलेविनयं' दति ae re | , ९४ ने वासवे...“ इति ae ure | ९५ “Shared? दति we aie | ASileay करा <5 न A तवे vety पुरो दा वादनकष्टकुष्टख वाचा; गेचखाः{मितरस्छतनिष्यः दवितदुःखवेमनिवेदणम ¦ ८४३॥ उपधानकृन्य सु ज्ावन्येन्यं निविग्ंकमावाभ्याम्‌ | सवलि"तोर्‌ न सुप्तं fafaaty रतविमदेष्िनाग्याम्‌ ॥ ८४४ ॥ WIRING प्रच्छाद्य खादुभोजनं विजने | WHC मया दन्तं निद्धेलद्धदयेन नागतं भवता ॥ ८४१५) न fat चरिचरच्ा न च भुक्तं -लच्छरोरमपयंरम्‌। द्ष्टाट्ष्टम्बष्टा क यामि कि वा करभि THTAT Ng es | SAPS ATA STAG च मन्दस्चारम्‌ | wafa मम amen करपिद्धितसुष्या eats ams: paogep यासामासोत्सव्यं मया समं मम्मतयःकुलस्तो णाम्‌ | ता वारयति मन्तः Gay इति तन्रियन्तारः "स्य धिग्ादःन्परिजनतः महमाना -मन्यरोधनतवदना। तिष्ठामि निरभिमाना निजनिमितिदोषनरौब््यात्‌ ॥८४९॥. सदधि 7धौयमानं प्रमङ्गपतितं परतिज्रतास्तवनम्‌ | इदयेन दूयमाना मृढा मोदामि श्रणठन्तौ॥८१५०.॥ श्रामन उपविश्न्तों मन्दाना मां निषदममम्याः | अन्योन्यमौकचमाण जातिजनाः weal Ysa: yp owe A ह -\, + १ £ ~ १ “तोच विष्टतक्रम्यग्रा' दति सः पा}. र दि" दरति ae पार] द “मच्छरोरपथेनम्‌' द्रति मु" पर | ` , ४ नयविरति' fae पार , yates’ दनि. पः ` , ₹. (कमग्निं तच्चियतारः इति Beate 1 e सुष्रथाव्यभोवदन. cfr meu) र "मां दद्िष्छचियतु'" इति meagre) सु ५१ 8 ५ ॥ ^ 13. ex कुन मतं AAA | ARDS Is उएमाचममुश्चता ग्टहोपान्तम्‌ | SHIQ =u agi प्रमजिग्धामननृद्धरता॥८५२॥ परग्टह विनाश्पिष्नाः सुभगं मन्याभिरूपरृतदपाः | छकलासतुन््यराध्गा मवन्ति युद्मदिधा एवे ॥ ८५. २॥ wea पडता चरा इत्यम्‌ | सोपालम्भा विजने धन्याः wef aaa: ॥ ८५४) ( कुल कम्‌ ) ALAR a दा वस्लेदा पितनयनभागदृष्ट्य | वेश्थारवितविललासाः कथिताः पुरतः पुराण्डणतु्याः ॥ ८ ५५ ॥ उपव "नर चितमदो व श्राराधितदेवताविश्षाणएाम्‌ | वचनमपि Gas after खवणसेति पुण्उताम्‌ ॥ ८५६ ॥ का गणना विषयस्वे पुंसि उराके ^“पर्‌ ङ्गनास्यया । व्याजेन daar ध्यानधियां wafa सज््रानम्‌ ॥ ८५ ७॥ facet रदितांजलयो दधति fata चिविष्टपे गणिकाः । परदाररसारृष्टस्तथापि भेजे श्रचोपतिर इनच्याम्‌ ॥ ८१५२८ ॥ suze: fa न am वेदग्धयवतां च किन धौरेयः) जेन चकारासक्रि गोविन्दो गोपदारेषु॥ ८५२ ॥ १ ‘at aaa’ इति ae Wie) ९ न्डुदयां wa इनि we पा०। a न्‌ इति ३० पा | ४ (भागाः शति geo पा०। ४ द्या" दूति Fe aie | q aaa’ टूति मूः पार) 9 ‘amie’ दूति सून पा । ठ "खपनयति cain’ सूति ॥ | ¢ ‘fara’ इनि बग पार | ve “aur दति ae ge 4, HSA काव्यम्‌ : ९९ देलोक्यगतः AW: Wa यतुघाननायम्य ¦ तदपि जहार कलच टग्ररथतनयस्य्‌ WHR ॥ ८६० ॥ अय aga जननो निजपर्समयने छतोष्छाद् | श्रा्धप्रमाचचचे नृपसुतमविवाशितं- वाचम्‌ ॥८६१॥ घटयुवतिषु प्रगल्भ स्नागरिकादश्ननदतपुस्वः | ग्रामोषितोऽविद्ग्धो निन्दति गणिकां भवदिधोऽवश्यम्‌ ॥ ८६२ ॥ नाद्रेयति मनः पुंखामवगादितमौ aaa areas ¦ नखद्‌प्रनचतद्ोन जोवत्यनिवन्धकौसखुरतम्‌ \ ८६ ट्‌ ॥ म्याप् घटकं तावत्कुर्‌ MAT FT: खमास्तर एम्‌ | खुर तोपक्रम ईदृक्‌ प्रायो यामोएतरुणएमियुनानाम्‌ ॥ ८६४१ बहोर विलिप्तः‹ स्वितजूट कको -णमस्िकामाच्यः | पामरना्या दृष्टः सोऽहमिति मन्यते विरो? याम्यः ॥ ८६५ ॥ ग्टकमृता यासस्प्रखिन्नां मजिलिकायेनिर्याताम्‌ | उपपतिरुपेति दर्षानिश्रागमे पामरो प्राप्य ॥८६द॥ कूप^“चिक्रघराया नार्यास्तत्काष्टनिहितचरणयाः | वलितग्मोवं वौ चितसुनप्भ्यति मनो ग्रामवासिनां य॒नाम्‌1 ८६७} की 1 art ee Oe १५ भद्रस्य दति Fe पारः २ ‘a वाक्यम्‌ शएन्यवारटिकागडनम्‌' cf सृ° पा +, रे “a? दूति सु पार । a शचवनस' दूति qe grey | ue दूति we gre । ई “fama Parva’ दूति we are | ५ "पष्यति सा दाररप्ने्' दूति we gre ठ (त gufea...’ इति a पार! ¢ ‘fax’ दूति सृ ae । ९० Se” द्धि a> पा, ~ १९ “तः' इति ae ge | , प्रे यम्‌" दति सृ प्रा! ,. १९. नाद्य) दति बर पा०। - १४ "गन्धकैः कम... इति we पा०) an ° —_— aa काव्यम # 2 कुद्भुन सत RGF |! अ. च्ुधिरस्छरप्रयोगेः प्रतिपादनपइनः मनङ्सुनिः | यटि cs af दद्य भवतो Wia wat Ya: ग्रक्तिः ol! | mafys ved प्रायेण fe शन्यज-उनो भवति । wifanaqnaafansal विजितरङ्गस्य ॥ ८.०७॥ विन्ञापयाम्यनस्तवां नििमितध्नाखप्रजाष्टजा मदुश्म्‌ | ्वननोकयादूमेकं मा USA मम अमो वन्ध्यः nw oocy ट्ति कवयन्नरभतुः Gea ख चोदितो भृच्वोनेतचा ¦ afaa सकलात्पेद्य नियोजयामास a ayaa tee 4 वांथिकरत्तसानकः उद्राडदिततिन्नपचसे सम्यङ्न । प्रावरेशिक्दा? waar दविपदे< द्दण्णन्तरे ““ ऽवि ॥ ८८० उत्सादभःवयुक्रः सामाजिकङ्दयरजनं बु^ध््यन्‌ | कविनेपु शवसे श्वर चरि तरख विधयदाच्छमामग्या ॥ ८८, ॥ श्रष्टकलापरिमाणं wai परिक्रम्य ताललयदक्ताम्‌ | श्राव नटँ छता तया समे खण्टदकायेरुलापम्‌ ॥८८२॥ चूचितपाचागमनः fategar पदानि a fearfa | पणि ' ' कि ee en न्क ~ = 7 - [क ह) ee भ ~~ = ~~ ज ~ = ज egy ~ ९ ‘aufaqew...” दति बन पार द "यदि रजति भक्तो भूं weal’ tia a पा | ४ “नरेन्द्रन.खग्जाम्टशएम्‌' दूति ge पार | aH दूति qe पार | ९ ख yaaw दूति ye ge: "8 ‘aagifaa’ दति qe are । & कथवमनेः tia qo ure | ट ‘ein’ दूति Fe Tro | ye “रे विशति wae’ दूति ye Ue | ९९ ‘gaa’ दूति ge पार, ae ‘aw विध... दूति qe ure | ६२ च afta तनलग्रथुक्रःम्‌' दति ge पा० | १४ ‘fageifa’ दूति qe are | oR AST aA काव्यम्‌ | fagara wheat ary निःचरणएगोतेन ॥ ८८२ ॥ ्रश्ित्य ('कथयाटरात afaan ततः: afamatsara: | दुःघेटसघटनेन चितिनायस्योदयेन सुदि तश्च ॥८८४॥ पराखाद्मारहन्तं कुसखुमायुघपवचचरौ द्रष्टम्‌ । निदिश्य वव्छराजं सुमनतरकाय सिद्धये निरमात्‌ ॥८्८१५॥ यः fanfa wate: प्रासाद्गतः समं ठयस्न | श्रवलोकयन्प्रमोध्ट्‌ चपरसुदितरेताः खसौ ःख्यसम्पत्या ॥ ८८६॥ विष्मयभावाछ्ः प्रोत्फुनज्ञ विलोचने ततो विष्टजन्‌ | नृत्यति पौरजनौघे ware वयस्य प्य पश्येति ॥ ८८७॥ त्यि ग्न रुणटद्ध समगुत्रायुप्रयवतिपरिचष्टम्‌ | श्रगणितवाच्यावाच्य कोडन्ति- जनाः प्रहृद्भूदषेरसाः WSS p पिष्टपतकयपिजरित रचिध्तोचितविविधक्ुखुमनिदम्‌ गाचायासषमुत्थितवडनिःखासप्रकोणपद्‌ष्मौतम्‌ ॥ ८८८ ॥ ढयेरउव्यामिञ्चितकर्‌ तर््लतालो हज प्रनृत्यन्तम्‌ । मुह्ध^°रपि जातस्लन संद भितद्‌ाद्सोष्टवे प्रस्यविरम्‌ ॥८< o ॥ पमि 1 | ne १९ "परो" दति Fe gre | २ तसः" इति ge ure | २ 'दुघटघयमेन कितिनाथस्योद्यं नसुददिश्य' दूति qe are | ४ विस्मयति। ५ ‘sare’ दति qo gre ; ¢ ‘a दूति qe ate | © “खेन्य' दूति ye Ure | र ‘@ieta जनता प्रृङदषेरमाः दूति सु° gre | ¢ ‘atatifiga’ दूति qe ate 1 १० “‘qzarea’ इति qe Ure । ११ ‘aera जनं प्रदटत्यतस्‌' इति Fe ate | १९ "पवत्छवसनः' इति |e पार | we -एुचिरम्‌' इति qo ure} La » कुटुनःमदं काच्यम्‌ , १८ —_ Nee | अस्तु वमन्तः मततं सखाघंःनःभोष्टजनममःद्षःः , दति गायन्तौ रभसादान्तिग्ति मदवगात्तस्ण ce 7 | Riera Barred उरगकमल्निलेन नाःइतम्तस्‌णः | षोमतिन्या म-पयति Avie! सुभगमात्मानम्‌ ¦ ८८९॥ ग्रे लज्जासेतौ पर्वावमरेष्य कुनवधूवद नान्‌ ¦ श्रस्योर्लो क्रिजल्ौ चोः नियतः केन वार्यते प्रसरन्‌ ॥८९३॥ त्न्धव्यापारगिरां खन्तनानां दवनप्रसक्रासाम्‌ | श्रायानायविगमं वद्‌"नाद्तिजाल्लिकरा FRA i ८८ git श्रय सहचरनिदिषटे मद्‌'स्खलच्चरएदिवटिनाभिनयन्‌ | वामवटृत्ताप्रहिते नुयत्यौ -चिषिषतुशयच्यौ acest दभिंतमरोजवतंनषणारम्याधभिनये श्रेऽभिस्नेतये | विर्"दधाने वौरदृश्पश्रावावधघमाञप समास्ित्य ace en घलितनयनप्टत्तिः करेतूुकहतमानसो नराधिपतिः | निजगाद निभरमद्ो कौडितमनयो विलाभिन्योः ॥ ८९ ७ ॥ करपौडनोपमदयतिकरसम^श्ये कदर्थं मानोऽचि | स्तनमडले श्िनोऽदं चं gatas gufefan ॥८८८॥ १ ara’ दूनि सृ° पा | ९ "गायति ofa सु" ure ते अग्सल(नाः दूति Re पा) ४ ‘a निर्याते कैन वायते wee’ दृति ब्र पार 9 ‘aaaefasifoay’ इति ge पा ९ सद्दारणघटितानिनयना' cfa qoute; 9 श्रविष्तः ० प्रियरदिभोगो azat दयितवमन्तो naw "मनमि वसन्‌ ¦ भावेन wags wafer तु कुसुमग्रपाणिः pec - on दति दत्वा सदशं प्रकनिवयःकालसमु चित भ्ान्वा | ते मदमटरनापिष्टे बग्दुरतूजवनिकान्तरिदे pee ॥ श्रपनोततिरस्करिणौ ततोऽभवद्‌ एता समं देव्या | श्रविदितरनावन्या प्रजो चितवम्दुहम्तयानुगता ॥९०९॥ यदुर सागरिद्यं प्रमाटितःः परिडनस्य सिज्दले। काचनमालामवदन्नपमदिषो जातस्चोभा be pe fl Wy AMAT AI लं स्दाण Fearfz | ena भति faa यौकच्तएयोग्धं मिनायस्य ve vz उपगम्य qagel तामभ्वद्‌ त्किमयमायाता | मेधाविनो तिसुच्य ब्रज afar विलम्बख ॥८१९२॥ विदिते देव्यादेगे aad? संनिश्याय सा awit | विहगो सुरुगताया wa निदिता मनोभदसपर्याम्‌ ॥<९द३॥ श्रवलोक्यामि तावत्तिरोदिता सिद्वारविरपेन । तातान्तःपुरिकाभिर्ययःच्छते fa तभ्येतदुत नेति ॥ सरन्दा नितकम्‌ ees १ (सदसि वनाम्‌, दति qe पा, २ दितः इति Fe ato | 1 ‘ex दति He We | ४ “aa? दूति qo aie i a ‘fa’ a: af वन्मृखपद्मः पद्चाकिदघाति पश्च विच्छायान्‌ श्रलथोऽपि लव्जिता za शनेः श्ररेस्तद्‌ दरेषु Gua ie. rey एवमभिधाय fasaqquaa: परिफ्रमं इत्वा । निच्रामि"क्या प्रवया विनिदयौ नायकोऽपि सदह सेः ॥ ९० (कलापकम्‌) चरके जातसमाप्वै मौोतावोद्यध्वनौ च विखान्ते। प्रचएकगुणग्रहणं YET Wd AAW ॥८२८॥ Taya मतयो न विशन्ति मादु प्रायः) वादहनयानपदातिग्रामादिककायेद्‌त्तदृदयानाम्‌ ॥<२९॥ sd लिभ्खितो गामो were तं सद्दे ग्वद्ग्डमिम्‌ | वास्य द्चाभ्वासं भवमि ततटकुगो दिवसेः॥९२०॥ eamaawat fe वमपि किमथे करोषि fasfaa । श्रपय दा यदि नेच्छसि ae स्थिति रस्तदानेन nec ean १९ ‘am’ दूति qe are | २ “मन्पादुकयाः इति Ge qe t २ usages ata | & ~~ ~ . 4 + 3 श्यःलिखितोऽयं wera सव प्ररेश्बडभूमिस्‌' दति we ae | é ~ म ‘ ~~ ॐ UT ४ “aarare’ दूति we Ue | ९ ततत्रक्कुर) दरति ge ae | १०८ कटने मतं काव्यम्‌ | भ्‌ च पत्तयो न मश्निनं च पोव्यजनस्तयाणयसनुष्टः। लभमानो१ऽपि acre दिरतनलाभिमानेन ॥८३२॥ विज्ञश्षिरोेन्मषतवं दूरत varia भवतः | दरष्णो कियता मस्माच्छरोव्यसि कायं प्रतीहारात्‌ te sen यूं कुटम्बमथ क्तं गम्यते गोतचपुतरमामान्यःम्‌ | श्रादाय संविभागं गहरं एव Saal यथासौ ख्यम्‌ ॥८२४॥ श्रम्धन्तरब्ययाभ्यं प्रविलब्धो यो मया As: | aarfa तेऽनुबन्धो at जाने किं avtaifa tee wi qyaa waa कन्त्पितिमिनत्यदलजोवनं enw" | sata @ न ara प्रयोगिनां पश्य मन्यरताम्‌ te zen एवप्रायेरनुदिनखाभोद यमो दका रि भिरचनेः | फलशू-येरनुजोवो प्रतारितः कः कियत्कालम्‌ ॥ ८ eet एतदिषये नेुणम्च तु ग्डमिन्नस्तां समाश्रित्य । मुखरतया क ययाम जड^“मतिसामाजिको चितं किचित्‌ ॥९३८॥ q “4? दूति qe पा० | ₹ ‘sat? दृति we ure! १ खररद Ta स्योयता यथास्यौष्टयम्‌' दनि ब ye | ४: येन fae यो मद्ांस्ुद्गः' दूति सु पार | # ‘wate a a adi a दूति ge qr | q ` प्रथम चरमःवकल्पितमन्मपि कलञ्जःवनप्रदे शस्यम्‌ दूति सुर qe e ‘aia नियोजितानां मदन्तरतःस्‌' दति qo पा | = म" दूति a पार | € ‘zat? दति सु° ae | qe ‘wetaa’ दूति मर पा०। ` Fe मतं HAA | १२ सभ्ना^शअयः esa शारोरस्तिःप्रमार्परिमाणएः | सत्वा धि क्याज्ज्ये्ठो व्यस्दमनस्तस्तिभटिन्ष्याद्यः ५९८२८ ॥ खङ्ुमानराविद्धक्रिय उपरजक्ररःजतो रिविघनृत्तः | श्रादेष्यद्यमध्यभ{रिः सम्पादितः प्रयोगोऽयम्‌ ॥<४०॥ (सन्दा ` नितकम्‌) मभ्भौरमधरग्रब्दं परिर^चितमौतविश्रिघ*भंगयुतम्‌ | aman वंचिच्यं नर wel वादकस्य लयक्ालः NBT श्रप^“रित्यक्रख्यान कर पकाङ्ुवयजितम्फटाथपदृम्‌ | श्रभिरामापिश्रान्तं पठितं निरवद्यः मखिरूभावयुतम्‌ ५८४२१ नियमितदौ पनश्^ मनं द्ुतमध्यविन्नम्निता^नलमयक्रम्‌ | Tagua evan साधगादभिर्भोतम्‌ ॥९४१॥ प्रति विगेषावस्थाप्रतिाद्‌कवेषर चनखामय्या | श्रतुकर"फमभ्यतोत सिद्धिदयसन्पदाघा\््रम्‌ eg st १ ‘sate: स मदात्मा सण्रोरन्तिः प्रमाष्परिमारः दति qe पा) २ यत्रादिलोक्य war’ दृति ae परा | द खम॑माराधिक्यकिवदु' इति स are | ४ ‘grerg त्वममरन्येभीवः' दनि म पार } ५ यृदधितयुखक्रे नादि) ९ ‘fea’ ०१८॥ दूरे कदलोदण्डा कवेरपि न Vea BATA | करसन्पर्कादिमुखौ विश्राम्यति पक्षवेच्विति विश्द्धम्‌ ५१०२०॥ श्रयि मन्नरि रेव लं विदग्धजनमण्डिता पुरौ सेव | ङुखमायचः सु एव व्यसन FA एतदायातलम्‌ ॥१०२१॥ यस्याः कामः BATT रागाकषिम्त्णै पलप्रल्या | सापि गता ufafaat जोवन्या नेच्छते किमिद) १०२२॥ अभियोगशिचितानामशिचितानां च मदनच्टानाम्‌ सुतनु विशेषय्रदहणे सामथ्ये तदिदमेव १०२९२ ॥ व्यथयन्नपि सच्छायः परिजनचिन्ताकरोऽपि Tamale: | stun लयि लच्छ्मोममिनवरागाअरयो रागः ॥१०८२४॥ एकः घ एव जातो सुवनेऽस्िन्नसमरयकस्यरपो | तेन शशि बिम्बफलके खजन्मरना लेखितं निज नाम nee Pat पादस्तन aie विन्यस्त: सुभगभानिनां afy | सौमाग्ययश्ःकुसुमं धनपतिष्धनोः कदर्थिंतं तेन ॥१०९६॥ नरवञ्चनपटुवुद्धिः सम्यादितकपटचादुसङ्गटना | वमपि विलासिनि ata गतिभियर्तौ येन सुभगेन ॥१०२०९॥ (अन्त विशोषकम्‌) १९८ कृढनौमतं काव्यम्‌ | तदद तस्य सानं यतामहे कायेखाधनायाश् | qia एव fe aa भिषग्जनाः ङच्छरमाध्यरोगेऽपि yee ety दृति गदिते सख्या सा तदभिसुखं was) समुन््च्य । परितरति eeu चिर द्धावितमज्ञिष्टज्नकारम्‌ ॥ १०२९९ ॥ क पुरुषायंसलमोहा Taga: श्वसः wares | लपेयतां सुवमखिलां मलिलसुचां कोऽभिकां कितो लाभः॥१०३०॥ मण्डयित्‌ वियदुदयति पुरुहडतधनु्विनेव फलवाज्छाम्‌ | श्रनपे्चितात्मका्ंः पर हितकर णग्रहः सतां BEF ॥ १०२१॥ प्रायेण यज्निदानं त्सेवनसुपश्रमाय रोगाणम्‌ | सरमान्द्ं तु यदुत्यं तदेव खल्ल भेषजं यतस्तस्य ॥ १०३२॥ तेन स्पहयति उततुस्वत्पादय गाक्ररेणसङ्गतये | श्राशरौ विषयोपेते सभ्भोगसखोदये तु ararst ॥१०२२॥ (सन्दानितकम्‌) परसदमुपेति मयरौ परमं शब्देन वारिवादख्य | अनिभिषविलोकितेन प्राप्नोति इषौ कृतार्थंतामेव ॥ १०२४॥ न छयास्तुतिमुखरतया न च युद्मल्लोभनामियोगेन | विद्घाभि तहुणणस्यां खरूपमाचग्रसङ्ेन ॥ ९० 24 सद्धावबद्धमूले सित दृ िभूविकार पञ्विते | सेवन्ते watet रागतरौ watt घन्याः nee ee i faq agnagt विलोकिता येन इगिति वरगाचौ | तस्यान्यो चुघतिजनः परतिभाति मनुखद्पेण ॥ १० द्‌ ot खद पि येरनुश्वत्त्तनुपरिरम्भसुखरसाखादः | विद्धि नराधिप तेषां दूरौग्ठतं प्रजाकार्च॑म्‌ ॥१०२८॥ कुटनवमत काव्यम्‌ : ५९९ रस्या का BM त्या विवचग्रददुवंलेषु पुरुषं | यम्या विलासजासलकपतिनः गद्ुनायते कपिलः १८३९ | दग्ध्वा पुनरपि दग्धो नुनमनङ्गो इरे तां तन्कोम्‌ | दृष्टापि येन तिष्टमि निराकुलः खस्यटृनन bre gel श्रय विरतोक्रौ तप्वाुज्ञाभितमानसे च नुपत्तौ द । afgzmasifa स्मतिमङ्गतिमा गतां प्रसङ्गन ॥२०४२॥ श्रन्योन्यगाढरागप्रवल रत चिन्तजन्मनो युनोः । कालात्ययो मनागपि समागमानन्दविघ्नकरःः ॥ >2०४२॥ श्रता सिंहभटरसुतः प्रियाग्रियां प्रौतिमाज्स्मितप्रयमम्‌ | निनमाद्‌ चारुभाषिलि गौतिकया समयसम्मतं कथितम्‌ ॥९०४३॥ ्रभिनन्य सा तयति प्रययौ प्रमदावतौ निजं भवनम्‌; satis विदितका्यों युक्तेऽवसरे मनोरमां गणिकाम्‌ iy gal अय षा nade सलरमादाय रचिरविचक्किन्तिम्‌ | श्रासाद्य नुपनिश्नान्त विवेश सद्चारिकासदिता।॥१०४५॥ fafeanngfaceaafsast नायकेन fafesa | ve च tegua विनयान्ितमभ्यधाद्रतौ ye Bed Paw भ्रेयः eas दुरजनाभरिषोऽगरेषाः | श्रद्य मदनः प्रसन्नो भाग्यचयेरद्य परिणतं फलतः ५१०४७॥ Bq जननौ प्रता सौमाग्यद्फोदयोऽद्य निष्णातः | त्वयि वितरति wad निरामयप्रञ्रभारतोँ तस्याः ॥ १०४८॥ (सन्दानितकम्‌) उत्कलिकाकुलमनसासुद्धिक्ररिरसयाभिन्दतानाम्‌ । श्रोदासौन्ये मजतां खमा यतो भवति नाक्तिका यूनाम्‌ ॥ ९०४८ ॥ १२० कुटुनौमतं काव्यम्‌ | टतु मनःग्रधनुषा सदायवां स्ति दयितया साधम्‌ | यामो वयं न राजति विजनस्यितिभिय॒नसन्निधावपरः ॥९०५०॥ एषा नव्य्रान्ता मदनेनावासितातिङ्क्रमारा | लमपि रतिसषमरश्ूरः aya: सन्त्‌ RTA wee kes qagqazufa प्रययति wear fe मौहनाक्रान्ता | तावन्तावत्युसासुत्छाहः पल्लवान्समुत्सृजति ॥ ९०५२॥ दूति श्न्योकछतवेष्सनि इरति wa: सहजमंएटकं तस्मिन्‌ । द शितखाध्वसलन्ना जगाद षा fe करोषौति ॥६०५३॥ श्रयि सुग्धे तत्कियते पुरषायंचतुष्टयस्य gata । दति निगदितससमरः खर विधुरित च्राततान रतिकलदम्‌ ॥ roa si नानासुरतविभेषेराराध्य चकार भुक्तसवखम्‌ | गणिकासौ राजसुतं लगख्िगेषं सुमोच नातिचिरात्‌ ॥१०१५५॥ तद्यन््रयोपदिष्टं कामिजनार्यार्चिकारणं तेन | मदत सष्टद्धिमेव्यमि कासुकलोकादइतेन चित्तेन ॥ १०५६ ॥ इत्युपदेश्रश्रवणएप्रबोघतुष्टा जगाम घाम खम्‌ | मालत्यपगतमोहा विकराक्लापादवन्दनां शवा ॥९१०१५७॥ काव्यमिदं घः श्रटणते सभ्यक्कायायेपालनेनासौ नो वच्यते कद्‌ाचिदिटवेश्याधृतेङ्हनोभिरिति ॥ १०५८॥ कुडनोमतं काग्यं समाप्तम्‌ ॥ 1 This colophon oceurs also after verse 1054 in the Society’s MS. after which occurs the line कृतिरियं भददामोदरगुपरस्य सहाकवेरिति | This is followed by the rest of the text as printed here in a later Newari hand.—£d. Each issue bears, besides its issue number, a faacicle number indicating its place in the work and volume to which it belongs, With the issue of this Notice all previous prices and price-lists are cancelled. CaLouTta, lst January, 1941. The publications or information about them are obtainable from the Royal Asiatic Society of Bengal, No. 1 Park Street, Calentta, or from the Society's Agents :-—~ Messes. Luzac & Ca., 46 Great Russell Street, London, W.C. M. Pavut Gzurenze, 13 Rue Jacob, Paris, VI°. Bucsuanptune Orro Harrassowrr, 14 Querstrasse, Leipzig. Mrssrs. THACKER, Sprnx & Co., 149. 3 Esplanade, Hast, Caleutta. "त Tre Moore (0 Sussorierion 08, New York, Residents of Hurope showld order from the Agents. When ordering direct from the Sovisty the following rules should be observed ~ Orders should be addressed to the Royal Asiatic Society of Bengal and not to any Official by name or title. Ail Cheques, Money Orders, etc., should be made payable to the * Treasurer, Royal Asiatic Society of Bengal”. Orders for books should be accompanied by a full name and address, legibly written, and should be sent on a separate sheet of paper containing no other communication. In India, books are supplied by V.-P.P. CaLcurra Published by the Royal Asiatic Society of Bengal, 1 Park Street, and Printed by ~. E. Bingham, Baptist Mission Press, 4 Lower Circular Road