BIBLIOTHECA INDICA; A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE । ASIATIC SOCIETY OF BENGAL. 0.7 Sertzs, Nos. 51, 73, 143, 144, 145, and 287. ` THE (LALITA VISTARA, OR । MEMOIRS OF THE EARLY LIFE OF S’AKYA SINHA. EDITED BY RAJENDRALA’‘LA MITRA, LL. D. Honorary Member of the 22/47 Asiatic Society of Great Britain and Trelatd, and of the Physical Class of the Imperial Academy of Sciences, Fienna; Corresponding Member of the German and of the American Oriental Societies, and of the Royal Academy of Science, Hungary ; Fellow of the Royal Society of Northern Antiquaries, Copenhagen, ge, Se. ee et et ee ee eae -- ~ CALCUTTA: PRINJED M5 C. B. LEWIS, BAPTIST MISSIQN PRESS. 1877. INTRODUCTION. How, finally to preclude the miseries “incident to “murtdane existeyce is the problem which has engross- ed the attention of nearly all the philosophical writers of India. ‘‘ The complete cessation of pain should be the ultimate object of man’”* said Kapila, and the ghief motive of Gautama is “the attainment of beati- tude throygh the annihilation of pain.”+ Patanjali, Kanada and Vyasa have likewise been impelled to their tencts by a similiar desire, and the sayings of Nanak and Guru Govind and Chaitanya afford incontest- able proofs of their intolerance of mundane suffering which led them to yearn for a peaceful hereafter at the sacrifice of the present. It was an intense feeling of a like nature that led a prince, two thousand four hundred years ago, to forego the pleasures of ar oriental palace, and to betake to the privations and sufferings of the life of an anchorite. In the language of -his biographers, the sights sugcessively, during his pleasure excursions, of an old man, a sick man, a Ya Sutra’, Aphorism 18 "N oe Sdtra, Aph. 2nd. 2 corpse and a recluse, the emblems of age, diseasr death,” and -religiorf—of the bane and the antidote— awakened in his mind a sensé of the sad realities of this life, and led him thenceforth to apply himself as- siduously to the study of different systems of philoso- phy, and to the performance of themost rigorous aus- terities. Fasting by day e 9 to the burning rays of the midday sun, and sleep!ng by night under the canopy of heaven in the heavy rains of autumn, or the piercing cold of winter, he lived but for the attainment of an unknown quantity, the swmmum bonum of exis: tence. His penance and his studies did not, however, afford him the consolation he sought; and he was at last induced to renounce his tutors and their learning, and to proclaim himself a reformer. The tenets he promulgated attained a world-wide celebrity, and his followers now include nearly one-fifth of.tie human race. But great as was the success of this renowned teacher, the history of his life is involved in mysteries which the light of modern research has yet scarcely dispelled. India never had her Xenophon or Thucy- dides, and her heroes and reformers, like her other great men, have to look for immortality in the ballads of her bards, or the legends of romanéers,. S‘akya 3817118, the reformer to whom I have above alluded, for atime had not even that advantage. He was known only through. the misrepresentations of his enemies, the Brahmans. The orientalist, however, has now no longer to complain of paucity og-in‘ormation regarding nim. The discoveries of Hodgson,in Ne- 3 pal, of Upham and Turnour in Ceylon, of C’Seme de Kordsi in Tibet, and of Klaporth, Remusat,’ Beal’and others in China, héa¥e placed at his disposal a large mass of legends in Sanskrit, Pali, Tibetan and Chi- nese, which record with more than Bosyellian zeal and assiduity, though not with like fidelity, even’ the most trivial 1 connected with the life and the preachings of the gveat reformer. But it is an arduous task to attempt to put skin and living flesh upon the dry bones of old legends; still more so to resuscifate an authentic identity, or prove the verity of a picture founded upon such materials. Written at different times by difterent persons, under very dis- similar circumstances, in various climes, those legends cannot be expected to be very homogeneous in their character, or concurrent in their testimony: They abound ig, contradictions, fictions and fables which altogether vitiate their worth as historical records. But inacountry where a few coins and inscriptions are the only representatives of her history for many hundreds of years, ballads and legends acquire an im- portance which in more favoured climes is seldom ac- corded to them. Besides, inasmuch as they are most- ly based upon a substratum of truth, and the Pali, the Tibetan’and the Chinese writings are avowed translations from the Sanskrit, they have certain points of correspondence and unity which cannd* fail to be of interest to the scientific antiquarian. The task is no doubt difficult to deduce the truth from the, ay tho fictions in which it is buried in thege writingy by’ the zeal of unscrupulous an bigoted 4 votariés ; but inasmuch as these are almost the only, materials’ from whith a knowledge of genuine Bud- dhism can be obtained, they have a peculiar claim to consideration from the Indian historian. Buddhigt writings, whether Indian or foreign, are ‘divided into three classes, technically called the Tri- pithaka or “‘ the three fete vine The first of these comprises the sayings of Buddha himself (Satra), and as such, constitutes the corner-stone of Buddhism Upon it were founded the Buddhist systems of: philo- sophy (Abhidharma) and ethics (Vinaya). Tha works‘ included under these three heads are, however, of Very unequal merit, and held in very different estimation by their followers. Nor has the principle of the triple division been very strictly adhered to, for there are now many works of such a miscellaneous character, that they may be included under all the three:divisions It is evidently on this account that the Nepalese and the Tibetan Buddhists have adopted other and more comprehensive classifications. The religious literature of the Tibetans is com- prised in the great collection called the Kahgyur, and that is divided, for facility of reference, into seven classes, each of which includes a variety of works of unequal merit and extent. Tha first class is called Dulva or discipline; the 2nd, Sherch’hin or metgphysics ; 38rd, Phalch’hin or rules of the religi- ous community; 4th, Dhomseks, miscellaneous doc- trines; 5th, Do-de, aphorisms or sayings of Buddha; 6th, Nyangdag, or final deliverance; ant Thy Gyut or mystical doctrine. Under the triple divi:jon, the 5 fiyst constitutes the Vinaya, the next three the «Abhi- dharma, and the rest Stitras. . The Nepalese divide their books into twelvé.classes, | and each class has a number of orders and varieties. They have, nevertheless, sejgcted some of their most important works which they hold, without any: refer- ence to their character, te be the scriptures of their, faith. These are (1 their Holy Writ. They include under this head the following works: viz., 1st, the Ashtasahasrik’ ; 2nd, the Ganda Vyuha; 8rd, the Das‘abhum{s'vra; 4th, Sam4dhiraja ; 5th, the “Lankavatara ; 6th, the Saddharma-pundarka ; 7th, Tathagata Guhyaka; 8th, the Lalita Vistara; and 9th the Suvarna Prabhasa. According to Mr. Hodgson, ५५ Divine worship is constantly offercd to these. nine qvorks * * * by the Buddhists of Nepal. The aggre- gation of the nine is now subservient to ritual fancies ; but it‘was originally dictated by a just respect for the pre-eminent authority and importanco of these works, which embrace, in the first, an abstract of the philo- sophy of Buddhism, in the seventh a treatise on the esoteric doctrines, and in the seven remaining ones, a full illustration of évery point of the ordinary doctrine and discipline, taught in the easy and effective way of example and’ anecdote, interspersed with occasional instances of dogmatic instruction.”* I have not had an opportunity of examining all these nine werks; my remarks must necessarily be confined to those I have seen, and they include the Ist, 2nd, 4%, 6th, 7th, Bia the क * Illaspatipis of the Literature and Religion of the Biddhists, p. 19. 6 The first treatise, Ashtasahasrika, is avowedly an abridgment of a much larger work called Prajfé Pdra- mitd, or’ ‘transcendental knowledge.” It is a prose work in five bulky volumes, but it is said to comprise matter cnough to equal, agcording to the Indian mode of, -reckoning, a hundred and twenty-five thousand, stanzas of 32 syllables each. Looking to the bulk of the work this estimate is ty no means exaggerated ; but some say that the numerals refer to the number of separate topics discussed in the work, and not to its extent. The same doubt exists as to the object of the numerals which make the names of, other redactions of ‘this work, which are all in prose. The specific name of this great work is Rakshya Bhagavati, and each volume is called a Rakshya. ‘ The subject of this work”, says Hodgson, ‘is of a highly specuy lative character, belonging rather to phiiospphy than religion. The cast of thought is sceptical in the extreme, cndless doubts are started, and few solu- tions of them attempted. S‘akya appears surrounded by his disciples, by whom the arguments on each topic are chiefly maintained, S‘akya acting generally as mo- derator, but somctimes as sole speaker. The topics discussed are the great first principles of Buddhism ; the tenets of the four schools of Bauddha Philosophy are mentioned, but those of the Svabhavika alone, largely discussed. The object of the whole work seems rather to be proof of the practice, that doubt is the end as well as beginning of wisdom, than the establishment of any particular dogmag-ef philosophy or religion’: aud from the evidence of thrygreat, work 7 itwould appear, that the old Buddha philosephers were rather sceptics than atheists."* As a repository of metaphysical and ontological diseussions the work. was a valuable one, but it was too large and two rani- bling to be of much use, and even as early ४8 the second century before the Christian era an attempt was made to condense itfand a redaction of ‘a hun-, dred thousand” was produced (‘S'atasdhasrikad Prajnd Péramitéi). “It retained, however, all the defects of the original, and could not therefore supersede it. A sccond redaction of “ twenty-five thousand”, (Pancha- २5 ऽ thasrikd) followed ; but it too failed. A third attempt resulted in the Das’asdhasrika, or ‘ten thou- sand; but thet likewise proved insufficient. The fourth redaction is the Ashktaséhasrikd, or “ cight whousand.” In Mr. Beal’s Catalogue of the Chinese Tripithakg the first and the fourth recensions have been named; as also an exegesis on the original text by Nargarjuna Bodhisattva, which was translated into Chinese by Kumérajiva in circa, A. D. 400. As the handiest of the five redactions, tle last is the most approved, and held in the highest appreciation. Its proper name, like that of its predecessors, is Prajnd Péramita ; but it is best known by the specific name of Ashtaséhasrika. It is divided into 32 chapters: The salutation at its beginning is somewhat pcculiar Instead of the usual formula of salutation to the three Ratnas, or to Buddha, or to Bodhisattvas, adoration is paid to the work itself, to the renowned कुद Piéramité ands the same is then repeated in a set of # Hiyétravions of the Literature, é&e., of the Buddhists, 7.23 8 verses which describes the work “as the source .of knowledge of Tathagata.” The name being in the .feminine gender, the work is addressed throughout as a female. The scene is laid in a garden near the Vulture Peak (Gidhrakita) at Réjagriha. When Bhagavan S’akya was once sojourning there in the .company of a large number of disciples and follow- ers, Sariputra opened a discourse by asking Subhuti information on various philosophical topics, relating to the fundamental principles of Buddhism, and the re- plies and discussions which followed form the subjecé of the work. The topics refer ta forms and their archetypes ; to the meaus of attaining truce knowledge; to the lives of the 24 Bodhisattvas ; to various forms of meditation ; to ¢w/hata or samenoss, that is the relation of material objects to their archetypes; to Maya-purus sha or typical human beings; to explanatiens of vari- ous Buddhist maxims; to the means of overcoming the miseries of mundane existence ; to universal know- ledge, and the mode of attaining it; and to a variety of other recondite questions of speculative theology and metaphysics The Gandavyuha is a narrative work in which the disciples and followers of S’akya, in his presence, dis- course on practical Buddhism. In the first chapter Man- jus‘ri explains to Sudhana-kumara the cardinal princi- ples,of Buddhism. In the second and the third Sudha- na and Meghas‘ri discourse on the same topic, and ‘on the descent of Bodhisattvas. The fourth is devoted to an exposition, by Supritishthita, a Banksha,-of tlie manner in whivh Buddhist faith should be’*sought. In 9 1116 fifth, the career of Buddha is expatiated upon by one Meghadravida in reply t6 Sudhana.’ ग ‘the sixth, a S‘reshthi or banker comes forward to solve the doubts and difficulties of Sudhana relating to certain points of faith. In the next, Saradhaya expatiates on the glory of Buddha. The provincialisms of the Gath& include (a) neg- lect of gender, number and case, (8) abbreviations and omissions of declensions, (y) corruption of pronouns, and (8) new forms of conjugation «—Of the neglect of gender, number and case, the following may be taken as examples विखडनिम्मख for faqufametfa p. 292 (singular for plural) बडच्तेचं for ब डधच्तेजाणि p. 292 (ditto). तानपि for तावपि p. 291 (plural for dual). wiafaat for चासनात्‌ p. 177 (instrumental for ablative). afugse for नेाधिद्धवटात्‌ p. 462 (objective for ablative) GE Wat for Het Wet p. 324 (plural for dual) कोचिदेकपादे for केचिदेकपादेन p. 324 (locative for instrumental). faara for feat p. 316 (neuter for feminine). कारणां for कारणानि p. 325 (singular feminine for ‘plyral neuter). 30 ama for a@aaifa p. 236 (masculine for‘ncuter). मत्तारं 07 सक्ताडारः p. 237 (dative for nomi- ` , native). भ चकं for ER: p. 237 (ditto). 8.—Under the head of abbreviations and omissions of declension, the most remarkable peculiarity appears _to be the use of उ in the room of all flectional affixes. This helps in a great measure to give sweetness and aricty to the style, but at the same time it con- tributes to reuder the meaning dubious, and the study of the Gatha a matter of great difficulty to those who have nothing but their knowledge of the Sanskrit grammar to help them. In the Pali and the Prakrit, the use of this occasional substitute is confined to the first person of the nominative singular. In the Braja- bhakha, however, it has a much wider range. In the following verse, it is used both for the nominative and the dative, as well as a euphonic adjunct to vorbs in the second person of the indicative मेते कहा AGRE HIS, कुवचन नाले तुमि acs | WIR मन उपज रोषछ। भली कदत कत लवे sa, The use of the win Gatha, is made with much reserve and the regular inflections of the Sanskrit prevail. The locative £ (इ) is not subject, as in the Sanskrit, to any change of form by assvuciation with a vowel. Inthe vocative a long « (खा) 78 the most approved case-affix. In some cases, however, inflec- tions are altogether dropped y—The following are the corruptions of pronouns which are frequently met with in the Lalita. Vistara. * Dé Tassy’s Chrestomathie Hindic, p. 79. 31 They apparently*lead the way to tho formation of pronouns in the modern vernaculars. awa for aa and aa: fa for a@ and मयर तुभ्य for wa, atand तश्च ति त्ववा aq for खवः तसा for तस्य ते for at च्यनमिः for wf: ate for कुच and केन 8—The new forms of conjugation observable in the Gatha are attributable mostly to corrupt pronun™ ciation; they follow no fixed rule, and are the results of that natural tendency to abbreviatidn which in Finglish originages ‘‘won’t” from ‘ will not” and “shan’t” from “shall not.” The following are a few examples, in addition to what have been adduced above under other heads : * ददनि or टमि for ददानि विवरोा for न्यर्णात्‌ मासि for भवसि भति for भवतति मान्ति for भवन्ति भेष्यि for afaaifa-a-a-fa-a: ष्यन्ति-सथय.-भ्य भवोति for भवति wafa: for wa: ऋवभ्नूवन्‌ for yaa भवि for भविष्यसि and भवानि भविय and afaat for भवेत्‌ af for aa भविया and भविव for भत्वा च्छनुभवियां for च्नभ्चय प्रभामि andgata for प्रभवामि , 2114 प्रभाम स्मः for असमः पासि for uf मुखि for saya aaafe for माजनय afaafe for स्स्यसे arate for strive atay or रणी for चछर्णत्‌ sfq for ufae | unary for ¶्टरवन्ति' दद्‌ for = सुगतभित्यथेः। < तस्य चरति कारूफिकमिन्येवमृचितमितिभाति । to मनापप्रियं सव्यैजगतीन्यरथैः । १९ eran नमित्यथेः ९२ तथौ दूत्यथः। ९२ श्ोलसमाधिमयं तया प्रज्ञामयमित्यथैः। ५२ ललितविस्तरः | ये इच्छते (९) fag विमुक्तिलभे (रसे (द्वेद्यराजमनुयातु लुं ॥ एते च अन्य गुण( ४)नैकविधा उपपन्तिभाख्य तय(५)निदतये | स्वरुभिः प्रतिपुषं (द) सिद्धये शुद्धत्रतं समनुयात विदुभिति॥ द्रं खलु वचनं yet चतुरशौतिषदसाणि चातुमदारा- जिकानां देवानां शतसदसरचयस्तिंशानां शतसदस्ं यामानां तसदसतं तुषितानां waaed निग्मणरतानां शतसदसं परनिर््भितवशवल्तिनां देवानां षषठिसदस्राणि मारकायि- कानां पूव्वेशुभकर््मनिय्यातानां चरष्टषष्टिसदसखाणि बह्यका- faarat बहनि शतसहस्राणि यावदकनिष्ठानां देवानां सननिपतितान्यग्वन्‌ । अन्ये च ग्यः पृत्बैदक्षिणपञिमेात्त- weit दिग्भ्यो taf देवशतसदस्लाणि सन्निपतितान्यग्दवन्‌ | तेभ्यो ये उदारतमा देवपुचास्तेताम्मदतीं देवपषदङ्गाया- भिरभ्यभाषन्त ॥ इन्त भटणाथ (ॐ) वचनं BATHS (<) श्रस्मिन्‌ दविधा afa च यादु शसत्वभूताः | व्यत्कार्थकामरति ध्यानखुखं प्रणीतं (< ) च्रनुबन्धयाम दम- waa (१९०) WET ॥ आक्रान्तपाद्‌ (९९) तथ गभख्ितं मात्म पूजारदं श्रतियश- मभिपूजयाम | ९ य दच्छति। वचिमक्तिलाभायेत्यथः। २ स दूत्यथः। ४ Beau Tay: | ४ उपपत्तिखु्याय तथा Tay: | श गणः पररिपूष्पमित्यथः | ७ wwe": | स्च्यमरखरा Ge Tae: सन्धिराषः | € थकामरतिं ध्यानरुखं षणौयत्यचितम्‌। Lo ऊत्तमनित्यथः । ९९ खाक्रान्तपाद्‌ तथा मात्मानं पूजाद ब््तियशसमित्यथः। पञ्चमाध्यायः || ua we: etfanate aft tsar यस्यावतारलभेन (२) न.मनः Wey ॥ सङ्गोतिदव्णर चितैखच gary वान्‌ गुणान्‌ कथयता (२) गणसागरस्य | gaa देवमनुजान्‌ प्रदषंणोयान्‌ apart नाधिवरचित्तेन जनेज्ननेव्धा ॥ युष्पाभिकोषं (द) नु पते करोम (9) TE कालाग्रन्तमखुधूपि- तसोम्यगन्धं | यं घ्रात्वा देवमनुजाश्च भवन्त्य ग्रा (५) विगतज्वरा सुखिन भवन्त्यरागाः (६) ॥ मान्दा रवे(शख कु सुमेस्तय पारिजातेखन्द्रः सुचनद्रतय (८) स्फारविरोाचमानेः | पृष्याभिकोषं (<) afore ATTA (९०) पूजार्थं पु््वशभकनौ- WARTS ॥ यावच गर्भ॑(१९)वसते चिमलेरलिपघ्ा यावज्नरामरण(१२)चान्त- करः प्रखतः (RR) 1 तावत्मसन्नमनसेा अनुबन्धयाम एषा मतिर्मतिधरस्य करोम (९४) पूजां । ९ लाभेनेत्यथेः। २ कथयन्त KA: | द प॒ष्याभिकोरंमित्यथेः। ४ करिष्याम दूत्यः । ५ भविष्यन्तोत्यथेः। ई मविष्यन्तोत्यथैः। ७ मान्दारकैरित्यनमोयते। ८ सुचन्त्रसलया इत्यथः ।. < पुष्यरभिकीोषूटभित्यचितं | ९० करिष्याम cad: | RAH दूत्यथः । ९९ जरामरणस्यत्ययः | te प्रसविष्यति cae | १४ wea दूत्यथेः | ५8 ललसितविस्तरः | लाभाः सुलग्धविपुलाः खुरमानुषाणां द्रच्छन्तियं Ta (९) सप्तपद्‌ाक्रमन्तम्‌। शक्रश्च wefane: परिग्रद्यमानं गन्धोदकैः खूपयमान (२) सुशद्ध तत्त्वं ॥ यावच लाक अनव्रत्तनतां करोति अन्तःयर वसति arafaa- धाती (3) । यावच निष््रमति राज्यमपास्य wd तावप्रसन्नमनणेा अनु- बन्धयाम ॥ यावद्ुपेति मददिमण्डि(*८णं रीता यावच बोधिं स्पुशते विनिहत्य art | wag ब्राह्मणयुतेभि (५) wah चक्रं तावत्करोम (६) विपुलां सुगतस्य पूजां ॥ या बुद्धकाय्थछते जेव्यति चिसदस्तसत्वान्‌ कोटीनियुतानम्डते विनीतान्‌ । निवेणमाग॑सुपयास्वति शान्तिमावं तावन्मदाशयन्टषिं न Wea सव्य sia tt ay मित्तवः कामधालोश्चरीर्णं देवकन्यानां बोधिसत्वस्य रूपकायपरिनिष्यत्तिं दू ष्ठा एतदभवत्‌ | कीढूशो लम कन्या भविग्यति या दमं वरप्रवरशद्धसत्े धारयिव्यति। ताः ata हलजाता वरप्रवरपु्यधूपदौपगन्धमाल्यविलेपनचृष्छचीवरपरि- १ इममित्यथेः। ९ खापयमान्मित्यथेः। ९ कामक्लश्रातो दूत्यथेः। ® मशो. ~ (> १ = म्र इत्यथः । ५ wig argued प्रवक्षते दूत्यथेः ! < करिष्याम इत्यथैः रव मन्यच वन्तेमानप्रयेगे भविष्यत्‌ प्रयोगः | पञ्चमाध्यामः॥ ५५ छदधीता दिव्यमनेामयात्मभावम्रतिलबाः पुष्यविपाकाधिष्टाना- धिष्टितास्तस्मिन्‌ च्णेऽमरपुरभवनादन्तर्दिंताः कपिलाह्छये मदापुरवर उद्यानशतसद्खप्रतिमण्डिति रान्न: WET AS ae Vale मदाप्रासादे आ्रमलम्रतिभवनप्रकाशे विगलिताम्बर- धारिण्यः श॒भविमलतेजःप्रतिमण्डिता दिव्याभरणस्तमितभृजाः श्यनवरगतां मायादेवीमेकाङ्गुलिकयेपदशयन्त्यो गगनतल गताः परस्परं गायाभिरग्यभाषन्त ॥ AAT पृरगतान (९) ्ष्पराणां (र) रूपमनारम (९) TET afar | । मतिरियमभवत्‌ तदा fe तासां प्रमद्(%नु area (a) बेाधि- सत्वमाता il ताञ्च सदितपुम्पमाल्यदस्ता (९) उपगमि(ओेवेसम (<) नुपस्य जातकाङ्खाः | | पुष्पं तय(<)विलेषनं गटदोवा दशनखकाच्लिभिरन्नमस्वमानाः। विगलितवसना: सलरगेलरूपाः करतल (९०) दक्षिण श्रङ्गु- लिम्प्रणम्य (५९) । शयनगत विद्भं (९२) मायादेवों साधु निरीक्ष्य रूपमा- नुषोष्णां (xR) ॥ ` ९ मरपुरगतानासिन्यथः। २ अपरूरसामित्यथेः। द रूपमनारमं मना- रमरूपसिति यायत्‌ चखा{रतादित्नात पव्यैनिपातः एवं स््पप्नैताटशस्थल angel ४ WHAT TIS: | ४ क्रोदटष्रो CUS | ९ उपष्पमाद्यदस्ता दत्यथः। ७ Sqr गमच्धित्यथः। ठ बेश्मनि इत्यथः! € तथा Tare: | ९५ करतलन्प्रयथेः। QQ असन्धिर।षेः । ६९ एयनमतां विदश्येत्यथैः । ९२ निरो खव कूपं मानृषं KATE: | ud ललित विस्तरः ॥ वयमिह श्रभिमन्यया (९) श्रात्मा परममनोारमखरूपमस्स- राणां (२) । द्मां नुपतिवधूं fatiearer fata विपश्वत (३) दिव्यश्रात्म- मावान्‌ ॥ रतिरिव wet गृणान्िता च जननिरियं प्रवराय्पुङ्गलस्ं । मणिरतन (४) यथा सुभाजनस्यं ay (५) दव भाजन (ई) देवदेवदेवे (9) ॥ करचरणतसलेभि (<) यावदू द्धे अङ्गमनोारमदिव्यश्रतिरेकं । afta (€) नयनान्न चास्ति fa भूयः भ्रषंति चित्तमानसञ्च॥ शशिरिव गगने विराजतेऽस्या वदनवरञ्च विराजति गाच- भासा (९०) । रविरिव विमला शशव Stat तथ प्रभनिञ्चरतेसय (१२) आत्म भावात्‌ । “ कनकमिव सुधातु जात रूपौ वषं विरा चति देविये तैव (९२)॥ रमरवरनिकाशकुन्तलानि ष्टदुकसखुगन्धञ्रवास्मृ जानि | कमलदलनिमे तथास्य नेते दशनविशरद्धनभेव ज्योतिषा (९३) ॥ चापद्व तनुृदरौ विशाला पार््समुद्गता नास्ति (१४) afar: | ९ ऋअभिमन्यामद्े LHS: | ९ खआात्मनपरममनारमरूपमपसरसाभित्यथेः । ₹ यथा विपश्यन्ति तथा पश्छत्रिन्यथेः। ४ मणिरनमिन्यथेः। ५ तथा cer: | € भाजन- भित्यथेः | owe दूति शेषमापूय्ये दवद वगेद दूत्यचितं कतौ यदे व शब्द स्त॒ न्दे।न्‌ - राधेन इति बाध्यं। ८ करच्वरणतसाद्ारबग्येन्यथेः | € Cel नयनानां न aia त्षिरित्यथः । ९० विराजते Cee: । ९९ तथा प्रमा. निख्लरतेऽस्या इत्यथैः | ९९ जएतरूपवसे' विरोचति देवया स्तथेवेत्यथः | ९३ wa aa दणएनानि विग्रब्न- नभ इव च्यातीनि cays: | ९४ पाश्चसमदडतमस्तोत्यथेः। पञ्चमाध्यायः॥ ४७ गजभुजसदृशेारुजह्ना सुजाननुपुव्वेसमुङ्गतास्याः ॥ करतलचरणं समं सुरक्तं व्यक्तमिदं खल दवकन्या नान्या । एवं बङ्धविधं निरीच्य देवों aaa fag (९) प्रदक्तिणशछ्च कछला ॥ खुप्रियवसतिं जिनस्य माता पुनरपि देवपुरं गता त्षणेन! अथ चतुरि (2) चतुदिणासु पालाः शक्र Sara (a) तथेव निक्छेतिः॥ देवगणः कुम्भाण्डराच्साश्चासुरमदारगकिलराख्ु WATT tl गच्छत ITA नरोात्तमस्य पुरुषवरस्य WETS (४) Taafs | मा कुरुत AAV) AAT HATS मा च करोाय विदेट(ई)मानुषाणणा ॥ यच गरदवरेऽस्ति मायादेवी तच समग्र सपारिषद्य (5) स्वै । असिधनुःशरशक्रिखङ्गदस्ता गगनतलस्थिता निरीच्यत॥ ज्ञात्व च्यवनकाल दवपुचा उपगमि मायसकाश (<) eg- चिन्ताः । पुष्य तय (€) विलेपनं weiter द्शनखमनच्नलिभि (९०) न्नंमस्य- मानाः ॥ च्यव च्यव fe नरेन्द्र WAIT श्यं समये भवनेऽद्य वादिमिंद। कप करुण जनित्व (९९) स्व्वलाके अस्मिन्नव्यसख wazrazar रिति॥ अय खल fawar बेाधिसत्वस्य च्यवनकालसमये wat ९ च्िद्धत्यथः RTS इत्यथैः रे शक्रः सयमा दत्यथेः। ४ सव्येचाच HUA स्थान कुरुतेति नेाध्यम्‌। ५ जगतोति waar | ¢ विदेठामित्यथः। ऽ समग्राः सपारि- षद्या इत्यथः । ८ ज्ञ(ला चवनकालमुपागमन््ायासकाशमित्यथेः । € पुष्यन्तथा इत्यथः ९० द्‌ग्ननख्काञ्जसिभिरित्यथः। ९९ रपां करणां जनित्वा query: | 1 ys afeafawe: ॥ दिशि बहनि बोाधिसत्लणशतसदखाणि सव्वं एकजातिमप्रतिबद्धाः तषितपुरवरभवनवाखिनेा येन नोाधिसत्वस्तेनापारङ्मन्ता बेाधिसक्वस् पूजाकरणे चातुदाराजक्रायिकेग्या देवेभ्यश्च तुरशोतसदखाष्यरःशतस दस्ताण्येवे च यस्ति शद्यमेभ्यः तुषितेभ्योा निग्माणरतिभ्यः परनिर्डिंतवशवत्तिंभ्ये दवेन्यश्चतुरभोत्यष्यरः- शतसदस्राणि नानातुर्य्यसङ्गोतिवादितेन येन बेाधिसत्वस्ते- नोापासङ्कामन्‌ ॥ अथ Ue बोधिसत्वः ae सिंदासने सव्वेपुण्यसमाङ्गने सन्यैदेवनागसन्दर्शने महाक्रटागारे निषद्य साङ्धन्तेनेधिसच्चै- दैवनागयक्षकटोनियुतशतसदसैः परितः पुरसछरतस्तुषितवर- भवनात्‌ प्रचलति स्म प्रचलता च भिक्तवा बाधिमनच्वेन तया- रूपा कायात्‌ WAT प्रमुक्ताऽभूत्‌ । यया प्रभयाऽयं VTE aA ET eal लाकधातुरोवं विपुलविस्तीैन मदादारेण सुप्रचलित- पृव्वैण दिव्यप्रभा समतिक्रान्ता तेनावभाषेन परिस्फुटोाऽभूत्‌ ॥ या अपि लाकान्तरिका श्राद्या स्फुरान्धकारा तमिखा Saal चन्द्र खग्यावेवं महानु भावातेवं मदद्धंकावेवे महेशस्य आभया stat ata वषं तेजसा ast नातितपता नाभि विलाकतः। तच ये स्वना उपपनास्ते खकानपि-बाङ्कप्रसारितान्न पश्यन्ति । तत्रापि तस्मिन्‌ समये मदत उद्‌ारस्यावभासस्व म्राद्‌- Way । ये च तच सच्चा उपपनास्ते तेनैवावमासेन स्फुटाः समाना अन्यान्यं सम्यक्‌ पश्यन्ति स्म रन्योन्यं सन्नानन्ते GI wags: । श्रन्येऽपि किल माः खवा इ दापपन्नाःकिलमे इति। पश्चमाष्यायः। । ५९ अयश्च चिसादसखरमहासादखेा लाकधातुस्तच षड्धिकुारम- छाद्रमहानिमित्तमभूत्‌ | VATA प्राकम्पत सम्पाकम्यत। अवे- धत WANA मम्प्रावैधत। ्रचलत्‌ प्राचलत्‌ सम्प्राचलत्‌। WITT TRAIT सम्प्राक्तभ्यत | श्रत्‌ प्रारणत्‌ सम्प्रारणत्‌ । “श्रगजेत्‌ म्रागज॑त्‌ सम्प्रागजंत्‌ | अन्तेऽवनमति स । मध्ये उननमति GI मध्येऽवनमति a चरन्ते उन्नमति a wei दिण्यवनमति स्म। पश्चिमायां दिश्ववनमति wi wat दि श्यन्नमति wi पञ्चि- मायां दिश्यनमति स दक्तिणस्यां दिश्ववनमति स्स । उत्तरस्या दिश्यन्नमति स्म । उत्तरस्यां द्श्यवनमति wi दक्िणस्यां दिश्युनमति स्म । तस्मिन्‌ समये दषणोयास्ताषणोयाः Fa Wat: प्रमादनीया श्रवसलाकनोयाः प्राह्वादनोया निवंषं- नीया आअसेषनीया अप्रतिकरुला अनुचासकराः शब्दाः शरूयन्ते ai न च कस्यचित्‌ सत्वस्य तस्मिन्‌ कणे विदा वा चासा वा wa वा स्तम्मितत्वं वाऽभूत्‌ ॥ न च भूयः ख्या चमसेन ब्रह्मश्कलोाकपालानां तस्मिन्‌ क्षणे म्भा प्रज्ञायते Bi सवै नरकतिथंग्यानियमलेाकोापपन्नाख सत्वा- afar कणे विगतदुःखा भूवन्‌ सव्वसुखसमपिंताः । न कस्य चित्स॒च्चम्यं रोगा बाधते सखम टेषख are car वा मात्सय a AAT aT @AI AT AFT ar RTA at व्यापदो बा परिदा वा सव्वेस्वास्तस्मिन्‌ wi मैचचिन्ता दितचिन्ताः परस्परं मातापिटसङ्गिनेाऽभूवन्‌ । श्रघदडितानि च दिव्यामा- नुव्यकाणि द्धव्धैकाटिजियृतदशसदस्ताणि मनोज्नघाषमू्सृजन्ति qe afaafaere: ॥ Gi . देवकाटीनिय॒तश्रतसरसाणि पाणिभिरंभैः frtrfre मदाविमानं वदन्ति ai तानि चाषरःश्तसदस्राणि खां wi सङ्गतिं सम्प्रय॒ज्य परतः yea वामदक्णि च fear बेाधिस्वं सङ्गोतिरुतसरोणाभिस्तुवन्ति सम॥ yianuefgaa ते दीघेराचकण्लेादितस्य ते । सत्यघधग्मंनयगेधितस्य ते पूजा अद्य विपुला vada ॥ uf तुभ्य बङ्कल्यकारिये दानदन्तप्रियपुचस्तोधराः। तस्य दानचरितस्य तत्‌ फलं येन रि व्यक्‌सुमाः (र) प्रवषिंताः ॥ श्रात्ममांस (2) qafaa ते विभ क्तत्पिपासुप्रियपक्िकारणात्‌। तस्य द्ानचरितस्य तत्‌ फलं प्रेतलाकि लभि (९) पानभोाजनं॥ ufs तुभ्य बह्कन्पकारिया शोलरङितिमखण्डनव्रतं। तस्य भ्रौल चरि तस्य तत्‌ we ये न रक्षण श्रपाय (४) ओाधिताः॥ uff तुभ्य बकल्पकेारियो क्ञान्ति भावित निदानबेाधय(५)। तस्य च्ान्तिचरितस्य तत्‌ फलं मैचचित्तश्तदेवमानुषाः (६) ॥ पूववि तुभ्य बह्कल्पकारियोा वीय्य(>)भावितमलोनमुत्तमं | तस्य वीर्य्यचरि तस्य तत्फलं येन काय (<) ay मेर्‌ शाभते॥ पूव्वि तभ्य बह्कल्पकारियो ध्यान write किलेशध्यासनात्‌(९)। तस्य ध्यानचरितस्य तत्फलं येन केश (९०) जगता न बाघते॥ ९ पस्त्माषत्वात्‌ i २ अत्ममारू arafaat दूत्यथः रे WASH सखभिष्यसौत्यथे 1 ४ Wau वपाया cae |) ५ क्तान्तिभाविता निद्‌ानबाघायन्यथः। ¢ मच॑चत्तौ- भतदेवमानषा दूत्यथेः | ऽ वोय्येमिन्यथः । ८ कायं यथा मेरुरित्यथेः | € ध्यानश्मापित छोष्ष्यसना{द्त्यथः। ९० MM दूत्यथः। ९९ qe लया बङ्कल्पका{स्पय्यन्तं ध्यानं wa mee तुभ्यमिति g कुचचित्तवत्यस््ायपि ववदतमत्र उभयमपि सङ्गतं भाति अथख ङतः | पश्चमाध्यायः॥ ६९ पूनि तुभ्य ब्कल्पकेारीयेा प्रज्ञ भावित (९) किलेशच्छछेदुनी | तस्य प्रज्ञचरितस्य (2) तत्फलं येन wry (द) परमा वि- रोाचते॥ | मचधम्मिककिलेशखदना सव्व॑सतत्करूुणाय उङ्गता (४) । मेादप्राप्त परमा उपेच्तका ब्रह्मभूत सुगते AAS It प्रज्ञउल्कंप्रभतेजसोाद्नता (५) सर्व्वदोाषतममेादसाघधका (ई) | aad (७) चिरुदसरनायका मागेदेशिक सूने नमेाऽस्हते ॥ ऋद्धिपादवरभिज्ञ कोविदा सत्यदशिं परमा्थेशिक्ितिः (<)। तोषे (९) तारयसि चअरन्यप्राणिनिा Taya सुगता AAS ॥ सव्वापायवरभिन्ञ कोविदा (५०) दशयसि चुतिमच्युतच्युतिं | खोाकध््मभवनानुवन्तंमे नैव लाकि (१९९) क्चिदेव लिप्यसे ॥ augue विचिन्तिया येषु दर्शन अवच्च TAA (१९) । fa ga: szwa याति घम्म॑तां द्ध प्रीति विपनला जनिव्यति(९)॥ जिद सव्वेतुषितालये भृता जस्वृद्रीपि पुरि या उदागतः(९४)। प्राणिकाटिनियृता विचिन्तिया qrufaata vee AMAT ॥ द्ध स्फीत पुरमद्य Awa (tu) देवकोारिनियुतेः समाक्लं । १ प्रज्ञाभावितेन्यथः। ₹ प्रज्ञ'चरितस्यत्यथेः। द याभा Tew ४ सव्वसख- HCW GHAVU BA सूव्च पादान्ते खाकारस्तवनथकः केवलं कन्टानरोाधा- Sa eu Ud कुचचिदकारो(कारो दूत्यनमाधते। ५ प्रज्ञा्काप्रभातेजसान्नतन्यथेः। ९ सन्यदेतिक्ठतासादमाधकेन्यथैः । oo चच्दभतेन्ययैः । ८ चटर्विपाद्‌ वराभिन्ञ काविद्‌ सन्यद्‌ श्ित्चित्यथेः। ८ तोषे पृषे यथास्यात्तयाद्‌।सम्‌तानित्यथः। ९० सस्वी- पायवराभिन्ञकाविदेन्यथेः। ९१९ लाकधम्द्ेभवनायानवन्तेसे नेव लाकं इत्यथः | १२९ सलाभं ट्‌ षं विचिन्तयिला यस्य दशनं चवणश्चत्यथः। ९६ अत्नायतिषध्श्ाजच्रद्ा- प्रोतिविपला दूत्यथः। te यथा भरता जम्बद्धोप परि दृत्यथः.। दे प्राण्िकारि- नि य॒तान्विचिन्तयिल्ा प्रसुप्तान्‌ क्िि्टानिन्यथेः । ९१४. we ald भजिष्यत इत्यथः | eR जसितविस्तरः ॥ अष्यरोभि तुरिथैनिंनोदितं राजगेदि मधुर ष्रटणिव्यति (९)॥ gaan भरिता श्रटुभकनष्मा नारि सा परमरूप उपेता (२) | यस्य पु श्रयमेव सन्द्धस्तिसदसलाक भिभाति शिरीये (a) Ul aT wat पुरवरोऽस्मिन्दोहिनां लाभदोषकलद्धा विवादता | सव्वं (४) मैचमनसः सगारवा भाविना नरवरस्य तेजसा ॥ रपजवंशर नुपतेः प्रवद्धंते (५) चक्रवत्तिकुलराजसम्भवः। waa कपिलाङ्यं ot canary भरितं (९) सुसण्डद्धं ॥ यक्तराच्मक्म्भा ण्ड गद्यका देवद्‌ानवगणाः सद्न्द्र काः (2) | ये स्थिता नरवरस्य र्तकास्तेषु ara न चिरेण भेव्यति (>) ॥ पुण्णपाजिंतु waa नायकं प्रेमगारवमृपस्थपिख नः (९) | asaifa परिणणणमयामददे fan at यथ त्वं नरोत्तम il दति ओरीललितविस्तरे प्रचलपरिवन्ती नाम पञ्चमः ॥ षष्टसगंपारम्भः ॥ दति fe fauaa: शिशिरकाले निर्गते त्रैणाखमासे विशा- खानन्तत्रानुगने चछतुप्रवले वसन्तकालसमये तरुवरपचा- कसे वर प्रवरपृष्यसद्कखुमिते शोताष्णतमेारजोाविगते we- bond af व La aN ~n दि ~ शाद्लघधरणीतले wgifea चिभुवनन्येष्टठा wraafedr १ खपसरोाभिस्ुये रागे घ्रोष्यतत्ययेः। २ पुष्तेजखा (भरिता) परिपू प्रएभ- BAU नारो परमरूपापेता Tye | र यस्याः Pa द्न्यथेः। ४ स्वयै इत्यथैः | tire प्रवदिंष्यते care । ¢ भजिष्यते रल्रकेोषपरिप दयमित्यथः । ७ सेन्द्रका THe! ८ तेषां . area भविष्यतोत्यथेः | < पु्छमृपाजितं Tar उपस्ययापयस सम्बेमेाधौम्‌ परिनमामः fas यथा इत्यथै. | ASAT! I द्द्‌ व्यवलाक्य तुकालसमये पञ्चदश्यां पूथिमायां पोषधयपरि- गीताया मातः पुग्यनत्तजरयागे बेगधिसन्वस्हपितवरभवमा- QA WA: सम्प्रजानन्‌ पाण्डुर गजरूपो AST षड्दन्त इन्द्र गापकशिराः सुवषटराजीदन्तः सव्वीङ्गप्रतयङ्गहोनेन्दरिे ज- नन्या efaurat कुच्लाववक्रामत॥ अवक्रान्तस्सन्‌ दकचिणाव- चरो SHA जातु WAIT: मायादेवी सुखशयने संसक्ता दमं स्वभ्नमपश्यत्‌। दिमरजतनिभञ्च षद्धिषाणःसुचरण (९) GTR: SUA | उदरम॒पगता गजप्रधानो लललितगतिदृःटवच्गाचसन्धिः ॥ न च मम सुख जातु एव रूपं (२) दटमपि wa नापि WAT | कायसुखचिद्धमेस्यभावा यथरिव (द) ध्यानसमाडिता अभूवं ॥ अय खलु मायादेवी च्राभरणएविगलितवसना प्रह्नादित कायदित्तप्रोतिप्रामेद्यप्रसाद्‌प्रतिलब्धा शयनवरतलादुत्थाय नारौगणपरिद्टता पुरता प्रासादवरशिखरादवतीय्य येना- शओाकवनिका तेनोपजगाम i साऽशाकवनिकायां सुखापविष्टा राज्ञः भ्एद्धादनस दूतं प्रेषयतिस्र । च्रागच्छतु देवा देवी ते द्रष्टुकामेति u wae राजा शद्धादनः aga श्रुत्वा म्रदषिंतमनाः कम्यितशरीरो भद्रासनादुत्थायामात्यनैगमपा- रिषद्यवबन्धुजनपरिद्धता येनाशाकवनिका तेनेपसङ्खामदुपस- १९ सुचरणः दति साधुः । Rue जातु रव रूपमित्यथेः। यथैवत्यथैः। द उपसद भितुमिति याम्यम्‌ i: ¢8 ललितविस्तर: ॥ ङान्तख (द) न शक्ताति स्म श्रशोकवनिकायां wae गरुतरमि- वात्मानं मन्यते Bi अ्रशाकवनिकाद्वारस्थितेा ae सञ्िन्त्य तसां वेलायामिमां गायामभाषत ii न स्मरि (९) रणशभरोण्डिमूरद्धिंसंस्थस्य ay (२) एवं गरु शरीरं मन्यते यादृशाऽद्य (३) | खकुलष्हमिदमद्य न परभामि (+) wag किमिह मम भवेद्धोः wy wee (५) चादमिति ॥ श्रय खल्‌ शुद्धावासकायिका देवा गगनतलगता द्ध कायमभिनिम्भाय राजानं शद्धादनं गाययाध्यभाषत ॥ जरततपगृणयुक्तस्विसादखलेकेषु पूज्ये मेचकरुणालाभी युण्ठ- ज्ञानाभिषिक्तः | तषितपुरि (ई) च्यवित्वा बेधिसत्र मदात्मां anfa तव सुतलं मायकुच्तापपन्नेः (©) ॥ दशनखतदछला (<) खं शिरः कम्पयन्तो (<) नुपतिरनुग्र- विष्टशिचकारानुयक्तः। माय तदनिरीच्यमाण (९०) द्पोपनीतां वदति कुरूमि (१९) किं ते प्रिये शभनानि॥ देव्याद । दिमरजतनिकाश्खन्द्रद्व्ातिरेकः guru सुवि wa: षड्धिषाणा मदात्मा। १ wafers: | २ मयेत्यथेः | २ यादशमद्यत्यथेः | ४ प्रभवामौत्यथः | ५ च्चे यमित्यथः । ¢ तुषितपुरादित्यथेः। ७ पते तव सुतलं प्राप्य म।याकुच्ताव्‌पपन्र इत्यथः । ८ दष्नब्काञ्जलिमरलेत्यथः । € कम्पयतच्चित्यथः । ९० मायान्तामनि- रोच्छयमाण इत्यथः । १९ करामि care: | षष्ाध्यायः॥ ९५ गवर दृढसन्धिवं्ञकल्यः खुरूप उद्रि (९) मम विष्टस्तस्य Sd ws ॥ | वितिभिरचिसहसरं पश्मि भराजमानं देवनयुत देवीयस्हवन्तो (२) श्यानं। न च मम खिलदोाषा (द) नैवरोषोा नमेदा ध्यानखुखमदंवे (४) जानम शान्तचित्ता॥ साधु नृपति (५) ite ब्राह्मणानानयास्मिन्‌ वेदउपनियाटाये we खविधिज्ञान्‌ (ई) । सुपिन aa fe येमं व्याकरी तत्यक्रं किमिद्‌ मम भवेया श्रय (ऽ) पापं कुलस्य i वचनमिम श्रुणित्वा (<) पार्थिंवस्तत्सषणेन ब्राह्मण कऊतवेद्‌ाना- नयच्छास्तपाठा (€) | ara पुरत खित्वा ब्राह्यणानामवेचत्‌ सुपिन ad a Tawa देत WATS ८९०) ॥ ब्राह्मणा wis i gfe देवि ETA PHT दृष्टः Bar ज्ञास्यामः॥ देवी wren दिमरजतनिकासञ्चन्रखय्यातिरोकः सुचरण (१९) खुविभक्तः afgarat मदात्मा | ९ Vet Tae! २ पश्यामि देवनयता देव्यस्लवन्तोन्यथः। द ममाखिलदाषा इत्यथः । ४ जानामोत्यथेः ।,५ पते इत्यथः | ९ वेदेपनिषत्पाठाय हुविधिज्ञानि- त्यथः! ७ सन्नं ममद्ि cH व्याकुद तच्छयुक्लं किमिदं मम भवेत्‌ Aq eRe: | ८ वचनमिदं श्रुलवेत्यथः | € ब्राह्मणान्‌ Weiser इत्यथः to माधा पक्त स्थिला समयाय SS: ष्ररशुतेत्यथः। ९९ सुचरणशः इत्यथः | qq aferafaee: ॥ गजवरदुढसन्धिव्कल्पः सुरूप उद्रि (९) मम प्रविष्टस्तस्य Sq UW ti वचनमिम weer ब्राह्मणा waats: प्नोति fava विन्द्या (२) नास्ति पापं कुलस्य) पच तव जनेषो लचणोरभूषिताङ्ग राजक्लकूलीनं चक्रवत AUTH (द) ॥ स च पुन विजित्वा कामराज्यं च we प्रवजित (४) निर पेक्तेः सव्व्लाकानकम्पौ | बद्धा भवति एषा दशिनोयस्तिलाके अन्टतरसवरेण aaa (५) सर्व्वेलाकं ॥ व्याकरिल्र fat Great went पाथिवभेाजनं i SETS चेद्कद्य प्रक्रान्ता ब्राह्मणः पुमः (€) ॥ दति दिं भिवे राजा शद्धादने ब्राह्मणेभ्यो लक्षण निमित्तज्नेभ्यः waa: खप्नाध्यायौपाठकेभ्यः प्रतिश्चत्य ष्टतष्टादमग्रात्मा प्रमुदितः प्रोतिचीमनस्यजातः तान्‌ ब्राह्म णान्‌ WHAT WHAT खादनीयभेजनोयासादनोयेन सन्तथ्य सम्प्रवाय्याऽऽच्छादनानि च दत्वा विसजंयति al तस्याञ्च वेलायां कपिलवस्तुनि मदानगरे way: महानगरद्वारषु १९ उदरे दरत्यथः। २ वचनभिदंश्रुलाप्रोतिं विपुलां विन्देत्यथः। Rad ल्वंजनि- ष्यसि चक्रव्निनं मद्दात्मानमित्यथेः। ४ पुनविंद्ाय प्रव्रजिता इत्यथः ४ बद्धा भविष्यति दति बाध्यम्‌ वन्नेमानसामीोष्ये वत्तमानवद्रा gifwita रे ₹। ९२९१९ । दति वन्मानसमोपं भविष्यति वक्षमानवत्‌ yaad) तपयत्‌ तपयिष्यतीन्यथेः wa से^डथेलक्षणे षव (21815) इत्यनेन wade भवष्यति fee प्रयागलात्‌। waa बे,धिसन्लाऽचिरेणएबावतसरिष्यतोति घ्वनितम । ९ व्याला प्रयाता इत्यथः | वष्छाध्यायः॥ ge सम्वेनगर चत्वरश्रङ्गाटकषु च arry दापयति Hi wa- मन्नार्थिभ्यः पानं पानार्सिंकेभ्या वस्ताणि वच्त्रार्थिकेभ्या यानामि aria एवं गन्धमा विलेपन चु॑श््ये पाञ्चयं म्राजीविकं म्राजीवकार्थिंभ्यो यावदेव बेाधिसत्वस्य पूजाकरणे ॥ अथ aq fawar राज्ञः श्रणद्धादनस्यैतदभवत्‌ । कत- मस्मिन्‌ एदे मायादेवी सुखमनुपक्तिष्टा विदरोदिति ॥ श्रथ तत्छणमेव चारो मद्यराजानोा राजानं ब्ररद्धादनमुपस- इम्येवमाडः | wet ge देव तव सुखं तिष्ठ sian वयं fe बेधिसत्वस्य am वे मापयामरे ॥ रय खलु-श्क्रा देवा- नामिन राजानं परद्धादनमुपसङ्न्येवमाद । दीन विमानपालानां चयस्तिंशानामत्तमं। वेजयम्तसमय वेश्म बेाधिसत्वस्य दार्यं (९) ॥ अथ खल्‌ खयामे देवपुत्रे राजानं शुद्धेद्‌नमुषखङःम्येवमाद। मदीयं भवनं ger विस्मिताः शक्रकारियः (२) 1 सुयामभवनं ओ्रीमद्ाधिसत्वस्य दास्यं ॥ ay खल्‌ तुषिता देवपुत्र राजानं श्रद्धाद नमुपसङ्कम्येवमाड ॥ aaa उषितः पूर्वं तुषितेषु मदायशाः। तदव भवनं रम्यं बाधिसत्वस्य दाख्यद्दं ॥ ९ अद्ोन नाधिसखाय दास्याम्यददमित्यथेः एवं च्च waa Gry) २ Wa Arey Tee स्थाने काय्यि दूति प्रयुक्तं तत्त्‌, छन्दानृरोाधात्‌ डन्दानुरोाधाद्चरमाजादि हद्धि्धासे न दाषः Baqi” प्राधान्यत्वात्‌ ष्वनितद्धेदं fewer यद्‌ दोषा विख वस्म त्यनेन यथा परिगरणिताच्रमाचाधिक्ये इित्यारोनामप्येकता तथाचरादोनां न्यनपूरणेऽपि न देाषदलि.फलितं | छन्दाभङ्गस्याद्‌ाषे जेमण सद्‌ श्रवणतुला दति पिङ्खस्हवस्य छन्टाभङन्दूषणएवघायकस्य्राप्पारम्भा ख्या स्यात्‌ फल्लाभावात्‌ wa समागतं न्याभङगस्त्‌ न Hwy एवेति furwaa एवं way बाध्यम्‌ | qc सलितविस्तरः ॥ we ay सुनिरभिंतेा Sagar राजानं WSITATITH STATE | मनामयमदं AlASW नानारनमयं | बोधिसत्वस्य पूजायम्‌ पनेव्यामि पार्थिव ॥ अय ay परनिभ्मितवशवन्तीं देवपते राजानं एद्धादनमुप- सद्कम्येवमाद ॥ यावन्तः कामधात्स्थाः विमाना: शामनाः af? तानि ते मदिमानस्य (९) भवन्यभिदतम्रभाः ॥ तत्‌ ATRIA ओम्‌ वेश्म रन्नमयं Wa बेाधिसच्वस्य पुजाथमानयिव्यामि पार्थिव ॥ fea: पुष्ये; समाकोषषं दिव्यगन्धापवासितं। उपनामयिष्ये (२) विप॒लं aa देवो वसिव्यति॥ दूति दि भिक्षवः सरैः arava st Saat निसत््स्य पूजार्थं कपिलाकये पुरवरे सखकसकानि "दाणि मापितान्यग्डवन्‌ | राज्ञाऽपि श्रद्धादनेन मनुव्यातिक्रान्तं देव्याः THA दं संस्का- रितमश्त्‌। तच बेाधिसल्ले महाग्यूदस्द समाधेरनु भावेन Tay तेषु देषु मायादेवीमुपदग्रेयति Gi waaay बेाधि- सन्ना मायारेव्याः कन्त दचिे पाश्च पय्येद्धमाभज्य निषषा- श्न) TA aA देवेश्राः एकैक एवं सञ्ञानतेस्म। ममेव TS ओआधिसत्वस्य माता प्रतिवसति नान्येति ॥ ततेदमच्यते। महाब्युापस्थितं समाधि च चिन्तिया निभ्मिंतम्मिणिला (2) । सव्व च देवा अ्रभिप्रायपुरिता Ave पूखंख तदा मनोरथः ॥ Aaa ते मद्विमानेनत्यचिनलं। २ उपानयिष्ये cee) द समाधिश्च चिक्यित्वा निश्धितं war cae: | ASTI Hl qé अथय खलु तस्यां देवपषेदि कोषाञ्चिदेवपुचाणणमेतदभवत्‌ \ येऽपि तावच्ातुर्महाराजकायिका देवपुचास्तेऽपि तावन्मनु- व्याख्ये दु गेन्धे निभिंद्यापक्रामन्ति। कः पुनवादा ये तदन्ये उद्‌ा- रतमा देवास्तयचिंशा at arat ar afaat वा तत्कथं fe नाम सव्वैलाकाभ्यन्नतेा बेाधिसत्वः श्रुचिनिरामगन्धः TATA: सन्तुषितादवनिकायाच्युला दुगेन्धे HASH दशमासान्मातुः aqaat fea इति ॥ wa खल्वायुद्मानानन्दा बुद्धान्‌भावेन भगवन्तमेतदवाचत | अयथं भगवन्‌ यावज्जुगुष्छनोचञ्च माट- ग्रामस्तयागतेनाक्ता यावद्रागचरितख। इदंतु भगवननाखय्यै- at कथं fe नाम सन्वेलाकाग्यृङ्गतेा भगवान्‌ yet athe भूत us तुषितादेवनिकायाच्छुत्वा मनुव्याश्रये दुर्गे arg- दंकिणे पाश्च कुल्लावुपपद्य faq «fa नादं भगवननिदमृत्सदद एवं वक्तु यथैव पूर्वै भगवता व्याकृतमिति © भगवाना | इच्छसि त्वमानन्द Tae बाधिसत्वपरिभागं xe या मातः कुक्षिगतस्य बेाधिसत्वस्य परिभोागेाऽभूत्‌ ॥ आद ॥ अयमस्य भगवन्कराल श्रयं सुगत समयस्तथागत तं बेाधिसल्तपरिभोागम्‌- wena यं दृष्टा wifes वेत्यामः॥ अथ खलु भगरवास्तथारूपनिमिन्नमकरोत्‌। यद्र ह्या सहा- ग्पतिः साद्धंमष्टषष्िन्रह्मशतसदसै्द्मलाकाद्‌ न्तर्िंतेा भगवतः पुरतः WHAT 1 ख भगवतः पाद शिरसाभिवन्द्य भगवन्तं चरिः्रदचिणोरुत्येका न्तेऽस्ात्‌ परा ज्जलिङते भगवन्तं नमस्यन्‌ | तच ख भगवाञ्ञानननेव ब्रह्माणं सदान्तिमामन्लयते ° a ॥ ७० ललितविस्सरः ॥ wae wea स॒ बेाधिसत्वपरिभेगेा दशमासिका ये मम बधि सत््वभूतस्य मातुः कुक्िगतस्याऽभूत्‌ ॥ श्रा | एवमेतत्‌ भ गवन्नेवमेतत्‌ सुगत ॥ भगवानाद्‌ । क्त सख Tava ब्रह्मदुप- दभ्रेयन्तं ॥ श्रा । TBA स भगवन्‌ ॥ भगवानाद। तेन डि लं ब्रह्मन्नुपद्शंय तं दशमासिकं बेाधिसत्वपरिभोगं ज्ञास्यन्ति कियत्संखतमिति ॥ श्रय खलु ब्रह्मा सद्ाम्पतिस्तान्‌ न्राह्यणानेतदवाचत्‌। तिष्ठन्त॒ भवन्तो तावदहाधिसक्परिमेागमानयामि॥ अय खलु WET सदाम्पतिभंगवतः पादो शिरसाभिवन्य भगवतः पुरतेऽन्तदि- तस्तत्‌च्णमेव ब्रद्मलेाकं प्रत्यष्ठात्‌ ॥ wy @q aa wera: सुब्रह्माणं देवपचरमेतदवेचत्‌। गच्छ SATE इता ब्रह्मलेाकमुपादाय यावत्‌ चयस्तिंशद्धवनं शब्दम॒दीरयदषमनुखावय TAYE बेधिसत्वपरिभोागं वयं त- थागतस्यान्तिकमुपनामयिखामः। ये युभ्माकं द्रष्टुकामः स शोत्र- मागच्छलिति॥ श्रथ खल्‌ ब्रह्मा सदाम्पतिञ्चतुरभोत्या देवकोारी- नियुतश तसदसतैः aga रलव्युं धिसत्नपरिभागं परिग्टद्य मरति aig विमाने चियाजनशतके प्रतिष्टाप्यानकै्दवकोारी- नियुतग्रतसद सेः समन्तताऽनु परि वाय्यं जस्दीपमवतारयति Bi तेन खलु पुनः समयेन कामावचराणां देवानां महाख्नि- पाताऽभूत्‌ भगवत्‌सकाशे गन्तु ॥ स खलु पुनः रलबव्यूडे बेाधि- सत्वपरि भागे fede दिंयेमीच्येदि ्गभ्येदिंबेख यष्यैदिदये- व धेरि यख परिभेगेरभिसंखतेाऽभूत्‌ | तावन््रदेशास्यैख देवैः ASAT: ७२. परिटताऽय्त्‌ । यः शक्रा देवानामिन्द्रो महासुमेरा FAT fear दूरत एव मुखे तालच्छवकं दत्वा नीषेव्यवलेकनेनानु- व्यवलोकयति @ । उन््ेषाध्यायिकयावा न चश्क्तातिसखरद्रष्ुं तत्कस्मान्मदेशाख्या fe देवा (९) ब्राह्यणाः; इतराचयस्तिंशा यामास्तुषिता आअभिनिग्भाणएरतयः परनिर््मितवशवत्तिनः कः पुनवौदः WAT देवानामिच्धेष Bre as यान्तिस्म॥ wa ay भगवांस्तं दिव्यं वाद्यनिचषमन्तधाययति सर ॥ तत्क स्मात्‌ शब्द श्रवणादेव जाम्बदीपिका मनुव्या उन्माद मापव्यन्त इति ॥ श्रय खल्‌ चतारो ARITA: (र) शक्रं देवानामिनद्धमुप- WHATS: ॥ कथं देवानामिनद्ध BCAA न लभामदेरल- ae बेधिसत्वपरिभेगे 2g स तानवाचत्‌॥ किमदं carer: करिव्याम्यदगपि न लभेद्र्ुं! अपि खलु प॒नमोाषो भगवतः समीपमुपनगितं दइच्यामः । त्राः ॥ तेन fe देवानामिनर तथा कुरु यथाऽस्य fad दशनं भवेत्‌ | शक्र त्राह ॥ आगच्छत माषौ महन्तं यावद्‌ तिक्रान्तातिक्रान्ततमा देवपुच्ा भगवन्तं ग्रतिसन्मोदयन्ते, तदेकान्ते fear शोषाम्मिजितकया (द) भगव- न्तमनु विलोकयन्ति स्म ॥ अय खल ब्रह्मा wea: ag तेखत्‌- र शत्या देवकोारीनियुतशतसद सस्त रलव्यूदं बे धिसत्वपरिभोगं WAT येन तथा गतस्तेनापसड्कामति Fl TSS TAT रलव्युा बेधिसल्लपरिभागाऽभिरूपः प्रासादिको दशंनोयखतुरसख्द्यतु. ९ मन्नव्वमद्ारगा इतरा दूति वापाठः। ९ महाराजाः दत्यचितं टजन्तमात्‌ एव- मन्यजापि |e श्टोषान्मरोलितकयेत्यथः। श्‌ लजलितविस्रः ॥ काणः उपरि च कूटागारसमलङ्ःत एवं प्रमाणस्तद्ययापि ara षणा खजाते दारकः SSSA । तस्य खलु पुनः कूटागारस्य मध्ये WE: म्रज्ञप्तस्तद्ययाऽपि नाम षण्मासजा तस्य दारकस्य भिन्ति- फलकः । स खलु पुनः Taye बेाधिसत्वपरिभेाग एवं वसं स्थाना यस्य न कथित्‌ सदेवके खोक समारकं सब्रह्मक सद्- ओाऽस्ति । श्राक्त्या वा वसेन वा Sar: Gea d Sar श्राखर््य- भाक्ता अभूवन्‌ । चक्षि तेषां विभ्रमन्ति स । स च तयागतस्वा- न्तिकमुपनीताऽती वभा सते तपति विरोचते स । तद्ययाऽपि नाम विभान्तं खुवर््कुशलेन कम्मकारकन सुपरिनिषितमपगतकाच- दाषमेवन्तस्मिन्‌ समये erat विराजते an तसरं खल्‌ पुनर्भिक्तवेा बाधिसत्परि भोगे wig: wHat थस्य सदेवके लाके नास्ति कथित्‌ सदृशे वर्सन वा संस्थानेन वाऽन्यच HA Tara बेाधिसत्नस्य। यत्‌ खलु पृनम॑दाब्राद्यणचीवरं wre- तमभूत्‌ तत्तस्य बेाधिसत्वपर्य्यङःस्यःग्रता न भाषते स । तद्यथा- ऽपि नाम वातटश्चाभिदतः रृष्णकम्बलः । ख खलु युन: तस्मिन्‌ प्रथमे कूटागाराभ्यन्तरो तादृशरल्लकरूटागार उरगसारच- न्दनमया यस्यैकसुव्धरणोसादसतं लाकधातुमूर्यं मते तथयाविधेनारगसारचन्द्नन स कूटागार समन्ताद्मुलिक्तः तादृश ए च तद्राद्ये दितोयाऽपि कूटागारः कतः । कूटा- गाराभ्यन्तरतः waat ag: fea) asta areq एव द तीयोऽपि KSAT: | सपर्यद्खः तस्मिन्‌ गन्धमये ह तीये कूटा- * अन सव्व पुंसलमाषेत्वात्‌ | षषाध्यायः॥ ह्‌ गारे व्यवस्थापितः सम्परतिच्छन्नस्तस्य खल पन उरगञ्लार चन्दनस्येवंरूपेा augusta नामाभिजातस्य वदू य्यैस्य । तस्य खल्‌ पनर्गन्धः कूटागारस्यपरि सामन्ताद्यावन्ति कानिविदि- व्यतिक्रान्तानि पुष्पाणि सन्ति सव्वाणि तस्मिन्‌ कूटागार fra पुत्वकुशलमृलविपाकेनानुलिप्नान्येव जायन्ते स्न ॥ स Gy TAT Taye बोाधिसत्वपरिभागे दृढमारोाऽमेद्या aaa: स्पर्शने च काविलिन्दिकखुखसंस्पशंः (९) । तस्मिन्‌ खल्‌ पुना tage बेाधिसत्वपरिभोगे ये कचित्‌ कामाव- चराणां देवानां भवनव्युद्दास्ते सव्वं तस्मिन्‌ सन्दुश्यन्ते a (यामेव च cfs बेाधिस्ना मातुः कुचिमवक्रान्तस्तामेव राचिमध च्रापःस्कन्धमपादाय (र) चषटषषठियेोजनशतसस्ताणि मराण्टथिवीं सिचा यावद्रृद्मलाकं पद्ममभ्युद्धतमभूत्‌ | न च कत्तं wi पश्यति स्म ॥ अन्य सारयिनरेन्तमाद्‌शणत- arefeara मदाब्रह्मणः। ये चेद चिसखादसमहासारख- सेकधातवेा ते BATA वा रसा वा तत्‌ सै तस्मिन महापद्मे मधुविन्दुः सम्पतिष्टते सम) (३) ॥ तमेनं मदाब्रद्या शुभवेदूर््यभाजने प्रक्षिप्य बेाधिसत्व- स्योपनामयति (®) स्म। तं बोधिसत्वः परिषद्य परिभुद्ध ख ९ काचिश्चिक इन्यन॒मौयते। ९ पां स्कन्धमपाद्‌ायति arg) द fanaa waa ^ माधिसच्पारभागम्पद्‌शंय यं esr aiff dag” wagrnraac (९६९ पचे CAF: पर) “Se खल अगनन्द्‌ पूव्वमद्धं बेाधिसत्चय्यां वच्छयामोति ” वाक्यपूव्वेक () एतचिकाभ्यन्तरः पठिता यः पाटः प्राया ada अवापि ससुख्य दतरपश्चपस्तकव्वप्यजवषः पाठः ४ उपामयति समति मन्वयं | K eg afeafaae: | महान्रह्मणेऽनुकम्पामुपादाय। नास्ति स कशचित्‌ सत्वः सत्वनि- काये यस्व (९) स त्रजोाविन्दुः परिभृक्रः सम्यक्‌ सुखेन परिणमेद- न्यच चरमभविकाद्धधिसच्वात्‌ स्वंबेधिसत््नन्डमिपरिपूसात्‌ ॥ कन्य च कर्मणा विपाकेन स च्राजोाविन्दुः बे१धिसत््वस्ये पतिष्ठते STS खल्वपि बोधिसत्वेन ce बेाधिसत्वचय्यां चरता म्लानेभ्यः स्तेभ्यो Has दन्तमाशापराणां सत्वानामाशा परिपूरिता शरण्णगताश्च न परित्यक्ता नित्यञ्चायपुव्यमयफ- PANTS तयागतेभ्यसेत्येभ्यस्तयागतश्रावकसङ्ेभ्या मातापिद- भ्यश्च दत्वा पञ्चादात्मना परिभुक्तं तस्य कर्मणा विपाकेन मदाब्रह्मा बोधिसत्वस्य तं मधुविन्दु मुपनामयति (२) सर ॥ तस्मिन्‌ खलु पुनः कूटागार यानि कानिचित्‌ सत्वातिक्रा- न्तातिक्रान्तानि मायागृणरतिक्रीडासमवशूतस्थानानि तानि स्वणि तस्मिन्‌ भ्रादुग्दतानि सन्दृश्यन्ते सम ॥ बोधिसत्वस्य पूव्वैकम्मविपाकेन तस्मिन्‌ खल्‌ युना (aes बेधिसत्वपरिभोागे शतसदखव्युदं नाम वासायुगं area । न स कञ्चित्‌ स्वः aa निकाये संविद्यते यस्य तत््रादुभवेदन्यत् चरमभविकाद्राधि- सत्वात्‌ । नच ते केचन उद्‌ारोदारचूपशब्दगन्धरसस्पशंा ये तस्मिन्‌ कूटागार न सन्दृश्यन्ते स्म) ww करूटागारपरि- माग -एवं सुपरिभाग एवं खुपरिनिष्यन्नः सखान्तव्वैदिरोवं सुपरिनिषशितः एवं षटदुकञच तद्ययाऽपि नाम काविलिन्दिक- सुखसंस्परे निदर्शनमाचेण न तु तस्योपमा संविद्यते॥ धम्मता __--- ~~ ~~ A --- Sra: Il a | खल्वेषा arfurwe way प्रणिधानेन दयं चेतना द्धस्य । afer aaa उपपन्तव्यमिति निष्क्रम्य चानृत्तरां सम्यक्सम्बोधिमभिसम्बृद्य wawi प्रवन्तयितव्यं ॥ यस्याख ara: कुक्तावुपपत्तिभंवति तस्या दके garafea wa रन- qe: करटा गारोऽभिनिवन्तंते ॥ weary षितेभ्यश्युत्वा तस्मिन्‌ कडा गारे wig fre: सम्भवति न fe चरमभविकस्य बोधिसत्वस्य कललाद्ुदुदघनपेशोभावः कायः सन्तिष्ठते | च्य afe सव्वोङ्गप्रत्यङ्गलच्षणसन्पन्नः सन्निषख एवे प्रादुर्भवति, wa न्तरगता च बोधिसत्वमाता मायादेवो ARTA जुच्जरमव- क्रान्तं सञ्जानीते GW i तस्य खल्‌ पुनस्तथा fray शक्रा दवानामिन्धखलारञ महाराजानोऽष्टाविंशतिभिशख eta गद्य काधिपतिख नाम waged यता वञ्पाणेरुत्पत्तिस्ते बेाधिसत्वं मातुः Sferd विदित्वा सततसमितमनुबद्धा भवन्ति स ॥ सन्ति खल gaqaar बेाधिसत्वपरिचारिका देवता sate च नाम उत्सलो च नाम BAA च नामप्रभावतीचनामता अपि बोधिसत्वं मातुः कुक्तिगतं ज्ञाल्ला सतते समितं रच्तन्ति स्म । शक्रोऽपि देवानामिन्धः arg पञ्चमावैर्देवपुचशतेनस्तेबेधि- खत्वं मातुः क्रुकविगतं ज्ञात्वा सततं समितमनुबभ्नाति स्म ॥ बे धिसन््वस्य खल मातुः कुक्षिगतस्य कायस्तथाविधाऽ- aaah नाभ waaay राच्यामन्धकारतमिखायां मदानभ्रिख्कन्धोा योाजनाद्पि gua यावत्‌ पश्चेभ्योाऽपि धाज- द afeafaa: ॥ नेभ्यो. Taal एवमेव बाधिसन्नस्य मातुः कुक्लिगलस्यात्म- भावाऽभिनिरत्तोऽण्त्‌ । प्रभाखरोाऽभिरूपः प्रासादिको quia: स तस्िन्‌ कूटागार wag निषषछाऽतोव ara we वैदूर््यप्त्युत्तमिवाभिजातं जातरूपं । बोधिसत्वमाता च निधाय स्थिता पश्यति a afand बोधिसत्वं । तद्यथाऽपि नाम मरताऽभ्रक्रूटाद्धिद्यृता fea मदान्तमवभासं जन- यन्त्येवमेव बाधिसत्वा मातुः कूक्तिगतः भिया तेजसा वसन च तं प्रथमं सव्वैरल्रकरूटागारमवभासयति Gl अवभास fama गन्धरन्नकूरागारमवभासयति स्म । तमवभास्य तीयं गन्धरन्रकूटागारमवभासयति Wl तमवभास्य सव्वौवन्तं मातुरात्मभावमवभासयति Bi तमवभास्य यच चासने निषा भवति स्म तदवभासयति सम । तद्वभास्यं र्व्वेग्रहमवभा- सयति Wi सन्श्हमवभास्य गटदसापरिष्टाननिःख्त्य wi दिश्मवभासयतिस्न॥ एवं दरिणां पञिमां उत्तरामध ऊर्धं समन्ताद्‌शदिशः करशमाचमेकैौकस्यां दिगि मातुः कुक्तिगता बोधिसत्वः भिया तेजसा aia चावभासयति स्र ॥ आगच्छन्ति स्म खलु भित्तव्खलत्ारो महाराजानेाऽषटा- fanfag महायक्षसेनापतयः ag पञ्चमाञयंक्तणतेः Gere कालसमये बोाधिखल्नस्य CHATS वन्दनाय पर््ुपासनायच Wai yaaa तदा बेाधिसत्वस्तानागतान्‌ विदिता दक्िणपाणि- agian एकाङ्गुलिकया च्रखनमृपद शयति ai निषोदन्ति स्मतेलाकपालादया यथा प्रन्नभेष्वासनेषु | पश्यन्ति स्म बाभि- वषछाध्यायः॥ ७8 सत्वं arg: कुचिगतं जातरूपमिव विग्रं स्तं चालयन्तं विचा- रयन्तं प्रतिष्टापयन्तं । तेऽपि म्रोतिप्रामेाद्यप्रासादम्रतिलन्धाः | बेधिसल्वस्तेषां चेदमेव चित्तं विज्ञाय दक्िणपाणिमुत्किष्य सञ्चारयति सम agra विचारयतिस्म ॥ मातरश्च नमस्क रोति wi निषष्षांख तान्‌ विदिता बेाधिसक्वा धमयैया.कथया सन्दशंयति wi समुत्तेजयति स्म । समादापयति स । सम्य र्घयति सम यदा चते प्रक्रमितुकामा भवन्ति तदा बाधते wi तदा तेषां चतु मददाराजानामेवे भवति a) fae जिताश्च वयं माधिसत्वेनेति बोधिसत्वं बाधिसत्वमातर च्च चिःप्र- द्िणणेक्त्य प्रक्रामन्ति स्म । अयं देतुरयं प्रत्यया यद्धाधिसन््वा राच्यां प्रशन्तायां दक्िणपणिं ware विचारयति wi fawa पनरपि wa: सम्प्रजानंस्तं पाणिं प्रतिष्ठापयति स ॥ पनरपरे यदा atfrwe केचिद भेनायागच्छन्ति w fear वा पुरुषा वा दारका वा दारिका वा तान्‌ बेाधिसत्लः पूष्वैतर मेव प्रतिसम्मोदयते स पञखादेधिसत्वमाता ॥ दरति fe भिच्तवे बोधिसत्वे मातुः करुङिगतः सन्‌ स्वप्रति warcaguer भवति सेति न afyeat ar ara at यक्ता वा aya वाञ्मनुष्या वायः watfa स्प atfrad पृब्यै- तरं प्रति watefad i wu afe बेधिसत्व एव तावत्‌ पूव्वेतरं ग्रति सम्मोद्यते सम पञाद्वाधिसत्तमाता | निगेते खलु पुनः पृव्वाहूकालसमये मध्या्कालसमये refed wa खल्‌ शक्रा देवानाभिनद्धऽतिक्रान्ताऽतिक्रामाख oc afaafaec: ॥ चयस्तिंशदवपुजा बेाधिसत््वस्छ दशनाय वन्दनाय पर्युपासनाय च धर्बोश्रवणाय चागच्छन्ति wi aig afer दूरत एवागच्छता दृष्टा cia सुवखंवषे are प्रसार्य्य शक्रं टेवाना- मिन्द्रं देवांश्च चयस्तिंशान्‌ प्रति सम्मोादयतेस्म॥ एकाङ्लि- कया चाखनान्ृपदशयति स्र । न च शक्ताति ख भिक्तवः शक्रा देवानामिन्द्रेण बेधिसच्वस्याज्ञां म्रतिरोद्धुं। निषौदति स्म शक्रा देवानामिन््रस्तदन्ये च देवपुचा यथा प्रन्नतेव्वासनेषु। atfuaat farera विदित्वा धर्म्यया कथया सन्दशंयति स्म । समादापयति ख समुत्तेजयति सू सम्प्रहषंयति स्म । येन च बेाधिसत्वः पाणिं सञ्चारयति ख तच्मुखा बेाधिसत्न- माता भवति wi ततस्तेषामेवं भवति स्म । श्रस्माभिः are बेाधिसत््ना सम्मादयते सर एकेकसैवं Wardle स्म । मयेव ag बेधिसत्वः संलपति मयेव सश्मादत दइति॥ afar खल्‌ पुनः कूटागार शक्रस्य टेवानामिन्धस्य चय- स्लिंशानां देवानाञ्च प्रतिभासः weet स्मर । न खल्‌ पुन- रन्य्ैवं परिष्टद्धा बेाधिसत्नपरिभेषगे भवति यथा मातुः afaray बेाधिसत्वस्य । यदा च faze wat देवा- नामिन््रस्तदन्ये च देवपुचाः प्रकमितुकामः भवन्ति w । तदा बाधिसक्त्रस्सेषां Sada चेतःपरिवितकंमान्ञाय द्चिण- ufwafea सञ्चारयति w ware: विचाय्थं पुनरपि wa: सम्प्रजानन्‌ प्रतिष्ठापयति G1 मातरञ्च "न aad @ 1 तदा wre देवानामिन्रस्यान्येषां चव चयस्तिंशणानां देवानामेव घषषाध्यायः ॥ Sé भवति wi विसजिंता वयं बेाधिसल्वेनेति ते बोधिसत्वं बाधि- सत्वमातरं च चिःप्रदरक्तिणीरत्य म्कामन्तिस्म॥ निर्गते च खसु पुनर्भिंच्तवेा मध्याक्ूकालसमये प्रत्युपस्थिते साया्ृकालसमये BY QT ब्रह्मा सददान्पतिरनेकीन्रह्मका- चिरकेदेवपुतैः waawe: परितः yee दिव्यमेजेावि- न्ुमादाय येन बेधिसत्वस्तेनापसङ्कामति स्म । नेाधिसत्ं द्रष्टुं वन्दितं winfad wig ard समन्वाहरति an fawat बेाधिसच्वा ब्रह्माणं सद्ाम्पतिमागच्छन्तं सपरिवारं विदित्वा पुनरेव च बेाधिसक््वो दचिणं खुवषवषशेपाणिमुर्छिष्य ब्रह्माणं सदाम्पतिं ब्रह्मकायिर्कांश्च देवपुक्लान्प्रतिसम्मादयते स्म ॥ एकाङ्गुलिकया चासनान्युपद णयति स्म ।न च शक्तिरस्ति भिक्तवा ब्रह्मणः भदाम्पतेबेधिसत्वस्याज्ञां ufatrg | निषी- दति स्प भिक्तवा ब्रह्मा सद्ाम्पतिस्तदन्ये च ब्रह्मकायिका देवप॒चा यथाम्रज्ञसेव्वासनेषु | बेाधिसतत्नो निषष्ान्‌ विदित्वा wager कथया सन्द्शयति स्म समादापयति स्म समुत्तेजयति स्म सम्म र्षयति wi येन बोधिसत्वः पाणिं सञ्चारयति स तन्मुखा च मायादेवी भवति स । ततस्तेषामेकैकस्य एवं भवति स । मया ag बोधिसत्वः संलपति मामेव म्रतिसम्नोधयत दति।॥ यदा च ब्रह्मा सडाम्पतिस्तदन्ये च घरद्यकायिका देवपत्रा गन्तुकामा भवन्ति स्म तदा बेाधिसत्वस्तेषां चेतसैव चेतःपरि- वितकमाज्ञाय दचिणं gaat are ऊत्सिष्य सञ्चारयति स । ware feared wt सञ्चार्य विचाग्धावषादनाकारेण षाणि So जललितविस्तरः ॥ सद्चारयति स्म मातरं न बाधले G1 तते ब्रह्मणः सदहाभ्पते- स्तदन्येषाञ्च ब्रह्मकायिकानां देवपत्राणणामेवं भवति स्म । विस- जिता वयं atfwawafa । ते बेाधिस्वं बेाधिसत्तमातरच्च चिःप्रदकिणीकूत्य मरक्रामन्ति स । बेाधिसल्वः wa: सम्यजानन्‌ पाणिं प्रतिष्ठापयति सम i आगच्छन्ति सम aq पुनभिंत्तवः पुनः पृत्वदक्तिणपश्ि- arama दिगभ्याऽघस्तादुपरिष्टात्‌ समन्ताद्‌शग्या दिगभ्या बहनि बेाधिसत्वशतसदस्राणि बेाधिसत्वस्य दशनाय वन्द्- नाय पर्युपासनाय धर्म्रवणाय धममसङ्गोतिसङ्गायनाय च । तेषामागतानां बेाधिसत्वः कायात्‌ प्रभामुत्ख्ज्य मदाव्यू दानि सिंदासनान्यभिनिभ्मिमोते स्म । आअभिनिमाय तान्‌ बे धिसत््वां स्तेष्वासनेषु निषोदयति a निषषांस्ेनान्‌ विदिता परिष्टच्छति wo परिप्रश्रयति wi agaraa बेाधिस- त्वस्य मदायानस्य विस्तर विभागतामृपाद्‌ाय । न चतं कञ्िदन्यः पण्वति Gl च्रन्यच सभागेभ्यो देवपुचेभ्यः। अयं fuaa देतुरयं yaar येन वोाधिसत्वः प्रशान्तायां राच्या कायात्‌ प्रभामुतृखजति स्म । न खलु पुन्भिंक्तवा मायादेवी afr कुकतिगते गरुकायतां सच्ञानते सर अन्यच लघुता- मेव ग्दुतामेव सोखष्यतामेव | नवेदरगतानि दुःखानि मत्यन्‌- भवतिस्म॥ न च रागपरिद्‌ादेन वा देषपरिदास्नवा माद- परिद्‌ादन वा परिद्द्यतेस्म॥ न च arafaaat वा व्यापा- afanat वा faftarfaaat वा वितकयतिसम॥ न च a सष्ाध्यायः॥ > न चोष्णं जिच्रासां वा पिपासां वा aa ar रजा वा Aw वा सच्नानीते स्म पश्यति ari न चास्या ्रमनापा रूपशनब्द- गन्धरसस्पशा वा च्राभासमागच्छन्ति Wi न च पापकाम्‌ wart पश्यतिसू। न चास्याः ara न wa Fit मन स्तीक्तेशा बाधन्ते स्म । पञ्चश्खिदयसमेादात्ता खलु पनः भील- वतो दशकुलकर््मपये प्रतिष्ठिता तस्मिन्‌ समये बोधिसत्वमाता भवति स । न च वेाधिसत्वमातुः कचित्पृरुषे रागचिन्तमत्यद्यते स्म । नापि कस्य fuera बेाधिसतत्वमातुरन्तिके ॥येचकं वित्‌ कपिलाक्ये पुरवरे अन्येषु वा जनपदेषु देवनागयकच्तग- न्धवाखुरगरूडग्डताविष्टाः स्तीपृरुषद्‌ारकदारिका वा ते aa बाधिसल्लमातुः सद दभनादेव खस्था रखतिप्रतिलमा भवन्ति स्म) ते चामनुब्धाः ज्तिप्रमेव anata al येच केचिनानारोाग- war wer भवन्ति स्म । वातपिन्तक्षेश्रसन्निपातकैः रे भैः पौद्यन्ते स्म aera वा ओतारोगेण वा घ्राणरागेण वा जिङ्ारो- गेण वा चरषठरोगेण वा दन्तरोागेण वा wie वा गलगण्डरागेण वा उरोगण्डकुष्टज्ञेशशेपषोन्मरादापस्मारञ्वरक््‌- fatra: पित्तकविसपिवि चिकाय रोः सम्पद्यन्ते a तेषां बेाधिसत्वमाता द॑किणपाणिं मूर्धं प्रतिष्ठापयति wi ते सद प्रतिष्ठापिते ure विगतव्याघधयोा wat खकसखकानि गटद्ाणि गच्छन्ति Gi wear मायादेवो दषणगुल्मकमपि धरणित- लादभ्युल्किप्य ग्लानेभ्या सच्तेभ्याऽनुप्रयच्छति a1 A aE प्रति- लम्भादरोागनिर्व््िकारा भवन्ति सम यदाच मायादेवी ख L =z afeafawe: ॥ दक्षिणया प्रत्यवेच्तः w तदा पश्यति स्म बेाधिखत्तवं कुक्षिगतं | तद्ययाऽपि नाम BUC, ्रादशंमण्डले मुखमण्डलं Twa ङा च wags उदया च्रात्तमना प्रमुदिता ग्रीतिततैमनस्य- जातः भवतिस ॥ बेाधिसत्वस्य खलु पनभिंच्वा मातु: कुक्तिगतस्याधिष्टितं सततं समितं राचिन्दिवं दिव्यानि aenfu afafaaira प्रवा- दन्ति ai दिव्यानि च पुष्याणि ्रभिप्रवषन्ति स्म कालेन देवाः प्रवष॑न्ति स्म) काले वायवा af wi कालेन waar agate परिवन्तंन्ते a) dag राज्यं खभित्तञ्च समनाकु- लमनुभवति स्म ) सव्वं च कपिलाक्रये महापुर शाक्या अन्ये च सत्त्वाः खादन्ति @ faa a Tan a क्रीडन्ति स्म प्रवि- चारयन्तिस्मम दानानि च ददति स्र पण्यानि"च gata स्म कैमदोवियच्वीतम्भास्वामेकान्ते क्रीडासुखविद्दारैविंहरन्ति स्म । राजाऽपि श्एद्धादनः समागतनरद्यच््याऽपगतकाय्यी नाय्यपि gaftatg तपोावनगत इव धम्बमेवानुवत्तंते खा ॥ wa रूपेण भिक्तवा द्धि प्रातिद्ाय्यैण समन्वागते बोाधि- सत्वे मातु; कुक्तिगतेाऽस्थात्‌। तच खल्‌ भगवानायुश्नन्तमा- नन्द्मामन्लयते स्म । cafe त्रमानन्द रव्यं बेाधिसत्वप- fini यच atfuest मातः कुक्चिगते arerdfa । आद | पश्येयं भगवन्‌ पश्येयं (९)सुगत॥ तं awafa @ Agata: | आयु- Wa श्रानन्दस्य(र) शक्रस्य देवानामिन्रस्य weet लाकपालानां त raf व ae Creer = ९ च wey fafatee | २ आनन्दस्य शक्रस्येत्यादौ wala ष्टो Fra । ASIwUTa: I =e च तदन्येषां च देवमनुब्याणां । Tet Ta Fal STAT श्रात्तम- नसः प्रमुदिताः प्रोतिसो मनस्यजाता अग्दवन्‌ | स च ब्रह्मा खहा म्यति; पुनरेव च ब्रह्मलोक समारोप्य प्रतिष्ठापयति स Sars तच खल्‌ भगवान्‌ पुनरपि भिचतूना मन्यते स्मम॥ ofa fe भिक्षवे बोधिसत्वेन दशमासकुल्तिगतेन षर्‌जिंश- दय॒तानि देवमनुब्याणां fay यानेषु परियाचितान्य्डवन्‌ ॥ ततरेदम्‌च्यते | बोधिसत्व wae ara: कु्तिसंस्यितः। भ्रकम्पिता च षङ्धिकार (९) मेदिनो सकानना it Balad आभ मुक्ता सव्नीपाय (२) ओेधिताः | प्रहषिंताञ्च देवसक्ला धम्माराज्‌ HAA (2) ॥ सुसंस्थिता म्ःविमान नेकरल्नचिचिते (2) । aa वीर्‌ आरूदित्य (५) तिष्ठते विनायकः ॥ गन्पेाततमचन्दनेन पूरिता विरोचते | | यस्य भूमिश्च चिसदखमूल्रलनपृरिता ॥ मंहासादस्रलाकधातु weafaafaa(ear । उद्गते गृणाकरस्य पदु ्रजविन्दुकोा (2) ॥ से स्तरा पुण्यतेजा APATHY GRA: | यता खडी ब्रह्म Breit बाधिस्वापनामयी (<)॥ नास्ति सव्वंसत्त्वकायि wa at ate तं। १ षद्धिकार इत्यथः ९ सुवष्वसा भा सव्वापाया Taye: | द राच्यं माच्छते Taya: ४ मद्धाविमानऽनेकेत्यादौति WEA । ५ अ र दधोत्यथः। ९महासादललाकधातुं भिच्लेव्यथेः। 9 ्याजाविन्टक।८्स सप्रराचं यं ग्रद्टोला ब्रा बाधिसललायोपानयत्‌ इति Wea | 2 म eR ee ९ स्थापयति माया पाणिं | & Vela माया अातुरेभ्यः सन्नं Ay गदेऽमच्छन्रित्यथेः। र भषज्यभते वैद्यराज Hate: i ४ यस्मिन्‌ काल मायादरेवौ पश्यति afew कु च्ावित्यथेः। ४५ नाथं बेाधिसन््यं न्तरिके इत्यथः ¢ नतं Casa माहा कामेच्छा दूषा तं दिंसालमित्यथः। ७ तुरुचित्ता ष्टचित्ता भ्रोति सेोमनस्यस्थित द्त्पिपासा what तमित्यथः | ८ weafsaifa नित्यकाल द्व्यवरूय्याणि wate दिव्यपष्याणि auiquanta शाभनानि caer € दंवपचिमानषामानषाणशां fager विद्दिसात्वमित्यथेः | eg सलि तविस्तरः | रमन्ति सर्व्वं क्रीडयन्ति श्रन्नपानं दत्ति च । Brats चाषयन्ति दषटतुषटमानसाः (९) Wl चमाराज्याक्ुलं wi काले car fe ava । uray way च्रषधीयस्तस्मि कालि रोदिषुः (8) 0 wmaafe सप्नराच taad afaa: | यता दरिद्रसक्त्व णाति दत्ति ward (8) I नास्ति सत्व या दरिद्र या च आसि दुःखितोा। Heafg नन्दनवन दव सत्वनन्दिष्ठः (£) ॥ से च राज्‌ शाकियान पाषधौ उपापितेा। राज्यकाय्यु ना करोति waa WIT (५)॥ तपावनच्च सा ufas मायदेवों एच्छति। aera कायसख्यमयरसत्वधारिणणेति (९) ॥. इति ओललितविस्तरे गभवक्रान्तिपरिवत्ता नाम षष्ठः ne सप्तमाष्यायप्रारम्भः ॥ दति fe भिक्तवा दशमासेषु friday बोधिसत्वस्य जन्म- कालसमये प्रत्युपस्थिते राज्ञः ्डद्धादनस्य दाद्याने दाचिं- शत्प्व्वनिमित्तानि प्रादुरण्डवन्‌ ॥ कतमानि दाचिंशत्‌ । स्वै यृष्याणि सुङ्ष्डताति न पुष्यन्ति wn पुष्करिणीषु चात्पल- ९ क्रोडन्ति दद्‌ तौन्यथेः। Rafa टणानि पष्पाषध्यस्तस्मिन काले रोदन्ति । द राज- गे सक्नरानेरलवधेा शटा यं द्रिद्रखच्ला ग्लाति Wen HF द्रत्यथेः। ४ war afc qafe दुःखितः wa wae Tae: 14 सशचमानः साषधिमपाषिता Ceara धम्मेगेचरणवेन्यथेः । ९ स प्रविष्ट Taye: | सप्तमाध्यावः॥ =9 पदमकुमदपुण्डरोकाण्यभ्यद्नतानि कुड्मलीग्छतानि न पुष्पन्ति स्म । तदा च पुष्पफलदच्वा घरणीतलादग्यज्गम्य क्तारकजाता न फलन्ति स्म । अष्टा च न्ताः प्रादुरण्डवन्‌ विंशतिख cata धानशतसदस्राणि wage चवस्ितानि ward स्म) अ्रन्तः- पुरे च रन्नाङ्कराः प्रादुरभूवन्‌ | खगन्धितेलपूरिताः परिवासि- ताख॒ गन्धादकाः शीताष्णाः (१) wafer a दिमवत्परव्वत- पाश्चाच्च सिंदपोातका च्रागत्याभिनन्दन्तः कपिलाक्तयं परवरं प्रदक्तिणणोकूत्य द्वार मूल्ेख्व वतिष्ठन्ते सम । नच कञ्चित्‌ wd विदेखयन्ति स्म । पञ्चशतानि पाण्डुराणां दस्तिशावकानां आगत्य राज्ञः श्एद्धादनस्यायकरैश्चरणएणनभिलिखन्तिस्म। मेख- लावद्धकाख देवदारका राज्ञः प्रद्धादनस्यान्तःपुरे उत्सङ्गे नोत्सङ्गं परिवश्तमानाः सन्द ग्यन्तेस्म। गगनतलगताद्धंकायि- का नागकन्या नानापूजेपकरणपरिष्टदीता अध्यालम्बमानाः areas Hl दश च नागकन्या सहस्राणि मयूराङ्गदस्तकपरि- ग्रदोता गगनतलेऽवस्थिताः सन्दुश्यन्तेस्म्म। दश च We AAT E- सखाणि कपिलवस्तुमद्ानगरं प्रदचिणोकुव्वेन्तः सन्दुग्यन्ते स्म | दश च देवकन्यासद्सराणि गन्धाद्कणश्डङ्गारपरिग्रडीता मद्धि धारयन्त्रोऽवस्िताः We WH दश च देवकन्याखदखाणि कचध्यजपताकापरिषदीता अवस्थिताः सन्ुग्न्तेस्मम। aah चा्छरःशतसदस्ताणि शङ्खःमेरीग्डदङ्गपणवैः घण्टावशकरः प्रतो- माणानि व्यवस्थितानि सन्दृश्यन्ते ख । सव्व वायवञ्चावस्यिता १९ wa चतःस्थानेषु नपुंसकव्रयाग उचितः सुगन्धितिलपूरितानोत्यादिवत्‌ | oo afeafaac: ॥ नवान्तिसम। waaay प्र्जवणानि न वदन्ति सम। चड््रद्रव्य॑वि- मानानि नचचच्येतिगेणाखच न वहन्ति स पुव्यन चचयुक्त मभूत्‌ | रल्जातपरिस्फुरं च रान्नः शुद्धादनस्य we संम्थितमभूत्‌ | चेश्वानैरख न safe स्म । कूटागारप्रासादतारणए्जालक तलेषु च मणिरन्नान्यभिप्रलम्बमानानि च खन्द्श्यन्तेस्म । दूग्य- wary विविधरन्नगन्धख प्रतः सन्द्‌ श्यते स्म काकलुकट्् इकप्ररगालश्ब्दाखान्तर्दिता WYATT । सुजातजातशब्दाख Bat स्म । स्वेजनपद कन्मान्ताखच समृच्छिला अभूवन्‌ । उत्‌- करूलनिकरलायथ एयिवीोप्रदेशः समाः समवस्िताः सर्व्ववोयी- चत्वर प्रटङ्खारकरण्यातलापणमृखानि च पाणितिलष्ष्टानोव पृष्याभिकोखानि विरोचन्ते स्म । wiry गुच्छः सम्यक्‌ सुखेन अयन्ते स। सव्व शालवनदेवदेवताख पतरेष्वद्धंकाया- नभिनिश्माय नमस्यन्तः feat: सन्दुश्यन्ते wi दमानि दाचिंशत्पुन्वेनिमित्तानि म्रादुरभूवन्‌ ॥ श्रथ खल मायादेवी awa जन््रकालसमयं ज्ञाला बेाधिसच्स्यैव तेजानुभावेन र्यां प्रथमे यामे राजानमुप- aya गाथाभिरध्यभाषत ॥ देव seu fe मद्यं (९) भाषत THA अचिर चिरचिरेणा जात serrate: । यदि च तव न रोषो नैव दोषा न Are: “ae मन्तः अचिरचिरचिरणए चिरकालावधि जाता उद्यानगमने बद्धि एक पाथिवादि त्वाज्ञमनणशब्द्लेपः fares व्रजेयं कोड दखानभमिं wefarcra: | सप्तमाव्यायः॥ ce fame aster क्रोडडद्यानभूमिं ॥ afay तपसि खिन्नो धम्मंचित्तप्रयुक्रोा weg चिरप्रविष्टा ्द्धसत्वं weet (९) । Raat प्रतिबुद्धाः फलिताः wrersar: युक्त भविय देवा गन्तुमुद्यानभूमिं (२) ॥ ऋतुप्रवर वसन्ता योषितां मण्डनोये अ्रमरवरविधुष्टाः काकिलाव्हंगोताः। सुचिर चिरविचिचा भ्राम्यते gate: ary cafe arnt गच्छछामा मा विलम्बं (a) ॥ वचनभिमु श्रुणित्वा देविये पार्थिवेन war मुदितचित्तः पारिषद्यानवेाचत्‌ | इय गजर यपडक्या वादनान्‌ याजयष्वं भ्रवरगणएसमग्डद्ध्‌ं लुम्निनों award (४) ॥ नीलगिरिनिकासान्‌ मेघवषानुबद्धान्‌ विंशतिख सहस्ान्योजयष्यं गजानां । मणिकनकविचिचान्दमजालेपगृढान्‌ घण्टरुचिरपाश्चान्‌ षद्धिषाणणान्‌ गजेन्द्रान्‌ (५) ॥ दिमरजतनिकासान्मल्नकेगान्सुकेशान्‌ विंशति च सदस्ान्याजयष्वं ख्याना । १ प्रय॒क्धन्धचित्तेा धारयमोत्यथः। ९ द्रमवरा यक्त भवेत्‌ CAE) ९ चलतुप्रवरे मण्डनः काकिललयहि्गौता च deanna सुचिरं भाम्यन्ते पथष्यरेवेा टेष्ि गच्छाम tia डवचनन्त्‌ सदचारिकाद्यभिप्राभशेत्यथेः। ५ इद्‌ wer Zan इत्यर्थः । ५ विंद्यतिसद्डलान्‌ घष्टादविरपाखान्‌ | M ge afeafaeare: ff कमकरवचितपाश्वान्‌ किङ्डिएोजाललम्बान्‌ पवनजवितवेगान्‌ वाहनान्‌ पार्थिवस्य (९) ॥ नरगण TURNS WT सङ्गामकामान्‌ असिधनुशरश्रक्तिपाश्खङ्धाग्रदस्तान्‌ । विंशति च सदखान्याजयष्वं git माय सपरिवारा र्या ्रप्रमत्ताः (२)॥ मणिकनकनिषिक्तां लम्बिनीं मण्डयध्नं विविधवसनरल्नैः सर्व्वटच्ता म्रवेया | fafauqaqafes नन्दनं वासुराणां वद तथ मम Wa सर्व्व॑मेतदिघाय (३) ॥ वचनमिमु निशम्य पारिषदैः soa वान छृतसज्ना लुम्बिनो मण्डिता सा । पारिषद्य wre जय जय fe नरेन्द्र श्रायुःपाले fe दीं सव्ये छतु यथोाक्रन्ते कालु देव HATS (४) ॥ खा च avatar ष्टचित्ता भवित्वा खदरतन्‌ प्रविष्टा दशिकानेवमाद | यस्य रह मनापाया च मेप्रीतिकामा ९ विं्मतिसुष्खानिन्यथेः wears पस्त्वमाषेत्वात। ९नरगणाञ् करान खसिधमनः- शरेत्यादि स्तान्‌ विश्यनिसान्‌ मायां रच्तति। हे सब्वटच्तान प्रव्छयत वदत सथा इत्यचितं ममेलि arate षष्ठो मासिन्यथेः। ४वच्वनमिदं बाडनानि छतसज्जानि शता ग्पेति षः खन धायः पालि cafes Cea: wee लं Cassia सावत्‌ ्थवाश्बायःपास् aay Sear Ba कालं TAIT | सप्तमाध्यामः। ER ar fa कुरुत weet मण्डयिलात्मभावं (२) ॥ वरसुर्‌भिसुगन्धां भावरङ्खं विचिचां वसन BE AAW पराटणाथा उदयाः | उरसि विगलितानां मुक्रहारा भवेथाः अभरणविग्धषां दर्भयेयाऽद्य BAT: (र) ॥ चणपणवम्टदङ्गां वीणवेणमुक ण्डा तुग्यशतसदस्ान्योजयध्नं AATH । यःकुरुत दषे देवकन्यान यूयं श्रुत aya देवताऽपि स्पुरेयः (a) ॥ एक रयवरोऽस्मिं तिष्ठतां arazat माच पुरुष Teal WAY TATU | मारि fafaruaie रथं वाश्यन्तां मा च कचित्‌ प्रतिक्रलं माऽमनापं शररुणेया (५ हयगजरयपत्तीं सेन्यश्रोमद्विचितां दारि faa नुपस्य श्रूयते उचखघोषः | चुभितजलनिधेव yaad एव शब्दा माय agerar निगेता दवार मूलं (५) ॥ १९सखभत्वाग्टदरवं “'इष्टिकान्‌' यिधारकान्‌ wy यखमप्रोतिकामः स मकरोतु चज यस्य मनसि we ware: दुरूपवानिति afefcfawere: | ९ वरसुरमिगन्धानि भावरङ्गनि विचिचाणि वसनानि wefa मनेान्ञानि seca उरसि विगल्तित- सक्ताद्ारा भवत द््यता्यस्य्वं दूति प्एडपय्थायाः। ₹ तुणएणणशवनग्डद्‌ इगन्वौणावेणम- कुष्डान्दवकन्यानां त्त्रा ““देवताऽपि"” wa सन्भिराषः। ४ एकस्ित्रस्मिम्‌ माबा- Sal पुर्षामा स्त्रो खन्यस्तनार्डेत्‌ मय्य वाद्यत waa दूति | ५ खयगजरथष- कीना ओमद्विचिजसन्यानां स्थितानां माया aye इति | ex । afaafaetc: ॥ चष्ट सतसदस्ला नादिता मङ्गसार्थं से च cufafaar मण्डितः पार्थिवेन । श्रपि चमरूसहसैः दि व्यसिंदासनेभि- (९) wart Taree: पचपुष्येापपेताः ॥ चभिनदितमनाज्ञा दंसकञ्चान्मयूरान्‌ ङ चध्वजपताकाखोात्यिता वैजयन्त्यः | किङ्किणिवरजाकलैनादिते दि व्यवस्तैः aay waste तं रथं Raa (र) ॥ दिव्यमधुरघोषं आवयन्त्यस्तुवन्ति उपविश्तियदा at माय सिंडासनाये ¦ अचलित चिसषटखा मेदिनी षद्धिकारा पुष्यवर च्िपिंखु wat भरामयोषु (द्‌) अद्य जगति Het जायते लम्निनीये waft जगतिपालास्तं रथं वाहयन्ते, जिदश्पतिरपीन्द्र anints करोति ब्रह्म परत गच्छी Carat वारयन्ता (2) tt रमरश्रतखसाः प्रा्जलका नमन्ते भूपति मदि तचित्ता वीते तां वि xT ९ घण्टाः एव सुषहखाणि सच ्वामरस्टखेदव्य{<हासनेरिति। ९ (च ये दूत्यम) य VAC रल््टच्ठा सक्राञ्चमयराणां अभिनदितमनाज्ञास्तेय्य)ख इचन्वजपताका याख वजयन्त्यस्ताजिख दिव्यवल्लेखच मण्डित दूति पूर्व्वशान्वयः किङ्किणःवरजाङैः सुर- चध्याऽ्मन्‌ sa tf । द उपविष्टा माया प्रचल्लिता.पष्यवरान्‌ चिषम्तो wat wafer) ४ जनिष्यति चल्वारा जगतोपालला वदन्ति ae परता गच्छति Ser प्ाग्धा<यन्‌ | सप्तमाध्धायः। eR तस्य भवति -एवं व्यक्ताऽयं देवदेवे यस्य चतुरि पाला ब्रह्म BRTS देवाः (९) ॥ कुरुत विपुलपूजां वयक्तयं शुद्ध भावी नास्ति fafa सत्वा यः: सदे पूजमेतां । देव ्रयच नागाः शक्र ब्रह्मा च पालाः मृद्धं तद फलेव्या जी वितं ae नश्लेत्‌ (२) ॥ अय॒ पुनरतिदेवः सव्वंपूजां werfa (२) । अथय खल्‌ भिच्तवो मायादेवी च चतुरशीत्या दयरयस- दयैः सव्वैलङ्ारभृषिनैः परिता WaT WITTE: WATS RTT विभूषितः चतुरशोत्या चमूपतन्तिसदखैः. भए रेर्वीा- रेर्वराङ्गरूपिभिः खसन्नद्धदृ ढवम्भेकवचितेरनुपरिण्दीता wat च शाक्यकन्यासदखैः WHAT चलारिण्ता च सहसः रान्न शद्धादनस्य ज्ञातिकुलप्रखतेः we: टद्धदरदरु्मध्यमैः संर- faat WaT च सदसः रान्नः श्रद्धादनस्यान्तःपुरेण गीत- वाद्यमम्यक्तुय्येताडावचर सङ्गगेतिसम्परवादितेन परिता चत॒- रशोत्या च देवकन्यासदसैः परिता चतुरशोत्या च नागकन्यासदस्ैखतुर भीत्या च गन्धव्वैकन्यासदसेख चतुर शत्या च किनरकन्यासदखेखतुरशोत्या चाखुरकन्यासदख- १९श्थमरष्तसदलखाणि प्राञ्जलिकानि wa deanery टपतिमंदितचिभा Awa तं ब्य चत्वारः AB | २ कुव्वते DAIS Weraralfa Vea पजामतां देबेाऽय शकरा we ““तद्‌फलेया” यदि यः केऽपि एतेषु मध्ये Cal gat ग्टक्लोयान्तस् Besa इूत्यथेावगता Merl २ र्यपनः खतदेवः खदति | ée सलि तविश्छरः ॥ नोनाग्यूहालङ्धाराललङ्कताभिनेनागोतवाद्यवलंभाषिणोभिरनु- गम्यमाना निच्याति wi wi च लुम्बिनीवनं गन्धादक- सिक्तं दिव्यपुष्याभिकीर्लोँरुतमभूत्‌ । सव्वटत्ताञ्च तस्िंन्वन- at अकाले पचपुष्यफलानि ददति w 1 देवैश्च तथा तद्वनं सम- खङ्कतमभूत्‌। तद्ययाऽपि नाम मिश्रकावनं देवानां समलङ्कतं॥ wa खलु मायादेवो लुम्निनोवनमनुप्रविश्य तस्माद्रयव- रादवतीय्यै नरमरुत्कन्यापरिदता saw sy पर्ययटन्ती वनादनं चद्धुम्यमाणा gage निरीचमाणा अनुपूर्वव॑ण ये- माचा WAT महाद्रुमरन्नवरप्रवरः सुविभक्शावखः सुपच- मच्रीधरोा दिव्यामानुब्यकनानापुष्यसम्युध्यितेा वरप्रवर सुरभिगन्धो नानारङ्गवस्लाभिप्रलम्बिता बिविधमणिविचिच- मरभाष्वलितः सव्वेरल्नमूलद ण्डश्ाखापत्रसमलङ्तः सुविभक्र- विस्तोखंशाखः, करतलनिभभूमिभागे सखुविभक्तविस्तीणनोल- दे मयूरगीवाखन्निभें काचिलिन्दिकसुखसंस्भे धरणोतले संस्थितः पूव्वजिनजनिचीप्रतिनिवासितः देवसङ्गोत्यनुगीतः शभविमलविशद्धः शुद्धावाखदेवशतसदसैः प्रशान्तचिन्तेरभि- नतः जरामुक्टावलम्बिताऽवनतमूद्धंभिरभिनन््यमानस्तं सक्त ख्तमुपजगाम ॥ | अथय स सक्त sar बोधिसत्वस्य तेजोऽनु भावेनाऽवनम्य अणमतिसम)॥ ख्य मायादेवी गगनतसलगतेव fagefé eens ” ho x मरि a ~ & = ९ कराथ aca” कराति गारवमस्मिन गारवजनक काय्य करातोत्यथः॥ १७४ | खलितविस्तरः ॥ एकान्ते ख्िताऽभूत्‌ तानि च पश्चमात्राणि शाक्यक्मारशताजि य॒गपद्यष्यन्तिसम॥ दति fe द्वाचिंशच्छाक्यकमाराः सारम्भाय feats) तदा नन्दखानन्दख बोाधिसत्वमभिगतेो सालम्भायतै खमनन्तरं स्पुष्टावेव बेाधिसन्वेन पाणिना ते बेधिसत्वस्य बलं तेजखाखहमानेग धरणीतले प्रपतितावभूतां ॥ तदनन्तरं देव- ९ ^ यस्थि qa” यस्याथे तया ^ कल्पनेक ” ्नेककस्प्पय्येन्तं ^“ त्यक्तः त्याग दुःख्यजा `" त्यक्तानि त्यागे दुस्त्यजानि safa tae awe” सुचौसानि " शोल चान्तिवोय्ये ” श्णोल चान्तिवौ्यैौणि « ध्यान `" ध्यानं सुचोषेमित्यथेः .“ प्रज्ञ- इत भाविता "` प्रन्नाण्तं भावि प्राप्तमिन्यथः "“ जगद्धिताय" जगद्धिताथ `“ साऽति- काल" साऽयं कालः “`नेष्क्रम्यबद्धि" निष्रमणबद्धिं। २“ त्यक्त पूषि ” त्यक्तानि Gal “ रनकाषखषरूप्यभूषणा "' रनकाषस्वसरूण्य- भूषणानि << यद्धातियज्न `" यद्ातियज्ञं “ नेकरूप '' अनकरूपमित्यथेः न्यक्तातिभा- य्थपचधोतकायरान्यजोवितं ” त्यक्तानि माय्थापचाधौतकायराज्यजोवितानि `.बाधि खतुरप्रमयं `` बाधि दतवेऽप्रमयानि “uaa” त्यक्तानि -दुस्द्यजानि। R BIA TH” कछम्ण बन्धब्र्मद्‌ नः ^" खष्दखयज्ञ wea छलि शष “wa fafa” wa चिन्तयित्वा “ अचिमान्‌ ट्टघन " ववितवान दढधन “" सुचिन्तिताथे `` सुचिन्तिता अथाः ` "त्यक्त Sea” त्यक्ता Se | Ree लजितविस्तरः ॥ राजिं च VRE एर सत्यबद्धंना सुभावितं गवेषितं राजि आसि सुमतिश्च खरता (९) ॥ चन्द्रप्रभाविशेषगामि.रेण ग्डदिशाम्रति ्रदानश्रएूर काशिराज रन्रचतुडसन्ततः। एमि चान्य पार्थिविन्रेभिस्यक्त Seat autfage त्यागि एष wai वर्षं fe (2) ॥ दृष्टानि af खतत्वसार गङ्गवालुकापमाः रुतानि तेषु बद्ध पूज प्रमेय चिन्तिया | वराग बाधि एष मानसत्वमाचकारणा- दयं स काल्‌ प्रापु खुनिषक्रमा पुरोतत्तमान्‌ (a) ॥ प्रथमेन ऽमेघद्‌ भि शालपुष्य पूजिता वेरो चनः प्रसन्नचिनत्त vfs तत्छणन्तर | ९ “सोमदीप्न Tey पुष्यरश्डियो' सोमदोतना वीय्येपुष्छरख्मिधः “" से भूम्यदत्याग- यन्तु" खा भम्याद त्यागवान्‌ QAI” स्थाभ्वान्‌ ** खतज्ञत्वमभूत्‌ `` Raya ° राजपि च ” राजषिख ^ चन्द्रर्पवन्त्‌ WC सन्यवद्धना '' चन्द्ररूपवान्‌ WC: सन्यवद्धंनः “ सुभाषितं गर्वेषितं ” सुभाषितयवान्‌ गवषितवान्‌ ^“ राजि असि" राजाश्चासोत. “ ACA” सुरतः । ९ ^“ चन््रप्रभाविष्धेषगानि ” चन्द्रप्रभाविशषं गताखन्द्रप्रभाखटष्णः “tw afew म्प्रति '* twa wyatt प्रति भ्रतिदिश्मित्यथेः “° प्रदानष्र काशिराज रनचूड- सन्ततः "` प्रदानप्ूरः काशिराजा रनचूडासन्ततः ^ एमि चान्यपाथिगेन्द्रमि न्यक्त `" ug: wifes: “ ययाति त्यागि "' यथातिदृष्टा त्यागि; « रष aqi au’ Uae वषय | द दृष्टानि पूवव खत्वसार '' दष्टाः पूवे BMI: ˆ“ गङ्वालकापमाः '' मङ्ग वालृकोपमाः “ कतानि तेषु gage खप्रमेयचिन्तयित्वा "' कता fe ay बृद्गपूजा प्रमेयं चिम्तिथिल्वा “ acre बाधि ?' acre बोधिं “रषमानमच्वमाच्कारणाद्‌य" रुष्यमाशसस्वमा शका रणाद्‌ यं “स॒ काल्‌ प्राम सुनिष्क्रमा पु रान्तमात्‌' स कालः प्राप्न सुनिष्क्रम परात्तमात्‌। योर्‌ श्ाध्यायः॥ Rod इरीतकौ च एक दन्त दुन्दुभिः खरायते eure ग्रा चारिता se weary (१) ॥ पुरप्रवेि tq दृष्ट fea सखुवसंचुष्छेमुष्िका WHATS साधका CET Va भाषते। aa नमः खमन्तदभिं Se वाच भाषिता महां स्कन्धि adara fan दर्षितेन ते (र) ॥ wast दशप्रदा निरोधु ay मुष्टिना अरशेाकपुष्यि HART योगयानमारयिः। रल्नश्खि च दीपदानि पद्मयोनि ओषधघो सव्वौभिभूख मुक्तहारि पद्मदानि सागरो (द) ॥ वितानद्‌ानि waa asad संस्तरे सारोनद्रराज सर्व्वदानि चीरत्यागि पुच्यितेा। aie कुरुण्टपष्य सत्यदर्शो भाजने ९ प्रथमेनऽमाघद्‌शि* भथमममाघर्‌ णिनिः “ शलपष्यपजिता weg yaa: '्रखन्नचित्न sfa ततच्चणान्तर ' परख्न्रचितनः प्रेचितवान्‌ तल्चवणाम्तरे “एक qu एका दन्ना ^“ दुन्दुभिः स्वरायत'' दुन्द्भिः स्वरिता ध्वनित दूति यावत्‌ “amen wy घारिता eg’ द णारकां गरद्धोत्वा धारितवान्‌ योजितवान्‌ cer ९“ परप्रवशि रण ey” परप्रवेशस्मयरणं ददा “ fay सुवस्चष्येमष्टिका '' fawn सुवसचुष्पम्‌ feat ^ साधका साधकाय “wa Wad ” र्द्ते का- तरायेति भावः “wa” wal << समन्तद्‌ णि" समकद्शिने “eg वाच माषता'' eer वाचो भाषिताः “ माचि aia” aerfata wa ^“ edu fax ” wuaret Fears a ८. द्‌श्यप्रदा नराधम दश्प्रदा निरद्मङकः“ Guaghs ” ्माकपष्य- दाने ज्ञानकतुनिंयप्काऽभटि त्यथः ^“ ज्ानकंतुयेागयानसारथि नके तुयमयान- सारथिः * रनशिखो च cata” cafe च दोपद्‌ाने “ पद्मयोनि च्याषधो पद्मयानिराषध्ोदामे “amet” म॒क्रारारद्ने “querfa” पद्मद्‌ाने “grat” सागरः । c2 Ree afaafaerc: ॥ ata प्रणामि ज्ञानमेरु area चीवरं (९)॥ अत्युखगामो चन्द्नायिविक्लृभान afer मडहावियुद पद्मदानि रभ्मिराज cafe: | शाक्यमुनिख quae cag Tsar ख्याननेऽवतंसकं fe adafe vfs सुमती (र) ॥ नागाभिभूरमणिप्रदानि पुष्यदव्यसंस्तर मैषज्यराज casera सिंहकतु wer गणाारि canta सव्वैवादि काश्ये गन्धायिवचुषं मक्र अर्चि केतुयुष्य चैत्यके (३) ॥ अक्ताभ्यराज कूटागारि माल्य लाक पूजिता लगरश्खिञ्च राजत्यागि स्व्वगन्धि दुजंये | AVA आत्मत्यागो भूषणे पद्मान्तर १९ ““वितागद्‌ानि” विमलानद्‌ाने “ag सगिंङव्षैमंस्तरे'' qs: fi<- au: संस्तरणदाने ^“ सारन्द्रराज सव्येद्‌ानि ” सारन्द्ररजः Ware“ सोरन्यामि ufaar’ चोरत्यागे पष्यित QUI कुरषटरपष्य'' Yen: कुरष्टपष्यदान “aaa” werreara ^“ काय प्रणामि ज्ञानम्‌ qe 8 Gat कायन णाम चानमरनागद्‌ लख्ोवरदर्‌ाम। २“ चम्दनापिविल्लुभान "” weeny चिचाभणे “ मदाय पद्मद्‌ानि ” wer- ge: ayaa ^“ रश्मिराज cafes: रश्मिराजा cara cated“ सुवस्पेमदि SRY VGA” Gey as कत्वा wang: daa ““ खयाननोाऽवतंसके `” सूयाननोाऽवतंखद्‌ाने “aunts af gail” ew ast छलत्वा पठने सुमतिः। “aferaa ” wfusera ^“ पष्यदूष्यसम्तराः" दूष्यपष्यसस्तरे “ भेषच्य राज रलद्जि" भेषञ्यराजा Teena ^“ सिंहकेतुं wea” सिं्डकेलुरासमट्‌ामे मगण्णाप्षधारि'' awed “ case” cannes “गन्धामर्वष्पमन्ना ate” TANTS मङ्गा We: ^केतुपष्यः' कुपयः | अयेदश्राध्यायः॥ Rok fafeaafe धर्काकेतु दीप कारि उत्यलेः (९) ॥ एति चान्य सत्वसार येभि पृष्व पूजिता नानारूपविविच श्रन्य aaa | wife ते श्रतीतबेद्ध ताश्च WTA Wagaya WHI मा vate निक्रम पुरोान्तमात्‌ (९) ॥ feta दृष्टमाचि wa कान्ति उत्तमा अभिज्ञा पञ्च अ्रच्युताति war आनुलेामिका। तते न्तरणैकमेक वद्ध पूज चिन्तिया प्रव्तिंता श्रसह्य क न्पमर्व्वलाकधातुषु (8) ॥ चोणातिकल्य wae aa ag निद्ेता- स्तवापि सव्वेश्राद्मभावतेच नाम क्र NAT: | यान्तधम्भिं सविं ara नास्ति नित्य wea ९" अचभ्यराज क्रूटागारि ” अक्तभ्बराजनङ्रूटागार ““ माल्य Magis ” माल्यलाक waa तगरश्िखिश्च राज्याः anctweat ख राच्धत्यागिना “ean qugq” खव्वगन्धेदजेयन ^ मद्ाप्रदौोप Wag” मद्ाप्रदोपन waif wa TAA भूषेः TWATT विचिजपष्पि waeg दोप- कारि उत्पलः fafqaquuaaqe: दौपाः छता उत्पलः | Rua चनन्य " ea खान्य ““ सत्लसार '' सवसारा: “ यि पूव्व पूजिता यः पुष्वे पूजितः ^“ नानारूपविविच्र धन्धकुव्वता'' नानारूपविचिजारि अन्यानि काय्याणि gaia: acts ते अनौतवुङ्ग नाच्च पूजभ्टासतृना " सर तानतीतान्‌ Fara ताश्च पृजाषशसनां "“ अना थसत्व UH ` अनमाथसरुखलाङ शाकपूषान ‘al उपचि" मा उपचख। ९ दोपङ्करति दष्टमानि ” दीोपङ्करेशेत cea .' war ान्ति खलम '` सन्धां च्तान्तिरुनमा ^ अभिज्ञा पञ्च '' aaa: qe अच्यतातलबग्ध यानलामिक। ” च्धच्यता wan च्यानन्नामिकाः.' नतानरण्कमकबद्पज विश्या प्र्वाकता a उलररुकमक यड चिम्तविलला पजा प्रवत्तिता इत्यन्वयः | Rog खजितविस्तरः ॥ श्रित्य कामराज्यभेोग निरमा पुरोत्तमात्‌ (९) ॥ जरारुजाव्याधिम्टल्यु एन्ति दारुणा महाभया ऋताश्ना च उयरतेज भोम कल्यसङ्खःये | ्यान्तधम्मिं सवि ara नास्ति fread सुरटच्छप्राप्तसत्व निरमा गृणधर (२) ॥ az नारिगणस्तुणवेणरवैविंविखेस्त॒रियैः प्रतिबेाधयिषुः । सुखशयन गतं मनुजाधिपतिं तद gaat wa निञ्चरते (a) ॥ safad चिभवं जरव्याधिदुःखेमंरणायिप्रदप्तमनायमिरं। नचनिःसरणे खद मूढ जगद्‌ भ्रमतिभ्रमरो यय कुम्भगतेा(४)॥ awd चिभवे acquis नररङ्गसमा जगि जग्मि च्युति। गिरिनद्यसमं लचुभीघरजवं ब्रजतायु जगे यथय fag नभे (५) ॥ भवि देवपरे fanaa पये भवदणष्णएश्रविद्यवशा जनता। ९“ ौशातिकल्प eng a” चोणातिकल्पा qa “ बद्धनिेताः बद्धा निरेताः “ सव्वेच्ाक्ममाव a” सब्वाद्मभावःस्ते “ चयान्तधम्मि सव्वि wa” wara- ufau: सर्व्व भावाः ^ नित्यसंस्छत ' नित्यसंस्काराः ^“ अनित्यकामराचज्यमाग' wefan: कामराज्यभागाः ^“ निक्क्रमा'' सिच््रम | २५ जरारूजाग्याधिष्डत्य्‌ ” जरारुगव्याधिगटत्यवः ^“ uf” चायान्ति ङता- शना Fwd” ङताण्नखाग्रतेजाः “we कल्पखडन चय ” भोमः qagge “qarnufa ofa भाव ° चयान्तधमिं णः सर्व्वे भावाः ^“ नास्ति निन्यसंस्छरते * न सन्ति नित्यसंस्काराः न सन्ति निन्या cae: "° निष््रमा गृणघर '” निष्क्रम गणधर | द ध ae न1रिगणस्तणवेणार वेवि विधेस्तरियेः ` यद्‌ नारागणस्तणववेणर वेवि विधेसयः ‘ae qatar आअदयनिश्वरता ” तदर्‌ातरूयेरवाऽयंनिखचार। ५ “ जरव्याचिदुःखः' जराव्याधिद्दुःखेः "नच निःसरणे” नशखनिःसरति «खद्‌ मूढ nag” VA मूढ जगत्‌ ^“ यथ कुम्भगताः” यथा gata | ४ ^“ प्रवं चिभवंशरद्‌्यनिभं`" qrafewa: शरद्‌भनिभः “ननटरङसमा जगि afaafa” नटरङ्समं जगति जन्म ्तिख “ गिरिनद्यसमं ” गिरिनिदोखमं «* ब्रजताय्‌ जग यथ विद्यु नभ ` व्रजति अयुजगति यथा विदयुव्रभसि। ASTS MTT: २०५. परिवत्तिषु पञ्चगतिष्ववृधाः यय कुम्भकरस्य हि चक्रभ्रमो (९) ॥ भरियरूपवरैः मद fared: शुभगन्धरतेवैरस्यश्ैसखुखः | परिपिक्रमिदं कलिपाश्च जगत्‌ ब्ग लखकपाणि ययैव fe बद्धकमपि (र) ॥ सभया मरणः सद वेरकरा बह्ेोकडपद्र वकामगृणाः | श्रसिधारसमा विषयन्लनिभा त्यज दितार्यजनैर्यय मोढघरः(३)॥ सूतिशाककरास्तमसीकरणण भयदेतुकरा दुःखमूल शरदा | भवटष्णलताय SAT: सभया: शरणाः सद्कामगुणएाः (४)॥ ay श्रभ्रिखद्‌ा लिता: सभया; तय काम दमे विदितार्यंजनेः। मदपद्समा श्रसिसिन्युसमा मधुदिग्ध ca TTT यथा (५)॥ यथ स्पिंसरो यथय मीटघरास्तय ara ca विदिता विदुषां । ९ ^“ चिखखपायपय चिष्वपायपयष ““ भवद्टग्णख्चविद्य वशा '' भ बटव्ाऽविनद्यावश्एा ““ षरि वक्षिष "' qicawa ^“ यथ कुम्मकरस्य fe चक्रभमो `` यथा कुश्मकारस्य fe चक्रं भ्रमति। ९.“ सद्‌" सद्‌ा “कलिपाश जगत्‌ '' कल्लिपाशभतं जगत्‌ ^: खग लब्धकपाणि यथेव दि बद्ृकमपि '“ रखटगस्नुन्धकपाणा यथैव fe qaqa बन्धनरव्नस्द्रदित्यथेः। ₹ ^“ सभया मरणाः `“ सभयानि मरणानि “सद्‌ atau” सद्‌ा वेरकरा ^“ बङण्णकपद्रव कामगणाः ` बहष्ाकापद्रवद्‌ायका कामगणा दूत्यथेः “` त्यज द्ितायजनेयथ `` त्यज्यते तै राग्यंजनेय्येया। a लमसौकरणाः "तमः करणा WAHT इत्यथः `` दुःखम्‌न्ल "` Kawa “^ भवद्टब्णद्लताय ` भवदवब्णाखलताया ˆ“ सभ्याः शरणः: "` सभयानि शरणानि ग्टहा- णोत्यथः `" सद्‌ '' vet) ४ “यथ अद्रिखद्‌ा ` यथाञध्निकणणदू्य॒नुमोयते “ तथ काम va विदिता्य- अनः" तथा कामा इमे विदिता खायेजनंः ^ मद्पङ्कसमाः ” मरापङ्कसम। ""त्रधार यथा ˆ QUIT Aur | २०६ ललितविस्तरः ॥ तथ wean दिजपेशिखिमा यथ खानकरं fant तथा (९) ॥ उदकचन्द्रसमा tia कामगृणएणः प्रतिविम्बद्वा गिरिघोष यथा। म्रतिभाससमा नररङ्गसमास्तय ayaa विदिता्ययंजनेः (२) ॥ च्णिकावसिका दमि कामगृणास्त ca तथ मायमरौचिसमा | अलिकेादकवुद्ुद्फनसमा वितयापरिकल्पसमृत्थित az Te: (8) yaa वयसे वररूपधरः fra te मता इय बालचरो। जरव्याधिद्रुः वेदत ad विजदन्ति wat ca शच्कनदी (8) ॥ धनधान्यवरो बह्कद्रव्यचरषै प्रिय ce मते दय बालचगी। परिदीनघनं पुन aagad विजदन्ति नरा ra श्न्याऽर वी(५)॥ यय पुष्यद्रुमेा सफलेव HAT AE दानरतस्तथ प्रोतिकरो। ares aig याचनका भवते तद अम्रियु खभसमः(ई६)॥ ९. यथ सपिंसरः' यथा खपिःसरांसि “ay ara ta विदिता विदुषां" तथा कामा ta विदिता विद्धद्धिः < तथ "` नथा“ दिजपशिखमाः ` दिजपश्टोसमाः “यथ खानकरं किश्केर नथा " यथा खानकरं कोण्पवेरः तथा | egf कामगण्णाःः' इमे कामगाः ““प्रतिविम्ब car” प्रतिविम्बा ca « गिरि- चाघ gen” गिरिचाषा यथा “ae” तथा ^ विदि ताय्थेजनैः' विदिता स्धाय्येजनैः। a शणिकावसिका «fa ” चणिकावाखा 2? च्यध्यापयिष्ये << वर्तन्ति ” aH RRB सललितविस्तरः ॥ चतु्ट्शाध्यायप्रारम्भः ॥ दति fe भित्तवा बोधिसत्वः सञ्चोदितः सन्‌ तेन देव- पुत्रेण राज्ञः Weare खप्नमुपदभ्रेयति स्म । यद्राजा प्रद्धादनः Qa: खप्नान्तरगतेऽद्राकीत्‌ बोधिसत्वं राता प्रशान्तायामभिनिक्रमन्तं देवगणपरिटतमभिनिकच्करम्य प्रत्रजितं चाद्राक्षीत्‌ काषायवस्तप्रातं॥ स प्रतिविबुद्धस्लरितं काश्चुकीयं परिषएटच्छति wi अस्ति मे कुमारोऽन्तःपुरे द्ति॥ साऽत्ोचदस्ति देवेति ॥ तते राज्ञः प्रणद्धादनस्यान्तःपुरो ware हद येऽनुप्रवि- tsa | अभिनिक्रमिव्यति wad कुमारोऽयच्चमानि पूच्वै निमित्तानि सन्द ण्यन्ते & ॥ तसैतदभवत्‌। न खल्वप्यनेन कुमारेण कदाचिदुद्यानग्मि- रभिनिर्गन्तव्या । स्तीगणमध्येऽभिरत Tea रमन्‌ नाभिनिक्र- fafafa ॥ तता राज्ञा ष्रद्धारनेन कमारम्य afcarary azar यथ- dat: प्रासादाः कारिता अभूवन्‌ । यैभ्िकोा वाषिंका देम- fang i aa at यैभमिकः सं -एकान्तशोतलः। यो वार्षिकः स साधारणः या दैमन्तिकः स खभावेाष्णः। एकैकस्य च प्रासा- दस्य सोपानानि पञ्चपञ्चपृरुषशतान्य्छिपन्ति स्म निकिपन्ति स्म । तेषां तयेाक्छिष्यमाणानां निचिष्यमाणानाञ्च शन्दाऽद्धया- जने Wad Wi मा खल कुमारोाऽभिज्ञात एवाभिनिष््रमलि- ति। नेमित्तिकैर्वेपञ्चमिरकैञ्च व्याकृतमभूत्‌ । मङ्गलद्वारेणए कुमा चतुदशाध्यायः॥ २२५ रोाऽभिनिक्रमिव्यतीति ॥ तते राजा मङ्गलदारस्य मदान्ति कपारानि क्तरयति सख ॥ एककश्च कपाटं पञ्चपश्चपुरषणता- न्यद्वारयन्ति श्रपघारयन्ति च। तेषा च्चाद्धयेजनं शब्दा गच्छति Hl पञ्च चास्य कामगणानसदगशानुपसंदरति w ॥ गीतवा- दिचनद्यैैनं aga युवतय उपतस्युः ॥ अथ fawar बेाधिसत्वः सारथिं wre i Mw सारथे रथं याजयोाद्यानमृमिं गमिग्यामोति॥ ततः सारथौ राजानं शद्धादनमुपसदुंम्यवमाद।द्‌व FATT उद्यानभूमिमभिनिय्यास्यतोति ॥ Wy राज्ञः श्द्धादनस्येतदभवत्‌ | न कदाचिन्मया कुमार उद्यानभूमिमभिनिक्रामितः सुभूमिदर्भनाय । योन्वदं कुमार- मृद्यानग्दमिमभिनिक्रामयेयं ततः कुमारो स्तोगणपरिटतेा रतिं aaa नएभिनिक्रमिव्यतोति ॥ तते राजा शद्धादनः सेदवङमानाग्धां बोधिसत्वस्य नगरे घण्टावघेषणां कारयति wi सप्तमे दिवसे कुमार उद्यानभूमिं निक्रमिब्यतीति सुभूमिद शंनाय ॥ तच भवद्धिः सव्वौमनापानि चापनयितव्यानि। मा कुमारः मअतिक्रूलं पश्येत्‌ । सव्व॑मनापानि चापसंदत्तव्यानि विषयाभिरम्याणि ॥ ततः सप्तमे दित्रसे सव्वे नगरमलङ्ःतमभूत्‌ | उद्यानभूमि- रूपशाभिता नानारङ्गपुष्यवितानोरता क चध्वजपताकाममल- Fat ये न च भार्गेण बेधिसत्ताऽभिनिर्गच्छति स्म॒ स avi: मिक्तः dys गन्धोादकपरिषिक्रा म॒क्तकुसुमावकोरी ४“ Red afaafaer: ॥ गामागन्धवटिकानिधूपितः यूलंकुम्भोपभेभितः कदलोटका- fear नानाविकचिच्रपरटवितानवितता रन्नकिद्धिणीजालडदारा- द्ंहाराभिग्रलम्िताऽभूत्‌ ॥ चतु रङ्गसेन्यव्यूष्डितः परिवार ख- qa कुमारस्यान्तःपुरम्परतिमण्डयितु । तत्र बेाधिसत्लस्य पूर्व्व॑ए नगरदारोणोाद्यानभूमिमभिनिक्रमतेा मता व्यूहेन । अथ बेधिसत्नस्येवानुभावेन शुद्धावासकायिर्करदेवपुतरैस्तस्मिन्‌ मागे पुरुषे जीरा THT ALAR धमनोसन्ततयाचः खण्डदन्ता बलीनिचितकायः पलितकशः कने गापानसीवक्ता विभग्न दण्डपरायण Wael waaraa: खुरखुरावशक्तकण्टः प्रतः प्राग्भारेण कायेन दण्डमवष्टभ्य प्रवेघयमानः सव्वीङ्गप्रत्यङगैः युरतेा मार्स्योपद fiat say ॥ अथय Sifwadt जाननेव सारथिमेतदवेाचत्‌ । किं सारये पुरूष दुर्बल श्रन्पस्धाम उच्छुष्कमां सरुधिर त चायुनद्धः | Rafat विरलदन्त कशाङ्गरूप श्रालम्ब्य दण्ड व्रजतेऽसुखं Way (९) ॥ सारथिर | wat fe देवपुरूषा जरयाऽभिग्धतः चीणेद्धियः सुदुःखिता बलवी दीनो । ९५५ FAT Say GUA पर्षा दुग्बला.ल्पश्यामा ^ उश्डुव्योमखरि चर त्मचस्लायेमद्ः ” “उच्छुष्कमांसरधिरलकल्ञायुनद्वः ““ खतशर विरख्तद्म्त ” खत- शिरा facaem: .“ दण्ड व्रजते ” दण्डं व्रजति wee ” रल म्‌ । चतुदंशाध्यायः॥ RRS भन्धुजनेन after अनायण्रतः काय्यासमथं ्रपविद्ध वनेव दारू (९) ॥ लाधिखत्व We | कुलधर्मं एष अयमस्य fea wuts अरयवाऽपि wands दयं दवस्था। wr भणादि वचनं यथग्डतमेत- wal तथार्थमिदह यानि सञ्िन्तयिय्ये (२) ॥ ४ सारयिराद। नैतस्य देव FAA न राद्धः सव्य जगस्य जर यावन waarfa | तुज्येपि माटपिटबान्धवज्ञातिसन्ना जरया waa नः fe अन्य गतिजंनस्य (a) ॥ नाधिसत्त श्राह । धिक्‌ सारथे अ्रवुधवालजनस्य बुद्धि- यंद्योवनेन मदन्त जरां न पश्यो। आवत्तयाश्धिद रथं GATE प्रवेच्छे ९ “' नल वोय्यंदोना'' senate ““ परिभूत अना थथत परिभूताऽनाय- ua “काय्यासमथ अपविद्ध aaa’ काय्यासमथाऽपविद्धा वने इव । ९ “यमस्य ” इदमस्य ˆ“ भणादि" भश “भरि” भण ^ यथभूतमेनत्‌ " यथा भतमेतत्‌ “यानि यानिं। २ “^ REN न ›' RV ““ सव्वं जगस्य जरयाबम घषेयाति ” wag लगता जरा यायनं धषयति “ तुभ्येपि "` त्वमपि ^“ अम्क्तेन `` अम्क्रान .“ खन्य मतिः '' न्या गतिः arc afeafawe: ॥ fa मद्य क्रोडरतिभिजंरयाथितेस्य (९) ॥ श्रय बोधिखच्वः प्रतिभिवत््यं रथवरं पनरपि प्रविवे्न ॥ दति fe भिक्तवा बेाधिसत्वोऽपरोण कालसमयेन दक्षिणेन नगरदारेणाद्यानग्डमिमभिनिषक्रमन्‌ मता व्येन सेाऽद्रा- चीन्‌ मार्ग पुरुषं व्याधिस्य॒ष्टं दग्धं ज्वराभिग्छतं दुन्बैलकायं aan मूचपरौषे निमग्ममजच्राणमप्रतिशरणं छच्छरेणाच्छसन्तं ष्वा च पुनबैधिखल््वे जाननेव सारथिमिद्‌मवे चत्‌। fa सारथये पुरुष रूपविवष्ठगाचः wafxafa विकला Te प्र्सन्तः । SAF उदराङुल AAT मूञ पुरीष खकि तिष्ठति कुत्छनोये (२) ॥ सारथिराद) एषो दि देवपुरूषः परमं गिलाना व्याघधीभयं उपगता मरणणान्तप्राप्तः। आरोग्यतेजर दिता बलविप्रदीनेा अचाणवीप्रशरणे दयापरायणख (2) ॥ बोधिसत्व श्राद। ९ ^“ धवबधबासजनस्य बद्धः "' अवघवबालजननबद्ध “सद्मन जरां ” मद्मत्ता ati “न पण्यो" न पश्यसि “ag” मम ^ करौडरतिभिः'' क्रोडारतिभिः। ९८परुषरूपयिवशेगाज” परुषे रूपवि वणोगाजः “qa न्दरियेभि विकग्नः'' सर्ववैन्द्रि- Qfane: “गर्‌ THI AT यथातथा THIN ““उदराकुल प्राप्ररुच्छा' उद- राकुलः sree: “GCS” पु रौषे “afin” खके। “fre: ^” ज्ञानः ““ व्ाधौमयं उपगतः ” व्याधिभयमपगतः ““ ख्या रोाग्धतजर- हितः ` श्यारोाग्यतेजेा रहितः ^“ अचाणवोप्रशरणा "` अनाणाद्धिप्रशरणा | चतुद श्राध्यायः। २२९ आरोग्यता च भवते यय SANT व्याभिर्भयच्च दम feu घोररूपं । कोनाम विन्नपुरूषेा दम दुष्ट Tat क्रोडारतिञ्च जनयेच्छुभसज््ज्नितां वा (९) ॥ अथ खलु भिच्तवेा नेाधिसत्वः प्रतिनिवक्यं रथवरं पुनरपि परवरे प्राविशत्‌ | दति fe farsa बेाधिसच्वाऽपरेण कालसमयेन पञ्चमेन नगरद्वारेणाद्यानश्डमिमभिनिक्रमन्यदता Bet साऽद्राचषीत्‌ पुरुषं wd कालगतं माँ समारोपितं चेलवितानीकतं ज्ञाति- सद्वःपरिटतं wa रुदद्खिः wets: परिदेवमाभैः wae: पाश्धौवकीषंशिरोाभिरुरांसि ताडयद्धिरुत्क्राश्धिः एठतेाऽनुग- च्छद्धिःदृटा-च युननंधिसत््वेो जानन्नेव सारथिमिद्‌ मवेाचत्‌। किं सारथे परुष मञ्चोपरिषटरीता wea auag vise fat स्तिपन्ति। परिचारयिल विदरनः, रस्ताडयन्ता नानाविलापवचनानि उदीरयन्तः (र) ॥ सारथिराद। एषे fe देवप॒रुषे wa sage afewa mefee द्रच्छति पुचदारां | ९ “wad यथ” भवति ger“ tem Bed” Tew घाररूपाः “' fayquay द्म cyaa ” विज्ञपरुष tai eg yaa | २ gee Ec wea: ” परुषा मद्यापरि wwe: ^“ उदतकेश्मख `" उदल्कंश्नखाः “qrafac पांप्यन्‌ शिरसि ""परिष्वारयिल्ल' परिचारगयत्वा RR afeafauc: | अपहाय भागद्दमाटपिदमिचन्नातिसह परलाक ary a fe द्रच्छति wa ज्ञातिं (९)॥ बोधिसत्व ATE । भिग्धोवनेन जरया समभिद्रुतेन आरोग्य धिजिविधव्याधिपराहतेन | धिग्जोवितेन पुरूषो नचिरस्थितेन धिक्‌ पण्डितस्य पुरुषस्य रतिप्रसङ्गः (२) ॥ यदि जर न भवेया नेव व्याधिनंग्त्यु- स्यपि च मददुःखं पञ्चस्कन्धं धरन्ता । fa qa जरव्याधिग्टत्यु नित्यानुबद्धाः avy प्रतिनिवत्यं चिन्तयिष्ये प्रमाचं (र) ॥ अथ खलु farsa बेाधिसत्वः म्रतिनिवत्यं तं रथवरं पुन- रपि पुरं प्राविशत्‌ ॥ दरति fe भिक्तवा बेाधिसत्लस्यापरण कालसमयेनोान्तरेण नगरद्वारेणोाद्यानण्डमिमभिनिक्रामतेस्ते- रेव दे वपुचैबैधिसत््वस्यानुभावेनैव तस्मिन्‌ माग भिक्तरभिनि- भ्मिताऽग्डत्‌ ॥ अद्राचीद्धाधिसत्वस्तं भिक शान्तं दान्तं संयतं जद्मचारिणमनतिलतिप्तचक्युगमाजप्रेिणं प्रासाद केनेष्यापयेन ९५ ग्टतु जम्बद्धौपे ” wal जम्बद्धोपे ८“ भूय माद्टपिट ” भया मातापितसेि '्पुजद्‌ारां GARI ““परलेकप्रापु" परलाकं प्राप्तः "भूय ज्ञातिं” भूये ज्ञातिं । २ ““ ्थारोग्य ” ्याराग्येए “aan” परुषस्य ^ नचिरस्थितेन ›' धिर- itary: | ast awa’ जरा न भवेत्‌ ^ तथपि च `” तथापिच“ aad मदा टुः ^ पञ्च स्कन्धे धरना `` पञ्च म्कन्धान्भारयतः पन्द्रि्याणि धारयतः “पन खजरव्धाधिग्डत्य '' पनजंराव्याधिग्टत्यवः “ प्रतिनियतस्य '' प्रतिनिवन्षय। चतुग्राध्यायः॥ २२९ सम्पन्नं प्रासादिकोनाभिक्रमपरतिक्रमेण सम्प प्रासादिकेना- लेकितव्यवल्ताकितेन प्रासादिकेन सष्ठारोपिर्डपाचचीवरधा- रणेन art fad | दृषा च पनगधिसत््र जानन्नेव सारथि- मिद मवा चत्‌। किं खारणे पुरुष शान्त भ्रशान्तचित्ता नेल्िप्न चत व्रजते युगमाजद्शँ । काषायवस्वसनो सुप्रशान्तचारो पाच ग्दीलव नच उद्धत SAAT AT (९) ॥ सारथिराद। wat fe देवपुरूष दति भिचनामा श्रपराय कामरतयः सुविनीतचारी। VAQUTA: सममात्मन एषमाणा संरागदेषविगता तिष्ठति पिण्डच्था (२) ॥ नोाधिसत्च ATS 1 साध सुभाषितमिदं मम रोचते च way नाम विदुभिः सततं प्रशस्ता | डितमात्मनख परसत्वदितश्च यच सुखजवितं सुमघधरमम्टतं फलञ्च (३) ॥ ९ ^ पुद्ष ” पुरुषः “° नात्चिप्रचच् ara” प्यन्‌त्चिप्तचचत्रजत ““ वसना gwen वसनः GI wel’ Wear | २.८ कामरतयः ” कामरतौः "^ परत्रच्यप्राप्तः "` प्रत्रज्धां प्राप्रः“' एषमारा ” एष- माणः ““ संरागद्धेषविगता तिष्ठति ” संरागद्धेषविगत अतिष्टति ““ पिष्डचय्ये " पिष्डचय्यों ! ट ^ प्रत्रच्य नाम विटुभिः `` प्रब्रन्या नाम विद्रद्धिः। RRR ललितविस्तरः ॥ श्रय खलु भिष्ठवो बेाधिसत्त्वः प्रतिनिवत्य तं रथवरं पुन- रपि पुरवरं प्राविशत्‌ ॥ दति fe भिवे राजा शुद्धोदनो बाधिसच्वस्येमामेवंरूपां स्चोदनां दृटा च भूयस्या माया बेा- पिसखच्वस्य परिरच्णाथे प्रकारान्‌ मापयतेस्म । परिखाः खा- नयति wii दवाराणि च गाढानि कारयति स्म । श्रारच्तान्‌ स्थापयति स्म । अटरांखदयति सम । वादनानि याजयति a वश्राणि ग्ादयतिसख्म। चतुषुं नगरद्रारेषु प्रटङ्गारकेषु चतुरो मरहासेनाव्युदान्‌ areata ख बाधितस्य परिरक्षणाथे । य एनं राज्रिंदिवं caf स्म मा बेधिसल्लाऽभिनिष्क्भिय्य- तीति (९) ॥ अन्तःपुरे आआन्ञान्ददाति Gi ata कदाचित्स ज्ञातिं विच्छेव्यय। सर्व्वरतिक्रोडाखापसंदत्तव्याः स्तीमाया- खपद्शंयत निर्ववप्रीत कुमारं यथानृरक्तचित्तो न निर्गच्छेत्‌ म्रबरज्यायै॥ तत्रेदम्‌च्यते | दारे स्थापित agers पुरूषाः खद्गाय॒धापाणयोा स्तोश्रश्वरथाख afaa वरा आरूढ नागावली । परिखा खारकतारणाख मता प्राकार उत्थापिता द्वारा बद्ध खुगाढबन्धनरुता क्राश्खरामृञ्चनाः (९) ॥ ९ स्भिनिच््रमलिति। २८“ स्थापित wane "' स्थापिता aque: ““ खङ्गायघापाणयः "° खङ्गायघपा- शयः “ इस्तोखखरथाख्च Shar” दसत्यञ्चरथाख afar ^ आरूढ नागावलो ' च्धारूढा नागावल्लिं “ परिखाः cea "after aaa: aeat” मदति ** द्वाराबद्धः दाराण्छाबद्धानि < सुगाढबन्धहता ” सुगाढबन्धनेः कोशखराम्‌- अनाः ” क्राशम्रायसखरमाचनानि। चतुदश्ाध्यायः॥ RRR a8 शाक्यगणा विषखमनसे रचन्ति राचिंदिवं निर्चौषख बलस्य तस्य महतः शब्दा महाज्चछ्रूयते । नगरं व्याकुल भीतचस्तमनसेा मास्माद्‌ ब्रजेत्‌ खरता माभू च्छा क्यकलादितस्य गमनं fee वंशे we (९) ॥ आज्ञप्ता य॒वतीजनख सततं सङ्गति मा देत्ययाऽ- वस्थानं प्रकराथय क्रीडरतिभिनिबेन्धथा मानसं | ये वा इस्तियमाय नेक विविधा एतेन | “पसरः अपसराभिः। cata” रंस्यसे 1 cary’ Sate | omg ya: । "रादि afzte । "तुष्टु" तुष्टा caries भव ॥ ८४ लललितविस्तरः ॥ ये नराः सुकूतकर््मकारकास्ते न गेापि सद रोादितच्यकाः। मा च पुष्यशततेजउङ्गतेा दषिंतव्य न संरोादितव्यकः (९) ut सप्तराचिभणमानु गोपिकं मा fare नपि we sia ये वियु saya पार्थिवे निष्क्रमन्ति नर देवपूजिते (र) ॥ जभ. तुभ्य परमा अचिन्तिया यत्तरपस्थितु जगे हितङ्धरे | ag afeananaa ata लं fe मेष्यषिययानरोत्तम(३)दइति॥ दति अभिनिक्रमणपरिवत्ता नाम Warm: Waa ॥ षड्गाधव्यायप्रारम्भः ll एवं we भिक्तः च्छन्दका बेगधिसत््वाधिष्ठानेन राज्ञः ष्रद्धादनस्य WWI: शाक्यकन्यायाश्च सव्वेम्य चान्तःपुरस्य सव्वेस्य च शाक्यगणस्य ाकविनेदनकथामकार्घोत्‌ ॥ दति दि भिच्तवा नाधिसत्तवा लुब्धकरूपाय देवपृत्राय का- शिकानि वस्वि दत्वा तस्य सकःशात्‌ काषायाणि वस्वि खररीतला सखयमेवं ्रत्रज्यां लाकानुवन्तनामुपादाय सत्वानुक- ware सत्नपरिपाचनायं॥ य बाधिसत्वा येनेव शाक्य ब्राह्मण्या आश्रमस्तनापसङ्का- ९ “सद्‌ सद्‌ा `साचः' सच । `'दधिनव्य” दर्षितव्यः। “नस रादितव्यक न शचितव्यः। ९ "खक्षराचिभणमानु' SACS भषमानन। “सा faye” स व्युद्धः। “ag” नापि। swan? गवयः! “शज्ञवितुं ` ज्ञापयितुं । “विसूदः are: । “निष्करमन्ति" निष्क्रासति i । द "लाभ qe नलभ्या त्वया; “अचिन्तिया afar शान्तिरितिशेषः। “यत्व पम्थितु `" anal “जगः जगति। ferme’ franc | "मद्य" aa car’ ज्ञानं । .भप्यत्रिः भविष्यसि। सोडश्राध्यायः॥ २९१ मत(९)॥ स} ated वासेन भक्तन चापनिमन्लद्नते स्म ।। तता बेाधिसत्वः पद्मायाः sty आश्रमं गच्छति win तयाऽपि बेधिसत््न वासेन भक्तेन चापनिमन्त्ितेाऽभूत्‌ ॥ तता रेवतस्य ब्रह्मषंराञ्रममगमत्‌ i असावपि बेाधिसत््ं तथेवेपनिमन््रयतं Gu तयेव राजकेाऽपि चिमदण्डिकपुच (र) बेधिसत्वम्‌पजि- मन्लयते wi इति fe भिच्तवा बेाधिसच्चाऽनुपृत्वैण वैशालीं मदानगरोमनुप्राप्ताऽभूत्‌ ॥ तेन खल्‌ पुनः खमयेनाऽऽराडः कालामे (३) वैशालीमुप- faze प्रतिवसति स । मता आ्रावकसङ्घेन arg विभिः fa- ana: स frarg: श्राकिञ्चन्यायतनसद्त्रतायै (४) wal देश- यतिस्म।॥ स बेाधिसत्लंदूरत एवागच्छन्तं दृष्टाऽऽख्खप्राप्तः शिष्यानामन्तयते स) wad पश्यत भा रूपमस्येति ti ते ऽन्नवन्‌ \ एवं aa पश्यामः | एनमतिविसमयनीयं ॥ aatsé भिक्तवा येनाराडः कालामस्तेनापसङ्कम्यारारं कालाममेतदवेाचत्‌ (५) 1 चरोयमदं भा wes कालामे जह्य चय्ये ।। साऽताचत्‌। चर भो गातम तथा रूपे wrens यस्मिन्‌ Wg कुलपुतेाऽल्यरुच्छरेणानज्ञामाराधयति॥ तस्य मे भिक्िवः*एतदण्डत्‌ | अस्तिमे च्छन्दः । अस्ति ९ “"उषसद्धामत' उपसमक्रामत्‌ ॥ २ ट्‌चिमद्‌ण्डिकि वा पाठः॥ Q WS: कारामा AT ATS Il ४ आअकिञ्चन्याऽऽयतनसदव्रताथे ॥ ४ ware’ Bars Red ललित विस्तरः॥ वीय्थं afew: i श्रस्ति समाधिः । whe wat यनन्वद- मेकोऽप्रमत्तः AAT Bs fate | wea धर्मस्य was साच्तात्कियायै ॥ श्रथ aed भित्वा एकोऽप्रमत्तः श्रातापो queer विर न्व न्परृच्छरणेवं तं न्धं श्रष्यगच्छं सात्तादकाषं॥ अय way भिच्तवा येनाराडःकालामस्तेनापमङ्ुन्येतद्‌- वे चत्‌ (१) एतावद्धाः(र)त्वयाऽऽराड घम्भाऽधिगतः साक्तात्कतः॥ साऽ चत्‌ | एवमेतद्धे गौतम i तमदमवेाचत्‌ (३) । मयापि मा एष wa: सात्तात्छता- ऽधिगतः ॥ सेाऽवा चत्‌ । तेन fe मे trata acy घम्मंजानामि भ- वानपितं जानाति यं भवान्‌ जानाति रदमपि तं जानामि॥ तेन द्यावामूभावपोमं fuera परिद्ारावः (४)॥ द्तिद्ि मिच्षवाऽऽराङडः कालामः परमया पूजया मां पूज- afa wu श्रन्तेवासिषुचमां समानार्थतया स्थापयति @ ॥ तस्य मे भिक्षव एतद भूत्‌ । त्रयं खल्वाराडस्य घर्मा न निग्या- णिका न निव्याति । तत्‌ कतरस्य सम्यक्‌ दु:ःखत्तयाय यन्‌न्वद- Hut पयथैषमाणश्वरोयं ॥ श्रय aed भिक्षवे यथाभिरामं वेशास्यां वित्य मगधेषु च प्रक्रान्ताऽभूत्‌ (1) ॥ By मगधेषु eee os - - - --- -- ~~~ es ९ Seared” Varga % ‘“VaTaa! एतावन्‌ ॥ २ “आवेाचत्‌'' वाचम्‌ ॥ ४ ."परिद्धारावः`` frags दूत्यथेः ४ Ewa अभवं ॥ साडण्णध्यायः॥ RLS Bal चरन्‌ ॥ येन मागघकानां TINTS WAT तदन्ता येन च पाण्डवः gaara eae asad i तचाद्ं yrwea- पव्वेतराजपा्् ATV 4, एकाक्यदि तोये ऽन कदे वकाटि fraa- शतसदखेः संरक्तितः॥ ततेाऽदं काल्यमेव सन्निवास्य पाचचौवरमादाय तत्रद- द्वारेण (९) राजग्टदं महानगरं पिण्डाय भ्राविक्तत्‌ (2) । प्रासादिकेनाभिक्रान्तेन प्रतिक्रान्तव्यवलाकितेन afafsaa प्रमारितेन प्रासादिकेन सद्गारोपरपाचचीवरधारणेनाविचित्रै- रिद्छियैरवदधिगंतेन मानसेन निग्ितवत्तेलपाचधरवद्युगमाचं पश्यन्‌ Naa at राजग्टदका मनुव्याः दृषा विस्मिता अभूवन fafaca ह्या भविष्यति war देवानामिनद्र अगदाख्िदे्रवण ्रादाख्ित्‌ किचित्‌ गिरिदैवतं॥ तञ्दमुच्यते। aq विमलघधरो Wawa: स्वयमिद प्रब्रजियान्‌ बे7धिसत्वः ५ शान्तमनु दान्त ईयेवन्ता विरति पाण्डवगनैलराजपार््चं (२) ॥ रजनि विनिर्गतु ज्ञाल बाधितः परमसुदर्भनोयं निवासयित्वा | ९ aaa” “marr द्वारणति कुचचिदग्रन्ये दश्यते चतुथेखडङःष्टयकं पस्तवो SITE ATH न दश्यते | ““भ्रावि चत्‌" ` uifaa ॥ a ““प्र्रजियान्‌"' yas) MAAR” श्यान्तमनाः । ^दरय्येवन्ताः ` दय्यावान्‌॥ 2 Re ललितविस्तर: ॥ पाच प्रतिग्रदीय स्थिरमानसेन भविशति राजग्रदं सपिण्डपाचं (१) ॥ कनकमिव सुधातुजातरूपं कवचितु लच्णचिंशताद्धितिख। नर्गरः ay नारि प्रेत्तमारो न च भवत क्रचिन्तुि cits (९) ॥ वधि रचितं रन्नवस््रधार्ययैः श्रवशिरिया जन्‌ याति gears] | कानु WY अद्‌ष्टपूत्वेसले यस्य wat पुरं विभाति wed (र) ॥ suftfafea नारीणां wear: तथ fagife तथेव वातयाने। Ta भरित Te WA कला नरवर्‌ प्रेक्तिषु तें श्रनन्यकामा (४) ॥ न च aa क्रयविक्रय करोति न च पनः मण्ड पिवन्ति पानं। ९ “cafe रजनीं । “ध्विनिगेतु'` विनिगेतां । oma aver) “निवास- faa’ निवस्य परिधाय tae | att पातं) “sfaaeta” प्रतिग्टद्य॥ र '"कवचितु'' aated) “a@aufinatefre” दाचिश्लचरेः। “ror” नरगणः। “ae तथा । “atic? नारो | waa” भवतः | eta" zat ॥ a aif’ वौथी | cfad’ रचिता। ““रलवसनघाय्यः' रन्वस्रधारजेः॥ c@afafcan? अवनतश्ोषे | “sr” जनः। "अभु" अयं । "विभाति" विभा- पयति ॥ ४ '"ङषरस्थिहिय'' उपरि स्थिला। “तथः तथा। “र्थ्य” cay “भरितः भरितं । “ma” BR) "नरवर" नरवर | “प्रकिष* ददश्रुः॥ साडश्ाध्यायः॥ २६ €. नच ग्टदीष्न च fama रमन्ते पुरुषवरस्य निरोक्तमाण रपं (९) ॥ परुष afta गच्छत्वं राजगेदं अवचिषु राज स विम्विसार az: देव परम Ow ae लाभा स्यमि ब्रह्य पुरे चरोति पिण्डं (२) कचित्‌ safe शक्र देवराजा अपरि भणन्ति सुयाम faqs: | तथाऽपि खन्तुषितनिरितखाष्य- परि भणन्ति afafaifag देवः (a) ॥ केचित्‌ पन्भणन्ति चन्रखर््य तयापि च राङबलिख वेमचिती। केचित्‌ प॒नभ॑णटन्ति वाचमेवं श्रय मा पाण्डवभेलराजवासो (४) ॥ वचन मिम्‌ afwat पाथिवाऽसो परम उद्य्मनाः feat anata | ९ "भगु "भूयः। ^ रयविक्रय क्रयविक्रयं । "दाण्ड" दण्डाः waar: | “विथिः fatwa: पथिका: tacrearare” facraaiai: | २ "परुष ` कित्‌ परुषः | “afta” त्वरां wet! “Cafe गत्वा। “खव. faq अवाचत्‌। cist” राजानं । ^“विम्निमार'' विम्निमार। “.चिम्नसार' ay पाठः | “परमः परमाः! aa त्वया। `"लत्थ लब्धाः । "लाभा" लाभाः। "चराति" चरति॥ २ `'आअवचिः` व्यनाचन्‌ oR शक्रः Qa सुयामः। gic’ अपरे ॥ BS? By i Zoo afeafawc: ॥ मेति वरसत्बनेाधिसत््ं ज्वलतु शिरीय सुघातुकाञ्चनं वा (९) ॥ पिण्डं ददिय राजविम्बमारः परुष मवे चन्निरौच्त क्त प्रयाति । gat fafrat स wear: श्रवचिषु देव गतः स Haars (₹)1 रजनि विनिर्गतु sara विम्बसारोा मदतिजनेः परिवारिता ata: | उपगमि पाण्डवशेलराजमृले शिरीय ज्वलन्तु तमद्शाति Te (२) ॥ धरणि व्रजित यानि srefear परमसुगारव प्रेक्ति बोाधिस्तं। afta या द्यकम्यमानो न्यसिय दहणणानि निषसख सखस्तिक नरेन्द्रः (४) ॥ शिरसि चरण वन्दयत् राजा विविधकथा समदादरिलाऽवाचत्‌) ecg’ eel “च्रुरिल्वा' wart “Hag”? Sara “fatty” ष्ठं ॥ २ categ’ earl “tr” cen “fatra” fattae) “aegara:” ama “wafey” अवाचत्‌ ॥ दे “रजनि” रजनीं । ` fafaaig’ विनिगेतां। oma’ ज्ञात्वा। “उपगमि'" उपागमत्‌ । “fetta” ae cone” ज्वलन्तं । Mexia” Gena ॥ ४ "धरणि धरण्यां? `त्रजितः' गतः। "यानि" यानात्‌ “arefear च्यवरद्य। “"परमसुरव'' परमनुगारवं। “fa” त्रेचिषट। “न्यसियः awe च्छास्तीरययैत्यथेः ) Faroe’ निषष्एः ॥ , Ars wears: tt २०२, ददमि तव Sarg सव्वेराज्या- दरम दद कामगुकेरहं च| पिष्डं (yn yuufa गिरि बोधिसत्वः aa धरणिपते चिरमायु पालयसख। अदमपि प्रविजद्य राज्यमिष्टं nafaat facafa शान्तिद ताः (२) 0 ददरतरूणये वनैरूपेतः प़्भतनुवखेनिभाऽसि FATA: । विपलघन प्रतीच्छ नारिस तु इदममराज्ि वसादि भुङ्च् कामान्‌ (Rd I पर मप्रमुदितेाऽस्ि दशेनात्त अवचिषु स मागधराज बोधिसत्वं । भव fe मम FETA स्वराज्यं AS तव Ca प्रभूतं ASS कामान्‌ (४) ॥ मा च पुनवेने वसादि एन्य मा भूयु देषु वादि भूमिवासं। परमसुकूमारू तुभ्य कायः ९ ^शषिरिखि"' शिरसा । “विविधकथा” विविधकथां । “समृद्‌ारिलाःःसम्‌- areal “दद्मिः' दद्‌ामि। “उपाद्धे'' उपाद्‌ ॥ र “गिर fac । “चिरज्नायु"” चिरमायुः सव्ये कालमिन्यथेः । “प्रनिजश्छःः प्रविद्धाय) `“निरपक्िः' facaa: i रे frau” विपुखधनं । cia” राच्ये । "“वसाद्धि'' वम ॥ ४ SAAN मागधराजः। “सद्दाय'' सद्ायः। खड" SS RoR ललितविस्तर: ॥ दद मम रएञ्यि वसा HSS कामान्‌ (९) ॥ प्रभणएति गिरि बेाधिसत्वः कच्छं ्रकुटिलप्रेमणोयां दितानुकम्यो। खस्ि धरणौपाल ag नित्यं न. च WE कामगणेभिरधिकास्ि (र) ॥ कामं विषसमा श्रनन्तंदाषा नरके प्रपातन मेतति््य॑ग्याने । facfufaafeat चाप्यनायेकामाः afea मया यथ पक्षखेरटपिषण्डं (९) ॥ काम द्रुमफला यया पतन्ति यथया दव श्रभ्र बलाका ants | aya चपलगानिमारूतंवा विकिरण सब्ब्भस्य वञ्चनोयाः (४) ॥ काममलभमाना THA तयाऽपि लब्धा न efa विन्दयन्ति। यद्‌ा पुरो श्रवशस्य तज्नयन्ते ९ “वसाद्ि'" वस। wa’ भयः | "“वसादडि" वस | “Taga परमम्कु सारः| Maa”? तव । “राज्य राच्ये । “वसाद्ि'' वस ॥ ९ “गिरि” fat “aA? गणेः॥ R “कासं कामाः “प्रपातनः` प्रपातनाः। "शविदुभिः'' faatg: 1 विगदिता faateat: | “जडितः' त्यक्ताः । ` "यथः" यथा॥ ४ ^काम' कामा “दरमफला" द्रमफललानि। ep” Ga qua’ aya “विकिरण' विचपकाः | ^ व्चनोयाः ` वञ्चका ॥ साडश्ाध्यायः॥ तद area जनेन्ति चारकामाः (९) ॥ काम धरणिपालये च [दिव्याः तथ श्रपि मानृष कामये प्रणीताः एक्‌ At लभति wana न चखा efa लभेत भूय एषः (2) I येतु धरणीपाल शान्तदान्ताः STATA HAA TITAS AT: (?)। म्रज्ञविदुष ea ते eat: न च पुन कामगृणषु काचित्तुिः (a) ॥ काम धरण्णैपाल सेवमाना परिमनु न विद्यातिकोारिसंक्छतस्य | लवणएजल यथा fe नर्‌ पित्वा भूय ey agfa कामसेवमाने (४) 1 अपि च धरण्पाल पश्च कायं AMARANTE दुःखयन््मेतत्‌। नवभिन्र॑णम्‌खेः सद्‌ा अवन्तं [1 Rok “efa” efi ^“विन्दर्यान्त'प्राञ्ु वन्ति । aa’ ते । Cae’? wer “ere” "दुःखं “spain” जनयन्ति ॥ Raa कासाः। ^तथ' तथया। “मानुष मानुषाः | “कामः कामाः। CUR? एकः | “नरु नरः mdf” लभते | "सो दति" सटश्चिं॥ द “प्रज्ञविदुष"" ्रज्ञाविद्धंखः ¦ “Cen” eat) “qa” पुनः॥ ५ ४ CSA कामा) “सेवमाना सेयमानाः । "पुरिमनु” मनःपूरकाः। Qa. aa” Waa! CA AT | “aa मुयः। ea” दन्णां। “बदति” वद्धंयति a Roe ललितविस्तर: ॥ न मम नररधिप कामच्कछन्दरागः (९) ॥ अहमपि विपुलान्‌ विजद्य कामान्‌ तथाऽपि च इस्तिसदस्तान्‌ quater अनभिरनुभवेषु निगतेऽदं uqafwat वर बाधि प्राप्ुकामः (2) ॥ राजा प्राद॥ ` कतमदिशं कुता गताऽसि भिक्त Waa wa wR तपिताक्माता) afaa श्रथ ब्राह्मणाऽय वा राजा परिकथ भ्य दौनभारषज्ज्ञा (९) ॥ बाधिसत्व are ll खतेति धरणणोपाल शाक्यानां कपिलपुरं परमं सुद्धिस्फोतं। पिठ मम शद्धादनेति arar Ba अङ म्रत्रजितोा गृणाभिलाषो (2) 0 राजा WTS ॥ साधुं तव सुदष्टदशंनं ते यन्तु तव sa वयं fare faa: | “चअसारकु'' सारकं ॥ २ “fasra’’ faeta । ‘fe’ स्नो। “आनभिरनभवेषः' एभिरनभव्रैः। “ac aie” वरबेाधिं ॥ a “कतमदिशं कतमां दिशं। ‹"चचिय' चजियः। “afcae” परिकथय। “rag” भित्तकः ॥ ४ “शतेति sw इति । “faq” पिता | “eq” छतः । as” अरं ॥ साडशाध्यायः। Roy अपि चभ्मम चमस आशयेन अयमपि निमन्तितुकौम वीतरागः (९) ॥ यदि त्वय wanty मेति arty: तद मम सेति माति wa खामिन्‌। पिच AAT Gay लाभा मम विजिते बसस यत्‌ Wait २) ॥ पुनरपि चरणानि वन्द्यिला कत्वा प्रदचिण भैरवेण राजा। सखकजनपरिवारिता ACE: पनरपि राजण्दमनुप्रविष्टः (द) ॥ मगधपुरी प्रवेशि लाकनायोा विदरिय गान्तमना यथयाभिप्रायम्‌ । अथं करिये. देवमानृषाणा- मुपगतु तौर निरञ्जना ATR: (४) ॥ इति ललितविस्तर विम्बसारोपसङ्कमपरिवतन्ता नाम Gsm: ॥९६॥ ९ “ag पितस्य'' वयं पितुः वयमपि ae ) = ९ “Weare qTear पञ्चतप एकपदा are ललितविस््नरः .॥ wafsntisxg wife मन्यन्ते ॥ यन्न्वद्ं argu त्रततपेाविशे- षमारमेयं ययास्व्वपरप्रवादिनोा निरडदीताः खः । कर्मक्रि- याप्रनष्टानाश्च सत्वानां कम्मेक्रियाविप्रणाशमधिदश्रयेयम्‌। ध्यानमेाचराणं च रूपावचराणणं च देवानां ध्यानविरेषोप- दशंनादरावजंनं कूर््यामिति॥ दति fe faaar "बोधिसत्व एवं चिन्तयिल्ा षड्धा्षिंकं* महाघोरं ब्रततपःखुदुव्करात्सृदुव्करचय्थामारभते GW कन कारणेन | उच्यते दुष्करकारका एषा तेन उच्यते दुव्कर- चथैति॥ न म कञ्चित्‌ सत्वः सत्चनिकाये संविद्यते! war वा WAAAT वा यः समथस्तयारूपं दुष्करं चरितुम्‌। अन्यच चरमभविकात्‌ sified) य आ्रास्फानकं ध्यानं समापद्यते स्म केन कारणेन उच्यते श्रास्फानकमिति। तदि चतुर्थध्यान- स्यादित एव समापद्यमान च्रख्ासप्रश्चासानपरोाधयति afa- रोधयति । aa तद्यानमविकन्त्यमनिङ्गनमपनोौतमस्यन्द्‌नं सव्वेचानगतं च सव्वं चानिःखूतम्‌। न च तद्यानं जातु कन- चित्समापन्नं Ged वा शोाख्येन वा श्रशाख्येन वा प्रत्येकबद्धन वा aatsufagaa वा बाधिसत्चेन तख आस्फानकं नामाच्यते।॥ श्राकाशमस्पुरणमविकरणं तच्च सव्वं स्युरतीति द्याकाशसमं तद्यानं तेने च्यते चआ्रास्फानकमिति॥ श्रय खल्‌ भिक्त बोधिसत्वः लाकस्वाशचयसन्द भे नाथैन्ती- faararg दर्पनिर्घातना्ं परप्रवादिनाच्च नियद्दाथं देवाना- * सड्धषाज्िकं वा ura: | सप्तदश्ाध्यायः॥ ४९५ छा व्रजना य मच्छ द शाश्चतवादिनाच्च सत्वानां Haar Sat कम्म्क्रियावतारणाथं पण्यफलेाद्धावनाथयं ज्ञामनबलसन्दर्णनारथे च्यानाङ्गविभजनाथं कायबलस्थामसन्द्‌शनाथं चित्तशाग्यवच्न- ननार्यञ्चासंस्छतायां wast पर्य्यङ्कमारुद्य निषीदति ai निषद्य च खकायं चेतसा नि्हीते a निष्योडयति म्म! तते मे भिचवेा इहेमन्तिकाखष्टकरांचिषु तया कायं निर हता निष्यीडयतः कच्ाभ्यामपि Gat: प्रभ्रवन्तिसम सलला- खादपि eat: प्रश्रवन्ति स्म) भूमै निपतन्ति स्र, अवण्या- यन्ता उष्णायन्ता वा्मायन्तः (१) । तद्ययाऽपि नाम बलवान्‌ युरुषः दर्बलतरं परुषं योवायां ग्टहीत्वा निष्यीडयेत्‌ । एव- मेव fawa दमं कायं चेतसा निग्रहूतोा निष्पीडयतः aver भ्यामपि सखेदा: प्रञ्वन्ति सम सललाटादपि खेदा: waft सम गमे निपतन्ति wi श्रवष्यायन्त उभ्मायन्ता वा्या- यन्तः ॥ , तस्य मे भिक्तव एतद ग्डत्‌। यन्न्वमास्फानकं ध्यानं ध्याये- aq तता मे fray श्रास्फामकं ध्यायता मुखता नासिकात- खाश्ासप्रश्वासावृपनिरुद्धावण्डताम्‌ | क्च्छिद्राभ्यामुचेःगन्द- मदाणशनब्दा निञखरन्तिःस्म। तद्यथाऽपि नाम क्ञ्मारगगरायां मथ्यमानायामुखशन्देा माशब्द facia एवमेव मे भिच्तवा मुखनासिकाभ्यामाश्ासप्र्ासावुपरुद्धावग्डताम्‌ । ओचच्छि- ९ ““चवश्यायक STE GTA” अवश्चायोयम्त उष्णोयन्ता वाष्मोयन्तः waaay erga 2Rr2 Rd खललितविस्तरः द्राभ्यामुच्छेःशब्दा aww frac ai aa मे fawa एतद भूत्‌ । यन्न दम्भूय BAA ष्यानं ध्यायेयमिति ॥ ततो मे fava मुखनासिका ताण्ुपरुद्धानि अभवन्‌ ॥ तेषुपर्धेषु वाय शिरःकपालमुपनिदन्ति ai तद्ययाऽपि नाम भिक्तवः पुष्पः.कुण्डया शत्या शिरःकपालमुपदन्यात्‌ ॥ एवमेव भिक्षवः मुखनामिकाोचेषुपरद्धेषु च्राश्वासप्र्चासा wg शिरःकपाल- म॒पनिप्नन्ति,स्म। at चावम्धां दृष्टा बोधिसत्वस्य aa केचिद्वा एवमाडः। कष्टं भाः कालगता वताऽयं सिद्धाथैः कुमारः ॥ रपरे एवमाह: 1 नाऽयं कालगताऽपितु ध्यानविददार- -एषाऽद॑तामेवंविध दति॥ * [तस्याञ्च वेलायामिमे गाये अ्भाषत। मा खल्वयं शाक्यनरेन्द्रगभा यपूषंसङ्धन्य दृदेवारणे। wart चिलेाकं दुःखितं wate कालं करिव्यत्यरृतायं एव (९) ॥ दा सत्वसार दटठप्रतिन्नाः सद्धर्यञ्ञेन निमन्तिताऽभूत्‌ | वयं पुरा ते तुषिते ama a aT * एतबिकद्‌नप्रयोजनं ९०८ पचे व्यक्तीभविष्यति | "इूद्धेवारणे'" इष्धेवारण्णे ‘faa -दुःखितं wares” faerat दुःखितां waaay: | सप्तद शाध्यायः॥ RO geufeat aa Wea (९) ॥ अथ ते देवपुचास्तयस्तिंशदेवेषु गला मायादेव्या एवमथ आवयन्ति स्म कालगतः कुमारः | श्रय मायादेवी ्रष्छरोागण्परिदता श्रद्धंराचखमये नैर- ज्ननायास्तोरे येन बेाधिसत्वः तेन उपसङ्कम्य सा पष्यति w qifurd शद्धगाचम्‌ । कालगतमिवः दृटा वास्यगङ्द्क- ्टया* रादिठमारव्धा॥ तस्याश्च वेलायामिमा गाया श्रभाषत। यदा जातासि मे पुत्र वने ल्‌म्बिनिसाहये।, सिंदवच्वा ग़ दोतस््वै प्रक्रान्तः सप्तपद्‌ान्‌ खयम्‌ hi दिशाच्चालाक्य चतुरा वाचा ते प्रव्याइता War | द्यं मे पिमा जातिः at a न परिपूरिता (द) ॥ शसितेनाभिनिदिष्टो बुद्धा लोके भविव्यसि। क्षं व्याकरणं तस्य न Tat तेन नित्यता i चक्रवल्ति्ियं ga नापि wat मनोरमा | न च बोधिमनुप्राप्ता जाताऽसि निधनं वने॥ war कं प्रपद्यामि कस्य कन्दामि दुःखिता कामञ्चैवेकपुत्स्य "किञ्चित्‌ प्राणस्य जोवितम्‌॥ बेाधिसत्च we | १९वयंषुरा त तुषिते qfaewa यां cesfanraqara इति सशेषमापय्यं समन्वयः काय्थः। * यास्प्रगज्गद्‌ कण्ठा | ९ ““दि श्ाश्चालाक्य'* दि णखालेक्य | “agin” चतखः are’ वाक | ९८ ललितविल्तरः। कौषातीद करुणं रुदते प्रकोणंकेश्णे च विटत्तशाभा | qa छतीव परिदेवयन्तौ विचेष्टमाना धरणीतलस्था (९) ॥ भयादेव ATE | मयातु दशमासान्‌ Ff HAT TA Ta YA: | सा asd पुचका माता विलपामि ae: fear (2) 0 अय ahaa ्राश्ासयस्मवाच। नभेतव्यम्‌। TG लाभसे(र)। wana सफलं करिव्यामि। award बुद्धपरित्यागं असितनि- दंशञ्च व्यक्तं करिग्यामि, दीपङ्रस्य व्याकरणं व्यक्रीकरिग्यामि॥ afa wautagur विकोर्य॑तः ae: aa वाम्भसि Tay: | SRIHATIAW भू पतेत va wat नैव He सियेयम्‌ (s) यस्मान्न शाको afa* aa काय्य नवे वचिराद्रच्छसि बद्ध बेधिम्‌। सद्श्रवणाङेव देवी माया सम्प्रदषिंतरोमकूप-जाता नेा- fue मान्दार पुष्यैरभ्यवकीग्यं fa refering feaaer:- सखम्परवाद्यमा्नैर्यन सखभवनं तेन उपजगाम] ॥ तस्य मे भिच्व एतद्‌ भूत्‌ । सन्त्ये कं अमणब्राद्यणा येऽ- ९ cae’ Dieta | २ “"पचका'' Taw | RQ AAD” BAT दत्यथः। e “्विकौ्यतः'' factor भवेदिन्यथेः। “aa” aaq काष्ठवन्तरेदिन्यथैः | “"बन्द्राकंतारागण' चन्द्राकंतारागणो । ay” भूवि । “पतेत” पतेत । # त्वयि त्वया | † tates |) कराडोशृतपाग्स्तु Wateereara vet मध्ये पुखकजयेनालि। batt सप्तद्रध्यायः॥ Rte ल्या हार तय षएद्धिं AIA | यन्न्वहमल्पा हारतया प्रतिपदेय- fafa ॥ अरभिजानाम्यद्ं भिव एकमेवादितीयं कालमादार- are स्यात्‌ खल पनर्भिक्तवे cara एषा बुद्धिः । मदहन्तरं तच काले कालमासौदिति। न खल्वेवं द्रष्टव्यम्‌। रथ Vata तञाका्ले केालमभूत्‌ | तस्य मे faa एकमेव कोालंमा दार मार ताऽदि- तोयं arated छृभ्रिताऽभृद्‌-दुम्बैलः । तद्यथापि नाम farsa आसोतकौपव्वीणि (९) वा | एवमेव BHAT ङ्गन्यभूवन्‌ | AUT ऽपि माम ककटकपश्रका एवमेव aa अभूवन्‌॥ तद्यथापि नामवाहनकारशालायां वारदस्ति्लायां वा जोषायामुमयता वित्ताय गापानस्यान्तरिकाख विराजन्ते व्यवभासन्ते। एवमेव मे प्रका च्न्तःकाय (र) उभयतो विराजन्तेस्न। व्यवभासन्ते स्र ॥ तद्ययापिननाम वत्तनी वा वेण्ृन्नताऽवनता भवति समवि- पमा एवं मे एष्टकाण्डकाऽभृद्न्नतावनतः समविषमः। तद्या तिक्रकालावुस्तर्णेा लून saat भवति ससन्ानः सन्पुटक- जातः। एवमेव भिरेऽन्ञानमभृत्सस्छानं समुत्पेटकजातं। तद्यथापि नाम योभ्माणां पञशिमे मासे कपतारका दूरगता भवन्ति | SPU TH Wad | एवमेव मेऽचितार क दूरगतावभूतां a- “Hu सम्प्रकाेते ai तद्ययापि नामाजपदं argaz ati एवमेव a कच्ता क्‌ चिवक्तश्रादीन्यभूवन्‌ | तते यद्‌ाऽदं farsa: पाणिना १ असतक aT | ९ MRR कायस्यान्तरित्ययथेः | RRe ललितविस्तरः ॥ afd स्मरणामीति। एष्ट कण्टकमेवाम्प्रात्तमु्ति्ठामोति (९) चाभि- संस्कुव्वैस्तयैव Har: प्रपतन्तः कच्छरेणात्यिताऽपि पांष्रुरुतानि aratfa पाणिना प्रग्जता मे पतिरोमाणि कायाच्छोययंन्ते wi यापि मेऽभूत्‌ वैराणो waar तनुः सा्यन्तधोत्‌ तथा- We रच्चःप्रधानप्रहितात्मकलात्‌ (२) सामन्ता मे गाचरया- मवासिन एवं STA All कालका Faq BT: Wad गोतमः श्वामकेा वत AT: WHAT Fra: | ARC Blass भाः WATT गातमः। याप्यस्याभूत्‌ पौराणी waaet तनुः साष्यन्तदिंता ॥ तस्य मे भिक्तव एतद भूत्‌ । यन्न्वदं भूयस्या माचयाऽल्पाडहा- tata प्रतिपद्येयमिति ॥ अभिजानाम्यदं farsa एकमेव तण्डुल- मदितीयमादारमाहारयत स्यात्‌! भिकत्तवेा युष्माकमेवं महत्तर स्त ण्डुलस्तस्मिन्का लेऽभूदिति । न खल्वेवं द्रष्टव्यम्‌! जरथेतावानेव तस्मिन्‌ काले तण्डुलेाऽभूत्‌ । तस्य मे farsa: एकं तण्डलमादतुः fai कामेऽभृदिति । पूव्ववद्यावत्महुरच्छविवंत भोः मणे गातम दति ॥ या्यस्याऽभूत्वौराणो waa तनुः सा्यन्त- हितेति ॥ तस्य मे भिक्तव एतद भूत्‌ । यन्न्वदं भूयस्या मा्या- ऽन््पादहारताये प्रतिपद्ेयमिति ॥ अभिजानाम्यदं farsa एक- मेव तिलमदितोयमादारमादारयितुं tars यावत्छाऽप्यस्य पररुभवस तनुरन्तरिंतेति ॥ तस्य मे भिक्तव एतद भृत्‌ । aaa अमणब्राद्यणा ये अनादारतया Whe मन्यन्ते । aay सर्वैण ९ ^्टकण्टकमेवाम्प्राचमुन्तिष्ठामि"' उ्ठकाण्डकमवाप्माव्यातुसुन्निष्ठामि इन्यथेः। २ स्यार्या न ज्ञायते। सप्तदणाध्यायः॥ RRL wey अनाहारतायै अतिपद्ेचमिति ॥ aatgé भिल्लवाऽनाहा- रस्थिताऽभूवम्‌ । तस्य मे भिच्तवाऽनाहारस्य कायाऽतोवश्रुष्का- ऽभूत्‌ कणा eae: । तद्यथापि नामासितकोपव्वौणि वाऽकाले पव्वणिवा। aat दिगणएचिगृणचतुगणएपञ्चगणएदशगृणानि मे ङशाङ्गपरत्यङ्गानि अभूवन्‌ तद्यथा ककटकपश्ठंका FTCA लाया दव गेापानसोपार् दिपरिवत्तना वेणोवत्‌। म्रयितकण्टक तिक्रालावुवच्छिरःकपालम्‌। क्रूपतारका दवाऽक्ति तारके सोाऽदं भिच्चवः साधुकमुत्तिष्टामोति । गाचाण्यभिरुङकुव्वैन्न च कनः प्रपतन्‌ कृच्छ्रेणापि चेत्थितः। पांश॒ककतानि मे गाचाशि मन्ड जतः पूतिमूलानि रोमण्भोयंन्त।। याऽपि मे साऽभूत्‌ WATT तनुनिभा साप्यन्तरधात्‌। तथापि तद्रक्तःप्रधानप्रडितात्मक- त्वात्‌। सामन्ताश् मे गाचरय्रामवासिनेा जना -एवं सच्ञानन्ते Bl कालका. वत भाः मणा जतम: श्याभकोा वत मोः WAG Waal महुरच्छवि्वत भाः श्रमणा Aras) चाष्यरा- ऽभूत्‌ Bree शुभवर्णनिभा" सप्यन्तददितेति ॥ राजापि तदा श्रद्धेदनः प्रतिदिवसं बेाधिसक्वस्यान्तिके दूतं मेषयति स्न ॥ दति fe भिक्तवा" atria लाकस्याद्धुतक्रियासन्द नाथं पूव्वैवद्यावत्‌ क्ंक्रियाप्रणष्टानां सत्वानां कर्क्रियाऽवतारणा्थं पण्यस्ञ्चयानां चाद्धावनाथें मदाज्ञानस्य च गृणएन्दशंना्यें भ्यानाङ्गगानाञ्च विभजनाथेमेकतिलकालतण्डलेन -ष्वषाणि द स्कर चय्यामृपद शयति स ॥ ware: षड्धषाणि बेाधि- 25 RRR afaafaw: ॥ सत्त्वो यथाऽनिषष्ष एवास्यात्‌ VIE | न च दव्यापथाच्‌ च्यवते | नातपाच्कायायामगमन्नच्छायाया WaT च वातातप- उष्टपरिचाणएमकरोान्न च दंगमशकमरोख्पानपनयतिसख्म। न चाच्वारमप्रश्रावक्तेश्मसिष्ठाणएकानुत्‌ख्जतिस्म। न च सम्यग्‌ जानु- मरसारण्मकरोत्‌। न च पा्चादरष्ष्ठस्थानेऽनाच्छछाद्येऽपि (९) च ते महामेधा दुदिंनवषौशरद्रीग्रदेमन्तिका बेाधिखत्वस्य काय निपतन्ति wn न चान्तता बोधिसत्वः पाणिनाऽपि म्रच्छछा- दनमकरोात्‌। नचेद्धियाणि विपययति ai न चेद्धियाथान्‌ DEA स्मये च तचरागमन्‌ UAHA वा TAR Acar वागापालका वा पशुपालका वा दण्डारिका वा काष्टहा- frat वा गेामयहारिका वा ते बोधिसत्वे पांशुपिशाचमिति मन्यन्ते a तेन च Hef a पांशुभिदेनं agai a तच afar: षङ्धिवव॑षस्तावनूनं दुग्बलकायः संटनत्ता- SHAN यदस्य कषश्रातेभ्यां sugars म्रचिष्य नाशान्रातेन्यां निष्कास्यते Bi नासाभ्राताभ्यां प्राप्य कषंञाताभ्यां निष्का- स्यते स। Besant प्र्तिष्य मृखद्वारोण निष्कास्छते स्म! मुख- द्वारेण प्रतिष्य कर्यनासिकाभ्चेदाभ्या निष्कास्यते @ ॥ नासायां अक्किष्य क्नासिकामृखद्दारेण निष्कास्यते wi ये चतेदेव- नागयच्तगन्धव्वीखुरगरुडकिन्नर मदारगमनुव्यामनुष्या बेधि- सत्वस्य wy प्रत्यच्तास्ते राचिन्दिवमधिष्ठाय बेाधिसच्वस्य पूजां कूर्व्वन्ति a प्रणिघानानि च कुर्व्वन्ति ai aa बेाधिसन्वेन ९ ““्धनाच्छाद्येपि wareeafy श्यनाष््टादिते रव cae | सप्तदश्ध्यायः॥ BRR तेः षह्धिव्वषेुष्कर च्य सन्दभंयता परिपृष्ानि arenfre- तानि देवमनुव्याणां चिभियोैः -परिपावितान्यभूवन्‌ ॥ तत्रेदमृच्यते। तस्य च गृणाच्ितस्य परो विनिक्कम्य बेाधिसत्वस्य। चिन्ताउपाययुक्राः सत्वाथंदिताय उत्पन्नाः (९) ॥ पच्चषकषायकाले दने धब््ाधिमुक्रिके। जातेाऽख्िं जम्बदोपे धर्मक्रिय उद्धरे लाके (२) ॥ walt तोथिंकगणेः कल्रदलमङ्गलेरिमे युक्ताः। कायोापक्रमकर मन्यन्ते बालिशाः WEA (र) ॥ अरिम्रवेशनमेरूप्रपातपांशमसमादि चकिता THT: \ कायपरितापना्यें पञ्चातपयागमन्‌ युक्ताः ॥ -मन्लाविचारकरणाः (४) क चिद्ध स्तावलेदका WAT: । न च कुम्भमुखकरोराचुद्धारकशलान्तराच गररन्ति॥ न च यत्र चागुभवती न च fed तेन तिष्टवाक्यस्व। कुलभिक्त एकण्द्याः whe मन्यन्तिदात्मानम्‌ (५) ॥ वन्ति सपितेलं मर्धफाणितद्‌ धिदुग्धमत्स्वमां सानि | ण्यामाकणएकभक्ता रणणालगदूंलकण्णभच्ाः (६) ॥ मूलपचरफलभकच्ताः श्रुशचौवरचर्मकम्बलधराञ्च। ९ - "चिन्ता उपायः चिन्तापाय। २ ““जाताऽस्िं'* जातेाऽकिन्‌ wating’ धम्येक्रियया | “SEC” उद्रारास्न्यथः। २ ““्धाकोरे QAI: | ४ “'मन्त्राविचारकरणाः” मन्लविचारकरणाः। ॥ ४ .“कुलभिच्त'' कुलमिच्तवः | ““मन्यन्तिददात्मा नेः ' मन्यन्तो दात्मन इत्यथः | q ““वर्जँन्ति'” वखैयन्ति । ““सर्पिंतैलं'' vical! 282 RRB ललितविस्तरः ॥ अपरे भ्रमन्ति नभ्माः सत्यमिदं माघमन्यदितिं मूढाः ॥ witty BSE स्ता WS केशा जरा धारन्ति। मागाननुप्रविष्टाः Gavia: सुगतिगमनकामाः (९) ॥ दणमुशलभस्मश्यनाः कण्टकशयनाख उत्करध्यायि। स्थित afin उद्धंमखाखन्द्रख्य्यमपग्लन्तः (२) ॥ sat सरस्तडागां सागरसरितञ्चन्द्रखर्थेण च। इच्तगिरिओैलग्रिखरां कुम्भं धरणणं नमस्यन्ते (२) ॥ विविधैश areca कायं परिशाधयन्ति सम्मटाः। मिथ्यादूष्िपरीताः fad म्रपतन्त्यपायेषु ॥ ` यनूनमडं त्रततपेादुष्कर BATH चाराम्‌। यदष्करं न भक्ाञ्चरितं देवेमंनु येवा (४) ॥ आस्फानकच्च व्यानं ध्यायेयं वज्कल्यद्‌टस्थानेम्‌ | agri न समयाः प्रत्येकजिनापि दशंयितुम्‌ (५)॥ सन्तो देवमनुजास्तीर्थिक लोभव्रतेन Raw | तेषां परिपाचनदेता दुष्करव्रततप WTS तीव्रम्‌ (द) | ९ “धारेन्ति” धारयन्ति | “द्धै” ऊधः । “दस्ता SET) ag कशा" Wea शरान्‌ । “धारन्ति'" धारयन्ति Z ₹ ““"उत्करटध्याथि"” उत्कटध्यायिन इत्यथः । ““स्थितकचिदेकपारे” स्थिताः केचि- रेकपादेनेत्यथः। ^“ खन्द्रसधय्येमपश्यन्नः'' चन्दरस्टय्येा व पश्यन्त इत्यथः | द eg’ vara खयमत्पन्नजस्लधाराविशबानित्यथः। “asa” लडागान्‌। "छस्गिरिशेखलशिखखरां” ट च्तगरिशच्लशिखराणि। "समारभे" समारभयम्‌ | ४ “प्रत्येकजिनापि” प्रत्येकजिना खपि। ९ ““तोथिक' तोथिकाः। ““परिपाचनदते'' परिपाष्नद्ेतवे। AAS ATA: aR qagafufsar उपविषटोाऽभूत्‌ VA असंस्तोलं । |, कालतिलतण्डुलेनाहारविधिं-निदभयति (१) ॥ srarafantta: प्रश्वासविवजिंतेा न aya बलवान्‌ | ayaa प्रवर ध्यायत्यास्फानकं ध्यानम्‌ (र) 1 aaa नधिकल्यन न wea नाऽपि मन्ये प्रचारम्‌। श्राकाशधातुस्फ़रणं ध्यायत्यास्फषनकं ध्यानम्‌ (द) ॥ नच श्रातपाच्छायां STATA नातपङ्तश्चासे | मेरुरिव निश्रकम्या च्यायत्यास्फानकं ध्यानम्‌ i. न च वातदृषिच्छदन न दंशमश्कासरोखटपाजाणम्‌। शरविकोापतया चर्यां ध्यायत्यास्फानकं ध्यानम्‌ (२) ॥ न च केवलमात्मा च्यायत्यास्फानकं ध्यानम्‌। अन्यच करुण चिन्ता भाविलाकस्य विपुलार्थम्‌ ॥ ये ग्रामद्‌ारकाख गापालाः काष्टादारटणडाराः। पांग्रडुपिशाचकमिति मन्यन्ते पांशुना च घच्न्ति (५) ॥ शुचिश्च विकिरन्ते विविधांश्च ते कार्णं करोन्ति। न dyad भ्रमति च ध्यायत्यास्फानकं ध्यानम्‌ (ई) ॥ ९ “aire” पय्यङ्धमाम्‌न्य पय्यङ्ग मास्तोर्थेतिमावः। २ sat ध्यायति” भ्रव ध्यायति। द Catia” नाधिककल्पनं। “न चञ्चना” न GAT! Wa wey ar च्व विक ल्पमित्यपि पाठः| ४ “वातदषटिच्छदन” वातदृष्याच्छादनम्‌ अच सव्व अकरादिति we: | “र्‌ श्मसकासरोषटपाण्छाणं “ दंशमसकसरोषपाच्राणएम्‌। । ५ “qinfaurqafafa मन्यन्ते" पं ्रपिष्णचकमिति मत्वा पाप्मना चच्तन्नोन्यथेः। ¢ “विकिरन्तः विकिरन्ति। “fafauia” विविधानिच । “arcu” कार- शानि | “करोन्ति” कुव्बेन्ति । RE शलितविस्तररः ॥ म च नमति नो विनमते न कायपरिर णां ofa किञ्चिन्नोखारप्रसलावं शब्देषु म खन्लसोन UTR (१)॥ संशष्कमां सरुधिर च्भलाय्यस्थिकाख्च च्रवथिष्टाः। savy ufedit षिनिदृूश्छते afar यथा वेणी (९) ॥ ये ते छताधिकारा देवाः सुरनागयकच्तगन्धव्वाः। waa गृणधरस्य करेभन्तितेवादिवा राते (a) ॥ ufufag कुव्व॑तेते वयमपि एतादशा भवेमहि fava Bae गगणचिन्ता ध्यायत्यास्फानकं ध्यानम्‌ (४) ॥ नच केवलमात्मार्थोनव्यानाखादनान्न खुखबुद्या। अन्यतर करूणवनृद्धा करिष्यत्यथं fare लेके (५) ॥ निहताः परप्रवादा ध्यानोक्कत aifsart मतिविदीनाः। कर्म्मक्रिया च दर्थिंता या परोक्ता काश्यपे वाचा (ई) tl agen बेाधिसत्वस्य dew बसि: we: । जनता तुष्ये ध्वायत्यास्फानकं ध्यानम्‌ ॥ दइादश्रनियुताः yer विनोत मानुषास्तिमि ara: | एतद धिशत्य खमतिध्यायत्यास्फानकं ध्यानम्‌ (9) ॥ दति दुष्कर चय्यापरिवन्ता नाम सप्तदशः ॥ ९७ ॥ ९ “न Gaeta” न Gag: | ९ “sigawr”’ ष्ठ वंशा | ट “प्रत्या भत्यचं खाचात्कारं दशनमिति यावत्‌ “करोन्ति करुव्पैन्ति। ४ ^"गगणव्िक्नाः' गगनचिन्ना। ५ Rama” केवल्लमव्माथः | “faqe”’ fara: ष्‌ “ष्यानीरुतः' ष्यानोकुताः । “काश्छप वाचा” काश्मपन ATS | दवादशनियनाः पणा ाद्‌नियुतेषु qua eq “विनीत विनौता Wa ware भविष्यग्तोत्यद््यम्‌ | सटादशाध्यायः॥ ३२७ अष्टादुश्राध्यायप्रारम्भः ॥ मार्च farsa: पापौयान्‌ बोाधिसच्वस्य षड्षाणि दुष्क- रचर्ययां चरतः yea: Wea: समनु ब द्धाऽभूत्‌ | श्रवतारप्रे्ची अवतारगवेषो न च कदाचित्‌ किञ्चिद्वतारमध्यगच्छत्‌। सा- ऽवतारमधिगच्छन्निर्विवा विप्रतिसारो प्रकामत्‌ (र) ॥ तचेदमु च्यते ॥ । रमणोयान्यरण्यानि AMAT ATH: । म्राचौनउरुविल्वायां यच TBAT नदी (९)॥ . प्रदाणायोद्यतं तच सततं दृढविक्रमम्‌ पराक्रमन्तं NAW BAIA प्राप्तये ॥ नमुचिमधुरां वाचं भाषमाण उपागमत्‌। शाक्यएच शमृत्तिष्ट कायखेदेन किं तव ॥ Mad जोवितं Bar जोवन्‌ धम्मं चरिव्यसि। जोवं fe तानि कुरुते यानि war न ओाचति (र) ॥ aut faaur दीनस मन्तिके मरणं तव । सदसभागे मरणमेकभागे च जीवितम्‌ (£) ॥ दद तं सततं दानमहोाराचञ्च AHA | भविव्यति weer किं wera करि ग्यसि (५) ॥ ह | श्राकामत | प्राचौन उरूविस्वायां” भाचौनोदङविख्वायाम्‌। Csitfrat जीवितं aa” जोविताऽजोवितच्छ्रयान्‌ दृत्युचिकम्‌ । cum’ wa | “ote fe” जोवन्‌ हि | 8 OQ मरणमेकभगे च'' PLANT मरणमेकभागख |” “Ce Sie) Cae” BVI | “प्रदा WETS I A At arc कलितविस्तरः ॥ दुःखा मार्गः wees दुग्करखित्तनिग्रदः। इमां avy तदा मारो वेधिसत्तमयात्रवोत्‌ ॥ तं तथावादिनं मारं बेाधिसत््वस्तताऽत्रवीत्‌। VARTA WAT सखेनार्थन त्वमागतः (९) ॥ अणमाचं हि मे yaar मार न विद्यते। ` अर्था येषान्त पुष्येन तानेवं वक्तुमंसि ॥ नेवाद्ं मरणं मन्ये मरणान्तं fe जोवितम्‌। अनिवर्तन भविय्यामि ब्रह्मचर्यपरायणः ॥ श्रोातांस्यपि नदीनां fe वायुरोव विशेषयेत्‌ किं va: ओषयेत्‌ कायं ओेाणएितप्रदितात्मनाम्‌ ॥ ओाणिते तु विशुष्क वे तते मांसं विशुग्यति। मसिषु रीयमाणेषु भूय्ित्तं प्रसोदति॥ भूयन्कन्द ख faq समाधिखावतिष्ठते।. * * शैः शः कः & जच & & & aad मे विरतः प्राप्तसात्तमवेदनाम्‌ | चित्तं नावेच्वते कायं यस्य सत्वस्य शद्धताम्‌॥ अस्ति चच्छन्दस्तया वीोय्ये प्रज्ञापि मम तिद्यते। तंन पग्चाम्यदं लाकं Nara at विचालयेत्‌ ॥ at 2q: मराणरो favre at च जोवितम्‌। BAIA मरणं श्रेया न च जीवेत्पराजितः॥ ९ ““पापोयाः' ama: | व्यदटादद्ाध्यायवयः॥ न श्रो जायते सेना जिला चैनां न मन्यसे, एर स्त॒ जायते मेनां aware जयामि ते (९)॥ कामामस्ते प्रयमा सेना fadiar a रतिस्तया। तोया च्ृत्िपासा ते eur सेना चतुधिका पञ्चमी म्थानमिच्छन्ते भयं षष्ठम निरुच्यते । सप्तमी विचिकित्सा ते क्राधमना तथाष्टमी | Sawaal च संस्कारो मिण्यालवधञ्च यद्यशः | आत्मानं यख उत्कचं वै ध्वंसयेत्परान्‌ ॥ खषा fe नमुचेः सेना छष्एवन्धाः प्रतापिनः 1 अचरावगाढा दुष्यन्त एते अमणब्राद्यमणएणः॥ या ते सेना प्रधषंयति लाकमेनं सदेवकम्‌ | भव्यामि प्रज्ञयार्तां त आ्रामपातमिवाम्ब्‌ना॥ सतिं खपस्थितां कत्वा प्रज्ञां चैव सुभाविताम्‌। wad चरिव्यामि किं करिव्यसि cad ५ RRE एवमुक्ते AIT: पापीयान्‌ दुःखिते ९ “'पिथिनितान्यभूवन्‌'' भ्रथितान्यभूवन्‌ | ९ fas विदन्ति वेद्‌नाभित्यस्य fas विदता वेदना अभवदित्यथेः। ऊनविंशाध्यायः॥ २४९. watt fafaat: सव्वं (१) दुगतिथोपग्रोषितौ। सुखिताः सर्व्वसत्वाश्च दि व्यसेष्ख्यसमपिंताः कललः चविदरीनाख ये वान्ये विकलेद्ियाः सन्तद्दियेः BATE जाताः सव्वाङ्गशाभनाः रागदेषादिभिः HUT: सत्वा बाघन्तये wet (२), शान्तक्तेभास्तदा सर्व्वे जाताः सखुखसमपिंताः॥ उन्मत्ताः रूतिमन्तख दरिद्रा घनिनस्तया | व्याधिता रोगनिग्मुक्ता मुक्ता बन्धननद्धकाः॥ न खिलं न च area व्यापादो न च fame: (द) । अन्योन्यं सम्पकुव्वैन्ति मैचचित्ताः स्ितास्तदा ॥ मातुः पित॒ञ्चेकपते fe यथा मेम प्रवन्तेते। तयान्योन्येन (9) सत्त्वानां WANA तद्‌ाऽमवत्‌ ॥ बोाधिसच्वप्रभाजालैः स्फुटाः Bat दचिन्तियाः। गङ्गा बालकसद्याताः समन्ताद्वै दिशा दथ (५)॥ न भूयञ्चक्रवालाख दृश्यन्ते कालपव्व॑ताः। स्वैः ते विपुला Sar दृ श्वन्तयेकं यथा तथा (६) ॥ पाणितलप्रकाशाच Saad सव्वेरल्िकाः | १९ “esac पिथिताः va’ अच्तराणिप्रथितानिसुवाशि। ₹ “"बाधन्तये सद्‌ा बाध्यन्तये खद्‌ दूत्यथंः | द “व्यापद न च fage:” व्यापादः न च विग्रडभित्यथैः। ४ Aaa” तथान्योन्यं | “qe: qa दयविन्तियाः गङ्गगबालकसङष्याताः ` स्फटानि चदेचाणि च. न्तितानि गङ्गाबालकाखडन्यातानि care | प, ९ “खवतेविपलाच्तनाः"'सुवारणि तानि विपलानि ante उभरचापि faa. षणा नपुसकत्वं याग्यम्‌ यया“'सवेरजिकाः'` सवंरलकानि। २५० ufeafaur: | ATMS पजायं सर्ववक्तेवा THAT: (१) ॥ देवाञ षोडश तथा बेधिमण्डापचार्‌काः। अलच्चक्ुबैधिमण्डमभोतियेाजनायतम्‌ ॥ ये च कचिन्मद्ाव्युदाः क्षेचकारीष्वनन्तकाः। ते च सव्वच दृश्यन्ते बेाधिसत्वस्य तेजसा i देवा नागास्तथा यत्ताःकिनराखमरारगाः। स्वानि सवानि विमानानि श्शानानोव afat i तान्ब्यूद्ान्‌ सन्निरीच्छेद विस्मिताः खुरमानुषाः। साधुः पुष्यस्य निस्वन्दः सम्पद्यस्येयमोद् शो i करातिवे तता योगं कायवाद्यनसा तया | aarerara सिद्धयन्ति येऽभिप्रेता मनारमाः॥ श्रभिप्राया यथान्येषां यूरिताञ्चरता WRT | विपाकः कर्मणस्तस्य सम्पज्जातेयमीद्श्ी। - अलङ्कतेा बेधिमण्डखतुभिंबेधिदेवतः (र) । पारिजाता दिवि यथा तस्मादपि fafreaa गुणः शक्या न ते वाचा सर्वव सम्परिकोत्तिंतुम्‌। ये व्यृद्धा बेधिमण्डस्य देवतेरभिसंछतताः (3) 1 दति हि भित्तवस्तया वाधिसक्वस्य arvana प्रभया कालिकस्य नागराजस्य भवनमवभासितमभृद्‌ fargat विम- ९ “सवक्तेना Gaga” सवचेवाणि wagatfa | 'बाधिर्‌नतः'' बेाधिद्धेवताभिरिति साधः। द Saath” दवताभिरभि। ऊनविंशध्यायः॥ Bur लया arafeareafeunaat(aqanrtafegy स- व्वेसत्नसुखप्रोतिप्रसादप्रामोाद्यजनन्या। TET च पनः कालिको नागराजस्तस्वां वेलायां सखपरिवारस्य पुरतः स्थिलेमा गाया अभाषत) HHS यथया BH Fe earl दृष्टा च कनकाङ्यं यद्वत्‌ काश्यपधर्मराजम्‌नि दृष्टाः प्रभा fawn: | निःसंशयं वरलच्णा दितकरोा उत्यननज्ञानम्रमोा येनेदं भवनं विरोचति fe मे स्वण॑प्रभालङ्कुतम्‌ (र) ॥ नास्मिथन्द्ररविप्रभा सुविपुला wera aia ना चाप्नेनं मरनं विद्युदमलानेा च प्रभा ज्येातिषाम्‌। नावा शक्रप्रभा न ब्रह्मण प्रभा (a) AT चम्रभाश्रासुरो एकान्तं तमसाकुलं मम गदं प्रादुव्कतैः कम्मंभिः।! auc भवनं विराजति शुभं मध्येरविं दौ्तिमत्‌ चित्ते रोति जनेति कायु सुखिता aratsgat weet: | तक्ताबालकया शरीर निपतो जाता सख मे Wad सुव्यक्त बङ्कल्यकाटिचरितेा बेधिद्धुमं गच्छति (*)।, ९ ““प्रर्दादाद्धिन्यजनन्या' " प्रल्दादेत्छकजनन्या Ca सम्भःव्यते | RN दष्ट" WA Cal MARTE कनकाकये दूत्यचितम्‌। “काश्यप घम्मराजमननि' काश्यपधमराजमनंा “विरोचति? विराचिसं। दे “ब्रह्मण WA ब्रह्मणः GAT | ४ cata’ मध्येरवि। “nfa जनतिः' प्रविं जमयति। “ara सुखितांगा जाता गौतल्लाः'' कायः सुखितः गाचमद्धतं Was | “तप्नाबालकया शयेर faq sate a’ तप्षबालकायां wart निपतितं aga शैतापायेन was भवति तद्त्‌ Siam शरोरमित्यथः। RAR ललितविस्तरः ॥ शीघ्रं रंहत ना गपुष्य रुचिरां वस्तां सुगन्धा दर्भा सृक्रादारपिनद्धतांशच वल्यांचयुणानि धुपेत्तमान्‌ | सङ्गतिं प्रकुरुष्व वाद्य विविधां भेरोग्टदङ्गैः श॒भे- न्तं गच्छथ पूजना दितकरं पूजा सव्व जगे (९) ॥ साऽभ्युत्थाय च नागकन्यसदितञ्चतुरो दिशः Hwa BRIMNTY मेरुपव्वंतनिभं BAA तेजसा | देवेदानवकोाटिभिः परिदतं aaa पूजां तस्य करोति ष्टमनसः दशन्ति माग Waa (२) ॥ संदृष्टः स fe नागराज safgagnas लाकात्तमं वन्दित्वा चरणा च नोारवकतस्तस्थे मुनेरग्रतः। नागाकन्य उद्य ष्टमनसः कुवन्ति पूजां मुनेः युष्यं गन्धविलेपनां श चिपिपुस्तूयाफि निनाद यन्‌ (द) ॥ Beat चाच्जलि नागराट्‌ सुमृदितः तुष्टाद awe: साध TUG पूणंचन्दर्वदने लाकन्तमे नायकं) यथा मे दृष्टं निमित्तं पृवच्छषीणणं पश्याम तानेव मे ९ “नागपुष्य चिरं“ नागपुष्याणि रुचि राणि । “वस्नं सुगन्धां gui” वस््नाणि सुगन्धान्‌ Ware “मक्ताहारपिनद्धताख'' मक्तादःरपिनद्वांख। “श्रकुरध्व वाद्य विविधां" प्रकुरुष्वं वाद्यानि विविधानि । ea गच्छथ पूजना'' दन्त गच्छत पूज- नाथे । ^पूजादसव HA” TSS aafea sata i २ “नागकन्यसद्ित-'' नागकन्यासदित-। sqa’ Tad a ।'“खालद्ुःतं ” खल- Wa) “Cacia” कुवेग्ि। “ania” दश्यन्ति। र anata सुमद्ित'* नागराजः gafea | नागराजे afza “तपं यिष्यसि' ' तपेयिष्यति | २ “धन्यां gar” Sara vara “Weta प्राज्ञतस्तारयिष्यसि'' मदाघात Wa (प्रज्ञया; तारयिष्यति। BUM’ भविष्य.त इत्यथः | ४ '"द्ापधिकोषाः खापाधिकौीणाः | sarfaareara: 1 ४५९. ard ते च लघुं we दिला वै क्तेशबन्भरनम्‌ \ यास्वन्ति निरुपाद्‌ानाः फलमप्रात्जि at प्रभम्‌ (९)॥ दल्षिणीयाखते लाके आङ्तनां प्रतियद्धाः। न ay दक्तिणा न्यूना सत्वानिवणएद्ेतुकी (र) ॥ एवं wa faga: WeElareantfaay देवपत्रास्तथागत- मभिष्ठुत्यैकान्ते प्राजल यस्तस्युः 1 BY खल्वाभास्वरा देवपुतचास्तयागतं बेाधिमण्डनिषष्ं दि- AATATHATE: पुष्यधूपमान्यविलेपनचूणचोवर च्छ जध्वजपता- काभिः सम्पूज्य चिःप्रदकिणोकूत्य चाभिगयाभिरभज्यष्टा- विषुः (द) | गम्भीरनुद्धे मधुरस्वरा at agar मनिवरगीत Bart वराग्बेांधिपरमार्थम्राप्ना सत्यसखरे पारङ्गते नमस्त (४) 1 चातासि दोपाऽसि परायणाऽमि नायेाऽसि लाके रुपामैचचित्तः। वैदयेात्तमस्ं खल्‌ TACT चिकित्सकस्त्वं परमं टितङ्करः ॥ ९ ^कस्लप्राक्चि वर WHA Gat वरां प्रभाम्‌ | Rafer: प्रतिग्रादका eae | ` `मच्वानियेा णद ` सत्वनि वे णदेतुको | द ^"खम्यष्टाविषःः' अभ्ययुः | ; ४ “मधुरसखरा' मधृरस्र | WA Haq AMS आकारान्ताऽकारान्ता बाध्यः। “Gaal पारङ्गतः सत्यखर पारङ्त। 3 ude ललितविस्तरः ॥ PISCE मद ois त्वया " समृद्ानितं मैचकपाग्रजालम्‌। म्रमुञ्चमाना अ्रम्टलस्य धारां समेदि तापं सुरमानषाणणम्‌ (\)॥ 4 पद्मभतस्िभवेस्व लिप्त स्वं ACHR {वचलेा दकम्प्यः | त्वं वञ्कल्या दचलप्रतिज्ञ- सत्वं चन्द्रमाः सव्वंगणायधारौ ॥ एवं खलु भिच्तव च्राभास्वरा देवपूचास्तयागतमभिसंस्तु- व्येकान्ते तस्थुः प्राजलयस्तयागतननमस्यन्तः (२) | अय Wa सुब्रह्मदेवपुचम्रमुखाः ब्रह्मकायिका Zara यागतं बेाधिमण्डनिषसखमनेकमणिरनकाटिनियुतश्तसरस्तम्र- gat रन्नजालेनाभिच्छाद्य चिःप्रदक्तिणोरत्यं चाभिः सरू प्याभिगायाभिरभ्यष्टाविषुः (द) | प्रएभविमलप्रन्ञाप्रभतेजधरा दाजिशस्लच्णवरायधरा | खतिमां मतिमां गुणज्ञानधरा श्रकिलान्तका सिरसा वन्दामि'ते (४) ॥ ९ “समुद्ानितं'*समृदानोतं। ` खमद्धि'" awa | २ aaa” नममानाः। द ““रभ्य्टाविषुः"” Spare: | ““स्रमतजकमरा ` भ्रभमात्जाधर | एवमच सवच सम्माघनान्ताकाराऽकारा बाध्यः) श्मतिमां मतिमां” समतिमम्मतिमन्‌ । “खखकिलानक।" ्ङ्खान्तक। “वन्दामि त" Ta ATH | चयाविंशध्यायः॥ 8९ अमला विमल चिमलेविंमला जेल क्यविभ्रुत चिविद्यगता। चरिविधाविमाक्वरचच्वददष वन्दामि at चरिनयनं विमलम्‌ (९) ॥ कलिकलुष Vga सुद्‌ान्तमना कपकरूण SEA जगद्‌ शकरा | म॒निमुदितेद्गतप्रणान्तमना दयमतिमाचक् उपेच्तरता (2) 1 त्रततपसङ्गत जगायैकरा खचरो faxguft पारङ्गता। चतुःसत्यद्‌शक विमेाच्रता सक्ता विमोाचयसि चान्य जगत्‌ (३)॥ Tata wag इहा नमुचि प्रज्ञाय Re au Bay जिते, nr ce १) ~ ““रिविद्यगता'” चविद्धगत | *'चिविधाविमाचवरचचृद्‌दा विविघविमाच्- atqug | “qaifa’ वन्दाम । । ष "उद्भुत ' उद्धुतः | “कछपकरुण उद्गत छपाकरुणा उन्नता | ^"उङ्ञतप्रण्णान्त- मना” उन्नतप्रणान्तमनः। ''दइयमतिमाचक उपच्चरता' चस्मानेतिमाचय उप- SICA दूत्यथेः। चापि सम्नाघनान्ताकाराऽकारा बाध्यः। ९ “ब्रततपसङ्गत जगायेक.रा'' व्रततपःसङ्गतन्जग्दुूथकर। “खचरो fang- aft पारङ्गता” सुचरित विश्ण़दडचरित पारङ्गत। gaara विश्एद्चयाया पारङ्गत इति are: | ^“चतुःखन्यदणक'' चतुःसत्यापदण्क । अन खतुःसत्यदशेक दूति वा पाठः । "विमाचयसि चान्य'' विमाचयिष्यसि चान्यं] ४९२ ललितविसतरः ॥ प्ाप्नं-च ते. पदवरमग्टतं वन्दाम ते शट्वममथयना (2) 1 एवे खल्‌ भिव: सुनद्देवपत्रप्रमखा ब्रह्मकायिका देवा- स्यागतमाभिगायानिरभिष्टुल्येकान्ते तस्थुः म्राच्रलयस्तथागतं नमस्यन्तः (2) 1 aq खल ले श्रणुक्तपाक्िका देवपुचा येन तयागतस्तेनेपस- KAR मदारनरच्छच्वितानेस्तयागतमभिच्छाद्य भ्रा च लयस्तथागतमाभिः सारूप्याभिगायाभिरभ्यष्टाविषुः (३) | भरत्यक्तेस्मिं बले भवातिविपुले मारस्य चाराचम्‌ ययाखामारचमू महाप्रतिभया एकच्णेन ते जिता। न च मेउत्थितु नैव कायुभ्रमितानावा गिरा व्याहता त्वां वन्दामदि सनव्वलाकमदितं सव्वायसिद्धं मुनिम्‌ (४) ॥ माराः काटिसदसखनयुता गङ्गाणमिः संम्विता- स्ते तुभ्यं न समथं बोाधिखुवरां wafer कम्पितुम्‌ | यज्ञा कारिसदसखनयता गङ्गा यथया बालिका ९ --बलवौयस्योगतु ददा नम्चि प्रज्ञाय वौ तथ मत्य जिता' बलवोयमागत इष्ड नमचिः seat वौय्ण तथा aa fa: ` वन्दाम ने शटचममथयनाः'यन्टा ae ai श्टचमम्थन। २ AMA” नममानाः। द ^च्छम्यष्टाविषः'' भ्यस्ताषः J ४ “safe ' प्रत्य्तमस्मिन्‌। `'भवातिविपल्ल' waft अतिविपल- भावापन्र इति यावत्‌ a ष्व रुख््यितु नेवकाय'ःन च समत्थिता नैव क।यः। CMa ` व्यादतम्‌ । Carafe’ वन्दामद्े। चयाविंश्ध्यायः॥ Bde यष्टा बेधिव्रता्चिनेन भवता तेनाद्य विभ्नाजश्े (\) ॥ wardzaat स॒तांख दयितां दास्यश्च दासास्तया उद्यानानगराणि राद्रनिगमाद्ाज्छानि सान्तःपुरा। हस्तापादशिरात्तमाङ्मपि at wf faxsr aut gare वरबेाधिचय्यचरिता तेनाद्य विभ्राजसे (२) ॥ उक्तं यद्वचनं त्वया QIEI बुद्धो. भविव्याम्यदं afta बह्धसत्वकोाटिनयुता दुःखाणंवेनाद्यता | ष्यानाधीच्दियबुद्धिभिः कवचितः सद्धुम्मनावा स्वयं सा चेषा प्रतिपूणं तुभ्य प्रफिधिस्तारिव्यमे प्राणिनः (३) ॥ aay स्तवित्व वादि षभ लाकस्य wate सर्व्वे श्रत्व उद्‌ग्रष्टमनमः WGA ते सव्वेन्ञताम्‌ | समद्‌ानोत्व वराग्रनोधिमतुलां बुद्धः सुसंवरणिता- ९ “"कारिसद्क्नयताः'` काटिमरसनिय्‌तसङद्याका cael ^गङ्गा्णमि संस्थिताः" गङ्गारणभिः परिमिता cee | oa तुभ्यं न सम्थे बाधिनुवरां set fea कम्पितुम्‌'`त af न aaa बाध्सुवरात्छञ्चारयलुं कर्म्पायतुम्‌। ‘afe- खखनयताः क!टिसदखनियतमड्ष््याका tae) “ast यथा बालिकाः गाङ्गा यथा ATARI: | ; २ "भायामा" भायाखषटतमाः 1 “afaat” द्चितान्‌। “उद्यानानगराणि राद्रनिगमाराज्धानि सान्तपरा''उ्द्याननगराणि रादएरनिगम राज्यानि मान्तःपराणि। षदस्ताप्ाद्‌ श्िरात्तमाङ्मपि'` दस्तपाद्‌ श्षिरउत्तमाङ्मपि। “वरबार्धिचयेचरिता अचरितवरबाधिचथे वरबाधिचया चरिता are: | 2 cata बहसल्लकाटिनयता Sama agar’ तारयिष्ये बडसन्लका- टिनियतानि -दुःखाणेवनाद्यमानानि। <ष्यानाधोन्द्रियि' भ्यानधौन्दरिय | 'श्रतिपूषं तुभ्य” प्रतिपखा तव । cafes” तारयिष्यसमि। ४९४ ललितविस्तरः ॥ मेवं तदिनिदत्य arcade बुष्येम घव्व॑न्ञताम्‌ (९) ॥ एवं खल्‌ farsa मारपुत्रास्लयागतमभिष्ुत्येकान्ते az: म्राञ्जलयस्तयागतं नमस्यन्त; (र) ॥ श्रय खलु परनिमितवशवर््तौ दवपुतराऽनेकदेवपुचशतसद- खैः परितः पुरता जाम्बूनद सुवणैवर्धेः पदीस्तरागतमभ्य- वकोयं सब्बुखमाभिगाख्भिरनज्यष्टावोत्‌ (२) | अटतितश्रल्‌ डितश्रवितयवचना ्रपगततमरज श्रम्टतगतिङ्गता | अद्मि दिवि भूवि fra द्ियमतुला- मतिद्युति wanfa प्रणयति शिरसा (2) ॥ रतिकरण HE रजमलमयना रमयसि सुरनर सुविषद्‌ वचनैः, विकसितसुविपुलवरतनुकिरणैः सुरनरपतिरिव जयसि जगदिदम्‌ (५)॥ 'स्तवित्व'' सत्वा | “चच्दर्‌ं" चच्दः। "भत्व ' WaT! “cya” weary * 'समटानोत्वः` waar | “तद्िनिदत्य मारप्षद्‌ qua सवज्ञताम्‌ afeia- Sal मारपपदूु ayy! & ^ नमस््मन्तः ` नममानाः) > “"च्भ्यष्टाव।त्‌' ` च्यभ्यलेषीत्‌ | ४ “्छरतितच्चलृडितच्यवितथवचना'" दे खनिषटत्नानालाडितावितथवचन | "पगततमरज ्धम्टतगनिङ्गता'' ्छपगततमारजाऽग्डतगतिङ्त | “faa द्दिय- aqua” त्रियं इिवमतुललामाप्तमित्यथः, ष्छतिदति स्मतिमति पर्यतः" अतिद्यत wfana प्रणमामि wefaa प्रणयति cara afufesa sfugfa > ~ ९ quate” Sam wie “ager नरः याऽसो atheewarar नराऽस्ति यद्‌ तमिति परणान्वयः। “Ret वा'' कुञ्चरमिव। ९ WASNT म सभ्यते, अचन्यपञ्चपु स्तकंब्नपि एतावानेव पाठः। चतुविशाध्थायः॥ ४९९ नाह पश्यामि"तं लाके पुरुषं सचराचरे | बद्धस्य या दधिष्टानं शक्रयात्कत्तमन्यया ॥ WH गत्वा निवेदयन्तामत्युयं SAA मनेः (९) | सव्वं पाराणिकं कायं करिष्यति यथामतंम ॥ ततक्ला गत्वा तथागतं क्षमापयन्ति स्म । अत्ययं ना भगवन्‌ पतिग्रहातु | अत्ययं ना सुगत यथम बालानां यया Herat यथाव्यक्रानामक्शलानामक्तेचन्नानाम्‌। यावदयं भगवन्तमा- सादयितव्यं मन्यामदे॥ ततस्तास्तयागतं गाययाऽध्यभाषन्त। गिरिः नवेर्विलिखत Gre दन्तेर्विंखादय। शिरसा विभेत्सय गिरिमगासे गाघन्नेषलः (2) ॥ तस्मादुभ्माकं दारिका wad प्रतिण्रह्णातु । तत्कस्मादुद्ि- रेषा ये येऽत्ययमत्ययते दृष्टा म्रतिदेशयन्यायत्याञ्च सम्बर्‌- मापद्यन्ते | पञ्चमे wat भिक्तवस्तयागता मृिलिन्दनागराजभयने विरति wii सप्ताम दुदिनेऽय खलु म॒चिलिन्द्नाग- राजः स्वभवनान्निष्कुम्य तथागतम्ब काये WBA: परिविष्य फरीच्कछादयति स्म । मा भगवतःशोतं काय शौतवाताः प्रात्त्‌- fafa. यथया न्यस्या मपो दृ ओऽन्येऽपि RASA नागराजा WI तथागतस्य कायं aaagra: परिवश्च फणेग्कादयन्ति "निक्द यन्ताम्‌" निवेद-यन्त। e ““विल्िखतः' विलिखत; `"विखाद्थः विखादत्‌। “विंभत्स॒द्य'` fanaa | गाचमबतः” arafawe | 3a2 8ER लशलितविस्तरः ॥ @l मा भगवतः काये शेतावाताः भ्राक्षरिति। थया पूर्वस्या दिश एवं दक्िणपञिमेन्तराग्या दिग्भ्यो नागराजा आगत्य तथागतस्य कायं सप्तरृत्वपमोभेः परिवेष्ा फरीच्कछादयन्ति सम, मा भगवतः काये Waarar: म्रा्तरिति) स च नागराज- भागरा्िः मेरुपव्वतन्द्रवदु्चैस्लेन स्थितेऽ्छत्‌ । न च तैन ATARI aaifaae प्राप्त aa ares तेषां खप्तराचि- न्दिवसानि aur तथयागतकायसन्निकषौदामोत्‌। ततः सन्ना- दस्यात्ययेन ततस्ते नागराजा व्यपगतदूर्दिनं विदित्वा तयाग- तस्य कायाद्धागानपनोय तथागतस्य पादा शिरोभिरभिवन्द्य चिःप्रदक्िणोखछच्य खकस्वकानि भवनान्येपजग्मः | मृचिलिन्दा- ऽपि नागराजस्तयागतस्य पादा शिरसाभिवन्दा चिःप्रद्‌्तिणी- कत्य सभवन प्राविशत्‌ । षष्टे BATE तथागते मुचिलिन्द्भवनादजपालस् न्यग्रोध मल्लं गच्छति wl wat च मृचिलिन्द्भवनम्यान्तराचाज- पालस्य नद्या नैरश्जनायास्तोरे चग्कपरित्राजकश्रावकजतम- निगरन्धाजीवश्रक्रादयस्तथागतं दृषटाऽभिभाषन्ते wi अपि भवता गातमेनेव सप्नादमकालद्‌दिनं सुखेन व्यतिनामितम्‌। श्रय खल्‌ भित्तवस्तयागतस्तस्यां च वेलायामिदमुद्‌ानम्‌- दानयति स्म! सुखे विवेकस्तष्टस्य (२) FANE पश्यतः | अव्याबध्यं सुखं लाकं प्राणिग्डतसय संयमः॥ १ “gar विवेकस्तष्टस्य ` सुखं विवेकतुषटस | चतुविंश्ाध्यायः॥ ९९३ सुखा -विरागता"लाके पापानां समनिक्रमः। शरस्मिन्‌ मानुव्यविषये wat परमं सुखम्‌ ॥ पश्यति स्म भित्तवस्तयागता लेाकृमादीप्त wet जात्या जरया व्याधिभिमरसेन शओाकपरिदवदैम्मनस्यापायाओेः तच तथागत दृरश्मिदादानमृदानयति xa | श्रयं जोकः सन्तापजातः शब्दस्यर्णरसरूपमर्व्वगन्पैः | भवभोतेा भवभ्भूयोा मागेते भवदष्णया ॥ सप्तमे Bare तथागता तारायणमृले विद्रति स । तेन खल्‌ पुनः समयनात्तरापयकै दै भ्रातरौ चपेषभक्धिक नाम बजि पण्डिता निपुणा विविघपण्यं गरदा मदा- waar दचविणापयादुत्तरापथं गच्छतः Til मता सा- द्धन पञ्चभी Tawa: सुपरिपुर्णः ॥ तयाः सुजातः कोल्तिंख नामा जानेया St वलोवद्ावाम्तां नास्ति तयालंग्मभयं यचान्ये वलोव्य न वदन्ति स्म तत्र ते युज्येते ख । यच चाग्रता भयं wafa @ aa at कोलबद्धाविव तिष्टतः स्म) नच AT प्रता- देन वाद्यते ख । उत्पलदस्तकेन वा सुमनोाद्‌ामकन वाने area स्म) तेषां तारायणएममोपे त्तोरिकावननिवासिनीद्‌ व- atfusrara च शकटा: afufafeat न auf wi वरचा- of च सर्व्वशकटाङ्गानि च च्छिद्यन्ते ai श्कटतच्रक्राणि च नाभिपयंन्तं भूमै निमद्मानि सव्वैप्रयन्नैरपि ते शकटा a वदन्ति स्म । ने (९) विस्मिता भोताख्चागछत्रन्‌ । किं खल्वत्र ~~~ = -------------- ---- ~ a qa’ जपुषभलछ्लिकादयः | ४९४ ललितविस्तर ः ti कारणं. aise faartr यदि मे स्थलश्रकटा विष्ठिताः । Aer सुजातकोत्तिवलीवद् याजित्न । तावपि न वहतः सम उत्प लस्तेन च सुमनेादामक्रन च बाद्यमाने। तेषामेतद भवत्‌ श्ंसयं परतः fafaga यनैतावपि न again तैरश्चदूताः परतः प्रेषिताः । wagal: प्रत्यागता: प्राह्नास्ि कि्चिद्ध- यमिति। तयापि देवतया खरूपं खन्द्श्यश्चासितान मेतव्य- fafai तावपि च वलीबद्‌ा (१) येन तथागतस्तया शकरा प्रकषिंताः। यावत्ते पश्यन्ति स्म तथागतं चैश्चानरमिव प्रदीप्त द्ाचिंशन्प्दापरुषलन्तरः ममलद्धतमचिगेादितिमिव दिनकरं श्रिया देदीप्यमानम्‌! दृष्टा चते विस्मिता बभूवृः। faq खल्वयं ब्रह्मयाऽनुप्राप्न Tater शक्रा देवानामिन् उतारा APA Fae! खर्य्यचन्रो वा उतादा किञ्िद्भिरि- दैवतं वा नदीदेवतं ari ततस्तथागतः काषायाणि वस््ाणि प्रकटयति Mi ततस्ते ATs: | पमब्रजितः खल्वयं काषायभ्टता नास्माद्धयमस्तोति a मरा- साद waaay श्न्यान्यमेवमाडङ् म्रत्रजितः खल्वयं कालभाजो भविय्यति। स्ति किथिदा- दारोाऽस्ति मधुतपंणमिचृलिख्यातकाः। तै मर्ुतपेणमिचललिख्या- ARQ चेन तथागतस्तनेपसद्धःमदुपसद्ुम्य ayaa - ~ ee ----- -- -------~ ----*--^~-- ~ 9 १ "तावपि च बलोयद्धी` ताभ्यामपि च बन्लोवरदाभ्यामिन्यथेः। चतुविंश्ाध्यायः। ४९५ पाड शिरेभिर्वन्दि्वा विःम्दचिण्येरुव्येकान्ते तस्थुः । .रकान्ते स्थितास्तेतयाशतमेवमाङ्ः | प्रतिण्ातु भगवन्निदं पिकण्डपा्रमस्नाकमनुकन्पामुपा- दाय। अथ खल्‌ भिक्तवस्तयागतस्वैतदण्वत्‌ | साधु खल्विदं स्याद्य ददं स्ताभ्यां प्रति stay किन्‌ aq पूर्व॑कैस्तयागतैः सम्यक्‌ सम्बद्धः प्रतिग्रदीतम्‌ । पाचरेणेत्यज्नञासोत्‌। दरति fe भिक्तवस्तयागतस्य भाजनकाल इति विदिता तत्सणमव Wawa दिगभ्यञ्चलारोा मदागाजा श्रागत्य चलारि सेोवखानि पाचाण्यादाय तथयामतस्यापनामयन्ति स्म) प्रति ग्रहातु भगवन्निमानि मवष्णानि चलारि पाचाण्यस्म्ाकमन्‌- कम्यामुपादाय। तानि च अमणाप्रतिरूपाणणोति कछला तथा- गता न प्रतिग्रृहाति सम । एवं चलारि रूप्यमयानि वदूर्यम- यानि स्फटिकमयानि सुशालगभमयानि श्रस्मगभमयानि॥ agate सर्व्वरन्नमयानि णबाणि गररीत्वा तथागतस्यापना- मयन्ति। न अमणस्य areqaifaaar तथागता न ufa- ग्रह्ाति स्म। श्रय खलु भिन्ववसूयागतस्य पुनरतदभूत्‌ | Ua कतमद्‌- विधेः पातैः tranwumacefg: सम्यक्‌मम्बद्धेः प्रतिग्दी- तम ओलपातेरित्यज्नञासोत्‌ । एवं चित्त उत्पन्नन्तयागत्स्य | श्रय खल AAI मद्दाराजस्तदन्यांस्त्न्मदाराजानाम- waa Wi दमानि खलं पनमाषाश्चलारि भलपाचाणि नोल- ४९६ ललितविस्तर: | कायिके वपुत्रैरस्मन्यं दत्तानि । तत्रास्माकमेतदभृदेष वयं परिमाजयाम दति॥ तता वैरोचन ara‘ नोलंकायिका aya: सेाऽस्मानेवमाद,। मा एष area ar जनेषु धारेति माचेति समतोते भविता जिनः) शाक्दमृनिरिति नान्रा तस्येति पाचाण्णेपनामयेया (२) ॥ श्रयंस कालः समयख माषौ उपनामितुं शाक्यमृनेड भाजनम्‌ (९)। सङ्ति्रय्यस्वरनादितेन दास्यामि पात्राणि विधाय पजाम्‌ ॥ स मोाजनं घधर्मामयं Wag- | faa च शेलामयमभद्य amar: भ्रतिगदोतु Wad a AT: afaaerera ब्रजाम.न्त (द) ॥ अय खलु चत्वारो महाराजाः खस्जनपाषद्याः yuu माल्घगन्धविलेपनद्हूर्यताडावचरसङ्गोलिसम्पभणितेन खैः खैः $$ — १ “मा te न एष Tae | wee” भाच्छयति। ˆभाखजनषः' भा खजनष भाजनकमसु eae | cache माचतिः धारयति माचयति. धारयितुं arefa- लश सम॑थाऽयसिनि भावः | “तस्येति तस्यैतानि । .'उपनामयेथाः' उपनामयत | २ ““उपमामितुं शाक्यमनेड ` उपनामयितुं शःक्यम्रनये Te द “Ca च्व. शेलामयमभद्य waa’ इमानि शलमयानि खअभद्यानि भाज- मानि । ` व्रजाम रन" व्रजामा हन्त चतुविश्राष्यायः॥ | Bes पाणिभिस्तानि पात्राणि परिग्टह्म येन तथागत॑स्तनेपसङ्ा- मन्नपडःम्य*तयागतस्य wat wat तानि पाजाणि feagg- मपरि पणानि तयागतायापनामयन्ति a अय खल भित्तवस्तयागतस्येतदभन्‌ | श्रमो खल पनश्त्वारोा ARTA: आदधाः प्रसन्ना मस. चत्वारि शेलपाचाण्धूपनाम- यन्तिस्म। न च मे wart ्ैलपात्णि awa wae ufaufeanfa तयाण्णां वेमनस्यात्‌ । यन्वषमिमानि चत्वारि पाचाणि प्रतिग्टद्यैकपाचमधिष्टेयम्‌। 34 खल्‌ भिच्चवस्तयागतेा दकिणपाणिं प्रमाय्यं वैश्रवणं मदाराजं गाययाऽध्यमाषत) उपनामयस्ब सुगतस्व भाजनं त्वं भव्यम (२) भाजनमययान | safer fe प्रदाय भाजनं wfanfaga a जातु दीयते ॥ श्रय खल भिक्तवस्तयाएगते वेंञ्रवणम्यान्तिकात्तत्पातं म्रति- BEA W चअनृकम्पामुपाद्‌ाय। प्रतिगरद्यच VATE महाराजं गाययाऽध्यभाषत। ये भ्जनंब्देति तथागतस्य न तस्य जातु wha war दीयते आअतिनाम्य कालञ्च सुखं सुखेन ९ aaa gramme | awe’ भ्विष्यसि। 3 R ४८८ ललितविस्तरः॥ rage बुध्यति शोतिभावम्‌ (द) ॥ अय खल्‌ भिक्तवस्तयागता टतराद्रस्य मदाराजस्या।न्तका- warts प्रतिष्ृह्णाति स्म श्रनुकन्पामृपाद्‌ाय। प्रतिखद्य च विष्- SF महाराजं गाययाऽध्यभाषत) ददासि यस्तं परिग्डद्धभाजनं विग्डद्धचिन्ताय्‌ तयागताय। भविब्यसि लवं लधु ghar: प्रशंसिता देवमनुव्यलोाके ॥ अय खल्‌ भितच्तवस्तयागतेा विरूढकस्य मदाजस्यान्तिकात्त- ware म्रतिह्ाति स्म अनुकन्यामुपाद्‌ाय। ufawe च विषह "OUP महाराजं गाययाऽध्यभाषत। अच्छछद्रिशोलस्य तथागतस्य अच्छिद्र त्तस्य श्रच्छद्रभाजनम्‌। श्रच्छद्रचित्तः प्रददासि wear अच्छिद्र ते भेव्यति पुण्यदा (२) ॥ म्रतिग्रहाति w भिच्वस्तयागता विरूपाचस्य मद्ाराजस्या- न्तिकात्तत्यातच्मन्‌कम्पामुपादगय.। मरतिष्ह्य चेक्पात्रमधिति- ति स्र श्रधिमुक्रिबलेन | तस्याञ्च वेलाय.मिद्‌मुद्‌ानमुदान- यति सर। ९ “देति तथागतस्य" ददाति तथयागताय , ^स्प्रतिं प्रजा” तिः प्रज्ञा । wf. माम्य" अभिनाम्येति वा qe: | ९२ “अच्छिद्रः wher) “wafer” भविष्यति । चतुिशाध्यायः॥ eee दत्तानि grata पुराभवे मया फर्लंपुरिता प्रेमणोयाञ्च छता । लेनेमि पाच्राखतुरः सुसंस्थिता ददन्ति देवाखतुरे avfsat: (९) ॥ तचेद मुच्यते | स anu acarfued सम्परंच्यधोरः षरमार्यदभों। षड्धिः प्रकारो: प्रविकम्प्य चेर्व्वोमभ्युल्थितः सिंदगतिनुंसिंदः ॥ समन्तना गेन्द्रविलम्बगामो करमेण तारायणमूलमेत्य । उपा विशन्मेरुवद्‌ प्रकम्पया ध्यानं समाधि मुनिः प्रदी ॥ तस्मिंखच काले quay भल्िका भ्वादय बिजगणेन साद्धंम्‌ । शकटानि ते पञ्च घनेन पणाः सम्पृथ्यितशालवने प्रविष्टाः (२) ॥ मदपिंतेजेन च wears चक्राणि भूमे विविशुः णेन । at atest प्रच्य चते वम्यां मदद्धयं बणिजगणस्य जातम्‌ (a) ते खज्दस्ताः शर क्रिपाण्या वन म्टगं वा म्टगयन्‌ क एष। aaa (४) शारद चन्द्र वक्तं जिनं सदसतां एटुमिवाग्रम्‌क्रम्‌ ॥ SAARI च्रैपनोतदषपाः प्रणम्य HET विष्डग्रएः क एष। ९ “.फलप्‌रिला vara” फलप्‌रितानि प्रसणोयानि। "'तेननि पानाद्तुरः दुभ्स्थिता cate” तेनेमानि पाचाणि चत्वार सुसुन्धितानि ददतिख्न) aqua मद्द्धिंकाः' चत्वारि म्टद्धिकानि। . मणफिजगणन'' बणिम्गणन । “शकटानिनत ` शएकटस्तानार्‌ायः।. cam” पणान्‌ । "पप्रिः" प्रविष्टम्‌ । | र ““मदषितज्‌न"" मदषितजसा । “त waa?’ नदुवष्यासित्यथः । ^बणिज- गणस ` बणिम्गणस्य | । ea चपुषभक्िकादय TRG: | “वोचन्त अवसन्‌ | 3 + ~ yos afaafaerc: ॥ नभस्तलादटवत वाच भाषते (९) aera लाकरितार्थकारी ॥ राचिन्दिवा GH न चान्नपानमनेन UR करूणात्मकेन। यदि च्छया आत्मनः क्तेशश्ान्तिंभाजेथिमं भावितकायचिन्त म्‌(र)॥ शब्दश्च ते तं aut निशम्य वन्दित्व(२)छत्वा च जिनं प्रदक्तिणम्‌। भ्रोलास्ततस्त afed: सदायेंः जिनस्य पिण्डाय मतिंप्रङ्‌ तेन खल पनभिंक्तपः समयेन चपषभ्लिकानां बणिजां भ्र- त्यन्तकट्टे गायुं प्रतिवसति @ ay ता गावस्तस्सिन्‌ काले तस्मिन्‌ समये सपिंमण्डगप्रद्‌- ग्धा WIAA । श्रयगेपालास्तं सपिमण्डमादाय येन चपुषभ- faat बणिज तेनोापसङ्ा मद्‌ पमङ्कम्येनां प्ररुतिमारो चयन्ति a यत्‌ ae uy भटा ware सव्वास्ता गावः सपिमण्ड- प्रदुग्धास्तत्किमंतत्मशस्तमादास्िन्नेति। तच लाल्‌पजःत्या ब्राह्यणा एवमाङ्ः | WHF VARA द्म एनां मदायज्ञा यष्टव्यमिति | तेन खलल पुनभिंचपः समयेन aqeufaarat बणिजां शिखण्डी नाम ब्राह्मणः पूव्यजातोशालादितेा ब्रह्मलाके म्रव्या- जाताऽ्छत्‌। स ब्राद्यणरूपमसिनिमाय तान्‌ बणिजि गाथया- भिरध्भाषत। mara प्रणिधिः एव्वं बेाधिम्राप्तस्तयागतः। ae fag: आवि awit fea इति aia पाठः | eae are भाषत” देवता Pweg IEA | २ "यद च्छथा' Belay | ' माजयिमं'` माजयतमं। र "“यम्दित्ल'" वन्दित्वा । चतुर्विश्ाध्यायः॥ ५०९ WAH भाजनं भ्वी धर्मचक्रं प्रवन्तंसेत्‌। स aq ufafy: परा बाधिप्रान्नस्तथागतः आआदारम्पनामयत भक्ता च धर्माचक्रं प्रवन्तंयेत्‌ ॥ सुमङ्गल सुनच्च गवाञ्च ख।पद्‌इनम्‌। गृण्यकर्ण स्तस्थेषाऽनु भावे HVAT: (९) ॥ एवं weg बणिजः fray .मवनङ्गतः ( उदग्रमनसः सव्वं बग्डवुस्तपुषाङ्याः॥ चोरं यद्‌ासोच्च fe गामदस्ताद्गेषतस्तं ममुद्‌ानयित्वा। अयञ्च तस्मात्परि्य Ba: साघेखु तमाजन भैरवेण (*) ॥ शतं सदसैकपलम्य HU ar vagal श्रभूचन्द्नमिभ्रिणिका। से्ांसुधोतां विमलाञ्च war समतोर्कां पूरिषु भाजनेन (९) ay ण्दीतला तय रनपाचो तारायणोमृलम्‌पेत्य शास्तुः | प्रतिणहभक्तचनुग्रह Wafer प्रणीतं प्रतिमूद् भाजनम्‌ (६)॥ अनुकम्पायायउभयाञ्चम्बादण्णांपूल्याश्यं ज्ञात चबेाधिप्रस्यिता। प्रतिग्रहडित्वा परिभक्तिशास्ता भक्ता fant पाचि sams faa) cafgareaa” ufgereaa afaersatafa वाचपाठः। wefeu:’ awe: | ९८ Cag a शाधयिषवस्ते | “भाजन HIST |. द ^चन्दनमिग्रिणिका'' weafafrat | "चौोचांसुधातां'' उष्याम्बधेातामिति येाग्यम्‌ । "परिष खअप्‌रयन्‌। ४ ^ मध aul cag रनपाचो' तथा रनयाचों “प्रतिगर. we’ प्रति- ग्टहाण wa! “wWawe चसरदिद्‌'` अनग्टदाण waa | ४ "न्रा" wari “ara च बाधि sf’ ज्ञात्वा चे बाधिः प्रस्थितः) ‹पप्रतिग्टदित्वा परिभक्ति' प्रतिग्रद्य परटरभङ्क। चिप) पाति नभस्तन्स्मिं" afaqa wat नभस्तन इत्यथः ४०२ लसितविस्तरः॥ Sagara च दि देवराजा.जग्रादयस्तां वररनपाचोम्‌। श्रधुनाप्यसे तां खलु ब्रह्मलोकं सन्पूजयत्यन्यसुरः LSTA: (२) ॥ श्रय खलं तथागतस्तस्वां वेलायां चपुषभल्िकानां वणिजा- मिमां deduraatafa | दिशां सखस्तिकरं दिव्यं माङ्गल्यं चार्थमाघकम्‌। अर्या वः सम्मताः सर्व्वं मवतवाग्रए प्रदक्तिणाः॥ श्रीरवाऽस्तु chau हस्ते रोवे वामे प्रतिष्ठिता | alate सव्वरागेषु मालेव शिरसि स्थिता ॥ धनैषिणा प्रयातानां बणिजां वै दिशादशः। उत्पद्यन्तां AMA ATS TVA सुखादयाः॥ कार्येण कनचिद्येन गच्छया पूव्विकां दिशम्‌। नक्तचाणि वः पालयन्त य तस्यां दिशि संम्यिताः (२) कत्तिका रोादिणी चेव wa श्ाद्रौ पनवैसुः। पव्येव तयाऽहेषा इत्येषां पूच्विका दिशा (a) il इत्यते सप्त नत्तचा लाकपाला यशख्िनः। अधिष्ठिताः पूत्वभागे देवा cae स्वतः (9) ॥ तेषाञ्चाधिपतो «cist wattefa विश्रतः। स रुव्वेगन्धवपतिः Wau सदह THE |, पचापि तस्य बहव एकनामा fawaur: । ॥ ta See ~~ क = = ee ९ "-जप्रादसां' SUE ता। “VATU सहायः" Wage सहित tae | ९ "ग््छथा WET युख्मानिन्यरः। पूतिकां । qari “a aati’ यानि aati ‘“diwar” dfaaifas श cufaat few पये दिक । ४ “ema ey नचना'' दूत्यतानि सप्र नचचाकि। १64 चतुविशाध्यावः। werk a ७ ba अशोति दश चंकस्य दन्द्रनामा मदबला: (र) Il asf व श्रधिपालेन्त (र) श्रारोगग्येण श्विन च। पनव्वस्मिन्वे दिशाभागे श्रा देवकुमारिकाः॥ जयन्ती विजयन्तौ च सिद्ध्या पराजिता) नन्दात्तरा नन्दिसेिना नन्दिनि Taga i तापि व ्रधिपालेन्तं आरोग्ये faa चं। परन्वस्न्वे feat भागे चापलं नाम चेरिका (द्‌) ॥ mae fafa ज्ञातमररंन्तभिख atfata: | साऽपि व च्रधिपालेन्त आारग्येण ग्वेन च (*)॥ Waray at दिशः सन्त्‌ माच वः पापमाममत्‌। लव्धाश्ा्या faa सव्य॑देवेभि रिताः (५) ।। येन कर्न चत्कुत्येन गच्छया दक्षिणां few नक्ततच्राणि वः पालन्तुये तां fewafufear: (ई) ॥ AAS Sl ITM दस्ता चित्रा च पञ्चमी। सखातिसैव विशाखा च एतषां दल्ििणा fem: (9) ९ ""पत्रापिः' पचा खपि | gaara” रकनामानः । “ष्ठति दण अगोति- SH! *`इन्द्रनामा TRA aT I Rea ्धिपालन्त्‌ ` वाऽधिपानयन्त्‌। ‘alfa a धिपवसलन्त ता ata वाऽधिपालयन्त। "चापलं aia’ चापल्ला नाम । ४ “श्वस्तं जिनमि स्नातमद्न्तभिख तायिभिः' wag जिनेज्ञाता खरद्धिय स्थायिभिः